Monier-Williams: English and Sanskrit Dictionary


Based on Monier-Williams, Monier: A Dictionary. English and Sanskrit. Delhi : 2005 (= London : 1851)


Input by Cologne Digital Sanskrit Lexicon (CDSL)
[GRETIL-Version vom 08.02.2018]


LICENSE
This file is based on mwe.txt, available at
http://www.sanskrit-lexicon.uni-koeln.de/scans/MWEScan/2013/web/webtc/download.html
(C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license:

All rights reserved other than those granted under the Creative Commons Attribution
Non-Commercial Share Alike license available in full at
http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at
http://creativecommons.org/licenses/by-nc-sa/3.0/ .
Permission is granted to build upon this work non-commercially, as long as credit is explicitly
acknowledged exactly as described herein and derivative work is distributed under the same license.
(http://www.sanskrit-lexicon.uni-koeln.de/scans/MWEScan/2013/downloads/mweheader.xml)


MARKUP
Headwords
Sanskrit Passages
Page References






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









A DICTIONARY
ENGLISH AND SANSKRIT


CONTRACTIONS.
s.     for substantive
a.     adjective.
pron.     pronoun.
adv.     adverb.
prep.     preposition.
v. a.     verb active.
v. n.     verb neuter.
p. p.     passive participle.
part.     participle.
c.     conjugation or class.
caus.     causal form.
pass.     passive form.
des.     desiderative form.
freq.     frequentative form.
nom. for nominal verb.
impers.     impersonal.
irreg.     irregular.
def.     definite.
pres.     present.
pret.     preterite.
par.     parasmaipada.
ātm.     ātmanepada.
m.     masculine gender.
f.     feminine.
n.     neuter.
sing.     singular number.
du.     dual.
pl.     plural.
indec.     for indeclinable.
in comp.     in composition.
nom. c.     nominative case.
acc. c.     accusative case.
inst.     instrumental case.
instrum.     instrumental case.
dat. c.     dative case.
abl. c.     ablative case.
gen. c.     genitive case.
loc. c.     locative case.
conj.     conjunction.
interj.     interjection.
exclam.     exclamation.


PREFACE.

ROGER ASCHAM, in bearing testimony to the classical proficiency of his illustrious pupils, Edward and Elizabeth, said 'of them, that they not only understood, but composed in Latin, skilfully and with ease. Such an assertion, made three centuries since by the great preceptor of the age, leads to the inference, that, even in that early period, the value of composition as a criterion of scholarship was duly appreciated. It would be needless to quote the more express statements of scholars and linguists of modern times, in proof of the estimation in which this accomplishment is now held as a test of sound proficiency. It is sufficient to know, that in these days of intellectual progress and competition, no classical examination is considered effectual in which a prominent place is not assigned to composition. Indeed, an increasingly high standard of excellence in this branch of education is now demanded by all collegiate tribunals.

In unison with these opinions, the framers of the Statutes of the East-India College have provided, that no student shall be pronounced qualified for Indian service until he can make an intelligible translation from an English passage into the Oriental languages in which he has been instructed. And if this requirement has been wisely made, as a test of scholarship in the spoken dialects, much more has it so been made in regard to Sanskrit, the classical language of India, which bears a far closer relation to those dialects than Greek and Latin bear to the living languages of Europe. If at our Universities and Colleges, where are educated many who are destined to fill the highest offices in our home government, the composition of Latin prose is demanded of all candidates for degrees, with much more reason may Sanskrit composition be made an essential at this Institution, where are trained the whole body of civilians to whom the government of our Indian Empire is to be intrusted.

Nevertheless, it must be admitted that a student can hardly be expected to practice composition and translation in a difficult language, if the usual aids are not placed at his disposal. That such aids have not hitherto been made available in Sanskrit has been owing to the great difficulty of compiling a good English and Sanskrit Dictionary. Reverse Dictionaries are sufficiently within the reach of the student of Greek and Latin. In truth. the time that has been spent in investigating these languages, during many centuries, by a succession of learned men, each improving upon the results of his predecessor's labours, has led to the production of such a variety of dictionaries, phrase-books, and vocabularies, that the work of Greek and Latin lexicography, in the present day, has become a mere process of sifting and digesting the mass of existing materials. Yet, even in these languages, so great has been the difficulty of compiling a good Reverse Dictionary, that, after numerous incomplete attempts, it has only been within recent years that any really valuable English-Greek or English-Latin Dictionary has been published.

With reference to some of the spoken languages of the East, much has been done to facilitate translation and composition. In Hindustāni, it will scarcely be necessary to allude to the labours of that eminent scholar, Dr. Gilchrist, and in more recent times to the works of Mr. Shakespear and Dr. Duncan Forbes. In Bengālī, great assistance is afforded to the student by the copious English-Bengālī Dictionary of Rām Comul Sen: in Marāthī, still greater, by the admirable English and Marāthī Dictionary of Major Candy: in Telugu, by that of Mr. Morris: in Carnātaea, or Canarese, by that of Mr. Reeve. In Persian and Arabic, the dictionary of Professor Johnson, now passing through the press, will offer to the student a complete Persian, Arabic, and English Lexicon; but, although Reversed Dictionaries of English and Persian are procurable, a good lexicon in this form remains yet to be compiled. The English and Persian Dictionaries, or rather Vocabularies, of Meninski and Wilkins, are proofs of how little assistance is rendered to the student, in translating European ideas and phrases, by a mere supplementary vocabulary which is a reversed counterpart of the preceding lexicon. In most of the other spoken dialects of India such vocabularies exist, and are, without doubt, useful aids in the absence of more complete works. But in Sanskrit, nothing of this description, deserving of notice, has hitherto been effected. The Sanskrit and English Dictionary of Professor H.H. Wilson is, indeed, too well known as one of the best lexicons in any language to require comment in this place; and if the labours of that eminet Orientalist had been directed to the composition of an English and Sanskrit Dictionary, the student would long since have enjoyed the advantage of an aid to composition, far more effective than that which the present work can supply.

Such as it is, however, this Volume appears before the public as the result of the first attempt that has yet been made to meet a want, which the experience of every day renders increasingly felt. For it is not too much to allege, that the great development of the study of Sanskrit, during late years, has caused the absence of a Reverse Dictionary to be recognised as a want by many very different and very important members of the community, both at home and abroad; by students and civilians, by scholars and philologists, by chaplains and missionaries; by all those zealous men who have devoted themselves to the social, religious, and intellectual improvement of the natives of our Indian Empire.

With missionaries, and other philanthropists and scholars, whose aim has been to communicate scriptural and scientific truth to the learned natives, through the medium of their classical language, and to the uneducated, through their vernacular tongues, the absence of an aid to composition has doubtless enhanced the difficulties by which their labours have been retarded. It will be sufficient to mention the well-known names of Dr. Carey and Dr. Yates, whose translations of parts of the Bible are valued by all promoters of the cause of Christianity in the East; of Dr. Mill, formerly Principal of Bishop's College at Calcutta, whose history of Christ in Sanskrit dialogue is still more acceptable to the natives of India, from its adaptation to their own system of teaching; of Mr. John Muir, whose zeal for the welfare of the Hindūs has been displayed by carrying out and improving the system of Dr. Mill, in numerous excellent tracts; and lastly, of Dr. James Ballantyne, the energetic Principal of the College at Benares, whose Sanskrit lectures on the elements of general knowledge, and other scholarlike writings, prove him to be eminently fitted for the post to which he has been appointed.

The labours of these, and many other able and devoted men, are based upon the theory, that if the natives of India are to be effectively imbued with the principles of truth, whether religious or scientific, it must be through the medium of the only language through which they will be disposed to accept such information. Proficiency in English may be deemed indispensable to the liberal education of a native, but the attempt to make English the sole vehicle of instilling sound ideas respecting religion and philosophy, is not likely to be successful. The learned natives will be averse to receive any new truths which are not imparted by means of the language which they are accustomed to regard as the channel of all truth; and the more uneducated classes are found to be incapable of comprehending new ideas, excepting through their vernacular tongues. And since it is found that no vernacular tongue is adequate to express the ideas of religion and science, without borrowing its terms from the Sanskrit, the utility of an English and Sanskrit Dictionary will be recognised by all who have to compose in these dialects, whether in Hindī, Bengālī, Uriya, Telugu, Canarese, Tamil, Malayālam, or Marāthī.

Among philological scholars, whether in Europe or the East, the need of a complete compendium of synonymous words and vocables, in a language which is the key to the solution of every problem in comparative philology, is too obvious to require demonstration.

With respect to the civil servants of India, there can be no doubt that the want of a Reverse Sanskrit Dictionary has contributed to render unpopular the study of a language which must force itself, however distastefully, on their observation, by the influence which it exercises on the spoken dialects of India--an influence far greater than that of Latin on English, Italian, or French. But it is by the candidates for the civil service who are educated at the East-India College that this want has been chiefly cknowledged. Here it has seriously affected the popularity of a study which, above all others, ought to be cultivated, if on no other grounds, at least on the score of its adapting itself, more than any other, to the condition of students, who, being ignorant of their nrecise destination in India, are undergoing that course of general training which is best suited to fit them for the special requirements of particular localities.

Such is the want, then, which the Compiler of this dictionary has attempted to supply. But not even his firm persuasion of its magnitude could have emboldened him to address himself to a task of so much difficulty, had he not been liberally encouraged by the Honourable Directors of the East-India Company, whom he has the honour to serve. The public does not require to be informed, that it is the desire of those generous Rulers to win the attachment of their Indian subjects, by furthering every undertaking which aims at improving the knowledge of their languages and literature. A long enumeration might be made of dictionaries, vocabularies, and important publications, which have issued, and are now issuing, from the press, under the patronage of the Honourable Court. The present is but one out of numerous instances in which the authors of long and laborious works have had to record their gratitude for the countenance thus wisely extended.

It will not be necessary for the Compiler to dwell on the many difficulties he has had to encounter in pursuing his solitary labours, unassisted by the native Pandits and transcribers, who lighten the toil of the lexicographer in India. Those who understand what it is to be a pioneer in any work of lexicography, to be, as it were, the first to break and clear the ground over an untrodden field of inquiry, will doubtless, in their candour, appreciate at its full value the labour he has undergone in carrying this Volume to its completion. They will also be prepared to expect inequality in the execution, especially of the earlier pages, and many defects and inconsistencies throughout the whole body of the dictionary, agreeably to the inevitable law of expansion and improvement to which such a work must be subject in its progress through the press. No apology need, therefore, be made for these imperfections. But a brief account of the method in which, during nearly eight years, the Compiler has prosecuted his labours would seem to be expected of him, and is, in fact, rendered necessary by the entire novelty of his work.

He commenced by transcribing carefully, and then arranging in alphabetical order, all the English words, with their Sanskrit synonyms, contained in the Kosha of Amara Sinha, edited by the late Mr. Colebrooke. His next step was, to have copied, on nearly two thousand pages of large folio paper, with suitable intervals, all the English words in Riddle's English-Latin Dictionary, known to be very useful in Latin composition. Having thus prepared a kind of thesaurus, or repository for the collection of words and phrases, he proceeded to insert therein, in their proper places, all the words of the Amara Kosha, above referred to, as well as all those contained in the Hitopadeśa, the Selections from the Mahābhārata, edited by Professor Johnson, the Meghadūta, the Anthology of Professor Lassen. and all the roots, with some of the examples, comprised in that most learned and admirable compilation, the Radices Linguae Sanskritae of Professor Westergaard.

A sound and solid foundation of useful household words being thus laid, the Compiler commenced reversing the second edition of Professor Wilson's Sanskrit and English Dictionary, incorporating in his thesaurus all the new words as they occurred, and omitting only those which represented ideas or things having no approximate equivalent in English. This was a process of much time and labour, requiring a very attentive perusal of the dictionary, accompanied by much transcribing, collating, arranging, and inserting of words and phrases. It might be hastily inferred, that having accomplished thus much, considerable advance had been made towards the completion of the work; and if the object of the Compiler had been to compose a good vocabulary, reversing the senses of the words in the Sanskrit and English Dictionary, and nothing more, such would have been the case. But a complete dictionary, which was intended to offer an effectual help to the student in practising translation, was not merely to be compiled by collecting words and reversing meanings. It was to be continuously composed with a thoughtful consideration of the best Sanskrit equivalents for modern expressions and idioms, and a careful disposition, under each English word, of its several equivalents, in their proper order, and in their proper connection with its several shades of meaning. In fact, the real business of writing the Dictionary had now to be commenced. Having procured the latest edition of Webster's English Dictionary, in which are contained all the words of Tod's edition of Dr. Johnson, with many modern additions, as well as all the participles and adverbs, the Author proceeded to translate it systematically into Sanskrit, either gathering his materials from his own collection of classical words, or assisting his memory by suggestions from the Bengālī Lexicon of Rām Comul Sen, and omitting only those expressions which seemed obsolete or obsolescent, or of which no classical equivalent could be found or suggested.

Having thus progressed as far as the letter C, and the exigency of the case seeming to require the speedy appearance of the work, even at the risk of incompleteness, the printing of it was commenced, the Compiler feeling confident that, by great diligence, he might keep in advance of the press. It was not till some progress had been made that the inexpediency of this step was manifested by various omissions, which, though overlooked in the manuscript, became gradually apparent in the printed pages of the work. As soon as this discovery was made, one of two courses remained to be pursued, either to cancel the earlier pages of the work, or to supply their deficiencies by an Appendix. The latter of these courses was adopted, and the process of printing was first suspended, and then retarded, until, by a more extensive course of reading and research, the stock of classical materials was enlarged. To effect this, the Compiler undertook a second and more minute perusal of Professor Wilson's Sanskrit and English Dictionary, and noted numerous words and terms which had before escaped his observation. He also reversed the Sanskrit part of the excellent English and Marāthī Dictionary of Captain Molesworth, collecting from this source many valuable words, and much useful information. He then read through the Code of Manu, and the Commentary of Kullūka Bhaṭṭa, with the view of obtaining therefrom a store of choice phrases and idioms. And lastly, he studied attentively, with the same object, the plays of Kālidāsa, and parts of the Raghuvansa, Rāmayana, Mahābhārata, and Bhaṭṭi Kāvya. He moreover extracted some good words from the Glossarium Sanskritum of Professor Bopp, and made extracts also from some modern Sanskrit writings and translations of the Scriptures. Without detracting from the acknowledged merit of these translations, he believes that little value is to be accorded to suggestions adopted from a source which is not classical.

But he avails himself of this opportunity of gratefully acknowledging his obligation to his friend and colleague, Professor Johnson, for furnishing him with a list of words, collected by him in the course of his reading, chiefly from the following standard classical works:--The Text of Manu, with the Commentary of Kullūka; the two law-treatises of Jīmūtavāhana, called Dāyabhāga and Mitākṣara; the Vikramorvaśī, Śakuntalā, Mṛchchhakati, Mālatīmādhava, Mudrārākṣasa, Ratnāvalī, Uttararāmacharitra, and the Rājataranginī, published by Capt. Troyer.

Having enriched his store of materials with words and phrases from these approved sources, the composition and printing of his Dictionary was gradually advanced to the end of the letter H. At this point a copy of Major Candy's English and Marāthī Dictionary came first to hand. Had an impression of this work been received earlier, it would have saved the Compiler the time and labour consumed by him in reversing Captain Molesworth's Marāthī and English Dictionary, a task which he had not completed, until three hundred pages of his own work had been printed off, and excluded from any improvement derivable from this source.

It is, however, right to acknowledge, that the Dictionary of Major Candy, although it often furnished little more than a repetition of what the Compiler had himself collected, either from the Sanskrit or Marāthī Lexicons, provided him with numerous additional words, and much useful information, upon Hindū mythology and science, the value of which cannot be too highly estimated. Indeed, it would be difficult to make mention of Major Candy's work excepting in the highest terms of praise. By these aids, and with the addition of some happy renderings of scientific terms from Dr. Ballantyne's Lectures, and of some classical words from the Appendix to the late Dr. Yates' abridgment of Professor Wilson's Sanskrit Dictionary, the remainder of the present work, from the letter I to the end, was composed and printed in a comparatively short period.

The foregoing statement is the best apology for any want of uniformity discoverable in the plan of this Volume. A general uniformity, sufficient, it is hoped, for all the purposes of reference, has been sustained throughout. But perfect unity is hard to be maintained, at least in the first edition of a laborious work, compiled by gradual accretion from an increasing store of materials, and liable in its growth to occasional improvement and expansion.

If consistency has been sacrificed, it has only been in cases where improvements were admissible without endangering facility of reference, which should be the paramount consideration. For the convenience, therefore, of all consulters of the Dictionary, the use of too many symbols or abbreviations has been avoided. Whenever a substantive or adjective is followed by the parts of speech in connexion with it, or a verb by its participles and participial adjectives, and whenever, under each of these heads, separate gradations of meaning occur, the student will find the different meanings exhibited at full under the first word, and repeated at full under the others, the same relative order being generally preserved. For example, let him turn to the words Nobility, Noble, Nobly. Under the substantive Nobility, the first meaning given is, 'antiquity of family;' the second, 'greatness of mind;' the third, 'distinction;' the fourth, 'magnificence.' Under the adjective, instead of referring back to the substantive by symbols as in some other dictionaries, the meanings have been repeated thus: 'of ancient family,' 'great in mind,' 'distinguished,' 'magnificent;' and similarly under the adverb, thus: 'with nobleness of birth,' 'with greatness of mind,' &c. The better to effect this clear exhibition of successive meanings, close printing has been employed, and no needless blanks admitted; so that the spaces occupied by the words Nobility, Noble, and Noble is not so large, in comparison to the number of equivalents given, as the spaces occupied by the same words in the Marāthī Dictionary. If the order of the meanings has not always been preserved, it is because the object has been, under each word, to dispose the gradations of senses according to what appeared to be the ratio of their commonness.

On the other hand, many meanings which appeared unusual or obsolete have been omitted; and under some words references have been made to preceding or succeeding parts of the Dictionary; but in all such cases a few of the commonest equivalents are generally given, of which the student can avail himself if indisposed to follow out the reference. Thus, under the word Vigilant, two meanings are given, viz. 'wakeful,' and 'wary.' In connexion with the first of these, a few of the commonest Sanskrit words are specified, but for a fuller enumeration the student must consult the word Wakeful itself. So also in connexion with the sense 'wary;' after mentioning the most useful equivalents, the student is referred back to the word Circumspect, for a more complete list. And in cases where no direct reference is made, as under the substantive, Vigilance, the student will infer that the word 'wakefulness,' in brackets, is intended not only to exhibit the variation of meaning, but also to direct his attention to the quarter of the Dictionary where additional synonyms may be found.

If objection be raised to the multiplication of Sanskrit equivalents, under each English word, and the several meanings of which it is susceptible, the Compiler may state, in explanation, that in striving to render his work as complete as possible, he has been forced, at the risk of surplusage, into a copious enumeration of words and significant terms. Whenever it has been possible to give a complete list of synonymous Sanskrit words, it has been done. At the same time, the attempt has been made to dispose the words in the order of their usefulness. Indeed, for the simple purposes of prose composition or translation it will be advisable that the student should choose the Sanskrit word standing first in the list, or at least should make his selection from the first few equivalents enumerated; excepting in the case of such comprehensive terms as Sun, Moon, Earth, Fire, Water, &c., where the number of Sanskrit words is so great that the selection may be fairly made from the first few lines. The remaining equivalents given under such examples would, in any other language, be regarded as epithets rather than words, and would probably be restricted to poetical composition. And in fact, as regards their adaptation to plan Sanskrit prose, it will be better for the student so to treat them.

It should be observed, notwithstanding, that no distinction is rightly to be made, in an English and Sanskrit Dictionary, between strictly prose and strictly poetical terms. Sanskrit is peculiarly the language of poetry, Nearly the whole of its immense and wonderful literature is poetical; and the little prose that exists makes free use of poetical expressions. In fact, the commonest names for some of the most ordinary objects are proofs that a rich poetical vein runs throughout the language. Thus, one of the common words for 'earth' is, 'repositery of wealth,' vasudhā; for the sea, 'receptacle of water,' jalanidhiḥ; for a cloud, 'water-giver,' jaladaḥ, or 'water-holder,' jaladharaḥ; for fire, 'purifier,' yāvakaḥ; for the moon, lord of the night,' niśāpatiḥ; for the sun, 'generator,' savitā; for a good man, 'mine of merit, guṇākaraḥ, or 'ocean of merit,' guṇasāgaraḥ. And if the remaining equivalents under each of these heads were exammed many of them would be found to possess a still more poetical character. In proof of which the reader is referred to the words Sun, Moon, Cloud, as they stand in the pages of the Dictionary.

>Again, the English verb 'to kill.' mav be rendered in Sanskrit either by the use of the simple root han, or by badhaṃ kṛ, 'to make killing,' or by prāṇahatyāṃ kṛ, 'to make destruction of life,' or by pañcatvaṃ gam, in the causal form, 'to cause to go the state of the five elements,' or by lokāntaraṃ gam, 'to cause to go to the other world.' All these expressions are legitimate, whatever be the form of composition; but the student, in writing prose, will do well to a dopt those which come first in order.

Under the head of natural objects, and the terms of religion, literature, mythology, science, and social life, the copious enumeration of equivalent words and significant phrases will be valued, not only by the student of Sanskrit and its various cognate languages, but also by many of those learned and zealous men who are seeking to promote a sympathy between Hindūs and Europeans, by diffusing amongst the latter a correct knowledge of Oriental customs, habits of thought, religious tenets, and ceremonial observances. It has been the desire of the Compiler to make this Volume not only a thesaurus of synonyms and phrases, but a repository of much useful information in connexion with such subjects. In illustration of this, the reader may turn to the words Water, Fire, Hand, Lotus, Vishnu, Śiva, Indra, Veda, Scripture, Rite, Sacrament, Manes, School, Marriage, Measure, Planet, &c.

The significant expressions collected under such words will, it is hoped, facilitate inquiry into the manners and customs of the Hindūs, their mythological fictions, and the state of their scientific knowledge. Naturalists, also, may be expected to appreciate a collection of terms, the analysis of which must throw light on some particulars connected with botany and zoology. A comparison of the number of Sanskrit equivalents brought together under some of these heads might, at least, be a guide to the comparative value or utility of certain animals, plants, and minerals. In illustration, the reader may compare the words Elephant, Horse, Cow, Wolf, Frog, Camel, Lotus, Sandal, Mango, Musk, Myrobalan, Pyrites, Coal, Copper, Lead, Iron, Vitriol, &c.

It is not unlikely, however, that under some heads an exception may be taken to the number of Sanskrit equivalents enumerated: as, for example, under the various scarcely-distinguishable shades of meaning belonging to numerous common nouns, adjectives, and verbs: or again, under the head of many English words of which no precise Sanskrit representative could be offered. In the first of these cases the impossibility of observing the proper medium, at least in the first edition of a work like the present, has led the Compiler to prefer erring on the side of excess rather than on that of deficiency. In the other case, where the great disparity between Hindū and European habits of thought and condition prevented the exhibition of any classical equivalent, the Compiler has been forced, almost against his will, into occasional redundancy, by the pliancy and malleability, so to speak, of the Sanskrit, and its amazing power of expressing exotic ideas by the employment of an infinite variety of compound words. As examples, the reader may take Cannon, Canon, Camera-obscura, Certificate, Episcopacy, To Farm. Laymen, Lay, To Lease Navy, Parliament, Penitentiary, Phrenology Rubric, Sail, Sabbatarian, Steam-engine, Steam-boat &c.

In rendering such words, respect has been paid to the learned Hindūs in their study of English. The comprehension of European ideas by the educated natives is as necessary to reciprocal sympathy as the comprehension of Hindū ideas by ourselves.

In the rendering of the verbs some difficulty has been experienced. It is usual in an English Dictionary to prefix to the verb the infinitive sign 'to.' Consistently with this, in Greek and Latin, and some other Reversed Dictionaries, the infinitive of the equivalent verb is generally exhibited. But in Sanskrit the infinitive is a form of the verb very limited in its application, resembling, in some respects, the Latin supines in um and u. It has therefore been thought more proper to exhibit the root in the first place, specifying the infinitive, with the third person singular of the present tense, between brackets. The student will thus bear in mind, that the root is not to be regarded as representing the infinitive, or indeed any part of the verb, excepting the general idea expressed by it.

Another source of difficulty was, the limitation in regard to the number of roots properly available in Sanskrit for the formation of legitimate verbs, supported by classical authority. It is well known that in this language there are about 1900 roots, or elementary sounds, which are generally monosyllabic. These are the imaginary sources of both nouns and verbs, and are the representatives of the simple ideas contained in them. Thus the root gam represents the idea of 'going;' ad, of 'eating;' yuj, of 'joining;' kṛ, of 'making.' As a matter of convenience, grammarians have connected these roots more directly with verbs than nouns; and their theory is, that every root may serve as the basis on which to construct five distinct forms of verbs: First, a Primitive verb; second, a Causal; third, a Passive; fourth, a Desiderative; and fifth, a Frequentative. So, also, from every noun certain verbs, called Nominals, may theoretically be derived, and, not unfrequently, are so derived. It might reasonably be imagined that, amongst a collection of 1900 roots, each capable of five-fold multiplication, besides innumerable nominals, there would be little difficulty in finding equivalents for any form of English verb that might present itself. But it will be found, on examination, that nearly two-thirds of these 1900 roots do not occur in this Dictionary in any form, excepting in that of the nouns to which they give origin. It will be observed, too, that of these, certain particular roots, such as kṛ bhū dā gam i yā jñā sthā vṛt as nī hṛ yuj vṛ, recur perpetually, and, by the aid of prepositions and other affixes, are applied to the expression of the most varied and opposite ideas.

In explanation, the Compiler thinks it proper to state, that he has been careful to follow only classical usage in the admission of verbs into his Dictionary; and that no verb has been so admitted unless a good example of its use could be adduced, either from the pages of Westergaard or other authentic sources. Rather than violate this rule, he has constantly been obliged to employ a noun with the auxiliaries kṛ gam, &c., or a participle with the auxiliaries bhū and as, in place of a direct verb.

In every case it is allowable thus to employ the auxiliaries, in the absence of legitimate verbs; and even should such verbs be available, the student may, if he please, still take the noun, participle, or adjective, and combine them with the auxiliaries, in place of using the more direct form. Thus, under the verb 'to resent,' he may either directly employ the roots kup krudh ruṣ, in the conjugations specified, or he may combine the equivalents given under the substantive with the auxiliaries, thus manyuṃ kṛ krodhaṃ kṛ kopaṃ kṛ roṣaṃ gam; or under the adjective, thus, samanyuḥ -nyuḥ -nyu bhū jātamanyuḥ -nyuḥ -nyu bhū or as. Again, under the verb 'to perish,' he may either directly make use of the roots mṛ or naś in the passive form, or he may substitute nāśaṃ gam naṣṭaḥ -ṣṭā -ṣṭaṃ bhū, &c.

In the specification of roots, the third person singular of the present tense has been chosen for exhibition in brackets in conjunction with the infinitive, as being the best guide to the conjugational form of the verb; whilst the infinitive furnishes a mark for the formation of some of the most useful non-conjugational forms. At the same time the conjugation or class of the verb is indicated by a figure; and if the verb is to be conjugated in the causal, passive, desiderative, or frequentative form, or as a nominal, it is so specified. But as the causal form is identical with that of the tenth conjugation, it has sometimes been more convenient to designate causal verbs as belonging to that conjugation.

When a root is compounded with prepositions, these are not repeated in the bracket, that the student may more readily perceive the simple form of the root, but a small hyphen is used, to show that the preposition cannot be dispensed with in conjugating the verb.

If a root occur more than once under the same verb, it has not been thought necessary to repeat the present tense and infinitive in connexion with it. Indeed, under some verbs towards the end of the Dictionary, these forms are omitted altogether, as having been frequently notified under the synonymous expressions, to which a reference is indicated. Thus, under the verb 'To Part,' v. a., the student must refer to the synonymous terms, Disunite, Divide, Separate, for any particulars relating to these grammatical forms.

In regard to participles, this Dictionary will be found so copious that here also an exception may perhaps be taken to the number of equivalents enumerated. The explanation is to be sought in the genius of the Sanskrit language, which abounds in participles to an extent wholly unparalleled in any other language, living or dead. These participles are often idiomatically substituted for the tenses of the verb itself. They are constantly employed in place of the past and future tenses, especially of passive verbs; so that an example of a passive tense is of rare occurrence, excepting in the form of the third person singular or plural of the present and imperative.

If, therefore, the student desire to write idiomatic Sanskrit, he must make free use of the participles in this Dictionary, especially of the passive past participle. This latter is the most useful derivative in the language, and should be abundantly employed in translation and composition. It corresponds with the Latin participle in tus, and, like it, often supplies the place of the past tense. Thus, in translating the phrase, 'he reproved his own son,' the student might employ the simple root, thus, sa svaputram anindat, or he might idiomatically use the passive participle, thus, tena svaputro ninditaḥ, the agent being placed in the instrumental case, and the participle agreeing with the object.

With respect to the rendering of nouns in this dictionary, it will be proper to state, that the system of Amara Sinha has been followed, in exhibiting substantives and adjectives in their nominative case rather than in their crude state. Whenever the crude form differs from the nominative more than in rejecting the final visarga or anusvāra, it has been indicated by giving the final of the crude in brackets. Thus, under the word Fire, agniḥ being the nominative case, the final of the crude is ascertained by rejecting the visarga, thus agni. Similarly analaḥ becomes anala in the crude form; tejaḥ becomes tejas; kṛṣṇavartmā becomes kṛṣṇavartman; hutabhuk becomes hutabhuj; tanūnapāt becomes tanūnapād; āśrayadhvaṃsī becomes āśrayadhvaṃsin; damunāḥ becomes damunas; juhuvān becomes juhuvat; arciṣmān becomes arciṣmat.

It is necessary to be thus particular in exhibiting the crude form as distinct from the nominative case, both as a guide to the declension of the noun, which must always depend on the final of the crude, and because the crude state is that which is employed in the formation of compound words. In all such words, with but few exceptions, the last number of the compound alone admits of declension, and the preceding word or words require to be placed in the crude form, this form admitting of a plural as well as singular acceptation. For an explanation of compound words the Student must of course consult his grammar; but it will not be out of place to remark here, that in a language which, like Sanskrit, abounds in compounds more than any other language in the world, it will not be possible for him to compose idiomatically until he has made himself conversant with the principles of their formation.

Under adjectives the nominative case in three genders has generally been given, and the final of the crude state exhibited when necessary, as in substantives. The genders are not specified, as the student will himself take for granted that sādhuḥ -dhuḥ -dhvī -dhu, meaning 'good,' stands for the nominative case of the adjective in its three genders; sādhuḥ being the nominative of the masculine form, sādhuḥ being also the nominative of the feminine form, sādhvī of a second feminine form, and sādhu of the neuter form; the crude state being sādhu. Similarly bhadraḥ -drā -draṃ, stands for bhadraḥ the nominative of the masculine, bhadrā of the feminine, bhadraṃ of the neuter, the crude being bhadra; sāravān -vatī -vat (t) for sāravān the nominative of the masculine, sāravatī of the feminine, and sāravat of the neuter, the last standing also for the crude form. Again, sukṛtī -tinī -ti (n) is for sukṛtī the nominative of the masculine, sukṛtinī of the feminine, sukṛti of the neuter, the crude form being sukṛtin.

When, however, under one head a variety of similar adjectives are enumerated, it has not been deemed necessary in all cases to give the nominative case in more than the masculine form; but the addition of the sign, &c. indicates that the student must himself supply the other forms thus: dṛṣṭaḥ &c., stands for dṛṣṭaḥ -ṣṭā -ṣṭaṃ. Similarly, dhanavān &c., for dhanavān -vatī -vat (t) dhanī &c., for dhanī -ninī -ni (n), and mahātmā &c., for mahātmā -tmā -tma (n).

In the case of compound adjectives formed from neuter substantives, whose crude form ends in us or is, such as utpalacakṣus, 'lotus-eyed;' dīrghāyus, 'long-lived;' nirāśis, 'unblessed;' śucirocisḥ 'clear-shining;' the nominative case in the three genders has been exhibited thus, utpalacakṣūḥ -kṣūḥ -kṣuḥ (s) dīrghāyūḥ -yūḥ -yuḥ (s) nirāśīḥ -śīḥ -śiḥ (s) śucirocīḥ &c.

In some cases, however, as in the case of dīrghāyus, where a masculine noun āyuḥ exists as well as a neuter āyus, the nominative case of the compound adjective is susceptible of two forms, dīrghāyūḥ and dīrghāyuḥ. Some notice of this point seems to be required, as it appears to have been overlooked, if not erroneously explained, by the generality of European scholars. That the Compiler's view is correct, may be shown by a reference to Professor Wilson's Dictionary, under the words sajus or sajuṣ āśis utpalakṣus śucirocis; by referring also to the declension of sajuṣ, and āśis, in Professor Wilson's Grammar, p. 68; and by the analogy of compound adjectives, like mahāmanāḥ -nāḥ -naḥ, 'high-minded,' derived from a neuter substantive ending in asa.

The exhibition, in all cases, of the nominative case of nouns, whether substantive or adjective, has prevented the necessity of specifying the gender of substantives ending in aḥ, like devaḥ, 'a god,' which are invariably masculine; or of substantives ending in aṃ, like dānaṃ, 'a gift,' which are invariably neuter; or of those ending in ā and ī, like mālā, 'a garland,' and devī, 'a goddess,' which are always feminine. The gender of all such substantives will be taken for granted. The student might also have been left to infer for himself the gender of substantives ending in tiḥ in the nominative, like matiḥ, 'the mind,' which are feminine, and of substantives ending in dhiḥ, derived from the root dhā, like sandhiḥ, 'peace,' which are masculine. But since, in these latter instances, some slight occasional variation might occur, it has been thought desirable to notify the gender of substantives in these cases, as well as in every other where any doubt could possibly arise.

The Compiler has now only the grateful duty to discharge of expressing his further obligation to Professor Johnson, for his invaluable assistance in correcting the greater number of the proof-sheets of this work. Nor does he think it just to conclude without some tribute of acknowledgment to the Printer, Mr. Watts, for the accuracy and clearness with which the typography has been executed.

EAST-INDIA COLLEGE, HAILEYBURY, November 5th, 1851.

[Page 1a]

ENGLISH AND SANSKRIT DICTIONARY


A. As an indefinite article before nouns singular, for the most part not expressed in Sanskrit; as, 'a lion,' siṃhaḥ; (One) ekaḥ -kā -kaṃ.
     --(Some, a certain) kaścit; as, 'a certain man,' kaścit puruṣaḥ.
     --(Each, every) expressed by prati or anu, before the acc. neut.; as, 'a day,' 'each day,' pratidinaṃ or anudinaṃ. When 'a' comes before a participle, after a verb of motion, it is expressed by the dat. c.; as, 'he went a hunting,' mṛgayāyai gataḥ; or by arthaṃ preceded by the crude form of a noun; as, mṛgayārthaṃ gataḥ; or by the infinitive; as, mṛgayāṃ karttuṃ gataḥ.

ABAFT, adv. (Towards the stern of the ship) nāvaḥ paścimabhāgaṃ prati.

To ABANDON, v. a. tyaj (c. 1. tyajati tyaktuṃ), parityaj santyaj; hā (c. 3. jahāti hātuṃ), apahā vihā prahā apāhā; utsṛj (c. 6. -sṛjati -sraṣṭuṃ), atisṛj vyapasṛj; ujjh (c. 6. ujjhati ujjhituṃ), projjh.

ABANDONED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ uttpaktaḥ -ktā -ktaṃ hīnaḥ -nā -naṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ projjhitaḥ -tā -taṃ samujjhitaḥ -tā -taṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ visarjjitaḥ -tā -taṃ vinākṛtaḥ -tā -taṃ.
     --(Reprobate) pāpātmā -tmā -tma (n) pāpamatiḥ -tiḥ -ti.

ABANDONMENT, s. tyāgaḥ parityāgaḥ uttyāgaḥ virahaḥ projjhanaṃ.
     --(Of worldly connexions) sannyāsaḥ.

To ABASE, v. a. svasthānād apakṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), svasthānād bhraṃś in caus. (bhraṃśayati bhraṃśayituṃ) or nipat in caus. (-pātayati -pātayituṃ).

ABASED, p. p. bhagnadarpaḥ -rpā -rpaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ parābhūtaḥ -tā -taṃ abhibhūtaḥ -tā -taṃ.

ABASEMENT, s. (The act of bringing low) apakarṣaḥ -rṣaṇaṃ abhibhavaḥ.
     --(A low state), apakṛṣṭatā -tvaṃ apakīrttiḥ f.

To ABASH, v. a. laj in caus. (lājayati lājayituṃ) hrī in caus. (hrepayati hrepayituṃ) trap in caus. (trapayati trapayituṃ).

ABASHED, p. p. lajjitaḥ -tā -taṃ trapitaḥ -tā -taṃ vrīḍitaḥ -tā -taṃ hrīparigataḥ -tā -taṃ.

To ABATE, v. a. (To diminish) hras in caus. (hrāsayati hrāsayituṃ) kan (nom. kanayati kanayituṃ), lagh (nom. laghayati laghayituṃ), śam in caus. (śamayati śamayituṃ).
     --(To let down the price in selling) mūlyaṃ nyūnīkṛ.
     --(To depress) avasad in caus. (-sādayati -yituṃ).

To ABATE, v. n. (To grow less) kṣi in pass. (kṣīyate) hras (c. 1. hrasati hrasituṃ).
     --(To subside) śam (c. 4. śāmyati śamituṃ), upaśam praśam.

ABATED, p. p. (Subsided) upaśāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ.

ABBESS, s. vihārasya or maṭhasya or āśramasya pradhānā strī.

ABBEY, s. vihāraḥ dharmmacāriṇāṃ maṭhaḥ.

ABBOT, s. vihārasya pradhānapuruṣaḥ maṭhādhyakṣaḥ guruḥ.

To ABBREVIATE, v. a. (To shorten by contraction) saṃhṛ (c. 1. -harati -harttuṃ), saṅkṣip (c. 6. -kṣipati -kṣeptuṃ), hras in caus. (hrāsayati hrāsayituṃ).

[Page 1b]

ABBREVIATURE, s. saṅkṣepaḥ -paṇaṃ samasanaṃ saṅgrahaḥ.

To ABDICATE, v. a. (To resign an office) rājyaṃ or adhikāraṃ or padaṃ tyaj (c. 1. tyajati tyaktuṃ).

ABDICATION, s. rājyatyāgaḥ adhikāratyāgaḥ padatyāgaḥ.

ABDOMEN, s. vastiḥ m., udaraṃ kukṣiḥ m.

ABDOMINAL, a. vāsteyaḥ -yī -yaṃ udarakaḥ -kā -kaṃ kaukṣaḥ -kṣī -kṣaṃ.

ABERRATION, s. vibhramaḥ bhrāntiḥ bhraṃśaḥ cyutiḥ f., pathabhraṣṭatā unmārgagamanaṃ.

To ABET, v. a. (To encourage) protsah in caus. (-sāhayati -sāhayituṃ) pravṛt in caus. (-varttayati -varttayituṃ).
     --(To help) upakṛ (c. 8. -karoti -karttuṃ), upacar (c. 1. -carati -carituṃ), upakāraṃ or sāhāyyaṃ kṛ.

ABETTOR, s. protsāhakaḥ pravarttakaḥ upakārakaḥ.

ABEYANCE, s. apekṣā vilambaḥ.

To ABHOR, v. a. garh (c. 1. garhate garhituṃ), bādh in des. (bībhatsate bībhatsituṃ) ghṛṇāṃ kṛ dviṣ (c. 2. dveṣṭi dveṣṭuṃ), pradviṣ.

ABHORRENCE, s. bībhatsaḥ -tsaṃ garhaṇaṃ ghṛṇā aruciḥ f.

ABHORRENT, a. (Struck with abhorrence) bībhatsānvitaḥ -tā -taṃ
     --(Inconsistent with) viruddhaḥ -ddhā -ddhaṃ ayogyaḥ -gyā -gyaṃ asaṅgataḥ -tā -taṃ asaṃsthitaḥ -tā -taṃ viparītaḥ -tā -taṃ.

To ABIDE, v. n. (To dwell) vas (c. 1. vasati vastuṃ).
     --(To remain) sthā (c. 1. tiṣṭhati -te sthātuṃ), vṛt (c. 1. varttate varttituṃ).

To ABIDE, v. a. (To wait for, expect) pratīkṣ (c. 1. -īkṣate -īkṣituṃ). uddṛś (c. 1. -paśyati -draṣṭuṃ), pratipāl (c. 10. -pālayati -pālayituṃ).
     --(To bear, support) sah (c. 1. sahate soḍhuṃ), kṣam (c. 1. kṣamate kṣantuṃ), tij in des. (titikṣate titikṣituṃ).
     --(To abide by one's promise) pratijñātaṃ pāl.

ABIDING, a. sthāyī -yinī -yi (n) varttī -rttinī -rtti (n) vṛttimān -matī -mat (t).

ABILITY, s. śaktiḥ f., śaktatā balaṃ sāmarthyaṃ.
     --(Skill) kuśalatā pravīṇatā. 'To the utmost of one's ability,' yathāśakti ind., yāvacchakyaṃ sarvvayatnaiḥ yathāsāmarthyaṃ.

ABJECT, a. kṛpaṇaḥ -ṇā -ṇaṃ adhamaḥ -mā -maṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ nīcaḥ -cā -caṃ avagarhitaḥ -tā -taṃ.
     --(Without hope) nirāśaḥ -śā -śaṃ.

ABJECTLY, adv. kṛpaṇaṃ kārpaṇyena nikṛṣṭaṃ nīcatayā adhamaprakāreṇaṃ.

ABJECTNESS or ABJECTION, s. kārpaṇyaṃ adhamatvaṃ apakṛṣṭatā nikṛṣṭatā.

ABJURATION, s. (Renouncing with oath) śapathena tyāgaḥ.

To ABJURE, v. a. (To renounce with oath) śayathena tyaj (c. 1. tyajati tyaktuṃ).
     --(To renounce) pratyākhyā (c. 2. -khyāti -khyātuṃ), paritpaj.

ABLATIVE CASE, apādānaṃ pañcamī vibhaktiḥ.

ABLE, a. (Of power sufficient) samarthaḥ -rthā -rthaṃ kṣamaḥ -mā -maṃ śaktaḥ -ktā -ktaṃ.
     --(Powerful) prabalaḥ -lā -laṃ balavān -vatī -vat (t) śaktimān -matī -mat (t)

To be ABLE, v. n. śak (c. 5. śaknoti, c. 4. śakyati -te śaktuṃ), kṣam (c. 1. kṣamate kṣantuṃ), utsahṛ (c. 1. -sahate -soḍhuṃ) with inf.; prabhū (c. 1. -bhavati -bhavituṃ) with dat.; as, 'they are able to destroy the world,' prabhavanti kṣayāya jagataḥ.

[Page 2a]

ABLE-BODIED, a. prabalaśarīraḥ -rā -raṃ prabalakāyaḥ -yā -yaṃ dṛḍhāṅgaḥ -ṅgā -ṅgaṃ.

ABLUTION, s. snānaṃ majjanaṃ dhāvanaṃ.

ABNEGATION, s. nihnavaḥ apahnavaḥ pratyākhyānaṃ.

ABODE, s. (Place of residence) gṛhaṃ veśma n. (n) āyatanaṃ nivāsaḥ nilayaḥ -yanaṃ ālayaḥ.
     --(Continuance in a place) vasatiḥ avasthānaṃ.

To ABOLISH, v. a. (To annul) lopaṃ kṛ nirarthakaṃ -kāṃ -kaṃ kṛ.
     --(To destroy) naś in caus. (nāśayati nāśayituṃ) vinaś; sad in caus. (sādayati sādayituṃ) utsad protsad; uddhṛ (c. 1. -harati -harttuṃ), ucchid (c. 7. -chinatti -chettuṃ).

ABOLISHED, p. p. luptaḥ -ptā -ptaṃ.

ABOLITION, s. (Act of annulling) lopaḥ.
     --(Destruction) vināśaḥ uddharaṇaṃ ucchedaḥ.

ABOMINABLE, a. garhaṇīyaḥ -yā -yaṃ dveṣyaḥ -ṣyā -ṣyaṃ ghṛṇārhaḥ -rhā -rhaṃ.

ABOMINABLY, adv. garhmaprakāreṇa garhitaṃ.

To ABOMINATE, v. a. garh (c. 1. garhate garhituṃ), bādh in des. (bībhatsate bībhatsituṃ).

ABOMINATED, p. p. garhitaḥ -tā -taṃ.

ABOMINATION, s. (Detestation) bībhatsaḥ garhā garhaṇaṃ.
     --(An abominated thing, the object of detestation) garhitaṃ aśuddhadravyaṃ.

ABORTION, s. garbhasrāvaḥ akālaprasavaḥ.

ABORTIVE, a. (Producing abortion) garbhasrāvī -vinī -vi (n).
     --(Brought forth prematurely) garbhasrastaḥ -stā -staṃ apūrṇakālaḥ -lā -laṃ.
     --(That does not succeed) niṣphalaḥ -lā -laṃ moghaḥ -ghā -ghaṃ vyarthaḥ -rthā -rthaṃ.

To ABOUND, v. n. (Followed by with or in) saṅkṝ in pass. (-kīryyate) with inst. c.; pṝ in pass. (pūryyate) āpṝ with inst. c.
     --(To be in great plenty) bahulībhū (c. 1. -bhavati -bhavituṃ).

ABOUNDING IN, āḍhyaḥ -ḍhyā -ḍhyaṃ saṅkīrṇaḥ -rṇā -rṇaṃ citaḥ -tā -taṃ nicayī -yinī -yi (n) saṃvalitaḥ -tā -taṃ.

ABOUT, prep. (Encircling) pari prefixed.
     --(Near to, in time) prati.
     --(In number) deśīya affixed; as, 'about twelve years old,' dvādaśavarṣadeśīyaḥ; nyūnādhikaṃ.
     --(Concerning, relating to) prati pratīkṣya uddiśya.
     --(On account of) hetoḥ hetau arthaṃ arthe kṛte nimitte kāraṇāt, with the crude form, or sometimes the gen. c. of the preceding noun.
     --(Engaged in any thing) vyāpṛtaḥ niṣṭhitaḥ nirataḥ, with loc. c.
     --(Close to one's person) pārśvatas ind., nikaṭe samīpaṃ.

ABOUT, adv. (Circularly) paritas ind., abhitas ind.
     --(Nearly) prāyaśas or prāyas ind.
     --(Here and there) itastatas ind., sarvvatas ind.
     --(To be about to do any thing) expressed by udyataḥ, 'prepared,' with the infin.; as, 'about to kill,' hantum udyataḥ; or by the act. part. of the 2d fut.; as, gamiṣyan, 'about to go,' edhiṣyamāṇaḥ, 'about to increase'; or, by the desid. adj.; as, jigamiṣuḥ, 'about to go,' mumūrṣuḥ 'about to die.'

ABOVE, prep. or adv. (Higher in place) adhi or abhi prefixed; upari upariṣṭāt ūrddhvaṃ.
     --(More in quantity) adhikaṃ uttaraṃ.
     --(Higher in rank) uttaraḥ -rā -raṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Superior to, beyond) ati; as, 'above man's power,' atimānupaṃ.
     --(Above all, especially) viṣeśatas ind., prādhānyatas ind.

To be ABOVE, v. n. (To excel) abhibhū (c. 1. -bhavati -bhavituṃ), prabhū atibhū; viśiṣ in pass. (-śiṣyate).
     --(To be higher) ūrddhvaṃ sthā (c. 1. tiṣṭhati sthātuṃ).

ABOVE-GROUND, a. (Not in the grave, still existing) varttamānaḥ -nā -naṃ jīvan -vantī -vat (t).

ABOVE-MENTIONED, a. pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ prāguktaḥ -ktā -ktaṃ.

ABREAST, adv. pārśvāpārśvi.

To ABRIDGE, v. a. saṃhṛ (c. 1. -harati -te -harttuṃ) upasaṃhṛ; saṅkṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(To shorten) hras in caus. (hrāsayati hrāsayituṃ).
     --(To deprive of, cut off) ucchid (c. 7. -chinatti -chettuṃ), viyuj in caus. (-yojayati -yojayituṃ).

ABRIDGMENT, s. pratyāhāraḥ saṅkṣepaḥ -paṇaṃ samasanaṃ saṅgrahaḥ sabhāhāraḥ samāhṛtiḥ f.

ABROAD, adv. (In another country) videśe loc. c.
     --(At large, unconfined) nirvighnaṃ.
     --(Out of the house) vahis.
     --(In all directions) sarvvatra itastatas ind.
     --(Sojourn abroad in a foreign country) pravasanaṃ.
     --(A sojourner abroad) pravāsī (n) proṣitaḥ.

To ABROGATE, v. a. lopaṃ kṛ.

ABROGATED, p. p. luptaḥ -ptā -ptaṃ.

ABROGATION, s. lopaḥ lopakaraṇaṃ.

ABRUPT, a. (Broken, craggy) bhagnaḥ -gnā -gnaṃ bhinnaḥ -nnā -nnaṃ rukṣaḥ -kṣā -kṣaṃ.
     --(Sudden) ākasmikaḥ -kī -kaṃ.
     --(Unconnected) asambandhaḥ -ndhā -ndhaṃ.

ABRUPTLY, adv. (Hastily) sahasā akasmāt jhaṭiti.

ABSCESS, s. vidradhiḥ m., pūyasampūrṇaḥ sphoṭaḥ

To ABSCOND, v. n. (To hide one's self) ātmānaṃ guh (c. 1. gūhati -te goḍhuṃ), niguh; guptaḥ -ptā -ptaṃ or pracchannaḥ -nnā -nnaṃ bhū.
     --(To disappear) antardhā in pass. (-dhīyate).
     --(To escape privately) palāy (c. 1. palāyate -yituṃ), niṣpat (c. 1. -patati -patituṃ), vyapasṛp (c. 1. -sarpati -sarpituṃ).

ABSENCE, s. abhāvaḥ parokṣaṃ anupasthitiḥ f., anupasthānaṃ aviṣayaḥ asannidhiḥ m.
     --(Absence from) virahaḥ viyogaḥ.
     --(Of mind) amanoyogaḥ anyamānasatvaṃ samādhiḥ m.
     --(In one's absence) parokṣe.

ABSENT, a. (Not present) avarttamānaḥ -nā -naṃ avidyamānaḥ -nā -naṃ parokṣaḥ -kṣā -kṣaṃ sthānāntaraṅgataḥ -tā -taṃ anupasthitaḥ -tā -taṃ anupasthāyī -yinī -yi (n) asamakṣaḥ -kṣā -kṣaṃ apratyakṣaḥ -kṣā -kṣaṃ.
     --(Abroad) proṣitaḥ -tā -taṃ.
     --(Absorbed in meditation) samāhitaḥ -tā -taṃ.
     --(Thinking of something else) anyamānasaḥ -sī -saṃ or -manāḥ -nāḥ -naḥ (s) śūnyahṛdayaḥ -yā -yaṃ.

To be ABSENT, v. n. anyatra, or sthānāntare, or asākṣāt vṛt (c. 1. varttate varttituṃ) or as (c. 2. asti).

ABSENTEE, s. proṣitaḥ pravāsī m. (n) adeśasthaḥ.

ABSOLUTE, a. (Complete) sampūrṇaḥ -rṇā -rṇaṃ samāptaḥ -ptā -ptaṃ samagraḥ -grā -graṃ paryyāptaḥ -ptā -ptaṃ.
     --(Not relative, simple) mātrakaḥ -kā -kaṃ kevalaḥ -lā -laṃ.
     --(Sovereign, paramount) paramaḥ -mā -maṃ uttamaḥ -mā -maṃ.
     --(An absolute king) adhirājaḥ samrāṭ (j).

ABSOLUTELY, adv. (Entirely) sarvvaśas kevalaṃ.

ABSOLUTION, s. pāpamocanaṃ pāpakṣamā niṣkṛtiḥ f., kṣamā muktiḥ f.

To ABSOLVE, v. a. (To acquit of a crime) pāpāt muc (c. 6. muñcati -te moktuṃ), vimuc, or in caus. (mocayati -yituṃ) pāpaṃ kṣam (c. 1. kṣamate kṣantuṃ), aparādhaṃ kṣam; 'he is absolved from crime,' duṣkṛtāt pūyate.

ABSOLVED, p. p. pāpamuktaḥ -ktā -ktaṃ.

[Page 3a]

To ABSORB, v. a. nipā (c. 1. -pivati -pātuṃ), utpā; śuṣ in caus. (śoṣayati -yituṃ) ucchuṣ upaśuṣ; gras (c. 1. grasate grasituṃ), upagras.

ABSORBED, p. p. (Absorbed in any occupation) nirataḥ -tā -taṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ parāyaṇaḥ -ṇā -ṇaṃ āsaktaḥ -ktā -ktaṃ.
     --(In meditation) samāhitaḥ -tā -taṃ ekāgraḥ -grā -graṃ; (Drunk in) nipītaḥ -tā -taṃ grastaḥ -stā -staṃ.

ABSORPTION, nipānaṃ śoṣaṇaṃ grasanaṃ.

To ABSTAIN, v. n. nivṛt (c. 1. -varttate -varttituṃ) with abl.; as, 'he abstains from eating flesh,' nivarttate māṃsabhakṣaṇāt; vṛj in caus. (varjayati -yituṃ) parivṛj vivṛj with acc.

ABSTEMIOUS, a. alpāhārī -riṇī -ri (n) abhojī -jinī -ji (n) mitāśanaḥ -nā -naṃ mitabhuk m. f. n. (j) parimitāhāraḥ -rā -raṃ niyatāhāraḥ -rā -raṃ yatāhāraḥ -rā -raṃ ladhvāśī -śinī -śi (n) ladhvāhāraḥ -rā -raṃ.

ABSTEMIOUSNESS, s. āhāraparityāgaḥ alpāhāritvaṃ.

ABSTINENCE, s. (Abstaining from food) upavāsaḥ abhojanaṃ.
     --(Restraint of the passions) jitendriyatvaṃ saṃyamanaṃ saṃyāmaḥ.
     --(Forbearance from any thing) nivṛttiḥ f., kṣāntiḥ, f.

ABSTINENT, a. (Temperate) jitendriyaḥ -yā -yaṃ nivṛttarāgaḥ -gā -gaṃ saṃyamī -minī -mi (n) saṃyatātmā -tmā -tma (n).
     --(Fasting) upavāsī -sinī -si (n).

To ABSTRACT, v. a. apahṛ (c. 1. -harati -te -harttuṃ), vyapahṛ; apakṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), apākṛṣ avakṛṣ vyapakṛṣ; ādā (c. 3. -datte -dātuṃ), upādā abhyādā.
     --(To reduce to an epitome) saṅkṣip (c. 6. -kṣipati -kṣeptuṃ), saṃhṛ.

ABSTRACT, a. vibhinnaḥ -nnā -nnaṃ viyuktaḥ -ktā -ktaṃ viviktaḥ -ktā -ktaṃ pṛthakkṛtaḥ -tā -taṃ kevalaḥ -lā -laṃ
     --(From material objects) viṣayaviviktaḥ -ktā -ktaṃ viṣayāpakṛṣṭaḥ -ṣṭā -ṣṭaṃ
     --(Metaphysical) ānvīkṣikaḥ -kī -kaṃ.
     --(Abstracted in mind) samāhitaḥ -tā -taṃ ananyamanāḥ -nāḥ -naḥ (s).

ABSTRACT, s. (An epitome) saṅgrahaḥ pratyāhāraḥ saṅkṣepaḥ sāraḥ vastu n. vastumātraṃ.
     --(An abstract noun) bhāvavācakaḥ.

ABSTRACTEDLY, ABSTRACTLY, adv. viviktaṃ viviktaprakāreṇa.
     --(Simply) kevalaṃ mātraṃ.

ABSTRACTION, s. (Taking away) pratyāhāraḥ upādānaṃ.
     --(Separation) vivekaḥ vibhedaḥ pārthakyaṃ pṛthakkaraṇaṃ.
     --(From material objects) viṣayaviviktatvaṃ.
     --(Of the mind) samādhiḥ m., ekāgratā.

ABSTRUSE, a. (Hidden) gūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ pracchannaḥ -nnā -nnaṃ.
     --(Remote from apprehension, obscure) nigūḍhaḥ -ḍhā -ḍhaṃ nigūḍhārthaḥ -rthā -rthaṃ durjñeyaḥ -yā -yaṃ bodhāgamyaḥ -myā -myaṃ kaṭhinaḥ -nā -naṃ.

ABSURD, a. anarthakaḥ -kā -kaṃ nyāyaviruddhaḥ -ddhā -ddhaṃ vicāraviruddhaḥ -ddhā -ddhaṃ anyāyī -yinī -yi (n).

ABSURDITY, s. (That which is absurd) mṛṣārthakaṃ anarthakaṃ śaśaviṣāṇaṃ śaśaśṛṅgaṃ gaganakusumaṃ gaganapuṣpaṃ.

ABSURDNESS, s. ānarthakyaṃ anyāyatvaṃ ayāthārthyaṃ.

ABSURDLY, adv. anyāyatas ind., ānarthakyena avicāreṇa.

ABUNDANCE, s. vāhulyaṃ bahutvaṃ pracuratvaṃ.

ABUNDANT, a. bahuḥ -huḥ or -hvī -hu bahulaḥ -lā -laṃ pracuraḥ -rā -raṃ bhūriḥ -riḥ -ri vipulaḥ -lā -laṃ samadhikaḥ -kā -kaṃ.

ABUNDANTLY, adv. bahuśas ind., bhūriśas ind., bhūyas ind., anekaśas ind.

To ABUSE, v. a. (Make ill use of) vṛthā or mṛṣā or anyāyataḥ prayuj (c. 7. -yuṃkte -yoktuṃ), or in caus. (-yojayati -yituṃ) kadarthīkṛ vyarthīkṛ vṛthākṛ.
     --(Revile) kuts (c. 10. kutsayati -yituṃ), abhikuts ākṣip (c. 6. -kṣipati -kṣeptuṃ), parikṣip ākruś (c. 1. krośati -kroṣṭuṃ), samākruś tiraskṛ (c. 8. -karoti -kurute -karttuṃ), apavad (c. 1. -vadate -vadituṃ), avagur (c. 6. gurate -gurituṃ), with dat. or loc.; śap (c. 1. śapati, c. 4. śapyati śaptuṃ), abhiśap pariśap; ākṣar, in caus. (-kṣārayati -yituṃ) mukharīkṛ atibrū (c. 2. -bravīti -vaktuṃ)
     --(To abuse in return) pratyākruś.

ABUSE, s. pāruṣyaṃ abhivādaḥ tiraskāraḥ paribhāṣaṇaṃ ākrośaḥ vikrośanaṃ apakrośaḥ nindā maukharyyaṃ upālambhaḥ jugupsā -psanaṃ vākpāruṣyaṃ vāgdoṣaḥ svaloktiḥ f., nirbhartsanaṃ durālāpaḥ durvvacaḥ n. (s) paruṣavacanaṃ paruṣoktiḥ f., (Ill use) kuprayogaḥ kuvyavahāraḥ durvyavahāraḥ kadarthīkaraṇaṃ.

ABUSED, p. p. (Badly employed) ku prayuktaḥ -ktā -ktaṃ.
     --(Reviled) ākṣiptaḥ -ptā -ptaṃ ākruṣṭaḥ -ṣṭā -ṣṭaṃ.

ABUSIVE, a. nindakaḥ -kā -kaṃ paruṣaḥ -ṣā -ṣaṃ mukharaḥ -rā -raṃ ākrośakaḥ -kī -kaṃ durvvādaḥ -dā -daṃ kutsāvādī -dinī -di (n) vāgduṣṭaḥ -ṣṭā -ṣṭaṃ.

ABYSS, s. agādhadarī f., agādharandhraṃ atalasparśakhātaṃ gambhīrarandhraṃ narakaḥ.

ACADEMY, s. pāṭhaśālā vidyālayaḥ vidyābhyāsasthānaṃ.

To ACCEDE, v. n. (To be added to) mil (c. 1. milati melituṃ), sami (c. 2. -eti -etuṃ), saṅgam (c. 1. -gacchati -gantuṃ).
     --(To assent) anujñā (c. 9. -jānāti -nīte -jñātuṃ), anuman (c. 4. -manyate -mantuṃ), sammatiṃ kṛ.

To ACCELERATE, v. a. tvar in caus. (tvarayati -yituṃ) santvar pravṛt in caus. (-varttayati -yituṃ).

ACCENT, s. (The sound of a syllable) svaraḥ.
     --(The manner of speaking) uccāraṇaṃ.
     --(The mark of a syllable) uccāraṇacihnaṃ svaracihnaṃ.
     --(Acute accent) udāttaḥ.

To ACCENT, v. a. (To pronounce with a proper accent) sūtrānusārataḥ or sūtrānurūpam uccar in caus. (-cārayati -yituṃ) or svaroccāraṇaṃ kṛ.

ACCENTED, p. p. svaritaḥ -tā -taṃ udāttaḥ -ttā -ttaṃ.

To ACCENTUATE, v. a. svarasya upari uccāraṇacihūṃ dā (c. 3. dadāti dātuṃ).

To ACCEPT, v. a. grah (c. 9. gṛhlāti gṛhlīte grahītuṃ), pratigrah saṅgrah upasaṅgrah; ādā (c. 3. -dadāti -datte -dātuṃ), pratīṣ (c. 6. -icchati -eṣṭuṃ), svīkṛ (c. 8. -karoti -karttuṃ).

ACCEPTABLE, a. gṛhyaḥ -hyā -hyaṃ grahaṇīyaḥ -yā -yaṃ ādeyaḥ -yā -yaṃ upādeyaḥ -yā -yaṃ samādeyaḥ -yā -yaṃ.
     --(Agreeable) ramaṇīyaḥ -yā -yaṃ manoramaḥ -mā -maṃ priyaḥ -yā -yaṃ.

ACCEPTABLENESS, s. grāhyatvaṃ ramaṇīyatvaṃ priyatā.

ACCEPTANCE, s. pratigrahaḥ parigrahaḥ ādānaṃ svīkaraṇaṃ.
     --(Acceptance of money) dhanādānaṃ.

ACCEPTATION, s. (Meaning) arthaḥ abhiprāyaḥ āśayaḥ.

ACCEPTED, p. p. gṛhītaḥ -tā -taṃ ādattaḥ -ttā -ttaṃ.

ACCESS, s. (The way by which any thing may be approached) āgamaḥ abhigamaḥ upagamaḥ.
     --(Increase, addition) vṛddhiḥ f., upacayaḥ.

ACCESSARY or -ORY, a. (Co-operator) sahakārī -riṇī -ri (n).
     --(To a crime) pāpasahāyaḥ.

ACCESSIBLE, a. abhigamyaḥ -myā -myaṃ gamyaḥ -myā -myaṃ sugamaḥ -mā -maṃ -labhyaḥ -bhyā -bhyaṃ sulabhaḥ -bhā -bhaṃ sukhopasarpyaḥ -rpyā -rpyaṃ.

ACCESSION, s. (Increase by something added) āgamaḥ vṛddhiḥ f., upacayaḥ.
     --(Accession of wealth) dhanāgamaḥ.
     --(The act of joining one's self to) upagamaḥ abhigamanaṃ milanaṃ upasthitiḥ f.
     --(Accession to a throne) rājyaprāptiḥ f.

ACCESSORY, a. (Additional) adhikaḥ -kā -kaṃ.
     --(Associated with) sahitaḥ -tā -taṃ, or sammilitaḥ -tā -taṃ, or saṃyuktaḥ -ktā -ktaṃ.

[Page 4a]

ACCIDENCE, s. (Rudiments of grammar) vyākaraṇārambhaḥ vyākaraṇasya ādiprakaraṇagranthaḥ.

ACCIDENT, s. (A casualty, chance) saṅgatiḥ f., daivayogaḥ daivagatiḥ f., daivāt or akasmāt saṅgataṃ daivaghaṭanaṃ or -nā ativarttanaṃ abhyudayaḥ.
     --(Unfortunate accident) āpada f., vipada f.
     --(A non-essential quality) aprakṛtiḥ f., asahajo guṇaḥ.
     --(By accident) akasmāt daivāt daivena daivagatyā.

ACCIDENTAL, a. (Casual) daivāyattaḥ -ttā -ttaṃ āpatikaḥ -kī -kaṃ sāṅgatikaḥ -kī -kaṃ ākasmikaḥ -kī -kaṃ.
     --(Non-essential) aprakṛtaḥ -tā -taṃ asamavāyī -yinī -yi (n).

ACCIDENTALLY, adv. daivāt akasmāt saṅgatyā daivayogena.

ACCLAMATION or ACCLAIM, s. praṇādaḥ dhanyavādaḥ jayaśabdaḥ praśaṃsāśabdaḥ sammatipraṇādaḥ sāṃrāviṇaṃ.

ACCLIVITY, s. utsaṅgaḥ sthānaṃ kramaśa udgamyaṃ.

To ACCOMMODATE, v. a. (To adapt, adjust) yuj in caus. (yojayati -yituṃ) sandhā (c. 3. -dadhāti -dhātuṃ), samādhā.
     --(To settle a difference) sandhā samāp in caus. (-āpayati -yituṃ).
     --(To supply with conveniences) sopakāradravyāṇi upakḷp (c. 10. -kalpayati -yituṃ), yuj in caus. samāyuj.

ACCOMMODATION, s. (Supplying of conveniences) sopakāradravyopakalpanaṃ.
     --(Convenience) upakaraṇaṃ.
     --(Mutual accommodation) pratyupakāraḥ.
     --(Adaptation) saṃyojanaṃ sandhānaṃ.

ACCOMPANIED, p. p. sahitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ sahāyavān -vatī -vat parivāritaḥ -tā -taṃ sametaḥ -tā -taṃ. As applied to two persons dvitīya or sahāya may be used; as, 'Nakula accompanied by Sahadeva,' nakulaḥ sahadevadvitīyaḥ; 'accompanied by Umā,' umāsahāyaḥ, Sometimes sa is prefixed with this, sense; as, 'accompanied by his ministers,' sasacivaḥ.

To ACCOMPANY, v. a. (As a companion) anuyā (c. 2. -yāti -yātuṃ), samanuyā anvi (c. 2. -eti -etuṃ), parivṛ in caus. (-vārayati -yituṃ) sahāyībhū.
     --(To join with) yuj (c. 7. yunakti yoktuṃ, c. 10. yojayati -yituṃ), saṃyuj.

ACCOMPLICE, s. (In crime) pāpasahāyaḥ pāpasammitaḥ kusahāyaḥ.
     --(Coadjutor) sahakārī m. (n).
     --(Adherent) anupaṅgī m. (n).

To ACCOMPLISH, v. a. sidh or sādh in caus. (sādhayati -yituṃ) saṃsādh; samāp in caus. (-āpayati -yituṃ) sampad in caus. (-pādayati -yituṃ) samācar (c. 1. -carati -carituṃ), nirvṛt in caus. (-varttayati -yituṃ) samāsthā (c. 1. tiṣṭhati -te -sthātuṃ), anuṣṭhā āsthā kṛ (c. 8. karoti karttuṃ) saṅkṛ.

ACCOMPLISHABLE, sādhyaḥ -dhyā -dhyaṃ sādhanīyaḥ -yā -yaṃ sampādanīyaḥ -yā -yaṃ.

ACCOMPLISHED, siddhaḥ -ddhā -ddhaṃ nirvṛttaḥ -ttā -ttaṃ niṣpannaḥ -nnā -nnaṃ sampannaḥ -nnā -nnaṃ kṛtārthībhṛtaḥ -tā -taṃ.
     --(Clever) guṇavān -vatī -vat (t) guṇī -ṇinī -ni (n) nipuṇaḥ -ṇā -ṇaṃ.

ACCOMPLISHMENT, s. siddhiḥ f., samāptiḥ f., niṣpattiḥ f., āsādhanaṃ nirvvāhaḥ rāddhiḥ f., nirvṛttiḥ f.
     --(Of one's object) kṛtakṛtpatā kṛtārthatā svārthasiddhiḥ f.
     --(The condition of an accomplished man) guṇitā sampūrṇabhāvaḥ nipuṇatā.
     --(Embellishment) pariṣkāraḥ.

To ACCORD, v. n. (To agree, suit) yuj in pass. (yujyate) anurūpaḥ -pā -paṃ, or sadṛśaḥ -śā -śaṃ, or tulyaḥ -lyā -lyaṃ as.
     --(To be of the same opinion) ekacittībhū sammataḥ -tā -taṃ bhū.

ACCORD, s. (Concurrence) sammatiḥ f., aikamatyaṃ ekacittatā samatā samavākyaṃ svīkararāṃ.
     --(In music) ekatālaḥ.
     --(Of one's own accord) svayaṃ kāmatas ind., kāmahaitukaḥ -kī -kaṃ.
     --(With one accord) ekacittībhūya.

ACCORDANCE, s. (Conformity) anusāraḥ anurūpatā sādṛśyaṃ.

ACCORDING, prep. (According to) yathā anurūpaṃ anusāratas ind. anurūpeṇa anusāreṇa anu prefixed; 'according to seniority,' anujyeṣṭhaṃ; 'according to one's desire,' yatheṣṭaṃ yathābhimataṃ; 'according to one's power,' yathāśakti ind.

ACCORDINGLY, adv. tathaiva tadanusāratas ind., tadanurūpeṇa.

To ACCOST. v. a. abhibhāṣ (c. 1. -bhāṣate -bhāṣituṃ), ābhāṣ samābhāṣ abhidhā (c. 3. -dadhāti -dhātuṃ), āmantr (c. 10. -mantrayati -te -yituṃ), samāmantr.

ACCOSTED, p. p. abhihitaḥ -tā -taṃ abhibhāṣitaḥ -tā -taṃ.

ACCOUNT, s. (A computation) gaṇitaṃ vigaṇanaṃ gaṇanā -naṃ saṅkhyānaṃ lekhā.
     --(Value, estimation) mūlyaṃ arghaḥ sammānaṃ.
     --(Great value) bahumatiḥ.
     --(Narrative, explanation) kathā kathanaṃ upākhyānaṃ yathātathaṃ yathāsthitaṃ; 'on this account,' atas ind., anena hetunā iti hetoḥ; 'on what account?' kena hetunā or kena kāryyeṇa; 'on account of,' hetoḥ hetau arthaṃ or arthe kṛte nimitte kāraṇāt with the crude form; or expressed by simply putting the noun in the abl. c.; as, 'on account of anger,' kopāt; or by the indec. part. of uddiś; as, 'on which account,' yaduddiśya.

To ACCOUNT, v. a. (To esteem) man (c. 4. manyate mantuṃ, or caus. mānayati -yituṃ), mamman in caus.; jñā (c. 9. jānāti jānīte jñātuṃ).
     --(To reckon, compute) gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ saṅkhyā (c. 2. -khyāti -khyātuṃ).
     --(To give an account or relation) kath (c. 10. kathayati -yituṃ), ākhyā nivid in caus. (-vedayati -yituṃ).

ACCOUNTABLE, a. parānuyogādhīnaḥ -nā -naṃ anusandheyaḥ -yā -yaṃ anusandhānāyattaḥ -ttā -ttaṃ āhvānādhīnaḥ -nā -naṃ yo nikṣepaṃ or nyāsaṃ pratipādayitum arhati.

ACCOUNTANT, s. gaṇakaḥ lekhakaḥ lipikāraḥ masipaṇyaḥ.

ACCOUNT-BOOK, s. gaṇanāpustakaṃ.

To ACCOUTRE, v. a. nah (c. 4. -nahyati -te -naddhuṃ), sannah pinah sajjīkṛ (c. 8. -karoti -karttuṃ).

ACCOUTRED, sannaddhaḥ -ddhā -ddhaṃ pinaddhaḥ -ddhā -ddhaṃ sajjaḥ -jjā -jjaṃ sajjitaḥ -tā -taṃ.

ACCOUTREMENT, s. sannāhaḥ sajjā paridhānaṃ alaṅkāraḥ.

To ACCRUE, v. n. (To be added) prativṛt (c. 1. -varttate -varttituṃ), mil (c. 1. milati melituṃ), prāp in pass. (-āpyate).
     --(To arise as profit) utpad (c. 4. -padyate -pattuṃ), jan (c. 4. jāyate janituṃ), sañjan.

To ACCUMULATE, v. a. ci (c. 5. cinoti cetuṃ), sañci samāci praci rāśīkṛ ekatra kṛ.

To ACCUMULATE, v. n. upaci in pass. (-cīyate) vṛdh (c. 1. vardhate vardhituṃ), rāśībhū.

ACCUMULATED, p. p. upacitaḥ -tā -taṃ sañcitaḥ -tā -taṃ samācitaḥ -tā -taṃ rāśīkṛtaḥ -tā -taṃ varddhitaḥ -tā -taṃ.

ACCUMULATION, s. sañcayaḥ samudāyaḥ sampattiḥ f., saṅghātaḥ sannayaḥ oghaḥ rāśīkaraṇaṃ.

ACCURACY, s. yāthārthyaṃ tathyaṃ yāthātathyaṃ samyaktvaṃ śuddhatvaṃ satyatā.
     --(Nicety) mūkṣmatvaṃ.

ACCURATE, a. yathārthaḥ -rthā -rthaṃ satyaḥ -tyā -tyaṃ tathyaḥ -thyā -thyaṃ ṛtaḥ -tā -taṃ samañjasaḥ -sā -saṃ yāthārdhikaḥ -kī -kaṃ.

ACCURATELY, adv. yathārthaṃ samyak ṛtaṃ satyaṃ añjasā sūkṣmatvana.

[Page 5a]

ACCURSED, p. p. abhiśaptaḥ -ptā -ptaṃ śāpagrastaḥ -stā -staṃ ākruṣṭaḥ -ṣṭā -ṣṭaṃ ākrośanīyaḥ -yā -yaṃ avagarhitaḥ -tā -taṃ.

ACCUSATION, s. abhiyogaḥ doṣakalpanaṃ apavādaḥ.
     --(False) abhiśaṃsanaṃ abhiśāpaḥ.

ACCUSATIVE, a. (Case) karmma n. (n) dvitīyā vibhaktiḥ.

To ACCUSE, v. a. abhiyuj (c. 7. -yunakti -yoktuṃ), abhiyogaṃ kṛ adhikṣip (c. 6. -kṣipati -kṣaptuṃ), apavad (c. 1. -vadati -vadituṃ), doṣakalpanaṃ kṛ pariśap (c. 1. -śapati -śaptuṃ), abhiśap.
     --(To be accused), abhiyuj in pass. (-yujyate).

ACCUSED, abhiyuktaḥ -ktā -ktaṃ abhiśaptaḥ -ptā -ptaṃ abhiśastaḥ -stā -staṃ.

ACCUSER, s. abhiyogī m. (n) abhiyoktā m. (ktṛ) apavādakaḥ parivādakaḥ.

To ACCUSTOM, v. a. abhyas (c. 4. -asyati -asituṃ), abhyāsaṃ or vyavahāraṃ kṛ śikṣ in caus. (śikṣayati -yituṃ).
     --(To be accustomed) abhyastaḥ -stā -staṃ bhū.

ACCUSTOMARY, a. ācārikaḥ -kī -kaṃ ācaritaḥ -tā -taṃ vyāvahārikaḥ -kī -kaṃ vyavahārānurūpaḥ -pā -paṃ svābhāvikaḥ -kī -kaṃ.

ACCUSTOMED, p. p. abhyastaḥ -stā -staṃ śikṣitaḥ -tā -taṃ.

ACE, s. (On cards or dice) mudrāviśeṣaḥ.
     --(Within an ace, all but) prāyas yatkiñcin nyūnaṃ īṣadūnaṃ.--'All but dead,' mṛtakalpaḥ.

ACERBITY, s. kaṭutā amlatā śuktatā.
     --(Sharpness of temper) svabhāvakaṭutā aruntudatvaṃ.

ACHE, s. vedanaṃ -nā pīḍā vyathā.
     --(Headache) śirovedanā.
     --(Tooth-ache) dantavedanā.

To ACHE, v. n. pīḍ in pass. (pīḍyate) vyath (c. 1. vyathate vyathituṃ).

To ACHIEVE, v. a. (To perform, finish) samāp in caus. (-āpayati -yituṃ) sampad in caus. (-pādayati -yituṃ) sidh in caus. (sādhayati -yituṃ).
     --(To obtain) prāp (c. 5. -āpnoti -āptuṃ), samāp samprāp.

ACHIEVEMENT, s. (A noble exploit) praśaṃsanīyakarmma n. (n) ceṣṭitaṃ caritraṃ.
     --(In heraldry) padacihnaṃ.

ACID, a. amlaḥ -mlā -mlaṃ śuktaḥ -ktā -ktaṃ śauktaḥ -kī -ktaṃ śauktikaḥ -kī -kaṃ.

ACID, s. amlaḥ śuktaṃ.

ACIDITY, s. amlatā -tvaṃ amlabhāvaḥ śuktatā.
     --(Of stomach) amlapittaḥ.

To ACIDULATE, v. a. amlīkṛ; amlay (nom. amlayati -yituṃ).

ACIDULATED, p. p. amlāktaḥ -ktā -ktaṃ amlīkṛtaḥ -tā -taṃ.

To ACKNOWLEDGE, v. a. abhijñā (c. 1. -jānāti -nīte -jñātuṃ), pratyabhijñā samabhijñā pratijñā; svīkṛ aṅgīkṛ anubhāp (c. 1. -bhāṣate -bhāṣituṃ).

ACKNOWLEDGMENT, s. svīkāraḥ aṅgīkāraḥ pratyabhijñānaṃ.
     --(Of a fault) svapāpasvīkāraḥ.

ACORN, s. prasiddhavṛkṣasya phalaṃ.

To ACQUAINT, v. a. jñā in caus. (jñāpayati -yituṃ) vijñā; budh in caus. (bodhayati -yituṃ) prabudh pratibudh avabudh nivid in caus. (-vedayati -yituṃ).

ACQUAINTANCE, s. paricayaḥ.
     --(Knowledge) jñānaṃ parijñānaṃ.
     --(An acquaintance, friend) mitraṃ saṃsargī m. (n) vibhāvaḥ.
     --(Familiarity) saṃsargaḥ saṃstavaḥ.

ACQUAINTED, paricitaḥ -tā -taṃ saṃstutaḥ -tā -taṃ.
     --(Known) jñātaḥ -tā -taṃ.

To ACQUIESCE, v. n. tuṣ (c. 1. tuṣyati toṣṭuṃ), santup with inst. or loc.
     --(In an opinion) sammatiṃ kṛ.
     --(To assent) anuman (c. 4. -manyate -mantuṃ), anujñā (c. 9. -jānāti -jñātuṃ).

ACQUIESCENCE, s. tuṣṭiḥ f., paritoṣaḥ santoṣaḥ sammatiḥ f., anumatiḥ f., śāntiḥ f.
     --(Submission) kṣāntiḥ f.

ACQUIRABLE, a. prāpyaḥ -pyā -pyaṃ labhyaḥ -bhyā -bhyaṃ.

[Page 5b]

To ACQUIRE, v. a. arj (c. 1. arjati arjituṃ), upārj labh (c. 1. labhate labdhuṃ), upalabh prāp (c. 5. -āproti -āptuṃ), avāp; pratipad (c. 4. -padyate -pattuṃ), (c. 5. aśnute aśituṃ), upāś samaś; āviś (c. 6. -viśati -veṣṭuṃ), samāviś.

ACQUIRED, p. p. prāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ āpannaḥ -nnā -nnaṃ arjjitaḥ -tā -taṃ upārjjitaḥ -tā -taṃ.

ACQUISITION or ACQUIREMENT, s. lābhaḥ labdhiḥ f., arjjanaṃ prāptiḥ f., avāptiḥ f., samprāptiḥ f., pratipattiḥ f., grahaṇaṃ.
     --(The thing gained) āgamaḥ.
     --(Acquirement of knowledge) vidyāprāptiḥ f., vidyārjjanaṃ vidyāgamaḥ.
     --(Acquisition of property) dhanārjjanaṃ.
     --(Various acquirement) vipratipattiḥ f.

To ACQUIT, v. a. pāpāt muc (c. 6. muñcati moktuṃ), vimuc, or in caus. (mocayati -yituṃ) śudha in caus. (śodhayati -yituṃ) nistṛ in caus. (-tārayati -yituṃ).

ACQUITTAL, s. śuddhiḥ f., śodhanaṃ muktiḥ f., mokṣaḥ.

ACQUITTANCE, s. nistāraḥ ānṛṇyaṃ niṣkṛtiḥ f.

ACQUITTED, p. p. śuddhaḥ -ddhā -ddhaṃ muktaḥ -ktā -ktaṃ.

ACRID, ACRIMONIOUS, a. kaṭuḥ -ṭuḥ or -ṭvī -ṭu ugraḥ -grā -graṃ aruntudaḥ -dā -daṃ prakharaḥ -rā -raṃ.

ACRIMONY, s. kaṭutā ugratvaṃ prākharyyaṃ.
     --(Of temper) svabhāvakaṭutā.

ACROSS, adv. (To the other side) pāraṃ; tīrāntaraṃ; as, 'across the sea, samudrapāraṃ.
     --(Transversely) vyatyastaṃ.
     --(With hands across) vyatyastapāṇinā.

ACROSTIC, s. ślokaviśeṣaḥ.

To ACT, v. n. ceṣṭ (c. 1. ceṣṭate ceṣṭituṃ), viceṣṭ sañceṣṭ kṛ (c. 8. karoti kurute karttuṃ), vidhā (c. 3. -dadhāti -dhātuṃ).
     --(To conduct one's self) vyavahṛ (c. 1. -harati -te -harttuṃ), ācar (c. 1. -carati -carituṃ)
     --(As a stage-player) naṭ (c. 1. naṭati naṭituṃ).

To ACT, v. a. (To feign by action) naṭ (c. 10. nāṭayati -yituṃ); as, 'Acting the sentiment of love,' śṛṅgārabhāvaṃ nāṭayantī; rūp (c. 10. rūpayati -yituṃ), abhinayaṃ kṛ. The sense of acting a part may be expressed by nominal verbs; as, 'he acts the king,' rājāyate.
     --(To assume disguise) chadmaveśaṃ kṛ.

ACT, s. (A deed) karmma n. (n) kāryyaṃ ceṣṭitaṃ kriyā kṛtaṃ kṛtyaṃ viceṣṭitaṃ.
     --(Of a play) aṅkaḥ aṅkaṃ.
     --(A decree) vyavasthā.

ACTION, s. karmma n. (n) kriyā kṛtyā ceṣṭā viceṣṭitaṃ pravṛttiḥ f., vidhānaṃ.
     --(Agency, operation) kāraṇaṃ.
     --(The action of the wind) vātāhatiḥ f.
     --(Gesticulation) iṅgitaṃ aṅgahāraḥ aṅgavikṣepaḥ.
     --(An action in law) abhiyogaḥ arthaḥ
     --(Fight, battle) yuddhaṃ saṅgrāmaḥ samaraḥ saṃyugaḥ.

ACTIONABLE, a. (In law) abhiyojyaḥ -jyā -jyaṃ vyavahāryyaḥ -ryyā -ryyaṃ vyavaharttavyaḥ -vyā -vyaṃ.

ACTIVE, a. (Engaged in action) udyogī -ginī -gi (n) prayatnavān -vatī -vat (t) udyuktaḥ -ktā -ktaṃ karmmodyuktaḥ -ktā -ktaṃ analasaḥ -sā -saṃ sayatnaḥ -tnā -tnaṃ vyavasāyī -yinī -yi (n) karmmī -rmmiṇī -rmmi (n) sotsāhaḥ -hā -haṃ sodyogaḥ -gā -gaṃ karmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Nimble) tīkṣṇakarmmā -rmmā -rmma (n) āśukārī -riṇī -ri (n) laghu -ghuḥ -ghu tvaritaḥ -tā -taṃ satvaraḥ -rā -raṃ atandraḥ -ndrā -ndraṃ.
     --(Having motion) gatvaraḥ -rā -raṃ.
     --(Active voice) parasmaipadaṃ karttṛvācyaḥ.
     --(A verb in the active voice) karttari vācyaṃ makarmmakakiyā.
     --(Fond of manly exercise) vyāyāmaśīlaḥ -lā -la vyāyāmī

[Page 6a]

ACTIVITY, s. karmmodyogaḥ sayatnatā vyavasāyaḥ pravṛttiḥ f., pravarttanaṃ.
     --(Manly exercise) vyāyāmaḥ.
     --(Active life) pravṛttiḥ f.
     --(With activity) prayatnatas ind.

ACTOR, s. (Stage-player) naṭaḥ narttakaḥ kuśīlavaḥ cāraṇaḥ raṅgajīvakaḥ raṅgājīvaḥ abhinetā m. (tṛ) śailālī m. (n) kṛśāśvī m. (n).
     --(He that acts or does) kārī m. (n) kārakaḥ kāraḥ.

ACTRESS, s. narttakī naṭī cāraṇadārāḥ pl.

ACTUAL, a. (True, real) tathyaḥ -thyā -thyaṃ vāstavaḥ -vī -vaṃ vāstavikaḥ -kī -kaṃ satyaḥ -tyā -tyaṃ vidyamānaḥ -nā -naṃ.

ACTUALLY, adv. vastutas ind., arthatas ind., kāryyatas ind., kāryyavat.

ACTUARY, s. lekhakaḥ vyavasthāracakaḥ.

ACUMEN, s. (Quickness of intellect) buddhisūkṣmatā matiprakarṣaḥ vidagdhatā kuśāgrīyamatitvaṃ.

ACUMINATED, tīkṣṇāgraḥ -grā -graṃ aṃśumān -matī -mat (t).

ACUTE, a. (In intellect) sūkṣmabuddhiḥ -ddhiḥ -ddhi vidagdhaḥ -gdhā -gdhaṃ kuśāgrīyamatiḥ -tiḥ -ti.
     --(Not blunt) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ
     --(Acute pain) tīvravedanā.

ACUTELY, adv. tīvraṃ tīkṣṇaṃ sūkṣmatayā.

ACUTENESS, s. (Of intellect) buddhisūkṣmatā vidagdhatā vaidagdhyaṃ.
     --(Sharpness) taikṣṇyaṃ tejaḥ n. (s) tīvratā.

ADAGE, s. sūtraṃ vacanaṃ prācīnapuruṣavacanaṃ.

ADAGIO, adv. śanaiḥ śanaiḥ mandaṃ mandaṃ.

ADAGIO, s. svaramāndyaṃ.

ADAMANT, s. vajraḥ or -jraṃ abhedyaprastaraḥ.
     --(Diamond) hīrakaḥ hīraṃ avikaṃ varārakaṃ.

ADAMANTINE, a. vajramayaḥ -yī -yaṃ vajraḥ -jrā -jraṃ.

To ADAPT, v. a. yuj in caus. (yojayati -yituṃ) sandhā (c. 3. -dhatte -dhātuṃ).
     --(To be adapted) yuj in pass. (yujyate).

ADAPTABLE, a. yogyaḥ -gyā -gyaṃ yoktavyaḥ -vyā -vyaṃ saṃyojanīyaḥ -yā -yaṃ.

ADAPTED, p. p. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ paryyāptaḥ -ptā -ptaṃ sambhāvyaḥ -vyā -vyaṃ.

To ADD, v. a. (One thing to another) anyad anyena saṃyuj (c. 10. -yojayati -yituṃ) or samāyuj; dhā (c. 3. dadhāti dhātuṃ), samākṣip (c. 6. -kṣipati -kṣeptuṃ), uparyyupari dhā samāci (c. 5. -cinoti -cetuṃ).
     --(To add together, cast up) parisaṅkhyā (c. 2. -khyāti -khyātuṃ), parigaṇ (c. 10. -gaṇayati -yituṃ).

ADDER, s. sarpaviśeṣaḥ.

To ADDICT, v. a. (One's self to any thing) āsañj in pass. (-sajyate or -sajjate -saṃktuṃ) with loc.; bhaj (c. 1. bhajati -te bhaktuṃ), āsev (c. 1. -sevate -sevituṃ), niviś in caus. (-veśayati -yituṃ) nirataḥ -tā -taṃ or āsaktaḥ -ktā -ktaṃ bhū.

ADDICTED, p. p. saktaḥ -ktā -ktaṃ āsaktaḥ -ktā -ktaṃ prasaktaḥ -ktā -ktaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ prajuṣṭaḥ -ṣṭā -ṣṭaṃ pravaṇaḥ -ṇā -ṇaṃ.

ADDICTION, saktiḥ f., āsaktiḥ f., raktiḥ f., upasevanaṃ niveśaḥ.

ADDITION, s. saṃyojanaṃ samāyogaḥ samākṣepaḥ.
     --(The state of being additional) ādhikyaṃ.
     --(In arithmetic) saṅkalitaṃ parisaṃkhyā parigaṇanaṃ.
     --(The thing added) anubandhaḥ.

ADDITIONAL, a. adhikaḥ -kā -kaṃ adhikataraḥ -rā -raṃ.

ADDLE, a. asampūrṇaḥ -rṇā -rṇaṃ naṣṭaḥ -ṣṭā -ṣṭaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ.

To ADDRESS, v. a. (By words) āmantr (c. 10. -mantrayate -yituṃ), samāmantr abhibhāṣ (c. 1. -bhāṣate -bhāṣituṃ), ābhāṣ samābhāṣ pratibhāṣ abhivad (c. 1. -vadati -te -vadituṃ, c. 10. -vādayati -te -yituṃ), abhivac (c. 2. -vakti -vaktuṃ), ālap (c. 1. -lapati -lapituṃ), nigad (c. 1. -gadati -gadituṃ).
     --(By name) sambodhanaṃ kṛ nāma grah (c. 9. gṛhlāti grahītuṃ).
     --(To address a letter, &c., to any one) patrasaṃjñāṃ kṛ.

ADDRESS, s. sambodhanaṃ abhivādaḥ vākyaṃ vacanaṃ vākyārambhaḥ.
     --(By name) nāmagrahaḥ.
     --(Courtship) bhāvakaraṇaṃ.
     --(Dexterity) naipuṇyaṃ caturatā.
     --(Direction of a letter) patrasaṃjñā patrādeśaḥ.

ADDRESSED, p. p. sambodhitaḥ -tā -taṃ abhihitaḥ -tā -taṃ sambhāṣitaḥ -tā -taṃ

To ADDUCE, upanyas (c. 4. -asyati -asituṃ), upanī (c. 1. -nayati -netuṃ) ānī sākṣāt kṛ.

ADDUCED, p. p. upanyastaḥ -stā -staṃ upanītaḥ -tā -taṃ ānītaḥ -tā -taṃ.

ADEPT, s. abhijñaḥ paṭuḥ nipuṇaḥ pravīṇaḥ.

ADEQUACY, s. sāmarthyaṃ paryyāptiḥ f., kṣamatā yogyatvaṃ.

ADEQUATE, a. paryyāptaḥ -ptā -ptaṃ kṣamaḥ -mā -maṃ samarthaḥ -rthā -rthaṃ pratibalaḥ -lā -laṃ tulyaḥ -lyā -lyaṃ samānaḥ -nā -naṃ yogyaḥ -gyā -gyaṃ.

To ADHERE, v. n. saṃj in pass. (sajyate or sajjate) anusaṃj āsaṃj prasaṃj saṃsaṃj with loc.; saṃlagnaḥ -gnā -gnaṃ, or anulagnaḥ -gnā -gnaṃ, or saṃyuktaḥ -ktā -ktaṃ, or avalambī -mbinī -mbi, or dṛḍhāvalambī -mbinī -mbi as; anubandh (c. 9. -badhnāti -banddhuṃ) in pass. (-badhyate) lī (c. 4. līyate letuṃ), dhṛ in caus. (dhārayati -yituṃ).--'He adheres to his promise,' pratijñātaṃ pālayati.

ADHERENCE, s. āsaṅgaḥ anuṣaṅgaḥ āsaktiḥ f., prasaktiḥ f., niṣevanaṃ.
     --(To a pursuit) parāyaṇaḥ tvarāyaṇaṃ.

ADHERENT, s. anuṣaṅgī m. (n) anugataḥ anugāmī m. (n) sahāyaḥ sahacaraḥ.
     --(Follower of the same party) ekapakṣaḥ pakṣakaḥ sapakṣaḥ pārśvikaḥ.

ADHESION, s. anulagnatā saṃlagnatvaṃ saṃsaktiḥ f.

ADHESIVE, a. anulagnaśīlaḥ -lā -laṃ saṃlagnaśīlaḥ -lā -laṃ anuṣaṅgikaḥ -kī -kaṃ.

ADIEU, s. āmantraṇaṃ āpracchanaṃ prasthānakāle āmantraṇaṃ.
     --(To bid adieu) āpracch (c. 6. -pṛcchate -praṣṭuṃ), āmantr (c. 10. -mantrayate -yituṃ) anumantr.

ADJACENT, a. samīpaḥ -pā -paṃ āsannaḥ -nnā -nnaṃ nikaṭaḥ -ṭā -ṭaṃ sannaddhaḥ -ddhā -ddhaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ saṃsaktaḥ -ktā -ktaṃ pārśvasthaḥ -sthā -sthaṃ.

ADJECTIVE, s. guṇavācakaḥ śabdaviśeṣaṇaṃ.

To ADJOIN, v. a. āyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) samāyuj saṃyuj.

To ADJOIN, v. n. samīpaḥ -pā -paṃ sthā (c. 1. tiṣṭhati sthātuṃ), nikaṭe sthā samīpavarttī -rttinī -rtti as.

ADJOINING. See ADJACENT.

To ADJOURN, v. a. nirūpitakālaparyyantaṃ kāryyaṃ tyaj (c. 1. tyajati tyaktuṃ).

ADJOURNMENT, s. nirūpitakālaparyyantaṃ kāryyatyāgaḥ.

ADIPOUS, a. medasvī -svinī -svi (n) vasāyuktaḥ -ktā -ktaṃ.

To ADJUDGE, v. a. (To cause one of the parties to give up the thing controverted) in caus. (dāpayati -yituṃ).
     --(To decree judicially) tīr (c. 10. tīrayati -yituṃ), nirṇītaṃ -tāṃ -taṃ kṛ niṣpannaṃ -nnāṃ -nnaṃ kṛ vicāraṃ kṛ pār (c. 10. pārayati -yituṃ).

ADJUDGED, p. p. dāpitaḥ -tā -taṃ tīritaḥ -tā -taṃ vicāritaḥ -tā -taṃ.

ADJUDICATION, s. dāpanaṃ tīraṇaṃ vicāraṇaṃ.

ADJUNCT, a. saṃyuktaḥ -ktā -ktaṃ sahitaḥ -tā -taṃ sammilitaḥ -tā -taṃ.

ADJUNCT, s. (An indicatory affix to verbs) anubandhaḥ.

ADJUNCTION, (The act of adjoining) saṃyojanaṃ sammilanaṃ.

[Page 7a]

ADJURATION, s. (The act of proffering an oath) śāthanaṃ.
     --(The form of oath proffered) śapathavyavasthā.

To ADJURE, v. a. (To put upon oath) śap in caus. (śāpayati -yituṃ).
     --(To charge earnestly) śapathena samādiś (c. 6. -diśati -deṣṭuṃ).

To ADJUST, v. a. samādhā (c. 3. -dadhāti -dhātuṃ), sandhā saṃvidhā; āyuj (c. 7. -yunakti -yoktuṃ or in caus. -yojayati -yituṃ), samāyuj; pratisādh in caus. (-sādhayati -yituṃ) tulyaṃ -lyāṃ -lyaṃ kṛ.

ADJUSTED, p. p. samāhitaḥ -tā -taṃ vihitaḥ -tā -taṃ āyojitaḥ -tā -taṃ.

ADJUSTMENT, s. samādhānaṃ sandhānaṃ vidhānaṃ samāyogaḥ.

ADJUTANT, s. (A helper) sahāyaḥ upakārakaḥ sahakārī m. (n) sāhāyyakārī m. (n).
     --(In the army) sainyapadaviśeṣaḥ.

ADMENSURATION, s. parimāṇaṃ māpanaṃ parimāṇavidyā.

To ADMINISTER, v. a. (Give, afford, supply) (c. 3. dadāti dātuṃ), upapad in caus. (-pādayati -yituṃ) prayuj in caus. (-yojayati -yituṃ).
     --(To conduct) nirvah in caus. (-vāhayati -yituṃ) nirvṛt in caus. (-varttayati -yituṃ) pravṛt; āvas (c. 1. -vasati -vastuṃ).
     --(Justice, punishment, &c.) praṇī (c. 1. -nayati -netuṃ), sampraṇī; pravṛt in caus. (-varttayati -yituṃ).

ADMINISTERED, p. p. (As justice) pravarttitaḥ -tā -taṃ praṇītaḥ -tā -taṃ.

ADMINISTRATION, s. (The act of administering an office) praṇayanaṃ karmmanirvāhaḥ rājyadhurā.
     --(Those to whom the care of public affairs is committed) sacivāḥ pl.; 'ministers of action,' karmmasacivāḥ pl.; 'ministers of counsel,' dhīsacivāḥ pl.
     --(The ministerial office) sācivyaṃ mantritvaṃ.
     --(Act of administering medicine, &c.) bheṣajaprayogaḥ.

ADMINISTRATOR, s. (One entrusted with the care of the effects of a deceased man) mṛtadravyanirūpaṇādhikṛtaḥ pretajanadravyarakṣakaḥ.
     --(One that conducts any thing) praṇetā m. (tṛ) sampraṇetā m. (tṛ) pravarttayitā m. (tṛ) pravarttakaḥ.

ADMIRABLE, a. ślāghyaḥ -ghyā -ghyaṃ praśaṃsanīyaḥ -yā -yaṃ adbhutaḥ -tā -taṃ anupamaḥ -mā -maṃ sundaraḥ -rā -rī -raṃ.

ADMIRABLY, adv. ślāghyaprakāreṇa praśaṃsanīyaprakāreṇa adbhutaṃ.

ADMIRAL, s. jalayodhādhipatiḥ vṛhannausamūhādhipatiḥ jalayodhādhyakṣaḥ.

ADMIRALSHIP, s. vṛhannausamūhādhipatyaṃ jalayodhādhipatitvaṃ.

ADMIRALTY, s. (The officers appointed to administer naval affairs) sābhudrakāryyādhikṛtaḥ sacivasamājaḥ jalayuddhavyavasthānirūpaṇe niyuktaḥ samājaḥ.

ADMIRATION, s. praśaṃsā ślāghā.
     --(Wonder) vismayaḥ āścaryyaṃ camatkāraḥ.

To ADMIRE, v. n. praśaṃs (c. 1. -śaṃsati -śaṃsituṃ), ślāgh (c. 1. ślāghate ślāghituṃ).
     --(To regard with wonder) vismayena dṛś (c. 1. paśyati draṣṭuṃ) or apekṣ (c. 1. -īkṣate -īkṣituṃ).
     --(To regard with love) snehena or anurāgeṇa avekṣ.

ADMIRER, s. (The person who admires) vismayī m. (n) ślāghakaḥ praśaṃsakaḥ.
     --(A lover) kāmī m. (n) anurāgavān m. (t) praṇayī m. (n) snehī m. (n).

ADMISSIBLE, a. grāhyaḥ -hyā -hyaṃ ādeyaḥ -yā -yaṃ upādeyaḥ -yā -yaṃ pragṛhyaḥ -hyā -hyaṃ svīkaraṇīyaḥ -yā -yaṃ.

ADMISSION, s. (The act of admitting) praveśanaṃ.
     --(Admittance, entry) praveśaḥ.
     --(Allowing an argument) vākyagrahaṇaṃ svīkāraḥ anujñā aṅgīkaraṇaṃ.

To ADMIT, v. a. praviś in caus. (-veśayati -yituṃ) niviś āviś.
     --(Allow, approve of) grah (c. 9. gṛhlāti -hlīte grahītuṃ), anugrah svīkāraṃ kṛ aṅgīkṛ.

ADMITTANCE, s. (Entry) praveśaḥ.
     --(Allowance) vākyasvīkāraḥ grahaṇaṃ.

ADMITTED, p. p. praveśitaḥ -tā -taṃ niveśitaḥ -tā -taṃ.

To ADMIX, v. a. miśr (c. 10. miśrayati -yituṃ), vimiśr sammiśraṃ -śrāṃ -śraṃ kṛ miśraṇaṃ kṛ saṃyogaṃ kṛ.

ADMIXED, p. p. miśritaḥ -tā -taṃ sammiśritaḥ -tā -taṃ.

ADMIXTION, s. miśraṇaṃ samparkaḥ sāṅkaryyaṃ.

To ADMONISH, v. a. pradiś in caus. (-deśayati -yituṃ) upadiś (c. 6. -diśati -deṣṭuṃ), pratyādiś prabudh or sambudh in caus. (-bodhayati -yituṃ) samāvid in caus. (-vedayati -yituṃ) śikṣ in caus. (śikṣayati -yituṃ) vijñā in caus. (-jñāpayati -yituṃ) mantr (c. 10. mantrayati -yituṃ), nidraś in caus. (-darśayati -yituṃ) anuyogaṃ kṛ.

ADMONISHED, p. p. pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ bodhitaḥ -tā -taṃ.

ADMONISHER, s. upadeśakaḥ pratyādeśakaḥ prabodhakaḥ anuyogakārī m. (n) anuyojakaḥ śikṣādātā m. (tṛ) śikṣakaḥ.

ADMONITION, s. upadeśaḥ pratyādeśaḥ mantraṇaṃ prabodhanaṃ prabodhaḥ śikṣā anuyogaḥ

ADMONITORY, a. upadeśakaḥ -kā -kaṃ śikṣakaḥ -kā -kaṃ bodhakaraḥ -rī raṃ anujñāpakaḥ -kā -kaṃ.

ADO, s. (Trouble) duḥkhaṃ kaṣṭaṃ śramaḥ.
     --(Bustle, tumult) tumulaṃ kalahaḥ kolāhalaḥ.

ADOLESCENCE or ADOLESCENCY, s. yauvanaṃ kaumāraṃ yauvanāvasthā.

To ADOPT, v. a. (As a child) kṛtrimaputraṃ kṛ poṣyaputraṃ kṛ.
     --(To assume) grah (c. 9. gṛhlāti -hlīte grahītuṃ), ātmasātkṛ.

ADOPTED, p. p. gṛhītaḥ -tā -taṃ ātmasātkṛtaḥ -tā -taṃ; 'an adopted son,' poṣpaputraḥ kṛtrimaputraḥ dattakaputraḥ dattrimaputraḥ.
     --(Not natural) kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ.

ADOPTER, s. (Of a child) kṛtrimaputrakārī poṣyaputrakārī (n).

ADOPTION, s. (Of a child) kṛtrimaputrakaraṇaṃ poṣyaputrakaraṇaṃ.
     --(Assumption) grahaṇaṃ ātmasātkaraṇaṃ.

ADORABLE, a. pūjyaḥ -jyā -jyaṃ arccanīyaḥ -yā -yaṃ bhagavān -vatī -vat (t).

ADORATION, s. pūjā arccā abhyarcanaṃ bhajanaṃ namaskāraḥ namasyā.

To ADORE, v. a. namasy (nom. namasyati -syituṃ), pūj (c. 10. pūjayati -yituṃ), arc (c. 1. arcati arcituṃ), abhyarc samarc namaskṛ (c. 8. -karoti -kurute -karttuṃ), sabhāj (c. 10. sabhājayati -yituṃ), varivasy (nom. varivasyati -syituṃ).

ADORED, p. p. pūjitaḥ -tā -taṃ namaskṛtaḥ -tā -taṃ arcitaḥ -tā -taṃ.

ADORER, s. pūjakaḥ arccakaḥ bhaktaḥ namaskarttā m. (rttṛ).

To ADORN, v. a. bhūṣ (c. 1. bhūṣati bhūṣituṃ, c. 10. bhūṣayati -yituṃ), vibhūṣ alaṅkṛ (c. 8. -karoti -kurute -karttuṃ), pariṣkṛ samalaṅkṛ; śubh in caus. (śobhayati -yituṃ) upaśubh; maṇḍ (c. 10. maṇḍayati -yituṃ).

ADORNED, p. p. alaṅkṛtaḥ -tā -taṃ bhūṣitaḥ -tā -taṃ upaśobhitaḥ -tā taṃ maṇḍitaḥ -tā -taṃ.

ADORNING, s. alaṅkāraḥ alaṅkiyā bhūṣaṇaṃ.

ADRIFT, adv. itastataḥ plavamānaḥ -nā -naṃ.

ADROIT, a. nipuṇaḥ -ṇā -ṇaṃ dakṣaḥ -kṣā -kṣaṃ caturaḥ -rā -raṃ laghuḥ -ghuḥ -ghu

ADROITLY, adv. sadākṣyaṃ caturaṃ naipuṇyena.

ADROITNESS, s. naipuṇyaṃ dākṣyaṃ cāturyyaṃ lāghavaṃ.

ADRY, a. śuṣkaḥ -ṣkā -ṣkaṃ tṛṣitaḥ -tā -taṃ tṛṣārttaḥ -rttā -rttaṃ.

ADULATION, s. atipraśaṃsā mithyāpraśaṃsā cāṭukāraḥ cāṭūktiḥ f., ślāghā anunayaḥ stutiḥ f.

[Page 8a]

ADULATORY, s. atipraśaṃsakaḥ -kā -kaṃ atipraśaṃsāyuktaḥ -ktā -ktaṃ ślāghānvitaḥ -tā -taṃ anunayī -yinī -yi (n).

ADULT, s. prauḍhaḥ -ḍhā -ḍhaṃ pravṛddhaḥ -ddhā -ddhaṃ udgataḥ -tā -taṃ mānuṣpaprāptaḥ -ptā -ptaṃ dṛhitaḥ -tā -taṃ.

To ADULTERATE, v. a. duṣ in caus. (dūṣayati -yituṃ) miśr (c. 10. miśrayati -yituṃ), aśuddhīkṛ apavitrīkṛ.

ADULTERATE or ADULTERATED, p. p. dūṣitaḥ -tā -taṃ aśuddhīkṛtaḥ -tā -taṃ miśraḥ -śrā -śraṃ saṃsṛṣṭarūpaḥ -pī -paṃ.

ADULTERATION, s. dūṣaṇaṃ aśuddhīkaraṇaṃ miśraṇaṃ.

ADULTERER, s. pāradārikaḥ paradāragāmī m. (n) vyabhicārī m. (n) pārajāyikaḥ.

ADULTERESS, s. bandhakī f., vyabhicāriṇī abhisārikā f.

ADULTERINE, s. jārajaḥ.

ADULTEROUS, s. vyabhicārī -riṇī -ri (n).
     --(Corrupt) duṣṭaḥ -ṣṭā -ṣṭaṃ aśuddhaḥ -ddhā -ddhaṃ.

ADULTERY, s. pāradāryyaṃ paradāragamanaṃ parakalatrābhigamanaṃ bhāryyātikramaḥ vyabhicāraḥ.
     --(To commit adultery) vyuccar (c. 1. -carati -carituṃ), parastriyā saha ram (c. 1. ramate rantuṃ).

To ADUMBRATE, v. a. pāṇḍulekhyaṃ kṛ pāṇḍulipiṃ kṛ pratichāyāṃ kṛ citrārambhaṃ kṛ.

ADUMBRATION, s. pratichāyā prativimbaṃ.
     --(The act of adumbrating) pratichāyākaraṇaṃ pāṇḍulekhyakaraṇaṃ.
     --(Sketch) pāṇḍulekhyaṃ pāṇḍulipiḥ f., citrārambhaḥ.

ADUNCITY, s. vakratā jaihmyaṃ vijihmatā anṛjutā.

To ADVANCE, v. n. prayā (c. 2. -yāti -yātuṃ), pragam (c. 1. -gacchati -gantuṃ), prasthā (c. 1. -tiṣṭhati -te -sthātuṃ), cal (c. 1. calati calituṃ), pracal prasṛ (c. 1. -sarati -sarttuṃ), prasṛp (c. 1. -sarpati -sarptuṃ or -sarpituṃ), kram (c. 1. kramate kramituṃ).
     --(To improve) vṛdh (c. 1. vardhate vardhituṃ).

To ADVANCE, v. a. ānī (c. 1. -nayati -netuṃ), praṇī agre nī puraskṛ; 'to advance an army,' balaṃ puraskarttuṃ.
     --(To aggrandize) vṛdh in caus. (vardhayati -yituṃ).
     --(To accelerate) tvar in caus. (tvarayati -yituṃ).
     --(To pay beforehand) prāg vihitakālāt mūlyaṃ dā.

ADVANCE, s. pragamanaṃ prayāṇaṃ agragamanaṃ agrasaraṇaṃ.
     --(Improvement) āgamaḥ varddhanaṃ kramaśo vṛddhiḥ f., uttarottaravarddhanaṃ.

ADVANCED, p. p. (Brought forward) ānītaḥ -tā -taṃ vardhitaḥ -tā -taṃ.
     --(In knowledge) kṛtāgamaḥ -mā -maṃ.
     --(In life) gatāyūḥ -yūḥ -yuḥ (s or ), pravayāḥ -yāḥ -yaḥ (s).

ADVANCEMENT, s. pragamanaṃ.
     --(Promotion) varddhanaṃ samunnatiḥ f., unnatiḥ f., uccapadaprāptiḥ f.
     --(In knowledge) vidyāgamaḥ.

ADVANTAGE, s. (Gain, profit) phalaṃ lābhaḥ arthaḥ.
     --(Superiority over) prādhānyaṃ ādhikyaṃ.
     --(Opportunity) avasaraḥ avakāśaḥ; 'for one's own advantage,' ātmavivṛddhaye dat. c.; 'dressed to advantage,' suveśī -śinī -śi (n).

To ADVANTAGE, v. a. upakṛ (c. 8. -karoti -karttuṃ), upacar (c. 1. -carati -carituṃ), upagrah (c. 9. -gṛhlāti -grahītuṃ), phalaṃ or lābhaṃ dā (c. 3. dadāti dātuṃ).

ADVANTAGEOUS, a. phalī -linī -li (n) phaladaḥ -dā -daṃ saphalaḥ -lā -laṃ arthaśīlaḥ -lā -laṃ arthayuktaḥ -ktā -ktaṃ arthakaraḥ -rā or -rī -raṃ labhanīyaḥ -yā -yaṃ.

ADVANTAGEOUSLY, adv. (Profitably) lābhena saphalaṃ salābhaṃ sarthaṃ.
     --(Conveniently) sāvakāśaṃ.

[Page 8b]

ADVANTAGEOUSNESS, s. saphalatvaṃ labhyatā phalitvaṃ.

ADVENT, s. āgamanaṃ.
     --(Of Christ) khṛṣṭāgamanaṃ.

ADVENTITIOUS, a. āgantukaḥ -kā or -kī -kaṃ āhāryyaḥ -ryyā -ryyaṃ; 'adventitious beauty,' āhāryyaśobhā.

ADVENTURE, s. caritraṃ vṛttāntaḥ ceṣṭitaṃ caritaṃ ghaṭanaṃ daivaghaṭanaṃ.

To ADVENTURE, v. n. (To try the chance) sandigdhakarmma daivāyattaṃ or daivādhīnaṃ kṛ.
     --(To attempt with daring) sāhasena vyavaso (c. 4. -syati -sātuṃ).

ADVENTURER, s. sandigdhakarmmarataḥ sandigdhakāryyapravṛttaḥ kaṭhinakarmmavyavasāyī m. (n).

ADVENTUROUS, a. (Inclined to adventure) sāhasikaḥ -kī -kaṃ nirbhayaḥ -yā -yaṃ pragalbhaḥ -lbhā -lbhaṃ.
     --(Dangerous) bhayayuktaḥ -ktā -ktaṃ bhayāvahaḥ -hā -haṃ sandigdhaḥ -gdhā -gdhaṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ.

ADVENTUROUSLY, adv. sāhasena dhṛṣṭaṃ pragalbhaṃ nirbhayaṃ.

ADVERB, s. kriyāviśeṣaṇaṃ avyayaśavdaḥ.

ADVERBIAL, a. kriyāviśeṣakaḥ -kā -kaṃ avyayaḥ -yā -yaṃ kriyāviśeṣaṇasambandhī -ndhinī -ndhi (n).

ADVERBIALLY, adv. kriyāviśeṣaṇavat avyayabhāve.

ADVERSARY, s. vairī m. (n) śatruḥ m., ariḥ m., vipakṣaḥ sapatnaḥ.

ADVERSE, a. pratikūlaḥ -lā -laṃ viruddhaḥ -ddhā -ddhaṃ vairī -riṇī -ri (n) pratighaḥ -ghā -ghaṃ pratighātī -tinī -ti (n) vipakṣaḥ -kṣā -kṣaṃ.

ADVERSITY, s. vipat f. (-d) āpat f. (-d) vipattiḥ f., vipatkālaḥ apacayaḥ.

To ADVERT, v. n. (To attend to, regard) manaḥ samādhā (c. 3. -dhatte -dhātuṃ), mano yuj (c. 7. yunakti yoktuṃ. c. 10. yojayati -yituṃ), ālakṣ (c. 10. -lakṣayati -yituṃ), samīkṣ (c. 1. -īkṣate -īkṣituṃ), avekṣ; anudṛś (c. 1. -paśyati -draṣṭuṃ), avadhānaṃ or manoyāgaṃ kṛ.

ADVERTENCE, s. avadhānaṃ manoyogaḥ avekṣā.

To ADVERTISE, v. a. (To inform) jñā in caus. (jñāpayati -yituṃ) vijñā; nivid in caus. (-vedayati -yituṃ) samāvid; budh in caus. (bodhayati -yituṃ); sūc (c. 10. sūcayati -yituṃ).
     --(Give notice, publish) prakāś in caus. (-kāśayati -yituṃ) vikāś; vidhuṣ in caus. (-ghoṣayati -yituṃ); saṃvādapatreṇa prakāś.

ADVERTISEMENT, s. (Instruction) sūcanaṃ bodhanaṃ prabodhanaṃ upadeśaḥ.
     --(Intelligence) saṃvādaḥ samācāraḥ.
     --(By public paper) saṃvādapatraṃ.

ADVERTISER, s. (He that gives intelligence) saṃvādakaḥ jñāpakaḥ prakāśakaḥ.
     --(The paper in which advertisements are published) samācārapatraṃ.

ADVICE, s. upadeśaḥ or -śanaṃ mantraḥ ādeśaḥ mantraṇaṃ -ṇā āmarśaḥ pratyavamarśaḥ bodhanaṃ.
     --(Intelligence) saṃvādaḥ samācāraḥ.

ADVICE-BOAT, s. saṃvādavāhinī nauḥ or naukā.

ADVISABLE, a. (Prudent) ucitaḥ -tā -taṃ yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ.
     --(Open to advice) upadeṣṭavyaḥ -vyā -vyaṃ upadeśagrāhī -hiṇī -hi (n).

To ADVISE, v. a. (To give counsel) upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ in caus. (śikṣayati -yituṃ) anuśās (c. 2. -śāsti -śāsituṃ).
     --(To inform) jñā in caus. (jñāpayati -yituṃ) nivid in caus. (-vedayati -yituṃ) budh in caus. (bodhayati -yituṃ).

To ADVISE, v. n. (To consult) mantr (c. 10. mantrayate -yituṃ).
     --(To deliberate) vicar in caus. (-cārayati -yituṃ).

ADVISED, upadiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Informed) jñāpitaḥ -tā -taṃ niveditaḥ -tā -taṃ.

[Page 9a]

ADVISEDLY, adv. (Prudently) mantratas ind., avadhānatas ind., avadhānapuraḥsaraṃ sāvadhānaṃ.
     --(Purposely) jñānatas ind., abhiprāyeṇa.

ADVISER, s. upadeśakaḥ upadeṣṭā m. (ṣṭṛ) upadeśī m. (n) ādeśī m. (n) mantrī m. (-n).
     --(Counsellor) amātyaḥ sacivaḥ mantā m. (ntṛ).

ADVOCATE, s. (A pleader in law) uttaravādī m. (n) parārthaṃ prativādī m. (n) pratinidhiḥ m.
     --(Any defender) pratipālakaḥ rakṣakaḥ āśrayaḥ.

To ADVOCATE, v. a. parārthaṃ vad (c. 1. vadati vadituṃ); pratinidhiḥ as; rakṣ (c. 1. rakṣati rakṣituṃ), parirakṣ abhirakṣ; pratipāl (c. 10. -pālayati -yituṃ).

ADVOWEE, s. (He that has the right of advowson) dharmmādhyāpane yo'nyaṃ niyoktum arhati.

ADVOWSON, s. (A right to present to a benefice) dharmmādhyāpane niyojanādhikāraḥ.

ADZE, s. takṣaṇī kuṭhārikā vāmiḥ m. -sī f.

AERIAL, a. (Belonging to the air) ākāśīyaḥ -yā -yaṃ vāyavaḥ -vī -vaṃ vaihāyasaḥ -sī -saṃ.
     --(Produced in the air) ākāśajaḥ -jā -jaṃ vāyujaḥ -jā -jaṃ.
     --(Inhabiting the air) vāyugaḥ -gā -gaṃ ākāśasthaḥ -sthā -sthaṃ khecaraḥ -rā -raṃ nabhaḥsthaḥ -sthā -sthaṃ.
     --(Lofty) uccaḥ -ccā -ccaṃ.

AERIE, s. (A hawk's nest) śyenanīḍaḥ śakuninīḍaḥ.

AEROLOGY, s. ākāśavidyā vāyuvidyā.

AERONAUT, s. ākāśagāmī m. (n) ākāśacaraḥ.

AETHER, s. ākāśaḥ vāyuḥ m., nabhaḥ n. (s) vihāyaḥ n. (s).

AFAR, adv. (At a great distance) dūraṃ dūre atidūraṃ dūratas ind.
     --(To a great distance) dūraparyyantaṃ.
     --(From afar) dūratas dūrāt.
     --(Afar off) dūrasthaḥ -sthā -sthaṃ.

AFFABILITY, a. mṛduśīlatvaṃ suśīlatvaṃ abhigamyatā cāṭūktiḥ f, komalatvaṃ mṛdutā.

AFFABLE, a. mṛduśīlaḥ -lā -laṃ komalasvabhāvaḥ -vā -vaṃ suśīlaḥ -lā -laṃ abhigamyaḥ -myā -myaṃ mṛduḥ -dvī -du cāṭuvādī -dinī -di (n) priyavādī -dinī -di (n).

AFFABLY, adv. mṛdu mṛduvacanena cāṭūktyā mṛdutayā mṛdujanavat.

AFFAIR, s. kāryyaṃ karmma n. (n) vyāpāraḥ viṣayaḥ arthaḥ.

To AFFECT, v. a. (Aim at) sev (c. 1. sevate sevituṃ), upasev niṣev; samācar (c. 1. -carati -carituṃ); bhaj (c. 1. bhajate bhaktuṃ).
     --(Operate upon) vikṛ (c. 8. -karoti -karttuṃ); upahan (c. 2. -hanti -hantuṃ); cal in caus. (cālayati -yituṃ).
     --(To move with grief, &c.) śokopahataṃ -tāṃ -taṃ kṛ; 'to affect with joy,' harṣākulaṃ -lāṃ -laṃ kṛ.
     --(To pretend) chadma or chalaṃ kṛ; mithyā vad; 'to affect to befriend a person,' mithyopacāraṃ kṛ.
     --(To think one's self) man (c. 10. mānayate); 'one who affects learning,' paṇḍitammanyaḥ.

AFFECTATION, s. ahaṅkāraḥ vailakṣyaṃ mānitvaṃ; mahāpaṇḍito 'ham iti atisundarī aham iti buddhir vyavahāro vā; 'affectation of learning,' paṇḍitammanyatvaṃ.
     --(A branch of feminine action) avahitthaṃ ntthā vilāsaḥ hāvaḥ.
     --(False pretence) upadhā chalaṃ chadma n. (n).

AFFECTED, part. a. (Pretended) kṛtrimaḥ -mā -maṃ; mithyā prefixed, as, mithyopacāraḥ, 'affected kindness.'
     --(Full of affectation) savailakṣyaḥ -kṣyā -kṣyaṃ ahaṅkārī -riṇī -ri (n) mānī -ninī -ni (n) vilāsavān -vatī -vat.
     --(Affected by, disturbed by) upahataḥ -tā -taṃ ākulaḥ -lā -laṃ grastaḥ -stā -staṃ rañjitaḥ -tā -taṃ.

FFECTEDLY, adv. vailakṣyeṇa sāhaṅkāraṃ ahaṅkāreṇa.

[Page 9b]

AFFECTING, a. hṛdayaṅgamaḥ -mā -maṃ marmmabhedī -dinī -di (n).

AFFECTION, s. snehaḥ m., priyatā f., anuraktiḥ f., anurāgaḥ praṇayaḥ premā m. or -ma n. (-man) hārddaṃ praśrayaḥ.
     --(Passion of any kind) rāgaḥ bhāvaḥ rasaḥ.
     --(Of the mind) manaso bhāvaḥ.
     --(Of the body) śarīrasya bhāvaḥ.
     --(Parental) vātsalyaṃ; 'I have great affection for him' tena saha mama mahān snehaḥ or tasminn anurāgavān asmi.

AFFECTIONATE, a. snehī -hinī -hi (n) snigdhaḥ -gdhā -gdhaṃ snehaśīlaḥ -lā -laṃ suhṛttamaḥ -mā -maṃ anurāgī -giṇī -gi (n) prītimān -matī -mat (t) vatsalaḥ -lā -laṃ hitaḥ -tā -taṃ praṇayī -yiṇī -yi (n) sapraṇayaḥ -yā -yaṃ jātahārddaḥ -rddā -rddaṃ.

AFFECTIONATELY, adv. snehena prītyā prītipūrvvaṃ snehapuraḥsaraṃ sānurāgaṃ.

AFFIANCE, s. (A marriage-contract) vāgdānaṃ vivāhasambandhaḥ.
     --(Trust, confidence) viśvāsaḥ pratyayaḥ śraddhā āsthā.

To AFFIANCE, v. a. (To betroth) vādānaṃ kṛ vivāhaniyamaṃ kṛ.
     --(To confide) viśvas (c. 2. -śvasiti -śvasituṃ).

AFFIANCED, p. p. vāgdattaḥ -ttā -ttaṃ.

AFFIDAVIT, s. śapathapatraṃ.
     --(To make affidavit) tatheti or neti śapathena brū (c. 2. bravīti vaktuṃ), śapathaṃ śap (c. 1. śapati śaptuṃ).

AFFILIATION, s. kṛtrimaputrakaraṇaṃ pīṣyaputragrahaṇaṃ.

AFFINITY, s. sambandhaḥ samparkaḥ yogaḥ jñātitvaṃ bandhutā.

To AFFIRM, v. n. (Opposed to deny) tatheti brū (c. 2. bravīti brūte vaktuṃ).
     --(Maintain, declare positively) dārḍhyena vad (c. 1. vadati vadituṃ).
     --(Ratify) sthirīkṛ dṛḍhīkṛ niścitaṃ -tāṃ -taṃ kṛ saṃstambh (c. 5. -stabhnoti, c. 9. -stabhnāti -stambhituṃ), pramāṇīkṛ.

AFFIRMATION, s. (Declaring positively) dṛḍhoktiḥ f., vacanaṃ dṛḍhavacanaṃ.
     --(Argumentative statement) pakṣaḥ.
     --(Confirmation) pramāṇīkaraṇaṃ niścayaḥ dṛḍhīkaraṇaṃ sthirīkaraṇaṃ.
     --(False) vipralāpaḥ.

AFFIRMATIVE, a. (That which affirms) vādī -dinī -di (n) niścāyakaḥ -kā -kaṃ.
     --(Favourable to the argument) pakṣānukūlaḥ -lā -laṃ.

To AFFIX, v. a. anuvandh (c. 9. -badhnāti -banddhuṃ), nibandh sambandh; saṃyuj (c. 7. -yunakti, c. 10. -yojayati -yituṃ), āyuj upayuj.

AFFIX, s. (Grammatical) anubandhaḥ prayogaḥ āptoktiḥ f.

To AFFLICT, v. a. kliś (c. 9. kliśnāti kleśituṃ or kleṣṭuṃ), pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ upapīḍ paripīḍ; vyath in caus. (vyathayati -yituṃ) āyas in caus. (-yāsayati -yituṃ).
     --(To be afflicted with disease) rogeṇa pīḍ in pass. (pīḍyate) or bādh in pass.

AFFLICTED, p. p. vyasanārttaḥ -rttā -rttaṃ durgataḥ -tā -taṃ āpadgrastaḥ -stā -staṃ āpannaḥ -nnā -nnaṃ.
     --(Afflicted with) pīḍitaḥ -tā -taṃ āturaḥ -rā -raṃ ārttaḥ in composition; 'afflicted with disease,' rogapīḍitaḥ -tā -taṃ.

AFFLICTION, s. kleśaḥ śokaḥ duḥkhaṃ kaṣṭaṃ vyathā pīḍā viḍambanā.

AFFLICTIVE, a. kleśakaḥ -kā -kaṃ kleśī -śinī -śi (n) duḥkhakaraḥ -rī -raṃ vyathākaraḥ -rī -raṃ.

AFFLUENCE or -ENCY, s. dhanabāhulyaṃ dhanasampattiḥ dhanitvaṃ samṛddhiḥ f., samṛddhatā.
     --(The act of flowing to any one place) ekasthānaṃ prati pravāhaḥ.

AFFLUENT, a. mahādhanaḥ -nā -naṃ bahudhanaḥ -nā -naṃ dhanī -ninī -ni (n) dhanavān -vatī -vat (t) samṛddhaḥ -ddhā -ddhaṃ vasumān -matī -mat (t) dhanāḍhyaḥ -ḍhyā -ḍhyaṃ.
     --(Flowing to any one place) ekasthānaṃ prati pravāhakaḥ -kā -kaṃ.

AFFLUX or AFFLUXION, s. ekasthānaṃ prati srotasāṃ pravāhaḥ.

To AFFORD, v. a. (Give) (c. 3. dadāti, c. 1. yacchati dātuṃ), prādā abhidā pradā; upapad in caus. (-pādayati -yituṃ).
     --(To be able to bear expenses) vyayaṃ karttuṃ samarthaḥ -rthā -rthaṃ as or śak (c. 8. śaknoti śaktuṃ), or vyayāya upakḷp (c. 1. -kalpate -kalpituṃ or -kalptuṃ).

To AFFRANCHISE, v. a. muc (c. 10. mocayati -yituṃ, c. 6. muñcati moktuṃ), vimuc; mokṣ (c. 10. mokṣayati -yituṃ), vimukṣ.

AFFRAY, s. saṅgāmaḥ samaraḥ saṃyugaḥ yuddhaṃ kalahaḥ ḍimbaḥ ḍamaraḥ ḍāmaraḥ.

To AFFRIGHT, v. a. tras in caus. (trāsayati -yituṃ) vitras; bhī in caus. (bhāyayati or bhīṣayati -te -yituṃ), udvij in caus. (-vejayati -yituṃ).

AFFRIGHT, s. trāsaḥ santrāsaḥ sādhvasaṃ bhayaṃ.

AFFRIGHTEDLY, adv. satrāsaṃ sabhayaṃ santrāsena.

AFFRONT, s. apamānaṃ bipriyaṃ kṣepaḥ avajñānaṃ dharṣaṇaṃ tiraskāraḥ.

To AFFRONT, v. a. (Offer open insult) sākṣāt, or sammukhaṃ, or pratimukhaṃ, or mukhāmukhi, or pratyakṣaṃ avaman (c. 4. -manyate -mantuṃ), avajñā (c. 9. -jānāti -jñātuṃ), tiraskṛ (c. 8. -karoti -karttuṃ), ākṣar in caus. (-kṣārayati -yituṃ) adhikṣip (c. 6. -kṣipati -kṣeptuṃ), avakṣip parikṣip.

AFFRONTED, p. p. apamānitaḥ -tā -taṃ avajñātaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ adhikṣiptaḥ -ptā -ptaṃ.

AFFRONTER, s. sākṣāt or pratimukham apamānakaḥ avajñānakarttā m. (rttṛ).

AFFRONTIVE, a. apamānakaḥ -kā -kaṃ apamānopetaḥ -tā -taṃ avajñānayuktaḥ -ktā -ktaṃ.

AFFUSION, s. āsekaḥ āsecanaṃ abhiṣekaḥ.

To AFFY, v. a. (Betroth) vāgdānaṃ kṛ pratijñāpatreṇa vivāhasambandhaṃ kṛ niyamapatreṇa vivāhapratijñāṃ kṛ.

AFLOAT, adv. (Floating) plavamānaḥ -nā -naṃ plavaḥ -vā -vaṃ.

AFOOT, adv. (On foot) pādena padena.
     --(Going on foot) pādagaḥ -gā -gaṃ
     --(In action, or use) pracalaḥ -lā -laṃ pracalitaḥ -tā -taṃ pracaritaḥ -tā -taṃ.
     --(Set on foot) ārabdhaḥ -bdhā -bdhaṃ udyataḥ -tā -taṃ.

AFORE, prep. (In front) pratimukhaṃ abhimukhaṃ sammukhaṃ agre puras puratas sākṣāt.
     --(In former time) pūrvvakāle gatakāle pūrvvaṃ pūrvvasamaye purā.

AFORESAID, p. p. pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ prāguktaḥ -ktā -ktaṃ.

AFORETIME, adv. pūrvvakāle gatakāle purā pūrvvaṃ.

AFRAID, a. bhītaḥ -tā -taṃ bhayānvitaḥ -tā -taṃ śaṅkānvitaḥ -tā -taṃ; 'to be afraid of,' bhī (c. 3. bibheti bhetuṃ), with abl. or gen.; as, 'he is afraid of the dog,' kukkurāt or kukkurasya bibheti. So also tras (c. 4. trasyati trasituṃ), udvij (c. 6. -vijate -vijituṃ).

AFRESH, adv. punar punarapi nūtanaṃ abhinavaṃ pratinavaṃ.

AFT, s. (The part of a ship towards the stern) nāvaḥ paścimabhāgaḥ.

AFT, adv. (Towards the stern of a ship) nāvaḥ paścimabhāgaṃ prati nāvaḥ paścādbhāgaṃ prati.

AFTER, prep. anu or paścāt prefixed; as, 'to go after,' anugantuṃ; 'to run after,' paścād dhāvituṃ.
     --(Of time) paścāt paraṃ anantaraṃ ūrddhvaṃ arvāk with abl.
     --(According to) anu anurūpaṃ anusāratas anurūpeṇa anusāreṇa; 'after that,' tadanantare, or tadanantaraṃ, or tasmāt paraṃ, or ata ūrddhvaṃ; 'after one another,' anupūrvvaśas; 'a century after,' varṣaśate gate; 'after eating,' bhojanānantaraṃ or bhojanāt paraṃ; 'after the rising of the sun,' sūryyodayād ūrddhvaṃ; 'after a few days,' dineṣu gacchatsu. Sometimes 'after' is expressed by the indec. part.; as, 'after ascending the tree the nests were destroyed,' vṛkṣam āruhma nīḍā bhagnāḥ, or even by pūrvvakaṃ; as, 'after laying down a stake,' paṇasthāpanapūrvvakaṃ; or by repeating the word in such phrases as, 'he waters tree after tree,' vṛkṣaṃ vṛkṣaṃ siñcati.

[Page 10b]

AFTER, adv. (In after time) paraṃ parakāle āgāmikāle uttarakāle,
     --(Following after another) paścāt.
     --(Subsequently) parastāt uttaratra uttaratas ind.

AFTER-AGES, s. uttarakālaḥ parakālaḥ āgāmikālaḥ bhāvikālaḥ.
     --(Descendants) putrapautrāḥ m. pl.

AFTER ALL, antatas ind., ante paraṃ śeṣe avaśeṣe.

AFTER-BIRTH, s. garbhaparisravaḥ.

AFTER-COMER, s. uttarāgāmī m. (n) param upatiṣṭhati yaḥ uttarakāle jīvati yaḥ.

AFTER-CROP, s. śasyasya dvitīyasaṅgahaḥ or dvitīyotpattiḥ f., phalasya dvitīyasaṅgrahaḥ.

AFTER-DINNER, s. bhojanānantaraṃ bhojanāt paraṃ bhojanottaraṃ.

AFTER-ENDEAVOUR, s. uttarodyogaḥ dvitīyayatnaḥ.

AFTER-GAME, s. uttaropāyaḥ

AFTER-GRASS or AFTER-MATH, s. dvitīyatṛṇaṃ dvitīyatṛṇotpattiḥ f.

AFTER-INQUIRY, s. uttarānusandhānaṃ uttarajijñāsā.

AFTER-LIFE, s. jīvanāvaśeṣaḥ.

AFTERNOON, s. apakhahlaḥ parāhlaṃ vaikālaḥ vikālaḥ.
     --(Relating to the afternoon) āparāhlikaḥ -kī -kaṃ vaikālikaḥ -kī -kaṃ.

AFTER-PAINS, s. anutāpaḥ uttaravyathā.
     --(Atchildbirth) prasavānantaraṃ vedanā.

AFTER-STATE, s. parāvasthā uttarāvasthā bhāvyavasthā.

AFTER-TASTE, s. uttarasvādaḥ anusvādaḥ.

AFTER-THOUGHT, s. anubodhaḥ uttaracintā kāryyānantaraṃ vicāraṇaṃ.

AFTER-TIMES, s. uttarakālaḥ parakālaḥ āgāmikālaḥ.
     --(Descendants) putrapautrāḥ m. pl.

AFTERWARDS, s. paścāt ind., tatpaścāt tadanantaraṃ anantaraṃ tataḥ paraṃ paraṃ ind., aparaṃ parastāt uttaratas tatas.

AGAIN, adv. punar punarapi bhūyas ind.
     --(Moreover) anyacca kiñca itaram indec.
     --(On the other hand) anyapakṣe punar.
     --(Repeatedly) muhus punaḥpunar asakṛt bhūyo bhūyas vāraṃvāraṃ.
     --(Further, in argument) aṅgaṃ.
     --(As much again) dviguṇaḥ -ṇā -ṇaṃ.
     --(Back again, as re in English or Latin) prati.
     --(In return for) prati.

AGAINST, prep. prati abhi.
     --(Opposed to) viruddhaḥ -ddhā -ddhaṃ pratikūlaḥ -lā -laṃ vipakṣaḥ -kṣā -kṣaṃ.
     --(Over against) abhimukhaṃ pratimukhaṃ sammukhaṃ; 'against the wind,' prativātaṃ vātābhimukhaṃ; 'against the stream,' pratisotas ind. 'Against' may be expressed by arthe or arthaṃ, in such phrases as 'one should store up money against misfortune,' āpadarthe dhanaṃ rakṣet.

AGAPE, adv. jṛmbhamāṇaḥ -ṇā -ṇaṃ vismayotphullanayanaḥ -nā -naṃ phullalocanaḥ -nā -naṃ.

AGARIC, s. vṛkṣaruhaḥ chatrākaviśeṣaḥ tarurohī auṣadhīyachatrākaviśeṣaḥ.

AGASTYA, s. (A celebrated Saint, son of Mitra and Varuna, and regent of the star Canopus) agastyaḥ maitrāvāruṇiḥ.

AGATE, s. ratnaviśeṣaḥ nānāvarṇaḥ prastaraviśeṣaḥ nānāchāyānvitaḥ prastaraviśeṣaḥ.

AGE, s. (Period) yugaṃ kālaḥ samayaḥ.
     --(Life) āyuḥ n. (s) jīvitakālaḥ vayaḥ n. (s).
     --(Age of the world) kalpaḥ.
     --(Old age) vṛddhatvaṃ vārddhakaṃ vṛddhabhāvaḥ; 'a youth who has come of age,' vyavahāraprāptaḥ vyavahārajñaḥ; 'a son twenty years of age,' viṃśativarṣīyaḥ putraḥ; 'of the same age,' samānavayaskaḥ -skā -skaṃ.

AGED, a. vṛddhaḥ -ddhā -ddhaṃ jīrṇaḥ -rṇā -rṇaṃ prācīnaḥ -nā -naṃ vayogataḥ -tā -taṃ āyuṣaḥ -ṣī -ṣaṃ.

[Page 11a]

AGENCY, s. (State of an agent) karttṛtvaṃ karttṛkatvaṃ.
     --(Operation) kāraṇatvaṃ hetutā kāraṇaṃ; 'human agency,' pauruṣeyatvaṃ.
     --(Office of a deputy) niyogipadaṃ niyogitvaṃ.

AGENT, s. (Doer) karttā m. (rttṛ) karttṛkaḥ kāraḥ kārakaḥ karaḥ in comp.
     --(A deputy) niyogī m. (n) pratipuruṣaḥ kāryyādhīśaḥ pratinidhiḥ m.
     --(That which has the power of operating) hetukaḥ hetuḥ m., kāraṇaṃ sādhanaṃ.

To AGGLOMERATE, v. a. sañci (c. 5. -cinoti -cetuṃ), samāci upaci; samākṣip (c. 6. -kṣipati -kṣeptuṃ); rāśīkṛ; puñjaṃ kṛ ekatra kṛ.

AGGLOMERATED, p. p. sañcitaḥ -tā -taṃ upacitaḥ -tā -taṃ rāśīkṛtaḥ -tā -taṃ.

To AGGLUTINATE, v. n. saṃśliṣ in caus. (-śleṣayati -yituṃ) saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṃhan (c. 2. -hanti -hantuṃ), saṃlagnaṃ -gnāṃ -gnaṃ kṛ.

To AGGRANDISE, v. a. vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh edh in caus. (edhayati -yituṃ) āpyai (caus. -pyāyayati -yituṃ), sphāy in caus. sphāvayati -yituṃ) pracurīkṛ sphītīkṛ tan (c. 8. tanoti tanituṃ).

AGGRANDISEMENT, s. vṛddhiḥ f., varddhanaṃ vivṛddhiḥ f., unnatiḥ f., samunnatiḥ f. upacayaḥ sphātiḥ f., abhyudayaḥ; 'for one's own aggrandisement,' ātmavivṛddhaye dat. c. or ātmodayāy dat. c.

To AGGRAVATE, v. a. (To increase) vṛgh in caus. (varghayati -yituṃ) adhikaṃ -kāṃ -kaṃ kṛ atiriktaṃ -ktāṃ -ktaṃ kṛ garay (nom. garayati).
     --(To irritate, provoke) prakup in caus. (-kopayati -yituṃ) prapīḍ (c. 10. -pīḍayati -yituṃ).

AGGRAVATED, p. p. (Increased) vardhitaḥ -tā -taṃ.
     --(Provoked) prakopitaḥ -tā -taṃ.

AGGRAVATION, s. (Act of irritating) prakopaṇaṃ pīḍanaṃ pīḍākaraṇaṃ. (Act of increasing) saṃvarddhanaṃ varddhanaṃ uddīpanaṃ.
     --(Aggravating circumstance) anupaśayaḥ ādhikyaṃ.

AGGREGATE, s. samūhaḥ sañcayaḥ sannipātaḥ samavāyaḥ saṅgrahaḥ rāśiḥ m., puñjaḥ.

To AGGREGATE, v. a. samākṣip (c. 6. -kṣipati -kṣeptuṃ), sañci (c. 5. -cinoti -cetuṃ), samāci upaci; samūhaṃ kṛ rāśīkṛ ekatra kṛ.

AGGREGATED, p. p. sañcitaḥ -tā -taṃ upacitaḥ -tā -taṃ rāśīkṛtaḥ -tā -taṃ samavāyī -yinī -yi (na).

AGGREGATION, s. (The act of aggregating) samāhāraḥ -haraṇaṃ rāśīkaraṇaṃ sañcayanaṃ saṅgrahaṇaṃ.
     --(A sum, collection) samūhaḥ sannipātaḥ saṅgrahaḥ.

To AGGRESS, v. a. ākram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ), atikram; laṅgh (c. 10. laṅghayati -yituṃ).
     --(To be the first to injure) hiṃsārambhaṃ or laṅghanārambhaṃ kṛ.

AGGRESSION, s. ākramaḥ -maṇaṃ atikramaḥ laṅghanaṃ.
     --(The first act of injury) hiṃsārambhaḥ apakārārambhaḥ prathamāpakāraḥ ākramārambhaḥ.

AGGRESSOR, s. ākrāmakaḥ atikrāmakaḥ drohī m. (n) prathamāpakārakaraḥ prathamāṃ hiṃsāṃ karoti yaḥ.

AGGRIEVANCE, s. (Wrong endured) hiṃsā apakāraḥ drohaḥ kleśaḥ duḥkhaṃ vyathā.

To AGGRIEVE, v. a. duḥkh (c. 10. duḥkhayati -yituṃ), śuc in caus. (śocayati -yituṃ) kliś (c. 9. kliśnāti kleṣṭuṃ), vyath in caus. (vyathayati -yituṃ) ard in caus. (ardayati -yituṃ) samard hiṃs (c. 1. hiṃsati, c. 7. hinasti hiṃsituṃ).

AGHAST, a. a. vismayākulaḥ -lā -laṃ bhayavyākulaḥ -lā -laṃ bhayamohitaḥ -tā -taṃ sādhvasopahataḥ -tā -taṃ.

[Page 11b]

AGILE, a. laghuḥ -ghuḥ -ghu tvaritaḥ -tā -taṃ cañcalaḥ -lā -laṃ dratasvabhāvaḥ -vā -vaṃ laghuśarīraḥ -rā -raṃ.

AGILITY, s. laghutā drutatvaṃ cañcalatvaṃ laghuśarīratā.

AGILLOCHUM, s. (Aloe-wood) aguruḥ m., -ru n., agurukāṣṭhaṃ.

AGISTMENT, s. nirūpitamūlyena sarvvasāmānyakṣetre paśvādipratipālanaṃ.
     --(Embankment) setuḥ m.

ACITABLE, a. kṣobhaṇīyaḥ -yā -yaṃ manthanīyaḥ -yā -yaṃ cālanīyaḥ -yā -yaṃ.

To AGITATE, v. a. kṣubh in caus. (kṣobhayati -yituṃ) vikṣubh; dhū (c. 5. ghūnoti, c. 9. dhunāti dhavituṃ or dhotuṃ), ādhū; manth (c. 1. manthati, c. 9. mathnāti manthituṃ), pramanth; hval in caus. (hvalayati or hvālayati -yituṃ); gāh (c. 1. gāhate gāhituṃ or gāḍhuṃ); luḍ (c. 1. loḍati loḍituṃ or caus. loḍayati), āluḍ samāluḍ pariluḍ viluḍ saṃluḍ.
     --(To be agitated) kṣubh (c. 4. kṣubhyati kṣobhituṃ); vihval (c. 1. -hvalati -hvalituṃ).

AGITATED, p. p. kṣubdhaḥ -bdhā -bdhaṃ dhūtaḥ -tā -taṃ ākulitaḥ -tā -taṃ pramathitaḥ -tā -taṃ udbhrāntaḥ -ntā -ntaṃ sambhrāntaḥ -ntā -ntaṃ vihvalaḥ -lā -laṃ viduraḥ -rā -raṃ lulitaḥ -tā -taṃ kātaraḥ -rā -raṃ pāriplavaḥ -vā -vaṃ viklavaḥ -vā -vaṃ.

AGITATION, s. kṣobhaḥ manthanaṃ unmanthanaṃ āloḍanaṃ vidhuvanaṃ davathuḥ.
     --(Of mind, &c.) vyākulatvaṃ utkampaḥ.
     --(Discussion) vādānuvādaḥ vicāraṇaṃ.

AGITATOR, s. (He who agitates) kṣobhakaḥ unmanthakaḥ mathanakārī m. (n).
     --(Manager of affairs) kāryyādhīśaḥ kāryyādhiṣṭhātā m. (tṛ) nāyakaḥ.

AGNAIL, s. nakharogaḥ cipyaṃ nakhampacaḥ.

AGNATE, a. (Allied to) sambandhī -ndhinī -ndhi (n) samparkīyaḥ -yā -yaṃ.

AGNATION, s. (Relationship) jñātitvaṃ bandhutvaṃ sambandhaḥ samparkaḥ.

AGO, AGONE, adv. purā pūrvvaṃ pūrvvakāle gatakāle purastāt.

AGOG, adv. kutūhalī -linī -li(n) kautukākulaḥ -lā -laṃ anyathāvṛttiḥ -ttiḥ -tti.

AGOING, part. calaḥ -lā -laṃ pracalaḥ -lā -laṃ pracalitaḥ -tā -ta pracaritaḥ -tā -taṃ.

To AGONISE, v. n. vyath (c. 1. vyathate vyathituṃ), paritaṣ in pass. (-taṣyate) santap

AGONY, s. tīvravedanā ativyathā vyathā antastāpaḥ vibādhā duḥkhaduḥkhaṃ yantraṃ.

AGRARIAN, a. kṣetraviṣayakaḥ -kā -kaṃ kṣetrikaḥ -kī -kaṃ bhūmiviṣayakaḥ -kā -ka.

To AGREE, v. n. (Be in concord) samman (c. 4. -manyate -mantuṃ), sammataḥ -tā -taṃ bhū.
     --(Assent to) svīkṛ aṅgīkṛ anuman (c. 4. -manyate -mantuṃ), abhiman; anujñā (c. 9. -jānāti -jñātuṃ), anuvad (c. 1. -vadati -vadituṃ), grah (c. 9. gṛhlāti grahītuṃ), upagam (c. 1. -gacchati -gantuṃ).
     --(Settle by stipulation) sandhā (c. 3. -dhatte -dhātuṃ), saṃvidā nipyannaṃ -nnāṃ -nnaṃ kṛ.
     --(Be of the same mind) ekacittībhū ekamataḥ -tā -taṃ bhū.
     --(Be consistent or suitable) yuj in pass. (yujyate).

To AGREE, v. a. sandhā (c. 3. -dadhāti -dhatte -dhātuṃ), sammataṃ -tāṃ -taṃ or saṃviditaṃ -tāṃ -taṃ kṛ.

AGREEABLE, a. (Pleasant) ramyaḥ -myā -myaṃ kāmyaḥ -myā -myaṃ subhagaḥ; -gā -gaṃ abhimataḥ -tā -taṃ manojñaḥ -jñā -jñaṃ santoṣakaḥ -kā -kaṃ tuṣṭikaraḥ -rī -raṃ.
     --(Suitable, comfortable) anurūpaḥ -pā -paṃ. upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ sadṛśaḥ -śī -śaṃ tulyaḥ -lyā -lyaṃ.
     --(To be agreeable, please) ruc (c. 1. rocate rocituṃ)

AGREEABLENESS, s. (Consistency with) yogyatā upayuktatā anurūpatā sādṛśyaṃ.
     --(The quality of pleasing) ramyatvaṃ kāmyatvaṃ abhimatatā.
     --(Resemblance) tulyatā sadṛśatā.

AGREEABLY, adv. sukhaṃ abhimataṃ subhagaṃ yathābhimataṃ yathāsukhaṃ.
     --(Ae cording to) anurūpaṃ anusāratas ind., yogatasa ind.
     --(Agreeably to one's nature) sattvānurūpaṃ.

[Page 12a]

AGREED, p. p. saṃviditaḥ -tā -taṃ sammataḥ -tā -taṃ upagataḥ -tā -taṃ abhyupetaḥ -tā -taṃ abhyupagataḥ -tā -taṃ svīkṛtaḥ -tā -taṃ anujñātaḥ -tā -taṃ; 'he has agreed to a separation,' bhedam upagataḥ.

AGREEMENT, s. (Compact) saṃvid f., pratijñānaṃ niyamaḥ saṃskāraḥ aṅgīkāraḥ upagamaḥ samayaḥ abhyupagamaḥ saṅketaḥ saṃvādaḥ vyavamthā.
     --(Making an agreement) samayakāraḥ.
     --(Breaking an agreement) samayabhedaḥ.
     --(Concord) sammatiḥ f., ekacittatā anuvādaḥ aikyaṃ.
     --(Resemblance) sadṛśatā anurūpatā sādṛśyaṃ tulyatvaṃ.

AGRICULTURE, s. kṛṣiḥ f., karṣaṇaṃ halabhṛtiḥ f., vaiśyakriyā vaiśyavṛttiḥ f. (The science) kṛṣividyā.

AGRICULTURIST, s. karṣakaḥ kṣetrājīvaḥ kṛṣakaḥ kṣetrikaḥ kṣetrī m. (n) kṛṣividyājñaḥ.
     --(A man of the third class) vaiśyaḥ viṭ (ś).

AGROUND, adv. uttīras ind., taṭasthaḥ -sthā -sthaṃ saikatasthaḥ -sthā -sthaṃ pulinasthaḥ -sthā -sthaṃ.

AGUE, s. kampajvaraḥ.
     --(A tertian ague) tṛtīyakaḥ tṛtīyakajvaraḥ.
     --(A quartan) cāturyakaḥ.

AGUE-FIT, s. kampajvarākramaḥ.

AGUISH, a. kampajvaraśīlaḥ -lā -laṃ kampajvarasvabhāvaḥ -vā -vaṃ.

AH, interj. ā ās hanta hā aho ahaha.

AHEAD, adv. agre agratas ind., puras ind., puratas ind.
     --(Headlong) adhomukhaṃ.

AJAR, adv. arddhavivṛtaḥ -tā -taṃ arddhodghaṭṭitaḥ -tā -taṃ.

AID, s. sāhāyyaṃ upakāraḥ upakṛtaṃ sāhityaṃ śaraṇaṃ upagrahaḥ.
     --(An assistant) sahāyaḥ upakārakaḥ uttarasādhakaḥ.

To AID, v. a. upakṛ (c. 8. -karoti -karttuṃ), upacar (c. 1. -carati -carituṃ), upagrah (c. 9. -gṛhlāti -grahītaṃ), sāhāyyaṃ kṛ abhirakṣ (c. 1. -rakṣati -rakṣituṃ).

AIDED, p. p. upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ.

AIDE-DE-CAMP, s. paridhisthaḥ senāpatisahāyaḥ senāpatyājñāvahaḥ.

AIDER, s. sahāyaḥ sāhāyyakarttā m. (rttṛ) upakārakaḥ

AIDLESS, a. sāhāyyarahitaḥ -tā -taṃ upakārahīnaḥ -nā -naṃ asahāyaḥ -yā -yaṃ.

To AIL, v. a. (To give pain) pīḍ (c. 10. pīḍayati -yituṃ).
     --(To be ailing) īṣadrogeṇa, or kṣudrarogeṇa pīḍ in pass. (pīḍyate).

AIL or AILMENT, s. īṣadrogaḥ īṣadvyādhiḥ m., kṣudrarogaḥ kṣudravyādhiḥ m.

AILING, a. rogī -giṇī -gi (n) kṣudrarogapīḍitaḥ -tā -taṃ vyādhitaḥ -tā -taṃ.

To AIM, v. a. and n. (As at a mark) abhisandhā (c. 3. -dadhāti -dhātuṃ), uddiś (c. 6. -diśati -deṣṭuṃ) with acc.; as, 'aiming at him,' tamuddiśya; lakṣīkṛ.
     --(Endeavour after) āp in des. (īpsati īpsituṃ) abhyāp; sev (c. 1. sevate sevituṃ), upasev niṣev; samācar (c. 1. -carati -carituṃ); kāṅkṣ (c. 1. kāṅkṣati kāṅkṣituṃ), ākāṅkṣ anukāṅkṣ.
     --(To direct the weapon) abhisandhā lakṣyaṃ prati astraṃ kṣip (c. 6. kṣipati kṣeptuṃ).

AIM, s. (The point to which a missive weapon is thrown) lakṣaṃ lakṣyaṃ vāṇalakṣyaṃ śaravyaṃ.
     --(The direction of the weapon) sandhānaṃ.
     --(A purpose, design) abhiprāyaḥ cikīrpitaṃ āśayaḥ kāṅkṣā vāñchā.
     --(Conjecture) anumānaṃ.

AIMLESS, a. asandhānaḥ -nā -naṃ sandhānarahitaḥ -tā -taṃ alakṣyaḥ -kṣyā -kṣyaṃ.

AIR, s. ākāśaḥ vāyuḥ m., nabhaḥ n. (s) vihāyaḥ n. (s) samīraṇaḥ samiraḥ.
     --(Air in motion) vāyuḥ vātaḥ samīraṇaḥ.
     --(In music) tālaḥ mūrcchanā niśārukaṃ.
     --(Appearance) rūpaṃ ākāraḥ ākṛtiḥ f.
     --(Gesture, mien) gatiḥ f., vadanaṃ rītiḥ f.
     --(Manner) vidhiḥ m., prakāraḥ rūpaṃ.
     --(Scent, vapour) vāsaḥ vāṣpaḥ gandhaḥ; 'aloft in air, vihāyasā ind.; 'to build castles in the air,' gaganakusumāni kṛ.

To AIR, v. a. (To expose to the air) vāyuvyāpyaṃ -pyāṃ -pyaṃ kṛ.
     --(To dry) śuṣ in caus. (śoṣayati -yituṃ) śuṣkīkṛ nirjalaṃ -lāṃ -laṃ kṛ.

AIR-BALLOON, s. ākāśayānaṃ vyomayānaṃ ākāśavartmanā gamanārthaṃ vimānaṃ.

AIR-BLADDER, s. (Any cuticle filled with air) vāyukoṣaḥ anilapūritā nāḍiḥ

AIR-BORN, a. vāyujaḥ -jā -jaṃ ākāśajaḥ -jā -jaṃ.

AIR-GUN, s. śarādiprāsanārthaṃ vāyupūritaṃ yantraṃ.

AIR-HOLE, s. vātāyanaṃ gavākṣaḥ jālaṃ vāyucchidraṃ vāyupathaḥ

AIRING, s. vāyusevanaṃ vihāraḥ vāyuhetoḥ parikramaḥ

AIR-PUMP, s. vāyuprakṣepako nālaḥ.

AIR-SHAFT, s. ākare vāyugamanārthaṃ pathaḥ or chidraṃ.

AIRY, a. (Composed of air) vāyumayaḥ -yī -yaṃ ākāśīyaḥ -yā -yaṃ vaihāyasaḥ -sī -saṃ.
     --(Open to the air) vāyuvyāpyaḥ -pyā -pyaṃ.
     --(Wanting reality, vain, empty) śūnyaḥ -nyā -nyaṃ laghuḥ -ghuḥ -ghvī -ghu avāstavaḥ -vī -vaṃ asāraḥ -rā -raṃ cañcalaḥ -lā -laṃ vāyusamaḥ -mā -maṃ

AISLE, s. (A path in a church) pūjāśālābhyantare pathaḥ.

AKIN, a. (Allied by blood, used of persons) svagotrajaḥ -jā -jaṃ svajātīṃyaḥ -yā -yaṃ.
     --(Used of things) sambandhī -ndhinī -ndhi (n) samparkīyaḥ -yā -yaṃ.

ALABASTER, s. śvetaprastaraviśeṣaḥ.

ALACK, interj. (Alas!) kaṣṭaṃ ās hā hanta ahaha hāhā hāho.

ALACRITY, s. lāghavaṃ cañvalatvaṃ sodyamatvaṃ śīghratvaṃ avilambatvaṃ kṣipratā.

ALAMODE, adv. vyavahārānurūpaṃ rītyanusāreṇa.

ALARM, s. (Fright) trāsaḥ bhayaṃ sādhvasaṃ śaṅkā bhayaprastāvaḥ.
     --(A cry by which soldiers are summoned to arms) sānnahanikaṃ yuddhāya yodhāhvānaṃ.
     --(Alarm-cry in general) bhayadhvaniḥ m.

To ALARM, v. a. bhī in caus. (bhāyayati -yituṃ or bhīṣayati -te), cat in caus. (trāsayati -yituṃ) vitras santras in caus.

ALARMED, p. p. bhītaḥ -tā -taṃ bhayārttaḥ -rttā -rttaṃ cakitaḥ -tā -taṃ śaṅkitaḥ -tā -taṃ bhīṣitaḥ -tā -taṃ.

ALARM-BELL, s. bhayasūcakā ghaṇṭā śatror āgamanasamaye vādyate yā ghaṇṭā.

ALARMING, a. bhayaṅkaraḥ -rā -raṃ bhayānakaḥ -kā -kaṃ trāsajanakaḥ -kā -kaṃ bhayadaḥ -dā -daṃ.

ALARMIST, s. bhayotpādakaḥ bhayakārakaḥ.

ALARM-POST, s. bhayasamaye sainyasamāgamārthaṃ nirūpirtasthānaṃ.

ALARUM, s. sānnahanikaṃ bhayadhvaniḥ m., nirūpitasvaye nidrālasaṃ prabodhayati yā ghaṭī.

ALAS, interj. kaṣṭaṃ ā ās hā hanta ahaha ahovat.

ALB, s. (A white garment worn by priests) dharmmādhyāpakair bhṛtaḥ śvetavastraviśeṣaḥ.

ALBATROSS, samudrīyapakṣiviśeṣaḥ dakṣiṇasamudrasevī pakṣī.

ALBEIT, adv. tathāpi yadyapi.

ALBION, s. śvetadvīpaḥ.

ALBUGINEOUS, a. aṇḍaśuklāṃśopamaḥ -mā -maṃ.

ALBUGO, s. śuklaṃ cakṣūrogaḥ śuklamaṇḍalarogaḥ.

ALBUM, s. viśiṣṭaślokarakṣārthaṃ pustakaṃ.

ALCHYMICAL, a. rasāyanavidyāviṣayakaḥ -kā -kaṃ gmāyanajaḥ -jā -jaṃ.

ALCHYMIST, s. rasajñaḥ rasāyanavidyājñaḥ rasasiddhaḥ.

ALCHYMY, s. rasāyanavidyā rasāyanaṃ rasaṃsiddhiḥ f.

[Page 13a]

ALCOHOL, s. madyasāraḥ.
     --(Impalpable powder) sūkṣmabhasma n. (n).

ALCOVE, s. kuñjaḥ kuñjakuṭīraḥ parṇaśālā pallavaśālā nibhṛtasthānaṃ.

ALDER, s. vṛkṣaviśeṣaḥ.

ALDERMAN, s. purādhyakṣaḥ nagarasya pradhānapuruṣaḥ mānyapadasthaḥ paurajanaḥ vṛddhaḥ vṛddhajanaḥ gurujanaḥ.

ALDERMANLY, adv. vṛddhajanavat ind., gurujanavat ind., gurujanaprakāreṇa.

ALE, s. yavasuraṃ yavanirmmito madyaviśeṣaḥ.

ALE-HOUSE, s. yavasurālayaḥ yavasurasthānaṃ.

ALE-HOUSE-KEEPER, s. yavasuravikrayī m. (n) śauṇḍikaḥ.

ALEMBIC, s. vakaḥ vakayantraṃ kācavakayantraṃ muṣā dravadravyasāranirhārārthaṃ muṣā.

ALERT, a. tvaritaḥ -tā -taṃ kṣipraḥ -prā -praṃ udyamī -minī -mi (n) udyogī -ginī -gi (n) svavahitaḥ -tā -taṃ atandraḥ -drā -draṃ.

ALERTNESS, s. kṣipratā atandratā satvaratā sodyogatvaṃ.

ALGEBRA, s. vījagaṇitaṃ gaṇanāvidyā.

ALGEBRAICAL, a. vījagaṇitaviṣayakaḥ -kā -kaṃ gaṇanāvidyāsambandhī -ndhinī -ndhi (n).

ALGID, a. śītaḥ -tā -taṃ śītalaḥ -lā -laṃ śiśiraḥ -rā -raṃ himavān -vatī -vat (t).

ALIEN, s. (A foreigner) videśī m. (n) videśīyaḥ bhinnajātīyaḥ.

ALIEN, a. anyadeśīyaḥ -yā -yaṃ videśīyaḥ -yā -yaṃ pārakyaḥ -kyā -kyaṃ.
     --(Estranged from) viraktaḥ -ktā -ktaṃ.
     --(Adverse to) viruddhaḥ -ddhā -ddhaṃ viparītaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ.

ALIENABLE, a. vichedanīyaḥ -yā -yaṃ vibhedyaḥ -dyā -dyaṃ.
     --(Alienable property) parādhīnaṃ karttuṃ śakyate yad dravyaṃ.

To ALIENATE, v. a. (To withdraw the affections) virañj in caus. (-rañjayati -yituṃ).
     --(To transfer property) dravyādhikāritvaṃ parādhīnaṃ or paravaśaṃ kṛ, or parasvatve pratipad in caus. (-pādayati -yituṃ).

ALIENATE, a. vibhinnaḥ -nnā -nnaṃ viraktaḥ -ktā -ktaṃ vichinnaḥ -nnā -nnaṃ parādhīnaḥ -nā -naṃ.

ALIENATED, p. p. viraktaḥ -ktā -ktaṃ. See ALIENATE.

ALIENATION, s. (Coldness of affection) virāgaḥ viraktiḥ f., vairaktyaṃ.
     --(Transferring of property) svasvatvatyāgānantaraṃ parasvatvāpādanaṃ.

To ALIGHT, v. n. avatṝ (c. 1. -tarati -tarituṃ -tarītuṃ), upaviś (c. 6. -viśati -veṣṭuṃ), nipat (c. 1. -patati -patituṃ).

ALIGHTED, p. p. avatīrṇaḥ -rṇā -rṇaṃ upaviṣṭaḥ -ṣṭā -ṣṭaṃ nipatitaḥ -tā -taṃ.

ALIKE, a. sadṛśaḥ -śī -śaṃ tulyaḥ -lyā -lyaṃ samānaḥ -nā -naṃ ekaprakāraḥ -rā -raṃ tulyarūpaḥ -pī -paṃ tulyākṛtiḥ -tiḥ ti.

ALIMENT, s. āhāraḥ bhojanaṃ bhakṣyaṃ bhojyaṃ annaṃ khādyaṃ pauṣṭikaṃ.

ALIMENTAL or ALIMENTARY, a. pauṣṭikaḥ -kī -kaṃ poṣakaḥ -kā -kaṃ puṣṭidaḥ -dā -daṃ pratipālakaḥ -kā -kaṃ bharaṇaśīlaḥ -lā -laṃ.

ALIMENTARINESS, s. poṣakatvaṃ pratipālakatvaṃ bharimā m. (n) bharaṇaśīlatā.

ALIMENTATION, s. poṣaṇaṃ bharaṇaṃ pratipālanaṃ puṣṭiḥ f.

ALIMONY, s. strīpuruṣabibhedasamaye yo dhanasya nyāyāṃśo bhāryyāyai dīyate.

ALIVE, a. jīvan -vantī -vat (t) varttamānaḥ -nā -naṃ sajīvaḥ -vā -vaṃ sacetanaḥ -nā -naṃ āyuṣmān -ṣmatī -ṣmat (t).
     --(Cheerful, sprightly) tvaritaḥ -tā -taṃ atandraḥ -ndrā -ndraṃ cañcalaḥ -lā -laṃ.

ALKALI, s. sarjjikā sarjjiḥ f., kṣāraḥ sarjjikākṣāraḥ yavakṣāraḥ gogavāhī m. (n).

ALKALINE, a. kṣārasvabhāvaḥ -vā -vaṃ kṣāraviśiṣṭaḥ -ṣṭā -ṣṭaṃ sarjjiyuktaḥ -ktā -ktaṃ.

ALL, a. sarvvaḥ -rvvā -rvvaṃ viśvaḥ -śvā -śvaṃ kṛtsnaḥ -tsnā -tsnaṃ nikhilaḥ -lā -laṃ akhilaḥ -lā -laṃ samastaḥ -stā -staṃ sakalaḥ -lā -laṃ.

[Page 13b]

ALL, s. (The whole) sarvvaṃ kārtsnaṃ kārtsnyaṃ sākalyaṃ; 'In all, altogether,' sarvvaśas sākalyena kṛtsnaśas; 'not at all,' na kathañcana na manāk; 'at all times,' sarvvadā; 'all but,' prāyas ind., prāyaśas īṣadūnaḥ -nā -naṃ; 'all of a sudden,' akasmāt; 'all I can,' yathāśakti ind., yathābalaṃ yathāsāmarthyaṃ; 'all around,' sarvvatas samantatas paritas caturdikṣu; 'by all means,' sarvvathā; 'all at once,' yugapat ind., 'most of all,' bhūyiṣṭhaṃ viśeṣatas; 'all hail,' namas ind.

ALL-ATONING, a. sarvvapāpanāśakaḥ -kā -kaṃ sarvvapāpaśodhakaḥ -kā -kaṃ.

ALL-BEARING, a. sarvvasahaḥ -hā -haṃ.
     --(Omniparous) sarvvaprasavī -vinī -vi (n).

ALL-CONQUERING, a. sarvvajayī -yinī -yi (n) sarvvadamanaḥ -nā -naṃ sarvvandamaḥ -mā -maṃ.

ALL-GLORIOUS, a. sarvvatejomayaḥ -yī -yaṃ sarvvapratāpavān -vatī -vat (t).

ALL-KNOWING, a. sarvvajñaḥ -jñā -jñaṃ sarvvavedī -dinī -di (n).

ALL-LOVING, a. sarvvapriyaḥ -yā -yaṃ sarvvahitaiṣī -ṣiṇī -ṣi (n).

ALL-MATURING, a. sarvvapācakaḥ -kā -kaṃ sarvvapācanaśīlaḥ -lā -laṃ.

ALL-PENETRATING, a. sarvvabhedakaḥ -kā -kaṃ sarvvapraveśakaḥ -kā -kaṃ.

ALL-PERVADING, sarvvagataḥ -tā -taṃ sarvvavyāpī -pinī -pi (n) sarvvatragaḥ -gā -gaṃ.

ALL-SEEING, a. sarvvadarśī -rśinī -rśi (n) sarvvadraṣṭā -ṣṭrī -ṣṭṛ (ṣṭṛ).

ALL-SUFFICIENCY, n. sarvvaśaktitā sarvvasāmarthyaṃ.

ALL-SUFFICIENT, sarvvasamarthaḥ -rthā -rthaṃ sarvvaśaktimān -matī -mat (t).

ALL-WISE, a. sarvvajñaḥ -jñā -jñaṃ sarvvavid m. f. n., sarvvavedī -dinī -di (n) sarvvajñānamayaḥ -yī -yaṃ.

To ALLAY, v. a. (To mitigate) śam in caus. (śamayati -yituṃ) praśam upaśam; śāntv or sāntv (c. 10. śāntvayati -yituṃ) abhiśāntv pariśāntv; tuṣ in caus. (toṣayati -yituṃ).
     --(To mix one metal with another) dhātuṃ dhātunā miśr (c. 10. miśrayati -yituṃ); suvarṇaṃ rūpyaṃ vā kupyena miśr.

ALLAY or ALLAYMENT, s. (Mitigation) śāntiḥ f., praśamanaṃ praśāntiḥ f., sāntvanaṃ; 'allayment of fear,' bhayopaśamaḥ; 'allayment of hunger,' kṣutpratīkāraḥ.
     --(Mixture of base metal) kupyasamparkaḥ.

ALLAYED, p. p. praśāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ praśamitaḥ -tā -taṃ.

ALLAYER, s. śamakaḥ śāntikaraḥ śāntikarttā m. (rttṛ) śāntidaḥ.

ALLEGATION, s. (Affirmation) vacanaṃ abhiyogaḥ vākyaṃ abhidhānaṃ.
     --(False allegation) mithyābhiśaṃsanaṃ.
     --(Excuse, plea) chadma n. (n) upadeśaḥ vyapadeśaḥ.

To ALLEGE, v. a. (To affirm, declare) vad (c. 1. vadati vadituṃ), tatheti brū (c. 2. bravīti brūte vaktuṃ).
     --(To plead as an excuse) chadma kṛ vyapadiś. (c. 6. -diśati -deṣṭuṃ), mithyā vad.

ALLEGEABLE, a. vacanīyaḥ -yā -yaṃ vadanīyaḥ -yā -yaṃ kathanīyaḥ -yā -yaṃ.

ALLEGIANCE, s. bhaktiḥ f., anurāgaḥ vaśībhūtatvaṃ adhīnatvaṃ.

ALLEGIANT, a. bhaktimān -matī -mat (t) anurāgī -giṇī -gi (n).

ALLEGORICAL, a. rūpakamayaḥ -yī -yaṃ dṛṣṭāntarūpaḥ -pī -paṃ lākṣaṇikaḥ -kī -kaṃ.

ALLEGORICALLY, adv. dṛṣṭāntatas ind., lākṣaṇikaprakāreṇa rūpakakrameṇa.

To ALLEGORISE, v. a. dṛṣṭāntīkṛ dṛṣṭāntay (nom. dṛṣṭāntayati -yituṃ) lākṣaṇikaprakāreṇa vad (c. 1. vadati vadituṃ).

ALIEGORY, s. rūpakaṃ dṛṣṭāntaḥ udāharaṇaṃ lākṣaṇikavākyaṃ yuktiḥ f.

ALLEGRO, adv. tvaritaṃ kṣipraṃ śīghaṃ.

To ALLEVIATE, v. a. śam in caus. (śamayati -yituṃ) praśam upaśam; śāntv or sāntv (c. 10. sāntvayati -yituṃ), abhiśāntv upasāntv pariśāntva; lagh (nom. laghayati -yituṃ), uddhṛ (c. 1. -harati -te -harttuṃ), laghūkṛ.

[Page 14a]

ALLEVIATED, p. p. praśamitaḥ -tā -taṃ praśāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ laghūkṛtaḥ -tā -taṃ.

ALLEVIATION, s. śāntiḥ f., praśamanaṃ praśāntiḥ upaśamaḥ laghūkaraṇaṃ lāghavaṃ.

ALLEVIATIVE, a. (Giving alleviation) śāntidaḥ -dā -daṃ śāntikaraḥ -rā -raṃ śamakaḥ -kā -kaṃ.

ALLEY, s. (A narrow passage) saṅkaṭapathaḥ sambādhapathaḥ saṅkucitavīthiḥ f.
     --(A walk in a garden) udyānapathaḥ.

ALLIANCE, s. (League) sandhiḥ m., sāhityaṃ saṃyogaḥ sāhyaṃ sahāyatā aikyaṃ.
     --(Relation by marriage, &c.) sambandhaḥ jñātisamparkaḥ; 'offensive and defensive alliance,' parasparopakāraḥ.

ALLIED, p. p. sandhitaḥ -tā -taṃ sahitaḥ -tā -taṃ sambaddhaḥ -ddhā -ddhaṃ saṃyuktaḥ -ktā -ktaṃ.

To ALLIGATE, v. a. sambandh (c. 9. -badhnāti -banddhuṃ or caus. -bandhayati -yituṃ), anubandh ābandh.

ALLIGATION, s. (Tying together) sandhānaṃ sambandhanaṃ saṃyojanaṃ.
     --(Rule in arithmetic) sammiśradravyāṇāṃ mūlyaṃ nirūpayati yo gaṇanāvidhiḥ ardhasaṃkhyāpanaṃ.

ALLIGATOR, s. nakraḥ grāhaḥ kumbhīraḥ.

ALLITERATION, s. anuprāsaḥ.

ALLODIAL, a. anadhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ svādhīnaḥ -nā -naṃ.

To ALLOO, v. a. (Set on by crying alloo) he hai ityādiśabdaiḥ kukkurān pracud (caus. -codayati -yituṃ).

To ALLOT, v. a. (Distribute by lot) vibhaj (c. 1. -bhajati -te -bhaktuṃ), pravibhaj; vyaṃs (c. 10. -aṃsayati -yituṃ), aṃś (c. 10. aṃśayati -yituṃ), vinyas (c. 4. -asyati -asituṃ), vyas; kḷp (c. 10. kalpayati -yituṃ), parikḷp.
     --(To grant) pradā (c. 8. -dadāti -dātuṃ).

ALLOTMENT, s. (Distributing by lot) vibhāgaḥ aṃśanaṃ vibhāgakalpanā.
     --(The portion granted) aṃśaḥ bhāgaḥ vibhāgaḥ.

To ALLOW, v. a. anujñā (c. 9. -jānāti -jñātuṃ), abhyanujñā; anuman (c. 4. -manyate -mantuṃ), sah (c. 1. sahate soḍhuṃ), viṣah anumud (c. 1. -modate -modituṃ).
     --(To admit an argument) grah (c. 9. gṛhlāti grahītuṃ).
     --(To allow wages) varttanaṃ dā or anudā (c. 3. -dadāti -dātuṃ).
     --(To abate) uddhāraṃ kṛ nyūnīkṛ.

ALLOWABLE, a. dharmyaḥ -rmyā -rmyaṃ anujñeyaḥ -yā -yaṃ anujñātavyaḥ -vyā -vyaṃ svīkaraṇīyaḥ -yā -yaṃ anujñāyogyaḥ -gyā -gyaṃ dātavyaḥ -vyā -vyaṃ.
     --(Admissible) grāhyaḥ -hyā -hyaṃ gṛhyaḥ -hyā -hyaṃ pragṛhyaḥ -hyā -hyaṃ.

ALLOWANCE, s. anujñā anumatiḥ f.
     --(Stipulated pay) varttanaṃ vetanaṃ nirūpitamūlyaṃ parimitamūlyaṃ.
     --(Abatement) uddhāraḥ nyūnīkaraṇaṃ.

ALLOWED, p. p. anujñātaḥ -tā -taṃ abhyanujñātaḥ -tā -taṃ anumataḥ -tā -taṃ.

ALLOY, s. apadravyaṃ kupyaṃ kūṭasvarṇaṃ alpamūlyako dhātuḥ dūṣaṇaṃ doṣaḥ malaṃ.
     --(Abatement, impairment) nyūnatā kṣayaḥ vighnaḥ.

ALLOYED, p. p. dūṣitaḥ -tā -taṃ duṣṭaḥ -ṣṭā -ṣṭaṃ.

To ALLUDE, v. n. (Hint at) uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś sūc (c. 10. sūcayati -yituṃ), iṅgaṃ or iṅgitaṃ or saṅketaṃ kṛ smṛ in caus. (smārayati -yituṃ) prabudh in caus. (-bodhayati -yituṃ).

ALLUDED, p. p. uddiṣṭaḥ -ṣṭā -ṣṭaṃ sūcitaḥ -tā -taṃ smṛtaḥ -tā -taṃ.

To ALLURE, v. a. ākṛṣ (c. 1. -karṣati or c. 6. -kṛṣati -kraṣṭuṃ), samākṛṣ; pralubh in caus. (-lobhayati -yituṃ).

ALLURED, p. p. ākṛṣṭaḥ -ṣṭā -ṣṭaṃ or ākartpitaḥ -tā -taṃ pralobhitaḥ -tā -taṃ.

ALLUREMENT, s. pralobhanaṃ ākarṣaṇaṃ vilobhanaṃ vañcanaṃ bhogaḥ.

ALLURING, a. ākarṣakaḥ -kā -kaṃ ākarṣī -rṣiṇī -rṣi (n) pralobhakaḥ -kā -kaṃ vañcakaḥ -kā -kaṃ.

[Page 14b]

ALLURINGLY, adv. pralobhanapūrvvakaṃ pralobhanena ākarṣakaprakāreṇa.

ALLUSION, s. (Hint) iṅgaṃ iṅgitaṃ saṅketaḥ ākāraḥ.
     --(Allusion to) uddeśaḥ sūcanaṃ.
     --(In allusion to) uddiśya samuddiśya.

ALLUSIVE, a. uddeśakaḥ -kā -kaṃ sūcakaḥ -kā -kaṃ.

ALLUVION, s. pulinaṃ nadīrayeṇa or jalapravāheṇa samānītā mṛttikā.

ALLUVIOUS, a. nadīrayeṇa samānītaḥ -tā -taṃ pulinamayaḥ -yī -yaṃ.

ALLY, s. sahāyaḥ sahakārī m. (n) mitraṃ sṛhṛd m., parasparopakārī m. (n) sambandhī m. (n).

To ALLY, v. a. sandhā (c. 3. -dadhāti -dhatte -dhātuṃ), sambandh (caus. -bandhayati -yituṃ), saṃyuj (c. 10. -yojayati -yituṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ).

ALMANAC, s. pañjikā pañjiḥ f.

ALMANAC-MAKER, s. pañjīkaraḥ pañjikāracakaḥ.

ALMIGHTINESS, s. sarvvaśaktimattvaṃ sarvvasāmarthyaṃ.

ALMIGHTY, a. sarvvaśaktimān -matī -mat (t) sarvvasamarthaḥ -rthā -rthaṃ sarvvaśak m. f. n., amitaujāḥ -jāḥ -jaḥ (s).

ALMOND, s. pārasīkajanair bādāmity abhidhīyate yat phalaṃ.

ALMONER, s. dānadharmme niyuktaḥ bhikṣāvitaraṇe adhikṛtaḥ daridreṣu yad dhanaṃ dātavyaṃ tadvitaraṇe adhikṛtaḥ.

ALMONRY, s. dānadharmme niyuktasya gṛhaṃ bhikṣāvitaraṇaśālā.

ALMOST, adv. prāyas prāyaśas bhūyiṣṭhaṃ īṣadūnaḥ -nā -naṃ kalpaḥ affixed.
     --(Somewhat less) īṣadūnaṃ yat kiñcina nyūnaṃ; 'almost four,' upacaturāḥ m. pl.; 'almost every person,' prāyaḥ sarvvajanaḥ; 'almost dead,' mumūrṣuḥ or mṛtaprāyaḥ or mṛtakalpaḥ; 'almost finished,' samāptabhūyiṣṭhaḥ; 'seven days being almost ended,' saptasu dineṣu samāptakalpeṣu.

ALMS, s. bhaikṣaṃ bhaikṣyaṃ bhikṣā bhikṣānnaṃ dānaṃ; 'to beg alms,' bhikṣ (c. 1. bhikṣate bhikṣituṃ), bhaikṣyaṃ car (c. 1. carati carituṃ), bhikṣāṭanaṃ kṛ.

ALMS-BOX, s. bhikṣāpātraṃ dānādhāraḥ.

ALMS-GIVER, s. bhikṣādātā m. (tṛ) daridrapoṣakaḥ.

ALMS-GIVING, s. dānadharmmaḥ dānakāryyaṃ bhikṣādānaṃ daridrapoṣaṇaṃ.

ALMS-HOUSE, s. daridrapoṣaṇaśālā bhikṣāvitaraṇaśālā.

ALMS-MAN, s. bhikṣācaraḥ bhikṣukaḥ bhikṣāśī m. (n) bhikṣopajīvī m. (n).

ALOE, s. (The plant) kumārī sahā sthūladalā.
     --(A precious wood) aguruḥ agurukāṣṭhaṃ.

ALOFT, adv. urddhvaṃ upari upariṣṭāt uccaṃ.
     --(In-air) vihāyasā.

ALONE, a. ekāntaḥ -ntā -ntaṃ ekaḥ -kā -kaṃ ekākī -kinī -ki (n) nibhṛtaḥ -tā -taṃ kevalaḥ -lā -laṃ kevalī -linī -li (n) advitīyaḥ -yā -yaṃ.
     --(Only) kevalaṃ mātraṃ.

ALONG, prep. (At length, all along the side of) anu prefixed to the acc. c. neuter; as, 'along the Ganges,' anugaṅgaṃ; 'along the bank,' anukacchaṃ.
     --(Forward) agre puras ind., purastāt.
     --(Along with) saha sārddhaṃ sahitaḥ -tā -taṃ.
     --(All along, from first to last) prathamāvadheḥ prabhṛti śeṣaparyyantaṃ sarvvatra.
     --(Along-side) pārśvatas ind.

ALOOF, adv. dūre kiyaddūre īṣaddūre antare nibhṛtaṃ pṛthak.
     --(Standing aloof) dūrasthaḥ.

ALOUD, adv. prakāśaṃ uccais ind., uccakais proccais uccaiḥsvareṇa mahānādena uccaistamām ind., muktakaṇṭhaṃ.

ALPHABET, s. varṇamālā varṇakramaḥ akṣaravinyāsaḥ varṇasaṅghāṭaḥ.

ALPHABETICAL, a. varṇakramānusārī -riṇī -ri (n) varṇamālāśreṇyanurūpaḥ -pā -paṃ.

ALPHABETICALLY, adv. varṇakramānusāratas ind., varṇamālāśreṇyanurūpaṃ.

ALREADY, adv. (Some time ago) tatpūrvvaṃ pūrvvaṃ purā pūrvvakāle prāg varttamānakālāt.
     --(At the present time) tatkṣaṇe samprati tatkāle.

[Page 15a]

ALSO, adv. ca caiva apica evaṃ aparañva punarapi punaśca.
     --(In like manner) tadvat ind., tadvighe tatprakāre.

ALTAR, s. caityaṃ āyatanaṃ vediḥ m. or -dī f., cayanaṃ yajñavediḥ sthaṇḍilaṃ.

To ALTER, v. a. anyathā kṛ anyarūpaṃ -pāṃ -paṃ kṛ anyaprakāraṃ -rāṃ -raṃ kṛ viparyas (c. 4. -asyati -asituṃ), parivṛt in caus. (-varttayati -yituṃ).
     --(To alter for the worse) vikṛ (c. 8. -kurute -karttuṃ), virūp (c. 10. -rūpayati -yituṃ).

To ALTER, v. n. anyathā or anyarūpaḥ -pā -paṃ or anyaprakāraḥ -rā -raṃ bhū.
     --(For the worse) vikṛ (c. 8. -kurute).
     --(To alter in mind and feelings) vimanībhū.

ALTERABLE, a. vikāryyaḥ -ryyā -ryyaṃ anyathā karaṇīyaḥ -yā -yaṃ vikāraśīlaḥ -lā -laṃ parīvarttanīyaḥ -yā -yaṃ pariṇāmayogyaḥ -gyā -gyaṃ.

ALTERAGE, s. (The fostering of a child) bālakapoṣaṇaṃ putrapratipālanaṃ.

ALTERATION, s. vikāraḥ vikriyā vikṛtiḥ f., pariṇāmaḥ parīvarttanaṃ anyathābhāvaḥ vaikṛtyaṃ.

ALTERATIVE, a. vikārī -riṇī -ri (n) parivarttakaḥ -kā -kaṃ pariṇāmakaraḥ -rā -raṃ.

To ALTERCATE, v. n. vivad (c. 1. -vadate -vadituṃ), vyavakruś (c. 1. krośati -kroṣṭuṃ).

ALTERCATION, s. vipralāpaḥ vyavakrośanaṃ vyāvabhāṣī f., vādānuvādaḥ vivādaḥ uttarapratyuttaraṃ vākyavirodhaḥ vāgyuddhaṃ vākyaṃ.

ALTERED, p. p. vikṛtaḥ -tā -taṃ vaikṛtaḥ -tā -taṃ anyarūpaḥ -pā -paṃ anyathā kṛtaḥ -tā -taṃ kṛtavikriyaḥ -yā -yaṃ.
     --(In mind) vimanīkṛtaḥ -tā -taṃ.

ALTERNATE, ALTERNATELY, adv. viparyyayeṇa vāraṃ vāraṃ anyonyaṃ paramparatas parasparām parivṛtya; 'alternate sleeping and waking,' paryyāyaśayanaṃ.

To ALTERNATE, v. a. parivṛt in caus. (-varttayati -yituṃ) vihṛ (c. 1. -harati -harttuṃ).

To ALTERNATE, v. n. parivṛt (c. 1. -varttate -varttituṃ).

ALTERNATION, s. viparyyayaḥ paryyāyaḥ parivarttanaṃ parivṛttiḥ f.
     --(Alternation of employment or duty) karmmaviparyyayaḥ.

ALTERNATIVE, vikalpaḥ anukalpaḥ pākṣikaḥ pakṣaḥ vāgyaḥ.
     --(In grammar) vibhāṣā f.

ALTHOUGH, conj. yadyapi. 'Although' is sometimes expressed by the potential mood of the verb; as, 'although it be not,' na bhavet.
     --(Notwithstanding) tathāpi kintu.

ALTILOQUENCE, s. garvvitavākyaṃ sāṭopoktiḥ f.

ALTISONANT, a. uccaiḥsvakhkārī -riṇī -ri (n) mahāsvanaḥ -nā -naṃ.

ALTIVOLANT, a. uccair uḍḍīyamānaḥ -nā -naṃ uccair uḍḍīnaḥ -nā -naṃ.

ALTITUDE, s. uccatvaṃ ucchritiḥ f., ucchāyaḥ uttuṅgatā utsedhaḥ.
     --(Superiority) pradhānatvaṃ.

ALTOGETHER, adv. sarvathā sarvvatas ind., samyak aśeṣatas ind., aśeṣeṇa kṛtsnaśas ind., akhilena sākalyena kārtsnyena.
     --(Conjunctly) samaṃ ekacittībhūya ind., sahitaḥ -tā -taṃ saṃhataḥ -tā -taṃ.

ALUM, s. sphaṭī lavaṇaviśeṣaḥ.

ALUMINOUS, a. sphaṭīmayaḥ -yī -yaṃ sphaṭīsambandhī -ndhinī -ndhi (n).

ALWAYS, adv. sarvvadā sadā satatam nitpadā aniśaṃ anavarataṃ nirantaraṃ sarvvakṣaṇe.

AMAIN, adv. (Violently) prasabhaṃ prasahma balāt balavat ind.
     --(With impetuosity) savegaṃ vegatas ind., javena.

AMALGAM, s. kāṃsyaṃ.

To AMALGAMATE, v. n. pāreṇa dhātūn miśr (c. 10. miśrayati -yituṃ).--
     --(To unite together) saṃyuj (c. 10. -yājayati -yituṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) saṃhan (c. 2. -hanti -hantuṃ), ekīkṛ.

AMALGAMATION, s. (Of metals) dhātumiśraṇaṃ yogaḥ.
     --(Junction) saṃśleṣaḥ saṃyojanaṃ.

AMANUENSIS, s. lekhakaḥ lipikāraḥ yad anyena kathitaṃ tallekhakaḥ.

AMARANTH, s. amlānaḥ amlānapuṣpaṃ.

AMARANTINE, a. amlānī -ninī -ni (n) amlānavān -vatī -vat (t) amlānapuṣpayuktaḥ -ktā -ktaṃ.

AMARITUDE, s. tiktatā -tvaṃ kaṭutā.

To AMASS, v. a. sañci (c. 5. -cinoti -cetuṃ), upaci sambhṛ (c. 1. -bharati -te -bharttuṃ), samākṣip (c. 6. -kṣipati -kṣeptuṃ), ekatra kṛ rāśīkṛ.

AMASSED, p. p. sañcitaḥ -tā -taṃ upacitaḥ -tā -taṃ sambhṛtaḥ -tā -taṃ rāśīkṛtaḥ -tā -taṃ.

AMASSMENT, s. sañcayaḥ puñjaḥ samuccayaḥ saṃhatiḥ f., oghaḥ samudāyaḥ rāśīkaraṇaṃ.

AMATEUR, s. kāñcid vidyāṃ svecchātaḥ or ātmavinodārthaṃ sevate yaḥ.
     --(In music) gandharvvavidyāpriyaḥ gandharvvavidyākāmaḥ.

AMATORY, a. kāmī -minī -mi (n) snehī -hinī -hi (n) prītimān -matī -mat (t) anurāgī -giṇī -gi (n) premaśīlaḥ -lā -laṃ śṛṅgārī -riṇī -ri (n) rasikaḥ -kā -kaṃ.

To AMAZE, v. a. vismi in caus. (-smāyayati -te -yituṃ) ākulīkṛ. vyākulīkṛ vismayākulaṃ -lāṃ -laṃ or sāścaryyaṃ -ryyāṃ -ryyaṃ or vyastaṃ -stāṃ -staṃ kṛ.

AMAZE, s. vismayaḥ āścaryyaḥ camatkāraḥ.
     --(Confusion) ākulatvaṃ vyākulatā.

AMAZED, p. p. vismitaḥ -tā -taṃ camatkṛtaḥ -tā -taṃ mohitaḥ -tā -taṃ vyākulitaḥ -tā -taṃ ākulīkṛtaḥ -tā -taṃ vyākulamanāḥ -nāḥ -naḥ (s).

AMAZEDLY, adv. savismayaṃ sāścaryyaṃ vismayena camatkāreṇa.

AMAZEMENT, s. vismayaḥ āścaryyatvaṃ adbhutaṃ vyākulatā kātaratā.

AMAZING, part. a. (Astonishing) vismayakārī -riṇī -ri (n) vicitraḥ -trā -traṃ adbhutaḥ -tā -taṃ camatkārī -riṇī -ri (n).
     --(Excessive) atiriktaḥ -ktā -ktaṃ; 'amazing power,' atiśaktiḥ f.

AMAZINGLY, adv. adbhutaṃ vicitraṃ vicitraprakāreṇa.
     --(Excessively) nirbharaṃ atīva atiriktaṃ atiśayaṃ; 'amazingly covetous,' atilubdhaḥ.

AMAZON, s. svastanachedanapūrvvakaṃ raṇe vikramaṃ darśayitvā yā strījātiḥ prākkālīnapustakeṣu praśasyate.

AMBAGES, s. vakroktiḥ f., vakrabhaṇitaṃ.

AMBASSADOR, s. dūtaḥ sandeśaharaḥ rājadūtaḥ rājacāraḥ sattrī m. (n).

AMBASSAGE, s. dūtyaṃ dautyaṃ dūtapreraṇaṃ.

AMBER, s. tṛṇamaṇiḥ m., tṛṇagrāhī m. (n) śūkāpuṭṭaḥ.

AMBER, a. tṛṇamaṇimayaḥ -yī -yaṃ śūkāpuṭṭarūpaḥ -pī -paṃ.

AMBERGRIS, s. auṣadhaviśeṣaḥ.

AMBER-TREE, s. sugandhivṛkṣaviśeṣaḥ.

AMBIDEXTER or AMBIDEXTROUS, a. (Having equally the use of both hands) savyasācī -cinī -ci (n) ubhayahastakuśalaḥ -lā -laṃ.
     --(Equally ready to act on both sides) dvipakṣapātī m. (n).

AMBIENT, a. veṣṭakaḥ -kā -kaṃ pariveṣṭakaḥ -kā -kaṃ vyāpakaḥ -kā -kaṃ.

AMBIGUITY, AMBIGUOUSNESS, s. dvyarthaḥ sandigdhārthaḥ sandehārthaḥ aspaṣṭārthaḥ aspaṣṭatā vakroktiḥ f., vakratā.

AMBIGUOUS, a. dvyarthaḥ -rthā -rthaṃ sandigdhārthaḥ -rthā -rthaṃ aspaṣṭārthaḥ -rthā -rthaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ vakraḥ -krā -kraṃ.

AMBIGUOUSLY, adv. dvyarthatas ind., aspaṣṭaṃ avyaktaṃ vakroktyā sandigdhaprakāreṇa.

AMBIT, s. maṇḍalaṃ veṣṭanaṃ cakravālaṃ.

[Page 16a]

AMBITION, s. kīrttispṛhā abhiruciḥ f., aiśvaryyākāṅkṣā utkṛṣṭapadavāñchā rājyalobhaḥ.

AMBITIOUS, s. kīrttiprepsuḥ -psuḥ -psu yaśaskāmaḥ -mā -maṃ yaśaskāmyan -myatī -myat (t) ājigīṣuḥ -ṣuḥ -ṣu utkṛṣṭapadaprepsuḥ -psuḥ -psu abhirucimān -matī -mat (t) aiśvaryyaprepsuḥ -psuḥ -psu abhipretaḥ -tā -taṃ.

AMBITIOUSLY, adv. kīrttispṛhātas ind., aiśvaryyākāṅkṣayā utkṛṣṭapadavāñchayā abhirucyā.

To AMBLE, v. n. sundaragatyā cal (c. 1. calati calituṃ), sundaraprakāreṇa plu (c. 1. plavate plotuṃ) or dhor (c. 1. dhorati dhorituṃ).

AMBLE, s. aśvasya gativiśeṣaḥ plutaḥ dhoritaṃ sundaragatiḥ f.

AMBLER, s. dhoritaśīlaḥ sundaragatiyāyī m. (n).

AMBROSIA, s. amṛtaṃ tridaśāhāraḥ pīyūṣaṃ devānnaṃ paramānnaṃ.

To AMBULATE, v. a. vicar (c. 1. -carati -carituṃ). kram in freq. (caṃkramyate) parikram (c. 4. -krāmyati kramituṃ), itastataś car.

AMBULATION, s. parikramaḥ itastato bhramaṇaṃ.

AMBUSCADE, AMBUSH, s. (A place where persons lie in wait) parākramaṇārthe nibhṛtasthānaṃ.
     --(The liers in wait) sainyaṃ nibhṛte sthāpitaṃ.

To AMELIORATE, v. a. bhadrataraṃ -rāṃ -raṃ, or śreyāṃsaṃ -yasīṃ -yaḥ or arhattaraṃ -rāṃ -raṃ, or sādhīyāṃsaṃ -yasīṃ -yaḥ kṛ.

AMELIORATION, s. śreyastvaṃ bhadrataratā śreṣṭhatā śrauṣṭhyaṃ vṛddhiḥ f.

AMEN, adv. tathāstu evamastu.

AMENABLE, a. abhiyokturāhvānādhīnaḥ -nā -naṃ parānuyogādhīnaḥ -nā -naṃ anusandheyaḥ -yā -yaṃ.

To AMEND, v. a. (To correct) śudh in caus. (śodhayati -yituṃ) pariśudh viśudh saṃśudh; samādhā (c. 3. -dadhāti -dhatte -dhātuṃ).
     --(To amend one's life, leave wickedness) pāpāt nivṛt (c. 1. -varttate -varttituṃ), pāpaṃ tyaktvā dharmmam ācar (c. 1. -carati -carituṃ), or sādhūn ācārān āsthā (c. 1. -tiṣṭhati -sthātuṃ), vipratīsāraṃ kṛ.

To AMEND, v. n. (As the life or manners) śudh (c. 4. śudhyati śoddhuṃ), viśudh saṃśudh samādhā in pass. (-dhīyate) bhadrataraḥ -rā -raṃ bhū sādhuḥ -dhuḥ or -dhvī -dhu bhū.
     --(As a disease) śam (c. 4. śāmyati śamituṃ) upaśam.

AMENDED, p. p. śodhitaḥ -tā -taṃ saṃśuddhaḥ -ddhā -ddhaṃ.
     --(Ceased from evil) nivṛttapāpaḥ -pā -paṃ.

AMENDMENT, s. śodhanaṃ saṃśuddhiḥ f., pratisamādhānaṃ samādhānaṃ vipratīsāraḥ śreyastvaṃ śreṣṭhatā śraiṣṭhyaṃ.
     --(Of life) ācāraśodhanaṃ doṣaśodhanaṃ.
     --(Of a disease) upaśamaḥ svāsthyaṃ.

AMENDS, s. nistāraḥ niṣkṛtiḥ f., pāritoṣikaṃ śodhanaṃ saṃśuddhiḥ f.

AMENITY, s. ramyatā priyatā abhirāmatvaṃ sunandatā.

To AMERCE, v. a. daṇḍ (c. 10. daṇḍayati -yituṃ) with two accusatives.

AMERCED, p. p. daṇḍitaḥ -tā -taṃ sādhitaḥ -tā -taṃ.

AMERCEMENT, s. daṇḍaḥ dhanadaṇḍaḥ.
     --(Loss) hāniḥ f., kṣayaḥ apacayaḥ.

AMETHYST, s. maṇiviśeṣaḥ nīlavarṇaḥ prastaraprabhedaḥ marṭīṣmaṇiḥ.

AMIABLE, a. suśīlaḥ -lā -laṃ supriyaḥ -yā -yaṃ suśīlavān -vatī -vat (t) prītimān -matī -mat (t) priyadarśanaḥ -nā -naṃ snehārhaḥ -rhā -rhaṃ priyaṅkaraḥ -rā -raṃ.
     --(Pleasant) ramaṇīyaḥ -yā -yaṃ.

AMIABLENESS, s. suśīlatvaṃ sadbhāvaḥ priyatā priyambhaviṣṇutā priyambhāvukatā.

AMIABLY, adv. suśīlajanavat supriyaṃ prītipūrvvakaṃ prītyā.

AMICABLE, a. maitraḥ -trī -traṃ hitaḥ -tā -taṃ sākheyaḥ -yā -yaṃ snehaśīlaḥ -lā -laṃ.

AMICABLENESS, s. mitratvaṃ sākhyaṃ saurhāddaṃ sahāyatā anukūlatā.

AMID, AMIDST, prep. madhye antaraṇa antare antarā abhyantare.

[Page 16b]

AMISS, adj. doṣī -ṣiṇī -ṣi (n) aparādhī -dhinī dhi (n) anucitaḥ -tā -taṃ ayuktaḥ -ktā -ktaṃ. adv. duṣṭu doṣeṇa aparādhatas anucitaṃ ayuktaṃ.

AMITY, s. maitryaṃ sākhyaṃ vandhutā aikyaṃ.
     --(Between nations) sandhiḥ m.

AMMONIAC, s. (Gum ammoniac) niryāsaprakāraḥ.
     --(Sal ammoniac) lavaṇaprakāraḥ.

AMMUNITION, s. yuddhopakaraṇaṃ yuddhasajjā.

AMNESTY, s. rājakṣamā doṣakṣamā doṣavismaraṇavyavasthā.

AMONG, AMONGST, prep. madhye abhyantare antare antareṇa antarā antar.

AMOROUS, a. kāmī -minī -mi (n) prakāmaḥ -mā -maṃ kāmukaḥ -kā -kaṃ manmathī -thinī -thi (n) śṛṅgārī -riṇī -ri (n) rasikaḥ -kā -kaṃ premaśīlaḥ -lā -laṃ kāmākrāntaḥ -ntā -ntaṃ.

AMOROUSLY, adv. kāmena kāmatas ind., rasikabhāvena prītipūrvvakaṃ.

To AMOUNT, v. n. upaci in pass. (-cīyate) sañci samudi in pass. (-īyate) saṅkhyā in pass. (-khyāyate); 'amounting to,' saṃkhyakaḥ -kā -kaṃ.

AMOUNT, s. parimāṇaṃ saṅkhyā samudāyaḥ upacāyaḥ sāraḥ arthaḥ; 'money to the amount of a lac,' lakṣasaṃkhyāni dhanāni.
     --(Value, price) mūlyaṃ.

AMPHIBIOUS, a. bhūjalacaraḥ -rā -raṃ sthalajalacaraḥ -rā -raṃ jalavāyugaḥ -gā -gaṃ dvidhāgatiḥ -tiḥ -ti sthaleśayaḥ.

AMPHITHEATRE, s. arddhacandrākāro raṅgaḥ arddhamaṇḍalākāro raṅgaḥ raṅgabhūmiḥ f., raṅgāṅgaṇaṃ.

AMPLE, a. viśālaḥ -lā -laṃ vipulaḥ -lā -laṃ vistṛtaḥ -tā -taṃ vṛhan -hatī -hat (t) pracuraḥ -rā -raṃ bahulaḥ -lā -laṃ yatheṣṭaḥ -ṣṭā -ṣṭaṃ.

AMPLENESS, s. viśālatā vipulatā vistīrṇatā vṛhattvaṃ prācuryyaṃ.

AMPLIFICATION, s. vistāratvaṃ vistaraḥ vṛddhiḥ f., varddhanaṃ.
     --(In rhetoric) atyuktiḥ f.

To AMPLIFY, AMPLIFICATE, v. a. vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh; vistṛ (c. 5. -stṛṇoti, c. 9. -stṛṇāti -starituṃ -starītuṃ, caus. -stārayati), āpyai in caus. (-pyāyayati -yituṃ) samāpyai; tan (c. 8. tanoti tanituṃ).

AMPLITUDE, s. (Extent) vistīrṇatā vistāraḥ vipulatā.
     --(Greatness) vṛhattvaṃ mahattvaṃ mahimā m. (n).
     --(Capacity) ādhāraśaktiḥ sāmarthyaṃ.
     --(Abundance) pracuratvaṃ sampūrṇatvaṃ bahutvaṃ.

AMPLY, adv. vistareṇa vistaraśas ind., vipulaṃ yatheṣṭaṃ.

To AMPUTATE, v. a. aṅgaṃ chid (c. 7. chinatti chettuṃ), (c. 9. lunāti -nīte lavituṃ), nikṛt (c. 6. -kṛntati -kartituṃ), aṅgacchedanaṃ kṛ.

AMPUTATED, p. p. chinnaḥ -nnā -nnaṃ lūnaḥ -nā -naṃ kṛttaḥ -ttā -ttaṃ.

AMPUTATION, s. chedaḥ aṅgacchedanaṃ karttanaṃ aṅgakarttanaṃ.

AMULET, s. kavacaḥ rakṣā roganivāraṇārthaṃ kiñcid dravyaṃ or auṣadhaṃ.

To AMUSE, v. a. nand in caus. (nandayati -yituṃ) abhinand pratinand; ram in caus. (ramayati -yituṃ) vinud in caus. (nodayati -yituṃ).
     --(To amuse one's self) vilas (c. 1. -lasati -lasituṃ).

AMUSED, p. p. vinoditaḥ -tā -taṃ abhinanditaḥ -tā -taṃ.

AMUSEMENT, s. vinodaḥ parīhāsaḥ krīḍā keliḥ f., khelā vilāsaḥ āhlādaḥ narmma n. (n) kautukaṃ kutūhalaṃ.

AMUSER, s. vinodayitā m. (tṛ) nandakaḥ.

AN. See A.

ANABAPTISM, s. punarjalasaṃskāraḥ punarmajjanaṃ.

ANABAPTIST, s. punarjalasaṃskāramatāvalambī punarjalasaskāramataṃ dhārayan.

ANACHRONISM, s. kālagaṇanābhramaḥ.

ANAGRAM, nāmākṣaraparivarttanāt sārthavākyaracanaṃ yathā devarājaḥ veda jāraḥ.

ANALOGICAL or ANALOGOUS, sambandhī -ndhinī -ndhi (n) sambandhakaḥ -kā -kaṃ sadṛśaḥ -śī -śaṃ upamaḥ -mā -maṃ anurūpaḥ -pā -paṃ samānaḥ -nā -naṃ anuguṇaḥ -ṇā -ṇaṃ tulyaḥ -lyā -lyaṃ samparkī -rkiṇī -rki (n) ānuṣaṅgikaḥ -kī -kaṃ tulyarūpaḥ -pā -pī -paṃ.

ANALOGICALLY, adv. sādṛśyena aupamyena sāmānyatas ind., sādṛśyatas ind.

ANALOGY, s. sambandhaḥ sādṛśyaṃ aupamyaṃ samparkaḥ sāmānyaṃ samānabhāvaḥ upamitiḥ.

ANALYSIS, s. upodghātaḥ pṛthakkaraṇaṃ vichedaḥ vyavachedaḥ parichedaḥ vibhedaḥ vibhāgaḥ vivecanaṃ vivekaḥ drāvaṇaṃ vyākāraḥ.
     --(The essence of any thing) sāraḥ vastu n.

To ANALYZE, v. a. upodghātaṃ kṛ kiñcit samastadravyaṃ pṛthakkṛ, or khaṇḍaśas kṛ, or bhāgaśas kṛ viviktaṃ -ktāṃ -ktaṃ or vibhinnaṃ -nnāṃ -nnaṃ kṛ vyākṛ vibhaj (c. 1. -bhajati -te -bhaktuṃ), vichid (c. 7. -chinatti -chettuṃ), dru in caus. (drāvayati -yituṃ), dravīkṛ.

ANARCHICAL, a. arājakaḥ -kā -kaṃ anīśvaraḥ -rā -raṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ rājanītirahitaḥ -tā -taṃ aśāsitaḥ -tā -taṃ asthiraḥ -rā -raṃ avyavasthitaḥ -tā -taṃ.

ANARCHY, s. arājyaṃ aśāsanaṃ prabhutvarāhityaṃ śāsanahīnatvaṃ anadhīnatā anīśvaratā.

ANATHEMA, s. śāpaḥ abhiśāpaḥ pariśāpaḥ ākrośanaṃ avakrośaḥ.

To ANATHEMATIZE, v. a. śap (c. 1. śapati, c. 4. śapyati śaptuṃ), abhiśap; ākruś (c. 1. -krośati -kroṣṭuṃ).

ANATOMICAL, a. vyavachedavidyāskambandhakaḥ -kā -kaṃ vyavachedavidyānurūpaḥ -pā -paṃ.

ANATOMICALLY, adv. vyavachedavidyānurūpaṃ viśasanavidyākrameṇa vyavachedavidyavit.

To ANATOMISE, v. a. śarīraṃ vyavachid (c. 7. -chinatti -chettuṃ), vichid sañchid; viśas (c. 1. -śasati -śasituṃ), khaṇḍaśas kṛ pṛthakkṛ.
     --(To lay open distinctly) vivṛ (c. 5. -vṛṇoti -varituṃ or -varītuṃ), apavṛ; prakaṭīkṛ vyākhyā (c. 2. -khyāti -khyātuṃ).

ANATOMISED, p. p. vyavachinnaḥ -nnā -nnaṃ viśasitaḥ -tā -taṃ pṛthakkṛtaḥ -tā -taṃ.

ANATOMIST, s. vyavachedavidyājñaḥ vyavachedakaḥ viśasitā m. (tṛ).

ANATOMY, s. śarīravyavachedavidyā viśasanavidyā viśasanaṃ.
     --(Division of any thing) vichedaḥ vibhedaḥ pṛthakkaraṇaṃ.

ANCESTOR, s. pūrvvapuruṣaḥ.
     --(Ancestors) pūrvvajāḥ m. pl., pitaraḥ m. pl., pitṛlokaḥ.

ANCESTRAL, a. pitryaḥ -tryā -tryaṃ pitṛkaḥ -kā -kaṃ kaulikaḥ -kī -kaṃ paitraḥ -trī -traṃ paitrikaḥ -kī -kaṃ.

ANCESTRY, s. pitaraḥ m. pl., pūrvvajāḥ m. pl., pitṛsāmānyaṃ pitṛśreṇī f., pitṛpitāmahādi n.
     --(Birth, the honour of descent) vaṃśaḥ anvayaḥ kulamaryyādā.

ANCHOR, s. naubandhanakīlaḥ lohamayayantraṃ yena naukā badhyate or sthirīkriyate.
     --(A post for mooring vessels) kūpakaḥ.

To ANCHOR, v. a. lauhayantreṇa nāvaṃ vandh (c. 9. badhnāti banddhuṃ) or sthirīkṛ.

ANCHORAGE, s. sthānaṃ naubandhanayogyaṃ.
     --(The duty paid for anchoring) naukābandhanānantaraṃ yat śulkaṃ naukārūḍhair dīyate.

ANCHORITE, s. vanavāsī m. (n) yatī m. (n) yatiḥ m., tapasvī m. (n) sannyāsī m. (n) vanī m. (n).
     --(Brahman of the 3d order) vānaprasthaḥ gṛhasthāśramatyāgī m. (n).

ANCHOVY, s. kṣudramatsyaviśeṣaḥ.

ANCIENT, a. purāṇaḥ -ṇā or -ṇī -ṇaṃ purātanaḥ -nī -naṃ prākkālīnaḥ -nā -naṃ paurāṇaḥ -ṇī -ṇaṃ prāktanaḥ -nī -naṃ vṛddhaḥ -ddhā -ddhaṃ prācīnaḥ -nā -naṃ pūrvvakālīnaḥ -nā -naṃ cirantanaḥ -nī -naṃ.

ANCIENT, s. vṛddhaḥ prācīnapuruṣaḥ pūrvvakālīnalokaḥ.
     --(The flag of a ship) nāvo dhvajaḥ or patākā.
     --(Flag-bearer) patākī m. (n).

[Page 17b]

ANCIENTLY, adv. pūrvvakāle gatakāle purā pūrvvaṃ.

ANCIENTNESS, s. prācīnatā purātanatvaṃ prākkālīnatā vṛddhatvaṃ.

ANCIENTS, s. pūrvvajāḥ m. pl., prācīnapuruṣāḥ m. pl., pūrvvakālīnamanuṣpāḥ m. pl.

AND, conj. ca placed after the word which it connects with another. In many cases 'and' may be omitted in Sanskrit, and the connection expressed by the use of the indeclinable participle; as, 'the beasts assembled and informed the lion,' paśubhirmilitvā siṃho vijñaptaḥ.
     --(Moreover) apica kiñca aparaṃ anyacca.
     --(And then) atha.

ANDANTE, s. ghanaṃ tattvaṃ vilambitaṃ spaṣṭaṃ.

ANDIRON, s. lohanirmmitaḥ śūlādhāraḥ.

ANDROGYNAL or ANDROGYNOUS, a. dviliṅgaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

ANECDOTE, s. upakathā upākhyānaṃ.

ANENT, prep. (Concerning) prati uddiśya ind., pratīkṣya ind., viṣayakaḥ -kā -kaṃ.

ANEURISM, s. nāḍisphātiḥ f., nāḍīnāṃ raktapravāhakāṇām atiśayasphātiḥ.

ANEW, adv. (Over again) punar punaḥpunar punarapi.
     --(Newly) nūtanaṃ pratinavaṃ.

ANGEL, s. īśvaradūtaḥ devadūtaḥ īśvaraprepyaḥ svargī m. (n) parameśvarapreritaḥ svargīyadūtaḥ svargadūtaḥ divyatūtaḥ.

ANGELICAL, ANGELIC, a. īśvaradūtopamaḥ -mā -maṃ divyaḥ -vyā -vyaṃ devarūpī -piṇī -pi (n) svargīyaḥ -yā -yaṃ.

ANGELICALLY, adv. īśvaradūtavat svargīyajanavat divyaprakāreṇa.

ANGER, s. krodhaḥ kopaḥ amarṣaḥ roṣaḥ cetovikāraḥ; 'my anger is appeased,' mama krodhaḥ śāmyati; 'through anger,' kopāt.
     --(Smart of a sore) vraṇavedanā.

To ANGER, v. a. kup in caus. (kopayati -yituṃ) prakup saṅkup; krudh in caus. (krodhayati -yituṃ).

ANGLE, s. asraḥ koṇaḥ dvibhujaḥ.
     --(Apparatus to take fish) matsyavedhanopakaraṇaṃ.

To ANGLE, v. a. vaḍiśena matsyān jalād uddhṛ (c. 1. -harati -te -harttuṃ), vaḍiśa (nom. vaḍiśayati), matsyavedhanena mīnān vyadh (c. 4. vidhyati vyaddhuṃ) or grah (c. 9. gṛhlāti grahītuṃ).

ANGLE-ROD or ANGLING-ROD, s. matsyagrahaṇārthaṃ daṇḍaṃ.

ANGLER, s. matsyavedhakaḥ matsyabandhī m. (n) yo vaḍiśena matsyān gṛhlāti.

ANGLING, s. vaḍiśena matsyavedhanaṃ matsyabandhanaṃ.

ANGLING-LINE, s. matsyagrahaṇārthaṃ sūtraṃ or rajjuḥ m.

ANGRILY, adv. sakopaṃ saroṣaṃ sāmarṣaṃ kopeṇa krodhāt.

ANGRY, a. kruddhaḥ -ddhā -ddhaṃ krodhī -dhinī -dhi (n) kopī -pinī -pi (n) jātāmarṣaḥ -rṣā -rṣaṃ ruṣṭaḥ -ṣṭā -ṣṭaṃ krodhākrāntaḥ -ntā -ntaṃ sāmarṣaḥ -rṣā -rṣaṃ kṛtakopaḥ -pā -paṃ kṛtakrudhaḥ -dhā -dhaṃ āgatamanyuḥ -nyuḥ -nyu saroṣaḥ -ṣā -ṣaṃ roṣaṇaḥ -ṇā -ṇaṃ sakopaḥ -pā -paṃ samanyuḥ -nyuḥ -nyu.
     --(To be angry) krudh (c. 4. krudhyati kroddhuṃ), anukrudh samabhikrudh saṃkrudh abhisaṃkrudh; ruṣ (c. 4. ruṣyati roṣituṃ), kup (c. 4. kupyati kopituṃ), prakup saṅkup with dative; asūy (asūyati -te asūyituṃ) with acc.

ANGUISH, s. paritāpaḥ vedanā tīvravedanā kleśaḥ pīḍā duḥkhaṃ ādhiḥ m., manastāpaḥ parivedanaṃ vibādhā kṛcchaṃ kaṣṭaṃ todaḥ.

ANGULAR or ANGULOUS, a. sāsraḥ -srā -sraṃ koṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ asravān -vatī -vat (t) asropetaḥ -tā -taṃ.

ANHELATION, s. ucchvasanaṃ niḥśvasanaṃ.
     --(Palpitation) hṛdayakampanaṃ.

ANIMADVERSION, s. (Reproof) anuyogaḥ nindā upālambhaḥ ghṛṇā.--
     --(Infliction of punishment) daṇḍayogaḥ.
     --(Observation) carcā nirīkṣaṇaṃ anveṣaṇaṃ.

To ANIMADVERT, v. n. (To pass censure on) pratinind (c. 1. -nindati -nindituṃ), upālabh (c. 1. -labhate -labdhuṃ).
     --(To punish) daṇḍaṃ praṇī (c. 1. -nayati -netuṃ), daṇḍ (c. 10. daṇḍayati -yituṃ).
     --(To make observation) nirīkṣ (c. 1. -īkṣate -īkṣituṃ), carcāṃ kṛ.

ANIMADVERTED, p. p. pratininditaḥ -tā -taṃ.
     --(Punished) daṇḍitaḥ -tā -taṃ.

ANIMADVERTER, s. pratinindakaḥ daṇḍapraṇetā m. (tṛ) anuyogī m. (n).

ANIMAL, s. jantuḥ m., prāṇī m. (n) cetanaḥ jīvī m. (n) jantuḥ m., janmī m. (n) śarīrī m. (n).
     --(Beast) paśuḥ m., tiryyaṅ m. (-ñc).

ANIMAL, a. jīvī -vinī -vi (n) prāṇī -ṇinī -ṇi (n) cetanaḥ -nā -naṃ cetanāvān -vatī -vat (t).
     --(Animal food) māṃsāhāraḥ.

ANIMALCULE, s. kṣudrajīvī m. (n) kṣudrajantuḥ m.

To ANIMATE, v. a. jīv in caus. (jīvayati -yituṃ) prāṇ in caus. (-ānayati -yituṃ) āśvas in caus. (-śvāsayati -yituṃ) samāśvas viśvas pariviśvas in caus.; utthā in caus. (utthāpayati -yituṃ) udyuj in caus. (-yojayati -yituṃ) protsah in caus. (-sāhayati -yituṃ) uttij (c. 10. -tejayati -yituṃ).

ANIMATE, ANIMATED, part. a. (Inspirited) āśvāsitaḥ -tā -taṃ udyuktaḥ -ktā -ktaṃ uttejitaḥ -tā -ta.
     --(Living) cetanaḥ -nā -naṃ prāṇī -ṇinī -ṇi (n).
     --(Vivacious) praphullavadanaḥ -nā -naṃ hṛṣṭahṛdayaḥ -yā -yaṃ rasikaḥ -kā -kaṃ sāravān -vatī -vat (t).

ANIMATION, s. (The act of enlivening) āśvāsanaṃ uttejanaṃ.
     --(The state of being enlivened, vivacity) praphullatā hṛṣṭatā.

ANIMATOR, s. āśvāsakaḥ jīvadaḥ prāṇadaḥ protsāhakaḥ.

ANIMOSITY, s. vairaṃ dveṣaṃ virodhaḥ mātsaryyaṃ.

ANISE, s. chatrā sāleyaḥ śītaśivaḥ madhurikā miśī miśreyā.

ANKER, s. rasānāṃ parimāṇaviśeṣaḥ.

ANKLE, s. gulphaḥ -lphaṃ ghuṭikā or ghaṭikā ghuṭiḥ f., caraṇagranthiḥ f.

ANKLED, a. gulphayuktaḥ -ktā -ktaṃ gulphasambandhī -ndhinī -ndhi (n).

ANKLET, s. nūpuraḥ pādāṅgadaṃ mañjīraṃ pādakaṭakaḥ.

ANNALIST, s. kramānusāreṇa caritraracakaḥ caritralekhakaḥ purāvṛttaracakaḥ ākhyānaracakaḥ vṛttāntalekhakaḥ ākhyānasaṅgrāhakaḥ.

To ANNALIZE, v. a. caritrāṇi or purāvṛttakathā rac (c. 10. racayati -yituṃ).

ANNALS, s. kramānusāreṇa saṅgṛhīta itihāsaḥ purāvṛttaṃ purāvṛttakathā caritrākhyānaṃ vṛttāntavivaraṇaṃ.

ANNATES, s. prathamaphalaṃ navaśasyaṃ.
     --(Sacrifice of first-fruits) agrāyaṇaṃ.

To ANNEAL, v. n. raṅgasthirīkaraṇanimitte kācaṃ tap (c. 1. tapati taptuṃ or caus. tāpayati -yituṃ).

ANNEALING, s. yat kācasya tapanaṃ raṅgasthirīkaraṇāya kriyate.

To ANNEX, v. a. anubandh (c. 9. -badhnāti -banddhuṃ), ābandh; saṃyuj in caus. (-yojayati -yituṃ) upādhā (c. 3. -dadhāti -dhatte -dhātuṃ), ādhā; upasthā in caus. (-sthāpayati -yituṃ).

ANNEXED, p. p. saṃyojitaḥ -tā -taṃ upāhitaḥ -tā -taṃ anuvaddhaḥ -ddhā -ddhaṃ.

ANNEXATION, s. anubandhanaṃ upasthāpanaṃ saṃyogaḥ saṃyojanaṃ upadhānaṃ.

ANNEXMENT, s. (The act of annexing). See the last.
     --(The thing annexed) anubandhaḥ upāhitaṃ saṃyuktabhāgaḥ.

To ANNIHILATE, v. a. naś in caus. (nāśayati -yituṃ) vinaś; pralī in caus. (-lāpayati or -lāyayati -yituṃ), uddhṛ (c. 1. -harati -te -harttuṃ), ucchid (c. 7. -chinatti -chettuṃ), lopaṃ kṛ.

ANNIHILATED, p. p. ucchinnaḥ -nnā -nnaṃ vināśitaḥ -tā -taṃ.

[Page 18b]

ANNIHILATION, s. nāśaḥ kṣayaḥ pralayaḥ vināśaḥ abhāvaḥ samucchedaḥ lopaḥ nirbhāvaḥ pralīnatā.

ANNIVERSARY, s. divasaḥ kenāpi saviśeṣeṇa kāraṇena vatsare vatsare prasiddhaḥ prativārṣika utsavaḥ vatsare vatsare sevito mahotsavaḥ.

ANNIVERSARY, a. sāṃvatsarikaḥ -kī -kaṃ sāṃvatsaraḥ -rī -raṃ prativārṣikaḥ -kā -kaṃ.

To ANNOTATE, v. n. ṭīkāṃ or bhāṣyaṃ likh (c. 6. likhati lekhituṃ) or rac (c. 10. racayati -yituṃ).

ANNOTATION, s. ṭīkā bhāṣyaṃ ṭippanī f.

ANNOTATOR, s. ṭīkālekhakaḥ bhāṣyakaraḥ bhāṣyakṛt.

To ANNOUNCE, v. a. ākhyā (c. 2. -khyāti -te -khyātuṃ), samākhyā; khyā in caus. (khyāpayati -yituṃ) ākhyā in caus.; vighuṣ (c. 1. -ghoṣati -ghoṣituṃ or c. 10. ghoṣayati), vid in caus. (vedayati -yituṃ) nivid āvid samāvid vinivid sannivid; vijñā in caus. (-jñāpayati -yituṃ).

ANNOUNCED, p. p. prakāśitaḥ -tā -taṃ niveditaḥ -tā -taṃ āveditaḥ -tā -taṃ avaghuṣṭaḥ -ṣṭā -ṣṭaṃ ākhyātaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ.

ANNOUNCEMENT, s. khyāpanaṃ vijñāpanaṃ vijñaptiḥ f., nivedanaṃ vighoṣaṇaṃ.
     --(News) sandeśaḥ samācāraḥ saṃvādaḥ.

ANNOUNCER, s. ākhyāyakaḥ vijñāpakaḥ vighoṣakaḥ sandeśaharaḥ.

To ANNOY, v. a. pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ upapīḍ prapīḍ pratipīḍ sampīḍ; tap in caus. (tāpayati -yituṃ) santap paritap; kliś (c. 9. kliśnāti kleṣṭuṃ), ard in caus. (ardayati -yituṃ) samard bādh (c. 1. bādhate bādhituṃ).

ANNOYANCE, s. vyathā kleśaḥ viḍambanā duḥkhaṃ pīḍā bādhā.
     --(The act of annoying) pīḍanaṃ.
     --(A source of annoyance) kaṇṭakaḥ -kaṃ.

ANNOYED, p. p. kliṣṭaḥ -ṣṭā -ṣṭaṃ parikliṣṭaḥ -ṣṭā -ṣṭaṃ savyathaḥ -thā -thaṃ vyathitaḥ -tā -taṃ.

ANNOYER, s. kleśakaḥ duḥkhakaraḥ vyathākaraḥ.

ANNOYING, a. kleśī -śinī -śi (n) kleśakaḥ -kā -kaṃ duḥkhakaraḥ -rī -raṃ.

ANNUAL, a. vārṣikaḥ -kī -kaṃ ābdikaḥ -kī -kaṃ sāṃvatsaraḥ -rī -raṃ varṣaikaḥ -kā -kaṃ samīnaḥ -nā -naṃ.
     --(Lasting only for a year) ekavarṣajīvī -vinī -vi (n); 'an annual plant,' oṣadhiḥ f.

ANNUALLY, adv. prativarṣaṃ prativatsaraṃ vatsare vatsare vatsarakrameṇa.

ANNUITY, s. vārṣikaṃ or sāṃvatsarikaṃ vetanaṃ or varttanaṃ yana nirūpitamūlyaṃ vatsare vatsare kasmaicid dīyate.

To ANNUL, v. a. lopaṃ kṛ nirarthakaṃ -kāṃ -kaṃ kṛ vinaś in caus. (-nāravyati -yituṃ).

ANNULAR, a maṇḍalākāraḥ -rā -raṃ valayākāraḥ -rā -raṃ valayākṛtiḥ -tiḥ -ti aṅgurīyākāraḥ -rā -raṃ.

ANNULET, s. kṣudravalayaḥ kṣudrāṅgurīyaḥ -yaṃ.

ANNULMENT, s. lopaḥ nāśaḥ vināśaḥ.

To ANNUMERATE, v. a. saṃkhyāṃ saṃkhyayā saṃyuj (c. 7. -yunakti -yuṃkte -yoktuṃ).

ANNUMERATION, s. saṃkhyā saṃkhyayā saṃyojanaṃ.

ANNUNCIATION, pratyādeśaḥ ghoṣaṇaṃ -ṇā khyāpanaṃ vijñāpanaṃ.

ANODYNE, a. śūlaghnaḥ -ghnī -ghnaṃ vedanāśāntikaḥ -kī -kaṃ pīḍāśamakaḥ -kā -kaṃ.

ANODYNE, s. śūlaghnaṃ vedanāśāntikaṃ.

To ANOINT, v. a. lip (c. 6. limpati -te leptuṃ), anulip ālip samālip upalip vilip; añj (c. 7. anakti aṃktuṃ) or caus. (añjayati -yituṃ) samālabh (c. 1. -labhate -labdhuṃ).
     --(To consecrate by unction) abhiṣic (c. 6. -siñcati -sektuṃ).

ANOINTED, p. p. liptaḥ -ptā -ptaṃ abhipiktaḥ -ktā -ktaṃ digdhaḥ -gdhā -gdhaṃ anuliptaḥ -ptā -ptaṃ abhyaktaḥ -ktā -ktaṃ kṛtābhiṣekaḥ -kā -kaṃ.

ANOINTER, s. abhipecakaḥ lepakaḥ añjanakarttā m. (rttṛ).

[Page 19a]

ANOINTING, s. abhiṣekaḥ -canaṃ vilepanaṃ samālambhaḥ abhyañjanaṃ añjanaṃ.

ANOMALOUS, a. vidhiviruddhaḥ -ddhā -ddhaṃ vidhihīnaḥ -nā -naṃ vidhighnaḥ -ghnī -ghnaṃ niyamaviruddhaḥ -ddhā -ddhaṃ avidhiḥ -dhiḥ -dhi.

ANOMALOUSLY, adv. avidhāmatas ind., avidhivat ind., aniyamatas ind.

ANOMALY, s. avidhiḥ m., avidhānaṃ vidhiviruddhatā aniyamaḥ.

ANON, adv. (Quickly, soon) śīghraṃ sapadi jhaṭiti.
     --(Now and then) kadāpi kadācit.

ANONYMOUS, a. anāmakaḥ -kā -kaṃ nāmahīnaḥ -nā -naṃ sañjñārahitaḥ -tā -taṃ.

ANONYMOUSLY, adv. nāmavyatirekeṇa saṃjñāvyatirekeṇa saṃjñāṃ vinā.

ANOTHER, a. anyaḥ -nyā -nyat itaraḥ -rā -raṃ paraḥ -rā -raṃ aparaḥ -rā -raṃ parakīyaḥ -yā -yaṃ anyadīyaḥ -yā -yaṃ. Another is often expressed by antara in composition; as, 'another place,' sthānāntaraṃ; 'along with another king,' rājāntareṇa saha. 'In another place,' anyatra; 'in another manner,' anyathā; 'at another time,' anyadā; 'one after another,' anupūrvvaśas ind., vekaṃ ekaikaśas; 'a defect in another,' parachidraṃ; 'another's wife,' paradāraḥ; 'another man's goods,' paradravyaṃ parasvaṃ; 'another's right,' parasvatvaṃ; 'another day,' anyasmin divase anyedyuḥ (s).

To ANSWER, v. n. (To speak in reply) prativac (c. 2. -vakti -vaktuṃ), pratibhāṣ (c. 1. -bhāṣate -bhāṣituṃ), prativad (c. 1. -vadati -te -vadituṃ), pratibrū (c. 2. -bravīti -vaktuṃ), vyāhṛ (c. 1. -harati -te -harttuṃ), pratibhaṇ (c. 1. -bhaṇati -bhaṇituṃ), pratijalp (c. 1. -jalpati -jalpituṃ).
     --(To correspond, to suit) yuj in pass. (yujyate) anurūpaḥ -pā -paṃ or tulyarūpaḥ -pā -paṃ or sadṛśaḥ -śī -śaṃ as.
     --(To succeed) sampad (c. 4. -padyate -pattuṃ), saṃsidh (c. 4. -sidhyati -seddhuṃ).
     --(To be accountable for) pratibhūḥ or pratinidhiḥ as lagnakaṃ dā (c. 3. dadāti dātuṃ).

ANSWER, s. prativacanaṃ pratikākyaṃ prativāk f. (c) uttaraṃ pratyuttaraṃ pratyuktiḥ f., prativāṇiḥ f.
     --(Refutation of a charge) vākyakhaṇḍanaṃ vākyāghātaḥ.

ANSWERABLE, a. prativākyaḥ -kyā -kyaṃ.
     --(Responsible) parānuyogādhīnaḥ -nā -naṃ parāhvānādhīnaḥ -nā -naṃ abhiyoktavyaḥ -vyā -vyaṃ yena pratyuttaraṃ dātavyaṃ saḥ yo lagnakaṃ dātus arhati.
     --(Corresponding to) yogyaḥ -gyā -gyaṃ anurūpaḥ -pā -paṃ anusārī -riṇī -ri (n).

ANSWERED, p. p. pratyuktaḥ -ktā -ktaṃ pratibhāṣitaḥ -tā -taṃ pratibhaṇitaḥ -tā -taṃ.

ANT, s. pipīlikā puttikā.

ANT-BEAR, s. pipīlikākhādako jantuviśeṣaḥ.

ANT-HILL, s. valmīkaḥ -kaṃ kṛmiśailaḥ kṛlaknaḥ bhūśravāḥ m. (s) vamrīkūṭaṃ vāmalūraḥ syamīkaḥ mṛttikākūṭaṃ.

ANTAGONIST, s. virodhī m. (n) vipakṣaḥ vairī m. (n) śatruḥ m., abhiyoktā m. (ktṛ) paryyavasthātā m. (tṛ) pratibandhakaḥ.

ANTAGONISTIC, a. virodhī -dhinī -dhi (n) vipakṣaḥ -kṣā -kṣaṃ viparītaḥ -tā -taṃ.

ANTALGIC, a. vedanāśamakaḥ -kā -kaṃ śūlaghnaḥ -ghnī -ghnaṃ śokāpanudaḥ -dā -daṃ.

ANTARCTIC, adj. dakṣiṇakendrīyaḥ -yā -yaṃ.
     --(The south pole) dakṣiṇakendraṃ kumeruḥ m.

ANTECEDENT, a. pūrvvagataḥ -tā -taṃ agragataḥ -tā -taṃ agragāmī -minī -mi (n).

ANTECEDENTLY, adv. pūrvvaṃ agre pūrvvatas agratas.

ANTEDILUVIAN, a. prāg bhūtasamblavād vidyamānaḥ -nā -naṃ prāg jalāplāvatāda varttamānaḥ -nā -na,

ANTELOPE, s. mṛgaḥ hariṇaḥ aiṇeyaḥ kuraṅgaḥ -ṅgakaḥ -ṅgamaḥ.

ANTEMERIDIAN, a. pūrvvāhnetanaḥ -no -naṃ.

ANTEMUNDANE, a. prāg jagatsṛṣṭer varttamānaḥ -nā -na.

[Page 19b]

ANTEPAST, s. pūrvvabhuktiḥ f., pūrvvabhojanaṃ pūrvvajñānaṃ agragrahaṇaṃ.

ANTEPENULTIMATE, s. upadhāyāḥ pūrvvaṃ vidyate yad akṣaraṃ pūrvvopāntaḥ.

ANTERIOR, a. prāktanaḥ -nī -naṃ pūrvvaḥ -rvvī -rvvaṃ agraḥ -grā -graṃ.

ANTHEM, s. īśvarastavātmakaṃ gītaṃ īśvarastutirūpakaṃ gānaṃ.

ANTHONY'S FIRE, s. udardaḥ rogaviśeṣaḥ.

ANTHROPOPHAGI, s. nṛjagdhāḥ m. pl., āmamāṃsāśinaḥ m. pl., kravyāśinaḥ m. pl., aśrapāḥ m. pl., rākṣasāḥ m. pl.

ANTIBILIOUS, a. pittaghnaḥ -ghnī -ghnaṃ.

ANTIC, a. (Buffoon-like) bhaṇḍopamaḥ -mā -maṃ.
     --(Odd, unnatural) aparūpaḥ -pā -paṃ virūpaḥ -pā -paṃ asaṅgataḥ -tā -taṃ ayogyaḥ -gyā -gyaṃ.

ANTIC, s. (A buffoon) bhaṇḍaḥ bhāṇḍakaraḥ.
     --(An odd gesture) asaṅgataprakāreṇa hastādivikṣepaḥ virūpo'ṅgavikṣepaḥ.

ANTI-CHAMBER, s. upaśālā.

To ANTICIPATE, v. a. (Before the time) pūrvvatas grah (c. 9. gṛhlāti grahītuṃ), pravekṣ (c. 1. -īkṣate -īkṣituṃ).
     --(To foretaste) pūrvvasvādanaṃ kṛ agratas anubhū (c. 1. -bhavati -bhavituṃ), pūrvvaṃ jñā (c. 9. jānāti jñātuṃ) or bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), uddṛś (c. 1. utpaśyati uddraṣṭuṃ), pradṛś.

ANTICIPATED, p. p. pūrvvabhuktaḥ -ktā -ktaṃ pūrvvatas anubhūtaḥ -tā -taṃ pradṛṣṭaḥ -ṣṭā -ṣṭaṃ pravekṣitaḥ -tā -taṃ sandṛṣṭaḥ -ṣṭā -ṣṭaṃ cittakalitaḥ -tā -taṃ puraskṛtaḥ -tā -taṃ.

ANTICIPATION, s. pūrvvabhuktiḥ f., pūrvvabhojanaṃ pūrvvajñānaṃ pravekṣaṇaṃ.

ANTIDOTAL, a. viṣanāśī -śinī -śi (n) viṣaghātī -tinī -ti (n) viṣaghnaḥ -ghnī -ghnaṃ garaghnaḥ -ghnī -ghnaṃ.

ANTIDOTE, s. viṣanāśanaṃ prativiṣaṃ.
     --(Dealer in) viṣavaidyaḥ jāṅgulikaḥ.

ANTIFEBRILE, a. jvaraghnaḥ -ghnī -ghnaṃ jvaranāśakaḥ -kā -kaṃ jvarāntakaḥ -kā -kaṃ.

ANTIMONY, s. srotoñjanaṃ sauvīraṃ kāpotāñjanaṃ yāmunaṃ.
     --(Made of antimony) srotoñjanamayaḥ -yī -yaṃ.

ANTIPATHY, s. sahajo virodhaḥ dvandvabhāvaḥ viraktiḥ f., vairitā śatrutā vimatiḥ f., anicchā.

ANTIPHLEGMATIC, a. kaphanāśanaḥ -nī -naṃ kaphaghnaḥ -ghnī -ghnaṃ śleṣmaghnaḥ -ghnī -ghnaṃ.

ANTIPHONY, s. pratigānaṃ parasparagītiḥ f., pratidhvaniḥ f.

ANTIPODES, s. bhūmaṇḍalasya viparītabhāge varttinaḥ; anyatarasmin bhūgolabhāge varttinaḥ parasparām abhimukhapādatalā janāḥ.

ANTIQUARIAN, a. prākkālīnaḥ -nā -naṃ pūrvvakālīnaḥ -nā -naṃ prāktanaḥ -nī -naṃ.

ANTIQUARY, ANTIQUARIAN, s. prākkālīnaviṣayeṣu paṇḍitaḥ purātanadravyānusandhāyī m. (n).

ANTIQUE, a. (Ancient) purāṇaḥ -ṇā or -ṇī -ṇaṃ purātanaḥ -nī -naṃ prāktanaḥ -nī -naṃ pūrvvakālīnaḥ -nā -naṃ cirantanaḥ -nī -naṃ.
     --(Oldfashioned) apracalaḥ -lā -laṃ aparūpaḥ -pā -paṃ.

ANTIQUE, s. prācīnadravyaṃ prākkālīnaviṣayaḥ.

ANTIQUITY, s. (Old-times) prākkālaṃ pūrvvakālaṃ gatakālaṃ.
     --(The ancients) prācīnapuruṣāḥ m. pl.
     --(Ancientness) purātanatvaṃ prācīnatvaṃ.

ANTISEPTIC, a. pūtighnaḥ -ghnī -ghnaṃ pūtinivārakaḥ -kā -kaṃ pūtināśakaḥ -kā -kaṃ.

ANTISTES, s. pradhānapurohitaḥ dharmmādhyakṣaḥ.

ANTITHESIS, s. arthāntaranyāsaḥ arthavaiparītyaṃ vikalpaḥ pratipakṣatā virodhaḥ.

ANTITYPE, s. pratimūrttyā pradarśitā mūrttiḥ f., mūlamūrttiḥ f., vastu n., ādarśaḥ.

ANTLER, s. mṛgaśṛṅgaṃ mṛgaśṛṅgaśākhā mṛgaviṣāṇaṃ.

ANTLERED, a. śṛṅgī -ṅginī -ṅgi (n) viṣāṇī -ṇinī -ṇi (n).

ANUS, gudaṃ pāyuḥ m., maitraḥ apānaṃ.

ANVIL, s. sūrmī f., śūrmmiḥ m., sthūṇā lohapratimā.

ANXIETY, s. cintā cittodvegaḥ autsukyaṃ manoduḥkhaṃ sanastāpaḥ cittavedanā ādhiḥ m., vyagratā udvegaḥ -janaṃ uttāpaḥ cintābhāraḥ mānasī vyathā.

[Page 20a]

ANXIOUS, a. (Solicitous) udvignaḥ -gnā -gnaṃ udvignamanāḥ -nāḥ -naḥ (s) cintāparaḥ -rā -raṃ vyagraḥ -grā -graṃ uttaptaḥ -ptā -ptaṃ utsukaḥ -kā -kaṃ vidhuraḥ -rā -raṃ samanyuḥ -nyuḥ -nyu.
     --(Eagerly endeavouring) sayatnaḥ -tnā -tnaṃ.
     --(Desirous of) īpsuḥ -psuḥ -psu icchuḥ -cchuḥ -cchu; 'anxious to see,' darśanepsuḥ; 'anxious to do,' karttukāmaḥ -mā -maṃ.
     --(To be anxious) utsukāy (nom. utsukāyate).

ANXIOUSLY, adv. autsukyena udvegena manoduḥkhena cintayā sodvegaṃ sayatnaṃ.

ANY, a. kaścit m. kācit f. kiñcit n., ko 'pi m. kāpi f. kimapi n., kaścana m. kācana f. kiñcana n.; 'any thing,' kiñcit kimapi; 'any where,' kvacit kvāpi kutracit kutrāpi; 'any longer,' punar; 'any how,' kathañcana kathañcit yathātathā; 'at any time,' kadācit karhicit; 'any further,' dūrataraṃ; 'any one soever,' yaḥ kaścit.

AORTA, s. hṛtpiṇḍavāmakopanirgatā raktapravāhakā vṛhannāḍī.

APACE, adv. satvaraṃ śīghraṃ kṣipraṃ sahasā drutaṃ savegaṃ.

APART, adv. Often expressed by the prep. vi; pṛthak viralaṃ praviralaṃ pragataḥ -tā -taṃ ujjṛmbhaḥ -mbhā -mbhaṃ; 'having the knees apart,' pragatajānuḥ -nuḥ -nu.
     --(Privately) ekānte ekāntatas ind., nibhṛtaṃ rahasi viviktaṃ vijane.
     --(At a distance) dūre kiyaddūre.
     --(Aside, to one's self) svagataṃ vijane janāntikaṃ.

APARTMENT, s. śālā koṣṭhaḥ āvāsaḥ āgāraṃ gṛhaṃ.
     --(The inner apartments) antaḥpuraṃ antargṛhaṃ.

APATHETIC, a. vītarāgaḥ -gā -gaṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ niḥspṛhaḥ -hā -haṃ nirīhaḥ -hā -haṃ nirapekṣaḥ -kṣā -kṣaṃ.

APATHY, s. virāgaḥ vairāgyaṃ nirīhatā jāḍyaṃ māndyaṃ.

APE, s. vānaraḥ apucchaḥ kapiḥ m., plavaṅgaḥ.
     --(Imitator) anukārī m. (n).

To APE, v. a. vānaravat or kapivat anukṛ (c. 8. -karoti -karttuṃ).

APEPSY, s. ajīrṇaṃ āmayāvitvaṃ tīkṣṇāgniḥ m.

APERIENT, a. recakaḥ -kī -kaṃ.
     --(An aperient medicine) recakaḥ.

APERTURE, s. chidraṃ randhraṃ dvāraṃ pathaḥ.
     --(Act of opening) vyādānaṃ.

APETALOUS, a. dalahīnaḥ -nā -naṃ puṣpapatrarahitaḥ -tā -taṃ niṣpatraḥ -trā -traṃ.

APEX, s. śikhā śikharaṃ agraṃ cūḍā śiraḥ n. (s).

APHORISM, s. sūtraṃ vacanaṃ tattvaṃ upadeśavākyaṃ ādeśaḥ.

APHRODISIAC, a. (Exciting passion) vājīkaraḥ -rā -raṃ kāmāgnidīpanaḥ -nā -naṃ.

APIARY, s. karaṇḍaḥ chatrakaḥ madhumakṣikārakṣaṇasthānaṃ madhukarasthānaṃ.

APIECE, adv. pratyekaṃ ekaikaśas ind., ekaśas ind., ekatas ind., ekaikaṃ pṛthak pṛthak vibhāgaśam ind.

APISH, a. kāpeyaḥ -yī -yaṃ kapisvabhāvaḥ -vā -vaṃ vānaroṣamaḥ -mā -maṃ.
     --(Imitative) anukāraśīlaḥ -lā -laṃ.

APISHNESS, s. kāpeyaṃ vānaratā anukāraśīlatā.

APITPAT, adv. paṭapaṭā ind.

APOCALYPSE, s. prakāśitaṃ bhaviṣyadvākyaṃ prakāśanaṃ vivṛtiḥ f., spaṣṭīkaraṇaṃ.

APOCRYPHA, s. prarmmagranthānāṃ madhye gaṇitaḥ sandigdhapramāṇo granthaḥ.

APOCRYPHAL, a. (Of uncertain authority) sandigdhapramāṇaḥ -ṇā -ṇaṃ asiddhapramāṇaḥ -ṇā -ṇaṃ.

APOLOGETIC, APOLOGETICAL, a. vyapadeśakaḥ -kā -kaṃ pakṣapātī -tinī -ti (n) prativādakaḥ -kā -kaṃ chādmikaḥ -kī -kaṃ.

APOLOGIST, s. (For another) pakṣapātakarttā m. (rttṛ) pararakṣārthaṃ vādī m. (n) prativādī m. (n) uttaravādī m.
     --(For one's self) vyapadeṣṭā m. (-ṣṭṛ) chadmakārī svadoṣasvīkārī m. (n) pratyavaskandakārī m. (n).

APOLOGISE, v. n. (To state some plea) vyapadiśa (c. 6. -diśati deṣṭuṃ), chadma or vyapadeśaṃ or pratyavaskandaṃ kṛ.
     --(To acknowledge one's fault) svadopasya svīkāraṃ kṛ.
     --(To apologise for another) pakṣapātaṃ kṛ pararakṣārthaṃ prativad (c. 1. -vadati -vadituṃ).

APOLOGUE, s. upakathā hitopadeśakaṃ upākhyānaṃ nītivākyaṃ.

APOLOGY, s. vyapadeśaḥ apadeśaḥ upadeśaḥ prativādaḥ uttaraṃ chadma n. (n) pratyavaskandaḥ svadoṣasvīkāraḥ chadmakaraṇaṃ.
     --(For another) pakṣapātaḥ pararakṣārthaṃ prativādaḥ.

APOPHLEGMATIC, a. kaphanāśanaḥ -nī -naṃ kaphaghnaḥ -ghnī -ghnaṃ śleṣmaghnaḥ -ghnī -ghnaṃ.

APOPHTHEGM, s. sūtraṃ nītivākyaṃ vacanaṃ ādeśaḥ.

APOPLECTICAL, APOPLECTIC, a. (Relating to apoplexy) aṅgavikṛtivipayaḥ -yā -yaṃ.
     --(Inclined to apoplexy) aṅgavikṛtiśīlaḥ -lā -laṃ.

APOPLEXY, s. aṅgavikṛtiḥ f.

APOSTACY, s. svadharmmatyāgaḥ svadharmmacyutiḥ f., avahāraḥ svadharmmabhraṃśaḥ bhraṣṭatvaṃ svajātīyadharmmatyāgānantaraṃ paradharmmāśrayaḥ.

APOSTATE, s. svadharmmatyāgī m. (n) svajātīyavyavahārabhraṣṭaḥ ātmadharmmacyutaḥ anyaśākhaḥ svajātīyadharmmaṃ tyaktvā paradharmmāśritaḥ.

To APOSTATIZE, v. n. svadharmmāt or svajātīyavyavahārād bhraṃś (c. 4. bhraśyati, c. 1. bhraṃśate bhraṃśituṃ) or cyu (c. 1. cyavate cyotuṃ), vicyu; svajātīyadharmmaṃ tyaktvā paradharmmaṃ āśri (c. 1. -śrayati -śrayituṃ).

APOSTEME, APOSTHUME, s. śvayathuḥ vidradhiḥ m., śophaḥ sphoṭaḥ pūyasampūrṇaḥ sphoṭaḥ.

APOSTLE, s. īśvarapreritaḥ īśvaradūtaḥ īśvarājñāvahaḥ preritaḥ.

APOSTLESHIP, s. īśvarapreritatvaṃ īśvaradautyaṃ preritvaṃ.

APOSTOLICAL, APOSTOLIC, a. (Enjoined by an apostle) īśvarapreritenādiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Relating to the Apostles) īśvarapreritasasbandhī -ndhinī -ndhi (n).

APOSTROPHE, s. sambodhanaṃ vākyālaṅkāraviśeṣaḥ.

To APOSTROPHISE, v. a. sambodhanaṃ kṛ sambodhanena āmantr (c. 10. -mantrayate -yituṃ).

APOSTUME, s. pūyasampūrṇaḥ sphoṭaḥ vidradhiḥ m.

APOTHECARY, s. vikrayārthaṃ auṣadhapeśvaraḥ bheṣajavikretā m. (tṛ) auṣadhavikretā m. (tṛ) agadaṅkāraḥ.

APOTHEGM, s. See APOPHTHEGM.

APOTHEOSIS, s. devatvaṃ brahmatvaṃ brahmanirvvāṇaṃ devagaṇitatvaṃ.

To APPAL, v. a. bhī in caus. (bhāyayati or bhīṣayati -yituṃ), tras in caus. (trāsayati -yituṃ) vitras santras; udvij in caus. (-vejayati -yituṃ) vyākulīkṛ.

APPALLED, p. p. bhayaviplutaḥ -tā -taṃ bhayasaṃhṛṣṭaromā -mā -ma (n) śaṅkitaḥ -tā -taṃ santrastaḥ -stā -staṃ vyākulīkṛtaḥ -tā -taṃ.

APPARATUS, s. upakaraṇaṃ sajjā yantraṃ sāmagryaṃ sāmagrī f.
     --(Military apparatus) śastropakaraṇaṃ.

APPAREL, s. veśaḥ vastraṃ paridhānaṃ paricchadaḥ ambaraṃ ābharaṇaṃ saṃvyānaṃ

To APPAREL, v. a. vastra (nom. vastrayati -yituṃ), āchad (c. 10. -chādayati -yituṃ); veṣṭ (c. 1. veṣṭate veṣṭituṃ), vas in caus. (vāsayati -yituṃ) pravas; pravṛ (c. 5. -vṛṇoti -varituṃ or -varītuṃ), savye (c. 1. -vyayati -vyātuṃ).
     --(To apparel one's self) vas (c. 2. vaste vasituṃ).

APPARELLED, p. p. ācchāditaḥ -tā -taṃ pracchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ vastraveṣṭitaḥ -tā -taṃ saṃvītaḥ -tā -taṃ.

APPARENT, a. vyaktaḥ -ktā -ktaṃ abhivyaktaḥ -ktā -ktaṃ pravyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ sphuṭaḥ -ṭā -ṭaṃ prekṣaṇīyaḥ -yā -yaṃ prekṣyaḥ -kṣyā -kṣyaṃ pratyakṣaḥ -kṣā -kṣaṃ.
     --(Not real) avāstavaḥ -vī -vaṃ; apparent praise,' i. e. 'not real,' vyājastutiḥ f., mithyāpraśaṃsā; 'heir-apparent,' yuvarājaḥ.
     --(To make apparent) prāduṣkṛ āviṣkṛ pratyakṣīkṛ spaṣṭīkṛ prakaṭīkṛ.

APPARENTLY, adv. prādus ind., sākṣāt ind., āvis pratyakṣatas spaṣṭaṃ.

APPARITION, s. (Appearance, form) ābhāsaḥ ābhā chāyā ākāraḥ ākṛtiḥ f., rūpaṃ.
     --(Spectre, walking spirit) rātriñcaraḥ pretanaraḥ pretaḥ vetālaḥ.

APPARITOR, s. yaṣṭidharaḥ prepyajanaḥ rājadūtaḥ.

APPEACHMENT, s. abhiyogaḥ apavādaḥ.

To APPEAL, v. n. parāvarttaṃ prārth (c. 10. -arthayate -yituṃ); yat kāryyaṃ avaraprāḍvivākena tīritaṃ or nirṇītaṃ tasyāpi punarvicāram uttamaprāḍvivākasakāśāt prārth.
     --(To call another as witness) sākṣiṇaṃ kṛ āhve (c. 1. -hvayati -te -hvātuṃ).

APPEAL, s. parāvarttyavyavahāraḥ punarāhvānaṃ punarvicāraprārthanā uttamaprāḍvivākasākṣād āhvānaṃ.
     --(The calling upon any one as witness or judge) āhvānaṃ.

To APPEAR, v. n. (To become visible) dṛś in pass. (dṛśyate) abhidṛś pratidṛś; prabhū (c. 1. -bhavati -bhavituṃ), sambhū prakāś (c. 1. -kāśate -kāśituṃ), samprakāś saṅkāś udi (c. 1. udayati -yituṃ), abhyudi uccar (c. 1. -carati -carituṃ).
     --(Show one's self) ātmānaṃ dṛś in caus. (darśayati -yituṃ) darśanaṃ dā.
     --(To seem) pratibhā (c. 2. -bhāti -bhātuṃ), samprabhā nirbhā ābhā; lakṣ in pass. (lakṣyate).
     --(To be evident) prakāś prādurbhū (c. 1. -bhavati -bhavituṃ), āvirbhū; prāduras (c. 2. -asti); 'you appear dismayed,' vismita iva pratibhāsi.

APPEARANCE, s. (Coming into sight) darśanaṃ sandarśanaṃ.
     --(Entry into a place or company) upasthitiḥ f., praveśanaṃ.
     --(The thing seen) rūpaṃ ākṛtiḥ f., mūrttiḥ f., ākāraḥ.
     --(Semblance, not reality) chāyā ābhāsaḥ ābhā avastutā.
     --(Presence, mien) rūpaṃ avasthā bhāvaḥ ākāraḥ.
     --(Probability) anumeyatvaṃ anubhavanīyatvaṃ.

To APPEASE, v. a. śam in caus. (śamayati -yituṃ) upaśam praśam; sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv upasāntv; tuṣ in caus. (toṣayati -yituṃ) paritup santuṣ; prasad in caus. (-sādayati -yituṃ) abhiprasad samprasad; susthiraṃ -rāṃ -raṃ kṛ; parimṛś (c. 6. -mṛśati -rmaṣṭuṃ), parāmṛś anunī (c. 1. -nayati -te -netuṃ).
     --(To be appeased) śam (c. 4. śāmyati śamituṃ), upaśam; prasad (c. 1. -sīdati -sattuṃ).

APPEASED, p. p. śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśāntaḥ -ntā -ntaṃ ārādhitaḥ -tā -taṃ anunītaḥ -tā -taṃ prasannaḥ -nnāṃ -nnaṃ prasāditaḥ -tā -taṃ.

APPEASING, s. śāntiḥ f., upaśāntiḥ f., praśāntiḥ f., ārādhanaṃ prasādanaṃ.

APPELLANT, s. uttamaprāḍvivākasakāśāt parāvarttaprārthakaḥ parāvarttaprārthayitā m. (tṛ) punarāhvānakarttā m. (rttṛ) āhvānakarttā m. (rttṛ) āvedakaḥ.

APPELLATE, s. punarāhūtaḥ uttamaprāṅvivākasākṣād āhūtaḥ pratyarthī m. (n).

APPELLATION, s. nāmadheyaṃ nāma n. (n) ākhyā saṃjñā abhidhānaṃ abhidhā abhikhyā āhvā.

APPELLATIVE, a. abhidhāyikaḥ -kā -kaṃ abhidhānīyakaḥ -kā -kaṃ.
     --(Common) sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇā -ṇaṃ

APPELLEE, s. āhūtaḥ abhiyuktaḥ pratyarthī m. (n).

To APPEND, v. a. anubandh (c. 9. -badhnāti -banddhuṃ) or caus. -bandhayati -yituṃ), ābandh; upādhā (c. 3. -dadhāti -dhatte -dhātuṃ), ādhā; avalamb in caus. (-lambayati -yituṃ).

APPENDAGE, s. anubandhaḥ sambandhaḥ upāhitaṃ śepāṃśaḥ upāhitabhāgaḥ.

APPENDANT, adj. anubandhī -ndhinī -ndhi (n) sambandhī -ndhinī -ndhi (n). avalambī -mbinī -mbi (n).

APPENDIX, s. pariśiṣṭaṃ upagranthaḥ śeṣagranthaḥ.

To APPERTAIN, v. n. (To belong to one's self) ātmasāt or ātmādhīnaḥ -nā -naṃ, or svādhīnaḥ -nā -naṃ, or svakīyaḥ -yā -yaṃ as.
     --(To belong, in general) sambangh in pass. (-badhyate). The sense of 'appertaining' may often be expressed by the root as or vid with the gen. case: as, 'money appertains to me,' mama dhanaṃ vidyate.

APPERTAINING, p. sambandhī -ndhinī -ndhi (n) anubandhī -ndhinī -ndhi (n).

APPERTENANCE, s. anubandhaḥ sambandhaḥ upakaraṇaṃ sāmagrī.

APPETENCY, s. kāmaḥ lobhaḥ abhilāṣaḥ vāñchā icchā.

APPETITE, s. (Desire) kāmaḥ lobhaḥ rāgaḥ ruciḥ f., abhiruciḥ f., ativāñchā atiśayalobhaḥ abhilāṣaḥ icchā.
     --(Hunger) bubhukṣā kṣudhā āhārādivāñchā bhaktachandaṃ.
     --(The digestive faculty causing appetite) agniḥ m., vahniḥ m., agnivṛddhiḥ f.
     --(One who has no appetite for food) agnirahitaḥ.

APPETITIVE, a. kāmukaḥ -kā -kaṃ abhilāpukaḥ -kā -kaṃ icchukaḥ -kī -kaṃ.

To APPLAUD, v. a. praśaṃs (c. 1. -śaṃsati -śaṃsituṃ), abhipraśaṃs; pratinand (c. 1. -nandati -nandituṃ), praṇādena praśaṃs praśaṃsāṃ kṛ ślāghāṃ kṛ.
     --(By clapping the hands) karatālena praśaṃs.

APPLAUDER, s. praśaṃsakaḥ stāvakaḥ ślāghākarttā m. (rttṛ).

APPLAUSE, s. (Loudly expressed) praṇādaḥ jayaśabdaḥ dhanyavādaḥ praśaṃsāśabdaḥ sāṃrāviṇaṃ bhujaniḥsvanaḥ śabdo'nurāgajaḥ.
     --(Praise) ślāghā praśaṃsā stutiḥ f.

APPLAUSIVE, a. praśaṃsakaḥ -kā -kaṃ stutimayaḥ -yī -yaṃ ślāghānvitaḥ -tā -taṃ.

APPLE, s. (A kind of fruit) phalaprabhedaḥ.
     --(Pupil of the eye) nayanatārā kanīnikā cakṣurgolakaḥ.

APPLIANCE, s. (The means applied) upāyaḥ abhyupāyaḥ upakaraṇaṃ sāmagrī.
     --(The act of applying) yogaḥ arpaṇaṃ.

APPLICABILITY, s. yogyatā prayojyatvaṃ sāmañjasyaṃ sāṅgatyaṃ

APPLICABLE, a. yogyaḥ -gyā -gyaṃ prayoktavyaḥ -vyā -vyaṃ prayojyaḥ -jyā -jyaṃ upayogyaḥ -gyā -gyaṃ vyavaharaṇīyaḥ -yā -yaṃ arpaṇīyaḥ -yā -yaṃ arṣyaḥ -rṣyā -rṣyaṃ saṃyojanīyaḥ -yā -yaṃ vyāpī -pinī -pi (n) samañjasaḥ -sā -saṃ.

APPLICATION, s. (Of one thing to another) yogaḥ arpaṇaṃ nyasanaṃ.
     --(Attention to) āsaktiḥ f., anuṣṭhānaṃ yogaḥ praveśaḥ vyasanaṃ.
     --(Use) upayogaḥ prayogaḥ prayojanaṃ.
     --(Application of mind, study) manaḥpraveśaḥ abhiniveśaḥ praveśaḥ abhyasanaṃ abhyāsaḥ vidyābhyāsaḥ adhyavasāyaḥ abhiyuktatā manoyogaḥ.
     --(Petition) yācñā prārthanā nivedanapatraṃ.

APPLIED, p. p. prayuktaḥ -ktā -ktaṃ arpitaḥ -tā -taṃ nyastaḥ -stā -staṃ nihitaḥ -tā -taṃ niveśitaḥ -tā -taṃ.

APPLIER, s. upetā m. (tṛ) prayojakaḥ.

To APPLY, v. a. (One thing on another) saṃyuj (c. 10. -yojayati -yituṃ), nyas (c. 4. -asyati -asituṃ), vinyas; ṛ in caus. (arpayati -yituṃ) saṅgam in caus. (-gamayati -yituṃ) praviś in caus. (-veśayatiṃ -yituṃ) niviś saṃlagnīkṛ.
     --(To make use of) prayaj (c. 7. -yunakti -yuṅkte -yoktuṃ), upayuj.
     --(To attend to) ārathā (c. 1. tiṣṭhati -te -sthātuṃ), samāsthā anuṣṭhā.
     --(To have recourse to, solcit) prayāc (c. 1. -yācati -yācituṃ), abhiyāc āśri (c. 1. -śrayāta -te -śrayituṃ), prārth (c. 10. arthayati -te -yituṃ).
     --(To make effort study) abhyas (c. 4. -asyati -asituṃ), yat (c. 1. yatate yatitaṃ), prayat.

To APPLY, v. n. (Suit, fit) yuj in pass. (yujyate) saṃyuja upapad- (c. 4. -padyate -pattuṃ), saṅgataḥ -tā -taṃ bhū.
     --(Have recourse as a petitioner) kāryyasiddhinimitte anyam āśri (c. 1. -śrayati -te -śrayituṃ), arth (c. 10. arthayate -yituṃ), prārth.

To APPOINT, v. a. nidhā (c. 3. -dadhāti -dhātuṃ), sthā in caus. (sthāpayati -yituṃ) avasthā prasthā; yuj (c. 10. yojayati -yituṃ).
     --(To appoint over any office) adhikṛ (c. 8. -karoti -kurute -karttuṃ), prakṛ; niyuj (c. 10. -yojayati -yituṃ, c. 7. -yunakti -yoktuṃ), with acc. of the pers. and loc. of the thing; abhiṣic (c. 6. -siñcati -sektuṃ), with two acc. or with acc. and loc.; samādiś (c. 6. -diśati -deṣṭuṃ), vyādiś.
     --(To make an appointment) samayaṃ kṛ samayākṛ.

APPOINTED, p. p. sthāpitaḥ -tā -taṃ prasthāpitaḥ -tā -taṃ niyojitaḥ -tā -taṃ niyataḥ -tā -taṃ vihitaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ vyavasthitaḥ -tā -taṃ.
     --(To any office) adhikṛtaḥ -tā -taṃ vyāpṛtaḥ -tā -taṃ vāvṛttaḥ -ttā -ttaṃ.
     --(An appointed duty) niyogaḥ.
     --(An appointed time) kālāvadhiḥ m.
     --(Agreed upon) kṛtasaṅketaḥ -tā -taṃ.
     --(As to time) kṛtakālaḥ -lā -laṃ kṛtāvadhiḥ -dhiḥ -dhi.

APPOINTMENT, s. niyogaḥ -janaṃ niyuktiḥ f., prasthāpanaṃ nirūpaṇaṃ kalpanaṃ.
     --(Engagement) samayaḥ prajñaptiḥ f.
     --(Breaking an appointment) samayabhedaḥ samayavyabhicāraḥ.
     --(Stipulation) samayaḥ niyamaḥ saṅketaḥ.
     --(Order) ājñā.
     --(Decree) niyamaḥ vidhiḥ m.
     --(Office) adhikāraḥ padaṃ.
     --(Equipment, furniture) sajjā upakaraṇaṃ sāmagrī.
     --(Allowance) varttanaṃ nirūpitamūlyaṃ.
     --(Assignation) abhisāraḥ.

To APPORTION, v. n. vibhaj (c. 1. -bhajati -te -bhaktuṃ), pravibhaj saṃvibhaj; aṃś (c. 10. aṃśayati -yituṃ), vyaṃś; vinyas (c. 4. -asyati -asituṃ), parikḷp (c. 10. -kalpayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ).

APPORTIONMENT, s. vibhāgaḥ saṃvibhāgaḥ aṃśanaṃ parikalpanaṃ vinyāsaḥ.

APPOSITE, a. yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ saṅgataḥ -tā -taṃ hṛdayaṅgamaḥ -mā -maṃ yathārthaḥ -rthā -rthaṃ yathārhaḥ -rhā -rhaṃ.

APPOSITELY, adv. sthāne yathārhatas ind., yathārthaṃ saṅgataprakāreṇa.

To APPRAISE, v. a. (Set a price on) ardhaṃ saṃkhyā in caus. (-khyāpayati -yituṃ) bhūlyaṃ nirūp (c. 10. -rūpayati -yituṃ) or vyabaso, (c. 4. -syati -sātuṃ), mūlyanirṇayaṃ kṛ mūlyaṃ niścitaṃ kṛ.

APPRAISER, s. arghasaṃkhyāpakaḥ mūlyanirūpakaḥ mūlyavijñāpakaḥ.

APPRAISING, s. arghasaṃkhyāpanaṃ mūlyanirūpaṇaṃ mūlyavijñāpanaṃ.

To APPRECIATE, v. a. mūlyaṃ or ardhaṃ or guṇāguṇaṃ or bhadrābhadratāṃ or sārāsāraṃ vijñā (c. 9. -jānāti -nīte -jñātuṃ), or nirūpa (c. 10. -rūpayati -yituṃ), or niścitaṃ kṛ or vivic (c. 7. -vinakti -vektuṃ); 'one who knows how to appreciate,' guṇajñaḥ guṇāguṇajñaḥ guṇagrāhī m. (n) marmmajñaḥ.

APPRECIATION, s. mūlyavijñānaṃ guṇāguṇajñānaṃ bhadrābhadranirūpaṇaṃ doṣādoṣabodhaḥ vijñānaṃ.

To APPREHEND, v. a. (Lay hold on) grah (c. 9. gṛhlāti -hlīte grahītuṃ), parigrah saṅgrah; parāmṛś (c. 6. -mṛśati -marṣṭuṃ), dhṛ (c. 1. dharani dharttuṃ).
     --(Seize in order for trial) āsidh (c. 1. -sedhati -seddhuṃ); grah dhṛ ākram (c. 1. -krāmati -kramati -kramituṃ).
     --(By the mind) upalabh (c. 1. -labhate -labdhuṃ), ūh (c. 1. ūhate ūhituṃ); anuyā (c. 2. -māti -mātuṃ), avagam (c. 1. -gacchati -gantuṃ), avabudh (c. 4. -budhyate -boddhuṃ).
     --(To fear) śaṅk (c. 1. śaṅkate śaṅkituṃ) āśaṅk; bhī (c. 3. bibheti bhetuṃ).

APPREHENDED, p. p. (Understood) upalabdhaḥ -bdhā -bdhaṃ avagataḥ -tā -taṃ.
     --(Arrested) āsiddhaḥ -ddhā -ddhaṃ.

APPREHENSIBLE, grāhyaḥ -hyā -hyaṃ dhīgamyaḥ -myā -myaṃ upalabhyaḥ bhyā -bhyaṃ,

APPREHENSION, s. (Fear) bhayaṃ śaṅkā āśaṅkā sandehaḥ.
     --(Opinion) matiḥ f., buddhiḥ f., bodhaḥ.
     --(Seizure) grahaṇaṃ ākramaṇaṃ dharaṇaṃ.
     --(Arrest) āsedhaḥ.
     --(Conception) upalabdhiḥ f., medhā anubhavaḥ anumānaṃ avagamaḥ anubodhaḥ upalambhaḥ.

APPREHENSIVE, a. śaṅkitaḥ -tā -taṃ śaṅkī -ṅkinī -ṅki (n) śaṅkānvitaḥ -tā -taṃ kṛtabhayaḥ -yā -yaṃ.

APPRENTICE, s. śilpavidyāśiṣyaḥ śiṣyaḥ nirūpitakālaparyyantaṃ śilpavidyāśikṣārthe niyamapatreṇa sthāpitaḥ or dhṛtaḥ sevakaḥ.

To APPRENTICE, v. a. āvihitakālāt śilpavidyāśikṣārthe niyamapatreṇa śiṣyaṃ or sevakaṃ sthā in caus. (sthāpayati -yituṃ).

APPRENTICESHIP, s. śilpavidyāśikṣāvadhiḥ m., śilpaśikṣāsamayaḥ sevākālaḥ dāsyakālaḥ.

To APPRIZE, v. a. jñā in caus. (jñāpayati -yituṃ) vijñā; vid in caus. (vedayati -yituṃ) nivid samāvid; budh in caus. (bodhayati -yituṃ) sūc (c. 10. sūcayati -yituṃ).

APPRIZED, p. p. vijñāpitaḥ -tā -taṃ anujñāpitaḥ -tā -taṃ vijñaptaḥ -ptā -ptaṃ sandiṣṭaḥ -ṣṭā -ṣṭaṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ bodhitaḥ -tā -taṃ.

To APPROACH, v. n. (Draw near to) adhigam (c. 1. -gacchati -gantuṃ), āgam abhigam abhyāgama upāgam upagam samupagam; yā (c. 2. yāti yātuṃ), abhiyā āyā upāyā pratyāyā samāyā upayā samupayā; upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), (c. 1. ṛcchati arttuṃ), abhyṛ; abhivṛt (c. 1. -varttate -varttituṃ), upāvṛt prativṛt upavṛt; samabhyāgā used only in the 3d pret.; as, 'he approached,' samabhyāgāt. e, i. e. i with ā (c. 2. aiti aituṃ), abhye upe abhī (abhyeti); upasṛp (c. 1. -sarmati -sarptuṃ), samupasṛp; ākram (c. 1. -krāmati -kramituṃ), upakram; āvraj (c. 1. -vrajati -vrajituṃ), prativraj abhipad (c. 4. -padyate -pattuṃ), samāpad samupapad pratipad; aṃh (c. 1. aṃhate aṃhituṃ).

To APPROACH, v. a. upasthā in caus. (-sthāpayati -yituṃ) samīpaṃ sthā in caus.; samīpaṃ dhā (c. 3. -dadhāti -dhatte -dhātuṃ), nikaṭe dhā; saṅgam in caus. (-gamayati -yituṃ).

APPROACH, s. āgamaḥ abhigamanaṃ āgamanaṃ upagamaḥ upasthitiḥ f., upasannatā.

APPROACHABLE, a. āgamyaḥ -myā -myaṃ upagamyaḥ -myā -myaṃ upasāryyaḥ -ryyā -ryyaṃ.

APPROACHED, p. p. abhigataḥ -tā -taṃ upagataḥ -tā -taṃ upasthitaḥ -tā -taṃ abhyāsagataḥ -tā -taṃ pratyupasthitaḥ -tā -taṃ.

APPROACHING, a. (Near at hand) upasthitaḥ -tā -taṃ samupasthitaḥ -tā -taṃ āsannaḥ -nnā -nnaṃ.

APPROBATION, s. sammatiḥ f. or -taṃ anumatiḥ f. or -taṃ praśaṃsā prasādaḥ manaḥsantoṣaḥ grahaṇaṃ.

To APPROPRIATE, v. a. (To consign to some particular use) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ, caus. -yojayati -yituṃ), upayuj viniyuj.
     --(To claim to one's self by an exclusive right) svīkṛ svīyamiti or mameti vad (c. 1. vadati vadituṃ), svakīyaṃ -yāṃ -yaṃ or ātmīyaṃ -yāṃ -yaṃ or svādhīnaṃ -nāṃ -naṃ or ātmādhīnaṃ -nāṃ -naṃ or ātnasāt kṛ svasvatvaṃ budh in caus. (bodhayati -yituṃ), or jñā in caus. (jñāpayati -yituṃ.)

APPROPRIATE, a. (Suited to the oecasion) prastāvasadṛśaḥ -śī -śaṃ.
     --(Belonging peculiarly) ātmanīnaḥ -nā -naṃ svakīyaḥ -yā -yaṃ sambandhī -ndhinī -ndhi (n) sambandhakaḥ -kā -kaṃ viśeṣakaḥ -kā -kaṃ janīnaḥ -nā -naṃ.
     --(Suitable) yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ saṅgataḥ -tā -taṃ upayogī -ginī -gi (n).

APPROPRIATED, p. p. (Made one's own) ātmasātkṛtaḥ -tā -taṃ.

APPROPRIATELY, adv. yuktaṃ yathāyogyaṃ yathocitaṃ yathātathā sthāne.

[Page 23a]

APPROPRIATENESS, s. (Fitness of application) yuktatā yogyatvaṃ aucityaṃ upayuktatā sāmañjasyaṃ saṅgatatā.

APPROPRIATION, s. (The application of something to a particular purpose) upayogaḥ prayogaḥ viniyogaḥ.
     --(Claiming any thing as peculiar) ātmagrahaṇaṃ svatvabodhanaṃ ātmasātkaraṇaṃ.

APPROVAL, s. anumatiḥ f., sammatiḥ f., anumavraṃ sammataṃ praśaṃsā.

To APPROVE, v. a. anuman (c. 4. -manyate -mantuṃ), samman; praśaṃs (c. 1. -śaṃsati -śaṃsituṃ), ruc, in caus. (rocayati -yituṃ) anuruc; 'that is approved by me,' tan mayā praśasyate or tan mahyaṃ rocate. pratinand (c. 1. -nandati -nandituṃ), anurudh (c. 4. -rudhyate -roddhuṃ).
     --(To prove, show) pramāṇīkṛ pramāṇ (nom. pramāṇayati -yituṃ), vibhū in caus. (-bhāvayati -yituṃ).

APPROVED, p. p. sammataḥ -tā -taṃ abhimataḥ -tā -taṃ mataḥ -tā -taṃ yathābhimataḥ -tā -taṃ praśastaḥ -stā -staṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Tried) parīkṣitaḥ -tā -taṃ.
     --(Of tried probity) upaghāśuciḥ -ciḥ -ci.

To APPROXIMATE, v. n. upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), samāpaṃ or nikaṭaṃ vṛt (c. 1. varttate varttituṃ), or sthā upāgam (c. 1. -gacchati -gantuṃ), upagam samupagam abhigam.
     --(To be like) tulyaḥ -lyā -lyaṃ or sadṛśaḥ -śī -śaṃ as.

To APPROXIMATE, v. a. ned (nom. nedayati -yituṃ), upasthā in caus. (-sthāpayati -yituṃ) samīpaṃ sthā in caus., upanī (c. 1. -nayati -netuṃ), saṅgam in caus. (-gamayati -yituṃ).

APPROXIMATE, a. samīpaḥ -pā -paṃ āsannaḥ -nnā -nnaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ upasthāyī -yinī -yi (n).

APPROXIMATED, p. p. upasthāpitaḥ -tā -taṃ upanītaḥ -tā -taṃ upanataḥ -tā -taṃ upasannaḥ -nnā -nnaṃ kṛtasannidhānaḥ -nā -naṃ.

APPROXIMATION, s. (Approach) upagamaḥ samupagamaḥ samīpagamanaṃ saṃhatatā -tvaṃ upasthitiḥ f., upasthānaṃ samupasthā.
     --(Nearness) naikaṭyaṃ sāmīpyaṃ sānnidhyaṃ sannidhānaṃ.

APPULSE, s. āghātaḥ āghātanaṃ pratihananaṃ pratighātaḥ.

APPURTENANCE, s. See APPERTENANCE.

APRICOT, s. phalaviśeṣaḥ.

APRIL, s. caitraḥ caitrikaḥ madhuḥ vaiśākhaḥ mādhavaḥ rādhaḥ.

APRON, s. malanivāraṇārthaṃ strībhir bhṛtam ācchādanaṃ.

APROPROS, adv. sthāne yathāyogyaṃ yathāvasaraṃ yathāvakāśaṃ.

APSIS, s. (In astronomy) mandocchaḥ.

APT, a. (Fit) upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ āptaḥ ptā -ptaṃ.
     --(Having a tendency to) expressed by śīlaḥ in composition; as, 'disposed to piety,' dharmmaśīlaḥ -lā -laṃ, or by the affix ālu; as, 'apt to sleep,' śayāluḥ -luḥ -lu, or by the desiderative adjective; as, 'apt to do,' cikīrṣuḥ -rṣuḥ -rṣu; 'apt to fall,' pipatiṣuḥ -ṣuḥ -ṣu.
     --(Skilful) kuśalaḥ -lā -laṃ dakṣaḥ -kṣā -kṣaṃ paṭuḥ -ṭuḥ -ṭvī -ṭu abhijñaḥ -jñā -jñaṃ.
     --(Ready, quick) tvaritaḥ -tā -taṃ udyuktaḥ -ktā -ktaṃ.

APTITUDE, s. (Fitness) yogyatā pātratā or -tvaṃ upayogitā āptiḥ f.
     --(Tendency) śīlatvaṃ -tā abhiprāyaḥ āśayaḥ.
     --(Disposition) śīlaḥ svabhāvaḥ bhāvaḥ rītiḥ f.

APTLY, adv. yathāyogyaṃ yogatas ind., sthāne.
     --(Skilfully) dākṣyeṇa cāturyyeṇa sapāṭavaṃ.

APTNESS, s. (Fitness) yogyatā.
     --(Skill) kuśalatā pāṭavaṃ vidagdhatā cāturyyaṃ.
     --(Ability) śaktiḥ f., sāmarthyaṃ.

AQUATIC, a. (Inhabiting the water) jalecaraḥ -rā -raṃ jalajaḥ -jā -jaṃ vārijaḥ -jā -jaṃ vāricaraḥ -rā -raṃ ambucaraḥ -rā -raṃ ambujaḥ -jā -jaṃ āmbhasikaḥ -kī -kaṃ jalodbhavaḥ -vā -vaṃ jalabhūḥ -bhūḥ -bhu.
     --(Growinin the water) ambhoruhaḥ jalaruhaḥ.
     --(Watery) audakaḥ -kī -kaṃ āppaḥ -ppā -ppaṃ; 'an aquatic animal,' jalajantuḥ m.

AQUEDUCT, s. jalamārgaḥ jalapathaḥ jalanirgamaḥ jalapraṇālī.

AQUEOUS, a. ammayaḥ -yī -yaṃ sajalaḥ -lā -laṃ jalasaḥ -sā -saṃ anūpaḥ -pā -paṃ.

AQUEOUSNESS, s. sajalatā audakatvaṃ anūpatā,

AQUILINE, a. (Resembling an eagle) utkrośarūpaḥ -pā -paṃ gṛdhrākāraḥ -rā -raṃ.
     --(Hooked) vakraḥ -krā -kraṃ kuñcitaḥ -tā -taṃ vṛjinaḥ -nā -naṃ; 'having an aquiline nose,' pralambaghoṇaḥ.

ARABIA, s. yavanaḥ yavanadeśaḥ.

ARABIAN, a. yavanasambandhī -ndhinī -ndhi (n) yavanadeśīyaḥ -yā -yaṃ; 'an Arabian,' yavanadeśajaḥ.

ARABLE, a. kṛṣiyogyaḥ -gyā -gyaṃ karṣaṇīyaḥ -yā -yaṃ phālakṛṣṭaḥ -ṣṭā -ṣṭaṃ.

ARATION, s. kṛṣiḥ f., kārṣiḥ f., karṣaṇaṃ halahatiḥ f.

ARBITER, s. pramāṇapuruṣaḥ madhyasthaḥ nirṇetā m. (tṛ) vicārakarttā m. (rttṛ).

ARBITRABLE, a. nirṇeyaḥ -yā -yaṃ vicāraṇīyaḥ -yā -yaṃ.

ARBITRARILY, adv. svecchayā svecchātas ind., svakāmatas ind.

ARBITRARY, a. (Following the will) kāmakārī -riṇī -ri (n) yathākāmī -minī -mi (n) svatantraḥ -ntrā -ntraṃ svacchandaḥ -ndānandaṃ svādhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ svairavṛttaḥ -ttā -ttaṃ.
     --(Capricious) capalaḥ -lā -laṃ.
     --(Tyrannical) krūracaritaḥ -tā -taṃ.
     --(Depending on no rule) avihitaḥ -tā -taṃ.

To ARBITRATE, v. n., v. a. vicar in caus. (-cārayati -yituṃ) nirṇī (c. 1. -nayati -te -netuṃ), niści (c. 5. -cinoti -cetuṃ), tīr (c. 10. tīrayati -yituṃ), niścayaṃ or vicāraṃ or nirṇayaṃ or paricchedaṃ kṛ.

ARBITRATED, p. p. nirṇītaḥ -tā -taṃ tīritaḥ -tā -taṃ niścitaḥ -tā -taṃ kṛtaniścayaḥ -yā -yaṃ.

ARBITRATION, s. (Determination) nirṇayaḥ vicāraḥ -raṇaṃ niścayaḥ paricchedaḥ.
     --(Mediation) mādhyasthyaṃ

ARBITRATOR, s. pramāṇapuruṣaḥ stheyaḥ madhyasthaḥ nirṇetā m. (tṛ) niścāyakaḥ vicārakaḥ.

ARBOROUS, a. vārkṣaḥ -rkṣī -rkṣaṃ vārkṣyaḥ -rkṣyī -rkṣyaṃ vṛkṣasambandhī -ndhinī -ndhi (n).

ARBOUR, s. latāgṛhaṃ kuñjaḥ nikuñjaḥ parṇaśālā maṇḍapaḥ -paṃ kuṭuṅgakaḥ chatvaraḥ.

ARC, s. (Segment of a circle) khaṇḍamaṇḍalaṃ vṛttakhaṇḍaṃ golakhaṇḍaṃ.
     --(Arched gateway) toraṇaḥ.

ARCADE, s. (Garden-walk) vṛkṣair āchādita udyānapathaḥ.
     --(A street arched over) iṣṭakānirmmitatoraṇākārapaṭalā vīthiḥ, or dhanurākāreṇa paṭalena āvṛtā vīthiḥ.

ARCH, s. (Part of a circle) khaṇḍamaṇḍalaṃ vṛttakhaṇḍaṃ golakhaṇḍaṃ.
     --(Arched gateway) toraṇaḥ -ṇaṃ.
     --(The arched roof of a house) khoḍakaśīrṣaṃ.
     --(Vault of heaven) khagolaḥ nabhīmaṇḍalaṃ.

ARCH, a. (Sly, waggish) krīḍāśīlaḥ -lā -laṃ rasikaḥ -kā -kaṃ lolāpāṅgaḥ -ṅgā -ṅgaṃ vidagdhaḥ -gdhā -gdhaṃ.
     --(Chief) pradhānaḥ -nā -naṃ mukhyaḥ -khyā -khyaṃ uttamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

To ARCH, v. a. (To make in the form of an arch) maṇḍalīkṛ golīkṛ toraṇarūpeṇa nirmā (c. 2. -māti, c. 4. -māyate -mātuṃ) or kṛ in caus. (kārayati -yituṃ) toraṇākārapaṭalena āchad (c. 10. -chādayati -yituṃ).
     --(To build an arch) toraṇaṃ nirmā.

ARCHANGEL, s. 'īśvaradūtānāṃ madhye mukhyadūtaḥ or pradhānadūtaḥ īśvaradūtādhiṣṭhātā m. (tṛ).

[Page 24a]

ARCHBISHOP, s. dharmmādhyakṣāṇāṃ madhye pradhāno or mukhyo dharmmādhyakṣaḥ.

ARCHDEACON, s. (The bishop's vicegerent) dharmmādhyakṣasahāyaḥ dharmmādhyakṣopakārakaḥ.

ARCHAIOLOGY or ARCHAEOLOGY, s. prākkālīnavyavahāraviṣayaṃ vākyaṃ purātanaśāstraṃ.

ARCHED, p. p. maṇḍalīkṛtaḥ -tā -taṃ golīkṛtaḥ -tā -taṃ toraṇākāraḥ -rā -raṃ kuñcitaḥ -tā -taṃ.

ARCHER, s. dhanurdharaḥ dhanvī m. (n) dhanvā m. (n) dhanupmān m. (-t) dhānuṣkaḥ dhanurdhārī m. (n) iṣvāsaḥ iṣudharaḥ kāṇḍīraḥ niṣaṅgī m., astrī m.

ARCHERY, s. dhanurvidyā śarābhyāsaḥ upāsanaṃ śarāghātaḥ vāṇamokṣaṇaṃ.
     --(Skilled in) kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhaḥ.

ARCHETYPE, s. mūlaṃ mūlamūrttiḥ f., ādarśaḥ sūkṣmaśarīraṃ.

ARCHITECT, s. sthapatiḥ m., gṛhādinirmmāṇavidyājñaḥ gṛhanirmmāṇādhyakṣaḥ nirmmātā m. (tṛ).

ARCHITECTURAL, a. nirmmāṇavidyāsambandhī -ndhinī -ndhi (n).

ARCHITECTURE, s. nirmmāṇavidyā nirmmāṇaśilpaṃ gṛhādinirmmāṇaśilpaṃ.

ARCHITRAVE, s. gṛhasya yo bhāgaḥ stambhāgre avalambate or niveśyate.

ARCHIVES, s. prākkālīnagrantharakṣāgāraṃ.
     --(Ancient records) itihāsaḥ purāvṛttaṃ

ARCHNESS, s. vidagdhatā vaidagdhyaṃ rasitvaṃ.

ARCHWISE, adv. toraṇarūpeṇa arddhamaṇḍalākāreṇa toraṇavat; dhanurākāreṇa.

ARCTIC, a. uttaraḥ -rā -raṃ udīcīnaḥ -nā -naṃ uttarakendrīyaḥ -yā -yaṃ citraśikhaṇḍyadhaḥsthito bhūgolabhāgaḥ.

ARDENCY, s. uttāpaḥ utsāhaḥ ugratā vyagratā kautūhalaṃ utsukatā.

ARDENT, a. (Hot) uttaptaḥ -ptā -ptaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Eager) kutūhalī -linī -li (n) utsukaḥ -kā -kaṃ atīcchaḥ -cchā -cchaṃ vyagraḥ -grā -graṃ utsāhī -hinī -hi (n).
     --(Affectionate) anurāgī -giṇī -gi (n).

ARDENTLY, adv. uttāpena kautūhalena autsukyena sānurāgaṃ.

ARDOUR, s. uttāpaḥ āsaktiḥ f., ugratā vyagratā kautūhalaṃ autsukyaṃ utsāhaḥ.
     --(Of affection) anurāgaḥ.

ARDUOUS, a. (Lofty) uccaḥ -ccā -ccaṃ prāṃśuḥ -śuḥ -śu ārohaṇadurgamyaḥ -myā -myaṃ.
     --(Difficult) duṣkaraḥ -rā -raṃ suduṣkaraḥ -rā -raṃ atiduṣkaraḥ -rā -raṃ kaṭhinaḥ -nā -naṃ durgamyaḥ -myā -myaṃ duḥsādhyaḥ -dhyā -dhyaṃ duścaraḥ -rā -raṃ.

ARDUOUSNESS, s. uccatā uttuṅgatā.
     --(Difficulty) kaṭhinatā kāṭhinyaṃ.

AREA, s. aṅgaṇaṃ prāṅgaṇaṃ amyantarasthānaṃ.

ARENA, s. raṅgaḥ raṅgabhūmiḥ f., mallabhūḥ akṣavāṭaḥ.

ARGENT, a. rūpyaḥ -pyā -pyaṃ raupyaḥ -pyī -pyaṃ rājataḥ -tī -taṃ.

ARGILLOUS, a. mṛṇmayaḥ -yī -yaṃ mārttikaḥ -kī -kaṃ cikkaṇamṛttikāmayaḥ -yī -yaṃ.

To ARGUE, v. n. (To reason) vicar in caus. (-cārayati -yituṃ) tark (c. 10. tarkayati -yituṃ), vitark vivecanaṃ kṛ.
     --(To dispute) vivad (c. 1. -vadate -vadituṃ), vādānuvādaṃ or uttarapratyuttaraṃ kṛ.

To ARGUE, v. a. (To prove by argument) pramāṇ, (nom. pramāṇayati -yituṃ), pramāṇīkṛ pramāṇena or tarkeṇa or vicāreṇa siddhīkṛ; sūc (c. 10. sūcayati -yituṃ).
     --(To charge with, as a crime) dopāropaṃ kṛ apavad (c. 1. -vadati -vadituṃ), adhikṣip (c. 6. -kṣipati -kṣeptuṃ).

ARCUER, s. tarkī m. (n) vivādī m. (n) vicārakaḥ prativādī m. (n) nyāyī m. (n).

ARGUMENT, s. (A reason stated) pakṣaḥ pramāṇaṃ hetuḥ m., kāraṇaṃ vitarkaḥ nyāyaḥ; 'a false argument,' pakṣābhāsaḥ; 'a different side of the argument,' pakṣāntaraṃ.
     --(Controversy) vādānuvādaḥ vādayuddhaṃ vākkalahaṃ vicāraḥ vitarkaḥ vivādaḥ vitaṇḍā.
     --(The subject of any work) viṣayaḥ.
     --(Table of contents) anukramaṇikā nirghaṇṭaḥ.

ARGUMENTATION, s. vitarkaṇaṃ vicāraṇaṃ nyāyaḥ.

ARGUMENTATIVE, a. (Consisting of argument) tārkikaḥ -kī -kaṃ vitarkī -rkiṇī -rki (n) vivādī -dinī -di (n) nyāyī -yinī -yi (n) vicārī -riṇī -ri (n).
     --(Disposed to controversy) vivādaśīlaḥ -lā -laṃ vivādārthī -rthinī -rthi (n) vivādapriyaḥ -yā -yaṃ.

ARGUMENTATIVELY, adv. savitarkaṃ vādānuvādapūrvvakaṃ vitarkapūrvvakaṃ nyāyavat.

ARID, a. śuṣkaḥ -ṣkā -ṣkaṃ śoṣitaḥ -tā -taṃ pariśuṣkaḥ -ṣkā -ṣkaṃ; 'arid soil,' maruḥ m., marusthalī dhanvā m. (n).

ARIDITY, s. śuṣkatā -tvaṃ śoṣaḥ śoṣaṇaṃ pariśoṣaḥ

ARIGHT, adv. yuktaṃ ṛtaṃ yathātathaṃ yathocitaṃ yathāyogyaṃ samyak yathārhaṃ.

To ARISE, v. n. (To stand up) utthā for utsthā (c. 1. -tiṣṭhati -te -thātuṃ).
     --(To have origin) utpad (c. 4. -padyate -pattuṃ), samutpad; uccar (c. 1. -carati -carituṃ), udi (c. 1. -ayati -etuṃ), abhyudi samudi; prabhū (c. 1. -bhavati -bhavituṃ), sambhū āvirbhū prādurbhū; pravṛt (c. 1. -varttate -varttituṃ), prasṛ (c. 1. -sarati -sarttuṃ), udbhā (c. 2. -bhāti -bhātuṃ), nirbhā; ātmānaṃ dṛś in caus. (darśayati -yituṃ) jan (c. 4. jāyate janituṃ), abhijan upajan sañjan.
     --(From death) pratisañjan samutthā.

ARISEN, p. p. utthitaḥ -tā -taṃ sañjātaḥ -tā -taṃ jātaḥ -tā -taṃ janitaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ samutpannaḥ -nnā -nnaṃ viniḥsṛtaḥ -tā -taṃ janyaḥ -nyā -nyaṃ.

ARISTOCRACY, s. (A form of government) kṛlīnajanādhiṣṭhitaṃ rājyaṃ kṛlīnavargapramukhaṃ rājyaṃ kulīnavargaprabhutvaṃ.
     --(The persons of whom it is composed) kulīnajanāḥ kulīnavargaḥ.

ARISTOCRATICAL, a. kulīnaḥ -nā -naṃ kulīnakaḥ -kā -kaṃ kauleyaḥ -yī -yaṃ kulīnavargayogyaḥ -gyā -gyaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

ARISTOCRATICALLY, adv. kulīnajanavat rājanyavat kulīnakaprakāreṇa.

ARITHMETIC, s. gaṇanāvidyā gaṇitaṃ pāṭīgaṇitaṃ aṅkavidyā paripāṭiḥ f. -ṭī parikarmma n. (n); 'the eight rules of arithmetic,' parikarmmāṣṭaka.

ARITHMETICAL, a. gaṇanāvidyānurūpaḥ -pā -paṃ aṅkavidyānusārī -riṇī -ri (n).

ARITHMETICIAN, s. gaṇanāvidyājñaḥ gaṇanāśāstrapaṇḍitaḥ aṅkavidyājñaḥ gaṇakaḥ.

ARK, s. (A vessel, ship) nauḥ naukā potaḥ taraṇī vṛhannaukā.
     --(A chest) ādhāraḥ koṣaḥ peṭikā peṭaḥ -ṭā -ṭī.

ARM, s. (Of the body) bāhuḥ m. f., bhujaḥ or -jā f., doṣā f., doḥ m. (-s) praveṣṭaḥ.
     --(Of a tree) śākhā upaśākhā.
     --(Of the sea) samudravaṅkaḥ.
     --(Of a river) vakraṃ vaṅkaḥ nadīvaṅkaḥ nadīvakraṃ puṭabhedaḥ.
     --(Power, might) balaṃ śaktiḥ f.; 'a dominion acquired by one's own arm,' svabhujopārjjitaṃ rājyaṃ.
     --(The upper arm) pragaṇḍaḥ.

To ARM, v. a. sannah (c. 4. -nahyati -naddhuṃ), sajjīkṛ astraiḥ or śastraiḥ sajjīkṛ, or yuj in caus. (yojayati -yituṃ), or samāyuj.
     --(To arm one's self, put on one's arms) nah (c. 4. nahyate naddhuṃ), sannah.
     --(To put on armour) varmm (nom. varmmayati -yituṃ or saṃvarmmayati).

ARMADA, s. vṛhannaukāsamūhaḥ samudrayuddhāya sajjīkṛto vṛhannaukāsamūhaḥ.

ARMADILLO, s. ghuṇaḥ kavacākāracarmmadhārī vilavāsī kṣudrajantuḥ.

ARMAMENT, s. sainikaḥ yuddhāya sajjīkṛtaṃ balaṃ yoddhṛsajjanaṃ.

ARMED, p. p. sajjaḥ -jjā -jjaṃ varmitaḥ -tā -taṃ sannaddhaḥ -ddhā -ddhaṃ abhisannaddhaḥ -ddhā -ddhaṃ sāyudhaḥ -dhā -dhaṃ kṛtāstraḥ -strā -straṃ śastrī -striṇī -stri (n).
     --(Having a weapon in the hand) śastrapāṇiḥ -ṇiḥ -ṇi.

ARM-HOLE, s. kakṣaḥ bāhumūlaṃ bhujakoṭaraḥ kakṣasthānaṃ dormūlaṃ.

ARMISTICE, s. kiñcitkālaparyyantaṃ yuddhanivarttanaṃ sandhiḥ m., kṣamā.

ARMLESS, a. (Without an arm) abhujaḥ -jā -jaṃ.
     --(Without weapons) astrahīnaḥ -nā -naṃ aśastraḥ -strā -straṃ.

[Page 25a]

ARMLET, s. (Bracelet) valayaḥ or yaṃ keyūraṃ aṅgadaṃ.
     --(A little arm) kṣudrabāhuḥ m., upaśākhā.

ARMORIAL, a. kāvacikaḥ -kī -kaṃ āyudhikaḥ -kā -kaṃ āyudhīyaḥ -yā -yaṃ.
     --(Belonging to the escutcheon of a family) kulacihnasambandhī -ndhinī -ndhi (n).

ARMORY, s. āyudhāgāraṃ śastrāgāraṃ astrāgāraḥ.
     --(A collection of arms) śastrasaṃhatiḥ f., śastrasamūhaṃ.

ARMOUR, s. varmma n. (n) lauhavarmma n. (n) tanutraṃ tanutrāṇaṃ kavacaḥ or -caṃ vāravāṇaḥ kañcukaḥ tvaktraṃ daṃśanaṃ sannāhaḥ dehāvaraṇaṃ yuddhāstraṃ tanuvāraṃ sajjā.
     --(Chain-armour) jālikā jālaprāyā; 'arrayed in armour,' varmmitaḥ -tā -taṃ kavacī -cinī -ci (n).

ARMOUR-BEARER, s. sānnahānakaḥ varmmavāhakaḥ.

ARMOURER, s. astrakārakaḥ śastrakāraḥ śastramārjaḥ astranirmmāṇaśilpajñaḥ sajjākarttā m. (rttṛ) asidhāvakaḥ.

ARM-PIT, s. kakṣaḥ bāhumūlaṃ bhujakoṭaraḥ dormūlaṃ.

ARMS, s. astraṃ śastraṃ āyudhaḥ yuddhāstraṃ śastrāstraṃ.
     --(War in general) vigrahaḥ samaraḥ raṇaḥ yuddhaṃ saṅgrāmaḥ.
     --(State of hostility) yuddhāvasthā raṇasamayaḥ; 'dexterity in arms,' astralāghavaṃ; 'the taking up of arms,' astragrahaṇaṃ yuddhe pravṛttiḥ astradhāraṇaṃ; 'passage of arms,' astraśikṣā śastrābhyāsaḥ; 'a brother in arms,' sahayudhvā m. (n).
     --(The ensigns armorial of a family) kulīnapadasūcakacihnaṃ kulacihnaṃ.

ARMY, s. senā f., sainyaṃ balaṃ vāhinī camūḥ f., daṇḍaḥ or -ṇḍaṃ anīkaṃ cakraṃ dhvajinī vyūhaḥ yodhasamūhaḥ pṛtanā varūthinī.
     --(A complete army) akṣauhiṇī caturaṅgaḥ.
     --(In motion) pracakraṃ.

AROMA, s. gandhaḥ vāsaḥ āmodaḥ dhūpaḥ parimalaḥ.

AROMATIC, a. sugandhīyaḥ -yā -yaṃ gandhī -ndhinī -ndhi (n) tiktaḥ -ktā -ktaṃ surabhitaḥ -tā -taṃ suvāsitaḥ -tā -taṃ dhūpitaḥ -tā -taṃ.

AROMATICS, s. upaskarāḥ m. pl., sugandhidravyāṇi n. pl., sugandhāni n. pl.

To AROMATISE, v. a. vās (c. 10. vāsayati -yituṃ), dhūp (c. 1. dhūpāyati dhūpituṃ).

AROUND, adv. (Circularly) paritas abhitas.
     --(On every side) samantatas sarvvatas viśvatas samantāt.

AROUND, prep. pari abhi.

To AROUSE, v. a. (To excite) utsah in caus. (-sāhayati -yituṃ) protsah utthā for utsthā in caus. (utthāpayati -yituṃ) udbudh in caus. (-bodhayati -yituṃ) prabudh.
     --(To wake from sleep) jāgṛ in caus. (jāgarayati -yituṃ) prabudh in caus., nidrāṃ bhañj (c. 7. bhanakti bhaṃktuṃ).

AROUSED, p. p. protsāhitaḥ -tā -taṃ.
     --(Awaked) prabodhitaḥ -tā -taṃ prabuddhaḥ -ddhā -ddhaṃ nidrābhaṅgaḥ -ṅgā -ṅgaṃ.

To ARRAIGN, v. a. (To set in order) virac (c. 10. -racayati -yituṃ), svasthāne sthā in caus. (sthāpayati -yituṃ).
     --(To accuse) abhiyogaṃ kṛ āhve (c. 1. -hvayati -hvātuṃ), apavad (c. 1. -vadati -vadituṃ), abhiśap (c. 1. -śapati -śaptuṃ).

ARRAIGNED, p. p. abhiyuktaḥ -ktā -ktaṃ āhūtaḥ -tā -taṃ abhiśaptaḥ -ptā -ptaṃ.

ARRAIGNMENT, s. abhiyogaḥ āhvānaṃ apavādaḥ.

To ARRANGE, v. a. rac (c. 10. racayati -yituṃ), virac; vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā; krameṇa or yathākramaṃ sthā in caus. (sthāpayati -yituṃ) granth (c. 1. granthati, c. 9. grathnāti granthituṃ).

ARRANGED, p. p. viracitaḥ -tā -taṃ grathitaḥ -tā -taṃ vinyastaḥ -stā -staṃ vihitaḥ -tā -taṃ prativihitaḥ -tā -taṃ parimitaḥ -tā -taṃ vyūḍhaḥ -ḍhā -ḍhaṃ; 'well-arranged,' suñcaṭitaḥ -tā -taṃ.

[Page 25b]

ARRANGEMENT, s. vinyāsaḥ paryyāyaḥ pratividhānaṃ vyūhanaṃ vyūḍhiḥ f., racanā viracanaṃ granthanaṃ -nā vyavasthāpanaṃ anusandhānaṃ krameṇa sthāpanaṃ paripāṭiḥ f.
     --(The state of being in order) kramaḥ.

ARRANGER, s. viracakaḥ upāyajñaḥ upetā m. (tṛ) vyāsaḥ.

ARRANT, a. (Bad in a high degree) atiduṣṭaḥ -ṣṭā -ṣṭaṃ atinikṛṣṭaḥ -ṣṭā -ṣṭaṃ atikutsitaḥ -tā -taṃ.
     --(Excessive) atyantaḥ -ntā -ntaṃ.

ARRAS, s. nānāvarṇāni citritavastrāṇi.

ARRAY, s. (Of battle) vyūhaḥ, or -hanaṃ vyūḍhiḥ f., balavinyāsaḥ; 'to draw up in battle array,' vyūh (c. 1. -ūhate -ūhituṃ).
     --(Order) kramaḥ śreṇī paṅktiḥ f., racanā.
     --(Dress) ābharaṇaṃ bhūpaṇaṃ paricchadaḥ.

To ARRAY, v. a. (To put in order) krameṇa or vyūhena rac (c. 10. racayati -yituṃ), virac or sthā in caus. (sthāpayati -yituṃ), or vyavasthā; or vidhā (c. 3. -dadhāti -dhātuṃ), or sajjīkṛ.
     --(To dress) vastram āchad (c. 10. -chādayati -yituṃ), saṃvye (c. 1. -vyayati -vyātuṃ), bhūṣ (c. 10. bhūṣayati -yituṃ); alaṅkṛ pariṣkṛ.

ARREAR, s. ṛṇaśeṣaṃ ṛṇaśeṣāṃśaḥ ṛṇasya aśodhito bhāgaḥ ṛṇasya śodhanīyo bhāgaḥ.

ARREST, s. āsedhaḥ dharaṇaṃ grahaṇaṃ nirodhaḥ bandhanaṃ.
     --(Stop) nivāraṇaṃ.

To ARREST, v. a. (As a bailiff) āsidh (c. 1. -sedhati -seddhuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), ṛṇahetoḥ or doṣahetoḥ rājalekhena or rājājñayā bandh (c. 9. baghnāti -banddhuṃ), or grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ).
     --(Stop, bring to a stand) stambh in caus. (stambhayati -yituṃ) viṣṭambh (c. 5. -stabhnoti, c. 9. -stabhnāti -stambhituṃ), nivṛ in caus. (-vārayati -yituṃ).

ARRESTED, p. p. āsiddhaḥ -ddhā -ddhaṃ dhṛtaḥ -tā -taṃ baddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ.

ARRIVAL, s. āgamanaṃ abhigamanaṃ upasthitiḥ f., upayātaṃ āyaḥ.

To ARRIVE, v. n. āgam (c. 1. -gacchati -gantuṃ), abhigam upagam; upasthā (c. 1. -tiṣṭhati -sthātuṃ), prāp (c. 5. -āpnoti -āptuṃ), samprāp avāp anusamprāp upasamprāp āyā (c. 2. -yāti -yātuṃ), abhiyā upāyā samāyā.

ARRIVED, p. p. āgataḥ -tā -taṃ samāyātaḥ -tā -taṃ upasthitaḥ -tā -taṃ prāptaḥ -ptā -ptaṃ.

ARROGANCE, s. garvaḥ dharṣaḥ darpaḥ mānaḥ abhimānaḥ madaḥ avalepaḥ ahaṅkāraḥ prāgalbhyaṃ pragalbhatā āṭopaḥ cittasamunnatiḥ auddhatyaṃ pratibhānaṃ.

ARROGANTLY, adv. sagarvvaṃ sadarpaṃ sāṭopaṃ garvveṇa dharṣeṇa pragalbhaṃ.

ARROGANT, a. pragalbhaḥ -lbhā -lbhaṃ garvvī -rvviṇī -rvvi (n) atigarvvitaḥ -tā -taṃ sagarvvaḥ -rvvā -rvvaṃ mānī -ninī -ni (n) madoddhataḥ -tā -taṃ ahaṅkārī -riṇī -ri (n) ātmaślāghī -ghinī -ghi (n) pradharṣitaḥ -tā -taṃ avaliptaḥ -ptā -ptaṃ uddhataḥ -tā -taṃ pratibhāmukhaḥ -khī -khaṃ.
     --(To be arrogant) pragalbh (c. 1. -galbhate -galbhituṃ), dṛp (c. 4. dṛpyati darptuṃ draptuṃ).

To ARROGATE, v. a. (To claim proudly) garvvapūrvvakaṃ or sagarvvaṃ or anarhatas or adharmmatas or mithyā grah (c. 9. gṛhlāti grahītuṃ), abhigrah parigrah; or labh (c. 1. labhate labdhuṃ), or ādā (c. 3. -dadāti -dātuṃ), or abhyanujñā (c. 9. -jānāti -jñātuṃ), or ātmīyaṃ -yāṃ -yaṃ kṛ or svīkṛ; mṛṣā or mithyā grah; upadhāṃ kṛ dhvajīkṛ.

ARROGATION, s. sagarvvagrahaṇaṃ anarhagrahaṇaṃ abhigrahaṇaṃ anyāyyagrahaṇaṃ mithyāgrahaṇaṃ dhvajīkaraṇaṃ upadhā.

ARROW, s. śaraḥ vāṇaḥ iṣuḥ m., śāyakaḥ kāṇḍa śalya vipāṭaḥ viśikhaḥ pṛṣatkaḥ patrī m. (n) bhallaḥ nārācaḥ prakṣveḍanaḥ ajihmagaḥ khagaḥ āśugaḥ mārgaṇaḥ kalambaḥ ropaḥ; 'arrow-head,' vāṇāgra 'arrow-shaft,' śarakāṇḍaṃ; 'a shower of arrows,' śarākṣepaḥ śaravarṣaṃ.

ARROWY, a. (Consisting of arrows) vāṇī -ṇinī -ṇi (n) vāṇavān -vatī -vat (t).
     --(Arrow-shaped) vāṇākāraḥ -rā -raṃ.

ARSENAL, s. āyudhāgāraṃ āyudhagṛhaṃ śastrāgāraṃ astrāgāraṃ yuddhabhāṇḍāgāraṃ.
     --(A collection of arms) śastrasaṃhatiḥ śastrasamūhaṃ.

ARSENIC, s. manaḥśilā śilā manoguptā nāgajihvikā naipālī kunaṭī.

ARSON, s. āgāradāhaḥ gṛhadāhāparādhaḥ.

ART, s. śilpaṃ śilpavidyā kalā vyavasāyaḥ karmma n. (n).
     --(Invention) kalpanaṃ -nā.
     --(Science) vidyā.
     --(Skill) nipuṇatā pāṇḍityaṃ dakṣatā yuktiḥ f., śikṣāśaktiḥ f.
     --(Cunning) vidagdhatā vaidagdhyaṃ māyā.

ARTERY, s. nāḍī nāḍiḥ f., kaṇḍarā mālī nāliḥ f., sirā raktavāhī m. (n).

ARTERIAL, a. nāḍīsambandhī -ndhinī -ndhi (n) raktavāhī -hinī -hi (n).

ARTFUL, a. (Performed with art) śilpena or pāṇḍitpena kṛtaḥ -tā -taṃ.
     --(Skilful) śikṣitaḥ -tā -taṃ nipuṇaḥ -ṇā -ṇaṃ paṭuḥ -ṭuḥ -ṭvī -ṭu.
     --(Cunning) upāyajñaḥ -jñā -jñaṃ vidagdhaḥ -gdhā -gdhaṃ chalānvitaḥ -tā -taṃ māyī -yinī -yi (n).

ARTFULLY, adv. pāṇḍityena naipuṇyena sapāṭavaṃ vaidagdhyena chalena.

ARTFULNESS, s. (Skill) pāṇḍityaṃ nipuṇatā cāturyyaṃ dakṣatā paṭutā.
     --(Cunning) vidagdhatā vaidagdhyaṃ śaṭhatā.

ARTHRITIC, a. (Gouty) vātakī -kinī -ki (n).
     --(Relating to the joints) granthilaḥ -lā -laṃ.

ARTICHOKE, s. śākaviśeṣaḥ.

ARTICLE, s. (Part of speech) vākyārthanirṇāyako'vyayaśabdaḥ.
     --(A particular part of any complex thing) aṃśaḥ bhāgaḥ padaṃ viṣayaḥ.
     --(Thing) dravyaṃ vastu n., viṣayaḥ.
     --(Apparatus) sāmagrī f.
     --(Terms, stipulation) niyamapatraṃ samayaḥ; 'articles of peace,' sandhisamayaḥ.
     --(A point of time) kṣaṇaḥ samayaḥ velā.

To ARTICLE, v. n. samayaṃ kṛ niyamapatreṇa sthirīkṛ saṅghaṭṭ (c. 1. -ghaṭṭate -ghaṭṭituṃ).

ARTICULAR, a. granthilaḥ -lā -laṃ granthisambandhakaḥ -kā -kaṃ.

ARTICULATE, a. (Distinct) vyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ.

To ARTICULATE, v. a. (To utter words distinctly) spaṣṭaṃ or vyaktaṃ uccar in caus. (-cārayati -yituṃ), or udīr (c. 10. -īrayati -yituṃ, c. 1. -īrati -īrituṃ), or udāhṛ (c. 1. -harati -harttuṃ).
     --(To joint) granth (c. 1. granthati, c. 9. grathnāti granthituṃ).

ARTICULATED, p. p. (Uttered) uccāritaḥ -tā -taṃ.
     --(Jointed) granthitaḥ -tā -taṃ sandhitaḥ -tā -taṃ.

ARTICULATION, s. (Of words) uccāraṇaṃ udāharaṇaṃ.
     --(The juncture of bones) granthiḥ m., asthisandhisthānaṃ sandhiḥ m.

ARTIFICE, s. (Stratagem, contrivance) upāyaḥ chadma n. (n) chalaṃ vyapadeśaḥ kapaṭaḥ -ṭaṃ kauśalaṃ.

ARTIFICER, s. (An artist) śilpakāraḥ śilpī m. (n) karmmakāraḥ karmmāraḥ kāruḥ m.
     --(Maker) karttā m. (rttṛ) nirmmātā m. (tṛ).--. (Contriver) upetā m. (tṛ) upāyajñaḥ.

ARTIFICIAL, a. śilpikaḥ -kī -kaṃ kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ kālpanikaḥ -kī -kaṃ pratiyatnapūrvvaḥ -rvvā -rvvaṃ.
     --(Made by art) kalpitaḥ -tā -taṃ śilpanirmmitaḥ -tā -taṃ; 'an artificial lake,' krīḍāsaraḥ n. (s).

ARTIFICIALLY, adv. śilpena kṛtrimaprakāreṇa śilpikaprakāreṇa.

ARTILLERY, s. agnyastraṃ yuddhāstraṃ āgneyāni astrāṇi n. pl.

ARTISAN, s. śilpī m. (n) śilpakāraḥ karmmakāraḥ kārukaḥ.

ARTIST, s. śilpī m. (n).
     --(A skilful man) paṇḍitaḥ nipuṇaḥ paṭuḥ.
     --(Painter) citrakaraḥ.

ARTLESS, a. (Without fraud) amāyaḥ -yā -yaṃ amāyikaḥ -kī -kaṃ kapaṭahīnaḥ -nā -naṃ dakṣiṇaḥ -ṇā -ṇaṃ saralaḥ -lā -laṃ śuddhamatiḥ -tiḥ ti chalarahitaḥ -tā -taṃ nirvyājaḥ -jā -jaṃ.
     --(Void of art) apaṭuḥ -ṭuḥ -ṭu adakṣaḥ -kṣā -kṣaṃ anabhijñaḥ -jñā -jñaṃ.

ARTLESSLY, adv. chalavyatirekeṇa māyāṃ vinā kapaṭavyatirekeṇa amāyayā dākṣiṇyena.

ARTLESSNESS, s. amāyā saralatā dākṣiṇyaṃ.

ARUNDINEOUS, a. vetrakaḥ -kī -kaṃ vetrakīyaḥ -yā -yaṃ naḍakīyaḥ -yā -yaṃ vetasvān -svatī -svat (t) vetravān -vatī -vat (t).

AS, conj. (In the same manner with something else) yathā.
     --(Like) iva; vat affixed; 'to act as a fool,' mūrkhavat kṛ.
     --(In the manner that) yathā yadvat yatprakāreṇa rūpeṇa; 'they did as he commanded,' tasya yathānideśaṃ cakruḥ.
     --(According as) anurūpeṇa anusāreṇa.
     --(So as) yathā tathā.
     --(While, at the same time) yāvat yatsamaye yatkāle.
     --(Because that) yatas.
     --(As many as, as much as) yāvān -vatī -vat (t) yāvatsaṃkhyakaḥ -kā -kaṃ or yatsaṃkhyakaḥ yati ind.
     --(As long as, as far as) yāvat ā prefixed with the abl. c.; as, 'as far as the ocean,' āsamudrāt; 'as long as the vow lasted,' āsamāpanād vratasya. --Sometimes paryyantaṃ or anta are affixed with the sense, 'as far as;' as, 'the land as far as the ocean,' sāgaraparyyantaṃ pṛthivī, or sāgarāntā pṛthivī.
     --(As soon as) yadā; mātrāt affixed; 'as soon as he had spoken,' kathanamātrāt.
     --(As well as) yathā.
     --(As yet) adya yāvat adyaparyyantaṃ adyāpi etat kālaṃ yāvat.
     --(As how) yathā.
     --(Equally with) tulyarūpeṇa samaṃ.
     --(As if, as though) iva prāyas.
     --(As to, with reference to) prati pratīkṣya uddiśya.
     --(As high as) daghnaṃ mātraṃ; as, 'water as high as the knees,' jānudaghnaṃ jalaṃ.

To ASCEND, v. n. (Rise up) udi (c. 1. -ayati -etuṃ), abhyudi samudi ākram (c. 1. -kramate -kramituṃ), ūrddhvaṃ gam (c. 1. gacchati gantuṃ), upari gam uccair vraj (c. 1. vrajati vrajituṃ).

To ASCEND, v. a. (Mount upon) āruh (c. 1. -rohati -roḍhuṃ), adhiruh abhiruh adhyāruh uparuh prāruh samāruh; adhikram (c. 1. -krāmati, c. 4. krāmyati -kramituṃ).

ASCENDABLE, a. ārohaṇīyaḥ -yā -yaṃ adhirohaṇīyaḥ -yā -yaṃ ākramaṇīyaḥ -yā -yaṃ.

ASCENDANT, a. (Rising upwards) ūrddhvagaḥ -gā -gaṃ adhirohī -hiṇī -hi (n).
     --(Superior) uttamaḥ -mā -maṃ prabalaḥ -lā -laṃ pradhānaḥ -nā -naṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu.

ASCENDANT, s. (Height, Elevation) ūrddhvatvaṃ uccatā ucchāyaḥ uttuṅgatā
     --(Superiority, influence) pradhānatā prabhutvaṃ.
     --(In astronomy) lagnaṃ nākṣatrikī.

ASCENDANCY, s. (Influence, power) prādhānyaṃ prabhutvaṃ prābalyaṃ prābhavaṃ prabhūtatā gauravaṃ.

ASCENDED, p. p. ārūḍhaḥ -ḍhā -ḍhaṃ adhirūḍhaḥ -ḍhā -ḍhaṃ ūrddhvagataḥ -tā -taṃ uparigataḥ -tā -taṃ.

ASCENSION, s. ārohaṇaṃ ūrddhvagatiḥ f., ūrddhvagamanaṃ.
     --(To heaven) svargārohaṇaṃ.

ASCENSION-DAY, s. khīṣṭasya svargārohaṇadivasaḥ.

ASCENT, s. ārohaṇaṃ ūrddhvagatiḥ f., udgamaḥ samudgamaḥ samutkramaḥ udayaḥ samudayaḥ utpātaḥ udvarttanaṃ samutthānaṃ.
     --(The way by which one rises) ārohaṇapathaḥ sopānaṃ adhirohaṇī; 'difficult of ascent,' durārohaḥ -hā -haṃ.

To ASCERTAIN, v. a. (Find out) jñā (c. 9. jānāti -nīte jñātuṃ), vijñā; jñā in desid. (jijñāsate -situṃ) nirūp (c. 10. -rūpayati -yituṃ), vid (c. 2. vetti vedituṃ).
     --(Determine) niści (c. 5. -cinoti -cetuṃ), nirṇī (c. 1. -ṇayati -te -ṇetuṃ), vyavaso (c. 4. -syati -sātuṃ), sthirīkṛ; 'that is ascertained,' nirṇīyate tat.

ASCERTAINABLE, a. nirūpaṇīyaḥ -yā -yaṃ nirdhāraṇīyaḥ -yā -yaṃ nirṇeyaḥ -yā -yaṃ.

ASCERTAINED, p. p. nirūpitaḥ -tā -taṃ niścitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ nirdhāritaḥ -tā -taṃ.

ASCERTAINMENT, s. niścayaḥ nirṇayaḥ avagamaḥ nirdhāraṇaṃ.

ASCETIC, s. vānaprasthaḥ tapasvī m. (n) yogī m. (n) tāpasaḥ yatiḥ m., yatī m. (n) vairāgī m. (n) vairaṅgikaḥ muniḥ satnyāsī m., pārikāṅkṣī m.

ASCETICISM, s. vairāgyaṃ sannyāsaḥ.

ASCITITIOUS, a. aprakṛtaḥ -tā -taṃ asamavāyī -yinī -yi (n) āropitaḥ -tā -taṃ.

ASCLEPIAS, s. (Moon-plant) somaḥ.
     --(A drinker of its juice) somapaḥ somapāḥ m.

ASCRIBABLE, a. āropaṇīyaḥ -yā -yaṃ abhisambandhanīyaḥ -yā -yaṃ dātavyaḥ -vyā -vyaṃ.

To ASCRIBE, (an action, cause, quality, &c., to anybody) karmma kāraṇaṃ guṇaṃ vā ityādi kasmiṃścit or kasmaicid āruh in caus. (-ropayati -yituṃ), or adhyāruh, or abhisambandh (c. 9. -bandhāti -banddhuṃ), or sambandh, or (c. 3. dadāti -dātuṃ).
     --(To ascribe a fault) doṣāropaṇaṃ, or doṣaprasaṅgaṃ, or doṣakalyanaṃ kṛ.

ASCRIPTION, s. āropaḥ -paṇaṃ adhyāropaḥ abhisambandhanaṃ sambandhanaṃ prasaṅgaḥ.

ASH, s. vanyapādapaviśeṣaḥ.

ASHAMED, a. hnīṇaḥ -ṇā -ṇaṃ hnītaḥ -tā -taṃ lajjitaḥ -tā -taṃ vrīḍitaḥ -tā -taṃ lajjamānaḥ -nā -naṃ lajjāvān -vatī vat (t) trapitaḥ -tā -taṃ trapamāṇaḥ -ṇā -ṇaṃ trapānvitaḥ -tā -taṃ.
     --(To be ashamed) lajj (c. 6. lajjate lajjituṃ), vilajj saṃlajj; vrīḍ (c. 4. vrīḍyati vrīḍituṃ); trap (c. 1. trapate trapituṃ), apatrap vyapatrap; hnī (c. 3. jihneti hnetuṃ), with abl. or gen. of the thing of which one is ashamed. To be ashamed of any thing, may be expressed by kiñcid lajjāspadaṃ jñā.
     --(To make ashamed) hrī in caus. hrepayati -yitu).

ASH-COLOURED, a. bharamavarṇaḥ -rṇā -rṇaṃ pāṃśuvarṇaḥ -rṇā -rṇaṃ pāṇḍuḥ -ṇḍuḥ -ṇḍu.

ASHEN, a. pūrvvoktapādapanirmmitaḥ -tā -taṃ or -mayaḥ -mayī -mayaṃ.

ASHES, s. bharama n. (n) bhasitaṃ bhūtiḥ f., pāṃśuḥ m., arvvaṭaṃ; 'to reduce to ashes,' bhasmasāt kṛ; 'reducing to ashes,' bhasmīkaraṇaṃ; 'reduced to ashes,' bhasmasātkṛtaḥ -tā -taṃ bhasmībhūtaḥ -tā -taṃ.

ASH-WEDNESDAY, s. catvāriṃśaddinaparyyantaṃ mahopavāsasya prathamadivasaḥ.

ASHORE, adv. uttīras ind., tīre taṭe velāyāṃ taṭasthaḥ -sthā -sthaṃ.

ASHY, a. bhāsmanaḥ -nī -naṃ pāṃśuvarṇaḥ -rṇā -rṇaṃ.
     --(Turned into ashes) bhasmīkṛtaḥ -tā -taṃ bhasmaliptaḥ -ptā -ptaṃ.

ASIDE, adv. (On one side) ekapārśve.
     --(To another side) anyapārśve.
     --(By the side) pārśvatas ind.
     --(In private, in concealment) nibhṛte ekānte.
     --(In stage language) svagataṃ ātmagataṃ apavāryya vijane janāntikaṃ.

ASININE, a. garddabhīyaḥ -yā -yaṃ kharasambandhakaḥ -kā -kaṃ.

To ASK, v. a. (To beg, request) yāc (c. 1. yācati -te yācituṃ), abhiyāc prayāc samprayāc saṃyāc arth (c. 10. arthayate -yituṃ), abhyarth prārth samprārth; bhikṣ (c. 1. bhikṣate bhikṣituṃ).
     --(To ask a question, inquire) pracch (c. 6. pṛcchati praṣṭuṃ), anupracch samanupracch paripracch; jñā in des. (jijñāsate jijñāsituṃ) anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ).

ASKED, p. p. arthitaḥ -tā -taṃ prārthitaḥ -tā -taṃ abhyarthitaḥ -tā -taṃ yācitaḥ -tā -taṃ prayācitaḥ -tā -taṃ.
     --(Questioned) pṛṣṭaḥ -ṣṭā -ṣṭaṃ anuyuktaḥ -ktā -ktaṃ.

ASKANCE, ASKAUNCE, ASKAUNTE, adv. sāci ind., tiras ind., tiryyak ind., tiraścīnaḥ -nā -naṃ.
     --(Looking askance) sācivilokī -kinī -ki (n) lolāpāṅgaḥ -ṅgā -ṅgaṃ apāṅgadarśī -rśinī -rśi (n).

ASKER, s. (Petitioner) prārthakaḥ yācakaḥ arthī m. (n).
     --(Inquirer) praṣṭā m. (ṣṭṛ).

ASKEW, adv. tiras sāci tiryyak tiraścīnaḥ -nā -naṃ sācīkṛtaḥ -tā -taṃ.

ASKING, s. yācñā yācanā arthanā prārthanaṃ -nā abhyarthanā abhiśastiḥ f.
     --(Questioning) pracchanā jijñāsā.

ASLANT, adv. āvarjya ind., tiryyak ind., vakraṃ jihmaṃ anṛju kuṭilaṃ.

ASLEEP, a. suptaḥ -ptā -ptaṃ nidrāṇaḥ -ṇā -ṇaṃ śayitaḥ -tā -taṃ prasuptaḥ -ptā -ptaṃ nidritaḥ -tā -taṃ śayānaḥ -nā -naṃ nidrālasaḥ -sā -saṃ.
     --(Fast asleep) suṣuptaḥ -ptā -ptaṃ.
     --(To fall asleep) svap (c. 2. svapiti svapituṃ), prasvap.

ASLOPE, adv. (Declivous) pravaṇaḥ -ṇā -ṇaṃ.
     --(With declivity) pravaṇaṃ pravaṇaprakāreṇa.

AŚOCA, s. (Flower) aśokaḥ vañjulaḥ.

ASP, ASPIC, s. ativiṣāluḥ kṣudrasarpaprabhedaḥ.

ASPARAGUS, s. śatamūlī ekamūlā bahusutā abhīruḥ f., śatāvarī aheruḥ.

ASPECT, s. (Appearance, look) rūpaṃ ākāraḥ ākṛtiḥ f., ābhā mūrttiḥ f.
     --(Countenance) vadanraṃ.
     --(State) avasthā daśā.
     --(Act of beholding) ālokanaṃ darśanaṃ nirīkṣaṇaṃ.
     --(Relation) samparkaḥ sambandhaḥ.
     --(Situation) avasthānaṃ.
     --(Disposition of a planet) daśā.

ASPEN, s. sphuritapatraśīlo vṛkṣaviśeṣaḥ.

ASPEN, a. (Like the aspen-tree) pūrvvoktavṛkṣopamaḥ -mā -maṃ.
     --(Made of the aspen) pūrvvoktavṛkṣanirmmitaḥ -tā -taṃ.

ASPERITY, s. (Unevenness of surface) rūkṣatā asamānatvaṃ vaiṣamyaṃ. (Of temper) karkaśatvaṃ aruntudatvaṃ svabhāvakaṭutā.
     --(Sharpness) taikṣṇyaṃ tīvratā.

To ASPERSE, v. a. (To sprinkle) sic (c. 6. siñcati -te sektuṃ), niṣic saṃsic ukṣ (c. 1. ukṣati ukṣituṃ), abhyukṣ prokṣ samukṣ.
     --(To calumniate) avakṣip (c. 6. -kṣipati -kṣeptuṃ), adhikṣip; kalaṅka (nom. kalaṅkayati -yituṃ), kalaṅkaṃ kṛ parivad (c. 1. -vadati -vadituṃ), apavad; abhiśap (c. 1. -śapati -te -śaptuṃ).

ASPERSED, p. p. (Sprinkled) siktaḥ -ktā -ktaṃ prokṣitaḥ -tā -taṃ.
     --(Calumniated) avakṣiptaḥ -ptā -ptaṃ kalaṅkitaḥ -tā -taṃ.

ASPERSER, s. kalaṅkakaraḥ parivādakaḥ apavādakaḥ avakṣepakaḥ.

ASPERSION, s. (Sprinkling) sekaḥ secanaṃ niṣekaḥ prokṣaṇaṃ ścyotaḥ prādhāraḥ.
     --(Calumny) apavādaḥ kalaṅkaḥ avakṣepaḥ kṣepaḥ guṇanindā.

ASPIRANT, s. arthī m. (n) prārthayitā m. (tṛ) ākāṅkṣī m. (n) kutūhalī m. (n) abhilāṣukaḥ.

ASPIRATE, s. mahāprāṇaḥ mahāprāṇasūcakaṃ cihnaṃ.
     --(The soft aspirate) abhiniṣṭhānaṃ alpaprāṇaḥ.

To ASPIRATE, v. n. mahāprāṇena uccar in caus. (-cārayati -yituṃ).

ASPIRATED, p. p. mahāprāṇena uccāritaḥ -tā -taṃ.

ASPIRATION, s. (An ardent wish) ākāṅkṣā lālasā mahākāṅkṣā kautūhalaṃ spṛhā abhiruciḥ f., abhilāṣaḥ.
     --(Pronunciation with a full breath) mahāprāṇena uccāraṇaṃ mahāprāṇaḥ.

To ASPIRE TO or AFTER, v. n. abhiruc in caus. (-rocayati -yituṃ) abhilaṣ (c. 1. -laṣati -laṣituṃ), abhikāṅkṣ (c. 1. -kāṅkṣati -kāṅkṣituṃ), ākāṅkṣ; abhyāp in des. (-īpsati -īpsituṃ) spṛh (c. 10. spṛhayati -yituṃ), upajīv (c. 1. -jīvati -jīvituṃ).

[Page 28a]

ASS, s. garddabhaḥ m. -bhī f., kharaḥ rāsabhaḥ m. -bhī f., cakrīvān m. (t) bāleyaḥ.
     --(Astupid fellow) mandabuddhiḥ durmatiḥ.
     --(Skin of an ass) garddabhājinaṃ.

ASSA-FOETIDA, s. sahasravedhi n. (n) rāmaṭhaṃ jatukaṃ vāhlīkaṃ hiṅguḥ m.

To ASSAIL, v. a. ākram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ), abhiyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), āsad (c. 10. -sādayati -yituṃ), samāsad abhidru (c. 1. -dravati -drotuṃ), āviś (c. 6. -viśati -veṣṭuṃ), abhidhāv (c. 1. -dhāvati -te -dhāvituṃ), pratiyudh (c. 4. -yudhyate -yoddhuṃ), abhiśas (c. 1. -śasati -śasituṃ).
     --(To storm) āskand (c. 1. -skandati -skantuṃ), avaskand.

ASSAILABLE, ākramaṇīyaḥ -yā -yaṃ abhiyojyaḥ -jyā -jyaṃ āsādanīyaḥ -yā -yaṃ.

ASSAILANT, s. ākramitā m. (tṛ) ākrāmakaḥ āghātakaḥ abhiyoktā m. (ktṛ) abhighātī m. (n).

ASSAILED, p. p. ākrāntaḥ -ntā -ntaṃ abhiyuktaḥ -ktā -ktaṃ upadrutaḥ -tā -taṃ.

ASSASSIN, s. ghātakaḥ hantā m. (ntṛ) nṛghātakaḥ badhakaḥ badhodyataḥ.

To ASSASSINATE, v. a. nibhṛtaṃ or chalena or gopanena han (c. 2. hanti hantuṃ), or in caus. (ghātayati -yituṃ), or mṛ in caus. (mārayati -yituṃ).

ASSASSINATION, s. chalena or gopanena hananaṃ nṛhatyā ghātanaṃ prāṇāntikaṃ badhaḥ māraṇaṃ.

ASSASSINATOR, s. nibhṛtaṃ or chalena hanti yo ghātakaḥ.

ASSAULT, s. abhiyogaḥ ākramaṇaṃ avagoraṇaṃ abhyāghātaḥ āghātaḥ upaghātaḥ.
     --(Storm) avaskandaḥ -ndanaṃ.
     --(Violence) prasabhaṃ sāhasaṃ pramāthaḥ balātkāraḥ.

To ASSAULT, v. a. ākram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ), āsad (c. 10. -sādayati -yituṃ), samāsad; abhidru (c. 1. -dravati -drotuṃ), samādru upadru samupadru avagur (c. 6. -gurate or -ti -gurituṃ), abhidhāv (c. 1. -dhāvati -te -dhāvituṃ).
     --(To storm) āskand (c. 1. -skandati -skantuṃ), avaskand laṅgh (c. 10. laṅghayati -yituṃ).

ASSAULTED, p. p. abhiyuktaḥ -ktā -ktaṃ ākrāntaḥ -ntā -ntaṃ.
     --(By storm) avaskanditaḥ -tā -taṃ.

ASSAY, s. parīkṣā pramāṇīkaraṇaṃ upadhā.
     --(Touchstone) nikaṣaḥ.
     --(Of coin) nāṇakaparīkṣā.
     --(First attempt) ārambhaḥ pravṛttiḥ f.

To ASSAY, v. a. parīkṣ (c. 1. -īkṣate -īkṣituṃ), jñā in des. (jijñāsate jijñāsituṃ).
     --(Endeavour) yat (c. 1. yatate yatituṃ), vyavaso (c. 4. -syati -sātuṃ), ceṣṭ (c. 1. ceṣṭate ceṣṭituṃ).

ASSAYER, s. (An officer of the mint) nāṇakaparīkṣī m. (n) dhātuvādī m. (n) dhātuparīkṣakaḥ parīkṣakaḥ.

ASSEMBLAGE, s. samūhaḥ saṅghātaḥ samāhāraḥ samuccayaḥ samavāyaḥ vṛndaṃ cayaḥ sañcayaḥ samudayaḥ gaṇaḥ oghaḥ saṃhatiḥ f., saṃhāraḥ sannipātaḥ saṅghaḥ ūhiṇī sāhityaṃ grāmaḥ in composition; 'an assemblage of people,' purupasamavāyaḥ janasamāgamaḥ jananivahaḥ; 'of princes,' rājakaṃ; 'the assemblage of the organs,' indriyagrāmaḥ.

To ASSEMBLE, v. n. saṅgam (c. 1. -gacchati -gantuṃ), samāgam; same (root i with sam and ā, c. 2. samaiti samaituṃ), samabhye; ekatra mil (c. 6. milati -te melituṃ), samāvṛt (c. 1. -varttate -varttituṃ), sannipat (c. 1. -patati -patituṃ), samūhībhū.

To ASSEMBLE, v. a. saṅgam in caus. (-gamayati -yituṃ) samāhṛ (c. 1. -harati -te -harttuṃ), upasaṃhṛ; sannipat in caus. (-pātayati -yituṃ) ekatra kṛ samūhīkṛ.

ASSEMBLED, p. p. militaḥ -tā -taṃ sametaḥ -tā -taṃ samāgataḥ -tā -taṃ samupāgataḥ -tā -taṃ saṃhataḥ -tā -taṃ samūḍhaḥ -ḍhā -ḍhaṃ samavetaḥ -tā -taṃ.

ASSEMBLING, s. milanaṃ saṅgamaḥ samāgamaḥ samāgatiḥ f.

ASSEMBLY, s. sabhā sadaḥ n. (s) samajyā samājaḥ paripad f., samāgamaḥ saṃsad f., goṣṭhī f., samūhaḥ melakaḥ melaḥ sanniveśaḥ; 'an assembly of lords or nobles,' śiṣṭasabhā.
     --(A collection) samāhāraḥ samuccayaḥ sannipātaḥ samudayaḥ samavāyaḥ saṃhāraḥ samūhaḥ.
     --(A party) paṃktiḥ f.

ASSEMBLY-ROOM, s. samāgamasthānaṃ sabhāśālā indrakaṃ.

ASSENT, s. sammatiḥ f., anumatiḥ f., sammataṃ anujñā pratigrahaḥ parigrahaḥ svīkāraḥ aṅgīkāraḥ pratiśravaḥ samanujñānaṃ anuvādaḥ.

To ASSENT, v. n. anujñā (c. 9. -jānāti -jñātuṃ), anuman (c. 4. -manyati -te -mantuṃ), samman pratigrah (c. 9. -gṛhlāti -gṛhlīte -grahītuṃ), svīkṛ aṅgīkṛ urīkṛ sampratīṣ (c. 6. -icchati -eṣṭuṃ).

ASSENTATION, s. svīkaraṇaṃ cāṭukāraḥ anurodhaḥ anuvṛttiḥ f.

ASSENTED, p. p. anumataḥ -tā -taṃ sammataḥ -tā -taṃ anujñātaḥ -tā -taṃ pratiśrutaḥ -tā -taṃ samanujñātaḥ -tā -taṃ.

ASSENTER, s. anumantā m. (ntṛ) anuvādakaḥ anujñātā m. (tṛ) svīkarttā m. (rttṛ).

To ASSERT, v. a. (To maintain) dārḍhyena vad (c. 1. vadti vadituṃ).
     --(To affirm) vad tatheti brū (c. 2. bravīti brūte vaktuṃ)
     --(To claim) mameti vad svīkṛ svasvatvaṃ jñā in caus. (jñāpayati -yituṃ).

ASSERTION, s. (The act of asserting) vacanaṃ uktiḥ f.
     --(The position advanced) vacanaṃ vākyaṃ uktavākyaṃ.
     --(The first part of an argument) pratijñā pūrvvapakṣaḥ pakṣaḥ.

To ASSESS, v. a. rājasvaṃ or karaṃ or śulkaṃ dā in caus. (dāpayati -yituṃ), or grah (c. 9. gṛhlāti grahītuṃ), or avahṛ in caus. (-hārayati -yituṃ), or sthā in caus. (sthāpayati -yituṃ), or nirūp (c. 10. -rūpayati -yituṃ).

ASSESSMENT, s. karagrahaṇaṃ śulkagrahaṇaṃ rājasvagrahaṇaṃ.
     --(The sum levied) karaḥ śulkaḥ śulkaṃ rājasvaṃ.

ASSESSOR, s. (One who sits by) sabhyaḥ sabhāsad m., upāsitā m. (tṛ) upāsīnaḥ.
     --(Tax-gatherer) karagrahaḥ śulkagrāhī m. (n) rājasvanirūpakaḥ.

ASSETS, s. mṛtajanasya ṛṇaśodhanārthaṃ avaśiṣṭadhanaṃ.
     --(Goods) arthaḥ vibhavaḥ sampattiḥ f.

To ASSEVER, ASSEVERATE, v. a. sthairyyeṇa, or dārḍhyena, or śapathena, or śapathapūrvvakaṃ vad (c. 1. vadati vadituṃ), or brū (c. 2. bravīti brūte vaktuṃ).

ASSEVERATION, s. śapathapūrvvakaṃ vacanaṃ sthiravacanaṃ dṛḍhavacanaṃ.

ASSIDUITY, s. udyogaḥ udyamaḥ abhyasanaṃ vyavasāyaḥ prasaktiḥ f., manoyogaḥ ceṣṭā yatnaḥ manoniveśaḥ praveśaḥ parāyaṇaḥ prayāsaḥ.

ASSIDUOUS, a. udyogī -ginī -gi (n) sodyogaḥ -gā -gaṃ vyavasāyī -yinī -yi (n) parāyaṇaḥ -ṇā -ṇaṃ prayatnavān -vatī -vat (t) prasaktaḥ -ktā -ktaṃ prasitaḥ -tā -taṃ.

ASSIDUOUSLY, adv. prayatnatas yatnatas vyavasāyena udyogena avirataṃ prasaktaṃ.

ASSIGNABLE, a. prakalpanīyaḥ -yā -yaṃ nirdeṣṭavyaḥ -vyā -vyaṃ āropaṇīyaḥ -yā -yaṃ.

To ASSIGN, v. a. (Mark out) nirūp (c. 10. -rūpayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), nirṇī (c. 1. -nayati -netuṃ), prakḷp (c. 10. -kalpayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), samādiś.
     --(Appoint) niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), sthā in caus. (sthāpayati -yituṃ) vyavasthā.
     --(Make over property) dravyaṃ or dhanaṃ samṛ in caus. (-arpayati -yituṃ), or in caus. (dāpayati -yituṃ); nibandhaṃ kṛ.
     --(Attribute) āruh in caus. (-ropayati -yituṃ).
     --(He assigns a reason) sa hetum āha.

ASSIGNATION, s. (An appointment to meet another) abhisāraḥ saṅketaḥ prajñaptiḥ f., samāgamaniyamaḥ.
     --(Going to an assignation) abhisārī -riṇī -ri (n).
     --(Place of assignation) saṅketasthānaṃ.
     --(A making over property to another) dravyasamarpaṇaṃ dhanasamarpaṇaṃ nibandhadānaṃ.

ASSIGNED, p. p. nirdiṣṭaḥ -ṣṭā -ṣṭaṃ ādiṣṭaḥ -ṣṭā -ṣṭaṃ niyamitaḥ -tā -taṃ niyojitaḥ -tā -taṃ samarpitaḥ -tā -taṃ dāpitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ prakalpitaḥ -tā -taṃ āropitaḥ -tā -taṃ.

ASSIGNEE, s. niyogī m. (n) kāryyeṣu niyuktaḥ pratinidhiḥ pratipuruṣaḥ.

ASSIGNMENT, s. (Of goods) nibandhanaṃ samarpaṇaṃ.
     --(Appointment) niyojanaṃ.

To ASSIMILATE, v. a. (To bring to a likeness) samīkṛ tulyīkṛ.
     --(To perform the act of converting food to nourishment) jīrṇipūrvvakaṃ samīkṛ pariṇāmaṃ kṛ.

ASSIMILATION, s. (The act of) samīkaraṇaṃ tulyīkaraṇaṃ.
     --(The state of) samatā samānatā tulyatā sāmyaṃ.
     --(Of food) pariṇāmaḥ pariṇatatvaṃ vipākaḥ paripakvatā.
     --(Of fractions) bhāgajātiḥ f.

To ASSIMULATE, v. a. chal (nom. chalayati -yituṃ), chadma or kapaṭaṃ kṛ.

ASSIMULATION, s. chalanaṃ kapaṭaḥ -ṭaṃ chadma n. (n).

To ASSIST, v. a. upakṛ (c. 8. -karoti -karttuṃ), upacar (c. 1. -carati -carituṃ), upagrah (c. 9. -gṛhlāti -grahītuṃ), abhirakṣ (c. 1. -rakṣati -rakṣituṃ), upakāraṃ kṛ sāhāyyaṃ kṛ pakṣapātaṃ kṛ.

ASSISTANCE, s. upakāraḥ upakāritā upakṛtaṃ sāhāyyaṃ sāhityaṃ upagrahaḥ anugrahaḥ pakṣapātaḥ.

ASSISTANT, s. upakārī m. (n) upakārakaḥ sāhāyyakarttā m. (rttṛ) sahāyaḥ uttarasādhakaḥ.

ASSISTED, p. p. upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ upacaritaḥ -tā -taṃ.

ASSIZE, s. (A court of justice) doṣādoṣavicārasabhā daṇḍayogasabhā daṇḍapraṇayanasabhā.
     --(Market rate, measure) āpaṇikaḥ arghabalābalaṃ parimāṇaṃ mānaṃ.

To ASSIZE, v. a. (To fix the rate of any thing) arghaṃ saṃkhyā in caus. (-khyāpayati -yituṃ) arghabalābalaṃ or dravyādimūlyaṃ or parimāṇaṃ nirūp (c. 10. -rūpayati -yituṃ), or sthā in caus. (sthāpayati -yituṃ).

ASSIZER, s. arghasaṃkhyāpakaḥ mūlyanirūpakaḥ vikreyadravyādiparimāṇanirūpakaḥ.

ASSOCIATE, s. (A partner, confederate) sahāyaḥ saṅgī m. (n) anuṣaṅgī m. (n) utsaṅgī m. (n) sahakārī m. (n) sajūḥ m. (-jus) sahavāsī m. (n).
     --(A companion, equal) vayasyaḥ.

To ASSOCIATE, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṅgam in caus. (-gamayati -yituṃ) sambandh in caus. (-bandhayati -yituṃ) saṃśliṣ in caus. (-śleṣayati -yituṃ).

To ASSOCIATE WITH, v. n. saṃvas (c. 1. -vasati -vastuṃ), saha vas; sahitaḥ -tā -taṃ bhū mil (c. 6. milati -te melituṃ), sammil; saha gam (c. 1. gacchati gantuṃ), sahavāsaṃ kṛ.
     --(Not to be associated with) apāṅkteyaḥ -yā -yaṃ.

ASSOCIATED, p. p. saṃyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃhataḥ -tā -taṃ sahitaḥ -tā -taṃ sahagataḥ -tā -taṃ saṅghātavān -vatī -vat (t) utsaṅgitaḥ -tā -taṃ.

ASSOCIATION, s. saṃyogaḥ sāhityaṃ sāhāyyaṃ sāhyaṃ saṅgamaḥ saṅgatiḥ f., saṃsargaḥ sahāyatā or -tvaṃ sāhacaryyaṃ samāgamaḥ saṅghātaḥ āsaṅgaḥ saṅgaḥ saṃśleṣaḥ.
     --(Evil association) asatsaṃsargaḥ.
     --(Set, club) paṅktiḥ f.
     --(Partnership) samāṃśitā.

To ASSORT, v. a. yathākramaṃ or krameṇa sthā in caus. (sthāpayati -yituṃ) vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā; rac (c. 10. racayati -yituṃ), virac; granth (c. 1. granthati,) c. 9. grathnāti granthituṃ), pṛthak pṛthak sthā in caus. or kṛ.

ASSORTED, p. p. viracitaḥ -tā -taṃ vyūḍhaḥ -ḍhā -ḍhaṃ vinyastaḥ -stā -staṃ.

ASSORTMENT, s. viracanaṃ pṛthakkaraṇaṃ vinyāsaḥ pratividhānaṃ granthanaṃ -nā vyūhanaṃ vyūḍhiḥ f., paripāṭiḥ f.
     --(A mass of things assorted) sañcayaḥ saṅghātaḥ vṛndaṃ oghaḥ.

To ASSUAGE, v. a. śam in caus. (śamayati -yituṃ) upaśam praśam; sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv; tuṣ in caus. (topayati -yituṃ) parituṣ.

To ASSUAGE, v. n. śam (c. 4. śāmyati śamituṃ), upaśam praśam; tuṣ (c. 4. tuṣyati toṣṭuṃ).

ASSUAGED, p. p. śāntaḥ -ntā -ntaṃ praśamitaḥ -tā -taṃ praśāntaḥ -ntā -ntaṃ.

ASSUAGEMENT, s. praśamanaṃ śāntiḥ f., upaśāntiḥ f., sāntvanaṃ.

ASSUASIVE, a. śāntikaḥ -kī -kaṃ śamakaḥ -kā -kaṃ śāntidaḥ -dā -daṃ.

To ASSUME, v. a. (To take) grah (c. 9. gṛhlāti grahītuṃ), parigrah pratigrah; labh (c. 1. labhate labdhuṃ).
     --(To arrogate) adharmmatas or mithyā grah or ātmasātkṛ paradharmmaṃ grah; 'he assumes the king,' rājāyate.
     --(To suppose something granted) apramāṇīkṛtya or apramāṇatas or niṣpramāṇena vad (c. 1. vadati vadituṃ), anumataṃ -tāṃ -taṃ jñā (c. 9. jānāti jñātuṃ).

ASSUMED, p. p. gṛhītaḥ -tā -taṃ ādattaḥ -ttā -ttaṃ.
     --(Not natural) kṛtakaḥ -kā -kaṃ.

ASSUMPTION, s. (The act of taking) grahaṇaṃ ādānaṃ pratigrahaḥ parigrahaḥ ātmasātkaraṇaṃ; 'false assumption,' mithyāgrahaṇaṃ.
     --(The supposition of any thing granted) niṣpramāṇena or apramāṇatas grahaṇaṃ pramāṇavyatirekeṇa kasyacin matasya dhāraṇaṃ; 'on the assumption,' nyāyāt.
     --(The thing supposed) pratijñā prameyaṃ upanyāsaḥ.
     --(Of a disguise) veśadhāraṇaṃ viḍambanaṃ.

ASSURANCE, s. (Certain expectation) viśvāsaḥ pratyayaḥ pratyāśā niścayaḥ dṛḍhaḥ pratyayaḥ.
     --(Want of modesty) dhārṣṭyaṃ pragalbhatā sāhasaṃ nirlajjatā.
     --(Reason for confidence) viśvāsakāraṇaṃ pratyayahetuḥ.
     --(Insurance, assurance of safety) yogakṣemaḥ abhayavāk f. (c) sahāryyatvaṃ.

To ASSURE, v. a. sthirākṛ dṛḍhīkṛ saṃstambh (c. 5. -stabhnoti, c. 9. -stabhnāti -stambhituṃ, or caus. -stambhayati -yituṃ), viśvāsaṃ dā pramāṇaṃ dā asandigdhaṃ -gdhāṃ -gdhaṃ kṛ suniścitaṃ -tāṃ -taṃ kṛ.
     --(To affirm) dārḍhyena vad (c. 1. vadati).

ASSURED, p. p. (Certain) sthiraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ suniścitaḥ -ta -taṃ asandigdhaḥ -gdhā -gdhaṃ asaṃśayaḥ -yā -yaṃ.

ASSUREDLY, adv. niścitaṃ suniścitaṃ asaṃśayaṃ niḥsandehena nūnaṃ evaṃ khalu kila sutarāṃ.

ASTERISK, s. nakṣatrākāraś cihnaviśeṣaḥ.

ASTERISM, s. nakṣatraṃ ṛkṣaḥ tārā tārakaḥ jyotiṣī dākṣāyiṇī.

ASTERN, adv. nāvaḥ paścadbhāgaṃ or paścimabhāgaṃ prati.

ASTHMA, s. duḥśvāsaḥ duḥśvasanaṃ śvāsarogaḥ.

ASTHMATICAL, ASTHMATIC, a. duḥśvāsaśīlaḥ -lā -laṃ śvāsarogapīḍitaḥ -tā -taṃ.

To ASTONISH, v. a. vismi in caus. (-ssāyayati -te -yituṃ) vyākulīkṛ ākulīkṛ camatkāraṃ or vismayaṃ jan in caus. (janayati -yituṃ) camatkṛ.

ASTONISHED, p. p. vismitaḥ -tā -taṃ vismayānvitaḥ -tā -taṃ vismayākulaḥ -lā -laṃ camatkṛtaḥ -tā -taṃ vilakṣaḥ -kṣā -kṣaṃ.
     --(To be astonished) vismi (c. 1. -smayate -smetuṃ), āścaryyaṃ jñā (c. 9. jānāti jñātuṃ) or man (c. 4. manyate mantuṃ).

ASTONISHING, a. āścaryyaḥ -ryyā -ryyaṃ adbhutaḥ -tā -taṃ vicitraḥ -trā -traṃ.

ASTONISHMENT, s. vismayaḥ āścaryyatvaṃ camatkāraḥ vyākulatā.
     --(With astonishment) sāścaryyaṃ savismayaṃ.
     --(Matter of astonishment) vismayahetuḥ m., vismayakāraṇaṃ adbhutaṃ.

To ASTOUND, v. a. muh in caus. (mohayati -yituṃ) vyāmuh vyākulīkṛ vismayākulaṃ -lāṃ -laṃ kṛ.

ASTOUNDED, p. p. vismayākulaḥ -lā -laṃ mohitaḥ -tā -taṃ ākulīkṛtaḥ -tā -taṃ.

[Page 30a]

ASTRAL, a. ārkṣaḥ -rkṣī -rkṣaṃ tārakī -kinī -ki (n) tārakitaḥ -tā -taṃ.

ASTRAY, adv. utpathaṃ pathabhraṣṭaḥ -ṣṭā -ṣṭaṃ vimārgagāmī -minī -mi (n) vipathagāmī -minī -mi (n) bhrāntaḥ -ntā -ntaṃ.
     --(To lead astray) utpathaṃ nī (c. 1. nayati netuṃ).

ASTRIDE, adv. (To stand with the legs apart) pādau pṛthak kṛtvā or pragatajaṅghaḥ -ṅghā -ṅghaṃ sthā (c. 1. tiṣṭhati sthātuṃ).

To ASTRINGE, v. a. saṅkuc (c. 1. -kocati, c. 6. -kucati -kocituṃ); kaṣāy (nom. kaṣāyati -yituṃ).

ASTRINGENCY, s. saṅkocanaṃ kaṣāyaḥ -yaṃ tuvaraḥ -raṃ.

ASTRINGENT, a. kaṣāyaḥ -yā -yaṃ saṅkocanaśīlaḥ -lā -laṃ rūkṣaḥ -kṣā -kṣaṃ tuvaraḥ -rā -raṃ grāhī -hiṇī -hi (n) virūkṣaṇaḥ -ṇī -ṇaṃ.

ASTROLOGER, s. gaṇakaḥ jyautiṣikaḥ daivajñaḥ mauhūrttaḥ mauhūrttikaḥ daivalekhakaḥ kārttāntikaḥ jyotiḥśāstrānurūpaṃ bhāviviṣayakathakaḥ or bhāvikathakaḥ or bhāvivyaktīkarttā m. (rttṛ) sāṃvatsaraḥ jñānī m. (n).

ASTROLOGICAL, a. jyotiṣaḥ -ṣī -ṣaṃ jyotirvidyāviṣayaḥ -yā -yaṃ nākṣatraḥ -trī -traṃ.

ASTROLOGICALLY, adv. jyotirvidyānusārāt jyotiḥśāstānurūpaṃ jyotiḥśāstravat.

ASTROLOGY, s. nakṣatravidyā jyotiṣaṃ daivapraśnaḥ devapraśnaṃ jyotiḥśāstramūlā bhāvivyaktīkaraṇavidyā; jyotiḥśāstrajñānāt or -jñānena bhāvikathanavidyā.

ASTRONOMER, s. jyotiḥśāstrajñaḥ jyotirvid jyotiṣaḥ jyautiṣikaḥ rāśigrahanakṣatrādigatijñaḥ grahanakṣatrādividyājñaḥ.

ASTRONOMICAL, a. jyotiṣaḥ -ṣī -ṣaṃ jyotiḥśāstraviṣayaḥ -yā -yaṃ nākṣatrikaḥ -kī -kaṃ.

ASTRONOMICALLY, adv. jyotiḥśāstānusārāt jyotiḥśāstrānurūpaṃ jyotiḥśāstravat.

ASTRONOMY, s. jyotiḥśāstraṃ jyotirvidyā rāśigrahanakṣatrādividyā jyotiṣaṃ svagolavidyā.

ASTUTE, a. vidagdhaḥ -gdhā -gdhaṃ savyājaḥ -jā -jaṃ caturaḥ -rā -raṃ.

ASUNDER, adv. viralaṃ pṛthak pragataḥ -tā -taṃ vigataḥ -tā -taṃ.--'Asunder' may often be expressed by the prep. vi; as, 'cut asunder,' vicchinnaḥ.

AŚWINS, (Nāsatya and Dasra, the twin sons of the Sun by the constellation Aśvinī, physicians of heaven) aśvinau du., svarvaidyau du., nāsatyau du., dasrau du., aśvinīsutau du., āśvineyau du.

ASYLE, ASYLUM, s. āśrayaḥ āśayaḥ śrayaṇaṃ saṃśrayaḥ gatiḥ f., pratiśrayaḥ viṣayaḥ.
     --(To seek asylum with) āśri (c. 1. -śrayati -te -śrayituṃ), upāśri samupāśri saṃśri.

AT, prep. expressed by ā or abhi prefixed to roots, as, 'to arrive at,' āgam abhigam.--Before names of towns, expressed by the loc. c.; as, 'at Ayodhyā,' ayodhyāyāṃ. At home, svagṛhe svasthāne; 'at night,' rātrau; 'at evening,' āsandhyaṃ; 'at this time,' tatkāle tatkṣaṇe; 'at the moment,' sapadi; 'at present,' varttamāne kāle adhunā samprati; 'at first,' prathamatas pūrvvaṃ; 'at last,' anantaraṃ śepe; 'at least,' tāvat; 'at all, kathañcana manāk; 'at the sight,' ādarśanāt; 'at ease,' yathāsukhaṃ sukhena; 'at large,' nirvighnaṃ; 'at the price,' mūlyena; 'at once,' yugapat ekadā ekakāle.--'At,' may often be expressed by the indec. part., as, 'at the sight of that,' tad dṛṣṭvā; or by the loc. c., as, 'at their arrival,' teṣu āgateṣu; or by the abl. c., as, 'at his bidding,' tasya nideśāt; or by the instr. c., as, 'at the king's command,' rājājñayā.

[Page 30b]

AT-HAND, adv. upasthitaḥ -tā -taṃ āsannaḥ -nnā -nnaṃ; 'to be at hand,' upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), pratyupasthā.

ATHEISM, s. nāstikatā nāstikyaṃ devanindā paralokābhāvabuddhiḥ.

ATHEIST, s. nāstikaḥ devanindakaḥ anīśvaravādī m. (n) nāstikamate sthitaḥ.

ATHEISTICAL, a. (Given to atheism) nāstikavṛttiḥ -ttiḥ -tti devanindakaḥ -kā -kaṃ.

ATHIRST, a. tṛṣārttaḥ -rttā -rttaṃ tṛṣitaḥ -tā -taṃ pipāsuḥ -suḥ -su.

ATHLETE, s. mallayoddhā m. (ddhṛ) mallaḥ jhallaḥ.

ATHLETIC, a. (Belonging to wrestling) mallayuddhasambandhakaḥ -kā -kaṃ.
     --(Strong) bāhuvīraḥ -rā -raṃ mallaḥ -llā -llaṃ vyāyāmī -minī -mi (n) vyāyāmaśīlaḥ -lā -laṃ vyūḍhoraskaḥ -skā -skaṃ pṛthuśarīraḥ -rā -raṃ balavān vatī -vat (t).
     --(Athletic exercise) vyāyāmaḥ.

ATHWART, prep. koṇākoṇi viparītaṃ vilomaṃ vyatyastaṃ pratikūlaṃ; 'athwart the way,' pratimārgaṃ; 'athwart the stream,' pratisrotas; 'athwart the river,' nadīpāraṃ nadītīrāntaraṃ.

ATLANTIC, a. mahāsamudrāṇāṃ madhye ya eṭlaṇṭikiti abhidhīyate mahāsamudraḥ.

ATLAS, s. bhūgolasya yat kiñcid deśasamudranagarādi vidyate tadākāranāmādimudritaḥ patrasamūhaḥ.

ATMOSPHERE, s. ākāśaḥ nabhaḥ n. (s) gagaṇaṃ abhraṃ antarīkṣaṃ vāyuvartma n., (n) vihāyasaḥ -saṃ maṇḍalaṃ śūnyaṃ śūnyatvaṃ āṣṭaṃ.

ATMOSPHERICAL, a. ākāśīyaḥ -yā -yaṃ āntarīkṣaḥ -kṣī -kṣaṃ vāyavaḥ -vī -vaṃ vaihāyasaḥ -sī -saṃ vihāyasīyaḥ -yā -yaṃ.

ATOM, s. paramāṇuḥ m., aṇuḥ m., kaṇaḥ lavaḥ leśaḥ kaṇikā sūkṣmaḥ.

ATOMICAL, a. (Consisting of atoms) āṇakaḥ -kī -kaṃ aṇakaḥ -kā -kaṃ paramāṇumayaḥ -yī -yaṃ.
     --(Minute) sūkṣmaḥ -kṣmā -kṣmaṃ.
     --(Relating to atoms) aṇuviṣayaḥ -yā -yaṃ paramāṇusambandhakaḥ -kā -kaṃ.

AT-ONCE, ekadā yugapat ekapade ekakāle.

To ATONE, v. a. (To expiate, answer for) prāyaścittaṃ kṛ niṣkṛtiṃ kṛ prāyaścittena pāpaṃ pariśudh in caus. (-śodhayati -yituṃ), or pāpāt muc (c. 6. muñcati moktuṃ); pāpakṣamāṃ sidh in caus. (sādhayati -yituṃ).
     --(To reconcile) sandhā (c. 3. -dadhyati -dhātuṃ), anunī (c. 1. -nayati -netuṃ), praśam in caus. (-śamayati -yituṃ).

To ATONE, v. n. (To agree) samman (c. 4. -manyate -mantuṃ).
     --(To stand as an equivalent) prāyaścittaḥ or pratinidhiḥ or pratibhūḥ bhū.

ATONEMENT, s. prāyaścittaḥ niṣkṛtiḥ f., pāpakṣamāsādhanaṃ pāpanāśaḥ agniṣṭut f.
     --(One who atones) prāyaścittakārī m. (n) niṣkṛtikarttā m. (rttṛ) pāpakṣamāsādhakaḥ.

ATONIC, a. agnināśakaḥ -kā -kaṃ atejasvī -svinī -svi (n).

ATRABILARIOUS, a. kālapittasampūrṇaḥ -rṇā -rṇaṃ durmanāḥ -nāḥ -naḥ (s).

ATRAMENTOUS, a masivarṇaḥ -rṇā -rṇaṃ kṛṣṇavarṇaḥ -rṇā -rṇaṃ.

ATROCIOUS, a. atipāpī -pinī -pi (n) atidoṣī -ṣiṇī -ṣi (n) atipātakī -kinī -ki (n) atipāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ atyantadurācāraḥ -rā -raṃ durvṛttaḥ -ttā -ttaṃ dāruṇaḥ -ṇā -ṇaṃ.

ATROCITY, ATROCIOUSNESS, s. atipātakaṃ atipāpaṃ atidoṣaḥ atiduṣṭatā.

ATROPHY, s. kṣayaḥ kṣayarogaḥ śarīraśoṣaṇaṃ agnyabhāvaḥ ajīrṇatā.

To ATTACH, v. a. (To fix to one's interests, win over) sañj in caus. (sañjayati -yituṃ) anurañj in caus. (-rañjayati -yituṃ).
     --(To connect) sambandh (c. 9. -bandhāti -banddhuṃ).
     --(To seize) āsedhaṃ kṛ; dhṛ (c. 1. dharati dharttuṃ), ākram (c. 1. -krāmati -kramituṃ).
     --(To attribute) āruh in caus. (-ropayati -yituṃ).
     --(To be attached) āsañj in pass. (-sajyate) anurañj in pass. (-rajyate).
     --(To be connected) sambandh in pass. (-badhyate).

ATTACHED, p. p. anuraktaḥ -ktā -ktaṃ āsaktaḥ -ktā -ktaṃ saṃsaktaḥ -ktā -ktaṃ prasaktaḥ -ktā -ktaṃ lagnaḥ -gnā -gnaṃ lagitaḥ -tā -taṃ bhaktaḥ -ktā -ktaṃ bhaktimān -matī -mat (t) aviraktaḥ -ktā -ktaṃ saṃhitaḥ -tā -taṃ anurāgavān -vatī -vat (t) sānurāgaḥ -gā -gaṃ.

ATTACHMENT, s. āsaktiḥ f., prasaktiḥ f., anurāgaḥ anuraktiḥ f., raktiḥ f. saṅgaḥ āsaṅgaḥ prasaṅgaḥ bhaktiḥ f., cittāsaṅgaḥ samprītiḥ f., parāyaṇaḥ turāyaṇaḥ.

To ATTACK, v. a. ākram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ), upakram upākram abhikram; āsad (c. 10. -sādayati -yituṃ), āskand (c. 1. -skandati -skantuṃ); āyudh (c. 4. -yudhyate -yoddhuṃ), pratiyudh yudh in caus. (yodhayati -yituṃ) abhidru (c. 1. -dravati -drotuṃ), upadru samādru abhidhāv (c. 1. -dhāvati -te -dhāvituṃ), abhiprayā (c. 2. -yāti -yātuṃ).

ATTACK, s. abhiyogaḥ abhigrahaḥ abhikramaḥ ākramaḥ avaskandaḥ abhimarddaḥ.

ATTACKED, p. p. abhiyuktaḥ -ktā -ktaṃ ākrāntaḥ -ntā -ntaṃ āsāditaḥ -tā -taṃ.

To ATTAIN, v. a. prāp (c. 5. -āpnoti -āptuṃ), samprāp; labh (c. 1. labhate labdhuṃ), gam (c. 1. gacchati gantuṃ), with acc., adhigam; yā (c. 2. yāti yātuṃ), āyā; i (c. 2. eti etuṃ), abhī (abhyeti); ṛ (c. 1. ṛcchati artuṃ), (c. 5. aśnute aśituṃ), upāś samaś; spṛś (c. 6. spṛśati spraṣṭuṃ), āviś (c. 6. -viśati -veṣṭuṃ).

ATTAINABLE, a. prāpyaḥ -pyā -pyaṃ prāpaṇīyaḥ -yā -yaṃ gamyaḥ -myā -myaṃ labhyaḥ -bhyā -bhyaṃ samāsādyaḥ -dyā -dyaṃ sulabhaḥ -bhā -bhaṃ sādhyaḥ -dhyā -dhyaṃ.

ATTAINDER, s. (The conviction of a crime) ādharṣaṇaṃ.
     --(Taint, sully of character) kalaṅkaḥ apayaśaḥ n. (s) apakīrtiḥ f.

ATTAINED, p. p. prāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ adhigataḥ -tā -taṃ.

ATTAINMENT, s. lābhaḥ labdhiḥ f., prāptiḥ f., avāptiḥ f., utpattiḥ f., arjjanaṃ upārjjanaṃ; 'attainment of knowledge,' vidyāgamaḥ.

To ATTAINT, v. a. (To corrupt, disgrace) duṣ in caus. (dūṣayati yituṃ) kalaṅka (nom. kalaṅkayati -yituṃ), kalaṅkaṃ kṛ.
     --(To convict) ādhṛṣ (c. 10. -dharṣayati -yituṃ), ādhaṣarṇaṃ kṛ.

ATTAINTED, p. p. (Convicted) ādharṣitaḥ -tā -taṃ.
     --(Corrupted) dūṣitaḥ -tā -taṃ.

To ATTEMPER, v. a. (To mingle in just proportions) yathāṃśatas miśr (c. 10. miśrayati -yituṃ) or saṃyuj in caus. (-yojayati -yituṃ); dravīkṛ.
     --(To soften, mollify) śam in caus. (śamayati -yituṃ) srada (nom. sradayati -yituṃ), snigdhīkṛ.
     --(To regulate) niyam (c. 1. -yacchati -yantuṃ).

To ATTEMPT, v. a. (To try) yat (c. 1. yatate yatituṃ), upakram (c. 1. -kramate -kramituṃ), ārabh (c. 1. -rabhate -rabdhuṃ), samārabh; udyam (c. 1. -yacchati -yantuṃ), pravṛt (c. 1. -varttate -varttituṃ), ghaṭ (c. 1. ghaṭate ghaṭituṃ), vyavaso (c. 4. -syati -sātuṃ), ceṣṭ (c. 1. ceṣṭate ceṣṭituṃ), udyogaṃ kṛ.
     --(To attack) ākram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ).

ATTEMPT, s. samudyamaḥ udyamaḥ ārambhaḥ upakramaḥ udyogaḥ pravṛttiḥ f., ceṣṭā grahaḥ sādhanaṃ vyāpāraḥ.
     --(Attack) ākramaḥ.

ATTEMPTED, p. p. ārabdhaḥ -bdhā -bdhaṃ adhyavasāyitaḥ -tā -taṃ samudyataḥ -tā -taṃ.

ATTEMPTER, s. ārambhakaḥ pravarttakaḥ upakramitā m. (tṛ) ākrāmakaḥ.

To APTEND, v. a. (To listen to) śru (c. 5. śṛṇoti śrotuṃ), āśru upaśru; ākarṇ (c. 10. -karṇayati -yituṃ).
     --(To fix the attention upon) avadhā (c. 3. -dhatte -dhātuṃ), praṇidhā samādhā; mane yuj (c. 7. yunakti yoktuṃ), sev (c. 1. sevate sevituṃ).
     --(To wait upon) śru in desid. (śuśrūṣate śuśrūṣituṃ) āśru pratiśru; sev upasev; upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), paryupasthā upacar (c. 1. -carati -carituṃ), paricar upācar; pariviś (c. 6. -viśati -veṣṭuṃ), upās (c. 2. -āste -āsituṃ).
     --(To accompany) anuyā (c. 2. -yāti -yātuṃ), parivṛ in caus. (-vārayati -yituṃ).
     --(To stay for) pratīkṣ (c. 1. -īkṣate -īkṣituṃ).

To ATTEND, v. n. (To be attentive) avadhā in pass. (-dhīyate); 'let attention be paid,' avadhīyatāṃ.
     --(To delay) vilamb (c. 1. -lambate -lambituṃ).

ATTENDANCE, s. śuśrūṣā paricaryyā upāsanaṃ upacāraḥ sevā upasevā anugamanaṃ.

ATTENDANT, a. sahagāmī -minī -mi (n) sahacārī -riṇī -ri (n).

ATTENDANT, s. sevakaḥ paricaraḥ sahacārī m. (n) anuyāyī m. (n) anusārī m. (n) anucaraḥ pāriṣadaḥ paridhisthaḥ.
     --(Train of attendants) parivāraḥ parivarhaḥ.
     --(Of Siva) pramathaḥ.

ATTENDED, p. p. (Accompanied) sahitaḥ -tā -taṃ sametaḥ -tā -taṃ parivāritaḥ -tā -taṃ parivṛtaḥ -tā -taṃ vṛtaḥ -tā -taṃ samanvitaḥ -tā -taṃ.
     --(Attended to) anuṣṭhitaḥ -tā -taṃ. When only two persons are referred to, dvitīya or sahāya may be used; as, 'attended by Indrasena,' indrasenadvitīyaḥ -yā -yaṃ or indrasenasahāyaḥ -yā -yaṃ; 'attended by servants,' sapreṣyaḥ -ṣyā -ṣyaṃ.

ATTENT, a. niviṣṭaḥ -ṣṭā -ṣṭaṃ avahitaḥ -tā -taṃ āhitaḥ -tā -taṃ.

ATTENTION, s. avadhānaṃ avadhānatā avekṣā anvavekṣā apekṣā abhiniveśaḥ manoniveśaḥ manonidhānaṃ manaḥpraveśaḥ niviṣṭacittatā manoyogaḥ āsaktiḥ f., anurāgaḥ apramādaḥ.
     --(To a pursuit) parāyaṇaḥ anuṣṭhānaṃ sevanaṃ upasevā.
     --(To discourse) kathānurāgaḥ.
     --(To one object) ekāgratā.

ATTENTIVE, a. sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ dattāvadhānaḥ -nā -naṃ kṛtāvadhānaḥ -nā -naṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ āsaktaḥ -ktā -ktaṃ āsaktacittaḥ -ttā -ttaṃ āśravaḥ -vā -vaṃ samāhitaḥ -tā -taṃ pramādarahitaḥ -tā -taṃ yatnavān -vatī -vat (t) prasitaḥ -tā -taṃ apramattaḥ -ttā -ttaṃ.
     --(Closely attentive) ananyamanāḥ -nāḥ -naḥ (s) ekāgraḥ -grā -graṃ ananyavṛttiḥ -ttiḥ -tti ekatānaḥ -nā -naṃ ekāyanaḥ -nā -naṃ.

ATTENTIVELY, adv. sāvadhānaṃ avadhānāt avahitaṃ manaḥpraveśena pramādavyatirekeṇa.

To ATTENUATE, v. a. kraś (nom. kraśayati -yituṃ), tanūkṛ kṣi in caus. (kṣapayati -yituṃ) ślakṣṇa (nom. ślakṣṇayati -yituṃ), sūkṣmīkṛ.

ATTENUATED, p. p. kṛśaḥ -śā -śaṃ prakṛśitaḥ -tā -taṃ parikṛśaḥ -śā -śaṃ tanuḥ -nuḥ -nvī -nu kṣīṇaḥ -ṇā -ṇaṃ śīrṇaḥ -rṇā -rṇaṃ kṣāmaḥ -mā -maṃ.
     --(In body) kṛśāṅgaḥ -ṅgī -ṅgaṃ śuṣkāṅgaḥ -ṅgī -ṅgaṃ.

ATTENUATION, s. kārśyaṃ kṣāmatā śīrṇatā.
     --(Of body) kṛśāṅgatvaṃ śarīraśoṣaṇaṃ.

To ATTEST, v. a. (To bear witness of) sākṣyaṃ or sākṣitāṃ dā (c. 3 dadāti dātuṃ), sākṣyeṇa or sākṣiṇā or pratyakṣadarśanena pramāṇaṃ dā, or pramāṇīkṛ, or diś (c. 6. diśati deṣṭuṃ).
     --(To call to witness) āvhe (c. 1. -hvayati -te -hvātuṃ), sākṣiṇaṃ kṛ.

ATTEST, ATTESTATION, s. sākṣyaṃ sākṣitā pramāṇaṃ dṛḍhoktiḥ pratyakṣapramāṇaṃ.

ATTIC, s. (Upper room) aṭṭaḥ kṣaumaḥ śirogṛhaṃ.

To ATTIRE, v. a. (To attire one's self) vas (c. 2. vaste vasitu).
     --(To clothe) veṣṭ (c. 1. veṣṭate veṣṭituṃ), vastra (nom. vastrayati -yituṃ), āchad (c. 10. -chādayati -yituṃ), saṃvye (c. 1. -vyayati -vyātuṃ).
     --(To adorn) pariṣkṛ (c. 8. -karoti -karttuṃ), alaṅkṛ saṃskṛ; bhūṣ (c. 10. bhūṣayati -yituṃ).

ATTIRE, s. vastraṃ veśaḥ paridhānaṃ paricchadaḥ ābharaṇaṃ bhūṣṇaṃ ambaraṃ saṃvyānaṃ alaṅkāraḥ pariṣkāraḥ.

ATTIRED, p. p. ācchāditaḥ -tā -taṃ pracchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ saṃvītaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ.

ATTITUDE, s. sthānaṃ bhāvaḥ avasthā sthitiḥ f., ākāraḥ rūpaṃ vṛttiḥ f., bhūmiḥ f.

ATTORNEY, s. parakāryyasādhakaḥ parakāryyasampādakaḥ pratipuruṣaḥ pratihastaḥ.

To ATTRACT, v. a. ākṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), samākṛṣ pratikṛṣ samupakṛṣ; abhipraṇī (c. 1. -ṇayati -ṇetuṃ).
     --(To beguile) muh in caus. (mohayati -yituṃ) vimuh sammuh; pralubh in caus. (-lobhayati -yituṃ) vilubh.

ATTRACTED, p. p. ākṛṣṭaḥ -ṣṭā -ṣṭaṃ ākarṣitaḥ -tā -taṃ pralībhitaḥ -tā -taṃ vilobhitaḥ -tā -taṃ mohitaḥ -tā -taṃ.

ATTRACTION, s. ākarṣaḥ -rṣaṇaṃ ākṛṣṭiḥ f., sannikarṣaṇaṃ.
     --(Allurement) pralobhanaṃ vilobhaḥ vilobhanaṃ; 'desire to blend,' yiyaviṣā.

ATTRACTIVE, a. ākarṣakaḥ -kī -kaṃ karṣakaḥ -kā kaṃ manoharaḥ -rā -raṃ ākarṣaṇaśīlaḥ -lā -laṃ cittāpahārī -riṇī -ri (n).
     --(Beguiling) mohī -hinī -hi (n) pralobhakaḥ -kā -kaṃ.
     --(Winning friends) mitrayuḥ -yuḥ -yu.

ATTRIBUTABLE, a. āropaṇīyaḥ -yā -yaṃ adhyāropaṇīyaḥ -yā -yaṃ abhisambandhanīyaḥ -yā -yaṃ.

To ATTRIBUTE, v. a. (As an action, quality, &c., to any one) karmma guṇaṃ vā ityādi kasmiṃścit or kasmaicid āruh in caus. (-ropayati -yituṃ) adhyāruh or abhisambandh (c. 9. -badhnāti -banddhuṃ) or sambandh, or (c. 3. dadāti dātuṃ).
     --(To attribute a fault) doṣāropaṇaṃ or doṣakalpanaṃ or doṣaprasaṅgaṃ kṛ.

ATTRIBUTE, s. guṇaḥ viśeṣaḥ viśeṣaṇaṃ saṃjñāviṣayaḥ.

ATTRIBUTIVE, a. vācyaḥ -cyā -cyaṃ viśeṣakaḥ -kā -kaṃ viśeṣaṇaḥ -ṇā -ṇaṃ.

ATTRITION, s. (The act of wearing things by rubbing one against another) gharṣaṇaṃ sammarddaḥ -rddanaṃ peṣaṇaṃ kṣayaḥ kṣīṇatvaṃ.
     --(Grief for sin) bhayamūlaḥ paścāttāpaḥ anutāpaḥ santāpaḥ.

To ATTUNE, v. a. (To make any thing musical) susvaraṃ -rāṃ -raṃ kṛ tālopetaṃ -tāṃ -taṃ kṛ.
     --(To tune one thing to another) gītavāditrādi tulyasvaraṃ kṛ gītavāditrādīnām ekatālaṃ kṛ tauryyatrikaṃ kṛ nānādhvanīnāṃ tūryyādīnām aikyaṃ kṛ.

AUBURN, a. śyāvaḥ -vā -vaṃ kapiśaḥ -śā -śaṃ pāṇḍuvarṇaḥ -rṇā -rṇaṃ.

AUCTION, s. varddhamānamūlyena nānādravyavikrayaḥ ghoṣaṇapūrvvakaṃ nānādravyavikrayaḥ.
     --(Auction-room) dravyavikrayagṛhaṃ.

AUCTIONEER, s. vikretā m. (tṛ) vikrayikaḥ vikrayī m. (n) yo ghoṣaṇapūrvvakaṃ vikreyāṇi dravyāṇi vikrīṇāti.

AUDACIOUS, a. pragalbhaḥ -lbhā -lbhaṃ galbhaḥ -lbhā -lbhaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ sāhasikaḥ -kī -kaṃ nirlajjaḥ -jjā -jjaṃ pratibhānavān -vatī -vat (t) nirbhayaḥ -yā -yaṃ; 'to be audacious,' dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ).

AUDACIOUSLY, adv. pragalbhaṃ sāhasena nirbhayaṃ dharṣṭyena lajjāṃ vinā.

AUDACIOUSNESS, AUDACITY, s. pragalbhatā dhārṣṭyaṃ dhṛṣṭatā sāhasaṃ nirlajjatvaṃ pratibhānaṃ.

AUDIBLE, a. śrāvyaḥ -vyā -vyaṃ śrotavyaḥ -vyā -vyaṃ karṇagocaraḥ -rā -raṃ karṇaśravaḥ -vā -vaṃ śrāvaṇārhaḥ -rhā -rhaṃ śravaṇayogyaḥ -gyā -gyaṃ śrotragrāhyaḥ -hyā -hyaṃ.

AUDIBLY, adv. śrāvyaprakāreṇa karṇagocaraṃ.

AUDIENCE, s. (The act of hearing) śravaṇaṃ ākarṇanaṃ niśamanaṃ.
     --(Liberty of speaking to or seeing a superior) rājadarśanaṃ darśanaṃ; 'he is come begging an audience,' darśanārtham āgato'sti.
     --(An auditory, hearers) śrotāraḥ m. pl. (tṛ) sabhā sabhāsadaḥ m. pl., sadaḥ n. (s) paripad f., prekṣakāḥ m. pl.
     --(Audience-chamber) darśanaśālā darśanagṛhaṃ.

AUDIT, s. gaṇitaśodhanaṃ gaṇitaśuddhīkaraṇaṃ guṇanī vigaṇanaṃ anusandhānaṃ anuyogaḥ parīkṣaṇaṃ.

To AUDIT, v. a. gaṇitāni śudh in caus. (śodhayati -yituṃ), or śuddhīkṛ or anusandhā (c. 3. -dadhāti -dhatte -dhātuṃ), or anuyuj (c. 7. -yunakti -yoktuṃ) or parīkṣ (c. 1. -īkṣate -īkṣituṃ); guṇanīṃ kṛ vigaṇanaṃ kṛ.

AUDITED, p. p. śuddhīkṛtaḥ -tā -taṃ śodhitaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ

AUDITOR, s. śrotā m. (tṛ).
     --(One employed to take an account) gaṇitaśodhakaḥ anusandhāyī m. (n) guṇakaḥ.

AUDITORY, s. (A collection of hearers) śrotāraḥ m. pl., sabhāsadaḥ m. pl., sabhā sadaḥ n. (s) paripad f.
     --(A lecture room) pāṭhaśa lā śravaṇaśālā.

AUGER, s. āsphoṭanī vedhanikā āvidhaḥ.

AUGHT, s. kiñcit kimapi kiñcana.

To AUGMENT, v. a. vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh parivṛdh; edh in caus. (edhayati yituṃ) samedh; pracurīkṛ; āpyai in caus. (-pyāyayati -yituṃ) samāpyai.

To AUGMENT, v. n. vṛdh (c. 1. vardhate vardhituṃ), abhivṛdh pravṛdh vivṛdh; ṛdh (c. 5. ṛndhoti, c. 4. ṛdhyati ardhituṃ), samṛdh; upaci in pass. (-cīyate) pyai (c. 1. pyāyate pyātuṃ), vṛṃh in caus. (vṛṃhayati -yituṃ) upavṛṃh samupavṛṃh.

AUGMENT, s. vṛddhiḥ f.
     --(In grammar) āptoktiḥ f.

AUGMENTATION, s. (The act) varddhanaṃ.
     --(The state) vṛddhiḥ f., vivṛddhiḥ f., ṛddhiḥ f., upacayaḥ unnatiḥ f., samunnatiḥ f.

AUGMENTED, p. p. saṃvarddhitaḥ -tā -taṃ vṛddhaḥ -ddhā -ddha pravṛddhaḥ -ddhā -ddhaṃ upacitaḥ -tā -taṃ pracurīkṛtaḥ -tā -taṃ samedhitaḥ -tā -taṃ.

AUGUR, s. śakunaparīkṣakaḥ ajanyajñaḥ pūrvvacihnanirīkṣakaḥ pūrvvalakṣaṇajñaḥ pakṣigatihastarekhādilakṣaṇāt śubhāśubhadarśakaḥ bhūkampādyutpātapakṣigaticakṣuḥspantādinimittaphalakathakaḥ.

To AUGUR, v. n. bhūkampādyutpātapakṣigaticakṣuḥspandādinimittaphalakathanena śubhāśubhaṃ or maṅgalāmaṅgalaṃ or adyaśvīnaṃ pradṛś in caus. (-darśayati -yituṃ); śavunāni or pūrvvaliṅgāni parīkṣ (c. 1. -īkṣate -īkṣituṃ).
     --(To conjecture) anumā (c. 2. -māti -mātuṃ), śaṅk (c. 1. śaṅkate śaṅkituṃ).

AUGURED, p. p. (Foreshewn) pradarśitaḥ -tā -taṃ.
     --(Inferred) anumitaḥ -tā -taṃ.

AUGURY, s. (The act of prognosticating) pakṣigatihastaresvācakṣuḥspandādilakṣaṇāt śubhāśubhadarśanaṃ or bhaviṣyadanumānaṃ śakunaparīkṣaṇaṃ pūrvvalakṣaṇajñānaṃ.
     --(An omen) śakunaṃ ajanyaṃ pūrvvacihnaṃ pūrvvalakṣaṇaṃ.

AUGUST, a. aiśvaraḥ -rī -raṃ aiśikaḥ -kī -kaṃ pratāpavān -vatī -vat (t) mahāmahimā -mā -ma (n) atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ atimahān -hatī -hat (t) rājayogyaḥ -gyā -gyaṃ.

AUGUST, s. śrāvaṇaḥ nabhāḥ m. (s) bhādraḥ nabhasyaḥ proṣṭapadaḥ.

AUGUSTNESS, s. mahāpratāpaḥ atimahattvaṃ atyutkṛṣṭatā pratāpaḥ.

AUNT, s. (By the mother's side) mātulī -lā -lānī.
     --(Father's sister) pitṛsvasā f. (sṛ).

AURICLE, s. (The external ear) karṇaśaṣkulī f., karṇavahibhāgaḥ.
     --(Of the heart) hṛdraktadhṛt karṇākāraḥ koṣaḥ.

AURICULAR, a. (Relating to the ear) kārṇaḥ -rṇī -rṇaṃ kārṇikaḥ -kī -kaṃ. śrāvaṇaḥ -ṇī -ṇaṃ śrautaḥ -tī -taṃ.
     --(Told in the ear, secret) upakarṇaṃ or karṇe japitaḥ -tā -taṃ or japyaḥ -pyā -pyaṃ suguptaḥ -ptā -ptaṃ.
     --(Within the sense of hearing) karṇagocaraḥ -rā -raṃ.

AURORA, s. (The dawn) aruṇaḥ divasamukhaṃ aharmukhaṃ uṣaḥ pūrvvasandhyā.

AUSPICE, s. (An omen drawn from birds) śakunaṃ nimittaṃ pakṣigatiprayuktaṃ pūrvvalakṣaṇaṃ pūrvvacihnaṃ.
     --(Favour, protection) āśrayaḥ anugrahaḥ.

AUSPICIOUS, a. śubhaḥ -bhā -bhaṃ kalpāṇaḥ -ṇī -ṇaṃ śaṅkaraḥ -rī -raṃ śivaṅkaraḥ -rā -raṃ bhadraḥ -drā -draṃ maṅgalyaḥ -lyā -lyaṃ māṅgalikaḥ -kī -kaṃ śarmmavān -vatī -vat (t) śubhaṅkaraḥ -rā -raṃ kṣemakaraḥ -rā -raṃ tiṣyaḥ -ṣyā -ṣyaṃ.
     --(Prosperous) saubhāgyavān -vatī -vat (t) śrīyuktaḥ -ktā -ktaṃ kṣemavān -vatī -vat (t).
     --(Favourable) prasannaḥ -nnā -nnaṃ anugrāhī -hiṇī -hi -(n); 'an auspicious moment,' śubhalagnaḥ lagnavelā.

AUSPICIOUSLY, adv. diṣṭyā śubhalagne śubhakṣaṇe saubhāgyena kauśalyena kṣemeṇa.

AUSPICIOUSNESS, s. kalyāṇaṃ maṅgalaṃ māṅgalyaṃ kauśalyaṃ kṣemaḥ.

AUSTERE, a. niṣṭuraḥ -rā -raṃ karkaśaḥ -śā -śaṃ kaṭhinaḥ -nā -naṃ ugraḥ -grā -graṃ kaṭumatiḥ -tiḥ -ti kaṭhoraḥ -rā -raṃ nirdayaḥ -yā -yaṃ.
     --(In taste) śuktaḥ -ktā -ktaṃ.

AUSTERELY, adv. niṣṭhuraṃ kāṭhinyena kaṭhoraṃ naiṣṭhuryyeṇa ugraṃ.

AUSTERENESS, AUSTERITY, s. (Severity) kārkaśyaṃ kāṭhinyaṃ kaṭhinatā ugratā niṣṭhuratā naiṣṭhuryyaṃ kaṭhoratā kaṭutā.
     --(Penance) tapaḥ n. (s) kṛcchaṃ; 'patient of austerities,' tapaḥkleśasahaḥ; 'to practise austerities,' tap in pass. (tapyate) santap; tapasy (nom. tapasyati).

AUSTRAL, a. (Southern) dakṣiṇaḥ -ṇā -ṇaṃ apācīnaḥ -nā -naṃ,

AUTHENTICAL, AUTHENTIC, a. siddhapramāṇaḥ -ṇā -ṇaṃ akhaṇḍapramāṇaḥ -ṇā -ṇaṃ prāmāṇikaḥ -kī -kaṃ pramāṇayuktaḥ -ktā -ktaṃ āptaḥ -ptā -ptaṃ.
     --(Real, genuine) vāstavaḥ -vī -vaṃ vāstavikaḥ kī -kaṃ nirvyalīkaḥ -kā -kaṃ nirvyājaḥ -jā -jaṃ akṛtrimaḥ -mā -maṃ akalpitaḥ -tā -taṃ mūlikaḥ -kī -kaṃ sāraḥ -rā -raṃ tathyaḥ -thyā -thyaṃ satyaḥ -tyā -tyaṃ.

AUTHENTICALLY, adv. pramāṇatas ind., pramāṇānurūpeṇa vastutas tattvatas nirvyalīkaṃ sāratas.

To AUTHENTICATE, v. a. pramāṇīkṛ pramāṇa (nom. pramāṇayati -yituṃ), satyākṛ.

AUTHENTICITY, s. prāmāṇyaṃ pramāṇatvaṃ vāstavatā nirvyalīkatā akṛtrimatā maulatā sāratā satyatā.

AUTHOR, s. (The first beginner of any thing) prayojakaḥ pravarttakaḥ ārambhakaḥ ādikarttā m. (rttṛ).
     --(The effector) sādhakaḥ utpādakaḥ sampādakaḥ janakaḥ karttā m. (rttṛ) kārakaḥ nirvvāhakaḥ.
     --(A writer) nibandhā m. (ndhṛ) granthakāraḥ granthakarttā m. (rttṛ) racakaḥ.

To AUTHORISE, v. a. (To establish by authority) pramāṇīkṛ pramāṇena siddhīkṛ or sthirīkṛ or saṃsthā in caus. (-sthāpayati -yituṃ) sapramāṇaṃ -ṇāṃ -ṇaṃ kṛ pramāṇavantaṃ -vatīṃ -vat kṛ.
     --(To give authority to any one) niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), adhikāritvaṃ dā (c. 3. dadāti dātuṃ).
     --(To permit) anujñā (c. 9. -jānāti -nīte -jñātuṃ), anuman (c. 4. -manyate -mantuṃ).

AUTHORISED, p. p. pramāṇīkṛtaḥ -tā -taṃ sapramāṇaḥ -ṇā -ṇaṃ niyuktaḥ -ktā -ktaṃ adhikṛtaḥ -tā -taṃ niyogī -ginī -gi (n) vidhīyamānaḥ -nā -naṃ.
     --(Permitted) anujñātaḥ -tā -taṃ anumataḥ -tā -taṃ.

AUTHORITATIVE, a. prāmāṇikaḥ -kī -kaṃ pramāṇadhārī -riṇī -ri (n) vaidhikaḥ -kī -kaṃ ācārikaḥ -kī -kaṃ śāsanānurūpaḥ -pā -paṃ.

AUTHORITATIVELY, adv. pramāṇatas ind., pramāṇānusāreṇa vidhivat ācārānurūpaṃ śāsanāt.

AUTHORITY, s. (Weight of testimony, credit) pramāṇaṃ prāmāṇyaṃ.
     --(Power, influence, control) śaktiḥ f., prabhāvaḥ vaśaṃ.
     --(Domi- nion) aiśvaryyaṃ rājyaṃ prabhutvaṃ.
     --(Weight) gurutvaṃ gauravaṃ.
     --(Credibility) śraddheyatā.
     --(Legal power, title) adhikāritvaṃ adhikāraḥ ādhipatyaṃ niyogaḥ karttṛtvaṃ prabhutvaṃ.
     --(A received text) āptavacanaṃ nidarśanaṃ.
     --(Testimony) sākṣyaṃ.
     --(A person invested with legal powers) adhikārī m. (n) niyogī m. (n) prabhuḥ m.
     --(An authority, a guide) nirdeṣṭā m. (ṣṭṛ); 'of little authority,' alpapramāṇaḥ -ṇā -ṇaṃ alpaprabhāvaḥ -vā -vaṃ; 'by his authority,' tasya ājñayā.

AUTHORSHIP, s. nibandhṛtvaṃ granthakarttṛtvaṃ karttṛtvaṃ.

AUTO-BIOGRAPHY, s. ātmavṛttāntaracanaṃ ātmacaritraracanaṃ.

AUTOCRASY, s. sāmrājyaṃ ādhirājyaṃ rājādhirājyaṃ svādhipatyaṃ svādhīnatā.

AUTOCRAT, a. samrāṭ m. (j) adhirājaḥ rājādhirājaḥ.

AUTOCRATICAL, a. sāmrājyayogyaḥ -gyā -gyaṃ svādhīnaḥ -nā -naṃ.

AUTOGRAPH, s. svahastalikhitaṃ svahastākṣaraṃ svahastalekhaḥ svahastalipiḥ f.

AUTOMATON, s. svayaṃ calati yad yantraṃ svayañjaṅgamā mūrttiḥ.

AUTUMN, s. śarad f., śaradā śaratkālaṃ śrāvaṇāvadhiḥ m., varṣāvasānaḥ.

AUTUMNAL, a. śaratkālīnaḥ -nā -naṃ śāradīyaḥ -yā -yaṃ śāradaḥ -dī -daṃ śāradī -dinī -di (n).
     --(Produced in autumn) śaradijaḥ -jā -jaṃ. śaradudbhavaḥ -vā -vaṃ.

AUXILIARY, s. sahāyaḥ sahakārī m. (n) upakārakaḥ upakārī m. (n) uttarasādhakaḥ.

AUXILIARY, a. upakārakaḥ -kā -kaṃ or -rī -riṇī -ri (n) sahakārī -riṇī -ri (n) uttarasādhakaḥ -kā -kaṃ.
     --(Auxiliary verb) gauṇakriyā.

To AVAIL, v. a. (To assist) upakṛ (c. 8. -karoti -karttuṃ), hitaṃ kṛ sāhāyyaṃ kṛ anugrah (c. 9. -gṛhlāti -grahītuṃ).
     --(To avail one's self of) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), upayuj.

To AVAIL, v. n. (To be of use) sopakāraḥ -rā -raṃ or saphalaḥ -lā -laṃ bhū or as hitāya or phalāya or lābhāya bhū.

AVAIL, s. (Use) prayojanaṃ upayogaḥ.
     --(Profit) phalaṃ hitaṃ lābhaḥ sāphalyaṃ arthaḥ.
     --(Aid) upakāraḥ.

AVAILABLE, a. (To be used) prayojyaḥ -jyā -jyaṃ upayojanīyaḥ -yā -yaṃ prayogī -ginī -gi (n).
     --(Profitable) saphalaḥ -lā -laṃ arthakaraḥ -rī -raṃ.

AVANT-GUARD, s. senāmukhaṃ dhvajinīmukhaṃ raṇamūrddhā m. (n) nāsīraṃ agravyūhaḥ prathamapaṅktiḥ f.

AVARICE, s. lobhaḥ atikāṅkṣā lālasā jighṛkṣā.
     --(Desire of wealth) arthakāmaḥ vittehā dhanatṛṣṇā dhanalobhaḥ.

AVARICIOUS, a. lobhī -bhinī -bhi (n) lubdhaḥ -bdhā -bdhaṃ lobhavān -vatī -vat (t) kṛpaṇaḥ -ṇā -ṇaṃ arthaparaḥ -rā -raṃ arthalubdhaḥ -bdhā -bdhaṃ dhanalubdhaḥ -bdhā -bdhaṃ dhanārthī -rthinī -rthi (n) lipsuḥ -psuḥ -psu mitampacaḥ -cā -caṃ.

AVARICIOUSNESS, s. kṛpaṇatvaṃ kārpaṇyaṃ lubdhatā dhanalubdhatā atilobhaḥ.

AVARICIOUSLY, adv. lobhena lobhāt salobhaṃ kārpaṇyena kṛpaṇaṃ atikāṅkṣayā.

AVAUNT, interj. apaihi apasara dūram apasara.

To AVENGE, v. a. pratikṛ (c. 8. -karoti -kurute -karttuṃ), pariṣkṛ pratihiṃs (c. 1. -hiṃsati, c. 7. hinasti -hiṃsituṃ), pratīkāraṃ or pratihiṃsāṃ kṛ.
     --(To punish) daṇḍ (c. 10. daṇḍayati -yituṃ).
     --(To wipe out a grudge) vairaṃ śugh in caus. (śodhayati -yituṃ).

AVENGED, p. p. pratikṛtaḥ -tā -taṃ pratihiṃsitaḥ -tā -taṃ pratihataḥ -tā -taṃ niryātitaḥ -tā -taṃ.
     --(Wiped out as a grudge) śodhitaḥ -tā -taṃ.
     --(Punished) daṇḍitaḥ -tā -taṃ.

AVENGEMENT, s. pratīkāraḥ pratikriyā pratihiṃsā niryātanaṃ vairaśuddhiḥ f.

AVENGER, s. pratihiṃsakaḥ pratihantā m. (ntṛ) pratīkārakarttā m. (rttṛ) vairaśodhakaḥ.

AVENUE, s. (An approach) pathaḥ āgamaḥ dvāraṃ.
     --(An alley of trees) tarupaṃktiḥ f., mārge ubhayato ropitā vṛkṣaśreṇī.

To AVER, v. a. śapathena or divyena or dārḍhyena vad (c. 1. vadati vadituṃ).

AVERAGE, s. (Mean proportion) madhyasthatā madhyatvaṃ madhyaṃ madhyamāvasthā samaṃ.

AVERMENT, s. dṛḍhavākyaṃ dṛḍhavacanaṃ dṛḍhoktiḥ f., sthiravacanaṃ.

AVERSE, a. viraktaḥ -ktā -ktaṃ pratikūlaḥ -lā -laṃ viparītaḥ -tā -taṃ vimataḥ -tā -taṃ vimanībhūtaḥ -tā -taṃ dveṣī -ṣiṇī -ṣi (n) vairī -riṇī -ri (n).
     --(To be averse) virañj in pass. (-rajyate) apāvṛt (c. 1. -varttate -varttituṃ), pratīpa (nom. pratīpāyate).
     --(Averting the face) parāṅmukhaḥ -khī -khaṃ vimukhaḥ -khī -khaṃ.

AVERSELY, adv. niṣkāmaṃ pratikūlaṃ viparītaṃ viraktaṃ viraktyā.

AVERSENESS, AVERSION, s. vairaktyaṃ viraktiḥ f., nigrahaḥ pratikūlatā vimatiḥ f., parāṅmukhatā vaimukhyaṃ vaiparītyaṃ apriyatā aprītiḥ f., dveṣyatāḥ 'aversion to business.' kāryyapradveṣaḥ.

To AVERT, v. a. apavṛt in caus. (-varttayati -yituṃ) vyāvṛt nivṛt vinivṛt nivṛ in caus. (-vārayati -yituṃ) prativṛ apānud (c. 6. -nudati -nottuṃ), vyapānud vimukhīkṛ.

AVERTED, p. p. (Having the face averted) parāṅmukhaḥ -khī -khaṃ vimukhaḥ -khī -khaṃ vimukhīkṛtaḥ -tā -taṃ vimukhī -khinī -khi (n) parācīnaḥ -nā -naṃ.
     --(Kept off) nivāritaḥ -tā -taṃ vyāvṛttaḥ -ttā -ttaṃ.

AVIARY, s. viṭaṅkaḥ pañjaraṃ piñjaraṃ vītaṃsaḥ kapotapālikā pakṣiśālā kulāyikā.

AVIDITY, s. atikṣudhā gṛghratā garddhaḥ atispṛhā kautūhalaṃ lālasā atilobhaḥ.

AVOCATION, s. (Calling aside, withdrawing) apakarṣaṇaṃ ākarṣaḥ apaharaṇaṃ.
     --(Business that calls aside) kāryyaṃ karmma n. (n) vikarmma n. (n) vyāpāraḥ vyavasāyaḥ.

To AVOID, v. a. vṛj in caus. (varjayati -yituṃ) parivṛj vivṛj; parihṛ (c. 1. -harati -te -harttuṃ); projjh (c. 6. -ujjhati -ujjhituṃ); (c. 3. jahāti hātuṃ); tyaj (c. 1. tyajati tyaktuṃ).

AVOIDABLE, a. (To be avoided) pariharaṇīyaḥ -yā -yaṃ pariharttavyaḥ -vyā -vyaṃ parityājyaḥ -jyā -jyaṃ heyaḥ -yā -yaṃ hātavyaḥ -vyā -vyaṃ tyājyaḥ -jyā -jyaṃ.

AVOIDANCE, s. tyāgaḥ parityāgaḥ parihāraḥ pariharaṇaṃ pratiharaṇaṃ varjanaṃ projjhanaṃ.

AVOIDED, p. p. parihṛtaḥ -tā -taṃ tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ vivarjjitaḥ -tā -taṃ projjhitaḥ -tā -taṃ.

To AVOUCH, v. a. (To affirm) darḍhyena or sthairyyeṇa or śapathena vad (c. 1. vadati vadituṃ).
     --(To vindicate, assert any thing in favour of another) parārthaṃ prativad.

To AVOW, v. a. (To confess) svīkṛ aṅgīkṛ ūrīkṛ anubhāṣ (c. 1. -bhāṣate -bhāṣituṃ).
     --(To declare openly) prakāśaṃ or vyaktaṃ vad (c. 1. vadati vadituṃ).

AVOWED, p. p. svīkṛtaḥ -tā -taṃ aṅgīkṛtaḥ -tā -taṃ vyaktoditaḥ -tā -taṃ.

AVOWEDLY, adv. prakāśaṃ vyaktaṃ prakaṭaṃ agūḍhaṃ.

To AWAIT, v. a. apekṣa (c. 1. -īkṣate -īkṣituṃ), udīkṣ pratīkṣ; pratipāl (c. 10. -pālayati -yituṃ), uddṛś (c. 1. -paśyati -draṣṭuṃ), apekṣāṃ kṛ.

To AWAKE, AWAKEN, v. a. jāgṛ in caus. (jāgarayati -yituṃ) budh in caus. (bodhayati -yituṃ) prabudh pratibudh vibudh; nidrāṃ bhañj (c. 7. bhanakti bhaṃktuṃ), nidrābhaṅgaṃ kṛ.
     --(To incite) utthā in caus. (-thāpayati -yituṃ) utsah in caus. (-sāhayati -yituṃ) protsah; uttij (c. 10. -tejayati -yituṃ).

To AWAKE, v. n. jāgṛ (c. 2. jāgartti jāgarituṃ), prajāgṛ; budh (c. 4. budhyate boddhuṃ), anubudh prabudh pratibudh vibudh pratisambudh.

AWAKE, a. jāgaraḥ -rā -raṃ prabuddhaḥ -ddhā -ddhaṃ pratibuddhaḥ -ddhā -ddhaṃ viprabuddhaḥ -ddhā -ddhaṃ prajāgaraḥ -rā -raṃ unnidraḥ -drā -draṃ; 'that which keeps one awake at night,' rātrijāgaradaḥ.

AWAKENED, p. p. jāgaritaḥ -tā -taṃ prabodhitaḥ -tā -taṃ nidrābhaṅgaḥ -ṅgā -ṅgaṃ.

AWAKENING, s. prabodhanaṃ prabodhaḥ nidrābhañjanaṃ.

To AWARD, v. a. in caus. (dāpayati -yituṃ) tīr (c. 10. tīrayati -yituṃ).

AWARD, s. (Judgment, sentence) vicāraḥ nirṇayaḥ niṣpattiḥ f., tīraṇaṃ samādhānaṃ daṇḍaḥ ājñā.

AWARDED, p. p. dāpitaḥ -tā -taṃ tīritaḥ -tā -taṃ.

AWARDER, s. vicārakaḥ nirṇetā m. (tṛ) dāpakaḥ.

AWARE, a. (Excited to consciousness) vijñāpitaḥ -tā -taṃ bodhitaḥ -tā -taṃ.
     --(Knowing) vedī -dinī -di (n) jñaḥ -jñā -jñaṃ in comp.
     --(Vigilant, attentive) sāvadhānaḥ -nā -naṃ jāgaraḥ -rā -raṃ -rī -riṇī -ri (n); 'he is aware,' vetti jānāti.

AWAY, a. and adv., expressed by the preposition apa.
     --(Absent) parokṣaḥ -kṣā -kṣaṃ sthānāntaraṅgataḥ -tā -taṃ anupasthitaḥ -tā -taṃ avidyamānaḥ -nā -naṃ.
     --(Far away) dūrasthaḥ -sthā -sthaṃ dūrasthāyī -yinī -yi (n).
     --(Come along) yātu.
     --(Begone!) apaihi apasara hūm; 'away with this fear,' alam anayā śaṅkayā.

AWE, s. ādaraḥ sambhramaḥ vismayaḥ trāsaḥ ātaṅkaḥ ādaraprayuktaṃ bhayaṃ.
     --(To stand in awe of) bhī (c. 3. bibheti bhetuṃ), tras (c. 4. trasyati trasituṃ) with abl., ādṛ (c. 6. -driyate) with acc.

To AWE, v. a. (To strike terror into) bhī in caus. (bhāyayati or bhīṣayati -yituṃ), tras in caus. (trāsayati -yituṃ) vyākulīkṛ ākulīkṛ sambhrameṇa upahan (c. 2. -hanti -hantuṃ).

AWE-STRUCK, a. sambhrāntaḥ -ntā -ntaṃ vismayākulaḥ -lā -laṃ bhayaviplutaḥ -tā -taṃ.

AWFUL, a. ghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ bhairavaḥ -vā -vaṃ bhīṣaṇaḥ -ṇā -ṇaṃ bhayaṅkaraḥ -rā -raṃ bhayānakaḥ -kā -kaṃ.
     --(Worshipful) ādaraṇīyaḥ -yā -yaṃ ādṛtyaḥ -tyā -tyaṃ pūjyaḥ -jyā -jyaṃ.

AWFULLY, adv. dāruṇaṃ ghoraṃ yathā sambhrama utpadyate tathā.

AWFULNESS, s. ghoratā dāruṇatā bhīṣaṇaṃ bhairavaṃ bhīṣmaṃ.

AWHILE, adv. kiyatkālaṃ kiñcitkālaṃ alpakālaṃ iyatkālaṃ muhūrttaṃ kṣaṇaṃ yatkiñcitsamayaṃ.

AWKWARD, a. (Clumsy, unskilful) adakṣaḥ -kṣā -kṣaṃ anāptaḥ -ptā -ptaṃ apaṭuḥ -ṭuḥ -ṭu akṣipraḥ -prā -praṃ avijñaḥ -jñā -jñaṃ akṛtī -tinī -ti (n).
     --(Inelegant) virūpaḥ -pī -paṃ sthūlaḥ -lā -laṃ.

AWKWARDLY, adv. apaṭu adakṣaṃ akṣipraṃ anāptaṃ.

AWKWARDNESS, s. (Unskilfulness) apāṭavaṃ apaṭutā adakṣatvaṃ akṣipratvaṃ.
     --(Inelegance) sthūlatā vairūpyaṃ.

AWL, s. ārā carmmaprabhedikā āvidhaḥ vedhanikā.

AWN, s. (A beard of corn) śūkaḥ -kaṃ śasyaśūkaṃ kiṃśāruḥ m.

AWNING, s. vitānaṃ vitānakaṃ ācchādanaṃ ullocaḥ.

AWRY, adv. tiras sāci tiryyak kuṭilaṃ jihmaṃ anṛju.
     --(Perversely) viparītaṃ pratikūlaṃ vilomaṃ.

AXE, s. ṭaṅkaḥ kuṭhāraḥ paraśuḥ m., paraśvadhaḥ chidiḥ f., vṛkṣabhid f., vṛkṣabhedī m. (n) svadhitiḥ m.

AXIOM, s. tattvaṃ sūtraṃ siddhāntaḥ ādeśaḥ vacanaṃ.

AXIOMATIC, a. sautraḥ -trī -traṃ siddhāntī -ntinī -nti (n).

AXIS, s. akṣaḥ dhruvaḥ meruḥ m.

AXLE, AXLE-TREE, s. akṣāgraṃ akṣadantaḥ.

AY, adv. tatheti evaṃ hūm ām.

AYE, adv. sarvvadā sadā nityaṃ nityadā śāśvataṃ ajasraṃ śāśvatīḥ samāḥ.

[Page 35a]

AZURE, a. nīlaḥ -lā -laṃ nīlavarṇaḥ -rṇā -rṇaṃ ākāśavarṇaḥ -rṇā -rṇaṃ.

B.

To BAA, v. n. u (c. 1. avate otuṃ), meṣavat or urabhravat śabdaṃ kṛ.

To BABBLE, v. n. (To prattle like a child) bālavat jalp (c. 1. jalpati jalpituṃ).
     --(To talk idly) jalp.
     --(To tell secrets) rahasyaṃ prakāś in caus. (-kāśayati -yituṃ) or vikhyā, in caus. (-khyāpayati -yituṃ) rahasyabhedaṃ kṛ.

BABBLE or BABBLING, s. jalpaḥ jalpanaṃ vāvadūkatā bālavacanaṃ ākhyāyikā.

BABBLER, s. vācālaḥ jalpakaḥ upajalpī m. (n) vācāṭaḥ jalpākaḥ vāvadūkaḥ.

BABE, BABY, s. bālaḥ -lā bālakaḥ śiśuḥ m., śāvakaḥ.
     --(At the breast) stanandhayaḥ stanapāḥ m. (pā) kṣīrapaḥ.

BABEL, s. (Confusion) saṅkaraḥ sāṅkaryyaṃ tumulaṃ kolāhalaḥ kālakīlaḥ.

BABOON, s. vānaraḥ kapiḥ markaṭaḥ plavaṅgaḥ plavagaḥ śākhāmṛgaḥ balīmukhaḥ.

BABYHOOD, s. bālyaṃ bālakatvaṃ bālabhāvaḥ śaiśavaṃ.

BABYISH, a. bālakīyaḥ -yā -yaṃ bāliśaḥ -śā -śaṃ bāleyaḥ -yī -yaṃ.

BACCHANALIAN, s. pānarataḥ pānaprasaktaḥ madyapītaḥ madyapriyaḥ sampītirataḥ.

BACHELOR, s. (A man unmarried) avivāhitaḥ akṛtadāraḥ akṛtadārasaṅgrahaḥ akṛtavivāhaḥ.
     --(One who takes his first degree) vidyālaye pūrvvapadaprāptaḥ.

BACK, s. pṛṣṭhaṃ vigrahāvaraṃ; 'to turn the back, avert the face,' parāṅmukhaḥ -khī -khaṃ or parācīnaḥ -nā -naṃ bhū; 'to turn back, away from,' apavṛt (c. 1. -varttate -varttituṃ), vinivṛt apāvṛt nivṛt; 'turned back,' viparivarttitaḥ -tā -taṃ; 'at one's back, behind the back,' pṛṣṭhatas; 'behind one's back, in one's absence,' parokṣe.
     --(The hinder part) pṛṣṭhadeśaḥ paścāddeśaḥ paścādbhāgaḥ pṛṣṭhaṃ nitambaḥ; 'the back of the hand,' karapṛṣṭhaṃ.

BACK, adv. (To the place whence one came) commonly expressed by prati prefixed; as, 'to go back,' pratigam; 'come back,' pratyāvṛttaḥ -ttā -ttaṃ punarāgataḥ -tā -taṃ; 'brought back,' pratyānītaḥ -tā -taṃ.
     --(Backward from the present station) expressed by parā prati, or paścāt prefixed; as, 'to beat back,' parāhan pratyāhan.
     --(Again) expressed by punar prati, or anu prefixed; as, 'to give back,' pratidā.
     --(Kept back) nigṛhītaḥ -tā -taṃ nivāritaḥ -tā -taṃ; 'in the back-ground,' dūrasthaḥ -sthā -sthaṃ nibhṛte.

To BACK, v. a. (To mount a horse) āruh (c. 1. -rohati -roḍhuṃ), adhiruh samāruh.
     --(To support, justify) rakṣ (c. 1. rakṣati rakṣituṃ), abhirakṣ saṃrakṣ; pakṣapātaṃ kṛ upakṛ anugrah (c. 9. -gṛhlāti -grahītuṃ).
     --(To impel backwards) parāṇud (c. 6. -ṇudati -ṇottuṃ), viparītaṃ praṇud.

To BACK, v. n. (To go backwards) apakram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ), vyapakram parāvṛt (c. 1. -varttate -varttituṃ).

To BACKBITE, v. a. pṛṣṭhamāṃsaṃ khād (c. 1. khādati khādituṃ).
     --(To slander) parivad (c. 1. -vadati -te -vadituṃ), apavad.

BACKBITER, s. pṛṣṭhamāṃsādaḥ parokṣe apavādakaḥ parivādakaḥ piśunaḥ.

BACKBITING, s. parivādaḥ apavādaḥ piśunavākyaṃ.

BACKBONE, s. kaśerukā pṛṣṭhavaṃśaḥ pṛṣṭhāsthi n., rīḍhakaḥ.

BACKDOOR, s. pakṣadvāraṃ antardvāraṃ upadvāraṃ pracchannaṃ pakṣakaḥ khaḍakkikā.

BACKGAMMON, s. carmmapaṭṭikākrīḍā.
     --(Backgammon-board) carmmapaṭṭikā aṣṭāpadaṃ badhnaḥ.

[Page 35b]

BACKROOM, s. antargṛhaṃ antaḥśālā uparodhakaṃ upaśālā.

BACKSIDE, s. (The hinder part of any thing) pṛṣṭhadeśaḥ paścāddeśaḥ paścādbhāgaḥ adhodeśaḥ.
     --(The hinder part of any animal) nitambaḥ pṛṣṭhaṃ.

To BACKSLIDE, v. n. svadharmmāt paribhraṃś (c. 4. -bhraśyati -bhraṃśituṃ) or cyu (c. 1. cyavate cyotuṃ), sthadharmmaṃ tyaj (c. 1. tyajati tyaktuṃ).

BACKSLIDER, s. dharmmacyutaḥ dharmmabhraṣṭaḥ svadharmmatyāgī m. (n) unmārgagāmī m. (n) anyaśākhakaḥ.

BACKSTAIRS, s. upasopānaṃ antaḥsopānaṃ pakṣasopānaṃ pracchannasopānaṃ.

BACKWARD or BACKWARDS, adv. Expressed by parā or prati prefixed; paścāt pratīpaṃ viparītaṃ avakaṭaṃ; 'to walk backwards and forwards,' gatāgatāni or pratigatāgataṃ or gamanāgamane or yātāyātaṃ kṛ.

BACKWARD, a. (Unwilling) pratīpaḥ -pā -paṃ anicchaḥ -cchā -cchaṃ asammataḥ -tā -taṃ anicchakaḥ -kā -kaṃ.
     --(Sluggish) mandaḥ -ndā -ndaṃ alasaḥ -sā -saṃ vilambī -mbinī -mbi (n).
     --(Dull of apprehension) mandamatiḥ -tiḥ -ti.
     --(Late, after its time) atītakālaḥ -lā -laṃ atikrāntakālaḥ -lā -laṃ dīrghakālīnaḥ -nā -naṃ dīrghapakvaḥ -kvā -kvaṃ dīrghapakvaśīlaḥ -lā -laṃ.

BACKWARDNESS, s. (Unwillingness) anicchā asvīkāraḥ asammatiḥ f.
     --(Sluggishness) ālasyaṃ māndyaṃ vilambatvaṃ.
     --(Dulness) mandamatitā.
     --(Lateness) dīrghakālīnatā atītakālatvaṃ dīrghatā dīrghapakvatā.

BACON, s. vallūraṃ śūkarasya śuṣkamāṃsaṃ,

BAD, a. (Vicious, corrupt) pāpaḥ -pā -paṃ duṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ nīcaḥ -cā -caṃ khalaḥ -lā -laṃ kutsitaḥ -tā -taṃ kadaryyaḥ -ryyā -ryyaṃ.
     --(Not good) abhadraḥ -drā -draṃ asādhuḥ -dhuḥ -dhu adhārmmikaḥ -kī -kaṃ asāraḥ -rā -raṃ asan -satī -sat (t).
     --(Worthless) nirguṇaḥ -ṇā -ṇaṃ.
     --(Hurtful, unwholesome) hiṃsraḥ -srā -sraṃ ahitaḥ -tā -taṃ apathyaḥ -thyā -thyaṃ rujākaraḥ -rā -raṃ.
     --(Sick) rogī -giṇī -gi (n) vyādhitaḥ -tā -taṃ.
     --(Sick of) āturaḥ -rā -raṃ ārttaḥ -rttā -rttaṃ in comp.
     --(Unfortunate) vipannaḥ -nnā -nnaṃ durgataḥ -tā -taṃ. 'Bad,' as a general word, is often expressed by dur ku kat, or sometimes by vi or apa prefixed; as, 'a bad road,' duradhvaḥ kupathaṃ kadadhvā m. (n) vimārgaḥ; 'a bad man,' durjjanaḥ durācāraḥ; 'bad weather,' durddinaṃ; 'bad food,' kadannaṃ; 'bad thing,' apadravyaṃ; 'bad conduct,' durṇayaḥ kukarmma n. (n) apakarmma n. (n); 'bad policy,' anītiḥ f.

BADGE, s. cihnaṃ liṅgaṃ vyañjanaṃ lakṣaṇaṃ.
     --(Badge of rank) padacihnaṃ padasūcakaṃ cihnaṃ.

BADGER, s. garttavāsī jantuviśeṣaḥ.

BADINAGE, s. laghuvākyaṃ laghūktiḥ f., hāsyavākyaṃ narmma n. (n) ṭaṭṭarī.

BADLY, adv. duṣṭhu duṣṭaṃ abhadraṃ. Often expressed by dur ku apa prefixed; as, 'badly managed,' durṇītaḥ -tā -taṃ; 'badly shaped,' kurūpaḥ -pī -paṃ; 'badly-behaved,' duḥśīlaḥ kuśīlaḥ; 'badly done,' duṣkṛtaḥ -tā -taṃ apakṛtaḥ -tā -taṃ.

BADNESS, s. duṣṭatā dauṣṭhavaṃ nirguṇatvaṃ nīcatā abhadratā kadaryyatvaṃ.
     --(Of character) durātmatā durācāratvaṃ.

To BAFFLE, v. a. (To make ineffectual) modhīkṛ niṣphal (nom. niṣphalayati -yituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), vyarthīkṛ pratihan (c. 2. -hanti -hantuṃ), mudhā kṛ vṛthā kṛ.
     --(To defeat) parābhū (c. 1. -bhavati -bhavituṃ), parāji (c. 1. -jayati -te -jetuṃ).

BAFFLED, p. p. pratihataḥ -tā -taṃ moghaśaḥ -śā -śaṃ manohataḥ -tā -taṃ prati- baddhaḥ -ddhā -ddhaṃ bhagnodyamaḥ -mā -maṃ khaṇḍitaḥ -tā -taṃ khaṇḍitāśaṃsaḥ -sā -saṃ parājitaḥ -tā -taṃ.

BAG, s. śāṇapuṭaḥ -ṭaṃ syūtaḥ syotaḥ koṣaḥ ādhāraḥ.

To BAG, v. a. (To put into a bag) śāṇapuṭe or syūte or koṣe nidhā (c. 3. -dadhāti -dhātuṃ) or niviś in caus. (-veśayati -yituṃ).
     --(To make tumid) śvi in caus. (śvāyayati -yituṃ).

To BAG, v. n. (To swell out like a bag) syūtavat lamb (c. 1. lambate lambituṃ), pralamb, or pṝ in pass. (pūryyate), or śvi (c. 1. śvayati śvayituṃ).

BAGATELLE, s. svalpaviṣayaḥ alpamūlpadravyaṃ kṣudradravyaṃ kṣudraviṣrayaḥ.

BAGGAGE, s. (The furniture of an army) sāmagrī -gryaṃ bhāraḥ upakaraṇaṃ paricchadaḥ.
     --(A worthless woman) puṃścalī f., veśyā bandhakī.

BAGNIO, s. (A house for bathing) snānāgāraṃ gātramārjjanaśālā.
     --(A brothel) veśyālayaḥ.

BAIL, s. (Security for one's appearance) darśanapratibhūḥ m., darśanaprātibhāvyaṃ pratinidhiḥ m., pratibhūḥ m., prātibhāvyaṃ pāribhāvyaṃ lagnakaḥ nyāsaḥ anvādhiḥ m., bandhakaḥ tṛṇamatkuṇaḥ.
     --(The person who gives the security) pratinidhiḥ m., pratibhūḥ m., lagnakadāyī m. (n).

To BAIL, v. a. (To give bail for another) pratinidhiḥ or pratibhūḥ bhū lagnakaṃ dā (c. 3. dadāti dātuṃ).

BAILABLE, a. yo lagnakaṃ dattvā moktuṃ śakyate or śakyaḥ.

BAILIFF, s. (An officer who arrests) āseddhā m. (ddhṛ) āsedhakarttā m. (rttṛ) grāhakaḥ yaṣṭidharaḥ daṇḍanāyakaḥ.
     --(A steward) kāryyādhīśaḥ.

BAILMENT, s. ākṣepaḥ.

BAIRN, s. bālaḥ bālakaḥ śiśuḥ m.

To BAIT, v. a. (To put meat on a hook to tempt animals) matsyādigrahaṇārthaṃ vaḍiśe āmiṣādi nidhā (c. 3. -dadhāti -dhātuṃ), or niviś in caus. (-veśayati -yituṃ).
     --(To give food to horses on the road) madhyayāne yavādinā vāhanāni bhuj in caus. (bhojayati yituṃ) yānaśrāntāni vāhanāni viśram in caus. (-śrāmayati -yituṃ).
     --(To incite dogs to attack a bull) vṛṣabham ākramituṃ kukkurān pracud in caus. (-codayati -yituṃ).

To BAIT, v. n. (To stop on the road for refreshment) madhyayāne bhojanārthaṃ viśram (c. 4. -śrāmyati -śramituṃ).

BAIT, s. matsyagrahaṇārthaṃ yad āmiṣaṃ vaḍiśe niveśyate.
     --(Temptation) pralobhanaṃ.

BAIZE, s. śāṇaṃ kambalaḥ ūrṇāmayo vastraviśeṣaḥ.

To BAKE, v. a. āpāke or kandau or cullau pac (c. 1. pacati paktuṃ) or tap (c. 1. tapati taptuṃ, c. 10. tāpayati -yituṃ) or bhrajj (c. 6. bhṛjjati bhraṣṭuṃ), kāndavīkṛ.

To BAKE, v. n. (To be heated) taṣ in pass. (taṣyate) pac in pass. (pacyate).

BAKED, p. p. kāndavaḥ -vā -vaṃ ukhyaḥ -khyā -khyaṃ kandupakvaḥ -kvā -kvaṃ.

BAKEHOUSE, s. āpākaḥ kanduḥ m. f., pūpāgāraṃ pūpaśālā.

BAKE-MEATS, s. kāndavaṃ kāndavānnaṃ ukhyaṃ pakvānnaṃ āpūpikaṃ śāṣkulikaṃ.

BAKER, s. āpūpikaḥ kāndavikaḥ modakakṛt bhakṣyakāraḥ.

BAKING, s. kandupacanaṃ cullipacanaṃ pacanaṃ tapanaṃ tāpanaṃ.

BALANCE, s. (Scales) tulā māpanaḥ māpanadaṇḍaṃ taulaṃ tauladaṇḍaṃ.
     --(The act of comparing two things in the mind) vivecanaṃ vikalpanaṃ vigaṇanaṃ upamānaṃ.
     --(That which is wanting to make two parts of an account even) avaśeṣaḥ śeṣaṃ śeṣabhāgaḥ adhikāṃśaḥ nyūnāṃśaḥ.
     --(Equipoise) tulyatā bhāratulyatā.

[Page 36b]

To BALANCE, v. a. (To weigh in a balance) tul (nom. tulayati yituṃ), tūl (c. 10. tūlayati).
     --(In the mind) vikḷp in caus. (-kalpayati -yituṃ) vigaṇ (c. 10. -gaṇayati -yituṃ).
     --(To equipoise) samīkṛ tulyabhāraṃ -rāṃ -raṃ kṛ.
     --(To regulate an account) śugh in caus. (śodhayati -yituṃ) samīkṛ apanayanaṃ kṛ vigaṇanaṃ kṛ.

To BALANCE, v. n. (To hesitate, fluctuate) dola (nom. dolāyate yituṃ), vikḷp (c. 1. -kalpate -kalpituṃ).
     --(To be equipollent) samībhū tulyībhū.

BALANCED, p. p. tulitaḥ -tā -taṃ samīkṛtaḥ -tā -taṃ tulyabhāraḥ -rā -raṃ.
     --(As an account) śodhitaḥ -tā -taṃ apanītaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ.

BALARĀMA, s. (A celebrated demigod, half-brother to Kṛṣṇa, and the third of the Rāmas; and considered to be the eighth avatār of Viṣṇu) balarāmaḥ baladevaḥ rāmaḥ.--As elder brother of Kṛṣṇa) acyutāgrajaḥ.
     --(As armed with a plough-share) halāyudhaḥ halabhṛt m., halī m. (n) sīrapāṇiḥ saṅkarṣaṇaḥ.
     --(As carrying a pestle-like club) musalī m. (n).
     --(As having the palm for a banner) tāladhvajaḥ tālāṅkaḥ.
     --(As diverting the stream of the Yamunā) kālindībhedanaḥ.
     --(As dressed in blue) nīlāmbaraḥ.
     --(As husband of Revatī) revatīramaṇaḥ.
     --(As killer of a certain demon) pralambaghnaḥ.
     --(As guardian of Kāma) kāmapālaḥ.

BALCONY, s. varaṇḍaḥ indrakoṣaḥ pragrīvaḥ -vaṃ niṣkāśaḥ vitarddhiḥ f. or -rddhī.

BALD, a. (Without hair) muṇḍaḥ -ṇḍā -ṇḍaṃ muṇḍitaḥ -tā -taṃ akeśaḥ -śā -śaṃ vikeśaḥ -śī -śaṃ keśahīnaḥ -nā -naṃ.
     --(Without natural covering) anāvṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ nagnaḥ -gnā -gnaṃ.
     --(Unadorned, inelegant) asaṃskṛtaḥ -tā -taṃ apariṣkṛtaḥ -tā -taṃ asabhyaḥ -bhyā -bhyaṃ.
     --(As style) alaṅkārahīnaḥ -nā -naṃ avyañjanaḥ -nā -naṃ.

BALDERDASH, s. (Any thing jumbled together) prakīrṇakaṃ.
     --(Nonsense) anarthakavākyaṃ ālasyavacanaṃ vṛthākathā.

BALDNESS, s. mauṇḍyaṃ muṇḍatā akeśatvaṃ.
     --(Inelegance) asabhyatā.

BALD-PATED, a. muṇḍitaśirāḥ -rāḥ -raḥ (s) muṇḍamastakaḥ -kā -kaṃ nagnamastakaḥ -kā -kaṃ.

BALDRICK, s. (A girdle) mekhalā kāñcī.
     --(The zodiac) rāśicakraṃ rāśimaṇḍalaṃ lagnamaṇḍalaṃ jyotiścakraṃ.

BALE, s. bhāṇḍakaṃ bhāṇḍaṃ dravyakūrccaṃ poṭalikā dravyapoṭṭalī bhāraḥ.

To BALE, v. a. (To make up into a bale) bhāṇḍaṃ kṛ dravyāṇi kūrccīkṛ. (To bale out water) abbhriṇā or droṇyā jalam utkṣip (c. 6. -kṣipati -kṣeptuṃ) or uttul (c. 10. -tolayati -yituṃ).

BALEFUL, a. (Full of misery) kleśī -śinī -śi (n) duḥkhī -khinī -khi (n) saśokaḥ -kā -kaṃ śokānvitaḥ -tā -taṃ.
     --(Destructive) nāśī -śinī -śi (n) ātpayikaḥ -kī -kaṃ prāṇaharaḥ -rā -raṃ kleśakaḥ -kī -kaṃ hiṃsraḥ -srā -sraṃ.

BALEFULLY, adv. saśokaṃ sakleśaṃ duḥkhena yathā hiṃsā jāyate tathā.

BALING-VESSEL, s. sekapātraṃ secanaṃ sektraṃ abbhri n., abhriḥ f., ambusecanī droṇiḥ f., -ṇī avagādaḥ kāṣṭhakuddālaḥ kāṣṭhāmbuvāhinī f.

BALK, s. (A ridge of land left unploughed) setuḥ m.

To BALK, v. a. (To frustrate, disappoint) khaṇḍ (c. 10. khaṇḍayati -yituṃ), pratihan (c. 2. -hanti -hantuṃ), vṛthā kṛ mudhā kṛ bhagnāśaṃ -śāṃ -śaṃ kṛ moghāśaṃ -śāṃ -śaṃ kṛ vyarthīkṛ moghīkṛ vañc in caus. (vañcayati -yituṃ).

BALKED, p. p. pratihataḥ -tā -taṃ bhagnodyamaḥ -mā -maṃ khaṇḍitaḥ -tā -taṃ vañcitaḥ -tā -taṃ parivañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ.

[Page 37a]

BALKH, s. (The country) vāhlīkaḥ.

BALL, s. (Any thing round) golaḥ -laṃ maṇḍalaṃ parimaṇḍalaṃ golakaḥ varttulaḥ nighaḥ piṇḍaṃ.
     --(The ball of the earth) bhūgolaḥ bhūmaṇḍalaṃ.
     --(For playing) kandukaḥ guḍaḥ geṇḍuḥ m., geṇḍukaḥ giriḥ m.
     --(A dancing party) sahanarttanaṃ nṛtyakrīḍā.
     --(A ball of thread) sūtrakoṣaṃ.
     --(Ball of the eye) akṣigolaḥ.
     --(Ball-room) nṛtyasthānaṃ raṅgaśālā vāsakarṇī f.

To BALL, v. a. (To make into a ball) varttulīkṛ golīkṛ.

BALLAD, s. (A song) gītaṃ gānaṃ gītiḥ f., saṅgītaṃ.

BALLAD-SINGER, s. gāyakaḥ gāthākāraḥ gāthakaḥ gātā m. (tṛ).

BALLAST, s. nāva adhobhāge sthāpito bhāraḥ potasthirīkaraṇāya tadadhobhāge yat prastarabālukādi dravyaṃ niveśyate sthairyyadravyaṃ.

To BALLAST, v. a. naukāyāḥ sthirīkaraṇāya tadadhobhāge bhāraṃ sthā in caus. (sthāpayati -yituṃ) sthirīkṛ.

BALLOON, s. ākāśayānaṃ vyomayānaṃ ākāśavartmanā gamanārthaṃ vimānaṃ.

BALLOT, s. (A ball or ticket used in voting) guṭikā gulikā kākinī f., kaparddakaḥ svīkṛtāsvīkṛtacihnaṃ.
     --(The act of voting by ballot) guṭikāṃ nibhṛtaṃ pātayitvā svīkṛtāsvīkṛtajñāpanaṃ or matāmatasūcanaṃ.

To BALLOT, v. n. svīkṛtāsvīkṛtajñāpanāya guṭikāṃ nibhṛtaṃ pat in caus. (pātayati -yituṃ).

BALM, s. (The juice of a shrub) gugguluḥ m.
     --(That which alleviates) praśamanaṃ śāntiḥ f., upaśāntiḥ f., vedanāśāntiḥ f.

BALMY, a. (Having the qualities of balm) pūrvvoktavṛkṣarasopetaḥ -tā -taṃ.
     --(Soothing) upaśamakaḥ -kā -kaṃ upaśāyī -yinī -yi (n).
     --(Fragrant) saugandhikaḥ -kī -kaṃ surabhiḥ -bhiḥ -bhi.

BALSAM, s. (Ointment, unguent) vilepaḥ vilepanaṃ upadehaḥ abhyañjanaṃ.

BALSAMIC, a. (Unctuous) snigdhaḥ -gdhā -gdhaṃ meduraḥ -rā -raṃ prameditaḥ -tā -taṃ cikkaṇaḥ -ṇā -ṇaṃ snehī -hinī -hi (n) mṛduḥ -dvī -du.

BALUSTRADE, s. paṅktikrameṇa racitaḥ kṣudrastambhasamūhaḥ kṣudrastambhaśreṇī.

BAMBOO, s. veṇuḥ vaṃśaḥ vetasaḥ tvaksāraḥ śataparvvā m. (n) maskaraḥ tṛṇadhvajaḥ yavaphalaḥ tejanaḥ karmmāraḥ.
     --(When rattling) kīcakaḥ.

To BAMBOOZLE, v. a. (To cheat) vañc in caus. (vañcayate -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

BAMBOOZLED, p. p. vañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ vipralabdhaḥ -bdhā -bdhaṃ.

BAMBOOZLER, s. vañcakaḥ chalī m. (n) dhūrttaḥ kūṭakaḥ kitavaḥ pratārakaḥ.

BAN, s. (Public notice of any thing) ghoṣaṇaṃ -ṇā ghoṣaṇāpatraṃ utkīrttanaṃ samācāraḥ.
     --(A curse) śāpaḥ abhiśāpaḥ ākrośaḥ; 'under a ban,' śāpagrastaḥ -stā -staṃ.
     --(Interdiction) niṣedhaḥ pratiṣedhaḥ vāraṇaṃ virodhaḥ.

To BAN, v. a. (To curse) śap (c. 1. śapati -te, c. 4. śapyati śaptaṃ), abhiśap pariśap.

BANANA, s. kadalī tṛṇasārā gucchaphalā vāraṇavuṣā rambhā mocā kāṣṭhīlā.

BAND, s. (That which binds) bandhanaṃ or -nī or -naḥ.
     --(Bond) pāśaḥ śṛṅkhalaṃ.
     --(Union or connection) sambandhaḥ saṃyogaḥ.
     --(A company of persons) paṅktiḥ f., samūhaḥ śreṇī samāgamaḥ.
     --(Of musical instruments) vādyabhāṇḍaṃ vāditragaṇaḥ tūyyaughaḥ.
     --(A company of soldiers) gulmaḥ sainikaḥ.

To BAND, v.a. saṃyuj (c. 10. -yojayati -yituṃ), ekatra kṛ.

To BAND, v. n. ekatra mil (c. 6. milati melituṃ), sammil.

BANDAGE, s. paṭṭaḥ bandhanaṃ paṭṭakaḥ āveṣṭanaṃ kavalikā.
     --(Securing with bandages in surgery) anuvellitaṃ.

BANDBOX, s. yat kiñcillaghuvastraṃ strīlokena bhṛtaṃ tadādhānayogyaḥ sampuṭakaḥ or ādhāraḥ.

BANDIT, s. paripanthī m. (n) dasyuḥ prasahyacauraḥ cauraḥ viplavakārī m. (n) sāraṇikaghnaḥ.

To BANDY, v. a. (To toss to and fro) itastataḥ or itaścetaḥ kṣip (c. 6. kṣipati kṣeptuṃ).
     --(To give and take reciprocally) nime (c. 1. -mayate -mātuṃ), vinime parivṛt in caus. (-varttayati -yituṃ).

BANDY-LEGGED, a. prajñuḥ -jñuḥ -jñu pragatajānuḥ -nuḥ -nu viralajānuḥ -nuḥ -nu.

BANE, s. (Poison) viṣaṃ garaḥ -raṃ halāhalaḥ.
     --(Ruin) nāśaḥ vināśaḥ atyayaḥ dūṣaṇaṃ.
     --(Causing ruin) dūṣakaḥ.

BANEFUL, a. (Poisonous) viṣadharaḥ -rā -raṃ garalī -linī -li (n). viṣānvitaḥ -tā -taṃ viṣatulyaḥ -lyā -lyaṃ.
     --(Destructive) nāśī -śinī -śi (n) vināśakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ dūṣakaḥ -kā -kaṃ hiṃsraḥ -srā -sraṃ.

BANEFULNEES, s. viṣālutā nāśitvaṃ hiṃsratā sagaratā.

To BANG, v. a. (To beat, thump) taḍ (c. 10. tāḍayati -yituṃ), prahṛ (c. 1. -harati -harttuṃ), tud (c. 6. tudati -tottuṃ), ātud.

BANG, s. āghātaḥ abhighātaḥ prahāraḥ muṣṭipātaḥ karāghātaḥ.

To BANISH, v. a. (To another country) vivas in caus. (-vāsayati -yituṃ) nirvas pravas vipravas pravraj in caus. (-vrājayati -yituṃ) deśāntarīkṛ.
     --(To drive away) nirākṛ (c. 8. -karoti -karttuṃ), vahiṣkṛ or vahiḥ kṛ niḥsṛ, in caus. (-sārayati -yituṃ) utsṛ; apānud (c. 6. -nudati -nottuṃ), niras (c. 4. -asyati -asituṃ).

BANISHED, p. p. pravāsitaḥ -tā -taṃ vivāsitaḥ -tā -taṃ niḥsāritaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ nirastaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ niḥkāsitaḥ -tā taṃ avakṛṣṭaḥ -ṣṭā -ṣṭaṃ.

BANISHMENT, s. (The act) pravāsanaṃ vivāsanaṃ nirvāsanaṃ pravrājanaṃ niḥsāraṇaṃ nirasanaṃ apanodanaṃ nirākaraṇaṃ.
     --(The state) pravāsaḥ vivāsaḥ.

BANISTER, s. sopāne ubhayataḥ sthāpitā kṣudrastambhapaṅktiḥ.

BANK, s. (Of a river) tīraṃ taṭaṃ -ṭaḥ kūlaṃ pratīraṃ kacchaḥ rodhaḥ n. (s); 'the opposite bank,' pāraṃ tīrāntaraṃ; 'the near bank,' avāraṃ.
     --(Any heap) cayaḥ kūlaṃ piṇḍanaḥ vapraḥ; 'sand-bank,' saikataṃ.
     --(A place where money is laid up) dhanāgāraṃ mudrāgāraṃ nikṣiptadhanāgāraṃ ṭaṅkāgāraṃ.

To BANK, v. a. (To inclose with a bank) kūlena or vapreṇa pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ).
     --(To lay up money in a bank) dhanāgāre dhanaṃ nikṣip (c. 6. -kṣipati -kṣeptuṃ) or nyas (c. 4. -asyati -asituṃ), kusīdikaṃ nikaṭe dhanaṃ sthā in caus. (sthāpayati -yituṃ).

BANK-BILL, BANK-NOTE, s. ānṛṇyapratijñāpatraṃ or ṛṇaśodhanapratijñāpatraṃ yaddarśanād mudrāgāre nikṣiptadhanaṃ pratidīyate nikṣiptadhanavinimayena yat pratijñāpatraṃ pracalīkriyate.

BANKER, s. (Keeper of a bank) dhanāgārapatiḥ m., mudrāgārapatiḥ.
     --(Trader in money) kusīdikaḥ kalopajīvī m. (n).

BANKRUPT, s. parikṣīṇaḥ ṛṇaśodhanāya akṣama ṛṇī (n) or adhamarṇaḥ or ṛṇavān (t) asamartharṇaśodhanaḥ aśaktānṛṇyaḥ gatavibhavaḥ sarvvasvacyutaḥ nirdhanaḥ hatasampadaḥ.

BANKRUPTCY, s. parikṣīṇatā ṛṇaśodhanāśaktiḥ f., ṛṇamokṣāsāmarthyaṃ nirdhanatā.

BANNER, s. patākā dhvajaḥ or -jaṃ ketanaṃ vaijayantī f., dhvajapaṭaḥ.

BANNS, s. (Of marriage) vivāhaghopaṇā vivāhaghopaṇapatraṃ.

BANQUET, s. utsavaḥ sambhojanaṃ svādvannabhojanaṃ.

To BANQUET, v. a. svādvannaiḥ or miṣṭānnaiḥ or bhojanaviśeṣaiḥ or saviśeṣānnaiḥ bhuj in caus. (bhojayati -yituṃ) or santup in caus. (-toṣayati -yituṃ) or saṃvṛdh in caus. (-varddhayati -yituṃ) or tṛp in caus. (tarpayati -yituṃ).

To BANQUET, v. n. utsavaṃ kṛ viśiṣṭānnaṃ or svādvannaṃ or bhojanaviśeṣān or saviśeṣānnaṃ bhuj (c. 7. bhuṃkte bhoktuṃ), viśiṣṭarūpeṇa āhāraṃ kṛ ātmambhariḥ -riḥ -ri as.

BANQUETER, s. utsavakarttā m. (rttṛ) viśiṣṭānnabhoktā m. (ktṛ) svādvannasantoṣitaḥ svādvannabhakṣakaḥ.

BANQUETING, s. utsavakaraṇaṃ viśiṣṭānnabhojanaṃ svādvannakhādanaṃ.

To BANTER, v. a. avahas (c. 1. -hasati -hasituṃ), apahas vihas with acc.; avakṣip (c. 6. -kṣipati -kṣeptuṃ), bharts (c. 10. bhartsagate -ti -yituṃ), nind (c. 1. nindati nindituṃ).

BANTERER, s. avakṣepakaḥ kṣepakaḥ nindakaḥ parihāsavedī m. (n).

BANTLING, s. bālaḥ -lā bālakaḥ śiśuḥ m.

BANYAN-TREE, s. vaṭaḥ nyagrodhaḥ parkaṭī.

BAPTISM, s. majjanaṃ jalasaṃskāraḥ avagāhanaṃ.

BAPTISMAL, a. majjanasambandhī -ndhinī -ndhi (n) jalasaṃskāraviṣayaḥ -yā -yaṃ.

BAPTIST, s. majjayitā m. (tṛ) avagāhakaḥ jalasaṃskārakarttā m. (rttṛ).

BAPTISTERY, s. majjanasthānaṃ avagāhanasthānaṃ jalasaṃskārakaraṇasthānaṃ.

To BAPTIZE, v. a. majj in caus. (majjayati -yituṃ) nimajj avagāh in caus. (-gāhayati -yituṃ) jalasaṃskāraṃ kṛ.

BAR, s. (Of a door) argalaṃ.
     --(Of a cage) śalākā.
     --(Any obstacle) vighnaḥ avarodhaḥ -dhakaṃ vyāghātaḥ pratiṣṭambhaḥ bādhakaḥ pratibandhaḥ pratyūhaḥ.
     --(A sand-bank) saikataṃ.
     --(The place where criminals are tried) dharmmasabhā vicārasthānaṃ.
     --(A solid mass of metal) lohapiṇḍaḥ -ṇḍaṃ kuśī.
     --(In music) tālaniyāmakā rekhā.
     --(In a tavern) śuṇḍāpāne madyakretṛvikretrorabhyantare sthāpitam avarodhakaṃ tatra ca tanmadhye vigaṇanaṃ kriyate.

To BAR, v. a. (To fasten with a bar) argalena bandh (c. 9. badhnāti baddhuṃ).
     --(To hinder) vṛ in caus. (vārayati -yituṃ) nivṛ prativṛ; pratirudh (c. 7. -ruṇaddhi -roddhuṃ), nirudh virudh pratibandh.
     --(To shut out from) nirākṛ niras (c. 4. -asyati -asituṃ).
     --(To exclude) vahiṣkṛ nirākṛ.
     --(To prohibit) pratiṣigh (c. 1. -sedhati -seddhuṃ), niṣidh; antaḥkhyā (c. 2. -khyāti -khyātuṃ).

BARB, s. (A species of horse brought from Barbary) videśajātīyaḥ sutanukāyaviśiṣṭas turagaprabhedaḥ.
     --(A crooked point) phalaṃ karṇaḥ śūlāgraṃ śaraphalaṃ.
     --(Armour for horses) prakharaḥ prakṣaraḥ aśvatanutraṃ aśvasajjā.

BARBACAN, s. prākārīyanagaropānte nirmmitaṃ durgaṃ.

BARBARIAN, s. mlecchaḥ mlecchajātiḥ m., śavaraḥ kirātaḥ kṣudhunaḥ pulindaḥ.
     --(An uncivilized man) asabhyalokaḥ puruṣapaśuḥ.
     --(A foreigner) videśī m. (n).
     --(A cruel tyrant) nirdayaḥ.
     --(The country of barbarians) pratyantaḥ.

BARBARIAN, BARBARIC, a. (Belonging to barbarians) mlecchī -cchinī -cchi (n). videśī -śinī -śi (n) vaideśikaḥ -kī -kaṃ.
     --(Uncivilized) asabhyaḥ -bhyā -bhyaṃ asaṃskṛtaḥ -tā -taṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BARBARISM, s. (In grammar) mlecchitaṃ.
     --(Savageness of manners) krūratā krūrācāratā mlecchatvaṃ paśutā durācāratvaṃ.

BARBARITY, s. (Cruelty) niṣṭhuratā nirdayatvaṃ krūratā.
     --(Of manners) asabhyatā krūrācāratā.

BARBAROUS, a. (Foreign) mlecchīyaḥ -yā -yaṃ vaideśikaḥ -kī -kaṃ.
     --(Savage in manners) krūrācāraḥ -rā -raṃ kuśīlaḥ -lā -laṃ durācāraḥ -rā -raṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ śauvāpadaḥ -dī -daṃ.
     --(Cruel) niṣṭhuraḥ -rā -raṃ nirddayaḥ -yā -yaṃ krūraḥ -rā -raṃ.

BARBAROUSLY, adv. mlecchavat asabhyalokavat paśuvat śvāpadavat.
     --(Cruelly) nirddayaṃ niṣṭhuraṃ atikrūratayā.

BARBED, a. karṇī -rṇinī -rṇi (n) phalayuktaḥ -ktā -ktaṃ lauhāgrayuktaḥ -ktā -ktaṃ.
     --(Mailed) varmitaḥ -tā -taṃ kavacī -cinī -ci (n) paridaṃśitaḥ -tā -taṃ.

BARBEL, s. nādeyamatsyaviśeṣaḥ.

BARBER, s. nāpitaḥ kṣurī m. (n) muṇḍī m. (n) kṣaurikaḥ antāvasāyī m. (n) divākīrttiḥ m.; 'a barber's business,' nāpityaṃ.

BARBES, s. pl. (A disease of horses) aśvīyarogaviśeṣaḥ.

BARD, s. māgadhaḥ vandī m. (n) madhukaḥ.
     --(Poet) kaviḥ m., kāvyaśāstrajñaḥ.

BARDICK, a. māgadhasambandhī -ndhinī -ndhi (n) kāvyaśāstrasambandhīyaḥ -yā -yaṃ.

BARE, a. (Naked) nagnaḥ -gnā -gnaṃ.
     --(Without ornament) abhūṣitaḥ -tā -taṃ analaṅkṛtaḥ -tā -taṃ asaṃskṛtaḥ -tā -taṃ.
     --(Unclothed) vivastraḥ -strā -straṃ.
     --(Uncovered) anāvṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ apavṛtaḥ -tā -taṃ.
     --(Mere) kevalaḥ -lā -laṃ mātrakaḥ -kā -kaṃ mātraṃ.
     --(Threadbare, worn) jīrṇaḥ -rṇā -rṇaṃ; 'the bare ground,' kevalā bhūmiḥ pṛthivītalaṃ bhūtalaṃ.

To BARE, v. a. (To strip, uncover) nagnīkṛ; vyaktīkṛ; ucchad (c. 10. -chādayati -yituṃ), vivṛ (c. 5. -vṛṇoti -varituṃ -varītuṃ).

BARED, p. p. nagnīkṛtaḥ -tā -taṃ vyaktīkṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ.

BAREFACED, a. (Shameless) nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

BAREFACEDNESS, s. nirlajjatvaṃ dhṛṣṭatā dhārṣṭyaṃ pragalbhatā prāgalbhyaṃ vaiyātyaṃ.

BAREFOOT, a. nagnapādaḥ -dā -daṃ śūnyapādaḥ -dā -daṃ pādukāhīnaḥ -nā -naṃ.

BAREHEADED, a. nagnaśirāḥ -rāḥ -raḥ (s) śūnyamastakaḥ -kā -kaṃ anāvṛtaśirāḥ -rāḥ -raḥ (s).

BARELY, adv. (Merely) mātraṃ kevalaṃ.
     --(Hardly) kaṣṭaṃ kaṣṭena kṛcchreṇa.
     --(Nakedly)--nagnaṃ śūnyaṃ ācchādanavyatirekeṇa.
     --(Without ornament) alaṅkāravyatirekeṇa bhūṣaṇaṃ vinā.

BARENESS, s. (Nakedness) nagnatvaṃ śūnyatā riktatā.
     --(Leanness, poverty) kṣīṇatā daridratā dainyaṃ.

BARGAIN, s. (A contract, agreement) samayaḥ niyamaḥ saṃvid f., upagamaḥ abhyupagamaḥ saṃśravaḥ āśravaḥ samādhiḥ m., uddeśaḥ.
     --(Contract concerning the price of a thing sold) paṇaḥ vipaṇaḥ krayaniyamaḥ krayavikrayaniyamaḥ krayapatraṃ.

To BARGAIN, v. n. paṇ (c. 1. paṇate paṇituṃ or paṇāyati -yituṃ), paṇaṃ kṛ saṅghaṭṭ (c. 1. -ghaṭṭate -ghaṭṭituṃ), samayākṛ niyamīkṛ krayavikrayaniyamaṃ kṛ.

BARGAINED, p. p. paṇitaḥ -tā -taṃ paṇāyitaḥ -tā -taṃ saṅghaṭṭitaḥ -tā -taṃ.

BARGE, s. tarāluḥ m., tarāndhuḥ m., vahitraṃ.
     --(Pleasure-boat) kelinaukā.

BARGEMAN, s. nāvikaḥ potavāhaḥ pūrvvoktanaukākarṇadhāraḥ tarikaḥ.

BARK, s. valkalaḥ -laṃ valkaṃ tvak f. (c) tvacaṃ challī f., śalkaṃ śalkalaṃ; 'bark of a tree,' tarutvak f. (c).
     --(Made of bark) tvaṅmayaḥ -yī -yaṃ tarutvaḍnirmmitaḥ -tā -taṃ vālkalaḥ -lī -laṃ.
     --(Garment of) valkalaḥ.
     --(A small ship) potaḥ kṣudranaukā.

To BARK, v. a. (To strip trees of their bark) tvac (nom. tvacayati -yituṃ), valk (nom. valkayati -yituṃ), tvakṣ (c. 1. tvakṣati tvakṣituṃ), valkam utkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or niṣkṛṣ.
     --(To enclose, as bark) valkalavat pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ).

To BARK, v. n. bhaṣ (c. 1. bhaṣati bhaṣituṃ), bukk (c. 1. bukkati bukkituṃ, c. 10. bukkayati -yituṃ), rai (c. 1. rāyati rātuṃ).
     --(To revile) ākruś (c. 1. -krośati -kroṣṭuṃ), mukharīkṛ.

[Page 39a]

BARKER, s. bhaṣakaḥ.
     --(Reviler) ākrośakaḥ.

BARKING, s. (Of dogs) bhaṣaṇaṃ bukkanaṃ rāyaṇaṃ rutaṃ.

BARKY, a. vālkaḥ -lkī -lkaṃ vālkalaḥ -lī -laṃ tvaṅmayaḥ -yī -yaṃ.

BARLERIA, s. (A flower) vāṇā ārttagalaḥ kuravakaḥ sahacarī kṣuraḥ.

BARLEY, s. yavaḥ yavakaḥ tīkṣṇaśūkaḥ praveṭaḥ śitaśūkaḥ; 'unripe barley,' tokmaḥ yāvakaḥ kulmāṣaṃ; 'barley-meal,' yavakṣodaḥ; 'barley-water,' udamanthaḥ; 'made of barley,' yavamayaḥ -yī -yaṃ; 'sown with barley,' yavyaḥ -vyā -vyaṃ.

BARLEY-BROTH, s. yavasuraṃ yavanirmmitaṃ pānīyaṃ yavarasaḥ.

BARLEY-CORN, s. yavaḥ tiryyagyavodaraṃ.

BARLEY-MOW, s. lūnayavasaṅgrahaṇasthānaṃ yave lūne sati tatsañcayanasthānaṃ.

BARLEY-SUGAR, s. yavarasakvathita ikṣusāraḥ mākṣikaśarkarā śuklopalā.

BARM, s. surāmaṇḍaḥ madyamaṇḍaḥ kārottaraḥ kārottamaḥ abhiṣavaḥ.

BARN, s. kuśūlaḥ śasyabhāṇḍaṃ bhāṇḍāgāraḥ dhānyāgāraḥ dhānyakoṣṭhakaṃ dhānyasaṅgrahasthānaṃ.

BARNACLE, s. (A kind of shell-fish) naukākāṣṭhajaḥ śambūkaviśeṣaḥ.
     --(An instrument to hold a horse by the nose) pāśaviśeṣo yena turaṅgo mukhadeśe ghriyamāṇo'śvacikitsakena cikitsituṃ śakyate.
     --(A kind of bird) haṃsajātīyaḥ pakṣiprabhedaḥ.

BAROMETER, s. ākāśatolanayantraṃ ākāśaparimāṇārthaṃ pāradapūritā kācanālī.

BARON, s. kramāgatānāṃ kulīnapadānāṃ madhye padaprabhedaḥ adhipatiḥ m., svāmī m. (n).
     --(Baron of beef) gopṛṣṭhaṃ ubhayapārśvīyapañjarayuktaṃ gomāṃsaṃ.

BARONESS, s. vakṣyamāṇakulīnapadasthitasya puruṣasya patnī or bhāryyā.

BARONET, s. kramāgatānāṃ kulīnapadānāṃ madhye avarapadaṃ yasya saḥ.

BARONIAL, a. pūrvvoktakulīnapadasambandhī -ndhinī -ndhi (n).

BARONY, s. pūrvvoktakulīnapadasambandhīyam ādhipatyaṃ or svāmyaṃ.

BARRACK, s. sainyāgāraṃ sainyālayaḥ ayuddhasamaye sainyanivāsasthānaṃ sainyāvāsaḥ.

To BARRACK, v. a. sainyān sainyāgāre pṛthak pṛthak sthā in caus. (sthāpayati -yituṃ), or vas in caus. (vāsayati -yituṃ).

BARRED, p. p. viruddhaḥ -ddhā -ddhaṃ pratibaddhaḥ -ddhā -ddhaṃ niṣiddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ.

BARREL, s. (A small cask) dīrghagolākāraṃ kāṣṭhanirmmitaṃ pātraṃ or bhāṇḍaṃ.
     --(A cylinder, as of a gun) nāḍiḥ -ḍī f., nālī or -lā.

To BARREL, v. a. (To put in a barrel) pūrvvīktapātre niviś in caus. (-veśayati -yituṃ).

BARREN, a. (Not prolific) bandhyaḥ -ndhyā -ndhyaṃ asutī -tinī -ti (n) aprasavī -vinī -vi (n) prajārahitaḥ -tā -taṃ.--Unfruitful) niṣphalaḥ -lā -laṃ aphalaḥ -lā -laṃ avakeśī -śinī -śi (n) śuṣkaḥ -ṣkā -ṣkaṃ,
     --(Useless) vyarthaḥ -rthā -rthaṃ anarthakaḥ -kā -kaṃ moghaḥ -ghā -ghaṃ.
     --(Empty) śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ; 'a barren woman,' bandhyā apasūtā; 'a barren soil,' marusthalaṃ or -lī.

BARRENNESS, s. bandhyatā niṣphalatā vaiyarthyaṃ śuṣkatā śūnyatā.
     --(In a female) bandhyātvaṃ.

BARRICADE or BARRICADO, s. prācīraṃ prākāraḥ vapraḥ -praṃ avarodhakaṃ pathāvarodhaḥ.

To BARRICADE or BARRICADO, v. a. and n. rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh saṃrudh; pratibandh (c. 9. -baghnāti -baddhuṃ); prācīreṇa patham avarudh.

BARRIER, s. (A barricade) prākāraḥ prācīraṃ parikūṭaṃ vapraḥ.
     --(An obstacle) vighnaḥ pratiṣṭambhaḥ avarodhakaṃ pratirodhaḥ pratibandhaḥ sambādhanaṃ. pratyūhaḥ.
     --(A boundary) sīmā paryyantaṃ parisīmā.

BARRISTER, s. uttaravādī m. (n) parārthaṃ vādī m. (n) prativādī m. (n) parārthe vādānuvādakarttā m. (rttṛ) mantrī m. (n) mantrakṛt vyavasthānirūpakaḥ vyavahārapaṇḍitaḥ smṛtiśāstrajñaḥ dhīsacivaḥ.

BARROW, s. (A kind of vehicle) hastapracālitaṃ vāhanaṃ or yānaṃ.
     --(A hog) śūkaraḥ.
     --(A mound) mṛttikārāśiḥ f., unnatabhūbhāgaḥ.

To BARTER, v. n. (To trade) bhāṇḍavinimayena bāṇijyaṃ kṛ.

To BARTER, v. a. (To exchange one article for another) nime (c. 1. -mayate -mātuṃ), vime vinime bhāṇḍavinimayaṃ kṛ parivṛt in caus. (-varttayati -yituṃ) bhāṇḍaṃ prati bhāṇḍaṃ dā (c. 3. dadāti dātuṃ); 'capable of being bartered,' parivarttanīyaḥ -yā -yaṃ.

BARTER, s. bhāṇḍavinimayaḥ nimeyaḥ naimeyaḥ vimayaḥ vinimayaḥ vaimeyaḥ pratidānaṃ paridānaṃ parivṛttiḥ f., parīvarttaḥ parivarttaḥ nimayā vyatihāraḥ; 'any thing obtained by barter,' āpamityakaṃ.
     --(Rule of barter in arithmetic) bhāṇḍapratibhāṇḍakaḥ.

BARTON, s. (A poultry-yard) grāmakukkuṭādirakṣaṇārthaṃ vṛtiḥ.

BASALT, s. lohasadṛśa atidṛḍhaḥ kṛṣṇavarṇaḥ prastaraviśeṣaḥ.

BASALTIC, pūrvvoktaprastarasambandhī -ndhinī -ndhi (n).

BASE, a. (Mean, vile) nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ khalaḥ -lā -laṃ anāryyaḥ -ryyā -ryyaṃ nirguṇaḥ -ṇā -ṇaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ tucchaḥ -cchā -cchaṃ jaghanyaḥ -nyā -nyaṃ kadaryyaḥ -ryyā -ryyaṃ hīnaḥ -nā -naṃ kutsitaḥ -tā -taṃ; 'a base man,' kāpuruṣaḥ.
     --(Of mean parentage) akulaḥ -lā -laṃ akulīnaḥ -nā -naṃ.
     --(Of mean spirit) kṛpaṇaḥ -ṇā -ṇaṃ duṣṭabhāvaḥ -vā -vaṃ; 'base metal,' kupyaṃ.

BASE or BASS, a. (As sound) gambhīraḥ -rā -raṃ dhīraḥ -rā -raṃ.
     --(A base sound) mandraḥ.

BASE, s. (The bottom of any thing) adhobhāgaḥ mūlaṃ talaṃ upaṣṭambhaḥ upāntaṃ.
     --(In geometry) mūrddhā m. (n) bhūmiḥ f.
     --(Base of a pillar) upaṣṭambhaḥ stambhasya adhobhāgaḥ.
     --(Base of a tree) tarutalaṃ.
     --(Foundation of a house) bhittimūlaṃ poṭaḥ.

BASE-BORN, a. vihīnayoniḥ -niḥ -ni vijātaḥ -tā -taṃ kaluṣayonijaḥ -jā -jaṃ hīnajātiḥ -tiḥ -ti.
     --(Bastard) jārajaḥ kuṇḍaḥ.

BASE-MINDED, a. duṣṭamatiḥ -tiḥ -ti duṣṭacetāḥ -tāḥ -taḥ (s).

BASED, p. p. (Founded) mūlaḥ -lā -laṃ in comp.; 'based on knowledge,' jñānamūlaḥ -lā -laṃ.

BASELESS, a. nirmmūlaḥ -lā -laṃ amūlaḥ -lā -laṃ.

BASELY, adv. apakṛṣṭaṃ nikṛṣṭaṃ nīcatayā sadainyaṃ duṣṭajanavat adhamaprakāreṇa kārpaṇyena.

BASEMENT, s. (Foundation of a house) gṛhasya bhittimūlaṃ vāstu n., poṭaḥ.

BASENESS, s. (Meanness) nīcatā duṣṭatā nikṛṣṭatā dainyaṃ kadaryyatvaṃ anāryyatā khalatā.
     --(Of birth) hīnajātitā vaijātyaṃ.
     --(Of Sound) gāmbhīryyaṃ.
     --(Of metal) malaṃ kupyatvaṃ.

BASHAW, s. tarkīyadeśe khyātiviśeṣaḥ senānīḥ m., senāpatiḥ m., adhipatiḥ m.

BASHFUL, a. hrīmān -matī -mat (t) lajjāvān -vatī -vat (t) apatrapiṣṇuḥ -ṣṇuḥ -ṣṇu trapitaḥ -tā -taṃ trapāyuktaḥ -ktā -ktaṃ krīḍitaḥ -tā -taṃ śālīnaḥ -nā -naṃ.
     --(Timorous) bhīruḥ -ruḥ -ru.

BASHFULLY, adv. lajjayā satrapaṃ savrīḍanaṃ.
     --(Timorously) sacakitaṃ sabhayaṃ.

BASHFULNESS, s. hrīḥ f., lajjā trapaḥ -pā apatrapā vrīḍā vrīḍanaṃ śālīnatvaṃ mandākṣaṃ.
     --(Timidity) bhīrutā.

BASIL, s. (A plant) tulasī maruvakaḥ samīraṇaḥ prasthapuṣpaḥ phaṇijhakaḥ parṇāsaḥ jambhīraḥ kaṭhiñjaraḥ kuṭherakaḥ arjjakaḥ.

BASILICA, s. (The middle vein of the arm) bāhumadhyasthā vṛhannāḍiḥ f.

BASILICK, s. vṛhatpūjāśālā.

[Page 40a]

BASILISK, s. (A kind of serpent) cūḍāyuktaḥ sarpabhedaḥ.

BASIN, s. taḍāgaḥ jalāśayaḥ jalādhāraḥ khātaṃ. See Bason.

BASIS, s. (Foundation of any thing) mūlaṃ aghobhāgaḥ upaṣṭambhaḥ talaṃ.
     --(Basis of a pillar) stambhasya adhobhāgaḥ.
     --(The groundwork of any thing) mūlaṃ vastu n., yoniḥ m.; 'prosperity has virtue for its basis,' dharmmamūlā sampattiḥ; 'the basis or material of cloth,' vastrayoniḥ,

To BASK, v. n. sūryyātapaṃ or sūryyatejaḥ sev (c. 1. sevate sevituṃ), pratisūryyaṃ śī (c. 2. śete śayituṃ) or saṃviś (c. 6. -viśati -veṣṭuṃ).

BASKET, s. piṭakaḥ peṭakaḥ peṭā ḍalakaṃ ḍallakaḥ karaṇḍaḥ mañjūpā kaṇḍolaḥ; 'basket-maker,' vaiṇavaḥ vaidalakāraḥ; 'basket-work,' vaidalaṃ.

BASON or BASIN, s. (Reservoir) taḍāgaḥ jalāśayaḥ veśantaḥ palvalaḥ -laṃ alpasaraḥ n. (s) khātaṃ krīḍāsaraḥ n. (s).
     --(Round the foot of a tree) ālavālaṃ āvālaṃ āvāpaḥ.
     --(Vessel to hold water) droṇī pātraṃ bhāṇḍaṃ jalādhāraḥ kāṣṭhāmbuvāhinī.
     --(Harbour) khātaṃ potabandhanasthānaṃ.
     --(Scale of a balance) tulāghaṭaḥ.

BASS, a. (In music.) See Base.

BASS, s. (Mat) kaṭaḥ tṛṇapūlī talācī pādapāśī.

BASSO-RELIEVO or BASS-RELIEF, s. pratichāyā praticchandaḥ uccaiḥprakāreṇa takṣitā citralekhā.

BASSOON, s. śuṣiraviśeṣaḥ śuṣiravādyaprabhedaḥ.

BASTARD, s. jārajaḥ asatīsutaḥ kuṇḍaḥ -ṇḍī m. (n) upastrījātaḥ dāsīputraḥ kaulaṭeraḥ kaulaṭeyaḥ bandhulaḥ bāndhakineyaḥ.
     --(Born after the death of a husband) golakaḥ.

BASTARD, a. (Illegitimate) vijanitaḥ -tā -taṃ vijātaḥ -tā -taṃ.
     --(Spurious) kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ.

BASTARDY, s. jārajātatā jārajatvaṃ kuṇḍāvasthā upastrījātadaśā.

To BASTE, v. a. (To beat with a stick) laguḍena or gadayā taḍ (c. 10. tāḍayati -yituṃ), or prahṛ (c. 1. -harati -harttuṃ), or abhihan (c. 2. -hanti -hantuṃ), or tud (c. 6. tudati tottuṃ).
     --(To sprinkle meat that is roasting) pacyamānaṃ or śūlākṛtaṃ māṃsaṃ ghṛtena sic (c. 6. siñcati sektuṃ).
     --(To sew) sīv (c. 4. sīvyati sevituṃ).

BASTILE, s. prākārayuktaṃ kārāgāraṃ durgaṃ durgaparigataṃ parikhāprācīrādi.

BASTINADE or BASTINADO, s. laguḍena tāḍanaṃ daṇḍāghātaḥ gadāprahāraḥ.

BASTING, s. daṇḍāghātanaṃ laguḍapātanaṃ gadāpraharaṇaṃ abhighātaḥ tāḍanaṃ.

BASTION, s. vapraḥ -praṃ durgavahiḥpārśve rāśīkṛtā mṛttikā or upacito vapraḥ.

BAT, s. jatukā jatūkā ajinapatrā carmmacaṭakā carmmacaṭī bhaṅgārī.
     --(A club) gulikākrīḍāyāṃ gulikāpraṇodārthaṃ yaṣṭiḥ m. or gadā or laguḍaḥ.

BAT-FOWLER, s. rātrikāle jatukādivyādhaḥ or pakṣigrāhakaḥ.

BAT-FOWLING, s. pradoṣakāle or rātrisamaye pakṣigrahaṇaṃ.

BATCH, s. (A number of things) gaṇaḥ saṅghaṃ saṅghātaḥ.
     --(A single baking) āpūpikaṃ paiṣṭikaṃ śāṣkulikaṃ yatpiṣṭakapūpādi ekakāle pacyate.

BATCHELOR, s. avivāhitaḥ akṛtadāraḥ akṛtavivāhaḥ.

To BATE, v. a. nyūnīkṛ alpīkṛ hras in caus. (hrāsayati -yituṃ) kan (nom. kanayati -yituṃ), lagh (nom. laghayati -yituṃ), śam in caus. (śamayati -yituṃ) uddhāraṃ kṛ.

To BATE, v. n. kṣi in pass. (kṣīyate) nyūnībhū alpībhū hras (c. 1. hrasati hrasituṃ), śam (c. 4. śāmyati śamituṃ).

BATEFUL, a. kalahakārī -riṇī -ri (n) vivādaśīlaḥ -lā -laṃ.

BATEMENT, s. nyūnīkaraṇaṃ alpīkaraṇaṃ nyūnatā uddhāraḥ uddharaṇaṃ.

BATH, s. snānakuṇḍaṃ snānāgāraṃ snānaśālā avagāhaḥ avagāhanasthānaṃ.

[Page 40b]

To BATHE, v. a. snā in caus. (snāpayati -yituṃ) dhāv (c. 1. dhāvati dhāvituṃ or caus. dhāvayati -yituṃ), pradhāv in caus., kṣal (c. 10. kṣālayati -yituṃ), prakṣal nimajj in caus. (-majjayati -yituṃ) āplu in caus. (-plāvayati -yituṃ).

To BATHE, v. n. snā (c. 2. snāti snātuṃ), nimajj (c. 6. -majjati -majjituṃ), avagāh (c. 1. -gāhate -gāhituṃ -gāḍhuṃ), āplu (c. 1. -plavate -plotuṃ), abhiṣekaṃ kṛ.
     --(With one's clothes on) sacelaḥ snā.

BATHED, p. p. snātaḥ -tā -taṃ kṛtasnānaḥ -nā -naṃ avagāhitaḥ -tā -taṃ avagāḍhaḥ -ḍhā -ḍhaṃ āplutaḥ -tā -taṃ nimagnaḥ -gnā -gnaṃ dhautaḥ -tā -taṃ jalaśuciḥ -ciḥ -ci.

BATHER, s. snāyī m. (n) kṛtasnānaḥ snātā m. (tṛ) āplavakaḥ nimajjanakṛt.

BATHING, s. (Act of) snānaṃ majjanaṃ nimajjanaṃ āplavaḥ āplāvaḥ avagāhanaṃ abhiṣekaḥ.
     --(Religious bathing) savanaṃ abhiṣavaḥ sūtyā.
     --(Relating to bathing) snānīyaḥ -yā -yaṃ.
     --(Bathing-gown) snānavastraṃ.

BATHOS, s. vākyālaṅkāraviśeṣaḥ gambhīratā gāmbhīryyaṃ nīcatā.

BATING, prep. varjjayitvā varjjaṃ ṛte apāsya vyatiriktaṃ vyatirekeṇa.

BATLET, s. vastradhāvane rajakaiḥ prayuktaś catuṣkoṇaḥ kāṣṭhamudgaraḥ.

BATOON, s. daṇḍaḥ gadā laguḍaḥ yaṣṭiḥ m., vetraṃ.

BATTALION, s. vāhinī sainyadalaṃ gulmaḥ vyūhaḥ senāmukhaṃ.

BATTEL, s. yaḥ kaścid vyayo rājavidyālaye antevāsinā kriyate tadgaṇanāpatraṃ.

To BATTEN, v. a. (To make fat) pyai in caus. (pyāyayati -yituṃ) sphāy in caus. (sphāvayati -yituṃ) saṃvṛdh in caus. (-vardhayati -yituṃ) tṛp in caus. (tarpayati -yituṃ) pīnaṃ -nāṃ -naṃ kṛ.
     --(To fertilize) saphala (nom. saphalayati -yituṃ).

To BATTEN, v. n. (To grow fat) pyai (c. 1. pyāyate pyātuṃ), sphāy (c. 1. sphāyate sphāyituṃ), saṃvṛdh (c. 1. -vardhate -vardhituṃ), ātmambhariḥ -riḥ -ri or udarambhariḥ -riḥ -ri as.

To BATTER, v. a. (To shatter) mṛd (c. 9. mṛdnāti marddituṃ) avamṛd pramṛd; cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ math (c. 9. mathnāti manthituṃ or mathituṃ), vimath piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ pratipiṣ; cūrṇīkṛ bhañj (c. 7. bhanakti bhaṃktuṃ), prabhañj; taḍ (c. 10. tāḍayati -yituṃ), tud (c. 6. tudati tottuṃ).

BATTERED, p. p. mṛditaḥ -tā -taṃ mardditaḥ -tā -taṃ vimathitaḥ -tā -taṃ cūrṇitaḥ -tā -taṃ bhagnaḥ -gnā -gnaṃ tāḍitaḥ -tā -taṃ niṣpiṣṭaḥ -ṣṭā -ṣṭaṃ.

BATTERING-RAM, s. durgabhittimarddane or nagaraprācīrabhañjane pūrvvakālīnayoghaiḥ prayukto meṣamastakākārāgro vṛhaddaṇḍaḥ.

BATTERY, s. (The act of battering) marddanaṃ peṣaṇaṃ bhañjanaṃ āghātanaṃ.
     --(In law) daṇḍapāruṣpaṃ.
     --(A line of cannon) yuddhayantraśreṇī.

BATTLE, s. yuddhaṃ raṇaḥ raṇaṃ saṅgrāmaḥ samaraḥ -raṃ vigrahaḥ saṃyugaḥ āhavaḥ āyodhanaṃ prayuddhaṃ pradhanaṃ saṃkhyaṃ saṅgaraḥ kalahaḥ praghātaḥ prāghātaḥ samāghātaḥ mṛdhaṃ samparāyaḥ -yakaṃ sāmparāyikaṃ yut f. (dh) kaliḥ m., samprahāraḥ pravidāraṇaṃ samudāyaḥ samit f., samitiḥ samīkaṃ janyaṃ saṃyat f., saṃsphoṭaḥ abhisampātaḥ abhyāmarddaḥ abhyāgamaḥ ājiḥ f.
     --(Close fight) niyuddhaṃ bāhuyuddhaṃ.
     --(Mingled fight) tumulaṃ raṇasaṅkulaṃ.
     --(Battle-cry) siṃhanādaḥ kṣveḍitaṃ; 'field of battle,' raṇabhūmiḥ f.

To BATTLE, v. n. yudh (c. 4. yudhyate yoddhuṃ), kalah (nom. kalahāyate); 'to desire battle,' yudh in des. (yuyutsate) raṇakāmy (nom. raṇakāmyati).

BATTLE-ARRAY, s. sainyavyūhaḥ sainyavinyāsaḥ balavinyāsaḥ vyūḍhiḥ f., yoddhṛśreṇī.

BATTLE-AXE, s. paraśvadhaḥ paraśuḥ m.
     --(Armed with) pāraśvadhikaḥ.

BATTLEDOOR, s. gulikākrīḍāyāṃ daṇḍo yaddvārā gulikā praṇudyate or āhanyate, kandukapraharaṇārthaṃ yaṣṭiḥ.

BATTLE-FIELD, s. raṇabhūmiḥ f., āyodhanaṃ raṇaḥ raṇāṅgaṇaṃ raṇājiraṃ mallabhūḥ f., mallabhūmiḥ f., raṅgaḥ raṅgabhūmiḥ f.

BATTLEMENT, s. bhittiḥ f., chidrayuktaḥ prākāraḥ vāṇādiprakṣepārthaṃ prākārachidraṃ.

BATTOLOGIST, s. yena nirarthakā punaruktiḥ kriyate saḥ nirarthakavaktā m. (ktṛ).

BATTOLOGY, s. nirarthakā punaruktiḥ or muhurbhāṣā nirarthakavākyaṃ.

BAVIN, s. indhanayogyaṃ śuṣkakāṣṭhakhaṇḍaṃ śuṣkakāṣṭhaṃ.

BAWBLE, s. alpamūlyakam ābharaṇaṃ or kaṅkaṇaṃ alpārghaṃ krīḍādravyaṃ kaṅkaṇaṃ kiṅkiṇī kadarthadravyaṃ.

BAWD, s. kuṭṭanī kuṭṭinī dūtī cundī śambhalī ghaṭadāsī veśyācāryyaḥ m.

BAWDILY, adv. aśuddha lampaṭavat vaiyātyena gahita garhyaprakāreṇa.

BAWDINESS, s. avācyatā garhyatā anakṣaraṃ vaiyātyaṃ lampaṭatā.

BAWDRY, s. kuṭṭanīkarmma n. (n) veśyākarmma n. (n) dūtīkāryyaṃ.

BAWDY, a. avācyaḥ -cyā -cyaṃ avaktavyaḥ -vyā -vyaṃ akathyaḥ -thyā -thyaṃ garhitaḥ -tā -taṃ garhyaḥ -rhyā -hyaṃ nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ aśuddhaḥ -ddhā -ddhaṃ avinītaḥ -tā -taṃ.

BAWDY-HOUSE, s. veśyājanasamāśrayaḥ veśyāgṛhaṃ veśyāśrayaḥ gaṇikāgṛhaṃ veśaḥ.

To BAWL, v. n. utkruś (c. 1. -krośati -kroṣṭuṃ), prakruś vikruś nad (c. 1. nadati nadituṃ), praṇad vinad; udghuṣ (c. 10. -ghoṣayati -yituṃ), citkāraṃ kṛ; cīt śabdaṃ kṛ ras (c. 1. rasati rasituṃ).

BAWLER, s. utkroṣṭā m. (-ṣṭṛ) vikroṣṭā m. (-ṣṭṛ) ghoṣakaḥ udghoṣakaḥ.

BAWLING, s. vikrośanaṃ utkrośanaṃ ghoṣaṇaṃ citkāraśabdaḥ rāsaḥ.

BAY, s. (An opening of the sea into the land) akhātaṃ khātaṃ puṭabhedaḥ samudravaṅkaḥ vaṅkaḥ vakraṃ.
     --(An honorary garland) śyāmavṛkṣanirmmitā mānasūcakā mālā.
     --(An opening in a wall) gṛhākṣaḥ; 'to stand at bay,' śatruṃ prati or śatrupratimukhaṃ or abhimukhaṃ or mukhāmukhi sthā (c. 1. tiṣṭhati sthātuṃ).

BAY, a. (Colour) piṅgalaḥ -lā -laṃ piṅgaḥ -ṅgā -ṅgaṃ.
     --(A bay horse) ukanāhaḥ kiyāhaḥ.

To BAY, v. n. rai (c. 1. rāyati rātuṃ), bhaṣ (c. 1. bhaṣati bhaṣituṃ).

BAY-SALT, s. samudralavaṇaṃ sindhulavaṇaṃ sāmudraṃ saindhavaṃ vasiraṃ akṣīvaṃ.

BAY-TREE, s. śyāmavṛkṣo yasya patrāṇi mānasūcakahāraracane prayujyante.

BAY-WINDOW, s. puṭākāro gavākṣaḥ bhittivahirlambo gṛhākṣaḥ puṭarūpavātāyanaṃ.

BAYONET, s. yā lohagulikāprakṣepaṇe adhunātanayoddhṛbhiḥ prayujyate nāḍis tadagre baddhā kṛpāṇī or churikā.

BAZAR, s. paṇyavīthī paṇyaśālā āpaṇaḥ haṭṭaḥ krayārohaḥ.

BDELLIUM, s. gugguluḥ m., kumbhaṃ ulūkhalakaṃ sarvvasahaḥ kauśikaḥ puraḥ kakkolaḥ kolakaṃ kośaphalaṃ.

To BE, v. n. (To be in some state) as (c. 2. asti), ās (c. 2. āste).
     --(To enter into some state) bhū (c. 1. bhavati bhavituṃ).
     --(To exist) as vṛt (c. 1. varttate varttituṃ), vid in pass. (vidyate) jan in pass. (jāyate).
     --(To be in or at) vṛt sthā (c. 1. tiṣṭhati sthātuṃ); 'be it so,' evam astu. The verb 'to be' is often expressed by the use of the passive form of the Sanskrit verb, and is not unfrequently omitted altogether.

BEACH, s. samudratīraṃ samudrakūlaṃ samudrataṭaṃ velā.

BEACHED, a. samudratīrasthaḥ -sthā -sthaṃ uttaraṅgaḥ -ṅgā -ṅgaṃ.

BEACHY, a. tīraviśiṣṭaḥ -ṣṭā -ṣṭaṃ taṭayuktaḥ -ktā -ktaṃ kūlamayaḥ -yī -yaṃ.

BEACON, s. ākāśadīpaḥ unnatabhūbhāge sthāpitā śatror āgamanasamaye jājvalyamānā maholkā samudragāmināṃ pathadarśanārtham uccīkṛtaṃ cihnaṃ.

BEAD, s. (Little globular body) gulikā guṭikā gulī varttulaḥ.
     --(A string of beads) mālā hāraḥ.
     --(A rosary of beads) japamālā.

BEADLE, s. garvvāṭaḥ yaṣṭidharaḥ rājadūtaḥ daṇḍadharaḥ daṇḍī m. (n) daṇḍahastaḥ.

BEADROLL, s. ye lokā jape kathayitavyās tatparisaṃkhyā.

BEADSMAN, s. parārthaṃ or anyanimitte japakaraṇe niyukto janaḥ.

BEAGLE, s. śaśākheṭakaḥ kukkuraprabhedaḥ śaśākheṭe śikṣito mṛgavyaśvā m. (n).

BEAK, s. (Of a bird) cañcuḥ f., cañcūḥ f., troṭī -ṭiḥ f., mukhaḥ tuṇḍiḥ m., tuṇḍaḥ.
     --(Of a ship) pittalamayaṃ cañcurūpeṇa takṣitaṃ naukāgraṃ.

BEAKED, a. cañcumān -matī -mat (t) cañcurūpaḥ -pī -paṃ cañcuviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BEAM, s. (Piece of timber) sthūṇā dīrghakāṣṭhaṃ kāṣṭhaṃ vṛhatkāṣṭhaṃ nāsā yaṣṭiḥ m.
     --(Main support of a house) veśmasthūṇā.
     --(Ray of light) raśmiḥ m., marīciḥ m. f., kiraṇaḥ aṃśuḥ m.
     --(Part of a balance) tulādhāraḥ tulādaṇḍaṃ.
     --(Pole of a carriage) dhūḥ f. (dhur) kūvaraḥ.
     --(Part of a weaver's loom) vāyadaṇḍaḥ vāpadaṇḍaḥ.

To BEAM, v. n. (To emit rays of light) sphur (c. 6. sphurati sphurituṃ), aṃśu (nom. aṃśūyati -yituṃ), kiraṇa (nom. kiraṇāyate -yituṃ), dīp (c. 4. dīpyate dīpituṃ), varccas (nom. varccāyate -yituṃ).

BEAMLESS, a. raśmihīnaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s) niṣprabhaḥ -bhā -bhaṃ.

BEAMY, a. (Radiant) aṃśumān -matī -mat (t) aṃśulaḥ -lā -laṃ kiraṇamayaḥ -yī -yaṃ marīcimālī -linī -li (n) prabhāvān -vatī -vat (t) dedīpyamānaḥ -nā -naṃ.

BEAN, s. śimbikaḥ śimbā mudgaḥ māṣaḥ.

BEAR, s. ṛkṣaḥ bhallakaḥ bhallukaḥ bhallaḥ bhāllukaḥ acchaḥ acchabhallaḥ.
     --(The Great Bear, constellation) citraśikhaṇḍinaḥ m. pl.

To BEAR, v. a. (Carry) vah (c. 1. vahati -te voḍhuṃ), sah (c. 1. sahate soḍhuṃ); 'he bore his mother on his back,' mātaraṃ pṛṣṭhena avahat; 'he is borne on a horse,' aśvena uhyate or aśvena sañcarati.
     --(Support) bhṛ (c. 1. bharati -te, c. 3. bibhartti bharttuṃ), ghṛ (c. 1. dharati -te dharttuṃ) or in caus. dhārayati -yituṃ), ālamb (c. 1. -lambate -lambituṃ).
     --(Suffer, endure) sah viṣah kṣam (c. 1. kṣamate kṣantuṃ), saṅkṣam; tij in des. (titikṣate -kṣituṃ) mṛṣ (c. 4. mṛṣyati -te marṣituṃ, c. 10. marṣayati -yituṃ); 'that is not to be borne,' na sahyaṃ tat.
     --(Permit) anujñā (c. 9. -jānāti -jñātuṃ).
     --(Admit) grah (c. 9. gṛhlāti grahītuṃ).
     --(Produce) utpad in caus. (-pādayati -yituṃ) jan in caus. (janayati -yituṃ).
     --(Bring forth) su (c. 1. savati, c. 2. sauti sotuṃ), prasu; prajan (c. 4. -jāyate -janituṃ) or jan in caus.
     --(Bear in mind) anusmṛ (c. 1. -smarati -smarttuṃ), anucint (c. 10. -cintayati -yituṃ).
     --(Bear witness) sākṣyaṃ dā (c. 3. dadāti dātuṃ).
     --(Keep afloat) plu in caus. (plāvayati -yituṃ).
     --(Bear fruit) phal (phalati phalituṃ).
     --(Possess) bhṛ dhā dhṛ in caus.
     --(Bear up) udvah.
     --(Bear away) apavah.
     --(Bear down) nipat in caus. (-pātayati -yituṃ).
     --(Be capable of) utsah with inf.
     --(Bear on, incite) protsah in caus. (-sāhayati -yituṃ).
     --(Bear the blame) doṣaṃ svīkṛ; 'I will bear the blame,' doṣo mayi varttiṣyate.
     --(Bear one's self, behave) vṛt (c. 1. varttate varttituṃ), kāñcid vṛttim anuṣṭhā (c. 1. -tiṣṭhati -sthātuṃ).
     --(Bear malice) druh (c. 4. druhyati drohituṃ). When this verb occurs in phrases such as, 'to bear company,' 'to hear aid,' 'to bear resemblance, see 'to ACCOMPANY,' 'to AID,' 'to RESEMBLE.'

To BEAR, v. n. (To be patient) sah (c. 1. sahate soḍhuṃ), soḍh (nom. soḍhayate -yituṃ).
     --(To wait patiently) vilamb (c. 1. -lambate -lambituṃ).
     --(To be fruitful) phal (c. 1. phalati phalituṃ), phalaṃ dā (c. 8. dadāti dātuṃ), saphalaḥ -lā -laṃ bhū.
     --(To be situated towards) pratiṣṭhā (c. 1. -tiṣṭhati -sthātuṃ), diśyaḥ -śyā -śyaṃ as; as, 'bearing towards the east,' pūrvvadiśyaḥ.
     --(To bear up) manaḥsthairyyaṃ kṛ.

BEARD, s. śmaśru n., māsurī mukhajaṃ roma n. (n) mukharoma n.
     --(Of corn) śasyaśūkaṃ śūkaṃ kiṃśāruḥ m.
     --(Barb of an arrow) phalaṃ karṇaḥ.

To BEARD, v. a. (To take by the beard) avajñānāt paraśmaśru saṅgrah (c. 9. -gṛhlāti -grahītuṃ).
     --(To insult to the face) mukharīkṛ pratimukhaṃ or pratyakṣe avajñā (c. 9. -jānāti -jñātuṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ).

BEARDED, a. (Having a beard) saśmaśruḥ -śruḥ -śru śmaśrumān -matī -mat (t) śmaśrulaḥ -lā -laṃ.
     --(As corn) śūkavān -vatī -vat (t); 'bearded corn,' śūkadhānyaṃ.
     --(As an arrow) karṇī -rṇinī -rṇi (n). -(A bearded dart) prāsaḥ kuntaḥ.
     --(Insulted) avajñātaḥ -tā -taṃ.

BEARDLESS, a. śmaśruhīnaḥ -nā -naṃ.
     --(A stripling) aprāptavyavahāraḥ vaṭuḥ māṇavakaḥ.

BEARER, s. vāhakaḥ vāhī m. (n).
     --(Of burdens) bhāravāhaḥ -hanaḥ bhārahāraḥ dhurandharaḥ; 'one who carries out the dead,' pretanirhārakaḥ; 'letter-bearer,' patravāhaḥ; 'bearer of news,' sandeśaharaḥ.

BEARING, s. (The relative situation of a place) diśyaṃ dik f. (ś) avasthānaṃ avasthitiḥ f., sthānaṃ.
     --(Behaviour) vṛttiḥ f., darśanaṃ rītiḥ f., gatiḥ f., bhāvaḥ varttanaṃ.

BEARISH, a. ṛkṣaśīlaḥ -lā -laṃ bhallakasvabhāvaḥ -vā -vaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BEAST, s. paśuḥ m., jantuḥ m., tiryyaṅ (ñc).
     --(Four-footed beast) catuṣpāt m. f. n. (d).
     --(Beast of prey) śvāpadaḥ.
     --(Of burden) dhurīṇaḥ dhurīyaḥ dhuryyaḥ bhāravāhanaḥ.
     --(Applied to a man) puruṣapaśuḥ m., durācāraḥ.

BEASTLINESS, s. paśutā -tvaṃ pāśavaṃ paśuśīlatā amanuṣyatā.

BEASTLY, a. pāśavaḥ -vī -vaṃ paśuśīlaḥ -lā -laṃ paśuvyavahāraḥ -rā -raṃ amānuṣaḥ -ṣī -ṣaṃ.

BEASTLY, adv. paśuvat paśuvyavahārānusāreṇa mānuṣācāraviruddhaṃ.

BEAT, s. āghātaḥ ghātaḥ prahāraḥ pātaḥ.
     --(Of the pulse or heart) spandanaṃ sphuraṇaṃ viṣpandaḥ; 'at the beat of the drum,' āhateṣu paṭaheṣu.

To BEAT, v. a. taḍ (c. 10. tāḍayati -yituṃ), vitaḍ; han (c. 2. hanti hantuṃ), nihan abhihan; prahṛ (c. 1. -harati -te -harttuṃ), tud (c. 6. tudati tottuṃ), ātud vitud.
     --(With a stick) vetrāghātaṃ kṛ.
     --(To conquer, excel) parāji (c. 1. -jayati -te -jetuṃ), viji; abhibhū (c. 1. -bhavati -bhavituṃ), atī (c. 2. atyeti atyetuṃ).
     --(To mix by beating) āluḍ (c. 1. -loḍati -loḍituṃ), manth (c. 1. mathati mathituṃ).
     --(To bruise) cūrṇ (c. 10. cūrṇayati -yituṃ), mṛd (c. 9. mṛdnāti marddituṃ).
     --(To beat off, beat back) pratihan (c. 2. -hanti -hantuṃ).
     --(To beat down) nipat in caus. (-pātayati -yituṃ).
     --(To beat down the price) mūlyaṃ nyūnīkṛ or hras in caus. (hrāsayati -yituṃ).
     --(To flap the wings) pakṣāsphālaṃ kṛ pakṣau cal in caus. (cālayati -yituṃ).
     --(To rouse game by striking the bushes) mṛgayāsamaye yathā mṛgāḥ svasthānāni tyajanti tathā kolāhalena gulmāditāḍanaṃ kṛ mṛgānveṣaṇe yathā mṛmo nijāśrayāt palāyate tathā gulmādīn taḍ.

To BEAT, v. n. (To palpitate) spand (c. 1. spandate spandituṃ), parispand; kamp (c. 1. kampate karmpituṃ), sphur (c. 6. sphurati sphurituṃ).

BEATEN, part. a. āhataḥ -tā -taṃ tāḍitaḥ -tā -taṃ.
     --(Conquered) parājitaḥ -tā -taṃ: 'beaten by the waves,' uttaraṅgaḥ -ṅgā -ṅgaṃ.
     --(One that deserves to be beaten) kaśyaḥ -śyā -śyaṃ kaśārhaḥ -rhā -rhaṃ.

BEATER, s. tāḍayitā m. (tṛ) tāḍakaḥ ghātī m. (n).
     --(A gold-beater) mudgarādinā yaḥ suvarṇam atiśayena sūkṣmīkaroti svarṇakāraviśeṣa; svarṇapatrakṛt.
     --(An instrument for comminuting) mudgaraḥ.

BEATIFIC or BEATIFICAL, a. apavargadaḥ -dā -daṃ paramasukhāvahaḥ -hā -haṃ paramānandakaraḥ -rī -raṃ.

BEATIFICATION, s. amukasādhujanaḥ svargaṃ or apavargaṃ or siddhiṃ prāptavān iti ghoṣaṇāpatreṇa mahādharmmādhyakṣasakāśād vijñāpanaṃ svargīyalokamadhye āropaṇaṃ.

BEATIFIED, p. p. gṛhītāpavargaḥ -rgā -rgaṃ svargaprāptaḥ -ptā -ptaṃ svargāropitaḥ -tā -taṃ.

To BEATIFY, v. a. (To make happy) sukh (c. 10. sukhayati -yituṃ), paramasukhaṃ or paramānandaṃ dā (c. 3. dadāti -dātuṃ).
     --(To proclaim publicly that a person is received into heaven) amukasādhujanaḥ svargaṃ or siddhiṃ prāptavān iti mahādharmmādhyakṣājñayā ghoṣaṇāpatraṃ pracar in caus. (-cārayati -yituṃ); svargīyalokamadhye āruh in caus. (-ropayati -yituṃ).

BEATING, s. tāḍanaṃ āghātaḥ ghātaḥ daṇḍaḥ.
     --(With a stick) vetrāghātaḥ.
     --(Throbbing) spandanaṃ sphuraṇaṃ.

BEATITUDE, s. muktiḥ f., mokṣaḥ nirvāṇaṃ siddhiḥ f., apavargaḥ svargaprāptiḥ f., paramāgatiḥ f., śreyaḥ n. (s) or niḥśreyaḥ amṛtatā kaivalyaṃ.
     --(Felicity) paramasukhaṃ paramānandaḥ śreyastvaṃ sukhaṃ.
     --(Desirous of) mumukṣuḥ.

BEAU, s. suveśī m. (n) suveśaḥ suvastraparicchannaḥ darśanīyamānī m. (n).

BEAU-MONDE, s. nṛtyagītasvādvannabhojanamadyapānasuvastraparidhānādibhogatatparo lokaḥ bhogāsakto lokaḥ.

BEAUTEOUS or BEAUTIFUL, a. cāruḥ -rvvī -ru sundaraḥ -rā -rī -raṃ ruciraḥ -rā -raṃ sudṛśyaḥ -śyā -śyaṃ śobhanaḥ -nā -naṃ kāntaḥ -ntā -ntaṃ vāmaḥ -mā -maṃ rūpavān -vatī -vat (t) rūpī -piṇī -pi (n) surūpaḥ -pī -paṃ manoramaḥ -mā -maṃ manojñaḥ -jñā -jñaṃ lāvaṇyavān -vatī -vat (t) sādhuḥ -dhuḥ -dhvī -dhu saumyaḥ -myā -myaṃ śrīyuktaḥ -ktā -ktaṃ sumukhaḥ -khī -khaṃ abhirāmaḥ -mā -maṃ suṣamaḥ -mā -maṃ peśalaḥ -lā -laṃ rucyaḥ -cyā -cyaṃ mañjuḥ -ñjuḥ -ñju mañjulaḥ -lā -laṃ vṛndāraḥ -rā -raṃ. Often expressed by su; as, 'a beautiful day,' sudinaṃ. 'A beautiful woman,' rūpavatī pramadā; 'to be beautiful,' śubh (c. 1. śobhate śobhituṃ).

BEAUTEOUSLY or BEAUTIFULLY, adv. sādhu sundaraṃ ruciraṃ suṣṭu sundaraprakāreṇa su prefixed; as, 'beautifully dressed,' suveśī -śinī -śi (n).

BEAUTEOUSNESS, s. kāntatā abhirāmatā vāmatā rūpavattvaṃ ramaṇīyatā mugdhatā.

BEAUTIFIED, p. p. śobhitaḥ -tā -taṃ upaśobhitaḥ -tā -taṃ kṛtaśobhaḥ -bhā -bhaṃ.

BEAUTIFIER, s. śobhakṛt śobhakaḥ śobhayitā m. (tṛ) bhūpaṇaḥ.

To BEAUTIFY, v. a. śubh in caus. (śobhayati -yituṃ) upaśubh alaṅka pariṣkṛ bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ.

BEAUTY, s. saundaryyaṃ cārutā śobhā kāntiḥ f., rūpaṃ lāvaṇyaṃ rūpalāvaṇyaṃ śrīḥ ābhā abhikhyā dyutiḥ f., chaviḥ f., mañjimā m. (n) suṣamā.

BEAUTY-SPOT, s. tilakaḥ -kaṃ saundaryyavarddhakaṃ cihnaṃ kāntidāyakam aṅkaṃ.

BEAVER, s. (An animal) sthalajalacarajantuprabhedo yallomanirmmitaṃ śiraskam adhunātanajanair bhriyate.
     --(A hat) pūrvvoktajantulomanirmmitaṃ śiraskaṃ or śirastrāṇaṃ.
     --(Part of a helmet) śirastrāṇasya yo bhāgaś civukadeśaṃ or mukhasya adhobhāgaṃ pracchādayati.

BECAFICO, s. añjīradrākṣādikhādako videśīyapakṣibhedaḥ añjīrapratudaḥ.

To BECALM, v. a. (To still the elements) nirvvātaṃ -tāṃ -taṃ kṛ vāyuṃ nivṛt in caus. (-varttayati -yituṃ) nistaraṅgaṃ -ṅgāṃ -ṅgaṃ kṛ.
     --(To quiet) śam in caus. (śamayati -yituṃ) upaśam praśam.

BECALMED, p. p. nirvvātaḥ -tā -taṃ nirvegaḥ -gā -gaṃ nistaraṅgaḥ -ṅgā -ṅgaṃ.

BECAME, the preterite of 'become;' which see. Sometimes expressed by jātaḥ -tā -taṃ.

[Page 43a]

BECAUSE, conj. yatas yat yena yasmāt iti hetoḥ yatohatoḥ hi. 'Because' may be often expressed by the abl. or inst. c. of the abstract noun; as, 'because it had no deepness of earth,' mṛdalpatvāt; 'because he was a just man,' sajjanatvāt; 'because he was a friend,' mitratayā. It may even be expressed by iti; thus, 'I am come, because a servant ought to be present at the fitting occasion,' anujīvinā prāptakāle sānnidhyaṃ karttavyam iti āgato'smi.

BECAUSE OF, prep. (By reason of) hetoḥ hetau kāraṇāt.
     --(For the sake of) arthaṃ arthe kṛte nimitte affixed to a crude noun; 'because of that,' anena hetunā iti hetoḥ. 'Because of' is often expressed by the abl. c. of the noun; as, 'because of their unbelief,' teṣām aviśvāsāt.

BECK, s. saṅketaḥ iṅgitaṃ.
     --(With the hand) karasaṅketaḥ.

To BECKON, v. n. śirasā or hastena saṅketaṃ or iṅgitaṃ dā (c. 3. dadāti dātuṃ) or kṛ.
     --(To summon with a sign) iṅgitena samāhve (c. 1. -hvayati -hvātuṃ).

To BECOME, v. n. bhū (c. 1. bhavati bhavituṃ), sambhū; sampad (c. 4. -padyate -pattuṃ), pratipad vṛt (c. 1. varttate varttituṃ), saṃvṛt jan (c. 4. jāyate), sañjan. The pass. part. of jan (jāta) is often used in the sense 'became,' āhṛ in caus. (-hārayati -yituṃ) with acc.

To BECOME, v. a. (Suit) yuj in pass. (yujyate) upapad (c. 4. -padyate -pattuṃ) with loc.

BECOMING, a. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ yathāyogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ yathocitaḥ -tā -taṃ samucitaḥ -tā -taṃ samañjasaḥ -sā -saṃ.

BECOMINGLY, adv. yathāyogyaṃ yathocitaṃ yuktaṃ yathārhaṃ yathātathaṃ yathāyathaṃ yogatas.

BECOMINGNESS, s. yuktatā aucityaṃ yogyatā upayuktatvaṃ sāmañjasyaṃ upapattiḥ f., yāthatathyaṃ.

BED, s. śayyā śayanaṃ paryyaṅkaḥ talpaḥ khaṭvā saṃstaraḥ palyaṅkaḥ starimā m. (n) śayanīyaṃ mañcaḥ mañcakaḥ prastaraḥ āstaraṇaṃ.
     --(To go to bed) śī (c. 2. śete śayituṃ); 'gone to bed,' śayyāgataḥ khaṭvārūḍhaḥ -ḍhā -ḍhaṃ.
     --(To make a bed) śayyāṃ prastutīkṛ or upastṛ (c. 5. -stṛṇoti -starituṃ -starītuṃ), āstṛ.
     --(To lie down in bed) śayyām adhiśī.
     --(Channel of a river) garbhaḥ nadīmadhyaṃ nadīvahanapathaḥ nadīrayapathaḥ.
     --(Garden-bed) sthalaṃ udyāne puṣpotpattiyogya īṣadunnato bhūbhāgaḥ.
     --(Marriage) vivāhaḥ.
     --(A layer) phalakaḥ.

To BED, v. a. (To place in a bed) khaṭvām āruh in caus. (-ropayati -yituṃ).
     --(To cohabit with) upagam (c. 1. -gacchati -gantuṃ).

To BEDABBLE or BEDASH, v. a. sic (c. 6. siñcati sektuṃ), avasic saṃsic avakṝ (c. 6. -kirati -karituṃ -karītuṃ), prokṣ (c. 1. -ukṣati -ukṣituṃ).

To BEDAGGLE or BEDASH, v. a. karddamena or paṅkena or malena lip (c. 6. limpati leptuṃ) or duṣ in caus. (dūṣayati -yituṃ) malina (nom. malinayati -yituṃ).

To BEDAUB, v. v. lip (c. 6. limpati leptuṃ), ālip upalip añj (c. 7. anakti aṅktuṃ) or in caus. (añjayati -yituṃ).

To BEDAZZLE, v. a. atiśayatejasā dṛṣṭim upahan (c. 2. -hanti -hantuṃ).

BEDCHAMBER, s. śayanāgāraḥ śayanagṛhaṃ svapnaniketanaṃ nidrāśālā viśrāmaśālā vāsagṛhaṃ vāsāgāraṃ.

BEDCLOTHES, s. pl. śayyāstaraṇaṃ śayyāvaraṇaṃ khaṭvāsambandhi vastrādidravyaṃ uttarapracchadaḥ mandurā.

[Page 43b]

BEDDING, s. śayyā śayyopakaraṇaṃ āstaraṇaṃ vorapaṭṭī svaṭvāsāmagrī.

To BEDECK, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ maṇḍ (c. 10. maṇḍayati -yituṃ), alaṅkṛ pariṣkṛ śubh in caus. (śobhayati -yituṃ).

BEDECKED, p. p. bhūṣitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ maṇḍitaḥ -tā -taṃ.

To BEDEW, v. a. śiśireṇa or nīhāreṇa klid in caus. (kledayati -yituṃ) or avasic (c. 6. -siñcati -sektuṃ) or prokṣ (c. 1. -ukṣati -ukṣituṃ) or ārdrīkṛ.

BEDEWED, p. p. klinnaḥ -nnā -nnaṃ ārdraḥ -rdrā -rdraṃ prokṣitaḥ -tā -taṃ timitaḥ -tā -taṃ.

BEDFELLOW, s. sahaśāyī m. yinī f. (n) ekakhaṭvāśāyī m. -yinī f. (n).

BED-HANGINGS, s. maśaharī catuṣkī śayyātiraskariṇī.

To BEDIM, v. a. timir (nom. timirayati -yituṃ), timirīkṛ malinīkṛ.

To BEDIZEN, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ paribhūṣ alaṅkṛ pariṣkṛ.

BEDIZENED, p. p. bhūṣitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ śobhitaḥ -tā -taṃ.

BEDLAM, s. unmattānām ārogyaśālā vātulāgāraṃ vātulalokālayaḥ.

BEDLAM, a. unmattaḥ -ttā -ttaṃ unmādaḥ -dā -daṃ vātulaḥ -lā -laṃ.

BEDLAMITE, s. unmattaḥ unmādī m. (n) vātulaḥ mattaḥ.

BED-MAKER, s. rājavidyālaye yā strī or yo jano'ntevāsināṃ śayyāstaraṇaṃ karoti; śayanakalpikā śayyāṃ kalpayati yā paricārikā.

BEDPOST, s. khaṭvāstambhaḥ khaṭvādaṇḍaḥ śayanasthūṇā.

BEDRID or BEDRIDDEN, a. śayanād utthātum akṣamaḥ; atijīrṇaḥ -rṇā -rṇaṃ ativṛddhaḥ -ddhā -ddhaṃ.

BEDROOM, s. śayanagṛhaṃ svapnaniketanaṃ śayanāgāraḥ nidrāśālā viśrāmaśālā.

BEDSIDE, s. śayyāpārśvaḥ khaṭvāpārśvaḥ śayanopāntaṃ khaṭvāsamīpaṃ.

BEDSTEAD, s. paryyaṅkaḥ khaṭvā mañcaḥ mañcakaḥ palpaṅkaḥ talpaḥ.

BEDTIME, s. śayanakālaḥ svapnakālaḥ nidrākālaḥ śayyāgamanasamayaḥ viśrāmakālaḥ.

BEE, s. madhukaraḥ -kārī m. (n) aliḥ m., madhukṛt m., madhupāyī m. (n) madhupaḥ madhumakṣikā madhuliṭ m. (h) bhṛṅgaḥ puṣpandhayaḥ puṣpaliṭ m. (h) ṣaṭpadaḥ dvirephaḥ bhramaraḥ madhuvrataḥ saradhā.

BEECH, s. bhūrjjajātīyo vanyavṛkṣaprabhedaḥ.

BEECHEN, a. pūrvvoktavṛkṣakāṣṭhamayaḥ -yī -yaṃ.

BEE-EATER, s. madhumakṣikākhādakaḥ pakṣiprabhedaḥ.

BEEF, s. gomāṃsaṃ; 'roast beef,' śūlikagomāṃsaṃ; 'boiled beef,' śṛtagomāṃsaṃ.

BEEF-EATER, s. rājaparicaraḥ -paricārakaḥ rājopāsakaḥ.

BEE-GARDEN, s. madhumakṣikāpālanasthānaṃ madhukarapālanodyānaṃ.

BEE-HIVE, s. madhukoṣaḥ karaṇḍaḥ chatrakaḥ madhumakṣikādhāraḥ.

BEE-MASTER, s. madhumakṣikāpālakaḥ madhukararakṣakaḥ.

BEESWAX, s. madhūcchiṣṭaṃ madhujaṃ śikthaṃ sikthakaṃ.

BEER, s. yavamuraṃ yavamadyaṃ yavarasaḥ yavanirmmitaṃ pānīyaṃ.

BEER-HOUSE, s. yavasuravikrayasthānaṃ yavasuragṛhaṃ āpānaṃ pānagoṣṭhikā.

BEET, s. (A plant) pālaṅgaḥ pālaṅgaśākaḥ.

BEETLE, s. bhramarabhedaḥ bhṛṅgaprabhedaḥ paroṣṇī piṅgakapiśā.
     --(A mallet) mudgaraḥ

To BEETLE, v. n. vahir lamb (c. 1. lambate lambituṃ), pralamb.

BEETLE-BROWED, a. lalāṭābhogaviśiṣṭaḥ -ṣṭā -ṣṭaṃ pralambalalāṭaḥ -ṭā -ṭaṃ.

BEEVES, s. (Oxen) gāvaḥ m. pl., gokulaṃ.

To BEFALL, v. n. ghaṭ (c. 1. ghaṭate ghaṭituṃ), nipat (c. 1. -patati -patituṃ), upasthā (c. 1. -tiṣṭhati -sthātuṃ), sampad (c. 4. -padyate -pattuṃ), upapad sambhū (c. 1. -bhavati -bhavituṃ).

BEFALLEN, p. p. āpatitaḥ -tā -taṃ upasthitaḥ -tā -taṃ samupasthitaḥ -tā -taṃ samāpannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ ghaṭitaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ.

To BEFIT, v. a. yuj in pass. (yujyate) upapad (c. 4. -padyate -pattuṃ) with loc.

[Page 44a]

BEFITTING, a. yogyaḥ -gyā -gyaṃ yathāyogyaḥ -gyā -gyaṃ yathocitaḥ -tā -taṃ.

To BEFOOL, v. a. muh in caus. (-mohayati -yituṃ) vyāmuh vipramuh bhram in caus. (bhramayati -yituṃ) vañc in caus. (vañcayati -te -yituṃ).

BEFORE, prep. and adv. pra abhi prefixed.
     --(In the front of, not behind) agre agratas puras puratas purastāt abhitas pratimukhaṃ abhimukhaṃ; 'going before,' purogaḥ -gā -gaṃ agresaraḥ -rā -raṃ; 'before the fire,' adhyagni.
     --(In the presence of) sākṣāt pratyakṣe agre samakṣaṃ pratimukhaṃ; 'he took them before the king,' tān rājasamīpam ānītavān.
     --(In the sight of, before the face) samakṣaṃ pratyakṣaṃ pratyakṣatas sākṣāt sammukhaṃ; 'before many persons,' bahujanasamakṣaṃ.
     --(Earlier in time, sooner than) prāk pūrvvaṃ, with the abl. c.; agre; 'before offering the cakes,' piṇḍadānāt pūrvvaṃ; 'before the appointed time,' nirūpitasamayāt pūrvvaṃ or prāg vihitakālāt; 'he knows your necessities before you ask,' yat tava prayojanaṃ tad yācñātaḥ pūrvvaṃ jānāti; 'before dinner,' bhojanāt pūrvvaṃ; 'before the event,' prāg ghaṭanāt; 'before me,' madagre.
     --(In time past) purā pūrvvaṃ pūvvakāle.
     --(As yet, hitherto) adya yāvat adyaparyyantaṃ etat kālaṃ yāvat adyāpi.
     --(Already) tatpūrvvaṃ prāg varttamānakālāt; 'before mentioned,' pūrvvoktaḥ -ktā -ktaṃ prāguktaḥ -ktā -ktaṃ pūrvvacoditaḥ -tā -taṃ; 'the day before yesterday,' aparedyus; 'before and after,' pūrvvottaraṃ.

BEFORE-HAND, adv. pūrvve agre pūrvvaṃ agratas pūrvvatas; 'determining beforehand,' agranirūpaṇaṃ; 'to taste beforehand,' pūrvvasvādanaṃ kṛ.

BEFORE-TIME, adv. purā pūrvvaṃ pūrvvakāle gatakāle.

To BEFOUL, v. a. malina (nom. malinayati -yituṃ), duṣ in caus. (dūṣayati -yituṃ) kaluṣa (nom. kalupayati -yituṃ), āvila (nom. āvilayati -yituṃ), samalaṃ -lāṃ -laṃ kṛ.

To BEFRIEND, v. a. mitra (nom. mitrīyate -yituṃ), upakṛ (c. 8. -karoti -kurute -karttuṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), sāhāyyaṃ kṛ.

BEFRIENDED, p. p. kṛtopakāraḥ -rā -raṃ upakṛtaḥ -tā -taṃ anugṛhītaḥ -tā -taṃ.

To BEG, v. a. (To ask) arth (c. 10. arthayate -yituṃ), abhyarth prārth samprārth yāc (c. 1. yācati -te yācituṃ), abhiyāc prayāc samprayāc saṃyāc.
     --(To ask alms) bhikṣ (c. 1. bhikṣate bhikṣituṃ).
     --(To beg as a favour) vṛ (c. 9. vṛṇīte varituṃ varītuṃ) or in caus. (vārayati -yituṃ) with 2 acc., prasad in caus. (-sādayate -yituṃ).
     --(To beg for pardon) kṣam in caus. (kṣamayati -yituṃ) with acc. of the pers.

To BEG, v. n. bhikṣ (c. 1. bhikṣate bhikṣituṃ), bhaikṣyaṃ car (c. 1. carati carituṃ), bhikṣāṭanaṃ kṛ.

To BEGET, v. a. jan in caus. (janayati -yituṃ) vijan sañjan prasu (c. 2. -sūte, c. 4. -sūyate -sotuṃ).
     --(To produce, cause) utpad in caus. (-pādayati -yituṃ).
     --(To create) sṛj (c. 6. mṛjati sraṣṭuṃ).

BEGETTER, s. janakaḥ jananaḥ janayitā m. (tṛ) janitā m. (tṛ) janmadaḥ sutī m. (n) utpādakaḥ.

BEGGAR, s. (One who lives on alms) bhikṣuḥ m., bhikṣukaḥ -kī f., bhikṣopajīvī m. (n) bhikṣācaraḥ daridraḥ.
     --(A petitioner) prārthakaḥ arthī m. (n) -rthinī f., prārthayitā m. (tṛ) yācakaḥ yācanakaḥ mārgaṇaḥ -ṇakaḥ vanīyakaḥ.
     --(In ragged garments) karpaṭī m. (n).

To BEGGAR, v. a. daridrīkṛ sarvvasvaṃ hṛ (c. 1. harati harttuṃ), dhanād bhraṃś in caus. (bhraṃśayati -yituṃ).

BEGGARED, a. daridritaḥ -tā -taṃ dhanacyutaḥ -tā -taṃ hṛtasarvvasvaḥ -svā -svaṃ parikṣīṇaḥ -ṇā -ṇaṃ gatavittaḥ -ttā -ttaṃ naṣṭārthaḥ -rthā -rthaṃ gatavibhavaḥ -vā -vaṃ gatalakṣmīkaḥ -kā -kaṃ gataśrīkaḥ -kā -kaṃ; 'he is beggared,' śramaṇāyate.

BEGGARLY, a. (Indigent) daridraḥ -drā -draṃ nirdhanaḥ -nā -naṃ durgataḥ -tā -taṃ kṛpaṇaḥ -ṇā -ṇaṃ dīnaḥ -nā -naṃ.
     --(Mean) tucchaḥ -cchā -cchaṃ nīcaḥ -cā -caṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ.

BEGGARLY, adv. kṛpaṇaṃ kārpaṇyena dīnaṃ nīcaprakāreṇa.

BEGGARY, s. (Indigence) daridratā dāridraṃ -dryaṃ nirdhanatā parikṣīṇatā kārpaṇyaṃ arthitā dīnatā.

BEGGED, p. p. prārthitaḥ -tā -taṃ yācitaḥ -tā -taṃ bhikṣitaḥ -tā -taṃ.

BEGGING, (Act of) s. bhikṣā bhikṣāṭanaṃ bhaikṣacaryyā arthanā abhyarthanā yācanā yācñā prārthanaṃ -nā arddanā abhiśastiḥ f.

To BEGIN, v. a. and n. ārabh (c. 1. -rabhate -rabdhuṃ), abhyārabh prārabh samārabh prakram (c. 1. -kramate -kramituṃ), upakram samupakram pravṛt (c. 1. -varttate -varttituṃ); prakṛ samprakṛ; prastu (c. 2. -stauti -stotuṃ); 'he began to cut,' chettuṃ pravṛttaḥ.

BEGINNER, s. (One who begins) ārabdhā m. (bdhṛ) ārambhakaḥ upakrantā m. (ntṛ) upakramitā m. (tṛ) upakramakārī m. (n).
     --(A novice) navachātraḥ nūtanaśiṣpaḥ prāthamakalpikaḥ.

BEGINNING, s. ārambhaḥ prārambhaḥ samārambhaḥ prārabdhiḥ f., ādiḥ m. upakramaḥ prakramaḥ udghātaḥ upodghātaḥ abhyādānaṃ.
     --(Origin, source) mūlaṃ yoniḥ m. f., udbhavaḥ prabhavaḥ garbhaḥ janma n. (n).
     --(Rudiments) ārambhaḥ.
     --(Elementary property) kāraṇaguṇaḥ; 'without beginning,' anādyaḥ -dyā -dyaṃ; 'from beginning to end,' ādyantaṃ āprathamāt śeṣaṃ yāvat; 'beginning, middle, and end,' ādimadhyāvasānaṃ; 'beginning with,' ādi ādya affixed.

To BEGIRD, v. a. pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), avarudh (c. 7. -ruṇaddhi -roddhuṃ).

BEGIRT, p. p. pariveṣṭitaḥ -tā -taṃ parigataḥ -tā -taṃ valayitaḥ -tā -taṃ āvṛtaḥ -tā -taṃ; 'begirt with the sea,' samudramekhalaḥ -lā -laṃ.

BEGONE, interj. apaihi apasara dūram apasara.

BEGOTTEN, p. p. janitaḥ -tā -taṃ utpāditaḥ -tā -taṃ prasūtaḥ -tā -taṃ.

To BEGREASE, v. a. vasayā or snehena or tailena or ghṛtena lip (c. 6. limpati -leptuṃ), snigdhīkṛ.

To BEGRIME, v. a. malena duṣ in caus. (dūṣayati -yituṃ) malina (nom malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), kalaṅka (nom. kala ṅkayati -yituṃ).

BEGRIMED, p. p. maladūṣitaḥ -tā -taṃ kaluṣitaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ

To BEGRUDGE, v. a. spṛh (c. 10. spṛhayati -yituṃ), asūya (nom. asūyati -yituṃ).

To BEGUILE, v. a. muh in caus. (mohayati -yituṃ) vipramuh vyāmuh vañc in caus. (vañcayate -yituṃ) parivañc pravañc bhram in caus. (bhramayati -yituṃ) pralabh (c. 1. -labhate -labdhuṃ), vipralabh ākṛṣ (c. 1. -karṣati -kraṣṭuṃ -karṣituṃ).
     --(To beguile the time) vinud in caus. (-nodayati -yituṃ).

BEGUILED, p. p. mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ vimūḍhaḥ -ḍhā -ḍhaṃ prapañcitaḥ -tā -taṃ pralobhitaḥ -tā -taṃ vilobhitaḥ -tā -taṃ pratāritaḥ -tā -taṃ.

BEGUN, p. p. ārabdhaḥ -bdhā -bdhaṃ prārabdhaḥ -bdhā -bdhaṃ upakrāntaḥ -ntā -ntaṃ.

BEHALF, s. (In behalf of) arthaṃ arthe hetoḥ hetau kāraṇāt nimitte kṛte, generally affixed to the crude of a noun; 'on my behalf,' matkṛte or madarthe; 'on behalf of (his) son,' putrahetoḥ.
     --(Favour) anugrahaḥ prasādaḥ.

To BEHAVE, v. n. car (c. 1. carati carituṃ), ācar samācar vṛt (c. 1. varttate varttituṃ); sometimes vṛttiṃ is added; as, 'in whatever way you behave towards them,' yāṃ vṛttiṃ teṣu varttase. vṛttim anuṣṭhā (c. 1. -tiṣṭhati -sthātuṃ), vyavahṛ (c. 1. -harati -harttuṃ).
     --(Well-behaved) sadācārayuktaḥ -ktā -ktaṃ sadācāravān -vatī -vat (t).

BEHAVIOUR, s. vṛttiḥ f., vṛttaṃ ācāraḥ rītiḥ f., vyavahāraḥ caritraṃ caritaṃ ācaraṇaṃ gatiḥ f., ceṣṭitaṃ sthitiḥ f.

To BEHEAD, v. a. śiraḥ or mastakaṃ chid (c. 7. chinatti chettuṃ), vimastaka (nom. vimastakayati -yituṃ).

BEHEADED, p. p. vimastakitaḥ -tā -taṃ chinnamastaḥ -stā -staṃ -stakaḥ -kā -kaṃ.

BEHEADING, (act of) s. śīrṣachedaḥ.
     --(Worthy of) śīrṣachedyaḥ -dyā -dyaṃ.

BEHELD, p. p. ālokitaḥ -tā -taṃ dṛṣṭaḥ -ṣṭā -ṣṭaṃ ālocitaḥ -tā -taṃ īkṣitaḥ -tā -taṃ īkṣyamāṇaḥ -ṇā -ṇaṃ.

BEHEST, s. ājñā ādeśaḥ nirddeśaḥ nideśaḥ śāsanaṃ vaśaṃ.

BEHIND, prep. or adv. paścāt anu prefixed.
     --(Behind the back, at the back of) pṛṣṭhatas; 'following behind,' anugāmī -minī -mi (n).
     --(Below, inferior) adhastāt adharastāt.
     --(Posterior) avaratas avaramnāt.
     --(At a distance) dūratas dūre.
     --(The hinder part) pṛṣṭhadeśaḥ paścāddeśaḥ pṛṣṭhaṃ nitambaḥ.

BEHINDHAND, adv. atītakālaḥ -lā -laṃ vilambī -mbinī -mbi (n) dīrghakālīnaḥ -nā -naṃ.
     --(Surpassed by another) atikrāntaḥ -ntā -ntaṃ.

To BEHOLD, v. a. dṛś (c. 1. paśyati draṣṭuṃ), abhidṛś vidṛś sandṛś; īkṣ (c. 1. īkṣate īkṣituṃ), samīkṣ vīkṣ abhivīkṣ prekṣ abhiprekṣ samprekṣ udīkṣ avekṣ anvīkṣ avalok (c. 10. -lokayati -yituṃ, c. 1. -lokate -lokituṃ), ālok samālok vilok lakṣ (c. 10. lakṣayati -te -yituṃ), ālakṣ samālakṣ upalakṣ saṃlakṣ; āloc (c. 10. -locayati -yituṃ).

BEHOLD, interj. paśya prekṣasva

To be BEHOLDEN, v. n. kṛtopakārasmaraṇena parādhīnaḥ -nā -naṃ or parāyattaḥ -ttā -ttaṃ bhū prāptopakārahetor baddhaḥ -ddhā -ddhaṃ or nibaddhaḥ -ddhā -ddhaṃ bhū or as kṛtopakāraṃ jñā (c. 9. jānāti jñātuṃ), pratyupakāraḥ karaṇīya iti jñā āprāptopakāramokṣāt paravaśaṃ jñā.

BEHOLDER, s. prekṣakaḥ draṣṭā m. (ṣṭṛ) prekṣamāṇaḥ darśī m. (n) paśyan m. (t).

BEHOOF, s. arthaḥ phalaṃ lābhaḥ vṛddhiḥ f., vivṛddhiḥ f., phalodayaḥ.

BEHOVEFUL, a. yathocitaḥ -tā -taṃ yogyaḥ -gyā -gyaṃ arthakaraḥ -rī -raṃ.

It BEHOVES, v. imp. Expressed by the future passive participle; as, 'it behoves you to marry the damsel,' tvayā kanyā voḍhavyā; or by the potential mood, as, tvaṃ kanyāṃ vaheḥ; or by the use of the verb arh (c. 1. arhati), as tvaṃ kanyāṃ voḍhum arhasi; 'to act as it behoves one,' yathocitaṃ kṛ.

BEING, s. (A being) bhūtaṃ sattvaḥ.
     --(A sentient being) prāṇī m. (n) prāṇabhṛt m. f. n., śarīrī m. (n) dehī m. (n) jantuḥ m., janyuḥ m., cetanaḥ janmī m. (n).
     --(Existence) prāṇadhāraṇaṃ asudhāraṇaṃ niśvasanapraśvasanaṃ sambhavaḥ asti ind., vṛttiḥ f., sattvaṃ.
     --(Particular state) bhāvaḥ avasthā daśā vṛttiḥ f.
     --(Supreme Being) parameśvaraḥ.
     --(Pres. part.) san satī sat (t) varttamānaḥ -nā -naṃ.

BEING THAT, conj. (Since) yatas yasmāt yena iti hetoḥ yatohetoḥ. 'Being,' is often expressed by the loc. c. of sat, as, 'the man being gone,' puruṣe gate sati; 'it being so,' evaṃ sati tathātve evambhūtvā. 'Being' may also be expressed by the abl. c. of the abstract noun in such phrases as 'he being a good man,' sajjanatvāt.

BEITSO, evamastu tathāstu bhavatu astvevaṃ.

[Page 45b]

To BELABOUR, v. a. taḍ (c. 10. tāḍayati -yituṃ), han (c. 2. hanti hantuṃ), abhihan abhyāhan samāhan; prahṛ (c. 1. -harati -harttuṃ).
     --(With a stick) vetrāghātaṃ kṛ.

To BELAY, v. a. (Block up) pratirugh (c. 7. -ruṇaddhi -roddhuṃ), uparudh.

To BELCH, v. a. udvam (c. 1. -vamati -vamituṃ), udgṝ (c. 6. -girati -garituṃ -garītuṃ).

BELCH, BELCHING, s. udvamaḥ udvamanaṃ udgāraḥ udgiraṇaṃ.

BELDAM, s. vṛddhā strī jariṇī jarāpariṇatā strī kuṭṭinī kurūpī.

To BELEAGUER, v. a. (To besiege) rudh (c. 7. ruṇaddhi roddhuṃ), avarudh uparudh; pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ).

BELEAGUERED, p. p. pariveṣṭitaḥ -tā -taṃ uparuddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ.

BELFOUNDER, s. ghaṇṭākārī m. (n) ghaṇṭānirmmāṇakarttā m. (rttṛ) kāṃsyakāraḥ.

BELFRY, s. ghaṇṭātāḍanayogyaṃ prāsādaśṛṅgaṃ ghaṇṭāsthānaṃ ghaṇṭāśālā.

To BELIE, v. a. (To counterfeit, imitate) chal (c. 10. chalayati -yituṃ), chadma or chadmaveśaṃ kṛ anukṛ (c. 8. -karoti -karttuṃ).
     --(To charge any one with falsehood, to argue) anṛtaṃ or asatyaṃ or mithyāvādaṃ kasmaicid āruh in caus. (-ropayati -yituṃ) piśuna (nom. piśunayati -yituṃ).
     --(To calumniate) parivad (c. 1. -vadati -vadituṃ), apavad kalaṅkaṃ kṛ mithyābhiyogaṃ kṛ.

BELIEF, s. (Credence) pratyayaḥ viśvāsaḥ viśrambhaḥ pramāṇaṃ.
     --(Religious belief) śraddhaṃ -ddhā bhaktiḥ f., viśvāsaḥ.
     --(Opinion) matiḥ f., buddhiḥ f., bodhaḥ
     --(The thing believed in, tenet) mataṃ; 'my belief is,' manye.

BELIEVABLE, a. viśvāsyaḥ -syā -syaṃ śraddheyaḥ -yā -yaṃ viśvāsayogyaḥ -gyā -gyaṃ.

To BELIEVE, v. a. (To give credit to) pratī (c. 2. pratyeti pratyetuṃ), pratyayīkṛ.
     --(To have religious belief in) viśvas (c. 2. -śvasiti -śvasituṃ) with loc. c.

To BELIEVE, v. n. (To exercise religious faith) śraddhā (c. 3. -dadhāti -dhātuṃ), viśvāsaṃ kṛ pratyayaṃ kṛ.
     --(To believe in, hold as an object of faith) viśvas (c. 2. -śvasiti -śvasituṃ) with loc. c.
     --(To think) man (c. 4. manyate mantuṃ).

BELIEVED, p. p. viśvasitaḥ -tā -taṃ viśvastaḥ -stā -staṃ pratītaḥ -tā -taṃ.

BELIEVER, s. śraddhānvitaḥ āstikaḥ pratyayī m. (n) viśvāsī m. (n).

BELIEVING, a. śraddadhānaḥ -nā -naṃ śraddhāluḥ -luḥ -lu śrāddhaḥ -ddhā -ddhaṃ śraddhā-vān -vatī -vat (t) jātaviśvāsaḥ -sā -saṃ viśvāsī -sinī -si (n) pratyayī -yinī -yi (n).

BELIKE, adv. apināma kiṃsvit kila syāt.

BELL, s. ghaṇṭā ghaṇṭikā ghanaṃ.
     --(Tinkling ornaments) kiṅkiṇī; 'to ring a bell,' ghaṇṭāṃ han (c. 2. hanti hantuṃ) or taḍ (c. 10. tāḍayati yituṃ) or vad in caus. (vādayati -yituṃ); 'bell-shaped,' ghaṇṭākāraḥ -rā -raṃ.

BELL-CLAPPER, s. ghaṇṭāvādakaḥ ghaṇṭākoṇaḥ ghaṇṭābhyantare lambamāna itastato dolāyamānas tadvādanayogyo lavaṅgākāraḥ koṇaḥ; ghaṇṭābhyantare lagnaḥ sthūlaśirasko musalākāra āyasakīlo yena itastato lolamānā ghaṇṭā vādyate

BELLE, s. sundarī f., surūpī f., rūpavatī f., suveśinī f., pramadā.

BELLES-LETTRES, s. alaṅkāravidyā rasavidyā rasikā vidyā vāṅmayaṃ.

BELLIGERENT, a. yudhyamānaḥ -nā -naṃ raṇaśīlaḥ -lā -laṃ yuyutsuḥ -tsuḥ -tsu.

BELLIPOTENT, a. raṇavīraḥ -rā -raṃ vikramī -miṇī -mi (n) mahāvīryyaḥ -ryyā -ryyaṃ.

BELL-METAL, s. kāṃsyaṃ ghaṇṭāśabdaṃ ghoṣaḥ tāmbārddhaṃ ghorapuṣpaḥ pītalohaṃ.

To BELLOW, v. n. garj (c. 1. garjati garjituṃ), nard (c. 1. nardati nardituṃ), vinard ras (c. 1. rasati rasituṃ), ru (c. 2. rauti ravituṃ), viru saṃru; raṭ (c. 1. raṭati raṭituṃ), gaj (c. 1. gajati gajituṃ), hambha (nom. hambhāyate -yituṃ).

[Page 46a]

BELLOWED, p. p. garjjitaḥ -tā -taṃ nardditaḥ -tā -taṃ praṇardditaḥ -tā -taṃ.

BELLOWING, s. garjjanaṃ nādaḥ rutaṃ nardanaṃ narditaṃ.

BELLOWS, s. bhastrā f., bhastrī bhastrakā carmmaprasevakaḥ -vikā vyajanaṃ dṛtiḥ f.

BELL-RINGER, s. ghaṇṭātāḍaḥ -ḍakaḥ ghaṇṭāvādakaḥ ghaṇṭāvādayitā m. (tṛ).

BELLUINE, a. pāśavaḥ -vī -vaṃ paśuśīlaḥ -lā -laṃ amānuṣaḥ -ṣī -ṣaṃ.

BELLY, s. udaraṃ jaṭharaṃ -rā kukṣiḥ m., piciṇḍaḥ picaṇḍaḥ tundaṃ tundi n.

To BELLY or BELLY-OUT, v. n. (To swell out, bulge out) udaravat or udararūpeṇa lamb (c. 1. lambate lambituṃ) or pṝ in pass. (pūryyate).

BELLY-ACHE, s. udaravedanā udarāmayaḥ.

BELLY-BAND, s. udaratrāṇaṃ udaradāma n. (n) avasaktikā.

BELLY-BOUND, a. ānaddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ baddhodaraḥ -rā -raṃ.

BELLY-FULL, s. udarapūraṇaṃ piciṇḍapūraṇaṃ jaṭharapūraṇaṃ.

BELLY-GOD, s. udarambhariḥ m., kukṣimbhariḥ m., audarikaḥ udarakāmukaḥ ātmambhariḥ m.

BELLY-WORMS, s. pl. udarāveṣṭaḥ mīvā kṛmiḥ m., krimiḥ m.

BELMAN, s. ghoṣakaḥ ghaṇṭādharaḥ ghaṇṭātāḍanapūrvvakaṃ ghoṣaṇākarttā m., vaibodhikaḥ.

To BELONG, v. n. (To be one's own property) ātmīyaḥ -yā -yaṃ or svakīyaḥ -yā -yaṃ or svādhīnaḥ -nā -naṃ as. But the sense of 'belonging' is more usually expressed by the use of the roots as or bhū or vid with the gen. c.; as, 'money belongs to me,' mama dhanaṃ vidyate or asti.
     --(To have relation to) sambandh in pass. (-badhyate).
     --(To be fit, or becoming) yuj in pass. (yujyate); 'this belongs to me,' i. e. 'this is my business,' mama ayaṃ vyāpāraḥ.

BELONGING, part. sambandhī -ndhinī -ndhi (n) sambandhakaḥ -kā -kaṃ.

BELOVED, a. priyaḥ -yā -yaṃ supriyaḥ -yā -yaṃ dayitaḥ -tā -taṃ iṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ iṣṭatamaḥ -mā -maṃ preṣṭhaḥ -ṣṭhā -ṣṭhaṃ prītaḥ -tā -taṃ hṛdyaḥ -dyā -dyaṃ vallabhaḥ -bhā -bhaṃ abhīpsitaḥ -tā -taṃ.
     --(Dear as one's life) asusamaḥ -mā -maṃ prāṇair garīyān -yasī -yaḥ (s).

BELOW, prep. (Under in place) adhas adhastāt tale nīce adho'dhas; 'below the bed, khaṭvātale or khaṭvā'dhaḥ.
     --(Inferior, beneath) avaraḥ -rā -raṃ adhaḥsthaḥ -sthā -sthaṃ avaratas avarastāt adhareṇa adharāt adharatas adharastāt.
     --(Unworthy of) ayogyaḥ -gyā -gyaṃ anarhaḥ -rhā -rhaṃ.
     --(Subject to) adhīnaḥ -nā -naṃ.
     --(Less than) ūnaḥ -nā -naṃ; 'below two years of age,' ūnadvivārṣikaḥ or aprāptadvitīyavarṣaḥ.

BELOW, adv. adhas nīce nīcakais adhaḥsthāne adhobhāge adhaḥsthaḥ -sthā -sthaṃ.
     --(On earth, as opposed to heaven) ihaloke iha.
     --(In hell) adholoke adhobhuvane.

BELROPE, s. ghaṇṭārajjuḥ m., ghaṇṭāsūtraṃ adhunātanagṛheṣu ghaṇṭāvādane prayuktaṃ sūtraṃ.

BELT, s. mekhalā kāñcī kaṭisūtraṃ śṛṅkhalaṃ -lā rasanā.

To BELT, v. a. mekhalārūpeṇa pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ).

BELWETHER, s. yo mepaś caran caran kaṇṭhalagnāṃ ghaṇṭāṃ vādayati evamprakāreṇa ca mepayṛtham ekatra karoti saḥ; mepayūthāgragaḥ mepayūthapaḥ.

To BEMANGLE, v. a. vraśc (c. 6. vṛścati vraścituṃ vraṣṭuṃ), pravraśc khaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ śakalīkṛ vyavachid (c. 7. -chinatti -chettuṃ).

To BEMIRE, v. a. malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), paṅkena or malena duṣ in caus. (dṛṣayati -yituṃ).

BEMIRED, p. p. maladūpitaḥ -tā -taṃ malaṣaṅkī -ṅkinī -ṅki (n).

To BEMOAN, v. a. vilap (c. 1. -lapati -lapituṃ), anuśuc (c. 1. -śocati -śocituṃ), paridev (c. 1. -devate devituṃ), lap in freq. (lālapyate).

BEMOANING, s. vilapanaṃ vilāpaḥ paridevanaṃ kranditaṃ anuśocanaṃ rodanaṃ

[Page 46b]

BENCH, s. dīrghāsanaṃ dīrghapīṭhaṃ āsanaṃ phalakaḥ -kaṃ; 'carpenter's bench,' udghanaḥ.
     --(Seat of justice) dharmmāsanaṃ vicārāsanaṃ.

BENCHER, s. vicārakarttṝṇāṃ saṃsarge jyeṣṭhaḥ or uttamapadaprāptaḥ sabhyaḥ sabhāsad m.
     --(Judge) prāḍvivākaḥ.

To BEND, v. a. (To bow, inflect) nam in caus. (nāmayati -yituṃ) avanam ānam; namrīkṛ.
     --(To make crooked) vakrīkṛ jihma (nom. jihmayati -yituṃ), añc (c. 1. añcati añcituṃ).
     --(To direct towards) āvṛj in caus. (-varjayati -yituṃ).
     --(To bend a bow) dhanur visphur in caus. (-sphārayati -yituṃ) or āyam (c. 1. -yacchati -yintuṃ).
     --(To bend the brow) bhrūbhaṅgaṃ kṛ.
     --(To bend the mind) manaḥ praviś in caus. (-veśayati -yituṃ).
     --(To subdue) vaśīkṛ.

To BEND, v. n. (To be incurvated) nam (c. 1. namati nantuṃ), avanam ānam; namrībhū vakrībhū.
     --(To jut over) praṇataḥ -tā -taṃ as; pralamb (c. 1. -lambate -lambituṃ).
     --(To be bent or resolved on) kṛtaniścayaḥ -yā -yaṃ or dṛḍhaniścayaḥ -yā -yaṃ or suniścitaḥ -tā -taṃ as.
     --(To be submissive) ānataḥ -tā -taṃ or vaśyaḥ -śyā -śyaṃ bhū.

BEND, s. (Incurvation) natiḥ f., vakratā jihmatā vakrimā m. (n) kuñcanaṃ avakuñcanaṃ bhaṅgī.
     --(Bend of a river) vakraṃ vaṅkaḥ puṭabhedaḥ bhaṅguraḥ.

BENEATH, prep. (Lower in place) adhas adhastāt tale nīce adho'dhas adharastāt adharatas adharāt; 'beneath the tree,' vṛkṣatale or vṛkṣasyādhastāt; 'the water beneath the earth,' dharaṇyā adhaḥsthaṃ toyaṃ.
     --(Inferior) avaraḥ -rā -raṃ avaratas avarastāt.
     --(Unbeseeming) ayogyaḥ -gyā -gyaṃ anarhaḥ -rhā -rhaṃ.

BENEATH, adv. adhas nīce adhaḥsthāne nīcasthāne adhaḥsthaḥ -sthā -sthaṃ; 'the earth beneath,' nīcasthā pṛthivī.

BENEDICTION, s. āśīḥ f. (s) āśīrvacanaṃ āśīrvādaḥ svasti ind. dhanyavādaḥ.
     --(Praise) stavaḥ stutiḥ f.
     --(The advantage conferred) maṅgalaṃ dhanyatvaṃ varaḥ.

BENEDICTORY, a. sauvastikaḥ -kī -kaṃ svastimān -matī -mat (t) māṅgalikaḥ -kī -kaṃ.

BENEFACTION, s. upakāraḥ upakṛtaṃ upakārakatvaṃ hitaṃ prasādaḥ.

BENEFACTOR, s. hitakaraḥ upakarttā m. (rttṛ) upakārakaḥ upakārī m. (n) upakārakaraḥ kṛtopakāraḥ priyakṛt priyakāraḥ paravāñchāpūrakaḥ.

BENEFACTRESS, s. hitakarī upakāriṇī upakartrī priyakārī.

BENEFICE, s. dharmmādhyāpakavṛttiḥ f., dharmmaśikṣakavṛttiḥ f., dharmmādhyāpakapratipattiḥ f.

BENEFICENCE, s. paropakārakatvaṃ paropakāraḥ upakāraśīlatā dānaśīlatā dayā kṛpā sthūlalakṣyatvaṃ tyāgaśīlatā tyāgitā.

BENEFICENT, a. paropakārakaḥ -kā -kaṃ paropakārī -riṇī -ri (n) upakāraśīlaḥ -lā -laṃ upakāraparaḥ -rā -raṃ hitakaraḥ -rī -raṃ dānaśīlaḥ -lā -laṃ tyāgaśīlaḥ -lā -laṃ sthūlalakṣyaḥ -kṣyā -kṣyaṃ priyakāraḥ -rī -raṃ priyaṅkaraḥ -rī -raṃ dayākaraḥ -rā -raṃ.

BENEFICENTLY, adv. hitakaravat priyakaravat vadānyavat sthūlalakṣyatayā dayāpūrvvaṃ.

BENEFICIAL, a. hitaḥ -tā -taṃ phalavān -vatī -vat (t) saphalaḥ -lā -laṃ sopakāraḥ -rā -raṃ hitavān -vatī -vat (t) arthakaraḥ -rī -raṃ upakārakaḥ -kā -kaṃ upakārī -riṇī -ri (n) lābhavān -vatī -vat (t) lābhajanakaḥ -kā -kaṃ arthajanakaḥ -kā -kaṃ.
     --(Medicinally wholesome) pathyaḥ -thyā -thyaṃ aupadhīyaḥ -yā -yaṃ.

BENEFICIALLY, adv. sopakāraṃ saphalaṃ salābhaṃ sārthaṃ phalāya lābhāya.

BENEFICIARY, a. parādhīnaḥ -nā -naṃ parāśritaḥ -tā -taṃ paratantraḥ -ntrā -ntraṃ.
     --(One who holds a benefice) dharmmādhyāpanavṛttibhāgī m. (n).

[Page 47a]

BENEFIT, s. (Favour conferred) hitaṃ upakāraḥ upakṛtaṃ upakārakatvaṃ -tā anugrahaḥ prasādaḥ maṅgalaṃ.
     --(Advantage, profit) phalaṃ lābhaḥ arthaḥ; 'for the public benefit,' prajārthaṃ.

To BENEFIT, v. a. upakṛ (c. 8. -karoti -kurute -karttuṃ) with loc. or acc. c., hitaṃ kṛ anugrah (c. 9. -gṛhlāti -grahītuṃ), upacar (c. 1. -carati -carituṃ), phalaṃ or lābhaṃ dā (c. 3. dadāti dātuṃ).

To BENEFIT, v. n. upakāraṃ or phalaṃ or lābhaṃ or hitaṃ prāp (c. 5. -āptoti -āptuṃ).

BENEFITTED, p. p. upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ kṛtalābhaḥ -bhā -bhaṃ.

BENEVOLENCE, s. parahitecchā hitecchā prema n. (n) dayālutvaṃ paropakāraśīlatā hitakāmyā saujanyaṃ paravāñchāpūraṇaṃ dayā kṛpā.

BENEVOLENT, a. hitakāmaḥ -mā -maṃ parahitaiṣī -ṣiṇī -ṣi (n) paropakāraśīlaḥ -lā -laṃ hitaprepsuḥ -psuḥ -psu priyaiṣī -ṣiṇī -ṣi (n) parahitaḥ -tā -taṃ upakāraparaḥ -rā -raṃ dayāluḥ -luḥ -lu suśīlaḥ -lā -laṃ suhṛdayaḥ -yā -yaṃ.

BENEVOLENTLY, adv. suśīlavat premnā priyaṃ dayāpūrvvaṃ sadbhāvāt kṛpayā.

BENGAL, s. (The country) baṅgaḥ.
     --(Belonging to it) bāṅgaḥ -ṅgī -ṅgaṃ.

To BENIGHT, v. a. timira (nom. timirayati -yituṃ), tamasā pracchad in caus. (-chādayati -yituṃ).

BENIGHTED, p. p. niśākrāntaḥ -ntā -ntaṃ rātrigrastaḥ -stā -staṃ tamovṛtaḥ -tā -taṃ tamobhūtaḥ -tā -taṃ santamasaḥ -sā -saṃ tamasācchannaḥ -nnā -nnaṃ.

BENIGN, BENIGNANT, a. priyaḥ -yā -yaṃ hitaḥ -tā -taṃ prītaḥ -tā -taṃ dayāśīlaḥ -lā -laṃ dayāluḥ -luḥ -lu suśīlaḥ -lā -laṃ kṛpāluḥ -luḥ -lu mṛduḥ -dvī -du premaparaḥ -rā -raṃ.

BENIGNITY, s. priyatā prema n. (n) prītiḥ f., snehaḥ dayā kṛpā kṛpālutvaṃ mṛdutā mārddavaṃ dayālutvaṃ anugrahaḥ.
     --(Wholesomeness) pathyatā.

BENIGNLY, adv. priyaṃ prītyā dayāpūrvvaṃ kṛpayā sadbhāvāt prasādāt.

BENISON, s. āśīḥ f. (s) āśīrvacanaṃ svasti ind., dhanyavādaḥ.

BENJAMIN, s. kālānusāryyaṃ śailaniryyāsaḥ śilārasaḥ śilājaṃ vastāntrī.

BENT, s. (Curvature) natiḥ f., vakratā namratvaṃ jihmatā vakrimā m. (n) kuñcanaṃ.
     --(Declivity) pravaṇaḥ pātukaḥ.
     --(Inclination) śīlaḥ bhāvaḥ svabhāvaḥ prakṛtiḥ f., vāñchā icchā.
     --(Determination) niścayaḥ.
     --(Purpose) cikīrṣitaṃ abhiprāyaḥ.
     --(Application of mind) manaḥpraveśaḥ.
     --(A kind of grass) durvvā śakulākṣakaḥ.

BENT, p. p. nataḥ -tā -taṃ nāmitaḥ -tā -taṃ ānataḥ -tā -taṃ praṇataḥ -tā -taṃ namraḥ -mrā -mraṃ pariṇataḥ -tā -taṃ bhugnaḥ -gnā -gnaṃ avabhugnaḥ -gnā -gnaṃ vibhugnaḥ -gnā -gnaṃ rugnaḥ -gnā -gnaṃ vakrimaḥ -mā -maṃ pravaṇaḥ -ṇā -ṇaṃ prahvaḥ -hvā -hvaṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ avāgraḥ -grā -graṃ.

To BENUMB, v. a. jaḍīkṛ muh in caus. (mohayati -yituṃ) stambh (c. 5. stabhnoti, c. 9. stabhnāti stambhituṃ).

BENUMBED, p. p. śītākulaḥ -lā -laṃ jaḍīkṛtaḥ -tā -taṃ jaḍībhūtaḥ -tā -taṃ stambhitaḥ -tā -taṃ suptatvak m. f. n. (c).

BENZOIN, s. kālānusāryyaṃ aśmapuṣpaṃ śītaśivaṃ vṛddhaṃ śailaṃ vastāntrī śilājaṃ śilābhavaṃ śailaniryyāsaḥ.

To BEPAINT, v. a. citr (c. 10. citrayati -yituṃ), rañj in caus. (rañjayati -yituṃ).

To BEPISS, v. a. avamūtr (c. 10. -mūtrayati -yituṃ).

To BEQUEATH, v. a. prāg maraṇāt or maraṇāt pūrvvaṃ or āsanne maraṇakāle niyamapatreṇa svarikthaṃ dāyādādibhyaḥ pradā (c. 1. -yacchati -dātuṃ) or pratipad in caus. (-pādayati -yituṃ) or samṛ in caus. (-arpayati -yituṃ).

BEQUEATHED, p. p. rikthahārine pradattaḥ -ttā -ttaṃ or prattaḥ -ttā -ttaṃ or pratipāditaḥ -tā -taṃ.

BEQUEST, s. mumūrṣudānaṃ uttaradānaṃ usinne maraṇakāle dāyādādibhyo rikthapradānaṃ.

[Page 47b]

To BEREAVE, v. a. viyuj in caus. (-yojayati -yituṃ) viprayuj with abl. or inst. c., apahṛ (c. 1. -harati -harttuṃ), apanī (c. 1. -nayati -netuṃ). bhraṃś in caus. (bhraṃśayati -yituṃ).
     --(To be bereaved) in pass. (hīyate) parihā in pass. with inst. c., bhraṃś (c. 4. bhraśyati bhraṃśituṃ) with abl. c., viyuj in pass. (-yujyate).

BEREAVED or BEREFT, a. hīnaḥ -nā -naṃ rahitaḥ -tā -taṃ varjjitaḥ -tā -taṃ hṛtaḥ -tā -taṃ apahṛtaḥ -tā -taṃ parityaktaḥ -ktā -ktaṃ viyuktaḥ -ktā -ktaṃ; 'bereft of money,' dhanahīnaḥ -nā -naṃ; 'bereft of one's all,' hṛtasarvvasvaḥ; 'bereft of life,' hatajīvitaḥ -tā -taṃ. Often expressed by gata in the first member of a compound; as, 'bereft of feeling,' gatacetanaḥ -nā -naṃ.

BEREAVEMENT, s. hāniḥ f., viyogaḥ viprayogaḥ apahāraḥ apacayaḥ.

BERGAMOT, s. phalabhedaḥ sugandhaviśiṣṭo niryyāsaviśeṣaḥ.

To BERHYME, v. a. upagītaṃ -tāṃ -taṃ kṛ kavi (nom. kavyati).

BERRY, s. vījapūrṇaṃ guṭikākāraṃ kṣudraphalaṃ guṭikā gulī.

BERYL, s. gomedaḥ gomedakaḥ -kaṃ.

To BESCATTER, v. a. avakṝ (c. 6. -kirati -karituṃ karītuṃ), paryavakṝ.

To BESEECH, v. a. prārth (c. 10. -arthayate -yituṃ), abhyarth samprārth; vinayena prārth vinī (c. 1. -nayati -netuṃ), yāc (c. 1. yācati -te yācituṃ), abhiyāc prayāc samprayāc; prasad in caus. (-sādayate -yituṃ).

BESEECHED, p. p. vinayena prārthitaḥ -tā -taṃ abhyarthitaḥ -tā -taṃ yācitaḥ -tā -taṃ.

BESEECHER, s. prārthakaḥ prārthayitā m. (tṛ) arthī m. (n) yācakaḥ.

To BESEEM, v. a. yuj in pass. (yujyate) upapad (c. 4. -padyate -pattuṃ) with loc. c.

BESEEMLY, a. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ yaṃthocitaḥ -tā -taṃ.

To BESET, v. a. (To besiege) rudh (c. 7. ruṇaddhi roddhuṃ), uparudh ākram (c. 1. -krāmati -kramituṃ).
     --(To surround) pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), upaveṣṭ saṃveṣṭ; pariṣṭhā (c. 1. -tiṣṭhati -te -sthātuṃ), paryyupasthā.
     --(To embarrass) ākulīkṛ bādh (c. 1. bādhate bādhituṃ), parikliś (c. 9. -kliśnāti -kleṣṭuṃ).

BESET, p. p. ruddhaḥ -ddhā -ddhaṃ uparuddhaḥ -ddhā -ddhaṃ veṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ parigataḥ -tā -taṃ abhipariplutaḥ -tā -taṃ bādhitaḥ -tā -taṃ parītaḥ -tā -taṃ abhiparītaḥ -tā -taṃ.

To BESHREW, v. a. durbhāgyaṃ or amaṅgalaṃ prārth (c. 10. -arthayate -yituṃ), dhikkṛ.

BESIDE or BESIDES, prep. (At the side of) pārśve pārśvatas nikaṭe samīpe sannidhāne abhitas; 'beside the river,' nadītīre nadīsamīpe.
     --(Over and above) adhikaṃ vyatiriktaṃ antareṇa muktvā.
     --(Except) ṛte with abl. or acc., vinā with inst. or acc.
     --(Beside one's self) hatajñānaḥ -nā -naṃ upahatabuddhiḥ -ddhiḥ -ddhi unmattaḥ -ttā -ttaṃ.

BESIDE or BESIDES, adv. aparañca aparaṃ anyacca apica kiñca adhikantu adhikaṃ; 'are there any here besides?' kim atra apare santi.

To BESIEGE, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), avarudh uparudh pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), ākram (c. 1. -krāmati -kramituṃ), bādh (c. 1. bādhate bādhituṃ).

BESIEGED, part. a. ruddhaḥ -ddhā -ddhaṃ pariveṣṭitaḥ -tā -taṃ bādhitaḥ -tā -taṃ.

BESIEGER, s. avarodhakaḥ rodhī m. (n) avarodhī m. (n) veṣṭakaḥ bādhakaḥ.

To BESLAVE, v. a. vaśīkṛ dāsīkṛ karadīkṛ dam in caus. (damayati -yituṃ).

To BESMEAR, v. a. lip (c. 6. limpati -te -leptuṃ), ālip samālip upalip añj (c. 7. anakti aṃktuṃ), or caus. (añjayati -yituṃ) didvaṃ (c. 2. degdhi degdhuṃ), pradih.

BESMEARED, p. p. liptaḥ -ptā -ptaṃ viliptaḥ -ptā -ptaṃ upaliṣṭaḥ -ptā -pta abhyaktaḥ -ktā -ktaṃ digdhaḥ -gdhā -gdhaṃ; 'besmeared with blood,' raktāktaḥ -ktā -ktaṃ śoṇitāktaḥ -ktā -ktaṃ śoṇitokṣitaḥ -tā -taṃ.

[Page 48a]

BESOM, s. mārjanī sammārjanī śodhanī vimārgaḥ ūhanī samūhanī.

To BESORT, v. a. yuj in pass. (yujyate) upapad (c. 4. -padyate -pattuṃ).

To BESOT, v. a. muh in caus. (mohayati yituṃ) jaḍīkṛ mūḍhīkṛ.

BESOTTED, p. p. mūḍhacetāḥ -tāḥ -taḥ (s) mūḍhabuddhiḥ -ddhiḥ -ddhi mūḍhātmā -tmā -tma (n) pramūḍhasaṃjñaḥ -jñā -jñaṃ mohitaḥ -tā -taṃ jaḍīkṛtaḥ -tā -taṃ.

BESOTTEDNESS, s. mohaḥ sammohaḥ mūḍhatā jaḍatā jaḍimā m. (n)

To BESPANGLE, v. a. nakṣatrākārair bhūpaṇair anuvyadh (c. 4. -vidhyati -vyaddhuṃ) or śubh in caus. (śobhayati -yituṃ) upaśubh.

To BESPATTER, v. a. paṅkena or malena sic (c. 6. siñcāta -te sektuṃ), avasic or avakṝ (c. 6. -kirati -karituṃ -karītuṃ), abhyavakṝ or ukṣ (c. 1. ukṣati ukṣituṃ), prokṣ; malina (nom. malinayati -yituṃ), kalupa (nom. kaluṣayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ).

BESPATTERED, p. p. maladūṣitaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ kaluṣitaḥ -tā -taṃ.

To BESPEAK, v. a. (To order beforehand) prakhyā (c. 2. -khyāti -khyātuṃ), pūrvvādeśaṃ kṛ; agranivedanaṃ kṛ; mama pūrvvabhuktiḥ syāditi vad (c. 1. vadati vadituṃ).
     --(To betoken, indicate) sūc (c. 10. sūcayati -yituṃ), pradiś (c. 6. -diśati -deṣṭuṃ).
     --(To forebode) agranirūpaṇaṃ kṛ pradṛś in caus. (-darśayati -yituṃ).

To BESPECKLE, v. a. citr (c. 10. citrayati -yituṃ), śavalīkṛ karvvurīkṛ.

To BESPIT, v. a. niṣṭhīv (c. 1. -ṣṭhībati -ṣṭhevituṃ), avaniṣṭhīv.

BESPOKEN, p. p. prakhyātaḥ -tā -taṃ pūrvvādiṣṭaḥ -ṣṭā -ṣṭaṃ agraniveditaḥ -tā -taṃ.
     --(Any commodity bespoken) prakhyātabhāṇḍaṃ.

BESPREAD, p. p. āstīrṇaḥ -rṇā -rṇaṃ āvṛtaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ.

To BESPRINKLE, v. a. sic (c. 6. siñcati -te sektuṃ), avasic nipic saṃsic avakṝ (c. 6. -kirati -karituṃ -karītuṃ), abhyavakṝ paryavakṝ samavakṝ ukṣa (c. 1. ukṣati ukṣituṃ), abhyukṣ prokṣ; klid in caus. (kledayati -yituṃ).

BESPRINKLED, p. p. siktaḥ -ktā -ktaṃ ukṣitaḥ -tā -taṃ prokṣitaḥ -tā -taṃ.

BEST, (superl. of good), a. sarvvottamaḥ -mā -maṃ uttamaḥ -mā -maṃ anuttamaḥ -mā -maṃ sattamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ paramaḥ -mā -maṃ paraḥ -rā -raṃ bhadratamaḥ -mā -maṃ arhattamaḥ -mā -maṃ pravaraḥ -rā -raṃ praśastaḥ -stā -staṃ agrimaḥ -mā -maṃ parārddhyaḥ -rddhyā -rddhyaṃ; 'which is the best of these?' eteṣāṃ ko bhadratamaḥ; 'best beloved,' iṣṭatamaḥ -mā -maṃ. Any thing the best of its kind may sometimes be expressed by ratnaṃ.

BEST, (superl. of well), adv. uttamaṃ śreṣṭhaṃ sattamaṃ śreṣṭhatas.

BESTAINED, p. p. kalaṅkitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ parimalitaḥ -tā -taṃ.

To BESTEAD, v. a. (To profit) phalāya or lābhāya bhū or as.

BESTIAL, a. pāśavaḥ -vī -vaṃ paśuśīlaḥ -lā -laṃ paśuvyavahāraḥ -rā -raṃ paśusadṛśaḥ -śī -śaṃ amānupaḥ -pī -paṃ krūrācāraḥ -rā -raṃ.

BESTIALITY, s. paśutā -tvaṃ paśuśīlatā amanupyatā krūrācāratvaṃ paśugamanaṃ.

To BESTIALIZE, v. a. paśūkṛ paśusadṛśaṃ -śīṃ -śaṃ kṛ.

BESTIALLY, adv. paśuvat paśurūpeṇa paśuvyavahārānusārāt mānuṣācāraviruddhaṃ.

To BESTIR ONE'S SELF, v. r. ceṣṭ (c. 1. ceṣṭate ceṣṭituṃ), viceṣṭ ātmānaṃ ceṣṭ in caus. (ceṣṭayati -yituṃ) yat (c. 1. yatate yatituṃ), prayat ghaṭ (c. 1. ghaṭate ghaṭituṃ), vyavaso (c. 1. -syati -sātuṃ), udyamaṃ or utsāhaṃ kṛ.

To BESTOW, v. a. (To give) (c. 3. dadāta, c. 1. yacchati dātuṃ), pradā abhidā anudā vitṝ (c. 1. -tarati -tarituṃ -tarītuṃ), pratipad in caus. (-pādayati -yituṃ) upapad; nikṣip (c. 6. -kṣipati -kṣeptuṃ); upākṛ.
     --(To apply, lay out) prayuj (c. 7. -yunakti -yuṃkte yoktuṃ), upayuj; nidhā (c. 3. -dadhāti -dhātuṃ).
     --(To give in marriage) kanyāṃ pradā

To BESTOW ONE'S SELF, v. r. (Attend to) sev (c. 1. sevate sevituṃ). upasev; āsthā (c. 1. -tiṣṭhati -sthātuṃ), mano niviś in caus. (-veśa- yati -yituṃ).

BESTOWED, p. p. dattaḥ -ttā -ttaṃ pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ nihitaḥ -tā -taṃ viśrāṇitaḥ -tā -taṃ pratipāditaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ vitīrṇaḥ -rṇā -rṇaṃ.

BESTOWER, s. dātā m. (tṛ) pradātā m. (tṛ) pradaḥ or daḥ in comp.

BESTRAUGHT, p. p. cintākulaḥ -lā -laṃ vyagraḥ -grā -graṃ upahatabuddhiḥ -ddhiḥ -ddhi.

To BESTREW, v. a. āstṝ (c. 5. -stṛṇoti -starituṃ -starītuṃ).

To BESTRIDE, v. a. (A horse) pādau or jaṅghe pṛthakkṛtvā aśvam āruh (c. 1. -rohati -roḍhuṃ), adhiruh adhyāruh; adhikram (c. 1. -krāmati -kramituṃ); 'bestriding a horse,' aśvārūḍhaḥ.

To BESTUD, v. a. gaṇḍādibhūpaṇair anuvyadh (c. 4. -vidhyati -vyaddhuṃ) or khac (c. 10. khacayati -yituṃ).

BESTUDDED, p. p. anuviddhaḥ -ddhā -ddhaṃ khacitaḥ -tā -taṃ pratyuptaḥ -prā -ptaṃ.

BET, s. (Wager) paṇaḥ pratijñā ākṣikapaṇaḥ.

To BET, v. n. paṇ (c. 1. paṇate paṇituṃ), vipaṇ; div (c. 4. dīvyati devituṃ).

To BETAKE ONE'S SELF, v. r. āśri (c. 1. -śrayati -te -śrayituṃ), abhiśri upāśri saṃśri samupāśri.

BETEL, s. (Nut) tāmbūlaṃ pūgaṃ udvegaṃ pūgaphalaṃ.
     --(The plant) tāmbūlī tāmbūlavallī nāgavallī.
     --(A seller of it) tāmbūlikaḥ.
     --(Relating to it) tāmbūlī -linī -li (n).
     --(Betel box) pūgapātraṃ tāmbūlapeṭikā.
     --(Betel-bearer) tāmbūlavāhakaḥ tāmbūladaḥ vāgguliḥ m.

To BETHINK ONE'S SELF, v. r. anucint (c. 10. -cintayati -yituṃ), sañcint anudhyai (c. 1. -dhyāyati -dhyātuṃ), vimṛś (c. 6. -mṛśati -marṣṭuṃ -mbaṣṭuṃ), anubudha (c. 4. -budhyate -boddhuṃ), anusmṛ (c. 1. -smarati -smarttuṃ).

To BETHUMP, v. a. taḍ (c. 10. tāḍayati -yituṃ), prahṛ (c. 1. -harāta -harttuṃ).

To BETIDE, v. n. sambhū (c. 1. -bhavati -bhavituṃ), upasthā (c. 1. -tiṣṭhati -sthātuṃ), nipat (c. 1. -patati -patituṃ), sampad (c. 4. -padyate -pattuṃ), ghaṭ (c. 1. ghaṭate ghaṭituṃ); 'may good betide you,' bhadraṃ te bhūyāt; 'woe betide you,' avagrāhaste or ajīvaniste or akaraṇiste bhūyātt.

BETIMES, adv. prabhāte sakālaṃ prātar vyuṣṭaṃ pratyūṣe samayā samaye upayuktasamaye velāyāṃ.

To BETOKEN, v. a. sūc (c. 10. sūcayati -yituṃ), pradiś (c. 6. -diśati -deṣṭuṃ), sandiś; abhidṛś in caus. (-darśayati -yituṃ).
     --(To foreshew) pradṛś in caus.; 'betokening,' sūcakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ.

To BETOSS, v. a. kṣubh in caus. (kṣobhayati -yituṃ) kṣip (c. 6. kṣipati kṣeptuṃ).

To BETRAY, v. a. parahasteṣu or śatrukareṣu or śatrupāṇiṣu or anyeṣāṃ kareṣu samṛ in caus. (-arpayati -yituṃ) parādā (c. 3. -dadāti -dātuṃ), pradā vañc (c. 10. vañcayate -yituṃ), viśvāsaghātaṃ or viśvāsabhaṅgaṃ kṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), śatrorāyattaṃ -ttāṃ -ttaṃ kṛ.
     --(To shew, discover) sūc (c. 10. sūcayati -yituṃ); dṛś in caus. (darśayati -yituṃ) piśuna (nom. piśunayati -yituṃ), vyaktīkṛ prakaṭīkṛ.
     --(To betray secrets) gopyāni prakāś in caus. (-kāśayati -yituṃ) mantrabhedaṃ kṛ.

BETRAYED, p. p. śatruhastārpitaḥ -tā -taṃ vañcitaḥ -tā -taṃ parādattaḥ -ttā -ttaṃ.

BETRAYER, s. parahastārpakaḥ vañcakaḥ viśvāsaghātakaḥ pradātā m. (tṛ).

To BETRIM, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), alaṅkṛ pariṣkṛ.

To BETROTH, v. a. vāgdānaṃ kṛ niyamapatreṇa vivāhapratijñāṃ kṛ pratijñāpatreṇa vivāhasambandhaṃ kṛ.

BETROTHED, p. p. vāgdattaḥ -ttā -ttaṃ pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ pratijñāvivāhitaḥ -tā -taṃ.
     --(Woman) vāgdattā prattā.

BETROTHMENT, s. vāgdānaṃ kanyāpradānaṃ.

To BETRUST, v. a. paridā (c. 3. -dadāti -dātuṃ), niyuj in caus. (-yojayati -yituṃ) samṛ in caus. (-arpayati -yituṃ).

BETTER, (compar. of good) a. bhadrataraḥ -rā -raṃ śreyān -yasī -yaḥ (s) śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ garīyān -yasī -yaḥ (s) praśastaḥ -stā -staṃ arhattaraḥ -rā -raṃ sādhīyān -yasī -yaḥ (s) jyāyān -yasī -yaḥ (s).

BETTER, (compar. of well) adv. varaṃ praśastaṃ śreyas bhadrataraṃ bhadrataraprakāreṇa śreṣṭhaṃ.
     --(More) adhikaṃ adhikataraṃ atiriktaṃ.
     --(The better, the superiority) śreṣṭhatā śreyastvaṃ pradhānatā pramukhatvaṃ.
     --(To get the better) abhibhū atiric in pass. (-ricyate).

To BETTER, v. a. bhadrataraṃ -rāṃ -raṃ kṛ śreyāṃsaṃ -yasīṃ -yaḥ kṛ.
     --(To advance) vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh parivṛdh edh in caus. (edhayati -yituṃ) samedh.
     --(To surpass) atiric in pass. (-ricyate) abhibhū.

BETTERS, s. pl. (Superiors) śreṣṭhāḥ m. pl., pradhānapuruṣāḥ m. pl., uttamapuruṣāḥ m. pl.

BETTING, s. paṇanaṃ paṇakaraṇaṃ paṇārpaṇaṃ ākṣikapaṇakaraṇaṃ pratijñānaṃ.

BETTOR, s. paṇakarttā m. (rttṛ) paṇakaḥ paṇārpakaḥ.

BETTY, s. dvārakapāṭādibhañjane sandhicauraiḥ prayuktaṃ lohayantraṃ.

BETWEEN or BETWIXT, prep. madhye abhyantare antareṇa antare antar antarā madhyatas madhyasthāne; 'the mediator between God and man,' īśvarasya māṇuṣāṇāñca madhye madhyasthaḥ. Between is sometimes expressed by the gen. or inst. c.; as, 'there is a great difference between a master and a servant,' sevyasevakayor mahadantaraṃ; 'great is the difference between thee and the ocean,' tvayā samudreṇa ca mahadantaraṃ; 'I will put enmity between thee and the woman,' tvayā nāryyā ca vairitāṃ janiṣpāmi; 'I am in a strait betwixt two,' ubhābhyāṃ saṅkucito'smi; 'they parted the paternal inheritance between them,' dāyaṃ pitryaṃ parasparaṃ vyabhajan.

BEVER, s. mādhyandinabhojanānantaraṃ prāgrātribhojanāt tatkālāntare ladhvāhāraḥ or arddhāśanaṃ.

BEVERAGE, s. pānīyaṃ peyaṃ pānaṃ payaḥ n. (s).
     --(Of the gods) amṛtaṃ.

BEVY, s. gaṇaḥ saṅghaḥ samavāyaḥ yūthaṃ kulaṃ; 'a bevy of young lasses,' taruṇīgaṇaḥ.

To BEWAIL, v. a. and n. vilap (c. 1. -lapati -lapituṃ), śuc (c. 1. śocati śocituṃ), anuśuc paridev (c. 1. -devati -te -devituṃ); 'to grieve exceedingly,' śuc in freq. (śośucyate) pariśuc in freq., lap in freq. (lālapyate).

BEWAILABLE, a. śocyaḥ -cyā -cyaṃ śocanīyaḥ -yā -yaṃ vilapanīyaḥ -yā -yaṃ.

BEWAILING, s. vilapanaṃ vilāpaḥ paridevanaṃ anuśocanaṃ krandanaṃ.

To BEWARE, v. n. avadhā (c. 3. -dhatte -dhātuṃ), sāvadhānaḥ -nā -naṃ bhū avadhānaṃ kṛ.
     --(Abstain from, avoid) parihṛ (c. 1. -harati -harttuṃ), vṛj in caus. (varjayati -yituṃ) vivṛj parivṛj; 'beware of men,' sānuṣebhyo'vadhatta; 'beware of too great avarice,' atilobhāt sāvadhāno bhava; 'beware lest any one deceive you,' sāvadhānā bhavata ko'pi yuṣmān na bhramayet.

To BEWEEP, v. a. rud (c. 2. roditi rodituṃ), anuśuc (c. 1. -śocati śocituṃ).

To BEWET, v. a. klid in caus. (kledayati -yituṃ) sic (c. 6. siñcati sektuṃ),

To BEWILDER, v. a. muh in caus. (mohayati -yituṃ) vyāmuh parimuh vipramuh; ākulīkṛ vyākulīkṛ vibhram in cuas. (-bhramayati -yituṃ) sambhram.

BEWILDERED, p. p. ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ ākulitaḥ -tā -taṃ. ākulīkṛtaḥ -tā -taṃ sambhrāntaḥ -ntā -ntaṃ kātaraḥ -rā -raṃ vyagraḥ -grā -graṃ. mohitaḥ -tā -taṃ mugdhaḥ -gdhā -gdhaṃ vimūḍhaḥ -ḍhā -ḍhaṃ vimugdhaḥ -gdhā -gdhaṃ vyastaḥ -stā -staṃ parivihvalaḥ -lā -laṃ.

BEWILDERMENT, s. vyākulatā ākulatvaṃ vyagratā vaiklavyaṃ sambhramaḥ kātaratā.

To BEWITCH, v. a. mantradvārā vaśīkṛ or muh in caus. (mohayati -yituṃ) mohaṃ kṛ abhimantr (c. 10. -mantrayate -yituṃ).
     --(To captivate) mano hṛ (c. 1. harati harttuṃ).

BEWITCHED, p. p. mohitaḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ abhimantritaḥ -tā -taṃ.

BEWITCHER, s. mohakaḥ mohanaḥ māyī m. (n) vaśīkarttā m. (rttṛ) māyākṛt.

BEWITCHMENT, s. vaśīkriyā vaśiḥ m., vaśitā vaśīkaraṇaṃ mohanaṃ parimohanaṃ vimohanaṃ sammohaḥ mohaḥ māyā kārmmaṇatvaṃ.

BEWITCHING, a. mohī -hinī -hi (n) mohanaḥ -nī -naṃ manohārī -riṇī -ri (n) manoharaḥ -rā -raṃ pralobhakaḥ -kā -kaṃ ākarṣikaḥ -kī -kaṃ māyī -yinī -yi (n).

BEWITCHINGLY, adv. yathā mano hriyate or vaśīkriyate tathā manoharaprakāreṇa yathā moho jāyate tathā māyayā pralobhanāya.

To BEWRAY, v. a. (To betray) parādā (c. 3. -dadāti -dātuṃ), pradā; śatruhasteṣu samṛ in caus. (-arpayati -yituṃ).
     --(To indicate) sūc (c. 10. (sūcayati -yituṃ) piśuna (nom. piśunayati -yituṃ).

BEYOND, prep. and adv. ati prefixed.
     --(On the farther side) pāraṃ pāre; 'beyond the sea,' samudrapāraṃ; 'from beyond,' pārāt; 'to go beyond,' atikram (c. 1. -krāmati -kramituṃ), aticar (c. 1. -carati -carituṃ).
     --(In front) agre.
     --(Superior to) atirekī -kiṇī -ki (n) viśiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(More than) adhikaṃ, or expressed by ati prefixed; as, 'beyond mortal strength,' atimānuṣaḥ -ṣā -ṣaṃ; 'beyond's one's power,' atiśakti; 'beyond measure,' atiśayaṃ atīva; 'passed beyond the range of sight,' cakṣurviṣayam atikrāntaḥ.
     --(At a distance) dūre.

BEZEL or BEZIL, s. ratnādhārayogyo' ṅgurīyakabhāgaḥ aṅgurīyakasya yatsthāne maṇiḥ svacyate or praṇidhīyate tat.

BHAVĀNĪ, s. (The wife of the god Śiva, and the goddess of destruction; called Bhavānī in her amiable form) bhavānī umā mahādevī devī.
     --(The pure one) gaurī.
     --(As terrible in form and irascible in temper) durgā kālī caṇḍī caṇḍikā.
     --(As daughter of Himālā, the sovereign of the snowy mountains) pārvvatī haimavatī.
     --(As wife of Śiva) śivā īśvarī rudrāṇī sarvvāṇī mṛḍānī.
     --(The all-auspicious) sarvvamaṅgalā.
     --(The mother) ambikā.
     --(As the performer of austerities) kātyāyanī aparṇā.

BIANGULATED, a. dvikoṇaḥ -ṇā -ṇaṃ dvyasrakaḥ -kā -kaṃ koṇadvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BIAS, s. (Inclination) bhāvaḥ śīlaḥ śīlatvaṃ vāñchā svabhāvaḥ icchā abhilāṣaḥ saṅkalpaḥ chandaṃ cikīrṣā spṛhā abhiprāyaḥ.
     --(Inclination to go on one side) pārśve gasanecchā.
     --(Partiality) vakṣapātaḥ pakṣapātitā sācīkṛtaṃ.
     --(That which biasses, or induces to act) pravarttaḥ -rttakaḥ praṇodaḥ protsāhaḥ -hakaḥ prayojakaḥ.

To BIAS, v. a. pravṛt in caus. (-varttayati -yituṃ) āvṛj in caus. (-varjayati -yituṃ); sācīkṛ; praṇud (c. 6. -ṇudati -ṇottuṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), ceṣṭ in caus. (ceṣṭayati -yituṃ) protsah in caus. (-sāhayati -yituṃ) ākṛ in caus. (-kārayati -yituṃ) pakṣapātīkṛ.

BIASSED, p. p. pravarttitaḥ -tā -taṃ protsāhitaḥ -tā -taṃ praṇoditaḥ -tā -taṃ sācīkṛtaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In favour of a side) pakṣotāhī m. (n).

[Page 50a]

BIB, s. bālakasya vakṣassthalachādanayogyaṃ kṣaumīnirmmitaṃ uttarīyavastraṃ.

BIBBER, s. surāpī m. (n) surāpaḥ madyapāyī m. (n) pānaparaḥ madyapāḥ m.

BIBLE, s. dharmmapustakaṃ īśvaravākyaprakāśako granthaḥ.

BIBLICAL, a. dharmmapustakaviṣayaḥ -yā -yaṃ dharmmapustakasambandhakaḥ -kā -kaṃ.

BIBLIOGRAPHY, s. granthavidyā granthavidyānusevanaṃ.

BIBLIOMANIA, s. prācīnapustakaprāpaṇe vyagratā durlabhagranthānveṣaṇe vyagratā.

BIBLIOTHEKE, s. pāṭhārthaṃ surakṣito granthasamūhaḥ vidyānusevanārthaṃ granthakuṭī.

BIBULOUS, a. jalaśoṣakaḥ -kā -kaṃ jalanipānaśīlaḥ -lā -laṃ.

BICAPSULAR, a. vījakośo dvaidhīkṛto yasya dvidhābhūtavījakośaḥ -śā -śaṃ.

BICIPITAL, a. dvimurddhaḥ -rddhā -rddhaṃ dviśīrṣakaḥ -kā -kaṃ dviśirāḥ -rāḥ -raḥ (s).

To BICKER, v. n. (To skirmish) ḍimbāhavaṃ kṛ; kalaha (nom. kalahāyate -yituṃ), kalahaṃ kṛ.
     --(To wrangle) vivad (c. 1. -vadate -vadituṃ), vāgyuddhaṃ kṛ.
     --(To quiver) sphur (c. 6. sphurati sphuritaṃ).

BICKERING, s. kalahaḥ vipralāpaḥ vivādaḥ dvandvaṃ vāgyuddhaṃ.
     --(Petty warfare) ḍimbaḥ ḍimbāhavaḥ.

BICKERN, s. sūcyākārāgrayuktaḥ śūrmmibhāgaḥ karmmakārasevitaṃ lohayantraṃ.

BICORNE, a. dviśṛṅgaḥ -ṅgā -ṅgaṃ śṛṅgadvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

To BID, v. a. (To invite) nimantr (c. 10. -mantrayati -te -yituṃ), āhve (c. 1. -hvayati -hvātuṃ).
     --(To command) ājñā in caus. (-jñāpayati -yituṃ) prer (c. 10. prerayati -yituṃ), ādiś (c. 6. -diśati -deṣṭuṃ), samādiś.
     --(To offer a price) amukamūlyaṃ ditsāmīti or dātumicchāmīti vad (c. 1. vadati vadituṃ) or khyā in caus. (khyāpayati -yituṃ) or ghuṣ (c. 10. ghoṣayati -yituṃ) or abhidhā (c. 3. -dadhāti -dhātuṃ).
     --(To bid welcome) svāgatamiti vad.
     --(To bid adieu) āmantr (c. 10. -mantrayate -yituṃ), anumantr; āpracch (c. 6. -pṛcchate -praṣṭuṃ).
     --(To bid defiance) āhve samāhve.

BIDDEN, p. p. (Commanded) ājñātaḥ -tā -taṃ preritaḥ -tā -taṃ coditaḥ -tā -taṃ deśitaḥ -tā -taṃ ādiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Invited) nimantritaḥ -tā -taṃ ketitaḥ -tā -taṃ āhūtaḥ -tā -taṃ.

BIDDER, s. kretā m. (tṛ) krāyakaḥ mūlyaditsuḥ m., prakāśakrayasamaye amukamūlyaṃ ditsāmīti or dāsyāmīti khyāpayati yo janaḥ.

BIDDING, s. (Command) ājñā preraṇaṃ ādeśaḥ nirddeśaḥ śāsanaṃ.
     --(Offer of a price) mūlyaditsākhyāpanaṃ amukamūlyaṃ ditsāmīti khyāpanaṃ mūlyaditsā.

To BIDE, v. a. and n. (To remain) sthā (c. 1. tiṣṭhati -te sthātuṃ), vṛt (c. 1. varttate varttituṃ), vas (c. 1. vasati vastuṃ).
     --(To expect) pratīkṣ (c. 1. -īkṣate -īkṣituṃ), uddṛś (c. 1. -paśyati -draṣṭuṃ).
     --(To endure) sah (c. 1. sahate soḍhuṃ), mṛṣ (c. 4. mṛṣpati marṣituṃ).

BIDENTAL, a. dvidan -datī -dat (t) dvidantaḥ -ntī -ntaṃ dviradaḥ -dā -daṃ.

BIENNIAL, a. dvaivarṣikaḥ -kī -kaṃ dvivarṣaḥ -rṣī -rṣaṃ dvivarṣīṇaḥ -ṇā -ṇaṃ dvivarṣamātrasthāyī -yinī -yi (n) vatsaradvayamātrajīvī m. (n).

BIER, s. śivikā śavavāhanaṃ śavayānaṃ kaṭaḥ khaṭṭiḥ m., khāṭaḥ vāruṭhaḥ pretavāhanasādhanaṃ svaṭvādi.

BIESTING, s. peyūṣaḥ -ṣaṃ pīyūṣaḥ -ṣaṃ prasavānantaraṃ prathamagodugdhaṃ.

BIFID, BIFIDATED, a. dvikhaṇḍīkṛtaḥ -tā -taṃ dvaidhīkṛtaḥ -tā -taṃ.

BIFOLD, a. dviguṇaḥ -ṇā -ṇaṃ dvaidhaḥ -dhī -dhaṃ dviḥprakāraḥ -rā -raṃ.

BIFORMED, a. dvirūpaḥ -pā -pī -paṃ dvimūrttimān -matī -mat (t).

BIFURCATED, s. dvyagraḥ -grā -graṃ agradvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BIG, a. sthūlaḥ -lā -laṃ vṛhan -hatī -hat (t) vipulaḥ -lā -laṃ.
     --(Bigbodied) vṛhatkāyaḥ -yā -yaṃ mahākāyaḥ -yā -yaṃ mahāṅgaḥ -ṅgī -ṅgaṃ.
     --(A pregnant woman) garbhiṇī garbhaṣatī.
     --(Bombastic) garvvitaḥ -tā -taṃ.
     --(Teeming with) saṅkulaḥ -lā -laṃ saṅkīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ -rṇā -rṇaṃ pūrṇaḥ -rṇā -rṇaṃ.
     --(As big as) parimāṇa or parimita, or mātra affixed; as, 'as big as an egg,' aṇḍaparimāṇaḥ -ṇā -ṇaṃ; 'as big as a grain of mustard,' sarṣapaparimitaḥ -tā -taṃ; 'as big as a man,' puruṣamātraḥ -trā -traṃ.

BIGAMIST, s. dvibhāryyaḥ dvipatnīsvāmī m. (n) ekakāle vivāhadvayakarttā m. (rttṛ).

BIGAMY, s. ekakāle dvivivāhakaraṇaṃ dvipatnīghāritvaṃ.

BIG-BELLIED, a. pṛthūdaraḥ -rā -raṃ sthūlodaraḥ -rā -raṃ lambodaraḥ -rā -raṃ vṛhatkukṣiḥ -kṣiḥ -kṣi picaṇḍilaḥ -lā -laṃ vṛddhanābhiḥ -bhiḥ -bhi tundavān -vatī -vat (t).

BIG-BONED, a. vṛhadasthimān -matī -mat (t) vṛhadaṅgaḥ -ṅgī -ṅgaṃ.

BIGGIN, s. bālakayogyaṃ śiroveṣṭanaṃ bālaśiraskaṃ.
     --(A pot) pātraṃ ādhāraḥ.

BIGNESS, s. sthūlatā sthaulpaṃ vṛhattvaṃ vipulatā.
     --(Size, comparative bulk) parimāṇaṃ; 'of the bigness of an egg,' aṇḍaparimāṇaḥ -ṇā -ṇaṃ.

BIGNONIA, s. pāṭaliḥ m. f. -lā amoghā kācasthālī phaleruhā kuverākṣī.

BIGOT, s. svamatadhāraṇe vyagraḥ vicāraṇāṃ vinā or avicāryya pakṣapātī m. (n) nirbandhaśīlaḥ vyagracittaḥ.

BIGOTED, a. avicāryya svamate sthitaḥ -tā -taṃ svamatadhāraṇe vyagraḥ -grā -graṃ svamateniṣṭhitaḥ -tā -taṃ sācīkṛtaḥ -tā -taṃ svamatarakṣī -kṣiṇī -kṣi (n).

BIGOTRY, s. vicāraṇāṃ vinā svamate vyavasthitiḥ f. or abhiniveśaḥ or atinirbandhaḥ sācīkṛtaṃ.

BIG-SWOLN, a. atisphītaḥ -tā -taṃ ucchūnaḥ -nā -naṃ pravṛddhaḥ -ddhā -ddhaṃ.

BIG-UDDERED, a. pīnodhnī f., pīvarastanī f., pīnastanadhāriṇī f.

BILBO, s. kṛpāṇaḥ khaṅgaḥ nistriṃśaḥ asiḥ m.

BILE, s. pittaṃ māyuḥ m., bhrājakaṃ palāgniḥ m.

BILE, s. (A boil) sphoṭaḥ sphoṭakaḥ visphoṭaḥ.

To BILGE, v. n. (To spring a leak) naukātale or naukāpārśve dārusphoṭanaprayuktaṃ jalaṃ gṛhītvā majj (c. 6. majjati majjituṃ).

BILIARY, a. paittaḥ -ttī -ttaṃ pittasambandhī -ndhinī -ndhi (n).

BILINGUOUS, a. dvijihvaḥ -hvā -hvaṃ dvibhāṣāvādī -dinī -di (n).

BILIOUS, a. pittalaḥ -lā -laṃ paittaḥ -ttī -ttaṃ paittikaḥ -kī -kaṃ.

To BILK, v. a. vañc in caus. (vañcayati -te -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh.

BILL, s. (Beak of a bird) cañcuḥ f., tuṇḍaḥ tuṇḍiḥ m., mukhaḥ.
     --(A kind of hatchet) dātraṃ stambaghnaḥ.
     --(An act of parliament) vyavasthā.
     --(A written paper of any kind) patraṃ lekhaḥ -khā lekhyaṃ.
     --(An account of money) vikrayapatraṃ.
     --(An advertisement) ghoṣaṇāpatraṃ.
     --(In law) bhāṣāpādaṃ pūrvvapakṣapādaḥ abhiyogapatraṃ.

To BILL, v. n. (To kiss, embrace) cumb (c. 1. cumbati cumbituṃ), niṃs (c. 2. niṃste niṃsituṃ), āliṅg (c. 1. -liṅgati -liṅgituṃ), pariṇiṃsāṃ kṛ.

BILLET, s. (A note) patraṃ lekhaḥ lekhyaṃ.
     --(A ticket) nidarśanapatraṃ cihnaṃ.
     --(A log of wood) kāṣṭhakhaṇḍaṃ kāṣṭhaṃ.

To BILLET, v. a. nidarśanapatreṇa sainyānām āvāsasthānaṃ prakḷp (c. 10. -kalpayati -yituṃ); sainyān vas in caus. (vāsayati -yituṃ).

BILLIARDS, s. pl. idānīntanajanaiḥ sevitā gulikākrīḍā.

BILLION, s. kharvvaḥ.
     --(A million millions) niyutaniyutāni śaṅkhaḥ.

BILLOW, s. ūrmmiḥ m. f., mahorvyiḥ m. f., bhaṅgaḥ taraṅgaḥ ullolaḥ payorāśiḥ f., vārirāśiḥ f., kallola argalaḥ.

To BILLOW, v. n. taraṅga (nom. taraṅgāyate), taraṅgarūpeṇa praluṭh (c. 1. -lāṭhati -loṭhituṃ), mahāvelayā pravṛdh (c. 1. -vardhate -vardhituṃ).

BILLOW-BEATEN, a. taraṅgodbhāntaḥ -ntā -ntaṃ taraṅgakṣiptaḥ -ptā -ptaṃ uttaraṅgaḥ -ṅgā -ṅgaṃ.

[Page 51a]

BILLOWY, a. ūrmmimān -matī -mat (t) taraṅgitaḥ -tā -taṃ mahāvelaḥ -lā -laṃ mahātaraṅgaḥ -ṅgā -ṅgaṃ praloṭhitaḥ -tā -taṃ.

BILL-STICKER, s. ghoṣaṇāpatrāṇi rājamārgādiṣujanasaṅkīrṇasthāneṣusthāpayatiyaḥ.

BIN, s. dhānyakoṣṭhakaṃ kuśūlaḥ piṭaḥ.

BINARY, a. dvaidhaḥ -dhī -dhaṃ dviguṇaḥ -ṇā -ṇaṃ.

To BIND, v. a. (To tie) bandh (c. 9. baghnāti banddhuṃ), nibandh yokt (nom. yoktayati -yituṃ), yantr (c. 10. yantrayati -yituṃ), saṃyam (c. 1. -yacchati -yantuṃ).
     --(To fasten to any thing, fasten on) ābandh anubandh ākac (c. 1. -kacate -kacituṃ), pinaddhaṃ -ddhāṃ -ddhaṃ kṛ.
     --(To tie together) sambandh saṃśliṣ in caus. (-śleṣayati -yituṃ) granth (c. 9. grathnāti grathituṃ or caus. granthayati -yituṃ), saṃhṛ (c. 1. -harati -harttuṃ).
     --(To unite) saṃyuj (c. 7. -yunakti -yuṃkte -yoktuṃ or caus. -yojayati -yituṃ).
     --(To connect closely) sambangh saṃśliṣ in caus.; 'my life is bound up in his,' mama prāṇā asya prāṇair baddhāḥ santi.
     --(To constrain, compel) ghṛ (c. 1. dharati dharttuṃ).
     --(To bind one's self by a promise) pratijñā (c. 9. -jānīte -jñātuṃ), sampratijñā; 'to bind one's self over to appear,' darśanaprātibhāvyaṃ dā.
     --(To be bound, obliged) expressed by the fut. pass. part.; as, 'he is bound to marry the damsel,' tena kanyā voḍhavyā, or by the root arh, as, kanyāṃ voḍhum arhati.
     --(To bind books) granthapatrāṇi carmmādinā chādayitvā sambandh.
     --(To make costive) ānaddhaṃ -ddhāṃ -ddhaṃ kṛ nibaddhaṃ -ddhāṃ -ddhaṃ kṛ.
     --(To secure with bandages) anuvellitaṃ kṛ kṣatāni bandh.

BINDER, s. granthapatrāṇi carmmādinā sambandhā m. (ndhṛ).

BINDING, s. (A bandage) bandhanaṃ dāma n. (n) uddānaṃ paṭṭaḥ.
     --(Of a book) granthapatrācchādanaṃ.

BINDWEED, s. kṣīravidārī mahāśvetā vidārī ikṣugandhā ṛkṣagandhikā kroṣṭrī śyāmā.

BINOCULAR, a. dvinayanaḥ -nī -naṃ dvinetraḥ -trā -traṃ cakṣurdvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BINOMIAL, a. (In algebra) dvipadaḥ -dā -daṃ.

BIOGRAPHER, s. śiṣṭasamācāraracakaḥ śiṣṭajanacaritraracakaḥ mṛtajanacaritranibandhā m. (ndhṛ).

BIOGRAPHICAL, a. śiṣṭasamācārasambandhakaḥ -kā -kaṃ śiṣṭajanacaritraviṣayaḥ -yā -yaṃ.

BIOGRAPHY, s. (The act of writing it) śiṣṭajanacaritraracanā śiṣṭasamācāraracanā.
     --(The book) śiṣṭajanacaritragranthaḥ śiṣṭasamācāraḥ.

BIPARTITE, a. dvaidhaḥ -dhī -dhaṃ dvaidhīkṛtaḥ -tā -taṃ.

BIPARTITION, s. dvaidhīkaraṇaṃ dvidhākaraṇaṃ dvaidhībhāvaḥ.

BIPED, a. dvipādaḥ -dā -daṃ dvipadaḥ -dā -daṃ dvipād -patī -pat.

BIPEDAL, a. dvipādaparimāṇaḥ -ṇā -ṇaṃ dvipādavān -vatī -vat (t).

BIPENNATED, a. dvipakṣaḥ -kṣā -kṣaṃ pakṣadvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BIRCH or BIRCH-TREE, s. bhūrjjaḥ bhūrjjapatraḥ kavacapatraṃ carmmī m. (n) mṛducchadaḥ mṛdutvacaḥ viśvā śṛṅgī mahauṣadhaṃ aruṇā prativiṣā.

BIRCHEN, a. bhūrjjamayaḥ -yī -yaṃ bhūrjjanirmmitaḥ -tā -taṃ.

BIRD, s. pakṣī m. (n) pakṣiṇī f., khagaḥ vihagaḥ vihaṅgaḥ -ṅgamaḥ patagaḥ patrī m. (n) patatrī m. (n) vihāyāḥ m. (s) garutmān m. (t) nīḍajaḥ nīḍodbhavaḥ dvijaḥ aṇḍajaḥ nagaukāḥ m. (s) pakṣavāhanaḥ śakuniḥ m. -naḥ vikiraḥ viṣkiraḥ vājī m. (n) patan m. (t) śakuntaḥ nabhasaṅgamaḥ patrarathaḥ viḥ m., vī pitsan m. (t).

To BIRD, v. n. (To catch birds) pakṣiṇo grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ), or bandh (c. 9. badhnāti banddhuṃ), śakuna (nom. śakunayati -yituṃ).

BIRDCAGE, s. pañjaraṃ piñjaraṃ vītaṃsaḥ kulāyikā pakṣiśālā śālāraṃ.

[Page 51b]

BIRDCALL, s. pakṣipralobhanārthaṃ śākunikair vāditaṃ pakṣirāvānukāriṇī vaṃśī.

BIRD-CATCHER, s. śākunikaḥ vyādhaḥ jālikaḥ jīvāntakaḥ vāgurikaḥ.

BIRD-FANCIER, s. pakṣipoṣakaḥ pakṣipālakaḥ pakṣipriyaḥ.

BIRDING, s. (Catching birds) pakṣigrahaṇaṃ pakṣibandhanaṃ śyainampātā.

BIRDLIKE, a. pakṣisannibhaḥ -bhā -bhaṃ pakṣisadṛśaḥ -śī -śaṃ pakṣinibhaḥ -bhā -bhaṃ.

BIRDLIME, s. atiśyānam udapeṣaṃ yena liptāsu taruśākhāsu pakṣiṇo badhyante.

BIRD'S-EYE-VIEW, s. yādṛśaṃ ḍīyamānena pakṣiṇā kriyate tādṛśaṃ darśanaṃ uccaiḥsthānād avalokanaṃ.

BIRD'S-NEST, s. nīḍaḥ -ḍaṃ kulāyaḥ pakṣiśālā.

BIRTH, s. janma n. (n) jātiḥ f., janiḥ f., jananaṃ janimā m. (n) utpattiḥ f., udbhavaḥ sambhavaḥ bhavaḥ januḥ n. (s).
     --(The act of bringing forth) prasavanaṃ prasavaḥ utpādanaṃ prasūtiḥ f.
     --(Extraction, lineage) vaṃśaḥ kulaṃ anvayaḥ jātiḥ f.
     --(Rise, origin) yoniḥ m. f., mūlaṃ udbhavaḥ.
     --(Rank, high birth) kulīnatā kaulīnaṃ; 'of good birth,' kulīnaḥ -nā -naṃ kulakaḥ -kā -kaṃ kauleyaḥ -yī -yaṃ sujanmā -nmā -nma (n) mahākulaprasūtaḥ -tā -taṃ mahākulaḥ -lā -laṃ; 'pride of birth,' kulābhimānaṃ; 'blind from birth,' janmāndhaḥ -ndhā -ndhaṃ jātyandhaḥ ndhā -ndhaṃ.
     --(To give birth to) su (c. 1. savati, c. 2. sauti sotuṃ), prasu jan in caus. (janayati -yituṃ) sañjan.

BIRTHDAY, s. janmadinotsavaḥ janmadivasaḥ janmatithiḥ m., janmadinaṃ.

BIRTHPLACE, s. janmabhūmiḥ f., janmasthānaṃ janmadeśaḥ.

BIRTHRIGHT, s. jyeṣṭhatvaṃ jyaiṣṭhyaṃ jyeṣṭhādhikāraḥ jyeṣṭhabhāgaḥ paitṛkaṃ.

BISCUIT, s. piṣṭakaḥ pūpaḥ apūpaḥ sukāndavo godhūmādicūrṇamayaḥ piṣṭakaḥ.

To BISECT, v. a. dvaidhīkṛ dvibhāgīkṛ dvikhaṇḍīkṛ dvidhā kṛ or chid (c. 7. chinatti chettuṃ) or kṛt (c. 6. kṛntati karttituṃ).

BISECTED, p. p. dvaidhīkṛtaḥ -tā -taṃ dvikhaṇḍīkṛtaḥ -tā -taṃ dvidhā chinnaḥ -nnā -nnaṃ.

BISECTION, s. dvidhākaraṇaṃ dvaidhīkaraṇaṃ.

BISHOP, s. dharmmādhipatiḥ m., dharmmādhyakṣaḥ.

BISHOP, s. (A beverage) madyanāgaraṅgarasādinirmmitaṃ pānīyaṃ.

BISHOPRIC, s. dharmmādhipatipadaṃ dharmmādhyakṣādhikāraḥ.

BISMUTH, s. atidṛḍhaḥ śuklavarṇo videśīyadhātuprabhedaḥ.

BISON, s. araṇyavṛṣabhaprabhedaḥ.

BISSEXTILE, s. caturthaḥ saṃvatsaro yasmin adhidivaso niveśyate.

BIT, s. (Part of a bridle) khalīnaḥ kavikā -kaṃ valgā mukhayantraṇaṃ laṅkhanī.
     --(A piece) khaṇḍaṃ bhāgaḥ bhinnaṃ bhittaṃ bhittiḥ f.; 'in bits,' khaṇḍaśas bhāgaśas khaṇḍaṃ khaṇḍaṃ.
     --(A mouthful, morsel) piṇḍaḥ -ṇḍaṃ grāsaḥ; 'a tit bit,' svādvannaṃ bhojanaviśeṣaḥ; 'not a bit,' na manāgapi na kiñcidapi na sūkṣmamapi; 'a bit bigger,' kiñjitsthūlataraṃ.

To BIT, v. a. khalīna (nom. khalīnayati -yituṃ), aśvamukhaṃ khalīnena yantr (c. 10. yantrayati -yituṃ).

BITCH, s. śunī kukkurī saramā kulākṣutā.
     --(A name of reproach) bandhakī.

To BITE, v. a. daṃś (c. 1. daśati daṃṣṭuṃ), vidaṃś; 'to bite the lips,' daśanacchadaṃ or dantān sandaṃś.
     --(To gnaw) carv (c. 1. carvati carvituṃ); 'to bite the nails,' nakhān khād (c. 1. khādati khādituṃ).
     --(To pain by cold) śītārttaṃ -rttāṃ -rttaṃ kṛ.
     --(To rail at) avakṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(To vex) pīḍ (c. 10. pīḍayati -yituṃ).
     --(To defraud) vañca (c. 10. vañcayati -te -yituṃ).

BITE, s. daṃśaḥ daṃśanaṃ dantāghātaḥ; 'the mark of the teeth,' daśanāṅkaḥ.

BITER, s. daṃśakaḥ khāditā m. (tṛ) daṃṣṭā m. (ṣṭṛ) vañcakaḥ.

BITING, a. daṃśakaḥ -kā -kaṃ daṃśeraḥ -rā -raṃ pīḍākaraḥ -rā -raṃ.

[Page 52a]

BITTEN, p. p. daṣṭaḥ -ṣṭā -ṣṭaṃ sandaṣṭaḥ -ṣṭā -ṣṭaṃ daṃśitaḥ -tā -taṃ.

BITTER, a. tiktaḥ -ktā -ktaṃ tiktasvādaḥ -dā -daṃ tiktarasaḥ -sā -saṃ.
     --(Pungent) kaṭuḥ -ṭuḥ -ṭvī -ṭu tīkṣṇaḥ -kṣṇā -kṣṇaṃ tigmaḥ -gmā -gmaṃ.
     --(Grievous) ugraḥ -grā -graṃ ātyayikaḥ -kī -kaṃ.
     --(Cruel, severe) kaṭhoraḥ -rā -raṃ niṣṭhuraḥ -rā -raṃ pīḍākaraḥ -rā -raṃ.
     --(Malicious) matsaraḥ -rā -raṃ piśunaḥ -nā -naṃ.

BITTERGOURD, s. indravāruṇikā aruṇā.

BITTERLY, adv. ugraṃ niṣṭhuraṃ ugratayā; 'one who grieves bitterly,' ugraśokaḥ -kā -kaṃ.

BITTERN, s. krauñcajātīyaḥ pakṣibhedaḥ krauñcaḥ kruḍaḥ kalikaḥ.

BITTERNESS, s. tiktaḥ tiktatvaṃ tiktarasaḥ.
     --(Pungency) kaṭutā tigmatā tīkṣṇatā.
     --(Malice) asūyā mātsaryyaṃ.
     --(Severity) ugratvaṃ -tā niṣṭhuratā kaṭhoratā.
     --(Sorrow) śokaḥ ugraśokaḥ duḥkhaṃ.

BITUMEN, s. śilājatu n., aśmajatukaṃ śilādadruḥ m., giripuṣpakaṃ śailaṃ śailaniryyāsaḥ.

BITUMINOUS, a. śilājatumayaḥ -yī -yaṃ śilājatuguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BIVALVE, a. dvikapāṭaḥ -ṭā -ṭaṃ dvikoṣaḥ -ṣā -ṣaṃ.
     --(Bivalve shell) kambuḥ m., śambuḥ m., śambukaḥ -kā jalaśuktiḥ f., paṅkamaṇḍukaḥ.

BIVOUAC, s. (A guard at night) vīrāsanaṃ.

To BLAB, v. n. and a. rahasyaṃ prakāś in caus. (-kāśayati -yituṃ) rahasyabhedaṃ kṛ.

BLAB, BLABEER, s. rahasyabhedakaḥ rahasyaprakāśakaḥ vācālaḥ vāvadūkaḥ jalpakaḥ.

BLABBER-LIPPED, a. sthūloṣṭhaḥ -ṣṭhā -ṣṭhaṃ lambauṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

BLACK, a. kṛṣṇaḥ -ṣṇā -ṣṇaṃ śyāmaḥ -mā -maṃ -malaḥ -lā -laṃ kālaḥ -lā -laṃ kālakaḥ -kā -kaṃ kārṣṇaḥ -rṣṇī -rṣṇaṃ asitaḥ -tā -taṃ nīlaḥ -lā -laṃ mecakaḥ -kā -kaṃ dhyāmaḥ -mā -maṃ.
     --(Dark) tamasvī -svinī -svi (n) timiraḥ -rā -raṃ andhakārayuktaḥ -ktā -ktaṃ niṣprabhaḥ -bhā -bhaṃ.
     --(Horrible) ghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ.
     --(Cloudy of countenance) mlānavadanaḥ -nā -naṃ.
     --(Black with crime) kṛṣṇakarmmā -rmmā -rmma (n).
     --(White and black) sitāsitaḥ -tā -taṃ.

BLACK, s. (The colour) kṛṣṇaḥ kṛṣṇavarṇaṃ.
     --(A blackamoor) kṛṣṇadehaḥ śyāmāṅgaḥ; 'black clothes,' nīlavastraṃ nīlāmbaraṃ; 'clothed in black,' nīlavastraḥ -strā -straṃ nīlāmbaraḥ -rā -raṃ śyāmavastraḥ -strā -straṃ.
     --(Lamp-black) dīpakiṭṭaṃ kajjvalaṃ.

To BLACK, v. a. kṛṣṇa (nom. kṛṣṇāyate -yituṃ), kṛṣṇīkṛ.

BLACKAMOOR, s. śyāmāṅgaḥ śyāmadehaḥ kṛṣṇadehaḥ kṛṣṇāṅgaḥ.

BLACKBERRY, s. kṛṣṇavarṇaṃ kaṇṭakagulmaphalaṃ śṛgālakaṇṭakaphalaṃ.

BLACKBEETLE, s. bhramaraḥ bhṛṅgaḥ aliḥ m.

BLACKBIRD, s. kṛṣṇavarṇo madhurarāvaviśiṣṭaḥ pakṣiprabhedaḥ.

To BLACKEN, v. a. kṛṣṇīkṛ kṛṣṇa (nom. kṛṣṇāyate -yituṃ), śyāma (nom. śyāmayati -yituṃ), śyāmīkṛ.
     --(To darken) timira (nom. timirayati -yituṃ).

To BLACKEN, v. n. śyāma (nom. śyāmāyate), nīla (nom. nīlāyate).

BLACKENED, p. p. kṛṣṇīkṛtaḥ -tā -taṃ śyāmitaḥ -tā -taṃ kṛṣṇībhūtaḥ -tā -taṃ tamovṛtaḥ -tā -taṃ tamobhūtaḥ -tā -taṃ santamasaḥ -sā -saṃ.

BLACKEYED, a. asitanayanaḥ -nī -naṃ kṛṣṇanayanaḥ -nī -naṃ nīlākṣaḥ -kṣī -kṣaṃ.

BLACKGUARD, s. adhamācāraḥ durvṛttaḥ durācāraḥ kṛṣṇakarmmā m. (n) duṣṭaḥ.

BLACKING, s. pādukāñjanaṃ masiḥ f. -sī kālī.

BLACKISH, a. īṣatkṛṣṇaḥ -ṣṇā -ṣṇaṃ īṣatkālaḥ -lā -laṃ ākālaḥ -lā -laṃ.

BLACKLEAD, s. sīsakaprabhedo yena tūlikāyāṃ niveśitena kṛṣṇarekhā kriyate.

BLACKLY, adv. kṛṣṇarvaṇena kṛṣṇaṃ dāruṇaṃ atiduṣṭatayā.

[Page 52b]

BLACK-MOUTHED, a. durmukhaḥ -khī -khaṃ mukharaḥ -rā -raṃ vāgduṣṭaḥ -ṣṭā -ṣṭaṃ.

BLACKNESS, s. kṛṣṇatā -tvaṃ kṛṣṇimā m. (n) kālimā m. (n) śyāmatvaṃ nīlimā m. (n).
     --(Darkness) tamaḥ n. (s) tamisraṃ timiraṃ andhakāraḥ.
     --(Horribleness) ghoratā dāruṇatā.
     --(Atrocity) atiduṣṭatā.

BLACKPUDDING, s. adhunātanajanakhāditam asṛgdhānyādipūritaṃ śūkarapurītat.

BLACKSMITH, s. lohakāraḥ dhmākāraḥ karmmakāraḥ ayaskāraḥ karmmāraḥ vyokāraḥ.

BLADDER, s. vastiḥ m. f. mūtrāśayaḥ tilakaṃ kloma n. (n) klomaṃ.

BLADE, s. (The sharp part of a weapon) phalaṃ patraṃ phalakaḥ -kaṃ dhārā parañjaḥ puṣkaraṃ; 'the blade of a sword,' asipatraṃ.
     --(Spire of grass) kāṇḍaṃ dalaḥ -laṃ aṅkuraḥ tṛṇadalaṃ tṛṇakāṇḍaṃ kisalaḥ kuśaḥ.
     --(Of the shoulder) aṃśaḥ skandhāsthi n., bhujaśiraḥ n. (s).

BLADED, a. kāṇḍavān -vatī -vat (t) mañjaritaḥ -tā -taṃ dalavān -vatī -vat (t).

BLAIN, s. visphoṭaḥ sphoṭaḥ sphoṭakaḥ vraṇaṃ vaṭī varaṭī.

BLAMABLE, a. nindanīyaḥ -yā -yaṃ nindyaḥ -ndyā -ndyaṃ nindārhaḥ -rhā -rhaṃ doṣī -ṣiṇī -ṣi (n) aparādhī -dhinī -dhi (n) aparāddhaḥ -ddhā -ddhaṃ sāparādhaḥ -dhā -dhaṃ garhitaḥ -tā -taṃ dūṣyaḥ -ṣyā -ṣyaṃ garhyaḥ -rhyā -rhyaṃ vācyaḥ -cyā -cyaṃ.

BLAMABLENESS, s. nindyatā nindārhatvaṃ aparādhitā -tvaṃ doṣitvaṃ.

BLAMABLY, adv. sāparādhaṃ aparādhena nindyaprakāreṇa yathā doṣo jāyate tathā.

To BLAME, v. a. (To lay the blame) doṣam āruh in caus. (-ropayati -yituṃ) doṣīkṛ.
     --(To censure) nind (c. 1. nindati nindituṃ), praṇind pratinind vinind; tiraskṛ; kuts (c. 10. kutsayati -te -yituṃ), gup in des. (jugupsate -psituṃ) upālabh (c. 1. -labhate -labdhuṃ), garh (c. 1. garhate garhituṃ,) c. 10. garhayate -yituṃ), vigarh parigarh; 'he casts the blame on him,' tasmin doṣaṃ kṣipati.

BLAME, s. (Censure) nindā parīvādaḥ apavādaḥ ākṣepaḥ ghṛṇā tiraskāraḥ garhā paribhāṣaṇaṃ jugupsā kalaṅkaḥ kutsā nirvādaḥ avarṇaḥ upālambhaḥ upakrośaḥ.
     --(Fault) doṣaḥ aparādhaḥ vacanīyatā vācyatā
     --(Imputation of a fault) doṣāropaḥ; 'I am not to blame,' nāham aparāddhaḥ, or sāparādhaḥ, or nindārhaḥ.

BLAMED, p. p. ninditaḥ -tā -taṃ jugupsitaḥ -tā -taṃ garhitaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ dhikkṛtaḥ -tā -taṃ upālabdhaḥ -bdhā -bdhaṃ avarīṇaḥ -ṇā -ṇaṃ.

BLAMELESS, a. nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ anindyaḥ -ndyā -ndyaṃ aninditaḥ -tā -taṃ anenāḥ -nāḥ -naḥ (s) avigarhitaḥ -tā -taṃ anaghaḥ -ghā -ghaṃ.

BLAMELESSLY, adv. aparādhaṃ vinā doṣavyatirekeṇa niraparādhaṃ anadhaṃ anindyaprakāreṇa.

BLAMELESSNESS, s. anindyatā nirdoṣatā niraparādhatā śuddhatvaṃ.

BLAMER, s. nindakaḥ doṣāropakaḥ parivādakaḥ nindākarttā m. (rttṛ) kalaṅkakaraḥ.

BLAMEWORTHY, a. nindārhaḥ -rhā -rhaṃ nindanīyaḥ -yā -yaṃ.

To BLANCH, v. a. (To whiten) śuklīkṛ dhavalīkṛ.
     --(To peel such things as have husks) nistuṣa (nom. -tuṣayati -yituṃ), tuṣīkṛ tvac (nom. tvacayati -yituṃ), tvacaṃ niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ), tvakparipuṭanaṃ kṛ.

BLAND, a. mṛduḥ -dvī -du snigdhaḥ -gdhā -gdhaṃ masṛṇaḥ -ṇā -ṇaṃ meduraḥ -rā -raṃ cikkaṇaḥ -ṇā -ṇaṃ komalaḥ -lā -laṃ somālaḥ -lā -laṃ.
     --(In speech) priyamvadaḥ -dā -daṃ.

BLANDATION, s. cāṭūktiḥ f., cāṭukāraḥ komalatvaṃ.

To BLANDISH, v. a. (To caress, flatter) śāntv or māntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv priyaṃ vad (c. 1. vadati vadituṃ)

BLANDISHMENT, s. (Gesture of love) lalitaṃ hāvaḥ vilāsaḥ vibhramaḥ
     --(Soft words) priyavākyaṃ cāṭūktiḥ f., cāṭuḥ m.

[Page 53a]

BLANK, a. (Empty, not written upon) śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ lekhāśūnyaḥ -nyā -nyaṃ alikhitaḥ -tā -taṃ.
     --(White) śuklaḥ -klā -klaṃ.
     --(Pale, depressed) pāṇḍuḥ -ṇḍuḥ -ṇḍu vivarṇavadanaḥ -nā -naṃ mlānavadanaḥ -nā -naṃ viṣaṇṇaḥ -ṇṇā -ṇṇaṃ.
     --(Confused) vismitaḥ -tā -taṃ vilakṣaḥ -kṣā -kṣaṃ ākulaḥ -lā -laṃ.
     --(Without rhyme) anuprāsahīnaḥ -nā -naṃ amitrākṣaraḥ -rā -raṃ yamakahīnaḥ -nā -naṃ chandorahitaḥ -tā -taṃ.

BLANK, s. (A void space) śūnyaṃ riktaṃ śūnyatvaṃ -tā riktatā śūnyasthānaṃ.
     --(A paper without writing) lekhāśūnyaṃ patraṃ,
     --(In a lottery) māṅgalyarahitā or lābharahitā guṭikā daurbhāgyaṃ.

To BLANK, v. a. śūnyīkṛ mlānīkṛ ākulīkṛ vismayākulaṃ -lāṃ -laṃ kṛ.

BLANKET, s. kambalaḥ rallakaḥ ūrṇāyuḥ m., sahasraroma n. (n) meṣakambalaḥ sāśūkaḥ kutapaḥ.
     --(Covered with a blanket) kāmbalaḥ -lī -laṃ kambalācchāditaḥ -tā -taṃ.

To BLANKET, v. a. kambalena ācchad (c. 10. -chādayati -yituṃ).

To BLASPHEME, v. a. parameśvaraṃ nind (c. 1. nindati nindituṃ) or avaman (c. 4. -manyate -mantuṃ) or abhiśap (c. 1. -śapati -śaptuṃ) or ākruś (c. 1. -krośati -kroṣṭuṃ), īśvaranindāṃ kṛ pāṣaṇḍīyakathāṃ kath (c. 10. kathayati -yituṃ).

BLASPHEMER, s. īśvaranindakaḥ īśvarābhiśāpakaḥ īśvarāvamānakṛt pāṣaṇḍaḥ garhyavādī m. (n).

BLASPHEMOUS, a. īśvaranindakaḥ -kā -kaṃ īśvarāvamānakaraḥ -rī -raṃ pāṣa-ṇḍīyaḥ -yā -yaṃ.

BLASPHEMOUSLY, adv. īśvaranindāpūrvvakaṃ īśvaranindākrameṇa pāṣaṇḍavat.

BLASPHEMY, s. īśvaranindā īśvarāvamānaṃ īśvarābhiśāpaḥ devanindā pāṣaṇḍatā.

BLAST, s. (A gust of wind) vātaḥ vāyuvegaḥ vāyugulmaḥ vātarūṣaḥ nirghātaḥ prabhañjanaḥ vyomamudgaraḥ.
     --(Puff) śvāsaḥ.
     --(Of a horn) śaṅkhadhmānaṃ.
     --(Blight) vināśaḥ vyāghātaḥ kṣayaḥ.

To BLAST, v. a. (To ruin, destroy) vinaś in caus. (-nāśayati yituṃ) kṣi in caus. (kṣayayati -yituṃ) vihan (c. 2. -hanti -hantuṃ).
     --(To make to wither) mṛ in caus. (mārayati -yituṃ) mlānīkṛ viśṝ in caus. (-śārayati -yituṃ).

BLASTED, p. p. vināśitaḥ -tā -taṃ māritaḥ -tā -taṃ parimlānaḥ -nā -naṃ viśīrṇaḥ -rṇā -rṇaṃ.
     --(By lightning) vidyuddhataḥ -tā -taṃ.

BLASTER, s. vināśakaḥ mārakaḥ nāśayitā m. (tṛ) vighātī m. (n) viśāraṇakṛt.

BLAZE, s. jvālaḥ -lā jvalaḥ jvalakā jvālāgniḥ m., ulkā; 'a blaze of light,' raśmijālaṃ aṃśujālaṃ.
     --(Publication) prakāśanaṃ prakaṭīkaraṇaṃ pracāraṇaṃ.

To BLAZE, v. n. jval (c. 1. jvalati jvalituṃ), prajval samprajval, or in freq. (jājvalyate) dīp (c. 4. dīpyate dīpituṃ), ādīp pradīp or in freq. (dedīpyate).

To BLAZE ABROAD, v. a. prakāś in caus. (-kāśayati -yituṃ) vikāś pracar in caus. (-cārayati -yituṃ) vidhuṣ (c. 10. -ghoṣayati -yituṃ), vikhyā in caus. (-khyāpayati -yituṃ) prakaṭīkṛ.

BLAZING, a. jvālī -linī -li (n) jvālaḥ -lī -laṃ jvālan -lantī -lat (t) ujjvalaḥ -lā -laṃ jājvalyamānaḥ -nā -naṃ jvalitaḥ -tā -taṃ prajvalitaḥ -tā -taṃ ucchikhaḥ -khā -khaṃ pradīptaḥ -ptā -ptaṃ.

To BLAZON, v. a. (To draw coats of arms) kulīnapadacihnāni likh (c. 6. likhati lekhituṃ).
     --(To explain coats of arms) citragatāni kulīnapadacihnāni vyākhyā (c. 2. -khyāti -khyātuṃ).
     --(To deck) bhūṣ (c. 10. bhūṣayati -yituṃ), paribhūṣ pariṣkṛ.
     --(To celebrate) prakhyā vikhyā.
     --(To display, publish) prakāś in caus. (-kāśayati -yituṃ) pracar in caus. (-cārayati -yituṃ).

To BLEACH, v. a. dhāv (c. 1. dhāvati dhāvituṃ, c. 10. dhāvayati -yituṃ), vastrāṇi vāyuvyāpyāni kṛtvā śuklīkṛ or dhavalīkṛ or nirṇij (c. 3. -nenekti -nektuṃ).

To BLEACH, v. n. vāyuvyāpakatvād dhavalībhū or śuklībhū.

BLEACHED, p. p. dhautaḥ -tā -taṃ dhavalitaḥ -tā -taṃ śuklīkṛtaḥ -tā -taṃ dhavalīkṛtaḥ -tā -taṃ dhavalībhūtaḥ -tā -taṃ vītarāgaḥ -gā -gaṃ; 'bleached silk,' dhautakauśeyaṃ patrorṇaṃ; 'a pair of bleached clothes,' udgamanīyaṃ.

BLEACHER, s. dhāvakaḥ vastradhāvakaḥ vastranirṇejakaḥ.

BLEAK, a. (Cold) śītalaḥ -lā -laṃ śiśiraḥ -rā -raṃ himaḥ -mā -maṃ haimantaḥ -ntī -ntaṃ -ntikaḥ -kī -kaṃ himaśītalaḥ -lā -laṃ.
     --(Exposed to the weather) abhrāvakāśikaḥ -kī -kaṃ śītāvakāśikaḥ -kī -kaṃ.
     --(Cheerless) nirānandaḥ -ndā -ndaṃ.

BLEAKNESS, s. śītatā śītalatā śaityaṃ himatā śītāvakāśikatvaṃ.

To BLEAR, v. a. cullīkṛ timira (nom. timirayati -yituṃ).

BLEAREDNESS, s. (Having blear eyes) cullatvaṃ pillatvaṃ klinnākṣatā.

BLEAR-EYED, a. klinnākṣaḥ -kṣā -kṣaṃ cullaḥ -llī -llaṃ cillaḥ -llā -llaṃ pillaḥ -llī -llaṃ.

To BLEAT, v. n. u (c. 1. avate otuṃ), meṣarutaṃ kṛ avivat śabdaṃ kṛ.

BLEATING, s. meṣarutaṃ meṣarāvaḥ meṣaśabdaḥ urabhranādaḥ.

To BLEED, v. n. raktaṃ or śoṇitaṃ sru (c. 1. sravati srotuṃ), prasru or muc (c. 6. muñcati moktuṃ), pramuc; 'the wound bleeds,' kṣataṃ śoṇitaṃ sravati.

To BLEED, v. a. raktaṃ or śoṇitaṃ sru in caus. (srāvayati -yituṃ) or muc in caus. (mocayati -yituṃ) or mokṣ (c. 10. mokṣayati -yituṃ) or avasic (c. 6. -siñcati -sektuṃ).

BLEEDER, s. raktasrāvakaḥ asṛkśrāvī m. (n) raktamocakaḥ sirāvyadhanakṛt raktāvasecakaḥ.

BLEEDING, s. (Venesection) raktaśrāvaḥ asṛkśrāvaḥ raktamokṣaṇaṃ asṛgvimokṣaṇaṃ sirāmokṣaḥ sirāvyadhaḥ raktāvasecanaṃ.

To BLEMISH, v. a. malina (nom. malinayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), duṣ in caus. (dūṣayati -yituṃ) apayaśaḥ kṛ sadoṣaṃ -ṣāṃ -ṣaṃ kṛ.

BLEMISH, s. doṣaḥ kalaṅkaḥ chidraṃ kaluṣaṃ aghaṃ āgaḥ n. (s).
     --(Loss of reputation) apayaśaḥ n. (s) akhyātiḥ f., akīrttiḥ f., apakīrttiḥ f., vācyatā.
     --(Without blemish) anadhaḥ -dhā -dhaṃ niśchidraḥ -drā -draṃ.

BLEMISHED, p. p. kalaṅkitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ doṣavān -vatī -vat (t) sadoṣaḥ -ṣā -ṣaṃ kaluṣitaḥ -tā -taṃ.

To BLENCH, v. n. sahasā saṅkocaṃ kṛ mīl (c. 1. mīlati mīlituṃ), nimīl.

To BLEND, v. a. miśr (c. 10. miśrayati -yituṃ), sammiśr miśrīkṛ sampṛc (c. 7. -pṛṇakti-parcituṃ), saṃyuj (c. 7. -yunakti-yoktuṃ), saṃśliṣ in caus. -śleṣayati -yituṃ), ekīkṛ ekatra kṛ vyatikaraṃ kṛ.
     --(To be mingled) saṅkṝ in pass. (-kīryyate) mil (c. 6. milati melituṃ), sammil.

BLENDED, p. p. miśritaḥ -tā -taṃ miśrīkṛtaḥ -tā -taṃ sammiśraḥ -śrā -śraṃ vyāmiśraḥ -śrā -śraṃ sampṛktaḥ -ktā -ktaṃ āśliṣṭaḥ -ṣṭā -ṣṭaṃ saṅkīrṇaḥ -rṇā -rṇaṃ militaḥ -tā -taṃ ekīkṛtaḥ -tā -taṃ karambitaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ sannipatitaḥ -tā -taṃ saṃvalitaḥ -tā -taṃ.

To BLESS, v. a. (To pronounce a blessing) āśiṣaṃ dā (c. 3. dadāti dātuṃ), or vad (c. 1. vadati vadituṃ), or gad (c. 1. gadati gadituṃ), or āśaṃs (c. 1. -śaṃsate -śaṃsituṃ), dhanyavādaṃ kṛ kuśalaṃ vad.
     --(To make happy) sukh (c. 10. sukhayati -yituṃ), sukhinaṃ -khinīṃ -khi kṛ dhanyaṃ -nyāṃ -nyaṃ kṛ maṅgalaṃ -lāṃ -laṃ kṛ kuśalaṃ -lāṃ -laṃ kṛ.
     --(To glorify, give thanks) kañcid ghanyaṃ vad kasyacid guṇān vad or kṝt (c. 10. kīrttayati -yituṃ), stu (c. 2. stauti stotuṃ); 'God bless you!' svasti maṅgalaṃ bhūyāt śubhaṃ bhūyāt.

BLESSED, a. dhanyaḥ -nyā -nyaṃ maṅgalaḥ -lā -laṃ kuśalaḥ -lā -laṃ prāptamaṅgalaḥ -lā -laṃ kṛtamaṅgalaḥ -lā -laṃ kalyāṇaḥ -ṇī -ṇaṃ kṣemavān -vatī -vat (t) paramasukhabhāgī -ginī -gi (n) sukhī -khinī -khi (n).
     --(In the joys of heaven) prāptasvargaḥ -rgā -rgaṃ siddhaḥ -ddhā -ddhaṃ.

BLESSEDNESS, s. dhanyatvaṃ māṅgalyaṃ kauśalyaṃ kalyāṇaṃ paramasukhaṃ paramānandaḥ sadgatiḥ f.
     --(In heaven) siddhiḥ f., svargagatiḥ f., paramapadaṃ parampadaṃ paramāgatiḥ f., apavargaḥ.

BLESSER, s. āśīrvādī m. (n) āśaṃsitā m. (tṛ) dhanyavādakṛt m., kuśalavādī m. (n).

BLESSING, s. (Benediction) āśīḥ f. (s) āśīrvādaḥ ghanyavādaḥ āśīrvacanaṃ kuśalavādaḥ kuśalaṃ.
     --(A benefit received) varaḥ hitaṃ kuśalaṃ upakṛtaṃ dhanyatvaṃ; 'wishing blessing,' āśaṃsuḥ -suḥ -su.

BLIGHT, s. nāśaḥ kṣayaḥ vināśaḥ vyāghātaḥ āghātaḥ dūṣaṇaṃ kalaṅkaḥ viṣaṃ.

To BLIGHT, v. a. duṣ in caus. (dūṣayati -yituṃ) naś in caus. (nāśayati -yituṃ) vinaś kṣi in caus. (kṣayayati -yituṃ) mṛ in caus. (mārayati -yituṃ) mlānīkṛ viśīrṇaṃ -rṇāṃ -rṇaṃ kṛ viphalīkṛ.

BLIGHTED, p. p. dūṣitaḥ -tā -taṃ vināśitaḥ -tā -taṃ māritaḥ -tā -taṃ.

BLIND, a. andhaḥ -ndhā -ndhaṃ andhakaḥ -kā -kaṃ acakṣūḥ -kṣūḥ -kṣuḥ (s) vicakṣūḥ -kṣūḥ -kṣuḥ (s) gatākṣaḥ -kṣā -kṣaṃ anakṣaḥ -kṣā -kṣaṃ netrendriyavikalaḥ -lā -laṃ adṛk m. (ś).
     --(Blind from birth) jātyandhaḥ -ndhā -ndhaṃ janmāndhaḥ -ndhā -ndhaṃ.
     --(Blind of one eye) kāṇaḥ -ṇā -ṇaṃ.
     --(Hard to find, private) adṛśyaḥ -śyā -śyaṃ nibhṛtaḥ -tā -taṃ; 'a blind well,' andhakūpaḥ.
     --(Dark) tamasvī -svinī -svi (n).
     --(Ignorant) hatajñānaḥ -nā -naṃ ajñaḥ -jñā -jñaṃ durbuddhiḥ -ddhiḥ -ddhi.

To BLIND, v. a. andhīkṛ timirīkṛ timira (nom. timirayati-yituṃ).

BLIND, s. (Screen to hinder the sight) tiraskariṇī vyavadhā -dhānaṃ.
     --(Something to mislead) chadma n. (n) kapaṭaḥ kapaṭaveśaḥ chadmaveśaḥ.

BLINDED, p. p. andhīkṛtaḥ -tā -taṃ andhībhūtaḥ -tā -taṃ tamovṛtaḥ -tā -taṃ.
     --(By sin) pāpatimiraḥ -rā -raṃ.

To BLINDFOLD, v. a. vastreṇa nayane or dṛśau bandh (c. 9. badhnāti banddhuṃ), or avarudh (c. 7. -ruṇaddhi -roddhuṃ), or virudh, or āvṛ (c. 5. -vṛṇoti -varituṃ -varītuṃ), vastreṇa nayane āchad (c. 10. -chādayati -yituṃ).

BLINDFOLD, a. vastrāvaruddhanayanaḥ -nī -naṃ avaruddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi baddhanetraḥ -trī -traṃ.

BLINDLY, adv. andhavat anālocitaṃ avicāryya asamīkṣya avicintya sahasā.

BLIND-MAN'S-BUFF, s. bālānām krīḍāviśeṣo yasmin ekatamo vastrāvaruddhanayanaḥ or avaruddhadṛṣṭir itarān itastataḥ palāyamānān jighṛkṣayā'nudhāvati.

BLINDNESS, s. anghatā -tvaṃ timiraṃ.
     --(Ignorance) ajñānaṃ āvaraṇaṃ durbuddhitvaṃ mohaḥ.

To BLINK, v. n. mīl (c. 1. mīlati mīlituṃ), nimīl or in caus. (nimīlayati -yituṃ) nimiṣ (c. 6. -miṣati -meṣituṃ).

BLINK, s. nimeṣaḥ nimiṣaḥ mīlitaṃ dṛṣṭinipātaḥ arddhavīkṣaṇaṃ.

BLINKING, s. mīlanaṃ nimīlanaṃ nimeṣaḥ, part. nimīlan -lantī -lat (t).

BLISS, s. paramasukhaṃ paramāhlādaḥ paramānandaḥ praharṣaḥ sukhaṃ śarmma n. (n) prahlādaḥ atyantasukhaṃ dhanyatā kalyāṇaṃ.
     --(Celestial life) apavargaḥ mokṣaḥ siddhiḥ f., muktiḥ f., svargagatiḥ f., paramapadaṃ parampadaṃ.

BLISSFUL, a. paramasukhamayaḥ -yī -yaṃ ānandamayaḥ -yī -yaṃ paramāhlādavān -vatī vat (t) sukhī -khinī -khi (n) dhanyaḥ -nyā -nyaṃ sānandaḥ -ndā -ndaṃ pramodī -dinī -di (n).

BLISSFULLY, adv. paramasukhena paramāhlādena paramānandapūrvvakaṃ sānandaṃ.

[Page 54b]

BLISSLESS, a. sukhahīnaḥ -nā -naṃ āhlādarahitaḥ -tā -taṃ nirānandaḥ -ndā -ndaṃ.

BLISTER, s. tvaksphoṭaḥ sphoṭaḥ sphoṭakaḥ visphoṭaḥ śophaḥ vraṇaṃ.
     --(On the foot) pādasphoṭaḥ sphuṭiḥ f., vipādikā.
     --(A blistering plaster) tvaksphoṭotpādaka upanāhaḥ.

To BLISTER, v. a. tvaksphoṭam utpad in caus. (-pādayati -yituṃ).

To BLISTER, v. n. vraṇarūpeṇa śvi (c. 1. śvayati śvayituṃ) or sphuṭ (c. 1. sphoṭate sphoṭituṃ).

BLISTERED, p. p. vraṇī -ṇinī -ṇi (n) śūnaḥ -nā -naṃ sphātaḥ -tā -taṃ.

BLITHE, BLITHESOME, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭamānasaḥ -sī -saṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ praphullaḥ -llā -llaṃ ānandī -ndinī -ndi (n) āhlādī -dinī -di (n) pramodī -dinī -di (n) pulakitaḥ -tā -taṃ ullāsitaḥ -tā -taṃ mudānvitaḥ -tā -taṃ prasannavadanaḥ -nī -naṃ.

BLITHELY, adv. saharṣaṃ hṛṣṭamanasā prahṛṣṭaṃ praharṣeṇa prahlādena sānandaṃ.

BLITHENESS, BLITHESOMENESS, s. praharṣaḥ harṣaḥ prahṛṣṭatā praphullatā āhlādaḥ ānandaḥ.

To BLOAT, v. a. māṃsādyāhāreṇa santoṣya saṃśūnīkṛ or pīnīkṛ or sthūlīkṛ sphāy in caus. (sphāvayati -yituṃ) śvi in caus. (śvāyayati -yituṃ) āpyai in caus. (-pyāyayati -yituṃ).

To BLOAT, v. n. māṃsādyupabhogena saṃśūnībhū or pīnībhū or sthūlībhū sphāy (c. 1. sphāyate sphāyituṃ), śvi (c. 1. śvayati śvayituṃ), saṃśvi āpyai (c. 1. (-pyāyate -pyātuṃ).

BLOATED, p. p. śūnaḥ -nā -naṃ māṃsopabhogasaṃśūnaḥ -nā -naṃ procchūnaḥ -nā -naṃ pīnaḥ -nā -naṃ sphītaḥ -tā -taṃ sphātaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ sthūlībhūtaḥ -tā -taṃ.

BLOATEDNESS, s. śūnatā sthūlatā sphātiḥ f., sphītiḥ f., pīnatā.

BLOBBER-LIPPED, a. sthūloṣṭhaḥ -ṣṭhā -ṣṭhaṃ lambauṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

BLOCK, s. (Of wood) sthūlakāṣṭhaṃ kāṣṭhaṃ kāṣṭhakhaṇḍaṃ.
     --(Any mass) piṇḍaḥ -ṇḍaṃ.
     --(A massy body) sthūladravyaṃ bhāraḥ sthūṇā.
     --(Of stone) śilā.
     --(Obstruction) avarodhaḥ -dhakaṃ virodhaḥ pratiṣṭambhaḥ viṣṭambhaḥ pratyūhaḥ vighnaḥ.
     --(A washerman's block) phalakaḥ.

To BLOCK UP, v. a. pratirudh (c. 7. -ruṇaddhi -roddhuṃ), uparudh nirudh saṃrudh stambh (c. 9. stabhnāti stambhituṃ or caus. stambhamati -yituṃ), apidhā (c. 3. -dadhāti -dhātuṃ), pidhā bādh (c. 1. bādhate bādhituṃ), āvṛ (c. 5. -vṛṇoti -varituṃ -varītuṃ), pratibandh (c. 9. -badhnāti -banddhuṃ).

BLOCKADE, s. avarodhaḥ rodhaḥ rodhanaṃ veṣṭanaṃ pariveṣṭanaṃ cirārodhaḥ.

To BLOCKADE, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), uparudh saṃrudh nirudh pratirudh virudh; pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), bādh (c. 1. bādhate bādhituṃ).

BLOCKADED, p. p. ruddhaḥ -ddhā -ddhaṃ pariveṣṭitaḥ -tā -taṃ bādhitaḥ -tā -taṃ.

BLOCKED UP, p. p. pratiruddhaḥ -ddhā -ddhaṃ ruddhaḥ -ddhā -ddhaṃ pratiṣṭabdhaḥ -bdhā -bdhaṃ stabdhaḥ -bdhā -bdhaṃ sambādhaḥ -dhā -dhaṃ vāritaḥ -tā -taṃ vighnitaḥ -tā -taṃ.

BLOCKHEAD, s. sthūlabuddhiḥ m., sthūladhīḥ m., mandabuddhiḥ m., mūrkhaḥ mūḍhaḥ durbuddhiḥ m., barbbaraḥ.

BLOOD, s. asṛk n. (j) lohitaṃ raktaṃ rudhiraṃ śoṇitaṃ kṣatajaṃ asraṃ; 'to lose blood, raktaṃmuc (c. 6. muñcati moktuṃ); 'to flow with blood,' raktaṃ sru (c. 1. sravati srotuṃ).
     --(Kindred, lineage) kulaṃ vaṃśaḥ santānaḥ gotraṃ goṣṭhī; 'of whole blood,' sodaraḥ sahodaraḥ sodaryyaḥ samānodaryyaḥ sagarbhaḥ sanābhiḥ m., ekaśarīraḥ; 'of half blood,' bhinnodaraḥ.
     --(Murder) badhaḥ nṛhatyā ghātanaṃ māraṇaṃ.

To BLOOD, v. a. (To stain with blood) asṛjā or śoṇitena lip (c. 6. limpati leptuṃ), anulip or añj (c. 7. anakti aṃktuṃ) or malina (nom. malinayati -yituṃ).
     --(To let blood) raktaṃ or śoṇitaṃ sru in caus. (srāvayati -yituṃ) or muc in caus. (mocayati -yituṃ).

[Page 55a]

BLOOD-BESPOTTED, a. raktamalinaḥ -nā -naṃ śoṇitokṣitaḥ -tā -taṃ.

BLOOD-DRINKING, a. raktapaḥ -pā -paṃ raktapāyī -yinī -yi (n) or rudhirapāyī śoṇitapaḥ -pā -paṃ asṛkpaḥ -kpā.

BLOODHOUND, s. atikrūro mṛgavyakukkurabhedaḥ sa ca ghrāṇabalena mṛgasthānaṃ nayati.

BLOODILY, adv. nidhāsiyā krūraṃ niṣṭhuraṃ naiṣṭhuryyeṇa nirddayaṃ.

BLOODINESS, s. rastaparṇatā.
     --(Disposition to kill) jighāṃsā.

BLOODLESS, a. nīraktāḥ ktā -ktaṃ raktahīnaḥ -nā -naṃ niḥśoṇitaḥ -tā -taṃ.

BLOODLETTER, s. ktasrānnakaḥ asṛkśrāvī m. (n) raktamocakaḥ sirāvedhakaḥ.

BLOODSHED, s. raktapātaḥ asṛkpātaḥ badhaḥ nṛhatyā ripuhatyā.

BLOODSHEDDER, s. raktapātakaḥ jighāṃsuḥ m., ghātakaḥ hantā m. (ntṛ) or nihantā badhodyataḥ.

BLOODSHOT, a. raktapūrṇaḥ -rṇā -rṇaṃ śoṇitāplutaḥ -tā -taṃ.
     --(Redness of the vessels of the eye) raktābhiṣyandaḥ; 'having bloodshot eyes,' raktekṣaṇaḥ -ṇā -ṇaṃ.

BLOOD-STAINED, a. asṛgliptaḥ -ptā -ptaṃ śoṇitāktaḥ -ktā -ktaṃ raktāktaḥ -ktā -ktaṃ śoṇitokṣitaḥ -tā -taṃ raktamalinaḥ -nā -naṃ.

BLOODSUCKER, s. śoṇitapaḥ raktapāyī m. (n) or rudhirapāyī asṛkpaḥ.
     --(A leech) jalaukā raktapā f., jalaukāḥ m. (s).

BLOODTHIRSTY, a. raktapipāsuḥ -suḥ -su śoṇitapriyaḥ -yā -yaṃ jighāṃsuḥ -suḥ -su krūraḥ -rā -raṃ badhodyataḥ -tā -taṃ.

BLOODVESSEL, s. asṛgvahā f., nāḍiḥ f., raktapravāhakanāḍiḥ f., śirā raktavāhī m. (n).

BLOODY, a. raktamayaḥ -yī -yaṃ śoṇitamayaḥ -yī -yaṃ raktāktaḥ -ktā -ktaṃ.
     --(Murderous) mārātmakaḥ -kā -kaṃ krūraḥ -rā -raṃ.

BLOODY-FLUX, s. raktātīsāraḥ raktapittaḥ adhosrapittaṃ sāraṇaḥ pravāhikā.

BLOODY-MINDED, a. mārātmakaḥ -kā -kaṃ jighāṃsuḥ -suḥ -su krūracetāḥ -tāḥ -taḥ (s).

BLOODY-RED, a. raktavarṇaḥ -rṇā -rṇaṃ lohitavarṇaḥ -rṇā -rṇaṃ.

BLOOM, s. (A blossom) puṣpaṃ kusumaṃ pallavaḥ mukulaḥ -laṃ.
     --(Freshcolour) navavarṇaḥ.
     --(In a state of bloom) adṛṣṭapariṇāmaḥ.
     --(Bloom of youth) navayauvanaṃ akṣatayauvanaṃ; 'in the bloom of youth,' prauḍhayauvanaḥ -nā -naṃ.

To BLOOM, v. n. phull (c. 1. phullati phullituṃ), puṣp (c. 4. puṣppati puṣpituṃ), kusuma (nom. kusumayati -yituṃ), vikas (c. 1. -kasati -kasituṃ)
     --(To flourish) ṛdh (c. 5. ṛdhnoti ardhituṃ), samṛdh; edh (c. 1. edhate edhituṃ), vṛdh (c. 1. vardhate vardhituṃ).

BLOOMING, a. phullavān -vatī -vat (t) praphullaḥ -llā -llaṃ vikasan -santī -sat (t) sphuṭan -ṭantī -ṭat (t) vikāsī -sinī -si (n).
     --(Flourishing) varddhamānaḥ -nā -naṃ samṛddhaḥ -ddhā -ddhaṃ udayī -yinī -yi (n).

BLOSSOM, s. puṣpaṃ kusumaṃ pallavaḥ mukulaḥ -laṃ kṣārakaḥ prasavaḥ.

To BLOSSOM, v. n. phull (c. 1. phullati phullituṃ), kusuma (nom. kusumayati -yituṃ), sphuṭ (c. 6. sphuṭati sphuṭituṃ,) (c. 1. sphoṭate sphoṭituṃ), puṣp (c. 4. puṣpyati puṣpituṃ), vikas (c. 1. -kasati -kasituṃ).

BLOSSOMING, a. phullavān -vatī -vat (t) puṣpitaḥ -tā -taṃ puṣpavān -vatī -vat (t) kusumitaḥ -tā -taṃ kusumavān -vatī -vat (t) sphuṭitapuṣpaḥ -ṣpā -ṣpaṃ.

To BLOT, v. a. malina (nom. malinayati -yituṃ), malinīkṛ lip (c. 6. limpati leptuṃ), duṣ in caus. (dūṣayati -yituṃ) kalaṅka (nom. kalaṅkayati -yituṃ), kṛṣṇīkṛ.
     --(To make indistinct) aspaṣṭīkṛ.

To BLOT OUT, v. a. (To efface, destroy) vinaś in caus. (-nāśayati yituṃ) ucchid (c. 7. -chinatti -chettuṃ), uddhṛ (c. 1. -harati -harttuṃ), vilup in caus. (-lopayati -yituṃ).
     --(To erase) vyāmṛṣ (c. 1. -marṣati -marṣituṃ), lopaṃ kṛ.

[Page 55b]

BLOT, s. (Erasure) lopaḥ vyāmarṣaḥ.
     --(Spot, stain) kalaṅkaḥ apakalaṅkaḥ kaluṣaṃ malaṃ doṣaḥ.
     --(Disgrace) apakīrttiḥ f., apayaśaḥ n. (s) akīrttiḥ f.

BLOTCH, s. kilāsaṃ sidhma n. (n) sphoṭaḥ visphoṭaḥ vraṇaṃ kacchapikā.

To BLOTCH, v. a. kilāsīkṛ malina (nom. malinayati -yituṃ).

BLOTCHY, a. kilāsī -sinī -si (n) sidhmalaḥ -lā -laṃ sidhmavān -vatī -vat (t).

BLOTTED, p. p. malinitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ.

BLOTTING-PAPER, s. masīśoṣakaḥ masīśoṣaṇayogyaṃ patraṃ.

BLOW, s. (A stroke) prahāraḥ āghātaḥ abhighātaḥ ghātaḥ pātaḥ pātanaṃ daṇḍaḥ hatiḥ f., āhatiḥ f.
     --(A blow with the fist) muṣṭipātaḥ; 'a blow which reduces to powder,' niṣpeṣaḥ.
     --(Blooming of flowers) phulliḥ f., phullatiḥ f., sphuṭanaṃ vikāśaḥ.
     --(The act of a fly which infects meat by depositing eggs) makṣakayā aṇḍaprasavena khādyamāṃsadūṣaṇaṃ.

To BLOW, v. n. (As the wind) (c. 2. vāti vātuṃ), pravā.
     --(To breathe) śvas (c. 2. śvasiti śvasituṃ), ucchvas śvāsapraśvāsaṃ kṛ.
     --(To pant) kṛcchreṇa śvas viniśvas duḥśvāsaṃ kṛ yaṣṭiprāṇaḥ -ṇā -ṇaṃ bhū.
     --(As a flower) phull (c. 1. phullati phullituṃ), sphuṭ (c. 6. sphuṭati sphuṭituṃ), puṣp (c. 4. puṣpyati puṣpituṃ).

To BLOW, v. a. dhmā (c. 1. dhamati dhmātuṃ), samādhmā pradhmā upadhmā; 'he blew his horn,' śaṅkhaṃ dadhmau; 'fire blown by the wind,' vāyunā dhmāyamāno'gniḥ.
     --(To blow away) apadhmā vidhmā.
     --(To blow out) nirvā in caus. (-vāpayati -yituṃ).
     --(To blow upon) vīj (c. 10. vījayati -yituṃ), anuvīj udvīj upavīj; 'blown upon by sacred breezes,' puṇyairvāyubhir anuvījitaḥ.
     --(To puff upon, to cool) phut kṛ phūtkāraṃ kṛ.
     --(To blow the nose) nāsikaṃ dhmā.
     --(One who blows his nose) nāsikandhamaḥ.

BLOWING, part. (As a flower) sphuṭan -ṭantī -ṭat (t) vikāśī -śinī -śi (n) phullavān -vatī -vat (t).
     --(The act) phulliḥ f., sphuṭanaṃ prasphoṭanaṃ vikāśaḥ.

BLOWN, p. p. (As a flower) phullaḥ -llā -llaṃ utphullaḥ -llā -llaṃ praphullaḥ -llā -llaṃ sphuṭaḥ -ṭā -ṭaṃ vyākośaḥ -śā -śaṃ vikasitaḥ -tā -taṃ vikacaḥ -cā -caṃ prasphuṭaḥ -ṭā -ṭaṃ.
     --(Inflated) ādhmātaḥ -tā -taṃ.

BLOW-PIPE, s. nāḍiḥ f.
     --(One who uses it) nāḍindhamaḥ.

BLOWZY, a. ātapadagdhavadanaḥ -nī -naṃ sūryyatejasā vikṛtavarṇaḥ -rṇā -rṇaṃ.

BLUBBER, s. timimedaḥ n. (s) timivasā timitailaṃ vṛhanmīnamedaḥ n. (s).

To BLUBBER, v. n. yathā gaṇḍau śvayatas tathā rud (c. 2. roditi rodituṃ), atiśayakrandanād ucchūnamukho bhū.

BLUDGEON, s. laguḍaḥ paridhaḥ parighātanaṃ gadā.
     --(Armed with) laguḍahastaḥ.

BLUE, s. (The colour) nīlaḥ nīlavarṇaḥ.

BLUE, a. nīlaḥ -lā -laṃ nīlavarṇaḥ -rṇā -rṇaṃ śyāmaḥ -mā -maṃ.

To BLUE, v. a. nīlīkṛ.
     --(To become blue) nīla (nom. nīlāyate).

BLUEBOTTLE, s. nīlaśarīraḥ sthūlamakṣikāprabhedaḥ varvvaṇā.

BLUE-EYED, a. nīlanayanaḥ -nī -naṃ nīlākṣaḥ -kṣī -kṣaṃ.

BLUENESS, s. nailyaṃ nīlatā -tvaṃ śyāmatā.

BLUFF, a. (Big) sthūlaḥ -lā -laṃ.
     --(Harsh) rūkṣaḥ -kṣā -kṣaṃ paruṣaḥ -ṣā -ṣaṃ ugraḥ -grā -graṃ karkaśaḥ -śā -śaṃ.
     --(Not pointed) ghanāgraḥ -grā -graṃ.
     --(Exposed to wind) vātāvakāśikaḥ -kī -kaṃ.

BLUFFNESS, s. rūkṣatā kārkaśyaṃ paruṣatvaṃ ghanatvaṃ.

BLUISH, a. ānīlaḥ -lā -laṃ īṣannīlaḥ -lā -laṃ īṣatśyāmaḥ -mā -maṃ.

[Page 56a]

To BLUNDER, v. n. pramad (c. 4. -mādyati -madituṃ), skhal (c. 1. skhalati skhalituṃ), bhram (c. 1. bhramati, c. 4. bhrāmyati bhramituṃ), anavadhānaṃ kṛ.

BLUNDER, s. pramādaḥ skhalitaṃ skhalanaṃ doṣaḥ bhramaḥ karmmadoṣaḥ anavadhānaṃ aśuddhaṃ.

BLUNDERBUSS, s. anekaśo lohagulikāprakṣepaṇī viśālamukhaviśiṣṭā nāḍiḥ f.

BLUNDERER, s. pramādī m. (n) pramādakarttā m. (rttṛ) doṣakarttā m. (rttṛ) skhalanaśīlaḥ.

BLUNDERING, a. pramādī -dinī -di (n) pramattaḥ -ttā -ttaṃ skhalanmatiḥ -tiḥ -ti anavadhānaḥ -nā -naṃ doṣī -ṣiṇī -ṣi (n).

BLUNDERINGLY, adv. pramādena pramādyatas skhalanapūrvvaṃ anavadhānena avadhānaṃ vinā.

BLUNT, a. (Not sharp) atīkṣṇaḥ -kṣṇā -kṣṇaṃ atīvraḥ -vrā -vraṃ aprakharaḥ -rā -raṃ dhārāhīnaḥ -nā -naṃ.
     --(Thick, obtuse) dhanaḥ -nā -naṃ sthūlaḥ -lā -laṃ.
     --(Dull of understanding) mandamatiḥ -tiḥ -ti avidagdhaḥ -gdhā -gdhaṃ.
     --(Rough) rūkṣaḥ -kṣā -kṣaṃ paruṣaḥ -ṣā -ṣaṃ karkaśaḥ -śā -śaṃ amasṛṇaḥ -ṇā -ṇaṃ.

To BLUNT, v. a. ghanīkṛ dhārām atīkṣṇāṃ kṛ virugnadhāraṃ -rāṃ -raṃ kṛ rugnīkṛ virugnīkṛ sthūlīkṛ.
     --(To lessen) alpīkṛ nyūnīkṛ śam in caus. (śamayati -yituṃ) hras in caus. (hrāsayati -yituṃ); 'one who blunts desire,' kāmāvasāyitā m. (tṛ).

BLUNTED, p. p. dhanīkṛtaḥ -tā -taṃ virugnadhāraḥ -rā -raṃ virugnaḥ -gnā -gnaṃ.

BLUNTLY, adv. pāruṣyeṇa kārkaśyena karkaśavākyena paruṣoktyā sapāruṣyaṃ.

BLUNTNESS, s. atīkṣṇatā dhārāhīnatā dhanatvaṃ rūkṣatā sthūlatā.
     --(Of intellect) mandamatitā avidagdhatā buddhimāndyaṃ.
     --(Of manner) pāruṣpaṃ rūkṣatā karkaśatvaṃ kārkaśyaṃ.

BLUR, s. kalaṅkaḥ doṣaḥ kaluṣaṃ malaṃ.

To BLUR, v. a. malina (nom. malinayati-yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), lip (c. 6. limyati leptuṃ), duṣ in caus. (dūṣayati -yituṃ) kaluṣa (nom. kaluṣayati -yituṃ).

BLURRED, p. p. malinitaḥ -tā -taṃ parimalitaḥ -tā -taṃ kaluṣitaḥ -tā -taṃ.

To BLURT, v. a. asamīkṣya or avimṛśya or avicāryya or pramādena vad (c. 1. vadati vadituṃ), jalp (c. 1. jalpati jalpituṃ).

To BLUSH, v. n. lajj (c. 6. lajjate lajjituṃ), vilajj saṃlajj vrīḍ (c. 4. vrīḍyati vrīḍituṃ), trap (c. 1. trapate trapituṃ), hrī (c. 3. jihreti hretuṃ); 'to blush at any thing,' hrī with abl. or gen. c.
     --(To become red) aruṇībhū īṣadaruṇībhū lohita (nom. lohitāyate).
     --(In the face) lohitānanaḥ -nī -naṃ bhū.

To BLUSH, v. a. (To make red) aruṇīkṛ aruṇa (nom. aruṇayati -yituṃ).

BLUSH, s. kapolarāgaḥ.
     --(Colour in the face resulting from shame) lajjāprayuktaṃ vadanaraktatvaṃ vrīḍājanito mukhārusimā m. (n).
     --(Bashfulness) lajjā hrīḥ f., vrīḍā trapā; 'full of blushes,' hrīparigataḥ -tā -taṃ.
     --(To put to the blush) hrī in caus. (hrepayati -yituṃ); 'put to the blush,' hrepitaḥ -tā -taṃ.
     --(At the first blush or aspect) prathamadarśane ādāveva.

To BLUSTER, v. n. (To roar) garj (c. 1. garjati garjituṃ).
     --(To be tumultuous) tumulaṃ kṛ mukharībhū śabda (nom. śabdāyate).
     --(To brag) vikatth (c. 1. -katthate -katthituṃ).
     --(To be violent) bhṛśa (nom. bhṛśāyate).
     --(To bully) tarj (c. 1. tarjati tarjituṃ), mukharīkṛ bharts (c. 10. bhartsayate -yituṃ).

BLUSTERER, s. śūrammanyaḥ bhartsanakāraḥ kalahakāraḥ dāmbhikaḥ vikatthī m. (n).

BLUSTERING, s. garjjanaṃ garjjitaṃ tumulaṃ kolāhalaḥ bhartsanaṃ vikatthanaṃ.

BLUSTEROUS, a. garjanakārī -riṇī -ri (n) mahāsvanaḥ -nā -naṃ mukharaḥ -rā -raṃ.

[Page 56b]

BOA-CONSTRICTOR, s. (A snake) ajagaraḥ vāhasaḥ śayuḥ m., voḍraḥ.

BOAR, s. varāhaḥ śūkaraḥ daṃṣṭrī m. (n) sthūlanāsaḥ pṛthuskandhaḥ kolaḥ kiraḥ dṛḍhalomā m. (n) vakradaṃṣṭraḥ; 'wild boar,' vanaśūkaraḥ.

BOARD, s. (A plank) phalakaḥ -kaṃ dīrghakāṣṭhaṃ.
     --(A table) bhojanādhāraḥ phalakaḥ bhojanāsanaṃ mañcaḥ.
     --(Food) bhojanaṃ āhāraḥ bhṛtiḥ f., annajalaṃ. 'board and clothing,' grāsācchādanaṃ; 'board and lodging,' grāsāvāsau du.
     --(A council) sabhā; 'the members of it,' sabhāsadaḥ m. pl.
     --(The deck of a ship) naukāpṛṣṭhaṃ potapṛṣṭhaṃ naukātalaṃ naukāphalakaṃ potāstaraṇaṃ; 'on board,' naukārūḍhaḥ -ḍhā -ḍhaṃ.
     --(A board for playing drafts, &c.) aṣṭāpadaṃ śāriphalaṃ nayapīṭhī.

To BOARD, v. a. (To enter a ship by force) nāvaṃ balāt or balena or prasahya āruh (c. 1. -rohati -roḍhuṃ) or adhikram (c. 1. -krāmati -kramituṃ) or ākram or avaplu (c. 1. -plavate -plotuṃ).
     --(To lay with boards) phalaka (nom. phalakayati -yituṃ), phalakaiḥ or dīrghakāṣṭhaiḥ or kāṣṭhaphalakena āstṛ (c. 9. -stṛṇāti -starituṃ -starītuṃ).
     --(To diet another at a settled rate) nirūpitamūlyena svagṛhe antevāsinaṃ bhuj in caus. (bhojayati -yituṃ) or bhṛ (c. 3. bibhartti bharttuṃ).

To BOARD, v. n. (To diet with another at a settled rate) nirūpitavetanaṃ dattvā or nirūpitamūlyena paragṛhe bhojanaśayanādi kṛ or antevāsī bhū.

BOARDER, s. (One who diets with another) nirūpitamūlyena paragṛhe bhojanaśayanādikarttā m. (rttṛ) sahabhojī m. (n) sahabhoktā m. (ktṛ) pāṃktyaḥ.
     --(A pupil at a boarding-school) antevāsī m. (n).

BOARDING-SCHOOL, s. yasmin vidyālaye antevāsinaḥ śikṣakagṛhe bhojanaśayanādi kurvvanti saḥ.

BOARD-WAGES, s. bhojanakrayaṇārthaṃ vetanaṃ annakrayaṇārthaṃ varttanaṃ bhojanāt prati vetanaṃ.

BOARISH, a. vārāhaḥ -hī -haṃ saukaraḥ -rī -raṃ asabhyaḥ -bhyā -bhyaṃ.

To BOAST, v. n. ātmānaṃ ślāgh (c. 1. ślāghate ślāghituṃ), katth (c. 1. katthate katthituṃ), vikatth with inst. of the thing of which boast is made, dambhaṃ kṛ parikṝt (c. 10. -kīrttayati -yituṃ), dṛp (c. 4. dṛpyati draptuṃ), garvv (c. 1. garvvati garvvituṃ).

BOAST, BOASTING, s. ātmaślāghā vikatthā vikatthanaṃ parikīrttanaṃ ahaṅkāroktiḥ f., śūramānaṃ dambhaḥ darpakaraṇaṃ darpaḥ garvvaḥ abhimānaṃ āhopuruṣikā ahamahamikā.

BOASTED, p. p. ślāghitaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ.

BOASTER, s. ātmaślāghī m. (n) vikatthī m. (n) -tthinī f., -tthanaḥ upajalpī m. (n) dambhī m. (n) śūrammanyaḥ śūramānī m. (n).

BOASTFUL, a. dāmbhikaḥ -kī -kaṃ dambhī -mbhinī -mbhi (n) garvvitaḥ -tā -taṃ garvvapūrṇaḥ -rṇā -rṇaṃ vikatthanaḥ -nā -naṃ avaliptaḥ -ptā -ptaṃ vācālaḥ -lā -laṃ.

BOASTFULLY, adv. garvveṇa dambhena sadarpaṃ sagarvvaṃ sadambhaṃ vikatthanapūrvvaṃ.

BOASTLESS, a. dambhahīnaḥ -nā -naṃ agarvvaḥ -rvvā -rvvaṃ abhimānarahitaḥ -tā -taṃ.

BOAT, s. nauḥ f., naukā potaḥ tarī taraṇī taraṇḍaḥ uḍupaḥ.

BOATFUL, s. naukāpūraṇaṃ potapūraṇaṃ.

BOATLOAD, s. naukābhāraḥ potabhāraḥ.

BOATMAN, s. nāvikaḥ potavāhaḥ niryāmaḥ naukārūḍhaḥ auḍupikaḥ.

BOATSWAIN, s. mukhyanāvikaḥ pradhānanāvikaḥ nāvikaḥ karṇadhāraḥ niryāmādhiṣṭhātā m. (tṛ).

To BOB, v. a. (To crop) hras in caus. (hrāsayati -yituṃ).
     --(To beat) taḍ in caus. (tāḍayati -yituṃ).

To BOB, v. n. (To play backwards and forwards) itastato luṭh (c. 6. luṭhati luṭhituṃ) or sphur (c. 6. sphurati sphurituṃ) or preṅkh (c. 1. preṅkhati preṅkhituṃ), dola (nom. dolāyate -yituṃ), cañc (c. 1. cañcati cañcituṃ,), cañcala (nom. cañcalāyate).

BOB, s. (Ear-ring) kuṇḍalaṃ karṇikā.
     --(A blow) prahāraḥ āghātaḥ.

BOBBIN, s. kapālanālikā sūtragaṇḍikā tantukīlaḥ.

BOBTAIL, s. chinnabāladhārī m. (n) hrasvapucchī m. (n) karttitalāṅgūlī m. (n).

BOBTAILED, a. chinnabālaḥ -lā -laṃ hrasvapucchaḥ -cchā -cchaṃ hrasitalāṅgūlaḥ -lā -laṃ.

BOBWIG, s. śiroruhahīnair bhṛtaṃ parakīyakḷptakeśanirmmitaṃ śirastraṃ.

To BODE, v. a. śubhāśubhaṃ or maṅgalāmaṅgalaṃ pradṛś in caus. (-darśayati -yituṃ) iṣṭāniṣṭam āvid in caus. (-vedayati -yituṃ) or sūc (c. 10. sūcayati -yituṃ), pūrvvaliṅgaṃ or pūrvvacihnaṃ or pūrvvalakṣaṇaṃ dā (c. 3. dadāti dātuṃ), nipātaṃ or vinipātaṃ śaṃs (c. 1. śaṃsati śaṃsituṃ).

BODEMENT, s. pūrvvalakṣaṇaṃ pūrvvacihnaṃ pūrvvaliṅgaṃ cihnaṃ śubhāśubhalakṣaṇaṃ śubhāśubhacihnaṃ śakunaṃ utpātaḥ ajanyaṃ nimittaṃ upasargaḥ upaliṅgaḥ bhāvisūcakaṃ cihnaṃ.

BODICE, s. colaḥ -lī aṅgikā celikā kañculikā kūrpāsakaḥ -kaṃ.

BODIED, a. śarīrī -riṇī -ri (n) dehī -hinī -hi (n) aṅgī -ṅginī -ṅgi (n).

BODILESS, a. aśarīraḥ -rā -raṃ or -rī -riṇī -ri (n) anaṅgaḥ -ṅgā -ṅgaṃ aṅgahīnaḥ -nā -naṃ nirākāraḥ -rā -raṃ amūrttaḥ -rttā -rttaṃ vyaṅgaḥ -ṅgī -ṅgaṃ.

BODILY, a. śārīrikaḥ -kī -kaṃ daihikaḥ -kī -kaṃ śarīrajaḥ -jā -jaṃ kāyikaḥ -kī -kaṃ aṅgakaḥ -kā -kī -kaṃ āṅgaḥ -ṅgī -ṅgaṃ.
     --(Bodily hardship) kāyakleśaḥ dehakleśaḥ kṛcchraṃ.

BODILY, adv. śarīratas sadehaṃ saśarīraṃ sakāyaṃ sāṅgaṃ.
     --(In a mass) sākalyena.
     --(United with the body) śarīrasaṃyuktaḥ -ktā -ktaṃ śarīrasampṛktaḥ -ktā -ktaṃ.

BODKIN, s. sūciviśeṣaḥ sūciḥ -cī sūcinī.
     --(A dagger) churikā śaṅkuḥ m.
     --(Instrument for piercing) āvidhaḥ vedhanikā.
     --(For the hair) keśaracanāyogyaḥ kīlaviśeṣaḥ.

BODY, s. (As opposed to the immaterial substance of an animal) śarīraṃ dehaḥ kāyaḥ gātraṃ mūrttiḥ f., aṅgaṃ vapuḥ n. (s) kalevaraṃ varmma n. (n) vigrahaḥ saṃhananaṃ tanuḥ f. -nūḥ f., karaṇaṃ; 'a dead body,' mṛtaśarīraṃ śavaḥ kuṇapaḥ; 'a little body,' śarīrakaṃ.
     --(Substance) mūrttiḥ f.; 'the body of cloth,' vastrayoniḥ m.
     --(A person) puruṣaḥ janaḥ manuṣpaḥ lokaḥ.
     --(A collective mass) samūhaḥ samavāyaḥ saṅghātaḥ samudāyaḥ maṇḍalaṃ saṅghaḥ vṛndaṃ nivahaḥ oghaḥ; 'a body of men,' janasamūhaḥ; 'a body of water,' payorāśiḥ m., vārirāśiḥ m.; 'in a body,' saṅghaśas saṅgamya samūhya.
     --(A society of men) saṃsargaḥ samāgamaḥ paṅktiḥ f.
     --(A corporate body) śreṇī.
     --(A collegiate or religious body) āśramaḥ.
     --(Strength) balaṃ.
     --(The main part) pradhānabhāgaḥ; 'body of a tree,' prakāṇḍaḥ skandhaḥ; 'the body or interior of a building,' prāsādābhyantaraṃ antarvṛhaṃ antarbhavanaṃ bhavanodaraṃ bhavanagarbhaḥ.
     --(A body of troops) gulmaḥ sainyadalaṃ sainikaḥ; 'a body of reserve,' pratigrahaḥ; 'body to body,' aṅgāṅgi.

BODY-CLOTHES, s. (Of horses) āstaraḥ paryyayaṇaṃ aśvānāṃ gātravastraṃ.

To BODY-FORTH, v. a. rūp (c. 10. rūpayati -yituṃ), nirmā (c. 2. -māti -mātuṃ).

BODY-GUARD, s. paricaraḥ paridhisthaḥ anucaraḥ parivāraḥ.

BOG, s. anūpaḥ anūpabhūḥ f., kacchaḥ kacchabhūḥ f., paṅkaḥ karddamaḥ paṅkakarvvaṭaḥ.

BOG-TROTTER, s. anūpavāsī m. (n) kacchabhūmivāsī m. (n) kacchadeśasthāyī m. (n).

To BOGGLE, v. n. (To hesitate) śaṅk (c. 1. śaṅkate śaṅkituṃ), viśaṅk abhiśaṅk āśaṅk sandih (c. 2. -degdhi -degdhuṃ), dola (nom. dolāyate -yituṃ), āndola vilamb (c. 1. -lambate -lambituṃ), vikḷp (c. 1. -kalpate -kalpituṃ).

BOGGLER, s. sandigdhamatiḥ śaṅkitamatiḥ saṃśayitā m. (tṛ) saṃśayāluḥ śaṅkāśīlaḥ.

BOGGY, a. anūpaḥ -pā -paṃ ānūpaḥ -pī -paṃ paṅkilaḥ -lā -laṃ kārddamaḥ -mī -maṃ kacchaḥ -cchā -cchaṃ.

To BOIL, v. n. (To be effervescent) phen (nom. phenāyate -yituṃ), phut kṛ.
     --(To boil over) utsecanaṃ kṛ.
     --(To be cooked by boiling) kvath in pass. (kvathyate) śrā in pass. (śrāyate) pac in pass. (pacyate).
     --(To be hot) tap in pass. (tapyate).

To BOIL, v. a. kvath (c. 1. kvathati kvathituṃ), sthālyāṃ pac śrā (c. 2. śrāti śrātuṃ or caus. śrapayati -yituṃ), tap in caus. (tāpayati -yituṃ).

BOIL, s. vraṇaṃ -ṇaḥ tanuvraṇaḥ visphoṭaḥ sphoṭaḥ sphoṭakaḥ piṭakaḥ -kā nālīvraṇaḥ gaṇḍaḥ poṭikaḥ; 'blind boil,' andhālajī.

BOILED, p. p. kvathitaḥ -tā -taṃ śrāṇaḥ -ṇā -ṇaṃ śṛtaḥ -tā -taṃ śrapitaḥ -tā -taṃ.
     --(In a caldron) paiṭharaḥ -rī -raṃ sthālīpakvaḥ -kvā -kvaṃ ukhyaḥ -khyā -khyaṃ; 'boiled rice,' bhaktaṃ.

BOILER, s. sthālī ṛjīṣaṃ piṣṭapacanaṃ piṭharaḥ -raṃ ukhā kanduḥ m. f.

BOISTEROUS, a. (Stormy) vātavān -vatī -vat (t) vātalaḥ -lā -laṃ garjanakārī -riṇī -ri (n); 'a boisterous wind,' pracaṇḍapavanaḥ.
     --(Violent) pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ roṣaṇaḥ -ṇā -ṇaṃ sāhasikaḥ -kī -kaṃ.
     --(Turbulent) kalahakārī -riṇī -ri (n.
     --(Noisy) śabdakārī -riṇī -ri (n) or tumulakārī.
     --(Laughing violently) aṭṭahāsī -sinī -si (n).

BOISTEROUSLY, adv. pracaṇḍaṃ pracaṇḍatayā mahāroṣeṇa mahāśabdena kolāhalena.

BOISTEROUSNESS, s. vātalatvaṃ pracaṇḍatā sāhasitvaṃ saroṣatā.

BOLD, a. (Brave) śūraḥ -rā -raṃ pravīraḥ -rā -raṃ nirbhayaḥ -yā -yaṃ nirviśaṅkaḥ -ṅkā -ṅkaṃ.
     --(Daring, audacious) sāhasī -sinī -si (n) pragalbhaḥ -lbhā -lbhaṃ pratibhānvitaḥ -tā -taṃ.
     --(Impudent) nirlajjaḥ -jjā -jjaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ anibhṛtaḥ -tā -taṃ pratibhānavān -vatī -vat (t); 'to be bold,' dhṛṣ (c. 5. ghṛṣṇoti dharṣituṃ).

To BOLDEN, v. a. nirbhayaṃ -yāṃ -yaṃ kṛ abhayaṃ dā (c. 3. dadāti dātuṃ).

BOLD-FACED, a. pratibhāmukhaḥ -khī -khaṃ nirlajjamukhaḥ -khī -khaṃ nirlajjaḥ -jjā -jjaṃ.

BOLDLY, adv. śūravat sāhasena prāgalbhyena nirbhayaṃ bhayaṃ vinā; 'to speak boldly,' jalp (c. 1. jalpati jalpituṃ),

BOLDNESS, s. (Courage) śauryyaṃ śūratā vīratā nirbhayatvaṃ akṣobhaḥ.
     --(Daringness) prāgalbhyaṃ pragalbhatā sāhasaṃ pratibhānaṃ.
     --(Impudence) nirlajjatvaṃ dhārṣṭyaṃ dhṛṣṭatā.

BOLE, s. (Trunk of a tree) skandhaḥ prakāṇḍaḥ sthāṇuḥ m.

BOLL, s. nāḍiḥ -ḍī f., nālī kāṇḍaḥ -ṇḍaṃ.

To BOLL, v. n. atasīvat sphuṭ (c. 6. sphuṭati sphuṭituṃ) or vikas (c. 1. -kasati -kasituṃ) or śasyayuktaḥ -ktā -ktaṃ bhū.

BOLSTER, s. upadhānaṃ upadhānīyaṃ ucchīrṣakaṃ upavarhaḥ gabholikaḥ.
     --(Bandage) paṭṭaḥ bandhanaṃ.
     --(A prop, support) upastambhaḥ upaghnaḥ ālambaḥ.

To BOLSTER UP, v. a. (To support) saṃstambh (c. 5. stabhnoti, c. 9. stabhnāti stambhituṃ or caus. stambhayati -yituṃ), upastambh viṣṭambh; dhṛ (c. 1. dharati dharttuṃ or caus. dhārayati -yituṃ), ālamb (c. 1. -lambate -lambiduṃ), samavalamb.

BOLT, s. (Of a door) argalaṃ tālakaṃ kīlaḥ tālayantraṃ dvārayantraṃ apalaṃ.
     --(A dart) sṛgaḥ śūlaḥ -laṃ śalyaṃ śaṅkuḥ m., prāsaḥ śaraḥ.
     --(Thunder-bolt) vajraṃ kuliśaṃ aśaniḥ m. f.

[Page 58a]

To BOLT, v. a. (To shut with a bolt) argalena or tālakena dvāraṃ pidhā (c. 3. -dadhāti -dhātuṃ) or bandh (c. 9. badhnāti banddhuṃ).
     --(To sift) cālanena pū (c. 9. punāti pavituṃ) or śudh in caus. (śodhayati -yituṃ) titaunā cal in caus. (cālayati -yituṃ).
     --(To blurt out) avicāryya vad (c. 1. vadati vadituṃ), jalp (c. 1. jalpati jalpituṃ).

To BOLT OUT, v. n. akasptāt or jhaṭiti nirgam (c. 1. -gacchati -gantuṃ) or niḥsṛ (c. 1. -sarati -sarttuṃ), niṣpat (c. 1. -patati -patituṃ), viniṣpat abhiniṣpat.

BOLTED, p. p. argalena baddhaḥ -ddhā -ddhaṃ kīlitaḥ -tā -taṃ.

BOLTER, s. (A sieve) cālanaṃ -nī titauḥ m. -tau n.

BOLTHEAD, s. vakaḥ vakayantraṃ kācavakayantraṃ.

BOLTING-HOUSE, s. śasyacālanasthānaṃ śasyapavanasthānaṃ.

BOLTSPRIT or BOWSPRIT, s. naukāgrabhāge sthāpito mahākūpakāvalambitādharāgro vahirpraṇataḥ kṣudrakūpakaḥ potāgravahiḥpralambo guṇavṛkṣakaḥ.

BOLUS, s. gulī guṭikā rogibhir nigaraṇīya auṣadhīyagolaḥ.

BOMB, s. puramarddane prayukto'gnyastraviśeṣaḥ sa ca antarjvalanabalena vajraniṣpeṣatulyaśabdena vidīrṇo bhūtvā sahasrakhaṇḍaśaḥ patati.

To BOMB or BOMBARD, v. a. pūrvvoktena agnyastreṇa puraṃ mṛd (c. 9. mṛdnāti marddituṃ) or pramṛd or vimṛd or avamṛd.

BOMBARDIER, s. pūrvvoktena agnyastreṇa puramarddī m. (n) or nagaravimarddī m.

BOMBARDMENT, s. prāguktena agnyastreṇa puramarddanaṃ or nagaravimarddanaṃ.

BOMBASIN, s. dukūlaṃ bandhumaraṇasamaye śokasūcakaḥ sūkṣmakauśāmbaraviśeṣaḥ.

BOMBAST, s. garvvitavākyaṃ darpavākyaṃ asāravākyaṃ phalguvākyaṃ atiśayoktiḥ f.

BOMBASTICAL, a. atigarvvitaḥ -tā -taṃ darpadhmātaḥ -tā -taṃ nirarthakaḥ -kā -kaṃ phalguḥ -lguḥ -lgu asāraḥ -rā -raṃ.

BOMBYX, s. tantukīṭaḥ koṣakāraḥ kośakārakaḥ.

BONA FIDE, a. arthatas tattvatas vastutas nirvyājaṃ nirvyalīkaṃ.

BOND, s. bandhanaṃ bandhaḥ pāśaḥ ābandhaḥ.
     --(A written contract) pratijñāpatrakaṃ patraṃ lekhyaprasaṅgaḥ lekhyaṃ karaṇaṃ kācanakī m. (n).
     --(Union, tie) sandhiḥ m., śleṣaḥ saṃhatiḥ f., saṃsaktiḥ f.
     --(Connection) saṃyogaḥ sambandhaḥ.
     --(Captivity) bandhanaṃ.
     --(That which binds, obligation) niyamaḥ avaśyakatā.

BONDAGE, s. vanditvaṃ dāsatvaṃ bandhanaṃ pratibandhanaṃ parapreṣyatvaṃ.

BONDSMAID, s. dāsī dāsikā ceṭī kiṅkarī.

BONDSMAN, s. dāsaḥ krītadāsaḥ kiṅkaraḥ ceṭaḥ.

BONE, s. asthi n., asthikaṃ kulyaṃ haḍḍaṃ kīkasaṃ; 'backbone,' pṛṣṭhāsthi n.

To BONE, v. a. nirasthīkṛ asthīni niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ).

BONE-ACHE, s. asthivedanā asthivyathā.

BONED, a. (Bony) asthimān -matī -mat (t).
     --(Having the bones extracted) nirasthiḥ -sthiḥ -sthi.

BONELESS, a. anasthiḥ -sthiḥ -sthi asthihīnaḥ -nā -naṃ asthirahitaḥ -tā -taṃ.

To BONESET, v. n. truṭitāsthi or bhinnāsthi svasthaṃ or susthaṃ kṛ or svasthāne punaḥ saṃsthā in caus. (-sthāpayati -yituṃ) or punaḥ sandhā (c. 3. -dadhāti -dhātuṃ), karapādāditroṭanaṃ or asthibhaṅgaṃ samādhā or kit in des. (cikitsati -tsituṃ).

BONESETTER, s. truṭitāsthi svasthaṃ karoti yo vaidyaḥ truṭitāsthisamādhātā m. (tṛ) bhagnāsthicikitsakaḥ

BONFIRE, s. utsavakāle or uddharṣasamaye samiddho harṣasūcanārthaṃ mahājvālo'gniḥ jayogniḥ m.

BON-MOT, s. rasavadvākyaṃ parihāsavākyaṃ narmma n. (n) śleṣavākyaṃ dvyarthavākyaṃ ṭaṭṭarī.

BONNET, s. strīlokabhṛtaṃ śiraskaṃ or śirastraṃ or śiroveṣṭanaṃ or mastakābharaṇaṃ.

[Page 58b]

BONNILASS, s. sundarī rūpavatī pramadā sumukhī mugghā surūpī.

BONNILY, adv. hṛṣṭavat hṛṣṭapuṣṭavat suṣṭhu sundaraṃ ramaṇīyaprakāreṇa sādhu.

BONNY, a. (Pretty) sundaraḥ -rī -raṃ rūpavān -vatī -vat (t) surūpaḥ -pī -paṃ sudṛśyaḥ -śyā -śyaṃ cāruḥ -rvvī -ru.
     --(Cheerful) hṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ.
     --(Plump) hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ sulalitaḥ -tā -taṃ.

BONY, a. (Having bones) asthimān -matī -mat (t).
     --(Strong) dṛḍhāṅgaḥ -ṅgī -ṅgaṃ.
     --(Made of bone) asthimayaḥ -yī -yaṃ.
     --(Full of bones) asthipūrṇaḥ -rṇā -rṇaṃ.

BOOBY, s. mandabuddhiḥ m., durmatiḥ m., durbuddhiḥ m., mūḍhaḥ mūrkhaḥ sthūladhīḥ m.
     --(A kind of bird) vakaḥ.

BOOK, s. pustakaṃ -kī granthaḥ patraṃ patrikā pustaṃ -stī; 'a book of science,' śāstraṃ. This last may be used in connexion with some other word to limit its application; as, 'a book on law,' dharmmaśāstraṃ; 'a poetical book,' kāvyaśāstraṃ.
     --(A manuscript, written book) lekhyaṃ likhitaṃ.

To BOOK, v. a. granthe or pustake or lekhye samāruh in caus. (-ropayati -yituṃ) or abhilikh (c. 6. -likhati -lekhituṃ); 'booked, committed to writing,' lekhyārūḍhaḥ -ḍhā -ḍhaṃ.

BOOKBINDER, s. carmmādinā granthapatrasambandhā m. (nghṛ) granthācchādanakṛt.

BOOKCASE, s. granthakuṭī granthakoṣṭhaḥ granthabhāṇḍaṃ granthāghāraḥ.

BOOKISH, a. granthī -nthinī -nthi (n) pustakī -kinī -ki (n) śāstrajñaḥ -jñā -jñaṃ.

BOOKKEEPER, s. gaṇanādhyakṣaḥ granthasamāropaṇakṛt gaṇitalekhakaḥ.

BOOKMATE, s. sahādhyāyī m. (n).

BOOKSELLER, s. granthavikretā m. (tṛ) granthavikrayī m. (n) pustakavikretā m. (tṛ).

BOOKWORM, s. granthakhādakaḥ kīṭaḥ.
     --(Too closely given to books) granthī m. (n) granthāsaktaḥ granthaparaḥ śāstragaṇḍaḥ granthacumbakaḥ.

BOOM, s. (A long pole) vātavasanaprasāraṇārthaṃ dīrdhayaṣṭiḥ or daṇḍaḥ.
     --(A bar of wood laid across a harbour) pārakyanaukāpraveśanivāraṇārthaṃ potabanghanakhāte sthāpitam avarodhakaṃ.

To BOOM, v. n. ūrmmivat praluṭh (c. 1. loṭhati -loṭhituṃ) or ucchal (c. 1. -chalate -chalituṃ) or pātotpātaṃ kṛ.

BOON, s. varaḥ prasādaḥ dānaṃ pradānaṃ varadānaṃ upakṛtaṃ hitaṃ anugrahaḥ; 'granting boons,' varadaḥ -dā -daṃ.

BOON, a. (Gay) hṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ hāsī -sinī -si (n),
     --(Boon-companion) sahapāyī m. (n).

BOOR, s. grāmī m. (n) grāmyajanaḥ grāmavāsī m. (n) grāmikaḥ kṣetrikaḥ vṛṣalaḥ.

BOORISH, a. grāmyaḥ -myā -myaṃ grāmīyaḥ -yā -yaṃ grāmikaḥ -kī -kaṃ kṣetrikaḥ -kī -kaṃ asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ prākṛtaḥ -tā -taṃ asaṅgataḥ -tā -taṃ.

BOORISHLY, adv. grāmyajanavat vṛṣalavat asabhyajanavat asabhyaṃ aśiṣṭaṃ asaṅgataprakāreṇa.

BOORISHNESS, s. grāmyatvaṃ -tā asabhyatā aśiṣṭatā asaṅgatiḥ f., vṛṣalatvaṃ.

BOOT, s. pādukā f., pādūḥ f., upānat f. (h) pannaddhā f., pannaddhī anupadīnā jaṅghātrāṇaṃ pādatraṃ pādarakṣaṇaṃ pādarathaḥ.
     --(Profit) phalaṃ lābhaḥ arthaḥ.

To BOOT, v. a. (To profit) phalāya or lābhāya bhū phalaṃ or lābhaṃ dā (c. 3. dadāti dātuṃ), upakṛ (c. 8. -karoti -karttuṃ).

To BOOT, v. n. (To put on boots) pāduke adhiruh (c. 1. -rohati -roḍhuṃ) or āruh or paridhā (c. 3. -dadhāti -dhatte -dhātuṃ).

BOOT-TREE, s. pādukānāṃ carmmaśithilīkaraṇayogyaṃ jaṅghākṛti kāṣṭhayantraṃ.

BOOTED, a. sapādukaḥ -kā -kaṃ upānadgūḍhapādaḥ -dā -daṃ pādukārūḍhaḥ -ḍhā -ḍhaṃ.

BOOTH, s. maṇḍapaḥ -paṃ paṭamaṇḍapaḥ dūṣpaṃ aupakāryyā.

BOOTLESS, s. nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ vyarthaḥ -rthā -rthaṃ niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ niṣprayojanaḥ -nā -naṃ anāmiṣaḥ -ṣā -ṣaṃ.

BOOTMAKER, s. pādukākāraḥ pādukākṛt pannaddhākṛt pannaddhākāraḥ pādūkṛt m.

BOOTY, s. loptraṃ lotra or -taṃ luptaṃ.
     --(In cattle) gograhaḥ.

BOPEEP, s. pitṛputrakayoḥ krīḍāviśeṣo yatra pitā bālavinodārthaṃ santrasta iva svamukhagopanaṃ kṛtvā paścāt santrāsanārtham akasmād bālakamukhanirīkṣaṇaṃ karoti.

BORACHIO, s. surābhājanaṃ madyabhājanaṃ kutūḥ f.
     --(Drunkard) pānarataḥ.

BORABLE, a. vedhyaḥ -dhyā -dhyaṃ vyadhyaḥ -dhyā -dhyaṃ chidraṇīyaḥ -yā -yaṃ.

BORAGE, s. khilaruha oṣadhiprabhedaḥ.

BORAX, s. rasaśoghanaḥ lohadrāvī m. (n) lohaśleṣaṇaḥ viḍaṃ dhātumāriṇī.

BORDEL, s. veśyājanasamāśrayaḥ veśyāgṛhaṃ gaṇikāgṛhaṃ veśyāśrayaḥ.

BORDER, s. (Of a river, &c.) tīraṃ kūlaṃ taṭaṃ kacchaḥ kacchāntaḥ
     --(Edge of any thing) prāntaḥ antaḥ -ntaṃ upāntaṃ samantaḥ paryyantaṃ sīmā utsaṅgaḥ dhāraḥ.
     --(Frontier) samantaḥ sāmantaṃ paryyantaṃ sīmā; 'dwelling on the border,' sāmantavāsī -sinī -si (n) paryyantasthaḥ -sthā -sthaṃ; 'the border of a wood,' vanāntaṃ; 'of a city,' nagaropāntaṃ; 'along the border,' prāntatas.
     --(Of a garment) añcalaḥ vastrāñcalaṃ.
     --(A garden-bed) sthalaṃ.

To BORDER, v. a. (To surround with a border) prānta (nom. prāntayati -yituṃ), samanta (nom. samantayati -yituṃ), paryyantaṃ kṛ.

To BORDER, UPON, v. n. prāntatas or paryyante or nikaṭe or samīpaṃ sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate varttituṃ) or vas (c. 1. vasati vastuṃ), spṛś (c. 6. spṛśati spraṣṭuṃ).
     --(To approach nearly to, resemble) kalpaḥ -lpā -lpaṃ as in comp., sadṛśaḥ -śī -śaṃ as.

BORDERED, p. p. prāntitaḥ -tā -taṃ samaryyādaḥ -dā -daṃ valayitaḥ -tā -taṃ.

BORDERER, s. sāmantavāsī m. (n) sīmāvāsī m. (n) nikaṭavarttī m. (n) samīpavāsī m. (n) prativāsī -sinī -si (n).

BORDERING, a. pratyantaḥ -ntā -ntaṃ sāmantaḥ -ntā -ntaṃ paryyantasthaḥ -sthā -sthaṃ.

BORE, s. (Hole made by boring) chidraṃ randhraṃ.
     --(The instrument of boring) vedhanī vedhanikā.
     --(Diameter of a hole) suṣiraṃ śuṣiraṃ chidraṃ vyāsaṃ chidravyāsaṃ.
     --(A swelling tide) vānaṃ.

To BORE, v. a. vyadh (c. 4. vidhyati vyaddhuṃ), chidr (c. 10. chidrayati -yituṃ), śuṣirīkṛ.

BOREAL, a. uttaraḥ -rā -raṃ udaṅ -dīcī -dak (c) udīcīnaḥ -nā -naṃ.

BOREAS, s. uttaravāyuḥ m., udīcīnavātaḥ.

BORED, p. p. (Pierced) viddhaḥ -ddhā -ddhaṃ chidritaḥ -tā -taṃ śuṣiraḥ -rā -raṃ; 'having the ears bored,' chidrakarṇaḥ -rṇā -rṇaṃ.

BORER, s. vedhakaḥ chidrakarttā.
     --(An instrument) vedhanī vedhanikā.

To be BORN, v. pass. jan (c. 4. jāyate janituṃ), abhijan sañjan utpad (c. 4. -padyate -pattuṃ), prasu in pass. (-sūyate) sambhū (c. 1. -bhavati -bhavituṃ).

BORN, p. p. jātaḥ -tā -taṃ janitaḥ -tā -taṃ upajātaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ utpāditaḥ -tā -taṃ sambhūtaḥ -tā -taṃ prasūtaḥ -tā -taṃ prabhavaḥ -vā -vaṃ kṛtajanmā -nmā -nma (n) utpatitaḥ -tā -taṃ; 'born blind,' jātyandhaḥ; 'a born slave,' garbhadāsaḥ.

BORNE, p. p. soḍhaḥ -ḍhā -ḍhaṃ ūḍhaḥ -ḍhā -ḍhaṃ kṣāntaḥ -ntā -ntaṃ; 'easy to be borne,' susahaḥ -hā -haṃ suvahaḥ -hā -haṃ; 'grass borne along by the wind,' vātyāpreritatṛṇaṃ; 'it is borne on the shoulder,' skandhena samuhyate

BOROUGH, s. nagaraṃ -rī puraṃ -rī prajāpratinidhisabhāyāṃ sāmājikajanapreraṇādhikārayuktā nagarī.

[Page 59b]

To BORROW, v. a. ṛṇaṃ grah (c. 9. gṛhlāti grahītuṃ), ṛṇaṃ prārth (c. 10. -arthayate -ti -yituṃ), yāc (c. 1. yācati yācituṃ), ṛṇaṃ pariyāc nirūpitakālaparyyantaṃ paradravyaprayogaṃ prārth

BORROW, s. (The thing borrowed) yācitakaṃ pratideyaṃ.

BORROWER, s. ṛṇagrāhī m. (n) ṛṇagrahaḥ ṛṇaprārthakaḥ ṛṇaprārthayitā m. (tṛ) yācakaḥ ṛṇayācakaḥ.

BORROWING, s. ṛṇagrahaḥ -haṇaṃ ṛṇayācanā yācanā ṛṇaprārthanaṃ.

BOSKY, a. tarugulmāvṛtaḥ -tā -taṃ vārkṣaḥ -rkṣī -rkṣaṃ.

BOSOM, s. uraḥ n. (s) kroḍaṃ -ḍā aṅkaḥ vatsaṃ vakṣaḥ n. (s) vakṣassthalaṃ bhujāntaraṃ.
     --(Female breast) stanaḥ stanau m. du., kucaḥ kucataṭaṃ vakṣoruhaḥ vakṣojaṃ urasijaḥ urasiruhaḥ stanakuṭmalaṃ.
     --(The heart) hṛdayaṃ antaḥkaraṇaṃ cittaṃ manaḥ n. (s) marmma n. (n).
     --(A secret receptacle) garbhaḥ.

BOSS, s. gaṇḍaḥ uccaiḥprakāreṇa khacita alaṅkāraḥ piṇḍaḥ.

BOSSED or BOSSY, a. gaṇḍakhacitaḥ -tā -taṃ gaṇḍānuviddhaḥ -ddhā -ddhaṃ.

BOTANIC, BOTANICAL, a. udbhidvidyāviṣayaḥ -yā -yaṃ vṛkṣādividyāsambandhakaḥ -kā -kaṃ.

BOTANIST, s. udbhidvidyājñaḥ vṛkṣādividyātattvajñaḥ vṛkṣādiśāstrapaṇḍitaḥ.

BOTANY, s. udbhidvidyā oṣadhividyā vṛkṣalatātṛṇādividyā vṛkṣāyurvedaḥ.

BOTCH, s. dadruḥ m., pāma n. -mā f. (n) vraṇaḥ sidhmaṃ kacchūḥ f., tvakpuṣpaṃ.
     --(Flaw) doṣaḥ chidraṃ.
     --(A patch) kanthā karpaṭaḥ.

To BOTCH, v. a. (To patch old clothes) jīrṇavastrāṇi or cīravastrāṇi siv (c. 4. sīvyati sevituṃ) or sūcyā sandhā (c. 3. -dhatte -dhātuṃ).
     --(To mark with stains) malina (nom. malinayati -yituṃ).
     --(To spoil) duṣ in caus. (dūṣayati -yituṃ).

BOTCHER, s. jīrṇavastrasūcikaḥ cīravastrabhedakaḥ karpaṭavastrabhedī m. (n).

BOTCHY, a. pāmanaḥ -nā -naṃ dadruṇaḥ -ṇā -ṇaṃ kacchuraḥ -rā -raṃ sidhmalaḥ -lā -laṃ. vraṇamayaḥ -yī -yaṃ malī -linī -li (n) sadoṣaḥ -ṣā -ṣaṃ.

BOTH, a. ubhau m. du., ubhayaḥ -yā -yaṃ dvayaṃ; 'on both sides,' ubhayatas ubhayatra; 'in both ways,' ubhayathā; 'for both objects,' ubhayārthaṃ; 'both hands,' hastadvayaṃ.

BOTH, conj. (And) ca -ca.
     --(As well as) tathā. 'Both' may be expressed by the use of the indeclinable participle; as, 'he both labours and suffers reproach,' pariamya nindāṃ bhuṃkte.

To BOTHER, v. a. kliś (c. 9. kliśnāti kleṣṭuṃ), pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ prapīḍ bāgh (c. 1. bādhate bādhituṃ), vyath (c. 10. vyathayati -yituṃ).

BOTHERED, p. p. kleśitaḥ -tā -taṃ pīḍitaḥ -tā -taṃ vyathitaḥ -tā -taṃ.

BOTTLE, s. kācakūpī kūpī kutūḥ f., kācapātraṃ kācabhājanaṃ surābhājanaṃ madyabhājanaṃ puṭagrīvaḥ.

To BOTTLE, v. a. kācakūpyāṃ or kutvāṃ niviś in caus. (-veśayati -yituṃ).
     --(To bottle wine, &c.) kūpīṃ or kutūṃ madyena pṝ in caus. (pūrayati -yituṃ).

BOTTLED, a. (Big-bellied) lambodaraḥ -rā -raṃ.
     --(As wine) kūpīniveśitaḥ -tā -taṃ.

BOTTLESCREW, s. kutūmadhye or kācakūpīmadhye yata chidrapratibandhakaṃ tarutvaṅnirmmitaṃ dravyaṃ vidyate tadākarṣaṇayogyaṃ parivarttakayantraṃ or kuṭilayantraṃ.

BOTTOM, s. (The lowest part of any thing) adhobhāgaḥ talaṃ adhaḥsthānaṃ adhovaśaḥ; 'the bottom of a tree,' vṛkṣatalaṃ.
     --(Low ground) darībhūḥ f., darī nimbabhūmiḥ f., prāntaraṃ upatyakā śailopaśalpaṃ-
     --(Dregs) malaṃ khalaḥ kiṭṭaṃ śeṣaṃ avaśeṣaṃ.
     --(Foundation) bhūlaṃ.

To BOTTOM, v. n. (To rest upon) avalamb (c. 1. -lambate -lasituṃ). samālamb. Sometimes expressed by mūla in comp.; as, 'all actions are bottomed upon money,' dhanamūlāḥ kriyāḥ sarvvāḥ.

BOTTOMLESS, a. atalasparśaḥ -rśā -rśaṃ talahīnaḥ -nā -naṃ agādhaḥ -dhā -dhaṃ.

BOUGLE, s. (Wax taper) sikthakamayo dīpaḥ varttī.

BOUGH, s. śākhā viṭapaḥ taruviṭapaḥ latā.

BOUGHT, p. p. krītaḥ -tā -taṃ krayakrītaḥ -tā -taṃ.

To BOUNCE, v. n. (To make a sudden noise) svan (c. 1. svanati svanituṃ), dhvana (c. 1. dhvanati dhvanituṃ), kvaṇ (c. 1. kvaṇati kvaṇituṃ).
     --(To spring against with great force) praskand (c. 1. -skandati -skantuṃ), prapat (c. 1. -patati -patituṃ), abhiplu (c. 1. -plavate -plotuṃ).
     --(To spring, leap) plu utplu.
     --(To boast, bully) vikatth (c. 1. -katthate -katthituṃ), tarj (c. 1. tarjati tarjituṃ).

BOUNCE, s. (A sudden noise) dhvaniḥ m., kvaṇaḥ kvaṇitaṃ.
     --(A sudden blow) ekapātābhighātaḥ akasmādāghātaḥ.
     --(A boast, threat) vikatthanaṃ -tthā bhartsanaṃ.

BOUNCER, s. (A boaster, bully) vikatthī m. (n) śūrammanyaḥ bhartsanakāraḥ dāmbhikaḥ.

BOUND, s. (A limit) antaḥ -ntaṃ samantaḥ paryyantaṃ prāntaḥ sīmā parisīmā avadhiḥ m., maryyādā; 'without bounds,' anantaḥ -ntā -ntaṃ atyantaḥ -ntā -ntaṃ.
     --(A leap) plavaḥ plavanaṃ plutaṃ.
     --(Rebound) pratighātaḥ pratihatiḥ f., utplavaḥ utpatanaṃ.

To BOUND, v. a. (To limit) prānta (nom. prāntayati -yituṃ), samanta samaryyādaṃ -dāṃ -daṃ kṛ paryyantaṃ kṛ.
     --(To restrain) niyam (c. 1. -yacchati -yantuṃ), nigrah (c. 9. -gṛhlāti -grahītuṃ).

To BOUND, v. n. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati valgituṃ), āvalg.
     --(To rebound) utplu utpat (c. 1. -patati -patituṃ).

BOUND, p. p. baddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ nibandhitaḥ -tā -taṃ sandhitaḥ -tā -taṃ sandhānitaḥ -tā -taṃ sanditaḥ -tā -taṃ mūtaḥ -tā -taṃ mūrṇaḥ -rṇā -rṇaṃ udditaḥ -tā -taṃ sitaḥ -tā -taṃ.
     --(In, leather) carmmāvanaddhaḥ -ddhā -ddhaṃ carmmācchāditaḥ -tā -taṃ; 'dignity is bound up with (dependent on) riches,' gauravaṃ dhananibandhitaṃ or dhanapratiṣṭhitaṃ or dhanasambaddhaṃ.

BOUND FOR, part. a. jigamiṣuḥ -ṣuḥ -ṣu prasthitaḥ -tā -taṃ prayātaḥ -tā -taṃ prayāsyan -syantī -syat (t).

BOUNDARY, s. sīmā f. -mā m. (n) or parisīmā paryyantaṃ antaḥ -ntaṃ samantaḥ prāntaḥ valayaḥ avadhiḥ m., maryyādā parisaraḥ upakaṇṭhaṃ
     --(On the boundary) paryyantasthaḥ -sthā -sthaṃ; 'boundary tree,' sīmāvṛkṣaḥ; 'boundary mark,' sīmāliṅgaṃ sīmācihnaṃ sthalasīmā m. (n).

BOUNDED, p. p. prāntitaḥ -tā -taṃ samaryyādaḥ -dā -daṃ valayitaḥ -tā -taṃ.

BOUNDEN, a. baddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ; 'a bounden duty,' avaśyakatā karttavyatā niyamaḥ.

BOUNDING-STONE, s. bālānāṃ krīḍāprastaraḥ.

BOUNDLESS, a. anantaḥ -ntā -ntaṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ aprameyaḥ -yā -yaṃ ameyaḥ -yā -yaṃ atyantaḥ -ntā -ntaṃ; 'of boundless glory,' amitatejāḥ -jāḥ -jaḥ (s).

BOUNDLESSNESS, s. anantatā ānantyaṃ atyantatā aprameyatā ameyatvaṃ.

BOUNTEOUS, BOUNTIFUL, a. dānaśīlaḥ -lā -laṃ vadānyaḥ -nyā -nyaṃ bahupradaḥ -dā -daṃ atidātā -trī -tṛ (tṛ) tyāgaśīlaḥ -lā -laṃ dāyakaḥ -kā -kaṃ sthūlalakṣyaḥ -kṣyā -kṣyaṃ udāraḥ -rā -raṃ dayāluḥ -luḥ -lu muktahastaḥ -stā -staṃ akṛpaṇaḥ -ṇā -ṇaṃ.

BOUNTEOUSLY, BOUNTIFULLY, adv. vadānyavat vadānyatayā udāravat sthūlalakṣyatayā atidānena atityāgena dayāpūrvvakaṃ akārpaṇyena.

[Page 60b]

BOUNTEOUSNESS, BOUNTIFULNESS, s. dānaśīlatvaṃ sthūlalakṣyatvaṃ atidānaṃ tyāgaśīlatā tyāgitā atisarjjanaṃ vadānyatā muktahastatvaṃ akārpaṇyaṃ dayālutvaṃ.

BOUNTY, s. (Favour) anugrahaḥ dayā kṛpā prasādaḥ.
     --(Generosity) vadānyatā tyāgaśīlatā dayālutvaṃ.
     --(Gift) dānaṃ pradānaṃ svecchayā dānaṃ; 'king's bounty,' rājavarttanaṃ.

BOUQUET, s. kusumastavakaḥ stavakaḥ puṣpagucchaḥ guñcaḥ samālī guluñchaḥ.

To BOURGEON, v. n. sphuṭ (c. 6. sphuṭati sphuṭituṃ), aṅkura (nom. aṅkurayati -yituṃ).

BOURN, s. antaḥ -ntaṃ paryyantaṃ samantaḥ avadhiḥ m., maryyādā sīmā.

To BOUSE, v. n. atiśayena surāpānaṃ or madyapānaṃ kṛ.

BOUSY, a. madyapītaḥ -tā -taṃ pānaprasaktaḥ -ktā -ktaṃ kṣīvaḥ -vā -va.

BOUT, s. (A turn) vāraḥ vāsaraḥ; 'at one bout,' ekavāre.
     --(A drinking bout) sampītiḥ f.

BOW, s. (Salutation) namas ind., praṇāmaḥ praṇatiḥ f., namaskāraḥ.
     --(A rainbow) indrāyudhaṃ śakradhanuḥ n. (s) indracāpaḥ.
     --(A knot) granthiḥ m., pāśaḥ.
     --(Of a ship) potāgraṃ naukāgraṃ nāvo 'grabhāgaḥ maṅgaḥ.

BOW, s. (A weapon) dhanuḥ m., -nuḥ n. (s) -nu n., dhanvā m., -nva n. (n) cāpaḥ śarāsanaṃ kārmukaṃ iṣvāsaḥ kodaṇḍaḥ or -ṇḍaṃ śarāvāpaḥ; 'middle of the bow,' lastakaḥ ghanurmadhyaṃ.
     --(For playing stringed instruments) koṇaḥ śārikā parivādaḥ.
     --(Bow of Arjuna) gāṇḍīvaḥ.
     --(Of Karṇa) kālapṛṣṭhaṃ.
     --(Of Siva) pinākaḥ ajagavaṃ.

To BOW, v. a. (To bend) nam in caus. (nāmayati or namayati -yituṃ) or nam (c. 1. namati nantuṃ), praṇam abhinam vinam avanam ānam; kuñv (c. 1. kuñcati kuñcituṃ), nambīkṛ prahvīkṛ bhugnīkṛṃ.
     --(To bow the head) śirasā praṇam.

To BOW, v. n. nam (c. 1. namati nantuṃ), praṇam abhinam vinam nambībhū; 'bowing the body,' praṇamya kāyaṃ; 'bowing the head,' praṇamya śirsā prahvībhū.
     --(To submit, yield) kṣam (c. 1. kṣamate kṣamituṃ kṣantuṃ), abhyupe (-upaiti -upaituṃ).

BOW-BENT, a. dhanurākṛtiḥ -tiḥ -ti kuṭilaḥ -lā -laṃ vakraḥ -krā -kraṃ.

BOWED, p. p. nataḥ -tā -taṃ nāmitaḥ -tā -taṃ ānataḥ -tā -taṃ avanataḥ -tā -taṃ pariṇataḥ -tā -taṃ praṇataḥ -tā -taṃ avanataḥ -tā -taṃ nambaḥ -mbā -mbaṃ nambamūrttiḥ -rttiḥ -rtti prahvaḥ -hvā -hvaṃ prahvīkṛtaḥ -tā -taṃ.

BOWELS, s. antraṃ n. sing., antrāṇi n. pl., nāḍyaḥ f. pl., koṣṭhaḥ m. sing.
     --(Compassion) kṛpā dayā.
     --(The inner part) abhyantaraṃ garbhaḥ vilaṃ vivaraṃ.

BOWER, s. kuñjaḥ nikuñjaḥ mañjarīkuñjaḥ latānirmmitaṃ mandiraṃ kuñjakuṭīraḥ maṇḍapaḥ jhāṭaḥ valluraṃ kuṭaṅgakaḥ.
     --(Cottage) kuṭīraḥ parṇaśālā.
     --(Anchor) naukāyā agrabhāge sthāpito'ṅkuśākāro lohabandhaḥ.

To BOWER, v. a. pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), paricchad (c. 10. -chādayati -yituṃ).

BOWERY, a. kuñjavān -vatī -vat (t) latāvṛtaḥ -tā -taṃ latāparicchannaḥ -nnā -nnaṃ.

BOWL, s. (A vessel for liquids) pātraṃ bhājanaṃ kaṃsaḥ -saṃ śarāvaḥ puṭakaḥ.
     --(A ball) gulikā.
     --(The bowl, poison) viṣaṃ.

To BOWL, v. a. gulikām āvṛt in caus. (-varttayati -yituṃ).
     --(To play at bowls) gulikābhiḥ krīḍ (c. 1. krīḍati krīḍituṃ).

BOWLER, s. gulikāvarttanakṛt gulikāvarttakaḥ gulikākrīḍākṛt.

BOW-LEGGED, a. prajñuḥ -jñuḥ -jñu pragatajānuḥ -nuḥ -nu viralajānuḥ -nuḥ -nu

BOWLING-GREEN, a. gulikākrīḍāyogyaṃ samasthalaṃ or samasthalīkṛto bhūbhāgaḥ.

BOWMAN, s. dhanvī m, (n) dhanupmān m. (t) dhānuṣkaḥ dhanurdhārī m. (n) dhanurdharaḥ dhanurbhṛt m., iṣvāsaḥ iṣudharaḥ kāṇḍīraḥ kāṇḍavān m. (t) niṣaṅgī m. (n) astrī m. (n) śārṅgī m. (n).

BOWSHOT, s. vāṇagocaraṃ śaragocaraṃ dhanuḥkṣepaṇaṃ śaraikakṣepaḥ.

BOWSPRIT, s. potāgravahiḥpralambo guṇavṛkṣakaḥ. See BOLTSPRIT.

BOWSTRING, s. jyā guṇaḥ dhanurguṇaḥ maurvvī bhāravaṃ śiñjinī tāvaraṃ patañcikā.

BOW-WINDOW, s. dhanurākṛti vātāyanaṃ dhanurākāro gavākṣaḥ pragrīvaḥ.

BOWYER, s. dhanurdharaḥ dhanurbhṛt m., dhanvī m. (n) dhanuṣmān m. (t).

BOX, s. (A kind of tree) atidṛḍho vṛkṣaprabhedaḥ.
     --(A case to hold any thing) bhāṇḍaṃ sampuṭaḥ sampuṭakaḥ mudrādhāraḥ ādhāraḥ pātraṃ bhājanaṃ samudgaḥ peṭikā vāsanaṃ.
     --(For spectators) prekṣāgāraṃ.
     --(A blow) muṣṭyāghātaḥ muṣṭiprahāraḥ muṣṭipātaḥ pāṇighātaḥ karāghātaḥ kīlā āghātaḥ prahāraḥ bāhupraharaṇaṃ.

To BOX, v. n. (To fight with the fist) mallayuddhaṃ kṛ muṣṭyā yudh (c. 4. yudhyate yoddhuṃ), muṣṭīmuṣṭi or bāhūbāhavi yudh.

To BOX, v. a. (To strike with the fist) muṣṭyā abhihan (c. 2. -hanti -hantuṃ), nihan, or taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ).
     --(To enclose in a box) sampuṭake or bhāṇḍe niviś in caus. (-veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ).

BOXEN, a. pūrvvoktavṛkṣakāṣṭhanirmmitaḥ -tā -taṃ.

BOXER, s. mallayodhaḥ jhallaḥ mallaḥ pāṇighātaḥ bāhupraharaṇaḥ bāhuyodhī m. (n) raṅgāvatārī m. (n).

BOXING, s. mauṣṭā mallayuddhaṃ muṣṭipātaḥ pāṇighātaḥ bāhuyuddhaṃ bāhupraharaṇaṃ.
     --(Boxing-match) mallayātrā.

BOY, s. kumāraḥ -rakaḥ bālaḥ bālakaḥ putraḥ putrakaḥ aprāptavyavahāraḥ.
     --(A word of contempt for a young man) māṇavaḥ māṇavakaḥ; 'multitude of boys,' māṇavyaṃ.

BOYHOOD, s. bālakatvaṃ bālyaṃ śaiśavaṃ śiśutvaṃ kaumāraṃ kaiśoraṃ māṇavyaṃ.

BOYISH, a. vāliśaḥ -śā -śaṃ bāleyaḥ -yā -yaṃ bālakīyaḥ -yā -yaṃ bālakaśīlaḥ -lā -laṃ kaumāraḥ -rī -raṃ śiśuyogyaḥ -gyā -gyaṃ māṇavīṇaḥ -ṇā -ṇaṃ.

BOYISHLY, adv. bālarūpeṇa bālakavat śiśuvat kumāravat bāliśaprakāreṇa.

BOYISHNESS, s. bāliśyaṃ bāleyatvaṃ bālakatvaṃ kumāraśīlatvaṃ śiśuśīlatā.

BRABBLE, s. kalahaḥ vyavakrośanaṃ vivādaḥ vāgyuddhaṃ vipralāpaḥ dvandvaṃ.

To BRABBLE, v. n. kalaha (nom. kalahāyate -yituṃ), vyavakruś (c. 1. -krośati -kroṣṭuṃ).

To BRACE, v. a. bandh (c. 9. badhnāti banddhuṃ), yoktra (nom. yoktrayati -yituṃ).
     --(To strain up, tighten) sannibandh saṃstambh (c. 9. -stabhnāti -stambhituṃ), draḍh (nom. draḍhayati -yituṃ).

BRACE, s. (A pair) yugaṃ yugmaṃ yugalaṃ dvayaṃ yamalaṃ yāmalaṃ.
     --(Bandage) bandhanaṃ bandhaḥ.
     --(Strap) carmmabandhaḥ -ndhanaṃ.
     --(Of a coach) rathālambi carmmabandhādi.
     --(Of a ship) naukāsambandhī rajjuviśeṣaḥ.

BRACELET, s. valayaḥ -yaṃ kaṅkaṇaṃ karabhūṣaṇaṃ aṅgadaṃ hastasūtraṃ vālakaḥ kambuḥ m., āvāpakaḥ pārihāryyaḥ kaṭakaḥ.

BRACHIAL, a. bāhusambandhī -ndhinī -ndhi (n).

BRACHYGRAPHY, s. saṅkṣiptalikhanavidyā saṅkṣiptākṣaralikhanaṃ saṅketalekhanavidyā.

BRACKET, s. nāgadantaḥ -ntakaḥ nāgaḥ hastidantaḥ gajadantaḥ sāleyaḥ.

BRACKISH, a. kṣārarasayuktaḥ -ktā -ktaṃ īṣallavaṇaḥ -ṇā -ṇaṃ kṣārasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

BRACKISHNESS, s. kṣāraḥ kṣāratvaṃ kṣārarasaḥ.

BRAD, s. lohamayaḥ kīlaviśeṣaḥ kṣudraśaṅkuḥ m.

To BRAG, v. n. katth (c. 1. katthate katthituṃ), vikatth ślāgh (c. 1. ślāghate ślāghituṃ), with inst. of the thing, ātmānaṃ ślāgh.

BRAG, s. ahaṅkāroktiḥ f., vikatthā -tthanaṃ dambhaḥ āhopuruṣikā ahamaha- mikā ātmaślāghā garvvitavākyaṃ śūramānaṃ parikīrttanaṃ.

BRAGGART, BRAGGADOCIO, BRAGGER, s. śūramptanyaḥ śūramānī m. (n) piṇḍīśūraḥ upajalpī m. (n) vikatthī m. (n) avaliptaḥ ahaṅkārī m. (n) ahaṅkārapūrṇaḥ ātmaślāghī m. (n).

BRAGGINGLY, adv. ahaṅkāreṇa sāhaṅkāraṃ vikatthayā ātmaślāghāpūrvvaṃ dambhāt.

BRAHMĀ, s. (The first deity of the Hindu triad, the Creator of the world, Providence) brahmā m. (n) vedhāḥ m. (s) vidhiḥ m., viriñciḥ m., druhiṇaḥ.
     --(As creator of the world) sraṣṭā m. (ṣṭṛ) viśvasṛk -ṭ (j).
     --(Born in the lotus which sprung from the navel of Viṣṇu) nābhijaḥ nābhibhūḥ m., añjajaḥ añjayoniḥ padmagarbhaḥ padmabhūḥ m., padmāsanaḥ kamalāsanaḥ.
     --(The self-existent) svayambhūḥ m., ātmabhūḥ m.
     --(Born from the golden egg) hiraṇyagarbhaḥ.
     --(As elder of the deities) surajyeṣṭhaḥ.
     --(The four-faced one) caturmmukhaḥ caturānanaḥ.
     --(The great father and lord of all) pitāmahaḥ prajāpatiḥ m., lokeśaḥ.
     --(Supporter of all) dhātā m. (tṛ) vidhātā m. (tṛ).
     --(Exalted in heaven) parameṣṭhaḥ -ṣṭhī m. (n).

BRAHMIN or BRĀHMAN, s. brāhmaṇaḥ vipraḥ bāḍavaḥ.
     --(As the firstborn among mortals) agrajanmā m. (n).
     --(As receiving second birth at his investiture with the sacred thread) dvijaḥ dvijātiḥ m., dvijanmā m. (n).
     --(As learned in the Vedas) śrotriyaḥ.
     --(As a deity upon earth) bhūdevaḥ bhūmidevaḥ.
     --(As born from the mouth of Brahmā) mukhajaḥ.
     --(A Brahmin by birth but not by duties) brāhmaṇabruvaḥ.
     --(The wife of a Brahmin) brāhmaṇī.
     --(The condition of a Brahmin) brāhmaṇyaṃ brāhmaṇatā.

BRAHMINICAL, a. brāhmaḥ -hmī -hmaṃ brāhmaṇajātīyaḥ -yā -yaṃ; 'the brahminical caste,' brāhmaṇajātiḥ f.

BRAHMINICIDE, s. brahmahatyā brāhmaṇabadhaḥ.
     --(One who kills a Brahmin) brahmahā m. (n).

To BRAID, v. a. veṇīkṛ veṇirūpeṇa keśān rac (c. 10. racayati -yituṃ) or granth (c. 9. grathnāti, c. 1. granthati granthituṃ) or keśasaṃskāraṃ kṛ.
     --(Weave, interweave) ve (c. 1. vayati vātuṃ), granth utkhac (c. 10. -khacayati -yituṃ).

BRAID, s. (Of hair) veṇiḥ -ṇī f., praveṇiḥ kavaraḥ -rī dhammillaḥ keśaveśaḥ keśagarbhaḥ.
     --(A knot) granthiḥ m., bandhaḥ.

BRAIDED, p. p. veṇībhūtaḥ -tā -taṃ grathitaḥ -tā -taṃ kavaraḥ -rī -raṃ.

BRAIN, s. mastiṣkaṃ or -skaḥ gorddaṃ mastakasnehaḥ.
     --(Intellect) buddhiḥ f., matiḥ f., dhīḥ f.

To BRAIN, v. a. mastakaṃ niṣpiṣpa mastiṣkaṃ vahiḥkṛtya han (c. 2. hanti hantuṃ).

BRAINISH, a. madonmattaḥ -ttā -ttaṃ madottaptaḥ -ptā -ptaṃ uttaptaḥ -ptā -ptaṃ.

BRAINLESS, a. mastiṣkahīnaḥ -nā -naṃ nirbuddhiḥ -ddhiḥ -ddhi durmatiḥ -tiḥ -ti.

BRAINPAN, s. kapālaḥ -laṃ mastakaḥ -kaṃ karpparaḥ śirosthi n., muṇḍaḥ karoṭaḥ śīrṣakaṃ.

BRAINSICK, a. mūḍhabuddhiḥ -ddhiḥ -ddhi vibhrāntaśīlaḥ -lā -laṃ cañcalamatiḥ -tiḥ -ti.

BRAINSICKNESS, s. mūḍhatā cañcalatvaṃ capalatvaṃ prāmādyaṃ pramāditvaṃ.

BRAKE, s. (A thicket of brambles) kaṇṭakagahanaṃ gulmagahanaṃ jhāṭaḥ -ṭaṃ.
     --(A snaffle) khalīnaḥ -naṃ mukhayantraṇaṃ.
     --(That which moves a military engine) yuddhayantravāhanaṃ yuddhayantracālanasādhanaṃ.

BRAMBLE, s. kaṇṭakagulmaḥ kaṇṭakastambaḥ śṛgālakoliḥ m., śṛgālakaṇṭakaḥ gokṣuraḥ.

BRAMBLY, a. śṛgālakaṇṭakāvṛtaḥ -tā -taṃ kaṇṭakī -kinī -ki (n).

BRAMIN, s. See BRAHMIN.

[Page 62a]

BRAN, s. tuṣaḥ -ṣā dhānyakalkaṃ dhānyatvak f. (c) busa.

BRANCH, s. śākhā latā viṭapaḥ taruviṭapaḥ tarubhujaḥ kāṇḍaḥ vistāraḥ; 'a large branch,' skandhaśākhā śālā.
     --(Of a river) kusarit f., upanadī upasarit alpanadī nadīvaṅkaḥ vaṅkṣuḥ f., praṇālaḥ -lī.
     --(A section, subdivision) śākhā aṅgaḥ sargaḥ parichedaḥ vichedaḥ aṅgarakandhaḥ; a branch of the Vedas,' vedāṅgaḥ.
     --(Offspring) kulasantatiḥ f., kulasantānaḥ apatyaṃ pravaraṃ.

To BRANCH, v. n. śākhā (nom. śākhāyate), latā (nom. latāyate), śākhārūpeṇa vistṝ in pass. (-stīryyate) or bhinnībhū or vibhid in pass. (-bhidyate) or vichid in pass. (-chidyate).
     --(To speak diffusely) vistaraśas or suvistaraṃ vad (c. 1. vadati vadituṃ).

To BRANCH, v. a. śākhāvat pṛthakkṛ or vibhid (c. 7. -bhinatti -bhettuṃ).

BRANCHLESS, a. śākhāhīnaḥ -nā -naṃ viṭaparahitaḥ -tā -taṃ abhinnaḥ -nnā -nnaṃ.

BRANCHY, a. śākhī -khinī -khi (n) śākhyaḥ -khyā -khyaṃ vistīrṇaśākhaḥ -khā -khaṃ kāṇḍīraḥ -rā -raṃ vistīrṇaḥ -rṇā -rṇaṃ vistārayuktaḥ -ktā -ktaṃ vibhinnaḥ -nnā -nnaṃ.

BRAND, s. (A burning stick) ulkā dagdhakāṣṭhaṃ taptakāṣṭhaṃ.
     --(A mark of infamy) apakīrtticihnaṃ abhiśastāṅkaḥ aṅkaḥ aṅkanaṃ.

To BRAND, v. a. apamānacihnena aṅk (c. 10. aṅkayati -yituṃ), taptalohena cihn (c. 10. cihnayati -yituṃ), abhiśastāṅkaṃ kṛ.

BRANDED, p. p. apamānacihnāṅkitaḥ -tā -taṃ abhiśastāṅkacihnitaḥ -tā -taṃ kṛtāṅkaḥ -ṅkā -ṅkaṃ; 'branded with infamy,' durnāmagrastaḥ -stā -staṃ.

To BRANDISH, v. a. bhram in caus. (bhramayati or bhrāmayati -yituṃ); 'they brandished their pikes,' śūlāni bhramayāñcakruḥ; vidhū (c. 5. -dhūnoti -dhavituṃ), ucchal in caus. (-chālayati -yituṃ) vyāvyadh (c. 4. -vidhyati -vyaddhuṃ)

BRANDISHED, p. p. udbhrāntaḥ -ntā -ntaṃ avadhūtaḥ -tā -taṃ ucchālitaḥ -tā -taṃ.

BRANDLING, s. kṛmiprabhedaḥ sa ca matsyapralobhārthaṃ kadācid vaḍiśe niveśyate.

BRANDY, s. madyaśuṇḍā madyāsavaṃ surā āsavaṃ śīdhuḥ m., vāruṇī.

BRANGLE, s. (Squabble) vyāvakrośī vyavakrośanaṃ uccairbhāṣaṇaṃ kalahaḥ vipralāpaḥ.

BRANNY, a. tuṣākṛtiḥ -tiḥ -ti tuṣamayaḥ -yī -yaṃ dhānyatvaṅmayaḥ -yī -yaṃ.

BRASIER or BRAZIER, s. (Worker in brass) tāmrakāraḥ kāṃsyakāraḥ kāmandhamī m. (n).
     --(A pan to hold coals) aṅgāraśakaṭī aṅgārapātraṃ.

BRASIERY, s. kupyaśālā sandhānī.

BRASS, s. rītiḥ f., retyaṃ āraḥ tāmraṃ kāṃsyaṃ -syakaṃ pittalaṃ pītalohaṃ pītalaṃ -lakaṃ ārakūṭaḥ -ṭaṃ.
     --(Impudence) nirlajjatā dhārṣṭyaṃ pragalbhatā.

BRASSY, a. raityaḥ -tyī -tyaṃ kāṃsyamayaḥ -yī -yaṃ pittalaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BRAT, s. śiśuḥ m., bālakaḥ bālaḥ putrakaḥ śāvakaḥ.

BRAVADO, s. vikatthā ahaṅkāravākyaṃ ātmaślādhā āhopuruṣikā ahamahamikā.

BRAVE, a. śūraḥ -rā -raṃ vīraḥ -rā -raṃ pravīraḥ -rā -raṃ parākrāntaḥ -ntā -ntaṃ vikrāntaḥ -ntā -ntaṃ nirbhayaḥ -yā -yaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ sāhasikaḥ -kī -kaṃ uddhataḥ -tā -taṃ.
     --(Excellent) sādhuḥ -dhuḥ -dhu uttamaḥ -mā -maṃ praśastaḥ -stā -staṃ.
     --(Noble) udāraḥ -rā -raṃ.

BRAVE, s. (A bully) śūrammanyaḥ dambhī m. (n).
     --(Defiance) samāhvānaṃ krandanaṃ āsyarddhā.

To BRAVE, v. a. (To menace) bharts (c. 10. bhartsayate -yituṃ), abhibharts avabharts paribharts tarj (c. 1. tarjati tarjituṃ).
     --(To challenge) āhve (c. 1. -hvayate -hvātuṃ), samāhve krandanaṃ kṛ spardh (c. 1. spardhate spardhituṃ).

To BRAVE, v. n. (To carry a boasting appearance) dāmbhikavad vṛt (c. 1. varttate varttituṃ) or car (c. 1. carati carituṃ), ghṛṣ (c. 5. ghṛṣṇoti dharṣituṃ), dṛp (c. 4. dṛpyati draptuṃ).

[Page 62b]

BRAVED, p. p. (Challenged) āhūtaḥ -tā -taṃ samāhūtaḥ -tā -taṃ.

BRAVELY, adv. (In a brave manner) savīryyaṃ śūravat vīravat abhītavat saparākramaṃ śauryyeṇa nirbhayaṃ prasabhaṃ.
     --(Excellently) sāghu praśastaṃ su prefixed.

BRAVERY, s. śūratā śauryyaṃ vīratā vīryyaṃ parākramaḥ vikramaḥ kārpaṇyarāhityaṃ; 'to show bravery in battle,' parākram (c. 1. -kramati -kramituṃ), vikram.
     --(Bravado, boast) vikatthā āsparddhā.
     --(Magnificence) pratāpaḥ tejaḥ n. (s).

BRAVINGLY, adv. dāmbhikavat sadambhaṃ āhvānapūrvvakaṃ samāhvānakrameṇa.

BRAVO, interj. sāghu.
     --(A murderer) ghātakaḥ dasyuḥ m., ātatāyī m. (n).

To BRAWL, v. n. vyavakruś (c. 1. -krośati -kroṣṭuṃ), kalaha (nom. kalahāyate -yituṃ), vaira (nom. vairāyate -yituṃ), vivad (c. 1. -vadati -vadituṃ), vipralap (c. 1. -lapati -lapituṃ).

BRAWL, s. kalahaḥ vyavakrośaḥ vyāvakrośī ākrośaḥ uccairbhāṣaṇaṃ uccairghuṣṭaṃ vyāvabhāṣī vivādaḥ vāgyudvaṃ vipralāpaḥ dvandvaṃ saṃrāvaḥ.

BRAWLER, s. kalahakāraḥ -rī m. (n) kalahapriyaḥ virodhī m. (n) kalipriyaḥ yuyutsuḥ m.

BRAWN, s. (The flesh of a boar) śūkaramāṃsaṃ.
     --(The musculous part of the body) snāyuḥ f., snasā.
     --(The arm) bāhuḥ m.
     --(A boar) śūkaraḥ varāhaḥ.

BRAWNINESS, s. māṃsalatvaṃ dṛḍhāṅgatā śarīradṛḍhatā draḍhimā m. (n).

BRAWNY, a. māṃsalaḥ -lā -laṃ snāyumān -matī -mat (t) dṛḍhāṅgaḥ -ṅgī -ṅgaṃ.

To BRAY, v. a. (To pound) cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ vicūrṇ piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ viniṣpiṣ utpiṣ.

To BRAY, v. n. (Like an ass) garddabhavad ru (c. 2. rauti ravituṃ) or citkāraṃ kṛ or nad (c. 1. nadati nadituṃ).

BRAY, s. kharanādaḥ garddabhanādaḥ garddabharāvaḥ citkāraḥ kharaśabdaḥ nādaḥ.

BRAYER, s. (One that brays like an ass) kharanādī m. (n) nādī m. (n) citkārakṛt.
     --(One that pounds) cūrṇakaḥ niṣpeṣṭā m. (ṣṭṛ) peśvaraḥ.

To BRAZEN, v. n. dhṛṣ (c. 5. ghṛṣṇoti dharṣituṃ), abhibharts (c. 10. -bhartsayate -yituṃ).

BRAZEN, a. raityaḥ -tyī -tyaṃ pittalamayaḥ -yī -yaṃ tāmrikaḥ -kī -kaṃ.
     --(Impudent) nirlajjaḥ -jjā -jjaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

BRAZEN-FACED, a. nirlajjamukhaḥ -khī -khaṃ lajjāhīnaḥ -nā -naṃ svalpavrīḍaḥ -ḍā -ḍaṃ.

BRAZENNESS, s. raityatvaṃ.
     --(Impudence) nirlajjatā dhṛṣṭatā pragalbhatā.

BRAZIER, s. tāmrakāraḥ kāṃsyakāraḥ. See BRASIER.

BREACH, s. bhaṅgaḥ bhedaḥ chedaḥ khaṇḍaṃ randhraṃ chidraṃ.
     --(The act of breaking) bhañjanaṃ bhedanaṃ khaṇḍanaṃ.
     --(A gap in a wall) sandhiḥ m., gṛharandhraṃ khānikaṃ suruṅgā kuḍyacchedaḥ.
     --(Violation) atikramaḥ laṅghanaṃ ullaṅghanaṃ.
     --(Violation of a law) vyavasthātikramaḥ vyavasthālaṅghanaṃ.
     --(Breach of promise) pratijñābhaṅgaḥ.
     --(Breach of confidence) viśvāsabhaṅgaḥ.
     --(Separation of friendship) suhṛdbhedaḥ virodhaḥ vicchedaḥ.

BREAD, s. apūpaḥ pūpaḥ piṣṭakaḥ kāndavaṃ abhyuṣaḥ.
     --(Food in general) annaṃ āhāraḥ bhojanaṃ.

BREAD-CORN, s. godhūmaḥ sumanāḥ m. (s) sumanaḥ śasyaṃ dhānyaṃ āpupyaṃ

BREAD-FRUIT, s. panasaḥ panasanālikā kaṇṭakiphalaḥ kaṇṭakaphalaḥ.

BREADTH, s. pṛthutā pārthavaṃ prathimā m. (n) viśālatā vipulatā vistāraḥ vistīrṇatā parisaraḥ prasthaḥ vitatiḥ f., āyāmaḥ āyatanaṃ pāṭaḥ.

To BREAK, v. a. (Burst or part asunder by force) bhañj (c. 7. bhanakti bhaṃktuṃ), nibhañj vinirbhañj prabhañj; bhid (c. 7. bhinatti bhettuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), parikhaṇḍ vidṝ in caus. (-dārayati -yituṃ) sphuṭ (c. 10. sphoṭayati -yituṃ), ruja (c. 6. rujati roktuṃ), avaruj āruj samāruj; kṣud (c. 7. kṣuṇatti kṣottuṃ), prakṣud; śakalīkṛ dal in caus. (dālayati -yituṃ) vidal.
     --(Penetrate, break through) vyadh (c. 4. vidhyati vyaddhuṃ), nirbhid chidr (c. 10. chidrayati -yituṃ).
     --(Crush) mṛd (c. 9. mṛdnāti marddituṃ), piṣ (c. 7. pinaṣṭi peṣṭuṃ).
     --(Break or sink the spirit) mano khaṇḍ or han (c. 2. hanti hantuṃ) or pratihan bhagnāśaṃ -śāṃ -śaṃ kṛ āśāvibhinnaṃ -nnāṃ -nnaṃ kṛ khaṇḍitāśaṃsaṃ -sāṃ -saṃ kṛ.
     --(Tame) dam in caus. (damayati -yituṃ or c. 4. dāmyati damituṃ), pradam; vinī (c. 1. -nayati -netuṃ).
     --(Make bankrupt) parikṣīṇaṃ -ṇāṃ -ṇaṃ kṛ nirdhanīkṛ.
     --(Overcome) parāji (c. 1. -jayati -te -jetuṃ).
     --(Break down, destroy) avabhañj prabhañj vinaś in caus. (-nāśayati -yituṃ) ucchid (c. 7. -chinatti -chettuṃ).
     --(Violate a promise) saṃvidaṃ vyatikram (c. 1. -krāmati -kramituṃ), visaṃvad (c. 1. -vadati -vadituṃ), visaṃvid (c. 2. -vetti -vedituṃ).
     --(Infringe a law) vyavasthām atikram or vyatikram or laṅgh (c. 1. laṅghate laṅghituṃ, c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh, or aticar (c. 1. -carati -carituṃ) or lup in caus. (lopayati -yituṃ).
     --(Break a vow) vrataṃ lup in caus.
     --(Interrupt) lup vilup vipralup in caus., ucchid vicchid pratihan antari (c. 2. -eti -etuṃ).
     --(Break intelligence) prathamasaṃvādaṃ kṛ prathamākhyānaṃ kṛ.
     --(Break the heart) daladdhṛdayaṃ -yāṃ -yaṃ kṛ bhagnāntaḥkaraṇaṃ -ṇāṃ -ṇaṃ kṛ.
     --(Break into a house) sandhiṃ kṛ kuḍyaṃ chid.
     --(Break a bone) asthi bhañj or bhid.
     --(Make to cease) nivṛt in caus. (-varttayati -yituṃ).
     --(Separate) viyuj (c. 7. -yunakti -yuṃkte -yoktuṃ).
     --(Break off, relinquish) tyaj (c. 1. tyajati tyaktuṃ).
     --(Reform a bad habit) doṣakhaṇḍanaṃ kṛ.
     --(Dissolve friendship) sauhṛdyaṃ bhid.
     --(Break one's sleep) nidrāṃ bhañj nidrābhaṅgaṃ kṛ.
     --(Break one's fast) pāraṇaṃ kṛ prātarbhojanaṃ kṛ upavāsānantaraṃ prathamāhāraṃ kṛ.
     --(Break wind) pard (c. 1. pardate pardituṃ), gudaravaṃ kṛ.

To BREAK, v. n. (Part in two) bhañj in pass. (bhajyate) bhid in pass. (bhidyate) vibhid vicchid in pass. (-chidyate) truṭ (c. 4. truṭyati truṭituṃ), vidṝ in pass. (-dīryyate) sphuṭ (c. 6. sphuṭati sphuṭituṃ), śakalībhū.
     --(Dawn) prabhā (c. 2. -bhāti -bhātuṃ), uṣ (c. 1. oṣati oṣituṃ or ucchati ucchituṃ), vyuṣ samuṣ.
     --(Open as a sore) pūy (c. 1. pūyate pūyituṃ), pūyanaṃ kṛ pakvaḥ -kvā -kvaṃ bhū.
     --(Become bankrupt) parikṣīṇaḥ -ṇā -ṇaṃ bhū.
     --(Decline, decay) jṝ (c. 4. jīryyati jarituṃ jarītuṃ), kṣi in pass. (kṣīyate) mlai (c. 1. mlāyati mlātuṃ), dhvaṃs (c. 1. dhvaṃsate dhvaṃsituṃ), sad (c. 1. sīdati sattuṃ), vinaś (c. 4. -naśyati -naśituṃ -naṃṣṭuṃ), viśṝ in pass. (-śīryyate).
     --(Part friendship) virañj in pass. (-rajyate).
     --(Break in, force one's way in) balāt or prasahya praviś (c. 6. -viśati -veṣṭuṃ), āpat, (c. 1. -patati -patituṃ), abhipat avalup (c. 6. -lumpati -loptuṃ).
     --(Break forth) prapat (c. 1. -patati -patituṃ), niṣpat.
     --(Break loose) pramuc in pass. (-mucyate) vipramuc.
     --(Break off, desist suddenly) akasmād viram (c. 1. -ramati -rantuṃ) or nivṛt (c. 1. -varttate -varttituṃ).
     --(Break out, arise suddenly) akasmād utpad (c. 4. -padyate -pattuṃ) or jan (c. 4. jāyate janituṃ) or dṛś in pass. (dṛśyate) or prabhū.
     --(Break up) vigam (c. 1. -gacchati -gantuṃ), nivṛt.
     --(Break forth, as fire) prajval (c. 1. -jvalati -te -jvalituṃ).
     --(Break, as waves) bhaṅgarūpeṇa praluṭh (c. 1. -loṭhati -loṭhituṃ).

BREAK, s. (Interruption) vichedaḥ chedaḥ antarāyaḥ.
     --(Cessation) virāmaḥ viratiḥ f., nirvṛtiḥ f., nivṛtiḥ f., upaśamaḥ kṣayaḥ.
     --(Opening of the day) aruṇodayaḥ prabhātaṃ udayaḥ divasamukhaṃ uṣaḥ; 'at break of day,' prabhāte prātaḥkāle; 'breaking a blood-vessel,' urokṣataṃ.

BREAKER, s. (One who breaks) bhraṃktā m. (ktṛ) bhañjakaḥ bhaṅgakaraḥ bhedakaḥ bhedī m. (n) vidārakaḥ.
     --(Destroyer) nāśakaḥ.
     --(A wave breaking over a sandbank) saikatasūcako bhaṅgaḥ bhaṅgiḥ f., -ṅgī taralāyitaḥ lahariḥ f., tallolaḥ taraṅgaḥ.

BREAKFAST, s. prātarbhojanaṃ prātarāśaḥ kalyavarttaḥ kalyajagdhiḥ f., prathamāhāraḥ.

To BREAKFAST, v. n. prātarbhojanaṃ or prātarāśaṃ kṛ prathamāhāraṃ kṛ.

BREAKFASTED, p. p. prātarāśitaḥ -tā -taṃ.

BREAKING, s. bhaṅgaḥ bhañjanaṃ bhedaḥ bhedanaṃ khaṃṇḍanaṃ śakalīkaraṇaṃ vidāraṇaṃ.
     --(Breaking down) prabhaṅgaḥ.
     --(Breaking a vow) vratalopanaṃ.

BREAM, s. pṛthuśarīro matsyabhedaḥ.

BREAST, s. vakṣaḥ n. (s) uraḥ n. (s) vakṣassthalaṃ or vakṣaḥsthalaṃ kroḍaṃ -ḍā aṅkaḥ vatsaṃ bhujāntaraṃ hṛdayasthānaṃ.
     --(Female breast) stanaḥ stanau m. du., stanakuṭmalaṃ kucaḥ kucataṭaṃ vakṣoruhaḥ vakṣojaṃ urasijaḥ urojaḥ.
     --(Heart) hṛdayaṃ antaḥkaraṇaṃ manaḥ n. (s) cittaṃ marmma n. (n).

BREAST-BONE, s. vakṣosthi n., urosthi n.

BREAST-HIGH, a. vakṣodaghnaḥ -ghnā -ghnaṃ vakṣodeśaparyyantaḥ -ntā -ntaṃ.

BREAST-PLATE, s. kavacaṃ urastrāṇaṃ vakṣastrāṇaṃ uraśchadaḥ āyasī f., nāgodaraṃ vāṇavāraḥ.

BREASTWORK, s. vakṣodeśaparyyantaṃ durgaprācīraṃ vakṣaḥsamānaḥ prākāraḥ.

BREATH, s. prāṇaḥ śvāsaḥ śvasitaṃ asuḥ m.
     --(Inspiration and expiration) śvāsapraśvāsaṃ śvāsaniḥśvāsaṃ.
     --(Pause, respite) ucchvāsaḥ virāmaḥ upaśamaḥ.
     --(Out of breath) ucchvasan -santī -satī -sat (t) ucchvasitaḥ -tā -taṃ yaṣṭiprāṇaḥ -ṇā -ṇaṃ.
     --(Holding one's breath) śvāsapraśvāsadhāraṇaṃ.
     --(Breeze, moving air) khaśvāsaḥ mṛduvātaḥ mandānilaḥ anilaḥ samīraṇaḥ.

To BREATHE, v. n. śvas (c. 2. śvasiti śvasituṃ), āśvas ucchvas prāṇ (c. 2. prāṇiti prāṇituṃ).
     --(To inspire and expire) śvāsapraśvāsaṃ kṛ śvāsaniḥśvāsaṃ kṛ.
     --(To live) jīv (c. 1. jīvati jīvituṃ).
     --(To take breath, recover breath) pratyāśvas.

To BREATHE, v. a. (To inspire) śvas (c. 2. śvasiti śvasituṃ).
     --(To breathe forth, expire) niḥśvas praśvas.
     --(To exhale) pravā (c. 2. -vāti -vātuṃ).

BREATHING, s. śvāsaḥ śvāsapraśvāsaṃ prāṇaḥ śvasitaṃ.
     --(Ardent wish) ākāṅkṣā spṛhā lālasā. Part. prāṇan -ṇantī -ṇat (t) śvasan -satī -santī -sat (t) asumān -matī -mat (t) prāṇabhṛt m. f. n.
     --(Breathing through the nose) nāsikanghamaḥ.
     --(Accent) prāṇasūcakaṃ cihnaṃ; 'the hard breathing,' mahāprāṇaḥ; 'the soft breathing,' abhiniṣṭhānaṃ.

BREATHING-HOLE, s. vātāyanaṃ vāyucchidraṃ vāyupathaḥ gavākṣaḥ jālaṃ.

BREATHING-TIME, s. ucchvāsaḥ viśrāmaḥ virāmaḥ upaśamaḥ nirvṛtiḥ f.

BREATHLESS, a. (Without breath, lifeless) prāṇahīnaḥ -nā -naṃ aprāṇaḥ -ṇā -ṇaṃ vyasuḥ -suḥ -su nirucchvāsaḥ -sā -saṃ vicetanaḥ -nā -naṃ.
     --(Panting for breath) ucchvasan -satī -sat (n) ucchvasitaḥ -tā -taṃ naṣṭaśvāsaḥ -sā -saṃ yaṣṭiprāṇaḥ -ṇā -ṇaṃ.
     --(Dead) mṛtaḥ -tā -taṃ.
     --(Half dead) mṛtakalpaḥ -lpā -lpaṃ.

BRED, p. p. (Born) jātaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ.
     --(Produced) janitaḥ -tā -taṃ utpāditaḥ -tā -taṃ.
     --(Reared, educated) puṣṭaḥ -ṣṭā -ṣṭaṃ śikṣitaḥ -tā -taṃ gṛhītavidyaḥ -dyā -dyaṃ vinītaḥ -tā -taṃ; 'well-bred,' suvinītaḥ -tā -taṃ; 'ill-bred,' anītaḥ -tā -taṃ avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ durācāraḥ -rā -raṃ duḥśīlaḥ -lā -laṃ.

[Page 64a]

BREECH, s. (The back part of any thing) paścādbhāgaḥ paścimo bhāgaḥ paścāddeśaḥ adhodeśaḥ.
     --(Of an animal) nitambaḥ sphicau f. du., kaṭideśaḥ kaṭīrakaṃ kaṭiprothaḥ.
     --(Of a cannon) yasmād antaragnibalena lohagolo niḥsāryyate tasya yuddhayantrasya paścādbhāgaḥ.

BREECHES, s. kañcukaḥ pumbhir bhṛtaṃ kaṭivastraṃ puruṣasya kaṭivastraṃ kaṭijaṅghādiparighānaṃ kaṭīpaṭaḥ śāṭakaḥ.

To BREED, v. a. (To procreate, give birth to) su (c. 1. savati, c. 2. sauti sotuṃ), prasu prajan (c. 4. -jāyate -janituṃ) or jan in caus. (janayati -yituṃ) sañjan; vṛdh in caus. (varghayati -yituṃ).
     --(To be pregnant) garbhavatī or garbhiṇī or sañjātagarbhā bhū.
     --(To cause, produce) jan in caus., utpad in caus. (-pādayati -yituṃ).
     --(To rear) puṣ (c. 9. puṣṇāti, c. 1. poṣati or in caus. poṣayati -yituṃ), pāl (c. 10. pālayati -yituṃ), pratipāl.
     --(To educate) śikṣ (i. e. des. of śak) in caus. (śikṣayati -yituṃ) vinī (c. 1. -nayati -netuṃ).
     --(To contrive, plot) ghaṭ (c. 1. ghaṭate ghaṭituṃ).

To BREED, v. n. (To have birth) jan (c. 4. jāyate), upajan abhijan; utpad (c. 4. -padyate).
     --(To increase) vṛdh (c. 1. vardhate vardhituṃ), puṣ (c. 4. puṣyati poṣṭuṃ).

BREED, s. (Race, family) vaṃśaḥ kulaṃ jātiḥ f., santānaḥ santatiḥ f., anvayaḥ.
     --(Offspring) apatyaṃ prajā; 'a horse of a good breed,' ājāneyaḥ bhūmipakṣaḥ bhūmirakṣakaḥ.
     --(Number of animals born at once) śāvakagaṇaḥ yaḥ śāvakagaṇa ekakāle ḍimbād utpadyate or prasūyate.

BREEDBATE, s. kalahakāraḥ vivādārthī m. (n) kalipriyaḥ kalahapriyaḥ.

BREEDER, s. (A producer) janakaḥ prajaniṣṇuḥ utpādakaḥ sutī m. (n).
     --(A prolific female) sutinī abandhyā prasavitrī prajāyinī jananī.
     --(A rearer) poṣakaḥ poṣṭā m. (ṣṭṛ) poṣayitā m. (tṛ) vinetā m. (tṛ).

BREEDING, s. (Rearing) poṣaḥ -ṣaṇaṃ pālanaṃ.
     --(Education) śikṣā vinayaḥ.
     --(Good manners) vinayaḥ sabhyatā suśīlatā; 'a man of breeding,' suvinītaḥ.

BREESE, s. daṃśaḥ daṃśakaḥ vanamakṣikā gomakṣikā.

BREEZE, s. mṛduvātaḥ mandānilaḥ anilaḥ mārutaḥ marut m., vāyuḥ m., suvāyuḥ m., cāravāyuḥ m., ṣavanaḥ khaśvāsaḥ samīraṇaḥ samīraḥ mandasamīraṇaḥ; 'soft breezes,' sukhasparśāḥ m. pl.

BREEZY, a. (Windy) vātalaḥ -lā -laṃ vātavān -vatī -vat (t) vāyavaḥ -vī -vaṃ.
     --(Fanned by the breezes) vāyubhiḥ or mandānilair anuvījitaḥ -tā -taṃ or upavījitaḥ or udvījyamānaḥ -nā -naṃ.

BRETHREN, s. (Plur. of brother) bhrātaraḥ m. pl., samānodaryyāḥ.
     --(Of the same race) bāndhavāḥ m. pl., sajātayaḥ m. pl., samānajātayaḥ.
     --(Associates) saṃsargiṇaḥ m. pl., saṅginaḥ m. pl.
     --(Spiritual brethren) ekaguravaḥ m. pl., satīrthyāḥ m. pl.

BREVET, s. adhikavarttanaṃ vinā śreṣṭhapadamātrapratipattiḥ f., adhikavetanavyatirekeṇa jyeṣṭhakhyātimātraprāptiḥ f., padamātravṛddhiḥ f.

BREVIARY, s. (A compendium) saṅgrahaḥ saṃhitā.
     --(Of prayers) prārthanāsaṅgrahaḥ prārthanāsaṃhitā.

BREVIATE, s. saṅgrahaḥ saṃhitā saṃhāraḥ pratyāhāraḥ.

BREVITY, s. saṅkṣeptaḥ -paṇaṃ saṅkṣiptiḥ f., saṅkṣiptatvaṃ samastatvaṃ upasaṅkṣepaḥ saṅgrahaḥ -haṇaṃ sanasanaṃ samāsaḥ parimitatā saṃhāraḥ samāhāraḥ alpatvaṃ.

To BREW, v. a. (To make beer) yavasuraṃ pac (c. 1. pacati paktuṃ) or kvath (c. 1. kvathati kvathituṃ), yavajamadyaṃ kṛ.
     --(To mingle) miśr (c. 10. miśrayati -yituṃ).
     --(To contrive) ghaṭ (c. 1. ghaṭate ghaṭituṃ), pracint (c. 10. -cintayati -yituṃ), paricint

BREWAGE, s. nānāsammiśradravyanirmmitaṃ pānīyaṃ niṣkvāthaḥ sannipātaḥ prakīrṇakaṃ.

BREWER, s. yavasurakvathitā m. (tṛ) yavasurapācakaḥ.

BREWERY or BREWHOUSE, s. yavasurapacanasthānaṃ yavasurakvathanasthānaṃ.

BREWING, s. yavasurapacanaṃ yatkiñcid yavasuram ekakāle pacyate.

BREWIS, s. yūṣakvathitaḥ piṣṭakaḥ or apūpaḥ.

BRIBE, s. utkocaḥ -cā -cakaḥ upapradānaṃ upāyanaṃ abhyupāyanaṃ kośalikaṃ pāritoṣikaṃ; 'the receiver of a bribe,' utkocakaḥ utkocādātā m. (tṛ) utkocagrāhakaḥ.

To BRIBE, v. a. utkocaṃ dā (c. 3. dadāti dātuṃ) or upapradā anyāyyakarmmasampādanārtham upāyanaṃ dā.

BRIBER, s. utkocadātā m. (tṛ) utkocadāyī m. (n) upapradātā m. (tṛ),

BRIBERY, s. utkocasya dānādānāparādhaḥ.
     --(Giving bribes) utkocadānaṃ utkocacaryyā.
     --(Receiving bribes) utkocagraha -haṇaṃ.

BRICK, s. iṣṭakā iṣṭikā sudhā; 'burnt brick,' pakveṣṭakā jhāmakaṃ; 'a brick-house,' iṣṭakāgṛhaṃ sudhābhavanaṃ; 'brick-built,' iṣṭakānirmmitaḥ -tā -taṃ; 'a pile of bricks,' iṣṭakārāśiḥ f.

To BRICK, v. a. iṣṭakānyāsaṃ kṛ iṣṭakānyāsaṃ kṛtvā nirmmā (c. 2. -māti -mātuṃ).

BRICK-BAT, s. iṣṭakāśakalaṃ iṣṭakākhaṇḍaṃ bhinneṣṭakā bhagneṣṭakāśakalaṃ.

BRICK-DUST, s. iṣṭakācūrṇaṃ iṣṭakākṣodaḥ iṣṭakākṣoditaṃ.

BRICK-KILN, s. pākapuṭī āpākaḥ iṣṭakāpacanasthānaṃ pavanaṃ.

BRICKLAYER, s. lepakaḥ lepī m. (n) lepyakṛt m., pralepakaḥ sudhājīvī m. (n) aṭṭālikākāraḥ palagaṇḍaḥ.

BRICKMAKER, s. iṣṭakākārī m. (n) iṣṭakākṛt iṣṭakākāraḥ sudhākṛt.

BRICKWORK, s. iṣṭakānyāsaḥ sudhānyāsaḥ iṣṭakānirmmāṇaṃ iṣṭakānirmmitaṃ yatkiñcid bhavanādi.

BRIDAL, s. vivāhotsavaḥ vivāhaparvva n. (n) vivāhaḥ vivāhakarmma n. (n) or udvāhakarmma.

BRIDAL, a. vaivāhikaḥ -kī -kaṃ udvāhikaḥ -kā -kaṃ vivāhayogyaḥ -gyā -gyaṃ pāṇigrahaṇikaḥ -kī -kaṃ; 'bridal clothes,' ānandapaṭaṃ.

BRIDE, s. navoḍhā navabhāryyā navavadhūḥ f., navapatnī ūḍhā navakārikā navavarikā pāṇigṛhītā suvāsinī; 'one who chooses her own husband,' svayaṃvarā.

BRIDE-BED, s. vivāhaśayyā navoḍhāśayanaṃ ānandaśayyā ūḍhāvoḍhror navaśayanaṃ.

BRIDE-CAKE, s. vivāhotsavakāle gṛhābhyāgataiḥ svādanīyaḥ piṣṭakaḥ or apūpaḥ ānandapiṣṭakaḥ.

BRIDEGROOM, s. varaḥ voḍhā m. (-ḍhṛ) pariṇetā m. (tṛ) pāṇigrāhaḥ vivāhodyataḥ.

BRIDEMAID, s. (Attendant on the bride) janyā.

BRIDEMAN, s. (Attendant on the bridegroom) janyaḥ.

BRIDEWELL, s. nigrahagṛhaṃ nigrahāgāraṃ daṇḍapraṇayanagṛhaṃ kārāgāraṃ kārāveśma n. (n).

BRIDGE, s. setuḥ m., piṇḍalaḥ piṇḍilaḥ dharaṇaḥ saṃvaraḥ sambaraḥ.
     --(Footbridge) saṅkamaḥ.
     --(A bridge of boats) nausetuḥ m.
     --(Of the nose) nāsāvaṃśaḥ.
     --(Of a musical instrument) tantrālambaḥ tantradhāraṇārthaṃ kāṣṭhakhaṇḍaṃ.

To BRIDGE, v. a. (Connect by a bridge) setunā bandh (c. 9. badhnāti banddhuṃ).

BRIDLE, s. vāgā raśmiḥ m., valgā dantālikā.
     --(Restraint) saṃyamaḥ yamaḥ yantraṇaṃ nigrahaḥ.

To BRIDLE, v. a. raśmibhir yam (c. 1. yacchati yantuṃ).
     --(To restrain) yam niyam saṃyam nigrah (c. 9. -gṛhlāti -grahītuṃ), vaśīkṛ.

[Page 65a]

BRIDLEHAND, s. aśvārūḍhasya yo hasto vāgāṃ saṅgṛhlāti or dharati.

BRIEF, a. (Concise) saṅkṣiptaḥ -ptā -ptaṃ sāṅkṣepikaḥ -kī -kaṃ sāmāsikaḥ -kī -kaṃ parimitaḥ -tā -taṃ saṅgṛhītaḥ -tā -taṃ.
     --(Not long, as time, &c.) aciraḥ -rā -raṃ alpaḥ -lpā -lpaṃ alpakālaḥ -lā -laṃ.
     --(Contracted) saṅkucitaḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ hrasvaḥ -svā -svaṃ; 'in a brief space of time,' acireṇa acirāt na cireṇa; 'for a brief space,' alpamātraṃ.

BRIEF, s. (Writing of any kind) patraṃ.
     --(An epitome) saṅgrahaḥ saṅkṣepaḥ saṃhāraḥ.
     --(A writ) ājñāpatraṃ.
     --(A writing explaining the case) nivedanapatraṃ arthatattvajñāpakaṃ patraṃ.

BRIEFLY, adv. (Concisely) saṅkṣepeṇa saṅkṣepāt saṅkṣepatas samāsatas avistaraśas na vistareṇa parimitaprakāreṇa.
     --(Quickly) acireṇa kṣipraṃ āśu avilambitaṃ.

BRIEFNESS, s. saṅkṣiptiḥ f., saṅkṣiptatvaṃ saṅkṣepaḥ upasaṅkṣepaḥ samastatvaṃ samāsaḥ samasanaṃ saṃhāraḥ parimitatā alpatvaṃ -tā.
     --(Of life) āyuralpatvaṃ.

BRIER or BRIAR, s. gokṣuraḥ kaṇṭakagulmaḥ śṛgālakaṇṭakaḥ śṛgālakoliḥ m.

BRIERY, a. kaṇṭakī -kinī -ki (n) kaṇṭakitaḥ -tā -taṃ śṛgālakaṇṭakāvṛtaḥ -tā -taṃ.

BRIG, s. kūpakadvayaviśiṣṭaḥ sāmudrapotaprabhedaḥ.

BRIGADE, s. vyūhaḥ camūḥ f., gulmaḥ vāhinī sainyadalaṃ senāmukhaṃ.

To BRIGADE, v. a. vāhinīṃ vyūh (c. 1. -ūhate -ūhituṃ), vyūhīkṛ.

BRIGADIER, s. vāhinīpatiḥ m., gulmādhipatiḥ m., camūpatiḥ m., vyūhādhyakṣaḥ sainyavyūhapatiḥ m.

BRIGAND, s. dasyuḥ m., prasahyacauraḥ apahārakaḥ sāhasikaḥ cauraḥ loptrajīvī m. (n).

BRIGANTINE, s. sāmudradasyubhiḥ prayukto laghunaukāviśeṣaḥ.

BRIGHT, a. dīptimān -matī -mat (t) dīpraḥ -prā -praṃ dyutimān -matī -mat (t) prabhāvān -vatī -vat (t) suprabhaḥ -bhā -bhaṃ varccasvī -svinī -svi (n) dyotī -tinī -ti (n) dyotanaḥ -nā -naṃ śobhī -bhinī -bhi (n) śobhanaḥ -nā -naṃ ruciraḥ -rā -raṃ tejomayaḥ -yī -yaṃ taijasaḥ -sī -saṃ ujjvalaḥ -lā -laṃ pratibhānavān -vatī -vat (t); 'having bright eyes,' dīptākṣaḥ -kṣī -kṣaṃ dīptalocanaḥ -nā -naṃ.
     --(Clear) viśadaḥ -dā -daṃ vimalaḥ -lā -laṃ nirmmalaḥ -lā -laṃ svacchaḥ -cchā -cchaṃ śuciḥ -ciḥ -ci.
     --(Illustrious) kīrttimān -matī -mat (t) viśrutaḥ -tā -taṃ mahāyaśāḥ -śāḥ -śaḥ (s).
     --(Acute) sūkṣmabuddhiḥ -ddhiḥ -ddhi nipuṇamatiḥ -tiḥ -ti.

To BRIGHTEN, v. a. (To make to shine, &c.) dyut in caus. (dyotayati yituṃ) bhās in caus. (bhāsayati -yituṃ) prabhās udbhās bhrāj in caus. (bhrājayati -yituṃ) virāj in caus. (-rājayati -yituṃ) prakāś in caus. (-kāśayati -yituṃ) vimala (nom. vimalayati -yituṃ).

To BRIGHTEN, v. n. (To become bright) dīprībhū vimalībhū.
     --(To be bright) śubh (c. 1. śobhate śobhituṃ), ruc (c. 1. rocate rocituṃ), dyut (c. 1. dyotate dyotituṃ), bhrāj (c. 1. bhrājate bhrājituṃ); bhās (c. 1. bhāsate bhāsituṃ), rāj (c. 1. rājati -te rājituṃ), virāj kāś (c. 1. kāśate kāśituṃ), cakās (c. 2. cakāsti cakāsituṃ), śuci (nom. śucīyate yituṃ).
     --(To become bright as the sky) gatatoyadaḥ -dā -daṃ bhū.

BRIGHTLY, adv. tejasā dīptyā dyutyā kāntyā dīptaprakāreṇa vimalaṃ.

BRIGHTNESS, s. dyutiḥ f., dyutimattvaṃ dīptiḥ f., dīptimattvaṃ dīptatā jyotiḥ n. (s) ruciḥ f., prabhā ujjvalatā chaviḥ f., kāntiḥ f., tejaḥ n. (s) śobhā.
     --(Acuteness) buddhisūkṣmatvaṃ naipuṇyaṃ matiprakarṣaḥ.
     --(Beauty) saundaryyaṃ.

BRILLIANCY, s. dīptiḥ f., prabhā kāntimattvaṃ dyutiḥ f., chaviḥ f., tejaḥ n. (s) bhrājiṣṇutā.

BRILLIANT, s. atidīptimān bahukaṇaviśiṣṭo vajrabhedaḥ bhinnacchāyo hīraviśeṣaḥ.

[Page 65b]

BRILLIANT, a. prabhāvān -vatī -vat (t) dīptimān -matī -mat (t) dedīpyamānaḥ -nā -naṃ dīptaḥ -ptā -ptaṃ kāntimān -matī -mat (t) rociṣṇuḥ -ṣṇuḥ -ṣṇu tejasvī -svinī -svi (n) tejomayaḥ -yī -yaṃ dyotamānaḥ -nā -naṃ prakāśamānaḥ -nā -naṃ ujjvalaḥ -lā -laṃ.

BRILLIANTLY, adv. prabhayā atikāntyā chavyā tejasā dīptipūrvvaṃ.

BRIM, s. (Edge of any thing) dhāraḥ -rā prāntaḥ antaḥ -ntaṃ upāntaṃ paryyantaṃ utsaṅgaḥ.
     --(Edge of a vessel) karṇaḥ dhāraḥ mukhaṃ.
     --(Margin of a river) tīraṃ taṭaḥ taṭaṃ kacchaḥ.
     --(Border of a cloth, &c.) añcalaḥ; 'up to the brim,' ākarṇaṃ dhāraparyyantaṃ āmukhāt.

To BRIM, v. a. ākarṇaṃ pātraṃ pṝ in caus. (pūrayati -yituṃ) pātraplāvaṃ kṛ.

BRIMFUL, a. ākarṇaṃ or dhāraparyyantaṃ pūrṇaḥ -rṇā -rṇaṃ ekāntapūrṇaḥ -rṇā -rṇaṃ.

BRIMMER, s. ākarṇaṃ or dhāraparyyantaṃ or mukhaparyyantaṃ pūritaṃ pātraṃ atipūrṇaṃ bhājanaṃ.

BRIMSTONE, s. gandhakaḥ gandhāśmā m. (n) gandhamodanaṃ krūragandhaḥ śulvāriḥ m.

BRIMSTONY, a. gandhakamayaḥ -yī -yaṃ gandhakapūrṇaḥ -rṇā -rṇaṃ gandhakaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

BRINDED or BRINDLED, a. śavalaḥ -lā -laṃ citrāṅgaḥ -ṅgī -ṅgaṃ citraḥ -trā -traṃ citritaḥ -tā -taṃ nānāvarṇaḥ -rṇā -rṇaṃ rekhāṅkitaḥ -tā -taṃ.

BRINDLE, s. śavalatvaṃ śavalabhāvaḥ citrāṅgatvaṃ citratā.

BRINE, s. lavaṇodaṃ lavaṇajalaṃ.
     --(The briny deep) lavaṇāmburāśiḥ.
     --(Tears) vāṣpaḥ aśru n., nayanasalilaṃ.

BRINE-PIT, s. lavaṇajalapūrṇaṃ khātaṃ or kuṇḍaṃ lavaṇodakūpaḥ.

To BRING, v. a. (Fetch from another place) ānī (c. 1. -nayati -te -netuṃ), upānī āhṛ (c. 1. -harati -harttuṃ).
     --(Carry to a place) nī āvah (c. 1. -vahati -voḍhuṃ), upavah saṃvah.
     --(Cause to come) āgam in caus. (-gamayati -yituṃ) prāp in caus. (-āpayati -yituṃ) upapad in caus. (-pādayati -yituṃ).
     --(Reduce to a particular state) gam in caus., kṛ; 'brought to misery,' kṛcchragataḥ -tā -taṃ; 'brought low,' alpīkṛtaḥ -tā -taṃ astaṅgamitaḥ -tā -taṃ.
     --(Induce) anunī upāgam in caus., protsah in caus. (-sāhayati -yituṃ) ākṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(Bring about) ghaṭ (c. 1. ghaṭate ghaṭituṃ), sidh in caus. (sādhayati -yituṃ) saṃsidh sampad in caus. (-pādayati -yituṃ) upapad.
     --(Bring back) pratyānī pratipad in caus., pratyṛ in caus. (-arpayati -yituṃ).
     --(Bring down, humble) apakṛṣ abhibhū (c. 1. -bhavati -bhavituṃ); 'having his pride brought down,' āttagarvvaḥ bhagnadarpaḥ.
     --(Bring forth, give birth to) su (c. 1. savati, c. 2. sauti sotuṃ), prasu; prajan (c. 4. -jāyate -janituṃ), jan in caus. (janayati -yituṃ) utpad in caus.; 'act of bringing forth,' prasavaḥ.
     --(Bring forward) praṇī abhipraṇī ānī upanī agre nī puraskṛ pragam in caus., samprasthā in caus. (-sthāpayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ); 'brought forward as an example,' upanyastaḥ -stā -staṃ.
     --(Bring in) praviś in caus. (-veśayati -yituṃ) niviś upanyas (c. 4. -asyati asituṃ).
     --(Bring on) āvah utpad in caus. (-pādayati -yituṃ); 'that would bring on death,' tanmṛtyum āvahet; 'bringing happiness,' sukhāvahaḥ -hā -haṃ.
     --(Bring out) prakāś in caus. (-kāśayati -yituṃ) pracar in caus. (-cārayati -yituṃ) prakaṭīkṛ dṛś in caus. (darśayati -yituṃ).
     --(Bring together) samānī ekatra nī or kṛ sambhṛ (c. 1. -bharati -bharttuṃ).
     --(Bring under) apakṛṣ abhibhū dam in caus. (damayati -yituṃ) vaśīkṛ.
     --(Bring up) vinī puṣ in caus. (poṣayati -yituṃ) vṛdh in caus. (vardhayati -yituṃ).
     --(Bring to an end) nirvah in caus. (-vāhayati -yituṃ) nirvṛt in caus. (-varttayati -yituṃ) samāp in caus. (-āpayati -yituṃ) sidh in caus.
     --(Bring to light) prakāś in caus., spaṣṭīkṛ.
     --(Bring to pass). See Bring about.
     --(Bring word) nivid in caus. (-vedayati -yituṃ) vārttām or saṃvādam ākhyā (c. 2. -khyāti -khyātuṃ), saṃvad in caus. (-vādayati -yituṃ).
     --(Bring an action against) abhiyuj (c. 7. -yunakti -yoktuṃ), vivādāspadīkṛ.

BRINGER, s. ānetā m. (tṛ) upānetā m. (tṛ) āvahaḥ in comp.

BRINISH or BRINY, a. lavaṇaḥ -ṇā -ṇaṃ lāvaṇaḥ -ṇī -ṇaṃ kṣārarasaḥ -sā -saṃ.

BRINISHNESS, s. lāvaṇyaṃ lavaṇatvaṃ kṣāratā kṣārarasaḥ.

BRINK, s. (Of a river) tīraṃ kūlaṃ taṭaṃ kacchaḥ.
     --(Of any thing) prāntaḥ antaḥ -ntaṃ upāntaṃ paryyantaṃ dhāraḥ -rā.
     --(Of a precipice) utsaṅgaḥ śailakaṭakaḥ.

BRISK, a. laghuḥ -ghuḥ -ghu tvaritaḥ -tā -taṃ avilambaḥ -mbā -mbaṃ kṣipraḥ -prā -praṃ atandraḥ -ndrā -ndraṃ praphullaḥ -llā -llaṃ.
     --(Powerful, spirituous) prabalaḥ -lā -laṃ tīvraḥ -vrā -vraṃ taijasaḥ -sī -saṃ sāravān -vatī -vat (t) saurikaḥ -kī -kaṃ; 'a brisk shower,' dhārāsampātaḥ.

BRISKET, s. paśor vakṣaḥ n. (s), or uraḥ n. (s), or vakṣassthalaṃ.

BRISKLY, adv. tvaritaṃ kṣipraṃ satvaraṃ prayatnatas sāratas avilambitaṃ atandritaṃ balavat.

BRISKNESS, s. lāghavaṃ kṣipratvaṃ śīghratā avilambatā.
     --(Vigour) tejaḥ n. (s) sāratā sattvaṃ tīvratā.

BRISTLE, s. śūkaḥ -kaṃ dṛḍhaloma n. (n) stabdharoma n. (n) roma n. (n) sūciḥ f.
     --(Of a hog) śūkaraloma n. (n).

To BRISTLE, v. n. śūkavat or śūkaralomavad hṛṣ (c. 4. hṛṣyati harṣituṃ) or pulakitaḥ -tā -taṃ or unnataḥ -tā -taṃ or udgataḥ -tā -taṃ bhū or stabdhībhū; śūka (nom. śūkāyate), pulaka (nom. pulakāyate); 'the hairs of his skin bristled up,' tasya romāṇy ahṛṣan.

BRISTLING, part. hṛṣitaḥ -tā -taṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ pulakitaḥ -tā -taṃ pulakī -kinī -ki (n) danturaḥ -rā -raṃ; 'bristling hairs,' hṛṣitāni romāṇi.

BRISTLY, a. śūkī -kinī -ki (n) śūkavān -vatī -vat (t) sūcīromā -mā -ma (n) dṛḍhalomā -mā -ma (n) stabdharomā -mā -ma (n).

BRITAIN, s. (The white island) śvetadvīpaḥ.

BRITISH, a. pūrvvoktadeśasambandhī -ndhinī -ndhi (n).

BRITTLE, a. bhaṅguraḥ -rā -raṃ bhiduraḥ -rā -raṃ bhidelimaḥ -mā -maṃ sukhabhedyaḥ -dyā -dyaṃ bhedyaḥ -dyā -dyaṃ khaṇḍanīyaḥ -yā -yaṃ subhaṅgaḥ -ṅgā -ṅgaṃ komalaḥ -lā -laṃ.

BRITTLENESS, s. bhaṅguratā -tvaṃ subhaṅgatā bhiduratvaṃ khaṇḍanīyatā bhedyatā komalatā.

BRIZE, s. daṃśaḥ daṃśakaḥ vanamakṣikā gomakṣikā.

BROACH, s. (A spit) śūlaḥ śalākā śalyaṃ śaṅkuḥ m.
     --(An ornament). See BROOCH.

To BROACH, v. a. (To spit) śūl (c. 1. śūlati śūlituṃ), śūlākṛ.
     --(To tap a vessel) madyādiśrāvaṇārthaṃ surābhājane chidraṃ kṛ madyādimocanārthaṃ bhāṇḍaṃ chidr (c. 10. chidrayati -yituṃ).
     --(To open) vivṛ (c. 5. -vṛṇoti -varituṃ -varītuṃ), apāvṛ udghaṭ (c. 10. -ghāṭayati -yituṃ).
     --(To give out, utter) uccar in caus. (-cārayati -yituṃ) pracar prakāś in caus. (-kāśayati -yituṃ) nivid in caus. (-vedayati -yituṃ) pracalīkṛ.

BROAD, a. (Wide, large) pṛthuḥ -thuḥ -thu viśālaḥ -lā -laṃ vipulaḥ -lā -laṃ prasthaḥ -sthā -sthaṃ.
     --(Spacious, expanded) vistīrṇaḥ -rṇā -rṇaṃ vitataḥ -tā -taṃ.
     --(Coarse) asabhyaḥ -bhyā -bhyaṃ apariṣkṛtaḥ -tā -taṃ aśuddhaḥ -ddhā -ddhaṃ.
     --(Indelicate) avācyaḥ -cyā -cyaṃ garhitaḥ -tā -taṃ; 'to make broad,' prath (nom. prathayati -yituṃ); 'broad-waisted,' pṛthumadhyaḥ -dhyā -dhyaṃ.

BROAD-AWAKE, a. prajāgaraḥ -rā -raṃ prabuddhaḥ -ddhā -ddhaṃ unnidraḥ -drā -draṃ.

BROAD-BREASTED, a. vyūḍhoraskaḥ -skā -skaṃ urasvān -svatī -svat (t) urasilaḥ -lā -laṃ.

BROAD-BRIMMED, a. pṛthudhāraḥ -rā -raṃ viśālāñcalaḥ -lā -laṃ vipuladhāraḥ -rā -raṃ.

BROAD-CLOTH, s. adhunātanajanair bhṛtaṃ meṣalomanirmmitaṃ sūkṣmavastraṃ.

To BROADEN, v. n. prath (c. 1. prathate prathituṃ), viprath vistṝ in pass. (-stīryyate).

BROADNESS, s. pṛthutā pārthavaṃ prathimā m. (n) viśālatā vistāraḥ vistīrṇatā vipulatā prasthatā parisaraḥ pāṭaḥ.
     --(Coarseness) asabhyatā aśuddhatā avācyatvaṃ garhyatā.

BROAD-SHOULDERED, a. pṛthuskandhaḥ -ndhā -ndhaṃ aṃsalaḥ -lā -laṃ pṛthubāhuḥ -huḥ -hu.

BROADSIDE, s. naupārśvaḥ -rśvaṃ naukāpārśvaḥ potapārśvaḥ.
     --(Volley of shot) sāmudrayuddhasamaye ye lohagolakā ekakāle naukāpārśvāt prakṣipyante.

BROADSWORD, s. pṛthupatraḥ khaḍgaviśeṣaḥ pṛthuphalakaviśiṣṭaḥ kṛpāṇaḥ.

BROCADE, s. suvarṇarūpyatantusyūtaṃ dukūlaṃ kārmmikavastraṃ nānāvarṇakauśāmbaraṃ.

BROCADED, a. citradukūlāmbaraḥ -rā -raṃ nānāvarṇadukūlālaṅkṛtaḥ -tā -taṃ.

BROCAGE, BROKAGE, or BROKERAGE, s. (The profit gotten by promoting bargains) śulkaḥ -lkaṃ pāritoṣikaṃ kretṛvikretrormadhye paṇasampādakena gṛhītaṃ śulkaṃ or mūlyaṃ parakāryyanirvvāhaṇāt prati nirūpitapratiphalaṃ paṇaprayojakapāritoṣikaṃ.
     --(The trade of dealing in old things) jīrṇadravyāṇāṃ krayavikrayaḥ.
     --(The transaction of business for other men) parasya kṛte paṇāyā or paṇasampādanaṃ parakāryyanirvvāhaḥ.

BROCOLI, s. śākaprabhedaḥ haritakabhedaḥ śigruḥ m., potakī.

BROCKET, s. dvivarṣīṇas tāmratanuviśiṣṭo hariṇaprabhedaḥ.

BROGUE, s. bhraṣṭabhāṣā prākṛtabhāṣā apaśabdaḥ aśuddhoccāraṇaṃ asabhyavyāharaṇaṃ mlecchabhāṣā.
     --(A kind of shoe) carmmapādukāviśeṣaḥ.

To BROIDER, v. a. sūcyā puṣpādyalaṅkārān siv (c. 4. sīvyati sevituṃ) or niṣiv, or citr (c. 10. citrayati -yituṃ) or likh (c. 6. likhati lekhituṃ).

BROIDERY, s. sūcikarmma n. (n) sūcitā sūcyā puṣpādyalaṅkārasīvanaṃ.

BROIL, s. (A quarrel) kalahaḥ dvandvaṃ virodhaḥ vyavakrośanaṃ kaliḥ m., tumulaṃ; 'to raise broils,' kalaha (nom. kalahāyate).

To BROIL, v. a. bhrajj (c. 6. bhṛjjati bhraṣṭuṃ), bhṛj (c. 1. bharjate bharjituṃ), ṛñja (c. 1. ṛñjate ṛñjituṃ).

To BROIL, v. n. (To be hot) tap in pass. (tapyate) pac in pass. (pacyate).

BROILED, p. p. bharjitaḥ -tā -taṃ bhṛṣṭaḥ -ṣṭā -ṣṭaṃ taptaḥ -ptā -ptaṃ.

To BROKE, v. n. paṇaṃ or parakāryyāṇi sampad in caus. (-pādayati -yituṃ) or sidh in caus. (sādhayati -yituṃ); parārthaṃ paṇ (c. 1. paṇate paṇituṃ or paṇāyati -yituṃ).

BROKEN, p. p. bhagnaḥ -gnā -gnaṃ bhinnaḥ -nnā -nnaṃ khaṇḍitaḥ -tā -taṃ rugnaḥ -gnā -gnaṃ vidīrṇaḥ -rṇā -rṇaṃ śakalīkṛtaḥ -tā -taṃ vighaṭṭitaḥ -tā -taṃ truṭitaḥ -tā -taṃ.
     --(Trained) vinītaḥ -tā -taṃ damitaḥ -tā -taṃ.

BROKEN-HEARTED, a. bhagnahṛdayaḥ -yā -yaṃ daladdhṛdayaḥ -yā -yaṃ vidīrṇahṛdayaḥ -yā -yaṃ bhagnāntaḥkaraṇaḥ -ṇā -ṇaṃ śokākulaḥ -lā -laṃ bhagnāśaḥ -śā -śaṃ.

BROKEN-KNEED, a. bhagnajānuḥ -nuḥ -nu bhinnajānuḥ -nuḥ -nu.

BROKEN-WINDED, a. naṣṭaśvāsaḥ -sā -saṃ naṣṭaprāṇaḥ -ṇā -ṇaṃ yaṣṭiprāṇaḥ -ṇā -ṇaṃ.

BROKER, s. nirūpitaśulkena or nirūpitapāritoṣikeṇa parārthe kretā vikretā vā or parārthe vyavasāyī m. (n) or krayavikrayaprayojakaḥ or parakāryyanirvvāhakaḥ or parakāryyasampādakaḥ ghaṭakaḥ.
     --(A dealer in old things) jīrṇadravyakrayavikrayikaḥ jīrṇaparicchadakrayavikrayī m. (n).

BROKERAGE, s. See BROCAGE.

BRONCHIAL, a. kaṇṭhyaḥ -ṇṭhyā -ṇṭhyaṃ kaṇṭhasambandhīyaḥ -yā -yaṃ graiveyaḥ -yī -yaṃ.

BRONZE, s. kāṃsyaṃ pittalaṃ tāmraṃ rītiḥ f., retyaṃ āraḥ.

To BRONZE, v. a. pittalīkṛ tāmrasātkṛ pittalarūpeṇa kaṭhinīkṛ.

BRONZED, p. p. tāmrasātkṛtaḥ -tā -taṃ raityaḥ -tyī -tyaṃ kāṃsyatulyaḥ -lyā -lyaṃ.

[Page 67a]

BROOCH, s. (A kind of ornament) vastrāñcalasaṅgrahaṇayogyo vakṣassthale bhṛtaḥ suvarṇakīlaḥ urasi kīlitaḥ sūkṣmasuvarṇaśaṅkuyuktālaṅkāro yaddvāreṇa vastrāñcaladvayaṃ saṃlagnīkṛtaṃ uromaṇiḥ vakṣobhūṣaṇaṃ.

To BROOD, v. n. (To sit on eggs) kulāyanilāyaṃ or nīḍanilāyaṃ kṛ kulāyaṃ nilī (c. 4. -līyate -letuṃ), aṇḍaprasavānantaram āpakṣiśāvakotpatter nīḍaṃ nilī; aṇḍānām upari upaviś (c. 6. -viśati -veṣṭuṃ).

To BROOD-OVER, v. a. cintākulībhū cintāvyagraḥ -grā -graṃ bhū avasannena manasācint (c. 10. cintayati -yituṃ), yathā mahadduḥkhaṃ jāyate tathā suciraṃ cint.

BROOD, s. (A hatch) śāvakagaṇaḥ yaḥ śāvakagaṇa ekakāle ḍimbād utpadyate.
     --(Offspring) prajā apatyaṃ santānaḥ.

BROODING, s. (The act of sitting on eggs) kulāyanilāyaḥ.

BROODY, a. kulāyanilāyī -yinī -yi (n).

BROOK, s. alpanadī alpasarit f., kusarit f., kṣudrasarit f., alpasrotaḥ n. (s).

To BROOK, v. a. and v. n. sah (c. 1. sahate soḍhuṃ), viṣah kṣam (c. 1. kṣamate kṣantuṃ), saṅkṣam; tij in des. (titikṣate -kṣituṃ) mṛṣ (c. 4. mṛṣyati -te marṣituṃ, c. 10. marṣayati -yituṃ).

BROOKLIME, s. nadīkūlapriyaḥ or kaccharuho nīlapuṣpaviśiṣṭa oṣadhibhedaḥ.

BROOM, s. (For cleaning) mārjanī sammārjanī śodhanī f., vimārgaḥ ūhanī samūhanī.
     --(A shrub) jhuṇṭaprabhedas tasya ca kṣudraviṭapā mārjanīnirmmāṇe kadāpi prayujyante.

BROOMSTAFF, s. mārjanīdaṇḍaḥ śodhanīdaṇḍaḥ vimārgayaṣṭiḥ m.

BROTH, s. jūṣaṃ yūṣaṃ sūpaḥ niṣkvāthaḥ.

BROTHEL, s. veśyājanasamāśrayaḥ gaṇikāgṛhaṃ veśyāśrayaḥ veśyāgṛhaṃ veśyālayaḥ veśyāveśma n. (n) keligṛhaṃ.

BROTHER, s. bhrātā m. (tṛ).
     --(Of whole blood) sodaraḥ sahodaraḥ sodaryyaḥ samānodaryyaḥ sagarbhaḥ sagarbhyaḥ sanābhiḥ m., svayoniḥ m., sahajaḥ.
     --(Of half blood) bhinnodaraḥ.
     --(Half-brother, step-mother's son) vaimātreyaḥ vimātṛjaḥ.
     --(Brother in law, husband's brother) devā m. (vṛ) devaraḥ.
     --(Wife's brother) śyālaḥ.
     --(Brother's wife) bhrātṛjāyā prajāvatī.
     --(Brother and sister) bhrātṛbhaginyau m. du., bhrātarau m. du.
     --(Any one closely united) bandhuḥ m., bāndhavaḥ sajātiḥ m., samānagotraḥ sahāyaḥ sahakārī m. (n) saṃsargī m. (n); 'a brother in arms,' sahayudhvā m. (n).

BROTHERHOOD, s. bhrātṛtvaṃ saubhrātraṃ.
     --(Association) saṃsargitvaṃ samāṃśitā sahakāritā sāhacaryyaṃ sāhityaṃ bandhutā saṃsargaḥ.

BROTHERLESS, a. abhrātṛkaḥ -kā -kaṃ bhrātṛhīnaḥ -nā -naṃ.

BROTHERLY, a. bhrātṛkaḥ -kā -kaṃ bhrātrīyaḥ -yā -yaṃ bhrātṛsannibhaḥ -bhā -bhaṃ.

BROTHERLY, adv. bhrātṛvat sodaravat bhrātṛrūpeṇa prātṛkaprakāreṇa.

BROUGHT, p. p. nītaḥ -tā -taṃ ānītaḥ -tā -taṃ upānītaḥ -tā -taṃ āhṛtaḥ -tā -taṃ.
     --(Brought forth) prasūtaḥ -tā -taṃ jātaḥ -tā -taṃ utpāditaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ.
     --(Brought up) gṛhītavidyaḥ -dyā -dyaṃ labdhavidyaḥ -dyā -dyaṃ vinītaḥ -tā -taṃ vardhitaḥ -tā -taṃ.

BROW, s. (The forehead) lalāṭaṃ mūrddhā m. (n) godhiḥ m.
     --(The countenance) vadanaṃ mukhaṃ ānanaṃ.
     --(The arch of hair over the eye) bhūḥ f., bhūlatā.
     --(The edge of any high place) śailakaṭakaḥ girimūrddhā m. (n) utsaṅgaḥ nitambaḥ giripṛṣṭhaṃ.

To BROWBEAT, v. a. bhūbhaṅgena or sabhūbhaṅgaṃ or sabhrukuṭīmukhaṃ or kaṭākṣeṇa or sadarpaṃ nirīkṣ (c. 1. -īkṣate -īkṣituṃ); 'brow-beaten,' kaṭākṣitaḥ -tā -taṃ.

BROWBOUND, a. kirīṭī -ṭinī -ṭi (n) kirīṭadhārī -riṇī -ri (n).

BROWN, a. śyāvaḥ -vā -vaṃ kapiśaḥ -śā -śaṃ kapilaḥ -lā -laṃ piṅgalaḥ -lā -laṃ piśaṅgaḥ -ṅgā -ṅgaṃ tāmraḥ -mrī -mraṃ tāmravarṇaḥ -rṇā -rṇaṃ.-- (Browned, made brown) kapiśitaḥ -tā -taṃ.

BROWNISH, a. īṣatkapiśaḥ -śā -śaṃ īṣatpiṅgalaḥ -lā -laṃ ātāmraḥ -mrī -mraṃ.

BROWNNESS, s. kapiśaḥ kapiśavarṇaḥ piṅgalatā śyāvaḥ tāmravarṇaḥ.

BROWNSTUDY, s. samādhānaṃ antardhyānaṃ anyamanaskatvaṃ cintāvyagrabhāvaḥ cintākulatā.

BROWSE, s. kisalaḥ -laṃ kisalayaṃ navapallavaṃ pallavaṃ gavādanaṃ chāgādanaṃ chāgādibhakṣaṇīyaṃ navaśākhāgulmādi.

To BROWSE, v. n. chāgādivat kisalaśākhādi bhakṣ (c. 1. bhakṣati bhakṣituṃ) or khād (c. 1. khādati khādituṃ), car (c. 1. carati carituṃ).

BROWSICK, a. viṣaṇavadanaḥ -nī -naṃ adhomukhaḥ -khī -khaṃ natamūrddhā -rddhā -rddha (n).

BROWSING, s. navakisalayaṃ navapallavaṃ navatṛṇaṃ yavasaḥ śāḍvalaṃ patrayauvanaṃ mṛgabhojanīyaṃ navāṅkuralatādi.

BRUISE, s. kṣataṃ parikṣataṃ aṣṭhīlā prahārakṣataṃ prahārārttiḥ f.; prahāraḥ āghātaḥ.

To BRUISE, v. a. (Hurt by a blow) prahāreṇa hiṃs (c. 7. hinasti hiṃsituṃ) or kṣataṃ kṛ, or kṣaṇ (c. 8. kṣaṇoti kṣaṇituṃ), aṣṭhīlāṃ kṛ.
     --(Reduce to powder, crush) cūrṇ (c. 10. cūrṇayati -yituṃ), mṛd (c. 9. mṛdnāti marddituṃ), avamṛd vimṛd cūrṇīkṛ.

BRUISED, p. p. prahārārttaḥ -rttā -rttaṃ kṣataḥ -tā -taṃ parikṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ cūrṇitaḥ -tā -taṃ cūrṇīkṛtaḥ -tā -taṃ mardditaḥ -tā -taṃ.

BRUISER, s. (Boxer) jhallaḥ mallayodhaḥ pāṇighātaḥ bāhupraharaṇaḥ bāhuyodhī m. (n).

BRUIT, s. (Noise) śabdaḥ dhvaniḥ m.
     --(Rumour) pravādaḥ janapravādaḥ samācāraḥ saṃvādaḥ kiṃvadantī vārttā.

To BRUIT, v. a. ghuṣ in caus. (ghoṣayati -yituṃ) āghuṣ vighuṣ khyā in caus. (khyāpayati -yituṃ) ākhyā prakāś in caus. (-kāśayati -yituṃ).

BRUMAL, a. haimantaḥ -ntī -ntaṃ -mantikaḥ -kī -kaṃ śītakālīnaḥ -nā -naṃ.

BRUNETTE, s. śyāmā śyāmalā śyāvāṅgī tāmramukhī kapiśamukhī.

BRUNT, s. (Attack) ākramaḥ abhikramaḥ prathamākramaḥ saṅghaṭṭaḥ abhimarddaḥ balātkāraḥ.
     --(Blow) āghātaḥ prahāraḥ samāghātaḥ.

BRUSH, s. āgharṣaṇī nirgharṣaṇakaḥ mārjanī śūkaralomamayī mārjanī śodhanī vimārgaḥ kūrccaḥ kūrccakaṃ.
     --(Painter's brush) īṣikā tūlikā varttikā lekhyacūrṇikā.
     --(Tail of a fox) lomaśābālaḥ.
     --(A rude encounter) saṅghaṭṭaḥ samāghātaḥ balātkāraḥ.

To BRUSH, v. a. (To rub or clean with a brush) mṛj (c. 2. mārṣṭi mārṣṭuṃ, c. 1. mārjati mārjituṃ), apamṛj pramṛj parimṛj avamṛj sammṛj āghṛṣ (c. 1. -gharṣati -gharṣituṃ), āgharṣaṇīdvāreṇa śudh in caus. (śodhayati -yituṃ) prakṣal (c. 10. -kṣālayati -yituṃ).
     --(To strike lightly) ghṛṣ laghu or lāghavena taḍ (c. 10. tāḍayati -yituṃ).

To BRUSH, v. n. (To brush by, pass hastily by) laghugatyā atikramya paravastraṃ ghṛṣ (c. 1. -gharṣati -gharṣituṃ).
     --(To brush off, hasten off) apadhāv (c. 1. -dhāvati -dhāvituṃ).
     --(To skim lightly, glide) visṛp (c. 1. sarpati -rsaptuṃ -sraptuṃ).

BRUSHED, p. p. āgharṣitaḥ -tā -taṃ mārjjitaḥ -tā -taṃ āghaṭṭitaḥ -tā -taṃ.

BRUSHER, s. mārjjanakṛt āgharṣaṇakṛt prakṣālakaḥ mārjanīdvārā śodhanakṛt.

BRUSH-MAKER, s. mārjanīkāraḥ āgharṣaṇīkāraḥ.

BRUSHWOOD, s. jaṅgalaḥ gulmaḥ jhāṭaḥ -ṭaṃ jhuṇṭaḥ prastāraḥ inghanaṃ.

BRUSHY, a. lomaśaḥ -śā -śaṃ dṛḍhalomā -mā -ma (n) stabdharomā -mā -ma (n).

BRUTAL, a. (Like a brute) śauvāpadaḥ -dī -daṃ paśuśīlaḥ -lā -laṃ paśuvyavahāraḥ -rā -raṃ paśusadṛśaḥ -śī -śaṃ amānuṣaḥ -ṣī -ṣaṃ.
     --(Crucl) nirddayaḥ -yā -yaṃ krūraḥ -rā -raṃ krūrācāraḥ -rā -raṃ niṣṭhuraḥ -rā -raṃ.

BRUTALITY, s. paśutvaṃ -tā tiryyaktvaṃ paśuśīlatā amanupyatā krūrācāratā.

To BRUTALIZE, v. a. paśūkṛ paśuśīlaṃ -lāṃ -laṃ kṛ śauvāpadīkṛ.

[Page 68a]

BRUTALLY, adv. paśuvat paśurūpeṇa paśuvyavahārānusāreṇa atikrauryyeṇa nirddayaṃ.

BRUTE, s. paśuḥ m., jantuḥ m., tiryyaṅ (ñc) prāṇī m. (n).
     --(A savage) puruṣapaśuḥ m., durācāraḥ durvṛttaḥ krūrācāraḥ asabhyajanaḥ.

BRUTE, a. (Irrational) ajñānī -ninī -ni (n) aprājñaḥ -jñā -jñaṃ.
     --(Savage) krūrakarmmaśālī -linī -li (n) asabhyaḥ -bhyā -bhyaṃ.
     --(Senseless) vicetanaḥ -nā -naṃ vimūḍhātmā -tmā -tma (n).
     --(Bestial) śauvāpadaḥ -dī -daṃ pāśavaḥ -vī -vaṃ.

BRUTISH, a. paśusadṛśaḥ -śī -śaṃ jaḍaḥ -ḍā -ḍaṃ mūḍhaḥ -ḍhā -ḍhaṃ. See BRUTAL.

BRUTISHLY, adv. paśuvat jaḍavat mūḍhavat. See BRUTALLY.

BRUTISHNESS, s. paśutvaṃ jaḍatā mūḍhatā krauryyaṃ durācāratā naiṣṭhuryyaṃ.

BRYONY, s. tuṇḍikerī raktaphalā vimbikā pīluparṇī.

BUBBLE, s. budbudaḥ jalabudbudaḥ ḍimbikā sphāraḥ gaṇḍaḥ phenāgraṃ.
     --(Any thing unreal, a trifle) avastu n., asāravastu n., svalpaviṣayaḥ.
     --(A cheat) vañcakaḥ kapaṭī m. (n).

To BUBBLE, v. n. budbuda (nom. budbudāyate -yituṃ), phena (nom. phenāyate -yituṃ), utsecanaṃ kṛ.

To BUBBLE, v. a. (To cheat) vañc in caus. (vañcayate -yituṃ) pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

BUBBY, s. stanaḥ stanakuṭmalaṃ kucaḥ vakṣojaṃ urasijaḥ.

BUBO, s. vṛghnaḥ upadaṃśaḥ sphoṭaḥ visphoṭaḥ.

BUCCANIER or BUCCANEER, s. āmerikādeśīyaḥ samudrayāyī dasyuviśeṣaḥ.

BUCK, s. (Male of the deer) pummṛgaḥ; 'male of the rabbit,' puṃśaśakaḥ; 'male of the goat,' puṃśchāgaḥ.
     --(Liquor in which clothes are washed) vastradhāvanārthaṃ jalaṃ.
     --(Clothes washed in that liquor) pūrvvoktajaladhāvitaṃ vastraṃ.
     --(A fop) darśanīyamānī m. (n) suveśī m. (n) rūpagarvvitaḥ.

To BUCK, v. a. (To wash clothes) vastrāṇi dhāv (c. 1. dhāvati dhāvituṃ) or prakṣal (c. 10. -kṣālayati -yituṃ).

BUCK-BASKET, s. tariḥ f., peṭaḥ peṭakaḥ peḍā piṭakaḥ.

BUCKET, s. sektraṃ pātraṃ droṇī sekapātraṃ secanaṃ -nī.
     --(Bucket of a well) nīrottolanapātraṃ udghāṭanaṃ ghaṭīyantraṃ.

BUCKLE, s. dravyadvayasaṃlagnīkaraṇārthaṃ kīlayuktaṃ dhātumayacakraṃ vastrāñcalapādukābandhanādisaṅgrahaṇārthaṃ madhyasthakīlaviśiṣṭaḥ kuḍupaviśeṣaḥ upānadbandhanakuḍupaḥ kuḍupaḥ nidarśanamudrā.
     --(A curl, crisp) alakaḥ karkarālaḥ.

To BUCKLE, v. a. pūrvvoktakuḍupadvāreṇa bandh (c. 9. badhnāti banddhuṃ) or saṃlagnīkṛ.

To BUCKLE TO, v. n. (To a business) āsthā (c. 1. -tiṣṭhati -sthātuṃ), anuṣṭhā; sev (c. 1. sevate sevituṃ), parāyaṇaḥ -ṇā -ṇaṃ or āsaktaḥ -ktā -ktaṃ bhū.
     --(To engage in close fight) niyuddhaṃ kṛ bāhuyuddhaṃ kṛ.

BUCKLER, s. carmma n. (n) phalakaḥ -kaṃ
     --(Armed with) phalakapāṇiḥ phalakī m. (n).

BUCKRAM, s. dṛḍhavastraviśeṣaḥ stabdhakṣaumapaṭaviśeṣaḥ stabdhīkṛtavastraṃ sthūlapaṭṭaṃ sthūlaśāṭiḥ m., paṭī.
     --(Stiff, formal) kaṭhinaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ.

BUCKSKIN, a. mṛgājinamayaḥ -yī -yaṃ mṛgacarmmanirmmitaḥ -tā -taṃ.

BUCKTHORN, s. recakaphaladāyī vṛkṣaprabhedaḥ.

BUCKWHEAT, s. śasyakṣetraruha oṣadhiprabhedaḥ.

BUCOLICS, s. pl. gomeṣādiviṣayaṃ gītaṃ paśupālanādiviṣayakaṃ kāvyaṃ.

BUD, s. mukulaḥ -laṃ kuṭmalaḥ -laṃ kuḍmalaḥ jālakaṃ kṣārakaḥ kalikā prarohaḥ aṅkuraḥ pallavaḥ -vaṃ koṣaḥ korakaḥ -kaṃ mukulodgamaḥ.

To BUD, v. n. sphuṭ (c. 6. sphuṭati sphuṭituṃ), phull (c. 1. phullati phullituṃ), vikas (c. 1. -kasati -kasituṃ), aṅkura (nom. aṅkurayati -yituṃ).

BUDDED, p. p. sphuṭitaḥ -tā -taṃ vikasitaḥ -tā -taṃ vyākośaḥ -śā -śaṃ kuḍmalitaḥ -tā -taṃ aṅkuritaḥ -tā -taṃ prasphuṭaḥ -ṭā -ṭaṃ phullavān -vatī -vat (t).

BUDDING, a. udbhijjaḥ -jjā -jjaṃ prarohī -hiṇī -hi (n) phullavān -vatī -vat (t).

BUDDHA, s. (The name applied to the ninth incarnation of Viṣṇu, and to the founder of the Buddhist religion) buddhaḥ śākyamuniḥ m., śākyasiṃhaḥ gautamaḥ muniḥ m., munīndraḥ śāstā m. (stṛ) śrīghanaḥ sarvvārthasiddhaḥ śauddhodaniḥ m., arkabandhuḥ m., māyādevīsutaḥ.

To BUDGE, v. n. cal (c. 1. calati calituṃ), pracal; apasṛ (c. 1. -sarati -sarttuṃ).

BUDGET, s. (Bag) śāṇapuṭaḥ puṭaḥ koṣaḥ dṛtiḥ f., ādhāraḥ syūtaḥ.
     --(Stock, store) koṣaḥ sāmagryaṃ saṅgrahaḥ sañcayaḥ.
     --(The statement made by the chancellor of the exchequer) kośādhīśena prajāpratinidhisabhāyām āgāmisaṃvatsaraṃ praty āyavyayayor jñāpanapatraṃ.

BUFF, s. (Leather made of the skin of the buffalo) mahiṣacarmma n. (n) mahiṣājinaṃ.
     --(A light yellow colour) īṣatpītaḥ pāṇḍuvarṇaḥ.

BUFFALO, s. mahiṣaḥ -ṣī f., kāsaraḥ gavalaḥ lulāpaḥ vāhadviṣan m. (t) sairibhaḥ.

BUFFET, s. (A blow) muṣṭyāghātaḥ muṣṭidhātaḥ karādhātaḥ pāṇidhātaḥ bāhupraharaṇaṃ capeṭāghātaḥ capeṭikā.
     --(A cupboard) kuśūlaḥ koṣṭhaḥ.

To BUFFET, v. a. muṣṭinā or pāṇinā or capeṭena han (c. 2. hanti hantuṃ) or prahṛ (c. 1. -harati -harttuṃ) or taḍ (c. 10. tāḍayati -yituṃ).

BUFFETER, s. praharttā m. (rttṛ) pāṇighātaḥ bāhupraharaṇaḥ karāghātakṛt.

BUFFOON, s. bhaṇḍaḥ vaihāsikaḥ vidūṣakaḥ parihāsavedī m. (n) narmmasacivaḥ.

BUFFOONERY, s. bhāṇḍaṃ vaihāsikakarmma n. (n) vihāsaḥ hāsyaṃ parihāsaḥ narmma n. (n).

BUG, s. matkuṇaḥ ukuṇaḥ uṅkuṇaḥ okaṇaḥ uddaṃśaḥ kiṭibhaḥ talpakīṭaḥ.

BUGBEAR, s. bhayānakaṃ or santrāsajanakaṃ yatkiñcit bhayahetu n., trāsadāyī -yinī -yi (n) trāsakaraḥ -rī -raṃ.

BUGGY, a. (Full of bugs) matkuṇapūrṇaḥ -rṇā -rṇaṃ samatkuṇaḥ -ṇā -ṇaṃ.

BUGLE, s. śaṅkhaḥ -ṅkhaṃ mṛgavyaśaṅkhaḥ vyādhavāditaṃ śṛṅgaṃ or viṣāṇaṃ.

BUGLOSS, s. khilaruha oṣadhiprabhedaḥ gojihvā.

To BUILD, v. a. nirmmā (c. 2. -māti -mātuṃ or in caus. -māpayati -yituṃ or c. 4. -mīyate), nici (c. 5. -cinoti -cetuṃ), kṛ in caus. (kārayati -yituṃ); 'to build castles in the air,' gagaṇakusumāni kṛ.

To BUILD UPON, v. a. (To rely upon) avalamb (c. 1. -lambate -lambituṃ), samālamb saṃśri (c. 1. -śrayati -te -śrayituṃ), samāśri upāśri.

BUILDER, s. nirmmātā m. (tṛ) nirmmāṇakarttā m. (rttṛ) kārakaḥ nicetā m. (tṛ) vidhāyakaḥ.
     --(Of houses) sthapatiḥ m. gṛhakārakaḥ gṛhakārī m. (n).

BUILDING, s. (The act of building) nirmmāṇaṃ nirmmāpaṇaṃ nicayanaṃ gṛhakaraṇaṃ.
     --(The fabric built) prāsādaḥ gṛhaṃ bhavanaṃ harmyaṃ.

BUILT, p. p. nirmmitaḥ -tā -taṃ kāritaḥ -tā -taṃ nicitaḥ -tā -taṃ.

BULB, s. kandaḥ -ndaṃ golamūlaṃ sthūlakandaḥ vṛhatkandaḥ.

BULBOUS, a. kandī -ndinī -ndi(n) golamūlaviśiṣṭaḥ -ṣṭā -ṣṭaṃ kandākṛtiḥ -tiḥ -ti.

To BULGE, v. n. (To founder) dārusphoṭanāt potapārśve jalaṃ gṛhītvā majj (c. 6. majjati majjituṃ).
     --(To bag down, jut out) puṭarūpeṇa lamb (c. 1. lambate lambituṃ), vahirlamb.

BULK, s. (Bigness) sthūlatā sthaulyaṃ vṛhattvaṃ parimāṇaṃ sthūlākāratā.
     --(The greatest part of a thing) pradhānabhāgaḥ adhikabhāgaḥ bahutarabhāgaḥ.
     --(Part of a building jutting out) vahirlambo harmyabhāgaḥ.

BULKHEAD, s. naukābhyantare pārśvāpārśvi sthāpitā kāṣṭhamayī bhittiḥ.

BULKINESS, s. sthūlatā vṛhattvaṃ sthūlakāyatā. See BULK.

BULKY, a. sthūlaḥ -lā -laṃ vṛhan -hatī -hat (t) mahākāyaḥ -yā -yaṃ mahāṅgaḥ -ṅgī -ṅgaṃ sthūlakāyaḥ -yī -yaṃ vṛhadaṅgaḥ -ṅgī -ṅgaṃ sthūlākāraḥ -rā -raṃ.

[Page 69a]

BULL, s. vṛṣabhaḥ vṛṣaḥ puṅgavaḥ ṛṣabhaḥ gauḥ m. (go) balīvarddaḥ ukṣā m. (n) saurabheyaḥ gonāthaḥ kakudmān (t) anaḍvān m. (-ḍuh) bhadraḥ; 'a cow which is fit for the bull,' kālyā upasaryyā; 'one which has gone to the bull,' vṛṣabheṇa ākrāntā sandhinī; 'one which is bulling,' sandhinī vṛṣasyantī.
     --(A letter published by the pope) mahādharmmādhyakṣeṇa prakāśitam ājñāpatraṃ.
     --(A blunder) skhalitaṃ pramādaḥ vāgdoṣaḥ.

BULLACE, s. amlarasaviśiṣṭaḥ phalaprabhedaḥ.

BULL-BAITING, s. kukkuravṛṣabhayor yuddhaṃ yatra manuṣyāḥ krīḍārthaṃ vṛṣabham ākramituṃ kukkurān pracodayanti.

BULL-DOG, s. vṛṣabhākramaṇāya śikṣito'tiśayakrūrasvabhāvo vṛhanmukhaḥ kukkurabhedaḥ.

BULLET, s. adhunātanayoddhṛbhiḥ sevitā sīsakagulikā yā 'ntaragnibalena nāḍichidrād atidūre niḥsāryyate dūravedhinī gulikā sīsakagulikā.

BULLETIN, s. rājājñayā pracāritaṃ samācārapatraṃ rājakīyacikitsakaiḥ prakāśitaṃ rogārttamahīpateḥ śarīrasthitijñāpanapatraṃ.

BULL-FINCH, s. vāganukaraṇaśīlaḥ kṣudrapakṣibhedaḥ.

BULL-HEAD, s. sthūlabuddhiḥ m., sthūladhīḥ m., durbuddhiḥ m., mūḍhaḥ mūrkhaḥ jaḍaḥ.

BULLION, s. hiraṇyaṃ rūpyaṃ amudritaṃ suvarṇaṃ rūpyaṃ vā kośaḥ.

BULLITION, s. (The act or state of boiling) kvathanaṃ kvāthaḥ utsecanaṃ.

BULLOCK, s. jātokṣaḥ vṛṣabhaḥ vṛṣaḥ puṅgavaḥ abhinavavayasko vṛṣabhaḥ.

BULL'S EYE, s. (A kind of window) gavākṣaḥ.

BULLY, s. (A blustering coward) śūrammanyaḥ dambhī m. (n) dāmbhikaḥ kumbhaḥ viṭaḥ piṇḍīśūraḥ bhartsanakārī m. (n) tarjanakṛt kalahakāraḥ.

To BULLY, v. a. bharts (c. 10. bhartsayati -te -yituṃ), tarj (c. 1. tarjati tarjituṃ), tiraskṛ mukharīkṛ.

BULRUSH, s. parvvahīno dūrbbāprabhedaḥ nalaḥ śaraḥ.

BULWARK, s. vapraḥ prākāraḥ prācīraṃ durgaṃ parikūṭaṃ.
     --(Shelter, protection) āśrayaḥ saṃśrayaḥ śaraṇaṃ ālambaḥ upastambhaḥ.

BUM, s. nitambaḥ sphicau f. du., kaṭiprothaḥ.

BUMBAILIFF, s. grāhakaḥ āseddhā m. (ddhṛ) āsedhakarttā m. (rttṛ) rājapuruṣaḥ.

BUMBARD, s. See BOMB, BOMBARD.

BUMBLE-BEE, s. ghvanamodī m. (n).

BUMP, s. (A swelling) sphoṭaḥ visphoṭaḥ śvayathuḥ m., śophaḥ śothaḥ gaṇḍaḥ gaṇḍakā ābhogaḥ.

To BUMP, v. a. (To strike) taḍ (c. 10. tāḍayati -yituṃ), tud (c. 6. tudati tottuṃ), han (c. 2. hanti hantuṃ), prahṛ (c. 1. -harati -harttuṃ).

To BUMP, v. n. (To swell) śvi (c. 1. śvayati śvayituṃ).
     --(To make a noise) āsphoṭanaṃ kṛ.

BUMPER, s. ākarṇaṃ or dhāraparyyantaṃ pūritaṃ pātraṃ atipūrṇaṃ bhājanaṃ.

BUMPKIN, s. grāmyajanaḥ grāmikaḥ grāmevāsī m. (n) vṛṣalaḥ jānapadaḥ prākṛtajanaḥ.

BUNCH, s. (A hard lump) piṇḍaḥ -ṇḍaṃ gaṇḍaḥ gaṇḍakā.
     --(A cluster) gucchaḥ gucchakaḥ stavakaḥ; 'a bunch of grapes,' drākṣāstavakaḥ.
     --(A number of things tied together) kūrccaḥ poṭṭalī.
     --(A knot, a tuft) granthiḥ m., cūḍā śekharaḥ.

To BUNCH OUT, v. n. piṇḍībhū piṇḍākāraḥ -rā -raṃ as pralamb (c. 1. -lambate -lambituṃ).

BUNCHY, a. piṇḍākāraḥ -rā -raṃ stavakamayaḥ -yī -yaṃ gucchākāraḥ -rā -raṃ.

BUNDLE, s. kūrccaḥ kūrccha bhāraḥ kṛtakūrcchaḥ gucchaḥ gucchakaḥ poṭalikā poṭṭalī vīṭikā; 'a bundle of goods,' bhāṇḍakaṃ; 'bundle off,' dūram apasara apaihi.

[Page 69b]

To BUNDLE UP, v. a. kūrccaṃ kṛ kūrccīkṛ gucchīkṛ poṭalikāṃ kṛ.

BUNDLED UP, p. p. kṛtakūrcchakaḥ -kā -kaṃ kṛtapoṭalikaḥ -kā -kaṃ kṛtagucchaḥ -cchā -cchaṃ.

BUNG, s. pātramadhye chidrapratibandhakaṃ tarutvaṅmirmmitaṃ dravyaṃ yavasurabhājane chidrāvarodhanārthaṃ kāṣṭhakhaṇḍaṃ bhāṇḍachidrastambhanakāṣṭhaṃ pātrachidrapidhānaṃ.

To BUNG, v. n. chidraṃ or randhraṃ or dhārāṃ pidhā (c. 3. -dadhāti -dhātuṃ) or pratibandh (c. 9. -badhnāti -banddhuṃ) or nirudh (c. 7. -ruṇaddhi -roddhuṃ) or stambh in caus. (stambhayati -yituṃ).

BUNG-HOLE, s. pātrachidraṃ pātrarandhraṃ pātradhārā bhāṇḍaśuṣiraṃ yavasurabhājanachidraṃ.

To BUNGLE, v. n. pramādyatas or adakṣaprakāreṇa or anāptaṃ kiñcit kāryyaṃ nirvvah in caus. (-vāhayati -yituṃ) pramad (c. 4. -mādyati -madituṃ), skhal (c. 1. skhalati skhalituṃ), bhram (c. 4. bhrāmyati bhramituṃ), doṣaṃ kṛ.

BUNGLE, s. pramādaḥ doṣaḥ bhramaḥ durṇayaḥ chidraṃ skhalanaṃ skhalitaṃ.

BUNGLED, p. p. durṇītaḥ -tā -taṃ durṣaṭitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ.

BUNGLER, s. akṛtī m. (n) anāptaḥ anipuṇaḥ adakṣaḥ apaṭuḥ m., pramādī m. (n) skhalanmatiḥ m.

BUNGLINGLY, adv. pramādyatas pramādena anāptaṃ adakṣatayā sadoṣaṃ skhalanena.

BUNN, s. miṣṭāpūpaḥ piṣṭakaḥ piṇḍaḥ godhūmacūrṇamiṣṭānnādinirmmitaḥ piṣṭakaḥ.

BUNT, s. puṭaḥ puṭakaṃ kramaśo vistīryyamāṇaṃ randhraṃ kramaśo vivāraḥ.

BUNTER, s. kutsitakarmmajīvinī vṛṣalī bandhakī duṣṭā.

BUNTING, s. patākānirmmāṇayogyo or dhvajavasanakaraṇayogyo viralapaṭaviśeṣaḥ dhvajapaṭaḥ ketuvasanaḥ.

BUOY, s. samudragāṇāṃ pathadarśanārthaṃ or pracchannasaikataśilādibhayasthānasūcanārthaṃ jalopari plavamānaṃ kāṣṭhakhaṇḍaṃ.
     --(For mooring vessels) kūpakaḥ.

To BUOY UP, v. a. (To keep afloat) unmajj in caus. (-majjayati -yituṃ) plu in caus. (plāvayati -yituṃ) utpat in caus. (-pātayati -yituṃ).
     --(To bear up, support) dhṛ in caus. (dhārayati -yituṃ) sandhṛ abhidhṛ stambh in caus. (stambhayati -yituṃ) uttambh saṃstambh ālamb (c. 1. -lambate -lambituṃ).

BUOYANCY, s. plavanaśīlatā utpatiṣṇutā laghutā lāghavaṃ laghimā m. (n).

BUOYANT, a. plavanaśīlaḥ -lā -laṃ taraṇaśīlaḥ -lā -laṃ laghuḥ -ghuḥ -ghu utpatiṣṇuḥ -ṣṇuḥ -ṣṇu.

BUR, s. aṅkuśākāralomaviśiṣṭo vastrānubandhanaśīlo vakṣyamāṇakṣudragulmasambandhī dalapiṇḍaḥ.

BURDEN, s. bhāraḥ dhurā dhūḥ (dhur) f.
     --(Something grievous) pīḍākaraḥ -rā -raṃ; 'burden-bearing,' bhāravāhanaḥ -nā -naṃ dhurandharaḥ -rā -raṃ bhārasahaḥ -hā -haṃ dhurvvahaḥ -hā -haṃ bhāraharaḥ -rā -raṃ.
     --(Beast of burden) bhāravāhanaḥ dhurīṇaḥ dhurīyaḥ dhuryyaḥ dhaureyaḥ -yī -yaṃ.
     --(Of a song) dhuvakā kathitapadaṃ āvarttanīyaślokaḥ parivarttakaślokaḥ.

To BURDEN, v. a. bhāraṃ nyas (c. 4. -asyati -asituṃ) with loc. c. or (c. 3. dadāti dātuṃ); 'to lay a burden on the shoulder,' bhāraṃ skandhe nyas or niviś in caus. (-veśayati -yituṃ) or samṛ in caus. (-arpayati -yituṃ).

BURDENED, p. p. bhāravān -vatī -vat (t) bhārī -riṇī -ri (n) dhurīṇaḥ -ṇā -ṇaṃ bhārākrāntaḥ -ntā -ntaṃ bhāragrastaḥ -stā -staṃ bhārayuktaḥ -ktā -ktaṃ.

BURDENSOME, a. (Troublesome to be borne) durbharaḥ -rā -raṃ duḥsahaḥ -hā -haṃ durvvahaḥ -hā -haṃ durudvahaḥ -hā -haṃ.
     --(Grievous, oppressive) pīḍākaraḥ -rā -raṃ kaṣṭakaraḥ -rā -raṃ duḥkhī -khinī -khi (n).

BURDOCK, s. pūrvvoktadalapiṇḍaviśiṣṭaḥ kṣudragulmaprabhedaḥ.

BUREAU, s. (A chest, receptacle) āgāraṃ ādhāraḥ nidhānaṃ gopanasthānaṃ. bhāṇḍāgāraṃ.
     --(An office for writing, &c.) lekhyasthānaṃ granthakuṭī.

[Page 70a]

BURG or BURGH, s. mahāsabhāyāṃ pratinidhipreraṇādhikārayuktā nagarī karvvaṭaḥ -ṭaṃ nagaraṃ -rī puraṃ -rī.

BURGESS, s. (A citizen) paurajanaḥ nagarajanaḥ pauraḥ nagarasthaḥ.
     --(A representative of a city) nagarapratinidhiḥ m., nagarapratibhūḥ m., nagarajanapratinidhiḥ m., prajāpratinidhiḥ m.

BURGHER, s. nagarajanādhikārabhogī m. (n) pradhānanagarajanaḥ mukhyapaurajanaḥ nagarasabhāsad m.

BURGHERSHIP, s. nagarajanādhikāraḥ nagarajanapadaṃ nagarasabhāsadadhikāraḥ.

BURGLAR, s. bhitticauraḥ kuḍyacchedī m. (n) kapāṭaghnaḥ gṛhabhaṅgakṛt gṛharanghrakṛt sanghicauraḥ kārucauraḥ vandicauraḥ vandīkāraḥ vandigrāhaḥ khānilaḥ kujambhalaḥ suruṅgāhiḥ m., suruṅgākṛt.

BURGLARY, s. gṛhabhaṅgaḥ gṛhabhaṅgāparāghaḥ kuḍyacchedaḥ bhitticauryyaṃ.

BURGOMASTER, s. nagarādhiṣṭhātā m. (tṛ) nagarādhyakṣaḥ purādhyakṣaḥ pradhānanagarajanaḥ mukhyapaurajanaḥ nagaravyavahāreṣu niyuktaḥ nagarādhipatiḥ purādhikārī m. (n).

BURIAL, s. bhūmikhananaṃ nikhananaṃ bhūmau nikhananaṃ śmaśāne sthāpanaṃ śmaśānayāpanaṃ bhūmisamarpaṇaṃ pretanirhāraḥ.
     --(Funeral rites) pretakarmma n. (n) pretakāryyaṃ mṛtakasatkarmma n. (n) satkriyā.

BURIAL-GROUND, s. śmaśānaṃ pretavanaṃ pitṛvanaṃ pretagṛhaṃ mṛtaśarīrasthānaṃ.

BURIED, p. p. nikhātaḥ -tā -taṃ bhūminikhātaḥ -tā -taṃ śmaśānaśāyī -yinī -yi (n) śmaśānasthāpitaḥ -tā -taṃ śmaśānasamarppitaḥ -tā -taṃ.

BURIER, s. pretanirhārakaḥ pretahāraḥ mṛtapāḥ m., śavavāhakaḥ.

BURINE, s. takṣaṇapantraṃ takṣaṇī taṅkaḥ vraścanaḥ śailabhittiḥ f.

To BURL, v. a. lohasandaṃśadvārā or turīdvārā niṣpravāṇapaṭaṃ ślakṣṇīkṛ.

BURLESQUE, a. parihāsakaraḥ -rā -raṃ hāsyaḥ -syā -syaṃ hāsyajanakaḥ -kā -kaṃ prahāsī -sinī -si(n) avahāsyaḥ -syā -syaṃ hāsotpādakaḥ -kā -kaṃ narmmadaḥ -dā -daṃ.

BURLESQUE, s. bhāṇḍaṃ parihāsaḥ parīhāsaḥ prahāsaḥ prahasitaṃ upahāsaḥ apahāsaḥ narmma n. (n) ṭaṭṭarī parihāsavākyaṃ utprāsanaṃ.

To BURLESQUE, v. a. apahas (c. 1. -hasati -hasituṃ), avahas prahas upahas upahāsāspadaṃ kṛ.

BURLINESS, s. sthūlatā sthaulyaṃ vṛhattvaṃ sthūlaśarīratā vṛhadaṅgatvaṃ.

BURLY, a. sthūlaḥ -lā -laṃ sthūlaśarīraḥ -rā -raṃ vṛhatkāyaḥ -yī -yaṃ mahāṅgaḥ -ṅgī -ṅgaṃ vṛhadaṅgaḥ -ṅgī -ṅgaṃ.

BURN, s. agnikṛtaṃ kṣataṃ agnikṣataṃ santāpaḥ saṃjvaraḥ dāhaḥ agnidāhaḥ.

To BURN, v. a. dah (c. 1. dahati dagghuṃ), anudah ādah nidah nirdah paridah pradah sampradah; tap (c. 1. tapati taptuṃ) or in caus. (tāpayati -yituṃ) santap in caus., uṣ (c. 1. oṣati oṣituṃ), dīp in caus. (dīpayati -yituṃ) ādīp uddīp upadīp pradīp sandīp; sandhukṣ in caus. (-dhukṣayati -yituṃ); jval in caus. (jvālayati -yituṃ) prajval pluṣ (c. 1. ploṣati ploṣituṃ).

To BURN, v. n. dah (c. 4. dahyati dagdhuṃ or in pass. dahyate), samparidah dīp (c. 4. dīpyate dīpituṃ), ādīp pradīp sampradīp vidīp sandīp tap in pass. (tapyate or c. 1. tapati taptuṃ), pratap jval (c. 1. jvalati jvalituṃ), prajval sandhukṣ (c. 1. -dhukṣate -dhukṣituṃ); 'to be inflamed with passion, &c.,' dah in pass. (dahyate); 'with anger,' kopadīptaḥ -ptā -ptaṃ bhū; 'to burn after,' utkaṇṭh (c. 1. -kaṇṭhate -kaṇṭhituṃ), abhikāṅkṣ (c. 1. -kāṅkṣati -kāṅkṣituṃ).

BURNABLE, a. dahanīyaḥ -yā -yaṃ dāhyaḥ -hyāṃ -hyaṃ dagdhavyaḥ -vyā -vyaṃ jvalanīyaḥ -yā -yaṃ dīpanīyaḥ -yā -yaṃ tapanīyaḥ -yā -yaṃ.

BURNER, s. dāhakaḥ dagdhā m. (gdhṛ) dāhanakṛt agnidaḥ tāpakaḥ dīpakaḥ.

[Page 70b]

BURNET, s. anūpakṣetraruhaḥ kṣudragulmaprabhedaḥ.

BURNING, s. dāhaḥ dāhanaṃ jvalanaṃ dīpanaṃ tāpaḥ ploṣaḥ oṣaḥ.

BURNING, a. dāhakaḥ -kā -kaṃ tāpakaḥ -kā -kaṃ dīpanaḥ -nā -naṃ naidāghaḥ -ghī -ghaṃ jvālī -linī -li (n).
     --(That is on fire) dahyamānaḥ -nā -naṃ dahyan -hyantī -hyat (t) jvalan -lantī -lat (t) dāhavān -vatī -vat (t).
     --(Vehement) taijasaḥ -sī -saṃ caṇḍaḥ -ṇḍā -ṇḍaṃ.

BURNING-GLASS, s. sūryyatejaḥsaṃvarddhanārthaṃ tadaṃśusaṅgrahaṇayogyaṃ kācapatraṃ dīptopalaḥ arkāśmā m. (n).

To BURNISH, v. a. tij in caus. (tejayati -yituṃ) niṣṭap in caus. (niṣṭāpayati -yituṃ) kāntiṃ dā (c. 3. dadāti dātuṃ), pariṣkṛ niśo (c. 4. -śyati -śātuṃ).

BURNISHED, part. tejitaḥ -tā -taṃ taijasaḥ -sī -saṃ suniṣṭaptaḥ -ptā -ptaṃ nirdhautaḥ -tā -taṃ pramṛṣṭaḥ -ṣṭā -ṣṭaṃ niśātaḥ -tā -taṃ niśitaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ.

BURNISHER, s. tejakaḥ dhāvakaḥ mārjjanakṛt kāntidāyakaḥ.

BURNISHING, s. tejanaṃ mārjjanaṃ pariṣkāraḥ dhāvanaṃ.

BURNT, a. and part. dagdhaḥ -gdhā -gdhaṃ agnidagdhaḥ -gdhā -gdhaṃ pluṣṭaḥ -ṣṭā -ṣṭaṃ vipluṣṭaḥ -ṣṭā -ṣṭaṃ pruṣṭaḥ -ṣṭā -ṣṭaṃ jvalitaḥ -tā -taṃ taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ uṣitaḥ -tā -taṃ; 'burnt up,' uttaptaḥ -ptā -ptaṃ; 'burnt as a sacrifice,' vaṣaṭkṛtaḥ -tā -taṃ; 'burnt brick,' pakveṣṭakā.

BURNT-OFFERING, s. homaḥ vaṣaṭkāraḥ vaitānikaṃ vaitānaṃ.

BURR, s. (Lobe of the ear) karṇalatikā pālikā karṇapālikā.

BURROW, s. (Hole) garttaḥ vivaraṃ vilaṃ khātaṃ śvabhraṃ.

To BURROW, v. n. garttaṃ or vivaraṃ kṛ gartte vas (c. 1. vasati vastuṃ).

BURROWING, a. vilavāsī -sinī -si (n) garttavāsī -sinī -si (n).

BURSAR, s. vidyālaye dhanādhikārī m. (n) dhanādhyakṣaḥ koṣādhyakṣaḥ.

BURSARSHIP, s. arthādhikāraḥ dhanādhikāraḥ dhanādhyakṣādhikāraḥ koṣādhyakṣapadaṃ.

BURSARY, s. vidyālaye dhanagṛhaṃ dhanāgāraḥ koṣaḥ dhanakoṣṭhakaṃ.

BURSE, s. baṇiksamāgamacatvaraṃ śreṣṭhicatvaraṃ paṇāyāśālā nigamasthānaṃ.

To BURST, v. a. bhid (c. 7. bhinatti bhettuṃ or caus. bhedayati -yituṃ), vibhid nirbhid bhañj (c. 7. bhanakti bhaṃktuṃ), prabhañj vibhañj khaṇḍ (c. 10. khaṇḍayati -yituṃ), sphuṭ (c. 10. sphoṭayati -yituṃ), dṝ in caus. (dārayati -yituṃ) vidṝ avadṝ śakalīkṛ khaṇḍaśaḥ kṛ vidal in caus. (-dalayati -yituṃ) lup (c. 6. lumpati loptuṃ), avalup.

To BURST, v. n. bhid in pass. (bhidyate) vibhid nirbhid; bhañj in pass. (bhajyate) prabhañj vibhañj sphuṭ (c. 6. sphuṭati sphuṭituṃ, c. 1. sphoṭate sphoṭituṃ), vidṝ in pass. (-dīryyate) avadṝ vidal (c. 1. -dalati -dalituṃ), viśṝ in pass. (-śīryyate) pariśṝ.
     --(To burst in pieces) śakalībhū khaṇḍaśo bhid in pass. or bhañj in pass.
     --(To burst forth, break out) prapat (c. 1. -patati -patituṃ).
     --(As seeds) prodbhid.

BURST, s. (Sudden rending) sphoṭanaṃ sphuṭanaṃ akasmād bhañjanaṃ bhaṅgaḥ vibhaṅgaḥ bhedanaṃ bhedaḥ.
     --(Of laughter) prahasanaṃ prahasitaṃ atihasita aṭṭahāsaḥ.
     --(Of light) jvālā.

BURST, p. p. sphuṭaḥ -ṭā -ṭaṃ sphuṭitaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ vibhagnaḥ -gnā -gnaṃ vighaṭitaḥ -tā -taṃ vidalitaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ.
     --(Diseased with hernia) antravṛddhipīḍitaḥ -tā -taṃ.

BURTHEN, s. bhāraḥ dhurā. See BURDEN.

To BURY, v. a. śmaśāne or bhūmau sthā in caus. (sthāpayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or nikhan (c. 1. -khanati -khanituṃ or -khātuṃ), nirhṛ (c. 1. -harati -te -harttuṃ).

BURYING, s. bhūmikhananaṃ nikhananaṃ śmaśāne sthāpanaṃ bhūmisamarppaṇaṃ pretanirhāraḥ.

[Page 71a]

BURYING-GROUND, s. śmaśānaṃ pretavanaṃ pretagṛhaṃ pitṛvanaṃ mṛtaśarīrasthānaṃ.

BUSH, s. gulmaḥ kṣupaḥ stambaḥ chupaḥ jhuṇṭaḥ jhaṭiḥ m.
     --(A bough of a tree fixed at the door of a tavern) atra surādi vikrīyate iti ghoṣaṇārthaṃ dvāropari sthāpitā taruśākhā; surādhvajaḥ.
     --(Tail of a fox) lomaśāpucchaṃ.

BUSHEL, s. (A measure) droṇaḥ -ṇaṃ āḍhakaḥ.

BUSHY, a. (Full of bushes) gulmī -lminī -lmi (n) tarugulmāvṛtaḥ -tā -taṃ.
     --(Thick) ghanaḥ -nā -naṃ niviḍaḥ -ḍā -ḍaṃ aviralaḥ -lā -laṃ.
     --(Formed like a bush) gulmākāraḥ -rā -raṃ.

BUSILESS, s. kāryyarahitaḥ -tā -taṃ śūnyaḥ -nyā -nyaṃ niṣkarmmā -rmmā -rmma (n).

BUSILY, adv. analasaṃ atandritaṃ manaḥpraveśena abhiniveśena autsukyena.
     --(Inquisitively) carccayā.

BUSINESS, s. (Affair) karmma n. (n) kāryyaṃ arthaḥ.
     --(Employment) vyāpāraḥ vyavasāyaḥ vyavahāraḥ kāryyodyogaḥ niyogaḥ pravṛttiḥ f., pravarttanaṃ caritaṃ sambandhaḥ.
     --(Something to be done) kṛtyaṃ karttavyaṃ kāryyaṃ.
     --(Object) viṣayaḥ arthaḥ prayojanaṃ.
     --(A point, case) arthaḥ padaṃ.
     --(Means of livelihood, profession) vṛttiḥ f., varttanaṃ jīvikā ājīvanārthaṃ.
     --(Point, matter of discussion) sthalaṃ; 'a man of business, one who knows the proper ways of acting,' kriyāvidhijñaḥ kāryye kuśalaḥ dṛṣṭakarmmā m. (n); 'what business have I with that?' ko'rtho me tena.

BUSK, s. celikāstabdhīkaraṇe strījanaiḥ prayuktaḥ śṛṅgalohādinirmmitaḥ phalakaviśeṣaḥ.

BUSKIN, s. (A half-boot) arddhajaṅghāparimāṇaḥ pādukāviśeṣaḥ pannaddhā anupadīnā upānat f. (h).
     --(A high-heeled shoe worn by ancient actors) uccapārṣṇiyukto gauravasūcakaḥ pūrvvakālīnanaṭair bhṛtaḥ pādukāviśeṣaḥ.

BUSKINED, p. p. pūrvvoktapādukārūḍhaḥ -ḍhā -ḍhaṃ sapādukaḥ -kā -kaṃ.

BUSS, s. cumbanaṃ pariṇiṃsā nimittakaṃ.

To BUSS, v. a. cumb (c. 1. cumbati cumbituṃ), niṃs (c. 2. niṃste niṃsituṃ).

BUST, s. mastakāgrātprabhṛti vakṣassthalaparyyantam arddhaśarīrapratimā ūrddhvakāyapratimā.

BUSTARD, s. āraṇyapakṣiprabhedaḥ.

To BUSTLE, v. n. ceṣṭ (c. 1. ceṣṭate ceṣṭituṃ), ātmānaṃ ceṣṭ in caus. (ceṣṭayati -yituṃ) vyavaso (c. 4. -syati -sātuṃ), kāryyavyagratvād itastato dhāv (c. 1. dhāvati dhāvituṃ).

BUSTLE, s. (Hurry, confusion) sambhramaḥ vaiklavyaṃ viplavaḥ tvarā vyagratā ākulatvaṃ vyastatā.
     --(Tumult) tumulaṃ kolāhalaḥ.

BUSTLER, s. vyavasāyī m. (n) ceṣṭāśīlaḥ saceṣṭaḥ tīkṣṇakarmmā m. (n).

BUSY, a. vyāpārī -riṇī -ri (n) vyāpṛtaḥ -tā -taṃ vyavasāyī -yinī -yi (n) karmmī -rmmiṇī -rmmi (n) karmmodyuktaḥ -ktā -ktaṃ kāryyodyuktaḥ -ktā -ktaṃ kāryyaniviṣṭaḥ -ṣṭā -ṣṭaṃ karmmiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kāryyī -ryyiṇī -ryyi (n) kāryyavān -vatī -vat (t) saceṣṭaḥ -ṣṭā -ṣṭaṃ prayatnavān -vatī -vat (t) sotsāhaḥ -hā -haṃ sodyogaḥ -gā -gaṃ pravṛttaḥ -ttā -ttaṃ atandritaḥ -tā -taṃ analasaḥ -sā -saṃ kāryyanimagnaḥ -gnā -gnaṃ.
     --(Meddling) parakāryyacarccāśīlaḥ -lā -laṃ.

To BUSY, v. a. (To employ) vyāpṛ in caus. (vyāpārayati -yituṃ) kāryye niyuj in caus. (-yojayati -yituṃ, c. 7. -yunakti -yoktuṃ) or adhikṛ.

BUSYBODY, s. parakāryyacarccakaḥ parādhikāracarccakaḥ chidrānveṣī m. (n).

BUT, conj. (As an adversative) kintu tu parantu punar athavā.
     --(Except) ṛte with abl., vinā with acc. or inst., anyaḥ with abl.; as, 'any one but the father,' pitur anyaḥ.
     --(But for, without) vyatirekeṇa antareṇa vinā; as, 'but for sin every thing flourishes,' pāpaṃ vinā sarvvaṃ phalati.
     --(But yet, howbeit) tathāpi.
     --(Only) kevalaṃ mātraṃ.
     --(All but) alponaḥ -nā -naṃ īṣadūnaḥ -nā -naṃ; 'next but one,' ekāntaraḥ -rā -raṃ.
     --(If it were not, unless) yadi na.
     --(Moreover) kiñca aparañca adhikantu.
     --(On the other hand) punar.
     --(Otherwise than) anyathā with abl. 'But' may often be omitted in Sanskrit, or expressed by another form of sentence; as, 'he will not gain his end but by doing that,' tad akṛtvā prāptārtho na bhaviṣyati; 'I do not doubt but I am to blame,' sāparādho'smi iti na saṃśayaḥ; 'but a short time since,' na cirāt; 'there is none but fears him,' sarvve tasmād bibhyati; 'she does nothing but grieve,' sā nirantaraṃ śocati; "who but a child weeps," ko rodity abāliśaḥ.

BUTCHER, s. (Seller of meat) māṃsavikrayī m. (n) māṃsikaḥ śaunikaḥ saunikaḥ śūnāvān m. (t) sūnī m. (n) paśumāraṇapūrvvakaṃ māṃsavikrayajīvī m. (n) prāṇihiṃsāparaḥ.
     --(Butcher's meat) saunaṃ ghātasthānabhavaṃ māṃsaṃ.

To BUTCHER, v. a. han (c. 2. hanti hantuṃ), nihan, or in caus. (ghātayati -yituṃ) mṛ in caus. (mārayati -yituṃ) badh (defective, usually found in the 3d pret. abadhīt and fut. badhiṣyati -te), viśas (c. 1. -śasati -śasituṃ), nisūd in caus. (-sūdayati -yituṃ) abhisūd vinisūd.

BUTCHERY, s. badhaḥ hananaṃ nihananaṃ ghātanaṃ niṣūdanaṃ viśasanaṃ.
     --(The place where animals are killed) śūnā sūnā badhasthānaṃ badhasthalī badhyabhūmiḥ f., ghātasthānaṃ paśumāraṇasthānaṃ.

BUTEA, s. (A plant) kiṃśukaḥ palāśaḥ vātapothaḥ parṇaḥ.

BUT-END, s. ghanāgraṃ sthūlāgraṃ atīkṣṇāgraṃ.
     --(Hilt) tsaruḥ m.

BUTLER, s. pānapātravāhakaḥ madyarakṣakaḥ madyāgārādhikṛtaḥ.

BUTMENT, s. ubhayatas toraṇamūlottambhakaḥ setuharmyādibhāgaḥ.

BUTT, s. (For shooting at) lakṣaṃ lakṣyaṃ śaravyaṃ vedhyaṃ vyadhyaḥ pratikāyaḥ dṛṣṭiguṇaḥ.
     --(Aim, end) abhiprāyaḥ āśayaḥ uddeśaḥ cikīrṣitaṃ.
     --(Object of jest) upahāsasthānaṃ parihāsāspadaṃ hāsyabhūmiḥ f.
     --(A cask) pātraṃ bhāṇḍaṃ surābhājanaṃ.

To BUTT, v. n. (To strike with the head like horned animals) śṛṅgiṇavat or meṣādivat śirasā āhan (c. 2. -hanti -hantuṃ)

BUTTER, s. navanītaṃ kṣīrasāraḥ dadhijaṃ dadhisāraḥ kilāṭaḥ -ṭaṃ manthajaṃ navoddhṛtaṃ.
     --(Clarified butter or ghee) ghṛtaṃ haviḥ n. (s) sarpiḥ n. (s) puroḍāśaḥ ājyaṃ.
     --(Of yesterday's milk) haiyaṅgavīnaṃ.

To BUTTER, v. a. navanītena lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti aṃktuṃ).

BUTTER-BUMP, s. krauñcajātīyaḥ pakṣibhedaḥ krauñcaḥ vakaprabhedaḥ.

BUTTER-CUP, BUTTER-FLOWER, s. pītapuṣpaprabhedaḥ sa ca vasantasamaye yavasamadhye prarohati.

BUTTERED, p. p. navanītāktaḥ -ktā -ktaṃ ghṛtāktaḥ -ktā -ktaṃ ghṛtābhyaktaḥ -ktā -ktaṃ.

BUTTERFLY, s. citrapataṅgaḥ citrāṅgaḥ pataṅgabhedaḥ āpannapakṣaḥ kīṭabhedaḥ kīṭodbhavaś citrapataṅgaḥ sapakṣaḥ kīṭaḥ.

BUTTERIS, s. (An instrument for paring the hoof of a horse) aśvakhuratakṣaṇayogyā karttarikā turagaśaphakarttanārthaṃ yantraviśeṣaḥ.

BUTTER-KNIFE, s. kuntalikā ghṛtakuntalikā navanītakarttarikā.

BUTTER-MAN, s. navanītavikrayī m. (n) navanītavikrayajīvī m. (n) ghṛtavikretā m. (tṛ).

BUTTER-MILK, s. daṇḍāhataṃ takraṃ pramathitaṃ ariṣṭaṃ kālaśeyaṃ gorasaḥ kaṭuraṃ.

[Page 72a]

BUTTER-PRINT, s. navanītāṅkanayogyā kāṣṭhamayī mudrā.

BUTTER-TEETH, s. mukhāgrabhāge vṛhaddantadvayaṃ sammukhasthau chedakadantau.

BUTTERY, a. navanītaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ ghṛtamayaḥ -yī -yaṃ.

BUTTERY, s. (The room where provisions are laid up) khādyadravyāgāraṃ vidyālaye pūpanavanītayavasurādikoṣṭhakaṃ kuśūlaḥ annakoṣṭhakaṃ.

BUTTOCK, s. sphicau f. du. (sphic) nitambaḥ kaṭiprothaḥ.

BUTTON, s. (Catch by which clothes are fastened) gaṇḍaḥ puṃso vastrāñcaladvayasaṅgrahaṇārthaṃ gulikā.
     --(Bud) mukulaṃ kuṭmalaṃ pallavaḥ.

To BUTTON, v. a. (To dress) saṃvye (c. 1. -vyayati -vyātuṃ), veṣṭ (c. 1. veṣṭate veṣṭituṃ).
     --(To fasten with buttons) pūrvvoktagaṇḍena saṅgrah (c. 9. -gṛhlāti -grahītuṃ) or saṃlagnīkṛ or bandh (c. 9. badhnāti banddhuṃ).

To BUTTON, v. n. (To bud) gaṇḍākāramukulavat sphuṭ (c. 6. sphuṭati sphuṭituṃ).

BUTTON-HOLE, s. gaṇḍādhāraḥ gaṇḍachidraṃ gulikāgrahaṇayogyaṃ chidraṃ śikyaṃ.

BUTTON-MAKER, s. gaṇḍakṛt gaṇḍakārī m. (n) gulikākāraḥ.

BUTTRESS, s. vapraḥ bhavanasya vahirālambaḥ bhittyumbhanārthaṃ vapraḥ or prākāraḥ.
     --(Prop, support) upastambhaḥ ālambaḥ upaghnaḥ āśrayaḥ ādhāraḥ.

To BUTTRESS, v. a. (To prop) pūrvvoktavapreṇa uttambh (c. 9. uttabhnāti uttambhituṃ).

BUXOM, a. (Gay, lively) hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahasitavadanaḥ -nā -naṃ prahāsī -sinī -si (n) praphullavadanaḥ -nā -naṃ ānandī -ndinī -ndi (n) sarasaḥ -sā -saṃ.
     --(Wanton) lalitaḥ -tā -taṃ vilāsī -sinī -si (n).

BUXOMLY, adv. sānandaṃ saharṣaṃ salalitaṃ savilāsaṃ sarasaṃ.

BUXOMNESS, s. (Wantonness) lālityaṃ savilāsatā saramratā līlā.

To BUY, v. a. krī (c. 9. krīṇāti -ṇīte kretuṃ), upakrī saṅkrī mūlyaṃ dattvā labh (c. 1. labhate labdhuṃ) or prāp (c. 5. -āpnoti -āptuṃ).

BUYER, s. kretā m. (tṛ) krayī m. (n) krāyakaḥ krayikaḥ.
     --(Buyer and seller) krayavikrayī m. (n).

BUYING, s. krayaḥ.
     --(Buying and selling) krayavikrayaḥ.

To BUZZ, v. n. ru (c. 2. rauti ravituṃ), guñj (c. 1. guñjati guñjituṃ), raṇ (c. 1. raṇati raṇituṃ), raṇaraṇaṃ kṛ.

BUZZ, BUZZING, s. guñjanaṃ guñjitaṃ kalaḥ kalakalaḥ marmmaraḥ raṇatkāraḥ kalaravaḥ kalasvaraṃ; part. guñjan -ñjantī -ñjat (t) raṇan -ṇantī -ṇat (t).

BUZZARD, s. apakṛṣṭajātiḥ śyenabhedaḥ śyenakaḥ.
     --(A blockhead) sthūladhīḥ m., mandamatiḥ m., mūrkhaḥ.

BY, prep. (By the side of) expressed by upa prefixed; as, 'he sits by me,' mām upāste; 'a tank by a well,' upakūpajalāśayaḥ.
     --(Beside, denoting passage) expressed by ati prefixed; as, 'he passes by me,' mām atyeti.
     --(Denoting the agent, instrument, cause, means or manner) expressed by the instr. case; as, 'by him,' 'by that,' 'on that account,' 'by that means,' 'in that manner,' may all be expressed by tena. In modern Sanskrit the instrument and agent are often expressed by dvārā or dvāreṇa and karttṛka; as, 'to hit with a stick,' kāṣṭhadvārā or kāṣṭhadvāreṇa taḍ; 'sacrifices by sages,' ṛṣikarttṛkayajñāḥ. 'By,' in some of these senses, may often be expressed by the indec. part.; 'a man may be happy by doing penance,' tapas taptvā sukhī bhavet.
     --(According to) anurūpaṃ anusāreṇa; 'by rule,' vidhivat vidhitas yathāvidhi.
     --(As soon as, not later than) madhye; as, 'by next year,' āgāmivatsaramadhye.
     --(The quantity at one time) expressed by the affix śas; as, 'by thousands,' sahasraśas; 'by twos and threes,' dviśas triśas; 'by companies,' paṃktibhiḥ.
     --(Successive action) expressed by prati or anu, or by repeating the word; as, 'man by man,' pratipuruṣaṃ; 'day by day,' pratidivaṇaṃ or anudivasaṃ or divase divase.
     --(By himself, alone) ekāntatas nibhṛtaṃ rahasi rahībhūtaḥ -tā -taṃ.
     --(In swearing or adjuring) expressed by the instr. c.; as, 'swear not at all, neither by heaven, nor by earth,' kamapi śapathaṃ mā 'kārṣṭa svargeṇa na pṛthivyā na; 'by name,' nāmnā nāmatas nāmadheyatas; 'by force,' balāt balātkāreṇa prasahma; 'by chance,' daivāt; 'by day,' divā.

BY, adv. (Near) nikaṭe samīpe antike abhitas ārāt.
     --(By the side) pārśvatas pārśve.
     --(Passing by) expressed by the prep. ati; as, 'he passes by,' atikrāmati.
     --(In presence) sannidhāne sākṣāt agre samakṣaṃ sammukhe.

BY, s. (Something not the direct object of regard) expressed, when in composition, by upa; as, 'a duty by the by,' i. e. 'a secondary duty,' upadharmmaḥ.

BY AND BY, adv. anantaraṃ kṣaṇāntare na cireṇa acireṇa acirāt.

BY THE BY, or BY THE WAY, adv. (Exclusively of the subject in hand) prastutam antareṇa prastutaviṣayavyatirekeṇa.
     --(Besides, moreover) kiñca aparañca anyacca.
     --(In reference to that) taduddiśya.

BY-DEGREES, adv. kramaśas krame krame pade pade pratipadaṃ

BY-CONCERNMENT, s. upaviṣayaḥ apradhānakāryyaṃ.

BY-END, s. svahitaṃ svārthaḥ ātmavivṛddhiḥ f., ātmodayaḥ.

BY-GONE, a. atikrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ gataḥ -tā -taṃ purātītaḥ -tā -taṃ.

BY-LANE, BY-STREET, BY-ROAD, s. upamārgaḥ upapathaḥ uparathyā upapratolī gūḍhamārgaḥ.

BY-LAW, s. upadharmmaḥ upavyavasthā upavidhiḥ m., anuvyavasthā.

BY-NAME, s. upādhiḥ m., upanāma n. (n).

BY-PATH, s. upamārgaḥ upapathaḥ utpathaḥ gūḍhapathaḥ.

BY-ROOM, s. uparodhakaṃ upaśālā upakoṣṭhaḥ antargṛhaṃ kakṣāntaraṃ.

BYSTANDER, s. pārśvasthaḥ samīpasthaḥ nikaṭasthaḥ tatrasthaḥ samīpavarttī m. (n) upasthāyī m. (n).
     --(At a sacrifice) sadasyaḥ vidhidarśī m. (n).

BY-WEST, a. (Westward, to the west of) paścimadiśyaḥ -śyā -śyaṃ.

BY-WORD, s. upakathā upavākyaṃ.
     --(Subject of scorn) tiraskāraviṣayaḥ upakathanaviṣayaḥ apavādaviṣayaḥ upahāsasthānaṃ upahāsāspadaṃ avahāsabhūmiḥ f.

C.

CABAL, s. (An union of a few persons in some secret design) gopanīyakāryyasādhanārthaṃ katipayajanasaṃsargaḥ or paṃktiḥ f.
     --(Intrigue) kumantraṇā kuvicāraṇā kuparāmarśaḥ kuyuktiḥ f., kusaṃsargaḥ.

To CABAL, v. n. gopanīyakarmmasampādanārthaṃ sunibhṛtaṃ sammil (c. 6. -milati -melituṃ) or saha gam (c. 1. gacchati gantuṃ) or saṃyuj in pass. (-yujyate) or saṅghaṭṭ (c. 1. -ghaṭṭate -ghaṭṭituṃ) or saṃsargaṃ kṛ.

CABALA, s. (A secret science) nigūḍhavidyā nigūḍhaśāstraṃ gūḍhaśāstraṃ guhyavidyā paramagahanavidyā.

CABALIST, s. (One skilled in occult sciences) nigūḍhavidyājñaḥ nigūḍhaśāstrajñaḥ.

CABALISTICAL, a. (Having an occult meaning) nigūḍhārthaḥ -rthā -rthaṃ atiguptārthaḥ -rthā -rthaṃ paramagahanaḥ -nā -naṃ gūḍhaḥ -ḍhā -ḍhaṃ guhyaḥ -hyā -hyaṃ rahasyaḥ -syā -syaṃ.

CABALISTICALLY, adv. atiguptaṃ nigūḍhaṃ sarahasyaṃ paramagahanaprakāreṇa.

CABALLER, s. kumantraṇakṛt kumantrī m. (n) bhettā m. (ttṛ) bhedakaraḥ, rājadrohī m. (n).

CABBAGE, s. (A pot-herb) śākaprabhedaḥ śākaṃ haritakaṃ śūraṇaṃ śigruḥ m.
     --(Any thing stolen) mūṣitaṃ muṣṭaṃ apahāraḥ loptaṃ hoḍhaṃ.

To CABBAGE, v. n. (To steal in cutting clothes) sūcikavat paṭakhaṇḍam avachidya cur (c. 10. corayati -yituṃ) or muṣ (c. 9. muṣṇāti moṣituṃ).

CABBAGE-TREE, s. (A species of palm) tālajātīyo vṛkṣaprabhedaḥ uccataruḥ m.

CABIN, s. (A small room) kuṭiḥ f., kuṭī koṣṭhaḥ śālikā śālā sthalaṃ.
     --(A chamber in a ship) naukābhyantare kuṭiḥ or koṣṭhaḥ or kakṣaḥ or veśma n. (n).
     --(A cottage) kuṭīraḥ veśma n. (n) kuṭṭimaḥ parṇaśālā.
     --(A tent) paṭakuṭiḥ f., paṭaveśma n. (n) maṇḍapaḥ.

To CABIN, v. n. (To live in a cabin) kuṭīre vas (c. 1. vasati vastuṃ).

CABIN-BOY, s. naukārūḍhānāṃ paricārakaḥ or sevakaḥ or prepyaḥ.

CABINET, s. (Private room) kakṣaḥ uparodhakaṃ kakṣāntaraṃ antaḥśālā.
     --(Private council of the state) pradhānamantriṇāṃ gūḍhasabhā dhīsacivānāṃ sabhā śiṣṭasabhā gūḍhamantraṇaṃ gūḍhabhāṣitaṃ; 'a cabinet-minister,' mukhyamantrī m. (n) pradhānamantrī m., gūḍhamantrī m.
     --(A place in which rare things are kept) viśiṣṭādhāraḥ durlabhadravyādhāraḥ ratnakoṣṭhaḥ ratnāghāraḥ ratnapātraṃ ratnabhāṇḍaṃ.
     --(A kind of box) samudgaḥ samudgakaḥ sampuṭaḥ.

CABINET-MAKER, s. ratnādhārakṛt ratnabhāṇḍakṛt samudgakāraḥ sampuṭakṛt.

CABLE, s. naurajjuḥ m., naubandhanarajjuḥ m., śāṇarajjuḥ naubandhanārthaṃ sthūlarajjuḥ or mahārajjuḥ naukāyā mahāguṇaḥ or vṛhadguṇaḥ.

CABLED, a. rajjunā or guṇena baddhaḥ -ddhā -ddhaṃ rajjubaddhaḥ -ddhā -ddhaṃ.

CABRIOLET, s. cakradvayayuktaḥ sapidhāno rathaviśeṣaḥ karṇīrathaḥ hayanaṃ.

CACHECTICAL, a. doṣatrayapīḍitaḥ -tā -taṃ duṣṭaśarīraḥ -rā -raṃ asvasthaḥ -sthā -sthaṃ.

CACHEXY, s. śarīradoṣaḥ raktadūṣaṇaṃ doṣatrayaṃ śarīrasya asvāsthyaṃ.

CACHINNATION, s. aṭṭahāsaḥ ācchuritaṃ avacchuritaṃ prahāsaḥ prahasanaṃ.

CACKLE or CACKLING, s. kūjanaṃ haṃsanādaḥ haṃsarutaṃ kukkuṭīśabdaḥ.
     --(Making a cackle) haṃsanādī -dinī -di (n).
     --(Idle talk) jalpanaṃ ālasyavacanaṃ vṛthākathā asambaddhaṃ.

To CACKLE, v. n. kūj (c. 1. kūjati kūjituṃ), haṃsanādaṃ kṛ haṃsavat or kukkuṭīvat śabdaṃ kṛ.

CACKLER, s. haṃsarūpeṇa nādī m. (n) kūjakaḥ kūjanakṛt.
     --(A telltale) jalpakaḥ vācālaḥ rahasyabhedakaḥ.

CACOCHYMY, s. śarīravikāraḥ raktavikāraḥ śarīradoṣaḥ doṣatrayaṃ.

CACODOEMON, s. apadevatā piśācaḥ vetālaḥ bhūtaḥ daityaḥ.

CACOPHONY, s. visvarapadaṃ aparavaḥ avakvaṇaḥ kaṣṭapadaṃ kaṭuśrutiḥ f.

CADAVEROUS, a. mṛtaśarīropamaḥ -mā -maṃ śavasavarṇaḥ -rṇā -rṇaṃ.

CADE, s. (A barrel) dīrghagolākāraḥ kāṣṭhamayo bhāṇḍaviśeṣaḥ.

CADE, a. komalaḥ -lā -laṃ sukumāraḥ -rī -raṃ gṛhyakaḥ -kā -kaṃ.

To CADE, v. a. komalatayā or komalaprakāreṇa puṣ (c. 9. puṣṇāti, c. 1. poṣati poṣituṃ) or saṃvṛdh in caus. (-vardhayati -yituṃ).

CADENCE, s. (Fall, state of sinking) pātaḥ patanaṃ avapātaḥ cyutiḥ f.
     --(Modulation of the voice, tone) svaraḥ kalaḥ svanaḥ niḥsvanaḥ nihrādaḥ virāvaḥ kvaṇaḥ viribdhaḥ chandaḥ n. (s).

CADENT, a. (Falling down) pātukaḥ -kā -kaṃ patayāluḥ -luḥ -lu.

CADET, s. anujaḥ avarajaḥ jaghanyajaḥ kaniṣṭhaḥ.
     --(A young volunteer) yuddhakarmmaśikṣārthaṃ vetanaṃ vinā kṣatriyadharmmam ācarati yo kulīnayuvā.

CADGER, s. vipaṇī m. (n) prāpaṇikaḥ āpaṇikaḥ aṇḍanavanītādivikrayikaḥ.

[Page 73b]

CADI, s. tarkīyadeśe prāḍvivākaḥ dharmmādhyakṣaḥ daṇḍanāyakaḥ nyāyādhipatiḥ.

CADUCITY, s. pātukatā patayālutvaṃ patanaśīlatā sadyaḥpātitvaṃ asthiratāṃ.

CAESURA, s. vicchittiḥ f., vicchedaḥ avacchedaḥ virāmaḥ.

CAG, s. (A barrel) dīrghagolākṛtiḥ kāṣṭhanirmmitaḥ pātraviśeṣaḥ.

CAGE, s. pañjaraṃ piñjaraṃ vītaṃsaḥ kulāyikā pakṣiśālā śālāraṃ.
     --(A prison) kārā kārāgāraṃ kārāveśma n. (n) bandhanagṛhaṃ.

To CAGE, v. a. pañjare or kārāgāre nirudh (c. 7. -ruṇaddhi -roddhuṃ) or avarudh or bandh (c. 9. badhnāti banddhuṃ).

To CAJOLE, v. a. (To flatter, wheedle) śāntv or sāntv (c. 10. śāntvayati sāntvayati -yituṃ), lal in caus. (lālayati -yituṃ).
     --(With intent to overreach) vañc in caus. (vañcayate -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

CAJOLED, p. p. lālitaḥ -tā -taṃ; madhurairvacobhiḥ saṃlāpitaḥ -tā -taṃ vañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ.

CAJOLER, s. (Coaxer) lālanakṛt m., cāṭukāraḥ.
     --(Deceiver) vañcakaḥ pratārakaḥ kūṭakaḥ kūṭakāraḥ kapaṭikaḥ.

CAJOLERY, s. (Coaxing) lālanaṃ cāṭūktiḥ f.
     --(Overreaching) chalaṃ vañcanaṃ pratāraṇaṃ kūṭatā kapaṭaḥ vyājaḥ.

CAITIFF, s. durvṛttaḥ durātmā m. (n) narādhamaḥ khalaḥ dhūrttaḥ śaṭhaḥ.

CAITIFF, a. durvṛttaḥ -ttā -ttaṃ svalaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭhaṃ adhamaḥ -mā -maṃ.

CAIRN, s. prastaracitiḥ f., pāṣāṇacitiḥ f., śilārāśiḥ m., pāṣāṇotkaraḥ

CAKE, s. pūpaḥ apūpaḥ piṣṭakaḥ polikā karambhaḥ.
     --(A mass of any thing) piṇḍaḥ.

To CAKE, v. n. piṇḍībhū piṇḍa (nom. piṇḍāyate), piṣṭakarūpeṇa ghanībhū.

CAKED, p. p. piṇḍitaḥ -tā -taṃ piṇḍībhūtaḥ -tā -taṃ ghanīkṛtaḥ -tā -taṃ.

CALABASH, s. vṛhadalābūprabhedaḥ alābūḥ f., vimbikā.

CALAMANCO, s. ūrṇānirmmitaḥ paṭaviśeṣaḥ ūrṇāmayavastraṃ.

CALAMINE, s. śilājatusvabhāvo bhūmiviśeṣo yatsaṃsargeṇa tāmraṃ pittalaḥ sampadyate.

CALAMITOUS, a. vyasanī -ninī -ni (n) ātyayikaḥ -kī -kaṃ vipannaḥ -nnā -nnaṃ vipadyuktaḥ -ktā -ktaṃ āpadgrastaḥ -stā -staṃ durgataḥ -tā -taṃ vidhuraḥ -rā -raṃ daivopahataḥ -tā -taṃ upākṛtaḥ -tā -taṃ duḥkhī -khinī -khi (n) kleśī -śinī -śi (n) autpātikaḥ -kī -kaṃ śokapūrṇaḥ -rṇā -rṇaṃ vyathākaraḥ -rā -raṃ.

CALAMITY, s. vipad f., āpad f., vipattiḥ f., vyasanaṃ vyāpad f., viplavaḥ upaplavaḥ durghaṭanā daurgatyaṃ durdaivaṃ daurbhāgyaṃ duḥkhaṃ kleśaḥ.
     --(From heaven) vinipātaḥ utpātaḥ vinihataḥ

CALAMUS, s. sugandhivetasaprabhedaḥ vetraḥ veṇuḥ m., vaṃśaḥ naḍaḥ nalaḥ.

CALASH, s. (A pleasure-carriage) krīḍārathaḥ puṣparathaḥ kelirathaḥ.

CALCAREOUS, a. śarkarikaḥ -kā -kaṃ śārkarīyaḥ -yī -yaṃ śarkarāvān -vatī -vat (t).

CALCEATED, p. p. sapādukaḥ -kā -kaṃ pādukārūḍhaḥ -ḍhā -ḍhaṃ upānadyuktaḥ -ktā -ktaṃ.

CALCEDONY, s. (A kind of opal) śivadhātuḥ m., gomedasannibhaḥ.

To CALCINATE or CALCINE, v. a. bhasmīkṛ ātañcanaṃ kṛ pratīvāpaṃ kṛ.

CALCINATION, s. bhasmīkaraṇaṃ ātañcanaṃ pratīvāpaḥ.
     --(Apparatus for) pātālaḥ.

CALCINED, p. p. bhasmīkṛtaḥ -tā -taṃ bhasmībhūtaḥ -tā -taṃ.

CALCULABLE, a. gaṇanīyaḥ -yā -yaṃ vigaṇyaḥ -ṇyā -ṇyaṃ saṃkhyeyaḥ -yā -yaṃ.

To CALCULATE, v. n. gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ pragaṇ saṃkhyā (c. 2. -khyāti -te -khyātuṃ), parisaṃkhyā samparikhyā kal (c. 10. kalayati -yituṃ), saṅkal.

CALCULATED, p. p. gaṇitaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ parigaṇitaḥ -tā -taṃ rāśigataḥ -tā -taṃ cittakalitaḥ -tā -taṃ.
     --(Adapted, suited) yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ paryyāptaḥ -ptā -ptaṃ.

CALCULATION, s. (The act) gaṇanaṃ n. -nā vigaṇanaṃ saṅkhyānaṃ parisaṅkhyānaṃ guṇanaṃ.
     --(The result) gaṇitaṃ.

CALCULATOR, s. gaṇakaḥ vigaṇakaḥ gaṇanakṛt guṇakaḥ guṇakāraḥ saṅkhyākṛt.

CALCULOUS, a. śārkaraḥ -rī -raṃ āśimakaḥ -kī -kaṃ aśmaraḥ -rā -raṃ āśmanaḥ -nī -naṃ aśmamayaḥ -yī -yaṃ śilāmayaḥ -yī -yaṃ.

CALCULUS, s. (Stone in the bladder) aśmarī aśmīraḥ śarkarā mūtrakṛcchraṃ.

CALDRON, s. piṭharaḥ ukhā sthālī udasthālī piṣṭapacanaṃ kanduḥ m., kaṭāhaḥ.

CALECHE, s. krīḍārathaḥ puṣparathaḥ kelirathaḥ.

CALEFACTION, s. tapanaṃ tāpanaṃ pratāpanaṃ dāhanaṃ siddhakaraṇaṃ.

CALEFACTORY, a. tāpakaḥ -kā -kaṃ tāpanaḥ -nī -naṃ tāpakaraḥ -rī -raṃ.

To CALEFY, v. n. (To be heated) tap (c. 1. tapati taptuṃ), pratap.

CALENDAR, s. (Almanack) pañjiḥ f., pañjī pañjikā tithitattvapatraṃ.

CALENDER, s. (A hot-press) vastrasnigdhīkaraṇārthaṃ or paṭaślakṣṇīkaraṇārthaṃ or vastramārjanārthaṃ cakrayantraṃ.

To CALENDER, v. a. (To dress cloth) pūrvvoktayantreṇa vastraṃ or paṭaṃ snigdhīkṛ or ślakṣṇīkṛ or mṛj (c. 2. mārṣṭi mārṣṭuṃ), pramṛj.

CALENDS, s. māsasya prathamadinaṃ śuklapakṣasya prathamadivasaḥ akṣuṇadinaṃ pratipad f., pakṣatiḥ f.

CALENTURE, s. samudrayāyināṃ vyādhiprabhedas tadrogagrastaḥ potavāhaḥ śasyakṣetram iti buddhā samudramadhye ātmānaṃ prakṣipati.

CALF, s. govatsaḥ vatsaḥ vaṣkayaḥ śakṛtkariḥ m. -rī f., doṣakaḥ.
     --(Newborn) tarṇaḥ tarṇakaḥ.
     --(A herd of calves) vātsakaṃ.
     --(The thick part of the leg) jaṅghāyāḥ sthūlabhāgaḥ or māṃsalabhāgaḥ jaṅghāpiṇḍaḥ jaṅghāmadhyaṃ māṃsapiṇḍāṅgaṃ.
     --(A dolt) sthūlabuddhiḥ jaḍaḥ.

CALIBRE, s. (Bore of a gun, &c.) chidraṃ yantrachidraṃ suṣiraṃ śuṣiraṃ vyāsaṃ chidravyāsaṃ vistāraḥ chidravistatiḥ f.
     --(Size, measure) parimāṇaṃ mātrā.
     --(Sort, kind) prakāraḥ.

CALICE, s. kaṃsaḥ pātraṃ bhājanaṃ puṭakaṃ.

CALICO, s. kārpāsaṃ nānāvarṇamūrttimudritaḥ kārpāsapaṭaḥ citritakārpāsaṃ.

CALID, a. uṣṇaḥ -ṣṇā -ṣṇaṃ taptaḥ -ptā -ptaṃ naidāghaḥ -ghī -ghaṃ.

CALIDITY, s. tāpaḥ uṣṇatā gharmmaḥ nidāghaḥ aśiśiratā.

CALIGATION, s. anghakāraḥ timiraṃ tamaḥ n. (s) tamisraṃ meghatimiraṃ.

CALIGINOUS, a. tamasvī -svinī -svi (n) andhakārayuktaḥ -ktā -ktaṃ tamovṛtaḥ -tā -taṃ.

CALIGRAPHY, s. cārulekhanaṃ śubhalekhanaṃ sulekhanaṃ cārulekhanaśilpaṃ.

CALIX, s. puṣpagarbhaḥ puṣpakoṣaḥ puṣpādhāraḥ kusumapuṭī upadalaṃ puṣpasambandhī dalamayo vahiḥkoṣaḥ or puṭaḥ puṣpadhārako dalapuṭaḥ.

To CALK, v. a. naukātale dārusphoṭanaprayuktāni chidrāṇi śaṇasūtrādinā nirudh (c. 7. -ruṇaddhi -roddhuṃ) or pidhā (c. 3. -dadhāti -dhātuṃ).

CALKER, s. naukātale śaṇasūtrādinā chidrāvarodhī m. (n) or chidrapratibandhakaḥ.

CALL, s. (Summon) āhvānaṃ āhūtiḥ f., āhvayaḥ ākaraṇaṃ.
     --(Invitation) nimantraṇaṃ.
     --(Address by name) sambodhanaṃ nāmagrahaḥ.
     --(Impulse) vegaḥ.
     --(Divine vocation) pratyādeśaḥ ākāśavāṇī īśvarāhvānaṃ.
     --(Requisition, obligation) prayojanaṃ avaśyakatā.
     --(Claim, demand) abhiyogaḥ.
     --(Authority) adhikāraḥ.
     --(A visit) abhigamaḥ abhyāgamaḥ samāyaḥ.
     --(Challenge) āhūtiḥ f.
     --(A calling over the names of the members of parliament) mahāsabhāyāṃ pratyakṣāpratyakṣanirṇayanārtham ekaikaśaḥ pratinidhināmavyāharaṇaṃ.

To CALL, v. a. (Name, denominate) abhidhā (c. 3. -dadhāti -dhātuṃ), ākhyā (c. 2. -khyāti -khyātuṃ), pracakṣ (c. 2. -caṣṭe), kṝt (c. 10. kīrttayati -yituṃ), prakṛt nāma kṛ; 'they called his name Rama,' tasya nāma rāma iti cakruḥ; 'to call upon by name,' sambodhanaṃ kṛ; 'to be called,' abhidhā in pass. (-dhīyate) khyā in pass. (khyāyate).
     --(Summon) āhve (c. 1. -hvayati -hvātuṃ).
     --(Invite) nimantr (c. 10. -mantrayati -yituṃ), āmantr.
     --(Convoke) samāhve āhve saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ),
     --(Appeal to, invoke) hve āhve upahve.
     --(Call forth, put in action, excite) protsah in caus. (-sāhayati -yituṃ) udyuj in caus. (-yojayati -yituṃ) ceṣṭ in caus. (ceṣṭayati -yituṃ).
     --(Call back, revoke) nivṛt in caus. (-varttayati -yituṃ) khaṇḍ (c. 10. khaṇḍayati -yituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ).
     --(Call for, require) arh (c. 1. arhati arhituṃ), prārth (c. 10. -arthayate -yituṃ), yāc (c. 1. yācati yācituṃ); 'this matter calls for deliberation,' atra vicāreṇa prayojanaṃ.
     --(Call in, as coin) mudrāpracalanaṃ nivṛt mudrāprācaryyaṃ nivṛ in caus. (-vārayati -yituṃ).
     --(Call over names) pratyakṣāpratyakṣaniścayanārthaṃ nāmāni ekaikaśa udāhṛ (c. 1. -harati -harttuṃ) or parisaṃkhyā or vac in caus. (vācayati -yituṃ).
     --(Call out, exclaim) utkruś (c. 1. -krośati -kroṣṭuṃ), prakruś vikruś uccaiḥsvare ghuṣ (c. 10. ghoṣayati -yituṃ), udghuṣ citkāraṃ kṛ cītkṛ.
     --(Call out, challenge) āhve upāhve.
     --(Call to witness) sākṣiṇaṃ kṛ or āhve.
     --(Call to mind) smṛ (c. 1. smarati smarttuṃ).
     --(Call to account) anuyuj (c. 7. -yuṃkte -yoktuṃ), abhiyuj anusandhā (c. 3. -dadhāti -dhātuṃ), nibaddhaṃ -ddhāṃ -ddhaṃ kṛ.
     --(Call up, from sleep) jāgṛ in caus. (jāgarayati -yituṃ) prabudh in caus. (-bodhayati -yituṃ).
     --(Address) āmantr ālap (c. 1. -lapati -lapituṃ); 'by name,' nāma grah (c. 9. gṛhlāti grahītuṃ).
     --(Call upon, implore) prārth (c. 10. -arthayate -yituṃ), vinayena prārth.
     --(To visit) abhigam (c. 1. -gacchati -gantuṃ), abhyāgam abhisṛ in caus. (-sārayati -yituṃ).

CALLED, p. p. (Named) proktaḥ -ktā -ktaṃ abhihitaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ smṛtaḥ -tā -taṃ śabditaḥ -tā -taṃ saṃjñitaḥ -tā -taṃ. The following are used in composition only: nāmā -mā -ma abhidhānaḥ -nā -naṃ ākhyaḥ -khyā -khyaṃ āhvaḥ -hvā -hvaṃ āhvayaḥ -yā -yaṃ nāmadheyaḥ -yā -yaṃ; thus, 'a lake called blue-lotus,' nīlotpalanāma or nīlotpalābhidhānaṃ saraḥ.
     --(Summoned, invited) āhūtaḥ -tā -taṃ nimantritaḥ -tā -taṃ.

CALLING, s. (Inviting) āhvānaṃ hūtiḥ f., havaḥ nimantraṇaṃ.
     --(Addressing by name) sambodhanaṃ nāmagrahaḥ.
     --(Giving name) nāmakaraṇaṃ.
     --(Profession, employment) vṛttiḥ f., jīvikā upajīvikā vyāpāraḥ vyavasāyaḥ.
     --(Divine vocation) pratyādeśaḥ ākāśavāṇī.

CALLOSITY, s. (Induration of the skin) kadaraḥ kiṇaḥ tvakkāṭhinyaṃ tvagghanatā tvagdṛḍhatā tanukūpaghanatā.

CALLOUS, a. kaṭhinaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ ghanaḥ -nā -naṃ ghanīkṛtaḥ -tā -taṃ.
     --(Hard-hearted) kaṭhinahṛdayaḥ -yā -yaṃ.
     --(Insensible, unfeeling) vicetanaḥ -nā -naṃ karkaśaḥ -śā -śaṃ nirddayaḥ -yā -yaṃ kṛpāhīnaḥ -nā -naṃ.
     --(Shameless) nirlajjaḥ -jjā -jjaṃ.

CALLOUSLY, adv. kāṭhinyena sakārkaśyaṃ dārḍhyena nirddayaṃ lajjāṃ vinā.

CALLOUSNESS, s. (Hardness) kaṭhinatā kāṭhinyaṃ kārkaśyaṃ dṛḍhatā dārḍhyaṃ draḍhimā m. (n).
     --(Insensibility, want of feeling) acaitanyaṃ hṛdayakāṭhinyaṃ nirddayatā nirlajjatā.

CALLOW, a. pakṣahīnaḥ -nā -naṃ ajātapakṣaḥ -kṣā -kṣaṃ ajātaparṇaḥ -rṇā -rṇaṃ anutpannapakṣaḥ -kṣā -kṣaṃ garudrahitaḥ -tā -taṃ nagnadehaḥ -hā -haṃ akṛtaḍīnaḥ -nā -naṃ.

CALM, s. (Freedom from wind and waves) nirvātaḥ vāyunivṛttiḥ f., nirvegatā nistaraṅgatā.
     --(Quiet, repose) śāntiḥ f., śamaḥ praśāntiḥ f., viśrāmaḥ viśrāntiḥ f., prasannatā prasādaḥ.

CALM, a. (Free from wind and waves) nirvātaḥ -tā -taṃ gatānilaḥ -lā -laṃ nivṛttavāyuḥ -yuḥ -yu nirvegaḥ -gā -gaṃ nistaraṅgaḥ -ṅgā -ṅgaṃ.
     --(Quiet, composed in mind) śāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ viśrāntaḥ -ntā -ntaṃ prasannaḥ -nnā -nnaṃ avyākulaḥ -lā -laṃ nirākulaḥ -lā -laṃ samāhitaḥ -tā -taṃ praśāntātmā -tmā -tma (n) sthiramatiḥ -tiḥ -ti śāntacetāḥ -tāḥ -taḥ (s) antarvegahīnaḥ -nā -naṃ asambhramaḥ -mā -maṃ anugraḥ -grā -graṃ.
     --(In countenance) prasannamukhī -khinī -khi (n).

To CALM, v. a. śam in caus. (śamayati -yituṃ) praśam upaśam tuṣ in caus. (toṣayati -yituṃ) parituṣ prasad in caus. (-sādayati -yituṃ) abhiprasad śāntv or sāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv; 'to be calm,' śam (c. 4. śāmyati śamituṃ), prasad (c. 1. 6. -sīdati -sattuṃ), samprasad; 'the sea became calm,' prasasāda sāgaraḥ; 'my mind is calm,' antarātmā prasīdati.

CALMED, p. p. śamitaḥ -tā -taṃ praśamitaḥ -tā -taṃ prasāditaḥ -tā -taṃ.

CALMER, s. śamakaḥ śāntikarttā m. (rttṛ) śāntikaraḥ śāntidaḥ tuṣṭikaraḥ.

CALMLY, adv. śāntyā śāntaṃ manaḥprasādena asambhramaṃ praśāntacetasā.

CALMNESS, s. śāntatā praśāntatā śāntiḥ f., viśrāntatā prasādaḥ nirākulatā avyākulatā sthiratā asambhramaḥ.
     --(Of the sea) nirvātatvaṃ.

CALOMEL, s. ṣaṭkṛtvaḥ śodhitaḥ or ūrddhvapātitaḥ pāradaḥ sa ca cikitsakair nānāvyādhipratikārāya rogārtteṣu prayujyate.

CALORIFIC, a. tāpakaraḥ -rī -raṃ tāpajanakaḥ -kā -kaṃ nidāghakaraḥ -rī -raṃ.

CALOTTE, s. dharmmācāryyair bhṛtaṃ śarāvākṛti mastakābharaṇaṃ or śiroveṣṭanaṃ.

CALTROP, s. vigrahasamaye śatror aśvakhuravedhanārthaṃ raṇabhūmau nyastaṃ śūlatrayayuktaṃ lohayantraṃ.
     --(The plant) gokṣuraḥ -rakaḥ gokhuraḥ -rakaḥ.

To CALVE, v. n. vatsaṃ or tarṇaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan in caus. (janayati -yituṃ) or prajan (c. 4. -jāyate -janituṃ); 'a cow that calves often,' bahusūtiḥ f., cirasūtā vaṣkayaṇī; 'cows calve every year,' prativarṣaṃ prasūyante gāvaḥ; 'a cow that has lately calved,' navasūtikā; 'calving of a cow,' goprasavaḥ.

To CALUMNIATE, v. a. parivad (c. 1. -vadati -vadituṃ), apavad nind (c. 1. nindati nindituṃ), mithyā abhiyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), abhiśap (c. 1. -śapati -śaptuṃ), abhiśaṃs (c. 1. -śaṃsati -śaṃsituṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ), ākṣar in caus. (-kṣārayati -yituṃ) kalaṅka (nom. kalaṅkayati -yituṃ), paraguṇān apavada.

CALUMNIATED, p. p. abhiśastaḥ -stā -staṃ mithyābhiśastaḥ -stā -staṃ mithyābhiyuktaḥ -ktā -ktaṃ ākṣāritaḥ -tā -taṃ kṣāritaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ.

CALUMNIATOR, s. parivādī m. (n) -dakaḥ piśunaḥ abhiśastakaḥ abhiśāpakaḥ mithyābhiyogī m. (n) abhyasūyakaḥ nindakaḥ guṇaghātī m. (n) guṇāpavādakaḥ kalaṅkakaraḥ kuvādaḥ.

CALUMNIOUS, a. piśunaḥ -nā -naṃ asūkaḥ -kā -kaṃ abhyasūyakaḥ -kā -kaṃ vāgduṣṭaḥ -ṣṭā -ṣṭaṃ kalaṅkakaraḥ -rī -raṃ kalaṅkamayaḥ -yī -yaṃ kalaṅkī -ṅkinī -ṅki (n).

CALUMNIOUSLY, adv. parivādena sāpavādaṃ guṇāpavādena asūyayā sakalaṅkaṃ paiśunyena piśunavacanena nindāpūrvvakaṃ sāsūyaṃ.

CALUMNY, s. parivādaḥ apavādaḥ asūyā f. -yanaṃ asūyuḥ m., abhyasūyā piśunavacanaṃ piśunavākyaṃ paiśunyaṃ abhiśaṃsanaṃ mithyābhiśaṃsanaṃ abhiśapanaṃ abhiśāpaḥ ākṣāraḥ -raṇaṃ kalaṅkaḥ guṇāpavādaḥ vāgdoṣaḥ mithyābhiyogaḥ nindā paradoṣavādaḥ alīkapravādaḥ.

CALX, s. cūrṇaṃ bhasma n. (n).
     --(Of -brass) rītipuṣpaṃ rītikā puṣpaketu n., pauṣpakaṃ kusumāñjanaṃ.

[Page 75b]

CALYCLE, s. kṣudramukulaṃ kṣudrakuṭmalaṃ navajālakaṃ.

CĀMADEVA, s. See KĀMADEVA.

CAMBIST, s. huṇḍikāpatrakrayavikrayajīvī m. (n).

CAMBRIC, s. aṃśukaṃ dukūlaṃ kulīnastrīlokena bhṛtaḥ sūkṣmakṣaumapaṭaviśeṣaḥ.

CAMEL, s. uṣṭraḥ kramelaḥ kramelakaḥ mahāṅgaḥ mayaḥ baṇigvahaḥ śarabhaḥ dvikakud m., dīrghagrīvaḥ; 'a young camel,' karabhaḥ; 'a flock of camels,' auṣṭrakaṃ.

CAMELEON, s. saraṭaḥ saraṭuḥ m., pratisūryyaḥ kṛkalāsaḥ kṛkavākuḥ m.

CAMELOPARD, s. tarakṣurūpeṇa citrita uṣṭrajātīyo dīrghagrīvo jantuprabhedaḥ.

CAMELOT, s. (A stuff made of camel's hair, &c.) uṣṭralomādinirmmitaṃ vastraṃ.

CAMEO, s. takṣituṃ śakyo dvivarṇaprastaraviśeṣaḥ takṣaṇīyatvakṣamaḥ kambuviśeṣaḥ.

CAMERA-OBSCURA, s. sāndhakārakuṭīpaṭalaniveśitaś cākṣuṣayantraviśeṣo yaddvāreṇa antarasthaśvetaphalake prativimbitā vahiḥsthā viṣayā dṛśyā bhavanti.

CAMERATED, a. (Arched) toraṇākārapaṭalayuktaḥ -ktā -ktaṃ toraṇīkṛtaḥ -tā -taṃ.

CAMISADO, s. sauptikaṃ sauptikabadhaḥ naiśākramaḥ naiśābhikramaḥ rātriyuddhaṃ rātrau or andhakāre abhiyogaḥ or avaskandaḥ.

CAMOYS or CAMOUS, a. (Flat, said of the nose) cipiṭaḥ -ṭā -ṭaṃ cikinaḥ -nā -naṃ avabhraṭaḥ -ṭā -ṭaṃ.

CAMP, s. vāhinīniveśaḥ niveśaḥ śiviraṃ kaṭakaḥ mandiraṃ skandhāvāraḥ balasthitiḥ f., paṭakaḥ; 'camp-follower,' senācaraḥ.

To CAMP, v. n. (To pitch a camp, to lodge in a camp) niviś (c. 6. -viśate -veṣṭuṃ), sainyaṃ niviś in caus. (-veśayati -yituṃ) śivire vas (c. 1. vasati vastuṃ).

CAMPAIGN, s. (A level open tract of ground) samabhūmiḥ f., samasthalaṃ tarugulmarahitaḥ samo bhūbhāgaḥ nirvanabhūmiḥ.
     --(The time for which any army keeps the field) abhiṣeṇanakālaḥ yuddhakālaḥ raṇakṣetre varttanakālaḥ vatsaramadhye yatkālaparyyantaṃ sainyā raṇakṣetre yuyutsavo vicaranti.

CAMPANIFORM, a. (As a flower) ghaṇṭākāraḥ -rā -raṃ ghaṇṭākṛtiḥ -tiḥ -ti,

CAMPESTRAL, a. kṣetrikaḥ -kī -kaṃ kaidāraḥ -rī -raṃ jāṅgalaḥ -lī -laṃ.

CAMPHOR or CAMPHIRE, s. karpūraḥ -raṃ candraḥ somaḥ somasaṃjñaṃ sitābhraḥ tārābhraḥ sudhāṃśuḥ m., ghanasāraḥ himabālukā.

CAMPHORATED, a. karpūrasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ karpūrīyaḥ -yā -yaṃ.

CAN, s. kaṃsaḥ kāṃsyaḥ trāpuṣakumbhaḥ lauhakuṇḍaḥ dhātumayapātraṃ bhājanaṃ

To CAN, v. n. (To be able) śak (c. 5. śaknoti, c. 4. śakyati śaktuṃ), samarthaḥ -rthā -rthaṃ as kṣam (c. 1. kṣamate kṣantuṃ), prabhū (c. 1. -bhavati -bhavituṃ),

CANAILLE, s. antyāḥ m. pl., antyajātīyāḥ m. pl., antyajāḥ m. pl., prākṛtamanuṣyāḥ m. pl., adhamajātīyāḥ m. pl., khalāḥ m. pl., hīnavarṇāḥ m. pl., pṛthagjanāḥ m. pl., itarajanāḥ m. pl.,

CANAL, s. kulyā upakulyā khātaṃ praṇālaḥ -lī khallaḥ jalanirgamaḥ sāraṇiḥ f., kṛtrimā sarit.

CANARY-BIRD, s. uttālarutaviśiṣṭaḥ pītavarṇo vijātīyaḥ kṣudrapakṣī.

To CANCEL, v. a. (To annul, obliterate) lup (c. 6. lumpati loptuṃ), lopaṃ kṛ ucchid (c. 7. -chinatti -chettuṃ), apamṛj (c. 2. -mārṣṭi -mārṣṭuṃ), nirmṛj vyāmṛj parimṛj uddhṛ (c. 1. -harati -harttuṃ).
     --(To mark a writing with cross lines) likhitalopasūcanārthaṃ vyatyastarekhādvayena patraṃ cihn (c. 10. cihnayati -yituṃ).

CANCELLATED, p. p. vyatyastarekhācihnitaḥ -tā -taṃ.

CANCELLED, p. p. luptaḥ -ptā -ptaṃ ucchinnaḥ -nnā -nnaṃ vyāmṛṣṭaḥ -ṣṭā -ṣṭaṃ.

CANCER, s. (A sore) vidradhiḥ m., vraṇaḥ galitakṣataṃ nālīvraṇaḥ tanuvraṇaḥ upadaṃśaḥ visphoṭaḥ nāḍī.
     --(The sign of the summer solstice) karkaṭaḥ karkaḥ karkaṭarāśiḥ m.; 'stars in cancer,' puṣyaḥ sidhyaḥ tiṣyaḥ.
     --(A crab-fish) kulīraḥ karkaṭaḥ.

To CANCERATE, v. n. (To become a cancer) vraṇībhū vidradhībhū vraṇa (nom. vraṇāyate).

CANCEROUS, a. vidradhiguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vidradhīyaḥ -yā -yaṃ.

CANCRINE, a. karkaṭīyaḥ -yā -yaṃ kulīrasambandhī -ndhinī -ndhi (n)

CANDENT, a. pracaṇḍaḥ -ṇḍā -ṇḍaṃ atyuṣṇaḥ -ṣṇā -ṣṇaṃ atyantataptaḥ -ptā -ptaṃ.

CANDID, a. (Fair, upright) saralaḥ -lā -laṃ dakṣiṇaḥ -ṇā -ṇaṃ udāraḥ -rā -raṃ avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ śuddhamatiḥ -tiḥ -ti ṛjuḥ -juḥ -ju agūḍhabhāvaḥ -vā -vaṃ vimalātmā -tmā -tma (n) nirvyalīkaḥ -kā -kaṃ.
     --(Pure) śuciḥ -ciḥ -ci vimalaḥ -lā -laṃ nirmmalaḥ -lā -laṃ.
     --(White) śuklaḥ -klā -klaṃ.

CANDIDATE, s. arthī m. (n) prārthakaḥ yācakaḥ pratyāśī m. (n) padānveṣī m. (n) abhiyoktā m. (ktṛ).

CANDIDLY, adv. saralaṃ dākṣiṇyena ajihmaṃ dharmmatas amāyayā nirvyalīkaṃ nirvyājaṃ kapaṭaṃ vinā māyāvyatirekeṇa.

CANDIDNESS, s. saralatā sāralyaṃ dākṣiṇyaṃ śucitā ṛjutā ārjavaṃ ajihmatā nirvyalīkatā amāyā.

CANDIED, a. ghanībhūtaḥ -tā -taṃ.
     --(Sugar) khaṇḍamodakaḥ mākṣikaśarkarā upalā dṛḍhagātrikā.

To CANDIFY, v. a. śuklīkṛ dhavalīkṛ dhavala (nom. dhavalayati -yituṃ).

CANDLE, s. dīpaḥ -pakaḥ dīpikā pradīpaḥ varttī varttiḥ f., daśākarṣaḥ śikhī m. (n) kajjvaladhvajaḥ.

CANDLEHOLDER, s. dīpadhārī m. (n) dīpavāhaḥ pradīpabhṛt dīpahastaḥ.

CANDLELIGHT, s. dīpadyutiḥ f., pradīpadyutiḥ dīpaprabhā varttidīptiḥ f.

CANDLEMAS, s. mariyamnāmikāyāḥ kanyāyāḥ śucitvam uddiśya mahotsavo yasya sevanakāle bhūripradīpāḥ samiddhā bhavanti.

CANDLESTICK, s. dīpādhāraḥ dīpapādapaḥ pradīpapādapaḥ dīpavṛkṣaḥ varttyādhāraḥ śikhātaruḥ m., śikhāvṛkṣaḥ kaumudīvṛkṣaḥ kajjvalarocakaḥ.

CANDLESTUFF, s. dīpikānirmmāṇārthaṃ tailavasādi dravyaṃ vasā tailaṃ snehaḥ.

CANDOUR, s. saralatā dākṣiṇyaṃ śucitā amāyā ṛjutā satyatā satyavāditvaṃ vimalātmatā manonirmmalatvaṃ nirvyalīkatā audāryyaṃ suśīlatā.

To CANDY, v. a. (To form into congelations) khaṇḍīkṛ khaṇḍamodākāraṃ -rāṃ -raṃ or upalākāraṃ kṛ ghanīkṛ or sāndrīkṛ or saṃhatīkṛ śyai in caus. (śyāpayati -yituṃ).

To CANDY, v. n. (To grow congealed) khaṇḍībhū khaṇḍamodakavad ghanībhū or sāndrībhū upalākāraḥ -rā -raṃ bhū śyai (c. 1. śyāyate śyātuṃ).

CANDY, s. (Sugar) khaṇḍamodakaḥ khaṇḍaḥ upalā śuklopalā mākṣikaśarkarā śarkarā dṛḍhagātrikā.

CANE, s. vetasaḥ veṇuḥ m., vetraḥ vetraṃ vaṃśaḥ kīcakaḥ vānīraḥ; 'made of cane,' vaiṇavaḥ -vī -vaṃ vaitrakaḥ -kī -kaṃ vaidalaḥ -lī -laṃ; 'a worker in cane,' veṇucchedanajīvī m. (n) vaidalakāraḥ; 'a blow with a cane,' vetrāghātaḥ vetreṇa āghātaḥ.
     --(A stick) yaṣṭiḥ m. f., daṇḍaḥ; 'a cane stick,' vaiṇavī yaṣṭiḥ.
     --(Sugar-cane) ikṣuḥ m., ikṣuyaṣṭiḥ m., ikṣudaṇḍaḥ.
     --(Cane-chair) vetrāsanaṃ.

To CANE, v. a. (To beat with a cane) daṇḍena or vetreṇa or yaṣṭinā han (c. 2. hanti hantuṃ) or taḍ (c. 1. tāḍayati -yituṃ), vetrāghātaṃ kṛ.

CANICULAR, a. (Belonging to the dog-star) kukkurākhyanakṣatrasambandhī -ndhinī -ndhi (n).

CANINE, a. kukkurasambandhakaḥ -kā -kaṃ kukkurīyaḥ -yā -yaṃ śauvaḥ -vī -vaṃ.

CANISTER, s. (A basket) ḍallakaḥ karaṇḍaḥ.
     --(A tin-box) trāpupapātraṃ.

[Page 76b]

CANKER, s. (A corroding sore) galitakṣataṃ vidradhiḥ m., nālīvraṇaḥ.
     --(A worm that destroys fruits) phalanāśakaḥ kīṭaḥ.
     --(Any thing that corrupts or corrodes) kalaṅkaḥ viṣaṃ dūṣakaḥ garaḥ.
     --(Corrosion, consuming) dūṣaṇaṃ vilayaḥ vilayanaṃ kṣayaḥ nāśaḥ vināśaḥ.
     --(Virulence) viṣālutā sagaratā.

To CANKER, v. a. (To corrupt, corrode) duṣ in caus. (dūṣayati -yituṃ) kalaṅka (nom. kalaṅkayati -yituṃ), vilī in caus. (-lāyayati -yituṃ) vinaś in caus. (-nāśayati -yituṃ) kṣi in caus. (kṣayayati -yituṃ) mṛ in caus. (mārayati -yituṃ).

To CANKER, v. n. (To grow corrupt) duṣ (c. 4. duṣyati doṣṭuṃ), praduṣ vilī (c. 4. -līyate -letuṃ), viṣasamparkāt or viṣasaṃsargāt kṣī in pass. (kṣīyate) gal (c. 1. galati galituṃ), vigal.

CANKER-BIT, a. viṣāktadantena daṣṭaḥ -ṣṭā -ṣṭaṃ or daṃśitaḥ -tā -taṃ.

CANKERED, p. p. kalaṅkitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ viṣāktaḥ -ktā -ktaṃ garalī -linī -li (n).
     --(In disposition) pratīpaḥ -pā -paṃ duḥśīlaḥ -lā -laṃ viṣahṛdayaḥ -yā -yaṃ.

CANNABINE, a. śāṇaḥ -ṇī -ṇaṃ bhāṅgīnaḥ -nā -naṃ śaṇasūtramayaḥ -yī -yaṃ.

CANNIBAL, s. puruṣādaḥ nṛjagdhaḥ narabhuk m. (j) manuṣyabhojī m. (n) aśrapaḥ piśitāśaḥ kravyāśī m. (n) āmamāṃsāśī m. (n) rākṣasaḥ.

CANNIBALISM, s. nṛjagdhatvaṃ kravyāśitā manuṣyabhojitvaṃ.

CANNON, s. antaragnibalena lohagulikāprakṣepaṇaṃ yuddhayantraṃ vṛhadgolaprakṣepārthaṃ suṣirayantraṃ golāsanaṃ guliprakṣepaṇī vṛhallohanāḍiḥ f.

To CANNONADE, v. a. pūrvvoktena yantreṇa mṛd (c. 9. mṛdnāti marddituṃ) or pramṛd.

CANNON-BALL, s. raṇaguliḥ f., raṇagolaḥ guliḥ f. -lī ayoguḍaḥ pūrvvoktavṛhannāḍeḥ prakṣepaṇīyo lohagolakaḥ dūraveghinī gulikā āgneyāstraṃ.

CANNONEER, s. pūrvvoktayantreṇa marddī m. (n) or vimarddī raṇaguliprakṣepakaḥ raṇagolāsaḥ āgneyāstraprakṣepakaḥ.

CANOE, s. vṛkṣasya khātaskandhanirmmitā kṣudranaukā laghunaukā.

CANON, s. (A rule, a law) vidhiḥ m., niyamaḥ sūtraṃ vyavasthā śāstraṃ rītiḥ f.
     --(Ecclesiastical law) paurohitadharmmaśāstraṃ dharmmādhyakṣasamājena vyavasthāpitā dharmmasaṃhitā paurohityasambandhi smṛtiśāstraṃ yājakīyadharmmaśāstraṃ.
     --(The received books of Holy Scripture) dharmmamūlaṃ dharmmapustakasaṃhitā dharmmanidarśanaṃ.
     --(A dignitary of a Cathedral) mahāpūjāśālāsambandhīyamaṭhe guruḥ or sabhāsad mahābhajanaprāsāde pradhānapurohitaḥ mahāpūjāśālāyāṃ mukhyadharmmādhyāpakaḥ.

CANONESS, s. pūrvvoktapurohitavyavahārānusāriṇī strī or nārī.

CANONICAL, a. vaidhikaḥ -kī -kaṃ naiyamikaḥ -kī -kaṃ śāstrīyaḥ -yā -yaṃ dharmmaśāstrīyaḥ -yā -yaṃ rītyanusārī -riṇī -ri (n) vyāvahārikaḥ -kī -kaṃ paurohitadharmmānurūpaḥ -pā -paṃ.

CANONICALLY, adv. vidhivat śāstravat vidhitas śāstratas vidhipūrvvakaṃ rītipūrvvakaṃ niyamapūrvvakaṃ yathāvidhi yathāśāstraṃ paurohitadharmmānusāreṇa yājakīyasmṛtiśāstrakrameṇa.

CANONICALS, s. pl. dharmmādhyāpakalākṣaṇikaṃ vastrādi purohitaveśaḥ yājakaveśaḥ.

CANONIST, s. paurohitadharmmaśāstrajñaḥ purohitavyavahārapaṇḍitaḥ yājakīyadharmmaśāstrajñaḥ.

CANONIZATION, s. siddhānām madhye āropaṇaṃ amukasādhujanaḥ siddhiṃ prāptavān iti ghoṣaṇāpatreṇa vijñāpanaṃ.

To CANONIZE, v. a. siddhalokamadhye āruh in caus. (-ropayati -yituṃ) amukasādhujanaḥ siddhānāṃ madhye vigaṇanīya iti ghoṣaṇāpatreṇa vijñā in caus. (-jñāpayati -yituṃ).

CANONIZED, p. p. siddhalokāropitaḥ -tā -taṃ siddhānāṃ madhye saṃkhyātaḥ -tā -taṃ.

[Page 77a]

CANONRY or CANONSHIP, s. pūrvvoktapurohitasambandhi padaṃ or varttanaṃ.

CANOPIED, p. p. vitānīkṛtaḥ -tā -taṃ vitānācchāditaḥ -tā -taṃ.

CANOPY, s. vitānaṃ -nakaṃ candrātapaḥ ullocaḥ ācchādanaṃ pidhānaṃ vyavadhā.

To CANOPY, v. n. vitānīkṛ candrātapena ācchad (c. 10. -chādayati -yituṃ).

CANOROUS, a. susvaraḥ -rā -raṃ sucārusvanaḥ -nā -naṃ svarayuktaḥ -ktā -ktaṃ.

CANT, s. (A technical form of speaking) paribhāṣā lākṣaṇikavākyaṃ kalpitavākyaṃ kalpitasaṃjñā racitavākyaṃ.
     --(A corrupt dialect) bhraṣṭabhāṣā apabhāṣā kubhāṣā apaśabdaḥ.
     --(A whining pretension to goodness) antarduṣṭasya dharmmadhvajīkaraṇārthaṃ sadvākyamātraṃ sādhuvāṅmātraṃ dambhoktiḥ f., dāmbhikavacanaṃ dharmmāpadeśakavākyaṃ niḥsatyavākyaṃ vailakṣyavacanaṃ vākchalaṃ chādmikavacanaṃ.

To CANT, v. n. (To talk in technical language) paribhāṣ (c. 1. -bhāṣate -bhāṣituṃ), lākṣaṇikavākyaṃ or racitavākyaṃ vad (c. 1. vadati vadituṃ).
     --(To speak hypocritically) dharmmadhvajīkaraṇārthaṃ or dharmmāpadeśamātrāt sajjana iva vad dambhārthaṃ svavyavahāraviruddhaṃ sadvākyamātraṃ vad.

CANTATION, s. (The act of singing) gānaṃ gītiḥ f., gītaṃ gānakaraṇaṃ.

CANTEEN, s. sainyānāṃ prasthānakāle madyaśuṇḍādidhāraṇayogyaṃ trāpuṣabhāṇḍaṃ.

CANTER, s. (Pace of a horse) arddhapulāyitaṃ arddhavalgitaṃ vikrāntiḥ f.
     --(A canting hypocrite) dambhārthaṃ vādī m. (n) vāṅmātreṇa dhārmmikaḥ dāmbhikaḥ chadmatāpasaḥ dharmmadhvajī m. (n) āryyaliṅgī m. (n) sādhummanyaḥ.

To CANTER, v. n. arddhapulāyitena or arddhavalgitena cal (c. 1. calati calituṃ).

CANTHARIDES, s. pl. tvaksphoṭotpādakā videśīyamakṣikāprabhedāḥ.

CANTHUS, s. (Corner of the eye) apāṅgaṃ -ṅgakaṃ nayanopāntaḥ netraparyyantaḥ.

CANTICLE, s. upagītaṃ upagānaṃ īṣaṅgītaṃ kāvyabandhaḥ.
     --(Book of the Bible) sulemānnāmnā rājñā racitaṃ dhammagranthānāṃ madhye gaṇitaṃ gītaṃ.

CANTLE or CANTLET, s. (A piece) khaṇḍaṃ bhinnaṃ bhāgaḥ vibhāgaḥ śakalaṃ.

CANTO, s. adhyāyaḥ sargaḥ parvva n. (n) parichedaḥ vichedaḥ skandhaḥ khaṇḍaḥ -ṇḍaṃ ucchvāsaḥ kāṇḍaḥ parivarttaḥ.

CANTON, s. maṇḍalaṃ upamaṇḍalaṃ cakraṃ bhūpradeśaḥ bhūmibhāgaḥ bhūbhāgaḥ deśaḥ.

To CANTON, v. n. (To divide into parts) khaṇḍaśas or bhāgaśas or khaṇḍaṃ khaṇḍaṃ vibhaj (c. 1. -bhajati -bhaktuṃ) or parikḷp (c. 10. -kalpayati -yituṃ) or vyaṃś (c. 10. -aṃśayati -yituṃ).
     --(To canton a town for soldiers) nagare svaṃ svam āvāsaṃ sainyānāṃ kḷp (c. 10. kalpayati -yituṃ).

CANTONMENT, s. sainyāvāsaḥ nagare pṛthak pṛthak parikalpitaṃ sainyanivāsasthānaṃ.
     --(Camp) kaṭakaḥ śiviraṃ.

CANVASS, s. (A coarse cloth) śāṇaṃ śaṇavastraṃ paṭaḥ paṭī sthūlapaṭṭaṃ sthūlaśāṭiḥ m.
     --(Sails of a ship) vātavasanaṃ.
     --(Solicitation upon an election) amukapadaprepsayā parasammataprārthanaṃ.

To CANVASS, v. a. (To sift, examine) parīkṣ (c. 1. -īkṣate -īkṣituṃ), nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ).
     --(To debate) vicar in caus. (-cārayati -yituṃ) tark (c. 10. tarkayati -yituṃ), vitark.

To CANVASS, v. n. (To solicit votes) amukapadaprepsayā pareṣāṃ sammataṃ or āśrayaṃ or āgrahaṃ or anupālamaṃ or saṃvarddhanaṃ prārth (c. 10. -arthayate -yituṃ).

CANVASSER, s. prārthakaḥ arthī m. (n) amukapadaprepsuḥ m., parāśrayaprārthakaḥ.

CANY, a. vetasvān -svatī -svat (t) vaitrakaḥ -kī -kaṃ vaidalaḥ -lī -laṃ vaiṇavaḥ -vī -vaṃ.

CANZONET, s. (A little song) upagītaṃ upagānaṃ gītakaḥ īṣadgītaṃ.

CAP, s. śiroveṣṭaḥ -ṣṭanaṃ śiraskaṃ śirastraṃ śirastrāṇaṃ śirovastraṃ mastakābharaṇaṃ.

To CAP, v. n. (To take off the cap in salutation) mastakam ucchādya or śiraskam unnamya abhivad (c. 10. -vādayati -te -yituṃ); abhivādanārthaṃ śirastram avatṝ in caus. (-tārayati -yituṃ), or avamuc (c. 6. -muñcati -moktuṃ).

To CAP, v. a. (To cover) pidhā (c. 3. -dadhāti -dhātuṃ), sapidhānaṃ -nā -naṃ kṛ; 'to cap verses,' pratimālāṃ kṛ.

CAPABILITY, s. śakyatvaṃ śaktiḥ f., śaktatā sāmarthyaṃ samarthatā kṣamatā upayogitā yogyatā yuktiḥ f., pātratā sāmañjasyaṃ; 'of acting,' kriyāśaktiḥ f.

CAPABLE, a. (Having powers equal to any thing) kṣamaḥ -mā -maṃ samarthaḥ -rthā -rthaṃ śaktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ; 'capable of building a house,' gṛhakaraṇe śaktaḥ; 'capable of a journey,' adhvani kṣamaḥ; 'capable of toils,' kleśānām ucitaḥ 'capable of being done,' śakyaḥ -kyā -kyaṃ; 'to be capable of,' śak (c. 5. śaknoti or pass. śakyate), kṣam (c. 1. kṣamate), utsah (c. 1. -sahate) with inf.; kḷp (c. 1. kalpate), upakḷp; 'I am not capable of leaving thee,' tvām utsraṣṭuṃ notsahe; 'he is rendered capable of immortality,' amṛtatvāya kalpate.
     --(Qualified, competent upayuktaḥ -ktā -ktaṃ pātrikaḥ -kā -kaṃ.
     --(A competent person) pātraṃ satpātraṃ.
     --(One endowed with good qualities, intelligent) guṇavān -vatī -vat (t) buddhimān -matī -mat (t) kṛtī -tinī -ti (n).
     --(Capable of holding) dhāraṇakṣamaḥ -mā -maṃ ādānayogyaḥ -gyā -gyaṃ.

CAPACIOUS, a. viśālaḥ -lā -laṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ pṛthuḥ -thuḥ -thu vivṛtaḥ -tā -taṃ vipulaḥ -lā -laṃ uruḥ -ruḥ -ru prasṛtaḥ -tā -taṃ prasthaḥ -sthā -sthaṃ.

CAPACIOUSNESS, s. viśālatā vistīrṇatā pṛthutā parisaraḥ urutvaṃ.

To CAPACITATE, v. a. kṣamīkṛ upayuktaṃ -ktāṃ -ktaṃ kṛ upayogitvaṃ dā (c. 3. dadāti dātuṃ).

CAPACITY, s. (Size) parimāṇaṃ.
     --(Power of holding) dhāraṇaśaktiḥ f., koṣṭhaḥ.
     --(Room) prasaraḥ vistṛtiḥ f., vistāraḥ.
     --(Power of the mind) dhīśaktiḥ f., buddhipātratā.
     --(Power, ability, fitness) śaktiḥ f., sāmarthyaṃ balaṃ yogyatā upayuktatā upayogitvaṃ pātratā; 'according to one's capacity,' yathāśakti yathāsāmarthyaṃ yathābalaṃ; 'beyond one's capacity,' atiśakti.
     --(State, profession) bhāvaḥ daśā avasthā vṛttiḥ f.

CAP-A-PEE or CAP-A-PIE, aṅgapratyaṅgaṃ mastakātprabhṛti pādaparyyantaṃ sarvvāṅgaṃ.
     --(Completely armed) saṃvarmmitaḥ -tā -taṃ.

CAPARISON, s. (Of a horse or elephant) āstaraḥ -raṇaṃ pariṣṭomaḥ varṇaḥ jayanaṃ sajjā aśvasajjā aśvaparidhānaṃ prakharaḥ.

To CAPARISON, v. a. pariṣṭomaṃ or āstaraṃ paridhā (c. 3. -dadhāti -dhātuṃ), sajjīkṛ.

CAPARISONED, p. p. pariṣṭomabhūṣitaḥ -tā -taṃ sajjitaḥ -tā -taṃ jayanayuk m. f. n. (j).

CAPCASE, s. laghuvastrādhāraḥ bhāṇḍaṃ samudgaḥ -dgakaḥ sampuṭaḥ.

CAPE, s. (Promontory) antarīpaḥ -paṃ nāsārūpeṇa samudramadhye pralambo bhūmibhāgaḥ samudramadhye udagrā girināsikā sthalābhogaḥ.
     --(Neck-piece of a cloak) grīvāpracchadaḥ skandhapracchadaḥ skandhaprāvaraṇaṃ uttarapracchadaḥ.
     --(A small cloak) aratniparyyantaṃ lambamānaḥ kṣudraprāvāraḥ.

CAPER, s. (A jump) plutaṃ plavaḥ jhampaḥ valgitaṃ utphālaḥ laṅghanaṃ narttanaṃ.
     --(A kind of pickle) sandhitaviśeṣaḥ.

To CAPER, v. n. plu (c. 1. plavate plotuṃ), nṛt (c. 4. nṛtyati narttituṃ), valg (c. 1. valgati valgituṃ), utpat (c. 1. -patati -patituṃ).

CAPILLAMENT, s. keśaraḥ kesaraḥ pakṣma n. (n) kiñjalaḥ kiñjalkaḥ.

CAPILLARY, a. (Resembling hair) keśopamaḥ -mā -maṃ keśikaḥ -kī -kaṃ keśarī -riṇī -ri (n).
     --(Minute) sūkṣmaḥ -kṣmā -kṣmaṃ kaṇīkaḥ -kā -kaṃ.

CAPILLARY, s. sūkṣmatṛṇākāradalaviśiṣṭa oṣadhibhedaḥ.
     --(Vein) sūkṣmanāḍiḥ f.

[Page 78a]

CAPITAL, a. (Relating to the head) mastakasambandhī -ndhinī -ndhi (n).
     --(Chief, principal) paramaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ uttamaḥ -mā -maṃ agryaḥ -gryā -gryaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ pradhānaḥ in comp.
     --(Criminal in the highest degree, worthy of death) mahāpātakī -kinī -ki (n) badhārhaḥ -rhā -rhaṃ badhadaṇḍyaḥ -ṇḍyā -ṇḍyaṃ; 'a capital crime,' mahāpātakaṃ mahāpāpaṃ.
     --(A capital city) purottamaḥ, see the next.
     --(Capital punishment) badhadaṇḍaṃ uttamasāhasaṃ prāṇahananaṃ prāṇadaṇḍaḥ.
     --(Capital stock) mūladravyaṃ.

CAPITAL, s. (In money, &c.) mūlaṃ mūlaghanaṃ mūladravyaṃ nīvī -viḥ f., paripaṇaṃ.
     --(A capital city) rājadhānaṃ -nī skandhāvāraḥ karvvaṭaḥ -ṭaṃ kharvvaṭaḥ -ṭaṃ.
     --(A large letter) vṛhadakṣaraṃ mahākṣaraṃ.
     --(Top of a pillar) stambhaśīrṣaṃ stambhāgraṃ stambhaśṛṅgaṃ.

CAPITALIST, s. koṭīśvaraḥ mūladhanāḍhyaḥ dhanāḍhyaḥ dhanavāna m. (t) koṣavān m. (t) sadhanaḥ vittavān m. (t).

CAPITALLY, adv. uttamasāhasena prāṇadaṇḍena paramaṃ uttamaprakāreṇa.

CAPITATION, s. mastakasaṃkhyā śarīragaṇanā vyaktitaḥ parisaṃkhyā pratyekaṃ or ekaśas or ekatas or ekaikaśas or pṛthak pṛthak saṃkhyānaṃ or parigaṇanā.

CAPITOL, s. romanagare pūjitasya yupitarākhyasya ādidevasya prāsādaḥ.

CAPITULAR, s. (The statutes of the chapter of a cathedral) mahābhajanaprāsāde sarvvasabhāsadbhir vihitā vyavasthāsaṃhitā.
     --(A member of the chapter) mahābhajanaprāsāde sabhāsad m., mahāpūjāśālāsambandhīyamaṭhe sabhāsad.

CAPITULAR, a. pūrvvoktamaṭhavyavasthāsambandhī -ndhinī -ndhi (n).

To CAPITULATE, v. n. (To surrender on certain stipulations) samayaṃ or niyamaṃ kṛtvā śatruvaśe or śatrusvatve or śatroradhikāre parādā (c. 3. -dadāti -dātuṃ) or pradā, or sampradā or samṛ in caus. (-arpayati -yituṃ) or śatroradhīnaḥ -nā -naṃ bhū or śatror vaśībhū.
     --(To draw up any thing in heads) mārgeṣu nibandh (c. 9. -baghnāti -banddhuṃ) or rac (c. 10. racayati -yituṃ), samprabac (c. 2. -vakti -vaktuṃ), samāsatas or saṅkṣepatas likh (c. 6. likhati lekhituṃ).

CAPITULATION, s. (Surrendering on certain stipulations) niyamapūrvvakaṃ parādānaṃ or sampradānaṃ or pradānaṃ or samarpaṇaṃ.
     --(Reduction to heads) mārgeṣu nibandhanaṃ or racanā samāsato likhanaṃ.

CAPITULATOR, s. niyamapūrvvakaṃ parādātā m. (tṛ) or sampadātā m. (tṛ) samayakarttā m. (rttṛ).

CAP-MAKER, s. śirastrakārī m. (n) śiroveṣṭanakṛt mastakābharaṇavikretā m. (tṛ).

CAPON, s. chinnavṛṣaṇaḥ kukkuṭaḥ vṛṣaṇahīṇaḥ kṛkavākuḥ m.

CAPOT, s. pikeṭākhyāyāṃ krīḍāyāṃ sarvvadyūtapatrāṇāṃ nirjayaḥ or svīkaraṇaṃ.

To CAPOT, v. a. pūrvvoktakrīḍāyāṃ sarvvadyūtapatrāṇi nirji (c. 1. -jayati -jetuṃ) or svīkṛ.

CAPOUCH, s. (A monk's hood) sannyāsibhir bhṛtaṃ śiraḥpidhānaṃ.

CAPRICE, s. manolaulyaṃ laulyaṃ cāpalaṃ nirbandhaḥ akhaṭṭiḥ m., asaṅgrahaḥ khāṭiḥ f.

CAPRICIOUS, a. capalaḥ -lā -laṃ cañcalaḥ -lā -laṃ lolaḥ -lā -laṃ asthiraḥ -rā -raṃ saṅkamukaḥ -kā -kaṃ cañcalahṛdayaḥ -yā -yaṃ lolacetāḥ -tāḥ -taḥ (s) calacittaḥ -ttā -ttaṃ capalātmakaḥ -kā -kaṃ prakatitaralaḥ -lā -laṃ naikabhāvāśrayaḥ -yā -yaṃ asadāgraḥ -grā -graṃ.

CAPRICIOUSLY, adv. manolaulyena cāpalyena cāñcalyena lolacetasā.

CAPRICIOUSNESS, s. cāpalyaṃ capalatā cāñcalyaṃ cañcalatā asthiratā calatā hṛtayacāñcalyaṃ calacittatā cittataralatā.

CAPRICORN, s. (Sign of the zodiac) makararāśiḥ m., makaraḥ.

[Page 78b]

CAPRIOLE, s. aśvaplutaṃ turaṅgavalgitaṃ aśvasya gativiśeṣaḥ.

CAPSTAN, s. gurubhārākarṣaṇārthaṃ yaṣṭibhiḥ sañcāritaṃ cakrayantraṃ.

CAPSULAR, CAPSULARY, a. vījakośākāraḥ -rā -raṃ puṭākāraḥ -rā -raṃ.

CAPSULATED, a. kośasthaḥ -sthā -sthaṃ kośaparigataḥ -tā -taṃ.

CAPSULE, s. vījakośaḥ vījaguptiḥ f., koṣaḥ puṭaḥ simbā.

CAPTAIN, s. (In the army) sainyādhipatiḥ m., sainyādhyakṣaḥ vyūhapatiḥ m., gulmapatiḥ yodhamukhyaḥ daṇḍanāyakaḥ senānīḥ m.
     --(Of a ship) naukādhipatiḥ m., naukādhiṣṭhātā m. (tṛ) potādhyakṣaḥ naupatiḥ.
     --(Any chief) sukharaḥ nāyakaḥ netā m. (tṛ) purogaḥ -gamaḥ agragaḥ.

CAPTAINSHIP, s. sainyādhipatipadaṃ naukādhyakṣādhikāraḥ netṛtvaṃ mukharatvaṃ,

CAPTATION, s. (Courting favour) lokarañjanaṃ lokānurañjanaṃ lokasevanaṃ lokapraśaṃsāsevanaṃ janaprasādalipsā.

CAPTION, s. (Seizure of person) āsedhaḥ.
     --(Overreaching) pralambhaḥ pratāraṇaṃ chalaṃ.

CAPTIOUS, a. (Censorious) chidrānveṣī -ṣiṇī -ṣi (n) chidrānusārī -riṇī -ri (n) ghṛṇī -ṇinī -ṇi (n) doṣagrāhī -hiṇī -hi (n) vivādaśīlaḥ -lā -laṃ udgrāhaśīlaḥ -lā -laṃ.
     --(Fallacious, insidious) mohī -hinī -hi (n) bhrāntikaraḥ -rī -raṃ.

CAPTIOUSLY, adv. vivādārthaṃ vivādamātravāñchayā chidrānveṣivat udgrāhaśīlatvāt ghṛṇayā.

CAPTIOUSNESS, s. chidrānveṣitā vivādaśīlatā ghṛṇā doṣagrāhitvaṃ udgrāhaśīlatā.

To CAPTIVATE, v. a. (To bring into bondage) vaśīkṛ vandīkṛ dāsīkṛ karadīkṛ dam in caus. (damayati -yituṃ).
     --(To charm) vaśīkṛ cittaṃ or mano hṛ (c. 1. harati harttuṃ) or apahṛ hṛdayaṃ grah (c. 9. gṛhlāti grahītuṃ), muh in caus. (mohayati -yituṃ).

CAPTIVATED, p. p. vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ -tā -taṃ vaśatāpannaḥ -nnā -nnaṃ.

CAPTIVATING, a. manoharaḥ -rā -raṃ cittahārī -riṇī -ri (n) cittāpahārī -riṇī -ri (n) hṛdayagrāhī -hiṇī -hi (n) mohanaḥ -nā -nī -naṃ mohī -hinī -hi (n).

CAPTIVATION, s. vaśīkaraṇaṃ grahaṇaṃ bandhanaṃ dāsīkaraṇaṃ vandīkaraṇaṃ.

CAPTIVE, a. vandīkṛtaḥ -tā -taṃ dāsībhūtaḥ -tā -taṃ śatrudhṛtaḥ -tā -taṃ śatruvaśaḥ -śā -śaṃ śatrugrastaḥ -stā -staṃ kārāsthitaḥ -tā -taṃ kārāguptaḥ -ptā -ptaṃ grahaṇaḥ -ṇā -ṇaṃ.

CAPTIVE, s. vandiḥ f., vandī śatrudhṛtaḥ kārāsthaḥ kārāguptaḥ grahaṇaḥ upagrahaḥ pragrahaḥ karadaḥ kavarakī; 'taken alive,' jīvagrāhaḥ.
     --(Slave) dāsaḥ; 'to take captive,' vandīkṛ dāsīkṛ.
     --(One charmed by beauty, &c.) vaśībhūtaḥ mohitaḥ.

CAPTIVITY, s. bandhanaṃ vandibhāvaḥ kārāgopanaṃ vaśitvaṃ vaśyatā śatruvaśitā.
     --(Servitude) dāsatvaṃ dāsyaṃ dāsabhāvaḥ.

CAPTOR, s. vandīkarttā m. (rttṛ) grāhakaḥ jetā m. (tṛ) loptrakṛt.

CAPTURE, s. (The act of taking) grahaṇaṃ; 'capture of a fort,' durgalaṅghanaṃ durgabhaṅgaḥ.
     --(The prize taken) loptraṃ lotraṃ; 'capture of cattle,' gograhaḥ.

To CAPTURE, v. a. grah (c. 9. gṛhlāti grahītuṃ), dhandīkṛ dāsīkṛ karadīkṛ; 'to capture a fort,' durgaṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or laṅgh (c. 10. laṅghayati -yituṃ)

CAPUCHIN, s. romīyamatasthaḥ sannyāsiviśeṣaḥ.

CAPUT MORTUUM, s. malaṃ khalaṃ kiṭṭaṃ kalkaṃ vinīyaḥ śeṣaṃ.

CAR, s. rathaḥ cakrayānaṃ gantrī gantrīrathaḥ śakaṭaḥ; 'of the gods,' vimānaḥ -naṃ; 'war-car,' syandanaḥ śatāṅgaḥ; 'pleasure-car,' krīḍa puṣparathaḥ; 'a covered car,' karṇīrathaḥ hayanaṃ pravahaṇaṃ; 'multitude of cars,' rathyā rathakaṭyā; 'car-maker,' rathakāraḥ.

CARABINE or CARBINE, s. (A short gun used by the light horse) saṅgrāmasramayeaśvārūḍhairbhṛtāsīsakagolakaprakṣepaṇī bāhuparimāṇālohanāḍiḥ.

CARABINEER, s. pūrvvoktaśastradhārī hayārūḍhaḥ pūrvvoktaśastrabhṛt.

CARACK, s. (A large ship of burthen) bhāravāhinī vṛhannaukā.

CARACOLE, s. tiryyakplutaṃ tiryyagvalgitaṃ vakragatiḥ f., kuṭilagatiḥ arddhacandrākārā turaṅgagatiḥ.

To CARACOLE, v. a. tiryyak plu (c. 1. plavate plotuṃ) or valg (c. 1. valgati valgituṃ), aśvavad vakragatyā or arddhacandrākāragatyā cal (c. 1. calati calituṃ).

CARAT, CARACT, s. (A weight of four grains) raktikādvayasama unmānaviśepaḥ.
     --(Manner of expressing the fineness of gold) svarṇakārabhāṣāyāṃ suvarṇanirmmālyavācikaḥ śabdaḥ.

CARAVAN, s. sārthaḥ pathikasantatiḥ f., yātrā yātrikasaṅghaḥ sārthavāhasamūhaḥ samadhvaganivahaḥ.

CARAVANSARY, s. pathikāśrayaḥ pathikāvāsasthānaṃ sārthavāhānām uttaraṇasthānaṃ upakārī.

CARAWAY or CARWAY, s. ajasādā kṣudravījaprabhedaḥ sa ca piṣṭakāpūpādinā kadāpi saṃsṛjyate.

CARBONADO, s. bharjjanārthaṃ chinnamāṃsaṃ or vyavachinnamāṃsaṃ bharjjanayogyaṃ vinikṛttamāṃsaṃ.

To CARBONADO, v. a. bharjjanārthaṃ māṃsaṃ vyavachid (c. 7. -chinatti -chettuṃ) or vinikṛt (c. 6. -kṛntati -karttituṃ) or viśas (c. 1. -śasati -śasituṃ).

CARBUNCLE, s. (Swelling) vraṇaḥ -ṇaṃ visphoṭaḥ sphoṭaḥ gaṇḍaḥ.
     --(Jewel) padmarāgaḥ sarpamaṇiḥ.

CARBUNCLED, a. (Having swellings) vraṇī -ṇinī -ṇi (n).
     --(Set with the jewel) padmarāgamayaḥ -yī -yaṃ sarpamaṇikarambitaḥ -tā -taṃ.

CARCANET, s. (A chain or necklace of jewels) ratnāvaliḥ f., maṇimālā muktāvalī.

CARCASS, s. (A dead body) śavaḥ -vaṃ mṛtaśarīraṃ mṛtāṅgaṃ mṛtakaṃ kuṇapaḥ -paṃ.
     --(The remains, ruins) śeṣabhāgaḥ jīrṇabhāgaḥ.

CARCELAGE, s. (Prison fees) kārādhyakṣaśulkaṃ kārārakṣakeṇa gṛhītaṃ śulkaṃ.

CARCERAL, a. kārāsambandhī -ndhinī -ndhi (n) bandhanālayasambandhakaḥ -kā -kaṃ.

CARD, s. (A painted paper used in games of chance) krīḍāpatraṃ dyūtapatraṃ citritadyūtapatraṃ.
     --(The paper on which the points of the compass are marked under the needle) digvidigaṅkitaṃ patraṃ.
     --(The instrument for combing wool, flax, &c.) ūrṇāśaṇādimārjanārthaṃ lohadantayuktaṃ yantraṃ ūrṇāmārjanī ūrṇānirgharṣaṇayantraṃ.

To CARD, v. a. (To comb wool) pūrvvoktayantreṇa ūrṇāṃ sammṛj (c. 2. -mārṣṭi -mārṣṭuṃ) or nirghṛṣ (c. 1. -gharṣati -gharṣituṃ).

CARDAMOM, s. (Large) elā elīkā pṛthvīkā candravālā niṣkuṭiḥ f., bahulā.
     --(Small) tutthā tripuṭā truṭiḥ f., koraṅgī kuñcikā.

CARDER, s. (One that cards wool) ūrṇāmārjakaḥ ūrṇānirgharṣaṇakaḥ.
     --(One that plays much at cards) dyūtapatrakrīḍāsaktaḥ.

CARDIACAL, CARDIAC, a. tejaskaraḥ -rī -raṃ dīpanaḥ -nā -naṃ agnidaḥ -dā -daṃ.

CARDINAL, a. (Chief) paramaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ uṃttamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ agryaḥ -gryā -gryaṃ pradhānaḥ in comp.

CARDINAL, s. romanagare mahādharmmādhyakṣasamāje sabhāsad romīyamatadhāriṇāṃ madhye dharmmādhipatiḥ m.

CARDINALATE or CARDINALSHIP, s. pūrvvoktadharmmādhipateḥ padaṃ or adhikāraḥ.

CARDINAL-POINT, s. uttaradik pūrvvadik paścimadik dakṣiṇadik f. (ś).

[Page 79b]

CARDMATCH, s. (Game at cards) dyūtapatrakrīḍā citritapatradyūtaṃ.

CARE, s. (Anxiety) cintā cittodvegaḥ cittavedanā manoduḥkhaṃ manastāpaḥ ādhiḥ m., carccā autsukyaṃ udvegaḥ -janaṃ cintābhāraḥ mānasī vyathā; 'cares of this world,' sāṃsārikī cintā.
     --(Diligence, pains) prayatnaḥ yatnaḥ vyavasāyaḥ āsthā; 'with care,' prayatnatas.
     --(Regard, attention) avekṣā apekṣā manaḥpraveśaḥ manoyogaḥ.
     --(Caution, heed) avadhānaṃ apramādaḥ; 'to take care,' avadhā (c. 3. -dhatte -dhātuṃ), sāvadhānaḥ -nā -naṃ bhū.
     --(Heed, in order to protection) guptiḥ f., rakṣaṇaṃ rakṣā pālanaṃ; 'to take care of, protect,' rakṣ (c. 1. rakṣati rakṣituṃ), pāl (c. 10. pālayati -yituṃ), gup (c. 1. gopāyati goptuṃ).
     --(The object of care) rakṣaṇīyaḥ -yā -yaṃ apekṣābhūmiḥ f.
     --(Care and management) yogakṣemaḥ.

To CARE, v. n. (To care for, concern one's self about) apekṣ (c. 1. -īkṣate -īkṣituṃ), avekṣa cinta (c. 10. cintayati -yituṃ), anucint sev (c. 1. sevate sevituṃ), bhaj (c. 1. bhajati -te bhaktuṃ), mano dhā (c. 3. dadhāti dhātuṃ) with loc.

CARE-CRAZED, a. cintāvyākulaḥ -lā -laṃ cintākulaḥ -lā -laṃ cintāvyagraḥ -grā -graṃ.

To CAREEN, v. a. (To calk) dārujīrṇatvād dārusphoṭanād vā naukāṃ pārśve paryyasya chidrāṇi pidhā (c. 3. -dadhāti -dhātuṃ).

CAREER, s. (A race-ground) dhāvanasthānaṃ caryyāsthānaṃ.
     --(A race) caryyā mārgaḥ paṇalābhārthaṃ dhāvanaṃ.
     --(Course of action, &c.) gatiḥ f., mārgaḥ kriyāprasaṅgaḥ prasaraḥ paryyāyaḥ kramaḥ rītiḥ f., gamanaṃ calanaṃ; 'in full career, at full speed,' paramavegena sarabhasaṃ sarvvavegena.

To CAREER, v. n. paramavegena dhāv (c. 1. dhāvati -vituṃ), tvar (c. 1. tvarate -rituṃ).

CAREFUL, a. (Heedful, attentive) sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ kṛtāvadhānaḥ -nā -naṃ apramattaḥ -ttā -ttaṃ apramādnī -dinī -di (n) sayatnaḥ -tnā -tnaṃ yatnavān -vatī -vat (t) prayatnavān -vatī -vat.
     --(Anxious, full of care) cintāvān -vatī -vat (t) sacintaḥ -ntā -ntaṃ utsukaḥ -kā -kaṃ vyagraḥ -grā -graṃ.

CAREFULLY, adv. sāvadhānaṃ sayatnaṃ prayatnatas yatnatas prayatnena prayatnāt yatnāt pramādaṃ vinā apramattaṃ pramādavyatirekeṇa.

CAREFULNESS, s. avadhānatā sāvadhānatā sayatnatā apramādaḥ apramāditvaṃ.

CARELESS, a. pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) anavahitaḥ -tā -taṃ anavadhānaḥ -nā -naṃ nirapekṣaḥ -kṣā -kṣaṃ asāvadhānaḥ -nā -naṃ asamīkṣyakārī -riṇī -ri (n).
     --(To be careless of) pramada (c. 4. -mādyati -madituṃ) with abl.; 'he is careless of his own interest,' svahitāt pramādyati.

CARELESSLY, adv. pramādena pramādyatas sapramādaṃ nirapekṣaṃ anapekṣayā avadhānaṃ vinā anavadhānena.
     --(Implying absence of restraint) niryantraṇaṃ.

CARELESSNESS, s. anavadhānaṃ -natā asāvadhānatā pramādyaṃ pramādaḥ anapekṣā.

To CARESS, v. a. āliṅg (c. 1. -liṅgati -liṅgituṃ), samāliṅg; bhaj (c. 1. bhajate bhaktuṃ), svañj (c. 1. svajate svaṃktuṃ), pariṣvañj; kroḍīkṛ; parimṛśa (c. 6. -mṛśati -marṣṭuṃ), parirabh (c. 1. -rabhate -rabdhuṃ), prema kṛ.

CARESS, s. āliṅgitaṃ -ṅganaṃ pariṣvaṅgaḥ lalitaṃ kroḍīkṛtiḥ f., aṅkapālī aṅgapāliḥ m., parirambhaḥ.

CARESSED, p. p. āliṅgitaḥ -tā -taṃ kroḍīkṛtaḥ -tā -taṃ parimṛṣṭaḥ -ṣṭā -ṣṭaṃ parirabdhaḥ -bdhā -bdhaṃ pariṣvaktaḥ -ktā -ktaṃ upagūḍhaḥ -ḍhā -ḍhaṃ.

CARET, s. iha kiñcid adhikaṃ vismṛtaṃ vā niveśayitavyam iti sūcanārtha haṃsapādākṛti cihnaṃ.

[Page 80a]

CARGO, s. naukābhāraḥ potabhāraḥ pautikaṃ potasthadravyaṃ potasthaṃ bhāṇḍaṃ.

CARICATURE, s. vikṛtākāratvād hāsyajanakaṃ pratimānaṃ or upamānaṃ hāsyapratimānaṃ hāsyopamānaṃ hāsyacitraṃ vikṛtacitraṃ hāsyaprakāreṇa or atiśayena citritam ālekhyaṃ.

To CARICATURE, v. a. ākāraṃ or mūrttiṃ vikṛtya or sācīkṛtya hāsyaprakāreṇa citr (c. 10. citrayati -yituṃ) or ālikh (c. 6. -likhati -lekhituṃ), hāsyapratimānaṃ kṛ mūrttivikārapūrvvakaṃ pratimūrttiṃ citre likhitvā hāsyabhūmiṃ kṛ.

CARICATURED, p. p. hāsyaprakāreṇa citralikhitaḥ -tā -taṃ aṅgavikārapūrvvakam ālikhitaḥ -tā -taṃ.

CARICATURIST, s. hāsyaprakāreṇa upamātā m. (tṛ) hāsyapratimānakṛt hāsyacitrakarttā m. (rttṛ) vikṛtapratimānakṛt yo mūrttim citre vikṛtya pratimūrttiṃ hāsyāspadaṃ karoti.

CARIES or CARIOSITY, s. asthigalitatvaṃ asthipūyanaṃ asthivyasanaṃ asthipākaḥ asthikṣayaḥ asthiśoṣaḥ.
     --(Of the teeth) dantavyasanaṃ.

CARIOUS, a. galitaḥ -tā -taṃ pūyapūrṇaḥ -rṇā -rṇaṃ kṣīṇaḥ -ṇā -ṇaṃ pūtigandhaḥ -ndhā -ndhaṃ.

To CARK, v. n. (To be anxious) cintāvyākulaḥ -lā -laṃ or cintāvyagraḥ -grā -graṃ as utsuka (nom. utsukāyate).

CARLE, s. durvṛttaḥ durācāraḥ adhamācāraḥ kuśīlaḥ asabhyaḥ nikṛṣṭaḥ.

CARMAN, s. rathikaḥ rathī m. (n) rathavāhakaḥ cāturikaḥ sārathiḥ m.

CARMELITE, s. (Belonging to the order of Carmelites) romīyamatadhārī sannyāsiviśeṣaḥ.

CARMINATIVE, a. vātaghnaḥ -ghnā -ghnaṃ vāyughnaḥ -ghnā -ghnaṃ vāyunāśī -śinī -śi (n) rocakaḥ -kā -kaṃ rucakaḥ -kā -kaṃ agnidaḥ -dā -daṃ svedajanakaḥ -kā -kaṃ.

CARMINE, s. jatusavarṇo raktaraṅgaḥ sindūropamaḥ or oḍrapuṣpasavarṇo raṅgaḥ jatujaraṅgaḥ raktareṇuḥ m.

CARNAGE, s. saṃhāraḥ viśasanaṃ badhaḥ hatyā ghātanaṃ nihananaṃ niṣūdanaṃ.

CARNAL, a. (Fleshly, bodily) śārīrikaḥ -kī -kaṃ śarīrajaḥ -jā -jaṃ daihikaḥ -kī -kaṃ kāyikaḥ -kī -kaṃ vāpuṣikaḥ -kī -kaṃ.
     --(Worldly) sāṃsārikaḥ -kī -kaṃ laukikaḥ -kī -kaṃ aihikaḥ -kī -kaṃ aihalaukikaḥ -kī -kaṃ.
     --(Sensual) viṣayī -yiṇī -yi (n) viṣayāsaktaḥ -ktā -ktaṃ viṣayasaṅgī -ṅginī -ṅgi (n) viṣayānurāgī -giṇī -gi (n) vipayopasevī -vinī -vi (n) kāmāsaktaḥ -ktā -ktaṃ bhogāsaktaḥ -ktā -ktaṃ kāmukaḥ -kā -kaṃ; 'carnal desire,' kāmaḥ; 'carnal connexion,' aṅgasaṅgaḥ saṅgrahaṇaṃ.

CARNALITY, s. viṣayāsaktiḥ f., viṣayopasevā viṣayakāmaḥ kāmāsaktiḥ viṣayasaṅgaḥ śārīrikaviṣayeṣa anurāgaḥ saṅgaḥ kāmitā.

CARNALLY, adv. śārīrikarītikrameṇa sāṃsārikarītyanusārāt viṣayasaṅgāt kāmukavat; 'to know carnally,' bhaj (c. 1. bhajate bhaktuṃ).

CARNATION, s. (Flesh colour) māṃsavarṇaḥ.
     --(The flower) māṃsavarṇaviśiṣṭaḥ puṣpaprabhedaḥ.

CARNELIAN or CORNELIAN, s. māṃsavarṇaḥ prastaraviśeṣaḥ.

CARNEOUS, a. māṃsalaḥ -lā -laṃ māṃsaśīlaḥ -lā -laṃ māṃsaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

To CARNIFY, v. n. and a. māṃsībhū bhāṃsasādbhū māṃsasātkṛ.

CARNIVAL, s. (The feast held before Lent) vasantasamaye prāṅmahopavāsād romīyamatadhāribhiḥ sevito mahotsavaḥ dolotsavaḥ holākā.

CARNIVOROUS, a. kravyādaḥ -dā -daṃ kravyabhuk m. f. n. (j) kravyabhojanaḥ -nā -naṃ māṃsāśī -śinī -śi (n) māṃsabhakṣaḥ -kṣā -kṣaṃ āmiṣāśī -śinī -śi (n) or piśitāśī āmamāṃsabhakṣī -kṣiṇī -kṣi (n).

CARNOSITY, s. arbbudaḥ gaṇḍaḥ medogranthiḥ m., arśaḥ n. (s) duṣṭamāṃsaṃ māṃsavṛddhiḥ f.

CAROB-BEAN, s. simbāprabhedaḥ simbikā śimbā.

[Page 80b]

CAROCHE, s. krīḍārathaḥ puṣparathaḥ rathaḥ pravahaṇaṃ cāturaṃ.

CAROL, s. (A song of joy) harṣagītaṃ harṣagānaṃ ānandagītaṃ jayagītaṃ jayaśabdaḥ āhlādasūcakaṃ gītaṃ.
     --(A song of devotion) stavagītaṃ bhaktigītaṃ gītaṃ stutiḥ f., stotraṃ gāthā kheliḥ f., saṅgītaṃ.

To CAROL, v. n. gai (c. 1. gāyati gātuṃ), sumna (nom. sumnāyate); 'to celebrate in song, &c.' upagai stu (c. 2. stauti stotuṃ), upavīṇa (nom. upavīṇayati -yituṃ).

CAROTID, s. (Two arteries) hṛtpiṇḍād raktapravāhakaṃ vṛhannāḍidvayaṃ kaṇḍarādvayaṃ.

To CAROUSE, v. n. (To drink largely) atiśayena pā (c. 1. pivati pātuṃ) or sampā atiśayasampītyā kṣīvaḥ -vā -vaṃ bhū utsavaṃ kṛ.

CAROUSE or CAROUSAL, s. sampītiḥ f., atipānaṃ atiśayasampītiḥ f., utsavaḥ.

CAROUSER, s. pānaprasaktaḥ pānarataḥ sampītirataḥ madyapītaḥ atipāyī m. (n).

CARP, s. (A fish) śapharī sapharī proṣṭhī proṣṭhaḥ rohitaḥ.

To CARP AT, v. n. nind (c. 1. nindati -ndituṃ), pratinind garh (c. 1. garhate garhituṃ, c. 10. garhayati -te -yituṃ), adhikṣip (c. 6. -kṣipati -kṣeptuṃ), avakṣip doṣīkṛ doṣaṃ or chidram anviṣ (c. 6. -icchati -eṣituṃ), asūya (nom. asūyati -yituṃ).

CARPENTER, s. takṣakaḥ takṣā m. (n) sūtradhāraḥ tvaṣṭā m. (ṣṭṛ) kāṣṭhatakṣakaḥ kāṣṭhataṭ (kṣ) taṣṭā m. (ṣṭṛ) sthapatiḥ m., varddhakiḥ m., rathakāraḥ; 'carpenter's bench,' udghanaḥ.

CARPENTRY, s. tvaṣṭiḥ f., takṣaṇaṃ kāṣṭhatakṣaṇaṃ sūtradhārakarmma n. (n) takṣakakriyā.

CARPER, s. doṣagrāhī m. (n) doṣakathakaḥ chidrānveṣī m. (n) doṣaikadṛk m. (ś) ghṛṇī m. (n) pāpadarśī m. (n) guṇaghātī m. (n) nindakaḥ vivādaśīlaḥ vivādapriyaḥ.

CARPET, s. āstaraṇaṃ pādapāśī kuthaḥ kuthā citritavastraṃ puṣpālaṅkṛtavastraṃ āsanavastraṃ; 'a carpet of grass,' darbhāstaraṇaṃ; 'brought on the carpet,' prastutaḥ -tā -taṃ upanyastaḥ -stā -staṃ pratijñātaḥ -tā -taṃ.

To CARPET, v. a. citritavastrādinā āstṛ or āstṝ (c. 5. -stṛṇoti, c. 9. -stṛṇāti -starituṃ -starītuṃ).

CARPING, a. doṣagrāhī -hiṇī -hi (n) ghṛṇī -ṇinī -ṇi (n) nindakaḥ -kā -kaṃ.

CARPING, s. (Cavil) nindā garhā -rhaṇaṃ ghṛṇā apavādaḥ doṣakalpanaṃ doṣaprasaṅgaḥ doṣīkaraṇaṃ chidrānveṣaḥ asūyā jugupsā ṛtīyā ākṣepaḥ udgrāhaḥ.

CARPINGLY, adv. nindayā ghṛṇayā asūyayā vivādaśīlatvāt jugupsayā sāpavādaṃ.

CARRIAGE, s. vāhanaṃ yānaṃ rathaḥ gantrī cāturaṃ vāhaḥ pravahaṇaṃ caṅkuraḥ; 'travelling-carriage,' adhvarathaḥ puṣparathaḥ; 'bullock-carriage,' vṛpabhayānaṃ; 'one who has a carriage,' rathī m. (n) rathikaḥ; 'riding in a carriage,' rathārūḍhaḥ -ḍhā -ḍhaṃ; 'alighting from a carriage,' rathāvarohī -hiṇī -hi (n); 'carriage-road,' rathyā; 'carriage-horse,' rathyaḥ pravahaṇavājī m. (n); 'bottom of a carriage,' anukarṣaḥ.
     --(Framework of a gun) yuddhayantravāhanaṃ.
     --(Behaviour) gatiḥ f., caritaṃ ācāraḥ calanaṃ vyavahāraḥ.
     --(Management) nayaḥ praṇayanaṃ.

CARRIED, p. p. ūḍhaḥ -ḍhā -ḍhaṃ bhṛtaḥ -tā -taṃ dhṛtaḥ -tā -taṃ āhṛtaḥ -tā -taṃ sañcāritaḥ -tā -taṃ; 'grass carried along by the wind,' vātapreritaṃ tṛṇaṃ.

CARRIER, s. vāhakaḥ vāhī m. (n).
     --(One who lives by carrying goods) bhāṇḍavāhanajīvī m. (n).
     --(Carrier of news) sandeśaharaḥ.
     --(Pigeon) patravāhakaḥ kapotaḥ.

CARRION, s. pūtimāṃsaṃ mṛtaṃ mṛtakaṃ akhādyamāṃsaṃ akhādyaṃ amedhyakuṇapaḥ.

CARROT, s. garjaraṃ pītakandaṃ śikhāmūlaṃ svādumūlaṃ piṇḍamūlaṃ.

CARROTINESS, s. raktatvaṃ piṅgalatvaṃ.
     --(Of hair) keśaraktatvaṃ keśapiṅgalatā

[Page 81a]

CARROTY, a. raktaḥ -ktā -ktaṃ piṅgalaḥ -lā -laṃ garjaravarṇaḥ -rṇā -rṇaṃ.
     --(Carroty haired) piṅgalakeśī -śinī -śi(n) or raktakeśī yūthikākeśaḥ -śī -śaṃ.

To CARRY, v. a. (Convey, transport) vah (c. 1. vahati -te voḍhuṃ), āvah upavah saṃvah ānī (c. 1. -nayati -netuṃ), tṝ in caus. (tārayati -yituṃ) gam in caus. (gamayati -yituṃ); 'he is carried on horse-back,' aśvena uhyate or aśvena sañcarati.
     --(Bear as a burden) vah pravah udvah; bhṛ (c. 3. bibhartti bharttuṃ), hṛ (c. 1. harati harttuṃ); 'he carried his son on his back,' putram avahat pṛṣṭhena.
     --(Gain, carry a cause) sāgh in caus. (sādhayati -yituṃ); 'to carry a fortress,' durgaṃ laṅgh (c. 10. laṅghayati -yituṃ) or bhañj (c. 7. bhanakti bhaṃktuṃ); 'to carry one's point,' abhipretasiddhiṃ kṛ pratijñāpūraṇaṃ kṛ.
     --(Carry about) parivah paryānī.
     --(Carry away) apavah apanī (c. 1. -nayati -netuṃ), vyapanī apoh (c. 1. -ūhate -ūhituṃ), vyapoh; 'to carry away with one,' samupādā (c. 3. -dadāti -dātuṃ).
     --(Carry back) pratyānī pratinī.
     --(Carry forth) nirhṛ.
     --(Carry off) apavah apanī hṛ apahṛ vyapahṛ apakṛ (c. 8. -karoti -kurute -karttuṃ), kal (c. 10. kālayati -yituṃ).
     --(Carry on) kṛ praṇī sampraṇī vidhā (c. 3. -dadhāti -dhātuṃ).
     --(To carry on war) vigrah (c. 9. -gṛhlāti -grahītuṃ), saṅgrāmaṃ kṛ yuddhaṃ kṛ.
     --(Carry out, effect) nirvah in caus. (-vāhayati -yituṃ) sampad in caus. (-pādayati -yituṃ) niṣpad.
     --(Carry letters) patrāṇi vah or hṛ.
     --(Carry arms) śastrāṇi grah (c. 9. gṛhlāti grahītuṃ), bhṛ or dhṛ sainikavṛttim āsthā (c. 1. -tiṣṭhati -sthātuṃ).

To CARRY ONE'S SELF, v. n. (Behave) car (c. 1. carati carituṃ), ācar vṛt (c. 1. varttate varttituṃ), vyavahṛ (c. 1. -harati -harttuṃ).

CART, s. śakaṭaḥ gantrī gantrīrathaḥ cakrayānaṃ vāhanaṃ anaḥ n. (s) cāturaṃ.

To CART, v. a. (To carry in a cart) śakaṭena vah (c. 1. vahati vroḍhuṃ).
     --(To place in a cart) śakaṭe āruh in caus. (-ropayati -yituṃ) or niviś in caus. (-veśayati -yituṃ).

CARTE-BLANCHE, s. alikhitapatraṃ lisvanaśūnyaṃ patraṃ.
     --(Permission to act as one pleases) svecchātaḥ or svecchayā karttum anumatiḥ or anujñā.

CARTED, a. śakaṭārūḍhaḥ -ḍhā -ḍhaṃ śakaṭāropitaḥ -tā -taṃ śakaṭaniveśitaḥ -tā -taṃ.

CARTEL, s. (A paper containing a challenge) dvandvayuddhārthaṃ or niyuddhārtham āhvānapatraṃ.
     --(Compact for exchange of prisoners) saṅgrāmasamaye parasparaṃ vandīkṛtānāṃ yodhānāṃ parivarttanārthaṃ niyamapatraṃ.

CARTER, s. śākaṭikaḥ śakaṭavāhakaḥ gantrīvāhakaḥ cāturikaḥ.

CART-HORSE, s. śākaṭaḥ śakaṭavājī m. (n) śakaṭavāhanaḥ dhuryyaḥ dhurīṇaḥ.

CARTHUSIAN, s. romīyamatadhārī sannyāsiviśeṣaḥ.

CARTICEYA. See KARTIKEYA.

CARTILAGE, s. taruṇāsthiṃ n., sandhibandhanaṃ upāsthi n., komalāsthi n.

CARTILAGINOUS, a. taruṇāsthimayaḥ -yī -yaṃ taruṇāsthiviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

CART-LOAD, s. śākaṭaṃ śākaṭīnaḥ śākaṭo bhāraḥ ācitaḥ -taṃ śalāṭaḥ.

CARTOON, s. paṭe lisvitaś citrārambhaḥ kārpāsagataś citrārambhaḥ citritapaṭaṃ.

CARTOUCH, s. (A box for charges) vakṣyamāṇacūrṇakoṣadhāraṇayogyaḥ sampuṭakaḥ.
     --(A case filled with balls fired from a mortar) anekagulikāgarbho yuddhayantrāt prakṣepaṇīyaḥ kāṣṭhādimayaḥ sampuṭaḥ.

CARTRIDGE, s. āgneyacūrṇakoṣaḥ cūrṇagulikākośaḥ; yau cūrṇagolakau ekavāre yuddhanāḍau niveśayitavyau tayoḥ pūrṇam āveṣṭanaṃ.

CART-RUT, s. śakaṭacakracihnaṃ cakrāṅkaṃ cakracihnaṃ cakrapadavī cakrapaddhatiḥ f.

CARTULARY, s. āgamapatraṃ pāṃśupatraṃ paṭṭolikā pañjikā.

CART-WAY, s. rathyā rathamārgaḥ śakaṭamārgaḥ śakaṭapathaḥ gantrīmārgaḥ.

CART-WRIGHT, s. rathakāraḥ śakaṭakāraḥ gantrīkārakaḥ cakrakāraḥ.

[Page 81b]

To CARVE, v. a. (To cut) kṛt (c. 6. kṛntati karttituṃ), vikṛt chid (c. 7. chinatti chettuṃ).
     --(To cut meat) bhojanakāle parapariveṣaṇārthaṃ svādyamāṃsādi nikṛt or vyavachid māṃsādi pariviṣ or pariviś in caus. (-veṣayati -yituṃ).
     --(To engrave) takṣ (c. 1. takṣati,) c. 5. takṣṇoti takṣituṃ), tvakṣ (c. 1. tvakṣati tvakṣituṃ), resvādinā alaṅkṛ or mudrīkṛ mudra (nom. mudrayati -yituṃ).
     --(To apportion) kḷp (c. 10. kalpayati -yituṃ), parikḷp vibhaj (c. 1. -bhajati -bhaktuṃ).

CARVED, p. p. nikṛttaḥ -ttā -ttaṃ vyavachinnaḥ -nnā -nnaṃ taṣṭaḥ -ṣṭā -ṣṭaṃ parika-lpitaḥ -tā -taṃ

CARVER, s. (A sculptor) takṣakaḥ taṣṭā m. (ṣṭṛ) tvaṣṭā m. (ṣṭṛ) mudrākaraḥ.
     --(One who cuts meat at a table) bhojanakāle parapariveṣaṇārthaṃ svādyamāṃsavyavachedakaḥ pariveṣakaḥ pariveśakaḥ.
     --(One that appor-tions) parikalpakaḥ vibhāgakalpayitā m. (tṛ).

CARVING, s. (Sculpture, engraving) takṣaṇaṃ takṣaṇakarmma n. (n).
     --(Cutting up meat) svādyamāṃsādivyavachedaḥ.
     --(Distributing) pari kalpanaṃ vibhāgakalpanā.
     --(Carved wood, &c.) taṣṭhakāṣṭhaṃ nānāresvādyalaṅkṛtaṃ kāṣṭhādi.

CARUNCLE, s. (A fleshy protuberance) ādhamāsaḥ māṃsapiṇḍaḥ gaṇḍaḥ tvakpuṣpaṃ māṃsavṛddhiḥ f.

CASCADE, s. nirjharaḥ -rī jharaḥ vāripravāhaḥ prapātaḥ saraḥ -rī praśravaṇaṃ jhā.

CASE, s. (A covering, sheath) ācchādanaṃ kośaḥ koṣaḥ puṭaḥ paṭalaṃ āveṣṭana āvaraṇaṃ pidhānaṃ vyavadhānaṃ tirodhānaṃ.
     --(A box) bhāṇḍaṃ ādhāraḥ sampuṭaḥ samudgaḥ pidhānaṃ; 'a case for books,' granthabhāṇḍa granthādhāraḥ; 'a case for razors,' kṣurabhāṇḍa.
     --(State of the case, matter) arthaḥ vṛttāntaḥ viṣayaḥ.
     --(Point, question) sthalaṃ padaṃ adhikaraṇaṃ.
     --(A position advanced) pakṣaḥ pratijñā.
     --(Condition) avasthā daśā bhāvaḥ sthitiḥ f., vṛttiḥ f.
     --(State of the body) śarīrasthitiḥ f.
     --(Contingence, occurrence) saṅgatiḥ f., saṅgataṃ vṛttaṃ.
     --(Inflection of nouns) vibhaktiḥ f., vyaktiḥ f.; 'the true state of the case,' arthatattvaṃ; 'case in point,' dṛṣṭhāntaḥ; 'in both cases,' ubhayathā pakṣadvaye; 'in certain cases.' kvacit; 'this being the case,' evaṃ sati tathā sati; 'in case, if it should happen,' yadi cet yadi sambhavet evaṃ sati; 'upon the supposition,' ṣakṣe.

To CASE, v. a. (To put in a case) bhāṇḍe or ādhāre niviś in caus. (-veśayati -yituṃ).
     --(To cover) pidhā (c. 3. -dadhāti -dhātuṃ), ācchad (c. 10. -chādayati -yituṃ).

To CASEHARDEN, v. a. vāhyatas or vahibhāge dṛḍhīkṛ or kaṭhinīkṛ.

CASEMATE, s. vaprasya pārśvabhāgābhyantare toraṇākārā prastaranirmmitā guptiḥ.

CASEMENT, s. jālaṃ -likā gavākṣaḥ vātāyanaṃ gavākṣajālaṃ ākāśa-jananī m. (n).

CASEWORM, s. koṣakāraḥ kośakāraḥ -rakaḥ kośasthaḥ.

CASH, s. ṭaṅkaḥ ṭaṅkakaḥ mudrā nāṇakaṃ dhanaṃ.

CASH-KEEPER or CASHIER, s. ṭaṅkarakṣakaḥ ṭaṅkādhīśaḥ ṭaṅkādhikṛtaḥ.

To CASHIER, v. a. padāt or adhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) prabhraṃś, or nipat in caus. (-pātayati -yituṃ) or avaruh in caus. (-ropayati -yituṃ) or apasṛ in caus. (-sārayati -yituṃ) or visṛja in caus. (-sarjayati -yituṃ), or cyu in caus. (cyāvayati -yituṃ).

CASHIERED, p. p. cyutādhikāraḥ -rā -raṃ bhraṣṭādhikāraḥ -rā -raṃ padātprabhraṃśitaḥ -tā -taṃ adhikārātprabhraṃśitaḥ -tā -taṃ or nirākṛta -tā -taṃ or avaropitaḥ -tā -taṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ.

[Page 82a]

CASING, s. chādanaṃ ācchādanaṃ paṭalaṃ puṭaḥ koṣaḥ kośaḥ āveṣṭanaṃ.

CASK, s. bhāṇḍaṃ bhājanaṃ dīrghagolākṛti kāṣṭhamayabhāṇḍaṃ.

CASKET, s. sampuṭaḥ -ṭakaḥ samudgaḥ sthalikā peṭikā peṭakaḥ karaṇḍaḥ; 'of jewels,' ratnabhāṇḍaṃ.

CASQUE, s. śirastrāṇaṃ śirastraṃ śiraskaṃ śīrṣarakṣaṃ śīrṣaṇyaṃ.

To CASSATE, v. a. (Invalidate) khaṇḍ (c. 10. khaṇḍayati -yituṃ), moghīkṛ adharīkṛ.

CASSIA, s. (A plant) prapunnāḍaḥ eḍagajaḥ dadrughnaḥ cakramarddakaḥ śimbaḥ.
     --(Woody cassia) tvakpatraṃ utkaṭaṃ bhṛṅgaṃ.
     --(Bark) gandhavalkalaṃ guḍatvak surasaṃ.

CASSIOWARY, s. vṛhatkāyaḥ pratudabhedaḥ atimahān pakṣiprabhedaḥ.

CASSOCK, s. (Part of a priest's dress) adhunātanapurohitair bhṛtaṃ pari-dhānaṃ or antarīyaṃ or upasaṃvyānaṃ.

To CAST, v. a. (Throw) kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip as (c. 4. asyati asituṃ), prās muc (c. 6. muñcati moktuṃ), pramuc sṛj (c. 6. sṛjati sraṣṭuṃ), īr (c. 10. īrayati -yituṃ), udīr pat in caus. (pātayati -yituṃ); 'to cast one's self at another's feet,' parasya pādayoḥ pat (c. 1. patati patituṃ); 'into prison,' kārāyāṃ praviś in caus. (-veśayati -yituṃ) or bandh (c. 9. bandhāti banddhuṃ).
     --(Compute) vigaṇ (c. 10. -gaṇayati -yituṃ), saṃkhyā (c. 2. -khyāti -khyātuṃ), kal (c. 10. kalayati -yituṃ).
     --(Cast in a law-suit) sādh in caus. (sādhayati -yituṃ) dā in caus. (dāpayati -yituṃ).
     --(Condemn) doṣīkṛ doṣiṇaṃ -ṇīṃ -ṣi kṛ.
     --(Found as metals) lohādi drātvayitvā or vilāṣya sandhā (c. 3. -dadhāti -dhātuṃ).
     --(Consider, weigh) dhicint (c. 10. -cintayati -yituṃ), vicar in caus. (-cārayati -yituṃ) vigaṇ.
     --(Shed, moult) nirmuc (c. 6. -muñcati -mottuṃ), pat in caus. (-pātayati -yituṃ).
     --(Cast away) apās vyudas prās prakṣip apavyadh (c. 4. -vidhyati -te -vyaddhuṃ), parityaj (c. 1. -tyajati -tyaktuṃ).
     --(Cast down) pat in caus. nipat vinipat adhaḥpat avakṣip paryyas adhaḥkṣip nikṣip.
     --(Cast forth, emit) udīr muc pramuc niras utsṛj udgṝ (c. 6. -girati -garituṃ -garītuṃ), udvam (c. 1. -vamati -vamituṃ).
     --(Cast off) avamuc apās pratikṣip vikṣip parākṛ (c. 8. -karoti -karttuṃ), apāhā (c. 3. -jahāti -hātuṃ), nirṇud (c. 6. -ṇudati -ṇottuṃ).
     --(Cast out, expel) niras vahiḥkṣip vahirnikṣip varhiṣkṛ nikhakṛ niryā in caus. (-yāpayati -yituṃ) niḥsṛ in caus. (-saprayati -yituṃ) bhraṃś in caus. (bhraṃśayati -yituṃ) apānud niṣkas in caus. (-kāsayati -yituṃ).
     --(Cast the eye, glance) dṛṣṭiṃ pat in caus., īpaddarśana kṛ.
     --(Cast lots) guṭikāṃ pat in caus.

CAST, p. p. kṣiptaḥ -ptā -ptaṃ astaḥ -stā -staṃ prāstaḥ -stā -staṃ īritaḥ -tā -taṃ pātitaḥ -tā -taṃ nunnaḥ -nnā -nnaṃ nuttaḥ -ttā -ttaṃ.
     --(Cast off) apāstaḥ -stā -staṃ samākṣiptaḥ -ptā -ptaṃ.
     --(Cast in a law-suit) sādhitaḥ -tā -taṃ dāpitaḥ -tā -taṃ.

CAST, s. (A throw) kṣepaḥ kṣepaṇaṃ asanaṃ pātanaṃ; 'cast of a stick,' yaṣṭipātaḥ.
     --(Oblique direction of the eye) dṛṣṭitiryyaktvaṃ dṛṣṭi-vikṣepaḥ; 'having a cast in the eye,' tiryyagdṛṣṭiḥ m., dūreritekṣaṇaḥ kekarākṣaḥ.
     --(Mould) saṃskāraḥ saṃyānaḥ rūpaṃ ākāraḥ saṃsthānaṃ mūrttiḥ f.

CASTANETS, s. kararddhiḥ m., ekatālī ekavarṇī karatālī.

CASTAWAY, s. tyājyaḥ agrāhmaḥ agrahaṇīyaḥ uttyaktaḥ mahāpātakī m. (n) apāṃkteyaḥ.

CASTE, s. varṇaḥ vargaḥ kulaṃ jātiḥ f.; 'of low caste,' vivarṇaḥ nīcaḥ prākṛtaḥ hīnajātiḥ m. f., nikṛṣṭajātiḥ m. f.; 'of good caste,' suvarṇaḥ varṇaśreṣṭhaḥ utkṛṣṭajātiḥ; 'of mixed caste,' saṅkīrṇaḥ; 'loss of caste,' jātibhraṃśaḥ.
     --(Outcaste) jātihīnaḥ -nā -naṃ varṇahīnaḥ apasadaḥ cāṇḍālaḥ.

[Page 82b]

CASTELLAN, s. durgādhipatiḥ m., durgādhikārī m. (n) durgādhyakṣaḥ koṭipālaḥ.

CASTELLATED, s. (Formed like a castle) durgākāraḥ -rā -raṃ kuṭākṛtiḥ -tiḥ -ti.

CASTER, s. (A thrower) kṣepakaḥ kṣeptā m. (ptṛ) asitā m. (tṛ) prāsakaḥ.
     --(A calculator) gaṇakaḥ gaṇayitā m. (tṛ).

To CASTIGATE, v. a. daṇḍ (c. 10. daṇḍayati -yituṃ), taḍ (c. 10. tāḍayati -yituṃ), śās (c. 2. śāsti śāsituṃ) or caus. śāsayati -yituṃ), anuśās.

CASTIGATION, s. daṇḍaḥ sāhasaṃ śiṣṭiḥ f., anuśāsanaṃ tāḍaḥ tāḍanaṃ nigrahaḥ.

CASTIGATORY, a. dāṇḍaḥ -ṇḍī -ṇḍaṃ sāhasikaḥ -kī -kaṃ prāyaścittikaḥ -kī -kaṃ.

CASTING-HOUSE, s. sandhānī lohādidrāvaṇasthānaṃ dhātuvilayanaśālā kuṣyaśālā.

CASTING-NET, s. kṣepaṇiḥ f. -ṇī hastena prakṣepaṇīyaṃ sadyaścottolanīyaṃlaghujālaṃ.

CASTLE, s. durgaṃ kuṭaḥ kūṭaḥ koṭaḥ koṭiḥ f.
     --(Castle in the air) gaganakusumaṃ anarthakavāsanā anarthakabhāvanā manorathasṛṣṭiḥ f.

CASTLING, s. garbhapatitaḥ garbhacyutaḥ garbhabhraṣṭaḥ.

CASTOR, s. (A beaver) jalajantuviśeṣaḥ jalamārjāraviśeṣaḥ.
     --(A hat) pūrvvoktajalajantulomanirmmitam adhunātanapumbhir bhṛtaṃ śiraskaṃ śirastraṃ.

CASTOR-OIL, s. eraṇḍatailaṃ eraṇḍarasaḥ ruvutailaṃ amaṇḍatailaṃ.

CASTRAMETATION, s. śiviraniveśanavidyā kaṭakaniveśanaṃ kaṭakasamāvāsaḥ racanā.

To CASTRATE, v. a. vṛṣaṇau utkṛt (c. 6. -kṛntati -karttituṃ) or chid (c. 7. chinatti chettuṃ), vṛṣaṇadvayaṃ utpaṭ in caus. (-pāṭayati -yituṃ).

CASTRATED, p. p. chinnavṛṣaṇaḥ -ṇā -ṇaṃ chinnamuṣkaḥ -ṣkā -ṣkaṃ muṣkaśūnyaḥ -nyā -nyaṃ.

CASTRATION, s. vṛṣaṇachedaḥ vṛṣaṇotkarttanaṃ muṣkachedanaṃ vṛṣaṇotpāṭanaṃ.

CASTREL, s. śyenaḥ kapotāriḥ m., śyenajātīyaḥ pakṣibhedaḥ.

CASTRENSIAN, a. śivirasambandhī -ndhinī -ndhi (n) sainikaḥ -kī -kaṃ.

CASUAL, a. āgantukaḥ -kā -kaṃ ākasmikaḥ -kī -kaṃ āpatikaḥ -kī -kaṃ daivāyattaḥ -ttā -ttaṃ daivikaḥ -kī -kaṃ akāṇḍaḥ -ṇḍā -ṇḍaṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ acintitaḥ -tā -taṃ atarkitaḥ -tā -taṃ naimittikaḥ -kī -kaṃ.

CASUALLY, adv. akasmāt daivāt āgantukaprakāreṇa acintitaṃ atarkitaṃ.

CASUALNESS, s. ākasmikatvaṃ āgantukatvaṃ daivāyattatā daivādhīnatā.

CASUALTY, s. saṅgatiḥ -taṃ akasmātsaṅgataṃ daivagatiḥ f., daivayogaḥ daivaghaṭanaṃ āgantuḥ m., ativarttanaṃ.
     --(Unseen danger) adṛṣṭaṃ.

CASUIST, s. dharmmādharmmavicārakaḥ dharmmādharmmaviṣaye vivādī m. (n) or vādānuvādavidyājñaḥ dharmmādharmmopadeśakaḥ kāryyākāryyanirṇayavidagdhaḥ.

CASUISTICAL, a. dharmmāgharmmavicāraṇāviṣayaḥ -yā -yaṃ dharmmādharmmopadeśasambandhī -ndhinī -ndhi (n).

CASUISTRY, s. gharmmādharmmavicāraṇavidyā dharmmādharmmaviṣaye vādānuvādavidyā kāryyākāryyanirṇayaḥ dharmmādharmmopadeśaḥ idaṃ karttavyaṃ idam akarttavyaṃ iti vivecanavidyā.

CAT, s. mārjāraḥ viḍālaḥ otuḥ m., kundamaḥ mūṣakārātiḥ m., ākhubhuk m. (j) vṛṣadaṃśakaḥ payaspaḥ vyāghrāsyaḥ dīptākṣaḥ.

CAT-O'-NINE-TAILS, s. navabalisaṅgayuktā kaśā navarajjuyuktā tāḍanī navapra-tiṣkaśayuktā carmmayaṣṭiḥ.

CATACHRESIS, s. kuvyañjakaviśeṣaḥ yathā karṇābhyāṃ pīyate surūpī śabda iti.

CATACLYSM, s. bhūtasamplavaḥ āplāvaḥ jalāplāvanaṃ pṛthivīplāvaḥ.

CATACOMBS, s. bhūmau khātāḥ śavagopanayogyā gūḍhamārgāḥ antarbhaumaśmaśānaṃ.

CATALECTICK, a. nyūnaikākṣaraḥ -rā -raṃ chandoviśeṣaḥ.

CATALEPSIS, s. grahāmayaḥ apasmāraḥ bhrāmaraṃ bhūtavikriyā aṅgavikṛtiḥ f.

CATALOGUE, s. parisaṃkhyā anukramaṇikā parigaṇanā ekaikaśaḥ parisaṃkhyā saṅgrahaḥ sūciḥ f., 'of names,' nāmāvaliḥ f.

[Page 83a]

CATAMENIA, s. ṛtuḥ m., ārttavaṃ rajaḥ n. (s) puṣpaṃ yonirañjanaṃ

CATAPHRACT, s. saṃvarmmitaḥ or sarvvasannāhayukta aśvārūḍhaḥ sainikaḥ.

CATAPLASM, s. utkārikā lepaḥ pralepaḥ upanāhaḥ.

CATAPULT, s. pūrvvakālīnayoddhṛbhiḥ prastaraprakṣepaṇe prayukto yuddhayantraviśeṣaḥ.

CATARACT, s. nijharaḥ -rī jharaḥ vāripravāhaḥ prapātaḥ saraḥ -rī praśravaṇaṃ uccadeśāt toyapatanaṃ.
     --(Disease of the eye) manthaḥ liṅganāśaḥ śukraḥ netrapaṭalaṃ.

CATARRH, s. pīnasaḥ pratiśyāyaḥ kāśaḥ -saḥ śleṣmā m. (n) kaphaḥ.
     --(Having one) pīnasī m. (n) kāśī m. (n).

CATARRHAL, a. pīnasī -sinī -si (n) kāśī -śinī -śi (n) kaphī -phinī -phi (n) śleṣmalaḥ -lā -laṃ pīnasasambandhī -ndhinī -ndhi (n).

CATASTROPHE, s. (Of a drama) niṣṭhā nirvvahaṇaṃ.
     --(Conclusion) pariṇāmaḥ nirvvāhaḥ nirvṛttiḥ f.
     --(Event) saṅgatiḥ f.
     --(Misfortune) āpad f., vipad f. durgatiḥ f.

CAT-CALL, s. raṅge prekṣakāṇām aprasādavācako visvaravādyaviśeṣaḥ.

To CATCH, v. a. grah (c. 9. gṛhlāti grahītuṃ), dhṛ (c. 1. dharati dharttuṃ), labh (c. 1. labhate labdhuṃ), prāp (c. 5. -āpnoti -āptuṃ).
     --(Lay hold with the hand) saṅgrah parigrah parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), avalamb (c. 1. -lambate -lambituṃ).
     --(Receive suddenly) akasmād grah or labh or prāp; 'to catch cold,' pīnasagrastaḥ -stā -staṃ bhū pīnasopahataḥ -tā -taṃ bhū; 'to catch a distemper,' samparkāt or saṃsargād rogagrastaḥ -stā -staṃ bhū; 'to catch fire,' akasmād dah in pass. (dahyate) or dīp (c. 4. dīṣyate dīpituṃ), labdhadāhaḥ -hā -haṃ bhū agnidīptaḥ -ptā -ptaṃ bhū agniṃ grah.
     --(Ensnare, entrap) grah dhṛ bandh (c. 9. badhnāti banddhuṃ), pralubh in caus. (lobhayati -yituṃ) vañc in caus. (vañcayate -yituṃ); 'to catch fish,' matsyān dharttuṃ or grahītuṃ.
     --(Come upon unexpectedly) akasmād āsad (c. 10. -sādayati -yituṃ) or samāsad or prāp; 'caught out in a fault,' dṛṣṭadoṣaḥ -ṣā -ṣaṃ, 'I caught him in the act of stealing,' corayantameva tam āsādayaṃ or upātiṣṭhaṃ.
     --(Allure) pralubh in caus., ākṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(Catch up, snatch, seize) hṛ (c. 1. harati harttuṃ), apahṛ hṛtvā apanī.
     --(To spread as con-tagion) sañcar (c. 1. -carati -carituṃ).

CATCH, s. (Seizure) grahaṇaṃ grahaḥ saṅgrahaṇaṃ saṅgrāhaḥ dharaṇaṃ haraṇaṃ.
     --(Any thing that catches) grāhakaḥ -kaṃ grahaḥ dharaḥ; 'a latch,' tālakaṃ; 'a clasp,' kuḍupaḥ.
     --(Prize, advantage) lābhaḥ prāptiḥ f., loptuṃ phalaṃ.
     --(A song sung in succession) paryyāyagītaṃ parasparagītaṃ parivarttakagītaṃ.

CATCHER, s. grāhakaḥ vāgurikaḥ jālikaḥ lubdhakaḥ.
     --(That in which fish, &c. are caught, a snare for animals) matsvadhānī mṛgabandhinī vāgurā jālaṃ.

CATCHING, a. (Contagious) sañcārakaḥ -kā -kaṃ sañcārī -riṇī -ri (n) samparkīyaḥ -yā -yaṃ tvācaḥ -cī -caṃ.

CATCHPOLE, s. āseddhā m. (ddhṛ) āsedhakarttā m. (rttṛ) grāhakaḥ yaṣṭidharaḥ.

CATCHWORD, s. mudrākarabhāṣāyāṃ parapatragaḥ śabdaḥ.

CATECHETICAL, a. prāśnottarikaḥ -kī -kaṃ praśnottaramayaḥ -yī -yaṃ praśnotta-raviśiṣṭaḥ -ṣṭā -ṣṭaṃ sapraśnottaraḥ -rā -raṃ.

CATECHETICALLY, adv. praśnottarakrameṇa sapraśnottaraṃ praśnottaradvāreṇa.

To CATECHISE, v. a. praśnottaradvāreṇa or praśnottarakrameṇa upadiś (c. 6. -diśati-deṣṭhuṃ) or śikṣ in caus. (śikṣayati -yituṃ) or adhī in caus. (adhyāpayati -yituṃ).
     --(To interrogate) pracch (c. 6. pṛcchati praṣṭuṃ), parīkṣ (c. 1. -īkṣate -īkṣituṃ).

[Page 83b]

CATECHISING, s. praśnottaradvāreṇa śikṣā or upadeśaḥ or adhyāpanaṃ parīkṣā.

CATECHISM, s. (Form of question and answer) praśnottaraṃ kathopakathanaṃ uttarapratyuttaraṃ praśnottaravidhiḥ m., praśnottararītiḥ f., sapraśnottaraḥ pāṭhaḥ.

CATECHIST or CATECHISER, s. praśnottaradvāreṇa or praśnottarakrameṇa or praśnottaravidhinā upadeśakaḥ or śikṣakaḥ or adhyāpakaḥ or pāṭhakaḥ.

CATECHUMEN, s. navachātraḥ navaśiṣyaḥ navādhīyānaḥ prāthamakalpikaḥ.

CATEGORICAL, a. ekārthaḥ -rthā -rthaṃ vyaktaḥ -ktā -ktaṃ suvyaktaḥ -ktā -ktaṃ avakraḥ -krā -kraṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ vācakaḥ -kā -kaṃ niyataḥ -tā -taṃ paryyāptaḥ -ptā -ptaṃ avyañjanaḥ -nā -naṃ.

CATEGORICALLY, adv. ekārthaṃ suvyaktaṃ spaṣṭaṃ spaṣṭārthaṃ avakraṃ vācakatayā.

CATEGORY, s. padārthaḥ samānādhikaraṇaṃ samānapadaṃ samānavargaḥ padaṃ.
     --(Of individual application) avyāvyavṛttiḥ f.

CATENARIAN, a. śṛṅkhalākāraḥ -rā -raṃ śṛṅkhalasambandhī -ndhinī -ndhi (n).

CATENATION, s. śṛṅkhalatā śṛṅkhalatvaṃ paryyāyaḥ sambandhaḥ.

To CATER, v. a. bhojanādi parikḷp (c. 10. -kalpayati -yituṃ) or upakḷp or sambhṛ (c. 1. -bharati, c. 3. -bibhartti -bharttuṃ) or yuj in caus. (yojayati -yituṃ).

CATERER, s. bhojanādhikārī m. (n) bhojanādhikṛtaḥ bhojanādhiṣṭhātā m. (tṛ) annādiparikalpakaḥ.

CATERPILLAR, s. vṛścikaḥ śūkakīṭaḥ kośavāsī m. (n) koṣakārī m. (n).

To CATERWAUL, v. n. mattaviḍālavad ru (c. 2. rauti ravituṃ), menādaṃ kṛ.

CATERWAULING, s. mattaviḍālarutaṃ mattamārjjāracitkāraḥ karkaśarāvaḥ menādaḥ.

CATES, s. pl. svādvannaṃ viśiṣṭānnaṃ bhojanaviśeṣāḥ m. pl., miṣṭānnaṃ.

CAT-GUT, s. viḍālādipurītannirmmitā tantrīḥ jantunāḍimayaṃ sūtraṃ tantuḥ m.

CATHARTIC, s. recakaḥ recanaṃ virekaḥ virecanaṃ udaraśodhanaṃ.

CATHARTICAL, a. recakaḥ -kī -kaṃ virecakaḥ -kī -kaṃ adhobhāgaharaḥ -rā -raṃ atisārī -riṇī -ri (n) śodhakaḥ -kā -kaṃ.

CATHEDRAL, s. mahāpūjāśālā mahābhajanabhavanaṃ mahāmaṇḍapaḥ mahāmandiraṃ mahādharmmādhyakṣādhiṣṭhitā pūjāśālā.

CATHEDRAL, a. mahādharmmādhyakṣamaṭhasambandhī -ndhinī -ndhi (n) mahāpūjāśā-lāsambandhīyaḥ -yā -yaṃ.

CATHETER, s. mūtrakṛcchrapīḍitānāṃmehamocanārthaṃmūtramārganiveśayitavyā vakranāḍiḥ.

CATHOLIC, a. sāmānyaḥ -nyā -nyaṃ sarvvasāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇā -ṇaṃ sarvvasādhāraṇaḥ -ṇā -ṇaṃ sārvvaḥ -rvvī -rvvaṃ sārvvatrikaḥ -kī -kaṃ sarvvīyaḥ -yā -yaṃ sārvvalaukikaḥ -kī -kaṃ sārvvajanikaḥ -kī -kaṃ sarvvajanīnaḥ -nā -naṃ.

CATHOLIC, s. sarvvasādhāraṇamatasthaḥ sarvvasāmānyamatadhārī m. (n).
     --(Roman Catholic) romīyamatadhārī m. (n).

CATHOLICISM, s. sādhāraṇyaṃ sāmānyaṃ sarvvasādhāraṇyaṃ sarvvasāmānyaṃ.

CATHOLICON, s. sarvvasādhāraṇabheṣajaṃ sarvvasammatabheṣajaṃ.

CATKINS, s. taruśākhāto lambamānā viḍālapucchākārā haritapuṣpaśreṇī.

CATLING, s. astracikitsakair aṅgachedane prayuktaḥ karttarikāviśeṣaḥ.

CATOPTRICAL, a. vakṣyamāṇacākṣuṣavidyāṅgasambandhī -ndhinī -ndhi (n).

CATOPTRICS, s. cākṣuṣavidyāyāḥ prativimbaviṣayakam aṅgaṃ.

CATTLE, s. gāvaḥ m. pl., godhanaṃ gokulaṃ; 'cattle for draught,' dhurīṇaḥ dhuryyaḥ; 'fit for any draught,' sarvvadhurīṇaḥ sarvvadhurāvahaḥ; 'rich in cattle,' gomān -matī -mat (t) gomī -minī -mi (n); 'capture of cattle,' gograhaḥ; 'cattle-keeper,' gopālaḥ paśupālaḥ; 'the keeping of cattle,' pāśupālyaṃ.

CAVALCADE, s. āśvikayātrā sādināṃ or aśvārohiṇāṃ yātrā or śreṇī.

CAVALIER, s. sādī m. (n) aśvavāraḥ āśvikaḥ aśvārūḍhaḥ aśvārohī m. (n) aśvavahaḥ hayārūḍhaḥ turagī m. (n) turaṅgī m. (n).

CAVALIERLY, adv. (Disdainfully) sāvamānaṃ avamānena sadarṣaṃ sagarvvaṃ sāvalepaṃ sāvahelaṃ.
     --(To treat cavalierly) avaman (c. 4. -manyate -mantuṃ), avajñā (c. 9. -jājāti -jñātuṃ), kadarthīkṛ laghūkṛ.

CAVALRY, s. āśvaṃ āśvikaṃ aśvīyaṃ aśvāḥ m. pl., aśvārohāḥ m. pl., aśvārohaṃ senāṅgaṃ aśvārūḍhāḥ m. pl., aśvārohiṇaḥ m. pl., hayārūḍhāḥ m. pl., aśvavahāḥ m. pl., sādinaḥ m. pl., turaṅgiṇaḥ m. pl., turaṅgayāyinaḥ m. pl.

To CAVATE, v. a. (To hollow) svan (c. 1. khanati khanituṃ khātu), śuṣirīkṛ.

CAVATION, s. gṛhatale khātaṃ gṛhasyādhastāt svātā guptiḥ.

CAUDATED, a. pucchī -cchinī -cchi (n) lāṅgūlī -linī -li (n).

CAUDLE, s. prasūtābhir āhāryyaṃ madyādisammiśritaṃ pānīyaṃ.

CAVE or CAVERN, s. vilaṃ vivaraṃ kandaraḥ -rā garttaḥ gahvaraṃ -rī randhraṃ guhā guhāgṛhaṃ nirddariḥ m., darī f., śailarandhraṃ.
     --(Excavation) khātaṃ devakhātaṃ devakhātavilaṃ.

CAVEAT, s. sāvadhāno bhava iti vijñāpanaṃ niṣedhaḥ niṣedhapatraṃ.

CAVERNED, a. (Full of caverns) gahvarī -riṇī -ri (n).
     --(Excavated) khātaḥ -tā -taṃ.
     --(Inhabiting eaverns) gahvaravāsī -sinī -si (n) or -bhāk (j) vilavāsī -sinī -si (n).

CAVESSON, s. aśvadamane prayuktaṃ nāsāyantraṇaṃ.

CAUGHT, p. p. gṛhītaḥ -tā -taṃ dhṛtaḥ -tā -taṃ prāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ baddhaḥ -ddhā -ddhaṃ; 'caught in a net,' jālabaddhaḥ -ddhā -ddhaṃ; caught hold of, saṅgṛhītaḥ -tā -taṃ arvalambitaḥ -tā -taṃ; 'caught out in a crime,' dṛṣṭadoṣaḥ -ṣā -ṣaṃ; 'caught by a glance,' kaṭākṣamuṣṭaḥ -ṣṭā -ṣṭaṃ.

CAVIAR, s. lavaṇādisandhitaṃ vṛhanmatsyāṇḍaṃ lavaṇāktaṃ mīnāṇḍaṃ.

To CAVIL, v. a. mithyā vivad (c. 1. -vadate -vadituṃ) or nind (c. 1. nindati -ndituṃ), vākyaṃ khaṇḍ (c. 10. khaṇḍayati -yituṃ), doṣaṃ or chidram anviṣ (c. 6. -icchati -eṣituṃ) or grah (c. 9. gṛhlāti grahītuṃ), vipralap (c. 1. -lapati -lapituṃ), doṣīkṛ.

CAVIL, s. mithyāvivādaḥ vivādaḥ udgrāhaḥ mithyodgrāhaḥ doṣagrāhaḥ doṣakalpanaṃ doṣagrasaṅgaḥ chidrānveṣaḥ mithyāpattiḥ f., mithyāvitarkaḥ vipralāpaḥ vākya-khaṇḍanaṃ vākyavirodhaḥ apavādaḥ vāgyuddhaṃ vitaṇḍā vipratipattiḥ f.

CAVILLER, s. vivādaśīlaḥ udgrāhaśīlaḥ mithyāvivādī m. (n) udgrāhamallaḥ.

CAVILLING, a. doṣagrāhī -hiṇī -hi (n) vivādī -dinī -di (n) chidrā-nveṣī -ṣiṇī -ṣi (n) chidrānusārī -riṇī -ri (n) ghṛṇī -ṇinī -ṇi (n) nindakaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ visaṃvādī -dinī -di (n).

CAVILLINGLY, adv. mithyāvivādapūrvvakaṃ vivādaśīlatvāt chidrānveṣivat.

CAVITY, s. garttaḥ chidraṃ vivaraṃ khātaṃ vilaṃ randhraṃ koṣṭhaḥ kuharaṃ avaṭaḥ avaṭiḥ m.

CAUL, s. (Covering for the head) śiroveṣṭanaṃ.
     --(Integument of the bowels) antrāveṣṭanaṃ purītadāveṣṭanaṃ.
     --(Membrane encom-passing the head of a new-born child) sadyo yonijātasya bālakasya mastakāveṣṭakaḥ kośaviśeṣaḥ garbhaveṣṭanaṃ garbhāśayaḥ.

CAULIFEROUS, a. prakāṇḍaviśiṣṭaḥ -ṣṭā -ṣṭaṃ kāṇḍavān -vatī -vat (t) mañjaritaḥ -tā -taṃ.

CAULIFLOWER, s. śākaprabhedaḥ haritakaḥ śigruḥ m.

CAUSABLE, a. utpādanīyaḥ -yā -yaṃ utpādayituṃ śakyaḥ -kyā -kyaṃ.

CAUSAL, a. kāraṇikaḥ -kī -kaṃ hetukaḥ -kā -kaṃ haitukaḥ -kī -kaṃ.
     --(Causal verb) preraṇaṃ.

CAUSALITY or CAUSATION, s. kāraṇatvaṃ -tā hetutā -tvaṃ nimittatvaṃ prayo-jakakarttṛtvaṃ.

CAUSATIVE, a. utpādakaḥ -kā -kaṃ janikaḥ -kā -kaṃ janayitā -trī -tṛ (tṛ).

CAUSE, s. (That which effects, motive, reason) kāraṇaṃ hetuḥ m., nimittaṃ -ttakaṃ nidānaṃ prayojanaṃ nibandhanaṃ karaṇaṃ upādhiḥ m.
     --(Origin) prabhavaḥ udbhavaḥ sambhavaḥ yoniḥ f., vījaṃ vaijikaṃ mūlaṃ; 'without cause,' akasmāt; 'for this cause,' anena hetunā tadarthaṃ tasya hetoḥ; 'primary cause,' ādyavījaṃ ādikāraṇaṃ; 'a good cause,' sannimittaṃ; 'cause and effect,' kāryyakāraṇaṃ.
     --(The per-son who effects) utpādakaḥ kārakaḥ karttā m. (rttṛ) prayojakaḥ pravarttakaḥ.
     --(Subject of litigation) arthaḥ; 'one who has lost his cause,' sādhitaḥ.
     --(Occasion) prayojanaṃ kāraṇaṃ sthānaṃ avasaraḥ.
     --(Side, party) pakṣaḥ; 'one's own cause,' ātmapakṣaḥ.

To CAUSE, v. a. jan in caus. (janayati -yituṃ) utpad in caus. (-pādayati -yituṃ) kṛ (c. 8. karoti karttuṃ), sādh in caus. (sādhayati -yituṃ) nimitta (nom. nimittāyate). Sometimes bhū is used with the dat. c.; as, 'that will cause my destruction,' tanmama vināśāya bhaviṣyati; or even the dative alone may be used; as, tanmama vināśāya. Sometimes a phrase like the following may be found; 'I was not the cause of this deed,' idaṃ karmma na matsvāmikaṃ or matkarttṛkaṃ.

CAUSED, p. p. kāritaḥ -tā -taṃ kṛtaḥ -tā -taṃ janitaḥ -tā -taṃ utpāditaḥ -tā -taṃ kārāṇabhūtaḥ -tā -taṃ udbhavaḥ -vā -vaṃ or prabhavaḥ -vā -vaṃ in comp.; as, 'caused by the wind,' anilodbhavaḥ -vā -vaṃ.

CAUSELESS, a. niṣkāraṇaḥ -ṇā -ṇaṃ nirnimittaḥ -ttā -ttaṃ animittaḥ -ttā -ttaṃ niṣprayojanaḥ -nā -naṃ ahetukaḥ -kā -kaṃ anidānaḥ -nā -naṃ hetuśūnyaḥ -nyā -nyaṃ; 'causeless state,' vilakṣaṇaṃ.

CAUSELESSLY, adv. niṣprayojanaṃ akāraṇaṃ akāraṇāt niṣkāraṇaṃ animittatas nirṇimittaṃ asati prayojane hetunā vinā hetuṃ vinā.

CAUSER, s. kārakaḥ karttā m. (rttṛ) karaḥ kāraḥ utpādakaḥ janakaḥ janayitā m. (tṛ) prayojakaḥ pravarttakaḥ.

CAUSEWAY, s. setuḥ m., setubandhaḥ pālī piṇḍalaḥ piṇḍilaḥ dharaṇaḥ saṃvaraṃ.

CAUSTIC, a. (Burning, corrosive) dāhakaḥ -kā -kaṃ aruntudaḥ -dā -daṃ aruṣkaraḥ -rā -raṃ kṣayakaraḥ -rī -raṃ tigmaḥ -gmā -gmaṃ.
     --(Biting, sati-rical) aruntudaḥ -dā -daṃ daṃśeraḥ -rā -raṃ marmmabhedī -dinī -di (n) marmmaspṛk m. f. n. (ś).

CAUSTICITY, s. aruntudatvaṃ -tā aruṣkaratvaṃ -tā.

CAUTELOUS, a. (Cunning, wily) vidagdhaḥ -gdhā -gdhaṃ vicakṣaṇaḥ -ṇā -ṇaṃ.

CAUTERIZATION, s. dāhaḥ dāhanaṃ upayantreṇa or taptalohena or tigmauṣadha-prayogeṇa māṃsadāhanaṃ kṣārakarmma n. (n) kṛṣṇakarmma kṣārārpaṇaṃ.

To CAUTERIZE, v. a. dah in caus. (dāhayati -yituṃ) taptalohena or upayantreṇa or tigmauṣadhaprayogeṇa māṃsaṃ dah kṣāram ṛ in caus. (arpayati -yituṃ).

CAUTERY, s. (Actual) dāhaḥ upayantraṃ taptalohena māṃsadāhaḥ kṣāraḥ.
     --(Potential) dāhaḥ auṣadhīyāruntudadravyaprayogeṇa māṃsadāhaḥ.

CAUTION, s. (Prudent care) avadhānaṃ -natā sāvadhānatā samīkṣā -kṣaṇaṃ prasamīkṣā avekṣā anvavekṣā apekṣā apramādaḥ cintā kāryyacintā vivecanaṃ cetanā āśaṅkā āśaṅkāśīlatā.
     --(Warning) pratyādeśaḥ avadhehi or sāvadhāno bhava iti vijñāpanaṃ sandeśaḥ.
     --(Security) prātibhāvyaṃ pāribhāvyaṃ bandhakaḥ ādhiḥ m.

To CAUTION AGAINST, v. a. pratyādiś (c. 6. -diśati -deṣṭuṃ), sandiś; avadhehi or avadhatsva or sāvadhāno bhava iti vijñā in caus. (-jñāpayati -yituṃ); 'he cautioned his sons against evil company,' asatsaṃsargāt sāvadhānā bhavata or avadhatta iti putrān pratyādiśat.

CAUTIONARY, a. (Containing a security) sabandhakaḥ -kā -kaṃ sapāri-bhāvyaḥ -vyā -vyaṃ.
     --(Containing a warning) pratyādeśakaḥ -kā -kaṃ.

CAUTIONED, p. p. pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ sandiṣṭaḥ -ṣṭā -ṣṭaṃ.

CAUTIOUS, a. sāvadhānaḥ -nā -naṃ kṛtāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ svavahitaḥ -tā -taṃ apramattaḥ -ttā -ttaṃ apramādī -dinī -di (n) samīkṣya-kārī -riṇī -ri (n) vimṛśyakārī -riṇī -ri (n) āśaṅkāśīlaḥ -lā -laṃ kāryyacintakaḥ -kā -kaṃ budhaḥ -dhā -dhaṃ.

CAUTIOUSLY, adv. sāvadhānaṃ avadhānena avahitaṃ apramādena avekṣayā sāśaṅkaṃ.

CAUTIOUSNESS, s. avadhānatā sāvadhānatā apramattatā apramāditvaṃ.

To CAW, v. n. kākavad ru (c. 2. rauti ravituṃ), kai (c. 1. kāyati kātuṃ), drakṣi (c. 1. drāṃkṣati drāṃkṣituṃ), dhmāṃkṣ (c. 1. dhmāṃkṣati -kṣituṃ).

CAYENNE, s. marīcaguṇopetaḥ sutigmo raktavarṇa upaskaraviśeṣaḥ.

To CEASE, v. n. (To be at an end) viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -varttituṃ), nirvṛt vinivṛt śam (c. 4. śāmyati śamituṃ), apayā (c. 2. -yāti -yātuṃ), vigam (c. 1. -gacchati -gantuṃ), vichid in pass. (-chidyate) viśram (c. 4. -śrāmyati -śramituṃ).
     --(To desist from) viram or nivṛt with abl. c.; 'be ceases from wicked-ness,' pāpād viramati.

To CEASE, v. a. (To put a stop to) nivṛt in caus. (-varttayati -yituṃ) nirvṛt viram in caus. (-ramayati -yituṃ) uparam śam in caus. (śamayati -yituṃ).

CEASED, p. p. virataḥ -tā -taṃ uparataḥ -tā -taṃ avarataḥ -tā -taṃ vyuparataḥ -tā -taṃ nivṛttaḥ -ttā -ttaṃ praśāntaḥ -ntā -ntaṃ śāntaḥ -ntā -ntaṃ vigataḥ -tā -taṃ viśrāntaḥ -ntā -ntaṃ vicchinnaḥ -nnā -nnaṃ nirastaḥ -stā -staṃ; 'one whose fever has ceased,' vigatajvaraḥ or gatajvaraḥ or vītajvaraḥ or śāntajvaraḥ; 'one who has ceased from desire after worldly objects,' uparataviṣayābhilāṣaḥ -ṣā -ṣaṃ.

CEASELESS, a. avirataḥ -tā -taṃ anavarataḥ -tā -taṃ nirantaraḥ -rā -raṃ anivṛttaḥ -ttā -ttaṃ aviśrāntaḥ -ntā -ntaṃ nityaḥ -tyā -tyaṃ.

CEASELESSLY, adv. avirataṃ anavarataṃ nirantaraṃ nityaṃ.

CEASING, s. viratiḥ f., nivṛttiḥ f., avaratiḥ f., uparāmaḥ -ramaḥ -ratiḥ f., āratiḥ f.

CECITY, s. andhatā -tvaṃ timiraṃ adṛṣṭiḥ f., dṛṣṭihīnatā.

CECUTIENSY, s. dṛṣṭivaikalyaṃ netrendriyavaikalyaṃ nākulāndhyaṃ kudṛṣṭiḥ f.

CEDAR, s. devadāruḥ m. -ru n., āraḥ n. (s) ārastaruḥ m.

To CEDE, v. a. (To give up) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj vitṝ (c. 1. -tarati -tarituṃ -tarītuṃ), tyaj (c. 1. tyajati tyaktuṃ), parityaj anudā (c. 3. -dadāti -dātuṃ), anujñā (c. 9. -jānāti -jñātuṃ), protsṛ in caus. (-sārayati -yituṃ).
     --(To go over) abhyupe (c. 2. abhyupaiti abhyupaituṃ), vaśībhū.

CEDED, p. p. utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjjitaḥ -tā -taṃ protsāritaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ tyaktaḥ -ktā -ktaṃ.

CEDRINE or CEDARN, a. devadārumayaḥ -yī -yaṃ devadārusambandhīyaḥ -yā -yaṃ.

To CEIL, v. a. antaḥpaṭalena chad (c. 10. chādayati -yituṃ), ācchar.

CEILING, s. antaḥpaṭalaḥ antacchādaṃ -danaṃ antarācchādanaṃ paṭalaḥ cālaḥ.

CELANDINE, s. aruṣkaraniryyāsaviśiṣṭaḥ pītapuṣpa oṣadhibhedaḥ bahudugdhikā.

CELATURE, s. takṣaṇaṃ takṣaṇakarmma n. (n) nānārekhādinā alaṅkaraṇavidyā.

To CELEBRATE, v. a. praśaṃs (c. 1. -śaṃsati -śaṃsituṃ), stu (c. 2. stauti stotuṃ), vikhyā (c. 2. -khyāti -khyātuṃ), kṛt (c. 10. kīrttayati -yituṃ), ślāgh (c. 1. ślāghate ślāghituṃ), vand (c. 1. vandate -ndituṃ), pūj (c. 10. pūjayati -yituṃ), āśru in caus. (-śrāvayati -yituṃ) prath in caus. (prathayati -yituṃ) prakāś in caus. (-kāśayati -yituṃ) anuvarṇ (c. 10. -varṇayati -yituṃ).
     --(To perform solemnly) sev (c. 1. sevate sevituṃ). vidhivat kṛ yathāvidhi anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) or sampatu in caus. (-pādayati -yituṃ) or nirvvah in caus. (-vāhayati -yituṃ) or pāl (c. 10. pālayati -yituṃ) or ācar (c. 1. -carati -carituṃ) or pu (c. 10. pārapati -yituṃ).
     --(To cele-brate on the lyre) upavīṇa (nom -vīṇayati -yituṃ).

[Page 85b]

CELEBRATED, a. viśrutaḥ -tā -taṃ khyātaḥ -tā -taṃ vikhyātaḥ -tā -taṃ prathitaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ kīrttimān -matī -mat (t) kīrttitaḥ -tā -taṃ stutyaḥ -tyā -tyaṃ anuvarṇitaḥ -tā -taṃ labdhaśabdaḥ -bdā -bdaṃ yaśasvī -svinī -svi (n) yaśasvān -svatī -svat (t) pratītaḥ -tā -taṃ vijñātaḥ -tā -taṃ vittaḥ -ttā -ttaṃ.
     --(In song) upagītaḥ -tā -taṃ upagīyamānaḥ -nā -naṃ; 'to be celebrated,' paśaṃs in pass. (-śasyate) viśru in pass. (-śrūyate) prath (c. 1. prathate prathituṃ); 'by mention,' atipaṭh in pass. (paṭhyate) paripaṭh.
     --(As a festival) abhyuditaḥ -tā -taṃ.

CELEBRATION, s. (Solemn performance) sevanaṃ niṣevanaṃ vidhivat pālanaṃ or anuṣṭhānaṃ or ācaraṇaṃ abhyudayaḥ.
     --(Praise) stutiḥ f., stavaḥ varṇanā praśaṃsā pūjā kīrttanaṃ utkīrttanaṃ ślādhā.

CELEBRITY, s. (Fame) kīrttiḥ f., yaśaḥ n. (s) khyātiḥ f., sukhyāti f., viśrutiḥ f., prasiddhiḥ f., prakīrttiḥ f., vikhyātiḥ f., pravikhyātiḥ f., pratikhyātiḥ f., pratipattiḥ f., viśrāvaḥ prathā samprathā prathitiḥ f., pratiṣṭhā; 'conferring celebrity,' yaśaskaraḥ -rī -raṃ kīrttikaraḥ -rī -raṃ.

CELERITY, s. śīghratā vegaḥ javaḥ tvarā rabhasaḥ tūrṇiḥ m., āśugamanaṃ.

CELERY, s. ajamodājātīyaḥ śākaprabhedaḥ.

CELESTIAL, a. (Relating to heaven, or the sky, divine) svargīyaḥ -yā -yaṃ divyaḥ -vyā -vyaṃ divijaḥ -jā -jaṃ diviṣṭhaḥ -ṣṭhā -ṣṭhaṃ daivaḥ -vī -vaṃ devakīyaḥ -yā -yaṃ devārhaḥ -rhā -rhaṃ sauraḥ -rī -raṃ āntarīkṣaḥ -kṣī -kṣaṃ vaihāyasaḥ -sī -saṃ vihāyasīyaḥ -yā -yaṃ nabhaḥsthaḥ -sthā -sthaṃ; 'clothed in celestial raiment,' divyavastraḥ -strā -straṃ; 'celestial nymph,' svarveśyā.
     --(Excellent) paramaḥ -mā -maṃ uttamaḥ -mā -maṃ.

CELIBACY or CELIBATE, s. avivāhaḥ anudvāhaḥ avariṇayanaṃ apāṇi grahaṇaṃ avivāhāvasthā akṛtavivāhatvaṃ; 'living in celibaey, avivāhitaḥ.

CELL, s. (A small cavity) vilaṃ chidraṃ randhraṃ kapaḥ kuharaṃ.
     --(A small apartment) kuṭī kakṣaḥ.
     --(In a prison) kārāgāre kuṭī or kakṣaḥ or uparodhakaṃ avarodhanaśālikā. guptiḥ f.
     --(A cottage) kuṭīraḥ.
     --(The habitation of a religious person) maṭhaḥ āśramaḥ

CELLAR, s. guptiḥ f., bhūnikīlaḥ avaṭaḥ -ṭiḥ m., gṛhatale or gṛhasyādhastād bhūmau svāto madyādikoṣṭhaḥ.

CELLARIST, s. dharmmacāriṇāṃ maṭhe madyādirakṣakaḥ or bhojanādhikārī m. (n).

CELLULAR, a. sūkṣmakūpaviśiṣṭaḥ -ṣṭā -ṣṭaṃ sūkṣmarandhrapūrṇaḥ -rṇā -rṇaṃ madhukoṣākāraḥ -rā -raṃ.

CELSITUDE, s. uccatā ūrddhvatvaṃ ucchrayaḥ utsedhaḥ samunnatiḥ f., utkarṣaḥ.

CEMENT, s. (The matter with which two bodies are made to cohere, as mortar) sudhā lepaḥ vilepaḥ saṃlagnīkaraṇārthama ati-śyānadravyaṃ.
     --(Bond of union) bandhanaṃ sambandhaḥ ābandhaḥ sandhiḥ m.

To CEMENT, v. a. saṃlagnīkṛ saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) sambandh (c. 9. -bandhāti -banddhuṃ), sandhā (c. 3. -dadhāti -dhātuṃ).

CEMENTATION, s. saṃlagnīkaraṇaṃ saṃyojanaṃ saṃyogaḥ sandhānaṃ saṃśleṣaḥ.

CEMENTED, p. p. saṃlagnīkṛtaḥ -tā -taṃ saṃyuktaḥ -ktā -ktaṃ saṃśriṣṭaḥ -ṣṭā -ṣṭaṃ. sambaddhaḥ -ddhā -ddhaṃ sandhitaḥ -tā -taṃ.

CEMETERY, s. śmaśānaṃ pretavamaṃ pitṛvanaṃ pitṛkānanaṃ pitṛvasatiḥ f., śavasānaṃ śatānakaṃ rudrākrīḍaḥ.

CENATORY, a. rātribhojanasambandhī -ndhinī -ndhi (n) naktabhojanāvajayakaḥ -kā -kaṃ.

CENOTAPH, s. śūnyacaityaṃ caityaṃ cityaṃ sthānāntare nikhātaṃ mṛtajanamuddiśya smaraṇacaityaṃ.

[Page 86a]

CENSE, s. karaḥ rājakaraṃ rājasvaṃ śulkaḥ.
     --(Rank) padaṃ.

CENSER, s. dhūpādhāraḥ dhūpapātraṃ.
     --(Fire-pan) aṅgāradhānikā.

CENSOR, s. nītiśāstā m. (stṛ) dharmmādhyakṣaḥ dharmmādhikārī m. (n) vyavahāradraṣṭā m. (ṣṭṛ) ācāropadraṣṭā m. (ṣṭṛ) kaṇṭakoddharttā m. (rttṛ) daṇḍapraṇetā m. (tṛ) doṣanigrahītā m. (tṛ) pāpanigrahakṛt.

CENSORIAN, a. nītiśiṣṭisambandhī -ndhinī -ndhi (n) or ācāradarśanasambandhī.

CENSORIOUS, a. nindakaḥ -kā -kaṃ ghṛṇī -ṇinī -ṇi (n) doṣagrāhī -hiṇī -hi (n) guṇaghātī -tinī -ti (n) apavādakaḥ -kā -kaṃ -dī -dinī -di (n) sāpavādaḥ -dā -daṃ kuvādaḥ -dā -daṃ kuvadaḥ -dā -daṃ pāpadarśī -rśinī -rśi (n) mindāśīlaḥ -lā -laṃ chidrānveṣī -ṣiṇī -ṣi (n) chidrān-sārī -riṇī -ri (n) kutsāvādī -dinī -di (n) or aguṇavādī kumbaraḥ -rā -raṃ doṣaikadṛk m. f. n., purobhāgī -ginī -gi (n).

CENSORIOUSLY, adv. ghṛṇayā sāpavādaṃ nindāpūrvvakaṃ jugupsayā apavāda-śīlatvāt chidrānveṣivat.

CENSORIOUSNESS, s. nindakatā apavādaśīlatvaṃ chidrānveṣaḥ paradoṣakīrttanaṃ.

CENSORSHIP, s. nītiśāstṛpadaṃ ācāradraṣṭṛpadaṃ dharmmādhikāraḥ -karaṇaṃ.

CENSURABLE, a. nindyaḥ -ndyā -ndyaṃ nindanīyaḥ -yā -yaṃ nindārhaḥ -rhā -rhaṃ vacanīyaḥ -yā -yaṃ vācyaḥ -cyā -cyaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ vigarhyaḥ -rhyā -rhyaṃ doṣī -ṣiṇī -ṣi (n) aparādhī -dhinī -dhi (n).

CENSURABLENESS, s. nindyatā vācyatā vacanīyatā sāparādhatā.

CENSURE, s. nindā apavādaḥ parīvādaḥ jugupsā -psanaṃ upakrośaḥ pari-bhāṣaṇaṃ tiraskāraḥ ghṛṇā upālambhaḥ ākṣepaḥ garhā garhaṇaṃ kutsā nirvādaḥ avarṇaḥ arttanaṃ ṛtīyā.

To CENSURE, v. a. nind (c. 1. nindati nindituṃ), praṇind pratinind vinind; pratyādiś (c. 6. -diśati -deṣṭuṃ), parivad (c. 1. -vadati -vadituṃ), apavad garh (c. 1. garhate garhituṃ, c. 10. garhayati -te -yituṃ), vigarh parigarh; tiraskṛ; kuts (c. 10. kutsayati -yituṃ), abhikuts gup in des. (jugupsate -psituṃ) asūya (nom. asūyati -yituṃ), upālabh (c. 1. -labhate -labdhuṃ), doṣīkṛ dhikkṛ.

CENSURED, p. p. ninditaḥ -tā -taṃ jugupsitaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ vigarhitaḥ -tā -taṃ nibhartsitaḥ -tā -taṃ dhikkṛtaḥ -tā -taṃ avarīṇaḥ -ṇā -ṇaṃ upālabdhaḥ -bdhā -bdhaṃ.

CENSURER, s. nindakaḥ apavādakaḥ apavādī m. (n) parivādī m. (n) nindākṛt.

CENT, s. śataṃ; 'five per cent.,' śate viṃśabhāgaḥ pañcakaṃ śataṃ pañcottaraṃ; 'two per cent.,' dvikaṃ śataṃ.

CENTAUR, s. jantuviśeṣo yasya pūrvvabhāgaḥ puruṣākāraḥ paścimabhāgaśca aśvākṛtiḥ pūrvvakālīnakavibhiḥ kalpito narorddhvakāyo vājyadhaḥkāyo jantuviśeṣaḥ arddhena aśvo 'rddhena puruṣo jantuḥ rākṣasaḥ daityaḥ.

CENTAURY, s. tiktasvāda oḍrapuṣpasavarṇa oṣadhiprabhedaḥ.

CENTENARIAN, s. (One a hundred years of age) śatāyūḥ m. (s) śatavarṣaḥ.

CENTENARY, a. śatakaḥ -kā -kaṃ śatikaḥ -kī -kaṃ śatyaḥ -tyā -tyaṃ.

CENTENARY, s. śatakaḥ śataṃ; 'a centenary of years,' varṣaśataṃ abdaśataṃ śatavarṣaṃ.

CENTENNIAL, a. śatavarṣaṃ -rṣā -rṣaṃ śatābdaḥ -bdā -bdaṃ śatavatsaraḥ -rā -raṃ.

CENTESIMAL, a. śatanamaḥ -mī -maṃ.
     --(Hundredth part) śatabhāgamadhyeekabhāgaḥ.

CENTIFOLIOUS, a. śatapatraḥ -trī -traṃ śataparṇaḥ -rṇī -rṇaṃ śatacchadaḥ -dā -daṃ.

CENTIPEDE, s. śatapadī f., śatapāda f., śatapādikā pṛthikā vṛścikaḥ karṇajalaukā -kāḥ (s).

CENTO, s. (A poem formed by scraps) prakīrṇakāvyaṃ khaṇḍakāvāṃ nānā- granthasaṅgṛhītaṃ kāvyaṃ.
     --(A collection of a hundred stanzas) śatakaḥ.

CENTRAL or CENTRICAL, a. madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ madhyamīyaḥ -yā -yaṃ madhyasthaḥ -sthā -sthaṃ madhyasthāyī -yinī -yi (n) garbhasthaḥ -sthā -sthaṃ madhyavarttī -rttinī -rtti (n).

CENTRALITY, s. madhyatvaṃ madhyasthatā -tvaṃ madhyamatvaṃ.

CENTRE, s. (The middle, interior) madhyaṃ madhyaḥ madhyasthānaṃ madhyasthalaṃ garbhaḥ udaraṃ abhyantaraṃ hṛdayaṃ; 'in the centre,' madhye abhyantare.
     --(Of a circle) kendraṃ catuṣṭayaṃ.

To CENTRE, v. n. (To rest on) avalamb (c. 1. -lambate -lambituṃ), samālamb saṃśri (c. 1. -śrayati -śrayituṃ).
     --(To meet together in one point) madhyasthānaṃ or ekasthānaṃ prati sami (c. 2. sameti sametuṃ), ekatra samāgam (c. 1. -gacchati -gantuṃ) or sammil (c. 6. -milati -melituṃ).

CENTRICALLY, adv. madhyatas madhyaṃ prati madhye madhyasthāne madhyamuddiśya.

CENTRIFUGAL, a. kendrāpajigamiṣuḥ -ṣuḥ -ṣu madhyāpajigamiṣuḥ -ṣuḥ -ṣu.

CENTRIPETAL, a. kendrajigamiṣuḥ -ṣuḥ -ṣu kendrābhipipatiṣuḥ -ṣuḥ -ṣu madhyaṃ prati patayāluḥ -luḥ -lu or pātukaḥ -kā -kaṃ.

CENTUPLE, s. śataguṇaḥ -ṇā -ṇaṃ śatadhā ind.

To CENTUPLICATE, v. a. śataguṇaṃ -ṇāṃ -ṇaṃ kṛ śataguṇīkṛ śatadhā kṛ.

To CENTURIATE, v. a. śatabhāgaśaḥ kṛ śatakhaṇḍaśaḥ kṛ śatadhā kṛ śatakhaṇḍīkṛ.

CENTURION, s. śatasenāpatiḥ m., śatayodhamukhyaḥ śatasainyādhipatiḥ m.

CENTURY, s. (Space of a hundred years) varṣaśataṃ śatavarṣaṃ vatsaraśataṃ abdaśataṃ.
     --(A hundred) śataṃ śatakaḥ.

CEPHALALGY, s. śirovedanā śīrṣavedanā śiraḥpīḍā śirārttiḥ f., śirorogaḥ.

CEPHALIC, a. mastakapathyaḥ -thyā -thyaṃ mastiṣkarogaghnaḥ -ghnī -ghnaṃ.

CERASTES, s. śṛṅgaviśiṣṭaḥ sarpaprabhedaḥ vipāṇī vyālaḥ śṛṅgī.

CERATE, s. sikthādinirmmitaḥ or sikthatailādimayaḥ kṣataśamaka upanāhaḥ.

CERATED, a. sikthāktaḥ -ktā -ktaṃ sikthamayaḥ -yī -yaṃ sikthānuliptaḥ -ptā -ptaṃ.

To CERE, v. a. sikthena lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti aṃktuṃ).

CEREBRAL, a. mastiṣkasambandhakaḥ -kā -kaṃ; 'a cerebral letter,' mūrddhanyaṃ.

CEREBRUM, s. mastiṣkaṃ mastiskaḥ gorddaṃ mastakasnehaḥ.

CERECLOTH or CEREMENT, s. sikthāktaṃ vastraṃ śavavastraṃ.

CEREMONIAL, s. vyavahāraḥ ācāraḥ rītiḥ f., vidhiḥ m., vidhānaṃ niyamaḥ kṛtyaṃ nityakṛtyaṃ āhnikācāraḥ saṃskāraḥ kriyāvidhiḥ m., śāstravidhānaṃ.
     --(Sacrificial) yajñakarmma n. (n) vidhiyajñaḥ iṣṭiḥ f.

CEREMONIAL, a. vaidhikaḥ -kī -kaṃ vaidhaḥ -dhī -dhaṃ naiyamikaḥ -kī -kaṃ ācā-rikaḥ -kī -kaṃ vyāvahārikaḥ -kī -kaṃ aiṣṭikaḥ -kī -kaṃ paurttikaḥ -kī -kaṃ.

CEREMONIOUS, a. atiśayena ādarakṛt atiśayena ādṛtaḥ -tā -taṃ or sabhyācārasevī -vinī -vi (n) atisabhyaḥ -bhyā -bhyaṃ or atyañjalikṛt ekāntasabhyaḥ -bhyā -bhyaṃ sabhyammanyaḥ -nyā -nyaṃ ekāntapraśritaḥ -tā -taṃ ekā-ntapraṇayī -yinī -yi (n) atisamādarakṛt atyādṛtaḥ -tā -taṃ atisa-bhājatakat atyānandanakṛt atyanunayī -yinī -yi (n).

CEREMONIOUSNESS, s. (The use of too much ceremony) atyādaraḥ ātaśayena śiṣṭācārānuṣṭhānaṃ, or sabhyācārasevanaṃ atisaujanyaṃ atipraśrayaḥ atpranunayaḥ atisabhājanaṃ atisamādaraḥ atyānandanaṃ.

CEREMONIOUSLY, adv. ekāntādarapūrvvaṃ atisamādareṇa atipraśrayeṇa sātiśayasabhājanaṃ.

CEREMONY, s. (Rite) vidhiḥ m., niyamaḥ saṃskāraḥ vidhānaṃ kṛtyaṃ nityakṛtyaṃ karmma n. (n) nityakarmma n. (n) kriyā āhnikācāraḥ dīkṣā; 'engaged in ceremonies,' dīkṣitaḥ; 'occasional ceremony,' naimittikakarmma n. (n); 'marriage ceremony,' vivāhavidhiḥ m.
     --(Form of civility) śiṣṭācāravidhiḥ m., sabhyācāravidhiḥ m., saujanyarītiḥ f.

[Page 87a]

CERTAIN, a. (Sure) dhruvaḥ -vā -vaṃ avaśyakaḥ -kā -kaṃ suniścitaḥ -tā -taṃ.
     --(Not admitting doubt) asandigdhaḥ -gdhā -gdhaṃ asaṃśayaḥ -yā -yaṃ niḥsandigdhaḥ -gdhā -gdhaṃ niḥsandehaḥ -hā -haṃ niḥsaṃśayaḥ -yā -yaṃ; 'it is certain,' atra na saṃśayaḥ.
     --(Settled, determined, resolved) niścitaḥ -tā -taṃ kṛtaniścayaḥ -yā -yaṃ niṣpannaḥ -nnā -nnaṃ niyataḥ -tā -taṃ; 'as to time,' kṛtakālaḥ -lā -laṃ.
     --(Regular) nityaḥ -tyā -tyaṃ.
     --(Infallible) amoghaḥ -ghā -ghaṃ.
     --(Particular) saviśeṣaḥ -ṣā -ṣaṃ.
     --(Some) kaścit kācit kiñcit ko'pi kāpi kimapi kaścana kācana kiñcana; 'some few,' katicit ind., katipayaḥ -yā -yaṃ kiyān -yatī -yat (t); 'a certain person,' kaścit; 'a certain lion,' kaścit siṃhaḥ, or in more modern Sanscrit ekaḥ siṃhaḥ; 'certain people,' katipayalokāḥ; 'certain teachers,' kiyanto'dhyāpakāḥ; 'on a certain time,' ekadā kadācit viśeṣakāle.

CERTAINLY, adv. avaśyaṃ niścitaṃ suniścitaṃ asaṃśayaṃ ghruvaṃ nūnaṃ khalu kila nāma tattvatas saṃśayaṃ vinā atra na saṃśayaḥ kaḥ sandehaḥ ko'tra sandehaḥ.

CERTAINNESS, or CERTAINTY, or CERTITUDE, s. niścayaḥ nirṇayaḥ naiścityaṃ avaśyakatā dṛḍhapramāṇaṃ dhruvatvaṃ asandigdhatā; 'certainties,' dhruvāṇi.

CERTIFICATE, s. pramāṇapatraṃ abhijñānapatraṃ nirṇayapatraṃ niścayapatraṃ satyāpa-napatraṃ nidarśanapatraṃ āgamapatraṃ nirṇetā m. (tṛ).

To CERTIFY, v. a. (To inform) jñā in caus. (jñāpayati -yituṃ) vijñā.
     --(To bear testimony, give proof) pramāṇīkṛ sapramāṇaṃ -ṇāṃ -ṇaṃ kṛ dṛḍhīkṛ sthirīkṛ satyākṛ pramāṇapatreṇa or abhijñānapatreṇa nirṇayaṃ kṛ.

CERVICAL, a. graivaḥ -vī -vaṃ graiveyaḥ -yī -yaṃ kaṇṭhyaḥ -ṇṭhyā -ṇṭhyaṃ.

CERULEAN, a. nīlaḥ -lā -laṃ nīlavarṇaḥ -rṇā -rṇaṃ ākāśavarṇaḥ -rṇā -rṇaṃ.

CERUMEN, s. (Ear-wax) karṇamalaḥ -laṃ tokmaṃ karṇagūthaḥ karṇaviṭ (ṣ)

CERUSE, s. (White lead) śvetarañjanaṃ śuklavarṇaḥ sīsakaviśeṣaḥ.

CESARIAN, a. (Operation) garbhocchedanaṃ bhūṇotkarttanaṃ.

CESS, s. (A sum levied) karaḥ śulkaḥ -lkaṃ rājasvaṃ.
     --(The act of assessing) karagrahaṇaṃ śulkagrahaṇaṃ.

To CESS, v. a. (To assess) karaṃ or śulkaṃ or rājasvaṃ grah (c. 9. gṛhlāti grahītuṃ) or in caus. (dāpayati -yituṃ).

CESSATION, s. viratiḥ f., virāmaḥ avaratiḥ f., uparatiḥ f., nivṛttiḥ f., vinivṛttiḥ f., nirvṛtiḥ f., nivarttanaṃ nirvarttanaṃ vicchedaḥ upaśamaḥ apaśamaḥ kṣayaḥ; 'cessation of arms,' avahāraḥ.
     --(Without cessation) avirataṃ anavarataṃ nirantaraṃ; 'cessation of affection,' snehacchedaḥ.

CESSAVIT, s. amukajano varṣadvayaprabhṛti adya yāvat karaṃ na dattavān iti jñāpanārthaṃ lekhyaṃ.

CESSIBLE, a. tyājyaḥ -jyā -jyaṃ pradeyaḥ -yā -yaṃ visarjjanīyaḥ -yā -yaṃ.

CESSION, s. tyāgaḥ parityāgaḥ pradānaṃ vitaraṇaṃ visarjjanaṃ samarpaṇaṃ.

CESSMENT, s. karagrahaṇaṃ śulkagrahaṇaṃ rājasvagrahaṇaṃ karadāpanaṃ.

CESSOR, s. niyatadharmmanirapekṣatvāt or karadānamandādaratvāt pūrvvoktalekhyadvāreṇa abhiyoktavyaḥ.

CESTUS, s. ratimekhalā ratirasanā ratikalāpaḥ.

CETACEOUS, a. timijātīyaḥ -yā -yaṃ mīnarajātīyaḥ -yā -yaṃ.

CEYLON, s. (The island) siṃhaladvīpaḥ siṃhalaṃ laṅkā.

CHAD, s. pāṭhīnaḥ madguraḥ śṛṅgī f.

To CHAFE, v. a. (To rub, make hot by rubbing) ghṛṣ (c. 1. gharṣati gharṣituṃ), āghṛṣ nirdhṛṣ saṃvāhaṃ kṛ gharṣaṇena tap in caus. (tāpayati -yituṃ).
     --(To irritate) tap in caus., paritap bādh (c. 1. bādhate bādhituṃ).
     --(To make angry) kup in caus. (kopayati -yituṃ) prakup ruṣ in caus. (roṣayati -yituṃ).

To CHAFE, v. n. tap in pass. (tapyate) paritap santap dumanas. (nom. durmanāyate), kliś (c. 4. kliśyate kleśituṃ), kup (c. 4. kupyati -te kopituṃ), prakup ruṣ (c. 4. ruṣyati roṣituṃ), krudh (c. 4. krudhyati kroddhuṃ), mantu (nom. mantūyati); 'chafing,' ātapyamānaḥ -nā -naṃ.

CHAFE, s. prakopaḥ uttāpaḥ paritāpaḥ manastāpaḥ kleśaḥ roṣaḥ manyuḥ m., amarṣaḥ,

CHAFER, s. piṅgaśarīro dhvanamodī bhramaraprabhedaḥ.

CHAFF, s. busaṃ buṣaṃ tuṣaḥ -ṣā tucchaṃ tucchadhānyakaṃ dhānyakalkaṃ kaḍaṅgaraḥ niṣyāvaḥ.
     --(Freed from the chaff) nistuṣaḥ -ṣā -ṣaṃ.

To CHAFFER, v. a. paṇ (c. 1. paṇate paṇituṃ or paṇāyati -yituṃ), paṇaṃ kṛ paṇīkṛ vipaṇīkṛ kutsitaprakāreṇa paṇāyāṃ kṛ or krayavikrayaṃ kṛ.

CHAFFERN, s. udasthālī sthālī piṭharaḥ ukhā.

CHAFFINCH, s. busapriyaḥ kṣudrapakṣiprabhedaḥ.

CHAFFLESS, a. nistuṣaḥ -ṣā -ṣaṃ busahīnaḥ -nā -naṃ tuṣarahitaḥ -tā -taṃ.

CHAFFY, a. tupamayaḥ -yī -yaṃ tuṣopamaḥ -mā -maṃ laghuḥ -ghuḥ -ghu.

CHAFING-DISH, s. aṅgāraghānikā aṅgāraśakaṭī f., aṅgāriḥ f. -riṇī kaṭāhaḥ

CHAGRIN, s. kleśaḥ manyuḥ m., śokaḥ viḍambanā vyathā asantoṣaḥ.

To CHAGRIN, v. a. duḥkh (c. 10. duḥkhayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ), vyath in caus. (vyathayati -yituṃ) tap in caus. (tāpayati -yituṃ) santap paritap śuc in caus. (śocayati -yituṃ).

CHAGRINED, p. p. āgatamanyuḥ -nyuḥ -nyu savyathaḥ -thā -thaṃ duḥkhitaḥ -tā -taṃ udvignaḥ -gnā -gnaṃ.

CHAIN, s. śṛṅkhalaḥ -lā -laṃ rāsaḥ.
     --(Fetter) lohabandhanaṃ lauhabandhaṃ nigaḍaḥ -ḍaṃ bandhanaṃ pāśaḥ; 'a gold chain,' kanakasūtraṃ.
     --(A series) śreṇī paryyāyaḥ paṃktiḥ f., anukramaḥ mālā; 'a chain of causes,' kāraṇamālā.

To CHAIN, v. a. śṛṅkhalayā or nigaḍena bandh (c. 9. badhnāti banddhuṃ), śṛṅkhala (nom. śṛṅkhalayati -yituṃ), nigaḍa (nom. nigaḍayati -yituṃ).

CHAINED, p. p. śṛṅkhalitaḥ -tā -taṃ nigaḍitaḥ -tā -taṃ śṛṅkhalābaddhaḥ -ddhā -ddhaṃ.

CHAIN-PUMP, s. śṛṅkhalāsañcāritaṃ jalottolanayantraṃ or ghaṭīyantraṃ.

CHAIN-SHOT, s. śṛṅkhalābaddhaṃ yuddhayantrāt prakṣepaṇīyaṃ lohagoladvayaṃ.

CHAIN-WORK, s. śṛṅkhalakarmma n. (n) śṛṅkhalārūpeṇa nirmmitaṃ yat kiñcid viralakarmma.

CHAIR, s. pīṭhaṃ āsanaṃ viṣṭaraḥ vistaraḥ saṃveśaḥ.
     --(Wheel-chair) parpaṃ.

CHAIRMAN, s. sabhāpatiḥ m., sabhādhikṛtaḥ goṣṭhīpatiḥ śreṣṭhī m. (n) prāmāṇikaḥ.
     --(One whose profession it is to carry a chair) pravahaṇikaḥ.

CHAISE, s. yānaviśeṣaḥ rathaḥ krīḍārathaḥ puṣparathaḥ vāhanaṃ.

CHALCOGRAPHY, s. tāmraphalake or pittalaphalake likhanavidyā.

CHALDRON, s. piṭharaḥ ukhā sthālī udasthālī piṣṭapacana.

CHALICE, s. kaṃsaḥ pātraṃ bhājanaṃ śarāvaḥ yajñapātraṃ yajñabhājanaṃ.

CHALK, s. kaṭhinī khaṭinī kaṭhikā khaṭikā khaḍikā cūrṇaḥ -rṇaṃ śvetadhātuḥ m., śukladhātuḥ varṇalekhā pāṇḍumṛt f., śilādhātuḥ sitopalaḥ pākaśuklā dhavalamṛttikā.
     --(Red chalk) gaireyaṃ arthyaṃ girijaṃ aśmajaṃ śilājatu n.

To CHALK, v. a. (To mark with chalk) kaṭhinyā cihna (c. 10. cihnayati -yituṃ) or likh (c. 6. likhati lekhituṃ).

CHALK-CUTTER, s. kaṭhinīsvanakaḥ kaṭhinīsvanitā m. (tṛ) śukladhātukhanakaḥ.

CHALKY, a. kaṭhinīmayaḥ -yī -yaṃ śvetadhātupūrṇaḥ -rṇā -rṇaṃ kaṭhinīsaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

To CHALLENGE, v. a. āhve (c. 1. -hvayati -te -hvātuṃ), upāhve samāhve dvandvayuddhārthaṃ or niyuddhārtham āhve; spardh (c. 1. spardhate spardhituṃ), ākrand (c. 1. -krandati -krandituṃ), pratyarth (c. 10. -arthayati -yituṃ).
     --(To accuse) abhiyuj (c. 7. -yunakti -yoktuṃ).
     --(To claim as one's own due) ātmasātkṛ svīkṛ mama deyaṃ or mahyaṃ dātavyamiti jñāpayitvā grah (c. 9. gṛhlāti grahītuṃ) or in des. (jighṛkṣati -kṣituṃ).

CHALLENGE, s. āhvānaṃ samāhvayaḥ -hvānaṃ yodhasaṃrāvaḥ kranditaṃ abhigrahaḥ.
     --(A writing containing a challenge) yuddhāhvānapatraṃ dvandvayuddhārtham āhvānapatraṃ.

CHALLENGED, p. p. āhūtaḥ -tā -taṃ samāhūtaḥ -tā -taṃ kṛtāhvānaḥ -nā -naṃ.

CHALLENGER, s. āhvānakarttā m. (rttṛ) samāhvānakṛt samāhvātā m. (tṛ) abhiyoktā m. (ktṛ).

CHALLENGING, s. (Act of) āhvānaṃ hūtiḥ f., havaḥ krandanaṃ sparddhā.

CHALYBEATE, a. ayaḥsaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ lohavyāptaḥ -ptā -ptaṃ lohaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ lohaghaṭitaḥ -tā -taṃ; 'a chalybeate pill,' ayoguḍaḥ.

CHAMADE, s. yuddhe parājayasūcakaṃ or sampradānasūcakaṃ paṭahatāḍanaṃ.

CHAMBER, s. koṣṭhaḥ prakoṣṭhaḥ śālā śālikā āgāraḥ -raṃ gṛhaṃ sthalaṃ āvāsaḥ vāsabhavanaṃ kakṣaḥ kuṭī kuṭiḥ f.; 'bed-chamber,' śayanāgāraḥ svapnaniketanaṃ śayanaśālā śayyāveśma n. (n); 'an inner chamber,' uparodhakaṃ kakṣāntaraṃ; 'an upper chamber,' uparisthaḥ prakoṣṭhaḥ; candraśālikā śirogṛhaṃ.
     --(A cavity) koṣṭhaḥ garttaḥ vilaṃ kuharaṃ.

To CHAMBER, v. n. lampaṭavat striyo gam (c. 1. gacchati gantuṃ) or abhigam lampaṭācāraḥ -rā -raṃ as.

CHAMBERING, s. strīgamanaṃ nāryyabhigamanaṃ strīsevā nārīprasaṅgaḥ lampaṭatā.

CHAMBERLAIN, s. śayanādhikṛtaḥ antaḥpuravarttī m. (n) antarvaṃśikaḥ kañcukī m. (n) sthāpatyaḥ vastragṛhādhīśaḥ dvāḥsthitadarśakaḥ bandhulaḥ.

CHAMBERMAID, s. śayanaśālāyāṃ śayyādiparikalpikā paricārikā or dāsī.

CHAMELEON, s. saraṭaḥ saraṭuḥ pratisūryyaḥ kulāhakaḥ. See CAMELEON.

To CHAMFER, v. a. stambhasya paritaḥ sītākārā rekhā likh (c. 6. likhati lekhituṃ).

CHAMFER or CHAMFRET, s. stambhasya parito likhitā sītākārā rekhāḥ stambharekhā stambhasītā.

CHAMOIS, s. vātapramīyaḥ vanachāgajātīyo giripriyo mahāvego jantubhedaḥ.

CHAMOMILE, s. atitiktarasaviśiṣṭaḥ sugangha oṣadhibhedaḥ.

To CHAMP, v. a. carv (c. 1. carvati carvituṃ), daṃś (c. 1. daśati daṃṣṭuṃ), paridaṃś dantagharṣaṃ kṛ; 'to champ the bit,' khalīnaṃ paridaṃś.

CHAMPAIGN, s. samabhūmiḥ f., samabhūbhāgaḥ samasthalaṃ -lī samapradeśaḥ nirvvanabhūmiḥ f.

CHAMPAKA, s. (A plant) campakaḥ cāmpeyaḥ hemapuṣpakaḥ sthiragandhaḥ sthirapuṣpaḥ.
     --(Its flower) gandhaphalī.

CHAMPIGNON, s. chatrāprabhedaḥ chatrākaṃ ucchilīndhraṃ śilīndhraṃ.

CHAMPION, s. (A warrior) bhaṭaḥ subhaṭaḥ vīraḥ pravīraḥ yoddhā m. (ddhṛ) prayuyutsuḥ m., vikrāntaḥ gaṇḍīraḥ nāsīraḥ.
     --(A defender) rakṣakaḥ rakṣitā m. (tṛ) parirakṣī m. (n).

CHANCE, s. daivaṃ daivayogaḥ daivagatiḥ f., ghaṭanā daivaghaṭanā saṅgatiḥ f., akasmātsaṅgataṃ āgantuḥ m., ativarttanaṃ.
     --(Unfortunate chance) vipad āpad; 'a game of chance,' akṣādikrīḍā dyūtaṃ; 'trusting too much to chance,' daivaparaḥ daivāyattaḥ daivacintakaḥ; 'by chance,' akasmāt daivāt daivavaśāt ghaṭanayā anapekṣaṃ pramādema.
     --(State of doubt) saṃśayaḥ; 'committed to chance,' saṃśayasthaḥ -sthā -sthaṃ.

To CHANCE, v. n. akasmāt sambhū (c. 1. -bhavati -bhavituṃ) or sampad (c. 4. -padyate -pattuṃ) or samāpad or upasthā (c. 1. -tiṣṭhati -sthātuṃ) or samupasthā, or āpat (c. 1. -patati -patituṃ).

CHANCEL, s. pūjāśālāyāḥ pūrvvadiśyo mahāpavivatvād vyavadhānena avaruddho bhāgaḥ mandirasyaṃ prācīnabhāgaḥ.

[Page 88b]

CHANCELLOR, s. mahāprāḍvivākaḥ pradhānadharmmādhyakṣaḥ mahāvicārakaḥ mahā-śāsanakarttā m. (rttṛ).
     --(Chancellor of the Exchequer) kośādhīśaḥ.
     --(Of the University) rājavidyālayādhipatiḥ m.

CHANCELLORSHIP, s. mahāprāḍvivākatvaṃ pradhānadharmmādhyakṣasya padaṃ or adhikāraḥ.

CHANCE-MEDLEY, s. ḍimbāhave anicchāto nṛhatyā or manuṣpamāraṇaṃ.

CHANCER, s. vidradhiḥ m., upadaṃśaḥ galitakṣataṃ. See CANCER.

CHANCERY, s. daṇḍanaiṣṭhuryyaśamakā mahāvicāraṇasabhā mahāvicārasthānaṃ dharmmo-gratāniyāmakaḥ sabhāviśeṣaḥ.

CHĀNDĀLA, s. (An outcaste or man of a degraded tribe) cāṇḍālaḥ caṇḍālaḥ mātaṅgaḥ niṣādaḥ divākīrttiḥ śvapacaḥ janaṅgamaḥ antevāsī pukkasaḥ plavaḥ.

CHANDELIER, s. dīpavṛkṣaḥ dīpapādapaḥ śikhātaruḥ śikhāvṛkṣaḥ dīpādhāraḥ.

CHANDLER, s. (A huckster) vārttāvahaḥ vaivadhikaḥ vivadhikaḥ; 'a corn-chandler,' dhānyamāyaḥ.
     --(One who makes or sells can-dles) dīpikākṛt dīpavikretā m. (tṛ).

To CHANGE, v. a. vikṛ (c. 8. -karoti -karttuṃ), anyarūpaṃ -pīṃ -paṃ kṛ bhinnarūpaṃ -pīṃ -paṃ kṛ viparyas (c. 4. -asyati asituṃ).
     --(To barter) nime (c. 1. -mayate -mātuṃ), vime vinime parivṛt in caus. (-varttayati -yituṃ); 'he changes beans for sesamum-seed,' tilebhyaḥ prati māṣān dadāti.
     --(To change the mind) anyamānasībhū viparītaṃ vijñā (c. 9. -jānāti -jñātuṃ).
     --(To change a note) huṇḍikāpatraṃ suvarṇarūpyādibhiḥ parivṛt.
     --(To change gold for coin of less value) suvarṇarūpyādikaṃ kupyanāṇakapaṇakapardādibhiḥ parivṛt.
     --(To change one's clothes) vāsāṃsi avatāryya or vihāya or avamucya aparāṇi paridhā (c. 3. -dadhāti -dhātuṃ).

To CHANGE, v. n. vikṛ (c. 8. -kurute), vikṛtībhū anyathā bhū anyarūpaḥ -pī -paṃ bhū bhinnarūpaḥ -pī -paṃ bhū vikṛtākāraḥ -rā -raṃ bhū; 'the mouse was changed into a cat,' mūṣiko viḍālaḥ kṛtaḥ.
     --(To change in mind) vimanībhū.
     --(To change one's evil course) pāpād vinivṛt (c. 1. -varttate -varttituṃ) or nivṛt.

CHANGE, s. vikāraḥ vikṛtiḥ f., vikriyā vaikṛtyaṃ pariṇāmaḥ vipariṇāmaḥ viparyyayaḥ parivarttaḥ anyathābhāvaḥ.
     --(Vicissitude) āvṛttiḥ f., parivṛttiḥ f.; 'of the seasons,' ṛtṛparyyāyaḥ.
     --(Variety) vaicitryaṃ vibhedaḥ.
     --(Reformation) nivarttanaṃ.
     --(Small money) alpasāraṃ dhanaṃ yathā kupyanāṇakapaṇakapardakādi alpārghamudrā kṣudramudrā.
     --(Place where mer-chants meet) baṇiksamāgamacatvaraṃ śreṣṭhicatvaraṃ.
     --(Of the moon) amāvasī pratipat candraparivarttaḥ parvvasandhiḥ m.; 'of mind,' buddhibhedaḥ.

CHANGEABLE, a. (Possible to be changed) vikāryyaḥ -ryyā -ryyaṃ.
     --(Fickle) asthāyī -yinī -yi (n) asthiraḥ -rā -raṃ adhīraḥ -rā -raṃ calaḥ -lā -laṃ calacittaḥ -ttā -ttaṃ capalaḥ -lā -laṃ saṅkasukaḥ -kā -kaṃ naikabhāvāśrayaḥ -yā -yaṃ prakṛtitaralaḥ -lā -laṃ anyamanāḥ -nāḥ -naḥ (s) anyamānasaḥ -sī -saṃ.
     --(Inconstant) anityaḥ -tyā -tyaṃ.

CHANGEABLENESS, s. asthiratā asthairyyaṃ calacittatā cañcalatvaṃ cāpalyaṃ.

CHANGED, p. p. vikāritaḥ -tā -taṃ vikṛtaḥ -tā -taṃ vaikṛtaḥ -tā -taṃ kṛtavikriyaḥ -yā -yaṃ anyarūpaḥ -pī -paṃ pariṇatarūpaḥ -pī -paṃ viparyastaḥ -stā -staṃ vikṛtākāraḥ -rā -raṃ.
     --(In feelings) vimanīkṛtaḥ -tā -taṃ vimanībhūtaḥ -tā -taṃ.

CHANGELING, s. kulīnaputreṇa parivarttito dhātrīputraḥ; vetālena surūpabālakam apahṛtya tasya sthāne upasarjjitaḥ kurūpacālaka iti kecin manyante; upasarjvitaputraḥ upakalpitaputraḥ kṛtrimaputraḥ putrapratimidhiḥ m.

CHANGER, s. huṇḍikāpatrasuvarṇarūpyādiparivarttakaḥ.

[Page 89a]

CHANNEL, s. (A strait) saṅkaṭaṃ.
     --(The bed of a river) nadībhāṇḍaṃ nadīpātraṃ garbhaḥ nadīgarbhaḥ.
     --(A long excavation, a canal) kulyā upakulyā svātaṃ nālaḥ praṇālaḥ.
     --(A narrow passage) saṅkīrṇapathaḥ.
     --(Furrow of a pillar) stambharekhā stambhasītā.
     --(A stream) srotaḥ n. (s).

To CHANNEL, v. a. khan (c. 1. khanati khanituṃ khātuṃ), utkhan kulyāḥ kṛ sītāḥ kṛ.

To CHANT, v. n. gai (c. 1. gāyati gātuṃ), pragai udgai sumna (nom. sumnāyate), paṭh (c. 1. paṭhati paṭhituṃ).

CHANT, s. gītaṃ geyaṃ gānaṃ gāthā kheliḥ f., stotraṃ.

CHANTED, p. p. gītaḥ -tā -taṃ parigītaḥ -tā -taṃ paṭhitaḥ -tā -taṃ.

CHANTER, s. udgātā m. (tṛ) gāyakaḥ geṣṇuḥ gāthikaḥ sumnayuḥ m.

CHANTICLEER, s. uṣākalaḥ kukkuṭaḥ kṛkavākuḥ yāmaghoṣaḥ.

CHAOS, s. mahābhūtādisāṅkaryyaṃ prāgjagatsṛṣṭer jalādibhūtānām astavyastatā ekārṇavaḥ.
     --(Confusion) saṅkaraḥ sāṅkaryyaṃ saṃkṣobhaḥ vyastatā avyaktatā.

CHAOTIC, a. saṅkarīkṛtaḥ -tā -taṃ astavyastaḥ -stā -staṃ adharottaraḥ -rā -raṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ ekārṇavībhūtaḥ -tā -taṃ avyaktaḥ -ktā -ktaṃ alakṣaṇaḥ -ṇā -ṇaṃ.

To CHAP, v. n. (To break into gapings from the effect of cold) śītopahatatvāt truṭ (c. 4. truṭyati truṭituṃ) or vidal (c. 1. -dalati -dalituṃ) or vibhid in pass. (-bhidyate) or vidṝ in pass. (-dīryyate) or chid in pass. (chidyate) or sphuṭ (c. 6. sphuṭati sphuṭituṃ).

CHAP, s. (Cleft, chink) truṭitaṃ truṭiḥ f. -ṭī chidraṃ randhraṃ garttaḥ bhittiḥ f.; 'in the feet,' pādadārī alasaḥ.
     --(A person, a fellow, con-temptuously) māṇavaḥ -vakaḥ manuṣyakaḥ nāgaraḥ.

CHAPE, s. (The catch of any thing by which it is held) bandhanī bandhanakīlakaḥ saṅgahaṇārthaṃ dantakaḥ grahaṇī rakṣaṇī ālānaṃ.

CHAPEL, s. (Shrine) devāgāraḥ devatāgāraḥ devāyatanaṃ devālayaṃ.
     --(A small place of worship subject to a church) mahāmandirādhīnā kṣudrapūjāśālā apradhānamandiraṃ.
     --(Of ease) dūrasthaiḥ sevitaṃ kṣudrabhajanabhavanaṃ.

CHAPELRY, s. kṣudramandirādhikāraḥ pūrvvoktapūjāśālādhīno bhūmibhāgaḥ.

CHAPERON, s. nṛtyagītādisamāje anūḍhām taruṇīm upāste yā madhyamavayaskā bhāvinī or kulīnā strī.

To CHAPERON, v. a. nṛtyagītādisamāje anūḍhāṃ taruṇīṃ yuvatigaṇaṃ vā upās (c. 2. -āste -āsituṃ) or upasthā (c. 1. -tiṣṭhati -sthātuṃ), or upacar (c. 1. -carati -carituṃ).

CHAPFALLEN, a. mlānavadanaḥ -nī -naṃ malinamukhaḥ -khī -khaṃ hatāśaḥ -śā -śaṃ.

CHAPITER, s. stambhaśīrṣaṃ stambhamastakaḥ stambhaśṛṅgaṃ ūrddhvastambhaḥ stambhasya ūrddhvabhāgaḥ.

CHAPLAIN, s. purohitaḥ kulācāryyaḥ ṛtvik m. (j) kulaguruḥ m., kulavipraḥ.

CHAPLAINSHIP, s. paurohityaṃ purohitapadaṃ kulācāryyapadaṃ ārttvijyaṃ.

CHAPLET, s. mālā mālyaṃ srak f. (j) dāma n. (n) kusumāvataṃsakaṃ niryyūhaḥ āpīḍaḥ pīḍā; 'chaplet-maker,' mālākāraḥ mālikaḥ; 'chaplets worn in different positions,' garbhakaḥ prabhraṣṭakaṃ lalāmakaṃ prālambaṃ vaikakṣakaṃ āpīḍaḥ śekharaḥ.

CHAPMAN, s. āpaṇikaḥ vipaṇī m. (n) krayikaḥ vikrayikaḥ.

CHAPPED, p. p. truṭitaḥ -tā -taṃ truṭitavān -vatī -vat (t) vidalitaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ vidīrṇaḥ -rṇā -rṇaṃ chinnaḥ -nnā -nnaṃ.

CHAPS, s. pl. (The mouth of a beast of prey) āsyaṃ mukhaṃ vadanaṃ. hanuḥ m.
     --(Entrance of a channel) saṅkaṭamukhaṃ saṅkaṭapraveśaḥ.

CHAPTER, s. (Division) adhyāyaḥ adhyayah sargaḥ parvva n. (n) parichedaḥ vichedaḥ kāṇḍaḥ -ṇḍaṃ khaṇḍaḥ -ṇḍaṃ skandhaḥ ucchvāsaḥ āśvāsaḥ prakaraṇaṃ lambakaḥ.
     --(An assembly of canons) mahāmandire pradhānapurohitānāṃ sabhā.

To CHAR, v. a. (To burn wood to a cinder) aṅgārasātkṛ aṅgārīkṛ aṅgāra (nom. aṅgārayati -yituṃ); īṣaddah (c. 1. -dahati -dagdhuṃ).

To CHAR, v. n. (To work at other's houses by the day) gṛhasammārjane udakavāhane ityādikutsitakarmmaṇi ekadinamātraṃ yāvad vyāpṛtā bhū or niyuj in pass. (-yujyate).

CHAR-WOMAN, s. gṛhasammārjane udakavāhane ityādikutsitakarmmaṇi ekadinamātraṃ niyuktā or vyāpṛtā ceṭī pratyahaṃ bhṛtiṃ gṛhlāti yā karmmakarī dinikāceṭī dinikāpreṣyā preṣyā sairindhrī.

CHARACTER, s. (Disposition) śīlaḥ -laṃ śīlatvaṃ -tā svabhāvaḥ vṛttiḥ f., svarūpaṃ svābhiprāyaḥ cāritraṃ.
     --(Property, peculiarity) bhāvaḥ guṇaḥ viśeṣaḥ.
     --(Natural character) svabhāvaḥ nisargaḥ prakṛtiḥ f.
     --(Mark) lakṣaṇaṃ cihnaṃ abhijñānaṃ.
     --(Letter) akṣaraṃ varṇaḥ -rṇaṃ.
     --(Handwriting) svahastākṣaraṃ.
     --(Personage in a drama) bhūmikā.
     --(Reputation, honour) maryyādā kīrttiḥ f., yaśaḥ n. (s).
     --(Dignity) gauravaṃ

CHARACTERISTIC, a. lākṣaṇikaḥ -kī -kaṃ lākṣaṇyaḥ -ṇyā -ṇyaṃ viśeṣakaḥ -kā -kaṃ viśeṣaṇaḥ -ṇā -ṇaṃ svābhāvikaḥ -kī -kaṃ guṇavācakaḥ -kā -kaṃ.

CHARACTERISTIC, s. lakṣaṇaṃ viśeṣalakṣaṇaṃ saṃlakṣaṇaṃ liṅgaṃ cihnaṃ viśeṣaḥ -ṣaṇaṃ abhijñānaṃ saṃjñā guṇaḥ upādhiḥ m., svadharmmaḥ svabhāvaḥ; 'gene-ric property,' samānādhikaraṇaṃ; 'specific property,' jātitvaṃ.

CHARACTERISTICALLY, adv. viśepatas saviśeṣaṃ lakṣaṇatas.

To CHARACTERIZE, v. a. lakṣ (c. 10. lakṣayati -yituṃ), saṃlakṣ upalakṣ; viśiṣ in caus. (-śeṣayati -yituṃ) cihna (c. 10. cihnayati -yituṃ).
     --(To give an account of the personal qualities) guṇadoṣān vyākhyā (c. 2. -khyāti -khyātuṃ).

CHARACTERIZED, p. p. viśiṣṭaḥ -ṣṭā -ṣṭaṃ viśeṣitaḥ -tā -taṃ saviśeṣaḥ -ṣā -ṣaṃ -ṣaṇaḥ -ṇā -ṇaṃ lakṣitaḥ -tā -taṃ saṃlakṣitaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ kṛtalakṣaṇaḥ -ṇā -ṇaṃ liṅgī -ṅginī -ṅgi (n).

CHARADE, s. sarvvatobhadraḥ varddhamānaḥ pravahnikā padyaviracitā praśnadūtī yathā kiṃsvicchīghrataraṃ vāyoḥ kiṃsvidbahutaraṃ tṛṇāt manaḥ śīghrataraṃ vātāccintā bahutarā tṛṇāditi.

CHARCOAL, s. aṅgāraḥ -raṃ nidhāpakaḥ dagdhakāṣṭhaṃ dagdhedhmaṃ.

To CHARGE, v. a. (Accuse) abhiyuj (c. 7. -yunakti -yoktuṃ), abhiśap (c. 1. -śapati -śaptuṃ), abhiśaṃs (c. 1. -śaṃsati -śaṃsituṃ), adhikṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(Impute a crime to any one) doṣaṃ kasmiṃścid āruh in caus. (-ropayati -yituṃ).
     --(Enjoin, exhort) ādiś (c. 6. -diśati -deṣṭuṃ), samādiś pratyādiś nirdiś upadiś; ājñā in caus. -jñāpayati -yituṃ.
     --(Intrust) nikṣip nyas (c. 4. -asyati -asituṃ), samṛ in caus. (-arpayati -yituṃ).
     --(Impose as a task) niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ).
     --(Attack) abhidru (c. 1. -dravati -drotuṃ); āskand (c. 1. -skandati -skantuṃ), ākram (c. 1. -krāmati -kramituṃ), abhidhāv (c. 1. -dhāvati -te -dhāvituṃ).
     --(Burden, load) bhāraṃ nyas, or niviś in caus. (-veśayati -yituṃ) or āruh in caus. (-ropayati -yituṃ) pṝ (c. 10. pūrayati -yituṃ) with inst. c.
     --(Ask a price) mūlyaṃ prārth (c. 10. -arthayate -ti -yituṃ).

CHARGE, s. (Care, custody) guptiḥ f., rakṣā rakṣaṇaṃ; 'to take charge of,' rakṣ (c. 1. rakṣati rakṣituṃ), adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).
     --(Trust) nikṣepaḥ upanikṣepaḥ nyāsaḥ upanyāsaḥ upanidhiḥ m.; 'to give in charge,' nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ), niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ).
     --(Commission, office, task, duty) niyogaḥ adhikāraḥ bhāraḥ vrataṃ dharmmaḥ.
     --(Mandate, com-mand) ādeśaḥ ājñā śāsanaṃ.
     --(Exhortation) pratyādeśaḥ upadeśaḥ.
     --(Accusation) abhiyogaḥ abhiśāpaḥ abhiśaṃsanaṃ apavādaḥ.
     --(Im-putation) doṣāropaḥ doṣakalpanaṃ; 'to lay a crime to any one's charge,' doṣaṃ kasniṃścid āruh in caus. (-roṣayati -yituṃ).
     --(Onset, attack) saṃśaraṇaṃ āskandaḥ abhyavaskandaḥ upaghātaḥ abhikramaḥ ākramaḥ; 'charge sounded by musical instruments,' āḍambaraḥ.
     --(Bur-den) bhāraḥ dhurā.
     --(Charge of a gun) yaccūrṇagulikādikan ekavāre yuddhanāḍau niveśayitaṣyaṃ.
     --(Expense) vyayaḥ.
     --(Price) mūlyaṃ arghaḥ.

CHARGEABLE, a. (Liable to be accused) abhiyoktavyaḥ -vyā -vyaṃ abhiyojyaḥ -jyā -jyaṃ.
     --(Imputable) āropaṇīyaḥ -yā -yaṃ.
     --(Caus-ing expense) vyayakārī -riṇī -ri (n).

CHARGED, p. p. (Loaded) dhurvvahaḥ -hā -haṃ dhurīṇaḥ -ṇā -ṇaṃ dhurīyaḥ -yā -yaṃ bhāravān -vatī -vat (t) bhārākrāntaḥ -ntā -ntaṃ abhipūrṇaḥ -rṇā -rṇaṃ garbhaḥ -rbhā -rbhaṃ in comp.; as, 'a cloud charged with water,' ambhogarbho jaladaḥ.
     --(Accused) abhiyuktaḥ -ktā -ktaṃ abhiśastaḥ -stā -staṃ.
     --(Injoined) sanādiṣṭaḥ -ṣṭā -ṣṭaṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Made to pay) dāpitaḥ -tā -taṃ.
     --(Imputed) āropitaḥ -tā -taṃ.

CHARGER, s. (Large dish) vṛhatpātraṃ pātraṃ bhājanaṃ.
     --(War-horse) vārakīraḥ yodhaharaḥ yuddhāśvaḥ yuddhavājī m. (n).

CHARILY, adv. parimitaprakāreṇa mitaprakāreṇa parimitaṃ amuktahastena alpaśas.

CHARIOT, s. radhaḥ akrayānaṃ gantrī gantrīrathaḥ; 'of war,' syandanaḥ śatāṅgaḥ; 'of the gods,' vimānaḥ -naṃ; 'covered chariot,' karṇīrathaḥ hayanaṃ; 'pleasure-chariot,' krīḍārapaḥ; 'chariot-race,' rathacaryyā; 'chariot-horse,' rathyaḥ; 'warrior mounted on a chariot,' syandanārohaḥ rathārūḍhaḥ rathī m. (n).

CHARIOTEER, s. sūtaḥ yantā m. (ntṛ) niyantā (ntṛ) adhirathaḥ rathavāhakaḥ sādiḥ m., sārathiḥ m., cāturikaḥ prājitā m. (tṛ) kṣattā m. (ttṛ) savyeṣṭhā m. (ṣṭṛ) dakṣiṇasthaḥ pracetā m. (tṛ).

CHARITABLE, a. (Kind in giving alms and assisting the poor) kṛpaṇavatsalaḥ -lā -laṃ daridravatsalaḥ -lā -laṃ dīnavatsalaḥ -lā -laṃ karuṇātsakaḥ -kā -kaṃ dānaśīlaḥ -lā -laṃ daridropakārī -riṇī -ri (n) or paropakārī annadātā -trī -tṛ (tṛ) or bhikṣādātā dayāluḥ -luḥ -lu daridrapoṣṭā -ṣṭrī -ṣṭṛ (ṣṭṛ) daridrapālakaḥ -kā -kaṃ sarvvabhūtānukamyakaḥ -kā -kaṃ dharmmātmā -tmā -tma (n).
     --(Kind in judging of others) paradopasahanaḥ -nā -naṃ anasūyakaḥ -kā -kaṃ amatsaraḥ -rā -raṃ.

CHARITABLY, adv. daridropakāraśīlatvāt dayayā sadayaṃ dayāluvat dīnavatsalavat daridrapoṣṭṛvat sānukampaṃ.
     --(Without malignity) anasūyayā amatsaraṃ paradoṣasahanavat.

CHARITY, s. (Kindness to the poor, liberality) daridropakāraḥ daridrapālanaṃ daridrapopaṇaṃ dayā kāruṇyaṃ dayālutvaṃ dānaśīlatā kṛpā sukaraṃ pūrvvaṃ.
     --(Almsgiving) bhikṣādānaṃ dānaṃ dānadharmmaḥ.
     --(Alms) bhikṣā bhaikṣaṃ bhikṣānnaṃ puṇyaṃ puṇyakaṃ; 'for charity,' puṇyārthe.
     --(Christian charity, love) prema n. (n) sarvvabhūtānukampaḥ sarvvaghrāṇinaḥ prati prema.

CHARLATAN, s. mithyācikitsakaḥ duścikitsakaḥ chadmavaidyaḥ āyurvedānabhijñaḥ.
     --(Deceiver) chalī m. (n) māyī m. (n) kapaṭī m. (n).

CHARLATANIGAL, a. āyurvedaviruddhaḥ -ddhā -ddhaṃ mithyācikitsāsambandhīyaḥ -yā -yaṃ kāpaṭikaḥ -kī -kaṃ chādmikaḥ -kī -kaṃ dāmbhikaḥ -kī -kaṃ.

CHARLATANRY, s. mithyācikitsā duścikitsā āyurvedānabhijñatā chalaṃ kapaṭaḥ -ṭaṃ chadma n. (n) dambhaḥ pratāraṇaṃ vañcanaṃ vākchalaṃ.

[Page 90b]

CHARLES'S WAIN, s. saptarṣayaḥ m. pl., citraśikhaṇḍinaḥ m. pl., śakaṭākṛti nakṣatraṃ.

CHARLOCK, s. śasyakṣetraprarohī pītapuṣpaviśiṣṭa oṣadhibhedaḥ.

CHARM, s. (Words having mystic power) mantraḥ abhicāramantraḥ.
     --(Charm, amulet) kavacaḥ -caṃ saṃvadanaṃ -nā gāruḍaḥ; 'subduing by charms, &c.' vaśakriyā abhicāraḥ saṃbadanaṃ -nā; 'under the influence of a charm,' anumantritaḥ -tā -taṃ abhimantritaḥ -tā -taṃ.
     --(Something of power to charm or allure) pralobhanaṃ vilobhanaṃ.
     --(Beauty) mugdhatā śobhā kāntiḥ f., śrīḥ saundaryyaṃ.

To CHARM, v. a. (To enchant) mantradvāreṇa vaśīkṛ or muh in caus. (mohayati -yituṃ) abhimantr (c. 10. -mantrayate -yituṃ), anumantr abhicar (c. 10. -cārayati -yituṃ).
     --(To rejoice the mind) mano hṛ (c. 1. harati harttuṃ) or ram in caus. (ramayati -yituṃ) hṛṣ in caus. (harṣayati -yituṃ).
     --(To allure) pralubh in caus. (-lobhayati -yituṃ).

CHARMED, p. p. (With joy) hṛtamānasaḥ -sī -saṃ hṛṣṭamānasaḥ -sī -saṃ prahnāditaḥ -tā -taṃ ullāsitaḥ -tā -taṃ.
     --(By incantations, &c.) abhimantritaḥ -tā -taṃ anumantritaḥ -tā -taṃ abhicāritaḥ -tā -taṃ vaśaḥ -śā -śaṃ vaśībhūtaḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ vaśatāpannaḥ -nnā -nnaṃ mohitaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ.

CHARMER, s. (A dealer in charms) gārudikaḥ jāṅgulikaḥ.
     --(An enchanter) abhicārī m. (n) -riṇī f., māyī m. (n) -yinī f., māyākāraḥ mohī m. (n) -hinī f.
     --(Word of endearment applied to a woman) priyā vatsā mugdhā.

CHARMING, a. manoharaḥ -rā -raṃ manoramaḥ -mā -maṃ ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ kamanīyaḥ -yā -yaṃ subhagaḥ -gā -gaṃ kāntaḥ -ntā -ntaṃ modakaḥ -kā -kaṃ harpakaraḥ -rī -raṃ vicitraḥ -trā -traṃ saśrīkaḥ -kā -kaṃ ākarṣakaḥ -kā -kaṃ ākṛṣṭavān -vatī -vat (t) asecanakaḥ -kā -kaṃ; 'a charm-ing woman,' mugdhā pramadā.

CHARMINGLY, adv. manoramaṃ ramaṇīyaprakāreṇa ramyaṃ ramaṇīyatayā vicitraṃ subhagaṃ yathā mano hriyate tathā manoharaprakāreṇa.

CHARMINGNESS, s. ramyatvaṃ ramaṇīyatā kamanīyatā manoharatvaṃ saśrīkatā.

CHARNEL-HOUSE, s. śavāsthisthānaṃ asthisañcayasthānaṃ śmaśānaṃ śavāsthigṛhaṃ.

CHARRED, p. p. aṅgāritaḥ -tā -taṃ aṅgārasātkṛtaḥ -tā -taṃ arddhadagdhaḥ -gdhā -gdhaṃ.

CHART, s. velālekhyaṃ velāpaṭaḥ samudrayāyināṃ pathadarśanārthaṃ nadīsamudravelā-saikatādibhir aṅkitaṃ patraṃ samudradvīpādīnām ālekhyaṃ naukārūḍhānāṃ pathadarśakaṃ patraṃ.

CHARTER, s. śāsanaṃ śāsanapatraṃ rājājñāpatraṃ prāmaṇikapatraṃ dharmmakīlaḥ paṭṭaḥ.
     --(Privilege) adhikāraḥ.

CHARTERED, p. p. rājādisakāśāt śāsanapatreṇa adhikārayuktaḥ -ktā -ktaṃ.

CHARY, a. parimitaḥ -tā -taṃ mitaḥ -tā -taṃ amuktahastaḥ -stā -staṃ sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ vicakṣaṇaḥ -ṇā -ṇaṃ.

To CHASE, v. a. (To hunt) mṛg (c. 10. mṛgayate -yituṃ), mṛgayāṃ kṛ ākhiṭ (c. 1. -kheṭhati -kheṭituṃ), parikal (c. 10. -kālayati -yituṃ).
     --(To pursue) anudhāv (c. 1. -dhāvati -dhāvituṃ), paścāddhāv abhidhāv anusṛ (c. 1. -sarati -sarttuṃ), anviṣ (c. 4. -ipyati -epituṃ), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), anuvṛt (c. 1. -varttate -varttituṃ), paścādvṛt.
     --(To drive away) niras (c. 4. -asyati -asituṃ), apās; nirākṛ; apānud (c. 6. -nudati -nottuṃ), dru in caus. (drāvayati -yituṃ).
     --(To chase gold and silver vessels) rājatāni bhāṇḍāni rekhādinā alaṅkṛ or upaskṛ.

CHASE, s. (Hunting) mṛgavyaṃ mṛgayā f., kheṭaḥ -ṭaṃ ākheṭaḥ ākṣodanaṃ pāparddhiḥ f., ācchodanaṃ parādhiḥ f.; 'he went to the chase,' bhṛgayāyai gataḥ or nṛgayāṃ karttuṃ gataḥ.
     --(The game hunted) jāṅgalaṃ.
     --(Pur- suit, running after) anudhāvanaṃ abhidhāvanaṃ paścāddhāvanaṃ anusaraṇaṃ anveṣaṇaṃ mṛgaṇaṃ.
     --(Open ground fit for hunting) mṛgavyayogyo nirvvanabhūmibhāgaḥ jāṅgalabhūmiḥ.

CHASED, p. p. anudhāvitaḥ -tā -taṃ mṛgitaḥ -tā -taṃ drāvitaḥ -tā -taṃ.

CHASER, s. mṛgayuḥ m., ākheṭakaḥ anudhāvakaḥ anusārī m. (n) drāvakaḥ paścāddhāvakaḥ.

CHASM, s. chidraṃ avaṭaḥ -ṭiḥ m., vivaraṃ vilaṃ randhraṃ darī garttaḥ kuharaṃ śupiraṃ rokaṃ virokaṃ vidraṃ ṭaṅkaḥ bhaṅgaḥ bharkarā ropaṃ ruhakaṃ.

CHASTE, a. alampaṭaḥ -ṭā -ṭaṃ yatamaithunaḥ -nā -naṃ sadvṛttaḥ -ttā -ttaṃ akāmaḥ -mā -maṃ apāṃśulaḥ -lā -laṃ yatendriyaḥ -yā -yaṃ jitendriyaḥ -yā -yaṃ niṣkāmaḥ -mā -maṃ ūrddhvaretāḥ -tāḥ -taḥ (s) avyasanī -ninī -ni (n) dharmmacārī -riṇī -ri (n) saṃyatopasthaḥ -sthā -sthaṃ avyabhicārī -riṇī -ri (n); 'a chaste wife,' pativratā sādhvī satī f., avyabhicāriṇī kulavadhūḥ; 'most chaste,' mahāsatī; 'a chaste woman,' kulastrī kulapālikā.
     --(Pure, correct, as language, &c.) śuddhaḥ -ddhā -ddhaṃ viśuddhaḥ -ddhā -ddhaṃ śuciḥ -ciḥ -ci nirmmalaḥ -lā -laṃ.

CHASTELY, adv. niṣkāmaṃ upasthanigraheṇa indriyasaṃyamena śuddhaṃ śuci.

To CHASTEN or CHASTISE, v. a. śās (c. 2. śāsti śāsituṃ), anuśās daṇḍ (c. 10. daṇḍayati -yituṃ), viyat (c. 10. -yātayati -yituṃ), daṇḍaṃ praṇī (c. 1. -ṇayati -ṇetuṃ).

CHASTISED, p. p. śiṣṭaḥ -ṣṭā -ṣṭaṃ śāsitaḥ -tā -taṃ daṇḍitaḥ -tā -taṃ tāḍitaḥ -tā -taṃ duḥkhitaḥ -tā -taṃ.

CHASTISEMENT, s. śiṣṭiḥ f., śāstiḥ f., daṇḍaḥ sāhasaṃ anuśāsanaṃ nigrahaḥ.
     --(Of a pupil) śiṣyaśiṣṭiḥ f.

CHASTISER, s. śāsitā m. (tṛ) śāstā m. (stṛ) daṇḍapraṇetā m. (tṛ) sāhasakṛt.

CHASTITY, s. upasthanigrahaḥ upasthasaṃyamaḥ indriyanigrahaḥ jitendriyatvaṃ yatendriyatvaṃ niṣkāmatā brahmacaryyaṃ.
     --(In a woman) satītvaṃ sādhvītvaṃ pātivratyaṃ kulavadhūtvaṃ; 'a sage of perfect chastity,' ūrddhamanthī m. (n).

To CHAT, v. n. saṃlap (c. 1. -lapati -lapituṃ), kathopakathanaṃ kṛ vṛthākathāṃ kṛ ālasyavacanaṃ kṛ sambhāṣ (c. 1. -bhāṣate -bhāṣituṃ).

CHAT, s. kathopakathanaṃ saṃlāpaḥ vṛthākathā anarthakakathā sambhāpaḥ saṅkathā kathāyogaḥ sampravadanaṃ ālasyavacanaṃ.

CHATELLANY, s. durgādhikārādhīnaṃ bhūmimaṇḍalaṃ durgādhīno bhūmipradeśaḥ.

CHATTELS, s. pl. asthāvaradhanaṃ dravyaṃ vibhavaḥ sāmagrī -gryaṃ.

To CHATTER, v. n. (To talk idly) jalp (c. 1. jalpati jalpituṃ), pralap (c. 1. -lapati -lapituṃ), c. 10. -lāpayati -yituṃ), vilap kathopakathanaṃ kṛ vṛthākathāṃ kṛ.
     --(To make a noise as a jay, &c.) kiki or caṭacaṭa or cit śavdaṃ kṛ caṭacaṭa (nom. caṭacaṭāyate), kai c. 1. (kāyati kātuṃ) kūj (c. 1. kūjati kūjituṃ).
     --(To make a noise by colliding the teeth) kaṭakaṭa (nom. kaṭakaṭāpayati -yituṃ), dantair dantān niṣpiṣ (c. 7. -pinaṣṭi -peṣṭuṃ).

CHATTER or CHATTERING, s. (Idle prate) vṛthākathā pralāpaṃḥ bipralāpaḥ vilapana jalpanaṃ prajalpaḥ vākcāpalyaṃ atikathā itikathā nirarthaka-kathā kalanā.
     --(Noise of a jay, &c.) caṭacaṭa ind., ruk f. (c) kiki śabdaḥ cit śabdaḥ.

CHATTERER, s. jalyakaḥ jalyākaḥ upajalpī m. (n) vācālaḥ gāyanaḥ vābadūkaḥ.

CHATTY, a. saṃlāpī -pinī -pi (n) or pralāpī kathopakathanakṛt m. f. n.

CHAUNT, s. See CHANT.

To CHAW, v. a. arv (c. 1. carvati carvituṃ, c. 10. carvayati -yituṃ).

CHAWDRON, s. antraṃ purītat m. n., nāḍiḥ f., -ḍī dhamanī.

[Page 91b]

CHEAP, a. alpamūlyaḥ -lyā -lyaṃ alpāryaḥ -ryā -ryaṃ sumūlyaḥ -lyā -lya sulabhaḥ -bhā -bhaṃ alpamūlyena kreyaḥ -yā -yaṃ or labhyaḥ -bhyā -bhyaṃ nyūnaḥ -nā -naṃ.

To CHEAPEN, v. a. (To bid for, attempt to purchase) amukamūlyaṃ ditsāmīti vad (c. 1. vadati -dituṃ); nyūnamūlyaṃ dā in des. (ditsati -tsituṃ).
     --(To lessen value) mūlyaṃ nyūnīkṛ or alpīkṛ.

CHEAPLY, adv. alpamūlyena alpārtheṇa sumūlyena sulabhaṃ.

CHEAPNESS, s. sumūlyaṃ alpamūlyatā alyārghatvaṃ mūlyanyūnatā sulabhatā.

To CHEAT, v. a. vañc in caus. (vañcayate -ti -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

CHEAT, s. (Fraud) chalaṃ vañcanaṃ kapaṭaḥ.
     --(Cheater) vañcakaḥ chalī m. (n) dhūrttaḥ pratārakaḥ kūṭakaḥ kapaṭikaḥ kapaṭī m. (n) kitavaḥ kūṭakāraḥ dāmbhikaḥ kuhakaḥ upadhikaḥ.

CHEATED, p. p. vañcitaḥ -tā -taṃ parivañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ vipralabdhaḥ -bdhā -bdhaṃ muṣitaḥ -tā -taṃ atisaṃhitaḥ -tā -taṃ.

CHEATING, s. vañcanaṃ chalanaṃ pratāraṇaṃ -ṇā kapaṭaḥ -ṭaṃ vyājaḥ kaitavaṃ atisandhiḥ m., atisandhānaṃ kūṭaḥ -ṭaṃ.

To CHECK, v. a. yam (c. 1. yacchati yantuṃ), saṃyam niyam viniyam nigraha (c. 9. -gṛhlāti -hlīte -grahītuṃ), vinigrah sannigrah vṛ in caus. (-vāra-yati -yituṃ) nivṛ nirugh (c. 9. -ruṇaddhi -roddhuṃ), avarudh sannirudh pratipidh (c. 1. -ṣedhati -ṣeddhuṃ), vidhṛ in caus. (-ghārayati -yituṃ) stambh in caus. (stambhayati -yituṃ) viṣṭambh.

CHECK, s. saṃyamaḥ nigrahaḥ nivāraḥ -raṇaṃ yantraṇaṃ nirodhaḥ virodhaḥ saṃrodhaḥ pratipedhaḥ yantā -ntrī -ntṛ (ntṛ).
     --(As of the perspiration) viṣṭambhaḥ.

CHECKED, p. p. saṃyamitaḥ -tā -taṃ saṃyataḥ -tā -taṃ niyamitaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ saṃruddhaḥ -ddhā -ddhaṃ nivāritaḥ -tā -taṃ niyantritaḥ -tā -taṃ.

To CHECKER or CHEQUER, v. a. aṣṭāpadaprakāreṇa vyatyastarekhā likhitvā citravicitrīkṛ or citr (c. 10. chitrayati -yituṃ) or dviraṅgīkṛ or nānāraṅgīkṛ or karvurīkṛ.

CHECKERED, p. p. citravicitraḥ -trā -traṃ aṣṭāpadaprakāreṇa citritaḥ -tā -taṃ karvuritaḥ -tā -taṃ dviraṅgīkṛtaḥ -tā -taṃ nānāvarṇaḥ -rṇā -rṇaṃ.

CHECKERWORK, s. aṣṭāpadaprakāreṇa citravicitrakarmma n. (n) citravicitrakāryyaṃ.

CHECKMATE, s. jayakārī śāriparīṇāyaḥ śāriparīṇāyo yena paraḥ svaśārīn pariṇetum akṣamaḥ san parājito bhavati.

CHEEK, s. gaṇḍaḥ -ṇḍaṃ kapolaḥ kandalaḥ gaṇḍasthalaḥ -lī gallaḥ; 'the two cheeks,' gaṇḍau; 'colour in the cheek,' kapolarāgaḥ

CHEEKBONE, s. kapolaphalakaḥ gaṇḍaphalakaḥ -kaṃ.

CHEER, s. (Provisions, entertainment) āhāraḥ bhojanaṃ bhojyaṃ satkāraḥ.
     --(Heart, courage) vīryyaṃ dhairyyaṃ sthairyyaṃ sthiratā tejaḥ n. (s); 'be of good cheer,' samāśvasihi.
     --(Ain of countenance) vadanaṃ mukhaṃ ākāraḥ.
     --(Shout of joy) praṇādaḥ jayaśabdaḥ jayadhvaniḥ m., jayakolāhalaḥ dhanvavādaḥ.

To CHEER, v. a. (Incite) protsah in caus. (-sāhayati -yituṃ) pracud (c. 10. -codayati -yituṃ).
     --(Gladden) hṛp in caus. (harṣayati -yituṃ) parihṛp prahṛp hlād in caus. (hlādayati -yituṃ) āhlād prahlād nand in caus. (nandayati -yituṃ) ullas in caus. (-lāsayati -yituṃ).
     --(Comfort) āśvas in caus. (-śvāsayati -yituṃ) samāśvas viśvas sāntv (c. 10. sāntvayati -yituṃ).

To CHEER-UP, v. n. pratyāśvas (c. 2. -śvasiti -śvasituṃ), āśvas samuttha (c. 1. -tiṣṭhati -thātuṃ), hṛṣ (c. 4. hṛṣyati harṣituṃ), pratisaṃhṛṣa ānanda (c. 1. -nandati -nandituṃ), hlād (c. 1. hlādate hlādituṃ); 'cheer up!' samāśvasihi sāhasaṃ kuru susthiro bhava.

[Page 92a]

CHEERED, p. p. praharṣitaḥ -tā -taṃ samāśvāsitaḥ -tā -taṃ āśvāsitaḥ -tā -taṃ.

CHEERER, s. āśvāsakaḥ harṣakaraḥ ānandadaḥ prahlādakaḥ praharṣakaḥ.

CHEERFUL, a. ānandī -ndinī -ndi (n) sānandaḥ -ndā -ndaṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ harṣayuktaḥ -ktā -ktaṃ hṛṣṭahṛdayaḥ -yā -yaṃ hṛṣṭamānasaḥ -sī -saṃ harṣamāṇaḥ -ṇā -ṇaṃ praphullaḥ -llā -llaṃ pramanāḥ -nāḥ -naḥ (s) ullasaḥ -sā -saṃ -sitaḥ -tā -taṃ ullāsitaḥ -tā -taṃ vikurvvāṇaḥ -ṇā -ṇaṃ.
     --(Having a cheerful countenance) praphullavadanaḥ -nā -naṃ or phullavadanaḥ suhasānanaḥ -nā -naṃ prasannavadanaḥ -nā -naṃ sadaiva prahasitavadanaḥ -nā -naṃ.

CHEERFULLY, adv. saharṣaṃ sānandaṃ hṛṣṭamanasā hṛṣṭavat prasannacetasā.

CHEERFULNESS, s. harṣaḥ hṛṣṭiḥ f., ānandaḥ āhlādaḥ praphullatā cittaprasannatā ullāsaḥ.

CHEERLESS, a. nirānandaḥ -ndā -ndaṃ aharṣaḥ -rṣā -rṣaṃ harṣarahitaḥ -tā -taṃ.

CHEERLESSLY, adv. aharṣaṃ -rṣitaṃ nirānandaṃ ānandaṃ vinā.

CHEESE, s. kilāṭaḥ -ṭī dadhijaṃ manthajaṃ kṣīravikṛtiḥ f.

CHEESECAKE, s. kilāṭapiṣṭakaḥ dadhinavanītādimayo modakaviśeṣaḥ.

CHEESE-CURDS, s. dadhi n., kilāṭaḥ payasyaṃ kṣīrajaṃ āmikṣā.

CHEESE-MONGER, s. kilāṭavikretā m. (tṛ) dadhijavikrayī m. (n) kilāṭavikrayopajīvī m. (n).

CHEESE-PRESS, s. dadhisampīḍanayantraṃ yena kilāṭaḥ sampadyate.

CHEESY, adv. kilāṭamayaḥ -yī -yaṃ kilāṭaguṇopetaḥ -tā -taṃ.

CHELY, s. karkaṭanakhaḥ kulīrādinakhaḥ kulīrāṅghriḥ m., karkaṭapāṇiḥ m.

CHEMISE, s. strīlokabhṛtam antarīyaṃ or adhovasanaṃ.

CHEMISTRY, s. rasāyanaṃ. See CHYMISTRY.

To CHERISH, v. a. puṣ (c. 1. poṣati, c. 9. puṣṇāti poṣituṃ, c. 10. poṣayati -yituṃ), paripuṣ pāl (c. 10. pālayati -yituṃ), saṃvṛdh in caus. (-vardhayati -yituṃ) bhṛ (c. 1. bharati -te bharttuṃ), bhaj (c. 1. bhajati -te bhaktuṃ), upās (c. 2. -āste -āsituṃ), day (c. 1. dayate dayituṃ), lal (c. 10. lālayati -yituṃ).

CHERISHED, p. p. pālitaḥ -tā -taṃ poṣitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ saṃvarddhitaḥ -tā -taṃ bhartrimaḥ -mā -maṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ hṛdyaḥ -dyā -dyaṃ hṛdgataḥ -tā -taṃ dayitaḥ -tā -taṃ hṛdispṛk (ś) lālitaḥ -tā -taṃ.

CHERISHER, s. poṣṭā m. (ṣṭṛ) poṣakaḥ pālakaḥ pālayitā m. (tṛ) bharttā m. (rttṛ).

CHERISHING, s. poṣaḥ -ṣaṇaṃ pālanaṃ bharaṇaṃ bharimā m. (n).

CHERRY, s. aṣṭhigarbhaḥ kṣudraphalaviśeṣaḥ.

CHERRY-ORCHARD, s. vakṣyamāṇavṛkṣavāṭikā or -vāṭī.

CHERRY-TREE, s. pūrvvoktaphalaviśiṣṭo vṛkṣabhedaḥ.

CHERSONESE, s. dvīpaḥ antarīpaḥ -paṃ.

CHERUB, s. svargī m. (n) svargadūtaḥ svargīyajanaḥ divyadūtaḥ devadūtaḥ. Modern scholars coin the word kirūvaḥ.

CHERUBIC, a. svargīyaḥ -yā -yaṃ divyaḥ -vyā -vyaṃ svargyaḥ -rgyā -rgyaṃ.

To CHERUP, v. n. jhilla or cilla śabdaṃ kṛ. See To CHIRP.

CHERVIL, s. oṣadhibhedo yasmin ekakāṇḍāgrād anekamañjaraya ātapatrarūpeṇa prarohanti.

CHESS, s. caturaṅgaṃ; 'moving a piece at chess,' parīṇāyaḥ.

CHESS-BOARD, s. aṣṭāpadaṃ śāriphalakaṃ pañcanī pañcamī pañcārī nayapīṭhī.

CHESSMAN, s. jatuputtrakaḥ sāraḥ śāraḥ śāriḥ m., sāriḥ m. -rī f., sārikā khelinī khelanī.

CHEST, s. (The breast) uraḥ n. (s) vakṣaḥ n. (s) bhujāntaraṃ kroḍaṃ -ḍā; 'broad-chested,' urasvān -svatī -svat (t) uraskaḥ -skā -skaṃ uratilaḥ.
     --(A box) bhāṇḍaṃ sampuṭaḥ -ṭakaḥ samudgaḥ bhājanaṃ.

CHESTNUT or CHESNUT, s. śyāvaphalaviśeṣaḥ; 'a chestnut horse,' śoṇaḥ ukanāhaḥ.

CHEVALIER, s. sādī m. (n) aśvārohī m. (n) rathī m. (n) mahārathaḥ mahāvīraḥ rājarṣiḥ m., mānasūcakā khyātiḥ.

CHEVAUX DE FRISE, s. nāgadantayaktaṃ prācīraṃ yuddhasamaye pārakyāśvavedhanārthaṃ śitaśalyayuktam avarodhakaṃ.

CHEVERIL, s. (A kid) chāgaśāvakaḥ ajaśāvakaḥ.
     --(Kid leather) ajacarmma n. (n).

To CHEW, v. a. carv (c. 1. carvati carvituṃ, c. 10. carvayati -yituṃ), dantaiḥ piṣ (c. 7. pinaṣṭi peṣṭuṃ), vidaṃś (c. 1. -daśati -daṃṣṭuṃ); 'to chew the cud,' romantha (nom. romanthāyate).

CHEWED, p. p. carvitaḥ -tā -taṃ avalīḍhaḥ -ḍhā -ḍhaṃ dantaiḥ piṣṭaḥ -ṣṭā -ṣṭaṃ.

CHEWING, s. carvaṇaṃ dantapeṣaṇaṃ romanthaḥ.

CHICANE, s. (Prolonging a judicial contest) vivādibhir mithyottaradvārā or asambaddhodgrāhadvāreṇa arthanirṇayavilambanaṃ mithyāprauḍhiḥ f., mithyāpattiḥ f.
     --(Artifice in general) chadma n. (n) chalaṃ vyapadeśaḥ apadeśaḥ kapaṭaḥ.

To CHICANE, v. n. vivādasamaye mithyottaradvārā or asambaddhodgrāhadvāreṇa arthanirṇayavilambanaṃ kṛ.

CHICANER, s. mithyāvivādī m. (n) mithyātārkikaḥ cārvvākaḥ mithyottaravādī m. (n) asambaddhodgrāhakṛt jalpakaḥ.

CHICANERY, s. mithyāvivādaḥ hetvābhāsaḥ pakṣābhāsaḥ mithyāvādaḥ mithyātarkaḥ mithyāhetuḥ vākchalaṃ mithyāprauḍhiḥ f., jalpaḥ kapaṭaḥ.

CHICK or CHICKEN, s. kukkuṭaśāvakaḥ pakṣiśāvakaḥ.

CHICKEN-HEARTED, a. bhīruhṛdayaḥ -yā -yaṃ hariṇahṛdayaḥ -yā -yaṃ

CHICKEN-POX, s. raktavaṭīviśiṣṭo bālānāṃ rogaḥ.

CHICK-PEAS, s. caṇakaḥ harimanthaḥ -nthakaḥ.

CHICK-WEED, s. pakṣibhuktaḥ kṣudrauṣadhibhedaḥ.

CHIDDEN, p. p. ninditaḥ -tā -taṃ nirbhartsitaḥ -tā -taṃ dhikkṛtaḥ -tā -taṃ.

To CHIDE, v. a. nind (c. 1. nindati nindituṃ), pratinind vinind bharts (c. 10. bhartsayate -ti -yituṃ), gup in des. (jugupsate -psituṃ) garh (c. 1. garhate garhituṃ), dhikkṛ ākruś (c. 1. -krośati -kroṣṭuṃ).

To CHIDE, v. n. (Clamour) utkruś (c. 1. -krośati -kroṣṭuṃ), prakruś vikruś.
     --(Quarrel) vivad (c. 1. -vadate -vadituṃ), vipravad vākkalahaṃ kṛ.

CHIDER, s. nindakaḥ dhikkarttā m. (rttṛ) parivādakaḥ ākrośakaḥ.

CHIDING, s. nindā paribhāṣaṇaṃ parīvādaḥ jugupsā upakrośaḥ tiraskāraḥ upālambhaḥ nirbhartsanaṃ dhikkāraḥ dhikkriyā vipralāpaḥ vāgyuddhaṃ.

CHIEF, a. paramaḥ -mā -maṃ paraḥ -rā -raṃ uttamaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ agraḥ -grā -graṃ agryaḥ -gryā -gryaṃ prāgryaḥ -gryā -gryaṃ agrīyaḥ -yā -yaṃ agriyaḥ -yā -yaṃ pradhānaḥ -nā -naṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ anuttamaḥ -mā -maṃ pāramikaḥ -kī -kaṃ varyyaḥ -ryyā -ryyaṃ pravaraḥ -rā -raṃ vareṇyaḥ -ṇyā -ṇyaṃ purogamaḥ -mā -maṃ pravarhaḥ -rhā -rhaṃ parārddhyaḥ -rddhyā -rddhyaṃ anavarārddhyaḥ -rddhyā -rddhyaṃ vṛndārakaḥ -kā -kaṃ praṣṭhaḥ -ṣṭhā -ṣṭhaṃ indraḥ -ndrā -ndraṃ in comp., puṅgavaḥ -vā -vaṃ in comp., ṛṣabhaḥ -bhā -bhaṃ in comp.; 'chief minister,' pradhānamantrī m. (n); 'chief priest,' pradhānayājakaḥ; 'chief justice,' dharmmādhikārī m. (n) dharmmādhyakṣaḥ 'chief seat,' agrāsanaṃ; 'chief of sages,' devarṣiḥ m.; 'chief person,' ādipuruṣaḥ.

CIHEF, s. patiḥ m., īśvaraḥ īśaḥ nāyakaḥ mukharaḥ purogaḥ agragaḥ adhipaḥ adhipatiḥ m., adhiṣṭhātā m. (tṛ) adhyakṣaḥ śreṣṭhī m. (n) śiṣṭaḥ gaṇapatiḥ praṣṭhaḥ udvahaḥ śirovarttī m. (n) vṛndārakaḥ.
     --(Military chief) senāpatiḥ senāgragaḥ senānīḥ m.

[Page 93a]

CHIEFLESS, a. anāyakaḥ -kā -kaṃ anāśvaraḥ -rā -raṃ arājakaḥ -kā -kaṃ.

CHIEFLY, adv. pradhānatas prādhānyatas mukhyaśas viśeṣatas paramaṃ.

CHIEFTAIN, s. (Leader) mukharaḥ purogaḥ agragaḥ nāyakaḥ patiḥ m., īśvaraḥ.
     --(Commander) senāpatiḥ senānīḥ m.
     --(Head of a clan) gaṇapatiḥ sāmantaḥ.

CHIEFTAINSHIP, s. mukhyatā gāṇapatyaṃ saināpatyaṃ aiśvaryyaṃ.

CHILBLAIN, s. pādasphoṭaḥ pādadārī f., śiśirajātaṃ kṣataṃ.

CHILD, s. bālaḥ -lā bālakaḥ śiśuḥ m., vatsaḥ -tsā -tsakaḥ sutaḥ putraḥ śāvakaḥ santānaḥ santatiḥ f., apatyaṃ bālāpatyaṃ dārakaḥ tokaṃ arbhaḥ arbhakaḥ māṇavakaḥ.
     --(The compellation of an old to a young man) vatsa.
     --(To be with child) garbhavatī or sañjātagarbhā bhū.

CHILDBEARING, s. prasavaḥ savanaṃ ṣūḥ f.; 'past childbearing,' vigatārttavā niṣkalā; 'capable of childbearing,' sarajaskā.

CHILDBED, s. prasavāvasthā prasavakālaḥ prasavavedanā garbhavedanāvasthā.

CHILDBIRTH, s. prasavaḥ prasūtiḥ f., sūtiḥ f., jananaṃ; 'the pains of childbirth,' prasavavedanā garbhavedanā; 'to suffer the pains of childbirth,' prāptaprasavavedanā bhū.

CHILDERMAS-DAY, s. herodnāmno yihudīyarājña ājñayā apāpaśiśūnāṃ badhamuddiśya parvva n. (n).

CHILDHOOD, s. bālyaṃ śaiśavaṃ śiśutvaṃ bālakatvaṃ bālabhāvaḥ kaumāraṃ śaiśavakālaḥ bālyakālaḥ bālyāvasthā apatyatā arbhatvaṃ.

CHILDISH, a. bāliśaḥ -śā -śaṃ bāleyaḥ -yā -yaṃ bālakīyaḥ -yā -yaṃ bālayogyaḥ -gyā -gyaṃ; 'childish prattle,' bālavacanaṃ; 'childish un-derstanding,' bālabuddhiḥ.

CHILDISHLY, adv. bālavat śiśuvat bālakavat bālarūpeṇa.

CHILDISHNESS, s. bāliśyaṃ bāleyatvaṃ bālakīyatā bālarūpatvaṃ.

CHILDLESS, a. aputraḥ -trā -traṃ -trakaḥ -kā -kaṃ niṣputraḥ -trā -traṃ asutaḥ -tā -taṃ aprasutaḥ -tā -taṃ putrarahitaḥ -tā -taṃ putraśūnyaḥ -nyā -nyaṃ anapatyaḥ -tyā -tyaṃ asantānaḥ -nā -naṃ niḥsantānaḥ -nā -naṃ aprajaḥ -jā -jaṃ niranvayaḥ -yā -yaṃ nirvaṃśaḥ -śā -śaṃ; 'a childless woman,' bandhyā aśiśvī; 'the state of being childless,' ānapatyaṃ.

CHILDLIKE, a. bālopamaḥ -mā -maṃ bālasadṛśaḥ -śī -śaṃ bāleyaḥ -yā -yaṃ.

CHILIAEDRON, s. sahasrabhujaḥ sahasrakoṇaḥ sahasrāsraṃ.

CHILIFACTORY, a. raktajanakaḥ -kā -kaṃ. See CHYLIFACTORY.

To CHILL, v. a. śītīkṛ śītalīkṛ.
     --(Check the perspiration) svedaṃ viṣṭambh in caus. (-stambhayati -yituṃ).
     --(Discourage) nirviṇaṃ -ṇṇāṃ -ṇṇaṃ kṛ tejohīnaṃ -nāṃ -naṃ kṛ.

CHILL, a. śītalaḥ -lā -laṃ śiśiraḥ -rā -raṃ śītaḥ -tā -taṃ.

CHILL, s. śītaṃ śītatā himaṃ; 'a check to the perspiration,' svedaviṣṭambhaḥ.

CHILLED, p. p. śītīkṛtaḥ -tā -taṃ himārttaḥ -rttā -rttaṃ hatatāpaḥ -pā -paṃ.

CHILLINESS, s. śītatā śītalatā śaityaṃ śītībhāvaḥ śiśiratvaṃ.

CHILLY, a. śiśiraḥ -rā -raṃ īṣacchītaḥ -tā -taṃ āśītalaḥ -lā -laṃ.

CHIME, s. nānāvāditrāṇām ekatālaḥ or ekatānaḥ or tālaikyaṃ anekavādyānām tānaikyaṃ or tauryyaikyaṃ śabdaikyaṃ.
     --(Of bells) anekaghaṇṭānāṃ tālaikyaṃ tāḍyamānānām anekaghaṇṭānāṃ susvaraśabdaḥ ghaṇṭāśiñjitaṃ.

To CHIME, v. a. yathā svaraikyaṃ or tālaikyaṃ jāyate tathā nānāvāditrāṇi vad in caus. (vādayati -yituṃ) or taḍ (c. 10. tāḍayati -yituṃ); ghaṇṭāṃ taḍ.

To CHIME, v. n. (To agree) saṃvad (c. 1. -vadati -vadituṃ), anuvad ekībhū anuguṇaḥ -ṇā -ṇaṃ bhū anurūpaḥ -pā -paṃ bhū.

CHIMERA, s. vṛthāvāsanā asambhavakalpanā anarthakavāsanā mithyāvāsanā durvāsanā anarthakacintā anarthakabhāvanā manorathasṛṣṭiḥ f., ābhāsaḥ mṛpārthakaṃ śaśaviṣāṇaṃ kūrmmalomatanutrāṇaṃ.

CHIMERICAL, a. kālpanikaḥ -kī -kaṃ mānasikaḥ -kī -kaṃ manorathasṛṣṭaḥ -ṣṭā -ṣṭaṃ vāsanākalpitaḥ -tā -taṃ amūlakaḥ -kā -kaṃ.

CHIMNEY, s. dhūmarandhraṃ dhūmapathaḥ dhūmanirgamaḥ.
     --(Fire-place) culliḥ f., -llī jātiḥ f., temanī agnikuṇḍaṃ.

CHIMNEY-CORNER, s. cullipārśvaḥ cullerupāntaṃ cullipārśve āsanaṃ.

CHIMNEY-PIECE, s. culliśīrṣaṃ culliśilā cullerupari prastaraḥ.

CHIMNEY-SWEEPER, s. dhūmarandhrasammārjjakaḥ cullisammārjjakaḥ.

CHIN, s. civukaṃ civuḥ m., hanuḥ m. f., civiḥ m., pīcaṃ jambha.

CHIN-COUGH, s. bālānām ākṣepakaḥ kāsaḥ mahākāsaḥ.

CHINA, s. (Porcelain) kaulālakaṃ mṛnmayaṃ bhāṇḍaṃ mārttikaṃ bhāṇḍaṃ.
     --(The country) cīnaḥ; 'China-cloth,' cīnāṃśukaṃ; 'China-rose,' oḍrapuṣpaṃ javā.

CHINE, s. sapṛṣṭhāsthi pṛṣṭhamāṃsaṃ savaṃśaḥ pṛṣṭhabhāgaḥ pṛṣṭhaṃ kaśerukā.

To CHINE, v. a. pṛṣṭhāsthirūpeṇa chid (c. 7. chinatti chettuṃ), pṛṣṭhavaṃśānulomaṃ chid.

CHINK, s. (Aperture) chidraṃ randhraṃ sandhiḥ m.
     --(Sound) śiñjitaṃ kvaṇitaṃ.

To CHINK, v. n. (To open in gaps) sphuṭ (c. 6. sphuṭati sphuṭituṃ), vidṝ in pass. (-dīryyate) phal (c. 1. phalati phalituṃ).
     --(To ring as metal) kvaṇ (c. 1. kvaṇati kvaṇituṃ), śiñj (c. 2. śiṃkte śiñjituṃ).

CHINKY, a. chidrapūrṇaḥ -rṇā -rṇaṃ chidritaḥ -tā -taṃ vahurandhravān -vatī -vat (t).

CHINTZ, s. citratapaṭaṃ citrakārpāsaṃ paṭī paṭolaṃ cīnāṃśukaṃ.

CHIP, s. vidalaṃ taṣṭaṃ bhittaṃ bhittiḥ f., bhinnaṃ khaṇḍaṃ śakalaṃ; 'a chip of wood,' kāṣṭhakhaṇḍaṃ.

To CHIP, v. a. takṣ (c. 1. takṣati takṣituṃ), vidalīkṛ khaṇḍīkṛ.

CHIP-AXE, s. takṣaṇī chidiḥ f., taṅkaḥ vṛkṣabhid.

CHIPPINGS, s. pl. vidalāni bhinnāni khaṇḍāni taṣṭāni.

CHIRAGRA, s. vātarogaviśeṣo yatra karamātram upahataṃ hastaśothaḥ.

CHIROGRAPHER, s. hastalekhakaḥ lipikaraḥ kāyasthaḥ akṣarajīvakaḥ.

CHIROGRAPHY, s. hastalekhanaṃ lekhanavidyā lipiḥ f., likhanaṃ.

CHIROMANCER, s. hastarekhālakṣaṇāt śubhāśubhadarśakaḥ hastarekhāvidyājñaḥ.

CHIROMANCY, s. hastarekhālakṣaṇāt śubhāśubhadarśanaṃ hastarekhāvidyā aṅgavidyā.

To CHIRP, v. n. pakṣivat kūj (c. 1. kūjati kūjituṃ), anukūj vikūj jhilla or cilla śabdaṃ kṛ surāriṃ kṛ.

CHIRPING, s. kūjitaṃ rāvaḥ surāriḥ m., vāśitaṃ rutaṃ kākalī -liḥ

CHIRURGEON, s. kāyaśalyādibhiṣak m. (j). See SURGEON.

CHISEL, s. vraścanaḥ takṣaṇī taṅkaḥ vṛkṣabhedī m. (n) vṛkṣādanaḥ śilābhedaḥ śilākuṭṭakaḥ śailabhittiḥ f.

To CHISEL, v. a. takṣ (c. 1. takṣati takṣituṃ), vraśc (c. 6. vṛścati vraścituṃ).

CHIT, s. (A child) bālaḥ -lā bālakaḥ śiśuḥ m., śāvakaḥ.
     --(A freckle) tilaḥ -lakaḥ jaṭulaḥ.

CHIT-CHAT, s. viśrambhālāpaḥ viśrambhakathitaṃ vṛthākathā saṅkathā jalpaḥ.

CHITTERLINGS, s. pl. paśvantrāṇi n. pl., paśunāḍyaḥ f. pl., purītat m. n.

CHITTY, a. bālakīyaḥ -yā -yaṃ bāleyaḥ -yī -yaṃ bāliśaḥ -śā -śaṃ.

CHIVALROUS, a. suvikrāntaḥ -ntā -ntaṃ mahāvīryyaḥ -ryyā -ryyaṃ dhāmavān -vatī -vat (t).

CHIVALRY, s. (Knighthood) sādipadaṃ rathipadaṃ mahārathatvaṃ.
     --(Prowess) suvikramaḥ suvīryyaṃ dhāma n. (n) pauruṣaṃ karmmodāraṃ raṇotsāhaḥ.

CHIVES, s. puṣpakeśarāgraṃ puṣpapakṣmāgrāṇi n. pl.

CHOCOLATE, s. āmerikādeśīyavṛkṣaphalaṃ tatphalanirhṛtaṃ pānīyaṃ.

CHOICE, s. (The act) varaṇaṃ vṛtiḥ f., varaḥ.
     --(The power of choice between two things) vikalpaḥ -lpakaḥ; 'choice of a husband by a bride,' svayaṃvaraḥ; 'the best of any thing,' uttamabhāgaḥ parabhāgaḥ uttamāṃśaḥ ratnaṃ in comp.; 'of one's own choice,' kāmatas icchātas yathepsitaṃ yatheṣṭaṃ yathākāmaṃ.

CHOICE, a. uttamaḥ -mā -maṃ sarvvottamaḥ -mā -maṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ anuttamaḥ -mā -maṃ manonītaḥ -tā -taṃ viśeṣaḥ -ṣā -ṣaṃ sāraḥ -rā -raṃ sāravān -vatī -vat (t) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ praśastaḥ -stā -staṃ bhadratamaḥ -mā -maṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'choice food,' bhojanaviśeṣaḥ viśiṣṭānnaṃ.

CHOICELESS, a. avikalpaḥ -lpā -lpaṃ avaikalpikaḥ -kī -kaṃ.

CHOICELY, adv. viśiṣṭaprakāreṇa saviśepaṃ uttamaprakāreṇa praśastaṃ.

CHOICENESS, s. utkṛṣṭatā prakṛṣṭatvaṃ vaiśiṣṭyaṃ viśiṣṭatā śreṣṭhatā prāśastyaṃ autkarṣyaṃ.

CHOIR, s. gāyakacakraṃ gāthakacakraṃ gāthakasamūhaḥ cākrikagaṇaḥ.
     --(Part of a church) pūjāśālāyāḥ saṅkīrttanayogyaṃ madhyamasthalaṃ.

To CHOKE, v. a. (To suffocate) kaṇṭaṃ sampīḍ (c. 10. -pīḍayati -yituṃ) or gras (c. 1. grasati grasituṃ), galahasta (nom. galahastayati -yituṃ), galagrahaṃ kṛ śvāsāvarodhaṃ kṛ śvāsavāraṇaṃ kṛ.
     --(To obstruct) rudh (c. 7. ruṇaddhi roddhuṃ), nirudh avarudh saṃrudh; prativandh (c. 9. -badhnāti -banddhuṃ).

CHOKED, p. p. avaruddhaśvāsaḥ -sā -saṃ sannakaṇṭhaḥ -ṇṭhā -ṇṭhaṃ niruddhaḥ -ddhā -ddhaṃ.

CHOKER, s. (Argument that stops the mouth) galahastaḥ.

CHOLAGOGUES, s. pittadrāvanaṃ pittadrāvakaḥ pittaghnaṃ pittanāśanaṃ.

CHOLER, s. (Bile) pittaṃ.
     --(Rage) krodhaḥ kopaḥ roṣaḥ amarṣaḥ.

CHOLERA, s. visūcikā viṣūcikā mahāmārī.

CHOLERIC, a. pittavegī -ginī -gi (n) krodhī -dhinī -dhi (n) kopī -pinī -pi (n) caṇḍaḥ -ṇḍā -ṇḍaṃ; 'choleric constitution,' pittaprakṛtiḥ.

CHOLIC, s. śūlaḥ -laṃ paktiśūlaṃ. See COLIC.

To CHOOSE, v. a. (Select) vṛ (c. 5. vṛṇoti -ṇute, c. 9. vṛṇāti -ṇīte, c. 1. varati varituṃ varītuṃ), āvṛ pravṛ; or in caus. (varayati -yituṃ) anuruc in caus. (-rocayati -yituṃ) vāvṛt (c. 4. vāvṛtyate).
     --(Take) grah (c. 9. gṛhlāti grahītuṃ).
     --(Appoint) niyuj (c. 10. -yojayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ).

To CHOOSE, v. n. (To be willing) iṣ (c. 6. icchati eṣituṃ), ruc (c. 1. rocate) used impersonally. na pratyākhyā (c. 2. -khyāti -khyātuṃ), abhiruc in caus. (-rocayate -yituṃ).

To CHOP, v. a. (To cut into pieces) khaṇḍaṃ khaṇḍaṃ kṛ or khaṇḍaśaḥ kṛ or chid (c. 7. chinatti chettuṃ), śakalīkṛ vidalīkṛ.

CHOP, s. khaṇḍaṃ śakalaṃ bhinnaṃ bhittiḥ vidalaṃ.
     --(Of meat) māṃsakhaṇḍaṃ.
     --(A mutton chop) aurabhrakhaṇḍaṃ.

CHOP-HOUSE, s. pakvamāṃsavikrayasthānaṃ pākaśālā.

CHOPPING, a. hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ māṃsalaḥ -lā -laṃ sthūlaḥ -lā -laṃ.

CHOPPING-KNIFE, s. māṃsachedanārthaṃ churikā māṃsakhaṇḍanī churikā.

CHOPS, s. (Mouth) mukhaṃ ānanaṃ āsyaṃ.
     --(Of a river) sambhedaḥ.

CHORAL, a. sāṅgītikaḥ -kī -kaṃ gānīyaḥ -yā -yaṃ cākrikaḥ -kī -kaṃ.

CHORD, s. (A string) guṇaḥ. See CORD.
     --(Of an instrument) tantrī f.
     --(Of are) dvijyā jyā jyakā jīvā.

CHORDED, p. p. tantrī -ntriṇī -ntri (n).

CHORIAMBUS, s. (In prosody) vipraḥ.

CHORION, s. garbhakośaḥ garbhaveṣṭanaṃ garbhāśayaḥ garbhāvaraṇaṃ carmma.

CHORISTER, s. pradhānamandirasya gāthakaḥ or gāyakaḥ cākrikaḥ tālāvaruraḥ kinnaraḥ kinnarapuruṣaḥ.

CHOROGRAPHER, s. deśavivaraṇakṛt deśavarṇanakṛt deśaparyyantalekhakaḥ.

[Page 94b]

CHORUS, s. (Number of singers) gāyakagaṇaḥ gāthakasamūhaḥ.
     --(Dramatic) pārśvasthaḥ pāripārśvikaḥ.
     --(Of a song) ghruvakaḥ dhruvaḥ anupadaṃ.

CHOSEN, p. p. manonītaḥ -tā -taṃ vṛtaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ vāvṛttaḥ -ttā -ttaṃ.

CHOUGH, s. kākajātīyaḥ samudravelāsevī pakṣibhedaḥ.

To CHOUSE, v. a. vañc (c. 10. vañcayate -ti -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), chal (c. 10. chalayati -yituṃ).

CHOUSE, s. (Trick) chalaṃ kūṭaḥ -ṭaṃ vyājaḥ.
     --(A cheater) vañcakaḥ.

CHOWRIE, s. (Tail used to drive away flies) cāmaraṃ avacūlakaṃ romagucchaḥ romakeśaraṃ.

CHRISM, s. abhyañjanaṃ añjanaṃ abhiṣekaḥ -ṣecanaṃ.

CHRIST, s. (The anointed) abhipiktaḥ.
     --(The anointed Saviour) abhiṣiktatrātā m. (tṛ). Modern scholars coin the word khrīṣṭaḥ.

To CHRISTEN, v. a. (To baptize) jalasaṃskāreṇa khrīṣṭīyaṃ -yāṃ -yaṃ kṛ jalasaṃskāreṇa khrīṣṭīyamatadhāriṇāṃ or khrīṣṭīyānāṃ madhye praviś in caus. (-veśayati -yituṃ).
     --(To name) nāma kṛ nāma dā (c. 3. dadāti dātuṃ).

CHRISTENDOM, s. khrīṣṭīyamatadhāriṇāṃ kṛtsnasamūhaḥ khrīṣṭīyadeśasāmamyaṃ ye kecid deśāḥ khrīṣṭīyamataṃ dhārayanti tatsākalyaṃ.

CHRISTENING, s. jalasaṃskāraḥ jalasaṃskāreṇa khrīṣṭīyānāṃ madhye praveśanaṃ.
     --(Naming) nāmakaraṇaṃ.

CHRISTIAN, s. khrīṣṭīyaḥ khrīṣṭīyamatadhārī m. (n) khrīṣṭīyamatāvalambī m. (n).

CHRISTIAN-NAME, s. jalasaṃskārakāle dattaṃ nāma n. (n) nāma guptanāma rāśināma.

CHRISTIANITY, s. khrīṣṭīyamataṃ khrīṣṭīyānāṃ mataṃ khrīṣṭīyadharmmaḥ.

CHRISTIANLY, adv. khrīṣṭīyavat khrīṣṭīyadharmmānusāreṇa.

CHRISTMAS-BOX, s. khrīṣṭajanmotsavakāle dattaṃ (or deyaṃ) pāritoṣikaṃ.

CHRISTMAS-DAY, s. khrīṣṭajanmadivasamuddiśya mahotsavaḥ khrīṣṭajanmaparvva n. (n).

CHROMATIC, a. (Relating to colour) varṇasambandhī -ndhinī -ndhi (n) raṅgī -ṅgiṇī -ṅgi (n).
     --(In music) grāmīṇaḥ -ṇā -ṇaṃ grāmikaḥ -kī -kaṃ.

CHRONIC or CHRONICAL, a. kālikaḥ -kī -kaṃ dīrghakālīnaḥ -nā -naṃ avisargī -rgiṇī -rgi (n); 'chronical distemper,' dīrgharogaḥ dīrghavyādhiḥ m.

CHRONICLE, s. itihāsaḥ purāvṛttavivaraṇaṃ vṛttavivaraṇaṃ or -raṇapustakaṃ purāvṛttākhyānaṃ purāvṛttagranthaḥ samācāragranthaḥ śiṣṭasamācāraḥ.

To CHRONICLE, v. a. itihāsapustakeṣu samāruh in caus. (-ropayati -yituṃ) or abhilikh (c. 6. -likhati -lekhituṃ), yathākramaṃ vṛttavivaraṇaṃ kṛ or vṛttāni rac (c. 10. racayati -yituṃ).

CHRONICLER, s. aitihāsikaḥ itihāsalekhakaḥ purāvṛttaracakaḥ vṛttavivaraṇakṛt śiṣṭasamācāraracakaḥ.

CHRONOGRAM, s. yathā akṣaravinyāsāt saṃvacchākādikālo nirṇetuṃ śakyate tathā prastarādau likhitam amukaprasiddhavṛttavivaraṇaṃ.

CHRONOLOGIST, s. kālagaṇakaḥ kālagaṇanāvidyājñaḥ kālajñaḥ yathākālaṃ or kālakrameṇa purāvṛttaracakaḥ vṛttakālanirūpakaḥ gatakālanirṇetā m. (tṛ).

CHRONOLOGICAL, a. kālagaṇanāviṣayakaḥ -kā -kaṃ kālikaḥ -kī -kaṃ.

CHRONOLOGICALLY, adv. yathākālaṃ kālakrameṇa kālakramānusāreṇa.

CHRONOLOGY, s. kālagaṇanāvidyā kālanirūpaṇavidyā kālanirṇayavidyā kālakrameṇa purāvṛttaracanā.

CHRONOMETER, s. kālaparimāṇārthaṃ yantraṃ ghaṭī yāmanālī.

CHRYSALIS, s. kośasthaḥ kośavāsī m. (n) koṣakāraḥ ḍimbaḥ gaṭikā.

CHRYSOLITE, s. candrakāntaḥ haritāśma n. (n) pītamaṇiḥ m.

CHUB, s. sthūlaśirasko nādeyamatsyabhedaḥ.

CHUBBED, a. sthralaśiraskaḥ -skā -skaṃ sthūlamastakaḥ -kā -kaṃ.

[Page 95a]

CHUBBY-FACED, a. sthūlāsyaḥ -syā -syaṃ sthūlānanaḥ -nī -naṃ.

CHUCK, s. (The cry of a hen) kukkuṭīrāvaḥ kukkuṭīnādaḥ.
     --(A term of endearment) priye voc. c. f., vatsa voc. c. m., vatse voc. c. f.

To CHUCK, v. n. (To call as a hen) kukkuṭīvad ru (c. 2. rauti ravituṃ).
     --(To give a gentle blow under the chin) vātsalyāt paracivukam īṣatprahāreṇa unnam in caus. (-namayati -yituṃ).

CHUFF, s. (A loutish clown) grāmyajanaḥ grāmikaḥ grāmabuddhiḥ sthūlabuddhiḥ asabhyaḥ jaḍaḥ.

CHUFFY, a. grāmyaḥ -myā -myaṃ mandamatiḥ -tiḥ -ti sthūlaḥ -lā -laṃ.

CHUM, s. vayasyaḥ sahavāsī m. (n) saṅgī m. (n) priyamitraṃ saṃsargī m. (n).

CHUMP, s. sthūlakāṣṭhaṃ sthūladāruḥ m., vṛhatkāṣṭhakhaṇḍaṃ.

CHURCH, s. (Place of worship) mandiraṃ pūjāśālā bhajanabhavanaṃ bhajanagṛhaṃ prāsādaḥ maṇḍapaḥ.
     --(The body of Christians) khrīṣṭamatadhāriṇāṃ kṛtsnasamūhaḥ maṇḍalī -laṃ samājaḥ.

To CHURCH, v. a. prasavasamutthitāṃ strīṃ parameśvarasya dhanyavādaṃ kṛ in caus. (kārayati -yituṃ).

CHURCHMAN, s. purohitaḥ yājakaḥ dharmmādhyāpakaḥ.

CHURCHWARDEN, s. mandirarakṣakaḥ bhajanagṛhapālakaḥ pūjāśālādhyakṣaḥ.

CHURCHYARD, s. śmaśānaṃ pretavanaṃ pitṛvanaṃ śavanikhananasthānaṃ; 'churchyard flowers,' pitṛvanasumanaḥ n. (s).

CHURL, s. (A rustic) grāmyajanaḥ grāmajaḥ grāmī m. (n) asabhyaḥ.
     --(A rude man) kuśīlaḥ duḥśīlaḥ vāmaśīlaḥ.
     --(A miser) kṛpaṇaḥ kadaryyaḥ mṛṣṭerukaḥ.

CHURLISH, a. durācāraḥ -rā -raṃ duṣprakṛtiḥ -tiḥ -ti avinayaḥ -yā -yaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ aślīlaḥ -lā -laṃ krūrācāraḥ -rā -raṃ khalaḥ -lā -laṃ kadaryyaḥ -ryyā -ryyaṃ.

CHURLISHLY, adv. asabhyavat kadaryyavat kṛpaṇaṃ aślīlaṃ.

CHURLISHNESS, s. kuśīlatā aślīlatā aśiṣṭatā avinayaḥ asabhyatā.

CHURN, s. manthanī manthinī gargarī manthanaghaṭī jālagaṇikā.

To CHURN, v. a. math (c. 1. mathati mathituṃ) or manth (c. 1. manthati, c. 9. mathnāti manthituṃ), unmanth nirmanth khaj (c. 1. khajati khajituṃ), samāluḍ (c. 1. -loḍati -loḍituṃ, c. 10. -loḍayati -yituṃ).

CHURNED, p. p. mathitaḥ -tā -taṃ pramathitaḥ -tā -taṃ āloḍitaḥ -tā -taṃ daṇḍāhataḥ -tā -taṃ vyāghaṭṭitaḥ -tā -taṃ kothaḥ -thā -thaṃ.

CHURNING, s. manthaḥ manthanaṃ mathanaṃ āloḍanaṃ samāloḍā khajā kothaḥ.

CHURN-STAFF, s. manthaḥ manthā m. (mathin) manthadaṇḍakaḥ manthānaḥ dadhicāraḥ vaiśākhaḥ khajakaḥ.

CHYLE, s. annarasaḥ dhātupaḥ rasaḥ bhojyasambhavaḥ asramātṛkā annasāraḥ.

CHYLIFACTORY, a. dhātupakārī -riṇī -ri (n) annarasotpādakaḥ -kā -kaṃ.

CHYLOUS, a. annarasamayaḥ -yī -yaṃ dhātuparūpaḥ -pā -paṃ.

CHYMIC or CHYMICAL, a. rasāyanavidyāsambandhī -ndhinī -ndhi (n) rasāyanajaḥ -jā -jaṃ.

CHYMICALLY, adv. rasāyanavidyānusārāt rasāyanavidyānurūpeṇa.

CHYMIST, s. rasāyanavidyājñaḥ rasajñaḥ rasāyanaḥ.

CHYMISTRY, s. rasāyanaṃ rasāyanavidyā rasavidyā rasajñatā.

CIBARIOUS, a. annamayaḥ -yī -yaṃ bhojyaḥ -jyā -jyaṃ ādyaḥ -dyā -dyaṃ.

CICATRICE, s. sighma n. (n) sighmaṃ śuṣkavraṇaḥ rūḍhakṣatacihnaṃ rūḍhakṣataṃ.

CICATRIZATION, s. vraṇaviśoṣaṇaṃ vraṇaśodhanaṃ ropaṇaṃ vraṇaropaṇaṃ samutthānaṃ pratisāraṇaṃ pratisaraḥ.

To CICATRIZE, v. a. kṣataṃ ruh in caus. (ropayati -yituṃ) or śuṣ in caus. (śoṣayati -yituṃ) or śuṣkīkṛ pratisṛ in caus. (sārayati -yituṃ).

[Page 95b]

CICATRIZED, p. p. rūḍhaḥ -ḍhā -ḍhaṃ ropitaḥ -tā -taṃ śuṣkaḥ -ṣkā ṣkaṃ samutthitaḥ -tā -taṃ pratisāritaḥ -tā -taṃ.

To CICURATE, v. a. dam in caus. (damayati -yituṃ) vaśīkṛ nigrah (c. 9. -gṛhlāti -grahītuṃ).

CIDER, s. amlarasaḥ pānīyaviśeṣaḥ amlaphalanirhṛto madyaviśeṣaḥ.

CILIARY, a. netracchadasambandhī -ndhinī -ndhi (n) vatmasambandhī &c.

CILICIOUS, a. lomamayaḥ -yī -yaṃ lomaśaḥ -śā -śaṃ.

CIMETER, s. vakrakhaṅgaḥ candrahāsaḥ maṇḍalāgraḥ khaṅgaḥ nistriṃśaḥ kṛyāṇaḥ -ṇakaḥ asiriṣṭiḥ m.

CINCTURE, s. mekhalā kaṭisūtraṃ rasanā kāñcī vasnanaṃ.

CINDER, s. agnerucchiṣṭaṃ taptāṅgārocchiṣṭaṃ aṅgāraḥ -raṃ bhasma n. (n).

CINERATION, s. bhasmīkaraṇaṃ bhasmasātkaraṇaṃ.

CINERITIOUS, a. bhāsmanaḥ -nī -naṃ bhasmarūpaḥ -pā -paṃ.

CINNABAR, s. rasasindhūraṃ rasasthānaṃ raktapāradaṃ.

CINNAMON, s. dārugandhaḥ tiktavalkalaṃ sugandhatvak f. (c) gandhavalkalaṃ.

CINNAMON-TREE, s. pūrvvoktatiktavalkalaviśiṣṭaḥ siṃhaladvīparohī kṣudravṛkṣaḥ

CINQUE, s. (A five) pañcakaḥ pañcatvaṃ.

CINQUEFOIL, s. pañcaparṇī pañcapatrī pañcadalī.

CINQUE-SPOTTED, a. pañcacihnaviśiṣṭaḥ -ṣṭā -ṣṭaṃ pañcatilavān -vatī -vat (t).

CION, s. pallavaṃ navapallavaṃ kisalaḥ -laṃ kisalayaḥ -yaṃ.

CIPHER, s. (An arithmetical character) aṅkaṃ guṇanikā.
     --(Cha racter in general) akṣaraṃ varṇaḥ.
     --(Mark standing for nothing) śūnyaṃ vinduḥ m., vaṭaḥ haḥ ṭhaḥ khaṃ.
     --(Occult character in writing) vījākṣaraṃ vījaṃ.

To CIPHER, v. a. (To practise arithmetic) aṅkavidyām abhyas (c. 4. -asyati -asituṃ) or śikṣ (c. 1. śikṣate śikṣituṃ).
     --(To write in occult characters) vījākṣarair aṅk (c. 10. aṅkayati -yituṃ) or likh (c. 6. likhati lekhituṃ).

CIPHERING, s. aṅkanaṃ gaṇitaṃ aṅkavidyā gaṇanavidyā pāṭīgaṇitaṃ.

CIRCLE, s. (A round line) maṇḍalaṃ parimaṇḍalaṃ cakraṃ cakravālaṃ vṛttaṃ golaḥ -laṃ nighaḥ candrakaḥ vaṭaḥ varṇakaḥ valayaḥ -yaṃ.
     --(Circuit, circumference) pariṇāhaḥ paridhiḥ m., pariveṣṭanaṃ vṛttiḥ f., pariveśaḥ; 'the circle of the earth,' bhūparidhiḥ m., bhūmaṇḍalaṃ.
     --(A circle of people, assembly) maṇḍalaṃ pariṣad f., paṃktiḥ f.
     --(Circle on the forehead) tilakaḥ -kaṃ tamālapatraṃ citrakaṃ viśeṣakaṃ; 'segment of a circle,' vṛttakhaṇḍaṃ khaṇḍamaṇḍalaṃ; 'area of a circle,' phalaṃ.

To CIRCLE, v. a. (To surround) pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), parivṛ (c. 5. vṛṇoti -varituṃ -varītuṃ), pariṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), maṇḍala (nom. maṇḍalayati -yituṃ).

To CIRCLE, v. n. (To move circularly) cakravat parivṛt (c. 1. -varttate -varttituṃ), or vyāvṛt or paribhram (c. 1. -bhṛmati,) c. 4. -bhrāmyati -bhramituṃ), maṇḍala (nom. maṇḍalāyate).

CIRCLED, p. p. maṇḍalitaḥ -tā -taṃ parimaṇḍalitaḥ -tā -taṃ valayitaḥ -tā -taṃ.
     --(Having the form of a circle) maṇḍalī -linī -li (n) maṇḍalākāraḥ -rā -raṃ cakrākāraḥ -rā -raṃ.

CIRCUIT, s. (Compass, circumference) maṇḍalaṃ parimaṇḍalaṃ paridhiḥ m., parimāṇaṃ pariṇāhaḥ parīṇāhaḥ pariveṣṭanaṃ.
     --(Act of moving round) parivarttanaṃ āvarttaḥ āvṛttiḥ f., āvarttanaṃ vivarttaḥ bhamaṇaṃ paribhramaḥ ghūrṇiḥ f.
     --(Visitation of a judge) dharmmādhyakṣābhaptagamanaṃ prāḍvivākabhramaṇaṃ.

To CIRCUIT, v. n. paribhram (c. 4. -bhrāmyati -bhramituṃ), parivṛt (c. 1. varttate -varttituṃ).

[Page 96a]

CIRCUTIOUS, a. vakraḥ -krā -kraṃ kuṭilagāmī -minī -mi (n) sudīrghaḥ -rghā -rghaṃ.

CIRCULAR, a. varttulaḥ -lā -laṃ maṇḍalī -linī -li (n) cākrikaḥ -kī -kaṃ cakrākāraḥ -rā -raṃ cakrākṛtiḥ -tiḥ -ti cakrī -kriṇī -kri (n) cakravān -vatī -vat (t) cākreyaḥ -yī -yaṃ vaṭī -ṭinī -ṭi (n) nighaḥ -ghā -ghaṃ viṣvaksamaḥ -mā -maṃ.

CIRCULARITY, s. maṇḍalatā parimaṇḍalatā varttulatvaṃ cakrākāratā golākāratvaṃ.

CIRCULARLY, adv. cakravat cakrarūpeṇa golavat maṇḍalavat maṇḍalatas.

To CIRCULATE, v. n. pracal (c. 1. -calati -calituṃ), pracar (c. 1. -carati -carituṃ), parivṛt (c. 1. -varttate -varttituṃ), samparivṛt viparivṛt vivṛt.

To CIRCULATE, v. a. parivṛt in caus. (-varttayati -yituṃ) pracal in caus. (-calayati -yituṃ).

CIRCULATED, p. p. pracalitaḥ -tā -taṃ parivarttitaḥ -tā -taṃ pracāritaḥ -tā -taṃ vyāvarttakaḥ -kā -kaṃ.

CIRCULATING, a. pracalaḥ -lā -laṃ parivarttī -rttinī -rtti (n) vyāvarttakaḥ -kā -kaṃ.

CIRCULATION, s. parivarttaḥ -rttanaṃ vyāvarttaḥ pracāraḥ pracalanaṃ pracaraḥ bhramaṇaṃ paribhramaṇaṃ calanaṃ prācuryyaṃ.
     --(Of the blood) raktacalanaṃ raktavahanaṃ.

CIRCULATORY, a. varttulaḥ -lā -laṃ cākrikaḥ -kī -kaṃ maṇḍalī -linī -li (n).

CIRCUMAMBIENCY, s. pariveṣṭanaṃ vyāptiḥ f., vyāpanaṃ vyāpakatvaṃ parigamanaṃ.

CIRCUMAMBIENT, a. pariveṣṭakaḥ -kā -kaṃ vyāpakaḥ -kā -kaṃ parigataḥ -tā -taṃ.

To CIRCUMAMBULATE, v. n. parikram (c. 1. -krāmati -kramituṃ), paribhram (c. 4. -bhrāmyati -bhramituṃ).

CIRCUMAMBULATION, s. parikramaḥ paribhramaṇaṃ parisaryyā parīsāraḥ paryyaṭanaṃ.
     --(Reverential) pradakṣiṇaḥ -ṇā -ṇaṃ.

To CIRCUMCISE, v. a. tvacaṃ chid (c. 7. chinatti chettuṃ), liṅgāgracarmma chid paricchid parikṛt (c. 6. -kṛntati -karttituṃ).
     --(A circumcised man) duścarmmā m. (n) vaṇḍaḥ vaṇṭhaḥ durbalaḥ dvinagnakaḥ.

CIRCUMCISION, s. tvakchedanaṃ liṅgāgracarmmachedanaṃ dauścarmmyaṃ parikarttanaṃ.

To CIRCUMDUCT, v. a. lup (c. 6. lumpati loptuṃ), vyarthīkṛ moghīkṛ niṣphalīkṛ.

CIRCUMDUCTION, s. lopaḥ aniṣpādanaṃ moghīkaraṇaṃ vyarthīkaraṇaṃ.

CIRCUMFERENCE, s. paridhiḥ m., maṇḍalaṃ parīṇāhaḥ pariṇāhaḥ parimāṇaṃ vṛttiḥ f., cakravālaṃ pāliḥ f., pariveśaḥ -ṣaḥ pariveṣṭanaṃ.
     --(Of a wheel) cakraparidhiḥ m., nemiḥ f., pradhiḥ m., pradhimaṇḍalaṃ nīghraṃ nīvraḥ.
     --(Of the earth) bhūparidhiḥ m.

CIRCUMFLEX, s. (Accent) svaritaḥ tṛtīyam uccāraṇacihnaṃ.

CIRCUMFLUENCE, s. parisravaḥ pariplavaḥ parivāhaḥ parisyandanaṃ parigalanaṃ.

CIRCUMFLUENT or CIRCUMFLUOUS, a. parisrutaḥ -tā -taṃ parisārī -riṇī -ri (n) parisyandī -ndinī -ndi (n) parisyannaḥ -nnā -nnaṃ parigalitaḥ -tā -taṃ.

CIRCUMFORANEOUS, a. gṛhādgṛham aṭamānaḥ -nā -naṃ aṭāṭyamānaḥ -nā -naṃ.

To CIRCUMFUSE, v. a. pariplu in caus. (-plāvayati -yituṃ) samāplu.

CIRCUMFUSED, p. p. pariplutaḥ -tā -taṃ samāplutaḥ -tā -taṃ parigalitaḥ -tā -taṃ parigataḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ samākrāntaḥ -ntā -ntaṃ.

CIRCUMFUSILE, a. pariplāvī -vinī -vi (n) vyāpakaḥ -kā -kaṃ vyaśnuvānaḥ -nā -naṃ.

CIRCUMFUSION, s. pariplāvaḥ pariplavaḥ vyāptiḥ f., vyāpakatvaṃ parigalanaṃ.

To CIRCUMGYRATE, v. n. parivṛt (c. 1. -varttate -varttituṃ), vyāvṛt ghūrṇ (c. 1. ghūrṇate ghūrṇituṃ), parighūrṇ vyāghūrṇ.

CIRCUMGYRATION, s. cakrāvarttaḥ āvarttaḥ parivarttaḥ āvṛttiḥ f., ghūṇiḥ f.

CIRCUMJACENT, a. paryyantasthaḥ -sthā -sthaṃ sāmantasthaḥ -sthā -sthaṃ upāntikaḥ -kī -kaṃ.

CIRCUMITION, s. parigamaḥ parikramaḥ parisaryyā paribhramaḥ.

CIRCUMLOCUTION, s. vāgvistāraḥ vākyavistaraḥ vakroktiḥ f., vakrabhaṇitaṃ vyājoktiḥ f., atyuktiḥ atiśayoktiḥ bahuvākyaṃ bahūktiḥ vākyabāhulyaṃ.

CIRCUMLOCUTORY, a. bahuvākyaḥ -kyā -kyaṃ vistīrṇavākyaḥ -kyā -kyaṃ vakraḥ -krā -kraṃ.

[Page 96b]

CIRCUMNAVIGABLE, a. samantāt or parito nāvā tāryyaḥ -ryyā -ryyaṃ.

To CIRCUMNAVIGATE, v. a. samantāt nāvā t (c. 1. tarati tarituṃ tarītuṃ) or plu (c. 1. plavate plotuṃ).

CIRCUMNAVIGATION, s. naukayā samantāt taraṇaṃ.

CIRCUMROTATION, s. cakrāvarttaḥ parivarttaḥ āvarttaḥ āvṛttiḥ f., ghūrṇiḥ f.

CIRCUMROTATORY, a. cakravat parivarttī -rttinī -rtti (n) āvarttamānaḥ -nā -naṃ ghūrṇāyamānaḥ -nā -naṃ.

To CIRCUMSCRIBE, v. a. parimā (c. 2. -māti, c. 3. mimīte -mātuṃ), saṃhṛ (c. 1. -harati -harttuṃ), saṃyam (c. 1. -yacchati -yantuṃ), niyam samanta (nom. samantayati -yituṃ).

CIRCUMSCRIBED, p. p. parimitaḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ saṃyataḥ -tā -taṃ sambādhaḥ -dhā -dhaṃ saṅkucitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ samaryyādaḥ -dā -daṃ sāvadhikaḥ -kī -kaṃ susaṃsthitaḥ -tā -taṃ susaṅgṛhītaḥ -tā -taṃ.

CIRCUMSCRIPTION, s. parimāṇaṃ saṃyamanaṃ saṃharaṇaṃ saṅkocaḥ saṃvāraḥ saṃvṛtiḥ f.

CIRCUMSPECT, a. avahitaḥ -tā -taṃ svavahitaḥ -tā -taṃ sāvadhānaḥ -nā -naṃ samīkṣyakārī -riṇī -ri (n) or vimṛśyakārī apramattaḥ -ttā -ttaṃ pariṇāmadarśī -rśinī -rśi (n).

CIRCUMSPECTION, s. avadhānaṃ -natā sāvadhānatā apramādaḥ samīkṣyakāritvaṃ.

CIRCUMSPECTLY, adv. avekṣayā sāvadhānaṃ susamīkṣya suvimṛśya.

CIRCUMSTANCE, s. (Something adjunct to a fact) sambandhaḥ anubandhaḥ.
     --(A thing. fact) viṣayaḥ vastu n., bhūtaṃ viṣayakatvaṃ.
     --(Incident, event) vṛttaṃ vṛttāntaḥ sambhavaḥ.
     --(Condition, state) avasthā daśā sthitiḥ f., saṃsthitiḥ f., bhāvaḥ vṛttiḥ f.; gatiḥ f.; 'he related all the circumstances as they occurred,' sakalavṛttāntaṃ yathāvṛttaṃ nyavedayat; 'according to circumstances,' yathāsambhavaṃ yathāsthitaṃ; 'in good circumstances,' susthitaḥ -tā -taṃ susthaḥ -sthā -sthaṃ; 'in bad circumstances,' duḥsthaḥ -sthā -sthaṃ durgataḥ -tā -taṃ.

CIRCUMSTANCED, p. p. sthitaḥ -tā -taṃ avasthitaḥ -tā -taṃ sthaḥ -sthā -sthaṃ in comp., bhūtaḥ -tā -taṃ varttī -rttinī -rtti (n); 'so circumstanced,' evambhūtaḥ -tā -taṃ itthambhūtaḥ -tā -taṃ evaṃvidhaḥ -dhā -dhaṃ tathāvidhaḥ -dhā -dhaṃ.

CIRCUMSTANT, a. samantāt sthāyī -yinī -yi (n) or varttī -rttinī -rtti (n).

CIRCUMSTANTIAL, a. (In detail) savistaraḥ -rā -raṃ vistīrṇaḥ -rṇā -rṇaṃ saviśeṣaḥ -ṣā -ṣaṃ sopavarṇaḥ -rṇā -rṇaṃ savivaraṇaḥ -ṇā -ṇaṃ.
     --(Not essential) aprakṛtaḥ -tā -taṃ.
     --(Incidental) āgantukaḥ -kā -kaṃ.

CIRCUMSTANTIALLY, adv. yathāvṛttaṃ yathāsthitaṃ suvistaraṃ vistareṇa upavarṇena suvivaraṇapūrvvakaṃ niravaśepatas.

CIRCUMSTANTIATED, p. p. viśeṣabhāvavarttī -rttinī -rtti (n). See CIRCUMSTANCED.

To CIRCUMVALLATE, v. a. parikhāprācīrādinā pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ), samantād uparudh (c. 7. -ruṇaddhi -roddhuṃ).

CIRCUMVALLATION, s. (The act) parikhāprācīrādinā nagarapariveṣṭanaṃ samantāduparodhanaṃ.
     --(The trenches, &c., round a besieged town) ruddhanagaraparigataṃ parikhāprācīrādi.

To CIRCUMVENT, v. a. vañc in caus. (vañcayate -ti -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

CIRCUMVENTED, p. p. vañcitaḥ -tā -taṃ parivañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ.

CIRCUMVENTION, s. pravañcanā vañcanaṃ chalaṃ -lanā atisandhānaṃ kapaṭaḥ kāpaṭyaṃ skhalitaṃ prapañcaḥ pralambhaḥ.

To CIRCUMVEST, v. a. parivye (c. 1. -vyayati -vyātuṃ), paridhā (c. 3. -dadhāti -dhātuṃ), pariveṣṭ (c. 1. -veṣṭate -veṣṭituṃ).

CIRCUMVOLATION, s. (Flying round) pariḍīnaṃ -nakaṃ.

[Page 97a]

To CIRCUMVOLVE, v. a. parivṛt in caus. (-varttayati -yituṃ) luṭh in caus. (loṭhayati -yituṃ) saṃsṛ in caus. (-sārayati -yituṃ).

To CIRCUMVOLVE, v. n. cakravat parivṛt (c. 1. -varttate -varttituṃ), luṭh (c. 1. -loṭhati -te -loṭhituṃ), praluṭh parighūrṇ (c. 6. ghūrṇati -te -rṇituṃ).

CIRCUMVOLUTION, s. parivarttanaṃ parivṛttiḥ f., āvarttanaṃ āvṛttiḥ f., vivarttaḥ vyāvarttanaṃ praloṭhanaṃ ghūrṇiḥ f.; 'of a wheel,' cakrāvarttaḥ.

CIRCUS or CIRQUE, s. dīrghamaṇḍalākāro rathacaryyādikrīḍāyogyo bhūmibhāgaḥ krīḍāraṅgaḥ krīḍāṅganaṃ keliraṅgaḥ.

CISSUS, s. (Plant) godhāpadī -dikā suvahā.

CIST, s. kośaḥ puṭaḥ paṭalaṃ āveṣṭanaṃ.
     --(Excavation) khātaṃ.

CISTERN, s. udakādhāraḥ jalāśayaḥ jalakuṇḍaṃ kuṇḍaṃ pānīyasthānaṃ varāsanaṃ vārāsanaṃ jaladānagṛhaṃ.

CIT, s. nāgarajanaḥ nāgarakaḥ paurajanaḥ pṛthagjanaḥ avaravarṇaḥ.

CITADEL, s. durgaṃ koṭiḥ f., kalatraṃ.
     --(Commander of) koṭipālaḥ.

CITAL, s. (Impeachment, summons) abhiyogaḥ āhvānaṃ apavādaḥ.

CITATION, s. (Summons) āhvānaṃ abhiyogaḥ.
     --(Quotation) uddhāraḥ avataraṇaṃ -tāraṇaṃ; 'of the Vedas,' śrutādānaṃ.
     --(Passage quoted) upanītavacanaṃ uddhṛtavākyaṃ avatāritavākyaṃ.

CITATORY, a. āhvāyakaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ.

To CITE, v. a. (To summon before a judge) prāḍvivākasākṣād āhve (c. 1. -hvayati -hvātuṃ), abhiyuj (c. 7. -yunakti -yoktuṃ).
     --(To adduce, quote) upanī (c. 1. -nayati -netuṃ), uddhṛ (c. 1. -harati -harttuṃ), avatṝ in caus. (-tārayati -yituṃ); 'to cite the Vedas,' śrutādānaṃ kṛ.

CITED, p. p. (Quoted) upanītaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ avatāritaḥ -tā -taṃ upanyastaḥ -stā -staṃ.
     --(Before a court of justice) nibaddhaḥ -ddhā -ddhaṃ āhūtaḥ -tā -taṃ abhiyuktaḥ -ktā -ktaṃ vyavahārābhiśastaḥ -stā -staṃ.

CITER, s. (Impeacher) abhiyogī m. (n) abhiyoktā m. (ktṛ).
     --(Quoter) upanetā m. (tṛ).

CITHERN, s. (A harp) vīṇāviśeṣaḥ vallakī vipañcī tantrīḥ.

CITIZEN, s. pauraḥ paurajanaḥ nagarajanaḥ nāgarajanaḥ nagarasthaḥ puravāsī m. (n) nagaraukāḥ m. (s) pauralokaḥ; 'a fellow-citizen,' ekapauraḥ.

CITIZENLIKE, adv. nagarajanavat pauravat sabhyarūpeṇa āryyavat.

CITIZENSHIP, s. nagarajanādhikāraḥ paurādhikāraḥ pauratvaṃ; 'fellow-citizenship,' paurasakhyaṃ.

CITRINE, s. jambīravarṇaḥ -rṇā -rṇaṃ ghanapītaḥ -tā -taṃ.

CITRON, s. (The tree) jambīraḥ jambhaḥ -mbhakaḥ -mbhalaḥ -mbharaḥ amlakeśaraḥ keśarāmlaḥ phalapūraḥ -rakaḥ vījapūraḥ gilaḥ dantaśaṭhaḥ rucakaḥ icchakaḥ vṛhaccittaḥ mātuluṅgakaḥ pūrṇavījaḥ cholaṅgaḥ vījakaḥ -japūrṇaḥ.
     --(The fruit) jambīraphalaṃ.

CITY, s. puraṃ -rī nagaraṃ -rī pūḥ f. (pur) pattanaṃ pṛthupattanaṃ paṭṭanaṃ paṭṭaṃ puriḥ f., karvvaṭaṃ ḍhakkaḥ pallī puṭabhedanaṃ sthānīyaṃ nigamaḥ; 'city-gate,' nagaradvāraṃ puradvāraṃ; 'city-police,' nagararakṣipuruṣaḥ.

CITY, a. pauraḥ -rī -raṃ nāgaraḥ -rī -raṃ -reyakaḥ -kī -kaṃ nagarasthaḥ -sthā -sthaṃ.

CIVET, CIVET-CAT, s. gandhamārjāraḥ gandhotuḥ m., khaṭṭāśaḥ -śī pūtiśārijā kastūrīmṛgaḥ.

CIVIC, a. paurācārasambandhī -ndhinī -ndhi (n) pauraḥ -rī -raṃ.

CIVIL, a. (Relating to the usages of citizens) puravyavahārasambandhī -ndhinī -ndhi (n) nagarācārasambandhīyaḥ -yā -yaṃ nītisrambandhīyaḥ -yā -yaṃ pauraḥ -rī -raṃ; 'civil war, popular disturbance,' prakṛtikṣobhaḥ viplavaḥ.
     --(Complaisant, gentle) anugrāhī -hiṇī -hi (n) anunayī -yinī -yi (n) sānunayaḥ -yā -yaṃ anukūlaḥ -lā -laṃ anurodhī -dhinī -dhi (n) cāṭukāraḥ -rā -raṃ suprasādaḥ -dā -daṃ dakṣiṇaḥ -ṇā -ṇaṃ.
     --(Civil in speech) priyaṃvadaḥ -dā -daṃ abhivādakaḥ -kā -kaṃ vandāruḥ -ruḥ -ru śaknuḥ -knuḥ -knu.
     --(Civilized) sabhyaḥ -bhyā -bhyaṃ.

CIVILIAN, s. smārttaḥ smṛtijñaḥ dharmmaśāstrajñaḥ vyavahāravidhijñaḥ nītijñaḥ nayavid vyavasthākuśalaḥ rājakarmmavyavasāyī m. (n) rājavyāpārī m. (n).

CIVILISATION, s. sabhyatā śiṣṭatā śiṣṭācāratvaṃ āryyavṛttabhāvaḥ suśīlatvaṃ.

CIVILITY, s. (Politeness) ānandanaṃ anugrahaḥ anurodhaḥ anunayaḥ abhinītiḥ f., anukūlatā anuvṛttiḥ f. -varttanaṃ sabhājanaṃ saujanyaṃ praśrayaḥ sabhyatā suśīlatā śiṣṭatā.

To CIVILIZE, v. a. śiṣṭācārān or āryyavyavahārān śikṣ in caus. (śikṣayati -yituṃ) or śās (c. 2. śāsti śāsituṃ).

CIVILIZED, p. p. śiṣṭaḥ -ṣṭā -ṣṭaṃ sabhyaḥ -bhyā -bhyaṃ vinītaḥ -tā -taṃ śiṣṭācārasevī -vinī -vi (n) agrāmyaḥ -myā -myaṃ āryyavṛttaḥ -ttā -ttaṃ; 'civilized and rude,' āryyā mlecchāśca.

CIVILLY, adv. (Politely) anunayena ānandanapūrvvakaṃ sānunayaṃ suśīlavat sānurodhaṃ.
     --(In a manner relating to civil government) nītividyānusārāt pauravyavahārānusāreṇa.

CLACK, s. (Incessant chattering) jalpaḥ -lpanaṃ vāvadūkatā atiśayajalpaḥ vākcāpalyaṃ caṭacaṭaśabdaḥ jhañjhanaṃ.
     --(Bell of a mill) peṣaṇīghaṇṭā.

To CLACK, v. n. atiśayena jalp (c. 1. jalpati -lpituṃ), peṣaṇīghaṇṭārūpeṇa śabdaṃ kṛ caṭacaṭaśabdaṃ kṛ.

CLAD, a. ācchāditaḥ -tā -taṃ pracchāditaḥ -tā -taṃ vastraveṣṭitaḥ -tā -taṃ vastrānvitaḥ -tā -taṃ parihitaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ āvṛtaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ pinaddhaḥ -ddhā -ddhaṃ saṃvītaḥ -tā -taṃ anagnaḥ -gnā -gnaṃ savāsāḥ -sāḥ -saḥ (s) sacelaḥ -lā -laṃ; 'lightly clad,' laghuvāsāḥ -sāḥ -saḥ (s).

To CLAIM, v. a. svīkṛ aṅgīkṛ; yāc (c. 1. yācati -cituṃ), prārth (c. 10. prārthayati -te -yituṃ), mameti uktvā grah (c. 9. gṛhlāti grahītuṃ), mahyaṃ dātavyamiti jñāpayitvā grah; abhimānaṃ kṛ; as, 'to claim money,' dhanābhimānaṃ kṛ; mameti vad (c. 1. vadati -dituṃ), madīyamiti or svīyamiti vad svādhikāraṃ or svasvatvaṃ jñā in caus. (jñāpayati -yituṃ).
     --(To set up a claim) dhvajīkṛ.
     --(To have a claim to) arh (c. 1. arhati -te -rhituṃ).

CLAIM, s. adhikāraḥ ābhayāgaḥ abhimānaṃ yācñā abhyarthanā prārthanā; 'false claim,' mithyābhiyogaḥ; 'claim laid to learning,' vidyābhimānaṃ.

CLAIMABLE, a. abhiyoktavyaḥ -vyā -vyaṃ yācanīyaḥ -yā -yaṃ prārthanīyaḥ -yā -yaṃ.

CLAIMANT, s. abhiyoktā m. (ktṛ) arthī m. (n) adhikārī m. (n) yācitā m. (tṛ) prārthayitā m. (tṛ).

CLAIMED, p. p. adhikṛtaḥ -tā -taṃ yācitaḥ -tā -taṃ prārthitaḥ -tā -taṃ abhiyuktaḥ -ktā -ktaṃ prakhyātaḥ -tā -taṃ mārgitaḥ -tā -taṃ.

CLAIR-OBSCURE, s. citrakarmmaṇi nānāchāyāvinyāsavidyā.

To CLAM, v. a. (To clog with glutinous matter) śyai in caus. (śyāpayati -yituṃ) śyānīkṛ sāndrīkṛ.

To CLAMBER, v. a. pāṇipādena or karacaraṇābhyāṃ durārohasthānam āyāsena āruh (c. 1. -rohati -roḍhuṃ) or adhyāruh.

CLAMBERING, s. pāṇipādena viṣamasthānārohaṇaṃ āyāsenārohaṇaṃ.

CLAMMINESS, s. śyānatā śīnatā sāndratā ghanatvaṃ anulagnaśīlatvaṃ.

CLAMMY, a. śyānaḥ -nā -naṃ śīnaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ ghanaḥ -nā -naṃ. anulagnaśīlaḥ -lā -laṃ saṃlagnaśīlaḥ -lā -laṃ ārdraḥ -rdrā -rdraṃ.

CLAMOUR, s. ghoṣaṇaṃ -ṇā utkrośaḥ utkruṣṭaṃ saṃhūtiḥ f., janaravaḥ uccairghuṣṭaṃ uccaiḥsvaraḥ rāsaḥ bahubhiḥ kṛtā saṃhūtiḥ prakṣveḍanaṃ.

To CLAMOUR, v. n. uccair ghuṣ (c. 10. ghoṣayati -yituṃ), udghuṣ utkruś (c. 1. -krośati -kroṣṭuṃ), prakṣviḍ (c. 1. -kṣveḍati -ḍituṃ).

CLAMOUROUS, a. ghoṣakaraḥ -rī -raṃ ghoṣaṇaḥ -ṇā -ṇaṃ uccaiḥsvarakārī -riṇī -ri (n) tumulakārī &c., mukharaḥ -rā -raṃ mahāsvanaḥ -nā -naṃ bahughoṣaḥ -ṣā -ṣaṃ analpaghoṣaḥ -ṣā -ṣaṃ prakṣveḍitaḥ -tā -taṃ prakṣveḍitavān -vatī -vat (t).

CLAMP, s. (A piece of iron for joining stones) śilādvayasambandhanārthaṃ kīlaḥ.
     --(A quantity of brick) iṣṭakārāśiḥ f.

To CLAMP, v. a. pāṣāṇadvayaṃ or kāṣṭhadvayaṃ kīlena sambandh (c. 9. -bandhāti -banddhuṃ).

CLAN, s. kulaṃ vaṃśaḥ gotraṃ santānaḥ varṇaḥ vargaḥ jātiḥ f., kuṭumbaḥ paṃktiḥ f., maṇḍalaṃ saṅghaḥ saṃsargaḥ śākhā.

CLANDESTINE, a. nibhṛtaḥ -tā -taṃ guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ rahasyaḥ -syā -syaṃ channaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ nihnutaḥ -tā -taṃ aprakāśaḥ -śā -śaṃ chalena kṛtaḥ -tā -taṃ; 'a clandestine marriage,' caurikāvivāhaḥ.

CLANDESTINELY, adv. nibhṛtaṃ rahaḥ (s) rahasi rahasyaṃ guptaṃ chalena pracchannaṃ nihnavena aprakāśaṃ.

CLANG or CLANGOUR, s. ghuṣṭaṃ tumulaṃ jhañjhā jhaḥ.
     --(Of arms) śastraghoṣaḥ.

To CLANG, v. n. śiñj (c. 2. śiṃkte,) c. 1. śiñjate -ñjituṃ), viśiñj kvaṇ (c. 1. kvaṇati -ṇituṃ), dhvan (c. 1. dhvanati -nituṃ), prakṣveḍ (c. 1. -kṣveḍati -ḍituṃ), jhañjhā (nom. jhañjhāyate).

CLANGOUS, a. ghoṣaṇaḥ -ṇā -ṇaṃ tumulakaraḥ -rī -raṃ śastraghuṣṭakaraḥ -rī -raṃ.

CLANK, s. śiñjitaṃ kvaṇitaṃ ghuṣṭaṃ jhañjhanaṃ jhañjhā prakṣveḍanaṃ.

To CLAP, v. a. (Strike together suddenly) akasmāt saṃhan (c. 2. -hanti -hantuṃ) or saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ), āsphal in caus. (-sphālayati -yituṃ).
     --(The hands, arms) tālaṃ kṛ karatālaṃ kṛ āsphuṭ (c. 10. -sphoṭayati -yituṃ).
     --(The wings) pakṣau utkṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(To applaud) karatālena praśaṃs (c. 1. -śaṃsati -śaṃsituṃ).
     --(To apply suddenly) akasmāt praviś in caus. (-veśayati -yituṃ) or in caus. (arpayati -yituṃ) or nyas (c. 4. -asyati -asituṃ).

CLAP, s. stanitaṃ āsphoṭanaṃ dhvanitaṃ kvaṇitaṃ saṅghaṭṭaśabdaḥ.
     --(Of thunder) meghanādaḥ meghastanitaṃ vajranirghoṣaḥ vajraniṣpeṣaḥ spūrjjathuḥ m.
     --(Of the hand) tālaḥ.
     --(Applause) karatālena praśaṃsā praśaṃsāśabdaḥ anurāgajaḥ śabdaḥ.

CLAPPER, s. (Of a bell) ghaṇṭālolā ghaṇṭāvādakaḥ nādanaḥ.
     --(Applauder) karatālena praṇādakārī m. (n).

CLARET, s. prasannamadyaṃ prasannerā raktavarṇaḥ svacchamadyaviśeṣaḥ.

CLARIFICATION, s. prasādanaṃ viśodhanaṃ pāvanaṃ pavitrīkaraṇaṃ malāpakarṣaṇaṃ.

To CLARIFY, v. a. śudh in caus. (śodhayati -yituṃ) pariśudh viśudh saṃśudh pū (c. 9. punāti -nīte pavituṃ), paripū vipū; pavitrīkṛ vimala (nom. vimalayati -yituṃ).

To CLARIFY, v. n. prasad (c. 6. -sīdati -sattuṃ), pavitrībhū vimalībhū.

CLARINET, s. veṇuḥ m., vaṃśaḥ vivaranālikā udāttasvaro veṇubhedaḥ.

CLARION, s. śuṣiravādyaviśeṣaḥ tūryyaṃ śaṅkhaḥ.

CLARITY, s. prasannatā svacchatā kāntiḥ f., dyutiḥ f., dīptiḥ f.

To CLASH, v. n. saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), parasparasamāghātaṃ kṛ parasparasaṅghaṭṭaprayuktaṃ jhañjhāśabdaṃ kṛ or jhañjhā (nom. jhañjhāyate).
     --(To contradict, disagree) vivad (c. 1. -vadate -dituṃ), vipravad visaṃvad parasparām virudh (c. 7. -ruṇaddhi -roddhuṃ).

CLASH, s. samāghātaḥ saṅghaṭṭaḥ -ṭṭanaṃ saṅghuṣṭaḥ jhaḥ jhañjhanaṃ kvaṇitaṃ varvvaraḥ.
     --(Contradiction) vacanavirodhaḥ pratīpavacanaṃ visaṃvādaḥ.

[Page 98b]

CLASHING, a. (Contradictory) parasparaparāhataḥ -tā -taṃ parasparavirodhī -dhinī -dhi (n) vivadamānaḥ -nā -naṃ viruddhārthaḥ -rthā -rthaṃ.

CLASP, s. (Embrace) āliṅganaṃ -ṅgitaṃ pariṣvaṅgaḥ āśleṣaḥ saṃśleṣaḥ parirambhaḥ upagūḍhaṃ aṅkaṃ aṅkapālī.
     --(Hook, buckle) kuḍupaḥ.

To CLASP, v. a. (Shut with a clasp) kuḍupena bandh (c. 9. badhnāti banddhuṃ) or pinah (c. 4. -nahyati -naddhuṃ).
     --(Embrace) āliṅg (c. 1. -liṅgati -ṅgituṃ), samāliṅg; āśliṣ (c. 4. -śliṣyati -śleṣṭuṃ), saṃśliṣ pīḍ (c. 10. pīḍayati -yituṃ), svañj (c. 1. svajate svaṃktuṃ), pariṣvañj sampariṣvañj upaguh (c. 1. -gūhati -gūhituṃ), parirabh (c. 1. -rabhate -rabdhuṃ), kroḍīkṛ.
     --(Enclose round) pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ).
     --(Clasp the hands) hastau bandh or saṃhan (c. 2. -hanti -hantuṃ), añjaliṃ bandh or saṃśliṣ.

CLASPED, p. p. āliṅgitaḥ -tā -taṃ śliṣṭaḥ -ṣṭā -ṣṭaṃ āśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ parirabdhaḥ -bdhā -bdhaṃ pariṣvaktaḥ -ktā -ktaṃ parimṛṣṭaḥ -ṣṭā -ṣṭaṃ upagūḍhaḥ -ḍhā -ḍhaṃ pīḍitaḥ -tā -taṃ piṣṭaḥ -ṣṭā -ṣṭaṃ kroḍīkṛtaḥ -tā -taṃ; 'with hands clasped,' baddhāñjaliḥ -liḥ -li kṛtāñjaliḥ -liḥ -li.
     --(Clasped in the arms) bhujāpīḍitaḥ -tā -taṃ.

CLASPER, s. latābhūjaḥ vṛkṣādipariveṣṭanaśīlaḥ latāviṭapaḥ.

CLASP-KNIFE, s. vāraṅgamadhye niveśayituṃ śakyā churikā.

CLASS, s. (A rank or order of persons) varṇaḥ vargaḥ padaṃ āśramaḥ jātiḥ f.
     --(A set of things or beings) gaṇaḥ paṃktiḥ f., śreṇī saṃsargaḥ samūhaḥ gotraṃ; 'class of verbs,' gaṇaḥ.
     --(A number of scholars) sahādhyāyināṃ paṃktiḥ chātrasamūhaḥ; 'the lower classes,' avaravarṇāḥ m. pl., antyajātīyāḥ m. pl.

To CLASS or CLASSIFY, v. a. varṇakrameṇa or yathāvargaṃ virac (c. 10. -racayati -yituṃ), or vyas (c. 4. -asyati -asituṃ) or granth (c. 1. granthati granthituṃ), gaṇīkṛ vargīkṛ.

CLASSED or CLASSIFIED, p. p. gaṇībhūtaḥ -tā -taṃ vargībhūtaḥ -tā -taṃ vargīyaḥ -yā -yaṃ grathitaḥ -tā -taṃ vargakrameṇa vinyastaḥ -stā -staṃ or vyūḍhaḥ -ḍhā -ḍhaṃ.

CLASSICAL, a. (Refined) saṃskṛtaḥ -tā -taṃ sādhuḥ -dhuḥ -dhvī -dhu.
     --(Of the first rank) prathamavargīyaḥ -yā -yaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ prathamapadasthaḥ -sthā -sthaṃ. (Relating to ancient books) pūrvvakālīnagranthasambandhī -ndhinī -ndhi (n).

CLASSIFICATION, s. gaṇīkaraṇaṃ gaṇanā vargakrameṇa vinyāsaḥ pratividhānaṃ.

CLASSIFIER, s. gaṇakāraḥ vyāsaḥ; 'of words,' padasaṅghātaḥ.

CLASSICK, s. granthakarttṝṇāṃ madhye śreṣṭhaḥ pūrvvakālīnagranthakāraḥ.

To CLATTER, v. n. kvaṇ (c. 1. kvaṇati -ṇituṃ), dhvan (c. 1. dhvanati -nituṃ), jhañjhanaṃ kṛ jhañjhā (nom. jhañjhāyate), caṭacaṭa (nom. caṭacaṭāyate).
     --(To talk idly) jalp (c. 1. jalpati -lpituṃ).

CLATTER, s. kvaṇitaṃ stanitaṃ dhvanitaṃ tumulaṃ jhaḥ jhañjhanaṃ caṭacaṭa ind.

CLAVATED, a. granthilaḥ -lā -laṃ piṇḍī -ṇḍinī -ṇḍi (n) gaṇḍavān -vatī -vat (t).

CLAUDICATION, s. (Lameness) paṅgutā khañjatvaṃ gativaikalyaṃ.

CLAVICLE, s. jatru n., grīvāsthi n., kaṇṭhāsthi n.

CLAUSE, s. (Division of a subject) padaṃ sthānaṃ mārgaḥ adhikaraṇaṃ aṅgaṃ śākhā.
     --(Sentence) vākyaṃ.
     --(Particular stipulation) niyamapatrāṅgaṃ niyamaḥ.

CLAUSTRAL, a. maṭhasambandhī -ndhinī -ndhi (n) vihārasambandhī &c.

CLAW, s. nakhaḥ nakharaḥ karajaḥ kararuhaḥ pāṇiḥ m., arddhacandraḥ arddhenduḥ.

To CLAW, v. a. nakhena dṝ (c. 10. dārayati -yituṃ) or āhan (c. 2. -hanti -hantuṃ) or likh (c. 6. likhati lekhituṃ), nakhāghātaṃ kṛ.

CLAWED, a. nakhī -khinī -khi (n) nakhavān -vatī -vat (t).

CLAY, s. paṅkaḥ karddamaḥ kardaḥ mṛt f. (d) mṛttikā jambālaḥ śādaḥ niṣadvaraḥ śilīndhrī.

To CLAY, v. a. paṅkena lip (c. 6. limpati leptuṃ); 'clayed sugar,' śārkaḥ -rkakaḥ śuklā sitākhaṇḍaḥ sitā śvetā.

CLAYEY, CLAYISH, a. paṅkī -ṅkinī -ṅki (n) paṅkilaḥ -lā -laṃ sajambālaḥ -lā -laṃ mārttikaḥ -kī -kaṃ kārddamaḥ -mī -maṃ mṛnmayaḥ -yī -yaṃ.

CLEAN, a. (Free from dirt) vimalaḥ -lā -laṃ nirmmalaḥ -lā -laṃ amalinaḥ -nā -naṃ pavitraḥ -trā -traṃ śuddhaḥ -ddhā -ddhaṃ śuciḥ -ciḥ -ci pariṣkṛtaḥ -tā -taṃ akalkaḥ -lkā -lkaṃ akalmaṣaḥ -ṣā -ṣaṃ vīghraḥ -ghrā -ghraṃ; 'having a clean face,' śucimukhaḥ -khī -khaṃ; 'having clean clothes,' śuddhavāsāḥ -sāḥ -saḥ (s); 'ceremonially clean,' spṛśyaḥ -śyā -śyaṃ.
     --(Guiltless, innocent) śuciḥ -ciḥ -ci śuddhamatiḥ -tiḥ -ti anaghaḥ -ghā -ghaṃ vimalātmā -tmā -tma (n).
     --(Neat, smooth) ślakṣṇaḥ -kṣṇā -kṣṇaṃ; 'having a clean figure,' tanumadhyamaḥ -mā -maṃ.

CLEAN, adv. aśeṣatas akhilena sākalyena samyak āmūlaṃ.

To CLEAN, v. a. śudh in caus. (śodhayati -yituṃ) pariśudh pū (c. 9. punāti pavituṃ), pavitrīkṛ dhāv (c. 10. dhāvayati -yituṃ), prakṣal (c. 10. -kṣālayati -yituṃ), mṛj (c. 2. mārṣṭi mārṣṭuṃ), śucīkṛ pariṣkṛ; 'to clean the teeth,' dantān dhāv or śudh.

CLEANED, p. p. śodhitaḥ -tā -taṃ pavitrīkṛtaḥ -tā -taṃ pūtaḥ -tā -taṃ kṣālitaḥ -tā -taṃ prakṣālitaḥ -tā -taṃ vigatakalmaṣaḥ -ṣā -ṣaṃ.

CLEANING, s. śodhanaṃ prakṣālanaṃ mārjanaṃ pavaḥ niṣpāvaḥ pāvanaṃ viśodhitvaṃ mārṣṭiḥ f., mṛjā mārjjanā f.
     --(Cleaning the teeth) dantaśuddhiḥ f., dantadhāvanaṃ.

CLEANLINESS, s. śuddhatā śuddhiḥ f., pavitratvaṃ śucitā śaucaṃ pariṣkṛtiḥ f., mārṣṭiḥ f.; 'neatness,' vinītatā.

CLEANLY, a. pavitraśarīraḥ -rā -raṃ or śuciśarīraḥ śuddhadehaḥ -hā -haṃ mṛṣṭakāyaḥ -yā -yaṃ nirmmalaḥ -lā -laṃ vinītaḥ -tā -taṃ; 'in dress,' śuddhavāsāḥ -sāḥ -saḥ (s).

CLEANLY, adv. śuci pavitraṃ nirmmalaṃ vinītaṃ śuddhaprakāreṇa.

CLEANNESS, s. śucitā śaucaṃ nirmmalatvaṃ vaimalyaṃ śuddhatvaṃ śuddhiḥ f., viśuddhiḥ f., pariṣkāraḥ vaiśadyaṃ akalkatā.
     --(Innocence) śuddhiḥ f.

To CLEANSE, v. a. śudh in caus. (śodhayati -yituṃ) pariśudh viśudh saṃśudh pū (c. 9. punāti -nīte pavituṃ), paripū vipū prakṣal (c. 10. -kṣālayati -yituṃ), dhāv in caus. (dhāvayati -yituṃ) pradhāv nirṇij (c. 3. -nenekti -nektuṃ), mṛj (c. 1. mārjati, c. 2. mārṣṭi mārṣṭuṃ), sammṛj pavitrīkṛ śucīkṛ pariṣkṛ.
     --(From dust) nīrajīkṛ.

CLEANSED, p. p. pūtaḥ -tā -taṃ pavitraḥ -trā -traṃ pavitritaḥ -tā -taṃ śodhitaḥ -tā -taṃ mārjjitaḥ -tā -taṃ prakṣālitaḥ -tā -taṃ nirṇiktaḥ -ktā -ktaṃ mṛṣṭaḥ -ṣṭā -ṣṭaṃ pariṣkṛtaḥ -tā -taṃ anavaskaraḥ -rā -raṃ dhautaḥ -tā -taṃ nirdhautaḥ -tā -taṃ śucīkṛtaḥ -tā -taṃ pavitrīkṛtaḥ -tā -taṃ niḥśodhyaḥ -dhyā -dhyaṃ.

CLEANSER, s. prakṣālakaḥ nirṇejakaḥ śodhakaḥ sammārjakaḥ pāvakaḥ.

CLEANSING, s. śodhanaṃ śuddhiḥ f., pāvanaṃ mārṣṭiḥ f., mārjanaṃ prakṣālanaṃ nirṇekaḥ malāpakarṣaṇaṃ.

CLEAR, a. (Bright, transparent) prasannaḥ -nnā -nnaṃ viśadaḥ -dā -daṃ vimalaḥ -lā -laṃ nirmmalaḥ -lā -laṃ amalaḥ -lā -laṃ -linaḥ -nā -naṃ acchaḥ -cchā -cchaṃ svacchaḥ -cchā -cchaṃ śuddhaḥ -ddhā -ddhaṃ or viśuddhaḥ sphaṭikaprabhaḥ -bhā -bhaṃ dīpraḥ -prā -praṃ.
     --(Serene, as the sky) vitimiraḥ -rā -raṃ anabhraḥ -bhrā -bhraṃ nirabhraḥ -bhrā -bhraṃ vyabhraḥ -bhrā -bhraṃ gatatoyadaḥ -dā -daṃ; 'as the mind,' prasannaḥ -nnā -nnaṃ.
     --(Indubitable) niḥsandehaḥ -hā -haṃ.
     --(Evident) vyaktaḥ -ktā -ktaṃ or pravyaktaḥ or abhivyaktaḥ spaṣṭaḥ -ṣṭā -ṣṭaṃ sphuṭaḥ -ṭā -ṭaṃ pratyakṣaḥ -kṣā -kṣaṃ suprakāśaḥ -śā -śaṃ.
     --(Intelligible, perspicuous) spaṣṭārthaḥ -rthā -rthaṃ bhinnārthaḥ -rthā -rthaṃ sugamyaḥ -myā -myaṃ sugrāhyaḥ -hyā -hyaṃ.
     --(A clear understanding) viśuddhabuddhiḥ śuddhadhīḥ.
     --(Innocent) śuddhaḥ -ddhā -ddhaṃ śuciḥ -ciḥ -ci adṛṣṭadoṣaḥ -ṣā -ṣaṃ.
     --(Out of debt) anṛṇaḥ -ṇā -ṇaṃ.
     --(Sounding distinctly) paṭusvaraḥ -rā -raṃ uccaiḥsvaraḥ -rā -raṃ.
     --(Open, free from trees, &c.) tarugulmaviviktaḥ -ktā -ktaṃ niṣkaṇṭakaḥ -kā -kaṃ nirvanaḥ -nā -naṃ; 'a clear space,' viviktatā.
     --(Entire, free from deductions) aśeṣaḥ -ṣā -ṣaṃ niravaśeṣaḥ -ṣā -ṣaṃ abhagnaḥ -gnā -gnaṃ niruddhāraḥ -rā -raṃ.
     --(Unobstructed) asambādhaḥ -dhā -dhaṃ nirvighnaḥ -ghnā -ghnaṃ.

To CLEAR, v. a. (Make bright or clean) śudh in caus. (śodhayati -yituṃ) prasad in caus. (-sādayati -yituṃ) prasannīkṛ nirmmalīkṛ vimala (nom. vimalayati -yituṃ), mṛj (c. 2. mārṣṭi mārṣṭuṃ).
     --(Explain) vyākhyā (c. 2. -khyāti -khyātuṃ), spaṣṭīkṛ vyaktīkṛ pratyakṣīkṛ sambudha in caus. (-bodhayati -yituṃ) pariśudh in caus.
     --(Liquidate) śudh in caus., saṃśudh apākṛ vinī (c. 1. -nayate -ti -netuṃ).
     --(Clear a doubt) saṃśayam apanī.
     --(Free from incumbrances, &c.) viśugh in caus., muc (c. 6. muñcati moktuṃ), vighnān vinī or hṛ (c. 1. harati harttuṃ) or naś in caus. (nāśayati -yituṃ) nirvighnaṃ -ghnāṃ -ghnaṃ kṛ niṣkaṇṭakaṃ -kāṃ -kaṃ kṛ.
     --(Gain) niravaśeṣaṃ labh (c. 1. labhate labdhuṃ) or prāp (c. 5. -āpnoti -āptuṃ).
     --(Justify) pariśudh in caus., viśudh in caus.; 'he clears himself,' ātmānaṃ nirdoṣaṃ karoti.
     --(Clear the throat) utkāsanaṃ kṛ.
     --(Purge) ric (c. 7. riṇakti rektuṃ), viric.

To CLEAR, v. n. (Grow bright) vimalībhū śuci (nom. śucīyate); 'as the weather,' nirabhrībhū gatatoyadībhū.

CLEARANCE or CLEARING, s. śuddhiḥ f., viśuddhiḥ f., śodhanaṃ viśodhitvaṃ; 'clearance of a debt,' ṛṇaśodhanaṃ ṛṇāpākaraṇaṃ; 'of a grudge,' vairaśodhanaṃ.
     --(Certificate from the custom-house) śulkādhyakṣasakāśāt śodhanapatraṃ.

CLEARED, p. p. śodhitaḥ -tā -taṃ prasāditaḥ -tā -taṃ nirmmalīkṛtaḥ -tā -taṃ recitaḥ -tā -taṃ; 'as the weather,' gatatoyadaḥ -dā -daṃ.

CLEARER, s. śodhakaḥ prasādanaḥ; 'of obstacles,' vighnanāśakaḥ vighnavināyakaḥ.

CLEARLY, adv. (Plainly, evidently) vyaktaṃ suvyaktaṃ spaṣṭaṃ pratyakṣatas pratyakṣeṇa sphuṭaṃ spaṣṭarūpeṇa.
     --(Intelligibly) spaṣṭārthaṃ bhinnārthaṃ.
     --(Brightly) vimalaṃ prasannaṃ viśadaṃ.
     --(Candidly) saralaṃ dākṣiṇyena.

CLEARNESS, s. (Brightness, transparency) prasādaḥ prasannatā nirmmālyaṃ nirmmalatvaṃ vaimalyaṃ nairmalyaṃ śuddhatvaṃ śuddhiḥ f., svacchatā vaiśadyaṃ dīptiḥ f., prabhā.
     --(Distinctness, plainness) spaṣṭatā vyaktatvaṃ pratyakṣatvaṃ sphuṭatā bhinnārthatvaṃ.

CLEAR-SIGHTED, a. vivekadṛśvā -śvā -śva (n) śuddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi śuddhadhīḥ -dhīḥ -dhi tīkṣṇadṛṣṭiḥ -ṣṭiḥ -ṣṭi dūradarśī -rśinī -rśi (n) marmmajñaḥ -jñā -jñaṃ.

CLEAR-SIGHTEDNESS, s. śuddhadṛṣṭiḥ f., vivekadṛśvatvaṃ tīkṣṇadṛṣṭiḥ f., dūradṛṣṭiḥ.

To CLEAR-STARCH, v. a. godhūmasambhavādisāndradravyaprakṣepeṇa vastrādi dhāvayitvā stabdhīkṛ or dṛḍhīkṛ.

CLEAR-STARCHER, s. godhūmasambhavādisāndradravyaprakṣepeṇa vastradhāvakaḥ.

CLEAR-STARCHING, s. pūrvvoktasāndradravyaprakṣepeṇa vastradhāvanaṃ.

To CLEAVE, v. n. (To adhere) sañj in pass. (sajyate or sajjate), anuṣañj āsañj saṃsañj anubandh (c. 9. -badhnāti -banddhuṃ), saṃyuj in pass. (-yujyate) saṃlagnībhū anulagnībhū.
     --(Divide in two parts) sphuṭ (c. 1. sphoṭati, c. 6. sphuṭati -ṭituṃ), dal (c. 1. dalati -lituṃ), vidal; vidṝ in pass. (-dīryyate) bhid in pass. (bhidyate) phal (c. 1. phalati -lituṃ).

To CLEAVE, v. a. (To divide with violence) bhid (c. 7. bhinatti bhinte bhettuṃ), vibhid nirbhid, or in caus. (bhedayati -yituṃ) paṭ (c. 10. pāṭayati -yituṃ), vipaṭ dṝ (c. 9. dṛṇāti darituṃ -rītuṃ or in caus. dārayati -yituṃ), vidṝ avadṝ dal in caus. (dālayati dalayati -yituṃ) vidal vidalīkṛ.

CLEAVER, s. (One who cleaves) bhettā m. (ttṛ) bhedakaḥ dārakaḥ.
     --(A chopping-knife) māṃsacchedanārthaṃ churikā māṃsabhedī m. (n) māṃsabhid f., chidiḥ f.

CLEF, s. (In music) gandharvvavidyāyāṃ vādīsūcanārthaṃ cihnaṃ.

CLEFT, s. darī -rā ṭaṅkaḥ sandhiḥ m., bhedaḥ vidīrṇaṃ.

CLEFT or CLOVEN, a. bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ vidāritaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ vidalitaḥ -tā -taṃ vidalaḥ -lā -laṃ -līkṛtaḥ -tā -taṃ dalitaḥ -tā -taṃ.

CLEMENCY, s. kṛpā dayā kṣamā kāruṇyaṃ anukamyā anukrośaḥ ghṛṇā prasādaḥ dayālutā.

CLEMENT, a. dayāluḥ -luḥ -lu kṛpāluḥ -luḥ -lu dayāśīlaḥ -lā -laṃ vatsalaḥ -lā -laṃ mṛduḥ -dvī -du kāruṇikaḥ -kī -kaṃ sānukampaḥ -mpā -mpaṃ karuṇārdraḥ -rdrā -rdraṃ hṛdayāluḥ -luḥ -lu.

CLENCH, See CLINCH.

CLERGY, s. paurohityaṃ purohitavargaḥ purohitasamūhaḥ dharmmādhyāpakānāṃ samavāyaḥ.

CLERGYMAN, s. purohitaḥ dharmmādhyāpakaḥ dharmmopadeśakaḥ dharmmapracārakaḥ dharmmapradarśakaḥ dharmmapravaktā m. (ktṛ) yājakaḥ.

CLERICAL, a. paurohitaḥ -tī -taṃ yājakīyaḥ -yā -yaṃ dharmmopadeśaviṣayaḥ -yā -yaṃ paurohityasambandhī -ndhinī -ndhi (n).

CLERK, s. (Man employed as a writer) kāyasthaḥ lekhakaḥ lipikaraḥ masipaṇyaḥ.
     --(Accountant) gaṇanādhyakṣaḥ.
     --(Scholar) vidvān m. (s) paṇḍitaḥ kṛtavidyaḥ jñānī m. (n).
     --(Clergyman) purohitaḥ dharmmādhyāpakaḥ.
     --(Assistant of a clergyman) upapurohitaḥ purohitasahāyaḥ.

CLERKSHIP, s. kāyasthatā kāyasthyaṃ kāyasthakarmma n. (n).
     --(Scholarship) pāṇḍityaṃ.

CLEVER, a. caturaḥ -rā -raṃ paṭuḥ -ṭuḥ -ṭvī -ṭu dakṣaḥ -kṣā -kṣaṃ abhijñaḥ -jñā -jñaṃ vicakṣaṇaḥ -ṇā -ṇaṃ nipuṇaḥ -ṇā -ṇaṃ nipuṇamatiḥ -tiḥ -ti kuśalaḥ -lā -laṃ vaijñānikaḥ -kī -kaṃ suprayogavān -vatī -vat (t) yogyaḥ -gyā -gyaṃ dakṣaḥ -kṣā -kṣaṃ viśāradaḥ -dā -daṃ peśalaḥ -lā -laṃ vipaścit m. f. n., paṇḍitaḥ -tā -taṃ kṛtī -tinī -ti (n) vidagdhaḥ -gdhā -gdhaṃ pravīṇaḥ -ṇā -ṇaṃ kalyāṇabuddhiḥ -ddhiḥ -ddhi.

CLEVERLY, adv. caturaṃ cāturyyeṇa sapāṭavaṃ nipuṇaṃ dākṣyeṇa.

CLEVERNESS, s. cāturyyaṃ caturatā naipuṇyaṃ kuśalatā kauśalyaṃ paṭutvaṃ pāṭavaṃ dākṣyaṃ dākṣiṇyaṃ pravīṇatā prāvīṇyaṃ suprayogatā vaicakṣaṇyaṃ vidagdhatā vaidagdhyaṃ yogyatā matiprakarṣaḥ nirdeṣṭā m. (ṣṭṛ) uddeśakaḥ.

CLEW or CLUE, s. (A ball of thread) sūtrakoṣaḥ -ṣaṃ.
     --(A guide) sūtraṃ gahanamārganirgamopāyaḥ darśakaḥ.

To CLEW, v. a. rajjudvāreṇa naukāvasanam unnam (c. 1. -namati -nantuṃ, c. 10. -nāmayati -yituṃ) yadanantaraṃ vasanasaṃvaraṇaṃ karttuṃ śakyate.

To CLICK, v. n. ṭaṃ ṭaṃ paṭ paṭ kaṭ kaṭ cit cit ityādiśabdān kṛ paṭapaṭa (nom. paṭapaṭāyate).

CLIENT, s. (Dependent) āśritaḥ saṃśritaḥ adhīnaḥ āyattaḥ upajīvī m. (n) bhāktikaḥ anugataḥ pratyāśī m. (n).
     --(One who applies to an advocate for counsel) svārthanirvvāhaṇahetor vyavahārasacivasaṃśritaḥ.

CLIENTSHIP, s. adhīnatā prāyattatvaṃ vyavahārasacivasaṃśritasya daśā.

CLIFF, s. prapātaḥ darad f., pātukaḥ viṣamaṃ ataṭaḥ bhṛguḥ m., samudravelāyāṃ pātukabhūmiḥ.

CLIMACTER or CLIMACTERIC, s. śarārāvakārapariṇāmo viśeṣavatsaraparyyāyaḥ śarīravikārāntaṃ varṣacakraṃ.

CLIMATE or CLIME, s. (A region) deśaḥ pradeśaḥ dik f. (ś) rāṣṭraṃ āśā.
     --(Temperature) jalavāyuḥ jalākāśaḥ vyoma n. (n) ākāśaḥ vāyuguṇaḥ.

CLIMAX, s. sāraṃ kramaśo vṛddhiḥ f., ūrddhvagamanaṃ uttarottaravṛddhiḥ f.

To CLIMB, v. a. āyāsena āruh (c. 1. -rohati -roḍhuṃ), adhyāruh abhiruh; adhikram (c. 1. -krāmati -kramituṃ) or avaskand (c. 1. -skandati -skantuṃ).

To CLIMB, v. n. ūrddhvaṃ or uccaiḥ or upari gam (c. 1. -gacchati -gantuṃ).

CLIMBER, s. ārohī m. (n) adhirohī m. (n) āroḍhā m. (ḍhṛ).
     --(Plant) valliḥ f.

CLIME, s. (Region) deśaḥ pradeśaḥ.
     --(Temperature) jalavāyuḥ m., jalākāśaḥ.

To CLINCH or CLENCH, v. a. (Grasp) dṛḍhamuṣṭinā saṅgrah (c. 9. -gṛhlāti -grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ), muṣṭisaṅgrāheṇa pīḍ (c. 10. pīḍayati -yituṃ); 'to clinch the fist,' muṣṭiṃ bandh (c. 9. badhnāti banddhuṃ), muṣṭibandhaṃ or -saṅgrāhaṃ kṛ.
     --(Confirm) dṛḍhīkṛ sthirīkṛ dṛḍhapramāṇaṃ dā (c. 3. dadāti dātuṃ).
     --(Fix the point of a nail on the other side) kīlāgraṃ parāg āvarjya viparītabhāge nikhan (c. 1. -khanati -nituṃ).

CLINCH, s. (A pun) dvyarthavākyaṃ śleṣavākyaṃ śleṣaḥ.

CLINCHER, s. (A hold-fast) bandhanakīlaḥ kīlakaḥ bandhanī -nā.

To CLING, v. n. avalamb (c. 1. -lambate -mbituṃ), samālamb saṃlagnībhū anu-lagnībhū anubandh (c. 9. -bandhāti -banddhuṃ or in pass. -badhyate), sañj in pass. (sajyate or sajjate), anuṣañj āsañj prasañj saṃsañj lī (c. 4. līyate letuṃ); 'clinging to the neck,' kaṇṭhalagnaḥ -gnā -gnaṃ.

CLINGY, a. anulagnaśīlaḥ -lā -laṃ saṃlagnaśīlaḥ -lā -laṃ anuṣaṅgikaḥ -kī -kaṃ.

CLINIC or CLINICAL, a. acikitsyarogopahatatvāt śayanāt samutthātum akṣamaḥ śayyāgataḥ; 'clinical lecture,' duścikitsyavyādhigrastasya śayano-pānte cikitsāvidyārthināṃ rogopacāropadeśaḥ.

To CLINK, v. n. śiñj (c. 2. śiṅkte, c. 1. śiñjate -ñjituṃ), viśiñj kvaṇ (c. 1. kvaṇati -ṇituṃ), kiṅkiṇa (nom. kiṅkiṇāyate), viru (c. 2. -rauti -ravituṃ).

CLINK, s. śiñjitaṃ āśiñjitaṃ kvaṇitaṃ kiṅkiṇiśabdaḥ ghargharāravaḥ.

CLINQUANT, a. hemaratnabhūṣitaḥ -tā -taṃ alaṅkāriṣṇuḥ -ṣṇuḥ -ṣṇu.

To CLIP, v. a. (Embrace, hug) gāḍham āliṅg (c. 1. -liṅgati -ṅgituṃ), bāhubhyāṃ pariṣvañj (c. 1. -ṣvajate -ṣvaṃktuṃ) or upaguh (c. 1. -gūhati -gūhituṃ).
     --(Shear) āvap in caus. (-vāpayati -yituṃ) parivap muṇḍ (c. 1. muṇḍati -ṇḍituṃ).
     --(Cut off) chid (c. 7. chinatti chettuṃ), (c. 9. lunāti lavituṃ), nikṛt (c. 6. -kṛntati -karttituṃ).
     --(Shorten) hras in caus. (hrāsayati -yituṃ) saṃhṛ (c. 1. -harati -harttuṃ).

CLIPPED, p. p. chinnaḥ -nnā -nnaṃ lūnaḥ -nā -naṃ kḷptaḥ -ptā -ptaṃ taṣṭaḥ -ṣṭā -ṣṭaṃ parivāpitaḥ -tā -taṃ kṛtavāpaḥ -pā -paṃ yamitaḥ -tā -taṃ.

CLIPPER, s. (Debaser of coin) vañcakaḥ.
     --(Barber) muṇḍī m. (n).

CLIPPING, s. vidalaṃ chinnaṃ bhinnaṃ lūnaṃ khaṇḍaṃ.

CLITORIS, s. yoniliṅgaṃ bhagāṅkuraḥ smaracchatraṃ.

CLOAK, s. prāvāraḥ -rakaḥ āvāraḥ pidhānaṃ pracchadapaṭaḥ nīśāraḥ. See CLOKE.

To CLOAK, v. a. prāvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), chad (c. 10. chādayati -yituṃ).

CLOAK-BAG, s. prāvārādigātrīyavastravāhanārthaṃ koṣaḥ vastrakoṣaḥ.

CLOCK, s. ghaṭī dvandaḥ yāmaghoṣā yāmanālī.
     --(Of a stocking) pādācchādanapārśvayoḥ sūcikarmma n. (n).

CLOCKMAKER, s. ghaṭīkarttā m. (rttṛ) ghaṭīkāraḥ dvandakṛt dvandavikretā m. (tṛ).

[Page 101a]

CLOCKMAKING, s. ghaṭīnirmmāṇaṃ dvandakaraṇaṃ ghaṭīnirmmāṇaśilpaṃ.

CLOCKWORK, s. ghaṭīkarmma n. (n) ghaṭīkriyā svavahitakarmma svasañcāritakarmma.

CLOD, s. (A lump of earth) loṣṭaṃ -ṣṭaḥ -ṣṭuḥ m., mṛlloṣṭaṃ leṣṭuḥ m., kṣitikhaṇḍaḥ dalanī daliḥ m. -lī; 'clod-crusher,' loṣṭamarddī m. (n).
     --(A lump of any thing) piṇḍaḥ -ṇḍaṃ.

CLODDY, a. loṣṭamayaḥ -yī -yaṃ loṣṭapūrṇaḥ -rṇā -rṇaṃ mārttikaḥ -kī -kaṃ.

CLODPATE, or CLODPOLL, or CLODHOPPER, s. jaḍaḥ sthūlabuddhiḥ m., mūḍhaḥ.

To CLOG, v. a. (To shackle) śṛṅkhalayā or nigaḍena bandh (c. 9. badhnāti banddhuṃ), śṛṅkhala (nom. śṛṅkhalayati -yituṃ), pāśa (nom. pāśayati -yituṃ), pāśīkṛ yoktra (nom. yoktrayati -yituṃ).
     --(To hinder) saṃyam (c. 1. -yacchati -yantuṃ), yantr (c. 10. yantrayati -yituṃ), vighna (nom. vighnayati -yituṃ), rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh avarudh; pratibandh.

CLOG, s. (A shackle) śṛṅkhalā pādapāśī pāśaḥ nigaḍaḥ bandhanaṃ anubandhaḥ.
     --(Any hindrance) vighnaḥ antarāyaḥ vyāghātaḥ pratibandhaḥ viṣṭambhaḥ bādhā pratirodhaḥ.
     --(A wooden shoe) kāṣṭhapādukā uttarapādukā.

CLOGGED, p. p. saṃyamitacaraṇaḥ -ṇā -ṇaṃ śṛṅkhalitaḥ -tā -taṃ saśṛṅkhalaḥ -lā -laṃ nigaḍitaḥ -tā -taṃ śṛṅkhalābaddhaḥ -ddhā -ddhaṃ pratiruddhaḥ -ddhā -ddhaṃ vighnitaḥ -tā -taṃ.

CLOGGY, a. pratibandhakaḥ -kā -kaṃ pratirodhī -dhinī -dhi (n) vighnakaraḥ -rī -raṃ.

CLOISTER, s. maṭhaḥ vihāraḥ sannyāsināṃ maṭhaḥ munisthānaṃ muniśālā maunigṛhaṃ.
     --(Piazza) ekapārśve vāyuvyāpyo vihārayogyaś channapathaḥ.

To CLOISTER, v. a. sannyāsināṃ maṭhe or muniśālāyāṃ praviś in caus. (-veśayati -yituṃ).

CLOISTERAL, a. maṭhasambandhī -ndhinī -ndhi (n) viviktasevī -vinī -vi (n).

CLOISTERED, a. maṭhapraveśitaḥ -tā -taṃ pūrvvoktachannapathadhārī -riṇī -ri (n).

CLOISTERER, s. sannyāsī m. (n) vānaprasthaḥ maṭhavāsī m. (n) muniḥ m. maunī m. (n).

CLOISTERESS, s. dharmmabhaginī sannyāsinī gharmmacāriṇī maṭhavāsinī.

CLOKE, s. prāvāraḥ uttarīyaṃ gātrīyavastraṃ ācchādanavastraṃ. See CLOAK.

To CLOSE, v. a. (Shut) pidhā (c. 3. -dadhāti -dhātuṃ), apidhā tirodhā; saṃhṛ (c. 1. -harati -harttuṃ); 'they closed the doors,' dvārāṇi pidadhuḥ.
     --(Shut up) nirudh (c. 7. -ruṇaddhi -roddhuṃ).
     --(Finish) samāp in caus. (-āpayati -yituṃ) avaso (c. 4. -syati -sātuṃ), nirvṛt in caus. (-varttayati -yituṃ) sādh (c. 10. sādhayati -yituṃ), niṣpad in caus. (-pādayati -yituṃ) sampad.
     --(Close in) pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ).
     --(Close the eyes) mīl (c. 1. mīlati -lituṃ), nimīl, or in caus. (mīlayati -yituṃ) nimiṣ (c. 6. -miṣati -meṣituṃ).
     --(Close the mouth) mukhaṃ pidhā.
     --(Close the hands) hastau bandh (c. 9. badhnāti banddhuṃ) or saṃhan (c. 2. -hanti -hantuṃ), hastapuṭitaṃ kṛ.
     --(Close a book) pustakaṃ bandh.

To CLOSE, v. n. (Coalesce) mil (c. 6. milati melituṃ), sammil saṃyuj in pass. (-yujyate) saṃśliṣ in pass. (-śliṣyate) saṅgam (c. 1. -gacchati -gantuṃ).
     --(Close with in fight) bāhūbāhavi or hastāhasti yudh (c. 4. yudhyate yoddhuṃ), bāhuyuddhe saṅgam.
     --(Close with, come to an agreement) saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃvidam upagam saṃvidā niṣpannaṃ kṛ sandhā (c. 3. -dhatte -dhātuṃ).
     --(Come to an end) samāp in pass. (-āpyate) niṣṛt (c. 1. -varttate -rttituṃ), viram (c. 1. -ramate -rantuṃ), niṣyad in pass. (-padyate) vigam (c. 1. -gacchati -gantuṃ).

CLOSE, s. (Place enclosed) vāṭaḥ -ṭikā vṛtiḥ f.
     --(Conclusion) avasānaṃ avasāyaḥ sāyaḥ kṣayaḥ antaṃ paryyantaṃ śeṣaḥ nirvṛttiḥ f., samāptiḥ f., paryyavasānaṃ niṣpattiḥ f., atyayaḥ nidhanaṃ sātiḥ f., virāmaḥ uparamaḥ upasaṃhāraḥ; 'close of day,' divasātyayaḥ divāvasānaṃ sandhyākālaḥ dināntasamayaḥ sūryyāstakālaḥ sāyāhnaḥ.

[Page 101b]

CLOSE, a. (Shut fast) saṃvṛtaḥ -tā -taṃ baddhaḥ -ddhā -ddhaṃ dṛḍhabaddhaḥ -ddhā -ddhaṃ.
     --(Confined, contracted) saṅkaṭaḥ -ṭā -ṭaṃ sambādhaḥ -dhā -dhaṃ saṅkucitaḥ -tā -taṃ avistṛtaḥ -tā -taṃ śliṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Firm) gāḍhaḥ -ḍhā -ḍhaṃ dṛḍhaḥ -ḍhā -ḍhaṃ.
     --(Solid, dense, without interstices) ghanaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ aviralaḥ -lā -laṃ nirantaraḥ -rā -raṃ -rālaḥ -lā -laṃ anantaraḥ -rā -raṃ niviḍaḥ -ḍā -ḍaṃ dṛḍhasandhiḥ -ndhiḥ -ndhi nirvivaraḥ -rā -raṃ.
     --(Concise) saṃkṣiptaḥ -ptā -ptaṃ sāṅkṣepikaḥ -kī -kaṃ.
     --(Contiguous) samīpaḥ -pā -paṃ nikaṭaḥ -ṭā -ṭaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ āsannaḥ -nnā -nnaṃ pārśvagataḥ -tā -taṃ pārśvasthaḥ -sthā -sthaṃ upasthaḥ -sthā -sthaṃ upāntaḥ -ntā -ntaṃ; 'close to the ear,' karṇāntikaḥ -kā -kaṃ upakarṇaṃ.
     --(Intimate, on terms of close friendship) dṛḍhasauhṛdaḥ -dī -daṃ paricitaḥ -tā -taṃ.
     --(Reserved) vāgyataḥ -tā -taṃ.
     --(Retired) viviktaḥ -ktā -ktaṃ.
     --(Attentive) niviṣṭaḥ -ṣṭā -ṣṭaṃ or abhiniviṣṭaḥ āsaktaḥ -ktā -ktaṃ ekāgraḥ -grā -graṃ.
     --(Without air) nirvātaḥ -tā -taṃ.
     --(Secret) guptaḥ -ptā -ptaṃ.
     --(Niggardly) svalpavyayī -yinī -yi (n) kṛpaṇaḥ -ṇā -ṇaṃ; 'close attendance,' sānnighyaṃ; 'close proximity,' anantaraṃ; 'close fight,' niyuddhaṃ bāhuyuddhaṃ raṇasaṅkulaṃ tumulaṃ; 'close study,' nirantarābhyāsaḥ abhiniveśaḥ.

CLOSED, p. p. (Shut) baddhaḥ -ddhā -ddhaṃ saṃvṛtaḥ -tā -taṃ pihitaḥ -tā -taṃ pidhānavān -vatī -vat (t) sapidhānaḥ -nā -naṃ mudritaḥ -tā -taṃ.
     --(As a bud) mukulīkṛtaḥ -tā -taṃ avikacaḥ -cā -caṃ.
     --(As the eye) nimīlitaḥ -tā -taṃ; 'with closed eye,' nimīlitanayanaḥ.
     --(Settled, finished) niṣpannaḥ -nnā -nnaṃ samāptaḥ -ptā -ptaṃ; 'with closed hands,' baddhāñjaliḥ saṃśliṣṭābhyāṃ pāṇibhyāṃ.

CLOSE-FISTED or CLOSE-HANDED, a. dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi gāḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi baddhamuṣṭiḥ -ṣṭiḥ -ṣṭi amuktahastaḥ -stā -staṃ.

CLOSELY, adv. (Secretly) nibhṛtaṃ guptaṃ sunibhṛtaṃ suguptaṃ rahasi.
     --(Nearly) nirantaraṃ anantaraṃ sannikṛṣṭaṃ upānte.
     --(Attentively) manaḥpraveśena prayātnāt.
     --(Firmly) gāḍhaṃ dṛḍhaṃ; 'closely attentive,' niviṣṭaḥ -ṣṭā -ṣṭaṃ āsaktaḥ -ktā -ktaṃ ekāgraḥ -grā -graṃ ekāyanaḥ -nā -naṃ ananyavṛttiḥ -ttiḥ -tti ekatānaḥ -nā -naṃ.

CLOSENESS, s. (Nearness) samīpatā ānantaryyaṃ sānnidhyaṃ upasthānaṃ naikaṭyaṃ sannikarṣaḥ abhyāsatvaṃ.
     --(Secrecy) rahaḥ n. (s) guptiḥ f., suguptiḥ f., guptatā gūḍhatvaṃ.
     --(Compactness) ghanatā sāndratā naiviḍyaṃ nairantaryyaṃ.
     --(Parsimony) svalpavyayaḥ kārpaṇyaṃ.
     --(Want of air) nirvātatā.

CLOSE-STOOL, s. śayanopānta viṇmūtrādhāraḥ śayanapārśvasthaṃ mūtrapurīṣabhājanaṃ.

CLOSET, s. kuṭiḥ kuṭī āgāraṃ koṣṭhaḥ nibhṛtāgāraṃ gopanāgāraṃ.

To CLOSET, v. a. kuṭyāṃ niviś in caus. (-veśayati -yituṃ) or gup (c. 1. gopāyati goptuṃ).

CLOSURE, s. pidhānaṃ veṣṭanaṃ āveṣṭanaṃ prāvaraṇaṃ prāvṛtiḥ f.

CLOT, s. gulmaḥ piṇḍaḥ -ṇḍaṃ ghanatā; 'clot of blood,' raktagulmaḥ ghanalohitaṃ; 'of hair,' jaṭā.

To CLOT, v. n. sāndrībhū ghanībhū.
     --(As hair) jaṭ (c. 1. jaṭati -ṭituṃ), śyai (c. 1. śyāyate śyātuṃ), piṇḍībhū.

CLOTH, s. paṭaḥ vastraṃ vāsaḥ vāsaḥ n. (s) vasanaṃ celaḥ -laṃ cailaṃ aṃśukaṃ mṛgaromajam āchādanaṃ protaṃ; 'fine cloth,' sucelakaḥ aṃśukaṃ; 'coarse cloth,' sthūlaśāṭakaḥ varāśiḥ m.; 'tattered cloth,' karpaṭaḥ.
     --(Made of cloth) vāstraḥ -strī -straṃ vastramayaḥ -yī -yaṃ.
     --(Table-cloth) bhojanādhārapaṭaḥ phalakāchādanaṃ.

To CLOTHE, v. a. veṣṭh (c. 1. veṣṭhate -ṣṭhituṃ), pariveṣṭh praveṣṭh; āchad (c. 10. -chādayati -yituṃ), vas in caus. (vāsayati) vivas prativas paridhā in caus. (-dhāpayati -yituṃ) pravṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), saṃvye (c. 1. -vyayati -vyātuṃ), vastra (nom. vastrayati -yituṃ); 'to clothe one's self,' vas (c. 2. vaste vasituṃ), pravas vivas; paridhā (c. 2. -dhatte -dhātuṃ); 'in armour,' sannah (c. 4. -nahyate -naddhuṃ).

CLOTHED, p. p. āchāditaḥ -tā -taṃ pracchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ prāvṛtaḥ -tā -taṃ saṃvītaḥ -tā -taṃ parihitaḥ -tā -taṃ veṣṭitaḥ -tā -taṃ pinaddhaḥ -ddhā -ddhaṃ āmuktaḥ -ktā -ktaṃ pratimuktaḥ -ktā -ktaṃ vāsī -sinī -si (n) veśī -śinī -śi (n) vastrānvitaḥ -tā -taṃ savāsāḥ -sāḥ -saḥ (s) sacelaḥ -lā -laṃ anagnaḥ -gnā -gnaṃ.

CLOTHES, s. pl. vastraṃ vāsaḥ n. (s) veśaḥ vasanaṃ prasādhanaṃ paridhānaṃ ambaraṃ saṃvyānaṃ ācchādaḥ -danaṃ sicayaḥ; 'a suit of clothes,' vastrayugmaṃ; 'old clothes,' jīrṇavastraṃ cīraṃ prothaḥ; 'relating to clothes,' vāstrikaḥ -kī -kaṃ; 'clothes basket,' tariḥ f.; 'bed-clothes,' śayyāstaraṇaṃ; 'to put on one's clothes,' vastrāṇi āchad (c. 10. -chādayati -yituṃ) or pravṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or paridhā (c. 3. -dhatte -dhātuṃ) or prasādh (c. 10. -sādhayati -yituṃ) or āmuc (c. 6. -muñcati -moktuṃ); 'to take off one's clothes,' vastrāṇi avatṝ in caus. (-tārayati -yituṃ) or avamuc or ucchad or vihā (c. 3. -jahāti -hātuṃ); 'to change one's clothes,' anyavastraṃ paridhā nivas (c. 2. -vaste -vasituṃ).

CLOTHIER, s. paṭakāraḥ vastrakṛt paṭanirmmāṇakṛt paṭanirmmāṇopajīvī m. (n).

CLOTHING, s. paridhānaṃ pravāraḥ pracchādanaṃ ācchādanaṃ paricchadaḥ; 'underclothing,' adhovasanaṃ antarvāsaḥ n. (s) antarīyaṃ.

CLOTPOLL, s. jaḍaḥ mūḍhaḥ sthūlabuddhiḥ m., mūrkhaḥ barbbaraḥ.

CLOTTED or CLOTTY, a. piṇḍībhūtaḥ -tā -taṃ piṇḍitaḥ -tā -taṃ gulmī -lminī -lmi (n) ghanībhūtaḥ -tā -taṃ śyānaḥ -nā -naṃ; 'blood,' ghanalohitaṃ raktagulmaḥ; 'clotted hair,' jaṭiḥ juṭakaṃ jūṭaḥ.

CLOUD, s. abhraṃ meghaḥ ghanaḥ parjjanyaḥ valāhakaḥ jīmūtaḥ vṛṣṭimān m. (t) jaladharaḥ toyadharaḥ payodharaḥ dhārādharaḥ nīradharaḥ jaladaḥ payodaḥ vāridaḥ nīradaḥ pāthodaḥ arṇodaḥ jalavāhaḥ vārivāhaḥ -hanaḥ toyavāhaḥ ambuvāhaḥ ambubhṛt śakravāhanaḥ vāritaskaraḥ payojanmā m. (n) jalamuk m. (c) vārimuk m. (c) or vārmmuk payomuk m. (c) vāriraḥ parvvatāśayaḥ taḍitvān m. (t) stanayitnuḥ m., dhūmayoniḥ m., vyomadhūmaḥ nabhodhūmaḥ jalamasiḥ m., vārimasiḥ m., nīlābhaḥ khacaraḥ nabhaścaraḥ gagaṇadhvajaḥ nabhoduhaḥ nabhogajaḥ devaḥ pāraṇaḥ vāsavaḥ mudiraḥ darduraḥ uraṇakaḥ nabhrāṭ m. (j); 'a black cloud,' nīlābhraḥ m., asitābhraṃ kālikā; 'a gathering of clouds,' ghanajālaṃ jaladasaṃhatiḥ f., ghanaughaḥ; 'a succession of clouds,' meghamālā kādambinī; 'a cloud of dust,' rajomeghaḥ ghūlīpaṭalaḥ.

To CLOUD, v. a. abhraṃ kṛ meghaṃ kṛ timira (nom. timirayati -yituṃ), pracchad (c. 10. -chādayati -yituṃ), timirīkṛ malinīkṛ.

To CLOUD, v. n. meghāvṛtaḥ -tā -taṃ bhū meghāchannaḥ -nnā -nnaṃ bhū abhra (nom. abhrāyate), megha (nom. meghāyate).

CLOUDED, p. p. meghachannaḥ -nnā -nnaṃ ghanoparuddhaḥ -ddhā -ddhaṃ durddinagrastaḥ -stā -staṃ santamasaḥ -sā -saṃ tamovṛtaḥ -tā -taṃ malinaḥ -nā -naṃ malinaprabhaḥ -bhā -bhaṃ.

CLOUD-CAPT, a. abhraśekharaḥ -rā -raṃ asitābhraśekharaḥ -rā -raṃ abhraṃlihaḥ -hā -haṃ nabholiṭ (h).

CLOUDILY, adv. sābhraṃ sameghaṃ timiraṃ sāndhakāraṃ nigūḍhārthaṃ.

CLOUDINESS, s. sābhratā meghākīrṇatā meghatimiraṃ jaladasaṃhatiḥ f., durddinaṃ.

CLOUDLESS, a. anabhraḥ -bhrā -bhraṃ vyabhraḥ -bhrā -bhraṃ nirabhraḥ -bhrā -bhraṃ ameghaḥ -ghā -ghaṃ gatatoyadaḥ -dā -daṃ vitimiraḥ -rā -raṃ.

[Page 102b]

CLOUDY, a. sābhraḥ -bhrā -bhraṃ abhriyaḥ -yā -yaṃ meghākīrṇaḥ -rṇā -rṇaṃ nīradī -dinī -di (n) sameghaḥ -ghā -ghaṃ saghanaḥ -nā -naṃ dārdduraḥ -rī -raṃ; 'cloudy weather,' durddinaṃ.
     --(Dark, obscure) timiraḥ -rā -raṃ tamasvī -svinī -svi (n) tamovṛtaḥ -tā -taṃ tāmasaḥ -sī -saṃ anghakārayuktaḥ -ktā -ktaṃ.

CLOUGH, s. (Cleft of a hill) darī -riḥ f., darad kandaraḥ -rī -raṃ.
     --(An allowance of two in every hundred) śate śate pañcāśattamabhāgadānaṃ.

CLOVE, s. (The spice) lavaṅgaṃ tīkṣṇapuṣpaṃ mādanaṃ devakusumaṃ divyagandhaṃ vāḥpuṣpaṃ śrīḥ śrīsaṃjñaṃ supuṣpaṃ bhṛṅgāraṃ vaśyaṃ śṛṅgāraṃ candakapuṣpaṃ.
     --(The clove tree) lavaṅgaḥ toyadhipriyaḥ.
     --(Of garlic) rasunamūlaṃ.

CLOVEN, a. bhinnaḥ -nnā -nnaṃ bheditaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ chinnaḥ -nnā -nnaṃ dalitaḥ -tā -taṃ vidalitaḥ -tā -taṃ -līkṛtaḥ -tā -taṃ pṛthakkṛtaḥ -tā -taṃ; 'cloven tongued,' dvikhaṇḍajihvaḥ -hvā -hvaṃ dvijihvaḥ -hvā -hvaṃ.

CLOVEN-FOOTED or CLOVEN-HOOFED, a. dviśaphaḥ -phā -phaṃ dvikhaṇḍaśaphaḥ -phā -phaṃ.

CLOVER, s. (Trefoil) triparṇaḥ -rṇī -rṇaṃ tripatraḥ -trā -traṃ; 'to live in clover,' mahatā vilāsena jīv (c. 1. jīvati -vituṃ), mahāsukhena jīv.

CLOVERED, a. triparṇācitaḥ -tā -taṃ tripatrākīrṇaḥ -rṇā -rṇaṃ satripatraḥ -trā -traṃ.

CLOUT, s. (A cloth for any mean use) cīraṃ karpaṭaḥ vastrakhaṇḍaṃ.
     --(A patch) kanthā.
     --(Aniron plate over an axle-tree) akṣāgraphalakaṃ.

To CLOUT, v. a. (To patch) kanthā (nom. kanthāyati -yituṃ), jīrṇavastrāṇi samādhā (c. 3. -dadhāti -dhatte -dhātuṃ) cīraṃ cīreṇa sandhā.

CLOUTED, a. śyānaḥ -nā -naṃ saṃśyānaḥ -nā -naṃ ghanībhūtaḥ -tā -taṃ.

CLOUTERLY, a. (Clumsy) adakṣaḥ -kṣā -kṣaṃ akṛtī -tinī -ti (n).

CLOWN, s. grāmyajanaḥ grāmikaḥ grāmī m. (n) grāmavāsaḥ grāmevāsī m. (n) vṛṣalaḥ jānapadaḥ prākṛtajanaḥ asabhyajanaḥ pṛthagjanaḥ mūḍhaḥ.

CLOWNISH, a. grāmyaḥ -myā -myaṃ -mīyaḥ -yā -yaṃ -mīṇaḥ -ṇā -ṇaṃ -meyaḥ -yī -yaṃ -mikaḥ -kī -kaṃ asabhyaḥ -bhyā -bhyaṃ aśiṣṭhaḥ -ṣṭhā -ṣṭhaṃ asaṅgataḥ -tā -taṃ grāmyabuddhiḥ -ddhiḥ -ddhi.

CLOWNISHLY, adv. grāmyajanavat vṛṣalavat grāmīyaprakāreṇa asabhyaṃ.

CLOWNISHNESS, s. grāmyatā grāmīyatvaṃ asabhyatā aśiṣṭhatā grāmyabuddhitvaṃ.

To CLOY, v. a. atisauhityaṃ or atitṛptiṃ jan in caus. (janayati -yituṃ) or kṛ atiśayena or ekāntatas or atiriktaṃ tṛp in caus. (tarpayati -yituṃ), or santuṣ in caus. (-toṣayati -yituṃ).

CLOYED, p. p. atitṛptaḥ -ptā -ptaṃ atisuhitaḥ -tā -taṃ atisantoṣitaḥ -tā -taṃ.

CLUB, s. yaṣṭiḥ m., laguḍaḥ gadā parighaḥ udghātaḥ tomaraḥ -rā -raṃ ghanaḥ drūghaṇaḥ; 'armed with a club,' yāṣṭīkaḥ laguḍahastaḥ yaṣṭigrahaḥ yaṣṭihetikaḥ.
     --(An assembly of companions) paṃktiḥ f., gaṇaḥ saṃsargaḥ sahabhojināṃ saṃsargaḥ samāṃśitā; 'club-dinner,' gaṇacakrakaṃ gaṇānnaṃ.
     --(Share of a reckoning) bhāgaḥ aṃśaḥ uddhāraḥ samāṃśaḥ.

To CLUB, v. n. (Contribute to a common expense) sarvvasādhāraṇadhanavyaye svaṃ svam aṃśaṃ dā (c. 3. dadāti dātuṃ), or kiñcit kiñcid dā.

CLUB-FOOT, s. ślīpadaṃ sthūlacaraṇaṃ kubjacaraṇaṃ gaḍupādaḥ vakrapādaḥ.

CLUB-FOOTED, a. ślīpadī -dinī -di (n) vṛhatpādaḥ -dī -daṃ sthūlacaraṇaḥ -ṇā -ṇaṃ.

CLUBHEADED, a. sthūlaśiraskaḥ -skā -skaṃ vṛhanmastakaḥ -kā -kaṃ.

CLUBROOM, s. ekapaṃktisāmānyaśālā sādhāraṇaśālā indrakaṃ.

To CLUCK, v. n. kukkuṭīvat śāvakāhvānārthakaṃ śabdaṃ kṛ kaṭ kaṭ śabdaṃ kṛ.

CLUCKING, s. śāvakāhvānasamaye kukkuṭīrāvaḥ kaṭ kaṭ śabdaḥ

CLUE, s. sūtrakoṣaṃ sūtraṃ. See CLEW.

CLUMP, s. (Of grass) gulmaḥ stambaḥ gucchaḥ gutsaḥ kāṇḍaḥ vitatiḥ f., piṇḍaḥ -ṇḍaṃ; 'a clump of reeds,' śarastambaḥ vaṃśavitatiḥ f.
     --(A shapeless mass of wood) sthūlakāṣṭhaṃ.

[Page 103a]

CLUMSILY, adv. adakṣaṃ anāptaṃ akṛtivat dākṣyaṃ vinā apaṭu ādākṣyeṇa.

CLUMSINESS, s. ācaturyyaṃ ādākṣyaṃ ānaipuṇaṃ apāṭavaṃ akṛtitvaṃ.

CLUMSY, a. sthūlaḥ -lā -laṃ adakṣaḥ -kṣā -kṣaṃ anipuṇaḥ -ṇā -ṇaṃ akuśalaḥ -lā -laṃ akṛtī -tinī -ti (n) anāptaḥ -ptā -ptaṃ avijñaḥ -jñā -jñaṃ apaṭuḥ ṭuḥ -ṭu.

CLUSTER, s. (A bunch) gulmaḥ gucchaḥ -cchakaḥ stavakaḥ stambaḥ sāndraṃ gutsaḥ -tsakaḥ gulacchaḥ vitatiḥ f., 'a number of beings,' saṅghaḥ oghaḥ samūhaḥ gaṇaḥ saṅghātaḥ vṛndaṃ nivahaḥ; 'cluster of four houses,' catuḥśālaṃ sañjavanaṃ; 'of reeds,' śarastambaḥ vaṃśavitatiḥ f.; 'of people,' janaughaṃ janasamūhaḥ; 'of grapes,' drākṣāstavakaḥ; 'in clusters,' saṅghaśas gulmaśas.

To CLUSTER, v. a. gulmīkṛ piṇḍīkṛ ekīkṛ sañci (c. 5. -cinoti -cetuṃ).

To CLUSTER, v. n. gulmībhū piṇḍībhū ekībhū vṛndībhū stavakarūpeṇa ruh (c. 1. rohati roḍhuṃ)

CLUSTERING, a. gulmī -lminī -lmi (n) vyālīnaḥ -nā -naṃ sastavakaḥ -kā -kaṃ stavakācitaḥ -tā -taṃ prastītaḥ -tā -taṃ prastīmaḥ -mā -maṃ gucchākāraḥ -rā -raṃ.

To CLUTCH, v. a. (To grasp) grah (c. 9. gṛhlāti grahītuṃ), saṅgrah dhṛ (c. 1. dharati dharttuṃ).
     --(To double the hand) muṣṭiṃ bandh (c. 9. badhnāti banddhuṃ) or saṅgrah.

CLUTCH, s. saṅgrāhaḥ muṣṭisaṅgrāhaḥ grahaṇaṃ muṣtibandhaḥ.
     --(Claw, hand) makhaḥ khaṃ pāṇiḥ m., hastaḥ; 'to rescue from the clutches of the enemy,' śatruvaśāt paritrātuṃ.

CLUTCHED, p. p. gṛhītaḥ -tā -taṃ dhṛtaḥ -tā -taṃ muṣṭisaṅgrāhapīḍitaḥ -tā -taṃ.

CLUTTER, s. kolāhalaḥ halahalāśabdaḥ tumulaṃ kālakīlaḥ.

To CLUTTER, v. n. kolāhalaṃ kṛ halahalāśabdaṃ kṛ.

CLYSTER, s. vastiḥ m. f., vastikarmma n. (n) vastidvāreṇa antraniveśitam auṣadhīyadravyaṃ.

CLYSTER-PIPE, s. netraṃ vastiśiraḥ n. (s) vastinālī.

To COACERVATE, v. a. sañci (c. 5. -cinoti -cetuṃ), samāci samupaci rāśīkṛ piṇḍīkṛ ekaughīkṛ puñjīkṛ pūgīkṛ.

COACERVATED, p. p. rāśigataḥ -tā -taṃ ekaughabhūtaḥ -tā -taṃ puñjitaḥ -tā -taṃ.

COACERVATION, s. rāśīkaraṇaṃ ekaughīkaraṇaṃ sañcayanaṃ ekaughabhāvaḥ.

COACH, s. rathaḥ cāturaṃ cakrayānaṃ yānaṃ gantrī gantrīrathaḥ śakaṭaḥ pravahaṇaṃ vāhanaṃ; 'coach and four,' caturaśvo rathaḥ; 'riding in a coach,' rathārohī m. (n) rathārūḍhaḥ yānārūḍhaḥ; 'he travels by coach,' rathena sañcarati.

COACH-BOX, s. rathopasthaḥ sūtāsanaṃ sārathisthānaṃ.

COACH-DRIVING, s. rathasārathyaṃ rathavāhanaṃ.

COACHFUL, s. pūrṇarathaḥ cāturakaṃ śākaṭaṃ rathapūraṇaṃ.

COACH-HORSE, s. rathyaḥ pravahaṇavājī m. (n) rathāśvaḥ.

COACH-HOUSE, s. rathasthānaṃ rathaśālā rathāgāraṃ rathādhāraḥ.

COACHMAKER, s. rathakāraḥ rathakaraḥ rathanirmmāṇakṛt rathavikretā m. (tṛ).

COACHMAN, s. sūtaḥ sārathiḥ m., yantā m. (ntṛ) niyantā m. (ntṛ) cāturikaḥ vāhakaḥ rathavāhakaḥ pravahaṇavāhakaḥ prājakaḥ prājitā m. (tṛ) kṣattā m. (ttṛ) hayaṅkaṣaḥ sādiḥ m., dakṣiṇasthaḥ cākrikaḥ pracetā m (tṛ).

COACTION, s. balātkāraḥ balātkāraprayogaḥ pramāthaḥ niyamanaṃ nigrahaḥ.

COACTIVE, a. balātkārī -riṇī -ri (n) balānvitaḥ -tā -taṃ balī -linī -li (n) sabalaḥ -lā -laṃ pramāthī -thinī -thi (n) naiyamikaḥ -kī -kaṃ niyāmakaḥ -kā -kaṃ avaśyakaḥ -kā -kaṃ.

COADJUTOR, s. sahakārī m. (n) sahakṛt sahakṛtvā m. (n) sahāyaḥ sambhūyakārī m. (n) pratiyogī m. (n).

[Page 103b]

COADJUVANCY, s. sahakāraḥ -ritā sāhāyyaṃ sampratipattiḥ f., pratiyogitā.

COAGMENTATION, s. rāśīkaraṇaṃ ekīkaraṇaṃ sañcayanaṃ piṇḍīkaraṇaṃ sannipātaḥ.

COAGULABLE, a. śyānīyaḥ -yā -yaṃ śyeyaḥ -yā -yaṃ ghanīkarttuṃ śakyaḥ -kyā -kyaṃ.

To COAGULATE, v. a. śyai in caus. (śyāpayati -yituṃ) śyānīkṛ ghanīkṛ.

To COAGULATE, v. n. śyai (c. 1. śyāyate śyātuṃ), ghanībhū śyānībhū.

COAGULATED, p. p. śīnaḥ -nā -naṃ śyānaḥ -nā -naṃ āśyānaḥ -nā -naṃ ghanībhūtaḥ -tā -taṃ saṃhataḥ -tā -taṃ.

COAGULATION, s. śīnatā ghanatā -tvaṃ saṃhatatvaṃ ghanībhāvaḥ.

COAL, s. aṅgāraḥ -raṃ ālātaṃ nidhāpakaḥ kṛṣṇamṛt f. -mṛttikā kṛṣṇabhūmiḥ f.; 'burning coal,' taptāṅgāraḥ.

To COAL, v. a. aṅgāra (nom. aṅgārayati -yituṃ), aṅgārīkṛ.

COAL-BLACK, a. aṅgārasavarṇaḥ -rṇā -rṇaṃ ghanakṛṣṇaḥ -ṣṇā -ṣṇaṃ atyantakālaḥ -lā -laṃ.

COAL-HOLE or COAL-HOUSE, s. aṅgārāgāraṃ aṅgāraguptiḥ f., kṛṣṇamṛttikādhāraḥ.

COAL-MAN, COAL-MERCHANT, s. aṅgāravikretā m. (tṛ) kṛṣṇabhūmivikrayī m. (n) aṅgāravikrayopajīvī m. (n).

COAL-MINE, COAL-PIT, s. aṅgārākaraḥ aṅgārakhāniḥ m., aṅgārotpattisthānaṃ.

To COALESCE, v. n. saṃyuj in pass. (-yujyate) sammil (c. 6. -milati -melituṃ), saṅgam (c. 1. -gacchati -gantuṃ), saṃsṛj in pass. (-sṛjyate) ekībhū ekatra bhū or gam saṃśliṣ in pass. (-śliṣyate) saṃlagnībhū.

COALITION, s. saṃyogaḥ saṃsṛṣṭiḥ f., saṃsargaḥ saṅgaḥ -ṅgamaḥ -ṅgatiḥ f., melanaṃ saśleṣaḥ saṃsaktiḥ anuṣaṅgaḥ saṃhatiḥ f., saṅghātaḥ.

COALY, a. aṅgāramayaḥ -yī -yaṃ āṅgārikaḥ -kī -kaṃ aṅgārapūrṇaḥ -rṇā -rṇaṃ.

COAPTATION, s. samāyogaḥ saṃyojanaṃ samādhānaṃ sandhānaṃ.

To COARCT, v. a. saṅkuc (c. 1. -kocati -kocituṃ), saṃhṛ (c. 1. -harati -harttuṃ).

COARCTATION, s. saṅkocaḥ -canaṃ saṃvāraḥ saṃvṛtiḥ hrāsaḥ saṅkṣepaḥ saṃyamaḥ.

COARSE, a. (Not fine) ghanaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ niviḍaḥ -ḍā -ḍaṃ sthūlaḥ -lā -laṃ nirantaraḥ -rā -raṃ nīrandhraḥ -ndhrā -ndhraṃ.
     --(Unpolished) apariṣkṛtaḥ -tā -taṃ asaṃskṛtaḥ -tā -taṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Indelicate, indecent) avācyaḥ -cyā -cyaṃ aśuddhaḥ -ddhā -ddhaṃ.
     --(Vulgar) asabhyaḥ -bhyā -bhyaṃ prākṛtaḥ -tā -taṃ grāmyaḥ -myā -myaṃ ślīlaḥ -lā -laṃ aślīlaḥ -lā -laṃ.
     --(Vile) nīcaḥ -cā -caṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ kadaryyaḥ -ryyā -ryyaṃ kutsitaḥ -tā -taṃ; 'coarse cloth,' sthūlapaṭṭaṃ sthūlaśāṭakaḥ varāśiḥ m.; 'coarse-minded,' prākṛtacetāḥ -tāḥ -taḥ (s); 'coarse fare,' mandāhāraḥ; 'coarse abuse,' aślīlākṣepaḥ; 'coarse language,' aślīlaṃ khaloktiḥ f.

COARSELY, adv. aśiṣṭaṃ aśuddhaṃ nikṛṣṭaṃ mandaṃ aślīlaṃ apariṣkṛtaṃ.

COARSENESS, s. (Of substance) ghanatā sthūlatā sāndratā sthaulyaṃ naiviḍyaṃ nairantaryyaṃ.
     --(Want of polish, vulgarity) apariṣkāraḥ aśiṣṭatā asabhyatā aśuddhiḥ f., nīcatā aślīlatvaṃ.

COAST, s. (Sea-coast) samudratīraṃ samudrataṭaṃ velā velāmūlaṃ samudrāntaṃ abdhitīraṃ.
     --(Border, limit) sīmā samantaḥ sāmantaṃ.
     --(Quarter) dik f., (ś) deśaḥ pradeśaḥ; 'the coast is clear,' gataṃ bhayaṃ nirvighnaḥ pathaḥ.

To COAST, v. n. upatīraṃ or upataṭaṃ or velānikaṭe nāvaṃ or potaṃ vah in caus. (vāhayati -yituṃ), or naukayā vah in pass. (uhyate).

COASTER, s. upatīraṃ potavāhakaḥ samudravelāvarttī m. (n).

COASTING, s. upatīraṃ naukāvāhanaṃ velānikaṭe varttanaṃ.

COAT, s. (An upper garment) prāvāraḥ uttarīyaṃ paridheyaṃ nicolaḥ varutraṃ; 'a covering,' paṭalaṃ chādanaṃ chadanaṃ ācchādanaṃ prāvaraṇaṃ puṭaḥ -ṭaṃ āveṣṭanaṃ; 'coat of the eye,' akṣipaṭalaṃ.
     --(Hair of a beast) roma n. (n) loma n. (n); 'coat of a horse,' aśvaroma n. (n).
     --(Coat of arms) kulacihnapatraṃ.

[Page 104a]

To COAT, v. a. chad (c. 10. chādayati -yituṃ), veṣṭ in caus. (veṣṭayati -yituṃ).
     --(Inlay) anuṣyadh (c. 4. -vidhyati -vyaddhuṃ).
     --(Coat with paint) lip (c. 6. limyati leptuṃ).

COATED, p. p. channaḥ -nnā -nnaṃ āchannaḥ -nnā -nnaṃ veṣṭitaḥ -tā -taṃ anuviddhaḥ -ddhā -ddhaṃ rūṣitaḥ -tā -taṃ churitaḥ -tā -taṃ liptaḥ -ptā -ptaṃ.

COATING, s. paṭalaṃ puṭaḥ -ṭī -ṭaṃ chādanaṃ.
     --(Of paint) lepaḥ.

To COAX, v. n. lal (c. 10. lālayati -yituṃ), sāntv (c. 10. sāntvayati -yituṃ), madhurairvākyaiḥ or cāṭūktyā sāntv or pralubh in caus. (-lobhayati -yituṃ).

COAXED, p. p. lālitaḥ -tā -taṃ cāṭukārāpannaḥ -nnā -nnaṃ.

COAXER. s. lālī m. (n) cāṭuvādī m. (n) cāṭukāraḥ sāntvavādaḥ āśvāsakaḥ.

COAXING, s. lālanaṃ cāṭuḥ m. -ṭu n., cāṭūktiḥ f., madhuravacaḥ n. (s) madhuravākyaṃ āśvāsanaṃ; 'repeated coaxing,' cāṭuśataṃ.

COB, s. (Sea-fowl) samudrīyapakṣibhedaḥ.
     --(Entire horse) vījāśvaḥ savṛṣaṇo'śvaḥ.
     --(A small compact horse) dṛḍhadehaḥ kṣudravājī m. (n).

COBALT, s. (Mineral substance) āvarttaḥ madhudhātuḥ m., manaḥśilādhātuḥ.

To COBBLE, v. a. (To mend shoes) jīrṇapādukāḥ sūcyā samādhā (c. 3. -dadhāti -dhātuṃ) or sandhā.
     --(To make any thing clumsily) ādākṣyeṇa kiñcit kṛ or nirmmā (c. 2. -māti -mātuṃ).

COBBLER, s. (A mender of old shoes) jīrṇapādukāsandhātā m. (tṛ).
     --(A clumsy workman) adakṣaḥ śilpī m. (n) anipuṇaḥ anabhijñaḥ.

COBIRON, s. māṃsasaṃskāre prayuktaḥ sthūlāgro lohaśūlaḥ.

COBISHOP, s. dharmmādhyakṣasahāyaḥ dharmmādhipateḥ sahakārī m. (n).

COBRA CAPELLO, s. (Snake) phaṇakaraḥ phaṇī m. (n). phaṇavān m. (t) nāgaḥ.

COBWEB, s. ūrṇanābhajālaḥ jālaḥ -laṃ markaṭavāsaḥ markaṭajālaḥ āśābandhaḥ santānikā lūtātantuvitānaṃ.

COCCIFEROUS, a. guṭikākāraphalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

COCHINEAL, s. (Insect) lākṣā jatu n. -tukaṃ titibhaḥ krimiḥ m.

COCHLEARY or COCHLEATED, a. āvarttī -rttinī -rtti (n) parivarttakaḥ -kā -kaṃ.

COCK, s. (The male to the hen) kukkuṭaḥ caraṇāyudhaḥ nakhāyudhaḥ svarṇacūḍaḥ tāmracūḍaḥ tāmraśikhī m. (n) śikhī m. (n) śikhaṇḍī m. (n) -ṇḍikaḥ kṛkavākuḥ m., kalavikaḥ kālajñaḥ uṣākalaḥ niśāvedī m. (n) rātrivedī m. (n) yāmaghoṣaḥ rasākhanaḥ suparṇaḥ pūrṇakaḥ; 'relating to a cock,' kārkkavākavaḥ -vī -vaṃ; 'cock's comb,' cūḍā śikhā; 'a cock-sparrow,' caṭakaḥ.
     --(Weathercock) prāsādaśṛṅgāgre sthāpitaṃ kukkuṭākāraṃ vātaskandhalakṣaṇaṃ vāyulakṣaṇaṃ vāyudhvajaḥ vāyuskandhalakṣyaṃ.
     --(Spout to let out water at will) sapidhānaṃ jalanirgamarandhraṃ praṇālī jalanirgamaḥ jalasrāvaṇayantraṃ.
     --(Notch of an arrow) vāṇāgrabhāge avacchedaḥ.
     --(Cock of a gun) āgneyanāḍisambandhī sūkṣmamudgaraviśeṣo yadvrāreṇa antaḥsthacūrṇaṃ saṃjvālyate.
     --(A leader) mukhyaḥ mukharaḥ purogaḥ.
     --(Heap of hay) śuṣkatṛṇacitiḥ f., tṛṇotkaraḥ.
     --(Form of a hat) śiraskasaṃskāraḥ śirastrākāraḥ; 'cock a hoop,' jayī m. (n) dṛptaḥ darpadhmātaḥ garvvoddhataḥ; 'cock and a bull story,' vṛthākathā; śaśaviṣāṇadhanur asya iti mṛṣārthakam ākhyānaṃ.

To COCK, v. a. (To set erect) unnam in caus. (-nāmayati -namayati -yituṃ) ucchri (c. 1. -śrayati -yituṃ), utkṣip (c. 6. -kṣipati -kṣeptuṃ), uddhan (c. 2. -hanti -hantuṃ); 'to cock the ears,' karṇau stabdhīkṛ; 'the tail,' utpuccha (nom. utpucchayate -yituṃ).
     --(To put hay into cocks) śuṣkatṛṇam utkarīkṛ.
     --(To cock a gun) āgneyanāḍisambandhinaṃ pūrvvoktasūkṣmamudgaram unnam in caus. (-namayati -yituṃ).

To COCK, v. n. kukkuṭaṣat khelagatyā cal (c. 1. calati -lituṃ), dṛp (c. 4. dṛpyati).

[Page 104b]

COCKED, p. p. unnataḥ -tā -taṃ samunnataḥ -tā -taṃ ucchritaḥ -tā -taṃ utkṣiptaḥ -ptā -ptaṃ; 'with tail cocked,' samuddhatalāṅgūlaḥ -lā -laṃ.

COCKADE, s. rājavyāpṛtasya sevakena śiraskopari bhṛtā cūḍā kukkuṭacūḍākāro mastakālaṅkāraḥ.

COCKATRICE, s. ajagaraḥ vāhasaḥ kukkuṭāṇḍajaḥ sarpaḥ or vyālaḥ.

COCKBOAT, s. upanaukā kṣudranaukā kṣudrapotaḥ upatariḥ f.

COCKCHAFER, s. piṅgaśarīro dhvanamodī bhramarabhedaḥ.

COCKCROWING, s. kukkuṭaravaḥ -vaṇaṃ caraṇāyudhaśabdaḥ.
     --(Morning) prabhātakālaḥ prātaḥkālaḥ.

To COCKER, v. a. (To fondle) komalaṃ or komalaprakāreṇa puṣ (c. 9. puṣṇāti, c. 1. poṣati -ṣituṃ), or saṃvṛdh in caus. (-varghayati -yituṃ) anurudh (c. 4. rudhyate -roddhuṃ), kroḍīkṛ.

COCKEREL, s. (Young cock) kukkuṭaśāvakaḥ caraṇāyudhaśāvakaḥ.

COCKERING, s. poṣaṇaṃ saṃvardhanaṃ anurodhaḥ chandonuvṛttaṃ komalatā.

COCKET, s. śaulkikamudrā śulkasthāne dravyanikṣepānantaraṃ śaulkikasakāśāt pratyayapatraṃ.

COCKFIGHT, s. prāṇidyūtaṃ samāhvayaḥ sāhvayaḥ kaulīnaṃ.

COCKHORSE, a. aśvārūḍhaḥ -ḍhā -ḍhaṃ jayī -yinī -yi (t) darpadhmātaḥ -tā -taṃ.

COCKLE, s. (Shell-fish) durnāmā m. -mnī f. (n) dīrghakoṣikā sitālikā śuktiḥ f.
     --(Weed growing in corn) kakṣaḥ śasyakṣetraruha oṣadhibhedaḥ.

COCKLED, a. durnāmākāraḥ -rā -raṃ śauktikaḥ -kī -kaṃ āvarttī -rttinī -rtti (n).

COCKLOFT, s. kūṭāgāraṃ kṣaumaḥ -maṃ cūlā candraśālikā gṛhasya uparisthaḥ prakoṣṭhaḥ.

COCKMASTER, s. caraṇāyudhapālakaḥ yuddhakukkuṭapoṣakaḥ.

COCKMATCH, s. kukkuṭayuddhaṃ caraṇāyudhasamāhvayaḥ kaulīnaṃ.

COCKNEY, s. nāgarajanaḥ puravāsī m. (n) nagaravāsī m., prākṛtajanaḥ pṛthagjanaḥ.

COCKPIT, s. (Area where cocks fight) kukkuṭayuddhabhūmiḥ.
     --(In a man of war) vṛhadyuddhanaukāyā adhobhāge kāyaśalpādicikitsāyogyā kuṭī.

COCKROACH, s. paroṣṇī khalādhārā tailapā f. -pāyikā cārikā piṅgakapiśā.

COCK'S-COMB, s. See COXCOMB.

COCKSURE, a. suniścitaḥ -tā -taṃ niḥsandehaḥ -hā -haṃ asandigdhaḥ -gdhā -gdhaṃ.

COCKSWAIN, s. upanaukākarṇadhāraḥ kṣudranaukāpatiḥ m.

COCOA-NUT, s. nārikelaḥ nālikeraḥ nārikeraḥ nāḍikelaḥ nārikelī payodharaḥ kauśikaphalaṃ khānodakaḥ puṭorakaḥ dākṣiṇātyaḥ.
     --(The tree) tṛṇadrumaḥ phalakeśaraḥ dṛḍhaphalaḥ muṇḍaphalaḥ sadāphalaḥ śiraḥphalaḥ sadāpuṣpaḥ dṛḍhamūlaḥ sutuṅgaḥ subhaṅgaḥ lāṅgalī.
     --(The juice) nārikelarasaḥ.

COCOON, s. (Of the silk worm) kṛmikoṣaḥ kīṭakoṣaḥ guṭikā.

COCTION, s. niṣkvāthaḥ kvāthaḥ kvathanaṃ pācanaṃ.

COD or COD-FISH, s. sthūlaśiraskaḥ samudrīyamatsyabhedaḥ.

COD, s. (Seed-vessel, pod) vījakośaḥ vījaguptiḥ f., śamī puṭaḥ.

CODDED, p. p. kośasthaḥ -sthā -sthaṃ koṣaguptaḥ -ptā -ptaṃ.

To CODDLE, v. a. (Parboil) īṣatkvath (c. 1. -kvathati -thituṃ), śanaiḥ sthālyāṃ pac (c. 1. pacati paktuṃ) or tap in caus. (tāpayati -yituṃ) koṣṇajalena komalīkṛ.
     --(Breed up tenderly) komalatayā or saukumāryyeṇa puṣ (c. 1. poṣati -ṣituṃ).

CODE, s. (Of laws) dharmmasaṃhitā smṛtiśāstraṃ dharmmaśāstraṃ smṛtiḥ f., vyavahāravidhiḥ m.

CODICIL, s. mumūrṣujanapatrasya anubandhaḥ or upalekhyaṃ or upāṅgaṃ or uttarakhaṇḍaṃ.

CODLING, s. bhojanātpūrvvam īṣatkvathanīya āpakvaḥ kāmbaphalabhedaḥ.

COEFFICACY or COEFFICIENCY, s. sahakāriṇām anekahetukānāṃ prabhāvaḥ sahakāritā saṃyogitā samprayogitā sampratipattiḥ f., sambhūtiḥ f.

[Page 105a]

COEFFICIENT, s. (In arithmetic) varṇaḥ prakṛtiḥ f., guṇaḥ.

COEMPTION, s. pūrvvakrayaḥ prakhyātabhāṇḍakrayaḥ avacchedāvacchedakrayaḥ samudayakrayaḥ.

COENOBITE, s. sarvvasāmānyo vibhavo yasya saubhrātramadhyād ekabhrātā m. (tṛ).

COEQUAL, a. anyena samaḥ -mā -maṃ or samānaḥ -nā -naṃ or tulyaḥ -lyā -lyaṃ samānapadasthaḥ -sthā -sthaṃ samānajātīyaḥ -yā -yaṃ samabhāvaḥ -vī -vaṃ sahadharmmī -rmmiṇī -rmmi (n) sadharmmā -rmmā -rmma (n).

COEQUALITY, s. anyena samatā or samānatā or tulyatā samānāvasthā.

To COERCE, v. a. balātkāreṇa yam (c. 1. yacchati yantuṃ), niyam saṃyam viniyam; or nigrah (c. 9. -gṛhlāti -hlīte -grahītuṃ) or śās (c. 2. śāsti śāsituṃ), anuśās; yantr (c. 10. yantrayati -yituṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), niṣidh (c. 1. -ṣedhati -dhituṃ).

COERCED, p. p. balātkāreṇa nigṛhītaḥ -tā -taṃ saṃyataḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ saṃruddhaḥ -ddhā -ddhaṃ yantritaḥ -tā -taṃ pratyāhṛtaḥ -tā -taṃ.

COERCIBLE, a. nigrahītavyaḥ -vyā -vyaṃ niyantavyaḥ -vyā -vyaṃ yantraṇīyaḥ -yā -yaṃ.

COERCION, s. saṃyamaḥ -manaṃ niyamanaṃ nigrahaḥ -haṇaṃ nigṛhītiḥ f., yantraṇaṃ pratyāharaṇaṃ.

COERCIVE, a. balātkārī -riṇī -ri (n) pratirodhī -dhinī -dhi (n) niyāmakaḥ -kā -kaṃ.

COESSENTIAL, a. samabhāvaḥ -vī -vaṃ sahabhāvī -vinī -vi (n).

COESSENTIALITY, s. samabhāvaḥ or bhāvasamānatā sahabhāvitvaṃ.

COETANEOUS, a. samānavayaskaḥ -skā -skaṃ. See COEVAL.

COETERNAL, a. anyena saha nityakālasthāyī -yinī -yi (n) or anantakālasthāyī or ādyantahīnaḥ -nā -naṃ or sanātanaḥ -nā -naṃ.

COETERNITY, s. samanityatā samānānantatā samānanityatā.

COEVAL, a. samānavayaskaḥ -skā -skaṃ samavayaskaḥ -skā -skaṃ samānavayāḥ -yāḥ -yaḥ (s) or tulyavayāḥ or savayāḥ samānakālīnaḥ -nā -naṃ ekakālīnaḥ -nā -naṃ samānajanmā -nmā -nma (n).

COEVAL, s. vayasyaḥ sahabhāvī m. (n) savayāḥ m. (s) tulyavayāḥ.

To COEXIST, v. n. sambhū (c. 1. -bhavati -vituṃ), saha or ekakāle vṛt (c. 1. varttate -rttituṃ) or sthā (c. 1. tiṣṭhati sthātuṃ) or jīv (c. 1. jīvati -vituṃ).

COEXISTENCE, s. ekakāle varttanaṃ or jīvanaṃ sahavarttanaṃ sahajīvanaṃ.

COEXISTENT, a. sahavarttī -rttinī -rtti (n) or ekakāle varttī sahajīvī -vinī -vi (n) or ekakāle jīvī sahajaḥ -jā -jaṃ.

To CO-EXTEND, v. n. anyena samaṃ vyāp (c. 5. -āpnoti -āptuṃ) or vistṝ in pass. (-stīryyate).

CO-EXTENSION, s. samavyāptiḥ f., abhivyāptiḥ f., samavistāraḥ sammūrcchanaṃ.

COFFEE, s. yavanadeśīyakṣudraphalanirhṛtaḥ kṛṣṇavarṇaḥ pānīyaviśeṣaḥ yāvanapānaṃ.

COFFEE-HOUSE, s. pūrvvoktapānīyavikrayasthānaṃ yāvanapānaśālā.

COFFEE-POT, s. pūrvvoktapānīyādhāraḥ yāvanapānabhājanaṃ yāvanapānapātraṃ.

COFFER, s. mudrādhāraḥ mudrākoṣaḥ dhanādhāraḥ dhanabhāṇḍaṃ dīnārabhāṇḍaṃ.

To COFFER, v. a. mudrādhāre or dhanabhāṇḍe nidhā (c. 3. -dadhāti -dhātuṃ).

COFFIN, s. śavādhāraḥ mṛtaśarīrādhāraḥ śavabhājanaṃ.

To COFFIN, v. a. śavādhāre or śavabhājane nidhā (c. 3. -dadhāti -dhātuṃ) or niviśa in caus. (-veśayati -yituṃ).

To COG, v. a. and n. (Flatter, wheedle) lal (c. 10. lālayati -yituṃ), cāṭūktyā sāntv (c. 10. sāntvayati -yituṃ).
     --(Cog a die) kūṭākṣaṃ or durakṣaṃ kṛ.
     --(Fix cogs to a wheel) cakranemiṃ sadantāṃ kṛ.

COG, s. (Tooth of a wheel) cakradantaḥ nemidantakaḥ pradhidantaḥ.

COGENCY, s. balaṃ sāmarthyaṃ samarthatā prabhāvaḥ śaktiḥ f., avaśyakatā.

COGENT, a. balī -linī -li (n) balavān -vatī -vat (t) prabalaḥ -lā -laṃ śaktimān -matī -mat (t) avaśyakaḥ -kā -kaṃ avaśyakarttavyaḥ -vyā vyaṃ niruttaraḥ -rā -raṃ; 'a cogent reason,' balavaddhetuḥ m., viśiṣṭahetuḥ.

COGENTLY, adv. balāt balena balavat avaśyakaṃ niruttaraṃ.

COGGER, s. lālī m. (n) cāṭukāraḥ sāntvanakṛt sāntvavādaḥ.

COGGLESTONE, s. kṣudraśarkarā cūrṇakhaṇḍaḥ aṣṭhīlā.

COGITABLE, a. dhyānīyaḥ -yā -yaṃ dhyeyaḥ -yā -yaṃ cintanīyaḥ -yā -yaṃ.

COGITATE, v. n. dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai abhidhyai pradhyai sandhyai cint (c. 10. cintayati -yituṃ), vicint sañcint vicar in caus. (-cārayati -yituṃ) āloc (c. 10. -locayati -yituṃ), bhū in caus. (bhāvayati -yituṃ) sambhū vitark (c. 10. -tarkayati -yituṃ), anutark vimṛś (c. 6. -mṛśati -mraṣṭuṃ), anumṛś pravimṛś.

COGITATED, p. p. cintitaḥ -tā -taṃ dhyātaḥ -tā -taṃ ālocitaḥ -tā -taṃ.

COGITATION, s. cintā dhyānaṃ vicāraḥ -raṇaṃ ālocanaṃ carcā bhāvanā manaḥkalpanā saṅkalpaḥ manogataṃ.

COGITATIVE, a. cintāparaḥ -rā -raṃ dhyānaparaḥ -rā -raṃ mānasikaḥ -kī -kaṃ.

COGNATE, a. sahajaḥ -jā -jaṃ sambandhī -ndhinī -ndhi (n) samānajātīyaḥ -yā -yaṃ sajātiḥ -tiḥ -ti sagotraḥ -trā -traṃ.

COGNATION, s. (Relationship) bandhutā bāndhavatvaṃ jñātitvaṃ jñātibhāvaḥ sajātitvaṃ sambandhaḥ sambandhitvaṃ samparkaḥ anuṣaṅgaḥ.

COGNITION, s. jñānaṃ vijñānaṃ parijñānaṃ prajñānaṃ svīkāraḥ.

COGNITIVE, a. jñānī -ninī -ni (n) jñānavān -vatī -vat (t), or prajñāvān.

COGNIZABLE, a. jñeyaḥ -yā -yaṃ vijñeyaḥ -yā -yaṃ bodhyaḥ -dhyā -dhyaṃ grāhyaḥ -hyā hyaṃ.
     --(By law) abhiyoktavyaḥ -vyā -vyaṃ vicāryyaḥ -ryyā -ryyaṃ vicārārhaḥ -rhā -rhaṃ.

COGNIZANCE, s. (Judicial notice) vicāraḥ -raṇā anusandhānaṃ jijñāsā carccā parīkṣā anuyogaḥ nirṇayaḥ nirūpaṇaṃ.
     --(Badge) saṃjñā liṅgaṃ cihnaṃ lakṣaṇaṃ abhijñānaṃ.
     --(To take cognizance) jñā (c. 9. jānāti jñātuṃ), jñā in des. (jijñāsate -situṃ) vicar (c. 10. -cārayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), anuyuj (c. 7. -yunakti -yoktuṃ), nirūp (c. 10. -rūpayati -yituṃ).

COGNOMINAL, a. ekanāmakaḥ -kā -kaṃ ekasaṃjñakaḥ -kā -kaṃ samasaṃjñāvān -vatī -vat (t).

COGNOMINATION, s. paddhatiḥ f. -tī upapadaṃ upādhiḥ m., kaulikopādhiḥ m.

COGNOSCIBLE, a. jñātavyaḥ -vyā -vyaṃ jñeyaḥ -yā -yaṃ bodhyaḥ -dhyā -dhyaṃ.

To COHABIT, v. n. (Dwell with another) saha vas (c. 1. vasati vastuṃ), ekatra vas saṅgam (c. 1. -gacchati gantuṃ), saṃsargaṃ kṛ
     --(As the sexes) strīpuruṣavat sambhogaṃ kṛ.

COHABITANT, s. sahavāsī m. (n) ekapuranivāsī m., ekasthānavāsī m.

COHABITATION, s. sahavāsaḥ ekatra vāsaḥ saṃsargaḥ saṅgamaḥ.
     --(Sexual) sambhogaḥ strīpuruṣasaṅgamaḥ aupasthyaṃ upabhogaḥ.
     --(Cohabitation with men) puṃyogaḥ.
     --(With women) strīsaṅgaḥ.

COHEIR, s. samāṃśī m. (n) samāṃśahārī m. (n) aṃśahārī m., aṃśabhāk m. (j) aṃśī m. (n) aṃśakaḥ samādhikārī m. (n) dāyādaḥ ṛkthabhāgī m. (n) vibhāgakarttā m. (rttṛ) vanraḥ.

COHEIRESS, s. samāṃśinī samāṃśahāriṇī samādhikāriṇī.

To COHERE, v. n. (Stick together) saṃsañj in pass. (-sajyate or -sajjate), saṃśliṣ in pass. (-śliṣyate) saṃlagnībhū or saṃlagnaḥ -gnā -gnam as saṃyuj in pass. (-yujyate) saṃhan in pass. (-hanyate).
     --(Agree, suit) yuj in pass. (yujyate) sambandh in pass. (-badhyate) yogyaḥ -gyā -gyam as.

COHERENCE, s. saṃsaktiḥ f., saṃśleṣaḥ saṃlagnatvaṃ saṃhatiḥ f., saṃyogaḥ samāsajjanaṃ samparkaḥ.
     --(Connexion) sambandhaḥ prabandhaḥ anvayaḥ samanvayaḥ anuṣaṅgaḥ sandarbhaḥ.
     --(Consistency) avirodhaḥ anusāritvaṃ.

[Page 106a]

COHERENT, a. saṃsaktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ suśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃlagnaḥ -gnā -gnaṃ dṛḍhasandhiḥ -ndhiḥ -ndhi saṃhataḥ -tā -taṃ susaṃhataḥ -tā -taṃ.
     --(Consistent, adapted) aviruddhaḥ -ddhā -ddhaṃ upayuktaḥ -ktā -ktaṃ anurūpaḥ -pā -paṃ anusārī -riṇī -ri (n).
     --(Connected) sambaddhaḥ -ddhā -ddhaṃ anusambaddhaḥ -ddhā -ddhaṃ sānvayaḥ -yā -yaṃ anvitaḥ -tā -taṃ.

COHESION, s. saṃlagnatvaṃ saṃśleṣaḥ saṃsaktiḥ saṃyogaḥ samāsajjanaṃ saṅghaṭṭanaṃ.

COHESIVE, a. saṃlagnaśīlaḥ -lā -laṃ sāndraḥ -ndrā -ndraṃ śyānaḥ -nā -naṃ snigdhaḥ -gdhā -gdhaṃ.

COHESIVENESS, s. saṃlagnaśīlatvaṃ sāndratā śyānatā snigdhatā snaigdhyaṃ.

To COHIBIT, v. a. yam (c. 1. yacchati yantuṃ), nigrah (c. 9. -gṛhlāti -grahītuṃ).

To COHOBATE, v. n. punaḥ sandhā (c. 3. -dadhāti -dhātuṃ), dviḥsandhānaṃ kṛ.

COHORT, s. sainyagulmaḥ sainyavyūhaḥ sainyadalaṃ pañjaśatasainyadalaṃ gaṇaḥ.

COHORTATION, s. susthiro bhaveti samāśvāsanaṃ pracodanaṃ protsāhaḥ.

COIF or COIFFURE, s. mastakābharaṇaṃ śiroveṣṭaḥ -ṣṭanaṃ śirastraṃ mukuṭaṃ.

COIFED, a. mukuṭī -ṭinī -ṭi (n) mukuṭadhārī -riṇī -ri (n) kṛtamastakabharaṇaḥ -ṇā -ṇaṃ.

To COIL, v. a. maṇḍalīkṛ varttulīkṛ maṇḍalākāreṇa puṭīkṛ.

COIL, s. maṇḍalaṃ maṇḍalāyitaṃ vṛttaṃ vyāvarttaḥ -rttanaṃ.
     --(Tumult) tumulaṃ vaiklavyaṃ vyastatā vyagratvaṃ.

COILED, p. p. maṇḍalī -linī -li (n) maṇḍalīkṛtaḥ -tā -taṃ varttulīkṛtaḥ -tā -taṃ.

COIN, s. (Stamped money) mudrā ṭaṅkaḥ ṭaṅkakaḥ nāṇakaṃ niṣkaḥ -ṣkaṃ; 'gold coin,' suvarṇamudrā suvarṇaḥ; 'silver coin,' rūpyamudrā; 'copper coin,' tāmramudrā paṇaḥ; 'base coin,' kūpyanāṇakaṃ.
     --(Corner) koṇaḥ.

To COIN, v. a. (To stamp metals for money) suvarṇarūpyādi mudrīkṛ or mudra (nom. mudrayati -yituṃ) or mudrayā aṅk (c. 1. aṅkayati -yituṃ) or āhan (c. 2. -hanti -hantuṃ).
     --(Forge, invent) kḷp (c. 10. kalpayati yituṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ), sṛj (c. 6. sṛjati sraṣṭuṃ).

COINAGE, s. mudrāṅkanaṃ.
     --(Money coined) mudrā.
     --(Invention) kalpanā vāsanā sṛṣṭiḥ.

COINED, p. p. mudrāṅkitaḥ -tā -taṃ mudritaḥ -tā -taṃ āhataḥ -tā -taṃ.
     --(Invented) kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kṛtrimaḥ -mā -maṃ sṛṣṭaḥ -ṣṭā -ṣṭaṃ.

To COINCIDE, v. n. (Agree in opinion) samman (c. 4. -manyate -mantuṃ), anuman svīkṛ ekacittībhū ekamatībhū anuvad (c. 1. -vadati -dituṃ).
     --(Fall or meet together) sampat (c. 1. -patati -tituṃ), sannipat saṅgam (c. 1. -gacchati -gantuṃ).
     --(Be consistent, fitting) yuj in pass. (yujyate) anurūpaḥ -pā -paṃ or sadṛśaḥ -śī -śam as anusṛ (c. 1. -sarati -sarttuṃ), anuvṛt (c. 1. -varttate -rttituṃ), na virudh in pass. (-rudhyate).

COINCIDENCE, s. (Falling or meeting together) sannipātaḥ sampātaḥ saṅgamaḥ saṅgatiḥ f., samāgatiḥ f.
     --(Coincidence of opinion) aikamatyaṃ ekacittatā sammatiḥ f.
     --(Accident) daivayogaḥ saṅgataṃ ghaṭanaṃ -nā daivaghaṭanaṃ; 'by an unlucky coincidence,' durdaivāt daivadurghaṭanāt.

COINCIDENT, a. sannipatitaḥ -tā -taṃ sampātī -tinī -ti (n) saṅgāmī -minī -mi (n).
     --(In time) samānakālīnaḥ -nā -naṃ.
     --(Consistent) aviruddhaḥ -ddhā -ddhaṃ anusārī -riṇī -ri (n) sadṛśaḥ -śī -śaṃ.

COINDICATION, s. ekakāraṇamuddiśya lakṣaṇabāhulyaṃ.

COINER, s. (A minter) mudrāṅkakaḥ ṭaṅkāṅkayitā m. (tṛ) mudrākāraḥ nāṇakakṛt naiṣkikaḥ.
     --(Inventor) kalpakaḥ sraṣṭā m. (ṣṭṛ) kārakaḥ.

COISTERL, s. kāpuruṣaḥ hatakaḥ bhīruḥ m., yuddhaparāṅmakhaḥ.

COITION, s. maithunaṃ rataṃ surataṃ aṅgasaṅgaḥ aupasthyaṃ sambhogaḥ saṃyojanaṃ ratikriyā ratikarmma n. (n).

COKE, s. arddhadagdhāṅgārocchiṣṭaṃ taptakṛṣṇamṛttikocchiṣṭaṃ.

[Page 106b]

COLANDER, s. cālanaṃ -nī sammārjjanayantraṃ śodhanī śodhanayantraṃ.

COLATION, s. (The act of straining) śodhanaṃ sammārjjanaṃ cālanaṃ.

COLD, a. śītaḥ -tā -taṃ śītalaḥ -lā -laṃ śiśiraḥ -rā -raṃ himaḥ -mā -maṃ himavān -vatī -vat (t) anuṣṇaḥ -ṣṇā -ṣṇaṃ ataptaḥ -ptā -ptaṃ; 'suffering from cold,' śītārttaḥ -rttā -rttaṃ himārttaḥ -rttā -rttaṃ; 'a cold wind,' śītalavātaḥ; 'cold weather,' śītakālaḥ -laṃ.
     --(Indifferent, cold in disposition) viraktaḥ -ktā -ktaṃ udāsīnaḥ -nā -naṃ jalāśayaḥ -yā -yaṃ nirīhaḥ -hā -haṃ.
     --(Wanting in affection) niḥsnehaḥ -hā -haṃ.
     --(Cold-blooded) raktahīnaḥ -nā -naṃ.

COLD, s. śītaṃ śītatā śaityaṃ śītalaṃ -latā śiśiraḥ himaṃ; 'cold weather,' śītakālaḥ -laṃ śiśirakālaḥ -laṃ; 'cold season,' himāgamaḥ śiśiraṃ śītakaḥ.
     --(Disease caused by cold) pīnasaḥ pratiśyāyaḥ kāśaḥ kaphaḥ śleṣma n. (n); 'having a cold,' kāśī -śinī -śi (n) pīnasī -sinī -si (n) kaphī -phinī -phi (n).

COLDISH, a. śītalaḥ -lā -laṃ īṣacchītaḥ -tā -taṃ āśītaḥ -tā -taṃ.

COLDLY, adv. śītaṃ śītalaṃ śaityena śiśiraṃ.
     --(Indifferently) viraktaṃ viraktyā niḥsnehaṃ snehaṃ vinā snehavyatirekeṇa.

COLDNESS, s. śītatā śaityaṃ śītaṃ śītalatā himaṃ haimaṃ śītībhāvaḥ.
     --(Want of affection) naiḥsnehyaṃ niḥsnehatā.
     --(Indifference) viraktiḥ f., vairāgyaṃ audāsyaṃ nirīhatā.

COLE or COLEWORT, s. śākaḥ haritakaṃ śūraṇaṃ śigruḥ m.

COLIC, s. śūlaṃ vātaśūlaṃ paktiśūlaṃ āmaśūlaṃ jaṭharavyathā jaṭharajvālā udaravedanā vātaphullāntraṃ.
     --(Having the colic) śūlī -linī -li (n).

COLIC, a. udaravedanājanakaḥ -kā -kaṃ jaṭharavyathākaraḥ -rā -raṃ.

To COLLAPSE, v. n. (Fall together) sampat (c. 1. -patati -tituṃ), sannipat.
     --(Shrink) saṅkuc in pass. (-kucyate) śṝ in pass. (śīryyate) saṅkocam i (c. 2. eti etuṃ), saṃkṣip in pass. (-kṣipyate) saṃhṛ in pass. (-hriyate) saṃhan in pass. (-hanyate) saṃśyānībh.

COLLAPSED, p. p. saṅkucitaḥ -tā -taṃ śīrṇaḥ -rṇā -rṇaṃ saṃhataḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ saṃkṣiptaḥ -ptā -ptaṃ saṃvṛtaḥ -tā -taṃ saṃśyānaḥ -nā -naṃ sannaḥ -nnā -nnaṃ,

COLLAR, s. graivaṃ -veyaṃ -veyakaṃ galamekhalā kaṇṭhabhūṣā kaṇṭhalatā mālā grīvābharaṇaṃ mālā.
     --(Halter for the neck) kaṇṭhapāśakaḥ kaṇṭhatalāsikā.

To COLLAR, v. a. graiveyakedhṛ (c. 1. dharati dharttuṃ) or hastaṃdā (c. 3. dadāti dātuṃ).

COLLAR-BONE, s. jatru n., grīvāsthi n., kaṇṭhāsthi n.; 'the collar bones,' jatruṇī n. du.

COLLARED, p. p. graiveyake or grīvāyāṃ ghṛtaḥ -tā -taṃ.

To COLLATE, v. a. (Compare one thing with another) upamā (c. 2. -māti, c. 3. -mimīte -mātuṃ), sampradhṛ in caus. (-dhārayati -yituṃ), with 2 acc.; sādhāraṇīkṛ.
     --(Collate books) guṇanīṃkṛ śudh in caus. (śodhayati -yituṃ).
     --(Place in a benefice, confer) dharmmādhyāpakāya vṛttiṃ pratipad in caus. (-pādayati -yituṃ) or pradā (c. 3. -dadāti -dātuṃ).

COLLATED, p. p. upamitaḥ -tā -taṃ śodhitaḥ -tā -taṃ pradattaḥ -ttā -ttaṃ.

COLLATERAL, a. (Parallel, side to side) pārśvāpārśvibhūtaḥ -tā -taṃ pārśvāpārśvigataḥ -tā -taṃ.
     --(Not direct) prāsaṅgikaḥ kī -kaṃ ānuṣaṅgikaḥ -kī -kaṃ vakraḥ -krā -kraṃ vilomaḥ -mā -maṃ asaralaḥ -lā -laṃ.
     --(Concurrent) anuvādakaḥ -kā -kaṃ.
     --(Sprung from a common ancestor) sagotraḥ -trā -traṃ sapiṇḍaḥ samānodakaḥ.

COLLATERALLY, adv. pārśvāpārśvi.
     --(Indirectly) prasaṅgakrameṇa vakraṃ asaralaṃ.

COLLATION, s. (Comparison of one thing with another) upamānaṃ upamitiḥ f.
     --(Of books) guṇanī śodhanaṃ.
     --(Act of bestowing) pradānaṃ pratipādanaṃ.
     --(To a benefice) dharmmādhyāpakāya vṛttipratipādanaṃ. or vṛttipradānaṃ.
     --(A cold repast) pūrvvedyuḥsiddhānāṃ phalādisvādvannānāṃ sambhāraḥ.

COLLATOR, s. (One that compares books) guṇanīkarttā m. (rttṛ) granthaśodhanakṛt.
     --(One that confers a benefice) dharmmādhyāpakavṛttipradātā m. (tṛ).

COLLEAGUE, s. sahakārī m. (n) sambhūyakārī m. (n) tulyavṛttiḥ m., tulyavyāpārī m. (n) ekaviṣayī m. (n) sahāyaḥ saṅgī m. (n).

To COLLECT, v. a. (Gather together) ci (c. 5. cinoti cetuṃ), avaci samāci āci praci sañci mamānī (c. 1. -nayati -netuṃ), samupānī sambhṛ (c. 1. -bharati, c. 3. -bibhartti -bharttuṃ), samādā (c. 3. -dadāti -dātuṃ), samākṣip (c. 6. -kṣipati -kṣeptuṃ), saṃhan (c. 2. -hanti -hantuṃ), samāhṛ (c. 1. -harati -harttuṃ), upasaṃhṛ samūh (c. 1. -ūhate -hituṃ), saṅgrah (c. 9. -gṛhlāti -grahītuṃ), ekīkṛ ekatra kṛ.
     --(Collect into a heap) rāśīkṛ piṇḍ (c. 10. piṇḍayati -yituṃ), piṇḍīkṛ pūgīkṛ ekaudhīkṛ.
     --(Collect themselves, assemble) same (i.e. sam and ā with rt. i samaiti samaituṃ), saṅgam (c. 1. -gacchati -gantuṃ), samāgam ekatra mil (c. 6. milati melituṃ).
     --(Collect taxes) karān or śulkān grah.
     --(Infer) anumā (c. 2. -māti c. 3. -mimīte -mātuṃ), ūh avagam (c. 1. -gacchati -gantuṃ). (Collect one's self, recover one's self) manaḥ or cetaḥ samādhā (c. 3. -dadhāti -dhatte -dhātuṃ), saṃjñāṃ labh (c. 1. labhate labdhuṃ), svaprakṛtim āpad (c. 4. -padyate -pattuṃ), or pratipad.

COLLECT, s. khrīṣṭīyānāṃ ravivārādiviśiṣṭaparvvāṇyuddiśya prārthanā sāṃkṣepikaprārthanā ṛk f. (c).

COLLECTED, p. p. sañcitaḥ -tā -taṃ upacitaḥ -tā -taṃ samupacitaḥ -tā -taṃ samūḍhaḥ -ḍhā -ḍhaṃ saṅgūḍhaḥ -ḍhā -ḍhaṃ sambhṛtaḥ -tā -taṃ sambhūtaḥ -tā -taṃ ekīkṛtaḥ -tā -taṃ ekasthaḥ -sthā -sthaṃ sannipatitaḥ -tā -taṃ saṃhataḥ -tā -taṃ samavetaḥ -tā -taṃ saṅkalitaḥ -tā -taṃ.
     --(Heaped) rāśībhūtaḥ -tā -taṃ pūgīkṛtaḥ -tā -taṃ puñjitaḥ -tā -taṃ ekaudhabhūtaḥ -tā -taṃ ekarāśibhūtaḥ -tā -taṃ.
     --(In mind) samāhitaḥ -tā -taṃ labdhacetāḥ -tāḥ -taḥ (s) labdhasaṃjñaḥ -jñā -jñaṃ nirākulaḥ -lā -laṃ prakṛtimāpannaḥ -nnā -nnaṃ avyastaḥ -stā -staṃ avyagraḥ -grā -graṃ.

COLLECTIBLE, a. cayanīyaḥ -yā -yaṃ ceyaḥ -yā -yaṃ cetavyaḥ -vyā -vyaṃ sañceyaḥ -yā -yaṃ uyaceyaḥ -yā -yaṃ samūhyaḥ -hyā -hyaṃ.

COLLECTION, s. sañcayaḥ cayaḥ samuccayaḥ nicayaḥ pracayaḥ samūhaḥ saṅgrahaḥ -haṇaṃ sannipātaḥ saṅghātaḥ saṅghaḥ saṃhatiḥ f., oghaḥ samudāyaḥ vṛndaṃ samavāyaḥ saṃhāraḥ samāhāraḥ sannayaḥ cāyaḥ saṅgaḥ ūhiṇī rāśiḥ m. f., puñjaḥ piṇḍaḥ pūgaḥ vinyāsaḥ saṅkalaḥ grāmaḥ in comp.; 'collection of people,' janasamūhaḥ jananivahaḥ janaughaṃ janasamāgamaḥ; 'of clouds,' ghanacayah ghanaughaḥ jaladasaṃhatiḥ f.
     --(Raising money) ekaikasmāt kiñcitkiñciddhanagrahaṇaṃ dhanottolanaṃ.

COLLECTIVE, a. samavāyī -yinī -yi (n) sañcayī -yinī -yi (n) sāṅkalaḥ -lī -laṃ upacitaḥ -tā -taṃ gaṇībhūtaḥ -tā -taṃ sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇī -ṇaṃ.

COLLECTIVELY, adv. (Generally) sādhāraṇyena sākalyena.
     --(In a mass) saṅghaśas apṛthak samūhya oghaśas.

COLLECTOR, s. sañcetā m. (tṛ) sañcayī m. (n) saṅgrahītā m. (tṛ) saṅgrāhakaḥ.
     --(A tax-gatherer) karagrahaḥ śulkagrāhī m. (n).

COLLEGE, s. (For learning) vidyālayaḥ vidyāveśma n. (n) catuṣpāṭhī pāṭhaśālā chātrādinilayaḥ avasathaḥ -thyaḥ.
     --(For religion) maṭhaḥ āśramaḥ vihāraḥ vīhāraḥ.
     --(A community of persons) śreṇiḥ m. f., janasamūhaḥ paṃktiḥ f., gaṇaḥ.

COLLEGIAN, s. chātraḥ vidyārthī m. (n) vidyālayasthaḥ antevāsī m. (n).

COLLEGIATE, a. vidyālayasambandhī -ndhinī -ndhi (n) āśramikaḥ -kī -kaṃ āśramī -minī -mi (n) maṭhasambandhīyaḥ -yā -yaṃ.

COLLET, s. (Collar) graiveyakaṃ grīvābharaṇaṃ.
     --(Of a ring) aṅgurīyakabhāgo yatra maṇiḥ praṇidhīyate.

To COLLIDE, v. a. saṃhan (c. 2. -hanti -hantuṃ), samāhan saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ), mṛd (c. 9. mṛdnāti marddituṃ), niṣpiṣ (c. 7. -pinaṣṭi -peṣṭuṃ), ghṛṣ (c. 1. gharṣati -rṣituṃ).

COLLIED, p. p. aṅgāramalinitaḥ -tā -taṃ malīmasaḥ -sā -saṃ aṅgāritaḥ -tā -taṃ.

COLLIER, s. aṅgārakhanakaḥ kṛṣṇabhūmikhanakaḥ aṅgārākhanikaḥ aṅgāravikretā m. (tṛ).

COLLIERY, s. aṅgārakhāniḥ f., aṅgārotpattisthānaṃ kṛṣṇabhūmikhananasthānaṃ.

COLLIFLOWER, s. śākaḥ haritakaṃ śūraṇaṃ potakī.

COLLIGATION, s. sambandhanaṃ ekatra bandhanaṃ saṃśleṣaṇaṃ saṃyojanaṃ.

COLLIMATION or COLLINEATION, s. sandhānaṃ abhisandhānaṃ lakṣīkaraṇaṃ.

COLLIQUABLE, a. drāvyaḥ -vyā -vyaṃ galanīyaḥ -yā -yaṃ.

To COLLIQUATE, v. a. vilī in caus. (-lāpayati -lāyayati -yituṃ) dravīkṛ.

COLLIQUATION, s. vilayanaṃ galanaṃ dravīkaraṇaṃ vidrāvaṇaṃ.

COLLIQUATIVE, a. vidrāvakaḥ -kā -kaṃ vilayanakārī -riṇī -ri (n) galanakṛt.

COLLISION, s. saṅghaṭṭaḥ -ṭṭanaṃ parasparasamāghātaḥ samāghātaḥ pratighātaḥ sammarddaḥ gharṣaṇaṃ ghanāghanaḥ skhalanaṃ.

To COLLOCATE, v. a. sthā in caus. (sthāpayati -yituṃ) avasthā pratiṣṭhā dhā (c. 3. dadhāti dhātuṃ), ādhā nyas (c. 4. -asyati -asituṃ), vinyas ṛ in caus. (arpayati -yituṃ) niyuj (c. 7. -yunakti -yoktuṃ), niviś in caus. (-veśayati -yituṃ).

COLLOCATED, p. p. sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ āhitaḥ -tā -taṃ viniveśitaḥ -tā -taṃ nyastaḥ -stā -staṃ arpitaḥ -tā -taṃ ropitaḥ -tā -taṃ.

COLLOCATION, s. sthāpanaṃ pratiṣṭhāpanaṃ nyasanaṃ niveśanaṃ arpaṇaṃ prayogaḥ.

COLLOCUTION, s. sambhāṣaṇaṃ ābhāṣaṇaṃ sampravadanaṃ kathāyogaḥ kathāprasaṅgaḥ.

To COLLOGUE, v. n. lal in caus. (lālayati -yituṃ) cāṭūktyā sāntv (c. 10. sāntvayati -yituṃ).

COLLOP, s. (Of meat) māṃsakhaṇḍaṃ āmiṣakhaṇḍaṃ māṃsalavaḥ.

COLLOQUIAL, a. saṃlāpī -pinī -pi (n); 'colloquial style,' karthāpakathanayogyo vāgvyāpāraḥ.

COLLOQUY, s. sambhāṣā saṃlāpaḥ saṅkathā saṃvādaḥ kathopakathanaṃ.

To COLLUDE, v. a. pakṣapātaṃ kṛ gaṇatāṃ kṛ kūṭasaṃvidaṃ kṛ aṅgāṅgibhū.

COLLUSION, s. pakṣapātaḥ -titā gaṇatā kūṭagaṇatā aṅgāṅgibhāvaḥ kūṭasaṃvid pratāraṇā kūṭatā kāpaṭyaṃ śaṭhatā.

COLLUSIVE, a. pakṣapātī -tinī -ti (n) pakṣapātaghaṭitaḥ -tā -taṃ kauṭikaḥ -kī -kaṃ.

COLLUSIVELY, adv. pakṣapātena kūṭagaṇatāpūrvvakaṃ aṅgāṅgi.

COLLY, s. aṅgāramalaṃ aṅgārakiṭṭaṃ aṅgārakalkaṃ.

To COLLY, v. a. aṅgāreṇa kṛṣṇīkṛ or kṛṣṇa (nom. kṛṣṇāyate) or malīmasīkṛ.

COLLYRIUM, s. añjanaṃ rasāñjanaṃ netrarañjanaṃ dārvikā kajjalaṃ karparī kharparī tutthaṃ rasagarbhaṃ tārkṣyaśailaṃ.

COLOCYNTH, s. aruṇā indravāruṇikā dālā jalaṅgaḥ kākarmarddaḥ piṭaṅkākī suphalā viṣaghnī.

COLON, s. (A point used to mark a pause) vākyaparimāpakaṃ dvivinducihnaṃ dvivinduḥ m.
     --(The great intestine) mahāpurītat m., mahadantraṃ mahānālī.

COLONEL, s. vyūhapatiḥ m., gulmapatiḥ sainyadalādhyakṣaḥ sainyādhipatiḥ m.

COLONELSHIP, s. vyūhapatitvaṃ gulmapatipadaṃ sainyadalādhyakṣatvaṃ.

COLONIAL, a. navīnavasatisthānasambandhī -ndhinī -ndhi (n) prādeśikaḥ -kī -kaṃ.

COLONIST, s. svadeśatyāgānantaraṃ deśāntaravāsī m. (n) adhivāsī m. (n). pradeśavāsī dūravāsī pradeśasthaḥ.

COLONIZATION, s. svadeśaṃ tyaktukāmānāṃ dūradeśādhivāsanaṃ deśāntarādhivāsanaṃ pradeśavāsanaṃ.

To COLONIZE, v. a. svadeśaṃ tyaktukāmān pradeśe vas in caus. (vāsayati -yituṃ) or adhivas adhyās in caus. (-āsayati -yituṃ).

COLONIZED, p. p. adhivāsitaḥ -tā -taṃ adhyuṣitaḥ -tā -taṃ vāsitaḥ -tā -taṃ adhyāsitaḥ -tā -taṃ.

COLONNADE, s. maṇḍalarūpeṇa vinyastā stambhaśreṇī stambhapaṃktipariveṣṭitaś channapathaḥ stambhapaṃktiḥ f.

COLONY, s. (The country planted) svadeśatyāgibhir vāsitaḥ pradeśaḥ navīnavasatisthānaṃ pradeśaḥ.
     --(The people) pradeśavāsinaḥ m. pl., adhivāsinaḥ m. pl., navīnavāsinaḥ.

COLOPHONY, s. arālaḥ rālaḥ dhūpanaḥ sarjjarasaḥ agnivallabhaḥ. See RESIN.

COLOQUINTIDA, s. aruṇā dālā jalaṅgaḥ kākamarddakaḥ. See COLOCYNTH.

COLORATE, a. rāgī -giṇī -gi (n) sarāgaḥ -gā -gaṃ raṅgī -ṅginī -ṅgi (n).

COLORATION, s. rañjanaṃ varṇanaṃ.
     --(The state) rāgaḥ.

COLORIFIC, a. raṅgī -ṅginī -ṅgi (n) rāgadaḥ -dā -daṃ varṇadaḥ -dā -daṃ.

COLOSSAL or COLOSSEAN, a. vṛhatkāyaḥ -yā -yaṃ vṛhaccharīraḥ -rā -raṃ atimānuṣākāraḥ -rā -raṃ bhīmavigrahaḥ -hā -haṃ dānavākāraḥ -rā -raṃ asambhavamūrttiḥ -rttiḥ -rtti.

COLOSSUS, s. vṛhatpratimā -pratimānaṃ vṛhatpraticchandakaṃ vṛhatsūrmmī atimānuṣaparimāṇā mūrttiḥ.

COLOUR, s. (Hue, dye, tint) rāgaḥ raṅgaḥ varṇaḥ; 'of one colour,' ekavarṇaḥ -rṇā -rṇaṃ; 'of the same colour,' savarṇaḥ -rṇā -rṇaṃ samavarṇaḥ -rṇā -rṇaṃ; 'of various colours,' nānāvarṇaḥ -rṇā -rṇaṃ; 'of lasting colour,' sthiraraṅgaḥ -ṅgā -ṅgaṃ; 'to change colour,' vivarṇībhū; 'that has lost its colour,' vītarāgaḥ -gā -gaṃ.
     --(Paint) raṅgaḥ varṇakaḥ -kā lepaḥ; 'a picture in colours,' citralekhā citralikhitaṃ citraṃ.
     --(Complexion, colour in the cheek) kapolarāgaḥ; 'of a ruddy colour,' aruṇavadanaḥ -nā -naṃ lohitānanaḥ -nī -naṃ; 'without colour,' vivarṇavadanaḥ -nā -naṃ.
     --(Colours of a regiment) patākā dhvajaḥ vaijayantī.
     --(Pretext) apadeśaḥ vyapadeśaḥ chadma n. (n); 'under colour of a vow,' vratavyapadeśena.

To COLOUR, v. a. rañj in caus. (rañjayati -yituṃ) varṇ (c. 10. varṇayati -yituṃ), citr (c. 10. citrayati -yituṃ), sarāgaṃ -gāṃ -gaṃ kṛ.
     --(Excuse, palliate) vyapadiś (c. 6. -diśati -deṣṭuṃ), apadiś śam in caus. (śamayati -yituṃ) chad (c. 10. chādayati -yituṃ).
     --(Make plausible) satyasaṅkāśaṃ -śāṃ -śaṃ kṛ sudṛśyaṃ -śyāṃ -śyaṃ kṛ.

To COLOUR, v. n. (Take a colour) rañj in pass. (rajyate) saṃrañj.
     --(Blush) salajjatvād raktavadanaḥ -nī -naṃ bhū lajj (c. 1. lajjate -jjituṃ), vrīḍ (c. 4. vrīḍyati vrīḍituṃ).

COLOURABLE, a. satyasaṅkāśaḥ -śā -śaṃ sudṛśyaḥ -śyā -śyaṃ sambhāvanīyaḥ -yā -yaṃ.

COLOURABLY, adv. satyasaṅkāśaṃ satyasannibhaṃ satyasadṛśaṃ sudṛśyatayā.

COLOURED, p. p. rañjitaḥ -tā -taṃ raktaḥ -ktā -ktaṃ rāgī -giṇī -gi (n) sarāgaḥ -gā -gaṃ rāgānvitaḥ -tā -taṃ varṇitaḥ -tā -taṃ varṇagataḥ -tā -taṃ; 'many-coloured,' nānāvarṇaḥ -rṇā -rṇaṃ.

COLOURING, s. varṇanaṃ rañjanaṃ citrakaraṇaṃ.
     --(The art of colouring or painting) citravidyā citrakarmma n. (n) ālekhyakaraṇaṃ.
     --(Rhetorical ornament) alaṅkāraḥ varṇanaṃ.

COLOURIST, s. rañjakaḥ raṅgājīvaḥ citrakaraḥ varṇī m. (n) varṇacārakaḥ taulikaḥ.

COLOURLESS, a. avarṇaḥ -rṇā -rṇaṃ vivarṇaḥ -rṇā -rṇaṃ varṇahīnaḥ -nā -naṃ nīraktaḥ ktā -ktaṃ vītarāgaḥ -gā -gaṃ rāgahīnaḥ -nā -naṃ.

COLT, s. kiśoraḥ aśvaśāvaḥ -vakaḥ bālaḥ ambarīṣaḥ ghoṭakavatsaḥ.
     --(A young foolish fellow) kiśoraḥ capalaḥ pramādī m. (n).

COLTSFOOT, s. kāsanāśinī kāsaghnī kāsamarddaḥ.

COLT'S-TOOTH, s. kiśoradantaḥ aśvaśāvakadantaḥ.

COLTER, s. lāṅgaladantaḥ haladantaḥ phālaḥ kṛntatraṃ halakīlaḥ.

COLTISH, a. capalaḥ -lā -laṃ prakṛtitaralaḥ -lā -laṃ cañcalaḥ -lā -laṃ.

COLUMBARY, s. (Dove-cot) kapotapālikā kapotāgāraṃ viṭaṅkaḥ.

COLUMBINE, s. (A plant) vanīyauṣadhibhedaḥ.
     --(Female character in a pantomime) raṅgāvatāriṇī.

COLUMN, s. (A pillar) stambhaḥ sthūṇā yūpaḥ -paṃ yaṣṭiḥ f.
     --(An array of troops in column) bhogavyūhaḥ sūcivyūhaḥ.
     --(Half a page) arddhapṛṣṭhaṃ arddhapatraṃ arddhaphalakaḥ.

COLUMNAR, a. stambhākāraḥ -rā -raṃ stambhākṛtiḥ -tiḥ -ti.

COMA, s. atiśayanidrālakṣito rogaviśeṣaḥ.

COMATE, s. sahāyaḥ saṅgī m. (n) sahavāsī m. (n) sahavarttī m. (n).

COMATOSE, s. atiśayanidrāgrastaḥ -stā -staṃ atinidrāturaḥ -rā -raṃ.

COMB, s. kaṅkataḥ -tī -taṃ -tikā keśamārjakaḥ -rjanaṃ -rjanī prasādhanī -naṃ mārjanī dantī m. (n).
     --(Crest of a cock) kukkuṭacūḍā kukkuṭaśikhā.
     --(A valley) darī kandarī.
     --(Instrument for carding wool) ūrṇāmārjanī.
     --(Honey-comb) madhukoṣaḥ karaṇḍaḥ.

To COMB, v. a. keśān mṛj (c. 2. mārṣṭi mārṣṭuṃ) or sammṛj or vijaṭīkṛ or nirghṛṣ (c. 1. -gharṣati -rṣituṃ), vitūsta (nom. vitūstayati -yituṃ).

COMB-MAKER, s. keśamārjanakāraḥ kaṅkatakṛt kaṅkatikāvikrayī m. (n).

To COMBAT, v. n. yudh (c. 4. yudhyate yoddhuṃ), vigrah (c. 9. -gṛhlāti -grahītuṃ), saṅgrām (c. 10. saṅgrāmayati -yituṃ), saṅgrāmaṃ kṛ.

To COMBAT, v. a. (Oppose in fight) pratiyudh (c. 4. -yudhyate -yoddhuṃ or in caus. -yodhayati -yituṃ) with acc., pratirudh (c. 7. -ruṇaddhi -roddhuṃ), pratikūla (nom. gratikūlayati -yituṃ).
     --(In argument) vivad (c. 1. -vadate -dituṃ) with instr.; 'to combat one's passions,' indriyāṇi nigrah (c. 9. -gṛhlāti -grahītuṃ).

COMBAT, s. yuddhaṃ yut f. (dh) raṇaḥ -ṇaṃ saṅgrāmaḥ samaraḥ -raṃ vigrahaḥ kalahaḥ saṃyugaḥ saṃkhyaṃ āhavaḥ āyodhanaṃ saṅgaraḥ samāghātaḥ samparāyaḥ janyaṃ mṛdhaṃ samprahāraḥ abhisampātaḥ abhyāgamaḥ; 'hand to hand, combat,' bāhuyuddhaṃ; 'single combat,' dvandvayuddhaṃ; 'mingled combat,' tumulaṃ raṇasaṅkulaṃ.

COMBATANT, s. yoddhā m. (ddhṛ) yodhaḥ yudhvā m. (n) yuyutsuḥ m., prayuyutsuḥ yudhānaḥ praharttā m. (rttṛ).
     --(Duellist) dvandvayuddhakṛt.
     --(Warrior) vīraḥ subhaṭaḥ bhaṭaḥ.

COMBER, s. ūrṇāmārjakaḥ ūrṇāsammārjanakṛt ūrṇānirgharṣaṇakaḥ.

COMBINABLE, a. sandheyaḥ -yā -yaṃ sambhāvyaḥ -vyā -vyaṃ aviruddhaḥ -ddhā -ddhaṃ.

COMBINATION, s. yogaḥ saṃyogaḥ sandhiḥ m., sandhānaṃ saṃsargaḥ saṃśleṣaḥ śleṣaḥ saṅgaḥ -ṅgamaḥ sāhityaṃ saṃhatiḥ f., saṅghātaḥ saṃhatatvaṃ sahāyatā sāhāyyaṃ sāhyaṃ melakaḥ sambhūtiḥ f., saṃvyūhaḥ samāsaktiḥ f., āsaktiḥ f., samāsajjanaṃ prasaktiḥ.
     --(Commixture) sammiśraṇaṃ prakṣepaḥ; 'combination of letters,' sandhiḥ m.
     --(Joint execution of work) sambhūyakāritvaṃ sambhūyasamutthānaṃ; 'in combination with his brethren,' bhrātṛsaṅghātavān m. (t).

To COMBINE, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ or caus. -yojayati -yituṃ), sandhā (c. 3. -dadhāti -dhātuṃ), upasandhā saṃhan (c. 2. -hanti -hantuṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) saṅgam in caus. (gamayati -yituṃ) sammiśr (c. 10. -miśrayati -yituṃ), saṃlagmīkṛ ekīkṛ ekatra kṛ.

To COMBINE, v. n. saṃyuj in pass. (-yujyate) sandhā in pass. (-dhīyate) saṃśliṣ in pass. (-śliṣyate) sammil (c. 6. -milati -melituṃ), saṃsṛj in pass. (-sṛjyate) sambhū (c. 1. -bhavati -vituṃ), saṅgam (c. 1. -gacchati -gantuṃ), saṃhan in pass. (-hanyate) saṃsañj in pass. (-sajyate or -sajjate), sammiśrībhū ekībhū ekatra mil.

COMBINED, p. p. saṃyuktaḥ -ktā -ktaṃ saṃyojitaḥ -tā -taṃ samāyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃhataḥ -tā -taṃ saṅghātavān -vatī -vat (t) sandhitaḥ -tā -taṃ saṃhitaḥ -tā -taṃ sandhānitaḥ -tā -taṃ sahitaḥ -tā -taṃ sahagataḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ kṛtasaṃsargaḥ -rgā -rgaṃ sammiśraḥ -śrā -śraṃ miśritaḥ -tā -taṃ sampṛktaḥ -ktā -ktaṃ militaḥ -tā -taṃ saṃsaktaḥ -ktā -ktaṃ samāsaktaḥ -ktā -ktaṃ samastaḥ -stā -staṃ; 'having combined,' sambhūya militvā.

COMBLESS, a. cūḍāhīnaḥ -nā -naṃ śikhāhīnaḥ -nā -naṃ cūḍārahitaḥ -tā -taṃ.

COMBUST, a. sūryyasya samīpavarttinī tārā.

COMBUSTIBLE, a. dahanīyaḥ -yā -yaṃ dāhyaḥ -hyā -hyaṃ jvalanīyaḥ -yā -yaṃ dīpanīyaḥ -yā -yaṃ dīpyaḥ -pyā -pyaṃ jvalanaśīlaḥ -lā -laṃ jvalanārhaḥ -rhā -rhaṃ.

COMBUSTIBLE, s. (A combustible) agnivallabhaḥ śīghraṃ jvalanīyaṃkiñcidvastu.

COMBUSTIBLENESS, s. dahanīyatā dāhyatvaṃ jvalanaśīlatvaṃ.

COMBUSTION, s. (Burning) dāhaḥ -hanaṃ jvalanaṃ dīpanaṃ tāpaḥ oṣaḥ ploṣaḥ proṣaḥ.
     --(Tumult) tumulaṃ vyastatā viplavaḥ vaiklavyaṃ kolāhalaḥ āhavaḥ.

To COME, v. n. āgam (c. 1. -gacchati -gantuṃ), abhyāgam upāgam samupāgam abhigam upagam; āyā (c. 2. -yāti -yātuṃ), samāyā upāyā abhiyā; upasthā (c. 1. -tiṣṭhati -sthātuṃ), samupasthā; e (i.e. ā with rt. i, c. 2. aiti aituṃ), āvraj (c. 1. -vrajati -jituṃ), abhipad (c. 4. -padyate -pattuṃ), abhyṛ (c. 1. -ṛcchati -arttuṃ), upakram (c. 1. -krāmati -kramituṃ), abhivṛt (c. 1. -varttate -rttituṃ), abhyāvṛt; 'whence have you come,' kutaḥ samāgato'si.
     --(Come to, arrive at) prāp (c. 5. -āpnoti -āptuṃ).
     --(Come and go) gamanāgamanaṃ kṛ gatāgataṃ kṛ yātāyātaṃ kṛ.
     --(Come about, come to pass) sampad saṃvṛt sambhū upasthā nipat (c. 1. -patati -tituṃ), āpat.
     --(Come after) paścād āyā anvāgam anvāsthā.
     --(Come away) apagam vyapagam apayā vyapayā.
     --(Come again) punar āgam pratyāgam pratyāvṛt.
     --(Come behind) pṛṣṭhataḥ or pṛṣṭhena āgam.
     --(Come between) antarāgam antarvṛt antaḥsthā.
     --(Come back) pratyāgam pratyāyā.
     --(Come down) avaruh (c. 1. -rohati -roḍhuṃ), avatṝ (c. 1. -tarati -rituṃ -rītuṃ).
     --(Come forth, come out) vahir āgam nirgam niḥsṛ (c. 1. -sarati -sarttuṃ). See To APPEAR.
     --(Come forward) agrataḥ sthā samprasthā; 'in learning,' vidyāgamaṃ kṛ. See To ADVANCE.
     --(Come hither) atra āgam.
     --(Come in). See To ENTER, ARRIVE, COMPLY.
     --(Come into) praviś (c. 6. -viśati -veṣṭuṃ); 'be involved,' sambandh in pass. (-badhyate); 'come into trouble,' vipadgrastaḥ -stā -staṃ bhū.
     --(Come near). See To APPROACH.
     --(Come out). See To APPEAR.
     --(Come to). See To AMOUNT, COST; 'that will come to a large sum of money,' tad bahudhanavyayasādhyaṃ.
     --(Come to one's self) saṃjñāṃ or cetanāṃ labh (c. 1. labhate labdhuṃ) or prāp (c. 5. -āpnoti āptuṃ), svaprakṛtim āpad.
     --(Come to an end) nivṛt vinivṛt. See To END.
     --(Come to life) ujjīv (c. 1. -jīvati -vituṃ).
     --(Come to an agreement) saṃvidam upagam.
     --(Come short) nyūnībhū.
     --(Come together) samāgam same.
     --(Come upon) ākram.

To COME, adv. (The time to come) bhaviṣyatkālaḥ bhaviṣyat n., āgāmikālaḥ uttarakālaḥ; 'generations to come,' putrapautrāḥ m. pl.

[Page 109b]

COME, interj. āgaccha ehi āyāhi yātu.
     --(Be quick) tvaratāṃ.
     --(Come up, said to horses) vahata vahata.

COME, p. p. āgataḥ -tā -taṃ āyātaḥ -tā -taṃ upasthitaḥ -tā -taṃ.
     --(Come to pass) sambhūtaḥ -tā -taṃ samāpannaḥ -nnā -nnaṃ jātaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ saṃvṛttaḥ -ttā -ttaṃ upāvṛttaḥ -ttā -ttaṃ.
     --(Come back) pratyāgataḥ -tā -taṃ.

COMEDIAN, s. (A comic actor) vaihāsikaḥ.
     --(Stage-player) naṭaḥ nāṭakaḥ kuśīlavaḥ cāraṇaḥ raṅgājīvaḥ raṅgāvatārī m. (n) abhinetā m. (tṛ) śailālī m. (n) narttakaḥ.

COMEDY, s. nāṭakaḥ nāṭikā bhāṇikā prahasanaṃ durmallikā.

COMELINESS, s. sudṛśyatā saundaryyaṃ sundaratvaṃ lāvaṇyaṃ surūpatā rūpaṃ.

COMELY, a. sudṛśyaḥ -śyā -śyaṃ sundaraḥ -rā -rī -raṃ cāruḥ -rvvī -ru rūpavān -vatī -vat (t) surūpaḥ -pī -paṃ abhirūpaḥ -pī -paṃ saumyaḥ -myī -myaṃ abhirāmaḥ -mā -maṃ.

COMER, s. āgantā m. (ntṛ) āgāmī m. (n) āyāyī m. (n); 'a new-comer,' āgantuḥ m. -ntukaḥ abhyāgataḥ āveśikaḥ.

COMET, s. ketutārā dhūmaketuḥ m., ketuḥ m., agnyutpātaḥ śikhāvaj jyotiḥ n. (s) utpātaḥ upagrahaḥ ulkā.

COMETARY, a. dhūmaketusambandhī -ndhinī -ndhi (n) autpātikaḥ -kī -kaṃ.

To COMFIT, v. a. modakaṃ kṛ miṣṭīkṛ madhuśarkarādinā upaskṛ.

COMFIT or COMFITURES, s. pl. modakaṃ -kaḥ miṣṭaṃ miṣṭānnaṃ khaṇḍamodakaḥ madhumastakaṃ guḍakaḥ laḍḍukaṃ upaskaraḥ.

To COMFORT, v. a. āśvas in caus. (-śvāsayati -yituṃ) sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv upasāntv pariśāntv santuṣ in caus. (-toṣayati -yituṃ) āpyai in caus. (-pyāyayati -yituṃ).
     --(Gladden) nand in caus. (nandayati -yituṃ) hṛṣ in caus. (harṣayati -yituṃ).

COMFORT, s. (Ease) sukhaṃ santoṣaḥ susthatā saukhyaṃ sampattiḥ f.
     --(Consolation) āśvāsanaṃ sāntvanaṃ -nā -śāntvaṃ upaśāntiḥ f., santoṣaṇaṃ śokāpanodaḥ vinodaḥ prabodhaḥ.
     --(Of mind) manaḥsantoṣaḥ.

COMFORTABLE, a. sukhamayaḥ -yī -yaṃ sukhadaḥ -dā -daṃ svasthaḥ -sthā -sthaṃ susthaḥ -sthā -sthaṃ santoṣakaḥ -kā -kaṃ svāsthyajanakaḥ -kā -kaṃ.
     --(Consolatory) āśvāsakaḥ -sikā -kaṃ śāntidaḥ -dā -daṃ kleśāpahaḥ -hā -haṃ śokāpahārakaḥ -kā -kaṃ.

COMFORTABLENESS, s. svāsthyaṃ susthatā saukhyaṃ hṛṣṭapuṣṭatā.

COMFORTABLY, adv. sukhena sukhaṃ yathāsukhaṃ manaḥsantoṣeṇa anāyāsena sānandaṃ.

COMFORTED, p. p. āśvāsitaḥ -tā -taṃ santoṣitaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ santuṣṭamanāḥ -nāḥ -naḥ (s) gatodvegaḥ -gā -gaṃ prabodhitaḥ -tā -taṃ ānanditaḥ -tā -taṃ.

COMFORTER, s. āśvāsakaḥ santoṣadaḥ sāntvavādaḥ śokāpanudaḥ āśvāsaśīlaḥ śokāpaharttā m. (rttṛ) prabodhayitā m. (tṛ).

COMFORTLESS, a. nirānandaḥ -ndā -ndaṃ santoṣahīnaḥ -nā -naṃ anāśvāsanīyaḥ -yā -yaṃ.

COMIC or COMICAL, a. hāsakaraḥ -rī -raṃ hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ hāsyotpādakaḥ -kā -kaṃ kautukī -kinī -ki(n).
     --(Odd, uncouth) aparūpaḥ -pā -paṃ asaṅgataḥ -tā -taṃ.
     --(Relating to a comedy) prahasananāṭakasambandhī -ndhinī -ndhi (n).

COMICALLY, adv. yathā hāsa utpādyate tathā hāsyaprakāreṇa asaṅgataṃ.

COMICALNESS, s. hāsyatvaṃ upahāsyatā kautukaṃ aparūpatā.

COMING, s. āgamaḥ -manaṃ abhigamaḥ -manaṃ upagamaḥ upasthitiḥ f., upasthānaṃ upasannatā; 'coming and going,' gatāgataṃ gamanāgamanaṃ; 'coming on of night,' rātriyogaḥ.

COMING, a. (Ready) udyataḥ -tā -taṃ suprastutaḥ -tā -taṃ.
     --(Future, to come) āgāmī -minī -mi (n) anāgataḥ -tā -taṃ bhāvī -vinī -vi (n) bhaviṣyan -ṣyantī -ṣyat (t) uttarakālīnaḥ -nā -naṃ.

COMING-IN, s. (Income) āyaḥ āgamaḥ dhanāgamaḥ.
     --(Submission) paravaśagamanaṃ.

COMITY, s. anunayaḥ anukūlatā praśrayaḥ anurodhaḥ saujanyaṃ.

COMMA, s. padavicchedacihnaṃ padāvacchedacihnaṃ vākyavicchedacihnaṃ.

To COMMAND, v. a. (Give orders, enjoin) ājñā in caus. (-jñāpayati -yituṃ) samājñā ādiś (c. 6. -diśati -deṣṭuṃ), samādiś sandiś vyādiś pratisandiś cud (c. 10. codayati -yituṃ), abhicud prakḷp (c. 10. -kalpayati -yituṃ).
     --(Govern, hold in subjection) śās (c. 2. śāsti śāsituṃ), īś (c. 2. īṣṭe īśituṃ), vaśīkṛ abhibhū nigrah (c. 9. -gṛhlāti -grahītuṃ); 'to command one's passions,' indriyāṇi saṃyam (c. 1. -yacchati -yantuṃ).
     --(Have authority over any thing) adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).
     --(Overlook) avalok (c. 10. -lokayati -yituṃ), nirīkṣ (c. 1. -īkṣate -kṣituṃ).

COMMAND, s. (Order) ājñā ādeśaḥ ājñaptiḥ nideśaḥ nirdeśaḥ niyogaḥ śāsanaṃ śāstiḥ f., śiṣṭiḥ f., codanaṃ vacanaṃ prayuktiḥ f., niyamaḥ preraṇaṃ -ṇā mataṃ avavādaḥ; 'obedient to commands,' ājñākaraḥ -rī -raṃ; 'word of command,' nideśaḥ.
     --(Authority, power, right of commanding) adhikāraḥ adhikāritvaṃ prabhāvaḥ prabhutvaṃ ādhipatyaṃ adhyakṣatā adhiṣṭhātṛtvaṃ.
     --(Subjection) vaśaṃ adhīnatā.
     --(Command of an army) saināpatyaṃ; 'under one's command,' vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ -tā -taṃ vaśaṅgataḥ -tā -taṃ svādhīnaḥ -nā -naṃ; 'to bring any thing under one's command,' ātmavaśaṃ netuṃ; 'self-command,' ātmasaṃyamaḥ antaryamanaṃ. Particles of command, paraṃ paramaṃ.

COMMANDANT, s. adhikārī m. (n) adhikṛtaḥ adhiṣṭhātā m. (tṛ) adhyakṣaḥ.

COMMANDED, p. p. ājñāpitaḥ -tā -taṃ ājñaptaḥ -ptā -ptaṃ ājñātaḥ -tā -taṃ ādiṣṭaḥ -ṣṭā -ṣṭaṃ samādiṣṭaḥ -ṣṭā -ṣṭaṃ dattājñaḥ -jñā -jñaṃ coditaḥ -tā -taṃ pracoditaḥ -tā -taṃ preritaḥ -tā -taṃ vihitaḥ -tā -taṃ.

COMMANDER, s. (One who orders) ājñāpakaḥ ādeśī m. (n) ādeṣṭā m. (ṣṭṛ)
     --(Chief) adhipatiḥ m., patiḥ m., adhiṣṭhātā m. (tṛ) adhikārī m. (n) adhikṛtaḥ adhyakṣaḥ.
     --(Of an army) senānīḥ senāpatiḥ senāgragaḥ senādhyakṣaḥ yodhamukhyaḥ.

COMMANDMENT, s. ājñā ādeśaḥ vidhiḥ m., sūtraṃ.
     --(Of God) īśvarājñā.

COMMANDRESS, s. adhikāriṇī adhiṣṭhātrī ādhipatyakāriṇī.

COMMATERIAL, a. ekamūrttiḥ -rttiḥ -rtti ekavastuḥ -stuḥ -stu ekabhāvaḥ -vā -vaṃ.

To COMMEMORATE, v. a. kiñcitsmaraṇīyakarmmoddiśya utsavaṃ kṛ or sev (c. 1. sevate -vituṃ) or ācar (c. 1. -carati -rituṃ) or samācar kiñcitkarmmasmaraṇārthaṃ parvva pāl (c. 10. pālayati -yituṃ), or vidhivat kṛ.
     --(Cause to remember) smṛ in caus. (smāṃrayati -yituṃ).
     --(Celebrate in words) anuvarṇ (c. 10. -varṇayati -yituṃ), saṃvarṇ kṝt (c. 10. kīrttayati -yituṃ).

COMMEMORATED, p. p. smāritaḥ -tā -taṃ pālitaḥ -tā -taṃ abhyuditaḥ -tā -taṃ.

COMMEMORATION, s. (Causing to remember) smāraṇaṃ.
     --(Of a festival) kiñcitsmaraṇīyakarmmoddiśya utsavakaraṇaṃ utsavapālanaṃ utsavasevanaṃ utsavācaraṇaṃ abhyudayapālanaṃ; 'in commemoration of,' uddiśya samuddiśya.

COMMEMORATIVE, a. smāraṇaḥ -ṇā -ṇaṃ smaraṇakṛt uddeśakaḥ kā -kaṃ.

To COMMENCE, v. a. and n. ārabh (c. 1. -rabhate -rabdhuṃ), samārabh abhyārabh prārabh; prakram (c. 1. -kramate -kramituṃ), upakram samupakram; pravṛt (c. 1. -varttate -rttituṃ); prastu (c. 2. -stauti -stute -stotuṃ); prakṛ samprakṛ.
     --(Set about) anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) vyavaso (c. 4. -syati -sātuṃ); 'she commenced weeping,' rodituṃ pravṛttā.

COMMENCED, p. p. ārabdhaḥ -bdhā -bdhaṃ prārabdhaḥ -bdhā -bdhaṃ samārabdhaḥ -bdhā -bdhaṃ prakrāntaḥ -ntā -ntaṃ upakrāntaḥ -ntā -ntaṃ pravṛttaḥ -ttā -ttaṃ prastutaḥ -tā -taṃ anuṣṭhitaḥ -tā -taṃ.

COMMENCEMENT, s. ārambhaḥ prārambhaḥ samārambhaḥ prārabdhiḥ f., upakramaḥ prakramaḥ abhyādānaṃ samudyamaḥ ādaraḥ āmukhaṃ.
     --(Prelude) prastāvanā prakaraṇaṃ.
     --(Setting about) anuṣṭhānaṃ; 'from the commencement,' āditas.

COMMENCER, s. prakrantā m. (ntṛ) upakrantā m. (ntṛ) ārambhakaḥ ārabdhā m. (bdhṛ).

To COMMEND, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), stu (c. 2. stauti stotuṃ), abhiṣṭu saṃstu ślāgh (c. 1. ślāghate -ghituṃ, or in caus. ślāghayati -yituṃ), kṝt (c. 10. kīrttayati -yituṃ), anurāgaṃ kṛ ruc in caus. (rocayati -yituṃ) anuruc.
     --(Entrust) samṛ in caus. (-arpayati -yituṃ).
     --(Set off) prakāś in caus. (-kāśayati -yituṃ).

COMMENDABLE, a. praśaṃsanīyaḥ -yā -yaṃ praśasyaḥ -syā -syaṃ ślāghyaḥ -ghyā -ghyaṃ stutyaḥ -tyā -tyaṃ vandyaḥ -ndyā -mdyaṃ īḍyaḥ -ḍyā -ḍyaṃ vikatthanīyaḥ -yā -yaṃ kīrttanīyaḥ -yā -yaṃ.

COMMENDABLY, adv. praśastaṃ praśasyaṃ praśaṃsanīyaprakāreṇa ślāghyavat.

COMMENDATION, s. praśaṃsā -sanaṃ ślāghā guṇaślāghā stutiḥ f., guṇastutiḥ stutivādaḥ īḍā.

COMMENDATORY, a. praśaṃsākaraḥ -rī -raṃ stutimayaḥ -yī -yaṃ guṇaprakāśakaḥ -kā -kaṃ.

COMMENDED, p. p. praśaṃsitaḥ -tā -taṃ praśastaḥ -stā -staṃ ślāghitaḥ -tā -taṃ.

COMMENDER, s. praśaṃsakaḥ praśaṃsākṛt stāvakaḥ stotā m. (tṛ).

COMMENSALITY, s. sahabhojitvaṃ gaṇānnabhojitvaṃ.

COMMENSURABLE or COMMENSURATE, a. (Reducible to a common measure) sāpavarttaḥ -rttā -rttaṃ.
     --(Proportionate) anusārī -riṇī -ri (n) anurūpaḥ -pā -paṃ anuguṇaḥ -ṇā -ṇaṃ sadṛśaḥ -śī -śaṃ samaḥ -mā -maṃ; 'commensurable with one's strength,' ātmaśaktisamaḥ -mā -maṃ.

COMMENSURABLENESS, s. anurūpatā anusāritvaṃ sādṛśyaṃ samatā.

COMMENSURABLY or COMMENSURATELY, adv. anurūpaṃ -peṇa anusāreṇa -sāratas.

To COMMENSURATE, v. a. (Reduce to a common measure) apavṛt in caus. (-varttayati -yituṃ).
     --(Make proportionable) anurūpaṃ -pāṃ -paṃ kṛ anuguṇaṃ -ṇaṃ -ṇaṃ kṛ.

To COMMENT, v. n. (Expound) ṭīkāṃ likh (c. 6. likhati lekhituṃ), ṭīkādvāreṇa vyākhyā (c. 2. -khyāti -khyātuṃ) or vyākṛ or vyācakṣ (c. 2. -caṣṭe) or vyāhṛ (c. 1. -harati -harttuṃ) or prakāś (c. 10. -kāśayati -yituṃ) or spaṣṭīkṛ.
     --(Make remarks) pravad (c. 1. -vadati -dituṃ), carcāṃ kṛ nirūp (c. 10. -rūpayati -yituṃ), anuyuj (c. 7. -yunakti -yoktuṃ).

COMMENT or COMMENTARY, s. (Exposition, annotation) ṭīkā bhāsyaṃ bhāṣyaṃ ṭippanī vyākhyā vyākaraṇaṃ nibandhaḥ vārttikaṃ sūtravyākhyā; 'having a commentary,' saṭīkaḥ -kā -kaṃ.
     --(Remarks, observations) pravādaḥ carcā nirūpaṇaṃ anuyogaḥ.

COMMENTATOR or COMMENTER, s. ṭīkālekhakaḥ bhāṣyakṛt bhāsyakaraḥ nibandhā m. (ndhṛ) pravaktā m. (ktṛ) prakāśakaḥ vyākhyātā m. (tṛ) vācakaḥ cūrṇikṛt m.

COMMENTED, p. p. vyākṛtaḥ -tā -taṃ vyākhyātaḥ -tā -taṃ nirūpitaḥ -tā -taṃ.

COMMENTITIOUS, a. kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kṛtrimaḥ -mā -maṃ.

COMMERCE, s. (Traffic) bāṇijyaṃ -jyā baṇikpathaṃ baṇigbhāvaḥ krayavikrayaḥ satyānṛtaṃ nigamaḥ paṇāyā pāṇaḥ mahājanakarmma n. (n).
     --(Inter- course of society) lokavyavahāraḥ lokasaṃsargaḥ lokayātrā gamanāgamanaṃ ānugatyaṃ; 'of sexes,' mithunībhāvaḥ strīpuruṣasaṅgaḥ.

To COMMERCE, v. n. bāṇijyaṃ kṛ paṇ (c. 1. paṇāyati -yituṃ), upakrīya vikrī (c. 9. -krīṇāti -kretuṃ).

COMMERCIAL, a. bāṇijaḥ -jī -jaṃ jikaḥ -kī -kaṃ bāṇijyasambandhī -ndhinī -ndhi (n) mahājanasambandhī &c.

To COMMIGRATE, v. n. bahujanaiḥ saha deśaṃ tyaktvā deśāntaraṃ gam (c. 1. gacchati gantuṃ).

COMMIGRATION, s. bahujanair deśaṃ tyaktvā deśāntaragamanaṃ sahotkramaṇaṃ.

COMMINATION, s. (Curse, threat) śāpaḥ abhiśāpaḥ avakrośaḥ bhartsanaṃ tarjanaṃ.
     --(Recital of God's threatenings on stated days) nirūpitadivase parameśvaraśāpakhyāpanaṃ.

COMMINATORY, a. śāpakaḥ -kā -kaṃ ābhiśāpikaḥ -kī -kaṃ saśāpaḥ -pā -paṃ ākrośakaḥ -kī -kaṃ sabhartsanaḥ -nā -naṃ satarjanaḥ -nā -naṃ.

To COMMINGLE, v. a. miśr (c. 10. miśrayati -yituṃ), sammiśr vimiśr miśrīkṛ; sampṛc (c. 7. -pṛṇakti -parcituṃ), saṃyuj (c. 7. -yunakti -yoktuṃ), ekīkṛ ekatra kṛ.

COMMINGLED, p. p. sammiśraḥ -śrā -śraṃ -śritaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ kṛtasaṃsargaḥ -rgā -rgaṃ sampṛktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃyuktaḥ -ktā -ktaṃ sannipatitaḥ -tā -taṃ.

COMMINUIBLE, a. cūrṇanīyaḥ -yā -yaṃ marddanīyaḥ -yā -yaṃ khaṇḍanīyaḥ -yā -yaṃ cūrṇayituṃ śakyaḥ -kyā -kyaṃ chedyaḥ -dyā -dyaṃ peṣaṇīyaḥ -yā -yaṃ.

To COMMINUTE, v. a. cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ vicūrṇ cūrṇīkṛ mṛd (c. 9. mṛdbhāti marddituṃ), avamṛd vimṛd pramṛd abhimṛd or in caus. (mardayati -yituṃ) piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ viniṣpiṣ pratipiṣ utpiṣ khaṇḍ (c. 10. khaṇḍayati -yituṃ), chid (c. 7. chinatti chettuṃ), khaṇḍaśaḥ kṛ.

COMMINUTED, p. p. cūrṇitaḥ -tā -taṃ cūrṇīkṛtaḥ -tā -taṃ sañcūrṇitaḥ -tā -taṃ khaṇḍitaḥ -tā -taṃ mardditaḥ -tā -taṃ piṣṭaḥ -ṣṭā -ṣṭaṃ niṣpiṣṭaḥ -ṣṭā -ṣṭaṃ.

COMMINUTION, s. cūrṇanaṃ sañcūrṇanaṃ cūrṇīkaraṇaṃ cūrṇatā peṣaṇaṃ marddanaṃ khaṇḍanaṃ.

COMMISERABLE, a. anukampyaḥ -mpyā -mpyaṃ dayārhaḥ -rhā -rhaṃ kṛpārhaḥ -rhā -rhaṃ.

To COMMISERATE, v. a. anukamp (c. 1. -kampate -mpituṃ) samanukamp day (c. 1. dayate -yituṃ) with gen., karuṇa (nom. karuṇāyate), kṛpā (nom. kṛpāyate), anukṛpā; dayāṃ kṛ.

COMMISERATED, p. p. anukampitaḥ -tā -taṃ dayitaḥ -tā -taṃ kṛtānukampaḥ -mpā -mpaṃ.

COMMISERATION, s. kāruṇyaṃ karuṇaḥ -ṇā kṛpā dayā anukampā.

COMMISERATIVE, a. anukampakaḥ -kā -kaṃ dayākaraḥ -rī -raṃ dayāluḥ -luḥ -lu dayāśīlaḥ -lā -laṃ kṛpāmayaḥ -yī -yaṃ karuṇārdraḥ -rdrā -rdraṃ karuṇātmakaḥ -kā -kaṃ.

COMMISSARIAT, s. (The office) bhojanādhikāraḥ -ritvaṃ.
     --(The officers) bhojanādhikṛtāḥ m. pl.

COMMISSARY, s. (A delegate) niyogī m. (n) niyuktaḥ.
     --(Of provisions) bhojanādhikārī m. (n) sainyānāṃ bhojanādiparikalpakaḥ.

COMMISSION, s. (Employment, charge, appointment) niyogaḥ niyojanaṃ niyuktiḥ f., adhikāraḥ prasthāpanaṃ prayogaḥ.
     --(Trust) nikṣepaḥ nyāsaḥ.
     --(A warrant, order) pratyayapatraṃ ājñāpatraṃ ādeśaḥ samādeśaḥ śāsanaṃ śāsanapatraṃ saṅkrāmitākṣaraṃ.
     --(Employment) vyāpāraḥ.
     --(Power of buying or selling for another) parasya kṛte krayaśaktiḥ or vikrayaśaktiḥ f.
     --(Allowance made to the buyer or seller) śulkaḥ -lkaṃ.
     --(Act of committing or perpetrating) karaṇaṃ ācaraṇaṃ samācaraṇaṃ.
     --(Number of persons appointed to any office) kasmiṃścit kāryye niyukto janasamūhaḥ.
     --(Commission in the army) senāyām adhikāraḥ or padaṃ.

To COMMISSION, v. a. niyuj (c. 7. -yunakti -yoktuṃ) or caus. -yojayati -yituṃ), viniyuj sanniyuj; prasthā in caus. (-sthāpayati -yituṃ) samādiś (c. 6. -diśati -deṣṭuṃ), vyādiś adhikṛ prakṛ.

COMMISSIONED, p. p. niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ prasthāpitaḥ -tā -taṃ prahitaḥ -tā -taṃ adhikṛtaḥ -tā -taṃ adhikāravān -vatī -vat (t).

COMMISSIONER, s. niyogī m. (n) niyuktaḥ adhikārī m. (n) adhikāravān m. (t) rājakarmmanirvvāhaṇe niyukto janaḥ.

COMMISSURE, s. (Joint) sandhiḥ m., sandhisthānaṃ sevanaṃ granthiḥ m.

To COMMIT, v. a. (Give in trust) in caus. (arpayati -yituṃ) samṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ), upanyas niyuj (c. 7. -yunakti -yoktuṃ or caus. -yojayati -yituṃ), pratipad in caus. (-pādayati -yituṃ) paridā (c. 3. -dadāti -dātuṃ), samādiś (c. 6. -diśati -deṣṭuṃ), pratisandiś nyāsīkṛ.
     --(Perpetrate) kṛ ācar (c. 1. -carati -rituṃ), vidhā (c. 3. -dadhāti -dhātuṃ).
     --(Imprison) kārāgāre praviś in caus. (-veśayati -yituṃ) āsidh (c. 1. -sedhati -seddhuṃ).
     --(Expose to hazard) saṃśayasthaṃ -sthāṃ -sthaṃ kṛ.
     --(Commit to writing) lekhye āruh in caus. (c. 1. -ropayati -yituṃ).
     --(To memory) abhyas (c. 4. -asyati -asituṃ), kaṇṭhasthaṃ -sthāṃ -sthaṃ kṛ.

COMMITMENT, s. āsedhaḥ sthānāsedhaḥ kārāgārapraveśanaṃ kārāgṛhapraveśaḥ nirodhanaṃ rodhaḥ pratibandhanaṃ.

COMMITTED, p. p. arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ nyastaḥ -stā -staṃ nyāsīkṛtaḥ -tā -taṃ pratipāditaḥ -tā -taṃ.
     --(Perpetrated, done) kṛtaḥ -tā -taṃ.
     --(Imprisoned) kārāguptaḥ -ptā -ptaṃ kārāgārapraveśitaḥ -tā -taṃ āsiddhaḥ -ddhā -ddhaṃ.
     --(Committed to writing) lekhyārūḍhaḥ -ḍhā -ḍhaṃ patre niveśitaḥ -tā -taṃ.
     --(To memory) abhyastaḥ -stā -staṃ.

COMMITTEE, s. kasmiṃścit kāryye niyuktāḥ janāḥ m. pl., kāryyasampādane niyukto janasamūhaḥ karmmasampādikā sabhā.

COMMITTER, s. karttā m. (rttṛ) kṛt or karaḥ in comp., kāraḥ vidhāyī m. (n).

To COMMIX, v. a. sammiśr (c. 10. -miśrayati -yituṃ), miśrīkṛ sammiśrīkṛ ekīkṛ.

COMMIXTURE, s. sammiśraṇaṃ miśraṇaṃ samparkaḥ sannipātaḥ saṃyojanaṃ saṃyogaḥ saṃsargaḥ prakṣepaḥ anuṣaṅgaḥ.

COMMODE, s. strījanabhṛtaṃ mastakābharaṇaṃ or mukuṭaṃ or uṣṇīṣaṃ.

COMMODIOUS, a. yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ upayogī -ginī -gi (n) ucitaḥ -tā -taṃ samucitaḥ -tā -taṃ yathāyogyaḥ -gyā -gyaṃ kṣamaḥ -mā -maṃ hitaḥ -tā -taṃ sopakāraḥ -rā -raṃ upapannaḥ -nnā -nnaṃ.

COMMODIOUSLY, adv. yogyaṃ upayuktaṃ yathāyogyaṃ yathocitaṃ yuktaṃ.

COMMODIOUSNESS, s. yogyatvaṃ yuktatā upayogitā upayogaḥ sopakāratvaṃ.

COMMODITY, s. (Ware, merchandise) paṇyaṃ paṇaḥ paṇasaḥ dravyaṃ bhāṇḍaṃ; 'price of a commodity,' paṇyamūlyaṃ.
     --(Profit, advantage) vṛddhiḥ f., vivṛddhiḥ f., arthaḥ lābhaḥ phalaṃ phalodayaḥ prāptiḥ f., yogakṣemaḥ.

COMMODORE, s. yuddhanaukādhipatiḥ vṛhannaukāsamūhapatiḥ jalayodhādhyakṣaḥ.

COMMON, a. (Belonging to more than one, general) sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ sārvvaḥ -rvvī -rvvaṃ sarvvīyaḥ -yā -yaṃ sārvvalaukikaḥ -kī -kaṃ sārvvajanikaḥ -kī -kaṃ sarvvajanīyaḥ -yā -yaṃ sarvvamayaḥ -yī -yaṃ samānaḥ -nā -naṃ vyāpakaḥ -kā -kaṃ aviviktaḥ -ktā -ktaṃ.
     --(Vulgar) prākṛtaḥ -tī -taṃ grāmyaḥ -myā -myaṃ laukikaḥ -kī -kaṃ aślīlaḥ -lā -laṃ vārṣalaḥ -lī -laṃ adhamaḥ -mā -maṃ.
     --(Usual) prāyikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ prasiddhaḥ -ddhā -ddhaṃ vyāvahārikaḥ -kī -kaṃ ācārikaḥ -kī -kaṃ.
     --(Frequent) abhīkṣṇaḥ -kṣṇā -kṣṇaṃ asakṛddṛṣṭapūrvvaḥ -rvvā -rvvaṃ.
     --(Having no owner) asvāmikaḥ -kā -kaṃ.
     --(Having many owners) bahusvāmikaḥ -kā -kaṃ.
     --(Easily attainable) anāyāsena labhyaḥ -bhyā -bhyaṃ sulabhaḥ -bhā -bhaṃ; 'common to all,' sarvvasāmānyaḥ -nyā -nyaṃ; 'common to others,' anyasādhāraṇaḥ -ṇī -ṇaṃ; 'this affection is common to both,' ayaṃ praṇaya ubhayoḥ sādhāraṇaḥ; 'common to the lower orders,' āpāmarasādhāraṇaḥ -ṇī -ṇaṃ; 'common to the beasts,' paśvādisādhāraṇaḥ -ṇī -ṇaṃ; 'a common duty,' sādhāraṇadharmmaḥ; 'a common, vulgar person,' pṛthagjanaḥ prākṛtajanaḥ vṛṣalaḥ; 'the common people,' prajā avaravarṇāḥ m. pl., antyajātīyāḥ m. pl.; 'common-report,' janapravādaḥ janavārttā; 'common stock,' gaṇadravyaṃ; 'common food,' gaṇānnaṃ; 'common woman,' sādhāraṇastrī sāmānyā; 'common road,' pracāraḥ, 'in common,' sādhāraṇyena sāmānyena.

COMMON, s. (Land) sarvvasāmānyabhūmiḥ f., sarvvasādhāraṇakṣetraṃ.
     --(Pasture ground) pracāraḥ sarvvasādhāraṇapracāraḥ.

COMMON-LAW, s. deśācāraḥ deśavyavahāraḥ vyavahāravidhiḥ m., deśācārātmikā smṛtiḥ f.

COMMONAGE, s. sarvvasāmānyapracāre paśvādipālanādhikāraḥ sarvvasādhāraṇakṣetre paśucāraṇādhikāraḥ,

COMMONALTY, s. prajā lokaḥ avaravarṇāḥ m. pl., antyavarṇāḥ antyajātīyāḥ m. pl.

COMMONER, s. (One of the common people) avaravarṇaḥ -rṇakaḥ antyajātīyaḥ prākṛtajanaḥ pṛthagjanaḥ akulīnaḥ.
     --(A member of the House of Commons) prajāpratinidhiḥ m.
     --(At the University) rājavidyālaye dvitīyapadasthaḥ or gaṇānnabhojī m. (n).

COMMONITION, s. pratyādeśaḥ upadeśaḥ prabodhaḥ -dhanaṃ mantraṇaṃ.

COMMONLY, adv. (Frequently, usually) bahuśas bāhulyena prāyas prāyaśas prāyeṇa.
     --(Jointly, in common) sādhāraṇyena sāmānyatas.

COMMONNESS, s. sādhāraṇatvaṃ -tā sāmānyatvaṃ -tā samānatā prasiddhatvaṃ bāhulyaṃ.

COMMON-PLACE, a. (Ordinary) prākṛtaḥ -tī -taṃ prasiddhaḥ -ddhā -ddhaṃ grāmyaḥ -myā -myaṃ.

COMMON-PLACE-BOOK, s. smaraṇārthakaṃ pustakaṃ smaraṇīyavākyasaṅgrahārthaṃ pustakaṃ uddhṛtavākyasaṅgrahaṇapustakaṃ.

COMMONS, s. pl. (The lower orders) avaravarṇāḥ m. pl., antyavarṇāḥ.
     --(House of Commons) avarasabhā prajāpratinidhisabhā mahāsabhā.
     --(Food eaten in common) gaṇānnaṃ.

COMMONWEAL or COMMONWEALTH, s. prajādhipatyaṃ prajāprabhutvaṃ prajāpālitaṃ rājyaṃ rājyaṃ yatra prajāyāṃ nyasto rājyavyavahāraḥ; 'for the commonweal,' prajārthaṃ.

COMMORANCY, s. vāsaḥ nivāsaḥ vasatiḥ f., avasthānaṃ adhiṣṭhānaṃ.

COMMORANT, a. vāsī -sinī -si (n) or nivāsī sthaḥ sthā sthaṃ in comp.

COMMOTION, s. kṣobhaḥ vyākṣobhaḥ viplavaḥ upaplavaḥ vaiklavyaṃ tumulaṃ āhavaḥ prakopaḥ kalahaḥ; 'popular commotion,' prakṛtikṣobhaḥ.

COMMOTIONER, s. viplavakṛt viplāvī m. (n) kalahakārī m. (n).

To COMMUNE, v. n. sambhāṣ (c. 1. -bhāṣate -ṣituṃ), saṃvad (c. 1. -vadati -dituṃ), saṃlap (c. 1. -lapati -pituṃ), kathopakathanaṃ kṛ mantr (c. 10. mantrayate -ti -yituṃ), sammantr.

COMMUNICABLE, a. pratipādanīyaḥ -yā -yaṃ pradeyaḥ -yā -yaṃ saṃvadanīyaḥ -yā -yaṃ.

COMMUNICANT, s. khrīṣṭamṛtyusmaraṇārthakasya bhojanasya sahabhojī m. (n) īśvaravapuṣaḥ sahabhāgī m. (n) prabhunirūpitakhādyasya bhoktā m. (ktṛ) mahāyajñakṛt.

To COMMUNICATE, v. a. (Reveal) prakāś in caus. (-kāśayati -yituṃ) vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ); 'to communicate one's desings to another,' arthānarthaṃ parasya prakāśayituṃ.
     --(Impart intelligence, knowledge) saṃvad (c. 1. -vadati -dituṃ), vad brū (c. 2. bravīti vaktuṃ), prabrū anubrū vijñā in caus. (-jñāpayati -yituṃ) nivid in caus. (-vedayati -yituṃ) samāvid pravac (c. 2. -vakti -vaktuṃ), sandiś (c. 6. -diśati -deṣṭuṃ), grah in caus. (grāhayati -yituṃ) samācāraṃ dā.
     --(Confer, bestow) pradā (c. 3. -dadāti, c. 1. -yacchati -dātuṃ), abhidā pratipad in caus. (-pādayati -yituṃ) upapad.

To COMMUNICATE, v. n. (Partake of the Lord's Supper) khrīṣṭamṛtyusmaraṇārthaṃ bhojanaṃ kṛ or khādyaṃ bhuj (c. 7. bhuṃkte bhoktuṃ), khrīṣṭanirūpitabhojanaṃ khād (c. 1. khādati -dituṃ).
     --(Have intercourse) saṅgam (c. 1. -gacchatiṃ -gantuṃ), samāgam saṃsargaṃ kṛ.
     --(As houses) sañjavanarūpeṇa sāmānyadvāreṇa saṃyuj in pass. (-yujyate).

COMMUNICATED, p. p. pratipāditaḥ -tā -taṃ pradattaḥ -ttā -ttaṃ sandiṣṭaḥ -ṣṭā -ṣṭaṃ niveditaḥ -tā -taṃ prakāśitaḥ -tā -taṃ.
     --(As disease) sañcāritaḥ -tā -taṃ,

COMMUNICATION, s. (Of knowledge, intelligence) vijñāpanaṃ vijñaptiḥ f., nivedanaṃ saṃvadanaṃ saṃvādaḥ vādaḥ sandeśavādaḥ.
     --(Bestowing) sampradānaṃ pradānaṃ.
     --(Intercourse) gamanāgamanaṃ yātāyātaṃ saṃsargaḥ -rgitā saṅgamaḥ saṅgaḥ saṅgatiḥ f., samāgamaḥ.
     --(Conversation) saṃlāpaḥ ālāpaḥ sambhāṣaḥ saṅkathā sampravadanaṃ.
     --(Common passage) sāmānyadvāraṃ sāmānyapathaḥ.
     --(Of disease) sañcāraḥ.

COMMUNICATIVE, a. sampradānaśīlaḥ -lā -laṃ saṃvadanaśīlaḥ -lā -laṃ vijñāpakaḥ -kā -kaṃ; 'not communicative,' vāgyataḥ -tā -taṃ parimitakathaḥ -thā -thaṃ.

COMMUNICATIVENESS, s. sampradānaśīlatā saṃvādaśīlatvaṃ vijñāpakatvaṃ.

COMMUNION, s. (Intercourse) saṅgaḥ saṅgamaḥ saṅgatiḥ f., saṃsargaḥ saṃsargitā sāhityaṃ.
     --(Participation of the Lord's Supper) khrīṣṭamṛtyusmaraṇārthakaṃ bhojanaṃ khrīṣṭabhojanaṃ khrīṣṭanirūpitabhojanaṃ.

COMMUNITY, s. (Body of the people) prajā prajālokaḥ.
     --(A body of people) janasamūhaḥ janatā goṣṭhī śreṇī.
     --(Commonness of possession) sāmānyaṃ samānatā sādhāraṇyaṃ; 'community of goods,' gaṇadravyatā.

COMMUTABLE, a. parivarttanīyaḥ -yā -yaṃ pratideyaḥ -yā -yaṃ vinimātavyaḥ -vyā -vyaṃ; 'not commutable,' apratipaṇyaḥ -ṇyā -ṇyaṃ.

COMMUTATION, s. (Change) vikāraḥ vikriyā pariṇāmaḥ viparyyayaḥ; 'of a curse,' ucchāpaḥ.
     --(Exchange) parivarttaḥ -rttanaṃ pratidānaṃ paridānaṃ nimayaḥ vinimayaḥ.

To COMMUTE, v. a. parivṛt in caus. (-varttayati -yituṃ) nime (c. 1. -mayate -mātuṃ), vime vinime; pratinidhiṃ kṛ viparyas (c. 4. -asyati -asituṃ).

COMMUTED, p. p. parivarttitaḥ -tā -taṃ paridattaḥ -ttā -ttaṃ pratidattaḥ -ttā -ttaṃ.

COMPACT, s. niyamaḥ saṃvid f., samayaḥ aṅgīkāraḥ samādhiḥ m., saṅghaṭṭanaṃ abhyupagamaḥ upagamaḥ saṃśravaḥ pratiśravaḥ āśravaḥ pratijñānaṃ āgūḥ f.; 'a written compact,' niyamapatraṃ; 'in compact,' prayuktaḥ -ktā -ktaṃ saṃviditaḥ -tā -taṃ; 'to make a compact,' saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃvidam upagam (c. 1. -gacchati -gantuṃ).

COMPACT, a. ghanaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ sāndraḥ -ndrā -ndraṃ saṃhataḥ -tā -taṃ susaṃhataḥ -tā -taṃ dṛḍhasandhiḥ -ndhiḥ -ndhi niḥsandhiḥ -ndhiḥ -ndhi aviralaḥ -lā -laṃ anantaraḥ -rā -raṃ nirantaraḥ -rā -raṃ niviḍaḥ -ḍā -ḍaṃ vyūḍhaḥ -ḍhā -ḍhaṃ.

To COMPACT, v. a. saṃhan (c. 2. -hanti -hantuṃ), sandhā (c. 3. -dadhāti -dhātuṃ), ghanīkṛ.

COMPACTED, p. p. saṃhataḥ -tā -taṃ sandhitaḥ -tā -taṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ suśliṣṭaḥ -ṣṭā -ṣṭaṃ ghanībhūtaḥ -tā -taṃ ghanīkṛtaḥ -tā -taṃ.

COMPACTLY, adv. dṛḍhaṃ niviḍaṃ susaṃhataṃ sāndraṃ pragāḍhaṃ nirantaraṃ.

COMPACTNESS, s. ghanatvaṃ -tā saṃhatiḥ f., saṃhatatvaṃ sāndratā sandhiḥ m., dṛḍhatā dārḍhyaṃ nairantaryyaṃ naiviḍyaṃ.

COMPAGES, s. samāsaḥ samāhāraḥ saṃhatiḥ f., saṅghātaḥ sannipātaḥ saṃyogaḥ.

[Page 113a]

COMPANION, s. sahāyaḥ sahacaraḥ saṅgī m. (n) mitraṃ sakhā m. (khi) bandhuḥ m., sajūḥ m. (s) sahavarttī m. (n) sahabhāvī m. (n) anucaraḥ abhisaraḥ anuplavaḥ ekīyaḥ; 'of the king,' narmmasacivaḥ mahāmātraḥ pradhānaṃ -naḥ; 'in arms,' sahayudhvā m. (n); 'at school,' sahādhyāyī m. (n); 'in sorrow and joy,' samaduḥkhasukhaḥ; 'at table,' sahabhojī m. (n); 'boon companion,' sahapāyī m. (n); narmmasuhṛd; 'a woman's female companion,' sakhī.

COMPANIONABLE, a. sāṅgatikaḥ -kī -kaṃ maitreyaḥ -yī -yaṃ pratibhāvavān -vatī -vat (t).

COMPANIONABLY, adv. satsahāyavat sanṣitravat sāṅgatikaprakāreṇa.

COMPANIONSHIP, s. sahāyatā -tvaṃ sāhāyyaṃ sāhityaṃ sāhyaṃ saṃsargitā saṅgaḥ -ṅgatiḥ f., sāhacaryyaṃ.

COMPANY, s. (Assembly of people, party) sabhā samājaḥ paṃktiḥ f., pariṣad f., rāserasaḥ; 'inadmissible into company,' apāṃkteyaḥ -yā -yaṃ; 'politeness to company,' sabhācāturyyaṃ sabhājanaṃ.
     --(Body of men) janasamūhaḥ gaṇaḥ.
     --(Band of soldiers) gulmaḥ sainyadatvaṃ; 'by companies,' paṃktibhiḥ.
     --(Fellowship, society) sahāyatā sāhacaryyaṃ sāhityaṃ saṃsargaḥ saṃvāsaḥ samāgamaḥ; 'evil company,' asatsaṃsargaḥ kusaṃsargaḥ -kusaṅgatiḥ f.
     --(Company of actors) pātravargaḥ.
     --(Company of traders, corporate body) śreṇī -ṇiḥ m. f.; 'to bear or keep company with,' saha car (c. 1. carati -rituṃ), anucar saha vas (c. 1. vasati vastuṃ), saha gam (c. 1. gacchati gantuṃ).

COMPARABLE, a. upameyaḥ -yā -yaṃ tulanīyaḥ -yā -yaṃ tulyaḥ -lyā -lyaṃ.

COMPARATIVE, a. (Relative, not absolute) ānuṣaṅgikaḥ -kī -kaṃ prāsaṅgikaḥ -kī -kaṃ upamānena nirṇītaḥ -tā -taṃ.
     --(Having the faculty of comparing) tolanaḥ -nā -naṃ.

COMPARATIVELY, adv. upamānena aupamyena sādṛśyena upamānapūrvvaṃ.

To COMPARE, v. a. upamā (c. 2. -māti, c. 3. -mimīte -mātuṃ), tul (c. 10. tulayati -yituṃ), sādhāraṇīkṛ sampradhṛ in caus. (-dhārayati -yituṃ) with two acc., upadiś (c. 6. -diśati -deṣṭuṃ).
     --(Liken, equal) samīkṛ tulyīkṛ sadṛśīkṛ samāna (nom. samānayati -yituṃ).

COMPARED, p. p. upamitaḥ -tā -taṃ upametaḥ -tā -taṃ sādhāraṇīkṛtaḥ -tā -taṃ tulitaḥ -tā -taṃ utprekṣitaḥ -tā -taṃ samīkṛtaḥ -tā -taṃ.

COMPARISON, s. upamā upamitiḥ f., upamānaṃ tolanaṃ utprekṣā sādhāraṇaṃ sādṛśyaṃ aupamyaṃ; 'by comparison with one's self,' ātmaupamyena; 'without comparison,' atulanīyaḥ -yā -yaṃ atulyaḥ -lyā -lyaṃ asādhāraṇaḥ -ṇā -ṇaṃ.
     --(Simile) dṛṣṭāntaḥ upamā.

COMPARTMENT, s. (Division) chedaḥ bhāgaḥ vibhāgaḥ paricchedaḥ aṃśaḥ khaṇḍaḥ -ṇḍaṃ.
     --(Of an edifice) kakṣaḥ.

COMPASS, s. (Circuit) pariveṣṭanaṃ maṇḍalaṃ parimaṇḍalaṃ paridhiḥ m., pariṇāhaḥ.
     --(Extent, limits) parimāṇaṃ paryyantaṃ vistāraḥ sīmā.
     --(Range, reach) viṣayaḥ parimāṇaṃ; 'within compass of the understanding,' buddhigamyaḥ -myā -myaṃ; 'of the ear,' karṇagocara. -rā -raṃ.
     --(Due limits, moderation) parimitatvaṃ anatikramaḥ apraśaktiḥ f.
     --(Instrument to find the quarter) diṅnirūpaṇayantraṃ uttaradikpradeśinī sūciḥ diṅnirṇayayantraṃ diglakṣaṇaṃ samudrapathalakṣaṇaṃ.

To COMPASS, v. a. (Surround) veṣṭ (c. 1. veṣṭate -ṣṭituṃ), pariveṣṭ parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), pariṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).
     --(Go round) parigam (c. 1. -gacchati -gantuṃ), paricar (c. 1. -carati -rituṃ); 'reverentially,' pradakṣiṇīkṛ.
     --(Attain) adhigam (c. 1. -gacchati -gantuṃ), gam pratipad (c. 4. -padyate -pattuṃ), abhipad; āpad; āsad in caus. (-sādayati -yituṃ) labh (c. 1. labhate labdhuṃ), sādh in caus. (sādhayati -yituṃ).
     --(Contrive) ghaṭ (c. 1. ghaṭate -ṭituṃ).

COMPASS or COMPASSES, s. karkaṭaḥ karkāṭakaḥ.

COMPASSION, s. kāruṇyaṃ karuṇaḥ -ṇā dayā kṛpā anukampā ghṛṇā anukrośaḥ anugrahaḥ dayālutā -tvaṃ karuṇārdratā hantoktiḥ f., āpannarakṣaṇaṃ.

To COMPASSIONATE, v. a. anukamp (c. 1. -kampate -mpituṃ), samanukamp with acc.; day (c. 1. dayate -yituṃ) with gen.; karuṇa (nom. karuṇāyate), kṛpā (nom. kṛpāyate), anukṛpā dayāṃ kṛ kṛpāṃ kṛ karuṇāṃ kṛ.

COMPASSIONATE, a. dayāluḥ -luḥ -lu kṛpāluḥ -luḥ -lu. sadayaḥ -yā -yaṃ kāruṇikaḥ -kī -kaṃ sakaruṇaḥ -ṇā -ṇaṃ kāruṇyavedī -dinī -di (n) ghṛṇī -ṇinī -ṇi (n) karuṇāmayaḥ -yī -yaṃ karuṇārdraḥ -rdrā -rdraṃ anukampī -mpinī -mpi (n) sānukampaḥ -mpā -mpaṃ sānukrośaḥ -śā -śaṃ kṛpāvān -vatī -vat (t) kṛpāmayaḥ -yī -yaṃ hṛdayāluḥ -luḥ -lu dayāyuktaḥ -ktā -ktaṃ dayāmayaḥ -yī -yaṃ dayāśīlaḥ -lā -laṃ dayākaraḥ -rā -raṃ dayānvitaḥ -tā -taṃ surataḥ -tā -taṃ āpannarakṣaṇaśīlaḥ -lā -laṃ kṣamāvān -vatī -vat (t).

COMPASSIONATELY, adv. sānukampaṃ sadayaṃ sakāruṇyaṃ kāruṇyena kṛpayā.

COMPATERNITY, s. dharmmapitṛtvaṃ dharmmapitur avasthā or daśā or bhāvaḥ.

COMPATIBILITY, s. yogyatā upayuktatā sambhavaḥ sambhāvyatā avirodhaḥ aviruddhatā aviguṇatā anusāritvaṃ.

COMPATIBLE, a. aviruddhaḥ -ddhā -ddhaṃ yogyaḥ -gyā -gyaṃ sambhāvyaḥ -vyā -vyaṃ aviguṇaḥ -ṇā -ṇaṃ anusārī -riṇī -ri (n) anuguṇaḥ -ṇā -ṇaṃ upayuktaḥ -ktā -ktaṃ

COMPATIBLY, adv. aviruddhaṃ aviguṇaṃ upayuktaṃ anusārāt -reṇa -ratas.

COMPATRIOT, s. svadeśajaḥ svadeśīyaḥ ekadeśīyaḥ ekadeśavāsī m. (n) sāṃsthānikaḥ.

COMPEER, s. vayasyaḥ tulyapadabhāk m. (j) samānapadasthaḥ samānavayaskaḥ savayāḥ m. (s) tulyavṛttiḥ pratiyogī m. (n) saṅgī m. (n).

To COMPEL, v. a. Expressed by the causal form, usually in conjunction with the adverb balāt or balena; as, 'the king should compel him to pay,' taṃ rājā balād dāpayet; 'he compels the Brahmans to perform the sacrifice,' brāhmaṇān yajñaṃ kārayati. The root arh (c. 1. arhati -rhituṃ) has sometimes the sense of 'being compelled'; as, 'he is compelled to pay,' dātum arhati. In modern Sanskrit such expressions as the following are found; 'They compelled him to bear a burden, bhāraṃ voḍhuṃ taṃ balād dadhruḥ (root dhṛ); 'Compel the people to come,' lokān āgantuṃ pravarttaya. See CONSTRAIN.

COMPELLABLE, a. Expressed by the fut. pass. part. of the causal form; as, 'compellable to pay,' dāpanīyaḥ -yā -yaṃ dāpyaḥ -pyā -pyaṃ.

COMPELLATION, s. ābhāṣaṇaṃ āmantraṇaṃ abhivādaḥ sambodhanaṃ.

COMPELLED, p. p. Expressed by the pass. part. of the causal form; as 'compelled to pay,' dāpitaḥ -tā -taṃ. The adverb balāt, or balena may be joined with it.

COMPELLER, s. kārapitā m. (tṛ) pravarttakaḥ prayojakaḥ prerakaḥ.

COMPENDIOUS, a. sāṅkṣepikaḥ -kī -kaṃ sāmāsikaḥ -kī -kaṃ saṃkṣiptaḥ -ptā -ptaṃ samastaḥ -stā -staṃ saṅgṛhītaḥ -tā -taṃ parimitaḥ -tā -taṃ avistīrṇaḥ -rṇā -rṇaṃ.

COMPENDIOUSLY, adv. saṃkṣepeṇa saṃkṣepāt saṃkṣepatas samāsatas avistareṇa avistaraśas saṃkṣiptaprakāreṇa.

COMPENDIOUSNESS, s. saṃkṣiptatā saṃkṣiptiḥ f., saṃkṣepaḥ upasaṃkṣepaḥ samastatvaṃ samāsaḥ saṃhāraḥ cumbakatvaṃ.

COMPEND or COMPENDIUM, s. saṃkṣepaḥ saṅgrahaḥ pratyāhāraḥ saṃhāraḥ upasaṃhāraḥ upasaṃkṣepaḥ saṃhitā sāraḥ.

COMPENSABLE, a. paritoṣaṇīyaḥ -yā -yaṃ pratiphalārhaḥ -rhā -rhaṃ.

To COMPENSATE, v. a. parituṣ in caus. (-toṣayati -yituṃ) pāritoṣikaṃ or pratiphalaṃ or niṣkṛtiṃ dā (c. 3. dadāti dātuṃ), niṣkṛ apākṛ pratikṛ śudh in caus. (śodhayati -yituṃ) pariśudh nistāraṃ kṛ.
     --(Be equivalent) tulyībhū tulyabalaḥ -lā -lam as.

COMPENSATED, p. p. pratiphalitaḥ -tā -taṃ pratyupakṛtaḥ -tā -taṃ paritoṣitaḥ -tā -taṃ,

COMPENSATION, s. pāritoṣikaṃ niṣkṛtiḥ f., nistāraḥ pratiphalaṃ pratyupakāraḥ kṣatipūraṇaṃ daṇḍaḥ.

COMPENSATIVE, a. pāritoṣikaḥ -kī -kaṃ pratyupakārī -riṇī -ri (n) kṣatipūrakaḥ -kā -kaṃ.

COMPETENCE or COMPETENCY, s. (Adequacy, sufficiency) sāmarthyaṃ yogyatvaṃ upayuktatvaṃ yuktatā aucityaṃ sambhāvanā sāmayikasambhāvanā nirvāhaḥ
     --(Fortune sufficient for subsistence) vṛttyucitaṃ dhanaṃ jīvananirvāhasamarthaṃ dhanaṃ.
     --(Bare subsistence, food and clothing) grāsācchādanaṃ aśanācchādanaṃ (or -ne).
     --(Enough) alaṃ.

COMPETENT, a. (Adequate) śaktaḥ -ktā -ktaṃ kṣamaḥ -mā -maṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ samarthaḥ -rthā -rthaṃ paryyāptaḥ -ptā -ptaṃ.
     --(Adequate to any work) kāryyakṣamaḥ -mā -maṃ karmmakṣamaḥ -mā -maṃ alaṅkarmīṇaḥ -ṇā -ṇaṃ kṛtī -tinī -ti (n).
     --(Reasonable, moderate) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ samaḥ -mā -maṃ.

COMPETENTLY, adv. paryyāptaṃ yuktaṃ upayuktaṃ ucitaṃ sāmarthyena yogyaprakāreṇa.
     --(Sufficiently) alaṃ yathāvat.
     --(Moderately) parimitaṃ.

COMPETIBLE, a. yogyaḥ -gyā -gyaṃ aviruddhaḥ -ddhā -ddhaṃ. See COMPATIBLE.

COMPETITION, s. jigīṣā vijigīṣā sparddhā pratisparddhā āsparddhā saṅgharṣaḥ ahampūrvvikā parasparābhibhavecchā upaplavaḥ samavāyaḥ; 'of buyers,' prayāmaḥ.

COMPETITOR, s. jigīṣuḥ m., vijigīṣuḥ m., sparddhī m. (n) pratisparddhī m. (n) abhiyoktā m. (ktṛ) arthī m. (n) dāyādaḥ pratipakṣaḥ ekārthābhilāpī m. (n) ekaceṣṭaḥ pratiyogī m. (n).

COMPILATION, s. saṅgrahaḥ -haṇaṃ saṅkṣepaḥ saṃhāraḥ samāhāraḥ samāhṛtiḥ f., saṃhitā khilaḥ -laṃ.

To COMPILE, v. a. samāhṛ (c. 1. -harati -harttuṃ), saṃhṛ uddhṛ; saṅgrah (c. 9. -gṛhlāti -grahītuṃ), saṃkṣip (c. 6. -kṣipati -kṣeptuṃ).

COMPILED, p. p. samāhṛtaḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ saṅgṛhītaḥ -tā -taṃ saṃkṣiptaḥ -ptā -ptaṃ praṇītaḥ -tā -taṃ.

COMPILER, s. vyāsaḥ samāharttā m. (rttṛ) uddharttā m. (rttṛ) nibandhā m. (ndhṛ).

COMPLACENCE, COMPLACENCY, s. (Satisfaction, pleasure) prasannatā prasādaḥ tuṣṭiḥ f., santoṣaḥ paritoṣaḥ saumanasyaṃ śāntiḥ f., prītiḥ f.
     --(Civility, complaisance) anugrahaḥ anukūlatā anuvṛttiḥ f., anunayaḥ.

COMPLACENT, a. prasannaḥ -nnā -nnaṃ santuṣṭaḥ -ṣṭā -ṣṭaṃ suśīlaḥ -lā -laṃ anurodhī -dhinī -dhi (n) anunayī -yinī -yi (n) suprasādaḥ -dā -daṃ.

COMPLACENTLY, adv. prasādena prasannamanasā santoṣeṇa tuṣṭamanasā.

To COMPLAIN, v. n. (Represent sorrowfully) saśokaṃ or vilāpapūrvvakaṃ or savilāpaṃ svārthaṃ nivid in caus. (-vedayati -yituṃ) or vijñā in caus. (-jñāpayati -yituṃ) kleśaṃ or duḥkham ākhyā (c. 2. -khyāti -khyātuṃ) or kath (c. 10. kathayati -yituṃ).
     --(Lament) vilap (c. 1. -lapati -pituṃ), paridev (c. 1. -devate -vituṃ), kruś (c. 1. krośati kroṣṭuṃ), vikruś anuśuc (c. 1. -śocati -cituṃ), rud (c. 2. roditi -dituṃ), krand (c. 1. kundati -ndituṃ).
     --(Inform against) abhiyuj (c. 7. -yunakti -yoktuṃ), piśuna (nom. piśunayāta -yituṃ), parivad (c. 1. -vadati -dituṃ).

COMPLAINANT, s. abhiyoktā m. (ktṛ) abhiyogī m. (n) vivādārthī m. (n) arthī m. (n) pūrvvapakṣavādī m. (n) or kāraṇavādī or kriyāvādī or parivādī pūrvvāvedakaḥ.
     --(Informer) piśunaḥ.

COMPLAINER, s. vilāpī m. (n) paridevī m. (n) paridevakaḥ vilapanakṛt.

COMPLAINT, s. (Sorrowful representation) vilāpena or śokena svārthanivedanaṃ or svārthavijñāpanaṃ or duḥkhakathanaṃ kleśakhyāpanaṃ.
     --(Lamentation) vilāpaḥ vilapanaṃ paridevanaṃ.
     --(In law) abhiyogaḥ bhāṣāpādaṃ pūrvvapakṣapādaḥ vivādaḥ.
     --(Informing against) paiśunyaṃ.
     --(Disease) rogaḥ vyādhiḥ m., āmayaḥ ārttiḥ f., pīḍā.

COMPLAISANCE, s. anukūlatā anugrahaḥ anuvarttanaṃ anuvṛttiḥ f., anunayaḥ anurodhaḥ -dhanaṃ ānandanaṃ praśrayaḥ abhinītiḥ f., sabhājanaṃ suśīlatā dākṣiṇyaṃ.

COMPLAISANT, a. anukūlaḥ -lā -laṃ anugrāhī -hiṇī -hi (n) anunayī -yinī -yi (n) anurodhī -dhinī -dhi (n) sānunayaḥ -yā -yaṃ cāṭukāraḥ -rā -raṃ dakṣiṇaḥ -ṇā -ṇaṃ vandāruḥ -ruḥ -ru suprasādaḥ -dā -daṃ priyaṃvadaḥ -dā -daṃ.

COMPLAISANTLY, adv. anukūlaṃ sānugrahaṃ sānurodhaṃ sānunayaṃ ānandanapuraḥsaraṃ.

To COMPLANE, v. a. samīkṛ samāna (nom. samānayati -yituṃ), samasthalīkṛ.

COMPLEMENT, s. (Perfection, fulness) sampūrṇatā pūrttiḥ f.
     --(The full quantity, complete set) sāmamyaṃ pūraṇaṃ paripūrakaṃ parisaṃkhyā sākalyaṃ samudāyaḥ.
     --(Of an arc) koṭiḥ f.
     --(Of a segment) pīṭhaḥ.

COMPLETE, a. (Perfect, full) sampūrṇaḥ -rṇā -rṇaṃ pūrṇaḥ -rṇā -rṇaṃ samāptaḥ -ptā -ptaṃ sampannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ saṃsiddhaḥ -ddhā -ddhaṃ paryyāptaḥ -ptā -ptaṃ samastaḥ -stā -staṃ sakalaḥ -lā -laṃ nikhilaḥ -lā -laṃ akhilaḥ -lā -laṃ samagraḥ -grā -graṃ kṛtsnaḥ -tsnā -tsnaṃ rāddhaḥ -ddhā -ddhaṃ sādyantaḥ -ntā -ntaṃ.
     --(Having no deficiencies) aśeṣaḥ -ṣā -ṣaṃ niḥśeṣaḥ -ṣā -ṣaṃ avikalaḥ -lā -laṃ anyūnaḥ -nā -naṃ.
     --(Mature) pakvaḥ -kvā -kvaṃ paripakvaḥ -kvā -kvaṃ pariṇataḥ -tā -taṃ; 'complete army,' akṣauhiṇī caturaṅgaḥ.

To COMPLETE, v. a. samāp in caus. (-āpayati -yituṃ) sampṝ in caus. (-pūrayati -yituṃ) samabhipṝ sampad in caus. (-pādayati -yituṃ) niṣpad; sādh in caus. (sādhayati -yituṃ) saṃsādh nirvṛt in caus. (-varttayati -yituṃ) nivṛt saṃvṛt.

COMPLETED, p. p. samāptaḥ -ptā -ptaṃ sampannaḥ -nnā -nnaṃ niṣpannaḥ -nnā -nnaṃ sampūrṇaḥ -rṇā -rṇaṃ siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ viparyyastaḥ -stā -staṃ samāpannaḥ -nnā -nnaṃ avasitaḥ -tā -taṃ nirvṛttaḥ -ttā -ttaṃ.

COMPLETELY, adv. aśeṣatas aśeṣeṇa niḥśeṣeṇa paryyāptaṃ sampūrṇaṃ sākalyena akhilena nikhilena kṛtsnaśas kārtsnyena samyak sarvvatas āmūlaṃ niravaśeṣaṃ tattvatas.

COMPLETENESS, s. sampūrṇatā paripūrṇatā -tvaṃ pūrttiḥ f., saṃsiddhiḥ f.

COMPLETION, s. (The act) samāpanaṃ sādhanaṃ niṣpādanaṃ sampādanaṃ nirvarttanaṃ nirvvahaṇaṃ nirvvāhaḥ.
     --(The state) siddhiḥ f., saṃsiddhiḥ f., sampūrṇatā paripūrṇatā samāptiḥ f., niṣpattiḥ f., nirvṛttiḥ f., ābhogaḥ.
     --(Maturity) pariṇāmaḥ pariṇatiḥ f., paripākaḥ.

COMPLETIVE, a. pūrakaḥ -kā -kaṃ paripūrakaḥ -kā -kaṃ samāpakaḥ -kā -kaṃ.

COMPLEX, a. saṅkīrṇaḥ -rṇā -rṇaṃ prakīrṇaḥ -rṇā -rṇaṃ miśritaḥ -tā -taṃ samastaḥ -stā -staṃ sāmāsikaḥ -kī -kaṃ anekārthaḥ -rthā -rthaṃ nānārthakaḥ -kā -kaṃ bahvarthaḥ -rthā -rthaṃ nānāprakāraḥ -rā -raṃ asaralaḥ -lā -laṃ.

COMPLEXION, s. (Colour of the face) mukharāgaḥ kapolarāgaḥ vadanavarṇaḥ; 'having a pale complexion,' vivarṇavadanaḥ -nā -naṃ pāṇḍuvarṇaḥ -rṇā -rṇaṃ.
     --(Temperament) bhāvaḥ prakṛtiḥ f., dehasvabhāvaḥ śarīrabhāvaḥ śarīrasthitiḥ f.

COMPLEXIONAL, a. prākṛtaḥ -tī -taṃ dehasvabhāvasambandhī -ndhinī -ndhi (n),

COMPLEXITY, s. saṅkaraḥ sāṅkaryyaṃ saṅkīrṇatā samastatā miśratā nānārthakatvaṃ.

COMPLIANCE, s. anukūlatā anurodhaḥ -dhanaṃ anurodhitvaṃ anuvṛttiḥ f., anuvarttanaṃ anugrahaḥ parigrahaḥ anunayaḥ svīkāraḥ sammatiḥ f., anumatiḥ.

COMPLIANT, a. anurodhī -dhinī -dhi (n) anukūlaḥ -lā -laṃ anugrahī -hiṇī -hi (n) anunayī -yinī -yi (n) vinayagrāhī -hiṇī -hi (n) vineyaḥ -yā -yaṃ praṇeyaḥ -yā -yaṃ vidheyaḥ -yā -yaṃ anuvidhāyī -yinī -yi (n) vacanesthitaḥ -tā -taṃ namraḥ -mrā -mraṃ kṛtānukūlyaḥ -lyā -lyaṃ āśravaḥ -vā -vaṃ.

To COMPLICATE, v. a. saṅkarīkṛ miśrīkṛ saṅkīrṇīkṛ saṅkulīkṛ astavyastīkṛ parasparāṃ sammiśr (c. 10. -miśrayati -yituṃ) or sambandh (c. 9. -badhnāti -banddhuṃ) or saṃyuj (c. 7. -yunakti -yoktuṃ) or samasa (c. 4. -asyati -asituṃ).

COMPLICATED, p. p. saṅkarīkṛtaḥ -tā -taṃ sānnipātikaḥ -kī -kaṃ prakīrṇaḥ -rṇā -rṇaṃ samastaḥ -stā -staṃ miśritaḥ -tā -taṃ sambaddhaḥ -ddhā -ddhaṃ.

COMPLICATION, s. (The act) saṅkarīkaraṇaṃ saṅkulīkaraṇaṃ samasanaṃ.
     --(The state) sannipātaḥ prakīrṇatā samastatā astavyastatā.

COMPLICE, s. pāpasahāyaḥ pāpasammitaḥ sahakārī m. (n) saṅgī m. (n).

COMPLIER, s. anurodhī m. (n) anugrahī m. (n) anuvidhāyī m. (n) praṇayī m. (n).

COMPLIMENT, s. cāṭūktiḥ f., cāṭuḥ m. -ṭu n., sāntvaṃ sāntvoktiḥ f., ālokaḥ ālokaśabdaḥ komalavāk f. (c) madhuravākyaṃ praśrayavāk mānoktiḥ f., jambūlaḥ; 'a complimentary present,' upāyanaṃ.

To COMPLIMENT, v. a. cāṭūktyā or ālokena or komalavācā or madhuravākyaiḥ sāntv (c. 10. sāntvayati -yituṃ).

COMPLIMENTAL, COMPLIMENTARY, a. cāṭukāraḥ -rī -raṃ sāntvavādaḥ -dā -daṃ sāntvakaraḥ -rī -raṃ stutimayaḥ -yī -yaṃ vandāruḥ -ruḥ -ru priyavādī -dinī -di (n) aupacārikaḥ -kī -kaṃ.

COMPLIMENTER, s. sāntvavādaḥ cāṭuvādī m. (n) priyavādī āśvāsanaśīlaḥ ādarakṛt.

COMPLOT, s. gopanīyakarmmasampādanārthaṃ pāpasāhityaṃ kusāhityaṃ kūṭasāhityaṃ kūṭasaṃvid f., kumantraṇā kuparāmarśaḥ kūṭasaṃsargaḥ,

To COMPLOT, v. n. gopanīyakarmmasampādanārthaṃ kusāhityaṃ kṛ kūṭasāhityaṃ kṛ kūṭasaṃsargaṃ kṛ.

COMPLOTTER, s. pāpasahitaḥ kūṭasahitaḥ kūṭasampādanārthaṃ anyasahitaḥ or anyasaṅghātavān m. (t) or saṃśaptakaḥ.

To COMPLY, v. n. (Yield to, assent to) anuman (c. 4. -manyati -te -mantuṃ), anujñā (c. 9. -jānāti -jñātuṃ), svīkṛ svīkāraṃ kṛ pratigrah (c. 9. -gṛhlāti -grahītuṃ), pratīṣ (c. 6. -icchati -eṣituṃ), sampratīṣ anurudh in pass. (-rudhyate) anuvidhā in pass. (-dhīyate) anukūla (nom. anukūlayati -yituṃ).
     --(Suit with, accord with) yuj in pass. (yujyate).
     --(Submit to) upagam (c. 1. -gacchati -gantuṃ), abhyupe (c. 2. abhyuṣaiti -ṣaituṃ).

COMPONENT, a. sādhakaḥ -kā -kaṃ racakaḥ -kā -kaṃ viracakaḥ -kā -kaṃ kalpakaḥ -kā -kaṃ.
     --(Component part) sādhanaṃ aṅgaṃ bhāgaḥ; 'component part of an army,' senāṅgaṃ.

To COMPORT, v. n. (Agree, suit) yuj in pass. (yujyate) upapad in pass. (-padyate); 'comport one's self,' ācar (c. 1. -carati -rituṃ), vṛt (c. 1. varttate -rttituṃ), vyavahṛ (c. 1. -harati -harttuṃ).

COMPORTABLE, a. yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ aviruddhaḥ -ddhā -ddhaṃ.

COMPORTMENT, s. vṛttiḥ f., ācāraḥ vyavahāraḥ sthitiḥ f., rītiḥ f., gatiḥ f., caritraṃ caritaṃ ceṣṭitaṃ.

To COMPOSE, v. a. (Form by joining different things together) sandhā (c. 3. -dadhāti -dhātuṃ), samādhā saṃsthā in caus. (-sthāpayati -yituṃ) kṛp (c. 10. kalpayati -yituṃ), saṅkḷp nirmmā (c. 2. -māti -mātuṃ), ekatra kṛ sammiśrīkṛ.
     --(Arrange, adjust) rac (c. 10. racayati -yituṃ), virac vidhā saṃvidhā samādhā vinyas (c. 4. -asyati -asituṃ), granth (c. 1. granthati or grathati -nthituṃ).
     --(Settle a difference) sandhā praśam in caus. (-śamayati -yituṃ).
     --(Compose a book) rac virac nibandh (c. 9. -badhnāti -bandhuṃ), granthaṃ kṛ kḷp.
     --(Compile) saṅgah (c. 9. -gṛhlāti -grahītuṃ), samas (c. 4. -asyati -asituṃ).
     --(Constitute) saṃsthā kḷp nirmmā. See COMPOSED; 'the body is composed of five elements,' pañcabhir nirmmito dehaḥ; 'whatever wealth composes the treasury,' yad dhanaṃ koṣabhūtaṃ.
     --(Calm) śam in caus. (śamayati -yituṃ) praśam upaśam; prasad in caus. (-sādayati -yituṃ) abhiprasad sāntv (c. 10. sāntvayati -yituṃ).
     --(Arrange the type) akṣarāṇi or mudrākṣarāṇi vinyas or sandhā or vidhā.

COMPOSED, p. p. (Calm) śāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ samāhitaḥ -tā -taṃ prasannaḥ -nnā -nnaṃ avyākulaḥ -lā -laṃ sthiraḥ -rā -raṃ avikṣiptaḥ -ptā -ptaṃ.
     --(In mind) śāntacetāḥ -tāḥ -taḥ (s) praśāntātmā -tmā -tma (n) sthiramatiḥ -tiḥ -ti sthitadhīḥ -dhīḥ -dhi avikṣiptacittaḥ -ttā -ttaṃ antarvegarahitaḥ -tā -taṃ asambhramaḥ -mā -maṃ nirudvignaḥ -gnā -gnaṃ.
     --(In countenance) prasannamukhaḥ -khī -khaṃ.
     --(Constituted, consisting of) ātmakaḥ -kā or -tmikā -kaṃ in comp., rūpaḥ -pā -paṃ in comp.; 'an army composed of elephants, horses, and infantry,' hastyaśvapādātātmakaṃ balaṃ; 'composed of two,' dvyātmakaḥ -kā -kaṃ.
     --(Made of) nirmmitaḥ -tā -taṃ maya. -yā -yaṃ in comp., sambhṛtaḥ -tā -taṃ.
     --(Written, arranged, compiled) racitaḥ -tā -taṃ viracitaḥ -tā -taṃ kalpitaḥ -tā -taṃ baddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ grathitaḥ -tā -taṃ praṇītaḥ -tā -taṃ saṅgṛhītaḥ -tā -taṃ; 'a story composed in verse,' ślokabaddhā kathā.
     --(As music) svarabaddhaḥ -ddhā -ddhaṃ.

COMPOSEDLY, adv. praśāntaṃ nirudvignaṃ asambhramaṃ sambhrameṇa vinā.

COMPOSEDNESS, s. śāntatā śāntiḥ f., prasannatā nirākulatā asambhramaḥ abhramaḥ.

COMPOSER, s. racakaḥ viracakaḥ granthakāraḥ granthakṛt nibandhā m. (ndhṛ).
     --(Of music) svarabandhā m. (ndhṛ).

COMPOSING, a. (Causing sleep) upaśāyī -yinī -yi (n) svapnakṛt m. f. n.

COMPOSITION, s. (Conjunction, combination, union) sandhiḥ m., saṃyogaḥ miśraṇaṃ saṅghātaḥ saṃśleṣaḥ samāsajjanaṃ saṃvyūhaḥ saṃsthāpanaṃ.
     --(Adjustment) samādhānaṃ sandhānaṃ niṣpattiḥ f.
     --(Of differences) sandhiḥ m., sandhānakaraṇaṃ samāsaḥ.
     --(Literary composition) racanā viracanā granthakaraṇaṃ.
     --(Poetical) kāvyaracanā kavanaṃ.
     --(A poetical composition) kāvyaṃ kāvyabandhaḥ.
     --(A written work) granthaḥ.
     --(Compilation) saṃhitā saṃhāraḥ samāhāraḥ saṅgrahaḥ sannipātaḥ.
     --(Art of rhetorical composition) alaṅkāravidyā.
     --(Of words) samamanaṃ samāsaḥ saṅghātaḥ.
     --(Agreement, compact) niyamaḥ saṃvid samayaḥ.

COMPOSITIVE, a. sandhānakaraṇaḥ -ṇī -ṇaṃ sāmāsikaḥ -kī -kaṃ miśritaḥ -tā -taṃ.

COMPOSITOR, s. mudrāyantrālaye mudrākṣaravinyāsakṛt yo jano mudrāyantre mudrākṣarāṇi vinyasyati.

COMPOST, s. (Manure) pāṃśuḥ m., pāṃsuḥ sāraḥ urvvarākaraṇārthaṃ gomayādisammiśradravyaṃ.

To COMPOST, v. a. urvvarākaraṇārthaṃ pāṃśuṃ or gomayādisammiśradravyaṃ bhūmau prakṣip (c. 6. -kṣipati -kṣeptuṃ) or dhā (c. 3. dadhāti dhātuṃ).

COMPOSURE, s. (Act of composing) racanā viracanaṃ -nā -nirmmāṇaṃ.
     --(Combination, arrangement) sandhiḥ m., saṃyogaḥ miśraṇaṃ saṅghātaḥ vinyāsaḥ.
     --(Of mind) śāntiḥ f., śamaḥ samādhiḥ m., prasādaḥ viśrāmaḥ abhramaḥ asambhramaḥ nirākulatā akṣobhaḥ sthiratā sthairyyaṃ.
     --(Settlement of differences) sandhānaṃ sandhiḥ m., sandhānakaraṇaṃ samāsaḥ.

[Page 116a]

COMPOTATION, s. sapītiḥ sampītiḥ f., sahapānaṃ tulyapānaṃ ekatra pānaṃ.

COMPOTATOR, s. sahapāyī m. (n) anyena saha pāyī m. (n).

To COMPOUND, v. a. samas (c. 4. -asyati -asituṃ), miśr (c. 10. miśrayati -yituṃ), sammiśr miśrīkṛ saṃśliṣ in caus. (-śleṣayati -yituṃ) saṃyuj (c. 7. -yunakti -yoktuṃ), sandhā (c. 3. -dadhāti -dhātuṃ), saṃhan (c. 2. -hanti -hantuṃ), saṃlagnīkṛ ekīkṛ ekatra kṛ saṅkarīkṛ; 'to compound ingredients.' prakṣepaṃ kṛ; 'medicines,' saṃskāraṃ kṛ yogaṃ kṛ.
     --(Settle differences) sandhā (c. 3. -dadhāti -dhātuṃ), samādhā samāsaṃ kṛ.

To COMPOUND, v. n. (Settle a debt by agreement to abate something) samayapūrvvakam ṛṇabhāgam apāsya ṛṇaṃ śudh in caus. (śodhayati -yituṃ) samayapūrvvam ṛṇāṃśaṃ śodhayitvā ānṛṇyaṃ gam (c. 1. gacchati gantuṃ), ṛṇāṃśaṃ vitīryya ānṛṇyaṃ dā (c. 3. dadāti dātuṃ).

COMPOUND, s. miśraṇaṃ samasanaṃ samāsaḥ saṅkaraḥ.
     --(The mass compounded) miśritadravyasamūhaḥ.
     --(A compound substance) yogaḥ miśritadravyaṃ; 'a compound word,' samastapadaṃ samāsaḥ; 'separating compound words,' padabhañjanaṃ.

COMPOUND, COMPOUNDED, a. samastaḥ -stā -staṃ sāmāsikaḥ -kī -kaṃ miśritaḥ -tā -taṃ miśraḥ -śrā -śraṃ sammiśraḥ -śrā -śraṃ saṃyuktaḥ -ktā -ktaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ ekatrīkṛtaḥ -tā -taṃ saṅkarīkṛtaḥ -tā -taṃ; 'a compound perfume,' kṛtrimadhūpaḥ.

COMPOUNDER, s. miśraṇakṛt saṅkarakṛt sandhānakaraṇaḥ -karttā m. (rttṛ) samādhātā m. (tṛ); 'of medicines,' yogavid m.

To COMPREHEND, v. a. (Understand in the mind) grah (c. 9. gṛhlāti grahītuṃ), upalabh (c. 1. -labhate -labdhuṃ), avagam (c. 1. -gacchati -gantuṃ), ave (i.e. root i with ava avaiti -tuṃ), ūh (c. 1. ūhate -hituṃ), budh (c. 1. bodhati -dhituṃ), vid (c. 2. vetti vedituṃ), anubhū (c. 1. -bhavati -bhavituṃ), bhū in caus. (bhāvayati -yituṃ).
     --(Include) parigraha antargaṇ (c. 10. -gaṇayati -yituṃ), parisamāp (c. 5. -āpnoti -āptuṃ), vyāp pratisaṃhṛ (c. 1. -harati -harttuṃ). 'Comprehending' is expressed by ātmakaḥ -kā -kaṃ or rūpaḥ -pā -paṃ affixed; as, 'comprehending two,' dvyātmakaḥ -kā -kaṃ.

COMPREHENDED, p. p. (Understood) gṛhītaḥ -tā -taṃ upalabdhaḥ -bdhā -bdhaṃ avagataḥ -tā -taṃ.
     --(Included) antargataḥ -tā -taṃ parisamāptaḥ -ptā -ptaṃ āntargaṇikaḥ -kī -kaṃ pratisaṃhṛtaḥ -tā -taṃ ākalitaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ garbhaḥ -rbhā -rbhaṃ in comp.

COMPREHENSIBLE, a. grahaṇīyaḥ -yā -yaṃ grāhyaḥ -hyā -hyaṃ upalabhyaḥ -bhyā -bhyaṃ dhīgamyaḥ -myā -myaṃ manogamyaḥ -myā -myaṃ vibhāvyaḥ -vyā -vyaṃ bhāvanīyaḥ -yā -yaṃ bodhanīyaḥ -yā -yaṃ avadhāraṇīyaḥ -yā -yaṃ vyāpanīyaḥ -yā -yaṃ.

COMPREHENSION, s. (Understanding) medhā upalabdhiḥ f., upalambhaḥ bhāvanā buddhiḥ f., matiḥ f., bodhaḥ avadhāraṇaṃ anubhavaḥ vivecanā.
     --(Act of comprising) grahaṇaṃ parigrahaḥ pariveṣṭanaṃ.
     --(Inclusion) pratisaṃhāraḥ parisamāptiḥ f., vyāptiḥ f., samāsaktiḥ f., samāveśaḥ saṃvaraḥ.

COMPREHENSIVE, a. (Comprising much) bahugrahaḥ -hā -haṃ.
     --(Extending far and wide) vyāpī -pinī -pi (n) vyāpakaḥ -kā -kaṃ suparyyāptaḥ -ptā -ptaṃ sarvvamayaḥ -yī -yaṃ vahuvistīrṇaḥ -rṇā -rṇaṃ.
     --(Compendious) sāṅkṣepikaḥ -kī -kaṃ sāmāsikaḥ -kī -kaṃ; 'a comprehensive speech,' bahumarmmavākyaṃ.

COMPREHENSIVELY, adv. saṃkṣepatas saṃkṣepāt samāsatas kārtsnyena niḥśeṣaṃ.

COMPREHENSIVENESS, s. (Conciseness) saṃkṣepaḥ saṃkṣiptatā sāṃkṣepikatvaṃ samastatā upasaṃhāraḥ.
     --(Extensive diffusion) vyāpakatvaṃ bahuvistīrṇatā sarvvagatvaṃ.

COMPRESS, s. ṣaṭṭaḥ ṣaṭṭakaḥ āveṣṭanaṃ kavalikā anuvellitaṃ.

[Page 116b]

To COMPRESS, v. a. saṅkuc (c. 1. -kocati -cituṃ), saṃhṛ (c. 1. -harati -harttuṃ), pratisaṃhṛ saṃvṛ (c. 5. -vṛṇoti, c. 1. -varati -varituṃ -rītuṃ), saṃhan (c. 2. -hanti -hantuṃ), sampīḍ (c. 10. -pīḍayati -yituṃ).

COMPRESSED, p. p. saṃhṛtaḥ -tā -taṃ pratisaṃhṛtaḥ -tā -taṃ saṃhataḥ -tā -ta saṅkucitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ sampīḍitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ saṅkalitaḥ -tā -taṃ puṭitaḥ -tā -taṃ.

COMPRESSIBILITY, s. saṃharaṇīyatā saṅkocakṣamatvaṃ sampīḍanīyatvaṃ saṃvarituṃ śakyatā.

COMPRESSIBLE, a. saṃharaṇīyaḥ -yā -yaṃ pratisaṃharaṇīyaḥ -yā -yaṃ saṅkocanīyaḥ -yā -yaṃ sampīḍanīyaḥ -yā -yaṃ saṃvāraṇīyaḥ -yā -yaṃ saṅkocakṣamaḥ -mā -maṃ.

COMPRESSION, s. saṃhṛtiḥ f., saṃhāraḥ pratisaṃhāraḥ samāhāraḥ saṃvṛtiḥ f., saṃvaraḥ pīḍanaṃ sampīḍanaṃ saṅkocaḥ -canaṃ ākuñcanaṃ samasanaṃ hrāsaḥ.
     --(Of the lips, &c.) saṃvāraḥ.

To COMPRISE, v. a. parigrah (c. 9. -gṛhlāti -grahītuṃ), antargaṇ (c. 10. -gaṇayati -yituṃ), parisamāp (c. 5. -āpnoti -āptuṃ), pratisaṃhṛ (c. 1. -harati -harttuṃ); 'Karpūradvīpa is comprised in Jambudvīpa,' karpūradvīpo jambudvīpāntargataḥ. 'Comprising' is expressed by ātmakaḥ -kā -tmikā -kaṃ or rūpaḥ -pā -paṃ; as, 'comprising two,' dvyātmakaḥ -kā -kaṃ.

COMPRISED, p. p. antargataḥ -tā -taṃ antargaṇitaḥ -tā -taṃ āntargaṇikaḥ -kī -kaṃ pratisaṃhṛtaḥ -tā -taṃ ākalitaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ garbhaḥ -rbhā -rbhaṃ in comp., garbhitaḥ -tā -taṃ.

COMPROBATION, s. pramāṇaṃ pramāṇīkaraṇaṃ sākṣyaṃ sākṣitā sammatiḥ f.

COMPROMISE, s. samayaṃ kṛtvā paraspareṇa svasvatvād aṃśāpāsanaṃ or aṃśavitaraṇaṃ or svādhikārāt kiñcinnivarttanaṃ or svasvatvāt kiñcinnivṛttiḥ f. or svābhiyogāt kiñcidapāsanaṃ.
     --(A mutual promise to refer a controversy to arbitrement) pramāṇapuruṣaḥ pṛcchyatām iti parasparavivādinoḥ samayaḥ.

To COMPROMISE, v. a. samayaṃ kṛtvā parasparāṃ svādhikārāt or svasvatvāt kiñcin nivṛt (c. 1. -varttate -rttituṃ) or kiñcid apās (c. 4. -asyati -asituṃ) or aṃśam apās or vitṝ (c. 1. -tarati -rituṃ -rītuṃ).
     --(Bring into hazard) saṃśayasthaṃ -sthāṃ -sthaṃ kṛ sandehasthaṃ -sthāṃ -sthaṃ kṛ.

COMPROVINCIAL, s. ekadeśīyaḥ ekadeśajaḥ sadeśaḥ sadeśīyaḥ ekapradeśasthaḥ.

To COMPTROL, v. a. adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), kāryyāṇy avekṣ (c. 1. -īkṣate -kṣituṃ).

COMPTROLLER, s. adhyakṣaḥ upadraṣṭā m. (ṣṭṛ) kāryyādhīśaḥ kāryyadraṣṭā m. (ṣṭṛ) avekṣitā m. (tṛ) adhikārī m. (n) kāryyādhikṛtaḥ adhikarmmikaḥ.

COMPTROLLERSHIP, s. adhyakṣatā -tvaṃ kāryyekṣaṇaṃ kāryyadarśanaṃ kāryyādhīśatā.

COMPULSION, s. balātkāraḥ balaṃ sāhasaṃ pramāthaḥ prasabhaṃ; 'by compulsion,' balāt balena balātkāreṇa.

COMPULSORY, COMPULSIVE, a. balātkārī -ritī -ri (n) balavān -vatī -vat (t) balī -linī -li (n) prabalaḥ -lā -laṃ.
     --(Obligatory) avaśyakaḥ -kā -kaṃ.

COMPUISORILY, COMPULSIVELY, adv. balātkāreṇa balena balāt prasahya prasabhaṃ.

COMPUNCTION, s. santāpaḥ anutāpaḥ paścāttāpaḥ manastāpaḥ anuśokaḥ anuśayaḥ.

COMPUNCTIOUS, a. anutāpo -pinī -pi (n) anuśocakaḥ -kā -kaṃ anuśayī -yinī -yi (n).

COMPUTABLE, a. gaṇanīyaḥ -yā -yaṃ vigaṇyaḥ -ṇyā -ṇyaṃ saṃkhyeyaḥ -yā -ya.

COMPUTATION, s. gaṇanaṃ -nā vigaṇanaṃ saṅkhyanaṃ parisaṅkhyānaṃ guṇanaṃ.
     --(The sum computed) gaṇitaṃ.

[Page 117a]

To COMPUTE, v. a. gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ pragaṇ; saṃkhyā (c. 2. -khyāti -te -tuṃ), parisaṃkhyā samparikhyā; kal (c. 10. kalayati -yituṃ), saṅkal.

COMPUTED, p. p. gaṇitaḥ -tā -taṃ parigaṇitaḥ saṃkhyātaḥ -tā -taṃ parisaṃkhyātaḥ -tā -taṃ guṇitaḥ -tā -taṃ kalitaḥ -tā -ta.

COMPUTER, s. gaṇakaḥ vigaṇakaḥ guṇakaḥ guṇakāraḥ saṃkhyātā m. (tṛ).

COMRADE, s. saṅgī m. (n) sahāyaḥ sahacaraḥ sahavāsī m. (n) bandhuḥ m., suhṛd m., mitraṃ utsaṅgī m. (n) pakṣakaḥ bhāgī m. (n).
     --(In arms) sahayudhvā m. (n).

To CON, v. n. (Study) abhyas (c. 4. -asyati -asituṃ), adhī (c. 2. adhīte adhyetuṃ).

To CONCATENATE, v. a. śṛṅkhalārūpeṇa anyad anyena sandhā (c. 3. -dadhāti -dhātuṃ), avicchinnakrameṇa or avicchinnaṃ or nirantaram anyad anyena saṃyuj (c. 7. -yunakti -yoktuṃ).

CONCATENATION, s. śṛṅkhalatā -tvaṃ śṛṅkhalārūpeṇa anyasya anyena sandhānaṃ or saṃyojanaṃ.
     --(A series) śreṇī paṃktiḥ f., mālā prabandhaḥ prasaṅgaḥ; 'a concatenation of causes,' kāraṇamālā.

CONCAVE, a. uttānaḥ -nā -naṃ puṭākāraḥ -rā -raṃ garbhākāraḥ -rā -raṃ udarākṛtiḥ -tiḥ -ti aṇḍākāraḥ -rā -raṃ kūrmmapṛṣṭhākāraḥ -rā -raṃ.

CONCAVITY, s. uttānatā puṭaḥ puṭakaṃ garbhaḥ udaraṃ.

To CONCEAL, v. a. guh (c. 1. gūhati -te gūhituṃ goḍhuṃ), niguh viniguh; chad (c. 10. chādayati -yituṃ), ācchad samācchad pracchad praticchad sañchad; gup in des. (jugupsate -psituṃ) sthag (c. 10. sthagayati -yituṃ); nihnu (c. 2. -hnute -hnotuṃ), antardhā (c. 3. -dadhāti -dhātuṃ), tirodhā upanidhā apidhā pidhā; apavṛ in caus. (-vārayati -yituṃ) saṃvṛ; gopanaṃ kṛ; 'to be concealed,' tiraskṛ in pass. (-kriyate) rahas (nom. rahāyate).

CONCEALABLE, a. guhyaḥ -hyā -hyaṃ gopyaḥ -pyā -pyaṃ gopanīyaḥ -yā -yaṃ pracchādanīyaḥ -yā -yaṃ gopanārhaḥ -rhā -rhaṃ.

CONCEALED, p. p. gūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ saṅguptaḥ -ptā -ptaṃ channaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ upacchannaḥ -nnā -nnaṃ chāditaḥ -tā -taṃ pracchāditaḥ -tā -taṃ sthagitaḥ -tā -taṃ apavāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ āvṛtaḥ -tā -taṃ antarhitaḥ -tā -taṃ tirohitaḥ -tā -taṃ pihitaḥ -tā -taṃ antaritaḥ -tā -taṃ nibhṛtaḥ -tā -taṃ nihnutaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ apahṛtaḥ -tā -taṃ.

CONCEALER, s. pracchādayitā m. (tṛ) gopanakṛt goptā m. (ptṛ) apaharttā m. (rttṛ).

CONCEALMENT, s. gopanaṃ saṅgopanaṃ chādanaṃ pracchādanaṃ guptiḥ f., antardhānaṃ tirodhānaṃ apidhānaṃ pidhānaṃ sthaganaṃ apavāraṇaṃ apaharttṛtvaṃ apahāraḥ nihnavaḥ āvaraṇaṃ; 'in concealment,' nibhṛte rahasi gopane pracchannaṃ guptaṃ.

To CONCEDE, v. a. vitṝ (c. 1. -tarati -rituṃ -rītuṃ), tyaj (c. 1. tyajati tyaktuṃ), anujñā (c. 9. -jānāti -nīte -jñātuṃ), anuman (c. 4. -manyate -mantuṃ), anudā (c. 3. -dadāti -dātuṃ), prayam (c. 1. -yacchati -dātuṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), protsṛ in caus. (-sārayati -yituṃ) anumud (c. 1. -modate -dituṃ), kṣam (c. 1. kṣamate kṣantuṃ).

CONCEDED, p. p. anujñātaḥ -tā -taṃ protsāritaḥ -tā -taṃ pradattaḥ -ttā -ttaṃ vitīrṇaḥ -rṇā -rṇaṃ tyaktaḥ -ktā -ktaṃ aṅgīkṛtaḥ -tā -taṃ.

CONCEIT, s. (Self-conceit) garvvaḥ ahaṅkāraḥ ahammatiḥ f., mānaḥ mānitā abhimānaḥ -natā darpaḥ darpārambhaḥ āṭopaḥ smayaḥ.
     --(Conception, thought) medhā bodhaḥ buddhiḥ f., cintā kalpanā ghyānaṃ saṅkalpaḥ.
     --(Fancy) kalpanā manaḥkalpanā bhāvanā vāsanā.
     --(Opinion) matiḥ f., mata buddhiḥ f.; 'idle-conceit,' mṛṣārthakaṃ; 'affectation of know- ledge,' jñānābhimānaṃ.

To CONCEIT, v. a. (Fancy, imagine) man (c. 4. manyate mantuṃ), cint (c. 10. cintayati -yituṃ), budh (c. 1. bodhati -dhituṃ), manasā kḷp (c. 10. kalpayati -yituṃ), bhū in caus. (bhāvayati -yituṃ).

CONCEITED, a. mānī -ninī -ni (n) mānavān -vatī -vat (t) or abhimānavān ahaṅkārī -riṇī -ri (n) ahaṃyuḥ -yuḥ -yu ātmābhimānī -ninī -ni (n) garvvitaḥ -tā -taṃ dṛptaḥ -ptā -ptaṃ uddhataḥ -tā -taṃ samunnaddhaḥ -ddhā -ddhaṃ jātasmayaḥ -yā -yaṃ sāṭopaḥ -pā -paṃ avaliptaḥ -ptā -ptaṃ mattaḥ -ttā -ttaṃ bhāvitaḥ -tā -taṃ; 'one conceited of his appearance,' darśanīyamānī m. (n); 'conceited of her beauty,' rūpagarvvitā; 'one conceited of his learning,' paṇḍitammanyaḥ jñammanyaḥ asannaddhaḥ.

CONCEITEDLY, adv. sābhimānaṃ sagarvvaṃ sadarpaṃ ahaṅkāreṇa sāṭopaṃ.

CONCEITEDNESS, s. ahaṅkāritvaṃ ahaṅkṛtiḥ f., mānitā abhimānatā cittasamunnatiḥ f.

CONCEIVABLE, a. manogamyaḥ -myā -myaṃ dhīgamyaḥ -myā -myaṃ bodhagamyaḥ -myā -myaṃ vibhāvyaḥ -vyā -vyaṃ bhāvanīyaḥ -yā -yaṃ vibhāvanīyaḥ -yā -yaṃ bodhyaḥ dhyā -dhyaṃ mantavyaḥ -vyā -vyaṃ.

CONCEIVABLENESS, s. manogamyatā dhīgamyatvaṃ vibhāvyatvaṃ bodhyatā.

To CONCEIVE, v. a. and n. (Imagine, think) cint (c. 10. cintayati -yituṃ), man (c. 4. manyate mantuṃ), dhyai (c. 1. dhyāyati dhyātuṃ).
     --(Comprehend, understand) upalabh (c. 1. -labhate -labdhuṃ), grah (c. 9. gṛhlāti grahītuṃ), avagam (c. 1. -gacchati -gantuṃ), budh (c. 1. bodhati -dhituṃ), avadhṛ in caus. (-dhārayati -yituṃ) avabudh (c. 4. -budhyate -boddhuṃ), bhū in caus. (bhāvayati -yituṃ) sambhū ūh (c. 1. ūhate -hituṃ), ave (c. 2. avaiti -tuṃ).
     --(In the womb) garbhaṃ labh or upalabh or grah or dhṛ (c. 1. dharati dharttuṃ).

CONCEIVED, p. p. (Imagined, understood) cintitaḥ -tā -taṃ bhāvitaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ mataḥ -tā -taṃ buddhaḥ -ddhā -ddhaṃ upalabdhaḥ -bdhā -bdhaṃ gṛhītaḥ -tā -taṃ avagataḥ -tā -taṃ hṛdgataḥ -tā -taṃ pratipannaḥ -nnā -nnaṃ anubhūtaḥ -tā -taṃ.
     --(Contained in the womb) garbhadhāritaḥ -tā -taṃ, 'a female who has conceived,' gṛhītagarbhā dhṛtagarbhā pūrṇagarbhā sañjātagarbhā prarūḍhagarbhā sasatvā.

To CONCENTRATE, v. a. (Drive towards the centre) kendra or madhyasthalaṃ prati gam in caus. (gamayati -yituṃ).
     --(Contract into a narrow compass) alpasthānaṃ prati gam in caus. or samākṣim (c. 6. -kṣipati -kṣeptuṃ), saṃkṣip; saṃhṛ (c. 1. -harati -harttuṃ).
     --(Collect into one spot) ekatra samāci (c. 5. -cinoti -cetuṃ) or upaci or samupaci ekīkṛ rāśīkṛ.
     --(Concentrate one's thoughts) ekāgraḥ -grā -graṃ or ekāyanaḥ -nā -naṃ or ananyamanāḥ -nāḥ -naḥ bhū.

To CONCENTRATE, v. n. kendraṃ or madhyasthalaṃ prati samāgam (c. 1. -gacchati -gantuṃ), ekatra mil (c. 6. milati melituṃ) or sammil 'his affections concentrate in her,' asyāṃ baddhabhāvo'sti.

CONCENTRATED, p. p. kendraṃ or madhyasthalaṃ prati gamamitaḥ -tā -taṃ ekatra samākṣiptaḥ -ptā -ptaṃ or samupacitaḥ -tā -taṃ rāśigataḥ -tā -taṃ ekī kṛtaḥ -tā -taṃ.

CONCENTRATION, s. ekatra samākṣepaṇaṃ ekīkaraṇaṃ.
     --(Of the thoughts) ekāgratā.
     --(Essence) sāraḥ.

CONCENTRIC or CONCENTRICAL, a. ekakendraḥ -ndrā -ndraṃ samānakendraḥ -ndrā -ndraṃ sādhāraṇakendraḥ -ndrā -ndraṃ.

CONCEPTION, s. (Comprehension) upalabdhiḥ f., upalambhaḥ medhā grahaṇaṃ anubhavaḥ.
     --(Imagination) bhāvanā kalpanā manaḥkalpanā vāsanā,
     --(Idea thought) buddhiḥ f., matiḥ f., cintā saṅkalpaḥ manogataṃ.-- (Becoming pregnant) garbhagrahaṇaṃ garbhādhānaṃ garbhadharaṇaṃ.

To CONCERN, v. a. (Belong to) sambandh in pass. (-vadhyate).
     --(Regard) pratīkṣ (c. 1. -īkṣate -kṣituṃ), avekṣ uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś.
     --(Disturb, trouble) kliś (c. 9. kliśnāti kleṣṭuṃ), tap in caus. (tāpayati -yituṃ) bādh (c. 1. bādhate -dhituṃ).
     --(Intermeddle, be busy about other's affairs) parakāryyeṣu vyāpṛ in pass. (-priyate) or vyāpṛtaḥ -tā -tam as or carccāṃ kṛ or cint (c. 10. cintayati -yituṃ) with acc. c.

CONCERN, CONCERNMENT, s. (Affair, business) viṣayaḥ arthaḥ vyāpāraḥ kāryyaṃ prayojanaṃ sambandhaḥ.
     --(Interest) arthaḥ spṛhaṇīyatvaṃ sambandhaḥ abhisandhānaṃ; 'one's own concern,' svārthaḥ.
     --(Importance) gauravaṃ gurutva -tā.
     --(Regard for, affection) avekṣā pratīkṣā apekṣā anurāgaḥ praṇayaḥ snehaḥ.
     --(Thought, attention) cintā vicāraḥ manoniveśaḥ manoyogaḥ.
     --(Meddling) carccā vyāpāraḥ.
     --(Anxiety) cittodvegaḥ udvegaḥ autsukyaṃ manoduḥkhaṃ manastāpaḥ.

CONCERNED, p. p. (Anxious) udvignaḥ -gnā -gnaṃ utsukaḥ -kā -kaṃ vyagraḥ -grā -graṃ.
     --(Interested) sambandhī -ndhinī -ndhi (n).

CONCERNING, prep. prati pratīkṣya uddiśya samuddiśya uddeśena adhi. 'Concerning' may be expressed by the acc. or loc. case. (Relating to) sambandhī -ndhinī -ndhi (n) viṣayakaḥ -kā -kaṃ.

CONCERT, s. (Symphony) saṅgītaṃ ekatālaḥ ekatānaḥ ekalayaḥ tauryyatrikaṃ gāndharvvaṃ; 'concert-room,' saṅgītaśālā.
     --(Common deliberation on measures) sampradhāraṇā anyaiḥ saha kāryyacintā or vimarśaḥ or parāmarśaḥ or sañcintanaṃ.
     --(Mutual communication) saṃvādaḥ sampravadanaṃ.
     --(Co-operation) sahakāritā sampratipattiḥ f., pratiyogaḥ aṅgāṅgibhāvaḥ.
     --(Union of purpose) cittaikyaṃ; 'one who acts in concert,' sahakārī m. (n) sambhūyakārī.

To CONCERT, v. n. and a. (Communicate mutually) saṃvad (c. 1. -vadati -dituṃ), sampravad.
     --(Deliberate together on measures) anyaiḥ saha kāryyāṇi cint (c. 10. cintayati -yituṃ) or pracint or sañcint.
     --(Co-operate) saha kṛ sambhūya kṛ.
     --(Contrive) ghaṭ (c. 1. ghaṭate -ṭituṃ).

CONCERTED, p. p. sañcintitaḥ -tā -taṃ; 'well concerted, sughaṭitaḥ -tā -taṃ pakvaḥ -kvā -kvaṃ.

CONCESSION, s. pradānaṃ sampradānaṃ vitaraṇaṃ visarjjanaṃ tyajanaṃ tyāgaḥ svīkāraḥ aṅgīkāraḥ kṣamā.

CONCESSIONARY, CONCESSIVE, a. kṣamayāpradattaḥ -ttā -ttaṃ kṣamī -miṇī -mi (n).

CONCH, s. (Shell) śaṅkhaḥ kambuḥ m., daraṃ jalakaṃ revaṭaḥ.
     --(Of Vishnu) darendraḥ.

To CONCILIATE, v. a. (Procure good will) ārādh in caus. (-rādhayati -yituṃ) abhirādh prasad in caus. (-sādayati -yituṃ) anurañj in caus. (-rañjayati -yituṃ) sāntv (c. 10. sāntvayati -yituṃ), prasādh in caus. (-sādhayati -yituṃ) lal in caus. (lālayati -yituṃ).
     --(Reconcile) sandhā (c. 3. -dadhāti -dhātuṃ), samādhā anunī (c. 1. -nayati -netuṃ).

CONCILIATED, p. p. ārādhitaḥ -tā -taṃ anurañjitaḥ -tā -taṃ prasāditaḥ -tā -taṃ lālitaḥ -tā -taṃ.

CONCILIATION, s. sāntvaḥ -ntvaṃ sāntvanaṃ sāma n. (n) ārādhanaṃ prasādanaṃ anurañjanaṃ sandhānaṃ prītiḥ f., śāma n. (n).

CONCILIATOR, s. anurañjakaḥ ārādhakaḥ sandhānakaraṇaḥ -karttā m. (rttṛ).

CONCILIATORY, a. anurañjakaḥ -kā -kaṃ ārādhakaḥ -kā -kaṃ sāntvayan -yantī -yat (t) prasādayan -yantī -yat (t) hṛdayagrāhī -hiṇī -hi (n) hṛdayaṅgamaḥ -mā -maṃ.

CONCINNITY, s. vinītatvaṃ -tā vinayaḥ upayuktatā yogyaḥ -gyā -gyaṃ.

[Page 118b]

CONCINNOUS, a. vinītaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ.

CONCISE, a. saṅkṣiptaḥ -ptā -ptaṃ sāṅkṣepikaḥ -kī -kaṃ sāmāsikaḥ -kī -kaṃ avistīrṇaḥ -rṇā -rṇaṃ cumbakaḥ -kā -kaṃ saṃhṛtaḥ -tā -taṃ.

CONCISELY, adv. saṅkṣepatas saṅkṣepāt saṅkṣepeṇa samāsatas avistaraśas avistareṇa.

CONCISENESS, s. saṅkṣiptatā saṅkṣepaḥ sāmāsikatvaṃ samastatā saṃhṛtiḥ f., saṃhāraḥ upasaṃhāraḥ avistaraḥ avistīrṇatā.

CONCISION, s. karttanaṃ utkarttanaṃ chedanaṃ ucchedaḥ ucchittiḥ f.

CONCITATION, s. utthāpanaṃ uttejanaṃ samuttejanaṃ protsāhanaṃ uttāpaḥ.

CONCLAMATION, s. saṃhūtiḥ f., saṃrāvaḥ sāṃrāviṇaṃ bahubhiḥ kṛtā saṃhūtiḥ.

CONCLAVE, s. (Assembly of cardinals) romanagare dharmmādhipatisabhā.
     --(Secret assembly) gūḍhasabhā gūḍhasamājaḥ.
     --(Private apartment) avarodhanaṃ kakṣāntaraṃ antaḥśālā.

To CONCLUDE, v. a. (End, finish) samāp in caus. (-āpayati -yituṃ) sampṝ in caus. (-pūrayati -yituṃ) sādh in caus. (sādhayati -yituṃ) nivṛt in caus. (-varttayati -yituṃ) nivṛt avaso (c. 4. -syati -sātuṃ), niṣpad in caus. (-pādayati -yituṃ).
     --(Infer by ratiocination) anumā (c. 2. -māti, c. 3. -mimīte -mātuṃ), ūh (c. 1. ūhate -hituṃ), tark (c. 10. tarkayati -yituṃ), avagam (c. 1. -gacchati -gantuṃ).
     --(Determine, decide) niści (c. 5. -cinoti -cetuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), vyavaso nirdiś (c. 6. -diśati -deṣṭuṃ).

To CONCLUDE, v. n. (End) viram (c. 1. -ramate -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), vigam (c. 1. -gacchati -gantuṃ).
     --(Determine) anumānaṃ kṛ niścayaṃ kṛ.

CONCLUDED, p. p. (Completed) samāptaḥ -ptā -ptaṃ samāpitaḥ -tā -taṃ sampūrṇaḥ rṇā -rṇaṃ siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ nirvṛttaḥ -ttā -ttaṃ vṛttaḥ -ttā -ttaṃ niṣpannaḥ -nnā -nnaṃ samāpannaḥ -nnā -nnaṃ.
     --(Ended) avasitaḥ -tā -taṃ avasannaḥ -nnā -nnaṃ paryyavasitaḥ -tā -taṃ sitaḥ -tā -taṃ sannaḥ -nnā -nnaṃ pariṇataḥ -tā -taṃ gataḥ -tā -taṃ viparyyastaḥ -stā -staṃ.
     --(Inferred) anumitaḥ -tā -taṃ avagataḥ -tā -taṃ.
     --(Determined) niścitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ nirddiṣṭaḥ -ṣṭā -ṣṭaṃ.

CONCLUSION, s. (Completion) samāptiḥ f., samāpanaṃ siddhiḥ f., sādhanaṃ niṣpādanaṃ niṣpattiḥ f., nirvarttanaṃ nirvṛttiḥ f.,
     --(Close, end) avasānaṃ paryyavasānaṃ avasāyaḥ sātiḥ f., sāyaḥ kṣayaḥ antaḥ -ntaṃ paryyantaṃ śeṣaḥ pariṇāmaḥ gatiḥ f., upasaṃhāraḥ; 'conclusion of a play or tale,' niṣṭhā nirvahaṇaṃ.
     --(Inference) anumānaṃ anumitiḥ f., anumā anubhavaḥ ūhanaṃ avagamaḥ.
     --(Consequence) phalaṃ phalamuttaraṃ uttaraṃ pariṇāmaḥ anuvarttanaṃ.
     --(Decision, determination) niścayaḥ nirṇayaḥ niścitaṃ nirṇayanaṃ.
     --(Demonstrated conclusion) siddhāntaḥ rāddhāntaḥ kṛtāntaḥ.
     --(Last result of argument) uttarapakṣaḥ.

CONCLUSIVE, a. niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ nirṇayanaḥ -nā -naṃ prāmāṇikaḥ -kī -kaṃ nirdeṣṭā -ṣṭrī -ṣṭṛ (ṣṭra) siddhāntakaraṇaḥ -ṇā -ṇaṃ ekāntikaḥ -kī -kaṃ.

CONCLUSIVELY, adv. niścitaṃ nirṇītaṃ saniścayaṃ nirṇayena siddhāntapūrvvakaṃ.

CONCLUSIVENESS, s. niścāyakatvaṃ nirṇāyakatvaṃ nirṇetṛtvaṃ nirdeṣṭṛtvaṃ prāmāṇyaṃ,

To CONCOCT, v. a. (Digest, mature by heat) jṝ in caus. (jarayati -yituṃ) pac (c. 1. pacati paktuṃ), paripac kvath (c. 1. kvathati -thituṃ), niṣkvath.
     --(Plot) ghaṭ (c. 1. ghaṭate -ṭituṃ), sañcint (c. 10. -cintayati -yituṃ).

CONCOCTED, p. p. kvathitaḥ -tā -taṃ paripakvaḥ -kvā -kvaṃ ghaṭitaḥ -tā -taṃ.

CONCOCTION, s. (Digestion) pākaḥ pācanaṃ paripākaḥ paktiḥ f., bhuktasya annasya pacanaṃ jīrṇiḥ f.
     --(A decoction) niṣkvāthaḥ kvāthaḥ.

CONCOCTIVE, a. pācakaḥ -kā -kaṃ pācanaḥ -nā -naṃ pārapākī -kiṇī -ki(n).

[Page 119a]

CONCOLOUR, a. savarṇaḥ -rṇā -rṇaṃ samavarṇaḥ -rṇā -rṇaṃ ekavarṇaḥ -rṇā -rṇaṃ.

CONCOMITANCE, s. saṅgaḥ anuṣaṅgaḥ saṃyogaḥ sahavarttanaṃ anuvarttanaṃ samavāyaḥ anvayaḥ samanvayaḥ.

CONCOMITANT, a. saṅgī -ṅginī -ṅgi (n) anuṣaṅgikaḥ -kā -kaṃ or ānuṣaṅgikaḥ saṃyuktaḥ -ktā -ktaṃ sahavarttī -rttinī -rtti (n) samavetaḥ -tā -taṃ sametaḥ -tā -taṃ samavāyī -yinī -yi (n) sahitaḥ -tā -taṃ samitaḥ -tā -taṃ anvitaḥ -tā -taṃ samanvitaḥ -tā -taṃ.

CONCOMITANT, s. saṅgī m. (n) anuṣaṅgī m. (n) sahacārī m. (n) sahavarttī m. (n) sahabhāvī m. (n).

CONCOMITANTLY, adv. anyaiḥ saha or sahitaṃ or saṃyuktaṃ or samavetaṃ.

To CONCOMITATE, v. n. saṃyuj in pass. (-yujyate) anvi (c. 2. -eti -etuṃ).

CONCORD, s. (Agreement of opinion, union) sammatiḥ f., ekacittatā cittaikyaṃ aikyaṃ ekatā parasparānumatiḥ f., saṃvādaḥ dākṣiṇyaṃ saṃyogaḥ sandhiḥ m., saṅgaḥ.
     --(Love) prītiḥ f., praṇayaḥ.
     --(Compact) samayaḥ saṃvid f., niyamaḥ.
     --(Grammatical relation) anuṣañjanaṃ anuṣaṅgaḥ śabdānāṃ parasparasaṃyogaḥ anvayaḥ.
     --(Harmony) tālaikyaṃ svaraikyaṃ.

CONCORDANCE, (Agreement) aikyaṃ ekatā sādṛśyaṃ anurūpatā ānuguṇyaṃ.
     --(To the Bible) dharmmapustakasūcī dharmmapustakanirvvacanaṃ.

CONCORDANT, a. anurūpaḥ -pā -paṃ anuguṇaḥ -ṇā -ṇaṃ sadṛśaḥ -śī -śaṃ.

CONCORDAT, s. niyamaḥ samayaḥ saṃvid f., saṃśravaḥ saṃvādaḥ upagamaḥ.

CONCORPORAL, a. ekaśarīraḥ -rā -raṃ samaśarīraḥ -rā -raṃ ekadehaḥ -hā -haṃ.

To CONCORPORATE, v. a. ekaśarīrīkṛ ekaudhīkṛ ekatra kṛ ekīkṛ piṇḍīkṛ.

CONCOURSE, s. (Of people) janasamūhaḥ lokasaṅghaḥ bahujanamelakaḥ lokanivahaḥ janasammarddaḥ janaughaṃ janasamāgamaḥ janatā.
     --(Point of junction) sandhiḥ m., saṅgamaḥ.

CONCREMATION, s. (Of a widow with her dead husband) sahamaraṇaṃ anumaraṇaṃ.

CONCREMENT, s. piṇḍaḥ -ṇḍaṃ ghanatā saṃhatiḥ f., loṣṭaḥ -ṣṭaṃ oghaḥ rāśiḥ m. f., ekaughaḥ sāndratā śyānatā.

To CONCRETE, v. n. piṇḍībhū ekaughībhū rāśībhū ghanībhū loṣṭībhū saṃhan in pass. (-hanyate) śyai (c. 1. śyāyate śyātuṃ).

To CONCRETE, v. a. piṇḍīkṛ ekaughīkṛ rāśīkṛ ghanīkṛ loṣṭīkṛ ekīkṛ sāndrīkṛ saṃhan (c. 2. -hanti -hantuṃ), śyai in caus. (śyāpayati -yituṃ).

CONCRETE, s. piṇḍaḥ -ṇḍaṃ oghaḥ loṣṭaḥ -ṣṭaṃ ghanadravyaṃ śyānadravyaṃ ghanacayaḥ.

CONCRETE, a. piṇḍībhūtaḥ -tā -taṃ ekaughabhūtaḥ -tā -taṃ rāśībhūtaḥ -tā -taṃ ghanaḥ -nā -naṃ śīnaḥ -nā -naṃ śyānaḥ -nā -naṃ saṃhataḥ -tā -taṃ sāndraḥ -ndrā -ndraṃ.
     --(Not abstract) samavetaḥ -tā -taṃ anvitaḥ -tā -taṃ aviviktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ.

CONCRETION, s. (The act of concreting) piṇḍīkaraṇaṃ ekaughīkaraṇaṃ ghanīkaraṇaṃ.
     --(Coalition) saṃsaktiḥ saṃhatiḥ f., saṅghātaḥ.
     --(Mass formed) piṇḍaḥ -ṇḍaṃ oghaḥ loṣṭaḥ -ṣṭaṃ.

CONCUBINAGE, s. upastrīsevā upastrīgamanaṃ upapatnīsambhogaḥ veśyāsevā.

CONCUBINE, s. upastrī upapatnī vārastrī bhogyā strī svairiṇī.
     --(As snut up in the haram) avaruddhā avarodhavadhūḥ.

To CONCULCATE, v. a. pādena sammṛd (c. 9. -mṛdnāti -marddituṃ) or avamṛd or pramṛd or pramanth (c. 9. -mathnāti -manthituṃ).

CONCUPISCENCE, s. kāmaḥ kāmitā kāmukatvaṃ kāmāgniḥ m., ratārthitvaṃ abhilāṣaḥ.

CONCUPISCENT, a. kāmī -minī -mi (n) kāmukaḥ -kā -kaṃ ratārthī -rthinī -rthi (n) vyavāyī -yinī -yi (n) abhilāṣukaḥ -kā -kaṃ lāṣukaḥ -kā -kaṃ anukaḥ -kā -kaṃ.

To CONCUR, v. n. (Meet in one point) ekatra saṅgam (c. 1. -gacchati -gantuṃ) or samāgam or mil (c. 6. milati melituṃ).
     --(Join in one action) anyena saha kṛ or sambhūya kṛ.
     --(Agree, concur with) samman (c. 4. -manyate -mantuṃ), anuman anuvad (c. 1. -vadati -dituṃ), upagam (c. 1. -gacchati -gantuṃ), ekacittībhū svīkṛ.

CONCURRED, p. p. sammataḥ -tā -taṃ anumataḥ -tā -taṃ sampratipannaḥ -nnā -nnaṃ.

CONCURRENCE, s. sammatiḥ f., sammataṃ anumatiḥ f., anuvādaḥ -datvaṃ anuvacanaṃ sampratipattiḥ f., samanujñānaṃ svīkāraḥ parigrahaḥ icchā.
     --(Sameness of opinion) aikamatyaṃ mataikyaṃ; 'mutual concurrence,' parasparānumatiḥ f.; 'without the concurrence,' anicchayā asammatyā agocareṇa; 'with his concurrence,' tasya sammatyā or icchayā or icchātas; 'without his concurrence,' tasya sammativyatirekeṇa.

CONCURRENT, a. anuvādakaḥ -kā -kaṃ anuvādī -dinī -di (n) ānumatikaḥ -kī -kaṃ sampratipannaḥ -nnā -nnaṃ ekacittaḥ -ttā -ttaṃ.
     --(Acting in conjunction) sahakārī -riṇī -ri (n) sambhūyakārī -riṇī -ri (n).
     --(Concomitant) anuṣaṅgī -ṅgiṇī -ṅgi (n) saṅgī -ṅginī -ṅgi (n).

CONCURRENTLY, adv. sammatipūrvvaṃ anumatipūrvvaṃ sammatyā anumatyā sampratipannaṃ.

CONCUSSION, s. saṃkṣobhaḥ saṅghaṭṭaḥ kṣobhaḥ vikṣobhaḥ vikampaḥ manthanaṃ vidhuvanaṃ.

To CONDEMN, v. a. (Find guilty) doṣīkṛ doṣiṇaṃ -ṣiṇīṃ -ṣi kṛ sadoṣaṃ -ṣāṃ -ṣaṃ kṛ aparādhinaṃ -dhinīṃ -dhi kṛ aparādha (nom. aparādhayati -yituṃ), aparādhaniścayaṃ kṛ aparādhanirṇayaṃ kṛ.
     --(Doom to punishment) daṇḍ (c. 10. daṇḍayati -yituṃ).
     --(Condemn to death) badhadaṇḍārhaṃ -rhāṃ -rhaṃ jñā (c. 1. jānāti jñātuṃ), hantum ādiś (c. 6. -diśati -deṣṭuṃ), badhadaṇḍājñāṃ kṛ.
     --(Censure) nind (c. 1. nindati -ndituṃ), praṇind pratyādiś (c. 6. -diśati -deṣṭuṃ).
     --(Condemn to pay) in caus. (dāpayati -yituṃ); 'to be condemned,' daṇḍaṃ prāptuṃ.

CONDEMNED, p. p. (Found guilty) doṣīkṛtaḥ -tā -taṃ aparādhitaḥ -tā -taṃ nirṇītāparādhaḥ -dhā -dhaṃ nirṇītadoṣaḥ -ṣā -ṣaṃ.
     --(Doomed to punishment) daṇḍitaḥ -tā -taṃ prāptadaṇḍaḥ -ṇḍā -ṇḍaṃ daṇḍārhaḥ -rhā -rhaṃ; 'condemned to death,' badhyaḥ -dhyā -dhyaṃ; 'condemned to pay,' dāpitaḥ -tā -taṃ; 'cast in a suit,' sādhitaḥ -tā -taṃ.

CONDEMNABLE, a. daṇḍanīyaḥ -yā -yaṃ daṇḍyaḥ -ṇḍyā -ṇḍyaṃ nindanīyaḥ -yā -yaṃ nindārhaḥ -rhā -rhaṃ aparādhī -dhinī -dhi (n) garhaṇīyaḥ -yā -yaṃ dūṣyaḥ -ṣyā -ṣyaṃ.

CONDEMNATION, s. daṇḍaḥ daṇḍanaṃ daṇḍakaraṇaṃ daṇḍayogaḥ daṇḍājñā doṣīkaraṇaṃ aparādhanirṇayaḥ aparādhaniścayaḥ.

CONDEMNATORY, a. daṇḍavādī -dinī -di (n) nindakaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ.

CONDEMNER, s. daṇḍapraṇetā m. (tṛ) doṣagrāhī m. (n) aparādhanirṇetā m. (tṛ) nindakaḥ.

CONDENSABLE, a. ghanīkaraṇīyaḥ -yā -yaṃ sthūlīkarttuṃ śakyaḥ -kyā -kyaṃ.

CONDENSATION, s. ghanīkaraṇaṃ sthūlīkaraṇaṃ sāndrīkaraṇaṃ niviḍīkaraṇaṃ.

To CONDENSE, v. a. ghanīkṛ sthūlīkṛ sāndrīkṛ niviḍaṃ -ḍāṃ -ḍaṃ kṛ.

To CONDENSE, v. n. ghanībhū sthūlībhū sāndrībhū pīvaraḥ -rā -raṃ bhū.

CONDENSE, a. ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ sāndraḥ -ndrā -ndraṃ niviḍaḥ -ḍā -ḍaṃ nirantaraḥ -rā -raṃ dṛḍhasandhiḥ -ndhiḥ -ndhi nīrandhraḥ -ndhrā -ndhraṃ aviralaḥ -lā -laṃ.

CONDENSED, p. p. ghanīkṛtaḥ -tā -taṃ ghanībhūtaḥ -tā -taṃ sthūlībhūtaḥ -tā -taṃ.

CONDENSITY, s. ghanatā -tvaṃ sthūlatā sāndratā naiviḍyaṃ pīvaratvaṃ.

To CONDESCEND, v. n. (Lay aside dignity, yield, stoop) garvvaṃ or gauravaṃ or darpam apās (c. 4. -asyati -asituṃ), mānaṃ or abhimānaṃ yaj (c. 1. tyajati nyaktuṃ), or utsṛj, (c. 1. -sṛjati -sraṣṭuṃ), namrībhū ānatagarvvaḥ -rvvā -rvvaṃ bhū astagauravaḥ -vā -vaṃ bhū.
     --(Submit) vaśībhū.
     --(Consent, concur with) anuman (c. 4. -manyate -mantuṃ), upagam (c. 1. -gacchati -gantuṃ), anujñā (c. 9. -jānāti -jñātuṃ), anuvṛt (c. 1. -varttate -rttituṃ). The 2d or 3d pers. pres. of the rt. arh is used in such phrases as. 'condescend to speak to me,' māṃvaktum arhasi or arhatibhavān.

CONDESCENDING, a. astagarvvaḥ -rvvā -rvvaṃ astadarpaḥ -rpā -rpaṃ nyastagauravaḥ -vā -vaṃ namraḥ -mrā -mraṃ ānataḥ -tā -taṃ anurodhī -dhinī -dhi (n) vaśānugaḥ -gā -gaṃ vaśavarttī -rttinī -rtti (n) anuvidhāyī -yinī -yi (n).

CONDESCENDINGLY, adv. agarvvaṃ garvvaṃ vinā gauravaṃ vinā astagarvvaṃ namratayā.

CONDESCENSION, s. garvvāpāsanaṃ darpāpāsanaṃ abhimānotsarjanaṃ gauravatyāgaḥ namratā ānatiḥ f., anurodhaḥ anuvarttanaṃ.

CONDIGN, a. yathārhaḥ -rhā -rhaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ anuguṇaḥ -ṇā -ṇaṃ samucitaḥ -tā -taṃ, 'condign punishment,' yathāyogyadaṇḍaḥ yathopayuktaśiṣṭiḥ f.

CONDIGNLY, adv. yathārhaṃ -rhatas yathāyogyaṃ yathocitaṃ anuguṇaṃ.

CONDIGNNESS, s. yathārhatvaṃ yogyatā upayuktatā yāthātathyaṃ upapattiḥ f.

CONDIMENT, s. upaskaraḥ upakaraṇaṃ vyañjanaṃ vesavāraḥ veśavāraḥ prahitaṃ nemanaṃ niṣṭhānaṃ sandhitaṃ agnivarddhanaḥ miṣṭānnaṃ modakaṃ.

CONDISCIPLE, s. sahādhyāyī m. (n) ekaguruḥ m., satīrthaḥ sabrahmacārī m. (n).

To CONDITE, v. a. upaskṛ sandhā (c. 3. -dadhāti -dhātuṃ), miṣṭīkṛ.

CONDITE, a. sandhitaḥ -tā -taṃ miṣṭaḥ -ṣṭā -ṣṭaṃ susvāduḥ -dvī -du.

CONDITION, s. (State) avasthā bhāvaḥ daśā sthitiḥ f., vṛttiḥ f., saṃsthitiḥ f., daśāsthitiḥ f., gatiḥ f., rūpaṃ; 'natural condition,' svabhāvaḥ svarūpaṃ; 'calamitous condition,' vipaddaśā; 'ill condition,' duḥsthitiḥ f.; 'good condition,' susthitiḥ f.; 'in good condition,' susthitaḥ -tā -taṃ; 'in bad condition,' duḥsthaḥ -sthā -sthaṃ; 'in such a condition,' tathāvidhaḥ -dhā -dhaṃ evaṃvidhaḥ -dhā -dhaṃ evambhūtaḥ -tā -taṃ itthambhūtaḥ -tā -taṃ. OBS. The condition or state of any thing is often expressed by the affixes tva and , as, 'the condition of a worm,' kṛmitvaṃ; 'of a Śūdra,' śūdratā; 'of a wife,' patnītvaṃ.
     --(Circumstances) vṛttiḥ f., arthaḥ sthitiḥ f.
     --(Rank) padaṃ āspadaṃ adhikāraḥ vṛttiḥ f.
     --(Stipulation) niyamaḥ samayaḥ niyamavākyaṃ pratijñā paṇaḥ uddeśaḥ.
     --(State of body) śarīrasthitiḥ f.; 'in good condition of body,' hṛṣṭapuṣṭāṅgaḥ -ṅgā -ṅgaṃ.
     --(Temperament) prakṛtiḥ f., bhāvaḥ.
     --(Quality) guṇaḥ.
     --(Attribute) upādhiḥ m. viśeṣaṇaṃ.

To CONDITION, v. n. (Stipulate) samayam upagam (c. 1. -gacchati -gantuṃ), niyamaṃ kṛ.

CONDITIONAL, a. sāmayikaḥ -kī -kaṃ naiyamikaḥ -kī -kaṃ saniyamavākyaḥ -kyā -kyaṃ niyamitaḥ -tā -taṃ niyataḥ -tā -taṃ paṇaniścitaḥ -tā -taṃ nibaddhaḥ -ddhā -ddhaṃ. sopādhikaḥ -kī -kaṃ saniyamaḥ -mā -maṃ.
     --(In grammar) saṃśayavācakaṃ kriyāpadaviśeṣaṇaṃ.

CONDITIONALLY, adv. niyamavākyapūrvvaṃ samayatas niyamatas samayapuraḥsaraṃ.

CONDITIONED, p. p. (Circumstanced) sthitaḥ -tā -taṃ sthaḥ sthā sthaṃ in comp., bhūtaḥ -tā -taṃ varttī -rttinī -rtti (n); 'ill-conditioned,' duḥsthaḥ -sthā -sthaṃ; 'well-conditioned,' susthitaḥ -tā -taṃ susthaḥ -sthā -sthaṃ.

To CONDOLE, v. n. anyena saha śuc (c. 1. śocati -cituṃ) or anuśuc paraduḥkhaṃ dṛṣṭvā or jñātvā vilap (c. 1. -lapati -pituṃ) or paridev (c. 1. -devate -vituṃ) or parikhid in pass. (-khidyate) or paritap in pass. (-tapyate) śokārttaṃ samaśokena pariśāntv (c. 10. -śāntvayati -yituṃ), paraduḥkhabhāgitvāt śokam apanud (c. 6. -nudati -nottuṃ), anyena samaṃ śokaṃ ka kulyaṃ kṛ parasya samaduḥkhaḥ -khā -kham as.

CONDOLENCE, s. anyena saha śocanaṃ or anuśocanaṃ or śokakaraṇaṃ paraduḥkhārthaṃ vilapanaṃ or paridevanaṃ samaśokakaraṇaṃ kulyaṃ kulyakaraṇaṃ.

CONDOLER, s. samaduḥkhaḥ paraśokasaṃvibhāgī m. (n) paraduḥkhabhāgī m. (n) samaśokakārī m. (n).

CONDONATION, s. kṣamā kṣāntiḥ f., mārjanā aparādhakṣamā aparādhamārjanā.

To CONDUCE, v. n. (Lead to) (c. 1. nayati netuṃ), ānī gam in caus. (gamayati -yituṃ).
     --(Bring about) āvah (c. 1. -vahati -voḍhuṃ).
     --(Promote) pravṛt in caus. (-varttayati -yituṃ) prayuj in caus. (-yojayati -yituṃ) sampad in caus. (-pādayati -yituṃ) sañjan in caus. (-janayati -yituṃ).

CONDUCIVE, a. āvahaḥ -hā -haṃ pravarttakaḥ -kā -kaṃ sampādakaḥ -kā -kaṃ pratipādakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ janakaḥ -kā -kaṃ upāyikaḥ -kā -kaṃ; 'conducive to wealth,' arthāvahaḥ -hā -haṃ or arthotpādakaḥ -kā -kaṃ; 'to satisfaction,' tṛptijanakaḥ -kā -kaṃ; 'to virtue,' dharmmanibandhī -ndhinī -ndhi (n); 'to longevity,' āyuṣyaḥ -ṣyā -ṣyaṃ; 'to beatitude,' āpavargyaḥ -rgyā -rgyaṃ.

CONDUCT, s. (Management) nayaḥ praṇayanaṃ nirvāhaḥ -haṇaṃ nāyaḥ prayogaḥ; 'conduct of affairs,' karmmanirvāhaḥ kriyāvidhiḥ m.
     --(Behaviour) caritaṃ caritraṃ cāritryaṃ vyavahāraḥ ceṣṭitaṃ ācāraḥ ācaraṇaṃ karmma n. (n) kriyā vṛttiḥ f., pravṛttiḥ f., vṛttaṃ rītiḥ f., gatiḥ f., sthitiḥ f., caryyā; 'good conduct,' sucaritaṃ sukṛtaṃ sukarmma n. (n) śīlaḥ -laṃ; 'bad conduct,' duścaritaṃ duṣkṛtaṃ kucaryyā kukarmma n. (n) duśceṣṭitaṃ; 'improper course of conduct,' unmārgaḥ vimārgaḥ; 'proper course,' sumārgaḥ sanmārgaḥ.
     --(Act of leading) samānayanaṃ.
     --(Convoy, guard) paricaraḥ.

To CONDUCT, v. a. (Lead) (c. 1. nayati netuṃ), ānī upānī samānī gam in caus. (gamayati -yituṃ) prāp in caus. (-āpayati -yituṃ).
     --(Manage) nirvah in caus. (-vāhayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) praṇī sampraṇī vidhā (c. 3. -dadhāti -dhātuṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ).
     --(Accompany, attend) anuyā (c. 2. -yāti -yātuṃ), anuvraj (c. 1. -vrajati -jituṃ); paricar (c. 1. -carati -rituṃ).
     --(Shew the way) pathaṃ dṛś in caus. (darśayati -yituṃ).
     --(Conduct one's self) vyavahṛ (c. 1. -harati -harttuṃ), car ācar samācar vṛt (c. 1. varttate -rttituṃ); 'road conducting to the city,' nagaragāmī mārgaḥ.

CONDUCTED, p. p. (Led) nītaḥ -tā -taṃ ānītaḥ -tā -taṃ samānītaḥ -tā -taṃ upānītaḥ -tā -taṃ gamitaḥ -tā -taṃ; 'conducted here,' sannidhāpitaḥ -tā -taṃ; 'being conducted,' nīyamānaḥ -nā -naṃ.
     --(Managed) nirvāhitaḥ -tā -taṃ praṇītaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ pravarttitaḥ -tā -taṃ varttitaḥ -tā -taṃ; 'well-conducted,' sughaṭitaḥ -tā -taṃ; 'difficult to be conducted,' durnirvāhyaḥ -hyā -hyaṃ.

CONDUCTOR, s. (Leader) nāyakaḥ netā m. (tṛ) vāhakaḥ purogaḥ agragaḥ pathadarśakaḥ sañcārakaḥ.
     --(Manager) praṇetā m. (tṛ) sampraṇetā ghaṭakaḥ nirvāhakaḥ pravarttakaḥ.

CONDUCTRESS, s. nāyikā netrī sampraṇetrī nirvāhikā agragāminī

CONDUIT, s. praṇālaḥ -lī jalanirgamaḥ kulyā khātaṃ sāraṇiḥ f., kṛtrimāsarit.

CONE, s. (Pyramidal figure) sūciḥ f. -cī śikhā.
     --(Solid body round at the base and pointed at the top) adhobhāge maṇḍalākārā'grabhāge sūcyākāro ghanaḥ.
     --(Fruit) devadāruphalaṃ.

To CONFABULATE, v. n. saṃlap (c. 1. -lapati -pituṃ), sañjalp (c. 1. -jalpati -lpituṃ), sambhāṣ (c. 1. -bhāṣate -ṣituṃ), kathopakathanaṃ kṛ saṃvad (c. 1. -vadati -dituṃ).

CONFABULATION, s. saṃlāpaḥ ālāpaḥ kathopakathanaṃ sambhāṣā viśrambhakathā sampravadanaṃ vādaḥ dvayoḥ saṃvādaḥ.

CONFABULATORY, a. ālāpī -pinī -pi (n) kathopakathanayāgyaḥ -gyā -gyaṃ.

To CONFECT, v. a. upaskṛ sandhā (c. 3. -dadhāti -dhātuṃ), miṣṭīkṛ.

CONFECTION, s. (A preparation of sugar, &c.) upaskaraḥ modakaḥ -kaṃ miṣṭānnaṃ miṣṭaṃ sandhitaṃ khaṇḍamodakaḥ.
     --(A mixture) sannipātaḥ.
     --(Electuary) avalehaḥ.

CONFECTIONARY, s. (Where sweetmeats are sold) miṣṭānnavikrayasthānaṃ modakavīthiḥ f., modakaśālā.

CONFECTIONER, s. modakakṛt miṣṭakarttā m. (rttṛ) miṣṭānnakṛt āpūpikaḥ khāṇḍikaḥ khaṇḍapālaḥ.

CONFEDERACY, s. sandhiḥ m., sandhānaṃ sāhityaṃ sahāyatā saṅghātaḥ pratīhāraḥ saṅghaṭṭanaṃ saṃyogaḥ sāhyaṃ aikyaṃ aikamatyaṃ ekavākyatā.

To CONFEDERATE, v. n. sandhā (c. 3. -dhatte -dhātuṃ), sandhiṃ kṛ or vidhā (c. 3. -dadhāti -dhātuṃ), saṃyuj in pass. (-yujyate) saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ).

To CONFEDERATE, v. a. sandhā (c. 3. -dadhāti -dhātuṃ), sandhiṃ kṛ in caus. (kārayati -yituṃ)

CONFEDERATE, a. sandhitaḥ -tā -taṃ kṛtasandhiḥ -ndhiḥ -ndhi kṛtasambandhaḥ -ndhā -ndhaṃ saṅghātavān -vatī -vat (t) sahitaḥ -tā -taṃ saṃyuktaḥ -ktā -ktaṃ.

CONFEDERATE, s. sahāyaḥ sahakārī m. (n) saṅgī m. (n) sambandhī m. (n) parasparopakārī m. (n).

CONFEDERATION, s. sandhānaṃ parasparopakārārthakaḥ sandhiḥ saṅghātaḥ saṅgaḥ.

To CONFER, v. n. (Hold conversation) sambhāṣ (c. 1. -bhāṣate -ṣituṃ), saṃvad (c. 1. -vadati -dituṃ), saṃlap (c. 1. -lapati -pituṃ), kathopakathanaṃ kṛ.
     --(Deliberate with another) anyena saha mantr (c. 10. mantrayate -ti -yituṃ) or sammantr or vicar in caus. (-cārayati -yituṃ) sañcint (c. 10. -cintayati -yituṃ).

To CONFER, v. a. (Compare) upamā (c. 2. -māti c. 3. -mimīte -mātuṃ), sampradhṛ in caus. (-dhārayati -yituṃ).
     --(Bestow) (c. 3. dadāti, c. 1. yacchati dātuṃ), pradā vitṝ (c. 1. -tarati -rituṃ -rītuṃ), pratipad in caus. (-pādayati -yituṃ) upākṛ upakṛ; 'confer a favour,' anugrah (c. 9. -gṛhlāti -grahītuṃ), anugrahaṃ kṛ prasādaṃ kṛ abhyupapattiṃ kṛ; 'conferring pleasure,' sukhadaḥ -dā -daṃ sukhāvahaḥ -hā -haṃ; 'conferring bliss,' apavargadaḥ -dā -daṃ āpavargyaḥ -rgyā -rgyaṃ.

CONFERENCE, s. (Conversation) saṃlāpaḥ sambhāṣā -ṣaṇaṃ sampravadanaṃ saṅkathā vādaḥ dvayoḥ saṃvādaḥ.
     --(Deliberation) mantraṇaṃ -ṇā sammantraṇaṃ sampradhāraṇā.
     --(Comparison) upamitiḥ f., upamānaṃ.

CONFERRED, p. p. dattaḥ -ttā -ttaṃ pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ pratipāditaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ viśrāṇitaḥ -tā -taṃ nihitaḥ -tā -taṃ.

CONFERRER, s. dātā m. (tṛ) pradātā m. (tṛ) pradaḥ or daḥ in comp.

To CONFESS, v. a. and n. (Own, acknowledge) svīkṛ aṅgīkṛ urīkṛ urarīkṛ anubhāṣ (c. 1. -bhāṣate -ṣituṃ), pratipad (c. 4. -padyate -pattuṃ), sampratipad.
     --(Make a public avowal) khyā in caus. (khyāpayati -yituṃ) vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), prakāś in caus. (-kāśayati -yituṃ) prakāśaṃ or vyaktaṃ vad (c. 1. vadati -dituṃ).
     --(Disclose the state of the conscience to a priest) sarvvaṃ manogataṃ guror karṇe khyā in caus. or prakāś in caus., ācāryyanikaṭe pāpavivaraṇaṃ kṛ.
     --(Hear the confession of a penitent) anutāpinā karṇe japitaṃ pāpasvīkāraṃ śru (c. 5. śṛṇoti śrotuṃ).
     --(Prove, show) sūc in caus. (sūcayati -yituṃ).

[Page 121b]

CONFESSEDLY, adv. nirvivādaṃ asaṃśayaṃ suniścitaṃ prakāśaṃ vyaktaṃ.

CONFESSION, s. svīkāraḥ aṅgīkāraḥ urīkāraḥ.
     --(Of sins) pāpasvīkāraḥ svapāpavivaraṇaṃ ātmāparādhasvīkāraḥ pāpānām aṅgīkāraḥ kāpyakāraḥ.
     --(Avowal, open declaration) khyāpanaṃ prakāśanaṃ pratipattiḥ f., sampratipattiḥ f.
     --(To a priest) ācāryyanikaṭe manogataprakāśanaṃ.

CONFESSIONAL, s. aparādhasvīkāraśrotur āsanaṃ pāpavivaraṇaśrotur ācāryyasya kuṭī.

CONFESSOR, s. (One who makes confession) khyāpakaḥ kāpyakaraḥ svīkārakṛt svīkarttā m. (rttṛ) aṅgīkarttā.
     --(One who suffers for his faith) svadharmmārthaṃ duḥkhabhāgī m. (n).
     --(A priest who hears confession) pāpasvīkāraśrotā m. (tṛ) karṇe japitaṃ parapāpavivaraṇaṃ śṛṇoti ya ācaryyaḥ.

CONFIDANT, s. (A woman's female friend) sakhī vayasyā dūtī dūtikā āliḥ f., -lī.
     --(A man's intimate friend) sakhā m. (khi) vayasyaḥ samaduḥkhasukhaḥ.

To CONFIDE, v. n. viśvas (c. 2. -śvasiti -situṃ), pariviśvas with loc. or gen.; viśrambh (c. 1. -śrambhate -mbhituṃ), pratī (rt. i with prati pratyeti pratyetuṃ), śradadhā (c. 3. -dadhāti -dhātuṃ), viśvāsaṃ kṛ pratyayaṃ kṛ.

To CONFIDE, v. a. (Intrust) nyas (c. 4. -asyati -asituṃ), nyāsīkṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), samṛ in caus. (-arpayati -yituṃ).

CONFIDED, p. p. (Trusted in) viśvastaḥ -stā -staṃ viśrabdhaḥ -bdhā -bdhaṃ pratītaḥ -tā -taṃ pratyayitaḥ -tā -taṃ samāśvastaḥ -stā -staṃ nyāsīkṛtaḥ -tā -taṃ.
     --(Intrusted) nikṣiptaḥ -ptā -ptaṃ nyastaḥ -stā -staṃ nyāsīkṛtaḥ -tā -taṃ.

CONFIDENCE, s. (Trust, firm belief) viśvāsaḥ pratyayaḥ viśrambhaḥ -mbhaṇaṃ samāśvāsaḥ dṛḍhapratyayaḥ asaṃśayaḥ asandehaḥ asandigdhatā śraddhaṃ -ddhā āśābandhaḥ; 'breach of confidence,' viśvāsabhaṅgaḥ; 'an object of confidence,' viśvāsabhūmiḥ f., viśvāsapātraṃ; 'worthy of confidence,' viśvāsyaḥ -syā -syaṃ; 'one whose confidence has been gained,' viśvāsapratipannaḥ -nnā -nnaṃ; 'to inspire with confidence,' āśvas in caus. (-śvāsayati -yituṃ) or viśvas; 'inspired with confidence,' viśvāsitaḥ -tā -taṃ.
     --(Conviction, certainty) niścayaḥ dṛḍhajñānaṃ dṛḍhapramāṇaṃ.
     --(Boldness, want of modesty) pragalbhatā pratibhā -bhānaṃ aviśaṅkā dhārṣṭyaṃ nirlajjatā.

CONFIDENT, a. (Assured beyond doubt, certain) niścitaḥ -tā -taṃ kṛtaniścayaḥ -yā -yaṃ asandigdhaḥ -gdhā -gdhaṃ niḥsandehaḥ -hā -haṃ chinnasaṃśayaḥ -yā -yaṃ; 'I am confident of that,' tan mayā niścitaṃ.
     --(Trusting) viśvāsī -sinī -si (n) pratyayī -yinī -yi (n) viśvastaḥ -stā -staṃ.
     --(Bold) pragalbhaḥ -lbhā -lbhaṃ pratibhānavān -vatī -vat (t) or pratibhāvān aśaṅkitaḥ -tā -taṃ aviśaṅkitaḥ -tā -taṃ nirviśaṅkaḥ -ṅkā -ṅkaṃ.

CONFIDENTIAL, a. viśvastaḥ -stā -staṃ viśrabdhaḥ -bdhā -bdhaṃ āptaḥ -ptā -ptaṃ pratyayitaḥ -tā -taṃ prātyayikaḥ -kī -kaṃ; 'confidential conversation,' viśrambhālāpaḥ viśvāsakathāprasaṅgaḥ; 'confidential matters,' viśvāsakāryyaṃ

CONFIDENTIALLY, adv. viśvāsena viśrambhāt viśvastaṃ viśrambhapūrvvakaṃ.

CONFIDENTLY, adv. saviśvāsaṃ sapratyayaṃ niśśaṅkaṃ nirviśaṅkaṃ asaṃśayaṃ niḥsandehaṃ.

CONFIDING, a. viśvastaḥ -stā -staṃ viśvāsī -sinī -si (n) sañjātaviśvāsaḥ -sā -saṃ viśrabdhaḥ -bdhā -bdhaṃ viśrambhapravaṇaḥ -ṇā -ṇaṃ pratyayī -yinī -yi (n) jātapratyayaḥ -yā -yaṃ samāśvastaḥ -stā -staṃ śraddadhat -dhatī -dhat (t) śraddadhānaḥ -nā -naṃ aviśaṅkamānaḥ -nā -naṃ.

CONFIGURATION, s. saṃskāraḥ ākāraḥ ākṛtiḥ f., rūpaṃ mūrttiḥ f., vigrahaḥ vidhānaṃ saṃsthānaṃ dharimā m. (n) saṃyānaḥ.

CONFINE, s. (Border) sīmā samantaḥ paryyantaṃ antaḥ -ntaṃ prāntaḥ upāntaṃ. 'dwelling on the confines,' sāmantavāsī -sinī -si (n).

To CONFINE, v. n. samante or paryyante or nikaṭe sthā (c. 1. tiṣṭhati sthātuṃ), or vṛt (c. 1. varttate -rttituṃ) or vas (c. 1. vasati vastuṃ); spṛś (c. 6. spṛśati spraṣṭuṃ), samanta (nom. samantayati -yituṃ).

To CONFINE, v. a. (Circumscribe) parimā (c. 2. -māti -mātuṃ), saṃhṛ (c. 1. -harati -harttuṃ), niyam (c. 1. -yacchati -yantuṃ), nibandh (c. 9. -badhnāti -banddhuṃ).
     --(Imprison) kārāyāṃ or kārāgāre bandh or nirudh (c. 7. -ruṇaddhi -roddhuṃ) or āsidh (c. 1. -sedhati -seddhuṃ).
     --(Restrain) yam saṃyam niyam pariyam viniyam; nigrah (c. 9. -gṛhlāti -grahītu); nirudh avarudh; saṃhṛ niṣidh; 'to be confined in childbed,' prāptaprasavakālā bhū.

CONFINED, p. p. (Circumscribed) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ niyataḥ -tā -taṃ nibaddhaḥ -ddhā -ddhaṃ.
     --(Contracted) sambādhaḥ -dhā -dhaṃ saṃhṛtaḥ -tā -taṃ saṅkaṭaḥ -ṭā -ṭaṃ saṅkucitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ.
     --(Imprisoned) kārāguptaḥ -ptā -ptaṃ kārāyāṃ baddhaḥ -ddhā -ddhaṃ or niruddhaḥ -ddhā -ddhaṃ.
     --(Bound) baddhaḥ -ddhā -ddhaṃ kīlitaḥ -tā -taṃ amocitaḥ -tā -taṃ.
     --(Restrained) yataḥ -tā -taṃ saṃyataḥ -tā -taṃ nigṛhītaḥ -tā -taṃ bādhitaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ yantritaḥ -tā -taṃ pratyāhṛtaḥ -tā -taṃ.
     --(Confined in the bowels) ānaddhaḥ -ddhā -ddhaṃ baddhakoṣṭhaḥ -ṣṭhā -ṣṭhaṃ avaruddhamalaḥ -lā -laṃ.
     --(In childbed) prāptaprasavakālā.

CONFINEMENT, s. (Restraint) rodhaḥ nirodhaḥ saṃrodhaḥ yamaḥ saṃyamaḥ -manaṃ nigrahaḥ bandhanaṃ amuktiḥ f., amokṣaḥ
     --(Imprisonment, durance) rodhaḥ nirodhanaṃ bandhanaṃ pratibandhanaṃ sthānāsedhaḥ sampratirodhakaḥ.
     --(Of the bowels) nāhaḥ ānāhaḥ nibandhaḥ malāvarodhaḥ malāvaṣṭambhaḥ gudagrahaḥ.
     --(Childbed) prasavakālaḥ prasavāvasthā.

To CONFIRM, v. a. (Strengthen) dṛḍhīkṛ sthirīkṛ draḍha (nom. draḍhayati -yituṃ), sabalaṃ -lāṃ -laṃ kṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ or caus. -stambhayati -yituṃ).
     --(Corroborate another's opinion by new evidence) pramāṇaṃ or dṛḍhapramāṇaṃ dā (c. 3. dadāti dātuṃ), sapramāṇaṃ -ṇāṃ -ṇaṃ kṛ pramāṇīkṛ anuvad (c. 1. -vadati -dituṃ), anukaraṇavākyaṃ vad paravākyaṃ dṛḍhīkṛ.
     --(Strengthen in resolution) manaḥsthairyyaṃ kṛ susthiraṃ -rāṃ -raṃ kṛ sustha (nom. susthayati -yituṃ).
     --(Ratify, settle) satyākṛ satyaṃ kṛ sthirīkṛ dṛḍhaniścayaṃ dā.
     --(Confirm in the Christian faith by imposition of hands) hastārpaṇena khrīṣṭīyadharmme pravṛttaṃ -ttāṃ -ttaṃ kṛ.

CONFIRMABLE, a. saṃstambhanīyaḥ -yā -yaṃ dṛḍhīkaraṇīyaḥ -yā -yaṃ sthirīkaraṇīyaḥ -yā -yaṃ.

CONFIRMATION, s. dṛḍhīkaraṇaṃ sthirīkaraṇaṃ saṃstambhaḥ satyākṛtiḥ f., pramāṇīkaraṇaṃ dṛḍhapramāṇadānaṃ anuvādaḥ dṛḍhoktiḥ f.,
     --(Confirming in the Christian faith by imposition of hands) hastārpaṇena khrīṣṭīyadharmme pravarttanaṃ.

CONFIRMATORY, a. anuvādakaḥ -kā -kaṃ pramāṇīkaraṇaḥ -ṇā -ṇaṃ saṃstambhakṛt.

CONFIRMED, p. p. dṛḍhīkṛtaḥ -tā -taṃ sthirīkṛtaḥ -tā -taṃ saṃstabdhaḥ -bdhā -bdhaṃ satyākṛtaḥ -tā -taṃ pramāṇīkṛtaḥ -tā -taṃ dṛḍhaniścayaḥ -yā -yaṃ dṛḍhaḥ -ḍhā -ḍhaṃ.
     --(Radicated) prarūḍhaḥ -ḍhā -ḍhaṃ rūḍhaḥ -ḍhā -ḍhaṃ saṃrūḍhaḥ -ḍhā -ḍhaṃ; 'a confirmed fool,' pratiniviṣṭamūrkhaḥ; 'confirmed friendship,' rūḍhasauhṛdaṃ.

CONFIRMER, s. pramāṇīkarttā m. (rttṛ) dṛḍhīkarttā sthirīkarttā dṛḍhapramāṇadātā m. (tṛ) anuvādī m. (n).

To CONFISCATE, v. a. sarvvasvaṃ daṇḍ (c. 10. daṇḍayati -yituṃ) or hṛ (c. 1. harati harttuṃ) or apahṛ or chid (c. 7. chinatti chettuṃ) or ācchid sarvvavittaṃ daṇḍayitvā rājādhīnaṃ kṛ.

CONFISCATED, p. p. rājahṛtaḥ -tā -taṃ rājāpahṛtaḥ -tā -taṃ.
     --(In all one's property) sarvvasvadaṇḍaḥ -ṇḍā -ṇḍaṃ hṛtasarvvasvaḥ -svā -svaṃ chinnavṛttiḥ -ttiḥ -tti.

CONFISCATION, s. sarvvasvadaṇḍaṃ sarvvasvaharaṇaṃ sarvvahāraḥ sarvvasvāpahāraḥ vṛttichedaḥ arthadūṣaṇaṃ.

CONFIT, s. modakaḥ -kaṃ miṣṭaṃ miṣṭānnaṃ mathumastakaṃ. See COMFIT.

CONFLAGRATION, s. (Burning) dāhaḥ -hanaṃ jvalanaṃ jvālaḥ ploṣaḥ oṣaḥ dīpanaṃ.
     --(Great fire) mahāgniḥ m.; 'in a forest,' davāgniḥ dāvānalaḥ.
     --(Fire that will consume the world) pralayāgniḥ m.

CONFLATION, s. ekakāle bahūnāṃ śuṣiravādyānāṃ dhmānaṃ.
     --(Casting of metals) sandhānaṃ.

To CONFLICT, v. n. yudh (c. 4. yudhyate yoddhuṃ), kalaha (nom. kalahāyate), vigrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Clash) saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), parasparāṃ virudh (c. 7. -ruṇaddhi -roddhuṃ).

CONFLICT, s. yuddhaṃ saṅgrāmaḥ saṃyugaḥ samaraḥ -raṃ raṇaḥ -ṇaṃ vigrahaḥ saṅgaraḥ saṃkhyaṃ samparāyaḥ kalahaḥ kaliḥ m., samit f., samprahāraḥ.
     --(Clash) samāghātaḥ saṅghaṭṭaḥ -ṭṭanaṃ.

CONFLICTING, a. (Clashing) parasparaparāhataḥ -tā -taṃ vipratipannaḥ -nnā -nnaṃ parasparavirodhī -dhinī -dhi (n) viruddhaḥ -ddhā -ddhaṃ.

CONFLUENCE, s. (Of two rivers) sambhedaḥ saṅgaḥ saṅgamaḥ sampātaḥ veṇiḥ f., nirvvāṇaṃ.
     --(Junction) saṃyogaḥ samāgamaḥ.
     --(Concourse of people) janasamāgamaḥ janasamūhaḥ janasammarddaḥ lokasaṅghaḥ.

CONFLUENT, a. ekasthānaṃ prati pravāhakaḥ -kā -kaṃ sammelakaḥ -kā -kaṃ.

CONFLUX, s. saṅgamaḥ samāgamaḥ sambhedaḥ veṇiḥ f.
     --(Crowd) bahujanamelakaḥ.

To CONFORM, v. a. anurūpīkṛ sadṛśīkṛ anurūpaṃ -pāṃ -paṃ kṛ sadṛśaṃ -śīṃ -śaṃ kṛ tulpīkṛ samīkṛ yogyaṃ -gyāṃ -gyaṃ kṛ samāna (nom. samānayati -yituṃ).

To CONFORM, v. n. sādṛśyaṃ or ānurūpyaṃ gas (c. 1. gacchati gantuṃ), sadṛśaḥ -śī -śaṃ bhū.
     --(Comply with) anuvṛt (c. 1. -varttate -rttituṃ), anurudh (c. 4. -rudhyate -roddhuṃ), anuvidhā (c. 3. -dadhāti -dhātuṃ), anusṛ (c. 1. -sarati -sarttuṃ), anukṛ anuman (c. 4. -manyate -mantuṃ), svīkṛ.
     --(Be suitable) yuj in pass. (yujyate).

CONFORMABLE, a. anurūpaḥ -pā -paṃ sadṛśaḥ -śī -śaṃ anusārī -riṇī -ri (n) anuguṇaḥ -ṇā -ṇaṃ sarūpaḥ -pī -paṃ tulyarūpaḥ -pā -pī -paṃ samānaḥ -nā -naṃ tulyaḥ -lyā -lyaṃ samānākāraḥ -rā -raṃ ekākāraḥ -rā -raṃ.
     --(Compliant) anuvarttī -rttinī -rtti (n) anuvidhāyī -yinī -yi (n) anukūlaḥ -lā -laṃ anunayī -yinī -yi (n) anurodhī -dhinī -dhi (n).
     --(To what has been said) anuvādakaḥ -kā -kaṃ -dī -dinī -di (n).
     --(Suitable) yogyaḥ -gyā -gyaṃ yuñjānaḥ -nā -naṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ.

CONFORMABLY, adv. anurūpaṃ anurūpeṇa anusāratas anusāreṇa anusārāt yuktaṃ yogatas yogyaṃ yathāvat. Often expressed by yathā prefixed; as, 'conformably to rule,' yathāvidhi.

CONFORMATION, s. saṃskāraḥ saṃyānaḥ ākāraḥ ākṛtiḥ f., saṃsthānaṃ rūpaṃ.

CONFORMIST, s. dharmmānusārī m. (n) vṛttānusārī vṛttānuvarttī m. (n) gatānugatikaḥ.

CONFORMITY, s. anurūpaṃ -patā ānurūpyaṃ sādṛśyaṃ sadṛśatā anusāraḥ -ritvaṃ samānatā samatā tulyatvaṃ sarūpatā ānuguṇyaṃ.
     --(Compliance) anuvṛttiḥ f., anurodhaḥ anukūlatā.
     --(To what has been said) anuvādatvaṃ.
     --(Suitableness) yogyatā yuktatā upayuktatvaṃ; 'conformity to established practice,' vṛttānusāraḥ dharmmānusāraḥ.

To CONFOUND, v. a. (Perplex) muh in caus. (mohayati -yituṃ) vimuh vyāmuh ākulīkṛ vyākulīkṛ vyākula (nom. vyākulayati -yituṃ), vismi in caus. (-smāyayati -yituṃ).
     --(Agitate, disturb) kṣubh in caus. (kṣobhayati -yituṃ) vikṣubh saṃkṣubh vilup (c. 6. -lumpati -loptuṃ).
     --(Mingle, huddle together) sammiśrīkṛ saṅkarīkṛ sammiśr (c. 10. -miśrayati -yituṃ), vikṣip (c. 6. -kṣipati -kṣeptuṃ), astavyastīkṛ saṅkulīkṛ bhedaṃ jan in caus. (janayati -yituṃ).
     --(Destroy) vinaś in caus. (-nāśayati -yituṃ).
     --(Confound by argument) niruttaraṃ -rāṃ -raṃ kṛ; 'to be confounded,' muh (c. 4. muhyati), vimuh sammuh; ākulībhū vyākulībhū.

CONFOUNDED, a. (Perplexed) mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ ākulitaḥ -tā -taṃ vyākulitaḥ -tā -taṃ ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ vyākulīkṛtaḥ -tā -taṃ vyagraḥ -grā -graṃ saṅkīrṇaḥ -rṇā -rṇaṃ vyastaḥ -stā -staṃ vihastaḥ -stā -staṃ sambhrāntaḥ -ntā -ntaṃ piñjalaḥ -lā -laṃ piñjaḥ -ñjā -ñjaṃ vikṣiptacittaḥ -ttā -ttaṃ.
     --(Agitated) kṣobhitaḥ -tā -taṃ vikṣiptaḥ -ptā -ptaṃ.
     --(Huddled together) saṅkarīkṛtaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ astavyastaḥ -stā -staṃ.
     --(Unfortunate) daivopahataḥ -tā -taṃ.
     --(Detestable) garhyaḥ -rhyā -rhyaṃ kutsitaḥ -tā -taṃ.

CONFOUNDEDLY, adv. adbhutaṃ kutsitaṃ atyantaṃ garhitaṃ garhyaprakāreṇa.

CONFOUNDER, s. mohakaḥ vimohanaḥ mohanakṛt vikṣepakaḥ vikṣobhakarttā m. (rttṛ).

CONFRATERNITY, s. saubhrātraṃ bhrātṛtvaṃ sannyāsināṃ sāhityaṃ sagotraṃ.

To CONFRONT, v. a. (Stand face to face) abhimukhe or sammukhe or sammukhāsammukhi or pratyakṣataḥ sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), sammukhībhū abhimukhaṃ gam (c. 1. gacchati gantuṃ), abhivṛt.
     --(Compare) upamā (c. 2. -māti -mātuṃ), sampradhṛ in caus. (-dhārayati -yituṃ).
     --(Oppose plaintiff and defendant in court) arthipratyarthinau prāḍvivākasākṣād ekakāle ānī (c. 1. -nayati -netuṃ).
     --(Oppose a witness to an accused party) abhiyuktajanapratimukhe sākṣiṇaṃ sthā in caus. (sthāpayati -yituṃ).

CONFRONTATION, s. (Of witnesses with an accused party) dharmmasabhāyāṃ abhiyuktajanapratimukhe sākṣisthāpanaṃ.
     --(In battle) dhāṭī.

To CONFUSE, v. a. vikṣip (c. 6. -kṣipati -kṣeptuṃ), saṃkṣubh in caus. (-kṣobhayati -yituṃ) vikṣubh saṅkarīkṛ saṅkṝ (c. 6. -kirati -karituṃ -rītuṃ), sammiśr (c. 10. -miśrayati -yituṃ), astavyastīkṛ; 'to be confused,' saṅkṝ in pass. (-kīryyate). See To CONFOUND.

CONFUSED, p. p. (Crowded irregularly, disordered) saṅkulaḥ -lā -laṃ saṅkīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ -rṇā -rṇaṃ vikṣiptaḥ -ptā -ptaṃ saṅkarīkṛtaḥ -tā -taṃ astavyastaḥ -stā -staṃ.
     --(Disturbed in mind) vyastaḥ -stā -staṃ ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ viklavaḥ -vā -vaṃ kātaraḥ -rā -raṃ pāriplavaḥ -vā -vaṃ vyagraḥ -grā -graṃ sambhrāntaḥ -ntā -ntaṃ vismayākulaḥ -lā -laṃ ākulacittaḥ -ttā -ttaṃ piñjaḥ -ñjā -ñjaṃ adhīraḥ -rā -raṃ vipannaḥ -nnā -nnaṃ. See CONFOUNDED.
     --(Without order) kramahīnaḥ -nā -naṃ.
     --(Abashed) hrīparigataḥ -tā -taṃ.
     --(Not clear) aspaṣṭaḥ -ṣṭā -ṣṭaṃ.

CONFUSEDLY, adv. (In a mixed manner) saṅkulaṃ saṅkīrṇaṃ sāṅkaryyeṇa.
     --(Without order) kramaṃ vinā akrameṇa.
     --(Not clearly) aspaṣṭaṃ.
     --(With bewilderment) sasambhramaṃ vyastacetasā vyākulamanasā.

CONFUSION, s. (The act) saṅkarīkaraṇaṃ.
     --(Irregular mixture) saṅkaraḥ sāṅkaryyaṃ saṅkīrṇatvaṃ saṅkṣobhaḥ vyastatā vyatikaraḥ.
     --(Bewilderment) ākulatvaṃ vyākulatvaṃ vaiklavyaṃ kātaratā vyastatā vyagratā sambhramaḥ vismayaḥ.
     --(Confusion of an army) samutpiñjaḥ piñjalaḥ.
     --(Want of order) akramaḥ visūtratā kramahīnatā.
     --(Want of clearness) aspaṣṭatā.
     --(Shame) hrīḥ lajjā vrīḍā.
     --(Destruction) vināśaḥ; 'Confusion seize thee!' nigrāham te bhūyāt; 'confusion of ideas,' ropaḥ ropaṇaṃ.

CONFUTABLE, a. khaṇḍanīyaḥ -yā -yaṃ pratyākhyeyaḥ -yā -yaṃ nirākaraṇīyaḥ -yā -yaṃ.

CONFUTATION, s. khaṇḍanaṃ vākyakhaṇḍanaṃ pakṣāghātaḥ nirākaraṇaṃ pratyākhyānaṃ nirāsaḥ adharīkaraṇaṃ bādhaḥ bādhā upamarddaḥ aniścayaḥ.

To CONFUTE, v. a. khaṇḍ (c. 10. khaṇḍayati -yituṃ), niras (c. 4. -asyati -asituṃ), parās; pratyākhyā (c. 2. -khyāti -tuṃ), saṃsūc (c. 10. -sūcayati -yituṃ), adharīkṛ nirākṛ niruttarīkṛ.

CONFUTED, p. p. khaṇḍitaḥ -tā -taṃ nirastaḥ -stā -staṃ parāstaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ adharīkṛtaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ bādhiṃtaḥ -tā -taṃ.

CONGE, s. (Bow, salutation) praṇāmaḥ praṇatiḥ f., namaskāraḥ abhivādaḥ -danaṃ praṇipātaḥ.
     --(Leave, farewell) anujñā anumatiḥ f., āmantraṇaṃ.

To CONGEAL, v. a. ghanīkṛ śyai in caus. (śyāpayati -yituṃ) śītīkṛ śyānīkṛ piṇḍīkṛ saṃhan (c. 2. -hanti -hantuṃ).

To CONGEAL, v. n. ghanībhū saṃhan in pass. (-hanyate) śyai (c. 1. śyāyate śyātuṃ), śītībhū śīnībhū piṇḍībhū.

CONGEALABLE, a. śyānīyaḥ -yā -yaṃ śyeyaḥ -yā -yaṃ ghanīkaraṇīyaḥ -yā -yaṃ.

CONGEALED, p. p. ghanīkṛtaḥ -tā -taṃ ghanībhūtaḥ -tā -taṃ śītaḥ -tā -taṃ śīnaḥ -nā -naṃ śyānaḥ -nā -naṃ dravetaraḥ -rā -raṃ.

CONGELATION, s. (The state) śītībhāvaḥ śītatā ghanatvaṃ -tā -ghanībhāvaḥ saṃhatatvaṃ -tā saṃhatiḥ f.
     --(The act) ghanīkaraṇaṃ śītīkaraṇaṃ.

CONGENIAL, a. (Of the same disposition) samānaśīlaḥ -lā -laṃ. samānabhāvaḥ -vā -vaṃ ekasvabhāvaḥ -vā -vaṃ ekabhāvaḥ -vā -vaṃ tulyaśīlaḥ -lā -laṃ svābhāvikaḥ -kī -kaṃ sadharmmā -rmmā -rmma (n).
     --(Kindred) samānajātīyaḥ -yā -yaṃ sajātiḥ -tiḥ -ti.
     --(Agreeable, suitable) anusārī -riṇī -ri (n) anurūpaḥ -pā -paṃ anuguṇaḥ -ṇā -ṇaṃ priyakāraḥ -rī -raṃ.

CONGENIALITY, s. saṃmānaśīlatā tulyaśīlatā sajātitvaṃ ekajātitvaṃ sadharmmakatvaṃ anusāritvaṃ ānuguṇyaṃ ānurūpyaṃ.

CONGENITE, a. sahajaḥ -jā -jaṃ sahajātaḥ -tā -taṃ samakālajaḥ -jā -jaṃ ekakāle jātaḥ -tā -taṃ ekakālotpannaḥ -nnā -nnaṃ.

CONGER, s. samudravyālaḥ jalavyālaḥ samudrajaḥ kuñcikābhedaḥ or andhāhiḥ m.

CONGERIES, s. rāśiḥ m. f., stūpaḥ piṇḍaḥ sañcayaḥ oghaḥ puñjaḥ pūgaḥ stomaḥ.

To CONGEST, v. a. rāśīkṛ piṇḍīkṛ ekaughīkṛ sañci (c. 5. -cinoti -cetuṃ), samāci samupaci ekapūgīkṛ ekapuñjīkṛ.

CONGESTIBLE, a. sañcayanīyaḥ -yā -yaṃ ekarāśīkaraṇīyaḥ -yā -yaṃ.

CONGESTION, s. (Of blood) raktāvarodhaḥ raktāvaṣṭambhaḥ.

To CONGLOBATE, v. a. golīkṛ ekamaṇḍalīkṛ ekapiṇḍīkṛ ekaughīkṛ varttulīkṛ.

CONGLOBATE, a. ekapiṇḍībhūtaḥ -tā -taṃ maṇḍalībhūtaḥ -tā -taṃ ekamaṇḍalākāraḥ -rā -raṃ.

CONGLOBATION, s. (The act) ekamaṇḍalīkaraṇaṃ ekaughīkaraṇaṃ.
     --(A mass) ekapiṇḍaḥ ekaughaḥ ekamaṇḍalaṃ.

To CONGLOMERATE, v. a. ekarāśīkṛ ekapiṇḍīkṛ ekagolīkṛ ekaughīkṛ ekavṛndīkṛ sañci (c. 5. -cinoti -cetuṃ), samupaci samāci sambhṛ (c. 1. -bharati -bharttuṃ), samākṣip (c. 6. -kṣipati -kṣeptuṃ), ekatra kṛ varttulīkṛ.

CONGLOMERATED, p. p. ekarāśibhūtaḥ -tā -taṃ ekaudhabhūtaḥ -tā -taṃ ekapiṇḍībhūtaḥ -tā -taṃ ekatrībhūtaḥ -tā -taṃ.

CONGLOMFRATION, s. (The act) ekapiṇḍīkaraṇaṃ ekarāśīkaraṇaṃ samupacayanaṃ.
     --(A collection, heap) ekarāśiḥ m. f., ekaughaḥ ekapiṇḍaḥ ekavṛndaṃ.

To CONGLUTINATE, v. a. saṃlagnīkṛ saṃśliṣ in caus. (-śleṣayati -yituṃ) sandhā (c. 3. -dadhāti -dhātuṃ), saṃyuj (c. 7. -yunakti -yoktuṃ).
     --(Heal wounds) saṃruh in caus. (-ropayati -yituṃ).

To CONGLUTINATE, v. n. saṃsañj in pass. (-sajyate) saṃlagnībhū saṃśliṣ in pass. (-śliṣyate) sandhā in pass. (-dhīyate) saṃyuj in pass. (-yujyate).
     --(Be healed) saṃruh in caus. pass. (-ropyate).

CONGLUTINATION, s. (Junction) saṃsaktiḥ f., samāsaktiḥ saṃśleṣaḥ saṃyogaḥ sandhiḥ m.
     --(The act) saṃlagnīkaraṇaṃ.
     --(Healing) ropaṇaṃ saṃropaṇaṃ.

To CONGRATULATE, v. a. maṅgalavacanaṃ or kalyāṇavacanaṃ brū (c. 2. bravīti vaktuṃ) or vad (c. 1. vadati -dituṃ), kalyaṃ vad paramaṅgalaṃ jñātvā tena saha dhanyavādaṃ kṛ, or kuśalavādaṃ kṛ or utsavaṃ kṛ; maṅgalaṃ or kuśalaṃ bhūyād iti vad āmantr (c. 10. -mantrayati -te -yituṃ).

CONGRATULATION, s. kalyāṇavacanaṃ kalyavādaḥ kalyaṃ kalyā maṅgalavacanaṃ kalyāṇoktiḥ f., māṅgalyavākyaṃ kulyaṃ dhanyavādaḥ kuśalavādaḥ āmantraṇaṃ āśīḥ f. (s) āśīrvādaḥ.

CONGRATULATORY, a. kalyavādaḥ -dā -daṃ maṅgalavādī -dinī -di (n) kalyoktimayaḥ -yī -yaṃ maṅgalamūcakaḥ -kā -kaṃ māṅgalikaḥ -kī -kaṃ kalyāṇakaraḥ -rī -raṃ utsavakaraḥ -rī -raṃ.

To CONGREGATE, v. a. samāci (c. 5. -cinoti -cetuṃ), samānī (c. 1. -nayati -netuṃ), samāhṛ (c. 1. -harati -harttuṃ), samūh (c. 1. ūhate -hituṃ), saṅgam in caus. (-gamayati -yituṃ) sannipat in caus. (-pātayati -yituṃ) ekīkṛ ekatrakṛ rāśīkṛ samūhīkṛ yūthaśaḥ kṛ ekayūthīkṛ.

To CONGREGATE, v. n. same (sam and ā with root i samaiti -tuṃ), samabhye saṅgam (c. 1. -gacchati -gantuṃ), samāgam; sammil (c. 6. -milati -melituṃ), ekatra mil ekatra āgam yūthaśaḥ sammil; sasāvṛt (c. 1. -varttate -rttituṃ), sannipat (c. 1. -patati -tituṃ).

CONGREGATED, a. sametaḥ -tā -taṃ samāgataḥ -tā -taṃ militaḥ -tā -taṃ samūḍhaḥ -ḍhā -ḍhaṃ samūhabhūtaḥ -tā -taṃ ekasthaḥ -sthā -sthaṃ sannipatitaḥ -tā -taṃ.

CONGREGATION, s. (Assembly) sabhā pariṣad f., samājaḥ samajyā samūhaḥ samāgamaḥ melakaḥ melaḥ -lā saṃsad f., maṇḍalaṃ samavāyaḥ nivahaḥ nikāyaḥ. (Collection) sañcayaḥ -yanaṃ samāhāraḥ sannipātaḥ samudayaḥ.
     --(Assembly met to worship God) īśvarapūjārthaṃ samāgato janasamūhaḥ īśvarapūjakānāṃ pariṣad.

CONGREGATIONAL, a. sabhyaḥ -bhyā -bhyaṃ sāmājikaḥ -kī -kaṃ pāriṣadaḥ -dī -daṃ,

CONGRESS, s. sabhā saṃsad f., sadaḥ n. (s) samājaḥ melakaḥ.
     --(Shock, collision) saṅghaṭṭaḥ -ṭṭanaṃ -ṭṭanā samāghātaḥ.
     --(Sexual) strīpuruṣasaṅgaḥ,

CONGRESSIVE, a. sāṅgatikaḥ -kī -kaṃ sammelakaḥ -kā -kaṃ saṅghaṭtanaśīlaḥ -lā -laṃ.

CONGRUENCE, s. ānurūpyaṃ anurūpatā sādṛśyaṃ anusāraḥ -ritvaṃ ānuguṇyaṃ yogyatā yuktatā upayuktatā saṅgatatvaṃ sāṅgatvaṃ.

CONGRUITY, s. yogyatā yuktatā yuktiḥ f., sāmañjastyaṃ anusāritā yāthātathyaṃ aucityaṃ ucitatā upapattiḥ f., sadṛśatā. See CONGRUENCE.

CONGRUOUS, a. yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ saṅgataḥ -tā -taṃ aviruddhaḥ -ddhā -ddhaṃ samañjasaḥ -sā -saṃ anusārī -riṇī -ri (n) anuguṇaḥ -ṇā -ṇaṃ sadṛśaḥ -śī -śaṃ sambhāvyaḥ -vyā -vyaṃ.

CONGRUOUSLY, adv. yogyaṃ yuktaṃ anusāreṇa -rāt -ratas anurūpaṃ -peṇa aviruddhaṃ samañjasaṃ saṅgataṃ saṅgataprakāreṇa.

CONIC, CONICAL, a. sūcyākāraḥ -rā -raṃ śikhākṛtiḥ -tiḥ -ti śuṇḍākāraḥ -rā -raṃ.

CONICALLY, adv. sūcyākāreṇa śuṇḍākāreṇa sūcirūpeṇa.

CONICKS, s. sūcicchedaviṣayakā rekhāgaṇitavidyāyāḥ śākhā or aṅgaṃ.

CONIFEROUS, a. sūcyākāraphalapradaḥ -dā -daṃ śikhākṛtiphalaṃvān -vatī -vat (t).

CONJECTURABLE, a. vitarkyaḥ -rkyā -rkyaṃ anumeyaḥ -yā -yaṃ ūhanīyaḥ -yā -yaṃ.

CONJECTURAL, a. ānumānikaḥ -kī -kaṃ vaitarkikaḥ -kī -kaṃ ūhī -hinī -hi (n).

CONJECTURALLY, adv. anumānena vitarkeṇa sānumānaṃ savitarkaṃ anumānapūrvvaṃ.

[Page 124b]

To CONJECTURE, v. a. anumā (c. 2. -māti, c. 4. -māyate, c. 3. -mimīte -mātuṃ), śaṅk (c. 1. śaṅkate -ṅkituṃ), tark (c. 10. tarkayati -yituṃ), vitark ūh (c. 1. ūhate -hituṃ), anubhū (c. 1. -bhavati -vituṃ).

CONJECTURE, s. vitarkaḥ -rkaṇaṃ anumānaṃ anumānoktiḥ -ūhā -hanaṃ anubhavaḥ śaṅkā.

CONJECTURED, p. p. anumitaḥ -tā -taṃ vitarkitaḥ -tā -taṃ śaṅkitaḥ -tā -taṃ.

CONJECTURER, s. anumātā m. (tṛ) anumānakarttā m. (rttṛ) vitarkakaḥ vitarkaṇakṛt.

To CONJOIN, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), samāyuj; sandhā (c. 3. -dadhāti -dhātuṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ).

To CONJOIN, v. n. saṃyuj in pass. (-yujyate) samāyuj; sandhā (c. 3. -dhatte -dhātuṃ or pass. -dhīyate), saṃśliṣ in pass. (-śliṣyate).

CONJOINED, p. p. saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ.

CONJOINT, a. saṃyuktaḥ -ktā -ktaṃ sahitaḥ -tā -taṃ sambaddhaḥ -ddhā -ddhaṃ kṛtasambandhaḥ -ndhā -ndhaṃ saṃhataḥ -tā -taṃ sandhitaḥ -tā -taṃ saṅghātavān -vatī -vat (t).

CONJOINTLY, adv. sahitaṃ saha sārddhaṃ yogatas samaṃ sākaṃ apṛthak.

CONJUGAL, a. vaivāhikaḥ -ko -kaṃ udvāhikaḥ -kā -kaṃ audvāhikaḥ -kī -kaṃ; 'the conjugal state,' patitvaṃ bharttṛtvaṃ; 'conjugal affection,' dampatyoḥ or bhāryyāpatyoḥ snehaḥ; 'conjugal fidelity in a woman,' satītvaṃ pātivratyaṃ; 'in a man,' ekapatnīsevā.

CONJUGALLY, adv. dampativat yathā bhāryyāpatī tathā mahāsnehena vaivāhikaprakāreṇa.

To CONJUGATE, v. a. (In grammar) ākhyā (c. 2. -khyāti -khyātuṃ), rūpam ākhyā.

CONJUGATED, p. p. ākhyātaḥ -tā -taṃ.
     --(Joined) saṃyuktaḥ -ktā -ktaṃ.

CONJUGATION, s. (In grammar) rūpyaṃ vācyatā gaṇaḥ rūpakaraṇaṃ.
     --(Union, compilation) saṃyogaḥ samāhāraḥ.

CONJUNCT, a. saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṅgataḥ -tā -taṃ; 'a conjunct consonant,' saṃyogaḥ.

CONJUNCTION, s. (Union) saṃyogaḥ samprayogaḥ yogaḥ sandhiḥ m., sandhānaṃ śleṣaḥ saṃśleṣaḥ saṅgamaḥ samāgamaḥ saṅgaḥ anuṣaṅgaḥ samāsajjanaṃ samāsaktiḥ f., samparkaḥ saṃsargaḥ melaḥ.
     --(In grammar) ṇamuccayaḥ samuccayabodhakaḥ śabdaḥ.
     --(Planetary) saṅgamaḥ; 'of sun and moon,' arkendusaṅgamaḥ upasargaḥ; 'day of lunar conjunction,' amāvāsyā; 'in conjunction,' saṅgataḥ -tā -taṃ.

CONJUNCTIVE, a. sāṅgatikaḥ -kī -kaṃ yauktikaḥ -kā -kaṃ yaugikaḥ -kī -kaṃ anuṣaṅgī -ṅgiṇī -ṅgi (n) ānuṣaṅgikaḥ -kī -kaṃ.
     --(United) saṃyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ.

CONJUNCTLY, adv. yogatas sahitaṃ saha sārddhaṃ saṃyuktaṃ.

CONJUNCTURE, s. yogaḥ saṃyogaḥ sandhiḥ m.
     --(Occasion) samayaḥ prastāvaḥ avakāśaḥ avasaraḥ.

CONJURATION, s. (Magic) yogaḥ samprayogaḥ māyā kuhakaḥ indrajālaṃ kusṛtiḥ f.
     --(Incantation, enchantment) mantraṃ abhicāraḥ māyā
     --(Conspiracy) saṃśāpaḥ saṃśapanaṃ saṅkalpaḥ duṣṭakarmmasādhanārthaṃ bahujanānāṃ saṃsargaḥ aikamatyaṃ ekavākyatā.
     --(Charging earnestly by oath) śapanapūrvvakaṃ sambodhanaṃ śapathapuraḥsaraṃ pratyādeśaḥ śāpanaṃ.

To CONJURE, v. a. (Charge earnestly) śapanapūrvvakaṃ or saśapanaṃ samādiśa (c. 6. -diśati -deṣṭuṃ) or pratyādiś or sambudh in caus. (-bodhayati -yituṃ) śap in caus. (śāpayati -yituṃ).

To CONJURE, v. n. (Use enchantment) māyāṃ kṛ kuhakaṃ kṛ indrajālaṃ kṛ abhicar (c. 1. -carati -rituṃ).
     --(Conspire) śapathapuraḥsaraṃ anyaiḥ saha sahāyatvam kṛ duṣṭakarmmasampādanārtham anyaiḥ saha śap (c. 4. śaṣyati śaptuṃ) or śapathabaddhaḥ -ddhā -ddham as.

CONJURER, s. māyī m. (n) māyākāraḥ -kṛt māyājīvī m. (n) kuhakakāraḥ kuhakajīvī m. (n) indrajālikaḥ aindrajālikaḥ yogī m. (n) samprayogī m. (n) kausṛtikaḥ abhicāravid.

CONNASCENCE, s. sahajatvaṃ ekakāle janma n. (n) or utpattiḥ f., samakālotpattiḥ.

CONNATE, a. sahajaḥ -jā -jaṃ sahajātaḥ -tā -taṃ samakālajaḥ -jā -jaṃ ekakāle jātaḥ -tā -taṃ ekakālotpannaḥ -nnā -nnaṃ yamajaḥ -jā -jaṃ.

CONNATURAL, a. sahajaḥ -jā -jaṃ svābhāvikaḥ -kī -kaṃ svabhāvajaḥ -jā -jaṃ antarjātaḥ -tā -taṃ ekabhāvaḥ -vā -vaṃ ekasvabhāvaḥ -vā -vaṃ.

To CONNECT, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), sambandh (c. 9. -badhnāti -banddhuṃ), anubandh sandhā (c. 3. -dadhāti -dhātuṃ), upasandhā saṃśliṣ in caus. (-śleṣayati -yituṃ) saṃlagnīkṛ yoktra (nom. yoktrayati -yituṃ), granth (c. 9. grathnāti granthituṃ), pinah (c. 4. -nahyati -naddhuṃ), vyatiṣañj (c. 1. -ṣajati -ṣaṃktuṃ); 'to be connected,' sambandh in pass. (-badhyate).

CONNECTED, p. p. (Joined, related) saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ saṃyutaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ yauktikaḥ -kī -kaṃ sambaddhaḥ -ddhā -ddhaṃ sambandhī -ndhinī -ndhi (n) kṛtasambandhaḥ -ndhā -ndhaṃ anubaddhaḥ -ddhā -ddhaṃ anusambaddhaḥ -ddhā -ddhaṃ pratibaddhaḥ -ddhā -ddhaṃ anvitaḥ -tā -taṃ samanvitaḥ -tā -taṃ sānvayaḥ -yā -yaṃ samitaḥ -tā -taṃ; 'mutually connected,' vyatiṣaktaḥ -ktā -ktaṃ.
     --(Continuous) avicchinnaḥ -nnā -nnaṃ aparicchinnaḥ -nnā -nnaṃ; 'a connected story,' prabandhaḥ.

CONNECTEDLY, adv. prabandhena avicchedena avicchinnaṃ yogatas sambaddhaṃ.

CONNEXION, s. (Union) saṃyogaḥ samprayogaḥ yogaḥ saṅgaḥ saṅgamaḥ saṅgataṃ samāsaktiḥ f., prasaktiḥ f., samāsajjanaṃ anuṣaṅgaḥ saṃsargaḥ sandhiḥ m.; 'mutual connexion,' vyatiṣaṅgaḥ.
     --(Relation) sambandhaḥ -ndhitvaṃ abhisambandhaḥ sambandhī m. (n) anvayaḥ samanvayaḥ samparkaḥ sandarbhaḥ.
     --(Family connexion) bāndhavaḥ bandhuḥ m., sambandhī m. (n).
     --(Connexion of a discourse) prabandhaḥ; 'to have connexion with,' saṅgam (c. 1. -gacchati -gantuṃ).

CONNEXIVE, a. yauktikaḥ -kī -kaṃ sambandhakaḥ -kā -kaṃ ānuṣaṅgikaḥ -kī -kaṃ.

CONNIVANCE, s. upekṣā upekṣaṇaṃ apahnavaḥ jñātāpahnavaḥ nihnavaḥ nihnutiḥ f., ākāraguptiḥ f., jñātvā jñātāpahnavaḥ dṛṣṭvā dṛṣṭopekṣaṇaṃ kṣamā.
     --(Winking) akṣinikocanaṃ akṣisaṅkocanaṃ.

To CONNIVEAT, v. n. (Intentionally overlook) jñānapūrvvakam upekṣ (c. 1. -īkṣate -kṣituṃ).
     --(Conceal knowledge) jñātvā jñātaṃ nihnu (c. 2. -hnute -hnotuṃ) or apahnu.
     --(Bear with) kṣam (c. 1. kṣamate kṣantuṃ).
     --(Wink) akṣi saṅkuc (c. 1. -kocati -cituṃ).

CONNOISSEUR, s. vijñaḥ abhijñaḥ guṇajñaḥ jñānī m. (n) boddhā m. (ddhṛ) tadvid m., parīkṣakaḥ.

CONNUBIAL, a. vaivāhikaḥ -kī -kaṃ udvāhikaḥ -kā -kaṃ audvāhikaḥ -kī -kaṃ.

To CONQUER, v. a. ji (c. 1. jayati -te jetuṃ), parāji viji sañji abhibhū (c. 1. -bhavati -vituṃ), parābhū dam in caus. (damayati -yituṃ) vaśīkṛ dhṛṣ in caus. (dharṣayati -yituṃ) pradhṛṣ paryāmṛś (c. 6. -mṛśati -mraṣṭuṃ); 'one who has conquered his passions,' jitendriyaḥ.

CONQUERABLE, a. jeyaḥ -yā -yaṃ jayanīyaḥ -yā -yaṃ jayyaḥ -yyā -yyaṃ jetavyaḥ -vyā -vyaṃ damanīyaḥ -yā -yaṃ abhibhavanīyaḥ -yā -yaṃ parābhavanīyaḥ -yā -yaṃ.

CONQUERED, p. p. jitaḥ -tā -taṃ parājitaḥ -tā -taṃ vijitaḥ -tā -taṃ dāntaḥ -ntā -ntaṃ damitaḥ -tā -taṃ abhibhūtaḥ -tā -taṃ parābhūtaḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ.

CONQUERER, s. jetā m. (tṛ) vijetā m. (tṛ) vijayī m. (n) jayī m., parantapaḥ.

CONQUEST, s. jayaḥ vijayaḥ vijayasiddhiḥ f., abhibhavaḥ nigrahaḥ.
     --(The act of conquering) jayanaṃ vijayanaṃ vaśīkaraṇaṃ; 'foreign conquests,' digvijayaḥ.

CONSANGUINEOUS, a. ekaśarīraḥ -rā -raṃ sahodaraḥ -rā -raṃ samānodaryyaḥ -ryyā -ryyaṃ sagarbhaḥ -rbhā -rbhaṃ ekapiṇḍaḥ -ṇḍā -ṇḍaṃ sapiṇḍaḥ -ṇḍā -ṇḍaṃ sagotraḥ -trā -traṃ ekavaṃśajātaḥ -tā -taṃ antaraṅgaḥ -ṅgā -ṅgaṃ; 'consanguineous descent,' ekaśarīrānvayaḥ.

CONSANGUINITY, s. ekaśarīratā ekaśarīrānvayaḥ ekaśarīrāvayavatvaṃ sapiṇḍatā ekapiṇḍatā samānodaryyatā sagotratā sagarbhatvaṃ sambandhitvaṃ.

CONSCIENCE, s. antaḥkaraṇaṃ antaryāmī m. (n) abhimantā m. (ntṛ) antaḥsaṃjñā manaḥ n. (s) antaḥśarīraṃ; 'remorse of conscience,' manastāpaḥ manaḥsantāpaḥ paścāttāpaḥ.
     --(Consciousness) cetanā vedanaṃ anubhavaḥ.

CONSCIENTIOUS, a. śuddhāntaḥkaraṇaḥ -ṇā -ṇaṃ śuddhamatiḥ -tiḥ -ti śuddhātmā -tmā -tma (n) puṇyaśīlaḥ -lā -laṃ puṇyātmā -tmā -tma (n) nyāyācāraḥ -rā -raṃ śuciḥ -ciḥ -ci dharmmaśīlaḥ -lā -laṃ.

CONSCIENTIOUSLY, adv. śuddhamatyā śuddhamanasā nyāyena puṇyaśīlatvāt nirviśaṅkaṃ.

CONSCIENTIOUSNESS, s. matiśuddhatvaṃ antaḥkaraṇaśuddhiḥ f., puṇyaśīlatā śucitā.

CONSCIONABLE, a. nyāyyaḥ -yyā -yyaṃ yathānyāyyaḥ -yyā -yyaṃ yathārthaḥ -rthā -rthaṃ.

CONSCIONABLY, adv. yathānyāyyaṃ yathārthaṃ dharmmatas dharmmānusārāt yathocitaṃ.

CONSCIOUS, a. cetanaḥ -nā -naṃ sacetanaḥ -nā -naṃ pratipannacetanaḥ -nā -naṃ vedī -dinī -di (n) jñānī -ninī -ni (n) anubhāvī -vinī -vi (n) satarkaḥ -rkā -rkaṃ; 'internally conscious,' antaścaitanyaḥ -nyā -nyaṃ.

CONSCIOUSLY, adv. jñānatas jñānāt jñānapūrvvaṃ buddhipūrvvaṃ matyā.

CONSCIOUSNESS, s. cetanā caitanyaṃ vedanaṃ anubhavaḥ antaḥsaṃjñā bodhaḥ antarbodhaḥ jñānaṃ cittābhogaḥ manaskāraḥ ahaṅkāraḥ cidātmakaṃ pramā; 'internal consciousness,' antaścaitanyaṃ; 'consciousness of pleasure,' sukhānubhavaḥ sukhavedanaṃ.

CONSCRIPT, s. navayoddhā m. (ddhṛ) navasainyaḥ sainyānāṃ madhye abhilikhitanāmā m. (n).

CONSCRIPTION, s. sainyānāṃ madhye nāmābhilekhanaṃ or nāmasamāropaṇa.

To CONSECRATE, v. a. saṃskṛ abhisaṃskṛ pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) abhimantr (c. 10. -mantrayati -te -yituṃ), upanimantr.
     --(By sprinkling) abhiṣic (c. 6. -ṣiñcati -ṣektuṃ), prokṣ (c. 1. -ukṣati -kṣituṃ).
     --(Devote to any use) viniyuj (c. 7. -yunakti -yoktuṃ), prayuj; samṛ in caus. (-arpayati -yituṃ).
     --(Present) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), nivid in caus. (-vedayati -yituṃ).

CONSECRATE or CONSECRATED, a. saṃskṛtaḥ -tā -taṃ abhisaṃskṛtaḥ -tā -taṃ kṛtasaṃskāraḥ -rā -raṃ abhimantritaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ supratiṣṭhitaḥ -tā -taṃ prokṣitaḥ -tā -taṃ samprokṣitaḥ -tā -taṃ kṛtābhiṣekaḥ -kā -kaṃ abhiṣiktaḥ -ktā -ktaṃ praṇītaḥ -tā -taṃ viniyojitaḥ -tā -taṃ upakḷptaḥ -ptā -ptaṃ samarpitaḥ -tā -taṃ āhitaḥ -tā -taṃ.

CONSECRATER, s. saṃskarttā m. (rttṛ) pratiṣṭhāpakaḥ abhimantraṇakṛt abhiṣecakaḥ saṅkalpakṛt.

CONSECRATION, s. saṃskāraḥ pratiṣṭhā supratiṣṭhā abhimantraṇaṃ abhiṣekaḥ -ṣecanaṃ samprokṣaṇaṃ prokṣaṇaṃ utsargaḥ saṅkalpaḥ; 'of a temple,' prāsādapratiṣṭhā; 'of one's self to God,' ātmanivedanaṃ; 'of one's person,' dehaviniyogaḥ.

CONSECUTION, s. prabandhaḥ paryyāyaḥ kramaḥ anukramaḥ viparyyayaḥ vīpsā santatiḥ f., samanvayaḥ paramparā śreṇī mālā.

CONSECUTIVE, a. nirantaraḥ -rā -raṃ avirataḥ -tā -taṃ anupūrvvaḥ -rvvā -rvvaṃ kramakaḥ -kā -kaṃ kramāgataḥ -tā -taṃ aparicchinnaḥ -nnā -nnaṃ saprabandhaḥ -ndhā -ndhaṃ santataḥ -tā -taṃ.

[Page 126a]

CONSECUTIVELY, adv. nirantaraṃ prabandhena anupūrvvaśas anukramaśas kramatas kramānusāreṇa yathākramaṃ yathāpūrvvaṃ avirataṃ avicchinnaṃ.

CONSECUTIVENESS, s. ānantaryyaṃ nairantaryyaṃ ānupūrvyaṃ avicchedaḥ avirāmaḥ anuyāyitvaṃ aparicchinnatā avicchinnatvaṃ saprabandhatvaṃ.

CONSENT, s. sammatiḥ f., sammataṃ anumatiḥ f. -taṃ anujñā svīkāraḥ anukūlatā grahaṇaṃ pratigrahaḥ anugrahaḥ parigrahaḥ icchā.
     --(Unity of opinion) aikamatyaṃ aikyaṃ mataikyaṃ ekacittatā anuvādaḥ; 'mutual consent,' parasparānumatiḥ f.; 'with his consent,' tasya sammatyā; 'without his consent,' tasya anumativyatirekeṇa; 'with the consent,' icchātas icchayā; 'against consent,' anicchayā; 'a writing testifying consent,' sammatipatraṃ.

To CONSENT, v. n. samman (c. 4. -manyati -te -mantuṃ), anuman; anujñā (c. 9. -jānāti -jñātuṃ), samanujñā abhyanujñā svīkṛ grah (c. 9. gṛhlāti grahītuṃ), pratigrah parigrah anugrah pratīs (c. 6. -icchati -eṣituṃ), sampratīṣ anumud (c. 1. -modate -dituṃ), upagam (c. 1. -gacchati -gantuṃ), ekacittībhū ekamatībhū.

CONSENTED, p. p. sammataḥ -tā -taṃ anumataḥ -tā -taṃ anujñātaḥ -tā -taṃ.

CONSENTANEOUS, a. anusārī -riṇī -ri (n) yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ anurūpaḥ -pā -paṃ sadṛśaḥ -śī -śaṃ aviruddhaḥ -ddhā -ddhaṃ anuguṇaḥ -ṇā -ṇaṃ.

CONSENTANEOUSLY, adv. anusāratas -reṇa -rāt anurūpaṃ -peṇa yogyaṃ aviruddhaṃ.

CONSENTIENT, a. ekamataḥ -tā -taṃ sammataḥ -tā -taṃ ekacittaḥ -ttā -ttaṃ ekavākyaḥ -kyā -kyaṃ.

CONSENTINGLY, adv. sammatyā anumatyā sammatipūrvvaṃ kāmatam buddhipūrvvaṃ.

CONSEQUENCE, s. prayogaḥ prayuktiḥ f., phalaṃ phalamuttaraṃ uttaraṃ anusāraḥ anuṣaṅgaḥ pariṇāmaḥ śeṣaḥ anvayaḥ samanvayaḥ yogaḥ udarkaḥ vyuṣṭiḥ f. -ṣṭaṃ arthaḥ kāryyaṃ utpannaṃ udbhūtaṃ siddhiḥ f., pratiphalaṃ anubhavaḥ anuvṛttaṃ anuvarttanaṃ prayojanaṃ nimittaṃ pratyayaḥ; 'necessary consequence,' kāryyavaśaḥ; 'in consequence,' prayogatas kāryyatas; 'evil consequences,' mandaphalaṃ; 'visible consequence,' dṛṣṭārthaḥ; 'invisible consequence,' adṛṣṭārthaḥ; 'immediate consequence,' sāndṛṣṭikaṃ; 'happy consequence,' śubhaphalaṃ.
     --(Deduction, inference) anumānaṃ yuktiḥ f., ūhā abhyūhaḥ apavāhaḥ.
     --(Importance) gauravaṃ gurutā prabhāvaḥ; 'of little consequence,' alpaprabhāvaḥ; 'consequence or importance of an act,' kāryyagurutā; 'a matter of some consequence,' gurukāryyaṃ.

CONSEQUENT, a. prayuktaḥ -ktā -ktaṃ prayogī -giṇī -gi (n) yauktikaḥ -kī -kaṃ anuṣaṅgikaḥ -kī -kaṃ or ānuṣaṅgikaḥ anusārī -riṇī -ri (n) anuvarttī rttinī -rtti (n) anuyāyī -yinī -yi (n) janitaḥ -tā -taṃ; 'consequent upon that,' tatphalaḥ -lā -laṃ.

CONSEQUENT, s. prayogaḥ anuṣaṅgaḥ anuvṛttaṃ phalaṃ anvayaḥ pariṇāmaḥ.

CONSEQUENTIAL, a. (Full of conceit) garvvī -rvviṇī -rvvi (n) sāṭopaḥ -pā -paṃ mānī -ninī -ni (n).
     --(Following as effect and cause) prayuktaḥ -ktā -ktaṃ ānuṣaṅgikaḥ -kī -kaṃ.

CONSEQUENTIALLY, adv. prayogatas prayuktaṃ.
     --(Arrogantly) sāṭopaṃ sagarvvaṃ.

CONSEQUENTLY, adv. prayogatas prayuktaṃ kāryyatas kāryyavaśāt anusāreṇa tadanusāratas iti hetoḥ atas arthāt tadarthaṃ tasya hetoḥ tannimitte aṃvaśyaṃ iti.

CONSEQUENTNESS, s. prayuktatvaṃ anusāritā prabandhaḥ pūrvvāparasambandhaḥ.

CONSERVABLE, a. saṃrakṣyaḥ -kṣyā -kṣyaṃ saṃrakṣaṇīyaḥ -yā -yaṃ sandhāraṇīyaḥ -yā -yaṃ.

CONSERVATION, s. saṃrakṣaḥ -kṣaṇaṃ rakṣā rakṣaṇaṃ paritrāṇaṃ trāṇaṃ sandhāraṇaṃ dharaṇaṃ guptiḥ f., pālanaṃ kṣemaḥ kṣayanivāraṇaṃ.

[Page 126b]

CONSERVATIVE, a. saṃrakṣakaḥ -kā -kaṃ pālakaḥ -kā -kaṃ sandhārakaḥ -kā -kaṃ.

CONSERVATOR, s. rakṣakaḥ saṃrakṣaṇaśīlaḥ pālakaḥ paritrātā m. (tṛ) goptā m. (ptṛ).

CONSERVATOPY, s. rakṣāsthānaṃ guptiḥ f., dhārakaḥ ādhāraḥ.
     --(For plants, &c.) videśīyatṛṇauṣadhivṛkṣādīnāṃ rakṣaṇaśālā or rakṣaṇagṛhaṃ.

To CONSERVE, v. a. (Preserve) saṃrakṣ (c. 1. -rakṣati -kṣituṃ), parirakṣ; santrai (c. 1. -trāyate -trātuṃ), sampāl (c. 10. -pālayati -yituṃ), paripāl; gup (c. 1. gopāyati goptuṃ), abhisaṅgup sandhṛ in caus. (-dhārayati -yituṃ).
     --(Preserve or pickle) sandhā (c. 3. -dadhāti -dhātuṃ), upaskṛ miṣṭīkṛ.

CONSERVE, s. miṣṭaṃ modakaḥ -kaṃ khaṇḍamodakaḥ khaṇḍaḥ sandhitaṃ sandhānaṃ guḍakaḥ.

CONSESSION, s. sahāsanaṃ upāsanaṃ anyena saha upaveśaḥ.

CONSESSOR, s. sabhāsad sahāsīnaḥ upāsīnaḥ upāsitā m. (tṛ) anyena saha āsīnaḥ.

To CONSIDER, v. a. (Think upon) cint (c. 10. cintayati -yituṃ), vicint sañcint pravicint; budh (c. 1. bodhati -dhituṃ, c. 4. budhyate boddhuṃ), vimṛś (c. 6. -mṛśati -marṣṭuṃ), parimṛś anumṛś; sambhū in caus. (-bhāvayati -yituṃ) dhyai (c. 1. dhyāyati dhyātuṃ), sandhyai anudhyai avadhṛ in caus. (-dhārayati -yituṃ) sampradhṛ upadhṛ samādhā (c. 3. -dhatte -dhātuṃ).
     --(Look at attentively) avekṣ (c. 1. -īkṣate -kṣituṃ), samīkṣ; ālok (c. 10. -lokayati -yituṃ), āloc (c. 10. -locayati -yituṃ), dṛś (c. 1. paśyati draṣṭuṃ), sandṛś paridṛś ālakṣ (c. 10. -lakṣayati -yituṃ), upalakṣ avadhā.
     --(Examine) nirūp (c. 10. -rūpayati -yituṃ), parīkṣ vicar in caus. (-cārayati -yituṃ).
     --(Weigh) vigaṇ (c. 10. -gaṇayati -yituṃ), vikḷp (c. 10. -kalpayati -yituṃ), vicar vitark (c. 10. -tarkayati -yituṃ).
     --(Have regard to) apekṣ pratīkṣ avekṣ nirīkṣ anudṛś uddiś (c. 6. -diśati -deṣṭuṃ).
     --(Imagine, think) man (c. 4. manyate mantuṃ), tark (c. 10. tarkayati -yituṃ).
     --(Reverence) pūj (c. 10. pūjayati -yituṃ), arc (c. 10. arcayati -yituṃ), man (c. 10. mānayati -yituṃ).
     --(Recompense) pratyupakṛ santuṣ in caus. (-toṣayati -yituṃ) parituṣ sambhū in caus.

To CONSIDER, v. n. cint (c. 10. cintayati -yituṃ), budh (c. 4. budhyate boddhuṃ), dhyai (c. 1. dhyāyati dhyātuṃ), samīkṣāṃ kṛ vicāraṃ kṛ parāmarśaṃ kṛ vivecanaṃ kṛ.

CONSIDERABLE, a. (Respectable) pratīkṣyaḥ -kṣyā -kṣyaṃ mānyaḥ -nyā -nyaṃ āryyaḥ -ryyā -ryyaṃ ādaraṇīyaḥ -yā -yaṃ.
     --(Important) guruḥ -rvvī -ru bahvarthaḥ -rthā -rthaṃ.
     --(Not little) analyaḥ -lyā -lyaṃ bahuḥ -hvī -hu pracuraḥ -rā -raṃ mahān -hatī -hat (t) bhūriḥ -riḥ -ri mahāmūlyaḥ -lyā -lyaṃ ardhyaḥ -rdhyā -rdhyaṃ.

CONSIDERABLENESS, s. gauravaṃ gurutā mānyatā āryyatvaṃ ardhyatā analyatvaṃ prācuryyaṃ.

CONSIDERABLY, adv. analyaṃ bahu guru su or ati prefixed, bhūri bhṛśaṃ atiśayaṃ.

CONSIDERATE, a. (Prudent) samīkṣyakārī -riṇī -ri (n) vimṛśyakārī -riṇī -ri (n) kāryyacintakaḥ -kā -kaṃ cintāśīlaḥ -lā -laṃ pariṇāmadarśī -rśinī -rśi (n) kṛtāvadhānaḥ -nā -naṃ matimān -matī -mat (t).
     --(Regardful) ādṛtaḥ -tā -taṃ dattādaraḥ -rā -raṃ pratītaḥ -tā -taṃ.

CONSIDERATELY, adv. samīkṣya vimṛśya avadhānatas mantratas avekṣayā asahasā apramattaṃ pramādaṃ vinā.

CONSIDERATENESS, s. cintā kāryyacintā prasamīkṣā carccā suvicāraḥ.

CONSIDERATION, s. (Reflection, examination) cintā sucintā sañcintanaṃ vicāraḥ -raṇaṃ -raṇā suvicāraḥ samīkṣā -kṣaṇaṃ prasamīkṣā carccā vitarkaḥ vivecanaṃ vimarśaḥ parāmarśaḥ bhāvanā sampradhāraṇā ādhyānaṃ sampradhānaṃ praṇidhānaṃ vigaṇanaṃ parīkṣā āsthā saṃkhyā.
     --(Regard for) pratīkṣā apekṣā avekṣā uddeśaḥ pratītiḥ f.; 'in consideration of,' apekṣayā.
     --(Motive, reason) hetuḥ m., nimittaṃ prayojanaṃ kāraṇaṃ prayogaḥ
     --(Importance) gauravaṃ gurutā prabhāvaḥ.
     --(Estimation, honour) mānaṃ mānyatvaṃ ādaraḥ pūjā pūjyatā sambhāvanā.
     --(Compensation) pāritoṣikaṃ parivarttaḥ parīvarttaḥ.

CONSIDERED, p. p. cintitaḥ -tā -taṃ sucintitaḥ -tā -taṃ sañcintitaḥ -tā -taṃ parāmṛṣṭaḥ -ṣṭā -ṣṭaṃ samīkṣitaḥ -tā -taṃ ālocitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ sunirūpitaḥ -tā -taṃ pratīkṣitaḥ -tā -taṃ nirīkṣitaḥ -tā -taṃ vicāritaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ mataḥ -tā -taṃ smṛtaḥ -tā -taṃ.

CONSIDERER, s. cintakaḥ cintāparaḥ dhyānaparaḥ vicārakaḥ vivecakaḥ.

CONSIDERING, part. apekṣayā pratīkṣya avekṣya uddiśya pratīkṣakaḥ -kā -kaṃ.

To CONSIGN, v. a. (Intrust) in caus. (arpayati -yituṃ) samṛ pratipad in caus. (-pādayati -yituṃ) nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ), nyāsīkṛ paridā (c. 3. -dadāti -dātuṃ), āruh in caus. (-ropayati -yituṃ) niyuj (c. 7. -yunakti -yoktuṃ), pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) praṇidhā (c. 3. -dadhāti -dhātuṃ), vidhā.
     --(Appropriate) prayuj upayuj viniyuj.

CONSIGNABLE, p. p. arpaṇīyaḥ -yā -yaṃ arpyaḥ -rpyā -rpyaṃ samarpaṇīyaḥ -yā -yaṃ pratipādanīyaḥ -yā -yaṃ āropaṇīyaḥ -yā -yaṃ.

CONSIGNED, p. p. arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ pratipāditaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ nyastaḥ -stā -staṃ nyāsīkṛtaḥ -tā -taṃ praṇihitaḥ -tā -taṃ.

CONSIGNMENT, s. samarpaṇaṃ arpaṇaṃ nyasanaṃ pratipādanaṃ āropaṇaṃ paridānaṃ vidhāyakatvaṃ.
     --(In writing) samarpaṇapatraṃ cālanapatraṃ.

To CONSIST, v. n. saṃsthā (c. 1. -tiṣṭhati -sthātuṃ), parisaṃsthā avasthā viṣṭhā sambhū vṛt (c. 1. varttate -rttituṃ), saṃvṛt.
     --(Be comprised, be composed) antargataḥ -tā -taṃ bhū. But in this sense ātmakaḥ -kā -tmikā -kaṃ or rūpaḥ -pā -paṃ are used; as, 'the army consists of elephants, horses, and infantry,' hastyaśvapādātātmakaṃ balaṃ; 'the country consists of valleys and mountains,' darīparvvatarūpo viṣayaḥ.

CONSISTENCE, s. acāpalyaṃ.
     --(Thickness) dhanatā sāndratā śyānatā pīvaratvaṃ.
     --(Firmness) dṛḍhatā sthiratā acāpalyaṃ.
     --(Suitableness) yogyatā avirodhaḥ.

CONSISTENCY, s. (Stability) sthairyyaṃ dhīratvaṃ dhṛtiḥ f., acāpalyaṃ avyabhicāraḥ.
     --(Congruity) anusāritvaṃ avirodhaḥ sādṛśyaṃ ānurūpyaṃ.

CONSISTENT, a. (Stable) sthiraḥ -rā -raṃ dhīraḥ -rā -raṃ acapalaḥ -lā -laṃ avyabhicārī -riṇī -ri (n) aviguṇaḥ -ṇā -ṇaṃ avikalaḥ -lā -laṃ.
     --(Not opposed, not contradictory) aviruddhaḥ -ddhā -ddhaṃ aviparītaḥ -tā -taṃ anusārī -riṇī -ri (n) yogyaḥ -gyā -gyaṃ saṅgataḥ -tā -taṃ sadṛśaḥ -śī -śaṃ.
     --(Solid, not fluid) ghanaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ dravetaraḥ -rā -raṃ.

CONSISTENTLY, adv. aviruddhaṃ aviparītaṃ yogyaṃ anusāratas -reṇa saṅgataṃ.

CONSISTING OF, p. Expressed by ātmakaḥ -kā -tmikā -kaṃ or rūpaḥ -pā -paṃ; as, 'an army consisting of elephants, horses, chariots, and infantry,' hastyaśvarathapādātātmakaṃ or -rūpaṃ daṇḍaṃ; 'consisting of two,' dvyātmakaḥ -kā -kaṃ; 'consisting of troubles,' duḥkharūpaḥ -pā -paṃ.
     --(Made of) mayaḥ -yī -yaṃ affixed.

CONSISTORIAL, a. dharmmādhyakṣasabhāsambandhī -ndhinī -ndhi (n) purohitasabhāsambandhī.

CONSISTORY, s. dharmmādhyakṣasabhā purohitasabhā romanagare mahādharmmādhyakṣasamājaḥ.

CONSOCIATE, s. saṅgī m. (n) anuṣaṅgī m. (n) sahāyaḥ sahakārī m. (n) sahavāsī m. (n) bandhuḥ m.

To CONSOCIATE, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) sambandh (c. 9. -badhnāti -bandbuṃ).

To CONSOCIATE, v. n. saṅgam (c. 1. -gacchati -gantuṃ), saha gam saṃvas (c. 1. -vasati -vastuṃ), saha vas mil (c. 6. milati melituṃ), sammil saṃyuj in pass. (-yujyate).

CONSOCIATED, p. p. saṃyuktaḥ -ktā -ktaṃ sahayuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ sahitaḥ -tā -taṃ saṅghātavān -vatī -vat (t) militaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ kṛtasaṃsargaḥ -rgā -rgaṃ sampṛktaḥ -ktā -ktaṃ.

CONSOCIATION, s. sāhāyyaṃ sahāyatā sāhacaryyaṃ sāhityaṃ saṃyogaḥ saṅgamaḥ saṅgatiḥ f., saṃsargaḥ saṅgaḥ saṃśleṣaḥ saṅghātaḥ.

CONSOLABLE, a. sāntvanīyaḥ -yā -yaṃ santoṣaṇīyaḥ -yā -yaṃ santoṣṭavyaḥ -vyā -vyaṃ āśvāsanīyaḥ -yā -yaṃ prabodhanīyaḥ -yā -yaṃ vinodanīyaḥ -yā -yaṃ.

CONSOLATION, s. sāntvaḥ -ntvaṃ sāntvanaṃ -nā śāntvaṃ āśvāsanaṃ samāśvāsanaṃ upaśāntiḥ f., śāntiḥ f., santoṣaṇaṃ śokāpanodaḥ śokāpahāraḥ vinodaḥ prabodhaḥ.

CONSOLATORY, a. sāntvadaḥ -dā -daṃ sāntvanaḥ -nā -naṃ śāntikaḥ -kī -kaṃ śāntidaḥ -dā -daṃ śamakaḥ -kā -kaṃ santoṣakaḥ -kā -kaṃ āśvāsakaḥ -sikā -kaṃ śokāpanudaḥ -dā -daṃ kleśāpahaḥ -hā -haṃ śokāpahārakaḥ -kā -kaṃ śokachid m. f. n.

To CONSOLE, v. a. sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv upasāntv āśvas in caus. (-śvāsayati -yituṃ) samāśvas viśvas pariviśvas prabudh in caus. (-bodhayati -yituṃ) śam in caus. (śamayati -yituṃ) praśam upaśam śokam apanud (c. 6. nudati -nottuṃ) or vinud in caus. (-nodayati -yituṃ) or pratikṛ; sustha (nom. susthayati -yituṃ), susthiraṃ -rā -raṃ kṛ.

CONSOLE, s. (In architecture) nāgaḥ nāgadantakaḥ sālāraṃ niryyūhaḥ.

CONSOLED, p. p. āśvāsitaḥ -tā -taṃ santoṣitaḥ -tā -taṃ vinoditaḥ -tā -taṃ.

CONSOLER, s. sāntvavādaḥ āśvāsakaḥ vinodakarttā m. (rttṛ) śokāpanudaḥ.

To CONSOLIDATE, v. a. saṃsthā in caus. (-sthāpayati -yituṃ) pratiṣṭā sthirīkṛ susthiraṃ -rā -raṃ kṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ, c. 10. -stambhayati -yituṃ), dṛḍhīkṛ ghanīkṛ saṃhan (c. 2. -hanti -hantuṃ).

To CONSOLIDATE, v. n. saṃsthā in caus. pass. (-sthāpyate) sthirībhū susthirībhū dṛḍhībhū dhanībhū saṃhan in pass. (-hamyate).

CONSOLIDATED, p. p. saṃsthāpitaḥ -tā -taṃ saṃstambhitaḥ -tā -taṃ saṃhataḥ -tā -ta sthirīkṛtaḥ -tā -taṃ dṛḍhībhūtaḥ -tā -taṃ ekatrīkṛtaḥ -tā -taṃ.

CONSOLIDATION, s. sthirīkaraṇaṃ dṛḍhīkaraṇaṃ saṃstambhaḥ saṃsthāpanaṃ ghanīkaraṇa ekīkaraṇaṃ.

CONSONANCE, s. anusāraḥ -ritā ānurūpyaṃ yogyatā avirodhaḥ sādṛśyaṃ.

CONSONANT, a. anusārī -riṇī -ri (n) yogyaḥ -gyā -gyaṃ upayuktaḥ -kta -ktaṃ sadṛśaḥ -śī -śaṃ anuguṇaḥ -ṇā -ṇaṃ aviruddhaḥ -ddhā -ddhaṃ tulyaḥ -lyā -lyaṃ.

CONSONANT, s. (Letter) vyañjanaṃ; 'conjuncent consonant,' saṃyogaḥ.

CONSONANTLY, adv. anusāratas -reṇa manurūpeṇa aviruddhaṃ yogyaṃ yathā.

CONSONOUS, a. ekatālaḥ -lā -laṃ svaraikyakārī -riṇī -ri (n).

CONSORT, s. (Wife) pānī bhāryyā vadhūḥ.
     --(Husband) patiḥ m., bhartrā m. (rttṛ).
     --(Royal consort, queen) rājapatnī rājamahiṣī
     --(Partner) sahavāsī m. -sinī f. (n) sahavarttā m. (n) sahabhāvī m. (n) saṅgī m. (n).

To CONSORT, v. n. (Keep company with) saha vah (c. 1. vasati vastuṃ), saṃvas; saṅgam (c. 1. -gacchati -gantuṃ), saha gama saha car (c. 1. carati -rituṃ).

CONSORTED, p. p. saṅgataḥ -tā -taṃ sahagataḥ -tā -taṃ saṅghātavān -vatī -vat (t).

[Page 128a]

CONSORTION, s. sāhityaṃ sahāyatvaṃ sāhāyyaṃ saṅgamaḥ sāhacaryyaṃ saṃsargaḥ.

CONSPERSION, s. samprokṣaṇaṃ prokṣaṇaṃ niṣekaḥ sekaḥ secanaṃ prakṣepaḥ.

CONSPICUOUS, a. (Obvious to the sight) prakāśaḥ -śā -śaṃ suprakāśaḥ -śā -śaṃ pratyakṣaḥ -kṣā -kṣaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ sphuṭaḥ -ṭā -ṭaṃ vyaktaḥ -ktā -ktaṃ pravyaktaḥ -ktā -ktaṃ prakāśamānaḥ -nā -naṃ prakāśitaḥ -tā -taṃ dīpyamānaḥ -nā -naṃ dedīpyamānaḥ -nā -naṃ puraḥsphuran -rantī -rat (t).
     --(Eminent) pramukhaḥ -khā -khaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ prakṛṣṭaḥ -ṣṭā -ṣṭaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ sukhyātaḥ -tā -taṃ.

CONSPICUOUSLY, adv. pratyakṣatas prakāśaṃ spaṣṭaṃ sphuṭaṃ vyaktaṃ.

CONSPICUOUSNESS, s. prakāśatā suprakāśatvaṃ pratyakṣatvaṃ vyaktatvaṃ sphuṭatā spaṣṭatā suspaṣṭatvaṃ prādurbhāvaḥ.
     --(Eminence) prakṛṣṭatvaṃ pramukhatvaṃ viśiṣṭatā vikhyātiḥ f.

CONSPIRACY, s. duṣṭakarmmasampādanārthaṃ bahujanānāṃ saṃsargaḥ bahūnāṃ kusāhityaṃ asatsāhityaṃ kusaṃsargaḥ kusāhāyyaṃ kumantraṇā kapaṭaprabandhaḥ kusaṅkalpaḥ paṇaḥ aikamatyaṃ ekavākyatā.
     --(Conjunction) saṃśāpaḥ saṃśapanaṃ.
     --(Against the king) drohaḥ rājadrohaḥ.

CONSPIRATOR, s. duṣṭakarmmasāghanārthaṃ bahujanaiḥ saha saṃsargī m. (n) or saṅgī m. (n) or anuṣaṅgī m. (n).
     --(Persons bound together by oath) saṃśaptakāḥ m. pl., divyabaddhāḥ m. pl., śapathabaddhāḥ m. pl.
     --(Against life) prāṇacchedakaraḥ.
     --(Against the king) rājadrohī m. (n).
     --(Traitor) viśvāsaghātakaḥ.

To CONSPIRE, v. n. duṣṭakarmmasādhanārthaṃ saṃsargaṃ kṛ or kusāhityaṃ kṛ or kusāhāyyaṃ kṛ or paṇaṃ kṛ drohaṃ kṛ.
     --(Against the life of the king) rājā hantavya iti parasparāṃ śapathena baddhā bhūtvā samayaṃ kṛ.
     --(Agree together, lead to one point) sammil (c. 6. -milati -melituṃ), ekatra nī (c. 1. nayati netuṃ), samānī anukūla (nom. anukūlayati -yituṃ); 'all things conspire to make him happy,' tasya sukhārthaṃ sarvvaṃ sammilati.

CONSTABLE, s. daṇḍapāṇiḥ m., daṇḍadharaḥ garvvāṭaḥ darbbaṭaḥ yaṣṭidharaḥ rājapuruṣaḥ koṣṭhapālaḥ grāhakaḥ.
     --(Chief constable) daṇḍanāyakaḥ.

CONSTANCY, s. (Perpetuity) nityatā -tvaṃ avirāmaḥ nairantaryyaṃ saṃsthitiḥ f., pratyavasthānaṃ.
     --(Firmness) sthiratā sthairyyaṃ dhīratvaṃ dārḍhyaṃ dṛḍhatā draḍhimā m. (n) dhṛtiḥ f., sthemā m. (n).
     --(Perseverance) abhi-naveśaḥ nirbandhaḥ atinirbandhaḥ vyavasthitiḥ f., grahaḥ.
     --(Faithfulness, lasting affection) dṛḍhā bhaktiḥ dṛḍhaṃ sauhṛdyaṃ dṛḍhabhaktitvaṃ anukūlatā.

CONSTANT, a. (Perpetual) nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ śāśvataḥ -tī -taṃ avirataḥ -tā -taṃ nirantaraḥ -rā -raṃ sanātanaḥ -nī -naṃ sarvvakālīnaḥ -nā -naṃ sārvvakālikaḥ -kī -kaṃ cirasthāyī -yinī -yi (n).
     --(Firm, steadfast) sthiraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ dhīraḥ -rā -raṃ vyavasthitaḥ -tā -taṃ dhṛtimān -matī -mat (t) prasaktaḥ -ktā -ktaṃ niyataḥ -tā -taṃ.
     --(Resolute) sthiramatiḥ -tiḥ -ti sthiracetāḥ -tāḥ -taḥ (t) sthitadhīḥ -dhīḥ -dhi.
     --(Constant in friendship) dṛḍhasauhṛdaḥ -dī -daṃ dṛḍhabhaktiḥ -ktiḥ -kti; 'a constant wife,' pativratā svīyā dṛdyābhaktiḥ f.; 'a constant lover,' anukūlaḥ.

CONSTANTLY, adv. nityaṃ nityaśas nityadā satataṃ ajasraṃ niyataṃ nirantaraṃ avirataṃ anavarataṃ abhīkṣṇaṃ sarvvakālaṃ śaśvat aniśaṃ mantataṃ vratikṣaṇaṃ anukṣaṇaṃ sanā vāraṃ vāraṃ aśrāntaṃ.
     --(With firmness) sthiramatyā manaḥsthairyyeṇa.

CONSTELLATION, s. rāśiḥ m., nakṣatraṃ rāśinakṣatraṃ ṛkṣaṃ tārārāśiḥ m., tārāmamṛhaḥ.

CONSTERNATION, s. vismayaḥ santrāsaḥ sādhvamaṃ trāsaḥ sambhramaḥ ākulatvaṃ vyākulatā kātaratā bhayaṃ camatkāraḥ ariṣṭhānakaṃ.

To CONSTIPATE, v. a. avarudh (c. 7. -ruṇaddhi -roddhuṃ), bandh (c. 9. -badhnāti -bandhuṃ), nibandh stambh (c. 9. stabhnāti stambhituṃ), viṣṭambh avaṣṭambh; nah (c. 4. nahyati naddhuṃ).
     --(Crowd) sambādh (c. 1. -bādhate -dhituṃ).
     --(Condense) ghanīkṛ niviḍīkṛ.

CONSTIPATED, p. p. avaruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ ānaddhaḥ -ddhā -ddhaṃ baddhakoṣṭhaḥ -ṣṭhā -ṣṭhaṃ nibaddhaḥ -ddhā -ddhaṃ viṣṭabdhaḥ -bdhā -bdhaṃ avaṣṭabdhaḥ -bdhā -bdhaṃ.

CONSTIPATION, s. malāvarodhaḥ malāvaṣṭambhaḥ viṣṭambhaḥ nāhaḥ ānāhaḥ viḍgrahaḥ gudagrahaḥ viṭsaṅgaḥ nibandhaḥ vibandhaḥ koṣṭhanibandhaḥ baddhakoṣṭhaṃ āmavātaḥ vegarodhaḥ vegavidhāraṇaṃ; 'producing constipation,' grāhī -hiṇī -hi (n) viṣṭambhī -mbhinī -mbhi (n).

CONSTITUENT, a. (Component, making) sādhakaḥ -kā -kaṃ vidhāyī -yinī -yi (n) kalpakaḥ -kā -kaṃ saṃsthāpakaḥ -kā -kaṃ nirmmāyakaḥ -kā -kaṃ racakaḥ -kā -kaṃ.
     --(Essential) vāstavaḥ -vī -vaṃ sārabhūtaḥ -tā -taṃ svābhāvikaḥ -kī -kaṃ.

CONSTITUENT, s. sādhanaṃ vastu n., sāraḥ bhūtaṃ mūlaṃ yoniḥ m. f.; 'a constituent part,' aṅgaṃ; 'of an army,' senāṅgaṃ.
     --(He who deputes) niyojakaḥ prerakaḥ.

To CONSTITUTE, v. a. (Form, compose) nirmmā (c. 2. -māti, c. 3. -mimīte -mātuṃ), vidhā (c. 3. -dadhāti -dhātuṃ), kḷp (c. 10. kalpayati -yituṃ), kṛ (c. 8. kurute karttuṃ), rac (c. 10. racayati -yituṃ), sādh in caus. (sādhayati -yituṃ); saṃsthā in caus. (-sthāpayati -yituṃ).
     --(Establish) sthā in caus., prasthā saṃsthā pratiṣṭhā.
     --(Depute) niyuj (c. 7. -yunakti -yoktuṃ), pratipad in caus. (-pādayati -yituṃ) samādiś (c. 6. -diśati -deṣṭuṃ); 'whatever wealth constitutes the treasury,' yad dhanaṃ koṣabhūtaṃ.

CONSTITUTED, p. p. (Composed, consisting of) nirmmitaḥ -tā -taṃ ātmakaḥ -kā -tmikā -kaṃ in comp., rūpaḥ -pā -paṃ in comp., mayaḥ -yī -yaṃ in comp.

CONSTITUTION, s. (State) bhāvaḥ svabhāvaḥ avasthā daśā sthitiḥ f., vṛttiḥ f.
     --(Form) rūpaṃ svarūpaṃ.
     --(Structure) nirmmitiḥ f., nirmmāṇaṃ saṃsthitiḥ vyūhanaṃ vidhānaṃ racanā sādhanaṃ.
     --(Temperament) prakṛtiḥ f., bhāvaḥ svabhāvaḥ prakṛtisvabhāvaḥ dehasvabhāvaḥ śarīrasthitiḥ f., janmasvabhāvaḥ jātisvabhāvaḥ; 'of a sickly constitution,' janmarogī -giṇī -gi (n).
     --(Ordinance) vyavasthā vidhiḥ m.
     --(System of government) rājyarītiḥ f., rājyasthitiḥ f., rājyanītiḥ f., rājyavidhiḥ m., rājyapravṛttiḥ f., deśācāraḥ.
     --(Act of establishing) niyojanaṃ pratiṣṭhāpanaṃ vyavasthāpanaṃ.

CONSTITUTIONAL, a. (Relating to the constitution of body) prākṛtikaḥ -kī -kaṃ svābhāvikaḥ -kī -kaṃ.
     --(To the constitution of the state) rājyavyavasthānusārī -riṇī -ri (n).
     --(Radical) maulaḥ -lī -laṃ.

To CONSTRAIN, v. a. (Compel an unwilling person to do any thing) balena or balātkāreṇa or yatnena anicchantaṃ janaṃ kiñcit kṛ in caus. (kārayati -yituṃ) or pravṛt in caus. (-varttayati -yituṃ), or niyuj in caus. (-yojayati -yituṃ) with loc. c., balātkāraṃ kṛ samākṛṣ (c. 1. -karṣati -kraṣṭuṃ). The causal form of any verb may be used to express 'constrain'; as, 'to constrain to give,' in caus. (dāpayati -yituṃ).
     --(Restrain) avarudh (c. 7. -ruṇaddhi -roddhuṃ).

CONSTRAINABLE, a. balātkārādhīnaḥ -nā -naṃ avarodhanīyaḥ -yā -yaṃ Expressed by the fut. pass. part. of the caus. form.

CONSTRAINED, p. p. (Constrained to do) balātkāreṇa kāritaḥ -tā -taṃ
     --(Constrained to give) dāpitaḥ -tā -taṃ.
     --(Constrained to be silent) yantritakathaḥ -thā -thaṃ. The pass. part. of the caus. form of any verb may be used in this sense.

CONSTRAINT, s. (Compulsion) balātkāraḥ balaṃ.
     --(Necessity) avaśyakatvaṃ -tā.
     --(Restraint) avarodhaḥ; 'by constraint,' balāt balātkāreṇa avaśyakatvāt balāpakarṣaṃ.

To CONSTRICT or CONSTRINGE, v. a. saṅkuc (c. 1. -kocati -cituṃ), ākuñc (c. 1. -kuñcati -ñcituṃ), saṃhṛ (c. 1. -harati -harttuṃ), saṃvṛ (c. 1. -varati -rituṃ -rītuṃ), sannikṛṣ (c. 1. -karṣati -kraṣṭuṃ).

CONSTRICTION, s. saṅkocaḥ -canaṃ saṃvāraḥ saṃvṛtiḥ f., ākuñcanaṃ.

To CONSTRUCT, v. a. nirmmā (c. 2. -māti, c. 3. -mimīte, c. 4. -mīyate -mātuṃ or caus. -māpayati -yituṃ), kṛ (c. 8. karoti karttuṃ or caus. -kārayati -yituṃ), kḷp (c. 10. kalpayati -yituṃ), virac (c. 10. -racayati -yituṃ), sañjan in caus. (-janayati -yituṃ) ghaṭ (c. 1. ghaṭate -ṭituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), nici (c. 5. -cinoti -cetuṃ).

CONSTRUCTED, p. p. nirmmitaḥ -tā -taṃ kalpitaḥ -tā -taṃ viracitaḥ -tā -taṃ kāritaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ mayaḥ -yī -yaṃ in comp.

CONSTRUCTION, s. nirmmāṇaṃ nirmmitiḥ f., racanā viracanā kalpanaṃ -nā vidhānaṃ ghaṭanaṃ sandhiḥ m., sandhānaṃ.
     --(Of words) samarthaḥ -rthatā anvayaḥ. (Meaning) arthaḥ abhiprāyaḥ āśayaḥ vivakṣā.

To CONSTRUE, v. a. (Interpret the meaning) arthaṃ vyākhyā (c. 2. -khyāti -tuṃ); vyākṛ; vyāhṛ (c. 1. -harati -harttuṃ); vibrū (c. 2. -bravīti -vaktuṃ), pariśudh in caus. (-śodhayati -yituṃ) kṣiptiṃ kṛ.
     --(Range words in order) śabdavinyāsaṃ kṛ; 'to construe a sloke,' ślokalāpanaṃ kṛ.

CONSTUPRATION, s. dharṣaṇaṃ dūṣaṇaṃ sāhasaṃ balātkāreṇābhigamaḥ rākṣasaṃ kanyāharaṇaṃ strīharaṇaṃ kanyādūṣaṇaṃ.

CONSUBSTANTIAL, a. ekamūrttiḥ -rttiḥ -rtti samabhāvaḥ -vā -vaṃ ekabhāvaḥ -vā -vaṃ ekaśarīraḥ -rā -raṃ ekayoniḥ -niḥ -ni sajātīyaḥ -yā -yaṃ.

CONSUL, s. pūrvvakāle romanagare prajābhir niyukto daṇḍanāyakaḥ.
     --(An officer commissioned in foreign parts to superintend the com-mercial transactions of his own nation) videśe svadeśīyabāni-jyavyāpāranirvāhaṇe niyukto janaḥ.

CONSULATE, CONSULSHIP, s. pūrvvoktadaṇḍanāyakasya padaṃ or adhikāraḥ.

To CONSULT, v. a. and n. mantr (c. 10. mantrayate -ti -yituṃ), sammantr vicar in caus. (-cārayati -yituṃ) sambhāṣ (c. 1. -bhāṣate -ṣituṃ), saṃvad (c. 1. -vadati -dituṃ or c. 10. -vādayati -yituṃ), vimṛś (c. 6. -mṛśati -marṣṭuṃ), parāmṛś viniści (c. 5. -cinoti -cetuṃ), sañcint (c. 10. -cintayati -yituṃ), ekatra parāmarśaṃ kṛ.
     --(Inquire of) nirūp (c. 10. -rūpayati -yituṃ).
     --(Regard) avekṣa (c. 1. -īkṣate -kṣituṃ), pratīkṣ samīkṣ; 'to consult with one's self,' manasā vicar.

CONSULTATION, s. mantraḥ -ntraṇaṃ -ṇā sammantraṇaṃ vicāraḥ -raṇaṃ sampradhāraṇā sambhāṣā -ṣaṇaṃ marśaḥ āmarśaḥ pratyavamarśaḥ vimarśaḥ parāmarśaḥ vivecanaṃ saṃvādaḥ sampravadanaṃ; 'private consultation,' gūḍhabhāṣite.

To CONSUME, v. a. (Destroy) naś in caus. (nāśayati -yituṃ) vinaś sad in caus. (sādayati -yituṃ) avasad vidhvaṃs in caus. (-dhvaṃsayati -yituṃ); 'by fire,' dah (c. 1. dahati dagdhuṃ), nirdah.
     --(Spend) upayuj (c. 7. -yunakti -yoktuṃ), vyayīkṛ.
     --(Exhaust) niḥśeṣaṃ -ṣāṃ -ṣaṃ kṛ niravaśeṣīkṛ.
     --(Waste) kṣi (c. 1. kṣayati c. 5. kṣiṇoti or caus. kṣapayati -yituṃ); 'to consume away,' naś (c. 4. naśyati naśituṃ), kṣi in pass. (kṣāyate) sad (c. 6. sīdati sattuṃ), avasad parihā in pass. (-hīyate).

CONSUMED, p. p. naṣṭaḥ -ṣṭā -ṣṭaṃ nāśitaḥ -tā -taṃ vināśitaḥ -tā -taṃ dagdhaḥ -gdhā -gdhaṃ pluṣṭaḥ -ṣṭā -ṣṭaṃ vyayībhūtaḥ -tā -taṃ vyayitaḥ -tā -taṃ kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ -ṇā -ṇaṃ kṣayitaḥ -tā -taṃ ālīḍhaḥ -ḍhā -ḍhaṃ.

CONSUMER, s. nāśakaḥ vināśakaḥ kṣayakaraḥ kṣayī m. (n) dhvaṃsakārī m. (n).

To CONSUMMATE, v. a. samāp in caus. (-āpayati -yituṃ) sampad in caus. (-pādayati -yituṃ) niṣpad sādh in caus. (sādhayati -yituṃ) saṃsādh sampṝ in caus. (-pūrayati -yituṃ) nirvṛt in caus. (-varttayati -yituṃ)

CONSUMMATE, a. sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ -rṇā -rṇaṃ siddhaḥ -ddhā -ddhaṃ sampannaḥ -nnā -nnaṃ samāptaḥ -ptā -ptaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ paramaḥ -mā -maṃ,

CONSUMMATION, s. (The state) siddhiḥ f., saṃsiddhiḥ f., niṣpattiḥ f., samāptiḥ f., sampūrṇatā paripūrṇatā.
     --(The act) samāpanaṃ sampādanaṃ niṣpādanaṃ sādhanaṃ nirvarttanaṃ.

CONSUMPTION, s. (Pulmonary) kṣayaḥ śoṣaḥ kṣayarogaḥ kṣayathuḥ m., kṣayakāsaḥ jakṣmā m. (kṣman) yakṣmā m. (n) kaphakṣayaḥ nṛpāmayaḥ śarīrapākaḥ.
     --(Destruction, waste) kṣayaḥ parikṣayaḥ upakṣayaḥ nāśaḥ vināśaḥ vyayaḥ -yanaṃ dhvaṃsaḥ -sanaṃ apacayaḥ.
     --(Use) upayogaḥ upabhogaḥ.

CONSUMPTIVE, a. kṣayī -yiṇī -yi (n) nāśī -śinī -śi (n) vyayī -yinī -yi (n).
     --(Diseased with consumption) kṣayarogī -giṇī -gi (n) yakṣmī -kṣmiṇī -kṣmi (n).

CONTACT, s. sparśaḥ saṃsparśaḥ spṛṣṭiḥ f., samparkaḥ pṛktiḥ f., samāsajjanaṃ saṃsargaḥ āsaṅgaḥ saṅgaḥ vyatikaraḥ upaghātaḥ saṃyogaḥ parimarśaḥ upayogaḥ; 'ascertainment by contact,' tvācapratyakṣaṃ; 'bodily contact,' aṅgāṅgi.

CONTAGION, s. (Communication of disease) sañcāraḥ sparśasañcāraḥ saṃsravaḥ rogākarṣaṇaṃ.
     --(Contagious disease) mārī mārakaḥ.

CONTAGIOUS, a. sparśasañcārī -riṇī -ri (n) sañcārakaḥ -kā -kaṃ sañcārī -riṇī -ri (n) samparkīyaḥ -yā -yaṃ tvācaḥ -cī -caṃ saṃsparśajaḥ -jā -jaṃ.

To CONTAIN, v. a. (Hold) dhā (c. 3. dadhāti dhatte dhātuṃ), ādhā; ādā (c. 3. -dadāti -datte -dātuṃ), dhṛ (c. 1. dharati dharttuṃ or caus., dhārayati -yituṃ), bhṛ (c. 3. bibhartti bharttuṃ).
     --(Comprise) parigrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Restrain) yam (c. 1. yacchati yantuṃ), saṃyam; nigrah; saṃhṛ (c. 1. -harati -harttuṃ), pratisaṃhṛ.

CONTAINABLE, a. ādeyaḥ -yā -yaṃ dhāraṇīyaḥ -yā -yaṃ parigrahaṇīyaḥ -yā -yaṃ.

CONTAINED, p. p. dhṛtaḥ -tā -taṃ dhāritaḥ -tā -taṃ antargataḥ -tā -taṃ antargaṇitaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ parigṛhītaḥ -tā -taṃ ākalitaḥ -tā -taṃ garbhaḥ -rbhā -rbhaṃ in comp., varttī -rttinī -rtti (n); 'contained in the sentence,' vākyasthaḥ -sthā -sthaṃ.

CONTAINING, p. p. (Holding) ādadānaḥ -nā -naṃ dadhānaḥ -nā -naṃ dhārakaḥ -kā -kaṃ garbhaḥ -rbhā -rbhaṃ in comp. ātmakaḥ -kā -kaṃ; 'a box containing powder,' cūrṇagarbhaṃ pātraṃ.

To CONTAMINATE, v. a. duṣ in caus. (dūṣayati -yituṃ) pratiduṣ lip (c. 6. limpati leptuṃ), anulip kaluṣa (nom. kaluṣayati -yituṃ), malina (nom. malinayati -yituṃ), malinīkṛ kalaṅka (nom. kalaṅkayati -yituṃ), dih (c. 2. degdhi -gdhuṃ), bhraṣṭīkṛ; 'to be contaminated,' duṣ (c. 4. duṣyati).

CONTAMINATED, p. p. duṣṭaḥ -ṣṭā -ṣṭaṃ dūṣitaḥ -tā -taṃ kaluṣitaḥ -tā -taṃ malinitaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ liptaḥ -ptā -ptaṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ apavitraḥ -trā -traṃ.

CONTAMINATION, s. dūṣaṇaṃ kaluṣaṃ mālinyaṃ aśaucaṃ aśaucatvaṃ kalaṅkaḥ malaṃ.

To CONTEMN, v. a. avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), tṛṇāya man avadhīr (c. 10. -dhīrayati -yituṃ), paribhū; garh (c. 1. garhate -rhituṃ), nind (c. 1. nindati -ndituṃ), gup in des. (jugupsate -psituṃ) kadarth (c. 10. -arthayate -yituṃ), upekṣ (c. 1. -īkṣate -kṣituṃ), kuts (c. 10. kutsayati -yituṃ), ladhūkṛ tucchīkṛ.

CONTEMNED, p. p. avamataḥ -tā -taṃ avamānitaḥ -tā -taṃ avajñātaḥ -tā -taṃ avadhīritaḥ -tā -taṃ paribhūtaḥ -tā -taṃ garhitaḥ -tā -taṃ ninditaḥ -tā -taṃ vimānitaḥ -tā -taṃ kadarthitaḥ -tā -taṃ avadhyātaḥ -tā -taṃ upekṣitaḥ -tā -taṃ kutsitaḥ -tā -taṃ.

CONTEMNER, s. avamantā m. (ntṛ) avajñānakṛt nindakaḥ nindākaraḥ ghṛṇākaraḥ.

To CONTEMPLATE, v. a. (Examine attentively) nirūp (c. 10. -rūpayati -yituṃ), avekṣ (c. 1. -īkṣate -kṣituṃ), samprekṣ anvavekṣ samavekṣ; sandṛś (c. 1. -paśyati -draṣṭuṃ), anudṛś paridṛś; ālok (c. 10. -lokayati -yituṃ), āloc (c. 10. -locayati -yituṃ), nirvarṇ (c. 10. -varṇayati -yituṃ).

To CONTEMPLATE, v. n. dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai abhidhyai sandhyai pradhyai; cint (c. 10. cintayati -yituṃ), vicint sañcint bhū in caus. (bhāvayati -yituṃ) sambhū manasā vicar in caus. (-cārayati -yituṃ) vimṛś (c. 6. -mṛśati -mraṣṭuṃ), samādhā (c. 3. -dhatte -dhātuṃ).

CONTEMPLATED, p. p. dhyātaḥ -tā -taṃ cintitaḥ -tā -taṃ bhāvitaḥ -tā -taṃ sambhāvitaḥ -tā -taṃ vicāritaḥ -tā -taṃ manoguptaḥ -ptā -ptaṃ.

CONTEMPLATION, s. dhyānaṃ abhidhyānaṃ ādhyānaṃ antardhyānaṃ samādhiḥ m., samādhānaṃ cintā bhāvanā sambhāvanaṃ -nā vicāraṇā vimarśaḥ dhyānaparatā dhyāma n. (n).

CONTEMPLATIVE, a. dhyānaparaḥ -rā -raṃ cintāparaḥ -rā -raṃ dhyānaśīlaḥ -lā -laṃ cintāśīlaḥ -lā -laṃ samādhimān -matī -mat (t) cintāvān -vatī -vat (t) bhāvitātmā -tmā -tma (n) samādhisthaḥ -sthā -sthaṃ dhyānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ sacintaḥ -ntā -ntaṃ.

CONTEMPLATOR, s. dhyānakarttā m. (rttṛ) dhyātā m. (tṛ) samādhikṛt cintakaḥ vicārī m. (n).

CONTEMPORARY, a. samakālīnaḥ -nā -naṃ ekakālīnaḥ -nā -naṃ samānakālīnaḥ -nā -naṃ samānakālavarttī -rttinī -rtti (n) samakālajaḥ -jā -jaṃ samānavayaskaḥ -skā -skaṃ savayāḥ -yāḥ -yaḥ (s); 'a contemporary associate,' vayasyaḥ.

CONTEMPT, s. avamānaṃ -natā avamatiḥ f., avajñā -jñānaṃ paribhavaḥ paribhūtiḥ f., paribhāvaḥ garhā -rhaṇaṃ avadhīraṇaṃ kutsā -tsanaṃ upekṣā -kṣaṇaṃ helanaṃ avahelā -laṃ -lanaṃ ghṛṇā parīvādaḥ apavādaḥ tiraskāraḥ nyakkāraḥ nyagbhāvanaṃ nindā; 'object of contempt,' tiraskāraviṣayaḥ paribhavapadaṃ paribhavāspadaṃ.

CONTEMPTIBLE, a. avamānyaḥ -nyā -nyaṃ avamānanīyaḥ -yā -yaṃ avamantavyaḥ -vyā -vyaṃ avajñeyaḥ -yā -yaṃ avajñātavyaḥ -vyā -vyaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ tucchaḥ -cchā -cchaṃ kutsitaḥ -tā -taṃ nindārhaḥ -rhā -rhaṃ dūṣyaḥ -ṣyā -ṣyaṃ garhitaḥ -tā -taṃ avagarhitaḥ -tā -taṃ avadyaḥ -dyā -dyaṃ nīcaḥ -cā -caṃ kṣudraḥ -drā -draṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ.

CONTEMPTIBLENESS, s. avamānyatvaṃ garhyatā tucchatvaṃ nindārhatvaṃ kautsityaṃ nīcatvaṃ.

CONTEMPTIBLY, adv. kutsitaṃ tucchaṃ apakṛṣṭaṃ nīcatayā avamānyaprakāreṇa.

CONTEMPTUOUS, a. avamānī -ninī -ni (n) avamantā -ntrī -ntṛ (ntṛ) paribhavī -viṇī -vi (n) paribhāvī -viṇī -vi (n) paribhāvukaḥ -kī -kaṃ kutsāvādī -dinī -di (n) upekṣakaḥ -kā -kaṃ ghṛṇī -ṇinī -ṇi (n).

CONTEMPTUOUSLY, adv. avamānenaṃ avajñānena sāvamānaṃ paribhaveṇa upekṣayā; 'he treats contemptuously,' avamanyate or avajānāti or upekṣate.

CONTEMPTUOUSNESS, s. avamānitā avamānaśīlatā paribhāvukatvaṃ.

To CONTEND, v. n. (Fight) yudh (c. 4. yudhyate yoddhuṃ), pratiyudh vigrah (c. 9. -gṛhlāti -grahītuṃ or in caus. -grāhayati -yituṃ), kalaha (nom. kalahāyate), vaira (nom. vairāyate).
     --(Strive) yat (c. 1. yatate -tituṃ), prayat; ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ vyāyam (c. 1. -yacchati -yantuṃ), vyavaso (c. 4. -spati -sātuṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ).
     --(Oppose) virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh saṃrudh; pratikṛ; pratīpa (nom. pratīpāyate), pratikūla (nom. pratikūlayati -yituṃ).
     --(Vie) spardh (c. 1. spardhate -rdhituṃ), vispardh saṅghṛṣ (c. 1. -gharṣati -rṣituṃ).
     --(In argument) vivad (c. 1. -vadate -dituṃ), vāgyuddhaṃ kṛ vākkalahaṃ kṛ.

CONTENDENT, a. pratiyoddhā -ddhrī -ddhṛ (ddhṛ) virodhī -dhinī -dhi (n) or pratirodhī viruddhaḥ -ddhā -ddhaṃ vivadamānaḥ -nā -naṃ vipakṣaḥ -kṣā -kṣaṃ pratiyogī -ginī -gi (n) viparītaḥ -tā -taṃ pratīpaḥ -pā -paṃ.

CONTENDER, s. vipakṣaḥ pratipakṣaḥ yoddhā m. (ddhṛ) or pratiyoddhā vairī m. (n) pratiroddhā m. (ddhṛ) vivādī m. (n).

CONTENT, a. santuṣṭaḥ -ṣṭā -ṣṭaṃ tṛptaḥ -ptā -ptaṃ alubdhaḥ -bdhā -bdhaṃ alipsuḥ -psuḥ -psu tuṣṭaḥ -ṣṭā -ṣṭaṃ parituṣṭaḥ -ṣṭā -ṣṭaṃ parituṣṭātmā -tmā -tma (n) niḥspṛhaḥ -hā -haṃ nispṛhaḥ -hā -haṃ niṣpṛhaḥ -hā -haṃ aspṛhaḥ -hā -haṃ vitṛṣṇaḥ -ṣṇā -ṣṇaṃ tṛṣṇāhīnaḥ -nā -naṃ alyākāṃkṣī -kṣiṇī -kṣi (n) or nirākāṃkṣī sukhī -khinī -khi (n) prītaḥ -tā -taṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ praśāntaḥ -ntā -ntaṃ śāntaḥ -ntā -ntaṃ praśāntakāmaḥ -mā -maṃ suhitaḥ -tā -taṃ caritārthaḥ -rthā -rthaṃ.

CONTENT, s. (Contentment) santoṣaḥ tṛptiḥ f., tuṣṭiḥ f., toṣaḥ paritoṣaḥ śāntiḥ f., kāmapraśāntiḥ f., kāmanivṛttiḥ f., cittapraśamaḥ alobhaḥ alubdhatvaṃ alipsā aspṛhā vitṛṣṇatā vaitṛṣṇyaṃ dhṛtiḥ, f., sauhityaṃ; 'to the heart's content,' yathātṛptaṃ -tṛpti; 'fruit to the heart's content,' prakāmaphalaṃ.
     --(Contents, that which fills) pūrakaḥ -kaṃ bharakaḥ -kaṃ; 'that which is contained,' arntagataṃ antarbhūtaṃ antarvarttī -rttinī -rtti (n); 'the contents of a vessel,' bhāṇḍabharakaḥ; 'contents of a writing,' arthaḥ; 'contents of a solid in geometry,' ghanaphalaṃ.
     --(Table of contents) anukramaṇikā patrapañjī.

To CONTENT, v. a. tṛp in caus. (tarpayati -yituṃ) santṛp tuṣ in caus. (toṣayati -yituṃ) santuṣ parituṣ; 'to be content,' tṛṣ (c. 4. tṛṣyati -te), tuṣ (c. 4. tuṣyati), santuṣ.

CONTENTED, p. p. santuṣṭaḥ -ṣṭā -ṣṭaṃ santoṣitaḥ -tā -taṃ tṛptaḥ -ptā -ptaṃ dhṛtimān -matī -mat (t) pūrṇābhilāṣaḥ -ṣā -ṣaṃ. See CONTENT.

CONTENTEDLY, adv. santoṣeṇa tṛptyā tuṣṭyā santuṣṭaṃ alubdhaṃ lobhaṃ vinā.

CONTENTION, s. (Strife) kalahaḥ -haṃ kaliḥ m., vigrahaḥ virodhaḥ dvandvaṃ yuddhaṃ vipakṣatā vipratipattiḥ f.
     --(Dispute, debate) vākkalahaḥ -haṃ vāgyuddhaṃ vivādaḥ vādānuvādaḥ vādaprativādaḥ vipralāpaḥ virodhoktiḥ f., vākyavirodhaḥ.
     --(Emulation) sparddhā saṅgharṣaḥ vijigīṣā.
     --(Application of mind) manaḥpraveśaḥ abhyāsaḥ.

CONTENTIOUS, a. kalahakārī -riṇī -ri (n) -kāraḥ -rī -raṃ kalahapriyaḥ -yā -yaṃ kalipriyaḥ -yā -yaṃ vivādī -dinī -di (n) vrirodhī -dhinī -dhi (n) vivādārthī -rthinī -rthi (n) vivādaśīlaḥ -lā -laṃ yuyutsuḥ -tsuḥ -tsu.

CONTENTIOUSLY, adv. kalahakārivat vivādārthivat vivādapūrvvakaṃ vivādaśīlatvāt.

CONTENTIOUSNESS, s. kalahakāritvaṃ vivādārthitvaṃ kalahaśīlatā kalahecchā kalahapravṛttiḥ f.

CONTENTLESS, a. asantuṣṭaḥ -ṣṭā -ṣṭaṃ atṛptaḥ -ptā -ptaṃ tuṣṭihīnaḥ -nā -naṃ.

CONTENTMENT, s. santoṣaḥ santuṣṭiḥ f., tuṣṭiḥ f., tṛptiḥ f., tṛptatā santuṣṭatā toṣaḥ paritoṣaḥ aspṛhā alipsā alobhaḥ nirākāṃkṣā prītiḥ f. See CONTENT.

CONTERMINOUS, a. sīmāvāsī -sinī -si (n) sīmāvarttī -rttinī -rtti (n) or sāmantavāsī or samīpavāsī or nikaṭavarttī pratyantaḥ -ntā -ntaṃ paryyantasthaḥ -sthā -sthaṃ.

CONTERRANEOUS, a. ekadeśīyaḥ -yā -yaṃ ekadeśajaḥ -jā -ja sadeśaḥ -śā -śaṃ.

[Page 131a]

To CONTEST, v. a. (Contend) yudh (c. 4. yudhyate yoddhuṃ), pratiyudh kalaha (nom. kalahāyate).
     --(Oppose) virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh.
     --(Dispute, litigate) vivad (c. 1. -vadate -dituṃ), visaṃvad vivādāspadīkṛ.

CONTEST, s. (Contention) kalahaḥ -haṃ kaliḥ m., yuddhaṃ virodhaḥ vigrahaḥ.
     --(Dispute) vivādaḥ vipralāpaḥ vāgyuddhaṃ vākkalahaṃ.
     --(Legal contest) vivādaḥ vyavahāraḥ; 'subject of contest,' vivādāspadaṃ.

CONTESTABLE, a. vivadanīyaḥ -yā -yaṃ vivādāspadīkaraṇīyaḥ -yā -yaṃ.

CONTESTED, p. p. vādagrastaḥ -stā -staṃ vivādāspadībhūtaḥ -tā -taṃ vivādānugataḥ -tā -taṃ.

CONTEXT, s. anvayaḥ prabandhaḥ vākyaprabandhaḥ prasaṅgaḥ vākyaprasaṅgaḥ.

CONTEXT, a. saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ sandhitaḥ -tā -taṃ dṛḍhasandhiḥ -ndhiḥ -ndhi.

CONTEXTURE, s. samūtiḥ f., vinyāsaḥ saṃsthitiḥ f., sthitiḥ f., rītiḥ f.

CONTIGUITY, s. samīpatā antikaṃ -katā āsannatā sannidhiḥ m., sānnidhyaṃ sannidhānaṃ sannikarṣaḥ naikaṭyaṃ saṃsargaḥ upasthānaṃ saṃsthitiḥ f., ānantaryyaṃ.

CONTIGUOUS, a. samīpaḥ -pā -paṃ āsannaḥ -nnā -nnaṃ pratyāsannaḥ -nnā -nnaṃ nikaṭaḥ -ṭā -ṭaṃ upāntaḥ -ntā -ntaṃ antikaḥ -kā -kaṃ upasthaḥ -sthā -sthaṃ upasthāyī yinī -yi (n) avyavadhānaḥ -nā -naṃ avyavahitaḥ -tā -taṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ sannihitaḥ -tā -taṃ avidūraḥ -rā -raṃ adūraḥ -rā -raṃ pratyantaḥ -ntā -ntaṃ saṃsaktaḥ -ktā -ktaṃ aviralaḥ -lā -laṃ vyatikaraḥ -rā -raṃ apaṭāntaraḥ -rā -raṃ; 'contiguous ground,' paryyantabhūḥ parisaraḥ.

CONTIGUOUSLY, adv. samīpaṃ sannikṛṣṭaṃ nikaṭe aviralaṃ antikaṃ avidūraṃ pārśve.

CONTINENCE, s. (Self-restraint) saṃyamaḥ ātmasaṃyamaḥ ātmavaśaḥ damaḥ dhairyyaṃ.
     --(Chastity) upasthanigrahaḥ upasthasaṃyamaḥ saṃyatendriyatā jitendriyatvaṃ indriyanigrahaḥ yatendriyatvaṃ niyatavipayavṛttitā brahmacaryyaṃ apratipiddheṣvapi viṣayeṣvanatiprasaṅgaḥ.

CONTINENT, s. mahādvīpaḥ dvīpaḥ sthalaṃ -lī varṣaḥ avicchinnabhūmiḥ f.

CONTINENT, a. (Restraining the passions) saṃyataḥ -tā -taṃ saṃyatendriyaḥ -yā -yaṃ jitendriyaḥ -yā -yaṃ yatendriyaḥ -yā -yaṃ dhairyyaśālī -linī -li (n).
     --(Chaste) yatamaithunaḥ -nā -naṃ saṃyatopasthaḥ -sthā -sthaṃ alampaṭaḥ -ṭā -ṭaṃ avyabhicārī -riṇī -ri (n) avyasanī -ninī -ni (n) ūrddhvaretāḥ -tāḥ -taḥ (s).
     --(Moderate) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ aprasaktaḥ -ktā -ktaṃ.

CONTINENTAL, a. mahādvīpīyaḥ -yā -yaṃ sthalīyaḥ -yā -yaṃ varṣīyaḥ -yā -yaṃ.

CONTINGENCY, s. daivaṃ daivayogaḥ daivagatiḥ f., daivaghaṭanā saṅgatiḥ f., āgantuḥ m., aniścayaḥ yadṛcchā.

CONTINGENT, a. āgantukaḥ -kā -kaṃ daivāyattaḥ -ttā -ttaṃ daivavaśaḥ -śā -śaṃ ākasmikaḥ -kī -kaṃ āpatikaḥ -kī -kaṃ aniścitaḥ -tā -taṃ; 'contingent upon,' āyattaḥ -ttā -ttaṃ adhīnaḥ -nā -naṃ.

CONTINGENT, s. (Share to be supplied) aṃśaḥ bhāgaḥ vibhāgaḥ uddhāraḥ.

CONTINGENTLY, adv. daivāt daivayogena daivavaśāt akasmāt aniścitaṃ yadṛcchayā.

CONTINUAL, a. (Without interruption of space) nirantaraḥ -rā -raṃ.
     --(Of time) nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ śāśvataḥ -tī -taṃ sanātanaḥ -nī -naṃ sarvvakālīnaḥ -nā -naṃ avirataḥ -tā -taṃ anavarataḥ -tā -taṃ niyataḥ -tā -taṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ avisargī -rgiṇī -rgi (n) aśrāntaḥ -ntā -ntaṃ prasaktaḥ -ktā -ktaṃ.
     --(Lasting) cirasthāyī -yinī -yi (n) dhruvaḥ -vā -vaṃ.

CONTINUALLY, adv. nityaṃ nityadā nityaśas sadā sarvvadā satanaṃ santataṃ ajasraṃ aniśaṃ anavarataṃ avirataṃ anārataṃ nirantaraṃ śaśvat śāśvataṃ abhīkṣṇaṃ aśrāntaṃ aviśrāntaṃ pratikṣaṇaṃ anukṣaṇaṃ sanā niyataṃ vāraṃ vāraṃ pade pade sarvvakālaṃ.

[Page 131b]

CONTINUANCE, s. (Duration, lastingness) sthāyitvaṃ virasthāyitvaṃ sthiratā saṃsthitiḥ f., dhrauvyaṃ aviśrāntiḥ f., nityatā avirāmaḥ aviratiḥ f.
     --(Abode, continuance in a place) sthitiḥ f., avasthānaṃ pratyavasthānaṃ vasatiḥ f.
     --(Uninterrupted succession) prabandhaḥ prasaṅgaḥ anvayaḥ avicchedaḥ avicchinnatvaṃ santatiḥ f.
     --(Perseverance) abhiniveśaḥ vyavasthitiḥ f., pravṛttiḥ f., nirbandhaḥ.

CONTINUATION, s. (The state) sthāyitvaṃ sthitiḥ f., nityatā aviratiḥ f.
     --(The act) pravarttanaṃ.
     --(The remaining part of a thing already begun) uttarabhāgaḥ uttarakhaṇḍaḥ -ṇḍaṃ pariśeṣaḥ pariśiṣṭaṃ parivṛṃhaṇaḥ.
     --(Series) śreṇī paṃktiḥ f., anukramaḥ paryyāyaḥ.

CONTINUATOR, s. pravarttakaḥ nirvāhakaḥ pariśeṣakarttā m. (rttṛ) sampādakaḥ uttarasādhakaḥ.

To CONTINUE, v. n. (Proceed on in an undertaking) pravṛt (c. 1. -varttate -rttituṃ), prārabdhaṃ sampad in caus. (-pādayati -yituṃ).
     --(Last) sthā (c. 1. tiṣṭhati -te sthātuṃ), cirasthāyī -yinī -yibhū.
     --(Persevere) paryavasthā nirbandhaṃ kṛ āsthāṃ kṛ.
     --(Remain in the same state) expressed by ās (c. 2. āste) with the present or indeclinable part. of another verb; as, 'he continues eating the animals,' paśūn bhakṣayan āste; 'he continues following me,' mama paścād āgacchan āste; 'let him continue besieging the foe,' uparudhya arim āsīta.

To CONTINUE, v. a. (Carry on) pravṛt in caus. (-varttayati -yituṃ) nirvah in caus. (-vāhayati -yituṃ) sampad in caus. (-pādayati -yituṃ).
     --(Prolong) dīrghīkṛ.
     --(Extend) tan (c. 8. tanoti -nituṃ), pratan; 'he continued speaking,' punarāha.

CONTINUING, a. sthāyī -yinī -yi (n) or cirasthāyī or dīrghakālasthāyī saṃsthaḥ -sthā -sthaṃ avisargī -rgiṇī -rgi (n).

CONTINUITY, s. nairantaryyaṃ ānantaryyaṃ prabandhaḥ santatiḥ f., avirāmaḥ aviratiḥ f., avichedaḥ aparicchedaḥ avicchinnatvaṃ anvayaḥ samanvayaḥ.

CONTINUOUS, a. nirantaraḥ -rā -raṃ anantaraḥ -rā -raṃ avirataḥ -tā -taṃ anavarataḥ -tā -taṃ santataḥ -tā -taṃ avicchinnaḥ -nnā -nnaṃ aparicchinnaḥ -nnā -nnaṃ anvitaḥ -tā -taṃ; 'a continuous story,' prabandhaḥ.

CONTINUOUSLY, adv. nirantaraṃ avirataṃ anavarataṃ avicchinnaṃ prabandhena.

To CONTORT, v. a. ākuñc (c. 1. -kuñcati -ñcituṃ or caus. -kuñcayati -yituṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), vikṛ virūpīkṛ vakrīkṛ sācīkṛ kuṭilīkṛ.

CONTORTED, p. p. ākuñcitaḥ -tā -taṃ ākarṣitaḥ -tā -taṃ virūpīkṛtaḥ -tā -taṃ vikṛtākāraḥ -rā -raṃ; 'having the features contorted,' vikṛtavadanaḥ -nā -naṃ.

CONTORTION, s. ākuñcanaṃ vikāraḥ vakratā tiryyaktvaṃ vairūpyaṃ āvarttaḥ ākarṣaḥ.

CONTOUR, s. (Form) ākāraḥ ākṛtiḥ f., saṃskāraḥ rūpaṃ.
     --(Circumference) parimāṇaṃ paridhiḥ m., parīṇāhaḥ.
     --(Outline) vastumātraṃ ārambhaḥ

CONTRABAND, a. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ vyāsiddhaḥ -ddhā -ddhaṃ vipratisiddhaḥ -ddhā -ddhaṃ varjjitaḥ -tā -taṃ dharmmaviruddhaḥ -ddhā -ddhaṃ.

CONTRACT, s. niyamaḥ saṃvid f., samayaḥ pratijñānaṃ saṃskāraḥ paṇaḥ vipaṇaḥ upagamaḥ abhyupagamaḥ vyavasthā aṅgīkāraḥ samādhiḥ m., saṃśravaḥ āgūḥ f., ubhayasammatiḥ f.; 'written contract,' niyamapatraṃ śāsanapatraṃ pratijñāpatrakaṃ; 'contract of sale,' krayavikrayaniyamaḥ krayapatraṃ krayalekhyaṃ paṇārpaṇaṃ vipaṇapatraṃ; 'breaking a contract,' vyavasthātikramaḥ saṃvidvyatikramaḥ samayavyabhicāraḥ; 'marriage contract,' vāgniścayaḥ vivāhasambandhaḥ vāgdānaṃ.

To CONTRACT, v. a. (Cause to shrink, draw together) saṅkuc (c. 1. -kocati -cituṃ), kuñc (c. 1. kuñcati -ñcituṃ or caus kuñcayati -cituṃ), ākuñc saṃvṛ (c. 1. -varati, c. 5. -vṛṇoti -varituṃ -rītuṃ), sannikṛṣ (c. 1. -karṣati -kraṣṭuṃ), ākṛṣ; saṃhṛ (c. 1. -harati -harttuṃ), sambādh (c. 1. -bādhate -dhituṃ), saṅkaṭīkṛ; 'contracting the eye,' saṅkaṭākṣaḥ; 'contracting the brow,' saṃhatabhūḥ.
     --(Shorten) saṃkṣip (c. 6. -kṣipati -kṣeptuṃ), saṃhṛ hras in caus. (hrāsayati -yituṃ).
     --(Make a contract) niyamaṃ kṛ samayākṛ paṇaṃ kṛ paṇ (c. 1. paṇate -ṇituṃ paṇāyati -yituṃ), saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃvidam kṛ saṃvid (c. 2. -vetti -vedituṃ).
     --(Betroth) vāgdānaṃ kṛ; 'to contract a marriage,' vivāhaṃ kṛ vivāhasambandhaṃ kṛ dāraparigrahaṃ kṛ.
     --(Contract friendship) sakhyaṃ bandh (c. 9. bandhāti bandhuṃ) or upagam (c. 1. -gacchati -gantuṃ); 'I contracted a friendship with him,' ahaṃ tasya mitratvam upagataḥ.
     --(Contract a debt) ṛṇaṃ kṛ ṛṇagrastaḥ -stā -staṃ bhū.

To CONTRACT, v. n. (Shrink up) saṅkuc in pass. (-kucyate) saṅkocaṃ or kuñcanam i (c. 2. eti etuṃ) or gam (c. 1. gacchati gantuṃ), saṃkṣip in pass. (-kṣipyate) saṃhṛ in pass. (-hriyate) kuñv in pass. (kucyate) saṃhan in pass. (-hanyate).

CONTRACTED, p. p. (Drawn together) saṅkucitaḥ -tā -taṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ nikuñcitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ puṭitaḥ -tā -taṃ saṃhataḥ -tā -taṃ saṃśyānaḥ -nā -naṃ.
     --(Abridged) saṃhṛtaḥ -tā -taṃ saṃkṣiptaḥ -ptā -ptaṃ samastaḥ -stā -staṃ.
     --(Narrow) sambādhaḥ -dhā -dhaṃ saṅkaṭaḥ -ṭā -ṭaṃ nirantarālaḥ -lā -laṃ nirāyataḥ -tā -taṃ.
     --(Agreed) saṃviditaḥ -tā -taṃ.

CONTRACTIBLE, a. saṃkṣepaṇīyaḥ -yā -yaṃ saṅkocanīyaḥ -yā -yaṃ kuñcanaśīlaḥ -lā -la.

CONTRACTIBILITY, s. saṃkṣepaṇīyatvaṃ saṅkocanīyatvaṃ saṃharaṇīyatvaṃ kuñcanaśīlatā.

CONTRACTION, s. saṅkocaḥ -canaṃ ākuñcanaṃ kuñcanaṃ avakuñcanaṃ samasanaṃ saṃkṣepaḥ -paṇaṃ saṃvāraḥ saṃvṛtiḥ f., hrāsaḥ saṅgrahaḥ nirodhaḥ nyūnatā; 'contraction of the vulva,' yonisaṃvṛtiḥ f.; 'of the urethra,' mūtramārganirodhaḥ; 'contraction of the skin by astringents,' sandhānaṃ; 'union of letters,' sandhiḥ m.; 'a contracted letter,' saṃkṣiptavarṇaḥ.

CONTRACTOR, s. niyamakṛt samayakarttā m. (rttṛ) paṇakarttā paṇārpakaḥ.

To CONTRADICT, v. a. viparītaṃ vad (c. 1. vadati -te -dituṃ), vivad apavad apavac (c. 2. -vakti -vaktuṃ), pratyākhyā (c. 2. -khyāti -tuṃ), adharīkṛ.
     --(Oppose) virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh pratikūla (nom. -kūlayati -yituṃ), pratikṛ pratīpa (nom. pratīpāyate); 'to contradict one's self,' vipravad.

CONTRADICTED, p. p. apavāditaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ parāhataḥ -tā -taṃ adharīkṛtaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ vipratipannaḥ -nnā -nnaṃ vipratikṛtaḥ -tā -taṃ.

CONTRADICTER, s. viparītavādī m. (n) pratyākhyātā m. (tṛ) apavādakaḥ vivādī m. (n) prativādī.

CONTRADICTION, s. (Verbal opposition) vacanavirodhaḥ pratīpavacanaṃ viparītavacanaṃ virodhoktiḥ f., viparītārthaṃ vacanaṃ pratyākhyānaṃ vigītiḥ f.
     --(Disagreement, incongruity) visaṃvādaḥ asaṅgatiḥ f., viruddhatā asaṃsthitiḥ f.
     --(Controversial assertion) vitaṇḍā prativādaḥ vipralāpaḥ.
     --(Opposition) virodhaḥ -dhanaṃ viparītatā vipratipattiḥ f., vipakṣatā pratipakṣatā vipratikāraḥ paryavasthānaṃ prātikūlyaṃ pratikūlatā pratibandhiḥ m. -ndhakatā bādhaḥ.

CONTRADICTORILY, adv. viruddhaṃ viparītaṃ pratīpaṃ virodhena asaṅgataṃ.

CONTRADICTORY, a. viparītaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ viruddhārthaḥ -rthā -rthaṃ pratīpaḥ -pā -paṃ vipakṣaḥ -kṣā -kṣaṃ viparītārthaḥ -rthā -rthaṃ vibhinnaḥ -nnā -nnaṃ pratikūlaḥ -lā -laṃ vigītaḥ -tā -taṃ pratiṣedhakaḥ -kā -kaṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ bādhitaḥ -tā -taṃ.
     --(Inconsistent) parasparavirodhī -dhinī -dhi (n) parasparaparāhataḥ -tā -taṃ vivadamānaḥ -nā -naṃ.

CONTRADISTINCTION, s. vyatirekaḥ pratipakṣatā vipakṣatā viruddhatā viparītatā vaiparītyaṃ prātikūlyaṃ vailakṣaṇyaṃ viparītaguṇaviśiṣṭatā.

To CONTRADISTINGUISH, v. a. viparītaguṇaiḥ or viruddhaguṇair viśiṣ (c. 7. -śinaṣṭi -śeṣṭuṃ or caus. -śeṣayati -yituṃ).

CONTRADISTINGUISHED, p. p. viparītaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vyatiriktaḥ -ktā -ktaṃ.

CONTRAINDICATED, p. p. vilakṣaḥ -kṣā -kṣaṃ apathyaḥ -thyā -thyaṃ vihitaḥ -tā -taṃ.

CONTRAINDICATION, s. apathyalakṣaṇaṃ apathyaupadhalakṣaṇaṃ apathyatā.

CONTRAPOSITION, s. sammukhe or pratimukhe sthāpanaṃ or pratiṣṭhāpanaṃ.

CONTRARIETY, s. viparyyayaḥ -ryyāyaḥ paryyayaḥ viparītatā vaiparītyaṃ viparyyāsaḥ vailakṣyaṃ -lakṣaṇyaṃ pratikūlatā prātikūlyaṃ virodhaḥ pratirodhaḥ viruddhatā pratipakṣatā paryyavasthā vipratikāraḥ pratibandhitā vyatikramaḥ vyatyayaḥ vyatyāsaḥ avakuṭāraṃ.

CONTRAILY, adv. viparītaṃ viruddhaṃ prātikūlyena viparyyayeṇa abhimukhaṃ.

CONTRARIWISE, adv. punar parantu varaṃ viparītaṃ vaiparītyena.

CONTRARY, a. pratikūlaḥ -lā -laṃ virodhī -dhinī -dhi (n) viruddhaḥ -ddhā -ddhaṃ viparītaḥ -tā -taṃ pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ prātīpikaḥ -kī -kaṃ vilomaḥ -mī -maṃ pratilomaḥ -mā -maṃ viparyyastaḥ -stā -staṃ viparyyāsitaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ apasavyaḥ -vyā -vyaṃ prasavyaḥ -vyā -vyaṃ vipakṣaḥ -kṣā -kṣaṃ pratipakṣaḥ -kṣī -kṣaṃ dvandvaḥ -dvā -dvaṃ avakaṭaḥ -ṭā -ṭaṃ avakuṭāraḥ -rā -raṃ abhimukhaḥ -khā -khaṃ abhimukhagataḥ -tā -taṃ pratighaḥ -ghā -ghaṃ.
     --(Hostile) vairī -riṇī -ri (n).
     --(Acting contrary) viparītakārī -riṇī -ri (n); 'a contrary wind,' sammukhāgato vātaḥ. 'Contrary' is sometimes expressed by itara; as, 'the contrary of moveable,' i.e. 'stationary,' jaṅgametaraḥ -rā -raṃ.

CONTRARY, s. viparyyayaḥ -ryyāyaḥ paryyayaḥ viparyyāsaḥ vyatyayaḥ viparītaṃ vyatikramaḥ.
     --(Contrary proposition) pratipakṣaḥ uttarapakṣaḥ; 'to the contrary,' viparītābhiprāyeṇa; 'on the contrary,' punar parantu varaṃ.

CONTRARY, CONTRARILY, adv. punar varaṃ parantu viparītatas anyathā pratikūlaṃ; 'contrary to that,' tadviparītaṃ; 'contrary to custom.' rītivyatyayena; contrary to promise, pratijñāvirodhena.

CONTRAST, s. pratipakṣaḥ pratipakṣatā vyatirekaḥ virodhaḥ viparyyayaḥ vaiparītyaṃ vyatyayaḥ vailakṣyaṃ pṛthaktvaṃ bhinnābhiprāyaḥ vibhinnabhāvaḥ; 'illustration by contrast' vyatirekyudāharaṇaṃ.

To CONTRAST, v. a. viparyas (c. 4. -asyati -asituṃ), parasparaviparyyayeṇa upamā (c. 2. -māti -mātuṃ), parasparaviruddhaṃ -ddhā -ddhaṃ kṛ vyatirekaṃ kṛ viparyyayaṃ kṛ pṛthaktvena abhidhā (c. 3. -dadhāti -dhātuṃ), parasparavaiparītyaṃ kṛ.

To CONTRAST, v. n. (Be in contrast) viparyas in pass. (-asyate) virudh in pass. (-rudhyate) vyatiric in pass. (-ricyate).

CONTRASTED, p. p. viparyyastaḥ -stā -staṃ vyatiriktaḥ -ktā -ktaṃ viruddhaḥ -ddhā -ddhaṃ.

CONTRAVALLATION, s. parikhā parikūṭaṃ pratikūpaḥ nagaraprācīrābhimukhaṃ parikhāprācīrādi.

To CONTRAVENE, v. a. pratirudh (c. 7. -ruṇaddhi -roddhuṃ), saṃrudh virudh; pratikṛ; pratibandh (c. 9. -badhnāti -bandhuṃ), pratikūla (nom. pratikūlayati -yituṃ), vihan (c. 2. -hanti -hantuṃ), vyāhan niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratīpa (nom. pratīpāyate), vighna (nom. vighnayati -yituṃ).

CONTRAVENTION, s. pratirodhaḥ virodhaḥ pratikāraḥ vipratikāraḥ pratiyatnaḥ pratiyogaḥ niṣedhaḥ vyādhātaḥ bādhaḥ pratibandhaḥ pratibandhakatā.

CONTRECTATION, s. sasparśaḥ sparśaḥ parimarśaḥ spṛṣṭiḥ f., samparkaḥ parimārgaḥ.

CONTRIBUTARY, a. ekarājñe karadaḥ -dā -daṃ ekarājādhīnaḥ -nā -naṃ.

To CONTRIBUTE, v. a. kiñcit kiñcid dā (c. 3. dadāti dātuṃ) or sthā in caus. (sthāpayati -yituṃ) svaṃ svam aṃśaṃ or bhāgaṃ or uddhāraṃ dā.
     --(Assist, promote) sāhāyyaṃ kṛ upakṛ pravṛdh in caus. (-vardhayati yituṃ) pravṛt in caus. (-varttayati -yituṃ).

CONTRIBUTION, s. (The act) aṃśadānaṃ uddhāradānaṃ karadānaṃ.
     --(The share contributed) aṃśaḥ bhāgaḥ vibhāgaḥ uddhāraḥ dattāṃśaḥ karaḥ.

CONTRIBUTOR, s. aṃśadātā m. (tṛ) uddhāradātā aṃśadāyī m. (n).
     --(Assister, promoter) upakārī m. (n) sāhāyyakarttā m. (rttṛ) pravardhakaḥ prayojakaḥ pravarttakaḥ uttarasādhakaḥ.

CONTRIBUTORY, a. sāhāyyakārī -riṇī -ri (n) sampādakaḥ -kā -kaṃ.

CONTRITE, a. anutāpī -pinī -pi (n) jātānutāpaḥ -pā -paṃ kṛtapaścāttāpaḥ -pā -paṃ sañjātapaścāttāpaḥ -pā -paṃ anuśocakaḥ -kā -kaṃ anuśokasantaptaḥ -ptā -ptaṃ kṣuṇṇamanāḥ -nāḥ -naḥ (s) śokāgnisantaptaḥ -ptā -ptaṃ.

CONTRITELY, adv, sānutāpaṃ santāpena sakhedaṃ santāpapūrvvakaṃ anuśokāt.

CONTRITION, s. paścāttāpaḥ anutāpaḥ santāpaḥ anuśokaḥ anuśocanaṃ anuśayaḥ khedaḥ visūritaṃ kāpyakāraḥ vipratīsāraḥ.

CONTRIVABLE, a. pracintanīyaḥ -yā -yaṃ vidheyaḥ -yā -yaṃ kalpanīyaḥ -yā -yaṃ.

CONTRIVANCE, s. (Act of contriving) upāyacintanaṃ ghaṭanaṃ vidhānaṃ kalpanaṃ -nā parikalpanaṃ kḷptiḥ f., mantraṇā yuktiprayuktiḥ f.
     --(Scheme, plan) upāyaḥ apadeśaḥ vyapadeśaḥ sādhanaṃ ceṣṭā vyavasāyaḥ vidhaḥ chalaṃ.

To CONTRIVE, v. a. pracint (c. 10. -cintayati -yituṃ), paricint or upāyaṃ pracint or niści (c. 5. -cinoti -cetuṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), anusandhā kḷp (c. 10. kalpayati -yituṃ), parikḷp mantr (c. 10. mantrayati -yituṃ), sampradhṛ in caus. (-dhārayati -yituṃ).

To CONTRIVE, v. n. upāyaṃ kṛ upāyacintāṃ kṛ ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), vyavaso (c. 4. -syati -sātuṃ).

CONTRIVED, p. p. pracintitaḥ -tā -taṃ vihitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ kalpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ ceṣṭitaḥ -tā -taṃ; 'well contrived,' sughaṭitaḥ; 'badly contrived,' durṇītaḥ -tā -taṃ.

CONTRIVER, s. upetā m. (tṛ) upāyajñaḥ upāyacintakaḥ parikalpakaḥ vyavasāyī m. (n).

CONTROL, s. (Restraint, check) saṃyamaḥ viniyamaḥ yamaḥ nigrahaḥ nirodhaḥ saṃrodhaḥ damaḥ damanaṃ damathaḥ -thaṃ yantraṇaṃ nivāraḥ -raṇaṃ.
     --(Power, authority) vaśaṃ prabhutvaṃ adhikāraḥ adhīnatā; 'under your control,' tvadadhīnaḥ -nā -naṃ; 'mental control,' antaryamanaṃ manodaṇḍaḥ.
     --(Counter-reckoning) prātagaṇitaṃ pratigaṇanā.

To CONTROL, v. a. vaśīkṛ or vaśe kṛ yam (c. 1. yacchati yantuṃ), niyam saṃyam sanniyam viniyam; nigrah (c. 9. -gṛhlāti -grahītuṃ), vinigrah sannigrah; saṃhṛ (c. 1. -harati -harttuṃ), dam in caus. (damayati -yituṃ) śās (c. 2. śāsti śāsituṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), yantr (c. 10. yantrayati -yituṃ), niyantr.
     --(By a counter-reckoning) pratigaṇanāṃ kṛ.

CONTROLLABLE, a. saṃyamanīyaḥ -yā -yaṃ damanīyaḥ -yā -yaṃ vaśyaḥ -śyā -śyaṃ nigrahaṇīyaḥ -yā -yaṃ śāsanīyaḥ -yā -yaṃ pratyāharaṇīyaḥ -yā -yaṃ.

CONTROLLED, p. p. yataḥ -tā -taṃ saṃyataḥ -tā -taṃ saṃyamitaḥ -tā -taṃ niyamitaḥ -tā -taṃ viniyataḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ śāsitaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ nigṛhītaḥ -tā -taṃ pratyāhṛtaḥ -tā -taṃ adhīnaḥ -nā -naṃ.

CONTROLLER, s. śāstā m. (stṛ) anuśāsitā m. (tṛ) adhyakṣaḥ abhira- kṣitā m. (tṛ) adhikārī m. (n).

CONTROLLERSHIP, s. adhyakṣatā -tvaṃ abhirakṣitṛtvaṃ anuśāstṛtvaṃ.

CONTROVERSIAL, a. vivādī -dinī -di (n) vādānuvādī -dinī -di (n) vitarkī -rkiṇī -rki (n) sāṃvādikaḥ -kī -kaṃ visaṃvādī -dinī -di (n).

CONTROVERSIALIST, s. vivādārthī m. (n) vivādī m. (n) vādī m. (n) tarkī m. (n) sāṃvādikaḥ.

CONTROVERSY, s. vādānuvādaḥ vādaprativādaḥ vitaṇḍā vādayuddhaṃ vivādaḥ saṃvādaḥ visaṃvādaḥ vādaḥ vitarkaḥ tarkaḥ vākkalahaṃ virodhoktiḥ f., śāstrārthakalahaḥ vipakṣatā vipratipattiḥ f., vicāraḥ.

To CONTROVERT, v. a. vivad (c. 1. -vadati -te -dituṃ), visaṃvad; viparītaṃ vad; vicar in caus. (-cārayati -yituṃ) vivādāspadīkṛ pratyākhyā (c. 2. -khyāti -tuṃ), adharīkṛ vādānuvādaṃ kṛ vitaṇḍ (c. 1. -taṇḍate -ṇḍituṃ).

CONTROVERTED, p. p. vādagrastaḥ -stā -staṃ vivādāspadīkṛtaḥ -tā -taṃ vicāritaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ.

CONTROVERTIBLE, a. pratyākhyeyaḥ -yā -yaṃ vivadanīyaḥ -yā -yaṃ vicāraṇīyaḥ -yā -yaṃ.

CONTROVERTIST, s. śāstravirodhadarśī m. (n) vivādī m. (n) vādaprativādakṛt naiyāyikaḥ.

CONTUMACIOUS, a. viparītakārī -riṇī -ri (n) pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ pratikūlaḥ -lā -laṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ durvinītaḥ -tā -taṃ duḥśīlaḥ -lā -laṃ vilomaḥ -mā -maṃ.

CONTUMACIOUSLY, adv. pratīpaṃ pratikūlaṃ sadarpaṃ sadharṣaṃ sadhārṣṭyaṃ dhārṣṭyena durvinītaṃ.

CONTUMACY, s. pratīpatā dhārṣṭyaṃ darpaḥ dharṣaḥ pratikūlatā duḥśīlatā durvinītatā viparītakāritā vyalokatā.

CONTUMELIOUS, a. paruṣaḥ -ṣā -ṣaṃ niṣṭhuraḥ -rā -raṃ dharṣakaḥ -kā -kaṃ avamānī -ninī -ni (n) nindakaḥ -kā -kaṃ ghṛṇākaraḥ -rī -raṃ.

CONTUMELIOUSLY, adv. pāruṣpeṇa sadharṣaṇaṃ sapāruṣyaṃ sanaiṣṭhuryyaṃ sanikāraṃ sāvamānaṃ.

CONTUMELY, s. pāruṣyaṃ paruṣavacanaṃ niṣṭhuravacanaṃ paribhāṣaṇaṃ parīvādaḥ apavādaḥ dharṣaḥ -rṣaṇaṃ avajñā avamānaṃ niṣṭhuratā naiṣṭhuryyaṃ nindā tiraskāraḥ vācyatā vacanīyatā dhikkriyā durvākyaṃ jugupsā ghṛṇā garhā upakrośaḥ nikāraḥ upālambhaḥ.

To CONTUSE, v. a. cūrṇ (c. 10. cūrṇayati -yituṃ), cūrṇīkṛ mṛd (c. 9. mṛdnāti marddituṃ), avamṛd vimṛd kṣud (c. 7. kṣuṇatti kṣottuṃ), kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ sampiṣ tud (c. 6. tudati tottuṃ).

CONTUSED, p. p. kṣuṇṇaḥ -ṇṇā -ṇṇaṃ kṣataḥ -tā -taṃ cūrṇitaḥ -tā -taṃ mardditaḥ -tā -taṃ.

CONTUSION, s. aṣṭhīlā nīlikā kṣataṃ marddanaṃ sammarddaḥ niṣpeṣaḥ.

CONUNDRUM, s. pravahliḥ f. -hlikā praśnadūtī prahelikā śleṣaḥ śleṣoktiḥ f.

CONVALESCENCE, s. samutthānaṃ nirāmayaṃ kalyatvaṃ śamaḥ upaśamaḥ rogopaśamaḥ svāsthyaṃ.

CONVALESCENT, a. samutthitaḥ -tā -taṃ vītarogaḥ -gā -gaṃ nirāmayaḥ -yā -yaṃ nīrujaḥ -jā -jaṃ vyādhirahitaḥ -tā -taṃ kalyaḥ -lyā -lyaṃ vyapagatavyādhiḥ -dhiḥ -dhi ullāghaḥ -ghā -ghaṃ prollādhitaḥ -tā -taṃ.

To CONVENE, v. a. āhve (c. 1. -hvayati -hvātuṃ), samāhve saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ), āhvānapūrvvakaṃ samānī (c. 1. -nayati -netuṃ), ekatra kṛ.

To CONVENE, v. n. saṅgam (c. 1. -gacchati -gantuṃ), samāgam; same (rt. i with sam ā, c. 2. samaiti -tuṃ); sammil (c. 6. -milati -melituṃ), ekatramil.

CONVENIENCE, s. (Fitness) yuktiḥ f., upayogaḥ upayogitā yogyatā pātratvaṃ -tā upapattiḥ f., yāthātathyaṃ.
     --(Commodiousness, comfort) susthatā sukhaṃ saukhyaṃ sopakāratvaṃ.
     --(Fitness of time) avakāśaḥ avasaraḥ; 'when it suits your convenience,' avakāśaṃ prāpya or avasaraṃ prāpya or yathāvakāśaṃ.

CONVENIENT, a. yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ yuktaḥ -kta ktaṃ ucitaḥ -tā -taṃ yathāyogyaḥ -gyā -gyaṃ upapannaḥ -nnā -nnaṃ samucitaḥ -tā -taṃ yathocitaḥ -tā -taṃ samañjasaḥ -sā -saṃ sopakāraḥ -rā -raṃ.

CONVENIENTLY, adv. yuktaṃ yathāyogyaṃ yogyaṃ yathocitaṃ upayuktaṃ sāmprataṃ sthāne yathātathā anāyāsena yathāvasaraṃ yathāvakāśaṃ.

CONVENT, s. maṭhaḥ avasathaḥ āśramaḥ vīhāraḥ vihāraḥ dharmmaśālā dharmmacāriṇāṃ maṭhaḥ

CONVENTICLE, s. sabhā samājaḥ melakaḥ īśvarapūjakānāṃ gūḍhasabhā vyavahāraviruddhaḥ samājaḥ.

CONVENTICLER, s. sabhāsad gūḍhasabhāsevī m. (n) vyavahāraviruddhasamājasevī.

CONVENTION, s. (Agreement) samayaḥ niyamaḥ saṃvid f., upagamaḥ saṃvādaḥ saṅketaḥ.
     --(Assembly) sabhā samājaḥ saṃsad f., melakaḥ.

CONVENTIONAL, a. sāmayikaḥ -kī -kaṃ naiyamikaḥ -kī -kaṃ niyamitaḥ -tā -taṃ sarvvasammataḥ -tā -taṃ nirūḍhaḥ -ḍhā -ḍhaṃ rūḍhaḥ -ḍhā -ḍhaṃ.

CONVENTUAL, a. maṭhasambandhī -ndhinī -ndhi (n) āśramī -miṇī -mi (n).

To CONVERGE, v. n. nānādigdeśād ekasthānaṃ prati gam (c. 1. gacchati gantuṃ) or samāgam; ekakendrābhimukham i (c. 2. eti etuṃ).

CONVERGENCE, s. ekasthānaṃ prati gamanaśīlatā ekakendrābhimukhatā.

CONVERGENT, a. ekasthānaṃ prati or ekakendraṃ prati gamanaśīlaḥ -lā -laṃ ekakendrābhimukhaḥ -khā -khaṃ kendrābhipipatiṣuḥ -ṣuḥ -ṣu.

CONVERSABLE, a. kathopakathanayogyaḥ -gyā -gyaṃ ālāpī -pinī -pi (n) ālāpakaraṇapaṭuḥ -ṭuḥ -ṭu.

CONVERSABLENESS, s. sabhācāturyyaṃ ālāpakaraṇe pāṭavaṃ.

CONVERSANCE or CONVERSANCY, s. pāṭavaṃ parijñānaṃ paricayaḥ naipuṇyaṃ vyutpattiḥ f., cāturyyaṃ kuśalatā pāṇḍityaṃ vidagdhatā vijñatā abhijñatā.

CONVERSANT, a. vijñaḥ -jñā -jñaṃ abhijñaḥ -jñā -jñaṃ nipuṇaḥ -ṇā -ṇaṃ śikṣitaḥ -tā -taṃ sampannaḥ -nnā -nnaṃ vyutpannaḥ -nnā -nnaṃ vipratipannaḥ -nnā -nnaṃ caturaḥ -rā -raṃ paṭuḥ -ṭuḥ -ṭu kuśalaḥ -lā -laṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ vicakṣaṇaḥ -ṇā -ṇaṃ viśāradaḥ -dā -daṃ vettā -ttrī -ttṛ (ttṛ) paṇḍitaḥ -tā -taṃ kṛtī -tinī -ti (n) vyavaharttā -rttī -rtṛ (rtṛ) cañcuraḥ -rā -raṃ śīlitaḥ -tā -taṃ jñaḥ jñā jñaṃ in comp.; 'well read,' svadhītaḥ -tā -taṃ; 'conversant with law,' smṛtijñaḥ; 'with the Scriptures,' śāstravid.

CONVERSATION, s. sambhāṣā -ṣaṇaṃ saṃlāpaḥ ālāpaḥ ābhāṣaṇaṃ saṅkathā kathāyogaḥ sampravadanaṃ kathopakathanaṃ vādaḥ viśrambhakathā saṃvādaḥ kathāvārttā dvayoḥ saṃvādaḥ āpṛcchā.
     --(Criminal). strīpuruṣasaṅgaḥ.
     --(Behaviour) vṛttiḥ f., rītiḥ f., ācāraḥ vyavahāraḥ vyāpāraḥ.

CONVERSE, s. ālāpaḥ sambhāṣā saṃsargaḥ saṅgamaḥ saṅgaḥ saṅgatiḥ f., samparkaḥ.
     --(The contrary) viparyyayaḥ.

To CONVERSE, v. n. (Hold conversation) sambhāṣ (c. 1. -bhāṣate -ṣituṃ), saṃvad (c. 1. -vadati -te -dituṃ), sampravad saṃlap (c. 1. -lapati -pituṃ), ālap saṃvac (c. 2. -vakti -vaktuṃ), sañjalp (c. 1. -jalpati -lpituṃ).
     --(Have intercourse) saṃsargaṃ kṛ saṅgam (c. 1. -gacchati -gantuṃ).
     --(As the sexes) strīpuruṣavat sambhogaṃ kṛ or saṅgam.

CONVERSELY, adv. viparyyayeṇa viparyyayatas vyatikrameṇa viparītatas.

CONVERSION, s. (Change from one state to another) vikāraḥ vikṛtiḥ f., vikriyā parivarttaḥ pariṇāmaḥ anyathākaraṇaṃ anyathābhāvaḥ viparyyayaḥ bhāvāntaraprāptiḥ f. OBS. Change from one substance to another is often expressed by the affix sāt; as, 'conversion to water,' jalasātkaraṇaṃ; 'to ashes,' bhasmasātkaraṇaṃ.
     --(Moral change) nivarttanaṃ pāpanivarttanaṃ vipratīsāraḥ.
     --(To another religion or opinion) paramatagrahaṇaṃ paradharmmāśrayaḥ dharmmaparivarttaḥ matibhedaḥ asatyadharmmatyāgāt satyadharmmagrahaṇaṃ.

[Page 134b]

CONVERT, s. paradharmmāśritaḥ paramatagrahītā m. (tṛ) svadharmmatyāgī m. (n) dharmmaparivarttakaḥ.

To CONVERT, v. a. (Change) vikṛ anyabhāvaṃ -vāṃ -vaṃ kṛ bhinnabhāvaṃ -vāṃ -vaṃ kṛ bhāvāntarīkṛ anyathā kṛ vikṛtākāraṃ -rāṃ -raṃ kṛ parivṛt in caus. (-varttayati -yituṃ) parāvṛt. OBS. To convert from one substance to another is often expressed by sāt; as, 'to convert to ashes,' bhasmasāt kṛ; 'to water,' jalasāt kṛ; 'to one's own substance,' ātmasāt kṛ.
     --(Cause to reform) pāpād viram in caus. (-ramayati -yituṃ) or nivṛt in caus (-varttayati -yituṃ).
     --(Cause to change from one religion or opinion to another) svadharmmatyāgānantaraṃ paradharmmagrahaṇe pravṛt in caus. (-varttayati -yituṃ) or paradharmmaṃ grah in caus. (-grāhayati -yituṃ).
     --(Apply to some use) prayuj (c. 7. -yunakti -yoktuṃ), upayuj viniyuj.

To CONVERT, v. n. (Be converted) vikṛ (c. 8. -kurute), vikṛtībhū anyathābhū vikṛtākāraḥ -rā -raṃ bhū bhāvāntaram i (c. 2. eti etuṃ) or prāp (c. 5. -āpnoti -āptuṃ), bhāvāntarībhū.
     --(From sin) pāpād viram (c. 1. -ramati -rantuṃ) or nivṛt (c. 1. -varttate -rttituṃ).
     --(Change one's religion) dharmmaṃ parivṛt in caus. (-varttayati -yituṃ) svadharmmaṃ tyaktvā or apāsya paradharmmaṃ grah (c. 9. gṛhlāti grahītuṃ) or āśri (c. 1. -śrayati -yituṃ)
     --(Change in mind) anyamānasībhū vimanībhū.

CONVERTIBILITY, s. parivarttanīyatā vikāryyatā parivarttanakṣamatā.

CONVERTIBLE, s. parivarttanīyaḥ -yā -yaṃ vikāryyaḥ -ryyā -ryyaṃ parivarttanayogyaḥ -gyā -gyaṃ.

CONVEX, a. nyubjaḥ -bjā -bjaṃ vimbākāraḥ -rā -raṃ kūrmmapṛṣṭhākāraḥ -rā -raṃ ābhogavān -vatī -vat (t) golapṛṣṭhākṛtiḥ -tiḥ -ti gaṇḍākāraḥ -rā -raṃ.

CONVEXITY, s. nyubjatvaṃ -tā vimbākāratā gaṇḍākārabhāvaḥ ābhogaḥ.

CONVEXLY, adv. kūrmmapṛṣṭhākāreṇa ābhogarūpeṇa nyubjatas.

CONVEXO-CONCAVE, a. arddhacandrākṛtiḥ -tiḥ -ti arddhacandrarūpaḥ -pā -paṃ.

To CONVEY, v. a. (Carry) vah (c. 1. vahati -te voḍhuṃ), āvah upavah saṃvah; ānī (c. 1. -nayati -netuṃ), tṝ in caus. (tārayati -yituṃ) gam in caus. (gamayati -yituṃ) prāp in caus. (prāpayati -yituṃ) sthānāntarīkṛ.
     --(Transmit) sañcar in caus. (-cārayati -yituṃ) cal in caus. (cālayati -yituṃ) abhivah.
     --(Make over to another) parasmai or parasmin samṛ in caus. (-arpayati -yituṃ).

CONVEYANCF, s. (Vehicle) vāhanaṃ yānaṃ pravahaṇaṃ vāhaḥ rathaḥ cāturaṃ.
     --(Act of making over to another) parasmai samarpaṇaṃ.
     --(Act of conveying) vāhanaṃ tāraṇaṃ ānayanaṃ abhivāhyaṃ sañcāraṇaṃ cālanaṃ.
     --(Deed of sale or transfer) krayalekhyaṃ samarpaṇapatraṃ.

CONVEYANCER, s. kṣetradravyādīnāṃ dānapatralekhakaḥ sthāvarāsthāvarāṇāṃ samarpaṇapatralekhakaḥ or krayapatralekhakaḥ.

CONVEYED, p. p. ūḍhaḥ -ḍhā -ḍhaṃ bhṛtaḥ -tā -taṃ sañcāritaḥ -tā -taṃ cālitaḥ -tā -taṃ tāritaḥ -tā -taṃ; 'being borne along,' uhyamānaḥ -nā -naṃ nīyamānaḥ -nā -naṃ.

CONVEYER, s. vāhakaḥ vāhī m. (n) tārakaḥ tārī m. (n) sañcārakaḥ.

To CONVICT, v. a. ādhṛṣ (c. 10. -dharṣayati -yituṃ, c. 1. -dharṣati -rṣituṃ), saṃsūc (c. 10. -sūcayati -yituṃ), aparādhaniścayaṃ kṛ aparādhanirṇayaṃ kṛ nirṇītāparādhaṃ -dhāṃ -dhaṃ kṛ doṣapramāṇaṃ kṛ sadoṣaṃ or sāparādhaṃ or aparādhinaṃ -dhinīṃ -dhi jñā (c. 9. jānāti jñātuṃ), abhiyuktajanaṃ niruttaraṃ kṛ asau sāparādha iti niści (c. 5. -cinoti -cetuṃ), dṛṣṭadoṣam ākhyā (c. 2. -khyāti -tuṃ).

CONVICT or CONVICTED, p. p. ādharṣitaḥ -tā -taṃ dṛṣṭadoṣaḥ -ṣā -ṣaṃ dṛṣṭāparādhaḥ -dhāḥ -dhaṃ niścitadoṣaḥ -ṣā -ṣaṃ nirṇītadoṣaḥ -ṣā -ṣaṃ upapāditadoṣaḥ -ṣā -ṣaṃ; 'of falsehood,' dṛṣṭavitathavacanaḥ -nā -naṃ.

CONVICT, s. ādharṣitaḥ dṛṣṭadoṣaḥ dṛṣṭāparādhaḥ doṣaniścayāt pravāsitaḥ or kāyakleśe balena niyojitaḥ.

CONVICTION, s. (Of crime) ādharṣaṇaṃ doṣaniścayaḥ doṣanirṇayaḥ aparādhanirṇayaḥ.
     --(Full persuasion) niścayaḥ nirṇayaḥ suniścayaḥ viśvāsaḥ pratyayaḥ grahaṇaṃ dhāraṇaṃ parijñānaṃ.

To CONVINCE, v. a. (Make to acknowledge) svīkāraṃ kṛ in caus. (kārayati -yituṃ) urīkāraṃ or aṅgīkāraṃ kṛ in caus., abhijñātuṃ or urīkarttum ānī (c. 1. -nayati -netuṃ) or anunī niruttaraṃ -rāṃ -raṃ kṛ niruttarīkṛ abhijñā in caus. (-jñāpayati -yituṃ) parijñā in caus., grah in caus. (grāhayati -yituṃ).
     --(Make to believe, persuade) pratyayaṃ or viśvāsaṃ or niścayaṃ kṛ in caus. or jan in caus. (janayati -yituṃ) pratyetuṃ or viśvasitum ānī or anunī.
     --(Destroy doubt) saṃśayaṃ or sandehaṃ chida (c. 7. chinatti chettuṃ) or khaṇḍ (c. 10. khaṇḍayati -yituṃ).

CONVINCED, p. p. kṛtaniścayaḥ -yā -yaṃ kṛtanirṇayaḥ -yā -yaṃ jātaniścayaḥ -yā -yaṃ jātaviśvāsaḥ -sā -saṃ jātapratyayaḥ -yā -yaṃ niruttarīkṛtaḥ -tā -taṃ chinnasaṃśayaḥ -yā -yaṃ.

CONVINCING, a. niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ niścayajanakaḥ -kā -kaṃ viśvāsakārī -riṇī -ri (n) parijñānakṛt pratyayajanakaḥ -kā -kaṃ.

CONVINCINGLY, adv. yathā niścayo jāyate tathā niḥsandigdhaṃ atra na saṃśaya iti prakāreṇa.

CONVIVIAL, a. autsavikaḥ -kī -kaṃ sambhojanaḥ -nī -naṃ utsavasambandhī -ndhinī -ndhi (n); 'a convivial party,' sambhojanaṃ sahabhojanaṃ sampītiḥ f.

CONVOCATION, s. (The act of calling together) samāhvānaṃ āhvānaṃ.
     --(Assembly) sabhā samājaḥ sadaḥ n. (s).
     --(Assembly of the clergy) purohitasabhā dharmmādhyakṣasamājaḥ.

To CONVOKE, v. a. samāhve (c. 1. -hvayati -hvātuṃ), āhve saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ).

To CONVOLVE, v. a. samāvṛt in caus. (-varttayati -yituṃ) āvṛt vyāvṛt; saṃsṛ in caus. (-sārayati -yituṃ).

CONVOLVOLUS, s. kṣīravidārī vidārī mahāśvetā ikṣugandhā ṛkṣagandhikā kroṣṭrī śyāmā bhūmikuṣmāṇḍakaḥ.

To CONVOY, v. a. (Attend by way of defence) rakṣārtham anuvraj (c. 1. -vrajati -jituṃ) or anuyā (c. 2. -yāti -yātuṃ).
     --(Guide) sañcar in caus. (-cārayati -yituṃ).
     --(Convey) āvah (c. 1. -vāhayati -yituṃ).
     --(Guard on a journey) adhvani rakṣ (c. 1. rakṣati -kṣituṃ).

CONVOY, s. (Attendance by way of defence) rakṣārtham anuvrajanaṃ anuvrajyā.
     --(Guide) sañcārakaḥ.
     --(Guard) rakṣakaḥ.
     --(A ship for convoy) bāṇijyapotarakṣakā vṛhadyuddhanaukā.

CONVOYED, p. p. anuyātaḥ -tā -taṃ sañcāritaḥ -tā -taṃ adhvani rakṣitaḥ -tā -taṃ.

To CONVULSE, v. a. (Agitate greatly) kṣubh in caus. (kṣobhayati -yituṃ) vyākṣubh saṅkṣubh vikṣubh; kamp in caus. (kampayati -yituṃ) prakamp.
     --(Contract convulsively) ākṛṣ, (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), ākṣip, (c. 6. -kṣipati -kṣeptuṃ), apatan in caus. (-tānayati -yituṃ); 'to be convulsed, ' kṣubh (c. 4. kṣubhyati kṣobhituṃ), saṅkṣubh samprakṣubh.

CONVULSION, s. (Spasm) ākṣepakaḥ apatānakaḥ apatantrakaḥ ākarṣaḥ grahāmaya śala.
     --(Commotion) kṣobhaḥ vyākṣobhaḥ kampaḥ kampanaṃ kampitaṃ.

CONVULSIVE, ākarṣakaḥ -kā -kaṃ ākṣepakaḥ -kā -kaṃ kampakaḥ -kā -kaṃ kampakaraḥ -rā -raṃ; 'a convulsive contraction,' ākarṣaḥ apatānakaḥ; 'convulsive utterance,' gadgadaḥ gadgadavāk f. (c).

CONY, s. śaśaḥ śaśakaḥ vilavāsī m. (n) garttavāsī m. (n).

To COO, v. n. (As a bird) ku (c. 1. kavate, c. 6. kuvate, c. 2. kauti kavituṃ kotuṃ), kuj (c. 1. kūjati -jituṃ), anukūj kuku śabda kṛ.

COOING, s. kūjanaṃ kūjitaṃ anukūjanaṃ kuku śabdaḥ

COOK, s. sūpakāraḥ pācakastrī f., pacakaḥ pācakaḥ pacaḥ pacelukaḥ sadaḥ sūdādhyakṣaḥ bhakṣyakāraḥ annasaṃskarttā m. (rttṛ) bhaktakāraḥ audanikaḥ āndhasikaḥ.

To COOK, v. a. pac (c. 1. pacati -te paktuṃ), śrā in caus. (śrapayati -te yituṃ) annāni saṃskṛ or sandhā (c. 3. -dadhāti -dhātuṃ) or siddhīkṛ.

COOKED, p. p. pakvaḥ -kvā -kvaṃ śrāṇaḥ -ṇā -ṇaṃ śṛtaḥ -tā -taṃ śrapitaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ saṃskṛtaḥ -tā -taṃ praṇītaḥ -tā -taṃ upasampannaḥ -nnā -nnaṃ rāddhaḥ -ddhā -ddhaṃ.

COOKERY, s. (Art of) pākavidyā.
     --(Act of cooking) pacanaṃ pākaḥ pacā pācā pācikā pākaniṣpattiḥ f.

COOK-MAID, s. pācakastrī pācikā annasaṃskartrī bhakṣyakārī sūpakārī.

COOK-ROOM, s. pākaśālā pākasthānaṃ pākāgāraṃ sūdaśālā mahānasaḥ -saṃ.

COOL, a. śītalaḥ -lā -laṃ śītaḥ -tā -taṃ śiśiraḥ -rā -raṃ ataptaḥ -ptā -ptaṃ atapaḥ -pā -paṃ adharmmaḥ -rmmā -rmmaṃ anuṣṇaḥ -ṣṇā -ṣṇaṃ śītalasparśaḥ -rśā rśaṃ jaḍaḥ -ḍā -ḍaṃ.
     --(Calm, composed) asambhramaḥ -mā -maṃ avyagraḥ -grā -graṃ śāntaḥ -ntā -ntaṃ dhīraḥ -rā -raṃ.
     --(Without passion) vītarāgaḥ -gā -gaṃ.
     --(Cool in affection) viraktaḥ -ktā -ktaṃ; 'it grows cool,' śītalāyate.

COOL, s. śītalaṃ śītaṃ śītalatā śītatā śiśiraḥ śaityaṃ anuṣṇatā adharmmaḥ

To COOL, v. a. śītalīkṛ śītīkṛ śiśirīkṛ śītala (nom. śītalayati -yituṃ).
     --(Cause an abatement, extinguish) śam in caus. (śamayati -yituṃ) upaśam praśam.

To COOL, v. n. śītala (nom. śītalāyate), śītalībhū śiśirībhū śītībhū.
     --(Abate, subside) śam (c. 4. śāmyati śamituṃ), upaśam praśam.

COOLED, p. p. śītīkṛtaḥ -tā -taṃ śītalīkṛtaḥ -tā -taṃ hatatāpaḥ -pā -paṃ.

COOLER, s. śītalakārakaḥ.
     --(For wine, &c.) madyādiśītalīkaraṇārthaṃ mṛnmayabhājanaṃ.

COOLING, a. śītalakārī -riṇī -ri (n) tāpaharaḥ -rī -raṃ santāpaharaḥ -rā -raṃ gharmmanāśakaḥ -kā -kaṃ.
     --(Causing abatement) śamakaḥ -kā -kaṃ śāntidaḥ -dā -daṃ; 'cooling breeze,' śītalavātaḥ svedacūṣako vāyuḥ

COOLLY, adv. śītalaṃ śiśiraṃ saśaityaṃ.
     --(Without discomposure) asambhramaṃ sambhramaṃ vinā avyagraṃ śāntaṃ praśāntaṃ asahasā.

COOLNESS, s. śītalatā śaityaṃ śītatā śītībhāvaḥ śiśiratvaṃ anuṣṇatā.
     --(Of affection) virāgaḥ viraktiḥ f., niḥsnehatā.

COOM, s. (Soot that gathers over an oven's mouth) kandumukhalagnam aṅgāramalaṃ.
     --(Grease which works out of the nave of a wheel) cakranābhimadhyād nirgataḥ snehaḥ.

COOP, s. (Barrel) bhāṇḍaṃ bhājanaṃ kāṣṭhabhāṇḍaṃ kāṣṭhapātraṃ.
     --(Cage for poultry) grāmyakukkuṭādirakṣaṇārthaṃ piñjaraṃ or vītaṃsaḥ kukkuṭapālikā.

To COOP-UP, v. a. piñjare or vītaṃse praviś in caus. (-veśayati -yituṃ)
     --(Confine in a narrow place) saṅkaṭasthāne nirudh (c. 7. -ruṇaddhi -roddhuṃ).

COOPER, s. kāṣṭhabhāṇḍakṛt kāṣṭhabhājanakāraḥ kāṣṭhapātradohanādīnāṃ takṣakaḥ.

COOPERAGE, s. (Price paid for cooper's work) kāṣṭhapātrāditakṣakasya karmma n. mūlyaṃ or bhṛtiḥ f.
     --(Cooper's work) kāṣṭhapātrāditakṣakasya karmma n. (n) or vyāpāraḥ.

To CO-OPERATE, v. n. anyena saha vyavaso (c. 4. -spati -sātuṃ) or ācar (c. 1. -carati -rituṃ) or ceṣṭ (c. 1. ceṣṭata -ṣṭituṃ); pratiyogaṃ kṛ sāhāyyaṃ kṛ; sahakārī -riṇī -ri bhū.

CO-OPERATION, s. sahakāraḥ -ritā sāhāyyaṃ sahāyatā pratiyogaḥ pratiyogitā sampratipattiḥ f., aṅgāṅgibhāvaḥ.

CO-OPERATIVE, a. sahakārī -riṇī -ri (n) sahodyogī -ginī -gi (n).

CO-OPERATOR, s. sahakārī m. (n) sahakṛtvā m. (n) pratiyogī m. (n) sāhāyyakṛt sambhūyakārī m. (n).

COOT, s. jalacaraḥ kṛṣṇavarṇaḥ kṣudrapakṣibhedaḥ.

COPARCENARY, s. saṃsṛṣṭatā -tvaṃ saṃsṛṣṭitā samāṃśitā.

COPARCENER, s. samāṃśī m. (n) samāṃśahārī m. (n) aṃśaharaḥ saṃsṛṣṭī m. (n) saṃsṛṣṭaḥ rikthasaṃvibhāgī m. (n) sahādhikārī m. (n).

COPARTNER, s. samāṃśī m. (n) samāṃśahārī m. (n) aṃśī m. (n) aṃśabhāgī m. (n) aṃśahārī m. (n) sambhūyakārī m. (n).

COPARTNERSHIP, s. samāṃśitā sambhūyasamutthānaṃ aṃśabhāgitā avibhaktatva.

COPE, s. (Covering for the head) mastakābharaṇaṃ mastakācchādanaṃ śirastrāṇaṃ śirastraṃ.
     --(Sacerdotal cloak) purohitaprāvāraḥ purohitaparitheyaṃ.

To COPE WITH, v. n. pratiyudh (c. 4. -yudhyate -yoddhuṃ), spardh (c. 1. spardhate -rdhituṃ), saṅghṛṣ (c. 1. -gharṣati -rṣituṃ), pratikūla (nom. pratikūlayati -yituṃ), virudh (c. 7. -ruṇaddhi -roddhuṃ), pratiyogaṃ kṛ.

COPIER or COPYIST, s. lekhakaḥ lipikaraḥ -kāraḥ pratilipikaraḥ.
     --(Imitator) anukārī m. (n) gatānugatikaḥ.
     --(Plagiary) vāgapahārakaḥ śabdacoraḥ.

COPING, s. prākāraśṛṅgaṃ kapiśīrṣaṃ krayaśīrṣaṃ khoḍakaśīrṣaṃ sālaśṛṅgaṃ.

COPIOUS, a. bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ pracuraḥ -rā -raṃ bhūriḥ -riḥ -ri puṣkalaḥ -lā -laṃ sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ -rṇā -rṇaṃ anekaḥ -kā kaṃ vipulaḥ -lā -laṃ.

COPIOUSLY, adv. bāhulyena bahuśas bahu prācuryyeṇa pracuraṃ bhūri bhūriśas vistāreṇa vistaraśas anekaśas.

COPIOUSNESS, s. bāhulyaṃ prācuryyaṃ bahutvaṃ pracuratvaṃ prapañcanaṃ sampūrṇatā puṣkalatvaṃ vipulatā.

COPPER, s. tāmraṃ tāmrakaṃ śulvaṃ dvyaṣṭaṃ dviṣṭaṃ naipālikaṃ tapaneṣṭaṃ lohitāyaḥ n. (s) uḍumbaraṃ brahmavarddhanaṃ ambakaṃ aravindaṃ ravilohaṃ; 'copper vessel,' tāmrapātraṃ tāmrakaṭāhaḥ tāmrasthālī tāmrapiṭharaḥ; 'copper coin,' paṇaḥ.

COPPER-COLOURED, a. tāmravarṇaḥ -rṇā -rṇa tāmramukhaḥ -khī -khaṃ tāmratanuḥ -nuḥ -nu.

COPPERAS, s. tutthaṃ -tthakaṃ mūṣātutthaṃ malīmasaḥ.

COPPERPLATE, s. tāmraphalakaṃ tāmrapaṭṭaṃ tāmrapatraṃ paṭṭaṃ.

COPPERSMITH, s. tāmrakāraḥ tāmrikaḥ tāmrakuṭṭakaḥ -kuṭaḥ śaulvikaḥ kāṃmyakāraḥ.

COPPERY, a. tāmraḥ -mrī -mraṃ tāmrikaḥ -kī -kaṃ tāmramayaḥ -yī -yaṃ auḍumbaraḥ -rī -raṃ kuṅkumatāmraḥ -mrā -mraṃ.

COPPLOE or COPSE, s. gulmāvṛtaṃ sthānaṃ indhanāvṛtaṃ sthānaṃ jaṅgalaḥ upavanaṃ kṛtrimavanaṃ.

COPULA, s. viśeṣyaviśeṣaṇasaṃjñā.

To COPULATE, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ), sandhā (c. 3. -dadhāti -dhātuṃ).

To COPULATE, v. n. strīpurupavat saṅgam (c. 1. -gacchati -gantuṃ), abhigam; maithunaṃ kṛ sambhogaṃ kṛ saṃsargaṃ kṛ.

COPULATION, s. maithunaṃ rataṃ surataṃ ratikarmma n. (n) ratikriyā śṛṅgāraḥ aṅgasaṅgaḥ aupasthyaṃ sambhogaḥ saṃsargaḥ samparkaḥ saṃyojanaṃ vyavāyaḥ gamanaṃ abhigamanaṃ mahāsukhaṃ rahaḥ n. (s) upasṛṣṭaṃ abhimānitaṃ dharpitaṃ kāmakeliḥ mohanaṃ.

COPULATIVE, a. saṃyogakārī -riṇī -ri (n), or saṃsargakārī; 'copula- tive conjunction,' saṃyogakāriṇī avyayasaṃjñjā.

COPY, s. (Transcript from an original) pratilipiḥ f., pratirūpaṃ.
     --(An individual book) ekapustakaṃ ekagranthaḥ.
     --(An original from which any thing is copied) ādarśaḥ mūlaṃ.
     --(Autograph) svahastalikhitaṃ hastākṣaraṃ hastalipiḥ f.

To COPY, v. a. and n. (Transcribe) uttṝ (c. 1. -tarati -rituṃ -rītuṃ), lipiṃ dṛṣṭvā pratilipiṃ kṛ rūpaṃ dṛṣṭvā pratirūpaṃ kṛ mūladarśanād likh (c. 6. likhati lekhituṃ).
     --(Imitate) anukṛ anugam (c. 1. -gacchati -gantuṃ).

COPY-BOOK, s. pratilipipustakaṃ pratilikhanapustakaṃ.
     --(The writing by looking at which boys learn to write) ādarśaḥ pustakaṃ yasya patreṣu varṇavinyāsaś cārurūpeṇa likhyate yaddarśanād bālakā likhana-śikṣāṃ kurvvanti bālānāṃ likhanaśikṣārtham pustakāropitāni akṣarāṇi vākyāni vā.

COPYHOLD, s. (Land, &c.) grāmeśvarādhīnaṃ kṣetrādi.

COPYHOLDER, s. āharttā m. (rttṛ) grāmeśvarādhīnakṣetradhārī m. (n).

COPYRIGHT, s. svakīyamudritagranthenibandhur adhikāraḥ mudrāṅkitapustake svatvaṃ.

To COQUET, v. n. vilas (c. 1. -lasati -situṃ), vilāsaṃ kṛ hāvaṃ kṛ lal (c. 1. lalati -lituṃ), khelā (nom. khelāyati -yituṃ), premalalitaṃ kṛ.

COQUETRY, s. vilāsaḥ hāvaḥ lalitaṃ vibhramaḥ khelā rasikatā mohanecchā lālasā ramaṇyaṃ.

COQUETTE, s. rasikā strī rasinī vilāsinī vilāsavatī dāminī mohanakāriṇī lālinī kāminī līlāvatī.

CORAL, s. vidrumaḥ prabālaḥ -laṃ ratnavṛkṣaḥ mandaṭaḥ mandāraḥ raktakandaḥ ndalaḥ hemakandalaḥ ratnakandalaḥ ratnavṛkṣaḥ latāmaṇiḥ m., aṅgārakamaṇiḥ māheyaḥ pārijātaḥ pāribhadraḥ krimiśatruḥ m., bhaumaratnaṃ bhomīrā supuṣpaḥ raktapuṣpakaḥ.

CORALLINE, a. prabālamayaḥ -yī -yaṃ vidrumamayaḥ -yī -yaṃ saprabālaḥ -lā -laṃ.

CORALLOID, a. prabālopamaḥ -mā -maṃ vidrumasadṛśaḥ -śī -śaṃ.

CORD, s. rajjuḥ m. f., pāśaḥ dāma n. (n) dāmanī dāmā guṇaḥ sūtraṃ śaṇatantuḥ m., śaṇasūtraṃ sandānaṃ rasanā śullaṃ śulvaḥ yoktraṃ vaṭaḥ varāṭaḥ -ṭakaḥ dorakaḥ; 'Brahminical cord,' upavītaṃ yajñopavītaṃ nivītaṃ pañcavaṭaḥ mauñjī.
     --(A load of wood measured by a cord) rajjuparimitaḥ kāṣṭhabhāraḥ indhanarāśiḥ m. f.

To CORD, v. a. rajvā bandh (c. 9. badhnāti bandhuṃ), pāśa (nom. pāśayati -yituṃ), yoktra (nom. yoktrayati -yituṃ), yantr (c. 10. yantrayati -yituṃ).

CORDAGE, s. śaṇasūtraṃ.
     --(Of a ship) nāvo rajjvādisāmagryaṃ.

CORDED, a. (Fastened with a cord) rajjubaddhaḥ -ddhā -ddhaṃ pāśitaḥ -tā -taṃ.
     --(Made of ropes) rajjumayaḥ -yī -yaṃ.

CORDIAL, s. agnivarddhanaṃ rucakaṃ rocakaḥ rocanaḥ balavarddhakaṃ or tejovarddhanam auṣadhaṃ.

CORDIAL, a. (Invigorating tonic) agnivarddhakaḥ -kā -kaṃ agnidaḥ -dā -daṃ tejaskaraḥ -rā -raṃ dīpakaḥ -kā -kaṃ rucakaḥ -kā -kaṃ ruciraḥ -rā -raṃ pauṣṭikaḥ -kī -kaṃ dhātupoṣakaḥ -kā -kaṃ.
     --(Sincere, friendly) saralaḥ -lā -laṃ sauhārddavān -vatī -vat (t) suhṛttamaḥ -mā -maṃ.

CORDIALITY, s. saurhāddaṃ sauhṛdyaṃ suhṛttā sāralyaṃ saralatā suśīlatā.

CORDIALLY, adv. sauhārddena suhṛttayā sasauhārddaṃ sasāralyaṃ suśīlavat.

CORDMAKER, s. rajjukāraḥ śaṇasūtrakārī m. (n) śaṇatantukṛt.

CORDON, s. (Of a rampart) prākāraśīrpaṃ.
     --(Band) dāma n. (n).

CORDWAINER, s. pādukākāraḥ carmmakāraḥ carmmakṛt carmmapādukākṛt pādūkṛt.

CORE, s. (Heart, inner part) hṛdayaṃ garbhaḥ antaraṃ madhyabhāgaḥ vījaṃ sāraḥ.

CORIACEOUS, a. carmmamayaḥ -yī -yaṃ cārmmikaḥ -kī -kaṃ ajinīyaḥ -yā -yaṃ.

CORIANDER, s. (Plant) dhānī dhānaḥ dhāneyaḥ sūkṣmapatraḥ tīkṣṇapatraḥ tīkṣṇaphalaḥ kunaṭī..
     --(Seed) chatrā avārikā sugandhi n., dhānyakaṃ dhānyavījaṃ tumburu n. -rī kustumburuḥ f. -mbarī.

CORK, s. (Bark of a tree) videśīyatarutvak f. (c).
     --(Stopple of a bottle, &c.) pidhānaṃ kūpīchidrapidhānaṃ kūpīchidranirodhanārthaṃ tarutvaṅmayaṃ pidhānaṃ.

To CORK, v. a. (Stop with a cork) pūrvvoktapidhānena nirudh (c. 7. -ruṇaddhi -roddhuṃ), pidhā (c. 3. -dadhāti -dhātuṃ).

CORKED, p. p. sapidhānaḥ -nā -naṃ pūrvvoktapidhānaniruddhaḥ -ddhā -ddhaṃ.

CORMORANT, s. satsyakhādakaḥ pakṣibhedaḥ.
     --(A glutton) atyāhārī m. (n) gṛdhraḥ dhasmaraḥ kukṣimbhariḥ m.

CORN, s. (Grain) dhānyaṃ.
     --(Growing corn) śasyaṃ stambakariḥ m., sītyaṃ. (Food) annaṃ khādyaṃ bhakṣyaṃ āhāraḥ jīvasādhanaṃ.
     --(Callosity on the foot) kiṇaḥ kadaraḥ.

To CORN, v. a. lavaṇīkṛ lavaṇa (nom. lavaṇayati -yituṃ), lavaṇāktaṃ -ktāṃ -ktaṃ kṛ.

CORNCHANDLER, s. dhānyamāyaḥ dhānyādivikretā m. (tṛ) vaivadhikaḥ -kī m. (n).

CORNCUTTER, s. kiṇachedakaḥ kadarakṛt kadarocchedakaḥ kiṇonmūlakaḥ.

CORNEA, s. (Of the eye) śuklamaṇḍalaṃ.

CORNEL, s. (A tree) vakṣyamāṇaprastarasavarṇaphalo vṛkṣaḥ.

CORNELIAN, s. (A precious stone) svacchaprastarabhedaḥ.

CORNEOUS, a. śārṅgaḥ -rṅgī -rṅgaṃ śṛṅgabhayaḥ -yī -yaṃ śṛṅgopamaḥ -mā -maṃ.

CORNER, s. (Angle) koṇaḥ asraḥ āraṃ.
     --(Of the mouth) sṛkka n. (n) sṛkkiṇī.
     --(Of the eye) apāṅgaṃ nayanopāntaḥ netraparyyantaḥ.
     --(Secret place, retreat) nirjanadeśaḥ viviktadeśaḥ āśramaḥ.

CORNERED, p. p. sāsraḥ -srā -sraṃ sakoṇaḥ -ṇā -ṇaṃ koṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

CORNER-STONE, s. koṇaprastaraḥ āraprastaraḥ prastaro yena prācīradvayaṃ sambaddhaṃ pradhānaprastaraḥ.

CORNER-WISE, adv. koṇākoṇi ārāri asrāsri.

CORNET, s. (A musical instrument) śuṣiravāditrabhedaḥ.
     --(Officer of horse) āśvikasainyadalanāyakaḥ aśvārūḍhasainyapatākādhārī kulīnakumāraḥ sādī m. (n).
     --(Envelope of paper) kośaḥ āveṣṭanaṃ pracchadapaṭaḥ.

CORNETCY, s. pūrvvoktasya sainyadalanāyakasya padaṃ or adhikāraḥ.

CORNFIELD, s. śasyakṣetraṃ dhānyakṣetraṃ sītyakṣetraṃ sītyabhūmiḥ f.

CORNFLOWER, s. kakṣaḥ śasyakṣetraruha oṣadhibhedaḥ.

CORNICE, s. prākāraśīrṣaṃ svoḍakaśīrṣaṃ kapiśīrṣaṃ krayaśīrṣaṃ prākāraśekharaḥ.

CORNIGEROUS, a. śṛṅgī -ṅgiṇī -ṅgi (n) śṛṅgiṇaḥ -ṇā -ṇaṃ.

CORN-MILL, s. dhānyapeṣaṇī dhānyapeṣaṇayantraṃ peṣaṇaṃ -ṇiḥ f.

CORN-ROSE, s. khaskhasajātīya oṣadhiprabhedaḥ,

CORNUCOPIA, s. śrībhṛtaṃ sampattisūcakaṃ puṣpaphalādisampūrṇaṃ viṣāṇaṃ śrīpadmaḥ.

CORNUTED, a. vyabhicāriṇībhāryyāvān m. (t) puṃścalī strī yasya saḥ bandhakībhāryyaḥ.

CORNY, a. (Horny) śārṅgaḥ -rṅgī -rṅgaṃ.
     --(Producing grain) dhānyavān -vatī -vat (t).

COROLLARY, s. anumānaṃ apavāhaḥ siddhāntaḥ upalakṣyaḥ ūhā yuktiḥ f.

COROMANDEL, s. (Coast of) drāviḍaḥ.

CORONAL, s. mukuṭaṃ kirīṭaḥ mauliḥ m. f., śekharaḥ mālā.

CORONAL, a. mastakāgrasambandhīyaḥ -yā -yaṃ mastakoparisthaḥ -sthā -sthaṃ.

CORONARY, a. kirīṭī -ṭinī -ṭi (n) mukuṭasambandhīyaḥ -yā -yaṃ.

CORONATION, s. rājābhiṣekaḥ abhiṣekaḥ mukuḥdhāraṇasaṃskāraḥ.
     --(The hall of coronation) abhiṣekaśālā.

CORONER, s. apamṛtyuvicārakaḥ apamṛtyukāraṇaparīkṣakaḥ apamṛtyuvṛttāntavicārako rājapratinidhiḥ.

[Page 137b]

CORONET, s. kulīnavargalākṣaṇikaḥ kṣudrakirīṭaḥ mauliḥ m. f., mukuṭaṃ.

CORPORAL, s. senāyāṃ padabhājāṃ madhye avarapadabhāk senārakṣādhyakṣaḥ.

CORPORAL, a. śārīraḥ -rī -raṃ -rikaḥ -kī -kaṃ śarīrī -riṇī -ri (n) dehikaḥ -kī -kaṃ dehī -hinī -hi (n) āṅgaḥ -ṅgī -ṅgaṃ aṅgī -ṅginī -ṅgi (n) aṅgikaḥ -kī -kaṃ aṅgakaḥ -kā -kaṃ kāyikaḥ -kī -kaṃ kāyakaḥ -kā -kaṃ. See CORPOREAL.

CORPORALITY, s. mūrttimattvaṃ śarīravattā dehavattvaṃ śārīrikatvaṃ.

CORPORALLY, adv. śarīratas dehatas śārīraṃ saśarīraṃ.

CORPORATE, a. saṅghātavān -vatī -vat (t) kṛtasaṃsargaḥ -rgā -rgaṃ sāmājikaḥ -kī -kaṃ samūhībhūtaḥ -tā -taṃ.

CORPORATION, s. (Corporate body) śreṇī -ṇiḥ m. f., grāmasaṅghaḥ.

CORPOREAL, a. śarīravān -vatī -vat (t) mūrttimān -matī -mat (t) dehavān -vatī -vat (t) vapuṣmān -ṣmatī -ṣmat (t) saśarīraḥ -rā -raṃ sadehaḥ -hā -haṃ tanumān -matī -mat (t) vigrahavān -vatī -vat (t) dehabhāk m. f. n. (j). See CORPORAL.

CORPS, s. (Body of soldiers) sainyadalaṃ sainyagulmaḥ daṇḍaḥ anīkaṃ.

CORPSE, s. śavaḥ -haṃ kuṇapaḥ -paṃ mṛtakaṃ mṛtaśarīraṃ mṛtadehaḥ pañcāvasthaḥ pretaṃ śapaḥ.

CORPULENCE or CORPULENCY, s. medasvitā medovṛddhiḥ f., sthūlatā śarīrasthūlatā sthūlakāyatvaṃ unmedā āpyāyanaṃ.

CORPULENT, a. sthūlaḥ -lā -laṃ sthūlakāyaḥ -yā -yaṃ pṛthūdaraḥ -rā -raṃ udarī -riṇī -ri (n) medasvī -svinī -svi (n) māṃsalaḥ -lā -laṃ āpyānaḥ -nā -naṃ pīnaḥ -nā -naṃ pīvaraḥ -rā -raṃ vṛhatkukṣiḥ -kṣiḥ -kṣi tundavān -vatī -vat (t) tundikaḥ -kā -kaṃ vṛddhanābhiḥ -bhiḥ -bhi sthaviṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

CORPUSCLE, s. aṇuḥ m., paramāṇuḥ kaṇaḥ lavaḥ leśaḥ kaṇikā kākiṇikā reṇuḥ m. f., aṇureṇuḥ f., sūkṣmamūrttiḥ f.

CORPUSCULAR, a. aṇuviṣayakaḥ -kā -kaṃ sūkṣmamūrttiviṣayakaḥ -kā -kaṃ.

To CORRECT, v. a. (Amend) śudh in caus. (śodhayati -yituṃ) pariśudh viśudh saṃśudh; samādhā (c. 3. -dadhāti -dhatte -dhātuṃ), nirddoṣaṃ -ṣāṃ -ṣaṃ kṛ.
     --(Chastise) śās (c. 2. śāsti śāsituṃ), anuśās daṇḍ (c. 10. daṇḍayati -yituṃ).
     --(Destroy or modify by the addition of opposite qualities) viparītaguṇaprakṣeṣeṇa naś in caus. (nāśayati -yituṃ) or śam in caus. (śamayati -yituṃ) or pratikṛ.

CORRECT, a. śuddhaḥ -ddhā -ddhaṃ viśuddhaḥ -ddhā -ddhaṃ nirdoṣaḥ -ṣā -ṣaṃ doṣarahitaḥ -tā -taṃ satyaḥ -tyā -tyaṃ yathārthaḥ -rthā -rthaṃ ṛtaḥ -tā -taṃ tathyaḥ -thyā -thyaṃ avitathaḥ -thā -thaṃ samañjasaḥ -sā -saṃ śuciḥ -ciḥ -ci yathātathaḥ -thā -thaṃ yāthārthikaḥ -kī -kaṃ yathāmārgaḥ -rgā -rgaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ prakṛtaḥ -tā -taṃ.
     --(Correct in conduct) sādhuvṛttiḥ -ttiḥ -tti.

CORRECTED, p. p. (Amended) śodhitaḥ -tā -taṃ viśodhitaḥ -tā -taṃ.
     --(Counteracted) pratikṛtaḥ -tā -taṃ.
     --(Chastised) śāsitaḥ -tā -taṃ anuśāsitaḥ -tā -taṃ.

CORRECTION, s. (Chastisement) śāstiḥ f., śiṣṭiḥ f., śāsanaṃ anuśāsanaṃ daṇḍaḥ -ṇḍanaṃ sāhasaṃ nigrahaḥ pratiphalaṃ.
     --(Amendment) śodhanaṃ viśodhanaṃ śuddhiḥ f., saṃśuddhiḥ f., pratisamādhānaṃ samādhānaṃ.

CORRECTIVE, a. (Destroying noxious qualities) nāśakaḥ -kā -kaṃ -ghnaḥ -ghnā -ghnaṃ in comp., apanudaḥ -dā -daṃ haraḥ -rā -raṃ apahaḥ -hā -haṃ or -haḥ -hā -haṃ in comp.
     --(Counteracting) pratīkārakaḥ -kā -kaṃ.
     --(Amending) śodhakaḥ -kā -kaṃ.

CORRECTIVE, s. pratīkāraḥ pratikāraḥ pratisamādhānaṃ apanodanaṃ abhighātaḥ.

CORRECTLY, adv. śuddhaṃ yathārthaṃ nirdoṣaṃ tathyaṃ ṛtaṃ satyaṃ añjasā avitathaṃ samañjasaṃ śuci yathātathaṃ yathāvat yathāmārgaṃ sādhu.

CORRECTNESS, s. śuddhatvaṃ śuddhiḥ f., viśuddhiḥ f., nirdoṣatā yathārthatā satyatā yāthātathyaṃ yāthārthyaṃ tathyatā sāmañjasyaṃ śucitā sādhutvaṃ.

CORRECTOR, s. (Chastiser) śāstā m. (stṛ) śāsitā m. (tṛ) daṇḍapraṇetā m. (tṛ).
     --(Amender) śodhakaḥ śodhanakṛt samādhātā m. (tṛ) pratisamādhātā pratikārakaḥ.

CORRELATIVE, a. parasparasambandhī -ndhinī -ndhi (n) anyonyasambaddhaḥ -ddhā -ddhaṃ itaretarasambaddhaḥ -ddhā -ddhaṃ vyatikaraḥ -rā -raṃ.

CORRELATIVENESS, s. parasparasambandhitvaṃ anyonyasambaddhabhāvaḥ vyatikaraḥ.

To CORRESPOND, v. n. (Suit) yuj in pass. (yujyate) upayuj upapad in pass. (-padyate) anurūpaḥ -pā -paṃ or sadṛśaḥ -śī -śam as anusṛ (c. 1. -sarati -sarttuṃ),
     --(Keep up intercourse by alternate letters) parasparāṃ patralikhanena saṃvad (c. 1. -vadati -dituṃ), lekhālekhi kṛ patradvāreṇa uttarapratyuttaraṃ kṛ.
     --(Assent) saṃvad anuvad.

CORRESPONDENCE, s. (Adaptation) yogyatā yuktiḥ f., sādṛśyaṃ anurūpatā ānurūpyaṃ ānuguṇyaṃ tulyatā samānatā anusāraḥ paryyāptiḥ f., upapattiḥ f.
     --(By letter) parasparāṃ patralikhanena saṃvādaḥ patravinimayaḥ lekhālekhikaraṇaṃ.
     --(Connexion, intercourse) sambandhaḥ samparkaḥ saṅgaḥ saṃsargaḥ; 'correspondence of character,' pratibhāvaḥ.

CORRESPONDENT, a. yogyaḥ -gyā -gyaṃ sadṛśaḥ -śī -śaṃ anurūpaḥ -pā -paṃ anuguṇaḥ -ṇā -ṇaṃ anusārī -riṇī -ri (n) tulyaḥ -lyā -lyaṃ samānaḥ -nā -naṃ upayuktaḥ -ktā -ktaṃ paryyāptaḥ -ptā -ptaṃ saṅgataḥ -tā -taṃ aviruddhaḥ -ddhā -ddhaṃ.

CORRESPONDENT, s. (One who interchanges letters) anyena saha patralikhanena saṃvādī m. (n).
     --(An agent, a connexion) niyogī m. (n) pratipuruṣaḥ samparkī m. (n) sambandhī m. (n).

CORRIDOR, s. durgaparigataś channapathaḥ gṛhaparitaś channapathaḥ.

CORRIGIBLE, a. (Punishable) śāsanīyaḥ -yā -yaṃ śāsyaḥ -syā -syaṃ anuśāsanīyaḥ -yā -yaṃ daṇḍanīyaḥ -yā -yaṃ.
     --(Capable of amendment) śodhanīyaḥ -yā -yaṃ sādhyaḥ -dhyā -dhyaṃ samādhātuṃ śakyaḥ -kyā -kyaṃ.

CORRIVAL, s. sapatnaḥ pratisparddhī m. (n) pratiyogī m. (n) pratipakṣaḥ.

CORRIVALRY, s. pratisparddhā saṅgharṣaḥ vijigīṣā paramparābhibhavecchā.

To CORROBORATE, v. a. dṛḍhīkṛ sthirīkṛ draḍha (nom. draḍhayati -yituṃ), saṃstambh (c. 5. -stabhnoti, c. 9. -stabhnāti -stambhituṃ or caus. -stambhayati -yituṃ), sabalaṃ -lāṃ -laṃ kṛ satyākṛ.
     --(Confirm another's opinion by new evidence) pramāṇīkṛ pramāṇaṃ dā dṛḍhapramāṇaṃ dā anuvad (c. 1. -vadati -dituṃ), paravākyaṃ dṛḍhīkṛ.

CORROBORATED, p. p. dṛḍhīkṛtaḥ -tā -taṃ sthirīkṛtaḥ -tā -taṃ saṃstabdhaḥ -bdhā -bdhaṃ pramāṇīkṛtaḥ -tā -taṃ satyākṛtaḥ -tā -taṃ dṛḍhaniścayaḥ -yā -yaṃ sapramāṇaḥ -ṇā -ṇaṃ.

CORROBORATION, s. dṛḍhīkaraṇaṃ sthirīkaraṇaṃ dārḍhyaṃ dṛḍhoktiḥ f., saṃstambhaḥ satyākṛtiḥ f., pramāṇīkaraṇaṃ dṛḍhapramāṇadānaṃ anuvādaḥ.

CORROBORATIVE, a. anuvādakaḥ -kā -kaṃ dṛḍhīkaraṇaḥ -ṇā -ṇaṃ sthirīkaraṇaḥ -ṇā -ṇaṃ.

To CORRODE, v. a. kramaśaḥ kṣi in caus. (kṣayayati kṣapayati -yituṃ) or naś in caus. (nāśayati -yituṃ) or bhakṣ (c. 10. bhakṣayati -yituṃ) or svād (c. 1. svādati -dituṃ), vilī in caus. (-lāyayati -yituṃ) vilayanaṃ kṛ.

CORRODED, p. p. kṣīṇaḥ -ṇā -ṇaṃ vilīnaḥ -nā -naṃ galitaḥ -tā -taṃ.

CORRODENT, a. kṣayakaraḥ -rī -raṃ aruntudaḥ -dā -daṃ nāśakaḥ -kā -kaṃ.

CORRODIBLE or CORROSIBLE, a. galanīyaḥ -yā -yaṃ kṣayaṇīyaḥ -yā -yaṃ vilayanīyaḥ -yā -yaṃ nāśyaḥ -śyā -śyaṃ.

CORRODY, s. (Assignment of money) nibandhaḥ nibandhadānaṃ.

CORROSION, s. kramaśaḥ kṣayakaraṇaṃ or nāśanaṃ vilayanaṃ galanaṃ jāraṇaṃ.

CORROSIVE, a. aruntudaḥ -dā -daṃ aruṣkaraḥ -rī -raṃ tigmaḥ -gmā -gmaṃ tīvraḥ -vrā -kraṃ vilayanaḥ -nā -naṃ marmaspṛk m. f. n. (ś) marmmabhedī -dinī -di (n) khādakaḥ -kā -kaṃ vraṇakṛt m. f. n., prakharaḥ -rā -raṃ kaṭuḥ -ṭuḥ -ṭu.

CORROSIVENESS, s. aruntudatvaṃ aruṣkaratvaṃ taigmyaṃ khādakatvaṃ tīvratā.

To CORRUGATE, v. a. (The skin) tvacaṃ or carmma kuñc (c. 1. kuñcati -ñcituṃ) or ākuñc or saṅkuc (c. 1. -kocati -cituṃ); tvaksaṅkocaṃ kṛ carmmataraṅgān kṛ.

CORRUGATION, s. kuñcanaṃ ākuñcanaṃ saṅkocanaṃ carmmasaṅkocaḥ tvagākuñcanaṃ.

To CORRUPT, v. a. (Vitiate) duṣ in caus. (dūṣayati -yituṃ) sanduṣ pratiduṣ; naś in caus. (nāśayati -yituṃ) bhraṣṭīkṛ kṣi in caus. (kṣapayati -yituṃ).
     --(Change to a bad state) vikṛ.
     --(Infect) pūtīkṛ pūtigandhaṃ -ndhāṃ -ndhaṃ kṛ.
     --(Bribe) utkocaṃ dā.

To CORRUPT, v. n. duṣ (c. 4. duṣyati doṣṭuṃ), vipraduṣ sampraduṣ pūtībhū pūtigandhaḥ -ndhā -ndhaṃ bhū durgandhaḥ -ndhā -ndhaṃ bhū.

CORRUPT, a. duṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In morals) duṣṭabhāvaḥ -vā -vaṃ or vipraduṣṭabhāvaḥ duṣṭamatiḥ -tiḥ -ti antarduṣṭaḥ -ṣṭā -ṣṭaṃ naṣṭadhīḥ -dhīḥ -dhi durācāraḥ -rā -raṃ durātmā -tmā -tma (n) pāpacetāḥ -tāḥ -taḥ (s) śaṭhaḥ -ṭhā -ṭhaṃ mandacaritraḥ -trā -traṃ.
     --(Stinking) pūtaḥ -tā -taṃ pūtigandhaḥ -ndhā -ndhaṃ -ndhiḥ -ndhiḥ -ndhi durgandhaḥ -ndhā -ndhaṃ.

CORRUPTED, p. p. dūṣitaḥ -tā -taṃ naṣṭaḥ -ṣṭā -ṣṭaṃ nāśitaḥ -tā -taṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ vikāritaḥ -tā -taṃ viplutaḥ -tā -taṃ viśīrṇaḥ -rṇā -rṇaṃ.

CORRUPTER, s. dūṣakaḥ dūṣaṇaḥ dūṣaṇakṛt nāśakaḥ bhraṃśakārī m. (n).

CORRUPTIBILITY, s. dūṣaṇīyatā dūṣayitavyatvaṃ dūṣaṇaśīlatvaṃ naśvaratā.

CORRUPTIBLE, a. dūṣyaḥ -ṣyā -ṣyaṃ dūṣaṇīyaḥ -yā -yaṃ dūṣaṇakṣamaḥ -mā -maṃ kṣayī -yiṇī -yi (n) kṣayiṣṇuḥ -ṣṇuḥ -ṣṇu naśvaraḥ -rā -raṃ.

CORRUPTION, s. (Act of corrupting) dūṣaṇaṃ.
     --(Putrescence) pūtiḥ f., pūtatā durgandhatvaṃ pūyaṃ dūṣyaṃ galitatvaṃ.
     --(Depravation of morals) duṣṭatā duṣṭabhāvatā matiduṣṭatā antarduṣṭatā daurātyaṃ bhraṣṭatā śāṭhyaṃ daurjanyaṃ.
     --(In language) apabhraṃśaḥ apaśabdaḥ.

CORRUPTIVE, a. dūṣakaḥ -kā -kaṃ dūṣaṇaḥ -ṇā -ṇaṃ dūṣayitnuḥ -tnuḥ -tnu.

CORRUPTLESS, a. aduṣṭaḥ -ṣṭā -ṣṭaṃ akṣayaḥ -yā -yaṃ nirjaraḥ -rā -raṃ.

CORRUPTLY, adv. duṣṭaṃ sadūṣaṇaṃ sadoṣaṃ bhāvaduṣṭatvāt durātmatvāt.

CORRUPTNESS, s. duṣṭatvaṃ duṣṭabhāvatā bhraṣṭatā kusṛtiḥ f. See CORRUPTION.

CORSAIR, s. samudrayāyī dasyuḥ m., samudrīyadasyuḥ m.

CORSE, s. śavaḥ kuṇapaḥ -paṃ mṛtakaṃ mṛtaśarīraṃ. See CORPSE.

CORSET, s. celikā colaḥ -lī aṅgikā kañculikā kūrpāsakaḥ -kaṃ.

CORSLET, s. kavacaḥ -caṃ urastrāṇaṃ vakṣastrāṇaṃ uraśchadaḥ śarīrarakṣaṇī.

CORTICAL, a. vālkalaḥ -lī -laṃ tvaṅmayaḥ -yī -yaṃ tvācaḥ -cī -caṃ.

CORTICATED, a. vṛkṣavalkalopamaḥ -mā -maṃ tarutvagrūpaḥ -pī -paṃ.

CORUSCANT, a. sphuran -rantī -rat (t) vidyotamānaḥ -nā -naṃ ujjvalaḥ -lā -laṃ.

To CORUSCATE, v. n. sphur (c. 6. sphurati -rituṃ), vidyut (c. 1. -dyotate -tituṃ).

CORUSCATION, s. sphuraṇaṃ sphuritaṃ vidyuddāma n. (n) chaṭā vidyudābhā.

CORYMBIFEROUS, a. gucchākāraphalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

COSINE, s. jyā jyakā.
     --(Of a right-angled triangle) koṭijyā.

COSMETIC, a. tvakkāntikaraḥ -rī -raṃ kāntivarddhakaḥ -kā -kaṃ aṅgarāgakārī -riṇī -ri (n) śobhakṛt; 'a cosmetic,' gātramārjanadravyaṃ.

COSMICAL, a. jagatsambandhīyaḥ -yā -yaṃ pārthivaḥ -vī -vaṃ.

COSMOGONY, s. jagadutpattiḥ f., jagatsṛṣṭiḥ f., pṛthivīsṛṣṭiḥ f., pṛthivyutpattiḥ.

COSMOGRAPHER, s. jagadvivaraṇakṛt jagadvarṇanakarttā m. (rttṛ) pṛthivīvivaraṇaracakaḥ.

COSMOGRAPHICAL, a. jagadvivaraṇaviṣayaḥ -yā -yaṃ jagadvarṇanasambandhīyaḥ -yā -yaṃ.

COSMOGRAPHY, s. jagadvivaraṇaṃ jagadvarṇanaṃ pṛthivīvivaraṇavidyā.

[Page 139a]

COSMOPOLITE, s. jagadvāsī m. (n) pṛthivīvāsī sarvvatravāsī sarvvatrasthāyī m. (n) sarvvadeśavāsī m. (n) nirviśeṣeṇa sarvvalokamitraṃ.

COST, s. (Price) mūlyaṃ arghaḥ.
     --(Expense) vyayaḥ; 'high cost,' durmūlyaṃ bahumūlyaṃ māhārdhyaṃ; 'little cost,' alpamūlyaṃ alpavyayaḥ; 'at the cost of life,' prāṇavyayena; 'at the cost of a large sum,' bahudhanavyayena.

To COST, v. n. argh (c. 10. arghayati -yituṃ). Usually expressed by the inst. c. of mūlyaṃ or vyayaḥ in conjunction with some other verb; as, 'what does it cost?' kiyatā mūlyena vikrīyate; 'the building of the house cost a large sum of money,' bahudhanavyayena gṛhaṃ nirmmitaṃ.

COSTAL, a. pañjarasambandhī -ndhinī -ndhi (n) pārśvīyaḥ -yā -yaṃ.

COSTIVE, a. ānaddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ baddhakoṣṭhaḥ -ṣṭhā -ṣṭhaṃ avaruddhamalaḥ -lā -laṃ baddhamalaḥ -lā -laṃ. See CONSTIPATED.

COSTIVENESS, s. malāvarodhaḥ malāvaṣṭambhaḥ ānāhaḥ nāhaḥ nibandhaḥ baddhakoṣṭhaṃ.

COSTINESS, s. bahumūlyatā mahārghatā māhārghyaṃ mahārhatā durmūlyatā.

COSTLY, a. bahumūlyaḥ -lyā -lyaṃ mahārghaḥ -rghā -rghaṃ mahādhanaḥ -nā -naṃ mahārhaḥ -rhā -rhaṃ durmūlyaḥ -lyā -lyaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ arghārhaḥ -rhā -rhaṃ arghyaḥ -rghyā -rghyaṃ.

COSTUME, s. (Dress) veśaḥ -ṣaḥ nepathyaṃ.
     --(Conformity of dress), veṣasārūpyaṃ.

COT, s. kuṭīraḥ kuṭeraḥ kuṭira uṭajaḥ kuṭṭimaḥ -maṃ veśama n. (n) parṇaśālā tṛṇakuṭī tṛṇaukaḥ n. (s) kāyamānaṃ.
     --(A small bed) khaṭvā dolā preṅkhā preṅkholanaṃ.

COTEMPORARY, a. samānakālīnaḥ -nā -naṃ ekakālīnaḥ -nā -naṃ samakālavarttī -rttinī -rtti (n) savayāḥ -yāḥ -yaḥ (s) samānavayaskaḥ -skā -skaṃ. See CONTEMPORARY.

COTERIE, s. bhogāsaktajanānāṃ saṃsargaḥ or paṃktiḥ f. or gaṇaḥ.

COTQUEAN, s. gehaśūraḥ gehanarddī m. (n) gehamehī m. (n) strīkāryyacarccakaḥ.

COTTAGE, s. kuṭīraḥ uṭajaḥ veśma n. (n) parṇaśālā. See COT.

COTTAGER or COTTER, s. kuṭīravāsī m. (n) grāmavāsī m., grāmīyaḥ.

COTTIER, s. kuṭīrasthaḥ uṭajavāsī m. (n) grāmīṇaḥ.

COTTON, s. piculaḥ picuḥ picutūlaṃ tūlaḥ -laṃ tūlakaṃ tūlapicuḥ m., vadarā -rī.
     --(The plant) karpāsī kārpāsī picavyaḥ; 'roll of cotton,' tūlanālī.
     --(Cotton cloth) kārpāsaṃ kārpāsāmbaraṃ tūlāvastraṃ ambaraṃ phālavastraṃ.

COTTONY, a. kārpāsaḥ -sī -saṃ -sikaḥ -kī -kaṃ phālaḥ -lī -laṃ bādaraḥ -rī -raṃ.

COUCH, s. keliśayanaṃ śayyā śayanīyaṃ śayaḥ -yanaṃ paryyaṅkaḥ mañcaḥ prastaraḥ prastāraḥ talpaḥ pālaṅgaḥ viśrāmasthānaṃ.

To COUCH, v. n. śī (c. 2. śete śayituṃ), śayanaṃ kṛ saṃviś (c. 6. -viśati -veṣṭuṃ).

To COUCH, v. a. (Cause to lie, lay down) śī in caus. (śāyayati -yituṃ) nidhā (c. 3. -dadhāti -dhātuṃ), niviś in caus. (-veśayati -yituṃ).
     --(Comprise) parigrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Hide) chad (c. 10. chādayati -yituṃ).
     --(Cut out cataract of the eye) netramantham ucchid (c. 7. -chinatti -chettuṃ).

COUCHANT, a. śāyī -yinī -yi (n) śayitaḥ -tā -taṃ śayaḥ -yā -yaṃ.

COUCHED, p. p. (Hidden, involved, comprised) samācchannaḥ -nnā -nnaṃ chāditaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ upalakṣitaḥ -tā -taṃ sambaddhaḥ -ddhā -ddhaṃ saṃmṛṣṭaḥ -ṣṭā -ṣṭaṃ antargataḥ -tā -taṃ.

COUCHFELLOW, s. sahaśāyī m. -yinī f. (n) ekaparyyaṅkaśāyī sahaśayanaḥ.

COUCHGRASS, s. tṛṇaviśeṣaḥ tṛṇaṃ kakṣaḥ.

COUCH, s. kāśaḥ kāsaḥ utkāsaḥ -sanaṃ vikṣāvaḥ kṣavaḥ kṣavathuḥ m., kṣut f., kṣutaḥ -tā; 'having a cough,' kāśī -śinī -śi (n) kṣutavān -vatī -vat (t).

To COUGH, v. n. kās (c. 1. kāsate -situṃ), kṣu (c. 2. kṣauti kṣavituṃ).
     --(Coughing up of phlegm) utkāsanaṃ.

COUGHER, s. kāśī m. (n) utkāsī m. (n) kṣutkārī m. (n) kṣavakṛt.

COULTER, s. lāṅgaladantaḥ phāladantaḥ lāṅgalakīlaḥ kṛntatraṃ godāraṇaṃ.

COUNCIL, s. sabhā samājaḥ sadaḥ n. (s) saṃsad f.; 'council of state,' śiṣṭasabhā mahāsabhā; 'privy council,' mantrisabhā gūḍhasabhā; 'councilroom,' cintāveśma n. (n) mantraśālā dārvvaṭaṃ.

COUNSEL, s. (Advice) mantraḥ -ntraṇaṃ -ṇā upadeśaḥ upadiṣṭaṃ mantritaṃ mantropaṣṭambhaḥ.
     --(Deliberation) vicāraḥ -raṇaṃ cintā sucintā sañcintanaṃ vivecanaṃ marśaḥ āmarśaḥ parāmarśaḥ pratyavamarśaḥ; 'good counsel,' sumantritaṃ; 'betraying of counsel,' mantrabhedaḥ.
     --(Plan, scheme, design) upāyaḥ vyavasāyaḥ cintā abhiprāyaḥ.
     --(Advocate, pleader) prativādī m. (n) pratinidhiḥ m.

To COUNSEL, v. a. mantr (c. 10. mantrayate -ti -yituṃ), sammantr mantraṇaṃ kṛ mantraṃ dā upadiś (c. 6. -diśati -deṣṭuṃ), ādiś pratyādiś parāmarśaṃ kṛ.

COUNSELLED, p. p. mantritaḥ -tā -taṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ ādiṣṭaḥ -ṣṭā -ṣṭaṃ.

COUNSELLOR, s. (On public affairs) mantrī m. (n) amātyaḥ sacivaḥ.
     --(Adviser in general) mantā m. (ntṛ) abhimantā m. (ntṛ) mantrakṛt mantravit mantradaḥ mantrajñaḥ upadeśakaḥ upadeṣṭā m. (ṣṭṛ) ādeṣṭā m., buddhisahāyaḥ bhrāntiharaḥ kulyaḥ.
     --(Courtier) śiṣṭaḥ.

COUNSELLORSHIP, s. mantritvaṃ sācivyaṃ pradhānamantripadaṃ amātyatvaṃ.

COUNT, s. (Reckoning) gaṇanā -naṃ gaṇitaṃ saṃkhyā gaṇitasaṃkhyā.
     --(A title of foreign nobility) videśīyakhyātiviśeṣaḥ.
     --(Charge in an indictment) pūrvvapakṣapādaḥ bhāṣāpādaṃ abhiyogaḥ.

To COUNT, v. a. (Number) saṅkhyā (c. 2. -khyāti -tuṃ), samparikhyā parisaṅkhyā kal (c. 10. kalayati -yituṃ), aṅk (c. 10. aṅkayati -yituṃ).
     --(Calculate) gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ pragaṇ.
     --(Esteem) man (c. 4. manyate mantuṃ or caus. mānayati -yituṃ), samman pratiman.

To COUNT-UPON, v. a. avalamb (c. 1. -lambate -mbituṃ), samālamb saṃśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri; viśvas (c. 2. -śvasiti -tuṃ); 'counting upon,' avalambya.

COUNTED, p. p. saṃkhyātaḥ -tā -taṃ gaṇitaḥ -tā -taṃ aṅkitaḥ -tā -taṃ mataḥ -tā -taṃ.

COUNTENANCE, s. (Face) mukhaṃ ānanaṃ vadanaṃ āsyaṃ vaktraṃ.
     --(Air, look) vadanaṃ rūpaṃ ākāraḥ ābhā.
     --(Sanction, patronage) dṛṣṭiḥ f., anugrahaḥ āgrahaḥ saṅgrahaḥ āśrayaḥ ādhāraḥ anupālanaṃ saṃvarddhanaṃ prasādaḥ ānukūlyaṃ sāhāyyaṃ upakāraḥ; 'one who preserves a composed countenance,' prasannamukhī m. (n).

To COUNTENANCE, v. a. anugrah (c. 9. -gṛhlāti -grahītuṃ), anupāl (c. 10. -pālayati -yituṃ), pratipāl anukūl (nom. anukūlayati -yituṃ), saṃvṛdh in caus. (-vardhayati -yituṃ) upakṛ sāhāyyaṃ kṛ.

COUNTENANCER, s. anugrāhī m. (n) anupālakaḥ upakārakaḥ saṃvardhakaḥ sahāyaḥ.

COUNTER, s. (Table to count money on) gaṇanaphalakaṃ baṇikphalakaṃ baṇijāṃ mudrāsanaṃ.
     --(Round piece to count with) gaṇanārthaṃ mudrā or kākinī or kaparddakaḥ or vaṭaḥ or varāṭakaḥ or aṣṭhīlā or akṣaḥ.

COUNTER, adv. prati abhi pratikūlaṃ viruddhaṃ viparītaṃ prātikūlyena virodhena pratimukhaṃ pratilomaṃ vilomaṃ; 'a counter-charge,' pratyabhiyogaḥ; 'a counter-pledge,' pratipāṇaṃ.

To COUNTERACT, v. a. pratikṛ vipratikṛ viprakṛ pratihan (c. 2. -hanti -hantuṃ), pratīkāreṇa or pratiyatnena virudh (c. 7. -ruṇaddhi -roddhuṃ) or pratirudh or nivṛ in caus. (-vārayati -yituṃ); pratikūla (nom. pratikūlayati -yituṃ).

[Page 140a]

COUNTERACTED, p. p. pratikṛtaḥ -tā -taṃ vipratikṛtaḥ -tā -taṃ viprakṛtaḥ -tā -taṃ.

COUNTERACTION, s. pratīkāraḥ pratikāraḥ vipratikāraḥ pratikriyā viprakāraḥ viprakṛtiḥ f., pratighātaḥ pratiyatnaḥ pratiyogaḥ viparītakriyā viruddhakriyā vyāghātaḥ abhighātaḥ.

To COUNTERBALANCE, v. a. pratitul (c. 10. -tulayati -yituṃ), samīkṛ samatolīkṛ tulyīkṛ tulyabalaṃ -lāṃ -laṃ kṛ tulyabhāraṃ -rāṃ -raṃ kṛ samānīkṛ.

To COUNTERBUFF, v. a. pratihan (c. 2. -hanti -hantuṃ), abhihan pratighātaṃ kṛ.

COUNTERBUFF, s. pratighātaḥ pratihatiḥ f., pratīghātaḥ abhighātaḥ.

COUNTERCHANGE, s. parivarttaḥ -rttanaṃ vinimayaḥ viparyyayaḥ parasparaparivarttanaṃ ādānapratidānaṃ vyatikaraḥ itaretarayogaḥ.

To COUNTERCHANGE, v. a. parasparāṃ parivṛt in caus. (-varttayati -yituṃ) or vinime (c. 1. -mayate -mātuṃ) or ādānapratidānaṃ kṛ.

To COUNTERCHARM, v. a. mantraṃ or abhicāraṃ or vaśakriyāṃ pratikṛ mantracchedaṃ kṛ.

COUNTERCHECK, s. pratirodhaḥ pratiṣṭambhaḥ pratibandhaḥ pratiṣedhaḥ pratighātaḥ.

COUNTEREVIDENCE, s. pratikūlasākṣī m. (n) viruddhasākṣyaṃ viparītasākṣyaṃ pratipakṣapramāṇaṃ.

To COUNTERFEIT, v. a. (Feign) chala (nom. chalayati -yituṃ), chadma kṛ kapaṭaṃ kṛ kūṭaṃ kṛ; 'to counterfeit a writing,' kapaṭalekhyaṃ or kūṭalekhaṃ kṛ.
     --(Imitate) anukṛ.
     --(Impose upon) pralabh (c. 1. -labhate -labdhuṃ), pratṝ in caus. (-tārayati -yituṃ); 'to counterfeit sleep,' mithyāprasuptaḥ -ptā -ptaṃ bhū; 'he counterfeits sleep,' ātmānaṃ prasuptamiva darśayati.

COUNTERFEIT, s. kūṭaṃ kapaṭaḥ -ṭaṃ chadma n. (n) vyājaḥ.
     --(Forgery) kapaṭalekhaḥ -khyaṃ.

COUNTERFEIT, a. kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ chādmikaḥ -kī -kaṃ lakṣyaḥ -kṣyā -kṣyaṃ savyājaḥ -jā -jaṃ kapaṭī -ṭinī -ṭi (n); 'a counterfeit dress,' kapaṭaveśaḥ chadmaveśaḥ; 'counterfeit gold,' kūṭasvarṇaṃ; 'counterfeit writing,' kapaṭalekhyaṃ; 'counterfeit order,' kūṭaśāsanaṃ.

COUNTERFEITER, s. (Forger) kūṭakaḥ kūṭakṛt kapaṭalekhyakārī m. (n).
     --(Imposter) kapaṭikaḥ chalī m. (n) pratārakaḥ vañcakaḥ.

COUNTERFEITLY, adv. mithyā sakūṭaṃ sakapaṭaṃ savyājaṃ chadmanā kṛtrimaprakāreṇa.

To COUNTERMAND, v. a. pratyādiś (c. 6. -diśati -deṣṭuṃ), pratyājñā in caus. (-jñāpayati -yituṃ) viparītājñāṃ dā anyathā ājñā in caus.

COUNTERMAND, s. viparītājñā pratyādeśaḥ viparītādeśaḥ.

To COUNTERMARCH, v. n. pratikram (c. 1. -krāmati -kramituṃ), vyatikram viparītayātrāṃ kṛ pratiyā (c. 2. -yāti -tuṃ), viparītaṃ yā.

COUNTERMARCH, s. viparītayātrā pratiyānaṃ pratigamanaṃ viparītagatiḥ f., vyatikramaḥ pratiyātrā.

COUNTERMARK, s. praticihnaṃ pratilakṣaṇaṃ cihnaṃ cihnena sahitaṃ.

To COUNTERMARK, v. a. praticihna (nom. -cihnayati -yituṃ), cihnaṃ cihnena dṛḍhīkṛ.

COUNTERMINE, s. pratisuruṅgā pratisandhiḥ m., pratikhānikaṃ śatrusuruṅgābhimukhagatā suruṅgā.

To COUNTERMINE, v. a. pratisuruṅgāṃ kṛ śatrusandhipratimukham anyasandhiṃ khan (c. 1. khanati -nituṃ).

COUNTERMURE, s. prācīrapaścāt prācīraṃ prākārasya paścāda upaprākāraḥ.

COUNTERPANE or COUNTERPOINT, s. śayyāpracchadaḥ śayanīyapracchadapaṭaḥ śadhyāchādanaṃ śayanāstaraṇaṃ.

COUNTERPART, s. pratirūpaṃ pratiyogaḥ pratiyogī m. (n) pratimūrttiḥ f., pratimā pratimānaṃ prativimbaṃ anurūpaṃ.

COUNTERPLEA, s. pratyarthaṃ pratyabhiyogaḥ pratyuttaraṃ udgrāhaḥ.

[Page 140b]

COUNTERPLOT, s. pratiyatnaḥ pratiyogaḥ praticeṣṭā pratīkāraḥ pratyupāyaḥ.

To COUNTERPLOT, v. a. upāyaṃ praty anyopāyaṃ prayuj (c. 7. -yunakti -yoktuṃ).

To COUNTERPOISE, v. a. pratitul (c. 10. -tulayati -yituṃ), tulyabhāraṃ -rāṃ -raṃ kṛ tulyabalaṃ -lāṃ -laṃ kṛ tulyīkṛ samatolīkṛ samīkṛ.

COUNTERPOISE, s. tulyabhāratvaṃ tulyabalatvaṃ -tā samatolatvaṃ.

COUNTER-POISON, s. prativiṣaṃ viṣanāśanaṃ viṣaghnaṃ garaghnaṃ,

COUNTERSCARP, s. kaṭakanikaṭavarttī parikhāpārśvaḥ.

To COUNTERSIGN, v. a. parahastākṣaraṃ svahastākṣareṇa dṛḍhīkṛ.

COUNTERSIGN, s. pratyābhijñānaṃ.
     --(Watchword) sambhāṣā saṃvid.

COUNTER-TENOR, s. udāttaviparītaḥ svaramārgaḥ.

COUNTER-TIDE, s. prativelā viparītavelā pratirayaḥ viparītapravāhaḥ.

To COUNTERVAIL, v. a. tulyabalaḥ -lā -lam as tulyībhū samānabalībhū.

COUNTESS, s. viśiṣṭapadasthitasya kulīnapuruṣasya patnī.

COUNTING, s. gaṇanaṃ -nā.
     --(Counting-house) lekhyasthānaṃ.

COUNTLESS, a. asaṃkhyeyaḥ -yā -yaṃ asaṃkhyaḥ -khyā -khyaṃ asaṃkhyakaḥ -kā -kaṃ agaṇyaḥ -ṇyā -ṇyaṃ agaṇanīyaḥ -yā -yaṃ lakṣaguṇaḥ -ṇā -ṇaṃ astasaṃkhyaḥ -khyā -khyaṃ.

COUNTRY, s. (A region) deśaḥ pradeśaḥ viṣayaḥ rāṣṭraṃ dik f. (ś) āśā tāyikaḥ dhiṣṇyaṃ; 'inhabitated country,' janapadaḥ nīvṛt; 'barbarous country,' mlecchadeśaḥ.
     --(As opposed to the town) grāmaḥ janapadaḥ.
     --(Native country) janmabhūmiḥ f., svadeśaḥ svarāṣṭraṃ svaviṣayaḥ.
     --(Country-road) diṅmārgaḥ.

COUNTRY, a. jānapadaḥ -dī -daṃ grāmyaḥ -myā -myaṃ grāmīyaḥ -yā -yaṃ.

COUNTRY-DANCE, s. paṃktikrameṇa sammukhasthānāṃ strīpuruṣāṇāṃ nṛtyaṃ.

COUNTRY-HOUSE, s. jāṅgalapradeśe gṛhaṃ paurajanasya nagaropānte kheligṛhaṃ.

COUNTRY-LIFE, s. jānapadānāṃ vyavahāraḥ or vyāpāraḥ janapade or jaṅgaladeśe varttanaṃ vanavarttibhiḥ pravṛttaṃ jīvanaṃ.

COUNTRYMAN, s. (Rustic) jānapadaḥ grāmyajanaḥ grāmavāsī m. (n) grāmī m. (n) grāmīyaḥ.
     --(Fellow-countryman) svadeśīyaḥ svadeśajaḥ ekadeśasthaḥ saṃsthaḥ sāṃsthānikaḥ ekagrāmīṇaḥ ekapauraḥ.

COUNTRY-PARSON, s. grāmyaguruḥ m., grāmavāsinām ācāryyaḥ jānapadānāṃ purohitaḥ.

COUNTY, s. maṇḍalaṃ cakraṃ deśaḥ pradeśaḥ rāṣṭraṃ.

COUPLE, s. (A brace) mithunaṃ dvamdvaṃ yugaṃ yugmaṃ yugalaṃ yamalaṃ yāmalaṃ yamaḥ yamakaṃ dvayaṃ in comp.; as, 'a couple of men,' puruṣadvayaṃ; 'a couple of oxen,' goyugaṃ gomithunaṃ; 'a married couple,' dampatī m. du. bhāryyāpatī m. du.
     --(A tie for fastening two dogs together) kukkuradvayasambandhanārthaṃ rajjuḥ or śuṅkhalā.

To COUPLE, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ), sandhā (c. 3. -dadhāti -dhātuṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) sambandh (c. 9. -badhnāti -bandhuṃ), ekatra kṛ.

To COUPLE, v. n. bhāryyāpatibhāvena saṅgam (c. 1. -gacchati -gantuṃ) or sammil (c. 6. -milati -melituṃ), maithunaṃ kṛ vivāhaṃ kṛ.

COUPLET, s. (Two lines in verse) ślokaḥ.

COURAGE or COURAGEOUSNESS, s. vīryyaṃ vīratā śauryyaṃ śūratā dhīratvaṃ dhairyyaṃ vikramaḥ parākramaḥ nirbhayatā sāhasaṃ pauruṣaṃ dhārṣṭyaṃ tejaḥ n. (s) pratāpaḥ; 'to take courage,' āśvas (c. 2. -śvasiti -situṃ), pratyāśvas samāśvas; 'to inspire with courage,' āśvas in caus. (-śvāsayati -yituṃ) samāśvas in caus.

COURAGEOUS, a. vīraḥ -rā -raṃ pravīraḥ -rā -raṃ śūraḥ -rā -raṃ dhīraḥ -rā -raṃ nirbhayaḥ -yā -yaṃ abhītaḥ -tā -taṃ abhīruḥ -ruḥ -ru vikrāntaḥ -ntā -ntaṃ parākrāntaḥ -ntā -ntaṃ sāhasikaḥ -kī -kaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

COURAGEOUSLY, adv. savīryyaṃ saśauryyaṃ vīryyeṇa sadhairyyaṃ savikramaṃ nirbhayaṃ abhītavat vīravat śūravat sāhasapūrvvakaṃ.

COURIER, s. vārttāharaḥ adhvagaḥ udvegaḥ vegī m. (n) prajavī m. (n) tarasvī m. (n) jaṅghākārikaḥ jaṅghālaḥ jāṅghikaḥ tūḥ m. (tur).
     --(Bearing letters) lekhahārī m. (n).

COURSE, s. (Career) gatiḥ f., caryyā mārgaḥ calanaṃ gamanaṃ.
     --(Progress) kramaḥ prakramaḥ pragamanaṃ.
     --(Room, scope) prasaraḥ.
     --(Track) pathaḥ mārgaḥ padavī ayanaṃ.
     --(Ship's course) naumārgaḥ naupathaḥ.
     --(Course of an arrow) vāṇagocaraṃ śarāyaṇaṃ vātarāyaṇaṃ.
     --(Line of study) adhyayanamārgaḥ adhyayanakramaḥ; 'course of mathematics,' gaṇitamārgaḥ.
     --(Order of sucession) kramaḥ anukramaḥ paryyāyaḥ ānupūrvyaṃ paramparā śreṇī āvaliḥ f.
     --(Course of proceeding) kriyāprasaṅgaḥ kriyāvidhiḥ m., anuṣṭhānaṃ.
     --(Manner) rītiḥ f., vidhaḥ vidhiḥ m., prakāraḥ mārgaḥ.
     --(Manner of life or conduct) vyavahāraḥ vṛttiḥ f., rītiḥ f., ācāraḥ caritraṃ sṛtiḥ f.; 'correct course of conduct,' sumārgaḥ supathaḥ; 'incorrect course,' unmārgaḥ vimārgaḥ utpathaḥ vipathaḥ kupathaḥ kusṛtiḥ f.
     --(Course or flow of a river) nadīpaddhatiḥ f., nadīpravāhaḥ nadīrayaḥ.
     --(Race-ground) caryyābhūmiḥ f., vājidhāvanasthānaṃ.
     --(Number of dishes set on the table at once) yāvanti bhojanapatrāṇi yugapat pariveṣyante.
     --(Catamenia) ṛtuḥ m., rajaḥ n. (s) ārttavaṃ puṣpaṃ; 'of course,' avaśyaṃ niḥsandehaṃ nūnaṃ suniścitaṃ asaṃśayaṃ; 'in the course,' madhye; 'in the course of three years,' varṣatrayamadhye; 'being in the course of proof,' sādhyamānaḥ -nā -naṃ; 'course of nature,' sṛṣṭerītiḥ f.

To COURSE, v. a. and n. kukkuraiḥ śaśakam anusṛ (c. 1. -sarati -sarttuṃ), dṛṣṭigocaraśaśakānusaraṇe śikṣitaiḥ kukkurair mṛgayāṃ kṛ.

COURSER, s. (Fleet horse) javanaḥ javādhikaḥ javī m. (n).
     --(Warhorse) vārakīraḥ.

COURT, s. (An inclosed place, a square) catvaraṃ aṅganaṃ prāṅgaṇaṃ catuḥśālaṃ -lā catuśśālā nikarṣaṇaḥ prakoṣṭhaḥ kakṣyā; 'court of a house,' gṛhāṅgaṇaṃ.
     --(Prince's residence) rājaśālā rājasabhā śālā sabhā rājagṛhaṃ rājamandiraṃ rājadhānī rājadhāma n. (n) nṛpaveśma n. (n) rājadvāraṃ.
     --(Court of justice) dharmmasabhā rājadvāraṃ vyavahāramaṇḍapaḥ vicārasthānaṃ dharmmādhikaraṇaṃ sadaḥ n. (s); 'courthouse,' dārvvaṭaṃ.
     --(The judges) dharmmādhikāriṇaḥ m. pl., prāḍvivākāḥ m. pl., dharmmādhyakṣāḥ m. pl.
     --(The retinue of the prince) tantraṃ rājaparivāraḥ rājaparijanaḥ parivarhaḥ.
     --(Endeavour to please, civility) anunayaḥ sabhājanaṃ ārādhanaṃ ānandanaṃ anuvṛttiḥ f., anukūlatā. bhajanaṃ bhaktiḥ f.

To COURT, v. a. (Endeavour to please, conciliate) anunī (c. 1. -nayati -netuṃ), ārādh in caus. (-rādhayati -yituṃ) anurañj in caus. (-rañjayati -yituṃ) sev (c. 1. sevate -vituṃ), āśri (c. 1. -śrayate -yituṃ), bhaj (c. 1. bhajate bhaktuṃ), sabhāj (c. 10. sabhājayati -yituṃ).
     --(Solicit) prārth (c. 10. -arthayate -ti -yituṃ), yāc (c. 1. yācati -cituṃ),
     --(Solicit to marriage) vivāhārthaṃ striyaṃ prārth or upās (c. 1. āste -āsituṃ).

COURT-CHAPLAIN, s. rājapurohitaḥ rājācāryyaḥ rājaguruḥ m., rājavipraḥ.

COURTED, p. p. anunītaḥ -tā -taṃ ārādhitaḥ -tā -taṃ anurañjitaḥ -tā -taṃ sabhājitaḥ -tā -taṃ sevitaḥ -tā -taṃ anuruddhaḥ -ddhā -ddhaṃ prārthitaḥ -tā -taṃ.

COURT-DAY, s. vicāradinaṃ vicāradivasaḥ dharmmapraṇayanadivasaḥ.

COURT-FAVOUR, s. vāllabhyaṃ rājānugrahaḥ rājaprasādaḥ.

COURTEOUS, a. anunayī -yinī -yi (n) anurodhī -dhinī -dhi (n) anukūlaḥ -lā -laṃ anugrāhī -hiṇī -hi (n) savinayaḥ -yā -yaṃ sānunayaḥ -yā -yaṃ praśritaḥ -tā -taṃ sabhyaḥ -bhyā -bhyaṃ priyaṃvadaḥ -dā -daṃ vandāruḥ -ruḥ -ru sāntvavādaḥ -dā -daṃ; 'courteous language,' sūnṛtaṃ; as in the phrase 'we are happy that you are come,' dhanyā vayaṃ bhavadāgamanāt.

COURTEOUSLY, adv. sānunayaṃ savinayaṃ sānandanaṃ sānurodhaṃ sabhājanapūrvvaṃ.

COURTEOUSNESS, s. sabhyatā anukūlatā suśīlatā śiṣṭatā abhinītiḥ f.

COURTESY, s. anunayaḥ vinayaḥ anukūlatā anurodhaḥ anugrahaḥ ānandanaṃ sabhājanaṃ svabhājanaṃ praṇayaḥ praśrayaḥ anuvṛttiḥ f. -varttanaṃ saujanyaṃ dākṣiṇyaṃ; 'in receiving or taking leave of a friend,' āmantraṇaṃ āpracchanaṃ; 'treated with courtesy,' sabhājitaḥ -tā -taṃ.

COURTEZAN, s. veśyā gaṇikā paṇyastrī paṇyāṅganā vāravilāsinī vārastrī bandhakī sādhāraṇastrī puṃścalī ṛccharā rūpājīvā.

COURTIER, s. rājavallabhaḥ nṛpavallabhaḥ sabhāstho janaḥ rājasevakaḥ rājabhṛtyaḥ sabhyaḥ sabhyalokaḥ śiṣṭaḥ rājasabhāsad.

COURT-LIKE, a. sabhyaḥ -bhyā -bhyaṃ śiṣṭācāraḥ -rā -raṃ sabhyācāraḥ -rā -raṃ.

COURTLINESS, s. sabhyatā śiṣṭatā saujanyaṃ sujanatā suśīlatā.

COURTLY, a. sabhyaśīlaḥ -lā -laṃ sujanaḥ -nā -naṃ sundaraḥ -rī -raṃ.

COURT-MINION, s. rājavallabhaḥ nṛpavallabhaḥ rājapriyaḥ.

COURTSHIP, s. (Of a woman) vivāhārthaṃ prārthanaṃ -nā or yācñā stryupāsanaṃ.
     --(Soliciting favour) ārādhanaṃ anurañjanaṃ bhajanaṃ ānandanaṃ.

COURT-YARD, s. aṅganaṃ prāṅgaṇaṃ catvaraṃ catuḥśālaṃ -lā abhyantaracatuḥśālakaḥ ajiraṃ gṛhāṅgaṇaṃ gṛhaprāṅgaṇaṃ prakoṣṭhaḥ.

COUSIN, s. (Male, by father's brother) pitṛvyaputraḥ pitṛbhrātrīyaḥ.
     --(Female) pitṛvyaputrī pitṛbhrātrīyā.
     --(Male, by father's sister) pitṛṣvasrīyaḥ pitṛṣvaseyaḥ.
     --(Female) pitṛṣvasrīyā pitṛṣvaseyī.
     --(Male, by mother's brother) mātulaputraḥ mātṛbhrātrīyaḥ.
     --(Female) mātulaputrī mātṛbhrātrīyā.
     --(Male, by mother's sister) mātṛṣvasrīyaḥ mātṛṣvaseyaḥ.
     --(Female) mātṛṣvasrīyā mātṛṣvaseyī.
     --(A kinsman) jñātiḥ m., bāndhavaḥ sahajamitraṃ.

COVE, s. vaṅkaḥ khallaḥ khātaṃ akhātaṃ potabandhanasthānaṃ.

COVENANT, s. niyamaḥ saṃvid f., samayaḥ paṇaḥ saṅghaṭṭanaṃ samādhiḥ m., upagamaḥ saṃśravaḥ; 'written covenant,' niyamapatraṃ; 'covenantbreaker,' samayabhedī m. (n) niyamalaṅghī m. (n).

To COVENANT, v. n. niyamaṃ kṛ niyamīkṛ samayaṃ kṛ samayākṛ saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃvidam upagam (c. 1. -gacchati -gantuṃ), paṇaṃ kṛ paṇ (c. 1. paṇate -ṇituṃ paṇāyati -yituṃ).

COVENANTED, p. p. niyamitaḥ -tā -taṃ saṃviditaḥ -tā -taṃ paṇitaḥ -tā -taṃ.

COVENANTER, s. sāmayikaḥ niyamabaddhaḥ naiyamikaḥ niyamakārī m. (n).

COVER, s. (Any thing put over another) chādanaṃ ācchādanaṃ āvaraṇaṃ pidhānaṃ paṭalaṃ puṭaḥ -ṭī -ṭaṃ.
     --(Screen) vyavadhā -dhānaṃ paṭaḥ -ṭaṃ avaguṇṭhanaṃ.
     --(Wrapper) prāvāraḥ pravāraḥ ācchādanavastraṃ pracchadapaṭaḥ uttaracchadaḥ uttarīyaṃ nicolaḥ.
     --(Lid) mudgaḥ pidhānaṃ śarāvaḥ varddhamānakaḥ.
     --(Of a dish) kūrmmapṛṣṭhakaṃ.
     --(Of a book) pustakavastraṃ pustakācchādanaṃ.
     --(Of a well) vināhaḥ vīnāhaḥ nāndīpaṭaḥ nāndīmukhaḥ.
     --(Of a carriage) rathaguptiḥ f., rathagopanaṃ.
     --(Pretext) chadma n. (n) vyapadeśaḥ apadeśaḥ.
     --(Shelter) saṃśrayaḥ samāśrayaḥ.

To COVER, v. a. (Put one thing over another) chad (c. 10. chādayati -te -yituṃ), āchad samāchad prachad parichad pratichad saṃchad avachad vṛ (c. 5. vṛṇoti, c. 9. vṛṇāti varituṃ -rītuṃ), āvṛ samāvṛ nivṛ saṃvṛ; ṣidhā (c. 3. -dadhāti -dhātuṃ), apidhā avatan (c. 8. -tanoti -tanituṃ).
     --(Put on in quantities) āci (c. 5. -cinoti -cetuṃ), samāci stṝ (c. 5. stṛṇoti -ṇāti starituṃ -rītuṃ), āstṝ.
     --(Conceal, veil) chad guh, (c. 1. gūhati -hituṃ), niguh antardhā vyavadhā tiraskṛ sthag (c. 10. sthagayati -yituṃ), guṇṭh (c. 10. guṇṭhayati -yituṃ), avaguṇṭh ūrṇu (c. 2. ūrṇauti ūrṇoti ūrṇavituṃ), prorṇu.
     --(Cover with a garment) vastreṇa āchad or pravṛ or paridhā or vye (c. 1. vyayati vyātuṃ) or veṣṭ (c. 1. veṣṭate -ṣṭituṃ).
     --(As a horse) sku (c. 5. skunoti, c. 9. skunāti skotuṃ).

COVERED, p. p. channaḥ -nnā -nnaṃ chāditaḥ -tā -taṃ ācchannaḥ -nnā -nnaṃ ācchāditaḥ -tā -taṃ pracchannaḥ -nnā -nnaṃ pracchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ samavacchannaḥ -nnā -nnaṃ samācchannaḥ -nnā -nnaṃ āvṛtaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ vṛtaḥ -tā -taṃ pihitaḥ -tā -taṃ avatataḥ -tā -taṃ ācitaḥ -tā -taṃ nicitaḥ -tā -taṃ āstīrṇaḥ -rṇā -rṇaṃ āstṛtaḥ -tā -taṃ gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ -ḍhā -ḍhaṃ antarhitaḥ -tā -taṃ vyavahitaḥ -tā -taṃ sthagitaḥ -tā -taṃ guṇṭhitaḥ -tā -taṃ ūrṇutaḥ -tā -taṃ saṃvītaḥ -tā -taṃ veṣṭitaḥ -tā -taṃ pinaddhaḥ -ddhā -ddhaṃ rūṣitaḥ -tā -taṃ apavāritaḥ -tā -taṃ; 'a covered way,' channapathaḥ; 'covered with blossoms,' stavakācitaḥ -tā -taṃ.

COVERING, s. chādanaṃ ācchādanaṃ pracchādanaṃ pidhānaṃ apidhānaṃ paṭalaṃ prāvaraṇaṃ āvaraṇaṃ varaṇaṃ chadanaṃ puṭaḥ apavāraṇaṃ veṣṭanaṃ.
     --(Screen) vyavadhā -dhānaṃ tiraskariṇī tirodhānaṃ antarddhānaṃ prāvṛtaṃ.
     --(Dress) ācchādanaṃ paridhānaṃ pravāraḥ prāvāraḥ paricchadaḥ.

COVERLET, s. śayyācchādanaṃ śayanīyapracchadapaṭaḥ uttarapracchadaḥ uttarachadaḥ.

COVERT, s. (Shelter) saṃśrayaḥ samāśrayaḥ āśrayaṇaṃ,
     --(Thicket in which beasts hide themselves) gahanaṃ gahvaraṃ guhinaṃ jhāṭaḥ kuñjaḥ.

COVERT, a. (Sheltered from the wind) nirvātaḥ -tā -taṃ.
     --(Hidden, secret) gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ -ḍhā -ḍhaṃ channaḥ -nnā -nnaṃ nibhṛtaḥ -tā -taṃ guptaḥ -ptā -ptaṃ rahasyaḥ -syā -syaṃ; 'covert expression,' vyājoktiḥ f., vyaṅgyoktiḥ f.; 'covert meaning,' nigūḍhārthaḥ.

COVERTLY, adv. nibhṛtaṃ tiras rahas rahasi chalena guptaṃ.

To COVET, v. a. lubh (c. 4. lubhyati lobhituṃ lobdhuṃ), abhilaṣ (c. 1. -laṣati -ṣituṃ), vāñch (c. 1. vāñchati -ñchituṃ), abhivāñch kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ), ākāṃkṣ atiśayena labh in des. (lipsate -psituṃ) gṛdh (c. 4. gṛdhyati gardhituṃ), kam (c. 10. kāmayate -yituṃ), spṛh (c. 10. spṛhayati -yituṃ), abhidhyai (c. 1. -dhyāyati -dhyātuṃ).

COVETABLE, a. lobhanīyaḥ -yā -yaṃ lobhyaḥ -bhyā -bhyaṃ spṛhaṇīyaḥ -yā -yaṃ spṛhyaḥ -hyā -hyaṃ abhilaṣaṇīyaḥ -yā -yaṃ ākāṃkṣaṇīyaḥ -yā -yaṃ vāñchanīyaḥ -yā -yaṃ.

COVETED, p. p. abhvilaṣitaḥ -tā -taṃ ākāṃkṣitaḥ -tā -taṃ lipsitaḥ -tā -taṃ vāñchitaḥ -tā -taṃ abhīpsitaḥ -tā -taṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ.

COVETOUS, a. lobhī -bhinī -bhi (n) lubdhaḥ -bdhā -bdhaṃ lobhayuktaḥ -ktā -ktaṃ lolubhaḥ -bhā -bhaṃ lobhavān -vatī -vat (t) abhilāṣī -ṣiṇī -ṣi (n) -ṣukaḥ -kā -kaṃ ākāṃkṣī -kṣiṇī -kṣi (n) gṛdhraḥ -dhrā -dhraṃ garddhanaḥ -nā -naṃ gṛdhnuḥ -dhnuḥ -dhnu īpsuḥ -psuḥ -psu abhīpsuḥ -psuḥ -psu icchuḥ -cchuḥ -cchu jighṛkṣuḥ -kṣuḥ -kṣu lipsuḥ psuḥ -psu kāmavān -vatī -vat (t) spṛhayāluḥ -luḥ -lu āśāyuktaḥ -ktā -ktaṃ lālasī -sinī -si (n) tṛṣṇakaḥ -kā -kaṃ.
     --(Of riches, gain) dhanalubdhaḥ -bdhā -bdhaṃ dhanābhilāṣukaḥ -kā -kaṃ arthalubdhaḥ -bdhā -bdhaṃ dhanārthī -rthinī -rthi (n) arthaparaḥ -rā -raṃ lābhalipsuḥ -psuḥ -psu.

COVETOUSLY, adv. lobhena salobhaṃ atilipsayā lubdhatvāt lubdhaṃ.

COVETOUSNESS, s. lobhaḥ lubdhatā lipsā tṛṣṇā lālasā abhilāṣaḥ atiśayecchā jighṛkṣā atiśayalipsā lipsātiśayaḥ atispṛhā atikāṃkṣā ākāṃkṣā ativāñchā abhidhyā -dhyānaṃ laulyaṃ.
     --(Of wealth) dhanalipsā dhanalobhaḥ dhanābhilāṣaḥ dhanatṛṣṇā vittehā vitteṣaṇā arthakāmaḥ.

COVEY, s. (Hatch of young birds) pakṣiśāvakagaṇaḥ.
     --(A number of birds) pakṣigaṇaḥ pākṣikaṃ kāpotaṃ; 'covey of partridges,' cakoramālā ṭiṭṭibhagaṇaḥ.

COVIN, s. kūṭasaṃvid kūṭapaṇaḥ kūṭasamayaḥ kapaṭasaṃvid.

COW, s. gauḥ f. (go) śṛṅgiṇī tampā tambā māhā -heyī nilimpā pīvarī surabhī saurabheyī usrā arjunī adhnā rohiṇī.
     --(Milch-cow) dhenuḥ f., dhenukā godhenuḥ strīgavī dogdhrī pītadugdhā pīnodhnī pīvarastanī dhenuṣyā; 'excellent cow,' govṛndārakaḥ gavoḍghaḥ goprakāṇḍaṃ gomatallikā naicikī; 'a herd of cows,' gokulaṃ govṛndaṃ dhainukaṃ; 'cow anxious for her calf,' vatsakāmā vatsalā; 'sacrifice of a cow,' gomedhaḥ; 'cow's milk,' godugdhaṃ dhenukādugdhaṃ; 'killing a cow,' gohatyā gobadhaḥ; 'cow-killer,' goghnaḥ; 'cow's hoof,' gokhuraḥ gokṣuraḥ; 'cow's hide,' gocarmma n. (n); 'cow-tail,' cāmaraṃ gopucchaḥ; 'owner of cows,' gavīśvaraḥ; 'belonging to a cow,' gavyaḥ -vyā -vyaṃ; 'cow-shaped,' gavākṛtiḥ -tiḥ -ti; 'cow-dung,' gomayaḥ -yaṃ gokṛtaṃ gośakṛt bhūmilepanaṃ gopurīṣaṃ gohannaṃ goviṭ f. ().

To COW, v. a. bhī in caus. (bhāyayati -yituṃ or bhīṣayati -yituṃ), tras in caus. (trāsayati -yituṃ) vitras santras.

COWACH, s. (A plant) kaṇḍurā kaṇḍūrā mahāhrasvā svaguptā svayaṅguptā adhyaṇḍā ajalāmā m. (n) ajahā jaḍā prāvṛṣāyaṇī markaṭī.

COWARD, s. kātaraḥ kāpuruṣaḥ kupuruṣaḥ bhīruḥ bhītaḥ avīraḥ vīryyahīnaḥ hatakaḥ klīvaḥ śauryyahīnaḥ yuddhaparāṅmukhaḥ yuyutsārahitaḥ kṛpaṇaḥ.

COWARDICE, s. kātaryyaṃ kāpuruṣatvaṃ nirvīryyaṃ avīryyaṃ apauruṣaṃ bhīrutā kātaratā avikramaḥ śauryyahīnatā klaivyaṃ kārpaṇyaṃ.

COWARDLY, a. nirvīraḥ -rā -raṃ vīryyahīnaḥ -nā -naṃ vīryyarahitaḥ -tā -taṃ kātaraḥ -rā -raṃ bhīruḥ -ruḥ -ru bhīruhṛdayaḥ -yā -yaṃ trasnuḥ -snuḥ -snu klīvaḥ -vā -vaṃ pauruṣahīnaḥ -nā -naṃ śauryyarahitaḥ -tā -taṃ avikrāntaḥ -ntā -ntaṃ.

COWARDLY, adv. kāpuruṣavat bhītavat klīvavat sakātaryyaṃ sacakitaṃ.

COWED, p. p. bhītaḥ -tā -taṃ trāsitaḥ -tā -taṃ santrastaḥ -stā -staṃ.

To COWER, v. n. avanatakāyaḥ -yā -yaṃ bhū praṇataśarīraḥ -rā -raṃ bhū natāṅgaḥ -ṅgī -ṅgaṃ bhū prahvībhū utkaṭukāsanaṃ kṛ.

COW-HERD, s. gopaḥ gopālaḥ -lakaḥ gorakṣakaḥ gocārakaḥ anugavīnaḥ ābhīraḥ vatsīyaḥ.

COW-HOUSE, s. goṣṭhaṃ gogoṣṭhaṃ gosthānakaṃ gośālā -laḥ -laṃ vrajaḥ govrajaḥ gogṛhaṃ sandhāninī gokulaṃ.

COW-KEEPER, s. gorakṣakaḥ gopaḥ gopālaḥ -lakaḥ gavīśvaraḥ.

COWL, s. sannyāsibhir bhṛtaṃ phaṇākṛti mastakābharaṇaṃ.

COW-PEN, s. vrajaḥ govrajaḥ goṣṭhaṃ gosthānaṃ. See COW-HOUSE.

COWRIE, s. (Shell) kākinī f., kaparddakaḥ vaṭaḥ varāṭakaḥ hiraṇaṃ hiraṇyaṃ.

COWSLIP, s. vasantasamaye yavasādimadhye prarohī oṣadhibhedaḥ.

COW'S-TONGUE, s. (A plant) gojihvikā gojihvā.

COXCOMB, s. dāmbhikaḥ dambhī m. (n) garvvī m. (n) dṛptaḥ ātmābhimānī m. (n) darśanīyamānī m. (n) ātmaślādhī m. (n).
     --(The plant) mayūraśikhā mayūracūḍā mayūraḥ mayūrakaḥ vahniśikharaḥ.

COXCOMBRY, s. dambhaḥ garvvaḥ darpaḥ dāmbhikatvaṃ dambhitā.

COXCOMICAL, a. dambhī -mbhinī -mbhi (n) dāmbhikaḥ -kī -kaṃ garvvitaḥ -tā -taṃ.

COY, a. (Modest) apragalbhaḥ -lbhā -lbhaṃ lajjānvitaḥ -tā -taṃ salajjaḥ -jjā -jjaṃ vrīḍitaḥ -tā -taṃ vinītaḥ -tā -taṃ satrapaḥ -pā -paṃ mandākṣaḥ -kṣī -kṣaṃ mandāsyaḥ -syī -syaṃ.
     --(Reserved, not accessible) alpabhāṣī -piṇī -ṣi (n) parimitakathaḥ -thā -thaṃ durdharṣaḥ -rṣā -rṣaṃ.

[Page 143a]

To COY, v. n. lajj (c. 6. lajjate -jjituṃ), vrīḍ (c. 4. vrīḍyati vrīḍituṃ).

COYLY, adv. lajjayā salajjaṃ savrīḍaṃ satrapaṃ vinītaṃ.

COYNESS, s. lajjā vrīḍā trapā salajjatā savrīḍatvaṃ lajjāvattvaṃ aprāgalbhyaṃ vinītatā mandākṣaṃ mandāsyaṃ durdharṣatvaṃ.

To COZEN, v. a. vañc in caus. (vañcayate -ti -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh chal (c. 10. chalayati -yituṃ).

COZENAGE, s. vañcanaṃ pratāraṇā chalaṃ -lanaṃ kapaṭaḥ -ṭaṃ kūṭaḥ -ṭaṃ.

COZENER, s. vañcakaḥ pratārakaḥ kitavaḥ kūṭakaḥ kūṭakāraḥ.

CRAB, s. kulīraḥ karkaṭaḥ -ṭakaḥ tiryyagyānaḥ vahiścaraḥ pārśvodarapriyaḥ vahiḥkuṭīcaraḥ jalavilvaḥ apatyaśatruḥ m., bahukaḥ ṣoḍaśāṅghriḥ m., mṛtyusūtiḥ f., paṅkavāsaḥ kuracillaḥ.

CRABBED, a. (Harsh, unpleasing) śuktaḥ -ktā -ktaṃ karkaśaḥ -śā -śaṃ paruṣaḥ -ṣā -ṣaṃ ugraḥ -grā -graṃ niṣṭhuraḥ -rā -raṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ vyalīkaḥ -kā -kaṃ viruddhaḥ -ddhā -ddhaṃ.
     --(Peevish, morose) duḥśīlaḥ -lā -laṃ vāmaśīlaḥ -lā -laṃ naikṛtikaḥ -kī -kaṃ pratīpaḥ -pā -paṃ.
     --(Difficult, perplexing) viṣamaḥ -mā -maṃ durjñeyaḥ -yā -yaṃ nigūḍhārthaḥ -rthā -rthaṃ avyākhyeyaḥ -yā -yaṃ saśalyaḥ -lyā -lyaṃ; 'crabbed or harsh speech,' karkaśavākyaṃ paruṣavacanaṃ śuktaṃ; 'a crabbed case,' saśalyo'rthaḥ.

CRABBEDLY, adv. karkaśaṃ sakārkaśyaṃ niṣṭhuraṃ vāmaśīlatvāt viṣamaṃ.

CRABBEDNESS, s. (Harshness) kārkaśyaṃ śuktatā pāruṣyaṃ naiṣṭhuryyaṃ ugratvaṃ vyalīkatā.
     --(Moroseness) dauḥśīlyaṃ nikṛtiḥ f.
     --(Difficulty) vaiṣamyaṃ durjñeyatvaṃ saśalyatvaṃ.

CRACK, s. (Chink, breach) chidraṃ randhraṃ vilaṃ sandhiḥ m., bhittiḥ f., bhaṅgaḥ.
     --(A sudden disruption) sphoṭanaṃ sphoṭanaṃ bhañjanaṃ bhedanaṃ vidāraṇaṃ khaṇḍanaṃ.
     --(Sudden sound of any thing bursting) kvaṇitaṃ sphutkāraḥ dhvanitaṃ ākasmikaśabdaḥ; 'cracking the fingerjoints,' aṅgulisphoṭanaṃ.

To CRACK, v. a. sphuṭ in caus. (-sphoṭayati -yituṃ) vidṝ in caus. (-dārayati -yituṃ) bhañj (c. 7. bhanakti bhaṃktuṃ), bhid (c. 7. bhinatti bhettuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), chidr (c. 10. chidrayati -yituṃ); 'to crack the finger-joints,' aṅgulibhaṅgaṃ kṛ.

To CRACK, v. n. (Open in chinks) sphuṭ (c. 6. sphuṭati -ṭituṃ, c. 1. sphoṭati -ṭituṃ), bhid in pass. (bhidyate) bhañj in pass. (bhajyate) vida in pass. (-dīryyate) vidal (c. 1. -dalati -lituṃ).
     --(Utter a sudden sound) akasmāt kvaṇ (c. 1. kvaṇati -ṇituṃ), stan (c. 1. stanati -nituṃ), dhvan (c. 1. dhvanati -nituṃ).
     --(Boast) vikatth (c. 1. -katthate -tthituṃ).

CRACK-BRAINED, a. vātūlaḥ -lā -laṃ unmattaḥ -ttā -ttaṃ hatajñānaḥ -nā -naṃ.

CRACKED, p. p. sphoṭitaḥ -tā -taṃ sphuṭitaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ bhagnaḥ -gnā -gnaṃ vidīrṇaḥ -rṇā -rṇaṃ vidalitaḥ -tā -taṃ vidalīkṛtaḥ -tā -taṃ vighaṭṭitaḥ -tā -taṃ chidritaḥ -tā -taṃ daritaḥ -tā -taṃ dardaraḥ -rā -raṃ.
     --(As sound) svarabhagnaḥ -gnā -gnaṃ; 'a cracked note,' apasvaraḥ visvaraḥ; 'a cracked voice,' kākasvaraṃ.
     --(Crazy) vātulaḥ -lā -laṃ buddhivikalaḥ -lā -laṃ.

CRACKER, s. (Boaster) dāmbhikaḥ vikatthī m. (n).
     --(A small packet filled with gunpowder, which, being ignited, explodes with a loud noise) āgneyacūrṇagarbhaḥ kṣudrapuṭo yo vahnisamparkān mahāśabdena sphuṭati.

CRACK-HEMP or CRACK-ROPE, s. pāśadaṇḍārhaḥ rajjupāśadaṇḍyaḥ udbandhanārhaḥ.

To CRACKLE, v. n. sphuṭ (c. 6. sphuṭati -ṭituṃ), sphutkṛ paṭapaṭa (nom. paṭapaṭāyati), śakaśaka (nom. śakaśakāyati), svan (c. 1. svanati -nituṃ), raṭ (c. 1. raṭati -ṭituṃ).

[Page 143b]

CRACKLING, s. sphutkāraḥ sphutkṛtaṃ svanitaṃ paṭapaṭa śakaśaka ityādiśabdāḥ.
     --(Of flame) raṭitaṃ riṭiḥ f., saṅkaraḥ saṅkāraḥ.

CRACKNEL, s. atibhaṅguro dṛḍhapiṣṭakabhedaḥ.

CRADLE, s. śiśukhaṭvā śiśudolā dolikā preṅkhā preṅkholanaṃ.

To CRADLE, v. a. dolāyāṃ śī in caus. (śāyayati -yituṃ).
     --(Rock in cradle) preṅkhāyām āropya cal in caus. (cālayati -yituṃ).

CRAFT, s. (Manual art) śilpaṃ śilpakarmma n. (n) śilpikaṃ śilyavidyā.
     --(Trade) vyāpāraḥ vṛttiḥ f., vyavasāyaḥ.
     --(Cunning) śāṭhyaṃ vaidagdhaṃ dhūrttatā kapaṭaḥ -ṭaṃ chalaṃ kauṭilyaṃ.
     --(Skill) cāturyyaṃ naipuṇyaṃ kuśalatā dakṣatā hastakauśalyaṃ sūkṣmatā.
     --(A small vessel) kṣudranaukā.

CRAFTILY, adv. (Cunningly) saśāṭhyaṃ savaidagdhaṃ vidagdhaṃ chalena sakauṭilyaṃ dhūrttavat kitavavat.
     --(Skilfully) caturaṃ sakauśalyaṃ sadākṣyaṃ.

CRAFTINESS, s. śaṭhatā vidagdhatā vaidagdhyaṃ vakratā vijihmatā kaitavaṃ kūṭatā.

CRAFTSMAN, s. śilpī m. (n) śilpakāraḥ karmmakāraḥ vyāpārī m. (n).

CRAFTY, a. vidagdhaḥ -gdhā -gdhaṃ dhūrttaḥ -rttā -rttaṃ vañcakaḥ -kā -kaṃ vijihmaḥ -hmā -hmaṃ kuṭilaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭhaṃ chalanāparaḥ -rā -raṃ savyājaḥ -jā -jaṃ vivañciṣuḥ -ṣuḥ -ṣu caturaḥ -rā -raṃ pheravaḥ -vā -vaṃ visaṃvādī -dinī -di (n).

CRAG, s. viṣamaṃ śṛṅgaṃ kūṭaḥ -ṭaṃ śailaśikharaṃ parvvataśṛṅgaṃ grāvā m. (n).

CRAGGED or CRAGGY, a. viṣamaḥ -mā -maṃ asamaḥ -mā -maṃ atyasamaḥ -mā -maṃ śṛṅgī -ṅgiṇī -ṅgi (n) śikharī -riṇī -ri (n) kūṭavān -vatī -vat (t) śileyaḥ -yī -yaṃ.

CRAGGEDNESS or CRAGGINESS, a. vaiṣamyaṃ viṣamatā śileyatvaṃ kūṭavattvaṃ.

To CRAM, v. a. (Fill to excess) atyantaṃ pṝ in caus. (pūrayati -yituṃ) ākīrṇīkṛ sambādh (c. 1. -bādhate -dhituṃ).
     --(Satiate) atiśayena tṛp in caus. (tarpayati -yituṃ) atitṛpti bhojanena santuṣ in caus. (-toṣayati -yituṃ), or annaṃ bhuj in caus. (bhojayati -yituṃ) sauhityaṃ jan in caus. (janayati -yituṃ).
     --(Thrust in by force) balāt or prasahya niviś in caus. (-veśayati -yituṃ).

To CRAM, v. n. (Eat beyond satiety) atitṛpti bhuj (c. 7. bhuṃkte bhoktuṃ) or bhojanena ātmānaṃ pṝ in caus. (pūrayati -yituṃ).

CRAMMED, p. p. saṅkīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ; 'with food,' atitṛptaḥ -ptā -ptaṃ suhitaḥ -tā -taṃ; 'with people,' bahujanākīrṇaḥ -rṇā -rṇaṃ.

CRAMP, s. (Spasm, numbness) ākarṣaḥ aṅgākarṣaḥ ākṣepakaḥ śūlaṃ aṅgagrahaḥ apatantrakaḥ apatānakaḥ stambhaḥ viṣṭambhaḥ tvaksuptiḥ f.
     --(Obstruction, contraction) stambhanaṃ pratirodhaḥ avarodhaḥ saṃrodhaḥ pratibandhaḥ saṃvṛtiḥ f., saṃkṣepaḥ saṅkocaḥ.
     --(Piece of iron to join two bodies) dravyadvayasambandhanārthaṃ kīlaḥ lauhabandhanī.

To CRAMP, v. a. (Pain with cramps) aṅgam ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), aṅgagrahaṃ kṛ aṅgaśūlaṃ kṛ aṅgastambhaṃ kṛ tvaksuptiṃ jan in caus. (janayati -yituṃ).
     --(Contract, obstruct) saṅkuc (c. 1. -kocati -cituṃ), sambādh (c. 1. -bādhate -dhituṃ), stambh (c. 9. stabhnāti stambhituṃ or caus. stambhayati -yituṃ), pratirudh (c. 7. -ruṇaddhi -roddhuṃ), nirudh saṃrudh; pratibandh (c. 9. badhnāti -bandhuṃ).
     --(Fasten with a cramp) kīl (c. 10. kīlayati -yituṃ), lauhakīlena sambandh.

CRAMPED, p. p. sambādhaḥ -dhā -dhaṃ niruddhaḥ -ddhā -ddhaṃ saṅkaṭaḥ -ṭā -ṭaṃ saṃvṛtaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ bādhitaḥ -tā -taṃ; 'we are much cramped in this house,' asmin gṛhe mahat kaṣṭam asmākaṃ jāyate.

CRAMP-FISH, s. videśīyamatsyabhedo yasya sparśāt karasuptiḥ sampadyate.

CRAMP-IRON, s. lauhabandhanī lauhagrahaṇī lauhakīlaḥ kīlaḥ bandhanakīlaḥ.

[Page 144a]

CRANE, s. vakaḥ sārasaḥ jalaraṅgah dīrghajaṅghaḥ kuraṅkaraḥ kalāṅkuraḥ niśaitaḥ kahvaḥ śuklavāyasaḥ; 'Numidian crane,' karaṭuḥ m., karkaṭuḥ m., kareṭuḥ karkareṭuḥ.
     --(Machine for lifting weights) bhāroddharaṇayantraṃ bhārottolanayantraṃ bhārodvahanayantaṃ.
     --(A crooked pipe) vakaḥ vakranāḍiḥ f.

CRANIAL, a. kāpālaḥ -lī -laṃ kāpālikaḥ -kī -kaṃ.

CRANIUM, s. kapālaḥ -laṃ karparaḥ śirosthi n., karoṭaḥ -ṭī mastakaḥ -kaṃ śīrṣakaṃ muṇḍaḥ -ṇḍaṃ.

CRANK, s. (The end of an iron axle bent in the form of an elbow) jalottolanādihetor aratnirūpeṇa bhagnaṃ lohadaṇḍāgraṃ.
     --(A winding passage) vakramārgaḥ.
     --(Ambiguous expression) vakroktiḥ f., vakrabhaṇitaṃ.

CRANK, a. (As a ship) saṅkaṭākāraḥ -rā -raṃ parivarttanaśīlaḥ -lā -laṃ.

CRANKNESS, s. nāvikabhāṣāyāṃ saṅkaṭākāratvāt parivarttanaśīlatā.

CRANNIED, a. chidritaḥ -tā -taṃ chidrapūrṇaḥ -rṇā -rṇaṃ randhravān -vatī -vat (t).

CRANNY, s. chidraṃ randhraṃ bhittiḥ f., bhaṅgaḥ sandhiḥ m., bhedaḥ darī ṭaṅkaḥ.

CRAPE, s. bandhujanamaraṇakāle śokasūcakaṃ nīlavāsaḥ n. (s) nīlavarṇo viralapaṭaḥ kṛṣṇavastraṃ kālāśauce bhṛtaṃ nīlāmbaraṃ.

CRAPULENCE, s. madātyayaḥ madātaṅkaḥ atiśayamadyapānajā śirovedanā or vivamiṣā or vamanecchā.

CRAPULOUS, a. madātyayagrastaḥ -stā -staṃ madānaṅkapīḍitaḥ -tā -taṃ.

To CRASH, v. n. jhañjhā (nom. jhañjhāyate), jhaṃ jhañjhā jhanat ityādiśabdān kṛ stan (c. 1. stanati -nituṃ), dhvan (c. 1. dhyanati -nituṃ), kolāhalaṃ kṛ.

To CRASH, v. a. bhañj (c. 7. bhanakti bhaṃktuṃ), nibhañj avabhañj prabhañj bhid (c. 7. bhinatti bhettuṃ), nirbhid; mṛd (c. 9. mṛdnāti marddituṃ), piṣ (c. 7. pinaṣṭi peṣṭuṃ).

CRASH, s. jhañjhā jhanatkāraḥ stanitaṃ dhvanitaṃ kolāhalaḥ kālakīlaḥ jhaḥ.

CRASS, a. sthūlaḥ -lā -laṃ ghanaḥ -nā -naṃ asūkṣmaḥ -kṣmā -kṣmaṃ.

CRASSITUDE, s. sthūlatā sthaulyaṃ ghanatā sāndratā asūkṣmatvaṃ.

CRASTINATION, s. kālayāpanaṃ kālakṣepaḥ vilambaḥ.

CRASTINE, a. śvastanaḥ -nī -naṃ śvastyaḥ -styā -styaṃ śauvastikaḥ -kī -kaṃ.

CRATCH, s. gavādanī droṇiḥ f. -ṇī gavādanādhāraḥ tṛṇādhāraḥ.

CRAVAT, s. grīvāveṣṭanaṃ galāveṣṭanaṃ galavastraṃ grīvācchādanaṃ graiveyakaṃ grīvābharaṇaṃ.

To CRAVE, v. a. (Entreat) prārth (c. 10. -arthayate -ti -yituṃ), abhyarth samprārth; yāc (c. 1. yācati -cituṃ), abhiyāc prayāc samprayāc; vinayena prārth; 'to crave indulgence, ' prasad in caus. (-sādayate -yituṃ).
     --(Long for) atyantam abhilaṣ (c. 1. -laṣati -ṣituṃ) or abhivāñch (c. 1. -vāñchati -ñchituṃ) or labh in des. (lipsate -psituṃ) bhuja in des. (bubhukṣati -te -kṣituṃ) tṛṣ (c. 4. tṛṣyati tarṣituṃ).

CRAVEN, s. kāpuruṣaḥ kātaraḥ hatakaḥ klīvaḥ bhīruḥ nirvīraḥ.

CRAVING, s. atispṛhā atiśayavāñchā atikāṃkṣā abhilāṣaḥ abhikāṃkṣā lālasā utkaṇṭhā kautūhalaṃ autsukyaṃ tṛṣṇā tṛṣā; 'for food,' annalipsā bubhukṣā atikṣudhā gṛdhratā; 'for drink,' pipāsā.

To CRAUNCH, v. a. carv (c. 1. carvati -rvituṃ c. 10. carvayati -yituṃ), dantaiḥ piṣ (c. 7. pinaṣṭi peṣṭuṃ).

CRAW, s. pakṣiṇāṃ jaṭharaḥ or udaraṃ or upajaṭharaḥ or pūrvvajaṭharaḥ pakvāśayaḥ.

CRAWFISH or CRAYFISH, s. nādeyakarkaṭaḥ nādeyakulīraḥ karkaṭajātīyo nādeyamatsyaḥ,

CRAWL, s. guptiḥ f., potodaraṃ naukāguptiḥ naukodaraṃ naukūpaḥ,

To CRAWL, v. n. sṛp (c. 1. sarpati saptuṃ), visṛp upasṛp prasṛp cup (c. 1. copati -pituṃ), urasā gam (c. 1. gacchati gantuṃ), urogamanaṃ kṛ kīṭavad gam mandaṃ prasṛ (c. 1. -sarati -sartuṃ), mandagatvā cal (c. 1. calati lituṃ), riṅg (c. 1. riṅgati -ṅgituṃ).

CRAWLER, s. sarpī m. -rpiṇī f. (n) visarpī m. (n) urogāmī m. (n).

CRAYON, s. varttikā citravarttikā īṣikā tūlikā lekhyacūrṇikā; 'crayon-box,' varttikākaraṇḍakaḥ.

To CRAZE, v. a. (Break) khaṇḍ (c. 10. khaṇḍayati -yituṃ), bhañj (c. 7. bhanakti bhaṃktuṃ), jarjjarīkṛ.
     --(Pulverise) cūrṇa (c. 10. cūrṇayati -yituṃ), kṣodīkṛ.
     --(Impair the intellect) vātulīkṛ muh in caus. (mohayati -yituṃ).

CRAZINESS or CRAZEDNESS, s. (Of intellect) buddhivaikalyaṃ vātulatā.
     --(Weakness) daurbalyaṃ jīrṇiḥ f., jīrṇatā; 'as of a house,' jarjjaratvaṃ.

CRAZY, a. (Shattered in mind, mad) vātulaḥ -lā -laṃ vātūlaḥ -lā -laṃ nyūnadhīḥ -dhīḥ -dhi buddhivikalaḥ -lā -laṃ vikalāntaḥkaraṇaḥ -ṇā -ṇaṃ bhraṣṭabuddhiḥ -ddhiḥ -ddhi hatajñānaḥ -nā -naṃ unmādavān -vatī -vat (t) unmattaḥ -ttā -ttaṃ sonmādaḥ -dā -daṃ apadhvastaḥ -stā -staṃ vimanāḥ -nāḥ -naḥ (s) utsiktamanāḥ -nāḥ -naḥ (s).
     --(Broken, shattered) jarjjaraḥ -rā -raṃ jarjjarīkaḥ -kā -kaṃ jīrṇaḥ -rṇā -rṇaṃ; 'a crazy house,' jarjaragṛhaṃ jīrṇagṛhaṃ.

To CREAK, v. n. viru (c. 2. -rauti -ravituṃ), karkaśaṃ śabd (nom. śabdāyate).

CREAKING, s. (Of a door) kapāṭoṅghāṭanāt karkaśaśabdaḥ dvārasandhicītkṛtaṃ.

CREAM, s. śaraḥ kṣīraśaraḥ dugdhaphenaṃ dugdhatālīyaṃ kṣīrajaṃ kilāṭaḥ -ṭī śārkakaḥ śārkaraḥ kūrccikā sāraḥ saraḥ santānikā.
     --(The best part or essence of any thing) sāraḥ tātvikaṃ uttamāṃśaḥ.

To CREAM, v. n. śaraṃ bandh (c. 9. bandhāti bandhuṃ).
     --(Froth) phena (nom. phenāyate).

To CREAM, v. a. (Skim milk) dugdhaphenam uddhṛ (c. 1. -harati -harttuṃ), kṣīraśaram apanī (c. 1. -nayati -netuṃ).
     --(Take the best part) sāram uddhṛ.

CREAMY, a. śaramayaḥ -yī -yaṃ kṣīrapheṇayuktaḥ -ktā -ktaṃ śaropamaḥ -mā -maṃ.

CREASE, s. ūrmmī ūrmmikā ūrmmicihnaṃ puṭacihnaṃ vastrabhaṅgaḥ baliḥ f., vyāvarttanaṃ.

To CREASE, v. a. puṭīkaraṇena cihn (c. 10. cihnayati -yituṃ), cūṇ (c. 10. cūṇayati -yituṃ).

To CREASE, v. n. ūrmmikāṃ bandh (c. 9. badhnāti bandhuṃ), kūṇ (c. 10. kūṇayate -yituṃ).

CREASED, p. p. ūrmmicihnitaḥ -tā -taṃ kūṇitaḥ -tā -taṃ.

To CREATE, v. a. (Call into being) sṛj (c. 6. sṛjati sraṣṭuṃ), visṛj; jan (c. 10. janayati -yituṃ), vijan sañjan; utpad in caus. (-pādayati -yituṃ) upapad sampad; nirmā (c. 2. -māti, c. 3. -mimīte, c. 4. -māyate -mātuṃ), sādh (c. 10. sādhayati -yituṃ), tan (c. 8. tanoti -nituṃ) kṛ saṅkṛ vidhā (c. 3. -dadhāti -dhātuṃ).
     --(Produce by invention) kḷp (c. 10. kalpayati -yituṃ), saṅkḷp samprakḷp parikḷp rac (c. 10. racayati -yituṃ).
     --(Invest with new rank) navapade niyuj (c. 7. -yunakti -yoktuṃ) or abhiṣic (c. 6. -ṣiñcati -ṣektuṃ).

CREATED, p. p. sṛṣṭaḥ -ṣṭā -ṣṭaṃ janitaḥ -tā -taṃ utpāditaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ nirmmitaḥ -tā -taṃ sādhitaḥ -tā -taṃ kāritaḥ -tā -taṃ kalpitaḥ -tā -taṃ samprakalpitaḥ -tā -taṃ vihitaḥ -tā -taṃ; 'a created thing,' bhūtaṃ; 'all created things,' sarvvabhūtāni m. pl., cetanācetanaṃ.

CREATION, s. sarjjanaṃ sṛṣṭiḥ f., utpādanaṃ jananaṃ nirmmāṇaṃ utpattiḥ f., sargaḥ nisargaḥ bhāvanaṃ; 'creation of the world,' jagatsṛṣṭiḥ f.
     --(Invention) kalpanā -naṃ kḷptiḥ f., parikalpanaṃ kalpanāsṛṣṭiḥ f., bhāvanā; 'creation of the mind,' manaḥkalpitaṃ manaḥsṛṣṭiḥ f.; 'creation of one's own brain,' svakapālakalpitaṃ.
     --(Any thing produced) utpannaṃ bhūtaṃ.
     --(The things created, the universe) sargaḥ jagatsarvvaṃ jagatsamagraṃ viśvajagat n., carācaraṃ viśvaṃ sarvvabhūtāni n. pl., kalpaḥ.
     --(Investing with new rank) navapade niyojanaṃ or abhiṣecanaṃ.

CREATIVE, a. utpādakaḥ -kā -kaṃ sṛṣṭhikaraṇaḥ -ṇā -ṇaṃ janakaḥ -nikā -kaṃ kārakaḥ -rikā -kaṃ nirmmāṇaśālī -linī -li (n) vidhāyī -yinī -yi (n).

CREATOR, s. sraṣṭā m. (ṣṭṛ) janakaḥ utpādakaḥ dhātā m. (tṛ) vidhātā m. (tṛ) sṛk m. (j) sṛṣṭikarttā m. (rttṛ) bhāvanaḥ.
     --(Of the world) jagatkarttā m. (rttṛ) jagatsraṣṭā m. (ṣṭṛ) viśvasṛk m. (j) viśvavidhāyī m. (n) viśvakṛt viśvasraṣṭā m. (ṣṭṛ) lokakṛt m.

CREATURE, s. (Being created) bhūtaṃ sṛṣṭaṃ sṛṣṭiḥ f., utpannaṃ.
     --(Animal) jantuḥ m., prāṇī m. (n) jīvī m. (n) śarīrī m. (n) dehī m. (n) cetanaḥ janmī m. (n); 'living creatures,' prāṇinaḥ m. pl., jīvantaḥ m. pl., jantavaḥ m. pl., prajāḥ f. pl.
     --(A word of contempt for a human being) tapasvī m. (n) jālmaḥ kṛpaṇaḥ.
     --(A word of tenderness) vatsaḥ -tsā priyaḥ -yā.
     --(A person who owes his fortune to another) āśritaḥ upajīvī m. (n) kārpaṭaḥ bhāktikaḥ.

CREDENCE, s. pratyayaḥ viśvāsaḥ śraddhā viśrambhaḥ bhaktiḥ f.
     --(That which gives a claim to credit) pramāṇaṃ; 'author worthy of credence,' prāmāṇikaḥ pramāṇaṃ; 'to give credence,' pratī (c. 2. pratyeti -tuṃ).

CREDENDA, s. dharmmaviṣaye vastūnām avaśyaśraddheyānāṃ vidhānaṃ.

CREDENT, a. addadhānaḥ -nā -naṃ viśvāsī -sinī -si (n) pratyayī -yinī -yi (n).

CREDENTIALS, s. viśvāsapatraṃ abhijñānapatraṃ pratyayapatraṃ pratyayakāriṇī.

CREDIBILITY, s. śraddheyatā viśvāsyatvaṃ viśvāsapātratā prāmāṇikatvaṃ.

CREDIBLE, a. viśvāsyaḥ -syā -syaṃ śraddheyaḥ -yā -yaṃ prāmāṇikaḥ -kī -kaṃ.

CREDIBLY, adv. yathā viśvāsaḥ kriyate tathā saprāmāṇyaṃ prāmāṇikavat.

CREDIT, s. (Belief) pratyayaḥ viśvāsaḥ viśrambhaḥ śraddhā bhaktiḥ f.; 'worthy of credit,' viśvāsapātraṃ viśvāsabhūmiḥ.
     --(Reputation) mānaṃ sammānaṃ mānyatvaṃ ādaraḥ pūjā yaśaḥ n. (s) kīrttiḥ f., khyātiḥ f.
     --(Trust between buyer and seller) kālikā kretṛvikretror madhye kretrā dravyagrahaṇāt prabhṛti mūlyadānaṃ yāvad viśvāsaḥ mūlyadāne vilambaḥ or apekṣā; 'buying on credit,' uddhāraḥ,
     --(Authority) pramāṇaṃ prāmāṇyaṃ śraddheyatā prabhāvaḥ gauravaṃ.

To CREDIT, v. a. pratī (c. 2. pratyeti -tuṃ), viśvas (c. 2. -śvasiti -tuṃ), satyamiti man (c. 4. manyate mantuṃ), śraddhā (c. 3. -dadhāti -dhātuṃ), pratyayīkṛ viśvāsaṃ kṛ.
     --(Admit as proof) pramāṇīkṛ.

CREDITABLE, a. mānyaḥ -nyā -nyaṃ sammānyaḥ -nyā -nyaṃ ślāghyaḥ -ghyā -ghyaṃ praśaṃsanīyaḥ -yā -yaṃ pūjyaḥ -jyā -jyaṃ praśastaḥ -stā -staṃ kīrttikaraḥ -rī -raṃ.

CREDITABLENESS, s. mānyatā sammānyatā pūjyatvaṃ ślāghyatvaṃ khyātiḥ f.

CREDITABLY, adv. ślāghyaprakāreṇa praśastaṃ pūjyavat samānaṃ.

CREDITED, p. p. pramāṇīkṛtaḥ -tā -taṃ viśvastaḥ -stā -staṃ pratītaḥ -tā -taṃ.

CREDITOR, s. uttamarṇaḥ -rṇikaḥ -rṇī m. (n) dhanārthī m. (n) dhanī m. (n) dhanikaḥ dhanaiṣī m. (n)

CREDULITY, s. pratyayaśīlatā viśvāsaśīlatā śraddhālutā avitarkaḥ aśaṅkā.

CREDULOUS, a. pratyagī -yinī -yi (n) pratyayaśīlaḥ -lā -laṃ viśvāsī -sinī -si (n) viśvāsaśīlaḥ -lā -laṃ viśrambhapravaṇaḥ -ṇā -ṇaṃ śraddhāluḥ -luḥ -lu śraddhāmyaḥ -yī -yaṃ avitarkī -rkiṇī -rki (n) aśaṅkāśīlaḥ -lā -laṃ udāraḥ -rā -raṃ.

CREED, s. (Form of articles of religious belief) dharmmaviṣaye vastūnām avaśyaśraddhegrānāṃ vidhānaṃ.
     --(Tenet) mataṃ.

CREEK, s. vaṅkaḥ samudavaṅkaḥ khallaḥ puṭabhedaḥ vakraṃ bhaṅgaḥ bhaṅguraḥ khātaṃ.

[Page 145b]

CREEKY, a. vāṅkaḥ -ṅkī -ṅkaṃ vaṅkavān -vatī -vat (t) vaṃkyaḥ -kyā -kyaṃ vakraḥ -krā -kraṃ bhaṅguraḥ -rā -raṃ.

To CREEP, v. n. sṛp (c. 1. sarpati sraptuṃ), upasṛp visṛp saṃsṛp prasṛp; cup (c. 1. copati -pituṃ), urasā cal (c. 1. calati -lituṃ), urogamanaṃ kṛ kīṭavad gam (c. 1. gacchati gantuṃ), mandagatyā cal mandaṃ mandaṃ sṛ (c. 1. sarati sarttuṃ) or prasṛ or visṛ riṅg (c. 1. riṅgati -ṅgituṃ); 'the work creeps on,' karmma prasarpati.

CREEPER, s. (Plant) latā vallī f., gulminī f., latāpratāninī vṛkṣā-diruhaḥ vratatiḥ f., vīrud (dh) ulapaḥ khedinī pratānī pratānaḥ atirasā.
     --(Insect) urogāmī m. (n) sarpī m. (n) visarpī m.

CREEPING, s. sarpaḥ -rpaṇaṃ saṃsarpaḥ visarpaḥ riṅgaṇaṃ. Part. a. sarpī -rpiṇī -rpi (n), or visarpī prasārī -riṇī -ri (n) or visārī visṛtvaraḥ -rā -raṃ.

CREEPINGLY, adv. mandagatyā mandaṃ mandaṃ sarpavat kīṭavat.

CREMATION, s. dāhaḥ -hanaṃ dahanaṃ ploṣaḥ agnisātkaraṇaṃ citāropaṇaṃ.

CREOLE or CREOLIAN, s. pradeśavāsinaḥ sutaḥ or prasūtaḥ.

To CREPITATE, v. n. sphutkṛ paṭapaṭa (nom. paṭapaṭāyati), raṭ (c. 1. raṭati -ṭituṃ), svan (c. 1. svanani -nituṃ), pard (c. 1. pardate -rdituṃ), śṛdh (c. 10. śardhayati -yituṃ).

CREPITATION, s. sphutkāraḥ sphutkṛtaṃ svanitaṃ raṭitaṃ riṭiḥ f., pardaḥ gudaravaḥ.

CREPUSCULE, s. sandhyā sandhyākālaḥ -laṃ sandhyāsamayaḥ vikālaḥ -lakaḥ aruṇodayakālaḥ; 'morning crepuscule,' pūrvvasandhyā prāksandhyā divasamukhaṃ; 'evening crepuscule,' parasandhyā paścimasandhyā rajanīmukhaṃ dināvasānaṃ.

CREPUSCULOUS, a. sāndhyaḥ -ndhyī -ndhyaṃ vaikālikaḥ -kī -kaṃ prādoṣikaḥ -kī -kaṃ

CRESCENT, s. arddhacandraḥ candrārddhaṃ arddhenduḥ m., indudalaḥ apūrṇacandraḥ.

CRESCENT, a. arddhacandraḥ -ndrā -ndraṃ candrārddhākṛtiḥ -tiḥ -ti candrārddhaḥ -rddha -rddhaṃ.
     --(Increasing) varddhamānaḥ -nā -naṃ varddhī -rddhinī -rddhi (n).

CRESS, s. (An herb) kacchabhūmiruhaḥ śākaprabhedaḥ.

CRESSET, s. ākāśadīpaḥ unnatabhūbhāge sthāpitā dīptiḥ or ulkā.

CREST, s. (On the head) cūḍā śikhā mukuṭaṃ kirīṭaḥ śikharaḥ -raṃ śekharaḥ mauliḥ m. f., avataṃsaḥ koṭīraḥ.
     --(Of a cock, &c.) cūḍā śikhā.
     --(Of a mountain) nagamūrddhā m. (n); 'crest-gem,' cūḍāmaṇiḥ m., śiroratnaṃ.

CRESTED, a. śikhī -khinī -khi (n) śikharī -riṇī -ri (n) śikhādharaḥ -rā -raṃ kirīṭī -ṭinī -ṭi (n) kirīṭadhārī -riṇī -ri (n) cūḍāvān -vatī -vat (t) cūḍālaḥ -lā -laṃ cauḍaḥ -ḍī -ḍaṃ śekharitaḥ -tā -taṃ avataṃsitaḥ -tā -taṃ.

CREST-FALLEN, a. bhagnadarpaḥ -rpā -rpaṃ āttagarvvaḥ -rvvā -rvvaṃ bhagnamānaḥ -nā -naṃ viṣaṇṇaḥ -ṇṇā -ṇaṃ hataujāḥ -jāḥ -jaḥ (s) dīnamanaskaḥ -skā -skaṃ khinnaḥ -nnā -nnaṃ.

CRETACEOUS, a. kaṭhinīmayaḥ -yī -yaṃ kaṭhinīsaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ śvetadhātupūrṇaḥ -rṇā -rṇaṃ.

CREVICE, s. chidraṃ randhraṃ vivaraṃ vilaṃ sandhiḥ m., bhittiḥ f., bhaṅgaḥ darī garttaḥ.

CREW, s. (Of a ship) potavāhāḥ m. pl., naukārūḍhāḥ m. pl., nāvikāḥ m. pl., potīyalokāḥ m. pl., nausthāḥ m. pl., niyāmakāḥ m. pl.
     --(A company of people) janasamūhaḥ janasaṃsargaḥ gaṇaḥ saṅghaḥ maṇḍalaṃ.

CREWEL, s. aurṇasūtrakoṣaḥ koṣastham ūrṇāmūtraṃ.

CRIB, s. (Rack of a stable) gavādanī tṛṇādhāraḥ droṇiḥ f. -ṇī.
     --(Stall of an ox) goṣṭhaṃ gosthānaṃ vrajaḥ gogṛhaṃ.
     --(Infant's bed) śiśukhaṭvā,
     --(Cottage) kuṭiḥ -ṭī -ṭīraḥ

CRIBBAGE, s. kṛṣijnāmikā dyūtapatrakrīḍā.

CRIBBLE, s. cālanī -naṃ dhānyacālanī titauḥ m. -u n., śodhanī.

CRIBRATION, s. cālanaṃ śodhanaṃ titaucālanaṃ.

[Page 146a]

CRICK, s. (Noise of a door) kapāṭodghāṭanāt karkaśaśabdaḥ dvārasandhiṣītkāraḥ.
     --(In the neck) manyāstambhaḥ.

CRICKET, s. (Insect) jhillikā cīrī cīrikā jhīrukā jhirī varṣakarī bhakkikā bhṛṅgārī -rikā.
     --(Game with bat and ball) gulikākrīḍā.

CRIER, s. ghoṣakaḥ khyāpakaḥ prakāśakaḥ ghoṣaṇākṛt arthikaḥ.

CRIM. CON., s. pratiṣiddhastrīpuruṣālāpaḥ.

CRIME, s. aparādhaḥ pāpaṃ doṣaḥ pātakaṃ duṣkṛtaṃ duṣkarmma n. (n) pāpakarmma kalmaṣaṃ kaluṣaṃ duritaṃ duriṣṭhaṃ enaḥ n. (s) āgaḥ n. (s) aghaṃ anyāyaḥ mantuḥ m., kalkaḥ; 'a heinous crime,' mahāpātakaṃ.

CRIMINAL, a. aparādhī -dhinī -dhi (n) aparāddhaḥ -ddhā -ddhaṃ sāparādhaḥ -dhā -dhaṃ kṛtāparādhaḥ -dhā -dhaṃ pātakī -kinī -ki (n) pāpī -pinī -pi (n) pāpavān -vatī -vat (t) pāpakarmmā -rmmā -rmma (n) doṣī -ṣiṇī -ṣi (n) sadoṣaḥ -ṣā -ṣaṃ doṣavān -vatī -vat (t) duṣkṛtī -tinī -ti (n) kṛtāgāḥ -gāḥ -gaḥ (s) anyāyī -yinī -yi (n) enasvī -svinī -svi (n) abhipannaḥ -nnā -nnaṃ; 'criminal law,' daṇḍavidhiḥ m.

CRIMINAL, s. pāpī m. (n) pātakī m. (n) aparādhī m. (n) aparāddhā m. (ddhṛ) mahāpātakī m. (n) daṇḍyaḥ badhyaḥ doṣagrastaḥ prāptadoṣaḥ.

CRIMINALLY, adv. sāparādhaṃ sapāpaṃ sadoṣaṃ sapātakaṃ anyāyaṃ durjanavat; 'according to criminal law,' daṇḍavidhivat.

CRIMINALITY, s. aparādhitā -tvaṃ sāparādhatā pāpitvaṃ sapāpatā sadoṣatvaṃ pratyavāyaḥ.

CRIMINATED, p. p. aparādhitaḥ -tā -taṃ abhiyuktaḥ -ktā -ktaṃ abhiśastaḥ -stā -staṃ.

CRIMINATION, s. abhiyogaḥ doṣāropaḥ -paṇaṃ doṣakalpanaṃ doṣaprasaṅgaḥ abhiśaṃsanaṃ apavādaḥ.

CRIMINATORY, a. apavādakaḥ -kā -kaṃ abhiśaṃsakaḥ -kā -kaṃ kalaṅkakaraḥ -rī -raṃ.

CRIMP, a. (Brittle, crisp) bhaṅguraḥ -rā -raṃ bhiduraḥ -rā -raṃ bhidelimaḥ -mā -maṃ aśithilaḥ -lā -laṃ śithiletaraḥ -rā -raṃ.
     --(Inconsistent) asaṅgataḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ.

To CRIMP, v. a. (As fish) matsyān sadyo jaloddhṛtān nānāchedair aṅk (c. 10. aṅkayati -yituṃ) yena māṃsaṃ śithilaṃ na bhavati.

To CRIMPLE, v. a. saṅkuc (c. 1. -kocati -cituṃ), kuñc (c. 1. kuñcati -ñcituṃ), cūṇ (c. 10. cūṇayati -yituṃ), puṭ (c. 10. puṭayati -yituṃ), puṭīkṛ saṅkaṭīkṛ sataraṅgaṃ -ṅgāṃ -ṅgaṃ kṛ.

To CRIMSON, v. a. śoṇa (nom. śoṇayati -yituṃ), lohita (nom. lohitāyati -yituṃ), aruṇa (nom. aruṇayati -yituṃ), śoṇīkṛ aruṇīkṛ.

CRIMSON, s. śoṇaḥ śoṇimā m. (n) lohitaḥ raktaḥ raktimā m. (n) aruṇimā m. (n) kokanadacchaviḥ m.

CRIMSON, a. śoṇaḥ -ṇā -ṇa śoṇitaḥ -tā -taṃ raktaḥ -ktā -ktaṃ raktavarṇaḥ -rṇā -rṇaṃ suraktaḥ -ktā -ktaṃ aruṇaḥ -ṇā -ṇaṃ ghanāruṇaḥ -ṇā -ṇaṃ lohitaḥ -tā -taṃ rohitaḥ -tā -taṃ.

CRIMSONED, p. p. aruṇitaḥ -tā -taṃ pāṭalitaḥ -tā -taṃ sindūritaḥ -tā -taṃ.

CRINCUM, s. saṅkocaḥ baliḥ f., laharī akhaṭṭiḥ m., manolaulyaṃ.

CRINGE, CRINGING, s. paṇāmaḥ aṣṭāṅgapādaḥ aṣṭāṅgapraṇāmaḥ añjalikarmma n. (n) atyādaraḥ lālanaṃ cāṭuḥ m., ekāntanamaskāraḥ.

To CRINGE, v. n. sāṣṭāṅgapātaṃ praṇam (c. 1. -ṇamati -ṇantuṃ), añjaliṃ kṛ ekāntato namaskṛ ekāntādaraṃ kṛ lal (c. 10. lālayati -yituṃ), sāntv (c. 10. sāntvayati -yituṃ).

CRINIGEROUS, a. romavān -vatī -vat (t) pracuralomā -mā -ma (n).

To CRINKLE, v. a. ūrmmirūpeṇa vyāvṛt (c. 1. -varttate -rttituṃ), puṭībhū bhaṅgurībhū.

CRINKLE, s. baliḥ f., puṭaḥ bhaṅgaḥ ūrmmikā vyāvarttanaṃ āvarttaḥ.

[Page 146b]

CRIPPLE, s. or a. khañjaḥ -ñjā -ñjaṃ paṅguḥ -ṅguḥ -ṅgu vikalāṅgaḥ -ṅgī -ṅgaṃ pādavikalaḥ -lā -laṃ aṅgahīnaḥ -nā -naṃ apāṅgaḥ -ṅgī -ṅgaṃ vyaṅgaḥ -ṅgī -ṅgaṃ gativikalaḥ -lā -laṃ vikalagatiḥ -tiḥ -ti gatihīnaḥ -nā -naṃ vaṇḍaḥ pāṃśuvaḥ kuṇiḥ m., śroṇaḥ.
     --(One who moves about in a chair) pīṭhasarpī m. (n).

To CRIPPLE, v. a. vikala (nom. vikalayati -yituṃ), vikalīkṛ vyaṅgīkṛ apāṅgīkṛ.

CRIPPLED, p. p. vikalīkṛtaḥ -tā -taṃ nyūnāṅgaḥ -ṅgī -ṅgaṃ hīnāṅgaḥ -ṅgī -ṅgaṃ gatiśaktirahitaḥ -tā -taṃ hastapādādiśaktivarjjitaḥ -tā -taṃ.

CRIPPLENESS, s. khañjatvaṃ paṅgutā gativaikalyaṃ aṅgavaikalyaṃ vyaṅgatā.

CRISIS, s. (Of a disease) rogāvadhir yatprabhṛti rogārtto maraṇaṃ vā svāsthyaṃ vā yāti vyādhisīmā.
     --(Of any affair) lagnaṃ śubhāśubhalagnaṃ nirvvahaṇaṃ kāryyanirvvahaṇakṣaṇaḥ parivarttanakṣaṇaḥ vikalpakṣaṇaḥ sandehasamayaḥ śeṣāvasthā samayaḥ tatkālaḥ.

CRISP, a. (Curled, indented) kuñcitaḥ -tā -taṃ bhaṅguraḥ -rā -raṃ bandhuraḥ -rā -raṃ.
     --(Brittle) bhaṅguraḥ -rā -raṃ bhiduraḥ -rā -raṃ bhidelimaḥ -mā -maṃ.

To CRISP, v. a. keśān kuñc (c. 1. kuñcati -ñcituṃ) or ākuñc alakān rac (c. 10. racayati -yituṃ), bhaṅgurīkṛ bandhurīkṛ.

CRISPATION, s. kuñcanaṃ ākuñcanaṃ keśākuñcanaṃ alakākuñcanaṃ alakaracanā.

CRISPING-IRON or CRISPING-PIN, s. keśākuñcanayantraṃ alakaracanārthaṃ lohakīlaḥ.

CRISPNESS, s. (Curledness) ākuñcitatvaṃ.
     --(Brittleness) bhaṅguratā bhiduratvaṃ.

CRISS-CROSS-ROW, s. varṇamālā vyākaraṇārambhaḥ ārambhaḥ prārambhaḥ.

CRITERION, s. lakṣaṇaṃ cihnaṃ liṅgaṃ vyañjanaṃ ākaṣaḥ nikaṣaḥ kaṣaḥ abhijñānaṃ saṃjñā avagatiḥ f., lāñchanaṃ.

CRITIC, s. (Judge of writings, &c.) guṇajñaḥ guṇāguṇajñaḥ guṇagrāhī m. (n) guṇadoṣaparīkṣakaḥ guṇadoṣanirūpakaḥ vijñaḥ abhijñaḥ tajjñaḥ tadvid m.
     --(A censor) doṣagrāhī m. (n) chidrānveṣī m. (n) vākyakhaṇḍakaḥ vitaṇḍakaḥ.

CRITICAL, a. (Of judicious taste) guṇadoṣajñaḥ -jñā -jñaṃ guṇadoṣagrāhī -hiṇī -hi (n).
     --(Relating to criticism) guṇaparīkṣakaḥ -kā -kaṃ vitaṇḍī -ṇḍinī -ṇḍi (n).
     --(Censorious) doṣadarśī -rśinī -rśi (n) chidrānusārī -riṇī -ri (n).
     --(Relating to a crisis, decisive) tātkālikaḥ -kī -kaṃ nirvvahaṇaḥ -ṇā -ṇaṃ; 'the critical time,' nirvvahaṇakālaḥ.
     --(Dangerous, dubious) sandigdhaḥ -gdhā -gdhaṃ sāṃśayikaḥ -kī -kaṃ vaikalpikaḥ -kī -kaṃ.

CRITICALLY, adv. (In a critical or censorious manner) guṇajñavat guṇadoṣaparīkṣayā savitaṇḍaṃ.
     --(At the exact point of time) tatkāle tadānīmeva tatkṣaṇādeva.

To CRITICISE, v. a. guṇadoṣān parīkṣ (c. 1. -īkṣate -kṣituṃ), or nirūp (c. 10. -rūpayati -yituṃ), vitaṇḍ (c. 1. -taṇḍate -ṇḍituṃ), vākyaṃ khaṇḍ (c. 10. khaṇḍayati -yituṃ), chidrāṇi or doṣān anviṣ (c. 4. -iṣyati -eṣituṃ).

CRITICISM, CRITQUE, s. guṇadoṣaparīkṣā guṇavijñānaṃ guṇāguṇajñānaṃ guṇadoṣanirūpaṇavidyā vākyakyaṇḍanaṃ doṣānusandhānaṃ chidrānveṣaḥ vitaṇḍā vitaṇḍāvādaḥ.

To CROAK, v. n. (As a crow) kai (c. 1. kāyati kātuṃ), drāṃkṣ (c. 1. drāṃkṣati -kṣituṃ), dhmāṃkṣ (c. 1. dhmāṃkṣati -kṣituṃ), or dhrāṃkṣ or dhvāṃkṣ; kā śabdaṃ kṛ.
     --(As a frog) bhekanādaṃ kṛ bhekavad ru (c. 2. rauti ravituṃ).
     --(Make a harsh sound) viru raṭ (c. 1. raṭati -ṭituṃ), karkaśaśabdaṃ kṛ.

CROAKING or CROAK, s. bhekanādaḥ kākarāvaḥ dhvāṃkṣarāvaḥ kāśabda karkaśanādaḥ

CROCEOUS, a. kauṅkumaḥ -mī -maṃ kuṅkumāktaḥ -ktā -ktaṃ gauraḥ -rā -rī -raṃ.

[Page 147a]

CROCK, s. mṛdbhāṇḍaṃ mṛtpātraṃ mṛdbhājanaṃ mṛttikāpātraṃ mṛṇmayabhāṇḍaṃ.

CROCKERY, s. kaulālakaṃ mṛdbhāṇḍāni n. pl., mṛṇmayabhāṇḍāni mārttikaṃ.

CROCODILE, s. nakraḥ kumbhīraḥ ālāsyaḥ mahāmukhaḥ dvidhāgatiḥ m., asidantaḥ jalaśūkaraḥ jalahastī m. (n).

CROCUS, s. vasantodbhavaḥ pītapuṣpa oṣadhibhedaḥ.

CROFT, s. vāṭaḥ vāṭikā vṛtiḥ f., prāvṛtiḥ f.

CROISADE or CRUSADE, s. puṇyanagarapratyuddharaṇārthaṃ khrīṣṭīyānāṃ yāvanaiḥ saha yuddhaṃ khrīṣṭadharmmaviṣaye āstikānāṃ pāṣaṇḍaiḥ saha yuddhaṃ.

CROISES, s. pl. krūśadhvajā yodhāḥ m. pl., khrīṣṭīyadharmmārthaṃ yoddhāraḥ m. pl., krūśalāñchanāḥ kārpaṭikāḥ krūśaliṅgās tīrthasevinaḥ m. pl.

CRONE, s. vṛddhā strī jariṇī jaratī jarāpariṇatā paliknī.

CRONY, s. ciramitraṃ ciraparicitaḥ priyasuhṛt priyavayasyaḥ suhṛttimaḥ.

CROOK, s. ākarṣaṇī -rṣiṇī nyubjadaṇḍaḥ vakrāgro daṇḍaḥ aṅkuśākārāgro daṇḍaḥ kuñcitāgro yaṣṭiḥ; 'shepherd's crook,' meṣapālakadaṇḍaḥ.

To CROOK, v. a. nam in caus. (nāmayati -yituṃ) añc (c. 1. añcati -te -ñcituṃ), kuñc (c. 1. kuñcati -ñcituṃ), ākuñc vakrīkṛ kuṭilīkṛ sācīkṛ.

CROOK-BACK, s. nyubjaḥ -bjā -bjaṃ kubjaḥ -bjā -bjaṃ gaḍuraḥ -rā -raṃ.

CROOKED, a. (Not straight) vakraḥ -krā -kraṃ vakrimaḥ -mā -maṃ kuṭilaḥ -lā -laṃ jihmaḥ -hmā -hmaṃ vijihmaḥ -hmā -hmaṃ anṛjuḥ -juḥ -ju bhaṅguraḥ -rā -raṃ arālaḥ -lā -laṃ nataḥ -tā -taṃ nāmitaḥ -tā -taṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ bhugnaḥ -gnā -gnaṃ avabhugnaḥ -gnā -gnaṃ vibhugnaḥ -gnā -gnaṃ sambhugnaḥ -gnā -gnaṃ vṛjinaḥ -nā -naṃ vṛjanaḥ -nā -naṃ nyubjaḥ -bjā -bjaṃ kṣveḍaḥ -ḍā -ḍaṃ stomaḥ -mā -maṃ sācisthitaḥ -tā -taṃ viṣamaḥ -mā -maṃ.
     --(Distorted, made crooked) vakrīkṛtaḥ -tā -taṃ sācīkṛtaḥ -tā -taṃ vikṛtākāraḥ -rā -raṃ.
     --(Winding) vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ visarpī -rpiṇī -rpi (n).
     --(Perverse, depraved) pratīpaḥ -pā -paṃ nikṛtaḥ -tā -taṃ vakrī -kriṇī -kri (n) anṛjuprakṛtiḥ -tiḥ -ti bhraṣṭabhāvaḥ -vā -vaṃ; 'crooked-armed,' bāhukubjaḥ -bjā -bjaṃ dorgaḍuḥ kumpaḥ kūṇiḥ m., kukaraḥ; 'crooked-nosed,' vakranāsaḥ -sā -saṃ niviḍaḥ -ḍīṣaḥ; 'crooked-legged,' vakrapādaḥ -dā -daṃ; 'crooked with age,' jarāpariṇataḥ -tā -taṃ.

CROOKEDLY, adv. kuṭilaṃ vakraṃ jihmaṃ vijihmaṃ; anṛju tiras sāci tiryyak parāk; 'moving crookedly,' tiryyagyānaḥ vakragāmī m. (n) kuṭilagāmī m., jihmagaḥ -gā -gaṃ.

CROOKEDNESS, s. vakratā vakrimā m. (n) jihmatā jaihmyaṃ vijihmatā kuṭilatā kauṭilyaṃ anṛjutā anārjavaṃ vakrībhāvaḥ natiḥ f.
     --(Of body) vairūpyaṃ nyubjatā.

CROP, s. (Craw of a bird) pakṣijaṭharaḥ.
     --(Highest part of any thing) agraṃ śikhā; 'ear of corn,' dhānyaśīrṣakaṃ.
     --(The harvest, product) śasyasaṅgrahaḥ phalaṃ kṣetraphalaṃ kṛṣiphalaṃ utpannaṃ.

To CROP, v. a. (Cut short) chid (c. 7. chinatti chettuṃ), (c. 9. lunāti lavituṃ), nikṛt (c. 6. -kṛntati -karttituṃ).
     --(Reap, gather corn, &c.) śasyaṃ lū or saṅgrah (c. 9. -gṛhlāti -grahītuṃ).
     --(As cattle) car (c. 1. carati -rituṃ), śasyam ad (c. 2. atti -ttuṃ).

CROP-EARED, a. chinnakarṇaḥ -rṇā -rṇaṃ lūnakarṇaḥ -rṇā -rṇaṃ.

CROP-FULL, a. paripūrṇodaraḥ -rā -raṃ pūrṇajaṭharaḥ -rā -raṃ atitṛptaḥ -ptā -ptaṃ.

CROP-SICK, a. atisauhityāt or atitṛptodaratvād vamathupīḍitaḥ -tā -taṃ.

CRORE, s. (Ten millions) koṭiḥ f. -ṭī.

CROSIER, s. dharmmādhipateḥ krūśāgro daṇḍaḥ krūśalakṣito dharmmādhyakṣadaṇḍaḥ.

CROSS, s. (Two transverse pieces of wood) vyatyastakāṣṭhadvayaṃ.
     --(The instrument by which Christ suffered death) krūśābhidhānaṃ khrīṣṭabadhasādhanaṃ. In modern Sanskrit krūśaḥ or kruśaḥ are used in this sense.
     --(An instrument for impaling criminals) śūlā -laḥ -laṃ kīlaḥ.
     --(Any thing that thwarts, hindrance, vexation) vyāghātaḥ pratirodhaḥ vighnaḥ pratyūhaḥ bādhaḥ kleśaḥ duḥkhaṃ kaṣṭaṃ śalyaṃ.
     --(Cross lines) vyatyastarekhādvayaṃ svastikaḥ.

CROSS, a. (Transverse) vyatyastaḥ -stā -staṃ tiryyaṅ tiraścī tiryyak vajraḥ -jrā -jraṃ.
     --(Adverse, contrary) virodhī -dhinī -dhi (n) pratikūlaḥ -lā -laṃ viparītaḥ -tā -taṃ vilomaḥ -mī -maṃ pratilomaḥ -mā -maṃ viparyyastaḥ -stā -staṃ pratipakṣaḥ -kṣā -kṣaṃ vipakṣaḥ -kṣā -kṣaṃ.
     --(Perverse, peevish) pratīpaḥ -pā -paṃ karkaśaḥ -śā -śaṃ vakrabhāvaḥ -vā -vaṃ sadāvakraḥ -krā -kraṃ naikṛtikaḥ -kī -kaṃ viparītakārī -riṇī -ri (n); 'a cross woman,' adhīrā; 'cross multiplication,' vajrābhyāsaḥ; 'cross threads,' pūraṇaṃ -ṇī; 'to be cross,' pratīpa (nom. pratīpāyate).

CROSS, prep. and adv. (Athwart) vyatyastaṃ koṇākoṇi tiryyak.
     --(Over, to the other side) pāraṃ tīrāntaraṃ.

To CROSS, v. a. (Lay one body across another) vyatyas (c. 4. -asyati -asituṃ), vyatyāsīkṛ anyad anyasyopari vyatyastarūpeṇa dhā (c. 3. dadhāti dhātuṃ); 'to cross the legs,' vyatyastapādena ās (c. 2. āste āsituṃ); 'to cross the arms,' bāhuvyatyāsaṃ kṛ svastikaṃ kṛ.
     --(Go across) tṝ (c. 1. tarati -rituṃ -rītuṃ), atitṝ santṝ nistṝ uttṝ samuttṝ atī (c. 2. -eti -etuṃ), vyatī atikram (c. 1. -krāmati -kramituṃ), vyatikram; 'if he crosses your sight,' yadi darśanapatham avatarati.
     --(Cross to the other side) pāraṃ gam (c. 1. gacchati gantuṃ); 'to cross the sea,' samudrapāraṃ gam; 'one who crosses a river,' avārapārīṇaḥ avārīṇaḥ.
     --(Thwart) pratirudh (c. 7. -ruṇaddhi -roddhuṃ), nirudh virudh vighna (nom. vighnayati -yituṃ), vyāhan (c. 2. -hanti -hantuṃ), pratikūla (nom. pratikūlayati -yituṃ).
     --(Cross out writing) likhitalopasūcanārthaṃ vyatyastarekhādvayena cihn (c. 10. cihnayati -yituṃ).

CROSS-BOW, s. sṛgaprakṣepaṇo dhanurviśeṣaḥ sṛgāsanaṃ golāsanaṃ.

CROSS-BOWMAN, s. pūrvvoktadhanurdhārī sṛgāsanabhṛta sṛgāsaḥ golāsaḥ.

CROSSED, p. p. (Laid transversely) vyatyastaḥ -stā -staṃ; 'with bands crossed,' vyatyastapāṇinā.
     --(Gone across) tīrṇaḥ -rṇā -rṇaṃ uttīrṇaḥ -rṇā -rṇaṃ atikrāntaḥ -ntā -ntaṃ vyatikrāntaḥ -ntā -ntaṃ pāragataḥ -tā -taṃ.
     --(Thwarted) viruddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ.

To CROSS-EXAMINE, v. a. vipakṣasākṣiṇaṃ nānāvidhaiḥ praśnair muh in caus. (mohayati -yituṃ).

CROSS-GRAINED, a. vilomaḥ -mī -maṃ pratilomaḥ -mā -maṃ pratīpaḥ -pā -paṃ.

CROSSLY, adv. (Transversely) vyatyastaṃ tiryyak.
     --(Adversely) pratīpaṃ pratilomaṃ pratikūlaṃ viparītaṃ.
     --(Unsuitably) ayuktaṃ asthāne.
     --(Peevishly) karkaśaṃ.

CROSSNESS, s. pratīpatā kārkaśyaṃ karkaśatvaṃ nikṛtiḥ f., bhāvavakratā anārjavaṃ.

CROSS-ROAD, s. catuṣpathaṃ tripathaṃ trikaṃ śṛṅgāṭaṃ -ṭakaṃ cārapathaḥ saṃsthānaṃ pravaṇaḥ.
     --(Not the direct high road) upapathaḥ.

CROTCH, s. ākaṣarṇī -rṣiṇī aṅkuśaḥ vaḍiśī.

CROTCHET, s. (In music) gāndharvvavidyāyāṃ madhyamatālasūcakaṃ cihnaṃ.
     --(A whim) manolaulpaṃ manaścāpalaṃ manaḥkalpanā akhaṭṭiḥ m., lahatrī.

To CROUCH, v. n. (Stoop down) kāyaṃ praṇam (c. 1. -ṇamati -ṇantuṃ or -ṇāmayati -yituṃ), natāṅgaḥ -ṅgī -ṅgaṃ or namrāṅgaḥ -ṅgī -ṅgaṃ bhū prahvībhū namrībhū kuṭilikāṃ kṛ; 'to crouch servilely at another's feet,' sāṣṭhāṅgapātaṃ parapādayoḥ praṇipat (c. 1. -patati -tituṃ).
     --(Fawn) pāṭhukāreṇa sāntv (c. 10. sāntvayati -yituṃ).

[Page 148a]

CROUCHING, p. p. avanatakāyaḥ -yā -yaṃ namramūrttiḥ -rttiḥ -rtti ānataśarīraḥ -rā -raṃ prahvaḥ -hvā -hvaṃ avāgraḥ -grā -graṃ.

CROUP, s. (Of a fowl) kukkuṭasya paścādbhāgaḥ.
     --(Of a horse) aśvanitambaḥ.
     --(Disease of children) śiśūnāṃ kāśapīnasādilakṣito rogaḥ.

CROW, s. (The bird) kākaḥ vāyasaḥ dhmākṣaḥ dhvāṃkṣaḥ dhvāṃkṣarāvī m. (n) karaṭaḥ balibhuk m. (j) gṛhabalibhuk balipuṣṭaḥ -ṣṭā -ṣṭaṃ cirañjīvī m. (n) kāṇaḥ kāṇūkaḥ maukuliḥ m., divāṭanaḥ śakrajaḥ sakṛtprajaḥ malabhuk m. (j) prātarbhoktā m. (ktṛ) kāravaḥ anyabhṛt m., ghūkāriḥ m.; ariṣṭaḥ ātmaghoṣaḥ; 'carrion crow,' droṇaḥ dagdhakākaḥ śavabhuk m. (j) kuṇapabhuk nālijaṅghaḥ; 'crow's nest,' varttarūkaḥ.
     --(Crowbar) lohadaṇḍaḥ sarvvalā śarvvalā tomaraḥ taṅkaḥ.
     --(Cry of the cock, cry of joy) kukkuṭaravaḥ harṣanādaḥ.

To CROW, v. n. (As a cock) kukkaṭavad ru (c. 2. rauti ravituṃ) or nad (c. 1. nadati -dituṃ).
     --(Boast, bluster) vikatth (c. 1. -katthate -tthituṃ), dṛṣ (c. 4. dṛṣyati draptuṃ), bharts (c. 10. bhartsayate -yituṃ), dambhaṃ kṛ.

CROWD, s. (A multitude) samūhaḥ saṅghaḥ saṅghātaḥ melaḥ -lakaḥ samājaḥ sañcayaḥ sannayaḥ vṛndaṃ.
     --(Confused mass) saṅkulaṃ.
     --(Crowd of people) bahujanasamūhaḥ bahujanamelakaḥ janasammarddaḥ lokasaṅghaḥ lokanivahaḥ janasaṅkulaṃ janasamāgamaḥ janatā janaughaṃ.

To CROWD, v. a. (Fill to excess) atiśayena pṝ in caus. (pūrayati -yituṃ), or paripṝ saṅkulīkṛ saṅkīrṇīkṛ ākīrṇīkṛ.
     --(Press close together) sammṛd (c. 9. -mṛdnāti -marddituṃ), sambādh (c. 1. -bādhate -dhituṃ), saṅkaṭīkṛ.

To CROWD, v. n. saṅkṝ in pass. (-kīryyate) pṝ in pass. (pūryyate) or āpṝ vyāp in pass. (-āpyate) saṅkulībhū bahulībhū.

CROWDED, p. p. saṅkīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ -rṇā -rṇaṃ anukīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ samākulaḥ -lā -laṃ vyāptaḥ -ptā -ptaṃ sambādhaḥ -dhā -dhaṃ saṅkaṭaḥ -ṭā -ṭaṃ juṣṭaḥ -ṣṭā -ṣṭaṃ prastīmaḥ -mā -maṃ prastītaḥ -tā -taṃ anavakāśaḥ -śā -śaṃ nirucchvāsaḥ -sā -saṃ; 'with people,' bahujanākīrṇaḥ -rṇā -rṇaṃ.

CROWDER, s. (Player on the violin) śāraṅgīvādakaḥ pinākīvādaḥ.

CROWFOOT, s. (Caltrop). See the word.
     --(Plant) gokṣuraḥ gokhuraḥ.

CROWING, s. (Of a cock) kukkuṭaravaḥ kukkuṭadhvaniḥ m., caraṇāyughaśabdaḥ.

CROWN, s. (Ornament for the head denoting royalty) mukuṭaṃ kirīṭaḥ rājamukuṭaṃ mauliḥ m. f., rājamauliḥ rājapaṭṭaḥ rājābharaṇaṃ.
     --(Garland) srak f. (j) mālā.
     --(Regal power, royalty) rājyaṃ rājatvaṃ.
     --(Top of the head) mastakāgraṃ.
     --(Top of any thing) agraṃ śikhā mastakaṃ śiraḥ n. (s) śīrṣakaṃ; 'of a mountain,' giriśṛṅgaṃ giripṛṣṭhaṃ.
     --(Crown of a hat) śiraskāgraṃ śirastrasya agrabhāgaḥ. (Piece of silver) rūpyamudrā.

To CROWN, v. a. mukuṭena alaṅkṛ mukuṭaṃ śirasīdhā (c. 3. -dadhāti -dhātuṃ), kirīṭa (nom. kirīṭayati -yituṃ), makuṭa (nom. mukuṭayati -yituṃ), kirīṭaṃ śirasi dhā or in caus. (arpayati -yituṃ) kirīṭārpaṇasaṃskāraṃ kṛ; 'with a garland,' sraj (nom. srajayati -yituṃ).
     --(Complete, perfect) sampad in caus. (-pādayati -yituṃ) niṣpad samāp in caus. (-āpayati -yituṃ) saṃskṛ puraskṛ.

CROWNED, p. p. kirīṭhī -ṭinī -ṭi (n) mukuṭadhārī -riṇī -ri (n).

CROWN-SCAB, s. aśvakhurasya agrabhāge vraṇaḥ or kṣataṃ or pāma n. (n).

To CRUCIATE, v. a. kliś (c. 9. kliśnāti kleṣṭuṃ), vyath in caus. (vyathayati -yituṃ) tap in caus. (tāpayati -yituṃ) pramath (c. 1. -mathati -thituṃ), yat in caus. (yātayati -yituṃ).

CRUCIBLE or CRUSET, s. mūṣaḥ -ṣī -ṣā -ṣikā andhamūṣā vakaḥ vakayantraṃ āvarttanī taijasāvarttinī śilātmikā.

[Page 148b]

CRUCIFEROUS, a. krūśacihnadhārī -riṇī -ri (n).

CRUCIFIX, s. krūśāropitasya khrīṣṭasya pratimā or mūrttiḥ f.

CRUCIFIXION, s. khrīṣṭasya krūśāropaṇaṃ or krūśaniveśanaṃ or krūśe bandhanaṃ.

CRUCIFORM, a. krūśākāraḥ -rā -raṃ krūśākṛtiḥ -tiḥ -ti.

To CRUCIFY, v. a. krūśe āruh in caus. (-ropayati -yituṃ) or samāruh or niviś in caus. (-veśayati -yituṃ) or bandh (c. 9. badhnāti bandhuṃ) or vyadh (c. 4. vidhyati vyaddhuṃ).

CRUDE, a. (Raw) āmaḥ -mā -maṃ kalaḥ -lā -laṃ.
     --(Unripe, uncooked) apakvaḥ -kvā -kvaṃ aparipakvaḥ -kvā -kvaṃ apariṇataḥ -tā -taṃ āpakvaḥ -kvā -kvaṃ asaṃskṛtaḥ -tā -taṃ anupaskṛtaḥ -tā -taṃ asiddhaḥ -ddhā -ddhaṃ yātayāmaḥ -mā -maṃ.
     --(Undigested) ajīrṇaḥ -rṇā -rṇaṃ vidagdhaḥ -gdhā -gdhaṃ.
     --(Not brought to perfection) asampūrṇaḥ -rṇā -rṇaṃ apūrṇakālaḥ -lā -laṃ asamāptaḥ -ptā -ptaṃ apariṣkṛtaḥ -tā -taṃ ayatnakṛtaḥ -tā -taṃ; 'crude form of a noun,' prātipadikaṃ padaṃ.

CRUDELY, adv. apūrṇakāle apariṣkṛtaṃ asiddhaṃ ayatnapūrvvaṃ.

CRUDENESS, CRUDITY, s. āmatā apakvatā aparipakvatvaṃ apākaḥ apaktiḥ f., asiddhatvaṃ ajīrṇiḥ f., ajīrṇatā asampūrṇatvaṃ asamāptiḥ f., apariṣkāraḥ.

CRUEL, a. niṣṭhuraḥ -rā -raṃ krūraḥ -rā -raṃ krūrakarmmā -rmmā -rmma (n) krūrakṛt m. f. n., krūrakarmmaśālī -linī -li (n) hiṃsraḥ -srā -sraṃ nṛśaṃsaḥ -sā -saṃ prāṇipīḍākaraḥ -rī -raṃ kleśakaḥ -kā -kaṃ nirddayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ niṣkṛpaḥ -pā -paṃ kaṭhinahṛdayaḥ -yā -yaṃ akaruṇaḥ -ṇā -ṇaṃ niṣkaruṇaḥ -ṇā -ṇaṃ nirghṛṇaḥ -ṇā -ṇaṃ vītaghṛṇaḥ -ṇā -ṇaṃ duḥkhakaraḥ -rī -raṃ piśunaḥ -nā -naṃ vyālaḥ -lā -laṃ drohī -hiṇī -hi (n).

CRUELLY, adv. niṣṭhuraṃ nirddayaṃ krūraṃ niṣkaruṇaṃ nirghṛṇaṃ naiṣṭhuryyeṇa krauryyeṇa.

CRUELNESS, CRUELTY, s. naiṣṭhuryyaṃ niṣṭhuratā krūratā krauryyaṃ hiṃsratvaṃ nṛśaṃsatā nirddayatvaṃ niṣkaruṇatā vītaghṛṇatā paiśunyaṃ daurātmyaṃ drohaḥ abhidrohaḥ utpātaḥ; 'cruelty to animals,' prāṇipīḍā prāṇihiṃsā.

CRUENTATE, a. raktāktaḥ -ktā -ktaṃ raktaliptaḥ -ptā -ptaṃ asṛgliptaḥ -ptā -ptaṃ śoṇitāktaḥ -ktā -ktaṃ śoṇitokṣitaḥ -tā -taṃ raktamalinaḥ -nā -naṃ.

CRUET, s. śuktatailādidhāraṇārthaṃ kṣudrakācakūpī śuktatailādyādhāraḥ.

CRUISE, s. (A small cup) kṣudrapātraṃ kṣudrabhājanaṃ kṣudrakūpī kṣudrakaṃsaḥ.
     --(A voyage in search of plunder) loptraharaṇārtham itastataḥ samudrabhramaṇaṃ or samudrayānaṃ.

To CRUISE, v. n. loptraharaṇārtham itastataḥ samudraṃ paribhram (c. 4. -bhrāmyati -bhramituṃ).

CRUISER, s. pārakyanaukānusaraṇe vā na vā niyuktā yatra kutracit samudrayāyinī yuddhanaukā.

CRUM, CRUMB, s. (Fragment of bread, leavings of a meal) juṣṭaṃ phelakaḥ phelā -liḥ f., piṇḍoliḥ f., atiriktapūpaḥ apūpalavaḥ apūpakhaṇḍaḥ apūpaśakalaṃ bhuktasamujjhitaṃ śeṣānnaṃ annaśeṣaḥ bhojanapātrād ucchiṣṭaṃ.
     --(Soft part of bread) apūpasya komalabhāgaḥ or komalāṃśaḥ.

To CRUM or CRUMBLE, v. a. cūrṇ (c. 10. cūrṇayati -yituṃ), vicūrṇ cūrṇīkṛ; kṣud (c. 7. kṣuṇatti kṣottuṃ), prakṣud saṃkṣud; piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ; mṛd (c. 9. mṛdnāti marddituṃ), vimṛd; khaṇḍ (c. 10. khaṇḍayati -yituṃ), khaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ śakalīkṛ.

To CRUMBLE, v. n. cūrṇībhū śakalībhū khaṇḍaśo bhū kṣuṇībhū viśīrṇībhū viśṝ in pass. (-śīryyate).

CRUMMY, a. komalaḥ -lā -laṃ mṛdulaḥ -lā -laṃ masṛṇaḥ -ṇā -ṇaṃ.

CRUMP, a. kubjaḥ -bjā -bjaṃ nyubjaḥ -bjā -bjaṃ gaḍuraḥ -rā -raṃ.

CRUMPET, s. śithilapiṣṭakaviśepaḥ yo navanītākto bhūtvā svādyate.

To CRUMPLE, v. a. kuñc (c. 1. kuñcati -ñcituṃ), saṅkuc (c. 1. -kocati -cituṃ), puṭ (c. 10. puṭayati -yituṃ), sampuṭ sammṛd (c. 9. -mṛdnāti -marddituṃ), cūrṇ (c. 10. cūrṇayati -yituṃ), rūkṣīkṛ.

CRUMPLING, s. (The act of crumpling) kuñcanaṃ saṅkocanaṃ sammarddaḥ avamarddaḥ.
     --(Fruit) śithilatvagviśiṣṭaṃ kṣudraphalaṃ.

CRUPPER, s. carmmabandho yena varyyāṇam aśvalāṅgūlena saṃyujyate pucchabandhaḥ.

CRURAL, a. jāṅghikaḥ -kī -kaṃ jaṅghāsambandhī -ndhinī -ndhi (n).

CRUSADE, CRUSADER, See CROISADE, CROISES, s.

CRUSH, s. (Act of crushing) marddanaṃ sammarddaḥ avamarddaḥ sampeṣaḥ niṣpeṣaḥ saṅghaṭṭaḥ -ṭṭanaṃ gharṣaṇaṃ samāghātaḥ.
     --(A crowd) janasammarddaḥ janaughaṃ.

To CRUSH, v. a. (Squeeze) pīḍ (c. 10. pīḍayati -yituṃ), sampīḍ.
     --(Collide) mṛd (c. 9. mṛdnāti marddituṃ), sammṛd pramṛd vimṛd āmṛd; piṣ (c. 7. pinaṣṭi peṣṭuṃ), sampiṣ niṣpiṣ viniṣpiṣ; cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ avacūrṇ vicūrṇa; dhṛṣ (c. 1. dharṣati -rṣituṃ); prabhañj (c. 7. -bhanakti -bhaktuṃ); khaṇḍ (c. 10. khaṇḍayati -yituṃ); manth (c. 9. mathnāti manthituṃ, c. 1. mathati -thituṃ); kṣud (c. 7. kṣuṇatti kṣottuṃ), puth in caus. (pothayati -yituṃ).
     --(Beat down) nipat in caus. (-pātayati -yituṃ) avamṛd.
     --(Demolish, subdue) naś in caus. (nāśayati -yituṃ) vinaś dam in caus. (damayati -yituṃ).

CRUSHED, p. p. mardditaḥ -tā -taṃ sammardditaḥ -tā -taṃ parimṛditaḥ -tā -taṃ sampiṣṭaḥ -ṣṭā -ṣṭaṃ niṣpiṣṭaḥ -ṣṭā -ṣṭaṃ cūrṇitaḥ -tā -taṃ dharṣitaḥ -tā -taṃ.

CRUST, s. (An external coat or skin by which a body is enveloped) tvak f. (c) vāhyabhāgaḥ paṭalaṃ vāhyapaṭalaṃ vāhyakośaḥ aṇḍakośaḥ challiḥ f. llī cocaṃ colakaṃ valkaṃ śalkaṃ vahirāveṣṭanaṃ peśī.
     --(Hard incrustation) ghanapaṭalaṃ ghanībhūtaṃ vāhyapaṭalaṃ śīnībhūto vāhyabhāgaḥ.
     --(Crust of bread) apūpasya vāhyabhāgaḥ or ghanabhāgaḥ.
     --(Pie-crust) śaṣkulasya vahirbhāgaḥ or uparibhāgaḥ.

To CRUST, v. a. vāhyatas or vahirbhāge ghanīkṛ ghanapaṭalena veṣṭ in caus. (veṣṭayati -yituṃ) or ācchad (c. 10. -chādayati -yituṃ) or śīnīkṛ or saṃhatīkṛ.

To CRUST, v. n. vāhyatas or vāhyabhāge ghanībhū ghanapaṭalaṃ bandh (c. 9. badhnāti bandhuṃ), vahirbhāge saṃhatībhū or śyānībhū.

CRUSTACEOUS, a. kavacī -cinī -ci (n) kāmbavaḥ -vī -vaṃ valkavān -vatī -vat (t).

CRUSTILY, adv. (Peevishly) karkaśaṃ pratīpaṃ paruṣaṃ kaṭubhāvena.

CRUSTINESS, s. karkaśatvaṃ pratīpatā nikṛtiḥ f., bhāvarūkṣatā bhāvakaṭutā.

CRUSTY, a. (Covered with a crust) tvācaḥ -cī -caṃ ghanapaṭalopetaḥ -tā -taṃ.
     --(Peevish) karkaśaḥ -śā -śaṃ pratīpaḥ -pā -paṃ naikṛtikaḥ -kī -kaṃ.

CRUTCH, s. vṛddhabhṛto daṇḍaḥ paṅgunā kakṣeṇāvalambito daṇḍaḥ jariṇopāśrito yaṣṭiḥ khañjālambanārthaṃ daṇḍaḥ.

To CRUTCH, v. a. daṇḍena ālamb (c. 1. -lambate -mbituṃ) or uttambh in caus. (-tambhayati for -stambhayati -yituṃ).

To CRY, v. n. (Weep, utter lamentations) krand (c. 1. krandati -ndituṃ), ākrand; rud (c. 2. roditi -tuṃ), prarud; paridev (c. 1. -devate -vituṃ); vilap (c. 1. -lapati -pituṃ), kruś (c. 1. krośati kroṣṭuṃ), vikruś parikruś.
     --(Shed tears) aśrūṇi or vāṣyaṃ pat in caus. (pātayati -yituṃ) or muc (c. 6. muñcati moktuṃ) or sṛj (c. 6. sṛjati sraṣṭuṃ), vāṣya (nom. vāṣyāyate).
     --(Utter inarticulate sounds, scream) ru (c. 2. rauti ravituṃ), viru; nad (c. 1. nadati -dituṃ), ras (c. 1. rasati -situṃ), kruś vikruś vāś (c. 4. vāśyate, c. 1. vāśate -śituṃ), ku (c. 1. kavate -vituṃ), svaraṃ kṛ cīt śabdaṃ kṛ citkāraṃ kṛ cītkṛ.
     --(Cry out, exclaim) utkruś prakāśaṃ or uccaiḥsvareṇa dhuṣ in caus. (dhoṣayati -yituṃ) udghuṣ; prakṣviḍ (c. 1. -kṣveḍati -ḍituṃ).
     --(Proclaim) dhuṣa in caus., vighuṣ in caus.; prakhyā in caus. (-khyāpayati -yituṃ) prakāś in caus. (-kāśayati -yituṃ) uccar in caus. (-cārayati -yituṃ) utkṝt (c. 10. -kīrttayati -yituṃ).

To CRY DOWN, v. a. (Depreciate) apavad (c. 1. -vadati -dituṃ), airivad; apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), kana (nom. kanayati -yituṃ).
     --(Prohibit) niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratiṣidh.

To CRY UNTO, v. a. āhve (c. 1. -hvayati -hvātuṃ), prārth (c. 10. prārthayati -yituṃ).

To CRY UP, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), kṝt (c. 10. kīrttayati -yituṃ).

CRY, s. (Lamentation, weeping) krandanaṃ kranditaṃ rodanaṃ ruditaṃ vilapanaṃ vilāpaḥ paridevanaṃ -nā -kruṣṭaṃ.
     --(Clamour) utkrośaḥ utkruṣṭaṃ dhoṣaṇaṃ -ṇā uccairghuṣṭaṃ uccaiḥsvaraḥ janaravaḥ saṃhūtiḥ.
     --(Confused noise, scream) kolāhalaḥ śabdaḥ rutaṃ rāvaḥ citkāraḥ cītkāraḥ nādaḥ vikruṣṭaṃ rāsaḥ svaraḥ; 'cry of joy,' harṣanādaḥ harṣasvanaḥ; 'cry of pain,' ārttanādaḥ.

CRYER, s. dhoṣakaḥ prakāśakaḥ dhoṣaṇākṛt uccaiḥsvareṇa khyāpakaḥ.

CRYPT, s. pūjāśālāyā adhobhāge svātaṃ śavanikhananasthānaṃ guhā guhāgṛhaṃ.

CRYSTAL, s. sphaṭikaḥ sphaṭikāśmā m. (n) sphāṭikovalaṃ kācamaṇiḥ m., sitamaṇiḥ m., vimalamaṇiḥ śucimaṇiḥ acchaḥ sitopalaḥ kuvajrakaṃ kelāsaḥ sikṣyaṃ ghautaśilaṃ nistuṣaratnaṃ śālipiṣṭaṃ rāgadaḥ.

CRYSTAL, CRYSTALLINE, a. sphāṭikaḥ -kī -kaṃ sphaṭikamayaḥ -yī -yaṃ.
     --(Transparent) sphaṭikaprabhaḥ -bhā -bhaṃ svacchaḥ -cchā -cchaṃ vimalaḥ -lā -laṃ.

To CRYSTALLIZE, v. a. sphaṭikākāreṇa dhanīkṛ or śyānīkṛ sphaṭikasātkṛ.

To CRYSTALLIZE, v. n. sphaṭikākāreṇa ghanībhū or śyai (c. 1. śyāyate śyātuṃ), sphaṭikākṛtiḥ -tiḥ -ti bhū sphaṭikaṃ bandh (c. 9. badhnāti bandhuṃ).

CUB, s. (Young of a beast) śāvaḥ -vakaḥ vatsaḥ śiśuḥ m., potaḥ; 'bear's cub,' ṛkṣaśāvakaḥ; 'fox's cub,' lomaśāvatsaḥ; 'jackal's cub,' śṛgālavatsaḥ; 'lion's cub,' siṃhaśāvaḥ bālamṛgendraḥ; 'tiger's cub,' śārdūlapotaḥ; 'elephant's cub,' hastiśāvakaḥ ibhayuvatiḥ f., ibhapoṭā

CUBE, s. ghanaḥ; 'cube-root,' ghanamūlaṃ ghanapadaṃ.

CUBIC, CUBICAL, a. ghanākāraḥ -rā -raṃ ghanākṛtiḥ -tiḥ -ti; 'cubical contents,' ghanaphalaṃ.

CUBIT, s. aratniḥ m., ratniḥ m., hastaḥ kākiṇī f., kiṣkuḥ m. f., tripuṭaḥ.

CUBITAL, s. aratniparimāṇaḥ -ṇā -ṇaṃ hastaparimāṇaḥ -ṇā -ṇaṃ.

CUCKOLD, s. kulaṭāpatiḥ m., asatīpatiḥ m., bandhakībhāryyaḥ puṃścalībhāryyaḥ vyabhicāriṇīpatiḥ m., abhisārikābhāryyaḥ.

To CUCKOLD, v. a. bhāryyābhigamanena paraṃ tiraskārāspadaṃ kṛ.

CUCKOLD-MAKER, s. paradāragāmī m. (n) parakalatrābhigāmī m., pāradārikaḥ.

CUCKOO, s. kokilaḥ parabhṛtaḥ parapuṣṭā paraidhitaḥ pikaḥ vasantadūtaḥ cātakaḥ madālāpī m. (n) śāraṅgaḥ vanapriyaḥ; 'its note,' kokilābhirutaṃ.

CUCUMBER, s. karkaṭī paṭolaḥ -likā jālī kāpālaḥ celāla irṣāruḥ m. f., sukhāśaḥ trikhaṃ trapuṣaṃ mānadhānikā rājaphalaṃ vṛtrabhojanaṃ jyotstrī citrā gavākṣī goḍumbā.

CUCURBITACEOUS, a. alābūjātīyaḥ -yā -yaṃ tumbākāraḥ -rā -raṃ.

CUCURBITE, s. alābūsarūpaṃ sandhānayantraṃ.

CUD, s. (Food swallowed to be chewed again) punaścarvya āhāraḥ punaścarvvaṇīyaṃ tṛṇādibhojanaṃ; 'chewing the cud,' romanthaḥ -nthanaṃ; 'to chew the cud,' romantha (nom. romanthāyate).

To CUDDLE, v. n. nikaṭe or aṅke or pārśvataḥ śī (c. 2. śete śayituṃ), utkaṭukāsanaṃ kṛ.

CUDGEL, s. yaṣṭiḥ m. f., gadā laguḍaḥ vetraṃ daṇḍaḥ kāṣṭhaṃ mudgaraḥ ilī īlī karapālikā karavālikā.

[Page 150a]

To CUDGEL, v. a. vetreṇa or gadayā or laguḍena taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -hantuṃ) or prahṛ (c. 1. -harati -harttuṃ).

CUDGELING, s. vetrāghātaḥ yaṣṭyāghātaḥ daṇḍapāruṣyaṃ.

CUDGEL-PLAY, s. gadāyuddhaṃ daṇḍādaṇḍi vetrayuddhaṃ.

CUDGEL-PLAYER, s. gadāyodhī m. (n) yaṣṭipraharaṇaḥ yāṣṭīkaḥ jhallaḥ.

CUE, s. (Tail or end of any thing) bālaḥ pucchaḥ -cchaṃ añcalaḥ.
     --(Hint) saṅketaḥ iṅgitaṃ ākūtaṃ.
     --(Humour) chandaḥ n. (s) chandaṃ manobhāvaḥ.

CUFF, s. (Blow with the fist) muṣṭyāghātaḥ muṣṭiprahāraḥ karāghātaḥ pāṇighātaḥ āghātaḥ prahāraḥ.
     --(End of a sleeve) pippalasya agrabhāgaḥ pippalāñcalaḥ; 'fisticuffs,' muṣṭīmuṣṭi.

To CUFF, v. a. muṣṭinā or kareṇa or pāṇinā taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -hantuṃ) or prahṛ (c. 1. -harati -harttuṃ).

To CUFF, v. n. muṣṭiyuddhaṃ kṛ muṣṭīmuṣṭi yudh (c. 4. yudhyate yoddhuṃ).

CUIRASS, s. kavacaḥ -caṃ urastrāṇaṃ vakṣastrāṇaṃ uraśchadaḥ udaratrāṇaṃ kūrppāsaḥ tanutraṃ vāṇavāraḥ vāravāṇaḥ nāgodaraṃ āyasī niculakaṃ nicolakaḥ.

CUIRASSIER, s. kavacī m. (n) varmmavān m. (t) tanutravān m. (t) varmmitaḥ.

CUISH, s. jaṅghātrāṇaṃ maṃkṣaṇaṃ maṃkṣuṇaṃ ūrutrāṇaṃ ūruvarmma n. (n).

CULINARY, a. pākasambandhī -ndhinī -ndhi (n) pācakaḥ -kā -kaṃ; 'culinary utensil,' pākapātraṃ pākabhāṇḍaṃ; 'culinary skill,' pākaniṣpattiḥ f.

To CUIL, v. a. uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ vṛ (c. 5. vṛṇoti varituṃ -rītuṃ), udvṛ; 'to cull passages from a book,' cūrṇiṃ kṛ.

CULLER, s. uddharttā m. (rttṛ) samuddharttā cūrṇikṛt m.

CULLION, s. dhūrttaḥ durātmā m. (n) narādhamaḥ jālmaḥ kṛpaṇaḥ.

CULLY, s. kāmakūṭaḥ veśyājitaḥ veśyāvaśavarttī m. (n) dhūrttavañcitaḥ.

CULM, s. (Stalk) nālaṃ -lī nāḍiḥ f. -ḍī kāṇḍaḥ stambhaḥ mañjariḥ f.

To CULMINATE, v. n. ūrddhvadeśaṃ or uccasthānaṃ or mastakoparisthānaṃ or agrasthānaṃ prāp (c. 5. -āpnoti -āptuṃ) or saṅkram (c. 1. -krāmati -kramituṃ).

CULPABLE, a. doṣī -ṣiṇī -ṣi (n) aparādhī -dhinī -dhi (n) aparāddhaḥ -ddhā -ddhaṃ sāparādhaḥ -dhā -dhaṃ sadoṣaḥ -ṣā -ṣaṃ kṛtāparādhaḥ -dhā -dhaṃ nindanīyaḥ -yā -yaṃ nindyaḥ -ndyā -ndyaṃ nindārhaḥ -rhā -rhaṃ garhyaḥ -rhyā -rhyaṃ dūṣyaḥ -ṣyā -ṣyaṃ sāgāḥ -gāḥ -gaḥ (s) vācyaḥ -cyā -cyaṃ; 'to be culpable,' aparādha (nom. aparādhyati).

CULPABLENESS, CULPABILITY, s. aparādhitā -tvaṃ sāparādhatā sadoṣatā doṣitvaṃ nindanīyatvaṃ nindyatā nindārhatvaṃ garhyatā.

CULPABLY, adv. sāparādhaṃ sadoṣaṃ aparādhivat nindanīyaṃ.

CULPRIT, s. doṣī m. (n) aparādhī m. (n) aparāddhā m. (ddhṛ) pāpī m. (n) doṣagrastaḥ dṛṣṭadoṣaḥ niścitadoṣaḥ badhyaḥ.

To CULTIVATE, v. a. (Till the land) kṛṣ (c. 6. kṛṣati kraṣṭuṃ).
     --(Labour at, promote) sev (c. 1. sevate -vituṃ), āsev anusev upasev niṣev; bhaj (c. 1. bhajati -te -bhaktuṃ); anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ); anupāl (c. 10. -pālayati -yituṃ), pratipāl; saṃvṛdh in caus. (-vardhayati -yituṃ).

CULTIVATED, p. p. karṣitaḥ -tā -taṃ kṛṣṭaḥ -ṣṭā -ṣṭaṃ phālakṛṣṭaḥ -ṣṭā -ṣṭaṃ sītyaḥ -tyā -tyaṃ setvataḥ -tā -taṃ; 'cultivated land,' kṣetrabhūmiḥ f., karmmabhūḥ f., karmmāntaḥ sītyaṃ.

CULTIVATION, CULTURE, s. (Of land) karṣaṇaṃ kṛṣiḥ f., kṛṣikarmma n. (n) kṛṣṭiḥ f., kārṣiḥ f.
     --(Labouring at, promoting) sevanaṃ anusevanaṃ pariṣkāraḥ anuṣṭhānaṃ anupālanaṃ pratipālanaṃ saṃvardhanaṃ; 'of learning,' vidyānusevanaṃ.

CULTIVATOR, s. (Of land) kṛṣakraḥ karṣakaḥ kārṣikaḥ kṣetrikaḥ kṣetrī m. (n) kṣetrājīvaḥ hālikaḥ.
     --(One who labours at or pro- motes) sevī m. (n) anusevī anuṣṭhāyī m. (n) anupālī m. (n) pratipālī m. (n) saṃvardhakaḥ; 'cultivator of learning,' vidyānusevī vidyānupālī.

CULVER, s. (Pigeon) kapotaḥ pāravataḥ pārāvataḥ kalaravaḥ.

CULVER-HOUSE, s. kapotapālikā kapotāgāraṃ viṭaṅkaḥ.

To CUMBER, v. a. bādh (c. 1. bādhate -dhituṃ), kliś (c. 9. kliśnāti kleṣṭuṃ), avarudh (c. 7. -ruṇaddhi -roddhuṃ), atibhrāro bhū vighna (nom. vighnayati -yituṃ), kaṣṭaṃ jan (c. 10. janayati -yituṃ).

CUMBER, s. atibhāraḥ bādhaḥ -dhanaṃ kleśaḥ kaṇṭakaḥ śalyaṃ kaṣṭaṃ vighnaḥ.

CUMBERSOME, CUMBROUS, a. bhārī -riṇī -ri (n) or atibhārī kleśakaḥ -kī -kaṃ kaṣṭakaraḥ -rī -raṃ duḥkhakaraḥ -rī -raṃ durbharaḥ -rā -raṃ bādhakaḥ -kā -kaṃ.

CUMBERSOMELY, adv. atibhāreṇa yathā kleśaḥ or kaṣṭaṃ or bādhā jāyate tathā.

CUMBERSOMENESS, CUMBRANCE, s. bhāraḥ atibhāraḥ kleśaḥ kaṣṭaṃ vighnaḥ avarodhaḥ.

CUMIN, s. jīrakaḥ jīraḥ jīrṇaḥ jaraṇaḥ sugandhaṃ sūkṣmapatraḥ kṛṣṇasakhī dṛtā suṣavī ajājī śvetaḥ kaṇā.

To CUMULATE, v. a. sañci (c. 5. -cinoti -cetuṃ), samāci samupaci; rāśīkṛ pūgīkṛ piṇḍīkṛ oghīkṛ ekatra kṛ.

CUMULATION, s. sañcayaḥ -yanaṃ nicayaḥ pracayaḥ rāśīkaraṇaṃ pūgīkaraṇaṃ.

CUNCTATION, s. vilambaḥ kālakṣepaḥ kālayāpaḥ -panaṃ dīrghasūtratā.

CUNEIFORM, a. kīlākāraḥ -rā -raṃ kīlākṛtiḥ -tiḥ -ti kīlasarūpaḥ -pā -paṃ.

CUNNING, a. (Sly) vidagdhaḥ -gdhā -gdhaṃ chalī -linī -li (n) chalanāparaḥ -rā -raṃ savyājaḥ -jā -jaṃ māyī -yinī -yi (n) māyānvitaḥ -tā -taṃ kāpaṭikaḥ -kī -kaṃ kūṭakṛt m. f. n., vipralambhakaḥ -kā -kaṃ dhūrttaḥ -rttā -rttaṃ vañcanaśīlaḥ -lā -laṃ pratāraṇaśīlaḥ -lā -laṃ.
     --(Skilful) nipuṇaḥ -ṇā -ṇaṃ caturaḥ -rā -ram paṭuḥ -ṭuḥ -ṭvī -ṭu.

CUNNING, s. (Deceit, slyness) vidagdhatā vaidagdhyaṃ chalaṃ -lanā vyājaḥ māyā kapaṭaḥ kāpaṭyaṃ kūṭaḥ -ṭaṃ dhūrttatā vañcanaṃ pravañcanā śaṭhatā vakratā kaitavaṃ.
     --(Skill) pāṭavaṃ naipuṇyaṃ cāturyyaṃ yuktiḥ f.

CUNNINGLY, adv. vidagdhaṃ chalena savyājaṃ samāyaṃ vaidagdhyena sapāṭavaṃ.

CUP, s. pātraṃ pānapātraṃ bhāṇḍaṃ bhājanaṃ kaṃsaḥ -saṃ kāṃsyaḥ -syaṃ caṣakaḥ śarāvaḥ kuntalaḥ kuśayaḥ śālājiraḥ -raṃ pānīyādhāraḥ.
     --(Any thing hollow like a cup) puṭaḥ -ṭakaṃ; 'the cup of a flower,' puraṃ puṣpagarbhaḥ puṣyakoṣaḥ; 'cup of a balance,' kakṣyaṃ.
     --(Drinking bout) sampītiḥ f.; 'one who loves a cup,' pānāsaktaḥ.

To CUP, v. a. (Draw blood by applying cupping-glasses) ācūṣaṇaṃ kṛ ācūṣaṇayantreṇa raktaṃ sru in caus. (srāvayati -yituṃ) or muc in caus. (mocayati -yituṃ) or mokṣ (c. 10. mokṣayati -yituṃ).

CUPBEARER, s. pātravāhakaḥ pānapātravāhī m. (n) pātrabhṛt madyarakṣakaḥ.

CUPBOARD, s. annakoṣṭhaḥ kuśūlaḥ kaṇḍolaḥ -lakaḥ khādyadravyādhāraḥ.

To CUPBOARD, v. a. annakoṣṭhe nidhā (c. 3. -dadhāti -dhātuṃ) or niviś in caus. (-veśayati -yituṃ).

CUPEL, s. svarṇakārair vyavahāritā suvarṇaśodhanārthaṃ mūṣā.

CUPID, s. kāmaḥ kāmadevaḥ anaṅgaḥ madanaḥ kandarpaḥ. See KAMADEVA.

CUPIDINOUS, a. kāmī -minī -mi (n) kāmukaḥ -kā -kaṃ lobhī -bhinī -bhi (n) lolubhaḥ -bhā -bhaṃ lobhāviṣṭaḥ -ṣṭā -ṣṭaṃ lābhalipsuḥ -psuḥ -psu lipsuḥ -psuḥ -psu.

CUPIDITY, s. kāmaḥ -mitā kāmukatvaṃ abhilāṣaḥ lobhaḥ lubdhatā -tvaṃ lābhalipsā lipsā kāmanā tṛṣṇā abhikāṃkṣā atispṛhā.

CUPOLA, s. arddhagolākāraṃ prāsādaśṛṅgaṃ or harmyaśikharaṃ.

CUPPER, s. ācūṣaṇayantreṇa raktamocakaḥ or asṛksrāvī m. (n).

[Page 151a]

CUPPING-GLASS, s. raktācūṣaṇayantraṃ raktācūṣaṇārthaṃ kācapātraṃ.

CUR, s. śvā m. (n) śunakaḥ kukkuraḥ duṣṭakukkuraḥ; 'cur-like,' śvavat.

CURABLE, a. cikitsyaḥ -tsyā -tsyaṃ sādhyaḥ -dhyā -dhyaṃ pratīkāryyaḥ -ryyā -ryyaṃ śamanīyaḥ -yā -yaṃ cikitsituṃ śakyaḥ -kyā -kyaṃ svāsthyakṣamaḥ -mā -maṃ.

CURABLLNESS, s. cikitsyatvaṃ sādhyatā pratīkāryyatvaṃ upaśamanīyatā.

CURACY, s. upapurohitasya vṛttiḥ f. or vyāpāraḥ or adhikāraḥ.

CURATE, s. upapurohitaḥ upayājakaḥ purohitapratinidhiḥ m., upaguruḥ.

CURATIVE, a. rogaghnaḥ -ghnī -ghnaṃ rogaharaḥ -rā -raṃ rogāntakaḥ -kī -kaṃ vyādhiśamakaḥ -kā -kaṃ śāntikaraḥ -rī -raṃ śāntidaḥ -dā -daṃ.

CURATOR, s. adhyakṣaḥ adhikārī m. (n) adhikṛtaḥ rakṣakaḥ adhīśaḥ avekṣitā m. (tṛ) adhikarmmikah draṣṭā m. (ṣṭṛ).

CURB, s. (Of a bridle) mukhayantraṇaṃ valgāśṛṅkhalaḥ vāgāsambandhinī śṛṅkhalā aśvamukhaśṛṅkhalā.
     --(Restraint) yantraṇaṃ śṛṅkhalatā saṃyamaḥ yamaḥ nigrahaḥ avarodhaḥ niṣedhaḥ.

To CURB, v. a. (Hold a horse in with a curb) aśvaṃ mukhayantraṇena or mukhaśṛṅkhalayā yam (c. 1. yacchati yantuṃ).
     --(Restrain) yam saṃyam; yantr (c. 10. yantrayati -yituṃ), nigrīd (c. 9. -gṛhlāti -grahītuṃ), avarudh (c. 7. -ruṇaddhi -roddhuṃ), nirudh.

CURBED, p. p. śṛṅkhalitaḥ -tā -taṃ yantritaḥ -tā -taṃ saṃyataḥ -tā -taṃ.

CURB-STONE, s. parisrastaropānte sudṛḍhaprastaraḥ.

To CURD or CURDLE, v. n. dadhirūpeṇa śyai (c. 1. śyāyate śyātuṃ) or ghanībhū.

To CURD or CURDLE, v. a. dadhisātkṛ śyai in caus. (śyāpayati -yituṃ) ghanīkṛ.

CURDS, s. dadhi n., payasyaṃ kṣīrajaṃ gavyaṃ kilāṭaḥ gorasajaṃ trapsaṃ drapsā rasālā mārjitā.

CURDY or CURDLED, a. dadhimayaḥ -yī -yaṃ śyānaḥ -nā -naṃ śīnaḥ -nā -naṃ āśyānaḥ -nā -naṃ ghanībhūtaḥ -tā -taṃ dadhivat saṃhataḥ -tā -taṃ.

CURE, s. (Act of healing) cikitsā -tsanaṃ -tsitaṃ śamaḥ śāntiḥ f., upaśamaḥ rogaśāntiḥ f., rogaśamaḥ rogopaśamaḥ samādhānaṃ pratisamādhānaṃ rukpratikriyā pratīkāraḥ rogopacāraḥ.
     --(State of being healed) samutthānaṃ svāsthyaṃ susthatā.
     --(The remedy itself) bheṣajaṃ bhaiṣajyaṃ auṣadhaṃ rogahaṃ.
     --(Benefice of clergyman) purohitavṛttiḥ f., dharmmādhyāpakasya vyāpāraḥ or adhikāraḥ.

To CURE, v. a. kit in des. (cikitsati -tsituṃ) śam in caus. (śamayati -yituṃ) praśam upaśam; svasthaṃ sthāṃ -sthaṃ kṛ susthaṃ -sthāṃ -sthaṃ kṛ pratikṛ samādhā (c. 3. -dadhāti -dhātuṃ), pratisamādhā samutthā in caus. (-thāpayati for -sthāpayati -yituṃ), bhiṣaj (nom. bhiṣajyati), sādh in caus. (sādhayati -yituṃ).
     --(Cure fish or meat) lavaṇa (nom. lavaṇayati -yituṃ), lavaṇīkṛ.

CURED, p. p. cikitsitaḥ -tā -taṃ śamitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ svasthaḥ -sthā -sthaṃ susthaḥ -sthā -sthaṃ pratikṛtaḥ -tā -taṃ samutthitaḥ -tā -taṃ rogamuktaḥ -ktā -ktaṃ; 'cured of fever,' vigatajvaraḥ -rā -raṃ.

CURELESS, a. acikitsyaḥ -tsyā -tsyaṃ asādhyaḥ -dhyā -dyaṃ durupacāraḥ -rā -raṃ.

CURER, s. cikitsakaḥ rogaśāntakaḥ rogahārī m. (n) rogahā (n) jīvadaḥ.

CURFEW, s. agnipradīpā nirvvāpayitavyā iti purā nirdeśārthaṃ pradoṣakāle vāditā ghaṇṭā pradoṣakāle ghaṇṭāśabdaḥ.

CURIOSITY, s. (Inquisitiveness) kautūhalaṃ kutūhalaṃ kautukaṃ kutukaṃ jijñāsā jijñāsākutūhalaṃ pipṛcchiṣā anusandhānecchā asati prayojane kimetaditi jijñāsā; 'one whose curiosity is excited,' upajātakautukaḥ.
     --(A rarity) durlabhadravyaṃ duṣprāpyadravyaṃ bahumatadravyaṃ viśiṣṭadravyaṃ utkṛṣṭadravyaṃ.

[Page 151b]

CURIOUS, a. (Inquisitive) kutūhalī -linī -li (n) kautūhalānvitaḥ -tā -taṃ kautūhalaparaḥ -rā -raṃ kautukāviṣṭaḥ -ṣṭā -ṣṭaṃ jijñāsuḥ -suḥ -su pipṛcchiṣuḥ -ṣuḥ -ṣu anusandhānecchuḥ -cchuḥ -cchu.
     --(Skilled in) abhijñaḥ -jñā -jñaṃ vicakṣaṇaḥ -ṇā -ṇaṃ.
     --(Exact, nice) sūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmadarśī -rśinī -rśi (n).
     --(Worthy of being seen, rare) darśanārhaḥ -rhā -rhaṃ darśanīyaḥ -yā -yaṃ durlabhaḥ -bhā -bhaṃ duṣprāpyaḥ -pyā -pyaṃ bahumataḥ -tā -taṃ.
     --(Strange, wonderful) adbhutaḥ -tā -taṃ citraḥ -trā -traṃ vicitraḥ -trā -traṃ āścaryyaḥ -ryyā -ryyaṃ apūrvvaḥ -rvvā -rvvaṃ.

CURIOUSLY, adv. (Inquisitively) kautūhalāt kutūhalena kautukena jijñāsayā.
     --(Skilfully, nicely, strangely) nipuṇaṃ sūkṣmaṃ adbhutaṃ.

To CURL, v. a. (Turn the hair in curls) alakarūpeṇa keśān kuñc (c. 1. kuñcati -ñcituṃ or c. 10. kuñcayati -yituṃ), alakān kṛ or rac (c. 10. racayati -yituṃ).
     --(Twist) kuñc ākuñc vyāvṛt in caus. (-varttayati -yituṃ).
     --(Raise in waves) taraṅga (nom. taraṅgayati -yituṃ), bandhurīkṛ unnatānatīkṛ.

To CURL, v. n. alakarūpeṇa kuñc in pass. (kucyate) or ākuñc in pass., vyāvṛt (c. 1. -varttate -rttituṃ).
     --(Rise in waves) taraṅga (nom. taraṅgāyate), tarala (nom. taralāyate), bandhurībhū unnatānatībhū.

CURL, s. alakaḥ āvarttaḥ -rttakā kuralaḥ karkarālaḥ -laṃ khaṅkaraḥ krākapakṣaḥ varvvarīkaḥ cūrṇakuntalaḥ jhalarī bhramarakaḥ; 'row of curls,' alakasaṃhatiḥ f.
     --(Undulation) ūrmmiḥ f., taraṅgaḥ.

CURLEW, s. krauñcaḥ kruḍaḥ kalikaḥ kālikaḥ kālīkaḥ atijāgaraḥ.

CURMUDGEON, s. kṛpaṇaḥ kadaryyaḥ svalpavyayī m. (n) matsaraḥ gāḍhamuṣṭhiḥ.

CURRANT, s. (The tree) amlaphalaviśiṣṭaḥ kṣudravṛkṣaḥ.
     --(A small dried grape) śoṣitarasā kṣudradrākṣā.

CURRENCY, s. (Circulation, general reception) pracāraḥ pracaraḥ pracalanaṃ calanaṃ hastāddhastaṃ calanaṃ vyavahāraḥ sarvvasādhāraṇavyavahāraḥ sarvvagrahaṇaṃ sarvvasammānaṃ.
     --(Continuous flow or course) pravāhaḥ prasaraḥ.
     --(Easiness of utterance) sukhoccāraṇaṃ sukhoccāryyatā.
     --(Current coin) pracalamudrā pracāritamudrā.

CURRENT, a. (Circulatory, generally received) pracalaḥ -lā -laṃ pracalitaḥ -tā -taṃ pracalan -lantī -lat (t) pracaritaḥ -tā -taṃ pracaran -rantī -rat (t) calamānaḥ -nā -naṃ paricālitaḥ -tā -taṃ sañcāritaḥ -tā -taṃ sarvvasammataḥ -tā -taṃ sarvvagṛhītaḥ -tā -taṃ.
     --(Common, general, popular) sarvvasādhāraṇaḥ -ṇī -ṇaṃ sarvvasāmānyaḥ -nyā -nyaṃ lokaprasiddhaḥ -ddhā -ddhaṃ lokaviśrutaḥ -tā -taṃ vyāvahārikaḥ -kī -kaṃ ācārikaḥ -kī -kaṃ laukikaḥ -kī -kaṃ.
     --(Received as authority, allowable) pracalitaḥ -tā -taṃ prāmāṇikaḥ -kī -kaṃ grāhyaḥ -hyā -hyaṃ.
     --(What is now passing) varttamānaḥ -nā -naṃ vidyamānaḥ -nā -naṃ; 'the current year,' varttamānavatsaraḥ; 'current moment,' āpātaḥ; 'current report,' lokapravādaḥ janavādaḥ.

CURRENT, s. (A running stream) srotaḥ n. (s) sravantī srotasvatī srotasvinī.
     --(The flow or course of water) velā vegaḥ rayaḥ pravāhaḥ udakpravāhaḥ dhāraḥ -rā srotaḥ n. (s) oghaḥ prasravaḥ -ghaṇaṃ saṃsṛtiḥ f., pravṛttiḥ f., pātrasaṃskāraḥ ambupaddhatiḥ f., pātrajhaṅkāraḥ rāyabhāṭī ūrmmī kūlaṅkaṣaḥ puroṭiḥ m.; 'current of the Ganges,' gāṅgaudhaṃ; 'against the current,' pratisrotas.

CURRENTLY, adv. (Generally, popularly) sāmānyatas sādhāraṇatas lokatas prasiddhaṃ; 'it is currently reported,' iti lokapravādaḥ śrūyate; 'it is currently known,' lokaprasiddham asti.

CURRICLE, s. rathaḥ krīḍārathaḥ kelirathaḥ aśvadvayasañcārito raghaḥ

[Page 152a]

CURRIER, s. carmmakāraḥ -rī m. (n) carmmachedanakārī m., carmmāvakarttī m. (n) kuraṭaḥ.

CURRISH, a. kukkurācāraḥ -rā -raṃ śvaśīlaḥ -lā -laṃ śauvaḥ -vī -vaṃ duḥśīlaḥ -lā -laṃ śauvāpadaḥ -dī -daṃ; 'a currish man,' śvanaraḥ.

To CURRY, v. a. (Dress leather) carmma pariṣkṛ.
     --(Beat) taḍ (c. 10. tāḍayati -yituṃ), prahṛ (c. 1. -harati -harttuṃ).
     --(Rub a horse with a curry-comb) aśvaloma lohakaṅkatena mṛj (c. 2. mārṣṭi mārṣṭuṃ).
     --(Curry favour) ārādh in caus. (-rādhayati -yituṃ) sāntv (c. 10. sāntvayati -yituṃ), lal in caus. (lālayati -yituṃ).

CURRY, s. (The dish) annamiśraṇīyo or bhaktena saha svādyo vyañjanaviśeṣaḥ.

CURRY-COMB, s. aśvalomamārjanārthaṃ lohakaṅkataḥ aśvamārjanī.

To CURSE, v. a. śap (c. 1. śapati -te, c. 4. śaṣyati śaptuṃ), abhiśap pariśap śāpaṃ or abhiśāpaṃ dā or kṛ; amaṅgalaṃ or aniṣṭam āśaṃs (c. 1. -śaṃsate -situṃ); ākruś (c. 1. -krośati -kroṣṭuṃ), garh (c. 1. garhate -rhituṃ), dhikkṛ bharts (c. 10. bhartsayatiṃ -yituṃ).

To CURSE, v. n. śap (c. 1. śapate śaptuṃ), śapathaṃ or śāpaṃ vad (c. 1. vadati -dituṃ) or brū (c. 2. bravīti vaktuṃ); 'to curse and swear,' śapathābhiśāpau kṛ.

CURSE, s. (Malediction) śāpaḥ abhiśāpaḥ śapathaḥ śapaḥ -panaṃ pariśāpaḥ ākrośanaṃ avakrośaḥ bhartsanaṃ abhiṣaṅgaḥ abhīṣaṅgaḥ gāliḥ m., mandavāñchā; 'under a curse,' śāpagrastaḥ -stā -staṃ.
     --(A pest) kaṇṭakaḥ dūṣakaḥ apakārakaḥ. The following are forms of curses answering to 'confusion seize you,' &c., ajīvaniste bhūyāt akaṃraṇiste'stu nigrāhaste bhūyāt avagrāhaste syāt ajananir astu tava.

CURSED, p. p. śaptaḥ -ptā -ptaṃ abhiśaptaḥ -ptā -ptaṃ śāpārhaḥ -rhā -rhaṃ garhitaḥ -tā -taṃ garhaṇīyaḥ -yā -yaṃ ghṛṇārhaḥ -rhā -rhaṃ dhikkṛtaḥ -tā -taṃ apadhvastaḥ -stā -staṃ.

CURSEDLY, adv. garhitaṃ garhaṇīyaprakāreṇa duṣṭaṃ duṣṭhu.

CURSHIP, s. kukkuratvaṃ śvaśīlatā duḥśīlatā adhamācāratvaṃ.

CURSITOR, s. mahāvicāraṇasabhāsambandhī lekhakaviśeṣaḥ.

CURSORILY, adv. īṣadavekṣayā īṣanmanoyogena cumbakavat īṣaddarśanena satvaraṃ anavadhānena anapekṣayā.

CURSORY, a. tvaritaḥ -tā -taṃ asāvadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ ayatnapūrvvaḥ -rvvā -rvvaṃ śīghraḥ -ghrā -ghraṃ; 'cursory view,' īṣaddarśataṃ arddhavīkṣaṇaṃ.

CURST, a. karkaśaḥ -śā -śaṃ nṛśaṃsaḥ -sā -saṃ duṣṭacetāḥ -tāḥ -taḥ (s).

CURT, a. hrasvaḥ -svā -svaṃ kharvvaḥ -rvvā -rvvaṃ saṃkṣiptaḥ -ptā -ptaṃ.

To CURTAIL, v. a. hras in caus. (hrāsayati -yituṃ) chid (c. 7. chinatti chettuṃ), avachid saṃkṣip (c. 6. -kṣipati -kṣeptuṃ), saṃhṛ (c. 1. -harati -harttuṃ).

CURTAILED, p. p. hrasitaḥ -tā -taṃ chinnaḥ -nnā -nnaṃ saṃkṣiptaḥ -ptā -ptaṃ kṣīṇaḥ -ṇā -ṇaṃ avaropitaḥ -tā -taṃ alpīkṛtaḥ -tā -taṃ.

CURTAIN, s. tiraskariṇī vyavadhānaṃ āvaraṇaṃ tirodhānaṃ āvaraṇapaṭaḥ pracchadapaṭaḥ apaṭī yavanikā nīśāraḥ; 'bed-curtain,' catuṣkī maśaharī.

To CURTAIN, v. a. āvaraṇapaṭena pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ) or parivṛ (c. 5. -vṛṇāti -varituṃ -rītuṃ) or pracchad (c. 10. -chādayati -yituṃ).

CURTAIN-LECTURE, s. rātrikāle śayyāgatapatimuddiśya bhāryyoktaṃ nindāvākyaṃ or bhārtsanavākyaṃ or tarjjanaṃ.

CURTSY, s. strīlokena kṛtaḥ praṇāmaḥ or aṅgapraṇāmaḥ or namaskāraḥ.

CURVATED, a. nataḥ -tā -taṃ ānataḥ -tā -taṃ praṇataḥ -tā -taṃ pariṇataḥ -tā -taṃ bhugnaḥ -gnā -gnaṃ avabhugnaḥ -gnā -gnaṃ vibhugnaḥ -gnā -gnaṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ.

CURVATION, s. vakrīkaraṇaṃ namrīkaraṇaṃ kuñcanaṃ ākuñcanaṃ avakuñcanaṃ.

CURVATURE, s. natiḥ f., ānatiḥ f., vakratā vakrimā m. (n) vakrībhāvaḥ jihmatā kuṭilatā kauṭilyaṃ namratvaṃ rugnatā; 'of the spine,' abhyantarāyāmaḥ.

CURVE, a. vakraḥ -krā -kraṃ vakrimaḥ -mā -maṃ nataḥ -tā -taṃ kuṭilaḥ -lā -laṃ namraḥ -mrā -mraṃ jihmaḥ -hmā -hmaṃ bhugnaḥ -gnā -gnaṃ kuñcitaḥ -tā -taṃ.

CURVE, s. natiḥ f., nataṃ bhujaḥ kuṣṭiḥ m., vakratā vakrimā m. (n) kuñcanaṃ avakuñcanaṃ; 'a curve line,' dhanurmārgaṃ vakrarekhā.

To CURVE, v. a. nam in caus. (nāmayati -yituṃ) ānam avanam; namrīkṛ; vakrīkṛ; āvṛj in caus. (-varjayati -yituṃ) kuñc (c. 1. kuñcati -ñcituṃ), kuṭilīkṛ añc (c. 1. añcati -ñcituṃ), jihma (nom. jihmayati -yituṃ).

CURVED, p. p. nataḥ -tā -taṃ nāmitaḥ -tā -taṃ vakrībhūtaḥ -tā -taṃ kuṭilīkṛtaḥ tā -taṃ jihmitaḥ -tā -taṃ vibhugnaḥ -gnā -gnaṃ avabhugnaḥ -gnā -gnaṃ sambhugnaḥ -gnā -gnaṃ rugnaḥ -gnā -gnaṃ kuñcitaḥ -tā -taṃ vṛjinaḥ -nā -naṃ pravaṇaḥ -ṇā -ṇaṃ.

To CURVET, v. n. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), āvalg.

CURVET, s. plutaṃ plavaḥ valgitaṃ laṅghanaṃ utphālaḥ jhampaḥ.

CURVILINEAR, a. vakrarekhaḥ -khā -khaṃ dhanurmārgākāraḥ -rā -raṃ vakraḥ -krā -kraṃ.

CURULE, a. (Chair) pūrvvaṃ romanagare vicārakarttṝṇām āsanaṃ.

CUSHION, s. upadhānaṃ -nīyaṃ pīṭhopadhānaṃ bāliśaṃ viṣṭaraḥ vistaraḥ āstaraṇaṃ pīṭhāstaraṇaṃ pīṭhagaṇḍuḥ m. f., upavarhaḥ pīṭhājinaṃ ajinaṃ carmma n. (n).

CUSHIONED, a. upadhānasaṃviṣṭaḥ -ṣṭā -ṣṭaṃ ajinaśayānaḥ -nā -naṃ bāliśaniṣaṇaḥ -ṇā -ṇaṃ.

CUSP, s. arddhacandrakoṇaḥ arddhenduśikhā arddhacandrāgraṃ kalāgraṃ kalākoṇaḥ.

CUSPATED, CUSPIDATED, a. sūkṣmāgraḥ -grā -graṃ sūcyagraḥ -grā -graṃ.

CUSTARD, s. aṇḍakṣīrādimayaṃ miṣṭalehyaṃ.

CUSTODY, s. (Imprisonment) rodhaḥ nirodhanaṃ bandhanaṃ sthānāsedhaḥ āsedhaḥ kārāgāre nirodhaḥ.
     --(Care, charge) guptiḥ f., rakṣā rakṣaṇaṃ.
     --(Defence) rakṣaṇaṃ pālanaṃ trāṇaṃ.

CUSTOM, s. (Habit, established manner, fashion) ācāraḥ vyavahāraḥ vyavahṛtiḥ f., pracāraḥ samācāraḥ rītiḥ f., niyamaḥ abhyāsaḥ nityakṛtyaṃ dhārā mārgaḥ sthitiḥ f., anusāraḥ āvṛttiḥ f., caryyā caritaṃ kramaḥ sampradāyaḥ vyāpāraḥ śīlaḥ; 'according to custom,' yathāvyavahāraṃ.
     --(Practice of buying of one person) ekapaṇyavikretuḥ sadākrayaḥ or nityakrayaḥ.
     --(Tribute, toll) śulkaḥ -lkaṃ karaḥ rājasvaṃ rājagrāhyabhāgaḥ śālikaḥ.

CUSTOMABLE, a. vyāvahārikaḥ -kī -kaṃ ācārikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ.

CUSTOMABLY, adv. vyavahārānusāreṇa vyavahāratas ācārānurūpaṃ.

CUSTOMARILY, adv. yathāvyavahāraṃ yathārīti rītyanusārāt prāyaśas.

CUSTOMARY, a. ācārikaḥ -kī -kaṃ vyāvahārikaḥ -kī -kaṃ or vyavahārikaḥ vyavahārānusārī -riṇī -ri (n) ācārānuyāyī -yinī -yi (n) ācaritaḥ -tā -taṃ pracarītaḥ -tā -taṃ pracalaḥ -lā -laṃ pracalitaḥ -tā -taṃ naiyamikaḥ -kī -kaṃ rītyanusārī &c., yaugikaḥ -kī -kaṃ.
     --(Habitual) ābhyāsikaḥ -kī -kaṃ nityaḥ -tyā -tyaṃ.
     --(Usual) prāyikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ laukikaḥ -kī -kaṃ prasiddhaḥ -ddhā -ddhaṃ.

CUSTOMER, s. kretā m. (tṛ) krayī m. (n) nityakretā m., sadākrayī.

CUSTOM-HOUSE, s. śulkagrahaṇaśālā śulkasthānaṃ karasañcayagṛhaṃ.

CUSTOM-HOUSE-OFFICER, s. śaulkaḥ śaulkikaḥ karagrāhī m. (n).

To CUT, v. a. kṛt (c. 6. kṛntati karttituṃ), chid (c. 7. chinatti chettuṃ), saṃchid lū (c. 9. lanāti lavituṃ), vraśc (c. 6. vṛścati vraścituṃ), cho (c. 4. chāti chātuṃ), do or (c. 4. dyati, c. 2. dāti -tuṃ).
     --(Cut in two) dvidhā chid or kṛ dvikhaṇḍīkṛ.
     --(Divide) bhid (c. 7. bhinatti bhettuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ).
     --(Pierce) vyadh (c. 4. vidhyati vyaddhuṃ), chidr (c. 10. chidrayati -yituṃ), nirbhid khan (c. 1. khanati -nituṃ), chid.
     --(Carve, make by sculpture) takṣ (c. 1. taksati -kṣituṃ).
     --(Hew) chid viśas (c. 1. -śasati -situṃ).
     --(Intersect) paricchid.
     --(Scratch) khur (c. 6. khurati khorituṃ).
     --(Cut away) avakṛt nikṛt ucchid.
     --(Cut down) avakṛt prakṛt avachid avabhañj (c. 7. -bhanakti -bhaṃktuṃ), nibhañj prabhañj; avapat in caus. (-pātayati -yituṃ).
     --(Cut off) chid avachid nikṛt avakṛt lū; 'destroy,' ucchid uddhṛ (c. 1. -harati -harttuṃ), unmūl (c. 10. -mūlayati -yituṃ); 'rescind,' lup (c. 6. lumpati loptuṃ); 'take away,' apanī (c. 1. -nayati -netuṃ), apahṛ; 'intercept,' vichid ucchid avarudh (c. 7. -ruṇaddhi -roddhuṃ); 'interrupt,' vichid khaṇḍ (c. 10. khaṇḍayati -yituṃ); 'preclude,' nivṛ in caus. (-vārayati -yituṃ) nirudh; 'obviate,' paricchid; 'cut off a limb,' aṅgaṃ chid.
     --(Cut out) utkṛt niṣkṛt; 'shape,' kḷp (c. 10. kalpayati -yituṃ), parikḷp; 'contrive,' manasā cint (c. 10. cintayati -yituṃ), parikḷp; 'adapt,' yuj in caus. (yojayati -yituṃ); 'outdo,' atibhū viśiṣ in pass. (-śippate); 'cut off a letter,' lup.
     --(Cut short, abridge) saṃhṛ saṃkṣip (c. 6. -kṣipati -kṣeptuṃ), ucchid lup; 'interrupt abruptly,' sahasā vichid.
     --(Cut up) vyavachid vinikṛt nikṛt; 'eradicate,' ucchid.
     --(Cut the hair) keśān chid or āvap in caus. (-vāpayati -yituṃ) or parivap.
     --(Cut to the heart) marmma bhid or chid or vyadh.

To CUT, v. n. (Make way by dividing) udbhid in pass. (-bhidyate) prodbhid sphuṭ (c. 6. sphuṭati -ṭituṃ), utpad in pass. (-padyate) prabhū.

CUT, p. p. chinnaḥ -nnā -nnaṃ kṛttaḥ -ttā -ttaṃ karttitaḥ -tā -taṃ lūnaḥ -nā -naṃ chātaḥ -tā -taṃ dātaḥ -tā -taṃ chitaḥ -tā -taṃ ditaḥ -tā -taṃ vṛkṇaḥ -kṇā vaṇaṃ khaṇḍitaḥ -tā -taṃ truṭitaḥ -tā -taṃ kḷptaḥ -ptā -ptaṃ taṣṭaḥ -ṣṭā -ṣṭaṃ parivāpitaḥ -tā -taṃ; 'cut up,' vyavachinnaḥ -nnā -nnaṃ chinnabhinnaḥ -nnā -nnaṃ nikṛttaḥ -ttā -ttaṃ; 'cut off,' in grammar, luptaḥ -ptā -ptaṃ.

CUT, s. (The blow of a sharp instrument) prahāraḥ āghātaḥ; 'a sword-cut,' khaḍgaprahāraḥ khaḍgāghātaḥ; 'cut with a whip,' kaśāghātaḥ.
     --(Impression made by an edge) chedaḥ lūnakaḥ vraścanacihnaṃ.
     --(Channel or canal) khātaṃ kulyā kṛtrimā sarit.
     --(Part cut off from the rest) khaṇḍaḥ -ṇḍaṃ chedaḥ bhinnaṃ bhittiḥ f., dalaṃ.
     --(Small particle) lavaḥ kaṇaḥ leśaḥ.
     --(A direct road) ṛjumārgaḥ avimārgaḥ adīrghapathaḥ.
     --(Print) mudrā patre mudritā pratimā or pratimūrttiḥ f.
     --(Fashion, form) rītiḥ f., rūpaṃ ākāraḥ vidhānaṃ saṃskāraḥ saṃsthānaṃ.

CUTANEOUS, a. tvācaḥ -cī -caṃ cārmmikaḥ -kī -kaṃ carmmī -rmmiṇī -rmmi (n) tvaksambandhī -ndhinī -ndhi (n); 'cutaneous disease,' tvagrogaḥ carmmadūṣikā; 'cutaneous eruption,' dadruḥ m., dardrūḥ m.

CUTICLE, s. avabhāsinī vāhyatvak f. (c) vāhyacarmma n. (n).

CUTICULAR, a. tvācaḥ -cī -caṃ vāhyatvaksambandhī -ndhinī -ndhi (n).

CUTIS, s. (The true skin) vedanī.

CUTLASS, s. karttarikā khaḍgaḥ kṛpāṇaḥ pṛthupatraḥ khaḍgaḥ.

CUTLER, s. churikākāraḥ śastrakāraḥ churikāvikretā m. (tṛ) śatamārjaḥ.

CUTLET, s. khaṇḍaḥ -ṇḍaṃ parśukā pārśvāsthi n.; 'of mutton,' aurabhramāṃsakhaṇḍaḥ.

CUTPURSE, s. granthibhedaḥ -dakaḥ cauraḥ apahārakaḥ taskaraḥ.

CUTTER, s. (One who cuts) chettā m. (ttṛ) chedakaraḥ chid in comp.; 'wood-cutter,' vanachid.
     --(Cutting instrument) karttarikā kṛntatraṃ chitvaraḥ.
     --(A nimble boat) laghunaukā.
     --(Front-teeth) chedakadantāḥ m. pl., rājadantāḥ m. pl.

[Page 153b]

CUT-THROAT, s. ghātakaḥ suptaghātakaḥ prāṇaghātakaḥ ātatāyī m. (n).

CUT-THROAT, a. badhodyataḥ -tā -taṃ mārātmakaḥ -kā -kaṃ krūraḥ -rā -raṃ.

CUTTING, s. (Piece cut off) vidalaṃ khaṇḍaḥ -ṇḍaṃ taṣṭaṃ bhittiḥ f. śakalaṃ bhinnaṃ.
     --(Act of cutting) chedanaṃ karttanaṃ vraścanaṃ khaṇḍanaṃ chidā chittiḥ f., lūniḥ f., lāvaḥ dātiḥ f., dānaṃ.

CUTTING, a. chitvaraḥ -rā -raṃ chiduraḥ -rā -raṃ.
     --(Caustic) kharaḥ -rā -raṃ aruntudaḥ -dā -daṃ mārmmikaḥ -kī -kaṃ marmmabhedī -dinī -di (n).

CUTTLE, s. (A fish, or its bone) phenaḥ -nakaḥ samudraphenaḥ sindhukaphaḥ abdhikaphaḥ hiṇḍīraḥ hiṇḍiraḥ piṇḍīraḥ śvetadhāmā m. (n) suphenaṃ malaṃ.
     --(A foul-mouthed fellow) mukharaḥ vāgduṣṭaḥ durmukhaḥ.

CUVERA, s. See KUVERA.

CYCLE, s. cakraṃ kālacakraṃ āvṛttiḥ f., kālāvṛttiḥ f., kālāvarttaḥ parivṛttiḥ f., parivarttaḥ paryyāyaḥ āvaliḥ f.; 'of the seasons,' ṛtuparyyāyaḥ.

CYCLOPAEDIA, s. jñānacakraṃ vidyācakraṃ vidyāparyyāyaḥ vidyāhārābaliḥ f.

CYCLOPTIC, CYCLOPEAN, a. krūrācāraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ paśuvyavahāraḥ -rā -raṃ atimahān -hatī -hat (t).

CYGNET, s. haṃsaśāvakaḥ bālahaṃsaḥ yuvahaṃsaḥ haṃsāpatyaṃ.

CYLINDER, s. golaḥ nalaḥ stambhaḥ śalākā nighaḥ.

CYLINDRICAL, a. varttulaḥ -lā -laṃ golākāraḥ -rā -raṃ stambhākāraḥ -rā -raṃ.

CYMBAL, s. ghanaṃ jhallarī jhallakaṃ jhilliḥ f., jharjharī bherī karatālaṃ.

CYNEGETICS, s. mṛgavyaṃ mṛgayā mṛgavyavidyā ākheṭavidyā.

CYNIC, s. (A misanthrope) sarvvābhisandhakaḥ -sandhī m. (n) puruṣadveṣī m. (n).

CYNICAL, a. sadāvakraḥ -krā -kraṃ aparicayī -yinī -yi (n) nirānandaḥ -ndā -ndaṃ kuṭilabhāvaḥ -vā -vaṃ nindāśīlaḥ -lā -laṃ ciraduḥkhī -khinī -khi (n) anālāpyaḥ -pyā -pyaṃ paraśrīkātaraḥ -rā -raṃ.

CYNOSURE, s. dhruvaḥ nakṣatranemiḥ m., dyutikaraḥ jyotīrathaḥ.

CYPHER, s. aṅkaḥ śūnyaṃ guṇanikā. See CIPHER.

CYPHERING, s. aṅkanaṃ aṅkavidyā gaṇanavidyā. See CIPHERING.

CYPRESS-TREE, s. śmaśānaropitaḥ śokalākṣaṇikas tiktapatro dīrghavṛkṣaḥ.

D.

To DAB, v. a. ārdradravyalaghvāghātena sic (c. 6. siñcati sektuṃ) or prokṣ (c. 1. -ukṣati -kṣituṃ), siktadravyeṇa laghu āhan (c. 2. -hanti -hantuṃ).

DAB, s. (Small lump) kṣudrapiṇḍaḥ piṇḍaḥ kṣudrakhaṇḍaḥ.
     --(Blow with something moist) siktadravyeṇa laghuprahāraḥ or laghvāghātaḥ secanaṃ niṣekaḥ.
     --(Something muddy thrown upon one) malasecanaṃ kṣiptapaṅkaḥ.
     --(A man expert at something) nipuṇaḥ yaṭuḥ kuśalaḥ dakṣaḥ.

To DABBLE, v. a. sic (c. 6. siñcati sektuṃ), avasic niṣic liṣ (c. 6. limpati leptuṃ), ukṣ (c. 1. ukṣati -kṣituṃ), prokṣ klid in caus. (kledayati -yituṃ).

To DABBLE, v. n. (Play in water) jale or paṅke krīḍ (c. 1. krīḍati -ḍituṃ).
     --(Dabble in books, read superficially) śāstrāṇi cumb (c. 1. cumbati -mbituṃ).

DABBLER, s. (One that plays in water or mud) jalakrīḍaḥ paṅkakrīḍaḥ.
     --(Superficial reader) śāstracumbakaḥ śāstragaṇḍaḥ kiñcijjñaḥ alpamātravid.

DACE, s. nadīcaraḥ kṣudramatsyabhedaḥ.

DACTYL, s. caraṇaḥ -ṇaṃ bhagaṇaḥ chandaḥśāstreṣu asamānapadaṃ.

DAD, DADDY, s. bālakabhāṣāyāṃ pitṛsamānārthaḥ śabdaḥ bābā tātaḥ.

DAEDAL, a. citravicitraḥ -trā -traṃ nānāprakāraḥ -rā -raṃ bahuvidhaḥ -dhā -dhaṃ.

[Page 154a]

DAFFODIL, DAFFODOWNDILLY, s. utpalajātīyaḥ puṣpaprabhedaḥ.

DAGGER, s. kaṭṭāraḥ kṛpāṇī churikā śaṅkuḥ m., asiputrikā karttarī.

To DAGGLE, v. a. malena or paṅkena lip (c. 6. limpati leptuṃ).

To DAGGLE, v. n. paṅke or karddame luṭh (c. 6. luṭhati -ṭhituṃ).

DAGGLETAIL, a. malapaṅkī -ṅkinī -ṅki (n) maladūṣitaḥ -tā -taṃ.

DAILY, a. āhnikaḥ -kī -kaṃ dainikaḥ -kī -kaṃ dainaḥ -nī -naṃ daivasikaḥ -kī -kaṃ prātyahikaḥ -kī -kaṃ divātanaḥ -nī -naṃ anvāhikaḥ -kī -kaṃ naityikaḥ -kī -kaṃ avaśyakaḥ -kā -kaṃ; 'daily occupation,' āhnikaṃ nityakṛtyaṃ.

DAILY, adv. pratidinaṃ pratidivasaṃ pratyahaṃ prativāsaraṃ anudinaṃ anvahaṃ divase divase dine dine ahani ahani aharahaḥ.

DAINTILY, adv. lalitaṃ salālityaṃ salaulyaṃ sukumāraṃ komalaṃ vilāsena.

DAINTINESS, s. (Delicacy, softness) saukumāryyaṃ komalatā mṛdutā.--
     --(Elegance, nicety) lālityaṃ laulyaṃ lāvaṇyaṃ vilāsaḥ sūkṣmatā vinītatā.
     --(Deliciousness) susvādutā surasatvaṃ saurasyaṃ.

DAINTY, a. (Delicious) svāduḥ -duḥ -dvī -du or susvāduḥ surasaḥ -sā -saṃ rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ miṣṭaḥ -ṣṭā -ṣṭaṃ svādukāraḥ -rā -raṃ sukhādyaḥ -dyā -dyaṃ.
     --(Delicate, nice) sukumāraḥ -rā -raṃ komalaḥ -lā -laṃ mṛduḥ -dvī -du vinītaḥ -tā -taṃ sūkṣmaḥ -kṣmā -kṣmaṃ.
     --(Over-nice, ceremonious) ativinītaḥ -tā -taṃ atisabhyaḥ -bhyā -bhyaṃ.

DAINTY, s. sugrāsaḥ svādvannaṃ svādubhojanaṃ viśiṣṭānnaṃ bhojanaviśeṣaḥ sukhādyaṃ.

DAIRY, s. kṣīramanthanaśālā dadhimanthanagṛhaṃ godugdhāgāraṃ payorakṣaṇasthānaṃ.

DAIRY-MAID, s. godohinī kṣīramanthinī godugdharakṣikā gopī ābhīrī.

DAISY, s. vasantasamaye yavasaprarohī śukladalaḥ kṣudrapuṣpabhedaḥ.

DALE, s. darī -rā darībhūḥ f., kandaraḥ -rī adridroṇī upatyakā prāntaraṃ.

DALLIANCE, s. (Act of fondness) kāmaceṣṭā hāvaḥ lalitaṃ lālasā ramaṇaṃ ramaṇyaṃ vilāsaḥ vilasitaṃ.
     --(Delay) vilambaḥ kālayāpaḥ.

To DALLY, v. n. (Sport, play, trifle) krīḍ (c. 1. krīḍati -ḍituṃ), prakrīḍ; ram (c. 1. ramate rantuṃ), lal (c. 1. lalati -lituṃ), vilas (c. 1. -lasati -situṃ), kuḍ (c. 6. kuḍati -ḍituṃ).
     --(Caress a woman) striyā saha ram or vilas kāmaceṣṭāṃ kṛ.
     --(Delay) vilamb (c. 1. -lambate -mbituṃ).

DAM, s. (Mother, said of animals) jananī janikā prajanikā prajāyinī prasūḥ f., janayitrī ambā mātā f. (tṛ).
     --(Bank to confine water) setuḥ m., setubandhaḥ jalabandhakaḥ dharaṇaṃ piṇḍanaḥ āliḥ f.

To DAM UP, v. a. setunā jalaṃ bandh (c. 9. badhnāti bandhuṃ) or saṃstambh (c. 9. -stabhnāti -stambhituṃ) or nirudh (c. 7. -ruṇaddhi -roddhuṃ).

DAMAGE, s. kṣatiḥ f., kṣataṃ apacayaḥ apāyaḥ hāniḥ f., nāśaḥ doṣaḥ dūṣaṇaṃ kṣayaḥ upakṣayaḥ apakāraḥ apakṛtaṃ hiṃsā drohaḥ dhvaṃsaḥ praghvaṃsaḥ bhraṃśaḥ aniṣṭaṃ.
     --(Damages in law) kṣatipūraṇaṃ daṇḍaḥ pāritoṣikaṃ pratiphalaṃ niṣkṛtiḥ f., prāyaścittaṃ.

To DAMAGE, v. a. hiṃs (c. 7. hinasti c. 1. hiṃsati -situṃ), upahiṃs vihiṃs; duṣ in caus. (dūṣayati -yituṃ); apakṛ; ard in caus. (ardayati -yituṃ); kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ; naś in caus. (nāṃśayati -yituṃ) druh (c. 4. druhyati drogdhuṃ).

DAMAGEABLE, a. hiṃsanīyaḥ -yā -yaṃ dūṣyaḥ -ṣyā -ṣyaṃ apacayakṣamaḥ -mā -maṃ.
     --(Mischievous) hiṃsraḥ -srā -sraṃ dūpakaḥ -kā -kaṃ apakārakaḥ -kā -kaṃ.

DAMAGED, p. p. kṣataḥ -tā -taṃ parikṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ dūṣitaḥ -tā -taṃ sadoṣaḥ -ṣā -ṣaṃ arditaḥ -tā -taṃ kṛtāpakāraḥ -rā -raṃ apakṛtaḥ -tā -taṃ.

DAMASK, s. puṣpādisūcikarmmālaṅkṛtaṃ damaskanāma citradukūlaṃ.

To DAMASK, v. a. (Adorn stuffs with flowers) dukūlaṃ sūcikarmmadvārā puṣpādinā alaṅkṛ.
     --(Variegate) citr (c. 10. citrayati -yituṃ), karbbarīkṛ.

[Page 154b]

DAMASK-ROSE, s. hemapuṣpaṃ raktapuṣpo javāprabhadaḥ.

DAME, s. (Lady) āryyā bhāvinī.
     --(Woman) strī vadhūḥ gṛhiṇī.

To DAMN, v. a. (Doom to hell or eternal torments) narakaṃ gamyā iti śāpaṃ vad (c. 1. vadati -dituṃ); anantadaṇḍaṃ or narakadaṇḍaṃ prāpyā iti brū (c. 2. bravīti vaktuṃ), anantaduḥkhaṃ or anantayātanā te bhūyād iti dhikkṛ sa narakaṃ vrajatu or adho'dho niraye patatu iti śaptaṃ kṛ narakadaṇḍārhaṃ jñā (c. 9. jānāti jñātuṃ), narake nipat in caus. (-pātayati -yituṃ).
     --(Condemn) daṇḍ (c. 10. daṇḍayati -yituṃ), daṇḍārhaṃ jñā.
     --(Hiss any public performance) raṅge nāṭakaṃ prekṣya karkaśaśabdair aprasādaṃ sūc (c. 10. sūcayati -yituṃ).

DAMNABLE, a. anantadaṇḍārhaḥ -rhā -rhaṃ narakadaṇḍārhaḥ -rhā -rhaṃ narake patanārhaḥ -rhā -rhaṃ.
     --(Odious) garhitaḥ -tā -taṃ garhaṇīyaḥ -yā -yaṃ.

DAMNABLY, adv. yathā narakadaṇḍārho bhavati tathā garhitaṃ.

DAMNATION, s. anantadaṇḍaḥ narakadaṇḍaḥ anantayātanā narakayātanā narake patanaṃ narakagamanaṃ adhogamanaṃ abhisampātaḥ īśvarakṛpāvahiṣkaraṇaṃ.

DAMNED, p. p. narakagataḥ -tā -taṃ narakapatitaḥ -tā -taṃ narakasthaḥ -sthā -sthaṃ nārakī -kiṇī -ki (n) nairayaḥ -yī -yaṃ narakaprāptaḥ -ptā -ptaṃ abhiśaptaḥ -ptā -ptaṃ garhitaḥ -tā -taṃ garhaṇīyaḥ -yā -yaṃ ghṛṇārhaḥ -rhā -rhaṃ.

DAMNIFIC, a. kṣatikārakaḥ -kā -kaṃ apakārī -riṇī -ri (n) dūṣakaḥ -kā -kaṃ.

To DAMNIFY, v. a. duṣ in caus. (dūṣayati -yituṃ) apakṛ kṣataṃ -tāṃ -taṃ kṛ.

DAMP, DANK, a. (Moist) ārdraḥ -rdrā -rdraṃ sārdraḥ -rdrā -rdraṃ jalārdraḥ -rdrā -rdraṃ klinnaḥ -nnā -nnaṃ timitaḥ -tā -taṃ stimitaḥ -tā -taṃ unnaḥ -nnā -nnaṃ samunnaḥ -nnā -nnaṃ sarasaḥ -sā -saṃ jalasiktaḥ -ktā -ktaṃ anūpaḥ -pā -paṃ samukṣitaḥ -tā -taṃ vodaḥ -dā -daṃ uttaḥ -ttā -ttaṃ.
     --(Dejected) mlānaḥ -nā -naṃ klāntaḥ -ntā -ntaṃ viṣaṇaḥ -ṇā -ṇaṃ.

DAMP, s. (Moisture) kledaṃ saṅkledaḥ stemaḥ temaḥ -manaṃ samundanaṃ jalāvasekaḥ ciklidaṃ.
     --(Fog, vapour) vāṣyaḥ khavāṣyaḥ dhūmaḥ -mikā svedaḥ.
     --(Dejection) viṣādaḥ mlāniḥ f.; 'to be damp,' klid (c. 4. klidyati) tim (c. 4. timyayi or tīmyati).

To DAMP, v. a. (Moisten) klid in caus. (kledayati -yituṃ) pariklid; sic (c. 6. siñcati sektuṃ), avasic; ukṣa (c. 1. ukṣati -kṣituṃ), samukṣ; undr (c. 7. unatti undituṃ), ārdrīkṛ.
     --(Dispirit) mano khaṇḍ (c. 10. khaṇḍayati -yituṃ), khaṇḍitāśaṃsaṃ -sāṃ -saṃ kṛ bhagnāśaṃ -śāṃ -śaṃ kṛ mlānāśaṃ -śāṃ -śaṃ kṛ.

DAMPISH, a. īṣadārdraḥ -rdrā -rdraṃ īṣattimitaḥ -tā -taṃ āklinnaḥ -nnā -nnaṃ.

DAMPNESS, s. ārdratā sārdratā jalārdratvaṃ klinnatā jalasiktatvaṃ anūpatā.

DAMPY, a. viṣādī -dinī -di (n) avasannaḥ -nnā -nnaṃ udvignaḥ -gnā -gnaṃ.

DAMSEL, s. kanyā kumārī -rikā kanyakā yuvatiḥ f. -tī yūnī bālā -likā avivāhitā strī; 'damsel's child,' kānīnaḥ -nī.

DAMSON, s. dāmsannāmakaḥ kṛṣṇavarṇaḥ śuktaphalaprabhedaḥ.

To DANCE, v. n. nṛt (c. 4. nṛtyati narttituṃ), pranṛt upanṛt sampranṛt naṭ (c. 1. naṭati -ṭituṃ), nṛtyaṃ kṛ narttakavad hastapādādi sañcal in caus. (-cālayati -yituṃ); 'to dance attendance,' upās (c. 2. -āste -āsituṃ).

To DANCE, v. a. nṛt in caus. (narttayati -yituṃ) cal in caus. (cālayati -yituṃ).

DANCE, s. nṛtyaṃ nāṭyaṃ tāṇḍavaṃ lāsyaṃ cāraṇatvaṃ pādanyāsaḥ guṇanikā.

DANCER, s. narttakaḥ -kī f., naṭaḥ -ṭī f., kuśīlavaḥ lāsakaḥ -kī f., lāsikā f., cāraṇaḥ cāraṇadārāḥ f. pl., śailālī m. (n) śailūṣaḥ nāṭakaḥ -kī f., kṛśāśvī m. (n) narttanavṛttiḥ m. f., nṛtyakuśalaḥ bharataḥ bhārataḥ jāyājīvaḥ tālāvacaraḥ.

DANCING, s. nṛtyaṃ narttanaṃ nāṭyaṃ naṭanaṃ pranarttanaṃ lāsyaṃ lāsaḥ tāṇḍavaṃ kauśīlavyaṃ cāraṇatvaṃ guṇanikā hastapādādisañcālanaṃ.

DANCING-MASTER, s. nṛtyācāryyaḥ nṛtyaśikṣakaḥ nṛtyaguruḥ m.

DANCING-SCHOOL, s. nṛtyaśikṣaṇaśālā nṛtyaśālā nṛtyaśikṣāveśma n. (n).

DANDELION, s. siṃhaparṇī siṃhadantasarūpapatraḥ kṣudraupadhibhedaḥ.

DANDIPRAT, or DAPPERLING, s. bālakaḥ putrakaḥ māṇavakaḥ vāmanaḥ.

To DANDLE, v. a. ūrudeśe bālakaṃ dhṛtvā lal in caus. (lālayati -yituṃ).

DANDLED, p. p. lālitaḥ -tā -taṃ sāntvakaraṇārthaṃ jānudeśe dhṛtaḥ -tā -taṃ.

DANDRIFF, DANDRUFF, s. majjā śiromadhye piṇḍitasnehaḥ śiromalaṃ.

DANDY, s. suveśī m. (n) muvasanaḥ darśanīyamānī m. (n) chekraḥ.

DANGER, s. bhayaṃ bhayahetuḥ m., saṃśayaḥ śaṅkā sandehaḥ vikalpaḥ ātaṅkaḥ āpada f., vipad f., apāyaḥ vipattiḥ f., utpātaḥ bādhā vyāghātaḥ; 'any thing exposed to danger,' bhayasthānaṃ saṃśayasthānaṃ śaṅkāspadaṃ; 'danger of life,' jīvitasaṃśayaḥ prāṇanāśasaṃśayaḥ prāṇabādhaḥ; 'we are in danger of being led to justice,' asmākaṃ vicārasthāne ānayanaśaṅkā vidyate; 'in danger of punishment,' daṇḍayogyaḥ -gyā -gyaṃ; 'brought into danger,' saṃśayitaḥ -tā -taṃ; 'an act attended with danger,' sandigdhakarmma n. (n).

To DANGER, v. a. saṃśayasthaṃ -sthāṃ -sthaṃ kṛ śaṅkāspadaṃ kṛ sandehasthaṃ -sthāṃ -sthaṃ kṛ; 'one who dangers his life,' saṃśayitajīvitaḥ.

DANGEROUS, a. bhayaṅkaraḥ -rā -raṃ bhayānakaḥ -kī -kaṃ bhayahetukaḥ -kā -kaṃ sandigdhaḥ -gdhā -gdhaṃ sāṃśayikaḥ -kī -kaṃ saṃśayasthaḥ -sthā -sthaṃ saṃśayāpannaḥ -nnā -nnaṃ śaṅkākrāntaḥ -ntā -ntaṃ bhayākrāntaḥ -ntā -ntaṃ bhayajanakaḥ -kā -kaṃ bhairavaḥ -vī -vaṃ vipattijanakaḥ -kā -kaṃ; 'a dangerous illness,' sannipātakaḥ.

DANGEROUSLY, adv. yathā saṃśayaḥ or bhayahetur utpadyate tathā bhairavaṃ śaṅkāpūrvvakaṃ bhayānakaṃ sandigdhaṃ; 'dangerously ill,' sannipātakarogagrastaḥ.

DANGEROUSNESS, s. bhayānakatvaṃ sandigdhatā sāṃśayikatvaṃ śaṅkākrāntatvaṃ.

To DANGLE, v. n. luṭh (c. 6. luṭhati -ṭhituṃ), cañc (c. 1. cañcati -ñcituṃ), lamb (c. 1. lambate -mbituṃ), avalamb lul (c. 1. lolati -te -lituṃ).

DANGLER, s. strīṇām upāsane or strībhiḥ saha vilāsakaraṇe kālakṣepakaḥ.

DANGLING, a. cañcan -ñcantī -ñcat (t) lolaḥ -lā -laṃ lolamānaḥ -nā -naṃ luṭhan -ṭhantī -ṭhat (t) lambamānaḥ -nā -naṃ avalambitaḥ -tā -taṃ lulitaḥ -tā -taṃ.

DAPPER, a. vinītaḥ -tā -taṃ śuddhākāraḥ -rā -raṃ lalitarūpaḥ -pā -paṃ.

To DAPPLE, v. a. citr (c. 10. citrayati -yituṃ), citravicitrīkṛ karbburīkṛ.

DAPPLED, a. citritaḥ -tā -taṃ karbburitaḥ -tā -taṃ nānāvarṇaḥ -rṇā -rṇaṃ.

To DARE, v. n. dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ), sāhasaṃ kṛ sāhasena vyavaso (c. 4. -syati -sātuṃ); 'I dare not ask him,' na taṃ praṣṭuṃ dhṛṣṇomi.

To DARE, v. a. (Challenge) āhve (c. 1. -hvayati -hvātuṃ), samāhve niyuddhārtham āhve spardh (c. 1. spardhate -rdhituṃ), ākrand (c. 1. -krandati -ndituṃ).

DARE, s. āhvānaṃ samāhvānaṃ yodhasaṃrāvaḥ kranditaṃ abhigrahaḥ.

DARED, p. p. (Challenged) āhūtaḥ -tā -taṃ samāhūtaḥ -tā -taṃ.

DARING, s. sāhasaṃ pratibhā dhārṣṭyaṃ; 'act of daring,' atyāhitaṃ.

DARING, a. sāhasī -sinī -si (n) sāhasikaḥ -kī -kaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dhṛṣṇuḥ -ṣṇuḥ -ṣṇu pragalbhaḥ -lbhā -lbhaṃ vīraḥ -rā -raṃ pravīraḥ -rā -raṃ śūraḥ -rā -raṃ nirbhayaḥ -yā -yaṃ abhītaḥ -tā -taṃ nirviśaṅkaḥ -ṅkā -ṅkaṃ akutobhayaḥ -yā -yaṃ vikrāntaḥ -ntā -ntaṃ parākramī -miṇī -mi (n) pratibhānavān -vatī -vat (t) pratibhānvitaḥ -tā -taṃ.

DARINGLY, adv. sāhasena -sāt sāhasapūrvvakaṃ dhṛṣṭaṃ dhṛṣṭatvāt saśauryyaṃ pragalbhaṃ nirbhayaṃ nirviśaṅkaṃ savikramaṃ sapratibhānaṃ vīravat.

DARINGNESS, s. sāhasaṃ sāhasikatvaṃ dhṛṣṭatā dhṛṣṇutā dhārṣṭyaṃ pragalbhatā prāgalbhyaṃ pratibhā -bhānaṃ nirbhayatvaṃ vīratā śauryyaṃ dhairyyaṃ vikramaḥ.

[Page 155b]

DARK, a. tāmasaḥ -sī -saṃ -sikaḥ -kī -kaṃ tamasvī -svinī -svi (n) sāndhakāraḥ -rā -raṃ andhakārayuktaḥ -ktā -ktaṃ satimiraḥ -rā -raṃ timirayuktaḥ -ktā -ktaṃ tamovṛtaḥ -tā -taṃ tamomayaḥ -yī -yaṃ tamobhūtaḥ -tā -taṃ nirālokaḥ -kā -kaṃ niṣprabhaḥ -bhā -bhaṃ aprakāśaḥ -śā -śaṃ hatajyotīḥ -tīḥ -tiḥ (s).
     --(Obscure) gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ -ḍhā -ḍhaṃ durjñeyaḥ -yā -yaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ durdarśaḥ -rśā -rśaṃ.
     --(Dark-coloured) kṛṣṇaḥ -ṣṇā -ṣṇaṃ śyāmaḥ -mā -maṃ kāleyaḥ -yī -yaṃ mecakaḥ -kā -kaṃ nīlaḥ -lā -laṃ sitetaraḥ -rā -raṃ,
     --(Opaque) asvacchaḥ -cchā -cchaṃ; 'a dark night,' tāmasī tamisrā naṣṭacandrā rātriḥ.

DARK, s. tamaḥ n. (s) andhakāraḥ timiraṃ tamisraṃ andhaṃ.

To DARKEN, v. a. timira (nom. timirayati -yituṃ), timirīkṛ andhīkṛ.

To DARKEN, v. n. tamasvī -svinī -svi bhū timirībhū andhībhū.

DARKENED, p. p. tamovṛtaḥ -tā -taṃ timirīkṛtaḥ -tā -taṃ santamasaḥ -sā -saṃ.

DARKISH, a. tamaskalpaḥ -lpā -lpaṃ īṣattāmasaḥ -sī -saṃ.
     --(In colour) īṣatkṛṣṇaḥ -ṣṇā -ṣṇaṃ ākālaḥ -lā -laṃ ānīlaḥ -lā -laṃ.

DARKLING, a. tamovarttī -rttinī -rtti (n) or andhakāravarttī.

DARKLY, adv. aspaṣṭaṃ aprakāśaṃ avyaktaṃ sāndhakāraṃ andhavat andhaṃ.

DARKNESS, s. andhakāraḥ tamaḥ n. (s) timiraṃ tamisraṃ tamasaṃ dhvāntaṃ nirālokatā sāndhakāratvaṃ niṣprabhatā andhaṃ śārvaraṃ rātrivāsaḥ n. (s) niśācarmma n. (n) bhūcchāyā khaluk m. (j); 'slight darkness,' avatamasaṃ; 'great darkness,' andhatamasaṃ tamastatiḥ f.; 'universal darkness,' santamasaṃ,

DARKSOME, s. tamasvī -svinī -svi (n) tamaskalpaḥ -lpā -lpaṃ niṣprabhaḥ -bhā -bhaṃ.

DARLING, s. priyaḥ -yā hṛdayapriyaḥ -yā dayitaḥ -tā snehapātraṃ.

DARLING, a. hṛdayapriyaḥ -yā -yaṃ supriyaḥ -yā -yaṃ priyatamaḥ -mā -maṃ hṛdyaḥ -dyā -dyaṃ vallabhaḥ -bhā -bhaṃ iṣṭaḥ -ṣṭā -ṣṭaṃ iṣṭatamaḥ -mā -maṃ.

DARN, s. vastrayonyanukṛtaṃ jīrṇavastrasīvanaṃ vastrasandhiḥ m.

To DARN, v. a. jīrṇavastrāṇi siv (c. 4. sīvyati sevituṃ) or sūkṣmamūcikarmmadvārā sandhā (c. 3. -dhatte -dhātuṃ).

DARNEL, s. kakṣaḥ śasyakṣetraruhaḥ kakṣaprabhedaḥ.

DART, s. śūlaḥ -laṃ prāsaḥ śalyaṃ śaṅkuḥ m., kṣipaṇiḥ m., pāṇimuktaṃ karamuktaṃ muktakaṃ vāṇaḥ astraṃ samikaṃ dūravedhī m. (n).

To DART, v. a. as (c. 4. asyati asituṃ), prās kṣip (c. 6. kṣipati kṣeptuṃ), muc (c. 6. muñcati moktuṃ), pramuc sṛj (c. 6. sṛjati sraṣṭuṃ), īr (c. 10. īrayati -yituṃ), pat in caus. (pātayati -yituṃ) prahṛ (c. 1. -harati -harttuṃ).

To DART, v. n. (As lightning) sphur (c. 6. sphurati -rituṃ).
     --(Dart upon one) āpat (c. 1. -patati -tituṃ), abhidru (c. 1. -dravati -drotuṃ).

To DASH, v. a. (Throw or strike any thing suddenly or forcibly against another) sahasā or prasabhaṃ kṣip (c. 6. kṣipati kṣeptuṃ) or prakṣip or as (c. 4. asyati asituṃ) or prās or pat in caus (pātayati -yituṃ), or abhihan (c. 2. -hanti -ntuṃ), or abhyāhan or pratihan or pahṛ (c. 1. -harati -harttuṃ).
     --(Break by collision, dash in pieces) mṛd (c. 9. mṛdnāti marddituṃ), niṣpiṣ (c. 7. -pinaṣṭi -peṣṭhuṃ), prabhañj (c. 7. -bhanakti bhaṃktuṃ), vighaṭṭ (c. 10. -ghaṭṭayati -yituṃ), bhūmau prakṣipya khaṇḍaṃ khaṇḍaṃ kṛ or khaṇḍaśaḥ kṛ or lavaśaḥ kṛ or cūrṇ (c. 10. cūrṇayati -yituṃ),
     --(Bespatter, besprinkle) avakṝ (c. 6. -kirati -karituṃ -rītuṃ), abhyavakṝ samavakṝ; ukṣ (c. 1. ukṣati -kṣituṃ), abhyukṣ prokṣ; avasic (c. 6. -siñcati -sektuṃ),
     --(Mingle, adulterate) miśr (c. 10. miśrayati -yituṃ), sammiśr saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ).
     --(Confound) muh in caus. (mohayati -yituṃ) vinaś in caus. (-nāśayati -yituṃ).
     --(Obliterate) vyāmṛj (c. 2. -mārṣṭi -mārṣṭuṃ), ucchid (c. 7. -chinatti -chettuṃ), vilup in caus. (-lopayati -yituṃ); 'dash one's hopes,' āśā bhañj or khaṇḍ (c. 10. khaṇḍayati -yituṃ); 'dash out the brains,' mastakaṃ niṣpiṣ.

To DASH, v. n. (Rush against with a violent motion) prapat (c. 1. -patati -tituṃ), protpat āpat praskand (c. 1. -skandati -skantuṃ), utplu (c. 1. -plavate -plotuṃ), abhidru (c. 1. -dravati -drotuṃ).
     --(Be dashed in pieces), prabhañj in pass. (-bhajyate).

DASH, s. (Collision) saṅghaṭṭaḥ -ṭṭanaṃ samāghātaḥ pratighātaḥ abhighātaḥ parasparāghātaḥ prabhaṅgaḥ sammarddaḥ marddanaṃ niṣpeṣaḥ.
     --(Infusion, admixture) prakṣeṣaḥ miśraṇaṃ samparkaḥ saṃsargaḥ; 'a dash, a slight quantity,' kiñcit īṣat.
     --(A line in writing to denote a pause or omission) likhane virāmasūcanārthaṃ or tyāgasūcanārthaṃ kṣudrarekhā.
     --(Blow) prahāraḥ ādhātaḥ āhatiḥ f.

DASTARD, s. kāpuruṣaḥ kupuruṣaḥ hatakaḥ klīvaḥ kātaraḥ kṛpaṇaḥ bhīruḥ.

To DASTARD or DASTARDISE, v. a. tras in caus. (trāsayati -yituṃ) santras; bhī in caus. (bhāyayati or bhīṣayati -yituṃ), dīnacetanaṃ -nāṃ -naṃ kṛ.

DASTARDLY, a. amanuṣyaḥ -ṣyā -ṣyaṃ kātaraḥ -rā -raṃ nirvīraḥ -rā -raṃ klīvaḥ -vā -vaṃ apauruṣeyaḥ -yī -yaṃ dīnamanaskaḥ -skā -skaṃ.

DASTARDY, s. kāpuruṣatvaṃ amanuṣyatā apauruṣaṃ kātaryyaṃ klaivyaṃ dīnatā.

DATA, DATUM, s. tattvāni n. pl., satyāni n. pl., sarvvānumataṃ tattvaṃ upanyāsaḥ.

DATE, s. (Time at which a letter, &c. is written) likhanakālaḥ likhanadivasaḥ divasaḥ dinaṃ tithiḥ m. f.
     --(Time at which a thing was done) kālaḥ kālikatā tatkālaḥ.
     --(Period, term) avadhiḥ m., kālāvadhiḥ m., parimāṇaṃ.
     --(Fruit) kharjjūraḥ kāṭhinaḥ; 'out of date,' avyavahāritaḥ -tā -taṃ niruktaḥ -ktā -ktaṃ.

To DATE, v. a. kālaṃ or divasaṃ or dinaṃ or tithiṃ likh (c. 6. likhati lekhituṃ).

DATED, p. p. kālasampannaḥ -nnā -nnaṃ sakālaḥ -lā -laṃ kṛtakālaḥ -lā -laṃ.

DATE-TREE, s. kharjjūraḥ tṛṇadrumaḥ ghanāmayaḥ; 'marshy date-tree,' hintālaḥ hīntālaḥ himahāsakaḥ.

DATIVE, a. (Case) sampradānaṃ sampradānakārakaḥ caturthī vibhaktiḥ.

To DAUB, v. a. lip (c. 6. limpati leptuṃ), ālip upalip samālip; añj (c. 7. anakti aṃktuṃ or caus. añjayati -yituṃ), dih (c. 2. degdhi gdhuṃ), pradih.
     --(Cover over) chad (c. 10. chādayati -yituṃ), pracchad.

DAUB, s. lepaḥ vilepaḥ.
     --(Bad painting) kucitraṃ kucitralekhā mandacitraṃ.

DAUBED, p. p. liptaḥ -ptā -ptaṃ upaliptaḥ -ptā -ptaṃ viliptaḥ -ptā -ptaṃ aktaḥ -ktā -ktaṃ abhyaktaḥ -ktā -ktaṃ digdhaḥ -gdhā -gdhaṃ nidigdhaḥ -gdhā -gdhaṃ.

DAUBER, s. lepakaḥ lepakaraḥ pralepakaḥ.
     --(Coarse painter) anabhijñacitrakaraḥ kucitralik m. (kh) citrakaradeśīyaḥ citrakarapāśaḥ.

DAUBY, a. śyānaḥ -nā -naṃ śīnaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ lepyaḥ -pyā -pyaṃ.

DAUGHTER, s. duhitā f. (tṛ) putrī putrikā putrakā sutā sūnuḥ -nūḥ f., ātmajā svajā aṅgajā kanyā tanayā kanyakājanaḥ jātā dārikā prasūtiḥ f., viṭ f. (ś); 'legitimate daughter,' aurasī dharmmajā; 'daughter in law,' snuṣā janī putravadhūḥ f., vadhūḥ f., vadhūṭī sutastrī; 'adopted daughter,' karaṇīsutā putrikā popyaputrī krītaputrī; 'daughter's husband,' jāmātā m. (tṛ) duhituḥpatiḥ m.

To DAUNT, v. a. tras in caus. (-trāsayati -yituṃ) santras bhī in caus. (bhāyayati or bhīṣayati -yituṃ), bhayaṃ jan in caus. (janayati -yituṃ) mano bhañj (c. 7. bhanakti bhaṃktuṃ), manohataṃ -tāṃ -taṃ kṛ.

DAUNTLESS, a. nirbhayaḥ -yā -yaṃ aśaṅkaḥ -ṅkā -ṅkaṃ viśaṅkaḥ -ṅkā -ṅkaṃ abhītaḥ -tā -taṃ akutobhayaḥ -yā -yaṃ apabhīḥ -bhīḥ -bhi niḥsādhvasaḥ -sā -saṃ.

[Page 156b]

DAUNTLESSNESS, s. nirbhayatvaṃ abhītiḥ f., abhayaṃ abhīrutā viśaṅkatā.

DAUPHIN, s. yuvarājaḥ jyeṣṭho rājaputraḥ rāñaḥ pūrvvajaputraḥ.

To DAWDLE, v. n. vilamb (c. 1. -lambate -mbituṃ), kālaṃ kṣip (c. 6. kṣipati kṣeptuṃ).

DAWDLER, s. vilambī m. (n) kālakṣepakaḥ dīrghasūtrī m. (n).

To DAWN, v. n. prabhā (c. 2. -bhāti -tuṃ), uṣas (nom. uṣasyati), uṣ (c. 1. ucchati oṣituṃ), vyuṣ samuṣ prabhātībhū.

DAWN, s. aruṇaḥ prabhātaṃ uṣaḥ -ṣaḥ n. (s) pratyuṣaḥ -ṣaḥ n. (s) pratyūṣaḥ -ṣaḥ n. (s) aruṇodayaḥ vyuṣṭaṃ vibhātaṃ bhātaḥ udayaḥ prātaḥkālaḥ kalyaṃ kālyaṃ pūrvvasandhyā prāksandhyā sandhyā divasamukhaṃ aharmukhaṃ dinārambhaḥ dinādiḥ m., niśāvasānaṃ niśāntaṃ kṣapāntaḥ rātrivigamaḥ gosargaḥ prābodhikaḥ; 'at dawn,' prabhāte uṣā prātaḥkāle prātar; 'belonging to the dawn,' uṣasyaḥ -syā -syaṃ prabhātīyaḥ -yā -yaṃ prātaḥkālīnaḥ -nā -naṃ.

DAY, s. divasaḥ -saṃ dinaṃ ahaḥ m. (n) vāsaraḥ vāraḥ dyu n., ghasraḥ vāśraḥ; 'a lunar day,' tithiḥ m. f. -thī; 'to day,' adya; 'by day,' divā ahnāya; 'day by day,' pratidinaṃ pratidivasaṃ prativāsaraṃ pratyahaṃ divase divase ahanyahani aharahaḥ dine dine; 'day and night,' ahorātraṃ aharniśaṃ divāniśaṃ divārātraṃ kṣapāhaṃ dyuniśaṃ dyuniśau; 'from day to day,' dināddinaṃ vāraṃ vāraṃ; 'one day,' ekadā; 'a former day,' pūrvvedyus; 'a future day,' uttaredyus; 'another day,' anyedyus; 'next day,' paredyus paredyavi; 'the day before yesterday,' aparedyus; 'the day after to-morrow,' paraśvas adharedyus; 'a night and two days or a day and two nights,' pakṣiṇī; 'a day of Brahma,' brāhmaḥ; 'a day of the gods,' daivataḥ; 'a rainy day,' durddinaṃ vārddalaṃ; 'day's hire,' dinikā dainikī.

DAY-BOOK, s. mahājanasya dainikapustakaṃ bāṇijapustakaṃ yasmin divase divase paṇāyāvṛttānto likhyate or āropyate

DAY-BREAK, s. aruṇodayaḥ udayakālaḥ uṣaḥ pratyuṣaḥ prabhātaṃ prabhātakālaḥ divasamukhaṃ aharmukhaṃ dinārambhaḥ dinādiḥ m., rātryavasānaṃ niśāntaṃ.

DAY-LABOUR, s. vrātaṃ dainikakarmma n. (n) āhnikakriyā divākarmma n.

DAY-LABOURER, s. vrātīnaḥ vrātakaraḥ vrātavyāpṛtaḥ dainikakarmmakaraḥ.

DAY-LIGHT, s. dinajyotiḥ n. (s) sūryyakālaḥ sūryyaraśimaḥ m., dinālokaḥ dīptiḥ f.

DAY-SPRING, s. aruṇodayaḥ udayaḥ sūryyodayaḥ divasamukhaṃ dinārambhaḥ.

DAY-STAR, s. prabhātanakṣatraṃ prabhātīyatārā prātarudayinī tārā mukhatārā.

DAY-TIME, s. divasakālaḥ sūryyakālaḥ sūryyasamayaḥ dinakālaḥ ravikālaḥ.

DAY-WORK, s. divasakarmma n. (n) divākarmma āhnikakriyā vrātaṃ.

To DAZZLE, v. a. atiśayatejasā dṛṣṭiṃ santap in caus. (-tāpayati -yituṃ) or upahan (c. 2. -hanti -ntuṃ) or avarudh (c. 7. -ruṇaddhi -roddhuṃ).

To DAZZLE, v. n. atidīptyupahatatvāt santāpitadṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū.

DAZZLED, p. p. upahatadṛṣṭiḥ -ṣṭiḥ -ṣṭi or avaruddhadṛṣṭiḥ upahatanayanaḥ -nā -naṃ.

DAZZLING, a. atitaijasaḥ -sī -saṃ ujjvalaḥ -lā -laṃ dṛṣṭisantāpakaḥ -kā -kaṃ durālokaḥ -kā -kaṃ durnirīkṣyaḥ -kṣyā -kṣyaṃ durdarśaḥ -rśā -rśaṃ nayanopaghātī -tinī -ti (n).

DEACON, s. upapurohitaḥ upadharmmādhyāpakaḥ purohitasahāyaḥ -sahakārī m. (n).

DEACONESS, s. pūrvvakāle khrīṣṭīyasamāje purohitasahakāriṇī strī.

DEACONRY, DEACONSHIP, s. upapurohitasya padaṃ or vyāpāraḥ or karmma n. (n).

DEAD, a. and p. mṛtaḥ -tā -taṃ pretaḥ -tā -taṃ paretaḥ -tā -taṃ sammṛtaḥ -tā -taṃ pretībhūtaḥ -tā -taṃ atītaḥ -tā -taṃ vyatītaḥ -tā -taṃ apagataḥ -tā -taṃ vigataḥ -tā -taṃ ajīvaḥ -vā -vaṃ nirjīvaḥ -vā -vaṃ vyāpannaḥ -nnā -nnaṃ vipannaḥ -nnā -nnaṃ saṃsthitaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ pramītaḥ -tā -taṃ naṣṭaḥ -ṣṭā -ṣṭaṃ uparataḥ -tā -taṃ avasannaḥ -nnā -nnaṃ tyaktajīvanaḥ -nā -naṃ prahīṇajīvitaḥ -tā -taṃ nyastadehaḥ -hā -haṃ gataprāṇaḥ -ṇā -ṇaṃ gatāsuḥ -suḥ -su or udgatāsuḥ parāsuḥ -suḥ -su prāptapañcatvaḥ -tvā -tvaṃ adhriyamāṇaḥ -ṇā -ṇaṃ nāmaśeṣaḥ -ṣā -ṣaṃ kīrttiśeṣaḥ -ṣā -ṣaṃ kathāśeṣaḥ -ṣā -ṣaṃ diṣṭaṅgataḥ -tā -taṃ praśāntaḥ -ntā -ntaṃ; 'gone to heaven,' svaryātaḥ -tā -taṃ ūrddhvagataḥ -tā -taṃ; 'half-dead,' mṛtakalpaḥ -lpā -lpaṃ mṛtaprāyaḥ -yā -yaṃ mumūrṣuḥ -rṣuḥ -rṣu.
     --(Inanimate) aprāṇī -ṇinī -ṇi (n) vicetanaḥ -nā -naṃ vyasuḥ -suḥ -su prāṇahīnaḥ -nā -naṃ.
     --(Motionless) niṣpandaḥ -ndā -ndaṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ niścalaḥ -lā -laṃ.
     --(Empty) śūnyaḥ -nyā -nyaṃ.
     --(Dull) mandaḥ -ndā -ndaṃ nistejāḥ -jāḥ -jaḥ (s).
     --(Obtuse) jaḍaḥ -ḍā -ḍaṃ atīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Vapid) virasaḥ -sā -saṃ nissattvaḥ -ttvā -ttvaṃ nissāraḥ -rā -raṃ klīvaḥ -vā -vaṃ.
     --(Useless) viphalaḥ -lā -laṃ.
     --(Numbed) stabdhaḥ -bdhā -bdhaṃ suptaḥ -ptā -ptaṃ.
     --(Dead body) mṛtaśarīraṃ mṛtakaṃ śavaḥ -vaṃ kuṇapaḥ -paṃ.

DEAD, s. (Of night) madhyarātraḥ mahārātraḥ mahāniśā arddharātraḥ arddhaniśā niśīthaḥ; 'in the dead of night,' rātrimadhye; 'of winter,' śītakālamadhye.

To DEADEN, v. a. durbalīkṛ nirbalīkṛ mlānīkṛ śithilīkṛ virasīkṛ tejo hṛ (c. 1. harati harttuṃ) or upahan (c. 2. -hanti -ntuṃ), śam in caus. (śamayati -yituṃ).

To DEADEN, v. n. mlai (c. 1. mlāyati mlātuṃ), kṣi in pass. (kṣīyate) śithilībhū.

DEADENED, p. p. hṛtatejāḥ -jāḥ -jaḥ (s) or mlānatejāḥ or naṣṭatejāḥ kṣīṇaśaktiḥ -ktiḥ -kti śithilabalaḥ -lā -laṃ upahataśaktiḥ -ktiḥ -kti.

DEADLY, a. mārātmakaḥ -kā -kaṃ vyāpādakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ prāṇāntikaḥ -kī -kaṃ or prāṇāntakaḥ or jīvāntakaḥ prāṇahārī -riṇī ri (n) or prāṇāpahārī prāṇaghātakaḥ -kā -kaṃ mṛtyujanakaḥ -kā -kaṃ nidhanakārī -riṇī -ri (n) viṣatulyaḥ -lyā -lyaṃ saviṣaḥ -ṣā -ṣaṃ kālakalpaḥ -lpā -lpaṃ prāṇanāśakaḥ -kā -kaṃ marmmāntikaḥ -kī -kaṃ.
     --(Implacable) aśāmyaḥ -myā -myaṃ; 'deadly hatred,' baddhavairaṃ; 'deadly poison,' mṛtyujanakagaralaṃ.

DEADLY, adv. (In a manner like the dead) mṛtavat pretavat śavavat.
     --(Mortally) mārātmakaṃ prāṇāntikaṃ; 'deadly wounded,' bhinnamarmmā m. (n); 'deadly pale,' śavasavarṇaḥ -rṇā -rṇaṃ.

DEADNESS, s. (Coldness, want of affection) niḥsnehatā viraktiḥ f., vairāgyaṃ.
     --(Languor, weakness) mlāniḥ f., glāniḥ f., avasādaḥ māndyaṃ nirbalatā daurbalyaṃ aśaktiḥ f., balaśaithilyaṃ śithilatā.
     --(Want of motion) niṣpandatā niścalatā.
     --(Want of spirit) tejohīnatā nissattvatā vairasyaṃ jaḍatvaṃ.
     --(Numbness) suptiḥ f., stabdhatā.
     --(Barrenness) bandhyatā vaiphalyaṃ.

DEAD-RECKONING, s. kutra samudre naukā varttate iti jijñāsayā sūryyatārādyabhāve nāvikaiḥ kṛtā gaṇanā.

DEAF, a. badhiraḥ -rā -raṃ eḍaḥ -ḍā -ḍaṃ akarṇaḥ -rṇā -rṇaṃ bandhuraḥ -rā -raṃ kallaḥ -llā -llaṃ śrotravikalaḥ -lā -laṃ śravaṇendriyavikalaḥ -lā -laṃ śravaṇaśaktirahitaḥ -tā -taṃ śrutivarjjitaḥ -tā -taṃ; 'deaf and dumb,' eḍamūkaḥ -kā -kaṃ kalyaḥ -lyā -lyaṃ.

To DEAFEN, v. a. badhirīkṛ badhira (nom. badhirayati -yituṃ), karṇam upahan (c. 2. -hanti -ntuṃ), śravaṇaśaktiṃ hṛ (c. 1. harati harttuṃ).

DEAFENED, p. p. upahatakarṇaḥ -rṇā -rṇaṃ badhirīkṛtaḥ -tā -taṃ.

DEAFENING, a. karṇopaghātī -tinī -ti (n) śravaṇaśaktihārī -riṇī -ri (n).

[Page 157b]

DEAFISH, a. īṣadbadhiraḥ -rā -raṃ īṣadeḍaḥ -ḍā -ḍaṃ aspaṣṭaśravaṇaḥ -ṇā -ṇaṃ.

DEAFLY, adv. badhiravat eḍavat aśravaṇapūrvvaṃ aspaṣṭaṃ.

DEAFNESS, s. badhiratvaṃ -tā eḍatā kallatvaṃ aśravaṇaṃ śravaṇahīnatā śravaṇendriyavaikalyaṃ śravaṇākṣamatā.

DEAL, s. (Quantity) bāhulyaṃ bahutvaṃ prācuryyaṃ prāyaḥ; 'a deal of, much,' bahuḥ -huḥ -hvī -hu bhūriḥ -riḥ -ri pracuraḥ -rā -raṃ analpaḥ -lpā -lpaṃ anekaḥ -kā -kaṃ; 'a deal of money,' bahudhanaṃ; 'a good deal,' bahu bhṛśaṃ atiśayaṃ nirbharaṃ gāḍhaṃ atyantaṃ analyaṃ ati or s prefixed; 'a good deal vexed,' suduḥkhitaḥ.
     --(Fir wood) dāru n., devadāru devakāṣṭhaṃ indradāruḥ m., kilimaṃ.

To DEAL, v. a. (Distribute) kḷp (c. 10. kalpayati -yituṃ), parikḷp; pṛthak pṛthag vibhaj (c. 1. -bhajati -te -bhaktuṃ) or vinyas (c. 4. -asyati -asituṃ) or vyaṃs (c. 10. -aṃsayati -yituṃ) or vidhā (c. 3. -dadhāti -dhātuṃ), vaṇṭ (c. 10. vaṇṭayati -yituṃ).
     --(Scatter) vikṝ (c. 6. -kirati -karituṃ -rītuṃ), vikṣip (c. 6. -kṣipati -kṣeptuṃ), vyas; 'to deal blows,' muṣṭiṃ or daṇḍaṃ pat in caus. (pātayati -yituṃ).

To DEAL, v. n. (Transact business, trade) paṇ (c. 1. paṇate -ṇituṃ or paṇāyati -yituṃ), paṇāyāṃ kṛ vyavahṛ (c. 1. -harati -harttuṃ), vyāpṛ (c. 6. -priyate), krayavikrayaṃ kṛ.
     --(Behave, act) car (c. 1. carati -rituṃ), ācar samācar; vṛt (c. 1. varttate -rttituṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), vidhā (c. 3. -dadhāti -dhātuṃ).

To DEAL WITH, v. a. (Treat in any manner) vidhā (c. 3. -dadhāti -dhātuṃ), ācar (c. 1. -carati -rituṃ), samācar; vyavahṛ (c. 1. -harati -harttuṃ); 'he deals honourably with me,' mayi yathānyāyaṃ vṛttiṃ varttate.
     --(Contend with) pratikṛ virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh pratikūla (nom. pratikūlayati -yituṃ); 'how can one deal with such a monarch?' evaṃvidhe nṛpe kuto vaśitvaṃ.
     --(Manage) praṇī (c. 1. -ṇayati -ṇetuṃ), vidhā ghaṭ (c. 1. ghaṭate -ṭituṃ); 'an easy man to deal with,' vidheyaḥ praṇeyaḥ vaśyaḥ gṛhyakaḥ abhigamyaḥ vineyaḥ; 'a hard man to deal with,' durdharṣaḥ.

DEALER, s. (One who has to do with any thing) vyāpārī m. (n) vyavasāyī m. (n) vyavaharttā m. (rttṛ) vyavahārī m. (n) karmmakārī m. (n).
     --(Trader) krayavikrayikaḥ vipaṇī m. (n) āpaṇikaḥ prāpaṇikaḥ paṇikaḥ baṇik m. (j) bāṇijaḥ vikrayikaḥ vikretā m. (tṛ).

DEALING, s. (Practice, mode of treatment) vyāpāraḥ vyavahāraḥ vyavasāyaḥ karmma n. (n) kriyā kāryyaṃ ceṣṭā viceṣṭitaṃ pravṛttiḥ f., vidhānaṃ ācāraḥ ācaraṇaṃ caritaṃ vṛttaṃ karmmavidhiḥ m.
     --(Intercourse) vyavahāraḥ saṅgatiḥ f., saṅgaḥ saṃsargaḥ.
     --(Traffic) krayavikrayaḥ vipaṇaḥ paṇāyā paṇaḥ pāṇaḥ bāṇijyaṃ -jyā vaṇikpathaṃ mahājanakarmma n. (n) nigamaḥ satyānṛtaṃ.

DEALT WITH, p. p. vyavahāritaḥ -tā -taṃ ācaritaḥ -tā -taṃ paṇāyitaḥ -tā -taṃ.

DEAMBULATION, s. vahirgamanaṃ vahirbhramaṇaṃ parikramaḥ paryyaṭanaṃ bhramaṇaṃ vihāraḥ.

DEAN, s. pradhānadharmmādhyakṣādhikāre dvitīyapadasthaḥ mahāpūjāśālāsambandhīyamaṭhe pradhānasabhāsad daśapurohitādhipatiḥ m.
     --(In a college) vidyālaye vinayādhyakṣaḥ.

DEANERY, s. (House of a dean) purohitādhipater gṛhaṃ or veśma n. (n) or nivāsaḥ.

DEANSHIP, s. purohitādhipateḥ padaṃ or adhikāraḥ or vyāpāraḥ.

DEAR, a. (Beloved) priyaḥ -yā -yaṃ supriyaḥ -yā -yaṃ hṛdayapriyaḥ -yā -yaṃ dayitaḥ -tā -taṃ iṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ prītaḥ -tā -taṃ preṣṭhaḥ -ṣṭhā -ṣṭhaṃ hṛdyaḥ -dyā -dyaṃ vallabhaḥ -bhā -bhaṃ abhīpsitaḥ -tā -taṃ subhagaḥ -gā -gaṃ kāntaḥ -ntā -ntaṃ priyatamaḥ -mā -maṃ iṣṭatamaḥ -mā -maṃ; 'a dear friend,' priyasuhṛd m.; 'dear as one's life,' asusamaḥ -mā -maṃ prāṇādhikaḥ -kā -kaṃ prāṇair garīyān -yasī -yaḥ (s).
     --(Of high price, costly) durbhūlyaḥ -lyā -lyaṃ bahumūlyaḥ -lyā -lyaṃ mahāmūlyaḥ -lyā -lyaṃ mahārghaḥ -rghā -rghaṃ duṣkreyaḥ -yā -yaṃ bahudhanavyayena kreyaḥ -yā -yaṃ guruḥ -rvvī -ru mahārhaḥ -rhā -rhaṃ ardhyaḥ -rdhyā -rdhyaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

DEAR, s. (Word of endearment) priyaḥ -yā dayitaḥ -tā kāntaḥ -ntā dayitaḥ -tā vatsaḥ -tsā; 'my dear,' priya voc. c. m., priye voc. c. f.

DEAR, adv. (Oh dear!) aho ahovata kaṣṭaṃ ā hā hanta ahaha.

DEAR-BOUGHT, a. duṣkrītaḥ -tā -taṃ bahumūlyena krītaḥ -tā -taṃ.

DEARLY, adv. (With great fondness) priyaṃ supriyaṃ prītyā suprītyā; 'dearly beloved,' atipriyaḥ -yā -yaṃ priyatamaḥ -mā -maṃ.
     --(At a high price) bahumūlyena durmūlyena mahārgheṇa guru gurumūlyena.

DEARNESS, s. (Fondness) priyatā iṣṭatā abhīṣṭatā prītiḥ f.
     --(High price) durmūlyaṃ bahumūlyaṃ māhārghyaṃ mahārghatā mahārghaḥ mūlyagurutā gurutvaṃ.

DEARTH, s. (Famine) durbhikṣaṃ duṣkālaḥ anākālaṃ durbhakṣyaṃ nīvākaḥ prayāmaḥ upadravaḥ; 'dearth of provisions,' āhāravirahaḥ.
     --(Want, need) abhāvaḥ aprāptiḥ f., virahaḥ asambhavaḥ daurlabhyaṃ vairalyaṃ; 'dearth of money,' dhanābhāvaḥ.

To DEARTICULATE, v. a. visandhīkṛ sandhitroṭanaṃ kṛ vyaṅgīkṛ.

DEARTICULATED, p. p. visandhitaḥ -tā -taṃ truṭitasandhiḥ -ndhiḥ -ndhi.

DEATH, s. mṛtyuḥ m., maraṇaṃ nidhanaṃ pañcatvaṃ -tā -atyayaḥ antaḥ antakālaḥ antakaḥ apagamaḥ nāśaḥ vināśaḥ pralayaḥ saṃsthānaṃ saṃsthitiḥ f., avasānaṃ niḥsaraṇaṃ uparatiḥ f., apāyaḥ prayāṇaṃ jīvanatyāgaḥ tanutyāgaḥ jīvotsargaḥ dehakṣayaḥ prāṇaviyogaḥ mṛtaṃ mṛtiḥ f., marimā m. (n) mahānidrā dīrghānidrā kālaḥ kāladharmmaḥ kāladaṇḍaḥ kālāntakaḥ narāntakaḥ diṣṭāntaḥ vyāpada f., hāndraṃ kathāśeṣatā kīrttiśeṣaḥ lokāntaraprāptiḥ f.
     --(Murder) badhaḥ ghātaḥ māraṇaṃ.
     --(Death personified) yamaḥ kālaḥ kṛtāntaḥ; 'a violent death,' apaghātaḥ apamṛtyuḥ m.; 'death by lightning,' vajrabadhaḥ; 'deserving of death,' badhyaḥ -dhyā -dhyaṃ badhārhaḥ -rhā -rhaṃ or prayāṇārhaḥ; 'desire for death,' mumūrṣā; 'desirous of death,' mumūrṣuḥ -rṣuḥ -rṣu; 'at the point of death,' āsannamṛtyuḥ mumūrṣuḥ mṛtaprāyaḥ mṛtakalpaḥ; 'fearing death,' vivaśaḥ -śā -śaṃ ariṣṭaduṣṭadhīḥ -dhīḥ -dhi; 'put to death,' hataḥ -tā -taṃ vyāpāditaḥ -tā -taṃ māritaḥ -tā -taṃ; 'to put to death,' han (c. 2. hanti -ntuṃ), prāṇadaṇḍaṃ kṛ; 'angel of death,' yamadūtaḥ; 'deathdrum,' badhyaḍiṇḍimaḥ; 'hour of death,' mṛtyukālaḥ prayāṇakālaḥ; 'voluntary death by fasting,' prāyaḥ -yaṇaṃ; 'after death,' pretya.

DEATH-BED, s. mṛtyuśayyā maraṇaśayyā mṛtyuśayanaṃ mumūrṣuśayanaṃ.

DEATHFUL, a. mārātmakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ mṛtyumayaḥ -yī -yaṃ mṛtyujanakaḥ -kā -kaṃ prāṇāntakaḥ -kā -kaṃ antakaraḥ -rī -raṃ ghātukaḥ -kā -kaṃ.

DEATHLESS, a. amaraḥ -rī -raṃ mṛtyuvarjjitaḥ -tā -taṃ amaraṇīyaḥ -yā -yaṃ amartyaḥ -rtyā -rtyaṃ anantaḥ -ntā -ntaṃ nirapāyaḥ -yā -yaṃ anaśvaraḥ -rā -raṃ.

DEATH-LIKE, a. mṛtyusadṛśaḥ -śī -śaṃ or kālasadṛśaḥ kālakalpaḥ -lpā -lpaṃ.

DEATH'S-DOOR, s. mṛtyudvāraṃ yamadvāraṃ yamālayadvāraṃ yamapuradvāraṃ.

DEATH'S-HEAD, s. śavaśiraḥ n. (s) mṛtaśarīramastakaḥ kuṇapamastakaḥ kapālaḥ nṛkapālaḥ.

DEATH'S MAN, s. baghyapuruṣaḥ ghātukapuruṣaḥ badhakarmmādhikārī m. (n) daṇḍapāśikaḥ mṛtapāḥ m. (pā) ghātakajanaḥ.

DEATH-WATCH, s. maraṇasūcakaśabdakārī kīṭaviśeṣaḥ.

To DEAURATE, v. a. ras (c. 10. rasayati -yituṃ), suvarṇa (nom. suvarṇayati -yituṃ).

[Page 158b]

DEAURATE, a. rasitaḥ -tā -taṃ suvarṇānvitaḥ -tā -taṃ suvarṇabaddhaḥ -ddhā -ddhaṃ.

To DEBAR, v. a. bādh (c. 1. bādhate -dhituṃ), niras (c. 4. -asyati -asituṃ), nirākṛ apākṛ vahiṣkṛ vṛj in caus. (varjjayati -yituṃ) niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), vṛ in caus. (vārayati -yituṃ) nirudh (c. 7. -ruṇaddhi -roddhuṃ); 'is debarred,' parihīyate.

DEBARRED, p. p. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ nivāritaḥ -tā -taṃ vighnitaḥ -tā -taṃ nunnaḥ -nnā -nnaṃ.

To DEBARK, v. a. uttṝ (c. 1. -tarati -rituṃ -rītuṃ), pratyuttṝ; naukāyā avaruh (c. 1. -rohati -roḍhuṃ) or avatṝ.

DEBARKATION, s. uttaraṇaṃ pratyuttaraṇaṃ naukāyā avataraṇaṃ or avarohaṇaṃ.

To DEBASE, v. a. apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), svapadāt pat in caus. (pātayati -yituṃ) or bhraṃś in caus. (-bhraṃśayati -yituṃ) or apadhvaṃs in caus. (-dhvaṃsayati -yituṃ) or cyu in caus. (-cyāvayati -yituṃ) avasad in caus. (-sādayati -yituṃ) nyūnīkṛ adhaḥkṛ kana (nom. kanayati -yituṃ).
     --(Make despicable) avamānāspadaṃ kṛ khalīkṛ laghūkṛ tucchīkṛ.

DEBASED, p. p. pakṛṣṭaḥ -ṣṭā -ṣṭaṃ sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ pātitaḥ -tā -taṃ adhaḥpātitaḥ -tā -taṃ padacyutaḥ -tā -taṃ apadhvastaḥ -stā -staṃ avajñopahataḥ -tā -taṃ bhagnadarpaḥ -rpā -rpaṃ.

DEBASEMENT, s. (Act of) apakarṣaḥ -rṣaṇaṃ pātanaṃ padabhraṃśanaṃ apadhvaṃsaḥ abhibhavaḥ avamānanā laghūkaraṇaṃ khalīkaraṇaṃ.
     --(State of) apakṛṣṭatā nikṛṣṭatā patitatvaṃ pātityaṃ apamānabhāvaḥ nyūnībhāvaḥ adhogatiḥ f., adhobhāvaḥ bhraṣṭatā vṛṣalatvaṃ.

DEBATABLE, s. vivadanīyaḥ -yā -yaṃ vicāryyaḥ -ryyā -ryyaṃ vitarkyaḥ -rkyā -rkyaṃ vicāraṇīyaḥ -yā -yaṃ sandigdhaḥ -gdhā -gdhaṃ.

DEBATE, s. vivādaḥ vādānuvādaḥ vādaprativādaḥ saṃvādaḥ visaṃvādaḥ vādaḥ hetuvādaḥ vādayuddhaṃ vicāraḥ virodhoktiḥ f., vāgyuddhaṃ vākkalahaḥ vipralāpaḥ vipratipattiḥ f., vitaṇḍā vitarkaḥ tarkaḥ vākyavirodhaḥ vākyaṃ sandehaḥ vākkaliḥ m.
     --(Contest) kalahaḥ vigrahaḥ virodhaḥ kaliḥ m.; 'matter of debate,' vivādāspadaṃ.

To DEBATE, v. a. and n. vivad (c. 1. -vadati -te -dituṃ), visaṃvad; vicar in caus. (-cārayati -yituṃ) vivādāspadīkṛ vādānuvādaṃ kṛ vitark (c. 10. -tarkayati -yituṃ), vipralap (c. 1. -lapati -pituṃ), vitaṇḍ (c. 1. -taṇḍate -ṇḍituṃ), kalaha (nom. kalahāyate), vaira (nom. vairāyate), vākkalahaṃ kṛ math (c. 1. mathati -thituṃ).

DEBATED, p. p. vicāritaḥ -tā -taṃ vādagrastaḥ -stā -staṃ mathitaḥ -tā -taṃ.

DEBATEFUL, a. vivādī -dinī -di (n) vivādaśīlaḥ -lā -laṃ vivādārthī -rthinī -rthi (n) kalahakārī -riṇī -ri (n) vākkalahapriyaḥ -yā -yaṃ vāgyuddhapriyaḥ -yā -yaṃ vākkalipriyaḥ -yā -yaṃ sadvandvaḥ -ndvā -ndvaṃ virodhī -dhinī -dhi (n).

DEBATER, s. vivādī m. (n) vicārakaḥ vivādakṛt tarkī m. (n) vādī m. (n) hetuvādī vitaṇḍākārī m. (n) nyāyī m. (n) sāṃvādikaḥ.

To DEBAUCH, v. a. duṣ in caus. (dūṣayati -yituṃ) sanduṣ pratiduṣ duṣṭhīkṛ; bhraṣṭīkṛ kṣatīkṛ; naś in caus. (nāśayati -yituṃ); savyasanaṃ -nā -naṃ kṛ; dharmmabhraṣṭaṃ -ṣṭāṃ -ṣṭaṃ kṛ dharmmaviplutaṃ -tā -taṃ kṛ vikṛ; 'to debauch a maiden,' kanyāṃ duṣ or dhṛṣ in caus. (dharṣayati -yituṃ) satītvabhraṣṭāṃ kṛ.

DEBAUCH, s. madāveśaḥ kāmāveśaḥ vyāsanāveśaḥ sapītiḥ f., sampītiḥ f., sambhojanaṃ keliḥ m. f., strīmadyādisambhogārtham utsavaḥ.

DEBAUCHED, p. p. dūṣitaḥ -tā -taṃ duṣṭaḥ -ṣṭā -ṣṭaṃ; 'woman,' daṣitā kṣatayoniḥ.

DEBAUCHEE, s. vyasanī m. (n) vyasanīyaḥ lampaṭaḥ viṣayī m. (n) sambhogī m. (n) viṣayāsaktaḥ viṣayānurāgī m. (n) kāmāsaktaḥ bhogāsaktaḥ durācāraḥ sampītirataḥ pānarataḥ nāgaraḥ viṭaḥ.

DEBAUCHER, s. dūṣakaḥ dūṣaṇaḥ dūṣayitā m. (tṛ) bhraṃśakārī m. (n) nāśakaḥ.

DEBAUCHERY, s. lampaṭatā lāmpaṭyaṃ vyasanaṃ -nitā indriyāsaṃyamaḥ viṣayitvaṃ viṣayāsaktatvaṃ anavasthitiḥ f., dharmmāpetatvaṃ kāmāsaktiḥ f., bhogāsaktiḥ f., duṣkarmma n. (n).

DEBAUCHMENT, s. dūṣaṇaṃ pratidūṣaṇaṃ bhraṣṭīkaraṇaṃ nāśanaṃ.

To DEBELLATE, v. a. yuddhe parāji (c. 1. -jayati -jetuṃ), dam (c. 10. damayati -yituṃ).

DEBENTURE, s. pratijñāpatrakaṃ lekhyaprasaṅgaḥ lekhyapatraṃ patralekhyaṃ ṛṇaśodhanapratijñāpatraṃ ṛṇamārgaṇapatraṃ.

DEBILE, a. durbalaḥ -lā -laṃ alpabalaḥ -lā -laṃ alpaśaktiḥ -ktiḥ -kti śithilabalaḥ -lā -laṃ śithilaśaktiḥ -ktiḥ -kti śithilaḥ -lā -laṃ alpavīryyaḥ -ryyā -ryyaṃ alpatejāḥ -jāḥ -jaḥ (s) alpasattvaḥ -ttvā -ttvaṃ phalguḥ -lguḥ -lgu mlānaśaktiḥ -ktiḥ -kti glānaḥ -nā -naṃ kṛśaḥ -śā -śaṃ visrastatejāḥ -jāḥ -jaḥ (s) avasannaḥ -nnā -nnaṃ kṣāmaḥ -mā -maṃ klīvaḥ -vā -vaṃ kṣīṇaśattiḥ -ktiḥ -kti.

To DEBILITATE, v. a. durbalīkṛ śithilīkṛ alpabalīkṛ mlānīkṛ kṣāmīkṛ kṣīṇīkṛ tejo hṛ (c. 1. harati harttuṃ), klīv in caus. (klīvayati -yituṃ) kṛśa (nom. kraśayati -yituṃ), kṣīṇaṃ -ṇāṃ -ṇaṃ kṛ.

DEBILITATION, s. durbalīkaraṇaṃ śithilīkaraṇaṃ kṣīṇīkaraṇaṃ tejoharaṇaṃ mlānīkaraṇaṃ.

DEBILITY, s. daurbalyaṃ balaśaithilyaṃ śithilatā śaktiśaithilyaṃ kṣīṇaśaktitvaṃ mlāniḥ f., glāniḥ f., avasādaḥ avasannatā visraṃsaḥ -sā tejohīnatā atejaḥ n. (s) vīryyahāniḥ f., kṣāmatā klaivyaṃ kārśyaṃ sattvahāniḥ f., māndyaṃ.

To DEBIT, v. a. ṛṇakarttuḥ or kretuḥ or dravyagrahītur nāma pustake samāruh in caus. (-ropayati -yituṃ).

DEBONAIR, a. sabhyaḥ -bhyā -bhyaṃ suśīlaḥ -lā -laṃ mṛduśīlaḥ -lā -laṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ komalasvabhāvaḥ vā -vaṃ priyavādī -dinī -di (n) agrāmyaḥ -myā -myaṃ.

DEBONAIRLY, adv. suśīlavat sabhyavat mṛdu suvinītaṃ sādhujanavat.

DEBT, s. ṛṇaṃ dhāraḥ -raṇā uddhāraḥ prāmītyaṃ prāṇītyaṃ apamityakaṃ paryyudañcanaṃ; 'in debt,' ṛṇī -ṇinī -ṇi (n) ṛṇavān -vatī -vat (t) ṛṇagrastaḥ -stā -staṃ; 'out of debt, free from debt,' anṛṇaḥ -ṇā -ṇaṃ anṛṇī -ṇinī -ṇi (n) or aṛṇī; 'to run into debt,' ṛṇaṃ kṛ or grah (c. 9. gṛhlāti grahītuṃ); 'to pay a debt,' ṛṇaṃ dā or śudh in caus. (śodhayati -yituṃ) ānṛṇyaṃ gam (c. 1. gacchati gantuṃ); 'payment or discharge of a debt,' ṛṇadānaṃ ṛṇamuktiḥ f., ṛṇamokṣaḥ ṛṇaśodhanaṃ ṛṇāpanayanaṃ ṛṇāpākaraṇaṃ ṛṇāpanodanaṃ ānṛṇyaṃ; 'recovery of a debt,' ṛṇādānaṃ ṛṇodgrahaṇaṃ; 'a debt at gambling,' ākṣikaṃ.

DEBTOR, s. adhamarṇaḥ -rṇī m. (n) -rṇikaḥ ṛṇī m. (n) ṛṇikaḥ ṛṇavān m. (t) ṛṇakarttā m. (rttṛ) dhāraṇakaḥ dhārakaḥ ṛṇagrastaḥ.

DECACUMINATED, a. chinnāgrabhāgaḥ -gā -gaṃ chinnamastakaḥ -kā -kaṃ kabandhaḥ.

DECADE, s. daśakaḥ -kaṃ daśatvaṃ daśatā; 'decade of years,' daśavarṣaṃ.

DECADENCY, s. avapātaḥ avasādaḥ sādaḥ visraṃsā kṣayaḥ dhvaṃsaḥ bhraṃśaḥ.

DECAGON, s. daśakoṇaḥ -ṇaṃ daśabhujaḥ daśāsraṃ -srī daśakoṇā mūrttiḥ f.

DECALOGUE, s. īśvaraproktā daśājñāḥ m. pl. or daśanideśāḥ m. pl., daśavidhānaṃ.

To DECAMP, v. n. kaṭakaniveśanāt prayā (c. 2. -yāti -tuṃ) or prasthā (c. 1. -tiṣṭhati -sthātuṃ) or yātrāṃ kṛ kaṭakaṃ tyaktvā sthānāntare niviś (c. 6. -viśati -veṣṭuṃ), śiviraṃ or mandiraṃ tyaj (c. 1. tyajati tyaktuṃ).
     --(Move off) apasṛ (c. 1. -sarati -sarttuṃ), vyapasṛp (c. 1. -sarpati -sraptuṃ), palāy (c. 1. palāyate -yituṃ), niṣpat (c. 1. -patati -tituṃ), cal (c. 1. calati -lituṃ).

[Page 159b]

DECAMPMENT, s. kaṭakaniveśanāt prayāṇaṃ or prasthānaṃ or pragamanaṃ or prasthitiḥ f. or yātrākaraṇaṃ kaṭakatyāgaḥ apasaraṇaṃ apasarpaṇaṃ palāyanaṃ apagamaḥ vyapagamaḥ.

To DECANT, v. a. madyabhājanam īṣadavanāmya madyaṃ vimalapātre śanaiḥ śanaiḥ prasru in caus. (-srāvayati -yituṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ) or niviś in caus. (-veśayati -yituṃ) yathā bhājanādhaḥsthaṃ malaṃ norddhvagacchati.

DECANTATION, s. yathoktaṃ kācapātre or kācakūpyāṃ madyasrāvaṇaṃ.

DECANTER, s. kācakūpī kācapātraṃ kūpī kutūḥ f., kācabhājanaṃ puṭagrīvaḥ.

To DECAPITATE, v. a. vimastaka (nom. vimastakayati -yituṃ), śiraḥ or mastakaṃ chid (c. 7. chinatti chettuṃ) or kṛt (c. 6. kṛntati karttituṃ).

DECAPITATED, p. p. chinnamastakaḥ -kā -kaṃ chinnaśirāḥ -rāḥ -raḥ (s) or karttitaśirāḥ vimastakitaḥ -tā -taṃ kabandhaḥ.

DECAPITATION, s. mastakacchedanaṃ śiraśchedaḥ śīrṣacchedaḥ śiraḥkarttanaṃ kabandhatā; 'meriting it,' śīrṣachedyaḥ -dyā -dyaṃ badhyaḥ -dhyā -dhyaṃ.

To DECAY, v. n. kṣi in pass. (kṣīyate) sad (c. 1. sīdati sattuṃ), avasaṭ. vyavasad; mlai (c. 1. mlāyati mlātuṃ), jṝ (c. 4. jīryyati jarituṃ -rītuṃ), viśṝ in pass. (-śīryyate) naś (c. 4. naśyati naśituṃ), vinaś praṇaś; dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs pralī (c. 4. -loyate -letuṃ -lātuṃ), śad (c. 6. śīyate śattuṃ), kṣai (c. 1. kṣāyati kṣātuṃ), hras (c. 1. hrasati -situṃ), sraṃs (c. 1. sraṃsate -situṃ), visraṃs gal (c. 1. galati -lituṃ), glai (c. 1. glāyati glātuṃ).

To DECAY, v. a. kṣi in caus. (kṣayayati kṣapayati -yituṃ) avasad in caus. (-sādayati -yituṃ) naś in caus. (nāśayati -yituṃ) dhvaṃs in caus. (dhvaṃsayati -yituṃ) hras in caus. (hrāsayati -yituṃ) viśīrṇīkṛ mlānīkṛ.

DECAY, s. kṣayaḥ kṣiyā kṣīṇatā parikṣayaḥ saṃkṣayaḥ sādaḥ avasādaḥ avasannatā jīrṇiḥ f., jīrṇatā -tvaṃ jaraṭhaḥ śīrṇatā viśīrṇatā mlāniḥ f., pralayaḥ nāśaḥ vināśaḥ praṇāśaḥ dhvaṃsaḥ vidhvaṃsaḥ visraṃsā glāniḥ f., hāniḥ f., hrāsaḥ apacayaḥ vyayaḥ kṣāmatā galanaṃ; 'of the teeth,' dantavyasanaṃ kṛmidantakaḥ.

DECAYED, p. p. kṣīṇaḥ -ṇā -ṇaṃ jīrṇaḥ -rṇā -rṇaṃ jīrṇavān -vatī -vat (t) śīrṇaḥ -rṇā -rṇaṃ viśīrṇaḥ -rṇā -rṇaṃ mlānaḥ -nā -naṃ naṣṭaḥ -ṣṭā -ṣṭaṃ galitaḥ -tā -taṃ vigalitaḥ -tā -taṃ pralīnaḥ -nā -naṃ dhvastaḥ -stā -staṃ kṣāmaḥ -mā -maṃ visrastaḥ -stā -staṃ sannaḥ -nnā -nnaṃ avasannaḥ -nnā -nnaṃ dīnaḥ -nā -naṃ hīnaḥ -nā -naṃ.

DECAYING, a. kṣayī -yiṇī -yi (n) kṣayiṣṇuḥ -ṣṇuḥ -ṣṇu kṣīyamāṇaḥ -ṇā -ṇaṃ viśīryyamāṇaḥ -ṇā -ṇaṃ parijīryan -ryantī -ryat (t).

DECEASE, s. maraṇaṃ apagamaḥ saṃsthānaṃ atyayaḥ prayāṇaṃ niḥsaraṇaṃ apāyaḥ jīvanatyāgaḥ tanutyāgaḥ jīvotsargaḥ.

To DECEASE, v. n. mṛ (c. 6. mriyate marttuṃ), pre (c. 2. eti -tuṃ, with pra praiti), dehaṃ or jīvanaṃ tyaj (c. 1. tyajati tyaktuṃ) or utsṛj (c. 6. -sṛjati -sraṣṭuṃ),

DECEASED, p. p. mṛtaḥ -tā -taṃ pretaḥ -tā -taṃ pretībhūtaḥ -tā -taṃ atītaḥ -tā -taṃ vyatītaḥ -tā -taṃ saṃsthitaḥ -tā -taṃ vipannaḥ -nnā -nnaṃ pramītaḥ -tā -taṃ.

DECEIT, s. kapaṭaḥ -ṭaṃ chalaṃ -lanā vañcanaṃ -nā pravañcanā vyājaḥ kaitavaṃ māyā kūṭaḥ -ṭaṃ; kauṭaṃ chadma n. (n) dambhaḥ pralambhaḥ vipralambhaḥ atisandhānaṃ abhisandhiḥ m. -ndhānaṃ prapañcaḥ pratāraṇaṃ -ṇā kuhakaḥ upadhi. m., vyākūtiḥ f., daṇḍājinaṃ saṃśvat n., saṃścat n., nimīlikā.

DECEITFUL, a. kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ chalī -linī -li (n) chalanāparaḥ -rā -raṃ vañcakaḥ -kā -kaṃ vañcanaḥ -nā -naṃ pravañcakaḥ -kā -kaṃ māyī -yinī -yi (n) mohī -hinī -hi (n) māyānvitaḥ -tā -taṃ kauṭikaḥ -kī -kaṃ pratārakaḥ -kā -kaṃ chādmikaḥ -kī -kaṃ dāmbhikaḥ -kī -kaṃ pralambhakaḥ -kā -kaṃ vipralambhakaḥ -kā -kaṃ kṛtakapaṭaḥ -ṭā -ṭaṃ savyājaḥ -jā -jaṃ vivañciṣuḥ -ṣuḥ -ṣu vijihmaḥ -hmā -hmaṃ upadhikaḥ -kā -kaṃ dāṇḍājinikaḥ -kī -kaṃ takilaḥ -lā -laṃ vañcanaśīlaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭhaṃ bhrāntijanakaḥ -kā -kaṃ.

DECEITFULLY, adv. sakapaṭaṃ savyājaṃ sakaitavaṃ chalena samāyaṃ māyayā pralambhāt vipralambhena dambhāt vañcanārthaṃ dhūrttavat kitavavat sakūṭaṃ.

DECEITFULNESS, s. kapaṭatā kāpaṭyaṃ kūṭatā vañcakatvaṃ śaṭhatā savyājatā.

DECEIVABLE, a. vañcanīyaḥ -yā -yaṃ pratāraṇīyaḥ -yā -yaṃ mohanīyaḥ -yā -yaṃ.

To DECEIVE, v. a. vañc in caus. (vañcayate -ti -yituṃ) parivañc pravañc; pralabh (c. 1. -labhate -labdhuṃ), vipralabh; chal (c. 10. chalayati -yituṃ), pratṝ in caus. (-tārayati -yituṃ) muh in caus. (mohayati -yituṃ) bhram in caus. (bhramayati -yituṃ) bhrāntiṃ jan in caus. (janayati -yituṃ) pralubh in caus. (-lobhayati -yituṃ) atisandhā (c. 3. -dadhāti -dhātuṃ), abhisandhā vinikṛ vyac (c. 6. vicati vyacituṃ), dambh (c. 5. dabhnoti dambhituṃ).

DECEIVED, p. p. vañcitaḥ -tā -taṃ parivañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ vipralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ prapañcitaḥ -tā -taṃ mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ atisaṃhitaḥ -tā -taṃ pralobhitaḥ -tā -taṃ vilobhitaḥ -tā -taṃ.

DECEIVER, s. vañcakaḥ pratārakaḥ pravañcakaḥ vipralambhakaḥ kapaṭī m. (n) māyī m. (n) dambhī m. (n) dambhakaḥ kitavaḥ kūṭakāraḥ kuhakaḥ nārakīṭaḥ dāmbhikaḥ.

DECEMBER, s. āgrahāyaṇaḥ -ṇikaḥ agrahāyaṇaḥ mārgaśīrṣaṃ mārgaśiraḥ mārgaḥ -rgakaḥ mṛgaḥ sahāḥ m. (s) śobhanamāsaḥ pauṣaḥ sahasyaḥ taiṣaḥ vatsarasya dvādaśamāsaḥ or śeṣamāsaḥ.

DECEMPEDAL, a. daśapādaparimāṇaḥ -ṇā -ṇaṃ.

DECEMVIRATE, s. vakṣyamāṇadaśajanānām adhikāraḥ or ādhipatyaṃ.

DECEMVIRI, s. pūrvvakāle romīyadeśādhiṣṭhātāro daśajanāḥ m. pl., rājyadhurvvahā daśaśāsitāraḥ m. pl.

DECENCE, DECENCY, s. vinayaḥ vinītatvaṃ -tā maryyādā lajjā anatikramaḥ itikarttavyatā yuktiḥ f., upapattiḥ f., sāmañjasyaṃ yāthātathyaṃ upayuktatā yāthārthyaṃ aucityaṃ śiṣṭatā saṃsthā sthitiḥ f., abhreṣaḥ abhraṃśaḥ śālīnatvaṃ śiṣṭācārānusāraḥ.

DECENNIAL, a. daśavarṣīyaḥ -yā -yaṃ daśavarṣīṇaḥ -ṇā -ṇaṃ daśavatsarī -riṇī -ri (n) daśavārṣikaḥ -kī -kaṃ daśābdikaḥ -kī -kaṃ daśavarṣasthāyī -yinī -yi (n) daśavatsaravarttī -rttinī -rtti (n).

DECENT, a. vinītaḥ -tā -taṃ vinayavān -vatī -vat (t) vinayopetaḥ -tā -taṃ anatikrāntamaryyādaḥ -dā -daṃ itikarttavyaḥ -vyā -vyaṃ savinayaḥ -yā -yaṃ samaryyādaḥ -dā -daṃ salajjaḥ -jjā -jjaṃ lajjānvitaḥ -tā -taṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ samucitaḥ -tā -taṃ sasbhāvyaḥ -vyā -vyaṃ upapannaḥ -nnā -nnaṃ śiṣṭācārānusārī -riṇī -ri (n) śiṣṭaḥ -ṣṭā -ṣṭaṃ.

DECENTLY, adv. savinayaṃ vinītavat vinayatas vinayāt samaryyādaṃ yuktaṃ upayuktaṃ yathocitaṃ samucitaṃ salajjaṃ śiṣṭācārānusārāt lajjāpūrvvaṃ.

DECEPTIBLE, a. vañcanīyaḥ -yā -yaṃ pratāraṇīyaḥ -yā -yaṃ pralabhyaḥ -bhyā -bhyaṃ.

DECEPTION, s. vañcanaṃ -nā pravañcanā chalanā pratāraṇaṃ -ṇā pralambhaḥ vipralambhaḥ kapaṭaḥ -ṭaṃ chalaṃ vyājaḥ māyā chadma n. (n) dambhaḥ kūṭaḥ -ṭaṃ.

DECEPTIOUS, DECEPTIVE, a. māyī -yinī -yi (n) mohī -hinī -hi (n) vañcakaḥ -kā -kaṃ bhrāntijanakaḥ -kā -kaṃ aindrajālikaḥ -kī -kaṃ dhipsuḥ -psuḥ -psu. See DECEITFUL.

DECERPT, a. avachinnaḥ -nnā -nnaṃ avakarttitaḥ -tā -taṃ avalūnaḥ -nā -naṃ.

DECERPTIBLE, a. avachedyaḥ -dyā -dyaṃ avakarttanīyaḥ -yā -yaṃ lāvyaḥ -vyā -vyaṃ.

DECERPTIOM, s. avacchedaḥ -danaṃ avakarttanaṃ avacayaḥ avalūniḥ f., lāvaḥ.

[Page 160b]

DECESSION, s. apagamaḥ vyapagamaḥ gamanaṃ apāsaraṇaṃ vigamaḥ apāyaḥ.

To DECHARM, v. a. mantraṃ or abhicāraṃ pratikṛ vimantr (c. 10. vimantrayati -yituṃ).

To DECIDE, v. a. and n. niści (c. 5. -cinoti -cetuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), vyavaso (c. 4. -syati -sātuṃ), vyavasthā in caus. (-sthāpayati -yituṃ) sādh in caus. (sādhayati -yituṃ) siddhīkṛ niṣpad in caus. (-pādayati -yituṃ) nippattiṃ kṛ niścayaṃ kṛ nirṇayaṃ kṛ tīr (c. 10. tīrayati -yituṃ), vicar in caus. (-cārayati -yituṃ).

DECIDED, p. p. niścitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ niṣpannaḥ -nnā -nnaṃ vyavasitaḥ -tā -taṃ niyataḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ tīritaḥ -tā -taṃ vicāritaḥ -tā -taṃ.

DECIDENCE, s. patanaśīlatvaṃ pātaḥ avapātaḥ nipātaḥ patanaṃ vidhvaṃsaḥ.

DECIDER, s. nirṇetā m. (tṛ) niścāyakaḥ niścayakārī m. (n) nirṇayakṛt vicārakarttā m. (rttṛ) pramāṇapuruṣaḥ madhyasthaḥ niṣpattikārakaḥ.

DECIDUOUS, a. patayāluḥ -luḥ -lu pātukaḥ -kā -kaṃ patanaśīlaḥ -lā -laṃ kṣayī -yiṇī -yi (n) ekavarpasthāyī -yinī -yi (n) or acirasthāyī or asthāyī vidhvaṃsī -sinī -si (n); 'an annual plant,' oṣadhiḥ f. -dhī.

DECIMAL, a. daśakaḥ -kā -kaṃ daśaguṇitaḥ -tā -taṃ daśasaṃkhyakaḥ -kā -kaṃ.

To DECIMATE, v. a. (Take the tenth) daśabhāgaṃ or daśamabhāgaṃ or daśamāṃśaṃ grah (c. 9. gṛhlāti grahītuṃ) or hṛ (c. 1. harati harttuṃ).
     --(Select by lot every tenth soldier for punishment) guṭikāpātapūrvvaṃ sarvvasainyamadhyād daśamaṃ daśamaṃ sainikaṃ badhārtham uddhṛ (c. 1. -harati -harttuṃ).

DECIMATION, s. daśamabhāgagrahaṇaṃ daśamāṃśaharaṇaṃ yathoktaṃ sarvvasainyamadhyād daśake daśake ekasainikoddhāraḥ.

To DECIPHER, v. a. (Explain occult characters) gūḍhākṣarāṇi or vījākṣarāṇi vyākhyā (c. 2. -khyāti -tuṃ) or vyākṛ or vyāhṛ (c. 1. -harati -harttuṃ) or vyācakṣ (c. 2. -caṣṭe) or prakāś in caus. (-kāśayati -yituṃ) or spaṣṭīkṛ or pariśudh in caus. (-śodhayati -yituṃ) spaṣṭa (nom. spaṣṭayati -yituṃ) nirūp (c. 10. -rūpayati -yituṃ).

DECIPHERER, s. vyākhyātā m. (tṛ) spaṣṭīkarttā m. (rttṛ) vivaraṇakṛt nirūpakaḥ.

DECIPHERING, s. vyākhyānaṃ vyākaraṇaṃ vivṛtiḥ f., spaṣṭīkaraṇaṃ nirūpaṇaṃ.

DECISION, s. niścayaḥ nirṇayaḥ -yaṇaṃ niścitaṃ niṣpattiḥ f., siddhiḥ f., vyavasāyaḥ vyavasthitiḥ f., vyavasthāpanaṃ sampradhāraṇāṃ tīraṇaṃ tīritaṃ.

DECISIVE, DECISORY, a. niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ nirṇayanaḥ -nā -naṃ niṣpattikārakaḥ -kā -kaṃ sādhakaḥ -kā -kaṃ siddhīkaraṇaḥ -ṇā -ṇaṃ pramāṇīkārakaḥ -kā -kaṃ vicārakaḥ -kā -kaṃ nirddeśakaḥ -kā -kaṃ niṣpādakaḥ -kā -kaṃ.

DECISIVELY, adv. niścitaṃ suniścitaṃ saniścayaṃ nirṇayapūrvvaṃ sanirṇayaṃ.

DECISIVENESS, s. niścāyakatvaṃ nirṇāyakatvaṃ sādhakatvaṃ vicārakatā niṣpādakatā.

To DECK, v. a. (Cover) chad (c. 10. chādayati -te -yituṃ), āchad āstṝ (c. 9. -stṛṇāti -starituṃ -rītuṃ); 'to deck a ship,' naukāṃ kāṣṭhaphalakair āstṝ.
     --(Adorn) bhūṣ (c. 1. bhūṣati -ṣituṃ), c. 10. bhūṣayati -yituṃ), vibhūṣ paribhūṣ; śubh in caus. (śobhayati -yituṃ) alaṅkṛ samalaṅkṛ pariṣkṛ maṇḍ (c. 10. maṇḍayati -yituṃ).

DECK, s. (Of a ship) naukāpṛṣṭhaṃ naupṛṣṭhaṃ naukāstaraṇaṃ naukātalaṃ nautalaṃ nauphalakaṃ.
     --(Pack of cards) dyūtapatrarāśiḥ m. f.

DECKED, p. p. bhūṣitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ śobhitaḥ -tā -taṃ.

To DECLAIM, v. n. vismayotpādanārthaṃ or indriyamohakaraṇārtham alaṅkāramayaṃ vākyaṃ vad (c. 1. vadati -dituṃ), rasikavākyaṃ or śabdālaṅkārapūrvvaṃ vākyaṃ brū (c. 2. bravīti vaktuṃ), varṇ (c. 10. varṇayati -yituṃ); 'to declaim against,' savākyālaṅkāram avakṣip (c. 6. -kṣipati -kṣeptuṃ).

DECLAMATION, s. vismayotpādanārthaṃ vākyaṃ indriyamohanārthaṃ vākyaṃ alaṅkāramayaṃ vākyaṃ rasikavākyaṃ varṇanavākyaṃ bhāratī karuṇāvākyaṃ vaktṛtvaṃ śabdacāturyyaṃ supralāpaḥ sārasvatavākyaṃ.

DECLAMATOR, DECLAIMER, s. vaktā m. (ktṛ) vākpaṭuḥ m., vāgīśaḥ vāgvidagdhaḥ pravacanapaṭuḥ m., varṇanakṛt vākyadvāreṇa vismayotpādakaḥ or indriyamohakaḥ.

DECLAMATORY, a. vāgalaṅkāramayaḥ -yī -yaṃ vāṅmayaḥ -yī -yaṃ.
     --(Appealing to the passions) vismayotpādakaḥ -kā -kaṃ indriyamohakaḥ -kā -kaṃ.

DECLARABLE, a. ākhyeyaḥ -yā -yaṃ abhidheyaḥ -yā -yaṃ.
     --(Capable of proof) sādhyaḥ -dhyā -dhyaṃ sūcyaḥ -cyā -cyaṃ prameyaḥ -yā -yaṃ.

DECLARATION, s. ākhyānaṃ khyāpanaṃ nivedanaṃ āvedanaṃ jñāpanaṃ vijñāpanaṃ vijñaptiḥ f., bodhanaṃ abhidhānaṃ abhihitatvaṃ pravacanaṃ vacanaṃ vādaḥ kathanaṃ kīrttanaṃ anukīrttanaṃ prakīrttanaṃ prakāśanaṃ dhoṣaṇā pratijñā; 'repeated declaration,' vacanaśataṃ; 'declaration of war,' pratyutkramaḥ -maṇaṃ pratyutkrāntiḥ f.

DECLARATIVE, DECLARATORY, a. khyāpakaḥ -kā -kaṃ jñāpakaḥ -kā -kaṃ vijñāpakaḥ -kā -kaṃ bodhakaḥ -kā -kaṃ āvedakaḥ -kā -kaṃ nivedakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ abhidhāyikaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ kathakaḥ -kā -kaṃ.

DECLARATORILY, adv. pravacanapūrvvaṃ nivedanapūrvvaṃ vyaktaṃ suvyaktaṃ.

To DECLARE, v. a. (Tell, make known) ākhyā (c. 2. -khyāti -tuṃ), samākhyā; khyā in caus. (khyāpayati -yituṃ) jñā in caus. (jñāpayati yituṃ) vijñā vid in caus. (vedayati -yituṃ) nivid āvid samāvid vinivid; kath (c. 10. kathayati -yituṃ), vad (c. 1. vadati -dituṃ), pravac (c. 2. -vakti -ktuṃ), abhidhā (c. 3. -dadhāti -dhātuṃ), sūc (c. 10. sūcayati -yituṃ).
     --(Proclaim) prakhyā in caus. kṝt (c. 10. kīrttayati -yituṃ), prakṝt parikṝt anukṝt ghuṣ in caus. (ghoṣayati -yituṃ) vighuṣ āghuṣ uccar in caus. (-cārayati -yituṃ) prakāś in caus. (-kāśayati -yituṃ) prakaṭīkṛ vyaktīkṛ.

To DECLARE, v. n. nivedanaṃ kṛ mataṃ or abhiprāyaṃ or saṅkalpaṃ jñā in caus. (jñāpayati -yituṃ) sākṣyaṃ or pramāṇaṃ dā svīkṛ.

DECLARED, p. p. khyātaḥ -tā -taṃ ākhyātaḥ -tā -taṃ proktaḥ -ktā -ktaṃ uktaḥ -ktā -ktaṃ āveditaḥ -tā -taṃ niveditaḥ -tā -taṃ kathitaḥ -tā -taṃ sūcitaḥ -tā -taṃ jñāpitaḥ -tā -taṃ vijñaptaḥ -ptā -ptaṃ abhihitaḥ -tā -taṃ kīrttitaḥ -tā -taṃ prakīrttitaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ vighuṣṭaḥ -ṣṭā -ṣṭaṃ āghoṣitaḥ -tā -taṃ uccāritaḥ -tā -taṃ uditaḥ -tā -taṃ prakāśitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ.

DECLENSION, s. (Falling off) bhraṃśaḥ dhvaṃsaḥ vidhvaṃsaḥ sādaḥ kṣayaḥ cyutiḥ f.
     --(Inflexion of nouns) vibhaktiḥ f., rūpaṃ rūpakaraṇaṃ śabdavikāraḥ padasādhanaṃ śabdākhyānaṃ.

DECLINABLE, a. vācyaḥ -cyā -cyaṃ vikāryyaḥ -ryyā -ryyaṃ ākhyeyaḥ -yā -yaṃ.

DECLINATION, s. (Falling off, decay, descent) cyutiḥ f., bhraṃśaḥ kṣayaḥ avasādaḥ visraṃsā avapātaḥ avatāraḥ adhogatiḥ f., avanatiḥ f.
     --(Obliquity) vakratā.
     --(Deviation) utkramaḥ bhreṣaḥ vikriyā.
     --(In astronomy) krāntiḥ f., krāntaḥ apamaḥ.

DECLINE, s. kṣayaḥ parikṣayaḥ upakṣayaḥ avakṣayaḥ kṣiyā bhraṃśaḥ sādaḥ avasādaḥ dhvaṃsaḥ vidhvaṃsaḥ apacayaḥ hrāsaḥ visraṃsā vyayaḥ adhaḥpatanaṃ avapātaḥ cyutiḥ f., nyūnatā atyayaḥ vyasanaṃ mlāniḥ f., glāniḥ f.
     --(Consumption) dehakṣayaḥ kṣayarogaḥ kṣayathuḥ m., kṣayakāsaḥ kaphakṣayaḥ śarīrapākaḥ śarīraśoṣaḥ.
     --(Decline of the sun, or of good fortune, &c.) astaḥ; 'decline of life,' jīvitakṣayaḥ.

To DECLINE, v. a. (Bend downwards) nam in caus. (nāmayati -yituṃ) avanam; avapīḍ (c. 10. -pīḍayati -yituṃ), apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), pat in caus. (pātayati -yituṃ).
     --(Refuse, shun) pratyākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā atikhyā apalap (c. 1. -lapati -pituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), apahnu (c. 2. -hnute -hnotuṃ), nihnu asvīkṛ; niras (c. 4. -asyati -asituṃ), apās; vṛj in caus. (varjjayati -yituṃ) parihṛ (c. 1. -harati -harttuṃ).
     --(In grammar) ākhyā (c. 2. -khyāti -tuṃ), rūp (c. 10. rūpayati -yituṃ), śabdarūpaṃ kṛ.

To DECLINE, v. n. (Lean downwards) nam (c. 1. namati nantuṃ), avanam ānam namrībhū; 'as the sun,' astaṃ gam (c. 1. gacchati gantuṃ), lamb (c. 1. lambate -mbituṃ); 'declining towards the south,' dakṣiṇāpravaṇaḥ -ṇā -ṇaṃ dakṣiṇādigavanataḥ -tā -taṃ.
     --(Deviate) bhraṃś (c. 4. bhraśyati bhraṃśituṃ), cyu (c. 1. cyavate cyotuṃ), vicyu vical (c. 1. -calati -lituṃ), pat (c. 1. patati -tituṃ).
     --(Avoid) tyaj (c. 1. tyajati tyaktuṃ), parityaj hā (c. 3. jahāti hātuṃ).
     --(Desist from) nivṛt (c. 1. -varttate -rttituṃ).
     --(Decay) kṣi in pass. (kṣīyate) parikṣi sad (c. 6. sīdati sattuṃ), avasad; bhraṃś; dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs visraṃs (c. 1. -sraṃsate -situṃ), apaci in pass. (-cīyate) mlai (c. 1. mlāyati mlātuṃ), hras (c. 1. hrasati -situṃ), vyayībhū nyūnībhū viśṝ in pass. (-śīryyate).

DECLINED, p. p. (Refused) pratyākhyātaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ asvīkṛtaḥ -tā -taṃ.
     --(Deviated) bhraṣṭaḥ -ṣṭā -ṣṭaṃ cyutaḥ -tā -taṃ patitaḥ -tā -taṃ.
     --(Decayed) kṣīṇaḥ -ṇā -ṇaṃ sannaḥ -nnā -nnaṃ avasannaḥ -nnā -nnaṃ mlānaḥ -nā -naṃ astagataḥ -tā -taṃ apacitaḥ -tā -taṃ viśīrṇaḥ -rṇā -rṇaṃ.
     --(Inflected) ākhyātaḥ -tā -taṃ.

DECLIVITY, s. pātukaḥ pātukabhūmiḥ f., pravaṇabhūmiḥ plavaḥ utsaṅgaḥ nimnatā.

DECLIVOUS, a. kramaśaḥ pātukaḥ -kī -kaṃ or pravaṇaḥ -ṇā -ṇaṃ.

To DECOCT, v. a. kvath (c. 1. kvathati -thituṃ), niṣkvath; pac (c. 1. pacati paktuṃ), miṣpac.

DECOCTED, p. p. niṣpakvaḥ -kvā -kvaṃ kvathitaḥ -tā -taṃ niṣkvathitaḥ -tā -taṃ.

DECOCTION, s. (Act of) kvāthaḥ kvathanaṃ niṣkvāthaḥ pācanaṃ.
     --(Preparation made by decocting) niryyāsaḥ niryyūhaḥ kaṣāyaḥ -yaṃ dhanarasaḥ phāṇṭaṃ.

DECOLLATION, s. śiraśchedanaṃ śīrṣachedaḥ mastakachedaḥ śīrṣaghātaḥ.

To DECOMPOSE, v. a. (Analyze a compound body) samastadravyaṃ pṛthakkṛ or vyākṛ vilī in caus. (-lāyayati -lāpayati -yituṃ) vidru in caus. (-drāvayati -yituṃ) piś in caus. (peśayati -yituṃ) upodghātaṃ kṛ.

DECOMPOSED, p. p. vyākṛtaḥ -tā -taṃ vidrāvitaḥ -tā -taṃ vilīnaḥ -nā -naṃ.

DECOMPOSITE, a. (Twice compounded) dvimiśritaḥ -tā -taṃ punarmiśritaḥ.

DECOMPOSITION, s. (Compounding twice) dvimiśraṇaṃ punarmiśraṇaṃ.
     --(Resolution of parts, dissolution) upodghātaḥ pṛthakkaraṇaṃ vidrāvaṇaṃ vilayaḥ pralayaḥ parikṣayaḥ.

To DECOMPOUND, v. a. (Compound a second time) punar or dvivāraṃ miśr (c. 10. miśrayati -yituṃ) or sammiśr.
     --(Resolve into parts). See DECOMPOSE.

To DECORATE, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ; alaṅkṛ pariṣkṛ samalaṅkṛ saṃskṛ; maṇḍ (c. 10. maṇḍayati -yituṃ); śubh in caus. (śobhayati -yituṃ) upaśubh parikarmma (nom. parikarmmayati -yituṃ).

DECORATED, p. p. bhūṣitaḥ -tā -taṃ vibhūṣitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ saṃskṛtaḥ -tā -taṃ maṇḍitaḥ -tā -taṃ śobhitaḥ -tā -taṃ sālaṅkāraḥ -rā -raṃ kṛtālaṅkāraḥ -rā -raṃ kṛtābharaṇaḥ -ṇā -ṇaṃ kṛtaśobhaḥ -bhā -bhaṃ saveśaḥ -śā -śaṃ rañjitaḥ -tā -taṃ prasādhitaḥ -tā -taṃ.

DECORATION, s. alaṅkāraḥ alāṅkrayā bhūṣaṇaṃ vibhūṣaṇaṃ bharaṇaṃ ābharaṇaṃ prasādhanaṃ pariṣkāraḥ pariṣkṛtiḥ f., parikarmma n. (n) pratikarmma saṃskāraḥ bhaṇḍanaṃ śobhā -bhanaṃ rañjanaṃ kalpanā tantraṃ sajjā veśaḥ; 'stage decorations,' nepathyaṃ āhāryyaḥ.

DECORATOR, s. prasādhakaḥ bhūṣakaḥ śobhākārī m. (n) alaṅkārakalpakaḥ.

DECOROUS, a. vinītaḥ -tā -taṃ vinayī -yinī -yi (n) savinayaḥ -yā -yaṃ anatikrāntaḥ -ntā -ntaṃ anatikrāntamaryyādaḥ -dā -daṃ samaryyādaḥ -dā -daṃ śiṣṭācārānusārī -riṇī -ri (n) suśīlaḥ -lā -laṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ yathāyogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ yathocitaḥ -tā -taṃ samañjasaḥ -sā -saṃ.

DECOROUSLY, adv. savinayaṃ samaryyādaṃ anatikrāntaṃ yuktaṃ yathocitaṃ.

To DECORTICATE, v. a. tvaca (nom. tvacayati -yituṃ), nistvaca; nistvacīkṛ; nirvalka (nom. nirvalkayati -yituṃ); nistuṣa (nom. nistuṣayati -yituṃ), tuṣīkṛ nistuṣīkṛ; tvakṣ (c. 1. tvakṣati -kṣituṃ), valkalaṃ or tvacam utkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or niṣkṛṣ.

DECORTICATION, s. nistvacīkaraṇaṃ nistuṣīkaraṇaṃ tvakparipuṭanaṃ nirvalkalīkaraṇaṃ.

DECORUM, s. vinayaḥ vinītatā -tvaṃ maryyādā anatikramaḥ śiṣṭācārānusāraḥ sadācāratā suśīlatā sabhyatā śiṣṭatā surītiḥ f., sunītiḥ f., sucaritraṃ saccaritraṃ yuktatā upayuktatvaṃ aucityaṃ nyāyaḥ -yatā.

To DECOY, v. a. chalena or kauṭena pralubh in caus. (-lobhayati -yituṃ) or ākṛṣ (c. 1. -karṣati -kraṣṭuṃ) or pravañc in caus. (-vañcayate -yituṃ) or pratṝ in caus. (-tārayati -yituṃ).
     --(Entrap) jāle bandh (c. 9. badhnāti bandhuṃ).

DECOYED, p. p. pralobhitaḥ -tā -taṃ jālabaddhaḥ -ddhā -ddhaṃ pāśabaddhaḥ -ddhā -ddhaṃ.

DECOY-BIRD, s. ākarpakapakṣī m. (n) śākunikair anyapakṣipralobhane śikṣitaḥ pakṣī.

To DECREASE, v. n. kṣi in pass. (kṣīyate) parikṣi parihā in pass. (-hīyate) hras (c. 1. hrasate -situṃ), alpībhū nyūnībhū ūnībhū avasad (c. 6. -sīdati -sattuṃ).

To DECREASE, v. a. alpīkṛ hras in caus. (hrāsayati -yituṃ) ūn (c. 10. ūnayati -yituṃ), nyūnīkṛ kana (nom. kanayati -yituṃ), lagha (nom. laghayati -yituṃ), kṣi in caus. (kṣapayati -yituṃ).

DECREASE, DECREMENT, s. kṣayaḥ kṣiyā kṣitiḥ f., hrāsaḥ nyūnatvaṃ -tā nyanībhāvaḥ avasādaḥ apacayaḥ hāniḥ f.; 'of the moon,' indukṣayaḥ.

To DECREE, v. n. vyavasthādvāreṇa or ājñāpatradvāreṇa nippannaṃ or siddhaṃ or nirṇītaṃ kṛ vyavasthāṃ kṛ ājñāṃ kṛ or dā śāsanaṃ kṛ niṣpattiṃ kṛ niścayaṃ kṛ.

To DECREE, v. a. vyavasthā in caus. (-sthāpayati -yituṃ) praṇī (c. 1. -ṇayati -ṇetuṃ), ājñā in caus. (-jñāpayati -yituṃ) ādiś (c. 6. -diśati -deṣṭuṃ), samādiś nirdiś vidhā (c. 3. -dadhāti -dhātuṃ), prakḷp (c. 10. -kalpayati -yituṃ).

DECREE, s. vyavasthā vyavasthāpatraṃ śāsanaṃ śāsanapatraṃ ājñāpatraṃ rājājñā ājñā vidhānaṃ niyamaḥ niyogaḥ nideśaḥ ādeśaḥ.

DECREED, p. p. vyavasthitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ praṇītaḥ -tā -taṃ vihitaḥ -tā -taṃ nirddiṣṭaḥ -ṣṭā -ṣṭaṃ prakalpitaḥ -tā -taṃ ājñaptaḥ -ptā -ptaṃ.

DECREPIT, a. jarī -riṇī -ri (n) jīrṇaḥ -rṇā -rṇaṃ jarāturaḥ -rā -raṃ jarāgrastaḥ -stā -staṃ jarāpariṇataḥ -tā -taṃ jaraṇaḥ -ṇā -ṇaṃ ativṛddhaḥ -ddhā -ddhaṃ.

DECREPITATION, s. mūṣāniveśitalavaṇasya vahnisamparkāt sphutkāraśabdaḥ.

DECREPITUDE, s. jarā jīrṇiḥ f., jīrṇatā jarāvasthā jaraṭhaḥ jīrṇāvasthā ativṛddhabhāvaḥ ativārdhakyaṃ visraṃsā jyāniḥ f., prātikā.

DECRESCENT, a. kṣayī -yiṇī -yi (n) kṣīyamāṇaḥ -ṇā -ṇaṃ apacīyamānaḥ -nā -naṃ,

DECRETAL, a. vyavasthāviṣayaḥ -yā -yaṃ vyavasthāpakaḥ -kā -kaṃ naiyamikaḥ -kī -kaṃ.

[Page 162b]

DECRETAL, s. (Body of laws or edicts) dharmmasaṃhitā vyavasthāsaṅgrahaḥ.
     --(Collection of the pope's decrees) romanagare mahādharmmādhyakṣaprakāśitānāṃ śāsanapatrāṇāṃ saṃhitā.

DECRETORY, a. vicārakaḥ -kā -kaṃ praṇayanaḥ -nā -naṃ niścāyakaḥ -kā -kaṃ.

DECRIAL, s. apavādaḥ parīvādaḥ upakrośaḥ uccaiḥsvareṇa kṛtā nindā.

To DECRY, v. a. apavad (c. 1. -vadati -dituṃ), parivad uccaiḥsvareṇa nind (c. 1. nindati -ndituṃ) or avakṣip (c. 6. -kṣipati -kṣeptuṃ) or tiraskṛ or doṣīkṛ.

DECUMBENCE, s. śayanaṃ śayyāgamanaṃ patanaṃ saṃveśaḥ upaveśanaṃ.

DECUMBENT, a. śayānaḥ -nā -naṃ śayane saṃviṣṭaḥ -ṣṭā -ṣṭaṃ śayitaḥ -tā -taṃ. niṣaṇaḥ -ṇā -ṇaṃ nilīnaḥ -nā -naṃ upaviṣṭaḥ -ṣṭā -ṣṭaṃ.

DECUMBITURE, s. rogārttasya śayyāvarttanakālaḥ rogāvadhir yatpayyentaṃ śayane varttate rogī.

DECUPLE, a. daśaguṇaḥ -ṇā -ṇaṃ daśaguṇīkṛtaḥ -tā -taṃ daśavidhaḥ -dhā -dhaṃ.

DECURION, s. daśādhyakṣaḥ daśasainyādhipatiḥ m., daśayodhanāyakaḥ.

DECURSION, s. adhaḥpatanaṃ adhogamanaṃ avataraṇaṃ avadhāvanaṃ adhodrāvaḥ.

DECURTATION, s. ucchedaḥ -danaṃ vicchedaḥ hrasvīkaraṇaṃ saṃkṣepaḥ -paṇaṃ.

DECUSSATION, s. antarlambakarekhāvyatyāsaḥ koṇākoṇi chedanaṃ.

To DEDECORATE, v. a. akīrttiṃ or apayaśaḥ kṛ sāpamānaṃ -nāṃ -naṃ kṛ kukhyātiṃ jan (c. 10. janayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ).

DEDECORATION, s. akīrttikaraṇaṃ apayaśaskaraṇaṃ kalaṅkakaraṇaṃ apamānaṃ.

DEDECOROUS, a. akīrttikaraḥ -rī -raṃ ayaśasyaḥ -syā -syaṃ kalaṅkakaraḥ -rī -raṃ lajjākaraḥ -rī -raṃ apamānajanakaḥ -kā -kaṃ vācyaḥ -cyā -cyaṃ.

To DEDICATE, v. a. (Appropriate to a sacred use) dharmmārthaṃ prayuj (c. 7. -yunakti -yoktuṃ) or viniyuj or nirddiś (c. 6. -diśati -deṣṭuṃ), dharmmamuddiśya dā or utsargaṃ kṛ.
     --(Consecrate) pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) saṃskṛ abhisaṃskṛ praṇo (c. 1. -ṇayati -ṇetuṃ), upakḷp in caus. (-kalpayati -yituṃ) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), nivid in caus. (-vedayati -yituṃ) samṛ in caus. (-arpayati -yituṃ) abhimantr (c. 10. -mantrayati -yituṃ), saṅkalpaṃ kṛtvā dā.
     --(Dedicate a book) upakārakajanasya prathamapatre nāmalikhanāt sacāṭuvādaṃ granthaṃ samṛ in caus., or nivid in caus. or sanāthīkṛ.

DEDICATED, p. p. pratiṣṭhitaḥ -tā -taṃ supratiṣṭhitaḥ -tā -taṃ viniyojitaḥ -tā -taṃ praṇītaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ nirddiṣṭaḥ -ṣṭā -ṣṭaṃ upakḷptaḥ -ptā -ptaṃ saṃskṛtaḥ -tā -taṃ abhisaṃskṛtaḥ -tā -taṃ kṛtasaṅkalpaḥ -lpā -lpaṃ niveditaḥ -tā -taṃ samarpitaḥ -tā -taṃ.
     --(As a book) upakārakajanasya prathamapatre nāmalikhanāt samarpitaḥ -tā -taṃ or niveditaḥ -tā -taṃ upakārakajananāmasaṃjñitaḥ -tā -taṃ sanāthīkṛtaḥ -tā -taṃ.

DEDICATION, s. pratiṣṭhā supratiṣṭhā pratiṣṭhākaraṇaṃ nivedanaṃ samarpaṇaṃ viniyogaḥ utsargaḥ saṅkalpakaraṇaṃ saṃskāraḥ; 'of a book,' upakārakajanasya prathamapatre nāmalikhanād granthanivedanaṃ granthasya nivedanapatraṃ; 'of a temple,' prāsādapratiṣṭhā; 'of one's person,' ātmanivedanaṃ dehaviniyogaḥ.

DEDICATOR, s. upakārakajanasya prathamapatre nāma likhitvā granthanivedakaḥ or granthasamarpakaḥ anugrāhakajanadvārā granthaprakāśakaḥ pratiṣṭhākārī m. (n).

DEDICATORY, a. nivedanapatraikhanaviṣayaḥ -yā -yaṃ granthānugrāhakaguṇaprakāśakaḥ -kā -kaṃ granthopakārakapraśaṃsākaraḥ -rī -raṃ stutimayaḥ -yī -yaṃ.

DEDITION, s. samarpaṇaṃ utsarjanaṃ pradānaṃ protsāraṇaṃ vitaraṇaṃ tyāgaḥ.

To DEDUCE, v. a. anumā (c. 2. -māti -tuṃ, c. 3. -mimīte), ūh (c. 1. ūhate -hituṃ), apoh; nirṇī (c. 1. -ṇayati -ṇetuṃ), avagam (c. 1. -gacchati -gantuṃ) samadhigam apavah (c. 1. -vahati -voḍhuṃ).

[Page 163a]

DEDUCED, p. p. anumitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ avagataḥ -tā -taṃ samadhigataḥ -tā -taṃ apoḍhaḥ -ḍhā -ḍhaṃ apohitaḥ -tā -taṃ.

DEDUCEMENT, s. anumānaṃ anumitiḥ f., ūhanaṃ nirṇayaḥ apavāhaḥ apohaḥ -hanaṃ.

DEDUCIBLE, a. anumeyaḥ -yā -yaṃ ūhanīyaḥ -yā -yaṃ ānumānikaḥ -kī -kaṃ upalakṣyaḥ -kṣyā -kṣyaṃ avagamyaḥ -myā -myaṃ samadhigamyaḥ -myā -myaṃ yauktikaḥ -kī -kaṃ.

To DEDUCT, v. a. uddhṛ (c. 1. -harati -harttuṃ), vyavakal (c. 10. -kalayati yituṃ), ūn (c. 10. ūnayati -yituṃ), avachid (c. 7. -chinatti -chettuṃ), pṛthakkṛ.

DEDUCTED, p. p. uddhṛtaḥ -tā -taṃ vyavakalitaḥ -tā -taṃ avachinnaḥ -nnā -nnaṃ; 'having a part deducted,' uddhṛtoddhāraḥ -rā -raṃ.

DEDUCTION, s. (Inference, consequence) anumā -mānaṃ -mitiḥ f., ūhanaṃ ūhā apavāhaḥ apohaḥ -hanaṃ abhyūhaḥ upalakṣyaḥ yuktiḥ f., prayuktiḥ f., anvayaḥ anuṣaṅgaḥ anubhavaḥ nirṇayaḥ parāmarśaḥ.
     --(Part deducted) uddhāraḥ uddhṛtabhāgaḥ.

DEDUCTIVE, a. ānumānikaḥ -kī -kaṃ ānuṣaṅgikaḥ -kī -kaṃ yauktikaḥ -kī -kaṃ.

DEDUCTIVELY, adv. prayogatas prayuktaṃ anumānatas anuṣaṅgeṇa.

DEED, s. (Action) karmma n. (n) kriyā kāryyaṃ kṛtaṃ kṛtyaṃ kṛtyā ceṣṭā pravṛttiḥ f., vidhānaṃ.
     --(Exploit) ceṣṭitaṃ viceṣṭitaṃ caritraṃ adbhutakarmma n. (n) āścaryyakarmma n.
     --(Written evidence of any legal act) lekhapatraṃ lekhapramāṇaṃ likhitaṃ sādhanapatraṃ; 'deed of conveyance,' dānapatraṃ; 'deed of sale,' vikrayapatraṃ krayalekhyaṃ; 'title-deed,' āgamaḥ paṭṭolikā pāṃśukūlaṃ kḷptakīlā.
     --(Fact) vastu n., bhūtaṃ arthaḥ tattvaṃ; 'indeed,' tattvatas satyaṃ vastutas avaśyaṃ arthatas paramārthatas; 'in very deed,' satyameva.

To DEEM, v. a. and n. man (c. 4. manyate mantuṃ), vicar in caus. (-cārayati -yituṃ) sambhū in caus. (-bhāvayati -yituṃ) vitark (c. 10. -tarkayati -yituṃ), anumā (c. 2. -māti -tuṃ), avagam (c. 1. -gacchati -gantuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ).

DEEMED, p. p. mataḥ -tā -taṃ smṛtaḥ -tā -taṃ avagataḥ -tā -taṃ anumitaḥ -tā -taṃ.

DEEP, a. (Having length downwards, profound) gambhīraḥ -rā -raṃ gabhīraḥ -rā -raṃ agādhaḥ -dhā -dhaṃ dīrghaḥ -rghā -rghaṃ gahanaḥ -nā -naṃ gāḍhaḥ -ḍhā -ḍhaṃ avagāḍhaḥ -ḍhā -ḍhaṃ adhogataḥ -tā -taṃ.
     --(Low) nimnaḥ -mnā -mnaṃ nīcaḥ -cā -caṃ.
     --(Excessive) gāḍhaḥ -ḍhā -ḍhaṃ; 'deep grief,' gāḍhaśokaḥ.
     --(Entering deep) marmmabhedī -dinī -di (n).
     --(Not obvious) gambhīrārthaḥ -rthā -rthaṃ or nigūḍhārthaḥ paramagahanaḥ -nā -naṃ agamyaḥ -myā -myaṃ durjñeyaḥ -yā -yaṃ rahasyaḥ -syā -syaṃ.
     --(Sagacious) gambhīrabuddhiḥ -ddhiḥ -ddhi vidagdhaḥ -gdhā -gdhaṃ dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi arthajñaḥ -jñā -jñaṃ.
     --(Full of contrivance) upāyajñaḥ -jñā -jñaṃ.
     --(Grave in sound) gambhīraḥ -rā -raṃ mandraḥ -ndrā -ndraṃ or āmandraḥ ghanaḥ -nā -naṃ dhīraḥ -rā -raṃ; 'a deep sound,' gabhīradhbaniḥ m., gambhīraśabdaḥ ghanadhvaniḥ.
     --(Dark coloured) ghanaḥ -nā -na; 'deep red,' ghanāruṇaḥ -ṇā -ṇaṃ suraktaḥ; -ktā -ktaṃ; 'deep blue,' ghananīlaḥ -lā -laṃ.
     --(Very deep) atalasparśaḥ -rśā -rśaṃ asthāgaḥ -gā -gaṃ asthāghaḥ -ghā -ghaṃ asthānaḥ -nā -naṃ asthāraḥ -rā -raṃ; 'deep sleep,' suṣuptiḥ f., sunidrā suṣuptyavasthā aghoranidrā sādhikā; 'deep darkness,' ghanāndhakāraḥ andhatamasaṃ; 'deep sigh,' dīrghaniśvāsaḥ; 'knee-deep,' jānudaghnaḥ -ghnā -ghnaṃ jānudvayasaḥ -sā -saṃ jānumātraḥ -trā -traṃ.

DEEP, s. (The sea) samudraḥ sāgaraḥ mahodādhaḥ m., mahārṇavaḥ jaladhiḥ m., payonidhiḥ m., amburāśiḥ m. f., bārirāśiḥ; 'deep of night.' niśīthaḥ mahārātraḥ gabhīrarātraḥ ghorarātraḥ.

[Page 163b]

To DEEPEN, v. a. gambhīrīkṛ adhikagabhīraṃ -rāṃ -raṃ kṛ agādhīkṛ dhanataraṃ -rāṃ -raṃ kṛ nimnīkṛ.
     --(Darken) timira (nom. timirayati -yituṃ).

DEEPLY, adv. gambhīraṃ gabhīraṃ gāḍhaṃ pragāḍhaṃ nirbharaṃ atyantaṃ nitāntaṃ bhṛśaṃ dīrghaṃ; 'deeply grieving,' śokamagnaḥ -gnā -gnaṃ śokasāgaramagnaḥ -gnā -gnaṃ śokāvagāḍhaḥ -ḍhā -ḍhaṃ; 'deeply sighing,' dīrghaniśvasya; 'deeply rooted,' baddhamūlaḥ -lā -laṃ or dīrghamūlaḥ.

DEEP-MOUTHED, a. gabhīranādī -dinī -di (n) ghanadhvaniḥ -niḥ -ni.

DEEP-MUSING, a. cintāparaḥ -rā -raṃ dhyānamagnaḥ -gnā -gnaṃ cintākulaḥ -lā -laṃ.

DEEP-READ, a. sarvvaśāstrapāragaḥ -gā -gaṃ svadhītaḥ -tā -taṃ sarvvaviṣayajñaḥ -jñā -jñaṃ sarvvaśāstraniṣṭhitaḥ -tā -taṃ.

DEEPNESS, s. (Profundity) gambhīratā gāmbhīryyaṃ agādhatā nimnatā adhogatatvaṃ panatā gāḍhatā nīcatvaṃ. (Craft) vidagdhatā vaidagdhyaṃ.

DEER, s. mṛgaḥ hariṇaḥ kṛṣṇasāraḥ eṇaḥ kuraṅgaḥ -ṅgakaḥ -ṅgamaḥ ruruḥ m., rohitaḥ rohit m., pṛṣataḥ pṛṣan m. (t) samūruḥ m., camūruḥ m., camaraḥ ṛśyaḥ riśyaḥ ripyaḥ raṅkuḥ m., nyaṅkuḥ m., rauhiṣaḥ sambaraḥ śambaraḥ samīcī cīnaḥ kadalī kandalī priyakaḥ mṛḍīkaḥ gokarṇaḥ bhītahṛdayaḥ vyādhabhītaḥ pallavādaḥ vātāyuḥ m.
     --(Deer-skin) mṛgājinaṃ mṛgacarmma n. (n).
     --(Deer-killer) mṛgabadhājīvaḥ mṛgayuḥ m.

To DEFACE, v. a. naś in caus. (nāśayati -yituṃ) vinaś; uddhṛ (c. 1. -harati -harttuṃ), ucchid (c. 7. -chinatti -chettuṃ), vilup in caus. (-lopayati -yituṃ) lup (c. 6. lumpati loptuṃ), apamṛj (c. 2. -mārṣṭi -mārṣṭuṃ), pramṛj duṣ in caus. (dūṣayati -yituṃ) virūpīkṛ vikṛ.

DEFACED, p. p. vināśitaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ luptaḥ -ptā -ptaṃ.

DEFACEMENT, s. lopaḥ vilopanaṃ ucchedaḥ dūṣaṇaṃ vināśaḥ vyāmarṣaḥ.

DEFACER, s. dūṣakaḥ vināśakaḥ uddharttā m. (rttṛ) unmūlakaḥ utpāṭakaḥ.

To DEFALCATE, v. a. uddhṛ (c. 1. -harati -harttuṃ), ūn (c. 10. ūnayati -yituṃ), nyūnīkṛ hras in caus. (hrāsayati -yituṃ) alpīkṛ lopaṃ kṛ.

DEFALCATION, s. nyūnatā hīnatā hāniḥ f., uddhāraḥ lopaḥ hrāsaḥ kṣīṇatā alpatvaṃ apacayaḥ vicchittiḥ f., avacchedaḥ utkarttanaṃ.

DEFAMATION, s. apavādaḥ parivādaḥ abhiśaṃsanaṃ abhiśāpaḥ ākṣepaḥ piśunavākyaṃ kalaṅkaḥ kalaṅkakaraṇaṃ asūyā nindā paribhāṣaṇaṃ vāgdoṣaḥ maukharyyaṃ akīrttikaraṇaṃ ayaśaskaraṇaṃ.

DEFAMATORY, a. apavādakaḥ -kā -kaṃ abhiśastakaḥ -kā -kaṃ kuvādaḥ -dā -daṃ kalaṅkakaraḥ -rī -raṃ akīrttikaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ vāgduṣṭaḥ -ṣṭā -ṣṭaṃ piśunaḥ -nā -naṃ abhyasūyakaḥ -kā -kaṃ guṇāpavādakaḥ -kā -kaṃ mukharaḥ -rā -raṃ.

To DEFAME, v. a. apavad (c. 1. -vadati -dituṃ), parivad paraguṇān apavad abhiśaṃs (c. 1. -śaṃsati -situṃ), kalaṅka (nom. kalaṅkayati -yituṃ), asūya (nom. asūyati -yituṃ), nind (c. 1. nindati -ndituṃ), apayaśaḥ kṛ akīrttiṃ kṛ.

DEFAMER, s. apavādī m. (n) parivādī m., guṇāpavādakaḥ asūyakaḥ abhyasūyakaḥ guṇaghātī m. (n) kalaṅkakaraḥ kuvādaḥ abhiśastakaḥ parupavādī m. (n) piśunaḥ sūcakaḥ ākṣepakaḥ.

To DEFATIGATE, v. a. khid in caus. (khedayati -yituṃ) śram in caus. (śrāmayati -yituṃ) śrāntīkṛ śramārttaṃ -rttāṃ -rttaṃ kṛ klāntaṃ -ntāṃ -ntaṃ kṛ.

DEFATIGATION, s. śrāntiḥ f., klāntiḥ f., śramaḥ pariśramaḥ glāniḥ f., khedaḥ.

DEFAULT, s. (Omission) parityāgaḥ ananuṣṭhānaṃ parilopaḥ bhraṃśaḥ.
     --(Want, failure) abhāvaḥ asambhavaḥ aviṣayaḥ virahaḥ aprāptiḥ f., nyūnatā.
     --(Defect) doṣaḥ aguṇaḥ vaikalyaṃ vyatikramaḥ.
     --(Non-appearance) adarśanaṃ anupasthānaṃ; 'in default of evidence,' mākṣyābhāve.

[Page 164a]

DEFAULTER, s. niyamavyābhicārī m. (n) niyamalaṅghī m. (n) ruddhaḥ ṛṇaśodhanārthaṃ nirūpitadivase vicārasabhāyām anupasthāyī m. (n).

DEFEASANCE, s. anuśayaḥ vipratipattiḥ f., lopaḥ niyamabhaṅgaḥ niyamalopaḥ.

DEFEASIBLE, a. anuśayitavyaḥ -vyā -vyaṃ lopyaḥ -pyā -pyaṃ lopanīyaḥ -yā -yaṃ.

DEFEAT, s. parājayaḥ parābhavaḥ paribhavaḥ abhibhavaḥ abhibhūtiḥ f., apajayaḥ vyasanaṃ balavyasanaṃ bhaṅgaḥ bhedaḥ nāśaḥ vināśaḥ dhvaṃsaḥ.

To DEFEAT, v. a. (Overthrow) ji (c. 1. jayati jetuṃ), parāji viji; abhibhū (c. 1. -bhavati -vituṃ), parāhan (c. 2. -hanti -ntuṃ), parās (c. 4. -asyati -asituṃ), vidru in caus. (-drāvayati -yituṃ) dhṛṣ (c. 10. dharṣayati -yituṃ), pradhṛṣ; paryāmṛś (c. 6. -mṛśati -mraṣṭuṃ), vaśīkṛ.
     --(Frustrate) vyāhan khaṇḍ (c. 10. khaṇḍayati -yituṃ), vṛthākṛ viphalīkṛ.

DEFEATED, p. p. jitaḥ -tā -taṃ parājitaḥ -tā -taṃ parābhūtaḥ -tā -taṃ abhibhūtaḥ -tā -taṃ parāhataḥ -tā -taṃ parāstaḥ -stā -staṃ kṛtadhvaṃsaḥ -sā -saṃ.

DEFECATE, a. apakarṣitamalaḥ -lā -laṃ śodhitaḥ -tā -taṃ hṛtamalaḥ -lā -laṃ nirmmalīkṛtaḥ -tā -taṃ pavitrīkṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ.

To DEFECATE, v. a. malaṃ hṛ (c. 1. harati harttuṃ) or apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), nirmmalīkṛ vimalīkṛ śudh in caus. (śodhayati -yituṃ) pavitrīkṛ pariṣkṛ.

DEFECATION, s. malāpakarṣaṇaṃ nirmmalīkaraṇaṃ vimalīkaraṇaṃ śodhanaṃ.

DEFECT, s. (Fault) doṣaḥ aparādhaḥ chidraṃ aguṇaḥ kalaṅkaḥ dūṣaṇaṃ vaikalyaṃ mantuḥ m.
     --(Want) abhāvaḥ virahaḥ nyūnatā.

DEFECTIBILITY, s. nyūnatā vaikalyaṃ hīnatā doṣitvaṃ hrāsatā apūrṇatvaṃ.

DEFECTIBLE, a. nyūnaḥ -nā -naṃ doṣikaḥ -kī -kaṃ apūrṇaḥ -rṇā -rṇaṃ.

DEFECTION, s. tyāgaḥ parityāgaḥ cyutiḥ f., bhraṃśaḥ bhraṣṭatā patanaṃ parivarttaḥ.

DEFECTIVE, a. nyūnaḥ -nā -naṃ vikalaḥ -lā -laṃ doṣī -ṣiṇī -ṣi (n) doṣavān -vatī -vat (t) sadoṣaḥ -ṣā -ṣaṃ hīnaḥ -nā -naṃ sāparādhaḥ -dhā -dhaṃ sachidraḥ -drā -draṃ kalaṅkī -ṅkinī -ṅki (n) apūrṇaḥ -rṇā -rṇaṃ aparipūrṇaḥ -rṇā -rṇaṃ asampūrṇaḥ -rṇā -rṇaṃ aparyyāptaḥ -ptā -ptaṃ aṅgahīnaḥ -nā -naṃ alponaḥ -nā -naṃ ūnaḥ -nā -naṃ asamagraḥ -grā -graṃ.

DEFECTIVENESS, s. nyūnatā hīnatvaṃ asampūrṇatvaṃ asamagratā vaikalyaṃ.

DEFENCE, s. (Protection) rakṣaṇaṃ rakṣā trāṇaṃ pālanaṃ rakṣṇaḥ śaraṇaṃ āśrayaḥ saṃśrayaḥ guptiḥ f., gopanaṃ abhyupapattiḥ f., avanaṃ.
     --(Apology) uttaraṃ prativādaḥ vyapadeśaḥ chadmakaraṇaṃ śuddhiḥ f., śodhanaṃ.
     --(In law) uttaraṃ pratyuttaraṃ nivedanaṃ.

DEFENCELESS, a. arakṣitaḥ -tā -taṃ rakṣāhīnaḥ -nā -naṃ aśaraṇaḥ -ṇā -ṇaṃ nirāśrayaḥ -yā -yaṃ anāśrayaḥ -yā -yaṃ apratikāraḥ -rā -raṃ.
     --(Unarmed) nirāyudhaḥ -dhā -dhaṃ astrahīnaḥ -nā -naṃ viśastraḥ -strā -straṃ.

To DEFEND, v. a. (Protect) rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ; trai (c. 1. trāyate trātuṃ), paritrai santrai; pā or pāl in caus. (pālayati -yituṃ or c. 2. pāti -tuṃ), anupā paripā pratipā sampā abhipā; gup (c. 1. gopāyati goptuṃ or caus. gopayati -yituṃ), anugup abhigup pragup abhisaṅgup; av (c. 1. avati -vituṃ), paryāp in des. (-īpsati -psituṃ) pariprāp in des.
     --(Vindicate) rakṣ anupāl uttaraṃ dā pakṣapātaṃ kṛ; 'defend another,' parasya sapakṣo bhū parārtham uttaraṃ vad (c. 1. vadati -dituṃ).
     --(Prohibit) nivṛ in caus. (-vārayati -yituṃ) niṣidh (c. 1. -ṣedhati -ṣeddhuṃ).

DEFENDABLE, a. rakṣaṇīyaḥ -yā -yaṃ rakṣyaḥ -kṣyā -kṣyaṃ gopanīyaḥ -yā -yaṃ gopyaḥ -pyā -pyaṃ pālanīyaḥ -yā -yaṃ avanīyaḥ -yā -yaṃ.

DEFENDANT, s. (Person sued) abhiyuktaḥ pratyarthī m. (n) pratipakṣaḥ kāryyī m. (n).
     --(Advocate) prativādī m. (n) uttaravādī m. (n) pakṣapātī m. (n).

[Page 164b]

DEFENDED, p. p. rakṣitaḥ -tā -taṃ abhirakṣitaḥ -tā -taṃ pālitaḥ -tā -taṃ upapālitaḥ -tā -taṃ guptaḥ -ptā -ptaṃ trātaḥ -tā -taṃ avitaḥ -tā -taṃ gopāyitaḥ -tā -taṃ.

DEFENDER, s. rakṣakaḥ rakṣitā m. (tṛ) rakṣī m. (n) parirakṣī m., pālakaḥ pālaḥ -lī m. (n) paḥ in comp., trātā m. (tṛ) gopaḥ -pakaḥ gopāyakaḥ gopī m. (n) gopilaḥ.

DEFENSIBLE, a. rakṣaṇīyaḥ -yā -yaṃ anupālanīyaḥ -yā -yaṃ pariśuddhikṣamaḥ -mā -maṃ.

DEFENSIVE, a. rakṣakaḥ -kā -kaṃ pālakaḥ -kā -kaṃ pālī -linī -li (n) vārakaḥ -kā -kaṃ pratighātī -tinī -ti (n).

DEFENSIVE, s. ātmarakṣā rakṣāvasthā pratighātaḥ paritrāṇaṃ sāvadhānatā.
     --(In war) śatruvāraṇaṃ yuddhanivāraṇamātraṃ śatroḥ or yuddhāt sāvadhānatā.

To DEFER, v. a. (Put off, delay) vilamb (c. 1. -lambate -mbituṃ), ākālantarāt -kāryyaṃ tyaj (c. 1. tyajati tyaktuṃ) or in caus. (yāpayati -yituṃ).
     --(Refer to another) kāryyanirṇayaṃ parasmin samṛ in caus. (-arpayati -yituṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ) or nyas (c. 4. -asyati -asituṃ).

To DEFER, v. n. (Delay) vilamb (c. 1. -lambate -mbituṃ), manda (nom. mandāyate), cira (nom. cirayati -rāyati -yituṃ), kālaṃ yā in caus. (yāpayati -yituṃ) or kṣip (c. 6. kṣipati kṣeptuṃ).
     --(Pay regard to another's opinion) paramatam āśri (c. 1. -śrayati -yituṃ) or ādṛ (c. 6. -driyate -darttuṃ) or pratī (prati with i pratyeti -tuṃ) or upagam (c. 1. -gacchati -gantuṃ).

DEFERENCE, s. (Regard) ādaraḥ samādaraḥ anunayaḥ mānaṃ sammānaṃ mānyatvaṃ āgrahaḥ praśrayaḥ praṇayaḥ pratītiḥ f., anuvarttanaṃ.
     --(Submission) adhīnatā vaśyatā namratā.

DEFERRED, p. p. vilambitaḥ -tā -taṃ ākālāntarāt tyaktaḥ -ktā -ktaṃ.

DEFERRING, s. vilambaḥ -mbanaṃ yāpanaṃ kālayāpaḥ ākālāntarāt kāryyatyāgaḥ.

DEFIANCE, s. yuddhārtham āhvānaṃ samāhvayaḥ -hvānaṃ krandanaṃ kranditaṃ sparddhā āsparddhā hūtiḥ f., havaḥ abhigrahaḥ nāsīraṃ yodhasaṃrāvaḥ.

DEFICIENCE, DEFICIENCY, s. nyūnatā hīnatā -tvaṃ hāniḥ f., abhāvaḥ virahaḥ rahitatvaṃ apūrṇatā asampūrṇatvaṃ hrāsaḥ hrasitatvaṃ alpatvaṃ kṣīṇatā vaikalyaṃ lopaḥ luptatvaṃ.
     --(Defect) doṣaḥ chidraṃ; 'deficiency of intellect,' buddhihīnatvaṃ; 'of any organ of sense,' indriyavaikalyaṃ.

DEFICIENT, a. nyūnaḥ -nā -naṃ hīnaḥ -nā -naṃ vikalaḥ -lā -laṃ apūrṇaḥ -rṇā -rṇaṃ asampūrṇaḥ -rṇā -rṇaṃ asamagraḥ -grā -graṃ kṣīṇaḥ -ṇā -ṇaṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ luptaḥ -ptā -ptaṃ hrasitaḥ -tā -taṃ ūnaḥ -nā -naṃ; 'deficient in intellect,' nyūnadhīḥ -dhīḥ -dhi vikalāntaḥkaraṇaḥ -ṇā -ṇaṃ alpadhīḥ -dhīḥ -dhi; 'in any organ of sense,' nyūnendriyaḥ -yā -yaṃ or vikalendriyaḥ.

DEFIED, p. p. āhūtaḥ -tā -taṃ samāhūtaḥ -tā -taṃ sparddhitaḥ -tā -taṃ.

DEFIER, s. āhvāyakaḥ samāhvātā m. (tṛ) āsparddhī m. (n) kṛtāhvānaḥ.

To DEFILE, v. a. duṣ in caus. (dūṣayati -yituṃ) pratiduṣ sanduṣ; malina (nom. malinayati -yituṃ), malinīkṛ kaluṣa (nom. kaluṣayati -yituṃ), apavitrīkṛ amedhyaṃ -dhyāṃ -dhyaṃ kṛ lip (c. 6. limpati leptuṃ), anulip dih (c. 2. degdhi -gdhuṃ), āvila (nom. āvilayati -yituṃ), malīmasīkṛ; 'defile a virgin,' kanyāṃ duṣ.

To DEFILE, v. n. (March file by file) daṇḍavyūhena or śreṇīvyūhena yātrāṃ kṛ.

DEFILE, s. (Narrow passage) saṅkaṭaṃ saṅkaṭapathaḥ durgamārgaḥ durgaṃ sañcaraḥ sañcāraḥ kandaraḥ -rī vyāyāmaḥ ghargharaḥ randhraṃ guhā parvvatamadhye sambādhapathaḥ.

DEFILED, p. p. dūṣitaḥ -tā -taṃ duṣṭaḥ -ṣṭā -ṣṭaṃ malinitaḥ -tā -taṃ kaluṣitaḥ -tā -taṃ maladūṣitaḥ -tā -taṃ malīmasaḥ -sā -saṃ amedhyāktaḥ -ktā -ktaṃ amedhyaliptaḥ -ptā -ptaṃ; 'virgin,' kṣatayoniḥ dūṣitā.

DEFILEMENT, s. (The act) dūṣaṇaṃ.
     --(The state) mālinyaṃ malinatvaṃ malaṃ samalatā aśucitvaṃ aśaucaṃ -catvaṃ apavitratā kaluṣaṃ kalmaṣaṃ amedhyatvaṃ duṣṭatā.

DEFILER, s. dūṣakaḥ dūṣaṇaḥ kaluṣakārī m. (n) malāvahaḥ aśaucakṛt.

DEFINABLE, a. nirvacanīyaḥ -yā -yaṃ nirūpaṇīyaḥ -yā -yaṃ nirdeṣṭavyaḥ -vyā -vyaṃ uddeśyaḥ -śyā -śyaṃ vyākhyeyaḥ -yā -yaṃ nirdhāraṇīyaḥ -yā -yaṃ.

To DEFINE, v. a. (Explain a thing by its qualities) lakṣaṇāni or guṇān vyākhyā (c. 2. -khyāti -tuṃ) or nirūp (c. 10. -rūpayati -yituṃ) or nirddiś (c. 6. -diśati -deṣṭuṃ) or samuddiś or nirvac (c. 2. -vakti -ktuṃ).
     --(Circumscribe) parimā (c. 2. -māti -tuṃ).
     --(Mark out) lakṣ (c. 10. lakṣayati -yituṃ), lakṣīkṛ cihn (c. 10. cihnayati -yituṃ).
     --(Determine) nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), nirdhṛ in caus. (-dhārayati -yituṃ).

DEFINED, p. p. niruktaḥ -ktā -ktaṃ nirūpitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ samuddiṣṭaḥ -ṣṭā -ṣṭaṃ uddhiṣṭaḥ -ṣṭā -ṣṭaṃ lakṣitaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ kṛtalakṣaṇaḥ -ṇā -ṇaṃ lakṣīkṛtaḥ -tā -taṃ vyākhyātaḥ -tā -taṃ parimitaḥ -tā -taṃ.

DEFINER, s. nirvaktā m. (ktṛ) nirddeṣṭā m. (ṣṭṛ) lakṣaṇavyākhyātā m. (tṛ) guṇanirūpakaḥ.

DEFINITE, a. (Settled, determined) niyataḥ -tā -taṃ niścitaḥ -tā -taṃ nirddiṣṭaḥ -ṣṭā -ṣṭaṃ nibaddhaḥ -ddhā -ddhaṃ nirṇītaḥ -tā -taṃ nirdhāritaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ.
     --(Limited) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ samaryyādaḥ -dā -daṃ sāvadhikaḥ -kā -kaṃ.

DEFINITION, s. lakṣaṇaṃ nirvacanaṃ niruktiḥ f., nirdeśaḥ nideśaḥ samuddeśaḥ vyākhyā lakṣaṇavyākhyā guṇanirūpaṇaṃ.

DEFINITIVE, a. niyataḥ -tma -taṃ niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ lākṣaṇikaḥ -kī -kaṃ āvaśyakaḥ -kā -kaṃ or avaśyakaḥ.

DEFINITIVELY, adv. niyataṃ avaśyameva niścitaṃ suniścitaṃ vyaktaṃ suvyaktaṃ.

DEFLAGRABLE, a. dāhyaḥ -hyā -hyaṃ dahanīyaḥ -yā -yaṃ jvalanīyaḥ -yā -yaṃ.

DEFLAGRATION, s. dāhaḥ -hanaṃ agnidāhād aśeṣeṇa vināśaḥ.

To DEFLECT, v. a. cyu (c. 1. cyavate cyotuṃ), vicyu; bhraṃś (c. 4. bhraśyati bhraṃśituṃ); pat (c. 1. patati -tituṃ), vical (c. 1. -calati -lituṃ), vyabhicar (c. 1. -carati -rituṃ).

DEFLECTION, s. cyutiḥ f., bhraṃśaḥ vicalanaṃ vyabhicāraḥ utkramaḥ bhreṣaḥ bhramaḥ vipathagamanaṃ vimārgagamanaṃ utpathagamanaṃ satpathatyāgaḥ.

To DEFLOUR, v. a. (A virgin) kumārīṃ dhṛṣ (c. 10. dharṣayati -yituṃ) or abhigam (c. 1. -gacchati -gantuṃ), satītvaṃ or kumārītvaṃ hṛ (c. 1. harati harttuṃ) or naś in caus. (nāśayati -yituṃ) yonikṣatiṃ kṛ bhraṣṭāṃ kṛ.
     --(Take away the beauty of any thing) śobhāṃ or kāntiṃ hṛ or naś.

DEFLOURED, p. p. (Virgin) kṣatā kṣatayoniḥ f., dharṣitā saṅkārī pramādikā.

DEFLOURER, s. kumārīgāmī m. (n) satītvanāśakaḥ kanyāpramāthī m. (n).

DEFLUOUS, a. abhiṣyandī -ndinī -ndi (n) or avasyandī adhaḥprasārī -riṇī -ri (n).

DEFLUXION, s. abhiṣyandaḥ avasyandaḥ prasravaṇaṃ adhaḥpravāhaḥ kṣaraṇaṃ.

DEFOEDATION, s. dūṣaṇaṃ malakaraṇaṃ aśaucakaraṇaṃ apavitrīkaraṇaṃ.

To DEFORM, v. a. virūp (c. 10. -rūpayati -yituṃ), virūpīkṛ aparūpīkṛ kurūpīkṛ vikalīkṛ vikṛ kadākārīkṛ vyaṅgīkṛ.

DEFORMED, p. p. virūpaḥ -pā -pī -paṃ kurūpaḥ -pī -paṃ aparūpaḥ -pī -paṃ vikṛtaḥ -tā -taṃ vikṛtāṅgaḥ -ṅgī -ṅgaṃ vikṛtākāraḥ -rā -raṃ vikṛtākṛtiḥ -tiḥ -ti vikalāṅgaḥ -ṅgī -ṅgaṃ vyaṅgaḥ -ṅgī -ṅgaṃ vyākāraḥ -rā -raṃ kadākāraḥ -rā -raṃ kutanuḥ -nvī -nu kuveraḥ -rā -raṃ pogaṇḍaḥ -ṇḍā -ṇḍaṃ or apogaṇḍaḥ kubjaḥ -bjā -bja.

DEFORMATION, s. virūpakaraṇaṃ aparūpīkaraṇaṃ vikalīkaraṇaṃ vyaṅgīkaraṇaṃ,

DEFORMEDLY, adv. kurūpeṇa vikṛtarūpeṇa kadākāreṇa vikalaṃ.

DEFORMITY, s. virūpatā vairūpyaṃ kurūpatā aparūpatā vaikṛtyaṃ vaikṛta vyākāraḥ vyaṅgatā kudṛśyatvaṃ pogaṇḍatvaṃ kutsitatvaṃ.

To DEFRAUD, v. a. (Cheat) vañc in caus. (vañcayate -ti -yituṃ) parivañc; pralabh (c. 1. -labhate -labdhuṃ), vipralabh pratṝ in caus. (-tārayati -yituṃ) chal (c. 10. chalayati -yituṃ), anyāyaṃ kṛ.
     --(Deprive by fraud) chalena or anyāyena or pratāraṇādvārā hṛ (c. 1. harati harttuṃ) or svāvalopaṃ kṛ.

DEFRAUDATION, s. chalena or anyāyena or pratāraṇāpūrvvaṃ haraṇaṃ or svatvalopaḥ.

DEFRAUDED, p. p. vañcitaḥ -tā -taṃ parivañcitaḥ -tā -taṃ atisaṃhitaḥ -tā -taṃ.

DEFRAUDER, s. vañcakaḥ vañcukaḥ pratārakaḥ anyāyakṛt chalī m. (n).

To DEFRAY, v. a. dhanavyayaṃ or vyayaśodhanaṃ or vyayāpākaraṇaṃ svīkṛ parārthaṃ dhanavyayaṃ kṛ or vyayaśodhanaṃ kṛ vyayam upagam (c. 1. -gacchati -gantuṃ) or śudh in caus. (śodhayati -yituṃ) or apākṛ or sādh in caus. (sādhayati -yituṃ).

DEFRAYER, s. vyayaśodhakaḥ vyayāpākarttā m. (rttṛ) parārthaṃ vyayasvīkārī m. (n).

DEFRAYMENT, DEFRAYING, s. vyayaśodhanaṃ vyayasvīkāraḥ vyayāpākaraṇaṃ vyayamuktiḥ f., vyayamokṣaḥ vyayāpanayanaṃ vyayasidviḥ f., vyayopagamaḥ.

DEFT, a. (Neat) vinītaḥ -tā -taṃ.
     --(Dexterous) dakṣaḥ -kṣā -kṣaṃ.

DEFTLY, adv. vinītaṃ sadākṣyaṃ sūkṣmaṃ kṣipraṃ caturaṃ yuktipūrvvaṃ.

DEFUNCT, a. mṛtaḥ -tā -taṃ pretaḥ -tā -taṃ paretaḥ -tā -taṃ atītaḥ -tā -taṃ apagataḥ -tā -taṃ saṃsthitaḥ -tā -taṃ vipannaḥ -nnā -nnaṃ tyaktajīvitaḥ -tā -taṃ.

DEFUNCTION, s. maraṇaṃ mṛtyuḥ m., apagamaḥ dehatyāgaḥ saṃsthitiḥ f., vipattiḥ f.

To DEFY, v. a. yuddhārtham āhve (c. 1. -hvayati -te -hvātuṃ), samāhve; sparth (c. 1. spardhate -rdhituṃ), ākrand (c. 1. -krandati -ndituṃ), abhiyuj (c. 7. -yunakti -yoktuṃ).
     --(Disdain, slight) avajñā (c. 9. -jānāti -jñātuṃ), kadarthīkṛ parākṛ laghūkṛ nirākṛ.

DEFY, s. āhvānaṃ yuddhārthaṃ samāhvānaṃ samāhvayaḥ kranditaṃ.

DEFYER, s. yuddhārtham āhvāyakaḥ samāhvātā m. (tṛ) abhiyoktā m. (ktṛ).

DEGENERACY, DEGENERATENESS, s. kṣīṇapuṇyatvaṃ kuladharmmabhraṃśaḥ paitṛkadharmmacyutiḥ f., kulācāratyāgaḥ kulamaryyādābhraṣṭatā maryyādāhāniḥ f., sanmārgāpagamaḥ dharmmatyāgaḥ duṣṭatā.

DEGENERATE, a. kṣīṇapuṇyaḥ -ṇyā -ṇyaṃ kṣīṇadharmmaḥ -rmmā -rmmaṃ or naṣṭadharmmaḥ kuladharmmabhraṣṭaḥ -ṣṭā -ṣṭaṃ tyaktakulamaryyādaḥ -dā -daṃ paitṛkācāracyutaḥ -tā -taṃ dharmmaviplutaḥ -tā -taṃ dharmmapatitaḥ -tā -taṃ paribhraṣṭaḥ -ṣṭā -ṣṭaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ.

To DEGENERATE, v. n. kuladharmmād bhraṃś (c. 4. bhraśyati bhraṃśituṃ) or cyu (c. 1. cyavate cyotuṃ) or pat (c. 1. patati -tituṃ), duṣ (c. 4. duṣyati doṃṣṭuṃ).

DEGLUTITION, s. garaṇaṃ nigaraṇaṃ nigāraḥ garā gīrṇiḥ f., giriḥ f., grasanaṃ.

DEGRADATION, s. (Deprivation or loss of office, disgrace) padabhraṃśaḥ padacyutiḥ f., adhikārabhraṃśaḥ adhikāranirākaraṇaṃ adhikāracyutiḥ f., padalopaḥ sthānaprabhraṃśaḥ sthānāpakarṣaḥ apakarṣaḥ apamānaṃ apadhvaṃsaḥ patitatvaṃ pātityaṃ.
     --(Degeneracy, baseness) bhraṣṭatā apakṛṣṭatā maryyādākṣayaḥ maryyādānāśaḥ duṣṭatā vṛṣalatvaṃ adhogatiḥ f., niṣkramaḥ.

To DEGRADE, v. a. padāt or adhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or nirākṛ or apakṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(Lessen the value) mūlyaṃ or argham alpīkṛ or kana (nom. kanayati -yituṃ) or hras in caus. (hrāsayati -yituṃ) or lagha (nom. laghayati -yituṃ), laghūkṛ khalīkṛ.

DEGRADED, p. p. (Dismissed from office, disgraced) padabhraṣṭaḥ -ṣṭā -ṣṭaṃ padacyutaḥ -tā -taṃ adhikārapatitaḥ -tā -taṃ patitaḥ -tā -taṃ sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ avajñopahataḥ -tā -taṃ khalīkṛtaḥ -tā -taṃ.
     --(Dege- nerate) bhraṣṭaḥ -ṣṭā -ṣṭaṃ paribhraṣṭaḥ -ṣṭā -ṣṭaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ nīcaḥ -cā -caṃ nirviṇaḥ -ṇā -ṇaṃ.

DEGRADING, a. lāghavakārī -riṇī -ri (n) or apamānakārī akīrttikaraḥ -rā -raṃ apayaśaskaraḥ -rī -raṃ.

DEGREE, s. (Station, rank) padaṃ sthānaṃ āspadaṃ padaviḥ f. -vī vṛttiḥ f., pratipattiḥ f.; 'high degree,' paramapadaṃ.
     --(State in which a thing is) avasthā bhāvaḥ daśā sthitiḥ f., vṛttiḥ f., gatiḥ f.
     --(Step to any thing) kramaḥ padaṃ.
     --(Order of lineage) āvaliḥ f., śreṇī; 'of high degree,' mahākulaprasūtaḥ.
     --(Measure, extent) parimāṇaṃ pramāṇaṃ paryyantaṃ mātraṃ; 'to what degree'? kiyat pramāṇaṃ kiyat paryyantaṃ kiṃ paryyantaṃ; 'in some degree,' kiñcit īṣat katipayena -yāt.
     --(Class, order) gaṇaḥ paṃktiḥ f., śreṇī vargaḥ.
     --(Degree of latitude, &c.) bhāgaḥ aṃśaḥ akṣabhāgaḥ akṣāṃśaḥ.
     --(In arithmetic) aṅkatrayaṃ.
     --(By degrees) kramaśas krameṇa krame krame pade pade padaśas pratipadaṃ anupadaṃ padātpadaṃ śanaiḥ śanaiḥ śanaiḥ.

To DEHORT, v. a. upadeśapūrvvaṃ or pratyādeśapūrvvaṃ bhayahetuṃ sūcayitvā nivṛt in caus. (-varttayati -yituṃ) maivaṃ kārṣīḥ or maivaṃ kṛthā iti mantraṃ kṛ viparītam upadiś (c. 6. -diśati -deṣṭuṃ), pratyādiś antaḥkhyā (c. 2. -khyāti -tuṃ).

DEHORTATION, s. viparītamantraṇaṃ pratyādeśapūrvvaṃ nivarttanaṃ maivaṃ kārṣīr iti mantrakaraṇaṃ udyamabhaṅgasārthaḥ prabodhaḥ niṣedhārthakaḥ parāmarśaḥ.

DEHORTATORY, a. pratyādeśakaḥ -kā -kaṃ niṣedhārthakaḥ -kā -kaṃ maivaṃ kārṣīr ityupadeśakaḥ -kā -kaṃ nivṛttikārakaḥ -kā -kaṃ.

DEHORTER, s. pratyādeśapūrvvaṃ nivarttayitā m. (tṛ) pratyādeṣṭā m. (ṣṭṛ).

To DEJECT, v. a. (Cast down) pat in caus. (pātayati -yituṃ) adhaḥpat in caus.
     --(Dispirit, make sad) avasad in caus. (-sādayati -yituṃ) viṣaṇīkṛ avasannīkṛ viṣādaṃ jan in caus. (janayati -yituṃ) mlānīkṛ pīḍ (c. 10. pīḍayati -yituṃ), vyath in caus. (vyathayati -yituṃ).

DEJECT, DEJECTED, a. viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasannaḥ -nnā -nnaṃ viṣādī -dinī -di (n) avasāditaḥ -tā -taṃ udvignamanāḥ -nāḥ -naḥ (s) or dīnamanāḥ or vimanāḥ or durmanāḥ or antarmanāḥ avanataḥ -tā -taṃ nirviṇṇaḥ -ṇṇā -ṇṇaṃ dīnamanaskaḥ -skā -skaṃ dīnacetanaḥ -nā -naṃ klāntaḥ -ntā -ntaṃ mlānaḥ -nā -naṃ glānaḥ -nā -naṃ.
     --(In countenance) adhomukhaḥ -khī -khaṃ or natamukhaḥ viṣaṇṇavadanaḥ -nā -naṃ.

DEJECTEDLY, adv. saviṣādaṃ sāvasādaṃ viṣaṇṇaṃ sodvegaṃ udvignamanasā.

DEJECTEDNESS, DEJECTION, s. viṣādaḥ avasādaḥ viṣaṇṇatā avasannatā udvegaḥ nirviṇatā klāntiḥ f., glāniḥ f., mlāniḥ f., dīnatā.

DEJECTURE, s. uccāraḥ uccaritaṃ avaskaraḥ śodhanaṃ śakṛt m., pūrīṣaṃ.

DEIFICATION, s. (Union with Brahma) brahmatvaṃ brahmabhūyaṃ brahmanirvvāṇaṃ brahmasāyujyaṃ.
     --(Inferior deification) devatvaṃ devabhūyaṃ surabhūyaṃ.
     --(Act of making a god) devakaraṇaṃ devatvadānaṃ.

DEIFIED, p. p. devabhūtaḥ -tā -taṃ surabhūtaḥ -tā -taṃ brahmabhutaḥ -tā -taṃ prāptadevatva -tvā -tvaṃ devatvamāpannaḥ -nnā -nnaṃ.

DEIFORM, a. devarūpī -piṇī -pi (n) devākāraḥ -rā -raṃ devākṛtiḥ -tiḥ -ti.

To DEIFY, v. a. devaṃ kṛ devīkṛ devaṃ jñātvā pūj (c. 10. pūjayati -yituṃ).

To DEIGN, v. n. (Vouchsafe) arh (c. 1. arhati -rhituṃ); as, 'Deign thou to enter my house,' tvaṃ mama gṛhaṃ praveṣṭum arhasi; prasad (c. 6. -sīdati -sattuṃ) or prasādaṃ kṛ or prasanno bhūtvā kṛ; as, 'deign to cast a look on us,' prasoda no dṛṣṭiñca kuru or dṛṣṭiprasādaṃ kuru or prasanno bhūtvā dṛṣṭiṃ kuru.

To DEIGN, v. a. anudā (c. 3. -dadāti -dātuṃ), pradā anujñā (c. 9. -jānāti -jñātu), anugrah (c. 9. -gṛhlāti -grahītuṃ), anuman (c. 4. -manyate -mantuṃ).

[Page 166b]

To DEINTEGRATE, v. a. sākalyād uddhṛ (c. 1. -harati -harttuṃ) or apanī (c. 2. -nayati -netuṃ), hras in caus. (hrāsayati -yituṃ) nyūnīkṛ.

DEISM, s. āstikatā āstikyaṃ advaitaṃ advaitavādaḥ ekātmavādaḥ.

DEIST, s. āstikaḥ advaitavādī m. (n) advayavādī m., ekātmavādī.

DEITY, s. (A god) devaḥ devatā suraḥ vibudhaḥ ṭhakkuraḥ pūjilaḥ nabhaḥsaḍh m., nākasad m., nākī m. (n) sucirāyūḥ m. (s) asvapnaḥ animivaḥ daityāriḥ m., dānavāriḥ m., gīrvāṇaḥ nilimpaḥ.
     --(Divine state) devatvaṃ -tā.

DELACERATION, s. dāraṇaṃ vidāraṇaṃ khaṇḍaṃ khaṇḍaṃ karaṇaṃ or chedanaṃ or karttanaṃ.

DELACTATION, s. (Weaning) stanyatyāgaḥ stanyapānatyāgakaraṇaṃ.

DELAPSED, p. p. adhaḥpatitaḥ -tā -taṃ avapatitaḥ -tā -taṃ sutaḥ -tā -taṃ.

To DELATE, v. a. vah (c. 1. vahati voḍhuṃ), abhivah ānī (c. 1. -nayati -netuṃ).
     --(Accuse) abhiyuj (c. 7. -yunakti -yoktuṃ).

DELATION, s. vāhanaṃ ānayanaṃ.
     --(Accusation) abhiyogaḥ.

DELATOR, s. abhiyogī m. (n) -yoktā m. (ktṛ) apavādakaḥ sūcakaḥ.

To DELAY, v. a. vilamb (c. 1. -lambate -mbituṃ or caus. -lambayati -yituṃ), cira (nom. cirayati -yituṃ), ākālāntarāt tyaj (c. 1. tyajati tyaktuṃ) or in caus. (yāpayati -yituṃ) or kṣip (c. 6. kṣipati kṣeptuṃ) or apanud in caus. (-nodayati -yituṃ) sthagitaṃ -tāṃ -taṃ kṛ dīrdhīkṛ.
     --(Hinder) rudh (c. 7. ruṇaddhi roddhuṃ), nirudh vṛ in caus. (vārayati -yituṃ) nivṛ; bādh (c. 1. bādhate -dhituṃ), stambh in caus. (stambhayati -yituṃ) viṣṭambh.

To DELAY, v. n. vilamb (c. 1. -lambate -mbituṃ), manda (nom. mandāyate), cira (nom. cirayati -yituṃ or cirāyati), kālaṃ yā in caus. (yāpayati -yituṃ) or kṣip (c. 6. kṣipati kṣeptuṃ), vikḷp (c. 1. -kalpate -lpituṃ), vicar in caus. (-cārayati -yituṃ) dīrghībhū; 'he delays coming,' vilambena or vilambād āgacchati.

DELAY, s. vilambaḥ -mbanaṃ kālayāpaḥ kālakṣepaḥ kṣepaḥ vikalpaḥ dīrghasūtratā dīrghīkaraṇaṃ; 'a short delay,' kṣaṇakṣepaḥ.
     --(Stay, stop) stambhaḥ antarāyaḥ vyāghātaḥ vādhā; 'without delay,' avilambitaṃ avilambaṃ -mbena aciraṃ -rāt -reṇa māciraṃ.

DELAYED, p. p. vilambitaḥ -tā -taṃ cirāyitaḥ -tā -taṃ yāpitaḥ -tā -taṃ.

DELAYER, s. vilambī m. (n) vilambakārī m. (n) kālayāpakaḥ kālakṣepakaḥ.

DELECTABLE, a. ramaṇīyaḥ -yā -yaṃ ramyaḥ -myā -myaṃ subhagaḥ -gā -gaṃ manoharaḥ -rā -raṃ manoramaḥ -mā -maṃ manojñaḥ -jñā -jñaṃ kamanīyaḥ -yā -yaṃ manaāpaḥ -pā -paṃ abhirāmaḥ -mā -maṃ harṣakaḥ -kā -kaṃ sunandaḥ -ndā -ndaṃ modakaḥ -kā -kaṃ āhlādajanakaḥ -kā -kaṃ abhilaṣaṇīyaḥ -yā -yaṃ kāntaḥ -ntā -ntaṃ.

DELECTABLENESS, s. ramaṇīyatā ramyatvaṃ kamanīyatā manoramatvaṃ sunandatvaṃ.

DELECTABLY, adv. ramaṇīyaṃ ramyaṃ kamanīyaṃ subhagaṃ manoramaṃ.

DELECTATION, s. āhlādaḥ prahlādaḥ ānandaḥ harṣaḥ pramodaḥ abhiruciḥ f.

To DELEGATE, v. a. niyuj (c. 7. -yunakti -yoktuṃ or caus. -yojayati -yituṃ), samādiś (c. 6. -diśati -deṣṭuṃ), vyādiś pratisandiś prasthā in caus. (-sthāpayati -yituṃ); prer (c. 10. -īrayati -yituṃ), nyas (c. 4. -asyati -asituṃ), upanyas; pratipad in caus. (-pādayati -yituṃ) ṛ in caus. (arpayati -yituṃ) samṛ in caus.; paridā.

DELEGATE, s. niyogī m. (n) niyuktaḥ adhikāravān m. (t) pratipuruṣaḥ pratinidhiḥ m., pratibhūḥ.

DELEGATED, s. kāryyanirvāhaṇe niyuktaḥ -ktā -ktaṃ or adhikṛtaḥ -tā -taṃ preritaḥ -tā -taṃ samādiṣṭaḥ -ṣṭā -ṣṭaṃ.

DELEGATION, s. niyojanaṃ preraṇaṃ prasthāpanaṃ samādeśaḥ samarpaṇaṃ.

To DELETE, v. a. apamṛj (c. 2. -mārṣṭi -rṣṭu), vyāmṛj nirmṛj lopaṃ kṛ

[Page 167a]

DELETERIOUS, DELETORY, a. vināśakaḥ -kā -kaṃ nāśī -śinī -śi (n) or praṇāśī ghātī -tinī -ti (n) or vighātī ghātukaḥ -kā -kaṃ kṣayakaraḥ -rī -raṃ sūdanaḥ -nī -naṃ hiṃsraḥ -srā -sraṃ śārukaḥ -kā -kaṃ.

DELETION, s. vyāmarṣaḥ lopaḥ vilopanaṃ ucchedaḥ vināśaḥ nāśaḥ.

DELF, DELFE, s. (Mine) ākaraḥ khaniḥ f., khāniḥ f.
     --(Earthenware) mṛṇmayabhāṇḍaṃ mṛdbhāṇḍaṃ kaulālakaṃ mārttikabhāṇḍaṃ mṛṇmayadravyaṃ.

To DELIBERATE, v. n. mantr (c. 10. nantrayate -ti -yituṃ), sammantr vicar in caus. (-cārayati -yituṃ) manasā vicar cint (c. 10. cintayati -yituṃ), sañcint vicint; vigaṇ (c. 10. -gaṇayati -yituṃ), vitark (c. 10. -tarkayati -yituṃ); vimṛś (c. 6. -mṛśati -marṣṭuṃ), parāmṛś vikḷp (c. 1. -kalpate -lpituṃ, c. 10. -kalpayati -yituṃ), viniści (c. 5. -cinoti -cetuṃ), sambhū in caus. (-bhāvayati -yituṃ) manasā vivecanaṃ kṛ.

DELIBERATE, a. vimṛśyakārī -riṇī -ri (n) or samīkṣyakārī or akṣiprakārī svavahitaḥ -tā -taṃ kṛtāvadhānaḥ -nā -naṃ kāryyacintakaḥ -kā -kaṃ avyagraḥ -grā -graṃ apramattaḥ -ttā -ttaṃ atvaritaḥ -tā -taṃ aturaḥ -rā -raṃ pariṇāmadarśī -rśinī -rśi (n).

DELIBERATED, p. p. cintitaḥ -tā -taṃ sañcintitaḥ -tā -taṃ sucintitaḥ -tā -taṃ mantritaḥ -tā -taṃ vicāritaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ mathitaḥ -tā -taṃ.

DELIBERATELY, adv. vimṛśya samīkṣya suvimṛśya mantratas avadhānatas avekṣayā atvaritaṃ avyagraṃ asahasā apramattaṃ buddhipuraḥsaraṃ manaḥpūrvvakaṃ buddhipūrvvakaṃ buddhyā matipūrvvaṃ; 'walking deliberately,' mitaṅgamaḥ.

DELIBERATENESS, s. samīkṣyakāritvaṃ vimṛśyakāritvaṃ akṣiprakāritā sāvadhānatā vicāraśīlatā satarkatā avyagratā apramādaḥ pariṇāmadarśanaṃ.

DELIBERATION, s. mantraṇaṃ -ṇā sammantraṇaṃ vicāraḥ -raṇaṃ -ṇā suvicāraḥ cintā sucintā sañcintanaṃ vimarśaḥ parāmarśaḥ vivecanā -naṃ vitarkaḥ -rkaṇaṃ samīkṣā -kṣaṇaṃ prasamīkṣā carcā vigaṇanaṃ sampradhāraṇā bhāvanā vikalpaḥ samarthanaṃ.

DELIBERATIVE, a. vicārakaḥ -kā -kaṃ vicārī -riṇī -ri (n) cintakaḥ -kā -kaṃ vimarśī -rśinī -rśi (n) mantrakaraḥ -rī -raṃ vicāraśīlaḥ -lā -laṃ.

DELICACY, s. (Daintiness) svādutā susvādutvaṃ surasatvaṃ saurasyaṃ sukhādyatvaṃ miṣṭatā.
     --(Softness) saukumāryyaṃ sukumāratvaṃ komalatā mṛdutā.
     --(Elegance) lālityaṃ laulyaṃ lāvaṇyaṃ vilāsaḥ.
     --(Nicety) mūkṣmatvaṃ -tā saukṣmyaṃ śuddhatā ślakṣṇatā.
     --(Slenderness, tenuity) tanutā laghutā lāghavaṃ asthūlatā kṣīṇatā.
     --(Scrupulousness, politeness) ādaraḥ sabhyatā vinayaḥ suśīlatā.
     --(Weakness of constitution) śarīramṛdutā aṅgamṛdutā prakṛtidaurbalyaṃ.
     --(Choice food) svādvannaṃ viśiṣṭānnaṃ bhojanaviśeṣaḥ sugrāsaḥ.

DELICATE, a. (Dainty, of an agreeable taste) svāduḥ -duḥ -dvī -du or susvāduḥ surasaḥ -sā -saṃ miṣṭaḥ -ṣṭā -ṣṭaṃ susvādyaḥ -dyā -dyaṃ svādukāraḥ -rī -raṃ.
     --(Elegant) lalitaḥ -tā -taṃ cāruḥ -rvvī -ru.
     --(Soft) sukumāraḥ -rā -raṃ komalaḥ -lā -laṃ mṛduḥ -dvī -du.
     --(Nice, slender, fine, not coarse) sūkṣmaḥ -kṣmā -kṣmaṃ tanuḥ -nuḥ -nvī -nu or vitanuḥ or pratanuḥ laghuḥ -ghuḥ -ghvī -ghu ślakṣṇaḥ -kṣṇā -kṣṇaṃ pelavaḥ -vā -vaṃ kṣīṇaḥ -ṇā -ṇaṃ asthūlaḥ -lā -laṃ viralaḥ -lā -laṃ.
     --(Choice) viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ.
     --(Polite) sabhyaḥ -bhyā -bhyaṃ vinītaḥ -tā -taṃ.
     --(Weak in constitution) mṛdvaṅgaḥ -ṅgī -ṅgaṃ mṛduśarīraḥ -rā -raṃ janmarogī -giṇī -gi (n); 'a delicate woman,' tanvī laghvī sumadhyamā.

DELICATELY, adv. lalitaṃ salālityaṃ sukumāraṃ komalaṃ mṛdu tanu.

DELICATES, s. svādvannaṃ svādubhojanaṃ miṣṭānnaṃ sugrāsaḥ viśiṣṭānnaṃ.

DELICIOUS, a. svāduḥ -duḥ -dvī -du or susvāduḥ madhuraḥ -rā -raṃ miṣṭaḥ -ṣṭā -ṣṭaṃ sukhāsvādaḥ -dā -daṃ surasaḥ -sā -saṃ manoharaḥ -rā -raṃ manoramaḥ -mā -maṃ ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ modakaḥ -kā -kaṃ subhagaḥ -gā -gaṃ kamanīyaḥ -yā -yaṃ.

DELICIOUSLY, adv. susvādu madhuraṃ manoramaṃ ramaṇīyaṃ mubhagaṃ.

DELICIOUSNESS, s. susvādutā mādhuryyaṃ saurasyaṃ ramyatā ramaṇīyatā.

DELIGHT, s. harṣaḥ ānandaḥ āhlādaḥ prahlādaḥ hlādaḥ mudā mud f., pramodaḥ modaḥ āmodaḥ prītiḥ f., tṛptiḥ f., sukhaṃ saukhyaṃ nandaḥ nandathuḥ m., madaḥ pramadaḥ mādaḥ ratiḥ f., paritoṣaḥ santoṣaḥ rabhasaḥ abhiruciḥ f., kutūhalaṃ cittaprasannatā mahotsavaḥ; 'thrill of delight,' romaharṣaṇaṃ pulakaḥ romāñcaḥ.
     --(That which gives delight) nandanaḥ -naṃ ānandanaṃ ānandadaḥ harṣakaḥ harṣakaraḥ prītidaḥ

To DELIGHT, v. a. nand in caus. (nandayati -yituṃ) ānanda abhinand; hṛṣ in caus. (harṣayati -yituṃ) prahṛṣ parihṛṣ; hlād in caus. (hlādayati -yituṃ) prahlād āhlād; sukh (c. 10. sukhayati -yituṃ), ram in caus. (ramayati -yituṃ) pramud in caus. (-modayati -yituṃ) parituṣ in caus. (-toṣayati -yituṃ) santuṣ; tṛp in caus. (tarpayati -yituṃ) prī (c. 9. prīṇāti or caus. prīṇayati -yituṃ), ullas in caus. (-lāsayati -yituṃ) harṣaṃ kṛ ānandaṃ dā.

To DELIGHT, v. n. nanda (c. 1. nandati -ndituṃ), ānand abhinand vinand; hṛṣ (c. 4. hṛṣyati harṣituṃ), prahṛṣ saṃhṛṣ samprahṛṣ; hlād (c. 1. hlādate -dituṃ), ram (c. 1. ramate rantuṃ), abhiram āram saṃram upāram prī (c. 4. prīyate), mud (c. 1. modate -dituṃ), pramud; tuṣ (c. 4. toṣyati toṣṭuṃ), parituṣ pratuṣ santuṣ; ruc (c. 1. rocate -cituṃ), abhiruc ullas (c. 1. -lasati -situṃ), vilas; tṛp (c. 4. tṛppati tarptuṃ).

DELIGHTED, p. p. hṛṣṭaḥ -ṣṭā ṣṭaṃ harṣitaḥ -tā -taṃ āhlāditaḥ -tā -taṃ prahlāditaḥ -tā -taṃ hlāditaḥ -tā -taṃ ānanditaḥ -tā -taṃ ānandī -ndinī -ndi (n) pramoditaḥ -tā -taṃ pranodī -dinī -di (n) mudānvitaḥ -tā -taṃ prītimān -matī -mat (t) santuṣṭaḥ -ṣṭā -ṣṭaṃ ullasitaḥ -tā -taṃ or ullāsitaḥ abhirucitaḥ -tā -taṃ prītaḥ -tā -taṃ sukhī -khinī -khi (n) prahṛṣṭamanāḥ -nāḥ -naḥ (s) or prītamanāḥ hṛṣṭacittaḥ -ttā -ttaṃ sānandaḥ -ndā -ndaṃ; 'exquisitely delighted,' pulakitaḥ -tā -taṃ paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ toṣaromāñcitaḥ -tā -taṃ.

DELIGHTFUL, a. ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ manoramaḥ -mā -maṃ manoharaḥ -rā -raṃ subhagaḥ -gā -gaṃ harṣakaḥ -kā -kaṃ harṣakaraḥ -rī -raṃ harṣaṇaḥ -ṇā ṇī -ṇaṃ nandakaḥ -kā -kaṃ nandanaḥ -nā -naṃ ānandanaḥ -nā -naṃ ānandadaḥ -dā -daṃ prītidaḥ -dā -daṃ modakaḥ -kā -kaṃ pramodī -dinī -di (n) ramaṇaḥ -ṇā -ṇaṃ ānandamayaḥ -yī -yaṃ sukhī -khinī -khi (n) sukhadaḥ -dā -daṃ paritoṣajanakaḥ -kā -kaṃ rāmaṇīyakaḥ -kā -kaṃ kamanīyaḥ -yā -yaṃ ruciraḥ -rā -raṃ.

DELIGHTFULLY, adv. ramyaṃ ramaṇīyaṃ manoramaṃ subhagaṃ sukhena kamanīyaṃ.

DELIGHTFULNESS, s. ramyatā ramaṇīyatā manoramatvaṃ kamanīyatā saśrīkatā.

To DELINEATE, v. a. (Sketch) likh (c. 6. likhati lekhituṃ), ālikh vilikh; rūp (c. 10. rūpayati -yituṃ); aṅk (c. 10. aṅkayati -yituṃ).
     --(Paint) citr (c. 10. citrayati -yituṃ).
     --(Describe) varṇ (c. 10. varṇayati -yituṃ), anuvarṇa upavarṇ saṃvarṇ.

DELINEATED, p. p. ālikhitaḥ -tā -taṃ citralikhitaḥ -tā -taṃ citragataḥ -tā -taṃ citritaḥ -tā -taṃ varṇitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ.

DELINEATION, s. ālekhyaṃ ālekhanaṃ citraṃ citrārambhaḥ pāṇḍulokhyaṃ varṇanaṃ -nā upavarṇanaṃ aṅkanaṃ ādarśaḥ.

DELINQUENCY, s. doṣaḥ aparādhaḥ pāpaṃ vyatikramaḥ avakriyā apakarmma n. (n) apacāraḥ duṣkarmma n. (n) duṣkṛtaṃ kukarmma n., duścaritaṃ pāpakarmma n., pāpakṛtaṃ.

DELINQUENT, s. pāpī m. (n) pāpakārī m. (n) pāpakṛt aparādho m. (n) doṣī m. (n) kṛtāparādhaḥ kukarmmakārī m. (n) duṣkṛtī m. (n).

[Page 168a]

To DELIQUATE, v. n. vilī (c. 4. -līyate -letuṃ -lātuṃ), pravilī; vidru (c. 1. -dravati -drotuṃ), dravībhū vigal (c. 1. -galati -lituṃ), parigal.

DELIQUATION, s. dravaḥ -vaṇaṃ -vatvaṃ vilayaḥ -yanaṃ dravīkaraṇaṃ galanaṃ.

DELIQUIUM, s. mūrcchā -rcchanaṃ -nā pralayaḥ pramohaḥ naṣṭaceṣṭatā nirveśaḥ.

DELIRIOUS, s. caitanyarahitaḥ -tā -taṃ bhrāntacittaḥ -ttā -ttaṃ naṣṭacetanaḥ -nā -naṃ rogopahatajñānaḥ -nā -naṃ cittavibhramāt pralāpakārī -riṇī -ri (n).

DELIRIUM, s. cittavibhramaḥ jñānabhrāntiḥ f., caitanyanāśaḥ acaitanyaṃ cittaviplavaḥ cittavaikalyaṃ pralāpaḥ.

To DELIVER, v. a. (Consign) pratipad in caus. (-pādayati -yituṃ) ṛ in caus. (arpayati -yituṃ) samṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ), upanyas nyāsīkṛ; nivid in caus. (-vedayati -yituṃ) saṅkram in caus. (-krāmayati -yituṃ) pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) āruh in caus. (-ropayati -yituṃ) samāviś in caus. (-veśayati -yituṃ).
     --(Give up, yield) pradā (c. 3. -dadāti -dātuṃ c. 1. -yacchati), paridā sampradā utsṛj (c. 6. -sṛjati -sraṣṭuṃ), protsṛ in caus. (-sārayati -yituṃ) vitṝ (c. 1. -tarati -rituṃ -rītuṃ).
     --(Release, rescue) muc (c. 6. muñcati moktuṃ or caus. mocayati -yituṃ), vimuc pravimuc mokṣ (c. 10. mokṣayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ; nistṝ in caus. (-tārayati -yituṃ) santṝ uttṝ; trai (c. 1. trāyate trātuṃ), paritrai santrai; rakṣ (c. 1. rakṣati -kṣituṃ).
     --(Utter, pronounce) vākyam īr (c. 10. īrayati -yituṃ), udīr uccar in caus. (-cārayati -yituṃ) udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ vad (c. 1. vadati -dituṃ).
     --(Deliver a message, &c.) nivid in caus. (-vedayati -yituṃ) vijñā in caus. (-jñāpayati -yituṃ) ākhyā (c. 2. -khyāti -tuṃ).
     --(Assist in childbirth) su in caus. (sāvayati -yituṃ) prasavaṃ kṛ in caus. (kārayati -yituṃ).

DELIVERED, p. p. (Consigned) pratipāditaḥ -tā -taṃ arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ nyastaḥ -stā -staṃ praṇihitaḥ -tā -taṃ.
     --(Given up) pradattaḥ -ttā -ttaṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ nisṛṣṭaḥ -ṣṭā -ṣṭaṃ protsāritaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ.
     --(Released, rescued) muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ samuddhṛtaḥ -tā -taṃ rakṣitaḥ -tā -taṃ trātaḥ -tā -taṃ trāṇaḥ -ṇā -ṇaṃ nistāritaḥ -tā -taṃ uttīrṇaḥ -rṇā -rṇaṃ,
     --(Uttered) uccāritaḥ -tā -taṃ.
     --(As a message) niveditaḥ -tā -taṃ nirādiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Of a child) prasūtā.

DELIVERANCE, s. (Bescue, release) rakṣā -kṣaṇaṃ parirakṣaṇaṃ trāṇaṃ paritrāṇaṃ uddhāraḥ uddharaṇaṃ nistāraḥ nistaraṇaṃ tāraṇaṃ muktiḥ f., mokṣaḥ mocanaṃ mokṣaṇaṃ parimokṣaṇaṃ.

DELIVERER, s. (Rescuer) trātā m. (tṛ) rakṣakaḥ mocakaḥ mokṣakaḥ muktidātā m. (tṛ) uddharttā m. (rttṛ) samuddharttā m., nistārakaḥ nistārayitā m. (tṛ) tārakaḥ.
     --(Announcer) nivedakaḥ nivedanakṛt m., ākhyāyakaḥ vijñāpakaḥ.

DELIVERY, s. (Rescue) muktiḥ f., trāṇaṃ rakṣaṇaṃ. See DELIVERANCE.
     --(Consignment, giving up) arpaṇaṃ samarpaṇaṃ pratipādanaṃ nivedanaṃ nyasanaṃ upanyāsaḥ āropaṇaṃ pradānaṃ paridānaṃ sampradānaṃ vidhāyakatvaṃ.
     --(Of a message, &c.) nivedanaṃ nirādeśaḥ vijñāpanaṃ.
     --(Utterance) uccāraṇaṃ udāharaṇaṃ vyāharaṇaṃ vyāhāraḥ.
     --(Childbirth) prasavaḥ prasūtiḥ f., sūtiḥ f., ṣūḥ f., prasavakaraṇaṃ garbhacyutiḥ f., jātakarmma n. (n); 'a woman near her delivery,' āsannaprasavā.

DELL, s. darī -rā kandaraḥ -rī darībhūḥ f., droṇī adridroṇī guhā.

DELUDABLE, a. mohanīyaḥ -yā -yaṃ pravañcanīyaḥ -yā -yaṃ pratāraṇīyaḥ -yā -yaṃ.

To DELUDE, v. a. muh in caus. (mohayati -yituṃ) sammuh vyāmuh ghañca. in caus. (vañcayate -yituṃ) pravañc parivañc; pralabh (c. 1. -labhate -labdhuṃ)- pratṝ in caus. (-tārayati -yituṃ) pralubh in caus. (-lobhayati -yituṃ).

DELUDED, p. p. mohitaḥ -tā -taṃ sammohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ pralobhitaḥ -tā -taṃ.

DELUDER, s. mohī m. (n) vañcakaḥ pravañcakaḥ pratārakaḥ bhrāmakaḥ.

DELUGE, s. bhūtasamplavaḥ jalāplāvanaṃ jalaplāvanaṃ āplāvaḥ jalapralayaḥ jalavegaḥ toyaviplavaḥ salilopaplavaḥ pariplavaḥ jalocchvāsaḥ parivāhaḥ vanyā oghaḥ.
     --(Universal deluge) ekārṇavaṃ.
     --(Of rain) dhārāsāraḥ dhārāsampātaḥ ativṛṣṭiḥ f., mahatī vṛṣṭiḥ.
     --(Overflow of a river) vānaṃ.
     --(Sudden calamity) utpātaḥ vinipātaḥ.

To DELUGE, v. a. plu in caus. (plāvayati -yituṃ) āplu pariplu samplu; majj in caus. (majjayati -yituṃ) nimajj; 'This place is deluged by the tide,' etat sthānaṃ samudravelayā plāvyate.

DELUGED, p. p. āplāvitaḥ -tā -taṃ āplutaḥ -tā -taṃ pariplutaḥ -tā -taṃ samplutaḥ -tā -taṃ abhiplutaḥ -tā -taṃ abhipariplutaḥ -tā -taṃ samabhiplutaḥ -tā -taṃ.

DELUSION, s. (Illusion, error) mohaḥ māyā bhramaḥ bhrāntiḥ f., vyāmohaḥ vibhramaḥ mativibhramaḥ paribhramaḥ ābhāsaḥ prapañcaḥ indrajālaṃ mithyāmatiḥ f., vivarttaḥ āvaraṇaṃ.
     --(Cheating, beguiling) vañcanā mohanaṃ pralobhanaṃ vilobhaḥ kūṭaḥ -ṭaṃ pratāraṇā.

DELUSIVE, DELUSORY, a. mohī -hinī -hi (n) māyī -yinī -yi (n) māyikaḥ -kī -kaṃ māyāmayaḥ -yī -yaṃ jālī -linī -li (n) bhrāntijanakaḥ -kā -kaṃ indrajālikaḥ -kī -kaṃ or aindrajālikaḥ bhaṅguraḥ -rā -raṃ.

To DELVE, v. a. khan (c. 1. khanati -nituṃ), abhikhan khanitreṇa garttaṃ kṛ.

DELVE, s. khātaṃ -takaṃ khātabhūḥ f., kheyaṃ garttaḥ vivaraṃ vilaṃ avaṭaḥ.

DELVER, s. khanitā m. (tṛ) khātakaḥ ākhanikaḥ khanakaḥ.

DEMAGOGUE, s. prākṛtajananāyakaḥ antyalokanetā m. (tṛ) pṛthagjanapurogamaḥ prajānāyakaḥ prajopakārakaḥ hīnavarṇasapakṣaḥ adhamavarṇapakṣapātī uttamādhamavarṇamadhye kalahakārī m. (n).

DEMAIN, DEMESNE, s. svādhīnā bhūmiḥ f.

DEMAND, s. (Claim) abhiyogaḥ prārthanā abhyarthanā arthanā abhimānaṃ yācñā yacanā mārgaṇaṃ; 'false demand,' mithyābhiyogaḥ.
     --(Question) anuyogaḥ paryyanuyogah praśnaḥ sampraśnaḥ pṛcchā jijñāsā anveṣaṇā anusaraṇaṃ.
     --(Calling for in order to purchase) krayārtham anveṣaṇā.

To DEMAND, v. a. (Claim) yāc (c. 1. yācati -cituṃ), arth (c. 10. arthayati -te -yituṃ), prārth; mameti or madīyamiti or mama dātavyamiti vad (c. 1. vadati -dituṃ), svādhikāraṃ jñā in caus. (jñāpayati -yituṃ) abhiyogaṃ kṛ svīkṛ.
     --(Question) anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), jñā in des. (jijñāsate -situṃ) pracch (c. 6. pṛcchati praṣṭuṃ).

DEMANDABLE, a. abhiyoktavyaḥ -vyā -vyaṃ yācanīyaḥ -yā -yaṃ prārthanīyaḥ -yā -yaṃ.

DEMANDANT, s. abhiyoktā m. (ktṛ) arthī m. (n) prārthayitā m. (tṛ).

DEMANDED, p. p. yācitaḥ -tā -taṃ prārthitaḥ -tā -taṃ abhiyuktaḥ -ktā -ktaṃ anuyuktaḥ -ktā -ktaṃ pṛṣṭaḥ -ṣṭā -ṣṭaṃ jijñāsitaḥ -tā -taṃ mārgitaḥ -tā -taṃ.

DEMANDER, s. abhiyogī m. (n) yācitā m. (tṛ) prārthakaḥ praṣṭā m. (ṣṭṛ).

DEMARCATION, s. sīmā parisīmā maryyādā avacchedaḥ vichedaḥ.

To DEMEAN ONE'S SELF, v. n. vyavahṛ (c. 1. -harati -te -harttuṃ), vṛt (c. 1. varttate -rttituṃ), car (c. 1. carati -rituṃ), ācar samācar; vṛttim anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).

DEMEANOUR, s. vṛttiḥ f., vyavahāraḥ ācāraḥ ācaraṇaṃ gatiḥ f., sthitiḥ f., calanaṃ rītiḥ f., caritaṃ caritraṃ ceṣṭitaṃ.

To DEMENTATE, v. a. unmad in caus. (-mādayati -yituṃ) muh in caus. (mohayati -yituṃ).

DEMENTATE, a. unmattaḥ -ttā -ttaṃ naṣṭacittaḥ -ttā -ttaṃ mūḍhasaṃjñaḥ -jñā -jñaṃ.

[Page 169a]

DEMENTATION, s. unmattīkaraṇaṃ mohanaṃ vātulīkaraṇaṃ bhrāntikaraṇaṃ.

DEMERIT, s. aguṇaḥ -ṇatā vaiguṇyaṃ nirguṇatvaṃ doṣaḥ apuṇyaṃ guṇābhāvaḥ.

To DEMERIT, v. a. doṣaṃ kṛtvā nindāṃ or daṇḍam arh (c. 1. arhati -rhituṃ).

DEMI, a. arddhaḥ -rddhā -rddhaṃ ārddhikaḥ -kī -kaṃ sāmi indec.

DEMI-DEVIL, s. arddhapiśācaḥ narapiśācaḥ arddhena bhūto'rddhena piśācaḥ.

DEMI-GOD, s. naradevaḥ devanārakaḥ devayoniḥ m., upadevatā arddhadevaḥ. The following are different sorts of demi-gods or superhuman beings: yakṣaḥ siddhaḥ piśācaḥ kinnaraḥ vidyādharaḥ rakṣaḥ n. (s) gandharvvaḥ guhyakaḥ.

DEMI-MAN, s. arddhanaraḥ arddhapuruṣaḥ arddhamānuṣaḥ kinnaraḥ.

DEMIGRATION, s. deśatyāgaḥ sthānatyāgaḥ utkramaṇaṃ deśāntaragamanaṃ.

DEMISE, s. (Of a king) rājamṛtyuḥ rājamaraṇaṃ uparamaḥ uparatiḥ f.

To DEMISE, v. a. maraṇakāle niyamapatreṇa pradā (c. 1. -yacchati, c. 3. -dadāti -dātuṃ) or samṛ in caus. (-arpayati -yituṃ) or pratipad in caus. (-pādayati -yituṃ).

DEMISSION, s. apakarṣaḥ -rṣaṇaṃ adhaḥpātanaṃ adhogatiḥ f., avasādanaṃ bhaṅgaḥ.

DEMOCRACY, s. sarvvaprajādhipatyaṃ sarvvavarṇaprabhutvaṃ prajāprabhutvaṃ prajāpālitaṃ rājyaṃ rājyaviśeṣo yatra sādhāraṇyena sarvvalokeṣu nyasto rājyabhāraḥ.

DEMOCRAT, s. prajāprabhutvāvalambī m. (n) prajādhipatyopakārakaḥ prajādhipatyānugrāhī m. (n) prajopakārakaḥ prajānāthaḥ.

DEMOCRATICAL, a. prajāprabhutvasambandhī -ndhinī -ndhi (n) sārvvalaukikaḥ -kī -kaṃ sārvvavarṇikaḥ -kī -kaṃ.

To DEMOLISH, v. a. naś in caus. (nāśayati -yituṃ) vinaś uddhṛ (c. 1. -harati -harttuṃ), saṃhṛ; dhvaṃs in caus. (dhvaṃsayati -yituṃ) pradhvaṃs vidhvaṃs; adhaḥpat in caus. (-pātayati -yituṃ); ucchid (c. 7. -chinatti -chettuṃ), unmūl (c. 10. -mūlayati -yituṃ), sādh in caus. (sādhayati -yituṃ) avasad in caus. (-sādayati -yituṃ) utsad.

DEMOLISHED, p. p. nāśitaḥ -tā -taṃ vināśitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ unmūlitaḥ -tā -taṃ bhagnaḥ -gnā -gnaṃ sāditaḥ -tā -taṃ sūditaḥ -tā -taṃ vighaṭitaḥ -tā -taṃ vighāṭitaḥ -tā -taṃ.

DEMOLISHER, s. vināśakaḥ vināśakārī m. (n) dhvaṃsakārī pralayakārī ucchedakaḥ unmūlakaḥ.

DEMOLITION, s. nāśaḥ vināśaḥ pralayaḥ dhvaṃsaḥ pradhvaṃsaḥ ucchedaḥ samucchedaḥ uddharaṇaṃ saṃhāraḥ samūloddharaṇaṃ utpāṭanaṃ.

DEMON, s. piśācaḥ bhūtaḥ rākṣasaḥ asuraḥ dānavaḥ niśāṭaḥ niśācaraḥ yajñāriḥ m., yātuḥ m., yātudhānaḥ vithuraḥ karvvaraḥ karburaḥ karbūraḥ pretaḥ upapādukaḥ.

DEMONIAC, s. bhūtāviṣṭaḥ bhūtagrastaḥ bhūtopahataḥ pretavāhitaḥ.

DEMONIAC, DEMONIACAL, a. bhautaḥ -tī -taṃ bhautikaḥ -kī -kaṃ paiśācaḥ -cī -caṃ -cikaḥ -kī -kaṃ āsuraḥ -rī -raṃ rākṣasaḥ -sī -saṃ; 'demoniacal possession,' bhūtāveśaḥ.

DEMONOLOGY, s. bhūtapretādiviṣayā vidyā vetālapiśācādiviṣayakā vidyā.

DEMONSTRABLE, a. sādhyaḥ -dhyā -dhyaṃ upapādanīyaḥ -yā -yaṃ sūcyaḥ -cyā -cyaṃ pratipādanīyaḥ -yā -yaṃ prameyaḥ -yā -yaṃ mīmāṃsyaḥ -syā -syaṃ.

DEMONSTRABLY, adv. pratyakṣatas -kṣeṇa suspaṣṭaṃ suvyaktaṃ ko'tra sandehaḥ.

To DEMONSTRATE, v. a. sādh in caus. (sādhayati -yituṃ) upapad in caus. (-pādayati -yituṃ) pramāṇīkṛ pramāṇa (nom. pramāṇayati -yituṃ) bhū in caus. (bhāvayati -yituṃ) vibhū sūc (c. 10. sūcayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), pradiś vinirdiś nirṇī (c. 1. -ṇayati -ṇetuṃ); dṛśa in caus. (darśayati -yituṃ).

DEMONSTRATED, p. p. siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ upapāditaḥ -tā -taṃ upapannaḥ -nnā -nnaṃ pratipāditaḥ -tā -taṃ pramāṇitaḥ -tā -taṃ pramāṇīkṛtaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ.

DEMONSTRATION, s. siddhiḥ f., sādhanaṃ siddhasādhyaṃ upapattiḥ f., upapādanaṃ siddhāntaḥ rāddhāntaḥ pramāṇaṃ prāmāṇyaṃ nirdeśaḥ nirṇayaḥ nirṇetṛtvaṃ; 'ocular demonstration,' pratyakṣapramāṇaṃ cākṣuṣajñānaṃ; 'written,' lekhapramāṇaṃ.

DEMONSTRATIVE, a. nirṇāyakaḥ -kā -kaṃ niścāyakaḥ -kā -kaṃ nirdeśakaḥ -kā -kaṃ prāmāṇikaḥ -kī -kaṃ siddhāntakaraṇaḥ -ṇā -ṇaṃ upapādakaḥ -kā -kaṃ vibhāvakaḥ -kā -kaṃ.

DEMONSTRATIVELY, adv. sapramāṇaṃ siddhipūrvvaṃ suvyaktaṃ nirvivādaṃ.

DEMONSTRATOR, s. nirdeṣṭā m. (ṣṭṛ) siddhāntī m. (n) pramāṇakarttā m. (rttṛ).

DEMORALIZATION, s. dharmmabhraṣṭatā dharmmaviplavaḥ ācāraduṣṭatā vyavahāraduṣṭatā.

To DEMORALIZE, v. a. ācārān or vyavahārān duṣ in caus. (dūṣayati -yituṃ); dharmmād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) bhraṣṭīkṛ durvṛttaṃ -ttāṃ -ttaṃ kṛ.

DEMULCENT, a. śamakaḥ -kā -kaṃ śāntikaḥ -kī -kaṃ upaśāyī -yinī -yi (n) snigdhaḥ -gdhā -gdhaṃ snehavān -vatī -vat (t) cikkaṇaḥ -ṇā -ṇaṃ.

To DEMUR, v. a. or n. vilamb (c. 1. -lambate -mbituṃ), śaṅk (c. 1. śaṅkate -ṅkituṃ), viśaṅk āśaṅk; vicar in caus. (-cārayati -yituṃ) vikḷp (c. 1. -kalpate -lpituṃ or caus. -kalpayati -yituṃ), cira (nom. cirayati -yituṃ), sandih (c. 2. -degdhi -gdhuṃ), manasā āndola (nom. āndolayati -yituṃ).

DEMUR, s. vilambaḥ sandehaḥ saṃśayaḥ vikalpaḥ śaṅkā āśaṅkā vitarkaḥ vicāraṇaṃ; 'without demur,' avicāritaṃ avilambitaṃ.

DEMURE, a. ekāntavinītaḥ -tā -taṃ ativinayavān -vatī -vat (t) sagauravaḥ -vā -vaṃ gambhīraḥ -rā -raṃ dhīraḥ -rā -raṃ śāntaḥ -ntā -ntaṃ vrīḍitaḥ -tā -taṃ lajjitaḥ -tā -taṃ hrīmān -matī -mat (t) mandāsyaḥ -syā -syaṃ.

DEMURELY, adv. savinayaṃ sagauravaṃ ekāntavinayena salajjaṃ savrīḍaṃ.

DEMURENESS, s. vinayaḥ ativinayaḥ gauravaṃ gāmbhīryyaṃ dhīratā dhairyyaṃ mandatā śāntiḥ f., lajjā savrīḍatā trapā śālīnatvaṃ.

DEMURRAGE, s. naukām vihitakālādarvāk khāte or tīropānte dhṛtvā bāṇijena naupataye dattaṃ pāritoṣikaṃ.

DEMURRER, s. saśalye viṣaye vilambaḥ or virāmaḥ or viratiḥ f., arthanirṇaye prāḍvivākair āśalyachedanād vicāraṇatyāgaḥ.

DEN, s. vivaraṃ vilaṃ śvabhraṃ gahvaraṃ kandaraḥ -rā garttaḥ randhraṃ kuharaṃ guhā guhāgṛhaṃ khātaṃ darī nirddariḥ m.

DENIABLE, a. pratyākhyeyaḥ -yā -yaṃ asvīkāryyaḥ -ryyā -ryyaṃ khaṇḍanīyaḥ -yā -yaṃ.

DENIAL, s. apahnavaḥ apahnutiḥ f., nihnavaḥ nihnutiḥ f., pratyākhyānaṃ apavādaḥ apalāpaḥ pratyādeśaḥ nirasanaṃ niṣedhaḥ pratiṣedhaḥ avadhīraṇā praṇayavihatiḥ f., vyapākṛtiḥ f., asvīkāraḥ ananujñā; 'self-denial,' ātmaparityāgaḥ saṃyamaḥ saṃyamanaṃ.

DENIED, p. p. apahnutaḥ -tā -taṃ nihnutaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ apavāditaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ nirastaḥ -stā -staṃ ananujñātaḥ -tā -taṃ.

DENIER, s. apahnotā m. (tṛ) nihnotā m., apalāpī m. (n) apavādī m. (n).

To DENIGRATE, v. a. kṛṣṇa (nom. kṛṣṇāyate kṛṣṇayati -yituṃ), kṛṣṇīkṛ śyāmīkṛ.

DENIGRATION, s. kṛṣṇīkaraṇaṃ śyāmīkaraṇaṃ kālīkaraṇaṃ.

DENIZEN, s. nagarasthaḥ pauraḥ paurajanaḥ nāgaraḥ nagarajanaḥ nagaravāsī m. (n) svādhīnaḥ svatantraḥ svavaśaḥ muktaḥ nagarasya sāmājikajanaḥ.

To DENIZEN, v. a. paurīkṛ nāgarīkṛ svādhīnīkṛ svatantrīkṛ svavaśīkṛ.

To DENOMINATE, v. a. abhidhā (c. 3. -dadhāti -dhātuṃ), ākhyā (c. 2. -khyāti -tuṃ), kṝt (c. 10. kīrttayati -yituṃ), prakṝt saṅkṝt; pracakṣ (c. 2. -caṣṭe), udāhṛ (c. 1. -harati -harttuṃ), bhaṇ (c. 1. bhaṇati -ṇituṃ), nāma kṛ.

DENOMINATED, p. p. proktaḥ -ktā -ktaṃ abhihitaḥ -tā -taṃ saṃjñitaḥ -tā -taṃ smṛtaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ anūktaḥ -ktā -ktaṃ. The following occur at the end of compounds: abhidhaḥ -dhā -dhaṃ abhidhānaḥ -nā -naṃ nāmā -mā -ma (n) nāmadheyaḥ -yā -yaṃ ākhyaḥ -khyā -khyaṃ.

DENOMINATION, s. nāma n. (n) nāmadheyaḥ -yaṃ abhidhā -dhānaṃ -dheyaṃ saṃjñā ākhyā abhikhyā adhivacanaṃ lakṣaṇaṃ upādhiḥ m., khyātiḥ f.

DENOMINATIVE, a. abhidhāyī -yinī -yi (n) -yikaḥ -kā -kaṃ abhidheyaḥ -yā -yaṃ nāmakārī -riṇī -ri (n) ākhyāyakaḥ -kā -kaṃ saṃjñādāyakaḥ -kā -kaṃ.

DENOMINATOR, s. (Giver of a name) nāmadātā m. (tṛ) nāmakṛt.
     --(Of a fraction) haraḥ hāraḥ -rakaḥ hyarakāṅkaḥ; 'reduced to a common denominator,' savarṇitaḥ -tā -taṃ.

DENOTATION, s. nirdeśaḥ -śanaṃ sūcanaṃ saṃsūcanaṃ upalakṣaṇaṃ cihnakaraṇaṃ.

To DENOTE, v. a. sūc (c. 10. sūcayati -yituṃ), saṃsūc; nirdiś (c. 6. -diśati -deṣṭuṃ), uddiś pradiś vinirdiś; lakṣ (c. 10. lakṣayati -yituṃ), lakṣīkṛ dṛś in caus. (darśayati -yituṃ).

DENOTED, p. p. sūcitaḥ -tā -taṃ saṃsūcitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ lakṣitaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ darśitaḥ -tā -taṃ pradarśitaḥ -tā -taṃ.

DENOTING, DENOTATIVE, a. sūcakaḥ -kā -kaṃ darśakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ.

DENOUEMENT, s. (Of a drama) kāryyaṃ nirvvahaṇaṃ niṣṭhā.

To DENOUNCE, v. a. prakāśaṃ bharts (c. 10. bhartsayati -yituṃ), dhoṣaṇāpūrvvaṃ tarj (c. 1. tarjati -rjituṃ) or ākruś (c. 1. -krośati -kroṣṭuṃ) or abhiśap (c. 1. -śapati -śaptuṃ); amaṅgalaṃ prakāś in caus. (-kāśayati -yituṃ); aniṣṭaṃ khyā in caus. (khyāpayati -yituṃ) or vid in caus. (vedayati -yituṃ).

DENOUNCEMENT, s. prakāśabhartsanaṃ prakāśatarjjanaṃ ghoṣaṇāpūrvvaṃ tarjjanaṃ or ākrośanaṃ or abhiśāpaḥ aniṣṭakhyāpanaṃ amaṅgalaghoṣaṇā.

DENOUNCER, s. aniṣṭāvedakaḥ aniṣṭakhyāpakaḥ amaṅgalaprakāśakah prakāśaṃ bhartsayitā m. (tṛ) or tarjjanakṛt or abhiśāpakaḥ.

DENSE, a. ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ srāndraḥ -ndrā -ndraṃ pīvaraḥ -rā -raṃ musaṃhataḥ -tā -taṃ aviralaḥ -lā -laṃ niviḍaḥ -ḍā -ḍaṃ nirantaraḥ -rā -raṃ -rālaḥ -lā -laṃ anantaraḥ -rā -raṃ dṛḍhasandhiḥ -ndhiḥ -ndhi nirvivaraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ.

DENSITY, s. ghanatā -tvaṃ sthūlatā sthaulyaṃ sāndratā pīvaratvaṃ saṃhatatvaṃ niviḍatvaṃ naiviḍyaṃ nairantaryyaṃ dṛḍhatā dārḍhyaṃ.

DINT, s. prahāracihnaṃ āghātacihnaṃ bhaṅgaḥ ūrmmiḥ f. See DINT.

DENTAL, a. dantyaḥ -ntyā -ntyaṃ dāntaḥ -ntī -ntaṃ dantī -ntinī -nti (n).
     --(Letter) dantyaṃ dantadvārā uccāritam akṣaraṃ.

DENTATED, DENTED, DENTICULATED, a. dantī -ntinī -nti (n) danturaḥ -rā -raṃ anukrakacaḥ -cā -caṃ bhaṅguraḥ -rā -raṃ.

DENTIFRICE, s. dantapavanaṃ dantaśodhanaṃ dantadhāvanaṃ dantaśāṇaṃ mādhavī miśiḥ f.

DENTIST, s. dantacikitsakaḥ dantavaidyaḥ dantacikitsājīvī m. (n) dantarogavid.

DENTITION, s. dantodbhedaḥ dantodbhedakālaḥ dantavṛddhiḥ f.

To DENUDATE or DENUDE, v. a. nagnīkṛ vivastra (nom. vivastrayati -yituṃ), vikoṣa (nom. vikoṣayati -yituṃ), ucchad (c. 10. -chādayati -yituṃ) hṛ (c. 1. harati harttuṃ), śūnyīkṛ riktīkṛ; 'a tree of its leaves,' niṣpatra (nom. niṣpatrayati -yituṃ).

DENUDATION, s. nagnīkaraṇaṃ vivastrīkaraṇaṃ vikoṣīkaraṇaṃ haraṇaṃ.

DENUDED, p. p. nagnīkṛtaḥ -tā -taṃ vikoṣaḥ -ṣā -ṣaṃ hṛtaḥ -tā -taṃ.

DENUNCIATION, DENUNCIATOR, s. See DENOUNCEMENT, DENOUNCER.

To DENY, v. a. nihnu (c. 2. -hnute -hnotuṃ), apahnu pratyākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā atikhyā; apavad (c. 1. -vadati -dituṃ), apalap (c. 1. -lapati -pituṃ), apavac (c. 2. -vakti -ktuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), niras (c. 4. -asyati asituṃ), apajñā (c. 9. -jānīte -jñātuṃ), adharīkṛ.

To DEOBSTRUCT, v. a. pratibandhān hṛ (c. 1. harati harttuṃ) or vinī (c. 1. -nayati -netuṃ), nirvighna (nom. nirvighnayati -yituṃ), nirvighnīkṛ muc (c. 6. muñcati moktuṃ), viśudh in caus. (-śodhayati -yituṃ).

DEODAND, s. īśvarāya deyaṃ devadeyaṃ devopahāraḥ apamṛtyuprāyaścittaṃ.

To DEOPPILATE, v. a. pratibandhaṃ or nāhaṃ hṛ (c. 1. harati harttuṃ), viśodhanaṃ kṛ.

DEOPPILATION, s. pratibandhaharaṇaṃ nāhaharaṇaṃ viśodhanaṃ nibandhanāśanaṃ.

DEOPPILATIVE, a. nāhaghnaḥ -ghnī -ghnaṃ pratibandhahārī -riṇī -ri (n).

DEOSCULATION, s. cumbanaṃ pariṇiṃsā nikṣaṇaṃ nimittakaṃ.

To DEPAINT, v. a. varṇ (c. 10. varṇayati -yituṃ), citr (c. 10. citrayati -yituṃ).

To DEPART, v. n. (Go away) apagam (c. 1. -gacchati -gantuṃ), vyapagam gam; apayā (c. 2. -yāti -tuṃ), vyapayā prayā ape (c. 2. -eti -tuṃ with apa apaiti -tuṃ), vyape vipre vī (vyeti -tuṃ) apasṛ (c. 1. -sarati -sarttuṃ), apakram (c. 1. -krāmati -kramituṃ), vyapakram utkram apasṛp (c. 1. -sarpati -sraptuṃ), cal (c. 1. calati -lituṃ), prasthā (c. 1. -tiṣṭhati -sthātuṃ), viprasthā samprasthā dūrībhū ujjh (c. 6. ujjhati -jjhituṃ).
     --(Desist from) nivṛt (c. 1. -varttate -rttituṃ).
     --(Die) pre (c. 2. -eti -tuṃ with pra praiti -tuṃ), deham utsṛj (c. 6. -sṛjati -sraṣṭuṃ) or tyaj (c. 1. tyajati tyaktuṃ), śarīrād apagam vipad (c. 4. -padyate -pattuṃ), lokāntaraṃ gam.

To DEPART, v. a. utsṛj (c. 6. -sṛjati -sraṣṭuṃ), tyaj (c. 1. tyajati tyaktuṃ).
     --(Separate, distribute) viyuj (c. 7. -yunakti -yoktuṃ), vibhaj (c. 1. -bhajati -bhaktuṃ).

DEPART, s. apagamaḥ vyapagamaḥ vigamaḥ prayāṇaṃ.
     --(Death) apagamaḥ saṃsthitiḥ f.

DEPARTED, p. p. gataḥ -tā -taṃ apagataḥ -tā -taṃ vyapagataḥ -tā -taṃ nirgataḥ -tā -taṃ apetaḥ -tā -taṃ vyapetaḥ -tā -taṃ prayātaḥ -tā -taṃ prasthitaḥ -tā -taṃ apasāritaḥ -tā -taṃ apāsṛtaḥ -tā -taṃ; 'one who has departed from virtue,' dharmmavyapetaḥ -tā -taṃ.
     --(Dead) pretaḥ -tā -taṃ pramītaḥ -tā -taṃ vyatītaḥ -tā -taṃ saṃsthitaḥ -tā -taṃ nirvāṇaḥ -ṇā -ṇaṃ lokāntaragataḥ -tā -taṃ apaviddhalokaḥ -kā -kaṃ.

DEPARTER, s. pṛthakkaraṇadvārā dhātuśodhakaḥ paricchedena dhātuparīkṣakaḥ.

DEPARTMENT, s. (Allotment, division) vibhāgaḥ pravibhāgaḥ paricchedaḥ vicchedaḥ bhāgaḥ.
     --(Division of science, literature, &c.) deśaḥ aṅgaṃ viṣayaḥ prakaraṇaṃ.
     --(Office, business) adhikāraḥ niyogaḥ karmma n. (n).
     --(Province) deśaḥ viṣayaḥ maṇḍalaṃ grāmaśataṃ.

DEPARTURE, s. apagamaḥ vyapagamaḥ vigamah gamanaṃ apāyaḥ prayāṇaṃ apayānaṃ prasthānaṃ samprasthānaṃ apāsaraṇaṃ apasaraṇaṃ apakramaḥ -maṇaṃ utkramaṇaṃ atyayaḥ nirgamaḥ visargaḥ viyogaḥ.
     --(Death) apagamaḥ atyayaḥ saṃsthitiḥ f., tanutyāgaḥ jīvotsargaḥ prayāṇaṃ.
     --(Abandonment) tyāgaḥ nivṛttiḥ f., projjhanaṃ.

To DEPASTURE, v. a. sambhakṣ (c. 10. -bhakṣayati -yituṃ), saṃkhād (c. 1. -khādati -dituṃ).

To DEPAUPERATE, v. a. daridrīkṛ kṛpaṇīkṛ kraśa (nom. kraśayati -yituṃ), kṛśīkṛ kṣi in caus. (kṣapayati -yituṃ) kṣīṇīkṛ dīnaṃ -nāṃ -naṃ kṛ.

DEPECTIBLE, a. śyānaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ duḥkhachedyaḥ -dyā -dyaṃ.

To DEPEND, v. n. (Hang from) lamb (c. 1. lambate -mbituṃ), avalamb pralamb.
     --(Be dependent on, rest on, rely on) avalamb samālamb; āśri (c. 1. -śrayati -te -yituṃ), saṃśri samāśri upāśri; adhīnaḥ -nā -naṃ or āyattaḥ -ttā -ttam as vaśībhū; 'The mind depends on the body,' buddhiḥ śarīram āśrayati.
     --(Be connected with) sambandh in pass. (-badhyate).
     --(Depend on another for support) upajīv (c. 1. -jīvati -vituṃ), anujīv.
     --(Be in suspense) dola (nom. dolāyate), vilamb; 'I depend entirely on you,' sarvvaṃ tvayi samarpayāmi.

DEPENDANCE, DEPENDENCE, s. (Reliance) āśrayaḥ upāśrayaḥ saṃśrayaḥ samāśrayaḥ śrayaṇaṃ śrāyaḥ avalambanaṃ niṣṭhā tantratā āśayaḥ viśvāsaḥ pratyayaḥ viśrambhaḥ samāśvāsaḥ; 'mutual dependence,' anyonyāśrayaḥ.
     --(State of being at the disposal of another) parādhīnatā parāyattatvaṃ parāśritatvaṃ paravaśitvaṃ paravattā paratantratvaṃ pāratantryaṃ asvātantryaṃ bhaktiḥ f.
     --(Connexion) sambandhaḥ -ndhitvaṃ abhisambandhaḥ prabandhaḥ prasaṅgaḥ prasaktiḥ f., anuṣaṅgaḥ samanvayaḥ samparkaḥ.
     --(Persons or things of which one has the disposal) bhṛtyaḥ upajīvī m. (n) svadravyaṃ svaṃ.

DEPENDANT, DEPENDENT, a. (Depending on) āśritaḥ -tā -taṃ saṃśritaḥ -tā -taṃ upāśritaḥ -tā -taṃ avalambī -mbinī -mbi (n) avalambitaḥ -tā -taṃ adhīnaḥ -nā -naṃ abhyadhīnaḥ -nā -naṃ āyattaḥ -ttā -ttaṃ vaśaḥ -śā -śaṃ tantraḥ -ntrā -ntraṃ nighnaḥ -ghnā -ghnaṃ sambaddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ; 'dependent on kings,' rājasaṃśrayaḥ -yā -yaṃ; 'dependent on riches,' arthanibandhanaḥ -nā -naṃ; 'a king's fortune is dependent on his minister,' sacivāyattā rājaśrīḥ.
     --(At the disposal of another) parādhīnaḥ -nā -naṃ parāśritaḥ -tā -taṃ parāyattaḥ -ttā -ttaṃ paratantraḥ -ntrā -ntraṃ paravaśaḥ -śā -śaṃ paravān -vatī -vat (t) upajīvī -vinī -vi (n) nāthavān -vatī -vat (t) gṛhyakaḥ -kā -kaṃ asvatantraḥ -ntrā -ntraṃ.
     --(Hanging down) lambitaḥ -tā -taṃ pralambaḥ -mbā -mbaṃ vilambamānaḥ -nā -naṃ.

DEPENDANT, s. āśritaḥ anujīvī m. (n) upajīvī m., bhāktikaḥ bhṛtyaḥ sambhāryyaḥ parivāraḥ parāyattajanaḥ.

DEPERDITION, s. nāśaḥ vināśaḥ kṣayaḥ apāyaḥ apacayaḥ kṣatiḥ f., dhvaṃsaḥ.

To DEPICT, v. a. varṇ (c. 10. varṇayati -yituṃ), anuvarṇ upavarṇ saṃvarṇ; vilikh (c. 6. -likhati -lekhituṃ), ālikh; nirdiś (c. 6. -diśati -deṣṭuṃ), samuddiś.

DEPICTED, p. p. varṇitaḥ -tā -taṃ ālikhitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

DEPILATION, s. lomaharaṇaṃ romaharaṇaṃ niṣkeśīkaraṇaṃ ulluñcanaṃ.

DEPILATORY, a. lomahṛt m. f. n., romahārī -riṇī -ri(n) keśanāśakaḥ -kā -kaṃ.

DEPILOUS, a. romahīnaḥ -nā -naṃ lomarahitaḥ -tā -taṃ akeśaḥ -śā -śaṃ.

DEPLETION, s. śūnyīkaraṇaṃ śūnyatvaṃ -tā riktatā apūrṇatā apūraṇaṃ.

DEPLORABLE, a. śocanīyaḥ -yā -yaṃ śocyaḥ -cyā -cyaṃ vilapanīyaḥ -yā -yaṃ anukampyaḥ -mpyā -mpyaṃ krandanīyaḥ -yā -yaṃ śokamayaḥ -yī -yaṃ daivopahataḥ -tā -taṃ.

DEPLORABLENESS, s. śocanīyatā śocyatvaṃ daurgatyaṃ daivopahatatvaṃ.

DEPLORABLY, adv. śocanīyaṃ anukampanīyaṃ śocyaprakāreṇa kṛpaṇaṃ.

DEPLORATION, s. śocanaṃ vilapanaṃ paridevanaṃ krandanaṃ rodanaṃ kruṣṭaṃ.

To DEPLORE, v. a. śuc (c. 1. śocati -cituṃ), anuśuc; vilap (c. 1. -lapati -pituṃ), paridev (c. 1. -devati -te -vituṃ), krand (c. 1. krandati -ndituṃ), ākrand; rud (c. 2. roditi -tuṃ), abhikruś (c. 1. -krośati -kroṣṭuṃ).

DEPLORER, s. anuśocakaḥ vilāpakārī m. (n) paridevakaḥ rodanakṛt.

To DEPLOY, v. a. (Troops) sainyavyūhān vistṝ in caus. (-stārayati -yituṃ),

DEPLUMATION, s. pakṣotpāṭanaṃ parṇotpāṭanaṃ pakṣaharaṇaṃ niṣpakṣīkaraṇaṃ.

To DEPLUME, v. a. pakṣān or parṇān utpaṭ in caus. (-pāṭayati -yituṃ) or hṛ (c. 1. harati harttuṃ), niṣpakṣīkṛ pakṣolluñcanaṃ kṛ.

To DEPONE, v. a. nyas (c. 4. -asyati -asituṃ), nikṣip (c. 6. -kṣipati -kṣeptuṃ).

DEPONENT, s. (In law) sākṣī m. (n) pramātā m. (tṛ).
     --(Verb) akarttari kriyā akarmmakriyā ātmanepade kriyā.

To DEPOPULATE, v. a. nirjanīkṛ vijanīkṛ śūnyaṃ kṛ araṇyaṃ kṛ śūnyāraṇyaṃ kṛ naraśūnyaṃ -nyāṃ -nyaṃ kṛ upapīḍ (c. 10. -pīḍayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), prabādh nirdah (c. 1. -dahati -dagdhuṃ), abhimṛd (c. 1. -mardati -rdituṃ).

DEPOPULATION, s. nirjanīkaraṇaṃ naraśūnyakaraṇaṃ araṇyakaraṇaṃ viplavaḥ upaplavaḥ upapīḍanaṃ avamarddaḥ ucchedanaṃ.

DEPOPULATOR, s. upapīḍakaḥ bādhakaḥ viplavakārī m. (n) ucchedakaḥ.

To DEPORT ONE'S SELF, v. a. car (c. 1. carati -rituṃ), ācar vyavahṛ (c. 1. -harati -harttuṃ), vṛt (c. 1. varttate -rttituṃ), vṛttim anuṣṭhā (-tiṣṭhati -ṣṭhātuṃ).

DEPORT, DEPORTMENT, s. vṛttiḥ f., vyavahāraḥ ācāraḥ ācaraṇaṃ rītiḥ f., gatiḥ f., sthitiḥ f., ceṣṭitaṃ caritraṃ caritaṃ utsāhaḥ.

DEPORTATION, s. pravāsanaṃ vivāsanaṃ vivāsakaraṇaṃ pravrājanaṃ.

DEPOSAL, s. rājyabhraṃśaḥ rājyaprabhraṃśaḥ rājyabhaṅgaḥ rājyapātanaṃ.

To DEPOSE, v. a. (Lay down) nyas (c. 4. -asyati -asituṃ), nidhā (c. 3. -dadhāti -dhātuṃ), nikṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(Degrade from a high station) padāt or adhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or yat in caus. (pātayati -yituṃ).
     --(In law) svayaṃ vad (c. 1. vadati -dituṃ), sākṣyaṃ dā (c. 3. dadāti dātuṃ), pramāṇaṃ dā.

DEPOSED, p. p. bhraṣṭarājyaḥ -jyā -jyaṃ rājyabhraṣṭaḥ -ṣṭā -ṣṭaṃ rājyacyutaḥ -tā -taṃ.

To DEPOSIT, v. a. nyas (c. 4. -asyati -asituṃ), upanyas sannyas pratinyas; nikṣip (c. 6. -kṣipati -kṣeptuṃ), upanikṣip vinikṣip; nidhā (c. 3. -dadhāti -dhātuṃ), ādhā paṇ (c. 1. paṇate -ṇituṃ), in caus. (arpayati -yituṃ) sthā in caus. (sthāpayati -yituṃ) nyāsīkṛ ādhīkṛ.

DEPOSIT, s. nyāsaḥ nikṣepaḥ upanyāsaḥ upanikṣepaḥ upanidhiḥ m., upanidhānaṃ aupanidhikaṃ ādhiḥ m., ādhānaṃ anvādhiḥ m., vinyāsaḥ paṇaḥ; 'return of a deposit,' pratidānaṃ.
     --(Sediment) khalaṃ kiṭṭaṃ śeṣaḥ.
     --(Of a river) kāluṣyaṃ.

DEPOSITARY, s. nyāsadhārī m. (n) nyāsagrāhī m. (n) nikṣepadhārī m.
     --(Object of trust) viśvāsasthānaṃ viśvāsapātraṃ viśvāsabhūmiḥ f.

DEPOSITED, p. p. nyastaḥ -stā -staṃ nikṣiptaḥ -ptā -ptaṃ upanyastaḥ -stā -staṃ vinyastaḥ -stā -staṃ nihitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ upanihitaḥ -tā -taṃ āhitaḥ -tā -taṃ upahitaḥ -tā -taṃ arpitaḥ -tā -taṃ sthāpitaḥ -tā -taṃ adhiśritaḥ -tā -taṃ ādhīkṛtaḥ -tā -taṃ.

DEPOSITION, s. (In law) svayamuktiḥ f., sākṣyaṃ sākṣitvaṃ pramāṇaṃ.
     --(Degradation from sovereignty, &c.) rājyabhraṃśaḥ chatrabhaṅgaḥ rājyacyutiḥ f., padāt or adhikārāt prabhraṃśanaṃ or ṣātanaṃ.

DEPOSITOR, s. nikṣeptā m. (tṛ) nyāsakarttā m. (rttṛ) ādhīkarttā m., sthāpakaḥ.

DEPOSITORY, s. ādhāraḥ nidhiḥ m., nidhāna āśayaḥ āspadaṃ adhiśrayaḥ.

DEPOT, s. āgāraṃ yuddhasāmagryāgāraṃ sainyāgāraṃ sainyanivāsasthānaṃ.

DEPRAVATION, s. (Act of depraving) dūṣaṇaṃ bhraṣṭīkaraṇaṃ.
     --(State) duṣṭatā.

To DEPRAVE, v. a. duṣ in caus. (dūṣayati -yituṃ) sanduṣ pratiduṣ; naś in caus. (nāśayati -yituṃ) bhraṃś in caus. (bhraṃśayati -yituṃ) bhraṣṭīkṛ; cyu in caus. (cyāvayati -yituṃ) śaṭhīkṛ vikṛ; 'to become depraved,' duṣ (c. 4. duṣyati).

DEPRAVED, p. p. duṣṭaḥ -ṣṭā -ṣṭaṃ antarduṣṭaḥ -ṣṭā -ṣṭaṃ vipraduṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ duṣṭabhāvaḥ -vā -vaṃ duṣṭamatiḥ -tiḥ -ti durācāraḥ -rā -raṃ durātmā -tmā tma (n) pāpacetāḥ -tāḥ -taḥ (s) naṣṭadhīḥ -dhīḥ -dhi śaṭhaḥ -ṭhā -ṭhaṃ khalaḥ -lā -laṃ.

DEPRAVER, s. dūṣakaḥ pratidūṣakaḥ dūṣaṇaḥ nāśakaḥ bhraṃśakārī m. (n).

DEPRAVITY, DEPRAVEDNESS, s. duṣṭatā vipraduṣṭatā antarduṣṭatā duṣṭabhāvatā daurātmyaṃ bhraṣṭatā durācāratvaṃ śāṭhyaṃ śaṭhatā kusṛtiḥ f., naṣṭatvaṃ daurjanyaṃ svabhāvadaurjanyaṃ adhamācāratvaṃ.

To DEPRECATE, v. a. prārthanādvāreṇa nivṛ in caus. (-vārayati -yituṃ) or apavṛt in caus. (-varttayati -yituṃ) or nivṛt in caus.; mā bhūyāt or mā 'bhūd iti prārth (c. 10. -arthayate -ti -yituṃ), amukaduḥkhād muktir bhūyād iti prārth.
     --(Beg for pardon) me kṣantum arhasīti prārth.

DEPRECATION, s. (Prayer against evil) duḥkhanivāraṇārthaṃ prārthanā or yācjā mā 'bhūditi prārthanā.
     --(Begging pardon) kṣamasva or kṣamethā iti prārthanā.

DEPRECATIVE, DEPRECATORY, a. duḥkhanivāraṇārthaprārthanaviśiṣṭaḥ -ṣṭā -ṣṭaṃ mā 'bhūd ityarthaprārthanākārī -riṇī -ri (n) aniṣṭanivārakaḥ -kā -kaṃ.

To DEPRECIATE, v. a. apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), avaman (c. 4. -manyate -mantuṃ), laghu man laghūkṛ mūlyaṃ nyūnīkṛ or nyūna (c. 10. -ūnayati -yituṃ) or kana (nom. kanayati -yituṃ), or alpīkṛ alpamūlyaṃ -lyāṃ -lyaṃ kṛ.

DEPRECIATION, s. apakarṣaḥ -rṣaṇaṃ laghūkaraṇaṃ nyūnīkaraṇaṃ avamānaṃ hrāsaḥ.

To DEPREDATE, v. a. upadru (c. 1. -dravati -drotuṃ), abhidru upaplu (c. 1. -plavate -plotuṃ), viplu apahṛ (c. 1. -harati -harttuṃ), luṇṭ (c. 1. luṇṭati -ṇṭituṃ c. 10. luṇṭayati -yituṃ), luṭh (c. 10. loṭhayati -yituṃ), loptraṃ hṛ.

DEPREDATION, s. upadravaḥ viplavaḥ upaplavaḥ apahāraḥ haraṇaṃ loptragrahaṇaṃ.

DEPREDATOR, s. upadravī m. (n) viplavakārī m. (n) apahārakṛt hārakaḥ.

To DEPREHEND, v. a. (Catch) grah (c. 9. gṛhlāti grahītuṃ), dhṛ (c. 1. dharati dharttuṃ), akasmād āsad (c. 10. -sādayati -yituṃ) or upasthā (c. 1. -tiṣṭhati -sthātuṃ).
     --(Find out) jñā (c. 9. jānāti jñātuṃ), vid (c. 2. vetti vedituṃ), nirūp (c. 10. -rūpayati -yituṃ).

DEPREHENSIBLE, a. grahaṇīyaḥ -yā -yaṃ dharaṇīyaḥ -yā -yaṃ dhīgamyaḥ -myā -myaṃ.

DEPREHENSION, s. akasmāddharaṇaṃ akasmādgrahaṇaṃ akasmādāsādanaṃ.

To DEPRESS, v. a. avanam in caus. (-nāmayati -yituṃ) apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), avapīḍ (c. 10. -pīḍayati -yituṃ), pat in caus. (pātayati -yituṃ) adhaḥpat; avasad in caus. (-sādayati -yituṃ) bhraṃś in caus. (bhraṃśayati -yituṃ) avadhvaṃs in caus. (-dhvaṃsayati -yituṃ) adhaḥkṛ namrīkṛ.
     --(Dispirit) viṣaṇīkṛ mlānīkṛ viṣad in caus.

DEPRESSED, p. p. apakṛṣṭaḥ -ṣṭā -ṣṭaṃ avanāmitaḥ -tā -taṃ avasāditaḥ -tā -taṃ pātitaḥ -tā -taṃ avagāḍhaḥ -ḍhā -ḍhaṃ nimnaḥ -mnā -mnaṃ.
     --(In spirits) viṣaṇaḥ -ṇā -ṇaṃ avasannaḥ -nnā -nnaṃ viṣādī -dinī -di (n) khinnaḥ -nnā -nnaṃ dīnamanaskaḥ -skā -skaṃ.

DEPRESSION, s. apakarṣaḥ -rṣaṇaṃ avanāmaḥ pātanaṃ adhaḥpātanaṃ apadhvaṃsaḥ. avapīḍanaṃ.
     --(Of spirits) viṣādaḥ avasādaḥ avasannatā udvegaḥ khedaḥ mlāniḥ f., glāniḥ f., autsukyaṃ.

DEPRESSOR, s. avanāmakaḥ apakarṣakaḥ avasādakaḥ avapīḍakaḥ pātakaḥ.

DEPRIVATION, s. haraṇaṃ apahāraḥ viyogaḥ lopaḥ bhraṃśaḥ hāniḥ f., apāyaḥ kṣatiḥ f., kṣayaḥ upakṣayaḥ apacayaḥ cyutiḥ f., dhvaṃsaḥ parityāgaḥ nāśaḥ.

To DEPRIVE, v. a. hṛ (c. 1. harati harttuṃ), apahṛ; bhraṃś in caus. (bhraṃśayati -yituṃ) with abl. of the thing. cyu in caus. (cyāvayati -yituṃ) with abl. c., viyuj in caus. (-yojayati -yituṃ) viprayuj with abl. c.; apanī (c. 1. -nayati -netuṃ), lup (c. 6. lumpati loptuṃ, caus. lopayati -yituṃ), vinākṛ; 'to be deprived of,' in pass. (hīyate) parihā in pass. with inst. c., bhraṃśa (c. 4. bhraśyati bhraṃśituṃ) with abl. c., cyu (c. 1. cyavate cyotuṃ) with abl. c., viyuj in pass. (-yujyate) with inst. c.

DEPRIVED, p. p. hṛtaḥ -tā -taṃ apahṛtaḥ -tā -taṃ hīnaḥ -nā -naṃ parihīṇaḥ -ṇā -ṇaṃ prahīṇaḥ -ṇā -ṇaṃ viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ luptaḥ -ptā -ptaṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ varjjitaḥ -tā -taṃ vinākṛtaḥ -tā -taṃ parityaktaḥ -ktā -ktaṃ; 'deprived of one's right,' hṛtādhikāraḥ -rā -raṃ; 'deprived of reason,' naṣṭabuddhiḥ -ddhiḥ -ddhi apahṛtavijñānaḥ -nā -naṃ luptapratibhaḥ -bhā -bhaṃ; 'deprived of life,' prahīṇajīvitaḥ -tā -taṃ.

DEPTH, s. gambhīratā -tvaṃ gāmbhīryyaṃ gabhīratā agādhatā -tvaṃ nimnatā adhogatatvaṃ ghanatā nīcatā.
     --(Deep place) gambhīrasthānaṃ nīcapadaṃ agādhaḥ udaraṃ gahvaraṃ; 'depth of hell,' pātālodaraṃ.
     --(Abyss) agādhadarī atalasparśarandhraṃ narakaḥ.
     --(Deep sea) mahodadhiḥ m.
     --(In measurement) vedhaḥ -dhanaṃ; 'mean depth,' samavedhaḥ.
     --(Depth of winter) śiśiramadhyaṃ madhyaśiśiraṃ; 'in the depth of winter,' śītakālamadhye.

To DEPURATE, DEPURE, v. a. nirmmalīkṛ vimalīkṛ śudh in caus. (śodhayati -yituṃ) pū (c. 9. punāti pavituṃ), pavitrīkṛ śucīkṛ pariṣkṛ.

DEPURATE, a. nirmmalaḥ -lā -laṃ vimalaḥ -lā -laṃ pūtaḥ -tā -taṃ pavitraḥ -trā -traṃ śodhitaḥ -tā -taṃ śūciḥ -ciḥ -ci dhūtakalmaṣaḥ -ṣā -ṣaṃ.

DEPURATION, s. nirmmalīkaraṇaṃ malāpakarṣaṇaṃ pavitrīkaraṇaṃ śodhanaṃ.

DEPUTATION, s. (Act of deputing) niyojanaṃ viniyogaḥ preraṇaṃ.
     --(Persons deputed) niyoginaḥ m. pl., niyuktāḥ m. pl., niyogināṃ samūhaḥ or gaṇaḥ.

To DEPUTE, v. a. niyuj (c. 7. -yunakti -yoktuṃ caus. -yojayati -yituṃ), viniyuj prer (c. 10. -īrayati -yituṃ), samādiś (c. 6. -diśati -deṣṭuṃ), vyādiś.

DEPUTED, p. p. niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ viniyuktaḥ -ktā -ktaṃ viniyojitaḥ -tā -taṃ preritaḥ -tā -taṃ samādiṣṭaḥ -ṣṭā -ṣṭaṃ.

DEPUTY, s. pratinidhiḥ m., pratipuruṣaḥ niyogī m. (n) niyuktaḥ pratihastaḥ -stakaḥ.

To DERACINATE, v. a. unmūl (c. 10. -mūlayati -yituṃ), utpaṭ (c. 10. -pāṭayati -yituṃ), ucchid (c. 7. -chinatti -chettuṃ), utkhan (c. 1. -khanati -nituṃ), samūloddharaṇaṃ kṛ.

To DERAIGN, v. a. pramāṇīkṛ satyākṛ sthirīkṛ dṛḍhīkṛ upapad in caus. (-pādayati -yituṃ).

DERAIGNMENT, s. pramāṇīkaraṇaṃ satyāpanaṃ upapādanaṃ.
     --(Apostacy) dharmmatyāgaḥ.

To DERANGE, v. a. paryyas (c. 4. -asyati -asituṃ), vyas vikṣip (c. 6. -kṣipati -kṣeptuṃ), vikṣubh in caus. (-kṣobhayati -yituṃ) kramaṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or upahan (c. 2. -hanti -ntuṃ) or vilup (c. 6. -lumpati -loptuṃ), saṅkarīkṛ ākulīkṛ vibhram in caus. (-bhramayati -yituṃ).

DERANGED, p. p. vyastaḥ -stā -staṃ vikṣiptaḥ -ptā -ptaṃ asaṃsthitaḥ -tā -taṃ anavasthitaḥ -tā -taṃ avyavasthitaḥ -tā -taṃ vyāpannaḥ -nnā -nnaṃ bhagnakramaḥ -mā -maṃ asvasthaḥ -sthā -sthaṃ astavyastaḥ -stā -staṃ.
     --(In mind) viparītacetāḥ -tāḥ -taḥ (s) bhrāntamanāḥ -nāḥ -naḥ (s) unmattaḥ -ttā -ttaṃ.

DERANGEMENT, s. utkramaḥ vyutkramaḥ bhagnaprakramaḥ akramaḥ asaṃsthānaṃ avyavasthā anavasthitatvaṃ vailakṣaṇyaṃ vyastatā visūtratā viplavaḥ vikṣiptatā.
     --(Of mind) cittaviplavaḥ cittavibhramaḥ mativiparyyayaḥ.

DERELICTION, s. tyāgaḥ parityāgaḥ uttyāgaḥ virahaḥ utsarjanaṃ apāyaḥ.

To DERIDE, v. a. avahas (c. 1. -hasati -situṃ), apahas upahas; apahāsāspadīkṛ avahāsabhūmiṃ kṛ; bharts (c. 10. bhartsayate -ti -yituṃ), utsmi (c. 1. -smayate -smetuṃ), avagarh (c. 1. -garhate -rhituṃ), avajñā (c. 9. -jānāti -jñātuṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ).

DERIDED, p. p. upahasitaḥ -tā -taṃ avahasitaḥ -tā -taṃ vigarhitaḥ -tā -taṃ.

DERIDER, s. upahāsakaḥ parihāsakarttā m. (rttṛ) avakṣepakaḥ.

[Page 173a]

DERIDINGLY, adv. parihāsena upahāsena sāvakṣepaṃ hāsyapuraḥsaraṃ.

DERISION, s. upahāsaḥ avahāsaḥ apahāsaḥ parihāsaḥ hāsyaṃ avakṣepaḥ utprāsanaṃ avajñā avahelā avamānaṃ vyañjanā vyaṅgyaḥ.

DERISIVE, a. parihāsakaḥ -kā -kaṃ hāsakaraḥ -rā -raṃ avakṣepakaḥ -kā -kaṃ.

DERIVABLE, a. prāpaṇīyaḥ -yā -yaṃ ānayanīyaḥ -yā -yaṃ utpādanīyaḥ -yā -yaṃ vyutpādanīyaḥ -yā -yaṃ niṣpādanīyaḥ -yā -yaṃ yauktikaḥ -kī -kaṃ.

DERIVATION, s. ānayanaṃ utpattiḥ f., vyutpattiḥ f., niṣpattiḥ f., apavāhaḥ.
     --(Origin) yoniḥ f., udbhavaḥ sambhavaḥ prabhavaḥ nirgamaḥ mūlaṃ.
     --(Of a word) śabdotpattiḥ f., dhātuvyutpattiḥ śabdayoniḥ f.

DERIVATIVE, a. vyutpannaḥ -nnā -nnaṃ yauktikaḥ -kī -kaṃ autsargikaḥ -kī -kaṃ.

DERIVATIVE, s. vyutpannaśabdaḥ utpannaśabdaḥ mūlād ānītaṃ yatkiñcit.

To DERIVE, v. a. mūlād ānī (c. 1. -nayati -netuṃ) or nirṇī or or apavah (c. 1. -vahati -voḍhuṃ), niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ); utpattiṃ kṛ vyutpattiṃ kṛ; nirgam in caus. (-gamayati -yituṃ) udbhū in caus. (-bhāvayati -yituṃ) sambhū in caus.; niḥsṛ in caus. (-sārayati -yituṃ) jan in caus. (janayati -yituṃ).
     --(Communicate by transmission) sañcar in caus. (-cārayati -yituṃ).

To DERIVE, v. n. utpad (c. 4. -padyate -pattuṃ), vyutpad samutpad; jan (c. 4. jāyate janituṃ), prajan; prabhū (c. 1. -bhavati -vituṃ), udbhū sambhū; prasṛ (c. 1. -sarati -sarttuṃ), udgam (c. 1. -gacchati -gantuṃ), nirgam.

DERIVED, p. p. utpannaḥ -nnā -nnaṃ vyutpannaḥ -nnā -nnaṃ ānītaḥ -tā -taṃ.

DERIVER, s. vyutpattikārakaḥ ānayanakarttā m. (rttṛ) janmadātā m. (tṛ).

To DEROGATE, v. a. nyūnīkṛ ūn (c. 10. ūnayati -yituṃ), alpīkṛ kana (nom. kanayati -yituṃ), lagha (nom. laghayati -yituṃ), laghūkṛ hras in caus. (hrāsayati -yituṃ) asūya (nom. asūyati -yituṃ).

DEROGATION, s. nyūnīkaraṇaṃ alpīkaraṇaṃ laghūkaraṇaṃ hrāsaḥ apacayaḥ asūyā abhyasūyā apavādaḥ vigānaṃ.

DEROGATORILY, adv. asūyayā abhyasūyayā sāpavādaṃ akīrttikaraṃ.

DEROGATORY, a. laghūkārakaḥ -kā -kaṃ asūyakaḥ -kā -kaṃ abhyasūyakaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ apayaśaskaraḥ -rī -raṃ akīrttikaraḥ -rā -raṃ hrāsakaḥ -kā -kaṃ.

DERVISE, DERVISH, s. turuṣkadeśīyaḥ sannyāsī or yogī m. (n).

DESCANT, s. (Song) vigītaṃ saṅgītaṃ gītaṃ.
     --(Discourse) vādaḥ vākyaṃ pravādaḥ pravacanaṃ vacanaṃ anukathanaṃ saṅkathā vacanakramaḥ bhāṣitaṃ.

To DESCANT, v. n. (Sing) vigai (c. 1. -gāyati -gātuṃ), anugai saṅgai.
     --(Discourse at large) suvistareṇa vad (c. 1. vadati -dituṃ) or pravad suvistaraṃ vyākhyā (c. 2. -khyāti -tuṃ) or vivaraṇaṃ kṛ.

To DESCEND, v. n. (Come down) avaruh (c. 1. -rohati -roḍhuṃ), avatṝ (c. 1. -tarati -rituṃ -rītuṃ), avayā (c. 2. -yāti -tuṃ), adho yā avapat (c. 1. -patati -tituṃ), adho gam (c. 1. gacchati gantuṃ).
     --(Fall) pat nipat prapat cyu (c. 1. cyavate cyotuṃ), pracyu.
     --(Make hostile incursion) ākram (c. 1. -krāmati -kramituṃ), āsad (c. 10. -sādayati -yituṃ), abhidru (c. 1. -dravati -drotuṃ), abhidhāv (c. 1. -dhāvati -vituṃ).
     --(Arrive, enter) āgam abhigam upasthā (c. 1. -tiṣṭhati -sthātuṃ), praviś (c. 6. -viśati -veṣṭuṃ).
     --(Be derived from) utpad (c. 4. -padyate -pattuṃ), prasṛ (c. 1. -sarati -sarttuṃ), prabhū nirgam.
     --(Devolve by inheritance) vaṃśakrameṇa or anvayakrameṇa āgam or āyā pitṛsakāśāt prāp in pass. (-āpyate -āptuṃ).
     --(Descend into particulars) vistaraśaḥ or vibhāgaśaḥ or upavarṇena vad (c. 1. vadati -dituṃ), vistīrṇavivaraṇaṃ kṛ samuddeśaṃ kṛ.

To DESCEND, v. a. (Make to come down) avatṝ in caus. (-tārayati -yituṃ), avaruh in caus. (-rohayati -yituṃ) avapat in caus. (-pātayati -yituṃ); 'he descends the tree,' drumāt or taror avatarati or avarohati.

DESCENDANT, s. santānaḥ -naṃ santatiḥ f., apatyaṃ pravaraṃ prajā sūnuḥ m., prasavaḥ prasūtiḥ f., tantuḥ m.; 'descendants,' putrapautrāḥ m. pl., kulasantatiḥ f., apatyāni n. pl., kulaṃ vaṃśaḥ; 'male descendant,' putrasantānaḥ.

DESCENDED, p. p. avatīrṇaḥ -rṇā -rṇaṃ avarūḍhaḥ -ḍhā -ḍhaṃ adhogataḥ -tā -taṃ; 'lineally descended or inherited,' vaṃśakramāgataḥ -tā -taṃ or kramāgataḥ kramāyātaḥ -tā -taṃ pitṛprāptaḥ -ptā -ptaṃ anvayāgataḥ -tā -taṃ.

DESCENDENT, a. avarohī -hiṇī -hi (n) adhogāmī -minī -mi (n) nīcagaḥ -gā -gaṃ pātukaḥ -kā -kaṃ adhaḥpātī -tinī -ti (n) nīcābhimukhaḥ -khā -khaṃ.

DESCENSION, s. avapātaḥ adhogatiḥ f., pātaḥ patanaṃ adhaḥpatanaṃ adhaḥsaraṇaṃ.

DESCENT, s. (Going downwards) adhogatiḥ f., adhogamaḥ -manaṃ avapātaḥ avatāraḥ avapatanaṃ avataraṇaṃ avarohaḥ -haṇaṃ adhoyānaṃ.
     --(Hostile incursion) abhikramaḥ avaskandaḥ ākrāntiḥ f., prayāṇaṃ abhiniryāṇaṃ.
     --(Transmission by succession) kramāgamaḥ vaṃśakramāgamaḥ kramāgatatvaṃ anvayāgamaḥ.
     --(Birth extraction) janma n. (n) utpattiḥ f., udbhavaḥ sambhavaḥ vaṃśaḥ.
     --(Lineage) santatiḥ f., anvayaḥ āvaliḥ f.; 'consanguineous descent,' ekaśarīrānvayaḥ ekaśarīrāvayavatvaṃ.

DESCRIBABLE, a. varṇanīyaḥ -yā -yaṃ nirdeśyaḥ -śyā -śyaṃ nirvacanīyaḥ -yā -yaṃ vyākhyeyaḥ -yā -yaṃ varṇayituṃ śakyaḥ -kyā -kyaṃ.

To DESCRIBE, v. a. varṇ (c. 10. varṇayati -yituṃ), anuvarṇ upavarṇ saṃvarṇ; nirdiś (c. 6. -diśati -deṣṭu), uddiś samuddiś; vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), kath (c. 10. -kathayati -yituṃ), saṅkath; kṝt (c. 10. kīrttayati -yituṃ), anukṝt; nirvac (c. 2. -vakti -vaktuṃ); vyākhyā (c. 2. -khyāti -tuṃ), vibrū (c. 2. -bravīti -vaktuṃ), nirūp (c. 10. -rūpayati -yituṃ).

DESCRIBED, p. p. varṇitaḥ -tā -taṃ upavarṇitaḥ -tā -taṃ nirddiṣṭaḥ -ṣṭā -ṣṭaṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ samuddiṣṭaḥ -ṣṭā -ṣṭaṃ niruktaḥ -ktā -ktaṃ vyākhyātaḥ -tā -taṃ kathitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ vivṛtaḥ -tā -taṃ.

DESCRIPTION, s. varṇanaṃ -nā upavarṇanaṃ vivaraṇaṃ vivṛtiḥ f., nirdeśaḥ samuddeśaḥ niruktiḥ f., nirvacanaṃ vyākhyā -khyānaṃ nirūpaṇaṃ kathanaṃ yathārthakathanaṃ.

DESCRIPTIVE, a. nirdeśakaḥ -kā -kaṃ samuddeśakaḥ -kā -kaṃ varṇanakṛt m. f. n., vācakaḥ -kā -kaṃ vivaraṇakārī -riṇī -ri (n) yathārthakathakaḥ -kā -kaṃ.

To DESCRY, v. a. (Perceive at a distance, see) dūrād ālok (c. 1. -lokate, c. 10. -lokayati -yituṃ) or avalok dṛś (c. 1. paśyati draṣṭuṃ), anudṛś pradṛś paridṛś; īkṣ (c. 1. īkṣate -kṣituṃ), samīkṣ abhivīkṣ prekṣ vīkṣ nirvarṇ (c. 10. -varṇayati -yituṃ), ālakṣ (c. 10. -lakṣayati -yituṃ), upalakṣ.
     --(Find out, discover) jñā (c. 9. jānāti jñātuṃ), avagam (c. 1. -gacchati -gantuṃ), nirūp (c. 10. -rūpayati -yituṃ), sūc (c. 10. sūcayati -yituṃ).

DESCRY, s. dūrād ālokitaṃ yatkiñcid dūrāddṛṣṭaṃ vastu.

To DESECRATE, v. a. pratiṣṭhālopaṃ kṛ saṃskāradūpaṇaṃ kṛ saṃskārahīnaṃ -nāṃ -naṃ kṛ apuṇyaṃ -ṇyāṃ -ṇyaṃ kṛ apavitrīkṛ puṇyatvaṃ lup (c. 6. lumpati loptuṃ or caus. lopayati -yituṃ), duṣ in caus. (dūṣayati -yituṃ) vyabhicar (c. 1. -carati -rituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), malinīkṛ.

DESECRATED, p. p. luptapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ bhagnasaṃskāraḥ -rā -raṃ bhraṣṭapuṇyatvaḥ -tvā -tvaṃ.

DESECRATION, s. pratiṣṭhālopaḥ saṃskāradaṣaṇaṃ puṇyatvadūṣaṇaṃ apavitrīkaraṇaṃ vyabhicāraḥ kalaṅkakaraṇaṃ apuṇyakaraṇaṃ.

DESERT, s. (A wilderness) maruḥ m., marusthalaṃ -lī marubhūmiḥ f., jaṅgalaṃ araṇyaṃ vanaṃ īriṇaṃ iriṇaṃ dhanvā m. (n) roṣaṇaṃ vidarbhaḥ valluraṃ -llūraṃ.

[Page 174a]

DESERT, a. (Wild) āraṇyaḥ -ṇyī -ṇyaṃ -ṇyakaḥ -kā -kaṃ jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ vanyaḥ -nyā -nyaṃ iriṇaḥ -ṇā -ṇaṃ īriṇaḥ -ṇā -ṇaṃ nirjanaḥ -nā -naṃ nirjalaḥ -lā -laṃ nirālayaḥ -yā -yaṃ śūnyaḥ -nyā -nyaṃ khilaḥ -lā -laṃ.

DESERT, s. (Merit or demerit) guṇāguṇaṃ puṇyāpuṇyaṃ arhatvaṃ dharmmādharmmaṃ.
     --(Excellence, right to reward) guṇaḥ puṇyaṃ śreyaḥ n. (s) sukṛtaṃ upayogaḥ upayuktatā yogyatvaṃ pātratā kṛtitvaṃ utkarṣaḥ śasyaṃ praśasyaṃ.

To DESERT, v. a. tyaj (c. 1. tyajati tyaktuṃ), parityaj santyaj; hā (c. 3. jahāti hātuṃ), apahā prahā vihā apāhā; rah (c. 10. rahayati -yituṃ), virah; utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj atisṛj ujjh (c. 6. ujjhati -jjhituṃ), projjh; parihṛ (c. 1. -harati -harttuṃ).

To DESERT, v. n. (From the army) senāṃ tyaktvā parivṛt (c. 1. -varttate -rttituṃ) or palāy (c. 1. palāyate -yituṃ) or vipalāy.

DESERTED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ uttyaktaḥ -ktā -ktaṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjjitaḥ -tā -taṃ hīnaḥ -nā -naṃ parihīṇaḥ -ṇā -ṇaṃ varjitaḥ -tā -taṃ śūnyaḥ -nyā -nyaṃ ujjhitaḥ -tā -taṃ projjhitaḥ -tā -taṃ vinākṛtaḥ -tā -taṃ luptaḥ -ptā -ptaṃ apaviddhaḥ -ddhā -ddhaṃ.

DESERTER, s. tyāgī m. (n) tyaktā m. (ktṛ) senātyāgī m., vipalāyī m. (n) palāyī m. (n) parivarttī m. (n) parivarttakaḥ yuddhatyāgī yuddhaparāṅmukhaḥ.

DESERTION, s. (Abandonment) tyāgaḥ parityāgaḥ uttyāgaḥ virahaḥ projjhanaṃ utsarjjanaṃ visarjjanaṃ visṛṣṭiḥ f., parivarttaḥ.
     --(From the army) senātyāgaḥ yuddhatyāgaḥ yuddhapalāyanaṃ vipalāyanaṃ.

DESERTLESS, a. nirguṇaḥ -ṇā -ṇaṃ anarhaḥ -rhā -rhaṃ anupayuktaḥ -ktā -ktaṃ.

To DESERVE, v. a. and n. arh (c. 1. arhati -te -rhituṃ), arhaḥ -rhā -rhaṃ or upayuktaḥ -ktā -ktaṃ or ucitaḥ -tā -taṃ or yogyaḥ -gyā -gyam as or bhū; 'he deserves honour,' mānam arhati; 'he deserves punishment,' daṇḍam arhati; 'he deserves to drink soma juice,' somaṃ pātum arhati; 'does he deserve so large a salary or not?' kim upayukto'yam etāvad varttanaṃ gṛhlāty anupayukto vā; 'he deserves death,' badhārho'sti maraṇocito'sti. The future pass. part. may sometimes be used in this sense; as, 'he deserves death,' badhyo'sti; 'he deserves honour,' mānyo'sti pūjanīyo'sti.

DESERVEDLY, adv. arhaṃ upayuktaṃ yogyaṃ ucitaṃ arhatvena nyāyatas.

DESERVER, s. arhaḥ; 'good deserver,' satpātraṃ; 'best deserver,' arhattamaḥ.

DESERVING, a. (Worthy of) arhaḥ -rhā -rhaṃ upayuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ yogyaḥ -gyā -gyaṃ.
     --(Meritorious) guṇī -ṇinī -ṇi (n) guṇānvitaḥ -tā -taṃ.

DESERVING, s. guṇaḥ upayogaḥ puṇyaṃ arhatvaṃ dharmmaḥ pātratā śasyaṃ.

DESICCANTS, a. vraṇaśoṣakāḥ m. pl., kṣataśoṣaṇārthas upanāhaḥ or upadehaḥ.

To DESICCATE, v. a. śuṣ in caus. (śoṣayati -yituṃ) ucchuṣ upaśuṣ viśuṣ saṃśuṣ.

To DESICCATE, v. n. śuṣ (c. 4. śuṣyati śoṣṭuṃ), viśuṣ okh (c. 1. okhati -khituṃ).

DESICCATION, s. śoṣaṇaṃ pariśoṣaḥ ucchoṣaṇaṃ śuṣkakaraṇaṃ śuṣkatvaṃ.

DESICCATIVE, a. śoṣakaḥ -kā -kaṃ ucchoṣaṇaḥ -ṇī -ṇaṃ śuṣkakṛt m. f. n.

To DESIDERATE, v. a. apratyakṣaṃ or aviṣayaṃ kiñcidvastu iṣ (c. 6. icchati eṣituṃ) or utkaṇṭh (c. 1. -kaṇṭhate -ṇṭhituṃ) or abhyāp in des. (-īpsati -psituṃ).

DESIDERATUM, s. avidyamānaṃ kiñcid abhīṣṭaṃ vastu avarttamāno vāñchanīyaviṣayaḥ.

To DESIGN, v. a. (Purpose, intend) kṛ in des. (cikīrṣati -rṣituṃ) abhipre (rt. i with abhi pra; abhipraiti -tuṃ), upalakṣ (c. 10. -lakṣayati -yituṃ); uddiś (c. 6. -diśati -deṣṭuṃ), abhisandhā (c. 3. -dadhāti -dhātuṃ), manaḥ or matiṃ or buddhiṃ kṛ or prakṛ with loc. or abl. case; as, 'he designs a crime,' manaḥ pāpe karoti; 'he designs the death of the king,' rājño vināśāya matiṃ karoti.
     --(Plan, meditate) cint (c. 10. cintayati -yituṃ), pracint mantr (c. 10. mantrayati -yituṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ), kḷp (c. 10. kalpayati -yituṃ), parikḷp anusandhā (c. 3. -dadhāti -dhātuṃ), vyavaso (c. 4. -syati -sātuṃ).
     --(Devote to, apply to a particular purpose) prayuj (c. 7. -yuṃkte -yoktuṃ), upayuj viniyuj; as, 'to religious purposes,' dharmmārtham upayuj.
     --(Draw) ālikh (c. 6. -likhati -lekhituṃ), sūtrapātaṃ kṛ saṃskāraṃ kṛ saṃskṛ.

DESIGN, s. (Intention, purpose) cikīrṣā -rṣitaṃ abhiprāyaḥ abhipretaṃ āśayaḥ arthaḥ ākūtaṃ tātparyyaṃ ākāṃkṣā chandaḥ chandaḥ n. (s) saṅkalpaḥ uddeśaḥ matiḥ f., mataṃ kāryyaṃ upayogaḥ prayojanaṃ upalakṣitaṃ abhisandhiḥ m.
     --(Plan, scheme) cintā upāyaḥ vyavasitaṃ vyavasāyaḥ prakrāntaṃ anusandhānaṃ kalpanā ghaṭanaṃ vidhānaṃ.
     --(Drawing, impression) saṃskāraḥ ālekhyaṃ sūtraṃ sūtrapātaḥ; 'with the design of,' arthaṃ; 'one who has not effected his design,' akṛtārthaḥ.

To DESIGNATE, v. a. (Mark out, indicate) cihn (c. 10. cihnayati -yituṃ), lakṣ (c. 10. lakṣayati -yituṃ), upalakṣ viśiṣ in caus. (-śeṣayati -yituṃ) pradiś (c. 6. -diśati -deṣṭuṃ), nirdiś sūc (c. 10. sūcayati -yituṃ).
     --(Appoint) niyuj (c. 10. -yojayati -yituṃ), parikḷp (c. 10. -kalpayati -yituṃ).

DESIGNATED, p. p. cihnitaḥ -tā -taṃ lakṣitaḥ -tā -taṃ viśeṣitaḥ -tā -taṃ.

DESIGNATION, s. lakṣaṇaṃ upalakṣaṇaṃ saṃlakṣaṇaṃ cihnaṃ viśeṣaṇaṃ saṃjñā abhijñānaṃ abhidhānaṃ ākhyā nirdeśaḥ sūcanaṃ.

DESIGNED, p. p. cikīrṣitaḥ -tā -taṃ abhipretaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ arthavān -vatī -vat (t) vyavasitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ.

DESIGNEDLY, adv. icchātas mantratas kāmatas prakāmaṃ yathākāmaṃ matipūrvvakaṃ buddhipūrvvaṃ buddhipuraḥsaraṃ manopūrvvakaṃ matyā buddhā tātparyyatas yathākalpaṃ.

DESIGNER, s. (Contriver) cintakaḥ upāyacintakaḥ parikalpakaḥ vyavasāyī m. (n).
     --(Drawer) ālekhakaḥ saṃskāralekhakaḥ sūtrapātakaḥ.

DESIGNING, a. vidagdhaḥ -gdhā -gdhaṃ chalī -linī -li (n) māyī -yinī -yi (n) kāpaṭikaḥ -kī -kaṃ vañcanaśīlaḥ -lī -laṃ pratārakaḥ -kā -kaṃ savyājaḥ -jā -jaṃ.

DESIGNLESS, a. abhiprāyahīnaḥ -nā -naṃ nirarthakaḥ -kā -kaṃ niṣprayojanaḥ -nā -naṃ.

DESIGNMENT, s. abhiprāyaḥ cikīrṣā āśayaḥ arthaḥ arthavattā arthatvaṃ abhisandhiḥ m.

DESIRABLE, a. spṛhaṇīyaḥ -yā -yaṃ spṛhyaḥ -hyā -hyaṃ abhilaṣaṇīyaḥ -yā -yaṃ vāñchanīyaḥ -yā -yaṃ kamanīyaḥ -yā -yaṃ kāmyaḥ -myā -myaṃ lobhyaḥ -bhyā -bhyaṃ ākāṃkṣaṇīyaḥ -yā -yaṃ eṣaṇīyaḥ -yā -yaṃ prārthanīyaḥ -yā -yaṃ apekṣaṇīyaḥ -yā -yaṃ gamyaḥ -myā -myaṃ; 'a desirable gift,' kāmyadānaṃ.

DESIRABLENESS, s. spṛhaṇīyatā vāñchanīyatvaṃ kamanīyatā kāmyatvaṃ iṣṭatvaṃ.

DESIRE, s. icchā abhilāṣaḥ abhilaṣitaṃ spṛhā vāñchā īhā kāmaḥ kāmanā kāṃkṣā ākāṃkṣā ākāṃkṣā abhikāṃkṣā manorathaḥ abhimataṃ samīhitaṃ lobhaḥ āśā tṛṣā tṛṣṇā icchatvaṃ iṣṭiḥ f., iṣṭaṃ abhīṣṭaṃ chandaḥ n. (s) chandaṃ ruciḥ f., abhiruciḥ f., manaskāmanā manobhimataṃ abhīpsā lipsā autsukyaṃ autkaṇṭhyaṃ vaśaḥ lālasā kautūhalaṃ kāntiḥ f., vasāraṃ; 'one's desire,' svecchā; 'according to one's desire,' svecchātas svecchayā svavāñchayā svarucyā yatheṣṭaṃ yathābhimataṃ svacchandaṃ. OBS. The noun formed from the desid. base often expresses 'desire'; as, 'desire to drink,' pipāsā; 'desire to burn,' didhakṣā.

[Page 175a]

To DESIRE, v. a. iṣ (c. 6. icchati eṣituṃ), abhilaṣ (c. 1. -laṣati, c. 4. -laṣpati -laṣituṃ), vāñch (c. 1. vāñchati -ñchituṃ), abhivāñch saṃvāñch; kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ), ākāṃkṣ anukāṃkṣ abhikāṃkṣ; spṛh (c. 10. spṛhayati -yituṃ), kam (c. 10. kāmayate -yituṃ), īh (c. 1. īhate -hituṃ), samīh lubh (c. 4. lubhyati lobdhuṃ), abhiruc in caus. (-rocayati -yituṃ) āp in des. (īspati -psituṃ) abhyāp paryāp; labh in des. (lipsate -psituṃ) abhilabh āśaṃs (c. 1. -śaṃsate -situṃ), gṛdh (c. 4. gṛdhyati gardhituṃ), vaś (c. 2. vaṣṭi vaśituṃ).
     --(Ask, beg for) arth (c. 10. arthayate -ti -yituṃ), prārth yāc (c. 1. yācati -cituṃ), vṛ (c. 9. vṛṇīte varituṃ -rītuṃ) with 2 acc., nivid in caus. (-vedayati -yituṃ).

DESIRED, p. p. iṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ abhilaṣitaḥ -tā -taṃ vāñchitaḥ -tā -taṃ kāṃkṣitaḥ -tā -taṃ ākāṃkṣitaḥ -tā -taṃ abhikāṃkṣitaḥ -tā -taṃ abhimataḥ -tā -taṃ īhitaḥ -tā -taṃ samīhitaḥ -tā -taṃ īpsitaḥ -tā -taṃ abhīpsitaḥ -tā -taṃ lipsitaḥ -tā -taṃ saṅkalpitaḥ -tā -taṃ hṛdyaḥ -dyā -dyaṃ.

DESIROUS, a. icchuḥ -cchuḥ -cchu icchukaḥ -kā -kaṃ icchakaḥ -kā -kaṃ icchāvān -vatī -vat (t) icchānvitaḥ -tā -taṃ abhilāṣī -ṣiṇī -ṣi (n) -ṣukaḥ -kā -kaṃ vāñchī -ñchinī -ñchi (n) ākāṃkṣī -kṣiṇī -kṣi (n) or abhikāṃkṣī eṣī -ṣiṇī -ṣi (n) arthī -rthinī -rthi (n) kāmī -minī -mi (n) kāmukaḥ -kā -kaṃ kāmavān -vatī -vat (t) kāmayānaḥ -nā -naṃ lobhī -bhinī -bhi (n) lubdhaḥ -bdhā -bdhaṃ spṛhayāluḥ -luḥ -lu jātaspṛhaḥ -hā -haṃ saspṛhaḥ -hā -haṃ sākāṃkṣaḥ -kṣā -kṣaṃ īpsuḥ -psuḥ -psu or abhīpsuḥ or prepsuḥ or pariprepsuḥ iṣṭī -ṣṭinī -ṣṭi (n) jighṛkṣuḥ -kṣuḥ -kṣu āśaṃsuḥ -suḥ -su āśāyuktaḥ -ktā -ktaṃ lālasī -sinī -si (n) tṛṣṇakaḥ -kā -kaṃ kamraḥ -mrā -mraṃ. 'Desirous' is sometimes expressed by kāma affixed to the infinitive, the final of which is rejected; as, 'desirous to do,' karttukāmaḥ -mā -maṃ; 'desirous to go,' gantukāmaḥ -mā -maṃ; or by the adj. formed from the desid. base; as, 'desirous of drinking,' pipāsuḥ -suḥ -su; 'desirous of taking,' āditsuḥ -tsuḥ -tsu.

To DESIST, v. n. viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), nirvṛt vinivṛt; śam (c. 4. śāmyati śamituṃ), vigas (c. 1. -gacchati -gantuṃ), vichid in pass. (-chidyate) viśram (c. 4. -śrāmyati -śramituṃ), apayā (c. 2. -yāti -tuṃ); 'he desists from wickedness,' pāpād viramati or nivarttate.

DESISTANCE, s. viratiḥ f., virāmaḥ nivṛttiḥ f., nivarttanaṃ nirvṛttiḥ f., upaśamaḥ.

DESISTED, p. p. nivṛttaḥ -ttā -ttaṃ virataḥ -tā -taṃ uparataḥ -tā -taṃ śāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ vigataḥ -tā -taṃ vicchinnaḥ -nnā -nnaṃ.

DESK, s. likhanaphalakaṃ lipiphalakaṃ lipisajjādhāraḥ lekhasādhanādhāraḥ.

DESOLATE, a. (Solitary, uninhabited) śūnyaḥ -nyā -nyaṃ śūnyākāraḥ -rā -raṃ viviktaḥ -ktā -ktaṃ nirjanaḥ -nā -naṃ nirmanuṣyaḥ -ṣyā -ṣyaṃ puruṣavarjitaḥ -tā -taṃ aprajaḥ -jā -jaṃ vilokaḥ -kī -kaṃ niḥśalākaḥ -kā -kaṃ nirālayaḥ -yā -yaṃ vasatihīnaḥ -nā -naṃ.
     --(Laid waste) ucchinnaḥ -nnā -nnaṃ prabādhitaḥ -tā -taṃ upapīḍitaḥ -tā -taṃ.

To DESOLATE, v. a. upapīḍ (c. 10. -pīḍayati -yituṃ), prabādh (c. 1. -bādhate -dhituṃ), ucchid (c. 7. -chinatti -chettuṃ), śūnyīkṛ nirjanīkṛ nirdah (c. 1. -dahati -dagdhuṃ), vasatī naś in caus. (nāśayati -yituṃ).

DESOLATION, s. (Destruction of inhabitants) śūnyīkaraṇaṃ nirjanīkaraṇaṃ vasatināśaḥ ucchedaḥ upapīḍanaṃ.
     --(State of destitution) śūnyatā nirjanatvaṃ viviktatā rahitatvaṃ viṣādaḥ viṣannatā.

DESPAIR, s. nirāśā nairāśyaṃ āśāhīnatā daurmanasyaṃ vaiklavyaṃ viṣādaḥ; 'in despair,' tyaktāśaḥ āśāhīnaḥ gatāśaḥ.

To DESPAIR, v. n. āśāṃ hā (c. 3. jahāti hātuṃ) or tyaj āśayā hā in pass. (hīyate) nairāśyam upagam (c. 1. -gacchati -gantuṃ) or gam; nirāśībhū saṅkuṭ (c. 6. -kuṭati -ṭituṃ).

DESPAIRINGLY, adv. āśāṃ vinā āśayā vinā sanairāśyaṃ nairāśyāt.

To DESPATCH, v. a. (Send away hastily) satvaraṃ prasthā in caus. (-sthāpayati -yituṃ) or prer (c. 10. -īrayati -yituṃ) or preṣ in caus. (preṣayati -yituṃ, rt. iṣ), sampreṣ paripreṣ, or prahi (c. 5. -hiṇoti -hetuṃ) or prayā in caus. (-yāpayati -yituṃ) or cud (c. 10. codayati -yituṃ), or praṇud (c. 6. -ṇudati -ṇottuṃ).
     --(Hasten, perform quickly) tvar in caus. (tvarayati -yituṃ) santvar; tvaritaṃ kṛ or sampad in caus. (-pādayati -yituṃ) or pravṛt in caus. (-varttayati -yituṃ).
     --(Kill) vyāpad in caus. (-pādayati -yituṃ) lokāntaraṃ prāp in caus. (-āpayati -yituṃ) or prer.

DESPATCH, s. (Hasty execution) kṣiprakāritvaṃ śīghranirvāhaḥ tvarā tūrṇiḥ f., āvegaḥ adīrghasūtratā.
     --(Official message) vācikaṃ vācikapatraṃ rājakīyapatraṃ rājalekhaḥ -lekhyaṃ.
     --(Hasty messenger) dhāvakaḥ vegī m. (n) prajavī m. (n) lekhahārī m. (n) vārttāharaḥ dūtaḥ.

DESPATCHED, p. p. (Sent) prasthāpitaḥ -tā -taṃ preritaḥ -tā -taṃ preṣitaḥ -tā -taṃ prahitaḥ -tā -taṃ prayāpitaḥ -tā -taṃ dūtaḥ -tā -taṃ pratisṛṣṭaḥ -ṣṭā -ṣṭaṃ nunnaḥ -nnā -nnaṃ praṇunnaḥ -nnā -nnaṃ gamitaḥ -tā -taṃ pratikṣiptaḥ -ptā -ptaṃ.

DESPATCHFUL, a. śīghrakārī -riṇī -ri (n) or kṣiprakārī avilambī -mbinī -mbi (n) adīrghasūtraḥ -trā -traṃ tvarāyuktaḥ -ktā -ktaṃ tvarāśīlaḥ -lā -laṃ.

DESPERADO, s. sāhasī m. (n) sāhasikaḥ atyāhitakarmmā m. (n) ātatāyī m. (n).

DESPERATE, a. (Without hope) nirāśaḥ -śā -śaṃ āśāhīnaḥ -nā -naṃ āśārahitaḥ -tā -taṃ gatāśaḥ -śā -śaṃ tyaktāśaḥ -śā -śaṃ niḥpratyāśaḥ -śā -śaṃ.
     --(Daring) sāhasikaḥ -kī -kaṃ -sī -sinī -si (n).
     --(Fearless) nirbhayaḥ -yā -yaṃ akutobhayaḥ -yā -yaṃ.
     --(Irretrievable) nirupāyī -yinī -yi (n) apratikāraḥ -rā -raṃ or aśakyapratikāraḥ.
     --(Furious) ugraḥ -grā -graṃ saṃrabdhaḥ -bdhā -bdhaṃ.
     --(Excessive) atyantaḥ -ntā -ntaṃ ati or su prefixed; 'a desperate fool,' atimūḍhaḥ; 'a desperate act,' atyāhitaṃ sāhasakalpaḥ ātatāyitā.

DESPERATELY, adv. (Furiously) unmattavat sāhasena -sāt ugraṃ saṃrabdhaṃ.
     --(In a great degree) su or ati prefixed; atyantaṃ bhṛśaṃ tīvraṃ.

DESPERATENESS, s. (Fury, daringness) unmādaḥ saṃrambhaḥ ugratvaṃ. sāhasikatvaṃ.

DESPERATION, s. nairāśyaṃ āśāhīnatā āśārāhityaṃ nirāśā.

DESPICABLE, a. avamānanīyaḥ -yā -yaṃ avamānyaḥ -nyā -nyaṃ or apamānyaḥ avamantavyaḥ -vyā -vyaṃ avajñeyaḥ -yā -yaṃ avajñātavyaḥ -vyā -vyaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ garhitaḥ -tā -taṃ avagarhitaḥ -tā -taṃ atigarhitaḥ -tā -taṃ nindyaḥ -ndyā -ndyaṃ nindanīyaḥ -yā -yaṃ nindārhaḥ -rhā -rhaṃ dūṣyaḥ -ṣyā -ṣyaṃ tucchaḥ -cchā -cchaṃ kutsitaḥ -tā -taṃ kṣudraḥ -drā -draṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ.

DESPICABLENESS, s. avamānyatā garhyatvaṃ nindyatā tucchatvaṃ dūṣyatā.

DESPICABLY, adv. garhaṇīyaṃ garhitaṃ kutsitaṃ apakṛṣṭaṃ tucchaṃ.

To DESPISE, v. a. avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), tṛṇāya man abhyavaman pariman garh (c. 1. garhate -rhituṃ), vigarh kuts (c. 10. kutsayati -yituṃ), nind (c. 1. nindati -ndituṃ), paribhū (c. 1. -bhavati -vituṃ), avadhīr (c. 10. avadhīrayati -yituṃ), gup in des. (jugupsate -psituṃ) upekṣ (c. 1. -īkṣate -kṣituṃ), avadhyai (c. 1. -dhyāyati -dhyātuṃ), bādh in des. (bībhatsate -tsituṃ) avakṣip (c. 6. -kṣipati -kṣeptuṃ), kadarth (c. 10. -arthayate -yituṃ), kadarthīkṛ tucchīkṛ laghūkṛ.

DESPISED, p. p. avamataḥ -tā -taṃ avamānitaḥ -tā -taṃ vimānitaḥ -tā -taṃ apamānitaḥ -tā -taṃ avajñātaḥ -tā -taṃ paribhūtaḥ -tā -taṃ garhitaḥ -tā -taṃ vigarhitaḥ -tā -taṃ avadhīritaḥ -tā -taṃ kadarthitaḥ -tā -taṃ avadhyātaḥ -tā -taṃ ninditaḥ -tā -taṃ upekṣitaḥ -tā -taṃ avagaṇitaḥ -tā -taṃ.

DESPISER, s. avamantā m. (ntṛ) avajñātā m. (tṛ) avamānakarttā m. (rttṛ) nindakaḥ.

DESPITE, s. (Malice) dveṣaḥ drohaḥ mātsaryyaṃ īrṣyā abhyasūyā durbuddhiḥ f., nṛśaṃsyaṃ daurjanyaṃ daṃśaḥ.
     --(Opposition) pratirodhaḥ virodhaḥ pratiyogaḥ pratikāraḥ pratikūlatā; 'in despite,' anicchayā viruddhaṃ prātikūlyena, or expressed by the gen. c. of the pres. part. of the root dṛś 'to see, ' or miṣ; 'in despite of thee,' paśyatas tava; 'in despite of the princes,' miṣatāṃ pārthivānāṃ.

To DESPITE, v. a. kup in caus. (kopayati -yituṃ) ruṣ in caus. (roṣayati -yituṃ) tap in caus. (tāpayati -yituṃ) santap; kliś (c. 9. kliśnāti kleṣṭuṃ), vyath in caus. (vyathayati -yituṃ) duḥkh (c. 10. duḥkhayati -yituṃ).

DESPITEFUL, a. drohī -hiṇī -hi (n) drohabuddhiḥ -ddhiḥ -ddhi or durbuddhiḥ īrṣyī -rṣyiṇī -rṣyi (n) sāsūyaḥ -yā -yaṃ viṣahṛdayaḥ -yā -yaṃ nṛśaṃsaḥ -sā -saṃ matsaraḥ -rā -raṃ dveṣī -ṣiṇī -ṣi (n) ahitecchuḥ -cchuḥ -cchu hiṃsāśīlaḥ -lā -laṃ.

DESPITEFULLY, adv. sadrohaṃ sadveṣaṃ hiṃsāpūrvvaṃ nṛśaṃsaṃ sābhyasūyaṃ.

DESPITEFULNESS, s. drohaḥ dveṣaḥ mātsaryyaṃ nṛśaṃsyaṃ daṃśaḥ daurjanyaṃ.

To DESPOIL, v. a. hṛ (c. 1. harati harttuṃ), apahṛ vimuc (c. 6. -muñcati -moktuṃ), viyuj in caus. (-yojayati -yituṃ) viprayuj with inst. c.; 'despoil of leaves,' niṣpatrīkṛ.

DESPOILED, p. p. hṛtaḥ -tā -taṃ apahṛtaḥ -tā -taṃ viyuktaḥ -ktā -ktaṃ viyojitaḥ -tā -taṃ; 'despoiled of all possessions,' hṛtasarvvasvaḥ -svā -svaṃ.

DESPOILER, s. harttā m. (rttṛ) hārakaḥ apahārakaḥ apahārakṛt luṇṭākaḥ.

DESPOLIATION, s. haraṇaṃ apahāraṇaṃ abhihāraḥ abhyāhāraḥ abhigrahaṇaṃ.

To DESPOND, v. n. viṣad (c. 1. -ṣīdati -ṣattuṃ), avasad; nirvedaṃ or viṣādaṃ or nairāśyam upagam (c. 1. -gacchati -gantuṃ) or gam; āśāṃ hā (c. 3. jahāti hātuṃ) or tyaj (c. 1. tyajati tyaktuṃ), nirviṇībhū nirvid (c. 4. -vidyate -vettuṃ), saṅkuṭ (c. 6. -kuṭati -ṭituṃ).

DESPONDENCY, s. viṣādaḥ nirvedaḥ viṣaṇṇatā nirviṇṇatā nairāśyaṃ nirāśā avasannatā udvegaḥ daurmanasyaṃ glāniḥ f., klāntiḥ f.

DESPONDENT, a. viṣaṇṇaḥ -ṇṇā -ṇṇaṃ viṣādī -dinī -di (n) nirviṇṇaḥ -ṇṇā -ṇṇaṃ nirāśaḥ -śā -śaṃ āśāhīnaḥ -nā -naṃ tyaktāśaḥ -śā -śaṃ avasannaḥ -nnā -nnaṃ udvignamanāḥ -nāḥ -naḥ (s) or durmanāḥ or antarmanāḥ glānaḥ -nā -naṃ.

DESPONDINGLY, adv. sanirvedaṃ saviṣādaṃ nirvedāt sanairāśyaṃ.

To DESPONSATE, v. a. vāgdattāṃ kṛ vāgdānena vivāvārthaṃ pratijñā (c. 9. -jānāti -nīte -jñātuṃ), kanyāṃ pradā pratijñāvivāhitāṃ kṛ.

DESPONSATION, s. vāgdānaṃ kanyāpradānaṃ vivāhārthaṃ pratijñānaṃ.

DESPOT, s. samrāṭ m. (j) adhirājaḥ cakravarttī m. (n) sarvveśvaraḥ rājādhirājaḥ ekarājaḥ svādhīnarājaḥ svayamprabhuḥ.

DESPOTIC, DESPOTICAL, a. anadhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ adhirājakaḥ -kā -kaṃ svayamprabhuḥ -bhuḥ -bhu sāmrājikaḥ -kī -kaṃ svayamprabhutvakārī -riṇī -ri (n).

DESPOTICALLY, adv. adhirājavat anāyattaṃ svecchātas svakāmatas svacchandaṃ.

DESPOTISM, s. sāmrājyaṃ adhirājyaṃ aikapatyaṃ svecchāprabhutvaṃ anadhīnatvaṃ.

To DESPUMATE, v. n. phena (nom. phenāyate), utsecanaṃ kṛ maṇḍa (nom. maṇḍāyate).

DESPUMATION, s. phenotsecanaṃ maṇḍotsecanaṃ utsecanaṃ utpīḍaḥ.

DESQUAMATION, s. tvakparipuṭanaṃ asthiparipuṭanaṃ adhyasthiparipuṭanaṃ.

DESSERT, s. bhojanānte pariveśitaṃ phalamodakādikhādyaṃ phalāhāraḥ.

[Page 176b]

DESTINATION, s. (Purpose for which any thing is intended) arthaḥ arthatvaṃ prayogaḥ upayogaḥ prayojanaṃ uddeśaḥ āśayaḥ abhiprāyaḥ tātparyyaṃ.
     --(Place of destination) agrabhūmiḥ f., agrasthānaṃ agraṃ nirūpitasthānaṃ.

To DESTINE or DESTINATE, v. a. nirūp (c. 10. -rūpayati -yituṃ), prakḷp (c. 10. -kalpayati -yituṃ), parikḷp nirdiś (c. 6. -diśati -deṣṭuṃ), uddiś pradiś samādiś; niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), prayuj upayuj viniyuj prasthā in caus. (-sthāpayati -yituṃ) abhisandhā (c. 3. -dadhāti -dhātuṃ).

DESTINED, p. p. nirūpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

DESTINY, s. daivaṃ bhāgyaṃ bhāgadheyaṃ kṛtāntaḥ vidhiḥ m., vidhātā m. (tṛ) bhavitavyatā daivikaṃ adṛṣṭaṃ niyatiḥ f., kālaniyogaḥ kāladharmmaḥ diṣṭaṃ prāktanaṃ.

DESTITUTE, a. (Poor, abject, friendless) nirdhanaḥ -nā -naṃ arthahīnaḥ -nā -naṃ niṣkiñcanaḥ -nā -naṃ akiñcanaḥ -nā -naṃ durgataḥ -tā -taṃ niḥsvaḥ -svā -svaṃ nirāśrayaḥ -yā -yaṃ apāśrayaḥ -yā -yaṃ aśaraṇaḥ -ṇā -ṇaṃ bandhuhīnaḥ -nā -naṃ.
     --(Deprived of, in want of) hīnaḥ -nā -naṃ vihīnaḥ -nā -naṃ parihīṇaḥ -ṇā -ṇaṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ varjitaḥ -tā -taṃ vivarjitaḥ -tā -taṃ śūnyaḥ -nyā -nyaṃ vinākṛtaḥ -tā -taṃ viyuktaḥ -ktā -ktaṃ luptaḥ -ptā -ptaṃ hṛtaḥ -tā -taṃ apetaḥ -tā -taṃ; 'destitute of fruit,' phalahīnaḥ -nā -naṃ or phalarahitaḥ -tā -taṃ or phalāpetaḥ -tā -taṃ or hṛtaphalaḥ -lā -laṃ; 'destitute of means,' asādhanaḥ -nā -naṃ.

DESTITUTION, s. (State of being deprived) hīnatvaṃ rahitatvaṃ śūnyatā.
     --(Absence of a thing) abhāvaḥ asambhavaḥ virahaḥ.
     --(Want of money, &c., poverty) dhanābhāvaḥ varttanābhāvaḥ niṣkiñcanatvaṃ akiñcanaṃ dāridryaṃ bandhuhīnatā asahāyatā abhūmiḥ f.

To DESTROY, v. a. (Put an end to, ruin) naś in caus. (nāśayati -yituṃ) vinaś praṇaś; sādh in caus. (sādhayati -yituṃ) saṃsādh; kṣi (c. 5. kṣiṇoti kṣetuṃ or caus. kṣayayati kṣapayati -yituṃ), sad in caus. (sādayati -yituṃ) lup (c. 6. lumpati loptuṃ or caus. lopayati -yituṃ), vilup; dhvaṃs in caus. (dhvaṃsayati -yituṃ) vidhvaṃs pradhvaṃs; ucchid (c. 7. -chinatti -chettuṃ), nirdah (c. 1. -dahati -dagdhuṃ), gras (c. 1. grasate -situṃ).
     --(Kill) han (c. 2. hanti -ntuṃ or caus. ghātayati -yituṃ), vyāpad in caus. (-pādayati -yituṃ) mṛ in caus. (mārayati -yituṃ) sūd (c. 10. sūdayati -yituṃ), abhisūd nisūd vinisūd sannisūd; śad in caus. (śātayati -yituṃ) pramī in caus. (-māpayati -yituṃ) kṣaṇ (c. 8. kṣaṇoti -ṇituṃ).

DESTROYED, p. p. naṣṭaḥ -ṣṭā -ṣṭaṃ nāśitaḥ -tā -taṃ vināśitaḥ -tā -taṃ praṇaṣṭaḥ -ṣṭā -ṣṭaṃ sāditaḥ -tā -taṃ sūditaḥ -tā -taṃ hataḥ -tā -taṃ ghātitaḥ -tā -taṃ dhvaṃsitaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ bhagnaḥ -gnā -gnaṃ vyāpāditaḥ -tā -taṃ.

DESTROYER, s. vināśakaḥ nāśī m. (n) nāśakārī m. (n) vināśakārī hantā m. (ntṛ) nihantā ghātī m. (n) kṣayakaraḥ antakaḥ antakṛt dhvaṃsakaḥ dhvaṃsakārī m. (n) pralayakarttā m. (rttṛ) sūdanaḥ apahaḥ; 'destroying angel,' kṛtāntaḥ.

DESTRUCTIBLE, a. nāśanīyaḥ -yā -yaṃ nāśyaḥ -śyā -śyaṃ vinaśvaraḥ -rā -raṃ dhvaṃsanīyaḥ -yā -yaṃ avaseyaḥ -yā -yaṃ kṣayī -yiṇī -yi (n).

DESTRUCTION, s. nāśaḥ vināśaḥ vinaṣṭiḥ f., praṇāśaḥ kṣayaḥ dhvaṃsaḥ pradhvaṃsaḥ sādanaṃ sūdanaṃ pralayaḥ saṃhāraḥ apāyaḥ atyayaḥ vilopanaṃ lopaḥ samucchedaḥ uddalanaṃ utpāṭanaṃ kṣaiṇyaṃ.
     --(Murder) ghātaḥ -tanaṃ māraṇaṃ badhaḥ nihananaṃ pramāpaṇaṃ.
     --(Of the world) pralayaḥ kalpāntaḥ jahānakaḥ jihānakaḥ saṃvarttaḥ kṣayaḥ.

[Page 177a]

DESTRUCTIVE, a. nāśī -śinī -śi (n) or praṇāśī vināśakaḥ -kā -kaṃ kṣayakaraḥ -rī -raṃ ghātī -tinī -ti (n) or vighātī ghātukaḥ -kā -kaṃ pradhvaṃsī -sinī -si (n) or paridhvaṃsī antakaraḥ -rī -raṃ sūdanaḥ -nī -naṃ pramāpī -piṇī -pi (n) ātyayikaḥ -kī -kaṃ nidhanakārī -riṇī -ri (n) nāśyaḥ -śyā -śyaṃ prāṇaharaḥ -rā -raṃ apakārakaḥ -kā -kaṃ pāṃsanaḥ -nā -naṃ abhimarśanaḥ -nā -naṃ krūraḥ -rā -raṃ apahaḥ -hā -haṃ or haḥ hā haṃ or ghnaḥ ghnā ghnaṃ in comp.

DESTRUCTIVELY, adv. sanāśaṃ vināśena vināśakaprakāreṇa ātyayikaṃ.

DESTRUCTIVENESS, s. nāśakatvaṃ nāśitvaṃ ghātukatvaṃ aṃpakārakatā.

DESUETUDE, s. viratiḥ f., uparatiḥ f., nivṛttiḥ f., nirvṛttiḥ nivarttanaṃ vicchedaḥ.

DESULTORY, a. cañcalaḥ -lā -laṃ asthiraḥ -rā -raṃ lolaḥ -lā -laṃ taralaḥ -lā -laṃ capalaḥ -lā -laṃ saṅkasukaḥ -kā -kaṃ adhīraḥ -rā -raṃ ucchṛṅkhalaḥ -lā -laṃ.

To DETACH, v. a. (Separate) bhid (c. 7. bhinatti bhettuṃ), vibhid viyuj (c. 7. -yunakti -yoktuṃ), vichid (c. 7. -chinatti -chettuṃ), avachid viśliṣ in caus. (-śleṣayati -yituṃ) khaṇḍ (c. 10. khaṇḍayati -yituṃ), pṛthakkṛ.
     --(Send out a party from the main army) sarvvasainyamadhyāt katipayasainyān ḍamarakaraṇārthaṃ prasthā in caus. (-sthāpayati -yituṃ).

DETACHED, p. p. viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ viniyuktaḥ -ktā -ktaṃ bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ prabhinnaḥ -nnā -nnaṃ vichinnaḥ -nnā -nnaṃ avachinnaḥ -nnā -nnaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ asaṃlagnaḥ -gnā -gnaṃ asaṃsaktaḥ -ktā -ktaṃ asaktaḥ -ktā -ktaṃ vyāsaktaḥ -ktā -ktaṃ gatasaṅgaḥ -ṅgā -ṅgaṃ niryuktikaḥ -kā -kaṃ.

DETACHMENT, s. (Act of detaching) viyogaḥ viprayogaḥ vibhedaḥ vichedaḥ avachedaḥ viśleṣaḥ vyāsaṅgaḥ anabhiṣvaṅgaḥ.
     --(Body of troops sent out for petty warfare) ḍamarakaraṇārthaṃ prasthāpitaḥ sainyagulmaḥ sainyadalaṃ.

DETAIL, s. vivaraṇaṃ vistāraḥ vistaraḥ vāgvistāraḥ upavarṇaḥ -rṇanaṃ vṛttāntavivaraṇaṃ sarvvavṛttāntavyākhyā; 'in detail,' vistareṇa vistaraśas suvistaraṃ upavarṇena vibhāgaśas.

To DETAIL, v. a. suvistareṇa kath (c. 10. kathayati -yituṃ) or ākhyā (c. 2. -khyāti -tuṃ), sarvvavṛttāntaṃ vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or vyākhyā; upavarṇ (c. 10. -varṇayati -yituṃ), vṛttāntavivaraṇaṃ kṛ.

DETAILED, p. p. and a. upavarṇitaḥ -tā -taṃ savistaraḥ -rā -raṃ vistīrṇaḥ -rṇā -rṇaṃ.

To DETAIN, v. a. (Keep what belongs to another) paradravyaṃ dhṛ (c. 1. dharati dharttuṃ or caus. dhārayati -yituṃ) or sandhṛ or paribhuj (c. 7. -bhuṃkte -bhoktuṃ).
     --(Keep back, withhold) nivṛ in caus. (-vārayati -yituṃ), nigrah (c. 9. -gṛhlāti -grahītuṃ), vidhṛ in caus., upasaṃhṛ (c. 1. -harati -harttuṃ) saṃhṛ.
     --(Restrain from departure) dhṛ nirudh (c. 7. -ruṇaddhi -roddhuṃ) avarudh.
     --(Hold in confinement) kārāyāṃ nirudh or āsidh (c. 1. -sedhati -seddhuṃ) or bandh (c. 9. badhnāti bandhuṃ).

DETAINED, p. p. dhṛtaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ nivāritaḥ -tā -taṃ.

DETAINER, s. dhārakaḥ dharttā m. (rttṛ) paribhoktā m. (ktṛ) nirodhakaḥ.

To DETECT, v. a. jñā (c. 9. jānāti jñātuṃ), vijñā parijñā abhijñā nirūp (c. 10. -rūpayati -yituṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), upalabh (c. 1. -labhate -labdhuṃ), avagam (c. 1. -gacchati -gantuṃ), adhigam adhyāgam dhṛ (c. 1. dharati dharttuṃ), āsad (c. 10. -sādayati -yituṃ), protsad anusandhā (c. 3. -dadhāti -dhātuṃ), vyañj in caus. (-añjayati -yituṃ) vyaktīkṛ vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).

DETECTED, p. p. jñātaḥ -tā -taṃ vijñātaḥ -tā -taṃ abhijñātaḥ -tā -taṃ avagataḥ -tā -taṃ nirūpitaḥ -tā -taṃ dhṛtaḥ -tā -taṃ nirṇītaḥ -tā -taṃ vyañjitaḥ -tā -taṃ vyaktīkṛtaḥ -tā -taṃ; 'in a crime,' dṛṣṭadoṣaḥ -ṣā -ṣaṃ.

DETECTION, s. jñānaṃ pārajñānaṃ vijñānaṃ nirūpaṇaṃ nirṇayaḥ dharaṇaṃ avagamaḥ anusandhānaṃ vyaktīkaraṇaṃ vivṛtiḥ f.

DETENTION, s. dharaṇaṃ dhāraṇaṃ sandhāraṇaṃ nigrahaḥ nivāraṇaṃ saṃharaṇaṃ saṃrodhaḥ amuktiḥ f., amokṣaḥ.
     --(Confinement) rodhaḥ nirodhaḥ -dhanaṃ āsedhaḥ sthānāsedhaḥ sampratirodhakaḥ.
     --(Forcible detention of a debtor) balātkāraḥ.

To DETER, v. a. bhayahetuṃ darśayitvā nivṛt in caus. (-varttayati -yituṃ) or nirvṛt in caus., or viram in caus. (-ramayati -yituṃ) or nivṛ in caus. (-vārayati -yituṃ) vibhī in caus. (-bhāyayati -yituṃ) avabharts in caus. (-bhartsayati -te -yituṃ).

To DETERGE, v. a. malam apamṛj (c. 1. -mārjati, c. 2. -mārṣṭi -rṣṭuṃ), parimṛj pariṣkṛ.

DETERGENT, a. parimārjjakaḥ -kā -kaṃ parimārkṣṇuḥ -kṣṇuḥ -kṣṇu śodhakaḥ -kā -kaṃ.

To DETERIORATE, v. n. kṣi in pass. (kṣīyate) hras (c. 1. hrasate -situṃ), duṣ (c. 4. duṣyati doṣṭuṃ), bhraṃś (c. 4. bhraśyati bhraṃśituṃ), vikṛtībhū anyathābhū vikalībhū.

To DETERIORATE, v. a. duṣ in caus. (dūṣayati -yituṃ) kikalīkṛ vikṛ apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), hras in caus. (hrāsayati -yituṃ).

DETERIORATED, p. p. kṣīṇaḥ -ṇā -ṇaṃ paribhraṣṭaḥ -ṣṭā -ṣṭaṃ vikalaḥ -lā -laṃ.

DETERIORATION, s. (Growing worse) vikāraḥ vikṛtiḥ f., hrāsaḥ apacayaḥ kṣayaḥ kṣīṇatā bhraṣṭatā duṣṭatā adhogatiḥ f., anyathābhāvaḥ.--
     --(Making worse) apakarṣaḥ -rṣaṇaṃ vikalīkaraṇaṃ.

DETERMENT, s. nivarttanaṃ nivṛttiḥ f., udyogabhaṅgaḥ udyamavyāghātaḥ vighnaḥ.

DETERMINABLE, a. nirṇeyaḥ -yā -yaṃ vivecanīyaḥ -yā -yaṃ nirdhāraṇīyaḥ -yā -yaṃ nirdhāryyaḥ -ryyā -ryyaṃ avadhāraṇīyaḥ -yā -yaṃ avadhāryyaḥ -ryyā -ryyaṃ.

DETERMINATE, a. (Settled, definite) niścitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ niyataḥ -tā -taṃ nirdhāritaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ vyavasthāpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ.
     --(Decisive) niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ.
     --(Resolved) vyavasitaḥ -tā -taṃ kṛtaniścayaḥ -yā -yaṃ.

DETERMINATELY, adv. niścitaṃ saniścayaṃ sanirṇayaṃ nirṇayapūrvvaṃ saṅkalpapūrvvaṃ.

DETERMINATION, s. niścayaḥ nirṇayaḥ saṅkalpaḥ vyavasāyaḥ kalpaḥ sampradhāraṇā nirdhāraṇaṃ avadhāraṇaṃ siddhiḥ f., niṣpattiḥ f., vyavasthitiḥ f., vicāraḥ vivecanā; 'firm determination,' dṛḍhaniścayaḥ.
     --(Persevering direction to an end) abhiniveśaḥ nirbandhaḥ adhyavasāyaḥ.

DETERMINATIVE, a. niścāyakaḥ -kā -kaṃ nirṇāyakaḥ -kā -kaṃ nirdhārakaḥ -kā -kaṃ.

To DETERMINE, v. a. (Fix, settle) sthā in caus. (sthāpayati -yituṃ) avasthā vyavasthā; sidh in caus. (sādhayati -yituṃ) sthirīkṛ siddhīkṛ parikḷp (c. 10. -kalpayati -yituṃ).
     --(Decide) niści (c. 5. -cinoti -cetuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), vicar in caus. (-cārayati -yituṃ).
     --(Resolve) vyavaso (c. 4. -syati -sātuṃ), adhyavaso saṅkḷp mano niviś in caus. (-veśayati -yituṃ).
     --(Ascertain) nirūp in caus. (-rūpayati -yituṃ) avadhṛ in caus. (-dhārayati -yituṃ) sampradhṛ nirdhṛ.
     --(Define) nirdiś (c. 6. -diśati -deṣṭuṃ), lakṣ (c. 10. lakṣayati -yituṃ).
     --(Confine) parimā (c. 2. -māti -tuṃ).
     --(Direct, influence the choice) uddiś; prer in caus. (-īrayati -yituṃ) prayuj in caus. (-yojayati -yituṃ) protsah in caus. (-sāhayati -yituṃ).

To DETERMINE, v. n. (Come to a decision) niścayaṃ kṛ nirṇayaṃ kṛ saṅkalpaṃ kṛ.
     --(End, come to a conclusion) sidh in pass. (sidhyate or c. 4. sidhyati), sampad (c. 4. -padyate -pattuṃ), avaso (c. 4. -syati -sātuṃ), vyavaso; 'I am determined to do that,' tat karttuṃ vyaṣasito'smi.

DETERMINED, p. p. niścitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ kṛtaniṣṭasyaḥ -ṣādhyaṃ vyavasitaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ vyavasthitaḥ -tā -taṃ nirdhāritaḥ -tā -taṃ avadhāritaḥ -tā -taṃ niyataḥ -tā -taṃ prayatitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ vicāritaḥ -tā -taṃ saṅkalpitaḥ -tā -taṃ.
     --(Resolute) sāṅkalpikaḥ -kī -kaṃ vyavasāyī -yinī -yi (n) susthiraḥ -rā -raṃ sthiramatiḥ -tiḥ -ti abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ; 'determined to sacrifice life,' prāṇāṃs tyaktuṃ suniścitaḥ or vyavasitaḥ.

DETERMINEDLY, adv. susthiraṃ sthiracetasā suniścitaṃ buddhipuraḥsaraṃ buddhyā.

DETERMINER, s. nirṇetā m. (tṛ) niścayakārī m. (n) saṅkalpakṛt.

DETERSIVE, a. apamārjjakaḥ -kā -kaṃ śodhakaḥ -kā -kaṃ pariṣkārakaḥ -kā -kaṃ.

To DETEST, v. a. dviṣ (c. 2. dveṣṭi -ṣṭuṃ), pradviṣ vidviṣ garh (c. 1. garhate -rhituṃ), druh (c. 4. druhyati drohituṃ drogdhuṃ), abhidruh bādh in des. (bībhatsate -tsituṃ) ghṛṇ (c. 1. ghṛṇate -ṇituṃ).

DETESTABLE, a. dveṣyaḥ -ṣyā -ṣyaṃ dveṣaṇīyaḥ -yā -yaṃ garhaṇīyaḥ -yā -yaṃ garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ ghṛṇārhaḥ -rhā -rhaṃ akṣigataḥ -tā -taṃ.

DETESTABLY, adv. garhaṇīyaṃ garhitaṃ dveṣaṇīyaṃ vidviṣṭaṃ ghṛṇārhaṃ.

DETESTATION, s. dveṣaḥ vidveṣaḥ vidviṣṭatā garhā -rhaṇaṃ bībhatsaḥ ghṛṇā.

DETESTED, p. p. dviṣṭaḥ -ṣṭā -ṣṭaṃ vidviṣṭaḥ -ṣṭā -ṣṭaṃ garhitaḥ -tā -taṃ ghṛṇitaḥ -tā -taṃ khyātagarhaṇaḥ -ṇā -ṇaṃ avagītaḥ -tā -taṃ.

DETESTER, s. dveṣī m. (n) vidveṣī m., vidveṣṭā m. (ṣṭṛ) garhākārī m. (n).

To DETHRONE, v. a. rājyāt or siṃhāsanāt pat in caus. (pātayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or bhraṃś in caus. (bhraṃśayati -yituṃ) or utpaṭ in caus. (-pāṭayati -yituṃ).

DETHRONED, p. p. rājyabhraṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭarājyaḥ -jyā -jyaṃ rājyātprabhraṃśitaḥ -tā -taṃ rājyapracyutaḥ -tā -taṃ siṃhāsanātpātitaḥ -tā -taṃ rājyādutpāṭitaḥ -tā -taṃ.

DETHRONEMENT, s. rājyabhraṃśaḥ rājyātprabhraṃśanaṃ rājyātpātanaṃ rājyādutpāṭanaṃ.

To DETONATE, v. n. stan (c. 1. stanati -nituṃ), sphūrj (c. 1. sphūrjati -rjituṃ), tīkṣṇaśabdaṃ kṛ.

DETONATION, s. stanitaṃ stananaṃ sphūrjanaṃ visphūrjitaṃ tīkṣṇaśabdaḥ āsphoṭanaśabdaḥ.

To DETORT, v. a. vikṛ sācīkṛ vakrīkṛ virūp (c. 10. -rūpayati -yituṃ).

To DETRACT, v. a. (Take away from) apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), vyapakṛṣ apahṛ (c. 1. -harati -harttuṃ), apanī (c. 1. -nayati -netuṃ).--
     --(Diminish, lessen the value) alpīkṛ nyūnīkṛ kana (nom. kanayati -yituṃ), lagha (nom. laghayati -yituṃ), laghūkṛ hras in caus. (hrāsayati -yituṃ).
     --(Disparage, calumniate) asūya (nom. asūyati -te -yituṃ), abhyasūya apavad (c. 1. -vadati -dituṃ), parivad; nind (c. 1. nindati -ndituṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ), ākṣip.

DETRACTION, s. (Taking away, diminishing) apakarṣaḥ -rṣaṇaṃ apanayanaṃ apaharaṇaṃ alpīkaraṇaṃ nyūnīkaraṇaṃ laghūkaraṇaṃ hrāsaḥ.
     --(Disparagement, calumny) asūyā -yanaṃ abhyasayā asūyuḥ m., apavādaḥ parivādaḥ gaṇāpavādaḥ guṇanindā guṇaghātaḥ paraguṇamatsaraḥ paradoṣavādaḥ paradoṣābhidhānaṃ doṣāviṣkaraṇaṃ piśunavākyaṃ paiśunyaṃ kaulīnaṃ vigānaṃ ākṣepaḥ kalaṅkaḥ vāgdoṣaḥ.

DETRACTOR, s. asūyakaḥ abhyasūyakaḥ apavādī m. (n) guṇāpavādakaḥ parivādī m. (n) guṇaghātī m. (n) paraguṇāsahanaḥ nindakaḥ ākṣepakaḥ sūcakaḥ khalaḥ.

DETRACTORY, DETRACTIVE, a. asūyakaḥ -kā -kaṃ abhyasūyakaḥ -kā -kaṃ asūkaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ guṇaghātī -tinī -ti (n) parivādī -dinī -di (n) lāghavakārī -riṇī -ri (n) piśunaḥ -nā -naṃ kalaṅkakaraḥ -rī -raṃ akīrttikaraḥ -rī -raṃ.

DETRACTRESS, s. apavādinī parivādinī abhyasūyakā nindākāriṇī.

[Page 178b]

DETRIMENT, s. kṣatiḥ f., apāyaḥ hāniḥ f., apakāraḥ apacayaḥ hiṃsā drohaḥ aniṣṭaṃ nāśaḥ vināśaḥ virodhaḥ kṣataṃ apakṛtaṃ apacitiḥ f., apahāraḥ kṣayaḥ upakṣayaḥ doṣaḥ bādhaḥ bhraṃśaḥ dhvaṃsaḥ pradhvaṃsaḥ vyayaḥ.

DETRIMENTAL, a. apakārakaḥ -kā -kaṃ -rī -riṇī -ri (n) ghātukaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ hiṃsraḥ -srā -sraṃ hiṃsakaḥ -kā -kaṃ virodhī -dhinī -dhi (n) kṣatikārakaḥ -kā -kaṃ hānijanakaḥ -kā -kaṃ drohī -hiṇī -hi (n).

To DETRUDE, v. a. nipat in caus. (-pātayati -yituṃ) adhaḥpat in caus. or adho'dhaḥ pat adhaḥkṣip (c. 6. -kṣipati -kṣeptuṃ), adhaḥkṛ prabhraṃś in caus. (-bhraṃśayati -yituṃ).

To DETRUNCATE, v. a. avachid (c. 7. -chinatti -chettuṃ), avakṛt (c. 6. -kṛntati -karttituṃ).

DETRUNCATION, s. chedaḥ karttanaṃ avacchedaḥ avakarttanaṃ lopaḥ -panaṃ.

DETRUSION, s. nipātanaṃ adhaḥpātanaṃ adho'dhaḥpātanaṃ adhaḥkṣepaṇaṃ.

DEUCE, s. (Two) dviḥ dvayaṃ dvikaṃ.
     --(Devil) piśācaḥ vetālaḥ bhūtaḥ.

DEUTERONOMY, s. īśvarīyavyavasthāyā dvitīyavivaraṇaṃ mūsālikhitaṃ pañcamapustakaṃ.

To DEVASTATE, v. a. upapīḍ (c. 10. -pīḍayati -yituṃ); bādh (c. 1. bādhate -dhituṃ), prabādh paribādh; upadru (c. 1. -dravati -drotuṃ), abhimṛd (c. 1. -mardati -rdituṃ), avamṛd upaplu (c. 1. -plavate -plotuṃ), dah (c. 1. dahati dagdhuṃ), nirdah.

DEVASTATED, p. p. pīḍitaḥ -tā -taṃ viplutaḥ -tā -taṃ upadrutaḥ -tā -taṃ.

DEVASTATION, s. viplavaḥ upaplavaḥ upapīḍanaṃ pīḍanaṃ upadravaḥ avamardaḥ bādhā prabādhā ucchedaḥ vināśaḥ abhisampātaḥ.

To DEVELOP, v. a. vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apāvṛ; prakāś in caus. (-kāśayati -yituṃ) vikāś prakaṭīkṛ utpad in caus. (-pādayati -yituṃ) vistṝ in caus. (-stārayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ) viprath in caus. (-prathayati -yituṃ) vyākṛ.

DEVELOPED, p. p. vivṛtaḥ -tā -taṃ vikāśitaḥ -tā -taṃ utpāditaḥ -tā -taṃ.

DEVELOPMENT, s. vivṛtiḥ f., vivaraṇaṃ vikāśanaṃ prakāśanaṃ prasāraṇaṃ utpattiḥ f., utpādanaṃ vistṛtiḥ f., vistāraṇaṃ prakaṭīkaraṇaṃ vyākaraṇaṃ.

DEVERGENCE, s. adhaḥpatanaṃ adhogatiḥ f., cyutiḥ f., bhraṃśaḥ utkramaḥ vakratā.

To DEVIATE, v. n. bhraṃś (c. 4. bhraśyati bhraṃśituṃ), vibhraṃś cyu (c. 1. cyavate cyotuṃ), vicyu vical (c. 1. -calati -lituṃ), utkram (c. 1. -krāmati -kramituṃ), vyutkram bhram (c. 4. bhrāmyati bhramituṃ), vyabhicar (c. 1. -carati -rituṃ) all with abl. c., tyaja (c. 1. tyajati tyaktuṃ) with acc. c.

DEVIATED, p. p. bhraṣṭaḥ -ṣṭā -ṣṭaṃ cyutaḥ -tā -taṃ vicalitaḥ -tā -taṃ.

DEVIATION, s. bhraṃśaḥ cyutiḥ f., vicalanaṃ utkramaḥ vyabhicāraḥ bhrāntiḥ f., bhramaḥ bhreṣaḥ vikriyā tyāgaḥ.
     --(From the right way) satpathabhraṃśaḥ satpathatyāgaḥ utpathagamanaṃ vimārgagamanaṃ kupathagamanaṃ yathocitādbhraṃśaḥ.

DEVICE, s. (Contrivance) upāyaḥ vyapadeśaḥ apadeśaḥ vyavasāyaḥ prayogaḥ kaitavaprayogaḥ prayuktiḥ f., yuktiḥ f., kalpanā ceṣṭā sādhanaṃ protsādanaṃ mantraṇā chalaṃ māyā vidhaḥ; 'a good device,' suyuktiḥ f.
     --(Project) abhiprāyaḥ āśayaḥ cintā.
     --(Emblem) cihnaṃ aṅkaḥ kulīnapadacihnaṃ.

DEVIL, s. piśācaḥ bhūtaḥ vetālaḥ apadevatā. See DEMON. The translators of the Bible have coined the word śaitān from the Arabic.

DEVILISH, a. paiśācaḥ -cī -caṃ -cikaḥ -kī -kaṃ bhautaḥ -tī -taṃ -tikaḥ -kī -kaṃ

DEVILISHLY, adv. piśācavat vetālavat.
     --(Greatly) atyarthaṃ bhṛśaṃ.

DEVIOUS, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ amaryyādaḥ -dā -daṃ utkrāntamaryyādaḥ -dā -daṃ vyabhicārī -riṇī -ri (n) anācārī -riṇī -ri (n) bhramī -miṇī -mi (n).

[Page 179a]

To DEVISE, v. a. pracint (c. 10. -cintayati -yituṃ), paricint manasā kḷp (c. 10. kalpayati -yituṃ) or parikḷp anusandhā (c. 3. -dadhāti -dhātuṃ), vidhā dhaṭ (c. 1. -dhaṭate -ṭituṃ), mantr (c. 10. mantrayati -yituṃ), vyavaso (c. 4. -syati -sātuṃ), āloc (c. 10. -locayati -yituṃ).
     --(Grant by will) dānapatreṇa svarikthaṃ dāyādādibhyaḥ pradā (c. 1. -yacchati -dātuṃ) or samṛ in caus. (-arpayati -yituṃ).

To DEVISE, v. n. upāyaprayogaṃ kṛ upāyacintāṃ kṛ vyapadeśaṃ kṛ.

DEVISE, s. (Bequeathing by will) dānapatreṇa dāyādibhyo rikthapradānaṃ.

DEVISED, p. p. pracintitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ vihitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ; 'well-devised,' sughaṭitaḥ -tā -taṃ.

DEVISEE, s. dhanahārī m. (n) dhanādhikārī m. (n) adhikārī dānapātraṃ.

DEVISER, s. (Contriver) upāyacintakaḥ upāyajñaḥ upetā m. (tṛ) upāyī m. (n) prayojakaḥ parikalpakaḥ vyavasāyī m. (n).

DEVISOR, s. dānapatreṇa rikthapradātā m. (tṛ) sampradātā m.

DEVOID, a. (Empty) śūnyaḥ -nyā -nyaṃ.
     --(Free from) hīnaḥ -nā -naṃ vihīnaḥ -nā -naṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ śūnyaḥ -nyā -nyaṃ varjitaḥ -tā -taṃ vivarjitaḥ -tā -taṃ ujjhitaḥ -tā -taṃ vītaḥ -tā -taṃ gataḥ -tā -taṃ, or by nir vi and a prefixed; as, 'devoid of fruit,' phalahīnaḥ -nā -naṃ phalarahitaḥ -tā -taṃ phalaśūnyaḥ -nyā -nyaṃ vītaphalaḥ -lā -laṃ niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ aphalaḥ -lā -laṃ.

DEVOIR, s. satkāraḥ satkṛtaṃ satkṛtiḥ f., ādarakarmma n. (n) samādaraḥ sammānaṃ pūjā arcanaṃ -nā svakarttavyaṃ karttavyatā vrataṃ.

To DEVOLVE, v. a. (Roll down) pravah in caus. (-vāhayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) anuvṛt prapat in caus. (-pātayati -yituṃ).
     --(Deliver over) nyas (c. 4. -asyati -asituṃ), sannyas upanyas ṛ in caus. (arpayati -yituṃ) samṛ pratipad in caus. (-pādayati -yituṃ) nikṣip (c. 6. -kṣipati -kṣeptuṃ), āruh in caus. (-ropayati -yituṃ) saṃkram in caus. (-krāmayati -yituṃ).

To DEVOLVE, v. n. (Fall into new hands, be delivered over) āgam (c. 1. -gacchati -gantuṃ), āyā (c. 2. -yāti -tuṃ), sakram (c. 1. -kramate -mituṃ), nyas in pass. (-asyate) sannyas in pass., samṛ in caus. pass. (-arpyate) nyastaḥ -stā -staṃ bhū.
     --(Roll down, fall down) adho vṛt (c. 1. varttate -rttituṃ), adho pat prapat (c. 1. -patati -tituṃ).

DEVOLUTION, s. adhaḥpatanaṃ pravarttanaṃ nyasanaṃ sannyasanaṃ āropaṇaṃ.

To DEVOTE, v. a. (Appropriate to any use, dedicate, consecrate) viniyuj (c. 7. -yunakti -yoktuṃ), prayuj samṛ in caus. (-arpayati -yituṃ) nivid in caus. (-vedayati -yituṃ) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), praṇī (c. 1. -ṇayati -ṇetuṃ), upakḷp (c. 10. -kalpayati -yituṃ), pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) saṅkalpaṃ kṛtvā dā or samṛ vitṝ (c. 1. -tarati -rituṃ -rītuṃ).
     --(Addict one's self to any thing) āsañj in pass. (-sajyate or -sajjate -saṃktuṃ) with loc., bhaj (c. 1. bhajati -te bhaktuṃ), āsev (c. 1. -sevate -vituṃ), mano niviś in caus. (-veśayati -yituṃ) anurañj in pass. (-rajyate) samāyat (c. 1. -yatate -tituṃ), āsaktaḥ -ktā -ktaṃ bhū; 'he is devoted to his wife,' bhāryyāyām anurajyate.
     --(Doom to destruction) narakaṃ gamyā iti śaptaṃ kṛ.

DEVOTED, p. p. bhaktaḥ -ktā -ktaṃ āsaktaḥ -ktā -ktaṃ prasaktaḥ -ktā -ktaṃ vyāsaktaḥ -ktā -ktaṃ saktaḥ -ktā -ktaṃ rataḥ -tā -taṃ nirataḥ -tā -taṃ ārūḍhaḥ -ḍhā -ḍhaṃ āsthitaḥ -tā -taṃ samāyattaḥ -ttā -ttaṃ dṛḍhabhaktiḥ -ktiḥ -kti bhaktiyuktaḥ -ktā -ktaṃ saktimān -matī -mat (t); 'devoted to one's master,' prabhubhaktaḥ; 'to Krishna,' kṛṣṇāśritaḥ or kṛṣṇaṃśritaḥ; 'a devoted wife,' pativratā ekapatnī patisevinī; 'a devoted husband,' patnīsevī m. (n) bhāryyānukūlaḥ; 'a devoted friend,' sthitapremā m. (n).

DEVOTEDNESS, s. (Dedication, consecration) samarpaṇaṃ utsargaḥ nivedanaṃ viniyogaḥ saṅkalpakaraṇaṃ pratiṣṭhā vitaraṇaṃ.
     --(Addiction) bhaktiḥ f., āsaktiḥ f., raktiḥ f., upasevanaṃ niveśaḥ abhiniveśaḥ niviṣṭatā parāyaṇatā upāsakatā.

DEVOTEE, s. yogī m. (n) sannyāsī m. (n) tapasvī m. (n) tāpasaḥ yatī m. (n) mahāvratī m. (n) vaikhānasaḥ muniḥ m., nirgranthaḥ -nthakaḥ dharmmanibandhī m. (n) dharmmanirataḥ dharmmaniviṣṭaḥ.

DEVOTION, s. (Devoted attachment) bhaktiḥ f., bhaktatvaṃ anurāgaḥ āsaktiḥ f., prasaktiḥ f., saktiḥ f., anuraktiḥ f., yogaḥ sevā upāsanā upasevanaṃ.
     --(Piety) īśvarabhaktiḥ f., bhajanaśīlatā dharmmatvaṃ īśvarasevā utsargaḥ.
     --(Act of worship) niyamaḥ dharmmakriyā dharmmakṛtyaṃ tapaḥ n. (s); 'to perform austere devotion,' tapas (nom. tapasyati) or tapas tap in pass. (tapyate); 'self-devotion,' ātmaparityāgaḥ; 'devotion to a husband,' patisevā pātivratyaṃ.

DEVOTIONAL, a. (Relating to religion) dharmmavipayakaḥ -kā -kaṃ īśvarapūjāviṣayaḥ -yā -yaṃ tapomayaḥ -yī -yaṃ.
     --(Religious) dharmmaparaḥ -rā -raṃ īśvarabhāvanaḥ -nā -naṃ bhajanaśīlaḥ -lā -laṃ aupāsanaḥ -nī -naṃ niyamaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

To DEVOUR, v. a. gras (c. 1. grasate -situṃ), upagras bhakṣ (c. 10. bhakṣayati -yituṃ), sambhakṣ khād (c. 1. khādati -dituṃ), saṃkhād samad (c. 2. -atti -ttuṃ), samaś (c. 9. -aśnāti -aśituṃ), paryyaś jakṣ (c. 2. jakṣiti -tuṃ) ghas (c. 1. ghasati ghastuṃ).
     --(Swallow up) gṝ (c. 6. girati garituṃ rītuṃ), nigṝ saṅgṝ gras.
     --(Consume) upayuj (c. 7. -yuṃkte -yoktuṃ), naś in caus. (nāśayati -yituṃ).

DEVOURED, p. p. grastaḥ -stā -staṃ jagdhaḥ -gdhā -gdhaṃ bhakṣitaḥ -tā -taṃ khāditaḥ -tā -taṃ.

DEVOURER, s. bhakṣakaḥ khādakaḥ bhakṣayitā m. (tṛ) grasanakāraḥ grasiṣṇuḥ m.

DEVOUT, a. bhaktaḥ -ktā -ktaṃ bhaktimān -matī -mat (t) bhajanaśīlaḥ -lā -laṃ dharmmī -rmmiṇī -rmmi (n) dhārmmikaḥ -kī -kaṃ dharmmiṣṭhaḥ -ṣṭhā -ṣṭhaṃ dharmmātmā tmā -tma (n) or puṇyātmā or prayatātmā pūjakaḥ -kā -kaṃ vratī -tinī -ti (n) or mahāvratī īśvarabhāvanaḥ -nā -naṃ ārccaḥ -rccī -rccaṃ puṇyaśīlaḥ -lā -laṃ tapasvī -svinī -svi (n) īśvaraniṣṭhaḥ -ṣṭhā -ṣṭhaṃ śraddhānvitaḥ -tā -taṃ parameśvare sadābhaktiḥ -ktiḥ -kti.

DEVOUTLY, adv. īśvarabhaktipūrvvaṃ īśvarabhaktatvāt śraddhāpūrvvaṃ.

DEVOUTNESS, s. īśvarabhaktatvaṃ īśvaraniṣṭhatvaṃ niyamaniṣṭhatā śraddhāvattvaṃ.

DEW, s. nīhāraḥ tuṣāraḥ śiśiraḥ prāleyaṃ avaśyāyaḥ rajanījalaṃ rātrijalaṃ niśājalaṃ khajalaṃ khavāri n., avaśyāyajalaṃ avaśyāyasalilaṃ niśāpuṣpaṃ khavāṣpaḥ himaḥ -maṃ dasraṃ.

To DEW, v. a. nīhāreṇa or śiśireṇa klid in caus. (kledayati -yituṃ) or sic (c. 6. siñcati sektuṃ) or prokṣ (c. 1. -ukṣati -kṣituṃ) or ārdrīkṛ.

DEW-BESPRENT, a. śiśirāktaḥ -ktā -ktaṃ nīhārokṣitaḥ -tā -taṃ tuṣāraklinnaḥ -nnā -nnaṃ avaśyāyāvasiktaḥ -ktā -ktaṃ.

DEW-DROP, s. tuṣārakaṇaḥ nīhāravinduḥ m., śiśiravinduḥ avaśyāyavinduḥ himakaṇaḥ tuṣāraśīkaraḥ.

DEW-LAP, s. galakambalaḥ kambalaḥ sāsnā vṛṣagalasya lolitamāṃsaṃ.

DEWY, a. tuṣārsmayaḥ -yī -yaṃ nīhārasiktaḥ -ktā -ktaṃ saśiśiraḥ -rā -raṃ.

DEXTERITY, s. dakṣatā dākṣyaṃ hastakauśalyaṃ karadakṣatā hastalāghavaṃ hastapādādikṣipratā cāturyyaṃ naipuṇyaṃ yuktiḥ f., suprayogaḥ -gatā paṭutā satvaratā.

DEXTEROUS, a. dakṣaḥ -kṣā -kṣaṃ karadakṣaḥ -kṣā -kṣaṃ laghuhastaḥ -stā -staṃ kṛtahastaḥ -stā -staṃ caturaḥ -rā -raṃ nipuṇaḥ -ṇā -ṇaṃ kṣipraḥ -prā -praṃ yuktimān -matī -mat (t) suprayogavān -vatī -vat (t) peśalaḥ -lā -laṃ paṭuḥ -ṭuḥ -ṭu sūtthānaḥ -nā -naṃ uṣṇaḥ -ṣṇā -ṣṇaṃ.

DEXTEROUSLY, adv. sadākṣyaṃ salāghavaṃ yuktyā sacāturyyaṃ sapāṭavaṃ.

DEXTRAL, a. dakṣiṇaḥ -ṇā -ṇaṃ dākṣiṇaḥ -ṇī -ṇaṃ apasavyaḥ -vyā -vyaṃ vāmetaraḥ -rā -raṃ avāmaḥ -mā -maṃ dakṣiṇasthaḥ -sthā -sthaṃ dakṣiṇapārśvasthaḥ -sthā -sthaṃ.

DHANWANTARI, s. (The physician of the gods) dhanvantariḥ m., kāśirājaḥ.

DIABETES, s. bahumūtramehaḥ bahumūtrarogaḥ ikṣumehaḥ pramehaḥ.

DIABOLIC, DIABOLICAL, a. paiśācaḥ -cī -caṃ -cikaḥ -kī -kaṃ bhautikaḥ -kī -kaṃ piśācopamaḥ -mā -maṃ vaitālikaḥ -kī -kaṃ dāruṇaḥ -ṇā -ṇaṃ.

DIABOLICALLY, adv. piśācavat bhūtavat vetālavat dāruṇaṃ.

DIACOUSTICS, s. śravaṇavidyā śabdanirṇayavidyā dhvanividyā.

DIADEM, s. kirīṭaḥ mukuṭaṃ mauliḥ m. -lī veṣṭanaṃ śiroveṣṭanaṃ avataṃsaḥ tirīṭaṃ bandhuraṃ cūḍā sastakābharaṇaṃ.

DIADEMED, a. kirīṭī -ṭinī -ṭi (n) kirīṭadhārī -riṇī -ri (n).

DIAERESIS, s. svaravicchedaḥ padavibhedaḥ akṣaravicchedaḥ asandhiḥ yathā titau śabde.

DIAGNOSTIC, s. rogalakṣaṇaṃ rogacihnaṃ visūcikā prajñānaṃ upasargaḥ.

DIAGONAL, a. ekakoṇād anyakoṇaparyyantam aṅkitaḥ -tā -taṃ koṇākoṇi likhitaḥ -tā -taṃ.

DIAGONAL, s. karṇaḥ śrutiḥ f., śravaṇaḥ ekakoṇād anyakoṇaparyyantam aṅkitā rekhā koṇākoṇi likhitā rekhā yayā caturasraṃ dvisamīkṛtaṃ.

DIAGONALLY, adv. koṇākoṇi ārāri asrāsri.

DIAGRAM, s. maṇḍalakaṃ cakraṃ kūrmmacakraṃ kṣetraṃ aṅkaḥ citraṃ.

DIAL, DIAL-PLATE, s. muhūrttadaṇḍādiparimāpakaṃ maṇḍalaṃ aṅkacihnitā ghaṭī yayā mayūkhadvāreṇa kālaḥ sūcyate dvandaḥ yāmaghoṣā; 'pin of a dial,' mayūkhaḥ kīlaḥ; 'sun-dial,' sūryyaghaṭī pratodaḥ.

DIALECT, s. (Subdivision of a language) vibhinnabhāṣā deśabhāṣā.
     --(Language, speech) bhāṣā bhāṣitaṃ -ṣaṇaṃ vacanaṃ vākyaṃ vāk f. (c) uktiḥ f.; 'foreign dialect,' mlecchabhāṣā.

DIALECTIC, s. (Logic) tarkaḥ tarkavidyā nyāyaḥ ānvīkṣikī anumānoktiḥ f.

DIALECTICAL, a. tārkikaḥ -kī -kaṃ nyāyī -yinī -yi (n) prohaḥ -hā -haṃ.

DIALECTICALLY, adv. nyāyatas tarkavidyānusāreṇa tarkaśāstravat.

DIALECTICIAN, s. tarkī m. (n) nyāyavid naiyāyikaḥ ākṣapādaḥ sāṃvādikaḥ.

DIALLING, s. (Science of shadow) chāyāvidyā.
     --(Dial making) ghaṭīnirmmāṇaṃ pūrvvoktamaṇḍalanirmmāṇaśilpaṃ.

DIALOGIST, s. kathopakathakaḥ sāṃvādikaḥ sambhāṣakaḥ uttarapratyuttarakṛt praśnottarakrameṇa kathopakathanaracakaḥ.

DIALOGUE, s. kathopakathanaṃ saṃlāpaḥ sambhāṣā -ṣaṇaṃ saṃvādaḥ dvayoḥ saṃvādaḥ saṅkathā sampravadanaṃ uttarapratyuttaraṃ praśnottaraṃ uktipratyuktiḥ f., parasparālāpaḥ vīthyaṅgaṃ.

To DIALOGUE, v. n. sambhāṣ (c. 1. -bhāṣate -ṣituṃ), saṃvad (c. 1. -vadati -dituṃ), saṃlap (c. 1. -lapati -pituṃ), saṃvac (c. 2. -vakti -ktuṃ), kathopakathanaṃ kṛ.

DIAMETER, s. (Of a circle) vyāsaṃ viṣkambhaḥ vistāraḥ vistṛtiḥ f.

DIAMETRAL, DIAMETRICAL, a. vyāsakrameṇa viparītagataḥ -tā -taṃ abhimukhagataḥ -tā -taṃ.

DIAMETRICALLY, adv. vyāsakrameṇa viparītaṃ abhimukhaṃ pratikūlaṃ mukhāmukhi.

DIAMOND, s. hīraṃ -rakaḥ vajraḥ -jraṃ varārakaṃ avikaṃ aśiraṃ dadhīcyasthi n., dṛḍhāṅgaṃ lohajit sūcīmukhaṃ ratnamukhyaṃ bhārgavapriyaḥ; 'diamondmine,' vajrākaraḥ.

DIAMOND-CUTTER, s. hīrakāraḥ hīrakachid hīramārjakaḥ hīrapariṣkārakaḥ.

DIAPASON, s. svarāṣṭakaṃ aṣṭasvarāḥ m. pl., svaragrāmaḥ viribdhāṣṭakaṃ.

DIAPER, s. puṣpādisaṃskārālaṅkṛtaḥ kṣaumapaṭaḥ citrapaṭaḥ varakaṃ.

[Page 180b]

To DIAPER, v. a. kṣaumapaṭaṃ puṣpādisaṃskāreṇa alaṅkṛ citr (c. 10. citrayati -yituṃ)

DIAPHANEITY, s. svacchatā acchatā prasannatā prasattiḥ f., vaiśadyaṃ.

DIAPHANIC, DIAPHANOUS, a. svacchaḥ -cchā -cchaṃ acchaḥ -cchā -cchaṃ prasannaḥ -nnā -nnaṃ viśadaḥ -dā -daṃ vimalaḥ -lā -laṃ viśuddhaḥ -ddhā -ddhaṃ sphaṭikaprabhaḥ -bhā -bhaṃ.

DIAPHORETIC, a. svedakaraḥ -rī -raṃ svedanaḥ -nā -naṃ svedajanakaḥ -kā -kaṃ dharmmotpādakaḥ -kā -kaṃ prasveditavān -vatī -vat (t); 'a diaphoretic,' svedanaṃ.

DIAPHRAGM, s. śarīrasya madhyadeśaḥ udaravakṣaḥsthalamadhye śarīrabhāgaḥ.

DIARRHOEA, s. atisāraḥ sāraṇaḥ pravāhṇikā grahaṇīruk f. (j) grahaṇī virekaḥ praskandanaṃ -ndikā vasantaḥ.

DIARRHOETIC, a. recakaḥ -kī -kaṃ sārakaḥ -kā -kaṃ adhobhāgaharaḥ -rā -raṃ.

DIARY, s. āhnikavyavahārapustakaṃ dainikavṛttāntapustakaṃ āhnikacaritralikhanaṃ pustakaṃ yasmin dainikaceṣṭitāni samāropyante padabhañcikā pañjikā.

DIASTOLE, s. rūpakaviśeṣo yena hrasvasvaro dīrdhīkriyate.

DIATESSERON, s. gāndharvavidyāyāṃ svaracatuṣṭayaṃ.

DIBBLE, s. laghukhanitraṃ kṣudrakhātraṃ vījāropaṇe prayukto tīkṣṇāgro daṇḍaḥ.

DICACITY, s. vāvadūkatā atiśayoktiḥ f., jalpaḥ vācālatā avinayaḥ.

DICE, s., pl. of DIE. akṣāḥ m. pl., pāśakāḥ m. pl., devanāḥ m. pl.; 'loaded dice,' kūṭākṣāḥ m. pl.; 'player with dice,' akṣadevī m. (n).

To DICE, v. n. akṣair div (c. 4. dīvyati -te devituṃ) or pradiv or pratidiv or krīḍ (c. 1. krīḍati -ḍituṃ); glah (c. 1. glahate -hituṃ), akṣakrīḍāṃ kṛ.

DICE-BOARD, s. pāśakapīṭhaḥ nayapīṭhī aṣṭāpadaṃ śāriphalaṃ.

DICE-BOX, s. akṣādhāraḥ pāśakabhāṇḍaṃ akṣabhājanaṃ akṣasampuṭakaḥ.

DICER, s. akṣadevī m. (n) akṣadyūtaḥ -dyūḥ akṣakrīḍakaḥ; 'player with unfair dice,' kūṭākṣadevī m. (n).

To DICHOTOMIZE, v. a. dvidhā kṛ or chid (c. 7. chinatti chettuṃ), pṛthakkṛ.

DICKER, s. (Of leather) daśacarmmāṇi n. pl., carmmadaśakaṃ.

To DICTATE, v. a. ājñā in caus. (-jñāpayati -yituṃ) ādiś (c. 6. -diśati -deṣṭuṃ), nirdiś śās (c. 2. śāsti śāsituṃ), cud in caus. (codayati -yituṃ) abhicud prer in caus. (-īrayati -yituṃ) prakḷp in caus. (-kalpayati -yituṃ).

DICTATE, s. ājñā ādeśaḥ nideśaḥ nirdeśaḥ niyamaḥ niyogaḥ śāsanaṃ codanaḥ vidhiḥ m., vidhānaṃ preraṇaṃ vacanaṃ prayuktiḥ f.

DICTATED, p. p. ādiṣṭaḥ -ṣṭā -ṣṭaṃ ājñāpitaḥ -tā -taṃ coditaḥ -tā -taṃ.

DICTATION, s. ādeśaḥ ājñāpanaṃ nirdeśaḥ nideśaḥ niyojanaṃ vijñāpanaṃ codanā.

DICTATOR, s. āpātataḥ or vinipātasamaye sarvvasammatyā paramādhikārayukto janaḥ ananyādhīnaḥ śāsitā m. (tṛ) paramaśāsitā paramaprabhuḥ ekaprabhuḥ ekādhipatiḥ m.

DICTATORIAL, a. ājñāpakaḥ -kā -kaṃ nirdeśakaḥ -kā -kaṃ ghṛṣṭaḥ -ṣṭā -ṣṭaṃ.

DICTATORSHIP, s. pūrvvoktaśāsituḥ padaṃ or adhikāraḥ aikapatyaṃ aikādhipatyaṃ.

DICTION, s. vāgvyāpāraḥ vākyavyāpāraḥ vāgrītiḥ f., vākyaṃ uktiḥ f., vacanaṃ bhāṣā vāṇī vyāhāraḥ vacaḥ n. (s).

DICTIONARY, s. koṣaḥ śabdakoṣaḥ śabdasaṅgrahaḥ abhidhānaṃ śabdagranthaḥ śabdajālaṃ nirvacanaṃ nighaṇṭuḥ m.; 'a dictionary compiler,' kauśikaḥ.

DICTUM, s. (Authoritative saying) vacanaṃ ādeśaḥ vaktavyaṃ.

DIDACTIC, DIDACTICAL, a. upadeśakaḥ -kā -kaṃ nirdeśakaḥ -kā -kaṃ śikṣakaḥ -kā -kaṃ śikṣākaraḥ -rā -raṃ vaidhikaḥ -kī -kaṃ mautraḥ -trī -traṃ.

DIDAPPER, s. (A diving bird) plavaḥ plāvī m. (n).

DIE, s. (To play with) akṣaḥ pāśakaḥ devanaḥ nayaḥ vindutantraḥ dundubhiḥ f. -bhī jayaputrakaḥ śāriśuṅkhalā aṣṭāṅgaṃ; 'a loaded die,' kūṭākṣaḥ durakṣaṃ.
     --(Chance) daivaṃ.
     --(Stamp used in coinage) mudrā.

To DIE, v. a. (Colour, stain). See To DYE.

To DIE, v. n. (Lose life) mṛ (c. 6. mriyate marttuṃ), sammṛ pre (c. 2. -eti -tuṃ, with pra praiti), pare atī (atyeti) vyatī; jīvanaṃ or deham utsṛj (c. 6. -sṛjati -sraṣṭuṃ), tanuṃ or śarīraṃ tyaj (c. 1. tyajati tyaktuṃ) or nyam (c. 4. -asyati -asituṃ), prāṇatyāgaṃ kṛ pramī (c. 4. -mīyate), vipad (c. 4. -padyate -pattuṃ), vyāpad; pañcatvaṃ gam (c. 1. gacchati gantuṃ), dehād apagam lokāntaraṃ gam or prāp (c. 5. -āpnoti -āptuṃ), saṃsthā (c. 1. -tiṣṭhate -sthātuṃ), pretībhū.
     --(Perish, be lost) naś (c. 4. naśyati naśituṃ), praṇaś vinaś; pralī (c. 4. -līyate -letuṃ), kṣi in pass. (kṣīyate) prakṣi saṃkṣi dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs.
     --(Sink, faint) sad (c. 1. sīdati sattuṃ), avasad viṣad; mlai (c. 1. mlāyati mlātuṃ), murch (c. 1. mūrcchati -rcchituṃ).
     --(Wither) viśa in pass. (-śīryyate).

DIER, s. (One who colours) vastrarāgakṛt. See DYER.

DIET, s. (Food) annaṃ āhāraḥ khādyadravyaṃ bhojanaṃ bhakṣyaṃ bhojyaṃ; 'change of diet,' annaparivarttaḥ.
     --(Food regulated by the rules of medicine) pathyaṃ pathyānnaṃ pathyāpathyaṃ.
     --(Assembly of princes) rājasabhā śiṣṭasabhā maṇḍaleśvarasabhā.

To DIET, v. a. (Feed by the rules of medicine) pathyāpathyaṃ nirdiś (c. 6. -diśati -deṣṭuṃ), pathyānnaṃ or pathyānnena bhuj in caus. (bhojayati -yituṃ) pathyānnaṃ dā.
     --(Feed) bhuj in caus., puṣ (c. 10. poṣayati -yituṃ), bhṛ (c. 3. bibhartti bharttuṃ).

To DIET, v. n. pathyānnaṃ bhuj (c. 7. bhuṃkte bhoktuṃ) or (c. 9. aśnāti aśituṃ).

DIET-DRINK, s. auṣadhīyajalaṃ pathyapānīyaṃ siddhajalaṃ.

To DIFFER, v. n. (Be distinguished from) viśiṣ in pass. (-śiṣyate) bhid in pass. (bhidyate) vibhid prabhid, all with abl. c.; as, 'the son differs from the father,' pitur bhidyate kumāraḥ.
     --(Contend, be at variance) virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh pratikūla (nom. pratikūlayati -yituṃ).
     --(Dissent) viparītaṃ man (c. 4. manyate mantuṃ), na samman anyathā man asammatiṃ kṛ vivad (c. 1. -vadate dituṃ), na svīkṛ bhinnamataḥ -tā -taṃ bhū.

DIFFERENCE, s. (Distinction from something else) bhedaḥ vibhedaḥ prabhedaḥ bhidā viśeṣaḥ viśiṣṭatā vaiśiṣṭyaṃ antaraṃ -ritaṃ bhinnatā vibhinnatā pṛthaktvaṃ pārthakyaṃ avacchedaḥ anyathātvaṃ paratvaṃ itaratvaṃ.
     --(Contrariety) viparītatā vaiparītyaṃ virodhaḥ viruddhatā viparyyayaḥ vailakṣaṇyaṃ vipratipattiḥ f., dvaighaṃ dvaividhyaṃ.
     --(Difference of opinion, dispute) matiprabhedaḥ mativiparyyayaḥ vimatiḥ f., vaimatyaṃ vivādaḥ visaṃvādaḥ dvaidhaṃ kalahaḥ kaliḥ m.
     --(Difference of meaning) arthabhedaḥ arthāntaraṃ.
     --(Difference in quantity) tāratamyaṃ vaiṣamyaṃ.
     --(Dissimilarity) asāmyaṃ asādṛśyaṃ.

To DIFFERENCE, v. a. viśiṣ in caus. (-śeṣayati -yituṃ) bhid in caus. (bhedayati -yituṃ) pṛthakkṛ.

DIFFERENT, a. (Distinct) bhinnaḥ -nnā -nnaṃ prabhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ anyaḥ -nyā -nyat anyataraḥ -rā -rat itaraḥ -rā -raṃ paraḥ -rā -raṃ viparītaḥ -tā -taṃ viviktaḥ -ktā -ktaṃ vyatiriktaḥ -ktā -ktaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ tvaḥ -tvā tvaṃ.
     --(Dissimilar) asadṛśaḥ -śī -śaṃ asamānaḥ -nā -naṃ asamaḥ -mā -maṃ viṣamaḥ -mā -maṃ.
     --(Various) vividhaḥ -dhā -dhaṃ pṛthagvidhaḥ -dhā -dhaṃ mānāvidhaḥ -dhā -dhaṃ bahuvidhaḥ -dhā -dhaṃ; 'by a different road,' bhinnamārgeṇa; 'in a different way,' anyathā; 'different state of the case,' anyathātvaṃ. Sometimes expressed by antaraṃ affixed; as, 'a different meaning,' arthāntaraṃ

[Page 181b]

DIFFERENTIAL, a. bhedakaraḥ -rī -raṃ viśeṣakaḥ -kā -kaṃ.
     --(Differential series, dependence of larger numbers on smaller) tāratamyaṃ.

DIFFERENTLY, adv. anyathā itarathā paratas anyatas itaratas pṛthak bhinnarūpeṇa anyaprakāreṇa viparītaṃ pṛthaktvena.

DIFFICULT, a. (Hard, not easy) kaṭhinaḥ -nā -naṃ duṣkaraḥ -rā -rī -raṃ duḥsādhyaḥ -dhyā -dhyaṃ duścaraḥ -rā -raṃ durnivahaḥ -hā -haṃ asukaraḥ -rī -raṃ asugamaḥ -mā -maṃ viṣamaḥ -mā -maṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ kaṣṭakaraḥ -rī -raṃ āyāsī -sinī -si (n); 'difficult to be understood,' durjñeyaḥ -yā -yaṃ; 'difficult to be got,' durlabhaḥ -bhā -bhaṃ duḥprāpyaḥ -pyā -pyaṃ duḥkhalabhyaḥ -bhyā -bhyaṃ duḥkhena prāpyaḥ -pyā -pyaṃ durāpaḥ -pā -paṃ; 'difficult to be overcome,' duratikramaḥ -mā -maṃ; 'difficult to be cut,' duḥkhachedyaḥ -dyā -dyaṃ; 'difficult to be joined,' duḥsandhānaḥ -nā -naṃ; 'difficult of digestion,' durjaraḥ -rā -raṃ; 'difficult of ascent,' durārohaḥ -hā -haṃ; 'a difficult case,' saśalyo'rthaḥ; 'difficult march,' saṅkramaḥ durgasañcaraḥ.
     --(Peevish, morose) vakrabhāvaḥ -vā -vaṃ durdharṣaḥ -rṣā -rṣaṃ.

DIFFICULTLY, adv. duḥkhena kaṣṭena kṛcchreṇa kṛcchrāt kaṣṭaṃ āyāsena kaṭhinaṃ viṣamaṃ dur prefixed; as, 'difficultly attainable,' duḥprāpyaḥ -pyā -pyaṃ.

DIFFICULTY, s. (Hardness, that which is hard to effect) kāṭhinyaṃ kaṭhinatā duḥkhaṃ kṛcchraṃ kaṣṭaṃ āyāsaḥ duṣkaratvaṃ asaukaryyaṃ viṣamaṃ vaiṣamyaṃ durgaṃ śalyaṃ saṃśayaḥ; 'difficulties,' durgāṇi; 'beset with difficulties,' saśalyaḥ -lyā -lyaṃ sakaṇṭakaḥ -kā -kaṃ; 'overcoming difficulties,' durgalaṅghanaḥ -nī -naṃ; 'cut with difficulty,' duḥkhachedyaḥ -dyā -dyaṃ or duḥkhena chedyaḥ; 'without difficulty,' anāyāsaṃ -sena; 'obtained with difficulty,' kṛcchrāptaḥ -ptā -ptaṃ.
     --(Distress, opposition) kleśaḥ duḥkhaṃ bādhaḥ virodhaḥ prātikūlyaṃ.
     --(Perplexity) vyagratā vaiklavyaṃ viplavaḥ.
     --(Objection) bādhā udgrāhaḥ.

To DIFFIDE, v. n. śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk na viśvas (c. 2. -śvasiti -tuṃ).

DIFFIDENCE, s. (Want of confidence in others) aviśvāsaḥ apratyayaḥ śaṅkā.
     --(In one's self) hrīḥ lajjā vrīḍā aprāgalbhyaṃ āśaṅkā.

DIFFIDENT, a. (Distrustful) aviśvāsī -sinī -si (n) apratyayī -yinī -yi (n) śaṅkāśīlaḥ -lā -laṃ sāśaṅkaḥ -ṅkā -ṅkaṃ saśaṅkaḥ -ṅkā -ṅkaṃ.
     --(Modest, reserved) hrimān -matī -mat (t) lajjāvān -vatī -vat (t) apragalbhaḥ -lbhā -lbhaṃ adhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

DIFFIDENTLY, adv. śaṅkayā śaṅkāpūrvvaṃ lajjayā apragalbhaṃ adhṛṣṭaṃ.

DIFFLUENCE, DIFFLUENCY, s. vidrutatvaṃ drutatā dravatvaṃ drāvyatvaṃ vilīnatā taralatā.

DIFFLUENT, a. vidrutaḥ -tā -taṃ dravaḥ -vā -vaṃ vilīnaḥ -nā -naṃ taralaḥ -lā -laṃ.

To DIFFUSE, v. a. (Pour out) prasru in caus. (-srāvayati -yituṃ) prakṣip (c. 6. -kṣipati -kṣeptuṃ), pat in caus. (pātayati -yituṃ).
     --(Spread, scatter, extend) vistṝ in caus. (-stārayati -yituṃ) saṃstṝ paristṝ prasṛ in caus. (-sārayati -yituṃ) visṛ atisṛ in caus., visṛp in caus. (-sarpayati -yituṃ) pracar in caus. (-cārayati -yituṃ) vidru in caus. (-drāvayati -yituṃ) vikṝ (c. 6. -kirati -karituṃ -rītuṃ), prath in caus. (prathayati -yituṃ) tan (c. 8. tanoti -nituṃ), vitan vṛdh in caus. (-vardhayati -yituṃ) pravṛdh vikāś in caus. (-kāśayati -yituṃ) prapañc (c. 10. -pañcayati -yituṃ).
     --(Diffuse itself, be diffused) vyāp (c. 5. -āpnoti -āptuṃ), vistṝ in pass. (-stīryyate) viruh (c. 1. -rohati -roḍhuṃ), pravṛdh (c. 1. -vardhate -rdhituṃ), sarvvatra gam (c. 1. gacchati gantuṃ), vyaś (c. 5. -aśnute -aśituṃ), vigāh (c. 1. -gāhate -hituṃ), praviś (c. 6. -viśati -veṣṭuṃ).

DIFFUSE, s. Not concise, prolix) vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ āyataḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ prapañcitaḥ -tā -taṃ dīrghasūtraḥ -trā -traṃ asaṃkṣiptaḥ -ptā -ptaṃ asāmāsikaḥ -kī -kaṃ.

DIFFUSED, p. p. vyāptaḥ -ptā -ptaṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ prasāritaḥ -tā -taṃ visāritaḥ -tā -taṃ prasṛtaḥ -tā -taṃ visṛtaḥ -tā -taṃ vikīrṇaḥ -rṇā -rṇaṃ prakirṇaḥ -rṇā -rṇaṃ pracāritaḥ -tā -taṃ prakāśitaḥ -tā -taṃ prathitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ tataḥ -tā -taṃ vitataḥ -tā -taṃ ātataḥ -tā -taṃ pravitataḥ -tā -taṃ prapañcitaḥ -tā -taṃ sarvvagataḥ -tā -taṃ sarvvatragataḥ -tā -taṃ parigataḥ -tā -taṃ drutaḥ -tā -taṃ.

DIFFUSELY, adv. vistaraśas vistareṇa suvistaraṃ prapañcena vāgvistāreṇa asaṃkṣepatas asamāsatas asaṃkṣiptaṃ dīrghasūtratayā.

DIFFUSION, s. vyāptiḥ f., vyāpanaṃ vyāpakatvaṃ vistāraḥ vistṛtiḥ f., vistaraḥ vistīrṇatā prasāraṇaṃ prasaraḥ -raṇaṃ parisaraḥ pratatiḥ f., vitatiḥ f., santatiḥ f., tānaḥ pratānaḥ prapañcaḥ prakāśaḥ -śanaṃ vikāśaḥ -śanaṃ vyāsaḥ parikṣepaḥ tantiḥ f., vigrahaḥ.

DIFFUSIVE, a. vyāpakaḥ -kā -kaṃ vyāpī -pinī -pi (n) vyāptimān -matī -mat (t) vistaraṇaśīlaḥ -lā -laṃ vistṛtaḥ -tā -taṃ vyaśruvānaḥ -nā -naṃ pratānī -ninī -ni (n) visārī -riṇī -ri (n) or prasārī sāntānikaḥ -kī -kaṃ kṣipaṇyuḥ -ṇyuḥ -ṇyu.

DIFFUSIVELY, adv. vistīrṇaṃ suvistaraṃ vyāptaṃ sāmānyatas sarvvatra suparyyāptaṃ.

DIFFUSIVENESS, s. vistāraḥ vistīrṇatā vistṛtiḥ f., vyāptiḥ f., vyāpakatvaṃ.
     --(Prolixity of style) vāgvistāraḥ vistaraḥ prapañcaḥ dīrghasūtratā.

To DIG, v. a. and n. khan (c. 1. khanati -te -nituṃ), abhikhan ākhan; 'dig with a spade,' khanitreṇa khan or khanitreṇa bhūbhiṃ bhid (c. 7. bhinatti bhettuṃ) or dṝ in caus. (dārayati -yituṃ) or garttaṃ kṛ.
     --(Dig up) utkhan protkhan.
     --(Pierce) nikhan nirbhid chidr (c. 10. chidrayati -yituṃ), chid (c. 7. chinatti chettuṃ), vyadh (c. 4. vidhyati vyaddhuṃ).

DIGERENT, a. agnivarddhakaḥ -kā -kaṃ pācakaḥ -kā -kaṃ paripākī -kiṇī -ki (n).

DIGEST, s. smṛtisaṃhitā smṛtisaṅgrahaḥ dharmmaśāstrasaṃhitā smṛtiśāstraṃ smṛtisāraḥ.
     --(Any compilation) saṅgrahaḥ saṃhitā samāhāraḥ saṃkṣepaḥ.

To DIGEST, v. a. (Concoct in the stomach) jaṭhare or udare jṝ in caus. (jarayati -yituṃ) pac (c. 1. pacati paktuṃ), paripac kvath (c. 1. kvathati -thituṃ), dah (c. 1. dahati dagdhuṃ).
     --(Soften by heat) niṣkvath siddhīkṛ.
     --(Arrange, methodise) krameṇa rac (c. 10. racayati -yituṃ), virac śreṇīkrameṇa likh (c. 6. likhati lekhituṃ) or granth (c. 1. granthati -nthituṃ), saṅgrahaṃ kṛ.
     --(Prepare in the mind) manasā vicar in caus. (-cārayati -yituṃ).
     --(Put up with) sah (c. 1. sahate soḍhuṃ), kṣam (c. 1. kṣamate kṣantuṃ).

To DIGEST, v. n. jaṭhare or udare jṝ (c. 4. jīryyati jarituṃ -rītuṃ).
     --(Suppurate) pūy (c. 1. pūyate -yituṃ), pūyaṃ jan (c. 10. janayati -yituṃ).

DIGESTED, p. p. jīrṇaḥ -rṇā -rṇaṃ pakvaḥ -kvā -kvaṃ kvathitaḥ -tā -taṃ paripakvaḥ -kvā -kvaṃ dagdhaḥ -gdhā -gdhaṃ rucitaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ.

DIGESTER, s. (That which strengthens digestion) jāraṇaṃ pācakaṃ pācanaṃ agnivardhanaḥ rocakaḥ rocanaḥ.
     --(A vessel) niṣkvathanayantraṃ.

DIGESTIBLE, a. paktavyaḥ -vyā -vyaṃ pacanīyaḥ -yā -yaṃ kvathanīyaḥ -yā -yaṃ.

DIGESTION, s. pākaḥ paripākaḥ vipākaḥ pacanaṃ jīrṇiḥ f., jaraṇaṃ paripakvatā puṭapākaḥ agniḥ m., vahniḥ m., jaṭharāgniḥ udarāgniḥ jaṭharānalaḥ kāyāgniḥ m., koṣṭhāgniḥ; 'slowness of digestion,' agnimāndyaṃ; 'having a weak digestion,' mandāgniḥ -gniḥ -gni; 'having a good digestion,' dīpnāgniḥ -gniḥ -gni.
     --(Suppu- ration) pūyatvaṃ pākaḥ.

DIGESTIVE, a. pācakaḥ -kā -kaṃ pācanaḥ -nā -naṃ paripākī -kiṇī -ki (n) agnivarddhakaḥ -kā -kaṃ agnidaḥ -dā -daṃ vahnikaraḥ -rī -raṃ āgneyaḥ -yī -yaṃ rucakaḥ -kā -kaṃ rocakaḥ -kā -kaṃ rocanaḥ -nā -naṃ.
     --(Suppurative) pākalaḥ -lā -laṃ.

DIGGER, s. khanakaḥ khanitā m. (tṛ) khananakārī m. (n) khātakaḥ ākhanikaḥ.

To DIGHT, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), alaṅkṛ paridhā (c. 2. -dhatte -dhātuṃ).

DIGIT, s. (Of the moon) kalā indulekhā indurekhā śaśāṅkalekhā indudalaḥ.
     --(Arithmetical character) aṅkaḥ guṇanikā.

DIGITATED, a. śākhī -khinī -khi (n) aṅgulivad vibhinnaḥ -nnā -nnaṃ.

DIGLADIATION, s. asiyuddhaṃ khaḍgayuddhaṃ yuddhaṃ kaliḥ m., kalahaḥ.

DIGNIFIED, a. udāracaritaḥ -tā -taṃ udāravṛttiḥ -ttiḥ -tti mānī -ninī -ni (n) garvvitaḥ -tā -taṃ mahāśayaḥ -yā -yaṃ mahānubhāvaḥ -vā -vaṃ pratāpī -pinī -pi (n) mahāpratāpaḥ -pā -paṃ prauḍhaḥ -ḍhā -ḍhaṃ āyatimān -matī -mat (t).
     --(Invested with some dignity) utkṛṣṭapadayuktaḥ -ktā -ktaṃ pravarddhitaḥ -tā -taṃ pratipattimān -matī -mat (t).

To DIGNIFY, v. a. (Prefer) padaṃ vṛdh in caus. (vardhayati -yituṃ) utkṛṣṭapade niyuj (c. 7. -yuṃkte -yoktuṃ) or pratipad in caus. (-pādayati -yituṃ).
     --(Honour, adorn) man in caus. (mānayati -yituṃ) samman bhūṣ (c. 10. bhūṣayati -yituṃ), śubh in caus. (śobhayati -yituṃ).

DIGNITARY, s. utkṛṣṭapadayuktaḥ purohitaḥ pratipattimān m. (t) mānyalokaḥ.

DIGNITY, s. (Nobleness of mind) māhātmyaṃ audāryyaṃ udāratā.
     --(Dignity of mien) pratāpaḥ tejaḥ n. (s) anubhāvaḥ prabhāvaḥ āyatiḥ f.
     --(Dignity of sentiments) garvvaḥ mānaṃ abhimānaṃ mānitā sammānaṃ darpaḥ.
     --(Elevation, honourable rank) utkṛṣṭatā utkarṣaḥ autkarṣaṃ abhijātatā ābhijātyaṃ pratipattiḥ f., utkṛṣṭapadaṃ paramapadaṃ pradhānatā unnatiḥ f., adhiṣṭhānaṃ sthitiḥ f., mānyatā mahārghyatā maryyādā.

To DIGRESS, v. n. (Turn aside out of the road) utkram (c. 1. -krāmati -kramituṃ), vyutkram vical (c. 1. -calati -lituṃ), vicyu (c. 1. -cyavate -cyotuṃ), pārśve gam (c. 1. gacchati gantuṃ).
     --(Depart from the tenour of a discourse) vacanakramaṃ or vākyaprasaṅgaṃ or kathāyogaṃ tyaj (c. 1. tyajati tyaktuṃ), prastutaṃ or prakṛtaṃ or mūlaviṣayaṃ or pradhānaviṣayaṃ tyaktvā prāsaṅgikam abhidhā (c. 3. -dadhāti -dhātuṃ).

DIGRESSION, s. (From the tenour of a discourse) prastutatyāgaḥ vacanakramatyāgaḥ vākyaprasaṅgatyāgaḥ vākyakramabhaṅgaḥ mūlaviṣayatyāgaḥ prāsaṅgikavākyaṃ prasaṅgaḥ vākyāntaraṃ mūlaviṣayavahirgamanaṃ.
     --(Deviation) utkramaḥ vicalanaṃ vakragamanaṃ.

DIGRESSIVE, a. nirviṣayaḥ -yā -yaṃ ananvitaḥ -tā -taṃ aprastutaḥ -tā -taṃ.

To DIJUDICATE, v. a. vicar in caus. (-cārayati -yituṃ) nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), tīr (c. 10. tīrayati -yituṃ), paricchedaṃ kṛ.

DIJUDICATION, s. nirṇayaḥ vicāraḥ -raṇaṃ niścayaḥ paricchedaḥ.

DIKE, s. (Channel) kulyā upakulyā parikhā akhātaṃ khātaṃ nālaḥ praṇālaḥ ādhāraḥ.
     --(Mound) setuḥ m., setubandhaḥ jalasetuḥ m., jalabandhakaḥ kūlakaṃ pāliḥ f., piṇḍalaḥ piṇḍilaḥ dharaṇaḥ saṃvaraḥ hitā.

To DILACERATE, v. a. vidṝ (c. 9. -dṛṇāti -darituṃ -rītuṃ, or caus. -dārayati -yituṃ), vibhid (c. 7. -bhinatti -bhettuṃ), nirbhid vidalīkṛ.

DILACERATION, s. vidāraḥ -raṇaṃ vidaraḥ vidalīkaraṇaṃ bhidā.

To DILAPIDATE, v. n. jṝ (c. 4. jīryyati jarituṃ -rītuṃ), utsad (c. 6. -sīdati -sattuṃ), bhraṃś (c. 4. bhraṃśyati bhraṃśituṃ), naś (c. 4. naśyati naśituṃ), kṣi in pass. (kṣīyate).

[Page 183a]

To DILAPIDATE, v. a. naś in caus. (nāśayati -yituṃ) utsad in caus. (-sādayati -yituṃ) ghvaṃs in caus. (dhvaṃsayati -yituṃ) duṣ in caus. (dūṣayati -yituṃ).

DILAPIDATED, p. p. utsannaḥ -nnā -nnaṃ jīrṇaḥ -rṇā -rṇaṃ kṛtadhvaṃsaḥ -sā -saṃ.

DILAPIDATION, s. kṣayaḥ bhaṅgaḥ prabhaṅgaḥ dhvaṃsaḥ nāśaḥ kṣatiḥ f., dūṣaṇaṃ.

DILATABILITY, s. vivāraṇīyatvaṃ vivārakṣamatā vikāśanīyatvaṃ vistāraṇīyatvaṃ.

DILATABLE, a. vivāraṇīyaḥ -yā -yaṃ vivārakṣamaḥ -mā -maṃ vikāśanīyaḥ -yā -yaṃ vistārayituṃ śakyaḥ -kyā -kyaṃ vitatīkaraṇīyaḥ -yā -yaṃ.

DILATATION, s. vivāraḥ vivṛtiḥ f., vikāśaḥ -śanaṃ vistāraḥ vistṛtiḥ f., vitatiḥ f., vitatīkaraṇaṃ pratatiḥ f., vyādānaṃ visaraṇaṃ prasāraṇaṃ utphullatā vipulatā vijṛmbhaṇaṃ.

To DILATE, v. a. (Extend) vistṝ in caus. (-stārayati -yituṃ) vitan (c. 8. -tanoti -nituṃ), vyātan vitatīkṛ vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ or caus. -vārayati -yituṃ), vikāś in caus. (-kāśayati -yituṃ) visṛ in caus. (-sārayati -yituṃ) vyādā (c. 3. -dadāti -dātuṃ), drāgh (nom. drāghayati -yituṃ), prath (c. 10. prathayati -yituṃ).
     --(Tell diffusely) suvistareṇa vad (c. 1. vadati -dituṃ), suvistaraṃ vyākhyā (c. 2. -khyāti -tuṃ), vivaraṇaṃ kṛ atyuktiṃ kṛ.

To DILATE, v. n. vitan in pass. (-tanyate) vitatībhū vistṝ in pass. (-stīryyate) vijṛmbh (c. 1. -jṛmbhate -mbhituṃ), vivṛ in caus. pass. (-vāryyate) vivāram i (c. 2. eti -tuṃ).

DILATED, p. p. vivṛtaḥ -tā -taṃ vitataḥ -tā -taṃ vitatīkṛtaḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ ujjṛmbhitaḥ -tā -taṃ vyāttaḥ -ttā -ttaṃ utphullaḥ -llā -llaṃ or phullaḥ vikāśī -śinī -śi (n) vistṛtaḥ -tā -taṃ āyataḥ -tā -taṃ visāritaḥ -tā -taṃ visṛtaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ.

DILATOR, s. vivārakṛt vikāśakaḥ vitatikāraḥ vistārakaḥ vyādātā m. (tṛ).

DILATORILY, adv. savilambaṃ vilambena kālakṣepeṇa mandaṃ mandaṃ.

DILATORINESS, s. dīrghasūtratā cirakāritā akṣiprakāritvaṃ vilambaḥ vilambitvaṃ kālakṣepaḥ kṣepaḥ mandaḥ mandatā māndyaṃ.

DILATORY, a. cirakārī -riṇī -ri (n) or akṣiprakārī cirakriyaḥ -yā -yaṃ dīrghasūtraḥ -trā -traṃ vilambī -mbinī -mbi (n) mandaḥ -ndā -ndaṃ mandāyamānaḥ -nā -naṃ mantharaḥ -rā -raṃ dīrdhakālīnaḥ -nā -naṃ jaḍakriyaḥ -yā -yaṃ pralambaḥ -mbā -mbaṃ manākkaraḥ -rī -raṃ kālakṣepakaḥ -kā -kaṃ.

DILECTION, s. snehaḥ prītiḥ f., premā m. (n) anuraktiḥ f., anugrahaḥ.

DILEMMA, s. ubhayasambhavaḥ sandehaḥ.
     --(Doubtful choice) vikalpaḥ.

DILIGENCE, s. udyogaḥ udyamaḥ vyavasāyaḥ abhyāsaḥ abhyāsatā abhyasanaṃ prasaktiḥ f., abhiniveśaḥ manoniveśaḥ adhyavasāyaḥ utsāhaḥ yatnaḥ prayatnaḥ dīrghaprayatnaḥ pravṛttiḥ f., abhiyuktatā yogyatā vyavasthitiḥ f., apramādaḥ samutthānaṃ śuśrūṣā analasatā.

DILIGENT, a. udyogī -ginī -gi (n) udyamī -minī -mi (n) udyuktaḥ -ktā -ktaṃ vyavasāyī -yinī -yi (n) utsāhī -hinī -hi (n) sodyogaḥ -gā -gaṃ āsaktaḥ -ktā -ktaṃ prasaktaḥ -ktā -ktaṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ parāyaṇaḥ -ṇā -ṇaṃ prayatnavān -vatī -vat (t) mahodyamaḥ -mā -maṃ mahotsāhaḥ -hā -haṃ analasaḥ -sā -saṃ prasitaḥ -tā -taṃ kṛtaśramaḥ -mā -maṃ.

DILIGENTLY, adv. prayatnatas sodyogaṃ savyavasāyaṃ manoniveśena prasaktaṃ.

DILL, s. sāleyaḥ śāleyaḥ śītaśivaḥ miśī madhurikā śatapuṣpā śatāhvā.

DILUCID, a. (Clear) svacchaḥ -cchā -cchaṃ vimalaḥ -lā -laṃ.
     --(Not obscure) spaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ bhinnārthaḥ -rthā -rthaṃ.

To DILUCIDATE, v. a. spaṣṭīkṛ vyaktīkṛ vyākhyā (c. 2. -khyāti -tuṃ), vyākṛ.

DILUCIDATION, s. spaṣṭīkaraṇaṃ vyaktīkaraṇaṃ vyākhyā viśuddhiḥ f.

DILUENT, a. vilayanaḥ -nā -naṃ kṣīṇakārī -riṇī -ri (n) tanūkaraṇaḥ -ṇā -ṇaṃ.

[Page 183b]

DILUENT, s. vilayanaṃ vidrāvaṇaṃ vilayakṛt tanūkṛt sūkṣmakṛt.

To DILUTE, v. a. (Attenuate) tanūkṛ kṣīṇīkṛ sūkṣmīkṛ kraśa (nom. kraśayati -yituṃ), vilīnaṃ -nāṃ -naṃ kṛ.
     --(Dilute with water) jalena saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ) or miśr (c. 10. miśrayati -yituṃ).

DILUTED, p. p. (With water) jalasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ jalaghaṭitaḥ -tā -taṃ jalamiśritaḥ -tā -taṃ.
     --(Attenuated) tanūkṛtaḥ -tā -taṃ prakṛśitaḥ -tā -taṃ vilīnaḥ -nā -naṃ; 'diluted decoction,' anāyāsakṛtaṃ phāṇṭaṃ.

DILUTER, s. jalena miśrayati yojanaḥ tanūkārī m. (n) kṣīṇakārī.

DILUTION, s. (Act of making thin or weak) tanūkaraṇaṃ kṣīṇakaraṇaṃ kṛśīkaraṇaṃ vilayanaṃ.
     --(With water) jalasaṃsargaḥ jalamiśraṇaṃ.

DILUVIAN, s. jalapralayasambandhī -ndhinī -ndhi (n) jalāplāvanaviṣayaḥ -yā -yaṃ.

DIM, a. (Somewhat dark, obscure) mandacchāyaḥ -yā -yaṃ mandakāntaḥ -ntā -ntaṃ malinaprabhaḥ -bhā -bhaṃ malinaḥ -nā -naṃ niṣprabhaḥ -bhā -bhaṃ aprabhaḥ -bhā -bhaṃ atejāḥ -jāḥ -jaḥ (s) or nistejāḥ andhakaḥ -kā -kaṃ satimiraḥ -rā -raṃ aprakāśaḥ -śā -śaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ durdṛṣṭaḥ -ṣṭā -ṣṭaṃ durdarśaḥ -rśā -rśaṃ hatajyotīḥ -tīḥ -tiḥ (s) durālokaḥ -kā -kaṃ.
     --(Not seeing clearly) aspaṣṭadṛk (ś) hatadṛṣṭiḥ -ṣṭiḥ -ṣṭi.
     --(Dull of apprehension) mandabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ -dhīḥ -dhi jaḍamatiḥ -tiḥ -ti andhadhīḥ -dhīḥ -dhi.

To DIM, v. a. timira (nom. timirayati -yituṃ), andhīkṛ niṣprabhīkṛ malina (nom. malinayati -yituṃ), aspaṣṭīkṛ malinīkṛ.

DIMENSION, s. parimāṇaṃ pramāṇaṃ mātraṃ mātrā mānaṃ vistāraḥ parisaraḥ prasaraḥ paryyantaṃ prapañcaḥ viśālatā viṣulatā santatiḥ f., viṣayaḥ drāghimā m. (n) dairghyaṃ āyatiḥ f., āyāmaḥ prayāmaḥ. The three dimensions are, 'length,' dairdhyaṃ; 'breadth,' vistāraḥ; 'depth,' vedhaḥ.

To DIMINISH, v. a. alpīkṛ nyūnīkṛ ūn (c. 10. ūnayati -yituṃ), kana (nom. kanayati -yituṃ), hras in caus. (hrāsayati -yituṃ) lagha (nom. laghayati -yituṃ), lup (c. 6. lumpati loptuṃ).

To DIMINISH, v. n. alpībhū nyūnībhū ūnībhū hras (c. 1. hrasate -situṃ), kṣi in pass. (kṣīyate) parikṣi apaci in pass. (-cīyate).

DIMINISHED, p. p. alpīkṛtaḥ -tā -taṃ alpībhūtaḥ -tā -taṃ kṣīṇaḥ -ṇā -ṇaṃ hrasitaḥ -tā -taṃ nyūnībhūtaḥ -tā -taṃ apacitaḥ -tā -taṃ luptaḥ -ptā -ptaṃ.

DIMINUTION, s. (Act of making less) nyūnīkaraṇaṃ alpīkaraṇaṃ hrāsaḥ lopaḥ.
     --(State of growing less) kṣayaḥ nyūnatvaṃ -tā alpatvaṃ apacayaḥ kṣiyā kṣitiḥ f., hrāsaḥ hāniḥ f., avasādaḥ.

DIMINUTIVE, a. alpaḥ -lpā -lpaṃ alpakaḥ -kā -kaṃ kṣudraḥ -drā -draṃ kaṇīkaḥ -kā -kaṃ stokaḥ -kā -kaṃ sūkṣmaḥ -kṣmā -kṣmaṃ.
     --(In body) alpatanuḥ -nuḥ -nu stokakāyaḥ -yī -yaṃ alpamūrttiḥ -rttiḥ -rtti.

DIMINUTIVENESS, s. alpatā kṣudratā sūkṣmatā saukṣmyaṃ stokatā aṇimā m. (n) laghutā lāghavaṃ kṣodimā m. (n).

DIMISH, a. īṣanmalinaḥ -nā -naṃ īṣadandhaḥ -ndhā -ndhaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ.

DIMISSORY, s. gamanānujñāpakaḥ -kā -kaṃ prerakaḥ -kā -kaṃ prasthāpakaḥ -kā -kaṃ; 'letters dimissory,' anyadharmmādhyakṣādhīnadeśe gamanānujñāpakaṃ patraṃ.

DIMITY, s. sūkṣmakārpāsaṃ sūkṣmatūlāvastraṃ kārpāsāmbaraṃ phālavastraṃ.

DIMLY, adv. aspaṣṭaṃ aprakāśaṃ avyaktaṃ niṣprabhaṃ asphuṭaṃ malinaṃ.

DIMMED, p. p. hataprabhaḥ -bhā -bhaṃ hatatejāḥ -jāḥ -jaḥ (s) or kṣatatejāḥ hatajyotīḥ -tīḥ -tiḥ (s) hataujāḥ -jāḥ -jaḥ (s) or kṣataujāḥ malinitaḥ -tā -taṃ.

DIMNESS, s. aspaṣṭatā niṣprabhatā timiraṃ avyaktatā aprakāśatvaṃ durdarśatvaṃ durālokatā prabhāhāniḥ f., pratibhāhāniḥ. f.
     --(Stupidity) buddhimāndyaṃ sthūlatā.

[Page 184a]

DIMPLE, s. kapīlabhaṅgaḥ gaṇḍataraṅgaḥ civukarekhā hanubhaṅgaḥ tvagūrmmikā.

DIMPLY, a. bhaṅguraḥ -rā -raṃ ūrmmimān -matī -mat (t)

DIN, s. kolāhalaḥ tumulaṃ ghuṣṭaṃ ghoṣaḥ uccaiḥsvaraḥ jhañjhā jhañjhanaṃ rāsaḥ stanitaṃ dhvanitaṃ kvaṇitaṃ niḥsvanaḥ udrāvaḥ cītkāraḥ ninādaḥ ḍiṇḍi śabdaḥ.

To DIN, v. a. ḍiṇḍi śabdena or kolāhalena or uccaiḥśabdena karṇāv upahan (c. 2. -hanti -ntuṃ).

To DINE, v. n. āhāraṃ kṛ bhojanaṃ kṛ madhyāhnabhojanaṃ kṛ mādhyāhnikāhāraṃ kṛ; 'one who has dined,' kṛtāhāraḥ -rā -raṃ kṛtabhojanaḥ -nā -naṃ.

To DINE, v. a. (Give a dinner to) bhuj in caus. (bhojayati -yituṃ) aś in caus. (āśayati -yituṃ) prāś mādhyāhnikabhojanaṃ kṛ in caus. (kārayati -yituṃ).

To DING, v. a. (Dash) prasabhaṃ kṣip (c. 6. kṣipati kṣeptuṃ) or pat in caus. (pātayati -yituṃ) or abhihan (c. 2. -hanti -ntuṃ) or pratihan.

To DING, v. n. śabda (nom. śabdāyate), bharts (c. 10. bhartsayate -yituṃ).

DING-DONG, s. ghaṇṭāśabdaḥ ghaṇṭāsvanaḥ ghaṇṭānādaḥ.

DINGLE, s. darī -rā darībhūḥ f., kandaraḥ -rī adridroṇī prāntaraṃ.

DINING-ROOM, s. bhojanaśālā bhojanagṛhaṃ bhojanasthānaṃ āhārasthānaṃ.

DINNER, s. madhyāhnabhojanaṃ mādhyāhnikāhāraḥ bhojanaṃ āhāraḥ; 'a dinner party,' sahabhojanaṃ sambhojanaṃ sagdhiḥ f.; 'invited to dinner,' bhojanārthaṃ nimantritaḥ; 'to serve up dinner,' bhojanaṃ pariviś in caus. (-veśayati -yituṃ).

DINNER-TIME, s. bhojanakālaḥ madhyāhnabhojanakālaḥ āhārakālaḥ.

DINT, s. (Blow) āghātaḥ prahāraḥ āhatiḥ f., abhighātaḥ pātaḥ.
     --(Mark made by a blow) āghātacihnaṃ bhaṅgaḥ.
     --(Force) balaṃ śaktiḥ f., prabhāvaḥ; 'by dint of,' balena prabhāvāt; 'by dint of penance,' tapaḥprabhāvāt.

To DINT, v. a. āghātena cihn (c. 10. cihnayati -yituṃ) or aṅk (c. 10. aṅkayati -yituṃ).

DIOCESAN, s. pradhānadharmmādhyakṣaḥ dharmmādhipatiḥ m., pradhānadharmmopadeśakaḥ.

DIOCESE, s. pradhānadharmmādhyakṣādhīno deśaḥ or padeśaḥ.

DIOPTRICAL, a. dūradarśanopakārakaḥ -kā -kaṃ dūradṛṣṭiprayojakaḥ -kā -kaṃ.

DIOPTRICS, s. pl. dūrasthavastudṛṣṭiviṣayakaṃ cākṣuṣaśāstraprakaraṇaṃ.

DIORTHOSIS, s. vakrāṅgacikitsā bhagnāṅgasamādhānaṃ vakrāṅgasya ṛjūkaraṇaṃ.

To DIP, v. a. (Immerge) majj in caus. (majjayati -yituṃ) nimajj pramajj avagāh in caus. (-gāhayati -yituṃ); āplu in caus. (-plāvayati -yituṃ).
     --(Moisten) klid in caus. (kledayati -yituṃ) sic (c. 6. siñcati sektuṃ).
     --(Engage in) vyāpṛ (c. 6. -priyate -parttuṃ), vṛt (c. 1. varttate -rttituṃ), pravṛt āsthā (c. 1. -tiṣṭhati -sthātuṃ).
     --(Dip into a book) śāstraṃ cumb (c. 1. cumbati -mbituṃ) or īṣanmanoyogena adhī (c. 2. adhīte adhyetuṃ).

To DIP, v. n. (Immerge one's self) majj (c. 6. majjati maṃktuṃ), nimajj avagāh (c. 1. -gāhate -hituṃ), vyavagāh vigāh plu in caus. pass. (plāvyate) āplu (c. 1. -plavate -plotuṃ).
     --(Enter) viś (c. 6. viśati veṣṭuṃ), praviś niviś.
     --(Be engaged in) vyāpṛ (c. 6. -priyate), vyāpṛtaḥ -tā -taṃ bhū niṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), pravṛttaḥ -ttā -ttaṃ bhū ārūḍhaḥ -ḍhā -ḍhaṃ bhū.
     --(Choose by chance) daivam āsthāya grah (c. 9. gṛhlāti grahītuṃ), daivāt or akasmād grah.

DIP, s. nimajjanaṃ avagāhaḥ avanatiḥ f., adhogatiḥ f., patanaṃ ānatiḥ f., namratā.

DIPHTHONG, s. dvisvaraḥ yuktasvaraḥ svaradvayaṃ sandhyakṣaraṃ.

DIPLOMA, s. padadāyakaṃ or adhikāradāyakaṃ or khyātidāyakaṃ patraṃ adhikārapatraṃ.

[Page 184b]

DIPLOMACY, s. (State of acting under a diploma) prāptādhikārasya padaṃ or avasthā.
     --(Privileges or customs of ambassadors) dūtādhikāraḥ rājadūtavyavahāraḥ.
     --(Body of ambassadors) dūtasamūhaḥ rājadūtamaṇḍalaṃ.
     --(Business of an ambassador) rājadūtavyāpāraḥ rājapratinidhikarmma n. (n) dautyakarmma.
     --(Dexterity in negotiation) māyā.

DIPLOMATIC, a. dautikaḥ -kī -kaṃ dūtavyavahārasambandhī -ndhinī -ndhi (n) rājapratinidhikarmmaviṣayakaḥ -kā -kaṃ.

DIPPER, s. majjayitā m. (tṛ) nimajjayitā āplāvakaḥ.
     --(Ladle) khajaḥ.

DIRE, a. dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ ugraḥ -grā -graṃ bhayānakaḥ -kā -kaṃ bhayaṅkaraḥ -rā -raṃ bhairavaḥ -vī -vaṃ raudraḥ -drī -draṃ raudradarśanaḥ -nā -naṃ bhīṣaṇaḥ -ṇā -ṇaṃ krūraḥ -rā -raṃ bhīrumayaḥ -yī -yaṃ.

DIRECT, a. (Not crooked, not oblique) avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ akuṭilaḥ -lā -laṃ ṛjuḥ -juḥ -ju anulomaḥ -mā -maṃ añjasaḥ -sā -saṃ avilomaḥ -mā -maṃ; 'a direct flight,' aviḍīnaṃ.
     --(Not collateral) kramāgataḥ -tā -taṃ.
     --(Express, plain) vyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ avyañjanaḥ -nā -naṃ.

To DIRECT, v. a. (Aim at, point towards) abhisandhā (c. 3. -dadhāti -dhātuṃ), uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś; 'to direct a weapon at any one,' amukamuddiśya astraṃ kṣip (c. 6. kṣipati kṣeptuṃ) or prer (c. 10. -īrayati -yituṃ); 'he performed a penance directed to the deity,' devamuddiśya tapas tepe.
     --(Regulate) śās (c. 2. śāsti śāsituṃ), anuśās praśās; vidhṛ in caus. (-dhārayati -yituṃ) viniyam (c. 1. -yacchati -yantuṃ), vidhā (c. 3. -dadhāti -dhātuṃ).
     --(Guide, lead) (c. 1. nayati netuṃ), dṛś in caus. (darśayati -yituṃ) diś pradiś.
     --(Prescribe, point out) nirdiś pradiś vinirdiś; sūc (c. 10. sūcayati -yituṃ).
     --(Order, instruct) ādiś upadiś ājñā in caus. (-jñāpayati -yituṃ) cud in caus. (codayati -yituṃ).

DIRECTED, p. p. (Aimed at) uddiṣṭaḥ -ṣṭā -ṣṭaṃ uddiśya indecl., abhisaṃhitaḥ -tā -taṃ.
     --(Regulated) śāsitaḥ -tā -taṃ anuśāsitaḥ -tā -taṃ viniyataḥ -tā -taṃ vyavasthitaḥ -tā -taṃ.
     --(Prescribed) nirdiṣṭaḥ -ṣṭā -ṣṭaṃ pradiṣṭaḥ -ṣṭā -ṣṭaṃ deśitaḥ -tā -taṃ sūcitaḥ -tā -taṃ.
     --(Ordered, instructed) ādiṣṭaḥ -ṣṭā -ṣṭaṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ pracoditaḥ -tā -taṃ preritaḥ -tā -taṃ.
     --(Applied) prayuktaḥ -ktā -ktaṃ arpitaḥ -tā -taṃ; 'well-directed,' suprayuktaḥ -ktā -ktaṃ.

DIRECTION, s. (Aim, tendency) sandhānaṃ abhisandhānaṃ uddeśaḥ.
     --(Order, command) ādeśaḥ nideśaḥ nirddeśaḥ ājñā śāsanaṃ śāstiḥ f., codanaṃ preranā prayuktiḥ f., mataṃ vacanaṃ.
     --(Management) nayaḥ nāyaḥ praṇayanaṃ netṛtvaṃ adhikāraḥ adhiṣṭhātṛtvaṃ sampādanaṃ nirdeśaḥ.
     --(Address of a letter) patrasaṃjñā patrādeśaḥ patroddeśaḥ.
     --(Place of abode) vāsasthānaṃ; 'in three directions,' tredhā; 'in every direction,' sarvvapathīnaḥ -nā -naṃ caturdikṣu; 'following the natural direction,' anulomanaṃ.

DIRECTIVE, a. deśakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ ādeśī -śinī -śi (n) nirdeśakaḥ -kā -kaṃ darśakaḥ -kā -kaṃ sūcakaḥ -kā -kaṃ.

DIRECTILY, adv. sadyas acirāt acireṇa sapadi jhaṭiti anantaraṃ tatkṣaṇāt kṣaṇāntare āśu avilambitaṃ śīghraṃ kṣipraṃ tatkāle.

DIRECTOR, s. nāyakaḥ adhiṣṭhātā m. (tṛ) śāsitā m. (tṛ) anuśāsakaḥ adhyakṣaḥ ādeṣṭā m. (ṣṭṛ) nirdeṣṭā m., ādeśī m. (n) adhikārī m. (n) īśitā m. (tṛ) sampādakaḥ avekṣitā m. (tṛ).

DIREFUL, a. dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ bhīrumayaḥ -yī -yaṃ. See DIRE.

[Page 185a]

DIREFULNESS, DIRENESS, s. dāruṇatvaṃ dāruṇaṃ ghoratā ugratā bhayānakatvaṃ bhīmatā krūratā raudratā.

DIREPTION, s. haraṇaṃ apahāraḥ apaharaṇaṃ abhigrahaḥ abhihāraḥ vilopanaṃ.

DIRGE, s. karuṇaṃ karuṇārthakaṃ gītaṃ kāruṇikagītaṃ karuṇamayaṃ gītaṃ.

DIRK, s. kaṭṭāraḥ kṛpāṇī churikā śaṅkuḥ m., karttarī asiputrikā.

DIRT, s. (Mud, filth) malaṃ paṅkaḥ kupaṅkaḥ amedhyaṃ karddamaḥ kalkaṃ jambālaḥ -laṃ kaluṣaṃ.
     --(Sordiness) kadaryyatvaṃ mālinyaṃ.

To DIRT, v. a. malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), malena or paṅkena duṣ in caus. (dūṣayati -yituṃ) or lip (c. 6. limpati leptuṃ).

DIRTIED, p. p. malinitaḥ -tā -taṃ maladūṣitaḥ -tā -taṃ paṅkadūṣitaḥ -tā -taṃ amedhyaliptaḥ -ptā -ptaṃ amedhyāktaḥ -ktā -ktaṃ kaluṣitaḥ -tā -taṃ.

DIRTILY, adv. samalaṃ malinaṃ sakarddamaṃ sakalkaṃ malīmasaṃ samālinyaṃ.

DIRTINESS, s. mālinyaṃ samalatā malavattvaṃ amedhyatā -tvaṃ kaluṣatvaṃ aśuddhatā.

DIRTY, a. (Filthy) malinaḥ -nā -naṃ samalaḥ -lā -laṃ malavān -vatī -vat (t) maladūṣitaḥ -tā -taṃ malīmasaḥ -sā -saṃ paṅkī -ṅkīnī -ṅki (n) or malapaṅkī paṅkilaḥ -lā -laṃ kaluṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) sakarddamaḥ -mā -maṃ kārddamaḥ -mī -maṃ kalkī -lkinī -lki (n) kalmaṣaḥ -ṣā -ṣaṃ sajambālaḥ -lā -laṃ kaśmalaḥ -lā -laṃ āvilaḥ -lā -laṃ malīyān -yasī -yaḥ (s) aśuddhaḥ -ddhā -ddhaṃ.
     --(Mean, base) nīcaḥ -cā -caṃ khalaḥ -lā -laṃ kadaryyaḥ -ryyā -ryyaṃ kutsitaḥ -tā -taṃ; 'dirty clothes,' varāsī.

To DIRTY, v. a. malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), malena or amedhyena or ṣaṅkena duṣ in caus. (dūṣayati -yituṃ) or lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti aṃktuṃ), malinīkṛ samalaṃ -lāṃ -laṃ kṛ amedhyaṃ -dhyāṃ -dhyaṃ kṛ kalaṅka (nom. kalaṅkayati -yituṃ).

DIRUPTION, s. sphoṭanaṃ sphuṭanaṃ bhedaḥ vibhedaḥ vibhaṅgaḥ vidāraṇaṃ.

DISABILITY, s. aśaktiḥ f., asāmarthyaṃ akṣamatā daurbalyaṃ śaktihīnatā ayogyatā anupayuktatā niṣedhaḥ.

To DISABLE, v. a. aśaktaṃ -ktāṃ -ktaṃ kṛ aśaktīkṛ asamarthaṃ -rthāṃ -rthaṃ kṛ akṣamaṃ -māṃ -maṃ kṛ durbalīkṛ balaṃ or śaktiṃ hṛ (c. 1. harati harttuṃ), vikalīkṛ vihastīkṛ upahan (c. 2. -hanti -ntuṃ).

DISABLED, p. p. hṛtaśaktiḥ -ktiḥ -kti or upahataśaktiḥ vihastīkṛtaḥ -tā -taṃ.

To DISABUSE, v. a. (Undeceive) bhramaṃ or bhrāntiṃ or mohaṃ or mithyāmatiṃ chid (c. 7. chinatti chettuṃ) or apanī (c. 1. -nayati netuṃ) or hṛ (c. 1. harati harttuṃ), bhrānter muc (c. 6. muñcati moktuṃ), muktabhrāntiṃ kṛ vigatamohaṃ -hāṃ -haṃ kṛ.

To DISACCUSTOM, v. a. avyavahāritaṃ -tāṃ -taṃ kṛ vyavahāraṃ or abhyāsaṃ lup (c. 6. lumpati loptuṃ) or nivṛt in caus.

DISADVANTAGE, s. anarthaḥ alābhaḥ ahitaṃ aniṣṭaṃ aphalaṃ apāyaḥ apacayaḥ apakāraḥ apacitiḥ f., apakṛtaṃ aprāptiḥ f., kṣatiḥ f., hāniḥ f., hiṃsā kṣayaḥ upakṣayaḥ apahāraḥ nāśaḥ virodhaḥ vyāghātaḥ bādhaḥ anupakāraḥ.

To DISADVANTAGE, v. a. apakṛ apāyaṃ or anarthaṃ jan in caus. (janayati -yituṃ) ahitāya or alābhāya bhū virudh (c. 7. -ruṇaddhi -roddhuṃ), hiṃs (c. 1. hiṃsati -situṃ).

DISADVANTAGEOUS, a. apakārakaḥ -kā -kaṃ -rī -riṇī -ri (n) ahitaḥ -tā -taṃ anarthaḥ -rthā -rthaṃ -rthakaḥ -kā -kaṃ; nirarthakaḥ -kā -kaṃ aphalaḥ -lā -laṃ virodhī -dhinī -dhi (n) pratikūlaḥ -lā -laṃ anupakārakaḥ -kā -kaṃ aniṣṭajanakaḥ -kā -kaṃ kṣatikārakaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ hiṃsakaḥ -kā -ka amaṅgalaḥ -lā -laṃ sāpakāraḥ -rā -raṃ.

DISADVANTAGEOUSLY, adv. ahitaṃ aniṣṭaṃ alābhāya ahitāya virodhena viruddhaṃ pratikūlaṃ prātikūlyena anarthakaṃ amaṅgalaṃ sāpakāraṃ.

[Page 185b]

To DISAFFECT, v. a. (Cause disaffection) virañj in caus. (-rañjayati -yituṃ) viraktīkṛ. vairaktyaṃ jan (c. 10. janayati -yituṃ), upajap (c. 1. -japati -pituṃ), kaṇe jap or upajap bhedaṃ or vairaṃ kṛ.

DISAFFECTED, p. p. viraktaḥ -ktā -ktaṃ ahitaḥ -tā -taṃ vipriyaḥ -yā -yaṃ ahitaiṣī -ṣiṇī -ṣi (n) or apriyaiṣī kṣīṇabhaktiḥ -ktiḥ -kti abhaktaḥ -ktā -ktaṃ abhaktimān -matī -mat (t) ahitabuddhiḥ -ddhiḥ -ddhi ahitakārī -riṇī -ri (n).

DISAFFECTEDLY, adv. viraktaṃ ahitaṃ savairaktyaṃ savairāgyaṃ vipriyaṃ.

DISAFFECTION, s. viraktiḥ f., vairaktyaṃ virāgaḥ vairāgyaṃ aparāgaḥ abhaktiḥ f., vipriyatā ahitatvaṃ abhaktimattvaṃ.

DISAFFIRMANCE, s. apavādaḥ apalāpaḥ pratyākhyānaṃ khaṇḍanaṃ asvīkāraḥ.

To DISAGREE, v. n. (In opinion) vivad (c. 1. -vadate -dituṃ), visaṃvad (-vadati) na samman (c. 4. -manyate -mantuṃ), na anuman na svīkṛ asammataḥ -tā -taṃ bhū anyamatībhū.
     --(Differ, not to suit) bhid in pass. (bhidyate) asadṛśaḥ -śī -śaṃ bhū na yuj in pass. (yujyate).
     --(Be opposed to) virudh (c. 7. -ruṇaddhi -roddhuṃ).

DISAGREEABLE, s. (Unpleasing) apriyaḥ -yā -yaṃ vipriyaḥ -yā -yaṃ kupriyaḥ -yā -yaṃ anabhimataḥ -tā -taṃ ananumataḥ -tā -taṃ aramyaḥ -myā -myaṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ ahitaḥ -tā -taṃ amanojñaḥ -jñā -jñaṃ amanoharaḥ -rā -raṃ aruciraḥ -rā -raṃ aprītikaraḥ -rī -raṃ anīhitaḥ -tā -taṃ vyalīkaḥ -kā -kaṃ alīkaḥ -kā -kaṃ asukhadaḥ -dā -daṃ niḥsukhaḥ -khā -khaṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Contrary) viruddhaḥ -ddhā -ddhaṃ viparītaḥ -tā -taṃ pratikūlaḥ -lā -laṃ.

DISAGREEABLENESS, s. apriyatā vipriyatā aramyatā aniṣṭatva vyalīkatā alīkatā anabhimatatvaṃ amanojñatvaṃ kaṣṭatā viruddhatā vaiparītyaṃ.

DISAGREEABLY, adv. apriyaṃ aramyaṃ aniṣṭaṃ vyalīkaṃ aruciraṃ viruddhaṃ.

DISAGREEING, p. p. vivadamānaḥ -nā -naṃ asammataḥ -tā -taṃ parasparaviruddhaḥ -ddhā -ddhaṃ.

DISAGREEMENT, s. (Difference) bhedaḥ vibhedaḥ bhinnatā asamatā asāmyaṃ
     --(Difference of opinion) vimatiḥ f., vaimatyaṃ matiprabhedaḥ mativiparyyayaḥ asammatiḥ f., visaṃvādaḥ asvīkāraḥ.
     --(Quarrel) kalahaḥ vipratipattiḥ f., viprayogaḥ.
     --(Contrariety) virodhaḥ viruddhatā viparītatā.

To DISALLOW, v. a. (Deny) pratyākhyā (c. 2. -khyāti -tuṃ), nihnu (c. 2. -hnute -hnotuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), apalap (c. 1. -lapati -pituṃ), niras (c. 4. -asyati -asituṃ).
     --(Not to permit) na anujñā (c. 9. -jānāti -jñātuṃ), na anuman (c. 4. -manyate -mantuṃ), niṣidh (c. 1. -ṣedhati -ṣeddhuṃ).
     --(Censure) nind (c. 1. nindati -ndituṃ), garh (c. 1. garhate -rhituṃ).

DISALLOWABLE, a. pratyākhyeyaḥ -yā -yaṃ ananujñeyaḥ -yā -yaṃ adharmyaḥ -rmyā -rmyaṃ.

DISALLOWANCE, s. pratyākhyānaṃ pratyādeśaḥ niṣedhaḥ pratiṣedhaḥ ananujñā nirasanaṃ.

DISALLOWED, p. p. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ ananujñātaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ.

To DISANIMATE, v. a. nirjīvīkṛ viṣaṇīkṛ avasad in caus. (-sādayati -yituṃ).

DISANIMATION, s. nirjīvīkaraṇaṃ jīvitanāśaḥ prāṇaharaṇaṃ jīvitaharaṇaṃ.

To DISANNUL, v. a. lup (c. 6. lumpati loptuṃ), lopaṃ kṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), moghīkṛ niṣphala (nom. niṣphalayati -yituṃ), anyathā kṛ.

DISANNULLED, p. p. luptaḥ -ptā -ptaṃ moghīkṛtaḥ -tā -taṃ aniṣpannaḥ -nnā -nnaṃ.

DISANNULMENT, s. lopaḥ khaṇḍanaṃ soghīkaraṇaṃ anyathākaraṇaṃ.

To DISAPPEAR, v. n. antardhā in pass. (-dhīyate) tirodhā in pass., tirobhū tiras (nom. tirasyati), naś (c. 4. naśyati naśituṃ), praṇaś tirogam (c. 1. -gacchati -gantuṃ), vilī (c. 4. -līyate -letuṃ), apratyakṣībhū adṛśyaḥ -śyā -śyaṃ bhū astaṃ gam.

DISAPPEARED, p. p. antarhitaḥ -tā -taṃ tirohitaḥ -tā -taṃ tirogataḥ -tā -taṃ naṣṭaḥ -ṣṭā -ṣṭaṃ adṛṣṭaḥ -ṣṭā -ṣṭa adṛśyaḥ -śyā -śyaṃ vilīnaḥ -nā -naṃ cakṣuraviṣayaḥ -yā -yaṃ apratyakṣaḥ -kṣā -kṣaṃ alokitaḥ -tā -taṃ adṛṣṭigocaraḥ -rā -raṃ parokṣaḥ -kṣā -kṣaṃ cakṣuratītaḥ -tā -taṃ.

DISAPPEARANCE, s. antarddhā -rddhānaṃ antarddhiḥ m., tirodhānaṃ tiraskāraḥ tiraskriyā aviṣayaḥ apratyakṣatā adarśanaṃ alokanaṃ apavāraṇaṃ parokṣaṃ agocaraṃ astamayanaṃ antarhitatvaṃ.
     --(Departure) apagamaḥ apāyaḥ.

To DISAPPOINT, v. a. āśāḥ khaṇḍ (c. 10. khaṇḍayati -yituṃ), saṅkalpaṃ or vāñchāḥ or manorathān han (c. 2. hanti -ntuṃ) or pratihan or bhañj (c. 7. bhanakti bhaṃktuṃ), bhagnāśaṃ -śāṃ -śaṃ kṛ moghīkṛ vyarthīkṛ viphalīkṛ vṛthā kṛ mudhā kṛ vañc (c. 10. vañcayati -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), vipralabh.

DISAPPOINTED, p. p. bhagnāśaḥ -śā -śaṃ hatāśaḥ -śā -śaṃ manohataḥ -tā -taṃ khaṇḍitaḥ -tā -taṃ khaṇḍitāśaṃsaḥ -sā -saṃ bhagnasaṅkalpaḥ -lpā -lpaṃ bhagnodyamaḥ -mā -maṃ āśāvibhinnaḥ -nnā -nnaṃ moghāśaḥ -śā -śaṃ moghavāñchitaḥ -tā -taṃ anadhigatamanorathaḥ -thā -thaṃ alabdhābhīpsitaḥ -tā -taṃ viphalīkṛtaḥ -tā -taṃ pratihataḥ -tā -taṃ akṛtārthaḥ -rthā -rthaṃ vilakṣitaḥ -tā -taṃ pratibaddhaḥ -ddhā -ddhaṃ vipralabdhaḥ -bdhā -bdhaṃ vañcitaḥ -tā -taṃ.

DISAPPOINTMENT, s. āśābhaṅgaḥ āśākhaṇḍanaṃ udyamabhaṅgaḥ saṅkalpabhaṅgaḥ phalakhaṇḍanaṃ viphalīkaraṇaṃ karmmadhvaṃsaḥ nairāśyaṃ vipralambhaḥ viṣādaḥ visaṃvādaḥ pratyavāyaḥ.

DISAPPROBATION, s. aprasādaḥ nindā aprītiḥ f., vimatiḥ f., virāgaḥ vairaktyaṃ vipriyatā asammatiḥ f., asvīkāraḥ anicchā garhā -rhaṇaṃ jugupsā ghṛṇā.

To DISAPPROVE, v. a. nind (c. 1. nindati -ndituṃ), garh (c. 1. garhate -rhituṃ), na samman (c. 4. -manyate -mantuṃ), na anuman na abhiman na svīkṛ na praśaṃs (c. 1. -śaṃsati -situṃ), na pratinand (c. 1. -nandati -ndituṃ), na ruc (c. 1. rocate -cituṃ) with dat.; as, 'he disapproves of that,' tat tasmai na rocate.

DISAPPROVED, p. p. anabhimataḥ -tā -taṃ asammataḥ -tā -taṃ amataḥ -tā -taṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ apraśastaḥ -stā -staṃ garhitaḥ -tā -taṃ ninditaḥ -tā -taṃ asvīkṛtaḥ -tā -taṃ viddhiṣṭaḥ -ṣṭā -ṣṭaṃ.

To DISARM, v. a. śastraṃ or astraṃ hṛ (c. 1. harati harttuṃ), āyudham apanī (c. 1. -nayati -netuṃ), nirāyudhaṃ -dhāṃ -dhaṃ kṛ niḥśastraṃ -strāṃ -straṃ kṛ viśastrīkṛ visajjīkṛ.

DISARMED, p. p. nirāyudhaḥ -dhā -dhaṃ nirastraḥ -strā -straṃ niḥśastraḥ -strā -straṃ śastravarjjitaḥ -tā -taṃ; 'disarmed of resentment,' kṣīṇamanyuḥ -nyuḥ -nyu.

To DISARRANGE, v. a. kramaṃ or paryyāyaṃ bhañj (c. 7. bhanakti bhaṃktuṃ), paryyas (c. 4. -asyati -asituṃ), vyas vikṣubh in caus. (-kṣobhayati -yituṃ) ākulīkṛ saṅkarīkṛ.

DISARRANGEMENT, s. akramaḥ utkramaḥ vyutkramaḥ kramabhaṅgaḥ aparyyāyaḥ aparipāṭiḥ f., pratyavāyaḥ vyastatā asaṃsthānaṃ.

To DISARRAY, v. a. (Undress) ucchad (c. 10. -chādayati -yituṃ), apanah (c. 4. -nahyati -nadvuṃ), vivastrīkṛ.

DISARRAY, s. (Disorder of an army) samutpiñjaḥ piñjalaḥ vyūhabhaṅgaḥ.

DISASTER, s. āpad f., vipad f., vyasanaṃ vipattiḥ f., vyāpad f., viplavaḥ upaplavaḥ upadravaḥ aniṣṭapātaḥ atyayaḥ durdaivaṃ durghaṭanā daurgatyaṃ duḥkhaṃ kleśaḥ.
     --(From heaven) vinipātaḥ utpātaḥ vinihataḥ.

To DISASTER, v. a. pīḍ (c. 10. pīḍayati -yituṃ), upapīḍ abhipīḍ bādha (c. 1. bādhate -dhituṃ), upadru (c. 1. -dravati -drotuṃ), upaplu (c. 1. -plavate -plotuṃ).

DISASTROUS, a. ātyayikaḥ -kī -kaṃ vyasanī -ninī -ni (n) vipadyuktaḥ -ktā -ktaṃ āpannaḥ -nnā -nnaṃ durgataḥ -tā -taṃ durbhāgyaḥ -gyā -gyaṃ daivopahataḥ -tā -taṃ duḥkhī -khinī -khi (n) durantaḥ -ntā -ntaṃ upākṛtaḥ -tā -taṃ dāruṇaḥ -ṇā -ṇaṃ aśāntikaraḥ -rī -raṃ.

To DISAVOW, v. a. pratyākhyā (c. 2. -khyāti -tuṃ), nihnu (c. 2. -hnute -hnotuṃ), apahnu apalap (c. 1. -lapati -pituṃ), na svīkṛ na aṅgīkṛ.

DISAVOWAL, s. pratyākhyānaṃ nihnavaḥ apahnavaḥ nihnutiḥ f., apalāpaḥ asvīkāraḥ.

To DISAUTHORIZE, v. a. śaktiṃ or prāmāṇyaṃ or prabhutvaṃ or adhikāritvaṃ hṛ (c. 1. harati harttuṃ) or apahṛ luptapramāṇaṃ -ṇāṃ -ṇaṃ kṛ na anujñā (c. 9. -jānāti -jñātuṃ).

To DISBAND, v. a. yuddhakarmmaṇo muc (c. 6. muñcati moktuṃ), sainyān visṛj (c. 6. -sṛjati -sraṣṭuṃ), sainyabhaṅgaṃ kṛ.

To DISBAND, v. n. yuddhakarmmaṇo muc in pass. (mucyate) or visṛja in pass. (-sṛjyate).

To DISBARK, v. a. naukāyā avaruh in caus. (-ropayati -yituṃ) or avatṝ in caus. (-tārayati -yituṃ).

DISBELIEF, s. aviśvāsaḥ apratyayaḥ aśraddhā abhaktiḥ f., aviśrambhaḥ pratyayābhāvaḥ.

To DISBELIEVE, v. a. na pratī (c. 2. pratyeti -tuṃ rt. i), na viśvas (c. 2. śvasiti -tuṃ), na śraddhā (c. 2. -dadhāti -dhātuṃ), na pratyayīkṛ.

DISBELIEVER, s. aviśvāsī m. (n) apratyayī m. (n) aśraddadhānaḥ nāstikaḥ.

DISBELIEVING, a. aśraddhāluḥ -luḥ -lu aśraddhāvān -vatī -vat (t).

To DISBRANCH, v. a. śākhāṃ chid (c. 7. chinatti chettuṃ), niḥśākhaṃ -khāṃ -khaṃ kṛ.

To DISBURDEN, v. a. bhāram uttṝ in caus. (-tārayati -yituṃ) or avatṝ in caus., bhārād muc (c. 6. muñcati moktuṃ) or vimuc bhāraṃ vinī (c. 1. -nayati -netuṃ) or apanī nirbhāraṃ -rāṃ -raṃ kṛ riktabhāraṃ -rāṃ -raṃ kṛ viśudh in caus. (-śodhayati -yituṃ); 'to disburden the mind,' manogataṃ or antargataṃ manaḥ parasmai vyaktīkṛ or vyākhyā (c. 2. -khyāti -tuṃ).

To DISBURSE, v. a. vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ root i), vyayīkṛ visṛj (c. 6. -sṛjati -sraṣṭuṃ), viniyuj (c. 7. -yuṃkte -yoktuṃ)

DISBURSED, p. p. vyayitaḥ -tā -taṃ vyayīkṛtaḥ -tā -taṃ vyayībhūtaḥ -tā -taṃ apacitaḥ -tā -taṃ visarjjitaḥ -tā -taṃ.

DISBURSEMENT, s. vyayaḥ dhanavyayaḥ vyayīkaraṇaṃ viniyogaḥ visargaḥ tyāgaḥ apacitiḥ f., apacayaḥ; 'receipt and disbursement,' āyavyayau.

DISBURSER, s. vyayī m. (n) vyayakarttā m. (rttṛ) apacetā m. (tṛ).

DISCALCEATED, p. p. niṣpādukaḥ -kā -kaṃ apapādatraḥ -trā -traṃ upānadvarjjitaḥ -tā -taṃ.

To DISCANDY, v. a. vilī in caus. (-lāyayati -yituṃ) vidru in caus. (-drāvayati -yituṃ).

To DISCARD, v. a. apās (c. 4. -asyati -asituṃ), avamuc (c. 6. -muñcati -moktuṃ), avasṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), visṛj vyapasṛj utsṛj; pratikṣip (c. 6. -kṣipati -kṣeptuṃ), apāhā (c. 3. -jahāti -hātuṃ), apahā vihā; nirākṛ parākṛ; ujjh (c. 6. ujjhati -jjhituṃ), projjh dūrīkṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ).

DISCARDED, p. p. apāstaḥ -stā -staṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ pratikṣiptaḥ -ptā -ptaṃ nirākṛtaḥ -tā -taṃ sannyastaḥ -stā -staṃ projjhitaḥ -tā -taṃ avadhūtaḥ -tā -taṃ.

DISCARNATE, a. māṃsahīnaḥ -nā -naṃ nirmāṃsaḥ -sā -saṃ amāṃsaḥ -sā -saṃ.

To DISCERN, v. a. (Descry, see) dṛś (c. 1. paśyati draṣṭuṃ), pradṛś sampradṛś pratidṛś paridṛś anudṛś vidṛś sandṛś īkṣ (c. 1. īkṣate -kṣituṃ), samīkṣ nirīkṣ vīkṣ prekṣ samprekṣ; ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ), samālok avalok vilok lakṣ (c. 10. lakṣayati -yituṃ), ālakṣ samālakṣ saṃlakṣ āloc (c. 10. -locayati -yituṃ), nirvarṇ (c. 10. -varṇayati -yituṃ).
     --(Distinguish, judge) vivic (c. 7. -vinakti -vektuṃ or caus. -vecayati -yituṃ), vijñā (c. 9. -jānāti -nīte -jñātuṃ), vicar in caus. (-cārayati -yituṃ) nirṇī (c. 1. -ṇayati -ṇetuṃ), vibhū in caus. (-bhāvayati -yituṃ) parichid (c. 7. -chinatti -chettuṃ).

DISCERNED, p. p. dṛṣṭaḥ -ṣṭā -ṣṭaṃ īkṣitaḥ -tā -taṃ vijñātaḥ -tā -taṃ.

DISCERNER, s. draṣṭā m. (ṣṭṛ) īkṣitā m. (tṛ) vijñaḥ vivekadṛśvā m. (n) vivektā m. (ktṛ).

DISCERNIBLE, a. dṛśyaḥ -śyā -śyaṃ dṛṣṭigocaraḥ -rā -raṃ vijñeyaḥ -yā -yaṃ vivecanīyaḥ -yā -yaṃ vibhāvyaḥ -vyā -vyaṃ vibhāvanīyaḥ -yā -yaṃ pratyakṣaḥ -kṣā -kṣaṃ.

DISCERNIBLY, adv. pratyakṣatas dṛṣṭigocaraṃ vyaktaṃ vijñeyaṃ spaṣṭaṃ.

DISCERNING, a. vivekī -kinī -ki (n) vivekadṛśvā -śvā -śva (n) vijñaḥ -jñā -jñaṃ abhijñaḥ -jñā -jñaṃ dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi or dūradṛṣṭiḥ marmmajñaḥ -jñā -jñaṃ pariṇāmadarśī -rśinī -rśi (n) buddhimān -matī -mat (t).

DISCERNINGLY, adv. savijñānaṃ savivekaṃ vijñavat vicāreṇa paricchedapūrvvaṃ.

DISCERNMENT, s. vivekaḥ -katā vivecanaṃ vivektṛtvaṃ vivekadṛśvatvaṃ vijñānaṃ paricchedaḥ vicāraḥ parīkṣā avabodhaḥ arthajñānaṃ vibhāvanaṃ avadhāraṇaṃ vittiḥ f., dūradṛṣṭiḥ f., prekṣā.

To DISCERP, v. a. vyavachid (c. 7. -chinatti -chettuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), khaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ lavaśaḥ kṛ śakalīkṛ vidṝ in caus. (-dārayati -yituṃ).

DISCERPTIBLE, a. vyavachedyaḥ -dyā -dyaṃ vibhedyaḥ -dyā -dyaṃ khaṇḍanīyaḥ -yā -yaṃ.

DISCERPTION, s. vyavachedaḥ vidāraṇaṃ viśasanaṃ śakalīkaraṇaṃ.

To DISCHARGE, v. a. (Unload) bhāram uttṛ in caus. (-tārayati -yituṃ) or vinī or apanī bhārād muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ).
     --(Set free) muc vimuc pravimuc mokṣ (c. 10. mokṣayati -yituṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), nistṝ in caus.
     --(From obligation) ṛṇāda uttṝ or muc or śudh in caus. (śodhayati -yituṃ) ānṛṇyaṃ dā.
     --(Pay a debt, &c.) ṛṇaṃ śudh in caus. or apanī or vinī or apākṛ or apavṛj in caus. (-varjjayati -yituṃ) or apanud (c. 6. -nudati -nottuṃ) or nirādiś (c. 6. -diśati -deṣṭuṃ), ānṛṇyaṃ gam (c. 1. gacchati gantuṃ) or upagam or āp (c. 5. āpnoti āptuṃ).
     --(Clear, absolve) śudh in caus., pariśudh; pāpād muc.
     --(Dismiss from service) padāt or adhikārād avasṛj or visṛj or muc or nirākṛ, or avaruh in caus. (-ropayati -yituṃ) or apās (c. 4. -asyati -asituṃ) or cyu in caus. (cyāvayati -yituṃ) or niḥsṛ in caus. (-sārayati -yituṃ) or niṣkas in caus. (-kāsayati -yituṃ) or vahiṣkṛ.
     --(Perform) anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā sampad in caus. (-pādayati -yituṃ) vidhā (c. 3. -dadhāti -dhātuṃ), ācar (c. 1. -carati -rituṃ), kṛ saṅkṛ nirvah in caus. (-vāhayati -yituṃ).
     --(A missile) kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip as (c. 4. asyati asituṃ), prās muc pramuc sṛj īr (c. 10. īrayati -yituṃ), udīr pat in caus. (pātayati -yituṃ).
     --(A gun) lohagolān yuddhanāḍeḥ prakṣip or niḥsṛ in caus., yuddhanāḍistham āgneyacūrṇaṃ jval in caus. (jvālayati -yituṃ).
     --(Emit, pour forth) udīr muc pramuc utsṛj udgṝ (c. 6. -girati -garituṃ -rītuṃ), udvam (c. 1. -vamati -mituṃ), uccar in caus. (-cārayati -yituṃ) sru in caus. (srāvayati -yituṃ or c. 1. mavati srotuṃ), prasru kṣar (c. 1. kṣarati -rituṃ), skand in caus. (skandayati -yituṃ).

To DISCHARGE, v. n. muc in pass. (mucyate) sru (c. 1. sravati srotuṃ), vilī (c. 4. -līyate).

[Page 187b]

DISCHARGE, s. (Unloading) bhārāvataraṇaṃ uttaraṇaṃ.
     --(Setting free) mokṣaḥ muktiḥ f., parimokṣaṇaṃ utsargaḥ nistāraḥ.
     --(From obligation) ṛṇamokṣaḥ ṛṇamuktiḥ f., uttaraṇaṃ.
     --(Payment of a debt) ṛṇaśodhanaṃ ṛṇāpanayanaṃ ṛṇāpākaraṇaṃ ṛṇasiddhiḥ f., ānṛṇyaṃ ṛṇāpanodanaṃ vigaṇanaṃ nirādeśaḥ.
     --(Acquittance) pāpamocanaṃ pariśodhaḥ nistāraḥ niṣkṛtiḥ f.
     --(Dismission from office) adhikārād visarjjanaṃ or nirākaraṇaṃ or apāsanaṃ or avaropaṇaṃ or vahiṣkaraṇaṃ padacyutiḥ f.
     --(Performance) anuṣṭhānaṃ ācaraṇaṃ vidhānaṃ karaṇaṃ nirvāhaḥ; 'discharge of one's duties,' karmmānuṣṭhānaṃ.
     --(Voiding, emission) utsargaḥ visargaḥ mokṣaṇaṃ srāvaḥ āśrāvaḥ āśravaḥ uccāraḥ udgāraḥ.

DISCHARGED, p. p. (Released) muktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ mokṣitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(From obligation) uttīrṇaḥ -rṇā -rṇaṃ ṛṇamuktaḥ -ktā -ktaṃ.
     --(Paid, as a debt) śodhitaḥ -tā -taṃ pariśuddhaḥ -ddhā -ddhaṃ siddhaḥ -ddhā -ddhaṃ vigaṇitaḥ -tā -taṃ nirādiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Acquitted) śuddhaḥ -ddhā -ddhaṃ.
     --(Dismissed) visarjjitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ nirākṛtaḥ -tā -taṃ apaviddhaḥ -ddhā -ddhaṃ apāstaḥ -stā -staṃ dūrīkṛtaḥ -tā -taṃ prahitaḥ -tā -taṃ adhikārātprabhraṃśitaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ.
     --(Shot) īritaḥ -tā -taṃ prakṣiptaḥ -ptā -ptaṃ muktaḥ -ktā -ktaṃ niḥsāritaḥ -tā -taṃ nirastaḥ -stā -staṃ.
     --(Emitted) udīritaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ uccāritaḥ -tā -taṃ skanditaḥ -tā -taṃ.
     --(Performed) anuṣṭhitaḥ -tā -taṃ ācaritaḥ -tā -taṃ kṛtaḥ -tā -taṃ.

DISCHARGER, s. (Of duty) karmmānuṣṭhāyī m. (n).
     --(Of a missile) prakṣepakaḥ.

To DICIND, v. a. dvidhā chid (c. 7. chinatti chettuṃ), vyavachid dvikhaṇḍīkṛ.

DISCIPLE, s. śiṣyaḥ antevāsī m. (n) antevāsijanaḥ chātraḥ anuyāyī m. (n) vidyārthī m. (n) anucaraḥ anugatikaḥ āśritaḥ; 'disciple of a disciple,' praśiṣyaḥ.

DISCIPLESHIP, s. śiṣyatvaṃ chātratā antevāsitvaṃ vidyārthitvaṃ anuyāyitvaṃ.

DISCIPLINABLE, a. śāsanīyaḥ -yā -yaṃ śāsyaḥ -syā -syaṃ śikṣaṇīyaḥ -yā -yaṃ.

DISCIPLINARIAN, s. śāsitā m. (tṛ) śiṣṭikarttā m. (rttṛ) vinetā m. (tṛ) niyāmakaḥ.

DISCIPLINARY, a. vainayikaḥ -kī -kaṃ śiṣṭiviṣayakaḥ -kā -kaṃ.

DISCIPLINE, s. (Education, instruction) vinayaḥ śikṣā abhyāsaḥ śāsanaṃ śiṣṭiḥ f., śāstiḥ f., anuśāsanaṃ upadeśaḥ adhyāpanaṃ anunayaḥ nītiḥ f.
     --(Military discipline) vyāyāmaḥ yuddhābhyāsaḥ yuddhaśikṣā yuddhanītiḥ f., yuddhavyavasthā.
     --(Rule of government) nītiḥ f., nayaḥ rājanītiḥ vyavasthā niyamaḥ vidhiḥ m.
     --(Chastisement) śiṣṭiḥ f., śāstiḥ f., śāsanaṃ nigrahaḥ sāhasaṃ daṇḍaḥ damaḥ.
     --(Subjection) dāntiḥ f.

To DISCIPLINE, v. a. (Educate, instruct) vinī (c. 1. -nayati -netuṃ), śikṣ in caus. (śikṣayati -yituṃ) anuśikṣ; śās (c. 2. śāsti śāsituṃ), (anuśās adhī) in caus. (adhyāpayati -yituṃ).
     --(Exercise) abhyas (c. 4. -asyati -asituṃ), vyāyam (c. 1. -yacchati -yantuṃ).
     --(Regulate) viniyam niyam śās anuśās vidhṛ in caus. (-dhārayati -yituṃ).
     --(Punish, chastise) śās anuśās daṇḍ (c. 10. daṇḍayati -yituṃ), dam (c. 10. damayati -yituṃ).

DISCIPLINED, p. p. śiṣṭaḥ -ṣṭā -ṣṭaṃ śāsitaḥ -tā -taṃ vinītaḥ -tā -taṃ anunītaḥ -tā -taṃ śikṣitaḥ -tā -taṃ kṛtābhyāsaḥ -sā -saṃ damitaḥ -tā -taṃ udyataḥ -tā -taṃ.

To DISCLAIM, v. a. nihnu (c. 2. -hnute -hnotuṃ), apahnu pratyākhyā (c. 2. -khyāti -tuṃ), apavad (c. 1. -vadati -dituṃ), apalap (c. 1. -lapati -pituṃ), apajñā (c. 9. -jānāti -jñātuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), niras (c. 4. -asyati -asituṃ), parityaj (c. 1. -tyajati -tyaktuṃ), na svīkṛ na aṅgīka.

[Page 188a]

DISCLAIMER, s. apahnotā m. (tṛ) nihnotā m., pratyādeśakaḥ asvīkarttā m. (rttṛ).

To DISCLOSE, v. a. (Uncover) vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apavṛ apāvṛ ucchad (c. 10. -chādayati -yituṃ).
     --(Reveal) prakāś in caus. (-kāśayati -yituṃ) vikāś spaṣṭīkṛ prakaṭīkṛ vyaktīkṛ vyañj (c. 7. -anakti -añjituṃ).
     --(Tell) nivid in caus. (-vedayati -yituṃ) khyā in caus. (khyāpayati -yituṃ) sūc (c. 10. sūcayati -yituṃ); 'disclose a secret,' rahasyaṃ bhid (c. 7. bhinatti bhettuṃ).

DISCLOSED, p. p. vivṛtaḥ -tā -taṃ sūcitaḥ -tā -taṃ niveditaḥ -tā -taṃ.

DISCLOSURE, s. vivṛtiḥ f., vivaraṇaṃ prakāśaḥ -śanaṃ spaṣṭīkaraṇaṃ vyaktīkaraṇaṃ prakaṭīkaraṇaṃ pracāraṇaṃ nivedanaṃ udbhedaḥ bhedaḥ; 'of a secret,' rahasyabhedaḥ.

DISCOLORATION, s. (The act) vivarṇakaraṇaṃ malinīkaraṇaṃ kṛṣṇīkaraṇaṃ.
     --(The state) vivarṇatvaṃ vaivarṇyaṃ mālinyaṃ kaluṣaṃ kalaṅkaḥ.

To DISCOLOUR, v. a. vivarṇīkṛ vivarṇ (c. 10. -varṇayati -yituṃ), malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), kṛṣṇīkṛ.

DISCOLOURED, p. p. vivarṇaḥ -rṇā -rṇaṃ dīnavarṇaḥ -rṇā -rṇaṃ nīraktaḥ -ktā -ktaṃ; 'having discoloured teeth,' kṛṣṇadaśanaḥ -nā -naṃ.

To DISCOMFIT, v. a. parāji (c. 1. -jayati -te -jetuṃ), parāhan (c. 2. -hanti -ntuṃ), parās (c. 4. -asyati -asituṃ), parābhū abhibhū vidru in caus. (-drāvayati -yituṃ) vyūhān bhañj (c. 7. bhanakti bhaṃktuṃ) or bhid (c. 7. bhinatti bhettuṃ), vidhvaṃs in caus. (-dhvaṃsayati -yituṃ) piñjalīkṛ skhad (c. 1. skhadate -dituṃ).

DISCOMFITED, p. p. parājitaḥ -tā -taṃ parābhūtaḥ -tā -taṃ parāhataḥ -tā -taṃ parāstaḥ -stā -staṃ prapalāyitaḥ -tā -taṃ vidrutaḥ -tā -taṃ pratihatodyamaḥ -mā -maṃ piñjalaḥ -lā -laṃ samutpiñjaḥ -ñjā -ñjaṃ.

DISCOMFITURE, s. parājayaḥ apajayaḥ parābhavaḥ vyasanaṃ balavyasanaṃ bhaṅgaḥ bhedaḥ vidravaḥ prapalāyanaṃ hāriḥ f., skhadanaṃ piñjalakaḥ samutpiñjalakaḥ.

DISCOMFORT, s. asvāsthyaṃ asusthatā duḥkhaṃ asukhaṃ pīḍā vyathā khedaḥ kaṣṭaṃ kṛcchraṃ vedanā cittavedanā udvegaḥ bādhā kleśaḥ santāpaḥ.

To DISCOMFORT, v. a. duḥkh (c. 10. duḥkhayati -yituṃ), pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), paritap (c. 10. -tāpayati -yituṃ).

To DISCOMMEND, v. a. na praśaṃs (c. 1. -śaṃsati -situṃ), nind (c. 1. nindati -ndituṃ).

To DISCOMMODE, v. a. bādh (c. 1. bādhate -dhituṃ), uparudh (c. 7. -ruṇaddhi -roddhuṃ), kliś (c. 9. kliśnāti kleṣṭuṃ), vyath (c. 10. vyathayati -yituṃ).

DISCOMMODIOUS, a. anupayuktaḥ -ktā -ktaṃ kaṣṭakaraḥ -rī -raṃ asvāsthyajanakaḥ -kā -kaṃ.

To DISCOMPOSE, v. a. kṣubh in caus. (kṣobhayati -yituṃ) vikṣubh ākulīkṛ kātarīkṛ vyākulīkṛ asthirīkṛ bādh (c. 1. bādhate -dhituṃ), muh in caus. (mohayati -yituṃ) vyāmuh vilup (c. 6. -lumpati -loptuṃ).

DISCOMPOSED, p. p. kṣobhitaḥ -tā -taṃ kṣubdhaḥ -bdhā -bdhaṃ ākulitaḥ -tā -taṃ ākulacittaḥ -ttā -ttaṃ vyākulaḥ -lā -laṃ kātaraḥ -rā -raṃ asthiraḥ -rā -raṃ anavasthitaḥ -tā -taṃ anirvṛtaḥ -tā -taṃ vyagraḥ -grā -graṃ pāriplavaḥ -vā -vaṃ mohitaḥ -tā -taṃ udbhrāntaḥ -ntā -ntaṃ vidhuraḥ -rā -raṃ.

DISCOMPOSURE, s. kṣobhaḥ ākulatā vyākulatvaṃ ākulacittatā kātaratvaṃ asthiratā anirvṛtiḥ f., vyagratā pāriplavatvaṃ udvegaḥ vaiklavyaṃ utkampaḥ mohaḥ.

To DISCONCERT, v. a. (Frustrate) khaṇḍ (c. 10. khaṇḍayati -yituṃ), pratihan (c. 2. -hanti -ntuṃ), vṛthā kṛ.
     --(Discompose) muh in caus. (mohayati -yituṃ) ākulīkṛ vyagrīkṛ.

DISCONCERTED, p. p. pratihatodyamaḥ -mā -maṃ khaṇḍitaḥ -tā -taṃ mohitaḥ -tā -taṃ ākulitaḥ -tā -taṃ vyākulitaḥ -tā -taṃ vilakṣitaḥ -tā -taṃ.

[Page 188b]

DISCONFORMITY, DISCONGRUITY, s. asādṛśyaṃ apogyatā asaṅgatiḥ f., viruddhatā.

To DISCONNECT, v. a. viyuj (c. 7. -yunakti -yoktuṃ), viśliṣ (c. 10. -śleṣayati -yituṃ).

DISCONNECTED, p. p. viprayuktaḥ -ktā -ktaṃ asaṃsaktaḥ -ktā -ktaṃ asaṃlagnaḥ -gnā -gnaṃ.

DISCONNECTION, s. viyogaḥ viprayogaḥ asaṃyogaḥ viśleṣaḥ anabhiṣvaṅgaḥ.

DISCONSOLATE, a. viṣaṇṇaḥ -ṇṇā -ṇṇaṃ viṣādī -dinī -di (n) avasannaḥ -nnā -nnaṃ nirāśaḥ -śā -śaṃ hatāśaḥ -śā -śaṃ vimanāḥ -nāḥ -naḥ (s), or klāntamanāḥ or durmanāḥ or antarmanāḥ or udvignamanāḥ vimanaskaḥ -skā -skaṃ nirānandaḥ -ndā -ndaṃ anāśvāsanīyaḥ -yā -yaṃ khidyamānaḥ -nā -naṃ khedānvitaḥ -tā -taṃ.

DISCONSOLATELY, adv. saviṣādaṃ sakhedaṃ sodvegaṃ sanairāśyaṃ nirānandaṃ.

DISCONTENT, s. asantoṣaḥ atuṣṭiḥ f., aparitoṣaḥ atṛptiḥ f., aratiḥ f., anirvṛtiḥ f., anādvādaḥ aśāntiḥ f., asantuṣṭatā atṛptatā.

DISCONTENT, DISCONTENTED, a. asantuṣṭaḥ -ṣṭā -ṣṭaṃ atṛptaḥ -ptā -ptaṃ atuṣṭaḥ -ṣṭā -ṣṭaṃ aparituṣṭaḥ -ṣṭā -ṣṭaṃ vituṣṭaḥ -ṣṭā -ṣṭaṃ arataḥ -tā -taṃ anirvṛtaḥ -tā -taṃ aratiḥ -tiḥ -ti aśāntaḥ -ntā -ntaṃ aprītaḥ -tā -taṃ nirānandaḥ -ndā -ndaṃ apraśāntakāmaḥ -mā -maṃ apratilabdhakāmaḥ -mā -maṃ sāsūyaḥ -yā -yaṃ.

To DISCONTENT, v. a. na santuṣ in caus. (-toṣayati -yituṃ) na tṛṣ in caus. (-tarpayati -yituṃ) asantoṣam utpad in caus. (-pādayati -yituṃ).

DISCONTINUANCE, DISCONTINUATION, s. (Want of continuity) vicchedaḥ chedaḥ bhaṅgaḥ antarāyaḥ khaṇḍanaṃ.
     --(Cessation) viratiḥ f., virāmaḥ avaratiḥ f., uparatiḥ f., nivṛttiḥ f., vinivṛttiḥ f., nirvṛttiḥ f., nivarttanaṃ vicchedaḥ chedaḥ upaśamaḥ apaśamaḥ kṣāntiḥ f., kṣayaḥ.

To DISCONTINUE, v. a. and n. (Leave off) viram (c. 1. -ramati -rantuṃ), uparam with abl. c., nivṛt (c. 1. -varttate -rttituṃ), nirvṛt with abl. c., śam (c. 4. śāmyati śamituṃ), vichid in pass. (-chidyate).
     --(Cause to cease) nivṛt in caus. (-varttayati -yituṃ) viram in caus. (-ramayati -yituṃ).
     --(Abandon) tyaj (c. 1. tyajati tyaktuṃ), ujjh (c. 6. ujjhati -jjhituṃ), projjh.
     --(Interrupt, break off) vichid (c. 7. -chinatti -chettuṃ), vilup (c. 10. -lopayati -yituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ).

DISCONTINUED, p. p. virataḥ -tā -taṃ avarataḥ -tā -taṃ nivṛttaḥ -ttā -ttaṃ vicchinnaḥ -nnā -nnaṃ avasannaḥ -nnā -nnaṃ ujjhitaḥ -tā -taṃ tyaktaḥ -ktā -ktaṃ.

DISCORD, DISCORDANCE, s. (Disagreement) bhedaḥ vibhedaḥ vibhinnatā virodhaḥ parasparavirodhaḥ vimatiḥ f., vaimatyaṃ asammatiḥ f., ayogyatā viparītatā vaiparītyaṃ visavādaḥ prātikūlyaṃ vailakṣaṇyaṃ viruddhatā; 'causing discord,' bhedakaraḥ -rī -raṃ.
     --(In music) aparavaḥ visvaraśabdaḥ asaumyasvaraḥ apakvaṇaḥ.

To DISCORD, v. n. vibhid in pass. (-bhidyate) na samma n (c. 4. -ganyate -mantuṃ), na yuj in pass. (yujyate) visaṃvad (c. 1. -vadati -dituṃ), anyonyaṃ virudh (c. 7. -ruṇaddhi -roddhuṃ).

DISCORDANT, a. (Incongruous) viruddhaḥ -ddhā -ddhaṃ parasparaviruddhaḥ -ddhā -ddhaṃ ayogyaḥ -gyā -gyaṃ vibhinnaḥ -nnā -nnaṃ asaṅgataḥ -tā -taṃ visaṅgataḥ -tā -taṃ asammataḥ -tā -taṃ viparītaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In sound) visvaraḥ -rā -raṃ asvaraḥ -rā -raṃ asaumyasvaraḥ -rā -raṃ karkaśasvanaḥ -nā -naṃ vaitālikaḥ -kī -kaṃ.

DISCORDANTLY, adv. viruddhaṃ viparītaṃ visvaraṃ virodhena ayogyaṃ.

To DISCOVER, v. a. (Shew) dṛś in caus. (darśayati -yituṃ) abhidṛś nidṛś pratidṛś.
     --(Reveal, make manifest) vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), apavṛ prakāś in caus. (-kāśayati -yituṃ) spaṣṭīkṛ vyaktīkṛ prakaṭīkṛ vyañj (c. 7. -anakti -añjituṃ c. 10. -añjayati -yituṃ), āviṣkṛ.
     --(Make known) jñā in caus. (jñāpayati -yituṃ) nivid in caus. (-vedayati -yituṃ) sūc (c. 10. sūcayati -yituṃ).
     --(Find out, detect) nirūp (c. 10. -rūpayati -yituṃ), jñā (c. 9. jānāti -nīte jñātuṃ), parijñā abhijñā nirṇī (c. 1. -ṇayati -ṇetuṃ), upalabh (c. 1. -labhate -labdhuṃ), avagam (c. 1. -gacchati -gantuṃ), adhigam adhyāgam; āsad (c. 10. -sādayati -yituṃ), prāp (c. 5. -āpnoti -āptuṃ), vid (c. 6. vindati vedituṃ), abhivid anusandhā (c. 3. -dadhāti -dhātuṃ).

DISCOVERABLE, a. tirūpaṇīyaḥ -yā -yaṃ jñeyaḥ -yā -yaṃ prekṣaṇīyaḥ -yā -yaṃ.

DISCOVERED, p. p. narūpitaḥ -tā -taṃ jñātaḥ -tā -taṃ vijñātaḥ -tā -taṃ abhijñātaḥ -tā -taṃ nirṇītaḥ -tā -taṃ avagataḥ -tā -taṃ; 'in a fault,' dṛṣṭadoṣaḥ -ṣā -ṣaṃ.

DISCOVERER, s. nirūpakaḥ nirṇetā m. (tṛ) parijñānī m. (n) avagantā m. (ntṛ).

DISCOVERY, s. (Disclosing, exhibiting) vivṛtiḥ f., darśanaṃ prakāśanaṃ prekṣaṇaṃ.
     --(Finding out) jñānaṃ parijñānaṃ vijñānaṃ nirūpaṇaṃ prāptiḥ f., upalabdhiḥ f., avagamaḥ avagatiḥ f., nirṇayaḥ anusandhānaṃ.

DISCOUNT, s. uddhāraḥ uddhṛtabhāgaḥ huṇḍikāpatrād uddhṛto bhāgaḥ.

To DISCOUNT, v. a. (Deduct a part) bhāgam uddhṛ (c. 1. -harati -harttuṃ).
     --(Pay a bill of exchange before hand) bhāgam uddhṛtya prāgvihitakālād huṇḍikāpatraṃ śudh in caus. (śodhayati -yituṃ).

To DISCOUNTENANCE, v. a. na anugrah (c. 9. -gṛhlāti -grahītuṃ), na anupāl (c. 10. -pālayati -yituṃ), na anukūla (nom. anukūlayati -yituṃ), na upakṛ lajj (c. 10. lajjayati -yituṃ).

To DISCOURAGE, v. a. (Depress, deject) avasad in caus. (-sādayati -yituṃ) vipad in caus., viṣaṇṇīkṛ viṣādaṃ jan in caus. (janayati -yituṃ) mlānīkṛ nirviṇīkṛ; āśāḥ or mano bhañj (c. 7. bhanakti bhaṃktuṃ) or han (c. 2. hanti -ntuṃ).
     --(Deter) bhayahetuṃ darśayitvā nivṛt in caus. (-varttayati -yituṃ) or nivṛ in caus. (-vārayati -yituṃ).

DISCOURAGED, p. p. viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasannaḥ -nnā -nnaṃ avasāditaḥ -tā -taṃ nirviṇṇaḥ -ṇṇā -ṇṇaṃ bhagnodyamaḥ -mā -maṃ bhagnamanāḥ -nāḥ -naḥ (s) manohataḥ -tā -taṃ hatāśaḥ -śā -śaṃ khinnaḥ -nnā -nnaṃ nivarttitaḥ -tā -taṃ nivāritaḥ -tā -taṃ.

DISCOURAGEMENT, s. manobhaṅgaḥ udyogabhaṅgaḥ udyamavyāghātaḥ āśābhaṅgaḥ nivarttanaṃ viṣādotpādanaṃ avasādakaraṇaṃ aprasādaḥ.

DISCOURAGING, a. viṣādotpādakaḥ -kā -kaṃ avasādajanakaḥ -kā -kaṃ.

DISCOURSE, s. (Conversation) sambhāṣā -ṣaṇaṃ saṃlāpaḥ saṅkathā ālāpaḥ ābhāṣaṇaṃ saṃvādaḥ sampravadanaṃ kathopakathanaṃ anukathanaṃ kathāyogaḥ.
     --(Speech, dissertation) vacanaṃ vākyaṃ vacaḥ n. (s) vādaḥ pravādaḥ pravacanaṃ bhāṣitaṃ bhāṣaṇaṃ lapitaṃ vacanakramaḥ nigādaḥ.

To DISCOURSE, v. n. (Talk, converse) bhāṣ (c. 1. bhāṣate -ṣituṃ), sambhāṣ samprabhāṣ prabhāṣ; ālap (c. 1. -lapati -pituṃ), saṃlap; vad (c. 1. vadati -te -dituṃ), saṃvad sampravad vac (c. 2. vakti -ktuṃ), saṃvac jalp (c. 1. jalpati -lpituṃ), sañjalp.
     --(Treat of, talk over) vyākhyā (c. 2. -khyāti -tuṃ), prasaṅgaṃ kṛ kath (c. 10. kathayati -yituṃ).

DISCOURSER, s. vādī m. (n) vaktā m. (ktṛ) bhāṣī m. (n) ālāpī m. (n) kathakaḥ.

DISCOURSIVE, a. tarkī -rkiṇī -rki (n) ūhī -hinī -hi (n) sāṃvādikaḥ -kī -kaṃ.

DISCOURTEOUS, a. asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ durmaryyādaḥ -dā -daṃ anāryyaḥ -ryyā -ryyaṃ avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ duḥśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ vinayapramāthī -thinī -thi (n) aprasannaḥ -nnā -nnaṃ duścaritraḥ -trā -traṃ.

DISCOURTEOUSLY, adv. asabhyaṃ aśiṣṭaṃ avinītaṃ apraśritaṃ duḥśīlatvāt.

[Page 189b]

DISCOURTESY, s. asabhyatā aśiṣṭatā avinayaḥ duḥśīlatā aprasādaḥ apraśrayaḥ.

DISCREDIT, s. ayaśaḥ n. (s) akīrttiḥ f., akhyātiḥ f., kukhyātiḥ f., pakīrttiḥ f., apamānaṃ kalaṅkaḥ apakalaṅkaḥ apratiṣṭhā maryyādāhāniḥ f.

To DISCREDIT, v. a. (Deprive of credibility) aviśvāsyaḥ or aśraddheya iti man (c. 4. manyate mantuṃ), prāmāṇyaṃ or gauravaṃ lagh (nom. laghayati -yituṃ) or laghūkṛ aviśvastaṃ -stāṃ -staṃ kṛ.
     --(Not to credit) na pratī (c. 2. pratyeti -tuṃ), na viśvas (c. 2. -śvasiti -tuṃ).
     --(Disgrace) akīrttiṃ or ayaśaḥ or apamānaṃ kṛ or jan (c. 10. janayati -yituṃ), laghūkṛ kalaṅkaṃ kṛ.

DISCREDITABLE, a. akīrttikaraḥ -rī -raṃ ayaśaskaraḥ -rī -raṃ kalaṅkakaraḥ -rā -raṃ apamānyaḥ -nyā -nyaṃ amānyaḥ -nyā -nyaṃ anāryyaḥ -ryyā -ryyaṃ avaśasyaḥ -syā -syaṃ maryyādāviruddhaḥ -ddhā -ddhaṃ lokamarhiṃtaḥ -tā -taṃ apratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

DISCREET, a. vimṛśyakārī -riṇī -ri (n) or samīkṣyakārī vijñaḥ -jñā -jñaṃ vicakṣaṇaḥ -ṇā -ṇaṃ vicāraṇaśīlaḥ -lā -laṃ svavahitaḥ -tā -taṃ manasvī -svinī -svi (n) matimān -matī -mat (t) kṛtāvadhānaḥ -nā -naṃ vinītaḥ -tā -taṃ pariṇāmadarśī -rśinī -rśi (n).

DISCREETLY, adv. suvimṛśya svavahitaṃ suvicāryyaṃ vicāreṇa vijñavat.

DISCREPANCE, DISCREPANCY, s. vibhedaḥ vibhinnatā bhedaḥ bhinnatā virodhaḥ viruddhatā vipratipattiḥ f., asaṅgatiḥ f., viparītatā vaiparītyaṃ dvaidhaṃ dvaividhyaṃ visaṃvādaḥ prātikūlyaṃ vailakṣaṇyaṃ vigītiḥ f.

DISCREPANT, a. bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (n) viparītaḥ -tā -taṃ vigītaḥ -tā -taṃ asaṅgataḥ -tā -taṃ visaṅgataḥ -tā -taṃ visaṃvādī -dinī -di (n) vivadamānaḥ -nā -naṃ pratikūlaḥ -lā -laṃ.

DISCRETE, a. bhinnaḥ -nnā -nnaṃ viviktaḥ -ktā -ktaṃ pṛthagbhūtaḥ -tā -taṃ.

DISCRETION, s. (Prudence) vinayaḥ vinītatā nītiḥ f., sunītiḥ sunayaḥ prasamīkṣā samīkṣaṇaṃ samīkṣyakāritvaṃ vimṛśyakāritvaṃ cintā vijñatā vicakṣaṇatā vivecanā vicāraḥ.
     --(Liberty of acting at pleasure) svātantryaṃ svācchandyaṃ svādhīnatā.
     --(Option) vikalpaḥ anukalpaḥ; 'at one's own discretion,' svecchayā svarucyā.

DISCRETIONALLY, adv. svecchātas svecchānusāreṇa vikalpatas kāmaṃ anukāmaṃ.

DISCRETIONARY, a. vaikalpikaḥ -kī -kaṃ vikalpitaḥ -tā -taṃ savikalpakaḥ -kā -ka ānukalpikaḥ -kī -kaṃ svādhīnaḥ -nā -naṃ svacchandaḥ -ndā -ndaṃ yādṛcchikaḥ -kī -kaṃ.

To DISCRIMINATE, v. a. vijñā (c. 9. -jānāti -nīte -jñātuṃ), viśiṣ (c. 7. -śinaṣṭi -śeṣṭuṃ c. 10. -śeṣayati -yituṃ), vivic (c. 7. -vinakti -vektuṃ, c. 10. -vecayati -yituṃ), lakṣ (c. 10. lakṣayati -yituṃ), parichid (c. 7. -chinatti -chettuṃ), vicar (c. 10. -cārayati -yituṃ), pṛthakkṛ vij (c. 3. vevekti vijituṃ), vibhū (c. 10. -bhāvayati -yituṃ).

DISCRIMINATED, p. p. viśeṣitaḥ -tā -taṃ kṛtalakṣaṇaḥ -ṇā -ṇaṃ viviktaḥ -ktā -ktaṃ parichinnaḥ -nnā -nnaṃ vijñātaḥ -tā -taṃ pṛthakkṛtaḥ -tā -taṃ vicāritaḥ -tā -taṃ.

DISCRIMINATION, s. (The act) vivekaḥ vivecanaṃ paricchedaḥ -danaṃ vijñānaṃ arthavijñānaṃ arthajñānaṃ vibhāvanaṃ vicāraḥ vyavacchedaḥ vittiḥ f., vivekadṛśvatvaṃ vivektṛtvaṃ viśeṣaṇaṃ pṛthakkaraṇaṃ pṛthagātmatā avadhāraṇaṃ.
     --(The state) viśiṣṭatā parichinnatā viviktatā; 'discrimination of right and wrong,' sadasadvivekaḥ; 'want of discrimination,' avivekaḥ -katā.

DISCRIMINATING, a. viśeṣajñaḥ -jñā -jñaṃ vivekadṛśvā -śvā -śva (n) arthajñaḥ -jñā -jñaṃ.

DISCRIMINATIVE, a. vivekī -kinī -ki (n) viśeṣakaḥ -kā -kaṃ paricchedakaḥ -kā -kaṃ prabhedakārī -riṇī -ri (n) vibhāvakaḥ -kā -kaṃ vijitā -trī -tṛ (tṛ).

[Page 190a]

DISCURSIVE, a. (Wandering from one topic to another) bahuviṣayaḥ -yā -yaṃ nānāvastuviṣayakaḥ -kā -kaṃ anekārthaḥ -rthā -rthaṃ bahvarthaḥ -rthā -rthaṃ nānāprasaṅgaḥ -ṅgā -ṅgaṃ itastato bhramaṇaśīlaḥ -lā -laṃ asthiraḥ -rā -raṃ cañcalaḥ -lā -laṃ.
     --(Argumentative) tārkikaḥ -kī -kaṃ vicārī -riṇī -ri (n).

DISCUS, s. cakraṃ lauhacakraṃ aṭṭanaṃ; 'of Vishnu,' śivadattaṃ.

To DISCUSS, v. a. vicar in caus. (-cārayati -yituṃ) vitark (c. 10. -tarkayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), parimṛś samīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣ vibhū (c. 10. -bhāvayati -yituṃ), math (c. 1. mathati -thituṃ), vādānuvādaṃ kṛ.

DISCUSSED, p. p. vicāritaḥ -tā -taṃ mathitaḥ -tā -taṃ vittaḥ -ttā -ttaṃ vinnaḥ -nnā -nnaṃ.

DISCUSSION, s. vicāraḥ -raṇā vitarkaḥ -rkaṇaṃ vādānuvādaḥ vādaprativādaḥ vimarśaḥ parīkṣā vivecanaṃ -nā samīkṣā prasamīkṣā vibhāvanaṃ sampradhāraṇā; 'topic under discussion,' prasaṅgaḥ prastāvaḥ; 'under discussion,' prastutaḥ -tā -taṃ; 'result of discussion,' mathitārthaḥ.
     --(Dispersion) vidrāvaṇaṃ vikṣepaḥ.

DISCUSSING, a. vicārakaḥ -kā -kaṃ vibhāvakaḥ -kā -kaṃ vimarśī -rśinī -rśi (n).

DISCUSSIVE, a. duṣṭadhātunāśakaḥ -kā -kaṃ duṣṭarasavidrāvakaḥ -kā -kaṃ śothahṛt.

DISCUTIENT, a. śothaghnaḥ -ghnī -ghnaṃ śothajit śothahṛt visphoṭaghnaḥ -ghnī -ghnaṃ.

DISDAIN, s. avajñā -jñānaṃ avahelā -lanaṃ upekṣā avamānaṃ unmāthaḥ garhā -rhaṇaṃ ghṛṇā kutsā -tsanaṃ helanaṃ nirākaraṇaṃ parākaraṇaṃ auddhatyaṃ avalepaḥ.

To DISDAIN, v. a. avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), garh (c. 1. garhate -rhituṃ), kuts (c. 10. kutsayati -yituṃ), upekṣ (c. 1. -īkṣate -kṣituṃ), laghūkṛ tucchīkṛ parākṛ nirākṛ kadarthīkṛ pratyācakṣ (c. 2. -caṣṭe).

DISDAINED, p. p. avajñātaḥ -tā -taṃ garhitaḥ -tā -taṃ kutsitaḥ -tā -taṃ upekṣitaḥ -tā -taṃ kadarthitaḥ -tā -taṃ parākṛtaḥ -tā -taṃ nirākṛtaḥ -tā -taṃ.

DISDAINFUL, a. avamānī -ninī -ni (n) sāvahelaḥ -lā -laṃ sāvṛjñaḥ -jñā -jñaṃ sāvalepaḥ -pā -paṃ upekṣakaḥ -kā -kaṃ sonmāthaḥ -thā -thaṃ ghṛṇī -ṇinī -ṇi (n).

DISDAINFULLY, adv. sāvajñānaṃ sonmāthaṃ sāvahelaṃ sāvalepaṃ avamānena upekṣayā.

DISDAINFULNESS, s. avaliptatā sāvalepatvaṃ sonmāthatā auddhatyaṃ.

DISEASE, s. rogaḥ vyādhiḥ m., āmayaḥ pīḍā ruk f. (j) rujā rugnatā gadaḥ upatāpaḥ ārttiḥ f., kaṣṭaṃ asvāsthyaṃ duḥkhaṃ vikāraḥ vikṛtiḥ f., vikaraḥ amaḥ amasaḥ mṛtyubhṛtyaḥ kleśaḥ tāpaḥ.

To DISEASE, v. a. rogeṇa pīḍ (c. 10. pīḍayati -yituṃ) or vyath (c. 10. vyathayati -yituṃ), duḥkh (c. 10. duḥkhayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ).

DISEASED, p. p. or a. rogī -giṇī -gi (n) rogavān -vatī -vat (t) rogārttaḥ -rttā -rttaṃ rogagrastaḥ -stā -staṃ sarogaḥ -gā -gaṃ vyādhitaḥ -tā -taṃ sāmayaḥ -yā -yaṃ amī -minī -mi (n) āturaḥ -rā -raṃ asvasthaḥ -sthā -sthaṃ vikārī -riṇī -ri (n) vikṛtaḥ -tā -taṃ abhyāntaḥ -ntā -ntaṃ abhyamitaḥ -tā -taṃ āsayāvī -vinī -vi (n).

To DISEMBARK, v. a. uttṝ in caus. (-tārayati -yituṃ) naukāyāḥ or potād avatṝ in caus. or avaruh in caus. (-ropayati -yituṃ) utkūla (nom. utkūlayati -yituṃ).

To DISEMBARK, v. n. uttṝ (c. 1. -tarati -rituṃ -rītuṃ), pratyuttṝ naukāyāḥ or potād avatṝ or avaruh (c. 1. -rohati -roḍhuṃ).

DISEMBARKATION, s. uttaraṇaṃ pratyuttaraṇaṃ naukāyā avataraṇaṃ or avarohaṇaṃ.

DISEMBARKED, p. p. uttīrṇaḥ -rṇā -rṇaṃ avatīrṇaḥ -rṇā -rṇaṃ avarūḍhaḥ -ḍhā -ḍhaṃ atinauḥ -nauḥ -nu utkūlitaḥ -tā -taṃ.

[Page 190b]

To DISEMBITTER, v. a. tiktarasaṃ or tiktatvam apanī (c. 1. -nayati -netuṃ) atiktaṃ -ktāṃ -ktaṃ kṛ tiktavarjjitaṃ -tā -taṃ kṛ madhurīkṛ surasaṃ -sāṃ -saṃ kṛ.

DISEMBODIED, p. p. nyastadehaḥ -hā -haṃ aṅgahīnaḥ -nā -naṃ tyaktadehaḥ -hā -haṃ dehātītaḥ -tā -taṃ aśarīraḥ -rā -raṃ vigatadehaḥ -hā -haṃ kāyavarjjitaḥ -tā -taṃ anaṅgaḥ -ṅgā -ṅgaṃ.

To DISEMBOGUE, v. a. salilaṃ samudre nirgam in caus. (-gamayati -yituṃ) or prasru in caus. (-srāvayati -yituṃ) or muc (c. 6. muñcati moktuṃ).

To DISEMBOGUE, v. n. nirgam (-gacchati -gantuṃ) niḥsṛ (c. 1. -sarati -sarttuṃ), apasṛ samudraṃ viś (c. 6. viśati veṣṭuṃ) or praviś or niviś.

To DISEMBROIL, v. a. vyāmohāt or udvegāt or vyastatvād uddhṛ (c. 1. -harati -harttuṃ) or muc (c. 6. muñcati moktuṃ), nirutpātaṃ -tāṃ -taṃ kṛ nirupadravaṃ -vāṃ -vaṃ kṛ.

To DISENCHANT, v. a. mantraṃ or abhicāraṃ or vaśakriyāṃ pratikṛ mantraprabhāvāt or abhicāravaśād uddhṛ (c. 1. -harati -harttuṃ) or muc (c. 6. muñcati moktuṃ), abhicārabhaṅgaṃ kṛ.

To DISENCUMBER, DISCUMBER, v. a. bhārāt or vighnād uddhṛ (c. 1. -harati -harttuṃ) or muc (c. 6. muñcati moktuṃ), pratibandhān apanī (c. 1. -nayati -netuṃ), nirvighnīkṛ nirvighna (nom. nirvighnayati -yituṃ), viśudh in caus. (-śodhayati -yituṃ) niṣpratyūhaṃ -hāṃ -haṃ kṛ.

To DISENGAGE, v. a. (Separate) viyuj (c. 7. -yunakti -yoktuṃ), viśliṣ in caus. (-śleṣayati -yituṃ).
     --(Disentangle) muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ uddhṛ (c. 1. -harati -harttuṃ), viśudh in caus. (-śodhayati yituṃ).
     --(Withdraw the mind) mano nivṛt in caus. (-varttayati -yituṃ).

To DISENGAGE, v. n. muc in pass. (mucyate) nivṛt (c. 1. -varttate -rttituṃ), virañj in pass. (-rajyate) ātmānaṃ nivṛt in caus. (-varttayati -yituṃ); 'to be disengaged, at leisure,' prāptāvakāśaḥ -śā -śaṃ bhū sāvakāśaḥ -śā -śaṃ bhū avasaraṃ prāp (c. 5. -āpnoti -āptuṃ), kāryyarahitaḥ -tā -taṃ bhū kāryyaśūnyaḥ -nyā -nyaṃ bhū.

DISENGAGED, p. p. (Extricated) muktaḥ -ktā -ktaṃ vimuktaḥ -ktā -ktaṃ uttīrṇaḥ -rṇā -rṇaṃ samuddhṛtaḥ -tā -taṃ.
     --(At leisure) avakāśaprāptaḥ -ptā -ptaṃ prāptāvasaraḥ -rā -raṃ vyāpāraśūnyaḥ -nyā -nyaṃ nirvyāpāraḥ -rā -raṃ niṣkriyaḥ -yā -yaṃ.

To DISENTANGLE, v. a. muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc vinirmuc mokṣ (c. 10. mokṣayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ uttṝ in caus. (-tārayati -yituṃ) nistṝ viśudh in caus. (-śodhayati -yituṃ).
     --(Remove obstacles) vighnān apanī (c. 1. -nayati -netuṃ) or hṛ (c. 1. harati harttuṃ), nirvighnīkṛ niṣpratyūhaṃ -hāṃ -haṃ kṛ.

To DISENTHRAL, v. a. dāsyāt or dāsabhāvāt or paravaśāt or parādhīnatvād muc (c. 6. muñcati moktuṃ) or vimuc or nistṝ in caus. (-tārayati -yituṃ) or mokṣ (c. 10. mokṣayati -yituṃ).

To DISENTRANCE, v. a. nirbharasvapnāt or bhūrcchanāt prabudh in caus. (-bodhayati -yituṃ).

DISESTEEM, s. anādaraḥ amānanaṃ upekṣā avamānaṃ avajñā avadhīraṇaṃ asevanaṃ.

To DISESTEEM, v. a. avaman (c. 4. -manyate -mantuṃ), avajñā (c. 9. -jānāti -jñātuṃ), upekṣ (c. 1. -īkṣate -kṣituṃ), avadhīr (c. 10. -dhīrayati -yituṃ), kadarth (c. 10. -arthayate -yituṃ), laghūkṛ tucchīkṛ sandādaraḥ -rā -raṃ bhū.

DISFAVOUR, s. aprasādaḥ aprasannatā ananugrahaḥ nigrahaḥ vaimukhyaṃ adṛṣṭiḥ f., anāśrayaḥ viraktiḥ f., vairaktyaṃ ananukūlatā anurodhābhāvaḥ anupakāraḥ.

To DISFAVOUR, v. a. na anugrah (c. 9. -gṛhlāti -grahītuṃ), na anukūla (nom. anukūlayati -yituṃ), na prasad (c. 6. -sīdati -sattuṃ), aprasannaḥ -nnā -nnaṃ bhū aprasādaṃ kṛ na upakṛ.

DISFIGURATION, s. virūpakaraṇaṃ aparūpīkaraṇaṃ kadākārakaraṇaṃ vikṛtikaraṇaṃ.

To DISFIGURE, v. a. virūp (c. 10. -rūpayati -yituṃ), virūpīkṛ aparūpīkṛ kurūpīkṛ vikṛ kadākārīkṛ vyaṅgīkṛ vikalīkṛ.

DISFIGURED, p. p. virūpitaḥ -tā -taṃ virūpaḥ -pā -pī -paṃ aparūpaḥ -pī -paṃ kurūpaḥ -pī -paṃ vikṛtaḥ -tā -taṃ vikṛtāṅgaḥ -ṅgī -ṅgaṃ vikṛtākāraḥ -rā -raṃ vikṛtākṛtiḥ -tiḥ -ti vikalāṅgaḥ -ṅgī -ṅgaṃ vyaṅgaḥ -ṅgī -ṅgaṃ.

DISFIGUREMENT, s. virūpatā vairūpyaṃ kurūpatā aparūpatā vaikṛtyaṃ vyaṅgatā.

To DISFRANCHISE, v. a. mahāsabhāyāṃ pratinidhipreraṇādhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) pauratvalopaṃ kṛ adhikāraṃ hṛ (c. 1. harati harttuṃ).

DISFRANCHISEMENT, s. adhikāralopaḥ adhikārād bhraṃśanaṃ adhikārahāniḥ f.

To DISGORGE, v. a. udgṝ (c. 6. -girati -garituṃ -rītuṃ), vam (c. 1. vamati -mituṃ), udvam utkṣip (c. 6. -kṣipati -kṣeptuṃ), ūrddhvaṃ kṣip chard (c. 10. chardayati -yituṃ).

DISGORGEMENT, s. udgāraḥ -raṇaṃ udgiraṇaṃ vamaḥ -manaṃ vāntiḥ f., ūrddhvaśodhanaṃ.

DISGRACE, s. ayaśaḥ n. (s) apayaśaḥ n., akīrttiḥ f., apakīrttiḥ f., apamānaṃ akhyātiḥ f., kukhyātiḥ apadhvaṃsaḥ apakarṣaḥ anādaraḥ kalaṅkaḥ apakalaṅkaḥ maryyādāhāniḥ f., parābhavaḥ paribhavaḥ abhibhavaḥ apratiṣṭhā amaryyādā; 'disgrace of the family,' kulakajjalaḥ kulāṅgāraḥ.

To DISGRACE, v. a. (Cause dishonour) ayaśaḥ kṛ akīrttiṃ kṛ sāpamānaṃ -nāṃ -naṃ kṛ kalaṅkaṃ kṛ kalaṅka (nom. kalaṅkayati -yituṃ), kukhyātiṃ jan in caus. (janayati -yituṃ) lajjāṃ kṛ.
     --(Degrade, put out of favour) padād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or apakṛṣ (c. 1. -karṣati -kraṣṭuṃ) or nirākṛ.

DISGRACED, p. p. sāpamānaḥ -nā -naṃ kalaṅkitaḥ -tā -taṃ avajñopahataḥ -tā -taṃ.

DISGRACEFUL, a. akīrttikaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ ayaśasyaḥ -syā -syaṃ kalaṅkakaraḥ -rī -raṃ lajjākaraḥ -rī -raṃ apamānajanakaḥ -kā -kaṃ kalaṅkī -ṅkinī -ṅki (n) amaryyādājanakaḥ -kā -kaṃ nindākaraḥ -rī -raṃ.

DISGRACEFULLY, adv. sāpamānaṃ ayaśasyaṃ akīrttikaraṃ lajjākaraṃ garhitaṃ.

DISGRACIOUS, a. aprasannaḥ -nnā -nnaṃ ananukūlaḥ -lā -laṃ niranurodhaḥ -dhā -dhaṃ vimukhaḥ -khī -khaṃ aprītikaraḥ -rī -raṃ asantoṣajanakaḥ -kā -kaṃ.

To DISGUISE, v. a. (Conceal by an unusual dress) anyaveśena or veśāntareṇa chad (c. 10. chādayati -yituṃ), kapaṭaveśena or chadmaveśena guh (c. 1. gūhati -hituṃ, c. 10. gūhayati -yituṃ), viḍamb (c. 10. -ḍambayati -yituṃ), ākāragopanaṃ kṛ; 'disguise one's self,' anyaveśaṃ paridhā (c. 3. -dadhāti -dhatte -dhātuṃ) or dhṛ in caus. (dhārayati -yituṃ) svākāragopanaṃ kṛ ātmarūpaṃ or ātmadehaṃ guh ātmākāraparivarttanaṃ kṛ.
     --(Conceal, cloke) chad gup in des. (jugupsate -psituṃ) prāvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).
     --(Disfigure) virūp (c. 10. -rūpayati -yituṃ), virūpīkṛ vikṛ; 'disguise one's intentions,' svābhiprāyagopanaṃ kṛ.

DISGUISE, s. (Dress for cor ealing the person) kapaṭaveśaḥ chadmaveśaḥ anyaveśaḥ veśāntaraṃ kṛtrimaveśaḥ veśaḥ.
     --(Act of disguising) ākāragopanaṃ veśāntaradhāraṇaṃ viḍambanaṃ abhinayaḥ.
     --(Counterfeit appearance, false show) chadma n. (n) vyapadeśaḥ apadeśaḥ vyājaḥ chalaṃ lakṣyaṃ lakṣaṃ.

DISGUISED, p. p. veśadhārī -riṇī -ri (n) kapaṭaveśī -śinī -śi (n) or ladmaveśī kapaṭaveśaḥ -śā -śaṃ kapaṭarūpī -piṇī -pi (n) alakṣyaliṅgaḥ -ṅgā -ṅgaṃ alakṣitaḥ -tā -taṃ; 'disguised as a Brahman,' dvijarūpī m. (n) dvijaveśaḥ; 'disguised censure,' vyājanindā.

DISGUISEMENT, s. ākāragopanaṃ chadmaveśadhāraṇaṃ viḍambanaṃ kapaṭarūpagrahaṇaṃ.

[Page 191b]

DISGUST, s. bībhatsaḥ -tsaṃ ghṛṇā aruciḥ f., garhā kutsā vikṛtaṃ vaikṛtaṃ -tyaṃ vikāraḥ aratiḥ f., vairāgyaṃ viraktiḥ f., vairaktyaṃ nirvedaḥ.

To DISGUST, v. a. bībhatsaṃ or aruciṃ kṛ or jan (c. 10. janayati -yituṃ), vaikṛtyam utpad in caus. (-pādayati -yituṃ).

DISGUSTED, p. p. jātabībhatsaḥ -tsā -tsaṃ vikṛtaḥ -tā -taṃ arataḥ -tā -taṃ.

DISGUSTFUL, DISGUSTING, a. bībhatsajanakaḥ -kā -kaṃ ghṛṇotpādakaḥ -kā -kaṃ araciraḥ -rā -raṃ ahṛdyakṛt m. f. n., vairāgyakṛt kutsitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ.

DISH, s. śarāvaḥ pātraṃ bhājanaṃ bhojanapātraṃ bhāṇḍaṃ; 'made-dish,' sūdaḥ siddhānnaṃ.

To DISH UP, v. a. pātrasthaṃ māṃsavyañjanādi pariviṣ in caus. (-veṣayati -yituṃ).

DISH-CLOUT, s. śarāvamārjjanaḥ paṭaḥ pātrasammārjjanārthaṃ cīraṃ.

DISH-WATER, s. bhojanapātraprakṣālanena ghṛtasnehādimalinaṃ jalaṃ.

DISHABILLE, a. durvāsāḥ -sāḥ -saḥ (s) kucelaḥ -lā -laṃ avinītaveśaḥ -śā -śaṃ analaṅkṛtaḥ -tā -taṃ akṛtābharaṇaḥ -ṇā -ṇaṃ vivastraḥ -strā -straṃ.

DISHABILLE, s. laghuvāsaḥ n. (s) śithilavastraṃ śayanagṛhe paridheyaṃ vasanaṃ.

To DISHABIT, v. a. nirvas in caus. (-vāsayati -yituṃ) vāsasthānād vahiṣkṛ.

To DISHEARTEN, v. a. āśāṃ or mano bhañj (c. 7. bhanakti bhaṃktuṃ), āśābhaṅgaṃ kṛ avasad in caus. (-sādayati -yituṃ) viṣaṇṇīkṛ nirviṇṇīkṛ viṣādaṃ jan in caus. (janayati -yituṃ) nirāśīkṛ.

DISHEARTENED, p. p. bhagnamanāḥ -nāḥ -naḥ (s) bhagnāśaḥ -śā -śaṃ viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasāditaḥ -tā -taṃ dīnacetanaḥ -nā -naṃ dīnamanaskaḥ -skā -skaṃ mlānāśaḥ -śā -śaṃ.

DISHEVELLED, a. pravitataḥ -tā -taṃ prakīrṇaḥ -rṇā -rṇaṃ ślathaḥ -thā -thaṃ; 'having dishevelled hair,' vigalitakeśaḥ -śī -śaṃ muktakeśaḥ śī -śaṃ visastakeśaḥ -śī -śaṃ dhyāmamūrddhajaḥ -jā -jaṃ.

DISHONEST, a. (Void of probity) asādhuḥ -dhuḥ -dhvī -dhu aśuciḥ -ciḥ -ci adhārmmikaḥ -kī -kaṃ anyāyavarttī -rttinī -rtti (n) anṛjuprakṛtiḥ -tiḥ -ti vakraḥ -krā -kraṃ vakrī -kriṇī -kri (n) jihmaḥ -hmā -hmaṃ kuṭilaḥ -lā -laṃ abhadraḥ -drā -draṃ khalaḥ -lā -laṃ duṣṭaḥ -ṣṭā -ṣṭaṃ kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ viṣamaḥ -mā -maṃ chādmikaḥ -kī -kaṃ kauṭikaḥ -kī -kaṃ kauṭaḥ -ṭī -ṭaṃ nikṛtaḥ -tā -taṃ asaralaḥ -lā -laṃ.
     --(Unchaste woman) bhraṣṭā vyabhicāriṇī asādhvī asatī.
     --(Obscene) aśuddhaḥ -ddhā -ddhaṃ garhitaḥ -tā -taṃ.

DISHONESTLY, adv. asādhu aśuci anyāyena kuṭilaṃ viṣamaṃ dhūrttavat.

DISHONESTY, s. (Want of probity) asādhutvaṃ aśucitvaṃ khalatā duṣṭatā adharmmaḥ asaralatā asāralyaṃ anṛjutā jihmatā vakratā kauṭilyaṃ kāpaṭyaṃ kauṭaṃ aśuddhatā adākṣiṇyaṃ māyā.
     --(Unchastity in a woman) asatītvaṃ asādhvītvaṃ.

DISHONOUR, s. apamānaṃ anādaraḥ avamānaṃ -nanā vimānaṃ ayaśaḥ n. (s) apayaśaḥ akīrttiḥ f., apakīrttiḥ f., amaryyādā avajñā paribhavaḥ tiraskāraḥ upekṣā kalaṅkaḥ apakalaṅkaḥ apadhvaṃsaḥ apakarṣaḥ apratiṣṭhā akhyātiḥ f., maryyādāhāniḥ f., aṅkanaṃ.

To DISHONOUR, v. a. (Cause disgrace) apamānaṃ kṛ ayaśaḥ kṛ kalaṅkaṃ kṛ kalaṅka (nom. kalaṅkayati -yituṃ), akīrttiṃ jan (c. 10. janayati -yituṃ), lajjāṃ kṛ sāpamānaṃ -nāṃ -naṃ kṛ.
     --(Dishonour a maiden) kanyāṃ duṣ in caus. (dūṣayati -yituṃ).
     --(Treat with dishonour) avaman (c. 4. -manyate -mantuṃ), avajñā (c. 9. -jānāti -jñātuṃ), avadhīr (c. 10. -dhīrayati -yituṃ), laghūkṛ.

DISHONOURABLE, a. apamānyaḥ -nyā -nyaṃ avamānanīyaḥ -yā -yaṃ anāryyaḥ -ryyā -ryyaṃ apayaśaskaraḥ -rā -raṃ akīrttikaraḥ -rī -raṃ apamānajanakaḥ -kā -kaṃ kalaṅkakaraḥ -rī -raṃ.

[Page 192a]

DISHONOURABLY, adv. anāryyaṃ anāryyavat ayaśasyaṃ apamānyaprakāreṇa.

DISHONOURED, p. p. apamānitaḥ -tā -taṃ avamānitaḥ -tā -taṃ vimānitaḥ -tā -taṃ anarccitaḥ -tā -taṃ anādṛtaḥ -tā -taṃ anapacitaḥ -tā -taṃ kātkṛtaḥ -tā -taṃ.

DISHONOURER, s. apamānakarttā m. (rttṛ) anādarakṛt upekṣakaḥ avajñātā m. (tṛ).

DISHUMOUR, s. prakṛtikaṭutvaṃ prakṛtikarkaśatvaṃ svabhāvavakratā duḥśīlatā vakraśīlatā aruntudatvaṃ.

DISINCLINATION, s. viraktiḥ f., vairaktyaṃ vimukhatā vaimukhya anīhā nirohatā anicchā aruciḥ f., vimatiḥ f., parāṅmukhatā aprītiḥ f., nigrahaḥ aspṛhā apravṛttiḥ f., apriyatvaṃ.

To DISINCLINE, v. a. virañj in caus. (-rañjayati -yituṃ) vairaktyaṃ or vaimukhyaṃ or anicchāṃ jan (c. 10. janayati -yituṃ) or utpad in caus. (-pādayati -yituṃ) parāṅmukhaṃ -khāṃ -khaṃ kṛ.

DISINCLINED, p. p. parāṅmukhaḥ -khī -khaṃ vimukhaḥ -khī -khaṃ viraktaḥ -ktā -ktaṃ viraktabhāvaḥ -vā -vaṃ vimataḥ -tā -taṃ viparītaḥ -tā -taṃ anicchuḥ -cchuḥ -cchuḥ -cchu nirīhaḥ -hā -haṃ niḥspṛhaḥ -hā -haṃ nirabhilāṣaḥ -ṣā -ṣaṃ apravṛttaḥ -ttā -ttaṃ.

DISINGENUOUS, a. anudāraḥ -rā -raṃ asaralaḥ -lā -laṃ adakṣiṇaḥ -ṇā -ṇaṃ vakrabhāvaḥ -vā -vaṃ aśuciḥ -ciḥ -ci savyājaḥ -jā -jaṃ kāpaṭikaḥ -kī -kaṃ kuṭilasvabhāvaḥ -vā -vaṃ kṛpaṇaḥ -ṇā -ṇaṃ malārthakaḥ -kā -kaṃ kadaryyaḥ -ryyā -ryyaṃ.

DISINGENUOUSLY, adv. anudāraṃ asaralaṃ aśuci savyājaṃ kāpaṭyena kuṭilaṃ.

DISINGENUOUSNESS, s. anaudāryyaṃ asāralyaṃ aśucitā adākṣiṇyaṃ bhāvavakratā kauṭīlyaṃ savyājatvaṃ kāpaṭyaṃ kārpaṇyaṃ khalatā duṣṭatā māyā.

DISINHERISON, s. (Act of disinheriting) paitṛkarikthachedaḥ paitṛkarikthalopaḥ vibhāgaśūnyakaraṇaṃ.
     --(The state) paitṛkādhikārahāniḥ f., vibhāgaśūnyatā.

To DISINHERIT or DISHERIT, v. a. nirbhaj in caus. (-bhājayati -yituṃ) vibhāgaśūnyaṃ -nyāṃ -nyaṃ kṛ paitṛkadhanaṃ or paitṛkariktham apahṛ (c. 1. -harati -harttuṃ), paitṛkādhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) gotrarikthalopaṃ kṛ.

DISINHERITED, p. p. nirbhājitaḥ -tā -taṃ vibhāgaśūnyaḥ -nyā -nyaṃ paitṛkādhikārādbhraṃśitaḥ -tā -taṃ paitṛkadhanahīnaḥ -nā -naṃ anadhikāraḥ -rā -raṃ.

To DISINTER, v. a. śavaṃ or mṛtaśarīram utkhan (c. 1. -khanati -nituṃ).

DISINTERRED, p. p. utkhātaḥ -tā -taṃ protkhātaḥ -tā -taṃ samādhivahiṣkṛtaḥ -tā -taṃ.

DISINTERESTED, a. nirmamaḥ -mā -maṃ amamaḥ -mā -maṃ amāmakaḥ -kī -kaṃ niṣkāmaḥ -mā -maṃ akāmātmā -tmā -tma (n) anātmanīnaḥ -nā -naṃ muktasaṅgaḥ -ṅgā -ṅgaṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ nijalābhanivṛttatṛṣṇaḥ -ṣṇā -ṣṇaṃ svārthanirapekṣaḥ -kṣā -kṣaṃ vimalārthakaḥ -kā -kaṃ vipakṣapātaḥ -tā -taṃ apakṣapātī -tinī -ti (n) niḥsvārthī -rthinī -rthi (n) or asvārthārthī asvārthalipsuḥ -psuḥ -psu udāsīnaḥ -nā -naṃ ahaitukaḥ -kā -kaṃ akiñcanaḥ -nā -naṃ vṛttiglānaḥ -nā -naṃ nirīhaḥ -hā -haṃ.

DISINTERESTEDLY, adv. nirmamaṃ niṣkāmaṃ svārthanirapekṣaṃ nirmamatvāt vipakṣapātaṃ.

DISINTERESTEDNESS, s. nirmamatvaṃ amamatvaṃ -tā niṣkāmatvaṃ niḥsaṅgatvaṃ nirīhatā asvārthārthitvaṃ vipakṣapātatvaṃ apakṣapātitā udāsīnatā audāsyaṃ.

To DISJOIN, v. a. viyuj (c. 7. -yunakti -yoktuṃ), viprayuj viśliṣ (c. 10. -ślepayati -yituṃ).

DISJOINED, p. p. viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ viniyuktaḥ -ktā -ktaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ asaṃlagnaḥ -gnā -gnaṃ asaṃsaktaḥ -ktā -ktaṃ vyavahitaḥ -tā -taṃ.

To DISJOINT, v. a. (Put out of joint) visandhīkṛ sandhitroṭanaṃ kṛ sandhiṃ bhañj (c. 7. bhanakti bhaṃktuṃ), visandhā (c. 3. -dadhāti -dhātuṃ).
     --(Separate) viyuj (c. 7. -yunakti -yoktuṃ), visaṃyuj viśliṣ in caus. (-śleṣayati -yituṃ).
     --(Carve). vyavachid (c. 7. -chinatti -chettuṃ), nikṛt (c. 6. -kṛntati -karttituṃ).

To DISJOINT, v. n. visandhībhū visaṃyuj in pass. (-yujyate).

DISJOINTED, p. p. visandhitaḥ -tā -taṃ asaṃśliṣṭaḥ -ṣṭā -ṣṭaṃ asaṃhataḥ -tā -taṃ.
     --(Not coherent) asambaddhaḥ -ddhā -ddhaṃ ananvitaḥ -tā -taṃ niryuktikaḥ -kī -kaṃ.

DISJOINTING, s. visandhīkaraṇaṃ visandhānaṃ visaṃyogaḥ sandhichedaḥ vyavachedaḥ.

DISJUNCT, a. viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ visaṃyuktaḥ -ktā -ktaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ asaṃlagnaḥ -gnā -gnaṃ pṛthagbhūtaḥ -tā -taṃ.

DISJUNCTION, s. viyogaḥ visaṃyogaḥ viprayogaḥ niryuktiḥ f., asaṃyogaḥ viśleṣaḥ asandhānaṃ vibhedaḥ saṅgavicyutiḥ f., āsaṅgatyaṃ; 'of letters,' avasānaṃ.

DISJUNCTIVE, a. niryuktikaḥ -kī -kaṃ viyogī -ginī -gi (n) vibhedakaraḥ -rī -raṃ.

DISJUNCTIVELY, adv. viyogatas visaṃyogatas viśleṣeṇa visaṃyuktaṃ pṛthak.

DISK, s. (Of the sun, &c.) vimbaḥ -mbaṃ maṇḍalaṃ paridhiḥ m., pariveśaḥ upasūryyakaṃ sūryyamaṇḍalaṃ.
     --(Quoit) cakraṃ.

DISLIKE, s. aprītiḥ f., aprema n. (n) apriyatā -tvaṃ vipriyatā -tvaṃ viraktiḥ f., vairaktyaṃ vimatiḥ f., dveṣaḥ nigrahaḥ vidviṣṭatā dveṣyatā aruciḥ f., asauhṛdyaṃ vimukhatā parāṅmukhatā vaimukhyaṃ anicchā anīhā vidhvaṃsaḥ aniṣṭatā.

To DISLIKE, v. a. na abhiman (c. 4. -manyate -mantuṃ), na anuman na iṣ (c. 6. icchati eṣituṃ), na abhinand (c. 1. -nandati -ndituṃ), na pratinand na anurudh (c. 4. -rudhyate -roddhuṃ); dviṣ (c. 2. dveṣṭi -ṣṭuṃ), vidviṣ virañj in pass. (-rajyate); na prī (c. 9. prīṇāti or c. 4. prīyate), na anuruc (c. 10. -rocayati -yituṃ) or expressed by the neut. form rocate; as, 'he dislikes that,' tat tasmai na rocate.

DISLIKED, p. p. apriyaḥ -yā -yaṃ vipriyaḥ -yā -yaṃ dviṣṭaḥ -ṣṭā -ṣṭaṃ vidviṣṭaḥ -ṣṭā -ṣṭaṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ anabhimataḥ -tā -taṃ aprītikaraḥ -rī -raṃ.

To DISLIKEN, v. a. asamānīkṛ asamīkṛ asadṛśaṃ -śīṃ -śaṃ kṛ atulyīkṛ.

DISLIKENESS, s. asamānatā asāmyaṃ asādṛśyaṃ atulyatā vaiṣamyaṃ.

To DISLOCATE, v. a. visandhīkṛ sandhitroṭanaṃ kṛ sandhiṃ or asthigranthiṃ truṭ (c. 10. troṭayate -yituṃ) or bhañj (c. 7. bhanakti bhaṃktuṃ), visandhā (c. 3. -dadhāti -dhatte -dhātuṃ), sandhim utsṛ in caus. (-sārayati -yituṃ) or sthānāntarīkṛ.

DISLOCATED, p. p. visandhitaḥ -tā -taṃ visandhīkṛtaḥ -tā -taṃ truṭitaḥ -tā -taṃ sandhicyutaḥ -tā -taṃ cyutagranthiḥ -nthiḥ -nthi.

DISLOCATION, s. troṭanaṃ sandhitroṭanaṃ sandhibhaṅgaḥ granthibhaṅgaḥ visandhānaṃ visandhīkaraṇaṃ sandhicyutiḥ f.; 'of hand and foot,' karapādatroṭanaṃ.

To DISLODGE, v. a. (Remove from a habitation) gṛhād vahiṣkṛ or niḥsṛ in caus. (-sārayati -yituṃ) nirvas in caus. (-vāsayati -yituṃ) vivas vipravas sthānāntarīkṛ deśāntarīkṛ.
     --(Remove, drive away) apasṛ or niḥsṛ or utsṛ in caus., nirākṛ dūrīkṛ apānuda (c. 6. -nudati -nottuṃ), niras (c. 4. -asyati -asituṃ), vical in caus. (-cālayati -yituṃ).

To DISLODGE, v. n. apasṛ (c. 1. -sarati -sarttuṃ), sthānāntaraṃ or deśāntaraṃ gam (c. 1. gacchati gantuṃ), niveśanasthānaṃ tvaj (c. 1. tyajati tyaktuṃ), sthānāntare niviś (c. 6. -viśati -veṣṭuṃ).

DISLODGED, p. p. apasāritaḥ -tā -taṃ niḥsāritaḥ -tā -taṃ vivāsitaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ niṣkāsitaḥ -tā -taṃ nirastaḥ -stā -staṃ sthānāntaraṃ gamitaḥ -tā -taṃ.

DISLOYAL, a. abhaktaḥ -ktā -ktaṃ abhaktimān -matī -mat (t) kṣīṇabhaktiḥ -ktiḥ -kti bhaktihīnaḥ -nā -naṃ viśvāsaghātī -tinī -ti (n) or viśrambhaghātī or bhaktighātī śatrusevī -vinī -vi (n) or dviṭsevī rājā- bhidrohī -hiṇī -hi (n) rājāpathyakārī -riṇī -ri (n) rājavairī -riṇī -ri (n).
     --(Not true to marriage) vyabhicārī m. -riṇī f. (n) ananukūlaḥ m., asādhvī f., asatī f., abhisārikā f.

DISLOYALLY, adv. abhaktyā bhaktihīnatvāt abhaktavat bhaktibhaṅgāt rājadroheṇa.

DISLOYALTY, s. abhaktiḥ f., abhaktimattvaṃ bhaktihīnatā bhaktibhaṅgaḥ bhaktidhātaḥ viśvāsabhaṅgaḥ śatrusevā dviṭsevā rājābhidrohaḥ rājāpathyakāritvaṃ.
     --(In love) vyabhicāraḥ.

DISMAL, a. dāruṇaḥ -ṇā -ṇaṃ duḥkhī -khinī -khi (n) saśokaḥ -kā -kaṃ sakhedaḥ -dā -daṃ khedajanakaḥ -kā -kaṃ aniṣṭāvedī -dinī -di (n) ugraḥ -grā -graṃ ghoraḥ -rā -raṃ bhīrumayaḥ -yī -yaṃ raudraḥ -drī -draṃ nirānandaḥ -ndā -ndaṃ.

DISMALLY, adv. dāruṇaṃ ghoraṃ ugraṃ sakhedaṃ ugraśokāt bhayānakaṃ.

DISMALNESS, s. dāruṇatā saśokatā ugratā ghoratvaṃ raudratvaṃ bhayānakatvaṃ.

To DISMANTLE, v. a. (Strip of dress) vivastra (nom. vivastrayati -yituṃ), nagnīkṛ vastraṃ hṛ (c. 1. harati harttuṃ).
     --(Deprive a ship of rigging) naukāsajjāṃ or naukopakaraṇaṃ hṛ or apahṛ or apanī (c. 1. -nayati -netuṃ).
     --(Deprive a town of forts) nagaraparigataṃ prācīrādi or nagaraparikūṭaṃ or nagaradurgaṃ or nagaraguptiṃ naś in caus. (nāśayati -yituṃ).

DISMANTLED, p. p. vivastraḥ -strā -straṃ hṛtopakaraṇaḥ -ṇā -ṇaṃ hṛtasajjaḥ -jjā -jjaṃ.

To DISMASK, v. a. kṛtrimamukhaṃ or kapaṭaveśaṃ or chadmaveśam avatṝ in caus. (-tārayati -yituṃ) apavṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), apāvṛ; ucchad (c. 10. -chādayati -yituṃ), spaṣṭīkṛ.

To DISMAST, v. a. kūpakaṃ bhañj (c. 7. bhanakti bhaṃktuṃ), guṇavṛkṣakam apahṛ (c. 1. -harati -harttuṃ).

DISMASTED, p. p. bhagnakūpakaḥ -kā -kaṃ hṛtaguṇavṛkṣakaḥ -kā -kaṃ niṣkūpakaḥ -kā -kaṃ.

To DISMAY, v. a. tras in caus. (trāsayati -yituṃ) vitras bhī in caus. (bhāyayati or bhīṣayati -yituṃ), vismi in caus. (-smāyayati -smāpayati -yituṃ) vismayam utpad in caus. (-pādayati -yituṃ), (udvij in caus. (-vejayati -yituṃ).

DISMAY, s. vismayaḥ sādhvasaṃ trāsaḥ santrāsaḥ bhayaṃ bhīṣaṇaṃ udvegaḥ daraḥ.

DISMAYED, p. p. vismitaḥ -tā -taṃ santrastaḥ -stā -staṃ bhīṣitaḥ -tā -taṃ trāsitaḥ -tā -taṃ sādhvasopahataḥ -tā -taṃ vilakṣaḥ -kṣā -kṣaṃ.

To DISMEMBER, v. a. aṅgād aṅgam avachid (c. 7. -chinatti -chettuṃ), avayavaśo nikṛt (c. 6. -kṛntati -karttituṃ), gātrāṇi pṛthakkṛ vyaṅgīkṛ.

DISMEMBERMENT, s. aṅgavyavachedaḥ avayavaśo nikarttanaṃ gātrāṇāṃ pṛthakkaraṇaṃ.

To DISMISS, v. a. (Send away) prasthā in caus. (-sthāpayati -yituṃ) apasṛ in caus. (-sārayati -yituṃ) prer (c. 10. -īrayati -yituṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ c. 10. -sarjjayati -yituṃ), sampreṣ in caus. (-eṣayati -yituṃ).
     --(Give leave of departure) anujñā, (c. 9. -jānāti -jñātuṃ).
     --(Discard) apās (c. 4. -asyati -asituṃ), muc (c. 6. muñcati moktuṃ), avamṛc avasṛj vyapasṛj utsṛj; hā (c. 3. jahāti hātuṃ), apāhā apahā vihā; ujjh (c. 6. ujjhati -jjhituṃ), projjh pratikṣip (c. 6. -kṣipati -kṣeptuṃ), nirākṛ parākṛ dūrīkṛ; 'to dismiss from office,' adhikārāt or padāt or sācivyād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or avaruh in caus. (ro-payati -yituṃ) or nirākṛ.

DISMISSED, p. p. prasthāpitaḥ -tā -taṃ apasāritaḥ -tā -taṃ sampreṣitaḥ -tā -taṃ visarjjitaḥ -tā -taṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ nisṛṣṭaḥ -ṣṭā -ṣṭaṃ apāstaḥ -stā -staṃ pratikṣiptaḥ -ptā -ptaṃ apaviddhaḥ -ddhā -ddhaṃ niṣkāsitaḥ -tā -taṃ gamitaḥ -tā -taṃ nikṛtaḥ -tā -taṃ dūrīkṛtaḥ -tā -taṃ; 'dismissed from office,' cyutādhikāraḥ -rā -raṃ adhikārātprabhraṃśitaḥ -tā -taṃ or nirākṛtaḥ -tā -taṃ; 'one dismissed,' apaviddhalokaḥ.

[Page 193b]

DISMISSION, DISMISSAL, s. prasthāpanaṃ preraṇaṃ visarjjanaṃ apasarjjanaṃ avasarjjanaṃ apāsanaṃ sampraiṣaḥ -ṣaṇaṃ khaṇḍanaṃ; 'from office,' adhikārād bhraṃśanaṃ or nirākaraṇaṃ or avaropaṇaṃ.

To DISMOUNT, v. a. (Throw from a horse) aśvapṛṣṭhāt pat in caus. (pātayati -yituṃ) or avatṝ in caus. (-tārayati -yituṃ) or uttṝ.
     --(Throw a cannon from its carriage) yuddhayantraṃ svavāhanād avatṝ in caus.

To DISMOUNT, v. n. aśvād avaruh (c. 1. -rohati -roḍhuṃ), aśvapṛṣṭhād avatṝ (c. 1. -tarati -rituṃ -rītuṃ) or uttṝ avayā (c. 2. -yāti -tuṃ), adho gam (c. 1. gacchati gantuṃ).

DISMOUNTED, p. p. avatīrṇaḥ -rṇā -rṇaṃ uttīrṇaḥ -rṇā -rṇaṃ avarūḍhaḥ -ḍhā -ḍhaṃ.

DISNATURED, p. p. vātsalyarahitaḥ -tā -taṃ avatsalaḥ -lā -laṃ snehahīnaḥ -nā -naṃ.

DISOBEDIENCE, s. ājñābhaṅgaḥ ājñāvyatikramaḥ ājñālaṅghanaṃ ananuvarttanaṃ asevanaṃ amānanaṃ aśuśrūṣā pratikūlatvaṃ pratīpatā avaśatvaṃ ananukūlatā ananuṣṭhānaṃ duḥśīlatā.

DISOBEDIENT, a. ājñābhaṅgakaraḥ -rī -raṃ ājñālaṅghī -ṅghinī -ṅghi (n) anādeśakaraḥ -rī -raṃ avacanakaraḥ -rī -raṃ avacaskaraḥ -rā -raṃ aśuśrūṣuḥ -ṣuḥ -ṣu ananuvarttī -rttinī -rtti (n) ananukūlaḥ -lā -laṃ avaśaḥ -śā -śaṃ avaśavarttī -rttinī -rtti (n) pratīpaḥ -pā -paṃ avidhāyī -yinī -yi (n) asevī -vinī -vi (n) pratikūlaḥ -lā -laṃ duḥśīlaḥ -lā -laṃ.

To DISOBEY, v. a. ājñāṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or laṅgh (c. 10. laṅghayati -yituṃ) or na sev (c. 1. sevate -vituṃ) or na anuvṛt (c. 1. -varttate -rttituṃ) or na anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) or na śru in des. (śuśrūṣate -ṣituṃ) or na pratīṣ (c. 6. -icchati -eṣituṃ) or na anuvidhā in pass. (-dhīyate) or na abhyupe (c. 2. abhyupaiti -tuṃ); pratīpa (nom. pratīpāyate).

DISOBEYED, p. p. asevitaḥ -tā -taṃ aśuśrūṣitaḥ -tā -taṃ ananuṣṭhitaḥ -tā -taṃ.

DISOBLIGATION, s. apriyaṃ vipriyaṃ anupakāraḥ apakāraḥ apaarādhaḥ vidhvaṃsaḥ.

To DISOBLIGE, v. a. apriyaṃ or vipriyaṃ kṛ or ācar (c. 1. -carati -rituṃ); aparādh (c. 4. -rādhyati (c. 5. -rāghnoti -rāddhuṃ) with gen.; apakṛ asantoṣaṃ jan (c. 10. janayati -yituṃ), roṣaṃ or manyum utpad in caus. (-pādayati -yituṃ).

DISOBLIGING, a. apriyaṅkaraḥ -rī -raṃ or apriyakaraḥ ananurodhī -dhinī -dhi (n) ananugrāhī -hiṇī -hi (n) ananukūlaḥ -lā -laṃ anupakārī -riṇī -ri (n) ananuvidhāyī -yinī -yi (n) asantoṣakaraḥ -rī -raṃ apakārakaḥ -kā -kaṃ aparādhakārī -riṇī -ri (n) vyalīkaḥ -kā -kaṃ.

DISOBLIGINGLY, adv. aprītyā ananurodhena anunayābhāvāt duṣṭabhāvena.

DISOBLIGINGNESS, s. ananurodhaḥ ananugrahaḥ ananukūlatā apriyakāritvaṃ anupakāritvaṃ.

DISORDER, s. (Irregularity, confusion) akramaḥ utkramaḥ vyutkramaḥ kramabhaṅgaḥ bhagnaprakramaḥ vyatikramaḥ visūtratā aparipāṭiḥ f., asaṃsthānaṃ avyavasthā avidhiḥ m., avidhānaṃ anavasthitatvaṃ vyastatā vikṣiptatā saṅkaraḥ sāṅkaryyaṃ saṅkīrṇatvaṃ saṅkṣobhaḥ vyatikaraḥ.
     --(Tumult, disturbance) viplavaḥ tumulaṃ kolāhalaḥ kṣobhaḥ.
     --(Breach of law) vyavasthātikramaḥ.
     --(Disease) rogaḥ vyādhiḥ m., pīḍā vyāpad f., āmayaḥ vaikalyaṃ asvāsthyaṃ asusthatā; 'disorder of stomach,' annavikāraḥ jaṭharāmayaḥ.
     --(Discomposure of mind) ākulatvaṃ vyākulatvaṃ vyagratā vaiklavyaṃ sambhramaḥ; 'army in disorder,' samutpiñjaḥ piñjalaḥ.

To DISORDER, v. a. (Confuse) paryyas (c. 4. -asyati -asituṃ), vyas saṃkṣubh in caus. (-kṣobhayati -yituṃ) vikṣubh vikṣip (c. 6. -kṣipati -kṣeptuṃ), kramaṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or vilup (c. 6. -lumpati -loptuṃ) or upahan (c. 2. -hanti -ntuṃ), saṅkarīkṛ astavyastīkṛ saṅkulīkṛ ākulīkṛ.
     --(Make sick) asvāsthyaṃ or rogaṃ kṛ or jan (c. 10. janayati yituṃ), asvasthaṃ -sthāṃ -sthaṃ kṛ pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), upahan upatap (c. 10. -tāpayati -yituṃ).
     --(Disturb the mind) vyākulīkṛ ākulīkṛ vyākula (nom. vyākulayati -yituṃ), vyāmuh (c. 10. -mohayati -yituṃ), vibhram (c. 10. -bhramayati -yituṃ).

DISORDERED, a. (Deranged) vyastaḥ -stā -staṃ astavyastaḥ -stā -staṃ asaṃsthitaḥ -tā -taṃ avyavasthitaḥ -tā -taṃ anavasthitaḥ -tā -taṃ bhagnakramaḥ -mā -maṃ kramahīnaḥ -nā -naṃ vikṣiptaḥ -ptā -ptaṃ saṅkarīkṛtaḥ -tā -taṃ saṅkulaḥ -lā -laṃ saṅkīrṇaḥ -rṇā -rṇaṃ vyāpannaḥ -nnā -nnaṃ vigalitaḥ -tā -taṃ.
     --(In mind) ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ sambhrāntaḥ -ntā -ntaṃ bhrāntamanāḥ -nāḥ -naḥ (s) viparītacetāḥ -tāḥ -taḥ (s) vyagraḥ -grā -graṃ pāriplavaḥ -vā -vaṃ.
     --(In body) asvasthaḥ -sthā -sthaṃ upahataḥ -tā -taṃ vyādhitaḥ -tā -taṃ pīḍitaḥ -tā -taṃ āturaḥ -rā -raṃ vikārī -riṇī -ri (n).
     --(As an army) piñjalaḥ -lā -laṃ.

DISORDERLY, a. (Confused) astavyastaḥ -stā -staṃ. See DISORDERED.
     --(Irregular) vidhibhañjakaḥ -kā -kaṃ anavasthitaḥ -tā -taṃ avyavasthitaḥ -tā -taṃ amaryyādaḥ -dā -daṃ niyamaviruddhaḥ -ddhā -ddhaṃ viṣamaḥ -mā -maṃ.
     --(Lawless, unruly) dharmmarodhī -dhinī -dhi (n) adharmyaḥ -rmyā -rmyaṃ avaśaḥ -śā -śaṃ aniyataḥ -tā -taṃ ucchṛṅkhalaḥ -lā -laṃ.

DISORDERLY, adv. (Confusedly, without order) saṅkulaṃ saṅkīrṇaṃ akrameṇa kramaṃ vinā.
     --(Against rule or law) avidhitas adharmmatas niyamaviruddhaṃ.

DISORDINATE, a. avidhiḥ -dhiḥ -dhi vidhighnaḥ -ghnī -ghnaṃ nirācāraḥ -rā -raṃ avyavasthitaḥ -tā -taṃ vyabhicārī -riṇī -ri (n).

DISORGANIZATION, s. nirvyūḍhiḥ f., nirvyūḍhatā saṃsthānabhaṅgaḥ kramabhaṅgaḥ rītikhaṇḍanaṃ.

To DISORGANIZE, DISORGANIZED. See To DISORDER, DISORDERED.

To DISOWN, v. a. nihnu (c. 2. -hnute hnotuṃ), apahnu pratyākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā atikhyā pratyādiś (c. 6. -diśati -deṣṭuṃ), niras (c. 4. -asyati -asituṃ), apajñā (c. 9. -jānīte -jñātuṃ).

DISOWNED, p. p. nihnutaḥ -tā -taṃ apahnutaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ.

To DISPARAGE, v. a. (Treat with contempt, undervalue) avajñā (c. 9. -jānāti -jñātuṃ), apavad (c. 1. -vadati -dituṃ), parivad paribhū asūya (nom. asūyati -te -yituṃ), abhyasūya upekṣ (c. 1. -īkṣate -kṣituṃ), kadarth (c. 10. -arthayate -yituṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ), nind (c. 1. nindati -ndituṃ), laghūkṛ tucchīkṛ tṛṇāya man (c. 4. manyate mantuṃ), avaman apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), vyapakṛṣ.
     --(Match unequally) ayogyavivāhena sambandh (c. 9. -badhnāti -bandhuṃ), anupayuktasambandhaṃ kṛ.
     --(Impair by union with something inferior) ayogyasaṃsargeṇa sāratām apahṛ (c. 1. -harati -harttuṃ) or apakṛṣ.

DISPARAGED, p. p. avajñātaḥ -tā -taṃ avamataḥ -tā -taṃ paribhūtaḥ -tā -taṃ kadarthitaḥ -tā -taṃ ninditaḥ -tā -taṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ avagītaḥ -tā -taṃ laghūkṛtaḥ -tā -taṃ.

DISPARAGEMENT, s. (Detraction, dishonour) asūyā -yanaṃ abhyasūyā asūyuḥ m., apavādaḥ parīvādaḥ parivādaḥ avajñā paribhāṣaṇaṃ apamānaṃ nindā avahelā paribhavaḥ paribhūtiḥ f., apakarṣaḥ guṇāpavādaḥ guṇaghātaḥ vigānaṃ paradoṣavādaḥ parāvajñā kalaṅkakaraṇaṃ tiraskāraḥ.
     --(Unequal match) ayogyasambandhaḥ anupayuktavivāhaḥ.

DISPARAGER, s. asūyakaḥ abhyasūyakaḥ apavādī m. (n) parivādī m. guṇaghātī m. (n) nindakaḥ; 'self-disparager,' ātmaguṇāvamānī m. (n).

DISPARITY, s. asāmyaṃ asamatā asamānatā vaiṣamyaṃ viṣamatā atulyatvaṃ prabhedaḥ vibhedaḥ bhedaḥ bhinnatā prabhinnatā asamañjasaṃ asāmañjasyaṃ ayogyatā tāratamyaṃ nyūnādhikaṃ nyūnādhikyaṃ nyūnātirekaṃ; 'in number,' saṃkhyāvaiṣamyaṃ viṣamasaṃkhyatvaṃ.

To DISPARK, v. a. vāṭaṃ sarvvasāmānyaṃ kṛ or niravarodhaṃ kṛ or nirāvaraṇaṃ kṛ.

To DISPART, v. a. viyuj (c. 7. -yunakti -yoktuṃ), vibhaj (c. 1. -bhajati -bhaktuṃ), vibhid (c. 7. -bhinatti -bhettuṃ), dvidhābhid or kṛ dvaidhīkṛ dvikhaṇḍīkṛ.

DISPASSION, s. vairāgyaṃ vairāgaṃ virāgaḥ arāgatvaṃ akrodhaḥ śāntiḥ f., śamaḥ śāntatā audāsyaṃ nirīhatā nirudvegaḥ dhairyyaṃ jāḍyaṃ.

DISPASSIONATE, a. virāgī -giṇī -gi (n) or arāgī viraktaḥ -ktā -ktaṃ arāgaḥ -gā -gaṃ vītarāgaḥ -gā -gaṃ rāgahīnaḥ -nā -naṃ śāntaḥ -ntā -ntaṃ samacittaḥ -ttā -ttaṃ samabuddhiḥ -ddhiḥ -ddhi udāsī -sinī -si (n) udāsīnaḥ -nā -naṃ nirañjanaḥ -nā -naṃ akrodhaḥ -dhā -dhaṃ apakṣapātī -tinī -ti (n).

DISPASSIONATELY, adv. śāntyā śāntacetasā samabuddhyā asambhramaṃ asahasā.

DISPATCH, s. See DESPATCH.

To DISPEL, v. a. apanud (c. 6. -nudati -nottuṃ), apānud vyapānud; niras (c. 4. -asyati -asituṃ), vyas apās apasṛ (c. 10. -sārayati -yituṃ), niḥsṛ utsṛ; nirākṛ vahiṣkṛ dūrīkṛ vical (c. 10. -cālayati -yituṃ), vinī (c. 1. -nayati -netuṃ), apanī vidhū (c. 5. -dhūnoti -dhavituṃ), nirdhū apoh (c. 1. -ūhate -hituṃ), vidhmā (c. 1. -dhamati -dhmātuṃ), hṛ (c. 1. harati harttuṃ), apahṛ parihṛ han (c. 2. hanti -ntuṃ), naś (c. 10. nāśayati -yituṃ); 'dispelling darkness,' tamonudaḥ -dā -daṃ; 'dispelling fever,' jvaraghnaḥ -ghnī -ghnaṃ jvaranāśakaḥ -kā -kaṃ jvarāpahaḥ -hā -haṃ jvarāntakaḥ -kā -kaṃ, 'dispelling poison,' viṣaghātī -tinī -ti (n); 'dispelling obstacles,' vighnaharaḥ -rā -raṃ vighnavināyakaḥ -kā -kaṃ.

DISPELLED, p. p. nirastaḥ -stā -staṃ vyastaḥ -stā -staṃ apāstaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ dūrīkṛtaḥ -tā -taṃ apanoditaḥ -tā -taṃ apasāritaḥ -tā -taṃ nirdhūtaḥ -tā -taṃ vidhūtaḥ -tā -taṃ apanītaḥ -tā -taṃ vyapoḍhaḥ -ḍhā -ḍhaṃ apahṛtaḥ -tā -taṃ.

DISPELLING, s. apanuttiḥ f., apanodaḥ apasāraṇaṃ niḥsāraṇaṃ nirasanaṃ nirākaraṇaṃ.

To DISPEND, v. a. vyay (c. 10. vyayayati -yituṃ c. 1. vyayati, rt. i), vyayīkṛ.

DISPENSARY, s. auṣadhāgāraṃ auṣadhasaṃskāraśālā auṣadhaparikalpanagṛhaṃ auṣadhamiśraṇasthānaṃ.

DISPENSATION, s. (Distribution) praṇayanaṃ vitaraṇaṃ vibhāgakalpanā parikalpanaṃ vaṇṭanaṃ pravibhāgaḥ kḷptiḥ f., parinirvapaṇaṃ aṃśanaṃ.
     --(Permission to break a law) niyamabhaṅgānumatiḥ f., vidhānalaṅghanānumatiḥ vyavasthābhaṅgānujñā vyavahārabhaṅgānumatiḥ f., vyavasthāvaśād vimuktiḥ f., ācārabhaṅgopekṣā muktiḥ f., vinirmokaḥ kṣamā mokṣaḥ.
     --(The dealing of God with men) manuṣyān prati parameśvarasya gatiḥ f., or vyavahāraḥ or pravṛttiḥ f. or kriyāvidhiḥ m.

DISPENSATOR, s. vibhāgakalpakaḥ parikalpakaḥ praṇetā m. (tṛ) vitaraṇakṛt vaṇṭanakṛt.

DISPENSATORY, s. auṣadhasaṃskāraviṣayo granthaḥ vaidyaśāstraṃ.

To DISPENSE, v. a. kḷp (c. 10. kalpayati -yituṃ), parikḷp pṛthak pṛthag vibhaj (c. 1. -bhajati -te -bhaktuṃ) or pravibhaj or vitṝ (c. 1. -tarati -rituṃ -rītuṃ), ninyas (c. 4. -asyati -asituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), vyaṃs (c. 10. -aṃsayati -yituṃ), vaṇṭ (c. 10. vaṇṭayati -yituṃ); 'to dispense justice, punishment, &c.' praṇī (c. 1. -ṇayati -ṇetuṃ), sampraṇī.

To DISPENSE WITH, v. a. avasṛj (c. 6. -sṛjati -sraṣṭuṃ), tyaj (c. 1. tyajati tyaktuṃ), muc (c. 6. muñcati moktuṃ), kṣam (c. 1. kṣamate kṣantuṃ), anujñā (c. 9. -jānāti -jñātuṃ), anuman (c. 4. -manyate -mantuṃ), upekṣ (c. 1. -īkṣate -kṣituṃ).

DISPENSED, p. p. parikalpitaḥ -tā -taṃ pravibhaktaḥ -ktā -ktaṃ praṇītaḥ -tā -taṃ.

[Page 195a]

DISPENSE, s. niyamabhaṅgānumatiḥ f., vidhānalaṅghanakṣamā vyavasthāvaśād vinirmokaḥ.

DISPENSER, s. parikalpakaḥ praṇetā m. (tṛ) vitaraṇakārī m. (n).

To DISPEOPLE, v. a. nirjanīkṛ vijanīkṛ naraśūnyaṃ -nyāṃ -nyaṃ kṛ śūnyāraṇyaṃ kṛ nirmanuṣyaṃ -ṣyāṃ -ṣyaṃ kṛ araṇyamiva kṛ.

DISPEOPLER, s. naraśūnyakārī m. (n) ucchedakaḥ nirmanuṣyakārī m., nirjanakṛt.

To DISPERSE, v. a. vikṝ (c. 6. -kirati -karituṃ -rītuṃ), itastataḥ or bahudhā or nānādikṣu vidru in caus. (-drāvayati -yituṃ) vikṣip (c. 6. -kṣipati -kṣeptuṃ), vyas (c. 4. -asyati -asituṃ), vidhū (c. 5. -dhūnoti -dhavituṃ), nirdhū itastato vical in caus. (-cālayati -yituṃ) or vistṝ in caus. (-stārayati -yituṃ) or apanud (c. 6. -nudati -nottuṃ) or niras or gam in caus. (gamayati -yituṃ) or visṛ in caus. (-sārayati -yituṃ) or prasṛ or vidhmā (c. 1. -dhamati -dhmātuṃ) or apadhmā; 'dispersing darkness,' tamonudaḥ -dā -daṃ tamopahaḥ -hā -haṃ tamoharaḥ -rā -raṃ. See DISPERSER; 'dispersing to different quarters,' apadiśya.

DISPERSED, p. p. vikīrṇaḥ -rṇā -rṇaṃ vidrutaḥ -tā -taṃ vikṣiptaḥ -ptā -ptaṃ vigalitaḥ -tā -taṃ vyastaḥ -stā -staṃ suvyastaḥ -stā -staṃ bahudhāgataḥ -tā -taṃ vidhūtaḥ -tā -taṃ vinirdhūtaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ viṣkannaḥ -nnā -nnaṃ prasṛtaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ.

DISPERSEDLY, adv. vidrutaṃ asaṃhataṃ suvyastaṃ suvistaraṃ bahudhā pṛthak.

DISPERSER, s. vidrāvayitā m. (tṛ) vikiraṇakṛt; 'a disperser of doubt,' saṃśayocchedakaḥ; also expressed by nudaḥ ghnaḥ ghātī m. (n) apahaḥ nāśakaḥ haraḥ hārī m. (n) antakaḥ in comp.

DISPERSION, s. vidrāvaṇaṃ vikṣepaḥ -paṇaṃ parikṣepaḥ vikiraḥ -raṇaṃ prasāraṇaṃ visāraṇaṃ vibhedaḥ bahudhāgamanaṃ.

To DISPIRIT, v. a. utsāhaṃ or mano bhañj (c. 7. bhanakti bhaṃktuṃ), utsāhabhaṅgaṃ kṛ sāhasabhaṅga kṛ āśābhaṅgaṃ kṛ manobhaṅgaṃ kṛ vipad in caus. (-ṣādayati -yituṃ) viṣaṇīkṛ tejo hṛ (c. 1. harati harttuṃ), mlānīkṛ khid in caus. (khedayati -yituṃ).

DISPIRITED, p. p. bhagnotsāhaḥ -hā -haṃ bhagnamanāḥ -nāḥ -naḥ (s) bhagnasāhasaḥ -sā -saṃ viṣaṇṇaḥ -ṇṇā -ṇṇaṃ nirutsāhaḥ -hā -haṃ mlānatejāḥ -jāḥ -jaḥ (s) or nistejāḥ dīnamanaskaḥ -skā -skaṃ dīnacetanaḥ -nā -naṃ khinnaḥ -nnā -nnaṃ.

To DISPLACE, v. a. (Move out of place) svasthānād vical in caus. (-cālayati -yituṃ) or cal in caus. or apasṛ in caus. (-sārayati -yituṃ) or niḥsṛ in caus. or niras (c. 4. -asyati -asituṃ) or apanud (c. 6. -nudati -nottuṃ) or nirṣkṛ or vyapoh (c. 1. -ūhate -hituṃ) or apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), sthānāntarīkṛ.
     --(Remove from office) padāt or adhikārād bhraṃś in caus. (-bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or nirākṛ.

DISPLACED, p. p. sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ sthānacyutaḥ -tā -taṃ padanirākṛtaḥ -tā -taṃ.

DISPLACING, s. svasthānād apasāraṇaṃ or apanuttiḥ f., or nirasanaṃ or nirākaraṇaṃ.

To DISPLANT, v. a. (Remove a plant) unmūl (c. 10. -mūlayati -yituṃ), utpaṭ (c. 10. -pāṭayati -yituṃ), utkhan (c. 1. -khanati -nituṃ).
     --(Eject a people) nirvas in caus. (-vāsayati -yituṃ) vivas vāsasthānād niras (c. 4. -asyati -asituṃ).

To DISPLAY, v. a. (Spread wide) vistṝ in caus. (-stārayati -yituṃ) paristṝ vikāś in caus. (-kāśayati -yituṃ) vitan (c. 8. -tanoti -nituṃ), prasṛ in caus. (-sārayati -yituṃ) prapañc (c. 10. -pañcayati -yituṃ).
     --(Exhibit) prakāś in caus., dṛś in caus. (darśayati -yituṃ) pratyakṣīkṛ vyaktīkṛ prakaṭīkṛ spaṣṭīkṛ sphuṭīkṛ vyañj (c. 7. -anakti c. 10. -añjayati -yituṃ), vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), āviṣkṛ prāduṣkṛ prakaṭa (nom. prakaṭayati -yituṃ).
     --(Exhibit ostentatiously) sagarvvaṃ or sadambhaṃ dṛś in caus.

DISPLAY, s. prakāśanaṃ vikāśanaṃ darśanaṃ prapañcaḥ pratyakṣīkaraṇaṃ prakāśīkaraṇaṃ prakaṭīkaraṇaṃ vyañjanaṃ vyaktiḥ f., vivaraṇaṃ prāduṣkaraṇaṃ āviṣkaraṇaṃ.

DISPLAYED, p. p. prakāśitaḥ -tā -taṃ prakāśīkṛtaḥ -tā -taṃ prakaṭīkṛtaḥ -tā -taṃ pratyakṣīkṛtaḥ -tā -taṃ darśitaḥ -tā -taṃ vivṛtaḥ -tā -taṃ vyaktīkṛtaḥ -tā -taṃ.

To DISPLEASE, v. a. (Offend any one) kasyāpi vipriyaṃ or apriyaṃ or vyalīkaṃ kṛ asantoṣaṃ or atuṣṭiṃ jan (c. 10. janayati -yituṃ), vituṣ in caus. (-toṣayati -yituṃ) roṣam utpad in caus. (-pādayati -yituṃ) kup in caus. (kopayati -yituṃ) ruṣ in caus. (roṣayati -yituṃ) aparādh (c. 4. -rādhyati c. 5. -rādhnoti -rāddhuṃ).

DISPLEASED, p. p. vituṣṭaḥ -ṣṭā -ṣṭaṃ asantuṣṭaḥ -ṣṭā -ṣṭaṃ aprasannaḥ -nnā -nnaṃ kṛtaruṣaḥ -ṣā -ṣaṃ ruṣṭaḥ -ṣṭā -ṣṭaṃ parikopitaḥ -tā -taṃ kupitaḥ -tā -taṃ kṛtavyalīkaḥ -kā -kaṃ kṛtamanyuḥ -nyuḥ -nyu āgatamanyuḥ -nyuḥ -nyu jātāmarṣaḥ -rṣā -rṣaṃ.

DISPLEASING, a. apriyaḥ -yā -yaṃ vipriyaḥ -yā -yaṃ vyalīkaḥ -kā -kaṃ viruddhaḥ -ddhā -ddhaṃ atuṣṭikaraḥ -rī -raṃ aprasādajanakaḥ -kā -kaṃ aprītikaraḥ -ro -raṃ amukhāvahaḥ -hā -haṃ.

DISPLEASURE, s. (Offence, anger) atuṣṭiḥ f., asantoṣaḥ aprītiḥ f., aprasādaḥ kopaḥ roṣaḥ manyuḥ m., krodhaḥ amarṣaḥ.
     --(Pain) duḥkhaṃ asukhaṃ udvegaḥ.

To DISPLODE, v. a. mahāśabdapūrvvaṃ sphuṭ in caus. (sphoṭayati -yituṃ) or vidṝ in caus. (-dārayati -yituṃ).

DISPLOSION, s. mahāśabdapūrvvaṃ sphoṭanaṃ or vidāraṇaṃ akasmād bhañjanaṃ.

DISPORT, s. krīḍā vihāraḥ keliḥ m. f., devanaṃ vilāsaḥ vilasitaṃ khelā.

To DISPORT, v. a. vinud in caus. (-nodayati -yituṃ); 'disport one's self,' vihṛ (c. 1. -harati -harttuṃ), vilas (c. 1. -lasati -situṃ), krīḍ (c. 1. krīḍati -ḍituṃ), div (c. 4. dīvyati devituṃ), khelā (nom. khelāyati -yituṃ).

DISPOSAL, DISPOSE, s. (Orderly arrangement) vinyāsaḥ vyūhanaṃ vyūḍhiḥ f., pratividhānaṃ saṃvidhānaṃ vidhānaṃ racanā viracanaṃ vyavasthāpanaṃ vyavasthitiḥ f., krameṇa or yathākramaṃ sthāpanaṃ paryyāyaḥ paripāṭiḥ f.
     --(Regulation) viniyamaḥ niyamakaraṇaṃ.
     --(Distribution) parikalpanaṃ kalpanā kḷptiḥ f., parinirvvapaṇaṃ pravibhāgaḥ vaṇṭanaṃ.
     --(Bestowing) viniyogaḥ vitaraṇaṃ parahaste samarpaṇaṃ.
     --(Power of distribution, right of bestowing) parikalpanaśaktiḥ f., viniyogādhikāraḥ.
     --(Control) adhīnatā vaśaṃ vaśatā adhikāraḥ.
     --(Divine disposal) parameśvarecchā; 'all this kingdom is at your disposal,' sarvvam idaṃ rājyaṃ yuṣmadāyattaṃ; 'this is at my disposal,' idaṃ mamādhīnaṃ.

To DISPOSE, v. a. (Employ to various purposes) viniyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), niyuj prayuj upayuj.
     --(Give, bestow) (c. 3. dadāti dātuṃ), vitṝ (c. 1. -tarati -rituṃ -rītuṃ), nikṣip (c. 6. -kṣipati -kṣeptuṃ), samṛ in caus. (-arpayati -yituṃ) nidhā (c. 3. -dadhāti -dhātuṃ).
     --(Turn to any particular purpose) amukakarmmaṇi prayuj or viniyuj or upayuj.
     --(Adapt) yuj in caus. (yojayati -yituṃ) niyuj prayuj kḷp in caus. (kalpayati -yituṃ).
     --(Incline, give a propension) pravṛt in caus. (-varttayati -yituṃ) prayuj in caus., ceṣṭ in caus. (ceṣṭayati -yituṃ) protsah in caus. (-sāhayati -yituṃ).
     --(Regulate, arrange, adjust) vinyas (c. 4. -asyati -asituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā pratividhā vyūh (c. 1. -ūhate -hituṃ), virac (c. 10. -racayati -yituṃ), krameṇa sthā in caus. (sthāpayati -yituṃ) parikḷp.

To DISPOSE OF, v. a. (Apply to any purpose) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), viniyuj niyuj upayuj.
     --(Transfer to any other person, sell to another) parahaste samṛ in caus. (-arpayati -yituṃ) vikrī (c. 9. -krīṇīte -kretuṃ); 'to dispose of one's daughter in marriage,' kanyādānaṃ kṛ dārikādānaṃ kṛ duhitaraṃ dā.

DISPOSED, p. p. (Arranged, regulated) vinyastaḥ -stā -staṃ prativihitaḥ -tā -taṃ vihitaḥ -tā -taṃ vyūḍhaḥ -ḍhā -ḍhaṃ vyavasthitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ paripāṭīkṛtaḥ -tā -taṃ.
     --(Inclined) pravarttitaḥ -tā -taṃ prayojitaḥ -tā -taṃ; 'disposed to take,' gṛhayāluḥ -luḥ -lu grahītā -trī -tṛ; 'disposed to fall,' patayāluḥ -luḥ -lu pipatiṣuḥ -ṣuḥ -ṣu; or expressed by śīla affixed; as, patanaśīlaḥ -lā -laṃ.

DISPOSER, s. (Distributer, bestower) parikalpakaḥ dātā m. (tṛ) pradātā viniyogakṛt.
     --(Regulator, director) vidhātā m. (tṛ) viniyantā m. (ntṛ) adhiṣṭhātā m. (tṛ).

DISPOSITION, s. (Orderly arrangement) vinyāsaḥ vyūhanaṃ vyūḍhiḥ f. pratividhānaṃ vidhānaṃ saṃvidhānaṃ viracanaṃ vyavasthāpanaṃ paryyāyaḥ krameṇa sthāpanaṃ.
     --(Temper, natural state) bhāvaḥ svabhāvaḥ śīlaḥ śīlatā -tvaṃ prakṛtiḥ f., antaḥkaraṇaṃ; 'good disposition,' sadbhāvaḥ sādhuśīlatvaṃ; 'bad disposition,' asadbhāvaḥ; 'an easy contented disposition,' sukhisvabhāvaḥ; 'of a virtuous disposition,' sādhuśīlaḥ puṇyaśīlaḥ satvaśīlaḥ; 'disposition of body,' dehasvabhāvaḥ.
     --(Inclination, tendency) prāvaṇyaṃ pravṛttiḥ f., pravāhaḥ, or expressed by śīlatā -tvaṃ or ālutā -tvaṃ affixed; as, 'disposition to fall,' patanaśīlatā or patayālutvaṃ.

To DISPOSSESS, v. a. adhikārāt or svatvād bhraṃś (c. 10. bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or pat in caus. (pātayati -yituṃ) or nirākṛ adhikāraṃ or svatvaṃ hṛ (c. 1. harati harttuṃ) or apahṛ.

DISPOSSESSED, p. p. bhraṃśitaḥ -tā -taṃ nirākṛtaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ; 'dispossessed of one's right,' hṛtādhikāraḥ -rā -raṃ adhikārabhraṣṭaḥ -ṣṭā -ṣṭaṃ.

DISPOSURE, s. (Disposal, power) śaktiḥ f., adhikāraḥ parikalpanaśaktiḥ f., viniyogaśaktiḥ f.
     --(Posture) sthitiḥ f., bhūmiḥ f.

DISPRAISE, s. nindā apavādaḥ apraśaṃsā tiraskāraḥ upālambhaḥ ayaśaḥ n. (s).

To DISPRAISE, v. a. nind (c. 1. nindati -ndituṃ), tiraskṛ upālabh (c. 1. -labhate -labdhuṃ), na praśaṃs (c. 1. -śaṃsate -situṃ), apavad (c. 1. -vadati -dituṃ).

To DISPREAD, v. a. bahudhā or itastataḥ or nānādikṣu vistṝ in caus. (-stārayati -yituṃ) or vikṣip (c. 6. -kṣipati -kṣeptuṃ) or vidru in caus. (-drāvayati -yituṃ).

DISPROOF, s. aniścayaḥ anirṇayaḥ aprāmāṇyaṃ apramāṇaṃ anupapattiḥ f., khaṇḍanaṃ ādharṣaṇaṃ pakṣāghātaḥ nirāsaḥ bādhaḥ bādhā adharīkaraṇaṃ apavādaḥ vitaṇḍā upamarddaḥ.

DISPROPORTION, s. asāmyaṃ asamatā asamānatā vaiṣamyaṃ atulyatvaṃ ayogyatā anupayuktatā asamañjasaṃ asāmañjasyaṃ.

To DISPROPORTION, v. a. ayuktaṃ sambandh (c. 9. -badhnāti -bandhuṃ), asamañjasaṃ saṃyuj (c. 7. -yunakti -yoktuṃ), ayogyasambandhaṃ kṛ.

DISPROPORTIONABLE, DISPROPORTIONATE, a. asamaḥ -mā -maṃ ayogyaḥ -gyā -gyaṃ asamānaḥ -nā -naṃ atulyaḥ -lyā -lyaṃ ayuktaḥ -ktā -ktaṃ asamañjasaḥ -sā -saṃ anupayuktaḥ -ktā -ktaṃ viṣamaḥ -mā -maṃ.

DISPROPORTIONABLENESS, DISPROPORTIONATENESS, s. asāmyaṃ ayogyatā atalyatā.

DISPROPORTIONABLY, DISPROPORTIONATELY, adv. asamaṃ viṣamaṃ atulyaṃ ayogyaṃ ayogyatas anupayuktaṃ asamañjasaṃ asamānatas.

To DISPROVE, v. a. khaṇḍ (c. 10. khaṇḍayati -yituṃ), saṃsūc (c. 10. -sūcayati -yituṃ), adharīkṛ niras (c. 4. -asyati -asituṃ), ādhṛṣ (c. 10. -dharṣayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), nirākṛ apavad (c. 1. -vadati -dituṃ).

[Page 196b]

DISPROVED, p. p. khaṇḍitaḥ -tā -taṃ ādharṣitaḥ -tā -taṃ adharīkṛtaḥ -tā -taṃ bādhitaḥ -tā -taṃ nirastaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ asiddhaḥ -ddhā -ddhaṃ.

DISPROVER, s. khaṇḍanakṛt ādharṣaṇakṛt vitaṇḍākṛt upamarddakārī m. (n).

DISPUTABLE, a. vivadanīyaḥ -yā -yaṃ vicāraṇīyaḥ -yā -yaṃ vicāryyaḥ -ryyā -ryyaṃ vitarkyaḥ -rkyā -rkyaṃ vitarkaṇīyaḥ -yā -yaṃ pratyākhyeyaḥ -yā -yaṃ.

DISPUTANT, s. tarkī m. (n) vivādī m. (n) vādī m., vādaprativādakṛt naiyāyikaḥ vicāraṇakarttā m. (rttṛ) prohaḥ śāstravirodhadarśī m. (n).

DISPUTATION, s. vivādaḥ vādānuvādaḥ vādaprativādaḥ vādaḥ vitarkaḥ tarkaḥ vākkalahaṃ vādayuddhaṃ vitaṇḍā visaṃvādaḥ virodhoktiḥ f. vicāraḥ hetuvādaḥ.

DISPUTATIOUS, a. vivādārthī -rthinī -rthi (n) vivādī -dinī -di (n) vādānuvādaśīlaḥ -lā -laṃ vitaṇḍāparaḥ -rā -raṃ vitarkapriyaḥ -yā -yaṃ.

To DISPUTE, v. a. and n. vivad (c. 1. -vadate -dituṃ), visaṃvad vādānuvādaṃ kṛ vipralap (c. 1. -lapati -pituṃ), vitaṇḍ (c. 1. -taṇḍate -ṇḍituṃ), vitaṇḍāṃ kṛ vitark (c. 10. -tarkayati -yituṃ), kalaha (nom. kalahāyate), vaira (nom. vairāyate), vākkalahaṃ kṛ vāgyuddhaṃ kṛ vyavakruś (c. 1. -krośati -kroṣṭuṃ).
     --(In law) vyavahṛ (c. 1. -harati -harttuṃ), vivādāspadīkṛ.

DISPUTE, s. vivādaḥ vādānuvādaḥ vādaprativādaḥ visaṃvādaḥ vipralāpaḥ vāgyuddhaṃ vādayuddhaṃ vākkalahaḥ vākkaliḥ m., virodhoktiḥ f., vākyavirodhaḥ vitarkaḥ vitaṇḍā vipratipattiḥ f., vitaṇḍā vicāraḥ vādaḥ vākyaṃ kalahaḥ vigrahaḥ dvaidhaṃ sandehaḥ; 'matter of dispute,' vivādāspadaṃ.

DISPUTED, p. p. vicāritaḥ -tā -taṃ sandigdhaḥ -gdhā -gdhaṃ vyāhitaḥ -tā -taṃ.

DISPUTER, s. vivādī m. (n) vivādakārī m. (n) vivādakṛt m., vicārakaḥ tarkī m. (n) vādī m. (n) hetuvādī m. (n) vitaṇḍākārī m. (n) nyāyī m. (n) sāṃvādikaḥ.

DISQUALIFICATION, s. ayogyakaraṇaṃ apātrīkaraṇaṃ ayogyatvaṃ -tā ayuktiḥ f., virodhaḥ -dhitvaṃ asāmarthyaṃ.

DISQUALIFIED, p. p. ayogyaḥ -gyā -gyaṃ apātrīkṛtaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ.

To DISQUALIFY, v. a. apātrīkṛ ayogyaṃ -gyāṃ -gyaṃ kṛ anupayuktaṃ -ktāṃ -ktaṃ kṛ.

DISQUIET, DISQUIETNESS, DISQUIETUDE, s. udvegaḥ cittodvegaḥ cittavedanā vyathā aśāntiḥ f., kaṣṭaṃ manoduḥkhaṃ anirvṛtiḥ f., kleśaḥ ādhiḥ m., vaiklavyaṃ manastāpaḥ uttāpaḥ vyāmohaḥ viḍambanā autsukyaṃ mānasī vyathā vyastatā asthiratā cintā.

To DISQUIET, v. a. vyath (c. 10. vyathayati -yituṃ), kliś (c. 9. kliśnāti kleṣṭuṃ), udvij in caus. (-vejayati -yituṃ) vyākulīkṛ ākula (nom. ākulayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), kṣubh in caus. (kṣobhayati -yituṃ) muh in caus. (mohayati -yituṃ) vyāmuh vimuh parimuh.

DISQUIETED, p. p. udvignaḥ -gnā -gnaṃ vyagraḥ -grā -graṃ vyathitaḥ -tā -taṃ savyathaḥ -thā -thaṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ parikliṣṭaḥ -ṣṭā -ṣṭaṃ aśāntaḥ -ntā -ntaṃ anirvṛtaḥ -tā -taṃ vidhuraḥ -rā -raṃ viduraḥ -rā -raṃ udbhrāntaḥ -ntā -ntaṃ mohitaḥ -tā -taṃ jātaśaṅkaḥ -ṅkā -ṅkaṃ.

DISQUISITION, s. vicāraḥ -raṇā vitarkaḥ vimarśaḥ vivecanā parīkṣa vitaṇḍā.

To DISRANK, v. a. padāt or adhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or apakṛṣ (c. 1. -karṣati -kraṣṭuṃ).

DISREGARD, s. upekṣā anapekṣā nirapekṣatā anādaraḥ ananuṣṭhānaṃ asevanaṃ acintā anavadhānaṃ parityāgaḥ avakriyā upātyayaḥ utprekṣā udbhāvanaṃ adarśanaṃ.
     --(Contempt) avajñā avamānaṃ avadhīraṇaṃ.

To DISREGARD, v. a. upekṣ (c. 1. -īkṣate -kṣituṃ), samupekṣ upaprekṣ avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), avadhīr (c. 10. -dhīrayati -yituṃ), na anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), na sev (c. 1. sevate -vituṃ), parityaj (c. 1. -tyajati -tyaktuṃ).

[Page 197a]

DISREGARDED, p. p. upekṣitaḥ -tā -taṃ anapekṣitaḥ -tā -taṃ samupekṣitaḥ -tā -taṃ avajñātaḥ -tā -taṃ avadhīritaḥ -tā -taṃ avamataḥ -tā -taṃ avamānitaḥ -tā -taṃ paribhūtaḥ -tā -taṃ asevitaḥ -tā -taṃ avagaṇitaḥ -tā -taṃ udbhāvitaḥ -tā -taṃ ananuṣṭhitaḥ -tā -taṃ.

DISREGARDFUL, a. upekṣakaḥ -kā -kaṃ nirapekṣaḥ -kṣā -kṣaṃ nirvyaṣekṣaḥ -kṣā -kṣaṃ mandādaraḥ -rā -raṃ avamānī -ninī -ni (n) anavadhānaḥ -nā -naṃ.

DISREGARDFULLY, adv. nirapekṣaṃ anapekṣya upekṣayā avamānena mandādaraṃ.

DISRELISH, s. aruciḥ f., anabhiruciḥ f., viraktiḥ f., vairaktyaṃ vairāgyaṃ virāgaḥ aprītiḥ f., vipriyatā vimatiḥ f., vimukhatā anicchā vidhvaṃsaḥ.
     --(Bad taste) kusvādaḥ visvādaḥ.

To DISRELISH, v. a. na abhiman (c. 4. -manyate -mantuṃ), vidviṣ (c. 2. -dveṣṭi -ṣṭuṃ), aruciṃ kṛ na abhiruc (c. 10. -rocayati -yituṃ), or expressed by the neut. form rocate; as, 'he disrelishes that,' tat tasmai na rocate.

DISREPUTABLE, a. anāryyaḥ -ryyā -ryyaṃ apamānyaḥ -nyā -nyaṃ ayaśasyaḥ -syā -syaṃ apayaśaskaraḥ -rī -raṃ akīrttikaraḥ -rī -raṃ avajñeyaḥ -yā -yaṃ apratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ akhyātijanakaḥ -kā -kaṃ apraśaṃsanīyaḥ -yā -yaṃ abhiśastaḥ -stā -staṃ.

DISREPUTABLY, adv. anāryyaṃ anāryyavat ayaśasyaṃ apraśaṃsanīyaṃ.

DISREPUTATION, DISREPUTE, s. ayaśaḥ n. (s) apayaśaḥ n., akīrttiḥ f., apakīrttiḥ f., duṣkīrttiḥ f., akhyātiḥ f., kukhyātiḥ f., anāryyatvaṃ vācyatā apratiṣṭhā amaryyādā maryyādāhāniḥ f., apamānaṃ.

DISRESPECT, s. anādaraḥ avajñā -jñānaṃ apamānaṃ avamānaṃ -natā amānanaṃ asammānaṃ asanmānaṃ paribhavaḥ paribhūtiḥ f., paribhāvaḥ avadhīraṇaṃ upekṣā -kṣaṇaṃ tiraskāraḥ tiraskriyā nyakkāraḥ avahelaṃ -lā -helanaṃ dharṣaṇaṃ amaryyādā rīḍhā asūrkṣaṇaṃ asūkṣaṇaṃ sūrkṣaṇaṃ.

DISRESPECTED, p. p. anādṛtaḥ -tā -taṃ avamānitaḥ -tā -taṃ avadhīritaḥ -tā -taṃ paribhūtaḥ -tā -taṃ upekṣitaḥ -tā -taṃ avajñātaḥ -tā -taṃ avamataḥ -tā -taṃ.

DISRESPECTFUL, a. avamānī -ninī -ni (n) paribhāvī -vinī -vi (n) -bhāvukaḥ -kā -kaṃ upekṣakaḥ -kā -kaṃ sāvajñaḥ -jñā -jñaṃ anāryyaḥ -ryyā -ryyaṃ.

DISRESPECTFULLY, adv. sāvajñānaṃ sāvamānaṃ anādarāt upekṣayā.

To DISROBE, v. a. vivastrīkṛ vastram avatṝ in caus. (-tārayati -yituṃ) or utkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or apanah (c. 4. -nahyati -naddhuṃ) or ucchad (c. 10. -chādayati -yituṃ), nagnīkṛ.

DISROBED, p. p. vivastraḥ -strā -straṃ vastravivṛtaḥ -tā -taṃ nagnīkṛtaḥ -tā -taṃ.

DISRUPTION, s. bhaṅgaḥ bhedaḥ vibhedaḥ vidāraḥ -raṇaṃ vidaraḥ bhidā vighaṭanaṃ.

DISSATISFACTION, s. atuṣṭiḥ ataptiḥ f., asantoṣaḥ aparitoṣaḥ aśāntiḥ f., atṛptatā vituṣṭiḥ f.

DISSATISFIED, p. p. atuṣṭaḥ -ṣṭā -ṣṭaṃ asantuṣṭaḥ -ṣṭā -ṣṭaṃ vituṣṭaḥ -ṣṭā -ṣṭaṃ aparituṣṭaḥ -ṣṭā -ṣṭaṃ atṛptaḥ -ptā -ptaṃ aśāntaḥ -ntā -ntaṃ apratilabdhakāmaḥ -mā -maṃ.

To DISSATISFY, v. a. na santuṣ in caus. (-toṣayati -yituṃ) na parituṣ na tṛp in caus. (tarpayati -yituṃ) atuṣṭiṃ jan in caus. (janayati -yituṃ) or utpad in caus. (-pādayati -yituṃ).

To DISSECT, v. a. śarīrāṅgāni karttaryyādinā vyavachid (c. 7. -chinatti -chettuṃ) or ucchid or saṃchid śarīrāvayavān nikṛt (c. 6. -kṛntati -karttituṃ) or vinikṛt or pṛthakkṛ or pṛthak pṛthak kṛ viśas (c. 1. -śasati -situṃ).
     --(Examine minutely) sūkṣmaṃ parīkṣ (c. 1. -īkṣate -kṣituṃ).

DISSECTED, p. p. viśasitaḥ -tā -taṃ vyavachinnaḥ -nnā -nnaṃ vinikṛttaḥ -ttā -ttaṃ.

DISSECTION, s. viśamanaṃ vyavachedaḥ aṅgachedaḥ aṅgakarttanaṃ pṛthakkaraṇaṃ sūkṣmaparīkṣā.

DISSECTOR, s. vyavachedakaḥ aṅgachid m., viśasitā m. (tṛ) viśasanakṛt.

To DISSEIZE, v. a. adhikārād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ); hṛ (c. 1. harati harttuṃ) or apahṛ.

[Page 197b]

DISSEIZING, s. anyāyena adhikārād bhraṃśanaṃ or bhūmidhanādiharaṇaṃ.

To DISSEMBLE, v. a. and n. hnu (c. 2. hnute hnotuṃ), apahnu nihnu chadma kṛ chad (c. 10. chādayati -yituṃ), guh (c. 1. gūhati -te -hituṃ), niguh apavṛ in caus. (-vārayati -yituṃ) gopanaṃ kṛ apadiś (c. 6. -diśati -deṣṭuṃ), vyapadiś kapaṭaṃ kṛ avahitthāṃ kṛ apajñā (c. 9. -jānāti -nīte -jñātuṃ), pratāraṇaṃ kṛ chal (c. 10. chalayati -yituṃ).

DISSEMBLER, s. chādmikaḥ chadmaveśī m. (n) kapaṭaveśī m., veśadhārī m. (n) dāmbhikaḥ gopanakṛt m., goptā m. (ptṛ) pracchādayitā m. (tṛ).

DISSEMBLING, s. apahnavaḥ nihnutiḥ f., nihnavaḥ avahitthā -tthaṃ gopanaṃ chadma n. (n) chadmakaraṇaṃ guptiḥ f., ākāraguptiḥ f., apalāpaḥ kāpaṭyaṃ kṛtrimatā.

DISSEMBLINGLY, adv. apahnavena nihnavāt sāvahitthaṃ chadmanā mithyā kṛtrimaṃ.

To DISSEMINATE, v. a. vikṝ (c. 6. -kirati -karituṃ -rītuṃ), prakṝ vistṝ in caus. (-stārayati -yituṃ) pracar in caus. (-cārayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ) visṛ vap (c. 1. vapati vaptuṃ), nivap; 'to be disseminated,' pracar (c. 1. -carati -rituṃ).

DISSEMINATED, p. p. vikīrṇṇaḥ -rṇṇā -rṇṇaṃ pracāritaḥ -tā -taṃ suvyastaḥ -stā -staṃ bahudhāgataḥ -tā -taṃ vistāritaḥ -tā -taṃ uptaḥ -ptā -ptaṃ.

DISSEMINATION, s. vikiraṇaṃ vyāpanaṃ vyāptiḥ f., vistāraḥ pracāraṇaṃ prasāraṇaṃ vapanaṃ uptiḥ f., vyāsaḥ.

DISSEMINATOR, s. vikiraṇakṛt m., pracārakaḥ vaptā m. (ptṛ) pravāpī m. (n).

DISSENSION, s. bhedaḥ vimatiḥ f., vaimatyaṃ kalahaḥ kaliḥ m., asammatiḥ f., dvandvaṃ virodhaḥ vivādaḥ vipratipattiḥ f., visaṃvādaḥ dvaighaṃ mativiparyyayaḥ; 'a sower of dissension,' upajāpakaḥ; 'family dissensions,' gṛhachidraṃ gṛharandhraṃ.

To DISSENT, v. n. na samman (c. 4. -manyate -mantuṃ), viparītaṃ man anyathā man asammatiṃ kṛ na svīkṛ vivad (c. 1. -vadate -dituṃ), visaṃvad bhinamataḥ -tā -taṃ bhū matāntaram avalamb (c. 1. -lambate -mbituṃ).

DISSENT, s. vimatiḥ f., vaimatyaṃ matiprabhedaḥ mativiparyyayaḥ asammatiḥ f., asvīkāraḥ visaṃvādaḥ viparītatā bhinnamatadhāraṇaṃ matāntarāvalambanaṃ anyamatadhāraṇaṃ dvaidhaṃ.

DISSENTANEOUS, a. asammataḥ -tā -taṃ vimataḥ -tā -taṃ viparītamataḥ -tā -taṃ.

DISSENTER, s. (One that disagrees) bhinnamatadhārī m. (n) matāntarāvalambī m. (n) asammataḥ.
     --(From the church) vipathagāmī m. (n) apathavarttī m. (n) sādhāraṇadharmmavirodhī m. (n) upadharmmasevī m. (n) upadharmmaḥ.

To DISSERT, v. n. vad (c. 1. vadati -dituṃ), pravad vyākhyā (c. 2. -khyāti -tuṃ), kath (c. 10. kathayati -yituṃ), prasaṅgaṃ kṛ vivaraṇaṃ kṛ.

DISSERTATION, s. vākyaṃ vādaḥ pravādaḥ vacanaṃ pravacanaṃ vacaḥ n. (s) vyākhyā vivaraṇaṃ prasaṅgaḥ kathopakathanaṃ vacanakramaḥ.

To DISSERVE, v. a. apakṛ na upakṛ hiṃs (c. 7. hinasti, c. 1. hiṃsati -situṃ).

DISSERVICE, s. apakāraḥ apakṛtaṃ kṣatiḥ f., apāyaḥ apacayaḥ hiṃsā aniṣṭaṃ drohaḥ kleśaḥ.

To DISSEVER, v. a. viyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), viprayuj vichid (c. 7. -chinatti -chettuṃ), vibhid (c. 7. -bhinatti -bhettuṃ), viśliṣ in caus. (-śleṣayati -yituṃ) pṛthakkṛ dvaidhīkṛ.

DISSEVERED, p. p. viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ vichinnaḥ -nnā -nnaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ gatasaṅgaḥ -ṅgā -ṅgaṃ pṛthakkṛtaḥ -tā -taṃ vigataḥ -tā -taṃ.

DISSIDENT, a. vimataḥ -tā -taṃ asammataḥ -tā -taṃ viparītamataḥ -tā -taṃ.

DISSIMILAR, a. asadṛśaḥ -śī -śaṃ asamānaḥ -nā -naṃ asamaḥ -mā -maṃ viṣamaḥ -mā -maṃ anīdṛśaḥ -śī -śaṃ bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ anyaḥ -nyā -nyat itaraḥ -rā -raṃ paraḥ -rā -raṃ.
     --(Heterogeneous) vijātīyaḥ -yā -yaṃ bhinnajātīyaḥ -yā -yaṃ.

DISSIMILARITY, DISSIMILITUDE, s. asādṛśyaṃ asadṛśatā asāmyaṃ asamatā asamānatā atulyatā vaiṣamyaṃ bhedaḥ vibhedaḥ bhinnatā vibhinnatā antaraṃ paratvaṃ anyathātvaṃ vijātīyatvaṃ.

DISSIMULATION, s. apahnavaḥ nihnavaḥ nihnutiḥ f., chadmakaraṇaṃ chadma n. (n) gopanaṃ guptiḥ f., ākāraguptiḥ f., avahitthā -tthaṃ kāpaṭyaṃ apalāpaḥ kṛtrimatā pratāraṇā dambhaḥ.

To DISSIPATE, v. a. (Scatter) kṛ (c. 6. kirati karituṃ -rītuṃ), vikṝ prakṝ vikṣip (c. 6. -kṣipati -kṣeptuṃ), vyas (c. 4. -asyati -asituṃ), vidru in caus. (-drāvayati -yituṃ) vinirdhū (c. 5. -dhūnoti -dhavituṃ). See DISPERSE, (Spend) vyay (c. 1. vyayati c. 10. vyayayati -yituṃ), apaci (c. 5. -cinoti -cetuṃ).

DISSIPATED, p. p. kīrṇaḥ -rṇā -rṇaṃ vikṣiptaḥ -ptā -ptaṃ bahudhāgataḥ -tā -taṃ vinirdhūtaḥ -tā -taṃ suvyastaḥ -stā -staṃ vigalitaḥ -tā -taṃ. See DISPERSED. (Licentious) kāmavṛttaḥ -ttā -ttaṃ durācāraḥ -rā -raṃ vyasanī -ninī -ni (n).

DISSIPATION, s. vikṣepaḥ vikiraṇaṃ. See DISPERSION. (Prodigality) dhanavyayaḥ apavyayaḥ dhanotsargaḥ mokṣaṇaṃ.
     --(Licentiousness) strīsambhoganṛtyagītādisevanaṃ vyasanitā.

To DISSOCIATE, v. a. viyuj (c. 7. -yunakti -yoktuṃ), viprayuj visaṃyuj viśliṣ (c. 10. -śleṣayati -yituṃ), pṛthakkṛ asaṃlagnaṃ -gnāṃ -gnaṃ kṛ.

DISSOLVABLE, DISSOLUBLE, a. drāvyaḥ -vyā -vyaṃ vidrāvyaḥ -vyā -vyaṃ vilayanīyaḥ -yā -yaṃ dravaṇīyaḥ -yā -yaṃ galanīyaḥ -yā -yaṃ kṣarabhāvaḥ -vā -vaṃ kṣaraṇīyaḥ -yā -yaṃ yāvyaḥ -vyā -vyaṃ ārdraḥ -rdrā -rdraṃ līnaḥ -nā -naṃ vilayanaśīlaḥ -lā -laṃ,

To DISSOLVE, v. a. (Melt) vilī in caus. (-lāyayati -lāpayati -yituṃ) vidru in caus. (-drāvayati -yituṃ) dravīkṛ ārdrīkṛ.
     --(Disunite) viyuj (c. 7. -yunakti -yoktuṃ).
     --(Dissolve friendship, &c.) sauhṛdyaṃ bhid (c. 7. bhinatti bhettuṃ) or bhañj (c. 7. bhanakti bhaṃktuṃ); 'dissolve a league,' saṃhatibhedanaṃ kṛ; 'dissolve an assembly,' sabhāṃ visṛj (c. 6. -sṛjati -sraṣṭuṃ), sabhābhaṅgaṃ kṛ.

To DISSOLVE, v. n. vilī (c. 4. -līyate -letuṃ), pravilī pralī dru (c. 1. dravati drotuṃ), vidru gal (c. 1. galati -lituṃ), vigal kṣar (c. 1. kṣarati -rituṃ), dravībhū ārdrībhū.

DISSOLVED, p. p. vidrutaḥ -tā -taṃ drutaḥ -tā -taṃ vilīnaḥ -nā -naṃ līnaḥ -nā -naṃ parigalitaḥ -tā -taṃ dravībhūtaḥ -tā -taṃ asaṃhataḥ -tā -taṃ.

DISSOLVENT, a. drāvakaraḥ -rī -raṃ vilayanaḥ -nī -naṃ vidrāvakaḥ -kā -kaṃ.

DISSOLUTE, a. vyasanī -ninī -ni (n) anavasthaḥ -sthā -sthaṃ vyabhicārī riṇī -ri (n) tāralaḥ -lī -laṃ taralaḥ -lā -laṃ durācāraḥ -rā -raṃ kāmāsaktaḥ -ktā -ktaṃ bhogāsaktaḥ -ktā -ktaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ viṣayī -yiṇī -yi (n) avaśaḥ -śā -śaṃ kāmukaḥ -kā -kaṃ lampaṭaḥ.

DISSOLUTELY, adv. lampaṭavat duṣṭavat kāmukavat bhogāsaktavāta.

DISSOLUTENESS, s. lampaṭatā lāmpaṭyaṃ vyasanitā anavasthitiḥ f., anavasthatā indriyāsaṃyamaḥ durvṛttatā viṣayāsaktiḥ f., bhogāsaktiḥ f., strīsevā vyabhicāraḥ.

DISSOLUTION, s. (Liquefaction) vilayaḥ -yanaṃ vidrāvaḥ drāvaḥ dravīkaraṇaṃ.
     --(Destruction) pralayaḥ nāśaḥ vināśaḥ kṣayaḥ parikṣayaḥ dhvaṃsaḥ.
     --(Dissolution of an assembly) sabhābhaṅgaḥ sabhāvirāmaḥ sabhānivṛttiḥ f.
     --(Dissolution of partnership) saṃsargabhedaḥ saṃsargaviyogaḥ saṃsargitvanivṛttiḥ f.

DISSONANCE, s. (Discord) visvaratā -tvaṃ aparavaḥ.
     --(Disagreement) visaṃvādaḥ.

DISSONANT, a. visvaraḥ -rā -raṃ vijharjharaḥ -rā -raṃ karkaśasvanaḥ -nā -naṃ.
     --(Disagreeing) parasparaviruddhaḥ -ddhā -ddhaṃ visaṅgataḥ -tā -taṃ.

[Page 198b]

To DISSUADE, v. a. maivaṃ kārṣīr iti upadiśya nivṛt in caus. (-varttayati -yituṃ) bhayahetuṃ darśayitvā nivṛt in caus. or viram in caus. (-ramayati -yituṃ) or nivṛ in caus. (-vārayati -yituṃ) maivaṃ kṛthā iti upadiś (c. 6. -diśati -deṣṭuṃ) or pratyādiś viparītam upadiś viparītamantraṇaṃ kṛ antaḥkhyā (c. 2. -khyāti -tuṃ).

DISSUADER, s. nivarttayitā m. (tṛ) maivaṃ kārṣīr iti upadeśakaḥ pratyādeṣṭā m. (ṣṭṛ) viparītamantraṇadātā m. (tṛ) niṣedhakarttā m., (rttṛ).

DISSUASION, s. nivarttanaṃ pratyādeśapūrvvaṃ nivarttanaṃ maivaṃ kārṣīr iti pratyādeśah niṣedhārthaḥ parāmarśaḥ viparītamantraṇaṃ udyamabhaṅgārthaḥ prabodhaḥ.

DISSUASIVE, a. nivarttakaḥ -kā -kaṃ nivarttanaśīlaḥ -lā -laṃ nivṛttikārī -riṇī -ri (n) niṣedhārthakaḥ -kā -kaṃ pratyādeśakaḥ -kā -kaṃ bhayahetupradarśakaḥ -kā -kaṃ viparītamantraṇakārī -riṇī -ri (n).

DISSUASIVE, s. nivṛttikāraṇaṃ nivṛttihetuḥ m., nivarttanahetuḥ m.

DISSYLLABIC, a. dvyakṣaraḥ -rā -raṃ akṣaradvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

DISSYLLABLE, s. dvyakṣaraṃ akṣaradvayaviśiṣṭaḥ śabdaḥ dvyakṣaraḥ śabdaḥ.

DISTAFF, s. tarkuḥ f., tarkuṭaṃ -ṭī sūtratarkuṭī sūtralā.

To DISTAIN, v. a. malina (nom. malinayati -yituṃ), duṣ (c. 10. dūṣayati -yituṃ).

DISTANCE, s. (Interval, space) antaraṃ abhyantaraṃ antarālaḥ -laṃ mātraṃ vyavadhānaṃ vyavāyaḥ,
     --(Remoteness) dūratā asānnidhyaṃ asannidhānaṃ asannikarṣaḥ; 'a little distance,' kiyaddūraṃ īṣahūraṃ nātidūre; 'at a distance,' dūraṃ dūre dūratas vidūratas.
     --(Haughtiness) durdharṣatā durādharṣatvaṃ anālāpaḥ.

To DISTANCE, v. a. dūrīkṛ dava (nom. davayati -yituṃ), apasṛ in caus. (-sārayati -yituṃ) dūrataḥ kṛ.

DISTANCED, p. p. dūrīkṛtaḥ -tā -taṃ apasāritaḥ -tā -taṃ.

DISTANT, a. (Remote) dūraḥ -rā -raṃ vidūraḥ -rā -raṃ dūrasthaḥ -sthā -sthaṃ dūrasthitaḥ -tā -taṃ dūrasthāyī -yinī -yi (n) anupasthāyī anupasthaḥ -sthā -sthaṃ dūrībhūtaḥ -tā -taṃ dūravarttī -rttinī -rtti (n) viprakṛṣṭaḥ -ṣṭā -ṣṭaṃ asannikṛṣṭaḥ -ṣṭā -ṣṭaṃ daviṣṭhaḥ -ṣṭhā -ṣṭhaṃ davīyān -yasī -yaḥ (s) asannihitaḥ -tā -taṃ prādhvaḥ -dhvā -dhvaṃ.
     --(Haughty) durdharṣaḥ -rṣā -rṣaṃ durādharṣaḥ -rṣā -rṣaṃ anālāpī -pinī -pi (n).

DISTASTE, s. (Aversion of the palate, disrelish) aruciḥ f., anabhiruciḥ f., virasanaṃ vitṛṣṇā utkleśaḥ.
     --(Dislike) viraktiḥ f., vairāgyaṃ vairaktyaṃ aruciḥ f., ananurāgaḥ aprītiḥ f., dveṣaḥ vidveṣaḥ anicchā ghṛṇā parāṅmukhatā.

To DISTASTE, v. a. and n. (Dislike) na ruc (c. 1. rocate -cituṃ) with dat.; as, "he distastes that,' tat tasmai na rocate; na abhinand (c. 1. -nandati -ndituṃ), aruciṃ kṛ.

DISTASTEFUL, a. aruciraḥ -rā -raṃ arucyaḥ -cyā -cyaṃ apriyaḥ -yā -yaṃ arasaḥ -sā -saṃ virasaḥ -sā -saṃ arucijanakaḥ -kā -kaṃ aprītikaraḥ -rī -raṃ visvādaḥ -dā -daṃ asvāduḥ -duḥ -du.

DISTEMPER, s. (Disease) rogaḥ vyādhiḥ m., āmayaḥ pīḍā asvāsthyaṃ asusthatā vikāraḥ.
     --(Uneasiness) vyathā kleśaḥ duḥkhaṃ kaṣṭaṃ ārttiḥ f., upatāpaḥ tāpaḥ anirvṛtiḥ f.
     --(Bad condition) duṣprakṛtiḥ f., duḥsthitiḥ f., asadbhāvaḥ kubhāvaḥ durdaśā duravasthā.

To DISTEMPER, v. a. pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ), upahan (c. 2. -hanti -ntuṃ), upatap in caus. (-tāpayati -yituṃ) bādh (c. 1. bādhate -dhituṃ).

DISTEMPERATURE, s. vāyuvailakṣyaṃ vāyugurutā ākāśavailakṣaṇyaṃ gurutāpaḥ.

DISTEMPERED, p. p. vyādhitaḥ -tā -taṃ rogī -giṇī -gi (n) asvasthaḥ -sthā -sthaṃ ārttaḥ -rttā -rttaṃ āturaḥ -rā -raṃ pīḍitaḥ -tā -taṃ upahataḥ -tā -taṃ vyākulaḥ -lā -laṃ utsiktaḥ -ktā -ktaṃ.

To DISTEND, v. a. vistṝ in caus. (-stārayati -yituṃ) vitan (c. 8. -tanoti -nituṃ), sphāy in caus. (sphāvayati -yituṃ) śvi in caus. (śvāyayati -yituṃ) ādhmā (c. 1. -dhamati -dhmātuṃ), pradhmā; 'to distend with wind,' vātena pṝ (c. 10. -pūrayati -yituṃ).

DISTENDED, p. p. ādhmātaḥ -tā -taṃ vitataḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ phullaḥ -llā -llaṃ śūnaḥ -nā -naṃ ucchūnaḥ -nā -naṃ sphātaḥ -tā -taṃ sphītaḥ -tā -taṃ vistṛtaḥ -tā -taṃ prasāritaḥ -tā -taṃ pracurīkṛtaḥ -tā -taṃ; 'distended with wind,' vātapūritaḥ -tā -taṃ vātaphullaḥ -llā -llaṃ.

DISTENSION, DISTENTION, s. ādhmānaṃ vitatiḥ f., phullatā utphullatā vistāraḥ vistṛtiḥ f., sphītiḥ f., sphātiḥ f., vijṛmbhaṇaṃ.

DISTICH, s. ślokaḥ ślokadvayaṃ caraṇayugaṃ dvicaraṇaṃ dvipadaṃ.

To DISTILL, v. n. (Fall in drops, flow gently) cyut, (c. 1. cyotati -tituṃ) or ścyut rī (c. 4. rīyate retuṃ), kṣar (c. 1. kṣarati -rituṃ) syand (c. 1. syandate -ndituṃ) sru (c. 1. sravati srotuṃ).

To DISTILL, v. a. (Let fall in drops) sru (c. 1. sravati srotuṃ) with acc.; as, 'the clouds distill water,' toyaṃ sravanti meghāḥ; kṣar (c. 1. kṣarati -rituṃ), jalavindūn or ambulavān muc (c. 6. muñcati moktuṃ), or pat, in caus. (pātayati -yituṃ), or sṛj (c. 6. sṛjati sraṣṭuṃ).
     --(Extract the spirit, as chemists) sandhā (c. 3. -dadhāti -dhātuṃ), abhiṣu (c. 5. -ṣuṇoti -ṣotuṃ) āsu maṇḍaṃ nirhṛ (c. 1. -harati -harttuṃ).

DISTILLATION, s. (Act of extracting spirit) sandhānaṃ -nī madyasandhānaṃ sandhā abhiṣavaḥ āsutiḥ f.
     --(Act of trickling) sravaḥ srāvaḥ kṣaraṇaṃ dravaḥ dravaṇaṃ dravatvaṃ nisyandaḥ syandaḥ -ndanaṃ abhiṣyandaḥ.

DISTILLATORY, a. sandhānayogyaḥ -gyā -gyaṃ sandhānasambandhī -ndhinī -ndhi (n).

DISTILLED, p. p. sandhitaḥ -tā -taṃ abhiṣutaḥ -tā -taṃ cāritaḥ -tā -taṃ, 'distilled water,' pakvavāri, n.

DISTILLER, s. sāndhikaḥ madhvāsavanikaḥ maṇḍahārakaḥ śauṇḍikaḥ śuṇḍī m. (n) surākāraḥ surājīvī m. (n) āsutībalaḥ kalyapālaḥ.

DISTILLERY, s. sandhānī madyasandhānaśālā śuṇḍā maṇḍanirhārasthānaṃ.

DISTINCT, a. (Different, separate) bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ prabhinnaḥ -nnā -nnaṃ viviktaḥ -ktā -ktaṃ vyatiriktaḥ -ktā -ktaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ pṛthagvidhaḥ -dhā -dhaṃ vividhaḥ -dhā -dhaṃ vyastaḥ -stā -staṃ anyaḥ -nyā -nyat anyaprakāraḥ -rā -raṃ itaraḥ -rā -raṃ; 'having distinct properties,' pṛthagguṇaḥ -ṇā -ṇaṃ.
     --(Clear) vyaktaḥ -ktā -ktaṃ pravyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ sphuṭaḥ -ṭā -ṭaṃ pratyakṣaḥ -kṣā -kṣaṃ suprakāśaḥ -śā -śaṃ.

DISTINCTION, s. (Difference, separation) bhedaḥ vibhedaḥ prabhedaḥ bhinnatā vibhinnatā viśeṣaḥ -ṣaṇaṃ viśiṣṭatā vaiśiṣṭyaṃ antaraṃ pṛthaktvaṃ pārthakyaṃ avacchedaḥ vicchedaḥ anyathātvaṃ bhidā vyāsaḥ; 'without distinction,' aviśeṣaḥ -ṣā -ṣaṃ nirviśeṣaḥ -ṣā -ṣaṃ.
     --(Discrimination) vivekaḥ vivecanaṃ paricchedaḥ vyavacchedaḥ pṛthakkaraṇaṃ; 'distinction of race,' jātitvaṃ.
     --(Eminence, superiority) viśiṣṭatā vaiśiṣṭyaṃ utkṛṣṭatā utkarṣaḥ śreṣṭhatā pramukhatvaṃ samunnatiḥ f., paramapadaṃ.

DISTINCTIVE, a. viśeṣakaḥ -kā -kaṃ viśeṣaṇaḥ -ṇā -ṇaṃ saviśeṣaḥ -ṣā -ṣaṃ avacchedakaḥ -kā -kaṃ vicchedakaḥ -kā -kaṃ paricchedakaḥ -kā -kaṃ pṛthakkārī -riṇī -ri (n); 'distinctive mark,' viśeṣalakṣaṇaṃ.

DISTINCTIVELY, adv. viśeṣeṇa viśeṣatas saviśeṣaṃ pṛthak pṛthak.

DISTINCTLY, adv. (Separately) pṛthak.
     --(Clearly) vyaktaṃ suvyaktaṃ bhinnārthaṃ spaṣṭārthaṃ spaṣṭaṃ pratyakṣatas -kṣeṇa.

DISTINCTNESS, s. (State of being different) bhinnatā vibhinnabhāvaḥ pṛthaktvaṃ pārthakyaṃ.
     --(Clearness) vyaktiḥ f., abhivyaktiḥ f., vyaktatvaṃ spaṣṭatā bhinnārthatvaṃ.

[Page 199b]

To DISTINGUISH, v. a. and n. viśiṣ (c. 7. -śinaṣṭi -śeṣṭuṃ, c. 10. -śeṣayati -yituṃ), pṛthakkṛ lakṣ (c. 10. lakṣayati -yituṃ) lakṣīkṛ parichid (c. 7. -chinatti -chettuṃ), vijñā (c. 9. -jānāti -nīte -jñātuṃ) vivic (c. 7. -vinakti -vektuṃ c. 10. -vecayati -yituṃ) vicar (c. 10. -cārayati -yituṃ), vibhū (c. 10. -bhāvayati -yituṃ); 'distinguish one's self, become illustrious,' viśiṣ in pass. (-śiṣyate) utkarṣaṃ or paramapadaṃ prāp (c. 5. -āpnoti -āptuṃ).

DISTINGUISHABLE, a. viśeṣaṇīyaḥ -yā -yaṃ viśeṣyaḥ -ṣyā -ṣyaṃ vijñeyaḥ -yā -yaṃ paricchedanīyaḥ -yā -yaṃ vibhāvanīyaḥ -yā -yaṃ vibhāvyaḥ -vyā -vyaṃ bhedanīyaḥ -yā -yaṃ.

DISTINGUISHED, p. p. (Separated, discriminated) viśeṣitaḥ -tā -taṃ viviktaḥ -ktā -ktaṃ parichinnaḥ -nnā -nnaṃ pṛthakkṛtaḥ -tā -taṃ vijñātaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ ulliṅgitaḥ -tā -taṃ.
     --(Marked) lakṣitaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ cihnitaḥ -tā -taṃ tilakitaḥ -tā -taṃ.
     --(Illustrious) viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ khyātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ viśrutaḥ -tā -taṃ prathitaḥ -tā -taṃ dvātriṃśallakṣaṇopetaḥ -tā -taṃ.

DISTINGUISHINGLY, adv. viśeṣeṇa saviśeṣaṃ sapuraskāraṃ saviśeṣamānaṃ.

To DISTORT, v. a. (Make deformed) virūp (c. 10. -rūpayati -yituṃ) virūpīkṛ aparūpīkṛ kurūpīkṛ kadākārīkṛ vyaṅgīkṛ vikṛ vakrīkṛ vikalīkṛ.
     --(Twist) ākuñc (c. 1. -kuñcati -ñcituṃ c. 10. -kuñcayati -yituṃ).
     --(Pervert) sācīkṛ vakrīkṛ.

DISTORTED, p. p. vikṛtaḥ -tā -taṃ virūpīkṛtaḥ -tā -taṃ sācīkṛtaḥ -tā -taṃ vakrīkṛtaḥ -tā -taṃ; 'having the limbs distorted,' vikṛtāṅgaḥ -ṅgī -ṅgaṃ vyaṅgaḥ -ṅgī -ṅgaṃ; 'having the face distorted,' vikṛtavadanaḥ -nā -naṃ.

DISTORTION, s. (Act of distorting) virūpakaraṇaṃ aparūpīkaraṇaṃ kurūpīkaraṇaṃ vikāraḥ vikriyā sācīkaraṇaṃ vakrīkaraṇaṃ ākuñcanaṃ.
     --(The state) vikṛtiḥ f., vaikṛtyaṃ virūpatā vairūpyaṃ vyaṅgatā vakratā vakrimā m. (n) sācīkṛtaṃ.

To DISTRACT, v. a. (Pull in different directions) vikṛṣ (c. 1. -karṣati c. 6. -kṛṣati -kraṣṭuṃ), nānādikṣu kṛṣ or ākṛṣ or parikṛṣ bahudhā kṛ or gam in caus. (gamayati -yituṃ) vikṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(Divide, rend) vidṝ in caus. (-dārayati -yituṃ) vibhid (c. 7. -bhinatti -bhettuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), parikhaṇḍ vidalīkṛ vidal in caus. (-dālayati -yituṃ).
     --(Draw off from any object) apakṛṣ vyapakṛṣ apākṛṣ.
     --(Perplex) muh in caus. (mohayati -yituṃ) vimuh vyāmuh ākulīkṛ vyākulīkṛ.
     --(Make mad) unmad in caus. (-mādayati -yituṃ).
     --(Be distracted) muh, (c. 4. muhyati mohituṃ), unmad (c. 4. -mādyati -madituṃ); 'my heart is distracted,' asmad hṛdayaṃ vidīryyate.

DISTRACTED, p. p. ākṛṣṭamānasaḥ -sā -saṃ vikṣiptaḥ -ptā -ptaṃ vikṛṣṭaḥ -ṣṭā -ṣṭaṃ mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vyagraḥ -grā -graṃ vyākulaḥ -lā -laṃ cintākulaḥ -lā -laṃ khaṇḍitaḥ -tā -taṃ unmattaḥ -ttā -ttaṃ vyastacittaḥ -ttā -ttaṃ vyastacittaḥ -ttā -ttaṃ.

DISTRACTEDLY, adv. unmattavat vyagraṃ vyākulamanasā vikṛṣṭacetasā mūḍhacetasā.

DISTRACTEDNESS, s. vikṣiptatā vyagratā unmattatā cittaviplavaḥ ākulatvaṃ.

DISTRACTION, s. vikarṣaḥ -rṣaṇaṃ.
     --(Perturbation of mind) mohaḥ vimohaḥ vaicityaṃ cittavikṣiptatā ākulacittatā vyagratā cittavaikalyaṃ vyākulatā vyastatā.
     --(Madness) unmattatā.
     --(Separation) vibhedaḥ vidāraṇaṃ
     --(Want of attention of mind) amanoyogaḥ vibodhaḥ.
     --(Distraction of employment, various employment) vikarmma n. (n).

To DISTRAIN, v. a. ṛṇahetor adhamarṇasya dravyāṇi dhṛ (c. 1. dharati dharttuṃ) or grah (c. 9. gṛhlāti grahītuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ).

DISTRESS, s. (Act of distraining) dravyagrahaṇaṃ dravyadhṛtiḥ f., asthāva- radhanagrahaṇaṃ nirodhaḥ.
     --(Calamity, affliction) kleśaḥ duḥkhaṃ durdaśā duravasthā durgatiḥ f., daurgatyaṃ vyathā kaṣṭaṃ pīḍā śokaḥ santāpaḥ udvegaḥ vaiklavyaṃ āpad f., vipad f., vipattiḥ f., vyasanaṃ viplavaḥ upaplavaḥ utpātaḥ vidhuraṃ ariṣṭaṃ manyuḥ m., bādhaḥ dainyaṃ vṛjinaṃ viḍambanā ādīnavaḥ āśravaḥ.

To DISTRESS, v. a. kliś (c. 9. kliśnāti kleśituṃ kleṣṭuṃ), vyath in caus. (vyathayati -yituṃ) pīḍ (c. 10. pīḍayati -yituṃ), upapīḍ abhipīḍ bādh (c. 1. bādhate -dhituṃ), tap in caus. (tāpayati -yituṃ) santap paritap upatap; udvij in caus. (-vejayati -yituṃ) kleśaṃ dā vyathāṃ kṛ khid in caus. (khedayati -yituṃ).

DISTRESSED, p. p. kliṣṭaḥ -ṣṭā -ṣṭaṃ kleśitaḥ -tā -taṃ pīḍitaḥ -tā -taṃ vyathitaḥ -tā -taṃ duḥkhitaḥ -tā -taṃ kliśyamānaḥ -nā -naṃ kleśabhāk m. f. n. tāpitaḥ -tā -taṃ taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ santāpitaḥ -tā -taṃ bādhitaḥ -tā -taṃ vipannaḥ -nnā -nnaṃ āpannaḥ -nnā -nnaṃ āpadgrastaḥ -stā -staṃ durddaśāpannaḥ -nnā -nnaṃ āpadgataḥ -tā -taṃ kṛcchragataḥ -tā -taṃ āpatprāptaḥ -ptā -ptaṃ durgataḥ -tā -taṃ āturaḥ -rā -raṃ duḥkhānvitaḥ -tā -taṃ duḥkhī -khinī -khi (n) duḥkhārttaḥ -rttā -rttaṃ kātaraḥ -rā -raṃ upatapyamānaḥ -nā -naṃ ātapyamānaḥ -nā -naṃ abhyardditaḥ -tā -taṃ vidhuraḥ -rā -raṃ viduraḥ -rā -raṃ udvignaḥ -gnā -gnaṃ vidūnaḥ -nā -naṃ dīnaḥ -nā -naṃ ādhimān -matī -mat (t) ākulitaḥ -tā -taṃ parikarṣitaḥ -tā -taṃ āturacittaḥ -ttā -ttaṃ ārttaḥ -rttā -rttaṃ in comp.; 'friend of the distressed,' ārttabandhuḥ m.

DISTRESSFUL, DISTRESSING, a. kleśakaḥ -kā -kaṃ kleśī -śinī -śi (n) kleśadaḥ -dā -daṃ vyathakaḥ -kā -kaṃ vyathākaraḥ -rī -raṃ duḥkhakaraḥ -rī -raṃ duḥkhamayaḥ -yī -yaṃ pīḍākaraḥ -rā -raṃ upatāpanaḥ -nā -naṃ udvejakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ.

DISTRIBUTABLE, a. vibhājyaḥ -jyā -jyaṃ vaṇṭanīyaḥ -yā -yaṃ parikalpanīyaḥ -yā -yaṃ.

To DISTRIBUTE, v. a. pṛthak pṛthag vibhaj (c. 1. -bhajati -te -bhaktuṃ) or pravibhaj or saṃvibhaj; vibhāgaśaḥ or yathāvibhāgaṃ or aṃśāṃśi dā or kḷp (c. 10. kalpayati -yituṃ), or parikḷp or vinyas (c. 4. -asyati -asituṃ) or vidhā (c. 3. -dadhāti -dhātuṃ), vyaṃs (c. 10. -aṃsayati -yituṃ), vaṇṭ (c. 10. vaṇṭayati -yituṃ), prakuṭṭ (c. 10. -kuṭṭayati -yituṃ), nikṣip (c. 6. -kṣipati -kṣeptuṃ), praṇī (c. 1. -ṇayati -ṇetuṃ).
     --(Distribute food to a party) pariviś or pariviṣ (c. 10. -veṣayati -yituṃ).

DISTRIBUTED, p. p. vibhaktaḥ -ktā -ktaṃ pravibhaktaḥ -ktā -ktaṃ saṃvibhaktaḥ -ktā -ktaṃ pṛthag vinyastaḥ -stā -staṃ parikalpitaḥ -tā -taṃ praṇītaḥ -tā -taṃ.

DISTRIBUTER, s. vibhāgakarttā m. (rttṛ) saṃvibhāgakṛt vibhāgakalpakaḥ parikalpakaḥ vaṇṭanakṛt aṃśayitā m. (tṛ) aṃśadaḥ vibhaktā m. (ktṛ) praṇetā m. (tṛ).

DISTRIBUTION, s. vibhāgaḥ vibhāgakalpanā saṃvibhāgaḥ pravibhāgaḥ vibhaktiḥ f., vibhāgakaraṇaṃ parikalpanaṃ kḷptiḥ f., aṃśanaṃ aṃśakaraṇaṃ vaṇṭanaṃ parinirvapaṇaṃ praṇayanaṃ; 'distribution of food to a party,' pariveṣaḥ -ṣaṇaṃ.

DISTRIBUTIVE, a. vibhāgadāyī -yinī -yi (n) vibhāgakalpakaḥ -kā -kaṃ aṃśakārī -riṇī -ri (n) vaṇṭanakārī saṃvibhāgakṛt m. f. n.

DISTRIBUTIVELY, adv. vibhāgaśas vibhāgatas bhāgaśas aṃśāṃśi saṃvibhāgena.

DISTRICT, s. maṇḍalaṃ deśaḥ pradeśaḥ cakraṃ rāṣṭraṃ upavarttanaṃ gocaraḥ.

To DISTRUST, v. a. śaṅka (c. 1. śaṅkate -ṅkituṃ), āśaṅk abhiśaṅk pariśaṅk; na viśvas (c. 2. -śvasiti -tuṃ), na pratī (c. 2. pratyeti -tuṃ rt. i).

DISTRUST, s. aviśvāsaḥ apratyayaḥ apratītiḥ f., śaṅkā āśaṅkā sandehaḥ nihnahaḥ anāsaṅgaḥ.

DISTRUSTED, p. p. aviśvastaḥ -stā -staṃ āśaṅkitaḥ -tā -taṃ apratītaḥ -tā -taṃ,

DISTRUSTFUL, a. aviśvāsī -sinī -si (n) apratyayī -yinī -yi (n) śaṅkāśīlaḥ -lā -laṃ āśaṅkānvitaḥ -tā -taṃ sāśaṅkaḥ -ṅkā -ṅkaṃ rolambaḥ -mbā -mbaṃ.

[Page 200b]

DISTRUSTFULLY, adv. aviśvāsana apratyayāt śaṅkayā sāśaṅkaṃ śaṅkāpūrvvaṃ.

To DISTURB, v. a. (Agitate, disquiet) kṣubh in caus. (kṣobhayati -yituṃ) vikṣubh saṃkṣubh bādh (c. 1. bādhate -dhituṃ), uparudh (c. 7. -ruṇaddhi -roddhuṃ), dhū (c. 5. dhūnoti c. 9. dhunāti dhavituṃ dhotuṃ), math (c. 1. mathati -thituṃ) or manth (c. 1. manthati -nthituṃ c. 9. mathnāti), luḍ (c. 1. loḍati -ḍituṃ c. 10. loḍayati -yituṃ), āluḍ samāluḍ pariluḍ viluḍ vilup (c. 6. -lumpati -loptuṃ), vipralup.
     --(Disturb the mind) muh in caus. (mohayati -yituṃ) vimuh vyāmuh vipramuh sammuh parimuh vyākula (nom. vyākulayati -yituṃ), vyākulīkṛ ākula (nom. ākulayati -yituṃ), ākulīkṛ.
     --(Excite anger) prakup in caus. (-kopayati -yituṃ).
     --(Hinder, interrupt) vṛ in caus. (vārayati -yituṃ) khaṇḍ (c. 10. khaṇḍayati -yituṃ), vichid (c. 7. -chinatti -chettuṃ), vihan (c. 2. -hanti -ntuṃ), bhañj (c. 7. bhanakti bhaṃktuṃ).
     --(Disturb slumber) nidrāṃ bhañj; 'to be disturbed in mind,' muh (c. 4. muhyati,) vimuh sammuh ākulībhū vyākulībhū.

DISTURBANCE, s. (Agitation, disorder) kṣobhaḥ saṃkṣobhaḥ vikṣobhaḥ vyākṣobhaḥ vyastatā vimarddaḥ.
     --(Emotion of mind, perturbation) ākulatvaṃ vyākulatvaṃ prakopaḥ vaiklavyaṃ vyagratā mohaḥ āvegaḥ.
     --(Tumult) viplavaḥ āhavaḥ ḍimbaḥ tumulaṃ; 'popular disturbance,' prakṛtikṣobhaḥ.
     --(Interruption) bhaṅgaḥ vicchedaḥ khaṇḍanaṃ bādhaḥ.

DISTURBED, p. p. kṣubdhaḥ -bdhā -bdhaṃ kṣobhitaḥ -tā -taṃ bādhitaḥ -tā -taṃ.
     --(In mind) ākulaḥ -lā -laṃ -litaḥ -tā -taṃ vyākulaḥ -lā -laṃ -litaḥ -tā -taṃ vyākulīkṛtaḥ -tā -taṃ ākulacittaḥ -ttā -ttaṃ mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vyastaḥ -stā -staṃ vyagraḥ -grā -graṃ kātaraḥ -rā -raṃ kheditaḥ -tā -taṃ.

DISTURBER, s. kṣobhakaraḥ vikṣobhakarttā m. (rttṛ) mohakaḥ.
     --(Interrupter) bhañjakaḥ vicchedakārī m. (n) vighnakaraḥ vilopanakṛt.

DISUNION, s. viyogaḥ visaṃyogaḥ viprayogaḥ asaṃyogaḥ niryuktiḥ f., bhedaḥ bhinnatā vibhedaḥ viśleṣaḥ aśleṣā asandhānaṃ āsaṅgatyaṃ saṅgavicyutiḥ f., vicchedaḥ anaikyaṃ pārthakyaṃ.

To DISUNITE, v. a. viyuj (c. 7. -yunakti -yoktuṃ), viprayuj viśliṣ (c. 10. -śleṣayati -yituṃ), bhid (c. 7. (bhinatti bhettuṃ), vibhid vichid (c. 7. -chinatti -chettuṃ), pṛthakkṛ vigam in caus. (-gamayati -yituṃ).

To DISUNITE, v. n. viyuj in pass. (-yujyate) viprayuj; viśliṣ (c. 4. -śliṣyati -śleṣṭuṃ); vibhid in pass. (-bhidyate) vigam (c. 1. -gacchati -gantuṃ).

DISUNITED, p. p. viyuktaḥ -ktā -ktaṃ viprayuktaḥ -ktā -ktaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ niryuktikaḥ -kī -kaṃ asaṃlagnaḥ -gnā -gnaṃ asaṃsaktaḥ -ktā -ktaṃ asaṃhataḥ -tā -taṃ virahitaḥ -tā -taṃ dvaidhībhūtaḥ -tā -taṃ.

DISUNITER, s. viyogakarttā m. (rttṛ) bhedakaraḥ pṛthakkārī m. (n).

DISUSAGE, DISUSE, s. avyavahāraḥ anabhyāsaḥ asevanaṃ anācāraḥ nivṛttiḥ f., viratiḥ f., vyavahāranivṛttiḥ f., ācāratyāgaḥ abhyāsavicchedaḥ.

To DISUSE, v. a. vyavahāraṃ or abhyāsaṃ tyaj (c. 1. tyajati tyaktuṃ), vyavahārād viram (c. 1. -ramati -rantuṃ) or nivṛt (c. 1. -varttate -rttituṃ), na sev (c. 1. sevate -vituṃ).

DISUSED, p. p. avyavahāritaḥ -tā -taṃ anabhyastaḥ -stā -staṃ asevitaḥ -tā -taṃ tyaktaḥ -ktā -ktaṃ; 'as words,' niruktaḥ -ktā -ktaṃ.

DITCH, s. khātaṃ khātakaṃ parikhā garttaḥ khātabhūḥ f., kheyaṃ akhātaṃ upakulyā kulyā praṇālaḥ pratikūpaḥ nipānaṃ.

To DITCH, v. a. parikhan (c. 1. -svanati -nituṃ), ākhan parikhākaraṇārthaṃ bhūmiṃ khan parikhāṃ kṛ garttaṃ kṛ.

DITCHER, s. ākhanikaḥ parikhākhanakaḥ garttakhanitā m. (tṛ) khātakaḥ.

[Page 201a]

DITTANY, s. sugandhīya auṣadhiprabhedaḥ tiktaśākaḥ.

DITTO, s. tathā pūrvvoktaḥ -ktā -ktaṃ uparilikhitaḥ -tā -taṃ.

DITTY, s. gītaṃ -takaṃ -tikā gītiḥ f., gānaṃ gāthā kāvyabandhaḥ.

DIURETIC, a. mūtralaḥ -lā -laṃ mūtravardhakaḥ -kā -kaṃ mūtrotpādakaḥ -kā -kaṃ.

DIURNAL, a. āhnikaḥ -kī -kaṃ dainaḥ -nī -naṃ -nikaḥ -kī -kaṃ dainandinaḥ -nī -naṃ daivasikaḥ -kī -kaṃ prātyahikaḥ -kī -kaṃ divātanaḥ -nī -naṃ anvāhikaḥ -kī -kaṃ naityikaḥ -kī -kaṃ nityaḥ -tyā -tyaṃ.

DIURNAL, s. pañjikā pañjiḥ f., padabhañjikā dainikapustakaṃ.

DIURNALLY, adv. pratidinaṃ pratidivasaṃ pratyahaṃ divase divase dine dine.

DIUTURNAL, a. cirasthāyī -yinī -yi (n) cirakālikaḥ -kī -kaṃ.

DIVAN, s. (Council of state) mahāsabhā śiṣṭasabhā turuṣkadeśe rājasabhā.
     --(Saloon fitted up with sofas) keliśayanayuktā śālā.

To DIVARICATE, v. n. dvidhā vibhid in pass. (-bhidyate) dvibhāgībhū dvikhaṇḍībhū dvidhābhū vigam (c. 1. -gacchati-gantuṃ), dviśākhārūpeṇa vibhid in pass.

To DIVARICATE, v. a. dvidhākṛ dvibhāgīkṛ dvikhaṇḍīkṛ dviśakalīkṛ.

DIVARICATION, s. dvidhākaraṇaṃ dvidhābhāvaḥ dvikhaṇḍīkaraṇaṃ vibhinnatā.

To DIVE, v. a. and n. majj (c. 6. majjati maṃktuṃ majjituṃ), nimajj; avagāh (c. 1. -gāhate -hituṃ -gāḍhuṃ), vyavagāh jalamadhye praviś (c. 6. -viśati -veṣṭuṃ), jalāntaḥpraveśaṃ kṛ jalāntaḥplavanaṃ kṛ plu (c. 1. plavate plotuṃ).
     --(Dive after something) kiñcidanveṣaṇārthaṃ jale nimajj.
     --(Dive into any thing) amukakarmmaṇi niviś nirūp (c. 10. -rūpayati -yituṃ); 'diving into books,' granthamagnaḥ -gnā -gnaṃ granthaniviṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Explore) anviṣ (c. 6. -icchati c. 4. -ippati -eṣituṃ), parīkṣ (c. 1. -īkṣate -kṣituṃ).

DIVER, s. maṃktā m. (ktṛ) nimaṃktā m., gāhitā m. (tṛ) avagāhitā m., jalevāhaḥ.
     --(Into books) śāstraniṣṭhaḥ.
     --(Bird) plavaḥ plāvī m. (n).

To DIVERGE, v. n. ekakendrāt parāṅmakhaḥ -khī -khaṃ bhū or vical (c. 1. -calati -lituṃ) or vigam (c. 1. -gacchati -gantuṃ) or vicyu (c. 1. -cyavate -cyotuṃ) or vyutkram (c. 1. -krāmati -kramituṃ).

DIVERGENCE, s. kendraparāṅmukhatā kendrāpasaraṇaṃ vicalanaṃ vicyutiḥ f., vigamaḥ vistāraḥ

DIVERGENT, a. kendraparāṅmukhaḥ -khī -khaṃ kendravicalaḥ -lā -laṃ vistṛtaḥ -tā -taṃ.

DIVERS, a. nānā indec., vividhaḥ -dhā -dhaṃ anekaḥ -kā -kaṃ nānāprakāraḥ -rā -raṃ nānāvidhaḥ -dhā -dhaṃ bahuvidhaḥ -dhā -dhaṃ vyāvidhaḥ -dhā -dhaṃ nānārūpaḥ -pī -paṃ.

DIVERSE, a. (Different) bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ anyaḥ -nyā -nyat asadṛśaḥ -śī -śaṃ asamānaḥ -nā -naṃ asamaḥ -mā -maṃ atulyaḥ -lyā -lyaṃ viparītaḥ -tā -taṃ viviktaḥ -ktā -ktaṃ anīdṛśaḥ -śī -śaṃ itaraḥ -rā -raṃ pṛthak indec., pṛthagvidhaḥ -dhā -dhaṃ.
     --(Various). See DIVERS.

DIVERSELY, adv. nānārūpeṇa bhinnaprakāreṇa anekadhā pṛthak.

DIVERSIFICATION, s. nānāprakārakaraṇaṃ nānārūpakaraṇaṃ anekarūpakaraṇaṃ ākāraparivarttanaṃ vaicitryaṃ vibhinnatā vibhedaḥ.

DIVERSIFIED, p. p. or a. nānārūpaḥ -pī -paṃ bhinnarūpaḥ -pī -paṃ nānāprakāraḥ -rā -raṃ nānāvidhaḥ -dhā -dhaṃ pṛthagvidhaḥ -dhā -dhaṃ vividhaḥ -dhā -dhaṃ vyāvidhaḥ -dhā -dhaṃ citritaḥ -tā -taṃ vicitraḥ -trā -traṃ citravicitraḥ -trā -traṃ

To DIVERSIFY, v. a. nānārūpaṃ -pīṃ -paṃ kṛ bhinnarūpaṃ -pīṃ -paṃ kṛ citr (c. 10. citrayati -yituṃ), vicitraṃ -trāṃ -traṃ kṛ citravicitrīkṛ nānāvidhaṃ -dhāṃ -dhaṃ kṛ.

DIVERSION, s. (Sport) vinodaḥ vilāsaḥ vilasanaṃ vihāraḥ krīḍā parīhāsaḥ keliḥ m. f., kautukaṃ.
     --(Act of amusing the mind) manovinodaḥ manorañjanaṃ anurañjanaṃ.
     --(Act of turning aside) svapathāta or svamārgād bhraṃśakaraṇaṃ or cyutikaraṇaṃ or vikarṣaḥ or vikarṣaṇaṃ.

[Page 201b]

DIVERSITY, s. (Difference) bhedaḥ vibhedaḥ bhinnatā vibhinnatā asādṛśyaṃ asāmyaṃ dvaidhaṃ dvaividhyaṃ.
     --(Variety) vaicitryaṃ vicitratā bhedābhedaḥ.

To DIVERT, v. a. (Turn from its course) svapathāt or svamārgād bhaṃś in caus. (bhraṃśayatiṃ -yituṃ) or vical in caus. (-cālayati -yituṃ) or vikṛṣ (c. 6. -kṛṣati c. 1. -karṣati -kraṣṭuṃ) or vicyu in caus. (-cyāvayati -yituṃ).
     --(Amuse, please) vinud in caus. (-nodayati -yituṃ) vilas in caus. (-lāsayati -yituṃ) nand in caus. (nandayati -yituṃ) ram in caus. (ramayati -yituṃ) rañj in caus. (rañjayati -yituṃ).

DIVERTED, p. p. vikṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ svamārgacyāvitaḥ -tā -taṃ.
     --(Amused) vinoditaḥ -tā -taṃ pramoditaḥ -tā -taṃ ullāsitaḥ -tā -taṃ.

DIVERTING, a. hāsakaraḥ -rī -raṃ prahāsī -sinī -si (n) hāsyayuktaḥ -ktā -ktaṃ vinodakaḥ -kā -kaṃ vinodajanakaḥ -kā -kaṃ ānandakaḥ -kā -kaṃ.

DIVERTISEMENT, s. (Diversion) vinodaḥ vilāsaḥ.
     --(A ballet between the acts) aṅkadvayamaghye nāṭakaprekṣakāṇāṃ vinodārthaṃ hallīṣakaṃ.

To DIVEST, v. a (Strip) vivastra (nom. -vastrayati -yituṃ), nagnīkṛ avatṝ in caus. (-tārayati -yituṃ) utkṛṣ (c. 1. -karṣati -kraṣṭuṃ), unmuc (c. 6. -muñcati -moktuṃ), avamuc vimuc; ucchad (c. 10. -chādayati -yituṃ), apanah (c. 4. -nahyati -naddhuṃ).
     --(Deprive of) hṛ (c. 1. harati harttuṃ), apanī. (c. 1. -nayati -netuṃ), viyuj (c. 10. -yojayati -yituṃ), vinākṛ.

DIVESTURE. s. vivastrīkaraṇaṃ nagnīkaraṇaṃ apanayanaṃ haraṇaṃ.

DIVIDABLE, a. vibhedyaḥ -dyā -dyaṃ vibhājyaḥ -jyā -jyaṃ khaṇḍanīyaḥ -yā -yaṃ.

To DIVIDE, v. a. (Part, separate) bhid (c. 7. bhinatti bhettuṃ), vibhid chid (c. 7. chinatti chettuṃ), vichida; khaṇḍ (c. 10. khaṇḍayati -yituṃ), viyuj (c. 7. -yunakti -yoktuṃ), viprayuj viśliṣ (c. 10. -śleṣayati -yituṃ), pṛthakkṛ śakalīkṛ.
     --(Divide in two) dvidhā chid or kṛ dvikhaṇḍīkṛ dvibhāgīkṛ dvyaṃśīkṛ.
     --(Make partition of) vibhaj (c. 1. -bhajati -bhaktuṃ), pravibhaj saṃvibhaj aṃś (c. 10. aṃśayati -yituṃ), vyaṃs (c. 10. -aṃsayati -yituṃ), parikḷp (c. 10. -kalpayati -yituṃ).

To DIVIDE, v. n. bhid in pass. (bhidyate) vibhid vichid in pass. (chidyate) viyuj in pass. (-yujyate) viśliṣ (c. 4. -ślippati -śleṣṭuṃ), dvidhābhū.
     --(Cleave open) sphuda (c. 1. sphoṭati c. 6. sphuṭati -ṭituṃ), dal (c. 1. dalati -lituṃ), vidal.
     --(Divide upon a question) dvidhābhū dvaidhībhū.

DIVIDED, p. p. bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ vicchinnaḥ -nnā -nnaṃ viyuktaḥ -ktā -ktaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ dvidhākṛtaḥ -tā -taṃ dvidhābhūtaḥ -tā -taṃ dvaidhībhūtaḥ -tā -taṃ pṛthakkṛtaḥ -tā -taṃ śakalīkṛtaḥ -tā -taṃ vibhaktaḥ -ktā -ktaṃ pravibhaktaḥ -ktā -ktaṃ saṃvibhaktaḥ -ktā -ktaṃ aṃśitaḥ -tā -taṃ dvyaṃśaḥ -śā -śaṃ.

DIVIDEND, s. (Share, interest on money, &c.) bhāgaḥ aṃśaḥ labhyāṃśaḥ uddhāraḥ bhājyaṃ kalāntaraṃ.
     --(In arithmetic) bhājyaṃ.

DIVIDER, s. (One that separates) bhedakaḥ vibhedakaḥ bhedakaraḥ vicchedakaḥ chedakaraḥ viyogakṛt m.
     --(Distributer) vibhāgakalpakaḥ saṃvibhāgakṛt aṃśayitā m. (tṛ).

DIVINATION, s. gaṇanā gaṇakatā pakṣigatihastarekhādilakṣaṇād bhavivyadanumānaṃ or śubhāśubhakathanaṃ pūrvvalakṣaṇaparīkṣā śakunaparīkṣaṇaṃ pūrvvacihnanirīkṣaṇaṃ bhaviṣyatsūcanaṃ.

DIVINE, a. divyaḥ -vyā -vyaṃ daivaḥ -vī -vaṃ devakīyaḥ -yā -yaṃ devakaḥ -kā -kaṃ daivikaḥ -kī -kaṃ aiśvaraḥ -rī -raṃ īśvarīyaḥ -yā -yaṃ aiśaḥ -śī -śaṃ aiśikaḥ -kī -kaṃ. devārhaḥ -rhā -rhaṃ.
     --(God-like) īśvaratulyaḥ -lyā -lyaṃ devakapī -piṇī -pi (n) īśvaramūrttiḥ -rttiḥ -rtti.

DIVINE, s. (Clergyman) purohitaḥ dharmmādhyāpakaḥ dharmmopadeśakaḥ.
     --(Theologian) śrotriyaḥ śrutādhyayanasanyannaḥ paramārthavid.

[Page 202a]

To DIVINE, v. a. and n. (Practice divination) gaṇanāṃ kṛ pakṣigati-cakṣuḥspandādilakṣaṇād bhaviṣyad anumā (c. 2. -vāti -tuṃ) or śubhāśubhaṃ kath (c. 10. kathayati -yituṃ) or pradṛś in caus. (-darśayati -yituṃ) or sūc (c. 10. sūcayati -yituṃ), śakunāni or pūrvvalakṣaṇāni parīkṣ (c. 1. īkṣate -kṣituṃ).
     --(Conjecture) anumā.

DIVINELY, adv. devarūpeṇa devavat divyarūpeṇa īśvarīyaprakāreṇa.

DIVINER, s. (One who practices divination) daivajñaḥ śakunaparīkṣakaḥ pūrvvacihnanirīkṣakaḥ nimittajñaḥ pakṣigatihastarekhādilakṣaṇād bhaviṣyatsūcakaḥ
     --(Conjecturer) anumātā m. (tṛ).

DIVING, s. majjanaṃ nimajjanaṃ avagāhaḥ -hanaṃ vigāhaḥ plavaḥ -vanaṃ.

DIVING-BELL, s. vāyupūritaṃ ghaṇṭākṛti yantraṃ yatpraviśya jalevāhā gambhīra-salile sucireṇa varttituṃ śaknuvanti.

DIVINITY, s. (State of being divine) devatvaṃ -tā bhagavattvaṃ brahmatvaṃ.- (A god) devaḥ -vī f., devatā bhagavān m. -vatī f. (t) suraḥ vibudha sucirāyūḥ m. (s).
     --(Theology) paramārthavidyā īśvaraviṣayā vidyā śrutividyā dharmmaśāstravidyā pāramārthikavidyā.

DIVISIBILITY, s. chedyatvaṃ vicchedyatā bhedyatvaṃ aṃśanīyatā vibhājyatnaṃ.

DIVISIBLE, a. chedyaḥ -dyā -dyaṃ vicchedyaḥ -dyā -dyaṃ vicchedanīyaḥ -yā -yaṃ bhedyaḥ -dyā -dyaṃ vibhājyaḥ -jyā -jyaṃ aṃśyaḥ -śyā -śyaṃ aṃśanīyaḥ -yā -yaṃ -aṃśayitavyaḥ -vyā -vyaṃ.

DIVISION, s. (Dividing, separating) chedaḥ vicchedaḥ -danaṃ bhedaḥ vibhedaḥ -danaṃ khaṇḍanaṃ paricchedaḥ paricchittiḥ f., chittiḥ f., pṛthakkaraṇaṃ dvidhākaraṇaṃ dvaidhīkaraṇaṃ.
     --(Partition) bhājanaṃ vibhāgaḥ pravibhāgaḥ vibhāgakaraṇaṃ aṃśanaṃ uddhāravibhāgaḥ uddhāraḥ -raṇaṃ.
     --(Disunion) viyogaḥ visaṃyogaḥ viprayogaḥ viśleṣaḥ.
     --(State of being divided) bhinnatā vibhinnatā vicchinnatā vibhaktatā.
     --(Part, distinct portion) bhāgaḥ khaṇḍaḥ vibhāgaḥ deśaḥ pradeśaḥ ekadeśaḥ.
     --(Division of time) kālavibhaktiḥ f.
     --(Of an army) gulmaḥ dala sainyavyūhaḥ.
     --(In arithmetic) bhāgaharaḥ -hāraḥ haraṇaṃ chedanaṃ.

DIVISDR, s. (Inarithmetic) harakaḥ hārakaḥ aṅkahārakaḥ haraḥ hāraḥ bhājakaḥ.

DIVORCE, DIVORCEMENT, s. nirākaraṇaṃ tyāgaḥ strīpuruṣavicchedaḥ dharmmānusāreṇa or vyavahāradarśanānantaraṃ vivāhasambandhabhedaḥ.
     --(From a wife) svabhāryyānirākaraṇaṃ svabhāryyātyāgaḥ; 'writing of divorce,' tyāgapatraṃ.

To DIVORCE, v. a. svabhāryyāṃ or svabharttāraṃ tyaj (c. 1. tyajati tyaktuṃ) or parityaj or virākṛ or niras (c. 4. -asyati -asituṃ), vyavahāradarśanānantaraṃ vivāhasambandhaṃ bhid (c. 7. bhinatti bhettuṃ).

DIVORCED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ nirākṛtaḥ -tā -taṃ.

DIVORCER, s. strīpuruṣayor vicchedakarttā m. (rttṛ) vivāhasambandhabhedakaḥ.

To DIVULGE, v. a. prakāś (c. 10. -kāśayati -yituṃ), vikāś khyā in caus. (khyāpayati -yituṃ) vikhyā prakaṭīkṛ vighuṣ (c. 10. -ghoṣayati -yituṃ), vyaktīkṛ vyañj (c. 7. -anakti -añjituṃ), viprath in caus. (-prathayati -yituṃ) vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), spaṣṭīkṛ pracara in caus. (-cārayati -yituṃ); 'to divulge a secret,' rahasyaṃ bhid (c. 7. bhinatti bhettuṃ); 'to divulge counsel,' mantrabhedaṃ kṛ.

DIVULGED, p. p. prakāśitaḥ -tā -taṃ prakaṭīkṛtaḥ -tā -taṃ viprathitaḥ -tā -taṃ.

DIVULGER, s. prakāśakaḥ. khyāpakaḥ; 'of a secret.' rahasyabhedakaraḥ.

DIVULGING, s. prakāśanaṃ khyāpanaṃ prakaṭīkaraṇaṃ vighopaṇaṃ vivaraṇaṃ vyaktīkaraṇaṃ sarvvatra pracāraṇaṃ; 'of a secret,' rahasyabhedaḥ; 'of counsel,' mantrabhedaḥ.

DIVULSION, s. vidāraḥ -raṇaṃ vidaraḥ utpāṭanaṃ uddharaṇaṃ.

To DIZEN. v. a. bhūp (c. 10. bhūpayati -yituṃ), paribhūṣ alaṅkṛ pariṣkṛ.

DIZZINESS, s. bhramaraṃ bhrāmaraṃ bhramiḥ f., bhṛmaḥ vibhramaḥ vibhrāntiḥ f., ghūrṇiḥ f., ghūrṇanaṃ cakṣurādicāpalyaṃ cakṣurādicāñcalyaṃ pramādaḥ.

DIZZY, a. (Vertiginous) bhāmarī -riṇī -ri (n) bhramī -miṇī -mi (n) ghūrṇāyamānaḥ -nā -naṃ.
     --(Causing dizziness) bhramarakaraḥ -rī -raṃ.
     --(Thoughtless) capalaḥ -lā -laṃ pramādī -dinī -di (n).

To DO, v. a. (Act) kṛ (c. 8. karoti kurute karttuṃ), saṅkṛ abhikṛ; vidhā (c. 3. -dadhāti -dhātuṃ), vyavaso (c. 4. -syati -sātuṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ).
     --(Execute) kṛ vidhā sampad in caus. (-pādayati -yituṃ) ghaṭ (c. 10. ghaṭayati -yituṃ).
     --(Perform) kṛ vidhā anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā samāsthā pravṛt in caus. (-varttayati -yituṃ) nirvṛt vṛt; sampad in caus., niṣpad utpad upapad.
     --(Practice) ācar (c. 1. -carati -rituṃ), samācar abhyas (c. 4. -asyati -asituṃ), sev (c. 1. sevate -vituṃ), āśri (c. 1. -śrayati -te -yituṃ).
     --(Transact) vyavahṛ (c. 1. -harati -harttuṃ) kṛ samācar nirvah in caus. (-vāhayati -yituṃ) paṇ (c. 10. paṇayati -yituṃ), paṇāyāṃ kṛ.
     --(Carry on, effect) nirvah in caus., pravṛt in caus., praṇī (c. 1. -ṇayati -ṇetuṃ), sampad in caus., tīr (c. 10. tīrayati -yituṃ), pṝ (c. 10. pārayati -yituṃ).
     --(Exert labour) ceṣṭ viceṣṭ vyavaso adhyavaso yat (c. 1. yatate -tituṃ).
     --(Cause) kṛ utpad in caus., jan in caus. (janayati -yituṃ), sādh in caus. (sādhayati -yituṃ).
     --(Do with, employ) prayuj (c. 7. -yunakti -yoktuṃ c. 10. -yojayati -yituṃ), upayuj vyāpṛ in caus. (-pārayati -yituṃ) pravṛt in caus.
     --(Do away, destroy) sādh in caus., vinaś in caus. (-nāśayati -yituṃ) lup (c. 6. lumpati loptuṃ).--Do good to) upakṛ.
     --(Do evil to) apakṛ.
     --(Do one's duty) kṛtyaṃ or karttavyaṃ kṛ dharmmaṃ niṣpad in caus.
     --(Do. one's best) yathāśakti kṛ; 'he does not know what to do,' yathākāryyaṃ na jānāti; 'one's own doing,' ātmakṛtaḥ -tā -taṃ svayaṅkṛtaḥ -tā -taṃ.

To Do, v. n. (Act, behave) car (c. 1. carati -rituṃ), ācar samācar; vṛt (c. 1. varttate -rttituṃ), vyavahṛ.
     --(Fare) as bhū vṛt sthā (c. 1. tiṣṭhati sthātuṃ); 'How do you do?' kiṃ kṣemam asti kiṃ kuśalaṃ bhavati kṣemaṃ bhavatu.
     --(Do well, prosper) susthaḥ -sthā -stham as susthitaḥ -tā -taṃ bhū vṛdh (c. 1. vardhate -rdhituṃ),
     --(Do ill) duḥsthaḥ -sthā -stham as duḥsthitiṃ gam (c. 1. gacchati gantuṃ).
     --(Suit) yuj in pass. (yujyate); 'that will do,' ityalaṃ yatheṣṭaṃ.

DO, s. (Ado) daḥkhaṃ kaṣṭaṃ.
     --(Feat) karmma n. (n) ceṣṭitaṃ viceṣṭitaṃ.

DOAB, s. (Name of a country) antarvedī f.

DO-ALL, s. sarvvakarmmā -rmmā -rmma (n) sarvvakarmmīṇaḥ -ṇā -ṇaṃ sarvvakāryyacarccakaḥ -kā -kaṃ.

DOAT. See DOTE.

DOCIBLE, DOCILE, a. vineyaḥ -yā -yaṃ praṇeyaḥ -yā -yaṃ vidheyaḥ -yā -yaṃ vaśyaḥ -śyā -śyaṃ vaśagaḥ -gā -gaṃ vaśānugaḥ -gā -gaṃ vaśyātmā -tmā -tma (n) anukūlaḥ -lā -laṃ anāyāsena śikṣaṇīyaḥ -yā -yaṃ or śikṣyaḥ -kṣyā -kṣyaṃ gṛhmakaḥ -kā -kaṃ anuvidhāyī -yinī -yi (n) adhīnaḥ -nā -naṃ āyattaḥ -ttā -ttaṃ asvacchandaḥ -ndā -ndaṃ nighnaḥ -ghnā -ghnaṃ śikṣāśīlaḥ -lā -laṃ.

DOCIBLENESS, DOCILITY, s. vineyatā vidheyatā vaśyatā śikṣaṇīyatvaṃ śikṣāśīlatvaṃ.

DOCK, s. (The plant) lolikā vṛddharājaḥ raktaśrāvaḥ saugandhikaṃ raktasaugandhikaṃ.
     --(Tail cut short) chinnabālaḥ hrasvapucchaṃ.
     --(Station for ships) naukāvasthānaṃ naukāśayaḥ nāvāśayaḥ naukādhāraḥ naukāgāraṃ nāvādhāraḥ naukoddharaṇasthānaṃ.

To DOCK, v. a. pucchaṃ chid (c. 7. chinatti chettuṃ) or avachid or hras (c. 10. hrāsaṃyati -yituṃ), avakṛt (c. 6. -kṛntati -karttituṃ), nikṛt lū (c. 9. lunāti lavituṃ).
     --(Lay up in a dock) naukāśaye niviś in caus. (-veśayati -yituṃ) nāvam uddhṛ (c. 1. -harati -harttuṃ).

DOCK-YARD, s. nāvikabhāṇḍāgāraṃ naukānirmmāṇasthānaṃ.

DOCKED, p. p. avachinnaḥ -nnā -nnaṃ avakarttitaḥ -tā -taṃ lūnaḥ -nā -naṃ.

DOCKET, s. (Ticket on goods) aṅkapaṭaḥ bhāṇḍopari cihnaṃ or aṅkaḥ or aṅkapatraṃ patrakaṃ.
     --(Small piece of paper containing the heads of a writing) saṅgrahapatrakaṃ sūcipatrakaṃ.
     --(List of those who have cases in a court) arthināṃ or kāryyiṇāṃ nāmāvalipatraṃ.

To DOCKET, v. a. (Make an abstract of a writing and enter it in a book) likhitasaṅgrahaṃ kṛtvā pustake samāruh in caus. (-ropayati -yituṃ), or abhilikh (c. 6. -likhati -lekhituṃ).

DOCTOR, s. (A learned man) paṇḍitaḥ jñānī m. (n) vyutpannaḥ vaidyaḥ śāstrī m. (n).--The word ācāryyaḥ is affixed to the names of learned men, as 'Doctor' is prefixed: thus rāghavācāryyaḥ rāmācāryyaḥ.
     --(Teacher) ācāryyaḥ śikṣakaḥ adhyāpakaḥ upadeśakaḥ guruḥ m.
     --(Doctor of divinity) paramārthavidyājñaḥ śrutividyāsampannaḥ.
     --(Physician) vaidyaḥ cikitsakaḥ bhiṣak m. (j) āyurvedadūk m. (ś) cikitsājīvī m. (n) agadakāraḥ rogaśāntakaḥ rogahṛt m., rogahā m. (n) jīvadaḥ.

To DOCTOR, v. a. kit in des. (cikitsati -tsituṃ) bhiṣaj (nom. bhiṣajyati -jyituṃ). upacar (c. 1. -carati -rituṃ), upacāraṃ kṛ auṣadhīkṛ.

DOCTORAL, a. ācāryyapadasambandhī -ndhinī -ndhi (n) vaidyaḥ -dyā -dyaṃ.

DOCTORALLY, adv. caidyavat paṇḍitavat ācāryyavat guruvat.

DOCTORSHIP, s. ācāryyatā -tvaṃ ācāryyapadaṃ gurutvaṃ vaidyapadaṃ.

DOCTRINAL, a. tattvopadeśakaḥ -kā -kaṃ tattvopadeśī -śinī -śi (n) tattvaśikṣakaḥ -kā -kaṃ śikṣāviṣayaḥ -yā -yaṃ vaidhikaḥ -kī -kaṃ sautraḥ -trī -traṃ.

DOCTRINE, s. (Principle laid down) tattvaṃ mataṃ sūtraṃ nyāyaḥ.
     --(System of doctrines) pathaḥ panthāḥ m. (pathin) mārgaḥ; 'a different doctrine,' paramataṃ; 'difference of doctrine,' śākhābhedaḥ; 'heretical doctrine,' asacchāstraṃ; 'received doctrine,' āmnāyaḥ sampradāyaḥ; 'adhering to a doctrine,' vādarataḥ.
     --(Learning) vidyā pāṇḍityaṃ.

DOCUMENT, s. patraṃ -trī patrakaṃ patrikā lekhyaṃ lekhyapatraṃ lekhyaprasaṅgaḥ lekhyapatraṃ lekhyapramāṇaṃ likhanaṃ likhitaṃ; 'a forged document,' kapaṭalekhyaṃ.

DODECAGON, s. dvādaśāsraṃ dvādaśakoṇaḥ.

To DODGE. v. a. and n. (Trick) vañc (c. 10. vañcayate -ti -yituṃ), vyapadiś (c. 6. -diśati -deṣṭuṃ), apadiś pralabh (c. 1. -labhate -labdhuṃ), pratṝ in caus. (-tārayati -yituṃ) chal (c. 10. chalayati -yituṃ).
     --(Evade) apakram (c. 1. krāmati -kramituṃ), palāy (c. 1. palāyate -yituṃ).
     --(Escape by suddenly shifting place) palāyamāno akasmāt parivṛt (c. 1. -varttate -rttituṃ), viparivṛt itaścetaḥ paridhāv (c. 1. -dhāvati -vituṃ), viparidhāv.

DODGER, s. vañcakaḥ māyī m. (n) kapaṭī m. (n) vyapadeṣṭā m. (ṣṭṛ) pratārakaḥ.

DOE, s. (She-deer) mṛgī mṛgavadhūḥ hariṇī eṇī rohit f., samīcī pṛṣatī kandalī; 'doe-skin,' mṛgīcarmma n. (n).

DOER, s. karttā m. (rttṛ) kārī m. (n) kārakaḥ kāraḥ karaḥ kṛt in comp. vidhāyī m. (n) anuṣṭhātā m. (t) karmmakārī m., karmmakaraḥ sampādakaḥ nirvāhakaḥ pravarttakaḥ.

To DOFF, v. a. (Put off dress) vastram avatṝ in caus. (-tārayati -yituṃ), or apanī (c. 1. -nayati -netuṃ), vyapanī vivastra (nom. -vastrayati -yitu), utkṛṣ (c. 1. -karṣati -kraṣṭuṃ), avamuc (c. 6. -muñcati -moktuṃ), vimuc apanah (c. 4. -nahyati -naddhuṃ).

[Page 203b]

DOG, s. (The animal) śvā m. (śvan) kukkuraḥ kukuraḥ śunakaḥ bhaṣakaḥ mṛgadaśakaḥ vakrapucchaḥ vakravāladhiḥ m., lalajihvaḥ jihvāliṭ m. (h) vṛkāriḥ m., grāmasiṃhaḥ śīghracetanaḥ rātrijāgaraḥ kṛtajñaḥ sārameyaḥ vāntādaḥ śaratkāmī m. (n) śavakāmyaḥ kauleyakaḥ; 'sporting-dog,' mṛgayākuśalaḥ kukkuraḥ ākheṭakādyarthaṃ śvā viśvakadruḥ m.; 'mad-dog,' alarkaḥ; 'bite of a dog,' śvadaṃśanaṃ.
     --(Andiron) lohamayaḥ śūlādhāraḥ. 'To go to the dogs,' śuno gam (c. 1. gacchati gantuṃ), parikṣi in pass. (-kṣīyate) vinaś (c. 4. -naśyati).

To DOG, v. a. kukkuravad anviṣ (c. 4. -iṣyati -eṣituṃ), paścādgam (c. 1. -gacchati -gantuṃ), paścādvṛt (c. 1. -varttate -rttituṃ), anuvṛt anusṛ (c. 1. -sarati -sarttuṃ), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhā -tuṃ), nityam anusṛtya āyāsaṃ jan (c. 10. janayati -yituṃ).

DOG-BRIER or DOG-ROSE, s. javāpuṣpaḥ kaṇṭakagulmaḥ oḍrapuṣpaḥ kaṇṭakastambaḥ.

DOG-CHEAP, a. śvamāṃsavat or vimāṃsavad alpamūlyenaṃ kreyaḥ -yā -yaṃ svalpamūlyaḥ -lyā -lyaṃ svalpārghaḥ -rghā -rghaṃ.

DOG-DAYS, s. śvadināni n. pl., atyuṣṇakālaḥ atyuṣṇasamayaḥ sūryyadināni śrāvaṇāt prabhṛti bhādraparyyantaṃ kālaḥ.

DOG-FANCIER, s. śvakrīḍī m. (n) śvagaṇikaḥ śvāgaṇikaḥ.

DOGGED, a. (Sullen, obstinate) vakrabhāvaḥ -vā -vaṃ karkaśabhāvaḥ -vā -vaṃ jaḍaḥ -ḍā -ḍaṃ stabdhaḥ -bdhā -bdha kaṭhinaḥ -nā -naṃ niṣṭhuraḥ -rā -raṃ.

DOGGEDLY, adv. vakrabhāvena karkaśabhāvena jāḍyena niṣṭhuraṃ karkaśaṃ.

DOGGEDNESS, s. bhāvavakratā kārkaśyaṃ jāḍyaṃ jaḍatā naiṣṭhuryyaṃ kāṭhinyaṃ.

DOGGEREL, a. (Irregular, as verses) aparimitacaraṇaḥ -ṇā -ṇaṃ aparimitapadaḥ -dā -daṃ viṣamaḥ -mā -maṃ; 'doggerel verse,' kukavitā mandakavitā nīcakavitā.

DOGGISH, a. śvaśīlaḥ -lā -laṃ śauvaḥ -vī -vaṃ kukkurācāraḥ -rā -raṃ śvavṛttiḥ ttiḥ -tti śvāpadaḥ -dī -daṃ śauvāpadaḥ -dī -daṃ; 'a doggish fellow,' śvanaraḥ; 'a doggish life,' śvavṛttiḥ f.

DOGGISHNESS, s. śauvaṃ śvaśīlatā kukkurācāratvaṃ śvabhāvaḥ paśutā

DOG-GRASS, s. tṛṇabhedaḥ tṛṇaṃ kakṣaḥ ghāsaviśeṣaḥ.

DOG-HEARTED, a. śvahṛdayaḥ -yā -yaṃ kukkurahṛdayaḥ -yā -yaṃ kaṭhinahṛdayaḥ -yā -ya.

DOG-HOLE, s. śvavilaṃ śvagarttaḥ kukkuragarttaḥ śvavivaraṃ śvabhraṃ adhamasthānaṃ.

DOG-KEEPER, s. śvapoṣakaḥ śvavān m. (t) śvāgaṇikaḥ śvapacaḥ.

DOG-KENNEL, s. kukkurālayaḥ śvagṛhaṃ kukkuragṛhaṃ kukkurāgāraṃ.

DOG-LOUSE, s. śvayūkā kukkurayūkā śvakīṭaḥ kukkurakīṭaḥ.

DOGMA, s. mataṃ tattvaṃ sūtraṃ vidhiḥ m., sammataṃ niyamaḥ ādeśaḥ nirdeśaḥ vyavasthā.

DOGMATIC, DOGMATICAL, a. ādeśakaḥ -kā -kaṃ or nirdeśakaḥ svamatābhimānī -ninī -ni (n) sadharṣaṃ svamatavādī -dinī -di (n) or svamatāvalambī mbinī -mbi (n) matasaṃsthāpanaḥ -nā -naṃ naiyamikaḥ -kī -kaṃ vaidhikaḥ -kī -kaṃ sautraḥ -trī -traṃ.

DOGMATICALLY, adv. ādeśakaprakāreṇa sanirdeśaṃ dṛḍhaniścayapūrvvaṃ sadharṣaṃ.

DOGMATISM, s. svamatābhimānaṃ svamatasaṃsthāpanaṃ sadharṣaṃ svamatavādaḥ or svamatā-valambanaṃ dṛḍhoktiḥ f.

DOGMATIST, DOGMATISER, s. dharṣapūrvvaṃ or garvvapūrvvaṃ svamatavādī m. (n) or svamatābhimānī m. (n) or tattvavādī.

To DOGMATISE, v. n. sadharṣaṃ or sagarvvaṃ svamataṃ vad (c. 1. vadāta -dituṃ), dṛḍhoktyā svamataṃ saṃsthā in caus. (-sthāpayati -yituṃ) tattvāni dharṣeṇa vad

DOG'S EAR, s. kukkurakarṇaḥ śvakarṇaḥ pustakapatrakoṇe śvakarṇākāraḥ puṭaḥ.

DOG-SICK, a. kukkuravad vamanakārī -riṇī -ri (n).

DOG'S-MEAT, s. śvamāṃsaṃ kukkuramāṃsaṃ vimāṃsa kukkurāhāraḥ ucchiṣṭānaṃ.

DOG-STAR, s. kukkurasaṃjñā tārā yasyām uditāyām atyuṣṇakālo bhavati.

[Page 204a]

DOG'S-TOOTH, s. śvādantaḥ śvadaṃṣṭrā kukkuradantaḥ

DOG-TRICK, s. śvavṛttaṃ śvaceṣṭitaṃ śvakarmma n. (n) duśceṣṭitaṃ kuceṣṭā.

DOG-WEARY, a. kukkuravat pariśrāntaḥ -ntā -ntaṃ atiklāntaḥ -ntā -ntaṃ.

DOINGS, s. pl. (Things done) caritraṃ caritaṃ ceṣṭitaṃ viceṣṭitaṃ kṛtaṃ karmma n. (n) vidhānaṃ vyāpāraḥ ceṣṭā vṛttaṃ.
     --(Conduct) vyavahāraḥ ācāraḥ ācaritaṃ cāritryaṃ vṛttiḥ f., caryyā pravṛttiḥ f., rītiḥ f.

DOLE, s. (That which is dealt, a part, share) bhāgaḥ aṃśaḥ vibhāgaḥ bhājitaṃ bhājyaṃ uddhāraḥ upahāraḥ khaṇḍaṃ chedaḥ bhinnaṃ vaṇṭaḥ.
     --(Gratuity) pāritoṣikaṃ.
     --(Grief) śokaḥ duḥkhaṃ.

To DOLE, v. a. pṛthak pṛthag vibhaj (c. 1. -bhajati -te -bhaktuṃ), vibhāgaśaḥ or aṃśāṃśi dā.

DOLEFUL, DOLESOME, a. saśokaḥ -kā -kaṃ śocanaḥ -nā -naṃ śokārttaḥ -rttā -rttaṃ duḥkhī -khinī -khi (n) samanyuḥ -nyuḥ -nyu biṣādī -dinī -di (n) udvignaḥ -gnā -gnaṃ ugraḥ -grā -graṃ.

DOLEFULLY, adv. saśokaṃ saviṣādaṃ sodvegaṃ saduḥkhaṃ sotkaṇṭhaṃ sakhedaṃ ugraṃ.

DOLEFULNESS, DOLESOMENESS, s. śokaḥ duḥkhaṃ vipādaḥ viṣaṇatā manyuḥ m., khedaḥ udvegaḥ anāhlādaḥ ugratvaṃ udvignatā mlāniḥ f., manomlāniḥ f., duḥkhitvaṃ.

DOLL, s. putrikā dāruputrikā pāñcālikā pāñcalikā pāñcālī puttalī dārugarbhā dārustrī śālabhañjī -ñjikā śālāṅkī kuruṇṭī yāpā añjalikārikā.

DOLLAR, s. (A silver coin) rūpyamudrā raupyamudrā.

DOLORIFIC, a. duḥkhakaraḥ -rī -raṃ vyathākaraḥ -rī -raṃ pīḍākaraḥ -rī -raṃ.

DOLOROUS, a. saśokaḥ -kā -kaṃ śokamayaḥ -yī -yaṃ duḥkhamayaḥ -yī -yaṃ śokānvitaḥ -tā -taṃ nsamanyuḥ -nyuḥ -nyu khedānvitaḥ -tā -taṃ.

DOLOUR, DOLOR, s. śokaḥ duḥkhaṃ khedaḥ manyuḥ m., kleśaḥ.

DOLPHIN, s. (Kind of sea-fish) samudrīyamatsyabhedaḥ.
     --(The constel-lation) śraviṣṭhā dhaniṣṭhā.

DOLT, s. sthūlabuddhiḥ m., sthūladhīḥ m., mandabuddhiḥ mūrkhaḥ mūḍhaḥ jaḍaḥ.

DOLTISH, a. jaḍavuddhiḥ -ddhiḥ -ddhi mandamatiḥ -tiḥ -ti sthūlaḥ -lā -laṃ.

DOLTISHLY, adv. mūḍhavat jaḍavat mūrkhavat jāḍyena barbbaravat.

DOLTISHNESS, s. sthūlabuddhitvaṃ mandamatitvaṃ jaḍatā -tvaṃ jāḍyaṃ mūḍhatā mūrkhatā nirbuddhitā avijñatā.

DOMAIN. s. (Territory governed) rāṣṭraṃ viṣayaḥ deśaḥ pradeśaḥ.
     --(Empire) rājyaṃ.
     --(Estate, possession) bhūmiḥ f., adhikāraḥ ādhi-kāraṇyaṃ rivathaṃ.

DOME, s. (Cupola) arddhagolākāraṃ prāsādaśṛṅgaṃ or harmyaśikharaṃ.

DOMESTIC, s. (One who lives in the family) gṛhavāsī m. (n) antevāsī m. (n) āntarveśmikaḥ.
     --(Servant) bhṛtyaḥ bhṛtakaḥ anujīvī m. (n) gṛhadāsaḥ preṣyaḥ karmmakaraḥ sevakaḥ yaricaraḥ; 'female domestic.' dāsī preṣyā.

DOMESTIC, a. (Belonging to one's house or family) gṛhyaḥ -hyā -hyaṃ gṛhasambandhī -ndhinī -ndhi (n) āntarveśmikaḥ -kī -kaṃ gṛhajaḥ -jā -jaṃ gṛhajātaḥ -tā -taṃ bhṛtyaḥ -tyā -tyaṃ āvasathikaḥ -kā -kaṃ; 'domestic affairs,' gṛhakāryyaṃ gṛhaṣyāpāraḥ; 'domestic chaplain,' kulācāryyaḥ kulavipraḥ; 'domestic contentions,' gṛhachidraṃ gṛhabhedaḥ gṛhakalahaḥ; 'domestic duties,' kulācāraḥ; 'domestic slave,' gṛhadāsaḥ -sī; 'bewildered with domestic cares,' gṛhamūḍhadhīḥ.
     --(Not wild) gṛhyakaḥ -kā -ka. grāmyaḥ -myā -myaṃ grāmavāsī -simī -si (n); 'a domestic cock,' gṛhakukkuṭaḥ grāmakukkuṭaḥ; 'a domestic pigeon,' gṛhakapotakaḥ.
     --(Staying much at home) gṛhārūḍhacetāḥ m. (s) gehaśūraḥ gṛhapriyaḥ gṛhavāsī m. (n).
     --(Pertaining to one's country) daiśikaḥ -kī -kaṃ deśa prefixed in comp., abhinnadeśīyaḥ -yā -yaṃ; 'intestine broil,' janapadabhedaḥ.

To DOMESTICATE, v. a. gṛhyakaṃ -kāṃ -kaṃ kṛ gṛha puṣ (c. 10. poṣayati -yituṃ).

DOMESTICATED, p. p. gṛhyakaḥ -kā -kaṃ gṛhapuṣṭaḥ -ṣṭā -ṣṭaṃ chekaḥ -kā -kaṃ grāmyaḥ -myā -myaṃ saṃsthaḥ -sthā -sthaṃ.

DOMICILE, s. gṛhaṃ vāsasthānaṃ vasatiḥ f., niṣāsaḥ āvāsaḥ adhivāsaḥ samāvāsaḥ avasthānaṃ veśma n. (n) ālayaḥ nilayaḥ āyatanaṃ.

DOMICILED, p. p. kṛtavāsaḥ -sā -saṃ kṛtālayaḥ -yā -yaṃ samāvāsitaḥ -tā -taṃ.

DOMINANT, a. prabhūtaḥ -tā -taṃ prabhavaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu pradhānaḥ -nā -naṃ prabalaḥ -lā -laṃ atirekī -kiṇī -ki (n) sātiśayaḥ -yā -yaṃ prakṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhiṣṭhātā -trī -tṛ (tṛ) agrasthaḥ -sthā -sthaṃ.

To DOMINATE, v. n. prabhū atiric in pass. (-rivyate) udric vyatiric adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), adhyās (c. 2. -āste -āmituṃ), praśāsa (c. 2. -śāsti -śāsituṃ).

DOMINATION, s. prabhutvaṃ prabhaviṣṇutā prādhānyaṃ ādhiyatyaṃ īśatvaṃ aiśvayyaṃ adhikāraḥ rājatvaṃ rājyaṃ śāsanaṃ praśāsanaṃ prabalatā.

To DOMINEER, v. n. dharpeṇa śās (c. 2. śāsti śāsituṃ) or īś (c. 2. īṣṭe īśituṃ), bhartsanapūrvvam ādhipatyaṃ kṛ dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ).

DOMINEERING, a. dharṣī -rṣiṇī -rṣi (n) dhṛṣṭaḥ -ṣṭā -ṣṭaṃ bhartsanakārī -riṇī -ri (n) madoddhataḥ -tā -taṃ madodagraḥ -grā -graṃ utsiktaḥ -ktā -ktaṃ.

DOMINICAL, a. prabhudivasaviṣayakaḥ -kā -kaṃ viśrāmavārasambandhī -ndhinī -ndhi (n); 'dominical letter.' prabhuvāralākṣaṇiko varṇaḥ viśrāmavārasūcakam akṣaraṃ.

DOMINICAL, s. (The Lord's-day) īśvaradivasaḥ prabhudinaṃ viśrāmavāraḥ ravivāraḥ bhaṭṭārakavāraḥ.

DOMINICAN, s. ḍāminikamatāvalambī sannyāsiviśeṣaḥ yogī m. (n) tapasvī m. (n).

DOMINION, s. aiśvaryyaṃ rājyaṃ rājatvaṃ prabhutvaṃ īśatvaṃ aṃdhikāraḥ ādhipatyaṃ śāsanaṃ.
     --(Country governed) rāṣṭraṃ viṣayaḥ deśaḥ pradeśaḥ.

DOMINO, s. (A long cloak used as a disguise) viḍambanayogyo dīrdhaprāvāraḥ.
     --(An oblong piece of ivory) śalākā dantādimayo dīrghacaturasraḥ.

DON, s. āryyaḥ mahāśayaḥ sujanaḥ mahānubhāvaḥ pradhānalokaḥ śiṣṭalokaḥ.

DONARY, s. dharmmārthaṃ dattaṃ īśvarāya dattaṃ vastu or dravyaṃ.

DONATION, s. dānaṃ pradānaṃ dattaṃ pradeyaṃ sampradānaṃ dāyaḥ upahāraḥ upāyanaṃ vitaraṇaṃ vimarjjanaṃ utsarjjanaṃ tyāgaḥ viśrāṇanaṃ aṃhatiḥ f., pradā dādaḥ dā daṃ haraṇaṃ pratipādanaṃ vihāpitaṃ sparśanaṃ.

DONATIVE, s. dānaṃ pradānaṃ vitaraṇaṃ visarjjanaṃ pāritoṣikaṃ.

DONE, p. p. kṛtaḥ -tā -ta anuṣṭhitaḥ -tā -taṃ ācaritaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ vṛttaḥ -ttā -ttaṃ sampāditaḥ -tā -taṃ.

DONEE, s. dānagrāhī m. (n) dānagrahītā m. (tṛ) deyī m. (n).

DONGEON or DONJON, s. durgamadhye suguptasthānaṃ durgaguptiḥ f., durgakoṭiḥ f.; durgaśikharaṃ. See DUNGEON.

DONKEY, s. garddabhaḥ kharaḥ rāsabhaḥ; 'donkey-cart,' kharayānaṃ; 'bray of a donkey;' kharanādaḥ khārkāraḥ.

DONOR, s. dātā m. (tṛ) pradātā dāyakaḥ dākaḥ dādī m. (n) dānakarttā m. (rttṛ).

DOODLE, s. alpabuddhiḥ m., alpadhīḥ m., mūrkhaḥ durmatiḥ m. abaddhajalpī m. (n).

To DOOM, v. a. (Condemn to punishment) daṇḍ (c. 10. daṇḍayati -yituṃ).
     --(To death) vadhadaṇḍārhaṃ -rhāṃ -rhaṃ jñā (c. 9. jānāti jñātuṃ), vadhadaṇḍājñāṃ kṛ.
     --(Consign) in caus. (arpayati -yituṃ) samṛ pratipad in caus. (-pādayati -yituṃ) nikṣip (c. 6. -kṣipati -kṣeptuṃ), niyuja (c. 7. -yunakti -yoktuṃ).
     --(Destine) prakḷp (c. 10. -kalpayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ).
     --(Judge) vicar in caus. (-cārayati yituṃ) nirṇī (c. 1. -ṇayati -ṇetuṃ).

DOOM, s. (Judgment) vicāraḥ antimavicāraḥ.
     --(Sentence) nirṇayaḥ ādharṣaṇaṃ.
     --(Condemnation) daṇḍaḥ -ṇḍanaṃ daṇḍājñā daṇḍayogaḥ.
     --(State to which one is destined) bhavitavyatā vidhiḥ m., kāla-niyogaḥ vihitadaśā diṣṭaṃ niyatiḥ f.
     --(Ruin) antaṃ kṣayaḥ nāśaḥ.

DOOMED, p. p. daṇḍitaḥ -tā -taṃ prakalpitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ vicāritaḥ -tā -taṃ nirṇītaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ or kālaniyuktaḥ.

DOOMSDAY, s. vicāradinaṃ mahāvicāradinaṃ sarvvalokavicāraṇadivasaḥ.

DOOMSDAY-BOOK, DOMESDAY-BOOK, s. pūrvvakāle śvetadvīparājājñayā likhitaṃ sarvvakṣetraparisaṃkhyārūpaṃ pustakaṃ kṣetrasaṅgrahapustakaṃ.

DOOR, s. dvāraṃ dvāḥ f. (r) kapāṭaḥ -ṭaṃ kavāṭaḥ -ṭaṃ araraḥ -rī -riḥ m. alāraḥ gṛhamukhaṃ pratihāraḥ pratīhāraḥ.
     --(Entrance) praveśaḥ -śanaṃ mukhaṃ veśikā pratihāraṇaṃ.
     --(Passage) pathaḥ; 'principal door,' siṃhadvāraṃ; 'private door,' antardvāraṃ pracchannadvāraṃ pracchannaṃ; 'back door,' pakṣadvāraṃ pakṣakaḥ; 'in doors,' gṛhasthitaḥ; 'out of doors,' gṛhavahiḥsthaḥ sthānāntarīgataḥ; 'next door to,' nikaṭasthaḥ -sthā -sthaṃ anantaravarttī -rttinī -rtti (n); 'leaf of a door,' dvāraśākhā.

DOOR-CASE, s. dvāraparigataṃ kāṣṭhādi dvāramañcakaḥ.

DOOR-KEEPER, s. dvārapālaḥ dvārasthaḥ dvārarakṣakaḥ dvārī m. (n) dvāḥsthaḥ dvāḥsthitaḥ dvārādhvakṣaḥ pratihāraḥ pratīhāraḥ -rī f.

DOOR-POST, s. dvārastambhaḥ dvārasthūṇā dvārakāṣṭhaṃ dvāradāruḥ m.

DOOR-SILL, s. dvārapiṇḍī dehaliḥ f. -lī gṛhataṭī gṛhāvagrahaṇī ruṇḍikā asuraḥ uḍumbaraḥ.

DORIC, a. (Architecture) gṛhanirmmāṇe viśeṣamārgaḥ or rītiviśeṣaḥ.

DORMANT, a. suptaḥ -ptā -ptaṃ prasuptaḥ -ptā -ptaṃ śayitaḥ -tā -taṃ śayānaḥ -nā -naṃ nidritaḥ -tā -taṃ nidrāṇaḥ -ṇā -ṇaṃ.
     --(Concealed) pracchannaḥ -nnā -nnaṃ guptaḥ -ptā -ptaṃ.

DORMITORY, s. śayyāgṛhaṃ śayanagṛhaṃ śayanaśālā nidrāśālā svapnaniketanaṃ viśrāmaśālā śayanāgāraḥ.
     --(Burial-place) śmaśānaṃ pretavanaṃ pitṛvanaṃ.

DORMOUSE, s. atinidrāluḥ kṣudramūṣikabhedaḥ atisvapnaśīlo mūṣikaḥ.

DORSAL, a. pṛṣṭhyaḥ -ṣṭhyā -ṣṭhyaṃ pṛṣṭhasambandhī -ndhinī -ndhi (n).

DORSEL, DORSER, DOSSER, s. pṛṣṭhenavāhanayogyaḥ piṭakaḥ or peṭakaḥ or karaṇḍaḥ.

DOSE, s. yad bheṣajam ekavāre rogiṇe deyaṃ or rogiṇā peyaṃ or nigaraṇīyaṃ. bheṣajamātrā auṣadhamātrā rogiyogya auṣadhabhāgaḥ deyaṃ peyaṃ pānaṃ; 'a small dose of medicine,' auṣadhasya alpabhāgaḥ.

To DOSE, v. a. rogiṇā nigaraṇīyam auṣadhabhāgaṃ dā, (c. 3. dadāti dātuṃ), bheṣajaṃ dā bhiṣaj (nom. bhiṣajyati -rjituṃ), auṣadhīkṛ.

DOSSIL, s. (Pledget of lint on a sore) vikeśikā.

DOT, s. vinduḥ m., śūnyaṃ vipruṭ f. () or vipluṭ khaṃ kaṇaḥ aṅkaḥ.

To DOT, v. a. vindunā aṅk (c. 10. aṅkayati -yituṃ) or cihna (c. 10. cihnayati -yituṃ).

DOTAGE, s. bāliśabuddhitvaṃ bāliśatā bāliśyaṃ buddhināśaḥ buddhivaikalyaṃ hatabuddhitvaṃ buddhikṣīṇatā jñānahāniḥ f., buddhilopaḥ daurbalyaṃ jīrṇāvasthā.
     --(Excessive fondness) atyantānurāgaḥ atyantaprema n. (n).

DOTAL, a. yautukasambandhī -ndhinī -ndhi (n) audvāhikaḥ -kī -kaṃ śaulkaḥ -lkī -lkaṃ śaulkikaḥ -kī -kaṃ strīdhanaviṣayaḥ -yā -yaṃ.

DOTARD, s. bāliśamatiḥ m., jarāturaḥ hatabuddhiḥ m., kṣīṇabuddhiḥ m., bāliśaḥ ativṛddhaḥ.

To DOTE, v. n. (Be silly through age) ativṛddhatvād bāliśabuddhiḥ -ddhiḥ -ddhi bhū or muh (c. 4. muhyati mohituṃ).
     --(Love to excess) atyanurāgavān -vatī -vat or atyantānuraktaḥ -ktā -ktaṃ bhū or as; 'I dote upon her,' tayā atyanurāgavān asmi.

DOTING, a. atyanurāgavān -vatī -vat (t) atyanuraktaḥ -ktā -ktaṃ.

DOTINGLY, adv. atyanurāgeṇa atyanurāgapūrvvaṃ sātyanurāgaṃ sātisnehaṃ.

DOTTED, p. p. cihnitaḥ -tā -taṃ aṅkitaḥ -tā -taṃ citritaḥ -tā -taṃ.

DOUBLE, a. dviguṇaḥ -ṇā -ṇaṃ dvaidhaḥ -dhī -dhaṃ dvikaḥ -kā -kaṃ dvividhaḥ -dhā -dhaṃ dviprakāraḥ -rā -raṃ dviguṇasaṃkhyaḥ -khyā -khyaṃ dviguṇaparimāṇaḥ -ṇā -ṇaṃ ubhayaḥ -ye siny. and pl. only, dvi in comp., as, 'having double leaves.' dviparṇaḥ -rṇā -rṇaṃ; 'having a double row of teeth,' ubhayatodan -datī -dat (t) or dvidan; 'for a double object,' ubhayārthaṃ.
     --(Deceitful) vijihmaḥ -hmā -hmaṃ anṛjuḥ -juḥ -ju vañcakaḥ -kā -kaṃ.

DOUBLE, s. (Twice the quantity) dviguṇaṃ dvaidhaṃ dvikaṃ dvis dvikṛtvas.
     --(Trick) chalaṃ kapaṭaḥ -ṭaṃ upāyaḥ prāyā vyapadeśaḥ.
     --(A turn) viparivarttanaṃ.

To DOUBLE, v. a. dviguṇīkṛ dviguṇa (nom. dviguṇayati -yituṃ), guṇīkṛ.
     --(Fold) puṭīkṛ puṭa (nom. puṭayati -yituṃ), 'to double a cape,' antarīpaṃ parito naukrayā vah in pass. (uhyate); 'to double the fist,' muṣṭiṃ bandh (c. 9. badhnāti bandhuṃ).

To DOUBLE, v. n. dviguṇībhū.
     --(Turn in running) viparivṛt (c. 1. -varttate -rttituṃ).
     --(Play tricks) māyāṃ kṛ kuhakaṃ kṛ kapaṭaṃ kṛ vyapadiś (c. 6. -diśati -deṣṭuṃ).

DOUBLED, p. p. dviguṇitaḥ -tā -taṃ dviguṇīkṛtaḥ -tā -taṃ guṇīkṛtaḥ -tā -taṃ. (Folded) puṭitaḥ -tā -taṃ puṭīkṛtaḥ -tā -taṃ.

DOUBLE-DEALER, s. dvivyāpārī m. (n) dvivyavahārī m. (n) ubhayavidhaḥ dvikarmmā m. (n) māyī m. (n) kapaṭī m. (n) kāpaṭikaḥ asaralaḥ.

DOUBLE-DEALING, s. dvivyāpāraḥ dvivyavahāritvaṃ kapaṭaḥ chalaṃ māyā asāralyaṃ śaṭhatā vyājaḥ vaidagdhyaṃ.

DOUBLE-DYED, p. p. dvirañjitaḥ -tā -taṃ dviraktaḥ -ktā -ktaṃ dvikaṣāyitaḥ -tā -taṃ.

DOUBLE-EDGED, a. dvidhāraḥ -rā -raṃ ubhayatas tīkṣṇaḥ -kṣṇā -kṣṇaṃ.

DOUBLE-FACED, a. dvimukhaḥ -khī -khaṃ dvivadanaḥ -nī -naṃ ubhayatomukhaḥ -khī -khaṃ.

DOUBLE-FORMED, a. dvirūpaḥ -pī -paṃ dvyākāraḥ -rā -raṃ dviprakāraḥ -rā -raṃ.

DOUBLE-HEADED, a. dviśīrṣakaḥ -kā -kaṃ dviśirāḥ -rāḥ -raḥ (s) dvimūrddhaḥ -rddhī -rddhaṃ.

DOUBLE-MEANING, s. dvyarthaḥ sandigdhārthaḥ dvirūpaḥ upādānaṃ.

DOUBLE-MINDED, a. dvimanaskaḥ -skā -skaṃ dvimanāḥ -nāḥ -naḥ (s).

DOUBLE-NATURED, a. dvibhāvaḥ -vā -vaṃ dvidhātuḥ -tuḥ -tu.

DOUBLE-TONGUED, a. dvijihvaḥ -hvā -hvaṃ dvirasanaḥ -nā -naṃ mithyāvādī -dinī -di (n) or asatyavādī anṛtavāk m. f. n.

DOUBLENESS, s. dvaiguṇyaṃ dvitvaṃ dvaitaṃ dvaividhyaṃ ubhayatvaṃ

DOUBLER, s. dviguṇakārī m. (n) dviguṇakṛt dvividhakarttā m. (rttṛ).

DOUBLET, antarīyaṃ urovastra uraśchadaḥ paridhānaṃ urorakṣaṇī.

DOUBLOON, s. videśīyasvarṇamudrāviśeṣaḥ.

DOUBLY, adv. ubhayatas ubhayathā dvidhā dviguṇaṃ dvividhaṃ.

To DOUBT, v. n. śaṅk (c. 1. śaṅkate -ṅkituṃ), abhiśaṅk āśaṅk viśaṅk pariśaṅk sandih (c. 2. -degdhi -gdhuṃ), vikḷp (c. 1. -kalpate -lpituṃ c. 10. -kalpayati -yituṃ), saṃśī (c. 2. -śete -śayituṃ), vicar in caus. (-cārayati -yituṃ) manasā dola (nom. dolāyate -yituṃ) or āndola (āndolayati -yituṃ) sandehaṃ kṛ.

To DOUBT, v. a. śaṅk (c. 1. śaṅkate -ṅkituṃ), pariśaṅk tapaviśvas (c. 2. -śvasiti -tuṃ), na pratī (c. 2. pratyeti -tuṃ rt. i), udvij (c. 6. -vijate -jituṃ),

DOUBT, s. sandehaḥ saṃśayaḥ śaṅkā āśaṅkā vikalpaḥ vikalpitaṃ vitarkaḥ viśayaḥ dvaidhaṃ vicikitsā dvāparaḥ.
     --(Uncertainty of mind) citta- vikṣepaḥ cittāndolanaṃ cittavibhramaḥ vyastatā vipratipattiḥ f., asthairyyaṃ anirṇayaḥ.
     --(Suspicion, distrust, fear) śaṅkā aviśvāsaḥ; apratyayaḥ bhayaṃ.
     --(Difficulty) śalyaṃ durgaṃ kṛcchraṃ kaṣṭhaṃ viṣamaṃ bādhā.
     --(Objection) bādhaḥ -dhakaṃ udgrāhaḥ; 'case of doubt,' sandehapadaṃ; 'cause of doubt,' śaṅkāspadaṃ; 'in doubt,' dolāyamānaḥ -nā -naṃ saṃśayāpannaḥ -nnā -nnaṃ śaṅkānvitaḥ -tā -taṃ saśaṅkaḥ -ṅkā -ṅkaṃ; 'without doubt,' asaṃśayaṃ.

DOUBTED, p. p. sandigdhaḥ -gdhā -gdhaṃ saṃśayitaḥ -tā -taṃ śaṅkitaḥ -tā -taṃ.

DOUBTER, s. saṃśayitā m. (tṛ) saṃśayātmā m. (n) sandigdhamatiḥ m., saṃśayāluḥ m., sandegdhā m. (gdhṛ) sandehakarttā m. (rttṛ); saṃśayakṛt.

DOUBTFUL, a. sandigdhaḥ -gdhā -gdhaṃ sāṃśayikaḥ -kī -kaṃ śaṅkanīyaḥ -yā -yaṃ saśaṅkaḥ -ṅkā -ṅkaṃ sasaṃśayaḥ -yā -yaṃ saṃśayāpannaḥ -nnā -nnaṃ śaṅkānvitaḥ -tā -taṃ saṃśayasthaḥ -sthā -sthaṃ saṃśayātmakaḥ -kā -kaṃ śaṅkāmayaḥ -yī -yaṃ sandihānaḥ -nā -naṃ vaikalpikaḥ -kī -kaṃ savikalpakaḥ -kā -kaṃ viśayī -yinī -yi (n).
     --(Ambiguous) sandigdhārthaḥ -rthā -rthaṃ aspaṣṭārthaḥ -rthā -rthaṃ.
     --(Questionable) āśaṅknīyaḥ -yā -yaṃ vitarkyaḥ -rkyā -rkyaṃ mīmāṃsyaḥ -syā -syaṃ; 'to render doubtful,' sandih in caus. (dehayati -yituṃ).

DOUBTFULLY, adv. sasaṃśayaṃ saśaṅkaṃ sandehena śaṅkayā savikalyaṃ savitarkaṃ.

DOUBTFULNESS, s. sandigdhatā saṃśayikatvaṃ sasaṃśayatā śaṅkanīyatvaṃ.

DOUBTINGLY, adv. sāśaṅkaṃ śaṅkāpūrvvaṃ śaṅkayā aviśvāsena apratyayāt.

DOUBTLESS, a. asaṃśayaḥ -yā -yaṃ asandigdhaḥ -gdhā -gdhaṃ niḥsandehaḥ -hā -haṃ.

DOUBTLESS, DOUBTLESSLY, adv. asaṃśayaṃ niḥsaṃśayaṃ niḥsandehena saṃśayaṃ vinā kaḥ sandehaḥ suniścitaṃ.

DOUCEUR, s. pāritopikaṃ upapradānaṃ upāyanaṃ utkocaḥ.

DOUGH, s. guṇḍikā jalaghaṭitaḥ śaktuḥ m., jalasaṃsṛṣṭaḥ śaktuḥ mardditaśaktuḥ piṣṭakaḥ apūppaḥ.

DOUGHTY, a. vīraḥ -rā -raṃ śūraḥ -rā -raṃ vikrāntaḥ -ntā -ntaṃ praśastaḥ -stā -staṃ,

To DOUSE, v. a. jale majj in caus. (majjayati -yituṃ) or nimajj or niviś in caus. (-veśayati -yituṃ).
     --(Put out) nirvā in caus. (-vāpayati -yituṃ).

DOVE, s. kapotaḥ kapotikā pārāvataḥ kalaravaḥ kaladhvaniḥ m., kalakaṇṭhaḥ.

DOVE-COT, DOVE-HOUSE, s. kapotapālikā viṭaṅkaḥ kapotāgāraḥ pārāvatālayaḥ.

DOVE-TAIL, s. kāṣṭhasandhiḥ m., dārusīvanaṃ kāṣṭhagranthanaṃ kapotabālākāraḥ kāṣṭhasandhiḥ m.

DOWAGER, s. mṛtabharttṛdhanabhāginī vidhavā nirnāthā raṇḍā mṛtabharttṛkā.

DOWDY, s. (Woman) virūpī -piṇī durveśinī durvasanā sthūlarūpī.

DOWER, DOWRY, s. (Jointure) strīdhanaṃ vidhavādhanaṃ strīvṛttiḥ f., svāmidattaṃ
     --(Wife's portion) yautukaṃ yautakaṃ yutakaṃ śulkaḥ audvāhikaṃ adhyāvāhanikaṃ.

DOWERED, a. yautukavatī śulkinī yautukaprāptā mṛtabharttṛdhanabhāginī.

DOWERLESS, a. yautukahīnaḥ -nā -naṃ śulkahīnaḥ -nā -naṃ nirdhanaḥ -nā -naṃ.

DOWLAS, s. (Coarse cloth) sthūlapaṭṭaṃ sthūlaśāṭakaḥ varāśiḥ m.

DOWN, s. (Soft feather) mṛdupakṣaḥ sukumārapakṣaḥ snigdhaparṇaḥ sukhasparśaḥ parṇaḥ.
     --(Fine hair) mṛduloma n. (n) snigdhaloma sukumāraloma.
     --(Down of the body) aṅgaruhaṃ tanuruhaṃ loma n. (n) roma n. (n) aṅkuraḥ.
     --(Down of plants) tṛṇaloma tṛṇakeśaḥ; 'down of the gourd,' alābūkaṭaṃ.
     --(Poor hilly land for pasturing sheep) avipracārayogyaṃ parvvatīyamarusthalaṃ tṛṇasaparvvataḥ nirvvanaparvvataḥ.

DOWN, prep. ava adhas; 'thrown down,' avapātitaḥ -tā -taṃ adhaḥpātitaḥ -tā -taṃ avakṣiptaḥ -ptā -ptaṃ adhaḥkṣiptaḥ -ptā -ptaṃ; 'put down,' adhaḥkṛtaḥ -tā -taṃ; 'fallen down,' adhaḥpatitaḥ -tā -taṃ; 'gone down,' adhogataḥ -tā -taṃ; 'laid down,' avatāritaḥ -tā -taṃ; 'hanging down,' avalambamānaḥ -nā -naṃ; 'to sit down,' upaviś (c. 6. -viśati -veṣṭuṃ); 'down to,' paryyantaṃ yāvat affixed, as, 'down to the present time,' adhunā yāvat.

DOWN, adv. adhas adhastāt nīce adho'dhas adhobhāgaṃ prati.
     --(Tending down) avāk avācīnaṃ avakaṭaṃ
     --(At the bottom) adhaḥsthaḥ -sthā -sthaṃ; 'ups and downs,' pātotpātāḥ m. pl.

DOWN-CAST, a. avasannaḥ -nnā -nnaṃ viṣaṇaḥ -ṇā -ṇaṃ viṣaṇavadanaḥ -nā -naṃ avanataḥ -tā -taṃ natamukhaḥ -khī -khaṃ adhomukhaḥ -khī -khaṃ adhovadanaḥ -nī -naṃ atrāṅmukhaḥ -khī -khaṃ adhodṛṣṭiḥ -ṣṭiḥ -ṣṭi dīnamukhaḥ -khī -khaṃ vimukhaḥ -khā -khaṃ dīnamanāḥ -nāḥ naḥ (s) dīnacetanaḥ -nā -naṃ.

DOWNFALL, s. dhvaṃsaḥ pradhvaṃsaḥ kṣayaḥ parikṣayaḥ nāśaḥ vināśaḥ atyayaḥ vyayaḥ ucchedaḥ utpāṭanaṃ adhaḥpatanaṃ.

DOWNFALLEN, a. adhaḥpatitaḥ -tā -taṃ parikṣīṇaḥ -ṇā -ṇaṃ dhvaṃsitaḥ -tā -taṃ.

DOWNHEARTED, a. viṣaṇaḥ -ṇā -ṇaṃ dīnamanāḥ -nāḥ -naḥ (s) or udvignamanāḥ or durmanāḥ dīnamanaskaḥ -skā -skaṃ dīnacetanaḥ -nā -naṃ mlānaḥ -nā -naṃ khidyamānaḥ -nā -naṃ utsāhahīnaḥ -nā -naṃ.

DOWNHILL, s. pravaṇabhūmiḥ f. pātukabhūmiḥ utsaṅgaḥ sthānaṃ kramaśo'dhogamyaṃ.

DOWNLOOKED, a. adhodṛṣṭiḥ -ṣṭiḥ -ṣṭi adhomukhaḥ -khī -khaṃ adhovadanaḥ -nī -naṃ avāṅmukhaḥ -khī -khaṃ namramukhaḥ -khī -khaṃ natamūrddhā -rddhā -rddha (n).

DOWNLYING, s. śayanakālaḥ śayyāgamanasamayaḥ viśrāmakālaḥ.

DOWNLYING, a. prāptaprasavakālā āsannaprasavavedanā prāptaśayanakālā.

DOWNRIGHT, adv. (Straight down) avakraṃ ajihmaṃ akuṭilaṃ avilomaṃ adho'dhas avāk.
     --(Plainly) vyaktaṃ suvyaktaṃ bhinnārthaṃ spaṣṭaṃ.
     --(Completely) su or ati prefixed, samyak sarvvatas akhilena

DOWNRIGHT, a. (Plain) spaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ suvyaktaḥ -ktā -ktaṃ.
     --(Direct) avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ akuṭilaḥ -lā -laṃ.

DOWNSITTING, s. upaveśaḥ -śanaṃ samupaveśanaṃ viśrāmaḥ.

DOWNWARD, a. adhastanaḥ -nī -naṃ adhogāmī -minī -mi (n) avāṅ -vācī -vāk (k) avācīnaḥ -nā -naṃ avakaṭaḥ -ṭā -ṭaṃ.
     --(Declivous) pravaṇaḥ -ṇā -ṇaṃ yātukaḥ -kī -kaṃ.

DOWNWARD, DOWNWARDS, adv. ava prefixed, adhas adho'dhas adhastāt avāk avācīnaṃ avakaṭaṃ; 'looking downwards,' adhodṛṣṭiḥ m. f.; 'going downwards,' adhogāmī -minī -mi (n).

DOWNY, a. (Covered with down or soft hair) mṛdulomavān -vatī -vat (t) mṛdulomā -mā -ma (n) snigdhaparṇaḥ -rṇā -rṇaṃ.
     --(Soft) sukhasparśaḥ -rśā -rśaṃ komalaḥ -lā -laṃ mṛduḥ -dvī -du sukumāraḥ -rā -raṃ.

DOWRY, s. yautukaṃ śulkaḥ. See DOWER.

DOWSE, s. āsphoṭaḥ -ṭanaṃ capeṭikā talaprahāraḥ karāghātaḥ capeṭāghātaḥ.

To DOZE, v. n. nidrā (c. 2. -drāti -tuṃ), svap (c. 2. svapiti svaptuṃ), prasvap nimīl (c. 1. -mīlati -lituṃ), śī (c. 2. śete śayituṃ), nidrāṃ kṛ alpanidrāṃ kṛ īṣannidrāṃ kṛ.

DOZEN, s. and a. dvādaśa m. f. n. (n) dvādaśakaḥ -kā -kaṃ dvādaśasaṃkhyakaḥ -kā -kaṃ.

DOZER, s. nidrāṇaḥ nidrāyamāṇaḥ īṣannidrākṛt m., śāyī m. (n).

DOZINESS, s. nidrā nidrāśīlatvaṃ śiśayiṣā nidrālutvaṃ śayālutā.

DOZY, a. nidrāluḥ -luḥ -lu śiśayiṣuḥ -ṣuḥ -ṣu svapnaśīlaḥ -lā -laṃ nidrāśīlaḥ -lā -laṃ suṣupsuḥ -psuḥ -psu naidraḥ -drī -draṃ nidrālasaḥ -sā -saṃ.

DRAB, s. (Low woman) bandhakī kulaṭā veśyā bhraṣṭā vyabhicāriṇī.
     --(Brown cloth) kapiśavastraṃ.

DRAB, a. (Dun-coloured) kapiśaḥ -śā -śaṃ kapilaḥ -lā -laṃ piṅgalaḥ -lā -laṃ.

[Page 207a]

DRACHM, DRACHMA, s. (Silver coin) rūpyamudrāviśeṣaḥ.
     --(Eighth part of a particular weight) viśeṣaparimāṇasya pādārddhaṃ.

DRAFF, s. ucchiṣṭaṃ śeṣaṃ bhuktāvaśeṣaṃ śeṣānnaṃ malaṃ khalaṃ kiṭṭaṃ asāraḥ.

DRAFFISH, DRAFFY, a. malinaḥ -nā -naṃ khalī -linī -li (n) asāraḥ -rā -raṃ.

DRAFT, s. (Order for money) huṇḍikā huṇḍikāpatraṃ. See DRAUGHT.

To DRAG, v. a. kṛṣ (c. 1. karṣati c. 6. kṛṣati kraṣṭuṃ karṣṭuṃ), ākṛṣ hṛ (c. 1. harati -te harttuṃ).
     --(Drag off, drag away) apakṛṣ avakṛṣ vyapakṛṣ apahṛ vyapahṛ.
     --(Drag out) utkṛṣ niṣkṛṣ uddhṛ nirhṛ utpaṭ in caus. (-pāṭayati -yituṃ).

To DRAG, v. n. kṛṣ in pass. (kṛṣyate) ākṛṣ.
     --(Proceed slowly) vilas (c. 1. -lambate -mbituṃ).

DRAG, s. (Instrument for dragging) ākarṣaṇī ākarṣaṇayantraṃ.
     --(Car) rathaḥ krīḍārathaḥ cakrayānaṃ.

DRAGGED, p. p. kṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ avakṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛtaḥ -tā -taṃ.

To DRAGGLE, v. a. paṅkena duṣ in caus. (dūṣayati -yituṃ) karddame luṭh in caus. (loṭhayati -yituṃ) karddamāntareṇa kṛṣ (c. 1. karṣati kraṣṭuṃ).

To DRAGGLE, v. n. karddame luṭh (c. 6. luṭhati -ṭhituṃ), karddameloṭhanād malinībhū paṅkāntareṇa kṛṣ in pass. (kṛṣyate).

DRAGGLE-TAIL, s. apariṣkṛtā strī avinītaveśinī.

DRAG-NET, s. ākarṣakajālaṃ ākarṣaṇī nadītale ākarṣaṇayogyaṃ jālaṃ.

DRAGON, s. nāgaḥ vyālaḥ ahiḥ m., bhujaṅgamaḥ pannagaḥ pakṣayuktaḥ sarpaḥ.

DRAGON-LIKE, a. nāgarūpaḥ -pī -paṃ vyālavad ugrasvabhāvaḥ -vā -vaṃ.

DRAGOON, s. aśvārūḍhaḥ sainyaḥ aśvārohī yoddhā m. (ddhṛ) sādī m. (n).

To DRAGOON, v. a. deśam aśvārūḍhasainyena viplutaṃ kṛ.

DRAIN, s. jalanirgamaḥ jalamārgaḥ nālaḥ praṇālaḥ nālī praṇālī parīvāhaḥ parivāhaḥ sāraṇiḥ f. -ṇī jalocchvāsaḥ udakagamanamārgaḥ jalavāhanī karddamāṭakaḥ saṅkaraḥ bhramaḥ vāhasaḥ; 'a village drain,' grāmasaṅkaraḥ.

To DRAIN, v. a. (Draw off gradually) kramaśo niḥsṛ in caus. (-sāra-yati -yituṃ) or nirgam in caus. (-gamayati -yituṃ) or niṣkṛṣ (c. 1, -karṣati -kraṣṭuṃ) or ākṛṣ or apavah (c. 1. -vahati -voḍhuṃ) or parivah or su in caus. (srāvayati -yituṃ) or niḥsru or utkṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(Dry up, exhaust) śuṣ in caus. (śoṣayati -yituṃ) ucchuṣ viśuṣ saṃśuṣ śuṣkīkṛ.
     --(Drink up) āpā (c. 1. -pivati -pātuṃ), prapā paripā.

DRAINED, p. p. śoṣitaḥ -tā -taṃ ucchoṣitaḥ -tā -taṃ parivāhitaḥ -tā -taṃ āpītaḥ -tā -taṃ śuṣkīkṛtaḥ -tā -taṃ recitaḥ -tā -taṃ nīrasīkṛtaḥ -tā -taṃ.

DRAKE, s. haṃsaḥ kalahaṃsaḥ rājahaṃsaḥ kādambaḥ varaṭaḥ kāmikaḥ.

DRAM, s. (A small quantity) alpikā alpabhāgaḥ.
     --(A draught of spirituous liquor) surāpānaṃ śuṇḍāmātrā surāmātrā.
     --(Drink to give courage) vīrapāṇaṃ.
     --(Spirituous liquor) śuṇḍā śīdhuḥ m. -dhu n. surā. vāruṇī madirā hālā; 'dram-shop,' śuṇḍāpānaṃ; 'keeper of one,' śauṇḍikaḥ -kī f.

DRAM-DRINKER, s. surāpaḥ -pī f., śuṇḍāpāyī -yinī f. (n) śīdhupaḥ -pī.

DRAMA, s. nāṭakaḥ prakaraṇaṃ rūpaṃ -pakaṃ yātrā. The following are various kinds: bhāṇaḥ vyāyogaḥ samavākāraḥ ḍimaḥ īhāmṛgaḥ aṅka vīthī prahasanaṃ.
     --(Minor drama) uparūpakaṃ. The following are various kinds: nāṭikā troṭakaṃ goṣṭhī maṭṭakaṃ napṭyasārakaḥ prasthānaṃ utathyaḥ kāvyaṃ preṅkhaṇaṃ hāsakaṃ saṃlāpakaṃ śrīgaditaṃ śilpakaṃ vilāsikā lāsikā durmallikā prakaraṇikā hallīṣaṃ bhāṇikā.
     --(The science or art of acting) nāṭyaṃ naṭacaryyā.

qfAMAwIC, qfAMAwICAL, a. nāṭakīyaḥ -yā -yaṃ nāṭakaviṣayaḥ -yā -yaṃ, kāvyaśāstrīyaḥ -yā -yaṃ yātrikaḥ -kī -kaṃ; 'dramatic language, nāṭyoktiḥ f.; 'dramatic rules,' nāṭyadharmmikaḥ; 'dramatic representation,' naṭacaryyā.

DRAMATICALLY, adv. nāṭyadharmmānusārāt nāṭakarūpeṇa kāvyaśāstrānusāreṇa.

DRAMATIS-PERSONAE, s. naṭanāmāni n. pl., naṭānāṃ nāmāvaliḥ f.

DRAMATIST, s. nāṭakaracakaḥ nāṭakakarttā m. (rttṛ) kāvyaśāstrajñaḥ rūpakanibandhā m. (ndhṛ).

DRAP, s. vastraṃ vasanaṃ paṭaḥ celaḥ -laṃ cailaṃ śāṭakaḥ -ka.

DRAPER, s. vastravikretā m. (tṛ) paṭavikrayī m. (n) vastrabāṇijyakārī m. (n).

DRAPERY, s. (The trade) vastrādikrayavikrayaḥ vastrakarmma n. (n) vastrabā-ṇijyaṃ.
     --(Cloth) vastraṃ paṭaḥ vāsaḥ n. (s).
     --(Dress of a picture. &c.) pracchadapaṭaḥ paricchadaḥ vasanaṃ ambaraṃ.

DRAUGHT, s. (Act of drinking) pānaṃ.
     --(Quantity drunk at once) pītaṃ peyaṃ pānaṃ ekapānaṃ; 'a draught of milk,' payaḥpāna
     --(Abstract) saṅgrahaḥ sāraḥ vastu vastumātraṃ.
     --(Delineation, sketch) ālekhyaṃ ālekhanaṃ pāṇḍulekhyaṃ citrārambhaḥ vastumātraṃ.
     --(Picture drawn, resemblance) citraṃ upamā -mānaṃ pratimānaṃ pratimūrttiḥ f.
     --(Detachment from the main army) mahāsainyamaghyād ānītaḥ sainyagulmaḥ.
     --(Sewer, drain) saṅkaraḥ karddamāṭakaḥ.
     --(Draught of a ship) yat jalaparimāṇaṃ nāvaṃ plāvayati.
     --(Order for money), See DRAFT. (Act of drawing) ākarṣaṇaṃ ākṛṣṭiḥ f.; 'a draught ox,' śākaṭaḥ prāsaṅgyaḥ prāptabhāraḥ.

DRAUGHT-BOARD, s. aṣṭāpadaṃ śāriphalaṃ -lakaṃ nayapīṭhī pañcanī pañcamī pañcārī.

DRAUGHT-HORSE, s. śākaṭaḥ -ṭikaḥ -ṭīnaḥ rathyaḥ pravahaṇavājī m. (n).

DRAUGHTS, s. aṣṭāpadakrīḍā śārikrīḍā; 'a piece at draughts,' śāriḥ m., śāraḥ sāriḥ, m., sāraḥ sārikā jatuputrakaḥ khelanī -linī nayaḥ; 'moving a piece at draughts,' pariṇāyaḥ parīṇāyaḥ

DRAUGHTSMAN, s. lekhakaḥ ālekhyakṛt citrakāraḥ citrakaraḥ

To DRAW, v. a. (Pull along) kṛṣ (c. 1. karṣati c. 6. kṛṣati -te kraṣṭuṃ karṣṭuṃ), ākṛṣ samākṛṣ parikṛṣ pratikṛṣ saṅkṛṣ.
     --(Drag forcibly) hṛ (c. 1. harati harttuṃ),
     --(Attract) ākṛṣ samākṛṣ pratikṛṣ samupakṛṣ; abhipraṇī (c. 1. -ṇayati -ṇetuṃ); 'she draws the eyes of all,' sarvvacakṣūṃṣi muṣṇāti.
     --(Lead, induce) ānī anunī.
     --(Win conciliate) ārādh (c. 10. -rādhayati -yituṃ), abhirādh anurañj (c. 10. -rañjayati -yituṃ).
     --(Receive, take) grah (c. 9. gṛhlāti grahītuṃ), labh (c. 1. labhate labdhuṃ), upalabh ādā upādā.
     --(Cause liquid to flow) sru in caus. (srāvayati -yituṃ) or muc (c. 6. muñcati moktuṃ c. 10. mocayati -yituṃ) or mokṣ (c. 10. mokṣayati -yituṃ) or avasic (c. 6. -siñcati -sektuṃ); 'draw blood,' raktaṃsru.
     --(Close curtains) tira-skariṇīṃ or yavanikāṃ saṃvṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ) or sampuṭīkṛ.
     --(Unclose curtains) tiraskeriṇīṃ vivṛ or vitatīkṛ.
     --(Repre-sent, form a picture) likh (c. 6. likhati lekhituṃ), ālikh abhilikh; citr (c. 10. citrayati -yituṃ).
     --(Describe) varṇ (c. 10 varṇayati -yituṃ).
     --(Unsheath a sword) khaṅgaṃ vikoṣ (nom. -koṣayati -yituṃ) or koṣād niḥsṛ in caus. (-sārayati -yituṃ) or vikoṣīkṛ.
     --(Inhale) śvas (c. 2. śvasiti -tuṃ), āśvas prāṇ (c. 2. prāṇiti -tuṃ, rt. an with pra).
     --(Suck the breast) stanaṃ pā (c. 1. pivati pātuṃ), dhe (c. 1. dhayati dhātuṃ).
     --(Extract) niṣkṛṣ utkṛṣ nirtuṃ.
     --(Extend, lengthen) tan (c. 8. tanoti -niṃtuṃ), vistṝ in caus. (-stārayati -yituṃ) drāgh nom. (drāghayati -yituṃ).
     --(Utter drawlingly) dīrghoccāraṇa kṛ.
     --(Bend a bow) dhanur visphur in caus (-spārayapri -yituṃ) or āyam (c. 1. -yacchati -yantuṃ).
     --(Derive) ānī niṣkṛṣ apavah (c. 1. -vahati -voḍhu).
     --(Cause to come out) niḥsṛ in caus. (-sārayati -yituṃ) nirgam in caus. (-gamayati -yituṃ) udbhū in caus. (-bhāvayati -yituṃ).
     --(Draw water) jalam uttul (c. 10. -tolayati -yituṃ).

To DRAW-AWAY, v. a. apakṛṣ apākṛṣ vyapakṛṣ vyapākṛṣ avakṛṣ vikṛṣ apanī (c. 1. -nayati -netuṃ), vyapanī apahṛ (c. 1. -harati -harttuṃ).

To DRAW-BACK, v. a. pratikṛṣ pratyādā pratyāhṛ (c. 1. -harati -harttuṃ), pratisaṃhṛ pratinī (c. 1. -nayati -netuṃ), pratyānī.

To DRAW-DOWN, v. a. (Bring on, produce) āvah (c. 1. -vahati -voḍhuṃ), utpad in caus. (-pādayati -yituṃ) jan (c. 10. janayati -yituṃ).

To DRAW-IN, v. a. saṃhṛ (c. 1. -harati -harttuṃ), pratisaṃhṛ pratyāhṛ upasaṃhṛ.

To DRAW-OFF, v. a. apakṛṣ apākṛṣ vyapakṛṣ avakṛṣ vikṛṣ apahṛ vyapahṛ apanī vyapanī vinī.
     --(Cause liquid to flow) su in caus. (sāvapati -yituṃ) muc (c. 6. muñcati moktuṃ).

To DRAW-ON, v. a. ākṛṣ samākṛṣ samupakṛṣ ānī abhipraṇī.
     --(Bring on, cause) āvah (c. 1. -vahati -voḍhuṃ), utpad in caus. (-pādayati -yituṃ).

To DRAW-OVER, v. a. (Induce) anunī ākṛṣ protsah in caus. (-sāhayati -yituṃ) prayuj in caus. (-yojayati -yituṃ).

To DRAW-OUT, v. a. (Extract) niṣkṛṣ utkṛṣ ākṛṣ nirhṛ uddhṛ udgrah (c. 9. -gṛhlāti -grahītuṃ), nirduh (c. 2. -dogdhi -gdhuṃ).
     --(Ex-tend, lengthen) tan (c. 8. tanoti -nituṃ), vitan vyātan vitatīkṛ vistṝ in caus. (-stārayati -yituṃ) dīrghīkṛ drāgha (nom. drāghayati -yituṃ).
     --(Beat out metal) udvarttanaṃ kṛ.
     --(Array an army) sainyaṃ vyūh (c. 1. -ūhate -hituṃ), vyūhena rac (c. 10. racayati -yituṃ), paṃktikrameṇa rac.

To DRAW-TOGETHER, v. a. samāhṛ saṃhṛ saṅgrah ekīkṛ samānī samūh (c. 1. ūhate -hituṃ).

To DRAW-UP, v. a. (Lift, raise) uttul (c. 10. -tolayati -yituṃ), uddhṛ utkṛṣ uddhah (c. 1. -vahati -voḍhuṃ).
     --(Compose in writing) likh (c. 6. likhati lekhituṃ), rac (c. 10. racayati -yituṃ), virac nibandh (c. 9. -badhnāti -bandhuṃ).

To DRAW, v. n. (As a beast of burden) kṛṣ (c. 1. karṣati c. 6. kṛṣati -te kraṣṭuṃ).
     --(As a weight) kṛṣ ākṛṣ.
     --(Contract) saṅkuc in pass. (-kucyate) saṅkocam i (c. 2. eti -tuṃ), saṃhṛ in pass. (-hriyate) saṃkṣip in pass. (-kṣipyate).
     --(Cause suppuration) pūyaṃ or pūyatvaṃ or pākaṃ jam in caus. (janayati -yituṃ) or utpad in caus. (-pādayati -yituṃ).

To DRAW-BACK, DRAW-OFF, v. n. apakram (c. 1. -krāmati -kramituṃ), vyapakram apasṛ (c. 1. -sarati -sarttuṃ), apayā (c. 2. -yāti -tuṃ), nivṛt (c. 1. -varttate -rttituṃ), pratinivṛt pārśve parivṛt parāvṛt palāy (c. 1. palāyate -yituṃ), avasthā (c. 1. -tiṣṭhati -sthātuṃ).

To DRAW-NEAR, DRAW-ON, v. n. (Approach) upasthā (c. 1. -tiṣṭhati -sthātuṃ), upavṛt (c. 1. varttate -rttituṃ), āgam (c. 1. -gacchati -gantuṃ), upāgam āyā (c. 2. -yāti -tuṃ).

DRAWBACK, s. (Deduction) uddhāraḥ uddhṛtabhāgaḥ bhāgapratidānaṃ.
     --(Loss of advantage) hāniḥ f., kṣatiḥ f., apacayaḥ apatritiḥ f., apāyaḥ.

DRAW-BRIDGE. s. jaṅgamasetuḥ m., calasetuḥ m., laghusetuḥ yo vikraṣṭum uttolayituṃ vā śakyate.

DRAWER, s. karpakaḥ ākarpakaḥ.
     --(A sliding case) calakoṣṭhaḥ calako-ṣṭhakaṃ sampuṭaḥ -ṭakaḥ bhājanaṃ.

DRAWERS, s. pl. (For the legs) kañcukaḥ śāṭakaḥ kaṭivastraṃ kaṭīpaṭaḥ jaṅghāparidhānaṃ

[Page 208b]

DRAWING, s. (Act of pulling) karṣaḥ -rṣaṇaṃ kṛṣṭiḥ f., ākarṣaḥ -rṣaṇaṃ ākṛṣṭiḥ f.; 'drawing of water, jalottolanaṃ.
     --(Representation) citraṃ citralekhā -likhanaṃ citraphalakaḥ ālekhyaṃ varttikārekhā pratinānaṃ pratimā pratirūpaṃ.
     --(Art of drawing) citrakarmma n. (n) citravidyā.

DRAWING-MASTER, s. citrakarmmavid m. citravidyopadeśakaḥ citralikhanavidyājñaḥ.

DRAWING-ROOM, s. darśanaśālā darśanagṛhaṃ upaveśanaśālā.
     --(Of a king) rājadarśanaṃ.

To DRAWL, v. n. dīrghoccāraṇena vad (c. 1. vadati -dituṃ), dīrdhodāharaṇaṃ kṛ mandaṃ mandaṃ vākyāni uccar in caus. (-cārayati -yituṃ).

DRAWLING, s. dīrghoccāraṇaṃ dīrghodāharaṇaṃ mandoccāraṇaṃ dīrghavyāharaṇaṃ.

DRAWN, p. p. (Pulled) karṣitaḥ -tā -taṃ kṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭāṃ.
     --(Delineated) ālikhitaḥ -tā -taṃ abhilikhitaḥ -tā -taṃ citritaḥ -tā -taṃ.
     --(Unsheathed) vikopaḥ -ṣā -ṣaṃ vikoṣīkṛtaḥ -tā -taṃ ullasitaḥ -tā -taṃ koṣānniḥsāritaḥ -tā -taṃ.
     --(Drawn up, lifted) uttolitaḥ -tā -taṃ udvāhitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ samudaktaḥ -ktā -ktaṃ. (Drawn up in array) vyūḍhaḥ -ḍhā -ḍhaṃ. vinyastaḥ -stā -staṃ vyūhena racitaḥ -tā -taṃ śreṇīvaddhaḥ -ddhā -ddhaṃ.
     --(Equal) samānaḥ -nā -naṃ tulyabalaḥ -lā -laṃ; 'a cart drawn by a horse,' aśvayuktaḥ or aśvaprayuktaḥ śakaṭaḥ; 'a chariot drawn by white horses,' śvetahayaira yukto rathaḥ.

DRAW-WELL, s. gambhīrakūpaḥ jalakūpī udakādhāraḥ.

DRAY, s. śakaṭaḥ -ṭaṃ gantrī gantrīrathaḥ cakrayānaṃ cāturaṃ aṣṭāgavaṃ.

DRAY-HORSE, s. śākaṭaḥ śākaṭikavājī m. (n) śakaṭāśvaḥ.

DRAY-MAN, s. śakaṭavāhakaḥ śākaṭikaḥ gantrīvāhakaḥ cāturikaḥ.

DREAD, s. trāsaḥ santrāsaḥ sādhvasaṃ bhayaṃ bhītiḥ f., bhīṣmaṃ bhīṣaṇaṃ.

DREAD, a. trāsakaraḥ -rī -raṃ bhīṣaṇaḥ -ṇā -ṇaṃ bhīmaḥ -mā -maṃ.

To DREAD, v. a. and n. bhī (c. 3. bibheti bhetuṃ) with abl. or gen. c. So also prabhī vibhī tras (c. 4. trasyati trasituṃ), vitras udvij (c. 6. -vijate -jituṃ).

DREADFUL, a. bhayaṅkaraḥ -rī -raṃ bhayānakaḥ -kā -kaṃ dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ bhīmaḥ -mā -maṃ bhayāvahaḥ -hā -haṃ trāsakaraḥ -rā -raṃ ṭhagra -grā -graṃ bhīrumayaḥ -yī -yaṃ bhairavaḥ -vā -vaṃ subhairavaḥ -vā -vaṃ raudraḥ -drī -draṃ ghoradarśanaḥ -nā -naṃ udvejanīyaḥ -yā -yaṃ.

DREADFULLY, adv. dāruṇaṃ ghoraṃ bhayānakaṃ ugraṃ bhairavaṃ raudraṃ.

DREADFULNESS, s. ghoratvaṃ dāruṇatā dāruṇyaṃ ugratvraṃ raudratā.

DREADLESS, a. trāmahīnaḥ -nā -naṃ niḥsādhvasaḥ -sā -saṃ nirbhayaḥ -yā -yaṃ.

DREAM, s. svapnaḥ svapnadarśanaṃ svapnasṛṣṭiḥ f., svapnaprapañcaḥ suptajñānaṃ supnavijñānaṃ svāpaḥ darśanaṃ svapnakalpitaṃ nidrā saṃveśaḥ.
     --(Vain fancy) mṛpārthakaṃ vṛthāvāsanā anarthakavāsanā mithyāvāsanā asambhabakalpanā durvāsanā anarthakacintā ābhāsaḥ anarthakabhāvanā; 'like a dream,' svapnavat.

To DREAM, v. n. (See images in sleep) svapraṃ dṛś (c. 1. paśyātaṃ draṣṭuṃ), svapna (nom. svapnāyate), utsvapna svapnakalpitaṃ dṛś
     --(Imagine, think) cint (c. 10. cintayati -yituṃ), bhū in caus. (bhāvayati -yituṃ), manasi or manasā kḷp (c. 10. kralpayati -yituṃ).
     --(Think idly) anarthakacintāṃ kṛ vṛthāvāsanāṃ kṛ asambhavakalpanāṃ kṛ.

To DREAM, v. a. (See in a dream) svapne dṛś (c. 1. yaśyati draṣṭuṃ).

DREAMER, s. svapnadarśakaḥ.
     --(A fanciful man) vṛthāvāsanākārī m. (n) durvāsanākṛt anarthakacintākaraḥ asambhavakalpayitā m. (tṛ).

DREAMY, a. svapnavān -vatī -vat (t) svapnamayaḥ -yī -ya.

DREARINESS, s. śūnyatā nirjanatvaṃ nirmanupyatā nirānandatā ghoratā.

DREARY, DREAR a. (Uninhabrted, gloomy, wild) nirjanaḥ -nā -naṃ nirmanuṣyaḥ -ṣyā -ṣyaṃ śūnyaḥ -nyā -nyaṃ tamasvī -svinī -svi (n) tāmasaḥ -sī -saṃ niṣprabhaḥ -bhā -bhaṃ jāṅgalaḥ -lī -laṃ āraṇyakaḥ -kā -kaṃ.
     --(Joyless) nirānandaḥ -ndā -ndaṃ.

DREDGE, s. (Drag-net) ākarṣaṇajālaṃ ākarṣaṇī ākarṣaṇayantraṃ.

To DREDGE, v. a. (Catch with a dredge) ākṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(Scatter flour on meat when roasting) pacyamānamāṃse cūrṇaṃ kṣip (c. 6. kṣipati kṣeptuṃ).

DREGGISH, DREGGY, a. malinaḥ -nā -naṃ samalaḥ -lā -laṃ khalī -linī -li(n).

DREGS. s. malaṃ khalaṃ kiṭṭaṃ ucchiṣṭaṃ śeṣaṃ kalaṅkaḥ amedhyaṃ avaskaraḥ apaskaraḥ kalkaṃ asāraḥ vinīyaḥ.

To DRENCH, v. a. klid in caus. (kledayati -yituṃ) sic (c. 6. siccati sektuṃ), samukṣ (c. 1. -ukṣati -kṣituṃ), abhyukṣ jalena pru in caus. (plāva-yati -yituṃ) samāplu.

DRENCH, s. (A draught) pānaṃ peyaṃ.
     --(Medicine for horses, &c.) aśvādinā nigaraṇīyam auṣadhaṃ.

DRENCHED, p. p. siktaḥ -ktā -ktaṃ samāplutaḥ -tā -taṃ praklinnaḥ -nnā -nnaṃ.

DRESS, s. veśaḥ veṣaḥ vastraṃ vāsaḥ n. (s) vasanaṃ paridhānaṃ bharaṇaṃ ābharaṇaṃ paricchadaḥ ambaraṃ bhūṣaṇaṃ vibhūṣaṇaṃ alaṅkāraḥ prasādhanaṃ ācchādanaṃ pratikarmma n. (n) sajjā saṃskāraḥ nepathpaṃ ākalpaḥ.

To DRESS, v. a. (Clothe) veṣṭ (c. 1. veṣṭate -ṣṭituṃ), pariveṣṭ praveṣṭ; āchad (c. 10. -chādayati -yituṃ), pravr (c. 5. -vṛṇoti -varituṃ -rītuṃ), saṃvye (c. 1. -vyayati -vyātuṃ), vastra (nom. vastrayati -yituṃ), paridhā in caus. (-dhāpa-yati -yituṃ) prasādh in caus. (-sādhayati -yituṃ) vasa in caus. (vāsayati -yituṃ) vivas prativas.
     --(Clothe one's self) vas (c. 2. vaste vasituṃ), pravas vivas paridhā (c. 3. -dhatte -dhātuṃ), vastrāṇi paridhā or āchad or āmuc (c. 6. -muñcati -moktuṃ).
     --(Adorn) bhūṣ (c. 1. bhūṣati -ṣituṃ c. 10. bhūṣayati -yituṃ); vibhūṣ paribhūṣ alaṅkṛ samalaṅkṛ pariṣkṛ.
     --(Prepare) kḷp (c. 10. kalpayati -yituṃ), upakḷp; saṃskṛ upaskṛ sajjīkṛ.
     --(Prepare food) annaṃ or māṃmaṃ pac (c. 1. pacati paktuṃ) or saṃskṛ, or śrā in caus. (śrapayati -yituṃ) or siddhīkṛ or sandhā (c. 3. -dadhāti -dhātuṃ).
     --(Dress the hair) keśān rac (c. 10. racayati -yituṃ).
     --(Trim, put in order) rac virac vidhā sajjīkṛ vinyas (c. 4. -asyati -asituṃ).
     --(Curry a horse) aśvaloma mṛj (c. 2. mārṣṭi -rṣṭu) or sammṛj.
     --(Dress leather) carmma pariṣkṛ.
     --(Cleanse) śudh in caus. (śodhayati -yituṃ) prakṣal (c. 10. -kṣālayati -yituṃ) nirṇij (c. 3. -nenekti -nektuṃ).
     --(Dress a wound) kṣataṃ pariṣkṛ auṣadhaṃ pratisṛ in caus. (-sārayati -yituṃ).

DRESSED, p. p. (Clothed) ācchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ veṣṭitaḥ -tā -taṃ vastraveṣṭitaḥ -tā -taṃ vāsitaḥ -tā -taṃ saveśaḥ -śā -śaṃ sacelaḥ -lā -laṃ savāsāḥ -sāḥ -saḥ (s) saṃvītaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ parihitaḥ -tā -taṃ veśī -śinī -śi (n) vastrānvitaḥ -tā -taṃ anagnaḥ -gnā -gnaṃ alaṅkṛtaḥ -tā -taṃ bhūṣitaḥ -tā -taṃ; 'well-dressed,' suveśaḥ -śā -śaṃ suvasanaḥ -nā -naṃ suvaḥ m. f. n. (s); 'ill-dressed,' durvāsāḥ -sāḥ -saḥ (s); 'dressed as a herdsman,' gopaveśaḥ or gopavāsāḥ; 'dressed as a hermit,' muniveśaḥ; 'dressed in yellow,' pītācaraḥ -rā -raṃ.
     --(Cooked) pakvaḥ -kvā -kvaṃ siddhaḥ -ddhā -ddhaṃ saṃskṛtaḥ -tā -taṃ śrāṇaḥ -ṇā -ṇaṃ śṛtaḥ -tā -taṃ śrapitaḥ -tā -taṃ praṇītaḥ -tā -taṃ upasampannaḥ -nnā -nnaṃ rāddhaḥ -ddhā -ddhaṃ; 'dressed food,' siddhānnaṃ; 'half dressed,' āpakvaḥ -kvā -kvaṃ; 'half-dressed grain,' pauliḥ m., abhyuṣaḥ abhyūṣaḥ abhyoṣaḥ.
     --(As a wound) pratisāritaḥ -tā -taṃ.

DRESSER, s. (One who dresses) ācchādakaḥ prasādhakaḥ -kā paridhānakṛt kalpakaḥ.
     --(Of hair) keśaracakaḥ.
     --(Table for dressing food) annasaṃskāraphalakaṃ pākaphalakaḥ.

DRESSING, s. (Putting on clothes) vastrācchādanaṃ vastraparidhānaṃ aṅgasaṃskāraḥ kalpanā vastramālyādivinyāsaḥ.
     --(Of food) annasaṃskāraḥ. pākaḥ pākaniṣpattiḥ f.
     --(Of a wound) pratisāraṇaṃ lepaḥ pralepaḥ vilepaḥ upadehaḥ upanāhaḥ.
     --(Chastisement) śāstiḥ f., daṇḍanaṃ vetrāghātaḥ.

DRESSING-GOWN, s. aṅgasaṃskārakāle bhṛto laghuprāvāraḥ.

DRESSING-ROOM, s. vastraparidhānaśālā ācchādanaśālā vibhūṣaṇāgāraḥ nepathyaṃ aṅgasaṃskāragṛhaṃ.

DRESS-MAKER, s. strīveśakāriṇī strīvastrakṛt f., strīveśanirmmāṇopajīvinī

DRESSY, a. darśanīyaḥ -yā -yaṃ darśanīyaveśī -śinī -śi (n).

To DRIB, v. a. uddhṛ (c. 1. -harati -harttuṃ), avachid (c. 7. -chinatti -chettuṃ).

To DRIBBLE, v. n. lavaśaḥ or vindukrameṇa syand (c. 1. syandate -ndituṃ) or prasyand śanaiḥ śanaiḥ kṣar (c. 1. kṣarati -rituṃ) or (c. 4. rīyate retuṃ) or sru (c. 1. sravati srotuṃ).

To DRIBBLE, v. a. lavaśaḥ or vindukrameṇa sru in caus. (srāvayati -yituṃ).

DRIBBLET, s. kaṇaḥ kaṇikā lavaḥ leśaḥ stokaḥ khaṇḍaṃ alpabhāgaḥ; 'in dribblets,' lapaśas alpālpaṃ stokaśam.

DRIED, p. p. śuṣkaḥ -ṣkā -ṣkaṃ śāvitaḥ -tā -taṃ viśīṣiteḥ -tā -taṃ ucchaṣkaḥ -ṣkā -ṣkaṃ gatarasaḥ -sā -saṃ avānaḥ -nā -naṃ vasuḥ -suḥ -su, dried flesh,' śaṣkamāṃsaṃ vallūraṃ; 'dried fruit,' vipradahaḥ; dried up, ucchoṣitaḥ -tā -taṃ.

DRIER, s. śoṣaṇaḥ śoṣakaḥ ucchoṣaṇaḥ -ṇī -ṇaṃ śuṣkakṛt.

DRIFT, s. (Tendeney, aim) pravṛttiḥ f., pravāhaḥ tātparyyaṃ anvayaḥ abhiprāyaḥ abhipretaṃ āśayaḥ uddeśaḥ prāvaṇyaṃ abhisandhiḥ m., ākāṃkṣā.
     --(Impulse) vegaḥ preraṇaṃ praṇodaḥ.
     --(Heap) rāśiḥ m. f., puñjaḥ citiḥ f., sañcayaḥ nikaraḥ; 'of sonw,' himapuñjaḥ himasaṃhatiḥ f. (Shower of any thing) sampātaḥ pātaḥ varṣaḥ.

To DRIFT, v. a. pravah in caus. (-vāhayati -yituṃ) sampat in caus. (-pātayati -yituṃ) prer (c. 10. prerayati -yituṃ rt. īr), rāśīkṛ puñjīkṛ piṇḍīkṛ ekaughīkṛ.

To DRIFT, v. n. vātabalena rāśībhū vāyuvegāt puñjībhū.
     --(Be carried away by the current) salilavegena saṃvah in pass. (samuhyate) apavah in pass.

DRIFTED, p. p. vātapreritaḥ -tā -taṃ vāyuvegarāśīkṛtaḥ -tā -taṃ.

To DRILL, v. a. (Perforate) vyadh (c. 4. vidhyati vyaddhuṃ), chidra (c. 10. chidrayati -yituṃ), śuṣirīka.
     --(Exercise troops) sainyān abhyas (c. 4. -asyati -asituṃ), sainyān raṇaśikṣāṃ or astraśikṣāṃ śikṣ (c. 10. śikṣayati -yituṃ), suddhavidyāṃ śikṣ sainyavyāyāmaṃ kṛ.
     --(Sow seed in rows) paṃktikrameṇa vījāni vap (c. 1. vapati vaptuṃ).

DRILL, s. (Boring tool) āvidhaḥ vedhanī vedhanikā āsphoṭanī.
     --(Act of training soldiers) śastābhyāsaḥ astraśikṣā sainyavyāyāmaḥ.
     --(Baboon) vānaraḥ kapiḥ m.

To DRINR, v. a. (c. 1. pivati pātuṃ), āpā nipā paripā cam (c. 1. camati -mituṃ), ācam (c. 1. ācāmati); 'to drink up,' āpā; 'drink in,' nipā; 'drink together,' sampā; 'drink after,' anupā; 'to give to drink,' in caus. (pāyayati -yituṃ).

To DRINK, v. n. (c. 1. pivati pātuṃ.
     --(Be a drunkard) pānarataḥ -tā -tam as.
     --(Feast with liquors) sampītiṃ kṛ sapītiṃ kṛ.
     --(Salute in drinking) caṣakagrahaṇakāle maṅgalaprārthanāṃ kṛ or śubhaṃ bhūyād iti vad (c. 1. vadati -dituṃ).

[Page 210a]

DRINK, s. pānaṃ pānīyaṃ peyaṃ payaḥ n. (s) ācamanīyaṃ madyaṃ madirā.

DRINKABLE, a. peyaḥ -yā -yaṃ pānīyaḥ -yā -yaṃ prapāṇīyaḥ -yā -yaṃ ācamanīyaḥ -yā -yaṃ pānayogyaḥ -gyā -gyaṃ pānopayuktaḥ -ktā -ktaṃ.

DRINKER, s. pātā m. (tṛ) pāyī m. (n) pānarataḥ pānaprasaktaḥ madyapītaḥ.

DRINKING, s. pānaṃ pītiḥ f., nipānaṃ ācamanaṃ; 'drinking together,' sampītiḥ f., sapītiḥ f.

DRINKING-VESSEL, s. pānapātraṃ pānabhājanaṃ pānayogyabhājanaṃ ācamano-payuktapātraṃ caṣakaḥ sarakaḥ anutarṣaḥ -rṣaṇaṃ.

To DRIP, v. n. kaṇaśaḥ or lavaśaḥ or vindukrameṇa syanda (c. 1. syandate -ndituṃ) or prasyand śanaiḥ śanaiḥ kṣar (c. 1. kṣarati -rituṃ) or (c. 4. rīyate retuṃ or sru (c. 1. sravati srotuṃ).

To DRIP, v. a. kaṇaśaḥ or śanaiḥ śanaiḥ sru in caus. (srāvayati -yituṃ).

DRIP, s. (Edge of a roof) paṭalaprāntaḥ valikaḥ -kaṃ nīdhraṃ.

DRIPPING, part. (Trickling) syandī -ndinī -ndi (n) syannaḥ -nnā -nnaṃ nisyandamānaḥ -nā -naṃ kṣaran -rantī -rat (t) rīṇaḥ -ṇā -ṇaṃ srutaḥ -tā -taṃ.

DRIPPING, s. (Act of trickling) kṣaraṇaṃ sravaṇaṃ śravaṇaṃ prasravaṇaṃ sravaḥ śravaḥ srāvaḥ syandanaṃ.
     --(Fat which falls from roasting meat) pacyamānamāṃsaghṛtaṃ māṃsavasā māṃsasnehaḥ māṃsanirgatasāraḥ.

DRIPPING-PAN, s. pacyamānamāṃsāt prasutaghṛtasya bhājanaṃ māṃsasnehādhāraḥ.

To DRIVE, v. a. (Impel, compel) prer (c. 10. -īrayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ), pracud (c. 10. -codayati -yituṃ), pravṛt in caus. (-varttayati -yituṃ), cal in caus. (cālayati -yituṃ) niyuj in caus. (-yojayati -yituṃ) kṛṣ (c. 1. karṣati kraṣṭuṃ), samākṛṣ.
     --(Urge or guide horses) aśvān prer or praṇud or pracud or yam (c. 1. yacchati yantuṃ).
     --(Drive a carriage) rathaṃ vah in caus. (vāhayati -yituṃ), or cal in caus.
     --(Drive a nail) kīlam āhatya praviś in caus. (-veśayati -yituṃ).
     --(Drive away) apānud vyapānud nirākṛ apākṛ niras (c. 4. -asyati -asituṃ), apās apavah (c. 1. -vahati -voḍhuṃ), vyapavah apavah in caus., nirdhū (c. 5. -dhūnoti -dhavituṃ), vidhū niḥsṛ in caus. (-sārayati -yituṃ) bādh (c. 1. bādhate -dhituṃ), hṛ (c. 1. harati harttuṃ), apahṛ parihṛ.

To DRIVE, v. n. (Be impelled) preritaḥ -tā -taṃ bhū apavah in pass. (apohyate rt. vah), saṃvah in pass. cal in caus. pass. (cālyate) kṛṣ in pass. (kṛṣyate).
     --(Rush against) āpat (c. 1. -patati -tituṃ), abhipat.
     --(In a carriage) krīḍārathena vihāraṃ kṛ.
     --(Aim at) abhi-sandhā (c. 3. -dadhāti -dhātuṃ), uddiś (c. 6. -diśati -deṣṭuṃ), abhipre (c. 2. abhipraiti -tuṃ rt. i).

DRIVE, s. krīḍārathena bhramaṇaṃ or vihāraḥ or parikramaḥ.

To DRIVEL, v. n. lālāṃ or śleṣmānaṃ mukhāt sru in caus. (srāvayati -yituṃ) or pat in caus. (pātayati -yituṃ) or niḥsṛ in caus. (-sārayati -yituṃ).
     --(Be idiotic, childish) vuddhivikalaḥ -lā -laṃ bhū bāliśībhū jaḍībhū.

DRIVEL, s. lālā mukhasrāvaḥ vaktrāsavaḥ vadanāsavaḥ syandinī drāvikā sṛṇikā lasikā mukhaniḥsāritaṃ jalaṃ.

DRIVELLER, s. lālāsrāvakaḥ.
     --(Idiot) jaḍaḥ mūḍhaḥ buddhivikalaḥ.

DRIVEN, p. p. preritaḥ -tā -taṃ praṇoditaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ pravarttitaḥ -tā -taṃ pracoditaḥ -tā -taṃ; 'driven away,' apanoditaḥ -tā -taṃ nirākṛtaḥ -tā -taṃ apākṛtaḥ -tā -taṃ nirastaḥ -stā -staṃ nirdhūtaḥ -tā -taṃ vidhūtaḥ -tā -taṃ avadhūtaḥ -tā -taṃ apoḍhaḥ -ḍhā -ḍhaṃ vyapoḍhaḥ -ḍhā -ḍha cyāvitaḥ -tā -taṃ.

DRIVER, s. prerakaḥ praṇodakaḥ.
     --(Of a carriage) rathavāhakaḥ yantā m. (ntṛ) niyantā m., prājakaḥ prājitā m. (tṛ) pracetā m. (tṛ) yātā m. (tṛ).
     --(Of horses) aśvapraṇodakaḥ hayaṅkaṣaḥ.
     --(Of an elephant) mahāmātraḥ ādhoraṇaḥ hastipaḥ -pakaḥ.
     --(Of cattle) paśuprerakaḥ.

DRIVING, s. preraṇaṃ praṇodaḥ.
     --(Of cattle) paśupreraṇaṃ udajaḥ; 'driving away,' apanodanaṃ nirasanaṃ nirākaraṇaṃ.

To DRIZZLE, v. n. śīkara (nom. śīkarāyate), śīk (c. 1. śīkate -kituṃ).

To DRIZZLE, v. a. śīkaraṃ vṛṣ (c. 1. varṣati -rṣituṃ), sūkṣmavindūn vṛṣ.

DRIZZLING, s. śīkaravarṣaḥ śīkarapātaḥ sūkṣmavinduvarṣaḥ.

DRIZZLY, a. śīkaraughaḥ -ghā -ghaṃ śīkaraviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

DROLL, a. hāsakaraḥ -rī -raṃ hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ rasikaḥ -kā -kaṃ vinodī -dinī -di (n) kautukī -kinī -ki (n) asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ.

DROLL, s. parihāsavedī m. (n) vaihāsikaḥ vidūṣakaḥ bhaṇḍaḥ narmmasacivaḥ.

To DROLL, v. n. bhaṇḍ (c. 1. bhaṇḍate -ṇḍituṃ), bhaṇḍavat parihāsaṃ kṛ.

DROLLERY, s. hāsyatvaṃ hāsyaṃ parihāsaḥ narmma n. (n) upahāsyatā vihāsaḥ vaihāsikakarmma n. (n) bhāṇḍaṃ lālikā vinodaḥ.

DROMEDARY, s. ekakakud dvikakudmān m. (t) uṣṭraviśeṣaḥ kramelaḥ.

DRONE, s. (Male bee) punmadhukaraḥ pumbhṛṅgaḥ.
     --(Idler) alasaḥ niṣkarmmā m. (n) nirutsāhaḥ ālasyaśīlaḥ mandagatiḥ m., tandrāluḥ.

To DRONE, v. n. alasaḥ -sā -sam as ālasyaṃ kṛ mandībhū.

DRONISH, a. ālasyaśīlaḥ -lā -laṃ tandrāluḥ -luḥ -lu nirudyogaḥ -gā -gaṃ.

To DROOP, v. n. mlai (c. 1. mlāyati mlātuṃ), parimlai sad (c. 1. sīdati sattuṃ), avasad viṣad vyavasad kṣi in pass. (kṣīyate) glai (c. 1. glāyati glātuṃ), dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs klam (c. 4. klāmyati klamituṃ), pariklam sraṃs (c. 1. sraṃsate -situṃ), visraṃs gal (c. 1. galati -lituṃ), tam (c. 4. tāmyati tamituṃ), śithilībhū.

DROOPING, a. mlānaḥ -nā -naṃ parimlānaḥ -nā -naṃ sannaḥ -nnā -nnaṃ avasannaḥ -nnā -nnaṃ sraṃsamānaḥ -nā -naṃ sraṃsī -sinī -si (n) viṣādī -dinī -di (n) glāyan -yantī -yat (t) dhvaṃsī -sinī -si (n) or vighvaṃsī klāntaḥ -ntā -ntaṃ śithilaḥ -lā -laṃ āgalitaḥ -tā -taṃ.

DROP, s. vinduḥ m., kaṇaḥ vipluṭ f. (ṣ) vipruṭ pṛṣat n., pṛṣataḥ pṛṣanti n. lavaḥ leśaḥ stokaḥ gaḍaḥ dhārā kaṇikā śīkaraḥ sphāṭakaḥ puṣvā; 'drop of water,' jalavinduḥ m., ambukaṇaḥ -ṇā ambulavaḥ jalaraṇḍaḥ payogaḍaḥ.
     --(Ear-ring) lolakaḥ kuṇḍalaṃ; 'drop by drop,' lavaśas vindukrameṇa.

To DROP, v. a. (Pour out in drops) lavaśas or vindukrameṇa sru in caus. (srāvayati -yituṃ) or pat in caus. (pātayati -yituṃ).
     --(Let fall) pat in caus., sraṃs in caus. (sraṃsayati -yituṃ) bhraṃśa in caus. (bhraṃśayati -yituṃ), cyu in caus. (cyāvayati -yituṃ) dhvaṃs in caus. (dhvaṃsayati -yituṃ).
     --(Let go) muc (c. 6. muñcati moktuṃ), sṛj (c. 6. sṛjati sraṣṭuṃ, c. 10. sarjjayati -yituṃ), visṛj.
     --(Leave off) tyaj (c. 1. tyajati tyaktuṃ), apās (c. 4. -asyati -āsatu), nivṛt (c. 1. -varttate -rttituṃ) with abl.
     --(Utter a word casually) akasmāt or anapekṣitaṃ vākyaṃ vad (c. 1. vadati -dituṃ).

To DROP, v. n. (Distill in drops) syand (c. 1. syandate -ndituṃ), prasyand sru (c. 1. sravati srotuṃ), prasu cyut or ścyut (cyotati ścyotati -tituṃ) kṣar (c. 1. kṣarati -rituṃ), (c. 4. rīyate retuṃ).
     --(Fall) sraṃs (c. 1. saṃsate -situṃ), āsraṃs visraṃs pat (c. 1. patati -tituṃ), bhraṃś (c. 4. bhraśyati, (c. 1. bhraṃśate bhraṃśituṃ), paribhraṃś gal (c. 1. galati -lituṃ), avagal samāgal vigal cyu (c. 1. cyavate cyotuṃ), dhvaṃs (c. 1. dhvaṃsate -situṃ), lamb (c. 1. lambate -mbituṃ).
     --(Die) mṛ (c. 6. mriyate marttuṃ).
     --(Sink) sad (c. 1. sīdati mattuṃ), avasad viṣad mlai (c. 1. mlāyati mlātuṃ).
     --(Faint) murch (c. 1. mūrcchati -rcchituṃ).

DROPLET, s. sūkṣmavinduḥ m., kṣudravinduḥ sūkṣmakaṇaḥ kaṇikā.

DROPPED, p. p. srastaḥ -stā -staṃ patitaḥ -tā -taṃ nipatitaḥ -tā -taṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ galitaḥ -tā -taṃ vigalitaḥ -tā -taṃ cyutaḥ -tā -taṃ dhvastaḥ -stā -staṃ.

DROPPING, s. syannaṃ syandanī srāvaḥ sravaṇaṃ srutaṃ snutaṃ rīṇaṃ.

DROPPING, part. or a. syandī -ndinī -ndi (n) syandamānaḥ -nā -naṃ sravan -vantī -vat (t) srutaḥ -tā -taṃ kṣaran -rantī -rat (t) syannaḥ -nnā -nnaṃ rīṇaḥ -ṇā -ṇaṃ.

DROPSICAL, a. jalodarī -riṇī -ri (n) or udarī jaṭharāmayagrastaḥ -stā -staṃ.

DROPSY, s. jalodaraṃ -rī udarī udakodaraṃ jaṭharāmayaḥ.

DROSS, s. (Of metals) malaṃ dhātumalaṃ ayomalaṃ kalaṅkaḥ ayomaṇḍaṃ dhātumaṇḍaṃ maṇḍūraṃ kiṭṭālaḥ siṃhāṇaṃ siṃhānaṃ dhūrttaṃ.
     --(Refuse mat-ter) malaṃ khalaṃ kiṭṭaṃ ameghyaṃ kalkaṃ ucchiṣṭaṃ avaskaraḥ apaskaraḥ asāraḥ.

DROSSY, a. samalaḥ -lā -laṃ malinaḥ -nā -naṃ kalaṅkī -ṅkinī -ṅki (n).

DROUGHT, s. anāvṛṣṭiḥ f., avarṣaṇaṃ jalaśoṣaḥ avagrahaḥ -grāhaḥ śuṣkakālaḥ vṛṣṭerabhāvaḥ jalābhāvaḥ pānīyābhāvaḥ.

DROUGHTY, a. anāvṛṣṭiḥ -ṣṭiḥ -ṣṭi nirvṛṣṭiḥ -ṣṭiḥ -ṣṭi vṛṣṭiśūnyaḥ -nyā -nyaṃ nirjalaḥ -lā -laṃ śuṣkaḥ -ṣkā -ṣkaṃ jalaśūnyaḥ -nyā -nyaṃ nirudakaḥ -kā -kaṃ.

DROVE, s. (Collection of cattle driven) gopālena preritaḥ paśugaṇaḥ or paśusamūhaḥ.
     --(Any herd) kadambakaṃ yūthaṃ gaṇaḥ saṅghaḥ vṛndaṃ kulaṃ saṅghātaḥ saṃhatiḥ f.

DROVER, s. paśuprerakaḥ paśupraṇodakaḥ gocārakaḥ paśupālaḥ.

To DROWN, v. a. (Immerge in water) jale or apsu majj in caus. (majjayati -yituṃ) or nimajj or praviś in caus. (-veśayati -yituṃ).
     --(Kill by immersion) jale majjayitvā vyāpad in caus. (-pādayati -yituṃ).
     --(Deluge, inundate) plu in caus. (plāvayati -yituṃ) āplu pariplu samplu.

To DROWN, v. n. jale majj (c. 1. majjati -jjituṃ or maṃktuṃ) or nimajj or pramajj jale maṃktvā naś (c. 4. naśyati naśituṃ) or vyāpad (c. 4. -padyate -pattuṃ), or pañcatvaṃ gam (c. 1. gacchati gantuṃ).

DROWNED, p. p. magnaḥ -gnā -gnaṃ nimagnaḥ -gnā -gnaṃ pramagnaḥ -gnā -gnaṃ jalemagnaḥ -gnā -gnaṃ plāvitaḥ -tā -taṃ āplāvitaḥ -tā -taṃ pariplutaḥ -tā -taṃ samāplutaḥ -tā -taṃ.

DROWNER, s. maṃktā m. (ktṛ) nimaṃktā m., majjayitā m. (tṛ) plāvakaḥ.

DROWNING, s. majjanaṃ nimajjanaṃ āplāvaḥ plāvanaṃ pariplavaḥ.

To DROWSE, v. n. nidrā (c. 2. -drāti -tuṃ), svap (c. 2. svapiti svapnuṃ), nimīl (c. 1. -mīlati -lituṃ), svap in des. (suṣupsati -psituṃ).

DROWSILY, adv. suṣupsuvat nidrāluvat nidrālasavat ālasyena.

DROWSINESS, s. nidrā nidrālutvaṃ tandrā tandriḥ f., tandrikā suṣupsutvaṃ śiśayiṣā ālasyaṃ alasatvaṃ parāsutā svāpaḥ svaptaśīlatvaṃ śayālutā.

DROWSY, a. nidrāluḥ -luḥ -lu suṣupsuḥ -psuḥ -psu śiśayiṣuḥ -ṣuḥ -ṣu naidraḥ -drī -draṃ nidrāśīlaḥ -lā -laṃ nidrālasaḥ -sā -saṃ svapnaśīlaḥ -lā -laṃ.

To DRUB, v. a. vetreṇa taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ).

DRUBBING, s. tāḍanaṃ āghātaḥ vetrāghātaḥ yaṣṭyāghātaḥ.

To DRUDGE, v. n. avirataṃ or atidehakleśena āyas (c. 4. -yasyati -yasituṃ) or śram (c. 4. śrāmyati śramituṃ) or pariśram nirantarāyāsaṃ kṛ atiśarīrāyāmena nīcakarmma kṛ or vrātaṃ kṛ.

DRUDGE, s. nirantarāyāsī m. (n) aviratāyāsī m., atikleśena nīca-karmmakārī m. (n) apakarmmakṛt śramaṇaḥ vrātīnaḥ hīnavṛttiḥ m., kṛtāyāsaḥ.

DRUDGERY, s. nirantarāyāsaḥ aviratāyāsaḥ śarīrāyāsaḥ kāyakleśaḥ nityaśranaḥ nityakleśaḥ nityakaṣṭaṃ nīcakarmma n. (n) dāsyaṃ dāsatvaṃ vrātaṃ.

[Page 211b]

DRUDGINGLY, adv. atikleśena atiśrameṇa nityakaṣṭapūrvvaṃ sāviratāyāsaṃ.

DRUG, s. auṣadhaṃ bheṣajaṃ agadaḥ auṣadhīyadravyaṃ rasaḥ bhaiṣajyaṃ rogivallabhaḥ vyavāyī m. (n) jāyuḥ m., jārī jālī.
     --(Unsaleable com-modity) apaṇyaṃ avikreyaṃ avikreyadravyaṃ.

To DRUG, v. a. (Tincture with drugs, &c.) auṣadhādinā miśr (c. 10. miśrayati -yituṃ) or saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ).
     --(With something unwholesome) apathyadravyeṇa or viruddhadravyeṇa miśr.
     --(Dose with drugs) auṣadhīkṛ bhiṣaj (nom. bhiṣajyati).

DRUGGET, s. sthūlapaṭaḥ sthūlapaṭṭaḥ sthūlaśāṭakaḥ -ṭikā -ṭiḥ m. varāśiḥ m., citrāstaraṇatrāṇaṃ citrapaṭāvaraṇaṃ.

DRUGGIST, s. auṣadhavikretā m. (tṛ) bheṣajavikrayī m. (n) auṣadhīyadravya-krayavikrayikaḥ auṣadhakāraḥ bheṣajakāraḥ.

DRUM, s. mṛdaṅgaḥ paṭahaḥ marddalaḥ dundubhiḥ m., ḍiṇḍimaḥ murajaḥ bherī ānakaḥ jhallarī jharjharī ānaddhaṃ avanaddhaṃ ḍhakkā āḍambaraḥ maḍḍuḥ m.; 'military drum,' saṅgrāmapaṭahaḥ vijayamarddalaḥ mahādunduḥ m.
     --(Of the ear) karṇodaraṃ śravaṇodaraṃ karṇadundubhiḥ m.

To DRUM, v. n. marddalaṃ or ḍiṇḍimaṃ taḍ (c. 10. tāḍayati -yituṃ), paṭaham āhan (c. 2. -hanti -ntuṃ).
     --(Beat) spand (c. 1. spandate -ndituṃ).

DRUMMER, s. mārddaṅgikaḥ mārddaṅgaḥ maurajikaḥ paṭahatāḍakaḥ pāṇivādaḥ pāṇighaḥ māḍḍukaḥ jhārjharaḥ.

DRUMSTICK, s. koṇaḥ śārikā raṇaḥ mṛdaṅgatāḍanārthaṃ kāṣṭhaṃ.

DRUNK, DRUNKEN, a. mattaḥ -ttā -ttaṃ pānādinā unmattaḥ -ttā -ttaṃ madonmattaḥ -ttā -ttaṃ madyapītaḥ -tā -taṃ kṣīvaḥ -vā -vaṃ śauṇḍaḥ -ṇḍā -ṇḍaṃ parikṣīvaḥ -vā -vaṃ madayitnuḥ -tnuḥ -tnu madoddhataḥ -tā -taṃ sumadaḥ -dā -daṃ prakṣīvitaḥ -tā -taṃ utkaṭaḥ -ṭā -ṭaṃ.
     --(Drenched) siktaḥ -ktā -ktaṃ; 'to be drunk,' mad (c. 4. mādyati madituṃ); 'to make drunk,' mad in caus. (mādayati -yituṃ).

DRUNKARD, s. pānarataḥ pānaprasaktaḥ madyapānāsaktaḥ pānaśauṇḍaḥ.

DRUNKENNESS, s. mattatvaṃ unmattatā madyonmattatvaṃ mādaḥ madaḥ kṣaivyaṃ kṣīvatā śauṇḍatvaṃ parikṣīvatā utkaṭaḥ madyapānajanyo'vasthāviśeṣaḥ.

DRY, a. śuṣkaḥ -ṣkā -ṣkaṃ pariśuṣkaḥ -ṣkā -ṣkaṃ saṃśuṣkaḥ -ṣkā -ṣkaṃ ucchuṣkaḥ -ṣkā -ṣkaṃ nirjalaḥ -lā -laṃ nirudakaḥ -kā -kaṃ nīrasaḥ -sā -saṃ niḥsalilaḥ -lā -laṃ atimitaḥ -tā -taṃ aklinnaḥ -nnā -nnaṃ apari-klinnaḥ -nnā -nnaṃ asnigdhaḥ -gdhā -gdhaṃ niḥsnehaḥ -hā -haṃ nissnehaḥ -hā -haṃ sneharahitaḥ -tā -taṃ aṭṭaḥ -ṭṭā -ṭṭaṃ vānaḥ -nā -naṃ kāhalaḥ -lā -laṃ rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ -kṣā -kṣaṃ.
     --(Flat as style) arasikaḥ -kā -kaṃ arasaḥ -sā -saṃ.
     --(Sarcastic) aruntudaḥ -dā -daṃ.
     --(Thirsty) udakārthī -rthinī -rthi (n) tṛṣārttaḥ -rttā -rttaṃ; 'dry soil,' maruḥ m., marusthalaṃ -lī; 'the dry ground,' sthalaṃ; 'dry flesh,' śuṣkamāṃsaṃ.

To DRY, v. a. śuṣ in caus. (śoṣayati -yituṃ) viśuṣ saṃśuṣ pariśuṣ upaśuṣ śuṣkīkṛ nirjalīkṛ nīrasīkṛ; snehaṃ or kledaṃ or rasaṃ hṛ (c. 1. harati harttuṃ) or apanī (c. 1. -nayati -netuṃ) or niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ); okh in caus. (okhayati -yituṃ); 'to dry up,' ucchuṣ in caus. (ucchoṣayati -yituṃ rt. śuṣ).

To DRY, v. n. śuṣ (c. 4. śuppati śoṣṭuṃ), pariśuṣ viśuṣ saṃśuṣ upaśuṣ śuṣkībhū nirjalībhū nīrasībhū okh (c. 1. okhati -khituṃ), vyath (c. 1. vyathate -thituṃ), āśyai (c. 1. -śyāyate -śyātuṃ).

DRYAD, s. vanadevatā vanādhiṣṭhātrī devatā vanyastrī.

DRYER, s. śoṣakaḥ śoṣaṇaḥ ucchoṣaṇaḥ pariśoṣakaḥ śuṣkakṛt.

DRY-EYED, a. niraśrulocanaḥ -nā -naṃ niḥsalilanayanaḥ -nā -nī -naṃ.

DRYING, s. śoṣaḥ -ṣaṇaṃ pariśoṣaṇaṃ viśoṣaṇaṃ ucchoṣaṇaṃ śuṣkakaraṇaṃ.

[Page 212a]

DRYLY, adv. śuṣkaṃ pariśuṣkaṃ śuṣkatayā arasaṃ.
     --(Sarcastically) aruntudatvena.

DRYNESS, s. śuṣkatā -tvaṃ pariśuṣkatā saṃśuṣkatā śoṣaḥ nirjalatvaṃ nārasatvaṃ niḥsnehatā aklinnatā sneharāhityaṃ.
     --(Of style, expres-sion) arasikatvaṃ aruntudatvaṃ.

DRY-NURSE, s. stanyadānavyatirekeṇa bālakapratipālikā bālakapoṣṭrī aṅkapālī śiśupālikā.

To DRY-NURSE, v. a. stanyadānavyatirekeṇa bālakaṃ pāl (c. 10. pālayati -yituṃ) or pratipāl or puṣ (c. 10. poṣayati -yituṃ) or upacar (c. 1. -carati -rituṃ).

DRY-SHOD, a. śuṣkapādaḥ -dā -daṃ -dukaḥ -kā -kaṃ śuṣkacaraṇaḥ -ṇā -ṇaṃ.

DUAL, a. dvivācakaḥ -kā -kaṃ dvikaḥ -kā -kaṃ dvivacanāntaḥ -ntā -ntaṃ dvisaṃkhyakaḥ -kā -kaṃ; 'the dual number,' dvivacanaṃ.

DUALITY, s. dvitvaṃ dvaitaṃ dvaidhaṃ dvaiguṇyaṃ.

To DUB, v. a. navapade niyuj (c. 7. -yunakti -yoktuṃ), navopadhiṃ dā navanāma dā nūtanapadaviṃ dā; 'dub a knight,' sādipadaṃ dā.

DUBIOUS, a. sandigdhaḥ -gdhā -gdhaṃ saṃśayī -yinī -yi (n) saṃśayasthaḥ -sthā -sthaṃ sasaṃśayaḥ -yā -yaṃ sāṃśayikaḥ -kī -kaṃ saṃśayāpannaḥ -nnā -nnaṃ śaṅkanīyaḥ -yā -yaṃ śaṅkānvitaḥ -tā -taṃ saśaṅkaḥ -ṅkā -ṅkaṃ śaṅkāmayaḥ -yī -yaṃ saṃśayāluḥ -luḥ -lu saṃśayāpannamānasaḥ -sā -saṃ sandihānaḥ -nā -naṃ vaikalpikaḥ -kī -kaṃ viśayī -yinī -yi (n) aniścitaḥ -tā -taṃ asthiraḥ -rā -raṃ.
     --(Not clear) aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ aprakāśaḥ -śī -śaṃ apratyakṣaḥ -kṣā -kṣaṃ.

DUBIOUSLY, adv. sandigghaṃ sasaṃśayaṃ saśaṅkaṃ sandehena śaṅkayā śaṅkāpūrvvaṃ.

DUBIOUSNESS, s. sandighatā sasaṃśayatvaṃ sāṃśayikatvaṃ aniścayaḥ anaiścityaṃ.

DUBITABLE, a. vitarkyaḥ -rkyā -rkyaṃ mīmāṃsyaḥ -syā -syaṃ āśaṅkanīyaḥ -yā -yaṃ.

DUBITATION, s. sandehaḥ saṃśayaḥ śaṅkā āśaṅkā vikalpaḥ vitarkaḥ.

DUCAL, a. pradhānakulīnapadasambandhī -ndhinī -ndhi (n) paramapadasambandhī.

DUCAT, s. pradhānakulīnajanamudrāṅkito mudrāviśeṣaḥ.

DUCHESS, s. pradhānakulīnajanasya pānī or bhāryyā.

DUCK, s. (Bird) haṃsaḥ varaṭaḥ -ṭā -ṭī plavaḥ kalahaṃsaḥ cakravākaḥ kāḍambaḥ; 'wild duck,' kāmikaḥ.
     --(Sudden inclination of the head) akasmāt śironamrīkaraṇaṃ or mastakānatiḥ f.
     --(Stone thrown obliquely on the water) jale tiryyakkṣiptaḥ prastaraḥ.
     --(Word of endearment) priyaḥ -yā dayitaḥ -tā vatsaḥ -tsā hṛdayapriyaḥ -yā.

To DUCK, v. a. (Plunge in water) jale majj in caus. (majjayati -yituṃ) or nimajj or avagāh in caus. (-gāhayati -yituṃ) or āplu in caus. (-plāvayati -yituṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ).
     --(Bow the head suddenly) mastakam akasmād nam in caus. (nāmayati namayati -yitu) or namrīkṛ.

To DUCK, v. n. (Dip) majj (c. 6. majjati maṃktuṃ majjituṃ), nimajj avagādd (c. 1. -gāhate -hituṃ).
     --(Bow the head suddenly) mastakam akasmād nam (c. 1. namati nantuṃ), akasmād namrībhū.

DUCKED, p. p. jalemagnaḥ -gnā -gnaṃ jalāplutaḥ -tā -taṃ pramagnaḥ -gnā -gnaṃ.

DUCKER, s. majjayitā m. (tṛ) maṃktā m. (ktṛ) āplāvaṃkaḥ plavaḥ.

DUCKING, s. majjanaṃ nimajjanaṃ avagāhaḥ plāvaḥ plavanaṃ āplāvaḥ -plavanaṃ.

DUCKLING, s. haṃsaśāvakaḥ varaṭaśāvakaḥ varaṭaśiśuḥ m.

DUCT, s. (Canal, passage) nālī; praṇālaḥ -lī -likā sāraṇiḥ f., pathaḥ mārgaḥ saṅkrammaḥ gamanāgamanapathaḥ.
     --(Of the body) nālaḥ -lī -lā nāliḥ f., nāḍiḥ f. -ḍī śirā sirā dhamaniḥ f. nī tantrī.

DUCTILE, a. (Tractable) suvineyaḥ -yā -yaṃ supraṇeyaḥ -yā -yaṃ vidheyaḥ -yā -yaṃ vaśyaḥ -śyā -śyaṃ ākarṣaṇīyaḥ -yā -yaṃ susakarṣaṇīyaḥ -yā -yaṃ.
     --(Pliable) āyamyaḥ -myā -myaṃ ānamyaḥ -myā -myaṃ mṛduḥ -dvī -du dravaḥ -vā -vaṃ.
     --(As metal) udvarttanīyaḥ -yā -yaṃ udvarttanayogyaḥ -gyā -gyaṃ.

DUCTILENESS, DUCTILITY, s. suvineyatvaṃ āyamyatā ānamyatā mṛdutvaṃ dravatvaṃ sukarṣaṇīyatā.
     --(Of metals) sukhodvarttanīyatā udvarttanayogyatā.

DUDGEON, s. (Anger) manyuḥ m., kopaḥ krodhaḥ roṣaḥ amarṣaḥ dveṣaḥ duṣṭabhāvaḥ.
     --(Small dagger) kṣudrakṛpāṇī asiputrikā.

DUE, a. (That ought to be paid or received) deyaḥ -yā -yaṃ pratideyaḥ -yā -yaṃ dānīyaḥ -yā -yaṃ dātavyaḥ -vyā -vyaṃ śodhyaḥ -dhyā -dhyaṃ śodhanīyaḥ -yā -yaṃ saṃśodhyaḥ -dhyā -dhyaṃ pariśodhanīyaḥ -yā -yaṃ prāpyaḥ -pyā -pyaṃ prāptavyaḥ -vyā -vyaṃ grāhyaḥ -hyā -hyaṃ.
     --(Fit, becoming) yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ yathāyogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ yathocitaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ yathārhaḥ -rhā -rhaṃ anurūpaḥ -pā -paṃ; 'in due time,' upayukte samaye samayā; 'in due form,' vidhivat yathāvidhi.

DUE, s. (That which ought to be paid or received) deyaṃ pratideyaṃ dānīyaṃ śodhanīyaṃ grāhyaṃ prāpyaṃ prāptavyaṃ.
     --(Debt) ṛṇaṃ.
     --(That which ought to be done) karttavyaṃ; 'respect is due to parents,' mātāpitarau pūjanīyau.
     --(Tribute) śulkaḥ -lkaṃ karaḥ tārikaṃ tāryyaṃ rājagrāhyabhāgaḥ.
     --(Right) adhikāraḥ svādhikāraḥ.

DUE, adv. (Directly) avakraṃ ajihmaṃ avilomaṃ samarekhaṃ.

DUEL, s. dvandvayuddhaṃ dvandvasamprahāraḥ dvandvaṃ niyuddhaṃ mallayuddhaṃ.

To DUEL, v. n. dvandvayuddhaṃ kṛ dvandvasamprahāraṃ kṛ dvandvaṃ kṛ.

DUELLER, DUELLIST, s. dvandvayoddhā m. (ddhṛ) mallayoddhā m., dvandvakṛt

DUG, s. (Of an animal) stanaḥ kucaḥ kucataṭaṃ; 'of a cow,' gostanaḥ.

DUG, p. p. khātaḥ -tā -taṃ khanitaḥ -tā -taṃ nikhātaḥ -tā -taṃ utkhātaḥ -tā -taṃ.

DUKE, s. kulīnapadānāṃ madhye pradhānapadabhāk m. (j) uttamakulīnapadasthaḥ.
     --(Chief, prince) adhipatiḥ m., rājā m. (n) īśvaraḥ.

DUKEDOM, s. uttamakulīnapadaṃ pūrvvoktakulīnajanasya ādhipatyaṃ or adhikāraḥ.

DULCET, a. (Sweet to the taste) svāduḥ -dvī -du miṣṭaḥ -ṣṭā -ṣṭaṃ surasaḥ -sā -saṃ.
     --(To the ear) śrutisukhaḥ -khā -khaṃ susvaraḥ -rā -raṃ madhuraḥ -rā -raṃ.

DULCIFICATION, s. madhurīkaraṇaṃ madhusātkaraṇaṃ niramlīkaraṇaṃ.

To DULCIFY or DULCORATE, v. a. madhurīkṛ madhusātkṛ svādūkṛ miṣṭīkṛ.

DULCIMER, s. vādyayantraviśeṣaḥ tantrī m. (n) vallakī vipañcikā.

DULL, a. (Stupid) mandaḥ -ndā -ndaṃ mandabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ -dhāḥ -dhi jaḍaḥ -ḍā -ḍaṃ mūḍhaḥ -ḍhā -ḍhaṃ.
     --(Blunt) atīkṣṇaḥ -kṣṇā -kṣṇaṃ atīvraḥ -vrā -vraṃ atejāḥ -jāḥ -jaḥ (s) or nistejāḥ tejohīnaḥ -nā -naṃ dhārāhīnaḥ -nā -naṃ.
     --(Not bright) mandakāntaḥ -ntā -ntaṃ mandatejāḥ -jāḥ -jaḥ (s) mandadyutiḥ -tiḥ -ti mandacchāyaḥ -yā -yaṃ nistejāḥ -jāḥ -jaḥ (s) niṣprabhaḥ -bhā -bhaṃ aprabhaḥ -bhā -bhaṃ malinaḥ -nā -naṃ.
     --(Slug-gish) mandaḥ -ndā -ndaṃ mandaraḥ -rā -raṃ mandagatiḥ -tiḥ -ti mandagāmī -minī -mi (n) mantharaḥ -rā -raṃ alasaḥ -sā -saṃ.
     --(Gross) sthūlaḥ -lā -laṃ ghanaḥ -nā -naṃ.
     --(Sad) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ viṣādī -dinī -di (n) klāntaḥ -ntā -ntaṃ glānaḥ -nā -naṃ dīnamanāḥ -nāḥ -naḥ (s).
     --(Flat, insipid) arasaḥ -sā -saṃ arasikaḥ -kā -kaṃ.
     --(Tedious, troublesome) kaṣṭakaraḥ -rā -raṃ viṣamaḥ -mā -maṃ.
     --(Cheerless) nirānandaḥ -ndā -ndaṃ.
     --(Dull of hearing) śrotravikalaḥ -lā -laṃ śravaṇendriyavikalaḥ -lā -laṃ; 'a dull day,' durddinaṃ; 'a dull boil,' duṣṭavraṇaḥ.

To DULL, v. a. (Stupefy) jaḍīkṛ mūḍhīkṛ mandīkṛ muh in caus. (mohayati -yituṃ).
     --(Blunt) atīkṣṇīkṛ atīvraṃ -vrāṃ -vraṃ kṛ ghanīkṛ sthūlīkṛ.
     --(Make dim) mandīkṛ niṣprabhīkṛ malina (nom. malina-yati -yituṃ), tejo hṛ (c. 1. harati harttuṃ).
     --(Dispirit) mano khaṇḍ (c. 10. khaṇḍayati -yituṃ), mlānīkṛ vipaṇīkṛ viṣad in caus. (-ṣādayati -yituṃ).

DULL-WITTED, a. mandamatiḥ -tiḥ -ti mandabuddhiḥ -ddhiḥ -ddhi sthūlabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ -dhīḥ -dhi jaḍamatiḥ &c., jaḍabuddhiḥ &c., durmatiḥ &c.

DULLY, adv. mandaṃ mandaṃ mandaṃ tejo vinā saviṣādaṃ rasaṃ vinā.

DULNESS, s. (Stupidity) mandatā māndyaṃ sthūlatā buddhimāndyaṃ sthūlabuddhitvaṃ mūḍhatā avidagdhatā.
     --(Bluntness) atīkṣṇatā ghanatvaṃ atīvatā dhārāhīnatā.
     --(Sluggishness) gatimandatā ālasyaṃ.
     --(Dimness) tejomāndyaṃ niṣprabhatā prabhāhāniḥ f., pratibhāhāniḥ f., aprakāśatvaṃ apratāpaḥ atejaḥ n. (s) aspaṣṭatā.

DULY, adv. (Fitly) yathāyogyaṃ yuktaṃ yathārhaṃ -rhatas yathocitaṃ samyak yathātathaṃ yathānyāyyaṃ.
     --(In proper time) upayuktasamaye samayā.

DUMB, a. mūkaḥ -kā -kaṃ jaḍavāk m. f. n. (c) stabdhavāk m. f. n., jaḍaḥ -ḍā -ḍaṃ avāk m. f. n., vāgrahitaḥ -tā -taṃ vāgindriyavikalaḥ -lā -laṃ vākśaktihīnaḥ -nā -naṃ mudritamukhaḥ -khā -khaṃ niḥśabdaḥ -bdā -bdaṃ nirvacanaḥ -nā -naṃ anālāpaḥ -pā -paṃ.

DUMBLY, adv. mūkaṃ jaḍaṃ niḥśabdaṃ maukyapūrvvaṃ tūṣṇīṃ.

DUMBNESS, s. mūkatā maukyaṃ vākstambhaḥ vāgjaḍatā vāgjāḍyaṃ vākstabdhatā vāgindriyavaikalyaṃ vāgrāhityaṃ avāktvaṃ nīravatā.

DUMB-SHOW, s. vāgvyatirekeṇa hastapādādisañcālanaṃ.

To DUMFOUNDER, v. a. muh in caus. (mohayati -yituṃ) vimuh ākulīkṛ vyākulīkṛ.

DUMPISH, a. viṣādī -dinī -di (n) udvignamanāḥ -nāḥ -naḥ (s) or durmanāḥ.

DUMPLING, s. (Apple) amlaphalagarbhaḥ kṣudravolikā.
     --(Currant) citrāpūpaḥ.

DUMPS, s. pl. viṣādaḥ viṣaṇatā cittodvegaḥ khedaḥ klāntiḥ f., mlāniḥ f.

DUMPY, a. hrasvasthūlaḥ -lā -laṃ kharvvaghanaḥ -nā -naṃ dṛḍhakharbbaḥ -rbbā -rbbaṃ.

DUN, a. (Dark-coloured) kapiśaḥ -śā -śaṃ śyāvaḥ -vā -vaṃ śyāmaḥ -mā -maṃ piṅgalaḥ -lā -laṃ tāmravarṇaḥ -rṇā -rṇaṃ kṛṣṇavarṇaḥ -rṇā -rṇaṃ.

To DUN, v. a. (For a debt) atinirbandhena ṛṇadānaṃ prārth (c. 10. -artha-yati -te -yituṃ).

DUN, s. atinirbandhena ṛṇaprārthakaḥ sanirbandho dhanārthī m. (n).

DUNCE, s. durbuddhiḥ m., anabhijñaḥ ajñaḥ nirbodhaḥ avyutpannaḥ medhāhīnaḥ.

DUNDERHEAD, s. sthūlabuddhiḥ m., sthūlamatiḥ m., vaṭukaḥ barbbaraḥ.

DUNG, s. purīṣaṃ śakṛt n., viṣṭhā viṭ f. (ṣ) paśūccaritaṃ paśūccāraḥ gūthaḥ -thaṃ amedhyaṃ śodhanaṃ pūtikaṃ avaskaraḥ apaskaraḥ śārīraṃ śamalaṃ varccaskaḥ -skaṃ dūryyaṃ kalkaṃ malaṃ sāraḥ bhūmilepanaṃ; 'cow-dung,' gomayaḥ -yaṃ gokṛtaṃ gohannaṃ.

To DUNG, v. a. purīṣeṇa lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti. aṃktuṃ).

To DUNG, v. n. purīṣam utsṛj (c. 6. -sṛjati -sraṣṭuṃ) purīṣotsargaṃ kṛ.

DUNGEON, s. kārā kārāgāraṃ kārāveśma n. (n) bandhanāgāraṃ guptiḥ f., andhakūpaḥ.

DUNGHILL, s. purīṣarāśiḥ m. f., śakṛdrāśiḥ amedhyasthānaṃ aśucisthānaṃ.

DUNGHILL, a. kaluṣayoniḥ -niḥ -ni vihīnayoniḥ -niḥ -ni hīnajātiḥ -tiḥ -ti.

DUPE, s. sukhavañcanīyaḥ supratāraṇīyaḥ vañcitaḥ dambhāspadaṃ kapaṭāspadaṃ.

To DUPE, v. a. vañc in caus. (vañcayati -te -yituṃ) parivañc pralabh (c. 1. -labhate -labdhuṃ), vipralabh; chal (c. 10. chalayati -yituṃ), pratṝ in caus. (tārayati -yituṃ) dambh (c. 5. dabhnoti dambhituṃ).

DUPED. p. p. vañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ.

DUPLICATE, a. dviguṇaḥ -ṇā -ṇaṃ; 'a duplicate,' pratirūpaṃ pratilipiḥ f.

To DUPLICATE, v. a. (Double) dviguṇīkṛ.
     --(Fold) puṭīkṛ puṭa (nom. puṭayati -yituṃ).

[Page 213b]

DUPLICATION, s. dviguṇīkaraṇaṃ puṭīkaraṇaṃ dvaiguṇyaṃ dvaitaṃ.

DUPLICATURE, s. (Fold) puṭaḥ vyāvarttanaṃ ūrmmikā bhaṅgaḥ.

DUPLICITY, s. vaidagdhyaṃ vidagdhatā kapaṭaḥ māyā chalaṃ asāralyaṃ.

DURABILITY, s. cirasthāyitvaṃ sthiratā ghrauvyaṃ ghruvatā akṣayatā sthāyitvaṃ sthitiḥ f., saṃsthitiḥ f., sthāvaratvaṃ anapāyaḥ.

DURABLE, a. sthāyī -yinī -yi (n) or cirasthāyī or dīrghakālasthāyī sthiraḥ -rā -raṃ sthāvaraḥ -rā -raṃ cirakālikaḥ -kā -kaṃ ghruvaḥ -vā -vaṃ akṣayaḥ -yā -yaṃ sthitimān -matī -mat (t) saṃsthaḥ -sthā -sthaṃ nityaḥ -tyā -tyaṃ anapāyaḥ -yā -yaṃ -yī -yinī -yi (n) ajaraḥ -rā -raṃ.

DURABLY, adv. sthiraṃ dhruvaṃ dhrauvyeṇa akṣayaṃ anapāyena.

DURA MATER, s. mastiṣkasya vāhyaveṣṭanaṃ or āveṣṭanatvak f. (c).

DURANCE, s. āsedhaḥ sthānāsedhaḥ rodhaḥ nirodhanaṃ sampratirodhakaḥ bandhanaṃ pratibandhanaṃ kārāgāre nirodhaḥ or bandhanaṃ.

DURATION, s. sthitiḥ f., saṃsthitiḥ f.; 'duration of an eclipse,' upasargasthitiḥ f.
     --(Space of time) parimāṇaṃ pramāṇaṃ; 'duration of day and night,' ahorātrasya parimāṇaṃ.
     --(Long duration) sthāyitvaṃ sthiratā sthāvaratvaṃ ghruvatā ghrauvyaṃ avirāmaḥ.

DURGĀ, s. (The goddess) durgā jaganmātā f. (tṛ) dakṣajā śyāmā. See BHAVĀNĪ.

DURING, prep. yāvat paryyantaṃ madhye antare affixed; 'during life,' jīvanaparyyantaṃ or yāvajjīvaṃ or by prefixing ā with abl.; as, ājīvanāntāt āmaraṇāt (i. e. 'until death'); 'during the performance of the vow,' āsamāpanād vratasya (i. e. 'until the completion of the vow'); 'during three fortnights,' pakṣatrayamadhye.

DUSK, a. īṣattāmasaḥ -sī -saṃ tamaskalpaḥ -lpā -lpaṃ īṣattamasvī -svinī -svi (n) īṣattimirāvṛtaḥ -tā -taṃ prādoṣikaḥ -kī -kaṃ vaikālikaḥ -kī -kaṃ sāndhyaḥ -ndhyī -ndhyaṃ.
     --(A little black) ākālaḥ -lā -laṃ īṣatkṛṣṇaḥ -ṣṇā -ṣṇaṃ ānīlaḥ -lā -laṃ.

DUSK, s. (Twilight) sandhyā sandhyākālaḥ -laṃ sandhyāsamayaḥ vikālaḥ adhvāntaṃ pradoṣaḥ sāyaṅkālaḥ.

DUSKILY, adv. īṣadandhakāreṇa īṣattamasā aspaṣṭaṃ aprakāśaṃ.

DUSKINESS, s. īṣadandhakāraḥ īṣattamisraṃ īṣattimiraṃ avatamasaṃ.

DUSKY or DUSKISH, a. īṣattāmasaḥ -sī -saṃ īṣattamasvī -svinī -svi (n) īṣadandhakārayuktaḥ -ktā -ktaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ īṣatkṛṣṇaḥ -ṣṇā -ṣṇaṃ śyāmaḥ -mā -maṃ, See DUSK.

DUST, s. reṇuḥ m. f., pāṃśuḥ m., rajaḥ n. (s) dhūliḥ m. f. -lī f., kṣodaḥ -ditaṃ bhūreṇuḥ m. f., avakaraḥ avaskaraḥ saṅkaraḥ saṅkāraḥ vātaketuḥ m., vāyuketuḥ m., kṣitikaṇaḥ -ṇā parāgaḥ medinīdravaḥ tustaṃ tūstaṃ pāṃsuḥ m., rajaḥ m.; 'dust of the feet,' caraṇajaṃ padāraḥ; 'dust of a flower,' parāgaḥ puṣpareṇuḥ m., sumanorajaḥ n. (s); 'dust of gold,' kāñcanabhūḥ f.; 'free from dust,' nīrajāḥ -jāḥ -jaḥ (s) nīrajasyaḥ -syā -syaṃ nirdhūliḥ -liḥ -li.

To DUST, v. a. (Free from dust) nīrajīkṛ nirdhūlīkṛ reṇum apamṛj (c. 2. -mārṣṭi -rṣṭuṃ, c. 1. -mārjati -rjituṃ) or avamṛj reṇudūṣitaṃ yatkiñcit śudh (c. 10. śodhayati -yituṃ), pāṃśupariṣkāraṃ kṛ.

DUSTED, p. p. nīrajīkāritaḥ -tā -taṃ mārjjitaḥ -tā -taṃ sammṛṣṭhaḥ -ṣṭhā -ṣṭhaṃ hṛtapāṃśuḥ -śuḥ -śu nīreṇuḥ -ṇuḥ -ṇu niṣpāṃśūkṛtaḥ -tā -taṃ.

DUSTER, s. naktakaḥ mārjjanī mārjjanapaṭaḥ avaskarakaḥ reṇupariṣkārakaḥ.

DUST-HOLE, s. avaskaraḥ gṛhamārjjitapāṃśvādinicayasthānaṃ saṅkarasthānaṃ ucchiṣṭaprakṣepaṇārthaṃ garttaḥ.

[Page 214a]

DUST-MAN, s. avaskarakaḥ malākarṣī m. (n) khalapūḥ m., amedhyahārī m. (n).

DUSTY, a. pāṃśulaḥ -lā -laṃ pāṃśuraḥ -rā -raṃ reṇudūṣitaḥ -tā -taṃ reṇurūṣitaḥ -tā -taṃ bhūreṇurūkṣaḥ -kṣā -kṣaṃ rajasvalaḥ -lā -laṃ dhūlyavaluṇṭhitaḥ -tā -taṃ.

DUTCH, a. hallaṇḍdeśasambandhī -ndhinī -ndhi (n).

DUTIFUL, a. bhaktaḥ -ktā -ktaṃ bhaktimān -matī -mat (t) bhaktiyuktaḥ -ktā -ktaṃ dṛḍhabhaktiḥ -ktiḥ -kti vaśyaḥ -śyā -śyaṃ vaśavarttī -rttinī -rtti (n) dharmmacārī -riṇī -ri (n) dharmmajñaḥ -jñā -jñaṃ dharmmapālakaḥ -kā -kaṃ dharmmasevī -vinī -vi (n) ājñāpālakaḥ -kā -kaṃ vaśānugaḥ -gā -gaṃ śuśrūṣuḥ -ṣuḥ -ṣu dṛḍhavrataḥ -tā -taṃ viditadharmmā -rmmā -rmma (n) ādṛtaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ.
     --(To a parent) pitṛbhaktaḥ -ktā -ktaṃ paitṛkadharmmapālakaḥ pritṛvaśādhīnaḥ -nā -naṃ.
     --(To a husband) pativratā.
     --(To a master) prabhubhaktaḥ.

DUTIFULLY, adv. bhaktavat bhaktyā dharmmapālakavat sadharmmapālanaṃ.

DUTIFULNESS, s. bhaktiḥ f., bhaktimattvaṃ vaśyatā dharmmapālanaṃ ājñānuvarttanaṃ śuśrūṣā adhīnatā ādaraḥ praṇipātaḥ; 'to parents,' pitṛbhaktiḥ f., pitṛsammānaṃ pitṛsevā; 'to a husband,' patisevā.

DUTY, s. (That which a person is bound to do) dharmmaḥ svadharmmaḥ karttavyaṃ svakarttavyaṃ karttavyatā kāryyaṃ kṛtyaṃ kriyā svakarmma n. (n) nyāyyakarmma niyamaḥ yamaḥ vrataṃ dhūḥ f. (dhur). dhurā tapaḥ n. (s).
     --(Appointed duty, office) niyogaḥ adhikāraḥ padaṃ sthānaṃ āspadaṃ; 'perpetual duty,' nityakṛtyaṃ nityakarmma n. (n) yamaḥ; 'voluntary duty,' niyamaḥ; 'fulfilment of duty,' dharmmaniṣpattiḥ f., kṛtakṛtyatā; 'one who has done his duty,' kṛtakṛtyaḥ kṛtakriyaḥ; 'morning duty,' prātaḥkṛtyaṃ; 'a woman's peculiar duty,' strīnibandhanaṃ; 'charged with weighty duties,' dhurīṇaḥ dhurīyaḥ dhurvahaḥ.
     --(Reverence) bhaktiḥ f., mānaṃ sammānaṃ namaskāraḥ ādaraḥ.
     --(Impost) śulkaḥ -lkaṃ karaḥ tārikaṃ tāryyaṃ rājagrāhyabhāgaḥ; 'duty paid at ferries, &c.,' ghaṭṭādideyaṃ.

DWARF, s. vāmanaḥ -nī f., kharbbaḥ -rbbā kharvvaḥ -rvvā hrasvakāyaḥ atuṅgaśarīraḥ atuṅgaḥ kubjaḥ khadūrakaṃ.

To DWARF, v. a. hras in caus. (hrāsayati -yituṃ) vāmanīkṛ kharvvīkṛ.

DWARFISH, a. vāmanaḥ -nā -naṃ hrasvaḥ -svā -svaṃ kharbbaḥ -rbbā -rbbaṃ or nikharbbaḥ atuṅgaḥ -ṅgā -ṅgaṃ vāmanākṛtiḥ -tiḥ -ti kharbbākāraḥ -rā -raṃ hrasvamūrttiḥ -rttiḥ -rtti vāmanatanuḥ -nuḥ -nu kṣudratanuḥ -nuḥ -nu stokakāyaḥ -yā -yaṃ khaṭṭerakaḥ -kā -kaṃ.

DWARFISHLY, adv. vāmanavat kharbbavat atuṅgavat vāmanarūpeṇa.

DWARFISHNESS, s. vāmanatā -tvaṃ kharbbatā hrasvatā kṣudratā atuṅgatā.

To DWELL, v. n. vas (c. 1. vasati vastuṃ), nivas adhivas āvas prativas adhyāvas samāvas adhinivas sannivas; vṛt (c. 1. varttate -rttituṃ), sthā (c. 1. tiṣṭhati -te sthātuṃ), adhiṣṭhā ās (c. 2. āste āsituṃ), adhyās āśri (c. 1. -śrayati -te -yituṃ) with acc., sev (c. 1. sevate -vituṃ), niṣev upasev with acc., juṣ (c. 6. juṣate joṣituṃ) with acc., nilī (c. 4. -līyate -letuṃ), saṃlī adhiśī (c. 2. -śete -śayituṃ), vāsaṃ kṛ.
     --(Dwell together) saṃvasa.
     --(Dwell abroad) pravas.
     --(Dwell on a subject) atiprasaṅgaṃ kṛ prapañca kṛ dīrghasūtratāṃ kṛ; 'on a note in singing,' dīrghasvaraṃ kṛ.

DWELLER, s. vāsī m. -sinī f. (n) nivāsī m. -sinī f. (n) nilāyī m. -yinī f., vāsakṛt.

DWELLING, s. vāsaḥ vāsasthānaṃ vasatiḥ f., nilayaḥ -yanaṃ ālayaḥ gṛhaṃ gehaḥ -haṃ veśma n. (n) niveśanaṃ āyatanaṃ niketaḥ -tanaṃ āgāraḥ bhavanaṃ vasitaṃ nivāsaḥ nivasatiḥ f., samāvāsaḥ avasthānaṃ saṃvāmaḥ āvasathaḥ vāstuḥ m., sthānaṃ okaḥ n. (s) ghama n. (n).

[Page 214b]

DWELLING, part. (Residing) vāsī -sinī -si (n) nivāsī, &c., varttī -rttinī -rtti (n) sthaḥ sthā sthaṃ sthāyī -yinī -yi (n) kṛtālayaḥ -yā -yaṃ āśritaḥ -tā -taṃ samāśritaḥ -tā -taṃ sevī -vinī -vi (n) adhiśayānaḥ -nā -naṃ.

DWELLING-HOUSE, s. nivāsagṛhaṃ vāsagehaḥ -haṃ vāsāgāraḥ nivāsaveśma n. (n).

DWELLING-PLACE, s. vāsasthānaṃ nivāsasthānaṃ nivāsabhūmiḥ f., nivāsabhūyaṃ.

DWELT, p. p. uṣitaḥ -tā -taṃ aghyuṣitaḥ -tā -taṃ āśritaḥ -tā -taṃ.

To DWINDLE, v. n. alpībhū nyūnībhū hras (c. 1. hrasate -situṃ), kṣi in pass. (kṣīyate) parikṣi apaci in pass. (-cīyate) sad (c. 1. sīdati sattuṃ).

To DWINDLE, v. a. alpīkṛ nyūnīkṛ hras in caus. (hrāsayati -yituṃ).

DWINDLED, p. p. alpībhūtaḥ -tā -taṃ alpīkṛtaḥ -tā -taṃ kṣīṇaḥ -ṇā -ṇaṃ nyūnībhūtaḥ -tā -taṃ hrasitaḥ -tā -taṃ apacitaḥ -tā -taṃ viśīrṇaḥ -rṇā -rṇaṃ

DYE, s. rāgaḥ raṅgaḥ varṇaḥ kaṣāyaḥ -yaṃ; 'red dye,' lākṣā rākṣā; 'blue dye,' nīlaṃ; 'plants used for dye,' lodhraḥ kusumbhaṃ kuṅkumaḥ kaṣāyakṛt.

To DVE, v. a. rañj in caus. (rañjayati -yituṃ) abhirañj varṇ (c. 10. varṇayati -yituṃ), citr (c. 10. citrayati -yituṃ), sarāgaṃ -gāṃ -gaṃ kṛ kaṣāya (nom. kapāyati), kaṣāyīkṛ kuṅkumādinā añj (c. 7. anakti aṃktuṃ); 'to dye clothes,' kusumbhādinā vastrāṇi rañj or vastrarāgaṃ kṛ.

DYED, p. p. rañjitaḥ -tā -taṃ raktaḥ -ktā -ktaṃ rāgī -giṇī -gi (n) sarāgaḥ -gā -gaṃ rāgānvitaḥ -tā -taṃ kaṣāyitaḥ -tā -taṃ kaṣāyacitraḥ -trā -traṃ citritaḥ -tā -taṃ varṇitaḥ -tā -taṃ; 'with saffron,' kuṅkumāktaḥ -ktā -ktaṃ; 'dyed red,' aruṇitaḥ -tā -taṃ.

DYEING, s. rañjanaṃ rāgakaraṇaṃ varṇanaṃ citrakaraṇaṃ kapāyīkaraṇaṃ; 'of clothes,' vastrarāgakaraṇaṃ vastrarañjanaṃ.

DYER, s. rañjakaḥ rāgakṛt m., vastrarāgakṛt rāgī m. (n) rajakaḥ vastrāṇāṃ nīlakusumbhādinā rāgakārakaḥ.

DYING, part. (About to die) mriyamāṇaḥ -ṇā -ṇaṃ mumūrṣuḥ -rṣuḥ -rṣu āsa-nnamṛtyuḥ -tyuḥ -tyu mṛtakalpaḥ -lpā -lpaṃ mṛtaprāyaḥ -yā -yaṃ kaṇṭhagataprāṇaḥ -ṇā -ṇaṃ gatāyūḥ -yūḥ -yuḥ (s); 'dying first,' pūrvvamārī -riṇī -ri (n).

DYKE, s. setuḥ m., jalasetuḥ jalabandhakaḥ. See DIKE.

DYNASTY, s. āvaliḥ f.
     --(Of kings) rājāvaliḥ f. -lī rājavaṃśaḥ rājasantatiḥ f., rājakulaṃ rājaśreṇī; 'former dynasty,' prāgvaṃśaḥ.

DYSENTERIC, a. (Having dysentery) atisārī -riṇī -ri (n) sātisāraḥ -rā -raṃ.

DYSENTERY, s. atisāraḥ āmātisāraḥ sāraṇaḥ pravāhikā grahaṇī virekaḥ āmaraktaḥ praskandanaṃ -ndikā udarāmayaḥ udarabhaṅgaḥ vasantaḥ.

DYSPEPSIA, s. ajīrṇaṃ ajīrṇiḥ f., ajīrṇatā apaktiḥ f., apākaḥ pākakṛcchraṃ mandāgniḥ m., tīkṣṇāgniḥ apradīptāgniḥ avakvāthaḥ kupittaṃ annavikāraḥ āmayācitvaṃ pariṇāmaśūlaḥ.

DYSPEPTIC, a. mandāgnipīḍitaḥ -tā -taṃ āmayāvī -vinī -vi (n).

DYSPNOEA, s. duḥśvāsaḥ śvāsāvarodhaḥ śvāsakṛcchraṃ śvāsastambhaḥ.

E

EACH, a. (All) sarvvaḥ -rvvā -rvvaṃ viśvaḥ -śvā -śvaṃ sakalaḥ -lā -laṃ; 'Each' is usually expressed by prati or anu prefixed; as, 'each day,' pratidinaṃ pratidivasaṃ anudinaṃ anvahaṃ; 'each night,' pratirātraṃ; 'each month,' pratimāsaṃ; 'each one,' pratyekaṃ. 'Or by doubling the word; as,' 'each day,' dine dine divase divase aharahaḥ; 'in each house,' gṛhe gṛhe; 'each one,' ekaikaḥ -kā -kaṃ ekaikaśas pṛthak pṛthak; 'each other,' parasparaṃ -rāṃ anyonyaṃ itaretaraṃ; 'each man,' ekaikajanaḥ pratijanaṃ; 'in each direction,' pratidiśaṃ sarvvadikṣu; 'each man related his own dream,' ekaiko janaḥ svaṃ svaṃ svapnam akathayat.

EAGER, a. atīcchaḥ -cchā -cchaṃ atyabhilāṣī -ṣiṇī -ṣi (n) atyākāṃkṣī -kṣiṇī -kṣi (n) kutūhalī -linī -li (n) kautūhalānvitaḥ -tā -taṃ vyagraḥ -grā -graṃ utsukaḥ -kā -kaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ sarabhasaḥ -sā -saṃ udyuktaḥ -ktā -ktaṃ saceṣṭaḥ -ṣṭā -ṣṭaṃ vyavasitaḥ -tā -taṃ āsaktaḥ -ktā -ktaṃ avasaktaḥ -ktā -ktaṃ rataḥ -tā -taṃ utkaḥ -tkā -ktaṃ śīghrakarmmā -rmmā -rmma (n) uccaṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uttapnaḥ -ptā -ptaṃ.

EAGERLY, adv. atyabhilāṣeṇa atīcchayā atimpṛhātas kautūhalena kutūhalāt kautukena ativāñchayā īhātas sataikṣṇyaṃ sarabhasaṃ vyavasitaṃ.

EAGERNESS, s. kautūhalaṃ kutūhalaṃ kautukaṃ atyabhilāṣaḥ atispṛhā ativāñchā atiśayecchā taikṣṇyaṃ tīkṣṇatā uttāpaḥ uccaṇḍatā pracaṇḍatā vyagratā autsukyaṃ udyogaḥ prauḍhiḥ f., rabhasaḥ āgrahaḥ garddhaḥ upmaḥ.

EAGLE, s. utkrośaḥ kuraraḥ -rā -rī gṛdhraḥ kharaḥ samutkrośaḥ pakṣirājaḥ rājapakṣī m. (n).

EAGLE-EYED, a. utkrośadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi.

EAGLET, s. utkrośaśāvakaḥ kuraraśāvakaḥ utkrośapotakaḥ kuraraśiśuḥ m.

EAR, s. karṇaḥ śrotraṃ śrutiḥ f., śravaḥ -vaṇaṃ śrotaḥ n. (s) śravaṇapathaḥ śabdagrahaḥ dhvanigrahaḥ śabdādhiṣṭhānaṃ paiñjūṣaḥ kuharaṃ.
     --(Organ of hearing) śravaṇendriyaṃ; 'outer ear,' śrutimaṇḍalaṃ veṣṭanaṃ; 'tip of the ear,' pāliḥ f.; 'lobe of the ear,' karṇalatikā; 'root of the ear,' śrutimūlaṃ karṇajāhaṃ; 'hollow of the ear,' śravaṇodaraṃ; 'ringing in the ear,' karṇanādaḥ karṇakṣveḍaḥ; 'boring the ear,' karṇavedhaḥ; 'having the ears pricked up,' stabdhakarṇaḥ -rṇā -rṇaṃ; 'this noise splits the ear,' ayaṃ śabdaḥ śrutiṃ chinatti; 'he gives ear,' karṇaṃ dadāti.
     --(Ear of corn) kaṇiśaḥ -śaṃ dhānyaśīrṣakaṃ śasyamañjarī.
     --(Handle) karṇaḥ vāraṅgaḥ.

EAR-ACHE, s. karṇaśūlaṃ karṇavedanā karṇavyathā.

EAR-BORED, a. viddhakarṇaḥ -rṇī -rṇaṃ chidritakarṇaḥ -rṇī -rṇaṃ chinnakarṇaḥ -rṇī -rṇaṃ.

EAR-BORER, s. karṇavedhanikā -nī karṇārā.

EARED, a. (Having ears) karṇī -rṇinī -rṇi (n) karṇavān -vatī -vat (t) karṇilaḥ -lā -laṃ -rṇikaḥ -kā -kaṃ.
     --(Having spikes) mañjaritaḥ -tā -taṃ sakaṇiśaḥ -śā -śaṃ.

EARLAP, s. karṇapāliḥ f., śravaṇapāliḥ f., karṇalatikā karṇaśaṣkulī.

EAR-PICK, s. karṇakaṇḍūyanakaḥ karṇanirgharṣaṇakaḥ karṇaśodhanī.

EAR-PIERCING, a. karṇavedhī -dhinī -dhi (n) karṇabhedī -dinī -di (n).

EAR-RING, s. kuṇḍalaṃ karṇikā avataṃsaḥ karṇālaṅkāraḥ karṇālaṅkṛtiḥ f., karṇābharaṇaṃ karṇaveṣṭanaṃ karṇaveṣṭakaṃ karṇenduḥ f., uttaṃsaḥ karṇānduḥ f., tuṣṭuḥ m.; 'wearing ear-rings,' kuṇḍalī -linī -li (n) kuṇḍaladhārī -riṇī -ri (n) avataṃsitaḥ -tā -taṃ.

EAR-SHOT, s. karṇagocaraḥ -rā -raṃ karṇaviṣayaḥ -yā -yaṃ śrudiparyyantaṃ.

EAR-WAX, s. karṇamalaḥ -laṃ karṇagūthaḥ karṇaviṭ f. (ṣ) tokmaṃ vāruṇḍaḥ -ṇḍaṃ.

EAR-WIG, s. karṇakīṭī karṇajalūkā karṇajalaukā f. -kāḥ f. (s) karṇadundubhiḥ f.

EAR-WITNESS, s. śrutasākṣī m. (n) svakarṇena śrutvā sākṣyaṃ dadāti yaḥ.

EARL, s. kulīnapadānāṃ madhye tṛtīyapadabhāk m. (j) tṛtīyakulīnapadasthaḥ.

EARLDOM, s. tṛtīyakulīnapadaṃ tṛtīyakulīnapadasthitasya ādhipatyaṃ or adhikāraḥ.

EARLINESS, s. śīghratā kṣipratā avilambaḥ pūrvvatvaṃ prāktvaṃ prāgbhāvaḥ agratvaṃ pratyagratvaṃ sadyastvaṃ aciratvaṃ.
     --(Early maturity) prāgvi-hitakālāt pakvatā or pariṇatatvaṃ.
     --(Of the day) suprabhātaṃ atiprabhātaṃ atipratyūṣaḥ

[Page 215b]

EARLY, a. (Forward, prior in time) pūrvvaḥ -rvvā -rvvaṃ agraḥ -grā -graṃ pratyagraḥ -grā -graṃ prāktanaḥ -nā -naṃ sadyaskaḥ -skā -ska sadyaskālīnaḥ -nā -naṃ aciraḥ -rā -raṃ.
     --(Mature before the time) apūrṇakālaḥ -lā -laṃ prāgvihitakālāt or niyamitakālāt pūrvvaṃ pariṇataḥ -tā -taṃ or pakvaḥ -kvā -kvaṃ; 'early decrepitude,' yuvajarā.
     --(Early in the day) pragetanaḥ -nī -naṃ atipragetanaḥ -nī -naṃ pūrvvāhnetanaḥ -nī -naṃ prātaḥkālīnaḥ -nā -naṃ prabhātīyaḥ -yā -yaṃ auṣikaḥ -kī -kaṃ uṣasyaḥ -syā -syaṃ auṣasaḥ -sī -saṃ vaiyuṣṭaḥ -ṣṭī -ṣṭaṃ.

EARLY, adv. (Soon) sadyas acireṇa āśu jhaṭiti.
     --(In advance) agre prāk pūrvvaṃ pūrvve.
     --(Betimes in the morning) prabhāte ati-prabhāte prage atiprage pratyūṣe atipratyūṣe prātar prātaḥkāle sakālaṃ uṣā prāhle pūrvvāhne prāk vyuṣṭaṃ samayā samaye velāyāṃ.

To EARN, v. a. arj (c. 10. arjayati -yituṃ), upārj labh (c. 1. labhate labdhuṃ), upalabh prāp (c. 5. -āpnoti -āptuṃ), avāp adhigam (c. 1. -gacchati -gantuṃ), (c. 5. aśnute aśituṃ), upāś; ādā (c. 3. -dadāti -datte -dātuṃ), upādā nirviś (c. 6. -viśati -veṣṭuṃ), kḷp (c. 10. kalpa-yati -yituṃ); 'to earn money by labour,' śrameṇa dhanam upārj; 'earn wages,' vetanam arh (c. 1. arhati -rhituṃ).

EARNED, p. p. arjitaḥ -tā -taṃ upārjjitaḥ -tā -taṃ śrameṇīpārjjitaḥ -tā -taṃ labdhaḥ -bdhā -bdhaṃ upāttaḥ -ttā -ttaṃ nirviṣṭaḥ -ṣṭā -ṣṭaṃ.

EARNEST, a. (Zealous) vyagraḥ -grā -graṃ udyuktaḥ -ktā -ktaṃ udyogī -ginī -gi (n) āsaktacetāḥ -tāḥ -taḥ (s) samudyataḥ -tā -taṃ utsukaḥ -kā -kaṃ prayatnavān -vatī -vat mahodyamaḥ -mā -maṃ kṛtaprayatnaḥ -tnā -tnaṃ saceṣṭaḥ -ṣṭā -ṣṭaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ utsāhī -hinī -hi (n) vyavasāyī -yinī -yi (n) tīkṣṇaḥ -kṣṇā -kṣṇaṃ atyanurāgī -giṇī -gi (n).
     --(Intent) niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ niviṣṭamanā. -nāḥ -naḥ (s) āsaktaḥ -ktā -ktaṃ kṛtaniścayaḥ -yā -yaṃ ananyaviṣayātmā -tmā -tma (n) ekāgracittaḥ -ttā -ttaṃ; 'earnest desire,' atispṛhā kautūhalaṃ gāḍhābhilāṣaḥ atiśayecchā.

EARNEST, s. (Seriousness, not jest) gauravaṃ alāghavaṃ dhīratvaṃ apari-hāsaḥ; 'in earnest,' aparihāsena sagauravaṃ alāghavena sadhairyyaṃ.
     --(Part paid beforehand) pūrvvadattabhāgaḥ pūrvvadattamūlyaṃ.
     --(Foretaste) pūrvvabhuktiḥ f.
     --(Pledge) upanidhiḥ m., upanyāsaḥ ādhiḥ m., nikṣepaḥ.

EARNESTLY, adv. yatnatas yatnāt sotsāhaṃ mahāyatnapūrvvaṃ mahodyamapūrvvaṃ āsaktacetasā vyagraṃ niviṣṭamanasā abhiniveśena nirbandhena sodyogaṃ utsukaṃ īhātas atyanurāgeṇa; 'earnestly desiring,' atīcchaḥ -cchā -cchaṃ atyabhilāṣī -ṣiṇī -ṣi (n).

EARNESTNESS, s. vyagratā niveśaḥ abhiniveśaḥ manoniveśaḥ cittāsaktiḥ f., udyuktatā udyogaḥ manonirbandhaḥ uccaṇḍatā autsukyaṃ utsāhaḥ ceṣṭā anurāgaḥ ugratvaṃ taikṣṇyaṃ ātmaikāgryaṃ abhiyuktatā.

EARNINGS, s. pl. upārjjanaṃ upārjjitaṃ arjjanaṃ labdhiḥ f., labhyaṃ labhyāṃśaḥ vetanaṃ varttanaṃ nirveśaḥ karmmaṇyā bharaṇyaṃ niṣkrayaḥ.

EARTH, s. (The globe) pṛthivī pṛthvī bhūḥ f., dharaṇī mahī vasudhā dharitrī dharā medinī bhūmiḥ f., kṣitiḥ f., avaniḥ f. -nī jagatī urvvī kṣmā kṣoṇī -ṇiḥ f., kṣauṇiḥ f., vasundharā vasumatī dhāriṇī dhātrī bhūgolaḥ bhūmaṇḍalaṃ bhūlokaḥ bhūrlokaḥ rasā gauḥ f. (go) jyā sthirā acalā niścalā anantā kuḥ f., marttyaḥ kāśyapī viśvambharā bhūtadhātrī viśvadhāriṇī dhārayitrī sarvvaṃsahā saṃsāraḥ gotrā ilā ilikā bhurik or bhūrik f. (j) bhuvanaṃ viṣṭapaḥ -paṃ viṣṭabhaṃ sāgaramekhalā udadhimekhalā samudrāmbarā ilāgolaṃ khastanī vyomasthalī ratnagarbhā girikarṇikā vījasūḥ f. (-mū) narādhārā daityamedajā viśvagandhā nṛtūḥ m.
     --(Ground, surface of the earth) bhūmiḥ f., bhūtalaṃ pṛthivītalaṃ kṣititalaṃ mahātalaṃ kṣmātalaṃ.
     --(Particles of earth, soil) mṛt f. mṛttikā mṛdā mṛtkhaṇḍaṃ kṣitikhaṇḍaḥ.

To EARTH, v. a. bhūmau niviś in caus. (-veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or samṛ in caus. (-arpayati -yituṃ) bhūmiguptaṃ -ptāṃ -ptaṃ kṛ.

To EARTH, v. n. bhamiṃ niviś (c. 6. -viśati -veṣṭuṃ), bhūmau garttaṃ or vivaraṃ kṛ.

EARTH-BORN, a. bhūmijaḥ -jā -jaṃ kṣitijaḥ -jā -jaṃ bhūmisambhavaḥ -vā -vaṃ sthalajaḥ -jā -jaṃ mahījaḥ -jā -jaṃ.

EARTHEN, a. (Made of earth) mārttikaḥ -kī -kaṃ mṛṇmayaḥ -yī -yaṃ mṛttikāmayaḥ -yī -yaṃ mṛttikānirmmitaḥ -tā -taṃ mahīmayaḥ -yī -yaṃ māheyaḥ -yī -yaṃ.

EARTHEN-WARE, s. mṛṇmayabhāṇḍaṃ mṛdbhāṇḍāni n. pl., kaulālakaṃ mārttikaṃ.

EARTHINESS, s. mārttikatvaṃ bhaumatvaṃ pārthivatvaṃ māheyatā sthūlatā.

EARTHLING, s. marttyaḥ pṛthivīsthaḥ pṛthivīvāsī m. (n) saṃsārī m. (n) viṣayī m. (n) bhūjantuḥ m.

EARTHLY, a. pārthivaḥ -vī -vaṃ bhaumaḥ -mī -maṃ -mikaḥ -kī -kaṃ laukikaḥ -kī -kaṃ aihalaukikaḥ -kī -kaṃ māheyaḥ -yī -yaṃ sāṃsārikaḥ -kī -kaṃ aihikaḥ -kī -kaṃ.

EARTHLY-MINDED, a. viṣayāsaktacetāḥ -tāḥ -taḥ (s) saṃsārāsaktamanāḥ -nāḥ -naḥ (s) viṣayopabhogavyagraḥ -grā -graṃ.

EARTHQUAKE, s. bhūkampaḥ bhūmikampaḥ dharaṇīcalanaṃ bhūmicalanaṃ bhūcalaṃ bhūkṣmāyituṃ; 'to quake, as the earth,' kṣmāy (c. 1. kṣmāyate -yituṃ).

EARTH-WORM, s. bhūjantuḥ m., kṣitijantuḥ m., bhūlatā mahīlatā kusūḥ m., vairāṭaḥ kiñculukaḥ.
     --(Mean person) nīcajanaḥ tucchajanaḥ.

EARTHY, a. pārthivaḥ -vī -vaṃ bhaumaḥ -mī -maṃ. See EARTHEN, EARTHLY.

EASE, s. sukhaṃ saukhyaṃ anāyāsaḥ viśrāmaḥ viśrāntiḥ f., śamaḥ upaśamaḥ nirvṛttiḥ f., nivṛttiḥ f., viratiḥ f., śāntiḥ f., svāsthyaṃ susthatā susthitiḥ f.; akaṣṭaṃ aduḥkhaṃ akleśaḥ nirudvegaḥ prasādaḥ.
     --(Facility) saukaryyaṃ sukaratvaṃ anāyāsaḥ saugamyaṃ; 'love of ease,' sukhecchā; 'at ease,' sukhena yathāsukhaṃ nirvṛtaḥ -tā -taṃ nirudvignaḥ -gnā -gnaṃ.

To EASE, v. a. (Free from pain) duḥkhaṃ hṛ (c. 1. harati harttuṃ) or śam (c. 10. śamayati -yituṃ), kleśaṃ or udvegaṃ hṛ.
     --(Alleviate) śam praśam upaśam; śāntv or sāntv (c. 10. sāntvayati -yituṃ), upasāntv; lagha (nom. laghayati -yituṃ), laghūkṛ śāntiṃ dā.
     --(Free from labour, remove a burden) nirāyāsaṃ -sāṃ -saṃ kṛ bhāraṃ hṛ or uddhṛ or apanī (c. 1. -nayati -netuṃ).
     --(Free from any thing) muc (c. 6. muñcati moktuṃ).

EASEL, s. citraphalakaḥ citramañcaḥ citrādhāraḥ citralekhāpādapaḥ.

EASEMENT, s. sukhaṃ saukhyaṃ upakāraḥ -karaṇaṃ sāhāyyaṃ.
     --(Evacuation) malavisargaḥ malaśuddhiḥ f.

EASILY, adv. (Without difficulty) sukhena sukhaṃ yathāsukhaṃ anāyāsena anāyāsaṃ nirāyāsaṃ sukaraṃ saukaryyeṇa ayatnena ayatnatas aduḥkhena akaṣṭena akleśena aśrameṇa duḥkhaṃ vinā kleśaṃ vinā helayā. Often expressed by su or sukha prefixed; as, 'easily borne,' susahaḥ -hā -haṃ; 'easily obtained,' sulabhaḥ -bhā -bhaṃ; 'easily cut,' sukhachedyaḥ -dyā -dyaṃ; 'easily attained,' sukhasādhyaḥ -dhyā -dhyaṃ; 'easily done,' anāyāsakṛtaḥ -tā -taṃ; 'doing easily,' sukhakaraḥ -rā -raṃ.
     --(With tranquillity) saviśrāmaṃ śāntyā śamena nirudvignaṃ svāsthyena.
     --(Leisurely) sāvakāśaṃ.
     --(Readily) kāmaṃ.

EASINESS, s. (Facility) saukaryyaṃ sukaratvaṃ -tā saugamyaṃ sugamatvaṃ sukhatvaṃ susādhyatā anāyāsaḥ nirāyāsatvaṃ.
     --(Readiness to comply) anukūlatā ānukūlpaṃ anurodhaḥ.
     --(Freedom from pain) svāsthyaṃ śāntiḥ f., susthatā akleśaḥ; 'easiness of circumstances,' dravyānukūlyaṃ.

[Page 216b]

EAST. s. (Eastern quarter) pūrvvadik f. (ś) prācī pūrvvā prācīnadik f. (ś) pūrvvakāṣṭhā pūrvvāśā sūryyodayasthānaṃ; 'the eastern country,' prācyaḥ prāgdeśaḥ pūrvvadeśaḥ.

EAST, EASTERLY, EASTERN, a. prāṅ prācī prāk (c) prācyaḥ -cyā -cyaṃ pūrvvaḥ -rvvī -rvvaṃ prācīnaḥ -nā -naṃ pūrvvadiśyaḥ -śyā -śyaṃ pūrvvadeśāyaḥ -yā -yaṃ pūrvvadiksthaḥ -sthā -sthaṃ pūrvvadeśajaḥ -jā -jaṃ pūrvvajaḥ -jā -jaṃ; 'facing the east,' prāṅmakhaḥ -khā -khī -khaṃ pūrvvamukhaḥ -khā -khaṃ; 'Madhyadesha is east of Vinashana,' madhyadeśo vinaśanāt pūrvvaḥ; 'as far as the eastern ocean,' āpūrvvasamudrāt; 'the eastern mountain,' udayaḥ udayagiriḥ m., udayācalaḥ udayaśailaḥ pūrvvaparvvataḥ pūrvvādriḥ m., dinamūrddhā m. (n) pūrvvācalaḥ.

EASTER, s. khrīṣṭapunarutthānadivasamuddiśya mahotsavaḥ khrīṣṭapunarutthānaparvva n. (n).

EASTERLY, EASTWARD, adv. purastāt pūrvveṇa puras prāk pūrvvaṃ pūrvvadiśaṃ pūrvvadeśe sūryyodayaṃ prati purā pūrvvapārśve.

EASY, a. (Not difficult to be done) nirāyāsaḥ -sā -saṃ nirāyāsakṛtaḥ -tā -taṃ anāyāsī -sinī -si (n) sukhaḥ -khā -khaṃ sukaraḥ -rā -rī -raṃ susādhyaḥ -dhyā -dhyaṃ or sukhasādhyaḥ sugamaḥ -mā -maṃ laghuḥ -ghuḥ -ghvī -ghu akaṣṭaḥ -ṣṭā -ṣṭaṃ akaṭhinaḥ -nā -naṃ aviṣamaḥ -mā -maṃ sukhena kāryyaḥ -ryyā -ryyaṃ.
     --(Intelligible) subodhaḥ -dhā -dhaṃ sugamyaḥ -myā -myaṃ sugrāhyaḥ -hyā -hyaṃ avyākhyeyaḥ -yā -yaṃ.
     --(Free from pain, quiet) svasthaḥ -sthā -sthaṃ susthaḥ -sthā -sthaṃ śāntaḥ -ntā -ntaṃ sukhī -khinī -khi (n) duḥkhahīnaḥ -nā -naṃ nirudvegaḥ -gā -gaṃ nirvṛttaḥ -ttā -ttaṃ; 'an easy, happy cha-racter,' sukhisvabhāvaḥ.
     --(Complying) anukūlaḥ -lā -laṃ; 'easy of utterance,' sukhoccāryyaḥ -ryyā -ryyaṃ; 'easy of acquisition,' sulabhaḥ -bhā -bhaṃ suprāpyaḥ -pyā -pyaṃ sukhalabhyaḥ -bhyā -bhyaṃ or sukhena labhyaḥ; 'easy in its paces,' sukhāyanaḥ -nā -naṃ sukhacāraḥ -rā -raṃ; 'an easy case,' niśśalyo'rthaḥ.

To EAT, v. a. and n. khād (c. 1. khādati -dituṃ), saṅkhād; ad (c. 2. atti -ttuṃ), samad; bhakṣ (c. 10. bhakṣayati -yituṃ), sambhakṣ aś (c. 9. aśnāti aśituṃ), samaś paryyaś prāśa bhuj (c. 7. bhuṃkte bhoktuṃ), upabhuj jakṣ (c. 2. akṣiti -tuṃ), gram (c. 1. grasate -situṃ), ghas (c. 1. ghasati ghastuṃ), psā (c. 2. psāti -tuṃ), cam (c. 1. camati -mituṃ), āsvad or āsvād (c. 1. -svadati -svādati -dituṃ), gṝ (c. 6. girati garituṃ -rītuṃ), nigṝ carv (c. 1. carvati -rvituṃ), abhyavahṛ (c. 1. -harati -harttuṃ), abhyāhṛ pratyālih (c. 2. -leḍhi -ḍhuṃ), pratyavaso (c. 4. -syati -sātuṃ), upayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), valbh (c. 1. valbhate -lbhituṃ), āhāraṃ kṛ; 'he bid them eat and drink,' aśnīta pivateti tān avadat.

EATABLE, a. khādyaḥ -dyā -dyaṃ khādanīyaḥ -yā -yaṃ bhakṣyaḥ -kṣyā -kṣyaṃ bhakṣaṇīyaḥ -yā -yaṃ bhojyaḥ -jyā -jyaṃ bhojanīyaḥ -yā -yaṃ ādyaḥ -dyā -dyaṃ adanīyaḥ -yā -yaṃ āhāryyaḥ -ryyā -ryyaṃ abhyavaharaṇīyaḥ -yā -yaṃ abhyāhāryyaḥ -ryyā -ryyaṃ.

EATABLE, s. bhakṣyaṃ bhojyaṃ bhojanaṃ khādyadravyaṃ bhakṣyavastu n., ādyaṃ prāśitraṃ aśitambhavaṃ āhāryyaṃ abhyāhāryyaḥ -ryyaṃ.

EATEN, p. p. bhakṣitaḥ -tā -taṃ khāditaḥ -tā -taṃ bhuktaḥ -ktā -ktaṃ annaḥ -nnā -nnaṃ jagdhaḥ -gdhā -gdhaṃ aśitaḥ -tā -taṃ prāśitaḥ -tā -taṃ āśitaḥ -tā -taṃ abhyavahṛtaḥ -tā -taṃ psātaḥ -tā -taṃ āsvāditaḥ -tā -taṃ svaditaḥ -tā -taṃ carvitaḥ -tā -taṃ gilitaḥ -tā -taṃ pratyavasitah -tā -taṃ liptaḥ -ptā -ptaṃ pratyālīḍhaḥ -ḍhā -ḍhaṃ grasitaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ valbhitaḥ -tā -taṃ.

EATER, s. khādakaḥ bhakṣakaḥ attā m. (ttṛ) bhoktā m. (ktṛ) bhakṣayitā m. (tṛ) bhojī m. (n) āśāṃ m. (n); 'great eater,' bahvāśī m. bahubhuk m. (j).

EATING, s. (Act of) bhakṣaṇaṃ khādanaṃ bhojanaṃ varvaṇaṃ aśanaṃ prāśanaṃ abhyavaharaṇaṃ abhyavahāraḥ abhyāhāraḥ grasanaṃ jakṣaṇaṃ jakṣiḥ f., āsvādaḥ -danaṃ pratyavasānaṃ gilanaṃ psā psānaṃ valbhanaṃ; 'eating together,' sahabhojanaṃ sagdhiḥ f.; 'eating of every thing,' sarvvānnabhojī -jinī -ji (n) sarvvānnīnaḥ -nā -naṃ.

EATING-HOUSE, s. pakvānnavikrayasthānaṃ siddhānnāgāraḥ pakvānnapaṇyaśālā.

EAVES, s. paṭalaprāntaḥ valikaḥ -kaṃ nīdhraṃ paṭalāntaḥ.

EAVES-DROPPER, s. gūḍhaśrotā m. (tṛ) pracchanne sthitvā dvayoḥ saṃlāpaṃ kautukamātrāt śṛṇoti yaḥ pracchannaśrāvī m. (n).

EBB, s. paścādvelā viparītavelā parāvelā paścātpravāhaḥ viparītapravāhaḥ samudravelāyā viparītagatiḥ f., samudrajalasya punarāvarttaḥ or pratyāvarttanaṃ or parāvarttaḥ or viparivarttanaṃ velāparivarttanaṃ; 'ebb and flow,' velā.

To EBB, v. n. velāvat parāvṛt (c. 1. -varttate -rttituṃ) or viparivṛt or parivṛt or punarāvṛt viparītaṃ gam (c. 1. gacchati gantuṃ), paścātpravāhaṃ kṛ.
     --(Decline) kṣi in pass. (kṣīyate); 'a place whence water has ebbed,' parāpaḥ -pā -paṃ.

EBONY, s. kovidāraḥ kuddālaḥ kṣitisārakaḥ kenduḥ m., yugapatrakaḥ sphūrjakaḥ tindukaḥ kālaskandhaḥ kulakaḥ camarikaḥ.

EBRIETY, s. mādaḥ unmādaḥ unmattatā madyapānajo'vasthāviśeṣaḥ.

EBRIOSITY, s. unmādaśīlatā sadonmattatā kṣīvatā nityakṣīvatā.

EBULLITION, s. utsecanaṃ utsekaḥ phutkāraḥ phenakaraṇaṃ phenatā.
     --(Internal agitation) antarvegaḥ antaḥkṣobhaḥ.

ECCENTRIC, a. (Deviating from the centre) kendrāpagāmī -minī -mi (n) or madhyasthānād apagāmī kendrabhraṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(From usual custom) lokācāraviruddhaḥ -ddhā -ddhaṃ vyavahāraviruddhaḥ -ddhā -ddhaṃ niyamava-hirgataḥ -tā -taṃ utkrāntamaryyādaḥ -dā -daṃ vipathagāmī -minī -mi (n) utsūtraḥ -trā -traṃ vyabhicārī -riṇī -ri (n) avyavasthitaḥ -tā -taṃ vipamaḥ -mā -maṃ vilakṣaṇaḥ -ṇā -ṇaṃ lokavāhyaḥ -hyā -hyaṃ tyaktalokamārgaḥ -rgā -rgaṃ.

ECCENTRICITY, s. lokācāravirodhaḥ utkramaḥ vidhiviruddhatā lokamaryyādā-vyabhicāraḥ vaiṣamyaṃ utsūtratā.

ECCLESIASTIC, a. paurohitaḥ -tī -taṃ maṇḍalīsambandhī -ndhinī -ndhi (n) or paurohityasambandhī dharmmopadeśavipayaḥ -yā -yaṃ yājakīyaḥ -yā -yaṃ.

ECCLESIASTIC, s. purohitaḥ dharmmādhyāpakaḥ dharmmaśāstropadeśakaḥ ācāryyaḥ yājakaḥ dharmmaśāstravyavasāyī m. (n).

ECHO, s. pratidhvaniḥ f., pratiśabdaḥ pratisvanaḥ pratiravaḥ pratiśrut f., prati-dhvānaḥ prativacanaṃ grahaṇaṃ anunādaḥ pratigarjanaṃ vyanunādaḥ dhvaniḥ f., styānaṃ.

To ECHO, v. n. and a. dhvan (c. 1. dhvanati -nituṃ), pradhvan pratidhvan svan (c. 1. svanati -nituṃ), pratisvan stan (c. 1. stanati -nituṃ), prati-dhvaniṃ kṛ pratiśabdaṃ kṛ pratiravaṃ kṛ; 'to cause to echo,' anunad in caus. (-nādayati -yituṃ) vyanunad.

ECHOING, part. anunādayan -yantī -yat (t) pratigajan -rjantī -rjat (t); 'echoing with,' anunādaḥ -dā -daṃ nirghuṣṭaḥ -ṣṭā -ṣṭaṃ parisaṅghuṣṭaḥ -ṣṭā -ṣṭaṃ; 'with the sound of the lute,' savīṇānunādaḥ -dā -daṃ.

ECLAIRCISSEMENT, s. pariśodhanaṃ vivaraṇaṃ vivṛtiḥ f., vyākhyā spaṣṭīkaraṇaṃ.

ECLAT, s. praśaṃsā stutiḥ f., ślāghā kīrttiḥ f., khyātiḥ f., sukhyātiḥ f., yaśaḥ n. (s) viśrutiḥ f., viśrāvaḥ pratiṣṭhā śobhā prabhā; 'causing eclat,' kīrttikaraḥ -rī -raṃ.

ECLECTIC, a. uddhārakaḥ -kā -kaṃ uddharaṇaḥ -ṇā -ṇaṃ varaṇakṛt cūrṇikṛt.

ECLIPSE, s. grahaḥ -haṇaṃ uparāgaḥ upasargaḥ upaplavaḥ rāhugrāhaḥ grahapīḍanaṃ rāhusaṃsparśaḥ aupagrahikaḥ aupagrastikaḥ vimarddanaṃ parāgaḥ; 'solar eclipse,' sūryyagrahaḥ sūryyoparāgaḥ; 'lunar eclipse,' candragrahaṇaṃ.

To ECLIPSE, v. a. (Darken) timira (nom. timirayati -yituṃ), timirīkṛ andhīkṛ malinīkṛ prachad (c. 10. -chādayati -yituṃ). āchad.
     --(To be eclipsed as the sun, &c.) uparañj in pass. (-rajyate) upamṛj in pass. (-sṛjyate); 'Rāhu eclipsed the sun,' rāhuḥ sūryyam upāgrasat.

ECLIPSED, p. p. (As the sun, &c.) upasṛṣṭaḥ -ṣṭā -ṣṭaṃ uparaktaḥ -ktā -ktaṃ grastaḥ -stā -staṃ rāhugrastaḥ -stā -staṃ rāhuyuktaḥ -ktā -ktaṃ upaplutaḥ -tā -taṃ sopaplavaḥ -vā -vaṃ.
     --(Obscured) timirāvṛtaḥ -tā -taṃ tamovṛtaḥ -tā -taṃ ācchannaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ upacchannaḥ -nnā -nnaṃ malinaḥ -nā -naṃ malinaprabhaḥ -bhā -bhaṃ.

ECLIPTIC, s. krāntimaṇḍalaṃ krāntiḥ f., krāntikakṣaḥ ravimārgaḥ.

ECLOGUE, s. gomeṣapaśupālanādiviṣayaṃ kṣudrakāvyaṃ grāmyakavitā.

ECONOMIC, ECONOMICAL, a. (Pertaining to the management of household concerns) gṛhakarmmanirvāhasambandhī -ndhinī -ndhi (n).
     --(Frugal) parimitavyayaḥ -yā -yaṃ svalpavyayaḥ -yā -yaṃ avyayaḥ -yā -yaṃ amuktahastaḥ -stā -staṃ vyayaparāṅmukhaḥ -khī -khaṃ abahudaḥ -dā -daṃ.

ECONOMICALLY, adv. parimitavyayena svalpavyayena amuktahastena.

ECONOMICS, s. gṛhakāryyaṃ gṛhavyāpāraḥ gṛhakarmmanirvvāhavidyā.

ECONOMIST, s. parimitavyayī m. (n).
     --(Political economist) nītijñaḥ nītividyākuśalaḥ nītiśāstravid m.

To ECONOMIZE, v. n. parimitavyayena gṛhakāryyāṇi nirvah in caus. (-vāhayati -yituṃ).

ECONOMY, s. (Management of a household) gṛhakāryyanirvāhaḥ gṛhakarmmanayaḥ gārhasthyaṃ.
     --(Frugality) parimitavyayaḥ svalpavyayaḥ amukta-hastatvaṃ.
     --(Management) nayaḥ nītiḥ f., praṇayanaṃ nirvāhaḥ.
     --(Arrangement) vinyāsaḥ viracanaṃ saṃvidhānaṃ kalpanā.
     --(System) sthitiḥ f., saṃsthānaṃ mārgaḥ.
     --(Political economy) nītiḥ f., nītividyā rājanītiḥ f., rājyakarmmanirvāhavidyā.

ECSTASIED, a. sammohitaḥ -tā -taṃ harṣamohitaḥ -tā -taṃ harṣonmattaḥ -ttā -ttaṃ praharṣitaḥ -tā -taṃ ānandamattaḥ -ttā -ttaṃ pulakitaḥ -tā -taṃ romāñcitaḥ -tā -taṃ.

ECSTASY, s. pramadaḥ unmadaḥ mādaḥ praharṣaḥ mohaḥ sammohaḥ ānandaḥ paramā-nandaḥ harṣonmattatā romaharṣaḥ atyantāhlādaḥ atyānandaḥ.

ECSTATIC, ECSTATICAL, a. mādanaḥ -nā -nī -naṃ unmādanaḥ -nā -naṃ mohanaḥ -nā -nī -naṃ sammohī -hinī -hi (n) paramānandadaḥ -dā -daṃ paramāhlādajanakaḥ -kā -kaṃ pulakajanakaḥ -kā -kaṃ.

ECSTATICALLY, adv. saparamānandaṃ sānandaṃ samādaṃ paramāhnādena.

ECUMERICAL, a. sārvvalaukikaḥ -kī -kaṃ sarvvasādhāraṇaḥ -ṇī -ṇaṃ.

EqACIOUz, a. bhakṣakaḥ -kā -kaṃ khādakaḥ -kā -kaṃ bhojī -jinī -ji (n) admaraḥ -rā -raṃ ghasmaraḥ -rī -raṃ praghasaḥ -sā -saṃ bahubhuka. m. (j) bahvāśī -śinī -śi (n) bhojanalubdhaḥ -bdhā -bdhaṃ.

EDACITY, s. ghasmaratā atibhojanaṃ gṛdhratā jighṛkṣā.

EDDY, s. jalāvarttaḥ jalagulmaḥ āvarttikā āvarttinī bhṛmiḥ m., bhramaḥ bhramarakaḥ avaghūrṇaḥ daraṇiḥ m., āraṇiḥ m., kūlahuṇḍakaḥ kūlandhayaḥ tālūraḥ.

EDENTATED, a. nirdaśanaḥ -nā -naṃ nīradaḥ -dā -daṃ adaṃṣṭrī -ṣṭriṇī -ṣṭri (n).

EDGE, s. (Border, margin) prāntaḥ antaḥ -ntaṃ upāntaṃ samantaḥ paryyantaṃ sīmā parisaraḥ kacchaḥ utsaṅgaḥ koṭiḥ f., dhāraḥ.
     --(Edge or point of a blade) dhārā -raṃ koṭiḥ f., aśriḥ f., pāliḥ f., pālī pālikā aṇiḥ m., āṇiḥ m. f., śikharaḥ -raṃ koṇaḥ agraṃ.
     --(Edge of a brook) kacchaḥ tīraṃ taṭaṃ kūlaṃ kacchāntaḥ; 'edge of a wood,' vanāntaṃ; 'edge of a mountain,' utsaṅgaḥ ṭaṅkā dhārā; 'edge of a roof,' paṭalaprāntaḥ valikaḥ nīghraṃ; 'two-edged,' dvidhāraḥ -rā -raṃ ubhayatas tīkṣṇaḥ -kṣṇā -kṣṇaṃ; 'red-edged,' raktakoṭiḥ -ṭiḥ -ṭi; 'state of being set on edge (the teeth),' dantaharṣaḥ.
     --(Keenness) taikṣṇyaṃ tīkṣṇatā tejaḥ n. (s); 'of appetite,' agniḥ m., ruciḥ f.

To EDGE, v. a. (Border) prānta (nom. prāntayati -yituṃ), samanta (samanta-yati -yituṃ) paryyantaṃ kṛ.
     --(Sharpen) tij (c. 10. tejayati -yituṃ), tīkṣṇīkṛ niśo (c. 4. -śyati -śātuṃ).

EDGED, a. (Having an edge) dhārī -riṇī -ri (n) dhārādharaḥ -rā -raṃ koṭimān -matī -mat (t).
     --(Sharp-edged) tīkṣṇadhāraḥ -rā -raṃ śitadhāraḥ -rā -raṃ tīkṣṇāgraḥ -grā -graṃ laviḥ -viḥ -vi; 'two-edged sword,' dvidhārakhaṅgaḥ.

EDGELESS, a. ghārāhīnaḥ -nā -naṃ koṭirahitaḥ -tā -taṃ atīkṣṇaḥ -kṣṇā -kṣṇaṃ.

EDGING, s. koṭiḥ f.
     --(Of a garment) añcalaḥ vastrāñcalaḥ -laṃ.

EDIBLE, a. khādyaḥ -dyā -dyaṃ khādanīyaḥ -yā -yaṃ bhojyaḥ -jyā -jyaṃ bhakṣyaḥ -kṣyā -kṣyaṃ bhakṣaṇīyaḥ -yā -yaṃ bhojanīyaḥ -yā -yaṃ ādyaḥ -dyā -dyaṃ adanīyaḥ -yā -yaṃ āhāryyaḥ -ryyā -ryyaṃ.

EDICT, s. rājājñā rājaśāsanaṃ śāsanaṃ dharmmakīlaḥ; 'written order,' ājñāpatraṃ śāsanapatraṃ paṭṭaḥ.

EDIFICATION, s. jñānaniṣṭhā niṣṭhā jñānavṛddhiḥ f., jñānaprāptiḥ f., śikṣā samutthānaṃ upadeśaḥ jñānadānaṃ.

EDIFICE, s. harmyaṃ śālā bhavanaṃ mandiraṃ dhāma n. (n) saudhaṃ aṭṭālikā prāsādaḥ sadanaṃ gṛhaṃ varaṇaḥ vāśraṃ prākāraḥ.

EDIFIED, p. p. śikṣitaḥ -tā -taṃ prāptajñānaḥ -nā -naṃ vṛddhajñānaḥ -nā -naṃ labdhajñānaḥ -nā -naṃ gṛhītajñānaḥ -nā -naṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ.

To EDIFY, v. a. niṣṭhāṃ kṛ or jan (c. 10. janayati -yituṃ), śikṣ (c. 10. śikṣayati -yituṃ), upadiś (c. 6. -diśati -deṣṭuṃ), jñānaṃ vṛdh in caus. (vardhayati -yituṃ).

EDIFYING, a. niṣṭhāvardhakaḥ -kā -kaṃ jñānavardhakaḥ -kā -kaṃ upadeśakaḥ -kā -kaṃ.

To EDIT, v. a. granthaṃ śodhayitvā prakāś (c. 10. -kāśayati -yituṃ), prakaṭīkṛ.

EDITED, p. p. prakāśitaḥ -tā -taṃ śodhitaḥ -tā -taṃ śuddhīkṛtaḥ -tā -taṃ.

EDITION, s. (Publication) prakāśanaṃ prakāśakaraṇaṃ prakaṭīkaraṇaṃ.
     --(Num-ber of copies printed at once) ekavāre mudrito granthasamūhaḥ.

EDITOR, s. prakāśakaḥ granthaprakāśakaḥ granthaśodhakaḥ.

To EDUCATE, v. a. vinī (c. 1. -nayati -netuṃ), anunī śikṣ (c. 10. śikṣayati -yituṃ), anuśikṣ śās (c. 2. śāsti śāsituṃ), anuśās adhī in caus. (adhyāpayati -yituṃ, rt. i), upadiś (c. 6. -diśati -deṣṭuṃ), puṣ (c. 10. poṣayati -yituṃ), pāl (c. 10. pālayati -yituṃ), pratipāl abhyas (c. 4. -asyati -asituṃ), saṃvṛdh in caus. (-vardhayati -yituṃ) vidyāṃ dā.

EDUCATED, p. p. śikṣitaḥ -tā -taṃ kṛtavidyaḥ -dyā -dyaṃ labdhavidyaḥ -dyā -dyaṃ gṛhītavidyaḥ -dyā -dyaṃ kṛtābhyāsaḥ -sā -saṃ kṛtabuddhiḥ -ddhiḥ -ddhi kṛtadhīḥ -dhīḥ -dhi anunītaḥ -tā -taṃ vinītaḥ -tā -taṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ saṃvardhitaḥ -tā -taṃ poṣitaḥ -tā -taṃ vyutpannaḥ -nnā -nnaṃ saṃskṛtaḥ -tā -taṃ; 'welleducated,' suśikṣitaḥ -tā -taṃ.

EDUCATION, s. śikṣā adhyāpanaṃ vinayaḥ anunayaḥ śiṣṭiḥ f., śāstiḥ f., śāsanaṃ anuśāsanaṃ upadeśaḥ vidyādānaṃ abhyāsaḥ poṣaḥ -ṣaṇaṃ puṣṭiḥ f., pālanaṃ pratipālanaṃ saṃvardhanaṃ vidyāprāptiḥ f., vidyālabdhiḥ f., vidyāgrahaṇaṃ vidyārjjanaṃ vyutpattiḥ f.

EEL, s. jalavyālaḥ kuñcikā andhāhiḥ m. f., paṅkagatiḥ f.

EFFABLE, a. kathanīyaḥ -yā -yaṃ vācyaḥ -cyā -cyaṃ nirvacanīyaḥ -yā -yaṃ.

To EFFACE, v. a. apamṛj (c. 2. -mārṣṭi -rṣṭuṃ), vyāmṛj pramṛj avamṛj unmṛj; vyāmṛś (c. 6. -mṛśati -mraṣṭuṃ), avamṛś; avamṛd (c. 9. -mṛdnāti -marddituṃ), ucchid (c. 7. -chinatti -chettuṃ) vinaś in caus. (-nāśayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ unmūl (c. 10. -mūlayati -yituṃ), lup (c. 6. lumpati loptuṃ), lopaṃ kṛ avamarṣaṇaṃ kṛ vyāmarṣaṃ kṛ.

EFFACED, p. p. apamṛṣṭaḥ -ṣṭā -ṣṭaṃ unmṛṣṭaḥ -ṣṭā -ṣṭaṃ vyāmṛṣṭaḥ -ṣṭā -ṣṭaṃ ucchinnaḥ -nnā -nnaṃ avamṛditaḥ -tā -taṃ mṛditaḥ -tā -taṃ luptaḥ -ptā -ptaṃ.

EFFACEMENT, s. mārjanā apamārjanā vyāmarṣaḥ avamarṣaṇaṃ lopaḥ.

EFFECT, s. (That which is produced by an agent) utpannaṃ niṣpannaṃ udbhūtaṃ siddhiḥ f., utpattiḥ f., kāryyaṃ vṛttaṃ anuvṛtraṃ ghaṭanā.
     --(Con-sequence) phalaṃ karmmaphalaṃ phalamuttaraṃ prayogaḥ prayuktiḥ f., uttaraṃ anusāraḥ pariṇāmaḥ antaḥ -ntaṃ vṛttāntaḥ śeṣaḥ anuṣaṅgaḥ kāvyaṃ anvayaḥ yogaḥ anubhavaḥ bhavyaṃ phalodayaḥ pratiphalaṃ udarkaḥ pratyayaḥ.
     --(Purpose) arthaḥ prayojanaṃ abhiprāyaḥ; 'to what effect?' kimarthaṃ; 'he spoke to that effect,' ityuvāca.
     --(Advantage, validity) phalaṃ prayojanaṃ arthaḥ prabhāvaḥ; 'of no effect,' niṣphalaḥ -lā -laṃ nirarthakaḥ -kā -kaṃ niṣprayojanaḥ -nā -naṃ; 'to destroy the effect of any thing,' ni-ṣphala (nom. niṣphalayati -yituṃ), moghīkṛ.
     --(Completion) niṣpattiḥ f., siddhiḥ f.
     --(Fact) vastu n., arthaḥ; 'in effect,' vastutas arthatas tattvatas.
     --(Effects, goods) dravyāṇi n. pl., vastūni n. pl., sāmagryaṃ sāmagrī vibhavaḥ rikthaṃ.

To EFFECT, v. a. utpad in caus. (-pādayati -yituṃ) sampada niṣpad upapad samutpad; sādh in caus. (sādhayati -yituṃ) saṃsādh siddhīkṛ jan in caus. (janayati -yituṃ) sañjan; kṛ (c. 8. karoti karttuṃ), saṅkṛ tan (c. 8. tanoti -nituṃ), nirmā (c. 2. -māti -tuṃ).

EFFECTED, p. p. siddhaḥ -ddhā -ddhaṃ sampāditaḥ -tā -taṃ utpāditaḥ -tā -taṃ upapāditaḥ -tā -taṃ niṣyāditaḥ -tā -taṃ samutpāditaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ sampannaḥ -nnā -nnaṃ utpannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ kṛtaḥ -tā -taṃ sādhitaḥ -tā -taṃ siddhīkṛtaḥ -tā -taṃ rāddhaḥ -ddhā -ddhaṃ anurāddhaḥ -ddhā -ddhaṃ; 'one who has effected his object,' kṛtārthaḥ kṛtārthībhūtaḥ.

EFFECTIBLE, a. sādhyaḥ -dhyā -dhyaṃ sādhanīyaḥ -yā -yaṃ prasādhyaḥ -dhyā -dhyaṃ niṣpādyaḥ -dyā -dyaṃ upapādyaḥ -dyā -dyaṃ sampādanīyaḥ -yā -yaṃ karaṇīyaḥ -yā -yaṃ karttuṃ or utpādayituṃ śakyaḥ -kyā -kyaṃ.

EFFECTIVE, a. sādhakaḥ -kā -kaṃ sādhikaḥ -kā -kaṃ kāryyasādhakaḥ -kā -kaṃ prasādhakaḥ -kā -kaṃ sampādakaḥ -kā -kaṃ niṣpādakaḥ -kā -kaṃ pratipādakaḥ -kā -kaṃ utpādakaḥ -kā -kaṃ niṣpādanaḥ -nā -naṃ kārakaḥ -kā -kaṃ kārī -riṇī -ri (n) phalotpādakaḥ -kā -kaṃ.

EFFECTIVELY, adv. amoghaṃ saphalaṃ niṣpattipūrvvaṃ niṣpādakaprakāreṇa avyarthaṃ sabalaṃ prabhāvena.

EFFECTLESS, a. niṣphalaḥ -lā -laṃ vyarthaḥ -rthā -rthaṃ moghaḥ -ghā -ghaṃ anupapannaḥ -nnā -nnaṃ nirbalaḥ -lā -laṃ nirguṇaḥ -ṇā -ṇaṃ niṣprayojanaḥ -nā -naṃ.

EFFECTUAL, a. amoghaḥ -ghā -ghaṃ phalotpādakaḥ -kā -kaṃ saphalaḥ -lā -laṃ avyarthaḥ -rthā -rthaṃ avyarthayatnaḥ -tnā -tnaṃ prabalaḥ -lā -laṃ balavān -vatī -vat (t) śaktimān -matī -mat (t) saprayojanaḥ -nā -naṃ sārthakaḥ -kā -kaṃ anirarthakaḥ -kā -kaṃ samarthaḥ -rthā -rthaṃ upayogī -ginī -gi (n).

EFFECTUALLY, adv. amoghaṃ acyarthaṃ saphalaṃ saprayojanaṃ balavat.

To EFFECTUATE, v. a. sādh (c. 10. sādhayati -yituṃ), sampada (c. 10. -pādayati -yituṃ).

EFFEMINACY, s. strītvaṃ strītā straiṇaṃ klaivyaṃ klīvatā saukumāryyaṃ komalatā mṛdutā strīvyavahāritvaṃ strīdharmmasevā.

EFFEMINATE, a. straiṇaḥ -ṇī -ṇaṃ strīdharmmā -rmmā -rmma (n) strīdharmmī -rmmiṇī -rmmi (n) strīvyavahārī -riṇī -ri (n) strīvadācārī -riṇī -ri (n) klīvaḥ -vā -vaṃ sukumāraḥ -rā -raṃ komalaḥ -lā -laṃ; 'an effeminate person,' niṣpurupaḥ kāpuruṣaḥ gehaśūraḥ.

[Page 219a]

To EFFEMINATE, v. a. klīvīkṛ strīvat kṛ niṣpuruṣīkṛ komalīkṛ.

EFFEMINATELY, adv. strīvat niṣpuruṣavat kāpuruṣavat klīvavata nārīrūpeṇa strīdharmmānusārāt.

To EFFERVESCE, v. n. phena (nom. phenāyate) utsecanaṃ kṛ phenalaḥ -lā -laṃ bhū phenalībhū phut kṛ budbuda (nom. budbudāyate), phutkāreṇa vṛdh (c. 1. vardhate -rdhituṃ) or ucchūnībhū, or ugrībhū or āloḍitaḥ -tā -taṃ bhū.

EFFERVESCENCE, s. phenatā phenalatvaṃ phenavattvaṃ utsekaḥ utsecanaṃ ucchū-nībhāvaḥ phenabhāvaḥ ugratvaṃ uttāpaḥ antaḥkṣobhaḥ āloḍanaṃ.

EFFERVESCING, a. phenalaḥ -lā -laṃ phenāyamānaḥ -nā -naṃ phenavān -vatī -vat (t) phenilaḥ -lā -laṃ budbudāyamānaḥ -nā -naṃ.

EFFETE, a. (Barren) bandhyaḥ -ndhyā -ndhyaṃ aprasavī -vinī -vi (n) niṣphalaḥ -lā -laṃ śuṣkaḥ -ṣkā -ṣkaṃ.
     --(Worn out) jīrṇaḥ -rṇā -rṇaṃ.

EFFICACIOUS, a. prabalaḥ -lā -laṃ balavān -vatī -vat (t) saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu śaktimān -matī -mat (t) pratāpī -pinī -pi (n) samarthaḥ -rthā -rthaṃ kṣamaḥ -mā -maṃ guṇavān -vatī -vat (t) alantamaḥ -mā -maṃ kāryyasādhakaḥ -kā -kaṃ siddhikaraḥ -rī -raṃ guṇakārī -riṇī -ri (n) amoghaḥ -ghā -ghaṃ avyarthaḥ -rthā -rthaṃ phalavān -vatī -vat (t) tejovān -vatī -vat (t).

EFFICACIOUSLY, adv. prabhāveṇa amoghaṃ prabalaṃ alantamaṃ alantarāṃ saphalaṃ.

EFFICACY, s. prabhāvaḥ prābalyaṃ balaṃ śaktiḥ f., sāmarthyaṃ tejaḥ n. (s) prabhaviṣṇutā pratāpaḥ balavattvaṃ amoyatā phalavattvaṃ phalotpādanaṃ.

EFFICIENCY, s. kāryyasiddhikṣamatā kāryyasampādakatvaṃ kāryyakāritvaṃ karmma-kṣamatā karmmasāmarthyaṃ kāryyopayuktatā. See EFFICACY.

EFFICIENT, a. kāryyasādhakaḥ -kā -dhikā -kaṃ kāryyasampādakaḥ -kā -kaṃ kāryyasiddhikṣamaḥ -mā -maṃ kāryyopayuktaḥ -ktā -ktaṃ kāryyakṣamaḥ -mā -maṃ karmmakṣamaḥ -mā -maṃ alaṅkarmmīṇaḥ -ṇā -ṇaṃ phalotpādakaḥ -kā -kaṃ. See EFFICACIOUS.

EFFICIENTLY, adv. siddhipūrvvaṃ amoghaṃ saprabhāvaṃ yathā karmma sidhyate tathā.

EFFIGY, s. pratimā -mānaṃ mūrttiḥ f., pratikāyaḥ pratirūpaṃ pratikṛtiḥ f., rūpaṃ ākṛtiḥ f., ākāraḥ vapuḥ n. (s).

EFFLORESCENCE, s. puṣpotpādanaṃ puṣpotpattiḥ f., prasphoṭanaṃ.
     --(Eruption on the skin) dadruḥ m., udardaḥ puṣpākārasphoṭotpattiḥ f.

EFFLUENCE, s. niḥsāraḥ -raṇaṃ niḥsrāvaḥ prasravaḥ -vaṇaṃ pravṛttiḥ f., pravāhaḥ utpattiḥ f., nirgamaḥ.

EFFLUVIUM, EFFLUVIA, s. udgāraḥ vāsaḥ vāṣpaḥ.
     --(Bad odour) durgandhaḥ kutsitagandhaḥ pūtigandhaḥ.

EFFLUX, EFFLUXION, s. niḥsrāvaḥ prasrāvaḥ prasravaṇaṃ utsekaḥ prasekaḥ niḥsāraḥ -raṇaṃ saṃsrāvaḥ pravāhaḥ pravṛttiḥ f., utpattiḥ f.

EFFORT, s. yatnaḥ prayatnaḥ ceṣṭā ceṣṭitaṃ viceṣṭitaṃ utsāhaḥ udyamaḥ udyogaḥ vyavasāyaḥ adhyavasāyaḥ ceṣṭanaṃ pravṛttiḥ f., vyāpāraḥ āyāsaḥ prayāsaḥ ghaṭanaṃ -nā ghaṭā grahaḥ guraṇaṃ gūraṇaṃ goraṇaṃ upakramaḥ karmmayogaḥ prayogaḥ vyāyāmaḥ; 'to make effort,' yat (c. 1. yatate -tituṃ), prayat ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ vyavaso (c. 4. -syati -sātuṃ), udyam (c. 1. -yacchati -yantuṃ).

EFFRONTERY, s. dhārṣṭyaṃ dhṛṣṭatā prāgalbhyaṃ pragalbhatā nirlajjatvaṃ pratibhānaṃ.

EFFULGENCE, s. ujjvalatā tejaḥ n. (s) dīptiḥ f., dyutiḥ f., vṛhadyutiḥ f., pratāpaḥ prabhā

EFFULGENT, a. tejasvī -svinī -svi (n) ujjvalaḥ -lā -laṃ atiśobhanaḥ ptā -naṃ suprabhaḥ -bhā -bhaṃ atidīptimān -matī -mat (t) taijasaḥ -sī -saṃ.

To EFFUSE, v. a. pat in caus. (pātayati -yituṃ) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj skand in caus. (skandayati -yituṃ) utsic (c. 6. -siñcati -sektuṃ), avasic niṣic muc (c. 6. muñcati -moktuṃ), pramuc sru in caus. (srāvayati -yituṃ) prasru āvṛt in caus. (-varttayati -yituṃ).

EFFUSED, p. p. skanditaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ srāvitaḥ -tā -taṃ.

EFFUSION, s. utsargaḥ niṣekaḥ utsekaḥ skandanaṃ srāvaḥ avasecanaṃ pātaḥ -tanaṃ mocanaṃ mokṣaṇaṃ visargaḥ nikṣepaḥ.

EGG, s. aṇḍaṃ ḍimbaḥ ḍimbhaḥ kośaḥ koṣaḥ -ṣakaḥ peśiḥ f., peśī; 'fowl's egg,' kukkuṭāṇḍaṃ; 'egg-born,' aṇḍajaḥ -jā -jaṃ.

To EGG ON or EDGE, v. a. prer (c. 10. prerayati -yituṃ, rt. īr), utsah in caus. (-sāhayati -yituṃ) protsah cud (c. 10. codayati -yituṃ), uttij (c. 10. -tejayati -yituṃ).

EGG-PLANT, s. hiṇḍīraḥ hiṅgulī vaṅganaḥ vārttākuḥ m. -kī bhaṇḍākī vātigaḥ duḥpradharṣaṇī citraphalā jukuṭaṃ.

EGLANTINE, s. javāpuṣpo vanyalatābhedaḥ araṇyajavā.

EGOTISM, s. ahaṅkāraḥ ahaṅkriyā ahaṅkṛtiḥ f., ahantā ahamahamikā ahammatiḥ f., mamatā ātmābhimānaṃ ātmaślāghā ātmastutiḥ f.

EGOTIST, s. ahaṅkārī m. (n) ahaṃyuḥ m., ātmābhimānī m. (n) mamatāyuktaḥ.

EGOTISTICAL, a. ahaṅkārī -riṇī -ri (n) ahaṅkāravān -vatī -vat (t), or ahaṅkriyāvān ahaṃyuḥ -yuḥ -yu māmakaḥ -kī -kaṃ ātmanīnaḥ -nā -naṃ.

EGREGIOUS, a. (Eminent) viśiṣṭaḥ -ṣṭā -ṣṭaṃ khyātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ adhikaḥ -kā -kaṃ pramukhaḥ -khā -kaṃ uttamaḥ -mā -ma.
     --(Great) atyantaḥ -ntā -ntaṃ ati prefixed; 'an egregious fool,' atimūrkhaḥ pratiniviṣṭamūrkhaḥ atyantavinaṣṭacittaḥ; 'an egregious rascal,' khyātagarhaṇaḥ atyantaduṣṭaḥ atigarhitaḥ.

EGREGIOUSLY, adv. atyantaṃ ati atīva atiśayena bhṛśaṃ atimātraṃ.

EGRESS, EGRESSION, s. niḥsāraḥ -raṇaṃ niḥsaraṇaṃ apasāraḥ nirgamaḥ nirgatiḥ f., vahirgamanaṃ niṣkramaṇaṃ niryāṇaṃ vinirgamaḥ.

EGYPT, s. (The country) misaradeśaḥ.

EGYPTIAN, s. and a. misaradeśajaḥ misaradeśīyaḥ -yā -yaṃ.

EIGHT, a. aṣṭa or aṣṭau m. f. n. (aṣṭan) aṣṭakaḥ -kā -kaṃ aṣṭasaṃkhyakaḥ -kā -kaṃ.

EIGHTEEN, a. aṣṭādaśa m. f. n. (n) aṣṭādaśasaṃkhyakaḥ -kā -kaṃ.

EIGHTEENTH, a. aṣṭādaśaḥ -śī -śaṃ.

EIGHTFOLD, a. aṣṭaguṇaḥ -ṇā -ṇaṃ aṣṭāvidhaḥ -dhā -dhaṃ aṣṭakaḥ -kā -kaṃ aṣṭāṅgaḥ -ṅgā -ṅgaṃ aṣṭaprakāraḥ -rā -raṃ aṣṭadhā.

EIGHTH, a. aṣṭamaḥ -mī -maṃ aṣṭakaḥ -kā -kaṃ; 'one-eighth,' aṣṭamāṃśaḥ aṣṭamabhāgaḥ pādārddhaṃ.

EIGHTIETH, a. aśītaḥ -tī -taṃ aśītitamaḥ -mā -maṃ.

EIGHTHLY, adv. aṣṭamasthale aṣṭamapade aṣṭamasthāne.

EIGHTY, a. aśītiḥ f. sing., aśītisaṃkhyakaḥ -kā -kaṃ; 'eighty years old,' aśītikaḥ -kā -kaṃ; 'eighty-one,' ekāśītiḥ f.; 'eighty-two,' dvyaśītiḥ f.; 'eighty-three,' tryaśītiḥ f.

EITHER, pron. distrib. (Of two) anyataraḥ -rā -rat.
     --(Of many) anyatamaḥ -mā -mat; 'either of two days,' anyataredyus.

EITHER, conj. placed after a word, athavā vāpi kiṃvā; 'either a friend or an enemy,' mitraṃ vā athavā śatruḥ.

To EJACULATE, v. a. utkṣip (c. 6. -kṣipati -kṣeptuṃ), udgṝ (c. 6. -girati -garituṃ -rītuṃ).
     --(Utter a sudden prayer) ākasmikaprārthanām udīr (c. 10. -īrayati -yituṃ), akasmāt prārthanām udāhṛ (c. 1. -harati -harttuṃ).

EJACULATION, s. udgāraḥ udgiraṇaṃ utkṣepaḥ udīraṇaṃ udāharaṇaṃ.
     --(Utterance of a sudden prayer) ākasmikaprārthanodīraṇaṃ.

EJACULATORY, a. utkṣepakaḥ -kā -kaṃ akasmād udīritaḥ -tā -taṃ ākasmikaḥ -kī -kaṃ.

To EJECT, v. a. apās (c. 4. -asyati -asituṃ), niḥsṛ in caus. (-sāra- yati -yituṃ), nirākṛ vahiṣkṛ vahiḥkṛ dūrīkṛ utkṣip (c. 6. -kṣipati -kṣeptuṃ), pratikṣip samākṣip niṣkas in caus. (-kāsayati -yituṃ).
     --(From office) adhikārāt or sācivyād bhraṃś in caus. (bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ).
     --(Vomit up) utkṣip udgṝ (c. 6. -girati -garituṃ -rītuṃ).

EJECTED, p. p. niḥsāritaḥ -tā -taṃ nirastaḥ -stā -staṃ apāstaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ vahiḥkṛtaḥ -tā -taṃ utkṣiptaḥ -ptā -ptaṃ apasāritaḥ -tā -taṃ apaviddhaḥ -ddhā -ddhaṃ.
     --(From office) cyutā-dhikāraḥ -rā -raṃ adhikārātprabhraṃśitaḥ -tā -taṃ nirbhinnaḥ -nnā -nnaṃ.

EJECTION, s. nirasanaṃ niḥsāraṇaṃ apasāraṇaṃ utkṣepaḥ vahiṣkaraṇaṃ apāsanaṃ nirvāmanaṃ nirākaraṇaṃ apasarjjanaṃ prayāpaṇaṃ niṣkāsanaṃ.

EJECTMENT, s. rājājñāpatreṇa kṣetragṛhāder nirākaraṇaṃ.

EJULATION, s. vilapanaṃ paridevanaṃ kolāhalaḥ kruṣṭaṃ krandanaṃ hāhākāraḥ ārttanādaḥ hā hato'smīti utkrośanaṃ.

To EKE, v. a. (Enlarge) vṛdh in caus. (vardhayati -yituṃ) vistṝ in caus. (-stārayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ).
     --(Lengthen) drāgha (nom. drāghayati -yituṃ), tan (c. 8. tanīti -nituṃ), dīrghīkṛ.

To ELABORATE, v. a. saṃskṛ pariṣkṛ mahāyatnena or bahuśrameṇa sādh in caus. (sādhayati -yituṃ) or siddhīkṛ or niṣpad in caus. (-pādayati -yituṃ) or nirmā (c. 2. -māti -tuṃ) or kḷp (c. 10. kalpayati -yituṃ) or vidhā (c. 3. -dadhāti -dhātuṃ).

ELABORATE, ELABORATED, a. or p. p. saṃskṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ mahāyatnena kalpitaḥ -tā -taṃ, or viracitaḥ -tā -taṃ or siddhīkṛtaḥ -tā -taṃ.

ELABORATELY, adv. mahāyatnena mahāyāsena sapariṣkāraṃ bahuśrameṇa bahuprayāsena pariṣkārapūrvvaṃ.

ELABORATION, s. pariṣkāraḥ pariṣkṛtiḥ f., saṃskāraḥ mahāyatnena sādhanaṃ or nippādanaṃ or nirmāṇaṃ or kalpanaṃ or viracanaṃ.

To ELANCE, v. a. as (c. 4. asyati asituṃ), prās kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip sṛj (c. 6. sṛjati sraṣṭuṃ), muc (c. 6. muñcati moktuṃ), pramuc.

To ELAPSE, v. n. atī (c. 2. atyeti -tuṃ, rt. i), vyatī atikram (c. 1. -krāmati -kramituṃ), vyatikram ativṛt (c. 1. -varttate -rttituṃ), gam (c. 1. gacchati gantuṃ): 'a long time elapsed,' aticakrāma sumahān kālaḥ; 'ten days having elapsed,' atikrānte daśāhe.

ELAPSED, p. p. atītaḥ -tā -taṃ vyatītaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ gataḥ -tā -taṃ bhūtaḥ -tā -taṃ.

ELASTIC, a. sthitisthāpakaḥ -kā -kaṃ prakṛtiprāpakaḥ -kā -kaṃ varddhanakṣamaḥ -mā -maṃ mukhākuñcanīyaḥ -yā -yaṃ vitatīkaraṇīyaḥ -yā -yaṃ vistārayituṃ śakyaḥ -kyā -kyaṃ svaprakṛtiṃ prati nivarttanaśīlaḥ -lā -laṃ.

ELASTICITY, s. sthitisthāpakaṃ -katvaṃ -katā vardhanakṣamatā prakṛtiprāpakatvaṃ svaprakṛtiṃ prati nivarttanaśīlatā sukhākuñcanīyatā.

ELATE, ELATED, a. uddhataḥ -tā -taṃ samuddhataḥ -tā -taṃ uddhatamanaskaḥ -skā -skaṃ prahṛṣṭamanāḥ -nāḥ -naḥ (s) hṛṣṭacittaḥ -ttā -ttaṃ ullāsitaḥ -tā -taṃ unnaddhacetāḥ -tāḥ -taḥ (s) samunnatacittaḥ -ttā -ttaṃ pramuditaḥ -tā -taṃ praphullaḥ -llā -llaṃ darpadhmātaḥ -tā -taṃ; 'elated with victory,' jayagarvvitaḥ -tā -taṃ.

To ELATE, v. a. dṛp in caus. (darpayati -yituṃ) prahṛp in caus. (-harṣa-yati -yituṃ) ullas in caus. (-lāsayati -yituṃ) pramud in caus. (-modayati -yituṃ).

ELATION, s. uddhatiḥ f., cittasamunnatiḥ f., uddhatamanaskatvaṃ harṣaḥ paharṣaḥ darpaḥ pramodaḥ garvvaḥ; 'from conquest,' jayagarvvaḥ.

ELBOW, s. aratniḥ m., kaphoṇiḥ m. f. -ṇī kūrparaḥ kaphaṇiḥ m. f. -ṇī kīlaḥ
     --(Of a river) vaṅkaḥ vakraṃ bhaṅguraḥ puṭabhedaḥ.
     --(Corner) koṇaḥ.

To ELBOW, v. a. aratninā tāḍayitvā vahiṣkṛ aratninā āhan (c. 2. -hanti -ntuṃ).

ELBOW-CHAIR, s. aratnidhāraṇayogyaḥ pīṭhaviśeṣaḥ.

ELBOW-ROOM, s. (Room for motion) prasaraḥ avakāśaḥ.

ELDER, a. jyāyān -yasī -yaḥ (s) jyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ vayojyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ pūrvvajaḥ -jā -jaṃ agrajaḥ -jā -jaṃ varaḥ -rā -raṃ varīyān -yasī -yaḥ (s) variṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikavayāḥ -yāḥ -yaḥ (s) caramavayāḥ &c., adhikavayaskaḥ -skā -skaṃ varṣīyān -yasī -yaḥ (s) varṣiṣṭhaḥ -ṣṭhā -ṣṭhaṃ agrimaḥ -mā -maṃ agriyaḥ -yā -yaṃ akaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

ELDER, s. (Venerable person) guruḥ m., gurujanaḥ āryyajanaḥ vṛddhaḥ; 'elders,' vṛddhāḥ m. pl., prācīnāḥ m. pl., prācīnalokāḥ m. pl., pūrvvapuruṣāḥ m. pl., prāñcaḥ m. pl.

ELDERLY, a. adhikavayāḥ -yāḥ -yaḥ (s) madhyamavayaskaḥ -skā -skaṃ atikrānta-yauvanaḥ -nā -naṃ īṣadvṛddhaḥ -ddhā -ddhaṃ.

ELDERSHIP, s. jyeṣṭhatā -tvaṃ jyaiṣṭhyaṃ adhikavayaskatā gurutvaṃ.

ELDEST, a. jyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ or sarvvajyeṣṭhaḥ agrimaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ. See ELDER.

To ELECT, v. a. vṛ (c. 5. vṛṇoti -ṇute, c. 9. vṛṇāti -ṇīte, c. 1. varati -rituṃ -rītuṃ, c. 10. varayati -yituṃ), āvṛ udvṛ pravṛ; uddhṛ (c. 1. -harati -harttuṃ), vāvṛt (c. 4. vāvṛtyate), anuruc in caus. (-rocayati -yituṃ) manonītaṃ -tāṃ -taṃ kṛ.
     --(Take) grah (c. 9. gṛhlāti grahītuṃ), udgrah ādā.
     --(Appoint) niyuj (c. 10. -yojayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ).
     --(Prefer) purodhā (c. 3. -dadhāti -dhātuṃ); 'they elect a god to rule over them, devaṃ rājye varayanti; 'she elects him as a husband,' sā taṃ patitve varayati.

ELECT, ELECTED, a. and p. p. manonītaḥ -tā -taṃ vṛtaḥ -tā -taṃ vāvṛttaḥ -ttā -ttaṃ vṛttaḥ -ttā -ttaṃ uddhṛtaḥ -tā -taṃ gṛhītaḥ -tā -taṃ udgṛhītaḥ -tā -taṃ. purohitaḥ -tā -taṃ; 'to any office,' pade niyuktaḥ -ktā -ktaṃ.

ELECTION, s. vṛtiḥ f., varaḥ -raṇaṃ uddhāraḥ uddharaṇaṃ udgrahaṇaṃ grahaṇaṃ ādānaṃ niyojanaṃ manonayaḥ.

ELECTIONEERING, s. padaprepsusaṃvarddhanārthaṃ parāśrayaprārthanaṃ.

ELECTIVE, a. parāśrayādhīnaḥ -nā -naṃ parāgrahādhīnaḥ -nā -naṃ varaṇādhikāraviśiṣṭaḥ -ṣṭā -ṣṭaṃ varaṇakārī -riṇī -ri (n).

ELECTOR, s. varaṇakārī m. (n) varayitā m. (tṛ) varaṇakṛt m., varaṇā-dhikāravān m. (t).

ELECTORAL, a. varaṇādhikārasambandhī -ndhinī -ndhi (n) varayitṛpadasambandhī

ELECTORATE, s. varayituḥ or varaṇakāriṇaḥ padaṃ or adhikāraḥ.

ELECTRE, ELECTRUM, s. (Amber) tailasphaṭikaḥ śūkāpuṭṭaḥ.
     --(Mixed metal) miśritadhātuḥ m., kāṃsyaṃ pītalohaṃ.

ELECTRIC, ELECTRICAL, a. vaidyutaḥ -tī -taṃ vidyutvān -tvatī -tvat (t) taḍitvāna -tvatī -tvat (t) vidyunmayaḥ -yī -yaṃ vidyudvipayaḥ -yā -yaṃ.

ELECTRICITY, s. vidyut f., taḍit f., vidyudvastu n., vaidyutaśaktiḥ f., vajrasphuliṅgaḥ.
     --(The science) vidyudvidyā vajramphuliṅgavidyā.

ELECTUARY, s. lehyaṃ avalehyaṃ avalehaḥ avalehyauṣadhaṃ.

ELEEMOSYNARY, a. bhikṣādānasambandhī -ndhinī -ndhi (n) daridrapālanārthaḥ -rthā -rthaṃ daridropakārī -riṇī -ri (n) daridrapopaṇārthaṃ dattaḥ -ttā -ttaṃ.

ELEGANCE, ELEGANCY, s. cārutā saundaryyaṃ vinītatvaṃ vilāsaḥ lāvaṇyaṃ śobhā lālityaṃ; 'of form,' rūpalāvaṇyaṃ; 'of speech,' vāgvilāsaḥ.

ELEGANT, a. vilāsī -sinī -si (n) cāruḥ -rvvī -ru sulalitaḥ -tā -taṃ lalitaḥ -tā -taṃ vinītaḥ -tā -taṃ lāvaṇyavān -vatī -vat (t) līlā- vān &c., sundaraḥ -rā -rī -raṃ surūṣaḥ -ṣī -ṣaṃ rociṣṇuḥ -ṣṇuḥ -ṣṇu surekhaḥ -khā -khaṃ bhrājiṣṇuḥ -ṣṇuḥ -ṣṇu vibhrāṭ m. f. n. (j) ślīlaḥ -lā -laṃ śubhagaḥ -gā -gaṃ agrāmyaḥ -myā -myaṃ; 'an elegant woman,' rūpavatī sumadhyamā.
     --(As composition) surasaḥ -sā -saṃ.

ELEGANTLY, adv. savilāsaṃ vilāsatayā salāvaṇyaṃ sulalitaṃ cāru.

ELEGIAC, a. kāruṇikaḥ -kī -kaṃ karuṇāmayaḥ -yī -yaṃ śokasūcakaḥ -kā -kaṃ.

ELEGY, s. karuṇaṃ kāruṇikagītaṃ śokagānaṃ śokasūcakagītaṃ.

ELEMENT, s. (First or constituent principle) mūlavastu n., mūlaṃ bhūtaṃ vījaṃ adhibhūtaṃ mātraṃ vipayaḥ bhūtamātraṃ -trā tanmātraṃ avayavaḥ; 'the five elements,' pañcabhṛtaṃ pṛthivyādi n.
     --(Of a science, &c.) tattvaṃ sūtraṃ.
     --(Letter) akṣaraṃ.
     --(Rudiments) ārambhaḥ prārambhaḥ.
     --(Outline) vastumātraṃ vastu.
     --(Ingredient) aṃśaḥ bhāgaḥ avayavaḥ; 'elemen-tary substance,' avyākṛtaṃ; 'elementary property,' kāraṇaguṇaḥ.

ELEMENTAL, a. bhautaḥ -tī -taṃ bhautikaḥ -kī -kaṃ ādhibhautikaḥ -kī -kaṃ bhūtabhāvaḥ -vā -vaṃ pāñcabhautikaḥ -kī -kaṃ.

ELEMENTARY, a. (Simple, uncompounded) avyākṛtaḥ -tā -taṃ niravayavaḥ -vā -vaṃ.
     --(Primary) mūlikaḥ -kī -kaṃ maulaḥ -lī -laṃ.
     --(Rudi-mental) ārambhakaḥ -kā -kaṃ prārambhakaḥ -kā -kaṃ.

ELEPHANT, a. hastī m. (n) gajaḥ karī m. (n) dantī m. (n) dvipaḥ vāraṇaḥ mātaṅgaḥ mataṅgaḥ kuñjaraḥ nāgaḥ dviradaḥ ibhaḥ radī m. (n) dvipāyī m. (n) anekapaḥ viṣāṇī m. (n) kareṇuḥ m. f., lambakarṇaḥ padmī m. (n) śuṇḍālaḥ karṇikī m. (n) dantāvalaḥ stamberamaḥ dīrghavaktraḥ drumāriḥ m. dīrghamārutaḥ vilomajihvaḥ śakvā m. (n) pīluḥ m.; mahāmṛgaḥ mataṅgajaḥ ṣaṣṭhihāyanaḥ; 'female elephant,' hastinī kariṇī padminī dhenukā vaśā, 'young elephant,' kalabhaḥ -bhī f., kariśāvakaḥ kareṇuśiśuḥ m., dikkaḥ; 'a large elephant,' gajapuṅgavaḥ kareṇuvaryyaḥ; 'wild elephant,' vanagajaḥ; 'furious elephant,' mattaḥ prabhinnaḥ garjjitaḥ; 'rutting elephant,' madotkaṭaḥ madakalaḥ; 'elephant out of rut,' uddhāntaḥ nirmadaḥ; 'leader of a herd of elephants,' yūthanāthaḥ yūthapaḥ; 'herd of elephants,' yūthaḥ -thaṃ hāstikaṃ gajatā gajavrajaṃ; 'troop of war-elephants,' ghaṭā ghaṭanā; 'elephants of the quarters,' airāvataḥ puṇḍarīkaḥ vāmanaḥ kumadaḥ añjanaḥ puṣpadantaḥ sārvabhaumaḥ supratīkaḥ; 'their females,' abhramuḥ f., kapilā piṅgalā anupamā tāmrakarṇī śubhradantī añjanā añjanāvatī; 'elephant's trunk,' śuṇḍā; 'his temples,' gaṇḍaḥ kaṭaḥ; 'his frontal globes,' kumbhau; 'the hollow between them,' viḍuḥ; 'his forehead,' lalāṭaṃ avagrahaḥ; 'his eye-ball,' iṣīkā īṣikā; 'corner of his eye,' niryyāṇaṃ nirṇāyanaṃ; 'root of his ear,' cūlikā; 'of his tail,' pecakaḥ; 'his withers,' skandhadeśaḥ āsanaṃ; 'his side,' pakṣabhāgaḥ pārśvabhāgaḥ; 'his thigh,' gātraṃ avaraṃ; 'juice from his temples,' madaḥ dānaṃ; 'water emitted from his trunk,' vamathuḥ m., karaśīkaraḥ; 'his roaring,' karigarjjitaṃ vṛṃhitaṃ; 'clephant-breaking,' hastiśikṣā; 'elephant-breaker,' hastiśikṣājīvī m. (n); 'elephant-stable,' vāraṇaśālā; 'master of the elephants,' gajādhyakṣaḥ.

ELEPHANT-DRIVER, s. hastipaḥ -pakaḥ -pālaḥ mahāmātraḥ hasticārī m. (n) hastyārohaḥ niṣādī m. (n) ādhoraṇaḥ.

ELEPHANTIASIS, s. (Disease of the skin) valmīkaḥ tvagrogaḥ duścarmmatvaṃ.

ELEPHANTINE, a. hāsteyakaḥ -kī -kaṃ aibhaḥ -bhī -bhaṃ; 'as big as an elephant,' hastidvayasaḥ -sī -saṃ gajamātraḥ -trī -traṃ.

To ELEVATE, v. a. unnam in caus. (-namayati -yituṃ) ucchri (c. 1. ucchrayati -yituṃ, rt. śri), samucchri procchri udyam (c. 1. -yacchati -yantuṃ), uccīkṛ ūrddhvīkṛ utthā in caus. (-thāpayati -yituṃ, rt. sthā), utkṣip (c. 6. -kṣipati -kṣeptuṃ), unnī (c. 1. -nayati -netuṃ), uddhan (c. 2. -hanti -ntuṃ), uddṛ (c. 1. -harati -harttuṃ), adhiruh in caus. (-ropayati -yituṃ) unnatiṃ kṛ.
     --(To a high office) utkṛṣṭapade niyuj (c. 7. -yuṃkte -yoktuṃ) or pratipad in caus. (-pādayati -yituṃ).

ELEVATED, p. p. unnataḥ -tā -taṃ samunnataḥ -tā -taṃ ucchritaḥ -tā -taṃ samucchritaḥ -tā -taṃ abhyucchritaḥ -tā -taṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uddhataḥ -tā -taṃ samuddhataḥ -tā -taṃ utthāpitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ samuddhṛtaḥ -tā -taṃ abhyutthitaḥ -tā -taṃ udyataḥ -tā -taṃ adhiropitaḥ -tā -taṃ adhirūḍhaḥ -ḍhā -ḍhaṃ ārūḍhaḥ -ḍhā -ḍhaṃ adhyārūḍhaḥ -ḍhā -ḍhaṃ udgataḥ -tā -taṃ udvṛttaḥ -ttā -ttaṃ udvarhitaḥ -tā -taṃ uttuṅgaḥ -ṅgā -ṅgaṃ socchrāyaḥ -yā -yaṃ āhitagauravaḥ -vā -vaṃ kṛtoccais ind., ucchrāyī -yiṇī -yi (n).

ELEVATION, s. unnatiḥ f., samunnatiḥ f., utkapaḥ utkṛṣṭatā udhchrayaḥ samucchrayaḥ ucchrāyaḥ samucchrāyaḥ ucchritiḥ f., utthāpanaṃ abhyutthānaṃ utthitiḥ f., utsedhaḥ samutsedhaḥ uddhatiḥ f., uttuṅgatā autkarṣaṃ unnasatā uttolanaṃ ūrddhvatvaṃ adhirohaḥ unnayaḥ -yanaṃ unnāmaḥ unnamanaṃ upacayaḥ pratipattiḥ f., uccatā udayaḥ.

ELEVEN, a. ekādaśa m. f. n. pl. (n) ekādaśasaṃkhyakaḥ -kā -kaṃ.

ELEVENTH, a. ekādaśaḥ -śī -śaṃ.

ELF, s. vidyādharaḥ apadevatā vetālaḥ bhūtaḥ rākṣasaḥ piśācaḥ.

ELF-LOCK, s. jaṭā jaṭiḥ f., saṭā.

ELFISH, a. paiśācikaḥ -kī -kaṃ bhautikaḥ -kī -kaṃ rākṣasaḥ -sī -saṃ.

To ELICIT, v. a. nirṇī (c. 1. -ṇayati -ṇetuṃ), niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ), utkṛṣ; nirhṛ (c. 1. -harati -harttuṃ), uddhṛ utpad in caus. (-pādayati -yituṃ) utpattiṃ kṛ nirgam in caus. (-gamayati -yituṃ) niḥptṛ in caus. (-sārayati -yituṃ) udbhū in caus. (-bhāvayati -yituṃ) nirduha (c. 2. -dogdhi -gdhuṃ), udvah (c. 9. -gṛhlāti -grahītuṃ), apavah (c. 1. -nahati -voḍhuṃ).

ELICITATION, s. nirhāraḥ uddhāraḥ utpādanaṃ niṣkarpaṇaṃ nirṇayanaṃ.

ELICITED, p. p. nirhṛtaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ utpāditaḥ -tā -taṃ.

To ELIDE, v. a. (Cut off a syllable) lup (c. 6. lumpati lopnuṃ).

ELIGIBILITY, s. varaṇīyatā vāryyatvaṃ grāhyatvaṃ grahaṇīyatā yogyatā.

ELIGIBLE, a. varaṇīyaḥ -yā -yaṃ vāryyaḥ -ryyā -ryyaṃ vṛtyaḥ -tyā -tyaṃ grāhyaḥ -hyā -hyaṃ grahaṇīyaḥ -yā -yaṃ ādeyaḥ -yā -yaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ

ELIMINATION, s. (Turning out of doors) gṛhād vahiṣkaraṇaṃ or nirākaraṇaṃ.
     --(In algebra) nāśaḥ madhyamanāśaḥ mathyamāharaṇaṃ madhyamāpanayanaṃ.

ELISION, s. (Cutting off of a syllable) lopaḥ akṣaratyāgaḥ.

ELIXIR, s. (Medicine prolonging life) rasāyanaṃ tejovardhanaṃ.

ELK, s. catuppadajantuviśeṣaḥ hariṇaprabhedaḥ.

ELL, s. vastramāpane prayuktaḥ parimāṇaviśeṣaḥ.

ELLIPSE, s. (An oval figure) aṇḍākāraḥ aṇḍākṛtiḥ m.

ELLIPSIS, s. (Figure of rhetoric) śeṣaḥ vyañjanā -naṃ vyaṅgyaḥ lakṣaṇā upalakṣaṇaṃ vyañjakaḥ; 'supplying an ellipsis,' adhyāhāraḥ abhyūhaḥ ūhaḥ.

ELLIPTIC, ELLIPTICAL, a. (Oval) aṇḍākāraḥ -rā -raṃ aṇḍākṛtiḥ -tiḥ -ti.
     --(Requiring something to be supplied) aghyāhāryyaḥ -ryyā -ryyaṃ ūhyaḥ -hyā -hyaṃ abhyūhyaḥ -hyā -hyaṃ ānuṣaṅgikaḥ -kī -kaṃ.

ELM, s. vanapādapaviśeṣaḥ vanyavṛkṣaprabhedaḥ.

ELOCUTION, s. (Pronunciation) uccāraṇaṃ udāharaṇaṃ vyāhāraḥ vāṇī.
     --(In rhetoric) śabdacāturyyaṃ vāṅmayaṃ vaktṛtā vaktṛtvaśaktiḥ f., vākpaṭutā.

To ELONGATE, v. a. dīrghīkṛ drāgha (nom. drāghayati -yituṃ), prasṛ in caus. (-sārayati -yituṃ) pratan (c. 8. -tanoti -tituṃ), vitan vitatīkṛ.

[Page 222a]

ELONGATED, p. p. prasṛtaḥ -tā -taṃ āyāmitaḥ -tā -taṃ āyataḥ -tā -taṃ vyāyataḥ -tā -taṃ āyatimāna -mato -mat (t) lambitaḥ -tā -taṃ.

ELONGATION, s. āyatiḥ f., dīsīkaraṇaṃ tānaṃ prasāraṇaṃ drāghimā m. (n).

To ELOPE, v. n. gūḍhavivārhāyaṃ mātṛpitṛsvajanādyagocareṇa palāy (c. 1. palāyate -yituṃ) or mātṛpitṛsvajanādīnāma āśrayaṃ tyaj (c. 1. tyajati tyaktuṃ). vyapasṛp (c. 1. -sarpati -sraptuṃ).

ELOPEMENT, s. gūḍhavivāhārthaṃmātṛpitṛsvajanādyagocareṇa palāyanaṃ or vipalāyanaṃ or mātṛpitrāśrayatyāgaḥ.

ELOQUENCE, s. vākpaṭutā vākpāṭavaṃ paṭutvaṃ pāṭavaṃ vāgvibhavaḥ vaktṛtvaṃ vaktṛtvaśaktiḥ f., vākśaktiḥ f., sadvaktṛtā vāgmitvaṃ vāgvidagdhatā śabda-cāturyyaṃ supralāpaḥ subhāṣitaṃ suvacanaṃ vācāśaktiḥ f.

ELOQUENT, a. vākpaṭuḥ -ṭuḥ -ṭu vāgmī -gminī -gmi (n) vākyaviśāradaḥ -dā -daṃ vāgvid m. f. n., pravacanapaṭuḥ -ṭuḥ -ṭu paṭuḥ -ṭuḥ -ṭu sadvaktā -ktrī -ktṛ (tṛ) vāgīśaḥ -śā -śaṃ vākpatiḥ -tiḥ -ti suvacāḥ -cāḥ -caḥ (s) vāgvidagdhaḥ -gdhā -gdhaṃ śabdacaturaḥ -rā -raṃ sārasvataḥ -tī -taṃ sumukhaḥ khī khaṃ.

ELOQUENTLY, adv. pāṭavena sapāṭavaṃ vāgvibhavena śabdacāturyyeṇa.

ELSE, a. anyaḥ -nyā -nyat itaraḥ -rā -raṃ paraḥ -rā -raṃ vyatiriktaḥ -ktā -ktaṃ bhinnaḥ -nnā -nnaṃ prabhinnaḥ -nnā -nnaṃ aparaḥ -rā -raṃ; 'any thing else,' kiñcid anyat; 'what else can he do,' punaḥ kiṃ karoti; 'any thing else but this,' etadbhinnaṃ kiñcit asmāt paraṃ kiñcit, or etadvyatiriktaṃ kiñcit.

ELSE, conj. (Otherwise) anyathā athavā no cet na cet itarathā itaratas anyatas paratas anyat kiṃvā etadvinā etadvyatirekeṇa.

ELSEWHERE, adv. anyatra itaratra paratra anyatas aparatas itaratas sthānāntare anyasthāne bhinnasthāne; 'gone elsewhere,' sthānāntaraṃ gataḥ -tā -taṃ.

To ELUCIDATE, v. a. spaṣṭīkṛ suspaṣṭīkṛ spaṣṭa (nom. spaṣṭayati -yituṃ), prakāś in caus. (-kāśayati -yituṃ) vyākhyā (c. 2. -khyāti -tuṃ), vyaktīkṛ vyākṛ pariśudh in caus. (-śodhayati -yituṃ) dṛṣṭāntīkṛ daṣṭāntena or nidarśanena vyākhyā.

ELUCIDATED, p. p. spaṣṭīkṛtaḥ -tā -taṃ vyākhyātaḥ -tā -taṃ prakāśitaḥ -tā -taṃ.

ELUCIDATION, s. spaṣṭīkaraṇaṃ vyākhyā prakāśanaṃ dṛṣṭhāntena vyākaraṇaṃ.

ELUCIDATOR, s. prakāśakaḥ vyākhyātā m. (tṛ) uddeśakaḥ nidarśanakārakaḥ.

To ELUDE, v. a. chalena apakram (c. 1. -krāmati -kramituṃ) or vyapakram or palāy (c. 1. palāyate -yituṃ) or vyapasṛp (c. 1. -sarpati -sraptuṃ), nirgam (c. 1. -gacchati -gantuṃ), palāyitvā parihṛ (c. 1. -harati -harttuṃ), nistṝ (c. 1. -tarati -rituṃ -rītuṃ); 'It eludes the grasp by reason of its subtilty,' sūkṣmatvād grahītuṃ na śakyate; 'eluding the senses,' indriyāgocaraḥ -rā -raṃ.

ELUMBATED, a. śroṇivikalaḥ -lā -laṃ kṣīṇakaṭivalaḥ -lā -laṃ.

ELUSION, s. chalena palāyanaṃ or apakramaḥ -maṇaṃ nirgatiḥ f., nirgamaḥ.

ELUSIVE, a. palāyanaparāyaṇaḥ -ṇā -ṇaṃ vipalāyī -yinī -yi (n).

ELUSORY, a. chalī -linī -li (n) māyī -yinī -yi (n) chādmikaḥ -kī -kaṃ.

ELYSIAN, a. svargīyaḥ -yā -yaṃ svargyaḥ -rgyā -rgyaṃ paramānandadaḥ -dā -daṃ.

ELYSIUM, s. nandanaṃ svargaḥ ānandasthānaṃ sukhādhāraḥ sukhadaṃ vaikuṇṭhaṃ.

To EMACIATE, v. a. kraśa (nom. kraśayati -yituṃ), kṣi in caus. (kṣapa-yati -yituṃ) kṣīṇaṃ -ṇāṃ -ṇaṃ kṛ glai in caus. (glapayati -yituṃ) māṃsakṣayaṃ kṛ śuṣkīkṛ.

To EMACIATE, v. n. kṣi in pass. (kṣīyate) kṛśībhū viśṝ in pass. (śīryyate) kṣai (c. 1. kṣāyati kṣātuṃ), glai (c. 1. glāyati glātuṃ), śuṣ (c. 4. śuṣpati śoṣṭuṃ), śuṣkībhū.

EMACIATED, p. p. or a. kṛśaḥ -śā -śaṃ parikṛśaḥ -śā -śa kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣīṇaśarīraḥ -rā -raṃ kṣīṇamāṃsaḥ -sā -saṃ śuṣkamāṃsaḥ -sā -saṃ śuṣkāṅgaḥ -ṅgī -ṅgaṃ kṣāmaḥ -mā -maṃ glānaḥ -nā -naṃ śīrṇaḥ -rṇā -rṇaṃ viśīrṇaḥ -rṇā -rṇaṃ amāṃsaḥ -sā -saṃ glāsnuḥ -snuḥ -snu; 'by hunger,' kṣutkṣāmaḥ -mā -maṃ.

EMACIATION, s. kārśyaṃ kṛśatvaṃ -tā kṛśāṅgatvaṃ kṣāmatā śīrṇatā śarīra-kṣīṇatā śarīraśoṣaṇaṃ śarīrapākaḥ māṃsaśuṣkatā māṃsakṣayaḥ śoṣaḥ.

EMANANT, EMANATIVE, a. prasrutaḥ -tā -taṃ niḥsṛtaḥ -tā -taṃ viniḥsṛtaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ udbhūtaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ nirgataḥ -tā -taṃ.

To EMANATE, v. n. (Flow from) sru (c. 1. sravati srotuṃ), prasru niḥsru visru.
     --(Proceed from) utpad in pass. (-padyate) niḥsṛ (c. 1. -sarati -sarttuṃ), viniḥsṛ prasṛ; nirgam (c. 1. -gacchati -gantuṃ), vahirgam udgam udi (c. 1. -ayati -etuṃ), udbhū prabhū.

EMANATION, s. niḥsrāvaḥ niḥsāraḥ -saraṇaṃ utpattiḥ f., nirgamaḥ -manaṃ udgamaḥ udbhavaḥ udbhāvaḥ udayanaṃ pravṛttiḥ f.

To EMANCIPATE, v. a. muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ uddhṛ (c. 1. -harati -harttuṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), nistṝ in caus. (-tārayati -yituṃ) trai (c. 1. trāyate trātuṃ), paritrai.

EMANCIPATED, p. p. muktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ mokṣitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ nistāritaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ paritrāṇaḥ -ṇā -ṇaṃ rakṣitaḥ -tā -taṃ uttīrṇaḥ -rṇā -rṇaṃ.
     --(From worldly existence) muktaḥ -ktā -ktaṃ nirvṛtaḥ -tā -taṃ nirvāṇaḥ -ṇā -ṇaṃ siddhaḥ -ddhā -ddhaṃ.

EMANCIPATION, s. muktiḥ f., mocanaṃ mokṣaḥ -kṣaṇaṃ vimokṣaḥ -kṣaṇaṃ vimuktiḥ f., vimocanaṃ parimokṣaṇaṃ vaimuktaṃ uddhāraḥ uddharaṇaṃ nistāraḥ trāṇaṃ paritrāṇaṃ visargaḥ tāraṇaṃ.
     --(From worldly existence) muktiḥ f., nirvāṇaṃ nirvṛtiḥ f., apavargaḥ -varjjanaṃ siddhiḥ f., sadgatiḥ f., paramāgatiḥ f., śreyaḥ n. (s) niḥśreyaḥ n. (s) niḥśreyasaṃ niryāṇaṃ punarjanmajayaḥ kaivalyaṃ; 'desirous of it,' mumukṣuḥ -kṣuḥ -kṣu titīrṣuḥ -rṣuḥ -rṣu.

EMANCIPATOR, s. mocakaḥ mokṣakaḥ uddharttā m. (rttṛ) trātā m. (tṛ).

To EMASCULATE, v. a. vṛṣaṇau or vṛṣaṇadvayam utkṛt (c. 6. -kṛntati -karttituṃ) or chid (c. 7. chinatti chettuṃ), aṇḍachedaṃ kṛ puṃstvaṃ hṛ (c. 1. harati harttuṃ), viphalīkṛ śaṇḍīkṛ nippuruṣīkṛ klīvīkṛ.

EMASCULATED, p. p. chinnavṛṣaṇaḥ -ṇā -ṇaṃ muṣkaśūnyaḥ -nyā -nyaṃ viphalīkṛtaḥ -tā -taṃ viphalaḥ -lā -laṃ hṛtapauruṣaḥ -ṣā -ṣaṃ śaṇḍaḥ śaṇḍhaḥ klīvaḥ napuṃsakaḥ.

EMASCULATION, s. vṛṣaṇachedaḥ vṛṣaṇotpāṭanaṃ puṃstvaharaṇaṃ śaṇḍatā.

To EMBALE, v. a. dravyakūrccaṃ kṛ kūrccīkṛ bhāṇḍaṃ kṛ poṭalikāṃ kṛ.

To EMBALM, v. a. mṛtaśarīraṃ tadrakṣaṇāya sugandhidravyāktaṃ kṛ or tadrakṣārthaṃ tiktauṣadhavyañjanādinā pṝ in caus. (pūrayati -yituṃ).

EMBANKMENT, s. setuḥ m., setubandhaḥ mṛttikācayaḥ dharaṇaḥ piṇḍanaḥ vapraḥ.

To EMBAR, v. a. nirudh (c. 7. -ruṇaddhi -roddhuṃ), nivṛ in caus. (-vārayati -yituṃ).

EMBARGO, s. niṣedhaḥ nirodhaḥ avarodhaḥ bādhā vāraṇaṃ nāvo gamanāgama-naniṣedhaḥ or bāṇijyakarmmaniṣedhaḥ.

To EMBARK, v. a. naukām āruh in caus. (-ropayati -yituṃ) or praviś in caus. (-veśayati -yituṃ) or niviś in caus. naukāyāṃ samṛ in caus. (-arpayati -yituṃ).

To EMBARK, v. n. naukāṃ or potam āruh (c. 1. -rohati -roḍhuṃ) or praviś (c. 6. -viśati -veṣṭuṃ) or niviś.
     --(Undertake) ārabh (c. 1. -rabhate -rabdhuṃ).

EMBARKATION, s. naukārohaṇaṃ naukāropaṇaṃ naukāpraveśanaṃ potaniveśanaṃ naukāsamarpaṇaṃ.

[Page 223a]

EMBARKED, p. p. naukārūḍhaḥ -ḍhā -ḍhaṃ taraṇim ārūḍhaḥ -ḍhā -ḍhaṃ potāropitaḥ -tā -taṃ naukāpraviṣṭaḥ -ṣṭā -ṣṭaṃ potaniveśitaḥ -tā -taṃ naukāsamarpitaḥ -tā -taṃ.

To EMBARRASS, v. a. muh in caus. (mohayati -yituṃ) vimuh vyāmuh ākulīkṛ vyākulīkṛ vyākula (nom. vyākulayati -yituṃ), vyagrīkṛ saṅkarīkṛ bādh (c. 1. bādhate -dhituṃ), kliś (c. 9. kliśnāti kleśituṃ), kleśaṃ dā duḥkhaṃ dā śalyaṃ kṛ rudh (c. 7. ruṇaddhi roddhuṃ).

EMBARRASSED, p. p. mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vyākulaḥ -lā -laṃ ākulitaḥ -tā -taṃ vyagraḥ -grā -gra samākulaḥ -lā -laṃ kātaraḥ -rā -raṃ kṛcchragataḥ -tā -taṃ bādhitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ vipannaḥ -nnā -nnaṃ āpadgataḥ -tā -taṃ uparuddhaḥ -ddhā -ddhaṃ duḥsthaḥ -sthā -sthaṃ.

EMBARRASSMENT, s. vyākulatā ākulatvaṃ vyagratā mohaḥ vyāmohaḥ kātaratā vyastatā sambhramaḥ kleśaḥ duḥkhaṃ śalyaṃ bādhaḥ -dhā kāryyasandehaḥ.

EMBASSADOR, s. dūtaḥ rājadūtaḥ rājapreritaḥ rājaprasthāpitaḥ rājapratinidhiḥ m. rājakarmmakaraḥ rājakāryyaṅkaraḥ.

EMBASSADRESS, s. dūtī -tiḥ f., dūtikā rājadūtī rājadūtasya patnī or bhāryyā.

EMBASSAGE, EMBASSY, s. dūtyaṃ dautyaṃ dūtakriyā dūtadharmmaḥ; 'sent on an embassy,' prasthāpitaḥ -tā -taṃ preritaḥ -tā -taṃ dūtaḥ -tā -taṃ.

To EMBATTLE, v. a. vyūh (c. 1. -ūhate -hituṃ), sainyaṃ yuddhārthaṃ vyūhena rac (c. 10. racayati -yituṃ) or sajjīkṛ or vyavasthā in caus. (-sthāpayati -yituṃ).

EMBEDDED, p. p. or a. nihitaḥ -tā -taṃ nyastaḥ -stā -staṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ.

To EMBELLISH, v. a. bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ alaṅkṛ samalaṅkṛ pariṣkṛ saṃskṛ śubh in caus. (śobhayati -yituṃ) upaśubh maṇḍ (c. 10. maṇḍayati -yituṃ), parikarmma (nom. parikarmmayati -yituṃ), rañj (c. 10. rañja-yati -yituṃ).

EMBELLISHED, p. p. bhūṣitaḥ -tā -taṃ vibhūṣitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ saṃskṛtaḥ -tā -taṃ śobhitaḥ -tā -taṃ upaśobhitaḥ -tā -taṃ kṛtaśobhaḥ -bhā -bhaṃ maṇḍitaḥ -tā -taṃ prasādhitaḥ -tā -taṃ sālaṅkāraḥ -rā -raṃ kṛtālaṅkāraḥ -rā -raṃ.

EMBELLISHMENT, s. alaṅkāraḥ alaṅkaraṇaṃ alaṅkriyā bhūṣaṇaṃ vibhūṣaṇaṃ bharaṇaṃ ābharaṇaṃ pariṣkāraḥ pariṣkṛtiḥ f., saṃskāraḥ aṅgasaṃskāraḥ parikarmma n. (n) pratikarmma prasādhanaṃ maṇḍanaṃ śobhā -bhanaṃ kalpanā sajjā rañjanaṃ ākalpaḥ veśaḥ.
     --(Of a book) patrarañjanaṃ.
     --(Theatrical dress) nepathyaṃ varṇaḥ āhāryyaḥ.

EMBER-DAYS, s. pl. yathāparyyāyaṃ vatsare vatsare catvāra upavāsasamayāḥ puṇyadināni puṇyāhāni.

EMBERS, s. pl. bhasma n. (n) bhasitaṃ taptāṅgārocchiṣṭaṃ agnerucchiṣṭaṃ aṅgāraśeṣaṃ bhūtiḥ f.

To EMBEZZLE, v. a. gras (c. 1. grasate -situṃ), nikṣipnadravyaṃ nihnavena svīyaṃ kṛ or khīkṛ nyastadhanādi chalena svakīyaṃ kṛtvā upayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), paravittam apahnavena svādhīnaṃ kṛtvā hṛ (c. 1. harati harttuṃ) or apahṛ apahnu (c. 2. hnute -hnotuṃ), nihnu.

EMBEZZLED, p. p. grastaḥ -stā -staṃ nihnutaḥ -tā -taṃ apahnavena or chalena svīkṛtaḥ -tā -taṃ or upayuktaḥ -ktā -ktaṃ or hṛtaḥ -tā -taṃ or apahṛtaḥ -tā -taṃ.

EMBEZZLEMENT, s. grasanaṃ apahnavena or nihnavena haraṇaṃ or apahāraḥ nikṣiptadhanādeḥ or paravittasya chalena upayogaḥ or prayogaḥ apahnavaḥ. nihnavaḥ abhilāṣaḥ.

To EMBLAZE or EMBLAZON, v. a. kulīnapadacihnāni likhitvā śubh in caus. (śobhayati -yituṃ) kulīnapadacihnair alaṅkṛ rañj (c. 10. rañja-yati -yituṃ).

EMBLAZONED, p. p. kulīnapadacihnaśobhitaḥ -tā -taṃ uddyotitaḥ -tā -taṃ.

EMBLEM, s. cihnaṃ lakṣaṇaṃ vyañjanaṃ liṅgaṃ lāñchanaṃ nidarśanaṃ ādarśaḥ dṛṣṭāntaḥ saṃjñā pratisā pratirūpaṃ saṅketaḥ ketuḥ m., dhvajaḥ patākā.

EMBLEMATIC, EMBLEMATICAL, a. udbodhakaḥ -kā -kaṃ lākṣaṇikaḥ -kī -kaṃ cihnakārī -riṇī -ri (n) or nidarśanakārī liṅgī -ṅginī -ṅgi (n)

EMBLEMATICALLY, adv. nidarśanakrameṇa lākṣaṇikaprakāreṇa udboddhanārthaṃ.

EMBLIC MYROBALAN, s. (A plant) tiṣyaphalā āmalakaḥ -kī amṛtā vayasthā vayaḥsthā kāyasthā.

EMBODIED, p. p. śarīrī -riṇī -ri (n) śarīravasn -vatī -vat (t) dehī -hinī -hi (n) dehavān -vatī -vat (t) savigrahaḥ -hā -haṃ saśarīraḥ -rā -raṃ savapuṣaḥ -ṣī -ṣaṃ jātarūpaḥ -pī -paṃ jātaśarīraḥ -rā -raṃ sannipatitaḥ -tā -taṃ.

EMBODIMENT, s. śarīravattvaṃ dehavattvaṃ saśarīratā sannipātaḥ samāhāraḥ ekaśarīrīkaraṇaṃ.

To EMBODY, v. a. saśarīraṃ -rāṃ -raṃ kṛ ekaśarārākṛ ekāṅgīkṛ dehavantaṃ -vatīṃ -vat kṛ.
     --(Collect into a mass) saṅgrah (c. 9. -gṛhlāti -grahītuṃ), ekaughīkṛ ekatra kṛ ekīkṛ.

To EMBOLDEN, v. a. āśvas in caus. (-śvāsayati -yituṃ) samāśvas nirbhayaṃ -yāṃ -yaṃ kṛ.

EMBOLDENED, p. p. āśvāsitaḥ -tā -taṃ gatabhīḥ -bhīḥ -bhi vītabhayaḥ -yā -yaṃ.

To EMBOSS, v. a. rājatabhāṇḍādīni uccarekhādinā alaṅkṛ or upaskṛ or gaṇḍākāreṇa pariṣkṛ or samutsedhena takṣ (c. 1. takṣati -kṣituṃ).

EMBOSSMENT, s. rājatabhāṇḍādīnām uccarekhādinā alaṅkaraṇaṃ gaṇḍākāreṇa or uccaiprakāreṇa takṣaṇaṃ samutsedhena takṣaṇaṃ praticchāyā.

To EMBOWEL, v. a. nāḍīḥ or antrāṇi vahiṣkṛ or nirhṛ (c. 1. -harati -harttuṃ).

To EMBRACE, v. a. āliṅg (c. 1. -liṅgati -ṅgituṃ), samāliṅg; āśliṣ (c. 4. -śliṣyati -śleṣṭuṃ), saṃśliṣ samāśliṣ upaśliṣ; svañj (c. 1. svajate svaṃktuṃ), pariṣvañj sampariṣvañj upaguh (c. 1. -gūhati -hituṃ), parirabh (c. 1. -rabhate -rabdhuṃ), pīḍ (c. 10. pīḍayati -yituṃ), kroḍīkṛ kroḍe kṛ.
     --(Comprise) parigrah (c. 9. -gṛhlāti -grahītuṃ), parisamāp (c. 5. -āpnoti -āptuṃ), pratisaṃhṛ (c. 1. -harati -harttuṃ).
     --(Encompass) pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ), parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).

EMBRACE, s. āliṅganaṃ -ṅgitaṃ āśleṣaḥ saṃśleṣaḥ śleṣaḥ pariṣvaṅgaḥ parirambhaḥ upagūḍhaṃ upagūhanaṃ avagūhanaṃ aṅkapālī -likā aṅgapāliḥ m., śliṣā līḥ f., aṅkaḥ kolaḥ layaḥ kroḍīkaraṇaṃ kroḍīkṛtiḥ f.

EMBRACED, p. p. āliṅgitaḥ -tā -taṃ śliṣṭaḥ -ṣṭā -ṣṭaṃ āśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ pariṣvaktaḥ -ktā -ktaṃ parirabdhaḥ -bdhā -bdhaṃ parimṛṣṭaḥ -ṣṭā -ṣṭaṃ upagūḍhaḥ -ḍhā -ḍhaṃ pīḍitaḥ -tā -taṃ abhilīnaḥ -nā -naṃ līnaḥ -nā -naṃ nilīnaḥ -nā -naṃ kroḍīkṛtaḥ -tā -taṃ.

EMBRASURE, s. prākāre chidraṃ or randhraṃ ākāśajananī m. (n) jālakaḥ.

To EMBROCATE, v. a. aṅgam auṣadhīyajalena lip (c. 6. limpati leptuṃ) or ālap or upalip or anulip or auṣadhīyajalena ārdrīkṛtya mṛd (c. 9. mṛdnāti marddituṃ) or sammṛd or ghṛṣ (c. 1. gharṣati -rṣituṃ).

EMBROCATION. s. ālepanaṃ lepaḥ vilepaḥ upadehaḥ auṣadhīyajalaṃ pūraṇaḥ.

To EMBROIDER, v. a. sūcīdvāreṇa puṣpādyalaṅkārān miv (c. 4. sīvyati sevituṃ) or niṣav or citr (c. 10. citrayati -yituṃ), kārmmikavastraṃ kṛ.

EMBROIDERED, p. p. sūcikarmmadvāreṇa puṣpādyalaṅkṛtaḥ -tā -taṃ citrataḥ -tā -taṃ kārmmikaḥ -kī -kaṃ; 'embroidered cloth,' kārmmikavastraṃ.

EMBROIDERER, s. sūcīśilpavid m. f., sūcīśilpopajīvī m. -vinī f. (n) kārmmikavastrakṛt m. f.

EMBROIDERY, s. suvarṇasūtrādinā puṣpādyalaṅkārasīvanaṃ sūcitā sūcīkarmma n. (n) sūcīśilpaṃ; 'embroidered cloth,' kārmmikavastraṃ.

To EMBROIL, v. a. saṅkarīkṛ saṅkulīkṛ saṃkṣubh in caus. (-kṣobhayati -yituṃ) saṅkṛ (c. 6. -kirati -karituṃ -rītuṃ), astavyastīkṛ ākulīkṛ vyākulīkṛ, bhedaṃ or vairaktyaṃ jan (c. 10. janayati -yituṃ) or kṛ.

EMBROILED, p. p. saṃkṣubdhaḥ -vyābdhaṃ jātabhedaḥ -dā -daṃ jātavirāgaḥ -gā -gaṃ.

EMBROILMENT, s. saṅkarīkaraṇaṃ saṃkṣobhaḥ sāṅkaryyaṃ vipratipattiḥ f., bhedakaraṇaṃ.

EMBRYO, EMBRYON, s. bhūṇaḥ garbhaḥ kalanaṃ kalalaḥ -laṃ ṣaṃ garbhasthabālakasya praṣamāvayavaḥ pukhanaḥ.
     --(Rudiments of any thing) ārambhaḥ pārambhaḥ.

EMENDABLE, a. śodhanīyaḥ -yā -yaṃ saṃśodhyaḥ -dhyā -dhyaṃ samādheyaḥ -yā -yaṃ.

EMENDATION, s. śodhanaṃ śuddhiḥ f., saṃśuddhiḥ f., viśodhanaṃ samādhānaṃ pratisamādhānaṃ.

EMENDATOR, s. śodhakaḥ saṃśodhakaḥ śodhanakṛt samādhātā m. (tṛ).

EMENDED, p. p. śodhitaḥ -tā -taṃ śuddhīkṛtaḥ -tā -taṃ saṃśuddhaḥ -ddhā -ddhaṃ.

EMERALD, s. marakataḥ aśmagarbhaṃ harinmaṇiḥ m., rauhiṇeyaṃ gārutmat n., gāruḍaḥ garuḍāśmā m. (n) garuḍāṅkitaṃ garuḍottīrṇaṃ rājanīlaḥ sunīlakaḥ masāraḥ āpanikaḥ; 'of the colour of an emerald,' mārakataḥ -tī -taṃ.

To EMERGE, v. n. (From the water, &c.) salilād unmajj (c. 6. -majjati -maṃktuṃ -majjituṃ) or utthā (c. 1. -tiṣṭhati -thātuṃ, rt. sthā) or vahirgam (c. 1. -gacchati -gantuṃ) or nirgam or niḥmṛ (c. 1. -sarati -sarttuṃ) or unnah (c. 4. -nahyati -naddhuṃ).
     --(Rise into view) udi (c. 1. udayati udetuṃ, rt. i), prādurbhū āvirbhū vahirbhū prabhū utpad (c. 4. -padyate -pattuṃ), prakāś (c. 1. -kāśate -śituṃ), prakāśaṃ nirgam udbhā (c. 2. -bhāti -tuṃ) nirbhā prakāśaṃ or pratyakṣaṃ dṛś in pass. (dṛśyate) dṛṣṭigocaraḥ -rā -raṃ. bhū.
     --(Re-appear) punardṛś in pass.

EMERGENCE, EMERGENCY, s. prayojanaṃ avasaraḥ prastāvaḥ samayaḥ kāryyaṃ avaśyakatā āvaśyakatvaṃ akasmādutpannaṃ akasmādvṛttaṃ akasmādbhūtaṃ āka-smikasambhavaḥ aniścitaviṣayaḥ abhyudayaḥ samunnayaḥ samutpattiḥ f., āpad f., vipada f.; 'according to the emergency,' yathāvasaraṃ yathāprayojanaṃ prastāvasadṛśaṃ kāryyavaśāt yathākāryyaṃ yathāsambhavaṃ prasaṅgavaśāt; 'in this emergency,' ihasamaye.

EMERGENT, a. unmajjan -jjantī -jjat (t).
     --(Unexpected) akasmādutpannaḥ -nnā -nnaṃ ākasmikaḥ -kī -kaṃ.
     --(Urgent) āvaśyakaḥ -kī -kaṃ.

EMERY, s. mahālohaṃ uttamalohaḥ ayaskāntaḥ lohapariṣkārako dhātuḥ.

EMETIC, s. vamanaṃ vāntikṛt vamanotpādakam auṣadhaṃ.

EMETIC, EMETICAL, a. vāntidaḥ -dā -daṃ vamanakārī -riṇī -ri (n).

EMIGRANT, s. svadeśaṃ tyaktukāmaḥ deśāntaram adhivivatsuḥ dūradeśe vivatsuḥ.

To EMIGRATE, v. n. svadeśaṃ tyaktvā deśāntare or dūradeśe or pradeśe vas (c. 1. vasati vastuṃ) or adhivas with acc. c., or adhyās (c. 2. -āste -āsituṃ) with acc. c., dūradeśe vivatsayā svadeśaṃ tyaj (c. 1. tyajati tyaktuṃ).

EMIGRATION, s. dūradeśādhivāsanārthaṃ svadeśatyāgaḥ deśāntarādhivāsanaṃ pradeśā-dhivāsanaṃ deśatyāgaḥ.

EMINENCE, s. (Exaltation, distinction) utkarpaḥ utkṛṣṭatā pramukhatvaṃ vyautkarṣaṃ viśiṣṭatā vaiśiṣṭyaṃ unnatiḥ f., samunnatiḥ f., pradhānatvaṃ prakarṣaḥ prakṛṣṭatvaṃ paramapadaṃ parapadaṃ adhikatvaṃ ādhikyaṃ śiṣṭatā śreṣṭhatvaṃ mahodayaḥ sukhyātiḥ f., vikhyātiḥ f., sevyatāḥ
     --(Height) ucchrayaḥ ucchrāyaḥ samucchrayaḥ utsedhaḥ bhamutsedhaḥ uccatvaṃ uttuṅgatā ūrddhvatvaṃ; 'a rising ground,' unnatabhūbhāgaḥ uccasthānaṃ.

EMINENT, a. utkṛṣṭaḥ -ṣṭā -ṣṭaṃ pramukhaḥ -khā -khaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ uvrataḥ -tā -taṃ samunnataḥ -tā -taṃ uttamaḥ -mā -maṃ paramaḥ -mā -maṃ paraḥ -rā -raṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikaḥ -kā -kaṃ mukhyaḥ -khyā -khyaṃ agriyaḥ -yā -yaṃ pradhāna prefixed in comp., pravaraḥ -rā -raṃ vareṇyaḥ -ṇyā -ṇyaṃ pravarhaḥ -rhā -rhaṃ uccaḥ -ccā -ccaṃ ucchritaḥ -tā -taṃ.
     --(Celebrated) viśrutaḥ -tā -taṃ khyātaḥ -tā -taṃ mahāyaśaskaḥ -skā -skaṃ prathitaḥ -tā -taṃ; 'of eminent endowments,' mahābhāgaḥ -gā -gaṃ guṇāḍhyaḥ -ḍhyā -ḍhyaṃ; 'to be emi-nent,' viśiṣ in pass. (-śiṣpate). See EXCELLENT.

[Page 224b]

EMINENTLY, adv. atyantaṃ atiśayena atyarthaṃ bhṛśaṃ adhikaṃ nirbharaṃ āta prefixed.

EMISSARY, s. dūtaḥ vārttāyanaḥ cāraḥ caraḥ vārttāharaḥ sandeśaharaḥ kāryyaṅkaraḥ prapojyaḥ ākhyāyakaḥ.
     --(Secret agent) gūḍhapuruṣaḥ guptadūtaḥ guptacaraḥ -cārī m. (n) guptagatiḥ m., rahasyākhyāyī m. (n) praṇidhiḥ m., pratiṣkaḥ -ṣkaśaḥ -ṣkasaḥ.

EMISSION, s. nirasanaṃ utsargaḥ utsarjranaṃ utkṣepaḥ -paṇaṃ visargaḥ udgāraḥ uccāraḥ srāvaḥ āśrāvaḥ mokṣaṇaṃ mocanaṃ pramocanaṃ udīraṇaṃ udvamanaṃ uptāraḥ ūrddhvaśodhanaṃ.

To EMIT, v. a. utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj niras (c. 4. -asyati -asituṃ), niḥsṛ in caus. (-sārayati -yituṃ) muc (c. 6. muñcati moktuṃ), pramuc utkṣip (c. 6. -kṣipati -kṣeptuṃ), udgṝ (c. 6. -girati -garituṃ -rītuṃ), udīr (c. 10. -īrayati -yituṃ), samudīr samīr uccar in caus. (-cārayati -yituṃ) udvam (c. 1. -vamati -mituṃ), sru in caus. (srāvayati -yituṃ) prasru skand (c. 10. skandayati -yituṃ), nirgam in caus. (-gamayati -yituṃ); 'to emit blood,' raktaṃ sru in caus.; 'to emit saliva,' ślepmanirasanaṃ kṛ; 'to emit heat,' upmāṇam udvam.

EMITTED, p. p. utmṛṣṭaḥ -ṣṭā -ṣṭaṃ utkṣiptaḥ -ptā -ptaṃ udīritaḥ -tā -taṃ nirastaḥ -stā -staṃ skanditaḥ -tā -taṃ uccāritaḥ -tā -taṃ udvāntaḥ -ntā -ntaṃ.

EMMENAGOGUE, s. strīṇām ṛtuvardhakam auṣadhaṃ.

EMMET, s. pipīlikā puttikā.

To EMMEW, v. a. piñjare or saṅkaṭasthāne nirudh (c. 7. -ruṇaddhi -roddhuṃ).

EMOLLIENT, a. snehī -hinī -hi (n) snigdhaḥ -gdhā -gdhaṃ snehavān -vatī -vat cikkaṇaḥ -ṇā -ṇaṃ śāntikaraḥ -rī -raṃ śāntidaḥ -dā -daṃ snigdhakārī -riṇī -ri (n).

EMOLLIENT, s. snehanaṃ abhyañjanaṃ abhyaṅgaḥ ālepaḥ upadehaḥ.

EMOLUMENT, s. lābhaḥ phalaṃ labdhiḥ f., prāptiḥ f., phalodayaḥ āyaḥ prati-pattiḥ f., arthaḥ labhyaṃ āgamaḥ udayaḥ vetanaṃ varttanaṃ.

EMOTION, s. (Passion, feeling) rasaḥ bhāvaḥ vikāraḥ manovikāraḥ rāgaḥ cittavṛttiḥ f., cittāvikāraḥ vibhramaḥ.
     --(Agitation of mind) utkampaḥ uttāpaḥ antaḥkṣobhaḥ cittakṣobhaḥ antarvegaḥ abhitāpaḥ manastāpaḥ; 'under emotion,' anyathāvṛttiḥ -ttiḥ -tti.

To EMPALE, v. a. (Enclose with a row of stakes or stockade) yuddhe sainyarakṣārthaṃ vārkṣyeṇa or śaṅkupaṃktyā parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).
     --(Put to death by fixing on a stake) śūle or kīle or tīkṣṇaśūle āruh in caus. (-ropayati -yituṃ) or samāruh in caus., or niviś in caus. (-veśayati -yituṃ) kīla (nom. kīlayati -yituṃ).

EMPALED, p. p. kīlitaḥ -tā -taṃ śūlāropitaḥ -tā -taṃ śūlaniveśitaḥ -tā -taṃ protaḥ -tā -taṃ.

EMPALEMENT, s. śūlāropaḥ -paṇaṃ śūlaniveśanaṃ; 'deserving empale-ment,' śūlyaḥ -lyā -lyaṃ; 'stake for empalement,' śūlaḥ kīlaḥ.

To EMPANNEL, EMPARLANCE, EMPASSION. See To IMPANNEL, &c.

EMPEROR, s. rājādhirājaḥ mahārājādhirājaḥ adhirājaḥ adhīśvaraḥ rājarājaḥ mahārājaḥ samrāṭ m. (j) or adhirāṭ m., maṇḍaleśvaraḥ cakravarttī m. (n) sārvvabhaumaḥ sarvveśvaraḥ adhirājyabhāk m. (j).

EMPHASIS, s. avadhāraṇaṃ gurūccāraṇaṃ dīrdhoccāraṇaṃ gauravaṃ.

EMPHATIC, a. (Impressive) guruḥ -rvvī -ru.
     --(Requiring emphasis) avadhāraṇīyaḥ -yā -yaṃ avadhāryyaḥ -ryyā -ryyaṃ.
     --(Uttered with emphasis) gauraveṇa or avaghāraṇena uccāritaḥ -tā -taṃ.

EMPHATICALLY, adv. avadhāraṇena sāvadhāraṇaṃ gauraveṇa sagauravaṃ.

EMPIRE, s. ādhirājyaṃ adhirājyaṃ sāmrājyaṃ rājyaṃ rājatvaṃ ādhipatyaṃ aiśvaryyaṃ īśatvaṃ rājādhikāraḥ prabhutvaṃ.
     --(Region governed) rāṣṭraṃ viṣayaḥ.

EMPIRIC, s. (A quack) duścikitsakaḥ mithyācikitsakaḥ chadmavaidyaḥ āyurvedānabhijñaḥ.
     --(One who makes experiments) parīkṣakaḥ.

EMPIRICAL, a. (Charlatanical) āyurvedaviruddhaḥ -ddhā -ddhaṃ mithyāciki-tsāsambandhī -ndhinī -ndhi (n) chādmikaḥ -kī -kaṃ kāpaṭikaḥ -kī -kaṃ.
     --(Experimental) parīkṣakaḥ -kā -kaṃ.

EMPIRICALLY, adv. āyurvedaviruddhaṃ duścikitsakavat parīkṣākrameṇa.

EMPIRICISM, s. mithyācikitsā duścikitsā -tsanaṃ āyurvedānabhijñatā āyurvedaviruddhā cikitsā parīkṣā -kṣaṇaṃ.

EMPLASTIC, a. leppaḥ -pyā -pyaṃ śyānaḥ -nā -naṃ cikkaṇaḥ -ṇā -ṇaṃ sāndraḥ -ndrā -ndraṃ.

To EMPLOY, v. a. (Use) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yoja-yati -yituṃ), upayuj sev (c. 1. sevate -vituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), upabhuj (c. 7. -bhunakti -bhuṃkte -bhoktuṃ), abhyas (c. 4. -asyati -asituṃ), vyavahṛ in caus. (-hārayati -yituṃ), dhṛ in caus. (dhārayati -yituṃ) vāh in caus. (vāhayati -yituṃ).
     --(Occupy, give employment) vyāpṛ in caus. (-pārayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) prayuj.
     --(Engage, appoint) niyuj viniyuj adhikṛ prakṛ; 'is em-ployed,' vidhīyate; 'having employed,' adhikṛtya āsthāya āśritya; 'employing,' vāhayan -yantī -yat (t).

EMPLOYED, p. p. (Used) prayuktaḥ -ktā -ktaṃ prayojitaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ vyavahṛtaḥ -tā -taṃ vyavahāritaḥ -tā -taṃ upabhuktaḥ -ktā -ktaṃ sevitaḥ -tā -taṃ.
     --(Appointed) niyuktaḥ -ktā -ktaṃ viniyuktaḥ -ktā -ktaṃ yuktaḥ -ktā -ktaṃ.
     --(Occupied) vyāpṛtaḥ -tā -taṃ vyāpāritaḥ -tā -taṃ vyāpārī -riṇī -ri (n) vyavasāyī -yinī -yi (n).

EMPLOYER, s. prayojayitā m. (tṛ) prayojakaḥ vyāpārayitā m. (tṛ) pravarttakaḥ.

EMPLOYMENT, s. (Use) prayogaḥ prayojanaṃ upayogaḥ upabhogaḥ vyavahāraḥ abhyāsaḥ.
     --(Occupation, business, profession) vyāpāraḥ kāryyaṃ karmma n. (n) vyavasāyaḥ vyavahāraḥ vṛttiḥ f., pravṛttiḥ f., pravarttanaṃ kāryyodyogaḥ varttanaṃ vṛttaṃ vṛttitā jīvikā.
     --(Appointment) niyogaḥ niyojanaṃ niyuktiḥ f., viniyogaḥ; 'out of employment,' nirvṛttiḥ -ttiḥ -tti kṣīṇavṛttiḥ -ttiḥ -tti.

To EMPOISON, v. a. (Administer poison) viṣa or tīkṣṇarasaṃ dā viṣaprayogaṃ kṛ vipaprayogeṇa naś in caus. (nāśayati -yituṃ).
     --(Taint with poison) vipeṇa dih (c. 2. degdhi -gdhuṃ) or añj (c. 7. anakti aṃktuṃ).

EMPOISONED, p. p. viṣaṃdigdhaḥ -gdhā -gdhaṃ viṣāktaḥ -ktā -ktaṃ viṣayuktaḥ -ktā -ktaṃ.

EMPOISONMENT, s. viṣaprayogaḥ viṣadānaṃ viṣeṇa nāśanaṃ or māraṇaṃ.

EMPORIUM, s. bāṇijyasthānaṃ lokayātrāyogyā or mahājanakarmmayogyā nagarī.

To EMPOVERISH, EMPOVERISHMENT. See IMPOVERISH, &c.

To EMPOWER, v. a. śaktiṃ or sāmarthyaṃ or adhikāritvaṃ dā niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), samarthaṃ -rthāṃ -rthaṃ kṛ anuman (c. 4. -manyate -mantuṃ), kṣamatām ṛ in caus. (arpayati -yituṃ).

EMPRESS, s. rājādhirājasya patnī rājñī adhīśvarī mahārājapatnī.

EMPTIED, p. p. recitaḥ -tā -taṃ virecitaḥ -tā -taṃ śūnyīkṛtaḥ -tā -taṃ gatatoyaḥ -yā -yaṃ gatajalaḥ -lā -laṃ; 'poured out,' pātitaḥ -tā -taṃ avatāritaḥ -tā -taṃ.

EMPTINESS, s. śūnyatvaṃ -tā riktatā -tvaṃ riktaṃ asāratā niḥsāratā virasatā nīrasatā rasābhāvaḥ apūrṇatvaṃ vitānatvaṃ tucchatvaṃ phalgutā.

EMPTION, s. krayaḥ krayaṇaṃ krayakaraṇaṃ.

EMPTY, a. riktaḥ -ktā -ktaṃ riktakaḥ -kā -kaṃ śūnyaḥ -nyā -nyaṃ śūnyamadhyaḥ -dhyā -dhyaṃ virasaḥ -sā -saṃ nīrasaḥ -sā -saṃ asāraḥ -rā -raṃ niḥsāraḥ -rā -raṃ niḥsattvaḥ -ttvā -ttvaṃ sārahīnaḥ -nā -naṃ vitānaḥ -nā -naṃ apūrṇaḥ -rṇā -rṇaṃ vaśikaḥ kā -kaṃ tucchaḥ -cchā -cchaṃ.

To EMPTY, v. a. ric (c. 1. riṇakti rektuṃ), viric riktīkṛ śūnyīkṛ virasīkṛ miḥsārīkṛ sāraṃ hṛ (c. 1. harati harttuṃ).
     --(Pour out water, &c.) toyam avatṝ in caus. (-tārayati -yituṃ) or pat in caus. (pātayati -yituṃ) or prasu in caus. (-srāvayati -yituṃ); 'the river empties itself into the sea,' nadī samudraṃ viśati.

EMPTY-HANDED, a. riktahastaḥ -stā -staṃ riktapāṇiḥ -ṇiḥ -ṇi śūnyahastaḥ -stā -staṃ.

EMPTY-HEADED, a. śūnyamastakaḥ -kā -kaṃ nirbodhaḥ -dhā -dhaṃ alpavuddhiḥ -ddhiḥ -ddhi.

To EMPURPLE, v. a. dhūmrīkṛ lohitīkṛ aruṇīkṛ dhūmrasavarṇaṃ -rṇāṃ -rṇaṃ kṛ dhūmravarṇena rañj in caus. (rañjayati -yituṃ).

EMPYREAL, a. āgneyaḥ -yī -yaṃ uparyyuparigagaṇasambandhī -ndhinī -ndhi (n).

EMPYREAN, s. uparyyuparisthagagaṇaṃ uttamasvargaḥ sūkṣmāgnisthānaṃ.

To EMULATE, v. a. spardh (c. 1. spardhate -rdhituṃ), vispardh āspardh pratispardh with inst. c.; ji in des. (jigīṣati -ṣituṃ) saṃghṛṣ (c. 1. -gharṣati -rpituṃ), param abhibhavituṃ yat (c. 1. yatate -tituṃ), parābhibhavanāya udyogaṃ kṛ ahampūrvvam ahampūrvvamiti vad (c. 1. vadati -dituṃ); 'he emulates Indra,' śakreṇa saha spardhate.

EMULATION, s. sparddhā āsparddhā pratisparddhā jigīṣā vijigīṣā saṅgharṣaḥ parābhibhavecchā parābhibhavanāya udyogaḥ ahampūrvvikā sāpatnyaṃ.

EMULATIVE, EMULOUS, a. sparddhī -rddhinī -rddhi (n) pratisparddhī &c., jigīṣuḥ -ṣuḥ -ṣu jigīṣan -pantī -pat (t) vijigīṣuḥ -ṣuḥ -ṣu jrayecchuḥ -cchuḥ -cchu parābhibhavecchuḥ -cchuḥ -cchu bībhatsuḥ -tsuḥ -tsu.

EMULATOR, s. sparddhākārī m. (n) jigīṣuḥ m., saṅgharṣakārī m., sapatnaḥ.

To EMULGE, v. a. nirduh (c. 2. -dogdhi -gdhuṃ, c. 10. -dohayati -yituṃ), nīrasīkṛ.

EMULGENT, a. nirdohanakārī -riṇī -ri (n) nirdogdhā -gdhrī -gdhṛ (gdhṛ).

EMULSION, s. pāyasikam auṣadhaṃ pāyasaṃ payasyaṃ.

EMUNCTORY, s. śarīramaladvāraṃ śarīramalapathaḥ dehotsargapathaḥ.

To ENABLE, v. a. śaktiṃ or sāmarthyaṃ or kṣamatāṃ dā samarthaṃ -rthāṃ -rthaṃ kṛ śaktaṃ -ktāṃ -ktaṃ kṛ kṣamaṃ -māṃ -maṃ kṛ samarthīkṛ kḷp in caus. (kalpa-yati -yituṃ).

To ENACT, v. a. (Act, perform) kṛ vidhā (c. 3. -dadhāti -dhātuṃ), prayuj (c. 7. -yuṃkte -yoktuṃ), niṣpad in caus. (-pādayati -yituṃ) samyad in caus.
     --(Decree) vyavasthādvāreṇa or śāsanadvāreṇa niṣpannaṃ kṛ or siddhaṃ kṛ vyavasthāṃ kṛ śāsanaṃ kṛ vyavasthā in caus. (-sthāpayati -yituṃ) praśās (c. 2. -śāsti -śāsituṃ), prakḷp (c. 10. -kalpayati -yituṃ).
     --(Represent in action) naṭ (c. 10. nāṭayati -yituṃ), abhinī (c. 1. -nayati -netuṃ).

ENACTED, p. p. vyavasthāpitaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ praśāsitaḥ -tā -taṃ.

ENACTMENT, s. śāsanaṃ praśāsanaṃ vyavasthā -sthāpanaṃ niyamaḥ śāsanapatraṃ ājñāpatraṃ rājājñā vidhānaṃ nideśaḥ ādeśaḥ.

ENAMEL, s. suvarṇālaṅkāracitrakaraṇe prayuktaṃ kācavat suvilayaṃ maṇivat sutejanīyaṃ snigdhadravyaṃ.

To ENAMEL, v. a. pūrvvoktasnigdhadravyeṇa suvarṇālaṅkārān citr (c. 10. citra-yati -yituṃ) or citravicitrīkṛ.

To BE ENAMOURED, v. n. anurāgavān -vatī -vat or anuraktaḥ -ktā -ktaṃ or āsaktaḥ -ktā -ktaṃ bhū or as with inst. c. or loc. c., anurañj in pass. (-rajyate) āsañj in pass. (-sajyate). with loc. c., sah (c. 4. muhyati mohituṃ); 'he is enamoured with her,' tayā anurāgavān asti.

ENAMOURED, p. p. anurāgavān -vatī -vat (t) anurāgī -giṇī -gi (n) anuraktaḥ -ktā -ktaṃ āsaktaḥ -ktā -ktaṃ kāmāsaktaḥ -ktā -ktaṃ jātamansathaḥ -thā -thaṃ.

To ENCAGE, v. a. piñjare praviś in caus. (-veśayati -yituṃ) or nirudh (c. 7. -ruṇaddhi -roddhuṃ) or avarudh or bandh (c. 9. baghnāti bandhuṃ).

To ENCAMP, v. n. niviś (c. 6. -viśate -veṣṭuṃ), upaviś (-viśati) balena or sainyena upaviś kaṭake or śivire vas (c. 1. vasati vastuṃ) or samāvas or aghyās (c. 2. -āste -āsituṃ).

To ENCAMP, v. a. sainyaṃ niviś in caus. (-veśayati -yituṃ) kaṭakaṃ samāvas in caus. (-vāsayati -yituṃ) śiviraṃ sthā in caus. (sthāpayati -yituṃ)

ENCAMPED, p. p. niviṣṭaḥ -ṣṭā -ṣṭaṃ upaviṣṭaḥ -ṣṭā -ṣṭaṃ samāvāsitaḥ -tā -taṃ samāvāsitakaṭakaḥ -kā -kaṃ niveśitasainyaḥ -nyā -nyaṃ adhyāsitaḥ -tā -taṃ.

ENCAMPMENT, s. (Act of encamping) niveśanaṃ vāhinīniveśanaṃ balopaveśanaṃ samāvāsaḥ.
     --(Camp) niveśaḥ śiviraṃ kaṭakaḥ mandiraṃ skandhāvāraḥ balasthitiḥ f., paṭakaḥ.

To ENCASE, v. a. See INCASE.

To ENCAVE, v. a. kandare or kuhare or vivare guh (c. 1. gūhati goḍhuṃ), gartte gopanaṃ kṛ.

ENCEINTE, a. garbhiṇī garbhavatī pūrṇagarbhā sasattvā āpannasattvā.

To ENCHAFE, v. a. tap in caus. (tāpayati -yituṃ) paritap kup in caus. (kopayati -yituṃ) prakup ruṣ in caus. (roṣayati -yituṃ) bādh (c. 1. bādhate -dhituṃ).

To ENCHAIN, v. a. nigaḍena or śṛṅkhalayā bandh (c. 9. badhnāti bandhuṃ), nigaḍa (nom. nigaḍayati -yituṃ), śṛṅkhala (nom. śṝṅkhalayati -yituṃ).

To ENCHANT, v. a. (Subdue by spells) mantradvāreṇa vaśīkṛ or muh in caus. (mohayati -yituṃ) abhimantr (c. 10. -mantrayate -yituṃ), anumantr; abhicar (c. 10. -cārayati -yituṃ), māyāṃ kṛ.
     --(Charm the mind) mano hṛ (c. 1. harati harttuṃ) or ram (c. 10. ramayati -yituṃ), hṛṣ (c. 10. harṣayati -yituṃ), prahṛṣ ṣaramaharṣaṃ jan (c. 10. janayati -yituṃ).

ENCHANTED, p. p. (With joy) hṛṣṭamānasaḥ -sī -saṃ hṛtamānasaḥ -sī -saṃ paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭacittaḥ -ttā -ttaṃ paramānanditaḥ -tā -taṃ pulakitaḥ -tā -taṃ.
     --(By spells) abhimantritaḥ -tā -taṃ mantramohitaḥ -tā -taṃ. See CHARMED.

ENCHANTER, s. māyī m. (n) abhicārī m. (n) abhicāravid māyā-kāraḥ māyākṛt m., māyikaḥ mohī m. (n) aindrajālikaḥ yogī m. (n) yogeśvaraḥ.

ENCHANTING, a. manoharaḥ -rā -raṃ paramaharṣakaraḥ -rī -raṃ paramānandadaḥ -dā -daṃ mohī -hinī -hi (n). See CHARMING.

ENCHANTINGLY, adv. māyayā suramaṇīyaṃ yathā paramaharṣo jāyate tathā.

ENCHANTMENT, s. māyā abhicāraḥ vaśakriyā yogaḥ samprayogaḥ abhimantraṇaṃ indrajālaṃ jālaṃ kuhakaḥ mohaḥ mantramohanaṃ saṃvadanaṃ -nā mūlakarmma n. (n) citrakarmma n., kārmmaṇaṃ kusratiḥ f.

ENCHANTRESS, s. māyinī yoginī abhicāriṇī mohinī kuhakakārī.

To ENCHASE, v. a. (A gem in gold) maṇiṃ suvarṇe praṇidhā (c. 3. -dadhāti -dhātuṃ) or khac (c. 10. khacayati -yituṃ).
     --(Adorn silver vessels, &c., by embossed work) rājatabhāṇḍādīni uccarekhādinā alaṅkṛ or upaskṛ.

To ENCIRCLE, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), upaveṣṭ saṃveṣṭ parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), pariṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), parigam (c. 1. -gacchati -gantuṃ), parisṛ (c. 1. -sarati -sarttuṃ), maṇḍala (nom. maṇḍalayati -yituṃ).
     --(Embrace) pariṣvañj (c. 1. -ṣvajate -ṣvaṃktuṃ).

ENCIRCLED, p. p. valayitaḥ -tā -taṃ maṇḍalitaḥ -tā -taṃ parimaṇḍalitaḥ -tā -taṃ parigataḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ āvṛtaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ.

ENCIRCLET, s. valayaḥ maṇḍalaṃ parimaṇḍalaṃ cakravālaṃ pariveṣṭanaṃ.

To ENCLOSE, ENCLOSED, ENCLOSURE. See INCLOSE, &c.

ENCOMIAST, s. stutipāṭhakaḥ maṅgalapāṭhakaḥ vandī m. (n) varṇakaḥ guṇo-tkīrttanakṛt guṇakathakaḥ guṇapraśaṃsakaḥ guṇapraśaṃsākārī m. (n).

ENCOMIASTIC, ENCOMIASTICAL, a. praśaṃsākaraḥ -rī -raṃ stutimayaḥ -yī -yaṃ ślāghāmayaḥ -yī -yaṃ vandāruḥ -ruḥ -ru guṇaprakāśakaḥ -kā -kaṃ kīrttipra-kāśakaḥ -kā -kaṃ.

ENCOMIUM, s. praśaṃsā stutiḥ f., ślāghā guṇapraśasā guṇaślāghā guṇastutiḥ f., stutivākyaṃ praśaṃsāvākyaṃ stutivādaḥ guṇotkīrttanaṃ guṇagānaṃ vandanā varṇanā yaśovarṇanā stotraṃ stavaḥ vandipāṭhaḥ.

To ENCOMPASS, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), saṃveṣṭ upaveṣṭ praveṣṭ; parivṛ (c. 5. -vṛṇīti -varituṃ -rītuṃ), parigam (c. 1. -gacchati -gantuṃ), pariṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), paryupasthā parisṛ (c. 1. -sarati -sarttuṃ), parī (c. 2. paryyeti -tuṃ, rt. i), parivā vyāp (c. 5. -āptoti -āptuṃ), saṃval (c. 1. -valate -lituṃ), rudh (c. 7. ruṇaddhi roddhuṃ).

ENCOMPASSED, p. p. veṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ parivṛtaḥ -tā -taṃ āvṛtaḥ -tā -taṃ vṛtaḥ -tā -taṃ parigataḥ -tā -taṃ parītaḥ -tā -taṃ abhiparītaḥ -tā -taṃ parivītaḥ -tā -taṃ parivāritaḥ -tā -taṃ saṃvītaḥ -tā -taṃ valayitaḥ -tā -taṃ saṃvalitaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ parikṣiptaḥ -ptā -ptaṃ pariplutaḥ -tā -taṃ abhipariplutaḥ -tā -taṃ nilīnaḥ -nā -naṃ gudhitaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ; 'having encompassed,' parītya.

ENCOMPASSMENT, s. pariveṣṭanaṃ veṣṭanaṃ parivṛtiḥ f., vṛtiḥ f., pariveśaḥ -veṣaṇaṃ parigamaḥ parisarpaḥ parikriyā.
     --(Circumlocution) vakroktiḥ f.

ENCORE, s. punar punarvāre nāṭakasaṅgītādiśālāyāṃ praśaṃsāsūcanārthaṃ prekṣa-kāṇāṃ punariti sāṃrāviṇaṃ or punar gīyatāṃ punar abhinīyatāmiti bahubhiḥ kṛtā saṃhūtiḥ f.

To ENCORE, v. a. praśaṃsāsūcanārthaṃ ṣunariti utkruś (c. 1. -krośati -kroṣṭuṃ), punariti saṃhūtiṃ kṛtvā punarabhinayaṃ prārth (c. 10. -arthayati -te -yituṃ).

ENCOUNTER, s. (Meeting) samāgamaḥ samāgatiḥ f., saṅgaḥ saṅgamaḥ saṅgataṃ melanaṃ melakaḥ milanaṃ samāsādanaṃ.
     --(Conflict, collision) samāghātaḥ saṃyugaḥ samaraḥ saṅgṝmaḥ yuddhaṃ vigrahaḥ samprahāraḥ abhisampātaḥ samparāyaḥ saṅghaṭṭaḥ -ṭṭanaṃ sammarddaḥ pratighātaḥ sampheṭaḥ.

To ENCOUNTER, v. a. and n. (Meet) samāgam (c. 1. -gacchati -gantuṃ), saṅgam mil (c. 6. milati melituṃ), sammil same (c. 2. samaiti -tuṃ, rt. i), āsad (c. 10. -sādayati -yituṃ), samāsad pratimukhaṃ or abhimukhaṃ gam sammukhībhū.
     --(In a hostile manner) pratiyudh (c. 4. -yudhyate -yoddhuṃ), vigrah (c. 9. -gṛhlāti -grahītuṃ), saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), samāhan (c. 2. -hanti -ntuṃ), samāghātaṃ kṛ.

ENCOUNTERED, p. p. samāgataḥ -tā -taṃ saṅgataḥ -tā -taṃ samupāgataḥ -tā -taṃ militaḥ -tā -taṃ pratimukhāgataḥ -tā -taṃ abhrimukhyāgataḥ -tā -taṃ āsāditaḥ -tā -taṃ samāsāditaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ vigṛhītaḥ -tā -taṃ.

To ENCOURAGE, v. a. āśvas in caus. (-śvāsayati -yituṃ) samāśvas viśvas ucchvas; protsah in caus. (-sāhayati -yituṃ) samutsah pariśāntv (c. 10. -śāntvayati -yituṃ), prahṛṣ in caus. (-harṣayati -yituṃ) uttij in caus. (-tejayati -yituṃ) anugraha (c. 9. -gṛhlāti -yituṃ), saṅgrah pradiś in in caus. (-deśayati -yituṃ) tejaḥ or viśvāsaṃ or āśāṃ kṛ or or vṛdh in caus. (vardhayati -yituṃ) or savṛdh; pravṛtt in caus. (-varttayati -yituṃ).

ENCOURAGED, p. p. āśvāsitaḥ -tā -taṃ samāśvāsitaḥ -tā -taṃ ucchvāsitaḥ -tā -taṃ protsāhitaḥ -tā -taṃ uttejitaḥ -tā -taṃ anugṛhītaḥ -tā -taṃ.

ENCOURAGEMENT, s. (Act of encouraging) āśvāsanaṃ samāśvāsanaṃ ucchvāsaḥ protsāhaḥ -hanaṃ pravarttaḥ prarocanaṃ uttejanaṃ samuttemanaṃ tejovardhanaṃ vardhanaṃ saṃvardhanaṃ.
     --(Favor) anugrahaḥ āgrahaḥ saṅgrahaḥ grahaḥ sāhāyyaṃ upakāraḥ anupālanaṃ ānukūlpaṃ abhyupapattiḥ f., anurāgaḥ.

ENCOURAGER, s. āśvāsakaḥ protsāhakaḥ pravarttakaḥ anugrahītā m. (tṛ).

ENCOURAGING, a. āśvāsakaḥ -sikā -kaṃ āśāvardhakaḥ -kā -kaṃ tejaskaraḥ -rī -raṃ sāntvadaḥ -dā -daṃ prarocanadaḥ -dā -daṃ.

To ENCROACH, v. n. krame krame prasṛp (c. 1. -sarpati -sraptuṃ), pade pade prasṛppa parādhikāraṃ or parabhūmim āviśa (c. 6. -viśati -veṣṭuṃ) or praviś or samāviś; krame krame svādhikāramaryyādām atikramya parādhikāraṃ or parabhūmim ākram (c. 1. -krāmati -kramituṃ) or abhikram or adhyākram; parādhīnaṃ kiñcid dravyam adharmmatraḥ or anyāyato grah (c. 9. gṛhlāti grahītuṃ) or abhigrah or gras (c. 1. grasate -situṃ) or svīkṛ or ātmīyaṃ kṛ.

ENCROACHER, s. pade pade prasarpakaḥ or parādhikāragrasakaḥ or parādhikārākrāmakaḥ or svabhūmimaryyādātikrāmakaḥ or parādhīnadravyagrāhakaḥ

ENCROACHING, ENCROACHMENT, s. pade pade prasarpaṇaṃ or parādhikārapraveśaḥ; krame krame parādhikārākramaṇaṃ or parabhūmyabhikramaḥ or svādhikārātikramaṇaṃ or svādhikārollaṅghanaṃ or parādhīnadravyagrasanaṃ or parādhipatyākrāntiḥ f. or svādhipatyātikrāntiḥ f.

To ENCRUST, v. a. See To INCRUST.

To ENCUMBER, v. a. (Load, clog) bhāraṃ dā or nyas (c. 4. -asyati -asituṃ), bhāravantaṃ -vatīṃ -vat kṛ bhārākrāntaṃ -ntāṃ -ntaṃ kṛ bhāreṇa paribādh (c. 1. -bādhate -dhituṃ) or gatiparibādhāṃ kṛ or uparudh (c. 7. -ruṇaddhi -roddhuṃ) or pratirudh or pratibandh (c. 9. badhnāti -bandhuṃ) or stambh in caus. (stambhayati -yituṃ) or vighna (nom. vighnayati -yituṃ) or āyas in caus. (-yāsayati -yituṃ) or kliś (c. 9. kliśnāti kleśituṃ).
     --(Load with debts) ṛṇabhāragrastaṃ -stāṃ -staṃ kṛ.

ENCUMBERED, p. p. bhāravān -vatī -vat (t) bhārī -riṇī -ri (n) bhārayuktaḥ -ktā -ktaṃ bhārākrāntaḥ -ntā -ntaṃ bhāragrastaḥ -stā -staṃ bādhitaḥ -tā -taṃ pratiruddhaḥ -ddhā -ddhaṃ vighnitaḥ -tā -taṃ.

ENCUMBRANCE, s. (Load) bhāraḥ dhurā.
     --(Impediment) bādhā -dhakaḥ pratibandhaḥ pratirodhaḥ uparodhaḥ vighnaḥ stambhaḥ pratiṣṭambhaḥ viṣṭambhaḥ pratyūhaḥ antarāyaḥ
     --(Useless addition) anubandhaḥ
     --(Debt) ṛṇabhāraḥ ṛṇaṃ dhāraṇā.

ENCYCLICAL, a. cākrikaḥ -kī -kaṃ cākreyaḥ -yī -yaṃ maṇḍalī -linī -li (n) varttulaḥ -lā -laṃ; 'letter,' bahujatānuddiśya patraṃ bahusādhāraṇapatraṃ

ENCYCLOPAEDIA, s. vidyācakraṃ vidyāmaṇḍalaṃ vidyāmuktāvaliḥ f., vidyāhā-rāvaliḥ f., vidyāvaliḥ f., vidyāparyyāyaḥ

END, s. (Extremity) antaḥ -ntaṃ paryyantaṃ prāntaḥ samantaḥ pāraḥ -raṃ.--
     --(Termination) avasānaṃ paryyavasānaṃ avasāyaḥ avasādaḥ avasannatā sātiḥ f., sāyaḥ antaḥ -ntaṃ śeṣaḥ paryyavaśeṣaḥ pariṇāmaḥ kṣayaḥ gatiḥ f., nidhanaṃ atyayaḥ.
     --(Conclusion) samāptiḥ f., niṣpattiḥ f., siddhiḥ f., nirvṛttiḥ f., niṣṭhā.
     --(Cessation) viratiḥ f., virāmaḥ avaratiḥ f., uparatiḥ f., nivṛttiḥ f., vinivṛttiḥ f., vicchedaḥ upaśamaḥ.
     --(Limit, term) avadhiḥ m., sīmā antaraṃ.
     --(Last stage) pariṇāmaḥ.
     --(Death) antakālaḥ antaḥ antakaḥ nidhanaṃ atyayaḥ apagamaḥ apāyaḥ maraṇaṃ nāśaḥ vināśaḥ dehakṣayaḥ upasaṃhāraḥ.
     --(Extreme point) agraṃ agrabhāgaḥ mukhaṃ śikhā śikharaṃ aṇiḥ m.
     --(Consequence) antaḥ phalaṃ phalamuttaraṃ uttaraṃ pariṇāmaḥ.
     --(Object, scope) arthaḥ āśayaḥ abhiprāyaḥ tātparyyaṃ uddeśaḥ abhisandhiḥ m., kāryyaṃ kāryyavastu n.; 'end of the world,' palayaḥ kṣayaḥ kalpaḥ kalpāntaḥ saṃvarttaḥ upasaṃyamaḥ; 'end of day,' divasātyayaḥ dināvasānaṃ; 'end of night,' niśāvasānaṃ kṣapātyayaḥ; 'end of a garment,' añcalaḥ paṭāñcalaḥ -laṃ tarī tariḥ f., daśā vastiḥ m.; 'hear my speech to the end,' madvacanam avasānaparyyantaṃ or śeṣaṃ yāvat śṛṇu.

To END, v. a. avaso (c. 4. -syati -sātuṃ), samāp in caus. (-āpayati -yituṃ) sampṝ in caus. (-pūrayati -yituṃ) nivṛt in caus. (-varttayātaṃ -yituṃ) or nivṛt with abl. c. (c. 1. -varttate -rttituṃ), nirvṛt vinivṛt viram in caus. (-ramayati -yituṃ) or viram with abl. c. (c. 1. -ramati -rantuṃ), uparam vyuparam niṣpad in caus. (-pādayati -yituṃ) sādh in caus. (sādhayati -yituṃ) pratiyat (c. 10. -yātayati -yituṃ) Often rendered by anta as the last member of a compound; as, 'death ends life,' maraṇāntaṃ jīvitaṃ.
     --(Get to the end) pār (c. 10. pārayati -yituṃ), tīr (c. 10. tīrayati -yituṃ).

To END, v. n. viram (c. 1. -ramati -rantuṃ), uparam vyuparam; nivṛt (c. 1. -varttate -rttituṃ), vinivṛt nirvṛt samāp in pass. (-āpyate) niṣpad in pass. (-padyate) vigam (c. 1. -gacchati -gantuṃ), apayā (c. 2. -yāti -tuṃ), vichid in pass. (-chidyate) avasad (c. 1. -sīdati -sattuṃ), śam (c. 4. śāmyati śamituṃ). Often expressed by antaḥ -ntā -ntaṃ or paryyantaḥ -ntā -ntaṃ as the last member of a compound; as, 'a name which ends in a long vowel,' dīrghavarṇāntaṃ nāma; 'end-ing at the ocean,' sāgaraparyyantaḥ -ntā -ntaṃ.

To ENDANGER, v. a. saṃśayasthaṃ -sthāṃ -sthaṃ kṛ śaṅkāsthaṃ -sthāṃ -sthaṃ kṛ sandehasthaṃ -sthāṃ -sthaṃ kṛ bhayasthaṃ -sthāṃ -sthaṃ kṛ sandehadolasthaṃ -sthāṃ -sthaṃ kṛ saṃśayāpannaṃ -nnāṃ -nnaṃ kṛ śaṅkāspadaṃ kṛ; 'one who endangers his life,' saṃśayitajīvitaḥ.

To ENDEAR, v. a. priyaṃ -yāṃ -yaṃ kṛ hṛdayapriyaṃ -yāṃ -yaṃ kṛ dayitaṃ -tāṃ -taṃ kṛ prītaṃ -tāṃ -taṃ kṛ abhīṣṭaṃ -ṣṭāṃ -ṣṭaṃ kṛ iṣṭaṃ -ṣṭāṃ -ṣṭaṃ kṛ snehapātraṃ kṛ.

ENDEARING, a. priyaṅkaraḥ -rī -raṃ priyakāraḥ -rī -raṃ prītikaraḥ -rī -raṃ.

ENDEARMENT, s. premakāraṇaṃ snehakāraṇaṃ priyatā -tvaṃ premahetuḥ m., premakarmma n. (n) śṛṅgārakarmma n., lalitaṃ hāvaḥ vilāsaḥ; 'word of endearment,' priyavākyaṃ.

ENDEAVOR, s. yatnaḥ prayatnaḥ udyamaḥ udyogaḥ utsāhaḥ ceṣṭā -ṣṭanaṃ vyavasāyaḥ adhyavasāyaḥ samudyamaḥ pravṛttiḥ f., ārambhaḥ upakramaḥ āyāsaḥ prayāsaḥ guraṇaṃ viceṣṭitaṃ utthānaṃ grahaḥ vyāpāraḥ ghaṭanā

To ENDEAVOR, v. n. yat (c. 1. yatate -tituṃ), prayat ceṣṭ (c. 1. ceṣṭhate -ṣṭituṃ), viceṣṭ sañceṣṭ vyavamo (c. 4. -syati -sātuṃ), adhyavaso udyam (c. 1. -yacchati -yantuṃ), vyāyam ghaṭ (c. 1. ghaṭate -ṭituṃ), upakram (c. 1. -kramate -mituṃ), āyas (c. 4. -yasyati -yasituṃ), prayas ārabh (c. 1. -rabhate -rabdhuṃ), samārabh vāh (c. 1. vāhate -hituṃ), pravṛt (c. 1. -varttate -rttituṃ), udyogaṃ kṛ prayāsaṃ kṛ

ENDEAVORED, p. p. vyavasitaḥ -tā -taṃ adhyavasāyitaḥ -tā -taṃ ceṣṭitaḥ -tā -taṃ kṛtaprayatnaḥ -tnā -tnaṃ samudyataḥ -tā -taṃ kṛtotsāhaḥ -hā -haṃ vāhitaḥ -tā -taṃ.

ENDED, p. p. avasitaḥ -tā -taṃ avasannaḥ -nnā -nnaṃ paryyavasitaḥ -tā -taṃ sannaḥ -nnā -nnaṃ sitaḥ -tā -taṃ nivṛttaḥ -ttā -ttaṃ nirvṛttaḥ -ttā -ttaṃ vṛttaḥ -ttā -ttaṃ samāptaḥ -ptā -ptaṃ pariṇataḥ -tā -taṃ gataḥ -tā -taṃ vigataḥ -tā -taṃ astaṅgataḥ -tā -taṃ astaṅgamitaḥ -tā -taṃ.

ENDING, s. antaḥ -ntaṃ śeṣaḥ samāptiḥ f.; 'of a word,' padāntaṃ padasya śeṣavarṇaḥ.

ENDICT, ENDICTMENT, ENDITE. See INDICT. &c.

ENDIVE, s. śākaprabhedaḥ śuktatailādinā saha khādanīyaḥ śākaḥ.

[Page 228a]

ENDLESS, a. anantaḥ -ntā -ntaṃ -ntakaḥ -kā -kaṃ atyantaḥ -ntā -ntaṃ aparyyantaḥ -ntā -ntaṃ aśeṣaḥ -ṣā -ṣaṃ niravadhiḥ -dhiḥ -dhi apāraḥ -rā -raṃ nirantaraḥ -rā -raṃ avirataḥ -tā -taṃ anavarataḥ -tā -taṃ amitaḥ -tā -taṃ atidīrghaḥ -rghā -rghaṃ.

ENDLESSLY, adv. atyantaṃ avirataṃ anrārataṃ nirantaraṃ aśeṣatas.

ENDLESSNESS, s. ānantyaṃ anantatā -tvaṃ atyantatvaṃ avirāmaḥ aviratiḥ f., avicchedaḥ ānantaryyaṃ nityatā.

ENDORSE, ENDORSEMENT, See INDORSE, INDORSEMENT.

To ENDOW, v. a. (With a portion) yautukaṃ or śulkaṃ or vṛttiṃ dā pratiṣṭhāṃ kṛ pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ).
     --(Furnish with any thing) yuj (c. 10. yojayati -yituṃ), samāyuj sampannaṃ -nnāṃ -nnaṃ kṛ yuktaṃ -ktāṃ -ktaṃ kṛ dā; 'to be endowed with,' yuj in pass. (yujyate); 'he is endowed with all good qualities,' sarvvaguṇopeto'sti.

ENDOWED, p. p. (With a portion, &c.) pratiṣṭhitaḥ -tā -taṃ gṛhītaśulkaḥ -lkā -lkaṃ.
     --(Furnished with any thing) yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ upetaḥ -tā -taṃ sampannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ anvitaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ śīlaḥ -lā -laṃ śīlitaḥ -tā -taṃ.
     --(With a grant of property) nibaddhaḥ -ddhā -ddhaṃ

ENDOWMENT, s. (Settling a dower on a woman) yautukadānaṃ pratiṣṭhā.
     --(Settling property for religious purposes) devasvadānaṃ agrahā-radānaṃ pratiṣṭhā.
     --(The property so settled) devasvaṃ agrahāraḥ.
     --(Grant of money for support) nibandhaḥ -ndhanaṃ.
     --(Quality, gift of nature) guṇaḥ śaktiḥ f.

To ENDUE, v. a. sampannaṃ -nnāṃ -nnaṃ kṛ yuktaṃ -ktāṃ -ktaṃ kṛ yuj (c. 10. yoja-yati -yituṃ), samāyuj dā; 'to be endued,' sampannaḥ -nnā -nnaṃ bhū yuj in pass. (yujyate). See. ENDOW.

ENDUED, p. p. sampaṃnnaḥ -nnā -nnaṃ upetaḥ -tā -taṃ yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ anvitaḥ -tā -taṃ āpannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ.

ENDURANCE, s. (Bearing with patience) sahanaṃ sahatvaṃ sahatā sāhanaṃ sahiṣṇutā -tvaṃ sahanaśīlatā kṣamā titikṣā kṣāntiḥ f., marṣaḥ -rṣaṇaṃ dhairyyaṃ dhṛtiḥ f., dhīratvaṃ sthairyyaṃ utsāhaḥ; 'of austerities,' damaḥ.
     --(Continuance) saṃsthitiḥ f., sthitiḥ f., sthitiḥ f., sthāyitvaṃ.

To ENDURE, v. a. (Bear) sah (c. 1. sahate soḍhuṃ), vipah kṣam (c. 1. kṣamate kṣantuṃ), saṃkṣam tij in des. (titikṣate -kṣituṃ) mṛṣ (c. 1. mṛṣyati -te marṣituṃ, (c. 10. marṣayati -yituṃ), dhṛ in caus. (dhārayati -yituṃ) upāgam (c. 1. -gacchati -gantuṃ), bhuj (c. 7. bhuṃkte bhoktuṃ), dhairyyam ālas (c. 1. -lambate -mbituṃ) or avalamb. Sometimes expressible by śak; as, 'I cannot endure to see him,' taṃ draṣṭuṃ na śaknomi.

To ENDURE, v. n. (Last, continue) sthā (c. 1. tiṣṭhati -te sthātuṃ), cirasthāyī -yinī -yi bhū.

ENDURED, p. p. soḍhaḥ -ḍhā -ḍhaṃ visoḍhaḥ -ḍhā -ḍhaṃ kṣāntaḥ -ntā -ntaṃ titi-kṣitaḥ -tā -taṃ marpitaḥ -tā -taṃ; 'not to be endured,' na sahyaḥ -hyā -hyaṃ na kṣantavyaḥ -vyā -vyaṃ.

ENDURER, s. soḍhā m. (ḍhṛ) visoḍhā m., kṣantā m. (ntṛ) sahaḥ in comp.

ENDURING, a. (Lasting) sthāyī -yinī -yi (n) cirasthāyī &c., dīrghakālasthāyī &c., saṃsthaḥ -sthā -sthaṃ avisargī -rgiṇī -rgi (n).
     --(Patient) sahiṣṇuḥ -ṣṇuḥ -ṣṇu sahanaśīlaḥ -lā -laṃ titikṣuḥ -kṣuḥ -kṣu sahanaḥ -nā -naṃ kṣamaḥ -mā -maṃ sahaḥ -hā -haṃ.

ENDWISE, adv. agre agratas adhyagraṃ agram upadhāya or avalabhbya.

ENEMY, s. śatruḥ m., ripuḥ m., ariḥ m., arātiḥ m., vipakṣaḥ vairī m. (n) āmatraḥ pratipakṣaḥ apakārī m. (n) apakarttā m. (rttṛ) dveṣī m. (n) dveṣṭā m. (ṣṭra) dveṣaṇaḥ dviṣan m. (t) dviṭ m. (ṣ) vidviṭ vidveṣī m. (n) ahitaḥ virodhī m. (n) pratirodhī m. -rodhakaḥ sapatnaḥ durhṛd m., abhighātī m. (n) pratyavasthātā m. (tṛ) paraḥ pārakyaḥ paripanthī m. (n) -nthakaḥ pratyarthī m. (n) śātravaḥ pratibandhakaḥ vijigīṣuḥ m.; 'enemy in the rear,' pārṣṇigrāhaḥ; 'having no enemies,' abhūtaśatruḥ -truḥ -tru.

ENERGETIC, a. utsāhī -hinī -hi (n) udyogī -ginī -gi (n) vyavasāyī -yinī -yi (n) udyamī -minī -mi (n) utsāhayuktaḥ -ktā -ktaṃ sotsāhaḥ -hā -haṃ sodyogah -gā -gaṃ udyuktaḥ -ktā -ktaṃ tejovān -vatī -vat (t) tejasvī -svinī -svi (n) kṛtaprayatnaḥ -tnā -tnaṃ prayatnavān -vatī -vat (t) sayatnaḥ -tnā -tnaṃ karmmodyuktaḥ -ktā -ktaṃ tīkṣṇakarmmā -rmmā -rmma (n) karmmaśīlaḥ -lā -laṃ karmmī -rmmiṇī -rmmi (n) śaktimān -matī -mat (t) śaktirūpaḥ -pā -paṃ analasaḥ -sā -saṃ atandraḥ -ndrā -ndraṃ atandritaḥ -tā -taṃ ālasyaśūnyaḥ -nyā -nyaṃ pragalbhaḥ -lbhā -lbhaṃ vīryyavān -vatī -vat (t).

ENERGETICALLY, adv. sotsāhaṃ sodyogaṃ savyavasāyaṃ udyamena sayatnaṃ śaktyā prayatnatas savīryyaṃ sasattvaṃ pauruṣeṇa.

ENERGY, s. (Power) tejaḥ n. (s) vīryyaṃ śaktiḥ f., sattvaṃ pramāvaḥ pauruṣaṃ.
     --(Activity) udyogaḥ vyavasāyaḥ udyamaḥ utsāhaḥ sattvotsāhaḥ karmmodyogaḥ sayatnatā pravṛttiḥ f. The divine energies or mothers of the gods are brāhyī maheśvarī aindrī vārāhī vaiṣṇavī kaumārī kauverī cāmuṇḍā.

To ENERVATE, v. a. durbalīkṛ śithilīkṛ tejaḥ or śaktiṃ or vīryyaṃ hṛ (c. 1. harati harttuṃ), klīv in caus. (klīvayati -yituṃ) kṣīṇīkṛ kṣīṇaṃ -ṇāṃ -ṇaṃ kṛ klīvīkṛ.

ENERVATED, p. p. hṛtatejāḥ -jāḥ -jaḥ (s) kṣīṇavīryyaḥ -ryyā -ryyaṃ śithi-laśaktiḥ -ktiḥ -kti.

ENERVATION, s. durbalīkaraṇaṃ śithilīkaraṇaṃ tejoharaṇaṃ tejohāniḥ f., vīryyakṣayaḥ śaktihāniḥ f., klīvabhāvaḥ klīvatvaṃ pramīlā.

To ENFEEBLE, v. a. durbalīkṛ alyabalīkṛ tejaḥ or sattvaṃhṛ (c. 1. harati harttuṃ).

ENFEEBLED, p. p. kṣīṇaśaktiḥ -ktiḥ -kti śithilabalaḥ -lā -laṃ hṛtatejāḥ -jāḥ -jaḥ (s) kṣīṇasattvaḥ -ttvā -ttvaṃ gatavīryyaḥ -ryyā -ryyaṃ sāmarthyahīnaḥ -nā -naṃ durbalaḥ -lā -laṃ; 'by age,' jaritaḥ -tā -taṃ jarāturaḥ -rā -raṃ.

To ENFORCE, v. a. (Give strength to) dṛḍhīkṛ sthirīkṛ draḍha (nom. draḍhayati -yituṃ), saṃstambh (c. 5. -stabhnoti -stambhituṃ, c. 10. -stambhayati -yituṃ), sabalaṃ -lāṃ -laṃ kṛ tejaḥ or śaktiṃ dā.
     --(Put in act by force) balena or balātkāreṇa kṛ in caus. (kārayati -yituṃ) or pravṛt in caus. (-varttayati -yituṃ) or praṇī (c. 1. -ṇayati -ṇetuṃ) or nirvah in caus. (-vāhayati -yituṃ) or nriṣpad in caus. (-pādayati -yituṃ). The causal form of a verb may express the sense of en-force; as, 'to enforce payment,' in caus. (dāpayati -yituṃ).

ENFORCED, I. p. balena pravarttitaḥ -tā -taṃ or niṣpāditaḥ -tā -taṃ or praṇītaḥ -tā -taṃ dṛḍhīkṛtaḥ -tā -taṃ sthirīkṛtaḥ -tā -taṃ saṃstabdhaḥ -bdhā -bdhaṃ; 'pay-ment must be enforced,' dāpyaḥ (i. e. he must be made to pay).

ENFORCEMENT, s. (Putting in act by force) balātkāraḥ balena pravarttanaṃ or praṇayanaṃ or niṣpādanaṃ.
     --(Corroboration) dṛḍhīkaraṇaṃ sthirīkaraṇaṃ saṃstambhaḥ draḍhapramāṇaṃ.
     --(Urgent evidence) dṛḍhapramāṇaṃ gurupramāṇaṃ.

To ENFRANCHISE, v. a. (Free from slavery or confinement) dāsyāt or bandhanād muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ) or vimuc or mokṣ (c. 10. mokṣayati -yituṃ) or visṛj (c. 6. -sṛjati -sraṣṭuṃ).
     --(Admit to the privileges of citizens) svādhīnīkṛ svatantrīka svavaśīkṛ paurajanānām adhikārān dā or pradā.

[Page 229a]

ENFRANCHISEMENT, s. (Liberation from slavery or custody) dāsyamokṣaḥ bandhanamokṣaḥ dāsabhāvād vimokṣaḥ or vimuktiḥ f.
     --(Ad-mission to the privileges of citizen, &c.) paurajanādhikāradānaṃ svādhīnīkaraṇaṃ.

To ENGAGE, v. a. (Occupy, employ) vyāpṛ in caus. (-pārayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) prayuj in caus. (-yojayati -yituṃ); 'be occupied in,' vyāpṛ in pass. (-priyate) with loc. c., vṛt (c. 1. varttate -rttituṃ), pravṛt with loc. c., āsthā (c. 1. -tiṣṭhati -sthātuṃ) with acc. c., sev (c. 1. sevate -vituṃ), nirataḥ -tā -taṃ bhū.
     --(Appoint to any business) niyuj viniyuj adhikṛ prakṛ vṛ (c. 10. varayati -yituṃ).
     --(Bind by contract) niyamapatreṇa or niyamena bandh (c. 9. badhnāti bandhuṃ), pratijñāpatreṇa bandh.
     --(Encounter, attack) yuddhaṃ kṛ saṅgrāmaṃ kṛ samāghātaṃ kṛ saṃyudh (c. 4. -yudhyate -yoddhuṃ), ākram (c. 1. -krāmati -kramituṃ).
     --(Win, draw) ārādh (c. 10. -rādhayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), anunī (c. 1. -nayati -netuṃ).
     --(Pledge, pawn) paṇ (c. 1. paṇate -ṇituṃ), ādhīkṛ.

To ENGAGE, v. n. (In battle) saṃyudh (c. 4. -yudhyate -yoddhuṃ), yuddhārambhaṃ kṛ raṇābhiyogaṃ kṛ.
     --(Undertake) ārabh (c. 1. -rabhate -rabdhuṃ), upakram (c. 1. -kramate -mituṃ), vyavaso (c. 4. -syati -sātuṃ).
     --(Promise, make a contract) pratijñā (c. 9. -jānīte -jñātuṃ), sampratijñā niyamaṃ kṛ samayākṛ paṇaṃ kṛ aṅgīkṛ paṇ (c. 1. paṇate -ṇituṃ), upagam (c. 1. -gacchati -gantuṃ); 'make a contract of marriage,' vivāhapratijñāṃ kṛ vivāhasambandhaṃ kṛ vāgdānaṃ kṛ vāgniścayaṃ kṛ; 'better die than en-gage in such an act as this,' varaṃ maraṇaṃ na ca īdṛśe karmmaṇi pravṛttiḥ.

ENGAGED, p. p. (Occupied in) vyāpṛtaḥ -tā -taṃ nirataḥ -tā -taṃ rataḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ paraḥ -rā -raṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ āsthitaḥ -tā -taṃ avasthitaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ niveśitaḥ -tā -taṃ; 'engaged in business,' karmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ karmmodyuktaḥ -ktā -ktaṃ kāryyavān -vatī -vat (t) kriyāvān &c., karmmī -rmmiṇī -rmmi (n) vyāpārī -riṇī -ri (n) vyavasāyī -yinī -yi (n) karmmasūdyataḥ -tā -taṃ; 'being engaged in,' pravarttamānaḥ -nā -naṃ; 'engaged in devotion,' yogārūḍhaḥ -ḍhā -ḍhaṃ; 'engaged in reading,' adhyayanarataḥ -tā -taṃ adhyayanābhimukhaḥ -khā -khaṃ; 'engaged in -meditation,' dhyānaparaḥ -rā -raṃ dhyānatatparaḥ -rā -raṃ; 'engaged in one's own duties,' svadharmme nirataḥ -tā -taṃ; 'engaged in a quarrel,' kalahāyitaḥ -tā -taṃ.
     --(By contract, promised) pratijñātaḥ -tā -taṃ saṃviditaḥ -tā -taṃ uṣagataḥ -tā -taṃ abhyupagataḥ -tā -taṃ abhyupetaḥ -tā -taṃ aṅgīkṛtaḥ -tā -taṃ prajñaptaḥ -ptā -ptaṃ kṛtasaṅketaḥ -tā -taṃ kṛtasamayaḥ -yā -yaṃ kṛtasambandhaḥ -ndhā -ndhaṃ.
     --(Engaged to be married) prati-jñāvivāhitaḥ -tā vāgdattaḥ -ttā prattaḥ -ttā.

ENGAGEMENT, s. (Occupation) vyāpāraḥ kāryyaṃ karmma n. (n) pravṛttiḥ f., pravarttanaṃ vṛttiḥ f., vyavasāyaḥ vyavahāraḥ.
     --(Agreement, contract) pratijñā -jñānaṃ saṅketaḥ saṃvid f., samayaḥ niyamaḥ saṃskāraḥ upagamaḥ abhyupagamaḥ abhyupāyaḥ paṇaḥ paripaṇanaṃ vyavasthā prajñaptiḥ f., samādhiḥ m.; 'to make an engagement,' samayaṃ kṛ samayākṛ. See To EN-GAGE, v. n. 'To keep an engagement,' pratijñātaṃ pāl (c. 10. pālayati -yituṃ); 'to break an engagement,' samayaṃ bhid (c. 7. bhinatti bhettuṃ), samayabhedaṃ kṛ visaṃvādaṃ kṛ; 'one who has fulfilled his engagement,' kṛtapratijñaḥ.
     --(Marriage-contract) vāgniścayaḥ vivāhapratijñā.
     --(Battle) yuddhaṃ raṇābhiyogaḥ samāghātaḥ saṅgrāmaḥ samprahāraḥ.
     --(Obligation) avaśyakarttavyaṃ.

ENGAGING, a. (Attractive, pleasing) manoharaḥ -rā -raṃ hṛdayagrāhī -hiṇī -hi (n) hṛdayakarṣī -rṣiṇī -rṣi (n) mitrayuḥ -yuḥ -yu mitravatsalaḥ -lā -laṃ anurañjakaḥ -kā -kaṃ hṛdayaṅgamaḥ -mā -maṃ anurāgajanakaḥ -kā -kaṃ.

ENGAGINGLY, adv. manoharaṃ sapraṇayaṃ yathā hṛdayam ākṛṣyate tathā.

To ENGENDER, v. a. (Beget) jan in caus. (janayati -yituṃ) mañjan vijan prasū (c. 2. -sūte, c. 4. -sūyate -sotuṃ).
     --(Produce) utpada in caus. (-pādayati -yituṃ) jan in caus.

ENGENDERED, p. p. jātaḥ -tā -taṃ janitaḥ -tā -taṃ upajātaḥ -tā -taṃ utpāditaḥ -tā -taṃ prasūtaḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ udbhavaḥ -vā -vaṃ, in comp.

ENGINE, s. yantraṃ upakaraṇaṃ sādhanaṃ vilālaḥ; 'military engine,' yuddhayantraṃ yuddhāstraṃ; 'fire-engine,' agninirvāpaṇayantraṃ.

ENGINEER, s. yantrakāraḥ -rakaḥ yantranirmmāṇaśilpavid yantravid kalājñaḥ.

ENGINEERING, s. yantrakārasya vyāpāraḥ or karmma n. (n).

To ENGIRD, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ), maṇḍala (nom. maṇḍala-yati -yituṃ).

ENGLAND, s. śvetadvīpaḥ iṅglaṇḍnāmako deśaḥ.

To ENGORGE, v. a. gras (c. 1. grasate -situṃ), nigṝ (c. 6. -girati -garituṃ -rītuṃ).

To ENGRAPPLE, v. n. bāhūbāhavi or hastāhasti yudh (c. 4. yudhyate yoddhuṃ).

To ENGRASP, v. a. grah (c. 9. gṛhlāti grahītuṃ), dhṛ (c. 1. dharati dharttuṃ).

To ENGRAVE, v. a. takṣ (c. 1. takṣati -kṣituṃ, c. 5. takṣṇoti), tvakṣ (c. 1. tvakṣati -kṣituṃ), rekhādinā alaṅkṛ or upaskṛ or mudrīkṛ or mudra (nom. mudrayati -yituṃ).

ENGRAVED, p. p. taṣṭaḥ -ṣṭā -ṣṭaṃ rekhādinā mudritaḥ -tā -taṃ or mudrīkṛtaḥ -tā -taṃ.

ENGRAVER, s. takṣakaḥ taṣṭā m. (ṣṭṛ) tvaṣṭā m. (ṣṭṛ) mudrākaraḥ.

ENGRAVING, s. takṣaṇaṃ takṣaṇakarmma n. (n).
     --(A print) mudrā.

To ENGROSS, v. a. (Thicken) sthūlīkṛ ghanīkṛ sāndrīkṛ niviḍīkṛ
     --(Fatten) puṣ in caus. (popayati -yituṃ) pyai in caus. (pyāyayati -yituṃ).
     --(Take the whole) sarvvaṃ grah (c. 9. gṛhlāti grahītuṃ), pūrvvaṃ grah samudāyaṃ grah; 'to engross the mind,' cittaikāyyaṃ jan (c. 10. janayati -yituṃ), cittam ananyavipayaṃ kṛ or ekapravaṇaṃ kṛ.
     --(Purchase the whole of a commodity with a view to sell at a higher price) adhikamṛlyena vikrayārthaṃ sarvvabhāṇḍāni pūrvvaṃ krī (c. 9. krīṇāti -ṇīte kretuṃ), pūrvvakrayaṃ kṛ prakhyā (c. 2. -khyāti -tuṃ).
     --(Copy in a large distinct hand) suvyaktākṣaraiḥ or spaṣṭarūpeṇa likh (c. 6. likhati lekhituṃ), suspaṣṭākṣarāṇi likhitvā uttṝ (c. 1. -tarati -rituṃ -rītuṃ).

ENGROSSED, p. p. (Absorbed) niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ āviṣṭaḥ -ṣṭā -ṣṭaṃ nimagnaḥ -gnā -gnaṃ āsaktacetāḥ -tāḥ -taḥ (s) ananya-viṣayaḥ -yā -yaṃ ekapravaṇaḥ -ṇā -ṇaṃ ekāgraḥ -grā -graṃ parāyaṇaḥ -ṇā -ṇaṃ; 'by fear,' bhayaikapravaṇaḥ -ṇā -ṇaṃ.
     --(Forestalled) pūrvvaṃ gṛhītaḥ -tā -taṃ or krītaḥ -tā -taṃ.

ENGROSSER, s. (Forestaller) pūrvvakretā m. (tṛ) sarvvabhāṇḍakretā pūrvvagrāhakaḥ prakhyātā m. (tṛ).
     --(Copier) suspaṣṭarūpeṇa lekhakaḥ suvyaktalipikāraḥ.

To ENGULPH, v. a. jalāvartte or jalagulme nikṣiṣ (c. 6. -kṣipati -kṣeptuṃ) avaghūrṇena gras (c. 1. grasate -situṃ), upagras.

To ENHANCE, v. a. vṛdh in caus. (vardhayati -yituṃ) upaci (c. 5. -cinoti -cetuṃ), adhikīkṛ adhikaṃ -kāṃ -kaṃ kṛ gara (nom. garayati -yituṃ), pracurīkṛ; 'is enhanced,' upacīyate.

ENHANCED, p. p. bardhitaḥ -tā -taṃ adhikīkṛtaḥ -tā -taṃ upacitaḥ -tā -taṃ.

ENHANCEMENT, s. vṛddhiḥ f., vardhanaṃ upacayaḥ vivardhanaṃ unnatiḥ f., abhyudayaḥ

ENIGMA, s. gūḍhaṃ gūḍhavākyaṃ gūḍhapraśnaḥ pravahliḥ f. -hlikā prahelikā praśnadūtī śleṣaḥ śleṣoktiḥ f.

ENIGMATICAL, a. gūḍhaḥ -ḍhā -ḍhaṃ gūḍhārthaḥ -rthā -rthaṃ nigūḍhārthaḥ -rthā -rthaṃ sandi-gdhārthaḥ -rthā -rthaṃ aspaṣṭārthaḥ -rthā -rthaṃ dvyarthaḥ -rthā -rthaṃ durjñeyaḥ -yā -yaṃ bodhāgamyaḥ -myā -myaṃ avyākhyeyaḥ -yā -yaṃ vyākhyāgamyaḥ -myā -myaṃ vakraḥ -krā -kraṃ.

ENIGMATICALLY, adv. gūḍhaṃ sagūḍhārthaṃ nigūḍhārthatas aspaṣṭaṃ avyaktaṃ vakroktyā.

To ENJOIN, v. a. ādiś (c. 6. -diśati -deṣṭuṃ), nirdiś pradiś vinirdiś samādiś sandiś vyādiś upadiś; ājñā in caus. (-jñāpayati -yituṃ) samājñā niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), viniyuj sanniyuj cud (c. 10. codayati -yituṃ), pracud sañcud śās (c. 2. śāsti śāsitaṃ), vidhā (c. 3. -dadhāti -dhātuṃ).

ENJOINED, p. p. ādiṣṭaḥ -ṣṭā -ṣṭaṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ pracoditaḥ -tā -taṃ sañcoditaḥ -tā -taṃ vihitaḥ -tā -taṃ; 'by the vedas,' vedavi-hitaḥ -tā -taṃ.

To ENJOY, v. a. bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), upabhuj anubhuj paribhuj adhibhuj; aś (c. 5. aśnute, c. 9. aśnāti aśituṃ), samaś upāś; anubhū (c. 1. -bhavati -vituṃ), āsvad or āsvād (c. 1. -svadati or -svādati -dituṃ), puṣ (c. 4. puṣyati poṣṭuṃ) with acc. c.
     --(Delight in) ram (c. 1. ramate rantuṃ), abhiram nand (c. 1. nandati -ndituṃ), abhinand ruc (c. 1. rocate -cituṃ).
     --(Possess with satisfaction) sukhena or santoṣeṇa upayuj (c. 7. -yunakti -yuṃkte -yoktuṃ) or dhṛ (c. 10. dhārayati -yituṃ) or dhā (c. 3. dhatte dhātuṃ) or sev (c. 1. sevate -vituṃ)

ENJOYABLE, a. bhogyaḥ -gyā -gyaṃ upabhogyaḥ -gyā -gyaṃ subhogīnaḥ -nā -naṃ bhogavān -vatī -vat (t) ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ subhagaḥ -gā -gaṃ ānandadaḥ -dā -daṃ sukhadaḥ -dā -daṃ manoramaḥ -mā -maṃ kamanīyaḥ -yā -yaṃ āsvādanīyaḥ -yā -yaṃ.

ENJOYABLY, adv. sabhogaṃ sopabhogaṃ ramaṇīyaṃ subhagaṃ joṣaṃ.

ENJOYED, p. p. bhuktaḥ -ktā -ktaṃ upabhuktaḥ -ktā -ktaṃ kṛtopabhogaḥ -gā -gaṃ anubhūtaḥ -tā -taṃ aśitaḥ -tā -taṃ āsvādita -tā -taṃ.

ENJOYMENT, s. (Fruition) bhogaḥ bhuktiḥ f., upabhogaḥ paribhogaḥ anubhavaḥ āsvādaḥ -danaṃ phalabhogaḥ sukhāsvādaḥ nirveśaḥ.
     --(Pleasure) mukhaṃ saukhyaṃ ratiḥ f., rataṃ ānandaḥ harṣaḥ āhlādaḥ āmodaḥ pramodaḥ santoṣaḥ madaḥ.

To ENKINDLE, v. a. uddīp in caus. (-dīpayati -yituṃ) uttap in caus. (-tāpayati -yituṃ) uttij in caus. (-tejayati -yituṃ) samindh (c. 7. -inddhe -ndhituṃ), prajval in caus. (-jvalayati -yituṃ) saṃjval sandhukṣ (c. 10. -dhukṣayati -yituṃ).

ENKINDLED, p. p. uddīptaḥ -ptā -ptaṃ samiddhaḥ -ddhā -ddhaṃ uttejitaḥ -tā -taṃ uttāpitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ jvalitaḥ -tā -taṃ sandhukṣitaḥ -tā -taṃ.

To ENLARGE, v. a. (Extend, make large) vistṝ in caus. (-stāra-yati -yituṃ) vitan (c. 8. -tanoti -niṃtuṃ), prath (c. 10. prathayati -yituṃ), viśālīkṛ vipulīkṛ pracurīkṛ prasṛ in caus. (-sārayati -yituṃ).
     --(Augment) vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh; edh in caus. (edhayati -yituṃ) āpyai in caus. (-pyāyayati -yituṃ) samāpyai sphāy in caus. (sphāvayati -yituṃ), sphītīkṛ vṛddhiṃ nī (c. 1. nayati netuṃ), vṛṃh (c. 10. vṛhayati -yituṃ), upavṛṃh.

To ENLARGE, v. n. (Grow large) vṛdh (c. 1. vardhate -rdhituṃ), abhivṛdh vivṛdh pravṛdh; viśālībhū vipulībhū pracurībhū pyai (c. 1. pyāyate pyātuṃ), upaci in pass. (-cīyate) sphāy (c. 1. sphāyate -yituṃ), āsphāy vitan in pass. (-tanyate) vistṝ in pass. (-stīryyate) vṛddhim i (c. 2. eti -tuṃ), praruh (c. 1. -rohati -roḍhuṃ).
     --(Describe at large) varṇ (c. 10. varṇayati yituṃ), upavarṇ saṃvarṇ suvistareṇa vad (c. 1. vadati -dituṃ), vāgvistāreṇa or vākprapañcena vyākhyā (c. 2. -khyāti -tuṃ), prapañc (c. 10. -pañcayati -yituṃ), atyuktiṃ kṛ.

ENLARGED, p. p. pravṛddhaḥ -ddhā -ddhaṃ prathitaḥ -tā -taṃ upacitaḥ -tā -taṃ vardhitaḥ-tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ śṛnaḥ -nā -naṃ sphītaḥ -tā -taṃ sphātaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ vṛṃhitaḥ -tā -taṃ.

ENLARGEMENT, s. vṛddhiḥ f., vardhanaṃ pravṛddhiḥ f., vivṛddhiḥ f., sphātiḥ f., sphītiḥ f., vistāraḥ āpyāyanaṃ vṛṃhaṇaṃ vipulatā viśālatā sphāraḥ prapañcaḥ bāhulpaṃ

ENLARGER, s. vṛddhikaraḥ sphīṭikaraḥ vistārakaḥ saṃvardhakaḥ.

To ENLIGHTEN, v. a. vikāś in caus. (-kāśayati -yituṃ) prakāś dyut in caus. (dyotayati -yituṃ) pradyut uḍyut dīp, in caus. (dīpayati -yituṃ) vidīp uddīp; virāj in caus. (-rājayati -yituṃ) bhāsa in caus. (bhāsayati -yituṃ) prabhās udbhās bhrāj in caus. (bhājayati -yituṃ) vimala (nom. vimalayati -yituṃ).
     --(Instruct) upadiś (c. 6. -diśati -deṣṭuṃ).

ENLIGHTENED, p. p. prakāśitaḥ -tā -taṃ pradyotitaḥ -tā -taṃ uddyotitaḥ -tā -taṃ dīpitaḥ -tā -taṃ suprabhātaḥ -tā -taṃ.
     --(Instructed) gṛhītārthaḥ -rthā -rthaṃ prāptabuddhiḥ -ddhiḥ -ddhi upadiṣṭaḥ -ṣṭā -ṣṭaṃ.

To ENLIST, v. a. (Enter names on a list) nāmāvalipatre or nāmapari-saṃkhyāpatre nāmāni samāruh in caus. (-ropayati -yituṃ) or āruh or abhilikh (c. 6. -likhati -lekhituṃ) or likha.
     --(Enlist soldiers) sainyamadhye samāruh in caus. or sainyanrāmāvalimadhye āruh or abhilikh yuddhakarmmaṇi vyāpṛ in caus. (-pārayati -yituṃ) or pravṛt in caus. (-varttayati -yituṃ) astrāṇi grah in caus. (grāhayati -yituṃ).
     --(Gain over to one's own party) svapakṣīkṛ ātmapakṣīkṛ; ātmasātkṛ.

ENLISTED, p. p. sainyanāmāvalimadhye samāropitaḥ -tā -taṃ abhilikhitaḥ -tā -taṃ.

ENLISTING, s. sainyanāmāvalimadhye samāropaṇaṃ or āropaṇaṃ or nāmābhilekhanaṃ yuddhe pravarttanaṃ.

To ENLIVEN, v. a. āśvas in caus. (-śvāsayati -yituṃ) samāśvas viśvas uttij in caus. (-tejayati -yituṃ) tejaḥ kṛ or .
     --(Make cheer-ful) hṛṣ in caus. (harṣayati -yituṃ) hlād in caus. (hlādayati -yituṃ) āhlād ullas in caus. (-lāsayati -yituṃ).

ENMITY, s. vairaṃ vairitā śatrutā riputā aritā śātravaṃ vipakṣatā dveṣaḥ -ṣaṇaṃ vidveṣaḥ virodhaḥ vairabhāvaḥ pratidvandvaṃ pratipakṣatā vidviṣṭatā aprītiḥ f., paratā.

To ENNOBLE, v. a. (Raise to nobility) kulīnapade niyuj (c. 7. -yuṃkte -yoktuṃ) or pratipad in caus. (-pādayati -yituṃ).
     --(Dignify) śubh in caus. (śobhayati -yituṃ) samman in caus. (-mānayati -yituṃ) utkarṣaṃ kṛ unnatiṃ kṛ yaśaḥ kṛ.

ENNOBLEMENT, s. pratipattiḥ f., utkarṣaḥ padavṛddhiḥ f., kulīnatā padasamunnatiḥ f.

ENNUI, s. glāniḥ f., klāntiḥ f., śrāntiḥ f., vipādaḥ viṣaṇatā vimarddaḥ.

ENORMITY, s. (Atrocious crime) atipātakaṃ atipāpaṃ mahāpātakaṃ mahāpāpaṃ aghorapātakaṃ.
     --(Atrociousness) atiduṣṭatā aghoratā ghoratā.

ENORMOUS, a. (Beyond measure, exceeding) atimātraḥ -trā -traṃ atyantaḥ -ntā -ntaṃ aparimitaḥ -tā -taṃ.
     --(Very large) atimahān -hatī -hat (t). sumahān &c., ativṛhan -hatī -hat (t).
     --(In body) atikāyaḥ -yā -yaṃ vṛhatkāyaḥ -yā -yaṃ vṛhaccharīraḥ -rā -raṃ bhīmavigrahaḥ -hā -haṃ.

ENORMOUSLY, adv. atyantaṃ atimātraṃ atiśayena sumahat atimahat.

ENOUGH, adv. alaṃ yatheṣṭaṃ ityalaṃ paryyāptaṃ pracuraṃ pracurataraṃ upayuktaṃ kṛtaṃ yathāvat; 'quite enough,' alantarāṃ; 'enough of this,' alam anena 'enough of ceremony,' kṛtam ādareṇa; 'to be enough for,' kḷp (c. 1. kalpate -lpituṃ).

ENOUGH, a. yatheṣṭaḥ -ṣṭā -ṣṭaṃ upayuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ samarthaḥ -rthā -rthaṃ paryyāptaḥ -ptā -ptaṃ pracuraḥ -rā -raṃ -rataraḥ -rā -raṃ samṣūrṇaḥ -rṇā -rṇaṃ vahulaḥ -lā -laṃ; 'just food enough to satisfy hunger,' tṛptimātrocitam annaṃ; 'food enough for a year,' saṃvatsaranirvāhasamartham annaṃ.

ENOUGH, s. yatheṣṭatvaṃ paryyāptiḥ f., prācuryyaṃ upayuktatvaṃ bāhulyaṃ nirvāhaḥ; 'having enough for subsistence,' alañjīvikaḥ -kā -kaṃ.

ENQUIRE, ENQUIRY. See INQUIRE, &c.

To ENRAGE, v. a. kup in caus. (kopayati -yituṃ) prakup saṃkup; krudh in caus. (krodhayati -yituṃ) ruṣ in caus. (roṣayati -yituṃ) krodhaṃ or kopaṃ jan (c. 10. janayati -yituṃ).

To be ENRAGED, v. n. krudh (c. 4. krudhyati kroddhuṃ), saṃkrudh abhisaṃkrudh; kup (c. 4. kupyati kopituṃ), prakup saṅkup; ruṣ (c. 4. ruṣpati roṣituṃ), with dat. c.

ENRAGED, p. p. kruddhaḥ -ddhā -ddhaṃ kupitaḥ -tā -taṃ prakopitaḥ -tā -taṃ prakupitaḥ -tā -taṃ saṃkruddhaḥ -ddhā -ddhaṃ kopākulaḥ -lā -laṃ ruṣitaḥ -tā -taṃ ruṣṭaḥ -ṣṭā -ṣṭaṃ saṃrabdhaḥ -bdhā -bdhaṃ upajātakopaḥ -pā -paṃ jātāmarṣaḥ -rṣā -rṣaṃ āgatamanyuḥ -nyuḥ -nyu jātaroṣaḥ -ṣā -ṣaṃ iddhamanyuḥ -nyuḥ -nyu upmānvitaḥ -tā -taṃ.

To ENRAPTURE, ENRAVISH, v. a. paramaharṣeṇa muh in caus. (mohayati -yituṃ) or sammuh atiśayena prahṛṣa in caus. (-harṣayati -yituṃ) or parihṛṣ; 'to be enraptured, atyantaṃ hṛṣ (c. 4. hṛṣyati harṣituṃ), pulakitaḥ -tā -tam am paramaharṣeṇa muh (c. 4. muhyati mohituṃ).

ENRAPTURED, p. p. harṣamohitaḥ -tā -taṃ sammohitaḥ -tā -taṃ praharṣitaḥ -tā -taṃ samprahṛṣṭaḥ -ṣṭā -ṣṭaṃ pulakitaḥ -tā -taṃ romāñcitaḥ -tā -taṃ paramānanditaḥ -tā -taṃ vismitaḥ -tā -taṃ harṣonmattaḥ -ttā -ttaṃ.

ENRAVISHMENT, s. paramaharṣajo mohaḥ sammohaḥ praharṣaḥ harṣāveśaḥ paramānandaḥ atyantāhlādaḥ vismayaḥ unmadaḥ.

To ENRICH, v. a. (Make rich) sadhanaṃ -nāṃ -naṃ kṛ āḍhyaṃ -ḍhyāṃ -ḍhyaṃ kṛ samṛddhīkṛ vṛdh in caus. (vardhayati -yituṃ) dhana or arthaṃ bṛdh.
     --(Make fertile) āpyai in caus. (-pyāyayati -yituṃ) sphāy in caus. (sphāva-yati -yituṃ) sphītīkṛ saphala (nom. saphalayati -yituṃ).
     --(Adorn) śubh in caus. (śobhayati -yituṃ) upaśubh.

ENRICHED, p. p. saṃvardhitaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ sphītīkṛtaḥ -tā -taṃ.

ENRICHING, a. arthakaraḥ -rī -raṃ arthajanakaḥ -kā -kaṃ śobhakṛt m. f. n.

To ENROLL, v. a. nāmāvalipatre or nāmaparisaṃkhyāpatre nāmāni samāruh in caus. (-ropayati -yituṃ) or āruh or abhilikh (c. 6. -likhati -lekhituṃ) or likh.

ENROLLED, p. p. nāmāvalipatre samāropitaḥ -tā -taṃ or abhilikhitaḥ -tā -taṃ abhilikhitanāmā -mā -ma (n) āropitanāmā -mā -ma (n).

ENROLLER, s. nāmalekhakaḥ nāmābhilekhakaḥ nāmasamāropakaḥ nāmāropakaḥ.

ENROLMENT, s. nāmābhilekhanaṃ nāmasamāropaṇaṃ nāmāropaṇaṃ nānalikhanaṃ nāmalekhanaṃ

ENS, s. (Being) bhūtaṃ adhibhūtaṃ sattvaṃ bhāvaḥ sattā sambhavaḥ.

ENSAMPLE, s. See EXAMPLE.

To ENSANGUINE, v. a. raktena or śoṇitena lip (c. 6. limpati leptuṃ), raktāktaṃ -ktāṃ -ktaṃ kṛ.

To ENSCONCE, v. a. chad (c. 10. chādayati -yituṃ), saṃchad prachad rakṣ (c. 1. rakṣati -kṣituṃ), gup (c. 1. gopāyati goptuṃ), abhigup guh (c. 1. gūhati -hituṃ); 'ensconce one's self,' āśri (c. 1. -śrayati -yituṃ), samāśri saṃśri ātmānaṃ gup or guh.

ENSCONCED, p. p. samāśritaḥ -tā -taṃ guptaḥ -ptā -ptaṃ pracchanne sthāpitaḥ -tā -taṃ.

To ENSEAR, v. a. dah in caus. (dāhayati -yituṃ) kṣāram ṛ in caus. (arpayati -yituṃ)

[Page 231b]

To ENSHIELD, v. a. ochad (-chādayati -yituṃ) gup (c. 1. gopāyati goptuṃ).

To ENSHRINE, v. a. pavitradravyaṃ sugahanādhāre or sugahanabhāṇḍe or supratiṣṭhi-tabhājane niviś in caus. (-veśayati -yituṃ) or rakṣ (c. 1. rakṣati -kṣituṃ).

ENSHRINED, p. p. supratiṣṭhitabhāṇḍe or sugahanādhāre rakṣitaḥ -tā -taṃ.

ENSIFORM, a. asyākāraḥ -rā -raṃ khaṅgākṛtiḥ -tiḥ -ti khaṅgākāraḥ -rā -raṃ.

ENSIGN, s. (Banner) patākā dhvajaḥ dhvajapaṭaḥ ketanaṃ ketuḥ m., vaijayantī. ketuvasanaḥ jayantaḥ kadalī -likā ucchūlaḥ.
     --(Badge) cihaṃ liṅga dhvajaḥ vyañjanaṃ lakṣaṇaṃ.
     --(Officer). See the next word.

ENSIGN-BEARER, s. dhvajī m. (n) dhvajavān m. (t) patākī m. (n) vaijayantikaḥ dhvajadhārī m. (n) patākādhārī m. (n) patākāvāhakaḥ.

To ENSLAVE, v. a. dāsīkṛ vaśīkṛ karadīkṛ dāsa (nom. dāsayati -yituṃ), dāsye or dāsatve niyuj (c. 7. -yunakti -yoktuṃ), dāsyaṃ gam in caus, (gamayati -yituṃ).

ENSLAVED, p. p. dāsīkṛtaḥ -tā -taṃ dāsyaṃ gamitaḥ -tā -taṃ dāsyagataḥ -tā -taṃ.

ENSLAVEMENT, s. dāsyaṃ dāsatvaṃ dāsabhāvaḥ paraprepyatvaṃ bandhanaṃ.

To ENSNARE, v. a. See INSNARE.

To ENSUE, v. n. anuvṛt (c. 1. -varttate -rttituṃ), pravṛt anusṛ (c. 1. -sarati -sarttuṃ), utpad in pass. (-padyate) jan in pass. (jāyate) anvi (c. 2. anveti -tuṃ rt. i), anuyā (c. 2. -yāti -tuṃ), upasthā (c. 1. -tiṣṭhati -sthātuṃ), anuṣṭhā praścād āgam (c. 1. -gacchati -gantuṃ), sambhū prabhū udbhū.

ENSUED, p. p. utpannaḥ -nnā -nnaṃ pravṛttaḥ -ttā -ttaṃ vṛttaḥ -ttā -ttaṃ jātaḥ -tā -taṃ.

ENSUING, a. āgāmī -minī -mi (n) bhāvī -vinī -vi (n) uttarakā. līnaḥ -nā -naṃ anuvarttī -rttinī -rtti (n) anāgataḥ -tā -taṃ; 'in the ensuing year,' āgāmivatsare.

To ENSURE, v. a. See INSURE.

ENTABLATURE, ENTABLEMENT, s. gṛhasya yo bhāgaḥ stambhāgre'valambate.

ENTAIL, s. (An estate inherited lineally) kramāgatarikthaṃ kramāyātarikthaṃ.
     --(Rule of descent) kramāgamavidhiḥ m., anvayāgamavidhiḥ m., baddhatvaṃ niyuktatā.

To ENTAIL, v. a. (An estate) rikthaṃ or sthāvaradhanādi viśeṣakramāgamānusāreṇa dāyādibhyaḥ pradā (c. 3. -dadāti -dātuṃ), rikthādhikāritvaṃ viśe-ṣakramāgamānusārāt sthirīkṛ or bandh (c. 9. badhnāti bandhuṃ).
     --(Bring on) āvah (c. 1. -vahati -voḍhuṃ) or utpad in caus. (-pādayati -yituṃ) or jan in caus. (janayati -yituṃ).

To ENTANGLE, v. a. saṃśliṣ in caus. (-śleṣayati -yituṃ) āśliṣ pari-śliṣ śliṣṭīkṛ saṃlaṃgnīkṛ granth (c. 1. granthati -nthituṃ), granthilīkṛ saṅkulīkṛ ākulīkṛ ākuñc (c. 1. -kuñcati -ñcituṃ), vyāvṛt in caus. (-varttayati -yituṃ) saṅkīrṇīkṛ sambandh (c. 9. -baghnāti -bandhuṃ), sammiśr (c. 10. -miśrayati -yituṃ); 'to be entangled, as the hair,' jaṭ or jhaṭ (c. 1. jaṭati jhaṭati -ṭituṃ); 'to disentangle,' udgranth samudgranth.

ENTANGLED, p. p. (Caught) śliṣṭaḥ -ṣṭā -ṣṭaṃ āśliṣṭhaḥ -ṣṭā -ṣṭaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ pariśliṣṭaḥ -ṣṭā -ṣṭaṃ parilagnaḥ -gnā -gnaṃ saṃlagnaḥ -gnā -gnaṃ saktaḥ -ktā -ktaṃ sambaddhaḥ -ddhā -ddhaṃ.
     --(Confused) saṅkīrṇaḥ -rṇā -rṇaṃ. saṅkulaḥ -lā -laṃ granthilaḥ -lā -laṃ.
     --(Twisted) ākuñcitaḥ -tā -taṃ; 'entangled in the teeth,' dantaśliṣṭaḥ -ṣṭā -ṣṭaṃ dantasaktaḥ -ktā -ktaṃ; 'entangled in the branches,' viṭapaparilagnaḥ -gnā -gnaṃ śākhāsu saktaḥ -ktā -ktaṃ; 'entangled hair,' jaṭā juṭakaṃ jūṭaḥ; 'having entangled hair,' jaṭāvān -vatī -vat (t) jaṭilaḥ -lā -laṃ; 'en-tangled in a net,' jālabaddhaḥ -ddhā -ddhaṃ.

ENTANGLEMENT, s. āślaṣṭatā saṃlagnatā granthilatvaṃ jaṭilatvaṃ saṅkulatā saṅkīrṇatvaṃ saṅkaraḥ saṅkaryyaṃ vyatikaraḥ vyukulatva vyākulatvaṃ.

[Page 232a]

To ENTER, v. a. and n. viś (c. 6. viśati veṣṭuṃ), praviś niviś āviś samāviś āgam (c. 1. -gacchati -gantuṃ), abhigam abhyāgam antargam āyā (c. 2. -yāti -tuṃ), abhiyā upasthā (c. 1. -tiṣṭhati -sthātuṃ), śri (c. 1. śrayati -yituṃ), āśri gāh (c. 1. gāhate -hituṃ), vigāh.
     --(Set down in writing) abhilikh (c. 6. -likhati -lekhituṃ), pustake samāruh in caus. (-ropayati -yituṃ) or āruh.
     --(Enter upon a business) pravṛt (c. 1. -varttate -rttituṃ), prakram (c. 1. -kramate -mituṃ), upakram.
     --(Enter into another's views) paramatam anuman (c. 4. -manyate -mantuṃ) or grah (c. 9. gṛhlāti grahītuṃ).

ENTERED, p. p. praviṣṭaḥ -ṣṭā -ṣṭaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ āviṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In writing) abhilikhitaḥ -tā -taṃ āropitaḥ -tā -taṃ lekhyārūḍhaḥ -ḍhā -ḍhaṃ samāropitaḥ -tā -taṃ.

ENTERPRISE, s. (Undertaking) pravṛttiḥ f., udyogaḥ utsāhaḥ ārambhaḥ upakramaḥ vyavasāyaḥ udyamaḥ ceṣṭā ceṣṭitaṃ karmma n. (n) prauḍhiḥ f., grahaḥ sādhyaṃ.
     --(Bold undertaking) mahotsāhaḥ durgakarmma n. (n) adbhutakarmma n., āścaryyakarmma n., kaṭhinakarmma n.

To ENTERPRISE, v. a. upakram (c. 1. -kramate -mituṃ), ārabh (c. 1. -rabhate -rabdhuṃ), samārabh vyavaso (c. 4. -syati -sātuṃ), pravṛt (c. 1. -varttate -rttituṃ).

ENTERPRISER, s. kaṭhinakarmmapravṛttaḥ durgakarmmavyavasāyī m. (n) mahotsāhaḥ.

ENTERPRISING, a. vyavasāyī -yinī -yi (n) vyavasāyakārī -riṇī -ri (n) udyogī -ginī -gi (n) sodyogaḥ -gā -gaṃ kaṭhinakarmmavyavasāyī &c., sāhasikaḥ -kī -kaṃ.

To ENTERTAIN, v. a. (A guest with hospitality) atithiṃ satkṛ or sev (c. 1. sevate -vituṃ) or pūj (c. 10. pūjayati -yituṃ), ātithyaṃ kṛ satkāraṃ kṛ; 'with choice food,' svādvannaiḥ or bhojanaviśepaiḥ santuṣ in caus. (-toṣayati -yituṃ) or tṛp in caus. (tarpayati -yituṃ) or bhuj in caus. (bhojayati -yituṃ).
     --(Amuse) vinud (c. 10. -nodayati -yituṃ), vilas (c. 10. -lāsayati -yituṃ), ram (c. 10. ramayati -yituṃ).
     --(Hold in the mind) manasi or manasā dhṛ (c. 1. dharati dharttuṃ) or upalabh (c. 1. -labhate -labdhuṃ) or grah (c. 9. gṛhlāti grahītuṃ).

ENTERTAINED, p. p. (Hospitably) satkṛtaḥ -tā -taṃ.
     --(Amused) vino-ditaḥ -tā -taṃ.

ENTERTAINER, s. satkārī m. (n) satkṛt m., āmantrayitā m. (tṛ) nimantraṇakṛt.

ENTERTAINING, a. vinodakaḥ -kā -kaṃ vinodajanakaḥ -kā -kaṃ hāsyayuktaḥ -ktā -ktaṃ.

ENTERTAINMENT, s. (Amusement) vinodaḥ vilāsaḥ.
     --(Of guests) satkāraḥ satkarmma n. (n) atithisatkriyā atithisevā atithipūjanaṃ ātithyaṃ atithikriyā saṅgrahaḥ.
     --(Feast) utsavaḥ sahabhojanaṃ; sambhojanaṃ.

To ENTHRALL, See INTHRALL.

To ENTHRONE, v. a. rājāsane or sihāsane upaviś in caus. (-veśa-yati -yituṃ) or adhyās in caus. (-āsayati -yituṃ) rājye abhipic (c. 6. -piñcati -ṣektuṃ).

ENTHRONED, p. p. siṃhāsanopaviṣṭaḥ -ṣṭā -ṣṭaṃ siṃhāsanādhyāsitaḥ -tā -taṃ adhyāsīnaḥ -nā -naṃ rājye abhipiktaḥ -ktā -ktaṃ.

ENTHRONEMENT, s. siṃhāsanopaveśanaṃ siṃhāsanādhyāsaḥ abhiṣekaḥ.

ENTHUSIASM, s. (Religious) atiśayadevabhaktijanyo mādaviśeṣaḥ or unmādaḥ or madaḥ or unmadaḥ atiśraddhāprayuktā unmattatā bhaktivyagratā śraddhāvyagratā bhakticaṇḍatā mithyābhaktiḥ f.
     --(Warmth, zeal) uttāpaḥ uṣṇatā upmaḥ caṇḍatā uccaṇḍatā pracaṇḍatā vyagratā ugratā autsukyaṃ taikṣṇyaṃ tīkṣṇatā atyantānurāgaḥ buddhivyagratā.

ENTHUSIAST, s. (In religion) atiśayadevabhaktitvāḍha unmatto janaḥ devabha- ktivyagraḥ mithyābhaktimān m. (t).
     --(In any thing) uttaptabaddhiḥ m., vyagrabuddhiḥ m., pramadajanaḥ tīkṣṇajanaḥ.

ENTHUSIASTIC, ENTHUSIASTICAL, a. vyagraḥ -grā -graṃ uttaptaḥ -ptā -ptaṃ caṇḍaḥ. -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ ugraḥ -grā -graṃ atyanurāgī -giṇī -gi (n) utsukaḥ -kā -kaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīkṣṇakarmmā -rmmā -rmma(n) udyuktaḥ -ktā -ktaṃ unmādavān -vatī -vat (t).

ENTHUSIASTICALLY, adv. ativyagraṃ uttāpena atyanurāgeṇa sakutūhalaṃ.

ENTHYMEME, s. nyūnaikāvayavaḥ or nyūnaikapakṣo nyāyaviśeṣaḥ luptanyāyaḥ.

To ENTICE, v. a. ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), lubh in caus. (lobhayati -yituṃ) pralubh parilubh muh in caus. (mohayati -yituṃ) bhrāntiṃ jan (c. 10. janayati -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), lal (c. 10. lāla-yati -yituṃ), duṣṭakarmmaṇi pravṛt in caus. (-varttayati -yituṃ) or niyuj (c. 10. -yojayati -yituṃ).

ENTICED, p. p. ākṛṣṭaḥ -ṣṭā -ṣṭaṃ pralobhitaḥ -tā -taṃ lālitaḥ -tā -taṃ.

ENTICEMENT, s. ākarṣaṇaṃ ākṛṣṭiḥ f., pralobhanaṃ vilobhanaṃ mohanaṃ vimohanaṃ mohaḥ lobhaḥ lālanaṃ lobhadarśanaṃ vañcanaṃ pralambhaḥ.

ENTICER, s. pralobhakaḥ ākarṣakaḥ vimohī m. (n) lālī m. (n) lobhadarśakaḥ.

ENTICING, a. pralobhakaḥ -kā -kaṃ ākarṣakaḥ -kā -kaṃ ākarṣī -rṣiṇī -rṣi (n) vimohanaḥ -nā -nī -naṃ mohī -hinī -hi (n) bhrāntijanakaḥ -kā -kaṃ.

ENTICINGLY, adv. sapralobhanaṃ ākṛṣṭyā pralobhanena ākarṣakaprakāreṇa.

ENTIRE, a. (Complete, whole, not defective) kṛtsnaḥ -tsnā -tsnaṃ sakalaḥ -lā -laṃ sarvvaḥ -rvvā -rvvaṃ viśvaḥ -śvā -śvaṃ sampūrṇaḥ -rṇā -rṇaṃ pūrṇaḥ -rṇā -rṇaṃ samagraḥ -grā -graṃ nikhilaḥ -lā -laṃ akhilaḥ -lā -laṃ samastaḥ -stā -staṃ paryyāptaḥ -ptā -ptaṃ aśeṣaḥ -ṣā -ṣaṃ niḥśeṣaḥ -ṣā -ṣaṃ niravaśeṣaḥ -ṣā -ṣaṃ anyūnaḥ -nā -naṃ anūnaḥ -nā -naṃ avikalaḥ -lā -laṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ abhagnaḥ -gnā -gnaṃ abhinnaḥ -nnā -nnaṃ akṣataḥ -tā -taṃ sādyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ nyakṣaḥ -kṣā -kṣaṃ simaḥ m. only. (Of perfect integrity) abhedyaḥ -dyā -dyaṃ ahāryyaḥ -ryyā -ryyaṃ saralaḥ -lā -laṃ.
     --(An entire horse) savṛṣaṇo'śvaḥ vījāśvaḥ.

ENTIRELY, adv. aśeṣatas aśeṣeṇa niḥśeṣeṇa niravaśeṣaṃ kṛtsnaśas kārtsnpena sākalyena akhilena nikhilena sarvvatas sarvvaśas viśvatas āmūlaṃ samyak paryyāpnaṃ sādyantaṃ anyūnaṃ akhaṇḍatas; 'entirely around,' samantatas abhitas.

ENTIRENESS, ENTIRETY, s. kārtsnyaṃ kārtsnaṃ sākalyaṃ ākhilyaṃ sāmagryaṃ sampūrṇatā samudāyaḥ samastatā samastiḥ f., abhinnatā akhaṇḍatvaṃ anyūnatā avaikalyaṃ.
     --(Integrity) abhedyatā sāralyaṃ māyāhīnatā.

To ENTITLE, v. a. (Give a title or name) nāma kṛ or dā upāṣṭiṃ or saṃjñāṃ dā nāmadheyaṃ kṛ abhidhā (c. 3. -dadhāti -dhātuṃ), ākhyā (c. 2. -khyāti -tuṃ), kṝt (c. 10. kīrttayati -yituṃ), udāhṛ (c. 1. -harati -harttuṃ).
     --(Give a claim) adhikāraṃ or adhikāritvaṃ or svatvaṃ dā; 'to be entitled,' arh (c. 1. arhati -te -rhituṃ), arhaḥ -rhā -rhaṃ or upayaktaḥ -kta -ktam as; 'he is entitled to honour,' mānam arhati; 'he is entitled to receive so much salary,' upayukto'yam etāvad varttanaṃ gṛhlāti; 'knowledge entitles to respect,' vidyā mānyatvakāraṇaṃ; 'a good man is entitled to reverence,' sādhujataḥ pūjanīyaḥ.

ENTITLED, p. p. (Named) proktaḥ -ktā -ktaṃ abhihitaḥ -tā -taṃ smṛtaḥ -tā -taṃ samjñitaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ ākhpātaḥ -tā -taṃ. See CALLED. (Having a claim) adhikārī -riṇī -ri (n) arhaḥ -rhā -rhaṃ; 'entitled to honour,' pūjārhaḥ -rhā -rhaṃ; 'entitled to a sixth,' ṣaḍbhāgabhāk m. f. n. (j).

ENTITY, s. bhūtaṃ adhibhūtaṃ sattvaṃ sattā bhāvaḥ vastu n., varttanaṃ.

To ENTOMB, v. a. śmaśāne or samādhau sthā in caus. (sthāpayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or nikhan (c. 1. -khanati -nituṃ) or samṛ in caus. (-arpayati -yituṃ).

ENTOMBED, p. p. nikhātaḥ -tā -taṃ samādhinikhātaḥ -tā -taṃ bhūminikhātaḥ -tā -taṃ.

ENTRAIL, ENTRAILS, s. antraṃ antrāṇi n. pl., purītat m. n., nāḍiḥ -ḍī f., dhamanī koṣṭhaḥ.

ENTRANCE, s. (Act of entering) praveśaḥ -śanaṃ niveśaḥ -śanaṃ āveśaḥ -śanaṃ samāveśaḥ veśaḥ -śanaṃ veṣaṇaṃ veśikā pratihāraṇaṃ.
     --(Door, gate) dvāraṃ dvāravartma n. (n) mukhaṃ gṛhamukhaṃ niḥsaraṇaṃ pratīhāraḥ pathaḥ; 'principal entrance,' siṃhadvāraṃ; 'private entrance,' pracchannadvāraṃ.

ENTRANCED, p. p. (Put in a trance) mūrcchitaḥ -tā -taṃ mūrcchāpannaḥ -nnā -nnaṃ.
     --(Enraptured) sammohitaḥ -tā -taṃ mohaprāptaḥ -ptā -ptaṃ paramaharṣamo-hitaḥ -tā -taṃ.

To ENTRAP, v. a. unmāthe or pāśe pat in caus. (pātayati -yituṃ) jāle pātayitvā bandh (c. 9. badhnāti bandhuṃ) or dhṛ (c. 1. dharati dharttuṃ) or grah (c. 9. gṛhlāti grahītuṃ), pralubh in caus. (-lobhayati -yituṃ).

ENTRAPPED, p. p. unmāthe pātitaḥ -tā -taṃ pāśabaddhaḥ -ddhā -ddhaṃ jālabaddhaḥ -ddhā -ddhaṃ.

To ENTREAT, v. a. añjaliṃ kṛtvā prārth (c. 10. -arthayati -te -yituṃ), samprārth abhyarth; vinayena or kṛtāñjalivat prārth or yāc (c. 1. yācati -cituṃ), abhiyāc prayāc samprayāc; prasad (c. 10. -sādayate -ti -yituṃ), vinī (c. 1. -nayati -netuṃ), vinayena svārthaṃ nivid (c. 10. -vedayati -yituṃ).

ENTREATED, p. p. añjalikarmmapūrvvaṃ prārthitaḥ -tā -taṃ or abhyarthitaḥ -tā -taṃ vinayena yācitaḥ -tā -taṃ prasāditaḥ -tā -taṃ anunītaḥ -tā -taṃ.

ENTREATY, s. prārthanaṃ -nā abhyarthanā arthaḥ arthitvaṃ -tā yācanā vinatiḥ f., mārgaṇaṃ vinayena nivedanaṃ.

ENTRY, s. (Passage for entrance) dvāraṃ dvāravartma n. (n) gamanāga-manapathaḥ.
     --(Ingress) praveśaḥ -śanaṃ.
     --(Committing to writing) abhilikhanaṃ lekhyāropaṇaṃ pustakāropaṇaṃ samāropaṇaṃ.

To ENUCLEATE, v. a. spaṣṭīkṛ vyaktīkṛ viśudh in caus. (-śodhayati -yituṃ) pariśudh.

To ENUMERATE, v. a. saṃkhyā (c. 2. -khyāti -tuṃ), samparikhyā parisaṃkhyā pramaṃkhyā; parigaṇ (c. 10. -gaṇayati -yituṃ), vigaṇ pragaṇ gaṇ; anupūrvvaśas or ekaikaśas or yathākramaṃ or pṛthak pṛthak khyā uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś nirdiś.

ENUMERATED, p. p. parisaṃkhyātaḥ -tā -taṃ parigaṇitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ samuddiṣṭaḥ -ṣṭā -ṣṭaṃ ekaikaśaḥ or pratyekaṃ kathitaḥ -tā -taṃ or nirdiṣṭaḥ -ṣṭā -ṣṭaṃ anukrāntaḥ -ntā -ntaṃ.

ENUMERATION, s. parisaṃkhyā -khyānaṃ saṃkhyā gaṇanaṃ -nā parigaṇanā samuddeśaḥ ekaikaśo nirdeśaḥ.

To ENUNCIATE, v. a. uccar in caus. (-cārayati -yituṃ) udīr (c. 10. -īrayati -yituṃ), samudīr udāhṛ (c. 1. -harati -harttuṃ), prakhyā (c. 2. -khyāti -tuṃ), kṝt (c. 10. kīrttayati -yituṃ), prakṝt.

ENUNCIATED, p. p. uccāritaḥ -tā -taṃ udīritaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ.

ENUNCIATION, s. uccāraṇaṃ udīraṇaṃ udāharaṇaṃ vyāhāraḥ -haraṇaṃ samudāharaṇaṃ khyāpanaṃ vijñāpanaṃ prakīrttanaṃ prakāśanaṃ ghoṣaṇā.

ENUNCIATIVE, a. uccārakaḥ -kā -kaṃ khyāpakaḥ -kā -kaṃ āvedakaḥ -kā -kaṃ.

To ENVELOP, v. a. āveṣṭh (c. 1. -veṣṭate -ṣṭituṃ), pariveṣṭ saṃveṣṭ āchad (c. 10. -chādayati -yituṃ), parichad samāchad prachad pratichad saṃchad; parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), āvṛ; pidhā (c. 3. -dadhāti -dhātuṃ), kośena pariveṣṭ.

ENVELOPE, s. kośaḥ koṣaḥ āveṣṭanaṃ pariveṣṭanaṃ veṣṭanaṃ pracchadapaṭaḥ prāvāraḥ prāvaraṇaṃ vāsanaṃ pidhānaṃ puṭaḥ ācchādanaṃ nicolaḥ avaguṇṭhanaṃ.

ENVELOPED, p. p. veṣṭitaḥ -tā -taṃ āveṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ kośasthaḥ -sthā -sthaṃ vāsanasthaḥ -sthā -sthaṃ parītaḥ -tā -taṃ avaguṇṭhitaḥ -tā -taṃ.

To ENVENOM, v. a. viṣeṇa lip (c. 6. limpati leptuṃ) or dih (c. 2. degdhi -gdhuṃ) or añj (c. 7. anakti aṃktuṃ) or saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ), saviṣaṃ -ṣāṃ -ṣaṃ kṛ.

ENVENOMED, p. p. viṣāktaḥ -ktā -ktaṃ viṣaliptaḥ -ptā -ptaṃ viṣapradigdhaḥ -gdhā -gdhaṃ saviṣaḥ -ṣā -ṣaṃ garalī -linī -li(n); 'envenomed shaft,' digdhaḥ.

ENVIABLE, a. īrṣpaṇīyaḥ -yā -yaṃ īrṣpotpādakaḥ -kā -kaṃ lobhyaḥ -bhyā -bhyaṃ spṛhaṇīyaḥ -yā -yaṃ prārthanīyaḥ -yā -yaṃ ākāṃkṣaṇīyaḥ -yā -yaṃ.

ENVIED, p. p. īrṣitaḥ -tā -taṃ īrṣpitaḥ -tā -taṃ abhilaṣitaḥ -tā -taṃ spardhitaḥ -tā -taṃ.

ENVIER, s. īrṣyī m. (n) asūyakaḥ abhyasūyakaḥ parakalyāṇāsahanaḥ.

ENVIOUS, a. īrṣyī -rṣyiṇī -rṣyi (n) īrṣyāluḥ -luḥ -lu īrṣyakaḥ -kā -kaṃ serṣyaḥ -rṣyā -rṣyaṃ matsaraḥ -rā -raṃ -rī -riṇī -ri (n) samatsaraḥ -rā -raṃ paradhanamatsaraḥ -rā -raṃ paradhanābhilāṣukaḥ -kā -kaṃ paraguṇamatsaraḥ -rā -raṃ parotkarṣāsahanaḥ -nā -naṃ parapraśaṃsāsahiṣṇuḥ -ṣṇuḥ -ṣṇu spardhī -rdhinī -rdhi (n) sābhyasūyaḥ -yā -yaṃ kṛterṣyaḥ -rṣyā -rṣyaṃ sañjāterṣyaḥ -rṣyā -rṣyaṃ kuhanaḥ -nā -naṃ bībhatsuḥ -tsuḥ -tsu spṛhayāluḥ -luḥ -lu abhilāṣī -ṣiṇī -ṣi (n) paraśubhāmarṣaṇaḥ -ṇā -ṇaṃ.

ENVIOUSLY, adv. serṣyaṃ sāsūyaṃ samatsaraṃ samātsaryyaṃ sābhyasūyaṃ.

To ENVIRON, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ), parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), āvṛ pariṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ). See ENCOMPASS.

ENVIRONED, p. p. pariveṣṭitaḥ -tā -taṃ parivṛtaḥ -tā -taṃ āvṛtaḥ -tā -taṃ parigataḥ -tā -taṃ parītaḥ -tā -taṃ valayitaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ.

ENVIRONS, s. (Of a town) nagaropāntaṃ upanagaraṃ upapuraṃ parisaraḥ.

ENVOY, s. dūtaḥ rājadūtaḥ santrī m. (n) sandeśaharaḥ vārttāharaḥ nisṛṣṭārthaḥ kāryyaṅkaraḥ rājacāraḥ rājapratinidhiḥ m.

To ENVY, v. a. īrṣy (c. 1. īrṣyati -rṣyituṃ), īrkṣy (c. 1. īkṣryati -rkṣyituṃ), spṛh (c. 10. spṛhayati -yituṃ), spardh (c. 1. spardhate -rdhituṃ), asūya (nom. asūyati -te -yituṃ), abhyasūya paradravyam abhilaṣ (c. 1. -laṣati, c. 4. -laṣpati -ṣituṃ), parotkarṣaṃ na sah (c. 1. sahate soḍhuṃ) or na mṛṣ (c. 4. mṛṣyati marṣituṃ), pnātsaryyaṃ kṛ.

ENVY, s. īrṣyā asūyā mātsaryyaṃ matsaraḥ -ratā spardhā spardhatā akṣāntiḥ f., amarṣaḥ parimarṣaḥ rāgaḥ dveṣaḥ īrṣā spṛhā paradhanābhilāpaḥ parotkarṣā-sahiṣṇutā anyaguṇāsahiṣṇutā anyaśubhadveṣaḥ parapraśaṃsāyā asahiṣṇutā.

EOLUS, s. (God of the winds) pavanadevatā vāyudevatā.

EPACT, s. kālagaṇakabhāṣāyāṃ sauravatsarāvasāne amāvasyāḥ prabhṛti tithisaṃkhyāsūcakaḥ śabdaḥ or śabdo yena cāndravatsarāt sauravatsarādhikyaṃ sūcyate.

EPAULET, s. skandhābharaṇaṃ sainikajanaiḥ skandhadeśe bhṛtaḥ padasūcako'laṅkāraḥ aṃśālaṅkāraḥ aṃśābharaṇaṃ.

EPHEMERAL, a. aikāhikaḥ -kī -kaṃ kṣaṇavidhvaṃsī -sinī -si (n) utpannavināśī -śinī -śi (n) kṣaṇabhaṅguraḥ -rā -raṃ ekāhamātrasthāyī -yinī -yi (n).

EPHEMERIS, s. āhnikavyavahārapustakaṃ daivasikavṛttāntapustakaṃ.
     --(In astronomy) pustakaṃ yasmin nakṣatrāṇāṃ gatibhāvādi pratidinam āropyate.

EPIC, a. aitihāsikaḥ -kī -kaṃ vīracaritrakathakaḥ -kā -kaṃ kāthikaḥ -kī -kaṃ śūravṛttāntaviṣayaḥ -yā -yaṃ mahākāvyasambandhī -ndhinī -ndhi (n).

[Page 234a]

EPIC, s. (Poem) sahākāvyaṃ itihāsaḥ vīracaritraviṣayaṃ kāvyaṃ.

EPICENE, a. sāmānyaliṅgaḥ -ṅgā -ṅgaṃ sādhāraṇaliṅgaḥ -ṅgā -ṅgaṃ.

EPICURE, a. miṣṭānnavyañjanādiṣu prasaktaḥ sarvvānnarasajñaḥ svādvannābhilāṣī m. (n) udaraparāyaṇaḥ kukṣimbhariḥ m., lolupaḥ atilobhī m. (n) rasikaḥ vaiṣayikaḥ viṣayāsaktaḥ viṣayasevī m. (n) pātresamitaḥ.

EPICUREAN, a. viṣayī -yiṇī -yi (n) śārīrikasukhasevī -vinī -vi (n) vaiṣayikaḥ -kī -kaṃ bhogaparāyaṇaḥ -ṇā -ṇaṃ.

EPICURISM, s. viṣayopasevā viṣayāsaktiḥ f., śārīrikasukhānurāgaḥ.

EPICYCLE, s. (In astronomy) prāk cakraṃ paridhiḥ m.

EPIDEMIC, EPIDEMICAL, a. deśasādhāraṇaḥ -ṇā -ṇī -ṇaṃ sarvvatragaḥ -gā -gaṃ bahujanasāmānyaḥ -nyā -nyaṃ; 'disease,' mārī māraḥ -riḥ f., mahāmārī marakaḥ mārakaḥ ātañcanaṃ sannipātakaḥ upasargaḥ.

EPIDERMIS, s. vāhyatvak f. (c) vahistvak vāhyacarmma n., (n) avabhāsinī.

EPIGLOTTIS, s. upajihvā alijihvā pratijihvā ghaṇṭikā śuṇḍikā.

EPIGRAM, s. abahuślokaparimāṇaṃ rasikakāvyaṃ sarasaṃ laghukāvyaṃ.

EPIGRAMMATICAL, a. pūrvvoktalaghukavitāyogyaḥ -gyā -gyaṃ rasikakavitāsa-mbandhī -ndhinī -ndhi (n).
     --(Pointed) rasikaḥ -kā -kaṃ rasavān -vatī -vat (t) sarasaḥ -sā -saṃ.

EPIGRAMMATIST, s. pūrvvoktarasikakavitākarttā m. (rttṛ) ladhukāvyaracakaḥ.

EPILEPSY, s. apasmāraḥ grahāmayaḥ bhrāmaraṃ bhūtavikriyā pratānaḥ mūrcchāvāyuḥ m.

EPILEPTIC, a. apasmārī -riṇī -ri (n) bhrāmarī -riṇī -ri (n) vātagrastaḥ -stā -staṃ vāyugrastaḥ -stā -staṃ grahāmayapīḍitaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ.

EPILOGUE, s. antavākyaṃ śeṣavākyaṃ antyavacanaṃ samāpakavākyaṃ samāpanavacanaṃ.

EPINICION, s. jayagītaṃ jayaśabdaḥ.

EPIPHANY, s. khrīṣṭaprakāśanaṃ khrīṣṭaprakāśanamuddiśya khrīṣṭajanmaparvvaṇaḥ paraṃ dvādaśadine sevito mahotsavaḥ khrīṣṭaprakāśanaparvva n. (n).

EPISCOPACY, s. dharmmādhyakṣatā -tvaṃ dharmmādhyakṣādhipatyaṃ dharmmādhyakṣādhikāraḥ dharmmāghyakṣakarttṛkā khrīṣṭīyasamājanītiḥ f.

EPISCOPAL, EPISCOPALIAN, a. dharmmādhyakṣasambandhī -ndhinī -ndhi (n) dharmmā-dhyakṣaśāsitaḥ -tā -taṃ dharmmādhyakṣapālitaḥ -tā -taṃ.

EPISCOPATE, s. dharmmādhyakṣādhikāraḥ dharmmādhyakṣādhipatyaṃ dharmmādhyakṣapadaṃ.

EPISODE, s. upākhyānaṃ upakathā prasaṅgavākyaṃ prāsaṅgikavākyaṃ patākā mūlaviṣayavahirgatā kathā.

EPISODIC, EPISODICAL, a. prāsaṅgikaḥ -kī -kaṃ mūlaviṣayānanvitaḥ -tā -taṃ prastutaviṣayavahirgataḥ -tā -taṃ ananvitaḥ -tā -taṃ aprastutaḥ -tā -taṃ.

EPISPASTIC. a. tvaksphoṭotpādakaḥ -kā -kaṃ sphoṭakārī -riṇī -ri (n).

EPISTLE, s. patraṃ lekhaḥ lekhyaṃ patrikā patrī saṃvādapatraṃ sandeśapatraṃ lipiḥ f.

EPISTOLARY, a. patrī -triṇī -tri (n) patrīyaḥ -yā -yaṃ lekhyakaḥ -kā -kaṃ.

EPITAPH, s. caityasya uparilikhitaṃ mṛtajanamuddiśya stutivākyaṃ caityopari likhitā tatraiva nikhātajanamuddiśya guṇastutiḥ caityalipiḥ f., caityoparisthā lipiḥ.

EPITHALAMIUM, s. vaivāhikagītaṃ audvāhikagītaṃ vivāhasamaye māṅgalikagītaṃ.

EPITHEM, s. utkārikā upadehaḥ upanāhaḥ pralepaḥ lepaḥ.

EPITHET, s. viśeṣaṇaṃ -ṣakaḥ -kaṃ saṃjñāviṣayaḥ sambuddhiḥ f., upādhiḥ m., guṇāguṇavācakaḥ śabdaḥ.

EPITOME, s. saṃkṣepaḥ -paṇaṃ saṅgrahaḥ sārasaṅgrahaḥ sāraḥ saṃhitā pratyāhāraḥ samāhāraḥ samāhṛtiḥ f., samasanaṃ.

To EPITOMIZE, v. a. saṃkṣip (c. 6. -kṣipati -kṣeptuṃ), saṃhṛ (c. 1. -harati -harttuṃ), upasaṃhṛ.

EPITOMIZED, p. p. saṃkṣiptaḥ -ptā -ptaṃ sāṃkṣepikaḥ -kī -kaṃ samastaḥ -stā -staṃ sāmāsikaḥ -kī -kaṃ saṃhṛtaḥ -tā -taṃ upasaṃhṛtaḥ -tā -taṃ cumbakaḥ -kā -kaṃ.

[Page 234b]

EPITOMIZER, EPITOMIST, s. saṃkṣeptā m. (ptṛ) saṅgrahakarttā m. (rttṛ) sāralekhakaḥ.

EPOCH, EPOCHA, s. (A fixed era from which computation of years begin) dhruvaḥ śākaḥ śakaḥ saṃvat indec. The era of Śālivāhana is called śākaḥ, that of Vikramāditya, saṃvat.
     --(Any period or fixed time) kālaḥ kālāvadhiḥ m., avadhiḥ m., nirṇītakālaḥ.

EPODE, s. upagītaṃ upagānaṃ adhigītaṃ aparagītaṃ gītānubandhaḥ.

EPOPEE, s. mahākāvyaṃ vīracaritraviṣayaṃ kāvyaṃ.

EPULATION, s. utsavakaraṇaṃ utsavaḥ miṣṭānnabhojanaṃ.

EQUABLE, a. samānaḥ -nā -naṃ nirvikāraḥ -rā -raṃ.
     --(In motion) samāna-gatiḥ -tiḥ -ti.
     --(In temper) samabhāvaḥ -vī -vaṃ samavṛttiḥ -ttiḥ -tti samacittaḥ -ttā -ttaṃ.

EQUAL, a. samaḥ -mā -maṃ samānaḥ -nā -naṃ tulyaḥ -lyā -lyaṃ samīyaḥ -yā -yaṃ sadṛśaḥ -śī -śaṃ īdṛśaḥ -śī -śaṃ.
     --(Not inferior) anavaraḥ -rā -raṃ anavamaḥ -mā -maṃ.
     --(Even, uniform) samānaḥ -nā -naṃ samasthaḥ -sthā -sthaṃ nirvikāraḥ -rā -raṃ añjasaḥ -sā -saṃ; 'of equal extent or size,' sammitaḥ -tā -taṃ samamātraḥ -trā -traṃ tulyaparimāṇaḥ -ṇā -ṇaṃ; 'equal to all,' sarvvasamaḥ -mā -maṃ; 'of equal strength,' tulyabalaḥ -lā -laṃ; 'equal in glory,' samānatejāḥ -jāḥ -jaḥ (s); 'this is equal to a sixteenth part of that,' etat tasya ṣoḍaśāṃśena samaṃ.

EQUAL, s. (Of the same age) samānavayaskaḥ samavayaskaḥ savayāḥ m. (s) tulyavayāḥ m. (s) samānajanmā m. (n) vayasyaḥ.
     --(Of the same rank) samānapadasthaḥ tulyapadasthaḥ.

To EQUAL, v. a. samīkṛ samānīkṛ tulpīkṛ samāna (nom. samānayati -yituṃ), samānaṃ -nāṃ -naṃ kṛ tulyaṃ -lyāṃ -lyaṃ kṛ.

EQUALITY, s. samatā sāmyaṃ samānatā tulyatā -tvaṃ sāmānyaṃ sāmyatā pratiyogitā.
     --(In rank) samānapadaṃ tulyapadaṃ.
     --(In tribe) savarṇatā.

EQUALIZATION, s. samīkaraṇaṃ samānīkaraṇaṃ tulpatvaṃ samānatā.

To EQUALIZE, v. a. samīkṛ samānīkṛ tul (c. 10. tulayati -yituṃ). See To EQUAL.

EQUALIZED, p. p. samīkṛtaḥ -tā -taṃ samānīkṛtaḥ -tā -taṃ tulitaḥ -tā -taṃ.

EQUALLY, adv. samaṃ samānaṃ samānatas tulyavat sāmyatas sāmānyena.

EQUANIMITY, s. samacittatvaṃ samabuddhitā samabhāvaḥ samānavṛttiḥ f., sarvvasamatā sattvasampannatā sattvaṃ sampadāpador harṣaviṣādarāhityaṃ.

EQUANIMOUS, a. samacittaḥ -ttā -ttaṃ samabuddhiḥ -ddhiḥ -ddhi samabhāvaḥ -vī -vaṃ samavṛttiḥ -ttiḥ -tti sattvasampannaḥ -nnā -nnaṃ satyasampannaḥ -nnā -nnaṃ sampadā-pador harṣaviṣādarahitaḥ -tā -taṃ nirvikāraḥ -rā -raṃ.

EQUATION, s. (In algebra) samīkriyā samīkaraṇaṃ sāmyaṃ phalaṃ; 'of unknown quantity,' avyaktasāmyaṃ; 'unlimited equation,' ekasamīkaraṇaṃ.

EQUATOR, s. nirakṣaḥ bhūcakraṃ bhūparidhiḥ m., bhūgolarekhā; 'equatorial region,' nirakṣadeśaḥ; 'celestial equator,' nāḍimaṇḍalaṃ nāḍīmaṇḍalaṃ. See EQUINOCTIAL LINE.

EQUATORIAL, a. nirakṣasambandhī -ndhinī -ndhi (n) bhūcakrasambandhī, &c.

EQUERY, EQUERRY, s. rājāśvapālaḥ rājāśvaśālārakṣaṇe niyukto janaḥ.
     --(Stable for horses) aśvaśālā vājiśālā.

EQUESTRIAN, a. āśvaḥ -śvī -śvaṃ āśvikaḥ -kī -kaṃ aśvīyaḥ -yā -yaṃ turagī -giṇī -gi (n); 'person on horseback,' aśvārūḍhaḥ aśvā-rohī m. (n).

EQUIANGULAR, a. samakoṇaḥ -ṇā -ṇaṃ samānāsraḥ -srā -sraṃ tulyakoṇaḥ -ṇā -ṇaṃ.

EQUIDISTANT, a. samāntaraḥ -rā -raṃ tulyāntaraḥ -rā -raṃ samāntarasthaḥ -sthā -sthaṃ.

[Page 235a]

EQUILATERAL, a. samabhujaḥ -jā -jaṃ samānabāhuḥ -huḥ -hu samapārśvaḥ -rśvā-rśvaṃ; 'an equilateral triangle,' samatribhujaḥ.

EQUILIBRIUM, s. tulyatā bhāratulyatā samatolatvaṃ tulyabalatvaṃ parimāṇa-tulyatā samatā sāmyaṃ.

EQUINOCTIAL, a. viṣuvīyaḥ -yā -yaṃ viṣuvasambandhī -ndhinī -ndhi (n); 'equinoctial line,' viṣuvacakraṃ viṣumaṇḍalaṃ viṣuvadvṛttaṃ viṣuvarekhā bhūcakraṃ bhūparidhiḥ m., nāḍīmaṇḍalaṃ; 'equinoctial point,' ayanaṃ.

EQUINOX, s. viṣuvaṃ viṣuvat n., viṣvak n., viṣupaṃ; 'the vernal equinox,' mahāviṣuvaṃ haripadaṃ; 'autumnal,' viṣupaṃ; 'day of the equinox,' viṣuvadinaṃ.

EQUINUMERANT, a. samasaṃkhyaḥ -khyā -khyaṃ samānasaṃkhyaḥ -khyā -khyaṃ.

To EQUIP, v. a. sajjīkṛ sajj (c. 1. sajjati -jjituṃ), sasajjaṃ -jjāṃ -jjaṃ kṛ sarvvopakaraṇaiḥ or sopakāradravyaiḥ samāyuj in caus. (-yojayati -yituṃ) or yuj sarvvasopakāradravyāṇi upakḷp (c. 10. -kalpayati -yituṃ) or samprakḷp or upasthā in caus. (-sthāpayati -yituṃ), or upapad in caus. (-pādayati -yituṃ) or sambhṛ (c. 1. -bharati -bharttuṃ) or upaskṛ or puraskṛ or siddhīkṛ or prastutīkṛ dravyasambhāraṃ kṛ upakaraṇasambhāraṃ kṛ.
     --(With arms) astraiḥ or śastraiḥ sajjīkṛ sannah (c. 4. -nahyati -naddhuṃ), saṃvarmma (nom. -varmmayati -yituṃ).
     --(Fit out a ship) nāvaṃ samudrayānārthaṃ or yuddhārthaṃ sajjīkṛ.
     --(With clothes) vastrair veṣṭ (c. 1. veṣṭate -ṣṭituṃ) or bhūṣ (c. 10. bhūṣayati -yituṃ) or alaṅkṛ.

EQUIPAGE, s. (Implements, materials) upakaraṇaṃ sādhanaṃ sāmagryaṃ -grī sambhāraḥ upaskaraḥ.
     --(Paraphernalia) sajjā paricchadaḥ sannāhaḥ alaṅkriyā.
     --(Of war) yuddhasajjā yuddhopakaraṇaṃ vāhinī.
     --(Retinue) parivarhaḥ varhaḥ tantraṃ.
     --(Vehicle) vāhanaṃ vimānaṃ.

EQUIPMENT, s. (Act of equipping) sajjīkaraṇaṃ sajjanaṃ -nā sajjakarmma n. (n) sajjā sādhanaṃ sambhāraḥ sambhṛtiḥ f., āyojanaṃ upākarmma n. (n) puraskāraḥ puraskaraṇaṃ. See EQUIPAGE.

EQUIPOISE, s. tulyatā bhāratulyatā tulyabhāratvaṃ samatolatvaṃ tulyabalatvaṃ samatā sāmyaṃ tulyaparimāṇaṃ parimāṇatulyatā.

To EQUIPOISE, v. a. samīkṛ tulyīkṛ tulyabalīkṛ samatolīkṛ.

EQUIPOISED, p. p. tulitaḥ -tā -taṃ samīkṛtaḥ -tā -taṃ samatolaḥ -lā -laṃ.

EQUIPOLLENCE, s. tulyabalatvaṃ balasamatā tulyaśaktitvaṃ śaktisāmyaṃ.

EQUIPOLLENT, a. tulyabalaḥ -lā -laṃ tulyaśaktiḥ -ktiḥ -kti tulyaujāḥ -jāḥ -jaḥ (s).

EQUIPONDERANCE, s. tulyatā bhāratulyatā samatolatvaṃ tulyabalatvaṃ.

EQUIPONDERANT, a. samatolaḥ -lā -laṃ tulyabalaḥ -lā -laṃ tulyaparimāṇaḥ -ṇā -ṇaṃ.

EQUIPPED, p. p. sajjīkṛtaḥ -tā -taṃ sajjitaḥ -tā -taṃ sajjaḥ -jjā -jjaṃ sopakāradravyayuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ samanvitaḥ -tā -taṃ sopakāraḥ -rī -raṃ sannaddhaḥ -ddhā -ddhaṃ pinaddhaḥ -ddhā -ddhaṃ saṃhitaḥ -tā -taṃ.

EQUITABLE, a. samadarśī -rśinī -rśi (n) dharmmakārī -riṇī -ri (n) nyāyakārī &c., nyāyī -yinī -yi (n) dhārmmikaḥ -kī -kaṃ nyāyavarttī -rttinī -rtti (n) yathānyāyaḥ -yā -yaṃ apakṣapātī -tinī -ti (n) vipakṣapātaḥ -tā -taṃ pakṣapātarahitaḥ -tā -taṃ sarvvasamaḥ -mā -maṃ ubhayasādhāraṇaḥ -ṇā -ṇī -ṇaṃ nirupekṣī -kṣiṇī -kṣi (n).

EQUITABLENESS, s. sāmyaṃ samatā sarvvasamatā apakṣapātaḥ nyāyatā.

EQUITABLY, adv. nyāyatas yathānyāyaṃ nyāyavat pakṣapātaṃ vinā sāmyena.

EQUITY, s. nyāyaḥ dharmmaḥ nyāyatā apakṣapātaḥ sāmyaṃ samatā ubhayasāmānyaṃ sarvvasamatā yuktiḥ f., yāthārthyaṃ vicāraḥ.
     --(Qualification of the severity of law) daṇḍanaiṣṭhuryyaśamanaṃ dharmmanaiṣṭhuryyaśamanaṃ; 'court of equity,' daṇḍanaiṣṭhuryyaśamakā mahāvicāraṇasabhā.

[Page 235b]

EQUIVALENT, a. samamūlyaḥ -lyā -lyaṃ tulyamūlyaḥ -lyā -lyaṃ samānamūlyaḥ -lyā -lyaṃ tulyabalaḥ -lā -laṃ tulyārghaḥ -rghā -rghaṃ samārghaḥ -rghā -rghaṃ samānabalaḥ -lā -laṃ samaśaktiḥ -ktiḥ -kti tulyaśaktiḥ -ktiḥ -kti tulyaḥ -lyā -lyaṃ samaḥ -mā -maṃ samānaḥ -nā -naṃ.

EQUIVALENT, s. samānamūlyakaṃ dravyaṃ tulyadravyaṃ tulyavastu n., pratikriyā pratīkāraḥ pratikṛtiḥ f., pratyupakāraḥ nistāraḥ pratiphalaṃ parivarttaḥ tulyatvaṃ sāmyaṃ samānatvaṃ.

EQUIVOCAL, a. sandigdhārthaḥ -rthā -rthaṃ aspaṣṭārthaḥ -rthā -rthaṃ dvyarthaḥ -rthā -rthaṃ vakraḥ -krā -kraṃ vakrārthaḥ -rthā -rthaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ vikalārthakaḥ -kā -kaṃ.

EQUIVOCALLY, adv. sandigdhārthatas dvyarthatas vakroktyā aspaṣṭaṃ avyaktaṃ.

EQUIVOCALNESS, s. sandigdhārthaḥ dvyarthaḥ arthasandehaḥ arthasandigdhatā arthavakrimā m. (n) aspaṣṭatā sandigdhatā vakratā.

To EQUIVOCATE, v. n. vakraṃ or savakrārthaṃ or arthavakratayā or dvyarthato vada (c. 1. vadati -dituṃ), vakroktiṃ kṛ aspaṣṭaṃ vada.

EQUIVOCATING, a. vakroktimān -matī -mat (t) vākchalānvitaḥ -tā -taṃ.

EQUIVOCATION, s. vakroktiḥ f., vakravākyaṃ vakrabhaṇitaṃ vakravacanaṃ vākyavakratā vākchalaṃ vakratā vakrimā m. (n) arthavaikalyaṃ apadeśaḥ vyapadeśaḥ.

EQUIVOCATOR, s. dvyarthavaktā m. (ktṛ) dvyarthavādī m. (n) vakravākyavādī m.

EQUIVOQUE, s. vakroktiḥ f., kūṭoktiḥ f., kaitavavādaḥ lālikā arthāpattiḥ f.

ERA, s. kālaḥ dhruvaḥ śākaḥ śakaḥ saṃvat indec. The era of Śālivāhana is called śākaḥ, that of Vikramāditya, saṃvat.

To ERADIATE, v. a. sphur (c. 6. sphurati -rituṃ), raśmīn or kiraṇān pat in caus. (pātayati -yituṃ) or muc (c. 6. muñcati moktuṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ).

ERADICABLE, a. unmūlyaḥ -lyā -lyaṃ unmūlanīyaḥ -yā -yaṃ utpāṭanīyaḥ -yā -yaṃ mūlyaḥ -lyā -lyaṃ.

To ERADICATE, v. a. unmūl (c. 10. -mūlayati -yituṃ), samunmūl utpaṭ (c. 10. -pāṭayati -yituṃ), mūlāt or āmūlaṃ or samūlam uddhṛ (c. 1. -harati -harttuṃ) or samuddhṛ or ucchid (c. 7. -chinatti -chettuṃ) or utkhan (c. 1. -khanati -nituṃ), vyaparuh in caus. (-ropayati -yituṃ) udvṛh (c. 6. -vṛhati -varhituṃ).

ERADICATED, p. p. unmūlitaḥ -tā -taṃ utpāṭitaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ uddhṛtaḥ -tā -taṃ utkhātaḥ -tā -taṃ vyaparopitaḥ -tā -taṃ āvarhitaḥ -tā -taṃ udvarhitaḥ -tā -taṃ.

ERADICATION, s. utpāṭanaṃ ucchedaḥ uddharaṇaṃ unmūlanaṃ samūlotpāṭanaṃ samūloddharaṇaṃ mūlāduddharaṇaṃ vyaparopaṇaṃ samūlaghātaṃ niṣkoṣaṇaṃ vināśaḥ.

ERADICATIVE, a. ucchedī -dinī -di (n) utpāṭanakārī -riṇī -ri (n).

ERADICATOR, s. uddharttā m. (rttṛ) unmūlayitā m. (tṛ) ucchedī m. (n).

To ERASE, v. a. (Rub out) vyāmṛj (c. 2. -mārṣṭi -rṣṭuṃ), apamṛj unmṛj vyāmṛś (c. 6. -mṛśati -mraṣṭuṃ), lup (c. 6. lumpati loptuṃ), vilup (c. 10. -lopayati -yituṃ), lopaṃ kṛ.
     --(Destroy) ucchid (c. 7. -chinatti -chettuṃ), uddhṛ (c. 1. -harati -harttuṃ), vinaś in caus. (-nāśayati -yituṃ).

ERASED, p. p. vyāmṛṣṭaḥ -ṣṭā -ṣṭaṃ luptaḥ -ptā -ptaṃ ucchinnaḥ -nnā -nnaṃ.

ERASTIAN, s. khrīṣṭīyasamājo rājyarītisambaddho bhavati or rājyarītyadhīno bhavati iti manyate yo janaḥ.

ERASURE, s. vyāmarṣaḥ lopaḥ vilopanaṃ ucchedaḥ vināśaḥ.

ERE, adv. or prep. prāk pūrvvaṃ purā agre; 'ere he could come,' tasya āgamanāt purvvaṃ or purā; 'ere the time appointed,' prāg vihitakālāt; 'ere twelve years are over,' prāg dvādaśasamāḥ; or, expressed by loc. absolute; as, 'ere my child die,' mama putre na mṛte sati.

[Page 236a]

ERELONG, adv. acireṇa acirāt na cireṇa na cirāt purā.

ERENOW, adv. adhunā pūrvvaṃ adya pūrvvaṃ prāg ihasamayāt.

To ERECT, v. a. (Set up) sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā avasthā saṃsthā adhiṣṭhā adhiruh in caus. -ropayati -yituṃ), niruḍ ruh.
     --(Raise, elevate) utthā (rt. sthā with ut), unnam in caus. (-namayati -yituṃ) ucchri (c. 1. -chrayati -yituṃ, rt. śri), samucchri procchri; utkṣip (c. 6. -kṣipati -kṣeptuṃ), udyam (c. 1. -yacchati -yantuṃ), uddhṛ (c. 1. -harati -harttuṃ), unnī (c. 1. -nayati -netuṃ), udvṛh (c. 6. -vṛhati -varhituṃ), uccīkṛ ūrddhvīkṛ uccaiḥ kṛ; 'to erect the hair,' pulaka (nom. pulakayati -yituṃ).

ERECT, a. unnataḥ -tā -taṃ samunnataḥ -tā -taṃ anataḥ -tā -taṃ ṛjuḥ -juḥ -ju ullambitaḥ -tā -taṃ uttānaḥ -nā -naṃ ajihmaḥ -hmā -hmaṃ uccaḥ -ccā -ccaṃ ucchritaḥ -tā -taṃ.
     --(Having the head or countenance erect) unnataśirāḥ -rāḥ -raḥ (n) prakaṭaśīrṣaḥ -rṣā -rṣaṃ ūrddhvamukhaḥ -khāṃ -khaṃ utpakṣmalaḥ -lā -laṃ; 'having the hair erect,' pulakitaḥ -tā -taṃ romāñcitaḥ -tā -taṃ.

ERECTED, p. p. pratiṣṭhāpitaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ adhiṣṭhitaḥ -tā -taṃ utthāpitaḥ -tā -taṃ ucchritaḥ -tā -taṃ unnamitaḥ -tā -taṃ unnataḥ -tā -taṃ uddhṛtaḥ -tā -taṃ udyataḥ -tā -taṃ udvarhitaḥ -tā -taṃ uccīkṛtaḥ -tā -taṃ udgurṇaḥ -rṇā -rṇaṃ udvṛttaḥ -ttā -ttaṃ udvarttitaḥ -tā -taṃ.

ERECTION, s. (Establishing) pratiṣṭhāpanaṃ saṃsthāpanaṃ avasthāpanaṃ.
     --(Raising) utthāpanaṃ ucchrayaḥ ucchrāyaḥ ucchritiḥ f., samucchrayaḥ unnatiḥ f., unnamanaṃ unnayaḥ -yanaṃ unnāmaḥ unnāyaḥ utkṣepaḥ udyamaḥ udvarttanaṃ; 'of the hair of the body,' pulakaḥ pulakodgapnaḥ uddharṣaṇaṃ romaharṣaṇaṃ romāñcaḥ -ñcanaṃ romodgamaḥ romodbhedaḥ uddhūṣaṇaṃ.

ERECTNESS, s. anatatā unnatatā uttānatvaṃ uccatā ṛjutā.

EREMITE, s. araṇyavāsī m. (n) vanavāsī m. vanasthāyī m. (n) vānaprasthaḥ

ERMINE, s. nakulajātīyo himavaddeśajaḥ śuklalomā kṣudrajantuḥ.

EROTIC, a. kāmī -minī -mi (n) śṛṅgārī -riṇī -ri (n) kāmaviṣayaḥ -yā -yaṃ.

To ERR, v. n. bhram (c. 4. bhrāmyati bhramituṃ), vibhram paribhram bhrāntiṃ kṛ aparādh (c. 4. -rādhyati, c. 5. -rādhnoti -rāddhuṃ), aparādhaṃ kṛ doṣaṃ kṛ pramad (c. 4. -mādyati -madituṃ), satpathāt or yathocitād bhraṃś (c. 4. bhraśyati bhraṃśituṃ) or cyu (c. 1. cyavate cyotuṃ) or vicyu or vical (c. 1. -calati -lituṃ), utkram (c. 1. -krāmati -kramituṃ), vyutkram vyabhicar (c. 1. -carati -rituṃ); utpathena or unmārgeṇa gam (c. 1. gacchati gantuṃ), muh (c. 4. muhyati mohituṃ), pramādaṃ kṛ.

ERRAND, s. sandeśaḥ sandiṣṭaṃ śāsanaṃ śāstiḥ f., ādeśaḥ ājñā nirdeśaḥ samācāraḥ vācikaṃ dūtyaṃ dautyaṃ kāryyaṃ kṛtyaṃ karttavyaṃ; 'sending on an errand,' pratiśāsanaṃ.

ERRANT, a. bhramī -miṇī -mi (n) paribhramī &c., paryyaṭanakārī -riṇī -ri (n) itastato bhramaṇakārī &c., avanicaraḥ -rā -raṃ.

ERRANTRY, s. bhramaṇaṃ paribhramaṇaṃ aṭanaṃ paryyaṭanaṃ cakrāṭanaṃ.

ERRATA-LIST, s. śuddhipatraṃ śodhanapatraṃ aśuddhaśodhanapatraṃ.

ERRATIC, a. paribhramī -miṇī -mi (n) bhramaṇaśīlaḥ -lā -laṃ caraḥ -rā -raṃ calanaḥ -nā -naṃ jaṅgamaḥ -mā -maṃ asthiraḥ -rā -raṃ cañcalaḥ -lā -laṃ. See ERRANT.

ERRATUM, s. aśuddhaṃ aśuddhiḥ f., aśodhanaṃ.

ERRHINE, a. nasyaḥ -syā -syaṃ kṣutkaraḥ -rī -raṃ chikkakaḥ -kā -kaṃ.

ERRONEOUS, a. bhrāntimān -matī -mat (t) aśuddhaḥ -ddhā -ddhaṃ ayathārthaḥ -rthā -rthaṃ atathyaḥ -thyā -thyaṃ vitathaḥ -thā -thaṃ anṛtaḥ -tā -taṃ asatyaḥ -tyā -tyaṃ bhramajanakaḥ -kā -kaṃ bhramātmakaḥ -kā -kaṃ bhramotpādakaḥ -kā -kaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t). Often expressed by mithyā or mṛṣā prefixed; as, 'an erroneous opinion,' mithyā-matiḥ f.; 'an erroneous statement,' mithyāvādaḥ mṛpāvādaḥ; 'erroneous conclusion,' apasiddhāntaḥ.

ERRONEOUSLY, adv. mithṣā mṛṣā anyathā ayathārthaṃ ayathāvat vṛthā atathyaṃ vitathaṃ anṛtaṃ asatyaṃ pramādena sapramādaṃ.

ERRONEOUSNESS, s. ayāthārthyaṃ asatyatā ayathārthatā atathyatā vitathatvaṃ bhrāntivattvaṃ pramādavattvaṃ.

ERROR, s. (Mistake) bhramaḥ bhrāntiḥ f., matibhramaḥ matibhrāntiḥ f., vibhramaḥ mativibhramaḥ pramādaḥ mithyāmatiḥ f., paribhramaḥ bhrāmaḥ prapañcaḥ mohaḥ vyamohaḥ vivarttaḥ vicikitsā.
     --(Irregular course, deviation) unmārgaḥ unmārgagamanaṃ vimārgagamanaṃ utpathaḥ satpathabhraṃśaḥ yathocitādbhraṃśaḥ utkramaḥ vyatikramaḥ vyabhicāraḥ bhreṣaḥ.
     --(Fault, sin) doṣaḥ aparādhaḥ pāpaṃ; 'in error,' aparādhī -dhinī -dhi (n) aparāddhaḥ -ddhā -ddhaṃ; 'I am not in error,' nāham aparāddhaḥ.

ERST, adv. purā pūrvvaṃ pūrvvatas pūrvvakāle prāk prākkāle.

ERUBESCENCE, s. aruṇībhāvaḥ aruṇimā m. (n) mukhāruṇimā m., kapolarāgaḥ.

ERUBESCENT, a. īṣadraktavadanaḥ -nī -naṃ īṣadaruṇitakapolaḥ -lā -laṃ.

To ERUCT, v. a. udgṝ (c. 6. -girati -garituṃ -rītuṃ), udvam (c. 1. -vamati -mituṃ).

ERUCTATION, s. udgāraḥ udgiraṇaṃ udvamaḥ -manaṃ utkṣepaḥ -paṇaṃ udgamaḥ uttāraḥ; 'sour eructation,' amlodgāraḥ.

ERUDITE, a. paṇḍitaḥ -tā -taṃ vidyāvān -vatī -vat (t) jñānavān &c. kṛtadhīḥ -dhīḥ -dhi vyutpannaḥ -nnā -nnaṃ vipaścit m. f. n., śikṣitaḥ -tā -taṃ.

ERUDITION, s. pāṇḍityaṃ vidyā jñānaṃ vyutpattiḥ f., śikṣā vaiduṣyaṃ.

ERUGINOUS, a. tāmramalasamabhāvaḥ -vī -vaṃ tāmrakalaṅkarūpaḥ -pī -paṃ.

ERUPTION, s. (Bursting forth, emission) udbhedaḥ prodbhedaḥ udgāraḥ udgiraṇaṃ utsargaḥ utkṣepaḥ udgamaḥ sphoṭanaṃ niḥsaraṇaṃ nirgamaḥ.
     --(On the skin) dadruḥ m., kharjjūḥ f., sphoṭotpattiḥ f., visphoṭaḥ varaṭī varaṇḍakaḥ.

ERUPTIVE, a. udbhedī -dinī -di (n) sphoṭaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

ERYSIPELAS, s. udardaḥ visarpaḥ dadruḥ m., dadrūḥ m.

ESCALADE, s. laṅghanaṃ durgalaṅghanaṃ avaskandaḥ -ndanaṃ ullaṅganaṃ.

To ESCAPE, v. n. and a. palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy prapalāy sampalāy; nistṝ (c. 1. -tarati -rituṃ -rītuṃ), uttṝ; apakram (c. 1. -krāmati -kramituṃ), nirgam (c. 1. -gacchati -gantuṃ), pradru (c. 1. -dravati -drotuṃ), vidru vipradru; pradhāv (c. 1. -dhāvati -vituṃ), apadhāv utpā (c. 1. -patati -tituṃ), niṣpat apasṛp (c. 1. -sarpati -sraptuṃ), kṣemaṃ trāṇaṃ or rakṣāṃ labh (c. 1. labhate ladhbuṃ) or prāp (c. 5. -āpnoti -āptuṃ).
     --(Avoid) parihṛ (c. 1. -harati -harttuṃ), projjh (c. 6. -ujjhati -jjhituṃ), tyaj (c. 1. tyajati tyaktuṃ), parityaj; 'escaping,' nistīryya palāyitvā palāyamānaḥ -nā -naṃ; 'one who has escaped danger,' bhayamuktaḥ -ktā -ktaṃ bhayavimuktaḥ -ktā -ktaṃ bhayatrātaḥ -tā -taṃ kṣemaprāptaḥ -ptā -ptaṃ; 'he escapes blame,' doṣeṇa vimucyate.

ESCAPE, s. nistāraḥ nistaraṇaṃ uttaraṇaṃ nirgamaḥ nirgatiḥ f., palāyanaṃ prapalāyanaṃ vipalāyanaṃ apakramaḥ apayānaṃ pradrāvaḥ vidravaḥ uddrāvaḥ atyayaḥ apāyaḥ kṣemaprāptiḥ f., trāṇaṃ mokṣaḥ muktiḥ f., śeṣaḥ; 'from punishment,' daṇḍabhaṅgaḥ daṇḍamokṣaḥ; 'desire of escaping with life,' prāṇaparīpsā.

ESCAPED, p. p. nistīrṇaḥ -rṇā -rṇaṃ uttīrṇaḥ -rṇā -rṇaṃ palāyitaḥ -tā -taṃ nirgataḥ -tā -taṃ drutaḥ -tā -taṃ paribhraṣṭaḥ -ṣṭā -ṣṭaṃ prabhraṣṭaḥ -ṣṭā -ṣṭaṃ.

ESCHALOT, s. laśunajātīyaḥ kṣudrakandaḥ tīkṣṇakandabhedaḥ.

ESCHAROTIC, a. māṃsadāhakaḥ -kā -kaṃ māṃsavilayanakṛt.

ESCHAROTIC, s. vilayanaṃ avasādanaṃ māṃsadāhakaḥ pralepaḥ.

[Page 237a]

ESCHEAT, s. uttarādhikāriṇo abhāvād bhūsvāmihastagataṃ bhūmikṣevādi or bhūsvāminā prāptaṃ kṣetrādi.

To ESCHEAT, v. n. uttarādhikāriṇām abhāvād bhūsvāmina ādhikāraṇye parāvṛt (c. 1. -varttate -rttituṃ) or bhūsvāmihastaṃ gam (c. 1. gacchati gantuṃ) or bhūsvāminā punaḥ prāp in pass. (prāpyate).

To ESCHEW, v. a. vṛj (c. 10. varjayati -yituṃ), (c. 3. jahāti hātuṃ), utmṛj (c. 6. -sṛjati -sraṣṭuṃ), tyaj (c. 1. tyajati tyaktuṃ), projjh (c. 6. -ujjhati -jjhituṃ).

ESCORT, s. (Body of men for protection) rakṣarthaṃ sainikagulmaḥ or sainyadalaṃ rakṣakāḥ m. pl., paricarāḥ m. pl., anucarāḥ m. pl., parivāraḥ.
     --(Protection, safeguard) rakṣā -kṣaṇaṃ āśrayaḥ śaraṇaṃ.
     --(At-tendance for defence) rakṣārtham anuvrajanaṃ anuvrajyā.

To ESCORT, v. a. (Attend by way of defence) rakṣārtham anuvraj (c. 1. -vrajati -jituṃ) or anuyā (c. 2. -yāti -tuṃ), aghvani rakṣ (c. 1. rakṣati -kṣituṃ), sañcar in caus. (-cārayati -yituṃ).

ESCORTED, p. p. anuyātaḥ -tā -taṃ adhvani rakṣitaḥ -tā -taṃ sañcāritaḥ -tā -taṃ.

ESCRITOIR, s. lipisajjādhāraḥ lekhasādhanādhāraḥ.

ESCULENT, a. khādyaḥ -dyā -dyaṃ khādanīyaḥ -yā -yaṃ bhakṣaṇīyaḥ -yā -yaṃ.

ESCUTCHEON, s. kulacihnapatraṃ vaṃśamaryyādālakṣaṇapatraṃ.

ESOPHAGUS, s. annavāhisrotaḥ n. (s) nigaraṇasotaḥ n. (s).

ESOTERIC, a. gūḍhaḥ -ḍhā -ḍhaṃ alaukikaḥ -kī -kaṃ antarbhūtaḥ -tā -taṃ.

ESPALIER, s. vātāvaraṇārtham udyānaparito ropitā kṣudravṛkṣapaṃktiḥ f., vṛkṣajālaṃ.

ESPECIAL, a. (Particular) viśeṣakaḥ -kā -kaṃ saviśeṣaḥ -ṣā -ṣaṃ viśeṣyaḥ -ṣyā -ṣyaṃ viśeṣa in comp., as, 'especial duty,' viśeṣadharmmaḥ.
     --(Principal) uttamaḥ -mā -maṃ paramaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ adhikaḥ -kā -kaṃ.

ESPECIALLY, adv. viśeṣatas saviśeṣaṃ pradhānatas mukhyaśas paramaṃ.

ESPIED, p. p. dṛṣṭaḥ -ṣṭā -ṣṭaṃ ālokitaḥ -tā -taṃ ālakṣitaḥ -tā -taṃ.

ESPIONAGE, s. paiśunyaṃ cārakarmma n. (n) gūḍhāvekṣaṇaṃ cāracakṣuḥ n. (s).

ESPLANADE, s. tṛṇāstīrṇaḥ samabhūbhāgaḥ tṛṇaviśiṣṭaḥ samasthalīkṛtaḥ krīḍāpradeśaḥ.

ESPOUSAL, s. vāgdānaṃ kanyāpradānaṃ vāgniścayaḥ vivāhasambandhaḥ.
     --(Adoption) parigrahaḥ saṅgrahaḥ grahaṇaṃ anupālanaṃ; 'of another's cause,' pakṣapātaḥ.

To ESPOUSE, v. a. (Betroth) vāgdānaṃ kṛ vivāhapratijñāṃ kṛ.
     --(Marry a wife) kanyāṃ vivah (c. 1. -vahati -voḍhuṃ) or udvah or pariṇī (c. 1. -ṇayati -ṇetuṃ) or parigrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Take to one's self, adopt, maintain) svīkṛ ātmasātkṛ aṅgīkṛ saṅgrah parigrah saṃvṛdh in caus. (-vardhayati -yituṃ) anupāl (c. 10. -pālayati -yituṃ); 'the cause of another,' parasya sapakṣo bhū or pakṣapātaṃ kṛ or pakṣapātī bhū; 'of a follower,' bhaktābhimānaṃ kṛ.

ESPOUSED, p. p. vāgdattaḥ -ttā -ttaṃ pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ pratijñā-vivāhitaḥ -tā -taṃ vivāhitaḥ -tā -taṃ pariṇītaḥ -tā -taṃ upoḍhaḥ -ḍhā -ḍhaṃ.

To ESPY, v. a. (See at a distance) dūrād ālok (c. 1. -lokate, c. 10. -lokayati -yituṃ) or avalok or dṛś (c. 1. paśyati draṣṭuṃ) or īkṣ (c. 1. īkṣate -kṣituṃ) or samīkṣ or prekṣ or ālakṣ (c. 10. -lakṣayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ).

ESQUIRE, s. (Armour-bearer) sānnahinakaḥ.
     --(Gentleman) mahāśayaḥ āryyaḥ. In cases where esquire is affixed to a name out of respect, śrī may be prefixed.

To ESSAY, v. a. parīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣāṃ kṛ yat (c. 1. yatate -titaṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), udyam (c. 1. -yacchati -yantuṃ), upakram (c. 1. -kramate -mituṃ), vyavaso (c. 4. -syati -sātuṃ), ārabh (c. 1. -rabhate -rabdhuṃ).

[Page 237b]

ESSAY, s. parīkṣā -kṣaṇaṃ udyogaḥ ceṣṭā udyamaḥ samudyamaḥ ārambhaḥ pravṛttiḥ f., upakramaḥ.
     --(A composition on any thesis) amukapakṣaviṣayo lekhyabandhaḥ or nibandhaḥ or lekhyaprasaṅgaḥ lekhyaṃ lekhyapatraṃ.

ESSAYIST, s. lekhyanibandhā m. (ndhṛ) nibandhakṛt m., lekhakaḥ.

ESSENCE, s. (Constituent substance or nature) sāraḥ -ratā vastu n., mūlavastu n., bhāvaḥ padārthaḥ mūlaṃ adhibhūtaṃ.
     --(Pith, extract) sāraḥ. niṣkarṣaḥ niryāsaḥ kaṣāyaḥ nirgalitārthaḥ maṇḍaḥ rasaḥ.
     --(Perfume) vāsaḥ āmodaḥ sugandhidravyaṃ saurabhaṃ.

ESSENTIAL, a. (Constituent) vāstavaḥ -vī -vaṃ sāraḥ -rā -raṃ sārabhūtaḥ -tā -taṃ sāravān -vatī -vat (t) svābhāvikaḥ -kī -kaṃ; 'essential nature,' sāratā.
     --(Important or necessary in the highest degree) āvaśyakaḥ -kī -kaṃ atyavaśyakaḥ -kā -kaṃ gūrvvarthaḥ -rthā -rthaṃ bahvarthaḥ -rthā -rthaṃ atiprayojanārhaḥ -rhā -rhaṃ.

ESSENTIAL, s. (First principle) tattvaṃ.
     --(Constituent principle) vastu bhūlaṃ padārthaḥ.
     --(Important point) paramārthaḥ gurvvarthaḥ pradhānārthaḥ.

ESSENTIALLY, adv. sāratas vastutas arthatas bhāvatas bhāvena tattvatas padārthatas; 'essentially necessary to be done,' avaśyakāryyaḥ -ryyā -ryyaṃ.

To ESTABLISH, v. a. (Set up, settle) sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā avasthā saṃsthā ruh in caus. (ropayati -yituṃ) niruh; prati-nidhā (c. 3. -dadhāti -dhātuṃ).
     --(Ordain, enact) vyavasthā in caus. vidhā prakḷp (c. 10. -kalpayati -yituṃ), parikḷp pratipad in caus. (-pādayati -yituṃ) niyuj (c. 7. yuṃkte -yoktuṃ).
     --(Make firm, ratify) sthirīkṛ dṛḍhīkṛ susthiraṃ -rāṃ -raṃ kṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ, c. 10. -stambhayati -yituṃ); 'by fresh evidence,' pramāṇīkṛ bhū in caus. (bhāvayati -yituṃ) vibhū upapad in caus. satyākṛ.

ESTABLISHED, p. p. sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ saṃsthāpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ sthitaḥ -tā -taṃ sthāvaraḥ -rā -raṃ vihitaḥ -tā -taṃ prakalpitaḥ -tā -taṃ pratipāditaḥ -tā -taṃ niścitaḥ -tā -taṃ sthirīkṛtaḥ -tā -taṃ upanyastaḥ -stā -staṃ.
     --(Proved) pramāṇīkṛtaḥ -tā -taṃ nirṇītaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ upapannaḥ -nnā -nnaṃ; 'established custom,' kṛtānusāraḥ.

ESTABLISHMENT, s. (Act of establishing) pratiṣṭhāpanaṃ saṃsthāpanaṃ avasthāpanaṃ sthāpanaṃ vyavasthāpanaṃ niyojanaṃ.
     --(Confirmation) sthirī-karaṇaṃ dṛḍhīkaraṇaṃ saṃstambhaḥ satyāpanaṃ satyākṛtiḥ f.
     --(System) sthitiḥ f., saṃsthānaṃ.

ESTATE, s. (Condition) avasthā sthitiḥ f., bhāvaḥ daśā vṛttiḥ f.
     --(Property, possession) rikthaṃ dāyaḥ dhanaṃ adhikāraḥ bhūmiḥ f.; 'paternal estate,' paitṛkabhūmiḥ f.
     --(Rank) padaṃ sthānaṃ padaviḥ f.
     --(Degree, order) vargaḥ gaṇaḥ.

To ESTEEM, v. a. (Value) man (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ), samman pratiman; pūj (c. 10. pūjayati -yituṃ), sampūj abhipūj ādṛ (c. 6. -driyate -darttuṃ); 'to esteem highly,' bahu man.
     --(Con-sider, think) man bhū in caus. (bhāvayati -yituṃ) ghibhū vigaṇ (c. 10. -gaṇayati -yituṃ).

ESTEEM, s. (Opinion) mataṃ matiḥ f.
     --(Regard, respect) mānaṃ sammānaṃ ādaraḥ pūjā mānyatvaṃ; 'high esteem,' bahumānaṃ bahumatiḥ f.

ESTEEMED. p. p. mataḥ -tā -taṃ sammānitaḥ -tā -taṃ ādṛtaḥ -tā -taṃ pūjitaḥ -tā -taṃ; esteemed highly,' bahumataḥ -tā -taṃ.
     --(Considered) smṛtaḥ -tā -taṃ.

ESTIMABLE, a. nānyaḥ -nyā -nyaṃ sammānyaḥ -nyā -nyaṃ arghyaḥ -rghyā rghyaṃ arghārhaḥ -rhā -rhaṃ ādaraṇīyaḥ -yā -yaṃ pūjanīyaḥ -yā -yaṃ; 'highly estimable,' paramamānyaḥ -nyā -nyaṃ.
     --(To be reckoned) gaṇanīyaḥ -yā -yaṃ anumeyaḥ -yā -yaṃ.

To ESTIMATE, v. a. vigaṇ (c. 10. -gaṇayati -yituṃ), parigaṇ pragaṇ gaṇ; saṃkhyā (c. 2. -khyāti -tuṃ), parisaṃkhyā kal (c. 10. kalayati -yituṃ), saṅkal arghaṃ or mūlyaṃ saṃkhyā or nirṇī (c. 1. -ṇayati -ṇetuṃ) or nirūp (c. 10. -rūpayati -yituṃ); vibhū in caus. (-bhāvayati -yituṃ); 'to esti-mate worth,' guṇaṃ grah (c. 9. gṛhlāti grahītuṃ); 'to estimate highly,' bahu man (c. 4. manyate mantuṃ).

ESTIMATE, s. (Computation) vigaṇanaṃ -nā parisaṃkhyānaṃ gaṇanā.
     --(Valuation) mūlyaparisaṃkhyā mūlyanirūpaṇaṃ mūlyavijñāpanaṃ arghavijñaptiḥ f.; 'rough estimate,' sthūlamānaṃ ākāraḥ.

ESTIMATED, p. p. vigaṇitaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ nirṇītamūlyaḥ -lyā -lyaṃ nirūpitamūlyaḥ -lyā -lyaṃ saṅkalitaḥ -tā -taṃ parisaṃkhyātaḥ -tā -taṃ.

ESTIMATION, s. (Calculation) vigaṇanā gaṇanā saṃkhyā parisaṃkhyānaṃ.
     --(Esteem, regard) mānaṃ sammānaṃ ādaraḥ; 'high estimation,' bahumānaṃ bahumatiḥ f.

ESTIMATOR, s. gaṇakaḥ vigaṇakaḥ guṇakāraḥ saṃkhyātā m. (tṛ) nūlyanirūpakaḥ.

ESTIVAL, a. naidāghaḥ -ghī -ghaṃ grīpmakālasambandhī -ndhinī -ndhi (n).

ESTRADE, s. samabhūmiḥ f., samānabhūmiḥ samasthalaṃ samasthānaṃ.

To ESTRANGE, v. a. virañj in caus. (-rañjayati -yituṃ) vairaktyaṃ jan (c. 10. janayati -yituṃ), viraktīkṛ snehaṃ nivṛt in caus. (-varttayati -yituṃ) or bhid (c. 7. bhinatti bhettuṃ), snehachedaṃ kṛ snehavicchedaṃ kṛ snehabhedaṃ kṛ dvaidhīkṛ dvaidhaṃ jan viśliṣ in caus. (-śleṣayati -yituṃ) dūrīkṛ.

ESTRANGED, p. p. viraktaḥ -ktā -ktaṃ jātavirāgaḥ -gā -gaṃ vikṛtaḥ -tā -taṃ vikāritaḥ -tā -taṃ vikṛtavuddhiḥ -ddhiḥ -ddhi nivṛttasnehaḥ -hā -haṃ dūrībhūtaḥ -tā -taṃ.

ESTRANGEMENT, s. viraktiḥ f., vairaktyaṃ virāgaḥ vairāgyaṃ vikṛtiḥ f., vikāraḥ buddhivikāraḥ snehanivṛttiḥ f., snehavicchedaḥ snehabhedaḥ snehacchedaḥ viyogaḥ viprayogaḥ viśleṣaḥ dūrībhāvaḥ pṛthagbhāvaḥ.

ESTUARY, s. samudraśākhā samudravaṅkaḥ.
     --(Mouth of a river) sambhedaḥ saṅgamaḥ.

To ESTUATE, v. n. phena (nom. phenāyate), utsecanaṃkṛ velā (nom. velāyate).

ET-CAETERA. Expressed by ādiḥ -di in the m. or n. gender and in the plur. or sing. numb.; as, 'parrots, starlings, &c.,' śukasārikādayaḥ; 'Indra, Kuvera, &c.,' indrakuverādayaḥ; 'Of Agni, Pavana, &c.,' agnipavanādīnāṃ; 'the nose, eyes, &c.,' nāsacakṣurādīni; 'peace, war, &c.' sandhivigrahādi; 'by libe-rality, &c.,' dātnādinā; 'from liberality, &c.,' dānādeḥ (for dānādinaḥ). Sometimes iti is prefixed to ādi; as, 'the word chitralig, &c.,' citraligityādi. Sometimes ādikaḥ -kā -kaṃ ādyaḥ -dyā -dyaṃ and prabhṛti are used for ādi; as, 'gifts, &c.,' dānādikaṃ; 'Indra, &c.,' indrādyāḥ, or indraprabhṛtayaḥ pl.

To ETCH, v. a. likh (c. 6. likhati lekhituṃ), ālikh citr (c. 10. citrayati -yituṃ).

ETCHING, s. citralikhanaṃ citraṃ ālekhyaṃ varttikārekhā.

ETERNAL, a. nityaḥ -tyā -tyaṃ anantaḥ -ntā -ntaṃ -ntakaḥ -kā -kaṃ sanātanaḥ -nī -naṃ śāśvataḥ -tī -taṃ anādiḥ -diḥ -di anādyantaḥ -ntā -ntaṃ anādyaḥ -dyā -dyaṃ sadātanaḥ -nī -naṃ anantakālasthāyī -yinī -yi (n) sarvvakālīnaḥ -nā -naṃ naityikaḥ -kī -kaṃ anantyaḥ -ntyā -ntyaṃ dhruvaḥ -vā -vaṃ santataḥ -tā -taṃ satataḥ -tā -taṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ nirapāyaḥ -yā -yaṃ nirantaraḥ -rā -raṃ avicyutaḥ -tā -taṃ avisargī -rgiṇī -rgi (n) avirataḥ -tā -taṃ amaraḥ -rā -raṃ.

[Page 238b]

ETERNALLY, adv. nityaṃ nityadā nityaśas śāśvataṃ śaśvat satataṃ santataṃ anantaṃ anādyantaṃ sanā ajasraṃ aniśaṃ abhīkṣṇaṃ nirantaraṃ avirataṃ aśrāntaṃ anārataṃ sarvvakālaṃ.

ETERNITY, s. nityatā naityaṃ anantatā -tvaṃ ānantyaṃ anantyaṃ anantakālaḥ anādyantatā ghruvatā dhrauvyaṃ anantabhāvaḥ nairantaryyaṃ amaratā.

To ETERNIZE, v. a. ananta (nom. anantayati -yituṃ), anantīkṛ śāśtatīkṛ.

ETESIAN, a. sāṃvatsarikaḥ -kī -kaṃ prativārṣikaḥ -kī -kaṃ sāmayikaḥ -kī -kaṃ.

ETHER, s. ākāśaḥ khaṃ śūnyaṃ vāyuḥ m., nirmmalavāyuḥ antarīkṣoparisthaḥ sūkṣmavāyuḥ nabhaḥ n. (s) gagaṇaṃ vihāyaḥ n. (s).

ETHERIAL, a. ākāśīyaḥ -yā -yaṃ ākāśajaḥ -jā -jaṃ ākāśasambhavaḥ -vā -vaṃ ākāśasthaḥ -sthā -sthaṃ khasambhavaḥ -vā -vaṃ vāyavaḥ -vī -vaṃ vaihāyasaḥ -sī -saṃ.

ETHIC, ETHICAL, a. vainayikaḥ -kī -kaṃ nītiviṣayaḥ -yā -yaṃ nītividyāviṣayakaḥ -kā -kaṃ nītiśāstrasambandhī -ndhinī -ndhi (n) nītiśāstrīyaḥ -yā -yaṃ.

ETHICALLY, adv. nītiśāstravat nītiśāstrānusāreṇa.

ETHICS, s. nītividyā nītiḥ f., nītiśāstraṃ vinayaḥ vinayavidyā arthaśāstraṃ daṇḍanītiḥ f., śīlavidyā ānvīkṣikī.
     --(As invented by Vrihaspati) vārhaspatyaṃ.

ETHNIC, ETHNICAL, a. (Relating to the Gentiles) anyadeśīyaḥ -yā -yaṃ bhinnadeśīyaḥ -yā -yaṃ devārccakasambandhī -ndhinī -ndhi (n) devapūjakasambandhī &c.

ETHNOLOGY, s. nṛkulavidyā nṛjātividyā nṛvaṃśavidyā.

ETIQUETTE, s. sadācāravidhiḥ m., āryyavyavahāravidhiḥ sujanācāravidhiḥ vinayavidhiḥ vinayarītiḥ f., ādaravidhiḥ m., saujanyaṃ maryyādā sunītiḥ f. sabhyatā saccaritraṃ nyāyaḥ.

ETYMOLOGICAL, a. śabdavyutpattiviṣayaḥ -yā -yaṃ padabhañjanaviṣayaḥ -yā -yaṃ śabdaśāstrasambandhī -ndhinī -ndhi (n) śabdasādhanavidyāsambandhī &c.

ETYMOLOGIST, s. śabdavyutpattikuśalaḥ padabhañjanavidyājñaḥ śabdaśāstrajñaḥ.

To ETYMOLOGIZE, v. n. śabdavyutpattiṃ kṛ padabhañjanaṃ kṛ śabdasādhanaṃ kṛ.

ETYMOLOGY, s. vyutpattiḥ f., śabdavyutpattiḥ f., śabdavyutpattividyā padabhañjanaṃ śabdasādhanaṃ śabdasādhanaṣidyā.

EUCHARIST, s. khrīṣṭamṛtyusmaraṇārthakaṃ bhojanaṃ khrīṣṭabhojanaṃ khrīṣṭaprakalpitabhojanaṃ.
     --(Giving thanks to God) īśvarasya dhanyavādakaraṇaṃ or kuśalavādaḥ.

EULOGIST, s. praśaṃsakaḥ guṇastāvakaḥ stutipāṭhakaḥ vandī m. (n).

EULOGISTIC, a. stutimayaḥ -yī -yaṃ praśaṃsākaraḥ -rī -raṃ vandāruḥ -ruḥ -ru.

To EULOGIZE, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), stu (c. 2. stauti stotuṃ), abhiṣṭu saṃstu ślāgh (c. 1. ślāghate -ghituṃ), guṇān kṝt (c. 10. kīrttayati -yituṃ) or utkṝt.

EULOGIZED, p. p. praśaṃsitaḥ -tā -taṃ praśastaḥ -stā -staṃ ślāghitaḥ -tā -taṃ stutaḥ -tā -taṃ.

EULOGY, s. praśaṃsā -sanaṃ guṇapraśaṃsā stutiḥ f., guṇastutiḥ f., stavaḥ ślāghā guṇaślāghā stutivādaḥ stutivākyaṃ guṇotkīrttanaṃ stotraṃ śaṃsā yaśovarṇanā varṇanā vandanā vandipāṭhaḥ guṇagānaṃ bhogāvalī.

EUNUCH, s. klīvaḥ ṣaṇḍaḥ ṣaṇḍhaḥ śaṇḍaḥ śaṇḍhaḥ muṣkaśūnyaḥ chinnavṛṣaṇaḥ chinnamuṣkaḥ niṣpuruṣaḥ napuṃsakaḥ pogaṇḍaḥ paṇḍaḥ tṛtīyaprakṛtiḥ m., tṛtīyāprakṛtiḥ aphalaḥ viphalaḥ varṣavaraḥ tūvaraḥ.
     --(Guard of the women's apartments) sthāpatyaḥ kañcukī m. (n) śuddhāntapālakaḥ śuddhāntajanaḥ.

EUPHONIC, a. susvaraḥ -rā -raṃ suśabdaḥ -bdā -bdaṃ suśrāvyaḥ -vyā -vyaṃ śrutisukhaḥ -khā -khaṃ sucārusvanaḥ -nā -naṃ akarkaśaḥ -śā -śaṃ.

EUPHONY, s. susvaraḥ suśabdaḥ susvanaḥ suśrāvyaśabdaḥ akaṭutvaṃ akarkaśatvaṃ.

EUPHORBIA, s. bahudagdhikā samantadugdhā sīhuṇḍaḥ vajradruḥ m., sruk f. (h) snuhī guḍā.

EUROPEAN, s. ūropīyaḥ ūropnāmakadeśajaḥ tāmramukhaḥ,

To EVACUATE, v. a. śūnyīkṛ utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj viric (c. 7. -riṇakti -riṃkte -rektuṃ), ric uccar (c. 1. -carati -rituṃ), niścar in caus. (-cārayati -yituṃ) śudh (c. 10. śodhayati -yituṃ),; 'the bowels,' malotsargaṃ kṛ malavisargaṃ kṛ malaśuddhiṃ kṛ.

EVACUATED, p. p. recitaḥ -tā -taṃ virecitaḥ -tā -taṃ śodhitaḥ -tā -taṃ riktaḥ -ktā -ktaṃ viriktaḥ -ktā -ktaṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ.

EVACUATION, s. (Of the bowels) malavisargaḥ malotsargaḥ samutsargaḥ malaśuddhiḥ f., malaśodhanaṃ virekaḥ virecanaṃ rekaḥ recanaṃ maloccāraḥ uccāraḥ śodhanaṃ utthānaṃ nirhāraḥ niścārakaḥ adhobhāgaharaṃ.

To EVADE, v. a. chalena palāyitvā parihṛ (c. 1. -harati -harttuṃ) or projjh (c. 6. -ujjhati -jjhituṃ).
     --(Elude by sophistry) vakroktyā chal (c. 10. chalayati -yituṃ), apalap (c. 1. -lapati -pituṃ), apahnu (c. 2. -hnute -hnotuṃ), nihnu apadiś (c. 6. -diśati -deṣṭuṃ), vyapadiś.

To EVADE, v. n. (Escape) chalena palāy (c. 1. palāyate -yituṃ, rt. i) or nistṝ (c. 1. -tarati -rituṃ -rītuṃ) or apakram (c. 1. -krāmati -kramituṃ) or apadhāv (c. 1. -dhāvati -vituṃ) or apasṛp (c. 1. -sarpati -srapnuṃ), or utpat (c. 1. -patati -tituṃ) or niṣpat.
     --(Practice artifice) vākchalaṃ kṛ vakroktiṃ kṛ vyapadeśaṃ kṛ apahnavaṃ kṛ.

EVADED, p. p. chalena or apadeśena parihṛtaḥ -tā -taṃ or projjhitaḥ -tā -taṃ nihnutaḥ -tā -taṃ apahnutaḥ -tā -taṃ nistīrṇaḥ -rṇā -rṇaṃ.

EVAGATION, s. bhramaṇaṃ paribhramaṇaṃ vibhrāntiḥ f., bhrāntiḥ f., vicalanaṃ vyabhicāraḥ,

EVANESENCE, s. antarddhānaṃ tirodhānaṃ antarhitatvaṃ adarśanaṃ.

EVANESCENT, a. tirodheyaḥ -yā -yaṃ antarhitaḥ -tā -taṃ adṛṣṭarūpaḥ -pī -paṃ adṛśyaḥ -śyā -śyaṃ apratyakṣaḥ -kṣā -kṣaṃ parokṣaḥ -kṣā -kṣaṃ.
     --(Fleeting) bhaṅguraḥ -rā -raṃ kṣaṇabhaṅguraḥ -rā -raṃ kṣaṇamātrasthāyī -yinī -yi (n) aśāśvataḥ -tī -taṃ.

EVANGELICAL, a. susaṃvādānusārī -riṇī -ri (n) khrīṣṭīyadharmmānuyāyī -yinī -yi (n) khrīṣṭapracāritaḥ -tā -taṃ khrīṣṭīyadharmmapustakāntargataḥ -tā -taṃ.

EVANGELIST, s. (Writer of the life of Christ) khrīṣṭacaritraracakaḥ khrīṣṭasamācāraracakaḥ susaṃvādalekhakaḥ maṅgalasamācāralekhakaḥ.
     --(Preacher of the Gospel) susaṃvādapracārakaḥ khrīṣṭīyadharmmapravaktā m. (ktṛ).

To EVANGELIZE, v. a. and n. susaṃvādaṃ pracar in caus. (-cārayati -yituṃ) khrīṣṭīyadharmmaṃ pravac (c. 2. -vakti -ktuṃ) or upadiś (c. 6. -diśati -deṣṭuṃ) or grah in caus. (-grāhayati -yituṃ) khrīṣṭīyadharmme pravṛt in caus. (-varttayati -yituṃ).

To EVAPORATE, v. n. vāṣpa (nom. vāṣpāyate), ghūma (nom. dhūmāyate) vāṣyasādbha vāṣpībhū vāṣparūpeṇa utpat (c. 1. -patati -tituṃ) or udgam (c. 1. -gacchati -gantuṃ), dhūmarūpeṇa vidru (c. 1. -dravati -drotuṃ) or naś (c. 4. naśyati naśituṃ) or praṇaś or antaryā in pass. (-dhīyate) or kṣi in pass. (kṣīyate).
     --(Dry up) ātapena pariśuṣ (c. 4. -śuṣpati -śoṣṭuṃ), śuṣkībhū.

To EVAPORATE, v. a. vāṣpasātkṛ dhūmasātkṛ vāṣpīkṛ vāṣparūpeṇa vidru in caus. (-drāvayati -yituṃ) ātapena pariśuṣ in caus. (-śoṣayati -yituṃ) or śuṣkīkṛ.

EVAPORATED, p. p. ātapaśuṣkaḥ -ṣkā -ṣkaṃ pariśuṣkaḥ -ṣkā -ṣkaṃ śoṣi-tarasaḥ -sā -saṃ vāṣparūpeṇa udgatarasaḥ -sā -saṃ vāṣpasātkṛtaḥ -tā -taṃ vāṣpībhūtaḥ -tā -taṃ.

EVAPORATION, s. (Drying up) pariśoṣaḥ -ṣaṇaṃ śoṣaḥ -ṣaṇaṃ ucchoṣaṇaṃ.
     --(Conversion to vapour) vāṣpasātkaraṇaṃ dhūmasātkaraṇaṃ vāṣpabhāvaḥ vāṣparūpeṇa utpatanaṃ or udgamaḥ or nāśaḥ vāṣpībhūtatvaṃ.

EVASION, s. (Artifice to elude) apadeśaḥ vyapadeśaḥ chadma n. (n) chalaṃ kapaṭaḥ -ṭaṃ apahnavaḥ nihnavaḥ.
     --(Equivocation) vakroktiḥ f., vakratā vakravākyaṃ vākchalaṃ apalāpaḥ kaitavavādaḥ pratīpavacanaṃ.
     --(Escape) nistāraḥ uttaraṇaṃ nirgamaḥ nirgatiḥ f., palāyanaṃ apakramaḥ.

EVASIVE, a. chalī -linī -li (n) chalānvitaḥ -tā -taṃ vyapadeśakaḥ -kā -kaṃ vañcakaḥ -kā -kaṃ nihnavakārī -riṇī -ri (n),
     --(Equivocating) vakraḥ -krā -kraṃ vākchalānvitaḥ -tā -taṃ; 'an evasive answer,' nihnavottaraṃ vakrottaraṃ,

EVASIVELY, adv. vākchalena vakroktyā nihnavena sanihnavaṃ vakraṃ.

EVE, s. (The fast to be observed on the evening before a holiday) mahāparvvaṇaḥ pūrvvadinānte sevanīyaupavāsaḥ puṇyadivassya pūrvvapradoṣaḥ.
     --(Decline of day). See EVENING.--'To be on the eve of happening,' upasthā (c. 1. -tiṣṭhati -sthātuṃ).

EVEN, s. sāyaḥ sāyaṅkālaḥ pradoṣaḥ pradoṣakālaḥ. See EVENING.

EVEN-TIDE, s. sandhyākālaḥ sandhyāsamayaḥ sāyaṅkālaḥ pradoṣakālaḥ pradoṣasamayaḥ.

EVEN, a. (Level, flat) samaḥ -mā -maṃ samānaḥ -nā -naṃ samasthaḥ -sthā -sthaṃ sapāṭaḥ -ṭā -ṭaṃ ghanāghanaḥ -nā -naṃ; 'even ground,' samabhūmiḥ f., samasthalaṃ ājiḥ f., pāṭaḥ.
     --(Straight) samarekhaḥ -khā -khaṃ avakraḥ -krā -kraṃ abhugnaḥ -gnā -gnaṃ nirbhugnaḥ -gnā -gnaṃ ṛjuḥ -juḥ -ju añjasaḥ -sā -saṃ.
     --(Smooth) ślakṣṇaḥ -kṣṇā -kṣṇaṃ arūkṣaḥ -kṣā -kṣaṃ.
     --(Uniform, equal) tulyaḥ -lyā -lyaṃ samatulyaḥ -lyā -lyaṃ ubhayapārśvayoḥ samānaḥ -nā -naṃ nirvikāraḥ -rā -raṃ; 'in temper,' samabhāvaḥ -vī -vaṃ samavṛttiḥ -ttiḥ -tti.
     --(Not odd) yugmaḥ -gmā -gmaṃ yugalaḥ -lā -laṃ samaḥ -mā -maṃ; 'an even number,' yugaṃ yugalaṃ; 'with both feet even,' samapadaṃ.

To EVEN, v. a. samasthalīkṛ samīkṛ samānīkṛ samāna (nom. samāna-yati -yituṃ).

EVEN, adv. api eva vā vāpi satyaṃ; 'even though,' yadyapi yadyapi syāt tathāpi; 'even so,' evaṃ evameva tathā tathāpi tathaiva; 'even as,' yathaiva yadvadeva yatprakāreṇa; 'even now,' adyāpi advaiva; 'not even,' nāpi naiva.

EVEN-HANDED, a. ubhayasamaḥ -mā -maṃ samadarśī -rśinī -rśi (n) vipakṣa-pātaḥ -tā -taṃ.

EVENING, s. pradoṣaḥ pradoṣakālaḥ sāyaḥ sāyaṅkālaḥ sāyāhnaḥ aparāhnaḥ sandhyā sandhyākālaḥ vikālaḥ -lakaḥ vaikālaḥ dināntaḥ dināvasānaṃ divasāvasānaṃ divasātyayaḥ ahaḥśeṣaḥ dinaśeṣaḥ rajanīmukhaṃ niśādiḥ f., rātryārambhaḥ utsūraḥ ahnaḥ pañcamo bhāgaḥ; 'in the evening,' sāye sāyaṃ dinānte abhisāyaṃ anusanghyaṃ; 'good evening to you,' śubhas te pradoṣaḥ.

EVENING, a. prādoṣikaḥ -kī -kaṃ vaikālikaḥ -kī -kaṃ sāndhyaḥ -ndhyī -ndhyaṃ sāyantanaḥ -nī -naṃ aparāhnetanaḥ -nī -naṃ or aparāhnatanaḥ.

EVENLY, adv. samaṃ samānaṃ samānatas añjasā tulyaṃ; 'evenly matched,' tulyabalaḥ -lā -laṃ tulyavīryyaḥ -ryyā -ryyaṃ samatolaḥ -lā -laṃ.

EVEN-MINDED, a. samacittaḥ -ttā -ttaṃ samabuddhiḥ -ddhiḥ -ddhi samabhāvaḥ -vā -vaṃ sattvasampannaḥ -nnā -nnaṃ satyasampannaḥ -nnā -nnaṃ sampadāpador harṣaviṣādarahitaḥ -tā -taṃ.

EVENNESS, s. samatā samānatā -tvaṃ sāmyaṃ sāmyatā sāmañjasyaṃ tulyatā ṛjutā nirbhugnatā; 'of temper,' samacittatvaṃ samānavṛttiḥ f., samabhāvaḥ.

EVENT, s. vṛttaṃ sambhavaḥ utpannaṃ samutyattiḥ f., samutpannaṃ samunnayaḥ saṅgataṃ gataṃ saṅgatiḥ f., ghaṭanā samupāgataṃ upāgamaḥ samupasthitaṃ.
     --(Consequence, conclusion) udbhūtaṃ anuvṛttaṃ anuvarttanaṃ pariṇāmaḥ niṣpannaṃ siddhiḥ f.

[Page 240a]

To EVENTERATE, v. a. nirantīkṛ atvāṇividṛ in caus. (-dārayati -yituṃ).

EVENTFUL, a. guruṣaṭanāviśiṣṭaḥ -ṣṭā -ṣṭaṃ gurusaṅgataviśiṣṭaḥ -ṣṭā -ṣṭaṃ bahuvṛttaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vahusamunnayavān -vatī -vat(t) bahughaṭanāmayaḥ -yī -yaṃ.

To EVENTILATE, v. a. vīj (c. 10. vījayati -yituṃ), vidhū (c. 5. -dhūnoti, c. 6. -dhuvati -dhavituṃ), niṣpāvaṃ kṛ.

EVENTUAL, a. (Consequential) anuvarttī -rttinī -rtti (n) ānuṣaṅgikaḥ -kī -kaṃ anusārī -riṇī -ri (n) anubhūtaḥ -tā -taṃ paraḥ -rā -raṃ.
     --(Ultimate) antimaḥ -mā -maṃ antyaḥ -ntyā -ntyaṃ.

EVENTUALLY, adv. antatas ante śeṣe śeṣatas paratas prayogatas.

EVER, adv. (At any time) kadācit kadāpi kadācana karhicit jātu.
     --(Always, at all times) sadā sarvvadā satataṃ nityadā anukṣaṇaṃ pratikṣaṇaṃ; 'for ever,' nityaṃ sarvvakālaṃ anantakālaṃ śāśvatīḥ samāḥ ajasraṃ śaśvat nirantaraṃ sanā; 'ever and anon,' vāraṃ vāraṃ kāle kāle anukālaṃ; 'ever since,' yataḥ prabhṛti; 'ever so little,' manāk īṣat kiñcit kiyat.
     --(As a word of enforce-ment) eva; 'ever young,' nityayauvanaḥ -nā -naṃ; 'ever happy,' sadānandaḥ -ndā -ndaṃ.

EVERGREEN, a. aśīrṇapatraḥ -trā -traṃ amlānaparṇaḥ -rṇā -rṇaṃ aśuṣkaparṇaḥ -rṇā -rṇaṃ.

EVERLASTING, a. anantaḥ -ntā -ntaṃ anantakālasthāyī -yinī -yi (n) nityasthāyī &c., śāśvataḥ -tī -taṃ akṣayaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ ajaraḥ -rā -raṃ. See ETERNAL.

EVERLASTINGLY, adv. śāśvataṃ anantakālaṃ śāśvatīḥ samāḥ nityaṃ ajasraṃ.

EVERLIVING, a. nityajīvī -vinī -vi (n) anantakālajīvī &c. See ETERNAL.

EVERMORE, s. anantakālaṃ sarvvakālaṃ śāśvatīḥ samāḥ śāśvataṃ śaśvat tityaṃ nityakālaṃ satataṃ ajasraṃ sanā. See ETERNALLY.

EVER-RESTLESS, a. nityagatiḥ -tiḥ -ti sadāgatiḥ -tiḥ -ti satatagatiḥ -tiḥ -ti.

EVERSION, s. paryyāsaḥ parākṣepaḥ parivarttanaṃ nāśaḥ vināśaḥ.

To EVERT, v. a. paryas (c. 4. -asyati -asituṃ), parākṣip (c. 6. -kṣipati -kṣeptuṃ), adhaḥ kṛ.

EVERY, a. sarvvaḥ -rvvā -rvvaṃ viśvaḥ -śvā -śvaṃ sakalaḥ -lā -laṃ sarvvakaḥ -kā -kaṃ; 'every art,' sarvvakarmma n. (n); 'knowing every thing,' sarvvajñaḥ; 'every road,' sarvvapathaḥ; 'the maker of every thing,' sarvvabhūtakṛt sarvvakarttā m. (rttṛ) viśvaṅkaraḥ; 'enduring every thing,' sarvvaṃsahaḥ viśvasahaḥ; 'every one,' sarvvajanāḥ m. pl., viśvajanaṃ; 'dear to every one,' sarvvapriyaḥ; 'sustaining every thing,' viśvambharaḥ. 'Every,' may often be expressed by prati or anu prefixed; as, 'every day,' pratidinaṃ pratidivasaṃ anudinaṃ anvahaṃ pratyahaṃ; 'every night,' pratirātraṃ; 'every month,' pratimāsaṃ; 'every moment,' anukṣaṇaṃ; 'to every one,' pratyekaṃ. Or by doubling the word; as, 'every day,' dine dine divase divase aharahaḥ; 'in every house,' gṛhe gṛhe; 'every one,' ekaikaḥ -kā -kaṃ ekaikaśam pṛthak pṛthak; 'every man,' ekaikajanaḥ pratijanaṃ; 'in every direction,' pratidiśaṃ sarvvadikṣu sarvvapathīnaḥ -nā -naṃ; 'on every side,' sarvvatas samantatas samantāt viśvatas paritas.

EVERYWHERE, adv. sarvvatra sarvvatas viśvatas viśvak sarvvake pratidiśaṃ; 'going everywhere,' sarvvatragaḥ -gā -gaṃ sarvvagaḥ -gā -gaṃ viśvavyāpī pinī -pi (n).

To EVICT, v. a. nirśayapādānantaraṃ or vyavahāradarśanānantaram adhikārād bhraṃśa (c. 10. bhraṃśayati -yituṃ) or nirākṛ or vahiṣkṛ or adhikāraṃ or svatvaṃ hṛ (c. 1. harati harttuṃ).

[Page 240b]

EVICTED, p. p. vyavahārasabhāsakāśād ājñayā hṛtādhikāraḥ -rā -raṃ sādhitaḥ -tā -taṃ.

EVICTION, s. vyavahāramaṇḍapasakāśād ājñānusāreṇa adhikārānnirākaraṇaṃ or vahiṣkaraṇaṃ or svatvaharaṇaṃ sādhanaṃ.

EVIDENCE, s. (Testimony) sākṣyaṃ sākṣitā pramāṇaṃ sādhanaṃ prāmāṇyaṃ pramātā m. (tṛ) kriyānirdeśaḥ sādhananirdeśaḥ; 'written evidence,' lekhapramāṇaṃ likhitaṃ sādhanapatraṃ; 'ocular evidence,' pratyakṣapramāṇaṃ sākṣātpramāṇaṃ cākṣuṣajñānaṃ; 'false evidence,' kauṭasākṣyaṃ kūṭasākṣyaṃ; 'want of evidence,' sākṣyabhāvaḥ pramāṇābhāvaḥ.
     --(Witness) sākṣī m. (n) pramātā m. (tṛ); 'having evidence,' sākṣimān -matī -mat(t).

To EVIDENCE, v. a. pramāṇa (nom. pramāṇayati -yituṃ), pramāṇikṛ sākṣiṇā or sākṣyeṇa or pramāṇena sādh (c. 10. sādhayati -yituṃ) or bhū in caus. (bhāvayati -yituṃ) or nirdiś (c. 6. -diśati -deṣṭuṃ) or upapad in caus. (-pādayati -yituṃ).

EVIDENCED, p. p. sākṣibhāvitaḥ -tā -taṃ sākṣilakṣaṇaḥ -ṇā -ṇaṃ spaṣṭīkṛtaḥ -tā -taṃ.

EVIDENT, a. spaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ or pravyaktaḥ or abhivyaktaḥ pratyakṣaḥ -kṣā -kṣaṃ prakāśaḥ -śā -śaṃ suprakāśaḥ -śā -śaṃ samakṣaḥ -kṣī -kṣaṃ sphuṭaḥ -ṭā -ṭaṃ ulvaṇaḥ -ṇā -ṇaṃ; 'to make evident,' spaṣṭīkṛ vyaktīkṛ prakāś (c. 10. -kāśayati -yituṃ), prakaṭīkṛ pratyakṣīkṛ āviṣkṛ prāduṣkṛ; 'to be evident,' spaṣṭībhū āvirbhū prādurbhū prāduras prakāś (c. 1. -kāśate -śituṃ); 'made evident,' spaṣṭīkṛtaḥ -tā -taṃ prāduṣkṛtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ pratyakṣabhūtaḥ -tā -taṃ.

EVIDENTLY, adv. vyaktaṃ suvyaktaṃ spaṣṭaṃ spaṣṭarūpeṇa pratyakṣatas pratyakṣeṇa sākṣāt prakāśaṃ sphuṭaṃ prādus samakṣaṃ nāma.

EVIL, a. duṣṭaḥ -ṣṭā -ṣṭaṃ pāpaḥ -pā -paṃ pāpī -pinī -pi (n) khalaḥ -lā -laṃ abhadraḥ -drā -draṃ asādhuḥ -dhuḥ -dhu asan -satī -sat (t) nirguṇaḥ -ṇā -ṇaṃ śaṭhaḥ -ṭhā -ṭhaṃ mandaḥ -ndā -ndaṃ adhamaḥ -mā -maṃ kutsitaḥ -tā -taṃ kadaryyaḥ -ryyā -ryyaṃ adhārmmikaḥ -kī -kaṃ. 'Evil,' is often expressed by dur or ku, or apa prefixed; as, 'an evil man,' durjjanaḥ; 'evil thought,' kucintā apadhyānaṃ; 'evil conduct,' durṇayaḥ; 'evil deed,' kukarmma n. (n) duṣkarmma n., pāpakarmma n., asatkarmma n., duṣkṛtaṃ; 'evil course,' kumārgaḥ unmārgaḥ vimārgaḥ; 'evil destiny,' durbhāgyaṃ durdaivaṃ.

EVIL, s. (Wickedness) pāpaṃ duṣṭatā doṣaḥ vyasanaṃ -nitā śāṭhyaṃ dauṣṭhavaṃ asādhutā adharmmaḥ vyabhicāraḥ daurātmyaṃ daurjanyaṃ kusṛtiḥ f., nikāraḥ.
     --(Injury) apakāraḥ apakṛtaṃ apāyaḥ drohaḥ hiṃsā kṣatiḥ f.
     --(Misfortune, distress) apāyaḥ aśubhaṃ durgatiḥ f., daurgatyaṃ akuśalaṃ abhadraṃ ariṣṭaṃ aniṣṭaṃ ahitaṃ duḥkhaṃ duravasthā durdaśā vyasanaṃ utpātaḥ āpad f., vipad f., vipattiḥ f., aniṣṭapātaḥ anayaḥ kleśaḥ kaṣṭaṃ.

EVIL, adv. duṣṭhu; expressed by dur vi duṣṭa pāpa &c., prefixed; 'evil-intentioned,' duṣṭabuddhiḥ -ddhiḥ -ddhi durāśayaḥ -yā -yaṃ pāpāśayaḥ -yā -yaṃ; 'evil-affected,' viraktaḥ -ktā -ktaṃ ahitaḥ -tā -taṃ; 'evil-natured,' duṣprakṛtiḥ -tiḥ -ti; 'evil-fated,' daivopahataḥ -tā -taṃ upahatakaḥ -kā -kaṃ durdaivagrastaḥ -stā -staṃ; 'evil-favoured,' kurūpaḥ -pī -paṃ.

EVIL-DOER, s. pāpakārī m. (n) pāpakarttā m. (rttṛ) pāpakaraḥ pāpakṛt m., pāpakarmmā m. (n) asatkarmmā kukarmmā duṣkṛtī m. (n) kukarmmakārī m., mandacaritraḥ mandakārī m., durvṛttaḥ duṣṭacārī m. adharmmacārī m. (n) vyasanī m. (n).

EVIL-EYE, s. kudṛṣṭiḥ f., adṛṣṭiḥ f., durīṣaṇā krūradṛṣṭiḥ f.; 'evil-eyed,' krūradṛk m. f. n. (ś) asahṛk m. f. n. pāṣadṛṣṭiḥ -ṣṭiḥ -ṣṭi.

EVIL-MINDED, a. pāpamatiḥ -tiḥ -ti pāpabuddhiḥ -ddhiḥ -ddhi pāpacetanaḥ -nā -naṃ duṣṭacittaḥ -ttā -ttaṃ duṣṭabuddhiḥ -ddhiḥ -ddhi duṣṭamatiḥ -tiḥ -ti durātmā -tmā -tma (n) adharmmātmā &c., pāpātmā &c., pāpasvabhāvaḥ -vā -vaṃ duṣṭāntaḥkaraṇaḥ -ṇā -ṇaṃ durhṛdayaḥ -yā -yaṃ.

EVIL-SPEAKING, s. durālāpaḥ apavādaḥ vāgdoṣaḥ piśunavākyaṃ maukharyyaṃ.

To EVINCE, v. a. spaṣṭīkṛ vyaktīkṛ prakāś (c. 10. -kāśayati -yituṃ), sūc (c. 10. sūcayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), pradiś dṛś in caus. (darśayati -yituṃ) pramāṇīkṛ.

EVINCIBLE, a. sūcyaḥ -cyā -cyaṃ sādhyaḥ -dhyā -dhyaṃ nirddeśanīyaḥ -yā -yaṃ.

EVINCIBLY, adv. spaṣṭaṃ suspaṣṭaṃ suvyaktaṃ asaṃśayaṃ atra na sandehaḥ.

To EVISCERATE, v. a. nirantrīkṛ nirantra (nom. nirantrayati -yituṃ), nāḍīr vahiṣkṛ.

EVITABLE, a. pariharaṇīyaḥ -yā -yaṃ heyaḥ -yā -yaṃ varjjanīyaḥ -yā -yaṃ.

EVOCATION, s. (Calling upon) āhvānaṃ prahvāyaḥ anukarṣaṇaṃ.
     --(Ap-pealing) punarāhvānaṃ punarvicāraprārthanā anyaprāḍvivākasākṣād āhvānaṃ.

To EVOKE, v. a. āhve (c. 1. -hvayati -hvātuṃ), prahve anukṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(From one tribunal to another) anyavicāra-sabhāsākṣād āhve.

EVOLUTION, s. (Unfolding) vistāraḥ -raṇaṃ prasāraṇaṃ prakaṭīkaraṇaṃ vivāraḥ vivṛtiḥ f.
     --(In arithmetic) prādurbhāvaḥ.
     --(Series) śreṇī średhī.

To EVOLVE, v. a. vistṝ in caus. (-stārayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ) vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), apāvṛ vitan (c. 8. -tanoti -nituṃ), vitatīkṛ.

EVOLVED, p. p. vistāritaḥ -tā -taṃ prasāritaḥ -tā -taṃ vivṛtaḥ -tā -taṃ.

EVULSION, s. utpāṭanaṃ utkarṣaṇaṃ vikarṣaṇaṃ ulluñcanaṃ avaluñcanaṃ.

EWE, s. meṣī -ṣikā eḍakā uraṇī bheḍī avilā; 'ewe's milk,' avisoḍhaṃ avidūsaṃ avimarīsaṃ.

EWER, s. ghaṭī udakapātraṃ udapātraṃ kumbhaḥ puṭagrīvaḥ kamaṇḍaluḥ m.

To EXACERBATE, v. a. prakup in caus. (-kopayati -yituṃ) uttij in caus. (-tejayati -yituṃ) tīkṣṇīkṛ tigmataraṃ -rāṃ -raṃ kṛ tīvataraṃ -rāṃ -raṃ kṛ ugrataraṃ -rāṃ -raṃ kṛ.

EXACERBATION, s. prakopaḥ -paṇaṃ uttejanaṃ samuttejanaṃ ugratvaṃ kopajvalanaṃ kopavardhanaṃ rogavṛddhiḥ f.

EXACT, a. (Accurate, correct) yathārthaḥ -rthā -rthaṃ yāthārthikaḥ -kī -kaṃ samañjasaḥ -sā -saṃ añjasaḥ -sā -saṃ satyaḥ -tyā -tyaṃ ṛtaḥ -tā -taṃ tathyaḥ -thyā -thyaṃ yathātathaḥ -thā -thaṃ śuciḥ -ciḥ -ci śuddhaḥ -ddhā -ddhaṃ nirdoṣaḥ -ṣā -ṣaṃ doṣarahitaḥ -tā -taṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Careful) sayatnaḥ -tnā -tnaṃ avahitaḥ -tā -taṃ apramādī -dinī -di (n).
     --(Nice, precise) sūkṣmaḥ -kṣmā -kṣmaṃ.
     --(Not different) samānaḥ -nā -naṃ nirviśeṣaḥ -ṣā -ṣaṃ ananyaḥ -nyā -nyaṃ -nyat samasamānaḥ -nā -naṃ.
     --(Neither more nor less) nādhiko na ca nyūnaḥ; 'the exact state,' tāratamyaṃ; 'exact measurement,' sūkṣmamānaṃ.

To EXACT, v. a. (Compel to pay) in caus. (dāpayati -yituṃ) vihā in caus. (-hāpayati -yituṃ); 'exact tribute,' baliṃ or śulkam āhṛ in caus. (-hārayati -yituṃ) or avahṛ.
     --(Take forcibly) balāt or balena grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -dadāti -datte -dātuṃ).
     --(Demand) yāc (c. 1. yācati -cituṃ), prārth (c. 10. -arthayati -te -yituṃ).
     --(Enforce) kṛ in caus. (kārayati -yituṃ) with 2 acc.; 'exact punishment,' daṇḍaṃ praṇī (c. 1. -ṇayati -ṇetuṃ).

To EXACT, v. n. bādh (c. 1. bādhate -dhituṃ), bādhaṃ kṛ upadravaṃ kṛ upadhiṃ kṛ.

EXACTED, p. p. balādgṛhītaḥ -tā -taṃ avahāritaḥ -tā -taṃ āhāritaḥ -tā -taṃ ākāritaḥ -tā -taṃ vihāpitaḥ -tā -taṃ.

EXACTER, s. balātkārapūrvvaṃ parasvādāyī m. (n) or parasvagrāhakaḥ upadhikaḥ aupadhikaḥ bādhakaḥ āhārakaḥ avahārakaḥ hārakaḥ.

EXACTING, a. bādhakaḥ -kā -kaṃ vipralumpakaḥ -kā -kaṃ prārthakaḥ -kā -kaṃ.

EXACTION, s. balena grahaṇaṃ or ādānaṃ or haraṇaṃ bhartsanapūrvvaṃ prārthanaṃ or yācanā bādhaḥ -dhanaṃ upadravaḥ viplavaḥ upadhikaraṇaṃ parasvādānaṃ arkavrataṃ.

EXACTLY, adv. yathārthaṃ yathāvat samyak añjasā samañjasaṃ yathātathaṃ tathyaṃ satyaṃ ṛtaṃ sūkṣmatvena sūkṣmatayā; 'neither more nor less,' nādhikaṃ na ca nyūnaṃ; 'exactly so,' evameva tathaiva; 'exactly alike,' samasamānaḥ -nā -naṃ.

EXACTNESS, s. (Accuracy) yāthārthyaṃ yathārthatā samyaktvaṃ yāthātathyaṃ satyatā tathyaṃ sāmañjasyaṃ śuddhatā.
     --(Niceness, precision) sūkṣmatā saukṣmyaṃ.
     --(Carefulness) avahitatvaṃ apramādaḥ yatnaḥ āsthā.
     --(Regularity, method) pāripāṭyaṃ samatā anukramaṇaṃ kramānusāraḥ nyāyaḥ.

To EXAGGERATE, v. a. atyktyā or atiśayoktyā vṛdh (c. 10. vardhayati -yituṃ) or vistṝ in caus. (-stārayati -yituṃ) or adhikīkṛ, or upaci (c. 5. -cinoti -cetuṃ), atiśayena varṇ (c. 10. varṇayati -yituṃ), ativarṇanaṃ kṛ atyuktiṃ kṛ vāgvistāraṃ kṛ.

EXAGGERATED, p. p. vardhitaḥ -tā -taṃ adhikīkṛtaḥ -tā -taṃ vistāritaḥ -tā -taṃ upacitaḥ -tā -taṃ atyuktipūrvvaṃ varṇitaḥ -tā -taṃ or prapañcitaḥ -tā -taṃ.

EXAGGERATION, s. atyuktiḥ f., atiśayoktiḥ f., adhikaṃ vāgādhikyaṃ adhikī-karaṇaṃ vāgupacayaḥ vākyabāhulyaṃ citroktiḥ ativarṇanā atiprapañcaḥ.

To EXAGITATE, v. a. vikṣubh in caus. (-kṣobhayati -yituṃ). See AGITATE.

To EXALT, v. a. unnam in caus. -namayati -yituṃ), ucchri (c. 1. ucchrayati -yituṃ, rt. śri), samucchri uccīkṛ ūrddhvīkṛ unnī (c. 1. -nayati -netuṃ), unnatiṃ kṛ samunnatiṃ kṛ uddhṛ (c. 1. -harati -harttuṃ), adhiruh in caus. (-ropayati -yituṃ). See ELEVATE.

EXALTATION, s. unnatiḥ f., samunnatiḥ f., utkarṣaḥ utkṛṣṭatā autkarṣaṃ ucchrayaḥ samucchrayaḥ utsedhaḥ uddhatiḥ f., udayaḥ uccatā ūrddhvatvaṃ adhirohaḥ. See ELEVATION.

EXALTED, p. p. unnataḥ -tā -taṃ samunnataḥ -tā -taṃ ucchritaḥ -tā -taṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uddhataḥ -tā -taṃ udyataḥ -tā -taṃ adhiropitaḥ -tā -taṃ adhirūḍhaḥ -ḍhā -ḍhaṃ uddhṛtaḥ -tā -taṃ ābhyudayikaḥ -kī -kaṃ. See ELEVATED.

EXAMINATION, s. (Investigation) parīkṣā -kṣaṇaṃ nirūpaṇaṃ anusandhānaṃ vicāraḥ -raṇaṃ -ṇā jijñāsā anveṣaṇā -ṇaṃ anuyogaḥ samīkṣaṇaṃ saṃvīkṣaṇaṃ prasamīkṣā nirṇayaḥ carccā nirūpyatvaṃ vimarśaḥ niścayaḥ parīṣṭiḥ f., vivecanā śodhanaṃ.
     --(By question) praśnena parīkṣā praśnottarakrameṇa jijñāsā or parīkṣā.
     --(Inspection) nirīkṣaṇaṃ ālocanaṃ avekṣā -kṣaṇaṃ darśanaṃ sandarśanaṃ.
     --(Judicial) vicāraḥ vyavahāradarśanaṃ āhvāna-darśanaṃ; 'examination of a witness,' sākṣiparīkṣā.

To EXAMINE, v. a. (Investigate) parīkṣ (c. 1. -īkṣate -kṣituṃ), nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), jñā in des. (jijñāsate -situṃ) anviṣ (c. 4. -ipyati -eṣituṃ) or anveṣ (c. 1. -eṣate -ṣituṃ), anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), vicar in caus. (-cārayati -yituṃ) carc (c. 1. carcati -rcituṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), viniści vici abhinidhyai (c. 1. -dhyāyati -dhyātuṃ), mārg (c. 10. mārgayati -yituṃ).
     --(In-spect) nirīkṣ avekṣ samīkṣ vīkṣ abhivīkṣ dṛś (c. 1. paśyati draṣṭuṃ), anudṛś paridṛś sandṛś pratidṛś āloc (c. 10. -locayati -yituṃ), ālok (c. 10. -lokayati -yituṃ).
     --(Interrogate) anupracch (c. 6. -pṛcchati -praṣṭuṃ), paripracch samanupracch praśnena parīkṣ praśnottarakrameṇa parīkṣ or anuyuj.
     --(Judicially) vica r in caus. vicāraṃ kṛ; 'examine witnesses,' sākṣiṇaḥ parīkṣa.

[Page 242a]

EXAMINED, p. p. nirūpitaḥ -tā -taṃ parīkṣitaḥ -tā -taṃ nirīkṣitaḥ -tā -taṃ avekṣitaḥ -tā -taṃ jijñāsitaḥ -tā -taṃ vicāritaḥ -tā -taṃ anuyuktaḥ -ktā -ktaṃ carccitaḥ -tā -taṃ anveṣitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ ālocitaḥ -tā -taṃ.

EXAMINER, s. parīkṣakaḥ vicārakaḥ vicārakarttā m. (rttṛ) anusandhātā m. (tṛ) nirūpakaḥ anuyoktā m. (ktṛ) nirṇetā m. (tṛ) jijñāsākṛt.

EXAMPLE, s. (Pattern for imitation) pramāṇaṃ pramā ādarśaḥ pratirūpaṃ pratimā -mānaṃ; 'to follow an example,' anukṛ; 'following an example,' anukaraṇaṃ; 'whatever example he sets, the world follows,' yat pramāṇaṃ sa kurute lokas tad anuvarttate; 'men follow my example,' mama vartma manuṣyā anuvarttante or anugacchanti.
     --(Person fit for an example) pramāṇaṃ pramātā m. (tṛ).
     --(Instance serving for illustration) dṛṣṭāntaḥ nidarśanaṃ udāhāraḥ -haraṇaṃ upodghātaḥ; 'for example,' dṛṣṭāntarūpeṇa dṛṣṭāntakrameṇa yathā tathāhi.

EXANIMATE, a. nirjīvaḥ -vā -vaṃ ajīvaḥ -vā -vaṃ vicetanaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s) bhagnamanāḥ -nāḥ -naḥ (s) nirutsāhaḥ -hā -haṃ prāṇahīnaḥ -nā -naṃ.

To EXANIMATE, v. a. nirjīvīkṛ manobhaṅgaṃ kṛ tejo hṛ (c. 1. harati harttuṃ).

EXANIMATION, s. prāṇahatyā manobhaṅgaḥ utsāhabhaṅgaḥ tejoharaṇaṃ.

To EXASPERATE, v. a. kup in caus. (kopayati -yituṃ) prakup saṅkup kopaṃ or krodhaṃ jan (c. 10. janayati -yituṃ), krudh in caus. (krodhayati -yituṃ).

EXASPERATED, p. p. prakopitaḥ -tā -taṃ prakupitaḥ -tā -taṃ upajātakopaḥ -pā -paṃ jātakrodhaḥ -dhā -dhaṃ saṃrabdhaḥ -bdhā -bdhaṃ jātāmarṣaḥ -rṣā -rṣaṃ iddhamanyuḥ -nyuḥ -nyu.

EXASPERATION, s. prakopaḥ -paṇaṃ krodhakaraṇaṃ kopakaraṇaṃ saṃrambhaḥ.

To EXAUCTORATE, v. a. padāt or adhikārād bhraṃś (c. 10. bhraṃśayati -yituṃ). See DISMISS.

To EXCAVATE, v. a. khan (c. 1. khanati -te -nituṃ), utkhan nikhan abhikhan protkhan khanitreṇa bhūmiṃ bhid (c. 7. bhinatti bhettuṃ) or dṝ in caus. (dārayati -yituṃ) or bhūmau garttaṃ or vivaraṃ kṛ śuṣirīkṛ śūnyīkṛ.

EXCAVATED, p. p. nikhātaḥ -tā -taṃ utkhātaḥ -tā -taṃ khātaḥ -tā -taṃ khanitaḥ -tā -taṃ śuṣirīkṛtaḥ -tā -taṃ śūnyīkṛtaḥ -tā -taṃ puṭitaḥ -tā -taṃ.

EXCAVATION, s. (Act of digging out) khananaṃ utkhananaṃ.
     --(A cavity) khātaṃ garttaḥ randhraṃ kuharaṃ avaṭaḥ -ṭiḥ m., vilaṃ śuṣiraṃ.

EXCAVATOR, s. khanakaḥ khanitā m. (tṛ) ākhanikaḥ khātakaḥ.

To EXCECATE, v. a. andhīkṛ timirīkṛ timira (nom. timirayati -yituṃ).

To EXCEED, v. a. and n. atikram (c. 1. -krāmati -kramituṃ), atibhū (c. 1. -bhavati -vituṃ), abhibhū atī (c. 2. atyeti -tuṃ rt. i), atiśī (c. 2. -śete -śayituṃ), adhiśī aticar (c. 1. -carati -rituṃ), atigam (c. 1. -gacchati -gantuṃ), atiric in pass. (-ricyate), with abl. c. atiriktaḥ -ktā -ktaṃ bhū adhikībhū laṅgh (c. 10. laṅghayati -yituṃ), vyatyas (c. 2. vyatiste).

EXCEEDED, p. p. atikrāntaḥ -ntā -ntaṃ utkrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ atyayitaḥ -tā -taṃ atiśāyitaḥ -tā -taṃ laṅghitaḥ -tā -taṃ.

EXCEEDING, a. (Surpassing) atikrāmakaḥ -kā -kaṃ aticaraḥ -rā -raṃ atigaḥ -gā -gaṃ atirekī -kiṇī -ki (n) atiśayī -yinī -yi (n) atiriktaḥ -ktā -ktaṃ adhikaḥ -kā -kaṃ -kataraḥ -rā -raṃ samadhikaḥ -kā -kaṃ -kataraḥ -rā -raṃ abhyadhikaḥ -kā -kaṃ.
     --(In a great degree, very) atyantaḥ -ntā -ntaṃ ati or su or atiśaya prefixed, bhūriḥ -riḥ -ri gāḍhaḥ -ḍhā -ḍhaṃ vāḍhaḥ -ḍhā -ḍhaṃ paramaḥ -mā -maṃ paraḥ -rā -raṃ atimitaḥ -tā -taṃ aparimitaḥ -tā -taṃ puruḥ -ruḥ -ru; 'exceeding large,' atimahān -hatī -hat (t) sumahān &c.; 'exceeding bounds,' atimaryyādaḥ -dā -daṃ atibhūmiḥ -miḥ -mi; 'exceeding human power,' atimānuṣaḥ -ṣā -ṣaṃ janātigaḥ -gā -gaṃ; 'exceed-ing orders,' ullaṅghitaśāsanaḥ -nā -naṃ.

EXCEEDINGLY, adv. ati or su or atiśaya prefixed, atiśayaṃ -yena sātiśayaṃ bhṛśaṃ atyantaṃ nirbharaṃ atyarthaṃ atīva nitāntaṃ paraṃ gāḍhaṃ vāḍhaṃ pragāḍhaṃ ekāntatas atitarāṃ sutarāṃ atimātraṃ adhikaṃ nikāmaṃ sumahat.

To EXCEL, v. a. and n. viśiṣ in pass. (-śiṣyate), with abl. c., atiric in pass. (-ricyate), with abl. c., atiśī (c. 2. -śete -śayituṃ), atikram (c. 1. -krāmati -kramituṃ), atī (c. 2. anyeti -tuṃ rt. i), aticar (c. 1. -carati -rituṃ), atigam (c. 1. -gacchati -gantuṃ), atibhū abhibhū ji (c. 1. jayati jetuṃ), viji parāji praśaṃs in pass. (-śasyate); 'one whose eyes excel the lotus,' adhikṣipadabjanetraḥ -trī.

EXCELLED, p. p. atītaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ atiśāyitaḥ -tā -taṃ.

EXCELLENCE, EXCELLENCY, s. (State of excelling or possessing good qualities) viśiṣṭatā vaiśiṣṭyaṃ śreṣṭhatā -tvaṃ utkṛṣṭatā utkarṣaḥ autkarṣyaṃ prakarṣaḥ prakṛṣṭatvaṃ prāśastyaṃ praśastiḥ f., uttamatā guṇavaiśeṣyaṃ guṇotkarṣaḥ guṇaprakarṣaḥ guṇitā guṇatā guṇavattā -ttvaṃ sāratvaṃ kauśalaṃ sauṣṭhavaṃ sāratvaṃ matallikā macarcikā udghaḥ tallajaḥ prakāṇḍaḥ -ṇḍaṃ.
     --(Any valuable quality) guṇaḥ utkṛṣṭaguṇaḥ parabhāgaḥ; 'your excellency,' āryya.

EXCELLENT, a. viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ uttamaḥ -mā -maṃ anuttamaḥ -mā -maṃ praśastaḥ -stā -staṃ praśasyaḥ -syā -syaṃ śastaḥ -stā -staṃ śasyaḥ -syā -syaṃ śreyān -yasī -yaḥ (s) sattamaḥ -mā -maṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ paramaḥ -mā -maṃ agriyaḥ -yā -yaṃ agraḥ -grā -graṃ paraḥ -rā -raṃ varaḥ -rā -raṃ pravaraḥ -rā -raṃ vareṇyaḥ -ṇyā -ṇyaṃ pravarhaḥ -rhā -rhaṃ puṣkalaḥ -lā -laṃ atiśobhanaḥ -nā -naṃ sāravān -vatī -vat (t) aryyaḥ -ryyā -ryyaṃ bhaṭṭārakaḥ -kā -kaṃ apīvyaḥ -vyā -vyaṃ.
     --(Having excellent qualities) guṇī -ṇinī -ṇi (n) guṇavān -vatī -vat (t) guṇātkṛṣṭaḥ -ṣṭā -ṣṭaṃ guṇopetaḥ -tā -taṃ guṇamayaḥ -yī -yaṃ guṇavattamaḥ -mā -maṃ adhiguṇaḥ -ṇā -ṇaṃ; 'having numberless good qualities,' aparimitaguṇagaṇaḥ -ṇā -ṇaṃ. Excellent may be expressed by ṛṣabhaḥ or puṅgavaḥ or vyāghraḥ or siṃhaḥ or śārdūlaḥ or indraḥ or prakāṇḍaḥ in comp.; as, 'an excellent or eminent man,' puruṣarṣabhaḥ puruṣavyāghraḥ narapuṅgavaḥ &c.; 'an excellent woman,' uttamā varārohā varavarṇinī mattakāśinī kumārītallajaḥ.

EXCELLENTLY, adv. uttamaṃ anuttamaṃ praśastaṃ śreṣṭhaṃ su suṣṭhu bhadraṃ.

To EXCEPT, v. a. vṛj (c. 10. varjjayati -yituṃ), apās (c. 4. -asyati -asituṃ), paryyudas vyudas apahā (c. 3. -jahāti -hātuṃ), vihā tyaj (c. 1. tyajati tyaktuṃ), muc (c. 6. muñcati moktuṃ), upasaṃhṛ (c. 1. -harati -harttuṃ).

EXCEPT, prep. varjjayitvā apāsya apahāya bhuktā all with acc. c., vinā with inst. or acc. c., ṛte with abl. or acc. c., antareṇa antarā vyatirekeṇa vyatiriktaṃ varjjaṃ anyatra pṛthak.
     --(Unless) yadi na. Sometimes expressed by the loc. absolute; as, 'ex-cept ye eat flesh,' āmiṣe na bhukte or by the indecl. part.; as, 'except ye see,' na dṛṣṭvā.

EXCEPTED, p. p. varjjitaḥ -tā -taṃ paryyudastaḥ -stā -staṃ vinirmuktaḥ -ktā -ktaṃ vyatiriktaḥ -ktā -ktaṃ upasaṃhṛtaḥ -tā -taṃ vyāvṛttaḥ -ttā -ttaṃ vyāvṛtaḥ -tā -taṃ apāstaḥ -stā -staṃ.
     --(In grammar) nipātitaḥ -tā -taṃ vidhisaṅkocitaḥ -tā -taṃ.

EXCEPTING, part. varjjayitvā apāsya muktvā apahāya hitvā tyaktvā.

[Page 243a]

EXCEPTION, s. (Act of excepting) varjjaḥ -rjjanaṃ aṣāsanaṃ paryyudāsaḥ vyudāsaḥ apahāniḥ f., vinirmokaḥ parihāraḥ -haraṇaṃ vyatirekaḥ vyāvṛtiḥ f., apavādaḥ niṣedhaḥ.
     --(In grammar) nipātanaṃ grahaṇaṃ vipakṣaḥ vidhi-saṅkocaḥ vidhibhañjakaḥ.
     --(That which is to be excepted) varjjanīyaṃ varjyaṃ.
     --(Objection) bādhaḥ -dhā apavādaḥ udgrāhaḥ.

EXCEPTIONABLE, a. bādhyaḥ -dhyā -dhyaṃ pariharaṇīyaḥ -yā -yaṃ parihāryyaḥ -ryyā -ryyaṃ varjyaḥ -rjyā -rjyaṃ varjjanīyaḥ -yā -yaṃ apraśastaḥ -stā -staṃ.

EXCERPTED, p. p. uddhṛtaḥ -tā -taṃ nirhṛtaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ.

EXCERPTION, s. uddhāraḥ nirhāraḥ vyavasthitiḥ f., cūrṇiḥ m., cūrṇikaraṇaṃ.

EXCESS, s. adhikatā ādhikyaṃ ātirekyaṃ ātiśayyaṃ udrekaḥ upacayaḥ atiriktatā utsekaḥ bhṛśatā bhārśyaṃ bhaśimā m. (n) utkarṣaḥ gāḍhatā ātyantikatā samabhihāraḥ ekāntatvaṃ aparimitatvaṃ bāhulyaṃ prācuryyaṃ.
     --(Transgression of due limits) maryyādātikramaḥ amaryyādā atikramaḥ atyācāraḥ atyayaḥ.
     --(Intemperance in eating, &c.) āhārādiviṣaye asaṃyamaḥ.

EXCESSIVE, a. ati or atiśaya or su prefixed, atyantaḥ -ntā -ntaṃ gāḍhaḥ -ḍhā -ḍhaṃ bhūriḥ -riḥ -ri adhikaḥ -kā -kaṃ atimātraḥ -trā -traṃ aparimitaḥ -tā -taṃ amitaḥ -tā -taṃ atimitaḥ -tā -taṃ nitāntaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ pragāḍhaḥ -ḍhā -ḍhaṃ udgāḍhaḥ -ḍhā -ḍhaṃ udriktaḥ -ktā -ktaṃ atimaryyādaḥ -dā -daṃ ekāntaḥ -ntā -ntaṃ bhṛśaḥ -śā -śaṃ subhṛśaḥ -śā -śaṃ nirbharaḥ -rā -raṃ bharaḥ -rā -raṃ utkaṭaḥ -ṭā -ṭaṃ atiśayī -yinī -yi (n) atiśāyanaḥ -nā -naṃ atiriktaḥ -ktā -ktaṃ paramaḥ -mā -maṃ paraḥ -rā -raṃ; 'excessive heat,' atidāhaḥ gurutāpaḥ; 'excessive speaking,' atiśayoktiḥ f.; 'excessive sleep,' sunidrā nirbharanidrā; 'excessive rain,' bhūrivṛṣṭiḥ f.; 'excessive pain,' tīvravedanā.

EXCESSIVELY, adv. bhṛśaṃ subhṛśaṃ nirbharaṃ atyantaṃ atiśayaṃ -yena sātiśayaṃ gāḍhaṃ pragāḍhaṃ udgāḍhaṃ nitāntaṃ atimātraṃ ekāntatas atyarthaṃ nirdayaṃ atimaryyādaṃ atitarāṃ sutarāṃ tīvraṃ balavat ativelaṃ. Often expressed by ati or su or atiśaya prefixed; as, 'exces-sively sharp,' atitīkṣṇaḥ -kṣṇā -kṣṇaṃ.

To EXCHANGE, v. a. parivṛt in caus. (-varttayati -yituṃ) nime (c. 1. -mayate -mātuṃ), vinime vime, all with acc. and inst. c., pratidā parivarttaṃ kṛ vinimayaṃ kṛ vyatihṛ (c. 1. -harati -harttuṃ), pratipaṇ (c. 10. -paṇayati -yituṃ). 'To exchange' may be expressed by the phrase 'having given one thing to take another,' anyad dattvā anyad ādā, or anyat tyaktvā anyad grah (c. 9. gṛhlāti grahītuṃ); 'he exchanges beans for sesamum seeds,' tilair māśān parivarttayati or tilebhyaḥ prati māṣān dadāti; 'liquids to be ex-changed for liquids,' rasā rasair nimātavyāḥ; 'not to be ex-changed,' aparivarttanīyaḥ -yā -yaṃ apratipaṇyaḥ -ṇyā -ṇyaṃ.

EXCHANGE, s. parivarttaḥ -rttanaṃ parivṛttiḥ f., parīvarttaḥ vinimayaḥ vimayaḥ nimayaḥ nimeyaḥ naimeyaḥ vaimeyaḥ pratidānaṃ paridānaṃ parāvarttaḥ parāvṛttiḥ f., vyatihāraḥ vyatīhāraḥ nimayā.
     --(Barter) bhāṇḍavinimayaḥ.
     --(Place where merchants meet) śreṣṭhicatvaraṃ baṇiksamāgamacatvaraṃ; 'exchange of civilities,' pratipūjanaṃ; 'exchange of favours,' parasparopakāraḥ; 'exchange of blows,' anyonyaghātaḥ vyatihāraḥ; 'in exchange for,' prati vinimayena; 'in exchange for one's life,' svaprāṇavinimayena.

EXCHANGEABLE, a. parivarttanīyaḥ -yā -yaṃ nimātavyaḥ -vyā -vyaṃ pratipaṇyaḥ -ṇyā -ṇyaṃ.

EXCHANGED, p. p. parivarttitaḥ -tā -taṃ parivṛttaḥ -ttā -ttaṃ parāvṛttaḥ -ttā -ttaṃ.

[Page 243b]

EXCHANGER, s. parivarttakaḥ parivarttanakṛt vinimayakarttā m. (rttṛ) vimaya-kārī m. (n).

EXCHEQUER, s. (Treasury) rājakoṣaḥ rājadhanāgāraḥ rājadhanagṛhaṃ. rājasvakoṣaḥ; 'chancellor of the exchequer,' koṣādhyakṣaḥ koṣā dhīśaḥ kośādhīśaḥ rājadhanādhikārī m. (n) rājasvapālakaḥ gañjādhipaḥ
     --(Court). See CHANCERY.

EXCISABLE, a. (article) śulkasthānaṃ karasthānaṃ.

EXCISE, s. svadeśanirmmitadravyāṇāṃ rājagrahyabhāgaḥ or rājadeyo bhāgaḥ śulkaḥ -lkaṃ karaḥ svaviṣayanirmmitadravyeṣu rājanirūpitaḥ karaḥ.

To EXCISE, v. a. svadeśanirmmitadravyāṇāṃ or -dravyeṣu rājagrahaṇīyaṃ bhāgaṃ nirūp (c. 10. -rūpayati -yituṃ) or rājadeyabhāgaṃ nirūp karaṃ or śulkaṃ nirūp or sthā in caus. (sthāpayati -yituṃ).

EXCISEMAN, s. svadeśanirmmitadravyāṇāṃ rājagrāhyabhāganirūpakaḥ śulkādhyakṣaḥ karādhyakṣaḥ karanirūpakaḥ karagrāhī m. (n) karagrahaḥ.

EXCISION, s. ucchedaḥ ucchittiḥ f., utkarttanaṃ karttanaṃ vicchedaḥ vicchittiḥ f., utpāṭanaṃ uddharaṇaṃ vināśaḥ.

EXCITABILITY, s. uttejanīyatā uddīpanīyatā uttejanakṣamatā uttāpanīyatā prakopaṇīyatā śīghrakopitvaṃ.

EXCITABLE, a. uttejanīyaḥ -yā -yaṃ uttāpanīyaḥ -yā -yaṃ uddīpanīyaḥ -yā -yaṃ pravarttanīyaḥ -yā -yaṃ prakopaṇīyaḥ -yā -yaṃ śīghrakopī -piṇī -pi (n) cittavegī -ginī -gi (n).

EXCITANT, s. rucakaṃ prarocanaṃ dīpakaṃ tejanaṃ tejovardhanaṃ.

EXCITATION, s. uttejanaṃ samuttejanaṃ uttāpaḥ -panaṃ uddīpanaṃ dīpanaṃ prarocanaṃ protsāhaḥ -hanaṃ.

To EXCITE, v. a. uttij in caus. (-tejayati -yituṃ) samuttij uttap in caus. (-tāpayati -yituṃ) uddīp (c. 10. -dīpayati -yituṃ), dīp utthā in caus. (-thāpayati -yituṃ, rt. sthā), vyutthā udyuj in caus. (-yojayati -yituṃ) utsah in caus. (-sāhayati -yituṃ) protsah praruc in caus. (-rocayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) cuda (c. 10. codayati -yituṃ), pracud mañcud paricud sandhukṣ (c. 10. -dhukṣa-yati -yituṃ), uddhan (c. 2. -hanti -ntuṃ).
     --(Create, cause) jan (c. 10. janayati -yituṃ), utpada (c. 10. -pādayati -yituṃ); 'to excite divisions,' bhedaṃ jan.

EXCITED, p. p. uttejitaḥ -tā -taṃ tejitaḥ -tā -taṃ samuttejitaḥ -tā -taṃ uttāpitaḥ -tā -taṃ uttaptaḥ -ptā -ptaṃ uddīptaḥ -ptā -ptaṃ udyuktaḥ -ktā -ktaṃ pravarttitaḥ -tā -taṃ utthāpitaḥ -tā -taṃ uddhataḥ -tā -taṃ vinirvṛttaḥ -ttā -ttaṃ coditaḥ -tā -taṃ udgurṇaḥ -rṇā -rṇaṃ kṛtodyamaḥ -mā -maṃ saṃrabdhaḥ -bdhā -bdhaṃ ujjṛmbhitaḥ -tā -taṃ.
     --(Caused) janitaḥ -tā -taṃ jātaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ.
     --(Under emotion) cittavegavān -vatī -vat (t) anyathā-vṛttiḥ -ttiḥ -tti gataśāntiḥ -ntiḥ -nti gatadhṛtiḥ -tiḥ -ti.

EXCITEMENT, s. uttāpaḥ uttaptatā uttejanaṃ uddīpaḥ -panaṃ uddīptiḥ f., dīpanaṃ prarocanaṃ utthāpanaṃ protsāhaḥ -hanaṃ pravarttaḥ -rttanaṃ pravṛttiḥ f., abhitāpaḥ unmadaḥ uddhatiḥ f., udyogaḥ saṃrambhaḥ.
     --(Emotion) cittavegaḥ utkampaḥ. cittottāpaḥ.

EXCITER, s. uttāpakaḥ uddīpakaḥ dīpakaḥ utthāpakaḥ uttejakaḥ protsāhakaḥ pravarttakaḥ.

EXCITING, a. uddīpakaḥ -kā -kaṃ cittottāpakārī -riṇī -ri (n).

To EXCLAIM, v. n. utkruś (c. 1. -krośati -kroṣṭuṃ), vikruś prakruś uccaiḥsvareṇa ghup in caus. (ghoṣayati -yituṃ) udghuṣ vighuṣ uccaiḥ or prakāśaṃ vad (c. 1. vadati -dituṃ) or bhāṣ (c. 1. bhāṣate -ṣituṃ), uccaiḥsvaraṃ kṛ uccairghuṣṭaṃ kṛ uccabhāṣaṇaṃ kṛ uccavākyam urdār (c. 10. -īrayati -yituṃ), prakṣviḍ (c. 1. -kṣveḍati -ḍituṃ).

EXCLAIMED, p. p. utkruṣṭaḥ -ṣṭā -ṣṭaṃ vikruṣṭaḥ -ṣṭā -ṣṭaṃ udghuṣṭaḥ -ṣṭā -ṣṭaṃ.

EXCLAMATION, s. utkrośaḥ utkruṣṭaṃ ghoṣaṇaṃ -ṇā udghoṣaṇaṃ udgāraḥ uccairghuṣṭaṃ udghuṣṭaṃ uccabhāṣaṇaṃ uccaiḥsvaraḥ rāsaḥ prakṣaveḍanaṃ cītkāraḥ.

EXCLAMATORY, a. utkrośakaḥ -kā -kaṃ udghoṣaṇaḥ -ṇā -ṇaṃ vikrośanaḥ -nā -naṃ.

To EXCLUDE, v. a. (Thrust out) vahiḥkṛ vahiṣkṛ nirākṛ apākṛ niḥsṛ in caus. (-sārayati -yituṃ) apasṛ niras (c. 4. -asyati -asituṃ), apās apānud (c. 6. -nudati -nottuṃ), niṣkas in caus. (-kāsayati -yituṃ).
     --(Debar) bādh (c. 1. bādhate -dhituṃ), niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), vṛ in caus. (vārayati -yituṃ) nirudh (c. 7. -ruṇaddhi -roddhuṃ), virudh avarudh.
     --(Except, not include) vṛj (c. 10. varjjayati -yituṃ), apās paryyudas vyudas upasaṃhṛ upasaṃharaṇaṃ kṛ na parigrah (c. 9. -gṛhlāti -grahītuṃ); 'is excluded,' parihīyate.

EXCLUDED, p. p. vahiṣkṛtaḥ -tā -taṃ vahiḥkṛtaḥ -tā -taṃ nirākṛtaḥ -tā -taṃ nirastaḥ -stā -staṃ udastaḥ -stā -staṃ apāstaḥ -stā -staṃ niḥsāritaḥ -tā -taṃ niṣiddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ nivāritaḥ -tā -taṃ vihīnaḥ -nā -naṃ parihīṇaḥ -ṇā -ṇaṃ.
     --(Excepted) varjjitaḥ -tā -taṃ paryyudastaḥ -stā -staṃ vyatiriktaḥ -ktā -ktaṃ upasaṃhṛtaḥ -tā -taṃ vyāvṛttaḥ -ttā -ttaṃ vyāvṛttaḥ -tā -taṃ; 'excluded from society,' apāṃktaḥ -ktā -ktaṃ.

EXCLUSION, s. vahiṣkaraṇaṃ vahiḥkaraṇaṃ nirākaraṇaṃ nirāsaḥ nirasanaṃ apāsanaṃ apasāraṇaṃ niḥsāraṇaṃ niṣkāsanaṃ niṣedhaḥ pratiṣedhaḥ nivāraṇaṃ vāraṇaṃ avarodhanaṃ nirodhaḥ virodhaḥ viruddhatvaṃ vahirbhāvaḥ.
     --(Excep-tion) varjjanaṃ paryyudāsaḥ vyudāsaḥ upasaṃhāraḥ -haraṇaṃ vyāvṛtiḥ f., vyatirekaḥ.

EXCLUSIVE, a. (Debarring) nivārakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ niṣedhakaḥ -kā -kaṃ.
     --(Possessed to the exclusion of others) asāmānyena bhuktaḥ -ktā -ktaṃ pṛthagbhuktaḥ -ktā -ktaṃ anyavyatirekeṇa bhuktaḥ -ktā -ktaṃ ananyaḥ -nyā -nyaṃ -nyat kevalaḥ -lā -laṃ.
     --(In logic) vaiśeṣikaḥ -kī -kaṃ.
     --(Not including, not taking into the account) varjjayitvā apāsya apahāya hitvā aparigaṇya; or expressed by rahitaḥ -tā -taṃ hīnaḥ -nā -naṃ in comp.

EXCLUSIVELY, adv. (To the exclusion of others, apart) asāmānyena asādhāraṇyena pṛthak ekāntatas ekānte anyavyatirekeṇa kevalaṃ vijane.
     --(Without including) varjjayitvā apāsya aparigaṇya.

EXCLUSIVENESS, s. kaivalyaṃ kevalatvaṃ ananyatā asāmānyena paribhogaḥ.

To EXCOGITATE, v. a. pracint (c. 10. -cintayati -yituṃ), paricint vicint manasā kḷp (c. 10. kalpayati -yituṃ), parikḷp.

EXCOGITATED, p. p. pracintitaḥ -tā -taṃ manaḥkalpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ.

EXCOGITATION, s. upāyacintanaṃ paricintā manasā parikalpanaṃ.

To EXCOMMUNICATE, v. a. khrīṣṭīyasamājād vahiṣkṛ or nirākṛ or niras (c. 4. -asyati -asituṃ), khrīṣṭīyadharmmādhikārād bhraṃś (c. 10. bhraṃśayati -yituṃ) or cyu in caus. (vyāvayati -yituṃ) apāṃktīkṛ apātrīkṛ.

EXCOMMUNICATED, p. p. khrīṣṭīyasamājād vahiṣkṛtaḥ -tā -taṃ or nirākṛtaḥ -tā -taṃ apāṃktaḥ -ktā -ktaṃ apātrīkṛtaḥ -tā -taṃ.

EXCOMMUNICATION, s. khrīṣṭīyasamājād vahiṣkaraṇaṃ or nirākaraṇaṃ or nirasanaṃ apāṃktīkaraṇaṃ apātrīkaraṇaṃ; 'by edict,' apāṃktapatraṃ.

To EXCORIATE, v. a. tvakchedaṃ kṛ tvagbhedaṃ kṛ carmmakṣataṃ kṛ tvagullekhanaṃ kṛ carmma likh (c. 6. likhati lekhituṃ) or ullikh or dṝ in caus. (dāra-yati -yituṃ) or vidṝ tvaca (nom. tvacayati -yituṃ), carmma ghṛṣ (c. 1. gharṣati -rṣituṃ) or nirghṛdh nistvacīkṛ.

EXCORIATED, p. p. kṣatacarmmā -rmmā -rmma (n) ullikhitacarmmā &c., vidā- ritatvak m. f. n., niścarmmā &c., ghārṣitacarmmā &c., nistvacaḥ -cā -caṃ.

EXCORIATION, s. tvakkṣatiḥ f., carmmakṣatiḥ f., tvakparikṣatiḥ f., carmmalikhanaṃ tvakchedaḥ tvagbhedaḥ tvagullikhanaṃ tvagdāraṇaṃ carmmadāraṇaṃ carmmanirgharṣaṇaṃ.

EXCORTICATION, s. nistvacīkaraṇaṃ nirvalkalīkaraṇaṃ tvakparipuṭanaṃ.

EXCREMENT, s. śakṛt n., purīṣaṃ uccāraḥ uccaritaṃ amedhyaṃ malaṃ śarīramalaṃ viṣṭhā viṣṭā viṭ f., (ṣ) gūthaḥ -thaṃ śārīraṃ śamalaṃ avaskaraḥ apaskaraḥ varccaskaḥ -skaṃ kalkaṃ hannaṃ dūryyaṃ pūtikaṃ śodhanaṃ kiṭṭaṃ; 'excrement and urine,' viṇmūtraṃ; 'to void excrement,' purīṣotsargaṃ kṛ viṇmūtrotsargaṃ kṛ gu (c. 6. guvati -vituṃ).

EXCREMENTAL, a. uccaritaḥ -tā -taṃ utsarjitaḥ -tā -taṃ hannaḥ -nnā -nnaṃ.

EXCREMENTITIOUS, a. malī -linī -li (n) purīṣamayaḥ yī -yaṃ viṇmayaḥ -yī -yaṃ.

EXCRESCENCE, s. gaṇḍaḥ -ṇḍakā sphoṭaḥ -ṭakaḥ arbbudaḥ ābhogaḥ; 'fleshy excrescence,' adhimāṃsaṃ; 'on the tongue,' adhijihvaḥ; 'on the bone,' athyasthi n.

To EXCRETE, v. a. utsṛj (c. 6. -sṛjati -sraṣṭuṃ), bhūtrapurīṣotsargaṃ kṛ uccar (c. 1. -carati -rituṃ), gu (c. 6. guvati -vituṃ), had (c. 1. hadate hattuṃ).

EXCRETED, p. p. uccaritaḥ -tā -taṃ hannaḥ -nnā -nnaṃ gūnaḥ -nā -naṃ.

EXCRETION, s. (Act of excreting) utsargaḥ utsarjanaṃ uccaraṇaṃ.
     --(That which is excreted) uccāraḥ uccaritaṃ malaṃ. See EXCREMENT.

EXCRETIVE, EXCRETORY, a. utsargakārī -riṇī -ri (n) uccārakaḥ -kā -kaṃ malavahiṣkārakaḥ -kā -kaṃ malarecakaḥ -kā -kaṃ.

To EXCRUCIATE, v. a. vyath (c. 10. vyathayati -yituṃ), tap in caus. (tāpayati -yituṃ) santap paritap yat in caus. (yātayati -yituṃ) kṛṣ in caus. (karṣayati -yituṃ) tigmayātanāṃ dā or kṛ.

EXCRUCIATED, p. p. vyathitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ karṣitaḥ -tā -taṃ.

EXCRUCIATING, a. vyathakaḥ -kā -kaṃ vyathākaraḥ -rī -raṃ udvejanakaraḥ -rī -raṃ santāpakaḥ -kā -kaṃ tigmayātanākārī -riṇī -ri (n) aruntudaḥ -dā -daṃ pramāthī -thinī -thi (n).

EXCRUCIATION, s. tigmayātanā tīvravedanā yātanā vyathā -thanaṃ.

To EXCULPATE, v. a. doṣāt or aparādhāt śudh in caus. (śodhayati -yituṃ) or viśudh or pariśudh or muc (c. 6. muñcati moktuṃ), nirdoṣīkṛ niraparādhīkṛ anaparādhinaṃ -dhinīṃ -dhi kṛ.

EXCULPATED, p. p. doṣamuktaḥ -ktā -ktaṃ viśodhitaḥ -tā -taṃ viśuddhaḥ -ddhā -ddhaṃ nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ vigatadoṣaḥ -ṣā -ṣaṃ gatakalaṅkaḥ -ṅkā -ṅkaṃ.

EXCULPATION, s. viśodhanaṃ viśuddhiḥ f., pariśodhaḥ -dhanaṃ doṣamuktiḥ f., doṣamocanaṃ nirdovīkaraṇaṃ niraparādhīkaraṇaṃ doṣaprakṣālanaṃ doṣamārjanaṃ,

EXCULPATORY, a. śodhakaḥ -kā -kaṃ śodhanaḥ -nā -naṃ viśodhakaḥ -kā -kaṃ viśodhanaḥ -nā -naṃ pariśodhanaḥ -nā -naṃ doṣamocakaḥ -kā -kaṃ nirdoṣa-kārī -riṇī -ri (n).

EXCURSION, s. (Ramble) bhramaṇaṃ paribhramaḥ -maṇaṃ vihāraḥ viharaṇaṃ.
     --(Deviation) utkramaḥ vicalanaṃ vyabhicāraḥ bhrāntiḥ f., pathatyāgaḥ pathabhraṃśaḥ pathollaṅghanaṃ pathātikramaḥ.

EXCURSIVE, a. bhramī -miṇī -mi (n) bhramaṇakārī -riṇī -ri (n) utkrānta-maryyādaḥ -dā -daṃ vyabhicārī -riṇī -ri (n). vihārī -riṇī -ri (n) tyaktamārgaḥ -rgā -rgaṃ.

EXCUSABLE, a. kṣamaṇīyaḥ -yā -yaṃ kṣantavyaḥ -vyā -vyaṃ kṣamārhaḥ -rhā -rhaṃ mraṣṭavyaḥ -vyā -vyaṃ śodhanīyaḥ -yā -yaṃ mārjanīyaḥ -yā -yaṃ mocanīyaḥ -yā -yaṃ sahanīyaḥ -yā -yaṃ.

To EXCUSE, v. a. (Pardon) kṣap (c. 1. kṣamate -ti kṣantuṃ), saṃkṣam mṛṣ (c. 4. mṛṣpati marṣituṃ mraṣṭuṃ, c. 10. marṣayati -yituṃ).
     --(Free from fault) doṣāt or aparādhāt śudh (c. 10. śodhayati -yituṃ) or viśudh or pariśudh or muc (c. 6. muñcati moktuṃ), nirdopīkṛ.
     --(Extenuate a fault or crime) doṣaṃ or pāpaṃ kṣam or chad (c. 10. chādayati -yituṃ) or āchad or mṛj (c. 2. mārṣṭi -rṣṭuṃ), doṣakṣālanaṃ kṛ.
     --(Remit) avasṛj (c. 6. -sṛjati -sraṣṭuṃ), muc vimuc.
     --(Excuse one's self) uttaraṃ kṛ or dā apadeśaṃ kṛ vyapadeśaṃ kṛ chadma kṛ ātmadoṣaṃ chad ātmānaṃ śudh ātmadoṣamārjanaṃ kṛ chalaṃ kṛ apadiś (c. 6. -diśati -deṣṭuṃ), vyapadiś; 'excuse me,' prasīdatu bhavān.

EXCUSE, s. uttaraṃ uttaradānaṃ apadeśaḥ vyapadeśaḥ chadma n. (n) doṣachādanaṃ pāpācchādanaṃ ācchādanaṃ śuddhiḥ f., viśuddhiḥ f., śodhanaṃ pāpaśodhanaṃ nimittaṃ doṣamārjanā doṣakṣālanaṃ doṣaprakṣālanaṃ anunayaḥ upadeśaḥ pratyavaskandaḥ kaitavaṃ chalaṃ kṣamāprārthanaṃ.

EXCUSED, p. p. kṣāntaḥ -ntā -ntaṃ muktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ.

EXCUSELESS, a. niruttaraḥ -rā -raṃ akṣamaṇīyaḥ -yā -yaṃ akṣamārhaḥ -rhā -rhaṃ.

EXCUSER, s. (One who pleads for another) parārtham uttaravādī m. (n) pakṣapātī m. (n) chadmakārī m. (n).
     --(One who forgives) kṣantā m. (ntṛ).

EXECRABLE, a. garhaṇīyaḥ -yā -yaṃ garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ śāpārhaḥ -rhā -rhaṃ ghṛṇārhaḥ -rhā -rhaṃ dveṣyaḥ -ṣyā -ṣyaṃ dveṣaṇīyaḥ -yā -yaṃ ākrośanīyaḥ -yā -yaṃ.

EXECRABLY, adv. garhaṇīyaṃ garhyaṃ garhitaṃ garhyaprakāreṇa dveṣaṇīyaṃ.

To EXECRATE, v. a. śap (c. 1. śapati -te, c. 4. śaṣyati śaptuṃ), abhiśap pariśap; garh (c. 1. garhate -rhituṃ), ākruś (c. 1. -krośati -kroṣṭuṃ), amaṅgalaṃ or aniṣṭam āśaṃs (c. 1. -śaṃsate -situṃ), bharts (c. 10. bhartsa-yati -yituṃ), dhikkṛ ghṛṇ (c. 1. ghṛṇate -ṇituṃ), bādh in des. (bībhatsate -tsituṃ).

EXECRATED, p. p. śaptaḥ -ptā -ptaṃ abhiśaptaḥ -ptā -ptaṃ garhitaḥ -tā -taṃ ākruṣṭaḥ -ṣṭā -ṣṭaṃ dhikkṛtaḥ -tā -taṃ nirbhartsitaḥ -tā -taṃ abhiśastaḥ -stā -staṃ.

EXECRATION, s. śāpaḥ abhiśāpaḥ śapaḥ -panaṃ śapathaḥ pariśāpaḥ ākrośaḥ -śanaṃ avakrośaḥ upakrośaḥ bhartsanaṃ nirbhartsanaṃ tarjjanaṃ abhiṣaṅgaḥ abhīṣaṅgaḥ gāliḥ m.

To EXECUTE, v. a. kṛ vidhā (c. 3. -dadhāti -dhātuṃ), nirvah in caus. (-vāhayati -yituṃ) sampad in caus. (-pādayati -yituṃ) niṣpad anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā samāsthā sādh (c. 10. sādhayati -yituṃ), saṃsādh siddhīkṛ vṛt in caus. (varttayati -yituṃ) nirvṛt nivṛt saṃvṛt pravṛt praṇī (c. 1. -ṇayati -ṇetuṃ), sampraṇī ghaṭ (c. 10. ghaṭayati -yituṃ), ācar (c. 1. -carati -rituṃ), samācar prayuj (c. 7. -yunakti -yoktuṃ), (Inflict capital punishment) dharmmasabhāvicārānusāreṇa badhadaṇḍārhaṃ han (c. 2. hanti -ntuṃ), vadhadaṇḍaṃ kṛ prāṇadaṇḍaṃ kṛ.

EXECUTED, p. p. kṛtaḥ -tā -taṃ anuṣṭhitaḥ -tā -taṃ niṣpāditaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ sampāditaḥ -tā -taṃ vihitaḥ -tā -taṃ nirvāhitaḥ -tā -taṃ ācaritaḥ -tā -taṃ siddhīkṛtaḥ -tā -taṃ sādhitaḥ -tā -taṃ praṇītaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ,
     --(Put to death by judicial sentence) dharmmasabhāvicārānusāreṇa hataḥ -tā -taṃ or vyāpāditaḥ -tā -taṃ.

EXECUTION, s. (Performance) karaṇaṃ vidhānaṃ anuṣṭhānaṃ ācaraṇaṃ nirvvahaṇaṃ nirvvāhaḥ niṣpādanaṃ sampādanaṃ nirvarttanaṃ sādhanaṃ siddhiḥ f., niṣpattiḥ f.
     --(Putting to death by judicial sentence) dharmmasabhā-vicārānusāreṇa prāṇāghātaḥ or prāṇahananaṃ or prāṇadaṇḍaḥ badhadaṇḍārhaghātaḥ badhaḥ hatyā vyāpādanaṃ māraṇaṃ; 'place of execution,' baghyabhūmiḥ f., badhaḥsthānaṃ ghātasthānaṃ badhasthalī.

EXECUTIONER, s. ghātukapuruṣaḥ ghātakajanaḥ badhyapuruṣaḥ badhakarmmādhikārī m. (n) mṛtapāḥ m., daṇḍapāśikaḥ.

EXECUTIVE, a. sampādakaḥ -kā -kaṃ nirvvāhakaḥ -kā -kaṃ sādhakaḥ -kā -kaṃ vidhāyakaḥ -kā -kaṃ pravarttakaḥ -kā -kaṃ niṣpādakaḥ -kā -kaṃ praṇāyakaḥ -kā -kaṃ.

EXECUTOR, s. mṛtapatranirūpaṇādhikṛtaḥ mṛtalekhādhikārī m. (n) mṛtakarmmā-dhikārī m., mṛtakarmmanirvāhakaḥ mṛtakarmmasampādakaḥ mṛtaṣatrānusāreṇa tadvipayanirvāhakaḥ.

EXECUTORSHIP, s. mṛtajanakarmmādhikāriṇaḥ padaṃ or karmma n. (n).

EXECUTRIX, s. mṛtalekhādhikāriṇī strī mṛtakarmmādhikāriṇī.

EXEGESIS, s. vyākhyā -khyānaṃ vivaraṇaṃ vyākaraṇaṃ vivṛtiḥ f., uddeśaḥ.

EXEGETICAL, a. vācakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ.

EXEGETICALLY, adv. vyākhyākrameṇa prakāśanārthaṃ uddiśya vivaraṇārthaṃ.

EXEMPLAR, s. pramāṇaṃ pratimā -mānaṃ upamā pratirūpaṃ ādarśaḥ pratikṛtiḥ f., nyāyādhāraḥ dṛṣṭāntaḥ.

EXEMPLARILY, adv. pramāṇatas pramāṇavat pramāṇam iva pramāṇarūpeṇa prāmāṇikaprakāreṇa dṛṣṭāntarūpeṇa anukaraṇīyaprakāreṇa anukaraṇīyaṃ.

EXEMPLARINESS, s. anukaraṇīyatā anukaraṇayogyatā anugamyatvaṃ anuvartta-nīyatvaṃ prāmāṇikatvaṃ pramāṇayogyatā prāmāṇyaṃ dṛṣṭāntatā.

EXEMPLARY, a. pramāṇayogyaḥ -gyā -gyaṃ anukaraṇayogyaḥ -gyā -gyaṃ anukara-ṇīyaḥ -yā -yaṃ anukaraṇārhaḥ -rhā -rhaṃ anugamyaḥ -myā -myaṃ anuvarttanīyaḥ -yā -yaṃ dṛṣṭāntayogyaḥ -gyā -gyaṃ prāmāṇikaḥ -kī -kaṃ dārṣṭāntikaḥ -kī -kaṃ.

EXEMPLIFICATION, s. udāharaṇaṃ udāhāraḥ samudāharaṇaṃ uddeśaḥ nidarśanaṃ pradarśanaṃ dṛṣṭāntaḥ dṛṣṭāntīkaraṇaṃ utprekṣā.

EXEMPLIEIED, p. p. udāhṛtaḥ -tā -taṃ samudāhṛtaḥ -tā -taṃ pradarśitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ dṛṣṭāntena spaṣṭīkṛtaḥ -tā -taṃ or prakāśitaḥ -tā -taṃ.

To EXEMPLIFY, v. a. dṛṣṭāntena spaṣṭīkṛ or prakāś (c. 10. -kāśayati -yituṃ) or pradṛś (c. 10. -darśayati -yituṃ) or uddiś (c. 6. -diśati -deṣṭuṃ), dṛṣṭāntīkṛ udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ.

To EXEMPT, v. a. muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc vinirmuc; mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ; visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjayati -yituṃ), avasṛj; 'to exempt from taxes,' akarīkṛ niṣkarīkṛ svādhīnīkṛ.

EXEMPT, EXEMPTED, a. and p. p. (Free from) varjjitaḥ -tā -taṃ vivarjjitaḥ -tā -taṃ muktaḥ -ktā -ktaṃ vinirmuktaḥ -ktā -ktaṃ nirmuktaḥ -ktā -ktaṃ śūnyaḥ -nyā -nyaṃ rahitaḥ -tā -taṃ hīnaḥ -nā -naṃ vinākṛtaḥ -tā -taṃ viyuktaḥ -ktā -ktaṃ vigataḥ -tā -taṃ vītaḥ -tā -taṃ; 'exempt from bias,' muktasaṅgaḥ -ṅgā -ṅgaṃ saṅgamuktaḥ -ktā -ktaṃ saṅgavarjjitaḥ -tā -taṃ saṅgahīnaḥ -nā -naṃ vigatasaṅgaḥ -ṅgā -ṅgaṃ; 'exempt from passion,' vītarāgaḥ -gā -gaṃ. Or expressed by a or nir prefixed; as, 'exempt from tax,' akaraḥ -rā -raṃ niṣkaraḥ -rā -raṃ.
     --(Not liable) anadhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ.

EXEMPTION, s. (Freedom from) muktiḥ f., mokṣaḥ vinirmokaḥ nirnokaḥ vimokṣaḥ virahaḥ rāhityaṃ rahitatvaṃ śūnyatā abhāvaḥ asambhavaḥ vyāvṛtiḥ f.; 'exemption from war,' yuddhābhāvaḥ. Or expressed by a prefixed; as, 'exemption from, fear,' abhayaṃ; 'exemp-tion from exertion,' anāyāsaḥ; 'exemption from taxes,' akaratvaṃ.

To EXENTERATE, v. a. nirantrīkṛ nāḍīḥ or antrāṇi vahiṣkṛ.

EXEQUIAL, a. aurddhvadehikaḥ -kī -kaṃ antyeṣṭikriyāsambandhī -ndhinī -ndhi(n) antasatkriyāsambandhī &c., śrāddhādikarmmasambandhī &c.

EXEQUIES, s. aurddhvadehikaṃ aurddhvadehikakriyā antyeṣṭhikriyā antyeṣṭhiḥ f., antasatkriyā mṛtaśarīrasatkarmma n. (n) pretakarmma n. antyakarmma n. śavakarmma n.

EXERCISE, s. (Habitual practice) abhyāsaḥ abhyasanaṃ abhyāsatā caryyā āvṛttiḥ f.
     --(Performance) ācaraṇaṃ pravṛttiḥ f., vyāpāraḥ niṣevanaṃ anuṣṭhānaṃ.
     --(Employment) prayogaḥ upayogaḥ sevanaṃ.
     --(Exertion) vyavasāyaḥ udyamaḥ āyāsaḥ udyogaḥ ceṣṭā utthānaṃ.
     --(Discipline) śikṣā.
     --(Bodily exercise) vyāyāmaḥ pariśramaḥ śarīrapariśramaḥ.
     --(Exercise of mind) manovyāpāraḥ manovyavasāyaḥ.
     --(Military exercise) sainyavyāyāmaḥ astraśikṣā śastrābhyāsaḥ yuddhābhyāsaḥ yogyā; 'daily exercises,' nityakṛtyaṃ; 'taking exercise,' vyā-yāmī -minī -mi (n).

To EXERCISE, v. a. (Practice habitually) abhyas (c. 4. -asyati -asituṃ), ācar (c. 1. -carati -rituṃ), samācar abhyāsaṃ kṛ,
     --(Employ, use) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), upayuj vyāpṛ in caus. (-pāra-yati -yituṃ).
     --(Perform) kṛ ācar āsthā, (c. 1. -tiṣṭhati -sthātuṃ), anuṣṭhā sev (c. 1. sevate -vituṃ), niṣev āsev upasev.
     --(Discipline) śikṣ in caus. (śikṣayati -yituṃ).
     --(Exercise the body, troops, &c.) vyāyam (c. 10. -yamayati -yāmayati -yituṃ, (c. 1. -yacchati -yantuṃ).
     --(Exercise one's self) ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), ātmānaṃ ceṣṭ (c. 10. ceṣṭayati -yituṃ), udyam (c. 1. -yacchati -yantuṃ), vyāyam vyavaso (c. 4. -syati -sātuṃ), udyogam kṛ; 'having exercised,' vyāyāmya.

To EXERCISE, v. n. (Use bodily exercise for health) śarīravyāyāmaṃ kṛ ārogyārthaṃ vihāraṃ kṛ or parikramaṃ kṛ.

EXERCISED, p. p. abhyastaḥ -stā -staṃ kṛtābhyāsaḥ -sā -saṃ udyataḥ -tā -taṃ vyāyataḥ -tā -taṃ kṛtodyamaḥ -mā -maṃ śikṣitaḥ -tā -taṃ śīlitaḥ -tā -taṃ.

To EXERT, v. a. (Bring into action) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), c. 10. -yojayati -yituṃ), upayuj udyuj ceṣṭ in caus. (ceṣṭayati -yituṃ) vyāpṛ in caus. (-pārayati -yituṃ) vṛt in caus. (varttayati -yituṃ) pravṛt vāh (c. 10. vāhayati -yituṃ), utsah in caus. (-sāhayati -yituṃ).
     --(Exert one's self) ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), ātmānaṃ ceṣṭ in caus., viceṣṭ yat (c. 1. yatate -tituṃ), prayat vyavaso (c. 4. -syati -sātuṃ), udyam (c. 1. -yacchati -yantuṃ), vyāyam āyas (c. 4. -yasyati -yasituṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ, c. 10. ghaṭayati -yituṃ), udyogaṃ kṛ yatnaṃ kṛ.

EXERTED, p. p. ceṣṭitaḥ -tā -taṃ udyataḥ -tā -taṃ udyuktaḥ -ktā -ktaṃ prayuktaḥ -ktā -ktaṃ vyavasitaḥ -tā -taṃ yattaḥ -ttā -ttaṃ vāhitaḥ -tā -taṃ pravarttitaḥ -tā -taṃ.

EXERTION, s. ceṣṭā -ṣṭanaṃ udyogaḥ udyamaḥ utsāhaḥ yatnaḥ vyavasāyaḥ ceṣṭitaṃ viceṣṭitaṃ prayatnaḥ aghyavasāyaḥ āyāsaḥ prayāsaḥ pravṛttiḥ f., ghaṭanaṃ -nā ghaṭā guraṇaṃ gūraṇaṃ goraṇaṃ vyāpāraḥ grahaḥ karmmayogaḥ utthānaṃ prayogaḥ vyāyāmaḥ.

EXEUNT OMNES, niṣkrāntāḥ sarvve.

To EXFOLIATE, v. n. adhyasthivad valkarūpeṇa gal (c. 1. galati -lituṃ) or vigal duṣṭāsthivat or galitāsthivad valkarūpaparipuṭanaṃ kṛ.

EXFOLIATION, s. adhyasthi n., adhyasthiparipuṭanaṃ adhyasthigalanaṃ.

EXHALATION, s. (Act or process of exhaling) udgāraḥ niśvāsaḥ praśvāsaḥ niḥśvāsaḥ niḥśvasanaṃ utkṣepaḥ.
     --(Rising of vapour, &c.) vāṣpodgāraḥ vāṣpodgatiḥ f., dhūmodgatiḥ f.
     --(The vapour exhaled) vāṣpaḥ dhūmaḥ -mikā; 'sending forth exhalations,' udgārī -riṇī -ri (n).

To EXHALE, v. a. udgṝ (c. 6. -girati -garituṃ -rītuṃ), niśvas (c. 2. -śvasiti -tuṃ), niḥśvas praśvas pravā (c. 2. -vāti -tuṃ), muc (c. 6. muñcati moktuṃ), pramac udīr (c. 10. -īrayati -yituṃ), utkṣip (c. 6. -kṣipati -śveptuṃ), udgam in caus. (-gamayati -yituṃ) nirgam.

EXHALED, p. p. udgīrṇaḥ -rṇā -rṇaṃ niśvasitaḥ -tā -taṃ udīrita. -tā -taṃ.

[Page 246b]

EXHALEMENT, s. udgāraḥ udgīrṇaṃ vāṣyaḥ dhūmaḥ -mikā.

To EXHAUST, v. a. (Drain off, dry up) śuṣ in caus. (śoṣayati -yituṃ) ucchuṣ viśuṣ saṃśuṣ śuṣkīkṛ.
     --(Empty, draw out all the con-tents) śūnyīkṛ virasīkṛ niḥsārīkṛ sarvvasāraṃ hṛ (c. 1. harati hartuṃ), niḥśeṣīkṛ niravaśeṣīkṛ.
     --(Consume) kṣi (c. 1. kṣayati, c. 5. kṣiṇoti or caus. kṣapayati -yituṃ), kṣīṇīkṛ naś in caus. (nāśayati -yituṃ) vyayīkṛ.
     --(Weary, fatigue) khid in caus. (khedayati -yituṃ) glai in caus. (glapayati -yituṃ) pariglai klam in caus. (klamayati -yituṃ) sad in caus. (sādayati -yituṃ) avasad.
     --(Drink up) āpā (c. 1. -pivati -pātuṃ), paripā.

EXHAUSTED, p. p. (Drained) śoṣitaḥ -tā -taṃ ucchoṣitaḥ -tā -taṃ śuṣkīkṛtaḥ -tā -taṃ.
     --(Consumed) kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ -ṇā -ṇaṃ.
     --(Fatigued, wearied) śrāntaḥ -ntā -ntaṃ pariśrāntaḥ -ntā -ntaṃ klāntaḥ -ntā -ntaṃ avasannaḥ -nnā -nnaṃ khinnaḥ -nnā -nnaṃ glānaḥ -nā -naṃ pariglānaḥ -nā -naṃ klamī -minī -mi (n) āhitaklamaḥ -mā -maṃ kṣataḥ -tā -taṃ.
     --(Expended) vyayitaḥ -tā -taṃ; 'exhausted of strength,' gatasattvaḥ -ttvā -ttvaṃ gatatejāḥ -jāḥ -jaḥ (s) cyutotsāhaḥ -hā -haṃ.

EXHAUSTION, s. (Act of draining, emptying) śoṣaṇaṃ ucchoṣaṇaṃ śūnyīkaraṇaṃ sarvvasāraharaṇaṃ.
     --(Consumption) kṣayaḥ parikṣayaḥ nāśaḥ vyayaḥ.
     --(Fatigue) klāntiḥ f., śrāntiḥ f., klamaḥ śramaḥ klamathaḥ avasādaḥ glāniḥ f., khedaḥ pariśrāntiḥ f., klamitvaṃ.
     --(State of being empty) śūnyatā -tvaṃ.

EXHAUSTLESS, a. akṣayaḥ -yā -yaṃ akṣayī -yiṇī -yi(n) anāśyaḥ -śyā -śyaṃ.

To EXHIBIT, v. a. dṛś in caus. (darśayati -yituṃ) pradṛś prakāś in caus. (-kāśayati -yituṃ) sūc (c. 10. sūcayati -yituṃ), vyaktīkṛ prakaṭīkṛ prāduṣkṛ āviṣkṛ vyañj (c. 7. -anakti -aṃktuṃ, c. 10. -añjayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), pradiś prasṛ in caus. (-sārayati -yituṃ) āhṛ in caus. (-hārayati -yituṃ) pratyakṣīkṛ.

EXHIBITED, p. p. darśitaḥ -tā -taṃ prakāśitaḥ -tā -taṃ vyaktīkṛtaḥ -tā -taṃ.

EXHIBITER, s. darśakaḥ darśayitā m. (tṛ) pradarśakaḥ prakāśakaḥ nirdeṣṭā m. (ṣṭṛ).

EXHIBITION, s. darśanaṃ pradarśanaṃ prakāśanaṃ nirdeśaḥ sūcanaṃ vyaktīkaraṇaṃ vyañjanaṃ vyaktiḥ f., vivaraṇaṃ prakaṭīkaraṇaṃ prāduṣkaraṇaṃ āviṣkaraṇaṃ prakāśīkaraṇaṃ prekṣaṇaṃ.
     --(Maintenance in the university) rājavidyālaye vṛttiḥ f.

EXHIBITIONER, s. rājavidyālaye vṛttibhāk m. (j) or vṛttibhuk m. (j).

To EXHILARATE, v. a. hṛṣ in caus. (harṣayati -yituṃ) prahṛṣ parihṛṣ hlād in caus. (hlādayati -yituṃ) āhlād prahlād nanda in caus. (nandayati -yituṃ) abhinand; mud in caus. (modayati -yituṃ) pramud ullas in caus. (-lāsayati -yituṃ) mad in caus. (mādayati madayati -yituṃ) ram in caus. (ramayati -yituṃ).

EXHILARATED, p. p. praharṣitaḥ -tā -taṃ ānanditaḥ -tā -taṃ pramuditaḥ -tā -taṃ.

EXHILARATING, a. praharṣakaḥ -kā -kaṃ ānandakārī -riṇī -ri (n).

EXHILARATION, s. harṣaḥ praharṣaḥ ānandaḥ prahlādaḥ āhlādaḥ pramodaḥ ullāsaḥ praphullatā cittaprasannatā mādaḥ pramadaḥ.

To EXHORT, v. a. (Advise) upadiś (c. 6. -diśati -deṣṭhuṃ), prabudh (c. 10. -bodhayati -yituṃ), pradiś (c. 10. -deśayati -yituṃ), mantraṇāṃ dā.
     --(Ani-mate) āśvas in caus. (-śvāsayati -yituṃ) samāśvas.
     --(Instigate) utsah in caus. (-sāhayati -yituṃ) protsah samutsah cud (c. 10. codayati -yituṃ), pracud ceṣṭ in caus. (ceṣṭayati -yituṃ) pravṛt in caus. (-varttayati -yituṃ) prayuj (c. 10. -yojayati -yituṃ), udyuj protsṛ in caus. (-sārayati -yituṃ) īh in caus. (īhayati -yituṃ).

EXHORTATION, s. upadeśaḥ upadeśavākyaṃ prabodhanaṃ pracodanaṃ prabodhavākyaṃ mantraṇaṃ -ṇā pravarttakavākyaṃ vinayavākyaṃ protsāhaḥ -hanaṃ pravarttanaṃ prayojanaṃ preraṇā.

EXHORTATIVE, EXHORTATORY, a. upadeśakaḥ -kā -kaṃ prabodhakaḥ -kā -kaṃ pracodanaḥ -nā -naṃ.

EXHORTED, p. p. prabodhitaḥ -tā -taṃ pracoditaḥ -tā -taṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ.

EXHORTER, s. upadeṣṭā m. (ṣṭṛ) upadeśī m. (n) pracodakaḥ pravarttakaḥ prayojakaḥ protsāhakaḥ utsāhahetukaḥ prerakaḥ.

EXHUMATION, s. śavotkhananaṃ mṛtaśarīrotkhananaṃ.

To EXHUME, v. a. śavaṃ or mṛtaśarīram utkhan (c. 1. -khanati -nituṃ).

EXHUMED, p. p. utkhātaḥ -tā -taṃ protkhātaḥ -tā -taṃ śmaśānavahiṣkṛtaḥ -tā -taṃ.

EXIGENCE, EXIGENCY, s. (Urgent need) prayojanaṃ avaśyakatā āva-śyakatvaṃ kāryyavaśaḥ,
     --(Occasion) avasaraḥ samayaḥ prastāvaḥ.
     --(Dis-tress) āpad f., vipad f., vipattiḥ f.; 'according to the exi-gency,' yathāprayojanaṃ prayojanavat arthavat yathāsamayaṃ yathāvasaraṃ prastāvasadṛśaṃ; 'in this exigency,' iha samaye.

EXILE, s. pravāsaḥ -sanaṃ vivāsaḥ -sanaṃ nirvāsanaṃ vipravāsaḥ -sanaṃ udvāsaḥ -sanaṃ pravrājanaṃ gṛhabhaṅgaḥ svadeśād dūrībhāvaḥ or nirasanaṃ or nirākaraṇaṃ dūrasaṃsthānaṃ; 'the person exiled,' pravāsī m. (n) vipravāsī m.

To EXILE, v. a. vivas in caus. (-vāsayati -yituṃ) pravas nirvas vipravas; pravraj in caus. (-vrājayati -yituṃ) svadeśād vahiṣkṛ or nirākṛ or dūrīkṛ or niras (c. 4. -asyati -asituṃ) or apānud (c. 6. -nudati -nottuṃ) or niḥsṛ in caus. (-sārayati -yituṃ) deśāntarīkṛ.

EXILED, p. p. pravāsitaḥ -tā -taṃ vivāsitaḥ -tā -taṃ svadeśadūrīkṛtaḥ -tā -taṃ.

To EXIST, v. n. (Be) as (c. 2. asti), bhū (c. 1. bhavati -vituṃ), sambhū vṛt (c. 1. varttate -rttituṃ), pravṛt vid in pass. (vidyate) jan (c. 4. jāyate), utpad (c. 4. -padyate -pattuṃ).
     --(Live) jīv (c. 1. jīvati -vituṃ), prāṇ (c. 2. prāṇiti -tuṃ, rt. an).
     --(Remain) sthā (c. 1. tiṣṭhati sthātuṃ), vṛt ās (c. 2. āste).

EXISTENCE, s. jīvanaṃ jīvitaṃ jīvaḥ -vā vṛttiḥ f., varttanaṃ bhavaḥ bhāvaḥ sambhavaḥ vṛttitā asti ind., sattvaṃ sattā prāṇaparigrahaḥ prāṇadhāraṇaṃ asudhāraṇaṃ niśvasanapraśvasanaṃ sadbhāvaḥ avasthā sthitiḥ f.

EXISTENT, a. jīvī -vinī -vi (n) jīvan -vantī -vat (t) varttamānaḥ -nā -naṃ vidyamānaḥ -nā -naṃ varttiṣṇuḥ -ṣṇuḥ -ṣṇu bhaviṣṇuḥ -ṣṇuḥ -ṣṇu dhriyamāṇaḥ -ṇā -ṇaṃ san satī sat (t).

EXIT, s. niṣkramaḥ -maṇaṃ nirgamaḥ vinirgamaḥ niryāṇaṃ niṣkrāntiḥ f., apagamaḥ apakramaḥ -maṇaṃ apayānaṃ.
     --(In dramatic language) niṣkrāntaḥ -ntā -ntaṃ.

To EXONERATE, v. a. (Unload) bhārād muc (c. 6. muñcati moktuṃ) or vimuc; bhāram utṝ in caus. (-tārayati -yituṃ) or apanī (c. 1. -nayati -netuṃ), nirbhāraṃ -rāṃ -raṃ kṛ.
     --(Clear) śudh (c. 10. śodhayati -yituṃ), viśudh; doṣād muc nirdoṣaṃ -ṣāṃ -ṣaṃ kṛ.

EXONERATED, p. p. bhāramuktaḥ -ktā -ktaṃ doṣamuktaḥ -ktā -ktaṃ viśodhitaḥ -tā -taṃ.

EXORABLE, a. varadaḥ -dā -daṃ suprasāditaḥ -tā -taṃ sāntvanīyaḥ -yā -yaṃ.

EXORBITANCE, EXORBITANCY, s. aparimitatvaṃ amaryyādā maryyādātikramaḥ nirmādhyasthyaṃ amādhyasthaṃ amitatvaṃ ādhikyaṃ ātirekyaṃ adhikatā udrekaḥ vaiṣamyaṃ utkramaḥ.

EXORBITANT, a. aparimitaḥ -tā -taṃ amitaḥ -tā -taṃ atimaryyādaḥ -dā -daṃ amaryyādaḥ -dā -daṃ atimātraḥ -trā -traṃ atiriktaḥ -ktā -ktaṃ udriktaḥ -ktā -ktaṃ amadhyasthaḥ -sthā -sthaṃ nirmadhyasthaḥ -sthā -sthaṃ utkrāntamaryyādaḥ -dā -daṃ adhikaḥ -kā -kaṃ viṣamaḥ -mā -maṃ.

EXORBITANTLY, adv. aparimitaṃ atimaryyādaṃ atimātraṃ viṣamaṃ.

To EXORCISE, v. a. bhūtopahatajanāt śapanamantrādinā bhūtam apasṛ in caus. (-sārayati -yituṃ) amukajanaṃ tyaktvā dūram apaihi iti śapathapūrvvaṃ bhūtaṃ vad (c. 1. vadati -dituṃ).

EXORCISM, s. bhūtopahatajanāt śāpamantrādinā bhūtāpasāraṇaṃ.

EXORCIST, s. śapanamantrādinā bhūtāpasārī m. (n) or bhūtāpasārakaḥ.

EXORDIUM, s. vāṅmukhaṃ vākyārambhaḥ ābhāṣaḥ paribhāṣā prakaraṇaṃ prastāvaḥ -vanā upodghātaḥ prārambhaḥ vandanā.

EXOSSATED, EXOSSEOUS, a. nirasthīkṛtaḥ -tā -taṃ asthirahitaḥ -tā -taṃ.

EXOTERIC, a. vāhyaḥ -hyā -hyaṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ suvyaktaḥ -ktā -ktaṃ.

EXOTIC, a. videśīyaḥ -yā -yaṃ videśī -śinī -śi (n) vaideśikaḥ -kī -kaṃ videśajaḥ -jā -jaṃ paradeśī -śinī -śi (n) pāradeśikaḥ -kī -kaṃ anyadeśīyaḥ -yā -yaṃ anyadeśodbhavaḥ -vā -vaṃ vahirbhavaḥ -vā -vaṃ.

EXOTIC, s. (Plant) videśīyavṛkṣaḥ anyadeśīyavṛkṣaḥ.

To EXPAND, v. a. vistṝ in caus. (-stārayati -yituṃ) vitan (c. 8. -tanoti -nituṃ), vyātan pratan vitatīkṛ; visṛ in caus. (-sārayati -yituṃ) prasṛ vikāś in caus. (-kāśayati -yituṃ) prakāś prath (c. 10. prathayati -yituṃ), vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ, or caus. -vārayati -yituṃ) vikas in caus. (-kāsayati -yituṃ) vṛdh in caus. (vardhayati -yituṃ) pravṛdh prapañc (c. 10. -pañcayati -yituṃ), vyādā (c. 3. -dadāti -dātuṃ), kaṭhora (nom. kaṭhorayati -yituṃ); 'expand itself,' vyāp (c. 5. -āpnoti -āpnuṃ).

To EXPAND, v. n. vistṝ in pass. (-stīryyate) vitan in pass. (-tanyate) vitatībhū vijṛmbh (c. 1. -jṛmbhate -mbhituṃ), vivṛ in caus. pass. (-vāryyate) pravṛdh (c. 1. -vardhate -rdhituṃ), prasṛp (c. 1. -sarpati -sraptuṃ).
     --(As flowers) vikas (c. 1. -kasati -situṃ), pravikas sphuṭ (c. 6. sphuṭati -ṭituṃ), phull (c. 1. phullati -llituṃ).

EXPANDED, p. p. vitataḥ -tā -taṃ pravitataḥ -tā -taṃ tataḥ -tā -taṃ santataḥ -tā -taṃ vistāritaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ visāritaḥ -tā -taṃ prasāritaḥ -tā -taṃ visṛtaḥ -tā -taṃ prasṛtaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ prathitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ vyāttaḥ -ttā -ttaṃ vitatīkṛtaḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ ujjṛmbhitaḥ -tā -taṃ prapañcitaḥ -tā -taṃ.
     --(As a flower) vikasitaḥ -tā -taṃ phullaḥ -llā -llaṃ utphullaḥ -llā -llaṃ sphuṭitaḥ -tā -taṃ.

EXPANDING, a. or part. vikāśī -śinī -śi (n) or vikāsī vikaśvaraḥ -rā -raṃ -svaraḥ -rā -raṃ vikasan -santī -sat (t) prasārī -riṇī -ri (n).

EXPANSE, s. (A spreading, extent) prapañcaḥ vikāśaḥ vistāraḥ prasaraḥ vitānakaṃ santatiḥ f., tānaṃ pratānaḥ pāṭaḥ; 'expanse of heaven,' vyoma n. (n) vyomavistṛtaṃ śūnyaṃ; 'of water,' vāricatvaraḥ.

EXPANSIBILITY, a. vistāraṇīyatā vikāśanīyatā vistārakṣamatā vyāpakatvaṃ,

EXPANSIBLE, a. vistārayituṃ or vitanituṃ śakyaḥ -kyā -kyaṃ vistārarṇāyaḥ -yā -yaṃ vistārakṣamaḥ -mā -maṃ vitatīkaraṇīyaḥ -yā -yaṃ.

EXPANSION, s. vistāraḥ vistṛtiḥ f., vistaraḥ vitatiḥ f., pratatiḥ f., santatiḥ f., tantiḥ f., vikāśaḥ -śanaṃ prakāśaḥ -śanaṃ prasāraḥ -raṇaṃ prasaraḥ parirāraḥ vivṛtiḥ f., vivāraḥ visaraṇaṃ vyādānaṃ visarpaṇaṃ prasarpaṇaṃ prapañcaḥ vyāptiḥ f., vyāpanaṃ vyāpakatvaṃ vijṛmbhaṇaṃ vihṛtiḥ f., vyāsaḥ parikṣepaḥ atiriktatā.

EXPANSIVE, a. vyāpakaḥ -kā -kaṃ vyāptimān -matī -mat (t) vistārakaḥ -kā -kaṃ prasārī -riṇī -ri (n) visarpī -rpiṇī -rpi (n) sāntānikaḥ -kī -kaṃ.

To EXPATIATE, v. n. suvistaraṃ or prapañcena vad (c. 1. vadati -ditu) or vyākhyā (c. 2. -khyāti -tuṃ), vāgvistāraṃ kṛ atyuktiṃ kṛ.
     --(Rove at large) vihṛ (c. 1. -harati -harttuṃ), paribhram (c. 1. -bhramati. c. 4 bhrāmyati-bhramituṃ).

[Page 248a]

To EXPATRIATE, v. a. pravas in caus. (-vātayati -yituṃ) vivas svadeśād vahiṣkṛ or dūrīkṛ or nirākṛ or niḥsṛ in caus. (-sārayati -yituṃ) deśāntarīkṛ.

EXPATRIATED, p. p. pravāsitaḥ -tā -taṃ vivāsitaḥ -tā -taṃ svadeśavahiṣkṛtaḥ -tā -taṃ.

EXPATRIATION, s. pravāsaḥ -sanaṃ vivāsanaṃ pravrājanaṃ svadeśavahiṣkaraṇaṃ.

To EXPECT, v. a. pratīkṣ (c. 1. -īkṣate -kṣituṃ), apekṣ vyapekṣ sampratīkṣ udīkṣ nirīkṣ pratipāl (c. 10. -pālayati -yituṃ), ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), pratyākāṃkṣ uddṛś (c. 1. -paśyati -draṣṭuṃ).

To EXPECT, v. n. pratīkṣāṃ kṛ pratyāśāṃ kṛ pratīkṣī -kṣiṇī -kṣi bhū.

EXPECTABLE, a. apekṣyaḥ -kṣyā -kṣyaṃ apekṣaṇīyaḥ -yā -yaṃ pratīkṣyaḥ -kṣyā -kṣyaṃ.

EXPECTANT, a. pratīkṣī -kṣiṇī -kṣi (n) pratīkṣakaḥ -kā -kaṃ apekṣī -kṣiṇī -kṣi (n) apekṣakaḥ -kā -kaṃ vyapekṣaḥ -kṣā -kṣaṃ pratyāśī -śinī -śi (n) ākāṃkṣī -kṣiṇī -kṣi (n) sapratyāśaḥ -śā -śaṃ arthī -rthinī -rthi (n).

EXPECTATION, s. apekṣā pratīkṣā -kṣaṇaṃ vyapekṣā udokṣaṇaṃ sampratīkṣā nirīkṣā pratyāśā āśā vyapāśrayaḥ abhinandā; 'in expectation,' apekṣayā.

EXPECTED, p. p. apekṣitaḥ -tā -taṃ pratīkṣitaḥ -tā -taṃ ākāṃkṣitaḥ -tā -taṃ cittakalitaḥ -tā -taṃ; 'to be expected,' apekṣaṇīyaḥ -yā -yaṃ ākāṃkṣaṇīyaḥ -yā -yaṃ.

To EXPECTORATE, v. a. śleṣmānaṃ or śleṣmakaṃ niras (c. 4. -asyati -asituṃ) or utkṣip (c. 6. -kṣipati -kṣemuṃ) or udgṝ (c. 6. -girati -garituṃ -rītuṃ) or mukhād niḥsṛ in caus. (-sārayati -yituṃ) śleṣmanirasanaṃ kṛ niṣṭhīv (c. 1. -ṣṭhīvati -ṣṭhevituṃ), utkās (c. 1. -kāsate -situṃ).

EXPECTORATED, p. p. niṣṭhyūtaḥ -tā -taṃ mukhanirastaḥ -stā -staṃ mukhaniḥsāritaḥ -tā -taṃ.

EXPECTORATION, s. śleṣmanirasanaṃ niṣṭhyūtiḥ f., niṣṭhevanaṃ utkāsanaṃ śleṣmotkṣepaḥ.

EXPECTORATIVE, a. śleṣmavardhakaḥ -kā -kaṃ kaphavardhakaḥ -kā -kaṃ kaphakaraḥ -rī -raṃ.

EXPEDIENCE, EXPEDIENCY, s. yuktatā yuktiḥ f., yogyatā upayuktatvaṃ upayogitā upayogaḥ aucityaṃ upapattiḥ f., yāthātathyaṃ yāthārthyaṃ saphalatā sopakāratvaṃ sārthatvaṃ.

EXPEDIENT, a. upayogī -ginī -gi (n) upayuktaḥ -ktā -ktaṃ sopakāraḥ -rā -raṃ arthapuktaḥ -ktā -ktaṃ arthakaraḥ -rī -raṃ sārthakaḥ -kā -kaṃ hitaḥ -tā -taṃ yogyaḥ -gyā -gyaṃ upakārakaḥ -kā -kaṃ saphalaḥ -lā -laṃ.

EXPEDIENT, s. (Means) upāyaḥ abhyupāyaḥ gatiḥ f., sādhanaṃ karmmasādhanaṃ guṇaḥ aṅgaṃ vidhānaṃ upakaraṇaṃ sambhavaḥ yogaḥ upapattiḥ f., upakramaḥ. The six expedients of defence are sandhiḥ vigrahaḥ yānaṃ āsanaṃ dvaidhaṃ āśrayaḥ. The four expedients for reducing an enemy are bhedaḥ daṇḍaḥ sāma dānaṃ.

EXPEDIENTLY, adv. yuktaṃ yathāyogyaṃ yathocitaṃ sopakāraṃ saphalaṃ sthāne.

To EXPEDITE, v. a. tvar in caus. (tvarayati -yituṃ) santvar tvaritaṃ or satvaraṃ kṛ or vidhā (c. 3. -dadhāti -dhātuṃ), or sampad in caus. (-pādayati -yituṃ) or sādh (c. 10. sādhayati -yituṃ) or pravṛt in caus. -vartta-yati -yituṃ), kṣepa (nom. kṣepayati -yituṃ), śīghra (nom. śīghrayati -yituṃ).
     --(Despatch) satvaraṃ prasthā in caus. (-sthāpayati -yituṃ).

EXPEDITED, p. p. tvaritaṃ kṛtaḥ -tā -taṃ, or sampāditaḥ -tā -taṃ vegitaḥ -tā -taṃ.

EXPEDITION, s. (Haste, speed) tvarā tūrṇiḥ f., satvaratā tvaraṇaṃ śīghratā śaighyaṃ kṣipratā drutatvaṃ vegaḥ -gitā āvegaḥ javaḥ prajavaḥ laghutā lāṣavaṃ avilambaḥ udyogaḥ kṣiprakāritvaṃ śīghranirvāhaḥ tvaritagatiḥ f., śīghragamanaṃ āśugamanaṃ.
     --(March of an army, &c.) prasthānaṃ prayāṇaṃ yānaṃ gamanaṃ gatiḥ f., yātrā abhiṣeṇanaṃ abhiniryāṇaṃ.-- (Enterprise) pravṛttiḥ f., upakramaḥ.

EXPEDITIOUS, a. tvaritaḥ -tā -taṃ satvaraḥ -rā -raṃ tvarāvān -vatī -vat (t) tvarānvitaḥ -tā -taṃ śīghraḥ -ghrā -ghraṃ kṣipraḥ -prā -praṃ śīghrakārī -riṇī -ri (n) kṣiprakārī &c., avilambaḥ -mbā -mbaṃ -mbī -mbinī -mbi (n) avilambitaḥ -tā -taṃ apralambaḥ -mbā -mbaṃ drutaḥ -tā -taṃ laghuḥ -ghuḥ -ghu vegī -ginī -gi (n) vegavān -vatī -vat (t) javī -vinī -vi (n) tūrṇaḥ -rṇā -rṇaṃ dhāvakaḥ -kā -kaṃ adīrghasūtraḥ -trā -traṃ śīghragāmī -minī -mi (n) tvaritagatiḥ -tiḥ -ti; 'being expeditious,' śīghrā-yamāṇaḥ -ṇā -ṇaṃ tvaramāṇaḥ -ṇā -ṇaṃ.

EXPEDITIOUSLY, adv. tvaritaṃ satvaraṃ kṣipraṃ śīghraṃ avilambitaṃ āśu vegatas.

To EXPEL, v. a. (Banish) vivas in caus. (-vāsayati -yituṃ) pravas nirvas vipravas; pravraj in caus. (-vrājayati -yituṃ) svadeśād vahiṣkṛ or nirākṛ or dūrīkṛ.
     --(Drive away, eject, dismiss) niras (c. 4. -asyati -asituṃ), apās udas niḥsṛ in caus. (-sārayati -yituṃ) utsṛ apasṛ niḥsaraṇaṃ kṛ apānud (c. 6. -nudati -nottuṃ), niṣkas in caus. (-kāsayati -yituṃ) nirākṛ vahiṣkṛ vahiḥkṛ dūrīkṛ niṣkram in caus. (krāmayati -yituṃ) uatkṣip (c. 6. -kṣipati -kṣeptuṃ), pratikṣip nirdhū (c. 5. -dhūnoti -dhavituṃ), bhraṃś in caus. (bhraṃśayati -yituṃ) cyu in caus. (cyāvayati -yituṃ).

EXPELLED, p. p. nirvāsitaḥ -tā -taṃ vivāsitaḥ -tā -taṃ pravāsitaḥ -tā -taṃ svadeśavahiṣkṛtaḥ -tā -taṃ nirastaḥ -stā -staṃ apāstaḥ -stā -staṃ niḥsāritaḥ -tā -taṃ niṣkrāmitaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ vahiḥkṛtaḥ -tā -taṃ niḥkāsitaḥ -tā -taṃ udastaḥ -stā -staṃ avakṛṣṭaḥ -ṣṭā -ṣṭaṃ nirdhūtaḥ -tā -taṃ avadhūtaḥ -tā -taṃ cyāvitaḥ -tā -taṃ; 'from society,' apapātritaḥ -tā -taṃ avapātritaḥ -tā -taṃ apāṃktaḥ -ktā -ktaṃ.

EXPELLER, s. nirvāsanakārī m. (n) apasārakaḥ apanodakaḥ nudaḥ in comp.

To EXPEND, v. a. (Disburse) vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ, rt. i), vyayīkṛ tyaj (c. 1. tyajati tyaktuṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ), viniyuj (c. 7. -yuṃkte -yoktuṃ), apaci (c. 5. -cinoti -cetuṃ).
     --(Lay out, consume) upayuj (c. 7. -yunakti -yuṃkte), prayuj.
     --(Waste) vikṣip (c. 6. -kṣipati -kṣeptuṃ), kṣi (c. 1. kṣayati, c. 5. kṣiṇoti or caus. kṣapayati -yituṃ), upakṣi kṣayaṃ kṛ.

EXPENDED, p. p. vyayitaḥ -tā -taṃ vyayīkṛtaḥ -tā -taṃ vyayībhūtaḥ -tā -taṃ apacitaḥ -tā -taṃ visarjjitaḥ -tā -taṃ kṣayitaḥ -tā -taṃ viniyuktaḥ -ktā -ktaṃ prayuktaḥ -ktā -ktaṃ.

EXPENDITURE, EXPENSE, s. vyayaḥ dhanavyayaḥ apavyayaḥ vyayīkaraṇaṃ apacayaḥ apacitiḥ f., visargaḥ utsargaḥ -rjjanaṃ tyāgaḥ parityāgaḥ arthotsargaḥ arthatyāgaḥ kṣayaḥ upakṣayaḥ saṃkṣayaḥ avakṣayaḥ mokṣaṇaṃ kṣepaḥ viniyogaḥ apahāraḥ nyayaḥ; 'income and expenditure,' āyavyayau.

EXPENSELESS, a. nirmūlyaḥ -lyā -lyaṃ nirvyayaḥ -yā -yaṃ alpamūlyaḥ -lyā -lyaṃ.

EXPENSIVE, a. (Costly) bahumūlyaḥ -lyā -lyaṃ bahuvyayaḥ -yā -yaṃ bahudhana-vyayena or bahumūlyena kreyaḥ -yā -yaṃ or sādhyaḥ -dhyā -dhyaṃ mahārghaḥ -rghā -rghaṃ durmūlyaḥ -lyā -lyaṃ mahārhaḥ -rhā -rhaṃ mahādhanaḥ -nā -naṃ arghyaḥ -rghyā -rghyaṃ.
     --(Extravagant) vyayī -yinī -yi (n) ativyayī &c., aparimitavyayī &c., vyayaśīlaḥ -lā -laṃ arthanāśī -śinī -śi (n) apacetā -trī -tṛ (tṛ).

EXPENSIVELY, adv. bahudhanavyayena bahumūlyena bahuvyayapūrvvaṃ.

EXPENSIVENESS, s. bahumūlyatā durmūlyatā mahārghatā māhārghyaṃ.
     --(Extrava-gance) ativyayaḥ mahāvyayaḥ bahuvyayaḥ arthadūṣaṇaṃ.

EXPERIENCE, s. (Trial) parīkṣā -kṣaṇaṃ anubhavaḥ.
     --(Use, practice) abhyāsaḥ pūrvvābhyāsaḥ abhyasanaṃ upabhogaḥ bhogaḥ bhuktiḥ f., ācāraḥ.-- (Knowledge derived from trials) anubhūtiḥ f., anubhavaḥ vedanaṃ saṃvedaḥ veditvaṃ bodhaḥ pratītiḥ f., darśanaṃ ūhā paripākaḥ pākaḥ paripakvatā; 'by experience,' anubhavena anubhavāt kāryyatas; 'one's own experience,' svānubhavaḥ; 'universal experience,' sarvvānubhūtiḥ f.,

To EXPERIENCE, v. a. (Suffer, feel) anubhū (c. 1. -bhavati -vituṃ), bhuj (c. 7. bhuṃkte bhokruṃ), upabhuj aś (c. 5. aśnute aśituṃ), upāś samaś upāgam (c. 1. -gacchati -gantuṃ), upagam prāp (c. 5. -āpnoti -āptuṃ), vid (c. 10. vedayate -yituṃ), āsad (c. 10. -sādayati -yituṃ), dṛś (c. 1. paśyati draṣṭuṃ).
     --(Make trial of) parīkṣ (c. 1. -īkṣate -kṣituṃ),; 'one who has not experienced a battle,' anāsāditavigrahaḥ.

EXPERIENCED, p. p. (Suffered) anubhūtaḥ -tā -taṃ upāgataḥ -tā -taṃ upagataḥ -tā -taṃ upabhuktaḥ -ktā -ktaṃ anubhūyamānaḥ -nā -naṃ.
     --(Skilful by reason of much observation) bahudṛṣṭaḥ -ṣṭā -ṣṭaṃ bahudṛśvā -śvā -śva (n) bahudarśī -rśinī -rśi (n) paripakvabuddhiḥ -ddhiḥ -ddhi avipakvabuddhiḥ &c., pakvaḥ -kvā -kvaṃ kovidah -dā -daṃ vyutpannaḥ -nnā -nnaṃ anubhavī -vinī -vi (n) ūhivānaḥ -nā -naṃ.

EXPERIMENT, s. parīkṣā -kṣaṇaṃ parikṣitaṃ kaṣṭiḥ f., anubhūtiḥ f., anubhavaḥ.

To EXPERIMENT, v. a. parīkṣ (c. 1. -īkṣate -kṣituṃ), jijñā in des. (ji-jñāsate -situṃ) anubhū.

EXPERIMENTAL, a. parīkṣakaḥ -kā -kaṃ anubhavī -vinī -vi (n).
     --(Derived from experience) parīkṣālabghaḥ -bghā -bghaṃ parīkṣāmūlaḥ -lā -laṃ anubhūtimūlaḥ -lā -laṃ.

EXPERIMENTALLY, adv. anubhavena -vāt svānubhavena parīkṣāpūrvvaṃ kāryyatas.

EXPERIMENTER, EXPERIMENTALIST, s. parīkṣakaḥ parīkṣaṇakārī m. (n) anubhāvī m. (n).

EXPERT, a. kuśalaḥ -lā -laṃ nipuṇaḥ -ṇā -ṇaṃ dakṣaḥ -kṣā -kṣaṃ vijñaḥ -jñā -jñaṃ abhijñaḥ -jñā -jñaṃ pravīṇaḥ -ṇā -ṇaṃ caturaḥ -rā -raṃ pakvaḥ -kvā -kvaṃ paripakvaḥ -kvā -kvaṃ suprayogavān -vatī -vat (t) paṭuḥ -ṭuḥ -ṭvī -ṭu vica-kṣaṇaḥ -ṇā -ṇaṃ kṛtī -tinī -ti (n) peśalaḥ -lā -laṃ yuktimān -matī mat (t) viśāradaḥ -dā -daṃ vidagdhaḥ -gdhā -gdhaṃ cañcuraḥ -rā -raṃ; 'expert in arms,' śastrakuśalaḥ -lā -laṃ śastravid m. f. n., śastrajñaḥ -jñā -jñaṃ.

EXPERTLY, adv. nipuṇaṃ caturaṃ suprayogeṇa yuktyā sapāṭavaṃ vijñavat.

EXPERTNESS, s. dakṣatā dākṣyaṃ cāturyyaṃ caturatā naipuṇyaṃ nipuṇatā paṭutvaṃ pāṭavaṃ kauśalyaṃ pravīṇatā prāvīṇyaṃ yuktiḥ f., suprayogaḥ -gatā vijñatā abhijñatā vaicakṣaṇyaṃ yogyatā vidagdhatā vaidagdhyaṃ; 'of hand,' hastakauśalyaṃ hastalāghavaṃ karadakṣatā; 'of hands, feet, &c.,' hastapādādikṣipratā.

EXPIABLE, a. śodhanīyaḥ -yā -yaṃ śodhyaḥ -dhyā -dhyaṃ niṣkaraṇīyaḥ -yā -yaṃ mocanīyaḥ -yā -yaṃ mārjjanīyaḥ -yā -yaṃ kṣamaṇīyaḥ -yā -yaṃ mraṣṭavyaḥ -vyā -vyaṃ prāyaścetyaḥ -tyā -tyaṃ.

To EXPIATE, v. a. pāpaprāyaścittaṃ kṛ pāpaniṣkṛtiṃ kṛ pāpaṃ niṣkṛ or apanud (c. 6. -nudati -nottuṃ) or śam (c. 10. śamayati -yituṃ) or hṛ (c. 1. harati harttuṃ) or mṛj (c. 2. mārṣṭi -rṣṭuṃ), prāyaścittena pāpāt śudh (c. 10. śodhayati -yituṃ) or pariśudh or viśudh or muc (c. 6. muñcati moktuṃ) or (c. 9. punāti pavituṃ) or pavitrīkṛ pāpakṣamāṃ sādh (c. 10. sādhayati -yituṃ); 'it is expiated,' prāyaścittīyate.

EXPLATED, p. p. niṣkṛtaḥ -tā -taṃ śodhitaḥ -tā -taṃ mṛṣṭaḥ -ṣṭā -ṣṭaṃ nirṇiktaḥ -ktā -ktaṃ pavitrīkṛtaḥ -tā -taṃ pāvitaḥ -tā -taṃ paripūtaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ.

EXPLATION, s. prāyaścittaṃ niṣkṛtiḥ f., śuddhiḥ f., śodhanaṃ muktiḥ f., mocanaṃ śāntiḥ f., upaśāntiḥ f., pratīkāraḥ pāvanaṃ apanuttiḥ f., apanodanaṃ pāpaśoṣanaṃ pāpaviśuddhiḥ f., pāpaśāntiḥ f., pāpanirharaṇaṃ aghanāśanaṃ pāpāpanuttiḥ f., pāpaprakṣālanaṃ pāpanirṇejanaṃ pāpamārjanā nimittaṣarmmaḥ.

[Page 249b]

EXPIATORY, a. śādhakaḥ -kā -kaṃ pāvakaḥ -kā -kaṃ pāpaghnaḥ -ghnī -ghnaṃ aghama-rṣaṇaḥ -ṇī -ṇaṃ aghanāśakaḥ -kā -kaṃ aghanāśanaḥ -nā -naṃ śamakaḥ -kā -kaṃ śāntikaḥ -kī -kaṃ.

EXPIRATION, s. (Breathing out) niśvāsaḥ niḥśvasana niḥśvāsaḥ praśvāsaḥ prāṇodgāraḥ prāṇotkṣepaḥ prāṇatyāgaḥ.
     --(Exhalation) udgāraḥ.
     --(Cessation, close) avasānaṃ antaṃ nirvṛttiḥ f., viratiḥ f., uparamaḥ samāptiḥ f., śeṣaḥ paryyavasānaṃ atyayaḥ kṣayaḥ.

To EXPIRE, v. a. (Breathe out) niḥśvas (c. 2. -śvasiti -tuṃ), niśvas praśvas prāṇaṃ or śvāsam utkṣip (c. 6. -kṣipati -kṣeptuṃ) or udgam in caus. (-gamayati -yituṃ) or nirgam or udīr (c. 10. -īrayati -yituṃ).
     --(Exhale) udgṝ (c. 6. -girati -garituṃ -rītuṃ), pravā (c. 2. -vāti -tuṃ), pramuc (c. 6. -muñcati -moktuṃ).

To EXPIRE, v. n. (Breathe the last, die) prāṇatyāgaṃ kṛ prāṇān hā (c. 3. jahāti hātuṃ) or tyaj (c. 1. tyajati tyaktuṃ), śvāsatyāgaṃ kṛ śeṣaprāṇaṃ kṛ mṛ (c. 6. mriyate marttuṃ), jīvanotsargaṃ kṛ pañcatvaṃ gam (c. 1. gacchati gantuṃ), naś (c. 4. naśyati naśituṃ).
     --(Close, end) nivṛt (c. 1. -varttate -rttituṃ), nirvṛt viram (c. 1. -ramati -rantuṃ), uparam samāp in pass. (-āpyate) vigam apayā (c. 2. -yāti -tuṃ), avasad (c. 1. -sīdati -sattuṃ).

EXPIRED, p. p. gataprāṇaḥ -ṇā -ṇaṃ gatāsuḥ -suḥ -su udgatāsuḥ -suḥ -su parāsuḥ -suḥ -su prāptapañcatvaḥ -tvā -tvaṃ pretaḥ -tā -taṃ paretaḥ -tā -taṃ saṃsthitaḥ -tā -taṃ.

EXPIRING, part. and a. kaṇṭhagataprāṇaḥ -ṇā -ṇaṃ mriyamāṇaḥ -ṇā -ṇaṃ mumūrṣuḥ -rṣuḥ -rṣa āsannamṛtyuḥ -tyuḥ -tyu.
     --(As a lamp) nirvāsyan -syantī -syat (t).

To EXPLAIN, v. a. vyākhyā (c. 2. -khyāti -tuṃ), vyaktīkṛ spaṣṭīkṛ vyākṛ vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), prakāś (c. 10. -kāśayati -yituṃ), spaṣṭa (nom. spaṣṭayati -yituṃ), vyāhṛ (c. 1. -harati -harttuṃ), samuddiś (c. 6. -diśati -deṣṭuṃ), uddiś prabudh (c. 10. -bodhayati -yituṃ), sambudh vibrū (c. 2. -bravīti), pravac (c. 2. -vakti -ktuṃ), pravad (c. 1. -vadati -dituṃ), vyācakṣ (c. 2. -caṣṭe), nirūp (c. 10. -rūpayati -yituṃ), pariśudh (c. 10. -śodhayati -yituṃ), varṇ (c. 10. varṇayati -yituṃ), kath (c. 10. kathayati -yituṃ), pradṛś in caus. (-darśayati -yituṃ) prakṝt (c. 10. -kīrttayati -yituṃ), vivaraṇaṃ kṛ.

EXPLAINABLE, a. vyākhyeyaḥ -yā -yaṃ uddeśyaḥ -śyā -śyaṃ pravaktavyaḥ -vyā -vyaṃ.

EXPLAINED, p. p. vyākhyātaḥ -tā -taṃ vyākṛtaḥ -tā -taṃ spaṣṭīkṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ nirupitaḥ -tā -taṃ dyotitaḥ -tā -taṃ varṇitaḥ -tā -taṃ.

EXPLAINER, s. vyākhyātā m. (tṛ) pravaktā m. (ktṛ) prakāśakaḥ uddeśakaḥ.

EXPLANATION, s. vyākhyā -khyānaṃ vivṛtiḥ f., vivaraṇaṃ vyākaraṇaṃ vyākṛtiḥ f., spaṣṭīkaraṇaṃ prakāśanaṃ uddeśaḥ samuddeśaḥ nirūpaṇaṃ samādhānaṃ.

EXPLANATORY, a. vācakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ samuddeśakaḥ -kā -kaṃ. vyākhyākārī -riṇī -ri (n) vivaraṇakārī &c., arthakathakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ.

EXPLETIVE, s. pādapūraṇaṃ upākṣaraṃ vākyālaṅkāraḥ pādapūrakaḥ śabdaḥ.

EXPLICABLE, a. See EXPLAINABLE.

To EXPLICATE, v. a. vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), vyākhyā (c. 2. -khyāti -tuṃ), prakaṭīkṛ.

EXPLICATION, s. vivṛtiḥ f., vivaraṇaṃ vyākhyā -khyānaṃ vyaktīkaraṇaṃ prakaṭākaraṇaṃ.

EXPLICATIVE, a. vivaraṇārthakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ.

EXPLICIT, s. vyaktaḥ -ktā -ktaṃ suvyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ suprakāśaḥ -śā -śaṃ spaṣṭārthaḥ -rthā -rthaṃ bhinnārthaḥ -rthā -rthaṃ sphuṭaḥ -ṭā -ṭaṃ avakraḥ -krā -kraṃ.

[Page 250a]

EXPLICITLY, adv. vyaktaṃ suvyaktaṃ spaṣṭaṃ suspaṣṭaṃ suprakāśaṃ spaṣṭārthaṃ bhinnārthaṃ spuṭaṃ; 'explicitly shews,' spaṣṭayati.

EXPLICITNESS, s. vyaktatvaṃ -tā suvyaktatā spaṣṭatā suspaṣṭatā suprakāśatā spaṣṭārthatvaṃ bhinnārthatvaṃ avakratā vācakatā.

To EXPLODE, v. n. antaragnivātādibalād mahāśabdena or mahāśabdapūrvvaṃ vibhid in pass. (-bhidyate) or vidṝ in pass. (-dīryyate) or skuṭ (c. 6. sphuṭati -ṭituṃ) or vidal (c. 1. -dalati -lituṃ).

To EXPLODE, v. a. (Decry with noise, shew disapprobation) uccaiḥsvareṇa nind (c. 1. nindati -ndituṃ), karkkaśaśabdena aprasādaṃ or asvīkāraṃ sūc (c. 10. sūcayati -yituṃ) or avajñāspadaṃ kṛ.

EXPLODED, p. p. (Burst) mahāśabdena vidīrṇaḥ -rṇā -rṇaṃ or vibhinnaḥ -nnā -nnaṃ or sphuṭitaḥ -tā -taṃ nirastaḥ -stā -staṃ.
     --(Brought into disre-pute) adhunātanavpavahāraviruddhaḥ -ddhā -ddhaṃ nūtanācāraviruddhaḥ -ddhā -ddhaṃ avajñātaḥ -tā -taṃ paribhūtaḥ -tā -taṃ.

EXPLOIT, s. karmma n. (n) mahākarmma n., ceṣṭitaṃ ceṣṭā viceṣṭitaṃ caritraṃ pravṛttiḥ f., adbhutakarmma n., āścaryyakarmma n.

EXPLORATION, s. anveṣaṇā -ṇaṃ paryyeṣaṇaṃ anusandhānaṃ jijñāsā anusaraṇaṃ parīkṣā -kṣaṇaṃ nirūpaṇaṃ samīkṣaṇaṃ saṃvīkṣaṇaṃ mārgaḥ -rgaṇaṃ anuyogaḥ śodhanaṃ.

To EXPLORE, v. a. anviṣ (c. 4. -iṣpati, c. 6. -icchati -eṣituṃ -eṣṭuṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), nirūṣ (c. 10. -rūpayati -yituṃ), jñā in des. (jijñāsate -situṃ) mārg (c. 1. mārgati, c. 10. mārgayati -yituṃ), mṛg (c. 10. mṛgayate -ti -yituṃ), parīkṣ (c. 1. -īkṣate -kṣituṃ), nirīkṣ saṃvīkṣ.

EXPLORED, p. p. anveṣitaḥ -tā -taṃ anviṣṭaḥ -ṣṭā -ṣṭaṃ nirūpitaḥ -tā -taṃ.

EXPLORER, s. anveṣṭā m. (ṣṭṛ) anveṣī m. (n) anusandhātā m. (tṛ) parīkṣakaḥ.

EXPLOSION, s. mahāśabdapūrvvaṃ vidāraṇaṃ or sphoṭanaṃ or sphuṭanaṃ or akasmād vibhaṅgaḥ samahāśabdo vidāraḥ ākasmikavidāraśabdaḥ ākasmikavibhaṅgaśabdaḥ ghmāśabdaḥ.

EXPLOSIVE, a. ākasmikavidāraṇakārī -riṇī -ri (n) mahāśabdapūrvvavi-bhaṅgakārī &c., dhmāśabdakārī &c., vidārakaḥ -kā -kaṃ śīghradāhyaḥ -hyā -hyaṃ.

To EXPORT, v. a. (Goods to a foreign country) bāṇijyadravyāṇi or vastūni videśe or deśāntare or vahirdeśe vah (c. 1. vahati voḍhuṃ or caus. vāhayati -yituṃ) or āvah or upavah or nirvivah or tṝ in caus. (tārayati -yituṃ) or santṝ in caus. or ānī (c. 1. -nayati -netuṃ or caus. -nāyayati -yituṃ) or upanī or prer (c. 10. -īrayati -yituṃ).

EXPORTABLE, a. deśāntare or vahirdeśe vāhyaḥ -hyā -hyaṃ or upavāhyaḥ &c.

EXPORTATION, s. deśāntare or vahirdeśe vāhanaṃ or upavāhanaṃ or abhivāhyaṃ or tāraṇaṃ or preraṇaṃ.

EXPORTED, p. p. videśe or vahirdeśe vāhitaḥ -tā -taṃ or tāritaḥ -tā -taṃ or santāritaḥ -tā -taṃ or preritaḥ -tā -taṃ deśāntarīkṛtaḥ -tā -taṃ.

EXPORTS, s. pl. videśe or vahirdeśe vāhyāni bāṇijyadravyāṇi or vastūni.

To EXPOSE, v. a. (Uncover) vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apavṛ apāvṛ ucchad (c. 10. -chādayati -yituṃ).
     --(Make public) prakāś (c. 10. -kāśayati -yituṃ), vikāś prakāśīkṛ prakaṭīkṛ vyaktīkṛ pratyakṣīkṛ prāduṣkṛ āviṣkṛ.
     --(Expose to view) pratyakṣīkṛ sarvvadṛ-ggocaraṃ -rāṃ -raṃ kṛ.
     --(For sale) paṇyavīthikāyāṃ prasṛ in caus. (-sārayati -yituṃ)).
     --(Make liable) adhīnaṃ -nāṃ -naṃ kṛ.
     --(To the air) vāyuvyāppaṃ -ppāṃ -ppaṃ kṛ.
     --(To the sun) sūryyavyāptaṃ -ptāṃ -ptaṃ kṛ. (To contempt, ridicule) avamānāspadaṃ kṛ avahāsasthānaṃ kṛ hāsyaṃ -syāṃ -syaṃ kṛ.
     --(To danger) bhayasthānaṃ kṛ śaṅkāspadaṃ kṛ; 'to ex-pose the failings of others,' parachidrāṇi vivṛ or apavṛ.

EXPOSED, p. p. vivṛtah -tā -taṃ apāvṛtaḥ -tā -taṃ anāvṛtaḥ -tā -taṃ, anācchāditaḥ -tā -taṃ prakāśīkṛtaḥ -tā -taṃ prakaṭīkṛtaḥ -tā -taṃ prasāritaḥ -tā -taṃ; 'caught out in a crime,' dṛṣṭadoṣaḥ -ṣā -ṣaṃ; 'exposed to the weather,' abhrāvakāśikaḥ -kī -kaṃ; 'exposed for sale,' kraye prasāritaḥ -tā -taṃ krayyaḥ -yyā -yyaṃ paṇyaḥ -ṇyā -ṇyaṃ paṇyavīthikāyāṃ prasāritaḥ -tā -taṃ.

EXPOSITION, s. vivṛtiḥ f., vivaraṇaṃ vyākhyā -khyānaṃ spaṣṭīkaraṇaṃ prakāśanaṃ vyākṛtiḥ f., vyākaraṇaṃ vyaktīkaraṇaṃ cūrṇaka.

EXPOSITOR, s. vyākhyātā m. (tṛ) prakāśakaḥ pravaktā m. (ktṛ) arthapariśodhakaḥ arthavijñāpakaḥ cūrṇikṛt m.

EXPOSITORY, a. vācakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ.

To EXPOSTULATE, v. a. āpattiṃ kṛ anyāyena or asamyak or anucitaṃ karoṣi or anyāyyakarmma tvayā kṛtam ityādinindāvākyair akṛtyakāriṇaṃ kañcijjanaṃ nivṛ in caus. (-vārayati -yituṃ) maivaṃ kārṣīḥ or maivaṃ kṛthāḥ or naitat tvayā karaṇīyam ityādivākyair anyāyakāriṇā saha vicar (c. 10. carayati -yituṃ) or anyāyyakarmmaṇaḥ kañcijjanaṃ nivṛt in caus. (-varttayati -yituṃ) pratyādiś (c. 6. -diśati -deṣṭuṃ).

EXPOSTULATION, s. āpattiḥ f., anyāyyakarmma or asamyakkarmma or ayuktakarmma karoṣi or kukarmma tvayā kṛtam ityādinindārthakaṃ vākyaṃ or ityādivākyair anyāyakāriṇā saha vicāraṇaṃ nivarttanārthaṃ vākyaṃ niṣedhārthakaṃ prabodhavākyaṃ prativādaḥ pratyādeśaḥ.

EXPOSTULATORY, a. āpattimayaḥ -yī -yaṃ nindāmayaḥ -yī -yaṃ pratyādeśakaḥ -kā -kaṃ.

EXPOSURE, s. vivṛtiḥ f., vivaraṇaṃ prakāśanaṃ vikāśanaṃ vyaktīkaraṇaṃ prakaṭī-karaṇaṃ pratyakṣīkaraṇaṃ dṛggocarīkaraṇaṃ prasāraṇaṃ; 'to the air,' vāyuvyāpakatvaṃ.

To EXPOUND, v. a. vyākhyā (c. 2. -khyāti -tuṃ), vyākṛ pravad (c. 1. -vadati -dituṃ), pravac (c. 2. -vakti -ktuṃ), spaṣṭīkṛ vyāhṛ (c. 1. -harati -harttuṃ), vyācakṣ (c. 2. -caṣṭe), vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), prakāś (c. 10. -kāśayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), vibrū (c. 2. -vravīti).

EXPOUNDED, p. p. vyākhyātaḥ -tā -taṃ vyākṛtaḥ -tā -taṃ vivṛtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ spaṣṭīkṛtaḥ -tā -taṃ vyāhṛtaḥ -tā -taṃ.

EXPOUNDER, s. vyākhyātā m. (tṛ) pravaktā m. (ktṛ) vaktā m., vādī m. (n) prakāśakaḥ vācakaḥ arthaśodhakaḥ; 'of the law,' dharmmapravaktā m.

To EXPRESS, v. a. (Press out) niṣpīḍ (c. 10. -pīḍayati -yituṃ), nipīḍ niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ), nirhṛ (c. 1. -harati -harttuṃ), nirduh (c. 2. -dogdhi -gdhuṃ).
     --(Utter, declare) vad (c. 1. vadati -dituṃ), kath (c. 10. kathayati -yituṃ), udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ uccar (c. 10. -cārayati -yituṃ), jñā in caus. (jñāpayati -yituṃ) vijñā āvid in caus. (-vedayati -yituṃ) kṝt (c. 10. kīrttayati -yituṃ), prakāś (c. 10. -kāśa-yati -yituṃ), sūc (c. 10. sūcayati -yituṃ), budh (c. 10. bodhayati -yituṃ).
     --(Represent, exhibit) sūc dṛś in caus. (darśayati -yituṃ); 'by gestures, &c.,' naṭ (c. 10. nāṭayati -yituṃ), abhinī (c. 10. -nayati -netuṃ), rūp (c. 10. rūpayati -yituṃ); 'they express love,' śṛṅgārabhāvaṃ nāṭayanti; 'he expresses delight,' harṣaṃ nāṭayati; 'in painting, &c.,' pratirūpaṃ kṛ pratimūrttiṃ kṛ pratimānaṃ kṛ.
     --(Indicate) sūc uddiś (c. 6. -diśati -deṣṭuṃ), nirdiś lakṣ (c. 10. lakṣayati -yituṃ).

EXPRESS, a. (Clear) vyaktaḥ -ktā -ktaṃ suvpaktaḥ -ktā -ktaṃ spaṣṭhaḥ -ṣṭhā -ṣṭhaṃ spaṣṭārthaḥ -rthā -rthaṃ avakraḥ -krā -kraṃ aṣakrārthaḥ -rthā -rthaṃ bhinnārthaḥ -rthā -rthaṃ asandigdhārthaḥ -rthā -rthaṃ; 'in express terms' spaṣṭārthatas.

EXPRESS, s. (Courier) vegī m. (n) prajavī m. (n) javī m., tarasvī m. (n) udvegaḥ tvaritaḥ cavanaḥ javaḥ dhāvakaḥ adhvagaḥ vārdhāharaḥ.

EXPRESSED, p. p. (In words) uktaḥ -ktā -ktaṃ kathitaḥ -tā -taṃ āveditaḥ -tā -taṃ abhihitaḥ -tā -taṃ.
     --(Shewn indicated) darśitaḥ -tā -taṃ sūcitaḥ -tā -taṃ.

EXPRESSIBLE, a. kathanīyaḥ -yā -yaṃ kathyaḥ -thyā -thyaṃ nirvacanīyaḥ -yā -yaṃ ākhyeyaḥ -yā -yaṃ.
     --(To be pressed out) niṣkarṣaṇīyaḥ -yā -yaṃ nirharaṇīyaḥ -yā -yaṃ.

EXPRESSION, s. (Declaration) vādaḥ kathanaṃ jñāpanaṃ vijñāpanaṃ khyāpanaṃ āvedanaṃ abhidhānaṃ bodhanaṃ kīrttanaṃ pravacanaṃ.
     --(Utterance) udāharaṇaṃ vyāharaṇaṃ uccāraṇaṃ.
     --(Phrase, word) uktiḥ f., vākyaṃ vacanaṃ uktaṃ vāk f. (c) śabdaḥ abhidheyaṃ vacaḥ n. (s) padaṃ; 'authorized ex-pression,' āptoktiḥ.
     --(Style, manner) rītiḥ f., mārgaḥ vyāpāraḥ; 'style of expression,' vāgvyāpāraḥ.
     --(Feeling, tone) rasaḥ.

EXPRESSIVE, a. vācakaḥ -kā -kaṃ sūcakaḥ -kā -kaṃ udbodhakaḥ -kā -kaṃ abhidhāyikaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ arthaḥ -rthā -rthaṃ or arthakaḥ -kā -kaṃ in comp.; as, 'expressive of tenderness,' karuṇārthakaḥ -kā -ka.
     --(Full of meaning) pūrṇārthaḥ -rthā -rthaṃ arthavān -vatī -vat (t) sārthaḥ -rthā -rthaṃ gurvarthaḥ -rthā -rthaṃ sākūtaḥ -tā -taṃ.

EXPRESSIVELY, adv. pūrṇārthatas vyaktārthatas sārthaṃ sākūtaṃ sagauravaṃ.

EXPRESSIVENESS, s. vācakatvaṃ pūrṇārthatvaṃ arthavattvaṃ sārthatvaṃ gauravaṃ.

EXPRESSLY, adv. vyaktaṃ suvyaktaṃ suspaṣṭaṃ spaṣṭārthatas vyaktārthatas avakraṃ asandigdhārthatas.

To EXPROBATE, v. a. nind (c. 1. nindati -ndituṃ), garh (c. 1. garhate -rhituṃ), vigarh kuts (c. 10. kutsayati -yituṃ), upālabh (c. 1. -labhate -labghuṃ), tiraskṛ.

EXPROBATION, s. nindā garhā tiraskāraḥ durvākyaṃ bhartsanavākyaṃ upakrośaḥ.

To EXPUGN, v. a. durgaṃlaṅgh (c. 10. laṅghayati -yituṃ), viji (c. 1. -jayate -ti -jetuṃ).

EXPUGNABLE, a. laṅghanīyaḥ -yā -yaṃ ākramaṇīyaḥ -yā -yaṃ vijetavyaḥ -vyā -vyaṃ.

EXPUGNATION, s. durgalaṅghanaṃ durgākramaṇaṃ vijayaḥ jayaḥ.

EXPULSION, s. apasāraṇaṃ niḥsāraṇaṃ nirasanaṃ nirākaraṇaṃ apanodaḥ -danaṃ nirvāsanaṃ vivāsanaṃ pravāsanaṃ pravrājanaṃ vahiṣkaraṇaṃ niṣkāsanaṃ niḥ-kāsanaṃ prayāṣaṇaṃ.
     --(The state) pravāsaḥ vivāsaḥ.

EXPULSIVE, a. apanodanaḥ -nā -naṃ nirasanaḥ -nā -naṃ nirākariṣṇuḥ -ṣṇuḥ -ṣṇu.

EXPUNCTION, s. lopaḥ vilopaḥ -panaṃ ucchedaḥ apamārjanā vyāmarṣaḥ vināśaḥ.

To EXPUNGE, v. a. lup (c. 6. lumpati loptuṃ, c. 10. lopayati -yituṃ), vilup ucchid (c. 7. -chinatti -chettuṃ), vyāmṛj (c. 2. -mārṣṭi -rṣṭuṃ), apamṛj unmṛj vyāmṛś (c. 6. -mṛśati -mraṣṭuṃ), vinaś in caus. (-nāśayati -yituṃ) uddhṛ (c. 1. -harati -harttuṃ).

EXPUNGED, p. p. ucchinnaḥ -nnā -nnaṃ luptaḥ -ptā -ptaṃ vyāmṛṣṭaḥ -ṣṭā -ṣṭaṃ uddhṛtaḥ -tā -taṃ.

To EXPURGATE, v. a. śudh (c. 10. śodhrayati -yituṃ), viśudh pū (c. 9. punāti -nīte pavituṃ), vipū paripū nirmmalīkṛ malaṃ hṛ (c. 1. harati harttuṃ), pavitrīkṛ śucīkṛ pariṣkṛ.

EXPURGATED, p. p. viśodhitaḥ -tā -taṃ pāvitaḥ -tā -taṃ pavitrīkṛtaḥ -tā -taṃ.

EXPURGATION, s. śodhanaṃ viśodhanaṃ pāvanaṃ pavitrīkaraṇaṃ malāpakarṣaṇaṃ nirmmalākaraṇaṃ pariṣkaraṇaṃ.

EXPURGATORY, a. śodhakaḥ -kā -kaṃ pāvakaḥ -kā -kaṃ pāvanaḥ -nā -naṃ.

EXQUISITE, a. (Choice) uttamaḥ -mā -maṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Nice, accurate) sūkṣmaḥ -kṣmā -kṣmaṃ samañjasaḥ -sā -saṃ śuddhaḥ -ddhā -ddhaṃ.
     --(Highest) paramaḥ -mā -maṃ uttamaḥ -mā -maṃ; 'exquisite delight,' paramānandaḥ paramaharṣaḥ romaharṣaṇaṃ pulakaḥ; 'causing exquisite pleasure,' paramānandadaḥ -dā -daṃ ruciramud m. f. n.
     --(Keen) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ; 'exquisite pain,' tīvravedanā.

EXOUISITELY, adv. (Nicely) sūkṣmaṃ sūkṣmatvena sasaukṣmyaṃ añjasā.
     --(In a high degree) paramaṃ uttamaṃ; 'exquisitely delighted,' paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ pulakitaḥ -tā -taṃ harṣaromāñcitaḥ -tā -taṃ.

EXQUISITENESS, s. (Nicety) sūkṣmatā saukṣmyaṃ sāmañjasyaṃ.
     --(Keenness) tīkṣṇatā taikṣṇyaṃ tīvratā.
     --(Choiceness) uttamatā utkṛṣṭatā.

To EXSICCATE, v. a. śuṣ in caus. (śoṣayati -yituṃ) ucchuṣ viśuṣ.

EXSICCATION, s. śoṣaḥ -ṣaṇaṃ ucchoṣaṇaṃ pariśoṣaḥ viśoṣaṇaṃ nīrasīkaraṇaṃ.

EXSICCANT, EXSICCATIVE, a. śoṣakaḥ -kā -kaṃ ucchoṣaṇaḥ -ṇā -ṇaṃ viśo-ṣaṇaḥ -ṇī -ṇaṃ.

EXSPUITION, s. niṣṭhīvaḥ -vanaṃ niṣṭhevanaṃ śleṣmanirasanaṃ udgiraṇaṃ.

EXTANT, a. (Protruding) vahiḥsthaḥ -sthā -sthaṃ vahirbhūtaḥ -tā -taṃ.
     --(In existence) vidyamānaḥ -nā -naṃ varttamānaḥ -nā -naṃ prakāśaḥ -śā -śaṃ.

EXTASY, EXTATIC. See ECSTACY, ECSTATIC.

EXTEMPORANEOUS, EXTEMPORARY, a. acintāpūrvvaḥ -rvvā -rvvaṃ apūrvvacintaḥ -ntā -ntaṃ acintitaḥ -tā -taṃ ayatnapūrvvaḥ -rvvā -rvvaṃ ayatnakṛtaḥ -tā -taṃ ayatnabhūtaḥ -tā -taṃ ākasmikaḥ -kī -kaṃ avicāritaḥ -tā -taṃ akalpitaḥ -tā -taṃ adhyānapūrvvaḥ -rvvā -rvvaṃ prastutaḥ -tā -taṃ samayopayuktaḥ -ktā -ktaṃ prastāvayogyaḥ -gyā -gyaṃ.

EXTEMPORE, adv. pūrvvacintāṃ or pūrvvayatnama akṛtvā cintāṃ vinā pūrvvadhyānaṃ vinā acintitaṃ avicāritaṃ anāyāsena drutaṃ.

To EXTEMPORIZE, v. n. pūrvvacintām akṛtvā vad (c. 1. vadati -dituṃ), akasmāt or pūrvvavicāraṃ vinā vad.

To EXTEND, v. a. tan (c. 8. tanoti -nituṃ), vitan vyātan pratan vitatīkṛ prasṛ in caus. (-sārayati -yituṃ) atisṛ visṛ; vistṝ or vistṛ (c. 5. -stṛṇoti, c. 9. -stṛṇāti -starituṃ -rītuṃ, c. 10. -stārayati -yituṃ), prath (c. 10. prathayati -yituṃ), āyam (c. 1. -yacchati -yantuṃ), prapañc (c. 10. -pañcayati -yituṃ), pracar in caus. (-cārayati -yituṃ).
     --(Extend the hand, &c.) hastaṃ prasṛ in caus. or pragrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Enlarge) vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh vivṛdh viśālīkṛ vipulīkṛ pracurataraṃ -rāṃ -raṃ kṛ.
     --(Grant, impart) (c. 3. dadāti dātuṃ), pradā anudā prayam.
     --(Prolong) drāgha (nom. drāghayati -yituṃ), dīrghīkṛ dīrghataraṃ -rāṃ -raṃ kṛ.

To EXTEND, v. n. tan in pass. (tanyate) vitan vitatībhū prasṛ (c. 1. -sarati -sarttuṃ), prasṛp (c. 1. -sarpati -sraptuṃ), visṛp āyā (c. 2. -yāti -tuṃ), āyam (c. 1. -yacchate -yantuṃ), prath (c. 1. prathate -thituṃ), viprath praruh (c. 1. -rohati -roḍhuṃ), viruh vistṝ in pass. (-stīryyate) vyāp (c. 5. -āptoti -āptuṃ), viprasthā (c. 1. -tiṣṭhati -sthātuṃ), pravṛdha (c. 1. -vardhate -rdhituṃ), vijṛmbh (c. 1. -jṛmbhate -mbhituṃ).

EXTENDED, p. p. vitataḥ -tā -taṃ pravitataḥ -tā -taṃ ātataḥ -tā -taṃ santataḥ -tā -taṃ āyataḥ -tā -taṃ samāyataḥ -tā -taṃ āyāmitaḥ -tā -taṃ vyāyataḥ -tā -taṃ prathitaḥ -tā -taṃ prasāritaḥ -tā -taṃ prasṛtaḥ -tā -taṃ visṛtaḥ -tā -taṃ vistṛtaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ bahuvistīrṇaḥ -rṇā -rṇaṃ āyati -mān -matī -mat (t) virūḍhaḥ -ḍhā -ḍhaṃ prarūḍhaḥ -ḍhā -ḍhaṃ pravṛddhaḥ -ddhā -ddhaṃ parigataḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ.
     --(As the hand, &c.) prasāritaḥ -tā -taṃ ucchritaḥ -tā -taṃ; 'having the fingers extended.' utthitāṅguliḥ -liḥ -li.

EXTENDIBLE, EXTENSIBLE, a. vistārayituṃ or vitanituṃ śakyaḥ -kyā -kyaṃ vistāraṇīyaḥ -yā -yaṃ prasāraṇīyaḥ -yā -yaṃ vistāraṇakṣamaḥ -mā -maṃ āyāmyaḥ -myā -myaṃ.

EXTENSIBILITY, s. vistāraṇīyatā vitatikṣamatā āyāmyatā.

EXTENSION, s. vistāraḥ vistṛtiḥ f., vistīrṇatā vistaraḥ vitatiḥ f., pratatiḥ f., āyatiḥ f., āyāmaḥ vitānaḥ -naṃ tānaḥ santatiḥ f., prasāraṇaṃ prasaraṇaṃ prasaraḥ visaraṇaṃ prasarpaṇaṃ visarpaṇaṃ prapañcaḥ vyāptiḥ f., vyāpanaṃ vṛddhiḥ f., pravṛddhiḥ f., prapañcaḥ vyāsaḥ vipulatā.

EXTENSIVE, a. vistīrṇaḥ -rṇā -rṇaṃ vipulaḥ -lā -laṃ viśālaḥ -lā -laṃ suparyyāptaḥ -ptā -ptaṃ vṛhan -hatī -hat (t) pṛthuḥ -thvī -thu pṛthulaḥ -lā -laṃ pracuraḥ -rā -raṃ vikaṭaḥ -ṭā -ṭaṃ āyataḥ -tā -taṃ āyatimān -matī -mat (t) asambādhaḥ -dhā -dhaṃ atyantaḥ -ntā -ntaṃ.

EXTENSIVELY, adv. suvistīrṇaṃ suvistaraṃ suvistareṇa vistaraśas atimātraṃ vipulaṃ pracuraṃ sāmānyatas.

EXTENSIVENESS, s. vistīrṇatā vistāraḥ vistṛtiḥ f., vipulatā viśālatā pṛthutvaṃ vṛhattvaṃ parisaraḥ āyatiḥ f., vyāptiḥ f., vyāpakatvaṃ.

EXTENT, s. (Bulk, width, length) vistāraḥ viśālatā vipulatā vṛhattvaṃ āyatiḥ f., āyāmaḥ prapañcaḥ santatiḥ f., vitānakaṃ pāṭaḥ.
     --(Compass) parimāṇaṃ pariṇāhaḥ parisaraḥ paridhiḥ m.
     --(Degree, measure) mātraṃ parimāṇaṃ pramāṇaṃ mānaṃ.
     --(Limit) paryyantaṃ.
     --(Range) viṣayaḥ; 'to what extent?' kiyatparyyantaṃ kimparyyantaṃ kiyatpramāṇaṃ; 'to such extent,' etāvat; 'such an extent,' etāvattvaṃ; 'to a slight extent,' īṣat kiñcit alpamātraṃ stokaṃ.

To EXTENUATE, v. a. (Lessen) nyūnīkṛ nyūn (c. 10. -ūnayati -yituṃ), lagha (nom. laghayati -yituṃ), kana (nom. kanayati -yituṃ), alpīkṛ kṣīṇīkṛ hras (c. 10. hrāsayati -yituṃ).
     --(A crime) śam (c. 10. śama-yati -yituṃ), upaśam pāpāpanuttiṃ kṛ pāpakṣālanaṃ kṛ.

EXTENUATED, p. p. upaśāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ nyūnīkṛtaḥ -tā -taṃ.

EXTENUATION, s. pāpopaśāntiḥ f., pāpaśāntiḥ f., upaśamaḥ pāpāpanodanaṃ pāpāpanuttiḥ f., pāpamārjanā pāpaprakṣālanaṃ pāpāpekṣā.

EXTERIOR, a. vāhyaḥ -hyā -hyaṃ vāhīkaḥ -kā -kaṃ vahiḥsthaḥ -sthā -sthaṃ vahirbhūtaḥ -tā -taṃ vahirbhavaḥ -vā -vaṃ vahis in comp.; as, 'an ex-terior object,' vahiraṅgaḥ.

EXTERIOR, s. vahirbhāgaḥ vāhyabhāgaḥ vahirbhāvaḥ uparisthabhāgaḥ

To EXTERMINATE, v. a. ucchid (c. 7. -chinatti -chettuṃ), samūlaṃ or āmūlam uddhṛ (c. 1. -harati -harttuṃ) or samuddhṛ or utpaṭ (c. 10. -pāṭayati -yituṃ), unmūl (c. 10. -mūlayati -yituṃ), naś in caus. (nāśayati -yituṃ) vinaś.

EXTERMINATED, p. p. ucchinnaḥ -nnā -nnaṃ vināśitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ utpāṭitaḥ -tā -taṃ unmūlitaḥ -tā -taṃ sāditaḥ -tā -taṃ.

EXTERMINATION, s. ucchedaḥ samucchedaḥ ucchittiḥ f., sarvvanāśaḥ uddharaṇaṃ samūlotpāṭanaṃ mūlāduddharaṇaṃ unmūlanaṃ samūlaghātaṃ vināśaḥ pralayaḥ lopaḥ śodhanaṃ.

EXTERMINATOR, s. uddharttā m. (rttṛ) vināśakaḥ ucchedī m. (n).

EXTERMINATORY, a. ucchedī -dinī -di (n) sarvvanāśakaḥ -kā -kaṃ.

EXTERNAL, a. vāhyaḥ -hyā -hyaṃ vāhīkaḥ -kā -kaṃ vahiḥsthaḥ -sthā -sthaṃ vahirvarttī -rttinī -rtti (n) vahirbhūtaḥ -tā -taṃ vahirbhavaḥ -vā -vaṃ vahis in comp.; as, an external part,' vahiraṅgaḥ.

EXTERNALLY, adv. vāhyatas vahis vahirbhāge uparibhāge; 'produced externally.' vahirbhavaḥ -vā -vaṃ.

EXTINCT, a. (Extinguished) śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ nirvāṇaḥ ṇā -ṇaṃ.
     --(Abolished, at an end) naṣṭaḥ -ṣṭā -ṣṭaṃ vinaṣṭaḥ -ṣṭā -ṣṭaṃ nivṛttaḥ -ttā -ttaṃ nirvṛttaḥ -ttā -ttaṃ vigataḥ -tā -taṃ nirgataḥ -tā -taṃ avasitaḥ -tā -taṃ avasrannaḥ -nnā -nnaṃ kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ -ṇā -ṇaṃ ucchinnaḥ -nnā -nnaṃ luptaḥ -ptā -ptaṃ; 'becomes extinct,' śāmyati.

EXTINCTION, EXTINCUISHMENT, s. (Quenching) nirvāṇaṃ nirvāpaṇaṃ śāntiḥ f.
     --(Abolition, destruction) nāśaḥ vināśaḥ praṇāśaḥ ucchedaḥ sramucchedaḥ uddharaṇaṃ lopaḥ vilopanaṃ kṣayaḥ saṃhāraḥ; 'of race,' nirvaṃśaḥ.

To EXTINGUISH, v. a. (Quench) nirvā in caus. (-vāpayati -yituṃ) śam in caus. (śamayati -yituṃ) upaśam praśam.
     --(Destroy, put an end to) naś in caus. (nāśayati -yituṃ) vinaś nivṛt in caus. (-vatta-pati -yituṃ) ucchid (c. 7. -chinatti -chettuṃ), nirdah (c. 1. -dahati -dagdhuṃ), lup (c. 6. lumpati loptuṃ, c. 10. lopayati -yituṃ), sad in caus. (sādayati -yituṃ); 'to be extinguished,' śam (c. 4. śāmyati śamituṃ), nirvā (c. 4. -vāyati).

EXTINGUISHABLE, a. śāmyaḥ -myā -myaṃ śamanīyaḥ -yā -yaṃ nirvāpyaḥ -pyā -pyaṃ nirvāpaṇīyaḥ -yā -yaṃ nāśyaḥ -śyā -śyaṃ nāśanīyaḥ -yā -yaṃ vilopanīyaḥ -yā -yaṃ.

EXTINGUISHED, p. p. (Quenched) nirvāṇaḥ -ṇā -ṇaṃ nirvāpitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ saṃśāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśamitaḥ -tā -taṃ śāntāgniḥ -gniḥ -gni śāntārcciḥ -rcciḥ -rcci.
     --(Destroyed) naṣṭaḥ -ṣṭā -ṣṭaṃ vinaṣṭaḥ -ṣṭā -ṣṭaṃ.

EXTINGUISHER, s. nirvāpakaḥ nirvāṇakārī m. (n).
     --(Of a candle) dīpanirvāpakaḥ.

To EXTIRPATE, v. a. unmūl (c. 10. -mūlayati -yituṃ), samunmūl mūlāt or samūlam uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ ucchid (c. 7. -chinatti -chettuṃ), utpaṭ (c. 10. -pāṭayati -yituṃ), vyaparuh in caus. (-ropayati -yituṃ) udvṛh (c. 6. -vṛhati -varhituṃ), niṣkuṣ (c. 9. -kuṣṇāti -koṣṭuṃ).

EXTIRPATED, p. p. unmūlitaḥ -tā -taṃ utpāṭitaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ uddhṛtaḥ -tā -taṃ vyaparopitaḥ -tā -taṃ āvarhitaḥ -tā -taṃ āvahitaḥ -tā -taṃ niṣkuṣitaḥ -tā -taṃ nirvījaḥ -jā -jaṃ.

EXTIRPATION, s. unmūlanaṃ utpāṭanaṃ ucchedaḥ uddharaṇaṃ samūlotpāṭanaṃ samūloddharaṇaṃ ucchittiḥ f., vyaparopaṇaṃ niṣkoṣaṇaṃ nāśaḥ vināśaḥ.

EXTIRPATOR, s. uddharttā m. (rttṛ) unmūlayitā m. (tṛ) ucchedī m. (n).

To EXTOL, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), abhipraśaṃs stu (c. 2. stauti stotuṃ), abhiṣṭu saṃstu viṣṭu parisaṃstu ślāgh (c. 1. ślāghate -ghituṃ, c. 10. ślāghayati -yituṃ), kṝt (c. 10. kīrttayati -yituṃ), prath (c. 10. prathayati -yituṃ) vikhyā (c. 2. -khyāti -tuṃ), prakhyā.

EXTOLLED, p. p. praśaṃsitaḥ -tā -taṃ kīrttitaḥ -tā -taṃ abhiṣṭutaḥ -tā -taṃ.

EXTOLLER, s. praśaṃsakaḥ kīrttayitā m. (tṛ) anukīrttanakṛt m., stāvakaḥ.

EXTORSIVE, a. bādhakaḥ -kā -kaṃ upadravī -viṇī -vi (n) sabādhaḥ -dhā -dha.

To EXTORT, v. a. and n. balāt or balena grah (c. 9. gṛhlāti grahītuṃ), anyāyata ādā (c. 3. -datte -dadāti -dātuṃ), in caus. (dāpayati -yituṃ) vihā in caus. (-hāpayati -yituṃ) āhṛ in caus. (-hārayati -yituṃ) bādh (c. 1. bādhate -dhituṃ), paribādh upadhiṃ kṛ.

EXTORTED, p. p. balādgṛhītaḥ -tā -taṃ dāpitaḥ -tā -taṃ vihāpitaḥ -tā -taṃ.

EXTORTER, EXTORTIONER, s. anyāyena parasvādāyī m. (n) balena parasvagrāhakaḥ bādhakaḥ upadravī m. (n) upadhikaḥ aupadhikaḥ durvṛttaḥ durātmā m. (n) dasyuḥ m., loṭhayitā m. (tṛ).

EXTORTION, s. anyāyena or balena parasvagrahaṇaṃ bādhaḥ -dhanaṃ upadravaḥ viplavaḥ abhidrohaḥ upadhikaraṇaṃ upadhiḥ m., balātkāraḥ niṣṭhuratā daurātmyaṃ haṭhaḥ.

EXTRA, s. adhikaṃ ādhikyaṃ ātirekyaṃ ati in comp
     --(Beyond the usual quantity) adhikaḥ -kā -kaṃ atiriktaḥ -ktā -ktaṃ nirūpita-parimāṇātiriktaḥ -ktā -ktaṃ.

To EXTRACT, v. a. niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ), utkṛp ākṛṣ; uddhṛ (c. 1. -harati -harttuṃ), nirhṛ udgrah (c. 9. -gṛhlāti -grahītuṃ), nirduh (c. 2. -dogdhi -gdhuṃ), niṣkup (c. 9. -kuṣṇāti -koṣṭuṃ), utkhan (c. 1. -khanati -nituṃ), udvṛh (c. 6. -vṛhati -varhituṃ), utpad in caus. (-pādayati -yituṃ) nirgam in caus. (-gamayati -yituṃ); 'the teeth,' dantāna uddhṛ

EXTRACT, s. (That which is extracted) uddhrataṃ uddhāraḥ niṣkarptaḥ cūrṇiḥ m.
     --(Essence) rasaḥ niryāsaḥ niryyūhaḥ kaṣāyaḥ avalehaḥ; 'of flowers,' puṣpaniryāsaḥ.
     --(Epitome) saṅgrahaḥ sāraḥ saṃkṣepaḥ.

EXTRACTED, p. p. uddhṛtaḥ -tā -taṃ niṣkarṣitaḥ -tā -taṃ nihṛtaḥ -tā -taṃ niṣkuṣitaḥ -tā -taṃ nirgataḥ -tā -taṃ udgṛhītaḥ -tā -taṃ vyavasthitaḥ -tā -ta; 'having the teeth extracted,' uddhṛtadaṃṣṭraḥ -ṣṭrā -ṣṭraṃ.

EXTRACTION, s. uddhāraḥ nirhāraḥ niṣkarṣaṇaṃ abhyavakarṣaṇaṃ ākarṣaṇaṃ niṣkoṣaṇaṃ vyavasthitiḥ f.
     --(Birth, lineage) janma n. (n) jātiḥ f., utpattiḥ f., udbhavaḥ sambhavaḥ vaṃśaḥ kulaṃ; 'of high extraction,' mahākulaḥ -lā -laṃ; 'of royal extraction,' rājavaṃśyaḥ -śyā -śyaṃ.

EXTRA-JUDICIAL, a. vyavahāravidhivahirbhūtaḥ -tā -taṃ vyavahāravāhyaḥ -hyā -hyaṃ vyavahārātiriktaḥ -ktā -ktaṃ vyavahārāticaraḥ -rā -raṃ vyavahārātikrāntaḥ -ntā -ntaṃ.

EXTRA-JUDICIALLY, adv. vyavahāravidhivyatirekeṇa vyavahāram atikramya.

EXTRA-MUNDANE, a. lokavahirbhūtaḥ -tā -taṃ lokavāhyaḥ -hyā -hyaṃ atisaṃsāraḥ -rā -raṃ alaukikaḥ -kī -kaṃ asāṃsarikaḥ -kī -kaṃ.

EXTRANEOUS, a. vāhyaḥ -hyā -hyaṃ vāhīkaḥ -kā -kaṃ vahirbhavaḥ -vā -vaṃ vahirbhūtaḥ -tā -taṃ vahiḥsthaḥ -sthā -sthaṃ bhinnaḥ -nnā -nnaṃ vibhinnaḥ -nnā -nnaṃ anyaḥ -nyā -nyat paraḥ -rā -raṃ viviktaḥ -ktā -ktaṃ asahajaḥ -jā -jaṃ asambandhī -ndhinī -ndhi (n) videśīyaḥ -yā -yaṃ.

EXTRAORDINARILY, adv. apūrvvaprakāreṇa aḍbhutaprakāreṇa adbhutaṃ asādhāraṇyena vailakṣyeṇa vicitraṃ āścaryyaprakāreṇa aprasiddhaṃ.

EXTRAORDINARINESS, s. adbhutatvaṃ āścaryyatvaṃ apūrvvatvaṃ aprasiddhatvaṃ vailakṣyaṃ vailakṣaṇyaṃ asādhāraṇyaṃ vicitratā.

EXTRAORDINARY, a. apūrvvaḥ -rvvā -rvvaṃ adṛṣṭapūrvvaḥ -rvvā -rvvaṃ asādhāraṇaḥ -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ aprasiddhaḥ -ddhā -ddhaṃ āścaryyaḥ -ryyā -ryyaṃ mahāḍbhutaḥ -tā -taṃ aḍbhutaḥ -tā -taṃ aprakṛtaḥ -tā -taṃ vicitraḥ -trā -traṃ vilakṣaṇaḥ -ṇā -ṇaṃ adhikaḥ -kā -kaṃ lokottaraḥ -rā -raṃ adhikottaraḥ -rā -raṃ viralaḥ -lā -laṃ.

EXTRAVAGANCE, s. (In expenditure) ativyayaḥ apavpayaḥ mahān vyayaḥ dhanavyayaḥ dhanotsargaḥ arthotsargaḥ dhanamokṣaṇaṃ arthadūṣaṇaṃ vyayāparimitatā,
     --(Excess in general) atikramaḥ utkramaḥ maryyādātikramaḥ niyamā-tikramaḥ amaryyādā aparimitatā atyayaḥ atyācāraḥ vyabhicāraḥ.

EXTRAVAGANT, a. (Prodigal) ativyayī -yinī -yi (n) apavyayī &c., vyayaśīlaḥ -lā -laṃ aparimitavyayaḥ -yā -yaṃ arthaghnaḥ -ghnī -ghnaṃ dhanāpacetā -trī -tṛ (tṛ) muktahastaḥ -stā -staṃ.
     --(Exceeding bounds) maryyādā-tikramī -miṇī -mi (n) atikrāntamaryyādaḥ -dā -daṃ utkrāntamaryyādaḥ -dā -daṃ amaryyādaḥ -dā -daṃ atimaryyādaḥ -dā -daṃ aparimitaḥ -tā -taṃ atyācārī -riṇī -ri (n) vyabhicārī -riṇī -ri (n).

EXTRAVAGANTLY, adv. (Prodigally) ativyayena mahāvyayena muktahastena.
     --(Beyond all bounds) atimaryyādaṃ atyantaṃ atimātraṃ atiśayena aparimitaṃ.

To EXTRAVAGATE, v. a. maryyādām atikram (c. 1. -krāmati -kramituṃ), utkram vyutkram.

EXTRAVAGATION, s. maryyādātikramaḥ niyamātikramaḥ utkramaḥ ullaṅghanaṃ.

EXTRAVASATED, a. nāḍivahirbhūtaḥ -tā -taṃ nāḍivahiṣkṛtaḥ -tā -taṃ śirāva-hirgataḥ -tā -taṃ.

EXTRAVASATION, s. nāḍivahiṣkaraṇaṃ raktotsargaḥ raktamokṣaṇaṃ.

EXTREME, a. (Outermost) vāhyaḥ -hyā -hyaṃ.
     --(Greatest, utmost) paramaḥ -mā -maṃ mahān -hatī -hat (t) atyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ uttamaḥ -mā -maṃ paraḥ -rā -raṃ atiśaya or ati prefixed; as, 'extreme pain,' ativyathā.
     --(Last) antyaḥ -ntyā -ntyaṃ antimaḥ -mā -maṃ anta or śeṣa in comp.; 'extreme part,' śeṣabhāgaḥ; 'ex-treme limit,' paramāvadhiḥ m.

EXTREME, s. antaḥ -ntaṃ paryyantaṃ pāraḥ -raṃ uttamāvadhiḥ m., paramāvādhaḥ m., śeṣabhāgaḥ.
     --(Excess) atpantatā ādhikyaṃ ātiśayyaṃ.

EXTREMELY, adv. atyantaṃ atiśayena atimātraṃ nitāntaṃ atyarthaṃ ekāntaṃ -ntatas paramaṃ paraṃ atīva bahu ati or atiśaya prefixed; as, 'extremely passionate,' atyantakopanaḥ -nā -naṃ.

EXTREMITY, s. (Utmost point) antaḥ -ntaṃ agraṃ agrabhāgaḥ paryyantaṃ prāntaḥ sīmā avadhiḥ m., pāraḥ -raṃ uttamāvadhiḥ m., paramāvadhiḥ m., śeṣāvadhiḥ m., śeṣabhāgaḥ; 'the lower extremities,' adhaḥkāyaḥ śarīrasya adhobhāgaḥ.
     --(Utmost distress) atikṛcchraṃ atyantakleśaḥ atyantaduḥkhaṃ.

EXTRICABLE, a. uddharaṇīyaḥ -yā -yaṃ uddhāryyaḥ -ryyā -ryyaṃ mocanīyaḥ -yā -yaṃ.

To EXTRICATE, v. a. uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ; muc (c. 6. muñcati māktuṃ, c. 10. mocayati -yituṃ), vimuc pravimuc uttṝ in caus. (-tārayati -yituṃ) nistṝ santṝ; mokṣ (c. 10. mokṣayati -yituṃ), trai (c. 1. tārayate trātuṃ), paritrai santrai rakṣ (c. 1. rakṣati -kṣituṃ), viśudh (c. 10. -śodhayati -yituṃ).

EXTRICATED, p. p. uddhṛtaḥ -tā -taṃ samuddhṛtaḥ -tā -taṃ uttīrṇaḥ -rṇā -rṇaṃ nistāritaḥ -tā -taṃ tāritaḥ -tā -taṃ muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ trāṇaḥ -ṇā -ṇaṃ.

EXTRICATION, s. uddhāraḥ uddharaṇaṃ samuddharaṇaṃ muktiḥ f., mocanaṃ vimocanaṃ mokṣaḥ -kṣaṇaṃ rakṣā parirakṣaṇaṃ trāṇaṃ nistāraḥ nistaraṇaṃ uttāraḥ uttaraṇaṃ tāraṇaṃ viśodhanaṃ śuddhiḥ f.

EXTRINSIC, EXTRINSICAL, a. vāhyaḥ -hyā -hyaṃ vāhīkaḥ -kā -kaṃ vahiḥsthaḥ -sthā -sthaṃ vahirbhavaḥ -vā -vaṃ asahajaḥ -jā -jaṃ asambandhī -ndhinī -ndhi (n),

EXTRINSICALLY, adv. vāhyatas vahis vahirbhāge anabhyantarāt.

To EXTRUDE, v. a. vahiṣkṛ niras (c. 4. -asyati -asituṃ), utsṛ (c. 10. -sārayati -yituṃ).

EXTRUSION, s. vahiṣkaraṇaṃ niḥsāraṇaṃ apasāraṇaṃ utsāraṇaṃ nirasanaṃ.

EXTUBERANCE, s. adhimāṃsaṃ sphoṭaḥ śothaḥ gaṇḍaḥ uccabhāgaḥ.

EXUBERANCE, s. samṛddhiḥ f., sāmṛddhyaṃ paripūrṇatā bāhulyaṃ bahutvaṃ prācuryyaṃ sphītiḥ f., sphātiḥ f., utmekaḥ udrekaḥ upacayaḥ vṛddhiḥ f., ādhikyaṃ.

EXUBERANT, a. samṛddhaḥ -ddhā -ddhaṃ bahulaḥ -lā -laṃ paripūrṇaḥ -rṇā -rṇaṃ pracuraḥ -rā -raṃ vardhiṣṇuḥ -ṣṇuḥ -ṣṇu sphītaḥ -tā -taṃ utsiktaḥ -ktā -ktaṃ udriktaḥ -ktā -ktaṃ pīnaḥ -nā -naṃ puṣkalaḥ -lā -laṃ atiriktaḥ -ktā -ktaṃ upacitaḥ -tā -taṃ.

EXUBERANTLY, adv. bāhulpena bahuśas pracuraṃ puṣkalaṃ udrekeṇa.

To EXUBERATE, v. n. bahulībhū pracurībhū samṛdh (c. 5. -ṛdhnoti -ardhituṃ)

EXUDATION, s. svedaḥ prasvedaḥ svedajalasrāvaḥ svedavindusrāvaḥ rasaḥ rasasrāvaḥ syandanaṃ sravaḥ -vaṇaṃ prasravaṇaṃ srāvaḥ niryāsaḥ srutiḥ f., gharmmapayaḥ n. (s) kaṣāyaḥ veṣṭakaḥ.

To EXUDE, v. n. svid (c. 4. svidyati svettuṃ), prasvid svedavat prasru (c. 1. -sravati -srotuṃ) or syand (c. 1. syandate -ndituṃ).

To EXUDE, v. a. svedaṃ prasru in caus. (-srāvayati -yituṃ) or niḥpṛ in caus. (-sārayati -yituṃ).

EXUDED, p. p. prasrutaḥ -tā -taṃ syannaḥ -nnā -nna niḥsṛtaḥ -tā -taṃ nirgataḥ -tā -taṃ.

To EXULCERATE, v. a. vraṇīkṛ vraṇaṃ or kṣataṃ kṛ or utpad in caus. (-pādayati -yituṃ).

EXULCERATION, s. vraṇakaraṇaṃ kṣatakaraṇaṃ vraṇotpattiḥ f., vraṇotpādanaṃ.

To EXULT, v. n. atyantaṃ or atiśayena nanda (c. 1. nandati -ndituṃ) or ānand or hṛṣ (c. 4. hṛṣyati harṣituṃ) or hlād (c. 1. hlādate -dituṃ), ullas (c. 1. -lasati -situṃ), paramaharṣam i (c. 2. eti -tuṃ), mad (c. 4. mādyati madituṃ).

EXULTATION, s. paramānandaḥ paramahaṣaḥ paramāhlādaḥ atyantāhlādaḥ māda atpānandaḥ mahotsavaḥ.

[Page 254a]

EXULTING, a. paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ ullasitaḥ -tā -ta atyānandī -ndinī -ndi (n) sagarvvaḥ -rvvā -rvvaṃ sadarpaḥ -rpā -rpaṃ.

EXUPERABLE, a. laṅghanīyaḥ -yā -yaṃ adhigamyaḥ -myā -myaṃ atikramaṇīyaḥ -yā -yaṃ.

EXUSTION, s. nirdāhaḥ nirdahanaṃ paridahanaṃ bhasmasātkaraṇaṃ.

EYE, s. cakṣuḥ n. (s) nayanaṃ locanaṃ netraṃ vilocanaṃ akṣi n., īkṣaṇaṃ prekṣaṇaṃ dṛṣṭiḥ f., dṛk f. (ś) dṛśā dṛśiḥ f., akṣaṃ daivadīpaḥ viśvaṅkaraḥ; 'pupil of the eye,' tārakā kanīnikā; 'corner of the eye,' apāṅgaḥ nayanopāntaḥ; 'mind's eye,' jñānacakṣuḥ n. (s) jñānadṛṣṭiḥ f.; 'evil-eye,' kudṛṣṭiḥ f.; 'long eyes,' ākarṇalocane; 'having good eyes,' sulocanaḥ -nā -nī -naṃ vāmalocanaḥ -nā -naṃ svakṣaḥ -kṣī -kṣaṃ; 'having large eyes,' phullanayanaḥ -nā -nī -naṃ phullalocanaḥ -nā -nī -naṃ; 'having sharp eyes,' sūkṣmākṣaḥ -kṣī -kṣaṃ; 'having red eyes,' aruṇekṣaṇaḥ -ṇā -ṇaṃ; 'doing what is right in one's own eyes,' svecchācārī -riṇī -ri (n); 'before one's eyes,' pratpakṣe pratpakṣeṇa pratyakṣatas samakṣaṃ sākṣāt paśyatas ind. or ex-pressed by the pres. part. of dṛś; as, 'he steals my goods before my eyes,' paśyato mama dravyāṇi harati; 'visible to the eye,' cakṣurgrāhyaḥ -hyā -hyaṃ dṛṣṭigocaraḥ -rā -raṃ; 'with one's own eye,' svacakṣuṣā; 'glance of the eye,' dṛṣṭipātaḥ nayanapātaḥ; 'in my eyes,' māṃ prati.
     --(View, regard) dṛṣṭiḥ f., darśanaṃ prekṣitaṃ vīkṣitaṃ nirīkṣā.
     --(Aperture) chidraṃ randhraṃ; 'eye of a needle,' sūcīchidraṃ sūciranghraṃ.
     --(Catch for a book) kuḍupaḥ.
     --(Bud) mukulaṃ kuṭmalaṃ jālakaṃ.

To EYE, v. a. nirīkṣ (c. 1. -īkṣate -kṣituṃ), ālok (c. 10. -lokayati -yituṃ, (c. 1. -lokate -kituṃ); 'to eye askance,' kaṭākṣeṇa or apāṅgena dṛś (c. 1. paśyati draṣṭuṃ) or avekṣ.

EYE-BALL, s. tārā cakṣuḥpiṇḍaḥ netrapiṇḍaḥ netrakoṣaḥ -ṣaṃ akṣigolaḥ akṣikūṭakaḥ viḍālaḥ; 'of an elephant,' iṣīkā.

EYE-BEAM, s. (Glance) nayanapātaḥ dṛṣṭipātaḥ dṛṣṭinipātaḥ dṛṣṭivāṇaḥ.

EYE-BROW, s. bhūḥ f., bhūlatā kodaṇḍaḥ cakṣurbhūḥ f.; 'the two eye-brows,' bhuvau du.; 'space between them,' kūrccaḥ bhruvormadhyaṃ; 'wrinkled eye-brow,' locakaḥ.

EYED, p. p. and a. (Viewed) nirīkṣitaḥ -tā -taṃ ālokitaḥ -tā -taṃ; 'eyed askance,' kaṭākṣitaḥ -tā -taṃ.
     --(Having eyes) used in comp.; as, 'black-eyed,' kṛṣṇanayanaḥ -nī -naṃ asitanayanaḥ -nī -naṃ nīlākṣaḥ -kṣī -kṣaṃ; 'fiery-eyed,' jvalitanayanaḥ -nī -naṃ; 'oneeyed,' ekākṣaḥ -kṣā -kṣaṃ kāṇaḥ -ṇā -ṇaṃ ekākṣivikalaḥ -lā -laṃ.

EYE-DROP, s. vāṣpavinduḥ m., nayanavinduḥ abvinduḥ netrajalaṃ netrāmbu n., netrajaṃ nayanasalilaṃ nayanavāri n. aśru n.

EYE-GLASS, s. upanetraṃ upanayanaṃ sulocanaṃ
     --(Lens) dīptopalaḥ arkā-śmā m. (n).

EYE-LASH, s. pakṣma n. (n) akṣipakṣma n., netrachadaloma n. (n) raśmiḥ m., rallakaḥ udānaḥ.

EYE-LESS, a. acakṣūḥ -kṣūḥ -kṣuḥ (s) vicakṣūḥ -kṣūḥ -kṣuḥ (s) anakṣaḥ -kṣā -kṣaṃ anayanaḥ -nā -naṃ gatākṣaḥ -kṣā -kṣaṃ dṛṣṭihīnaḥ -nā -naṃ adak m. f. n. (ś) netrendriyavikalaḥ -lā -laṃ.

EYELET, EYELET-HOLE, s. gavākṣaḥ chidraṃ ranghraṃ.

EYE-LID, s. neyacchadaḥ nayanacchadaḥ akṣipuṭaḥ puṭaḥ nayanavatmae n. (n) vartma n., āḍambaraḥ.

EYE-SALVE, s. cakṣurañjanaṃ netrāñjanaṃ cakṣurvilepanaṃ nayanalepaḥ

EYE-SERVICE, s. kevalaṃ prabhupratyakṣeṇa kṛtā śuśrūṣā or paricaryyā

[Page 254b]

EYE-SHOT, s. cakṣurviṣayaḥ nayanaviṣayaḥ dṛṣṭigocaraḥ -raṃ.

EYE-SIGHT, s. dṛṣṭiḥ f., nayanadṛṣṭiḥ f., netrendriyaṃ cakṣurindriyaṃ darśanaśaktiḥ f.

EYE-SORE, s. cakṣuḥpīḍā netrapīḍākaraṃ or nayanakleśakaṃ vastu.

EYE-SPOTTED, p. p. nayanākāracihnair vicitritaḥ -tā -taṃ.

EYE-TOOTH, s. pārśvadantaḥ nayanadantaḥ cakṣurdantaḥ.

EYE-WINK, s. akṣisaṃjñā netrasaṅketaḥ akṣisaṅkocasaṃjñā kaṭākṣaḥ.

EYE-WITNESS, s. svacakṣupā sākṣī m. (n) pratyakṣadarśī m. (n) pratyakṣadarśanaḥ sākṣāddraṣṭā m. (ṣṭṛ) sākṣāddarśī m., deśyaḥ.

EYRIE, s. śyenādinīḍaḥ śyenakulāyaḥ pratudādipakṣisthānaṃ.

F.

FABACEOUS, a. maudgīnaḥ -nā -naṃ māṣīṇaḥ -ṇā -ṇaṃ śimbāsaguṇaḥ -ṇā -ṇaṃ

FABLE, s. (Feigned story) purāvṛttakathā purāvṛttopākhyānaṃ kūṭāthī pākhyānaṃ. upākhyānaṃ ākhyānaṃ ākhyāyikā kathā parikathā itihāsaḥ
     --(Fiction) kalpanāsṛṣṭiḥ f., pravandhakalpanā manaḥkalpitaṃ vyapadeśaḥ.

To FABLE, v. a. and n. purāvṛttakathāṃ rac (c. 10. racayati -yituṃ), virac manasā kḷp (c. 10. kalpayati -yituṃ) or sṛj (c. 6. sṛjati sraṣṭuṃ) mithyākathā rac.

FABLED, p. p. manaḥkalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kūṭārthaḥ -rthā -rthaṃ.

FABRIC, s. (Structure) nirmmāṇaṃ nirmmitiḥ f., kalyanā.
     --(Edifice) harmyaṃ śālā bhavanaṃ mandiraṃ prāsādaḥ dhāma n. (n) aṭṭālikā.
     --(Form, texture) ākāraḥ ākṛtiḥ f., ūtiḥ f.

To FABRICATE, v. a. (Construct) nirmā (c. 2. -māti -tuṃ, c. 3. -mimīte, c. 4. -mīyate caus. -māpayati -yituṃ), kṛ (c. 8. karoti karttuṃ caus. kārayati -yituṃ), kḷp (c. 10. kalpayati -yituṃ), virac (c. 10. -racayati -yituṃ), sṛj (c. 6. sṛjati sraṣṭuṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ).
     --(Invent) manasā kḷp mithyā kḷp or kṛ.

FABRICATED, p. p. (Constructed) nirmmitaḥ -tā -taṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ kalpitaḥ -tā -taṃ.
     --(Invented) manaḥkalpitaḥ -tā -taṃ kṛtrimaḥ -mā -maṃ.

FABRICATION, s. (Construction) nirmmāṇaṃ nirmmitiḥ f., racanā viracanā kalpanaṃ -nā ghaṭanaṃ.
     --(Falsehood, forgery) manaḥkalyitaṃ mithyākathā.

FABRICATOR, s. nirmmātā m. (tṛ) nirmmāṇakārī m. (n) racakaḥ viracakaḥ.

FABULIST, s. purāvṛttakathāviracakaḥ itihāsaracakaḥ aitihāsikaḥ.

FABULOUS, a. (Fictitious) kṛtrimaḥ -mā -maṃ manaḥkalpitaḥ -tā -taṃ kālpa-nikaḥ -kī -kaṃ aprasiddhaḥ -ddhā -ddhaṃ kūṭārthaḥ -rthā -rthaṃ.
     --(Relating to fable) purāvṛttakathāsambandhī -ndhinī -ndhi (n) aitihāsikaḥ -kī -kaṃ kāthikaḥ -kī -kaṃ.

FABULOUSLY, adv. kṛtrimaprakāreṇa kalpanāpūrvvaṃ itihāsānusāreṇa.

FACADE, s. (Of a building) harmyamukhaṃ prāsādamūrddhā m. (n).

FACE, s. (Visage) mukhaṃ vadanaṃ ānanaṃ vaktaṃ āsyaṃ vandanaṃ cubraṃ śman indec.; 'face like the moon,' vadanacandraḥ vadanenduḥ m.
     --(Air, look) vadanaṃ dṛṣṭiḥ f., ākāraḥ ābhā.
     --(Surface) talaṃ mukhaṃ pṛṣṭhaṃ pīṭhaṃ; 'face of the earth,' bhūtalaṃ pṛthivītalaṃ kṣitipīṭhaṃ.
     --(State) avasthā sthitiḥ f., daśā bhāvaḥ rūpaṃ; 'before the face,' pratimukhaṃ sammukhaṃ -khe abhimukhaṃ sākṣāt samakṣaṃ pratyakṣaṃ -kṣeṇa -kṣatas agre agratas; 'face to face,' sammukhaṃ mukhāmukhi; 'in face of,' sammukhaḥ -khā -khī -khaṃ sammukhīnaḥ -nā -naṃ abhimukhaḥ -khā -khī -khaṃ; 'having the face averted,' vimukhaḥ -khī -khaṃ parāṅmukhaḥ -khī -khaṃ; 'to turn away the face,' vimukhībhū; 'to stand face to face,' sammukhībhū; 'to fall with one's face on the ground,' bhūmau nyaṅmukhaḥ or adhomukhaḥ pat (c. 1. patati -tituṃ); 'a wry face,' vikṛtānanaṃ.

To FACE, v. a. sammukhībhū abhimukhībhū pratimukhībhū.
     --(Meet, oppose) abhimukhaṃ gam (c. 1. gacchati gantuṃ), abhivṛt (c. 1. -varttate -rttituṃ), paryya-vasthā (c. 1. -tiṣṭhati -sthātuṃ); 'one who faces the foe,' abhyami-trīṇaḥ abhyamitrīyaḥ abhyamitryaḥ.
     --(Be opposite to) expressed by mukha or abhimukha in comp.; 'to face the south,' dakṣiṇāmukhaḥ -khī -khaṃ bhū; 'the north,' udaṅmukhaḥ -khī -kaṃ bhū uttarābhimukhaḥ -khī -khaṃ bhū; 'the east,' prāṅmukhaḥ -khī -khaṃ bhū.
     --(Covered with ad-ditional cloth) adhivastreṇa or adhikapaṭena chad (c. 10. chādayati -yituṃ).

FACED, a. adhivastropetaḥ -tā -taṃ uttaravastrānvitaḥ -tā -taṃ.
     --(Having a face) used in comp.; as, 'lovely faced,' sumukhaḥ -khī -khaṃ mugdhānanaḥ -nī -naṃ; 'lotus-faced,' ānanābjaḥ -bjā -bjaṃ; 'moon faced,' candramukhaḥ -khī -khaṃ.

FACELESS, s. nirmukhaḥ -khā -khī -khaṃ nirvadanaḥ -nā -naṃ mukhahīnaḥ -nā -naṃ.

FACET, s. (Small surface of a gem) kaṇaḥ.

FACETIOUS, a. rāsakaḥ -kā -kaṃ rasī -sinī -si (n) rasavān -vatī -vat (t) sarasaḥ -sā -saṃ parihāsaśīlaḥ -lā -laṃ parihāsavedī -dinī -di (n) prahāsī -sinī -si (n) vinodī -dinī -di (n) vidūpakaḥ -kā -kaṃ; 'facetious conversation,' sarasālāpaḥ citraṃ.

FACETIOUSLY, adv. sarasaṃ hāsakaraṇārthaṃ vinodārthaṃ rasikaprakāreṇa.

FACETIOUSNESS, s. rasikatvaṃ rasavattvaṃ sarasatā parihāsaśīlatā vinodakatvaṃ hāsyatā hāsotpādakatvaṃ ullasatā.

FACILE, a. sukhaḥ -khā -khaṃ sukaraḥ -rā -raṃ nirāyāsaḥ -sā -saṃ anāyāsī -sinī -si (n) susādhyaḥ -dhyā -dhyaṃ sugamaḥ -mā -maṃ sukhena kāryyaḥ -ryyā ryyaṃ akaṭhinaḥ -nā -naṃ.
     --(Complying) abukūlaḥ -lā -laṃ.
     --(Easy of access) abhigamyaḥ -myā -myaṃ.

To FACILITATE, v. a. sukaraṃ -rāṃ -raṃ kṛ nirāyāsīkṛ sukhīkṛ duḥkhāni or durgāṇi or vighnān or śalyāni vinī (c. 1. -nayati -netuṃ) or apanī or hṛ (c. 1. harati harttuṃ) or naś (c. 10. nāśayati -yituṃ), nirvighnīkṛ niṣpratpūhīkṛ.

FACILITATED, p. p. sukarīkṛtaḥ -tā -taṃ hṛtavighnaḥ -ghnā -ghnaṃ hṛtapratyūhaḥ -hā -haṃ,

FACILITY, s. saukaryyaṃ sukaratvaṃ saukhyaṃ saugamyaṃ sugamatvaṃ susādhyatā anāyāsaḥ nirāyāsatvaṃ akāṭhinyaṃ akaṣṭatvaṃ avaiṣamyaṃ.

FACING, part. (Opposite to) abhimukhaḥ -khā -khī -khaṃ sammukhaḥ -khā -khaṃ sammukhīnaḥ -nā -naṃ abhimukhagataḥ -tā -taṃ pratimukhaḥ -khā -khaṃ, 'facing the north,' uttarābhimukhaḥ -khā -khaṃ, or expressed by mukha; as, 'facing the east,' prāṅmukhaḥ -khā -khaṃ; 'the west,' pratyaṅmukhaḥ; 'the south,' dakṣiṇāmukhaḥ; 'the north,' udaṅmukhaḥ; 'with the head facing the east,' prākśirasaḥ -sā -saṃ.

FACING, s. (Additional covering in from of a garment) vastrā-grabhāge syūtam adhikāṃśukaṃ or adhivasanaṃ.
     --(End of a sleeve) pippa-lāntaṃ.
     --(Of a fortification) durgamukhaṃ.

FAC-SIMILE, s. pratilipiḥ f., hastākṣarapratirūpaṃ.

FACT, s. vastu n. bhūtaṃ arthaḥ vṛttaṃ karmma n. (n) kṛtaṃ kṛtavastu n.
     --(Reality) tattvaṃ sattvaṃ sattā satyatā yathārthatā yāthārthyaṃ prakṛtatvaṃ; 'in fact,' vastutas arthatas tattvatas paramārthatas.

FACTION, s. (A party) pakṣaḥ śākhā gaṇaḥ dalaṃ; 'one of the opposite faction,' vipakṣaḥ; 'one's own faction,' ātmapakṣaḥ; 'following a faction,' pakṣapātaḥ -titā pakṣapātakṛtasnehaḥ gaṇatā.
     --(Political dissension) bhedaḥ dvaidhaṃ dvandvaṃ virodhaḥ rājadrohaḥ.

FACTIOUS, a. (Relating to faction) pākṣaḥ -kṣī -kṣaṃ.
     --(Promoting faction, seditious) rājyabhedakaraḥ -rī -raṃ rājadrohī -hiṇī -hi (n) kalahakārī -riṇī -ri (n) bhettā -ttrī -ttṛ (ttṛ) upajāpakaḥ -kā -kaṃ upadravī -viṇī -vi (n).

FACTIOUSLY, adv. bhedakaraṇārthaṃ kalahakaraṇārthaṃ sopajāpaṃ upajāpakavata.

FACTIOUSNESS, s. bhedakaraṇaśīlatā rājadrohaḥ kalahakāritvaṃ upajāpaḥ.

FACTITIOUS, a. kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ racitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ śilpikaḥ -kā -kaṃ śilpanirmmitaḥ -tā -taṃ yauktikaḥ -kī -kaṃ.

FACTITIOUSLY, adv. kṛtrimaprakāreṇa śilpena kalpanāpūrvvaṃ.

FACTOR, s. baṇikpratinidhiḥ m., deśāntare bāṇijyakarmmanirvāhaṇe niyukto janaḥ niyogī m. (n) niyuktaḥ pratipuruṣaḥ.

FACTORAGE, s. baṇikpratinidhigṛhītaḥ śulkaḥ baṇikkarmmanirvāhaṇārthaṃ niyo-giṇe deyaṃ pāritoṣikaṃ.

FACTORY, s. (Manufactory) śilpagṛhaṃ śilpaśālā yantragṛhaṃ āveśanaṃ prāveśanaṃ anvāsanaṃ paṇyanirmmāṇaśālā bāṇijyadravyanirmmāṇagṛhaṃ.

FACTOTUM, s. marvvakarmmā m. f. (n) sarvvakarmmakaraḥ -rī sarvvakarmmīṇaḥ -ṇā.

FACULTY, s. (Power) śaktiḥ f., balaṃ kṣamatā sāmarthyaṃ prabhāvaḥ āśaktiḥ.
     --(Faculty of the mind) dhīśaktiḥ f., manaḥśaktiḥ f., niṣkramaḥ saṃskāraḥ cittasaṃskāraḥ.
     --(Facility of performance) yogyatā yuktiḥ f., suprayogatā kauśalyaṃ pāṭavaṃ.
     --(Privilege) adhikāraḥ.
     --(The body of doctors) vaidyagaṇaḥ cikitsakavargaḥ.

FACUND, a. vākpaṭuḥ -ṭuḥ -ṭu vāgmī -gminī -gmi (n). See ELOQUENT.

FACUNDITY, s. vākpaṭutā vākpāṭavaṃ paṭutvaṃ vāgvidagdhatā.

To FADDLE, v. n. ram (c. 1. ramate rantuṃ), khel (c. 1. khelati -lituṃ), khelāṃ kṛ.

To FADE, v. n. (Decay, wither) mlai (c. 1. mlāyati mlātuṃ), parimlai viśa in pass. (-śīryyate) kṣi in pass. (kṣīyate) sad (c. 1. sīdati sattuṃ) avasad vyavasad jṝ (c. 4. jīryyati jarituṃ -rītuṃ), naś (c. 4. naśyati naśituṃ), praṇaś vinaś dhvaṃs (c. 1. -dhvaṃsate -situṃ), vidhvaṃs śad (c. 1. śīyate śattuṃ), glai (c. 1. glāyati glātuṃ), pralī (c. 4. -līyate -letuṃ), gal (c. 1. galati -lituṃ).
     --(Lose colour) vivarṇībhū nīraktībhū.

To FADE, v. a. (Cause to wither) kṣi in caus. (kṣapayati kṣayayati -yituṃ) avasad in caus. (-sādayati -yituṃ) dhvaṃs in caus. (dhvaṃsayati -yituṃ) glai in caus. (glapayati -yituṃ) mlānīkṛ viśīrṇīkṛ tejo hṛ (c. 1. harati harttuṃ).
     --(Deprive of colour) vivarṇīkṛ varṇaṃ duṣ in caus. (dūṣayati -yituṃ) or naś in caus. (nāśayati -yituṃ).

FADED, p. p. mlānaḥ -nā -naṃ parimlānaḥ -nā -naṃ śīrṇaḥ -rṇā -rṇaṃ viśīrṇaḥ -rṇā -rṇaṃ kṣīṇaḥ -ṇā -ṇaṃ dhvastaḥ -stā -staṃ avasannaḥ -nnā -nnaṃ jīrṇaḥ -rṇā -rṇaṃ tāntaḥ -ntā -ntaṃ.
     --(In colour) vivarṇaḥ -rṇā -rṇaṃ dīnavarṇaḥ -rṇā -rṇaṃ vītarāgaḥ -gā -gaṃ gatavarṇaḥ -rṇā -rṇaṃ nīraktaḥ -ktā -ktaṃ.

FADING, s. mlāniḥ f., śīrṇatā viśīrṇatā kṣayaḥ dhvaṃsaḥ avasādaḥ jīrṇiḥ f., tejohāniḥ f., śoṣaḥ śuṣkatā.
     --(Loss of colour) varṇahāniḥ f., vaivarṇyaṃ

FADING, part. or a. mlāyan -yantī -yat (t) mlāyamānaḥ -nā -naṃ viśīryyamāṇaḥ -ṇā -ṇaṃ kṣīyamāṇaḥ -ṇā -ṇaṃ glāyamānaḥ -nā -naṃ kṣayī -yiṇī -yi (n) kṣayiṣṇuḥ -ṣṇuḥ -ṣṇu vinaśvaraḥ -rā -raṃ vidhvaṃsī -sinī -si (n).

FAECAL, FAECES. See FECAL, FECES.

To FAG, v. a. atikāyakleśena nīcakarmma kṛ in caus. (kārayati -yituṃ) or dāsyaṃ kṛ in caus. khid in caus. (khedayati -yituṃ) āyas in caus. (-yāsayati -yituṃ).

To FAG, v. n. atikāyakleśena śram (c. 4. śrāmyāt śramitu), or āyas (c. 4. -yasyati -yasituṃ), khid (c. 4. khidyate khettuṃ), nirantarāyāsaṃ kṛ.

FAG, s. dāsaḥ nirantarāyāsī m. (n) atiśrameṇa nīcakarmmakārī m. (n).

[Page 256a]

FAG-END, s. antaḥ -ntaṃ agraṃ agrabhāgaḥ śeṣabhāgaḥ.
     --(Refuse) śeṣaḥ avaśiṣṭaṃ ucchiṣṭaṃ parabhāgaḥ.

FAGGED, p. p. khinnaḥ -nnā -nnaṃ atiśarīrāyāsena pariśrāntaḥ -ntā -ntaṃ.

FAGGING, s. nirantarāyāsaḥ śarīrāyāsaḥ kāyakleśaḥ nityaśramaḥ nityakleśaḥ.

FAGOT, s. kāṣṭhabhāraḥ kāṣṭhakūrccaḥ kāṣṭhakhaṇḍabhāraḥ dārukhaṇḍapiṇḍaḥ.

To FAGOT, v. a. kāṣṭhabhāraṃ kṛ kūrccīkṛ kāṣṭhakhaṇḍāni ekatra bandh (c. 9. vaghnāti bandhuṃ) or ekapiṇḍīkṛ or ekagucchīkṛ.

To FAIL, v. n. (Decay, decline) kṣi in pass. (kṣīyate) parikṣi sad (c. 1. sīdati sattuṃ), avasad dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs parihā in pass. (-hīyate) prahā bhraṃś (c. 4. bhraśyati bhraṃśituṃ), visraṃs (c. 1. -sraṃsate -situṃ), mlai (c. 1. mlāyati mlātuṃ).
     --(Cease, be extinct) nivṛt (c. 1. -varttate -rttituṃ), naś (c. 4. naśyati naśituṃ).
     --(Become deficient) nyūnībhū hras (c. 1. hrasate -situṃ), kṣi in pass. apaci in pass. (-cīyate).
     --(Miss, not to succeed) na sidh (c. 4. sidhyati seddhuṃ), viphalībhū na upapad (c. 4. -padyate -pattuṃ), na sampad vṛthābhū moghībhū bhagnāśaḥ -śā -śaṃ bhū pratihan in pass. (-hanyate).
     --(Omit, neglect) (c. 3. jahāti hātuṃ), pramad (c. 4. -mādyati -madituṃ), na kṛ na anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), na sev (c. 1. sevate -vituṃ).
     --(Become bank-rupt) parikṣi in pass. parikṣīṇaḥ -ṇā -ṇaṃ bhū.

To FAIL, v. a. (Desert) (c. 3. jahāti hātuṃ), apahā vihā tyaj (c. 1. tyajati tyaktuṃ), parityaj; 'one who fails in his efforts,' bhagnodyamaḥ.

FAIL, s. parityāgaḥ ananuṣṭhānaṃ asevanaṃ akaraṇaṃ avakriyā upātyayaḥ hāniḥ f., 'without fail,' avaśyaṃ avaśyameva nūnaṃ muniścitaṃ asaṃśayaṃ niyataṃ.

FAILED, p. p. anupapannaḥ -nnā -nnaṃ apratipannaḥ -nnā -nnaṃ akṛtaḥ -tā -taṃ ananuṣṭhitaḥ -tā -taṃ.

FAILING, part. sīdan -dantī -dat (t) kṣīyamāṇaḥ -ṇā -ṇaṃ vikalaḥ -lā -laṃ.

FAILING, s. (Fault) doṣaḥ aparādhaḥ chidraṃ aguṇaḥ mantuḥ m., vaikalyaṃ.

FAILURE, s. (Want, deficience) abhāvaḥ asambhavaḥ virahaḥ avipayaḥ aprāptiḥ f., hāniḥ f., hīnatpa nyūnatā rahitatvaṃ hrāsaḥ kṣīṇatā vaikalyaṃ lopaḥ; 'on failure,' abhāve aviṣaye.
     --(Decay) kṣayaḥ parikṣayaḥ dhvaṃsaḥ nāśaḥ vināśaḥ bhraṃśaḥ; 'failure of intellect,' buddhivināśaḥ; 'failure of memory,' smṛtibhraṃśaḥ.
     --(Miscarriage, want of success) asiddhiḥ f., anupapattiḥ f., asampattiḥ f., vipattiḥ f., aprati-pattiḥ f., kāryyavipattiḥ f., bhaṅgaḥ akaraṇiḥ f.
     --(Omission, non-performance) parityāgaḥ ananuṣṭhānaṃ asevanaṃ akaraṇaṃ avakriyā upātyayaḥ; 'in performance of duty,' atipātaḥ; 'in a promise,' saṃvidvyatikramaḥ: 'in a vow,' vratalopanaṃ.
     --(Becoming insolvent) parikṣayaḥ parikṣīṇatā gṛhabhaṅgaḥ.

FAIN, a. sakāmaḥ -mā -maṃ icchuḥ -cchuḥ -cchu abhilāṣī -ṣiṇī -ṣi (n).

FAIN, adv. prakāmaṃ kāmaṃ sakāmaṃ icchātas sānandaṃ sānurāgaṃ; 'he would fain have filled (his) belly,' udaraṃ pūrayitum akāṃkṣat or aicchat.

To FAINT, v. n. murch (c. 1. mūrcchati -rcchituṃ), mūrcchāṃ gam (c. 1. gacchati gantuṃ), muh (c. 4. muhyati mohituṃ), naṣṭacetanaḥ -nā -naṃ bhū cetanāṃ or caitanyaṃ hā (c. 3. jahāti hātuṃ), glai (c. 1. glāyati glātuṃ), pariglai mlai (c. 1. mlāyati mlātuṃ), parimlai klam (c. 4. klāmyati klamituṃ), tam (c. 4. tāmyati dgamituṃ), ātam pratam pralī (c. 4. -līyate -letuṃ).
     --(Sink, be dejected) sad (c. 1. sīdati sattuṃ), avasad viṣaṇībhū kṣi in pass. (kṣīyate) sraṃs (c. 1. sraṃsate -situṃ).

FAINT, a. (Languid) mlānaḥ -nā -naṃ parimlānaḥ -nā -naṃ glānaḥ -nā -naṃ pariglānaḥ -nā -naṃ klāntaḥ -ntā -ntaṃ klamī -minī -mi (n) tāntaḥ -ntā -ntaṃ viṣaṇaḥ -ṇā -ṇaṃ śithilāṅgaḥ -ṅgī -ṅgaṃ avasannāṅgaḥ -ṅgī -ṅgaṃ srastāṅga -ṅgī -ṅgaṃ viślathāṅgaḥ -ṅgī -ṅgaṃ.
     --(Feeble) śithilavalaḥ -lā -laṃ nirbalaḥ -lā -laṃ sattvarahitaḥ -tā -taṃ.
     --(As colour) pāṇḍuḥ -ṇḍuḥ -ṇḍu mandacchāyaḥ -yā -yaṃ; 'faint red,' īṣadraktaḥ -ktā -ktaṃ śvetaraktaḥ -ktā -ktaṃ.
     --(As sound) mandaḥ -ndā -ndaṃ.

FAINTED, p. p. mūrcchitaḥ -tā -taṃ mūrcchāgataḥ -tā -taṃ kaśmalagataḥ -tā taṃ naṣṭacetanaḥ -nā -naṃ caitanyarahitaḥ -tā -taṃ pramugdhaḥ -gdhā -gdhaṃ pralīnaḥ -nā -naṃ.

FAINT-HEARTED, a. bhītahṛdayaḥ -yā -yaṃ bhīruhṛdayaḥ -yā -yaṃ hariṇahṛdayaḥ -yā -yaṃ cakitahṛdayaḥ -yā -yaṃ bhayākrāntamanāḥ -nāḥ -naḥ (s).

FAINT-HEARTEDLY, adv. bhīruvat bhītavat kāpuruṣavat kātaryyeṇa cakitaṃ.

FAINT-HEARTEDNESS, s. hṛdayabhīrutā hṛdayakātaryyaṃ kātaratā.

FAINTING, s. mūrcchā mūrcchanaṃ -nā mohaḥ sammohaḥ pramohaḥ kaśmalaṃ kasmalaṃ naṣṭaceṣṭatā cetanāhāniḥ f., caitanyahāniḥ caitanyanāśaḥ cittavaikalyaṃ pralayaḥ nirveśaḥ mūḥ f., (mur).

FAINTING, part. or a. mūrcchitaḥ -tā -taṃ mūrcchālaḥ -lā -laṃ mūrttaḥ -rttā -rttaṃ srastāṅgaḥ -ṅgī -ṅgaṃ; 'from sorrow,' śokamūrcchitaḥ -tā -taṃ. See FAINTED.

FAINTLY, adv. alpabalena mandaṃ īṣat kiyat manāk abalavat.

FAINTNESS, s. mlāniḥ f., glāniḥ f., klāntiḥ f., klamitvaṃ avasādaḥ avasannatā dīnatā daurbalyaṃ aṅgaśaithilyaṃ sattvarāhityaṃ māndyaṃ mandatā.

FAIR, a. (Beautiful) sundaraḥ -rā -rī -raṃ cāruḥ -rvvī -ru cārudarśanaḥ -nā -naṃ śobhanaḥ -nā -naṃ śubhraḥ -bhrā -bhraṃ śubhaḥ -bhā -bhaṃ kāntaḥ -ntā -ntaṃ saumyaḥ -myā -myaṃ vāmaḥ -mā -maṃ sumukhaḥ -khī -khaṃ rūpavān -vatī -vat (t) surūpaḥ -pī -paṃ sudṛśyaḥ -śyā -śyaṃ ruciraḥ -rā -raṃ śubhānanaḥ -nā -naṃ śrīmān -matī -mat (t).
     --(Clear) vimalaḥ -lā -laṃ nirmmalaḥ -lā -laṃ viśadaḥ -dā -daṃ svacchaḥ -cchā -cchaṃ dīpraḥ -prā -praṃ śuddhaḥ -ddhā -ddhaṃ; 'fair weather,' nirmmaladinaṃ sudinaṃ.
     --(Free from clouds) anabhraḥ -bhrā -bhraṃ nirabhraḥ -bhrā -bhraṃ vyabhraḥ -bhrā -bhraṃ gatatoyadaḥ -dā -daṃ vitimiraḥ -rā -raṃ.
     --(Just, honest) dharmyaḥ -rmyā -rmyaṃ nyāyyaḥ -yyā -yyaṃ yathānyāyaḥ -yā -yaṃ nyāyavarttī -rttinī -rtti (n) samaḥ -mā -maṃ saralaḥ -lā -laṃ śuciḥ -ciḥ -ci śuddhamatiḥ -tiḥ -ti vimalātmā -tmā -tma (n) niṣkapaṭaḥ -ṭā -ṭaṃ nirvyājaḥ -jā -jaṃ sāttvikaḥ -kī -kaṃ ṛjuḥ -juḥ -ju.
     --(Favourable) anukūlaḥ -lā -laṃ prasannaḥ -nnā -nnaṃ.
     --(Middling) madhyamaḥ -mā -maṃ na sthūlo na sūkṣmaḥ nādhiko na ca nyūnaḥ; 'the fair sex,' ramaṇīgaṇaḥ pramadāgaṇaḥ.

FAIR, adv. (Civilly) anunayena suśīlavat anukūlaṃ.
     --(Honestly) yathānyāyaṃ samaṃ; 'he bids fair,' upapadyate yujyate.

FAIR, s. (Annual market) melā nigamaḥ krayārohaḥ nigheṭaḥ -ṭaṃ haṭṭaḥ avaṭaṅkaḥ niṣadyā sāṃvatsarikaḥ kretṛvikretṛsamāgamaḥ lokayātrā.

FAIR-COMPLEXIONED, a. vimalavarṇaḥ -rṇā -rṇaṃ viśadavarṇaḥ -rṇā -rṇaṃ suvarṇaḥ -rṇā -rṇaṃ.

FAIR-DEALING, s. śucitā sāralpaṃ nyāyaḥ samatā avyājaḥ akāpaṭyaṃ.

FAIR-FACED, a. sumukhaḥ -khī -khaṃ cārumukhaḥ -khī -khaṃ śubhānanaḥ -nā -naṃ.

FAIR-HAIRED, a. sukeśī -śinī -śi (n) sukeśavān -vatī -vat (t).

FAIRING, s. melāsamaye krītaṃ prītidānaṃ.

FAIRLY, adv. (Justly) dharmmatas dharmmeṇa nyāyatas nyāyena yathānyāyaṃ nyāyyaṃ samaṃ samyak sāralyena kapaṭaṃ vinā amāyayā.

FAIRNESS, s. (Beauty) saundaryyaṃ cārutā śobhā kāntiḥ f., rūpa śrīḥ f.,
     --(Clearness) vimalatā nirmmalatā vaimalyaṃ vaiśadyaṃ prasannatā śuddhiḥ f., dīptiḥ f.
     --(Honesty, candour) sāralpaṃ saralatā śucitā samatā sāmyaṃ nyāyatā dākṣiṇyaṃ ṛjutā ārjavaṃ avyājaḥ. dharmyatā dharmmaḥ.

FAIR-SPOKEN, a. priyavādī -dinī -ti (n) priyaṃvadaḥ -dā -daṃ vandāruḥ -ruḥ -ru.

FAIRY, s. vidyāvarī piśācī yoginī rākṣasī nāyikā māyinī daityā bhatī.

[Page 257a]

FAIRY, a. paiśācikaḥ -kī -kaṃ bhautikaḥ -kī -kaṃ rākṣasaḥ -sī -saṃ.

FAITH, s. śraddhā bhaktiḥ f., pratyayaḥ viśvāsaḥ viśrambhaḥ āsthā niṣṭhā āstikyavuddhiḥ f., āstikatā bhaktatā; 'of one faith,' ekabhaktiḥ -ktiḥ -kti; 'to have faith in,' śraddhā (c. 3. -dadhāti -dhātuṃ), viśvas (c. 2. -śvasiti -tuṃ).
     --(Veracity, honesty) satyatā satyavāditvaṃ viśvāsyatā sāralyaṃ; 'done with faith,' śraddhākṛtaḥ -tā -taṃ.

FAITH, exclam. satyaṃ nūnaṃ khalu evaṃ āścaryyaṃ citraṃ.

FAITHFUL, a. (Firm in adherence) bhaktaḥ -ktā -ktaṃ bhaktimān -matī -mat (t) dṛḍhabhaktiḥ -ktiḥ -kti bhaktiyuktaḥ -ktā -ktaṃ āptaḥ -ptā -ptaṃ avya-bhicārī -riṇī -ri (n); 'faithful to one's master,' prabhubhaktaḥ -ktā -ktaṃ; 'a faithful friend,' sthitapremā m. (n) dṛḍhapremā m., dṛḍhasauhṛdaḥ.
     --(True to obligations) satyapratijñaḥ -jñā -jñaṃ satyasandhaḥ -ndhā -ndhaṃ saṃśitavrataḥ -tā -taṃ askanditavrataḥ -tā -taṃ alaṅghitavrataḥ -tā -taṃ anuvrataḥ -tā -taṃ pratijñāpālakaḥ -kā -kaṃ.
     --(Full of faith, having faith) śraddhāluḥ -luḥ -lu śraddhāvān -vatī -vat (t) śraddadhānaḥ -nā -naṃ śraddadhat -dhatī -dhat (t) śraddhāmayaḥ -yī -yaṃ viśvāsī -sinī -si (n) pratyayī -yinī -yi (n).
     --(To be trusted, confided in) viśvāsyaḥ -syā -syaṃ viśvasanīyaḥ -yā -yaṃ viśvastaḥ -stā -staṃ viśrabdhaḥ -bdhā -bdhaṃ; 'faith-ful wife,' pativratā sādhvī satī sucaritrā svīyā ekapatnī; 'faith-ful lover,' anukūlaḥ.

FAITHFULLY, adv. bhaktyā dṛḍhabhaktyā bhaktavat satyaṃ sāralyena kapaṭaṃ vinā.

FAITHFULNESS, s. (Firm adherence) bhaktiḥ f., dṛḍhā bhaktiḥ bhaktatvaṃ bhaktimattvaṃ dṛḍhabhaktitvaṃ āsaktiḥ f., anuraktiḥ f., dṛḍhaṃ sauhṛdyaṃ.
     --(Veracity) satyatā satyavāditvaṃ.
     --(Performance of promises) pratijñāpālanaṃ -lakatvaṃ.
     --(In a wife) pātivratyaṃ satītvaṃ sādhvītvaṃ; 'in a lover,' anukūlatā.

FAITHLESS, a. (Unbelieving) aśraddadhānaḥ -nā -naṃ śraddhārahitaḥ -tā -taṃ aviśvāsī -sinī -si (n) apratyayī -yinī -yi (n).
     --(Disloyal, perfidious) abhaktaḥ -ktā -ktaṃ abhaktimān -matī -mat (t) bhaktihīnaḥ -nā -naṃ viśvāsaghātī -tinī -ti (n) viśrambhaghātī &c., dviṭsevī -vinī -vi (n) kuṭilācāraḥ -rā -raṃ.
     --(Not to be trusted) aviśvāsyaḥ -syā -syaṃ.
     --(Not true to engagements) bhagnapratijñaḥ -jñā -jñaṃ asatyasandhaḥ -ndhā -ndhaṃ mithyāpratijñaḥ -jñā -jñaṃ visaṃvādī -dinī -di (n).
     --(Not true to marriage) vyabhicārī m. -riṇī f. (n) asādhvī f., asatī f.

FAITHLESSLY, adv. abhaktyā abhaktavat bhaktibhaṅgāt pratijñābhaṅgāt mithyā.

FAITHLESSNESS, s. (Unbelief) aśraddhā aviśvāsaḥ apratyayaḥ aviśrambhaḥ.
     --(Disloyalty) abhaktiḥ f., bhaktihīnatā bhaktibhaṅgaḥ viśvāsabhaṅgaḥ viśvāsaghātaḥ śatrusevā.
     --(Violation of promises, &c.) pratijñābhaṅgaḥ pratijñātikramaḥ vratalopanaṃ saṃvidvyatikramaḥ.

FALCATED, a. dātrākṛtiḥ -tiḥ -ti lavitrākāraḥ -rā -raṃ vakraḥ -krā -kraṃ.

FALCHION, s. vakrakhaṅgaḥ candrahāsaḥ nistriṃśaḥ khaṅgaḥ maṇḍalāgraḥ kṛpāṇaḥ -ṇakaḥ.

FALCON, s. śyenaḥ kapotāriḥ m., ghātipakṣī m. (n) khagāntakaḥ śaśādanaḥ patrī m. (n) nīlapicchaḥ kapotādyanusaraṇe śikṣitaḥ śyenaḥ.

FALCONER, s. śyenajīvī m. (n) śyenapoṣakaḥ śyenapālakaḥ śyenaśikṣakaḥ.

FALCONRY, s. śyainampātā śyenaśikṣā śyenapoṣaḥ śyenapālanaṃ.

FALD-STOOL, a. itastato vahanayogyo laghupīṭhaḥ dharmmādhyakṣapīṭhaḥ -ṭhaṃ.

To FALL, v. n. pat (c. 1. patati -tituṃ), nipat paripat bhraṃś (c. 4. bhraśyati, (c. 1. bhraṃśate -śituṃ), paribhraṃś cyu (c. 1. cyavate cyotuṃ), dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs sraṃs (c. 1. sraṃsate -situṃ), āsraṃs visraṃs gal (c. 1. galati -lituṃ), avagal vigal samāgal lamb (c. 1. lambate mbituṃ), skhal (c. 1. skhalati -lituṃ).
     --(Die) mṛ (c. 6. mriyate marttuṃ).
     --(Sink) sad (c. 6. sīdati sattuṃ), avasad.
     --(Fall away) 'become lean,' kṣi in pass. (kṣīyate) kṛśībhū; 'apostatize,' svadharmmād bhraś or cyu or vicyu; 'decline, fade,' mlai (c. 1. mlāyati mlātuṃ), pralī (c. 4. -līyate -letuṃ).
     --(Fall back) avasthā (c. 1. -tiṣṭhate -sthātuṃ), avasṛ (c. 1. -sarati -sarttuṃ).
     --(Fall calm) nirvātībhū.
     --(Fall down) avapat nipat prapat; 'prostrate one's self in worship,' praṇipat avaniṃ gam (c. 1. gacchati gantuṃ), aṣṭāṅgapātaṃ kṛ; 'fall down with one's face on the ground,' bhūmau nyaṅmukhaḥ or adhomukhaḥ pat; 'fall down at one's feet,' pādayoḥ or caraṇayoḥ pat.
     --(Fall foul) ākram (c. 1. -krāmati -kramituṃ).
     --(Fall from) bhraṃś prabhraṃś or cyu with abl. c.
     --(Fall into) nipat; 'fall into the hands of the enemy,' śatruhaste pat.
     --(Fall in with) samman (c. 4. -manyate -mantuṃ), upagam.
     --(Fall off) 'withdraw,' palāy (c. 1. palāyati -yituṃ, rt. i), cal (c. 1. calati -lituṃ), avasthā apasṛ; 'abandon one's duty,' svadharmmaṃ tyaj (c. 1. tyajati tyaktuṃ).
     --(Fall on) āpat ākram āsad (c. 10. -sādayati -yituṃ), abhidra, (c. 1. -dravati -drotuṃ).
     --(Fall out) 'quarrel,' vivad (c. 1. -vadate -dituṃ), kalahaṃ kṛ; 'befall,' nipat āpat upasthā (c. 1. -tiṣṭhati -sthātuṃ), sambhū.
     --(Fall short) nyūnībhū hras (c. 1. hrasate -situṃ), kṣi in pass., in pass. (hīyate). (Fall sick) rogagrastaḥ -stā -staṃ bhū pīḍitaḥ -tā -taṃ bhū.
     --(Fall to) upakram prakram.
     --(Fall under) antargaṇ in pass. (-gaṇyate).
     --(Fall upon). See To FALL ON. (Fall into misfortune) āpadgrastaḥ -stā -staṃ bhū āpad (c. 4. -padyate -pattuṃ).

To FALL, v. a. (Drop, let fall) pat in caus. (pātayati -yituṃ) bhraṃś in caus. (bhraṃśayati -yituṃ) sraṃs in caus. (sraṃsayati -yituṃ).
     --(Diminish) nyūnīkṛ.

FALL, s. (Act of falling and dropping) pātaḥ patanaṃ avapātaḥ nipātaḥ nipatanaṃ sampātaḥ prapatanaṃ bhraṃśaḥ prabhraṃśaḥ cyutiḥ f., dhvaṃsaḥ -sanaṃ vidhvaṃsaḥ pradhvaṃsaḥ adhogatiḥ f., adhaḥpatanaṃ visraṃsā.
     --(Death, ruin) kṣayaḥ parikṣayaḥ dhvaṃsaḥ paridhvaṃsaḥ nāśaḥ.
     --(Degradation) padabhraṃśaḥ padacyutiḥ f., sthānaprabhraṃśaḥ apakarṣaḥ apadhvaṃsaḥ adhogamaḥ -manaṃ maryyādākṣayaḥ.
     --(De-clension, sinking) cyutiḥ f., kṣayaḥ avakṣayaḥ sādaḥ avasādaḥ.
     --(Diminution) nyūnatā hrāsaḥ apacayaḥ kṣayaḥ.
     --(Declivity) pātukaḥ pātukabhūmiḥ f., pravaṇabhūmiḥ f., nimnabhūmiḥ.
     --(Cascade) prapātaḥ praśravaṇaṃ vāripravāhaḥ nirjharaḥ.
     --(Fall of the leaf) parṇadhvaṃsaḥ patrāpagamaḥ śarad f.
     --(Fall of snow) himavarṣaḥ.
     --(Fall of rain) dhārāsampātaḥ dhārāsāraḥ dhārā āsāraḥ abhrāvakāśaḥ.
     --(Fall from a vehicle) vāhanabhraṃśaḥ vāhabhraṃśaḥ.

FALLACIOUS, a. mohī -hinī -hi (n) mohanaḥ -nā -nī -naṃ bhrāntijanakaḥ -kā -kaṃ bhramajanakaḥ -kā -kaṃ bhrāntimān -matī -mat (t) māyī -yinī -yi (n) vañcakaḥ -kā -kaṃ aviśvasanīyaḥ -yā -yaṃ asatyaḥ -tyā -tyaṃ mithyā in comp.; 'a fallacious opinion,' mithyāmatiḥ f.; a fallacious argument,' mithyāhetuḥ m.

FALLACIOUSLY, adv. mithyā mohanārthaṃ savyājaṃ māyayā vañcanārthaṃ.

FALLACIOUSNESS, s. bhrāntijanakatvaṃ bhrāntimattvaṃ vañcakatā asatyatā savyājatvaṃ; 'of an argument,' hetvābhāsaḥ.

FALLACY, s. (Deceitfulness) vañcakatvaṃ kūṭatā.
     --(Mistake) bhramaḥ bhrāntiḥ f., mithyāmatiḥ f.
     --(False argument) mithyāhetuḥ m., ābhāsaḥ hetvābhāsaḥ pakṣābhāsaḥ phakkikā.

FALLEN, p. p. patitaḥ -tā -taṃ nipatitaḥ -tā -taṃ prapatitaḥ -tā -taṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ prabhraṣṭaḥ -ṣṭā -ṣṭaṃ cyutaḥ -tā -taṃ srastaḥ -stā -staṃ dhvastaḥ -stā -staṃ galitaḥ -tā -taṃ vigalitaḥ -tā -taṃ pannaḥ -nnā -nnaṃ skannaḥ -nnā -nnaṃ; 'fallen down,' adhaḥpatitaḥ -tā -taṃ; 'fallen asleep,' suptaḥ -ptā -ptaṃ prasuptaḥ -ptā -ptaṃ; 'fallen into distress,' vipadgrastaḥ -stā -staṃ āpatprāptaḥ -ptā -ptaṃ āpadamprāptaḥ -ptā -ptaṃ.

FALLIBILITY, s. bhrāntimattvaṃ mohayogyatā mohādhīnatā bhramajanakatā mohavattvaṃ vañcanīyatā vañcakatā pramādavattvaṃ asatyatā.

FALLIBLE, a. bhrāntijanakaḥ -kā -kaṃ bhramajanakaḥ -kā -kaṃ bhrāntimān -matī -mat (t) mohī -hinī -hi (n) bhramaṇaśīlaḥ -lā -laṃ vañcanīyaḥ -yā -yaṃ bhramayogyaḥ -gyā -gyaṃ.

FALLING, part. pātukaḥ -kā -kaṃ pātī -tinī -ti (n) patayāluḥ -luḥ -lu sraṃsī -sinī -si (n) dhvaṃsī -sinī -si (n) pitsan -tsantī -tsat (t) pipatiṣuḥ -ṣuḥ -ṣu.

FALLING, s. (Indenture) bhaṅgaḥ nimnatā.
     --(Falling away) dharmmabhraṃśaḥ dharmmacyutiḥ f., dharmmatyāgaḥ.
     --(Falling off) bhraṃśaḥ bhreṣaḥ kṣayaḥ utkramaḥ.

FALLING-SICKNESS, s. bhrāmaraṃ grahāmayaḥ aparamāraḥ bhūtavikriyā pratānaḥ.

FALLOW, a. (Unsowed) anuptaḥ -ptā -ptaṃ anuptaśasyaḥ -syā -syaṃ anuptrimaḥ -mā -maṃ avāpitaḥ -tā -taṃ.
     --(Untilled) aprahataḥ -tā -taṃ akṛṣṭaḥ -ṣṭā -ṣṭaṃ aphālakṛṣṭaḥ -ṣṭā -ṣṭaṃ akṛtaḥ -tā -taṃ ahalaḥ -lā -laṃ ahalyaḥ -lyā -lyaṃ khilaḥ -lā -laṃ; 'fallow land,' anuptabhūmiḥ f., aprahatabhūmiḥ f.
     --(Pale red) īṣadraktaḥ -ktā -ktaṃ śvetaraktaḥ -ktā -ktaṃ.

To FALLOW, v. a. vījāropaṇavyatirekeṇa or vījāni anuptvā bhūmiṃ halena kṛṣ (c. 1. karṣati kraṣṭuṃ) or bhūmiloṣṭān bhid (c. 7. bhinatti bhettuṃ).

FALLOWING, s. vījavapanavyatirekeṇa bhūmikarṣaṇaṃ or loṣṭabhedanaṃ or bhūmihatiḥ f.

FALLOWNESS, s. anuptatvaṃ akṛṣṭatā ahalyatā bandhyatā niṣphalatā vaiphalyaṃ.

FALSE, a. (Not true) asatyaḥ -tyā -tyaṃ niḥsatyaḥ -tyā -tyaṃ anṛtaḥ -tā -taṃ atathyaḥ -thyā -thyaṃ vitathaḥ -thā -thaṃ ayathārthaḥ -rthā -rthaṃ asan -satī -sat (t) aprakṛtaḥ -tā -taṃ alīkaḥ -kā -kaṃ mithyā or mṛṣā or anyathā in comp.; as, 'a false accusation,' mithyābhiyogaḥ mithyāpavādaḥ; 'a false opinion,' mithyāmatiḥ f.; 'a false reply,' mithyottaraṃ; 'false speaking,' mṛṣāvādaḥ mithyāvādaḥ asatyabhāṣaṇaṃ; 'false accuser,' mṛṣāpavādī m. (n).
     --(Fictitious) kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ viḍambitaḥ -tā -taṃ kapaṭī -ṭinī -ṭi (n) kūṭa or kapaṭa or chadma in comp.; as, 'false coin,' kūṭasvarṇaṃ; 'false dice,' kūṭākṣaḥ; 'false document,' kapaṭalekhyaṃ; 'false balances,' kūṭatulā; 'false measure,' kūṭamānaṃ; 'a false ascetic,' chadmatāpasaḥ vakavratī m. (n); 'in a false dress,' chadmaveśī m. (n).
     --(Un-faithful, treacherous) viśvāsaghātī -tinī -ti (n) rahasyabhedī -dinī -di (n) mantrabhedī &c., kṣīṇabhaktiḥ -ktiḥ -kti vyabhicārī -riṇī -ri (n); 'to vows, engagements,' skanditavrataḥ -tā -taṃ ullaṅghitavrataḥ -tā -taṃ asatyasandhaḥ -ndhā -ndhaṃ luptavrataḥ -tā -taṃ; 'a false wife,' apativratā.
     --(Hypocritical) kuhakaḥ -kā -kaṃ dambhī -mbhinī -mbhi (n); 'false worship,' arccāviḍambanaṃ.
     --(Vain, groundless) vṛthā or mithyā in comp. moghaḥ -ghā -ghaṃ; 'a false alarm,' vṛthākrośaḥ; 'false hope,' moghāśā.
     --(Dishonest) kāpaṭikaḥ -kī -kaṃ.

FALSE-HEARTED, a. viśrambhaghātī -tinī -ti (n) asthirapremā -mā -ma (n).

FALSEHOOD, s. (Want of truth) asatyatā niḥsatyatā atathyatā anṛtatā vitathatā alīkatā ayāthārthyaṃ.
     --(A lie) anṛtaṃ asatyaṃ vitathaṃ atathyaṃ alīkaṃ aślīlaṃ mṛṣodyaṃ.
     --(Speaking falsehood) mithyāvādaḥ mṛṣāvādaḥ mithyākathanaṃ mṛṣābhāṣitā asatyabhāṣaṇaṃ mṛṣābhidhānaṃ kaitavavādaḥ; 'one who tells a falsehood,' anṛtavādī m. (n) mithyāvādī mṛṣā-vādī; 'devoted to falsehood,' anṛtavrataḥ -tā -taṃ.

[Page 258b]

FALSELY, adv. mithyā mṛṣā anyathā asatyaṃ niḥsatyaṃ anṛtaṃ; 'acting falsely,' mithyācāraḥ -rā -raṃ; 'speaking falsely,' anṛtavādī -dinī -di (n) anṛtavāk m. f. n. (c); 'falsely modest,' mithyāvinītaḥ -tā -taṃ kapaṭavinayavān -vatī -vat (t).

FALSENESS, s. (Want of truth) asatyatā niḥsatyatā.
     --(Fictitious-ness) kūṭatā kṛtrimatā kāpaṭyaṃ.
     --(Duplicity) kapaṭatā vyājaḥ kaitavaṃ śaṭhatā.
     --(Perfidy) viśvāsabhaṅgaḥ viśvāsaghātaḥ mantrabhedaḥ.

FALSE-PROPHET, s. bhaviṣyadvādino veśadhārī m. (n) mithyābhaviṣyadvādī m.

FALSE-WITNESS, s. kūṭasākṣī m. (n) mithyāsākṣī m., kūṭakārakaḥ kauṭa-sākṣyaṃ mithyāsākṣyaṃ atathyasākṣyaṃ.

FALSIFICATION, s. kūṭakaraṇaṃ kapaṭakaraṇaṃ chadmakaraṇaṃ kṛtrimakaraṇaṃ mithyākaraṇaṃ anyathākaraṇaṃ.

FALSIFIER, s. kūṭakaḥ kūṭakṛt kapaṭakārī m. (n) mithyākārī m.
     --(Disprover) khaṇḍanakṛt pratyākhyātā m. (tṛ) adharīkārī m.

To FALSIFY, v. a. (Counterfeit) kūṭaṃ kṛ kapaṭaṃ kṛ chal (c. 10. chalayati -yituṃ), anyathā kṛ mithyā kṛ,
     --(Disprove) khaṇḍ (c. 10. khaṇḍayati -yituṃ), adharīkṛ asatyam iti sūc (c. 10. sūcayati -yituṃ).
     --(Violate, break) atikram (c. 1. -krāmati -kramituṃ), bhida (c. 7. bhinatti bhettuṃ), lup (c. 6. lumpati loptuṃ).

To FALSIFY, v. n. asatyaṃ vad (c. 1. vadati -dituṃ), mithyā or mṛṣā vad.

FALSITY, s. asatyatā niḥsatyatā anṛtatā ayāthārthyaṃ vitathatvaṃ alīkatā.

To FALTER, v. n. (Speak with broken utterance) svarabhaṅgena or bhagnasvareṇa or skhaladvākyena vad (c. 1. vadati -dituṃ), skhalitaṃ vad svareṇa skhal (c. 1. skhalati -lituṃ, c. 10. skhalayati -yituṃ), gadgadayā vācā vad aspaṣṭavācā vad gadgada (nom. gadgadyati).
     --(Tremble, totter) skhal praskhal skhalanaṃ kṛ kamp (c. 1. kampate -mpituṃ), vep (c. 1. vepate -pituṃ).

FALTERING, part. or a. skhalitavākyaḥ -kyā -kyaṃ bhagnasvaraḥ -rā -raṃ bhinnasvaraḥ -rā -raṃ.

FALTERING, s. skhalanaṃ vākyaskhalanaṃ skhaladvākyaṃ svarabhaṅgaḥ svarabhedaḥ gadgadavāk f. (c) aspaṣṭavacanaṃ.

FALTERINGLY, adv. skhalatsvareṇa skhaladvākyena svarabhaṅgena gadgadavācā.

FAME, s. kīrttiḥ f., yaśaḥ n. (s) khyātiḥ f., sukhyātiḥ f., parikhyātiḥ f., viśrutiḥ f., pratiṣṭhā viśrāvaḥ prasiddhiḥ f., prakīrttiḥ f., kīrttanā -naṃ prathā prathitiḥ f., samprathā samākhyā samājñā pratipattiḥ f., vikhyātiḥ f., pravikhyātiḥ f., pratikhyātiḥ f., rūḍhiḥ.
     --(Rumour) janaśrutiḥ f., janapra-vādaḥ janodāharaṇaṃ.

FAMED, a. khyātaḥ -tā -taṃ vikhyātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ viśrutaḥ -tā -taṃ prathitaḥ -tā -taṃ kīrttitaḥ -tā -taṃ samākhyātaḥ -tā -taṃ lokaviśrutaḥ -tā -taṃ.

FAME-GIVING, a. kīrttikaraḥ -rī -raṃ yaśaskaraḥ -rī -raṃ kīrttidaḥ -dā -daṃ.

FAMILIAR, a. (Domestic) gṛhajaḥ -jā -jaṃ -jātaḥ -tā -taṃ āntarveśimakaḥ -kī -kaṃ kaulikaḥ -kī -kaṃ kula in comp.
     --(Well acquainted with, intimate) paricitaḥ -tā -taṃ suvid m. f. n., susaṃsargī -rgiṇī -rgi (n) saṃstutaḥ -tā -taṃ; 'with the scriptures,' śāstrajñaḥ svadhī-taśāstraḥ; 'with law,' smṛtikuśalaḥ.
     --(Accustomed to) abhyastaḥ -stā -staṃ.
     --(Well-known) suviditaḥ -tā -taṃ sujñātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ.
     --(Unceremonious) ādarahīnaḥ -nā -naṃ nirgauravaḥ -vā -vaṃ nirādaraḥ -rā -raṃ.
     --(Ordinary) prākṛtaḥ -tī -taṃ laukikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ prasiddhaḥ -ddhā -ddhaṃ; 'familiar conversation,' viśrambhālāpaḥ.

FAMILIAR, s. (Friend) suparicitaḥ suhṛd m.; dṛḍhasuhṛd m., susaṃsargī m. (n) ciramitraṃ āptaḥ.

FAMILIARITY, s. (Intimate association) susaṃsargaḥ dṛḍhasaṃsargaḥ saṃsargitvaṃ saṃsaktiḥ f., āsaṅgaḥ saṃyogaḥ.
     --(Intimate acquaintance) paricayaḥ suparicayaḥ parijñānaṃ saṃstavaḥ.
     --(Freedom from ceremony, affa-bility) anādaraḥ ādarahīnatā gauravahīnatā abhigamyatā.

To FAMILIARIZE, v. a. abhyas (c. 4. -asyati -asituṃ), abhyāsena sugamaṃ -māṃ -maṃ or sukaraṃ -rāṃ -raṃ kṛ nirantarābhyāsaṃ kṛ paricayaṃ kṛ.

FAMILIARIZED, p. p. abhyastaḥ -stā -staṃ kṛtābhyāsaḥ -sā -saṃ kṛtaparicayaḥ -yā -yaṃ.

FAMILIARLY, adv. nirgauravaṃ gauravaṃ vinā nirādaraṃ anādareṇa ciramitravat suparicitavat; 'familiarly conversing,' viśrabdhapralāpī -pinī -pi (n).

FAMILY, s. (Race) kulaṃ vaṃśaḥ kuṭumbaḥ jātiḥ f., gotraṃ santānaḥ pravaraṃ.
     --(Lineage) anvayaḥ santatiḥ f., jananaṃ āvaliḥ f., anvavāyaḥ.
     --(Household) gṛhajanaḥ abhijanaḥ svajanaḥ parijanaḥ kuṭumbakaṃ strīputrakanyādi; 'head of a family,' kuṭumbī kauṭumbikaḥ kulapatiḥ m., kulodvahaḥ; 'of the same family,' sakulaḥ -lā -laṃ sakulyaḥ -lyā -lyaṃ; 'relating to a family,' kaulaḥ -lī -laṃ -likaḥ -kī -kaṃ kula in comp.; 'of good or noble family,' mahākulaḥ -lā -laṃ -līnaḥ -nā -naṃ kulīnaḥ -nā -naṃ kauleyaḥ -yī -yaṃ kulikaḥ -kā -kaṃ kulodgataḥ -tā -taṃ; 'of low family,' duṣkulīnaḥ -nā -naṃ akulīnaḥ -nā -naṃ; 'a woman of good family,' kulanārī kulakanyā; 'of royal family,' rājavaṃśyaḥ -śyā -śyaṃ; 'family honour,' kulamaryyādā; 'family pride,' kulābhimānaṃ kulonnatiḥ f.; 'family disgrace,' kulanindā; 'family respectability,' kulotkarṣaḥ; 'family duty,' kuladharmmaḥ kulācāraḥ; 'family priest,' kulācāryyaḥ; 'family party,' gṛhotsavaḥ; 'family feuds,' gṛhacchidraṃ; 'family connexions,' goṣṭhī kulasannidhiḥ f.; 'of ancient family,' dīrghavaṃśaḥ -śā -śaṃ; 'attentive in supporting one's family,' kuṭumbavyāpṛtaḥ kulālambī m. (n) abhyāgārikaḥ upādhiḥ m.; 'cruelty to one's family,' anātmyaṃ.

FAMINE, s. durbhikṣaṃ duṣkālaḥ durbhakṣyaṃ anākālaḥ prayāmaḥ nīvākaḥ anāhārakālaḥ āhāravirahaḥ āhārābhāvaḥ annābhāvaḥ āhārāsambhavaḥ durmūlyaṃ.

To FAMISH, v. a. kṣudhayā pīḍ (c. 10. pīḍayati -yituṃ) or vyāpad (c. 10. -pādayati -yituṃ) or avasad in caus. (-sādayati -yituṃ) or kṛśīkṛ kṣudhārttaṃ -rttāṃ -rttaṃ kṛ.

To FAMISH, v. n. āhāravirahād avasad (c. 6. -sīdati -sattuṃ) or kṣi in pass. (kṣīyate) or kṣīṇaśarīraḥ -rā -raṃ bhū or kṛśāṅgībhū or vyāpad (c. 4. -padyate).

FAMISHED, p. p. or a. kṣutpīḍitaḥ -tā -taṃ kṣudhārttaḥ -rttā -rttaṃ kṣudhāpīḍitaḥ -tā -taṃ kṣutkṣāmaḥ -mā -maṃ kṣutparikṛśaḥ -śā -śaṃ kṣudhārdditaḥ -tā -taṃ bubhukṣitaḥ -tā -taṃ nirannaḥ -nnā -nnaṃ.

FAMISHMENT, s. kṣutpīḍā kṣutkṣāmatā anāhāraḥ annābhāvaḥ bubhukṣā.

FAMOUS, a. khyātaḥ -tā -taṃ sukhyātaḥ -tā -taṃ yaśasvī -svinī -svi (n) mahāyaśāḥ -śāḥ -śaḥ (s) -yaśaskaḥ -skā -skaṃ kīrttimān -matī -mat (t) viśrutaḥ -tā -taṃ prathitaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ vikhyātaḥ -tā -taṃ parikhyātaḥ -tā -taṃ kīrttitaḥ -tā -taṃ pratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ pratipattimān -matī -mat (t) pṛthuprathaḥ -thā -thaṃ lokaviśrutaḥ -tā -taṃ, 'rendering famous,' yaśaskaraḥ -rī -raṃ yaśasyaḥ -syā -syaṃ kīrttikaraḥ -rī -raṃ.

FAMOUSLY, adv. mahāyaśasā mahākīrttipūrvvaṃ paramaṃ uttamaprakāreṇa.

FAMOUSNESS, s. kīrttimattvaṃ yaśasvitā khyātimattvaṃ viśrutiḥ f.

FAN, s. vyajanaṃ tālavṛntaḥ -ntakaṃ vījanaṃ prakīrṇakaṃ cāmaraṃ marudāndolaḥ, utkṣepaṇaṃ vyajaḥ.
     --(For winnowing) sūryyaḥ -ryyaṃ śūryyaḥ -ryyaṃ.

To FAN, v. a. vīj c. 10. vījayati -yituṃ), upavīj anuvīj udvīj vyajanavāyunā vidhū (c. 5. -dhūnoti, c. 6. -dhuvati -dhavituṃ), vyajanavātena śītala (nom. śītalayati -yituṃ).

FANATIC, FANATICAL, a. devabhaktivyagraḥ -grā -graṃ or atiśraddhāvyagraḥ ekā-ntadevabhaktitvād unmattaḥ -ttā -taṃ or uttaptabuddhiḥ -ddhiḥ -ddhi or uccaṇḍabuddhiḥ -ddhiḥ -ddhi or bhrāntabuddhiḥ -ddhiḥ -ddhi.

FANATIC, s. atiśayadevabhaktitvād unmattajanaḥ or unmādī m. (n) mithyābhaktimān m. (t) kṣapaṇakaḥ.

FANATICALLY, adv. devabhaktivyagravat ekāntadevabhaktyā unmattavat.

FANATICISM, s. ekāntadevabhaktijanyo mādaviśeṣaḥ or unmādaḥ or unmadaḥ or uttaptabuddhitvaṃ atiśraddhāprayuktā unmattatā atibhaktivyagratā atiśraddhāvyagratā bhaktisucaṇḍatā mithyābhaktiḥ f.

FANCIED, p. p. bhāvitaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ mataḥ -tā -taṃ.

FANCIFUL, a. (Formed in the imagination) mānasikaḥ -kī -kaṃ manojaḥ -jā -jaṃ manasijaḥ -jā -jaṃ manogataḥ -tā -taṃ māyāmayaḥ -yī -yaṃ vāsanākalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ manorathasṛṣṭaḥ -ṣṭā -ṣṭaṃ saṅkalyajaḥ -jā -jaṃ amūlakaḥ -kā -kaṃ.
     --(Fanciful man) vṛthāvāsanākārī m. (n) durvāsanākṛt m., anarthakacintākaraḥ asambhavakalpakaḥ capalabuddhiḥ m., manolaulyavān m. (t) lolamatiḥ m.

FANCIFULLY, adv. vṛthāvāsanāpūrvvaṃ anarthakacintāpūrvvaṃ kālpanikaprakāreṇa manolaulyāt buddhicāpalyāt.

FANCIFULNESS, s. manolaulyaṃ buddhicāpalyaṃ lolabuddhitvaṃ māyāvattvaṃ buddhivi-lāsitā mithyāsaṅkalpavattvaṃ.

FANCY, s. (The faculty of imagination) kalpanāśaktiḥ f., bhāvanā -naṃ vibhāvanā -naṃ vāsanā kalpanā.
     --(Idea) buddhiḥ f., matiḥ f., saṅkalpaḥ manogataṃ cintā manorathasṛṣṭiḥ f.
     --(Caprice, whim) manolaulpaṃ buddhi-vilāsaḥ buddhicāpalyaṃ cāpalaṃ bhāsaḥ ābhāsaḥ nirbbandhaḥ laharī taraṅgaḥ akhaṭṭiḥ m., chandaḥ n. (s).
     --(Strange fancy) vṛthāvāsanā asambhavakalpanā anarthakavāsanā mithyāvāsanā durvāsanā anarthakacintā manomāyā mṛṣārthakaṃ.
     --(Liking) ruciḥ f., abhiruciḥ f.

To FANCY, v. n. (Imagine, think) man (c. 4. manyate mantuṃ), bhū (c. 10. bhāvayati -yituṃ), vibhū sambhū cint (c. 10. cintayati -yituṃ). 'To fancy one's self,' is sometimes expressed by the adj. manyaḥ -nyā -nyaṃ; as, 'one who fancies himself learned,' paṇḍitammanyaḥ; 'one who fancies himself good,' sādhummanyaḥ; 'one who fancies herself beautiful,' sundarīmmanyā.

To FANCY, v. a. (Form in the mind) manasā kḷp (c. 10. kalpayati -yituṃ) or bhū in caus. (bhāvayati -yituṃ) or kṛ.
     --(Like) abhinand (c. 1. -nandati -ndituṃ), ruc (c. 1. rocate -cituṃ) with dat. of the person; as, 'he fancies that,' tat tasmai rocate; 'doing what one fancies,' kāmakārī m. (n); 'eating what one fancies,' kāmabhakṣaḥ.

FANCY-FRAMED, a. manaḥkalpitaḥ -tā -taṃ vāsanākalpitaḥ -tā -taṃ manojaḥ -jā -jaṃ manasijaḥ -jā -jaṃ manorathasṛṣṭaḥ -ṣṭā -ṣṭaṃ mānasikaḥ -kī -kaṃ.

FANCY-SICK, a. vikṛtabuddhiḥ -ddhiḥ -ddhi; 'one who fancies himself sick,' rogiṇammanyaḥ.

FANE, s. devatāgāraḥ devāgāraḥ devālayaḥ devatāyatanaṃ devabhavanaṃ devaprāsādaḥ devagṛhaṃ devaveśma n. (n) devatāmandiraṃ devatāvāsaḥ.

FANG, s. daṃṣṭrā daśanaḥ -naṃ radaḥ -danaḥ dantaḥ udagradantaḥ dīrghadantaḥ viṣāṇaḥ -ṇaṃ dāḍhā dāḍakaḥ rākṣasī; 'of a serpent,' vipadantaḥ āśīḥ f. (s).
     --(Claw) nakhaḥ.

FANGED, a. daṃṣṭrī -ṣṭriṇī -ṣṭri (n) dantī -ntinī -nti (n) dīrghadantavān -vatī -vat (t).

FANGLESS, a. nirdaśanaḥ -nā -naṃ bhagnadaṃṣṭraḥ -ṣṭrā -ṣṭraṃ galitadantaḥ -ntā -ntaṃ nirdantaḥ -ntā -ntaṃ daśanocchiṣṭaḥ -ṣṭā -ṣṭaṃ.

FAN-LIGHT, s. vyajanākāro gavākṣaḥ or gṛhākṣaḥ.

FANNED, p. p. vījitaḥ -tā -taṃ upavījitaḥ -tā -taṃ vījyamānaḥ -nā -naṃ udvījyamānaḥ -nā -naṃ vyajanena vidhūyamānaḥ -nā -naṃ or vidhutaḥ -tā -taṃ.

FANNER, s. vījayitā m. (tṛ) vījanakarttā m. (rttṛ) vidhavitā m. (tṛ).

FANTASM, s. mithyāvāsanā manorathasṛṣṭiḥ f., ābhāsaḥ apacchāyā.

FANTASTIC, FANTASTICAL, a. (Existing in the imagination) manaḥka-lpitaḥ -tā -taṃ manasijaḥ -jā -jaṃ vāsanākalpitaḥ -tā -taṃ mānasikaḥ -kī -kaṃ.
     --(Capricious, whimsical) capalaḥ -lā -laṃ lolaḥ -lā -laṃ.
     --(Odd) viṣamaḥ -mā -maṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -pī -paṃ vilakṣaṇaḥ -ṇā -ṇaṃ.

FANTASTICALLY, adv. capalaṃ cāpalyena manolaulyāt viṣamaṃ asaṅgataṃ.

FANTASTICALNESS, s. cāpalyaṃ manolaulyaṃ vaiṣamyaṃ aparūpatā asaṅgatatvaṃ.

FANTASY, s. See FANCY.

FAR, a. dūraḥ -rā -raṃ vidūraḥ -rā -raṃ dūrasthaḥ -sthā -sthaṃ -sthāyī -yinī -yi (n) dūravarttī -rttinī -rtti (n) dūrībhūtaḥ -tā -taṃ anupasthāyī -yinī -yi (n) anupasthaḥ -sthā -sthaṃ asannikṛṣṭaḥ -ṣṭā -ṣṭaṃ viprakṛṣṭaḥ -ṣṭā -ṣṭaṃ asannihitaḥ -tā -taṃ; 'very far,' sudūraḥ -rā -raṃ daviṣṭhaḥ -ṣṭhā -ṣṭhaṃ davīyān -yasī -yaḥ (s).

FAR, adv. (At a distance) dūraṃ dūre dūratas vidūratas ārāt.
     --(To a distance) dūraṃ dūraparyyantaṃ.
     --(By a distance) dūreṇa.
     --(From far) dūrāt dūratas.
     --(To a great extent) atyantaṃ bhṛśaṃ bahu su or ati or atiśaya prefixed.
     --(As far as) expressed by ā prefixed governing the abl. c., or by paryyantaṃ or anta affixed; as, 'the earth as far as the ocean,' āsamudrāt or samudraparyyantaṃ or sāgarāntā pṛthivī.
     --(By far) dūreṇa; 'action is by far inferior to devotion,' karmma dūreṇa avaraṃ yogāt.
     --(How far?) kiṃ paryyantaṃ kiyat paryyantaṃ kiyat pramāṇaṃ.
     --(So far) tadantaṃ tatparyyantaṃ.
     --(Far off) darasthaḥ -sthā -sthaṃ dūrasaṃsthaḥ -sthā -sthaṃ dūrībhūtaḥ -tā -taṃ; 'the day being far spent,' atikrānte divase; 'a woman far gone in love,' dūragatamanmathā.

FAR-EXTENDED, a. bahuvistīrṇaḥ -rṇā -rṇaṃ sarvvatravyāpī -pinī -pi (n).

FAR-FAMED, a. pṛthupathaḥ -thā -thaṃ pṛthuyaśāḥ -śāḥ -śaḥ (s) mahāyaśāḥ &c.

FAR-FETCHED, a. kliṣṭaḥ -ṣṭā -ṣṭaṃ yatnakṛtaḥ -tā -taṃ; 'far-fetched idea,' kliṣṭakalpanā.

FAR-SEEING, a. dūradarśī -rśinī -rśi (n) dīrghadarśī -rśinī -rśi (n).

FAR-SIGHTED, a. dūradṛṣṭiḥ -ṣṭiḥ -ṣṭi dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi pāradṛśvā -śvā -śva (n).

FARCE, s. prahasanaṃ vilāsikā durmmallikā hāsyotyādako nāṭakaḥ pari-hāsajanakam uparūpakaṃ.

FARCICAL, a. prahasanasambandhī -ndhinī -ndhi (n).
     --(Droll) hāsakaraḥ -rī -raṃ hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ rasikaḥ -kā -kaṃ vinodī -dinī -di (n) hāsyotpādakaḥ -kā -kaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ.

FARCY, s. aśvānāṃ carmmarogaviśeṣaḥ or duścarmmatvaṃ or carmmadūṣikā.

FARDEL, s. kūrccaḥ gucchaḥ -cchakaḥ poṭalikā poṭṭalī bhāraḥ.

To FARE, v. n. (Be in any state) vṛt (c. 1. varttate -rttituṃ), as (c. 2. asti), bhū (c. 1. bhavati -vituṃ), sthā (c. 1. tiṣṭhati sthātuṃ); 'to fare well,' susthaḥ -sthā -sthaṃ or susthitaḥ -tā -taṃ bhū or as; 'to fare badly,' duḥsthaḥ -sthā -sthaṃ bhū or as; 'faring well,' bhaviṣṇuḥ -ṣṇuḥ -ṣṇu bhūṣṇuḥ -ṣṇuḥ -ṣṇu bhavitā -trī -tṛ (tṛ).
     --(Feed) bhojanaṃ kṛ bhuj (c. 7. bhuṃkte bhoktuṃ), āhāraṃ kṛ; 'to fare well,' svādvannāni or uttamā-nnāni or paramānnāni bhuj.

FARE, s. (Passage-money) ātāraḥ ātaraḥ tarapaṇyaṃ taramūlyaṃ tārikaṃ tāryyaṃ anutaraṃ.
     --(Food) bhojanaṃ āhāraḥ annaṃ bhakṣyaṃ; 'good fare,' uttamāhāraḥ paramānnaṃ uttamānnaṃ; 'bad fare,' kadannaṃ.

FAREWELL, adv. (To bid farewell) āmantr (c. 10. -mantrayate -yituṃ), anumantr āpracch (c. 6. -pṛcchate -ti -praṣṭuṃ).
     --(Bidding farewell) āmantraṇaṃ āpracchanaṃ prasthānakāle kuśalavādaḥ or praṇāmaḥ or namaskāraḥ; 'farewell!' kuśalaṃ bhūyāt sukhaṃ bhūyāt kalyāṇaṃ bhūyāt sukham āstāṃ.

FARINA, s. parāgaḥ sumanorajaḥ n. (s) puṣpareṇuḥ m., sumanaḥpāṃśuḥ m., puruḥ m.

FARINACEOUS, a. śasyamayaḥ -yī -yaṃ dhānyamayaḥ -yī -yaṃ godhūmacūrṇamayaḥ -yī -yaṃ.

FARM, s. kṣetraṃ bhūmiḥ f., kṣetrabhūmiḥ bhūḥ f., kṛṣikṣetraṃ karṣaṇabhūmiḥ f., sītyaṃ.

To FARM, v. a. (Let out the collection of the revenue or any other work at a certain rate per cent.) śate śate nirūpitamūlyaṃ pratijñāya or śate śate niyamitabhāgo mayā dātavya iti sandhiṃ kṛtvā amukajanaṃ śulkakarādigrahaṇe or kiñcitkarmmanirvahaṇe niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ).
     --(Undertake any work for another at a certain rate per cent.) śate śate niyamitabhāgo madvetanārtham uddharaṇīyaṃ or śate śate nirūpitamūlyaṃ mayā grahaṇīyam iti sandhiṃ kṛtvā amukajanasthāne kiñcit karmma nirvah in caus. (-vāhayati -yituṃ) or niyamitamūlpam apekṣya parasthāne kiñcit karmma vyavaso (c. 4. -syati -sātuṃ) or adhyavaso.
     --(Farm the tolls) nirūpitamūlyaṃ dattvā rājasthāne ghaṭṭanadītarādideyaśulkān grah (c. 9. gṛhlāti grahītuṃ).
     --(Cultivate land) kṣetraṃ or bhūmiṃ kṛṣ (c. 6. kṛṣati, c. 1. karṣati kraṣṭuṃ).

FARM-HOUSE, s. kṣetrikagṛhaṃ karṣakagṛhaṃ kṣetrikaveśma n. (n) kṣetrapatigṛhaṃ.

FARM-YARD, s. kṣetrikagṛhopānte vāṭī or vāṭikā or catvaraṃ.

FARMER, s. kṣetrakarṣakaḥ kṣetrikaḥ kṣetrī m. (n) karṣakaḥ kṛṣikaḥ kṛṣakaḥ kṣetrājīvaḥ kṛṣijīvī m. (n) kṛṣībalaḥ kārṣakaḥ kṣetrapatiḥ m.
     --(Of the revenue) śate śate niyamitabhāgo madvetanārtham uddharaṇīya iti sandhiṃ kṛtvā śulkakarādi gṛhlāti yo janaḥ.

FARMING, s. kṛṣikarmma n. (n) kṛṣiḥ f., kārṣiḥ f., kṣetrikavyāpāraḥ anṛtaṃ.

FARRAGINOUS, a. sānnipātikaḥ -kī -kaṃ sannipatitaḥ -tā -taṃ prakīrṇaḥ -rṇā -rṇaṃ bahudravyanirmmitaḥ -tā -taṃ nānādravyaghaṭitaḥ -tā -taṃ.

FARRAGO, s. sannipātaḥ prakīrṇakaṃ nānādravyasammiśraṇaṃ.

FARRIER, s. aśvacikitsakaḥ aśvavaidyaḥ.
     --(Shoer of horses) aśvapādukābandhā m. (ndhṛ) aśvapādukākāraḥ.

FARRIERY, s. aśvacikitsā aśvarogacikitsanavidyā.

FARROW, s. śūkaraśāvakagaṇaḥ śūkarapotakagaṇaḥ śūkarāpatyaṃ.

To FARROW, v. n. śūkarīprakāreṇa śāvakagaṇaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu.

FART, s. pardaḥ -rdanaṃ gudaravaḥ pāyuśabdaḥ śarddhaḥ,

FARTHER, adv. dūrataraṃ vidūrataraṃ adhikadūre agre agrataraṃ agratas puratas puras.
     --(Moreover) aparaṃ aparañca adhikaṃ adhikantu anyacca apica kiñca parantu. See the more correct word further.

FARTHER, a. dūrataraḥ -rā -raṃ vidūrataraḥ -rā -raṃ davīyān -yasī -yaḥ (s) adhikadūrasthaḥ -sthā -sthaṃ aparaḥ -rā -raṃ; 'the farther side,' pāraḥ; 'on the farther side,' pāre.

FARTHEST, a. dūratamaḥ -mā -maṃ vidūratamaḥ -mā -maṃ daviṣṭhaḥ -ṣṭhā -ṣṭhaṃ sudūraḥ -rā -raṃ atyantadūrasthaḥ -sthā -sthaṃ.

FARTHING, s. tāmramudrā kaparddakaḥ varāṭakaḥ.

FASCES, s. dharmmādhyakṣalakṣaṇaṃ daṇḍanāyakacihnaṃ pūrvvakāle romanagare daṇḍalākṣa-ṇikaḥ kāṣṭhakhaṇḍasambaddhaḥ paraśuḥ.

FASCIA, s. paṭṭaḥ paṭṭakaḥ bandhanaṃ veṣṭhanaṃ āveṣṭanaṃ kavalikā.

FASCIATION, s. paṭṭabandhanaṃ kavalikābandhanaṃ anuvellitaṃ.

To FASCINATE, v. a. (Bewitch) muh in caus. (mohayati -yituṃ) mohaṃ kṛ māyāṃ kṛ mantradvāreṇa vaśīkṛ or abhimantr (c. 10. -mantrayate -yituṃ) or anumantr or abhicar (c. 10. -cārayati -yituṃ).
     --(Captivate) cittaṃ or mano hṛ (c. 1. harati harttuṃ) or ram in caus. (ramayati -yituṃ) or ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), hṛdayaṃ grah (c. 9. gṛhlāti grahītuṃ).

FASCINATED, p. p. mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ sammohitaḥ -tā -taṃ parimūḍhaḥ -ḍhā -ḍhaṃ sammugdhaḥ -gdhā -gdhaṃ ākṛṣṭacittaḥ -ttā -ttaṃ hṛtamānasaḥ -sī -saṃ vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ -tā -taṃ.

FASCINATING, a. cittahārī -riṇī -ri (n) cittāpahārī &c., manoharaḥ -rā -raṃ mohanaḥ -nā -nī -naṃ vimohanaḥ &c., mohī -hinī -hi (n) parimohī &c., ākarṣakaḥ -kī -kaṃ ākarṣikaḥ -kī -kaṃ ākṛṣṭavān -vatī -vat (t) hṛdayagrāhī -hiṇī -hi (n); 'a fascinating wo-man,' mugdhā pramadā madirekṣaṇā.

FASCINATION, s. mohaḥ -hanaṃ parimohanaṃ vimohanaṃ sammohaḥ ākarṣaḥ māyā vaśakriyā abhimantraṇaṃ abhicāraḥ indrajālaṃ kārmmaṇaṃ -ṇatvaṃ.

FASCINE, s. yuddhe vyavahāritaḥ kāṣṭhabhāraḥ or kāṣṭhakūrccaḥ.

FASHION, s. (Form) ākāraḥ ākṛtiḥ f., rūpaṃ saṃskāraḥ mūrttiḥ f., vidhānaṃ saṃsthānaṃ.
     --(Cut, shape) ākāraḥ ākṛtiḥ f., rītiḥ f.
     --(Prevailing custom) laukikācāraḥ lokācāraḥ lokavyavahāraḥ lokarītiḥ f., lokamārgaḥ lokavyāpāraḥ dhārā lokamataṃ.
     --(Manner, mode) prakāraḥ vidhaḥ vidhiḥ m., rītiḥ f., mārgaḥ; 'after this fashion,' anena prakāreṇa evaṃvidhaṃ; 'after one's own fashion,' svānurūpaṃ.

To FASHION, v. a. (Form) nirmā (c. 2. -māti, c. 3. -mimīte, c. 4. -māyate -mātuṃ), vinirmā rac (c. 10. racayati -yituṃ), virac kḷp (c. 10. kalpayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), ghaṭ (c. 10. ghaṭayati -yituṃ), kṛ saṅkṛ.
     --(Adapt) yuj (c. 10. yojayati -yituṃ), sandhā samādhā.

FASHIONABLE, a. laukikaḥ -kī -kaṃ vyāvahārikaḥ -kī -kaṃ ācārikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ -ddhā -ddhaṃ vyavahārasiddhaḥ -ddhā -ddhaṃ lokācārānusārī -riṇī -ri (n) lokavyavahārānusārī &c., lokamatānusārī &c., laukikācārānurūpaḥ -pā -paṃ laukikarītyanurūpaḥ -pā -paṃ lokamārgānuyāyī -yinī -yi (n).

FASHIONABLY, adv. lokācārānusāreṇa lokavyavahārānusārāt loka-rītivat.

FASHIONED, p. p. nirmmitaḥ -tā -taṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ kalpitaḥ -tā -taṃ kḷptaḥ -ptā -ptaṃ ghaṭitaḥ -tā -taṃ kāritaḥ -tā -taṃ.

FAST, a. (Firm, close) dṛḍhaḥ -ḍhā -ḍhaṃ sthiraḥ -rā -raṃ sthāvaraḥ -rā -raṃ stabdhaḥ -bdhā -bdhaṃ acalaḥ -lā -laṃ niścalaḥ -lā -laṃ dṛḍhasandhiḥ -ndhiḥ -ndhi gāḍhaḥ -ḍhā -ḍhaṃ.
     --(Fixed) baddhaḥ -ddhā -ddhaṃ sannivaddhaḥ -ddhā -ddhaṃ; 'a fast colour,' sthiraraṅgaḥ; 'a fast friend,' dṛḍhasauhṛdaḥ dṛḍhabhaktiḥ m; 'a fast sleep,' suṣuptiḥ f., sunidrā atiśayanidrā aghoranidrā.
     --(Quick in motion) tvaritagatiḥ -tiḥ -ti śīghragāmī -minī -mi (n) drutagatiḥ -tiḥ -ti śīghraḥ -ghrā -ghraṃ mahāvegaḥ -gā -gaṃ vegavān -vatī -vat (t)

FAST, adv. (Firmly) dṛḍhaṃ gāḍhaṃ sthiraṃ; 'fast-rooted,' baddhamūlaḥ -lā -laṃ; 'held fast,' sugṛhītaḥ -tā -taṃ sudhṛtaḥ -tā -taṃ kararuddhaḥ -ddhā -ddhaṃ; 'fast bound,' dṛḍhabaddhaḥ -ddhā -ddhaṃ; 'shut fast,' dṛḍhasaṃvṛtaḥ -tā -taṃ, dṛḍhapihitaḥ -tā -taṃ; 'fast asleep,' suṣuptaḥ -ptā -ptaṃ sunidritaḥ -tā -taṃ atiśayanidritaḥ -tā -taṃ sukhasuptaḥ -ptā -ptaṃ, or sukhaṃ suptaḥ -ptā -ptaṃ.
     --(Swiftly) śīghraṃ tvaritaṃ drutaṃ kṣipraṃ satvaraṃ āśu avilambitaṃ aśanaiḥ; 'going fast,' tvaritagatiḥ -tiḥ -ti; 'spoken fast,' tvaritoditaḥ -tā -taṃ.

To FAST, v. n. upavas (c. 1. -vasati -vastuṃ), laṅgh (c. 1. laṅghate -ṅghituṃ), nirūpitakālaparyyantaṃ bhojanāt or āhārād nivṛt (c. 1. -varttate -rttituṃ), upavāsaṃ kṛ anaśanaṃ kṛ āhāranivṛttiṃ kṛ; 'to death,' prāyopaveśanaṃ kṛ.

FAST, s. upavāsaḥ upavastaṃ upoṣitaṃ upoṣaṇaṃ aupavastaṃ anaśanaṃ anāhāraḥ abhojanaṃ laṅghanaṃ ākṣapaṇaṃ.

FAST-DAY, s. upavāsadinaṃ upoṣaṇadinaṃ anāhāradivasaḥ laṅghanadivasaḥ

FASTED, p. p. upoṣitaḥ -tā -taṃ kṛtopavāsaḥ -sā -saṃ.

To FASTEN, v. a. (Make fast) bandh (c. 9. baghnāti bandhuṃ), sambangh nibandh anubandh.
     --(Shut up) pidhā (c. 3. -dadhāti -dhātuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ).
     --(Bar) argalena bandh kīla (nom. kīlayati -yituṃ).
     --(Unite together) sambandh saṃyuj (c. 7. -yunakti -yoktuṃ), saṃśliṣ in caus. (-śleṣayati -yituṃ) sandhā saṃlagnīkṛ.
     --(Tie) yoktra (nom. yoktayati -yituṃ), granth (c. 9. grathnāti, c. 1. granthati -nthituṃ).
     --(Tie on) pinah (c. 4. -nahyati -naddhuṃ), ānah ābandh anubandh.
     --(Impress) praṇidhā.
     --(Make firm) dṛḍhīkṛ sthirīkṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ, c. 10. -stambhayati -yituṃ).

FASTENED, p. p. baddhaḥ -ddhā -ddhaṃ pihitaḥ -tā -taṃ pidhānavān -vatī -vat (t) sapidhānaḥ -nā -naṃ niruddhaḥ -ddhā -ddhaṃ yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ saṃyojitaḥ -tā -taṃ saṃlagnīkṛtaḥ -tā -taṃ lagnaḥ -gnā -gnaṃ pinaddhaḥ -ddhā -ddhaṃ ānaddhaḥ -ddhā -ddhaṃ kīlāyitaḥ -tā -taṃ kīlitaḥ -tā -taṃ.

FASTENING, s. (Any thing that binds) bandhanaṃ -nī bandhanagranthiḥ m.
     --(Joining) sandhiḥ m.
     --(Of a bracelet) kuḍupaḥ sandhiḥ m.

FASTER, s. upavāsī m. (n) upavāsakarttā m. (rttṛ) kṛtopavāsaḥ sopavāsaḥ.

FASTER, adv. (More rapidly) śīghrataraṃ adhikavegena laghutaraṃ.

FASTIDIOUS, a. upekṣakaḥ -kā -kaṃ avamānī -ninī -ni (n) sāvahelaḥ -lā -laṃ sāvajñaḥ -jñā -jñaṃ ghṛṇī -ṇinī -ṇi (n) dustoṣaṇīyaḥ -yā -yaṃ duḥkhatoṣaṇīyaḥ -yā -yaṃ duḥkhena santoṣaṇīyaḥ -yā -yaṃ or tarpaṇīyaḥ -yā -yaṃ.

FASTIDIOUSLY, adv. sāvajñānaṃ upekṣayā sāvahelaṃ sāvamānaṃ dustoṣaṇīyaṃ.

FASTIDIOUSNESS, s. avamānaśīlatā upekṣakatvaṃ sāvahelatvaṃ dustoṣaṇīyatā dustarpaṇīyatā avamānitā.

FASTING, s. upavāsaḥ upoṣaṇaṃ -ṣitaṃ anaśanaṃ niraśanaṃ abhojanaṃ abhakṣaṇaṃ anāhāraḥ laṅghanaṃ ākṣapaṇaṃ apatarpaṇaṃ; 'to death,' prāyaḥ -yaṇaṃ prāyopaveśanaṃ -śanikā.

FASTING, part. or a. upavāsī -sinī -si (n) nirāhāraḥ -rā -raṃ anaśanaḥ -nā -naṃ abhakṣaḥ -kṣā -kṣaṃ anāśakaḥ -kā -kaṃ akṛtāhāraḥ -rā -raṃ; 'to death,' prāyopaviṣṭaḥ -ṣṭā -ṣṭaṃ.

FASTNESS, s. (Firmness) dṛḍhatā sthiratā stabdhatā acalatā niścalatā.
     --(Strong-hold) durgaṃ koṭiḥ f., śikharī m. (n).

FASTUOUS, a. garvvī -rvviṇī -rvvi (n) sāvalepaḥ -pā -paṃ uddhataḥ -tā -taṃ.

FAT, a. pīvaraḥ -rā -rī -raṃ pīnaḥ -nā -naṃ medasvī -svinī -svi (n) puṣṭaḥ -ṣṭā -ṣṭaṃ puṣṭāṅgaḥ -ṅgī -ṅgaṃ māṃsalaḥ -lā -laṃ sthūlaḥ -lā -laṃ sthūlakāyaḥ -yā -yaṃ pyānaḥ -nā -naṃ āpyānaḥ -nā -naṃ prapyānaḥ -nā -naṃ sphītaḥ -tā -taṃ sphātaḥ -tā -taṃ pīvā -vā -va (n) tundī -ndinī -ndi (n) tundikaḥ -kā -kaṃ ucchūnaḥ -nā -naṃ kuṇṭakaḥ -kī -kaṃ.
     --(Fertile) sphītaḥ -tā -taṃ; 'fat land,' urvvarā.

FAT, s. medaḥ n. (s) vasā vapā māṃsasāraḥ māṃsasnehaḥ ghṛtaṃ.

To FAT, v. a. pyai in caus. (pyāyayati -yituṃ) āpyai puṣ in caus. (poṣa- yati -yituṃ) sphāy in caus. (sphāvayati -yituṃ) sthūlīkṛ pīvarīkṛ puṣṭīkṛ.

To FAT, v. n. āpyai (c. 1. -pyāyate -pyātuṃ), puṣ (c. 4. puṣyati poṣṭuṃ), pīvarībhū.

FAT. s. (tub) bhāṇḍaṃ. See VAT.

FATAL, a. (Proceeding from fate, relating to it) daivaḥ -vī -vaṃ -vikaḥ -kī -kaṃ daiṣṭikaḥ -kī -kaṃ kārttāntikaḥ -kī -kaṃ daivaprayuktaḥ -ktā -ktaṃ daivavaśaḥ -śā -śaṃ niyataḥ -tā -taṃ āvaśyakaḥ -kī -kaṃ.
     --(Deadly, calamitous) prāṇaghātakaḥ -kā -kaṃ prāṇaharaḥ -rā -raṃ prāṇāntikaḥ -kī -kaṃ or prāṇāntakaḥ prāṇanāśakaḥ -kī -kaṃ mṛtyujanakaḥ -kā -kaṃ mārātmakaḥ -kā -kaṃ sāṅghātikaḥ -kī -kaṃ mārakaḥ -kā -kaṃ antakaraḥ -rā -raṃ vyāpādakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ anāyuṣyaḥ -ṣyā -ṣyaṃ marmmā-ntikaḥ -kī -kaṃ marmmabhedī -dinī -di (n) durantaḥ -ntā -ntaṃ durvipākaḥ -kā -kaṃ.

FATALISM, s. daivāyattatā daivādhīnatā daivavaśitvaṃ daivacintā daivikatā daiṣṭikatā.

FATALIST, s. daivaparaḥ daivādhīnaḥ daivāyattaḥ daivaparāyaṇaḥ daivacintakaḥ.

FATALITY, s. āvaśyakatā avaśyakatvaṃ bhavitavyatā kṛtāntaḥ niyatiḥ f.

FATALLY, adv. (By necessity) daivāt daivavaśāt daivaniyogāt.
     --(Mortally) prāṇanāśena sanāśaṃ ātyayikaṃ.

FATE, s. daivaṃ kṛtāntaḥ vidhātā m. (tṛ) vidhiḥ m. bhāgadheyaṃ bhāgyaṃ niyatiḥ f., bhavitavyatā diṣṭaṃ daivikaṃ adṛṣṭaṃ kālaniyogaḥ kālaḥ kāla-dharmmaḥ gatiḥ f., vyasanaṃ karmma n. (n) karmmavaśaḥ kāryyavaśaḥ prāktanaṃ.
     --(Death) mṛtyuḥ m., nāśaḥ vināśaḥ kṣayaḥ; 'ill-fate,' durdaivaṃ daurbhāgyaṃ; 'good-fate,' saubhāgyaṃ.

FATED, a. daivaniyuktaḥ -ktā -ktaṃ kālaniyuktaḥ -ktā -ktaṃ daivanirdiṣṭaḥ -ṣṭā -ṣṭaṃ niyataḥ -tā -taṃ daivikaḥ -kī -kaṃ daiṣṭikaḥ -kī -kaṃ bhavitavyaḥ -vyā -vyaṃ; 'one whose fated time is come,' prāptakālaḥ -lā -laṃ; 'well-fated,' subhāgyaḥ -gyā -gyaṃ saubhāgyavān -vatī -vat (t) puṇyavān &c.; 'ill-fated,' durdaivagrastaḥ -stā -staṃ daivopahataḥ -tā -taṃ.

FATHER, s. pitā m. (tṛ) janakaḥ jananaḥ janitā m. (tṛ) janayitā m. (tṛ) janmadaḥ tātaḥ prasavitā m. (tṛ) prajāvān m. (t) dhātā m. (tṛ) vaptā m. (ptṛ) vāpaḥ dehakṛt m., sambhūḥ m.; 'of a family,' kulapatiḥ m.; 'of a son,' putrī m. (n) sutī m. (n); 'father and mother,' mātāpitarau m. du. or mātarapitarau tātajanayitryau f. du.; 'father of all,' viśvadhātā. m. (tṛ).
     --(Title of respect) guruḥ ācāryyaḥ.

FATHER-IN-LAW, s. śvaśuraḥ dharmmapitā m. (tṛ) pūjyaḥ; 'father and mother -in -law,' śvaśrūśvaśurau m. du.

To FATHER, v. a. putraṃ grah (c. 9. gṛhlāti grahītuṃ), poṣyaputraṃ or kṛtrimaputraṃ grah.
     --(Acknowledge as one's own) svīkṛ.
     --(Ascribe to another as his offspring, or production) putrāropaṇaṃ kṛ kiñcit parasmai āruh in caus. (-ropayati -yituṃ) tena prasutaṃ or tena viracitam iti vijñā in caus. (-jñāpayati -yituṃ).

FATHERHOOD, s. pitṛtvaṃ -tā janakatvaṃ -tā -pitṛbhāvaḥ prajāvattvaṃ pitṛdharmmaḥ.

FATHER-LAND, s. paitṛkabhūmiḥ f., paitṛkadeśaḥ paitṛkaviṣayaḥ janmabhūmiḥ f., mūlabhūmiḥ.

FATHERLESS, a. apitṛkaḥ -kā -kaṃ pitṛhīnaḥ -nā -naṃ tātahīnaḥ -nā -naṃ chamaṇḍaḥ or chemaṇḍaḥ m. only, anāthaḥ -thā -thaṃ nirṇāthaḥ -thā -thaṃ.

FATHERLINESS, s. pitṛtulyatā tātatulpatā paitṛkatvaṃ vātsalyaṃ.

FATHERLY, a. pitṛsannibhaḥ -bhā -bhaṃ pitṛtulyaḥ -lyā -lyaṃ tātatulyaḥ -lyā -lyaṃ tātalaḥ -lā -laṃ paitṛkaḥ -kī -kaṃ or paitrikaḥ paitraḥ -trī -traṃ pitṛnirviśeṣaḥ -ṣā -ṣaṃ manojavaḥ -vā -vaṃ.

FATHERLY, adv. pitṛvat janakavat tātavat pitṛrūpeṇa janakarūpeṇa.

FATHOM, s. (Measure of length) vyāmaḥ vyāyāmaḥ nyagrodhaḥ.
     --(Pene-tration) vedhaḥ -dhanaṃ marmmavedhaḥ.

To FATHOM, v. a. (Sound the depth) veghaṃ or gāmbhīryyaṃ or talaṃ parīkṣ (c. 1. -īkṣate -kṣituṃ) or nirūp (c. 10. -rūpayati -yituṃ) or in caus. (māpayati -yituṃ).
     --(Penetrate) vyadh (c. 4. vidhyati vyaddhuṃ); 'one's designs,' marmma vyadh abhiprāyaṃ parīkṣ or nirūp.

FATHOMLESS, a. atalasparśaḥ -rśā -rśaṃ agādhaḥ -dhā -dhaṃ anavagāhyaḥ -hyā -hyaṃ agamyaḥ -myā -myaṃ agamyatalaḥ -lā -laṃ.

FATIDICAL, a. bhaviṣyadvācakaḥ -kā -kaṃ bhaviṣyatpradarśakaḥ -kā -kaṃ.

FATIGUE, s. klāntiḥ f., śrāntiḥ f., klamaḥ śramaḥ āyāsaḥ pariśramaḥ pariśrāntiḥ f., khedaḥ kleśaḥ klamitvaṃ klamathaḥ avasādaḥ glāniḥ f., kaṣṭaṃ vyāyāmaḥ kāyakleśaḥ tandrā; 'inured to fatigue,' jitaśramaḥ -mā -maṃ.

To FATIGUE, v. a. khid in caus. (khedayati -yituṃ) klam in caus. (klamayati -yituṃ) pariklam āyas in caus. (-yāsayati -yituṃ) śram in caus. (śramayati -yituṃ) pariśram sad in caus. (sādayati -yituṃ) avasad glai in caus. (glapayati -yituṃ) pariglai kliś (c. 9. kliśnāti kleśituṃ), śrāntiṃ jan in caus. (janayati -yituṃ).

FATIGUED, p. p. śrāntaḥ -ntā -ntaṃ pariśrāntaḥ -ntā -ntaṃ klāntaḥ -ntā -ntaṃ śramārttaḥ -rttā -rttaṃ jātaśramaḥ -mā -maṃ khinnaḥ -nnā -nnaṃ kheditaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ kliśitaḥ -tā -taṃ kleśitaḥ -tā -taṃ glānaḥ -nā -naṃ pariglānaḥ -nā -naṃ klamī -minī -mi (n) śramī -miṇī -mi (n) avasannaḥ -nnā -nnaṃ avasāditaḥ -tā -taṃ saśramaḥ -mā -maṃ; 'to be fatigued,' śram (c. 4. śrāmyati śramituṃ), āyas (c. 4. -yasyati -yasituṃ), khid (c. 4. khidyate khettuṃ), klam (c. 4. klāmyati klamituṃ), kaṣṭa (nom. kaṣṭāyate).

FATIGUING, a. śramakaraḥ -rī -raṃ śramajanakaḥ -kā -kaṃ kleśakaḥ -kī -kaṃ.

FATNESS, s. sthūlatā sthaulyaṃ medasvitā puṣṭatā puṣṭiḥ f., pīnatā pīvaratvaṃ sphītiḥ f., medovṛddhiḥ f., sphātiḥ f., unmedā śarīrasthūlatā sthūlakāyatvaṃ āpyāyanaṃ.

To FATTEN, v. a. pyai in caus. (pyāyayati -yituṃ) āpyai puṣ in caus. (poṣayati -yituṃ) sthūlīkṛ pībarīkṛ puṣṭīkṛ; sphāy in caus. (sphāvayati -yituṃ) saṃvṛdh in caus. (vardhayati -yituṃ).

To FATTEN, v. n. āpyai (c. 1. -pyāyate -pyātuṃ), puṣ (c. 4. puṣyati poṣṭuṃ), sthūlībhū pīvarībhū saṃvṛdh (c. 1. -vardhate -rdhituṃ), sphāy (c. 1. sphāyate -yituṃ).

FATTENED, p. p. puṣṭaḥ -ṣṭā -ṣṭaṃ puṣṭāṅgaḥ -ṅgī -ṅgaṃ āpyāyitaḥ -tā -taṃ vṛṃhitaḥ -tā -taṃ sthūlīkṛtaḥ -tā -taṃ saṃvardhitamāṃsaḥ -sā -saṃ.

FATTENING, a. pauṣṭikaḥ -kī -kaṃ puṣṭidaḥ -dā -daṃ vṛṃhaṇaḥ -ṇā -ṇaṃ.

FATTY, a. medasvī -svinī -svi (n) māṃsalaḥ -lā -laṃ sasnehaḥ -hā -haṃ.

FATUITY, s. mūrkhatā maurkhyaṃ mūḍhatā mohaḥ bāliśatā mugdhatā.

FATUOUS, a. mūrkhaḥ -rkhā -rkhaṃ mūḍhaḥ -ḍhā -ḍhaṃ bāliśamatiḥ -tiḥ -ti durbuddhiḥ -ddhiḥ -ddhi durmatiḥ -tiḥ -ti alpadhīḥ -dhīḥ -dhi.

FAUCET, s. bhāṇḍaniveśito jalanirgamayogyo nāḍiviśeṣaḥ.

FAULT, s. doṣaḥ aparādhaḥ santuḥ m., bhramaḥ chidraṃ aguṇaḥ pāpaṃ dūṣaṇaṃ pramādaḥ karmmadoṣaḥ vyatikramaḥ paravācyaṃ.
     --(Find fault with) nind (c. 1. nindati -ndituṃ), upālabh (c. 1. -labhate -labdhuṃ), doṣīkṛ.

FAULT-FINDER, s. doṣagrāhī -hiṇī -hi (n) doṣagrāhakaḥ -kā -kaṃ nindakaḥ -kā -kaṃ pāpadarśī -rśinī -rśi (n) chidrānusārī -riṇī -ri (n) chidrānveṣī -ṣiṇī -ṣi (n).

FAULTILY, adv. dopeṇa aparādhena sadoṣaṃ sāparādhaṃ pramādena anyathā.

FAULTINESS, s. aparādhitā -tvaṃ doṣitā -tvaṃ doṣavattvaṃ sāparādhatā sadopatvaṃ duṣṭatā vācyatā.

FAULTLESS, a. nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ aparādhahīnaḥ -nā -naṃ apāpaḥ -pā -paṃ anaghaḥ -ghā -ghaṃ anavadyaḥ -dyā -dyaṃ akalmaṣaḥ -ṣā -ṣaṃ anenāḥ -nāḥ -naḥ (s) nirāgāḥ -gāḥ -gaḥ (s) niśchidraḥ -drā -draṃ viśuddhaḥ -ddhā -ddhaṃ nirmmalaḥ -lā -laṃ; 'in form,' avyaṅgaḥ -ṅgī -ṅgaṃ śuddharūpaḥ -pī -paṃ.

FAULTLESSNESS, s. nirdoṣatvaṃ niraparādhatvaṃ doṣahīnatā viśuddhatā.

FAULTY, a. doṣī -ṣiṇī -ṣi (n) aparādhī -dhinī -dhi (n) doṣavān -vatī -vat (t) nindanīyaḥ -yā -yaṃ nindārhaḥ -rhā -rhaṃ sāparādhaḥ -dhā -dhaṃ sadoṣaḥ -ṣā -ṣaṃ doṣikaḥ -kī -kaṃ vācyaḥ -cyā -cyaṃ prāmādikaḥ -kī -kaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) aśuddhaḥ -ddhā -ddhaṃ prāpta-doṣaḥ -ṣā -ṣaṃ ayathārthaḥ -rthā -rthaṃ vitathaḥ -thā -thaṃ anṛtaḥ -tā -taṃ; 'full of faults,' bahudoṣaḥ -ṣā -ṣaṃ; 'a faulty statement,' mithyāvādaḥ mṛṣāvādaḥ; 'a faulty conclusion,' apasiddhāntaḥ.

FAUN, s. (Sylvan deity) vanadevatā sthalīdevatā vanecaraḥ.

To FAVOR, v. a. anugrah (c. 9. -gṛhlāti -grahītuṃ), anukūla (nom. anukūla-yati -yituṃ), upakṛ upakāraṃ kṛ sāhāyyaṃ kṛ prasādaṃ kṛ anupāl (c. 10. -pālayati -yituṃ), pratipāl bhaj (c. 1. bhajati -te bhaktuṃ), anurudh (c. 4. -rudhyati -roddhuṃ), juṣ (c. 6. juṣate joṣituṃ), rakṣāṃ kṛ prasanno bhū or as snehaṃ kṛ kṛpāṃ kṛ parapriyaṃ or parahitam iṣ (c. 6. icchati eṣituṃ).
     --(Resemble) sarūpaḥ -pī -paṃ bhū or as; 'a child that favors his father,' pitṛrūpaḥ putraḥ; 'fortune favors the brave,' sāhase śrīḥ prativasati.

FAVOR, s. (Kind regard, friendly disposition) prasādaḥ anugrahaḥ anukūlatā ānukūlyaṃ prasannatā prītiḥ f., priyatā snehaḥ anurodhaḥ hitecchā hitepsā.
     --(Support, countenance) āgrahaḥ saṅgrahaḥ grahaḥ āśrayaḥ saṃśrayaḥ ādhāraḥ anupālanaṃ sāhāyyaṃ upakāraḥ puraskāraḥ saṃvardhanaṃ vardhanaṃ śaraṇyatā abhyupapattiḥ f.
     --(Kind act) upakṛtaṃ upakāraḥ sukṛtaṃ sukṛtiḥ f., upacāraḥ priyaṃ hitaṃ.
     --(Leave, permission) anumatiḥ f., anujñā; 'to ask a favour,' prasad (c. 10. -sādayate -yituṃ), with acc. of person, upakāraṃ prārth (c. 10. -arthayate -yituṃ); 'I ask you as a favor not to be angry with me,' prasādaye tvāṃ na me kroddhum arhasi; 'conciliate the favor,' ārādh (c. 10. -rādha-yati -yituṃ), anurañj in caus. (-rañjayati -yituṃ).

FAVORABLE, a. prasannaḥ -nnā -nnaṃ suprasannaḥ -nnā -nnaṃ anugrāhī -hiṇī -hi (n) anukūlaḥ -lā -laṃ ānugrāhakaḥ -kī -kaṃ hitaiṣī -ṣiṇī -ṣi (n) priyaiṣī &c., hitakāmaḥ -mā -maṃ hitepsuḥ -psuḥ -psu hitaḥ -tā -taṃ suhitaḥ -tā -taṃ priyakāraḥ -rī -raṃ priyaṅkaraḥ -rī -raṃ hitabuddhiḥ -ddhiḥ -ddhi arthakṛt upakārakaḥ -kā -kaṃ.
     --(Tending to promote) utpādakaḥ -kā -kaṃ; 'favorable to wealth,' arthotpādakaḥ -kā -kaṃ; 'to longevity,' āyuṣyaḥ -ṣyā -ṣyaṃ; 'to be favorable,' prasad (c. 1. -sīdati -sattuṃ); 'I am favorable to you,' prasanno'smi tava.

FAVORABLENESS, s. prasannatā anukūlatā ānukūlyaṃ hitabuddhitvaṃ.

FAVORABLY, adv. prasannaṃ prasādena anugraheṇa sānugrahaṃ sānukūlyaṃ priyaṃ.

FAVORED, p. p. anugṛhītaḥ -tā -taṃ upakṛtaḥ -tā -taṃ pratipālitaḥ -tā -taṃ.

FAVORER, s. anugrāhī m. (n) anugrāhakaḥ upakārakaḥ anupālakaḥ.

FAVORITE, s. priyaḥ -yā supriyaḥ -yā vallabhaḥ -bhā subhagaḥ -gā hṛdayapriyaḥ -yā snehapātraṃ prītipātraṃ; 'general favorite,' sarvvapriyaḥ; 'a royal favorite,' nṛpavallabhaḥ rājavallabhaḥ; 'a favorite wife,' subhagā.

FAVORITE, a. priyaḥ -yā -yaṃ priyatamaḥ mā -maṃ hṛdayapriyaḥ -yā -yaṃ dayitaḥ -tā -taṃ iṣṭatamaḥ -mā -maṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ hṛdyaḥ -dyā -dyaṃ.

FAVORITISM, s. pakṣapātitā pakṣānugrahaḥ pakṣodgrāhitvaṃ pakṣatā snehaḥ.

FAWN, s. mṛgaśāvakaḥ mṛgapotakaḥ hariṇaśiśuḥ m., hariṇavatsaḥ kuraṅgaḥ; 'fawn-eyed,' kuraṅganayanaḥ -nā -nī -naṃ.

To FAWN, v. n. (Bring forth a fawn) mṛgaśāvakaṃ or kuraṅgaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ).

[Page 263b]

To FAWN UPON, v. n. sāṣṭāṅgapātaṃ praṇamya sāntv or śāntv (c. 10. sāntva-yati -yituṃ), abhiśāttv upasāntv pariśāntv or lal (c. 10. lāla-yati -yituṃ).

FAWNER, s. sāṣṭāṅgapātaṃ praṇamya sāntvakāraḥ lālī m. cāṭukāraḥ.

FAWNING, s. aṣṭāṅgapraṇāmapūrvvaṃ sāntvanaṃ or lālanaṃ aticāṭukāraḥ.

FAWNINGLY, adv. sāṣṭāṅgapātaṃ añjalikarmmapūrvvaṃ ekāntacāṭukāreṇa.

FAY, s. vidyādharī piśācī yoginī rākṣasī. See FAIRY.

FEALTY, s. bhaktiḥ f., prabhubhaktiḥ f., bhaktatā prabhubhaktatā āsaktiḥ f., anuṣaṅgaḥ.

FEAR, s. bhayaṃ bhītiḥ f., bhīrutā trāsaḥ santrāsaḥ paritrāsaḥ sādhvasaṃ śaṅkā āśaṅkā daraḥ -raṃ bhīṣmaṃ bhīṣaṇaṃ; 'removal of fear,' bhayapratīkāraḥ; 'causing fear,' bhayaṅkaraḥ -rā -raṃ bhayakārakaḥ -kā -kaṃ bhayadaḥ -dā -daṃ bhayapradaḥ -dā -daṃ; 'cause of fear,' bhayahetuḥ m.; 'agitated by fear,' bhayavihvalaḥ -lā -laṃ; 'through fear,' bhayāt trāsāt bhītyā bhīteḥ śaṅkayā; 'through fear of punishment,' daṇḍabhayāt.

To FEAR, v. a. bhī (c. 3. bibheti bhetuṃ) with abl. or gen. c. So also prabhī vibhī tras (c. 4. trasyati trasituṃ), vitras udvij (c. 6. -vijate -jituṃ), vyath (c. 1. vyathate -thituṃ), pravyath all with abl. c., śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk with acc. c., tark (c. 10. tarkayati -yituṃ).

To FEAR, v. n. tras (c. 4. trasyati trasituṃ), vyath (c. 1. vyathate -thituṃ), udvignībhū bhayārttaḥ -rttā -rttaṃ bhū or as; 'do not fear,' mā bhaiṣīḥ mā trāsīḥ or mā trasīḥ.

FEARFUL, a. (Affected by fear, timid) bhayārttaḥ -rttā -rttaṃ bhayāturaḥ -rā -raṃ bhīruḥ -ruḥ -ru -rukaḥ -kā -kaṃ sabhayaḥ -yā -yaṃ bhītaḥ -tā -taṃ sasādhvasaḥ -sā -saṃ saśaṅkaḥ -ṅkā -ṅkaṃ śaṅkitaḥ -tā -taṃ trastaḥ -stā -staṃ santrastaḥ -stā -staṃ dīnaḥ -nā -naṃ trasnuḥ -snuḥ -snu bhīlukaḥ -kā -kaṃ daritaḥ -tā -taṃ.
     --(Terrible) bhayaṅkaraḥ -rā -raṃ bhayānakaḥ -kī -kaṃ bhayāvahaḥ -hā -haṃ trāsakaraḥ -rī -raṃ bhīrumayaḥ -yī -yaṃ dāruṇaḥ -ṇā -ṇaṃ raudraḥ -drī -draṃ ghoraḥ -rā -raṃ bhīmaḥ -mā -maṃ bhīṣaṇaḥ -ṇā -ṇaṃ bhīṣmaḥ -ṣmā -ṣmaṃ bhairavaḥ -vī -vaṃ.

FEARFULLY, adv. (With fear) sabhayaṃ satrāsaṃ bhayena sasādhvasaṃ saśaṅkaṃ.
     --(Terribly) dāruṇaṃ ghoraṃ bhairavaṃ bhayānakaṃ.

FEARFULNESS, s. bhīrutā bhītatvaṃ sabhayatvaṃ santrastatā raudratā.

FEARLESS, a. nirbhayaḥ -yā -yaṃ abhayaḥ -yā -yaṃ abhītaḥ -tā -taṃ vibhītaḥ -tā -taṃ aśaṅkaḥ -ṅkā -ṅkaṃ niḥśaṅkaḥ -ṅkā -ṅkaṃ viśaṅkaḥ -ṅkā -ṅkaṃ nirviśaṅkaḥ -ṅkā -ṅkaṃ abhīruḥ -ruḥ -ru apabhīḥ -bhī -bhi apaśaṅkaḥ -ṅkā -ṅkaṃ niḥ-sādhvasaḥ -sā -saṃ vigatabhayaḥ -yā -yaṃ akutobhayaḥ -yā -yaṃ niḥsaṃśayaḥ -yā -yaṃ sāhasikaḥ -kī -kaṃ.

FEARLESSLY, adv. nirbhayaṃ abhayaṃ niḥśaṅkaṃ abhītavat sāhasena; 'acting fearlessly,' nirvāryyaḥ -ryyā -ryyaṃ.

FEARLESSNESS, s. nirbhayatvaṃ abhītiḥ f., abhītatā abhayaṃ -yatvaṃ śauryyaṃ.

FEASIBILITY, s. śakyatā sādhyatā karaṇīyatā sambhāvyatā upapādyatvaṃ.

FEASIBLE, a. sādhyaḥ -dhyā -dhyaṃ karaṇīyaḥ -yā -yaṃ śakyaḥ -kyā -kyaṃ karttuṃ śakyaḥ -kyā -kyaṃ sukaraḥ -rā -raṃ sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ upapādyaḥ -dyā -dyaṃ kṛtyaḥ -tyā -tyaṃ sugamaḥ -mā -maṃ labhyaḥ -bhyā -bhyaṃ sulabhaḥ -bhā -bhaṃ.

FEAST, s. (Festival) utsavaḥ mahaḥ parvva n. (n) yātrā yātrotsavaḥ uddharṣaḥ uddhavaḥ parvvarīṇaṃ abhyudayaḥ kṣaṇaḥ carcarī; 'a great feast,' mahotsavaḥ.
     --(Entertainment) satkriyā sahabhojanaṃ sambhojanaṃ uttamā-nnasambhāraḥ paramānnasambhāraḥ; 'feast of lanterns,' dīpotsavaḥ; 'feast to the eye,' nayanotsavaḥ.

To FEAST, v. n. paramānnāni bhuj (c. 7. bhuṃkte bhoktuṃ), uttamāhāraṃ kṛ uttama-bhojanaṃ kṛ uttamānnena tṛpa (c. 4. tṛṣyati), utsavaṃ kṛ mahotsavaṃ kṛ.

[Page 264a]

To FEAST, v. a. uttamānnaiḥ or bhojanaviśeṣaiḥ santṛp (c. 10. -tarpayati -yituṃ) or mantuṣ in caus. (-toṣayati -yituṃ) paramānnāni bhuj in caus. (bhoja-yati -yituṃ) satkṛ.

FEASTED, p. p. satkṛtaḥ -tā -taṃ paramānnasantarpitaḥ -tā -taṃ.

FEASTING, s. utsavakaraṇaṃ paramānnabhojanaṃ uttamāhārakaraṇaṃ sahabhojanaṃ.

FEAT, s. karmma n. (n) caritraṃ ceṣṭitaṃ aḍbhutakarmma n., āścaryyakarmma n.

FEATHER, s. pakṣaḥ parṇaḥ garut m., picchaṃ patatraṃ patraṃ pakṣma n. (n) vājaḥ tanuruhaḥ; 'of a peacock,' mayūrapicchaṃ; 'of an arrow,' puṅkhaḥ śarapuṅkhā śarapakṣaḥ patraṃ vājaḥ maṇikācaḥ.

FEATHER-BED, s. pakṣapūritaṃ śayanaṃ pakṣaśayyā mṛduśayanaṃ komalaparyyaṅkaḥ sukhasparśaprastaraḥ.

FEATHERED, a. pakṣī -kṣiṇī -kṣi (n) pakṣavān -vatī -vat (t) pakṣā-cchāditaḥ -tā -taṃ pakṣayuktaḥ -ktā -ktaṃ sapakṣaḥ -kṣā -kṣaṃ garutmān -tmatī -tmat (t) patrī -triṇī -tri (n) patatrī -triṇī -tri (n).

FEATHERY, a. pakṣatulyaḥ -lyā -lyaṃ pakṣasadṛśaḥ -śī -śaṃ pakṣasaguṇaḥ -ṇā -ṇaṃ.

FEATURE, s. (Form of the face) vadanākṛtiḥ f., vadanākāraḥ vadanarekhā mukharekhā mukhāvayavaḥ vadanāvayavaḥ.
     --(Form, cast) ākāraḥ ākṛtiḥ f., saṃskāraḥ saṃsthānaṃ rūpaṃ mūrttiḥ f.

To FEAZE, v. a. udgranth (c. 1. -granthati -nthituṃ, c. 9. -grathnāti), samudgranth.

FEBRICULOSE, a. īṣajjvarī -riṇī -ri (n) īṣajjvarāturaḥ -rā -raṃ.

FEBRIFACIENT, a. jvarakaraḥ -rā -raṃ jvarotpādakaḥ -kā -kaṃ.

FEBRIFUGE, a. jvaraghnaḥ -ghnī -ghnaṃ jvaranāśakaḥ -kā -kaṃ jvarāntakaḥ -kā -kaṃ jvarahantā -ntrī -ntṛ (ntṛ) jvaranivārakaḥ -kā -kaṃ; 'a febrifuge,' jvaranāśakam auṣadhaṃ jvarāpahā.

FEBRILE, a. jvarī -riṇī -ri (n) jvaritaḥ -tā -taṃ jvarajaḥ -jā -jaṃ.

FEBRUARY, s. phālgunaḥ māghaḥ tapasyaḥ phālgunikaḥ vatsarasya dvitīyamāsaḥ.

FECAL, a. malamayaḥ -yī -yaṃ śakṛnmayaḥ -yī -yaṃ viṇmayaḥ -yī -yaṃ malinaḥ -nā -naṃ amedhyaḥ -dhyā -dhyaṃ khalī -linī -li (n).

FECES, s. malaṃ purīṣaṃ viṣṭhā viṭ f. (ṣ) uccāraḥ uccaritaṃ śamalaṃ gūthaḥ avaskaraḥ apaskaraḥ varccaskaḥ dūryyaṃ.
     --(Dregs) malaṃ khalaṃ kalkaṃ kiṭṭaṃ ucchiṣṭaṃ śeṣaṃ kalaṅkaḥ; 'to discharge feces,' purīṣotsargaṃ kṛ viṇmūtrotsargaṃ kṛ.

FECULENCE, s. mālinyaṃ samalatā ameghyatā malavattvaṃ kaluṣatā malaṃ.

FECULENT, a. samalaḥ -lā -laṃ malavān -vatī -vat (t) malinaḥ -nā -naṃ malīmasaḥ -sā -saṃ maladūṣitaḥ -tā -taṃ amedhyaḥ -dhyā -dhyaṃ khalī -linī -li (n) kalkī -lkinī -lki (n) kaluṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) viḍbhavaḥ -vā -vaṃ kalaṅkī -ṅkinī -ṅki (n).

FECUND, a. bahuprajaḥ -jā -jaṃ bahvapatyaḥ -tyā -tyaṃ abandhyaḥ -ndhyā -ndhyaṃ bahuphaladaḥ -dā -daṃ prajaniṣṇuḥ -ṣṇuḥ -ṣṇu; 'fecund soil,' urvvarā.

To FECUNDATE, v. a. saphalīkṛ bahuphaladīkṛ retaḥ or parāgaṃ sic (c. 6. siñcati sektuṃ).

FECUNDATION, s. saphalīkaraṇaṃ abandhyīkaraṇaṃ parāgasekaḥ retaḥsecanaṃ.

FECUNDITY, s. sāphalyaṃ saphalatā phalavattvaṃ janakatā abandhyatā sphītiḥ f., prasavanaṃ prasavitvaṃ sāvakatvaṃ prajaniṣṇutā.

FED, p. p. puṣṭaḥ -ṣṭā -ṣṭaṃ puṣitaḥ -tā -taṃ poṣitaḥ -tā -taṃ bhṛtaḥ -tā -taṃ pālitaḥ -tā -taṃ santoṣitaḥ -tā -taṃ santarpitaḥ -tā -taṃ aśitaḥ -tā -taṃ āśitaḥ -tā -taṃ; 'well-fed,' supuṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ svāśitaḥ -tā -taṃ; 'ill-fed,' vipuṣṭaḥ -ṣṭā -ṣṭaṃ; 'fed on by cattle,' aśitaṅgavīnaḥ -nā -naṃ; 'having fed,' bhojayitvā.

FEDERAL, a. sāṅghātikaḥ -kī -kaṃ sāmayikaḥ -kī -kaṃ sahitaḥ -tā -taṃ.

FEDERATE, a. sandhitaḥ -tā -taṃ kṛtasandhiḥ -ndhiḥ -ndhi kṛtasambandhaḥ -ndhā -ndhaṃ saṃhataḥ -tā -taṃ sahitaḥ -tā -taṃ saṅghātavān -vatī -vat (t) saṃyuktaḥ -ktā -ktaṃ.

FEE, s. (Recompense) śulkaḥ -lkaṃ pāritoṣikaṃ vetanaṃ bhāṭiḥ f., bhāṭakaḥ dakṣiṇā upapradānaṃ upāyanaṃ nistāraḥ pratiphalaṃ.
     --(Land granted by a lord) bhūsvāminā svaparicarahaste samarpitā bhūmiḥ; 'fee-simple,' svādhīnabhūmiḥ f.

To FEE, v. a. pāritoṣikaṃ dā vetanaṃ dā upapradānena parituv in caus. (-toṣayati -yituṃ) or santuṣ utkocaṃ dā.

FEEBLE, a. alpabalaḥ -lā -laṃ durbalaḥ -lā -laṃ alpaśaktiḥ -ktiḥ -kti alpavīryyaḥ -ryyā -ryyaṃ alyasattvaḥ -ttvā -ttvaṃ alpatejāḥ -jāḥ -jaḥ (s) śithilabalaḥ -lā -laṃ śithilaśaktiḥ -ktiḥ -kti nirbalaḥ -lā -laṃ balahīnaḥ -nā -naṃ sāmarthyahīnaḥ -nā -naṃ kṣīṇabalaḥ -lā -laṃ asamarthaḥ -rthā -rthaṃ śithilaḥ -lā -laṃ phalguḥ -lguḥ -lgu visrastatejāḥ -jāḥ -jaḥ (s) kṣīṇaḥ -ṇā -ṇaṃ avasannaḥ -nnā -nnaṃ kṣāmaḥ -mā -maṃ klīvaḥ -vā -vaṃ chātaḥ -tā -taṃ śātaḥ -tā -taṃ amāṃsaḥ -sā -saṃ.

FEEBLE-MINDED, a. alyabuddhiḥ -ddhiḥ -ddhi durmatiḥ -tiḥ -ti alpadhīḥ -dhīḥ -dhi.

FEEBLENESS, s. daurbalyaṃ alpaśaktitvaṃ alpabalaṃ balaśaithilyaṃ śaktiśaithilyaṃ śithilatā kṣīṇatā kṣīṇaśaktitvaṃ vīryyahāniḥ f., śaktihīnatā sattvahāniḥ f., tejohīnatā atejaḥ n. (s) aśaktiḥ f., asāmarthyaṃ sāmarthyahīnatā avasādaḥ visraṃsā klaivyaṃ.

FEEBLY, adv. alpabalena alpaśaktyā durbalaṃ nirbalaṃ daurbalyena.

To FEED, v. a. (Give to eat) bhuj in caus. (bhojayati -yituṃ) aś in caus. (āśayati -yituṃ) prāś in caus., bhojanaṃ or annaṃ dā.
     --(Nourish) puṣ (c. 1. poṣati -ṣituṃ, c. 9. puṣṇāti, c. 10. poṣayati -yituṃ), paripuṣ pāl (c. 10. pālayati -yituṃ), pratipāl bhṛ (c. 3. bibhartti bharttuṃ), sambhṛ annena santuṣ in caus. (-toṣayati -yituṃ) or santṛp in caus. (-tarpayati -yituṃ) or saṃvṛdh (c. 10. -vardhayati -yituṃ).
     --(Pasture) car in caus. (cārayati -yituṃ).
     --(Supply) upasthā in caus. (-sthāpayati -yituṃ) upakḷp (c. 10. -kalpayati -yituṃ); 'to be plentifully fed,' āpṝ in pass. (-pūryyate).

To FEED, v. n. (Eat) bhuj (c. 7. bhuṃkte bhoktuṃ), upabhuj aś (c. 9. aśnāti aśituṃ), samaś paryyaś prāś khād (c. 1. khādati -dituṃ), ada (c. 2. atti -ttuṃ), bhakṣ (c. 10. bhakṣayati -yituṃ), annena pṝ in pass. (pūryyate) or puṣ (c. 4. puṣpati poṣṭuṃ).
     --(Graze) car (c. 1. carati -rituṃ), tṛṇ (c. 8. tṛṇoti tarṇoti -rṇituṃ tṛṇaṃ bhuj.

FEED, s. (Provender, fodder) bhakṣyaṃ bhojyaṃ vidhā vidhānaṃ vidhiḥ m., gavādanaṃ aśvādanaṃ.
     --(Quantity of corn, &c. eaten by a horse at once) yat tṛṇadhānyādi ekavāre aśvena bhujyate; 'day's feed for a cow,' gavāhnikaṃ.

FEEDER, s. (Giver of food) bhojayitā m. (tṛ) āśayitā m. (tṛ) poṣṭā m. (ṣṭṛ) poṣayitā m. (tṛ) āhāradātā m. (tṛ) annadātā m.
     --(One that eats) bhakṣakaḥ khādakaḥ attā m. (ttṛ) bhoktā m. (ktṛ) bhakṣayitā m. (tṛ) bhojī m. (n) āśī m. (n); 'on grain,' śasyabhakṣakaḥ śasyādaḥ śasyād; 'on grass,' tṛṇajambhaḥ; 'on flesh,' māṃsabhakṣaḥ piśitāśanaḥ kravyādaḥ kravyād māṃsabhuk m. (j); 'on fruit,' phalāśī m. (n) phalāśanaḥ.

FEEDING, s. (Giving food) āhāradānaṃ annadānaṃ poṣaṇaṃ pālanaṃ bharaṇaṃ.
     --(Eating) bhakṣaṇaṃ khādanaṃ bhojanaṃ aśanaṃ prāśanaṃ jakṣaṇaṃ grasanaṃ abhyavaharaṇaṃ; 'upon grain,' śasyabhakṣaṇaṃ.

To FEEL, v. a. (Perceive by the touch) spṛś (c. 6. spṛśati spraṣṭuṃ), saṃspṛś parispṛś hastena or pāṇinā parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or parimṛś or mṛś or ālabh (c. 1. -labhate -labdhuṃ).
     --(Try by touch) sparśena or hastasamparkeṇa parokṣ (c. 1. -īkṣate -kṣituṃ) or nirūp (c. 10. -rūpayati -yituṃ); 'to feel the pulse,' nāḍīṃ parīkṣ nāḍīparīkṣāṃ kṛ.
     --(Suffer, experience) anubhū upagam (c. 1. -gacchati -gantuṃ), upāgam vid (c. 10. vedayate -yituṃ), suc (c. 10. sūcayati -yituṃ); 'one who feels pain,' anubhūtavpathaḥ jātavyathaḥ āhitavyathaḥ.
     --(Be affected with) upahataḥ -tā -taṃ bhū or as.
     --(Know) jñā (c. 9. jānāti jñātuṃ).
     --(Feel for the woes of another) parasya samaduḥkhaḥ -khā -khaṃ bhū or as paraduḥkhavṛttāntaṃ śrutvā kāruṇyaṃ sūc or kṛ anukamp (c. 1. -kampate -mpituṃ).

FEEL, s. sparśaḥ spṛṣṭiḥ f., saṃsparśaḥ samparkaḥ parimarśaḥ.

FEELER, s. (Of an insect) kīṭamastakāgre parāmarśayogyaṃ sūkṣmaśṛṅgaṃ.

FEELING, s. (Sense of touch) sparśaḥ sparśajñānaṃ sparśendriyaṃ spṛṣṭiḥ f., saṃsparśaḥ parimarśaḥ parāmarśaḥ samparkaḥ.
     --(Sensation, perception) saṃvedaḥ vedanaṃ bodhaḥ jñānaṃ cetanā caitanyaṃ cit f., cicchaktiḥ f., upagamaḥ upāgamaḥ upalambhaḥ upalabdhiḥ f.
     --(Emotion, sentiment) rasaḥ bhāvaḥ cittavṛttiḥ f., rāgaḥ cittarāgaḥ cittavikāraḥ.
     --(Feeling for others) kṛpā dayā anukampā karuṇā samaduḥkhatvaṃ; 'the feelings,' cetaḥ n. (s) cittaṃ caitanyaṃ hṛdayaṃ.

FEELING, part. or a. (Sentient) cetanaḥ -nā -naṃ cetakaḥ -kī -kaṃ cetanāvān -vatī -vat (t).
     --(Impassioned, affecting) rasikaḥ -kā -kī -kaṃ rasī -sinī -si (n) rasavān -vatī -vat (t) bhāvikaḥ -kā -kī -kaṃ rāgī -giṇī -gi (n) hṛdayaṅgamaḥ -mā -maṃ.

FEELINGLY, adv. sarasaṃ sarāgaṃ hṛdayaṅgamaprakāreṇa kṛpāpūrvvaṃ sānukampaṃ.

FEET, s. pl. pādau m. du., caraṇe n. du.; 'ornament for the feet,' nūpuraḥ.

To FEIGN, v. a. (Invent) manasā kḷp (c. 10. kalpayati -yituṃ) or parikḷp or sṛj (c. 6. sṛjati sraṣṭuṃ).
     --(Pretend) chadma kṛ chal (c. 10. chalayati -yituṃ), kapaṭaṃ kṛ vpājaṃ kṛ dhvajīkṛ kūṭaṃ kṛ; 'to feign one's self asleep,' ātmānaṃ prasuptam iva dṛś in caus. (darśayati -yituṃ) or mithyāprasuptaḥ -ptā -ptaṃ bhū or as; 'feigning himself dead,' ātmānaṃ mṛtavat sandarśya; 'feigning himself just,' sādhuveśadhārī m. (n).

FEIGNED, p. p. or a. kalpitaḥ -tā -taṃ manaḥkalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ kūṭārthaḥ -rthā -rthaṃ viḍambitaḥ -tā -taṃ; 'a feigned dress,' kapaṭaveśaḥ chadmaveśaḥ; 'in a feigned dress,' chadmaveśī m. (n); 'a feigned ascetic,' chadmatāpasaḥ vaiḍālavratikaḥ vakavratī m. (n); 'feigned kindness,' mithyopacāraḥ.

FEIGNEDLY, adv. mithyā sakapaṭaṃ sakūṭaṃ savyājaṃ chalena chadmanā asatyaṃ.

FEIGNER, s. parikalpakaḥ kūṭakaḥ chadmaveśī m. (n) kapaṭikaḥ chalī m. (n) pratārakaḥ; 'of madness,' unmattaliṅgī m. (n).

FEINT, s. apadeśaḥ vyapadeśaḥ chadma n. (n) kūṭaḥ -ṭaṃ chalaṃ miṣaṃ kaitavaṃ nimittaṃ vyājaḥ kapaṭaḥ upadhā; 'mock attack,' mithyākramaṇaṃ mithyāghātaḥ.

To FELICITATE, v. a. maṅgalavacanaṃ or kalyāṇavacanaṃ vad (c. 1. vadati -dituṃ), kalyaṃ vad kuśalavādaṃ kṛ maṅgalaṃ or kuśalaṃ bhūyād iti vad āmantr (c. 10. -mantrayati -te -yituṃ), abhivand (c. 1. -vandate -ndituṃ), saṃvand abhivad (c. 10. -vādayate -yituṃ), abhinand (c. 1. -nandati -ndituṃ).

FELICITATED, p. p. abhivanditaḥ -tā -taṃ abhinanditaḥ -tā -taṃ ānanditaḥ -tā -taṃ.

FELICITATION, s. abhivandanaṃ kalyavādaḥ kalpāṇavacanaṃ maṅgalavākyaṃ kalyaṃ kalpā kulyaṃ kuśalavādaḥ āśīrvādaḥ dhanyavādaḥ abhivādanaṃ.

FELICITOUS, a. paramānanditaḥ -tā -taṃ paramasukhī -khinī -khi (n) ati-kalpāṇaḥ -ṇā -ṇaṃ.

FELICITOUSLY, adv. paramasukhena paramānandena atikalyāṇaṃ atisukhena.

FELICITY, s. paramasukhaṃ paramānandaḥ paramāhlādaḥ sukhaṃ saukhyaṃ atyantasukhaṃ harṣaḥ dhanyatā kalyāṇaṃ śarmma n. (n) prahlādaḥ śreyaḥ n. (s) niḥśreyasaṃ saubhāgyaṃ.
     --(Heavenly) sadgatiḥ f., svargagatiḥ paramāgatiḥ f., siddhiḥ f., paramapadaṃ apavargaḥ mokṣaḥ.

FELINE, a. vaiḍālaḥ -lī -laṃ -likaḥ -kī -kaṃ mārjjārīyaḥ -yā -yaṃ.

FELL, a. (Cruel, savage) krūraḥ -rā -raṃ raudraḥ -drī -draṃ dāruṇaḥ -ṇā -ṇaṃ ugraḥ -grā -graṃ niṣṭhuraḥ -rā -raṃ śauvāpadaḥ -dī -daṃ vyālaḥ -lā -laṃ.

FELL, s. carmma n. (n) ajinaṃ dṛtiḥ m., kṛttiḥ f., paśucarmma n.

To FELL, v. a. pat in caus. (pātayati -yituṃ) avapat nipat avachid (c. 7. -chinatti -chettuṃ), chid; avakṛt (c. 6. -kṛntati -karttituṃ), prakṛt avabhañj (c. 7. -bhanakti -bhaṃktuṃ), nibhañj prabhañj bhraṃś in caus. (bhraṃśayati -yituṃ) āghātena or prahāreṇa bhūmau pat in caus.

FELLED, p. p. pātitaḥ -tā -taṃ nipātitaḥ -tā -taṃ avapātitaḥ -tā -taṃ chinnaḥ -nnā -nnaṃ avachinnaḥ -nnā -nnaṃ prabhagnaḥ -gnā -gnaṃ bhraṃśitaḥ -tā -taṃ.

FELLER, s. avapātakaḥ nipātakaḥ chettā m. (ttṛ) avachettā m.

FELLIFLUOUS, a. pittasrāvī -viṇī -vi (n) pittamayaḥ -yī -yaṃ pittapūrṇaḥ -rṇā -rṇaṃ.

FELLMONGER, s. paśucarmmavikretā m. (tṛ) dṛtikrayavikrayikaḥ carmmakāraḥ.

FELLNESS, s. krūratā dāruṇyaṃ dāruṇatā raudratā ugratvaṃ naiṣṭhuryyaṃ paśutvaṃ.

FELLOE, s. (Of a wheel) nemiḥ f. See FELLY.

FELLOW, s. (Companion) sahāyaḥ sahacaraḥ saṅgī m. (n) anuṣaṅgī m., sahabhāvī m. (n) sahavarttī m. (n) bandhuḥ m., sajūḥ m. (s) mitraṃ.
     --(Equal) vayasyaḥ savayāḥ m. (s) samavayaskaḥ tulyapadasthaḥ.
     --(One of the same kind) sajātiḥ m., sajātīyaḥ savidhaḥ.
     --(One of two or a pair) yamaḥ -mā -maṃ yamakaḥ -kā -kaṃ yugmakaḥ ekataraḥ -rā -raṃ.
     --(Of a college) vidyālaye lābhālābhabhāgī m. (n) or āyabhāk m. or āyabhāgī m. (n).
     --(Of a learned body) paṇḍitagaṇābhyantaraḥ ācāryyapaṃktyibhyantaraḥ.
     --(Ofany association) gaṇābhyantaraḥ śreṇyabhyantaraḥ pāṃktyaḥ pāṃkteyaḥ.
     --(Appellation of contempt) māṇavakaḥ manuṣpakaḥ jālmaḥ; 'poor fellow,' tapasvī m. (n); 'my good fellow,' bhadra saumya.

To FELLOW, v. a. samāyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṃyuj samādhā (c. 3. -dadhāti -dhātuṃ), sandhā ekatrakṛ ekīkṛ tulpīkṛ.

FELLOW-CITIZEN, s. ekapauraḥ ekapuravāsī m. (n) ekanagarasthaḥ ekagrāmīṇaḥ ekagrāmanivāsī m. (n) sāṃsthānikaḥ.

FELLOW-CITIZENSHIP, s. paurasakhyaṃ paurasāhāyyaṃ paurasāhityaṃ ekapauratvaṃ.

FELLOW-COMMONER, s. vidyālaye ācāryyagaṇasahabhojī kulīnachātraḥ.

FELLOW-COUNCILOR, s. sahamantrī m. (n) samantrī m., samasacivaḥ.

FELLOW-COUNTRYMAN, s. svadeśajaḥ svadeśīyaḥ ekadeśīyaḥ ekadeśavāsī m. (n) ekasthānajaḥ sāṃsthānikaḥ saṃsthaḥ.

FELLOW-CREATURE, s. sajātiḥ m., sajātīyaḥ samānajātiḥ m., samānajātīyaḥ samabhūtaṃ samabhāvaḥ samajaḥ.

FELLOW-FEELING, s. samaduḥkhatvaṃ samaduḥkhasukhatvaṃ samabhāvaḥ kṛpā anukampā.

FELLOW-HEIR, s. samāṃśī m. (n) samādhikārī m. (n) samāṃśabhāk m. See CO-HEIR.

FELLOW-HELPER, s. sahakārī m. (n) sahakṛt m., sāhāyyakṛt m., sahāyaḥ.

FELLOW-LABORER, s. sahakarmmī m. (n) ekakarmmakārī m., sambhūyakārī m.

FELLOW-PRISONER, s. sahavandiḥ f., ekakārāsthāyī m. (n) ekakārāguptaḥ.

FELLOW-SCHOLAR, s. sahādhyāyī m. (n) sahādhyetā m. (tṛ) sahaśiṣyaḥ sahachātraḥ.

FELLOW-SERVANT, s. sahadāsaḥ sahabhṛtyaḥ ekaprabhusevakaḥ sahasevakaḥ.

FELLOWSHIP, s. sahāyatā -tvaṃ sāhāyyaṃ sāhityaṃ sāhyaṃ saṃsargaḥ saṃsargitā saṅgaḥ saṅgatiḥ f., sāṅgatyaṃ saṅgitvaṃ saṅgamaḥ saṅghātaḥ saṃyogaḥ sāhacaryyaṃ samāgamaḥ saṃvāsaḥ maitryaṃ maitrī mitratvaṃ sakhyaṃ sauhṛdyaṃ.
     --(In a college) vidyālaye āyabhāgitvaṃ or āyasaṃvibhāginaḥ padaṃ or adhikāraḥ or vṛttiḥ f.

[Page 266a]

FELLOW-SOLDIER, s. sahayudhvā m. (n) sahayudhvānaḥ sahayoddhā m. (ddhṛ) sahasainyaḥ.

FELLOW-STUDENT, s. sahādhyāyī m. (n) sahapāṭhakaḥ sahaśiṣyaḥ sahachātraḥ samachātraḥ sabradmacārī m. (n) satīrthaḥ satīrthyaḥ.

FELLOW-SUBJECT, s. ekarājabhaktaḥ ekarājādhīnaḥ ekarājyavāsī m. (n).

FELLOW-SUFFERER, s. sahaduḥkhī m. (n) samaduḥkhī m., samaduḥkhabhāgī m. (n) sahaduḥkhabhāk m. (j) samaduḥkhopetaḥ sahabhogī m. (n).

FELLOW-TRAVELLER, s. samadhvaḥ -dhvā samapathagaḥ sahayāyī m. (n) sahapathikaḥ sahagāmī m. (n) samādhvani varttamānaḥ samamārgeṇa yāyī m. (n).

FELLOW-WORKER, s. sahakarmmī m. (n) ekakarmmakārī m. (n) sahakāraḥ sahakṛtvā m. (n).

FELLY, adv. dāruṇaṃ krūraṃ niṣṭhuraṃ ugraṃ raudratayā paśuvat śvāpadavat.

FELLY, s. (Of a wheel) nemiḥ f., cakranemiḥ cakraparidhiḥ m., pradhiḥ m., pradhimaṇḍalaṃ nīdhraṃ nīvraḥ.

FELO-DE-SE, s. ātmahā m. (n) ātmaghātī m. (n) ātmatyāgī m. (n) kṛtajīvitatyāgaḥ ātmavyāpādakaḥ.

FELON, s. ātatāyī m. (n) mahāpātakī m. (n) mahāpāpī m. (n) mahāparādhī m. (n) sāhasikaḥ.
     --(Whitlow) nakhampacaḥ cipyaṃ.

FELONIOUS, a. ātatāyī -yinī -yi (n) jighāṃsuḥ -suḥ -su ghātī -tinī -ti (n) sāhasikaḥ -kī -kaṃ sāhasī -sinī -si (n) durācāraḥ -rā -raṃ durvṛttaḥ -ttā -ttaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ badhodyataḥ -tā -taṃ sannaddhaḥ -ddhā -ddhaṃ drohabuddhiḥ -ddhiḥ -ddhi.

FELONIOUSLY, adv. drohabuddhā drohacetasā drohacintanapūrvvaṃ duṣṭamatipūrvvaṃ.

FELONY, s. ātatāyitā mahāpātakaṃ mahāpāpaṃ mahāparādhaḥ sāhasaṃ.

FELT, p. p. anubhūtaḥ -tā -taṃ jātaḥ -tā -taṃ upagataḥ -tā -taṃ viditaḥ -tā -taṃ jñātaḥ -tā -taṃ cittabhavaḥ -vā -vaṃ āhitaḥ -tā -taṃ.

FELT, s. ūrṇā aurṇavastraṃ urṇā aurṇakaṃ ūrṇāyuḥ m., kambalaḥ.

To FELT, v. a. ūrṇālomādi saṃhatya vyūtivyatirekeṇa sthūlavastraṃ kṛ.

FELUCCA, s. agre paścācca karṇayuktā laghunaukā or laghunaukā yasyāḥ karṇaḥ kadāpi paścāt kadāpi agre yujyate.

FEMALE, s. strī nārī mānuṣī manuṣī aṅganā yoṣit -tā yoṣā mahilā vanitā abalā strījanaḥ aṅganājanaḥ abalājanaḥ vadhūḥ sīmantinī vāmā; 'female friend,' sakhī; 'female apart-ments,' śuddhāntaḥ.

FEMININE, a. straiṇaḥ -ṇī -ṇaṃ strīsambandhī -ndhinī -ndhi (n) niṣpuruṣaḥ -ṣā -ṣaṃ strīdharmmā -rmmā -rmma (n).
     --(Soft, delicate) sukumāraḥ -rī -raṃ komalaḥ -lā -laṃ pelavaḥ -vā -vaṃ mṛduḥ -dvī -du; 'the feminine gender,' strīliṅgaṃ.

FEN, s. anūpaḥ anūpabhūḥ f., kacchaḥ kacchabhūḥ f., paṅkaḥ karddamaḥ.

FENCE, s. āvaraṇaṃ vṛtiḥ f., prāntato vṛtiḥ prāvṛtiḥ f., prākāraḥ prācīraṃ avarodhakaṃ veṣṭakaḥ veṣṭhanaṃ veṣṭhaḥ āveṣṭakaḥ prāvaraḥ āvāraḥ vāraṇaṃ -ṇī varaṇaḥ stambhakaraḥ mattavāraṇaṃ mattālambaḥ gaḍaḥ nemaḥ moghaḥ mo-ghālī.
     --(Defence) rakṣā -kṣaṇaṃ guptiḥ f., trāṇaṃ.

To FENCE, v. a. (Inclose with a hedge) prācīreṇa pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ) or āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or parivṛ or avarudh (c. 7. -ruṇaddhi -roddhuṃ) or nirudh or vṛ in caus. (vārayati -yituṃ).
     --(Fortify) parikhāprākārādinā parivṛ or āvṛ or saṃveṣṭ.
     --(Defend) rakṣ (c. 1. rakṣati -kṣituṃ), parirakṣ.

To FENCE, v. n. (Practise the art of fencing) yaṣṭidvāreṇa śastravidyāṃ or āyudhavidyām abhyas (c. 4. -asyati -asituṃ) or śikṣ (c. 1. śikṣate -kṣituṃ), tsarumārgān kṛ yaṣṭimārgān kṛ.
     --(Fight with foils) yaṣṭiyuddhaṃ kṛ daṇḍādaṇḍi yuddhaṃ kṛ yaṣṭikrīḍāṃ kṛ daṇḍakrīḍāṃ kṛ.

[Page 266b]

FENCED, p. p. or a. prācīreṇa vṛtaḥ -tā -taṃ sāvaraṇaḥ -ṇā -ṇaṃ prākārā-dyāvṛtaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ prākārīyaḥ -yā -yaṃ avaruddhaḥ -ddhā -ddhaṃ.

FENCELESS, a. anāvṛtaḥ -tā -taṃ arakṣitaḥ -tā -taṃ aruddhaḥ -ddhā -ddhaṃ.

FENCER, s. yaṣṭiyuddhakarttā m. (rttṛ) āyudhavidyābhyāsī m. (n) yaṣṭikrīḍāśikṣakaḥ.

FENCING, s. āyudhavidyā śastravidyā yaṣṭiyuddhaṃ daṇḍayuddhaṃ yaṣṭikrīḍā.

FENCING-MASTER, s. āyudhavidyopadeśakaḥ yaṣṭikrīḍopadeśī m. (n).

FENCING-SCHOOL, s. āyudhavidyāveśma n. (n) āyudhaśikṣāśālā śastravidyāśikṣālayaḥ yaṣṭikrīḍāśikṣāśālā.

To FEND, v. a. vṛ in caus. (vārayati -yituṃ) nivṛ pratihan (c. 2. -hanti -ntuṃ).

FENDER, s. aṅgāraguptiḥ f., aṅgāravāraṇī -ṇaṃ aṅgārāvarodhakaṃ aṅgārasta-mbhakaraḥ.
     --(Of a carriage) varūthaḥ rathaguptiḥ f.

FENNEL, s. śāleyaḥ sāleyaḥ śatapuṣpā bhūripuṣpā skandhabandhanā chatrā śītaśivaḥ maghurikā miśī miśreyā kāravī ghoṣā.

FENNY, a. anūpaḥ -pā -paṃ ānūpaḥ -pī -paṃ kacchaḥ -cchā -cchaṃ jalāḍhyaḥ -ḍhyā -ḍhyaṃ āpyaḥ -pyā -pyaṃ sajalaḥ -lā -laṃ paṅkilaḥ -lā -laṃ.

FEOD, s. yuddhe mamopakārī bhaveti sandhiṃ kṛtvā bhūsvāminā parahaste samarpitā bhūmiḥ or parasmai visarjjitaḥ kṣetrādhikāraḥ.

FEODAL, FEODARY. See FEUDAL, FEUDATORY.

To FEOFF, v. a. pūrvvoktasandhinā kṣetrādyadhikāraṃ parahaste or parasmai samṛ in caus. (-arpayati -yituṃ) or paraṃ kṣetrādyadhikāre niyuj (c. 10. -yojayati -yituṃ).

FEOFFEE, s. pūrvvoktasandhipuraḥsaraṃ bhūsvāminā kṣetrādyadhikāre niyuktaḥ or kṣatrādyadhikāravān m. (t).

FEOFFER, s. pūrvvoktasandhipuraḥsaraṃ parasmai kṣetrādyāvikārasamarpakaḥ.

FEOFFMENT, s. pūrvvoktasandhipuraḥsaraṃ parasmai samarpito bhūmyadhikāraḥ.

FERACIOUS, a. sphītaḥ -tā -taṃ phalī -linī -li (n) abandhyaḥ -ndhyā -ndhyaṃ.

FERACITY, s. phalavattvaṃ sāphalyaṃ sphītatā abandhyatā urvvarātvaṃ.

FERINE, a. pāśavaḥ -vī -vaṃ śauvāpadaḥ -dī -daṃ śvāpadaḥ -dī -daṃ paśaśīlaḥ -lā -laṃ paśuvyavahāraḥ -rā -raṃ paśugharmmā -rmmā -rmma (n) vanyaḥ -nyā -nyaṃ.

FERITY, s. paśutā -tvaṃ paśuśīlatā krūrācāratvaṃ niṣṭhuratā.

To FERMENT, v. a. antaḥkṣobhaṃ or antaścalanaṃ or antastāpaṃ or uḍbhāvaṃ jan (c. 10. janayati -yituṃ), utsecanaṃ jan antaḥ kṣubh (c. 10. kṣobhayati -yituṃ), uttap (c. 10. -tāpayati -yituṃ).

To FERMENT, v. n. antaḥkṣubh (c. 4. kṣubhyati kṣobhituṃ), antaḥkṣobhaṃ or antastāpam upagam (c. 1. -gacchati -gantuṃ) or gam or i (c. 2. eti -tuṃ), uttaptaḥ -ptā -ptaṃ bhū or as udbhū phena (nom. phenāyate).

FERMENT, s. (Intestine motion, heat) antaḥkṣobhaḥ antastāpaḥ antardāhaḥ antarvegaḥ antarutsekaḥ uttāpaḥ antarāloḍanaṃ antaruṣmaḥ ugratvaṃ pracaṇḍatā.
     --(That which causes fermentation, yeast) nagnahūḥ m., kiṇvaḥ -ṇvaṃ maṇḍaḥ -ṇḍaṃ surāmaṇḍaḥ abhiṣavaḥ kārottaraḥ kārottamaḥ kādambarīvījaṃ.

FERMENTABLE, a. antarutsekayogyaḥ -gyā -gyaṃ antarutsecanakṣamaḥ -mā -maṃ antaḥkṣobhaṇīyaḥ -yā -yaṃ.

FERMENTATION, s. sandhānaṃ sandhikā antardahanaṃ antaḥkṣobhaḥ antastāpaḥ antardāhaḥ antarutsekaḥ utsekaḥ utsecanaṃ udbhāvaḥ uttāpaḥ ugratvaṃ antaruṣmaḥ uccaṇḍatā antaścaṇḍatā antarāloḍanaṃ vikāraḥ.

FERMENTATIVE, a. udbhāvakārī -riṇī -ri (n) antaḥkṣobhakārī &c., utsekajanakaḥ -kā -kaṃ maṇḍajanakaḥ -kā -kaṃ.

FERMENTED, a. vikṛtaḥ -tā -taṃ vikāritaḥ -tā -taṃ sandhitaḥ -tā -taṃ sandhānopagataḥ -tā -taṃ antaḥkṣubdhaḥ -bdhā -bdhaṃ utsiktaḥ -ktā -ktaṃ; 'fer-mented liquor,' surāsavaḥ yavasuraṃ.

FERN, s. samaṅgā guptapuṣpa oṣadhibhedaḥ bahupatrakaḥ.

[Page 267a]

FERNY, a. samaṅgāviśiṣṭaḥ -ṣṭā -ṣṭaṃ samaṅgāvṛtaḥ -tā -taṃ saṃmaṅgāmayaḥ -yī -yaṃ.

FEROCIOUS, a. raudraḥ -drī -draṃ krūraḥ -rā -raṃ atikrūraḥ -rā -raṃ mārātmakaḥ -kā -kaṃ ugraḥ -grā -graṃ śauvāpadaḥ -dī -daṃ śvāpadaḥ -dī -daṃ vyālaḥ -lā -laṃ sāhasikaḥ -kī -kaṃ dāruṇaḥ -ṇā -ṇaṃ krūracaritaḥ -tā -taṃ krūrakarmmā -rmmā -rmma (n) rauravaḥ -vī -vaṃ vyālatamaḥ -mā -maṃ.

FEROCIOUSLY, adv. atikrūravat atikrauryyeṇa śvāpadavat vyālavat ugraṃ.

FEROCITY, s. raudratā krūratā atikrūratā krauryyaṃ ugratvaṃ vyālatvaṃ.

FERREOUS, a. lauhaḥ -hī -haṃ āyasaḥ -sī -saṃ lohalaḥ -lā -laṃ lohamayaḥ -yī -yaṃ ayomayaḥ -yī -yaṃ lohasabhāvaḥ -vā -vaṃ.

FERRET, s. vabhruḥ m., nakulaḥ aṅgūṣaḥ nakulajātīyo jantuḥ.

To FERRET, v. a. śaśakādivilevāsino kṣudrajantūn babhubhir garttebhyo niḥsṛ in caus. (-sārayati -yituṃ) or garttebhyo vahiṣkṛtya anusṛ indurādīn garttāśrayān niḥsṛ in caus.

FERRUGINOUS, a. lohakalaṅkamayaḥ -yī -yaṃ ayomalavān -vatī -vat (t).

FERRULE, s. lohavalayaḥ lohabandhanī -naṃ lauharakṣaṇī daṇḍāgratrāṇaṃ.

To FERRY OVER, v. a. nāvā or naukayā nadīṃ or nadīpāraṃ tṝ in caus. (tārayati -yituṃ).

To FERRY OVER, v. n. naukayā nadīṃ or nadīpāraṃ tṛ (c. 1. tarati -rituṃ -rītuṃ) or santṝ.

FERRY, s. (Place of passing over rivers) nadītarasthānaṃ tarasthānaṃ taraṇasthānaṃ uttaraṇasthānaṃ taraḥ ghaṭṭaḥ -ṭṭī umaḥ.

FERRY-BOAT, s. taraṇanaukā taraṇaḥ -ṇiḥ f., tāraṇaḥ -ṇiḥ f., taritrī tariḥ f., tarikaṃ -kā tārakaḥ -kaṃ taraṇḍaḥ -ṇḍā -ṇḍī tarāluḥ m., tarāndhuḥ m., vahitraṃ udupaḥ -paṃ.

FERRY-MAN, s. tārakaḥ tarikaḥ -kī m. (n) tāraṇaḥ taritā m. (tṛ).

FERTILE, a. bahuphalaḥ -lā -lī -laṃ bahuphaladaḥ -dā -daṃ -dāyī -yinī -yi (n) bahuphalotpādakaḥ -kā -kaṃ bahuśasyadaḥ -dā -daṃ pracuraśasyotpādakaḥ -kā -kaṃ phalī -linī -li (n) phalavān -vatī -vat (t) saphalaḥ -lā -laṃ sphītaḥ -tā -taṃ pīnaḥ -nā -naṃ abandhyaḥ -ndhyā -ndhyaṃ; 'fer-tile soil,' urvvarā or ūrvvarā.

FERTILELY, adv. saphalaṃ sabahuphalaṃ sphītaṃ sphītyā yathā bahuphalam utpadyate tathā abandhyaṃ.

FERTILENESS, FERTILITY, s. phalavattvaṃ saphalatā phalitā sāphalyaṃ sphītiḥ f., bahuphalotpādakatvaṃ abandhyatvaṃ urvvarātvaṃ ūrvvaratvaṃ.

To FERTILIZE, v. a. saphala (nom. saphalayati -yituṃ), saphalīkṛ sphītīkṛ sphāy in caus. (sphāvayati -yituṃ) āpyai in caus. (-pyāyayati -yituṃ).

FERTILIZED, p. p. saphalīkṛtaḥ -tā -taṃ sphītīkṛtaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ.

FERULE, FERULA, s. kāṣṭhaphalakaviśeṣo yena hastatale śiṣpatāḍanaṃ kriyate.

To FERULE, v. a. pūrvvoktakāṣṭhaphalakena karatale śiṣyaṃtaḍ (c. 10. tāḍayati -yituṃ).

FERVENCY, s. vyagratā caṇḍatā uccaṇḍatā pracaṇḍatā uṣṇatā uṣmaḥ uttāpaḥ taikṣṇyaṃ tīkṣṇatā udyogaḥ udyuktatā ugratā autsukyaṃ anurāgaḥ āsaktiḥ f., cittāsaktiḥ f., manonirbandhaḥ utsāhaḥ; 'pious ardour,' atiśayabhaktiḥ f., bhaktivyagratā.

FERVENT, a. vyagraḥ -grā -graṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ uttaptaḥ -ptā -ptaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ udyogī -ginī -gi (n) udyuktaḥ -ktā -ktaṃ sodyogaḥ -gā -gaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ anuraktaḥ -ktā -ktaṃ atpanurāgī -giṇī -gi (n) utsukaḥ -kā -kaṃ āsaktaḥ -ktā -ktaṃ samudyataḥ -tā -taṃ ugraḥ -grā -graṃ; 'in piety,' atibhaktaḥ -ktā -ktaṃ bhaktivyagraḥ -grā -graṃ.

FERVENTLY, adv. vyagraṃ atpanurāgeṇa sataikṣṇyaṃ uttāpena sodyogaṃ autsukyena utsukaṃ upraṃ sānurāgaṃ pracaṇḍaṃ vyavasitaṃ atikutūhalena.

FERVID, a. taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ upataptaḥ -ptā -ptaṃ abhitaptaḥ -ptā -ptaṃ uttaptaḥ -ptā -ptaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ tigmaḥ -gmā -gmaṃ.

FERVOUR, s. tāpaḥ uttāpaḥ santāpaḥ upatāpaḥ abhitāpaḥ uṣṇatā auṣṇyaṃ dāhaḥ caṇḍatā tīkṣṇatā taikṣṇyaṃ tigmatā tīvratā. See FERVENCY.

FESTAL, a. pārvvaḥ -rvvī -rvvaṃ autsavikaḥ -kī -kaṃ yātrikaḥ -kī -kaṃ.

To FESTER, v. n. pūy (c. 1. pūyate -yituṃ), pākaṃ kṛ pakvaḥ -kvā -kvaṃ bhū sapūyaḥ -yā -yaṃ bhū pūtībhū vraṇavad duṣ (c. 4. dupyati doṣṭuṃ).

FESTIVAL, s. utsavaḥ parvva n. (n) parvvāhaḥ parvvarīṇaṃ utsavadinaṃ mahaḥ mahaḥ n. (s) uddharṣaḥ yātrā uddhavaḥ kṣaṇaḥ abhyudayaḥ carcarī; 'great festival,' mahotsavaḥ; 'public festival,' yātrotsavaḥ; 'fixed,' naiścityaṃ; 'completion of a festival,' parvvapūrṇatā.

FESTIVE, a. ānandī -ndinī -ndi (n) sānandaḥ -ndā -ndaṃ ānandasūcakaḥ -kā -kaṃ sotsavaḥ -vā -vaṃ utsavakārī -riṇī -ri (n) harṣaṇaḥ -ṇā -ṇaṃ.

FESTIVITY, s. samutsavaḥ utsavaḥ mahotsavaḥ utsavakālaḥ harṣaḥ ānandaḥ āhlādaḥ āmodaḥ pramodaḥ viśrambhaḥ.

FESTOON, s. mālā hāraḥ prālambikā; 'of flowers,' kususramālā.

FETAL, a. gārbhaḥ -rbhī -rbhaṃ gārbhikaḥ -kī -kaṃ bhrūṇasambandhī -ndhinī -ndhi (n).

To FETCH, v. a. (Bring) ānī (c. 1. -nayati -netuṃ), upānī āhṛ (c. 1. -harati -harttuṃ).
     --(Derive) ānī nirṇī nī apavah (c. 1. -vahati -voḍhuṃ).
     --(Draw, cause to appear) niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ), sru in caus. (srāvayati -yituṃ) utpad in caus. (-pādayati -yituṃ) jan in caus. (janayati -yituṃ); 'draw blood,' śoṇitam utpad in caus., raktaṃ sru in caus.; 'fetch a sigh,' dīrghaṃ niḥśvas (c. 2. -śvasiti -tuṃ), or niśvas.
     --(Perform) kṛ.
     --(Fetch a price) amukamūlyena vikrī in pass. (-kīyate); 'what price does it fetch?' kiyatā sūlyena vikrīyate.

FETCH, s. upāyaḥ vyapadeśaḥ apadeśaḥ chalaṃ -lanā kapaṭaḥ vyājaḥ.

FETCHED, p. p. ānītaḥ -tā -taṃ upānītaḥ -tā -taṃ āhṛtaḥ -tā -taṃ.

FETE, s. utsavaḥ mahotsavaḥ utsavadinaṃ uddharṣadinaṃ.

FETID, a. durgandhaḥ -ndhā -ndhaṃ durgandhī -ndhinī -ndhi (n) asugandhaḥ -ndhā -ndhaṃ ugragandhiḥ -ndhiḥ -ndhi pūtigandhikaḥ -kī -kaṃ asurabhiḥ -bhiḥ -bhi pūtaḥ -tā -taṃ.

FETIDNESS, s. durgandhatvaṃ daurgandhiḥ m., pūtigandhatā pūtiḥ f., pūtatvaṃ.

FETLOCK, s. aśvānāṃ pādajaṅghāsandhiḥ m. or caraṇajaṅghāparvva n. (n) or pādajaṅghāsandhiruho lomapiṇḍaḥ or lomagucchakaḥ.

FETOR, s. durgandhaḥ pūtigandhaḥ kutsitagandhaḥ ugragandhaḥ asugandhaḥ.

FETTER, s. nigaḍaḥ -ḍaṃ bandhanaṃ bandhaḥ pāśaḥ śṛṅkhalaḥ -lā -laṃ yantraṇaṃ yantraṃ yoktaṃ cāraḥ prasitiḥ f., 'for the feet,' pādapāśaḥ -śī caraṇapāśaḥ pādabandhanaṃ; 'of iron,' lauhabandhaḥ -ndhaṃ -ndhanaṃ śṛṅkhalā.

To FETTER, v. a. nigaḍena or pāśena or śṛṅkhalayā bandh (c. 9. baghnāti bandhuṃ), nigaḍa (nom. nigaḍayati -yituṃ), pāśa (nom. pāśayati -yituṃ), śṛṅkhala (nom. śṛṅkhalayati -yituṃ), yoktra (nom. yoktrayati -yituṃ), yantr (c. 10. yantrayati -yituṃ), pāśīkṛ pāśena yam (c. 1. yacchati yantuṃ), or saṃyam.

FETTERED, p. p. nigaḍitaḥ -tā -taṃ nigaḍena baddhaḥ -ddhā -ddhaṃ pāśitaḥ -tā -taṃ pāśīkṛtaḥ -tā -taṃ śṛṅkhalitaḥ -tā -taṃ yantritaḥ -tā -taṃ saṃyamidgacaraṇaḥ -ṇā -ṇaṃ baddhapādaḥ -dā -daṃ.

FETUS, s. bhrūṇaḥ garbhaḥ kalanaṃ kalalaḥ -laṃ piṇḍaḥ ṣaṃ garbhasthabālakaḥ jarāyustho bālakaḥ udarasthaḥ śiśuḥ m., jaṭharasthaśiśuḥ m., antarāpatyaṃ.

FEUD, s. (Quarrel) kalahaḥ -haṃ kaliḥ m., virodhaḥ vigrahaḥ vipakṣatā yuddhaṃ dvandvaṃ; 'family feud,' kuṭumbakalahaḥ gṛhachidraṃ gṛharandhraṃ.
     --(Right to land). See FEOD.

FEUDAL, a. pūrvvakāle kṣetrādhikāraviṣaye yo niyamas tatsambandhī -ndhinī ndhi (n) or kṣetrasvāmikṣetrādhikāriṇor madhyeyaḥ samayas tadviṣayakaḥ -kā -kaṃ.

[Page 268a]

FEUDATORY, s. pūrvvakālebhūsvāmyadhīnaḥ kṣetrādhikārī m. (n) upajīvī m. (n).

FEVER, s. jvaraḥ saṃjvaraḥ tāpaḥ śarīratāpaḥ śarīradāhaḥ dehadāhaḥ antardāhaḥ jūrttiḥ f., mahāgadaḥ; 'common fever,' prākṛtajvaraḥ; 'bilious fever,' pittajvaraḥ; 'continued fever,' satatajvaraḥ; 'remittent,' santatajvaraḥ; 'slow fever,' pralepakaḥ; 'ill of fever,' see FEVERISH. 'To be ill of fever,' jvar (c. 1. jvarati -rituṃ), saṃjvar; 'attack of fever,' jvarāvataraṇaṃ jvarākramaṇaṃ ātapalaṅghanaṃ.

To FEVER, v. a. jvar in caus. (jvarayati -yituṃ) saṃjvar, in caus. jvaraṃ kṛ tap in caus. (tāpayati -yituṃ) santap dah (c. 1. dahati dagdhuṃ).

FEVERISH, a. (Ill with fever) jvarī -riṇī -ri (n) jvaritaḥ -tā -taṃ sajvaraḥ -rā -raṃ saṃjvārī -riṇī -ri (n) jvarāturaḥ -rā -raṃ saṃjvarāturaḥ -rā -raṃ jvarapīḍitaḥ -tā -taṃ jvaragrastaḥ -stā -staṃ.
     --(Having a slight fever) īṣajjvarī -riṇī -ri (n).
     --(Producing fever) jvarajanakaḥ -kā -kaṃ jvarotṣādakaḥ -kā -kaṃ.

FEVERISHNESS, s. sajvaratvaṃ īṣajjvaragrastatā jvarabhāvaḥ jvaritvaṃ.

FEW, a. alpaḥ -lpā -lpaṃ svalpaḥ -lpā -lpaṃ svalyakaḥ -kā -kaṃ abahuḥ -huḥ -hvī -hu katipayaḥ -yā -yaṃ apracuraḥ -rā -raṃ stokaḥ -kā -kaṃ alpasaṃ khyakaḥ -kā -kaṃ avṛṃhitaḥ -tā -taṃ anekaḥ -kā -kaṃ mitaḥ -tā -taṃ parimitaḥ -tā -taṃ abhṛśaḥ -śā -śaṃ; 'a few,' alpe svalpe katicit aneke katipayajanāḥ m. pl., katicijjanāḥ m. pl., stokāḥ m. pl., kati kati; 'a few paces,' katicitpadāni n. pl.; 'fewest,' nyūnaḥ -nā -naṃ avaraḥ -rā -ra.

FEWNESS, s. alpatā svalpatā abahutvaṃ aprācuryyaṃ stokatvaṃ.

FIAT, s. ājñā ādeśaḥ nideśaḥ niyogaḥ śāsanaṃ vyavasthā.

FIB, s. asatpaṃ anṛtaṃ vitathaṃ alīkaṃ mithyāvādaḥ mṛṣāvādaḥ.

To FIB, v. n. asatpaṃ vad (c. 1. vadati -dituṃ), mṛṣā or mithyā vad.

FIBBER, s. asatyavādī m. (n) mithyāvādī m. mṛṣāvādī m., anṛtī m. (n).

FIBRE, s. (Thread) tantuḥ m., tantraṃ sūtraṃ guṇaḥ.
     --(Filament) keśaraḥ pakṣma n. (n) aṃśuḥ m.
     --(Fibre of the body) śirā sirā nāḍī srāyuḥ m., srasā vahīruḥ m.
     --(Of a leaf) patraśirā patranāḍikā dalasnasā.
     --(Of the lotus) mṛṇālaḥ -laṃ viśaṃ viṣaṃ visaṃ tantulaṃ.

FIBRED, a. mṛṇālī -linī -li (n) tantumān -matī -mat (t) aṃśumān &c.

FIBRIL, s. sūkṣmatantuḥ m., sūkṣmatantraṃ sūkṣmakeśaraḥ sūkṣmaśirā.

FIBROUS, a. tantrī -ntriṇī -ntri (n) tantumān -matī -mat (t) tantumayaḥ -yī -yaṃ keśarī -riṇī -ri (n) sūtrī -triṇī -tri (n) sūkṣmanāḍivi-śiṣṭaḥ -ṣṭā -ṣṭaṃ śirālaḥ -lā -laṃ.

FIBULA, s. jaṅghāyā vahirasthi n., jaṅghābaddhāsthi.
     --(Clasp) kuḍupaḥ.

FICKLE, a. cañcalaḥ -lā -laṃ cañcalahṛdayaḥ -yā -yaṃ cañcalabuddhiḥ -ddhiḥ -ddhi capalaḥ -lā -laṃ capalātmakaḥ -kā -kaṃ calacittaḥ -ttā -ttaṃ saṅkasukaḥ -kā -kaṃ asthiraḥ -rā -raṃ anavasthaḥ -sthā -sthaṃ anavasthānaḥ -nā -naṃ anavasthitaḥ -tā -taṃ lolaḥ -lā -laṃ taralaḥ -lā -laṃ prakṛtitaralaḥ -lā -laṃ adhīraḥ -rā -raṃ anyamanāḥ -nāḥ -naḥ (s) naikabhāvāśrayaḥ -yā -yaṃ sañcārī -riṇī -ri (n).

FICKLENESS, s. cañcalatvaṃ cāñcalpaṃ capalatā cāpalyaṃ asthiratā athairyyaṃ calacittatā lolatā laulyaṃ manolaulyaṃ taralatā tāralyaṃ saṅkasukatvaṃ anavasthitiḥ f., adhīratvaṃ aghṛtiḥ f.

FICKLY, adv. cañcalaṃ capalaṃ taralaṃ asthiraṃ asthairyyeṇa manolaulyāt.

FICTION, s. (Feigning, invention) kalpanā -naṃ kḷptiḥ f., parikalpanaṃ -nā racanā sṛṣṭiḥ f., manaḥsṛṣṭiḥ f., kalpanāsṛṣṭiḥ f., kṛtrimakaraṇaṃ.
     --(That which is feigned, false story) manaḥkalpitā kathā kūṭārtho-pākhyānaṃ kūṭārthabhāṣitā parikathā mithyākathā mithyāvākyaṃ pravandhakalpanā anṛtaṃ; 'a poetical fiction,' prakaraṇaṃ.

FICTITIOUS, a. kalpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ kūṭārthaḥ -rthā -rthaṃ mithyārthakaḥ -kā -kaṃ mṛṣārthakaḥ -kā -kaṃ asatyaḥ -tyā -tyaṃ aprakṛtaḥ -tā -taṃ viḍambitaḥ -tā -taṃ kapaṭī -ṭinī -ṭi (n) mithyā in comp.; 'fictitious coin,' kūṭasvarṇaṃ.

FICTITIOUSLY, adv. mithyā asatyaṃ sakapaṭa sakūṭaṃ savyājaṃ mṛṣā kṛtrimaṃ kālpanikaprakāreṇa saviḍambanaṃ.

FIDDLE, s. (Violin) sāraṅgī śāraṅgī pinākī.

To FIDDLE, v. n. sāraṅgīṃ vad in caus. (vādayati -yituṃ) or saṃvad śārikāṃsṛ in caus. (sārayati -yituṃ).
     --(Trifle, fidget) capalaḥ -lā -laṃ bhū tucchakarmma kṛ tṛṇādi mṛ in caus.

FIDDLE-FADDLE, s. mṛṣārthakaṃ vṛthākathā ālasyavacanaṃ asambaddhavākyaṃ.

FIDDLE-FADDLE, a. tṛṇaprāyaḥ -yā -yaṃ asambaddhaḥ -ddhā -ddhaṃ tucchaḥ -cchā -cchaṃ.

FIDDLER, s. sāraṅgīvādakaḥ pinākīvādakaḥ sāraṅgīpāṇiḥ m.

FIDDLESTICK, s. śārikā koṇaḥ raṇaḥ parivādaḥ ghargharikā.

FIDDLE-STRING, s. tantrī tantraṃ sāraṅgītantuḥ m., sāraṅgīsūtraṃ.

FIDELITY, s. bhaktiḥ f., bhaktimattvaṃ bhaktatā viśvāsyatvaṃ dhīratvaṃ abhedyatā viśrabdhatā viśvastatā sevā; 'to a master,' prabhubhaktiḥ f.; 'to a husband,' pativrataṃ prātivratyaṃ patisevā.

To FIDGET, v. n. capalaḥ -lā -laṃ bhū cañcalaḥ -lā -laṃ bhū cāpalyaṃ kṛ; 'with the hands,' pāṇicāpalyaṃ kṛ.

FIDGET, s. (Restlessness) cāpalyaṃ cañcalatvaṃ aśāntiḥ f., sadācalatvaṃ.

FIDGETY, a. capalaḥ -lā -laṃ cañcalaḥ -lā -laṃ sadācalaḥ -lā -laṃ satatagatiḥ -tiḥ -ti aśāntaḥ -ntā -ntaṃ asusthaḥ -sthā -sthaṃ.

FIDUCIAL, a. viśvāsī -sinī -si (n) viśvastaḥ -stā -staṃ asandigdhaḥ -gdhā -gdhaṃ.

FIDUCIARY, a. pratyayī -yinī -yi (n) dṛḍhaviśvāsaḥ -sā -saṃ.

FIDUCIARY, s. (Trustee) nyāsadhārī m. (n) nikṣepadhārī m. (n) viśvastajanaḥ.

FIE, exclam. dhik śāntaṃ dyai apaihi apasara.

FIEF, s. kṣetraṃ bhūmiḥ f. See FEOD.

FIELD, s. kṣetraṃ kedāraḥ bhūmiḥ f., vapriḥ m., taṭaṃ mālaṃ vāraṭaṃ pāṭīraḥ 'of corn,' śasyakṣetraṃ; 'ploughed field,' sītyakṣetraṃ kṛṣṭabhūmiḥ f.; 'field of battle,' raṇabhūmiḥ f., yuddhakṣetraṃ raṇakṣetraṃ samarāṅganaṃ raṅgāṅganaṃ raṅgabhūmiḥ f., raṇājiraṃ raṇaḥ -ṇaṃ āyoghanaṃ mallabhūmiḥ f., ruṇḍikā; 'relating to a field,' kaidāraḥ -rī -raṃ kṣetrikaḥ -kī -kaṃ kṣetrī -triṇī -tri (n).
     --(Space for action) prasaraḥ.

FIELD-DAY, s. yuddhābhyāsadivasaḥ yuddhaśikṣādivasaḥ sainyavyāyāmadinaṃ.

FIELD-MARSHAL, s. balādhyakṣaḥ senādhyakṣaḥ senādhipaḥ senāpatiḥ m.

FIELD-MOUSE, s. kṣetravāsī kṣudramūṣikaviśeṣaḥ grāmyamūṣikaḥ.

FIELD-PIECE, s. raṇabhūmau prayojanīyaṃ laghuyuddhayantraṃ.

FIELD-SPORTS, s. vanakrīḍā jaṅgalakrīḍā mṛgayāvihāraḥ mṛgavyaṃ mṛgayā.

FIEND, s. piśācaḥ bhūtaḥ vetālaḥ rākṣasaḥ asuraḥ dānavaḥ daityaḥ daiteyaḥ niśāṭaḥ niśācaraḥ rātricaraḥ rajanīcaraḥ naktacaraḥ kṣaṇadācaraḥ kauṇapaḥ yātuḥ m., yātudhānaḥ yajñāriḥ m., pretaḥ vithuraḥ karburaḥ.

FIENDISH, FIEND-LIKE, a. paiśācaḥ -cī -caṃ -cikaḥ -kī -kaṃ bhautaḥ -tī -taṃ -tikaḥ -kī -kaṃ rākṣasaḥ -sī -saṃ vaitālikaḥ -kī -kaṃ āsuraḥ -rī -raṃ piśācasannibhaḥ -bhā -bhaṃ dāruṇaḥ -ṇā -ṇaṃ piśācavad atiduṣṭaḥ -ṣṭā -ṣṭaṃ.

FIERCE, a. (Savage) krūraḥ -rā -raṃ raudraḥ -drī -draṃ ugraḥ -grā -graṃ dāruṇaḥ -ṇā -ṇaṃ rauravaḥ -vī -vaṃ vyālaḥ -lā -laṃ śauvāpadaḥ -dī -daṃ śvāpadaḥ -dī -daṃ.
     --(With anger) kopajvalitaḥ -tā -taṃ koponmattaḥ -ttā -ttaṃ kopākulaḥ -lā -laṃ saṃrabdhaḥ -bdhā -bdhaṃ saṃrambhī -mbhiṇī -mbhi (n) samanyuḥ -nyuḥ -nyu.
     --(Violent) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ prakharaḥ -rā -raṃ sāhasikaḥ -kī -kaṃ dhīraḥ -rā -raṃ.

FIERCELY, adv. krūraṃ krauryyeṇa raudraṃ ugraṃ śvāpadavat vyālavat tīvraṃ tīkṣṇaṃ sataikṣṇyaṃ pracaṇḍaṃ.

FIERCENESS, s. (Savageness) krūratā raudratā krauryyaṃ ugratvaṃ vyālatvaṃ.
     --(Furiousness) saṃrambhaḥ saṃrabdhatā pratirambhaḥ koponmattatā.
     --(Violence) tīkṣṇatā taikṣṇyaṃ tīvratā caṇḍatā pracaṇḍatā prākharyyaṃ.

FIERY, a. (Consisting of fire) āgneyaḥ -yī -yaṃ agnimayaḥ -yī -yaṃ agnimān -matī -mat (t) kārśānavaḥ -vī -vaṃ.
     --(Vehement, hot) tīkṣṇaḥ -kṣṇā -kṣṇaṃ taijasaḥ -sī -saṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ ugraḥ -grā -graṃ.
     --(Irascible) śīghrakopī -piṇī -pi (n) sulabhakopaḥ -pā -paṃ pittavegī -ginī -gi (n).

FIFE, s. veṇuḥ m., vaṃśaḥ vivaranālikā dhvaninālā.

FIFER, s. veṇughmaḥ veṇuvādaḥ -dakaḥ vāṃśikaḥ vaṃśavādakaḥ.

FIFTEEN, a. pañcadaśa m. f. n. pl. (n) pañcadaśasaṃkhyakaḥ -kā -kaṃ.

FIFTEENTH, a. pañcadaśaḥ -śī -śaṃ.

FIFTH, a. pañcamaḥ -mī -maṃ pañcakaḥ -kā -kaṃ; 'one-fifth,' pañcamāṃśaḥ.

FIFTHLY, adv. pañcatas pañcamatas pañcamasthāne pañcamapade.

FIFTIETH, a. pañcāśaḥ -śī -śaṃ pañcāśattamaḥ -mī -maṃ.

FIFTY, a. pañcāśat f. sing., arddhaśataḥ -tā -taṃ; 'one hundred and fifty,' sārddhaśataṃ.

FIG, s. añjīraṃ uḍumbaraphalaṃ nyagrodhaphalaṃ pippalaphalaṃ.

FIG-TREE, s. uḍambaraḥ udumbaraḥ vaṭaḥ nyagrodhaḥ parkaṭī pipyalaḥ gajabhakṣakaḥ añjīraṃ.

To FIGHT, v. a. and n. yudh (c. 4. yudhyate yoddhuṃ, c. 10. yodhayati -yituṃ), pratiyadh saṃyudh āyudh prāyudh vigrah (c. 9. -gṛhlāti -hlīte -grahītuṃ), with inst. or sometimes acc. c.; as, 'he fights with his enemies,' śatrubhiḥ or śatrubhiḥ saha yudhyate or vigṛhlāti or arīn pratiyudhyate or yodhayati; samprahṛ (c. 1. -harati -harttuṃ), yuddhaṃ kṛ saṅgrāmaṃ kṛ kalaha (nom. kalahāyate), vaira (nom. vairāyate); to desire to fight,' raṇakāma (nom. -kāmyati), yudh in des. (yuyutsate -tsituṃ).

FIGHT, s. yuddhaṃ saṅgrāmaḥ āyodhanaṃ prayuddhaṃ raṇaḥ -ṇaṃ samaraḥ -raṃ saṃyugaḥ saṃkhyaṃ āhavaḥ saṅgaraḥ samāghātaḥ samit f., samitiḥ f., samprahāraḥ vigrahaḥ kaliḥ m.; 'close fight,' niyuddhaṃ.

FIGHTER, s. yoddhā m. (ddhṛ) yodhī m. (n) niyoddhā m., niyodhakaḥ yudhvā m. (n) yuyutsuḥ m., prayuyutsuḥ m., yudhānaḥ prahārī m. (n) praharttā m. (rttṛ) praharan m. (t).

FIGHTING, part. yughyamānaḥ -nā -naṃ yodhayan -yantī -yat (t) yuddhakārī -riṇī -ri (n).
     --(Qualified for war) yuddhopayuktaḥ -ktā -ktaṃ yuddha-karmmayogyaḥ -gyā -gyaṃ.

FIGMENT, s. kalyitakathā kalpitavākyaṃ mithyākathā. See FICTION.

FIGURANTE, s. narttakī lāsakī lāsikā narttanavṛttiḥ f., nṛtyakuśalī.

FIGURATE, a. ākāravān -vatī -vat (t) ākṛtimān -matī -mat (t) sākāraḥ -rā -raṃ rūpavān -vatī -vat (t) mūrttimān -matī -mat (t) avayavī -vinī -vi (n) rūpadhṛt m. f. n., rūpabhṛt, m. f. n. ākāra-dhārī -riṇī -ri (n).

FIGURATION, s. rūpakaraṇaṃ ākāravidhānaṃ mūrttikaraṇaṃ saṃskāraḥ ākṛtiḥ f.

FIGURATIVE, a. rūpakaḥ -kā -kaṃ vyañjakaḥ -kā -kaṃ lākṣaṇikaḥ -kī -kaṃ upalakṣitaḥ -tā -taṃ dhvanitaḥ -tā -taṃ gauṇaḥ -ṇī -ṇaṃ; 'figurative style,' vyañjanaṃ -nā vyañjanāvṛttiḥ f., vyaṅgyaḥ upakṣepaḥ.

FIGURATIVELY, adv. savyañjanaṃ vyañjanāpūrvvaṃ sarūpakaṃ sopalakṣaṇaṃ.

[Page 269b]

FIGURATIVENESS, s. rūpakatvaṃ vyañjakatvaṃ gauṇatvaṃ lākṣaṇikatvaṃ.

FIGURE, s. (Form) ākāraḥ ākṛtiḥ f., mūrttiḥ f., rūpaṃ saṃskāraḥ saṃsthānaṃ vidhānaṃ vigrahaḥ pratikṛtiḥ f., dharimā m. (n) aṅkaḥ.
     --(Image) pratimā pratirūpaṃ pratikṛtiḥ f., pratikāyaḥ.
     --(Figure of speech) rūpakaṃ vyañjanaṃ -nā -vyañjakaḥ dhvaniḥ m., upalakṣaṇaṃ lakṣaṇā upakṣepaḥ āropaḥ nidarśanaṃ.
     --(Shape, body) vapuḥ n. (s) kāyaḥ dehaḥ śarīraṃ gātraṃ aṅgaṃ saṃhananaṃ; 'having a handsome figure,' surūpaḥ -pī -paṃ sugātraḥ -trī -traṃ rūpavān -vatī -vat (t) ākāravān &c., siṃhasaṃhananaḥ -nā -naṃ sumadhyamā f.

To FIGURE, v. a. (Form into a shape) kṛ saṃskṛ kḷp (c. 10. kalpa-yati -yituṃ), saṅkḷp vidhā (c. 3. -dadhāti -dhātuṃ), virac (c. 10. -racayati -yituṃ).
     --(Delineate, depict) rūp (c. 10. rūpayati -yituṃ), likh (c. 6. likhati lekhituṃ), ālikh vilikh aṅk (c. 10. aṅkayati yituṃ), citr (c. 10. citrayati -yituṃ), varṇa (c. 10. varṇayati -yituṃ).
     --(Diversify) nānārūpaṃ -pīṃ -paṃkṛ bhinnarūpaṃ -pīṃ -paṃ kṛ citr vicitrīkṛ citravicitrīkṛ.
     --(Adorn with figures) nānācihnair alaṅkṛ or citravicitrīkṛ nānārekhābhiḥ or nānāprakārāṅkaiḥ śubh (c. 10. śobhayati -yituṃ).
     --(Figure to one's self) manasā kḷp or bha (c. 10. bhāva-yati -yituṃ), vibhū.

FIGURED, p. p. or a. (Adorned with figures) nānārekhālaṅkṛtaḥ -tā -taṃ nānārekhācihnitaḥ -tā -taṃ aṅkitaḥ -tā -taṃ aṅkī -ṅkinī -ṅki (n) citritaḥ -tā -taṃ.

FILACEOUS, s. sūtrī -triṇī -tri (n) tantumayaḥ -yī -yaṃ tantrī -ntriṇī -ntri (n).

FILAMENT, s. keśaraḥ tantuḥ m., tantraṃ pakṣma n. (n) aṃśuḥ m., sūkṣmasūtraṃ; 'of the lotus,' mṛṇālaḥ -laṃ viśaṃ viṣaṃ visaṃ kiñjalkaḥ makarandaḥ tantulaṃ alimakaḥ.

FILBERT, s. khādyavījagarbham aṇḍākṛti phalaṃ.

To FILCH, v. a. muṣ (c. 9. muṣṇāti moṣituṃ), parimuṣ pramuṣ cur (c. 10. corayati -yituṃ), sten (c. 10. stenayati -yituṃ), apahṛ (c. 1. -harati -harttuṃ).

FILCHED, p. p. mūṣitaḥ -tā -taṃ caurahṛtaḥ -tā -taṃ apahṛtaḥ -tā -taṃ.

FILCHER, s. moṣakaḥ moṣī m. (n) āmoṣī m., mumuṣiṣuḥ m., steyakṛt m.,

FILCHING, s. moṣā -ṣaṇaṃ muṣṭiḥ f., muṣṭaṃ steyaṃ caurikā apahāraḥ.

FILE, s. (Thread) sūtraṃ tantraṃ tantrī tantuḥ m., guṇaḥ.
     --(A wire on which papers are strung) patrāropaṇayogyā śalākā lohatārā yasyāṃ lekhyapatrādīni krameṇa samāropyante.
     --(The whole number of papers arranged on a wire) śalākāropito lekhyapatrasamūhaḥ lekhyapatrāvaliḥ f., lekhyapatraśreṇī śreṇībhūto lekhyapatrasamūhaḥ.
     --(Row of soldiers) sainyaśreṇiḥ f., sūciḥ f., daṇḍavyūhaḥ.
     --(Instrument for polishing) anukrakacaṃ lohamārjanayantraṃ uccarekhāviśiṣṭaṃ lohagharṣaṇayantraṃ lohamārjanī.

To FILE, v. a. (To arrange papers on a wire) lekhyapatrādīni śalākāyāṃ or lohatārāyāṃ yathākramam āruh in caus. (-ropayati -yituṃ) lekhyapatrāṇi śreṇīkṛ or virac (c. 10. -racayati -yituṃ).
     --(Rub with a file) lohamārjanena ghṛṣ (c. 1. gharṣati -rṣituṃ) or pariṣkṛ or mṛj (c. 2. mārṣṭi -rṣṭuṃ) or cūrṇ (c. 10. cūrṇayati -yituṃ).

To FILE, v. n. (March in file) daṇḍavpūhena or sūcivyūhena or śreṇivyūhena yātrāṃ kṛ.

FILIAL, a. putrpaḥ -tryā -tryaṃ putrīyaḥ -yā -yaṃ pautraḥ -trī -traṃ pautrikaḥ -kī -kaṃ putrasambandhī -ndhinī -ndhi (n) putrayogyaḥ -gyā -gyaṃ putropayuktaḥ -ktā -ktaṃ; 'filial affection,' pitṛbhaktiḥ f.; 'filial duty,' putradharmmaḥ.

FILIALLY, adv. putravat sutavat putradharmmavat pitṛbhaktyā.

FILIATION, s. putratvaṃ sutatvaṃ.
     --(Adoption) putrīkaraṇaṃ.

FILIGREE, s. sūkṣmarekhārūpeṇa rājatabhāṇḍādīnāṃ takṣaṇakarmma n. (n).

[Page 270a]

FILINGS, s. pl. lohacūrṇaṃ kṛṣṇacūrṇaṃ lohajaṃ lohakiṭṭaṃ loṣṭaṃ śūlaghātanaṃ gaurilaḥ lohakhaṇḍaṃ.

To FILL, v. a. pṝ in caus. (pūrayati -yituṃ) āpṝ paripṝ sampṝ samāpṝ pūrṇīkṛ paripūrṇīkṛ sampūrṇīkṛ saṅkulīkṛ ākīrṇīkṛ saṅkīrṇīkṛ paryyākulīkṛ ākṝ (c. 6. -kirati -karituṃ -rītuṃ), saṃkṝ samākṝ vyāp (c. 5. -āpnoti -āptuṃ), āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), ubh or umbh (c. 6. ubhati umbhati -mbhituṃ).
     --(Make abundant) pracurīkṛ bahulīkṛ.
     --(Supply, store) sambhṛ (c. 3. -bibhartti, c. 1. -bharati -bharttuṃ), sañcitaṃ -tāṃ -taṃ kṛ.
     --(Satisfy, glut) annādinā pṝ or santuṣ (c. 10. -toṣayati -yituṃ) or santṛp (c. 10. -tarpayati -yituṃ).

To FILL, v. n. (Become full) pṝ in pass. (pūryyate) āpṝ sampṝ samāpṝ paripṝ prapṝ pūrṇībhū sampūrṇībhū paripūrṇībhū saṅkulībhū saṅkīrṇībhū.

FILLED, p. p. pūritaḥ -tā -taṃ pūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ -rṇā -rṇaṃ abhipūrṇaḥ -rṇā -rṇaṃ pūryyamāṇaḥ -ṇā -ṇaṃ ākīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ -rṇā -rṇaṃ anukīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ samākulaḥ -lā -laṃ paryyākulaḥ -lā -laṃ vyāptaḥ -ptā -ptaṃ āvṛtaḥ -tā -taṃ āviṣṭaḥ -ṣṭā -ṣṭaṃ citaḥ -tā -taṃ ācitaḥ -tā -taṃ samācitaḥ -tā -taṃ nicitaḥ -tā -taṃ sañcitaḥ -tā -taṃ sambhṛtaḥ -tā -taṃ bharitaḥ -tā -taṃ prombhitaḥ -tā -taṃ garbhaḥ -rbhā -rbhaṃ, in comp.; as, 'a tube filled with powder,' cūrṇagarbhā nāḍiḥ.

FILLER, s. pūrayitā m. (tṛ) pūrakaḥ -kā pūraṇakārī m. (n).

FILLET, s. paṭṭaḥ lalāṭapaṭṭaḥ -ṭṭaṃ mūrddhaveṣṭanaṃ lalāṭaveṣṭanaṃ bandhanī keśaveśaḥ; 'binding the head with fillets,' paṭṭabandhanaṃ.

To FILLET, v. a. paṭṭena bangh (c. 9. baghnāti bandhuṃ) or veṣṭ (c. 1. veṣṭate -ṣṭituṃ).

FILLING, part. pūrakaḥ -kā -kaṃ pūraṇaḥ -ṇā -ṇī -ṇaṃ.

FILLING, s. pūraṇaṃ āpūraṇaṃ pūrttiḥ f., āpūrttiḥ f., pūrṇīkaraṇaṃ.

To FILLIP, v. a. aṅgulinakhena taḍ (c. 10. tāḍayati -yituṃ), aṅgulighātaṃ kṛ.

FILLIP, s. aṅgulighātaḥ aṅguliprahāraḥ aṅgulitāḍanaṃ aṅgulidhvaniḥ m., aṅgulisphoṭanaṃ choṭikā.

FILLY, s. kiśorī bālavājinī bālaturagī bālaghoṭikā.

FILM, s. paṭalaṃ puṭaḥ sūkṣmatvak f. (c) sūkṣmacarmma n. (n); 'over the eye,' akṣipaṭalaṃ antardhānaṃ.

FILMY, a. paṭalāvṛtaḥ -tā -taṃ paṭalamayaḥ -yī -yaṃ sūkṣmatvagviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

To FILTER, v. a. sammārjanayantradvārā jalaṃ śudh (c. 10. śodhayati -yituṃ) or sammṛj (c. 2. -mārṣṭi -rṣṭuṃ) or nirmmalīkṛ or pavitrīkṛ jalotpavanaṃ kṛ.

To FILTER, v. n. jalasammārjanayantrād nirgal (c. 1. -galati -lituṃ) or śanaiḥ śanair niḥmṛtya śudh (c. 4. śudhyati śoddhuṃ) or lavaśaḥ syandamānaḥ śuddhībhū.

FILTERED, p. p. śodhitaḥ -tā -taṃ sammṛṣṭaḥ -ṣṭā -ṣṭaṃ nirgalitaḥ -tā -taṃ.

FILTH, s. malaṃ amedhyaṃ amedhyatvaṃ mālinyaṃ kutsitatvaṃ kaluṣaṃ -ṣatvaṃ kāluṣyaṃ paṅkaḥ kupaṅkaḥ karddamaḥ kalkaṃ khalatā viṣṭhādi n., avaskaraḥ apaskaraḥ varccaskaṃ.

FILTHILY, adv. amedhyaṃ apavitraṃ aśuddhaṃ kutsitaṃ kutsitaprakāreṇa.

FILTHINESS, s. amedhyatā apavitratva malinatā kutsitatvaṃ aśuddhatā.

FILTHY, a. malinaḥ -nā -naṃ samalaḥ -lā -laṃ maladūṣitaḥ -tā -taṃ malīmasa -sā -saṃ amedhyaḥ -dhyā -dhyaṃ apavitraḥ -trā -traṃ aśuddhaḥ -ddhā -ddhaṃ kaluṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) kaccaraḥ -rā -raṃ paṅkī -ṅkinī -ṅki (n) paṅkilaḥ -lā -laṃ kaśmalaḥ -lā -laṃ kutsitaḥ -tā -taṃ; 'filthy conversation,' kutsitavākyaṃ.

FILTRATION, s. jalotpavanaṃ utpavanaṃ jalaśodhanaṃ jalasammārjanaṃ nirgalanaṃ.

FIN, s. matsyapakṣaḥ matsyadehadhiḥ m., matsyatanuruhaḥ matspavājaḥ; 'fin-footed,' jālapādaḥ -dā -daṃ nālapād m. f. n.

FINABLE, a. dāpyaḥ -pyā -pyaṃ daṇḍyaḥ -ṇḍyā -ṇḍyaṃ daṇḍanīyaḥ -yā -yaṃ.

[Page 270b]

FINAL, a. antyaḥ -ntyā ntyaṃ antamaḥ -mā -maṃ āntaḥ -ntī -ntaṃ samāptikaḥ -kī -kaṃ caramaḥ -mā -maṃ paścimaḥ -mā -maṃ jaṣanyaḥ -nyā -nyaṃ anta or śeṣa in comp.

FINALLY, adv. antatas śeṣe avaśeṣe śeṣatas ante avastāt.

FINANCE, FINANCES, s. āyaḥ baliḥ m., karaḥ dhanaṃ śulkaḥ -lkaṃ udayaḥ āgamaḥ dhanāgamaḥ kāraḥ rājasvaṃ rājadhanaṃ nṛpāṃśaḥ; 'control of the finance,' dhanādhikāraḥ; 'superintendant of,' dhanādhikārī m.

FINANCIAL, a. bāleyaḥ -yī -yaṃ śaulkaḥ -lkī -lkaṃ rājadhanasambandhī -ndhinī -ndhi (n).

FINANCIER, s. dhanādhikārī m. (n) rājakośādhyakṣaḥ rājasvapālakaḥ.

To FIND, v. a. (Meet with, obtain) adhigam (c. 1. -gacchati -gantuṃ), adhyāgam gam āsad (c. 10. -sādayati -yituṃ), prāp (c. 5. -āptoti -āptuṃ), āp avāp samāp; labh (c. 1. labhate labdhuṃ), upalabh vid (c. 6. vindati vedituṃ), abhivid pratipad (c. 4. -padyate -pattuṃ), āviś (c. 6. -viśati -veṣṭuṃ), i (c. 2. eti -tuṃ), (c. 1. ṛcchati), av (c. 1. avati -vituṃ), uddeśaṃ kṛ.
     --(Find out, discover) jñā (c. 9. jānāti -nīte jñātuṃ), parijñā abhijñā parijñānaṃ kṛ nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), anviṣ (c. 6. -icchati -eṣituṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), upalabh (c. 1. -labhate -labdhuṃ), avagam.
     --(Find out, invent) parikḷp (c. 10. -kalpayati -yituṃ).
     --(Find out, solve) pariśudh (c. 10. śodhayati -yituṃ), vyākhyā (c. 2. -khyāti -tuṃ), vyākṛ spaṣṭīkṛ vyaktīkṛ ucchid (c. 7. -chinatti -chettuṃ).

FINDER, s. adhigantā m. (ntṛ) āsādayitā m. (tṛ) prāpakaḥ avāptā m. (ptṛ).

To FIND FAULT WITH, v. a. doṣīkṛ nind (c. 1. nindati -ndituṃ), pratinind upālabh (c. 1. -labhate -labdhuṃ), tiraskṛ doṣam āruh in caus. (-ropa-yati -yituṃ) doṣaṃ grah (c. 9. gṛhlāti grahītuṃ).

FINDING, s. adhigamaḥ āsādanaṃ prāptiḥ f., labdhiḥ f., avagatiḥ f., parijñānaṃ.

FINE, a. (Subtile, thin, minute) sūkṣmaḥ -kṣmā -kṣmaṃ tanuḥ -nuḥ -nvī -nu pratanuḥ -nuḥ -nu vitanuḥ -nvī -nu kṣīṇaḥ -ṇā -ṇaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ kaṇīkaḥ -kā -kaṃ atyalpaḥ -lpā -lpaṃ daharaḥ -rā -raṃ; 'in dis-cerning minute beauties, &c.,' kuśāgrīyamatiḥ -tiḥ -ti mārmmikaḥ -kī -kaṃ,
     --(Delicate) pelavaḥ -vā -vaṃ komalaḥ -lā -laṃ sukumāraḥ -rī -raṃ.
     --(Not coarse) asthūlaḥ -lā -laṃ sūkṣmaḥ -kṣmā -kṣmaṃ viralaḥ -lā -laṃ; 'fine cloth,' sūkṣmavastraṃ sucelakaṃ aṃśukaṃ dukūlaṃ,
     --(Keen) tīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Clear, pure) śuddhaḥ -ddhā -ddhaṃ viśuddhaḥ -ddhā -ddhaṃ vimalaḥ -lā -laṃ.
     --(Excellent) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ paramaḥ -mā -maṃ.
     --(Handsome, elegant) śobhanaḥ -nā -naṃ sundaraḥ -rī -raṃ kāntaḥ -ntā -ntaṃ vinītaḥ -tā -taṃ rūpavān -vatī -vat (t) surūpaḥ -pī -paṃ; 'having fine eyes,' vāmalocanaḥ -nā -naṃ sulocanaḥ -nā -naṃ; 'having fine teeth,' sudan -datī -dat (t); 'having fine hair,' sukeśī -śitī -śi (n) keśavaḥ -vā -vaṃ; 'a fine wo-man,' rūpavatī pranadā sundarī; 'a fine lady,' sundarīmmanyā suveśi-nāmmanyā; 'a fine day,' sudinaṃ uttamāhaḥ; 'fine night,' surātriḥ f.
     --(Fine art) kalā.

FINE, s. (Mulct) daṇḍaḥ dhanadaṇḍaḥ athadaṇḍaḥ paṇaḥ; 'small fine,' daṇḍaleśaḥ -śaṃ; 'in fine,' śeṣe antatas vastutas.

To FINE, v. a. (Punish with a fine) daṇḍ (c. 10. daṇḍayati -yituṃ), in caus. (dāpayati -yituṃ) sādh (c. 10. sādhayati -yituṃ), avahṛ (c. 1. -harati -harttuṃ).
     --(Refine, clarify) śudh (c. 10. śodhayati -yituṃ), pariśudh viśudh pavitrīkṛ pariṣkṛ vimalīkṛ nirmmalīkṛ malaṃ hṛ (c. 1. harati harttuṃ), prasannīkṛ pū (c. 9. punāti pavituṃ),

FINED, p. p. daṇḍitaḥ -tā -taṃ dāpitaḥ -tā -taṃ sādhitaḥ -tā -taṃ avahṛtaḥ -tā -taṃ.

[Page 271a]

To FINEDRAW, v. a. atisaukṣmyeṇa or atiśuddhatayā vastrachidraṃ siv (c. 4. sīvyati sevituṃ) or sūcyā sandhā (c. 3. -dhatte -dhātuṃ).

FINEDRAWER, s. atisaukṣmyeṇa vastrachidrasīvanakṛt atisūkṣmasūcikarmmavid.

FINEDRAWING, s. atisūkṣmatvena vastrachidrasīvanaṃ atisūkṣmasūcikarmma n. (n).

FINE-FINGERED, a. karadakṣaḥ -kṣā -kṣaṃ laghuhastaḥ -stā -staṃ yuktimān -matī -mat (t).

FINELY, adv. (Minutely, nicely) sūkṣmaṃ saukṣmyeṇa sūkṣmatvena.
     --(Ele-gantly, excellently) cāru sundaraṃ suṣṭhu uttamaṃ su prefixed; as, 'finely dressed,' suveśaḥ -śā -śaṃ.

FINENESS, s. (Minuteness, thinness) sūkṣmatā -tvaṃ saukṣmyaṃ tānavaṃ tanutā ślakṣṇatā kṣīṇatā atyalpatā.
     --(Absence of coarseness) asthūlatā viralatā.
     --(Clearness) śuddhatā viśuddhatā vimalatvaṃ.
     --(Keenness) tīkṣṇatā taikṣṇyaṃ.
     --(Elegance, beauty) śobhā kāntiḥ f., saundaryyaṃ cārutā vāmatā vinītatā.
     --(Excellence) utkṛṣṭatā uttamatā śreṣṭhatā; 'of gold,' varṇakā.

FINER, s. ghātuśodhakaḥ ghātupariṣkārakaḥ malāpakarṣakaḥ.

FINERY, s. (Show, splendor) śobhā pratibhā tejaḥ n. (s) pratāpaḥ āḍambaraḥ.
     --(Decorations, &c.) alaṅkāraḥ alaṅkriyā bhūṣaṇaṃ vibhūṣaṇaṃ ābharaṇaṃ prasādhanaṃ parikarmma n. (n) pratikarmma n., pariṣkāraḥ maṇḍanaṃ rañjanaṃ kaṅkaṇaratnādi; 'fond of finery,' alaṅkāriṣṇuḥ -ṣṇuḥ -ṣṇu priyamaṇḍanā f., alaṅkārapriyaḥ -yā -yaṃ.

FINE-SPUN, a. sūkṣmīkṛtaḥ -tā -taṃ sūkṣmībhūtaḥ -tā -taṃ sūkṣmatantrīkṛtaḥ -tā -taṃ,

FINESSE, s. māyā sūkṣmopāyayogaḥ sūkṣmaṃ sūkṣmatā vyapadeśaḥ.

FINGER, s. aṅguliḥ f., -lī aṅguriḥ f., -rī karapallavaḥ karaśākhā karāgrapallavaḥ karakudmalaṃ abhīśuḥ f., śakvarī agruḥ f.; 'the fore-finger,' pradeśinī; 'little-finger,' kanīnī -nikā kaniṣṭhāṅgulī; 'like a finger,' āṅgulikaḥ -kī -kaṃ; 'talking with the fingers,' aṅgulisandeśaḥ; 'the five fingers,' aṅgulīpañcakaṃ; 'six-fingered,' ṣaḍaṅguliḥ -liḥ -li.

To FINGER, v. a. aṅgulyā parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or spṛś (c. 6. spṛśati spraṣṭuṃ) or ālabh (c. 1. -labhate -labdhuṃ) or samālabh.

FINGERED, p. p. aṅgulispṛṣṭaḥ -ṣṭā -ṣṭaṃ aṅguliparighaṭṭitaḥ -tā -taṃ.

FINGER-NAIL, s. nakhaḥ kararuhaḥ karajaḥ karakaṇṭakaḥ pāṇijaḥ aṅgulīsambhūtaḥ.

FINGER-RING, s. aṅgurīyaḥ -yaṃ -yakaṃ aṅgulīyakaṃ aṅgulīkaḥ -kaṃ aṅguli-mudrā ūrmikā.

FINICAL, a. ekāntavinītaḥ -tā -taṃ ekāntasūkṣmaḥ -kṣmā -kṣmaṃ ekāntapelavaḥ -vā -vaṃ ekāntakomalaḥ -lā -laṃ atiśobhanaḥ -nā -naṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

FINICALNESS, s. ekāntavinītatā atisūkṣmatā ekāntapelavatā.

FINIKIN, a. ekāntasūkṣmaḥ -kṣmā -kṣmaṃ atilaghuḥ -ghuḥ -ghvī -ghu svalpavivayeṣu or mulaṣuviṣayeṣu kṛtāvadhānaḥ -nā -naṃ.

FINING, s. (Imposing a fine) daṇḍanaṃ sādhanaṃ avaharaṇaṃ.

To FINISH, v. a. samāp (c. 10. -āpayati -yituṃ), sampṝ (c. 10. -pūrayati -yituṃ), nirvṛt (c. 10. -varttayati -yituṃ), nivṛt saṃvṛt avaso (c. 4. -syati -sātuṃ), niṣpad (c. 10. -pādayati -yituṃ), sampad sādh (c. 10. sādhayati -yituṃ), saṃsādh viram (c. 10. -ramayati -yituṃ), tīr (c. 10. tīrayati -yituṃ), pār (c. 10. pārayati -yituṃ).
     --(Polish up, elaborate) saṃskṛ pariṣkṛ mahāyatnena sādh or siddhīkṛ.

FINISHED, p. p. samāptaḥ -ptā -ptaṃ samāpitaḥ -tā -taṃ sampūrṇaḥ -rṇā -rṇaṃ samāpannaḥ -nnā -nnaṃ sampannaḥ -nnā -nnaṃ niṣpannaḥ -nnā -nnaṃ avasitaḥ -tā -taṃ sitaḥ -tā -taṃ avasannaḥ -nnā -nnaṃ paryyavasitaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ nirvṛttaḥ -ttā -ttaṃ nivṛttaḥ -ttā -ttaṃ vṛttaḥ -ttā -ttaṃ sādhitaḥ -tā -taṃ viparyyastaḥ -stā -staṃ apanītaḥ -tā -taṃ suvihitaḥ -tā -taṃ.
     --(Polished) saṃskṛtaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ.

FINISHER, s. samāpakaḥ samāptikaḥ sādhakaḥ niṣpādakaḥ siddhidātā m. (tṛ).

FINISHING, FINISH, s. samāptiḥ f., samāpanaṃ siddhiḥ f., sāghanaṃ niṣpattiḥ f., nirvṛttiḥ f., nirvarttanaṃ antaḥ -ntaṃ.

FINITE, a. antavān -vatī -vat (t) ādyantavān &c., sādyantaḥ -ntā -ntaṃ samaryyādaḥ -dā -daṃ mitaḥ -tā -taṃ parimitaḥ -tā -taṃ prameyaḥ -yā -yaṃ parimeyaḥ -yā -yaṃ niyataḥ -tā -taṃ nirūpitaḥ -tā -taṃ.

FINITELY, adv. parimitaṃ sādyantaṃ samaryyādaṃ niyataṃ.

FINITENESS, s. parimitatā prameyatā antavattvaṃ sādyantatvaṃ.

FINLESS, a. pakṣahīnaḥ -nā -naṃ pakṣarahitaḥ -tā -taṃ pakṣavarjjitaḥ -tā -taṃ.

FINNY, a. pakṣavān -vatī -vat (t) pakṣaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

FIR, s. devadāruḥ m., indradāruḥ indravṛkṣaḥ devakāṣṭhaṃ kilimaḥ.

FIRE, s. agniḥ m., vahniḥ m., analaḥ pāvakaḥ pāvanaḥ jvalanaḥ dahanaḥ tejaḥ n. (s) kṛṣṇavartmā m. (n) kṛśānuḥ m., hutabhuk m. (j) haviraśanaḥ hutāśaḥ -śanaḥ havirbhuk m., havyavāhanaḥ havyāśanaḥ kavpavāhanaḥ tanūnapāt m. (d) āśrayāśaḥ āśayāśaḥ āśrayabhuk m. (j) āśrayadhvaṃsī m. (n) varhiḥ m. (s) damunāḥ m. (s) śuṣmā m. (n) ghāsiḥ m., dāvaḥ pacanaḥ pācanaḥ pācakaḥ juhuvān m. (t) vāśiḥ m. śikhī m. (n) śikhāvān m. (t) arcciṣmān m. (t) prabhākaraḥ chidiraḥ śundhyuḥ m., jaganuḥ m., jāgṛviḥ m., apāmyittaḥ apyittaṃ jalapittaḥ himārātiḥ m., vāyusakhaḥ -khā m., phutkaraḥ śukraḥ āśaraḥ śuciḥ m., samidhaḥ vaiśvānaraḥ vītihotraḥ agnihotraḥ dhanañjayaḥ kṛpīṭayoniḥ m., jātavedāḥ m. (s) śociṣkeśaḥ uṣarvudhaḥ vṛhaḍbhānuḥ m., rohitāśvaḥ āśu-śukṣaṇiḥ m., citrabhānuḥ m., hiraṇyaretāḥ m. (s) jvālājihvaḥ saptārciḥ m. (s) vibhāvasuḥ m., vṛṣākapiḥ m., svāhāpatiḥ m., svāhāpriyaḥ svā-hābhuk m. (j); 'the god of fire,' agnidevaḥ -vatā; 'his wife,' svāhā agnāyī vṛṣākapāyī; 'on fire,' agnidīptaḥ -ptā -ptaṃ; 'placed on the fire,' agniṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'a forest-fire,' ghanavahniḥ m., dāvaḥ davāgniḥ m., dāvānalaḥ; 'fire-temple,' agnyāgāraḥ agnigṛhaṃ; 'cooked with fire,' agnipakvaḥ -kvā -kvaṃ.
     --(Conflagration) dāhaḥ -hanaṃ jvālaḥ; 'of a house,' gṛhadāhaḥ.
     --(Vigour) tejaḥ n. (s) sattvaṃ; 'submarine fire,' aurvaḥ bāḍavāgniḥ m., samudravahniḥ m.

To FIRE, v. a. dah (c. 1. dahati dagdhuṃ), nirdah pradah sampradah paridah ādah anudah jval in caus. (jvālayati jvalayati -yituṃ) prajval dīp in caus. (dīpayati -yituṃ) pradīp samindh (c. 7. -inddhe -indhituṃ), sandhukṣ (c. 10. -dhukṣayati -yituṃ), tap (c. 10. tāpayati -yituṃ), agnisātkṛ jyotissātkṛ.
     --(Animate) uttij (c. 10. -tejayati -yituṃ), protsah in caus. (-sāhayati -yituṃ).
     --(Fire off a gun) lohagolān yuddhanāḍeḥ prakṣip (c. 6. -kṣipati -kṣeptuṃ) or niḥsṛ in caus. (-sārayati -yituṃ) yuddhanāḍistham āgneyacūrṇaṃ jval in caus.

To FIRE, v. n. (Take fire) dah (c. 4. dahyati -te dagdhuṃ), dīp (c. 4. dīpyate dīpituṃ), sandīp ādīp pradīp jval (c. 1. jvalati -lituṃ), prajval samindh in pass. (-idhyate) samiddhībhū sandhukṣ (c. 1. -dhukṣate kṣituṃ), agnidīptaḥ -ptā -ptaṃ bhū.

FIRE-ARMS, s. agnyastraṃ -strāṇi n. pl., āgneyāstraṃ -strāṇi n. pl., bhuśuṇḍī antaragnibalena gulikāprakṣepaṇī lohanāḍiḥ.

FIRE-ARROW, s. agnivāṇaḥ āgneyavāṇaḥ agniśaraḥ agniśāyakaḥ.

FIRE-BALL, s. agnigolaḥ -lakaḥ śīghradāhyacūrṇagarbho lauhagolo yo yuddhe vidīrṇo bhūtvā ripunāśaṃ karoti.

FIRE-BRAND, s. ulkā ulmukaṃ aṅgāraḥ -raṃ alātaṃ ālātaṃ agnikāṣṭhaṃ agnikukkuṭaḥ kukkuṭaḥ kulukkaguñjā agniyuddhakāṣṭhaṃ jvalanakāṣṭhaṃ; 'a number of fire-brands,' āṅgāraṃ.
     --(Incendiary) agnidaḥ.

FIRED, p. p. jvalitaḥ -tā -taṃ prajvālitaḥ -tā -taṃ samiddhaḥ -ddhā -ddhaṃ pradīptaḥ -ptā -ptaṃ uddīptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ sandhukṣitaḥ -tā -taṃ.

FIRE-ENGINE, s. agninirvāpaṇayantraṃ gṛhadāhanirvāṇakaraṇārthaṃ yantraṃ.

FIRE-EYED, a. jvalitanayanaḥ -nā -naṃ jvalitacakṣūḥ -kṣūḥ -kṣuḥ (s).

FIRE-FLY, s. khadyotaḥ khajyotiḥ m. (s) jyotiriṅgaṃ -ṅgaṇaṃ prabhākīṭaḥ jyotirvījaṃ guhyadīpakaḥ dhvāntonmeṣaḥ cilamīlikā.

FIRE-MAN, s. gṛhadāhanirvāpaṇe niyukto janaḥ agninirvāṇakārī m. (n).

FIRE-PAN, s. agnyādhāraḥ aṅgāriṇī aṅgāradhānikā aṅgāraśakaṭī agni-pātraṃ hasanī hasantī -ntikā.

FIRE-PLACE, s. culliḥ f. -llī aṅgāriṇī vitānaṃ aśmantaṃ -ntakaṃ asmantaṃ antikā andikā uddhānaṃ udhmānaṃ uddhāraṃ adhiśrayaṇī dṛḍakaḥ agnikuṇḍaṃ.

FIRE-PROOF, a. adāhyaḥ -hyā -hyaṃ adahanīyaḥ -yā -yaṃ agnināspṛśyaḥ -śyā -śyaṃ.

FIRE-SHIP, s. agninaukā āgneyanaukā śīghradāhmavastupūritā yuddhanaukā.

FIRE-SHOVEL, s. aṅgāradhāraṇayogyo lohakuddālaḥ.

FIRE-SIDE, s. gṛhāgnisthānaṃ agnisamīpaṃ gṛhāgninikaṭe gṛhāgnyupāntaṃ vitānaṃ.

FIRE-STONE, s. agniprastaraḥ agnipāṣāṇaḥ āgneyāśmā m. (n).

FIRE-TONGS, s. aṅgāradhāraṇayogyo lauhasandaṃśakaviśeṣaḥ.

FIRE-WOOD, s. agnikāṣṭhaṃ dāhyakāṣṭhaṃ indhanaṃ idhmaṃ samit f. (dh)

FIRE-WORKS, s. agnikrīḍā khadhūpādikrīḍā agnitārādikrīḍā.

FIRING, s. dāhyaṃ idhmaṃ samindhanaṃ aṅgārakāṣṭhatṛṇādīni dāhyavastūni.

FIRKIN, s. mānaviśeṣaḥ āḍhakaḥ arddhāḍhakaḥ droṇaḥ arddhadroṇaḥ.

FIRM, a. dṛḍhaḥ -ḍhā -ḍhaṃ sthiraḥ -rā -raṃ niścalaḥ -lā -laṃ acalaḥ -lā -laṃ avicalitaḥ -tā -taṃ dhīraḥ -rā -raṃ ghṛtimān -matī -mat (t) dhairyyavān -vatī -vat (t) sthāṇuḥ -ṇuḥ -ṇu sthāmnuḥ -mnuḥ -mnu sthāvaraḥ -rā -raṃ stheyān -yasī -yaḥ (s) stheṣṭhaḥ -ṣṭhā -ṣṭhaṃ akampitaḥ -tā -taṃ akṣubdhaḥ -bdhā -bdhaṃ askhalitaḥ -tā -taṃ avyabhicārī -riṇī -ri (n) vyavasthitaḥ -tā -taṃ sthitaḥ -tā -taṃ sthitimān -matī -mat (t) gāḍhaḥ -ḍhā -ḍhaṃ pragāḍhaḥ -ḍhā -ḍhaṃ.
     --(Compact) ghanaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ saṃhataḥ -tā -taṃ aśithilaḥ -lā -laṃ dṛḍhasandhiḥ -ndhiḥ -ndhi nirbhaṭaḥ -ṭā -ṭaṃ; 'firm in mind,' sthiramatiḥ -tiḥ -ti niścalamatiḥ -tiḥ -ti sthitadhīḥ -dhīḥ -dhi sthirātmā -tmā -tma (n) abhinnātmā &c.; 'in friendship,' dṛḍhasauhṛdaḥ; 'in allegiance,' dṛḍhabhaktiḥ m.; 'in battle,' dṛḍhāyudhaḥ; 'firm as a rock,' śilāghanaḥ -nā -naṃ śailasāraḥ -rā -raṃ; 'firm step,' askhalitagatiḥ; 'a firm, compact breast,' ghanapayodharaḥ; 'firm-footed,' sthirapadaḥ -dā -daṃ.

FIRM, s. (Partnership) anekabāṇijajanasaṃsargaḥ sahavyāpāriṇaṃ bahujanā-nām ākhyā or upādhiḥ m.

To FIRM, v. a. dṛḍhīkṛ sthirīkṛ draḍha (nom. draḍhayati -yituṃ).

FIRMAMENT, s. ākāśaḥ ākāśavartma n. (n) vyoma n. (n) vyomavistṛtaṃ nabhomaṇḍalaṃ nabhastalaḥ -laṃ gagaṇaṃ khaṃ antarīkṣaṃ nakṣatramaṇḍalaṃ jyotiṣacakraṃ tārāpathaḥ khagolaḥ uḍupathaḥ śūnyaṃ śūnyatvaṃ ghanāśrayaḥ meghavartma n. (n).

FIRMAMENTAL, a. ākāśīyaḥ -yā -yaṃ āntarīkṣaḥ -kṣī -kṣaṃ vaihāyasaḥ -sī -saṃ vihāyasīyaḥ -yā -yaṃ gagaṇīyaḥ -yā -yaṃ gagaṇasthaḥ -sthā -sthaṃ nabhaḥsthaḥ -sthā -sthaṃ.

FIRMLY, adv. dṛḍhaṃ sthiraṃ niścalaṃ dhairyyeṇa sthairyyeṇa gāḍhaṃ pragāḍhaṃ dārḍhyena; 'firmly rooted,' baddhamūlaḥ -lā -laṃ; 'firmly devoted,' dṛḍhabhaktiḥ -ktiḥ -kti; 'firmly tied,' dṛḍhabaddhaḥ -ddhā -ddhaṃ; 'firmly united,' dṛḍhasandhiḥ -ndhiḥ -ndhi.

FIRMNESS, s. dṛḍhatā dārḍhyaṃ draḍhimā m. (n) draḍhyaṃ sthiratā sthairyyaṃ dhīratvaṃ dhairyyaṃ dhṛtiḥ f., niścalatā acalatvaṃ sthitiḥ f., vyavasthitiḥ f., sthāsrutā dhṛtimattvaṃ sthitimattvaṃ gāḍhatā pragāḍhatā sthemā m. (n) akṣobhaḥ akampaḥ askhalanaṃ sthāvaratvaṃ dhāraṇā.
     --(Compactness) ghanatvaṃ -tā saṃhatiḥ f., saṃhatatā sanghiḥ m., sāndratā dṛḍhatvaṃ.

FIRST, a. prathamaḥ -mā -maṃ pūrvvaḥ -rvvī -rvvaṃ ādyaḥ -dyā -dyaṃ ādimaḥ -mā -maṃ agraḥ -grā -graṃ agrimaḥ -mā -maṃ ādiḥ m., paurastyaḥ -styā -styaṃ prāktanaḥ -nī -naṃ.
     --(Chief) mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ amyaḥ -myā -myaṃ prāgryaḥ -gryā -gryaṃ agriyaḥ -yā -yaṃ agrīyaḥ -yā -yaṃ pradhānaḥ -nā -naṃ praṣṭhaḥ -ṣṭhā -ṣṭhaṃ pravaraḥ -rā -raṃ purogamaḥ -mā -maṃ; 'first and last,' pūrvvāparaḥ -rā -raṃ; 'first half,' pūrvvārddhaḥ; 'first part of the night,' pūrvvarātraḥ; 'first attack' (of disease), pūrvvārddhaḥ; 'dying first,' pūrvvamārī -riṇī -ri (n); 'first of all,' sarvvapradhānaḥ -nā -naṃ sarvvāgraḥ -grā -graṃ.

FIRST, adv. prathamaṃ pūrvvaṃ agre āditas ādau puras purastāt; 'at first, in the first place,' prathamaṃ prathamatas pūrvvaṃ; 'first and last,' ādyantaṃ.

FIRST-BEGOTTEN, a. pūrvvaprasūtaḥ -tā -taṃ pūrvvajanitaḥ -tā -taṃ pūrvvajaḥ -jā -jaṃ prathamajātaḥ -tā -taṃ prathamaprasūtaḥ -tā -taṃ agrajātaḥ -tā -taṃ.

FIRST-BORN, s. pūrvvajaḥ agrajaḥ agriyaḥ agrimaḥ agryaḥ agrajanmā m. (n) jyeṣṭhaḥ vayojyeṣṭhaḥ adhikavayāḥ m. (s) sarvvaputrajyeṣṭhaḥ pradhānasantānaḥ.

FIRST-FRUITS, s. prathamaphalaṃ ādiphalaṃ prathamajātaṃ phalaṃ agraphalaṃ prathamotpannaṃ phalaṃ prathamotpannaṃ navaśasyaṃ; 'sacrifice of first-fruits,' āgrāyaṇaṃ.

FIRSTLING, s. paśoḥ prathamajātasantānaḥ or prathamaprasūtasantatiḥ f.

FIRSTLY, adv. prathamatas prathamaṃ pūrvvaṃ āditas.

FIRST-RATE, a. paramaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

FISCAL, a. bāleyaḥ -yī -yaṃ śaulkaḥ -lkī -lkaṃ rājāyasambandhīyaḥ -yā -yaṃ.

FISH, s. matsyaḥ mīnaḥ jhaṣaḥ macchaḥ visāraḥ -rī m. (n) vaisārī m. (n) vesāriṇaḥ aṇḍajaḥ śakalī m. (n) śalkī m. (n) śalkalī m., kaṇṭakī m. (n) āmbhasikaḥ jalajaḥ jalapriyaḥ jalajantuḥ m., jalecaraḥ jalacārī m. (n) pāṭhīnaḥ animiṣaḥ animeṣaḥ sthirajihvaḥ ṣaḍakṣīṇaḥ pṛthuromā m. (n) ātmāśī m. (n) matsyī f., matsaḥ; 'fish-bone,' kaṇṭakaḥ; 'fish-sauce,' matsagaṇṭaḥ mīnāmrīṇaḥ; 'fish-bannered god,' mīnaketanaḥ makaradhvajaḥ makaraketuḥ m., jhaṣaketanaḥ.

To FISH, v. a. and n. matspān grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dhrttuṃ) or bandh (c. 9. badhnāti bandhuṃ), matsyaghātaṃ kṛ jhaṣ (c. 1. jhaṣati -ṣituṃ).
     --(Search) anviṣ (c. 1. -icchati -eṣituṃ), anusṛ (c. 1. -sarati -sarttuṃ).

FISH-BASKET, s. matsyadhānī matsyabandhinī kuveṇī matsyabhājanaṃ.

FISHER, FISHERMAN, s. dhīvaraḥ kaivarttaḥ mātsyikaḥ mainikaḥ niṣādaḥ matsyadhārī m. (n) matsyajīvī m. (n) matsyabandhī m. (n) mīnāghātī m. (n) matsyaghātopajīvī m. (n) jālikaḥ jālī m. (n) kupinī m. (n) sāpharikaḥ tīvaraḥ choṭī m. (n) dāsaḥ dāśaḥ dhīvā m. (n).

FISHERY, s. dhīvarakarmma n. (n) matsyabandhanaṃ matsyagrahaṇaṃ.
     --(Place for catching fish) matsyagrahaṇasthānaṃ.

FISH-HOOK, s. vaḍiśaṃ -śā -śī variśī valiśaṃ -śī matsyavedhanaṃ -nī.

FISHING, s. matsyabandhanaṃ matsyagrahaṇaṃ matsyabadhaḥ matsyaghātaḥ.

FISHING-BOAT, s. dhīvaranaukā kaivarttanaukā niṣādanaukā mātsyikapotaḥ.

FISHING-NET, s. matsyajālaṃ matsyagrahaṇārthaṃ jālaṃ kupinī.

FISHING-TACKLE, s. matspagrahaṇopakaraṇaṃ matsyabandhanasādhanaṃ.

FISH-KETTLE, s. matsyapacanayogyā dīrghasthālī matsyapacanī.

FISH-MARKET, s. matsyavikrayasthānaṃ mīnavikrayaśālā niṣadyā.

FISHMONGER, s. matsyavikretā m. (tṛ) matsyavikrayopajīvī m. (n).

FISH-POND, s. matsyapūrṇaṃ saraḥ n. (s) mīnāśrayaḥ matsyālayaḥ mīnālayaḥ.

FISH-SPAWN, s. mīnāṇḍaṃ matsyāṇḍaṃ jhaṣāṇḍaṃ matsyaḍimbaḥ.

[Page 273a]

FISH-WOMAN, s. matsyavikretrī matsyavikrayopajīvinī.

FISHY, a. mātsyaḥ -tsyī -tsyaṃ mātsyikaḥ -kī -kaṃ mātsikaḥ -kī -kaṃ mainikaḥ -kī -kaṃ mīnaraḥ -rā -raṃ matsyaguṇopetaḥ -tā -taṃ.

FISSILE, a. vidalaḥ -lā -laṃ bhiduraḥ -rā -raṃ chiduraḥ -rā -raṃ bhidelimaḥ -mā -maṃ.

FISSURE, s. chidraṃ randhraṃ sandhiḥ m., bhittiḥ f., bhaṅgaḥ darī -rā vidaraḥ.

To FISSURE, v. a. vidṝ (c. 10. -dārayati -yituṃ), vidal (c. 10. -dalayati -yituṃ).

FIST, s. muṣṭiḥ m. f. -ṣṭī hastamuṣṭiḥ mustuḥ m., khaṭaḥ -ṭakaḥ -ṭikaḥ ratniḥ m. -tnī f., jitakāśiḥ m.; 'doubling or clenching the fist,' muṣṭi-bandhaḥ muṣṭisaṅgrāhaḥ hastasaṅgrāhaḥ.

To FIST, v. a. muṣṭinā or muṣṭyā taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ), muṣṭisaṅgrāheṇa pīḍ (c. 10. pīḍayati -yituṃ).

FISTICUFFS, s. muṣṭiprahāraḥ muṣṭipātaḥ muṣṭiyuddhaṃ mauṣṭā muṣṭīmuṣṭi yuddhaṃ bāhuyuddhaṃ mallayuddhaṃ pāṇighātaḥ.

FISTULA, s. nāḍiḥ f. -ḍī nāliḥ -lī nāḍīvraṇaḥ nālīvraṇaḥ nālīkṣataṃ; 'in ano,' śataponakaḥ bhagandaraḥ; 'lachrymalis,' aśrunālī.

FISTULOUS, a. nāḍyākāraḥ -rā -raṃ nāḍirūpaḥ -pā -paṃ; 'fistulous sore,' nāḍīvraṇaḥ.

FIT, s. (Paroxysm of any disease) āveśaḥ avatāraḥ -taraṇaṃ ākramaḥ -maṇaṃ; 'fit of the gout,' vātarīgāveśaḥ; 'fit of fever,' jvarāvatāraḥ; 'of ague,' kampajvarākramaḥ śītajvarāveśaḥ; 'fit of anger,' krodhāveśaḥ; 'fit of lust,' kāmāveśaḥ; 'of madness,' unmādāveśaḥ,
     --(Fit of fainting, epilepsy, &c.) mūrcchā -rcchanaṃ -nā bhrābharaṃ bhramiḥ f., ghūrṇiḥ f.

FIT, FITTING, a. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ upayogo -ginī -gi (n) yathāyogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ samucitaḥ -tā -taṃ yathocitaḥ -tā -taṃ samañjasaḥ -sā -saṃ upapannaḥ -nnā -nnaṃ paryyāptaḥ -ptā -ptaṃ nyāyyaḥ -yyā -yyaṃ sambhāvyaḥ -vyā -vyaṃ sambhāvitaḥ -tā -taṃ anurūpaḥ -pā -paṃ arhaḥ -rhā -rhaṃ yathārhaḥ -rhā -rhaṃ saṅgataḥ -tā -taṃ saṅgatārthaḥ -rthā -rthaṃ pathyaḥ -thyā -thyaṃ aupayikaḥ -kī -kaṃ abhinītaḥ -tā -taṃ labhyaḥ -bhyā -bhyaṃ bhajamānaḥ -nā -naṃ.
     --(Qualified) kṣamaḥ -mā -maṃ karmmakṣamaḥ -mā -maṃ alaṅkarmmīṇaḥ -ṇā -ṇaṃ; 'fit for a man,' alampuruṣīṇaḥ -ṇā -ṇaṃ; 'fit for sacrifice,' yajñiyaḥ -yā -yaṃ yajñārhaḥ -rhā -rhaṃ; 'a field fit for growing rice,' śālpudbhavocitaṃ kṣetraṃ. Sometimes expressed by the fut. pass. part.; as, 'fit to be eaten,' khādyaḥ -dyā -dyaṃ khādanīyaḥ -yā -yaṃ; 'fit to be done,' kāryyaḥ -ryyā -ryyaṃ karaṇīyaḥ -yā -yaṃ.

To FIT, v. a. (Adapt, accommodate) yuj (c. 10. yojayati -yituṃ, c. 7. yunakti yoktuṃ), samāyuj āyuj sandhā (c. 3. -dadhāti -dhātuṃ), samādhā yogyaṃ-gyāṃ-gyaṃ or upayuktaṃ -ktāṃ -ktaṃ kṛ.
     --(Fit out, equip) sajjīkṛ sajj (c. 1. sajjati -jjituṃ), sopakāradravyaiḥ samāyuj upayuktadravyāṇi samprakḷp (c. 10. -kalpayati -yituṃ) or upakḷp or upapada (c. 10. -pāda-yati -yituṃ) or puraskṛ or upaskṛ or prastutīkṛ sarvvasopakāradravyayuktaṃ -ktāṃ -ktaṃ kṛ upayuktadravyasādhanaṃ kṛ; 'fit out a ship,' samudrayānārthaṃ or yuddhārthaṃ nāvaṃ sajjīkṛ

To FIT, v. n. (Be proper, suitable) yuj in pass. (yujyate) upapad in pass. (-padyate) yogyaḥ -gyā -gyaṃ bhū or as upayuktaḥ -ktā -ktaṃ bhū arh (c. 1. arhati -rhituṃ); 'it is not fit that you should gricve,' na śocitum arhasi; 'it is not fit that I should go,' na gantum arhāmi.
     --(Be qualified) kḷp (c. 1. kalpate -lptuṃ), upakḷp kṣamaḥ -mā -maṃ bhū ucitaḥ -tā -taṃ bhū; 'he is fit for immortality,' amṛta-tvāya kalpate.

FITCH, s. (A chick-pea) caṇakaḥ harimanthaḥ -nthakaḥ.

FITFUL, a. cañcalaḥ -lā -laṃ calaḥ -lā -laṃ viṣamaḥ -mā -maṃ lolaḥ -lā -laṃ. capalaḥ -lā -laṃ anityaḥ -tyā -tyaṃ.

FITLY, adv. yuktaṃ yogyaṃ yathāyogyaṃ ucitaṃ yathocitaṃ upayuktaṃ yogatas yathārhaṃ -rhatas samyak yathārthaṃ yathāyathaṃ yathātathaṃ anurūpaṃ sāmprataṃ sthāne

FITNESS, s. yuktatā yogyatā yuktiḥ f., upayogaḥ upayuktatā upayogitā ucitatvaṃ aucityaṃ sāmañjasyaṃ samañjasaṃ upapattiḥ f., sambhāvanā nyāya -yatā saṅgatatvaṃ paryyāptiḥ f., yathārhatā yāthārthyaṃ kalpaḥ abhreṣaḥ deśarūpa karttavyatā.
     --(Qualification) pātratā -tvaṃ kṣamatā.

FITTING, s. (Adaptation) samāyojanaṃ saṃmādhānaṃ.
     --(Equipping) sajjaṃ karaṇaṃ sajjanaṃ sajjakarmma n. (n) sādhanaṃ puraskaraṇaṃ.
     --(Suitable) see FI'

FIVE, a. pañca m. f. n. (n) pañcakaḥ -kā -kaṃ daśārddhaḥ pañcatayaḥ -yā -yaṃ pañcat m. f. n., pañcasaṃkhyakaḥ -kā -kaṃ; 'aggregate of five,' pañcā -tā pañcakatvaṃ; 'having five claws,' pañcanakhaḥ -khā -khaṃ; 'havin five fingers,' pañcāṅguliḥ -liḥ -li; 'five times,' pañcakṛtvas 'having five parts,' pañcāṅgaḥ -ṅgī -ṅgaṃ; 'five-hundred,' pañcaśataṃ

FIVE-FOLD, a. pañcaguṇaḥ -ṇā -ṇaṃ pañcavidhaḥ -dhā -dhaṃ pañcadhā.

FIVE-LEAVED, a. pañcaparṇaḥ -rṇī -rṇaṃ pañcapatraḥ -trā -traṃ pañcadalaḥ -lā -laṃ.

FIVES, a. kandukakrīḍā kandukalīlā gulikākrīḍāviśeṣaḥ.

To FIX, v. a. (Establish) sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā avasthā saṃsthā dhā (c. 3. dadhāti dhātuṃ), vidhā pratinidhā ruh in caus. (ropayati -yituṃ) āruh niruh.
     --(Make firm) sthirīkṛ dṛḍhīkṛ susthiraṃ -rāṃ -raṃ kṛ.
     --(Fasten) bandh (c. 9. badhnāti bandhuṃ).
     --(Determine, ascertain) niści (c. 5. -cinoti -cetuṃ), nirṇī (c. 1. ṇayati -ṇetuṃ), unnī nirūp (c. 10. -rūpayati -yituṃ), parikḷp (c. 10. -kalpayati -yituṃ).
     --(Fix the gaze or eye) lakṣaṃ bandh animiṣeṇa or aniseṣeṇa or ananyadṛṣṭyā or stimitalocanena dṛś (c. 1. paśyati draṣṭuṃ), dṛṣṭiṃ niviś in caus. (-veśayati -yituṃ).
     --(Fix the mind) mano niviś in caus., or yuj (c. 7. yunakti yoktuṃ, c. 10. yojayati -yituṃ), ananya-pranaskaḥ -skā -skaṃ bhū ekāgraḥ -grā -graṃ bhū; 'on any object,' arthe dhṛtiṃbandh

To FIX, v. n. (Be fixed) niṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), praṇidhā in pass. (-dhīyate) pratinidhā sthā in caus. pass. (sthāpyate) pratiṣṭhā bandh in pass. (badhyate) sthirībhū.

FIXED, p. p. (Established) sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ prati-ṣṭhitaḥ -tā -taṃ saṃsthāpitaḥ -tā -taṃ saṃsthitaḥ -tā -taṃ sthitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ niṣṭhitaḥ -tā -taṃ ropitaḥ -tā -taṃ kṛtāvasthaḥ -sthā -sthaṃ sthirīkṛtaḥ -tā -taṃ vihitaḥ -tā -taṃ.
     --(Certain, determined) niyataḥ -tā -taṃ niścitaḥ -tā -taṃ suniścitaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ.
     --(Firm) sthiraḥ -rā -raṃ sthāyī -yinī -yi (n) sthāvaraḥ -rā -raṃ sthāṇuḥ -ṇuḥ -ṇu sthāsnuḥ -snuḥ -snu dṛḍhaḥ -ḍhā -ḍhaṃ niścalaḥ -lā -laṃ akampitaḥ -tā -taṃ aspandaḥ -ndā -ndaṃ naiṣṭhikaḥ -kī -kaṃ.
     --(Attached) lagnaḥ -gnā -gnaṃ anulagnaḥ -gnā -gnaṃ āsaktaḥ -ktā -ktaṃ saṃsaktaḥ -ktā -ktaṃ.
     --(Fastened) baddhaḥ -ddhā -ddhaṃ; 'firmly fixed,' dṛḍhavaddhaḥ -ddhā -ddhaṃ dṛḍharopitaḥ -tā -taṃ baddhamūlaḥ -lā -laṃ; 'having the eye or look fixed,' baddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi animiṣanayanaḥ -nā -naṃ stimitalocanaḥ -nā -naṃ sthiradṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'having the mind fixed,' avasthitamatiḥ -tiḥ -ti niveśitamanāḥ -nāḥ -naḥ (s) āsaktamanāḥ &c., āmaktacittaḥ -ttā -ttaṃ ananyamanaskaḥ -skā -skaṃ akuṇṭhamedhāḥ -dhāḥ -dhaḥ (s); 'fixed in the mind,' cittīkṛtaḥ -tā -taṃ; 'of fixed intent, baddhānuśayaḥ -yā -yaṃ; 'fixed as to time,' kṛtakālaḥ -lā -laṃ.

FIXEDLY, adv. dṛḍhaṃ sthiraṃ sthairyyeṇa avasthitacetasā sthiradṛṣṭyā.

FIXEDNESS, s. sthiratā sthairyyaṃ sthitiḥ f., vyavasthitiḥ f., avasthitiḥ f., saṃsthitiḥ f., sthāyitvaṃ niṣṭhā dhṛtiḥ f., dhairyyaṃ dṛḍhatā dārḍhyaṃ sthāvarartva sthāsnutā niścalatvaṃ sthemā m. (n) sthitimattvaṃ akampaḥ.

FIXITY, s. saṃlagnatvaṃ anulagnatā saṃsaktiḥ f., saṃśleṣaḥ saṃhatiḥ f., samāsajjanaṃ.

FIXTURE, s. sthāvaraṃ sthāvaradravyaṃ sthitadravyaṃ; 'fixtures,' sthāvarāṇi.

FLABBINESS, s. śithilatā śaithilyaṃ mṛdutā komalatvaṃ lālityaṃ.

FLABBY, a. śithilaḥ -lā -laṃ lalitaḥ -tā -taṃ komalaḥ -lā -laṃ snigdhaḥ -gdhā -gdhaṃ meduraḥ -rā -raṃ akaṭhinaḥ -nā -naṃ.

FLACCID, a. śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ praślathaḥ -thā -thaṃ mlānaḥ -nā -naṃ ārdraḥ -rdrā -rdraṃ asaṃhataḥ -tā -taṃ balinaḥ -nā -naṃ balibhaḥ -bhā -bhaṃ balimān -matī -mat (t).

FLACCIDITY, s. śaithilyaṃ śithilatā ślathatā praśrathaḥ śranthaḥ mlānatā ārdratā visraṃsaḥ asaṃhatatvaṃ balimattvaṃ.

FLAG, s. (Ensign, banner) patākā dhvajaḥ dhvajapaṭaḥ dhvajāṃśukaḥ ketanaṃ ketuḥ m., ketuvasanaḥ vaijayantī -ntikā jayantaḥ kadalī -likā ucchalaḥ.
     --(Stone) śilā parisrastaraḥ prastaraḥ.
     --(Plant) golomī bhūtakeśaḥ śvetadūrbbā.

To FLAG, v. n. mlai (c. 1. mlāyati mlātuṃ), parimlai sad (c. 1. sīdati sattuṃ), avasad glai (c. 1. -glāyati glātuṃ), dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs sraṃm (c. 1. sraṃsate -situṃ), visraṃs kṣi in pass. (kṣīyate) śithilībhū śithilabalaḥ -lā -laṃ bhū śithilatejāḥ -jāḥ -jaḥ bhū khid (c. 4. khidyate khettuṃ), khinnaḥ -nnā -nnaṃ bhū.

To FLAG, v. a. (Pave with flag-stones) parisrastareṇa or prastaraiḥ or śilābhir āstṝ (c. 5. -stṛṇoti, c. 9. -stṛṇāti -starituṃ -rītuṃ).

FLAG-OFFICER, s. naukāsamūhapatiḥ m., yuddhanaukāsamūhādhipatiḥ m.

FLAG-STAFF, s. dhvajastambhaḥ ketuyaṣṭiḥ m. f., dhvajaḥ yaṣṭiḥ patākāyaṣṭiḥ.

FLAG-STONE, s. śilā śilāpaṭṭaḥ śilāphalakaṃ parisrastaraḥ prastaraḥ.

To FLAGELLATE, v. a. rajjvā or rajjunā or carmmadaṇḍena taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ).

FLAGELLATION, s. kaśāghātaḥ kaśātāḍanaṃ kaśā carmmadaṇḍatāḍanaṃ.

FLAGEOLET, s. vaṃśaḥ veṇuḥ m., vivaranālikā sāneyī -yikā.

FLAGGED, p. p. prastarāstīrṇaḥ -rṇā -rṇaṃ śilāstīrṇaḥ -rṇā -rṇaṃ.

FLAGGING, part. mlānaḥ -nā -naṃ sraṃsī -sinī -si (n) khinnaḥ -nnā -nnaṃ.

FLAGGY, a. śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ praślathaḥ -thā -thaṃ.

FLAGITIOUS, a. atipāpī -pinī -pi (n) mahāpāpī &c., atipātakī -kinī -ki (n) mahāpātakī &c., atidurvṛttaḥ -ttā -ttaṃ atipāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ atidopī -ṣiṇī -ṣi (n) dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ.

FLAGITIOUSLY, adv. samahāpāpaṃ atipāpiṣṭhavat atidurvṛttavat dāruṇaṃ.

FLACITIOUSNESS, s. atiduṣṭatā mahāpātakaṃ mahāpāpaṃ pāpiṣṭhatā daurātmyaṃ durvṛttatā ghoratā dāruṇatā.

FLAGON, s. puṭagrīvaḥ surābhājanaṃ pānabhājanaṃ pānapātraṃ.

FLAGRANCY, s. sarvvaprakāśatā sarvvaprākaṭyaṃ vācyatā atiduṣṭatā ghoratā.

FLAGRANT, a. prakāśaḥ -śā -śaṃ sarvvaprakāśaḥ -śā -śaṃ sarvvaprasiddhaḥ -ddhā -ddhaṃ lokaviditaḥ -tā -taṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ ghoraḥ -rā -raṃ puraḥsphuran -rantī -rat (t).

FLAGRANTLY, adv. prakāśaṃ suprakāśaṃ sarvvaprasiddhaṃ atiduṣṭaṃ.

FLAGRATION, s. dāhaḥ dahanaṃ dāhanaṃ jvalanaṃ jvālaḥ plopaḥ.

FLAIL, s. dhānyamarddanayaṣṭiḥ m. f., śaspakaṇḍanayantraṃ kaṇḍanī śasyamarddanī śithiladaṇḍaviśepo yadāghātena dhānyādi nistupīkriyate.

FLAKE, s. (Of snow) himalavaḥ himakaṇaḥ tupāraghanaḥ nīhāraghanaḥ himatūlaṃ himāṅkuraḥ tupāragaḍaḥ tūlopamo himānīlavaḥ.
     --(Layer) phalakaḥ -kaṃ.
     --(Scale, loose picce) valkaṃ śalkaṃ śakalaṃ.

To FLAKE, v. n. śakalībhū śakalāni vandh (c. 9. badhnāti bandhuṃ).

[Page 274b]

FLAKY, a. saśalkaḥ -lkā -lkaṃ śakalī -linī -li (n) phalakī -kinī -ki (n).

FLAM, s. anarthakaṃ mṛṣārthakaṃ māyā chalaṃ pratāraṇā chadma n. (n).

FLAMBEAU, s. ulkā ulmukaṃ jvalanakāṣṭhaṃ agnikāṣṭhaṃ alātaṃ.

FLAME, s. śikhā agniśikhā arcciḥ f. (s) arcciḥ f., jvālaḥ -lā agnijvālā jvalaḥ -lakā jvālāgniḥ m., agnijihvā śikhiśikhā kīlaḥ -lā agnikīlaḥ hetiḥ f., ulkā tejaḥ n. (s); 'in flames,' jvalan -lantī -lat (t) jyotissāt.

To FLAME, v. a. jval in caus. (jvālayati jvalayati -yituṃ) prajval samprajval.

To FLAME, v. n. jval (c. 1. jvalati -lituṃ), prajval ujjval samprajval jval in freq. (jājvalyate) dīp (c. 4. dīpyate -pituṃ), pradīp ādīp.

FLAME-COLOURED, a. agnivarṇaḥ -rṇā -rṇaṃ vahnivarṇaḥ -rṇā -rṇaṃ pītaḥ -tā -taṃ.

FLAMING, part. and a. jvalan -lantī -lat (t) jvalayan -yantī -yat (t) jvalaḥ -lā -laṃ jvalī -linī -li (n) jvālī &c., jvālaḥ -lī -laṃ jvalitaḥ -tā -taṃ ujjvalaḥ -lā -laṃ jājvalyamānaḥ -nā -naṃ prajvalitaḥ -tā -taṃ ucchikhaḥ -khā -khaṃ pradīptaḥ -ptā -ptaṃ arcciṣmān -ṣmatī -ṣmat (t).

FLAMINGO, s. rājahaṃsaḥ haṃsakaḥ raktapakṣaḥ agnivarṇaḥ pakṣibhedaḥ.

FLAMY, a. śikhī -khinī -khi (n) śikhāvalaḥ -lā -laṃ āgneyaḥ -yī -yaṃ.

FLANK, s. pārśvaḥ -rśvaṃ pārśvabhāgaḥ pārśvāṅgaṃ pakṣaḥ pakṣabhāgaḥ utsaṅgaḥ kukṣiḥ m., aṅkaḥ kolaḥ kṛtsnaṃ taḥ; 'of a horse,' kaśyaṃ; 'on the flank,' pārśvatas.

To FLANK, v. a. and n. (Attack the flank) pārśvaṃ or pāśvebhāgam ākram (c. 1. -krāmati -kramituṃ).
     --(Guard on the flank) pārśvato rakṣ (c. 1. rakṣati -kṣituṃ) (Border, be posted on the side) pārśvataḥ or nikaṭe or pārśvabhāge sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), spṛś (c. 6. spṛśati spraṣṭuṃ).

FLANNEL, s. kambalaḥ ūrṇāyuḥ m., aurṇapaṭaḥ aurabhraṃ ūrṇānirmmitaṃ or meṣalomamayaṃ viralavastraṃ sahasraroma n. (n) sāśūkaḥ kutapaḥ.

FLAP, s. (Any thing that hangs loose) lambikā lolā lolakaḥ lambamānavastu n., pralambavastu pralambitaṃ.
     --(The motion of it) āsphālaḥ -lanaṃ -litaṃ.

To FLAP, v. a. (The wings) pakṣau sphal in caus. (sphālayati -yituṃ) or āsphal or cal in caus. (cālayati -yituṃ) or utkṣip (c. 6. -kṣipati -kṣeptuṃ).

To FLAP, v. n. āsphālitaṃ kṛ āsphal (c. 1. -sphalati -lituṃ), jhalañjhalā (nom. jhalañjhalāyate).

FLAPPED, p. p. āsphālitaḥ -tā -taṃ cālitaḥ -tā -taṃ lolitaḥ -tā -taṃ.

FLAPPING, s. (Of wings) āsphālanaṃ pakṣāsphālanaṃ pakṣasphālanaṃ pakṣo-tkṣepaḥ jhalañjhalā.
     --(Of ears) karṇatālaḥ.

To FLARE, v. n. cañcalaśikhayā or sacañcalaśikhaṃ or cañcalarūpeṇa jval (c. 1. jvalati -lituṃ) or ujjval or jval in freq. (jājvalyate).

FLARE, s. cañcalaśikhā cañcalajvālaḥ kampitajvālā sphuradyutiḥ f.

FLARING, a. cañcalaśikhayā jājvalyamānaḥ -nā -naṃ or ujjvalaḥ -lā -laṃ.

FLASH, s. jvālā sphuritaṃ sphuraṇaṃ dyutisphuraṇaṃ prabhākampaḥ akasmātsphuraṇaṃ akasmāddīptiḥ f., kṣaṇaprabhā kṣaṇadyutiḥ f., aciraprabhā aciradyutiḥ f.
     --(Of lightning) vidyutsphuraṇaṃ saudāminīsphuraṇaṃ vidyutprakāśaḥ vidyutkampaḥ vidyuddāma n. (n) meghajyotiḥ n. (s) vidyujjvālā irammadaḥ.

To FLASH, v. n. sphur (c. 6. sphurati -rituṃ), vidyut (c. 1. -dyotate -tituṃ), akasmāt prakāś (c. 1. -kāśate -śituṃ) or jval (c. 1. jvalati -lituṃ) or ujjval or prajval vidyudvat kamp (c. 1. kampate -mpituṃ).

FLASHING, a. or part. sphuran -rantī -rat (t) sphuritaḥ -tā -taṃ vidyota- mānaḥ -nā -naṃ dyotamānaḥ -nā -naṃ kampamānaḥ -nā -naṃ kampitaprabhaḥ -bhā -bhaṃ kṣaṇaprakāśan -śantī -śat (t).

FLASHY, a. kṣaṇamātradyotī -tinī -ti (n) mithyādyotī &c., mithyātaijasaḥ -sī -saṃ mithyātejomayaḥ -yī -yaṃ.
     --(Unsubstantial) asāraḥ -rā -raṃ nissattvaḥ -ttvā -ttvaṃ.

FLASK, s. kūpī puṭagrīvaḥ kācapātraṃ kācabhājanaṃ; 'of wine,' madyabhājanaṃ.

FLASKET, s. annabhājanaṃ annapātraṃ khādyadravyabhājanaṃ.

FLAT, a. (Even) samaḥ -mā -maṃ samānaḥ -nā -naṃ samasthaḥ -sthā -sthaṃ sapāṭaḥ -ṭā -ṭaṃ samarekhaḥ -khā -khaṃ nirbhugnaḥ -gnā -gnaṃ abhugnaḥ -gnā -gnaṃ.
     --(Not elevated) anuccaḥ -ccā -ccaṃ anunnataḥ -tā -taṃ nimnaḥ -mnā -mnaṃ nataḥ -tā -taṃ.
     --(Prostrate, lying flat) daṇḍavatyatitaḥ -tā -taṃ bhūmau kṣiptadehaḥ -hā -haṃ avaniṅgataḥ -tā -taṃ.
     --(Vapid, tasteless) virasaḥ -sā -saṃ nīrasaḥ -sā -saṃ arasikaḥ -kā -kaṃ phalguḥ -lguḥ -lgu asāraḥ -rā -raṃ nissāraḥ -rā -raṃ alavaṇaḥ -ṇā -ṇaṃ sārahīnaḥ -nā -naṃ lavaṇahīnaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ klīvaḥ -vā -vaṃ niḥsvāduḥ -duḥ -du visvādaḥ -dā -daṃ.
     --(Plain) avakraḥ -krā -kraṃ; 'flat roof,' pṛṣṭhaṃ; 'flat surface,' samapṛṣṭhaṃ samatalaṃ.

FLAT, s. (A plain) samabhūmiḥ f., samasthalaṃ -lī samabhūbhāgaḥ samasthānaṃ ājiḥ f., pāṭaḥ samaṃ.
     --(Low ground) nimnabhūmiḥ f.
     --(Snoal) saikataṃ.
     --(Of a sword, &c.) phalakaḥ -kaṃ patraṃ.
     --(In music) anudāttaḥ mandaḥ mandraḥ udāttetaraḥ śabdaḥ.
     --(Flat-bottomed boat) tarāluḥ m., tarāndhuḥ m.
     --(Stupid fellow) mandabuddhiḥ m., sthūladhīḥ m.

To FLAT, v. a. samīkṛ samānīkṛ samasthalīkṛ nimnīkṛ.

FLAT-BOTTOMED, a. samatalaḥ -lā -laṃ samādhobhāgaḥ -gā -gaṃ samādhaḥsthānaḥ -nā -naṃ.

FLAT-NOSED, a. natanāsikaḥ -kā -kaṃ avanāṭaḥ -ṭā -ṭaṃ avaṭīṭaḥ -ṭā -ṭaṃ avabhraṭaḥ -ṭā -ṭaṃ khuraṇasaḥ -sā -saṃ or -ṇāḥ -ṇāḥ -ṇaḥ (s).

FLATLY, adv. samaṃ samānatas.
     --(Plainly) avakraṃ suvyaktaṃ.

FLATNESS, s. (Evenness) samatā sāmyaṃ samānatā -tvaṃ sāmyatā pāṭaḥ nirbhugnatā abhugnatā.
     --(Want of elevation) anuccatā anunnatiḥ f., nimnatā natatvaṃ.
     --(Insipidity, dulness) arasikatvaṃ ārasyaṃ phalgutā asāratā niḥsvādutā alāvaṇyaṃ ālavaṇyaṃ atejaḥ n. (s) tejohīnatā.

To FLATTEN, v. a. samīkṛ samānīkṛ samasthalīkṛ nimnīkṛ vāmanīkṛ.
     --(Depress) avanam in caus. (-nāmayati -namayati -yituṃ) namrīkṛ.
     --(Lay flat) daṇḍavat pat in caus. (pātayati -yituṃ).
     --(Make vapid) rasaṃ hṛ (c. 1. harati harttuṃ), phalgūkṛ virasīkṛ.

To FLATTEN, v. n. samībhū nimnībhū avanatībhū namrībhū virasībhū.

FLATTENED, p. p. avanāmitaḥ -tā -taṃ nimīkutaḥ -tā -taṃ namnīkṛtaḥ -tā -taṃ.

FLATTENING, s. avanāmaḥ nimnīkaraṇaṃ namnīkaraṇaṃ samīkaraṇaṃ.

FLATTER, s. avanāmakaḥ samakaraṇayantraṃ mudgaraviśeṣaḥ.

To FLATTER, v. a. (Soothe by praise, &c.) sāntv or śāntv (c. 10. sāntvayati -yituṃ), pariśāntv abhiśāntv atipraśaṃsayā or stutivākyaiḥ or cāṭūktyā or madhurairvacobhiḥ sāntv or pralubh (c. 10. -lobhayati -yituṃ) or santuṣ (c. 10. -toṣayati -yituṃ) or lal (c. 10. lālayati -yituṃ).
     --(Speak what is agreeable) priyaṃ or priyāṇi or cāṭuvākyāni vad (c. 1. vadati -dituṃ).
     --(Praise falsely) mithyā praśaṃs (c. 1. -śaṃsati -situṃ) or ślāgh (c. 1. ślāghate -ghituṃ).
     --(Gratify) ārādh (c. 10. -rādhayati -yituṃ), pramud (c. 10. -modayati -yituṃ), sabhāj (c. 10. sabhājayati -yituṃ).
     --(Raise false hopes) mithyā āśāvṛddhiṃ kṛ.

FLATTERED, p. p. praśaṃsitaḥ -tā -taṃ mithyāpraśastaḥ -stā -staṃ lālitaḥ -tā -taṃ kṛtasāntvanaḥ -nā -naṃ cāṭūktyārādhitaḥ -tā -taṃ sabhājitaḥ -tā -taṃ āśvāsitaḥ -tā -taṃ.

[Page 275b]

FLATTERER, s. praśaṃsakaḥ priyavādī m. (n) priyaṃvadaḥ cāṭuvādī m. sāntvavādaḥ sāntvanakārī m. (n) cāṭukāraḥ lālī m. (n) mithyāpraśaṃsakaḥ śaṃstā m. (stṛ) kapaṭapraśaṃsākṛt m., mithyāśvāsakaḥ āśvāsa-naśīlaḥ kāpaṭikaḥ.

FLATTERING, a. paritoṣakaḥ -kā -kaṃ santoṣaṇaḥ -ṇā -ṇaṃ sāntvanaḥ -nā -naṃ stutimayaḥ -yī -yaṃ praśaṃsākaraḥ -rī -raṃ prītikaraḥ -rā -raṃ āśvāsakaḥ -kā -kaṃ

FLATTERINGLY, adv. atipraśaṃsayā cāṭūktyā atiśayastutyā sāntvanapūrvvaṃ.

FLATTERY, s. atipraśaṃsā -sanaṃ mithyāpraśaṃsā -sanaṃ sāntvaḥ -tvaṃ -tvanaṃ -nā sāntvavākyaṃ sāntvoktiḥ f., sāntvakāraḥ cāṭūktiḥ f., cāṭukāraḥ -cāṭuḥ m., -ṭu n., lālanaṃ priyavākyaṃ madhuravākyaṃ madhuravacaḥ n. (s) komalavākyaṃ komalatvaṃ āśvāsanaṃ ālokaḥ ālokaśabdaḥ anunayaḥ ārādhanaṃ.

FLATTISH, a. īṣatsamaḥ -mā -maṃ; īṣatsamānaḥ -nā -naṃ īṣannimnaḥ -mnā -mnaṃ.

FLATULENCE, FLATULENCY, s. vāyupūrṇatā vāyurogaḥ vātaphullatā vātaphu llāntraṃ vātikatvaṃ koṣṭhāśritavāyuḥ m., vāyuḥ m., vātaḥ vāyugaṇḍaḥ antrādhmānaṃ udarādhmānaṃ ādhmātaḥ puṣphulaḥ -laṃ.

FLATULENT, a. vāyugrastaḥ -stā -staṃ vāyurogagrastaḥ -stā -staṃ vātaphullaḥ -llā llaṃ vātaphullāntraḥ -ntrā -ntraṃ vātikaḥ -kī -kaṃ vātabaddhaḥ -ddhā -ddhaṃ vāyubaddhaḥ -ddhā -ddhaṃ.

FLATUS, s. vāyuḥ m., vātaḥ antrasthavāyuḥ udarajavātaḥ udarajo vātaḥ.

To FLAUNT, v. n. sagarvvaṃ or sadambhaṃ cal (c. 1. calati -lituṃ), garvvitagatyā cal or car (c. 1. carati -rituṃ).

FLAUNTING, a. garvveṇa cārī -riṇī -ri (n) garvvitagatiḥ -tiḥ -ti khelagāmī -minī -mi (n) darśanīyamānī -ninī -ni (n).

FLAVOR, s. rasaḥ āsvādaḥ svādaḥ ruciḥ f., abhiruciḥ f., lālityaṃ lāvaṇyaṃ.

To FLAVOR, v. a. rasaṃ dā (c. 3. dadāti dātuṃ), sarasaṃ -sāṃ -saṃ kṛ surasīkṛ.

FLAVORED, p. p. or a. rasitaḥ -tā -taṃ sarasaḥ -sā -saṃ rasikaḥ -kā -kaṃ; 'well-flavored,' surasaḥ -sā -saṃ sukhāsvādaḥ -dā -daṃ sulalitaḥ -tā -taṃ susvāduḥ -dvī -du.

FLAVORLESS, a. arasaḥ -sā -saṃ -sikaḥ -kī -kaṃ virasaḥ -sā -saṃ nirasaḥ -sā -saṃ nīrasaḥ -sā -saṃ niḥsvāduḥ -duḥ -du visvādaḥ -dā -daṃ asvāduḥ -duḥ -du.

FLAVOROUS, a. surasaḥ -sā -saṃ rasikaḥ -kā -kaṃ rasavān -vatī -vat (t) svāduḥ -dvī -du sukhāsvādaḥ -dā -daṃ miṣṭaḥ -ṣṭā -ṣṭaṃ.

FLAW, s. (Crack) chidraṃ randhraṃ bhittiḥ f., khaṇḍaḥ bhedaḥ chedaḥ bhaṅgaḥ sandhiḥ m.
     --(Defect) doṣaḥ aparādhaḥ chidraṃ kalaṅkaḥ.
     --(In a gem) pulakaḥ khaṇḍaḥ raktavinduḥ m.; 'without a flaw,' niśchidraḥ -drā -draṃ nīrandhraḥ -ndhrā -ndhraṃ.
     --(Sudden gust of wind) prabhañjanaḥ nirghātaḥ vyomamudgaraḥ.

To FLAW, v. a. chidr (c. 10. chidrayati -yituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ).

FLAWLESS, a. niśchidraḥ -drā -draṃ nīrandhraḥ -ndhrā -ndhraṃ nirdoṣaḥ -ṣā -ṣaṃ.

FLAWY, a. sachidraḥ -drā -draṃ sarandhraḥ -ndhrā -ndhraṃ sadoṣaḥ -ṣā -ṣaṃ dardaraḥ -rā -raṃ.

FLAX, s. atasī umā kṣumā kṣumī śaṇaṃ masīnā masṛṇā suvarccalā mālikā.

FLAX-COMB, s. atasīmārjakaḥ umāmārjanī umāśodhanī śaṇaprasādhanī.

FLAX-DRESSER, s. atasīśodhakaḥ umāpariṣkārakaḥ śaṇaprasādhakaḥ.

FLAXEN, a. aumaḥ -mī -maṃ aumakaḥ -kī -kaṃ kṣaumaḥ -mī -maṃ śāṇaḥ -ṇī -ṇaṃ.

To FLAY, v. a. tvaca (nom. tvacayati -yituṃ), nistvacīkṛ carmma niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or utkṛṣ or nirhṛ (c. 1. -harati -harttuṃ), niścarmma (nom. niścarmmayati -yituṃ), tvakṣ (c. 1. tvakṣati -kṣituṃ).

FLAYED, p. p. nistvacīkṛtaḥ -tā -taṃ nistvacaḥ -cā -caṃ niścarmmā -rmmā -rmma (n).

FLAYER, s. carmmaniṣkarṣakaḥ carmmotpāṭī m. (n) tvagvidārakaḥ.

FLAYING, s. nistvacīkaraṇaṃ carmmaniṣkarpaṇaṃ niścarmmakaraṇaṃ tvakparipuṭanaṃ.

FLEA, s. dehikā matkuṇaḥ makṣikā talpakīṭaḥ raktapāyī m. (n).

To FLEA, v. a. dehikā or talpakīṭān apanī (c. 1. -nayati -netuṃ) or dūrīkṛ

FLEA-BITE, s. dehikādaṃśaḥ matkuṇadaṃśanaṃ dehikādaśanāṅkaḥ makṣikādaṃśaḥ.

[Page 276a]

FLEA-BITTEN, a. dehikādaṣṭaḥ -ṣṭā -ṣṭaṃ dehikādaṃśitaḥ -tā -taṃ makṣikādaṣṭaḥ -ṣṭā -ṣṭaṃ

FLEAM, s. paśucikitsakādibhiḥ sirāvyadhe or raktamokṣaṇe prayuktaṃ tīkṣṇāgrayantraṃ.

FLED, p. p. palāyitaḥ -tā -taṃ vipalāyitaḥ -tā -taṃ vidrutaḥ -tā -taṃ.

To FLEDGE, v. a. sapakṣaṃ -kṣāṃ -kṣaṃ kṛ pakṣair yuj (c. 10. yojayati -yituṃ).

FLEDGED, p. p. pakṣayuktaḥ -ktā -ktaṃ pakṣavān -vatī -vat (t) garutmān -tmatī -tmat (tmat).

To FLEE, v. n. palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy prapalāy sampalāy dru (c. 1. dravati drotuṃ), vidru vipradru pradru prādru; pradhāv (c. 1. -dhāvati -vituṃ), apadhāv niṣpat (c. 1. -patati -tituṃ), utpat apakram (c. 1. -krāmati -kramituṃ), nirgam (c. 1. -gacchati -gantuṃ), apagam apasṛp (c. 1. -sarpati -srapruṃ), vyapasṛp bhaj (c. 1. bhajati -te bhaktuṃ) with diśaḥ or kakubhaḥ.
     --(Avoid) vṛj (c. 10. varjayati -yituṃ), vivṛj parivṛj parihṛ (c. 1. -harati -harttuṃ), tyaj (c. 1. tyajati tyaktuṃ).

FLEECE, s. meṣaloma n. (n) aviloma n. (n) meṣaroma n. (n) meṣāṅgaruhaṃ yan meṣalomaparimāṇam ekavāre avachidyate meṣasya chinnaloma n. (n).

To FLEECE, v. a. meṣaloma chid (c. 7. chinatti chettuṃ) or (c. 9. lunāti lavituṃ).
     --(Strip, plunder) hṛ (c. 1. harati harttuṃ), apahṛ prabādh (c. 1. -bādhate -dhituṃ).

FLEECED, p. p. hṛtasarvvasvaḥ -svā -svaṃ apahṛtasvaḥ -svā -svaṃ bādhitaḥ -tā -taṃ.

FLEECY, a. lomaśaḥ -śā -śaṃ romaśaḥ -śā -śaṃ bahulomā -mā -ma (n) bahuromā &c., lomāvṛtaḥ -tā -taṃ bahulomavān -vatī -vat (t) mepalomamayaḥ -yī -yaṃ.

To FLEER, v. a. avahas (c. 1. -hasati -situṃ), apahas ku smi (c. 1. smayate smetuṃ), utsmi vikṛtadṛṣṭyā smi tiraskṛ mukharīkṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ).

FLEER, s. avahāsaḥ avahelā avakṣepaḥ kusmayaḥ kusmitaṃ dṛṣṭivikṣepaḥ.

FLEERER, s. upahāsakaḥ avakṣepakaḥ mukharajanaḥ kusmitaḥ.

FLEET, s. vṛhannaukāsamūhaḥ mahānaukāsamūhaḥ vṛhannausaṅgrahaḥ yuddhanausamūhaḥ.

FLEET, a. śīghragāmī -minī -mi (n) drutagāmī &c., drutagatiḥ -tiḥ -ti laghugatiḥ -tiḥ -ti mahāvegaḥ -gā -gaṃ mahājavaḥ -vā -vaṃ vegavān -vatī -vat (t) javī -vinī -vi (n) śīghrajavaḥ -vā -vaṃ pratūrṇaḥ -rṇā -rṇaṃ tvaritaḥ -tā -taṃ tvaritagatiḥ -tiḥ -ti sasauṣṭhavaḥ -vā -vaṃ.
     --(As the wind) vāyuvegaḥ -gā -gaṃ vāyuvegasamaḥ -mā -maṃ vāyugatiḥ -tiḥ -ti vāyavyaḥ -vyā -vyaṃ.

To FLEET, v. n. (Go swiftly) drutagatyā or mahāvegena cal (c. 1. calati -lituṃ), tvar (c. 1. tvarate -rituṃ), śīghra (nom. śīghrāyate), drutaṃ gam (c. 1. gacchati gantuṃ).

To FLEET, v. a. (Skim over) laghugatyā atikram (c. 1. -krāmati -kramituṃ) or visṛp (c. 1. -sarpati -sraptuṃ).
     --(Skim milk) dugdhaphenam apanī (c. 1. -nayati -netuṃ).

FLEETING, a. kṣaṇamātrasthāyī -yinī -yi (n) acirasthāyī &c., adhruvaḥ -vā -vaṃ kṣaṇabhūtaḥ -tā -taṃ kṣaṇabhaṅguraḥ -rā -raṃ kṣaṇikaḥ -kā -kī -kaṃ.

FLEETLY, adv. śīghraṃ drutaṃ tvaritaṃ mahāvegena mahājavena drutagatyā laghugatyā laghu kṣipraṃ sarabhasaṃ sasauṣṭhavaṃ.

FLEETNESS, s. śīghratā drutatvaṃ śīghragāmitvaṃ tvaritagatiḥ f., vegaḥ prajavaḥ javaḥ satvaratā. tūrṇiḥ f., āśugamanaṃ rabhasaḥ.

FLESH, s. māṃsaṃ āmiṣaṃ palalaṃ kravyaṃ piśitaṃ usually in plural, tarasaṃ palaṃ asrajaṃ śuktaṃ medaskṛt n., kāśyapaṃ uṅghasaṃ; 'dried flesh,' śuṣkalaḥ -lā -lī -laṃ śuṣkamāṃsaṃ uttaptaṃ vallūraṃ; 'game,' jaṅgalaṃ jāṅgalaṃ.
     --(Body) śarīraṃ.
     --(Carnality) śarīropasavā viṣayāsaktiḥ f., āmiṣaṃ.

To FLESH, v. a. abhyas (c. 4. -asyati -asituṃ), nirdayīkṛ krūrakarmmāmbhyastaṃ -stāṃ -staṃ kṛ.

[Page 276b]

FLESH-BROTH, s. māṃsajūṣaṃ māṃsayūṣaṃ māṃsaniṣkvāthaḥ māṃsakvāthaḥ sūpaḥ.

FLESH-BRUSH, s. tvagāgharṣaṇī carmmanirgharṣaṇakaḥ carmmamārjanī.

FLESH-COLOR, s. māṃsavarṇaḥ āmiṣavarṇaḥ kravyavarṇaḥ māṃsarāgaḥ.

FLESH-COLORED, a. māṃsavarṇaḥ -rṇā -rṇaṃ āmipavarṇaḥ -rṇā -rṇaṃ kravyasavarṇaḥ -rṇā -rṇaṃ.

FLESH-DIET, s. māṃsāhāraḥ māṃsabhojanaṃ āmiṣāhāraḥ.

FLESHINESS, s. māṃsatvaṃ māṃsalatvaṃ puṣṭatā puṣṭāṅgatvaṃ pīnatā pīvaratā medasvitā medovṛddhiḥ f., śarīrasthūlatā.

FLESHLESS, a. amāṃsaḥ -sā -saṃ nirmāṃsaḥ -sā -saṃ vimāṃsaḥ -sā -saṃ vipuṣṭaḥ -ṣṭā -ṣṭaṃ apuṣṭaḥ -ṣṭā -ṣṭaṃ māṃsahīnaḥ -nā -naṃ.

FLESHLINESS, s. śarīropasevā viṣayopasevā viṣayāsaktiḥ f., śārīrikaviṣayasaṅgaḥ kāmāsaktiḥ f.

FLESHLY, a. (Carnal) śārīrikaḥ -kī -kaṃ śarīrajaḥ -jā -jaṃ daihikaḥ -kī -kaṃ kāyikaḥ -kī -kaṃ vāpupikaḥ -kī -kaṃ viṣayī -yiṇī -yi (n) aihikah -kī -kaṃ sāṃsārikaḥ -kī -kaṃ.

FLESH-MEAT, s. māṃsāhāraḥ māṃsabhojanaṃ khādyamāṃsaṃ bhojanārtham āmiṣaṃ.

FLESHMONGER, s. māṃsavikrayī m. (n) saunikaḥ.
     --(Pimp) viṭaḥ.

FLESHY, a. māṃsalaḥ -lā -laṃ māṃsaśīlaḥ -lā -laṃ puṣṭaḥ -ṣṭā -ṣṭaṃ puṣṭāṅgaḥ -ṅgī -ṅgaṃ kravyamayaḥ -yī -yaṃ pīnaḥ -nā -naṃ pīvaraḥ -rā -raṃ medasvī svinī -svi (n).

FLEXIBILITY, s. ānamyatā namyatā namanīyatvaṃ kuñcanīyatā avakuñcanīyatvaṃ. āyamyatvaṃ mṛdutā komalatā śaithilyaṃ.

FLEXIBLE, a. ānamyaḥ -myā -myaṃ namyaḥ -myā -myaṃ namanīyaḥ -yā -yaṃ kuñcanīyaḥ -yā -yaṃ avakuñcanīyaḥ -yā -yaṃ āyamyaḥ -myā -myaṃ namanaśīlaḥ -lā -laṃ kuñcanaśīlaḥ -lā -laṃ mṛduḥ -duḥ -dvī -du komalaḥ -lā -laṃ śithilaḥ -lā -laṃ adṛḍhaḥ -ḍhā -ḍhaṃ.

FLEXION, s. natiḥ f., namanaṃ ānatiḥ f., ānamanaṃ kuñcanaṃ avakuñcanaṃ bhaṅgaḥ -ṅgī.

FLEXUOUS, a. vakraḥ -krā -kraṃ vakrimaḥ -mā -maṃ bhaṅguraḥ -rā -raṃ kuṭilaḥ -lā -laṃ jihmaḥ -hmā -hmaṃ visarpī -rpiṇī -rpi (n).

FLEXURE, s. natiḥ f., ānatiḥ f., vakratā vakrimā m. (n) kuñcanaṃ avakuñcanaṃ jihmatā bhaṅgaḥ -ṅgī puṭaḥ.

To FLICKER, v. n. (With the wings) vihāyasā or vyomamadhye pakṣāsphālanaṃ kṛ.
     --(As a flame, &c.) itastataś cal (c. 1. calati -lituṃ), cañcalībhū capalībhū cañcalarūpeṇa jval (c. 1. jvalati -lituṃ).

FLICKERING, a. (With the wings) vyomamadhye pakṣāsphālanakārī -riṇī -ri (n).
     --(Unsteady) cañcalaḥ -lā -laṃ vicalaḥ -lā -laṃ calaḥ -lā -laṃ capalaḥ -lā -laṃ.

FLIER, s. palāyī m. (n) vipalāyī m., prapalāyī m., palāyanakṛt m.

FLIGHT, s. (Act of fleeing, running away) palāyanaṃ vipalāyanaṃ prapalāyanaṃ drāvaḥ dravaḥ vidravaḥ pradrāvaḥ uddrāvaḥ sandrāvaḥ sandāvaḥ apakramaḥ apayānaṃ apāyaḥ apagamaḥ ḍamaraṃ śṛgālī -likā; 'to put to flight,' vidru in caus. (-drāvayati -yituṃ) dru; 'put to flight,' bhayadrutaḥ -tā -taṃ vidrutaḥ -tā -taṃ kāndiśīkaḥ -kā -kaṃ prapalāyitaḥ -tā -taṃ palāyitaḥ -tā -taṃ.
     --(Flying of a bird) ḍīnaṃ ḍayanaṃ praḍīnaṃ niḍīnaṃ; 'upward flight of a bird,' uḍḍīnaṃ uḍḍayanaṃ praḍīnaṃ; 'downward flight,' avaḍīnaṃ; 'indirect flight,' viḍīnaṃ; 'direc flight,' aviḍīnaṃ.
     --(Number of birds flying) pakṣimālā pakṣiśreṇī ḍīyamānapakṣigaṇaḥ; 'of geese,' haṃsamālā; 'of pigeons,' kāpotaṃ; 'of parrots,' śaukaṃ.
     --(Flight of an arrow) śaravegaḥ śarapātaḥ.
     --(Elevation or excursion of thought) buddhisamunnatiḥ f., buddhi-vilāsaḥ.
     --(Flight of stairs) sopānapaddhatiḥ f., sopānaśreṇiḥ f., niḥśreṇī -ṇiḥ f.

[Page 277a]

FLIGHTINESS, s. buddhibhrāntiḥ f., buddhivibhramaḥ buddhivilāsaḥ maticāpalyaṃ ucchṛṅkhalatā.

FLIGHTY, a. bhrāntabuddhiḥ -ddhiḥ -ddhi vibhrāntamanāḥ -nāḥ -naḥ (s) capalamatiḥ -tiḥ -ti ucchṛṅkhalabuddhiḥ -ddhiḥ -ddhi asthirabuddhiḥ -ddhiḥ -ddhi pāriplavaḥ -vā -vaṃ.

FLIMSINESS, s. asāratā niḥsāratā nirbalatā tejohīnatā tucchatvaṃ śaithilyaṃ.

FLIMSY, a. asāraḥ -rā -raṃ niḥsāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ nistejaḥ -jāḥ -jaḥ (s) avāstavaḥ -vī -vaṃ -vikaḥ -kī -kaṃ nirbalaḥ -lā -laṃ tucchaḥ -cchā -cchaṃ tanuḥ -nuḥ -nvī -nu śithilaḥ -lā -laṃ.

To FLINCH, v. n. nivṛt (c. 1. -varttate -rttituṃ), parivṛt parāvṛt with abl. c., udvij (c. 6. -vijate -jituṃ) with abl. c., vikamp (c. 1. -kampate -mpituṃ), avasthā (c. 1. -tiṣṭhate -sthātuṃ), palāy (c. 1. palāyate -yituṃ, rt. i), parāṅmukhībhū vimukhībhū tyaj (c. 1. tyajati tyaktuṃ).

FLINCHER, s. parivarttakaḥ parivarttī m. (n) karmmanivṛttaḥ karmmatyāgī m. (n) parāṅmukhaḥ vikampitaḥ -mpakaḥ.

FLINCHING, s. vikampaḥ -mpanaṃ vikampitaṃ nivṛttiḥ f., nivarttanaṃ parāṅmukhatā.

To FLING, v. a. kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip as (c. 4. asyati -situṃ), prās abhyas muc (c. 6. muñcati moktuṃ), pramuc mṛj (c. 6. sṛjati sraṣṭuṃ), īr (c. 10. īrayati -yituṃ), pat in caus. (pātayati -yituṃ).
     --(Fling away) apās avamuc pramuc avasṛj visṛj vyapasṛj pratikṣip apahā (c. 3. -jahāti -hātuṃ).

To FLING, v. n. krodhasaṃrabdhatvāt pādādikṣepaṃ kṛ or khurakṣepaṃ kṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ).

FLING, s. kṣepaḥ -paṇaṃ prakṣepaḥ niḥkṣepaḥ asanaṃ pātaḥ -tanaṃ.
     --(Gibe) kṣepaḥ avakṣepaḥ.

FLINT, s. agniprastaraḥ araṇiḥ m., vahniprastaraḥ āgneyaprastaraḥ.

FLINTY, a. agniprastaramayaḥ -yī -yaṃ.
     --(Cruel, hard-hearted) pāṣāṇahṛdayaḥ -yā -yaṃ ayohṛdayaḥ -yā -yaṃ kaṭhinahṛdayaḥ -yā -yaṃ.

FLIP, s. (A beverage) madyayavasurādinirmmitaṃ pānīyaṃ.
     --(Stroke) āghātaḥ āsphālanaṃ.

FLIPPANCY, s. (Of speech) vākcāpalyaṃ vāvadūkatā.
     --(Pertness) cāpalyaṃ capalatvaṃ cāñcalyaṃ asthiratā lolatā laulyaṃ anavasthitiḥ f., pragalbhatā.

FLIPPANT, a. (In speech) vākcapalaḥ -lā -laṃ vākcañcalaḥ -lā -laṃ vācālaḥ -lā -laṃ.
     --(Pertness) capalaḥ -lā -laṃ cañcalaḥ -lā -laṃ asthiraḥ -rā -raṃ lolaḥ -lā -laṃ anavasthitaḥ -tā -taṃ pragalbhaḥ -lbhā -lbhaṃ.

FLIPPANTLY, adv. capalaṃ cāpalyāt laulyāt cañcalaṃ asthairyyāt.

To FLIRT, v. a. (Toss suddenly) akasmāt or sahasā kṣip (c. 6. kṣipati kṣeptuṃ).

To FLIRT, v. n. (Jeer) kṣip (c. 6. śridṛti kṣeptuṃ), avakṣip.
     --(Act with giddiness) capalaḥ -lā -laṃ bhū cañcalaḥ -lā -laṃ bhū.
     --(Coquet) vilas (c. 1. -lasati -situṃ), lal (c. 1. lalati -lituṃ), khelā (nom. khelāyati -yituṃ), vilāsaṃ kṛ hāvaṃ kṛ premalalitaṃ kṛ premakhelāṃ kṛ.

FLIRT, s. (Quick throw) akasmātkṣepaḥ ākasmikakṣepaḥ.
     --(Coquette) rasikā strī pragalbhā strī dhṛṣṭā strī capalā strī vilāsinī lālinī līlāvatī premakhelākāriṇī.

FLIRTATION, s. (Playing at courtship) premakhelā premalalitaṃ līlā khelā vilāsaḥ hāvaḥ lālasā ramaṇyaṃ.

To FLIT, v. n. (Fly away, move rapidly) praḍī (c. 4. -ḍīyate, c. 1. -ḍayate -yituṃ), drutagatyā or laghugatyā or laghu cal (c. 1. calati -lituṃ) or sṛp (c. 1. sarpati sraptuṃ).
     --(Rove on the wing, flutter) viyati or ākāśe visṛp vyomamadhye pakṣāsphālanaṃ kṛ.
     --(Be unstable) asthiraḥ -rā -raṃ bhū cañcalībhū capalībhū.
     --(Migrate, move about) utkram (c. 1. -krāmati -kramituṃ), deśāntaraṃ gam (c. 1. gacchati gantuṃ), sthānāt sthānaṃ gam itastato bhram (c. 4. bhrāmyati bhramituṃ).

FLITCH, s. lavaṇīkṛtaṃ śūkarapārśvamāṃsaṃ śūkarasya śuṣkamāṃsaṃ vatūraṃ.

FLITTER, s. vastrakhaṇḍaḥ -ṇḍaṃ cīraṃ karpaṭaḥ laktakaṃ kanthā.

FLITTER-MOUSE, s. jatukā -tūkā ajinapatrā dharmmacaṭakā carmmacaṭī.

FLITTING, s. laghucalanaṃ visarpaṇaṃ sarpaṇaṃ asthairyyaṃ bhramaṇaṃ.

To FLOAT, v. n. (Be borne on the surface, not to sink) plu (c. 1. plavate plotuṃ), bhās (c. 1. bhāsate -situṃ), unmajj (c. 6. -majjati -maṃktuṃ), utpat (c. 1. -patati -tituṃ).
     --(Swim) tṝ (c. 1. tarati -rituṃ -rītuṃ), jale visṛ (c. 1. -sarati -sarttuṃ).

To FLOAT, v. a. plu in caus. (plāvayati -yituṃ) vah in caus. (vāhayati -yituṃ).

FLOAT, s. (Raft) plavaḥ plavākā taraṇaḥ -ṇī taraṇḍaḥ tarat n., tarṇiḥ m., tāraṇaḥ vahitraṃ kolaḥ uḍupaḥ -paṃ vārirathaḥ.
     --(Of a fishing-line) taraṇḍaḥ.

FLOATING, part. or a. plavamānaḥ -nā -naṃ bhāsamānaḥ -nā -naṃ.

FLOCCULENT, a. ghanībhūtaḥ -tā -taṃ śyānaḥ -nā -naṃ.
     --(Seeds) grīṣmahāsaṃ vaṃśakaphaṃ.

FLOCK, s. (Collection of animals) yūthaṃ gaṇaḥ samūhaḥ saṅghaḥ saṅghātaḥ vrajaḥ kulaṃ vṛndaṃ saṃhatiḥ f., oghaḥ kadambakaṃ nivahaḥ samudāyaḥ samudayaḥ samāhāraḥ pāśavaṃ nikaraḥ samavāyaḥ sañcayaḥ cayaḥ nikurumbaṃ -mbakaṃ vāraḥ visaraḥ vrātaḥ sandohaḥ samajaḥ sārthaḥ nikāyaḥ.
     --(Flock of sheep) meṣayūthaṃ avigaṇaḥ avikulaṃ avikaṭaḥ āvikaṃ aurabhrakaṃ; 'of goats,' ājakaṃ; 'of goats and sheep,' ajāvikaṃ; 'of cattle,' paśugaṇaḥ gokulaṃ govṛndaṃ; 'of pigeons,' kāpotaṃ; 'of parrots,' śaukaṃ; 'of peacocks,' māyūraṃ; 'of geese,' haṃsamālā haṃsaśreṇī; 'of partridges,' taittiraṃ; 'in flocks,' yūthaśas.
     --(Flock of cotton) tūlaṃ -likā indratūlaṃ; 'flock-mattress,' tūlikā

To FLOCK TOGETHER, v. n. ekatra mil (c. 6. milati melituṃ), yūthaśaḥ or paśuyūthavat saṅgam (c. 1. -gacchati -gantuṃ) or samāgam or same (c. 2. samaiti -tuṃ, rt. i) or anusṛ (c. 1. -sarati -sarttuṃ), ekībhū ekatrabhū ekaughībhū samūhībhū saṅkulībhū.

To FLOG, v. a. carmmadaṇḍena or kaśayā or vetreṇa taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ) or daṇḍ (c. 10. daṇḍayati -yituṃ).

FLOGGED, p. p. kaśātāḍitaḥ -tā -taṃ kaśādaṇḍitaḥ -tā -taṃ vetrāhataḥ -tā -taṃ.

FLOGGING, s. kaśātāḍanaṃ kaśāghātaḥ kaśā rajjutāḍanaṃ vetrāghātaḥ carmma-daṇḍaprahāraḥ; 'deserving it,' kaśyaḥ -śyā -śyaṃ kaśārhaḥ -rhā -rhaṃ.

FLOOD, s. (Deluge, inundation) jalāplāvanaṃ jalaplāvanaṃ āplāvaḥ jalapralayaḥ jalavegaḥ toyaviplavaḥ salilopaplavaḥ jalocchvāsaḥ jalaughaḥ āplāvijalaṃ parīvāhaḥ vidāraḥ vanyā.
     --(Universal flood) bhūtasamplavaḥ ekārṇavaṃ.
     --(Stream) srotaḥ n. (s) pravāhaḥ.
     --(Tide) velā rayaḥ.
     --(Overflow of a river) vānaṃ.
     --(Flood of tears) aśrupravāhaḥ aśrupātaḥ aśruvarṣaḥ vāṣpavarṣaḥ dhārāśru n., aśrukalāmbuḥ m.

To FLOOD, v. a. plu in caus. (plāvayati -yituṃ) āplu samplu; 'is flooded,' plāvyate.

FLOODED, p. p. plāvitaḥ -tā -taṃ āplāvitaḥ -tā -taṃ pariplutaḥ -tā -taṃ abhiplutaḥ -tā -taṃ samplutodakaḥ -kā -kaṃ abhipariplutaḥ -tā -taṃ.

FLOOD-GATE, s. jaladvāraṃ jalapathaḥ jalavartma n. (n) jalanirgamaḥ jalaniḥsaraṇaṃ.

FLOOK, s. laṅgaradantaḥ laṅgarabhujaḥ laṅgarākarṣaṇī naubandhanayantrakīlaḥ.

FLOOR, s. (Bottom of a building, part on which one walks) talaṃ gṛhatalaṃ harmyatalaṃ gṛhabhūmiḥ f., gṛhabhūḥ f., veśmabhūḥ f., kuṭṭimaṃ talimaṃ sutalaḥ gṛhapoṭaḥ gṛhapotakaḥ potaḥ vāstuḥ m., pratiṣṭhānaṃ gṛhamūlaṃ bhūmiḥ f., bhūtalaṃ paṣṭhaṃ.
     --(Story of a house) bhūmiḥ koṣṭhaḥ -ṣṭhaṃ mañcaḥ; 'second floor, ddhitīyabhūmiḥ f., ddhitīyakoṣṭhaṃ; 'upper floor,' uparibhūmiḥ f.
     --(Platform of boards) phalakaḥ -kaṃ phalakāstaraḥ -raṇaṃ dīrghakāṣṭhāstaraḥ -raṇaṃ phalakastarimā m. (n) phalakasaṃstaraḥ mañcaḥ -ñcakaḥ.

To FLOOR, v. a. phalakaiḥ or dīrghakāṣṭhaiḥ or kāṣṭhaphalakaira āstṝ (c. 9. -stṛṇāti -starituṃ -rītuṃ), phalaka (nom. phalakayati -yituṃ), saphalakīkṛ.
     --(Strike down) bhūmau pat in caus. pātayati -yituṃ).

FLOORING, s. phalakāstaraṇaṃ phalakastaraḥ phalakastarimā m. (n) parisrastaraḥ

To FLOP, v. a. āsphoṭanaśabdena saḍ (c. 10. tāḍayati -yituṃ), āsphal (c. 10. -sphālayati -yituṃ).

FLORA, s. (The goddess) sītā puṣpadevatā.
     --(Catalogue of plants) oṣadhiparisaṃkhyā.

FLORAL, a. pauṣpaḥ -ṣpī -ṣpaṃ -ṣpikaḥ -kī -kaṃ kausumaḥ -mī -maṃ saumanasaḥ -sī -saṃ.

FLORID, a. (In colour or complexion) raktavarṇaḥ -rṇā -rṇaṃ aruṇavarṇaḥ -rṇā -rṇaṃ puṣpavarṇaḥ -rṇā -rṇaṃ.
     --(As style) puṣpitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ vāgalaṅkāramayaḥ -yī -yaṃ vyañjanāmayaḥ -yī -yaṃ śobhitaḥ -tā -taṃ.

FLORIDITY, FLORIDNESS, s. (Of complexion) kapolarāgaḥ vadanaraktatā mukhāruṇimā m. (n).
     --(Of style) alaṅkāraḥ sālaṅkāratvaṃ vāgalaṅkāraḥ vāgalaṅkriyā vākśobhā.

FLORIFEROUS, a. puṣpotpādakaḥ -kā -kaṃ puṣpajanakaḥ -kā -kaṃ puṣpadaḥ -dā -daṃ.

FLORILEGIUM, s. puṣpacayaḥ puṣpāvacayaḥ puṣpapracāyaḥ kusumāvacayaḥ.

FLORIN, s. videśīyamudrāviśeṣaḥ rūpyamudrāviśeṣaḥ.

FLORIST, s. puṣpādividyājñaḥ puṣpalāvaḥ oṣadhividyājñaḥ mālākāraḥ mālikaḥ mālī m. (n).

FLOTA, vṛhannaukāsamūhaḥ mahābāṇijyanaukāsamūhaḥ

FLOTILLA, s. kṣudranaukāsamūhaḥ kṣudranaukāsaṅgrahaḥ.

To FLOUNCE, v. n. sambhramopahatatvāt or saṃrambhāviṣṭatvāt śarīrāṅgāni or śarīram itastataḥ kṣip (c. 6. kṣipati kṣeptuṃ) or vikṣip or cal in caus. (cālayati -yituṃ) or vical.

FLOUNCE, s. (Sudden jerk of the body) akasmād aṅgavikṣepaḥ or śarīravikṣepaḥ.
     --(A piece of cloth sewed round a gown with the lower border loose) strīveśaparitaḥ syūtaḥ śithilādhobhāgo vastrakhaṇḍaḥ strīveśopari śobhārtham adhikavastravinyāsaḥ.

FLOUNCED, p. p. adhikavastrapaṃktiśobhitaḥ -tā -taṃ veśoparisthapaṭapaṃktiśobhitaḥ -tā -taṃ.

FLOUNDER, s. samudrajaḥ kṣudramatsyabhedaḥ.

To FLOUNDER, v. n. yathā vājī paṅke tathā pādādivikṣepeṇa luṭh (c. 6. luṭhati -ṭhituṃ), paṅkapatitavad nirgamecchayā śarīrāṅgāni itastataḥ kṣip (c. 6. kṣipati kṣeptuṃ), viplu (c. 1. -plavate -plotuṃ).

FLOUR, s. śaktuḥ m., godhūmacūrṇaṃ godhūmakṣodaḥ cūrṇaṃ kṣodaḥ apūppaḥ piṣṭaṃ guṇḍikaḥ -kā samīdaḥ samitā.

To FLOURISH, v. n. (Thrive) ṛdh (c. 5. ṛghnoti, c. 4. ṛdhyati ardhituṃ), samṛdh edh (c. 1. edhate -dhituṃ), samedh vṛdh (c. 1. vardhate -rdhituṃ), vivṛdha saṃvṛdh samṛddhībhū.
     --(Use lofty language) garvvitavākyam āśri (c. 1. -śrayati -yituṃ).

To FLOURISH, v. a. (Embellish with flowers, &c.) puṣpādyalaṅkāreṇa śubh (c. 10. śobhayati -yituṃ) or rañj (c. 10. rañjayati -yituṃ), alaṅkṛ samalaṅkṛ citr (c. 10. citrayati -yituṃ).
     --(Brandish) bhram in caus. (bhramayati bhrāmayati -yituṃ) udbhram.

FLOURISH, s. (Show, embellishment) śobhā alaṅkāraḥ alaṅkriyā rañjanaṃ.
     --(Lofty language) garvvitavākyaṃ darpavākyaṃ.
     --(Brandishing) bhrāntiḥ f., udbhramaḥ uḍbhrāntiḥ f.

FLOURISHED, p. p. (Embellished) alaṅkṛtaḥ -tā -taṃ.
     --(Brandished) udbhrāntaḥ -ntā -ntaṃ.

FLOURISHING, a. samṛddhaḥ -ddhā -ddhaṃ vardhamānaḥ -nā -naṃ varddhiṣṇuḥ -ṣṇuḥ -ṣṇu adhikarddhiḥ -rddhiḥ -rddhi udayī -yinī -yi (n) śubhānvitaḥ -tā -taṃ susthaḥ -sthā -sthaṃ.

To FLOUT, v. a. avahas (c. 1. -hasati -situṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ), garh (c. 1. garhate -rhituṃ), avajñā (c. 9. -jānāti -jñātuṃ), tiraskṛ mukharīkṛ.

FLOUTED, p. p. avajñātaḥ -tā -taṃ mukharīkṛtaḥ -tā -taṃ garhitaḥ -tā -taṃ.

To FLOW, v. n. (Run as water) sru (c. 1. sravati srotuṃ), prasru parisru spand (c. 1. syandate -ndituṃ), prasyand sṛ (c. 1. sarati sarttuṃ), prasṛ saṃsṛ kṣar (c. 1. kṣarati -rituṃ), (c. 4. rīyate retuṃ), gal (c. 1. galati -lituṃ), jalaṃ pravah (c. 1. -vahati -voḍhuṃ), payas (nom. payasyati).
     --(Glide along) pramṛp (c. 1. -sarpati -sraptuṃ), visṛp saṃsṛp sṛp visṛ prasṛ.
     --(As the tide) velāvat prasru velā (nom. velāyate).
     --(Pro-ceed) pravṛt (c. 1. -varttate -rttituṃ), pramṛ pragam (c. 1. -gacchati -gantuṃ), prayā (c. 2. -yāti -tuṃ), pracal (c. 1. -calati -lituṃ).
     --(Arise from) utpad (c. 4. -padyate -pattuṃ), jan (c. 4. jāyate janituṃ), prabhū pravṛt.
     --(Hang loose, as hair, &c.) vigalitaḥ -tā -taṃ bhū pravitataḥ -tā -taṃ bhū praślathaḥ -thā -thaṃ bhū visraṃs (c. 1. -sraṃsate -situṃ), śithilībhū.

FLOW, s. (Stream, course) sravaḥ -vaṇaṃ pravāhaḥ srotaḥ n. (s) prasravaḥ prasravaṇaṃ prasrāvaḥ srāvaḥ saṃsṛtiḥ f., pravṛttiḥ f., jalavāhanaṃ syandaḥ -ndanaṃ nisyandaḥ abhiṣyandaḥ galanaṃ gālaḥ kṣaraṇaṃ udakpravāhaḥ.
     --(Current) velā vegaḥ rayaḥ dhāraḥ -rā oghaḥ pātrasaṃskāraḥ ambupaddhatiḥ f., pātra-jhaṅkāraḥ rāyabhāṭī ūrmmī.
     --(Tide) velā samudravelā samudrarayaḥ.
     --(Flow of words) vāksaraṇiḥ f., vākcāpalyaṃ; 'flow of tears, aśrupātaḥ aśrupravāhaḥ dhārāśru n.; 'flow of blood,' amṛkpātaḥ asṛgdhārā.

FLOWER, s. puṣpaṃ kusumaṃ sumanāḥ m. -naḥ n. -nasaḥ f. pl. (s) phullaṃ prasavaḥ prasūnaṃ prasūtaṃ sūnaṃ. 'flower-gathering,' puṣpacayaḥ puṣpāvacayaḥ puṣpapracayaḥ puṣpapracāyaḥ kusumāvacayaḥ; 'flower-gatherer,' puṣpacāyī m. (n) puṣpāvacāyī m. (n) puṣpalāvaḥ; 'flower-seller,' puṣpājīvī m. (n) mālākāraḥ mālikaḥ.
     --(Prime, best part) sāraḥ uttamabhāgaḥ śreṣṭhabhāgaḥ; 'flower of age,' yauvanāvasthā; 'flower of youth,' yauvanaprauḍhiḥ f., navayauvanaṃ akṣatayauvanaṃ; 'of corn,' dhānyasya khādyabhāgaḥ; 'in the flower of youth,' prauḍhayauvanaḥ -nā -naṃ.
     --(Catamenia) paṣpaṃ kumumaṃ.

To FLOWER, v. n. (Blossom) puṣp (c. 4. puṣpyati puṣpituṃ), kusuma (nom. kusumayati -yituṃ), phull (c. 1. phullati -llituṃ), sphuṭ (c. 6. sphuṭati -ṭituṃ, c. 1. sphoṭate -ṭituṃ), vikas (c. 1. -kasati -situṃ).
     --(Be in the prime) prauḍhayauvanaḥ -nā -naṃ bhū.
     --(Froth) phena (nom. phenāyate) maṇḍa (nom. maṇḍāyate).

To FLOWER, v. a. puṣpādyalaṅkāreṇa śubh (c. 10. śobhayati -yituṃ).

FLOWER-ARMED, a. (The Hindu Cupid) kusumāyudhaḥ kusumeṣuḥ m., puṣpāstraḥ puṣpacāpaḥ.

FLOWER-DE-LUCE or FLOWER-DE-LIS, s. utpalabhedaḥ padmaviśeṣaḥ.

FLOWERED, p. p. or a. puṣpitaḥ -tā -taṃ kumumitaḥ -tā -taṃ vikasitaḥ -tā -taṃ phullaḥ -llā -llaṃ.
     --(Embellished with flowers) puṣpādyalaṅkā-raśobhitaḥ -tā -taṃ.

FLOWERET, s. puṣpakaḥ -kaṃ kṣudrapuṣpaṃ kṣudrakusumaṃ.

FLOWER-GARDEN, s. puṣpodyānaṃ kusumodyānaṃ puṣpavāṭī -ṭikā udyānaṃ kumumākaraḥ.

FLOWERING, a. phullavān -vatī -vat (t) praphullaḥ -llā -llaṃ puṣpī -ṣpiṇī -ṣpi (n) puppavān -vatī -vat (t) puṣpitaḥ -tā -taṃ kusumitaḥ -tā -taṃ kusumavān -vatī -vat (t) sphuṭitapuṣpaḥ -ṣpā -ṣpaṃ vikāsī -sinī -si (n) puṣpadaḥ -dā -daṃ.

FLOWERLESS, a. apuṣpaḥ -ṣpā -ṣpaṃ apuṣpakaḥ -kā -kaṃ apuṣpadaḥ -dā -daṃ.

FLOWER-STALK, s. mañjarī puṣpavṛntaṃ prasavabandhanaṃ.

FLOWERY, a. (Having flowers) pauṣpaḥ -ṣpī -ṣpaṃ puṣpī -ṣpiṇī -ṣpi (n) sapuṣpaḥ -ṣpā -ṣpaṃ puṣpitaḥ -tā -taṃ puṣpaśālī -linī -li (n) puṣpamayaḥ -yī -yaṃ kausumaḥ -mī -maṃ saumanasaḥ -sī -saṃ sakusumaḥ -mā -maṃ.
     --(As style) puṣpitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ vāgalaṅkāramayaḥ -yī -yaṃ vyañjanāmayaḥ -yī -yaṃ.

FLOWING, part. or a. sutaḥ -tā -taṃ sravan -vantī -vat (t) prasrutaḥ -tā -taṃ syannaḥ -nnā -nnaṃ syandī -ndinī -ndi (n) visārī -riṇī -ri (n) prasārī &c., visṛtvaraḥ -rā -raṃ visṛmaraḥ -rā -raṃ rīṇaḥ -ṇā -ṇaṃ snutaḥ -tā -taṃ.

FLOWING, s. sravaḥ -vaṇaṃ prasravaḥ -vaṇaṃ prasrāvaḥ srāvaḥ udakpravāhaḥ velā.

FLOWINGLY, adv. vāksaraṇipūrvvaṃ vākcāpalyena drutaṃ drutavākyena askha-litavākyena avilambitaṃ avilambitavākyena.

FLUCTUANT, a. ūrmmivad itastato lolamānaḥ -nā -naṃ or vicalaḥ -lā -laṃ.

To FLUCTUATE, v. n. (Roll or move to and fro) itastato luṭh (c. 6. luṭhati -ṭhituṃ) or lul (c. 1. lolati -te -lituṃ) or cal (c. 1. calati -lituṃ) or vical.
     --(Be unsteady, irresolute) dola (nom. dolāyate -yituṃ), vical vicalībhū asthiraḥ -rā -raṃ bhū asthirībhū anavasthitaḥ -tā -taṃ bhū cañcalībhū pātotpātaṃ kṛ viklap (c. 1. -kalpate -lpituṃ, c. 10. -kalpayati -yituṃ).

FLUCTUATING, a. dolāyamānaḥ -nā -naṃ vicalaḥ -lā -laṃ apratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ anavasthitaḥ -tā -taṃ asthiraḥ -rā -raṃ calaḥ -lā -laṃ cañcalaḥ -lā -laṃ lolaḥ -lā -laṃ lolamānaḥ -nā -naṃ capalaḥ -lā -laṃ taralāyitaḥ -tā -taṃ.

FLUCTUATION, s. asthairyyaṃ asthiratā anavasthitiḥ f., vicalanaṃ cañcalatā cāñcalyaṃ calatā āndolanaṃ dolāyamānatā apratiṣṭhā capalatā pātotpātaḥ.

FLUE, s. (Passage for smoke) dhūmapathaḥ dhūmamārgaḥ dhūmavartma n. (n) dhūmanirgamapathaḥ.
     --(Soft down) mṛduloma n. (n) mṛdupakṣaḥ.

FLUENCY, s. (Of speech) vāksaraṇiḥ f., vāgdrutatā vākcāpalyaṃ vāk-kṣipratā vāgvibhavaḥ vākpaṭutā vākcāturyyaṃ śabdacāturyyaṃ vākkauśalaṃ vākśīghratā vāgbāhulyaṃ.

FLUENT, a. (In speech) vāgdrutaḥ -tā -taṃ drutavāk m. f. n. (c) vākkṣipraḥ -prā -praṃ vāktvaritaḥ -tā -taṃ tvaritavāk m. f. n., vākpaṭuḥ -ṭuḥ -ṭu askhalitavākyaḥ -kyā -kyaṃ askhaladvākyaḥ -kyā -kyaṃ avila-mbitavākyaḥ -kyā -kyaṃ śabdacaturaḥ -rā -raṃ.

FLUENTLY, adv. drutavākyena kṣipravākyena vākcāpalpena avilambitavācā askhalitavācā tvaritavācā vāgvibhavena drutaṃ śīghraṃ askhalitaṃ avilambitaṃ.

FLUID, a. dravaḥ -vā -vaṃ drutaḥ -tā -taṃ vidrutaḥ -tā -taṃ drāvyaḥ -vyā -vyaṃ vilīnaḥ -nā -naṃ taralaḥ -lā -laṃ payasyaḥ -syā -syaṃ vibhājanīyaḥ -yā -yaṃ.

FLUID, s. dravaḥ rasaḥ dravadravyaṃ dravavastu n., jalavaddravyaṃ vāri n., jalaṃ payaḥ n. (s).

FLUIDITY, s. dravatā -tvaṃ drāvyatvaṃ drutatvaṃ vidrutatvaṃ vilīnatā tāralyaṃ.

FLUKE, s. laṅgaradantaḥ laṅgarabhujaḥ. See FLOOK.

FLUMMERY, s. mithyāpraśaṃsā mithyāstutiḥ f., kalpitapraśaṃsā anarthakastutiḥ f.

FLUNG, p. p. kṣiptaḥ -ptā -ptaṃ prakṣiptaḥ -ptā -ptaṃ astaḥ -stā -staṃ; 'flung aside,' apāstaḥ -stā -staṃ apasāritaḥ -tā -taṃ samākṣiptaḥ -ptā -ptaṃ.

FLUNKEY, s. dāsaḥ nīcakarmmakaraḥ tucchakarmmakaraḥ kāpuruṣaḥ laṭakaḥ.

FLURRIED, p. p. ākulitaḥ -tā -taṃ ākulīkṛtaḥ -tā -taṃ vyākulaḥ -lā -laṃ -litaḥ -tā -taṃ sambhrāntaḥ -ntā -ntaṃ sasambhramaḥ -mā -maṃ vibhrāntamanāḥ -nāḥ -naḥ (s) vikṣiptacittaḥ -ttā -ttaṃ vyagraḥ -grā -graṃ samākulaḥ -lā -laṃ cittavegavān -vatī -vat (t) vyastaḥ -stā -staṃ kātaraḥ -rā -raṃ.

[Page 279b]

FLURRY, s. ākulatvaṃ vyākulatā mambhramaḥ vibhramaḥ cittabhrāntiḥ f., cittavegaḥ vyagratā āvegaḥ saṃvegaḥ vyastatā kātaratā vaiklavyaṃ vismayaḥ mohaḥ.

To FLURRY, v. a. ākulīkṛ vyākulīkṛ vyākula (nom. vyākulayati -yituṃ), kātarīkṛ muh (c. 10. mohayati -yituṃ), vimuh cittavegaṃ jan (c. 10. janayati -yituṃ).

To FLUSH, v. n. (Become suddenly red) akasmād raktodgamatvād aruṇamukhībhū or lohitānanaḥ -nā -naṃ bhū or raktavadanaḥ -nā -naṃ bhū aruṇībhū raktībhū lohita (nom. lohitāyate), rañj in pass. (rajyate) saṃrañj.

To FLUSH, v. a. (Redden suddenly) akasmād aruṇīkṛ or raktīkṛ or aruṇa (nom. aruṇayati -yituṃ), sarāgaṃ -gāṃ -gaṃ kṛ rañj in caus. (rañjayati -yituṃ).
     --(Elate) dṛp in caus. (darpayati -yituṃ) uddhatīkṛ garvvitīkṛ.

FLUSH, a. (Vigorous) prauḍhatejāḥ -jāḥ -jaḥ (s) tejasvī -svinī -svi (n) prauḍhaḥ -ḍhā -ḍhaṃ.
     --(Affluent) dhanāḍhyaḥ -ḍhyā -ḍhyaṃ samṛddhaḥ -ddhā -ddhaṃ.
     --(Liberal) dhanavyayaśīlaḥ -lā -laṃ muktahastaḥ -stā -staṃ.

FLUSH, s. kapolarāgaḥ kapolaraktatā mukhāruṇimā m. (n) vadanarāgaḥ navavarṇaḥ.
     --(Abundance, affluence) bāhulyaṃ dhanabāhulyaṃ samṛddhiḥ f.

FLUSHED, p. p. (Colored) aruṇitaḥ -tā -taṃ aruṇīkṛtaḥ -tā -taṃ rañjitaḥ -tā -taṃ raktaḥ -ktā -ktaṃ rāgī -giṇī -gi (n) kapolarāgavān -vatī -vat (t).
     --(Elated) uddhataḥ -tā -taṃ darpādhmātaḥ -tā -taṃ dṛptaḥ -ptā -ptaṃ, 'with victory,' jayagarvvitaḥ -tā -taṃ.

FLUSHING, s. aruṇībhāvaḥ vadanaraktatvaṃ raktavarṇaḥ lohitavarṇaḥ.

To FLUSTER, v. a. pānādinā mad in caus. (mādayati -yituṃ) or unmattīkṛ or vimuh (c. 10. -mohayati -yituṃ) or cittavibhramaṃ jan (c. 10. janayati -yituṃ).

FLUSTER, s. cittavibhramaḥ madyapānajaḥ sambhramaḥ vyagratā mohaḥ vyākulatā.

FLUTE, s. (Instrument) veṇuḥ m., vaṃśaḥ -śī muralī sāneyī -yikā sānikā vivaranālikā darduraḥ nandaḥ; 'sound of the flute,' veṇuśabdaḥ veṇudhvaniḥ m., kṣojanaṃ.
     --(Channel of a column) stambharekhā stambhasītā.

To FLUTE, v. n. (Play on the flute) veṇuṃ or vaṃśīṃ dhmā (c. 1. dhamati dhmātuṃ) or pradhmā or vad in caus. (vādayati -yituṃ) or saṃvad or pravad.

To FLUTE, v. a. stambhaparito dīrgharekhāḥ kṛ or nikhan (c. 1. -khanati -nituṃ).

FLUTE-PLAYER, s. veṇudhmaḥ vāṃśikaḥ vaiṇavikaḥ muralīvādakaḥ.

FLUTED, p. p. or a. stambhavad dīrgharekhāyuktaḥ -ktā -ktaṃ or rekhāpaṃktiyuktaḥ -ktā -ktaṃ.

To FLUTTER, v. n. (Flap the wings in mid air) vihāyasā or vyomamadhye pakṣāsphālanaṃ kṛ or pakṣaspandanaṃ kṛ or pakṣau sphal (c. 10. sphāla-yati -yituṃ) or āsphal praḍīnam akṛtvā ākāśamadhye pakṣau vical in caus. (-cālayati -yituṃ) or cal.
     --(Move about with bustle) itastataś cal or dhāv (c. 1. dhāvati -vituṃ).
     --(Vibrate, beat, be agitated) spand (c. 1. spandate -ndituṃ), kamp (c. 1. kampate -mpituṃ), vikamp sphur (c. 6. sphurati -rituṃ), kṣubh (c. 4. kṣubhyati kṣobhituṃ), ucchvas (c. 2. -chvasiti -tuṃ, rt. śvas), dol (nom. dolāyate -yituṃ).

FLUTTER, s. (Vibration) spandanaṃ pratispandanaṃ sphuraṇaṃ kampaḥ -mpanaṃ vikampaḥ ucchvāsaḥ ucchvasanaṃ itastato vicalanaṃ or calanaṃ.
     --(Hurry, agitation) sambhramaḥ vegaḥ saṃvegaḥ āvegaḥ cittavegaḥ kṣobhaḥ.

FLUTTERING, s. pakṣāsphālanaṃ pakṣaspandanaṃ pakṣakampanaṃ pakṣacālanaṃ sphālaḥ -lana.

FLUTTERING, part. or a. āsphālitaḥ -tā -taṃ spandamānaḥ -nā -naṃ kampamānaḥ -nā -naṃ vicalaḥ -lā -laṃ vicalan -lantī -lat (t) ucchvāsī -sinī -si (n); 'in the breeze,' aniloddhataḥ -tā -taṃ pavanāhataḥ -tā -taṃ pavanakṣiptaḥ -ptā -ptaṃ.

FLUVIAL, FLUVIATIC, a. nādeyaḥ -yī -yaṃ nadīsambandhī -ndhinī -ndhi (n).

[Page 280a]

FLUX, s. (Flow) sravaḥ -vaṇaṃ prasravaḥ -vaṇaṃ prasrāvaḥ pravāhaḥ syandaḥ kṣaraṇaṃ galanaṃ gālaḥ.
     --(Of the tide) velā.
     --(Confluence) saṅgamaḥ samāgamaḥ.
     --(Bloody flux) āmātisāraḥ āmaraktaḥ.

To FLUX, v. a. vilī in caus. (-lāyayati -lāpayati -yituṃ) dravīkṛ dru in caus. (drāvayati -yituṃ) vidru gal in caus. (gālayati -yituṃ) vilīnīkṛ.

FLUXIBILITY, FLUXILITY, s. dravatvaṃ drāvyatvaṃ galanīyatā vilīnatā.

FLUXIBLE, a. drāvyaḥ -vyā -vyaṃ galanīyaḥ -yā -yaṃ suvilayaḥ -yā -yaṃ.

FLUXION, s. sravaḥ -vaṇaṃ prasravaḥ -vaṇaṃ srāvaḥ pravāhaḥ galanaṃ kṣaraṇaṃ.

To FLY, v. n. (As a bird in the air) ḍī (c. 4. ḍīyate, c. 1. ḍayate -yituṃ), praḍī uḍḍī khe or viyati visṛp (c. 1. -sarpati -sraptuṃ) or sṛp ākāśena gam (c. 1. gacchati gantuṃ) or (c. 2. yāti -tuṃ), pat (c. 1. patati -tituṃ), utpat protpat samutpat sampat.
     --(Move along swiftly) tvaritaṃ or satvaraṃ or śīghraṃ gam or cal (c. 1. calati -lituṃ) or sṛ (c. 1. sarati sarttuṃ) or prasṛ.
     --(Run away) palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy prapalāy sampalāy pradru (c. 1. -dravati -drotu), vidru vipradru pradhāv (c. 1. -dhāvati -vituṃ), apadhāv apakram (c. 1. -krāmati -kramituṃ), apagam nirgam apasṛp (c. 1. sarpati -sraptuṃ), apayā (c. 2. -yāti -tuṃ), apasṛ (c. 1. -sarati -sarttuṃ), ape (c. 2. apaiti -tuṃ, rt. i).
     --(Pass rapidly) śīghram atikram or atī (c. 2. atyeti -tuṃ, rt. i) or ativṛt (c. 1. -varttate -rttituṃ); 'to fly away,' uḍḍī praḍī proḍḍī niṣpat; 'he flew away,' palāyitaḥ; 'to fly at,' abhipat āpat upapat abhidru ādru upadru abhidhāv ādhāv pratidhāv; 'to fly up,' uḍḍī utpat adhiruh (c. 1. -rohati -roḍhuṃ); 'to let fly,' muc (c. 6. muñcati moktuṃ), sṛj (c. 6. sṛjati sraṣṭuṃ), pat in caus. (pātayati -yituṃ).

To FLY, v. a. (Avoid) vṛj (c. 10. varjayati -yituṃ), vivṛj tyaj (c. 1. tpajati tpaktuṃ), parihṛ (c. 1. -harati -harttuṃ).
     --(Cause to float in the air) ākāśe visṛp in caus. (-sarpayati -yituṃ) or visṛ in caus. (-sārayati -yituṃ).

FLY, s. (Insect) makṣikā maśakaḥ makṣīkā mācikā bhambhaḥ bhambharālī bambharālī.

FLY-BITTEN, a. makṣikādaṣṭaḥ -ṣṭā -ṣṭaṃ makṣikādaṃśāṅkitaḥ -tā -taṃ.

To FLY-BLOW, v. a. makṣikāvad aṇḍaprasavena khādyamāṃsaṃ duṣ (c. 10. dūpa-yati -yituṃ).

FLY-BOAT, s. praṇālīplavanayogyā laghunaukā drutagāminī dīrghanaukā.

FLY-GATCHER, s. makṣikākhādakaḥ pakṣibhedaḥ makṣikābhuk m. (j) makṣi-kānāśakaḥ.

To FLY-FISH, v. n. makṣikāṃ vadiśe niveśyamatsyān grah (c. 9. gṛhlāti grahītuṃ).

FLY-FLAP, s. makṣikānivāraṇārthaṃ cāmaraṃ avacūlakaṃ romagucchaḥ.

FLY-LEAF, s. malapṛṣṭhaṃ pustakasya ādyantayoḥ śūnyapatraṃ.

FLYER, s. ḍīyamānaḥ khavisarpī m. (n) ākāśagāmī. See FLIER.
     --(Wheel) tulācakraṃ.

FLYING, s. (Act of) ḍīnaṃ ḍayanaṃ praḍīnaṃ visarpaṇaṃ ākaśagamanaṃ patanaṃ; 'flying up and down,' ḍīnāvaḍīnaṃ.

FLYING, part. ḍīyamānaḥ -nā -naṃ khavisarpī -rpiṇī -rpi (n) ākāśagatiḥ -tiḥ -ti ākāśagāmī -minī -mi (n) ākāśayāyī -yinī -yi (n) patan -tantī -tat (t) nabhogatiḥ -tiḥ -ti; 'flying up,' uḍḍīyamānaḥ -nā -naṃ.

FLYING-BRIDGE, s. nausetuḥ m., calasetuḥ m., jaṅgamasetuḥ.

FLYING-FISH, s. ākāśagamanaśīlo matmyabhedaḥ.

FOAL, s. aśvaśāvaḥ -vakaḥ kiśoraḥ ghoṭakavatsaḥ bālaḥ bālaghoṭakaḥ ambarīpaḥ.

To FOAL, v. n. kiśoraṃ or aśvaśāvakaṃ mu (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ) or prajā (c. 4. -jāyate -janituṃ).

FOAM, s. phenaḥ maṇḍaḥ -ṇḍaṃ parāñjaḥ parañjaḥ kārujaḥ utpīḍaḥ utsekaḥ utsecanaṃ.

To FOAM, v. n. phena (nom. phenāyate -yituṃ), maṇḍa (nom. maṇḍāyate -yituṃ), utsecanaṃ kṛ utpīḍaṃ kṛ phenam utpad in caus. (-pādayati -yituṃ) or nirgam in caus. (-gamayati -yituṃ).

FOAMING, part. phenāyamānaḥ -nā -naṃ utsecanakārī -riṇī -ri (n).

FOAMY, a. phenalaḥ -lā -laṃ phenilaḥ -lā -laṃ phenavān -vatī -vat (t) phenī -ninī -ni (n) phenotpādakaḥ -kā -kaṃ.

FOB, s. ghaṭīkoṣaḥ ghaṭīpidhānaṃ kṣudraghaṭīdhārakaḥ kaṭivastrapārśve kālamāpa-nayantrādhāraḥ or -koṣaḥ.

To FOB, v. a. chal (c. 10. chalayati -yituṃ), vañc in caus. (vañcayate -yituṃ) chadma kṛ.

FOCUS, s. agrāṃśuḥ m., agrakaraḥ kendraṃ vinduḥ m., akṣaḥ tejaḥsaṅkarṣadeśaḥ nābhiḥ m. f.

FODDER, s. paśubhojanaṃ gavādanaṃ gavādibhojanaṃ aśvādanaṃ paśukhādanīyaṃ śuṣkatṛṇādi vidhaḥ -dhā -dhānaṃ vidhiḥ m.

To FODDER, v. a. śuṣkatṛṇādi dā (c. 3. dadāti dātu) or bhuj (c. 10. bhojayati -yituṃ).

FOE, s. śatruḥ m., ripuḥ m., ariḥ m., arātiḥ m., vairī m. (n) vipakṣaḥ amitraḥ pratipakṣaḥ virodhī m. (n) pratidvandvaḥ sapatnaḥ apakārī m. (n) ahitaḥ.

FOETAL, FOETUS, FOECES. See FETAL, &c.

FOG, s. (Mist) dhūmikā dhūlikā ghūpikā śīkaraḥ khavāṣpaḥ mṛgatṛṣṇā -tṛpā -ṣṇikā mṛgatṛṭ f. (ṣ) kūhā kuheḍikā kuñjhaṭikā kuñjhaṭiḥ f. -ṭī -ṭikā himajjhatiḥ f., rubheṭiḥ f., dhūmamahiṣī.
     --(After grass) dvitīyatṛṇaṃ.

FOGGINESS, s. sadhūmikatvaṃ dhūmalatā saśīkaratvaṃ kuñjhaṭikāvasthā kuñjhaṭi-kākīrṇatā sāndhakāratvaṃ śīkarākīrṇatā.

FOGGY, a. sadhūmikaḥ -kā -kaṃ dhūmikāvṛtaḥ -tā -taṃ dhūmalaḥ -lā -laṃ saśīkaraḥ -rā -raṃ śīkarīyaḥ -yā -yaṃ śīkaraughaḥ -ghā -ghaṃ kuñjhaṭikācchannaḥ -nnā -nnaṃ sāndhakāraḥ -rā -raṃ sakujjhaṭikaḥ -kā -kaṃ abhriyaḥ -yā -yaṃ.
     --(Dull) sthūlaḥ -lā -laṃ.

FOH, exclam. dhik śāntaṃ apaihi apasara.

FOIBLE, s. chidraṃ doṣaḥ kalaṅkaḥ aparādhaḥ vaikalpaṃ hāniḥ f., hīnatā.

To FOIL, v. a. (Frustrate) pratihan (c. 2. -hanti -ntuṃ), vyāhan parās (c. 4. -asyati -asituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), udyamabhaṅgaṃ kṛ viphalīkṛ vṛthā kṛ.
     --(Blunt) rugnīkṛ virugnīkṛ; 'one who foils one's designs,' kāryyahantā m. (ntṛ).

FOIL, s. (Defeat, frustration) pratihatiḥ f., khaṇḍanaṃ bhaṅgaḥ.
     --(Blunt sword) dhārāhīnaḥ khaṅgaḥ krīḍākhaṅgaḥ yuddhakrīḍāyāṃ prayukto lohayaṣṭiḥ.
     --(Leaf of metal) dhātupatraṃ; 'tin-foil,' trapupatraṃ.
     --(Foil of a jewel) ratnaprabhāvardhakaṃ maṇitejovarghako dhātupatrakhaṇḍaḥ.
     --(Any thing which sets off) prakāśakaḥ -kā -kaṃ kāntivardhakaḥ -kā -kaṃ śobhakṛt m. f. n.

FOILED, p. p. pratihataḥ -tā -taṃ parāstaḥ -stā -staṃ bhagnodyamaḥ -mā -maṃ viphalīkṛtaḥ -tā -taṃ khaṇḍitāśaṃsaḥ -sā -saṃ akṛtārthaḥ -rthā -rthaṃ hatāśaḥ -śā -śaṃ manohataḥ -tā -taṃ vikṣiptaḥ -ptā -ptaṃ vinivṛttakāmaḥ -mā -maṃ tiraskṛtaḥ -tā -taṃ.

FOILER, s. kāryyahantā m. (ntṛ) udyamabhaṅgakārī m. (n) karmmadhvaṃsakārī m.

FOIN, s. yaṣṭikrīḍāyāṃ yaṣṭyāghātaḥ or yaṣṭiprahāraḥ khaḍgāghātaḥ.

To FOIN, v. a. yaṣṭikrīḍāyāṃ yaṣṭinā prahṛ (c. 1. -harati -harttuṃ) or āhan (c. 2. -hanti -ntuṃ).

To FOIST, v. a. chalena or kapaṭena niviś in caus. (-veśayati -yituṃ) or abhilikh (c. 6. -likhati -lekhituṃ) prithyā kḷp (c. 10. kalpayati -yituṃ), kṛtrimaṃ -māṃ -maṃ kṛ.

FOISTED, p. p. chalena niveśitaḥ -tā -taṃ or abhilikhitaḥ -tā -taṃ.

FOISTINESS, s. paryyuṣitatvaṃ virasatvaṃ īṣatpūtatvaṃ pūtigandhitā kurasavattvaṃ.

FOLD, s. (For sheep or cattle) meṣasthānaṃ -nakaṃ vrajaḥ vrajājiraṃ meṣavrajaḥ meṣaśālā goṣṭhaṃ gosthānakaṃ.
     --(A double in cloth, &c.) puṭaḥ vastrapuṭaḥ ūrmmiḥ m. f. -rmmikā -rmmī bhaṅgaḥ vastrabhaṅgaḥ taraṅgaḥ vyāvarttanaṃ cūṇaḥ. 'Fold,' in comp. is expressed by the affix dhā; as, 'two-fold,' dvidhā, or by guṇa; as, dviguṇaḥ -ṇā -ṇaṃ.

To FOLD, v. a. (Double) puṭīkṛ puṭa (nom. puṭayati -yituṃ), dviguṇa (nom. dviguṇayati -yituṃ), dviguṇīkṛ vyāvṛt (c. 10. -varttayati -yituṃ) viparivṛt vyāvarttanaṃ kṛ saṃvṛ (c. 5. -vṛṇoti, c. 1. -varati -rituṃ -rītuṃ), sampīḍ (c. 10. -pīḍayati -yituṃ); 'fold the arms,' bhujau sampīḍ; 'in the arms,' bhujāpīḍaṃ kṛ.
     --(Confine sheep in a fold) meṣān nnaje niviś in caus. (-veśayati -yituṃ) or nirudh (c. 7. -ruṇaddhi -roddhuṃ).

FOLDED, p. p. puṭitaḥ -tā -taṃ puṭīkṛtaḥ -tā -taṃ dviguṇitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ sampīḍitaḥ -tā -taṃ vyāvarttitaḥ -tā -taṃ; 'folded or wrapped up,' veṣṭitaḥ -tā -taṃ vāsanasthaḥ -sthā -sthaṃ; 'folded leaf,' dalakapāṭaḥ.

FOLDING, s. puṭīkaraṇaṃ vyāvarttanaṃ saṃvṛtiḥ f.; 'folding in the arms,' bhujāpīḍaṃ kṛ.

FOLDING-DOORS, s. dvikapāṭayuktaṃ or dviśākhāyuktaṃ dvāraṃ.

FOLIAGE, s. patraṃ -trāṇi n. pl., dharṇaṃ dalaṃ vṛkṣapatraṃ taruchadaḥ tarujaṃ.

To FOLLIATE, v. a. mudgarāghātena dhātuṃ sūkṣmapatrākāraṃ kṛ or dhātupatraṃ kṛ udvarttanaṃ kṛ.

FOLIATION, s. mudgarāghātena dhātupatrakaraṇaṃ udvarttanaṃ.

FOLIO, s. pustakapatraṃ mahāpatraṃ pṛthupatraṃ vṛhatpatraṃ viśālapatraṃ dvipatraṃ.

FOLK, s. lokaḥ janaḥ manuṣpajātiḥ f., nṛjātiḥ f., prajā jagatī.

To FOLLOW, v. a. (Go after) anugam (c. 1. -gacchati -gantuṃ), anvāgam paścād gam anuyā (c. 2. -yāti -tuṃ), samanuyā anvi (c. 2. -eti -tuṃ), anuvṛt (c. 1. -varttate -rttituṃ), samanuvṛt anusṛ (c. 1. -sarati -sarttuṃ), anuvraj (c. 1. -vrajati -jituṃ), samanuvraj anukram (c. 1. -krāmati -kramituṃ), anucar (c. 1. -carati -rituṃ), anvagyā puraskṛ.
     --(Imitate) anukṛ anuvṛt anugam.
     --(Observe, practise) anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā sev (c. 1. sevate -vituṃ), upasev niṣev samāsev āśri (c. 1. -śrayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ).
     --(Adhere to, serve, honour) āśri śru in des. (śuśrūṣate -ṣituṃ) upās (c. 2. -āste -āsituṃ), bhaj (c. 1. bhajate bhaktuṃ), paricar.
     --(Result from) utyad (c. 4. -padyate -pattuṃ), jan in pass. (jāyate) anuvṛt udbhū anubhū.

FOLLOWED, p. p. anugataḥ -tā -taṃ anuyātaḥ -tāṃ -taṃ anugamyamānaḥ -nā -naṃ anvīyamānaḥ -nā -naṃ.
     --(Observed) anuṣṭhitaḥ -tā -taṃ sevitaḥ -tā -taṃ āśritaḥ -tā -taṃ.

FOLLOWER, s. (One who goes after) anugāmī m. (n) paścādgāmī anugaḥ -gataḥ anuyāyī m. (n) anuvarttī m. (n) anucaraḥ -cārī m. (n) anugatikaḥ anuyātrikaḥ abhisaraḥ pārśvaparivarttī m. (n) pārṣṇi-grāhaḥ upadhāvanaḥ.
     --(Adherent, disciple) anuṣaṅgī bhaktaḥ āśritaḥ bhāktikaḥ śiṣyaḥ; 'follower of Krishna,' kṛṣṇāśritaḥ.
     --(Atten-dant, defendant) parijanaḥ anucaraḥ sevakaḥ anujīvī m. (n) -vikaḥ upajīvī m., parivāraḥ.
     --(Companion, associate) sahāyaḥ sahacaraḥ saṅgī m. (n).

FOLLOWING, part. (Going after) anugaḥ -gā -gaṃ anuyāyī -yinī -yi (n) anusārī -riṇī -ri (n) anuvartmā -rtmā -rtma (n) anupathaḥ -thā -thaṃ anvakṣaḥ -kṣā -kṣaṃ anvaṅ anūcī anvak (ñc) anupadaṃ.
     --(Next after) paraḥ -rā -raṃ.
     --(Succeeding) anuyāyī &c.

[Page 281b]

FOLLOWING, s. (Act of) anugamaḥ -manaṃ anusaraṇaṃ anuvarttanaṃ anuvrajanaṃ.

FOLLY, s. mūrkhatā maurkhyaṃ mūḍhatā -tvaṃ mohaḥ mauḍhyaṃ buddhihīnatā nirbuddhitā ajñatā avijñatā anabhijñatā ajñānaṃ jñānābhāvaḥ prajñāhīnatā.

To FOMENT, v. a. (Heat with warm lotions) svid in caus. (sveda-yati -yituṃ) prasvid gharmmodakādinā or uṣṇodakādinā lip (c. 6. limpati leptuṃ) or anulip or añj (c. 7. anakti aṃktuṃ) or dih (c. 2. degdhi -gdhuṃ) or sic (c. 6. siñcati sektuṃ) or niṣic.
     --(Encourage, excite) vṛdh in caus. (varghayati -yituṃ) saṃvṛdh in caus., pravṛt in caus. (-varttayati -yituṃ) tejo dā tejovṛddhiṃ kṛ uttij (c. 10. -tejayati -yituṃ), uttap (c. 10. -tāpayati -yituṃ), uddīp (c. 10. -dīpayati -yituṃ); 'foment dissensions,' upajap (c. 1. -japati -yituṃ), karṇe jap upajāpena bhedaṃ vṛdh in caus.

FOMENTATION, s. (Act of heating with warm lotions, &c.) svedanaṃ prasvedanaṃ gharmmodakādinā vilepanaṃ or anulepanaṃ or secanaṃ.
     --(The lotion itself) gharmmalepaḥ gharmmānulepanaṃ uṣṇopadehaḥ.
     --(En-couragement) uddīpanaṃ uttejanaṃ uttāpaḥ saṃvarghanaṃ.

FOMENTED, p. p. sveditaḥ -tā -taṃ.
     --(Encouraged) uddīptaḥ -ptā -ptaṃ saṃvardhitaḥ -tā -taṃ.

FOMENTER, s. (Of dissension) upajāpakaḥ karṇejapaḥ bhedakaraḥ kalikārakaḥ.

FOND, a. (Loving) anuraktaḥ -ktā -ktaṃ anurāgavān -vatī -vat (t) anurāgī -giṇī -gi (n) sānurāgaḥ -gā -gaṃ srehī -hinī -hi (n) snehitaḥ -tā -taṃ kāmī -minī -mi (n) praṇayī -yinī -yi (n).
     --(Attached to, delighting in) āsaktaḥ -ktā -ktaṃ prasaktaḥ -ktā -ktaṃ paraḥ -rā -raṃ tatparaḥ -rā -raṃ rataḥ -tā -taṃ sevī -vinī -vi (n) abhi-lāṣī -ṣiṇī -ṣi (n) ānandī -ndinī -ndi (n) -nditaḥ -tā -taṃ pramodī -dinī -di (n); 'fond of one's ease,' sukhābhilāṣī -ṣiṇī -ṣi (n); 'fond of embracing,' āliṅganatatparaḥ -rā -raṃ; 'fond of noise,' dhvanamodī &c. Often expressed by priya in comp.; as, 'fond of water,' jalapriyaḥ -yā -yaṃ; 'fond of mountains,' giripriyaḥ -yā -yaṃ; 'fond of ornament,' priyamaṇḍanaḥ -nā -naṃ; or by kāma in comp.; as, 'fond of flesh,' māṃsakāmaḥ -mā -maṃ; 'to be fond of,' anurāgavān -vatī -vad as or bhū sev (c. 1. sevate -vituṃ), abhilaṣ (c. 1. -laṣati -ṣituṃ), ruc (c. 1. rocate -cituṃ), with dat. of the person; abhinand (c. 1. -nandati -ndituṃ).
     --(Doting) atyanuraktaḥ -ktā -ktaṃ.
     --(Silly) mūḍhaḥ -ḍhā -ḍhaṃ mugdhaḥ -gdhā -gdhaṃ.

To FONDLE, v. a. aliṅg (c. 1. -liṅgati -ṅgituṃ), samāliṅg pariṣvañj (c. 1. -ṣvajate -ṣvaṃktuṃ), parimṛś (c. 6. -mṛśati -mraṣṭuṃ), lal (c. 10. lālayati -yituṃ), kroḍīkṛ bhujāpīḍitaṃ -tā -taṃ kṛ prema kṛ anurāgaṃ kṛ aṅkīkṛ aṅke kṛ aṅke pāl (c. 10. pālayati -yituṃ).

FONDLED, p. p. lālitaḥ -tā -taṃ kroḍīkṛtaḥ -tā -taṃ bhujāpīḍitaḥ -tā -taṃ.

FONDLING, s. (Caressing) āliṅganaṃ pariṣvaṅgaḥ lālanaṃ kroḍīkaraṇaṃ aṅkapālī -likā -liḥ m., bhujāpīḍaḥ.
     --(The person or thing fondled) premapātraṃ premabhūmiḥ f., anurāgapātraṃ.

FONDLY, adv. sānurāgaṃ vātsalyena atisnehena atiprītipūrvvaṃ.
     --(Foolishly) mūḍhavat.

FONDNESS, s. snehaḥ prītiḥ f., anuraktiḥ f., anurāgaḥ prema n. (n) priyatā vātsalyaṃ vatsalatā praṇayaḥ abhiruciḥ f., ruciḥ f., santoṣaḥ.

FONT, s. pūjāśālāmadhye jalasaṃskārakaraṇe prayuktaḥ prastaramayo jalādhāraḥ.
     --(Complete assortment of printing tvpes of one size) samaparimāṇamudrākṣaraparisaṃkhyā.

FOOD, s. bhojanaṃ āhāraḥ bhojyaṃ bhakṣyaṃ khādyaṃ adyaṃ ādyaṃ adanaṃ khādanaṃ āhāryyaṃ abhyāhāryyaṃ āmiṣaṃ jagdhiḥ f., aśanaṃ bhakṣaṇaṃ bhaktaṃ cāmyaṃ jemanaṃ jamanaṃ canaḥ n. (s) ghasiḥ m., nighasaḥ vighasaḥ grāsaḥ psānaṃ pratyadanaṃ āśaḥ dehayātrā jīvanakaḥ śarīrayātrā nyādaḥ lepaḥ lehaḥ; 'choice food,' paramānnaṃ uttamānnaṃ bhojanaviśeṣaḥ; 'bad food,' kadannaṃ; 'food and raiment,' grāsācchādanaṃ annācchādanaṃ aśannācchādanaṃ or -ne n. du., annavastraṃ kaśipūḥ m. du.; 'food of the gods,' amṛtaṃ pīyūṣaṃ peyūṣaṃ sudhā lehmaṃ; 'to eat food,' āhāraṃ kṛ. Food is divided by the Hindūs into five kinds, bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ peyaṃ.

FOOL, s. mūrkhaḥ mūḍhaḥ ajñaḥ nirbuddhiḥ m., nivīdhaḥ abuddhiḥ m. -ddhimān m. (t) abudhaḥ aprājñaḥ avijñaḥ avidvān m. (s) pramūḍhaḥ prajñāhīnaḥ ajñānī m. (n) jaḍaḥ jaḍamatiḥ m., alpadhīḥ m., mandabuddhiḥ m., mandaḥ barvvaraḥ kuṇṭhakaḥ laṭaḥ.
     --(Buffoon, jester) vidūṣakaḥ narmmasacivaḥ bhaṇḍaḥ.

To FOOL, v. n. khelā (nom. khelāyati), kuḍ (c. 6. kuḍati -ḍituṃ), parihāsaṃ kṛ laṭ (c. 1. laṭati -ṭituṃ).

To FOOL, v. a. muh (c. 10. mohayati -yituṃ), sammuh vañc (c. 10. vañcayate -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), chal (c. 10. chalayati -yituṃ).

FOOLERY, s. mūrkhakarmma n. (n) mūrkhakriyā mūrkhatā bālakarmma n., bāliśya.

FOOL-HARDINESS, s. asamīkṣya sāhasaṃ avicāreṇa pragalbhatā atisāhasikatvaṃ jālmatvaṃ avimṛśyakāritvaṃ atyāhitaṃ darpaḥ pramattatā.

FOOL-HARDY, a. asamīkṣya sāhasī -sinī -si (n) avimṛśya pragalbhaḥ -lbhā -lbhaṃ jālmaḥ -lmā -lmaṃ pramattavīraḥ -rā -raṃ pramattaśūraḥ -rā -raṃ.

FOOLISH, a. mūrkhaḥ -rkhā -rkhaṃ mūḍhaḥ -ḍhā -ḍhaṃ ajñaḥ -jñā -jñaṃ anabhijñaḥ -jñā -jñaṃ nirbuddhiḥ -ddhiḥ -ddhi nirbodhaḥ -dhā -dhaṃ abuddhimān -matī -mat (t) aprājñaḥ -jñā -jñaṃ alpabuddhiḥ &c., durvuddhiḥ &c., alpadhīḥ -dhīḥ -dhi buddhihīnaḥ -nā -naṃ prajñāhīnaḥ -nā -naṃ durmedhāḥ -dhā -dhaḥ (m) durmatiḥ -tiḥ -ti ajñānaḥ -nā -naṃ -nī -ninī -ni (n) akovidaḥ -dā -daṃ bāliśaḥ -śā -śaṃ bāliśamatiḥ -tiḥ -ti astadhīḥ -dhīḥ -dhi vaidheyaḥ -yī -yaṃ asaṅgataḥ -tā -taṃ.

FOOLISHLY, adv. mūrkhavat mūḍhavat ajñavat ajñānāt maurkhyāt alyavudvyā.

FOOLISHNISS, s. mūrkhatā maurkhyaṃ mūḍhatā mauḍhyaṃ ajñatā anabhijñatā nirbuddhitvaṃ mohaḥ buddhihīnatā abodhatā ajñānaṃ jñānābhāvaḥ bāliśatā bāliśyaṃ.

FOOLSGAP, s. mūrkhaśiroveṣṭanasaṃjñakaḥ kārpāsaviśepaḥ or patraviśepaḥ.

FOOT, s. (Part of the body) pādaḥ padaṃ caraṇaṃ -ṇaḥ aṃhriḥ m., aṅghriḥ m., adhamāṅgaṃ lañjaḥ; 'both feet,' pādau du., caraṇe du., caraṇayugaṃ; 'point of the foot,' pādāgraṃ padikaṃ; 'foot and knee,' padaṣṭhīvaṃ.
     --(Bottom, base) talaṃ adhobhāgaḥ adhaḥsthānaṃ mūlaṃ upasthaḥ; 'foot of a trec,' tarutala vṛkṣatalaṃ vṛkṣāṅghriḥ m., pādaḥ; 'foot of a mountain,' upatyakā śailopaśalyaṃ parvvatatalaṃ giripādaḥ parvvatādhobhāgaḥ.
     --(Measure) manupyapādaparimāṇaṃ sārddhacaturaṅguliparimāṇaṃ; 'ornament for the feet,' nūpuraḥ pādāṅgadaṃ caraṇābharaṇaṃ pādakaṭakaḥ tulākoṭiḥ f., mañjīraṃ; 'water for ablution of the feet,' pādyaṃ pādodakaṃ; 'to go on foot,' padvyāṃ or pādābhyāṃ vraj (c. 1. vrajati -jituṃ) or car (c. 1. carati -rituṃ); 'going on foot,' pādacāraḥ; 'foot by foot,' pādaśaś pade pade pacchaśa; 'at the foot,' pādatasa; 'to set on foot,' pravṛt (c. 10. -varttayati -yituṃ); 'set on foot,' pravarttitaḥ -tā -taṃ upakrāntaḥ -ntā -ntaṃ.

To FOOT, v. n. (Kick) pādena prahṛ (c. 1. -harati -harttuṃ) or āhan (c. 2. -hanti -ntuṃ), pādāghātaṃ kṛ.
     --(Tread) kram (c. 1. krāmati kramituṃ), caraṇapātaṃ kṛ.

To FOOT, H, v. n. nṛt (c. 4. nṛtyati narttituṃ), pādādi sañcal in caus. (-cālayati -yituṃ).

FOOT-BALL, s. vātādhmāto govastir yaḥ saṅkrīḍamānajanapādāghātena itastato vikṣipyate pādāhatakandukakrīḍā.

FOOT-BOARD, s. pādaphalakaṃ caraṇaphalakaṃ pādakāṣṭhaṃ.

FOOT-BOY, s. bālasevakaḥ yuvasevakaḥ bālabhṛtyaḥ yuvapreṣyaḥ.

FOOT-BRIDGE, s. saṅkramaḥ saṅkrāmaḥ saṅkramasetuḥ m., durgasañcaraḥ -sañcāraḥ.

FOOTED, p. p. pādāhataḥ -tā -taṃ.
     --(Having feet) pādī -dinī -di (n) padī &c.

FOOT-FALL, s. padapātaḥ pādapātaḥ caraṇapātaḥ padanyāsaḥ padaviṣṭambhaḥ.
     --(Trip) skhalanaṃ.

FOOT-FIGHT, s. pādātiyuddhaṃ padātiyuddhaṃ padikayuddhaṃ padagayuddhaṃ.

FOOT-GUARD, s. pādātikasainyaḥ padātikasainikaḥ padagarakṣakaḥ.

FOOTING, s. (Ground for the feet) pādanyāsasthānaṃ pādanikṣepasthānaṃ padaviṣṭambhasthānaṃ padaṃ sthānaṃ bhūmiḥ f., sthalaṃ āspadaṃ vartma n. (n) padavī -viḥ f., ayanaṃ saraṇiḥ f., varttanaṃ; 'firm footing,' pratiṣṭhānaṃ; 'place with no firm footing,' asthānaṃ.
     --(Basis, foundation) mūlaṃ upaṣṭambhaḥ talaṃ.
     --(Support) upastambhaḥ upaghnaḥ āśrayaḥ avalambanaṃ. (Condition, position) avasthā sthitiḥ f., bhāvaḥ saṃsthānaṃ vṛttiḥ f.

FOOTLESS, a. pādahīnaḥ -nā -naṃ niṣpādaḥ -dā -daṃ caraṇahīnaḥ -nā -naṃ.

FOOT-LICKER, s. pādasevakaḥ caraṇasevakaḥ padānurāgaḥ pīṣṭhamarddaḥ.

FOOT-MAN, s. (Foot-soldier) padātiḥ m. -tikaḥ pādātiḥ m. -tikaḥ pādātaḥ padātaḥ pādāt pattiḥ m., padagaḥ padgaḥ padikaḥ pādacāraḥ -rī m. (n) pādāvikaḥ padājiḥ m.
     --(Running footman) jāṅghikaḥ.
     --(Servant) sevakaḥ preṣyaḥ kulasevakaḥ paricaraḥ kiṅkaraḥ.

FOOT-MARK, s. pādacihnaṃ padacihnaṃ padāṅkaḥ padapaṃktiḥ f., pādamudrā caraṇapadavī padavī padaṃ; 'of a horse,' khurapadavī.

FOOT-PACE, s. padapātaḥ pādagatiḥ f., padakramaḥ caraṇakramaḥ.

FOOT-PAD, s. sāraṇikaghnaḥ pādavikaghnaḥ paripanthī m. (n) hoḍā m. (ḍṛ).

FOOT-PAN, s. pādyapātraṃ pādyabhājanaṃ pādyādhāraḥ pādodakapātraṃ.

FOOT-PATH, s. padaviḥ f. -vī padagapathaḥ padikamārgaḥ pādacārayogyaḥ kṣudrapathaḥ.

FOOT-SOLDIER, s. padātiḥ m., pattiḥ m., padātikasainyaḥ pādātikayoddhā m. (ddhṛ). See FOOT-MAN.

FOOT-STALK, s. prasavabandhanaṃ vṛntaṃ mañjarī.

FOOT-STEP, s. (Mark of the foot) pādacihnaṃ padāṅkaḥ padapaṃktiḥ f., pādamudrā caraṇapadavī.
     --(Tread) padapātaḥ pādapātaḥ pādanpāsaḥ caraṇapātaḥ padavikṣepaḥ padaviṣṭambhaḥ.
     --(Course, track) padaviḥ -vī f., anuṣadaṃ paddhatiḥ f., pathaḥ mārgaḥ ayanaṃ vartma n. (n).
     --(Token) cihnaṃ lakṣaṇaṃ.

FOOT-STOOL, s. pādapīṭhaṃ caraṇapīṭhaṃ pādāsanaṃ pādapaḥ padāsanaṃ.

FOP, s. darśanīyamānī m. (n) dammī m. (n) garvvī m. (n) ātmābhimānī rūpagarvvitaḥ suveśamānī m., suveśinammanyaḥ chekaḥ.

FOPPERY, s. suveśamānitā rūpamānitā mūrkhatā mūrkhakarmma n. (n).

FOPPISH, a. dambhī -mbhinī -mbhi (n) veśābhimānī -ninī -ni (n).

FOPPISHNESS, s. veśābhimānatā dambhaḥ dāmbhikatvaṃ rūpagarvvitatvaṃ.

FOR, conj. (Because) yatas yat yena yasmāt hi iti hetoḥ tadarthaṃ anena hetunā. See BECAUSE.
     --(For as much as) yatas yat, or expressed by the abl. c. of the abst. noun; as, 'for as much as he was a good man,' sajjanatvāt.

FOR, prep. (In exchange for) prati with abl. c., vinimayena; 'he exchanges beans for sesamum seed,' tilebhyaḥ prati māṣān dadāti; or expressed by the inst. c., as, tilair māṣān pariva-rttayati; 'in exchange for one's life,' svaprāṇavinimayena.
     --(Instead of, in place of) sthāne prati.
     --(Toward) prati uddiśya with acc. c.
     --(On account of, by reason of) arthaṃ arthe hetoḥ hetau kṛte nimitte kāraṇāt all affixed to the crude; as, 'for this cause,' tadarthaṃ, or expressed by uddiśya with acc. c., or by the abl. c.; as, 'for anger he did it,' kopāt tat kṛtavān, 'for want of money,' dhanābhāvāt.
     --(Conducive to) arthaṃ arthe, or expressed by the dat. c., as, 'for the good of the world,' bhūtaye bhuvaḥ; 'for one's own advantage,' ātmavivṛddhaye
     --(For the sake of) arthaṃ arthe hetoḥ kṛte, or by dat. c., as, 'for the satisfying of hunger,' kṣudhāśāntaye; 'for thy enjoyment,' tava bhogāya.
     --(In order to obtain) arthaṃ arthe or by dat. c., as, 'for fame,' pratipattaye, or even by inst. c., as, 'for hire,' bhāṭakena.
     --(In return for) prati, or more usually expressed by the indec. part.; as, 'for so doing,' tat kṛtvā.
     --(During a certain time) yāvat paryyantaṃ; 'for life,' puruṣasyāyur yāvat yāvajjīvaṃ jīvanaparyyantaṃ, or by prefixing ā with abl. c., as, āmaraṇāt ājīvanāntāt (i. e. until death); 'lasting for life,' āmaraṇāntikaḥ -kā -kaṃ; 'for three days,' dinatrayaparyyantaṃ; 'for a hundred years,' varṣaśataṃ yāvat. Sometimes expressed by the acc. c., as, 'for one month,' ekaṃ māsaṃ; 'for two months,' dvau māsau; 'for a hundred years,' varṣaśataṃ, or even by the instr. c., as, 'for twelve years,' dvādaśabhir varṣair; 'for a few days,' katipayadivasaiḥ; 'for a long time,' cirakālaṃ anekakālaṃ cirāt cireṇa cirāya; 'food for a year,' varṣopabhogyam annaṃ.
     --(In proportion to, considering) apekṣya uddiśya pratīkṣya avekṣya, all with acc. c.
     --(On the part of) apekṣya uddiśya kṛte; 'as for me,' māmapekṣya māmuddiśya matkṛte.
     --(On the side of) sapakṣaḥ -kṣā -kṣaṃ; 'he is for us,' asmākaṃ sapakṣo bhavati
     --(Notwithstanding, for all that) tathāpi.
     --(As if) vat affixed, iva; 'he shewed himself for dead,' mṛtavat or mṛtam iva ātmānam adarśayat.
     --(According to) yathā anusāreṇa anurūpeṇa; 'for one's ability,' yathāśakti. 'For,' may be expressed by the acc. c. in such phrases as 'looking for,' 'waiting for,' &c.; as, 'he looks for me,' mām apekṣate, or by other cases; as, 'we depend on God for success,' īśvarādhīnā siddhiḥ; 'I have great affcetion for her,' tasyām anurāgavān asmi or tayā saha mahān snehaḥ, or by gata, as, 'through love for him,' tadgatena anurāgeṇa, or by the crude form, as, 'search for money,' dhanānveṣaṇaṃ, or even by the affix sāt, as, 'he built a house for the Brahman,' gṛhaṃ cakāra dvijātisāt.
     --(For the most part) prāyeṇa prāyas prāyaśas bhūyiṣṭhaṃ.

FORAGE, s. (Food for horses and cattle) aśvādenaṃ gavādanaṃ aśvādibhojanaṃ.
     --(Provisions) yātrikaṃ pātheyaṃ khādyadravyaṃ bhojyaṃ bhojana-sambhāraḥ.
     --(Search for food) khādyadravyānveṣaṇaṃ; 'going to forage,' prasāraḥ -raṇaṃ prasaraṇaṃ.

To FORAGE, v. n. paribhramaṇaṃ kṛtvā khādyadravyāṇi or aśvādanam anviṣ (c. 4. -ipyati -epituṃ), prasāraṃ or avaskandaṃ or upadravaṃ kṛtvā dhānyādi-bhojyam apahṛ (c. 1. -harati -harttuṃ).

FORACER, s. bhojanārthaṃ paribhramaṇakārī m. (n) or avaskandakārī or prasārī m. (n) yuddhasamaye khādyadravyānvepī m. (n), or aśvādibhojanārthaṃ dhānyādihārakaḥ.

FORAGING, s. bhojanānvepaṇārthaṃ paribhramaṇaṃ or prasāraṇaṃ or prasaraṇaṃ or avaskandaḥ or upadravaḥ yuddhasamaye khādyadravyānvepaṇaṃ; 'foraging army,' pracakraṃ.

[Page 283b]

FORAY, s. upadravaḥ avaskandaḥ viplavaḥ loptrārtham upaplavaḥ.

To FORBEAR, v. a. and n. (Cease from) nivṛt (c. 1. -varttate -rttituṃ), viram (c. 1. -ramati -rantuṃ).
     --(Delay, pause) vilamb (c. 1. -lambate -mbituṃ), viram ākālāntarāt tpaj (c. 1. tyajati tyaktuṃ).
     --(Avoid) vṛj (c. 10. varjayati -yituṃ), parihṛ (c. 1. -harati -harttuṃ).
     --(Be patient) sah (c. 1. sahate soḍhuṃ), kṣam (c. 1. kṣamate -mituṃ kṣantuṃ).

FORBEARANCF, s. (Cessation from, avoidance) nivṛttiḥ f., vini vṛttiḥ f., sannivṛttiḥ f., viratiḥ f., virāmaḥ uparatiḥ f., varjanaṃ tyāgaḥ parihāraḥ.
     --(Patience) kṣamā kṣāntiḥ f., titikṣā sahanaṃ sahanaśīlatā. sahiṣṇutā marṣaḥ parāmarṣaḥ apakāre'pi cittasyāvikāraḥ.
     --(Restraint) saṃyamaḥ yamaḥ yāmaḥ saṃyāmaḥ viyāmaḥ viyamaḥ damaḥ.

FORBEARING, a. sahanaśīlaḥ -lā -laṃ sahiṣṇuḥ -ṣṇuḥ -ṣṇu titikṣuḥ -kṣuḥ -kṣu kṣamī -miṇī -mi (n) saṃyāmavān -vatī -vat (t).

To FORBID, v. a. (Prohibit) pratiṣidh (c. 1. -ṣedhati -ṣeddhuṃ, c. 10. -ṣedhayati -yituṃ), niṣidh pratpākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā paribhāṣ (c. 1. -bhāṣate -ṣituṃ), maivaṃ kuru or maivaṃ kārṣīr iti ājñā in caus. (-jñāpayati -yituṃ), or ādiś (c. 6. -diśati -deṣṭuṃ).
     --(Prevent) vṛ in caus. (vārayati -yituṃ) nivṛ nirudh (c. 7. -ruṇaddhi -roddhuṃ), bādh (c. 1. bādhate -dhituṃ); 'heaven forbid!' itthaṃ na bhūyāt etādṛśaṃ na bhavatu śāntaṃ.

FORBIDDANCE, s. niṣedhaḥ pratiṣedhaḥ pratiṣedhoktiḥ f., pratyākhyānaṃ vāraṇaṃ. nivāraṇaṃ nirodhaḥ bādhaḥ bādhakatā.

FORBIDDEN, p. p. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ nivāritaḥ -tā -taṃ.

FORBIDDING, a. bībhatsajanakaḥ -kā -kaṃ ghṛṇotpādakaḥ -kā -kaṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ.

FORCE, s. (Strength) balaṃ śaktiḥ f., sāmarthyaṃ samarthatā.
     --(Energy) might) tejaḥ n. (s) vīryyaṃ vikramaḥ parākramaḥ ūrjaḥ śauryyaṃ.
     --(Violence) balātkāraḥ sāhasaṃ pramāthaḥ prasabhaṃ.
     --(Momcntum) vegaḥ. āpātaḥ.
     --(Efficacy) prabhāvaḥ prābalyaṃ gauravaṃ sāmarthyaṃ pratāpaḥ.
     --(Validity) siddhiḥ f., niṣpattiḥ f.; 'of force,' siddhaḥ -ddhā -ddhaṃ niṣpannaḥ -nnā -nnaṃ; 'of no force,' asiddhaḥ -ddhā -ddhaṃ moghaḥ -ghā -ghaṃ. niṣphalaḥ -lā -laṃ; 'put in force,' pravarttitaḥ -tā -taṃ.
     --(Force of a word) śabdaśaktiḥ f., śabdasāmarthyaṃ -samarthatā nirūḍhaḥ lakṣaṇaṃ.
     --(Forces, troops) balaṃ sainyaṃ senā sainyāḥ m. pl., anīkaṃ -kāni n. pl., anīkinī daṇḍaḥ; 'by force,' balāt balena balātkāreṇa; 'taken by force,' balādgṛhītaḥ -tā -taṃ kalahāpahṛtaḥ -tā -taṃ.

To FORCE, v. a. (Compel). Expressed by the causal form usually in conjunction with balāt or balene or balātkāreṇa or yatnena; as, 'to force a man to do any thing,' balena puruṣaṃ kiñcit kṛ in caus. (kārayati -yituṃ) or pravṛt in caus. (-varttayati yituṃ); 'to force to give,' in caus. (dāpayati -yituṃ); 'to force to go,' balena gam in caus. (gamayati -yituṃ).
     --(Impel, drive) prer (c. 10. prerayati -yituṃ), kṛṣ (c. 1. karpati kraṣṭuṃ), samākṛp. praṇud (c. 6. -ṇudati -ṇottuṃ).
     --(Use force) balātkāraṃ kṛ sāhasaṃ kṛ vikramaṃ kṛ. yatnaṃ kṛ pratiyatnaṃ kṛ.
     --(Force a town, storm) durgaṃ laṅgh (c. 10. laṅghayati -yituṃ) or bhañj (c. 7. bhanakti bhaṃktuṃ) or balena praviś (c. 5. -viśati -veṣṭuṃ).
     --(Violate) dhṛṣ (c. 10. dharpayati -yituṃ), balātkāreṇa abhigam (c. 1. -gacchati -gantuṃ).
     --(Cause to produce fruit prematurely) prākpūrṇakālāt phalotpattiṃ jan (c. 10. janayati -yituṃ).

FORCED, p. p. (To do) balāt kāritaḥ -tā -taṃ.
     --(To pay) dāpitaḥ -tā -taṃ.
     --(Done by force) balātkṛtaḥ -tā -taṃ balātkāritaḥ -tā -taṃ. yatnakṛtaḥ -tā -taṃ yatnapūrvvaḥ -rvvā -rvvaṃ.
     --(Strained, unnatul, affected) kliṣṭaḥ -ṣṭā -ṣṭaṃ pratiyatnapūrvvaḥ -rvvā -rvvaṃ vilakṣaḥ -kṣā -kṣaṃ kṛtrimaḥ -mā -maṃ; 'a forced idea,' kliṣṭakalpanā; 'a forced smile,' vailakṣyasmitaṃ.

FORCEDLY, adv. balāt yatnapūrvvaṃ pratiyatnapūrvvaṃ vailakṣyeṇa savailakṣyaṃ.

FORCEFUL, a. balavān -vatī -vat (t) śaktaḥ -ktā -ktaṃ sāhasī -sinī -si (n).

FORCELESS, a. nirbalaḥ -lā -laṃ śaktihīnaḥ -nā -naṃ aśaktaḥ -ktā -ktaṃ.

FORCE-MEAT, s. bustaṃ nistanī miṣṭānnaṃ upaskaraḥ vyañjanaṃ.

FORCEPS, s. sandaṃśaḥ -śakaṃ -śakā khaṇḍadhārā śalyoddharaṇayantraṃ.

FORCIBLE, a. (Powerful) prabalaḥ -lā -laṃ balavān -vatī -vat (t) śaktimān -matī -mat (t) samarthaḥ -rthā -rthaṃ tejovān -vatī -vat (t),
     --(Efficacious) saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu amoghaḥ -ghā -ghaṃ avyarthaḥ -rthā -rthaṃ.
     --(Impressive) nirbandhena or dārḍhyena or gauraveṇa or sagauravam uktaḥ -ktā -ktaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Violent, done by force) sāhasikaḥ -kī -kaṃ balena kṛtaḥ -tā -taṃ; 'forcible entry,' balapraveśaḥ or balātpraveśaḥ; 'forcible removal,' balāpakarṣaḥ.

FORCIBLENESS, s. balavattvaṃ śaktimattvaṃ prābalyaṃ sāmarthyaṃ taikṣṇyaṃ gauravaṃ.

FORCIBLY, adv. balāt balena balātkāreṇa balavat prasabhaṃ prasahya abhiṣahya pramathya balāpakarṣaṃ avagṛhya.
     --(Impressively) nirbandhena dārḍhyena gauraveṇa sagauravaṃ.

FORD, s. nadītarasthānaṃ nadītarasthalaṃ taraṇasthānaṃ uttaraṇasthānaṃ īṣajjalo nadībhāgaḥ ghaṭṭaḥ.

To FORD, v. a. padmāṃ or pādābhyāṃ or aśvagajādivāhanena nadīm īṣajjala-sthāne tṝ (c. 1. tarati -rituṃ -rītuṃ) or nadīpāraṃ tṝ.

FORDABLE, a. padmāṃ or pādābhyāṃ or aśvagajādivāhanena tāryyaḥ -ryyā -ryyaṃ sutaraḥ -rā -raṃ pādaspṛśyatalaḥ -lā -laṃ alpajalaḥ -lā -laṃ.

FORDING, s. padmāṃ or pādābhyāṃ or aśvādivāhanena nadītaraṇaṃ or uttaraṇaṃ.

FORE, a. pūrvvaḥ -rvvā -rvvaṃ agraḥ -grā -graṃ pūrvvavarttī -rttinī -rtti (n) agragāmī -minī -mi (n) pūrvvagataḥ -tā -taṃ; 'fore-part,' agrabhāgaḥ agrāṃśaḥ; 'fore part of the thigh,' agrajaṅghā.

FORE, adv. pūrvvaṃ pūrvve agre agratas pūrvvatas prāk; 'fore and aft,' nāvo' grabhāgātprabhṛti paścimabhāgaparyyantaṃ.

To FORE-ADMONISH, v. a. agre prabudh (c. 10. -bodhayati -yituṃ) or upadiś (c. 6. -diśati -deṣṭuṃ).

FOREARM, s. prakoṣṭhaḥ praveṣṭaḥ kalācikā agrabāhuḥ m., agrabhujaḥ.

To FORE-ARM, v. a. agre or pūrvve sannah (c. 4. -nahyati -naddhuṃ) or yuddhārthaṃ sajjīkṛ.

To FORE-BODE, v. a. aniṣṭaghaṭanāṃ pūrvve sūc (c. 10. sūcayati -yituṃ) or agre jñā (c. 9. jānāti jñātuṃ) or pradṛś (c. 1. -paśyati -draṣṭuṃ), pūrvvalakṣaṇaṃ dā pūrvvacihnaṃ dā pūrvvalakṣaṇena aniṣṭam anumā (c. 2. -māti -tuṃ) or avagam (c. 1. -gacchati -gantuṃ).

FOREBODER, s. aniṣṭasūcakaḥ aniṣṭapradarśakaḥ pūrvvalakṣaṇajñaḥ pūrvvaliṅgajñaḥ agrasūcakaḥ.

FOREBODING, s. aniṣṭasūcanaṃ -nā aniṣṭapradarśanaṃ pūrvvalakṣaṇād aniṣṭānumānaṃ.

To FORECAST, v. a. and n. agre or pūrvve cint (c. 10. cintayati -yituṃ) or pracint or nirūp (c. 10. -rūpayati -yituṃ) or upāyam anusandhā, (c. 3. -dadhāti -dhātuṃ), agravivecanāṃ kṛ agrakalpanāṃ kṛ.

FORECAST, s. agracintanaṃ agranirūpaṇaṃ pūrvvavivecanaṃ pūrvvakalpanā dīrghadṛṣṭiḥ f.

FORECASTLE, s. nāvaḥ pūrvvabhāgaḥ or agrabhāgaḥ agrakūpakapurato naubhāgaḥ.

To FORECLOSE, v. prativandh (c. 9. -baghnāti -bandhuṃ), pratipidh (c. 1. -padhati -peddhuṃ).
     --(Foreclose a mortgage) nyāsakāriṇa ṛṇamokṣaṇa-kṣamatām apanī (c. 1. -nayati -netuṃ).

FORECLOSURE, s. pratibandhanaṃ pratipedhaḥ avarodhanaṃ ṛṇamokṣaṇakṣamatāharaṇaṃ.

FOREDECK, s. naukāpaṣṭhasya pūrvvabhāgaḥ or agrabhāgaḥ pūrvvapṛṣṭhaṃ agrapṛṣṭhaṃ.

[Page 284b]

To FORE-DETERMINE, v. a. agre niści (c. 5. cinoti -cetuṃ) or nirṇī (c. 1. -ṇayati -ṇetuṃ).

FORE-DETERMINED, p. p. pūrvvaniścitaḥ -tā -taṃ pūrvvanirṇītaḥ -tā -taṃ agravicāritaḥ -tā -taṃ.

To FOREDOOM, v. a. agre or pūrvvenirdiś (c. 6. -diśati -deṣṭuṃ) or prakḷp (c. 10. -kalpayati -yituṃ) or vicar in caus. (-cārayati -yituṃ).

FOREFATHERS, s. pl. pūrvvāḥ m. pl., pūrvvapuruṣāḥ m. pl., pūrvvajāḥ m. pl., pitṛlokaḥ pitaraḥ m. pl., pitṛpitāmahādi n., vṛddhāḥ m. pl.; 'practice of forefathers,' vṛddhācāraḥ.

To FOREFEND, v. a. nivṛ (c. 10. -vārayati -yituṃ), pratihan (c. 2. -hanti -ntuṃ), pratikṛ.

FOREFINGER, s. pradeśinī pradeśanī deśinī deśī m. (n) tarjjanī taritā.

FOREFOOT, s. aśvādicatuṣpadajantūnāṃ pūrvvapādaḥ or sammukhīnapādaḥ.

To FOREGO, v. a. avasṛj (c. 6. -sṛjati -sraṣṭuṃ), utsṛj tyaj (c. 1. tyajati tyaktuṃ), parityaj hā (c. 3. jahāti hātuṃ), ujjh (c. 6. ujjhati -jjhituṃ), projjh.

FOREGONE, s. tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ.

FOREGROUND, s. citragatabhūmer agrabhāgaḥ or pūrvvabhāgaḥ.

FOREHEAD, s. lalāṭaṃ alikaṃ alīkaṃ bhālaṃ godhiḥ m., muṇḍaḥ -ṇḍaṃ lalāṭataṭaṃ lalāṭapaṭṭaṃ lakaṃ niṭalaṃ gaṇḍaśailaḥ mahāśaṅkhaḥ; 'having a high forehead.' uccalalāṭaḥ -ṭā -ṭaṃ; 'the open forehead,' lalāṭaphalakaṃ.

FOREIGN, a. videśīyaḥ -yā -yaṃ vaideśikaḥ -kī -kaṃ videśī -śinī -śi (n) pāradeśikaḥ -kī -kaṃ paradeśī -śinī -śi (n) videśajaḥ -jā -jaṃ anyadeśīyaḥ -yā -yaṃ anyadeśajaḥ -jā -jaṃ anyadeśoḍbhavaḥ -vā -vaṃ bhinnadeśīyaḥ -yā -yaṃ; 'a foreign country,' videśaḥ vahirdeśaḥ deśāntaraṃ anyadeśaḥ.
     --(Extraneous) vahirbhavaḥ -vā -vaṃ vahirbhūtaḥ -tā -taṃ vahiḥsthaḥ -sthā -sthaṃ vāhyaḥ -hyā -hyaṃ.
     --(Not pertaining) asambandhī -ndhinī -ndhi (n) ananvitaḥ -tā -taṃ asamparkīyaḥ -yā -yaṃ.

FOREIGNER, s. videśī m. (n) videśīyaḥ vaideśikaḥ paradeśī m. (n) pāradeśikaḥ pāradeśyaḥ bhinnadeśīyaḥ vahirdeśajaḥ videśādāgataḥ deśānta-rādāgataḥ vahirdeśodbhavaḥ vaideśyaḥ.

FOREIGNNESS, s. vāhyatvaṃ vahirbhūtatvaṃ dūratvaṃ asambandhaḥ asamparkaḥ.

To FORE-IMAGINE, v. a. agre man (c. 4. manyate mantuṃ) or cint (c. 10. cintayati -yituṃ).

To FORE-JUDGE, v. a. agre or pūrvve vicar (c. 10. -cārayati -yituṃ) or nirṇī (c. 1. -ṇayati -ṇetuṃ).

To FORE-KNOW, v. a. agre or pūrvvaṃ jñā (c. 9. jānāti jñātuṃ) or vid (c. 2. vetti vedituṃ) or nirūp (c. 10. -rūpayati -yituṃ) or budh (c. 4. budhyate boddhuṃ), bhaviṣyad jñā pravekṣ (c. 1. -īkṣate -kṣituṃ), pradṛś (c. 1. -paśyati -draṣṭuṃ), pūrvvaṃ lakṣyīkṛ.

FOREKNOWLEDGE, s. agrajñānaṃ pūrvvajñānaṃ agranirūpaṇaṃ bhaviṣyajjñānaṃ bhāvijñānaṃ pravekṣaṇaṃ pradarśanaṃ pūrvvalakṣyaṃ agradṛṣṭiḥ f., pūrvvadṛṣṭiḥ f.

FOREKNOWN, p. p. pūrvvajñātaḥ -tā -taṃ agrajñātaḥ -tā -taṃ agranirūpitaḥ -tā -taṃ.

FORELAND, s. antarīpaḥ -paṃ samudramadhye mahādvīpavahiḥstho bhūmibhāgaḥ udagra-bhūmiḥ f., udagrabhūḥ f., udagrasthalaṃ mahādvīpanāsikā samudranāsikā.

FORELOCK, s. lalāṭaruhaḥ -haṃ lalāṭajaḥ -jaṃ keśapāśī lalāṭakeśaḥ mastakāgrakeśaḥ mastakāgraruhaḥ keśapāśaḥ or keśapakṣaḥ.

FOREMAN, s. (Of a jury) dvādaśapramāṇapuruṣapraṣṭhaḥ dvādaśamadhyasthapuruṣamukhaṃ pradhānamadhyasthaḥ mukhyapramāṇapuruṣaḥ.
     --(Superintendant) kāryyādhiṣṭhātā m. (tṛ) adhikarmmikaḥ kāryyādhīśaḥ kāryyādhyakṣaḥ kāryyādhikṛtaḥ śreṣṭhī m. (n) karmma kurvvatām adhiṣṭhātā m.

[Page 285a]

FOREMAST, s. naukāgrasthaḥ kūpakaḥ naukāgrabhāge guṇavṛkṣakaḥ agrakūpakaḥ.

FORE-MENTIONED, a. pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ prāguktaḥ -ktā -ktaṃ.

FOREMOST, a. agraḥ -grā -graṃ mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ agryaḥ -gryā -gryaṃ agrīyaḥ -yā -yaṃ prāgryaḥ -gryā -gryaṃ pradhānaḥ -nā -naṃ prathamaḥ -mā -maṃ uttamaḥ -mā -maṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvāgrasthaḥ -sthā -sthaṃ; 'first in rank,' prathamapadasthaḥ -sthā -sthaṃ.

FORENAMED, a. pūrvvoktaḥ -ktā -ktaṃ pūrvvābhihitaḥ -tā -taṃ pūrvvodāhṛtaḥ -tā -taṃ.

FORENOON, s. pūrvvāhnaḥ prāhlaḥ pūrvvāhnakālaḥ; 'in the forenoon,' prāhle pūrvvāhne prāhletamāṃ; 'relating to it,' prāhletanaḥ -nī -naṃ pūrvvāhnetanaḥ -nī -naṃ.

FORENSIC, a. vyāvahārikaḥ -kī -kaṃ or vyavahārikaḥ vyavahārī -riṇī -ri (n) vicārasabhāsu vyavahāritaḥ -tā -taṃ vicārasthānasambandhīyaḥ -yā -yaṃ.

To FORE-ORDAIN, v. a. agre or pūrvvaṃ nirūp (c. 10. -rūpayati -yituṃ) or prakḷp (c. 10. -kalpayati -yituṃ) or nirdiś (c. 6. -diśati -deṣṭuṃ) or niyuj (c. 7. -yunakti -yoktuṃ) or vidhā (c. 3. -dadhāti -dhātuṃ).

FORE-ORDAINED, p. p. agranirūpitaḥ -tā -taṃ pūrvvanirdiṣṭaḥ -ṣṭā -ṣṭaṃ pūrvvapra-kalpitaḥ -tā -taṃ.

FOREPART, s. agrabhāgaḥ pūrvvabhāgaḥ ādibhāgaḥ prathamabhāgaḥ sammukhabhāgaḥ.

FORERANK, s. agrapadaṃ prathamapadaṃ pradhānapadaṃ mukhyapadaṃ śreṣṭhapadaviḥ f.

To FORE-RUN, v. a. agre or agrataḥ or puraḥ or prāk sṛ (c. 1. sarati sarttuṃ) or gam (c. 1. gacchati gantuṃ) or (c. 2. yāti -tuṃ) or vṛt (c. 1. varttate -rttituṃ).

FORE-RUNNER, s. agresaraḥ agrasaraḥ agragaḥ -gāmī m. (n) purogaḥ -gāmī m., prāggāmī m., agravarttī m. (n) agragataḥ pūrvvapuruṣaḥ.

FORESAID, p. p. pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ prāguktaḥ -ktā -ktaṃ.

FORESAIL, s. naukāgrasthakūpakālambitaṃ vāyuvasanaṃ or vātavasanaṃ.

To FORESAY, v. a. agre or pūrvvaṃ vad (c. 1. vadati -dituṃ) or pravad bhaviṣpad vad.

To FORESEE, v. a. pradṛś (c. 1. -paśyati -draṣṭuṃ), uddṛś pravekṣ for prāvekṣ (c. 1. -īkṣate -kṣituṃ), agre or pūrvve dṛś anāgataṃ or pariṇāmaṃ or bhavipyad dṛś or samīkṣ agre jñā (c. 9. jānāti jñātuṃ) or nirūp (c. 10. -rūpayati -yituṃ).

FORESEEING, part. prapaśyan -śyantī -śyat (t) agradarśī -rśinī -rśi (n) anāgatadarjñī &c., pūrvvadarśī &c., bhaviṣpaddarśī &c., dūradarśī &c., antarajñaḥ -jñā -jñaṃ pravekṣyan &c. for prāvekṣyan &c.

FORESEEN, p. p. pravekṣitaḥ -tā -taṃ pradṛṣṭaḥ -ṣṭā -ṣṭaṃ sandṛṣṭaḥ -ṣṭā -ṣṭaṃ sandṛśyamānaḥ -nā -naṃ agranirūpitaḥ -tā -taṃ.

To FORESHADOW, v. a. pūrvvavarṇanaṃ kṛ pūrvvamūrttiṃ kṛ agre rūp (c. 10. rūpa-yati -yituṃ).

To FORESHAME, v. a. lajj in caus. (lajjayati -yituṃ) kalaṅka (nom. kalaṅkayati -yituṃ).

FORE-SHIP, s. nāvaḥ pūrvvabhāgaḥ or agrabhāgaḥ naukāgrabhāgaḥ.

To FORESHORTEN, v. a. mūrttiṃ citrasamarpaṇāt sammukhabhāge hras (c. 10. hrāsayati -yituṃ) or saṃhṛ (c. 1. -harati -harttuṃ) or saṃkṣip (c. 6. -kṣipati -kṣeptuṃ).

To FORESHOW, v. a. pradṛś in caus. (-darśayati -yituṃ) agre or pūrvve dṛśa or sūc (c. 10. sūcayati -yituṃ), bhaviṣpat sūc or vad (c. 1. vadati -dituṃ).

FORESHOWN, p. p. pradarśitaḥ -tā -taṃ agrasūcitaḥ -tā -taṃ pūrvvasūcitaḥ -tā -taṃ.

FORESIGHT, s. pūrvvadṛṣṭiḥ f., agradṛṣṭiḥ f., pravekṣaṇaṃ pradarśanaṃ pariṇāmadṛṣṭiḥ f., agranirūpaṇaṃ bhaviṣpaddarśanaṃ dūradṛṣṭiḥ f., dūradarśanaṃ dīrghadṛṣṭiḥ f., parivedanā.

FORESKIRT, s. agrastho vastrāñcalaḥ paridhānasya agrāñcalaḥ agrato vasanāntaṃ.

To FORESPEAK, v. a. agre vad (c. 1. vadati -dituṃ), pravad pravyāhṛ (c. 1. -harati -harttuṃ).

FORESPENT, a. kṣīṇabalaḥ -lā -laṃ śrāntaḥ -ntā -ntaṃ khinnaḥ -nnā -nnaṃ.

FORESPOKEN, a. pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ prāguktaḥ -ktā -ktaṃ.

[Page 285b]

FOREST, s. araṇyaṃ -ṇyī -ṇyānī vanaṃ -nī aṭaviḥ -vī f., gahanaṃ gahaḥ kānanaṃ vipinaṃ jaṅgalaḥ -laṃ dāvaḥ davaḥ kāntāraḥ -raṃ kuvraṃ riktaṃ talkaṃ; 'forest on fire,' dāvaḥ dāvāgniḥ m., mukhāgniḥ maṅkilaḥ.

FOREST, a. vanyaḥ -nyā -nyaṃ āraṇyaḥ -ṇyī -ṇyaṃ -ṇyakaḥ -kā -kaṃ jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ; 'produced in a forest,' vanoḍbhavaḥ -vā -vaṃ araṇyajaḥ -jā -jaṃ -jātaḥ -tā -taṃ araṇyabhavaḥ -vā -vaṃ araṇyotyannaḥ -nnā -nnaṃ araṇyasambhavaḥ -vā -vaṃ araṇya or vana in comp.; as, 'a forest tree,' vanapādapaḥ araṇyavṛkṣaḥ vanarājiḥ m., vanaspatiḥ m., vanyataruḥ m.

To FORESTALL, v. a. (Take beforehand) agre or pūrvvaṃ or pūrvvato grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -datte -dātuṃ), agre gṛhītvā nivṛ (c. 10. -vārayati -yituṃ) or niṣidh (c. 1. -ṣedhati -ṣeddhuṃ).
     --(Buy beforehand) pūrvve krī (c. 9. krīṇāti kretuṃ), pūrvvakrayaṃ kṛ prakhyā (c. 2. -khyāti -tuṃ).

FORESTALLED, p. p. pūrvvagṛhītaḥ -tā -taṃ pūrvvakrītaḥ -tā -taṃ prakhyātaḥ -tā -taṃ.

FORESTALLER, s. pūrvvakretā m. (tṛ) agrakrayī m. (n) sarvvapaṇyāni vikrayasthānānayanāt pūrvvaṃ krītvā mūlyavardhakaḥ.

FORESTER, s. (Inhabitant of a forest) vanavāsī m. (n) araṇyavāsī m., vanasthāyī m. (n) vanasthaḥ vanecaraḥ vanacaraḥ vanacārī m. (n) vanavarttī m. (n) vanaukāḥ m. (s) araṇyaukāḥ m. (s) vanāśrayaḥ vanavyavaharī m. (n) āraṇyakaḥ araṇyasad m.
     --(Overseer of the forests) araṇyādhyakṣaḥ araṇyarakṣakaḥ.

FORETASTE, s. pūrvvabhuktiḥ f., agrabhuktiḥ f., pūrvvabhojanaṃ pūrvvāsvādanaṃ agropa-bhogaḥ pūrvvopabhogaḥ pūrvvānubhavaḥ pūrvvajñānaṃ agrajñānaṃ.

To FORETASTE, v. a. agre or pūrvve or agrato bhuj (c. 7. bhuṃkte bhoktuṃ) or upabhuj or anubhū or āsvād (c. 1. -svādati -dituṃ), pūrvvabhuktiṃ kṛ pūrvvasvādanaṃ kṛ.

FORETASTED, p. p. pūrvvabhuktaḥ -ktā -ktaṃ pūrvvāsvāditaḥ -tā -taṃ pūrvvānubhūtaḥ -tā -taṃ.

To FORETELL, v. a. agre or agrataḥ or pūrvvaṃ vad (c. 1. vadati -dituṃ) or pravad bhaviṣyad vad or vac (c. 2. vakti -ktuṃ), pradṛś in caus. (-darśa-yati -yituṃ) agre dṛś anāgataṃ jñā in caus. (jñāpayati -yituṃ).

FORETELLER, s. agravādī m. (n) bhaviṣpadvaktā m. (ktṛ) bhaviṣyadvādī m., bhāvivaktā m., anāgatajñāpakaḥ pradarśakaḥ bhāvidarśakaḥ daivajñaḥ.

To FORETHINK, v. a. pūrvve or agre cint (c. 10. cintayati -yituṃ) or pracint or vimṛś (c. 6. -mṛśati -mraṣṭuṃ) or nirūp (c. 10. -rūpayati -yituṃ), pūrvvavivecanaṃ kṛ.

FORETHOUGHT, s. pūrvvacintā agracintā pūrvvavivecanaṃ -nā agravivecanaṃ pūrvvavicāraṇaṃ -ṇā agranirūpaṇaṃ pūrvvavimarśaḥ prasamīkṣā pravekṣaṇaṃ pūrvvadṛṣṭiḥ f., dīrghadṛṣṭiḥ f., pariṇāmadṛṣṭiḥ parivedanā.

To FORETOKEN, v. a. agre or pūrvve dṛś (c. 10. darśayati -yituṃ) or sūc (c. 10. sūcayati -yituṃ), pradṛś pūrvvalakṣaṇaṃ or pūrvvacihnaṃ dā pūrvvalakṣaṇena bhaviṣpat sūc.

FORETOKEN, s. pūrvvalakṣaṇaṃ pūrvvacihnaṃ pūrvvaliṅgaṃ bhāvilakṣaṇaṃ bhāvicihnaṃ bhaviṣyallakṣaṇaṃ bhaviṣyalliṅgaṃ.

FORETOLD, p. p. pūrvvakathitaḥ -tā -taṃ pradarśitaḥ -tā -taṃ prāksambhavāduktaḥ -ktā -ktaṃ.

FORE-TOOTH, s. agradantaḥ rājadantaḥ sammukhadantaḥ mukhyadantaḥ.

FORETOP, s. mastakāgrakeśaḥ.
     --(Of a ship) kūpakāgre mañcakaḥ.

FOR-EVER, adv. nityaṃ sarvvakālaṃ anantakālaṃ śāśvatīḥ samāḥ.

FORE-WARD, s. senāmukhaṃ dhvajinīmukhaṃ senāgraṃ raṇamūrddhā m. (n) śiraḥ n. (s).

To FORE-WARN, v. a. agre or pūrvve budh (c. 10. bodhayati -yituṃ) or prabudh or pratyādiś (c. 6. -diśati -deṣṭuṃ) or upadiś or sandiś or jñā in caus. (jñāpayati -yituṃ) pūrvvalakṣaṇaṃ dā.

FORE-WARNED, p. p. pūrvvabodhitaḥ -tā -taṃ agravijñāpitaḥ -tā -taṃ pūrvvopadiṣṭhaḥ. -ṣṭā -ṣṭaṃ.

[Page 286a]

FORE-WARNING, s. agrapratyādeśaḥ pūrvvabodhanaṃ pūrvvoṣadeśaḥ pūrvvavijñaptiḥ f.

To FORFEIT, v. a. daṇḍ in pass. (daṇḍyate) daṇḍaṃ dā; 'he forfeits the eighth part of his property,' svavittasya aṣṭamāṃśaṃ daṇḍyate.
     --(Lose one's right) svādhikārāt or svasvatvād bhraṃś (c. 4. bhraśyati bhraṃśituṃ) or paribhraṃś or prabhraṃś or cyu (c. 1. cyavate cyotuṃ) or pracyu hā in pass. (hīyate) with instr. or abl. c., prahā; 'he forfeits his right,' tasmāt svatvam apavarttate; 'his kingdom,' rājyāt prabhraśyati.

FORFEIT, s. daṇḍaḥ dhanadaṇḍaḥ arthadaṇḍaḥ hāritaṃ vihāpitaṃ nikṣepaḥ nyāsaḥ.

FORFEITABLE, a. daṇḍyaḥ -ṇḍyā -ṇḍyaṃ daṇḍanīyaḥ -yā -yaṃ heyaḥ -yā -yaṃ.

FORFEITED, p. p. daṇḍitaḥ -tā -taṃ bhṛṣṭaḥ -ṣṭā -ṣṭaṃ hīnaḥ -nā -naṃ cyutaḥ -tā -taṃ; 'one who has forfeited his right,' hṛtādhikāraḥ -rā -raṃ cyutādhikāraḥ -rā -raṃ adhikārādbhraṣṭaḥ -ṣṭā -ṣṭaṃ; 'all his property,' sarvvasvadaṇḍaḥ -ṇḍā -ṇḍaṃ hṛtasarvvasvaḥ -svā -svaṃ; 'his kingdom,' rājyā-tprabhraṣṭaḥ -ṣṭā -ṣṭaṃ.

FORFEITURE, s. hāniḥ f., bhraṃśaḥ apahāraḥ cyutiḥ f., nāśaḥ apavarttanaṃ vṛddhiḥ f., daṇḍadānaṃ; 'of right,' svatvahāniḥ f., adhikārahāniḥ adhi-kārabhraṃśaḥ; 'of property,' vittahāniḥ f., dāyāpavarttanaṃ.

FORGE, s. kuṭilikā udhmānaṃ agnikuṇḍaṃ taptalohaghaṭanasthānaṃ nirmmāṇasthānaṃ.

To FORGE, v. a. (Metals) taptalohādi muharādinā tāḍayitvā nānārūpeṇa ghaṭ (c. 10. ghaṭayati -yituṃ) or kuṭilikāyāṃ vilāpya ghaṭ or nirmā (c. 2. -māti -tuṃ).
     --(Make) ghaṭ nirmā kḷp (c. 10. kalpayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), virac (c. 10. -racayati -yituṃ).
     --(Counterfeit) chalena or kapaṭena kḷp or nirmmā kūṭaṃ kṛ kapaṭaṃ kṛ; 'forge a writ-ing,' kapaṭalekhyaṃ kṛ kṛṭalekhaṃ kṛ.

FORGED, p. p. (Fabricated) ghaṭitaḥ -tā -taṃ kalpitaḥ -tā -taṃ racitaḥ -tā -taṃ nirmmitaḥ -tā -taṃ.
     --(Counterfeit) kālpanikaḥ -kī -kaṃ kṛtrimaḥ -māṃ -maṃ kapaṭī -ṭinī -ṭi (n) kūṭa or kapaṭa in comp.; as, 'a forged document,' kapaṭalekhyaṃ kṛṭalekhaḥ; 'a forged decree,' kūṭaśāsanaṃ; 'forged coin,' kūṭasvarṇaṃ.

FORGER, s. kūṭakaḥ kūṭakṛt m. -kāraḥ kapaṭalekhyakārī m. (n) kūṭale-khyakārakaḥ kapaṭikaḥ kapaṭakārī m., kṛtrimalekhakṛt.

FORCERY, s. kṛṭakaraṇaṃ kapaṭakaraṇaṃ kapaṭalekhyakaraṇaṃ kūṭalekhyakaraṇaṃ kṛtrimalekhakaraṇaṃ kṛṭatā.
     --(That which is counterfeited) kapaṭalekhaḥ

To FORGET, v. a. vimmṛ (c. 1. -smarati -te -smarttuṃ), na smṛ apasmṛ smṛter bhraṃś (c. 4. bhraśyati bhraṃśituṃ) with nom. of thing forgotten smṛtpapetaḥ -tā -taṃ bhṛ vismaraṇāt parityaj (c. 1. -tyajati -tyaktuṃ), avamarṣaṇaṃ kṛ.

FORGETFUL, a. vismaraṇaśīlaḥ -lā -laṃ vismārakaḥ -kā -kaṃ naṣṭasaṃsmṛtiḥ -tiḥ -ti naṣṭasmṛtiḥ -tiḥ -ti apasmṛtiḥ -tiḥ -ti anavahitaḥ -tā -taṃ pramattaḥ -ttā -ttaṃ.

FORCETFULNESS, s. vimmṛtiḥ f., vismaraṇaṃ vismaraṇaśīlatā asmṛtiḥ f., asmaraṇaṃ apammāraḥ prasmṛtiḥ f., smṛtibhraṃśaḥ smṛtihāniḥ f., smṛtināśaḥ bhramaḥ.

FORCING, s. ghaṭanaṃ -nā -naṃ nirmmāṇaṃ kalpanaṃ racanā kṛṭakaraṇaṃ.

To FORCIVE, v. a. kṣam (c. 1. kṣamate -ti kṣantuṃ), saṃkṣam muc (c. 6. muñcati moktuṃ), vimuca avamṛj (c. 6. -mṛjati -sraṣṭuṃ), tyaj (c. 1. tyajati tpaktuṃ), mṛṣa (c. 4. mṛṣyati marṣituṃ mraṣṭuṃ, c. 10. marṣayati -yituṃ), mṛj (c. 2. mārṣṭi -rṣṭuṃ), anujñā (c. 9. -jānāti -jñātuṃ), samanujñā saha (c. 1. sahate soḍhuṃ), niryat (c. 10. -yātayati -yituṃ); 'forgive injuries,' aparādhān kṣam; 'forgive sins,' pāpāni mṛj or avamṛj; 'forgive a debt,' ṛṇaṃ tyaj.

FORGIVEN, p. p. kṣāntaḥ -ntā -ntaṃ doṣamuktaḥ -ktā -ktaṃ pāpamuktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ avamṛṣṭaḥ -ṣṭā -ṣṭaṃ pāpamārjjitaḥ -tā -taṃ.

FORGIVENESS, s. kṣamā kṣāntiḥ f., pāpamocanaṃ pāpamuktiḥ f., doṣamuktiḥ f., aparādha- sahiṣṇutā pāpamārjanaṃ vimocanaṃ kṛpā dayā marṣaṇaṃ; 'of a debt,' ṛṇatyāgaḥ.

FORGIVING, a. kṣamī -miṇī -mi (n) kṣamāvān -vatī -vat (t) kṣamānvitaḥ -tā -taṃ kṣamāyuktaḥ -ktā -ktaṃ aparādhasahiṣṇuḥ -ṣṇuḥ -ṣṇu dayāluḥ -luḥ -lu kṛpāluḥ -luḥ -lu.

FORGOTTEN, p. p. vismṛtaḥ -tā -taṃ asmṛtaḥ -tā -taṃ smṛtibhraṣṭaḥ -ṣṭā -ṣṭaṃ smṛtpapetaḥ -tā -taṃ antargataḥ -tā -taṃ.

FORK, s. khādyamāṃsādyuttolanārthaṃ śūlaviśeṣaḥ kaṇṭakaḥ; 'two-pronged,' dviśikhaśūlaḥ dvyagraśūlaḥ; 'three-pronged,' triśikhaśūlaḥ tryagraśūlaḥ.

To FORK, v. n. (Divide in two) dviśikhaḥ -khā -khaṃ bhū dviśikhārūpeṇa bhinnībhū or vibhid in pass. (-bhidyate) dviśikhībhū.

To FORK, v. a. pūrvvoktaśūlena uttul (c. 10. -tolayati -yituṃ) or utkṣip (c. 6. -kṣipati -kṣeptuṃ).

FORKED, FORKY, a. dviśikhaḥ -khā -khaṃ dvyagraḥ -grā -graṃ vajraḥ -jrā -jraṃ kaṇṭakākāraḥ -rā -raṃ; 'having a forked tongue,' dvijihvaḥ -hvā -hvaṃ dvirasanaḥ -nā -naṃ; 'forked lightning,' vidyullatā taḍillatā dyautraṃ.

FORLORN, a. gatihīnaḥ -nā -naṃ agatikaḥ -kā -kaṃ aśaraṇaḥ -ṇā -ṇaṃ niḥśaraṇaḥ -ṇā -ṇaṃ sahāryahīnaḥ -nā -naṃ niḥsahāyaḥ -yā -yaṃ asahāyaḥ -yā -yaṃ anāthaḥ -thā -thaṃ nirāśrayaḥ -yā -yaṃ ekākī -kinī -ki (n) niravalambaḥ -mbā -mbaṃ; 'on the forlorn hope,' tyaktajīvitaḥ -tā -taṃ tyaktaprāṇaḥ -ṇā -ṇaṃ.

FORM, s. (Shape) ākāraḥ ākṛtiḥ f., rūpaṃ mūrttiḥ f., saṃskāraḥ saṃsthānaṃ dharimā m. (n) vigrahaḥ vapuḥ n. (s) varpaḥ n. (s); 'in the form of a man,' nararūpeṇa; 'of regular form,' ākāraśuddhaḥ -ddhā -ddhaṃ.
     --(Manner, fashion) prakāraḥ rītiḥ f., vidhaḥ vidhiḥ m., mārgaḥ vidhānaṃ prakṛtiḥ f., bhedaḥ.
     --(Established rule) vidhiḥ m., niyamaḥ sthitiḥ f., sūtraṃ dharmmaḥ saryyādā vyavasthā kramaḥ ācāraḥ caryyā vyavahāraḥ.
     --(Mcthod) kramaḥ
     --(Ceremony) niyamaḥ vidhiḥ m. saṃskāraḥ.
     --(Arrangement) vinyāsaḥ paryyāyaḥ pratividhānaṃ viracanā.
     --(Long seat) dīrghāsanaṃ dīrghapīṭhaṃ phalakaṃ.
     --(Class of scholars) sahādhyā-yināṃ paṃktiḥ f., chātrapadaṃ.
     --(Bed of a hare) śaśakaśayyā śaśakāsanaṃ; 'in due form,' yathāvidhi yathāvat vidhivat vidhitas.

To FORM, v. a. kṛ (c. 8. karoti kurute karttuṃ), sakkṛ abhikṛ nirmā (c. 2. -māti, c. 3. -mimīte, c. 4. -māyate -mātuṃ), vinirmā kḷp (c. 10. kalpayati -yituṃ), saṅkḷp vidhā (c. 3. -dadhāti -dhātuṃ), rac (c. 10. racayati -yituṃ), viraca ghaṭ (c. 10. ghaṭayati -yituṃ); 'to form a plan,' upāyaṃ pracinta (c. 10. -cintayati -yituṃ) or manasā kḷp; 'to form in clots, as blood,' raktagulmān bandh (c. 9. badhnāti bandhuṃ); 'to form an alliance,' sandhā sandhiṃ kṛ.

FORMAL, a. (Agrecable to established rule) naiyamikaḥ -kī -kaṃ vaidhikaḥ -kī -kaṃ niyamānusārī -riṇī -ri (n) rītyanusārī &c., vyāvahārikaḥ -kī -kaṃ.
     --(Strictly ceremonious) atyācāraḥ -rā -raṃ ācārasevī -vinī -vi (n) sabhyācāraniṣṭhaḥ -ṣṭhā -ṣṭhaṃ niyamaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ niyamaśīlaḥ -lā -laṃ.
     --(Exact) yathārthaḥ -rthā -rthaṃ yāthārthikaḥ -kī -kaṃ samañjasaḥ -sā -saṃ.
     --(Constituent) vāstavaḥ -vī -vaṃ.

FORMALIST, s. niyamamātrasevī m. -vinī f. (n) dharmmakiyāmātraniṣṭhaḥ m. -ṣṭhā f., dharmmakṛtyamātrāvalambī m. -mbinī f. (n) yamān akurvvāṇo niyamān kevalān bhajan m. (t).

FORMALITY, s. (Observance of forms) niyamamātrasevanaṃ dharmmakriyāmā-traniṣṭhā.
     --(Ceremoniousness) atyācārasevanaṃ atyādaraḥ sabhyarīti-niṣṭhā ekāntataḥ sabhyaniyamasevanaṃ; 'cnough of this formality,' kṛtaṃ kṛtam ādagṇa.

[Page 287a]

FORMALLY, adv. (According to established rule) vidhivat yathāvidhi niyamānusāreṇa rītyanusārāt.
     --(Ceremoniously) ekāntādareṇa atyādarapūrvvaṃ atyācārasevanāt sabhyaniyamānusārāt.

FORMATION, s. nirmmāṇaṃ nirmmitiḥ f., racanā viracanaṃ -nā kalpanaṃ -nā vidhānaṃ karaṇaṃ ghaṭanaṃ utpādanaṃ utpattiḥ f., jananaṃ uḍbhavaḥ sambhavaḥ sṛṣṭiḥ f., sarjjanaṃ.

FORMED, p. p. (Made) nirmmitaḥ -tā -taṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ kalpitaḥ -tā -taṃ kḷptaḥ -ptā -ptaṃ kāritaḥ -tā -taṃ vihitaḥ -tā -taṃ utpāditaḥ -tā -taṃ sṛṣṭaḥ -ṣṭā -ṣṭaṃ sambhṛtaḥ -tā -taṃ mayaḥ -yī -yaṃ in comp.; 'formed of wood,' kāṣṭhamayaḥ -yī -yaṃ kāṣṭhanirmmitaḥ -tā -taṃ kāṣṭhaghaṭitaḥ -tā -taṃ.
     --(Shaped) rūpī -piṇī -pi (n) sākāraḥ -rā -raṃ ākāra or ākṛti in comp.; 'well-formed,' surūpaḥ -pī -paṃ; 'formed like the moon,' candrākāraḥ -rā -raṃ.

FORMER, s. (He that forms) karttā m. (rttṛ) kārakaḥ kārī m. (n) nirmmātā m. (tṛ) vidhāyī m. (n) racakaḥ viracakaḥ sraṣṭā m. (ṣṭṛ) utyādakaḥ.

FORMER, a. (Before in time, preceding) pūrvvaḥ -rvvā -rvvaṃ paurvvikaḥ -kī -kaṃ pūrvvatanaḥ -nī -naṃ prāktanaḥ -nī -naṃ prathamaḥ -mā -maṃ ādyaḥ -dyā -dyaṃ agraḥ -grā -graṃ prāggāmī -minī -mi (n) prāk in comp.; as, 'former time,' prākkālaṃ pūrvvakālaṃ.
     --(Ancient, belonging to past time) prākkālīnaḥ -nā -naṃ pūrvvakālīnaḥ -nā -naṃ gatakālīnaḥ -nā -naṃ atītakālīnaḥ -nā -naṃ agrakālīnaḥ -nā -naṃ prācīnaḥ -nā -naṃ; 'former and latter,' pūrvvāparaṃ; 'belonging to a former existence) paurvvadehikaḥ -kī -kaṃ.

FORMERLY, adv. pūrvvaṃ pūrvve pūrvvakāle prākkāle pūrvvatas purā prāk bhūtapūrvvaṃ bhūtakāle atītakāle gatakāle agre purastāt puras; 'as formerly,' yathāpūrvvaṃ; 'done formerly,' pūrvvakṛtaḥ -tā -taṃ; 'formerly stated,' pūrvvoktaḥ -ktā -ktaṃ pūrvvacoditaḥ -tā -taṃ; 'formerly seen,' pūrvvadṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'formerly informed,' vijñāpitapūrvvaḥ -rvvā -rvvaṃ.

FORMIDABLE, a. bhayaṅkaraḥ -rā -raṃ bhayānakaḥ -kī -kaṃ bhayāvahaḥ -hā -ha trāsakaraḥ -rī -raṃ bhīrumayaḥ -yī -yaṃ bhayajanakaḥ -kā -kaṃ bhayadaḥ -dā -daṃ śaṅkākaraḥ -rā -raṃ pratibhayaḥ -yā -yaṃ bhīṣaṇaḥ -ṇā -ṇaṃ bhairavaḥ -vī -vaṃ dāruṇaḥ -ṇā -ṇaṃ.

FORMIDABLENESS, s. bhayānakatvaṃ bhayajanakatā bhīṣaṇatā dāruṇyaṃ.

FORMIDABLY, adv. bhayānakaṃ dāruṇaṃ bhairavaṃ bhayaṅkaraprakāreṇa.

FORMLESS, a. arūpaḥ -pī -paṃ -pī -piṇī -pi (n) nīrūpaḥ -pā -paṃ anā-kāraḥ -rā -raṃ nirākāraḥ -rā -raṃ nirākṛtiḥ -tiḥ -ti ākṛtihīnaḥ -nā -naṃ amūrttaḥ -rttā -rttaṃ.

FORMULA, FORMUEARY, FORMULE, s. (Prescribed rule) vidhiḥ m., sūtraṃ niyamaḥ rītiḥ f., vyavasthā sthitiḥ f., vidhaḥ -dhā -dhānaṃ; 'book of forms,' vidhigranthaḥ niyamagranthaḥ sūtragranthaḥ.

To FORNICATE, v. n. veśyāṃ gam (c. 1. gacchati gantuṃ) or abhigam or sev (c. 1. sevate -vituṃ), vyabhicar (c. 1. -carati -rituṃ), vyuccar paṇyastrībhiḥ saha sambhogaṃ kṛ.

FORNICATION, s. veśyāgamanaṃ veśyāsevā paṇyastryabhigamanaṃ strīsevā paṇyastrī-sambhogaḥ vyabhicāraḥ vyabhicārakarmma n. (n) jārakarmma n., lampaṭatā.

FORNICATOR, s. veśyāgāmī m. (n) gaṇikāsevī m. (n) paṇyastrīsambhogī vyabhicārī m. (n) lampaṭaḥ.

FORNICATRESS, s. puṃścalī puruṣagāminī parapuruṣagāminī vyabhicāriṇī bandhakī abhisārikā niśācarī

To FORSAKE, v. a. tpaj (c. 1. tyajati tyaktuṃ), parityaj santyaj hā (c. 3. jahāti hātuṃ), apahā vihā prahā apāhā utsṛj (c. 6. -mṛjati -sraṣṭuṃ), visṛj atisṛj vyapasṛj rah (c. 10. rahayati -yituṃ), virah ujjh (c. 6. ujjhati -jjhituṃ), projjh parihṛ (c. 1. -harati -harttuṃ).

FORSAKEN, p. p. tpaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjjitaḥ -tā -taṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ projjhitaḥ -tā -taṃ.

FORSAKER, s. tyāgī m. (n) tyaktā m. (ktṛ) parityāgī m. (n).

FORSAKING, s. tyāgaḥ parityāgaḥ uttyāgaḥ projjhanaṃ visarjjanaṃ virahaḥ

FORSOOTH, s. nāma kila satyaṃ satyameva nṛnaṃ khalu avaśyaṃ.

To FORSWEAR, v. a. (Renounce with oath) śapathena or śapathapūrvvaṃ tyaj (c. 1. tyajati tyaktuṃ) or pratyākhyā (c. 2. -khyāti -tuṃ) or nihnu (c. 2. -hnute -hnotuṃ).

To FORSWEAR, v. n. (Swear falsely) mithyāśapathaṃ kṛ mṛpā śapathaṃ kṛ mithyā śap (c. 1. śapati -te, c. 4. śaṣyati śaptuṃ), asatyaṃ śapathaṃ kṛ mithyādivyaṃ kṛ.

FORSWEARER, s. (One that renounces on oath) śapathapūrvvaṃ tyāgī m. (n).
     --(False swearer) mithyāśapathakārī m. (n).

FORSWORN, p. p. (Renounced on oath) śapathapūrvvaṃ tyaktaḥ -ktā -ktaṃ or parityaktaḥ -ktā -ktaṃ.
     --(Perjured) asatyaśapathaḥ -thā -thaṃ.

FORT, s. (Fortified place) durgaṃ koṭiḥ f., koṭaḥ kūṭaḥ kuṭaḥ śikharī m. (n) gulmaḥ mantharaḥ.

FORTE, s. (Strong point) agraguṇaḥ utkṛṣṭaguṇaḥ śreṣṭhaguṇaḥ.

FORTH, s. (A way) mārgaḥ pathaḥ vartma (n) ayanaṃ.

FORTH, adv. (Forward, out). Expressed by agre prakāśaṃ pra nir vahis ut; as, 'to go forth,' nirgam (c. 1. -gacchati -gantuṃ), vahirgam; 'call forth,' pravṛt (c. 10. -varttayati -yituṃ), protsah (c. 10. -sāhayati -yitu); 'set forth,' prakāś (c. 10. -kāśayati -yituṃ), prāduṣkṛ prakaṭīkṛ nirdiś (c. 6. -diśati -deṣṭuṃ); 'draw forth,' niṣkṛp (c. 1. -karṣati -kraṣṭuṃ), utkṛp niḥmṛ in caus. (-sārayati -yituṃ); 'burst forth,' udbhid (c. 7. bhinatti -bhettuṃ), proḍbhid.
     --(From that time forth) tadāprabhṛti tataḥprabhṛti tatkālādārabhya taddinādārabhyaḥ; 'from this time forth,' adyaprabhṛti adyārabhya adyāvadhi.

FORTH, prep. nira vahis pra ut; 'going forth,' niryāṇaṃ prayāṇaṃ vahirgamanaṃ prasthānaṃ.

FORTHCOMING, a. āgāmī -minī -mi (n) āgantavyaḥ -vyā -vyaṃ upasthāyaṃ -yinī -yi (n).

FORTHWITH, s. sadyas acirāt acireṇa sapadi jhaṭiti tadanantaraṃ ataḥparaṃ anantaraṃ tatas tatkṣaṇāt āśu kṣipraṃ avilambitaṃ tatkāle

FORTIETH, a. catvāriṃśaḥ -śī -śaṃ catvāriṃśattamaḥ -mā -maṃ.

FORTIFICATION, s. (The act) durgakaraṇaṃ parikhāprācīrādinirmmāṇaṃ pāri kriyā.
     --(The works themselves) durgaṃ prācīraṃ parikhā nagarapari parikhāprācīrādi parikūṭaṃ guptiḥ f., kuṭaḥ kūṭaḥ koṭaḥ.

FORTIFIED, p. p. parikhāprācīrādiveṣṭitaḥ -tā -taṃ prācīrāvṛtaḥ -tā. guptaḥ -ptā -ptaṃ sajjaḥ -jjā -jjaṃ dṛḍhīkṛtaḥ -tā -taṃ; 'a fortified cit. durgapuraṃ durganagaraṃ prācīrādyāvṛtaṃ nagaraṃ.

FORTIFIER, s. durgakārī m. (n) prācīrakarttā m. (rttṛ) saṃstambhakaḥ.

To FORTIFY, v. a. (Surround with a wall, ditch, &c.) parikhāprācīrādinā pariveṣṭ (c. 10. -veṣṭayati -yituṃ) or parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), durgaṃ kṛ.
     --(Confirm, strengthen) dṛḍhīkṛ sthirīkṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ).

FORTIORI A. (Argument) daṇḍāpūpanyāyena vitarkaḥ.

FORTITUDE, s. sthairyyaṃ dhairyyaṃ dhīratvaṃ dhṛtiḥ f., sthiratā manaḥsthairyyaṃ cittasya sthairyyaṃ vīryyaṃ vīratā śauryyaṃ śūratā sāhasaṃ pauruṣaṃ nirbhayatā.

[Page 288a]

FORTNIGHT, s. pakṣaḥ dvisaptāhaḥ māsārddhaṃ arddhamāsaḥ.

FORTRESS, s. durgaṃ koṭiḥ f., koṭaḥ kūṭaḥ kuṭaḥ śikharī m. (n) gulmaḥ mantharaḥ; 'governor of a fortress,' durgādhikārī m. (n) durgādhyakṣaḥ koṭipālaḥ.

FORTUITOUS, a. ākasmikaḥ -kī -kaṃ daivikaḥ -kī -kaṃ daivādhīnaḥ -nā -naṃ daivāyattaḥ -ttā -ttaṃ āpatikaḥ -kī -kaṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ acintitaḥ -tā -taṃ akasmāḍghaṭitaḥ -tā -taṃ akasmādutpannaḥ -nnā -nnaṃ.

FORTUITOUSLY, adv. akasmāt daivāt daivayogāt daivavaśāt adṛṣṭavaśāt.

FORTUITY, s. daivayogaḥ daivaṃ daivādhīnatā adṛṣṭaṃ ākasmikatvaṃ.

FORTUNATE, a. saubhāgyavān -vatī -vat (t) or bhāgyavān dhanyaḥ -nyā -nyaṃ pusvavān -vatī -vat (t) śarmmavān &c., śrīmān -matī -mat (t) naṅgalaḥ -lā -laṃ kalyāṇaḥ -ṇā -ṇaṃ -ṇī -ṇinī -ṇi (n) śubhaḥ -bhā -bhaṃ kuśalaḥ -lā -laṃ kuśalaśālī -linī -li (n) sukhabhāgī -ginī -gi (n) mahābhāgaḥ -gā -gaṃ subhagaḥ -gā -gaṃ sukṛtī -tinī -ti (n) lakṣmīvān &c., śrīyuktaḥ -ktā -ktaṃ bhadraḥ -drā -draṃ śivaḥ -vā -vaṃ.

FORTUNATELY, adv. saubhāgyena -gyāt kalyāṇāt kauśalyāt māṅgalyena diṣṭyā śriyā subhagaṃ.

FORTUNATENESS, s. saubhāgyavattvaṃ puṇyavattvaṃ dhanyatā kalyāṇatā māṅgalyaṃ.

FORTUNE, s. (Goddess) lakṣmīḥ śrīḥ.
     --(Chance, destiny) daivaṃ bhāgyaṃ bhāgadheyaṃ bhavitavyatā daivayogaḥ daivadaśā adṛṣṭaṃ kṛtāntaḥ niyatiḥ f., vidhiḥ m., gatiḥ f., daivikaṃ diṣṭaṃ riṣṭaṃ kālaniyogaḥ.
     --(Good fortune) saubhāgyaṃ kalyāṇaṃ bhadraṃ śubhaṃ śivaṃ maṅgalaṃ māṅgalyaṃ kuśalaṃ -latā kauśalyaṃ śrīḥ lakṣmīḥ sampattiḥ f., sampad f., śarmma n. (n) ayaḥ puṇyodayaḥ; 'bad fortune,' durbhāgyaṃ dudairvaṃ.

To FORTUNE, v. n. daivād ghaṭ (c. 1. ghaṭate -ṭituṃ) or sampad (c. 4. -padyate -pattuṃ),

FORTUNE-HUNTER, s. vivāhārthaṃ dhanavatīṃ strīm anvipyati yo janaḥ.

FORTUNE-TELLER, s. daivajñaḥ -jñā vipraśnikā gaṇakaḥ -kī maṅgalādeśavṛttaḥ maṅgalāmaṅgalādeśī m. (n) ādeśī m., śubhāśubhadarśanājīvaḥ kārttāntikaḥ.

FORTUNE-TELLING, s. daivapraśnaḥ śubhāśubhadarśanaṃ maṅgalādeśaḥ jātakaṃ.

FORTY, s. catvāriṃśat f. sing.; 'forty-one,' ekacatvāriṃśat; 'forty-two,' dvācatvāriṃśat; 'forty-three,' trayaścatvāriṃśat; 'forty-four,' catuścatvāriṃśat.

FORWARD, a. (At the fore-part) agrasthaḥ -sthā -sthaṃ sammukhasthaḥ -sthā -sthaṃ sammukhīnaḥ -nā -naṃ praṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Prompt, eager) udyuktaḥ -ktā -ktaṃ udyataḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ avilambaḥ -mbā -mbaṃ prastutaḥ -tā -taṃ vyagraḥ -grā -graṃ pragalbhaḥ -lbhā -lbhaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Bold) nirlajjaḥ -jjā -jjaṃ pragalbhaḥ -lbhā -lbhaṃ sapratibhaḥ -bhā -bhaṃ pratibhānavān -vatī -vat (t).
     --(Before its time) apūrṇakālaḥ -lā -laṃ ākālikaḥ -kī -kaṃ ākālabhavaḥ -vā -vaṃ prākpūrṇakālāt pakvaḥ -kvā -kvaṃ.
     --(Advanced in learning) kṛtāgamaḥ -mā -maṃ kṛtavidyāgamaḥ -mā -maṃ.
     --(Anterior) agraḥ -grā -graṃ.

FORWARD, adv. (In front) agraṃ agratas puras puratas purastāt abhitas abhimukhaṃ pratimukhaṃ sammukhaṃ, or expressed by pra or ā; 'going forward,' pragamanaṃ prasthānaṃ agragamanaṃ; 'to go forward and backward,' pratigatāgataṃ kṛ gatāgataṃ kṛ gamanāgamane kṛ yātāyātaṃ kṛ; 'from this day forward,' adyārabhya adyaprabhṛti adhunārabhya adyāvadhi.

To FORWARD, v. a. (Advance, promote) puraskṛ upakṛ sāhāyyaṃ kṛ sahāyatvaṃ kṛ prayuj (c. 10. -yojayati -yituṃ), udyuj pravṛdh (c. 10. -vardha-yati -yituṃ), pravṛt (c. 10. -varttayati -yituṃ), udyogaṃ kṛ.
     --(Accelerate) tvara in caus. (tvarayati -yituṃ) santvar.
     --(Send forward) prer (c. 10. -īrayati -yituṃ), puraskṛ.

FORWARDED, p. p. puraskṛtaḥ -tā -taṃ preritaḥ -tā -taṃ sañcāritaḥ -tā -taṃ.

FORWARDNESS, s. (Promptness) pratyutpannatā udyogaḥ udyamaḥ utsāhaḥ udyuktatā sayatnatā pravṛttiḥ f., avilambaḥ.
     --(Eagerness) pracaṇḍatā vyagratā tīkṣṇatā.
     --(Boldness) pragalbhatā prāgalbhyaṃ nirlajjatvaṃ pratibhā -bhānaṃ.
     --(Advance before the usual time) prākpūrṇakālāt pakvatā.
     --(In learning, &c.) vidyāgamaḥ āgamaḥ.

FOSSE, s. parikhā khātaṃ -takaṃ khātabhūḥ f., kheyaṃ akhātaṃ avaṭaḥ.

FOSSIL, s. dhātuḥ m., dhātudravyaṃ upadhātuḥ m., śilājaṃ śilābhavaṃ śilotpannaṃ śilodbhavaṃ utkhātadravyaṃ prastaraḥ.

FOSSIL, a. śilājaḥ -jā -jaṃ śiloḍbhavaḥ -vā -vaṃ utkhātaḥ -tā -taṃ.

FOSSILIST, s. śilājadravyaguṇadharmmāditattvajñaḥ ghātuvidyājñaḥ.

To FOSTER, v. a. pup (c. 1. popati, c. 9. puṣṇāti poṣituṃ, c. 10. poṣa-yati -yituṃ), paripuṣ pāl (c. 10. pālayati -yituṃ), pratipāl vṛdh in caus. (vardhayati -yituṃ) saṃvṛdh pravṛdh bhṛ (c. 1. bharati -te bharttuṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), lal (c. 10. lālayati -yituṃ), tejo vṛdh upakṛ.

FOSTER-BROTHER, s. dhātrīputraḥ ekastanapāyī bhrātā m. (tṛ).

FOSTER-CHILD, s. poṣyaputraḥ -trī pariskannaḥ -skandaḥ pariṣkandaḥ -ṣkannaḥ parabhṛtaḥ -tā.

FOSTER-DAM, s. dhātrī dhātreyikā pratipālikā aṅkapālī.

FOSTER-EARTH, s. dhātrī mṛttikā poṣaṇabhūmiḥ f., pratipālakabhūmiḥ f.

FOSTER-FATHER, s. dhātā m. (tṛ) pālakapitā m. (tṛ) pratipālakaḥ annadātā m. (tṛ).

FOSTER-MOTHER, s. dhātrī dhātreyikā papuḥ f., aṅkapālī mātṛkā.

FOSTER-SISTER, s. dhātreyikā dhātreyī ekastanapāyinī svasā f. (sṛ).

FOSTER-SON, s. poṣyaputraḥ poṣyasutaḥ poṣyasantānaḥ pariskannaḥ.

FOSTERED, p. p. poṣitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ pālitaḥ -tā -taṃ pratipālitaḥ -tā -taṃ vardhitaḥ -tā -taṃ saṃvardhitaḥ -tā -taṃ bhartrimaḥ -mā -maṃ
     --(By another) parabhṛtaḥ -tā -taṃ parapuṣṭaḥ -ṣṭā -ṣṭaṃ anyavardhitaḥ -tā -taṃ.

FOSTERER, s. pālakaḥ pratipālakaḥ pālayitā m. (tṛ) poṣakaḥ poṣṭā m. (ṣṭṛ).

FOUL, a. (Filthy, impure) malinaḥ -nā -naṃ samalaḥ -lā -laṃ malavān -vatī -vat (t) malīmasaḥ -sā -saṃ malīyān -yasī -yaḥ (s) maladūṣitaḥ -tā -taṃ kaluṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) amedhyaḥ -dhyā -dhyaṃ kutsitaḥ -tā -taṃ kaśmalaḥ -lā -laṃ āvilaḥ -lā -laṃ apavitraḥ -trā -traṃ aśuddhaḥ -ddhā -ddhaṃ.
     --(Muddy) malapaṅkī -ṅkinī -ṅki (n) paṅkilaḥ -lā -laṃ kārddamaḥ -mī -maṃ.
     --(Detestable) garhitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ.
     --(Wicked) duṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Obscene) avācyaḥ -cyā -cyaṃ.
     --(Unfair) kūṭakaḥ -kā -kaṃ viṣamaḥ -mā -maṃ kūṭa in comp.; 'foul play,' kūṭatā.
     --(Unfavourable) ananukūlaḥ -lā -laṃ.
     --(Foul weather) durddinaṃ.
     --(Foul air) pūtivātaḥ; 'foul smell,' pūtigandhaḥ; 'to fall foul of each other,' pratimukham āgatya parasparaṃ śarīrasamāghātaṃ kṛ.

To FOUL, v. a. malina (nom. malinayati -yituṃ), duṣ in caus. (dūṣayati -yituṃ) kaluṣa (nom. kaluṣayati -yituṃ), āvila (nom. āvilayati -yituṃ), samalīkṛ.

FOUL-FEEDING, a. malabhuk m. f. n., malabhojī -jinī -ji (n) kutsitāhārabhuk.

FOULLY, adv. malinaṃ samalaṃ amedhyaṃ kutsitaṃ garhitaṃ atiduṣṭaṃ.

FOUL-MOUTHED, a. durmukhaḥ -khī -khaṃ vāgduṣṭaḥ -ṣṭā -ṣṭaṃ mukharaḥ -rā -raṃ abaddhamukhaḥ -khā -khaṃ mukhaśaphaḥ -phā -phaṃ mukhaṣṭhīlaḥ -lā -laṃ kaṭubhāṣī -ṣiṇī -ṣi (n).

FOULNESS, s. mālinyaṃ samalatā malavattvaṃ kaluṣatvaṃ kāluṣyaṃ amedhyatā -tvaṃ aśuddhatā apavitratvaṃ aśucitvaṃ kutsitatvaṃ garhyatā pūtitvaṃ.

FOUND, p. p. āsāditaḥ -tā -taṃ samāsāditaḥ -tā -taṃ adhigataḥ -tā -taṃ prāptaḥ -ptā -ptaṃ prapannaḥ -nnā -nnaṃ nirūpitaḥ -tā -taṃ; 'having found,' āsādya

[Page 289a]

To FOUND, v. a. (Lay the foundation) mūlaṃ nyas (c. 4. -asyati -asituṃ) or dhā (c. 3. dadhāti dhātu) or ruh in caus. (ropayati -yituṃ).
     --(Build) nirmā (c. 2. -māti -tuṃ or in caus. māpayati -yituṃ), kṛ in caus. (kārayati -yituṃ).
     --(Establish) sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā avasthā saṃsthā ruh in caus., pratinidhā.

FOUNDATION, s. (Of a house) bhittimūlaṃ bhittiḥ f., gṛhabhūmiḥ f., veśmabhūḥ f., vāstuḥ m. -stu n., gṛhapotakaḥ potaḥ poṭaḥ kuṭṭimaṃ sutalaḥ talimaṃ gṛhapratiṣṭhā.
     --(Basis of any thing) mūlaṃ vastu n., upaṣṭambhaḥ adhobhāgaḥ.
     --(Endowment) pratiṣṭhā; 'to lay the foundation of a house,' iṣṭakānyāsaṃ kṛ bhittinyāsaṃ kṛ.

FOUNDED, p. p. pratiṣṭhāpitaḥ -tā -taṃ ropitaḥ -tā -taṃ nyastamūlaḥ -lā -laṃ sthāpitaḥ -tā -taṃ nirmmitaḥ -tā -taṃ mūlaḥ -lā -laṃ; as, 'founded on knowledge,' jñānamūlaḥ -lā -laṃ.

FOUNDER, s. sthāpakaḥ prathamasthāpakaḥ pratiṣṭhāpakaḥ nirmmātā m. (tṛ) prayojakaḥ pravarttakaḥ ārambhakaḥ ādikarttā m. (rttṛ); 'of a religion,' pravarttakācāryyaḥ.
     --(Caster of metals) vyokāraḥ.

To FOUNDER, v. n. samudramadhye jalāviṣṭatvād majj (c. 6. majjati -jjituṃ).

FOUNDERED, p. p. samrudramadhye jalāviṣṭatvāt pramagnaḥ -gnā -gnaṃ or magnaḥ.

FOUNDERY, FOUNDRY, s. sandhānī kuṣyaśālā lohādivilayanaśālā.

FOUNDLING, s. tyaktabālakaḥ ujjhitabālakaḥ mātṛpitṛvirahito bālaḥ utsṛṣṭabālaḥ anuddiṣṭapitṛko bālakaḥ.

FOUNDRESS, s. sthāpakī prathamasthāpakā nirmmātrī pravarttakā ārambhakarttrī.

FOUNT, FOUNTAIN, s. praśravaṇaṃ nirjharaḥ jharaḥ -rā -rī sravaḥ jalākaraḥ utsaḥ prapā kūpaḥ; 'artificial,' śṛṅgaṃ.
     --(Source, original) mūlaṃ yoniḥ m. f., ādiḥ m., hetuḥ m.
     --(Of types). See FONT.

FOUR, a. catvāraḥ m. pl. catasraḥ f. pl. catvāri n. pl. (catur) catuṣṭayaḥ -yī -yaṃ. The neut. of this last word expresses 'the aggregate of four,' and sometimes 'four' itself; as, 'four hours,' daṇḍacatuṣṭayaṃ; 'in four ways,' caturvidhaḥ -dhā -dhaṃ caturdhā; 'four times,' catuḥ ind., catuḥkṛtvas ind.

FOUR-CORNERED, a. caturasraḥ -srā -sraṃ catuṣkoṇaḥ -ṇā -ṇaṃ.

FOUR-FACED, a. (Brahmā) caturmukhaḥ caturānanaḥ caturvadanaḥ caturvaktaḥ.

FOUR-FOLD, a. caturguṇaḥ -ṇā -ṇaṃ caturvidhaḥ -dhā -dhaṃ catuḥprakāraḥ -rā -raṃ catuṣṭayaḥ -yī -yaṃ caturaṅgī -ṅginī -ṅgi (n) caturdhā.

FOUR-FOOTED, a. catuṣpādaḥ -dā -daṃ catuṣpadaḥ -dā -daṃ catuṣpād m. f. n.

FOURSCORE, a. aśītiḥ f. sing., aśītisaṃkhyakaḥ -kā -kaṃ viṃśakacatuṣṭayaṃ; 'fourscore years of age,' aśītikaḥ -kā -kaṃ.

FOURSQUARE, a. caturasraḥ -srā -sraṃ catuṣkoṇaḥ -ṇā -ṇaṃ.

FOURTEEN, a. caturdaśa m. f. n. (n) caturdaśasaṃkhyakaḥ -kā -kaṃ saptadvayaṃ.

FOURTEENTH, a. caturdaśaḥ -śī -śaṃ.

FOURTH, a. caturthaḥ -rthā -rthī -rthaṃ turīyaḥ -yā -yaṃ -yakaḥ -kā -kaṃ turyyaḥ -ryyā -ryyaṃ pādikaḥ -kī -kaṃ; 'a fourth part,' caturbhāgaḥ caturthāṃśaḥ pādaḥ pādinaḥ.

FOURTHLY, adv. caturthatas turīyatas caturthasthāne caturthapade.

FOUR-WHEELED, a. catuścakraḥ -krā -kraṃ catuścakrayuktaḥ -ktā -ktaṃ.

FOWL, s. (A winged animal) pakṣī m. -kṣiṇī f. (n) khagaḥ vihagaḥ vihaṅgamaḥ patagaḥ patatrī m. (n) śakunaḥ śakuniḥ m.
     --(Gallina-ceous or domestic fowl) kukkuṭaḥ -ṭī caraṇāyudhaḥ kṛkavākuḥ m., tāmracūḍaḥ; 'wild-fowl,' rajjudālakaḥ.

To FOWL, v. n. pakṣiṇo grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ) or bandh (c. 9. badhnāti bandhuṃ), śakuna (nom. śakunayati -yituṃ), pakṣibadhena upajīv (c. 1. -jīvati -vituṃ).

FOWLER, s. vyādhaḥ śākunikaḥ lubdhakaḥ jālikaḥ vāgurikaḥ pakṣigrāhakaḥ pakṣibandhī m. (n) pakṣibadhajīvī m. (n).

FOWLING, s. pakṣidharaṇaṃ pakṣigrahaṇaṃ pakṣighataḥ pakṣibadhaḥ pakṣimāraṇaṃ.

FOWLING-PIECE, s. pakṣimāraṇe prayuktā ladhvī āgneyanāḍī.

FOX, s. lomaśā -śī lomālikā ulkāmukhī śṛgālaḥ -lī -likā kikhiḥ f., khikhiḥ f., khiṅkhiraḥ -rā -kroṣṭā m. (ṣṭu) bhūrimāyaḥ; 'flyingfox,' vātuliḥ f., valgulaḥ.

FOX-GLOVE, s. raktapuṣpo dvivarṣīṇa oṣadhibhedaḥ.

FOX-HOUND, s. śṛgālākheṭikaḥ lomaśākheṭakaḥ śṛgālādyanusaraṇe śikṣito mṛgavyakukkuraḥ śṛgālāriḥ m.

FOX-HUNT, s. śṛgālānusaraṇaṃ śṛgālākheṭaḥ lomaśādyanudhāvanaṃ.

FOX-HUNTER, s. śṛgālākheṭakaḥ śṛgālānusārī m. (n) lomaśānudhāvakaḥ.

FOX-LIKE, a. bahumāyaḥ -yā -yaṃ śṛgāladharmmā -rmmā -rmma (n) vidagdhaḥ -gdhā -gdhaṃ.

FRACTION, s. (In arithmetic) bhinnaṃ bhāgaḥ aṃśaḥ rāśiḥ m. f., rāśi-bhāgaḥ apūrṇaḥ; 'multiplication of fractions,' bhinnaguṇanaṃ; 'addi-tion,' bhinnasaṅkalitaṃ; 'subtraction,' bhinnavyavakalitaṃ; 'division,' bhinnabhāgaharaḥ; 'square of a fraction,' bhinnavargaḥ; 'cube,' bhinnaghanaṃ; 'assimilation of fractions,' bhāgajātiḥ f.

FRACTIONAL, a. bhāgikaḥ -kī -kaṃ bhāgī -ginī -gi (n) apūrṇaḥ -rṇā -rṇaṃ.

FRACTIOUS, a. kalahakārī -riṇī -ri (n) sulabhakopaḥ -pā -paṃ pratīpaḥ -pā -paṃ.

FRACTIOUSLY, adv. kalahakārivat kalahakaraṇārthaṃ pratīpavat.

FRACTURE, s. bhaṅgaḥ bhedaḥ vibhaṅgaḥ bhañjanaṃ bhedanaṃ vibhedaḥ bhaktiḥ f., prabhaṅgaḥ khaṇḍanaṃ vidāraṇaṃ.
     --(Of a bone) asthibhaṅgaḥ asthibhedaḥ asthitroṭanaṃ.

To FRACTURE, v. a. bhañj (c. 7. bhanakti bhaṃktuṃ), prabhañj vibhañj bhid (c. 7. bhinatti bhettuṃ), vibhid khaṇḍ (c. 10. khaṇḍayati -yituṃ), vidṝ (c. 10. -dāra-yati -yituṃ), śakalīkṛ.
     --(A bone) asthi bhañj or bhid or truṭ (c. 10. troṭayate -yituṃ).

FRACTURED, p. p. bhagnaḥ -gnā -gnaṃ bhinnaḥ -nnā -nnaṃ khaṇḍitaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ rugnaḥ -gnā -gnaṃ vidīrṇaḥ -rṇā -rṇaṃ śakalīkṛtaḥ -tā -taṃ truṭitaḥ -tā -taṃ.

FRAGILE, a. bhaṅguraḥ -rā -raṃ bhiduraḥ -rā -raṃ subhaṅgaḥ -ṅgā -ṅgaṃ subhedyaḥ -dyā -dyaṃ sukhabhedyaḥ -dyā -dyaṃ sukhaṇḍanīyaḥ -yā -yaṃ vinaśvaraḥ -rā -raṃ.

FRAGILITY, s. bhaṅguratvaṃ -tā bhiduratā subhaṅgatvaṃ subhedyatā sukhaṇḍanīyatā vinaśvaratvaṃ komalatā kṣayitā kṣīṇatā.

FRAGMENT, s. khaṇḍaḥ -ṇḍaṃ -ṇḍakaḥ bhinnaṃ bhittaṃ bhittiḥ f., dalaṃ vidalaṃ bhāgaḥ aṃśaḥ śakalaḥ -laṃ apūrṇaḥ viḍaṃ viḍ f., vikiraḥ chaḥ ādiṣṭaṃ; 'in fragments,' khaṇḍaśas khaṇḍaṃ khaṇḍaṃ bhāgaśas; 'in a thousand fragments,' sahasrakhaṇḍaśaḥ sahasradhā.

FRAGMENTARY, a. khaṇḍī -ṇḍinī -ṇḍi (n) bhāgī -ginī -gi (n) khaṇḍamayaḥ -yī -yaṃ.

FRAGRANCE, FRAGRANCY, s. sugandhaḥ sugandhiḥ m. -ndhitā saugandhyaṃ gandhaḥ upagandhaḥ āmodaḥ modaḥ surabhiḥ m., saurabhyaṃ suvāsaḥ vāsaḥ parimalaḥ tiktaḥ nirhāraḥ.

FRAGRANT, s. sugandhaḥ -ndhā -ndhaṃ -ndhiḥ -ndhiḥ -ndhi saugandhikaḥ -kī -kaṃ gandhī -ndhinī -ndhi (n) sagandhaḥ -ndhā -ndhaṃ gandhavahaḥ -hā -haṃ gandhavān -vatī -vat (t) surabhiḥ -bhiḥ -bhi muvāsikaḥ -kā -kaṃ savāsaḥ -sā -saṃ āmodī -dinī -di (n) sāmod -dā -daṃ tiktaḥ -ktā -ktaṃ kaṣāyaḥ -yā -yaṃ.

FRAGRANTLY, adv. sagandhaṃ sugandhena sāmodaṃ savāsaṃ surabhi tiktaṃ.

FRAIL, a. bhaṅguraḥ -rā -raṃ kṣaṇabhaṅkaraḥ -rā -raṃ kṣayī -yiṇī -yi (n) naśvaraḥ -rā -raṃ vinaśvaraḥ -rā -raṃ drutāpāyaḥ -yā -yaṃ kṣaṇavidhvaṃsī -minī -si (n) sadyaḥpātī -tinī -ti (n) anityaḥ -tyā -tyaṃ asthāyī -yinī -yi (n)

FRAIL, s. (Basket made of rushes) dūrbbāmayaḥ or nalamayaḥ peṭakaḥ.

FRAILTY, s. bhaṅguratā -tvaṃ asthairyyaṃ adhairyyaṃ dhṛtihīnatā daurbalyaṃ alyaśaktitvaṃ kṣayitā naśvaratvaṃ anityatā asthāyitā.

To FRAME, v. a. (Fabricate, form) kṛ saṅkṛ nirmā (c. 2. -māti -tuṃ, c. 3. -mimīte, c. 4. -māyate), kḷp (c. 10. kalpayati -yituṃ), ghaṭ (c. 10. ghaṭayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), rac (c. 10. racayati -yituṃ).
     --(Adjust, shape) virac saṃvidhā samādhā vinyas (c. 4. -asyati -asituṃ).
     --(Compose) rac virac nibandh (c. 9. -badhnāti -bandhuṃ), saṅgrah (c. 9. -gṛhlāti -grahītuṃ).
     --(Conform) sādṛśyaṃ kṛ ānurūpyaṃ kṛ sadṛśīkṛ; 'frame a plan in the mind,' upāyaṃ manasā kḷp.

FRAME, s. (Fabric) nirmmāṇaṃ kalpanaṃ -nā ghaṭanaṃ.
     --(Form) ākāraḥ ākṛtiḥ f., rūpaṃ.
     --(Body) śarīraṃ dehaḥ gātraṃ gātrakaṃ kāyaḥ mūrttiḥ f., aṅgaṃ vapuḥ n. (s); 'of a hardy frame,' vajradehī -hinī -hi (n) vajraśarīrī -riṇī -ri (n).
     --(Stand, support) mañcaḥ -ñcakaḥ vṛkṣaḥ -kṣakaḥ talaḥ upastambhaḥ.
     --(Of a picture) citrakośaḥ citrāvaraṇaṃ citrāveṣṭanaṃ citraparigataṃ kāṣṭhādi.
     --(Of a window) vātāyanaparigataṃ kāṣṭhādi.
     --(State) sthitiḥ f., bhāvaḥ avasthā vṛttiḥ f., daśāḥ; 'frame of mind,' manobhāvaḥ manaḥsthitiḥ f., cittavṛttiḥ f.; 'frame of body,' śarīrasthitiḥ f.
     --(Structure, system) saṃsthānaṃ saṃsthitiḥ f., sthitiḥ f., rītiḥ f., pravṛttiḥ f., vyūhaḥ -hanaṃ.

FRAMED, p. p. racitaḥ -tā -taṃ viracitaḥ -tā -taṃ kalpitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ nirmmitaḥ -tā -taṃ kṛtaḥ -tā -taṃ vihitaḥ -tā -taṃ.

FRAMER, s. racakaḥ viracakaḥ karttā m. (rttṛ) kārakaḥ nibandhā m. (ndhṛ).

FRANCHISE, s. paurajanāghikāraḥ.
     --(Freedom from burden) muktiḥ f., vimuktiḥ f., mocanaṃ vimocanaṃ mokṣaḥ akaratvaṃ niṣkaratvaṃ svādhīnatā.

To FRANCHISE, v. a. muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc. See ENFRANCHISE.

FRANGIBILITY, s. bhaṅguratvaṃ -tā bhiduratā subhaṅgatvaṃ subhedyatā khaṇḍanīyatā.

FRANGIBLE, a. bhaṅguraḥ -rā -raṃ khaṇḍanīyaḥ -yā -yaṃ bhedyaḥ -dyā -dyaṃ.

FRANK, a. (Ingenuous, candid) akapaṭaḥ -ṭā -ṭaṃ niṣkapaṭaḥ -ṭā -ṭaṃ amāyaḥ -yā -yaṃ amāyikaḥ -kī -kaṃ māyāhīnaḥ -nā -naṃ vimalātmā -tmā -tma (n) vimalārthakaḥ -kā -kaṃ avakraḥ -krā -kraṃ agūḍhabhāvaḥ -vā -vaṃ saralaḥ -lā -laṃ dakṣiṇaḥ -ṇā -ṇaṃ nirvyalīkaḥ -kā -kaṃ.
     --(Gene-rous) udāraḥ -rā -raṃ.

FRANK, s. (Coin) rūppamudrāviśeṣaḥ.
     --(Letter carried without postage) mūlyaṃ vinā vāhanīyaṃ patraṃ.
     --(The mark which makes it free) idaṃ patraṃ mūlyaṃ vinā vāhyam iti patropari sūcakaṃ cihnaṃ.

To FRANK, v. a. idaṃ patraṃ mūlyaṃ vinā vāhanīyam iti patrasyoparilikhi-tacihnena sūc (c. 10. sūcayati -yituṃ).

FRANK-HEARTED, a. udāracetāḥ -tāḥ -taḥ (s) udāradhīḥ -dhīḥ -dhi vima-lātmā -tmā -tma (n).

FRANKINCENSE, s. kunduruḥ m. f. -rukaḥ kunduḥ f., rasālaṃ kḷptadhūpaḥ khoṭīrasaḥ.

FRANKLY, adv. niṣkapaṭaṃ kapaṭaṃ vinā avakraṃ amāyayā vyaktaṃ nirvyājaṃ nirvyalīkaṃ saralaṃ dākṣiṇyena udāravat.

FRANKNESS, s. udāratvaṃ audāryyaṃ saralatā sāralyaṃ avakratā kapaṭahīnatā niṣkapaṭatvaṃ māyāhīnatā dākṣiṇyaṃ bhāvāgūḍhatā amāyā nirvyalīkatā vimalātmatā akāpaṭyaṃ.

FRANTIC, a. unmattaḥ -ttā -ttaṃ unmādaḥ -dā -daṃ unmādasaṃrabdhaḥ -bdhā -bdhaṃ madotkaṭaḥ -ṭā -ṭaṃ madavikṣiptaḥ -ptā -ptaṃ vyastacittaḥ -ttā -ttaṃ pramadaḥ -dā -daṃ.

FRANTICLY, adv. unmattavat unmādavat unmādavikṣiptavat vātulavat.

[Page 290b]

FRANTICNESS, s. unmattatā unmādaḥ unmādasaṃrabdhatā cittavikṣiptatā cittavyastatā cittaviplavaḥ vimohaḥ sonmādatvaṃ vātulatā.

FRATERNAL, a. bhrātrīyaḥ -yā -yaṃ bhrātṛkaḥ -kā -kaṃ bhrātṛsannibhaḥ -bhā -bhaṃ.

FRATERNALLY, adv. bhrātṛvat bhrātṛrūpeṇa sodaravat bhrātrīyaprakāreṇa.

FRATERNITY, s. (Brotherhood) bhrātṛtvaṃ saubhrātraṃ.
     --(Association) saṃsargaḥ saṃsargitvaṃ sāhityaṃ bandhutā.
     --(Body of men associated) sahakārijanasamūhaḥ.

To FRATERNIZE, v. a. bhātṛvat sahitaḥ -tā -taṃ bhū or saha mil (c. 6. milati -te melituṃ) or saṃyuktaḥ -ktā -ktaṃ bhū or saṅghātavān -vatī -vad bhū.

FRATRICIDE, s. bhrātṛhatyā bhrātṛbadhaḥ bhrātṛghātaḥ.
     --(One who murders a brother) bhrātṛghātakaḥ bhrātṛhā m. (n) bhrātṛghātī m. (n).

FRAUD, s. kapaṭaḥ -ṭaṃ vyājaḥ chalaṃ -lanā kaitavaṃ kūṭaḥ -ṭaṃ kauṭaṃ māyā dambhaḥ upadhiḥ m., vañcanaṃ -nā pravañcanā pralambhaḥ vipralambhaḥ atisandhānaṃ abhisandhiḥ m. -ndhānaṃ prapañcaḥ pratāraṇaṃ -ṇā kuhakaḥ vyākūtiḥ saṃścat nimīlikā daṇḍājinaṃ skhalitaṃ.

FRAUDFUL, a. kapaṭī -ṭinī -ṭi (n) māyī -yinī -yi (n). See FRAUDULENT.

FRAUDULENCE, s. kapaṭatā kāpaṭyaṃ kūṭatā savyājatā dhūrttatā śaṭhatā.

FRAUDULENT, a. kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ chalī -linī -li (n) māyī -yinī -yi (n) vañcakaḥ -kā -kaṃ pravañcakaḥ -kā -kaṃ kūṭakaḥ -kā -kaṃ kauṭaḥ -ṭī -ṭaṃ -ṭikaḥ -kī -kaṃ chādmikaḥ -kī -kaṃ dāmbhikaḥ -kī -kaṃ dhūrttaḥ -rttā -rttaṃ pratārakaḥ -kā -kaṃ savyājaḥ -jā -jaṃ upadhikaḥ -kā -kaṃ pralambhakaḥ -kā -kaṃ śaṭhaḥ -ṭhā -ṭhaṃ dāṇḍājinikaḥ -kī -kaṃ takilaḥ -lā -laṃ sthagaḥ -gā -gaṃ kūṭa in comp.

FRAUDULENTLY, adv. sakapaṭaṃ savyājaṃ sakūṭaṃ chalena sakaitavaṃ dhūrttavat vañcanārthaṃ kitavavat śaṭhavat dambhāt māyayā samāyaṃ.

FRAUGHT, a. (Laden) dhurīṇaḥ -ṇā -ṇaṃ dhurīyaḥ -yā -yaṃ bhāravān -vatī -vat (t).
     --(Filled) pūrṇaḥ -rṇā -rṇaṃ abhipūrṇaḥ -rṇā -rṇaṃ pariparṇaḥ -rṇā -rṇaṃ pūryyamāṇaḥ -ṇā -ṇaṃ ākīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ garbhaḥ -rbhā -rbhaṃ in comp.; 'fraught with happiness,' sukhāvahaḥ -hā -haṃ.

FRAY, s. kalahaḥ kaliḥ m., yuddhaṃ tumulaṃ dvandvaṃ saṅgrāmaḥ samaraḥ sayugaḥ ḍimbaḥ ḍamaraḥ ḍāmaraḥ virodhaḥ vyavakrośanaṃ.

To FRAY, v. a. (Rub) vastrāñcalavad gharṣaṇena jarjarībhū or rūkṣībhū.

FRAYED, p. p. vastrāñcalavad gharṣaṇena jarjarīkaḥ -kā -kaṃ or jarjarībhūtaḥ -tā -taṃ.

FREAK, s. cāpalaṃ laulyaṃ manolaulyaṃ buddhicāpalyaṃ chandaḥ, n. (s) līlā khelā keliḥ m. f., vilāsaḥ vihāraḥ laharī taraṅgaḥ akhaṭṭiḥ m.

To FREAK, v. a. citr (c. 10. citrayati -yituṃ), citrīkṛ citravicitrīkṛ.

FREAKISH, a. capalaḥ -lā -laṃ lolaḥ -lā -laṃ kelikaḥ -kā -kaṃ līlā-khelaḥ -lā -laṃ.

FREAKISHLY, adv. capalaṃ cāpalyāt laulyāt manolaulyāt salīlaṃ.

FREAKISHNESS, s. cāpalyaṃ capalatā laulyaṃ līlāvattvaṃ vilāsitā.

FRECKLE, s. jaṭulaḥ kālakaḥ vipluḥ m., tilakaḥ tilaḥ tilakālakaḥ cihnaṃ.

FRECKLED, a. jaṭulacihnitaḥ -tā -taṃ tilakī -kinī -ki (n) tilakaḥ -kā -kaṃ.

FREE, a. (Set at liberty) muktaḥ -ktā -ktaṃ vimuktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ vimocitaḥ -tā -taṃ mokṣitaḥ -tā -taṃ vimokṣitaḥ -tā -taṃ nirmuktaḥ -ktā -kta visṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Not subject to the will of others) svādhīnaḥ -nā -naṃ anadhīnaḥ -nā -naṃ aparādhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ svatantraḥ -ntrā -ntraṃ ātmatantraḥ -ntrā -ntraṃ vivaśaḥ -śā -śaṃ svairacārī -riṇī -ri (n) svecchācārī &c., svacchandaḥ -ndā -ndaṃ anupāśrayaḥ -yā -yaṃ abhujiṣyaḥ -ṣyā -ṣyaṃ.
     --(Unshackled) abaddhaḥ -ddhā -ddhaṃ niryantraṇaḥ -ṇā -ṇaṃ viśṛṅkhalaḥ -lā -laṃ ucchṛṅkhalaḥ -lā -laṃ. (Unrestrained) ayataḥ -tā -taṃ aniyataḥ -tā -taṃ avaśaḥ -śā -śaṃ niryantritaḥ -tā -taṃ ayantritaḥ -tā -taṃ niravagrahaḥ -hā -haṃ.
     --(Unimpeded) nirvighnaḥ -ghnā -ghnaṃ avighnaḥ -ghnā -ghnaṃ -ghnitaḥ -tā -taṃ avirodhitaḥ -tā -taṃ niravarodhaḥ -dhā -dhaṃ avihataḥ -tā -taṃ niṣpratyūhaḥ -hā -haṃ asambādhaḥ -dhā -dhaṃ.
     --(Free in expenses) muktahastaḥ -stā -staṃ tyāgaśīlaḥ -lā -laṃ.
     --(Not decorous) amaryyādaḥ -dā -daṃ maryyādātikrāntaḥ -ntā -ntaṃ.
     --(Gra-tuitous) mūlyaṃ vinā dattaḥ -ttā -ttaṃ or labdhaḥ -bdhā -bdhaṃ akrītaḥ -tā -taṃ dharmmārthakaḥ -kā -kaṃ.
     --(Open to all) sarvvasāmānyaḥ -nyā -nyaṃ sarvvasādhāraṇaḥ -ṇī -ṇaṃ.
     --(Free in speech) ayantritakathaḥ -thā -thaṃ ayatavāk m. f. n. (c).
     --(Free from, exempt) varjjitaḥ -tā -taṃ vivarjjitaḥ -tā -taṃ muktaḥ -ktā -ktaṃ rahitaḥ -tā -taṃ hīnaḥ -nā -naṃ śūnyaḥ -nyā -nyaṃ vigataḥ -tā -taṃ vītaḥ -tā -taṃ or expressed by nira or a prefixed; 'free from bias,' muktasaṅgaḥ -ṅgā -ṅgaṃ saṅgavarjjitaḥ -tā -taṃ saṅgahīnaḥ -nā -naṃ; 'free from desire,' vītakāmaḥ -mā -maṃ vigatakāmaḥ -mā -maṃ; 'free from debt,' anṛṇaḥ -ṇā -ṇaṃ anṛṇī -ṇinī -ṇi (n) avatīrṇarṇaḥ -rṇā -rṇaṃ; 'free from motive,' niṣkāraṇaḥ -ṇā -ṇaṃ; 'free choice,' svecchā; 'free course,' prasaraḥ.

To FREE, v. a. (Set at liberty) muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), nistṝ in caus. (-tārayati -yituṃ) trai (c. 1. trāyate trātuṃ).
     --(Free from confinement) bandhanād muc.
     --(From encumbrance) muc viśudh in caus. (-śodhayati -yituṃ) vighnān or bhāram apanī (c. 1. -nayati -netuṃ) or vinī or hṛ (c. 1. hṛrati harttuṃ) or uddhṛ nirvighnīkṛ niṣkaṇṭakaṃ -kāṃ -kaṃ kṛ niṣpratyūhīkṛ.
     --(From doubt) saṃśayam apanī.
     --(From blame) nirdoṣīkṛ.
     --(From taxes) akarīkṛ niṣkarīkṛ.

FREE-AGENCY, s. svecchā svairatā svātantryaṃ svācchandyaṃ svatantratā.

FREE-BOOTER, s. dasyuḥ sāhasikaḥ prasahyacauraḥ paripanthī m. (n) luṇṭākaḥ.

FREE-BOOTING, s. apahāraṇaṃ cauryyaṃ cauratvaṃ abhyāhāraḥ sāhasaṃ.

FREE-BORN, a. adāsajaḥ -jā -jaṃ adāseyajātiḥ -tiḥ -ti adāsīpūtraḥ udārayoniḥ -niḥ -ni udārajātiḥ -tiḥ -ti kulīnajaḥ -jā -jaṃ.

FREED, p. p. or a. muktaḥ -ktā -ktaṃ vimuktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ mokṣitaḥ -tā -taṃ varjjitaḥ -tā -taṃ; 'freed from confinement,' muktabandhanaḥ -nā -naṃ or bandhanamuktaḥ -ktā -ktaṃ; 'from desire,' vigata-kāmaḥ -mā -maṃ kāmātītaḥ -tā -taṃ.

FREEDMAN, s. muktajanaḥ dāsyamuktaḥ dāsyamokṣitaḥ dāsyādvimocitaḥ.

FREEDOM, s. (Liberty) muktiḥ f., vimuktiḥ f., mokṣaḥ vimokṣaḥ -kṣaṇaṃ vimocanaṃ vaimuktaṃ parimokṣaṇaṃ.
     --(Freedom from slavery) dāsyamuktiḥ f., dāsyamokṣaḥ adāsyaṃ adāsatvaṃ.
     --(From confinement) bandhanamuktiḥ f.,
     --(From obstacle or restraint) nirvighnatā vighnamuktiḥ f., niryantraṇaṃ -ṇatvaṃ niravarodhatā ucchṛṅkhalatā ayantritatvaṃ.
     --(Independence) svādhīnatā svatantratā avaśatā svātantryaṃ anadhīnatā.
     --(Freedom of will) svecchā svācchandyaṃ svairatā.
     --(Want of decorum) amaryyādā avinayaḥ maryyādātikramaḥ.
     --(Freedom of a city) svādhīnapurādhikāraḥ paurajanādhikāraḥ.
     --(Exemption from) muktiḥ f., virahaḥ rāhityaṃ śūnyatā abhāvaḥ asambhavaḥ; 'freedom from taxes,' akaratvaṃ niṣkaratvaṃ; 'from war,' yuddhābhāvaḥ.

FREE-HEARTED, a. udāracetāḥ -tāḥ -taḥ (s) agūḍhabhāvaḥ -vā -vaṃ.

FREEHOLD, s. svādhīnabhūmiḥ f., aparādhīnabhūmiḥ f., ātmādhīnakṣetraṃ.

FREEHOLDER, s. svādhīnabhūmidhārī m. (n) ātmādhīnabhūmidhārī svādhīnakṣetradhārī.

[Page 291b]

FREELY, adv. (Without restraint) nirvighnaṃ niryantraṇaṃ niṣpratyūhaṃ niryantritaṃ niravaroghena anivāritaṃ asambādhaṃ.
     --(Voluntarily) kāmaṃ prakāmaṃ kāmatas svacchandāt svecchayā.
     --(Copiously) bāhulyena bahuśas.
     --(Without persuasion) ayācitaṃ.
     --(Gratuitously) mūlyaṃ vinā.

FREE-LIVER, s. bahvāśī -śinī -śi (n) atyāhārī -riṇī -ri (n) kukṣimbhariḥ -riḥ -ri.

FREEMAN, s. adāsaḥ svādhīnaḥ aparādhīnaḥ aparavaśaḥ svatantraḥ

FREEMASON, s. parasparopakaraṇārthaṃ saṃsargiṇāṃ janānāṃ gaṇābhyantaraḥ.

FREE-MINDED, a. avyākulacittaḥ -ttā -ttaṃ cintāśūnyamanāḥ -nāḥ -naḥ (s).

FREENESS, s. (Freedom from restraint) nirvighnatā niryantraṇaṃ -ṇatvaṃ niravarodhatā ucchṛṅkhalatvaṃ.
     --(Of speech) vāgayatatvaṃ.
     --(Frankness, openness) agūḍhaśīlatā niṣkapaṭatā.
     --(Liberality) muktahastatvaṃ tyāgaśīlatā.

FREE-SPOKEN, a. ayantritakathaḥ -thā -thaṃ ayatavāk m. f. n. (c) spaṣṭavāk m. f. n.

FREE-STONE, s. gṛhanirmmāṇe prayuktaḥ muchedyaprastaraviśeṣaḥ.

FREE-THINKER, s. nāstikaḥ dharmmāder nindakaḥ devanindakaḥ dharmmāva-mānī m. (n).

FREE-WILL, s. svecchā svacchandatā svācchandyaṃ svakāmaḥ yadṛcchā.

FREE-WOMAN, s. adāsī svādhīnā strī anadhīnā svairacāriṇī.

To FREEZE, v. n. atiśītalatvād ghanībhū or saṃhatībhū or saṃhan in pass. (-hanyate) atiśītodakavat śīnībhū or śyai (c. 1. śyāyate śyātuṃ) or himapiṇḍān bandh (c. 9. badhnāti bandhuṃ), himapiṇḍībhū śītībhū śīnībhū śyānībhū jaḍībhū.

To FREEZE, v. a. atiśītalatvād ghanīkṛ or saṃhatīkṛ or himapiṇḍarūpeṇa saṃhan (c. 2. -hanti -ntuṃ) or śyai in caus. (śyāpayati -yituṃ) or śyānīkṛ śītīkṛ jaḍa (nom. jaḍayati -yituṃ).

FREIGHT, s. (Cargo of a ship) naukābhāraḥ naubhāraḥ naukāsthadravyāṇi potasthaṃ bhāṇḍaṃ nāvikaṃ pautikaṃ.
     --(Fare) ātaraḥ tarapaṇyaṃ tārikaṃ tāryyaṃ anutaraṃ.

To FREIGHT, v. a. naukāyāṃ dravyāṇi niviś in caus. (-veśayati -yituṃ) or āruh in caus. (-ropayati -yituṃ) or dravyaiḥ pṝ (c. 10. pūrayati -yituṃ).

FREIGHTED, p. p. dravyapūritaḥ -tā -taṃ āropitabhāṇḍaḥ -ṇḍā -ṇḍaṃ or gṛhītabhāṇḍaḥ.

FREIGHTER, s. naukāyāṃ bhāṇḍaniveśakaḥ or dravyaniveśakraḥ naukāpūrakaḥ.

FRENETIC, a. See FRANTIC.

FRENUM, s. (In anatomy) sevanaṃ sīvanī.

FRENZIED, a. unmādavān -vatī -vat (t) vikṣiptacittaḥ -ttā -tta.

FRENZY, s. unmādaḥ cittaviplavaḥ cittavibhramaḥ prāmādyaṃ āveśaḥ.

FREQUENCE, FREQUENCY, s. bahutvaṃ -tā bāhulyaṃ nityatā -tvaṃ abhīkṣṇatā paunaḥpunyaṃ punaḥpunastvaṃ aviratiḥ f., avirāmaḥ nairantaryyaṃ.

FREQUENT, a. nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ punaḥpunar varttamānaḥ -nā -naṃ bahuśaḥ or bahuvāraṃ or anekaśaḥ or muhurmuhur ghaṭamānaḥ -nā -naṃ satataḥ -tā -taṃ avirataḥ -tā -taṃ.

To FREQUENT, v. a. sev (c. 1. sevate -vituṃ), niṣev nityam āśri (c. 1. -śrayati -te -yituṃ), punaḥpunaḥ or bahuvāram abhigam (c. 1. -gacchati -gantuṃ) or abhyāgam juṣ (c. 6. juṣate joṣituṃ), gāh (c. 1. gāhate -hituṃ).

FREQUENTATIVE, s. (Verb in grammar) yaṅlugantaḥ yaṅantaḥ.

FREQUENTED, p. p. sevitaḥ -tā -taṃ niṣevitaḥ -tā -taṃ āśritaḥ -tā -taṃ juṣṭaḥ -ṣṭā -ṣṭaṃ ākīrṇaḥ -rṇā -rṇaṃ ācaritaḥ -tā -taṃ.

FREQUENTING, s. sevanaṃ niṣevaṇaṃ āśrayaṇaṃ muhur abhyāgamanaṃ saṅgatiḥ f.

FREQUENTLY, adv. bahuśas bhūyas bhūyobhūyaḥ muhus muhurmuhus asakṛt anekaśas bahuvāraṃ bahukṛtvas anekakṛtvas nityaṃ punaḥpunar vāraṃvāraṃ abhīkṣṇaṃ prāyas prāyeṇa prāyaśas vāreṇa śaśvat satataṃ.

FRESCO, s. (Coolness) śītalatā.
     --(Painting) maṇḍodakaṃ maṇḍodakacitraṃ.

FRESH, a. (New, recent) navaḥ -vā -vaṃ abhinavaḥ -vā -vaṃ pratinavaḥ -vā -vaṃ nūtanaḥ -nā -naṃ pratyagraḥ -grā -graṃ sadyaskaḥ -skā -skaṃ sadyaskālīnaḥ -nā -naṃ navīnaḥ -nā -naṃ aprācīnaḥ -nā -naṃ.
     --(Not faded) amlānaḥ -nā -naṃ vimlānaḥ -nā -naṃ avikalaḥ -lā -laṃ aśuṣkaḥ -ṣkā -ṣkaṃ.
     --(Recently obtained) sadyaḥprāptaḥ -ptā -ptaṃ.
     --(Cool) śītalaḥ -lā -laṃ.
     --(Somewhat strong) īṣattīkṣṇaḥ -kṣṇā -kṣṇaṃ īṣatprabalaḥ -lā -laṃ.
     --(With unimpaired vigor) akṣatavīryyaḥ -ryyā -ryyaṃ avikalatejāḥ -jāḥ -jaḥ (s) aśrāntaḥ -ntā -ntaṃ aklāntaḥ -ntā -ntaṃ.
     --(Fresh colored) navavarṇaḥ -rṇā -rṇaṃ raktavarṇaḥ -rṇā -rṇaṃ.
     --(Not salt) alavaṇaḥ -ṇā -ṇaṃ.
     --(Full of spirit) sarasaḥ -sā -saṃ rasikaḥ -kā -kaṃ rasī -sinī -si (n); 'fresh butter,' navanī -nītaṃ.

To FRESHEN, v. a. navīkṛ śītalīkṛ sarasīkṛ lāvaṇyaṃ hṛ (c. 1. harati harttuṃ).

To FRESHEN, v. n. (Grow brisk) īṣattīkṣṇībhū īṣattīvrībhū īpatprabalībhū.

FRESHLY, adv. (Newly) sadyas navaṃ abhinavaṃ pratyagraṃ.
     --(Briskly) īṣattīkṣṇaṃ īṣattīvraṃ īṣadbalavat.
     --(Coolly) śītalaṃ; 'freshly heated,' sadyastaptaḥ -ptā -ptaṃ.

FRESHMAN, s. navaśipyaḥ navachātraḥ nūtanaśipyaḥ prāthamakalpikaḥ.

FRESHNESS, s. (Newness) navatā -tvaṃ abhinavatvaṃ nūtanatā -tvaṃ navīnatā pratyagratā.
     --(Vigor) amlāniḥ f., vīryyaṃ tejaḥ n. (s) aviklamaḥ aklāntiḥ f., aśrāntiḥ f.
     --(State of not being withered or impaired) aśīrṇatā amlānatā akṣīṇatā akṣatatvaṃ avaikalyaṃ.
     --(Freedom from salt) alāvaṇyaṃ.
     --(Briskness) īṣattīkṣṇatā sabalatā.
     --(Of color) navavarṇaḥ raktavarṇaḥ aruṇavarṇaḥ.

FRET, s. (Of the sea) samudrakṣobhaḥ itastato vīcipraloṭhanaṃ or ūrmmipraloṭhanaṃ.
     --(Vexation of mind) ātmadrohaḥ ātmakleśaḥ ātmapīḍā svamanastāpaḥ svacittakṣobhaḥ aśāntiḥ f., udvegaḥ.

To FRET, v. a. (Vex) vyath (c. 10. vyathayati -yituṃ), tap (c. 10. tāpayati -yituṃ), paritap santap bādh (c. 1. bādhate -dhituṃ), kliś (c. 9. kliśnāti kleśituṃ), kṣubh (c. 10. kṣobhayati -yituṃ).
     --(Chafe) ghṛṣ (c. 1. gharṣati -rṣituṃ), āghṛṣ gharṣaṇena tap or kṣatīkṛ or vraṇīkṛ.

To FRET, v. n. (Be vexed) vyath (c. 1. vyathate -thituṃ), tap in pass. (tapyate) paritap santap ātap kliś (c. 4. kliśyate kleśituṃ), udvij (c. 6. -vijate -jituṃ), śuc (c. 1. śocati -cituṃ), jvar (c. 1. jvarati -rituṃ), saṃjvar darmanas (nom. durmanāyate), ātmānaṃ tap (c. 10. tāpayati -yituṃ), kṣubh (c. 4. kṣubhyati kṣobhituṃ).
     --(Wear away by friction) gharṣaṇena kṣi in pass. (kṣīyate) or parikṣatībhū.

FRETFUL, a. ātmadrohī -hiṇī -hi (n) śīghrakopī -pinī -pi (n) ātmatāpī -pinī -pi (n) vakrabhāvaḥ -vā -vaṃ duṣprakṛtiḥ -tiḥ -ti durmanāḥ -nāḥ -naḥ (s).

FRETFULLY, adv. vakrabhāvena vakraprakṛtitvāt duṣprakṛtitvāt samanastāpaṃ.

FRETFULNESS, s. atmadrohaḥ ātmakleśaḥ ātmapīḍā svamanastāpaḥ svacitta-kṣobhaḥ bhāvavakratā prakṛtivakratā pratīpatā sadāpratīpatvaṃ udvegaḥ aśāntiḥ f.

FRETTED, p. p. vyathitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ santāpitaḥ -tā -taṃ pīḍitaḥ -tā -taṃ bādhitaḥ -tā -taṃ.
     --(Rubbed) gharṣitaḥ -tā -taṃ.

FRETTY, a. vyatyastarekhālaṅkṛtaḥ -tā -taṃ vyatyastarekhārūpeṇa taṣṭaḥ -ṣṭā -ṣṭaṃ.

FRETWORK or FRET, s. vyatyastaresvārūpaṃ takṣaṇakarmma n. (n).

FRIABILITY, s. cūrṇayogyatā sucūrṇanīyatā bhaṅguratvaṃ bhiduratā.

FRIABLE, a. sucūrṇanīyaḥ -yā -yaṃ cūrṇayogyaḥ -gyā -gyaṃ bhiduraḥ -rā -raṃ bhaṅguraḥ -rā -raṃ subhedyaḥ -dyā -dyaṃ sukhaṇḍanīyaḥ -yā -yaṃ.

[Page 292b]

FRIAR, s. sannyāsī m. (n) tapakhī m. (n) yogī m. (n) muniḥ m., vairāgī m. (n).

FRIARY, s. maṭhaḥ sannyāsināṃ maṭhaḥ āśramaḥ tapovanaṃ vihāraḥ.

FRICASSEE, s. pakṣiśaśakādimāṃsaniṣkvathitaṃ sarasabhojanaṃ or savyañjanabhojanaṃ rasakaḥ māṃsavyañjanaṃ.

To FRICASSEE, v. a. pakṣiśaśakādimāṃsaṃ rasādinā saha or vyañjanādinā saha niṣkvath (c. 1. -kvathati -thituṃ).

FRICTION, s. gharṣaṇaṃ āgharṣaḥ -rṣaṇaṃ saṅgharṣaḥ udgharṣaṇaṃ abhigharṣaṇaṃ nirgharṣaṇaṃ upagharṣaṇaṃ parasparagharṣaṇaṃ marddanaṃ abhimarddaḥ parimarddanaṃ parimarśaḥ āghaṭṭanaṃ vighaṭṭanaṃ udghaṭṭanaṃ mārjjanaṃ parimārjjanaṃ.

FRIDAY, s. śukravāraḥ kulavāraḥ bhṛguvāraḥ saptāhasya ṣaṣṭhavāraḥ.

FRIED, p. p. bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bharjjitaḥ -tā -taṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ kandupakvaḥ -kvā -kvaṃ; 'fried meat,' custaṃ bharuṭakaṃ; 'fried grain,' lājāḥ m. pl., akṣataṃ -tāḥ m. pl., dhānāḥ f. pl., bhṛṣṭayavaḥ.

FRIEND, s. mitraṃ suhṛt m. (d) sakhā m. (khi) bandhuḥ m., vayasyaḥ snigdhaḥ snehī m. (n) bāndhavaḥ sahāyaḥ anurāgī m. (n) praṇayī m. (n) suhṛttamaḥ hitaḥ hitakārī m. (n) priyakṛt m., sajūḥ m. (s) anukūlaḥ vibhāvaḥ kelikaraḥ saṅgī m. (n) āryyaḥ; 'friend of the same age,' savayāḥ m. (s) vayasyaḥ; 'female friend,' sakhī f.; 'an old friend,' ciramitraṃ; 'a true friend,' sanmitraṃ; 'my friend,' sakhe voc. c. m., sakhi voc. c. f.

To FRIEND, v. a. mitra (nom. mitrīyate -yituṃ), sakhivṛttiṃ kṛ or āsthā (c. 1. -tiṣṭhati -sthātuṃ), upakṛ anugrah (c. 9. -gṛhlāti -grahītuṃ).

FRIENDLESS, a. mitrahīnaḥ -nā -naṃ bandhuhīnaḥ -nā -naṃ abandhuḥ -ndhuḥ -ndhu abāndhavaḥ -vī -vaṃ asahāyaḥ -yā -yaṃ niḥsahāyaḥ -yā -yaṃ anāthaḥ -thā -thaṃ alabghanāthaḥ -thā -thaṃ nirāśrayaḥ -yā -yaṃ aśaraṇaḥ -ṇā -ṇaṃ niravalambaḥ -mbā -mbaṃ bāndhavojjhitaḥ -tā -taṃ.

FRIENDLESSNESS, s. mitrahīnatā bandhuhīnatā asahāyatā nirāśrayatvaṃ.

FRIENDLINESS, s. mitratvaṃ sauhṛdyaṃ bandhutā prītiḥ f., sakhitvaṃ praṇayaḥ prema n. (n) priyatā anurāgaḥ anukūlatā upakāraśīlatā hitatā hitecchā hitakāmyā.

FRIENDLY, a. hitaḥ -tā -taṃ hitaiṣī -ṣiṇī -ṣi (n) hitavān -vatī -vat (t) hitakāmaḥ -mā -maṃ hitaprepsuḥ -psuḥ -psu suhitaḥ -tā -taṃ maitraḥ -trī -traṃ mitraḥ -trā -traṃ sākheyaḥ -yī -yaṃ suhṛttamaḥ -mā -maṃ kṛtamaitraḥ -trā -traṃ anurāgī -giṇī -gi (n) praṇayī -yinī -yi (n) sapraṇayaḥ -yā -yaṃ snehī -hinī -hi (n) snigdhaḥ -gdhā -gdhaṃ snehaśīlaḥ -lā -laṃ prītimān -matī -mat (t) sānurāgaḥ -gā -gaṃ priyaṅkaraḥ -rā -raṃ priyakṛt m. f. n., hitakaraḥ -rī -raṃ anukūlaḥ -lā -laṃ anugrāhī -hiṇī -hi (n) upakāraśīlaḥ -lā -laṃ suhṛdayaḥ -yā -yaṃ priyatamaḥ -mā -maṃ; 'friendly-minded,' hitabuddhiḥ -ddhiḥ -ddhi; 'friendly to all creatures,' kṛtabhūtamaitraḥ; 'friendly dispute,' prītikalahaḥ prītivādaḥ.

FRIENDLY, adv. mitravat bandhuvat hitavat snigdhavat mitratvāt priyaṃ.

FRIENDSHIP, s. mitratvaṃ -tā maitryaṃ maitrī sauhṛdyaṃ sauhārddaṃ muhṛttā sakhyaṃ sākhyaṃ sakhitvaṃ bandhutā snehaḥ praṇayaḥ prītiḥ f., prema n. (n) priyatā sāhāyyaṃ sahāyatā anurāgaḥ sāptapadīnaṃ; 'to form friendship with another,' anyasmin prītiṃ kṛ.

FRIEZE, s. (Coarse cloth) sthūlapaṭṭaṃ sthūlaśāṭakaḥ varāśiḥ m.
     --(In architecture) mahābhavanasya yo dīrghacaturasro bhāgaḥ stambhāgram avalambate sa ca uccaprakāreṇa takṣitair nānājantupratimānair alaṅkriyate.

FRIGATE, s. yuddhanaukā mahāyuddhanaukā vṛhadyuddhanauḥ f.

FRIGHT, s. trāsaḥ santrāsaḥ bhayaṃ sādhvasaṃ śaṅkā bhītiḥ f., parikampaḥ. udvegaḥ ātaṅkaḥ bhīṣaṇaṃ daraḥ.

To FRIGHT, FRIGHTEN, v. a. bhī in caus. (bhāyayati -yituṃ or bhīṣayati -yituṃ), tras in caus. (trāsayati -yituṃ) santras vitras uttras udvij in caus. (-vejayati -yituṃ) kamp in caus. (kampayati -yituṃ) vikamp.

FRIGHTENED, p. p. bhītaḥ -tā -taṃ trāsitaḥ -tā -taṃ trastaḥ -stā -staṃ santrastaḥ -stā -staṃ vitrastaḥ -stā -staṃ bhīṣitaḥ -tā -taṃ bhayārttaḥ -rttā -rttaṃ bhayāturaḥ -rā -raṃ bhayākrāntaḥ -ntā -ntaṃ śaṅkitaḥ -tā -taṃ abhiśaṅkitaḥ -tā -taṃ daritaḥ -tā -taṃ sasādhvasaḥ -sā -saṃ cakitaḥ -tā -taṃ tarjitaḥ -tā -taṃ.

FRIGHTFUL, a. dāruṇaḥ -ṇā -ṇaṃ bhayānakaḥ -kī -kaṃ bhayaṅkaraḥ -rā -raṃ bhayāvahaḥ -hā -haṃ ghoraḥ -rā -raṃ bhīmaḥ -mā -maṃ bhairavaḥ -vī -vaṃ subhairavaḥ -vī -vaṃ bhīrumayaḥ -yī -yaṃ raudraḥ -drī -draṃ trāsakaraḥ -rā -raṃ vikaṭaḥ -ṭā -ṭaṃ ugraḥ -grā -graṃ karālaḥ -lā -laṃ śaṅkājanakaḥ -kā -kaṃ udveja-nīyaḥ -yā -yaṃ; 'in appearance,' bhīmadarśanaḥ -nā -naṃ raudradarśanaḥ -nā -naṃ karālavadanaḥ -nā -naṃ.

FRIGHTFULLY, adv. dāruṇaṃ ghoraṃ bhayānakaṃ ugraṃ bhairavaṃ subhairavaṃ raudraṃ.

FRIGHTFULNESS, s. dāruṇatā -tvaṃ ghoratā -tvaṃ dāruṇyaṃ ugratā -tvaṃ raudratā.

FRIGID, a. (Cold) śītalaḥ -lā -laṃ śītaḥ -tā -taṃ śiśiraḥ -rā -raṃ himaḥ -mā -maṃ anuṣṇaḥ -ṣṇā -ṣṇaṃ jaḍaḥ -ḍā -ḍaṃ suṣīmaḥ -mā -maṃ,
     --(Wanting in affection) niḥsnehaḥ -hā -haṃ snehaśūnyaḥ -nyā -nyaṃ.

FRIGIDITY, s. (Coldness) śītatā śītalatā śītaṃ śaityaṃ himaṃ jaḍatā jāḍyaṃ suṣīmaḥ.
     --(Of affection) niḥsnehatā naiḥsnehyaṃ.

FRIGIDLY, adv. śītalaṃ śiśiraṃ śaityena jāḍyena jaḍaṃ snehaṃ vinā.

FRILL, s. viralāṃśukamaya ūrmmivad unnatānato vastrālaṅkāraḥ vastrāñcalaṃ añcalaḥ vastrakoṭiḥ f., ūrmyākārāṃśukamayo vastrālaṅkāraḥ ūrmmimadaṃśukamayo vastrānubandhaḥ.

FRINGE, s. añcalaḥ vastrāñcalaḥ -laṃ tarī tariḥ f., vastiḥ m., daśā śithi-latantumayo vastrādyalaṅkāraḥ or vastrādyanubandhaḥ.

To FRINGE, v. a. pūrvvoktāñcalena alaṅkṛ śithilatantubhir vastrādikoṭim alaṅkṛ.

FRIPPERER, s. jīrṇavastrakrayavikrayikaḥ cīravastravyāpārī m. (n).

FRIPPERY, s. (Old clothes) jīrṇavastraṃ cīravastraṃ cīrāṇi n. pl., vastrakhaṇḍāḥ m. pl., ucchiṣṭavastraṃ.
     --(Useless matter) nirarthakaṃ mṛṣārthakaṃ ucchiṣṭaṃ.

To FRISK, v. n. cittapraharṣāt krīḍ (c. 1. krīḍati -te -ḍituṃ) or prakrīḍ or vikrīḍ, or itastataḥ plu (c. 1. plavate plotuṃ) or nṛt (c. 4. nṛtyati narttituṃ) or ram (c. 1. ramate rantuṃ) or khelā (nom. khelāyati) or hastapādādi sañcal in caus. (-cālayati -yituṃ).

FRISKER, s. cittaprasannatvād itastataḥ plavakaḥ or narttakaḥ or khelākārī m. (n).

FRISKY, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ cittapraharṣād itastataḥ krīḍamānaḥ -nā -naṃ or plavana-śīlaḥ -lā -laṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ praphullaḥ -llā -llaṃ ānandī -ndinī -ndi (n) khelākārī -riṇī -ri (n).

FRITH, s. samudrasya saṅkaṭapathaḥ saṅkaṭaṃ sambhedaḥ saṅgamaḥ.

FRITTER, s. bhṛṣṭapiṣṭakaviśeṣaḥ bhṛṣṭāpūpaḥ.
     --(Fragment) khaṇḍaḥ -ṇḍakaḥ śakalaḥ -laṃ vidalaṃ.

To FRITTER, v. a. khaṇḍ (c. 10. khaṇḍayati -yituṃ), khaṇḍaśaḥ kṛ śakalīkṛ; 'fritter away,' alpam alpaṃ or khaṇḍaṃ khaṇḍaṃ kṣiptvā nyūnīkṛ or kṣīṇīkṛ or kṣi in caus. (kṣapayati -yituṃ).

FRIVOLITY, FRIVOLOUSNESS, s. laghutā lāghavaṃ laghuvṛttitvaṃ -tā -laghuka-rmmakāritvaṃ tucchavṛttitvaṃ tucchatā capalatā cāpalaṃ capalavṛttitvaṃ ānarthakya nirarthakatā.

FRIVOLOUS, a. laghuḥ -ghuḥ -ghu laghuvṛttiḥ -ttiḥ -tti laghukarmmā -rmmā -rmma (n) capalaḥ -lā -laṃ capalavṛttiḥ -ttiḥ -tti tucchakarmmā &c., anarthakavṛttiḥ -ttiḥ -tti nirarthakakarmmakārī -riṇī -ri (n); 'in mind,' laghucetāḥ -tāḥ -taḥ (s)

FRIVOLOUSLY, adv. laghu lāghavena laghuvṛttitvāt capalaṃ nirarthakaṃ.

To FRIZ, FRIZZLE, v. a. kuñc (c. 1. kuñcati -ñcituṃ, c. 10. kuñcayati -yituṃ), ākuñc vyāvṛt in caus. (-varttayati -yituṃ) bandhurīkṛ unnatānatīkṛ.

FRO, adv. (To and fro) itastatas itaścetas agre paścāt; 'going to and fro,' gamanāgamanaṃ gatāgataṃ pratigatāgataṃ yātāyātaṃ.

FROCK, s. (Upper garment) uttarīyaṃ.
     --(Gown) śāṭaḥ -ṭī -ṭakaḥ strīkaṭīvastraṃ.

FROG, s. bhekaḥ maṇḍūkaḥ plavaḥ plavagaḥ plavagatiḥ m., plavaṅgamaḥ darduraḥ vyaṅgaḥ varṣābhūḥ m., varṣāghoṣaḥ vṛṣṭibhūḥ m., dardarīkaḥ gūḍhavarccāḥ m. (s) alimakaḥ ajihvaḥ śallaḥ śālūraḥ sālūraḥ; 'female,' bhekī maṇḍūkī.
     --(Of a horse's foot) aśvakhuramadhyaṃ.

FROGGY, a. bhekapūrṇaḥ -rṇā -rṇaṃ maṇḍūkapūrṇaḥ -rṇā -rṇaṃ dārduraḥ -rī -raṃ.

FROLIC, s. krīḍā khelā vihāraḥ līlā krīḍākautukaṃ kautukaṃ vilāsaḥ vilasanaṃ parīhāsaḥ keliḥ m. f., chandaḥ n. (s); 'of a calf,' ālīḍhakaṃ.

To FROLIC, v. n. krīḍ (c. 1. krīḍati -te -ḍituṃ), prakrīḍ vikrīḍ saṅkrīḍ parikrīḍ vilas (c. 1. -lasati -situṃ), ram (c. 1. ramate rantuṃ), vihṛ (c. 1. -harati -harttuṃ), khelā (nom. khelāyati), lal (c. 1. lalati -lituṃ).

FROLICSOME, a. vilāsī -sinī -si (n) līlāvān -vatī -vat (t) krīḍāvān &c., kelikah -kā -kaṃ krīḍāparaḥ -rā -raṃ keliparaḥ -rā -raṃ khelāparaḥ -rā -raṃ ullasaḥ -sā -saṃ ullāsitaḥ -tā -taṃ samullasitaḥ -tā -taṃ vihārī -riṇī -ri (n) kalākeliḥ -liḥ -li.

FROM, prep. In phrases where it denotes procession, deriva-tion, deliverance, extraction, separation, distance, emis-sion, removal, the reason or motive of any act, and the ground or cause of any thing, it is usually expressed by the abl. case. It is also expressed in some phrases by such words as sakāśāt madhyāt prabhṛti ārabhya, or even by the prep. ā with the abl. c. The following are examples; 'coming out from his house,' niḥmṛtya gṛhāt; 'from avarice anger arises,' lobhāt krodhaḥ prabhavati; 'even from poison nectar may be taken,' viṣād apy amṛtaṃ grāhyaṃ; 'he delivers me from danger,' trāyate māṃ bhayāt; 'Krishna is a hundred kos from Somanāth,' kṛṣṇaḥ śataṃ krośāḥ somanāthāt; 'he separates the good from the bad,' sādhūn duṣṭebhyaḥ pṛthakkaroti; 'having discharged an arrow from the bow,' vāṇaṃ dhanuṣaḥ prakṣipya; 'he rises from his seat,' āsanād uttiṣṭhati; 'from fear of punishment,' daṇḍabhayāt; 'from unsteadiness of mind,' anavasthitacittatvāt; 'from being founded on observation,' pratyakṣamūlatvāt. The abl. c. is also used to express 'from,' in the sense of since; as, 'from childhood,' bālyāt or bālyataḥ; 'from the earliest period of the world,' jagadārambha-kālāt, but in these cases prabhṛti or ārabhya or avadhi are often added, or ā may sometimes, but very rarely, be prefixed; as, 'from childhood,' bālyāt prabhṛti ābālyāt ābālyakālāt; 'from birth,' janmataḥ prabhṛti janmata ārabhya ājanmataḥ janmāvadhi; 'from the very first glance,' prathamadarśanakṣaṇāt prabhṛti. The word sakāśāt is used in such phrases as, 'from the presence of the king,' rājasakāśāt; 'an order from the council,' sabhāsakāśād ājñā. The word madhyāt in such phrases as, 'from among the soldiers,' sainyamadhyāt. Other examples of the modes of expressing 'from' are, 'from the top to the bottom,' ūrddhvād adhaḥparyyantaṃ; 'from the hole of the weasel to the hole of the serpent,' nakulavivarād ārabhya sarpavivaraṃ yāvat; 'from birth to death,' janmāvadhi mṛtyuparyyantaṃ; 'from that time forth,' tadāprabhṛti tatkālāt prabhṛtiḥ; 'from this day,' adyārabhya adyaprabhṛti adyāvadhi; 'from city to city,' purāt puraṃ; 'from the beginning to the end,' prathamātprabhṛti or āprathamād antaṃ yāvat anupūrvvaśas; 'Let them be told from me,' ucyantāṃ mama vacanāt; 'from any one soever,' yataḥkutaścit; 'from above,' ūrddhvāt upariṣṭāt; 'from below,' adhastāt adhaḥ-sthānāt; 'from behind,' paścimabhāgāt; 'from far,' dūrāt dūratas; 'from hence,' itas atas; 'from without,' vahirdeśāt; 'from within,' abhyantarāt.

FRONT, s. (Face) mukhaṃ vadanaṃ ānanaṃ āsyaṃ.
     --(Forehead) mūrddhā m. (n) śiraḥ n. (s) lalāṭaṃ.
     --(Fore part of any thing) agraṃ agrabhāgaḥ agradeśaḥ agrāṃśaḥ mukhaṃ mūrddhā; 'in front,' agre agratas puras puratas purastāt sammukhe -khaṃ abhimukhe -khaṃ pratimukhe -khaṃ abhitas sākṣāt samakṣaṃ pratyakṣaṃ; 'in front of the assembly,' sabhāsākṣāt; 'in front of the army,' anīkasya puras; 'in the front, at the head,' agre mūrddhni dhuri; 'the front of the army,' raṇamūrddhā samaramūrddhā senāmukhaṃ senāgraṃ; 'front ranks,' agrānīkaṃ; 'to place in front,' puraskṛ.

To FRONT, v. a. and n. sammukhībhū abhimukhībhū pratimukhībhū sammukhe vṛt (c. 1. varttate -rttituṃ).
     --(Be opposite to) expressed by mukha or abhimukha in comp.; as, 'to front the south,' dakṣiṇāmukhaḥ -khī -khaṃ bhū; 'to front the east,' prāṅmukhaḥ -khī -khaṃ bhū.

FRONTAGE, s. gṛhasya or gṛhasamūhasya sammukhabhāgaḥ or agrabhāgaḥ sadmacitimukhaṃ.

FRONTAL, a. lālāṭikaḥ -kī -kaṃ lalāṭasambandhī -ndhinī -ndhi (n).

FRONTAL, s. (Fillet) lalāṭapaṭṭaḥ -ṭṭaṃ lalāṭaveṣṭanaṃ mūrddhaveṣṭanaṃ mastakabandhanī; 'of an elephant,' kumbhaḥ ghaṭaḥ.

FRONTIER, s. sīmā deśāntaḥ -ntaṃ samantaḥ sāmantaṃ prāntaḥ deśasamantaḥ deśaprāntaḥ paryyantaḥ -ntaṃ upāntaḥ -ntaṃ; 'dwelling on the frontier,' sāmantavāsī -sinī -si (n) paryyantasthaḥ -sthā -sthaṃ.

FRONTIER, a. sāmantaḥ -ntī -ntaṃ sīmāvarttī -rttinī -rtti (n).

FRONTING, part. sammukhaḥ -khā -khī -khaṃ sammukhīnaḥ -nā -naṃ abhimukhaḥ -khā -khī -khaṃ pratimukhaḥ -khā -khaṃ abhimukhagataḥ -tā -taṃ; 'fronting the north,' uttarābhimukhaḥ -khā -khaṃ udaṅmukhaḥ -khī -khaṃ.

FRONTISPIECE, s. (Of a book) alaṅkaraṇārthaṃ pustakasya prathamapṛṣṭhasammukhe mudritā vastuprāsaṅgikī pratimā granthāgre pratimā or mudrā.
     --(Of a build-ing) gṛhasya agrabhāgaḥ gṛhamukhaṃ.

FRONTLESS, a. nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

FRONTLET, s. lalāṭapaṭṭaḥ -ṭṭaṃ lalāṭaveṣṭanaṃ mūrddhaveṣṭanaṃ śirobandhanī.

FROST, s. himaṃ tuṣāraḥ nīhāraḥ avaśyāyaḥ prāleyaṃ nihāraḥ tauṣāraṃ himānī himasaṃhatiḥ f., himikā tuhinaṃ śiśiraṃ mihikā mahikā khajalaṃ dasraṃ indrāgnidhūmaḥ bhasmatūlaṃ kujjhaṭiḥ f. -ṭikā; 'hoarfrost,' tuṣārakaṇaḥ.

FROST-BITTEN, a. himopahataḥ -tā -taṃ tuṣāropahataḥ -tā -taṃ śītopahataḥ -tā -taṃ.

FROSTED, a. (In cookery) tuṣārakaṇasadṛśaśarkarānvitaḥ -tā -taṃ.

FROSTY, a. himaḥ -mā -maṃ himavān -vatī -vat (t) haimaḥ -mī -maṃ himyaḥ -myā -myaṃ nīhāravān &c., tuṣāraḥ -rā -raṃ tauṣāraḥ -rī -raṃ tuṣāravān &c.

FROTH, s. phenaḥ maṇḍaḥ -ṇḍaṃ surāmaṇḍaḥ kārottaraḥ kārujaḥ utyīḍaḥ parañjaḥ.

[Page 294b]

To FROTH, v. n. phena (nom. phenāyate), maṇḍa (nom. maṇḍāyate), utsekaṃ kṛ utsecanaṃ kṛ.

FROTHINESS, s. phenatā phenalatā phenilatvaṃ phenavattvaṃ.
     --(Emptiness) śūnyatā -tvaṃ asāratā niḥsāratā anarthakatā.

FROTHY, a. phenalaḥ -lā -laṃ phenilaḥ -lā -laṃ phenī -ninī -ni (n) phenavān -vatī -vat (t) phenamayaḥ -yī -yaṃ.
     --(Empty) śūnyaḥ -nyā -nyaṃ asāraḥ -rā -raṃ niḥsāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ tucchaḥ -cchā -cchaṃ laghuḥ -ghuḥ -ghu.

FROUZY, a. durgandhaḥ -ndhā -ndhaṃ pūtigandhaḥ -ndhā -ndhaṃ ugragandhiḥ -ndhiḥ -ndhi.

FROWARD, a. pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ viparītakārī -riṇī -ri (n) pratikūlaḥ -lā -laṃ avaśyaḥ -śyā -śyaṃ avineyaḥ -yā -yaṃ adamyaḥ -myā -myaṃ adamanīyaḥ -yā -yaṃ vakrabhāvaḥ -vā -vaṃ karkaśabhāvaḥ -vā -vaṃ ucchṛṅkhalaḥ -lā -laṃ vilomaḥ -mā -maṃ ullaṅghitaśāsanaḥ -nā -naṃ.

FROWARDLY, adv. pratīpaṃ pratikūlaṃ vakrabhāvena karkaśabhāvena pratīpaśīlatvāt.

FROWARDNESS, s. pratīpatā pratikūlatā -tvaṃ avaśyatvaṃ avineyatā adamyatvaṃ bhāvavakratā vakraśīlatā kārkaśyaṃ.

To FROWN, v. n. bhūbhaṅgaṃ kṛ bhūkuṭiṃ kṛ kaṭākṣeṇa or bhrūbhaṅgena dṛś (c. 1. paśyati draṣṭuṃ), bhruvau saṅkuc (c. 1. -kocati -cituṃ), bhrūkṣepaṃ kṛ bhrūsaṅkocaṃ kṛ.

FROWN, s. bhrūbhaṅgaḥ bhrūkuṭiḥ f. -ṭī bhrukuṭiḥ f. -ṭī bhṛkuṭī bhrūkṣepaḥ kākṣaṃ bhrūsaṅkocaḥ -canaṃ kaṭākṣaḥ.

FROWNED UPON, p. p. kaṭākṣitaḥ -tā -taṃ bhrūbhaṅgena nirīkṣitaḥ -tā -taṃ.

FROWNING, a. natabhrūḥ -bhrūḥ -bhru saṃhatabhrūḥ -bhrūḥ -bhru sabhrūbhaṅgaḥ -ṅgā -ṅgaṃ sabhrūkṣepaḥ -pā -paṃ sabhṛkuṭīmukhaḥ -khī -khaṃ sakaṭākṣaḥ -kṣā -kṣaṃ kākṣaḥ -kṣā -kṣaṃ.

FROWNINGLY, adv. sabhrūbhaṅgaṃ bhrūbhaṅgena sabhrūkṣepaṃ bhrūkṣepeṇa kaṭākṣeṇa sakaṭākṣaṃ.

FROZEN, a. or p. p. atiśītatvād ghanībhūtaḥ -tā -taṃ or saṃhatībhūtaḥ -tā -taṃ or śyānībhūtaḥ -tā -taṃ himasaṃhataḥ -tā -taṃ avaśyānaḥ -nā -naṃ avaśītaḥ -tā -taṃ avaśīnaḥ -nā -naṃ śītaḥ -tā -taṃ śīnaḥ -nā -naṃ jaḍībhūtaḥ -tā -taṃ jaḍīkṛtaḥ -tā -taṃ.

FRUCTIFEROUS, a. phaladaḥ -dā -daṃ phaladāyī -yinī -yi (n) phalī -linī -li (n).

FRUCTIFICATION, s. saphalīkaraṇaṃ phaladīkaraṇaṃ abandhyīkaraṇaṃ ādhānaṃ.

To FRUCTIFY, v. a. saphala (nom. saphalayati -yituṃ), saphalīkṛ bahuphaladīkṛ phalitaṃ -tāṃ -taṃ kṛ sphītīkṛ abandhyīkṛ.

FRUCTUOUS, a. phalī -linī -li (n) phalavān -vatī -vat (t) phaladaḥ -dā -daṃ.

FRUGAL, a. parimitavyayaḥ -yā -yaṃ mitavyayī -yinī -yi (n) svalpavyayaḥ -yā -yaṃ avyayaḥ -yā -yaṃ vyayaparāṅmukhaḥ -khī -khaṃ abahupradaḥ -dā -daṃ abahudah -dā -daṃ amuktahastaḥ -stā -staṃ parimitah -tā -taṃ kṛpaṇaḥ -ṇā -ṇaṃ.

FRUGALITY, s. parimitavyayaḥ mitavyayaḥ svalpavyayaḥ amuktahastatvaṃ vyayaparā-ṅmukhatā parimitatvaṃ kṛpaṇatvaṃ.

FRUGALLY, adv. parimitavyayena mitavyayena svalpavyayena amuktahastena alpavyayapūrvvaṃ parimitaṃ kṛpaṇaṃ sakārpaṇyaṃ.

FRUIT, s. (Produce of a tree or plant) phalaṃ vṛkṣādiphalaṃ prasavaḥ vṛkṣotpannaṃ.
     --(Offspring) apatyaṃ santānaḥ santatiḥ f., prajā prasūtiḥ f., utpattiḥ f.
     --(Effect, consequence) utpannaṃ utpattiḥ f., uḍbhūtaṃ kāryyaṃ vṛttaṃ phalaṃ karmmaphalaṃ.
     --(Profit) phalaṃ lābhaḥ arthaḥ; 'moist fruit,' śalāṭuḥ m. f. n.; 'dry fruit,' vānaḥ -nā -naṃ; 'collection of fruit,' phaloccayaḥ; 'fruit season,' phalakālaḥ phalasamayaḥ; 'fruit-stalk,' śasyamañjarī prasavabandhanaṃ; 'to bear fruit,' phal (c. 1. phalati -lituṃ), phalaṃ dā; 'bearing fruit,' phalaniṣpattiḥ f.

FRUIT-BEARER, s. phaladātā m. (tṛ) phalagrāhī m. (n) phalegrāhī m., phaladaḥ.

FRUIT-BEARING, a. phaladaḥ -dā -daṃ -dāyī -yinī -yi (n) phalagrahiḥ -hiḥ -hi phalegrahiḥ -hiḥ -hi phalī -linī -li (n) phalavān -vatī -vat (t) phalaśālī -linī -li (n).

FRUITERER, s. phalavikretā m. (tṛ) phalakrayavikrayikaḥ phalādivikrayī m. (n).

FRUITERY, s. (Fruit collectively) phalatvaṃ phalāni n. pl., phaloccayaḥ.
     --(Fruit-loft) phalasthānaṃ phalāgāraṃ.

FRUITFUL, a. phalī -linī -li (n) phalavān -vatī -vat (t) bahuphalaḥ -lā -lī -laṃ phalitaḥ -tā -taṃ saphalaḥ -lā -laṃ pracuraphalaḥ -lā -laṃ phaladaḥ -dā -daṃ -dāyī -yinī -yi (n) bahuphaladaḥ -dā -daṃ phalotyādakaḥ -kā -kaṃ phalegrahiḥ -hiḥ -hi kṛtaphalaḥ -lā -laṃ phalopetaḥ -tā -taṃ abandhyaḥ -ndhyā -ndhyaṃ.
     --(Prolific) bahuprajaḥ -jā -jaṃ bahuprajāvān -vatī -vat (t) bahvapatyaḥ -tyā -tyaṃ prajaniṣṇuḥ -ṣṇuḥ -ṣṇu.
     --(Productive of) utpādakaḥ -kā -kaṃ janakaḥ -kā -kaṃ sāvakaḥ -vikā -kaṃ.

FRUITFULLY, adv. saphalaṃ sabahuphalaṃ phalabāhulpena bahuśas pracuraṃ.

FRUITFULNESS, s. sāphalyaṃ saphalatā phalavattvaṃ phalitā phalabāhulyaṃ phala-prācuryyaṃ phalotpādakatvaṃ.
     --(Fecundity) prajaniṣṇutā bahuprajāvattvaṃ bahvapatyatvaṃ sphītiḥ f., prasavitvaṃ sāvakatvaṃ.
     --(Productiveness) utpāda-katā janakatā.

FRUITION, s. bhogaḥ bhuktiḥ f., upabhogaḥ paribhogaḥ phalabhogaḥ anubhavaḥ āsvādaḥ -danaṃ sukhabhogaḥ sukhāsvādaḥ.

FRUITIVE, a. phalabhogī -ginī -gi (n) upabhogī &c., paribhoktā -ktrī -ktṛ (ktṛ).

FRUITLESS, a. niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ aphalaḥ -lā -laṃ phalahīnaḥ -nā -naṃ phalāpetaḥ -tā -taṃ moghaḥ -ghā -ghaṃ anarthaḥ -rthā -rthaṃ -rthakaḥ -kā -kaṃ vyarthaḥ -rthā -rthaṃ nirarthakaḥ -kā -kaṃ apārthaḥ -rthā -rthaṃ anupayuktaḥ -ktā -ktaṃ niṣprayojanaḥ -nā -naṃ bandhyaḥ -ndhyā -ndhyaṃ.

FRUITLESSLY, adv. niṣphalaṃ viphalaṃ moghaṃ vyarthaṃ vṛthā mudhā.

FRUITLESSNESS, s. niṣphalatā viphalatā vaiphalyaṃ aphalatvaṃ phalahīnatā vyarthatā vaiyarthyaṃ anarthakatvaṃ moghatā anupayogaḥ bandhyatvaṃ.

FRUIT-TIME, s. phalakālaḥ phalasamayaḥ phalāvacayakālaḥ phalasaṅgrahakālaḥ.

FRUIT-TREE, s. phaladaḥ phalagrāhī m. (n) saphalavṛkṣaḥ.

FRUITY, a. phalasarasaḥ -sā -saṃ phalarasopetaḥ -tā -taṃ phalopamaḥ -mā -maṃ.

FRUMENTACEOUS, a. godhūmamayaḥ -yī -yaṃ dhānyamayaḥ -yī -yaṃ śasyamayaḥ -yī -yaṃ.

FRUMENTY, s. See FURMENTY.

To FRUSTRATE, v. a. khaṇḍ (c. 10. khaṇḍayati -yituṃ), pratihan (c. 2. -hanti -ntuṃ), vyāhan viphalīkṛ niṣphalīkṛ moghīkṛ vyarthīkṛ saṅkalpaṃ han or bhañj (c. 7. bhanakti bhaṃktuṃ), vṛthā kṛ mudhā kṛ yatnaṃ or āśāṃ khaṇḍ bhagnāśaṃ -śāṃ -śaṃ kṛ viphalaṃ -lāṃ -laṃ kṛ tirobhū in caus. (-bhāvayati -yituṃ); 'to be frustrated,' vṛthā bhū mudhā bhū tirobhū.

FRUSTRATE, a. niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ moghaḥ -ghā -ghaṃ vyarthaḥ -rthā -rthaṃ niṣprayojanaḥ -nā -naṃ aniṣpannaḥ -nnā -nnaṃ.

FRUSTRATED, p. p. khaṇḍitaḥ -tā -taṃ pratihataḥ -tā -taṃ vyāhataḥ -tā -taṃ viphalīkṛtaḥ -tā -taṃ moghīkṛtaḥ -tā -taṃ vṛthābhūtaḥ -tā -taṃ vyarthīkṛtaḥ -tā -taṃ manohataḥ -tā -taṃ; 'in one's efforts,' bhagnodyamaḥ -mā -maṃ khaṇḍitayatnaḥ -tnā -tnaṃ vyarthayatnaḥ -tnā -tnaṃ bhagnasaṅkalpaḥ -lpā -lpaṃ; 'in one's expectations,' bhagnāśaḥ -śā -śaṃ hatāśaḥ -śā -śaṃ khaṇḍitāśaṃsaḥ -sā -saṃ āśāvibhinnaḥ -nnā -nnaṃ moghavāñchitaḥ -tā -taṃ anadhigatamanorathaḥ -thā -thaṃ akṛtārthaḥ -rthā -rthaṃ bhraṣṭasaṅkalpaḥ -lpā -lpaṃ.

FRUSTRATION, s. khaṇḍanaṃ bhaṅgaḥ viphalīkaraṇaṃ niṣphalīkaraṇaṃ moghīkaraṇaṃ vyarthīkaraṇaṃ vṛthākaraṇaṃ vyāghātaḥ.
     --(Of expectation) āśākhaṇḍanaṃ āśābhaṅgaḥ.
     --(Of effort) yatnakhaṇḍanaṃ yatnavyāghātaḥ karmmadhvaṃsaḥ.

FRUSTRATIVE, FRUSTRATORY, a. vyarthakārī -riṇī -ri (n) viphalakārī &c., moghakārī &c., vṛthākārī &c., khaṇḍanakārī &c., ghātī -tinī -ti (n) bhañjakaḥ -kā -kaṃ vyāghātajanakaḥ -kā -kaṃ.

FRUTESCENT, a. gulmī -lminī -lmi (n) stambakāraḥ -rī -raṃ.

FRUTICANT, a. aṅkuritaḥ -tā -taṃ pallavitaḥ -tā -taṃ pallavī -vinī -vi (n).

FRY, s. (Swarm of fish) matsyasaṅghātaḥ matsyasaṅghaḥ kṣudramatsyasamūhaḥ kṣudrāṇḍamatsyasaṅghātaḥ potādhānaṃ.
     --(Spawn) jalāṇḍakaḥ mīnāṇḍaṃ.
     --(Any thing fried) bhṛṣṭānnaṃ.

To FRY, v. a. bhrajj (c. 6. bhṛjjati -te bhraṣṭuṃ bharṣṭuṃ), bhṛj (c. 1. bharjate -rjituṃ), ambarīṣe pac (c. 1. pacati paktuṃ).

To FRY, v. n. bhṛj in pass. (bhṛjyate) bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bhū pac in pass. (pacyate).

FRYING, s. bharjjanaṃ bhṛjjane or ambarīṣe pacanaṃ or pākaḥ.

FRYING-PAN, s. ambarīṣaṃ bhrāṣṭraḥ ṛjīṣaṃ bhṛjjanaṃ bharjjanayantraṃ kaṭahaḥ kanduḥ -ndūḥ m. f. n., svedanī khallikā.

FUCATED, a. citritaḥ -tā -taṃ mithyārāgānvitaḥ -tā -taṃ kapaṭarāgānvitaḥ &c.

To FUDDLE, v. a. mad in caus. (madayati mādayati -yituṃ) or unmad madyadānena muh in caus. (mohayati -yituṃ) or mūḍhīkṛ.

To FUDDLE, v. n. mad (c. 4. mādyati madituṃ), mattībhū madyapānena mūḍhībhū.

FUDDLED, p. p. mattaḥ -ttā -ttaṃ madyapānena unmattaḥ -ttā -ttaṃ or mūḍhaḥ -ḍhā -ḍhaṃ madonmattaḥ -ttā -ttaṃ mūḍhabuddhiḥ -ddhiḥ -ddhi.

FUDDLER, s. pānarataḥ pānaprasaktaḥ madyapānāsaktaḥ pānaśauṇḍaḥ.

FUDGE, s. anarthakaṃ ānarthakyaṃ asambaddhaṃ mṛṣārthakaṃ.

FUEL, s. indhanaṃ idhmaṃ samit f. (dh) samindhanaṃ edhaḥ n. (s) dāhyakāṣṭhaṃ araṇiḥ m. f., dāhyaṃ jvalanārtham aṅgārakāṣṭhādi.

To FUEL, v. a. indhanaṃ dā kāṣṭhādīni dāhyavastūni upasthā in caus. (-sthāpa-yati -yituṃ) or agnau kṣip (c. 6. kṣipati kṣeptuṃ).

FUGACIOUS, a. palāyī -yinī -yi (n) prapalāyī &c., vipalāyī &c., palāyanaśīlaḥ -lā -laṃ palāyamānaḥ -nā -naṃ asthāyī -yinī -yi (n).

FUGACIOUSNESS, FUGACITY, s. palāyanaśīlatā asthāyitvaṃ cañcalatvaṃ.

FUGITIVE, a. (Apt to flee away) prapalāyī -yinī -yi (n) palāyana-parāyaṇaḥ -ṇā -ṇaṃ.
     --(Unstable, fleeting) asthiraḥ -rā -raṃ acirasthāyī -yinī -yi (n) cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ aśāśvataḥ -tī -taṃ kṣaṇikaḥ -kī -kaṃ aniyataḥ -tā -taṃ asurakṣaḥ -kṣā -kṣaṃ vāṣpadharmmakaḥ -kā -kaṃ taralaḥ -lā -laṃ.

FUGITIVE, s. palāyī m. (n) vipalāyī m., yuddhatyāgī m. (n) senātyāgī m. -tyaktā m. (ktṛ) yuddhaparāṅmukhaḥ.

FUGITIVENESS, s. cāñcalyaṃ cañcalatā asthairyyaṃ asthiratā cāpalyaṃ taralatā acirasthāyitvaṃ.

FULCRUM, s. upastambhaḥ ādhāraḥ dhāraṇaṃ avalambanaṃ ālambaḥ āśrayaḥ.

To FULFIL, v. a. (Complete) sampṝ in caus. (-pūrayati -yituṃ) pṝ samabhipṝ sampūrṇīkṛ sampad, in caus. (-pādayati -yituṃ) niṣpad samāp in caus. (-āpayati -yituṃ).
     --(Accomplish, carry into effect) sādh (c. 10. sādhayati -yituṃ), saṃsādh nirvah in caus. (-vāhayati -yituṃ) saphalaṃ -lāṃ -laṃ kṛ saphalīkṛ tīr (c. 10. tīrayati -yituṃ); 'to fulfil a promise,' pratijñāṃ śudh (c. 10. śodhayati -yituṃ) or apavṛj (c. 10. -varjayati -yituṃ) or tṝ (c. 1. tarati tarituṃ -rītuṃ tartuṃ); 'is fulfilled,' sidhyati.

FULFILLED, p. p. sampūrṇaḥ -rṇā -rṇaṃ pūrṇībhūtaḥ -tā -taṃ sampannaḥ -nnā -nnaṃ niṣpannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ kṛtārthībhūtaḥ -tā -taṃ nirvṛttaḥ -ttā -ttaṃ; 'one whose wishes are fulfilled,' pūrṇakāmaḥ -mā -maṃ kṛtārthaḥ -rthā -rthaṃ.

FULFILLER, s. pūrakaḥ pūrayitā m. (tṛ) sampūrakaḥ paripūrakaḥ sampādakaḥ sādhakaḥ.

FULFILLING, part. pūrayan -yantī -yat (t) pūraṇaḥ -ṇā -ṇī -ṇaṃ sampādakaḥ -kā -kaṃ niṣpādanaḥ -nā -naṃ samāpakaḥ -kā -kaṃ; 'fulfilling the desires,' kāmapūraḥ -rā -raṃ.

FULFILMENT, s. pūraṇaṃ sādhanaṃ siddhiḥ f., saṃsiddhiḥ f., samāptiḥ f., niṣpattiḥ f., sampūrṇatā paripūrṇatā; 'of one's wishes,' icchāpūraṇaṃ kāmasiddhiḥ f., sādhyasiddhiḥ f., icchāsampat f., kṛtārthatā.

FULGENCY, s. dyutiḥ f., dīptiḥ f., tejas n., prabhā ujjvalatā dīpratā.

FULGENT, a. dīptimān -matī -mat (t) dyutimān &c., prabhāvān &c., dyotī -tinī -ti (n) ujjvalaḥ -lā -laṃ atitaijasaḥ -sī -saṃ.

FULIGINOUS, a. kajjalamayaḥ -yī -yaṃ dhūmraḥ -mrā -mraṃ sadhūmaḥ -mā -maṃ.

FULL, a. (Replete) pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ -rṇā -rṇaṃ pūritaḥ -tā -taṃ ākīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ vyāptaḥ -ptā -ptaṃ āḍhyaḥ -ḍhyā -ḍhyaṃ saṃvalitaḥ -tā -taṃ sambhṛtaḥ -tā -taṃ mayaḥ -yī -yaṃ in comp.; 'a jar full of ghee,' ghṛtapūrṇo ghaṭaḥ; 'full of nectar,' amṛtamayaḥ -yī -maṃ.
     --(Complete, entire) sakalaḥ -lā -laṃ nikhilaḥ -lā -laṃ kṛtsnaḥ -tsnā -tsnaṃ samagraḥ -grā -graṃ aśeṣaḥ -ṣā -ṣaṃ avikalaḥ -lā -laṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ anyūnaḥ -nā -naṃ siddhaḥ -ddhā -ddhaṃ; 'full two years old,' pūrṇadvivarṣaḥ -rṣī -rṣaṃ.
     --(Mature) pakvaḥ -kvā -kvaṃ paripakvaḥ -kvā -kvaṃ pariṇataḥ -tā -taṃ sampannaḥ -nnā -nnaṃ.
     --(As the moon) pūrṇaḥ -rṇā -rṇaṃ prauḍhaḥ -ḍhā -ḍhaṃ kaṭhoraḥ -rā -raṃ; 'at full length,' vistareṇa suvistaraṃ.

FULL, s. pūrṇatā -tvaṃ sampūrṇatā pūrttiḥ f., sākalyaṃ; 'to the full,' sarvvatas.

FULL, adv. sarvvathā sākalyena aśeṣatas aśeṣeṇa kṛtsnaśas.

To FULL, v. a. vastraṃ peṣaṇayantreṇa ghanīkṛ or sthūlīkṛ or saṃhatya nirṇij (c. 3. -ṇenekti -ṇektuṃ) or prakṣal (c. 10. -kṣālayati -yituṃ) or sammṛj (c. 2. -mārṣṭi -rṣṭuṃ).

FULL-BLOWN, a. phullaḥ -llā -llaṃ utphullaḥ -llā -llaṃ praphullaḥ -llā -llaṃ sphuṭitaḥ -tā -taṃ prasphuṭaḥ -ṭā -ṭaṃ vikacaḥ -cā -caṃ vikasitaḥ -tā -taṃ.

FULL-BODIED, a. sthūlaśarīraḥ -rā -raṃ prauḍhakāyaḥ -yā -yaṃ puṣṭāṅgaḥ -ṅgī -ṅgaṃ.

FULL-BOSOMED, a. pīnastanaḥ -nā -naṃ stanābhogavān -vatī -vat (t) pīnakucakuṭmalaḥ -lā -laṃ.

FULL-BOTTOMED, a. sthūlādhobhāgaḥ -gā -gaṃ vṛhadadhobhāgaḥ -gā -gaṃ.

FULL-EYED, a. phullanayanaḥ -nā -naṃ phullalocanaḥ -nā -naṃ.

FULL-FED, a. puṣṭāṅgaḥ -ṅgī -ṅgaṃ hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ paritṛptaḥ -ptā -ptaṃ.

FULL-GROWN, a. pravṛddhaḥ -ddhā -ddhaṃ prauḍhaḥ -ḍhā -ḍhaṃ edhitaḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ udgataḥ -tā -taṃ gataśaiśavaḥ -vā -vaṃ pūrṇavṛddhiḥ -ddhiḥ -ddhi kaṭhoraḥ -rā -raṃ.

FULL-GROWTH, s. pravṛddhiḥ f., -ddhatā prauḍhiḥ f., prauḍhatā pūrṇavṛddhiḥ f.

FULL-LADEN, a. subhāravān -vatī -vat (t) pūrṇagarbhaḥ -rbhā -rbhaṃ.

FULL-MOON, s. pūrṇenduḥ m., sakalenduḥ m., pūrṇimā rākā kaṭhoracandraḥ akhaṇḍakalaḥ; 'day of full moon,' paurṇamāsī pūrṇimā paurṇigā.

FULLER, s. rajakaḥ vastranirṇejakaḥ vastradhāvakaḥ cailadhāvaḥ vastramārjakaḥ.

FULLER'S-EARTH, s. rajakādibhir vastramārjane prayukto mṛttikāviśeṣaḥ.

FULLER'S-THISTLE, s. rajakādibhir vastrapariṣkaraṇe prayukto bahutīkṣṇaśūkavān khurabhedaḥ.

FULLERY, s. vastranirṇejanasthānaṃ vastradhāvanagṛhaṃ vastramārjanaśālā.

FULLING-MILL, s. vastranirṇejane prayuktaṃ peṣaṇayantraṃ vastramārjanayantraṃ.

FULLY, adv. sarvvatas sarvvaśas aśeṣatas aśeṣeṇa niḥśeṣeṇa niravaśeṣaṃ -ṣatas kṛtsnaśas samyak sākalyena akhilena akhaṇḍatas sampūrṇaṃ aśūnyaṃ; 'at full length,' vistareṇa -raśas suvistaraṃ.

FULMINANT, a. sphūrjjan -rjjantī -rjjat (t) sphūrjjavān -vatī -vat (t) vajranirghoṣakārī -riṇī -ri (n) stanitakārī &c.

To FULMINATE, v. n. sphūrj (c. 1. sphūrjati -rjituṃ), stan (c. 1. stanati -nituṃ), vajranirghoṣavat or vajraniṣpeṣavat śabdaṃ kṛ.
     --(Issue threaten-ings as if with the force of thunder) vajranirghoṣeṇa iva bhartsanāni udīr (c. 10. -īrayati -yituṃ).

FULMINATION, s. sphūrjanaṃ meghanirghoṣaḥ vajranirghoṣeṇa iva ākrośanaṃ.

FULNESS, s. pūrṇatā -tvaṃ sampūrṇatā paripūrṇatā -tvaṃ pūrttiḥ f., āpūrttiḥ f., ākīrṇatā saṅkīrṇatā vyāptiḥ f., sambhāraḥ.
     --(Satiety) paripūrṇatā sauhityaṃ.
     --(Perfection) siddhiḥ f., saṃsiddhiḥ f., prauḍhiḥ f., sampannatā sampad f.
     --(Maturity) pariṇāmaḥ pariṇatiḥ f., paripākaḥ.
     --(Plenty) bāhulyaṃ prācuryyaṃ; 'fulness of consequences,' phalapākaḥ.

FULSOME, a. bībhatsajanakaḥ -kā -kaṃ virasaḥ -sā -saṃ aruciraḥ -rā -raṃ ghṛṇājanakaḥ -kā -kaṃ kutsitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ vairāgyakṛt m. f. n.

FULSOMELY, adv. virasaṃ aruciraṃ kutsitaṃ yathā bībhatsaḥ or ghṛṇā jāyate tathā.

FULSOMENESS, s. virasatā vairasyaṃ kutsitatvaṃ garhyatā aruciratā.

To FUMBLE, v. a. and n. parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), parimṛś adakṣaprakāreṇa karmma kṛ or vidhā (c. 3. -dadhāti -dhātuṃ), samālabh (c. 1. -labhate -labdhuṃ).

FUMBLER, s. adakṣaprakāreṇa parimarśakārī m. (n) or karmmavidhāyī m. (n).

FUMBLING, s. adakṣaparimarśaḥ tamaḥpraveśaḥ adakṣaprakāreṇa karmmakaraṇaṃ.

FUMBLINGLY, adv. adakṣaparimarśena adakṣaṃ apaṭu anāptaṃ akṣipraṃ.

FUME, s. (Smoke, vapor) dhūmaḥ -mikā dhūpaḥ -pikā vāṣpaḥ.
     --(Exhalation) dhūmodgāraḥ dhūmodgatiḥ f.
     --(Rage) kopaḥ krodhaḥ saṃrambhaḥ.

To FUME, v. n. (Smoke) dhūma (nom. dhūmāyate -ti), dhūpa (nom. dhūpāyati -te), dhūmodgāraṃ kṛ.
     --(Be angry) krudh (c. 4. krudhyati kroddhuṃ), kapa (c. 4. kupyati kopituṃ), saṃrabdhaḥ -bdhā -bdhaṃ bhū.

To FUME, v. a. dhūma (nom. dhūmayati -yituṃ), dhūpa (nom. dhūpāyati dhūpayati -yituṃ), dhūmra (nom. dhūmrayati -yituṃ), vās (c. 10. vāsayati -yituṃ), anuvās adhivās.

FUMID, a. sadhūmah -mā -maṃ dhūmraḥ -mrā -mraṃ dhaumīyaḥ -yī -yaṃ.

To FUMIGATE, v. a. dhūpa (nom. dhūpāyati or dhūpayati -yituṃ), dhūma (nom. dhūmayati -yituṃ), vās (c. 10. vāsayati -yituṃ), anuvās ghūmavyāptaṃ -ptāṃ -ptaṃ kṛ.

FUMIGATED, p. p. dhūpitaḥ -tā -taṃ dhūpāyitaḥ -tā -taṃ avadhūpitaḥ -tā -taṃ vāsitaḥ -tā -taṃ anuvāsitaḥ -tā -taṃ dhūmavpāptaḥ -ptā -ptaṃ.

FUMIGATION, s. vāsanaṃ anuvāsanaṃ adhivāsanaṃ sadhūmīkaraṇaṃ dhūmavyāpyakaraṇaṃ.

FUMING, part. ghūmāyamānaḥ -nā -naṃ.
     --(Angry) krudhyan -dhyantī -dhyat (t).

FUMINGLY, adv. sakrodhaṃ sakopaṃ saroṣaṃ saṃrambhāt saṃrabdhavat.

FUMITORY, s. kṣudrapuṣpastavakaviśiṣṭa oṣadhiprabhedaḥ.

FUMOUS, FUMY, a. dhūmamayaḥ -yī -yaṃ sadhūmaḥ -mā -maṃ sadhūpaḥ -pā -paṃ.

FUN, s. parihāsaḥ -syaṃ parīhāsaḥ khelā krīḍā kautukaṃ krīḍākautukaṃ narmma n. (n) keliḥ m. f., prahasanaṃ hāsikā ullasatā mudā; 'in fun,' parihāsyena.

FUNAMBULIST, s. rajjucārī m. (n) rajjunarttakaḥ rajjunṛtpakārī m. (n) plavakaḥ.

FUNCTION, s. (Performance) karaṇaṃ nirvāhaḥ anuṣṭhānaṃ ācaraṇaṃ.
     --(Office, employment) karmma n. (n) kāryyaṃ kṛtyaṃ kriyā vyāpāraḥ vyavasāyaḥ vyavahāraḥ vṛttiḥ f., pravṛttiḥ f., vṛttaṃ niyogaḥ padaṃ adhikāraḥ.
     --(Duty, property) dharmmaḥ guṇaḥ vrataṃ.
     --(Faculty) indriyaṃ karmmendriyaṃ śaktiḥ f.

FUNCTIONAL, a. aindriyikaḥ -kī -kaṃ śaktisambandhīyaḥ -yā -yaṃ.

FUNCTIONARY, s. niyogī m. (n) niyuktaḥ adhikārī m. (n) adhi. kāravān m. (t) karmmakārī m. (n) karmmakaraḥ karmmanirvāhakaḥ.

FUND, s. (Stock) sañcayaḥ sañcitaṃ puñjaḥ samudāyaḥ saṅgrahaḥ sambhāraḥ saṃyogaḥ sannipātaḥ sannayaḥ cāyaḥ nicayaḥ saṃhāraḥ samāhāraḥ samavāyaḥ koṣaḥ saṃsthitiḥ f., saṃsthānaṃ.
     --(Capital) mūladhana nāviḥ -vī f., pariṇataṃ paripaṇaṃ.
     --(Money lent to government and bearing interest) rājakope nikṣiptaṃ savṛddhikaṃ dhanaṃ.

To FUND, v. a. sañcitaṃ kṛ puñjaṃ kṛ mūladhanaṃ sañci (c. 5. -cinoti -cetuṃ).

FUND-HOLDER, s. rājadhanārthī m. (n) rājakope savṛddhikadhananikṣeptā m. (ptṛ).

FUNDAMENT, s. gudaṃ pāyuḥ m. maitraḥ apānaṃ apānadvāraṃ mārgaḥ maladvāraṃ sīghnaṃ guhyaṃ śakṛddeśaḥ adhoṅgaṃ adhobhāgaḥ adhodeśaḥ adhovaśaḥ.

FUNDAMENTAL, a. maulaḥ -lī -laṃ mūlikaḥ -kī -kaṃ mūlī -linī -li (n) āvaśyakaḥ -kī -kaṃ gurvarthaḥ -rthā -rthaṃ pradhānārthaḥ -rthā -rthaṃ pāramarthikaḥ -kī -kaṃ sāraḥ -rā -raṃ vāstavaḥ -vī -vaṃ.

FUNDAMENTAL, s. (Principle) tattvaṃ mūlatattvaṃ gurutattvaṃ sāraḥ mūlaṃ paramārthaḥ pradhānaṃ pradhānatattvaṃ.

FUNDAMENTALLY, adv. mūlatas vastutas sāratas pradhānatas tattvatas.

FUNERAL, s. antyeṣṭiḥ f., antyeṣṭikriyā pretakarmma n. (n) pretakāryyaṃ pretakṛtyaṃ aurddhvadehikā -kaṃ aurddhvadehikakriyā pretakarmma n. (n) antakarmma n., śavakarmma n., mṛtaśarīrasatkarmma n. uttarakriyā antasatkriyā satkriyā pretanirhāraḥ śavānugamanaṃ śmaśānayāpanaṃ śmaśāne sthāpanakarmma n. (n) śrāddhā-dikarmma śavadāhādi karmma n.

FUNERAL, a. aurddhvadehikaḥ -kī -kaṃ āntakarmmikaḥ -kī -kaṃ antyeṣṭisambandhī -ndhinī -ndhi (n); 'funeral rite,' śrāddhaṃ pretakarmma n. (n) antyeṣṭiḥ f., kaṭodakaṃ; 'funeral fire,' citāgniḥ m., śmaśānāgniḥ m.; 'funeral hymn,' yamagāthā.

FUNERAL-PILE, s. citā citiḥ f. -tī cityā śmaśānāgniḥ m.

FUNEREAL, s. antyeṣṭiyogyaḥ -gyā -gyaṃ śokasūcakaḥ -kā -kaṃ vilāpī -pinī -pi (n) śmāśānikaḥ -kī -kaṃ nirānandaḥ -ndā -ndaṃ.

FUNGOUS, a. chatrārūpeṇa or gomayachatravad rohī -hiṇī -hi (n) chatrākopamaḥ -mā -maṃ chatrākasabhāvaḥ -vā -vaṃ chatrakaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

FUNGUS, s. gomayachatraṃ viḍjachatraṃ viḍjaṃ gomayajaṃ chatraṃ -trā chatrākaṃ chatrakaḥ śilīndhraṃ -ndhrakaṃ ucchilīndhraṃ -ndhrakaṃ aticchatraḥ -trakaḥ. ūrvyaṅgaṃ.

FUNICLE, s. rajjukaḥ kṣudrarajjuḥ m. f., kṣudraguṇaḥ sūtraṃ tantuḥ m.

FUNK, s. atibhayāt kṛto durgandhaḥ or kutsitagandhaḥ or pūtigandhaḥ pūtiḥ f.

To FUNK, v. n. atibhayād durgandhaṃ kṛ or kutsitagandhaṃ kṛ.

FUNNEL, s. (For smoke) dhūmapathaḥ dhūmamārgaḥ dhūmadvāraṃ.
     --(Tube, pipe) sūcyākārā nālī praṇālī -likā nāḍiḥ f. -ḍī supiranāliḥ f.

FUNNY, a. (Droll) hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ hāsakaraḥ -rī -raṃ rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ vinodī -dinī -di (n) kautukī -kinī ki (n) aparūpaḥ -pā -paṃ.

FUNNY, s. (Light boat) laghunaukāviśeṣaḥ.

FUR, s. loma n. (n) paśuloma n. (n) aṅgaruhaṃ tanuruhaṃ tanujaṃ paśvāder lomaśacarmma n. (n) lomavaccarmma n.
     --(On the tongue) kulukaṃ kulvakaḥ jihvāmalaṃ.

FUR, a. paśulomamayaḥ -yī -yaṃ lomanirmmitaḥ -tā -taṃ.

To FUR, v. a. lomāvṛtaṃ -tāṃ -taṃ kṛ vastraṃ lomānvitaṃ or lomopetaṃ kṛ.

FURBELOW, s. ūrmyākārāṃśukamayo vastrāñcalaḥ or vastrasambandhī alaṅkāraḥ strīvastraparitaḥ syūtam ūrmpākāram adhikāṃśukaṃ.

To FURBISH, v. a. tij (c. 10. tejayati -yituṃ), niṣṭap (c. 10. niṣṭāpayati -yituṃ, rt. tap), mṛj (c. 2. mārṣṭi -rṣṭuṃ), kāntiṃ dā dhāv (c. 10. dhāvayati -yituṃ), pariṣkṛ.

FURBISHED, p. p. tejitaḥ -tā -taṃ suniṣṭaptaḥ -ptā -ptaṃ mārjitaḥ -tā -taṃ mṛṣṭaḥ -ṣṭā -ṣṭaṃ pramṛṣṭaḥ -ṣṭā -ṣṭaṃ nirdhautaḥ -tā -taṃ dhautaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ.

FURBISHER, s. tejakaḥ mārjanakṛt sammārjakaḥ dhāvakaḥ nirṇejakaḥ kāntidāyakaḥ.
     --(Of weapons) astramārjjaḥ asidhāvaḥ.

FURBISHING, s. tejanaṃ mārjanaṃ mārṣṭiḥ f., dhāvanaṃ pariṣkāraḥ.

FURCATED, a. dvyagraḥ -grā -graṃ agradvayaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vajraḥ -jrā -jraṃ.

FURIOUS, a. (Mad) unmattaḥ -ttā -ttaṃ unmādaḥ -dā -daṃ madotkaṭaḥ -ṭā -ṭaṃ unmādasaṃrabdhaḥ -bdhā -bdhaṃ madodagraḥ -grā -graṃ mattaḥ -ttā -ttaṃ samadaḥ -dā -daṃ utkaṭaḥ -ṭā -ṭaṃ.
     --(Violent) ugraḥ -grā -graṃ sāhasikaḥ -kī -kaṃ prabalaḥ -lā -laṃ mahāvegavān -vatī -vat (t) uccaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(With rage) kopākulaḥ -lā -laṃ krodhākulaḥ -lā -laṃ saṃrabdhaḥ -bdhā -bdhaṃ saṃrambhī -mbhiṇī -mbhi (n) ropaṇaḥ -ṇā -ṇaṃ ropavegākulaḥ -lā -laṃ.

FURIOUSLY, adv. ugraṃ unmattavat saṃrambheṇa kopākulavat mahāvegena.

FURIOUSNESS, s. unmattatā ugratā saṃrabdhatvaṃ saṃrambhaḥ kopākulatvaṃ.

To FURL, v. a. naukāvasanaṃ or vātavasanaṃ sampuṭīkṛ or saṃveṣṭ (c. 10. -veṣṭa-yati -yituṃ) or saṃhṛ (c. 1. -harati -harttuṃ) or saṃvṛ (c. 1. -varati, c. 5. vṛṇoti -varituṃ -rītuṃ).

FURLED, p. p. saṃvṛtaḥ -tā -taṃ sampuṭīkṛtaḥ -tā -taṃ saṃveṣṭitaḥ -tā -taṃ.

FURLONG, s. nalvaḥ kiṣkucatuḥśataṃ arddhakrośasya aṣṭamabhāgaḥ.

FURLOUGH, s. nirūpitakālaṃ yāvat karmmatyāgānujñā or karmmavirāmānujñā or karmmanivṛttiḥ f., or karmmāvakāśaḥ or avakāśaḥ or karmmāvasaraḥ.

FURMENTY, s. dugdhena saha kvathitaṃ godhūmadhānyādi bhojanaṃ.

FURNACE, s. udhmānaṃ uddhānaṃ uddhāraṃ culliḥ f. -llī aśmantaṃ asmantaṃ antikā andikā adhiśrayaṇī agnikuṇḍaṃ vahnikuṇḍaṃ bhīrurandhraḥ muṣā; 'a portable furnace,' aṅgāradhānikā aṅgāraśakaṭī hasantī hasanī.

To FURNISH, v. a. (Supply with all things necessary) sarvvopakaraṇaiḥ samāyuj (c. 10. -yojayati -yituṃ) or saṃyuj or yuj sarvvasopakāradravyāṇi upakḷp (c. 10. -kalpayati -yituṃ) or parikḷp or samprakḷp or upasthā in caus. (-sthāpayati -yituṃ) or upapad in caus. (-pādayati -yituṃ) or sambhṛ (c. 1. -bharati -bharttuṃ) or puraskṛ or prastutīkṛ or vidhā (c. 3. -dadhāti -dhātuṃ), dravyasambhāraṃ kṛ upakaraṇasambhāraṃ kṛ; 'furnish a house,' gṛham upaskarādinā samāyuj or pīṭhaśayanabhāṇḍādyupetaṃ kṛ; 'furnish with arms,' astraiḥ or śastraiḥ sajjīkṛ sannah (c. 4. -nahyati -naddhuṃ).
     --(Equip) sajjīkṛ sajj (c. 1. sajjati -jjituṃ), sasajjaṃ -jjāṃ -jjaṃ kṛ.

FURNISHED, p. p. yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ samāyuktaḥ -ktā -ktaṃ samanvitaḥ -tā -taṃ anvitaḥ -tā -taṃ upetaḥ -tā -taṃ upakḷptaḥ -ptā -ptaṃ parikḷptaḥ -ptā -ptaṃ samprakḷptaḥ -ptā -ptaṃ saṃhitaḥ -tā -taṃ sambhṛtaḥ -tā -taṃ.
     --(With necessaries) sopakāradravyayuktaḥ -ktā -ktaṃ sopakāraḥ -rā -raṃ sopakaraṇaḥ -ṇā -ṇaṃ sopaskaraḥ -rā -raṃ; 'a furnished house,' upaskarādiyuktaṃ gṛhaṃ sopaskaragṛhaṃ.
     --(Equipped) sajjīkṛtaḥ -tā -taṃ.

FURNITURE, s. upakaraṇaṃ upaskaraḥ paricchadaḥ pāriṇāhyaṃ paṃrībhāṇḍaṃ sāmamyaṃ -grī sambhāraḥ sajjā; 'household furniture,' gṛhopaskaraḥ gṛhapāriṇāhyaṃ.
     --(Appendages) anubandhāḥ m. pl.

FURRED, p. p. or a. lomāvṛtaḥ -tā -taṃ lomavān -vatī -vat (t) lomā-nvitaḥ -tā -taṃ; 'as the tongue,' malavān -vatī -vat (t) samalaḥ -lā -laṃ.

FURRIER, s. paśulomavikretā m. (tṛ) lomakrayavikrayikaḥ lomavyavasāyī m. (n).

FURROW, s. (Made by a plough) sītā haliḥ m., lāṅgalapaddhatiḥ f., halarekhā vṛhaddhalaṃ lekhā.
     --(Groove) śupiraṃ rekhā.
     --(Wrinkle) rekhā vadanarekhā bahurekhāḥ pl.

To FURROW, v. a. sītāṃ kṛ vilekhanaṃ kṛ lāṅgalena paddhatiṃ kṛ or lekhāṃ kṛ or bhūmau rekhāḥ kṛ hal (c. 1. halati -lituṃ), bhūmiṃ kṛṣ (c. 1. karṣati kraṣṭuṃ).

FURROWED, p. p. sītyaḥ -tyā -tyaṃ rekhācihnitaḥ -tā -taṃ rekhānvitaḥ -tā -taṃ.

FURRY, a. lomaśaḥ -śā -śaṃ lomavān -vatī -vat (t) lomamayaḥ -yī -yaṃ.

FURTHER, a. (More distant) dūrataraḥ -rā -raṃ vidūrataraḥ -rā -raṃ davīyān- -yasī -yaḥ (s) adhikadūrasthaḥ -sthā -sthaṃ.
     --(Additional) adhikaḥ -kā -kaṃ adhikataraḥ -rā -raṃ aparaḥ -rā -raṃ paraḥ -rā -raṃ. See FARTHER.

FURTHER, adv. dūrataraṃ vidūrataraṃ adhikadūre agre agrataraṃ agratas puratas ūrddhvaṃ; 'further and further,' uttarottaraṃ adhikādhikaṃ; 'move off a little further,' stokam antaraṃ or kiñcid aparato'pasara.
     --(More-over) aparaṃ aparañca adhikantu kiñca anyacca.

To FURTHER, a. upakṛ puraskṛ sāhāyyaṃ kṛ pravṛt (c. 10. -varttayati -yituṃ), pravṛdh (c. 10. -vardhayati -yituṃ), saṃvṛdh prayuj (c. 10. -yojayati -yituṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ) upagrah tvar (c. 10. tvarayati -yituṃ), upakāraṃ kṛ pakṣapātaṃ kṛ.

FURTHERANCE, s. upakāraḥ -ritā upakaraṇaṃ sāhāyyaṃ vardhanaṃ pravardhanaṃ vṛddhiḥ f., saṃvardhanā upagrahaḥ anugrahaḥ saṅgrahaḥ pravarttanaṃ pakṣapātaḥ.

FURTHERED, p. p. pravardhitaḥ -tā -taṃ saṃvardhitaḥ -tā -taṃ pravarttitaḥ -tā -taṃ kṛtasāhāyyaḥ -yyā -yyaṃ upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ.

FURTHERER, s. upakārī m. (n) upakārakaḥ sāhāyyakarttā m. (rttṛ) pravardhakaḥ pravarttakaḥ saṃvardhanakārī m., uttarasādhakaḥ prayojakaḥ.

FURTHERMORE, s. aparañca aparaṃ aparantu parantu adhikantu anyacca apica kiñca.

FURTHEST, FURTHERMOST, a. dūratamaḥ -mā -maṃ vidūratamaḥ -mā -maṃ daviṣṭhaḥ -ṣṭhā -ṣṭhaṃ sudūraḥ -rā -raṃ atpantadūraḥ -rā -raṃ atidūrasthaḥ -sthā -sthaṃ.

FURTHEST, adv. dūratamaṃ vidūratamaṃ sudūraṃ atyantadūraṃ daviṣṭhaṃ.

FURTIVE, a. caurahṛtaḥ -tā -taṃ chalena hṛtaḥ -tā -taṃ or gṛhītaḥ -tā -taṃ cauryyeṇa apahṛtaḥ -tā -taṃ mūṣitaḥ -tā -taṃ.

FURTIVELY, adv. chalena nibhṛtaṃ sunibhṛtaṃ rahasi upāṃśu cauravat.

FURUNCLE, s. vraṇaḥ -ṇaṃ nālīvraṇaḥ sphoṭaḥ -ṭakaḥ visphoṭaḥ gaṇḍaḥ.

FURY, s. (Madness) unmādaḥ unmattatā prāmādyaṃ madotkaṭatvaṃ madodagratā.
     --(Rage) saṃrambhaḥ saṃrabdhatā ugratā -tvaṃ kopaḥ krodhaḥ autkaṭyaṃ caṇḍatā uccaṇḍatā.
     --(Impetuous motion) atyantavegaḥ mahāvegaḥ āpātaḥ.
     --(Goddess of vengeance) caṇḍā -ṇḍī durgā.
     --(Furious woman) caṇḍī.

FURZE, s. pracurakaṇṭakaḥ pītapuṣpaḥ sadāharitavarṇo gulmabhedaḥ.

FURZY, a. pūrvvoktagulmāvṛtaḥ -tā -taṃ sakaṇṭakastambapūrṇaḥ -rṇā -rṇaṃ.

FUSCATION, s. timirīkaraṇaṃ timiraṃ kaluṣīkaraṇaṃ andhakārakaraṇaṃ.

FUSCOUS, a. ākṛṣṇaḥ -ṣṇā -ṣṇaṃ śyāmaḥ -mā -maṃ kapiśavarṇaḥ -rṇā -rṇaṃ.

To FUSE, v. a. vilī in caus. (-lāyayati -lāpayati -yituṃ) vidru in caus. (-drāvayati -yituṃ) dravīkṛ gal in caus. (gālayati -yituṃ) galitīkṛ jalasātkṛ ārdrīkṛ vilīnīkṛ.

To FUSE, v. n. vilī (c. 4. -līyate -letuṃ), pravilī pralī dru (c. 1. dravati drotuṃ), vidru gal (c. 1. galati -lituṃ), vigal dravībhū vilī-nībhṛ jalasādbhū kṣar (c. 1. kṣarati -rituṃ).

FUSED, p. p. drutaḥ -tā -taṃ vidrutaḥ -tā -taṃ vidrāvitaḥ -tā -taṃ vilīnaḥ -nā -naṃ līnaḥ -nā -naṃ nilīnaḥ -nā -naṃ dravīkṛtaḥ -tā -taṃ dravībhūtaḥ -tā -taṃ galitaḥ -tā -taṃ gālitaḥ -tā -taṃ parigalitaḥ -tā -taṃ taptaḥ -ptā -ptaṃ.

FUSEE, s. (Of a watch) ghaṭīmadhyavarttī sṛcī yatparitaḥ śṛṅkhalam āveṣṭitaṃ tiṣṭhati.
     --(Small firelock) kṣudraparimāṇā yuddhanāḍī or āgneyanāḍiḥ f.

FUSIBILITY, s. drāvyatvaṃ -tā -vidrāvyatā dravatvaṃ galanīyatā vilayanīyatā.

FUSIBLE, a. drāvyaḥ -vyā -vyaṃ vidrāvyaḥ -vyā -vyaṃ vilayanīyaḥ -yā -yaṃ galanīyaḥ -yā -yaṃ dravaṇīyaḥ -yā -yaṃ muvilayaḥ -yā -yaṃ kṣaraṇīyaḥ -yā -yaṃ kṣarabhāvaḥ -yā -vaṃ yāvyaḥ -vyā -vyaṃ vilayanaśīlaḥ -lā -laṃ.

FUSIL, s. kṣudraparimāṇā laghuyuddhanāḍī or āgneyanāḍiḥ f.

FUSILEER, s. pūrvvoktaśastradhārī or pūrvvoktaśastrabhṛt sainyaḥ or yoddhā m. (ddhṛ).

[Page 298b]

FUSING, part. dravamāṇaḥ -ṇā -ṇaṃ gālī -linī -li (n).

FUSION, s. drāvaḥ dravatvaṃ vilayanaṃ vilayaḥ vidrāvaḥ galanaṃ gālanaṃ layaḥ -yaṃ galitatvaṃ pratīvāpaḥ dravīkaraṇaṃ vilīnatā.

FUSS, s. sambhramaḥ vyagratā ākulatvaṃ vaiklavyaṃ vyastatā tumulaṃ kolāhalaḥ.

FUSSY, a. sambhramaśīlaḥ -lā -laṃ vyagraśīlaḥ -lā -laṃ.

FUST, s. (Of a column) stambhadaṇḍaḥ stambhaḥ sthūṇāstambhaḥ stambhayaṣṭiḥ f.
     --(Strong smell) durgandhaḥ kutsitagandhaḥ pūtigandhaḥ ugragandhaḥ.

FUSTIAN, s. (Cloth) sthūlakārpāsaṃ sthūlavastraṃ sthūlaśāṭakaḥ varāśiḥ m.
     --(Inflated style of writing) garvvitavāgvṛttiḥ f., darpavākyaṃ atiśayoktiḥ f.

FUSTIAN, a. kārpāsikaḥ -kī -kaṃ sthūlakārpāsamayaḥ -yī -yaṃ.
     --(Inflated) atigarvvitaḥ -tā -taṃ ādhmātaḥ -tā -taṃ.

FUSTINESS, s. pūtiḥ f., kutsitatvaṃ pūtigandhatā durgandhaḥ virasatā vairasyaṃ.

FUSTY, a. durgandhaḥ -ndhā -ndhaṃ pūtigandhaḥ -ndhā -ndhaṃ ugragandhiḥ -ndhiḥ -ndhi kutsitagandhaḥ -ndhā -ndhaṃ virasaḥ -sā -saṃ pūtaḥ -tā -taṃ paryyuṣitaḥ -tā -taṃ.

FUTILE, a. ladhvarthaḥ -rthā -rthaṃ tṛṇaprāyaḥ -yā -yaṃ nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ moghaḥ -ghā -ghaṃ asāraḥ -rā -raṃ klīvaḥ -vā -vaṃ mandaḥ -ndā -ndaṃ.

FUTILITY, s. anarthakatvaṃ lāghavaṃ moghatā asāratā klīvatā nirguṇatvaṃ.

FUTURE, a. bhāvī -vinī -vi (n) bhaviṣyan -ṣyantī -ṣyat (t) āgāmī -minī -mi (n) anāgataḥ -tā -taṃ bhāvikaḥ -kā -kaṃ uttarakālīnaḥ -nā -naṃ kālāntarīyaḥ -yā -yaṃ śauvastikaḥ -kī -kaṃ śvastanaḥ -nī -naṃ.
     --(Belonging to another world) pāralaukikaḥ -kī -kaṃ pāratrikaḥ -kī -kaṃ āmupmikaḥ -kī -kaṃ amutratyaḥ -tyā -tyaṃ; 'future event,' bhāvighaṭanā; 'future tense,' bhaviṣyatkālaḥ.

FUTURE, FUTURITY, s. bhaviṣyatkālaḥ bhāvikālaḥ uttarakālaḥ āgāmikālaḥ parakālaḥ bhāvi n. (n) bhavipyat n., āyatiḥ f., āyattiḥ f., udarkaḥ; 'knowledge of futurity,' bhavipyajjñānaṃ; 'ignorant of the future,' aśvastanavid m. f. n.

FUZZBALL, s. reṇupūrito gomayachatraprabhedaḥ bahupāṃśugarbhaṃ viḍjachatraṃ.

FY, exclam. dhik apaihi apehi śāntaṃ um aye are kit.

G.

GABARDINE, s. sthūlaśāṭakaḥ sthūlaśāṭī grābhyajanabhṛtaṃ śithilottarīyaṃ.

To GABBLE, v. n. jalp (c. 1. jalpati -lpituṃ), upajalp pralap (c. 1. -lapati -pituṃ), anarthakavākyam udīr (c. 10. -īrayati -yituṃ), anarthakaśabdaṃ kṛ vṛthāśavṭaṃ kṛ.

GABBLE, s. jalpaḥ -lpanā -lpitaṃ prajalpaḥ pralāpaḥ nirarthakaśabdaḥ cītkāraḥ.

GABBLER, s. jalpakaḥ jalpākaḥ upajalpī m. (n) anarthakaśabdakārī m. (n).

GABEL, s. śulkaḥ -lkaṃ karaḥ rājagrāhyabhāgaḥ rājadeyo bhāgaḥ rājasvaṃ.

GABION, s. yuddhe śatruprakṣiptagolanivārako mṛttikāgarbhaḥ karaṇḍaviśeṣaḥ.

GABLE, GABLE-END, s. gṛhaśṛṅgaṃ prāsādaśṛṅgaṃ gṛhaśikharaṃ vaḍabhiḥ f.

GAD, s. (Head of a spear or arrow) śūlāgraṃ vāṇāgraṃ.
     --(Wedge of steel or iron) tīkṣṇāyasakīlaḥ lohakīlaḥ.

To GAD ABOUT, v. n. aṭ (c. 1. aṭati -ṭituṃ), paryyaṭ bhram (c. 1. bhramati, c. 4. bhrāmyati bhramituṃ), paribhram aṭ in freq. (aṭāṭyate) itastato vicar (c. 1. -carati -rituṃ).

GADDER, s. aṭanakārī m. (n) paryyaṭanakṛt bhramaṇakārī m., avanicaraḥ.

GADDING ABOUT, s. aṭanaṃ paryyaṭanaṃ bhramaṇaṃ paribhramaṇaṃ vrajyā viharaṇaṃ.

GADFLY, s. daṃśaḥ -śī daṃśakaḥ vanamakṣikā araṇyamakṣikā gomakṣikā nīlāṅguḥ m., pāṃśuraḥ.

GAFF, s. (Light spear used by fishermen) laghuśūlaḥ dhīvarī.
     --(For extending sails) naukāvasanaprasāraṇārthaṃ yaṣṭhiḥ m. f.

[Page 299a]

GAFFER, s. sādhujanaḥ āryyakaḥ āryyamāṇavakaḥ tapasvī m. (n),

To GAG, v. a. mukhaṃ bandh (c. 9. vadhnāti bandhuṃ) or pratibandh or rudh (c. 7. ruṇaddhi roddhaṃ) or nirudh or pratirudh or pidhā (c. 3. -dadhāti -dhātuṃ).

GAG, s. mukharodhanaṃ mukhavandhanī mukhaprativandhakaṃ mukhapidhānaṃ.

GAGE, s. (Pledge) paṇaḥ paripaṇanaṃ pratipāṇaṃ ādhiḥ m., bandhakaḥ.
     --(Challenge) āhvānaṃ.
     --(Measure) parimāṇaṃ parimāṇavidhiḥ m., parimāṇarītiḥ f., pramāṇaṃ mānaṃ.
     --(Instrument for measuring) māpanayantraṃ parimāpanayantraṃ; 'rain-gage,' vṛṣṭimāpanayantraṃ.

To GAGE, v. a. (Pledge) paṇ (c. 1. paṇate -ṇituṃ), paṇaṃ kṛ pratijñā (c. 9. -jānīte -jñātuṃ), aṅgīkṛ.
     --(Bind by pledge) paṇena bandh (c. 9. badhnāti bandhuṃ).
     --(Measure). See GUAGE.

To GAGGLE, v. n. haṃsanādaṃ kṛ haṃsavat kūj (c. 1. kūjati -jituṃ).

GAGGLING, s. haṃsanādaḥ haṃsarutaṃ haṃsakūjanaṃ kajanaṃ.

GAIETY, s. See GAYETY.

GAILY, adv. (Joyfully) saharṣaṃ sānandaṃ hṛṣṭamanasā praphullamanasā prasannacetasā pramodena.
     --(Splendidly) atiśobhanaṃ śobhanaṃ saśobhaṃ; 'gaily dressed,' śobhanaveśī -śinī -śi (n) ujjvalaveśadhārī -riṇī -ri (n).

GAIN, s. lābhaḥ labdhiḥ f., prāptiḥ f., phalaṃ arjjanaṃ upārjjanaṃ labhyaṃ labhyāṃśaḥ pratipattiḥ f., āyaḥ phalodayaḥ arthaḥ utpannaṃ paṇyaphalatvaṃ yogakṣemaḥ vṛddhiḥ f., vivṛddhiḥ f., prayogaḥ.

To GAIN, v. a. (Obtain, acquire) arj (c. 10. arjayati -yituṃ), upārj; labh (c. 1. labhate labdhuṃ), upalabh āp (c. 5. āpnoti āptuṃ), prāṣ samprāp avāp samāp; āsad (c. 10. -sādayati -yituṃ), samāsad adhigam (c. 1. -gacchati -gantuṃ), gam pratipad (c. 4. -padyate -pattuṃ), āpad āviś (c. 6. -viśati -veṣṭuṃ), samāviś aś (c. 5. aśnute aśituṃ), samaś upāś vid (c. 6. vindati vettuṃ vedituṃ), abhivid prativid i (c. 2. eti -tuṃ), svīkṛ.
     --(Gain by conquest) nirji (c. 1. -jagrati -jetuṃ).
     --(Gain over) anurañj (c. 10. -rañjayati -yituṃ), prasādh (c. 10. -sādhayati -yituṃ); 'to one's own party,' ātmapakṣīkṛ.
     --(Gain ground) vṛdh (c. 1. vardhate -rdhituṃ), prabhū.

To GAIN, v. n. (Have advantage) lābhaṃ kṛ phalaṃ kṛ.
     --(Grow rich, prosper) samṛddhībhū samṛdh (c. 5. -ṛdhnoti -ardhituṃ), vṛdh (c. 1. vardhate -rdhituṃ).
     --(Advance on, encroach) krame krame prasṛp (c. 1. -sarpati -sraptuṃ) or pragam (c. 1. -gacchati -gantuṃ).
     --(Prevail against) atiric in pass. (-ricyate) abhibhū prabhū ji (c. 1. jayati jetuṃ).

GAINABLE, a. prāpyaḥ -pyā -pyaṃ labhyaḥ -bhyā -bhyaṃ āsādanīyaḥ -yā -yaṃ.

GAINED, p. p. prāptaḥ -ptā -ptaṃ āptaḥ -ptā -ptaṃ avāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ arjjitaḥ -tā -taṃ upārjjitaḥ -tā -ḍaṃ māsāditaḥ -tā -taṃ samāsāditaḥ -tā -taṃ adhigataḥ -tā -taṃ āpannaḥ -nnā -nnaṃ upāttaḥ -ttā -ttaṃ kalitaḥ -tā -taṃ; 'gained with difficulty,' kṛcchrāptaḥ -ptā -ptaṃ.

GAINER, s. arjayitā m. (tṛ) arjakaḥ upārjakaḥ prāpakaḥ phalaprāpakaḥ labdhā (bdhṛ).

GAINFUL, a. phalī -linī -li (n) phaladaḥ -dā -daṃ saphalaḥ -lā -laṃ arthakaraḥ -rī -raṃ arthadaḥ -dā -daṃ lābhajanakaḥ -kā -kaṃ prāptijanakaḥ -kā -kaṃ.

GAINFULLY, adv. saphalaṃ salābhaṃ sārthaṃ lābhena phalodayena.

GAINFULNESS, s. saphalatā salābhatā sārthatvaṃ lābhaḥ labdhiḥ f., prāptiḥ f.

GAINLY, adv. dakṣaṃ sadākṣyaṃ yuktyā sapāṭavaṃ caturaṃ paryyāptaṃ.

To GAINSAY, v. a. viparītaṃ vad (c. 1. vadati -te -dituṃ), vivad apavad pratyākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā apalap (c. 1. -lapati -pituṃ), virudh (c. 7. -ruṇaddhi -roddhuṃ), adharīkṛ bādh (c. 1. bādhate -dhituṃ).

GAINSAYED, p. p. pratyākhyātaḥ -tā -taṃ apahnutaḥ -tā -taṃ bādhitaḥ -tā -taṃ.

[Page 299b]

GAINSAYER, s. viparītavādī m. (n) pratyākhyātā m. (tṛ) apavādakaḥ vivādī m. (n) prativādī m., virodhī m. (n) vighnakārī m. (n).

GAIRISH, a. atiśobhanaḥ -nā -naṃ ekāntaśobhanaḥ -nā -naṃ śobhāmātrasevī -vinī -vi (n) alaṅkariṣṇuḥ -ṣṇuḥ -ṣṇu dāmbhikaḥ -kī -kaṃ rūpādhmātaḥ -tā -taṃ.

GAIRISHLY, adv. atiśobhanaṃ ekāntaśobhāpūrvvaṃ rūpādhmātavat sadambhaṃ dāmbhikavata.

GAIRISHNESS, s. atiśobhā ekāntaśobhā dambhaḥ dāmbhikatvaṃ rūpādhmātatvaṃ.

GAIT, s. gatiḥ f., gamanaṃ gataṃ cāraḥ caraṇaṃ calanaṃ saraṇaṃ vrajanaṃ ayanaṃ; 'graceful in gait,' sugaḥ -gā -gaṃ -gāmī -minī -mi (n) śubhagaḥ -gā -gaṃ haṃsagāmī &c., cāracaṇaḥ -ṇā -ṇaṃ.

GAITER, s. sthūlavastramayaṃ jaṅghātrāṇaṃ or jaṅghārakṣaṇaṃ jaṅghottarīyaṃ.

GALA, s. utsavaḥ -vadinaṃ mahotsavaḥ parvva n. (n) parvvāhaḥ uddharṣaḥ.

GALACTOPHAGIST, s. kṣīrapaḥ -pāyī m. (n) dugdhayaḥ payasyaḥ kṣīrādaḥ kṣīrāśī m. (n).

GALAXY, s. (Milky way) mandākinī ākāśagaṅgā svargaṅgā nāgavīthī haritālī.
     --(Assemblage of splendid objects) śobhanavastumaṇḍalaṃ suprabhavastusamūhaḥ.

GALE, s. pravalavāyuḥ m., pracaṇḍavāyuḥ m., ativātaḥ vātyā vātyāvegaḥ caṇḍavātaḥ vātālī vātarūpaḥ vātagulmaḥ jhañjhāvātaḥ jhañjhā pavanaḥ pavanāghātaḥ javānilaḥ dhrājiḥ f., vrājiḥ f., karīpaṅkaṣā phaḥ; 'tossed by gales,' pavanakṣiptaḥ -ptā -ptaṃ pavanavegakṣiptaḥ -ptā -ptaṃ.

GALIOT, s. śīghragāmī laghunaukāviśeṣaḥ.

GALL, s. (Bitter fluid, bile) pittaṃ tiktapittaṃ māyuḥ m.
     --(Rancour) viṣaṃ viṣahṛdayatvaṃ kālakūṭaṃ daṃśaḥ duṣṭabhāvaḥ durbuddhiḥ f., drohaḥ dvepaḥ kaṭutā tīkṣṇatā tigmatā ugratvaṃ aruntudatvaṃ kaṭhoratā krodhaḥ.
     --(Ex-crescence on a tree) vṛkṣaphenaḥ -nakaḥ.

GALL-BLADDER, s. pittāghāraḥ tiktapittādhāraḥ tiktapittāśayaḥ

GALL-STONE, s. pittāśayajā śarkarā.

To GALL, v. a. (Excoriate by friction) gharṣaṇena carmmakṣataṃ kṛ or tvakchedaṃ kṛ or tvagullekhanaṃ kṛ carmma ghṛṣ (c. 1. gharṣati -rṣituṃ) or kṛṣ (c. 10. karpayati -yituṃ).
     --(Vex, harass) tap (c. 10. tāpayati -yituṃ), paritap santap pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ āpīḍ kliś (c. 9. kliśnāti kleṣṭuṃ), vādh (c. 1. bādhate -dhituṃ), ard (c. 10. ardayati -yituṃ), samard marmmapīḍāṃ kṛ aruntudaḥ -dā -daṃ bhū.

To GALL, v. n. (Vex one's self) ātmānaṃ tap (c. 10. tāpayati -yituṃ), or pīḍ (c. 10. pīḍayati -yituṃ) or vādh (c. 1. bādhate -dhituṃ), paritapa in pass. (-tapyate).

GALLANT, a. (Brave, heroic) vīraḥ -rā -raṃ pravīraḥ -rā -raṃ mahāvīryyaḥ -ryyā -ryyaṃ śūraḥ -rā -raṃ parākrāntaḥ -ntā -ntaṃ vikrāntaḥ -ntā -ntaṃ vikramī -miṇī -mi (n) sāhasikaḥ -kī -kaṃ māhātmikaḥ -kī -kaṃ udāracetāḥ -tāḥ -taḥ (s).
     --(Courteous, inclined to courtship) sabhyaḥ -bhyā bhyaṃ sabhyaśīlaḥ -lā -laṃ suśīlaḥ -lā -laṃ stryupāsanaśīlaḥ -lā -laṃ stryupacāraśīlaḥ -lā -laṃ sujanaḥ -nā -naṃ premaśīlaḥ -lā -laṃ.

GALLANT, s. (Courtly man) sabhyajanaḥ sujanaḥ.
     --(One attentive to ladies) stryupāsakaḥ stryupacārakaḥ -cāraparaḥ.
     --(Lover) praṇayī m. (n) kāmijanaḥ kāmī m. (n) kāmukaḥ nāyakaḥ ramakaḥ.
     --(Paramour) jāraḥ ramaṇaḥ upapatiḥ m., pāpapatiḥ m., viṭaḥ ceṭakaḥ.

GALLANTLY, adv. (Bravely) savīryyaṃ mahāvīryyeṇa mahāvīravat śuravat samahāśauryyaṃ saparākramaṃ savikramaṃ udāravat prasabhaṃ.
     --(Like one in-clined to courtship) stryupāsakavat stryupacārakavat ramaṇavat.

GALLANTRY, s. (Bravery) vīryyaṃ mahāvīryyaṃ śauryyaṃ vīratā śūratā pauruṣaṃ vikramaḥ parākramaḥ dhāma n. (n).
     --(Nobleness) udāratā audāryyaṃ māhātmyaṃ.
     --(Courtliness, attention to ladies) sabhyatā suśīlatā sujanatā stryupāsanaṃ stryupacāraḥ.

GALLED, p. p. (Having the skin torn by friction) kṣatacarmmā -rmmā -rmma (n) gharṣitacarmmā &c., chinnatvak m. f. n.
     --(Harassed) santāpitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ pīḍitaḥ -tā -taṃ vādhitaḥ -tā -taṃ.

GALLEON, s. suvarṇarūpyasantāraṇe prayuktā vṛhatī videśīyanaukā.

GALLERY, s. (Covered way) channapathaḥ channamārgaḥ.
     --(In a building) harmye or mahābhavane itastato bhramaṇayogyaḥ pathaḥ.
     --(Elevated floor fur-nished with seats) dīrghāsanayukto mañcaḥ or mañcakaḥ.
     --(Covered terrace outside a house) vahirdvāraprakoṣṭhakaṃ varaṇḍaḥ niṣkāśaḥ.

GALLEY, s. (Long, light boat) dīrghaparimāṇā laghunaukā madguḥ m.
     --(Cook-room of a ship of war) yuddhanaukāyāḥ pākasthānaṃ.

GALLEY-SLAVE, s. āmṛtyor madgudaṇḍasañcāraṇa niyukto mahāpātakī m. (n).

GALLIARD, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ praphullaḥ -llā -llaṃ ullasaḥ -sā -saṃ rasikaḥ -kā -kaṃ.

GALLICISM, s. phrānsīyarītyanusārī vāgvyāpāraḥ.

GALLIGASKINS, s. nīcabhāṣāyāṃ sthūlavastramayaṃ jaṅghottarīyaṃ or jaṅghāparidhānaṃ.

GALLIMATIA, s. asambaddhapralāpaḥ anarthakavākyaṃ vṛthākathā pralapitaṃ.

GALLIMAUFRY, s. sannipātaḥ sānnipātikaṃ prakīrṇakaṃ saṅkīrṇakaṃ.

GALLINACEOUS, a. gṛhyakukkuṭasambandhī -ndhinī -ndhi (n) or -vācakaḥ -kā -kaṃ; 'a gallinaceous fowl,' kukkuṭaḥ -ṭī kṛkavākuḥ m., tāmracūḍaḥ caraṇāyudhaḥ.

GALLING, s. gharṣaṇena carmmakṣatiḥ f., or tvakparikṣatiḥ f., carmmadāraṇaṃ carmmanirgharṣaṇaṃ.

GALLINULE, s. kālakaṇṭaḥ -ṇṭhakaḥ nīlakaṇṭaḥ dātyūhaḥ ātyūhaḥ natyūhaḥ jalaraṅkuḥ pītamuṇḍaḥ mañjulaḥ māsajñaḥ ḍāhukaḥ khegamanaḥ huḍukkaḥ mādakaḥ.

GALLIPOT, s. bhepajavikretṛbhiḥ prayuktaṃ mṛṇmayam auṣadhapātraṃ calukaḥ culukaḥ.

GALL-NUT, s. masījalakaraṇe prayuktaḥ phalākāro vṛkṣaphenaḥ.

GALLON, s. dravadravyāṇāṃ parimāṇaviśeṣaḥ arddhaprasthaḥ.

GALLOON, s. svarṇarūpyasūtramayas tāntavālaṅkāraviśepaḥ.

To GALLOP, v. n. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), āvalg dhor (c. 1. dhorati -rituṃ), dhāv (c. 1. dhāvati -vituṃ), pulāyitaṃ kṛ plutagatyā or valgitena cal (c. 1. calati -lituṃ).

GALLOP, s. valgitaṃ pulāyitaṃ pulā plutaḥ -taṃ plavaḥ -vanaṃ viplāvaḥ vikrāntiḥ f., taraṅgaḥ dhoraṇaṃ dhoritaṃ -takaṃ dhauritakaṃ.

GALLOPADE, s. drutanṛtyaviśepo yatra narttakāḥ plutagatyā calanti.

GALLOPER, s. plavagaḥ -gatiḥ m., plavakaḥ valgitakārī m. (n) pulāyitakṛt.

To GALLOW, v. a. tras in caus. (trāsayati -yituṃ) bhī in caus. (bhāyayati -yituṃ).

GALLOWAY, s. madhyamaparimāṇo na vṛhan na kṣudras turaṅgabhedaḥ.

GALLOWS, s. udbandhanakāṣṭhaṃ udbandhanavṛkṣaḥ vadhasthānaṃ dhātasthānaṃ.

GALOCHE, CALOSHE, s. kāṣṭhapādukā uttarapādukā upapādukā.

GALVANIC, a. vakṣyamāṇavaidyutaśaktisambandhī -ndhinī -ndhi (n).

GALVANISM, s. galvāṇināmnā videśīyavidupā parikalpitā vidyutīyaśaktiḥ or vaidyutaśaktiḥ or ākarpakaśaktiḥ vidyudvidyāṅgaṃ.

GALVANIST, s. pūrvvoktavidyudvidyāśākhātattvajñaḥ.

To GALVANIZE, v. a. pūrvvoktavidyutīṣaśaktyā ākṛp (c. 1. -karṣati -kraṣṭuṃ) or upahan (c. 2. -hanti -ntuṃ).

GALVANIZED, p. p. pūrvvoktavaidyutaśaktyupahataḥ -tā -taṃ.

To GAMBLE, v. a. (With dice, &c.) akṣaiḥ or akṣān div (c. 4. dīvyati -te devituṃ) or pradiv or pratidiv akṣaiḥ krīd (c. 1. krīḍati -ḍituṃ), akṣādikrīḍāṃ kṛ dyūtakrīḍāṃ kṛ akṣadyūtaṃ kṛ.

GAMBLER, s. dyatakaraḥ -kāraḥ akṣadyūtaḥ akṣadyūḥ m., akṣadevī m. (n), akṣadhūrttaḥ dhūrttaḥ kitavaḥ dyūtakrīḍakaḥ ākṣikaḥ. See GAMESTER.

GAMBLING, s. akṣadyūtaṃ dyūtaṃ dyūtakrīḍā akṣādikrīḍā devanaṃ akṣavatī dyūtasevā kaitavaṃ glahaḥ paṇaḥ durodaraṃ.

GAMBOGE, s. pītavarṇaḥ pūrvvadeśīyavṛkṣaniryāsaḥ.

To GAMBOL, v. n. (Frolic) krīḍ (c. 1. krīḍati -ḍituṃ), vikrīḍ parikrīḍ div (c. 4. dīvyati -te devituṃ), cittapraharṣād itastataḥ plu (c. 1. plavate plotuṃ) or nṛt (c. 4. nṛtyati narttituṃ), khelā (nom. khelāyati -yituṃ), kumāra (nom. kumārayati -yituṃ).

GAMBOL, s. krīḍā -ḍanaṃ devanaṃ khelā keliḥ m. f., līlā nṛtyaṃ lāsyaṃ.

GAMBOLING, part. krīḍan -ḍantī -ḍat (t) krīḍamānaḥ -nā -naṃ dīvyan vyatī -vyat (t).

GAME, s. (Sport) krīḍā khelā keliḥ m. f., līlā narmma n. (n) parīhāsaḥ kūrddanaṃ bilāsaḥ.
     --(Game of play) rāsaḥ rāserasaḥ.
     --(Wild animals) jāṅgalaṃ jaṅgalapakṣyādi vanyapaśvādi āraṇyapaśupa-kṣyādi.
     --(The chase) mṛgavyaṃ mṛgayā.
     --(Scheme) saṅkalpaḥ niścitaṃ vyavasitaṃ vyavasāyaḥ kalpanā.

To GAME, v. n. krīḍ (c. 1. krīḍati -ḍituṃ), div (c. 4. dīvyati -te devituṃ).
     --(With dice, &c.) akṣaiḥ krīḍ or div dyūtakrīḍāṃ kṛ.

GAME-COCK, s. caraṇāyudhaḥ nakhāyudhaḥ yuddhe śikṣitaḥ kṛkavākuḥ.

GAMEKEEPER, s. vanyapakṣirakṣakaḥ jāṅgalapakṣipratipālakaḥ vanyajantupoṣakaḥ.

GAME-LEG, s. khañjajaṅghā paṅgujaṅghā gativikalaḥ pādaḥ paṅgupādaḥ.

GAMESOME, a. krīḍāparaḥ -rā -raṃ krīḍāvān -vatī -vat (t) līlāvān &c., khelāparaḥ -rā -raṃ vilāsī -sinī -si (n) kelikaḥ -kā -kaṃ.

GAMESOMENESS, s. krīḍāparatvaṃ khelāparatvaṃ savilāsatā līlāvattvaṃ ullasatā.

GAMESTER, s. dyūtakaraḥ -kāraḥ dyūtakṛt m., akṣadevī m. (n) akṣadyūtaḥ akṣadyūḥ m., akṣadhūrttaḥ dyūtavṛttiḥ m., dyūtasevī m. (n) dyūtaprasaktaḥ akṣakrīḍakaḥ dhūrttaḥ kitavaḥ akṣādisevī m., durodaraḥ kṛṣṇakohalaḥ.

GAMING, s. akṣadyūtaṃ dyūtaṃ -taḥ dyūtakarmma n. (n) dyūtakrīḍā dyūtasevā akṣādi-krīḍā akṣavatī devanaṃ kaitavaṃ glahaḥ paṇaḥ durodaraṃ.

GAMING-HOUSE, s. dyūtasabhā dyūtasthānaṃ dyūtaśālā dyūtagṛhaṃ; 'keeper of one,' dyūtasabhādhikārī m. (n) sabhikaḥ dyūtādhikārī m., dyūtakāraḥ -rakaḥ dyūtavṛttiḥ m.

GAMMON, s. (Dried hog's flesh) vallūraṃ śūkarasya śuṣkamāṃsaṃ or vāsi-tamāṃsaṃ.
     --(Game) carmmapaṭṭikākrīḍā śārikrīḍā.
     --(Imposition, hoax) chalaṃ vañcanaṃ kapaṭaḥ dambhaḥ.

To GAMMON, v. a. śūkaramāṃsaṃ śuṣkīkṛ or lavaṇīkṛ vallūraṃ kṛ.
     --(Hoax) pralabh (c. 1. -labhate -labdhuṃ), abhisandhā (c. 3. -dadhāti -dhātuṃ), vañc (c. 10. vañcayati -yituṃ).

GAMUT, s. (Musical scale) grāmaḥ. The seven musical notes of the Hindū gamut are called nipādaḥ ṛṣabhaḥ gāndhāraḥ paḍjaḥ madhyamaḥ dhaivataḥ pañcamaḥ.

GANDER, s. varaṭaḥ haṃsaḥ rājahaṃsaḥ kalahaṃsaḥ cakraḥ cakravākaḥ cakrāṅgaḥ.

GANDHARBA, s. (A celestial musician. These are demigods who inhabit heaven, and form the orchestra at the banquets of the gods) gandharbbaḥ hāhāḥ (s) huhuḥ m., huhūḥ m., hahāḥ m.

GANESHA, s. (Son of Siva and Pārvatī, the god of wisdom, and remover of difficulties and obstacles, addressed at the commencement of all undertakings, and at the opening of all compositions. He is called 'Ganesha,' as presiding over the troop of deities attendant on Siva) gaṇeśaḥ gaṇanāthaḥ gaṇādhipaḥ gaṇanāyakaḥ gaṇapatiḥ m., gaṇāgraṇīḥ m. gaṇaḥ hemāṅgaḥ herambaḥ hastimallaḥ,
     --(As remover of obstacles) vighneśaḥ vighnarājaḥ vighnanāśakaḥ -śanaḥ vighnavināyakaḥ vināyakaḥ vighnahārī m. (n).
     --(Elephant-faced) gajānanaḥ gajavadanaḥ gajāsyaḥ.
     --(Elephant-toothed) gajadantaḥ.
     --(One-toothed) ekadantaḥ.
     --(Big-bellied) lambodaraḥ.
     --(Two-bodied) dvidehaḥ.
     --(Having two mothers) dvaimāturaḥ.

GANG, s. (Company of persons) gaṇaḥ janasamūhaḥ janasaṃsargaḥ jananivahaḥ saṅghaḥ saṅgaḥ; 'of thieves,' cauragaṇaḥ.

GANG-BOARD, s. naukārohaṇāvarohaṇārthaṃ dīrghakāṣṭhaphalakaṃ.

GANG-DAYS, s. bhramaṇadivasāḥ m. pl., parikramadivasāḥ paryyaṭanakālaḥ.

GANGES, s. (The River) gaṅgā gaṅgākā gaṅgikā. The name Gangā is derived from the root gam, 'to go,' i. e. 'that which goes or flows on the earth,' whence also the name bhavāyanā, 'going in the world.' (Daughter of Jahnu. The Ganges in its course from heaven disturbed the devotions of this saint, upon which he drank up its waters, but released them again at the intercession of the sage Bhagīratha. Hence the following names) jāhnavī jahnutanayā jahnusutā bhāgīrathī (Crest of Siva. The Ganges, in its descent from heaven, alighted on the head of Siva, where it wandered for a time in the tresses of his hair) haraśekharā. (River of heaven) svarṇadī suranadī suranimnagā svarāpagā svargagaṅgā svarvāpī khāpagā siddhāpagā.
     --(Flowing in heaven, earth, and hell) tripathagā trisrotāḥ f. (s).
     --(Flowing from the foot of Vishnu) viṣṇupadī.
     --(Mother of Bhīṣma) bhīṣmasūḥ f.
     --(The very auspicious one) mahābhadrā.

GANGLION, s. snāyusphoṭaḥ -ṭakaḥ śirāsphoṭakaḥ nāḍīvisphoṭaḥ.

GANGRENE, s. kothaḥ pūtimāṃsaṃ vidradhiḥ m., kṣataṃ nālīvraṇaḥ māṃsapākaḥ raktavidradhiḥ m., māṃsapūtiḥ śarīrasya parabhāge svasthe sati ekabhāgasya pūtībhāvaḥ.

To GANGRENE, v. n. māṃsaikadeśe pūtībhū pūtamāṃsībhū kothībhū.

GANGRENOUS, a. kothavān -vatī -vat (t) kothīyaḥ -yā -yaṃ pūtimāṃsavān &c.

GANGWAY, s. naukāyāṃ gamanāgamanapathaḥ or ārohaṇāvarohaṇapathaḥ.

GANTLET, GANTLOPE, s. senāyāṃ daṇḍārhasya daṇḍaviśeṣaḥ; 'to run the gantlet,' mahāpātakivat sainyānāṃ yaṣṭipāṇīnāṃ dvipaṃktimadhye dhāv (c. 1. dhāvati -te -vituṃ) yāvad ekaikena yaṣṭyāghātaḥ kriyate.

GAOL, s. kārā kārāgāraṃ kārāveśma n. (n) bandhanāgāraṃ bandhanālayaḥ bandhanaguhaṃ bandhanasthānaṃ guptiḥ f.

To GAOL, v. a. kārāyāṃ bandh (c. 9. baghnāti bandhuṃ) or nirudh (c. 7. -ruṇaddhi -roddhuṃ).

GAOL-DELIVERY, s. kārāśuddhiḥ f., kārāgāraśodhanaṃ bandhanāgāraviśodhanaṃ.

GAOLER, s. kārāgārādhyakṣaḥ kārārakṣakaḥ bandhanālayarakṣakaḥ.

GAP, s. (In a wall) sandhiḥ m., gṛharandhraṃ suruṅgā kuḍyacchedaḥ.
     --(Breach, chasm) bhaṅgaḥ bhedaḥ chedaḥ randhraṃ chidraṃ vivaraṃ vicchedaḥ garttaḥ khaṇḍaḥ -ṇḍanaṃ.

To GAPE, v. n. jṛmbh (c. 1. jṛmbhate -mbhituṃ), vijṛmbh prajṛmbh jabh or jambh (c. 1. jabhate jambhate -mbhituṃ), mukhaṃ vyādā (c. 3. -dadāti -dātuṃ) or vistṝ in caus. (-stārayati -yituṃ) jṛmbhaṃ kṛ glai (c. 1. glāyati glātuṃ).
     --(Open in fissures) sphuṭ (c. 6. sphuṭati -ṭituṃ), vidal (c. 1. -dalati -lituṃ), vidṝ in pass. (-dīryyate).

GAPER, s. jṛmbhī m. (n) jṛmbhakaḥ jṛmbhaṇakārī m. (n) mukhavyādānakārī.

GAPING, GAPE, s. jṛmbhaḥ -mbhā -mbhaṇaṃ -mbhikā jṛmbhitaṃ vijṛmbhitaṃ vijṛmbhaṇaṃ harmma n. (n) hāphikā upapuṣpikā.
     --(Opening the mouth) mukhavyādānaṃ mukhavivṛtiḥ f.

GAPING, part. jṛmbhaḥ -mbhā -mbhaṃ jṛmbhamāṇaḥ -ṇā -ṇaṃ jṛmbhī -mbhiṇī -mbhi (n) jṛmbhāvān -vatī -vat (t) jṛmbhitaḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ vyāttamukhaḥ -khā -khaṃ vivṛtamukhaḥ -khā -khaṃ.

GAP-TOOTHED, a. viraladantī -ntinī -nti (n) vicchinnadantī &c.

GARB, s. veśaḥ veṣaḥ vāsaḥ n. (s) paridhānaṃ paricchadaḥ ambaraṃ vastraṃ vasanaṃ ācchādanaṃ sajjā prasādhanaṃ.

GARBAGE, s. ucchiṣṭaṃ ucchiṣṭānnaṃ śepānnaṃ paśor antrādi malaṃ.

To GARBLE, v. a. (Pick out the best parts of a book to serve a purpose) chalārthaṃ or vañcanārthaṃ granyasya uttamavacanāni or uttamadeśān uddhṛ (c. 1. -harati -harttuṃ) or samuddhṛ or granthacūrṇiṃ kṛ granthaṃ khaṇḍ (c. 10. khaṇḍayati -yituṃ).
     --(Pervert) sācīkṛ vakrīkṛ vikṛ vikalīkṛ.

GARBLED, p. p. sācīkṛtaḥ -tā -taṃ chalena vikalīkṛtaḥ -tā -taṃ or khaṇḍitaḥ -tā -taṃ.

GARBOIL, s. kolāhalaḥ tumulaṃ halahalāśabdaḥ hāhākāraḥ.

GARDEN, s. udyānaṃ ārāmaḥ upavanaṃ puṣpavāṭī -ṭikā puṣpavanaṃ vāṭikā vṛkṣavāṭikā kusumākaraḥ velaṃ tevanaṃ puṣpaphalopacayahetur bhūbhāgaḥ; 'pleasure-garden,' krīḍārthā bhūmiḥ krīḍāvāṭikā krīḍāvanaṃ; 'garden near a house,' gṛhavāṭikā gṛhārāmaḥ; 'kitchen-garden,' śākaśākaṭaṃ śākaśākinaṃ śākavāṭikā.

To GARDEN, v. n. udyānaṃ kṛ puṣpaphalotpattiyogyaṃ bhamibhāgaṃ kṛṣ (c. 6. kṛṣati kraṣṭuṃ), udyānakarṣaṇaṃ kṛ.

GARDENER, s. udyānapālaḥ -lakaḥ udyānarakṣakaḥ udyānasevakaḥ mālikaḥ mālī m. (n).

GARDENING, s. udyānakaraṇaṃ udyānakarṣaṇaṃ udyānasevanaṃ puṣpaphalotpatti karmma n. (n).

GARDEN-PLOT, s. puṣpaphalotpattiyogyo bhūmibhāgaḥ puṣpasthalaṃ sthalaṃ -lā.

GARDEN-STUFF, s. udyānajaṃ udyānodbhid m. f. n., udyānajaṃ śākādi.

GARDEN-WALL. s. udyānaparisaraḥ vāṭikāparisaraḥ udyānaprākāraḥ.

GARGARISM, s. ācāmyaṃ ācamanīyaṃ kavalaḥ mukhamārjanajalaṃ.

To GARGARIZE, v. a. ācam (c. 1. -cāmati -camituṃ), jalam upaspṛś (c. 6. -spṛśati -spraṣṭuṃ).

GARGLE, s. ācāmyaṃ ācamanīyaṃ kavalaḥ mukhadhāvanārthaṃ jalādi.

To GARGLE, v. a. jalam ācam (c. 1. -cāmati -camituṃ) or upaspṛś (c. 6. -spṛśati -spraṣṭuṃ), ācamanaṃ kṛ upasparśaṃ kṛ jalopasparśaṃ kṛ jalādinā mukhaṃ mṛj (c. 2. mārṣṭi -rṣṭuṃ) or dhāv (c. 10. dhāvayati -yituṃ).

GARGLED, p. p. ācāntaḥ -ntā -ntaṃ upaspṛṣṭaḥ -ṣṭā -ṣṭaṃ

GARISH, a. See GAIRISH.

GARLAND, s. mālā mālyaṃ srak f. (j) dāma n. (n) hāraḥ āvaliḥ -lī f., prālambaḥ -mbikā; 'of flowers,' kusumamālā puṣpāvalī kusumastavakaḥ kusumāvataṃsakaṃ; 'of pearls,' muktāvalī devacchandaḥ śatayaṣṭikaḥ 'other kinds of garlands,' gutsaḥ gutsārddhaḥ gostanaḥ.

To GARLAND, v. a. mālayā or srajā alaṅkṛ mālāyuktaṃ -ktāṃ -ktaṃ kṛ.

GARLANDED, p. p. mālī -linī -li (n) sragvī -gvinī -gvi (n) sragdharaḥ -rā -raṃ.

GARLIC, s. laśunaṃ raśunaṃ laśūnaṃ lasunaḥ rasunaḥ rasonaḥ -nakaḥ gṛñjanaḥ mahauṣadhaṃ mahākandaḥ ariṣṭaḥ sonahaḥ ugragandhaḥ dīrdhapatraḥ granthimūlaṃ śrīmastakaḥ mukhadūṣaṇaḥ rāhūcchiṣṭaḥ taritā.

GARLIC-EATER, s. laśunāśī m. (n) laśunabhojī m. (n) laśunādaḥ.

GARLICKY, a. laśunīyaḥ -yā -yaṃ raśunīyaḥ -yā -yaṃ.

GARMENT, s. vastraṃ veśaḥ veṣaḥ vāsam n., vasanaṃ paridhānaṃ paricchadaḥ ambaraṃ ācchādanaṃ pracchādanaṃ prasādhanaṃ saṃvyānaṃ pravāraḥ śarmmaraḥ; 'under- garment,' antarīyaṃ antarvāsas adhovasanaṃ; 'upper,' uttarīyaṃ prāvāraḥ.

GARNER, s. kuśūlaḥ dhānyāgāraṃ annakoṣṭhaḥ koṣṭhaḥ -ṣṭhakaṃ bhāṇḍāgāraṃ vrīhyagāraṃ kaṇḍolaḥ -lakaḥ kāṇḍālaḥ piṭaḥ kṛdaraḥ.

To GARNER, v. a. kuśūle niviś (c. 10. -veśayati -yituṃ) or sañci (c. 5. -cinoti -cetuṃ).

GARNERED, p. p. kuśūlabhūtaḥ -tā -taṃ koṣṭhabhūtaḥ -tā -taṃ kuśūlīkṛtaḥ -tā -taṃ.

GARNET, s. raktavaṇī maṇiviśeṣaḥ padmarāgaviśeṣaḥ sarpamaṇiḥ m. f.

To GARNISH, v. a. śubh (c. 10. śobhayati -yituṃ), upaśubh bhūṣ (c. 10 bhūṣayati -yituṃ), vibhūṣ alaṅkṛ samalaṅkṛ pariṣkṛ rañj (c. 10. rañjayati -yituṃ).

GARNISH, s. alaṅkāraḥ alaṅkriyā śobhā -bhanaṃ bhūṣaṇaṃ vibhūṣaṇaṃ ābharaṇaṃ. sajjā prasādhanaṃ. See GARNISHMENT.

GARNISHED, p. p. śobhitaḥ -tā -taṃ upaśobhitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ bhūṣitaḥ -tā -taṃ vibhūpitaḥ -tā -taṃ pariṣkṛtaḥ -tā -taṃ prasādhitaḥ -tā -taṃ kṛtaśobhaḥ -bhā -bhaṃ.

GARNISHMENT, GARNITURE, s. sajjā upakaraṇāni n. pl., śobhārtham anubandhāḥ m. pl.

GARRET, s. uparisthaḥ koṣṭhaḥ kṣomaḥ -maṃ kṣaumaḥ -maṃ aṭṭaḥ aṭṭālaḥ kūṭāgāraṃ candraśālā -likā cūlā.

GARRISON, s. durganivāsinaḥ sainyāḥ m. pl., durgasthāḥ sainyāḥ durgasthasainyaṃ durgasainyaṃ durgabalaṃ durgarakṣiṇaḥ m. pl., durgarakṣakāḥ m. pl., rakṣiṇaḥ m. pl., rakṣakāḥ m. pl., rakṣivargaḥ.

To GARRISON, v. a. nagararakṣārthaṃ durge sainyān or rakṣakān niviś in caus. (-veśayati -yituṃ) nagararakṣaṇe sainyagulmaṃ niyuj (c. 7. yunakti -yoktuṃ).

GARRISONED, p. p. rakṣakayuktaḥ -ktā -ktaṃ rakṣārthaṃ sainyayuktaḥ -ktā -ktaṃ.

GARRULITY, s. vāvadūkatā vācālatā bahuvāditvaṃ bahubhāṣitā atiśayoktiḥ f. jalpakatā jalpākatvaṃ vāgmitvaṃ atibhāṣaṇaṃ atyālāpaḥ ativādaḥ.

GARRULOUS, a. vāvadūkaḥ -kā -kaṃ vācālaḥ -lā -laṃ bahubhāṣī -ṣiṇī -ṣi (n) bahuvādī -dinī -di (n) jalpakaḥ -kā -kaṃ jalpākaḥ -kā -kaṃ vāgmī -gminī -gmi (n) gadayitnuḥ -tnuḥ -tnu mukharaḥ -rā -raṃ vaktā -ktrī -ktṛ (ktṛ).

GARTER, s. jaṅghābandhanī pādabandhanī jaṅghābandhaḥ jaṅghāvastrarakṣaṇī.

GARUDA, s. (The bird on which the god Vishnu is carried, represented as being something between a man and a bird, and considered as the lord of the feathered tribe. He is the son of Kasyapa by Vinatā, and younger brother of Aruna) garuḍaḥ garutmān m. (-tmat) tārkṣyaḥ khageśvaraḥ suparṇaḥ viṣṇurathaḥ vainateyaḥ vinatāsūnuḥ m., nāgāntakaḥ pannagāśanaḥ bhujagadāraṇaḥ sitānanaḥ dakṣāyyaḥ. The son of Garuda is called sampātiḥ -tikaḥ.

GAS, s. vāyuḥ m., vāppaḥ vātaḥ dhūmaḥ dhūmikā aṅgārajo vāyuḥ m.

GASH, s. dīrghachedaḥ gambhīrachedaḥ dīrghakṣataṃ gambhīrakṣataṃ dīrghagambhīras tvagbhedaḥ or tvakchedaḥ.

To GASH, v. a. dīrghachedaṃ kṛ gambhīrachedaṃ kṛ dīrghagambhīraṃ tvagbhedaṃ kṛ.

GASOMETER, s. vāyumāpanayantraṃ aṅgārajavāyunirmmāṇasthānaṃ.

To GASP, v. n. mukhaṃ vyādāya kṛcchreṇa śvāsapraśvāsaṃ kṛ kṛcchreṇa śvas (c. 2. śvasiti -tuṃ) or prāṇ (c. 2. prāṇiti -tuṃ), duḥśvāsaṃ kṛ prāṇakṛcchropahataḥ -tā -taṃ bhū.

GASP, s. duḥśvāsaḥ śvāsaḥ śvasitaṃ duḥśvasitaṃ ucchvāsaḥ ucchvasitaṃ prāṇaḥ.

GASPING, part. ucchvasan -santī -satī -sat (t) kṛcchreṇa śvasan &c., ucchvasitaḥ -tā -taṃ kāśaśvāsaḥ -sā -saṃ duḥśvāsī -sinī -si (n) śvāsakṛcchropahataḥ -tā -taṃ yaṣṭiprāṇaḥ -ṇā -ṇaṃ.

GASTRIC, a. jāṭharaḥ -rī -raṃ audarikaḥ -kī -kaṃ udarīyaḥ -yā -yaṃ jaṭharīyaḥ -yā -yaṃ; 'gastric juice,' koṣṭhāgniḥ m., agniḥ.

[Page 302b]

GASTRONOME, s. udaraparāyaṇaḥ udarasevī m. (n) kukṣimbhariḥ m., sarvvānnarasajñaḥ.

GASTRONOMY, s. sarvvānnarasavidyā paramānnarasavidyā udarasevā.

GASTROTOMY, s. udarachedaḥ -danaṃ jaṭharachedaḥ -danaṃ.

GATE, s. dvāraṃ dvāḥ f. (r) pratīhāraḥ pratihāraḥ araraḥ -rī -raṃ gṛhamukhaṃ dvārakaṇṭakaḥ; 'back-gate,' pakṣadvāraṃ; 'private-gate,' antardvāraṃ pracchannadvāraṃ; 'city-gate,' puradvāraṃ nagaradvāraṃ gopuraṃ; 'raised place over it,' hastinakhaḥ; 'outer-gate,' vahirdvāraṃ.

GATE-POST, s. dvārastambhaḥ dvārasthūṇā dvāradāruḥ m.; 'its ornament,' toraṇaḥ.

GATE-WAY, s. dvāravartma n. (n) dvārapathaḥ niḥsaraṇaṃ.

To GATHER, v. a. (Collect) ci (c. 5. cinoti cetuṃ), avaci samāci sañci āci praci samānī (c. 1. -nayati -netuṃ), samupānī samādā (c. 3. -dadāti -dātuṃ), samāhṛ (c. 1. -harati -harttuṃ), upasaṃhṛ samūh (c. 1. ūhate -hituṃ), saṅgrah (c. 9. -gṛhlāti -grahītuṃ), grah sambhṛ (c. 1. -bharati, c. 3. -bibhartti -bharttuṃ), saṃvṛ (c. 5. -vṛṇoti, c. 1. -varati -rituṃ), ekīkṛ ekatra kṛ.
     --(Gather flowers, &c.) puṣpāṇi ci or avaci or (c. 9. lunāti lavituṃ)
     --(Select) uddhṛ samuddhṛ vṛ udvṛ.
     --(Deduce, infer) anumā (c. 2. -māti -tuṃ, c. 3. -mimīte), ūh (c. 1. ūhate -hituṃ) apoh avagam (c. 1. -gacchati -gantuṃ).

To GATHER, v. n. (Congregate) saṅgam (c. 1. -gacchati -gantuṃ), samāgam same (sam and ā with rt. i samaiti -tuṃ), ekatra mil (c. 6. milati melituṃ), sammil ekatra āgam.
     --(Increase) vṛdh (c. 1. vardhate -rdhituṃ), upaci in pass. (-cīyate).
     --(Form matter) pūy (c. 1. pūyate -yituṃ), pūyaṃ bandh (c. 9. badhnāti bandhuṃ), pūyapūrṇaḥ -rṇā -rṇaṃ bhū.

GATHER, s. (Fold) vastrapuṭaḥ ūrmmiḥ m. f., ūrmmikā vyāvarttanaṃ cūṇaḥ.

GATHERED, p. p. citaḥ -tā -taṃ sañcitaḥ -tā -taṃ avacitaḥ -tā -taṃ upacitaḥ -tā -taṃ samūḍhaḥ -ḍhā -ḍhaṃ saṅgṛhītaḥ -tā -taṃ lūnaḥ -nā -naṃ.

GATHERER, s. avacāyī m. (n) sañcayī m. (n) saṅgrahītā m. (tṛ) saṅgrāhakaḥ; 'gatherer of taxes,' karagrahaḥ śulkagrāhī m. (n); 'of flowers,' puṣpāvacāyī m.

GATHERING, s. (Act of collecting) cayanaṃ sañcayanaṃ cāyaḥ avacayaḥ avacāyaḥ lāvaḥ saṅgrahaḥ -haṇaṃ ekatrakaraṇaṃ; 'of flowers,' puṣpacayaḥ kusumāvacayaḥ puṣpapracāyaḥ.
     --(Crowd, assembly) samūhaḥ saṅghaḥ sañcayaḥ saṅghātaḥ samāgamaḥ samavāyaḥ samāhāraḥ sannayaḥ; 'of people,' janasamūhaḥ jananivahaḥ lokasaṅghaḥ.
     --(Abscess) vidradhiḥ m., pūyasampūrṇaḥ sphoṭaḥ.
     --(Gathering of clouds) ghanacayaḥ ghanaughaḥ ghanajālaṃ ghanaghanaughaḥ

GAUDERY, s. alaṅkāraḥ citravicitrābharaṇāni n. pl., śobhākaradravyāṇi n. pl.

GAUDILY, adv. sacitrālaṅkāraṃ śobhākaraṇārthaṃ ekāntaśobhanaṃ citravicitraṃ; 'gaudily dressed,' ujjvalaveśadhārī -riṇī -ri (n).

GAUDINESS, s. raktatā sarāgatvaṃ rāgaḥ raṅgaḥ citratā citravicitratā śobhā ekāntaśobhā atiśobhā varṇaḥ nānāvarṇatvaṃ karburatā vāhyadṛṣṭiḥ f.

GAUDY, a. bahuvarṇaḥ -rṇā -rṇaṃ nānāvarṇaḥ -rṇā -rṇaṃ citraḥ -trā -traṃ citravicitraḥ -trā -traṃ atiśobhanaḥ -nā -naṃ ekāntaśobhanaḥ -nā -naṃ raktaḥ -ktā -ktaṃ atirāgī -giṇī -gi (n) citrālaṅkāravān -vatī -vat (t) ujjvalaḥ -lā -laṃ.

GAUDY, s. (A feast) utsavaḥ utsavadinaṃ parvvāhaḥ uddharṣaḥ.

To GAUGE, v. a. pramāṇadaṇḍena bhāṇḍabharakaṃ mā (c. 2. māti -tuṃ, c. 10. māpayati -yituṃ).

GAUGE, s. (Measure) parimāṇaṃ pramāṇaṃ mānaṃ parimāṇavidhiḥ m., parimāṇarītiḥ f.
     --(Instrument for measuring) māpanayantraṃ parimāpanadaṇḍaḥ pramāṇadaṇḍaḥ bhāṇḍapūrakamāpanārthaṃ yaṣṭiḥ m. See GACE.

[Page 303a]

GAUGER, s. pramāṇadaṇḍadvāreṇa bhāṇḍabharakamāpakaḥ parimāṇakarttā m. (rttṛ).

GAUGING, s. pramāṇadaṇḍena bhāṇḍabharakamāpanaṃ or bhāṇḍapūrakaparimāpaṇaṃ.

GAUNT, a. kṛśaḥ -śā -śaṃ parikṛśaḥ -śā -śaṃ kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣīṇaśarīraḥ -rā -raṃ kṣīṇamāṃsaḥ -sā -saṃ kṣāmaḥ -mā -maṃ śuṣkāṅgaḥ &c., kṣutkṣāmaḥ &c.

GAUNTLET, s. lohanirmmitaṃ hastācchādanaṃ or hastatrāṇaṃ; 'to throw the gauntlet,' pūrvvoktahastācchādanaṃ bhūmau prakṣipya yuddhārtham āhve (c. 1. -hvayati -hvātuṃ)

GAUR, s. (The country) gauḍaḥ; 'its inhabitants,' gauḍāḥ m. pl.

GAUZE, s. viralatantuḥ svacchavastraviśeṣaḥ viralāṃśukaṃ sūkṣmāṃśukaṃ.

GAVOT, s. gavotsaṃjñako laghunṛtyaviśeṣaḥ.

GAWK, s. mūrkhaḥ mūḍhaḥ sthūlabuddhiḥ m., sthūladhīḥ m., jaḍadhīḥ m.

GAWKY, a. sthūlaḥ -lā -laṃ sthūlaśarīraḥ -rā -raṃ dīrghasthūlaḥ -lā -laṃ dīrghadehaḥ -hā -haṃ adakṣaḥ -kṣā -kṣaṃ virūpaḥ -pī -paṃ.

GAY, a. (Merry) ullasaḥ -sā -saṃ -sitaḥ -tā -taṃ ānandī -ndinī -ndi (n) hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ praphullaḥ -llā -llaṃ ullāsitaḥ -tā -taṃ samullasitaḥ -tā -taṃ vilāsī -sinī -si (n) kelikaḥ -kā -kaṃ muditaḥ -tā -taṃ pramodī -dinī -di (n) lalitaḥ -tā -taṃ parihāsaśīlaḥ -lā -laṃ hāsī -sinī -si (n).
     --(Showy) nānāvarṇaḥ -rṇā -rṇaṃ bahuvarṇaḥ -rṇā -rṇaṃ citravicitraḥ -trā -traṃ atiśobhanaḥ -nā -naṃ.

GAYETY, s. ullasatā ullāsaḥ ānandaḥ āhlādaḥ sānandatā harṣaḥ praharṣaḥ praphullatā mudā pramodaḥ cittaprasannatā prahasanaṃ.
     --(Merry making) utsavaḥ mahotsavaḥ utsavakaraṇaṃ.

GAYLY, adv. sānandaṃ saharṣaṃ pramodena ullāsena prahṛṣṭavat.
     --(Showily) sabahuvarṇaṃ citravicitraṃ atiśobhanaṃ; 'gayly dressed,' ujjvalaveśadhārī -riṇī -ri (n).

To GAZE, v. a. and n. īkṣ (c. 1. īkṣate -kṣituṃ), prekṣ nirīkṣ vīkṣ abhivīkṣa samīkṣ ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ), baddhadṛṣṭyā or sthiradṛṣṭyā or animiṣanayanābhyāṃ nirīkṣ or dṛś (c. 1. paśyati draṣṭuṃ), sthiradṛṣṭiṃ kṛ dṛṣṭiṃ or lakṣaṃ bandh (c. 9. badhnāti bandhuṃ).

GAZE, s. sthiradṛṣṭiḥ f., baddhadṛṣṭiḥ f., animiṣadṛṣṭiḥ f., dṛṣṭiḥ f., ālokanaṃ īkṣaṇaṃ nirīkṣā vīkṣaṇaṃ vīkṣitaṃ prekṣaṇaṃ prekṣitaṃ darśanaṃ lakṣaḥ -kṣaṇaṃ; 'with fixed gaze,' baddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi animiṣanayanaḥ -nā -naṃ.

GAZEHOUND, s. dṛṣṭimātreṇa śaśakādyanusaraṇaśīlo mṛgavyakukkuraḥ.

GAZELLE, s. tanuśarīro hariṇabhedaḥ mṛgaḥ -gī; 'gazelle-eyed,' mṛgīdṛk m. f. n. (ś).

GAZETTE, s. vācikapatraṃ samācārapatraṃ saṃvādapatraṃ sandeśapatraṃ.

To GAZETTE, v. a. vācikapatreṇa prakāś (c. 10. -kāśayati -yituṃ).

GAZETTEER, s. amukadeśe yatkiñcid nagaragrāmamārgādi vidyate tadākāranāmādivācakaṃ pustakaṃ.

GAZING, part. sthiradṛṣṭyā prekṣamāṇaḥ -ṇā -ṇaṃ or ālokayan -yantī -yat (t); 'gazing up to heaven,' nabhodṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'in various directions,' itastato dattadṛṣṭiḥ.

GAZING-STOCK, s. tiraskāraviṣayaḥ avahāsabhūmiḥ f., paribhavāspadaṃ kautukaṃ.

GEAR, s. upakaraṇaṃ sāmagrī -gryaṃ sajjā paricchadaḥ pāriṇāhyaṃ ābharaṇaṃ prasādhanaṃ pratikarmma n. (n); 'plough-gear,' halopakaraṇaṃ.

GEESE, s. pl. haṃsāḥ m. pl. See GOOSE.

GELATIN, s. kvathitamāṃsanirmmitaṃ ghanībhūtaṃ or śyānībhūtaṃ svacchadravyaṃ.

GELATINOUS, a. pūrvvoktaśyānadravyaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ śyānaḥ -nā -naṃ śīnaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ saṃlagnaśīlaḥ -lā -laṃ avalehyaḥ -hyā -hyaṃ.

To GELD, v. a. bṛṣaṇāv utkṛt (c. 6. -kṛntati -karttituṃ) or chid (c. 7. chinatti chettuṃ), vṛṣaṇadvayam utpad (c. 10. -pāṭayati -yituṃ).

[Page 303b]

GELDED, p. p. chinnavṛṣaṇaḥ -ṇā -ṇaṃ chinnamuṣkaḥ -ṣkā -ṣkaṃ muṣkaśūnyaḥ -nyā -nyaṃ.

GELDING, s. (Horse) avṛṣaṇo'śvaḥ chinnavṛṣaṇo vājī m. (n).

GELID, a. atiśītalaḥ -lā -laṃ atyantaśiśiraḥ -rā -raṃ; himaḥ -mā -maṃ.

GELIDITY, GELIDNESS, s. atiśītalatā atiśaityaṃ śītatā śiśiratvaṃ.

GELLY, s. kvathitamāṃsanirmmito ghanībhūtaḥ or śyānībhūtaḥ svaccharasaḥ.

GEM, s. (Precious stone) maṇiḥ m. f. -ṇī ratnaṃ cāruśilā prastaraḥ maṇiratnaṃ; 'necklace of gems,' maṇimālā maṇisaraḥ ratnāvaliḥ f.; 'its central gem,' taralaḥ; 'mine of gems,' ratnākaraḥ.
     --(Bud) mukulaṃ jālakaṃ pallavaḥ -vaṃ kuṭmalaṃ.

To GEM, v. a. maṇibhiḥ or ratnair alaṅkṛ or bhūṣ (c. 10. bhūṣayati -yituṃ).

To GEM, v. n. (Bud) phull (c. 1. phullati -llituṃ), aṅkura (nom. aṅkurayati -yituṃ).

To GEMINATE, v. a. dviguṇīkṛ dviguṇa (nom. dviguṇayati -yituṃ), dvaidhīkṛ dvikaṃ -kāṃ -kaṃ kṛ.

GEMINATION, s. dviguṇīkaraṇaṃ dvaiguṇyaṃ dvirāvṛttiḥ f., punaruktiḥ f.

GEMINI, s. pl. (Twins) yamau m. du., yamajau m. du.
     --(Constellation) dvandvaḥ nithunaḥ jittamaḥ.

GEMINOUS, a. dviguṇaḥ -ṇā -ṇaṃ dvikaḥ -kā -kaṃ dvaidhaḥ -dhī -dhaṃ dvividhaḥ -dhā -dhaṃ yamaḥ -mā -maṃ yamakaḥ -kā -kaṃ.

GEMINY, s. mithunaṃ dvandvaṃ yamakaṃ yamalaṃ yugaṃ yugmaṃ yugalaṃ dvayaṃ.

GEMMATE, a. mukulitaḥ -tā -taṃ phullavān -vatī -vat (t) pallavitaḥ -tā -taṃ.

GEMMED, p. p. ratnavān -vatī -vat (t) maṇimān -matī -mat (t) ratnamayaḥ -yī -yaṃ ratnānuviddhaḥ -ddhā -ddhaṃ ratnālaṅkṛtaḥ -tā -taṃ maṇibhūpitaḥ -tā -taṃ.

GEMMY, a. maṇiśaḥ -śā -śaṃ ratnadyotī -tinī -ti (n) maṇimayaḥ -yī -yaṃ.

GENDER, s. liṅgaṃ prakṛtiḥ f.; 'masculine gender,' yuṃliṅgaṃ puruṣaḥ; 'feminine gender,' strīliṅgaṃ; 'a noun of invariable gender,' ajahalliṅgaḥ

To GENDER, v. a. jan in caus. (janayati -yituṃ) sañjan prasū or prasu (c. 2. -sūte, c. 4. -sūyate -sotuṃ), utpad in caus. (-pādayati -yituṃ).

To GENDER, v. n. strīpuruṣavat saṅgam (c. 1. -gacchati -gantuṃ) or maithunaṃ kṛ.

GENEALOGICAL, a. vaṃśāvalīviṣayaḥ -yā -yaṃ vaṃśānvayaviṣayakaḥ -kā -kaṃ vaṃśakramasambandhī -ndhinī -ndhi (n).

GENEALOGIST, s. anvayajñaḥ vaṃśāvalijñaḥ ghaṭakaḥ kulācāryyaḥ vaṃśāvaliracakaḥ vaṃśaparamparājñaḥ.

GENEALOGY, s. vaṃśāvalī -liḥ f., āvaliḥ f., vaṃśānvayaḥ anvayaḥ vaṃśaśreṇī vaṃśakramaḥ vaṃśaparamparā vaṃśānucaritaṃ vaṃśavitatiḥ f., vaṃśavivaraṇaṃ; 'of kings,' rājāvaliḥ f., nṛpāvaliḥ pārthivāvaliḥ.

GENERAL, a. (Common to many, or all) sādhāraṇaḥ -ṇā -ṇī -ṇaṃ sāmānyaḥ -nyā -nyaṃ sarvvasāmānyaḥ -nyā -nyaṃ bahusāmānyaḥ -nyā -nyaṃ sarvvasādhāraṇaḥ -ṇī -ṇaṃ sarvvaḥ -rvvā -rvvaṃ sārvvaḥ -rvvī -rvvaṃ sārvvatrikaḥ -kī -kaṃ sarvvīyaḥ -yā -yaṃ sarvvajanīyaḥ -yā -yaṃ sārvvajanikaḥ -kī -kaṃ sarvvajanīnaḥ -nā -naṃ viśvajanīnaḥ -nā -naṃ viśvajanīyaḥ -yā -yaṃ viśvajanyaḥ -nyā -nyaṃ sārvvalaukikaḥ -kī -kaṃ laukikaḥ -kī -kaṃ vyāpakaḥ -kā -kaṃ sarvvavyāpakaḥ -kā -kaṃ sarvvamayaḥ -yī -yaṃ autsargikaḥ -kī -kaṃ.
     --(Not particular) aviśeṣakaḥ -kā -kaṃ avacchedāvacchedakaḥ -kā -kaṃ.
     --(Usual) prāyikaḥ -kī -kaṃ lokasiddhaḥ -ddhā -ddhaṃ ācārikaḥ -kī -kaṃ sarvvatra pracalaḥ -lā -laṃ or pracalitaḥ -tā -taṃ; 'general practice,' janarītiḥ f., lokavyavahāraḥ; 'general order,' sāmānyaśāsanaṃ; 'general opinion,' bahumataṃ; 'general collection,' sarvvasaṅgrahaḥ; 'general reader,' cumbakaḥ praghaṭāvid m.; 'in general,' prāyeṇa prāyaśas bahuśas. See GENERALLY.

[Page 304a]

GENERAL, s. (Of an army) senāpatiḥ m., vāhinīpatiḥ m., senānīḥ m., senādhipaḥ senāgragaḥ camūpatiḥ m., yodhamukhyaḥ senādhyakṣaḥ sainyādhyakṣaḥ balādhyakṣaḥ daṇḍanāyakaḥ mahāsenaḥ; 'skilful general,' sāṃyugīnaḥ.
     --(Total, whole) sākalyaṃ sāmānyaṃ sādhāraṇyaṃ samudāyaḥ.

GENERALISSIMO, s. pradhānasenāpatiḥ m., agrasenānīḥ m., pradhānasainyādhyakṣaḥ.

GENERALITY, s. (State of being general) sāmānyaṃ -nyatvaṃ sādhāraṇyaṃ sādhāraṇatvaṃ.
     --(Greatest part) pradhānabhāgaḥ adhikabhāgaḥ bahutarabhāgaḥ pradhānāṃśaḥ.

GENERALIZATION, s. avacchedāvacchedaḥ vyāpakatvaṃ jātinirdeśaḥ bahasāmānyakaraṇaṃ gaṇīkaraṇaṃ.

To GENERALIZE, v. a. avacchedāvacchedaṃ kṛ bahuvyāpakaṃ -kāṃ -kaṃ kṛ bahusāmānyaṃ -nyāṃ -nyaṃ kṛ gaṇīkṛ jātinirdeśaṃ kṛ.

GENERALLY, adv. prāyas prāyaśas prāyeṇa bhṛyas bahuśas bāhulyena bhūyiṣṭhaṃ bahutaraṃ sādhāraṇyena sāmānyatas sākalyena.

GENERALNESS, s. sādhāraṇatvaṃ sāmānyatvaṃ vyāpakatvaṃ bāhulyaṃ prasiddhatvaṃ.

GENERALSHIP, s. saināpatyaṃ senāpatitvaṃ.
     --(Skill in tactics) vyūhapāṇḍityaṃ raṇapāṇḍityaṃ senāvyūhanaipuṇyaṃ balavinyāsakauśalyaṃ senānayapravīṇatā.

GENERALTY, s. sākalyaṃ samastatvaṃ sāmānyaṃ kārtsnaṃ ākhilyaṃ samudāyaḥ

To GENERATE, v. a. jan in caus. (janayati -yituṃ) sañjan pramū or prasu (c. 1. -savati, c. 2. -sūte, c. 4. -sūyate -sotuṃ), mū utpad in caus. (-pādayati -yituṃ).

GENERATED, p. p. jātaḥ -tā -taṃ janitaḥ -tā -taṃ upajātaḥ -tā -taṃ sañjātaḥ -tā -taṃ utpāditaḥ -tā -taṃ samutpāditaḥ -tā -taṃ prasūtaḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ kṛtajanmā -nmā -nma (n) udbhavaḥ -vā -vaṃ prabhavaḥ -vā -vaṃ; 'generated in water,' jalodbhavaḥ -vā -vaṃ.

GENERATION, s. (Production) jananaṃ prajananaṃ janma n. (n) utpādanaṃ utpattiḥ f., prasūtiḥ f., prasavaḥ sambhavaḥ udbhavaḥ prabhavaḥ.
     --(Race) jātiḥ f., vaṃśaḥ santānaḥ santatiḥ f., kulaṃ anvayaḥ pravaraṃ.
     --(The people living at the same time) samavayaskāḥ or samakālajīvinaḥ puruṣāḥ m. pl.
     --(Series of descendants) vaṃśāvalī vaṃśaparamparā vaṃśaśreṇī; 'extending to seven generations,' sāptapauruṣaḥ -ṣī -ṣaṃ; 'organ of generation,' upasthaḥ.

GENERATIVE, a. janakaḥ -kā -kaṃ utpādakaḥ -kā -kaṃ sāvakaḥ -vikā -kaṃ.

GENERATOR, s. janayitā m. (tṛ) janitā m. (tṛ) jananaḥ janakaḥ janmadaḥ -dātā m. (tṛ) vījapradaḥ vījī m. (n) utpādakaḥ.

GENERIC, GENERICAL, a. sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ vargīyaḥ -yā -yaṃ jātīyaḥ -yā -yaṃ jātisambandhīyaḥ -yā -yaṃ vyāpakaḥ -kā -kaṃ; 'generic property,' jātitvaṃ jātidharmmaḥ jātisvabhāvaḥ sāmānyaṃ samānādhikaraṇaṃ; 'generic characteristic,' jātilakṣaṇaṃ sāmānyalakṣaṇaṃ.

GENERICALLY, adv. jātimuddiśya vargamuddiśya jātitas sāmānyatas.

GENEROSITY, s. (Liberality) audāryyaṃ udāratā dānaśīlatā tyāgaśīlatā -tvaṃ tyāgaḥ tyāgitā bahupradatvaṃ atisarjjanaṃ atidānaṃ vadānyatā akārpaṇyaṃ vilambhaḥ.
     --(Nobleness of soul) māhātmyaṃ audāryyaṃ udīrṇatā.

GENEROUS, a. (Liberal) udāraḥ -rā -rī -raṃ dānaśīlaḥ -lā -laṃ tyāgaśīlaḥ -lā -laṃ bahupradaḥ -dā -daṃ bahudaḥ -dā -daṃ atidātā -trī -tṛ (tṛ) dāyakaḥ -kā -kaṃ dānarataḥ -tā -taṃ vadānyaḥ -nyā -nyaṃ akṛpaṇaḥ -ṇā -ṇaṃ sthūlalakṣyaḥ -kṣyā -kṣyaṃ udāttaḥ -ttā -ttaṃ.
     --(Noble-minded) udāracetāḥ -tāḥ -taḥ (s) udāradhīḥ -dhīḥ -dhi udāracaritaḥ -tā -taṃ māhātmikaḥ -kī -kaṃ mahāmanāḥ -nāḥ -naḥ (s) mahānubhāvaḥ -vā -vaṃ mahecchaḥ -cchā -cchaṃ udīrṇaḥ -rṇā -rṇaṃ.
     --(Of honourable birth) satkulīnaḥ -nā -naṃ mahākulaḥ -lā -laṃ.

[Page 304b]

GENEROUSLY, adv. udāravat vadānyavat audāryyeṇa dānaśīlatvāt māhātmana.

GENEROUSNESS, s. audāryyaṃ udāratā māhātmyaṃ. See GENEROSITY.

GENESIS, s. dharmmagranthānāṃ madhyāt prathamagranthaḥ jagatsṛṣṭiviṣayakaṃ mūsālikhitam ādipustakaṃ.

GENET, s. (Horse) surūpī videśīyaḥ kṣudravājī m. (n).
     --(Civet) gandhamārjjāraḥ.

GENETHLIAC, s. (Birthday poem) janmadivasamuddiśya kāvyaṃ.

GENIAL, a. (Contributing to propagation) sāvakaḥ -kā -kaṃ prasavakārī -riṇī -ri (n) prasūtivardhakaḥ -kā -kaṃ.
     --(Contributing to life and cheerfulness) jīvadaḥ -dā -daṃ tejovardhakaḥ -kā -kaṃ ānandakaraḥ -rā -raṃ ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ manoramaḥ -mā -maṃ sukhakaraḥ -rī -raṃ prasannaḥ -nnā -nnaṃ subhagaḥ -gā -gaṃ prasādakaraḥ -rā -raṃ ruciraḥ -rā -raṃ.

GENIALLY, adv. prasannaṃ prasādena saprasādaṃ sānandaṃ pramodena saharṣaṃ.

GENIALNESS, s. sunandatā ramyatā ramaṇīyatvaṃ prasannatā sānandatā.

GENICULATED, a. jānuparvvākāragranthiyuktaḥ -ktā -ktaṃ granthilaḥ -lā -laṃ.

GENITAL, a. prasavasambandhī -ndhinī -ndhi (n) jananasambandhī &c., yaunaḥ -nī-

GENITALS, s. pl. upasthaḥ śiśnādi n., bhagādi n., adhoṅgaṃ jananāṅgaṃ.

GENITIVE, a. or s. (In grammar) sambandhaḥ śeṣaḥ ṣaṣṭhī vibhaktiḥ f.

GENITOR, s. janayitā m. (t) janitā m. (tṛ) janakaḥ jananaḥ janmadaḥ

GENIUS, s. (Natural disposition) svabhāvaḥ prakṛtiḥ f., śīlaḥ guṇaḥ
     --(Strength of mind, power of intellect) dhīśaktiḥ f., buddhiśaktiḥ f., manaḥśaktiḥ f., manoyuktiḥ f., buddhisāmarthyaṃ buddhiprabhāvaḥ matisuprayogatā.
     --(Power of invention) kalpanāśaktiḥ f.
     --(Man endowed with talent) guṇī m. (n) guṇavān m. (t) dhīśaktiyuktaḥ buddhiśaktimān m. (t) yuktabuddhiḥ m., buddhimān m. (t) dhīmān m. (t).
     --(Peculiar characteristic) viśeṣaṇaṃ lakṣaṇaṃ svabhāvaḥ svadharmmaḥ vṛttiḥ f.; 'poetical genius,' kavitāśaktiḥ f.

GENIUS, s. (Demon) bhūtaḥ asuraḥ daityaḥ dānavaḥ pretaḥ piśācaḥ; 'evil genius,' durdaivaṃ; 'good genius,' sudaivaṃ śubhadaivaṃ.

GENTEEL, a. sabhyaḥ -bhyā -bhyaṃ sabhyācārī -riṇī -ri (n) āryyaḥ -ryyā -ryyaṃ āryyavyavahāraḥ -rā -raṃ āryyavṛttaḥ -ttā -ttaṃ sadvṛttaḥ -ttā -ttaṃ sujanaḥ -nā -naṃ sādhuvṛttaḥ -ttā -ttaṃ sādhuvyavahāraḥ -rā -raṃ suśīlaḥ -lā -laṃ agrāmya. -myā -myaṃ śiṣṭācārī -riṇī -ri (n) mahānubhāvaḥ -vā -vaṃ.
     --(Elegant) vinītaḥ -tā -taṃ cāruḥ -rvvī -ru lalitaḥ -tā -taṃ.

GENTEELLY, adv. sabhyavat suśīlavat āryyavat sujanavat sabhyācārānusāreṇa.

GENTEELNESS, s. sabhyatā āryyatvaṃ sabhyācāratvaṃ āryyavṛttatvaṃ suśīlatā śiṣṭācāratvaṃ saujanyaṃ sujanatā sādhutā vinītatvaṃ.

GENTIAN, s. (Plant) kirātaḥ kirātatiktaḥ anāryyatiktaḥ cirātiktaḥ ciratiktaḥ kāṇḍatiktakaḥ kairātaṃ bhūnimbaḥ bhūtīkaḥ.

GENTILE, s. anyadeśīyaḥ bhinnadeśīyaḥ bhinnadeśīyalokaḥ anyadeśīyalokaḥ devatārccakaḥ devatābhyarccakaḥ devārccakaḥ.
     --(Kindred) gotrajaḥ; 'in grammar,' jñātivācakaḥ.

GENTILE, a. anyadeśīyaḥ -yā -yaṃ bhinnadeśīyaḥ -yā -yaṃ jātīyaḥ -yā -yaṃ.

GENTILISM, s. devārccakatvaṃ devatārccanaṃ -nā devatābhyarccanaṃ bhinnadeśīyatā.

GENTILITIAL, a. kaulikaḥ -kī -kaṃ kūlajaḥ -jā -jaṃ vaṃśikaḥ -kī -kaṃ vaṃśyaḥ -śyā -śyaṃ jātīyaḥ -yā -yaṃ daiśikaḥ -kī -kaṃ.

GENTILITY, s. (Politeness of manners) sabhyatā sabhyācāratvaṃ suśīlatā śiṣṭācāratvaṃ āryyatvaṃ āryyavṛttatvaṃ saujanyaṃ sujanatā sādhuvṛttatvaṃ suvinītatā mahānubhāvatā.
     --(Good birth) kulīnatā mahākulatvaṃ vaṃśaviśuddhatā kulotkarṣaḥ.

GENTLE, a. (Well-born) kulīnaḥ -nā -naṃ satkulīnaḥ -nā -naṃ mahākulaḥ -lā -laṃ mahākulaprasūtaḥ -tā -taṃ sādhujaḥ -jā -jaṃ sādhuvaṃśajaḥ -jā -jaṃ āryyavaṃśajaḥ -jā -jaṃ sujanmā -nmā -nma (n); 'a maid of gentle birth,' kulakanyakā.
     --(Mild, soft, bland) mṛduḥ -dvī -du mṛdulaḥ -lā -laṃ mandaḥ -ndā -ndaṃ komalaḥ -lā -laṃ saumyaḥ -myā -myī -myaṃ snigdhaḥ -gdhā -gdhaṃ sukumāraḥ -rā -rī -raṃ masṛṇaḥ -ṇā -ṇaṃ anugraḥ -grā -graṃ akarkaśaḥ -śā -śaṃ aparuṣaḥ -ṣā -ṣaṃ acaṇḍaḥ -ṇḍā -ṇḍī -ṇḍaṃ akharaḥ -rā -raṃ asāhasikaḥ -kī -kaṃ sukaraḥ -rā -rī -raṃ; 'of a gentle disposition,' mṛdubhāvaḥ -vā -vaṃ mṛdusvabhāvaḥ -vā -vaṃ.
     --(Quiet, tame) śāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ śamī -minī -mi (n) dāntaḥ -ntā -ntaṃ; 'a gentle breeze,' mandānilaḥ mṛduvātaḥ; 'agentle laugh,' mandahāsyaṃ mandasmitaṃ īṣaddhāsaḥ; 'gentle remedy,' saumyopacāraḥ sāmopacāraḥ; 'by gentle means,' sāmnā; 'gentle speech,' priyavākyaṃ priyoditaṃ.

GENTLE, s. (Maggot) aliḥ m., alī m. (n) kopakārī m. (n).

GENTLEFOLK, s. āryyalokāḥ m. pl., sādhujanāḥ m. pl., āryyamiśrāḥ m. pl., kulīnalokaḥ.

GENTLEMAN, s. āryyaḥ āryyajanaḥ āryyamiśraḥ sādhuḥ m., sādhujanaḥ mahāśayaḥ mahānubhāvaḥ kulīnaḥ kulīnajanaḥ satkulīnaḥ sujanaḥ sujanmā m. (n) sajjanaḥ sajjātiḥ m., mahājanaḥ satkulajātaḥ suvinītaḥ śrī prefixed.

GENTLEMAN-COMMONER, s. rājavidyālaye antevāsināṃ madhyāt prathamapadasthaḥ.

GENTLEMANLIKE, GENTLEMANLY, a. āryyavyavahārānusārī -riṇī -ri (n) sabhyācārānusārī &c., sabhyaḥ -bhyā -bhyaṃ āryyavṛttaḥ -ttā -ttaṃ suśīlaḥ -lā -laṃ suvinītaḥ -tā -taṃ śiṣṭācārayogyaḥ -gyā -gyaṃ; 'gentlemanly deportment,' āryyavṛttiḥ f., saujanyaṃ.

GENTLEMANLINESS, s. āryyatvaṃ suśīlatā saujanyaṃ suvinītatā.

GENTLENESS, s. mṛdutā mradimā m. (n) mārddavaṃ mandatā komalatā saumyatā -tvaṃ snigdhatā saukumāryyaṃ sukumāratā anugratā akārkaśyaṃ akarkaśatvaṃ aparuṣatā apārupyaṃ acaṇḍatā asāhasaṃ; 'of disposition,' bhāvamṛdutā-

GENTLEWOMAN, s. āryyā kulīnā strī suśīlā strī suvinītā strī.

GENTLY, adv. śanais śanaiḥ śanais śanakais mandaṃ mandaṃ mṛdu anugraṃ akarkaśaṃ aparuṣaṃ acaṇḍaṃ sāhasaṃ vinā.

GENTRY, s. āryyalokāḥ m. pl., āryyāḥ m. pl., sādhulokāḥ m. pl., kulīnalokāḥ m. pl., kulīnavargaḥ sujanavargaḥ sujanatā saujanyaṃ.

GENUFLEXION, s. pūjārthaṃ jānubhyāṃ natiḥ f. or ānatiḥ f., jānunatiḥ f.

GENUINE, a. satyaḥ -tyā -tyaṃ prakṛtaḥ -tā -taṃ vāstavaḥ -vī -vaṃ -vikaḥ -kī -kaṃ akalpitaḥ -tā -taṃ akṛtrimaḥ -mā -maṃ akapaṭaḥ -ṭā -ṭaṃ niṣkapaṭaḥ -ṭā -ṭaṃ nirvyājaḥ -jā -jaṃ nirvyalīkaḥ -kā -kaṃ yathārthaḥ -rthā -rthaṃ sāraḥ -rā -raṃ.

GENUINELY, adv. satyaṃ niṣkapaṭaṃ kapaṭaṃ vinā nirvyājaṃ nirvyalīkaṃ yathārthaṃ.

GENUINENESS, s. satyatā prakṛtatvaṃ akṛtrimatā akalpitatvaṃ yāthārthyaṃ yathārthatā nirvyalīkatā nirvyājatvaṃ vāstavikatā sāratā.

GENUS, s. (In logic) paraṃ.
     --(Aclass) jātiḥ f., gaṇaḥ vargaḥ jātimātraṃ gotraṃ.

GEOGRAPHER, s. bhūpṛṣṭhavidyājñaḥ bhūgolavidyājñaḥ bhūgolaśāstrajñaḥ bhūpṛṣṭhalekhakaḥ bhūgolajñānī m. (n) bhūgolasya yat kiñcid deśasamudranagarādi vidyate tadākāranāmādilekhakaḥ bhūpṛṣṭhasya deśasamudraparvvatanadyādivyākhyātā m. (tṛ) bhūpṛṣṭhavivaraṇakṛt.

GEOGRAPHICAL, a. bhūgolaviṣayaḥ -yā -yaṃ bhūpṛṣṭhaviṣayakaḥ -kā -kaṃ bhūgolaśāstraviṣayaḥ -yā -yaṃ bhūpṛṣṭhasambandhī -ndhinī -ndhi (n) bhūgolaśāstrīyaḥ -yā -yaṃ.

GEOGRAPHICALLY, adv. bhūgolaśāstrānusāreṇa bhūgolaśāstravat.

GEOGRAPHY, s. bhūpṛṣṭhavidyā bhūgolavidyā bhūpṛṣṭhaviṣayakaṃ jñānaṃ bhūgolasya yat kiñcid deśasamudranagarādi vidyate tadākāranāmādivyākhyā bhūpṛṣṭhasya deśasamudraparvvatanadyādīnāṃ jñānaṃ or vivaraṇaṃ bhūgolaśāstraṃ.

[Page 305b]

GEOLOGICAL, a. pārthivāṃśaviṣayaḥ -yā -yaṃ pṛthivīvidyāsambandhī -ndhinī -ndhi (n) pṛthivīsaṃsthānaviṣayakaḥ -kā -kaṃ

GEOLOGIST, s. pārthivāṃśavidyājñaḥ pṛthivīvidyājñaḥ pṛthivīsaṃsthānavyākhyātā m. (tṛ) mṛttikābhāvaguṇādivivaraṇakṛt m.

GEOLOGY, s. pārthivāṃśānāṃ jñānaṃ or vidyā pārthivāṃśaviṣayaṃ jñānaṃ pṛthivīvidyā pārthivāṃśānāṃ prācīnetihāsaḥ pṛthivīsaṃsthānavidyā mṛttikāsaṃsthānavidyā mṛttikābhāvaguṇādivivaraṇavidyā.

GEOMETRAL, GEOMETRIC, GEOMETRICAL, a. kṣaitraḥ -trī -traṃ kṣetraparimāṇaviṣayaḥ -yā -yaṃ kṣetragataḥ -tā -taṃ kṣetravidyānusārī -riṇī -ri (n) rekhāgaṇitasambandhī -ndhinī -ndhi (n); 'geometrical proof,' kṣetragatopapattiḥ f.

GEOMETRICALLY, adv. kṣetravidyānusāreṇa rekhāgaṇitaśāstravat or -tas.

GEOMETRICIAN, s. kṣetravidyājñaḥ rekhāgaṇitavid m., kṣaitrajñaḥ rekhāgaṇitaśāstradarśī m. (n) kṣetrapariprāṇavidyāvān m. (t).

GEOMETRY, s. kṣaitraṃ kṣetraṃ kṣetravidyā kṣetraparimāṇavidyā kṣetraparimāṇaviṣayā vidyā rekhāgaṇitaṃ rekhāgaṇitaśāstraṃ rekhāgaṇanāvidyā; 'proof by geometry,' kṣetragatopapattiḥ f.

GEORGIC, s. gomeṣādiviṣayaṃ gītaṃ kṛṣividyāviṣayakaṃ kāvyaṃ.

GERANIUM, s. vakamukhākāravījakoṣaḥ supuṣpavān oṣadhibhedaḥ.

GERFALCON, s. śyenabhedaḥ kapotāriḥ m., ghātipakṣī m. (n).

GERM, GERMEN, GERMIN, s. (The embryo of fruit, a bud) pallavaḥ -vaṃ aṅkuraḥ abhinavodbhid m., jālakaṃ kṣārakaḥ joṣikā kundukaṃ; 'of leaves,' māḍhiḥ f.
     --(Origin, that from which any thing springs) vījaṃ yoniḥ m. f., ādiḥ m., ārambhaḥ garbhaḥ mūlaṃ.

GERMAN, a. (Related) sambandhī -ndhinī -ndhi (n) samparkī -rkiṇī -rki (n); 'cousin german,' pitṛvyaputraḥ -trī mātulaputraḥ -trī.
     --(Belonging to Germany) jarmmaṇideśasambandhī &c., jarmmaṇideśajaḥ -jā -jaṃ; 'language,' jarmmaṇideśabhāṣā.

GERMANDER, s. anekauṣadhīnāṃ sāmānyanāma n. (n) oṣadhigaṇasaṃjñā.

GERMANISM, s. jarmmaṇideśabhāṣāsambandhī sampradāyaḥ.

To GERMINATE, v. n. sphuṭ (c. 6. sphuṭati -ṭituṃ), phull (c. 1. phullati -llituṃ), aṅkura (nom. aṅkurayati -yituṃ), vikas (c. 1. -kasati -situṃ), udbhid in pass. (-bhidyate) prodbhid praruh (c. 1. -rohati -roḍhuṃ), vṛdh (c. 1. vardhate -rdhituṃ).

GERMINATING, part. udbhijjaḥ -jjā -jjaṃ udbhid m. f. n., udbhidaḥ -dā -daṃ prarohī -hiṇī -hi (n) aṅkuritaḥ -tā -taṃ phullavān -vatī -vat prasphuṭaḥ -ṭā -ṭaṃ sphuṭan -ṭantī -ṭat (t).

GERMINATION, s. sphuṭanaṃ sphuṭatā udbhedaḥ prodbhedaḥ prarohaḥ udvarttanaṃ.

GERUND, s. lāṭīnabhāṣāvyākaraṇe kriyāvācakaḥ śabdaḥ.

GESTATION, s. garbhadhāraṇaṃ garbhapoṣaṇaṃ garbhavahanaṃ garbhiṇībhāvaḥ.

To GESTICULATE, v. n. aṅgāni vikṣip (c. 6. -kṣipati -kṣeptuṃ), hastādi vikṣip or sañcal in caus. (-cālayati -yituṃ) aṅgavikṣepaṃ kṛ iṅg (c. 1. iṅgati -ṅgituṃ), naṭ (c. 10. nāṭayati -yituṃ), abhinayaṃ kṛ āṅgikakarmma kṛ.

GESTICULATION, s. aṅgavikṣepaḥ -paṇaṃ hastādivikṣepaḥ aṅgahāraḥ iṅgitaṃ iṅgitakaraṇaṃ aṅgasañcālanaṃ hastādisañcālanaṃ saṅketakaraṇaṃ śāṇī sūcā -canā bhāvakaraṇaṃ āṅgikakarmma n. (n).

GESTICULATOR, s. aṅgavikṣepakaḥ hastādivikṣepakaḥ aṅgasañcālakaḥ iṅgitakārī m. (n) saṅketakārī m. (n).

GESTURE, s. iṅgitaṃ aṅgavikṣepaḥ hastādivikṣepaḥ saṅketaḥ aṅgahāraḥ -riḥ m., ceṣṭā bhāvaḥ iṅgaḥ abhinayaḥ abhinītiḥ f., sūcanā.

To GESTURE, v. a. sāṅgavikṣepaṃ kṛ sahastabikṣepaṃ kṛ sābhinayaṃ kṛ.

To GET, v. a. (Obtain) āp (c. 5. āptoti āptuṃ), prāṣ aṣāp samprāp samavāp; labh (c. 1. labhate labdhuṃ), upalabh arj (c. 1. arjati rjituṃ, c. 10. arjayati -yituṃ), upārj āsad (c. 10. -sādayati -yituṃ), samāsad adhigam (c. 1. -gacchati -gantuṃ), gam pratipad (c. 4. -padyate -pattuṃ), āpad abhipad āviś (c. 6. -viśati -veṣṭuṃ). i (c. 2. eti -tuṃ), (c. 5. aśnute aśituṃ), upāś samaś.
     --(Have) dhā (c. 3. dadhāti dhatte dhātuṃ), dhṛ in caus. (dhārayati -yituṃ) bhṛ (c. 3. bibhartti bharttuṃ), āp.
     --(Beget) jan (c. 10. janayati -yituṃ).
     --(Learn) śikṣ (c. 1. śikṣate -kṣituṃ), adhī (c. 2. adhīte adhyetuṃ rt. i), adhigam.
     --(Induce, persuade) anunī (c. 1. -nayati -netuṃ), protsah (c. 10. -sāhayati -yituṃ), or expressed by the causal; as, 'he got him to return,' nivarttayāmāsa.
     --(Earn) upārj labh.
     --(Receive, take) ādā (c. 3. -datte -dātuṃ), grah (c. 9. gṛhlāti grahītuṃ), upalabh.
     --(Procure, get ready) kḷp (c. 10. kalpayati -yituṃ), parikḷp sajjīkṛ utpad (c. 10. -pādayati -yituṃ).
     --(Get together) samānī (c. 1. -nayati -netuṃ), sañci (c. 5. -cinoti -cetuṃ), samādā saṅgrah ekīkṛ ekatra kṛ.
     --(Get over, get through, surmount) āruh (c. 1. -rohati -roḍhuṃ), adhiruh atikram (c. 1. -krāmati -kramituṃ), tīr (c. 10. tīrayati -yituṃ), pār (c. 10. pārayati -yituṃ), tṝ (c. 1. tarati -rituṃ -rītuṃ), nistṝ; 'get over a difficulty,' duḥkham āruh duḥkhapāraṃ gam (c. 1. gacchati gantuṃ), duḥkhasyāntaṃ gam.
     --(Get up, prepare) upaskṛ saṃskṛ puraskṛ virac (c. 10. -racayati -yituṃ), sajjīkṛ.
     --(Get into debt) ṛṇaṃ kṛ ṛṇagrastaḥ -stā -staṃ bhū ṛṇavān -vatī -vad bhū.

To GET, v. n. (Arrive at) āgam (c. 1. -gacchati -gantuṃ), upagam abhigam prāp (c. 5. -āptoti -āptuṃ), avāp āyā (c. 2. -yāti -tuṃ), upasthā (c. 1. -tiṣṭhati -sthātuṃ).
     --(Get away) apagam apayā ape (c. 2. apaiti -tuṃ, rt. i), apasṛ (c. 1. -sarati -sarttuṃ), apakram (c. 1. -krāmati -kramituṃ), cal, (c. 1. calati -lituṃ), prasthā.
     --(Get before) agre or pūrvve or pūrvvam āgam or prāp.
     --(Get clear) muc in pass. (mucyate).
     --(Get down) avaruh (c. 1. -rohati -roḍhuṃ), avatṝ (c. 1. -tarati -rituṃ -rītuṃ), adho yā or gam.
     --(Get in) viś (c. 6. viśati veṣṭuṃ), praviś niviś āviś.
     --(Get off, escape) palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy nistṝ apakram nirgam.
     --(Get off, alight) avatṝ avaruh.
     --(Get out) apagam apasṛ ape.
     --(Get up) utthā for utsthā.
     --(Get quit of) muc in pass.
     --(Get on) pragam pravṛt (c. 1. -varttate -rttituṃ), prasṛ prayā pracal.
     --(Get drunk) mattaḥ -ttā -ttaṃ bhū unmattībhū; 'get out with you,' apasara apaihi apehi.

GETTER, s. prāpakaḥ avāptā m. (ptṛ) labdhā m. (bdhṛ) arjakaḥ upārjakaḥ adhigantā m. (ntṛ) lābhakṛt m., ādātā m. (tṛ) grāhakaḥ janakaḥ utpādakaḥ.

GETTING, s. lābhaḥ labdhiḥ f., āptiḥ f., prāptiḥ f., prāpaṇaṃ avāptiḥ f., samprāptiḥ f., arjanaṃ upārjanaṃ āsādanaṃ adhigamaḥ āgamaḥ grahaṇaṃ.

GEWGAW, s. alpamūlyakam ābharaṇaṃ alpārghaṃ krīḍādravyaṃ krīḍanakaṃ kaṅkaṇaṃ khelādravyaṃ kadarthadravyaṃ.

GHASTFULLY, adv. piśācavat bhūtavat pretavat dāruṇaṃ bhayānakaṃ ghoraṃ.

GHASTLINESS, s. rūpadāruṇyaṃ vadanaghoratā mukharaudratā bhūtasarūpatā bhautatvaṃ karālatvaṃ vikaṭatvaṃ.

GHASTLY, a. (Like a ghost) bhūtasarūpaḥ -pī -paṃ pretasarūpaḥ -pī -paṃ bhautikaḥ -kī -kaṃ paiśācikaḥ -kī -kaṃ śavasavarṇaḥ -rṇā -rṇaṃ pretasavarṇaḥ -rṇā -rṇaṃ.
     --(Frightful) ghorarūpaḥ -pī -paṃ ghorākṛtiḥ -tiḥ -ti dāruṇaḥ -ṇā -ṇaṃ bhayānakaḥ -kā -kaṃ raudraḥ -drī -draṃ bhīmadarśanaḥ -nā -naṃ ugrampaśyaḥ -śyā -śyaṃ karālamukhaḥ -khī -khaṃ.

GHAUT, s. (Landing-place) ghaṭṭaḥ -ṭṭī sajjanaṃ gulmaḥ.
     --(Malaya range of mountains) malayaḥ malayācalaḥ malayaparvvataḥ malayādriḥ m., dakṣiṇācalaḥ dakṣiṇaparvvataḥ.

GHEE, s. ghṛtaṃ havis n., sarpis n., havyaṃ havanīyaṃ haviṣyaṃ ājyaṃ tanūnapaṃ tṛpraḥ.

GHOST, s. (Soul) ātmā m. (n) antarātmā m. (n).
     --(Disembodied spirit) pretaḥ pretanaraḥ paretaḥ nārakaḥ narakavāsī m. (n) narakāmayaḥ.
     --(Goblin) vetālaḥ rātriñcaraḥ niśācaraḥ niśāṭaḥ bhūtaḥ -taṃ śmaśānavāsī m. (n) rākṣasaḥ; 'to give up the ghost,' prāṇatyāgaṃ kṛ īśvarahaste jīvanaṃ or prāṇaṃ samṛ in caus. (-arpayati -yituṃ).

GHOSTLIKE, s. pretasarūpaḥ -pā -pī -paṃ bhūtasarūpaḥ -pā -pī -paṃ.

GHOSTLINESS, s. pretatvaṃ bhūtatvaṃ paretatvaṃ ātmatā pāramārthikatvaṃ.

GHOSTLY, a. (Spiritual) ātmikaḥ -kī -kaṃ ātmaviṣayaḥ -yā -yaṃ pāramārthikaḥ -kī -kaṃ aśārīrikaḥ -kī -kaṃ pāratrikaḥ -kī -kaṃ.
     --(Pertaining to ghosts) bhautikaḥ -kī -kaṃ pretasambandhī -ndhinī -ndhi (n).

GIANT, s. (A man of extraordinary size) vṛhatkāyaḥ vṛhaccharīraḥ vikaṭaśarīraḥ bhīmavigrahaḥ prakāṇḍaśarīraḥ akharvaḥ.
     --(A titan) daityaḥ asuraḥ rākṣasaḥ dānavaḥ daiteyaḥ rakṣas n., indrāriḥ m., suradvid m. (ṣ) ditisutaḥ danujaḥ yātu n., yātudhānaḥ pūrvvadevaḥ śukraśipyaḥ kauṇapaḥ nairṛtaḥ nikapātmajaḥ kravyād m., niśācaraḥ.

GIANTESS, s. vṛhatkāyā vṛhaccharīrā vikaṭaśarīrā strī rākṣasī.

GIANT-LIKE, GIANTLY, a. vṛhatkāyaḥ -yā -yaṃ vṛhaccharīraḥ -rā -raṃ.

To GIBBER, v. n. jalp (c. 1. jalpati -lpituṃ), aspaṣṭaṃ vad (c. 1. vadati -dituṃ).

GIBBERISH, s. anarthakavākyaṃ asambaddhavākyaṃ vṛthākathā mṛṣārthakavacanaṃ jalpitaṃ; 'one who talks it,' anibaddhapralāpī m. (n).

GIBBET, s. udbandhanakāṣṭhaṃ udbandhanavṛkṣaḥ badhasthānaṃ dhātasthānaṃ.

To GIBBET, v. a. rajjupāśena udbandh (c. 9. -badhnāti -bandhuṃ), udbandhanaṃ kṛ.

GIBBOSITY, s. kubjatā nyubjatā kūrmmapṛṣṭhākāratvaṃ vimbākāratā ābhogaḥ khaṇḍamaṇḍalatvaṃ.

GIBBOUS, a. (Convex, protuberant) nyubjaḥ -bjā -bjaṃ vimbākāraḥ -rā -raṃ kūrmmapṛṣṭhākāraḥ -rā -raṃ gaṇḍākāraḥ -rā -raṃ ābhogī -ginī -gi (n); 'as the moon,' khaṇḍamaṇḍalaḥ -lā -laṃ.
     --(Hump-backed) kubjaḥ -bjā -bjaṃ gaḍuraḥ -rā -raṃ.

GIBBOUSNESS, s. nyubjatā kūrmmapṛṣṭhākāratā sābhogatā. See GIBBOSITY.

GIB-CAT, s. jīrṇamārjāraḥ ativṛddho viḍālaḥ.

To GIBE, v. a. and n. kṣip (c. 6. kṣipati kṣeptuṃ), avakṣip parikṣip avahas (c. 1. -hasati -situṃ), avajñā (c. 9. -jānāti -jñātuṃ), tiraskṛ mukharīkṛ.

GIBE, s. kṣepaḥ avakṣepaḥ tiraskāraḥ avahāsaḥ durvākyaṃ duruktaṃ kaṭuvākyaṃ.

GIBER, s. kṣepakaḥ avakṣepakaḥ durmukhaḥ mukharaḥ durvaktā m. (ktṛ).

GIBLETS, s. pl., haṃsāder yat pādamastakayakṛdādi prākśṛlāropaṇād avachinnībhūya pṛthak pacyante haṃsasya pacanayogyaṃ hṛdyakṛdantrādi haṃsakhaṇḍakāḥ m. pl.

GIDDILY, adv. bhrāmararogagrastavat sabhrāmaraṃ capalaṃ manolaulyāt.

GIDDINESS, s. (Of the head, &c.) bhramaraṃ bhrāmaraṃ bhramiḥ f., bhramaḥ vibhramaḥ vibhrāntiḥ f., ghūrṇiḥ f., ghūrṇanaṃ cakṣurādicāpalyaṃ -cāpalaṃ cakṣurādivibhrāntiḥ f., pramādaḥ.
     --(Of character) capalatā cāpalyaṃ cañcalatvaṃ cāñcalyaṃ calacittatā asthiratā asthairyyaṃ lolatā anavasthitiḥ f., adhīratvaṃ laulyaṃ manolaulyaṃ vibhrāntiḥ f., vibhrāntaśīlatā taralatā pramattatā.

GIDDY, a. (In the head) bhrāmarī -riṇī -ri (n) bhramī -miṇī -mi (n) ghūrṇarogī -giṇī -gi (n) bhrāmararogī &c., vibhrāntaḥ -ntā -ntaṃ.
     --(Causing giddiness) bhramakaraḥ -rī -raṃ.
     --(In character) capalaḥ -lā -laṃ cañcalaḥ -lā -laṃ vibhrāntaśīlaḥ -lā -laṃ asthiraḥ -rā -raṃ anavasthaḥ -sthā -sthaṃ anavasthitaḥ -tā -taṃ adhīraḥ -rā -raṃ capalabuddhiḥ -ddhiḥ -ddhi capalātmakaḥ -kā -kaṃ calacittaḥ -ttā -ttaṃ lolaḥ -lā -laṃ lolamanāḥ -nāḥ -naḥ (s) pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n).
     --(Elated) uddhataḥ -tā -taṃ mattaḥ -ttā -ttaṃ; 'with power,' aiśvaryyamattaḥ -ttā -ttaṃ.

GIFT, s. dānaṃ pradānaṃ dattaṃ pradeyaṃ sampradānaṃ dāyaḥ upahāraḥ upāyanaṃ vitaraṇaṃ tyāgaḥ utsarjjanaṃ visargaḥ visarjjanaṃ viśrāṇanaṃ aṃhatiḥ f., upagrāhyaṃ upaḍhaukanaṃ upadā -dānakaṃ pradā dādaḥ dā daṃ vihāpitaṃ pratipādanaṃ nirvapaṇaṃ sparśanaṃ prādeśanaṃ pradeśanaṃ apavarjjanaṃ upacāraḥ prītidānaṃ prābhṛtaṃ; 'a special gift,' sadāyaḥ sudāyaḥ haraṇaṃ; 'nuptial gift,' yautakaṃ; 'desirable gift,' pravāraṇaṃ prahāraṇaṃ; 'gift to deceased ancestors,' pitṛdānaṃ.
     --(Endowment) guṇaḥ śaktiḥ f.

GIFTED, p. p. or a. (Endowed) sampannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ upetaḥ -tā -taṃ anvitaḥ -tā -taṃ śīlitaḥ -tā -taṃ.
     --(With talents) guṇī -ṇinī -ṇi (n) guṇavān -vatī -vat (t) iṣṭaguṇasampannaḥ -nnā -nnaṃ sadguṇopetaḥ -tā -taṃ.

GIG, s. (Any thing that whirls round in play) bhramaraṃ bhramarakrīḍanakaṃ.
     --(A light carriage) dvicakrayuktaṃ laghuyānaṃ laghurathaḥ.
     --(Boat) upanaukā laghunaukā kṣudranaukā.

GIGANTIC, a. vṛhatkāyaḥ -yā -yaṃ vṛhaccharīraḥ -rā -raṃ -rī -riṇī -ri (n) bhīmavigrahaḥ -hā -haṃ atikāyaḥ -yā -yaṃ vikaṭaśarīraḥ -rā -raṃ atimahān -hatī -hat (t) ativṛhan -hatī -hat (t) rākṣasaparimāṇaḥ -ṇā -ṇaṃ daityaparimāṇaḥ -ṇā -ṇaṃ.

GIGGLE, s. asambaddhaparihāsaḥ anarthakahāsaḥ kuhasitaṃ mūrkhahasitaṃ.

To GIGGLF, v. n. asambaddhaparihāsaṃ kṛ anarthakahāsaṃ kṛ mūrkhavat or asambaddhaṃ or ku has (c. 1. hasati -situṃ), kakk (c. 1. kakkati -kkituṃ), kakh (c. 1. kakhati -khituṃ).

GIGGLER, s. asambaddhaparihāsaśīlaḥ nirarthakahāsakārī m. (n).

To GILD, v. a. (Overlay with gold) suvarṇa (nom. suvarṇayati -yituṃ), svarṇapatrapinaddhaṃ -ddhāṃ -ddhaṃ kṛ suvarṇopetaṃ -tāṃ -taṃ kṛ.
     --(Illuminate) rañj (c. 10. rañjayati -yituṃ), dyut (c. 10. dyotayati -yituṃ), virāj (c. 10. -rājayati -yituṃ), prakāś (c. 10. -kāśayati -yituṃ).

GILDED, p. p. suvarṇitaḥ -tā -taṃ rasitaḥ -tā -taṃ svarṇapatrapinaddhaḥ -ddhā -ddhaṃ svarṇamaṇḍitaḥ -tā -taṃ svarṇapatrasaṃvītaḥ -tā -taṃ or -pratibaddhaḥ -ddhā -ddhaṃ rājatānvitaḥ -tā -taṃ rañjitaḥ -tā -taṃ rājitaḥ -tā -taṃ pradyotitaḥ -tā -taṃ.

GILDER, s. svarṇapatrādinā rañjakaḥ svarṇapatrapinaddhakārī m. (n).

GILDING, s. svarṇarañjanaṃ sugharṇīkaraṇaṃ svarṇamaṇḍanaṃ; 'of the leaves of a book,' patrarañjanaṃ.

GILL, s. (Organ of respiration in fishes) matsyānāṃ śvāsendriyaṃ matsyānāṃ śvāsapraśvāsārthaṃ mastakarandhraṃ or śirorandhradvayaṃ.
     --(Of a fowl) kukkuṭasya mukhakambalaḥ or mukhasyādhaḥsthaṃ lolamāṃsaṃ.
     --(Flesh on the lower part of the cheek) adhogaṇḍamāṃsaṃ adhogaṇḍaḥ adhaḥkapolaḥ civukamāṃsaṃ.
     --(Measure) dravadravyāṇāṃ parimāṇaviśeṣaḥ.

GILLY-FLOWER, s. anekauṣadhīnāṃ sāmānyanāma n. (n) oṣadhigaṇasaṃjñā.

GILT, p. p. or a. suvarṇitaḥ -tā -taṃ rasitaḥ -tā -taṃ rājatānvitaḥ -tā -taṃ. See GILDED.

GILT, s. suvarṇarañjanaṃ svarṇapatraṃ; 'silver-gilt,' vimalaṃ.

GILT-HEAD, s. (Fish) gaḍakaḥ śakulagaṇḍaḥ śakulārbhakaḥ śālaḥ kumbhilaḥ.

GIMCRACK, s. nirarthakayantraṃ krīḍāyantraṃ krīḍādravyaṃ krīḍanakaṃ.

GIMLET, s. vedhanikā āsphoṭanī lāsphoṭanī āvidhaḥ

GIMP, s. kauśikasūtranirmmitaḥ sutanucelakaḥ.

GIN, s. (Spirit) śuṇḍā surā -rī vāruṇī śīdhuḥ m. -dhu n., madirā hālā āsavaṃ; 'gin-drinker,' surāpaḥ -pī śuṇḍāpāyī m. -yinī; 'gin-drinking,' surāpānaṃ; 'gin-shop,' śuṇḍāpānaṃ pānagoṣṭhikā.
     --(Snare, trap) pāśaḥ unmāthaḥ jālaṃ kūṭayantraṃ vāgurā pāśabandhaṃ.

GINGER, s. ārdrakaṃ śṛṅgaveraṃ aṅgaloḍyaḥ gulmamūlaṃ apākaśākaṃ; 'dry ginger,' śuṣkārdraṃ śuṇṭhiḥ f. -ṇṭhī -ṇṭhyaṃ viśvabheṣajaṃ viśvaṃ -śvya mahauṣadhaṃ nāgaraṃ.

GINGER-BEER, s. ārdrakapānaṃ ārdrakarasaḥ ārdrakapānīyaṃ ārdrakasurā.

GINGER-BREAD, s. ārdrakapiṣṭakaḥ ārdrakapūpaḥ ārdrakamayaṃ miṣṭānnaṃ.

GINGER-WINE, s. ārdrakamadyaṃ ārdrakamadirā ārdrakasurā.

GINGERLY, adv. sāvadhānaṃ avadhānena śanaiḥ śanais asahasā.

GINGHAM, s. rekhācitritaṃ kārpāsāmbaraṃ or tūlāvastraṃ.

GINGIVAL, a. dantamāṃsasambandhī -ndhinī -ndhi (n) dantaśirāsambandhī &c.

To GINGLE, v. n. śiñj (c. 2. śiṃkte, c. 1. śiñjate -ñjituṃ), viśiñj kvaṇ (c. 1. kvaṇati -ṇituṃ), kiṅkiṇa (nom. kiṅkiṇāyate), jhañjhanaṃ kṛ.

GINGLE, GINGLING, s. śiñjaḥ -ñjā śiñjitaṃ āśiñjitaṃ kvaṇitaṃ kiṅkiṇiśabdaḥ jhañjhanaṃ jhanatkāraḥ.

GINGLING, part. kvaṇan -ṇantī -ṇat (t) śiñjī -ñjinī -ñji (n).

GINNET, s. aśvakaḥ. See JENNET.

GIPSY, s. hastarekhānirīkṣaṇānantaraṃ daivakathanādyupajīvī cakrāṭaḥ avanicaraḥ -rā f., dhūrttaḥ -rttā f., kākacaritraḥ -trā.

GIRAFFE, s. tarakṣurūpeṇa citrita uṣṭrajātīyo dīrghagrīvo jantubhedaḥ.

To GIRD, v. a. (Bind round) bandh (c. 9. badhnāti bandhuṃ), paribandh.
     --(Bind on) ābandh pinah (c. 4. -nahyati -naddhuṃ), avanah sannah pinaddhaṃ -ddhāṃ -ddhaṃ kṛ ākac (c. 1. -kacate -cituṃ); 'gird the loins,' kaṭiṃ bandh.
     --(Encircle, invest) pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), paridhā (c. 3. -dadhāti -dhatte -dhātuṃ), parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).

To GIRD, v. n. (Gibe) kṣip (c. 6. kṣipati kṣeptuṃ), avakṣip avahas (c. 1. -hasati -situṃ).

GIRD, s. ākarṣaḥ śūlaṃ apatānakaḥ apatantrakaḥ ākṣepakaḥ vetrāghātaḥ.

GIRDED, p. p. baddhaḥ -ddhā -ddhaṃ pinaddhaḥ -ddhā -ddhaṃ ānaddhaḥ -ddhā -ddhaṃ avanaddhaḥ -ddhā -ddhaṃ ābaddhaḥ -ddhā -ddhaṃ pariveṣṭitaḥ -tā -taṃ parihitaḥ -tā -taṃ.

GIRDER, s. gṛhatale vṛhatkāṣṭhaṃ or agrakāṣṭhaṃ or mahādāruḥ m.

GIRDLE, s. (Belt) mekhalā rasanā kaṭisūtraṃ kaṭibandhanaṃ -nī kāñcī kalāpaḥ kakṣā kakṣyā parikaraḥ sārasaṃ -sanaṃ vasnanaṃ saptakī śakkarī raśanā śṛṅkhalā.
     --(Inclosure, circumference) veṣṭanaṃ pariveṣṭanaṃ āveṣṭanaṃ maṇḍalaṃ valayaḥ cakravālaṃ.
     --(Zodiac) rāśicakraṃ.

To GIRDLE, v. a. mekhalayā bandh (c. 9. badhnāti bandhuṃ), veṣṭ (c. 1. veṣṭate -ṣṭituṃ, c. 10. veṣṭayati -yituṃ), pariveṣṭ parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ).

GIRDLER, s. mekhalākāraḥ rasanākarttā m. (rttṛ) kaṭisūtrakārī m. (n).

GIRL, s. kanyā kumārī taruṇī bālā bālikā putrī dārikā anāgatārttavā lagnikā nagnikā gaurī vāsūḥ f.

GIRLHOOD, s. kanyātvaṃ kumārītvaṃ taruṇītvaṃ kaumāryyaṃ tāruṇyaṃ.

GIRLISH, a. kanyāyogyaḥ -gyā -gyaṃ kumārīyogyaḥ -gyā -gyaṃ.

GIRLISHLY, adv. kanyāvat kumārīvat taruṇīvat kanyārūpeṇa.

GIRT, p. p. baddhaḥ -ddhā -ddhaṃ pinaddhaḥ -ddhā -ddhaṃ veṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ; 'girt with a falchion,' baddhanistriṃśaḥ -śā -śaṃ; 'sea-girt,' samudramekhalaḥ -lā -laṃ.

GIRTH, s. udaratrāṇaṃ adhobandhanaṃ -nī varatrā varddhraṃ varddhrī naddhrī cūṣā kakṣā kakṣyā.

To GIRTH, v. a. varatrayā bandh (c. 9. badhnāti bandhuṃ), udaratrāṇaṃ pinah (c. 4. -nahyati -naddhuṃ).

GIST, s. arthaḥ mukhyārthaḥ paravārthaḥ uttamārthaḥ agraviṣayaḥ.

To GIVE, v. a. (c. 3. dadāti datte dātuṃ), pradā prādā abhidā sampradā nidā anudā sandā yam (c. 1. yacchati -te dātuṃ), prayam saṃyam pratiyam samprayam dad (c. 1. dadate -dituṃ), pratipad (c. 10. -pādayati -yituṃ), upapad ṛ in caus. (arpayati -yituṃ) samṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), vitṝ (c. 1. -tarati -rituṃ -rītuṃ), viśraṇ (c. 10. -śrāṇayati -yituṃ), tyaj (c. 1. tyajati tyaktuṃ), visṛj (c. 10. -sarjayati -yituṃ), grah in caus. (grāhayati -yituṃ) āhṛ (c. 1. harati -harttuṃ), upahṛ saṅkṛm in caus. (-krāmayati -yituṃ) diś (c. 6. diśati deṣṭuṃ).
     --(Give away) pradā prayam.
     --(Give back) pratidā pratipad pratyarp (caus. of with prati), niryat (c. 10. -yātayati -yituṃ), pratiniryat pratiruh in caus. (-ropayati -yituṃ).
     --(Give chase) anudhāv (c. 1. dhāvati -vituṃ), anusṛ (c. 1. -sarati -sarttuṃ).
     --(Give forth) prakāś (c. 10. -kāśayati -yituṃ), khyā in caus. (khyāpayati -yituṃ) nivid (c. 10. -vedayati -yituṃ).
     --(Give the hand for support) karālambanaṃ kṛ.
     --(Give in) anudā anujñā (c. 9. -jānāti -nīte -jñātuṃ), tyaj.
     --(Give over) tyaj utsṛj (c. 6. -sṛjati -sraṣṭuṃ), viram (c. 1. -ramati -rantuṃ) with abl. c., nivṛt (c. 1. -varttate -rttituṃ) with abl. c. 'To give over a sick man,' asāthya iti parichidya rogāturaṃ muc (c. 6. muñcati moktuṃ).
     --(Give out) nivid prakāś vighuṣ (c. 10. -ghoṣayati -yituṃ); 'emit,' utsṛj muc niḥsṛ in caus. (-sārayati -yituṃ).
     --(Give up) tyaj parityaj santyaj; hā (c. 3. jahāti hātuṃ), vihā; utsṛj vimuc uñjh (c. 6. uñjhati -ñjhituṃ), proñjh pratyādiś.
     --(Give one's self up to) āsañj in pass. (-sajyate or -sajjate), sev (c. 1. sevate -vituṃ), āsev āsaktaḥ -ktā -ktaṃbhū nirataḥ -tā -taṃ bhū.
     --(Give ground) apakram (c. 1. -krāmati -kramituṃ), avasthā (c. 1. -tiṣṭhate -syātuṃ), parāvṛt nivṛt.
     --(Give way) panthānaṃ dā tyaj avasṛ (c. 1. -sarati -sarttuṃ); 'give way,' avasarata panthānaṃ tyajata.
     --(Give in marriage) dā pradā upādiś; 'the girl is given in marriage to a husband,' kanyā voḍhuḥ pradīyate.
     --(Give thanks) dhanyavādaṃ kṛ dhanyaṃ vad (c. 1. vadati -dituṃ), kuśalaṃ vad.
     --(Give ear) karṇaṃ dā.
     --(Give power) śaktiṃ dā kṣamatām ṛ niyuj (c. 7. -yunakti -yoktuṃ).
     --(Give utterance) udīr (c. 10. -īrayati -yituṃ), uccara (c. 10. -cārayati -yituṃ), udāhṛ.
     --(Give suck) dhe in caus. (dhāpayati -yituṃ) upadhe pā in caus. (pāyayati -yituṃ).
     --(Give offence) ruṣ in caus. (roṣayati -yituṃ) vipriyaṃ kṛ.

To GIVE, v. n. (Give way, sink) sada (c. 1. sīdati sattuṃ), avasad.
     --(Relent, be mitigated) śam (c. 4. śāmyati śamituṃ), praśam śāntiṃ or sāntvanaṃ yā (c. 2. yāti -tuṃ), śāntībhū śithilībhū.
     --(Recede) apasṛ (c. 1. -sarati -sarttuṃ), nivṛt (c. 1. -varttate -rttituṃ), apayā.
     --(Cease) viram (c. 1. -ramati -rantuṃ), nivṛt śam.
     --(Give in to) anujñā (c. 9. -jñānāti -jñātuṃ), anuman (c. 4. -manyate -mantuṃ).

GIVEN, p. p. dattaḥ -ttā -ttaṃ pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ nīttaḥ -ttā -ttaṃ nihitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ pratipāditaḥ -tā -taṃ upapāditaḥ -tā -taṃ viśrāṇitaḥ -tā -taṃ arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ visarjjitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ upanyastaḥ -stā -staṃ; 'well given,' sūttaḥ -ttā -ttaṃ; 'given and taken,' dattādattaḥ -ttā -ttaṃ dattāpahṛtaḥ -tā -taṃ.
     --(Given up) tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Addicted to) āsaktaḥ -ktā -ktaṃ rataḥ -tā -taṃ nirataḥ -tā -taṃ; 'given quantity,' dṛśyaḥ.

GIVER, s. dātā m. (tṛ) pradātā dāyakaḥ dāyī m. (n) dānakarttā m. (rttṛ) dākaḥ dādī m. (n) pradaḥ or daḥ in comp., tyāgī m. (n); 'giver and receiver,' dātṛgāhakau m. du., dātṛpratīcchakau m. du.

GIVING, s. dānaṃ pradānaṃ sampradānaṃ tyāgaḥ vitaraṇaṃ visarjjanaṃ.

[Page 308b]

GIZZARD, s. kukkuṭādīnāṃ jaṭharaḥ or udaraṃ or antarjaṭharaṃ or pakvāśayaḥ.

GLACIAL, a. himyaḥ -myā -myaṃ haimaḥ -mī -maṃ himarūpaḥ -pā -paṃ.

To GLACIATE, v. n. himībhū himavat saṃhatībhū or śītībhū.

GLACIATION, s. śītīkaraṇaṃ śītībhāvaḥ himīkaraṇaṃ himasaṃhatiḥ f.

GLACIER, s. himaparvvatotsaṅge suvistīrṇā himasaṃhatiḥ.

GLACIS, s. durgavahirbhāge pravaṇabhūmiḥ f. or nimnabhūmiḥ or sthānaṃ kramaśo'dhogamyaṃ.

GLAD, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ hṛṣṭamānasaḥ -sā -saṃ harṣayuktaḥ -ktā -ktaṃ ānandī -ndinī -ndi (n) ānanditaḥ -tā -taṃ sānandaḥ -ndā -ndaṃ prītaḥ -tā -taṃ āhlāditaḥ -tā -taṃ prahlāditaḥ -tā -taṃ prahlannaḥ -nnā -nnaṃ tuṣṭaḥ -ṣṭā -ṣṭaṃ parituṣṭaḥ -ṣṭā -ṣṭaṃ tṛptaḥ -ptā -ptaṃ prasāditaḥ -tā -taṃ praphullaḥ -llā -llaṃ ullasaḥ -sā -saṃ -sitaḥ -tā -taṃ abhirucitaḥ -tā -taṃ mattaḥ -ttā -ttaṃ.
     --(Making glad) harṣakaḥ -kā -kaṃ nandakaḥ -kā -kaṃ modakaḥ -kā -kaṃ ānandakaraḥ -rī -raṃ harṣakaraḥ -rī -raṃ subhagaḥ -gā -gaṃ ramaṇīyaḥ -yā -yaṃ.

To GLAD, GLADDEN, v. a. hṛṣ (c. 10. harṣayati -yituṃ), prahṛṣ parihṛṣ nand (c. 10. nandayati -yituṃ), abhinand hlād (c. 10. hlādayati -yituṃ), āhlād prahlād ram (c. 10. ramayati -yituṃ), ullas (c. 10. -lāsayati -yituṃ), tup (c. 10. toṣayati -yituṃ), tṛp (c. 10. tarpayati -yituṃ), pramud (c. 10. -modayati -yituṃ), prī (c. 9. prīṇāti, c. 10. prīṇayati -yituṃ).

GLADDENED, p. p. āhlāditaḥ -tā -taṃ ānanditaḥ -tā -taṃ pramoditaḥ -tā -taṃ.

GLADDENING, a. harṣakaḥ -kā -kaṃ harṣaṇaḥ -ṇā -ṇaṃ harṣakaraḥ -rī -raṃ nandakaḥ -kā -kaṃ ānandanaḥ -nā -naṃ ānandadaḥ -dā -daṃ prītidaḥ -dā -daṃ.

GLADDER, GLADDENER, s. ānandakārī m. (n) ānandakaḥ sukhadaḥ.

GLADE, s. jaṅgalamadhye or vanamadhye pathaḥ vanapathaḥ vanamārgaḥ vṛkṣāvṛtaḥ pathaḥ tarugulmāvṛto mārgaḥ.

GLADIATE, a. khaṅgākāraḥ -rā -raṃ asyākāraḥ -rā -raṃ khaṅgākṛtiḥ -tiḥ -ti.

GLADIATOR, s. jhallaḥ mallaḥ āsikaḥ asikrīḍakaḥ khaḍgakrīḍakaḥ astrakrīḍakaḥ naistriṃśikaḥ.

GLADIATORIAL, a. jhallasambandhī -ndhinī -ndhi (n) asikrīḍāsambandhī &c., āsikaḥ -kī -kaṃ.

GLADIATURE, s. asiyuddhaṃ khaṅgayuddhaṃ asikrīḍā khaṅgakrīḍā.

GLADLY, adv. sānandaṃ saharṣaṃ harṣeṇa hṛṣṭamanasā hṛṣṭavat sāhlādaṃ āhlādena prahlādena pramodena santoṣeṇa.

GLADNESS, s. harṣaḥ ānandaḥ āhlādaḥ prahlādaḥ pramodaḥ āmodaḥ hṛṣṭiḥ f., mudā hṛṣṭatā prahṛṣṭatā praphullatā ullāsaḥ ullasatvaṃ cittaprasannatā prītiḥ f., prītatā tuṣṭiḥ f., santuṣṭiḥ f., modaḥ utsavaḥ.

GLADSOME, a. ānandī -ndinī -ndi (n) ramyaḥ -myā -myaṃ subhagaḥ -gā -gaṃ.

GLAIR, s. aṇḍaśuklaṃ aṇḍagarbhaparigataḥ śuklarasaḥ aṇḍapayas n.

GLANCE, s. (Of the eye) dṛṣṭipātaḥ dṛṣṭinipātaḥ nayanapātaḥ dṛṣṭivikṣepaḥ kaṭākṣaḥ netrakaṭākṣaḥ apāṅgadṛṣṭiḥ f., apāṅgadarśanaṃ vīkṣitaṃ prekṣitaṃ avalokanaṃ kākṣaḥ dṛṣṭivāṇaḥ.
     --(Slight view) īṣaddarśanaṃ īṣadvṛṣṭiḥ f., arddhavīkṣaṇaṃ arddhadṛṣṭiḥ f.; 'glance in return,' pratisamīkṣaṇaṃ.
     --(A shoot of light) sphuritaṃ sphuraṇaṃ dyutipātaḥ raśmiḥ m.

To GLANCE, v. n. (As light) sphur (c. 6. sphurati -rituṃ), parisphur las (c. 1. lasati -situṃ).
     --(Strike lightly and pass by) laghu hatvā or tāḍayitvā atikram (c. 1. -krāmati -kramituṃ) or atī (c. 2. atyeti -tu, rt. i), drutam atikramya ghṛṣ (c. 1. gharṣati -rṣituṃ).
     --(Glance with the eye) dṛṣṭiṃ pat (c. 10. pātayati -yituṃ) or vikṣip (c. 6. -kṣipati -kṣeptuṃ), dṛṣṭivāṇaṃ pat kaṭākṣa (nom. kaṭākṣayati -yituṃ).
     --(Glance at, inspect slightly) īṣad dṛś (c. 1. paśyati draṣṭuṃ) or nirīkṣ (c. 1. -īkṣate -kṣituṃ), arddhavīkṣaṇaṃ kṛ.

[Page 309a]

GLANCING, part. sphuran -rantī -rat (t) lasan -santī -sat (t) sphuritaḥ -tā -taṃ.

GLANCINGLY, adv. laghu īṣat alpamātraṃ sārddhadarśanaṃ lāghavena tiryyak tiras vakragatyā.

GLAND, s. śarīrābhyantare glāṇḍsaṃjñakaḥ pittaślepmādyāśayo mṛdumāṃsapiṇḍaḥ māṃsagranthiḥ m.

GLANDERS, s. aśvānām ugrarogaviśeṣo yatra nāsikārandhreṇa durgandhaślepma or durgandhamalam utsṛjyate.

GLANDULE, s. śarīrābhyantare ślepmādyāśayo mṛdumāṃsapiṇḍakaḥ.

GLANDULOUS, GLANDULAR, a. pūrvvoktamāṃsapiṇḍasambandhī -ndhinī -ndhi (n).

GLANS, s. (Penis) maṇiḥ m. f.

GLARE, s. tejas n., atitejas atidyutiḥ f., dyutiḥ f., atiprabhā bhāḥ f. (s) dṛṣṭisantāpakā dyutiḥ nayanopaghātinī prabhā hetiḥ f., ujjvaladyutiḥ f., prakharadīptiḥ f., kharadīptiḥ f.
     --(Fierce look) ugradṛṣṭiḥ f., tīkṣṇadṛṣṭiḥ kopajvalitā dṛṣṭiḥ.

To GLARE, v. n. atitejasā dyut (c. 1. dyotate -tituṃ), ujjval (c. 1. -jvalati -lituṃ), jval in freq. (jājvalyate) dīp in freq. (dedīpyate) atitejasā dṛṣṭiṃ santap (c. 10. -tāpayati -yituṃ) or upahan (c. 2. -hanti -ntuṃ), sphur (c. 6. sphurati -rituṃ).
     --(Look with fierce eyes) tīkṣṇadṛṣṭiṃ or kopajvalitāṃ dṛṣṭiṃ pat (c. 10. -pātayati -yituṃ), ropapradīptākṣaḥ -kṣā -kṣaṃ bhū.

GLAREOUS, a. aṇḍaśuklasaguṇaḥ -ṇā -ṇaṃ aṇḍaśukladharmmā -rmmā -rmma (n).

GLARING, part. or a. atitaijasaḥ -sī -saṃ ujjvalaḥ -lā -laṃ atidyotī -tinī -ti (n) atitejasā dṛṣṭisantāpakaḥ -kā -kaṃ or nayanopaghātī -tinī -ti (n) bhāsvān -svatī -svat (t) kārśānavaḥ -vī -vaṃ.
     --(Clear, notorious) sarvvaprakāśaḥ -śā -śaṃ suprakāśaḥ -śā -śaṃ puraḥsphuran -rantī -rat (t); 'having eyes glaring with anger,' ropadīptākṣaḥ -kṣā -kṣaṃ.

GLARINGLY, adv. suprakāśaṃ sarvvaprakāśaṃ sarvvaprasiddhaṃ atitejasā.

GLASS, s. (Transparent substance formed by fusing sand with alkalies) kācaḥ kṣāraḥ sikṣyaṃ abhraṃ -bhrakaṃ sphaṭikaḥ.
     --(Glass drinking-vessel) kācabhājanaṃ kācapātraṃ kācakūpī palighaḥ pulakaḥ pārī; 'glass jar,' kācaghaṭī.
     --(Looking glass, mirror) darpaṇaḥ mukuraḥ ādarśaḥ.

GLASS, a. kācamayaḥ -yī -yaṃ kācanirmmitaḥ -tā -taṃ kāca in comp.

To GLASS, v. a. See To GLAZE.

GLASS-BLOWER, s. kācadhamakaḥ kṣāradhamakaḥ kācadhmākāraḥ kācanirmmāṇakṛt.

GLASSFUL, s. kācapātrapṛraṇaṃ kācabhāṇḍabhararkaḥ kācabhāṇḍapūrakaḥ.

GLASS-GRINDER, s. kācapariṣkārakaḥ kācamārjjakaḥ kācatejaskārī m. (n).

GLASS-HOUSE, s. kācanirmmāṇaśālā kṣāranirmmāṇagṛhaṃ kācaśālā.

GLASSINESS, s. svacchatā prasannatā prasattiḥ f., vimalatā ślakṣṇatā.

GLASS-LIKE, a. kācopamaḥ -mā -maṃ kācasaguṇaḥ -ṇā -ṇaṃ.

GLASS-MAN, s. kācavikretā m. (tṛ) kācadravyavikrayī m. (n) kācavyavasāyī m. (n).

GLASS-WORK, s. kācanirmmāṇaṃ kācanirmmāṇaśilpaṃ kācakarmma n. (n).

GLASSY, a. kācopamaḥ -mā -maṃ kācavatprasannaḥ -nnā -nnaṃ kācavadvimalaḥ -lā -laṃ svacchaḥ -cchā -cchaṃ sphaṭikaprabhaḥ -bhā -bhaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ.

GLAUCOUS, a. samudravarṇaḥ -rṇā -rṇaṃ śyāmaharit m. f. n., ghananīlaḥ -lā -laṃ.

GLAVE, s. pṛthupatraḥ khaṅgaḥ kṛpāṇaḥ nistriṃśaḥ asiḥ m.

To GLAZE, v. a. kāca (nom. kācayati -yituṃ), kācena āchad (c. 10. -chādayati -yituṃ), kācānvitaṃ -tāṃ -taṃ kṛ kācopetaṃ -tāṃ -taṃ kṛ.
     --(Make smooth) ślakṣṇa (nom. ślakṣṇayati -yituṃ), snigdhīkṛ ślakṣṇīkṛ.

[Page 309b]

GLAZED, p. p. kācitaḥ -tā -taṃ kācānvitaḥ -tā -taṃ kācāchāditaḥ -tā -taṃ.

GLAZIER, s. kācavyavasāyī m. (n) kācabandhakaḥ kācabandhā m. (ndhṛ).

GLAZING, s. kācabandhanaṃ kācāchādanaṃ kācakarmma n. (n).

GLEAM, s. (Sudden shoot of light) dyutisphuraṇaṃ sphuritaṃ akasmātsphuraṇaṃ prabhāsphuraṇaṃ kṣaṇaprabhā kṣaṇadyutiḥ f., kṣaṇajyotis n., aciraprabhā aciradyutiḥ f., akasmāddīptiḥ f. dyutijvālā.
     --(Beam) raśmiḥ m., kṛiraṇaḥ aṃśuḥ m.
     --(Brightness) ujjvalatā prabhā tejas n.

To GLEAM, v. n. sphur (c. 6. sphurati -rituṃ), prasphur parisphur las (c. 1. lasati -situṃ), vidyut (c. 1. -dyotate -tituṃ), akasmāt or kṣaṇamātraṃ prakāś (c. 1. -kāśate -śituṃ) or jval (c. 1. jvalati -lituṃ) or ujjval.

GLEAMING, part. sphuran -rantī -rat (t) lasan -santī -sat (t) sphuritaḥ -tā -taṃ.

GLEAMY, a. kṣaṇamātradyotamānaḥ -nā -naṃ kṣaṇaprabhaḥ -bhā -bhaṃ kampitaprabhaḥ -bhā -bhaṃ cañcalaprabhaḥ -bhā -bhaṃ cañcaladyotī -tinī -ti (n) prakāśamānaḥ -nā -naṃ ujjvalaḥ -lā -laṃ.

To GLEAN, v. a. and n. uñch (c. 1. 6. uñchati -ñchituṃ), śil or mil (c. 6. śilati silati -lituṃ), dhras or udhras (c. 9. dhrasnāti, c. 10. dhrāsayati udhrasnāti udhrāsayati -yituṃ), śeṣadhānyāni or śasyaśeṣaṃ or avaśiṣṭakaṇiśān or lūnaśasyāvaśiṣṭaṃ ci (c. 5. cinoti cetuṃ) or avaci or uddhṛ (c. 1. -harati -harttuṃ) or hṛ or saṅgrah (c. 9. gṛhlāti -grahītuṃ).

GLEAN, s. dhānyaśeṣaṃ avaśiṣṭakaṇiśasaṅgrahaḥ śeṣadhānyasañcayaḥ lūnaśasyāvaśiṣṭaṃ.

GLEANED, p. p. hṛtadhānyaśeṣaḥ -ṣā -ṣaṃ hṛtaśasyāvaśeṣaḥ -ṣā -ṣaṃ uddhṛtasarvvakaṇiśaḥ -śā -śaṃ saṅgṛhītasarvvaśasyaḥ -syā -syaṃ.

GLEANER, s. śiloñchavṛttiḥ m. f., uñchavṛttiḥ m. f., uñchaśīlaḥ -lā -laṃ śiloñchakārī m. (n) śeṣadhānyasaṅgrāhakaḥ avaśiṣṭakaṇiśasañcayī m. (n) ucchiṣṭaśasyāvacāyī m. (n).

GLEANING, s. (The act) uñchaḥ uñchanaṃ śiloñchaḥ uñchaśilaṃ uñchasilaṃ śiloñchavṛttiḥ f., uñchavṛttiḥ f., śilaṃ ṛtaṃ kaṭabhaṅgaḥ avaśiṣṭaśasyasaṅgrahaḥ -haṇaṃ lūnakṣetraśeṣadhānyāvacayaḥ ucchiṣṭakaṇiśacayaḥ śasyaśeṣāpaharaṇaṃ dhānyaśa ādānaṃ.
     --(That which is gleaned) śasyaśeṣaṃ śasyāvaśiṣṭaṃ lūnaśasyocchiṣṭaṃ lūnakedāraśeṣadhānyāni n. pl., kaṇiśāvaśeṣaḥ.

GLEBE, s. (Soil, ground) mṛd f., mṛttikā sthalaṃ -lī bhūmiḥ f., loṣṭaṃ mṛlloṣṭaṃ.
     --(Land belonging to a beneficed clergyman) dharmmāvyāpakabhūmiḥ f., dharmmādhyāpakakṣetraṃ.

GLEBY, a. mṛlloṣṭamayaḥ -yī -yaṃ mṛtpūrṇaḥ -rṇā -rṇaṃ mārttikaḥ -kī -kaṃ.

GLEE, s. harṣaḥ āhlādaḥ prahlādaḥ ānandaḥ bhudā pramodaḥ āmodaḥ madaḥ ullāsaḥ utsavaḥ mahotsavaḥ.

GLEEFUL, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ ānandī -ndinī -ndi (n) hṛṣṭacittaḥ -ttā -ttaṃ

To GLEEK, v. n. avakṣip (c. 6. -kṣipati -kṣeptuṃ), avahas (c. 1. -hasati -situṃ).

GLEET, s. mūtramārgarogaḥ mūtramārgadoṣaḥ mehavikāraḥ pramehavikāraḥ ikṣumehaḥ mūtramārganirgataṃ pūyaśoṇitaṃ dhātuprasrāvaḥ.

To GLEET, v. n. śanair mūtramārgāt su (c. 1. sravati srotuṃ) or prasru.

GLEN, s. darī -rā kandaraḥ -rī darībhūḥ f., adridroṇī nimnabhūmiḥ f., prāntaraṃ.

GLENE, s. akṣipātraṃ akṣirandhraṃ nayanapātraṃ nayanakoṣṭhaḥ.

GLIB, a. (Smooth, slippery) snigdhaḥ -gdhā -gdhaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ cikkaṇaḥ -ṇā -ṇaṃ.
     --(In speech) vāgdrutaḥ -tā -taṃ vākcapalaḥ -lā -laṃ drutavāk m. f. n., vākkṣipraḥ -prā -praṃ vākpaṭuḥ -ṭuḥ -ṭu tvaritavāk m. f. n.

To GLIB, v. a. (Castrate) vṛṣaṇadvayam utkṛt (c. 6. -kṛntati -karttituṃ).
     --(Make smooth) ślakṣṇa (nom. ślakṣṇayati -yituṃ).

GLIBLY, adv. drutaṃ ślakṣṇaṃ kṣipraṃ vākcāpalyena drutavācā avilambitaṃ askhalitavākyena askhalitaṃ.

GLIBNESS, s. (Smoothness) ślakṣṇatā snigdhatā cikkaṇatvaṃ.
     --(In speech) vākcāpalyaṃ vāgdrutatā vākkṣipratā vākpaṭutā vāksaraṇiḥ f.

To GLIDE, v. n. sṛp (c. 1. sarpati sraptuṃ), prasṛp visṛp saṃsṛp visṛ (c. 1. -sarati -sarttuṃ), prasṛ saṃsṛ cal (c. 1. calati -lituṃ).
     --(As a river) sru (c. 1. sravati srotuṃ), prasu syand (c. 1. syandate -ndituṃ), prasyand rī (c. 4. rīyate retuṃ).
     --(Move slowly) śanaiḥ śanaiḥ sṛ or cal.

GLIDE, s. sarpaṇaṃ saṃsarpaḥ visarpaṇaṃ visāraḥ sravaḥ -vaṇaṃ prasravaṇaṃ.

GLIDER, s. visarpī m. (n) saṃsarpī m., visārī m. (n) visarpaṇakṛt m.

GLIDING, part. visarpan -rpantī -rpat (t) visarpī -rpiṇī -rpi (n) saṃsarpī &c., visārī -riṇī -ri (n) prasārī &c., vimṛtvaraḥ -rā -raṃ sravan -vantī -vat (t) syandī -ndinī -ndi (n); 'in the air,' viyati visarpī &c.

GLIDING, s. sarpaṇaṃ visarpaḥ -rpaṇaṃ saṃsarpaḥ -rpaṇaṃ visāraḥ saṃsṛtiḥ f., sravaḥ -vaṇaṃ śanaiḥ saraṇaṃ; 'in the air,' khasarpaṇaṃ viyati visarpaṇaṃ; 'gliding up,' utsarpaṇaṃ.

GLIDINGLY, adv. drutaṃ avilambitaṃ śanaiḥ śanaiḥ visṛtvaraṃ.

GLIFF, s. īṣaddarśanaṃ īṣaddṛṣṭiḥ f., arddhavīkṣaṇaṃ arddhadṛṣṭiḥ f.

GLIKE, s. avahāsaḥ avakṣepaḥ tiraskāraḥ garhā avajñā.

GLIM, s. dīpaḥ -pakaḥ dīpikā pradīpaḥ dīpadyutiḥ f.

To GLIMMER, v. n. mandatejasā or mandaprabhayā dīp (c. 4. dīpyate dīpituṃ) or prakāś (c. 1. -kāśate -śituṃ) or dyut (c. 1. dyotate -tituṃ), īṣat or mandaṃ dyut or sphur (c. 6. sphurati -rituṃ), prasphur īṣatsphuraṇaṃ kṛ mandaprabhaḥ -bhā -bhaṃ bhū pāṇḍukiraṇān pat (c. 10. pātayati -yituṃ).

GLIMMER, s. mandatejas n., mandadyutiḥ f., mandaprabhā mandadīptiḥ f., sphuraṇaṃ sphuritaṃ īṣatsphuraṇaṃ īṣatprabhā pāṇḍuprabhā.

GLIMMERING, part. īṣatsphuritaḥ -tā -taṃ mandaprabhaḥ -bhā -bhaṃ mandachāyaḥ -yā -yaṃ mandatejāḥ -jāḥ -jaḥ (s) pāṇḍudyutiḥ -tiḥ -ti pāṇḍuraśmiḥ -śmiḥ -śmi pāṇḍukiraṇaḥ -ṇā -ṇaṃ.

GLIMPSE, s. (Short or slight view) īṣaddarśanaṃ īṣaddṛṣṭiḥ f., arddhadṛṣṭiḥ f., arddhavīkṣaṇaṃ kṣaṇadarśanaṃ aciradarśanaṃ muhūrttadarśanaṃ.
     --(Flash) kṣaṇaprabhā aciraprabhā.

To GLISTEN, v. n. dyut (c. 1. dyotate -tituṃ), sphur (c. 6. sphurati -rituṃ).

GLISTENING, part. or a. sphuran -rantī -rat (t) sphuritaḥ -tā -taṃ.

To GLISTER, v. n. See To GLISTEN.

To GLITTER, v. n. dyut (c. 1. dyotate -tituṃ), prakāś (c. 1. kāśate -śituṃ), sphur (c. 6. sphurati -rituṃ), dīp (c. 4. dīpyate dīpituṃ), rāj (c. 1. rājati -te -jituṃ), bhā (c. 2. bhāti -tuṃ), bhrāj (c. 1. bhrājati -jituṃ), vibhrāj bhās (c. 1. bhāsate -situṃ), ābhās prabhās avabhās cakās (c. 2. cakāsti cakāsituṃ), ruc (c. 1. rocate -cituṃ), varcas (nom. varcāyate).

GLITTER, s. dyutiḥ f., dīptiḥ f., prabhā tejas n., jyotis n., kāntiḥ f., ruciḥ f., dyutimattvaṃ dīptimattvaṃ ābhā varcas n., chaviḥ f., chāyā ujjvalatā.

GLITTERING, part. or a. dyotī -tinī -ti (n) dyotamānaḥ -nā -naṃ dīptimān -matī -mat (t) prabhāvān -vatī -vat (t) dedīpyamānaḥ -nā -naṃ tejomayaḥ -yī -yaṃ prakāśamānaḥ -nā -naṃ varcasvī -svinī -svi (n) dhautaḥ -tā -taṃ ujjvalaḥ -lā -laṃ kāntimān -matī -mat (t) sitaḥ -tā -taṃ sphuritaprabhaḥ -bhā -bhaṃ.

GLITTERINGLY, adv. dīptyā tejasā varcasā sphurattejasā sphuritaṃ ujjvalaṃ.

To GLOAT, v. n. atyabhilāpāt or atilobhād vivṛtākṣo nirīkṣ (c. 1. -īkṣate -kṣituṃ) or śūnyadūṣṭyā nirīkṣ or vivṛtanayanaḥ -nā -naṃ bhū.

GLOATING, part. or a. atilobhena vivṛtākṣaḥ -kṣī -kṣaṃ lobhotphullanayanaḥ -nā -naṃ atyabhilāpāt śūnyadūṣṭiḥ -ṣṭiḥ -ṣṭi.

GLOBATE, GLOBATED, a. golākāraḥ -rā -raṃ golākṛtiḥ -tiḥ -ti maṇḍalā- kāraḥ -rā -raṃ varttulaḥ -lā -laṃ varttulākṛtiḥ -tiḥ -ti maṇḍalī -linī -li (n).

GLOBE, s. (A sphere) golaḥ -lā -laṃ -lakaḥ maṇḍalaṃ parimaṇḍalaṃ varttulaḥ nighaḥ cakraṃ.
     --(Earth) bhūgolaḥ bhūmaṇḍalaṃ kṣitimaṇḍalaṃ avanimaṇḍalaṃ ilāgolaṃ brahmāṇḍaḥ.

To GLOBE, v. a. golīkṛ ekamaṇḍalīkṛ parimaṇḍalīkṛ varttulīkṛ.

GLOBOSE, GLOBOUS, a. maṇḍalī -linī -li (n) varttulaḥ -lā -laṃ.

GLOBOSITY, s. golatvaṃ golākāratvaṃ varttulatā maṇḍalatvaṃ parimaṇḍalatā.

GLOBULAR, a. golākāraḥ -rā -raṃ golākṛtiḥ -tiḥ -ti maṇḍalākāraḥ -rā -raṃ maṇḍalī -linī -li (n) varttulaḥ -lā -laṃ vṛttaḥ -ttā -ttaṃ guḍaḥ -ḍā -ḍaṃ vaṭī -ṭinī -ṭi (n) nistalaḥ -lā -laṃ.

GLOBULARLY, adv. golavat maṇḍalavat golākāreṇa maṇḍalarūpeṇa varttulaṃ.

GLOBULE, s. gulikā gulī vinduḥ m., aṇuḥ m., reṇuḥ m. f., paramāṇuḥ m., kṣudragolaḥ.

GLOBY, a. maṇḍalākāraḥ -rā -raṃ golākāraḥ -rā -raṃ varttulaḥ -lā -laṃ.

To GLOMERATE, v. a. golīkṛ maṇḍalīkṛ parimaṇḍala (nom. parimaṇḍalayati -yituṃ), varttulīkṛ piṇḍīkṛ ekaughīkṛ ekatra kṛ.

GLOMERATE, GLOMERATED, a. or p. p. piṇḍībhūtaḥ -tā -taṃ ekaughībhūtaḥ -tā -taṃ ekagolīkṛtaḥ -tā -taṃ ekatrībhūtaḥ -tā -taṃ.

GLOMERATION, s. (The act) piṇḍīkaraṇaṃ rāśīkaraṇaṃ.
     --(A collection) rāśiḥ m. f., piṇḍaḥ oghaḥ sannipātaḥ sañcayaḥ.

GLOMEROUS, a. piṇḍī -ṇḍinī -ṇḍi (n) piṇḍitaḥ -tā -taṃ piṇḍākṛtiḥ -tiḥ -ti.

GLOOM, s. avatamasaṃ andhakāraḥ īṣadandhakāraḥ tamas n., timiraṃ tamisraṃ tāmisraṃ tamasaṃ niṣprabhatā sāndhakāratā dhvāntaṃ andhaṃ bhūcchāyā.

To GLOOM, v. n. timirībhū andhībhū tamasvī -svinī -svi bhū.

To GLOOM, v. a. timira (nom. timirayati -yituṃ), timirīkṛ kaluṣīkṛ.

GLOOMILY, adv. (Dimly) sāvatamasaṃ sāndhakāraṃ niṣprabhaṃ aprakāśaṃ.
     --(Not cheerfully) saviṣādaṃ sāvasādaṃ viṣaṇamanasā sodvegaṃ.

GLOOMINESS, s. avatamasaṃ īṣattimiraṃ īṣattamasvitā niṣprabhatā aprakāśatvaṃ sāndhakāratvaṃ.
     --(Of mind) viṣādaḥ viṣaṇatā avasannatā cittodvegaḥ nirānandatā.

GLOOMY, a. tamasvī -svinī -svi (n) īṣattamasvī &c., tāmasaḥ -sī -saṃ īṣattāmasaḥ -sī -saṃ īṣadandhakāraḥ -rā -raṃ sāndhakāraḥ -rā -raṃ satimiraḥ -rā -raṃ tamoyuktaḥ -ktā -ktaṃ tamaskalpaḥ -lpā -lpaṃ tamovṛtaḥ -tā -taṃ tamomayaḥ -yī -yaṃ niṣprabhaḥ -bhā -bhaṃ or niḥprabhaḥ nirālokaḥ -kā -kaṃ aprakāśaḥ -śā -śaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ aprabhaḥ -bhā -bhaṃ malinaprabhaḥ -bhā -bhaṃ durdarśaḥ -rśā -rśaṃ malinaḥ -nā -naṃ arokaḥ -kā -kaṃ vigataḥ -tā -taṃ.
     --(Dejected, melancholy) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasannaḥ -nnā -nnaṃ dīnacetanaḥ -nā -naṃ nirānandaḥ -ndā -ndaṃ mlānaḥ -nā -naṃ.

GLORIFICATION, s. (Act of giving glory) guṇapraśaṃsā -sanaṃ guṇotkīrttanaṃ utkīrttanaṃ yaśaḥkīrttanaṃ anukīrttanaṃ yaśovarṇanā stutivādaḥ guṇaślāghā dhanyavādaḥ vandanā praśaṃsākaraṇaṃ.
     --(Elevation to glory) ūrddhvagatiḥ f., svargārohaṇaṃ svargagatiḥ f., paramapadaprāptiḥ f.

GLORIFIED, p. p. utkīrttitaḥ -tā -taṃ praśaṃsitaḥ -tā -taṃ kṛtadhanyavādaḥ -dā -daṃ.
     --(Elevated to glory) ūrddhvagataḥ -tā -taṃ svargārūḍhaḥ -ḍhā -ḍhaṃ.

To GLORIFY, v. a. guṇān kṝt (c. 10. kīrttayati -yituṃ) or utkṝt praśaṃs (c. 1. -śaṃsati -situṃ), ślāgh (c. 1. ślāghate -dhituṃ), stu (c. 2. stauti stotuṃ), dhanyaṃ vad (c. 1. vadati -dituṃ), dhanyavādaṃ kṛ yaśaḥ or kīrttiṃ or mahimānaṃ varṇ (c. 10. varṇayati -yituṃ) or prakāś (c. 10. -kāśayati -yituṃ).
     --(Elevate to celestial glory) svargam āruh in caus. (-ropayati -yituṃ) paramapadaṃ prāp in caus. (-āpayati -yituṃ).

GLORIOUS, a. (Illustrious) mahāyaśāḥ -śāḥ -śaḥ (s) kīrttimān -matī -mat (t) yaśasvī -svinī -svi (n) yaśasvān -svatī -svat (t) mahodayaḥ -yā -yaṃ śrīmān -matī -mat (t) viśrutaḥ -tā -taṃ khyātaḥ -tā -taṃ.
     --(Of great splendour) pratāpavān -vatī -vat (t) pratāpī -pinī -pi (n) tejomayaḥ -yī -yaṃ tejasvī -svinī -svi (n) ojasvī &c., varccasvī &c., suprabhaḥ -bhā -bhaṃ atiśobhanaḥ -nā -naṃ taijasaḥ -sī -saṃ.
     --(Excellent, noble) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ praśastaḥ -stā -staṃ, 'conferring glory,' yaśaskaraḥ -rī -raṃ kīrttikaraḥ -rī -raṃ.

GLORIOUSLY, adv. pratāpena sapratāpaṃ suprabhaṃ utkṛṣṭaṃ uttamaṃ praśastaṃ.

GLORY, s. (Splendour) tejas n., dyutiḥ f., vṛhaddyutiḥ f., pratāpaḥ tejasvitā ojasvitā prabhā śobhā ujjvalatā.
     --(Praise) praśaṃsā ślāghā stutiḥ f., stutivākyaṃ stotraṃ.
     --(Honour) mānaṃ pūjā.
     --(Fame, renown) kīrttiḥ f., yaśas n., khyātiḥ f., sukhyātiḥ f., viśrutiḥ f., kīrttanaṃ prathā pratipattiḥ f., mahimā m. (n) janodāharaṇaṃ.
     --(Celestial bliss) svargagatiḥ f., svargabhogaḥ sadgatiḥ f., paramāgatiḥ f., paramapadaṃ apavargaḥ siddhiḥ f., mokṣaḥ.
     --(Of victory) jayaśrīḥ.
     --(Vain-glory) ātmaślāghā darpaḥ garvvaḥ ahaṅkāraḥ vikatthā.

To GLORY, v. n. (Boast) ātmānaṃ ślāgh (c. 1. ślāghate -ghituṃ), dṛp (c. 4. dṛpyati draptuṃ), garvv (c. 1. garvvati -rvvituṃ), vikatth (c. 1. -katthate -tthituṃ), dambhaṃ kṛ.
     --(Exult) atyantaṃ nand (c. 1. nandati -ndituṃ) or ānand.

GLORYING, s. ātmaślāghā vikatthā ahaṅkāraḥ darpaḥ dambhaḥ darpakaraṇaṃ.

GLOSS, s. (Comment) ṭīkā bhāsyaṃ bhāpyaṃ vyākhyā vivaraṇaṃ vārttikaṃ ṭippanī.
     --(Superficial lustre) vāhyaśobhā kalpitaśobhā vāhyasnigdhatā vāhyakāntiḥ f., vāhyaruciḥ f., ābhā chaviḥ f.

To GLOSS, v. a. and n. (Explain, write a comment) ṭīkayā vyākhyā (c. 2. -khyāti -tuṃ) or vyākṛ or spaṣṭīkṛ or vyāhṛ (c. 1. -harati -harttuṃ), ṭīkāṃ likh (c. 6. likhati lekhituṃ), ṭīkāṃ kṛ.
     --(Give a superficial lustre) vāhyaśobhāṃ dā vāhyakāntiṃ dā snigdhīkṛ uparibhāgaṃ śubh (c. 10. śobhayati -yituṃ).

GLOSSARIAL, a. śabdakoṣaviṣayakaḥ -kā -kaṃ paribhāṣāprakāśakaḥ -kā -kaṃ.

GLOSSARIST, GLOSSATOR, GLOSSER, s. śabdakoṣalekhakaḥ śabdasaṅgrahakārī m. (n) kauśikaḥ nirvacanakṛt m.

GLOSSARY, s. koṣaḥ śabdakoṣaḥ śabdasaṅgrahaḥ śabdagranthaḥ śabdajālaṃ nirvacanaṃ nighaṇṭuḥ m., abhidhānaṃ paribhāṣāprakāśako granthaḥ.

GLOSSINESS, s. vāhyaśobhā vāhyakāntiḥ f. vāhyaruciḥ f., snigdhatā snaidhyaṃ cikkaṇatā kalpitaśobhā.

GLOSSOGRAPHER, s. ṭīkālekhakaḥ bhāpyalekhakaḥ ṭippanīlekhakaḥ.

GLOSSOGRAPHY, s. ṭīkālekhanaṃ śabdakoṣalekhanaṃ śabdakoparacanaṃ.

GLOSSY, a. snigdhaḥ -gdhā -gdhaṃ cikkaṇaḥ -ṇā -ṇaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ vahirbhāge śobhanaḥ -nā -naṃ or ruciraḥ -rā -raṃ or tejitaḥ -tā -taṃ or pariṣkṛtaḥ -tā -taṃ.

GLOTTIS, s. upajihvā pratijihvā alijihvā.

GLOVE, s. hastācchādanaṃ hastatrāṇaṃ hastaparidhānaṃ pāṇivastraṃ pāṇiveṣṭanaṃ karaveṣṭanaṃ hastābharaṇaṃ.

To GLOVE, v. a. hastaṃ pūrvvīktavastreṇa āchad (c. 10. -chādayati -yituṃ).

GLOVER, s. hastācchādanakṛt m., pāṇivastravikrayī m. (n).

To GLOW, v. n. dīp (c. 4. dīpyate dīpituṃ) or in freq. (dedīpyate) jval (c. 1. jvalati -lituṃ), dah (c. 4. dahmati dagghuṃ or in pass. dahyate), tap in pass. (tapyate or c. 1. tapati taptuṃ), santap pratap abhitap.
     --(Become red) aruṇībhū raktībhū rañj in pass. (rajyate) saṃrañj; 'the east glows,' prācī saṃrajyate.

GLOW, s. tāpaḥ uttāpaḥ dīptiḥ f., tejas dyutiḥ f., dāhaḥ caṇḍatā uṣṇatā ujjvalatā.
     --(Redness of colour) raktatā aruṇimā m. (n) rāgaḥ; 'glow in the cheek,' kapolarāgaḥ mukharāgaḥ.

GLOWING, part. or a. dīptaḥ -ptā -ptaṃ dīpyamānaḥ -nā -naṃ dedīpyamānaḥ -nā -naṃ taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ upataptaḥ -ptā -ptaṃ abhitaptaḥ -ptā -ptaṃ uttaptaḥ -ptā -ptaṃ tāpī -pinī -pi (n) taijasaḥ -sī -saṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ ujjvalaḥ -lā -laṃ jvālī -linī -li (n) dahyamānaḥ -nā -naṃ; 'glowing with anger,' roṣapradīpitaḥ -tā -taṃ kopajvalitaḥ -tā -taṃ; 'having glowing cheeks,' raktakapolaḥ -lā -laṃ; 'having glowing eyes,' dīptākṣaḥ -kṣā -kṣaṃ.

GLOWINGLY, adv. tāpena uttāpena tejasā dīptyā pracaṇḍaṃ uṣṇaṃ.

GLOW-WORM, s. prabhākṛmiḥ m., prabhākīṭaḥ dyutimatkīṭaḥ khadyotaḥ.

To GLOZE, v. a. lal (c. 10. lālayati -yituṃ), sāntv (c. 10. sāntvayati -yituṃ).

GLOZE, s. lālanaṃ sāntvanaṃ -nā sāntvavākyaṃ cāṭuḥ m., madhuravākyaṃ.

GLOZER, s. lālī m. (n) sāntvavādaḥ cāṭukāraḥ cāṭuvādī m. (n).

GLUE, s. lepaḥ vilepaḥ saṃlagnīkaraṇārtham atiśyānadravyaṃ sudhā.

To GLUE, v. a. pūrvvoktalepadvāreṇa saṃlagnīkṛ or saṃyuj (c. 7. -yunakti -yoktuṃ) or saṃśliṣ (c. 10. -śleṣayati -yituṃ).

GLUED, p. p. saṃlagnīkṛtaḥ -tā -taṃ saṃyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ.

GLUEY, a. śyānaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ cikkaṇaḥ -ṇā -ṇaṃ

GLUM, a. vakrabhāvaḥ -vā -vaṃ sadāvakraḥ -krā -kraṃ pratīpaḥ -pā -paṃ.

To GLUT, v. a. (Satiate) atyantaṃ tṛp (c. 10. tarpayati -yituṃ) or santṛp or pṝ in caus. (pūrayati -yituṃ) or paripṝ atitṛptiṃ or atisauhityaṃ jan (c. 10. janayati -yituṃ).
     --(Swallow, gorge) gras (c. 1. grasate -situṃ), upagras gṝ (c. 6. girati garituṃ -rītuṃ).

GLUT, s. (More than enough) ātirekyaṃ atiriktatā ādhikyaṃ ātiśayyaṃ utsekaḥ udrekaḥ udvarttaḥ.
     --(Too great plenty) atibāhulyaṃ.
     --(Satiety) atitṛptiḥ f., atisauhityaṃ.

To GLUTINATE, v. a. lepadvāreṇa saṃlagnīkṛ or saṃyuj (c. 7. -yunakti -yoktuṃ).

GLUTINATION, s. lepādinā saṃlagnīkaraṇaṃ or saṃyojanaṃ or saṃśleṣaṇaṃ.

GLUTINOUS, a. śyānaḥ -nā -naṃ cikkaṇaḥ -ṇā -ṇaṃ sāndraḥ -ndrā -ndraṃ snigdhaḥ -gdhā -gdhaṃ saṃlagnaśīlaḥ -lā -laṃ anulagnaśīlaḥ -lā -laṃ.

GLUTINOUSNESS, s. śyānatā sāndratā snigdhatā snaigdhyaṃ saṃlagnaśīlatā.

GLUTTED, p. p. atitṛptaḥ -ptā -ptaṃ atipūritaḥ -tā -taṃ atipūrṇaḥ -rṇā -rṇaṃ.

GLUTTON, s. atyāhārī m. (n) aparimitāhārī m., atyantabhojī m. (n) kukṣimbhariḥ m., udarambhariḥ m., audarikaḥ atilobhī m. (n) gṛdhrajanaḥ satvarabhuk m., varvviḥ m.

To GLUTTONIZE, v. n. atyantaṃ bhuj (c. 7. bhuṃkte bhoktuṃ), atyāhāraṃ kṛ gṛdha (c. 4. gṛdhyati gardhituṃ), atibhojanaṃ kṛ.

GLUTTONOUS, GLUTTONISH, a. atyāhārī -riṇī -ri (n) bahvāśī -śinī -śi (n) atibhojī -jinī -ji (n) atibubhukṣuḥ -kṣuḥ -kṣu bahubhoktā -ktrī -ktṛ (ktṛ) aparimitāhārī &c., bhakṣakaḥ -kā -kaṃ ghasmaraḥ -rā -raṃ admaraḥ -rā -raṃ praghasaḥ -sā -saṃ kukṣimbhariḥ -riḥ -ri udarambhariḥ -riḥ -ri dehambharaḥ -rī -raṃ audarikaḥ -kī -kaṃ lolubhaḥ -bhā -bhaṃ gṛdhraḥ -dhrā -dhraṃ gardhī -rdhinī -rdhi (n) lolaḥ -lā -laṃ ādyūnaḥ -nā -naṃ.

GLUTTONOUSLY, adv. atyāhāreṇa gṛdhrajanavat audarikavat sātibhojanaṃ

GLUTTONY, s. atyāhāraḥ atibhojanaṃ atibubhukṣā adhikabhojanaṃ aparimitāhāraḥ ghasmaratā gṛdhratā lolatā laulyaṃ atṛptiḥ f., udarabharaṇaṃ.

GLYPH, s. gṛhanirmmāṇe stambhopari rekhākāreṇa takṣito 'laṅkāraḥ.

GLYPTOGRAPHY, s. ratnopari takṣaṇaśilpaṃ or takṣaṇakarmma n. (n) or likhanaṃ.

To GNARL, v. n. garj (c. 1. garjati -rjituṃ), rai (c. 1. rāyati rātuṃ), ghurdhurāṃ kṛ.

GNARLED, a. granthilaḥ -lā -laṃ bahagranthiḥ -nthiḥ -nthi parvvaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

[Page 312a]

To GNASH, v. a. and n. kṣivaḍ or kṣivad (c. 1. kṣveḍati kṣvedati -ḍituṃ -dituṃ), dantān dantair ghṛṣ (c. 1. gharṣati -rṣituṃ) or niṣpiṣ (c. 7. -pinaṣṭi -peṣṭuṃ), sandaṃśa (c. 1. -daśati -daṃṣṭuṃ), kaṭakaṭa (nom. kaṭakaṭāpayati -pituṃ), kṣveḍanaṃ kṛ dantagharṣaṇaṃ kṛ.

GNASHING, s. dantagharṣaṇaṃ kṣveḍanaṃ kṣveḍitaṃ kaṭakaṭaśabdaḥ.

GNAT, s. maśakaḥ masakaḥ sūkṣmamakṣikā daṃśakaḥ; bhambharālikā sūcivadanaḥ raṇaraṇaḥ prācikā rātrijāgaradaḥ.

GNAT-SNAPPER, s. maśakakhādakaḥ pakṣibhedaḥ maśakanāśakaḥ.

To GNAW, v. a. and n. carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ), daṃś (c. 1. daśati daṃṣṭuṃ), vidaṃś sandaṃś sampukhadantair alpālpaṃ khād (c. 1. khādati -dituṃ) or (c. 9. aśnāti aśituṃ) or bhakṣ (c. 10. bhakṣayati -yituṃ), kramaśaḥ khād or carvaṇaṃ kṛ or karttanaṃ kṛ.

GNAWED, p. p. carvitaḥ -tā -taṃ sammukhadantaiḥ kramaśaḥ khāditaḥ -tā -taṃ vidaśyamānaḥ -nā -naṃ galitaḥ -tā -taṃ.

GNAWER, s. carvaṇakārī m. (n) daṃśanakṛt m., sammukhadantaiḥ khādakaḥ.

GNAWING, s. carvaṇaṃ daṃśanaṃ sammukhadantair alpālpakhādanaṃ or karttanaṃ.

GNOME, s. pṛthivyabhyantare vāsī khanyākarādirakṣako bhūtaviśeṣaḥ.

GNOMON, s. (Of a dial) kīlaḥ mayūkhaḥ śaṅkuḥ m., naraḥ nā m. (nṛ).

GNOMONIC, s. ghaṭīkīlanirmmāṇasambandhī -ndhinī -ndhi (n).

GNOMONICS, s. ghaṭīkīlanirmmāṇavidyā kālamāpakamaṇḍalanirmmāṇaśilyaṃ muhūrttadaṇḍādiparimāpakamaṇḍalasambandhinī vidyā.

GNOSTIC, s. gnāstiksaṃjñakaḥ prācīnanāstikaviśeṣaḥ.

To GO, v. n. gam (c. 1. gacchati gantuṃ), (c. 2. yāti -tuṃ), i (c. 2. eti -tuṃ), mṛ (c. 1. sarati sarttuṃ), car (c. 1. carati -rituṃ), pad (c. 4. padyate pattuṃ), vraj (c. 1. vrajati -jituṃ), (c. 1. ṛcchati arttuṃ), cal (c. 1. calati -lituṃ), (used only in 3d pret. agāt), iṅg (c. 1. iṅgati -ṅgituṃ), aṃh (c. 1. aṃhate -hituṃ).
     --(Walk) kram (c. 1. krāmati, c. 4. krāmyati kramituṃ), pādābhyāṃ gam or car.
     --(Flow) su (c. 1. sravati sotuṃ), syand (c. 1. syandate -ndituṃ), (c. 4. rīyate retuṃ).
     --(Glide along) sṛp (c. 1. sarpati sraptuṃ).
     --(Pass current, circulate) pracal pracar.
     --(Fare) vṛt (c. 1. varttate -rttituṃ), sthā (c. 1. tiṣṭhati sthātuṃ); 'How goes it with you?' kīdṛśī sthitir bhavataḥ.
     --(Be about to do) expressed by kāma with the infin.; as, 'What were you going to say?' kim asi vaktukāmaḥ; 'What are you going to do?' kiṃ karttukāmo 'si, or by the desid. form, as kiṃ vivakṣasi kiṃ cikīrṣasi.
     --(Go about, attempt) yat (c. 1. yatate -tituṃ), udyam (c. 1. -yacchati -yantuṃ), vyavaso (c. 4. -syati -sātuṃ), upakram.
     --(Go against) ākram abhikram abhiprayā.
     --(Go aside) pārśve cal.
     --(Go astray) bhram (c. 4. bhrāmyati bhramituṃ), vibhram satpathāt cyu (c. 1. cyavate cyotuṃ) or bhraṃś (c. 4. bhraśyati bhaṃśituṃ), utkram vyutkram vyabhicar unmārgeṇa gam.
     --(Go away) apagam vyapagam gam apayā vyapayā prayā ape (c. 2. apaiti -tuṃ, rt. i), vyape apasṛ apakram vyapakram apasṛp cal prasthā viprasthā samprasthā.
     --(Go between) antaścar antari antarvṛt madhye vṛt madhye sthā madhyasthaḥ -sthā -sthaṃ bhū madhyavarttī -rttinī -rtti bhū.
     --(Go by) atikram atī vyatī ativṛt; 'to go by sea,' samudreṇa yā.
     --(Go down) adho gam adho yā avayā avaruh (c. 1. -rohati -roḍhuṃ).
     --(Go for nothing) tṛṇaprāyaḥ -yā -yaṃ bhū.
     --(Go forth) nirgam niryā viniryā niḥsṛ viniḥsṛ niṣkram niri niścar.
     --(Go forward) pragam agre gam puro gam prayā prasṛ prasthā.
     --(Go in) viś (c. 6. viśati veṣṭuṃ), niviś praviś āviś āgam antargam āyā upasthā.
     --(Go in and out) gamanāgamanaṃ kṛ.
     --(Go off, depart) apagam apayā.
     --(Go off, die) pre pare atī dehād apagam lokāntaraṃ gam.
     --(Go off, explode) antaragnibalena vibhid in pass. (-bhidyate) vidṝ in pass. (-dīryyate).
     --(Go on, proceed) pragam prayā prasṛ prasṛp pravṛt; 'the work goes on,' prasarpati karmma; 'the laugh goes on,' pravarttate hāsaḥ.
     --(Go out, issue) nirgam vinirgam niḥsṛ viniḥsṛ niryā viniryā abhiniryā niṣkram viniṣkram abhiniṣkram niścar viniścar niri vahirgam.
     --(Go out, as a fire or light) nirvā (c. 4. -vāyati -vātuṃ) or in caus. pass. (-vāpyate) śam (c. 4. śāmyati śamituṃ).
     --(Go over, read) adhī (c. 2. adhīte, rt. i). adhigam adhigā used only in 3d pret. ātm. (adhyagīṣṭa).
     --(Go over from one party to another) svapakṣaṃ tyaktvā parapakṣam āśri (c. 1. -śrayati -yituṃ), svadharmmād bhraṃś (c. 4. bhraśyati bhraṃśituṃ).
     --(Go through, execute) nirvah (c. 10. -vāhayati -yituṃ), pravṛt in caus. (-varttayati -yituṃ) sādh (c. 10. sādhayati -yituṃ).
     --(Go through, undergo) upagam upāgam sah (c. 1. sahate soḍhuṃ), anubhū.
     --(Go through, penetrate) praviś niviś viś vyadh (c. 4. vidhyati vyaddhuṃ), nirbhid (c. 7. -bhinatti -bhettuṃ).
     --(Go to, go towards) āgam upagam upāgam samupagam adhigam abhigam āyā abhiyā upayā upāyā pratyāyā samāyā samupayā upasthā abhisṛ āvṛt abhivṛt prativṛt upāvṛt abhyāvṛt āvraj prativraj abhipad samāpad pratipad samupapad e (c. 2. aiti -tuṃ, rt. i with ā), abhye upe abhī (abhyeti) pratī ākram upakram abhyṛ.
     --(Go up) ūrddhvaṃ gam udi (c. 1. -ayati -etuṃ), uccair vraj.
     --(Go with) anuyā samanuyā anvi saha gam or car sahāyībhū.
     --(Go on horseback) aśvavāhanena vraj.
     --(Go on foot) prādābhyāṃ gam.
     --(Go to bed) śayyāṃ gam.
     --(Go to law) vivad (c. 1. -vadate -dituṃ).
     --(Go to sea) naukām āruh.
     --(Go ashore) naukāyā uttṝ (c. 1. -tarati -rituṃ -rītuṃ) or avaruh.

GO-BETWEEN, s. madhyasthaḥ madhyavarttī m. (n) sandhijīvakaḥ.
     --(Female) dūtī sañcārikā suratatālī.

GO-BY, s. palāyanaṃ apakramaḥ nirgamaḥ apayānaṃ vyapadeśaḥ.

GO TO, interj. apaihi apasara ehi yātu dhik.

GO-CART, s. śakaṭikā bālakānāṃ pādacāraśikṣārthaṃ cakrayānaviśeṣaḥ krīḍāśakaṭaḥ.

GOAD, s. todanaṃ totraṃ pratodaḥ aṅkuśaḥ prājanaṃ śṛṇiḥ f., pravayaṇaṃ.

To GOAD, v. a. pratodena tud (c. 6. tudati tottuṃ) or vitud or ātud.
     --(Incite) prer (c. 10. īrayati -yituṃ), pracud (c. 10. -codayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ), pravṛt (c. 10. -varttayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), uttij (c. 10. -tejayati -yituṃ).

GOADED, p. p. pratunnaḥ -nnā -nnaṃ preritaḥ -tā -taṃ protsāhitaḥ -tā -taṃ.

GOAL, s. agraṃ agrabhūmiḥ f., agrasthānaṃ.
     --(Final end) abhiprāyaḥ śeṣābhi prāyaḥ āśayaḥ uddeśaḥ arthaḥ antaḥ uttaraṃ phalamuttaraṃ pariṇāmaḥ.

GOAT, s. chāgaḥ -galaḥ chagalaḥ ajaḥ vastaḥ stunakaḥ parṇabhojanaḥ lambakarṇaḥ payasvalaḥ śivāpriyaḥ devānāmpriyaḥ; 'wild-goat,' vanājaḥ vanachāgaḥ araṇyachāgaḥ; 'she-goat,' chāgī ajā; 'excrescence on a goat's neck,' maṇiḥ m. f.; 'flock of goats,' ājakaṃ; 'relating to a goat,' vāstaḥ -stī -staṃ.

GOAT-HERD, s. jābālaḥ ajajīvikaḥ ajājīvaḥ -vī m. (n) ajāpālakaḥ chāgapālakaḥ ajapaḥ -pālakaḥ chāgapoṣakaḥ.

GOATISH, a. ajavat kāmukaḥ -kā -kaṃ ajagandhaḥ -ndhā -ndhaṃ chāgagandhaḥ &c.

GOATISHLY, adv. ajavat chāgavat kāmukavat kāmukaṃ.

[Page 313a]

GOATSKIN, s. ajacarmma n. (n) chāgacarmma n., chāgājinaṃ ajājinaṃ.

GOB, s. alpikā alpapiṇḍaḥ alpagrāsaḥ mukhapūraṇaṃ kavalaḥ.

To GOBBLE, v. a. gras (c. 1. grasate -situṃ), upagras gṛghravat satvaraṃ bhakṣ (c. 10. bhakṣayati -yituṃ) or khād (c. 1. khādati -dituṃ), gṝ (c. 6. girati garituṃ -rītuṃ).

To GOBBLE, v. n. śīghranigaraṇaśabdaṃ kṛ dīrghakaṇṭhapakṣivat śabdaṃ kṛ.

GOBBLER, s. śīghrabhojī m. (n) śīghrāśī m. (n) bahvāśī m., bhakṣakaḥ ghasmaraḥ.

GOBLET, s. kāṃsyaṃ kaṃsaḥ -saṃ kaṃśaḥ -śaṃ pānabhājanaṃ pānapātraṃ; 'relating to one,' kaṃsīyaḥ -yā -yaṃ.

GOBLIN, s. vetālaḥ rātricaraḥ rātriñcaraḥ rajanīcaraḥ kṣaṇadācaraḥ naktacaraḥ -cārī m. (n) niśāṭaḥ bhūtaḥ rākṣasaḥ piśācaḥ asuraḥ pretaḥ apadevatā kravyād m., yajñāriḥ m., vithuraḥ karburaḥ kauṇapaḥ.

GOD, s. (The Supreme Being) īśvaraḥ parameśvaraḥ pareśvaraḥ paramātmā m. (n).
     --(A god) devaḥ -vatā suraḥ amaraḥ vibudhaḥ animiṣaḥ ajaraḥ cirāyūḥ m. (s) sucirāyūḥ m. (s) bhagavān m. (t).
     --(The Creator) sarvvasraṣṭā m. (ṣṭṛ) dhātā m. (tṛ) vidhātā m., jagatkarttā m. (rttṛ) viśvasṛk m., bhūtādiḥ m., sāt n.
     --(God of gods) īśvareśvaraḥ; 'city god,' nagaradevatā.
     --(Self-existent) svayambhūḥ m.

GODAVERĪ, s. (River) godāvarī tapanī tapanātmajā.

GOD-CHILD, s. dharmmaputraḥ -trī dharmmasutaḥ -tā.

GOD-DAUGHTER, s. dharmmaputrī dharmmasutā jalasaṃskārakāle khrīṣṭīyadharmmaśikṣaṇārthaṃ svīkṛtā putrī.

GODDESS, s. devī surī amarā -rī ajarā -rī devapatnī devāṅganā bhagavatī.

GODFATHER, s. dharmmapitā m. (tṛ) dharmmapratibhūḥ m., jalasaṃskārakāle khrīṣṭīyadharmmaśikṣaṇāya pratijānīte yo bālasya kṛtrimapitā.

GODHEAD, s. devatvaṃ -tā īśvaratvaṃ -tā devabhūyaṃ bhagavattvaṃ brahmatvaṃ brahmabhūyaṃ.

GODLESS, a. anīśvaraḥ -rā -raṃ anīśvaravādī -dinī -di (n) nāstikaḥ anīśvararocitaḥ -tā -taṃ.
     --(Impious) nirdharmmaḥ -rmmā -rmmaṃ adhārmmikaḥ -kī -kaṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ.

GODLESSLY, adv. nāstikavat pāṣaṇḍavat atiduṣṭaṃ dharmmavyatirekeṇa.

GODLESSNESS, s. anīśvaratvaṃ nāstikatvaṃ nirdharmmatā atiduṣṭatā.

GODLIKE, a. devatulyaḥ -lyā -lyaṃ devopamaḥ -mā -maṃ devarūpī -piṇī -pi (n) divyaḥ -vyā -vyaṃ devārhaḥ -rhā -rhaṃ īśvarīyaḥ -yā -yaṃ īśvaramūrttiḥ -rttiḥ -rtti.

GODLINESS, s. īśvarasevā -vanaṃ īśvarabhaktiḥ f., devabhaktiḥ f., īśvaraśraddhā īśvarapūjā dharmmatvaṃ dhārmmikatā dharmmasevā brahmaṇyatā puṇyaśīlatā.

GODLY, a. īśvarasevī -vinī -vi (n) īśvarabhaktaḥ -ktā -ktaṃ īśvarapūjakaḥ -kā -kaṃ devapūjakaḥ -kā -kaṃ puṇyaśīlaḥ -lā -laṃ puṇyātmā -tmā -tma (n) bhajanaśīlaḥ -lā -laṃ bhaktimān -matī -mat (t) dharmmī -rmmiṇī -rmmi (n) dhārmmikaḥ -kī -kaṃ dharmmācārī -riṇī -ri (n) brahmaṇyaḥ -ṇyā -ṇyaṃ.

GODLY, adv. īśvarabhaktavat devapūjakavat dhārmmikavat puṇyaṃ.

GODMOTHER, s. dharmmamātā f. (tṛ) jalasaṃskārakāle khrīṣṭīyadharmmaśikṣaṇāya pratijānīte yā bālakasya kṛtrimamātā.

GODSEND, s. devadattaṃ īśvaradattaṃ lakṣmīdattaṃ śrīdattaṃ saubhāgyaṃ.

GODSHIP, s. īśvaratvaṃ -tā devatvaṃ -tā devabhāvaḥ devabhūyaṃ bhagavattvaṃ.

GODSON, s. dharmmaputraḥ dharmmasutaḥ jalasaṃskārakāle khrīṣṭīyadharmmaśikṣaṇārthaṃ svīkṛtaḥ putraḥ.

GODWIT, s. dīrghamukhaḥ pakṣibhedaḥ dīrghacañcuḥ m., dīrghajaṅghaḥ dīrghapād m.

GOER, s. gāmī m. (n) gantā m. (ntṛ) yāyī m. (n) saraḥ sārī m. (n) kramitā m. (tṛ) calaḥ gamanakārī m. (n); 'a quick goer,' avilambitakramaḥ drutakramaḥ.

To GOGGLE, v. n. cakṣuṣī itastato lul (c. 1. lolati-lituṃ, c. 10. lola- yati -yituṃ), vivṛtākṣaḥ -kṣā -kṣaṃ bhū tiryyagdṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū.

GOGGLE-EYE, s. lolanayanaṃ lolanetraṃ phullanayanaṃ vivṛtacakṣus n.

GOGGLE-EYED, a. lolanayanaḥ -nā -naṃ lolākṣiḥ -kṣiḥ -kṣi utphullanayanaḥ -nā -naṃ phullalocanaḥ -nā -naṃ tiryyagdṛṣṭiḥ -ṣṭiḥ -ṣṭi vakradṛṣṭiḥ -ṣṭiḥ -ṣṭi unnetraḥ -trā -traṃ udagranayanaḥ -nā -naṃ.

GOING, part. caran -rantī -rat (t) calan -lantī -lat (t) krāman -mantī -mat (t) saran -rantī -rat (t) gāmī -minī -mi (n) saraḥ -rā -raṃ saraṇaḥ -ṇā -ṇaṃ caraḥ -rā -raṃ; 'going in a straight line,' saralayāyī -yinī -yi (n).

GOING, s. gamaḥ -manaṃ saraṇaṃ caraṇaṃ cāraḥ calanaṃ vrajanaṃ gatiḥ f., gataṃ ayanaṃ kramaḥ -maṇaṃ; 'going away,' apagamaḥ vyaṣagamaḥ apayānaṃ apasaraṇaṃ apāyaḥ prasthānaṃ; 'going out,' niṣkramaḥ -maṇaṃ niṣkrāntiḥ f., nirgamaḥ niryāṇaṃ vahirgamanaṃ; 'going and coming,' gamāgamaḥ gamanāgamanaṃ gatāgataṃ yātāyātaṃ.

GOITRE, s. gaḍuḥ m., gaṇḍiḥ m.; 'having it,' gaḍukaṇṭhaḥ -ṇṭhī -ṇṭhaṃ.

GOITROUS, a. gaḍupīḍitaḥ -tā -taṃ gaḍukaṇṭhaḥ -ṇṭhī -ṇṭhaṃ.

GOLD, s. suvarṇaṃ svarṇaṃ kanakaṃ kāñcanaṃ hiraṇyaṃ hema n. (n) hemaṃ rukmaṃ rugmaṃ bharma n. (n) bharmaṃ jātarūpaṃ jāmbūnadaṃ śātakumbhaṃ śatakumbhaḥ śātakaumbhaṃ cāmīkaraṃ niṣkaṃ hāṭakaṃ hiraṇaṃ tapanīyaṃ mahārajataṃ kaladhautaṃ kaladhūtaṃ kārttasvaraṃ aṣṭāpadaḥ -daṃ karburaṃ karbūraṃ gāṅgeyaṃ gauraṃ dīptaṃ bhāskaraṃ jāmbavaṃ tejas śatakhāṇḍaṃ mahādhātuḥ m., saumerukaṃ lohottamaṃ piñjānaṃ surārhaṃ dākṣāyaṇaṃ sānasiḥ m., puraṭaṃ purudaṃ vahnivījaṃ akupyaṃ mṛdunnakaṃ; 'pure gold,' kumāraṃ; 'virgin gold,' piṅgāśaṃ; 'false gold,' kūṭasvarṇaṃ; 'gold for ornaments,' śṛṅgikanakaṃ; 'a heap of gold,' kāñcanacayaḥ; 'a piece of gold,' kanakabhaṅgaḥ; 'a gold coin,' suvarṇamudrā; 'a weight of gold,' kanakapalaḥ suvarṇaḥ -rṇaṃ.

GOLD, a. suvarṇa or svarṇa or kanaka or kāñcana &c. in comp.; as, 'a gold bracelet,' suvarṇakaṅkaṇaṃ; 'gold stick,' kanakadaṇḍaḥ; 'gold-mine,' kanakasthalī kāñcanakandaraḥ; 'gold necklace,' hemasūtrakaṃ kanakasūtraṃ. See GOLDEN.

GOLD-BEATER, s. svarṇapatrakāraḥ -kṛt suvarṇakāraviśeṣo yo mudgarādinā suvarṇam atisūkṣmīkaroti or atiśayena tanūkaroti or udvarttayati.

GOLD-DRAWER, s. suvarṇodvarttanakārī m. (n) kanakodvarttanakṛt m.

GOLD-DUST, s. kanakaparāgaḥ kāñcanabhūḥ f., kanakareṇuḥ m.

GOLDEN, a. sauvarṇaḥ -rṇī -rṇaṃ svarṇamayaḥ -yī -yaṃ svarṇanirmmitaḥ -tā -taṃ svarṇakaḥ -kā -kaṃ suvarṇavān -vatī -vat (t) kāñcanaḥ -nī -naṃ kāñcanamayaḥ -yī -yaṃ kanakamayaḥ -yī -yaṃ suvarṇakṛtaḥ -tā -taṃ rukmavān -vatī -vat (t) tāpanīyaḥ -yī -yaṃ; 'golden ornament,' kanakabhūṣaṇaṃ. See GOLD, a.

GOLDFINCH, s. kanakavarṇapakṣayukto madhurarutaviśiṣṭaḥ kṣudraṣakṣī m. (n).

GOLD-FISH, s. cīnadeśajaḥ kanakavarṇo matsyabhedaḥ.

GOLD-LEAF, s. svarṇapatraṃ kanakapatraṃ aṣṭāpadapatraṃ patraṃ.

GOLDSMITH, s. svarṇakāraḥ suvarṇakāraḥ hemakāraḥ rukmakārakaḥ nāḍindhamaḥ hemalaḥ kalādaḥ kaṇādaḥ gauñjikaḥ suvarṇasya vikārāntarakṛt m.

GOLD-THREAD, s. kanakasūtraṃ hemasūtraṃ suvarṇatantuḥ m.

GOLF, s. kandukakrīḍā kandukalīlā gulikākrīḍā.

GONDOLA, s. veniśnagaravāsibhiḥ prayukto laghunaukāviśeṣaḥ.

GONDOLIER, s. pūrvvoktanaukāvāhakaḥ pūrvvoktanaukādaṇḍadharaḥ.

GONE, p. p. gataḥ -tā -taṃ yātaḥ -tā -taṃ calitaḥ -tā -taṃ sṛtaḥ -tā -taṃ caritaḥ -tā -taṃ vrajitaḥ -tā -taṃ itaḥ -tā -taṃ pannaḥ -nnā -nnaṃ; 'gone away,' apagataḥ -tā -taṃ vyapagataḥ -tā -taṃ; 'gone out,' nirgataḥ -tā -taṃ niṣkrāntaḥ -ntā -ntaṃ vahirgataḥ -tā -taṃ.
     --(Past) vṛttaḥ -ttā -ttaṃ bhūtaḥ -tā -taṃ atītaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ.

GONFALON, GONFANON, s. patākā dhvajaḥ ketuḥ m., vaijayantī.

GONG, s. kāṃsyaṃ ghanaṃ gabhīrikā.

GONIOMETER, s. koṇaparimāpakayantraṃ asramāpanayantraṃ.

GONORRHOEA, s. rakṣaṇīrakaḥ rakṣaṇārakaḥ dhātukṣaraṇaṃ mūtramārgarogaḥ.

GOOD, a. (Not bad, excellent) sādhuḥ -dhuḥ -dhvī -dhu bhadraḥ -drā -draṃ uttamaḥ -mā -maṃ praśastaḥ -stā -staṃ praśasyaḥ -syā -syaṃ śastaḥ -stā -staṃ śasyaḥ -syāṃ -syaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ śubhaḥ -bhā -bhaṃ kuśalaḥ -lā -laṃ kalyāṇaḥ -ṇā -ṇaṃ san satī sat (t) sattamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sāraḥ -rā -raṃ sāravān -vatī -vat (t) āryyaḥ -ryyā -ryyaṃ varaḥ -rā -raṃ nirdīṣaḥ -ṣā -ṣaṃ aduṣṭaḥ -ṣṭā -ṣṭaṃ, often expressed by su prefixed; as, 'a good action,' sukriyā; 'a good man,' sādhujanaḥ sajjanaḥ; 'a good road,' supathaḥ sanmārgaḥ.
     --(Virtuous) dhārmmikaḥ -kī -kaṃ saccaritaḥ -tā -taṃ sadācāraḥ -rā -raṃ sādhuvṛttaḥ -ttā -ttaṃ āryyavṛttaḥ -ttā -ttaṃ śubhācāraḥ -rā -raṃ sukarmmā -rmmā -rmma (n) sukṛtī -tinī -ti (n) sukṛt m. f. n., sucaritaḥ -tā -taṃ kuśalī -linī -li (n) puṇyaḥ -ṇyā -ṇyaṃ puṇyakarmmā -rmmā -rmma (n) puṇyaśīlaḥ -lā -laṃ puṇyātmā -tmā -tma (n) vṛttavān -vatī -vat (t).
     --(Suitable, fit) yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ samucitaḥ -tā -taṃ hitaḥ -tā -taṃ suhitaḥ -tā -taṃ, sometimes expressed by the fut. pass. part.; as, 'good to eat,' khādyaḥ -dyā -dyaṃ khādanīyaḥ -yā -yaṃ.
     --(Wholesome) pathyaḥ -thyā -thyaṃ.
     --(Useful) upayogī -ginī -gi (n) sopakāraḥ -rā -raṃ.
     --(Kind) hitaḥ -tā -taṃ hitakāmaḥ -mā -maṃ sujanaḥ -nā -naṃ priyaṅkaraḥ -rā -raṃ priyakāraḥ -rā -raṃ upakārakaḥ -kā -kaṃ.
     --(Tending to promote) utyādakaḥ -kā -kaṃ.
     --(Sound, undamaged) akṣataḥ -tā -taṃ adūṣitaḥ -tā -taṃ.
     --(Entire, complete) sampūrṇaḥ -rṇā -rṇaṃ sakalaḥ -lā -laṃ kṛtsnaḥ -tsnā -tsnaṃ.
     --(Considerable, great) bahuḥ -hvī -hu analpaḥ -lpā -lpaṃ mahān -hatī -hat (t) bhūriḥ -riḥ -ri pracuraḥ -rā -raṃ su or ati prefixed; as, 'a good deal vexed,' suduḥkhitaḥ -tā -taṃ atiduḥkhitaḥ -tā -taṃ; 'a good distance,' sudūraṃ; 'a good while ago,' sudīrghakāle gate.
     --(Valid) dharmyaḥ -rmyā -rmyaṃ aviśuddhaḥ -ddhā -ddhaṃ. 'Good quality,' guṇaḥ; 'endowed with good qualities,' guṇī -ṇinī -ṇi (n) sadguṇaḥ -ṇā -ṇaṃ; 'good wishes,' kalyāṇavacanaṃ āśīrvacanaṃ; 'good and bad,' śubhāśubhaḥ -bhā -bhaṃ hitāhitaḥ -tā -taṃ sārāsāraḥ -rā -raṃ; 'beloved by the good,' āryyahṛdyaḥ -dyā -hyaṃ; 'to make good,' sampad (c. 10. -pādayati -yituṃ), sampṝ (c. 10. -pūrayati -yituṃ), sādh (c. 10. sādhayati -yituṃ); 'make good a promise,' pratijñām apavṛj (c. 10. -varjayati -yituṃ); 'make good a debt,' ṛṇaṃ śudh (c. 10. śoghayati -yituṃ) or apākṛ; 'a good fellow,' bhadraḥ; 'in good time,' upayuktakāle.

GOOD, s. (Benefit, welfare) hitaṃ śreyas n., bhadraṃ śubhaṃ kalpāṇaṃ kuśalaṃ kṣemaṃ maṅgalaṃ bhūtiḥ f.; 'for the good of the world,' lokahitāya bhūtaye bhuvaḥ; 'good and evil,' hitāhitaṃ śubhāśubhaṃ bhadrābhadraṃ maṅgalāmaṅgalaṃ; 'good and bad,' sārāsāraṃ.
     --(Utility) upayogaḥ arthaḥ phalaṃ lābhaḥ.
     --(Virtue) puṇyaṃ sukṛtaṃ sucaritaṃ sādhuvṛttaṃ dharmmaḥ; 'to do good,' hitaṃ kṛ kṣemaṃ kṛ upakṛ.

GOOD, adv. su prefixed, suṣṭhu; 'as good as,' samaṃ; 'this is as good as a sixteenth part,' etat ṣoḍaśāṃśena samaṃ.

GOOD, interj. bhadraṃ vāḍhaṃ kāmaṃ bhavatu astu evamastu tatheti.

GOOD-BREEDING, s. sabhyatā vinayaḥ suvinayaḥ suśīlatā; 'a man of good breeding,' suvinītaḥ suśīlaḥ.

GOOD-CONDITIONED, a. susthaḥ -sthā -sthaṃ susthitaḥ -tā -taṃ suvṛttaḥ -ttā -ttaṃ.

GOOD-FELLOW, s. bhadraḥ bhadrajanaḥ sādhujanaḥ sahapāyī m. (n) rasikajanaḥ.

GOOD-FELLOWSHIP, s. utsavakāriṇāṃ saṃsargaḥ susaṅgaḥ susāhityaṃ sumaitryaṃ.

GOOD-FORTUNE, s. saubhāgyaṃ bhāgyaṃ kalyāṇaṃ bhadraṃ śubhaṃ maṅgalaṃ māṅgalyaṃ kuśalaṃ kauśalyaṃ daivaṃ sudaivaṃ śrīḥ f., lakṣmīḥ f., śarmma n. (n) sampad sampattiḥ f., puṇyodayaḥ.

GOOD-FRIDAY, s. khrīṣṭasya krūśāropaṇamuddiśya mahopavāsadinaṃ.

GOOD-HUMOUR, s. sadbhāvaḥ susvabhāvaḥ suśīlatā cittaprasannatā satprakṛtiḥ f.

GOOD-HUMOURED, a. suprakṛtiḥ -tiḥ -ti satprakṛtiḥ -tiḥ -ti hṛṣṭabhāvaḥ -vā -vaṃ hṛṣṭacittaḥ -ttā -ttaṃ prasannasvabhāvaḥ -vā -vaṃ.

GOOD-HUMOUREDLY, adv. sadbhāvena susvabhāvāt suśīlavat hṛṣṭavat.

GOOD-LOOKING, a. sudṛśyaḥ -śyā -śyaṃ sudarśanaḥ -nā -naṃ surūpaḥ -pī -paṃ.

GOOD-LUCK, s. saubhāgyaṃ. See GOOD-FORTUNE.

GOOD-MANNERS, s. vinayaḥ vinītatā maryyādā suśīlatā sabhyatā sadācāratā sunītiḥ f., sucaritraṃ saccaritraṃ.

GOOD-NATURE, s. sadbhāvaḥ susvabhāvaḥ suprakṛtiḥ f., satprakṛtiḥ f., suśīlatā sādhuśīlatvaṃ sādhutvaṃ āryyatā.

GOOD-NATURED, a. suprakṛtiḥ -tiḥ -ti satprakṛtiḥ -tiḥ -ti suśīlaḥ -lā -laṃ subhāvavān -vatī -vat (t) sādhuśīlaḥ -lā -laṃ suhṛdayaḥ -yā -yaṃ suhṛdayavān &c.

GOOD-SENSE, s. suvivekaḥ subodhaḥ buddhimattvaṃ vijñatā prajñatā.

GOOD-WILL, s. hitatā suhitatā hitecchā prītiḥ f., hitakāmyā sauhṛdyaṃ priyatā anukūlatā.

GOOD-WOMAN, s. gṛhiṇī gṛhamedhinī gṛhavyāpārakuśalā or -dakṣā.

GOODLINESS, s. rūpalāvaṇyaṃ saundaryyaṃ śobhā cārutā rūpavattvaṃ.

GOODLY, a. (Graceful) sundaraḥ -rā -rī -raṃ cāruḥ -rvvī -ru sudṛśyaḥ -śyā -śyaṃ sudarśanaḥ -nā -naṃ surūpaḥ -pī -paṃ lāvaṇyavān -vatī -vat (t).
     --(Pleasant) ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ ruciraḥ -rā -raṃ.

GOODMAN, s. gṛhī m. (n) gehī m. (n) kuṭumbī m. (n) svāmī m. (n).

GOODNESS, s. (Excellence) sādhutā -tvaṃ sattvaṃ praśastatā prāśastyaṃ praśastiḥ f., uttamatā śreṣṭhatā utkṛṣṭatā sāratvaṃ prakṛṣṭatā viśiṣṭatā kauśalaṃ sauṣṭhavaṃ āryyatā.
     --(Virtue, piety) puṇyatā puṇyaśīlatā sādhuśīlatā dharmmatvaṃ sadācāratā sādhuvṛttatvaṃ dhārmmikatvaṃ devabhaktiḥ f.
     --(Kindness) sujanatvaṃ saujanyaṃ priyatā dayā kṛpā.

GOODS, s. pl. (Property, effects) dravyaṃ dravyāṇa n. pl., vastūni n. pl., vibhavaḥ sāmagrī -gryaṃ rikthaṃ.
     --(Moveable household furniture) asthāvaradravyāṇi n. pl., gṛhopaskarādi n., gṛhopakaraṇāni.
     --(Merchandise) bhāṇḍāni n. pl., bhāṇḍakaṃ paṇyaṃ paṇyāni n. pl., viṭpaṇyaṃ.

GOOSE, s. haṃsaḥ -sī rājahaṃsaḥ -sī varaṭaḥ -ṭā -ṭī varalā cakrāṅgaḥ -ṅgī śvetapatraḥ śvetachadaḥ śvetagarut m., sitapakṣaḥ śitichadaḥ śitipakṣaḥ jālapād m., nīlākṣaḥ mānasālayaḥ mānasaukāḥ m. (s) mañjugamanā dhārttarāṣṭraḥ purudaṃśakaḥ mallikaḥ śakavaḥ saraḥkākaḥ -kī kalahaṃsaḥ -sī; 'ruddy goose,' cakraḥ cakravākaḥ rathāṅgaḥ kokaḥ dvandvacaraḥ -cārī; 'wild goose,' cakrāṅkī; 'tame goose,' grāmyahaṃsaḥ.
     --(Fool) mūrkhaḥ nirbuddhiḥ m.

GOOSEBERRY, s. kaṇṭakitagulmotpannam amlaphalaṃ.

GOOSEBERRY-FOOL, s. kṣīreṇa saha kvathitaḥ pūrvvoktaphalarasaḥ.

GOR-BELLIED, a. mahodaraḥ -rā -raṃ sthūlodaraḥ -rā -raṃ lambodaraḥ -rā -raṃ tundī -ndinī -ndi (n) vṛhatkukṣiḥ -kṣiḥ -kṣi vṛddhanābhiḥ -bhiḥ -bhi.

GOR-BELLY, s. mahodaraṃ sthūlodaraṃ vṛhattundaṃ vṛhatkukṣiḥ m.

[Page 315a]

GORE, s. (Blood) raktaṃ amṛk n. (j) lohitaṃ rudhiraṃ śoṇitaṃ kṣatajaṃ.
     --(Clotted blood) ghanaraktaṃ ghanalohitaṃ raktagulmaḥ.
     --(Triangular piece of cloth sewed into a garment to widen it) vastrapṛthūkaraṇārthaṃ tanniveśitam tryasrākāraḥ paṭakhaṇḍaḥ.

To GORE, v. a. (Pierce with a pointed instrument) śūlādinā tvacaṃ bhid (c. 7. bhinatti bhettuṃ) or nirbhid or chid (c. 7. chinatti chettuṃ) or vyadh (c. 4. vidhyati vyaddhuṃ).
     --(With the point of a horn) śṛṅgāgreṇa tvacaṃ nirbhid or vyadh.

GORED, p. p. chinnatvak m. f. n., kṣatacarmmā -rmmā -rmma (n) vidāritatvak m. f. n., ullikhitacarmmā &c., viddhaḥ -ddhā -ddhaṃ.

GORGE, s. (Gullet) nigaraṇaḥ annavāhisrotas n., galaḥ kaṇṭhaḥ.
     --(Defile between mountains) saṅkaṭaṃ saṅkaṭapathaḥ durgamārgaḥ kandaraḥ -rī parvvatarandhraṃ randhraṃ sañcaraḥ sañcāraḥ parvvatamadhye sambādhapathaḥ.

To GORGE, v. a. (Swallow) gṝ (c. 6. girati garituṃ -rītuṃ), nigṝ gras (c. 1. grasate -situṃ).
     --(Fill with food) annena pṝ (c. 10. pūrayati -yituṃ), or paripṝ or atyantaṃ tṛp (c. 10. tarpayati -yituṃ).

To GORGE, v. n. annena pṝ in pass. (pūryyate) or atyantaṃ pṝ.

GORGED, p. p. annapūritaḥ -tā -taṃ atipūritaḥ -tā -taṃ atitṛptaḥ -ptā -ptaṃ.

GORGEOUS, a. tejasvī -svinī -svi (n) taijasaḥ -sī -saṃ mahāpratāpaḥ -pā -paṃ pratāpī -pinī -pi (n) pratāpavān -vatī -vat (t) atiśobhanaḥ -nā -naṃ suprabhaḥ -bhā -bhaṃ śubhraḥ -bhrā -bhraṃ ujjvalaḥ -lā -laṃ spardhī -rghinī -rdhi (n).

GORGEOUSLY, adv. atitejasā mahāpratāpena atitaijasa suprabhaṃ.

GORGEOUSNESS, s. atitejas n., supratāpaḥ atiśobhā suprabhā ujjvalatā.

GORGET, s. grīvātrāṇaṃ galatrāṇaṃ kaṇṭhāvaraṇaṃ arddhacandrākṛti kavacaṃ.

GORGING, s. nigaraṇaṃ grasanaṃ atyāhāraḥ atibhojanaṃ annapūraṇaṃ.

GORGON, s. sarpākārakeśaviśiṣṭā bhayaṅkaramūrttiḥ strī.

GORMAND, s. atyāhārī m. (n) atibhojī m. (n). See GOURMAND.

To GORMANDIZE, v. n. atyantaṃ bhuj (c. 7. bhuṃkte bhoktuṃ), atyāhāraṃ kṛ atibhojanaṃ kṛ.

GORMANDIZER, s. atyāhārī m. (n) bahvāśī m. (n) atibhojī m. (n) atibubhukṣuḥ m., bhakṣakaḥ ghasmaraḥ admaraḥ kukṣimbhariḥ m., udarambhariḥ m., pātresamitaḥ.

GORMANDIZING, s. atyāhāraḥ atibhojanaṃ ghasmaratā bahvāśitvaṃ gṛdhratā.

GORY, a. raktaviliptaḥ -ptā -ptaṃ raktāktaḥ -ktā -ktaṃ asṛgliptaḥ -ptā -ptaṃ raktagustmamayaḥ -yī -yaṃ raktamalinaḥ -nā -naṃ.

GOSHAWK, s. atigṛdhraśīlaḥ śyenabhedaḥ śyenakaḥ.

GOSLING, s. haṃsaśāvakaḥ varaṭaśāvakaḥ haṃsaśiśuḥ m.

GOSPEL, s. susaṃvādaḥ maṅgalasaṃvādaḥ maṅgalasamācāraḥ suvārttā śubhavārttā.

GOSPELER, s. khrīṣṭasamācāraracakaḥ susaṃvādalekhakaḥ susaṃvādapracārakaḥ khrīṣṭīyadharmmapravaktā m. (ktṛ).

To GOSPELIZE, v. a. susaṃvādaṃ pracar in caus. (-cārayati -yituṃ).

GOSSAMER, s. grīṣmasamaye vāyupreritā markaṭavāsatantavaḥ m. pl., vātatūlaṃ.

GOSSIP, s. (Tattler) jalpakaḥ jalpākaḥ upajalpī m. (n) parārthavādī m. (n) parakāryyacarccakaḥ vāvadūkaḥ pralāpī m. (n) gāyanaḥ.
     --(Tattle) jalpitaṃ jalpaḥ prajalpaḥ pralāpaḥ.
     --(Tippling companion) sahapāyī m. (n) pānamitraṃ.

To GOSSIP, v. n. jalp (c. 1. jalpati -lpituṃ), pralap (c. 1. -lapati -pituṃ), saṃlap anarthakakathāṃ kṛ vṛthākathāṃ kṛ kathopakathanaṃ kṛ.

GOSSIPING, s. jalpaḥ -lpanaṃ jalpitaṃ prajalpaḥ saṃlāpaḥ vākcāpalyaṃ ālasyavacanaṃ gāyanaṃ nirarthakakathā vāvadūkatā vācālatā.

GOT, GOTTEN, p. p. prāptaḥ -ptā -ptaṃ avāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ adhigataḥ -tā -taṃ āsāditaḥ -tā -taṃ āpannaḥ -nnā -nnaṃ apannaḥ -nnā -nnaṃ.

[Page 315b]

GOUGE, s. arddhacandrākāraphalako vraścanaviśeṣaḥ takṣaṇī.

To GOUGE, v. a. (The eye) locanam utpaṭ (c. 10. -pāṭayati -yituṃ).

GOURD, s. alāvūḥ f., alābuḥ f., ālābuḥ lābuḥ tumbī -mbiḥ f., tumbaḥ -mbakaḥ -kaṃ vimbikā suṣavī kuṣmāṇḍakaḥ kūṣmāṇḍakaḥ karkāruḥ m., karkaṭaḥ; 'bitter gourd,' tiktikā kaṭutumbī ikṣvākuḥ f.

GOURMAND, s. atyāhārī m. (n) bahubhakṣakaḥ bahubhojī m. (n) bhakṣakaḥ kukṣimbhariḥ m., udarambhariḥ m., audarikaḥ.

GOUT, s. vātaḥ vātarogaḥ vātavyādhiḥ m., vātagulmaḥ vātaraktaṃ vātathuḍā vātaśoṇitaṃ pādaśothaḥ pādagaṇḍiraḥ pādavalmīkaṃ.

GOUTINESS, s. vātulatā vātūlatvaṃ vātikatvaṃ savātatvaṃ.

GOUTY, a. vātakī -kinī -ki (n) vātarogī -giṇī -gi (n) vātulaḥ -lā -laṃ vātūlaḥ -lā -laṃ vātagrastaḥ -stā -staṃ vātikaḥ -kī -kaṃ vātāsahaḥ -hā -haṃ.

To GOVERN, v. a. śās (c. 2. śāsti śāsituṃ), anuśās praśās samanuśās yam (c. 1. yacchati yantuṃ), niyam saṃyam viniyam sanniyam īś (c. 2. īṣṭe īśituṃ), pāl (c. 10. pālayati -yituṃ), paripāl vinī (c. 1. -nayati -netuṃ), praṇī vaśīkṛ vidhā (c. 3. -dadhāti -dhātuṃ), adhyās (c. 2. -āste -āsituṃ), gup (c. 1. gopāyati, c. 10. gopayati -yituṃ).
     --(Keep in subjection, restrain) vaśīkṛ yam viniyam saṃyam nigrah, (c. 9. -gṛhlāti -grahītuṃ), vinigrah saṃhṛ (c. 1. -harati -harttuṃ), dam (c. 10. damayati -yituṃ), yantr (c. 10. yantrayati -yituṃ), niyantr; 'to govern a country well,' rāṣṭraṃ samyak pāl; 'governing noun,' anvayī m. (n).

To GOVERN, v. n. rājyaṃ kṛ rājyādhikāraṃ kṛ rājyapālanaṃ kṛ rājyaśāsanaṃ kṛ rājakāryyaṃ kṛ rājyavyavahāraṃ kṛ ādhipatyaṃ kṛ.

GOVERNABLE, a. śāsyaḥ -syā -syaṃ śāsanīyaḥ -yā -yaṃ vaśyaḥ -śyā -śyaṃ vidheyaḥ -yā -yaṃ praṇeyaḥ -yā -yaṃ vineyaḥ -yā -yaṃ vinītaḥ -tā -taṃ ājñādhīnaḥ -nā -naṃ.

GOVERNANCE, s. śāsanaṃ śāstiḥ f., anuśāsanaṃ pālanaṃ pratipālanaṃ ādhipatyaṃ adhikāraḥ nītiḥ f., vinayaḥ vaśaḥ vaśitā saṃyamaḥ viniyamaḥ yamaḥ.

GOVERNED, p. p. śāsitaḥ -tā -taṃ anuśāsitaḥ -tā -taṃ praśāsitaḥ -tā -taṃ pālitaḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ saṃyataḥ -tā -taṃ viniyataḥ -tā -taṃ niyamitaḥ -tā -taṃ nigṛhītaḥ -tā -taṃ; 'governed by another,' parādhīnaḥ -nā -naṃ paratantraḥ -ntrā -ntraṃ.

GOVERNESS, a. bālādhyāpakā bālopadeśikā bālopadeśinī śikṣākarī.

GOVERNMENT, s. (Administration of government) rājyaṃ rājyādhikāraḥ rājyadhurā rājadhurā rājyanītiḥ f., rājyapālanaṃ rājyavyavahāraḥ nītiḥ f., vaiśastraṃ.
     --(Control, regulation) śāsanaṃ śāstiḥ f., anuśāsanaṃ vaśaḥ -śaṃ yamaḥ saṃyamaḥ viniyamaḥ nigrahaḥ damaḥ -manaṃ yantraṇaṃ.
     --(Authority) adhikāraḥ adhīkāraḥ ādhipatyaṃ prabhutvaṃ īśatvaṃ aiśvaryyaṃ.
     --(Empire) rājyaṃ rājatvaṃ ādhipatyaṃ.
     --(The king's ministers) rājadhurvahāḥ m. pl., rājamantriṇaḥ m. pl., rājasacivāḥ m. pl.; 'form of government,' rājyarītiḥ f., rājyavidhiḥ m.; 'government affairs,' rājyavyavahāraḥ rājakāryyaṃ; 'good government,' samyak pālanaṃ; 'bad government,' asamyak pālanaṃ.

GOVERNOR, s. adhipatiḥ m., adhiṣṭhātā m. (tṛ) adhikārī m. (n) adhyakṣaḥ adhipaḥ śāsitā m. (tṛ) praśāsitā m., śāstā m., śāsakaḥ anuśāsakaḥ adhikṛtaḥ īśitā m. (tṛ) īśvaraḥ īśaḥ pālayitā m. (tṛ) niyantā m. (ntṛ) rāṣṭriyaḥ.

GOVERNORSHIP, s. ādhipatyaṃ adhiṣṭhātṛtvaṃ adhyakṣatā adhikāritā.

GOWN, s. śāṭī śāṭakaḥ strīkaṭīvastraṃ kaṭivastraṃ kaṭīpaṭaḥ paṭavāsaḥ coṭī calanakaṃ.

[Page 316a]

GOWNED, a. saśāṭakaḥ -kā -kaṃ kaṭivastraveṣṭitaḥ -tā -taṃ.

GOWNSMAN, s. paṇḍitaveśadhārī m. (n) paṇḍitaveśaḥ.
     --(In an university) rājavidyālaye antevāsiveśadhārī m. (n).

GRAB, s. grahaḥ grahaṇaṃ saṅgrahaḥ -haṇaṃ saṅgrāhaḥ dharaṇaṃ dhṛtiḥ f.

GRABBED, p. p. akasmāt saṅgṛhītaḥ -tā -taṃ or dhṛtaḥ -tā -taṃ.

To GRABBLE, v. n. (Grope) parāmṛś (c. 6. -mṛśati -mraṣṭuṃ).
     --(Lie prostrate on the belly) udareṇa bhūmiṃ gam (c. 1. gacchati gantuṃ), kṣiptadehaḥ -hā -haṃ bhū avamūrddhaśayaḥ -yā -yaṃ bhū.

GRACE, s. (Favor) prasādaḥ anugrahaḥ dayā kṛpā anukampā prasannatā anukūlatā anurodhaḥ.
     --(Good-will, kindness) prītiḥ f., priyatā hitatā hitecchā.
     --(Beauty, elegance) śobhā lāvaṇyaṃ vilāsaḥ cārutā saundaryyaṃ vinītatā lālityaṃ śrīḥ f.
     --(Pardon) kṣamā pāpaśodhanaṃ pāpamārjanaṃ niṣkṛtiḥ f.
     --(Blessing before or after meat) bhojanāt pūrvvaṃ paraṃ vā dhanyavādaḥ.
     --(Goddess of beauty) śrīdevatā śrīḥ f.

To GRACE, v. a. śubh (c. 10. śobhayati -yituṃ), upaśubh alaṅkṛ samalaṅkṛ bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ śobhāṃ kṛ or dā man (c. 10. mānayati -yituṃ).

GRACED, p. p. śobhitaḥ -tā -taṃ upaśobhitaḥ -tā -taṃ kṛtaśobhaḥ -bhā -bhaṃ.

GRACEFUL, a. vilāsī -sinī -si (n) cāruḥ -rvvī -ru lāvaṇyavān -vatī -vat (t) sundaraḥ -rā -rī -raṃ surūpaḥ -pī -paṃ sulalitaḥ -tā -taṃ lalitaḥ -tā -taṃ vinītaḥ -tā -taṃ līlāvān -vatī -vat (t) śubhagaḥ -gā -gaṃ sugaḥ -gā -gaṃ; 'graceful walk,' śubhagatiḥ f., sugatiḥ f.; 'graceful speech,' vāgvilāsaḥ; 'having a graceful gait,' śubhagatiḥ -tiḥ -ti.

GRACEFULLY, adv. savilāsaṃ vilāsena vilāsatayā salāvaṇyaṃ lāvaṇyena sundaraṃ saundaryyeṇa sulalitaṃ vinītaṃ cāru.

GRACEFULNESS, s. cārutā saundaryyaṃ lāvaṇyaṃ rūpalāvaṇyaṃ vilāsaḥ -sitā lālityaṃ sulālityaṃ vinītatā -tvaṃ rūpavattvaṃ śobhā śrīḥ f., vāmatā surūpatvaṃ.

GRACELESS, a. antarduṣṭabhāvaḥ -vā -vaṃ durācāraḥ -rā -raṃ mandacaritraḥ -trā -traṃ naṣṭabhāvaḥ -vā -vaṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ īśvaraprasādavahiṣkṛtaḥ -tā -taṃ.

GRACELESSNESS, s. antarduṣṭatā atiduṣṭatā durācāratā naṣṭatā.

GRACIOUS, a. prasannaḥ -nnā -nnaṃ suprasannaḥ -nnā -nnaṃ anugrāhī -hiṇī -hi (n) anukūlaḥ -lā -laṃ ānugrāhakaḥ -kī -kaṃ prasāditaḥ -tā -taṃ anukampī -mpinī -mpi (n) dapāvān -vatī -vat (t) dayāśīlaḥ -lā -laṃ dayāluḥ -luḥ -lu kṛpāvān &c., sānukampaḥ -mpā -mpaṃ hitaḥ -tā -taṃ hitabuddhiḥ -ddhiḥ -ddhi sānukrośaḥ -śā -śaṃ kṛpāluḥ -luḥ -lu upakārī -riṇī -ri (n) upakārakaḥ -kā -kaṃ bhaktavatsalaḥ -lā -laṃ; 'be thou gracious,' prasīda.

GRACIOUSLY, adv. prasannaṃ suprasannaṃ prasādena saprasādaṃ anugraheṇa sānugrahaṃ anukūlaṃ sānukūlyaṃ sānukampaṃ kṛpayā dayayā hitecchayā.

GRACIOUSNESS, s. prasannatā suprasannatā prasādaḥ anugrahaḥ anukūlatā ānukūlyaṃ anukampā dayālutvaṃ kṛpālutvaṃ -tā hitatā hitabuddhitvaṃ sānukampatā.

GRADATION, s. kramaḥ -maṇaṃ anukramaḥ -maṇaṃ paryyāyaḥ ānupūrvyaṃ ānupūrvvaṃ -rvvī -rvvakaṃ paramparā anvayaḥ samanvayaḥ uttarottaraṃ alpālyatā anuyāyitvaṃ; 'in regular gradation,' yathākramaṃ kramaśas anupūrvvaśas krame krame paryyāyeṇa.

GRADE, s. kramaḥ padaṃ padaviḥ f. -vī āspadaṃ avasthā; 'highest grade,' paramapadaṃ.

GRADIENT, a. (Moving by steps) krāman -mantī -mat (t) kramamāṇaḥ -ṇā -ṇaṃ.
     --(Rising and descending) unnatānataḥ -tā -taṃ; 'gra- dients,' pātotpātāḥ m. pl.

GRADUAL, a. kramakaḥ -kā -kaṃ kramikaḥ -kā -kaṃ alpālpaḥ -lpā -lpaṃ uttarottaraḥ -rā -raṃ ānukramikaḥ -kī -kaṃ ānupadikaḥ -kī -kaṃ anupūrvvaḥ -rvvā -rvvaṃ ānupūrvvikaḥ -kī -kaṃ.

GRADUALLY, adv. kramaśas kramatas krameṇa krame krame pade pade padaśas pratipadaṃ anupadaṃ padātpadaṃ śanaiḥ śanaiḥ śanaiḥ.

To GRADUATE, v. a. rājavidyālaye padaṃ prāp in caus. (-āpayati -yituṃ) or pade niyuj (c. 7. -yuṃkte -yoktuṃ).
     --(Mark with degrees) ānukramikacihnair aṅk (c. 10. aṅkayati -yituṃ), anukrameṇa cihnair aṅk kramakachedair aṅk.

To GRADUATE, v. n. (Receive a degree at an university) rājavidyālaye padaṃ prāp (c. 5. -āptoti -āptuṃ).

GRADUATE, a. mahāvidyālaye padaprāptaḥ or padayuktaḥ or padavān m. (t).

GRADUATED, p. p. rājavidyālaye padayuktaḥ -ktā -ktaṃ.
     --(Marked with degrees) ānukramikacihnair aṅkitaḥ -tā -taṃ ānukramikachedāṅkitaḥ -tā -taṃ.

GRADUATION, s. anukramaḥ -maṇaṃ kramaḥ -maṇaṃ paryyāyaḥ ānupūrvyaṃ.
     --(Marking with degrees) ānukramikacihnāṅkanaṃ ānukramikachedāṅkanaṃ.

GRAFT, s. vṛkṣaśākhāniveśito bhinnavṛkṣapallavaḥ -vaṃ or bhinnavṛkṣakisalayaḥ.

To GRAFT, v. a. ekavṛkṣaśākhāyāṃ bhinnavṛkṣapallavaṃ niviś (c. 10. -veśayati -yituṃ), ekavṛkṣapallavaṃ bhinnavṛkṣapallavena saṃyuj (c. 10. -yojayati -yituṃ) or saṃlagnīkṛ.

GRAFTED, p. p. bhinnavṛkṣaśākhāniveśitaḥ -tā -taṃ bhinnavṛkṣaviṭapasaṃyuktaḥ -ktā -ktaṃ.

GRAFTING, s. ekavṛkṣaśākhāyāṃ bhinnavṛkṣapallavaniveśanaṃ.

GRAIN, s. (Seed of corn) dhānyaṃ dhānyādi n.
     --(Corn in general) śasyaṃ sītyaṃ gāritraḥ stambakariḥ m., vījaruhaḥ jīvasādhanaṃ.
     --(Seed) vījaṃ -jakaṃ.
     --(A particle) kaṇaḥ -ṇikaḥ -kā lavaḥ leśaḥ aṇuḥ m., reṇuḥ m.; 'a grain of rice,' taṇḍulakaṇaḥ.
     --(Seed used as a weight) kākiṇī.
     --(Vein of wood) kāṣṭharekhā kāṣṭhalekhā kāṣṭhaśirā; 'against the grain,' pratilomaḥ -mā -maṃ pratīpaḥ -pā -paṃ; 'with the grain,' anulomaḥ -mā -maṃ; 'grain freed from chaff,' dhānyāsthi; 'fried grain,' lājā -jāḥ m. pl., akṣataṃ; 'wetted grain,' lājaḥ.

To GRAIN, v. a. kāṣṭharekhānukāreṇa citr (c. 10. citrayati -yituṃ) or citrīkṛ.

GRAINED, p. p. or a. (Painted in imitation of the fibres of wood) kāṣṭharekhāsamavarṇena citritaḥ -tā -taṃ or likhitaḥ -tā -taṃ dārurekhānukṛtavarṇaḥ -rṇā -rṇaṃ.

GRAINY, a. dhānyamayaḥ -yī -yaṃ śasyamayaḥ -yī -yaṃ dhānyavān -vatī -vat (t).

GRAMINEOUS, a. tṛṇamayaḥ -yī -yaṃ tṛṇasaḥ -sā -saṃ śādvalaḥ -lā -laṃ.

GRAMINIVOROUS, a. tṛṇabhakṣakaḥ -kā -kaṃ tṛṇakhādakaḥ -kā -kaṃ tṛṇabhojī -jinī -ji (n) tṛṇajambhaḥ -mbhā -mbhaṃ ghāsādaḥ -dā -daṃ ghāsāhārī -riṇī -ri (n).

GRAMMAR, s. vyākaraṇaṃ vyākṛtiḥ f., vyākaraṇaśāstraṃ śabdaśāstraṃ śāstracakṣus n., vyutpattiḥ f., vyutpattivādaḥ śabdavyutpattiḥ f., śabdaśuddhiḥ f.

GRAMMAR-SCHOOL, s. vyākaraṇaśikṣāśālā vyākaraṇapāṭhaśālā.

GRAMMARIAN, s. vaiyākaraṇaḥ vaiyākaraṇīyaḥ vyākaraṇaśāstrajñaḥ śabdaśāstrajñaḥ vyākaraṇajñaḥ vyākaraṇādhyāpakaḥ śābdikaḥ vyākaraṇavyutpannaḥ.

GRAMMATICAL, a. vaiyākaraṇaḥ -ṇī -ṇaṃ -ṇīyaḥ -yā -yaṃ śābdikaḥ -kī -kaṃ vyākaraṇasambandhī -ndhinī -ndhi (n).
     --(According to grammar) vyākaraṇānusārī -riṇī -ri (n) vyākaraṇāviruddhaḥ -ddhā -ddhaṃ; 'grammatical accuracy,' śabdaśuddhiḥ f.

GRAMMATICALLY, adv. vyākaraṇānusāreṇa vyākaraṇāvirodhena śabdaśāstravat.

[Page 317a]

GRANARY, s. kuśūlaḥ dhānyāgāraṃ śasyāgāraṃ vrīhyagāraṃ annakoṣṭhaḥ -ṣṭhakaṃ koṣṭhakaṃ kaṇḍolaḥ -lakaḥ kāṇḍālaḥ piṭaḥ kṛdaraḥ marāraḥ.

GRAND, a. (Great) mahān -hatī -hat (t) vṛhan -hatī -hat (t).
     --(Splendid) pratāpī -pinī -pi (n) pratāpavān -vatī -vat (t) suprabhaḥ -bhā -bhaṃ taijasaḥ -sī -saṃ tejasvī -svinī -svi (n) ujjvalaḥ -lā -laṃ.
     --(Principal) pradhāna in comp., pramukhaḥ -khā -khaṃ mukhyaḥ -khyā -khyaṃ agraḥ -grā -graṃ agryaḥ -gryā -gryaṃ agrīyaḥ -yā -yaṃ uttamaḥ -mā -maṃ.
     --(Noble) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

GRANDAM, s. mātāmahī pitāmahī.
     --(Old woman) vṛddhā strī jariṇī.

GRANDCHILD, s. putrasutaḥ -tā putrātmajaḥ -jā pautraḥ -trī dauhitraḥ -trī.

GRANDDAUGHTER, s. pautrī naptrī putrasutā putraputrī sutātmajā putrātmajā.
     --(Daughter's daughter) dauhitrī putrikāsutā; 'great granddaughter,' prapautrī pratinaptrī.

GRANDEE, s. kulīnajanaḥ kulaśreṣṭhī m. (n) rājanyaḥ uccapadasthaḥ utkṛṣṭapadasthaḥ satkulīnaḥ abhijanavān m. (t).

GRANDEUR, s. (Greatness) mahattvaṃ mahimā m. (n) vṛhattvaṃ.
     --(Splendor, dignity) pratāpaḥ vibhūtiḥ f., vaibhavaṃ tejas n., ujjvalatā suprabhatā ojasvitā prabhāvaḥ aiśvaryyaṃ sampattiḥ f.
     --(Nobleness, elevation) māhātmyaṃ audāryyaṃ udāratā utkarṣaḥ utkaṣṭatā śreṣṭhatvaṃ.

GRANDEVITY, s. cirajīvaḥ -vā -vitaṃ dīrghavayaskatvaṃ vṛddhatā.

GRANDEVOUS, a. cirajīvī -vinī -vi (n) dīrghajīvī &c., dīrghāyūḥ -yūḥ -yuḥ (s).

GRANDFATHER, s. (Paternal) pitāmahaḥ pitṛpitā m. (tṛ).
     --(Maternal) mātāmahaḥ mātṛpitā m. (tṛ) āryyakaḥ; 'great grandfather,' prapitāmahaḥ pramātāmahaḥ; 'great great grandfather,' vṛddhaprapitāmahaḥ, 'great great grandmother,' vṛddhapramātāmahaḥ.

GRANDILOQUENCE, s. garvvitavākyaṃ atiśayoktiḥ f., atyuktiḥ f., citroktiḥ f., darpavākyaṃ darpādhmātavacanaṃ.

GRANDILOQUENT, a. garvvitavākyaḥ -kyā -kyaṃ uccavādī -dinī -di (n).

GRANDINOUS, a. karakāmayaḥ -yī -yaṃ śilāvṛṣṭimān -matī -mat (t).

GRANDLY, adv. tejasā pratāpena sapratāpaṃ suprabhaṃ vibhūtyā vaibhavena aiśvaryyeṇa ujjvalaṃ utkarṣeṇa utkṛṣṭaṃ śreṣṭhaṃ prabhāveṇa.

GRANDMOTHER, s. (Paternal) pitāmahī pitṛmātā f. (tṛ) pitṛprasūḥ f.
     --(Maternal) mātāmahī mātṛmātā f. (tṛ); 'great grandmother,' prapitāmahī pramātāmahī.

GRAND-NEPHEW, s. bhrātṛpautraḥ bhrātṛnaptā m. (ptṛ) svasṛpautraḥ svasṛnaptā m.

GRANDNESS, s. mahattvaṃ mahimā m. (n) vaibhavaṃ pratāpaḥ. See GRANDEUR.

GRAND-NEICE, s. bhrātṛpautrī bhrātṛnaptrī svasṛnaptrī svasṛpautrī.

GRANDSIRE, s. pitāmahaḥ mātāmahaḥ āryyakaḥ pitṛpitā m. (tṛ).

GRANDSON, s. (Son's son) pautraḥ naptā m. (ptṛ) putrasutaḥ putraputraḥ sutātmajaḥ putrātmajaḥ.
     --(Daughter's son) dauhitraḥ putrikāputraḥ putrikāsutaḥ; 'great grandson,' prapautraḥ pratinaptā m. (ptṛ); 'great great grandson,' paraprapautraḥ parapratinaptā m. (ptṛ) paramparaḥ.

GRANGE, s. kṣetraṃ bhūmiḥ f., kṣetrabhūmiḥ f., kṣetrikagṛhādi n.

GRANITE, s. grāṇitsaṃjñakaḥ sudṛḍhaprastaraviśeṣaḥ.

GRANIVOROUS, a. śasyabhakṣakaḥ -kā -kaṃ śasyādaḥ -dā -daṃ dhānyabhuk m. f. n.

GRANT, s. pradānaṃ sampradānaṃ dānaṃ dattaṃ pradā vitaraṇaṃ visarjjanaṃ utsargaḥ utsarjjanaṃ dāyaḥ vihāpitaṃ; 'grant of maintenance,' vṛttidānaṃ; 'a written grant,' lekhapatraṃ samarpaṇapatraṃ; 'a royal grant,' śāsanaṃ śāsanapatraṃ paṭṭaḥ; 'grant of property,' nibandhaḥ -ndhanaṃ; 'grant of safe conduct,' abhayapradārna.

To GRANT, v. a. (Give, confer) (c. 3. dadāti, c. 1. yacchati dātuṃ), pradā anudā vitṝ (c. 1. -tarati -rituṃ -rītuṃ), pratipad (c. 10. -pādayati -yituṃ), diś (c. 6. diśati deṣṭuṃ), upakṛ upākṛ.
     --(Admit) svīkṛ svīkāraṃ kṛ aṅgīkṛ grah (c. 9. gṛhlāti grahītuṃ), anugrah.
     --(Allow) anujñā (c. 9. -jānāti -nīte -jñātuṃ), abhyanujñā anuman (c. 4. -manyate -mantuṃ).

GRANTED, p. p. pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ dattaḥ -ttā -ttaṃ vitīrṇaḥ -rṇā -rṇaṃ svīkṛtaḥ -tā -taṃ aṅgīkṛtaḥ -tā -taṃ anujñātaḥ -tā -taṃ anumataḥ -tā -taṃ; 'be it so,' bhavatu evamastu astvevaṃ.

GRANTEE, s. dānagrahītā m. (tṛ) ādātā m. (tṛ) dānabhogī m. (n).

GRANTOR, s. dātā m. (tṛ) dānakarttā m. (rttṛ) utsargakarttā m.

GRANULAR, GRANULARY, a. vījamayaḥ -yī -yaṃ śasyavījākāraḥ -rā -raṃ.

To GRANULATE, v. a. vījākāraṃ -rāṃ -raṃ kṛ kṣudrapiṇḍīkṛ śasyavījākāreṇa ghanīkṛ or sāndrīkṛ or saṃhatīkṛ or khaṇḍīkṛ.

To GRANULATE, v. n. vījākārapiṇḍān bandh (c. 9. badhnāti bandhuṃ), vījākārībhū sūkṣmapiṇḍībhū śasyavījākāreṇa ghanībhū.

GRANULATED, p. p. śasyavījākāraḥ -rā -raṃ.
     --(Sugar) khaṇḍamodakaḥ śarkarā.

GRANULATION, s. vījākārapiṇḍabandhanaṃ kṣudrapiṇḍabandhanaṃ.
     --(Of flesh) utsādanaṃ asruvaṃ.

GRANULE, s. kaṇikā vījakaṃ lavaḥ aṇuḥ m., guṭikā kṣudraguṭikā.

GRAPE, s. drākṣā mṛdvīkā mṛdvī svādvī svādurasā madhurasā gostanī -nā rasā rasālā cāruphalā kāpiśāyanī sābdī harahūrā; 'made of grapes,' mārddhvīkaḥ -kī -kaṃ; 'juice of grapes,' drākṣārasaḥ.

GRAPERY, s. drākṣārohaṇayogyaṃ gṛhaṃ drākṣāvāṭikā.

GRAPE-SHOT, s. yuddhanāḍeḥ prakṣepaṇīyo drākṣāstavakarūpeṇa piṇḍībhūto gulikāsamūhaḥ.

GRAPE-STONE, s. drākṣāvījaṃ -jakaṃ drākṣāphalasya aṣṭhiḥ f. or aṣṭhīlā.

GRAPHIC, GRAPHICAL, a. sucitritaḥ -tā -taṃ suvarṇitaḥ -tā -taṃ sunirddiṣṭaḥ -ṣṭā -ṣṭaṃ sulikhitaḥ -tā -taṃ sukathitaḥ -tā -taṃ sunirdeśakaḥ -kā -kaṃ.

GRAPHICALLY, adv. suvarṇanena sunirdeśena suvivaraṇena sucitritaṃ sunirddiṣṭaṃ.

GRAPNEL, s. caturdantayukto laṅgaraviśeṣaḥ caturdantayuktam ākarṣaṇayantraṃ ākarṣaṇī -rṣiṇī.

To GRAPPLE, v. a. (Lay hold of, seize) saṅgrah (c. 9. -gṛhlāti -grahītuṃ), upasaṅgrah dhṛ (c. 1. dharati dharttuṃ), ākṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ).

To GRAPPLE WITH, v. n. bāhūbāhavi or hastāhasti yudh (c. 4. yudhyate yoddhuṃ), bāhuyuddhe saṅgam (c. 1. -gacchati -gantuṃ).

GRAPPLE, s. (Hold) saṅgrāhaḥ āgrahaḥ dhṛtiḥ f.
     --(Close fight) bāhuyuddhaṃ.
     --(Hook) ākarṣaṇī -rṣiṇī.

GRAPPLED, p. p. saṅgṛhītaḥ -tā -taṃ dhṛtaḥ -tā -taṃ ākarṣitaḥ -tā -taṃ.

GRAPPLING-IRONS, s. pl. lohamayam ākarṣaṇayantraṃ ākarṣaṇī -rṣiṇī.

GRAPY, a. drākṣāmayaḥ -yī -yaṃ drākṣāsarasaḥ -sā -saṃ drākṣopamaḥ -mā -maṃ.

GRASHOPPER, s. See GRASSHOPPER.

To GRASP, v. a. and n. grah (c. 9. gṛhlāti grahītuṃ), saṅgrah parigrah abhigrah upasaṅgrah muṣṭinā grah or saṅgrah dhṛ (c. 1. dharati dharttuṃ), gras (c. 1. grasate -situṃ), parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), avalamb (c. 1. -lambate -mbituṃ), saṅgrāhaṃ kṛ.
     --(Grasp at, try to seize) grah in des. (jighṛkṣati -te -kṣituṃ) hṛ (c. 1. harati harttuṃ), saṃhṛ apahṛ hṛ in des. (jihīrṣati -te -rṣituṃ); 'one who has grasped his sword,' gṛhītakhaṅgaḥ.

GRASP, s. muṣṭisaṅgrāhaḥ grahaḥ -haṇaṃ muṣṭigrahaṇaṃ saṅgrahaḥ saṅgrāhaḥ hastagrahaḥ āgrahaḥ dhṛtiḥ f., hastadhṛtiḥ f., dharaṇaṃ avalambanaṃ karālambanaṃ; 'tightness of grasp,' dṛḍhamuṣṭitā; 'within the grasp,' grāhyaḥ -hyā -hyaṃ grahaṇīyaḥ -yā -yaṃ.

GRASPED, p. p. gṛhītaḥ -tā -taṃ muṣṭisaṅgṛhītaḥ -tā -taṃ muṣṭisaṅgrāhapīḍitaḥ -tā -taṃ dhṛtaḥ -tā -taṃ grastaḥ -stā -staṃ lastaḥ -stā -staṃ kuṇṭhitaḥ -tā -taṃ.

GRASPER, s. grāhakaḥ muṣṭisaṅgrāhakṛt saṅgrahītā m. (tṛ) harttā m. (rttṛ).

GRASPING, s. grahaṇaṃ saṅgrāhaḥ saṅgrahaḥ dhṛtiḥ f., dharaṇaṃ haraṇaṃ.

GRASPING, part. or a. jighṛkṣuḥ -kṣuḥ -kṣu jihīrṣuḥ -rṣuḥ -rṣu purobhāgī -ginī -gi (n) grahaṇaśīlaḥ -lā -laṃ.

GRASS, s. tṛṇaṃ ghāsaḥ yavasaḥ javasaḥ śādaḥ arjjunaṃ -nī khaṭaḥ kheṭaṃ; 'sacrificial grass,' kuśaṃ -śaḥ darbhaḥ kuthaḥ pavitraṃ; 'young grass,' bālatṛṇaṃ śaṣyaṃ; 'fragrant grass,' kattṛṇaṃ saugandhikaṃ devajagdhaṃ -gdhakaṃ pauraṃ dhyāmaṃ rauhiṣaṃ; 'abounding with grass,' tṛṇapūrṇaḥ -rṇā -rṇaṃ bahutṛṇaḥ -ṇā -ṇaṃ mahāghāsaḥ -sā -saṃ.

To GRASS, v. a. tṛṇena āchad (c. 10. -chādayati -yituṃ), satṛṇaṃ -ṇāṃ -ṇaṃ kṛ.

GRASSHOPPER, s. śarabhaḥ śalabhaḥ pataṅgaḥ triśaṅkuḥ m.

GRASSINESS, s. satṛṇatvaṃ saghāsatvaṃ śāḍvalatā bahughāsatvaṃ.

GRASSLESS, a. tṛṇahīnaḥ -nā -naṃ atṛṇaḥ -ṇā -ṇaṃ tṛṇavarjjitaḥ -tā -taṃ.

GRASS-PLOT, s. tṛṇāvṛto bhūmibhāgaḥ or bhūpradeśaḥ satṛṇasthalaṃ.

GRASSY, a. tṛṇasaḥ -sā -saṃ tṛṇamayaḥ -yī -yaṃ satṛṇaḥ -ṇā -ṇaṃ tṛṇāvṛtaḥ -tā -taṃ tṛṇācchāditaḥ -tā -taṃ ghāsamayaḥ -yī -yaṃ bahughāsaḥ -sā -saṃ ghahutṛṇaḥ -ṇā -ṇaṃ mahāghāsaḥ -sā -saṃ śāḍvalaḥ -lā -laṃ sāḍvalaḥ -lā -laṃ.
     --(Green, verdant) haritaḥ -tā -taṃ śādaharitaḥ -tā -taṃ.

GRATE, s. (Fire-place) idhmaguptiḥ f., aṅgāraguptiḥ f., aṅgāriṇī agnikuṇḍaṃ cullī idhmavāraṇī aṅgāravāraṇī vitānaṃ.
     --(Iron-lattice) lauhajālaṃ lauhajālakaḥ vyatyastalohadaṇḍayuktam avarodhakaṃ or vyavadhānaṃ.

To GRATE, v. a. (Rub) ghṛṣ (c. 1. gharṣati -rṣituṃ), piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ mṛd (c. 9. mṛdnāti marddituṃ), saṅghaṭṭ (c. 10. -ghaṭṭayati -yituṃ); 'to grate the teeth,' dantān dantair ghṛṣ or niṣpiṣ.
     --(Fret, irritate) vyath (c. 10. vyathayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), tap (c. 10. tāpayati -yituṃ), marmmāṇi tud (c. 6. tudati tottuṃ) or spṛś (c. 6. spṛśati spraṣṭuṃ).
     --(Furnish with an iron lattice) lohajālena yuj (c. 10. yojayati -yituṃ), vyatyastalohadaṇḍair yuj.
     --(Reduce to powder by rubbing) gharṣaṇena cūrṇīkṛ or kṣodīkṛ.

To GRATE, v. n. parasparagharṣaṇaṃ kṛ parasparagharṣaṇajaṃ karkaśaśabdaṃ kṛ.

GRATED, p. p. (Rubbed) gharṣitaḥ -tā -taṃ āgharṣitaḥ -tā -taṃ piṣṭaḥ -ṣṭā -ṣṭaṃ cūrṇīkṛtaḥ -tā -taṃ kṣoditaḥ -tā -taṃ.
     --(Furnished with a grating) lohajālayuktaḥ -ktā -ktaṃ.

GRATEFUL, a. (Having a due sense of benefits) kṛtajñaḥ -jñā -jñaṃ kṛtavedī -dinī -di (n) kṛtyavedī -dinī -di (n) upakṛtajñaḥ -jñā -jñaṃ upakārasmarttā -rtrī -rttṛ (rttṛ) kṛtopakārasya smarttā &c., upakṛtasmaran -rantī -rat (t).
     --(Agreeable) ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ subhagaḥ -gā -gaṃ hṛdyaḥ -dyā -dyaṃ.
     --(To the taste) sukhāsvādaḥ -dā -daṃ surasaḥ -sā -saṃ.

GRATEFULLY, adv. kṛtajñavat upakārasmaraṇāt.
     --(Agreeably) ramyaṃ subhagaṃ.

GRATEFULNESS, s. (Gratitude) kṛtajñatā upakṛtajñatā upakārasmaraṇaṃ kṛtopakārasmaraṇaṃ.
     --(Agreeableness) ramyatā ramaṇīyatā subhagatā.

GRATER, s. gharṣaṇī gharṣaṇayantraṃ nirgharṣaṇakaḥ gharṣaṇālaḥ āghaṭṭakaḥ.

GRATIFICATION, s. (Act of pleasing, indulging) santoṣaṇaṃ toṣaḥ -ṣaṇaṃ tuṣṭikaraṇaṃ tuṣṭidānaṃ tarpaṇaṃ prītikaraṇaṃ ārādhanaṃ anurodhaḥ -dhanaṃ anuvarttanaṃ prasādanaṃ ānamanaṃ ānatiḥ f.; 'gratification of an humour,' chandonuvarttanaṃ chandonuvṛttaṃ; 'of a wish,' manorathasiddhiḥ f., icchāsādhanaṃ icchādānaṃ.
     --(Pleasure, satisfaction) tuṣṭiḥ f., santoṣaḥ paritoṣaḥ toṣaḥ prītiḥ f., tṛptiḥ f., sukhaṃ saurūyaṃ ānandaḥ āhlādaḥ ratiḥ f., abhiruciḥ f.

GRATIFIED, p. p. tuṣṭaḥ -ṣṭā -ṣṭaṃ santoṣitaḥ -tā -taṃ parituṣṭaḥ -ṣṭā -ṣṭaṃ santuṣṭaḥ -ṣṭā -ṣṭaṃ prītaḥ -tā -taṃ tṛptaḥ -ptā -ptaṃ tarpitaḥ -tā -taṃ ārādhitaḥ -tā -taṃ prasāditaḥ -tā -taṃ ānanditaḥ -tā -taṃ pramoditaḥ -tā -taṃ pratigrāhitaḥ -tā -taṃ; 'in mind,' prītamanāḥ -nāḥ -naḥ (s); 'having every wish gratified,' sarvvasiddhārthaḥ -rthā -rthaṃ pūrṇakāmaḥ -mā -maṃ kṛtārthaḥ -rthā -rthaṃ caritārthaḥ -rthā -rthaṃ.

To GRATIFY, v. a. (Please) sukh (c. 10. sukhayati -yituṃ), santuṣ (c. 10. -toṣayati -yituṃ), parituṣ nand (c. 10. nandayati -yituṃ), ānand prī (c. 9. prīṇāti, c. 10. prīṇayati -yituṃ), tṛp (c. 10. tarpayati -yituṃ), pramud (c. 10. -modayati -yituṃ), ram (c. 10. ramayati -yituṃ), hlād (c. 10. hlādayati -yituṃ), hṛṣ (c. 10. harṣayati -yituṃ), sabhāj (c. 10. sabhājayati -yituṃ), ruc (c. 1. rocate -cituṃ) with dat. of person, sukhaṃ kṛ prītiṃ dā.
     --(Indulge, humour, soothe) anuvṛt (c. 1. -varttate -rttituṃ), ārādh (c. 10. -rādhayati -yituṃ), prasad (c. 10. -sādayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), anurudh (c. 4. -rudhyate -roddhuṃ), lal (c. 10. lālayati -yituṃ).

GRATIFYING, part. or a. paritoṣakaḥ -kā -kaṃ santoṣakaḥ -kā -kaṃ tuṣṭikaraḥ -rā -raṃ tuṣṭidaḥ -dā -daṃ paritoṣajanakaḥ -kā -kaṃ tuṣṭijananaḥ -nī -naṃ sukhakaraḥ -rā -raṃ sukhadaḥ -dā -daṃ prītikaraḥ -rī -raṃ prītidaḥ -dā -daṃ ānandadaḥ -dā -daṃ nandakaḥ -kā -kaṃ tarpī -rpiṇī -rpi (n) ramaṇaḥ -ṇā -ṇaṃ ārādhakaḥ -kā -kaṃ anurañjakaḥ -kā -kaṃ.

GRATING, part. or a. karkaśaḥ -śā -śaṃ niṣṭhuraḥ -rā -raṃ kharaḥ -rā -raṃ aruntudaḥ -dā -daṃ kaṭuḥ -ṭuḥ -ṭvī -ṭu; 'to the ears,' karṇakaṭuḥ -ṭuḥ -ṭu.

GRATING, s. parasparagharṣaṇaṃ parasparagharṣaṇajaḥ karkaśaśabdaḥ.
     --(Partition of iron bars) lohajālaṃ lauhajālakaḥ vyatyastalohadaṇḍayuktaṃ avarodhakaṃ or vyavadhānaṃ.

GRATINGLY, adv. karkaśaṃ niṣṭhuraṃ aruntudaṃ kaṭu kārkaśyena.

GRATIS, adv. mūlyaṃ vinā mūlyavyatirekeṇa nirmūlyaṃ dharmmārthaṃ.

GRATITUDE, s. kṛtajñatā upakārajñatā upakṛtajñatā upakārasmaraṇaṃ kṛtopakārasmaraṇaṃ pratyupakārakaraṇecchā.

GRATUITOUS, a. mūlyaṃ vinā dattaḥ -ttā -ttaṃ nirmūlyaḥ -lyā -lyaṃ prakāmaṃ or svecchāto dattaḥ -ttā -ttaṃ dharmmārthakaḥ -kā -kaṃ; 'gratuitous labour,' viṣṭiḥ f.
     --(Groundless) ahetukaḥ -kā -kaṃ nirnimittaḥ -ttā -ttaṃ niṣkāraṇaḥ -ṇā -ṇaṃ.

GRATUITOUSLY, adv. mūlyaṃ vinā mūlyavyatirekeṇa dharmmārthaṃ nirmūlyaṃ.

GRATUITY, s. pāritoṣikaṃ śulkaḥ -lkaṃ upāyanaṃ pradānaṃ dānaṃ.

To GRATULATE, v. a. abhinand (c. 1. -nandati -ndituṃ), abhivand (c. 1. -vandate -ndituṃ), kalyāṇavacanaṃ vad (c. 1. vadati -dituṃ), kalyaṃ vad kuśalavādaṃ kṛ. See CONGRATULATE.

GRATULATION, s. abhinandā -ndanaṃ abhivandanaṃ kalyāṇavādaḥ kalyavādaḥ.

GRATULATORY, a. kalyavādī -dinī -di (n) abhinandakaḥ -kā -kaṃ.

GRAVE, s. (Place for the dead) samādhiḥ m., avaṭaḥ śmaśānaṃ mṛtaśarīrasthānaṃ eḍukaṃ sandhiḥ m., śavavāsaḥ śavagarttaḥ.

GRAVE, a. (Serious) guruḥ -rvvī -ru alaghuḥ -ghuḥ -ghu mandaḥ -ndā -ndaṃ jaḍaḥ -ḍā -ḍaṃ.
     --(Momentous) gurvarthaḥ -rthā -rthaṃ bahvarthaḥ -rthā -rthaṃ gambhīrārthaḥ -rthā -rthaṃ,
     --(Deep in sound) gambhīraḥ -rā -raṃ gabhīraḥ -rā -raṃ mandraḥ -ndrā -ndraṃ mandaḥ -ndā -ndaṃ mantharaḥ -rā -raṃ āmandraḥ -ndrā -ndraṃ dhīraḥ -rā -raṃ ghanaḥ -nā -naṃ.
     --(In grammar) plutaḥ -taṃ; 'the grave accent,' anudāttaḥ.

To GRAVE, v. a. and n. takṣ (c. 1. takṣati -kṣituṃ, c. 5. takṣṇoti), tvakṣ (c. 1. tvakṣati -kṣituṃ), mudra (nom. mudrayati -yituṃ), mudrīkṛ.

GRAVE-CLOTHES, s. śavavastraṃ śavācchādanaṃ mṛtaśarīraparidhānaṃ.

GRAVE-DIGGER, s. samādhikhanakaḥ avaṭakhanitā m. (tṛ) śavagarttakhanakaḥ.

GRAVE-STONE, s. cityaṃ caityaṃ caitraḥ citācūḍakaṃ mṛtajanasmaraṇaprastaraḥ śmaśānaprastaraḥ samādhiprastaraḥ.

GRAVEL, s. śarkarā bālukā cūrṇakhaṇḍaḥ cūrṇaḥ -rṇaṃ śilākhaṇḍaḥ pāṣāṇakhaṇḍaḥ śilācūrṇaṃ pāṣāṇacūrṇaṃ.
     --(The disease) śarkarā aśmarī aśmīraḥ -raṃ mūtrakhaṇḍaḥ pāṇḍuśarkarā.

To GRAVEL, v. a. saśarkaraṃ -rāṃ -raṃ kṛ śarkarānvitaṃ -tāṃ -taṃ kṛ śarkarāvṛtaṃ -tāṃ -taṃ kṛ śarkarīkṛ.
     --(Perplex) vimuh (c. 10. -mohayati -yituṃ), śalyaṃ kṛ.

GRAVELLY, a. śārkarīyaḥ -yī -yaṃ śārkaraḥ -rī -raṃ śārkarakaḥ -kā -kaṃ śarkarāvān -vatī -vat (t) śarkarikaḥ -kī -kaṃ śarkarilaḥ -lā -laṃ saśarkaraḥ -rā -raṃ.

GRAVEL-WALK, s. śarkarāvṛtaḥ pathaḥ śarkarāvān udyānamārgaḥ.

GRAVELY, adv. guru alaghu gauraveṇa sagauravaṃ gambhīraṃ bhāvagambhīraṃ gāmbhīryyeṇa dhīraṃ mandaṃ.

GRAVEN, p. p. taṣṭaḥ -ṣṭā -ṣṭaṃ takṣitaḥ -tā -taṃ mudritaḥ -tā -taṃ.

GRAVENESS, s. gurutā -tvaṃ gauravaṃ garimā m. (n) gambhīratā gāmbhīryyaṃ dhīratvaṃ -tā alaghutā alāghavaṃ jaḍatā jāḍyaṃ.

GRAVEOLENCE, s. durgandhaḥ kutsitagandhaḥ daurgandhi n., pūtigandhaḥ.

GRAVEOLENT, a. durgandhī -ndhinī -ndhi (n) kutsitagandhaḥ -ndhā -ndhaṃ.

GRAVER, s. takṣakaḥ taṣṭā m. (ṣṭṛ) takṣaṇakarttā m. (rttṛ) mudrākaraḥ.

GRAVID, a. garbhiṇī garbhavatī pūrṇagarbhā gṛhītagarbhā antarāpatyā.

GRAVING, s. takṣaṇaṃ takṣaṇakarmma n. (n) takṣaṇakāryyaṃ.

To GRAVITATE, v. n. svabhāragurutvād bhūmiṃ prati pat (c. 1. patati -tituṃ) or pat in des. (pipatiṣati -ṣituṃ pitsati) or adhaḥ pat, or adho gam (c. 1. gacchati gantuṃ) or anyamūrttiṃ prati ākṛṣ in pass. (-kṛṣyate).

GRAVITATION, s. svabhāragurutvād bhūmiṃ prati patanaśīlatā or pātukatvaṃ or pipatiṣā or adhaḥpātukatā or anyamūrttiṃ prati ākarṣaṇaśīlatā.

GRAVITY, s. (Weight) gurutvaṃ gauravaṃ garimā m. (n) bhāraḥ bhāragurutā.
     --(Seriousness) gurutā gauravaṃ gambhīratā gāmbhīryyaṃ dhīratvaṃ -tā alaghutā alāghavaṃ jaḍatā jāḍyaṃ mandatā.
     --(Tendency of a body towards the earth, or towards another body) svabhāragurutvād bhūmiṃ prati pātukatvaṃ or anyamūrttiṃ prati ākarṣaṇaśīlatā.
     --(Specific gravity) bhāramānaṃ.

GRAVY, s. māṃsayūṣaṃ māṃsajūṣaṃ māṃsavyañjanaṃ vyañjanaṃ upaskaraḥ temanaṃ lālasīkaṃ prahitaṃ miṣṭānnaṃ pradigdhaḥ.

GRAY, a. dhūsaraḥ -rī -raṃ dhūṣaraḥ -rī -raṃ pāṃśuvarṇaḥ -rṇā -rṇaṃ bhasmavarṇaḥ -rṇā -rṇaṃ īṣatpāṇḍuḥ -ṇḍuḥ -ṇḍu īṣaddhavalaḥ -lā -laṃ āśuklaḥ -klā -klaṃ śuklakṛṣṇaḥ -ṣṇā -ṣṇaṃ.
     --(As the hair) palitaḥ -tā -taṃ dhavalaḥ -lā -laṃ pakvaḥ -kvā -kvaṃ; 'gray hair,' palitaṃ.
     --(Old) jīrṇaḥ -rṇā -rṇaṃ vṛddhaḥ -ddhā -ddhaṃ pakvaḥ -kvā -kvaṃ.

GRAY, s. (The colour) dhūsaraḥ dhūṣaraḥ dhūsaravarṇaḥ pāṃśuvarṇaḥ.

GRAY-BEARD, s. śuklaśmaśruḥ m., dhavalaśmaśruḥ m., jīrṇakūrccaḥ.

GRAY-EYED, a. pāṇḍunayanaḥ -nā -naṃ dhūsaranetraḥ -trā -traṃ.

GRAY-HAIRED, a. palitaḥ -tā -taṃ paliknī f., dhavalakeśaḥ -śī -śaṃ śuklakeśaḥ -śī -śaṃ pakvakeśaḥ -śī -śaṃ.

GRAY-HEADED, a. palitaśirāḥ -rāḥ -raḥ (s) palitamastakaḥ -kā -kaṃ.

GRAY-HOUND, s. See GREY-HOUND.

GRAYISH, a. īṣaddhūsaraḥ -rā -raṃ ādhūsaraḥ -rā -raṃ īṣatpāṃśuvarṇaḥ -rṇā -rṇaṃ.

GRAYLING, s. khacchanadījo matsyaprabhedaḥ.

[Page 319b]

GRAYNESS, s. dhūsaratvaṃ dhūsaravarṇatvaṃ pāṃśuvarṇatvaṃ.
     --(Of the hair) palitaṃ keśadhāvalyaṃ keśaśuklatā keśapakvatā.
     --(Oldness) vṛddhatvaṃ jīrṇatā pakvatā.

To GRAZE, v. a. (Touch lightly, rub) ghṛṣ (c. 1. gharṣati -rṣituṃ), laghu taḍ (c. 10. tāḍayati -yituṃ), laghugatyā atikramya ghṛṣ.
     --(Feed cattle with grass) car in caus. (cārayati -yituṃ) tṛṇam aś in caus. (āśayati -yituṃ) or bhuj in caus. (bhojayati -yituṃ) or khād in caus. (khādayati -yituṃ) tṛṇaṃ dā.

To GRAZE, v. n. (Feed on grass) car (c. 1. carati -rituṃ), tṛṇ (c. 8. tarṇoti tṛṇoti tarṇituṃ), tṛṇaṃ khād (c. 1. khādati -dituṃ) or (c. 9. aśnāti aśituṃ) or bhakṣ (c. 10. bhakṣayati -yituṃ).

GRAZED, p. p. (Rubbed) ghṛṣṭaḥ -ṣṭā -ṣṭaṃ gharṣitaḥ -tā -taṃ laghu tāḍitaḥ -tā -taṃ.
     --(Eaten by cattle) gocaritaḥ -tā -taṃ gobhakṣitaḥ -tā -taṃ āśitaṅgavīnaḥ -nā -naṃ aśitaṅgavīnaḥ -nā -naṃ.

GRAZER, s. tṛṇakhādakaḥ tṛṇabhakṣakaḥ tṛṇāśī m. (n) caritā m. (tṛ).

GRAZIER, s. gocārakaḥ gavādicārakaḥ gopālakaḥ paśupoṣakaḥ.

GRAZING, s. gocaraḥ -raṇaṃ gopracāraḥ pracāraḥ tṛṇakhādanaṃ.

GREASE, s. vasā ghṛtaṃ medas n., snehaḥ māṃsasnehaḥ māṃsasāraḥ vapā tailaṃ tilasnehaḥ abhyañjanaṃ.

To GREASE, v. a. vasayā or ghṛtena or snehena lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti aṃktuṃ, c. 10. añjayati -yituṃ) or dih (c. 2. degdhi -gdhuṃ), ghṛtāktaṃ -ktāṃ -ktaṃ kṛ snigdhīkṛ snehāktīkṛ.

GREASED, p. p. vasāliptaḥ -ptā -ptaṃ ghṛtābhyaktaḥ -ktā -ktaṃ snehāktaḥ -ktā -ktaṃ vasābhyaktaḥ -ktā -ktaṃ ghṛtokṣitaḥ -tā -taṃ abhyaktaḥ -ktā -ktaṃ.

GREASILY, adv. cikkaṇaṃ snigdhaṃ vasayā sasnehaṃ saghṛtaṃ ghṛtena.

GREASINESS, s. cikkaṇatā -tvaṃ snigdhatā snaigdhyaṃ ghṛtāktatvaṃ ghṛtavattvaṃ snehavattvaṃ sasnehatvaṃ medasvitā vasāliptatā.

GREASY, a. vasāmayaḥ -yī -yaṃ ghṛtavān -vatī -vat (t) ghṛtāktaḥ -ktā -ktaṃ vasābhyaktaḥ -ktā -ktaṃ cikkaṇaḥ -ṇā -ṇaṃ snigdhaḥ -gdhā -gdhaṃ snehavān -vatī -vat (t) sasnehaḥ -hā -haṃ snehī -hinī -hi (n) snehāktaḥ -ktā -ktaṃ medasvī -svinī -svi (n) prameditaḥ -tā -taṃ vasāyuktaḥ -ktā -ktaṃ satailaḥ -lā -laṃ.

GREAT, a. (Large) mahān -hatī -hat (t) vṛhan -hatī -hat (t) viśālaḥ -lā -laṃ vipulaḥ -lā -laṃ pṛthuḥ -thuḥ -thvī -thu pṛthulaḥ -lā -laṃ uruḥ -ruḥ -ru sthūlaḥ -lā -laṃ vikaṭaḥ -ṭā -ṭaṃ karālaḥ -lā -laṃ viśaṅkaṭaḥ -ṭā -ṭī -ṭaṃ vaḍraḥ -ḍrā -ḍraṃ ūrjjitaḥ -tā -taṃ.
     --(Great in number, a great many) bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ bahusaṃkhyakaḥ -kā -kaṃ bhūriḥ -riḥ -ri pracuraḥ -rā -raṃ.
     --(Extensive) vistīrṇaḥ -rṇā -rṇaṃ pṛthuparimāṇaḥ -ṇā -ṇaṃ.
     --(Noble, eminent) mahātmā -tmā -tma (n) viśrutaḥ -tā -taṃ mahāyaśaskaḥ -skā -skaṃ prasiddhaḥ -ddhā -ddhaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ mahābhāgaḥ -gā -gaṃ pratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Chief, principal) pradhāna in comp., mukhyaḥ -khyā -khyaṃ agraḥ -grā -graṃ paramaḥ -mā -maṃ.
     --(Important) guruḥ -rvvī -ru paramaḥ -mā -maṃ alaghuḥ -ghuḥ -ghu.
     --(Expressing a great degree of any thing) ati or su or mahā prefixed, atyantaḥ -ntā -ntaṃ gāḍhaḥ -ḍhā -ḍhaṃ atimātraḥ -trā -traṃ adhikaḥ -kā -kaṃ nitāntaḥ -ntā -ntaṃ ekāntaḥ -ntā -ntaṃ bhṛśaḥ -śā -śaṃ atiriktaḥ -ktā -ktaṃ paraḥ -rā -raṃ; 'great fear,' mahābhayaṃ atibhayaṃ; 'great vigour,' suvīryyaṃ; 'great heat,' atidāhaḥ sudāhaḥ gurutāpaḥ; 'great rain,' bhūrivṛṣṭiḥ f.; 'to a great distance,' sudūraṃ -re -ratas atidūraṃ -re; 'to a great degree,' atyantaṃ atyarthaṃ atimātraṃ bhṛśaṃ atiśayaṃ -yena nirbharaṃ gāḍhaṃ bahu; 'great grandson,' prapautraḥ; 'great grandfather,' prapitāmahaḥ; 'a great many people' bahujanāḥ m. pl.

[Page 320a]

GREAT, s. (The whole) sākalyaṃ samudāyaḥ samāsaḥ samastiḥ f., sāmagryaṃ.
     --(Great people) kulīnajanāḥ m. pl., sevyajanāḥ m. pl., utkṛṣṭapadasthāḥ m. pl., mahājanāḥ m. pl.; 'fit for the great,' māhājanikaḥ -kī -kaṃ.

GREAT-COAT, s. uttarīyaṃ uttarīyavastraṃ prāvāraḥ -rakaḥ nicolaḥ -lī.

GREAT-HEARTED, GREAT-MINDED, a. mahātmā -tmā -tma (n) mahāmanāḥ -nāḥ -naḥ (s) udāracetāḥ -tāḥ -taḥ (s) mahāsattvaḥ -ttvā -ttvaṃ mahecchaḥ -cchā -cchaṃ.

GREATER, a. mahattaraḥ -rā -raṃ viśālataraḥ -rā -raṃ vṛhattaraḥ -rā -raṃ gurutaraḥ -rā -raṃ garīyān -yasī -yaḥ (s) uttaraḥ -rā -raṃ.
     --(Greater number) bahutaraḥ -rā -raṃ bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikaḥ -kā -kaṃ adhikataraḥ -rā -raṃ paraḥ -rā -raṃ parataraḥ -rā -raṃ aparaḥ -rā -raṃ; 'greater and greater,' adhikādhikaṃ uttarottaraṃ.

GREATEST, a. mahattamaḥ -mā -maṃ vṛhattamaḥ -mā -maṃ sumahān -hatī -hat (t). gurutamaḥ -mā -maṃ gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikatamaḥ -mā -maṃ; 'in the greatest degree,' subhṛśaṃ sumahat atimahat sutarāṃ atitarāṃ.

GREATLY, adv. (In a great degree) su or ati or atiśaya prefixed, bhṛśaṃ subhṛśaṃ atyantaṃ nirbharaṃ atiśayaṃ -yena atimātraṃ atyarthaṃ bhūri gāḍhaṃ nitāntaṃ sutarāṃ atitarāṃ adhikaṃ atīva paraṃ balavat; 'greatly grieved,' suduḥkhitaḥ -tā -taṃ.
     --(Nobly) māhātmyena udāravat.

GREATNESS, s. (Largeness) mahattvaṃ mahimā m. (n) vṛhattvaṃ viśālatā vipulatā pṛthutā -tvaṃ prathimā m. (n) pārthavaṃ sthūlatā sthaulyaṃ urutā -tvaṃ vikaṭatā vaikaṭyaṃ vraḍimā m. (n) parivraḍimā m.
     --(Extent) vistīrṇatā suvistīrṇatā.
     --(Bulk) parimāṇaṃ.
     --(Eminence) utkarṣaḥ utkṛṣṭatā prasiddhatā śreṣṭhatvaṃ yaśasvitā viśrutiḥ f., ādhikyaṃ.
     --(Grandeur) vibhūtiḥ f., vaibhavaṃ prabhāvaḥ aiśvaryyaṃ.
     --(Greatness of mind) māhātmyaṃ udāratā audāryyaṃ.
     --(Of rank) kulīnatā kulotkarṣaḥ abhijātatā sevyatā.

GREAVES, s. pl. jaṅghātrāṇaṃ maṃkṣaṇaṃ maṃkṣuṇaṃ jaṅghākavacaṃ jaṅghārakṣaṇī ūrutrāṇaṃ ūruvarmma n. (n).

GRECIAN, a. grīkadeśīyaḥ -yā -yaṃ grīkadeśajaḥ -jā -jaṃ yāvanaḥ -nī -naṃ yavanīyaḥ -yā -yaṃ yavanadeśīyaḥ -yā -yaṃ.

GRECIAN, s. grīkadeśavāsī m. (n) yavanaḥ yavanadeśajaḥ.

GRECISM, s. grīkabhāṣānusāriṇī vāgvṛttiḥ grīkabhāṣāsampradāyaḥ.

GREECE, s. grīkradeśaḥ yavanaḥ yavanadeśaḥ.

GREEDILY, adv. atilobhena -bhāt atilaulyāt lubdhajanavat gṛdhravat atiśayalipsayā atiśayajighṛkṣayā lobhāveśāt atyabhilāṣeṇa atīcchayā atispṛhātas.

GREEDINESS, s. lubdhatā lobhavattvaṃ lobhaḥ atibhojanaṃ atyāhāraḥ gṛdhratā gṛdhrutā atibubhukṣā adhikabhojanaṃ ghasmaratā lolatā laulyaṃ admaratā atṛptiḥ f., aparitoṣaḥ atyākāṃkṣā atilipsā lipsātiśayaḥ udarabharaṇaṃ jighṛkṣā garddhaḥ bhakṣakatvaṃ atyabhilāṣaḥ atispṛhā.

GREEDY, a. (Voracious) lubdhaḥ -bdhā -bdhaṃ āhāralubdhaḥ -bdhā -bdhaṃ lobhī -bhinī -bhi (n) bhakṣakaḥ -kā -kaṃ bahubhakṣakaḥ -kā -kaṃ bahvāśī -śinī -śi (n) bahubhuk m. f. n., ghasmaraḥ -rā -raṃ admaraḥ -rā -raṃ gṛdhraḥ -dhrā -dhraṃ gṛdhnuḥ -dhnuḥ -dhnu gardhī -rdhinī -rdhi (n) gardhanaḥ -nā -naṃ jidhṛkṣuḥ -kṣuḥ -kṣu bubhukṣuḥ -kṣuḥ -kṣu atibhojī -jinī -ji (n) atyāhārī -riṇī -ri (n) aparimitāhārī &c., kukṣimbhariḥ -riḥ -ri udarambhariḥ -riḥ -ri ātmambhariḥ -riḥ -ri audarikaḥ -kī -kaṃ svodarapūrakaḥ -kā -kaṃ udarapiśācaḥ -cī -caṃ lolubhaḥ -bhā -bhaṃ lolaḥ -lā -laṃ lolupaḥ -pā -paṃ lobhāviṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Eagerafter) atyabhilāṣī -ṣiṇī -ṣi (n) abhilāṣakaḥ -kā -kaṃ atīcchaḥ -cchā -cchaṃ tṛṣṇakaḥ -kā -kaṃ atyākāṃkṣī -kṣiṇī -kṣi (n) matsaraḥ -rā -raṃ; 'to be greedy,' gṛdh (c. 4. gṛdhyati gardhituṃ), lubh (c. 4. lubhyati lobdhuṃ).

[Page 320b]

GREEK, a. grīkadeśīyaḥ -yā -yaṃ yavanadeśīyaḥ -yā -yaṃ.

GREEK, s. grīkadeśajaḥ yavanadeśavāsī m. (n) yavanaḥ.
     --(Language of Greece) grīkabhāṣā.

GREEN, a. haritaḥ -tā -riṇī -taṃ harit m. f. n., haritavarṇaḥ -rṇā -rṇaṃ haridvarṇaḥ -rṇā -rṇaṃ hariḥ -riḥ -ri palāśaḥ -śī -śaṃ pālāśaḥ -śī -śaṃ śyāmaḥ -mā -maṃ bharitaḥ -tā -taṃ tālakābhaḥ -bhā -bhaṃ śyāmavarṇaḥ -rṇā -rṇaṃ; 'green wood,' ārdrakāṣṭhaṃ; 'to make green,' haritīkṛ; 'to become green,' harita (nom. haritāyate).

GREEN, s. (The colour) harit m., haritaḥ hariḥ m., pālāśaḥ tālakābhaḥ.
     --(Grassy plat) haritatṛṇāvṛto bhūmibhāgaḥ haritasthānaṃ haritasthalaṃ -sthānaṃ.

GREENED, p. p. haritīkṛtaḥ -tā -taṃ haritībhūtaḥ -tā -taṃ.

GREEN-FINCH, s. haritapakṣayuktaḥ pakṣibhedaḥ.

GREENGAGE, s. haritavarṇaḥ phalaviśeṣaḥ.

GREEN-GROCER, s. śākaphalādivikretā m. (tṛ) śākādivikrayī m. (n).

GREENHORN, s. avipakvabuddhiḥ m., apakvadhīḥ m., akovidaḥ.

GREEN-HOUSE, s. bālavṛkṣādirakṣaṇārthaṃ kācapaṭalaṃ gṛhaṃ.

GREENISH, a. īṣaddharitaḥ -tā -taṃ īṣatpalāśaḥ -śī -śaṃ āśyāmaḥ -mā -maṃ.

GREEN-LEAVED, a. haritachadaḥ -dā -daṃ harityarṇaḥ -rṇā -rṇaṃ haritapatraḥ -trā -traṃ.

GREENNESS, s. haritatvaṃ harittvaṃ palāśatā pālāśatā śyāmatā -tvaṃ.
     --(Immaturity) apakvatā avipakvatā; 'of mind,' apakvabuddhitvaṃ.

GREEN-ROOM, s. śāṇī nepathyaṃ nepathyaśālā.

GREENS, s. pl. śākādi n., haritakaṃ khādanīyaśākāḥ m. pl.

GREEN-SICKNESS, s. strīrogaviśeṣo yasmin mukhaṃ śyāmavarṇaṃ bhavati dehasya cāvasādo jāyate.

GREEN-SWARD, s. ghāsāvṛtā bhūmiḥ haritabhūmiḥ satṛṇasthalaṃ.

To GREET, v. a. abhinand (c. 1. -nandati -ndituṃ), abhivand (c. 1. -vandate -ndituṃ), vand abhivad (c. 10. -vādayate -ti -yituṃ), kuśalavākyair abhivad or abhibhāṣ (c. 1. -bhāṣate -ṣituṃ), arc (c. 1. arcati -rcituṃ, c. 10. arcayati -yituṃ), abhyarc namaskṛ namaskāraṃ kṛ satkṛ kuśalavādaṃ kṛ praṇam (c. 1. -ṇamati -ṇantuṃ), praṇatiṃ kṛ; 'to greet in return,' pratyabhivad pratyarc.

GREETED, p. p. abhinanditaḥ -tā -taṃ abhivāditaḥ -tā -taṃ kuśalavākyaiḥ sambhāṣitaḥ -tā -taṃ or abhibhāṣitaḥ -tā -taṃ namaskṛtaḥ -tā -taṃ satkṛtaḥ -tā -taṃ.

GREETER, s. abhivādayitā m. (tṛ) abhivādakaḥ abhinandakaḥ.

GREETING, s. abhinandā -ndanaṃ abhivādaḥ -danaṃ vandanaṃ abhivandanaṃ kuśalavākyaiḥ sambhāṣaṇaṃ or abhibhāṣaṇaṃ kuśalapraśnaḥ satkāraḥ satkṛtiḥ f., namaskāraḥ namaskriyā kauśalaṃ -lī kuśalavādaḥ; 'greeting in return,' pratyabhivādaḥ -danaṃ.

GREGARIOUS, a. yūthacārī -riṇī -ri (n) anekacaraḥ -rā -raṃ saṅghacārī &c.

GREGARIOUSLY, adv. yūthaśas saṅghaśas anekaśas gaṇaśas.

GREGARIOUSNESS, s. yūthacāritvaṃ saṅghacāritvaṃ anekacāritvaṃ.

GRENADE, s. yuddhe hastaprakṣepaṇīyā āgneyacūrṇagarbhā lohagulī yā antaragnibalena śatakhaṇḍaśo vidīrṇā bhūtvā ripunāśaṃ karoti.

GRENADIER, s. dīrghaśiraskabhṛt pūrvvoktāgneyāstrapāṇiḥ sainyaviśeṣaḥ.

GREY, a. See GRAY.

GREYHOUND, s. dṛṣṭigocaraśaśakānusaraṇe śikṣitaḥ sutanuśarīro mṛgayākukkaraḥ.

GRICE, s. śūkaraśāvakaḥ śūkaraśiśuḥ m., varāhaśāvakaḥ.

To GRIDE, v. a. karkaśaśabdapūrvvaṃ chid (c. 7. chinatti chettuṃ).

GRIDELIN, a. śuklaraktaḥ -ktā -ktaṃ dhavalaraktaḥ -ktā -ktaṃ.

[Page 321a]

GRIDIRON, s. viralādhobhāgo bharjjanayantraviśeṣaḥ ambarīṣaṃ bhrāṣṭraḥ -ṣṭraṃ bhṛjjanaṃ ṛjīpaṃ.

GRIEF, s. śokaḥ khedaḥ duḥkhaṃ santāpaḥ kleśaḥ śuk f. (c) manyuḥ m., vyaghā vipādaḥ pīḍā manoduḥkhaṃ manastāpaḥ manaḥpīḍā manovyathā nirvedaḥ ādhiḥ m., udvegaḥ paritāpaḥ anirvṛtiḥ f., kṛcchraṃ manaḥkṛcchraṃ manovedanā ārttiḥ f.; 'grief for the loss of any one,' utkaṇṭā autkaṇṭhyaṃ udvegaḥ utsukatā utkaḥ.

GRIEVANCE, s. kaṣṭaṃ kliṣṭiḥ f., kleśaḥ duḥkhaṃ pīḍā bādhā ābādhā bādhakaṃ kleśakaṃ ārttiḥ f., drohaḥ kaṣṭakaraṃ kiñcit; 'infantine grievance,' śiśukrandaḥ.

To GRIEVE, v. a. duḥkh (c. 10. duḥkhayati -yituṃ), śuc (c. 10. śocayati -yituṃ), pīḍ (c. 10. pīḍayati -yituṃ), āpīḍ upapīḍ abhipīḍ paripīḍ vyath (c. 10. vyathayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ kleṣṭuṃ), saṃkliś khid (c. 10. khedayati -yituṃ), tap (c. 10. tāpayati -yituṃ), paritap santap anutap abhitap upatap udvij (c. 10. -vejayati -yituṃ), āyas (c. 10. -yāsayati -yituṃ), du (c. 5. dunoti dotuṃ), vidu śokaṃ dā or jan (c. 10. janayati -yituṃ), kleśaṃ kṛ vyathāṃ kṛ manoduḥkhaṃ kṛ.

To GRIEVE, v. n. śuc (c. 1. śocati -cituṃ), anuśuc pariśuc anupraśuc śokārttībhū khida (c. 4. khidyate khettuṃ), parikhid duḥkha (nom. duḥkhāyate or duḥkhīyate), tap in pass. (tapyate) paritap santap anutap abhitap upatap udvij (c. 6. -vijate -jituṃ), vyath (c. 1. vyathate -thituṃ), pravyath sampravyath kliś (c. 4. kliśyate -ti kleśituṃ), parikliś saṃkliś du (c. 5. dunoti, c. 4. dūyate dotuṃ), vidu durmanas (nom. durmanāyate), unmanas kṛcchra (nom. kṛcchrāyate), mantu (nom. mantūyate), śocanaṃ kṛ; 'to grieve for,' anuśuc.

GRIEVED, p. p. duḥkhitaḥ -tā -taṃ duḥkhī -khinī -khi (n) duḥkhārttaḥ -rttā -rttaṃ śocitaḥ -tā -taṃ śokārttaḥ -rttā -rttaṃ śokāturaḥ -rā -raṃ pīḍitaḥ -tā -taṃ pīḍyamānaḥ -nā -naṃ santaptaḥ -ptā -ptaṃ santāpitaḥ -tā -taṃ abhisantaptaḥ -ptā -ptaṃ tāpitaḥ -tā -taṃ kheditaḥ -tā -taṃ kleśitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ kliśyamānaḥ -nā -naṃ vyathitaḥ -tā -taṃ udvejitaḥ -tā -taṃ udvignaḥ -gnā -gnaṃ dūnaḥ -nā -naṃ vidūnaḥ -nā -naṃ bādhitaḥ -tā -taṃ anubhūtaśokaḥ -kā -kaṃ ārttaḥ -rttā -rttaṃ or āturaḥ -rā -raṃ in comp.

GRIEVING, part. śocamānaḥ -nā -naṃ śocanaḥ -nā -naṃ khidyamānaḥ -nā -naṃ kliśyamānaḥ -nā -naṃ paritapyamānaḥ -nā -naṃ vidūyamānaḥ -nā -naṃ.

GRIEVINGLY, adv. saśokaṃ sakhedaṃ saduḥkhaṃ sakleśaṃ sodvegaṃ śokena udvegena.

GRIEVOUS, a. duḥkhakaraḥ -rī -raṃ duḥkhamayaḥ -yī -yaṃ duḥkhī -khinī -khi (n) śokajanakaḥ -kā -kaṃ kleśakaḥ -kā -kaṃ kleśī -śinī -śi (n) kleśadaḥ -dā -daṃ ugraḥ -grā -graṃ pīḍākaraḥ -rā -raṃ vyathakaḥ -kā -kaṃ vyathākaraḥ -rī -raṃ kaṣṭakaraḥ -rī -raṃ -kārakaḥ -kā -kaṃ śocanīyaḥ -yā -yaṃ śocyaḥ -cyā -cyaṃ saśokaḥ -kā -kaṃ upatāpanaḥ -nā -naṃ udvejakaḥ -kā -kaṃ savedanaḥ -nā -naṃ bādhakaḥ -kā -kaṃ guruḥ -rvī -ru ātyayikaḥ -kī -kaṃ dur duś duṣ dus or duḥ in comp.

GRIEVOUSLY, adv. ugraṃ śocanīyaṃ saśokaṃ yathā śokaḥ or kleśo jāyate tathā.

GRIEVOUSNESS, s. ugratvaṃ -tā śocyatā śocanīyatā saśokatvaṃ kleśaḥ kliṣṭatā duḥkhaṃ duḥkhitā ghoratā kaṣṭaṃ.

GRIFFIN, GRIFFON, s. kavikalpita utkrośorddhvakāyaḥ siṃhādhaḥkāyo jantuviśeṣaḥ.

GRIFFIN-LIKE, a. pūrvvoktajantusarūpaḥ -pī -paṃ or samabhāvaḥ -vā -vaṃ.

GRIG, s. cañcalaśīlaḥ kṣudrajalavyālaḥ kuñcikābhedaḥ.

To GRILL, v. a. bhrajj (c. 6. bhṛjjati bhraṣṭuṃ), bhṛj (c. 1. bharjate -rjituṃ), ṛñj (c. 1. ṛñjate -ñjituṃ), tap (c. 10. tāpayati -yituṃ), pac (c. 1. pacati paktuṃ)

GRILLED, p. p. bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bharjitaḥ -tā -taṃ tāpitaḥ -tā -taṃ.

[Page 321b]

GRIM, a. ghoraḥ -rā -raṃ ugraḥ -grā -graṃ dāruṇaḥ -ṇā -ṇaṃ bhayānakaḥ -kā -kaṃ raudraḥ -drī -draṃ karālaḥ -lā -laṃ vikaṭaḥ -ṭā -ṭaṃ kutsitaḥ -tā -taṃ; 'in appearance' ghorākṛtiḥ -tiḥ -ti ugrākāraḥ -rā -raṃ ugrampaśyaḥ -śyā -śyaṃ ugradarśanaḥ -nā -naṃ raudradarśanaḥ -nā -naṃ kurūpaḥ -pā -paṃ aparūpaḥ -pī -paṃ kadākāraḥ -rā -raṃ durdarśanaḥ -nā -naṃ kudṛśyaḥ -śyā -śyaṃ.

GRIM-FACED, a. ugramukhaḥ -khī -khaṃ ghoravadanaḥ -nā -naṃ karālavadanaḥ -nā -naṃ.

GRIMACE, s. vadanavikṛtiḥ f., mukhavikṛtiḥ f., mukhavikāraḥ mukhavairūṣyaṃ mukhavirūpatā mukhavakratā vakramukhaṃ vikṛtamukhaṃ vakrāsyaṃ kumukhaṃ.

GRIMALKIN, s. vṛddhaviḍālaḥ vṛddhamārjāraḥ jīrṇaviḍālaḥ.

GRIME, s. malaṃ kiṭṭaṃ kalkaṃ amedhyaṃ kaluṣaṃ mālinyaṃ.

To GRIME, v. a. malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), malena duṣ (c. 10. dūṣayati -yituṃ).

GRIMED, p. p. malinitaḥ -tā -taṃ maladūṣitaḥ -tā -taṃ amedhyaliptaḥ -ptā -ptaṃ.

GRIMLY, adv. ugraṃ ghoraṃ dāruṇaṃ bhayānakaṃ raudraṃ ghorākāreṇa.

GRIMNESS, s. ghoratā ugratā -tvaṃ raudratā dāruṇyaṃ ugrākāratvaṃ karālatā ugramukhatvaṃ karālamukhatvaṃ kudṛśyatvaṃ kurūpatvaṃ.

GRIMY, a. samalaḥ -lā -laṃ amedhyāktaḥ -ktā -ktaṃ kalkī -lkinī -lki (n).

To GRIN, v. n. kusmi (c. 1. -smayate -yituṃ -smetuṃ), kusmitaṃ kṛ ku has (c. 1. hasati -situṃ), kuhāsaṃ kṛ vikṛtaṃ smi or has vikṛtamukhena smi mukhavikāreṇa has kusmitaṃ kṛtvā dantān dṛś (c. 10. darśayati -yituṃ), dantān ghṛṣ (c. 1. gharṣati -rṣituṃ).

GRIN, s. kusmitaṃ kuhāsaḥ kuhasitaṃ kuvihasitaṃ vikṛtasmitaṃ vikṛtahāsaḥ vakrasmitaṃ dantadarśanaṃ dantagharṣaṇaṃ.

To GRIND, v. a. (Comminute by attrition) cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ vicūrṇ cūrṇīkṛ piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ viniṣpiṣ pratipiṣ utpiṣ mṛd (c. 9. mṛdnāti marddituṃ, c. 10. mardayati -yituṃ), avamṛd vimṛd pramṛd abhimṛd kṣad (c. 7. kṣuṇatti kṣottuṃ), kṣodīkṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), guṇḍ (c. 1. guṇḍati,) c. 10. guṇḍayati -yituṃ), kuṭṭ (c. 10. kuṭṭayati -yituṃ).
     --(Sharpen by friction) gharṣaṇena niśo (c. 4. -śyati -śātuṃ) or tij (c. 10. tejayati -yituṃ) or tīkṣṇīkṛ or tīkṣṇadhārīkṛ.
     --(Rub one against another) ghṛṣ (c. 1. gharṣati -rṣituṃ), parasparagharṣaṇaṃ kṛ; 'to grind the teeth,' dantān dantair niṣpiṣ or ghṛṣ dantagharṣaṇaṃ kṛ kṣviḍ (c. 1. kṣveḍati -ḍituṃ), dantakṣveḍanaṃ kṛ.
     --(Oppress) bādh (c. 1. bādhate -dhituṃ), pīḍ (c. 10. pīḍayati -yituṃ).

To GRIND, v. n. peṣaṇaṃ kṛ cūrṇībhū kṣodībhū spampiṣṭībhū khaṇḍībhū.

GRINDER, s. (One who grinds) yeṣaṇakārī m. (n) peṣakaḥ peśvaraḥ.
     --(Instrument for grinding) peṣaṇaṃ -ṇī peṣaṇayantraṃ.
     --(Tooth that chews) dāḍhā carvaṇadantaḥ mahādantaḥ.

GRINDING, s. peṣaṇaṃ niṣpeṣaṇaṃ cūrṇīkaraṇaṃ mardanaṃ vimardanaṃ kuṭṭanaṃ avahananaṃ gharṣaṇaṃ; 'of the teeth,' dantagharṣaṇaṃ kṣveḍanaṃ.

GRINDSTONE, s. (For grinding) peṣaṇaṃ -ṇī -ṇiḥ f., peṣaṇaśilā peṣaṇaprastaraḥ peṣākaḥ śilā śilāpaṭṭaḥ kṣodaḥ.
     --(For sharpening) śāṇaḥ -ṇī śānaḥ bhramaḥ -miḥ f., śāṇaprastaraḥ.

GRINNER, s. kusmitakārī m. (n) kusmeraḥ kuhāsī m. (n) vikṛtahāsī m., vikṛtamukhaḥ dantadarśakaḥ.

GRIPE, s. (Grasp) saṅgrāhaḥ grahaḥ -haṇaṃ muṣṭisaṅgrāhaḥ muṣṭibandhaḥ hastagrahaḥ durmocahastagrahaḥ dhṛtiḥ f., hastadhṛtiḥ f.
     --(Squeeze, pressure) pīḍā -ḍanaṃ nipīḍanaṃ.
     --(Handful) muṣṭiḥ f.

To GRIPE, v. a. (Grasp) grah (c. 9. gṛhlāti grahītuṃ), saṅgrah muṣṭinā grah or saṅgrah hastena dhṛ (c. 1. dharati dharttuṃ), saṅgrāhaṃ kṛ.
     --(Close the fist) muṣṭiṃ or hastaṃ bandh (c. 9. badhnāti bandhuṃ), muṣṭibandhaṃ kṛ.
     --(Squeeze) pīḍ (c. 10. pīḍayati -yituṃ), sampīḍ.
     --(Pain in the bowels) antravedanāṃ kṛ or jan (c. 10. janayati -yituṃ).

GRIPED, p. p. muṣṭisaṅgrāhapīḍitaḥ -tā -taṃ hastadhṛtaḥ -tā -taṃ.

GRIPER, s. grāhakaḥ muṣṭisaṅgrāhakṛt m.
     --(Oppressor) parasvagrāhakaḥ bādhakaḥ pīḍakaḥ.

GRIPES, s. pl. antraśūlaṃ nāḍiśūlaṃ antravedanā jaṭharavyathā.

GRISETTE, s. baṇikputrī baṇijaḥ strī or duhitā f. (tṛ) kanyā.

GRISLINESS, s. ugratā -tvaṃ ghoratā dāruṇatā raudratā krūratā.

GRISLY, a. ugraḥ -grā -graṃ ghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ bhayānakaḥ -kā -kaṃ krūraḥ -rā -raṃ karālaḥ -lā -laṃ ghorākṛtiḥ -tiḥ -ti ugrampaśyaḥ -śyā -śyaṃ ugradarśanaḥ -nā -naṃ karālavadanaḥ -nā -naṃ kudṛśyaḥ -śyā -śyaṃ.

GRIST, s. (Corn ground) godhūmacūrṇaṃ godhūmakṣodaḥ piṣṭadhānyaṃ piṣṭaṃ.
     --(Corn for grinding) peṣaṇāya dhānyaṃ peṣaṇayogyaṃ śasyaṃ peṣaṇīyadhānyaṃ yacchasyam ekavāre peṣṭuṃ śakyate.

GRISTLE, s. taruṇāsthi n., komalāsthi n., upāsthi n., śithilāsthi n., sandhibandhanaṃ dṛḍhamāṃsaṃ.

GRISTLY, a. taruṇāsthimayaḥ -yī -yaṃ komalāsthimān -matī -mat (t) upāsthisamabhāvaḥ -vā -vaṃ.

GRIT, s. (Sand, gravel) śarkarā cūrṇakhaṇḍaḥ śilākhaṇḍaḥ cūrṇaḥ -rṇaṃ bālukā.
     --(Coarse part of meal) śaktuśarkarā ghanaśaktuḥ m., śaktughanaḥ.

GRITTINESS, s. śārkarīyatā śarkarāvattvaṃ saśarkaratvaṃ.

GRITTY, a. śārkarīyaḥ -yī -yaṃ śarkarāvān -vatī -vat (t) śārkarikaḥ -kī -kaṃ śarkarilaḥ -lā -laṃ saśarkaraḥ -rā -raṃ.

GRIZZLE, s. (Gray colour) dhūsaraḥ dhūsaravarṇaḥ pāṃśuvarṇaḥ.

GRIZZLY, a. īṣaddhūsaraḥ -rā -raṃ īṣatpāṃśuvarṇaḥ -rṇā -rṇaṃ īṣatpāṇḍuḥ -ṇḍuḥ -ṇḍu śuklakṛṣṇaḥ -ṣṇā -ṣṇaṃ; 'grizzly bear,' pūrvvoktavarṇaviśiṣṭo vṛhadṛkṣaḥ.

To GROAN, v. n. vedanopahatatvād dīrghanādaṃ kṛ or dīrgharāvaṃ kṛ or dīrghaṃ niḥśvas or niśvas (c. 2. -śvasiti -tuṃ) or dīrghaṃ ru (c. 2. rauti ravituṃ) or nad (c. 1. nadati -dituṃ) or kruś (c. 1. krośati kroṣṭuṃ), duḥkhārttatvād dīrghacitkāraṃ kṛ ārttanādaṃ kṛ ārttarāvaṃ kṛ ārttavad dīrghaṃ nad or stan (c. 1. stanati -nituṃ) or vistan, or niṣṭan stananaṃ kṛ dīrghaniśvāsaṃ kṛ gambhīranādaṃ kṛ gambhīraniśvāsaṃ kṛ.

GROAN, s. ārttanādaḥ ārttarāvaḥ duḥkhārttasya dīrghanādaḥ or dīrgharāvaḥ or dīrghacitkāraḥ dīrghaniśvāsaḥ dīrghaniḥśvāsaḥ sadīrghaniśvāso gambhīranādaḥ sītkāraḥ sītkṛtaṃ cītkāraḥ stananaṃ paridevanaṃ -vitaṃ.

GROANING, part. vedanopahatatvād dīrghanādī -dinī -di (n) or dīrghaniśvāsī &c.

GROANING, s. dīrghanādakaraṇaṃ ārttanādaḥ dīrghaniśvasitaṃ stananaṃ.

GROAT, s. tāmramudrāviśeṣaḥ.

GROCER, s. upaskarādivikretā m. (tṛ) miṣṭānnādivikrayī m. (n) śuṣkaphalādivikretā m., śarkarādivikrayī m.

GROCERY, s. miṣṭānnādi n., upaskarādidravyaṃ śuṣkaphalādi n., śarkarādidravyaṃ.

GROG, s. madirā surā -rī vāruṇī śīdhuḥ m. -dhu n., śuṇḍā.

GROG-DRINKER, s. surāpaḥ -pī śuṇḍāpāyī m. -yinī f., śīdhupaḥ.

GROIN, s. vaṃkṣaṇaḥ -ṇaṃ vāṭaṃḥ ūrusandhiḥ m., sakthisandhiḥ m.

GROOM, s. aśvapālaḥ -lakaḥ sāyī m. (n) pālakaḥ bhogapālaḥ bhogikaḥ cārakaḥ aśvarakṣaḥ -kṣakaḥ aśvasevakaḥ kirātaḥ.

To GROOM, v. a. aśvaloma mṛj (c. 2. mārṣṭi -rṣṭuṃ), aśvaṃ pāl (c. 10. pālayati -yituṃ).

GROOVE, s. śupriraṃ dīrghaśaṣiraṃ dīrgharekhārūpeṇa khanitaṃ śuṣiraṃ dīrghagarttaḥ dīrghakuharaṃ dīrghaśūnyaṃ stambharekhā stambhasītā.

To GROOVE, v. a. śuṣirīkṛ dīrgharekhārūpeṇa khan (c. 1. khanati -nituṃ) or utkhan dīrghaśuṣiraṃ kṛ dīrgharekhāṃ kṛ sītāṃ kṛ.

To GROPE, v. a. and n. tamasi or andhakāre parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or parimṛś tamasi parīkṣ (c. 1. -īkṣate -kṣituṃ) or anviṣ (c. 4. -ipyati, c. 1. -icchati -eṣituṃ) or nirūp (c. 10. -rūpayati -yituṃ), tamaḥ praviśya hastena parīkṣ or nirūp nirūpaṇārthaṃ or hastaparāmarśārthaṃ tamaḥ praviś (c. 6. -viśati -veṣṭuṃ) or tamaḥpraveśaṃ kṛ.

GROPER, s. andhakāre hastaparāmarśakārī m. (n) tamasi parīkṣakaḥ or nirūpakaḥ tamaḥpraveśakaḥ.

GROPING, s. andhakāre hastadvāreṇa parāmarśaḥ tamasi hastena jijñāsā or anveṣaṇaṃ or nirūpaṇaṃ.

GROSS, a. (Bulky) sthūlaḥ -lā -laṃ sthūlakāyaḥ -yā -yaṃ vṛhan -hatī -hat (t) vṛhadaṅgaḥ -ṅgī -ṅgaṃ.
     --(Fat, corpulent) pīnaḥ -nā -naṃ pīvaraḥ -rā -raṃ medasvī -svinī -svi (n) vṛhatkukṣiḥ -kṣiḥ -kṣi.
     --(Coarse, thick, not fine) ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ asūkṣmaḥ -kṣmā -kṣmaṃ sāndraḥ -ndrā -ndraṃ niviḍaḥ -ḍā -ḍaṃ nirantaraḥ -rā -raṃ nīrandhraḥ -ndhrā -ndhraṃ styānaḥ -nā -naṃ.
     --(Indelicate, vulgar) aśuddhaḥ -ddhā -ddhaṃ avācyaḥ -cyā -cyaṃ garhyaḥ -rhyā -rhyaṃ kutsitaḥ -tā -taṃ asabhyaḥ -bhyā -bhyaṃ grāmyaḥ -myā -myaṃ nīcaḥ -cā -caṃ.
     --(Unrefined, impure) aśiṣṭaḥ -ṣṭā -ṣṭaṃ avinayaḥ -yā -yaṃ avinītaḥ -tā -taṃ apariṣkṛtaḥ -tā -taṃ durmaryyādaḥ -dā -daṃ amedhyaḥ -dhyā -dhyaṃ malīmasaḥ -sā -saṃ.
     --(Great, excessive) atyantaḥ -ntā -ntaṃ ati or su or mahā prefixed; as, 'a gross blunder,' atidoṣaḥ.
     --(Disgraceful) ayaśaskaraḥ -rī -raṃ lajjākaraḥ -rī -raṃ.
     --(Dull) mandaḥ -ndā -ndaṃ mūḍhaḥ -ḍhā -ḍhaṃ jaḍaḥ -ḍā -ḍaṃ; 'gross measurement,' sthūlamānaṃ; 'gross ignorance,' ghanājñānaṃ; 'gross darkness,' andhatamas andhatāmasaṃ.

GROSS, s. (The bulk, chief part) pradhānabhāgaḥ pradhānāṃśaḥ adhikabhāgaḥ sthūlāṃśaḥ bahutarabhāgaḥ sākalyaṃ sāmagryaṃ samudāyaḥ samāsaḥ samastiḥ f.; 'in the gross,' sākalyena.
     --(Twelve dozen) dvādaśadvādaśakaṃ ekaśataṃ catuścatvāriṃśat.

GROSSLY, adv. (Coarsely, not finely) sthūlaṃ ghanaṃ sāndraṃ niviḍaṃ.
     --(Not delicately) aśaddhaṃ asabhyaṃ aśiṣṭaṃ avinītaṃ vinayavirodhena maryyādāviruddhaṃ.
     --(Greatly, enormously) atyantaṃ atiśayena atimātraṃ ati or mahā prefixed; as, 'grossly indecent,' atigarhitaḥ -tā -taṃ; 'grossly criminal,' mahāpātakī m. (n).

GROSSNESS, s. (Bulkiness) sthūlatā sthaulyaṃ vṛhattvaṃ.
     --(Fatness) śarīrasthūlatā sthūlakāyatvaṃ pīnatā medasvitā.
     --(Density) ghanatā sāndratā sthūlatvaṃ naiviḍyaṃ nairantaryyaṃ styānaṃ styānatā.
     --(Coarseness, want of refinement) aśuddhatā aśuddhiḥ f., aśiṣṭatā asabhyatā avinayaḥ avinītatvaṃ amaryyādā garhyatā amedhyatā.
     --(Enormity) atyantatā atiriktatā ādhikyaṃ gāḍhatā mahattvaṃ.

GROT, GROTTO, s. (Cave) kandaraḥ -rā gahvaraṃ -rī kuharaṃ śailarandhraṃ guhā śailavivaraṃ.
     --(Natural grotto) devakhātaṃ -takaṃ devakhātavilaṃ.
     --(Artificial) krīḍākandaraḥ krīḍāgahvaraṃ kuñjaḥ kuñjakuṭīraḥ.

GROTESQUE, a. aparūpaḥ -pā -pī -paṃ asaṅgatarūpaḥ -pā -paṃ hāsyarūpaḥ -pā -paṃ asaṅgatākāraḥ -rā -raṃ kadākāraḥ -rā -raṃ hāsyaḥ -syā -syaṃ viṣamaḥ -mā -maṃ vilakṣaṇaḥ -ṇā -ṇaṃ.

GROTESQUELY, adv. asaṅgatarūpeṇa hāsyarūpeṇa viṣamaṃ asaṅgataṃ.

GROTESQUENESS, s. aparūpatā asaṅgatatvaṃ hāsyatā vaiṣamyaṃ.

GROUND, s. (Earth) bhūmiḥ f., bhūḥ f., mahī pṛthivī pṛthvī dharaṇī dharā vasudhā kṣitiḥ f., avaniḥ f. -nī urvvī medinī vasumatī vasundharā dhāriṇī kṣoṇī -ṇiḥ f., kṣauṇiḥ f.
     --(Surface of the earth) bhūtalaṃ mahītalaṃ mahīpṛṣṭhaṃ bhūpṛṣṭhaṃ pṛthivītalaṃ kṣititalaṃ kṣauṇitalaṃ kṣitipīṭhaṃ dharopasthaḥ.
     --(Land, estate) bhūmiḥ f., kṣetraṃ.
     --(Foundation, basis of any thing) mūla upaṣṭambhaḥ upastambhaḥ vastu.
     --(Fundamental cause, reason) hetuḥ m., ādihetuḥ m., kāraṇaṃ ādikāraṇaṃ nimittaṃ nidānaṃ prayojanaṃ upapattiḥ f.
     --(First principle) tattvaṃ.
     --(Ground for the site of a house) gṛhabhūmiḥ f., veśmabhūḥ f., bhittimūlaṃ talimaṃ kuṭṭimaṃ vāstuḥ m., potaḥ gṛhapotakaḥ gṛhapratiṣṭhā.
     --(Soil) mṛt f., mṛttikā mṛdā mṛtkhaṇḍaḥ.
     --(Field of action) raṇabhūmiḥ f., raṇakṣetraṃ.
     --(First colour) ādivarṇaḥ.
     --(First form) prathamasaṃskāraḥ; 'to gain ground,' vṛdh (c. 1. vardhate -rdhituṃ), pravṛdh uttarottaraṃ vṛdh; 'lose ground,' kṣi in pass. (kṣīyate) apaci in pass. (-cīyate) śanaiḥ śanair nivṛt (c. 1. -varttate -rttituṃ).

To GROUND, v. a. (Lay on the ground) bhūmau nyas (c. 4. -asyati -asituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ).
     --(Fix, found) mūlaṃ nyas or sthā in caus. (sthāpayati -yituṃ) or pratiṣṭhā; often expressed by mūlaḥ -lā -la in comp.; as, 'faith grounded on knowledge,' jñānamūlaḥ pratyayaḥ.
     --(Settle in rudiments of knowledge) vidyārambhān or vidyātattvāni śikṣ (c. 10. śikṣayati -yituṃ); 'in grammar,' vyākaraṇārambhān śikṣ.

To GROUND, v. n. (As a ship) utkūla (nom. utkūlayati -yituṃ), utkūlībhū.

GROUND, p. p. (Reduced to powder) cūrṇitaḥ -tā -taṃ cūrṇīkṛtaḥ -tā -taṃ piṣṭaḥ -ṣṭā -ṣṭaṃ niṣpiṣṭaḥ -ṣṭā -ṣṭaṃ sampiṣṭaḥ -ṣṭā -ṣṭaṃ marditaḥ -tā -taṃ vimarditaḥ -tā -taṃ mṛditaḥ -tā -taṃ parimṛditaḥ -tā -taṃ kṣoditaḥ -tā -taṃ kṣodīkṛtaḥ -tā -taṃ kṣuṇaḥ -ṇā -ṇaṃ khaṇḍitaḥ -tā -taṃ guṇḍitaḥ -tā -taṃ rūṣitaḥ -tā -taṃ gharṣitaḥ -tā -taṃ ghṛṣṭaḥ -ṣṭā -ṣṭaṃ.

GROUNDED, p. p. (Run aground) utkūlitaḥ -tā -taṃ; 'grounded on the rudiments of knowledge,' suśikṣitavidyārambhaḥ -mbhā -mbhaṃ; 'in grammar,' svadhītavyākaraṇaḥ -ṇā -ṇaṃ.

GROUND-FLOOR, s. gṛhasya adhaḥkoṣṭhāḥ m. pl. or bhūmiṣṭhāḥ śālāḥ f. pl. or bhūmiṣṭho bhāgaḥ or bhūmiṣṭhabhāgaḥ gṛhatalaṃ gṛhatalimaṃ gṛhakuṭṭimaṃ.

GROUND-IVY, s. nīlapuṣpaḥ kṣudralatāviśeṣaḥ.

GROUNDLESS, a. nirmūlaḥ -lā -laṃ amūlaḥ -lā -laṃ -lakaḥ -kā -kaṃ nirhetuḥ -tuḥ -tu ahetukaḥ -kā -kaṃ niṣprayojanaḥ -nā -naṃ nirnimittaḥ -ttā -ttaṃ niṣkāraṇaḥ -ṇā -ṇaṃ anarthakaḥ -kā -kaṃ; 'groundless charge,' mithyābhiyogaḥ; 'groundless enmity,' śūṣkavairaṃ.

GROUNDLESSLY, adv. niṣkāraṇaṃ akariṇaṃ hetunā vinā hetuṃ vinā niṣprayojanaṃ kāraṇaṃ vinā prayojanaṃ vinā mithyā.

GROUNDLESSNESS, s. ahetutā nirhetutā niṣkāraṇatvaṃ akāraṇaṃ nirmūlatvaṃ nirnimittatvaṃ.

GROUND-PLOT, s. gṛhabhṛmiḥ f., veśmabhūḥ f., vāstuḥ m. -stu kuṭṭimaṃ talimaṃ.

GROUND-RENT, s. bhūmikaraḥ bhūmiśulkaḥ -lkaṃ bhūsvāmigrāhyaḥ śulkaḥ.

GROUNDS, s. pl. (Dregs) malaṃ kiṭṭaṃ ucchiṣṭaṃ śeṣaṃ khalaṃ kalkaṃ kalaṅkaḥ asāraḥ.

GROUNDSEL, s. kṣudrapakṣisvādya oṣadhibhedaḥ.

GROUNDSIL, s. dehalī gṛhāvagrahaṇī gṛhataṭī.

GROUNDWORK, s. mūlaṃ -latvaṃ ārambhaḥ prārambhaḥ ādikarmma n. (n) mūlakarmma n.

GROUP, s. saṅghaḥ samūhaḥ saṅghātaḥ samudāyaḥ samavāyaḥ sañcayaḥ gaṇaḥ gulmaḥ gucchaḥ -cchakaḥ gutsaḥ stavakaḥ oghaḥ vṛndaṃ; 'a group of people,' janasamūhaḥ janaughaṃ janasaṅghaḥ jananivahaḥ janatā; 'of houses,' sañjavanaṃ sadmacitiḥ f., catuḥśālaṃ; 'of flowers,' puṣpagutsaḥ; 'in groups,' saṅghaśas gulmaśas.

To GROUP, v. a. saṅghaśaḥ kṛ ekatra kṛ ekīkṛ saṅghīkṛ samūhīkṛ gulmīkṛ vṛndīkṛ gaṇīkṛ sañci (c. 5. -cinoti -cetuṃ).

GROUPED, p. p. kṛtasaṅghaḥ -ṅghā -ṅghaṃ kṛtasamūhaḥ -hā -haṃ gaṇībhūtaḥ -tā -taṃ.

GROUSE, s. vanyapakṣibhedaḥ jaṅghalapriyaḥ kṛṣṇavarṇaḥ pakṣibhedaḥ.

GROUT, s. (Coarse meal) ghanaśaktuḥ m.
     --(Lees) ucchiṣṭaṃ śeṣaṃ kiṭṭaṃ asāraḥ.

GROVE, s. vanaṃ upavanaṃ kānanaṃ vipinaṃ vṛkṣavāṭikā vṛkṣajālaṃ vanikā vanāntaḥ ārāmaḥ gahanaṃ araṇyaṃ aṭaviḥ f. -vī vṛkṣakhaṇḍaṃ vṛkṣachāyā prapāvanaṃ; 'a grove near a house,' gṛhārāmaḥ niṣkṛṭaḥ; 'a number of groves,' vanyā vanasamūhaḥ.

To GROVEL, v. n. kīṭavad bhūmau sṛp (c. 1. sarpati sraptuṃ), sarpavad urasā cal (c. 1. calati -lituṃ), urogamanaṃ kṛ.
     --(Act in a mean manner) nīcavat or adhamavat or apakṛṣṭavat or nikṛṣṭavad ācar (c. 1. -carati -rituṃ), tucchībhū.

GROVELING, part. or a. (Creeping) bhūmau sarpī -rpiṇī -rpi (n).
     --(Abject) nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ kṛpaṇaḥ -ṇā -ṇaṃ adhamācāraḥ -rā -raṃ kṣudraḥ -drā -draṃ tucchaḥ -cchā -ccha.

To GROW, v. n. (As a plant) ruh (c. 1. rohati roḍhuṃ), praruh saṃruh sphuṭ (c. 6. sphuṭati -ṭituṃ), phull (c. 1. phullati -llituṃ); 'the lotus does not grow on the top of mountains,' na parvatāgre nalinī prarohati.
     --(Increase) vṛdh (c. 1. vardhate -rdhituṃ), vivṛdh saṃvṛdh abhivṛdh pravṛdh parivṛdh saṃvivṛdh edh (c. 1. edhate -dhituṃ), samedh ṛdh (c. 5. ṛdhnoti, c. 4. ṛdhyati ardhituṃ), upaci in pass. (-cīyate) pyai (c. 1. pyāyate pyātuṃ), āpyai puṣ (c. 4. puṣyati poṣṭuṃ), sphāy (c. 1. sphāyate -yituṃ), āsphāy vṛddhim i (c. 2. eti -tuṃ) or (c. 2. yāti -tuṃ), sphītībhū.
     --(Extend) vistṝ in pass. (-stīryyate) vyāp (c. 5. -āpnoti āptuṃ), vitatībhū.
     --(Improve) āgamaṃ kṛ; 'in knowledg.' vidyāgamaṃ kṛ vidyāprāptiṃ kṛ.
     --(Become) bhū sambhū jan (c. 4. jāyate); 'to grow fat,' sthūlībhū pīvarībhū puṣṭībhū; 'to grow lean,' kṛśībhū kṛśāṅgaḥ -ṅgī -ṅgaṃ bhū.
     --(Proceed from, arise) jan upajan prajan sañjan vijan abhijan utpad (c. 4. -padyate -pattuṃ), udi (c. 1. -ayati -etuṃ), udbhū prabha sambhū.
     --(Grow up, arrive at manhood) prauḍhībhū atītaśaiśavaḥ -vā -vaṃ bhū.
     --(Grow old) jṝ (c. 4. jīryyati jarituṃ -rītuṃ), jīrṇībhū.

To GROW, v. a. (Cause to grow) ruh in caus. (ropayati -yituṃ) niruh saṃruh vṛdh in caus. (vardhayati -yituṃ)

GROWER, s. ropayitā m. (tṛ) vardhakaḥ; 'of trees,' vṛkṣaropayitā m.

GROWING, part. (As a plant, &c.) rohī -hiṇī -hi (n) ruhaḥ -hā -haṃ prajaniṣṇuḥ -ṣṇuḥ -ṣṇu udbhavaḥ -vā -vaṃ or prabhavaḥ -vā -vaṃ or bhavaḥ -vā -vaṃ or jaḥ jā jaṃ or utthaḥ -tthā -tthaṃ or jātaḥ -tā -taṃ or bhūḥ bhūḥ bhu in comp.; as, 'growing in water,' jalaruhaḥ -hā -haṃ jalaruṭ m. f. n. (h) jalodbhavaḥ -vā -vaṃ jalajaḥ -jā -jaṃ -jātaḥ -tā -taṃ jalabhūḥ -bhūḥ -bhu; 'growing on the rocks,' śilābhavaḥ -vā -vaṃ śilotthaḥ -tthā -tthaṃ śilājaḥ -jā -jaṃ; 'growing on the head,' śiroruhaḥ -hā -haṃ.
     --(Increasing) vardhamānaḥ -nā -naṃ vardhī -rdhinī -rdhi (n) vardhanaḥ -nī -naṃ vardhiṣṇuḥ -ṣṇuḥ ṣṇu edhamānaḥ -nā -naṃ upacīyamānaḥ -nā -naṃ vistīryyamāṇaḥ -ṇā -ṇaṃ vijṛmbhāṇaḥ -ṇā -ṇaṃ, 'growing in size,' vardhamānaśarīraḥ -rā -raṃ pacīyamānāvayavaḥ -vā -vaṃ; 'growing old,' jīryyan -ryyantī -ryyat (t).

GROWL, s. garjanaṃ garjitaṃ ghurghurā ghargharitaṃ bhaṣaṇaṃ rāyaṇaṃ rutaṃ.

[Page 324a]

To GROWL, v. n. garj (c. 1. garjati -rjituṃ), abhigarj parigarj garjanaṃ kṛ ghurghurāṃ kṛ bhaṣ (c. 1. bhaṣati -ṣituṃ), rai (c. 1. rāyati rātuṃ), ghur (c. 6. ghurati -rituṃ).

GROWN, p. p. rūḍhaḥ -ḍhā -ḍhaṃ vardhitaḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ saṃvardhitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ upacitaḥ -tāṃ -taṃ edhitaḥ -tā -taṃ samedhitaḥ -tā -taṃ samṛddhaḥ -ddhā -ddhaṃ sphītaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ vṛṃhitaḥ -tā -taṃ.
     --(Produced) jātaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ upajātaḥ -tā -taṃ.
     --(Grown in size) vardhitadehaḥ -hā -haṃ prarūḍhakāyaḥ -yā -yaṃ.
     --(Full grown) prauḍhaḥ -ḍhā -ḍhaṃ prauḍhaśarīraḥ -rā -raṃ pravṛddhaḥ -ddhā -ddhaṃ gataśaiśavaḥ -vā -vaṃ atītaśaiśavakālaḥ -lā -laṃ vayaḥprāptaḥ -ptā -ptaṃ vṛddhaḥ -ddhā -ddhaṃ.

GROWTH, s. rūḍhiḥ f., prarūḍhiḥ f.
     --(Increase) vṛddhiḥ f., vardhanaṃ vivṛddhiḥ f., vivardhanaṃ pravṛddhiḥ f., ṛddhiḥ f., upacayaḥ sphātiḥ f., sphītiḥ f., abhyudayaḥ saputthānaṃ āpyāyanaṃ vistāraḥ vyāptiḥ f.
     --(Production) utpattiḥ f., utpādanaṃ janma n. (n) jananaṃ prajananaṃ udbhavaḥ prabhavaḥ.
     --(Improvement) vṛddhiḥ āgamaḥ.
     --(Full growth) prauḍhiḥ f., prauḍhatā pravṛddhatā.

To GRUB, v. n. khan (c. 1. khanati -nituṃ); 'grub up,' utkhan protkhan.

GRUB, s. kīṭaḥ kṛmiḥ m., kīṭaḍimbaḥ kīṭāṇḍajaṃ kośasthaḥ.
     --(Dwarf, short, thick man) vāmanaḥ kharbbaḥ hrasvasthūlaḥ.

GRUBBER, s. khanakaḥ khanitā m. (tṛ).
     --(Instrument) khanitraṃ khātraṃ.

To GRUBBLE, v. n. andhakāre hastena parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or ālabh (c. 1. -labhate -labdhuṃ) or sparśena nirūp (c. 10. -rūpayati -yituṃ).

To GRUDGE, v. a. and n. (Envy) asūya (nom. asūyati -te -yituṃ), īrṣy (c. 1. īrṣyati -rpyituṃ), spṛh (c. 10. spṛhayati -yituṃ), abhilaṣ (c. 1. -laṣati, c. 4. -lapyati -pituṃ), na sah (c. 1. sahate soḍhuṃ), na mṛṣ (c. 4. mṛṣyati marpituṃ), mātsaryyaṃ kṛ.
     --(Give or take unwillingly) akāmatas or akāmena or anicchāto dā or grah (c. 9. gṛhlāti grahītuṃ).
     --(Do any thing reluctantly or grudgingly) akāmatas or anicchātas or duḥkhena or kṛcchreṇa or sāsūyaṃ or asūyayā kiñcit kṛ.
     --(Refuse) pratyākhyā (c. 2. -khyāti -tuṃ).
     --(Complain, murmur) vilap (c. 1. -lapati -pituṃ).

GRUDGE, s. (Malice, ill-will) mātsaryyaṃ asūyā abhyasūyā īrṣyā drohaḥ drohacintanaṃ duṣṭabhāvaḥ.
     --(Enmity) vairaṃ vairitā vairabhāvaḥ.
     --(Hatred) dveṣaḥ vidveṣaḥ vidviṣṭatā dīrghadveṣaḥ ciradveṣaḥ dvepyatā.

GRUDGINGLY, adv. sāsūyaṃ asūyayā abhyasūyayā mātsaryyeṇa samātsaryyaṃ duṣṭabhāvena akāmatas akāmaṃ -mena anicchātas duḥkhena kṛcchreṇa kātaryyeṇa.

GRUEL, s. kāmbalikaḥ.
     --(Rice-gruel) yavāgūḥ f., śrāṇā taralā vilepī uṣṇikā siddhajalaṃ.
     --(Sour gruel) āranālaṃ-lakaṃ sauvīraṃ kulmāṣaṃ kulmāsaḥ kulmāṣābhiputaṃ abhiṣavaṃ abhiṣutaṃ kāñjikā -kaṃ kāñcikaṃ kāñjīkaṃ kujalaṃ dhānyāmlaṃ avantisomaṃ.

GRUFF, a. karkaśasvabhāvaḥ -vā -vaṃ karkaśaḥ -śā -śaṃ rūkṣaḥ -kṣā -kṣaṃ paruṣaḥ -ṣā -ṣaṃ niṣṭhuraḥ -rā -raṃ kaṭuḥ -ṭuḥ -ṭvī -ṭu kaṭhoraḥ -rā -raṃ kaṭhinaḥ -nā -naṃ.
     --(As tone) mandraḥ -ndrā -ndraṃ āmandraḥ -ndrā -ndraṃ gambhīraḥ -rā -raṃ; 'a gruff voice,' gambhīrasvaraḥ.

GRUFFLY, adv. karkaśaṃ rūkṣaṃ paruṣaṃ niṣṭhuraṃ kaṭhinaṃ kaṭhoraṃ mandraṃ.

GRUFFNESS, s. karkaśatvaṃ -tā kārkaśyaṃ rūkṣatā raukṣyaṃ paruṣatā niṣṭhuratvaṃ naiṣṭhuryyaṃ kaṭutvaṃ kaṭhoratā kāṭhinyaṃ svabhāvakaṭutā.
     --(Of tone) mandratā gambhīratā gāmbhīryyaṃ.

To GRUMBLE, v. n. (Make a low, harsh sound) garj (c. 1. garjati -rjituṃ), parigarj garjanaṃ kṛ stan (c. 1. stanati -nituṃ), stanitaṃ kṛ ghur (c. 6. ghurati -rituṃ), guñj (c. 1. guñjati -ñjituṃ), mandraśabdaṃ kṛ gambhīraśabdaṃ kṛ.
     --(Complain discontentedly) asantuṣṭatvād vilap (c. 1. -lapati -pituṃ) or paridev (c. 1. -devate -vituṃ).

GRUMBLER, s. asantuṣṭatvāt sadāparidevī m. (n) asantuṣṭajanaḥ.

GRUMBLING, s. garjanaṃ garjitaṃ parigarjanaṃ stanitaṃ stananaṃ mandraśabdaḥ. gambhīraśabdaḥ gambhīranādaḥ gambhīradhvaniḥ m., gabhīraśabdaḥ.
     --(Sound of complaint) paridevanaṃ -vitaṃ vilapanaṃ.

GRUMBLING, part. gambhīranādī -dinī -di (n) mandraśabdakārī -riṇī -ri (n).

GRUME, s. gulmaḥ piṇḍaḥ -ṇḍaṃ ghanatā; 'of blood,' raktagulmaḥ ghanalohitaṃ.

GRUMOUS, a. piṇḍībhūtaḥ -tā -taṃ ghanībhūtaḥ -tā -taṃ śyānaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ gulmī -lminī -lmi (n); 'grumous blood,' ghanalohitaṃ.

To GRUNT, v. n. śūkaravad ghargharitaṃ kṛ or kaṇṭhanādaṃ kṛ or gambhīranādaṃ kṛ garj (c. 1. garjati -rjituṃ), ghurghurāśabdaṃ kṛ.

GRUNT, GRUNTING, s. ghargharitaṃ śūkaranādaḥ śūkaragarjitaṃ śūkarasya kaṇṭhanādaḥ or gambhīranādaḥ.

GRUNTLING, s. śūkaraśāvakaḥ śūkaraśiśuḥ m., bālaśūkaraḥ.

GUARANTEE, s. (One who is surety for another) pratibhūḥ m., pratinidhiḥ m., madhyasthaḥ.
     --(Security) prātibhāvyaṃ pāribhāvyaṃ prātyayikaḥ pratyayakāriṇī lagnakaḥ bandhakaḥ.

To GUARANTEE, v. a. pratibhūḥ or pratinidhiḥ bhū prātibhāvyaṃ kṛ pāribhāvyaṃ kṛ lagnakaṃ or prātyayikaṃ or bandhakaṃ dā pratyayaṃ kṛ.

To GUARD, v. a. and n. rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ pratirakṣ pāl or (c. 10. pālayati -yituṃ, c. 2. pāti -tuṃ), anupāl paripāl pratipāl sampāl abhipāl upapāl gup (c. 1. gopāyati goptuṃ, c. 10. gopayati -yituṃ), anugup abhigup pragup abhisaṅgup trai (c. 1. trāyate trātuṃ), paritrai santrai av (c. 1. avati -vituṃ), paryāp in des. (-īpsati -psituṃ) pariprāp.
     --(Ward off) vṛ (c. 10. vārayati -yituṃ), nivṛ.
     --(Guard against) avadhā (c. 3. -dhatte -dhātuṃ), avahitaḥ -tā -taṃ bhū sāvadhānaḥ -nā -naṃ bhū avadhānaṃ kṛ; 'guard against avarice,' lobhāt sāvadhāno bhava.
     --(Keep guard) rakṣāṃ kṛ rakṣārthaṃ jāgṛ (c. 2. jāgartti jāgarituṃ).

GUARD, s. (Act of guarding) rakṣaṇaṃ rakṣā rakṣṇaḥ pālanaṃ trāṇaṃ guptiḥ f., gopanaṃ avanaṃ.
     --(A sentry) rakṣakaḥ rakṣī m. (n) sainyaḥ sainikaḥ senārakṣaḥ paricaraḥ uparakṣaṇaṃ paridhisthaḥ rakṣivargaḥ anīkasthaḥ sajjanaṃ; 'captain of the guards,' gulmasthānādhikārī m. (n) gulmasthānādhipaḥ rakṣādhikṛtaḥ.
     --(That which protects any part of the body from injury) trāṇaṃ traṃ affixed, vāraṇaṃ; 'a finger-guard,' aṅgulitrāṇaṃ aṅgulitraṃ; 'guard for the arm in shooting,' godhā talaṃ -lā jyāghātavāraṇaṃ; 'to stand on one's guard,' sāvadhānaḥ -nā -naṃ or sacetanaḥ -nā -naṃ sthā or bhū; 'be on your guard,' sāvadhāno bhava sāvahito bhava.

GUARD-ROOM, s. udghāṭaḥ rakṣakāṇāṃ vāsāgāraṃ sainyasthānaṃ sainikaśālā.

GUARDABLE, a. rakṣaṇīyaḥ -yā -yaṃ rakṣyaḥ -kṣyā -kṣyaṃ pālanīyaḥ -yā -yaṃ.

GUARDED, p. p. rakṣitaḥ -tā -taṃ abhirakṣitaḥ -tā -taṃ pālitaḥ -tā -taṃ upapālitaḥ -tā -taṃ guptaḥ -ptā -ptaṃ gopāyitaḥ -tā -taṃ trātaḥ -tā -taṃ trāṇaḥ -ṇā -ṇaṃ avitaḥ -tā -taṃ.
     --(Cautious) avahitaḥ -tā -taṃ svavahitaḥ -tā -taṃ sāvadhānaḥ -nā -naṃ.

GUARDEDLY, adv. sāvadhānaṃ avadhānena avahitaṃ svavahitaṃ suvimṛśya.

GUARDEDNESS, s. avadhānatā sāvadhānatā svavahitatvaṃ samīkṣyakāritvaṃ.

GUARDER, s. rakṣakaḥ rakṣī m. (n) parirakṣī m., rakṣitā m. (tṛ) pālayitā m. (tṛ) pālakaḥ pālaḥ -lī m. (n) goptā m. (ptṛ) gopaḥ -pakaḥ gopāyakaḥ gopī m. (n) gopilaḥ trātā m. (tṛ) paḥ in comp.

GUARDFUL, a. sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ svavahitaḥ -tā -taṃ.

[Page 325a]

GUARDIAN, s. pālakaḥ pratipālakaḥ rakṣakaḥ goptā m. (ptṛ) pālaḥ nāthaḥ adhyakṣaḥ.
     --(Of an orphan) pitṛsthānaḥ -nīyaḥ mātṛpitṛsthānaḥ nāthaḥ; 'guardian deity,' lokapālaḥ -lakaḥ.

GUARDIANSHIP, s. rakṣaṇaṃ rakṣā rakṣakatvaṃ pālakatvaṃ rakṣitṛpadaṃ.

GUARDSHIP, s. rakṣaṇaṃ rakṣā pālanaṃ trāṇaṃ guptiḥ f., gopanaṃ.

GUDGEON, s. vaḍiśadvāreṇa sugrahaṇīyaḥ kṣudramatsyabhedaḥ.
     --(A person easily cheated) suvañcanīyaḥ supratāraṇīyaḥ.

GUERDON, s. phalaṃ pratiphalaṃ pāritopikaṃ vetanaṃ.

To GUESS, v. a. and n. anumā (c. 2. -māti, c. 4. -māyate, c. 3. -mimīte -mātuṃ), tark (c. 10. tarkayati -yituṃ), vitark ūh (c. 1. ūhate -hituṃ), avagam (c. 1. -gacchati -gantuṃ), śaṅk (c. 1. śaṅkate -ṅkituṃ), anirṇayapūrvvam anubhū aniścayapūrvvaṃ nirūp (c. 10. -rūpayati -yituṃ) or pradṛś (c. 1. -paśyati -draṣṭuṃ) or vivecanāṃ kṛ or man (c. 4. manyate mantuṃ).

GUESS, s. anumānaṃ anumitiḥ f., anumānoktiḥ f., vitarkaḥ -rkaṇaṃ ūhā -hanaṃ śaṅkā anubhavaḥ anubhūtiḥ f., aniścayapūrvvaṃ nirūpaṇaṃ anirṇayapūrvvā vivecanā adṛḍhapramāṇaḥ parāmarśaḥ avagatiḥ upalabdhiḥ f., upalakṣyaḥ.

GUESSED, p. p. anumitaḥ -tā -taṃ vitarkitaḥ -tā -taṃ śaṅkitaḥ -tā -taṃ.

GUESSER, s. anumātā m. (tṛ) anumānakarttā m. (rttṛ) vitarkakaḥ.

GUEST, s. atithiḥ m. f. -thī f., abhyāgataḥ abhyāgatajanaḥ gṛhābhyāgataḥ gṛhāgataḥ āgantuḥ m. f., āgāntuḥ āgantukaḥ -kā -kaṃ āveśikaḥ -kī -kaṃ prāghuṇaḥ prāghurṇikaḥ praghūrṇaḥ sāṅgatikaḥ; 'proper for a guest,' ātithyaḥ -thyī -thyaṃ ātitheyaḥ -yī -yaṃ.

GUEST-CHAMBER, s. atithiśālā atithisatkārayogyā śālā.

GUEST-RITE, s. atithisatkāraḥ -satkriyā atithikriyā atithisevā.

To GUGGLE, v. n. See GURGLE.

GUIDANCE, s. nayaḥ nāyaḥ nītiḥ f., praṇayanaṃ netṛtvaṃ viniyamaḥ pathadarśanaṃ.
     --(Direction) nirdeśaḥ nideśaḥ upadeśaḥ śāstiḥ f., śāsanaṃ anuśāstiḥ f., anuśāsanaṃ vidhānaṃ; 'good guidance,' sunayaḥ sunītiḥ f.

To GUIDE, v. a. (c. 1. nayati netuṃ), ānī samānī mārgaṃ or pathaṃ dṛś (c. 10. darśayati -yituṃ), gam (c. 10. gamayati -yituṃ).
     --(Direct) nirdiś (c. 6. -diśati -deṣṭuṃ), upadiś uddiś śās (c. 2. śāsti śāsituṃ), anuśās samanuśās praṇī viniyam (c. 1. -yacchati -yantuṃ), vidhṛ (c. 10. -dhārayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ).

GUIDE, s. netā m. (tṛ) nāyakaḥ netraḥ vinetā m. (tṛ) pathadarśakaḥ mārgadarśakaḥ darśakaḥ darśayitā m. (tṛ) pradarśakaḥ nirdeṣṭā m. (ṣṭṛ) nirdeśakaḥ uddeśakaḥ upadeśī m. (n) upadeśakaḥ deśakaḥ upadeṣṭā m. (ṣṭṛ) ādeṣṭā m., pathikaḥ sañcārakaḥ śāsitā m. (tṛ) śāstā m., anuśāsakaḥ adhyakṣaḥ.

GUIDED, p. p. nītaḥ -tā -taṃ ānītaḥ -tā -taṃ samānītaḥ -tā -taṃ nīyamānaḥ -nā -naṃ gamitaḥ -tā -taṃ śāsitaḥ -tā -taṃ anuśāsitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

GUIDE-POST, s. pathadarśanārthaṃ or mārgasūcanārthaṃ sthūṇā.

GUILD, s. śreṇī -ṇiḥ m., sahakārijanasamūhaḥ nagarakāryyasampādanārthaṃ janasaṃsargaḥ nāgarasamājaḥ baṇiksamājaḥ nigamaḥ naigamaḥ mahājanasaṃsargaḥ.

GUILD-HALL, s. sahakāriṇāṃ bāṇijajanānāṃ samāgamaśālā nigamaśālā nagarakāryyasampādanārthaṃ mahācatvaraṃ.

GUILE, s. māyā kapaṭaḥ -ṭaṃ chalaṃ -lanā śaṭhatā śāṭhyaṃ khalatā dhūrttatā vyājaḥ vidagdhatā vaidagdhyaṃ chadma n. (n) kūṭaḥ -ṭaṃ kauṭilyaṃ kaitavaṃ vakratā kāpaṭyaṃ vañcanaṃ -nā asāralyaṃ.

GUILEFUL, a. māyāvān -vatī -vat (t) māyī -yinyī -yi (n) māyāmayaḥ -yī -yaṃ māyānvitaḥ -tā -taṃ māyāvī -vinī -vi (n) chalī -linī -li (n) chalānvitaḥ -tā -taṃ vidagdhaḥ -gdhā -gdhaṃ kāpaṭikaḥ -kī -kaṃ vañcakaḥ -kā -kaṃ vañcanaśīlaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭha khalaḥ -lā -laṃ kuṭilaḥ -lā -laṃ vijihmaḥ -hmā -hmaṃ savyājaḥ -jā -jaṃ dhūrttaḥ -rttā -rttaṃ vakraḥ -krā -kraṃ vakrabhāvaḥ -vā -vaṃ.

GUILEFULLY, adv. māyayā samāyaṃ śāṭhyena chalena khalavat śaṭhavat dhūrttavat savyājaṃ kitavavat kaitavena vidagdhaṃ.

GUILEFULNESS, s. māyāvattvaṃ śaṭhatā śāṭhyaṃ kauṭilyaṃ vakratā vijihmatā; vidagdhatā savyājatvaṃ asāralyaṃ.

GUILELESS, a. amāyī -yinī -yi (n) amāyikaḥ -kī -kaṃ māyāhīnaḥ -nā -naṃ niṣkapaṭaḥ -ṭā -ṭaṃ kapaṭahīnaḥ -nā -naṃ nirvyājaḥ -jā -jaṃ chalarahitaḥ -tā -taṃ śuddhamatiḥ -tiḥ -ti saralaḥ -lā -laṃ ajihmaḥ -hmā -hmaṃ avakraḥ -krā -kraṃ akuṭilaḥ -lā -laṃ vimalātmā -tmā -tma (n) nirvyalīkaḥ -kā -kaṃ dakṣiṇaḥ -ṇā -ṇaṃ akṛtrimaḥ -mā -maṃ akūrccaḥ -rccā -rccaṃ.

GUILELESSLY, adv. māyāṃ vinā māyayā vinā māyāvyatirekeṇa kapaṭaṃ vinā niṣkapaṭaṃ nirvyājaṃ saralavat.

GUILELESSNESS, s. māyāhīnatā sāralyaṃ avakratā ajihmatā śuddhatā.

GUILLOTINE, s. śiraśchedanayantraṃ atitīkṣṇayantraṃ yadādhātena nimeṣamātreṇa. śīrṣachedaḥ kriyate.

To GUILLOTINE, v. a. pūrvvoktayantreṇa mastakaṃ chid (c. 7. chinatti chettuṃ).

GUILT, s. (Criminality) aparādhitā -tvaṃ sāparādhatā pāpitvaṃ sapāpatvaṃ aparāddhatā doṣitā -tvaṃ sadoṣatā pāpavattvaṃ doṣavattvaṃ.
     --(Crime) pāpaṃ aparādhaḥ doṣaḥ pātakaṃ duṣkṛtaṃ duṣkarmma n. (n) pāpakarmma n., kalmapaṃ enas n., āgas n., aghaṃ duritaṃ mantuḥ m.

GUILTILY, adv. sāparādhaṃ sapāpaṃ sadoṣaṃ sapātakaṃ aparāddhavat.

GUILTINESS, s. aparādhitā aparāddhatā sāparādhatvaṃ pāpitvaṃ sapāpatā doṣitā -tvaṃ sadoṣatā pāpavattā doṣavattā.

GUILTLESS, a. niṣpāpaḥ -pā -paṃ -pī -pinī -pi (n) apāpaḥ -pā -paṃ niraparādhaḥ -dhā -dhaṃ anaparādhī -dhinī -dhi (n) nirdoṣaḥ -ṣā -ṣaṃ -ṣī -ṣinī -ṣi (n) pāpahīnaḥ -nā -naṃ śuddhaḥ -ddhā -ddhaṃ śuddhamatiḥ -tiḥ -ti anaghaḥ -ghā -ghaṃ.

GUILTLESSLY, adv. niṣpāpaṃ pāpaṃ vinā niraparādhaṃ aparādhena vinā.

GUILTLESSNESS, s. niṣpāpatvaṃ nirdīṣatvaṃ niraparādhitā śuddhatā.

GUILTY, adv. aparādhī -dhinī -dhi (n) aparāddhaḥ -ddhā -ddhaṃ sāparādhaḥ -dhā -dhaṃ kṛtāparādhaḥ -dhā -dhaṃ prāptāparādhaḥ -dhā -dhaṃ pāpī -pinī -pi (n) pāpavān -vatī -vat (t) pāpakarmmā -rmmā -rmma (n) sapāpaḥ -pā -paṃ doṣī -ṣiṇī -ṣi (n) doṣavān -vatī -vat (t) sadoṣaḥ -ṣā -ṣaṃ pātakī -kinī -ki (n) duṣkṛtī -tinī -ti (s) enasvī -svinī -svi (n) kṛtaināḥ -nāḥ -naḥ (s) aniṣkṛtaināḥ &c., kṛtāgāḥ -gāḥ -gaḥ (s) abhipannaḥ -nnā -nnaṃ; 'rashly guilty,' cikuraḥ -rā -raṃ capalaḥ -lā -laṃ.

GUINEA, s. suvarṇamudrāviśeṣaḥ suvarṇaḥ.

GUINEA-HEN, s. citraśarīraviśiṣṭā videśīyakukkuṭī.

GUINEA-PIG, s. atyalpaśarīro videśīyaśūkarabhedaḥ.

GUISE, s. veśaḥ veṣaḥ vāsas n., paridhānaṃ ambaraṃ vastraṃ vasanaṃ ākāraḥ rūpaṃ vyavahāraḥ rītiḥ f.; 'in the guise of a herdsman,' gopaveśaḥ; 'of a Brahmin,' dvijarūpī m. (n).

GUITAR, s. vīṇā vallakī vipañcī -ñcikā tantrī rudrī sāraṅgī śāraṅgī pinākī tataṃ parivādinī.

GULF, s. (A bay) akhātaṃ khātaṃ samudravaṅkaḥ puṭabhedaḥ.
     --(Abyss) agādhadarī agādharandhraṃ atalasparśakhātaṃ gambhīrarandhraṃ narakaḥ.
     --(Whirlpool) āvarttaḥ jalāvarttaḥ jalagulmaḥ avaghūrṇaḥ ghūrṇaḥ ghūrṇajalaṃ.

GULFY, a. ghūrṇajalapūrṇaḥ -rṇā -rṇaṃ jalagulmamayaḥ -yī -yaṃ.

To GULL, v. a. vañc (c. 10. vañcayate -ti -yituṃ), parivañc chal (c. 10. chalayati -yituṃ), pratṝ (c. 10. -tārayati -yituṃ).

GULL, s. (Bird) jalakukkuṭaḥ -ṭī viśvakā gaṅgācillī devaṭṭī dhvāṃkṣaḥ.
     --(One easily cheated) suvañcanīyaḥ supratāraṇīyaḥ.

GULL-CATCHER, s. vañvakaḥ pratārakaḥ chalī m. (n) kūṭakāraḥ.

GULLED, p. p. vañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ.

GULLERY, s. vañcana chalaṃ kapaṭaḥ -ṭaṃ pratāraṇā vyājaḥ kaitavaṃ.

GULLET, s. nigaraṇasrotas n., nigaraṇaḥ annavāhisrotas n.

GULLIBILITY, s. suvañcanīyatā sukhavañcanīyatvaṃ supratāraṇīyatā.

GULLIBLE, a. suvañcanīyaḥ -yā -yaṃ sukhena pratāraṇīyaḥ -yā -yaṃ.

GULLY, s. nālaḥ praṇālaḥ -lī -likā khātaṃ kulyā jalamārgaḥ udakagamanamārgaḥ jalavāhanī parīvāhaḥ sāraṇiḥ -ṇī f.

To GULLY, v. a. bhūmim utkhan (c. 1. -khanati -nituṃ), praṇālikāṃ kṛ kulyāṃ kṛ.

GULLY-HOLE, s. kardamāṭakarandhraṃ praṇālikārandhraṃ praṇālīvivara.

GULOSITY, s. atibhojanaṃ atyāhāraḥ gharamaratā atṛptiḥ f.

To GULP, v. a. jalaṃ bahuśo gṝ (c. 6. girati garituṃ -rītuṃ) or nigṝ or avagṝ or gras (c. 1. grasate -situṃ).
     --(Disgorge) udgṝ utkṣip (c. 6. -kṣipati -kṣeptuṃ).

GULP, s. garaṇaṃ garā gīrṇiḥ f., giriḥ f., nigāraḥ nigaraṇaṃ grasanaṃ grāsaḥ ekavāre nigīrṇaṃ yatkiñcit.
     --(Disgorging) udgāraḥ -raṇaṃ. udgiraṇaṃ udvamaḥ -manaṃ.

GUM, s. (Fleshy covering of the teeth) dantamāṃsaṃ dantaveṣṭaḥ -ṣṭanaṃ dantaśirā dantamūlaṃ velā.
     --(Exudation from trees) niryāsaḥ vṛkṣaniryāsaḥ vṛkṣarasaḥ.
     --(Adhesive substance) śyānadravyaṃ sāndradravyaṃ.

To GUM, v. a. pūrvvoktaniryāsena or śyānadravyeṇa lip (c. 6. limpati leptuṃ) or saṃyuj (c. 7. -yunakti -yoktu) or saṃlagnīkṛ.

GUM-ARABIC, s. sūkṣmapatraḥ sūkṣmapatrarasaḥ.

GUM-BOIL, s. dantavisphoṭaḥ dantasphoṭaḥ -ṭakaḥ dantavraṇaḥ -ṇaṃ dantārbbudaḥ dvijavraṇaḥ vaidarbhaḥ upakuśaḥ.

GUMMINESS, s. sāndratvaṃ śyānatvaṃ snigdhatā saṃlagnaśīlatā.

GUMMY, a. vṛkṣaniryāsamayaḥ -yī -yaṃ śyānaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ.

GUN, s. antaragnibalena gulikāprakṣepaṇī lohanāḍiḥ or -ḍī guliprakṣepaṇī suṣiranālī gulikāprakṣepārthaṃ śuṣirayantraṃ lohasuṣiḥ f.

GUNNER, s. pūrvvoktanāḍidvārā gulikāprakṣepakaḥ lohanāḍidhārī m. (n) agnyastradhārī m., āgneyāstraprakṣepakaḥ

GUNNERY, s. agnyastravidyā lohanāḍidvāreṇa gulikāprakṣepaṇavidyā.

GUNPOWDER, s. āgneyacūrṇaṃ śīghradāhyacūrṇaṃ āgneyakṣodaḥ mahāśabdapūrvvam agnisamparkāt sadyodāhyacūrṇaṃ.

GUN-SHOT, s. lohagulikāgocaraṃ lohaguliviṣayaḥ yuddhanāḍikṣepaṇaṃ.

GUN-SMITH, s. agnyastrakāraḥ āgneyaśastrakāraḥ āgneyanāḍinirmmātā m. (tṛ) yuddhanāḍinirmmāṇaśilpajñaḥ.

GUN-STOCK, s. āgneyanāḍidaṇḍaḥ lohanāḍidāruḥ m., nāḍivāraṅgaḥ.

GUNWALE, GUNNEL, s. naupārśvadhārā -raḥ naupārśvasya uparikāṣṭhaṃ nāvutsaṅgaḥ.

GURGE, s. jalāvarttaḥ jalabhramaḥ jalāvaghūrṇaḥ jalagulmaḥ ghūrṇajalaṃ.

To GURGLE, v. n. jalavad ghargharāśabdena sru (c. 1. sravati srotuṃ), ghargharāśabdaṃ kṛ ghargha or garga (nom. gharghāyate gargāyate), gargh (c. 1. garghati -rghituṃ).

GURGLING, s. ghargharāśabdena jalaprasrāvaḥ ghargharā.

To GUSH, v. n. prapat (c. 1. -patati -tituṃ), nirpat bahuśaḥ prasru (c. 1. -sravati -srotuṃ) or prasyand (c. 1. -syandate -ndituṃ) or kṣar (c. 1. kṣarati -rituṃ), vegena or vegato niḥsṛ (c. 1. -sarati -sarttuṃ); 'tears gushed from (her) eyes,' jalaṃ netrābhyāṃ prāpatat.

[Page 326b]

GUSH, GUSHING, s. bahuprasrāvaḥ jalaprapātaḥ utsekaḥ utsecanaṃ utpīḍaḥ.

GUSSET, s. vastraniveśita upavastrakhaṇḍaḥ or adhikavastrakhaṇḍaḥ.

GUST, s. (Blast of wind) nirghātaḥ prabhañjanaḥ vyomamudgaraḥ vātarūṣaḥ vāyugulmaḥ vāyuvegaḥ vātyā prabalavāyuḥ m., pracaṇḍavāyuḥ m., caṇḍavātaḥ tīvravātaḥ pavanāghātaḥ javānilaḥ.
     --(Taste) svādaḥ āsvādaḥ rasanendriyaṃ ruciḥ f., abhiruciḥ f.

GUSTATION, s. svādanaṃ āsvādanaṃ prāśanaṃ lehanaṃ.

GUSTFUL, a. rucyaḥ -cyā -cyaṃ ruciraḥ -rā -raṃ sarasaḥ -sā -saṃ.

GUSTLESS, a. virasaḥ -sā -saṃ niḥsvāduḥ -duḥ -du asvāduḥ -duḥ -du.

GUSTO, s. ruciḥ f., abhiruciḥ f., rasaḥ surasaḥ āsvādaḥ.

GUSTY, a. vātalaḥ -lā -laṃ vātavān -vatī -vat (t) vātīyaḥ -yā -yaṃ vātamayaḥ -yī -yaṃ bahupavanaḥ -nā -naṃ pavanakṣiptaḥ -ptā -ptaṃ.

GUT, s. nāḍiḥ -ḍī f., antarnāḍī nālī -liḥ f., dhamanī -niḥ f., śirā sirā antraṃ purītat m. n., koṣṭhaḥ.
     --(Stomach) udaraṃ jaṭharaḥ -raṃ.

To GUT, v. a. nirantrīkṛ nirantra (nom. nirantrayati -yituṃ), nāḍīḥ or antrāṇi vahiṣkṛ.
     --(Plunder) dravyāṇi apahṛ (c. 1. -harati -harttuṃ).

GUTTA SERENA, s. timiraṃ; 'an eye affected with it,' timiradoṣahataṃ cakṣus.

GUTTED, p. p. nirantrīkṛtaḥ -tā -taṃ hṛtasarvvadravyaḥ -vyā -vyaṃ.

GUTTER, s. praṇālaḥ -lī -likā nālaḥ jalanirgamaḥ jalamārgaḥ parīvāhaḥ jalavāhanī sāraṇiḥ f. -ṇī udakagamanamārgaḥ

To GUTTER, v. a. praṇālīrūpeṇa utkhan (c. 1. -khanati -nituṃ) or śuṣirīkṛ.

To GUTTER, v. n. praṇālīrūpeṇa utkhan in pass. (-khanyate) or śuṣirībhū praṇālikāṃ kṛ jvaladīpikārūpeṇa lavaśaḥ syand (c. 1. syandate -ndituṃ).

GUTTLER, s. bahubhakṣakaḥ atibhojī m. (n) kukṣimbhariḥ m.

GUTTURAL, a. vaṇṭhyaḥ -ṇṭhyā -ṇṭhyaṃ kaṇṭhasthaḥ -sthā -sthaṃ graivaḥ -vī -vaṃ graiveyaḥ -yī -yaṃ; 'guttural letter,' kaṇṭhyaṃ; 'guttural sound,' kuharaṃ.

GUZARAT, s. (The country) gurjaraḥ.
     --(The people) gurjarāḥ m. pl.

To GUZZLE, v. a. bahuśo gṝ (c. 6. girati garituṃ -rītuṃ) or nigṝ or gras (c. 1. grasata -situṃ) or (c. 1. pivati pātuṃ), pānarataḥ -tā -taṃ bhū.

GUZZLER, s. atipāyī m. (n) atibhojī m. (n) pānarataḥ.

GYMNASIUM, s. vyāyāmaśālā mallayuddhaśālā mallaśālā vihāraḥ.

GYMNASTIC, a. vyāyāptī -minī -mi (n) vyāyāmasambandhī -ndhinī -ndhi (n) mallayuddhasambandhī &c., vyāyāmaśīlaḥ -lā -laṃ.

GYMNASTICS, s. pl. vyāyāmaḥ mallayuddhaṃ vyāyāmavidyā.

GYPSY, GYPSEY. See GIPSY.

To GYRATE, v. n. parivṛt (c. 1. -varttate -rttituṃ), bhram (c. 4. bhāmyati, c. 1. bhramati -mituṃ), ghūrṇ (c. 6. 1. ghūrṇati -te -rṇituṃ), parighūrṇ vighūrṇ vyāghūrṇ.

GYRATION, s. parivarttanaṃ āvarttaḥ bhramaḥ -maṇaṃ bhramiḥ f., ghūrṇiḥ f., ghūrṇanaṃ; 'of a bird,' pāriḍīnakaṃ.

GYRE, s. cakrāvarttaḥ cakragatiḥ f., āvṛttiḥ f., maṇḍalaṃ parimaṇḍalaṃ.

To GYRE, v. a. nigḍina bandh (c. 9. baghnāti bandhuṃ), nigaḍa (nom. nigaḍayati -yituṃ), pāśa (nom. pāśayati -yituṃ).

GYVES, s. pl. nigaḍaḥ -ḍaṃ pāśaḥ bandhanaṃ -nāni n. pl., pādapāśaḥ śṛṅkhalā.

H.

HA, interj. hā hahā āhā aho āho ahahaḥ ahovat ha aha ā ayi āścaryyaṃ.

HABEAS CORPUS, s. mithyānirodhaniṣedhārthakaṃ pūrvvakālīnaśāsanapatraṃ.

HABERDASHER, s. vastrādivikretā m. (tṛ) vasanādivikretā m., aṃśukādivikrayī m. (n) kṣudradravyavikretā m.

HABERDASHERY, s. pūrvvoktavyāpāriṇā vikrītā vastrādidravyasāmagrī.

[Page 327a]

HABERGEON, s. vakṣastrāṇaṃ urastrāṇaṃ uraśchadaḥ kaṇṭhasthakavacaṃ.

HABILIMENT, s. veśaḥ paridhānaṃ paricchadaḥ vasanaṃ vastraṃ ābharaṇaṃ ambaraṃ vāsas n., prasādhanaṃ ācchādanaṃ sajjā.

HABIT, s. (Dress) veśaḥ veṣaḥ vasanaṃ vastraṃ vāsas n., paridhānaṃ paricchadaḥ sambaraṃ.
     --(State, condition) avasthā sthitiḥ f., bhāvaḥ vṛttiḥ f., daśā saṃsthitiḥ f., svabhāvaḥ; 'habit of body,' śarīrasthitiḥ f., dehasvabhāvaḥ; 'habit of mind,' cittavṛttiḥ f.
     --(Temperament, disposition) prakṛtiḥ f., śīlaḥ -latā svabhāvaḥ antaḥkaraṇaṃ.
     --(Custom, practice, established manner) ācāraḥ abhyāsaḥ vyavahāraḥ samācāraḥ nityakṛtyaṃ nityakriyā rītiḥ f., vyavahṛtiḥ f., śīlaḥ pracāraḥ caritaṃ caryyā kramaḥ niyamaḥ āvṛttiḥ f., vyāpāraḥ pravṛttiḥ f., mārgaḥ anuśīlanaṃ; 'bad habit,' vyasanaṃ; 'having bad habits,' durācāraḥ -rā -raṃ pāpasamācāraḥ -rā -raṃ pāpacaryyaḥ -ryyā -ryyaṃ durvṛttaḥ -ttā -ttaṃ duścaritraḥ -trā -traṃ vyasanī -ninī -ni (n).

To HABIT, v. a. veṣṭ (c. 1. veṣṭate -ṣṭituṃ), pariveṣṭ āchad (c. 10. -chādayati -yituṃ), vastra (nom. vastrayati -yituṃ), paridhā in caus. (-dhāpayati -yituṃ).

HABITABLE, a. vāsateyaḥ -yī -yaṃ vāstavyaḥ -vyā -vyaṃ vāsayogyaḥ -gyā -gyaṃ vāsakṣamaḥ -mā -maṃ ājīvyaḥ -vyā -vyaṃ upajīvyaḥ -vyā -vyaṃ.

HABITANT, s. vāsī m. (n) nivāsī m., nilāyī m. (n) vāsakṛt.

HABITATION, s. vāsaḥ vāsasthānaṃ nivāsaḥ vasatiḥ f., nivasatiḥ f., gṛhaṃ gehaḥ -haṃ veśma m. (n) nilayaḥ -yanaṃ ālayaḥ āyatanaṃ niveśanaṃ niketaḥ -tanaṃ āgāraḥ bhavanaṃ vasitaṃ samāvāsaḥ avasthānaṃ āvasathaḥ sthānaṃ okas n., dhāma n. (n).

HABITUAL, a. ābhyāsikaḥ -kī -kaṃ abhyastaḥ -stā -staṃ ācārikaḥ -kī -kaṃ ācaritaḥ -tā -taṃ vyāvahārikaḥ -kī -kaṃ vyavahārikaḥ -kī -kaṃ nityaḥ -tyā -tyaṃ svābhāvikaḥ -kī -kaṃ anuśīlitaḥ -tā -taṃ naiyamikaḥ -kī -kaṃ prāyikaḥ -kī -kaṃ.

HABITUALLY, adv. nityaṃ nityaśas yathāvyavahāra yathārīti sābhyāsaṃ abhyāsena abhyāsapūrvvaṃ yathābhyāsaṃ.

To HABITUATE, v. a. abhyas (c. 4. -asyati -asituṃ), abhyāsaṃ kṛ abhyastaṃ -stāṃ -staṃ kṛ śikṣ (c. 10. śikṣayati -yituṃ), śīl (c. 10. śīlayati -yituṃ); 'to be habituated,' abhyastaḥ -stā -staṃ bhū.

HABITUATED, p. p. abhyastaḥ -stā -staṃ śikṣitaḥ -tā -taṃ kṛtābhyāsaḥ -sā -saṃ śīlitaḥ -tā -taṃ anuśīlitaḥ -tā -taṃ śīlaḥ -lā -laṃ in comp.

HABITUDE, s. (Custom) vyavahāraḥ ācāraḥ rītiḥ f., caritaṃ caryyā nityakṛtyaṃ.
     --(Relation) sambandhaḥ samparkaḥ pratīkṣā.
     --(Intercourse) saṃsargaḥ.

To HACK, v. a. (Mangle) vyavachid (c. 7. -chinatti -chettuṃ), vraśc (c. 6. vṛścati vraścituṃ), pravraśc vidṝ (c. 10. -dārayati -yituṃ), bahulavaśaḥ khaṇḍ (c. 10. khaṇḍayati -yituṃ) or chid bahukhaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ bahukhaṇḍīkṛ kṣatavikṣatīkṛ.

To HACK, v. n. (For hire) atiśarīrāyāsena nīcakarmma kṛ nirantarāyāsaṃ kṛ paṇyaḥ -ṇyā -ṇyaṃ bhū sarvvaprayojyaḥ -jyā -jyaṃ bhū sarvvasādhāraṇībhū.

HACK, s. (Cut) prahāraḥ chedaḥ āghātaḥ churikāghātaḥ.
     --(Horse kept for hire, worn out horse) kadaśvaḥ paṇyāśvaḥ bhāṭakīyavājī m. (n) sādhāraṇavājī m., sarvvaprayojyavājī m., paṇyaghoṭakaḥ aśvakaḥ; 'hack-carriage,' paṇyavāhanaṃ sādhāraṇarathaḥ.
     --(Drudge) nirantarāyāsī m. (n) atidehakleśena nīcakarmmakārī m. (n) hīnavṛttiḥ m., vrātīnaḥ.

HACKED, p. p. vyavachinnaḥ -nnā -nnaṃ kṣatavikṣataḥ -tā -taṃ vṛkṇaḥ -kṇā -kṇaṃ.

To HACKLE, v. a. vakṣyamāṇayantreṇa śaṇaṃ or atasīṃ mṛj (c. 2. mārṣṭi -rṣṭuṃ) or sammṛj, or pariṣkṛ or śudh (c. 10. śodhayati -yituṃ) or pṛthakkṛ.

HACKLE, s. atasīmārjanī śaṇamārjakaḥ umāśodhanī.

[Page 327b]

HACKNEY, s. (Horse) kadaśvaḥ aśvakaḥ paṇyāśvaḥ paṇyaghoṭakaḥ sādhāraṇavājī m. (n) bhāṭakīyavājī m.
     --(Any thing much used, a drudge, a hireling) nīcakarmmaṇi niyuktaṃḥ nīcakarmmakārī m. (n) nirantarāyāsī m. (n) hīnavṛttiḥ m., vaitanikaḥ paṇyaḥ sādhāraṇaḥ sarvvaprayojyaḥ.
     --(Prostitute) paṇyastrī sādhāraṇastrī.

To HACKNEY, v. a. nīcakarmmaṇi niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), paṇyīkṛ sādhāraṇīkṛ sarvvaprayojyaṃ -jyāṃ jyaṃ kṛ jīrṇīkṛ.

HACKNEY-COACH, s. sādhāraṇarathaḥ paṇyarathaḥ paṇyavāhanaṃ sarvvaprayojyarathaḥ.

HACKNEYED, p. p. sarvvaprayuktaḥ -ktā -ktaṃ sarvvasādhāraṇaḥ -ṇā -ṇī -ṇaṃ sarvvapaṇyaḥ -ṇyā -ṇyaṃ apakarmmaniyuktaḥ -ktā -ktaṃ jīrṇaḥ -rṇā -rṇaṃ.

HADDOCK, s. haḍḍaksaṃjñakaḥ samudrīyamatsyabhedaḥ.

HADES, s. pretalokaḥ adholokaḥ adhobhuvanaṃ narakaḥ pātālaṃ.

HAFT, s. (Handle) tsaruḥ m., talaḥ vāraṅgaḥ muṣṭiḥ m. ṣṭī f., daṇḍaḥ karṇaḥ.

To HAFT, v. a. tsarau or tale or vāraṅge niviś (c. 10. -veśayati -yituṃ).

HAG, s. kurūpī -piṇī kuṭṭinī ḍākinī vṛddhā strī jariṇī.

HAGGARD, a. kṛśānanaḥ -nā -naṃ kṣīṇavadanaḥ -nā -naṃ kṣāmavadanaḥ -nā -naṃ śuṣkavadanaḥ -nā -naṃ ugramukhaḥ -khā -khaṃ ugradarśanaḥ -nā -naṃ.

HAGGISH, a. kurūpiṇī aparūpiṇī virūpiṇī jarāpariṇatā.

To HAGGLE, v. a. vyavachid (c. 7. -chinatti -chettuṃ), kṣatavikṣatīkṛ khaṇḍaśaḥ kṛ.

To HAGGLE, v. n. (In bargaining) krayakāle vilamb (c. 1. -lambate -mbituṃ) or vicar (c. 10. -cārayati -yituṃ) or etāvanna dātum icchāmīti vādānuvādaṃ kṛ or nyūnamūlyaṃ ditsāmīti vad (c. 1. vadati -dituṃ).

HAGGLER, s. krayakāle vilambī m. (n) or etāvanmūlyaṃ na dātum icchāmīti vādānuvādakārī m. (n).

HAGIOGRAPHA, s. dharmmagranthaḥ dharmmaśāstrasaṃhitā dharmmapustakaṃ.

HAH, interj. hā aho ahovat ahaha hāhā ā ayi āścaryyaṃ.

HAIL, s. (Frozen rain) karakā karakāvṛṣṭiḥ f., śilā śilāvṛṣṭiḥ f. varṣopalaḥ payoghanaḥ payogaḍaḥ ghanakaphaḥ meghāsthi n., meghakaphaḥ meghagarbhaḥ dhārā toyaḍimbhaḥ marutphalaṃ piṇḍābhraṃ dhārāṅkuraḥ maṭatī śilīndhraṃ vārṣilā.

HAIL, exclam. namas svasti kuśalaṃ kuśalaṃ bhūyāt sukhaṃ bhūyāt kalyāṇaṃ bhūyāt kṣemaṃ bhavatu śevaṃ abhivādaye abhivande.

To HAIL, v. n. (Pour down hail) karakāsāraṃ vṛṣ (c. 1. varṣati -rṣituṃ), śilā vṛṣ upalān vṛṣ or pat (c. 10. pātayati -yituṃ).

To HAIL, v. a. (Call from a distance) dūrād āhve (c. 1. -hvayati -hvātuṃ) or hve or sambodhanaṃ kṛ or ākrand (c. 1. -krandati -ndituṃ) or āmantr (c. 10. -mantrayate -yituṃ) or samāmantr or abhibhāṣ (c. 1. -bhāṣate -ṣituṃ) or ābhāṣ.
     --(Salute) vand (c. 1. vandate -ndituṃ), abhivand abhivad (c. 10. -vādayati -te -yituṃ), namaskṛ āmantr upās (c. 2. -āste -āsituṃ).

HAILED, p. p. dūrād āhūtaḥ -tā -taṃ or abhihitaḥ -tā -taṃ or āmantritaḥ -tā -taṃ sambodhitaḥ -tā -taṃ ākranditaḥ -tā -taṃ.

HAIL-STONE, s. śilā varṣopalaḥ payoghanaḥ karakā payogaḍaḥ

HAIL-STORM, s. karakāsāraḥ karakāvṛṣṭiḥ f., śilāsāraḥ.

HAILY, a. karakāmayaḥ -yī -yaṃ śilāmayaḥ -yī -yaṃ varṣopalamayaḥ &c.

HAIR, s. keśaḥ bālaḥ kacaḥ cikuraḥ vṛjanaḥ -jinaḥ kuntalaḥ.
     --(Of the head) keśaḥ śiroruhaḥ śiroruṭ m., śirasijaḥ mūrddhajaḥ kṛśalā.
     --(Of the body) loma n. (n) roma n. (n) tanuruhaḥ -haṃ tanūruhaḥ -haṃ tanuruṭ m. (h) tanujaṃ aṅkuraḥ; 'a head of hair,' kaiśyaṃ kaiśikaṃ; 'a quantity of hair,' keśakalāpaḥ keśapakṣaḥ keśoccayaḥ keśapāśaḥ kacapāśaḥ kacapakṣaḥ kacahastaḥ cikurapāśaḥ cikurapakṣaḥ cikurahastaḥ; 'having much or fine hair,' keśī -śinī -śi (n) keśavān -vatī -vat (t) keśavaḥ -vā -vaṃ keśikaḥ -kī -kaṃ; 'a fine head of hair,' keśabhāraḥ kavarībhāraḥ -bharaḥ; 'a braid of hair,' kavarī keśagarbhaḥ -rbhakaḥ keśaveśaḥ; 'braided hair,' dhammillaḥ veṇiḥ -ṇī f., veṇikā praveṇiḥ -ṇī f.; 'a lock of hair,' alakaḥ -kaṃ cūrṇakuntalaḥ bhramarakaḥ kākapakṣaḥ śikhaṇḍaḥ -ṇḍakaḥ keśapāśī cūḍā śikhā; 'clotted hair,' jaṭā saṭā; 'unentangled hair,' śīrṣaṇyaḥ śirasyaḥ; 'covered with hair,' lomaśaḥ -śā -śaṃ bahulomā -mā -ma (n) romākrāntaḥ -ntā -ntaṃ; 'point of hair,' bālāgraṃ; 'erection of the hair,' romaharṣaṇaṃ uddharṣaṇaṃ. See ERECTION.
     --(Filament of a plant) keśaraḥ kesaraḥ.

HAIR-BELL, s. ghaṇṭākārapuṣpaviśiṣṭa oṣadhibhedaḥ.

HAIR-BREADTH, s. ekakeśāntaraṃ ekakacaparimāṇaṃ atyalpāntaraṃ.

HAIR-BROOM, s. keśanirmmitā mārjanī lomamayī śodhanī.

HAIR-BRUSH, s. keśamārjanī keśaśodhanī keśanirgharṣaṇakaḥ.

HAIR-CLOTH, s. lomanirmmitaṃ vastraṃ keśamayaḥ paṭaḥ.

HAIR-CUTTER, s. keśachid m. -chettā m. (ttṛ) śiroruhachedakaḥ.

HAIR-DRESSER, s. keśaracakaḥ keśaviracakaḥ keśasaṃskārakṛt m.

HAIR-DRESSING, s. keśaracanā keśaviracanaṃ -nā keśasaṃskāraḥ.

HAIRED, a. keśī -śinī -śi (n) keśavān -vatī -vat (t).

HAIRINESS, s. lomaśatvaṃ romaśatvaṃ bahulomatvaṃ lomaprācuryyaṃ.

HAIRLESS, a. akeśaḥ -śā -śaṃ vikeśaḥ -śā -śaṃ keśahīnaḥ -nā -naṃ nirlomā -mā -ma (n) lomarahitaḥ -tā -taṃ avidyamānalomā &c.

HAIRY, a. lomaśaḥ -śā -śaṃ romaśaḥ -śā -śaṃ bahulomā -mā -ma (n) pracuralomā &c., bahukeśaḥ -śā -śaṃ keśī -śinī -śi (n) keśakaḥ -kā -kaṃ keśikaḥ -kī -kaṃ keśavaḥ -vā -vaṃ bahukeśavān -vatī -vat (t) lomavān &c., lomamayaḥ -yī -yaṃ lomapūrṇaḥ -rṇā -rṇaṃ.

HAKE, s. mamudrīyamatsyabhedaḥ.

HALBERD, s. yuddhe prayuktaḥ kāṣṭhadaṇḍo lohāgraḥ śūlaviśeṣaḥ prāsaḥ śaktiḥ f.

HALBERDIER, s. pūrvvoktaśūladharaḥ śaktigrahaḥ śāktīkaḥ prāsikaḥ.

HALCYON, s. (Kingfisher) matsyaraṅgaḥ -ṅgakaḥ sucitrakaḥ kuṭṭakaḥ.

HALCYON, a. prasannaḥ -nnā -nnaṃ śāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ nirvegaḥ -gā -gaṃ nirākulaḥ -lā -laṃ nirvṛtaḥ -tā -taṃ nirvātaḥ -tā -taṃ sukhī -khinī -khi (n).

HALE, a. nirāmayaḥ -yā -yaṃ nīrogaḥ -gā -gaṃ nīrujaḥ -jā -jaṃ nīruk m. f. n. (j) kalyaḥ -lyā -lyaṃ ādhivyādhirahitaḥ -tā -taṃ akṣataḥ -tā -taṃ.

To HALE, v. a. kṛṣ (c. 1. karṣati kraṣṭuṃ), ākṛṣ apakṛṣ apahṛ (c. 1. -harati -harttuṃ).

HALF, s. arddhaṃ -rddhaḥ arddhabhāgaḥ arddhāṃśaḥ; 'half an hour,' arddhadaṇḍaḥ; 'half a league,' arddhakrośaḥ; 'half a hundred,' arddhaśataṃ; 'half the body,' arddhāṅgaṃ; 'a year and a half,' sārddhavatsaraḥ; 'a hundred and a half,' sārddhaśataṃ; 'the best half,' uttamārddhaṃ -rddhyaṃ; 'the last half,' avarārddhaṃ paścārddhaṃ; 'sharing a half,' arddhabhāgī -ginī -gi (n) arddhāṃśī -śinī -śi (n) arddhī -rddhinī -rddhi (n); 'lasting half a month,' ārddhamāsikaḥ -kī -kaṃ.

HALF, a. arddhaḥ -rddhā -rddhaṃ ārddhikaḥ -kī -kaṃ arddhikaḥ -kā -kaṃ; 'half assent,' arddhāṅgīkāraḥ; 'half moon,' arddhacandraḥ.

HALF, adv. arddhaṃ arddhena sāmi; 'half-man, half-woman,' arddhena puruṣo'rddhena strī; 'half-eaten,' arddhabhuktaḥ -ktā -ktaṃ jagdhārddhaḥ -rddhā -rddhaṃ sāmibhuktaḥ -ktā -ktaṃ; 'half-drank,' arddhapītaḥ -tā -taṃ sāmipītaḥ -tā -taṃ; 'half-read,' arddhavācitaḥ -tā -taṃ; 'half-spoken,' arddhoktaḥ -ktā -ktaṃ; 'half-closed,' arddhasaṃvṛtaḥ -tā -taṃ mukulitaḥ -tā -taṃ nimīlitaḥ -tā -taṃ.

[Page 328b]

HALF-BLOOD, s. or a. bhinnodaraḥ -rā -raṃ bhinnanābhiḥ -bhiḥ -bhi bhinnagarbhaḥ -rbhā -rbhaṃ asamānodaraḥ -rā -raṃ bhinnodaryyaḥ anyodaryyaḥ bhinnaśarīrānvayaḥ.

HALF-BROTHER, s. vaimātraḥ -treyaḥ bhrātā dvaimāturaḥ anyodaryyaḥ sāpatnaḥ.

HALF-DEAD, a. mṛtakalpaḥ -lpā -lpaṃ mṛtaprāyaḥ -yā -yaṃ mumūrṣuḥ -rṣuḥ -rṣu āsannamṛtyuḥ -tyuḥ -tyu maraṇonptukhaḥ -khī -khaṃ arddhamṛtaḥ -tā -taṃ kaṇṭhagataprāṇaḥ -ṇā -ṇaṃ.

HALF-HEARD, a. arddhaśrutaḥ -tā -taṃ īṣacchrutaḥ -tā -taṃ.

HALF-HOLIDAY, s. arddhotsavaḥ arddhamahotsavaḥ arddhānadhyāyaḥ.

HALF-LEARNED, a. alpajñānī -ninī -ni (n) kiñcijjñaḥ -jjñā -jjñaṃ cumbakaḥ.

HALF-LOST, a. naṣṭaprāyaḥ -yā -yaṃ āsannanāśaḥ -śā -śaṃ nāśonmukhaḥ -khī -khaṃ.

HALF-MOON, s. arddhacandraḥ candrārddhaṃ arddhenduḥ m.; 'shaped like a halfmoon,' arddhacandrākāraḥ -rā -raṃ arddhacandrākṛtiḥ -tiḥ -ti.

HALF-PAY, s. nivṛttayuddhasya sainyasya prakalpitam arddhavetanaṃ.

HALF-PENNY, s. tāmramudrārddhaṃ tāmramudrāviśeṣaḥ.

HALF-PIKE, s. laghuśūlaḥ -laṃ adīrghaparimāṇaḥ śūlaviśeṣaḥ parighaḥ.

HALF-SEAS-OVER, s. īṣanmattaḥ -ttā -ttaṃ īṣadunmattaḥ -ttā -ttaṃ īṣatkṣīvaḥ -vā -vaṃ.

HALF-SISTER, s. vaimātrī vaimātreyī svasā dvaimāturī anyodaryyā.

HALF-SPHERE, s. arddhamaṇḍalaṃ arddhagolaḥ maṇḍalārddhaṃ bhūgolārddhaṃ.

HALF-STARVED, a. anāhāreṇa mriyamāṇaḥ -ṇā -ṇaṃ or mṛtaprāyaḥ -yā -yaṃ kṣudhāvasannaḥ -nnā -nnaṃ.

HALF-UTTERED, a. arddhoktaḥ -ktā -ktaṃ arddhoditaḥ -tā -taṃ arddhakathitaḥ -tā -taṃ.

HALF-WAY, adv. arddhamārge arddhapathe madhyamārge madhyapathe.

HALF-WITTED, a. alpabuddhiḥ -ddhiḥ -ddhi alpadhīḥ -dhīḥ -dhi alpamedhāḥ -dhāḥ -dhaḥ (s).

HALF-YEAR, s. arddhavatsaraḥ vatsarārddhaṃ abdārddhaṃ ṣaṇmāsaḥ ayanaṃ.

HALF-YEARLY, a. ṣāṇmāsikaḥ -kī -kaṃ ārddhavarṣikaḥ -kī -kaṃ.

HALIBUT, s. vṛhatkāyaḥ samudrīyamatsyabhedaḥ.

HALIDOM, s. śāpaḥ śapathaḥ divyaṃ satyaṃ pratyayaḥ.

HALITUOUS, a. prāṇasamabhāvaḥ -vā -vaṃ vāṣyopamaḥ -mā -maṃ dhūmalaḥ -lā -laṃ.

HALL, s. (Large room at the entrance of a house) śālā vahirdvāraśālā dvāropānte mahāśālā vāhyakoṣṭhaḥ kakṣā kakṣyā kirmmī; 'a temporary hall,' maṇḍapaḥ -pā janāśrayaḥ; 'a judgment-hall,' vicāraśālā.

HALLELUIAH, HALLELUJAH, exclam. īśvarasya dhanyavādaṃ or stutivādaṃ kuruta.

HALLELUIAH, s. īśvarasya dhanyavādaḥ or stutivādaḥ or stutigānaṃ.

HALLIARD, HALYARD, s. naurajjuḥ m., nauguṇaḥ vātavasanottolanārthaṃ rajjuḥ.

HALLOO, interj. bhoḥ bho bhobho he hai aye ayi are re aho haṃho halahalāśabdaḥ.

To HALLOO, v. n. halahalāśabdaṃ kṛ halahalā (nom. halahalāyate), bhoḥ he hai ityādiśabdair utkruś (c. 1. -krośati -kroṣṭuṃ) or dūrād āhve (c. 1. -hvayati -hvātuṃ), uccaiḥsvareṇa ghuṣ (c. 10. ghopayati -yituṃ).

To HALLOO, v. a. (Set on by shouts) he hai halahalā ityādiśabdaiḥ kukkurādīn pracud (c. 10. -codayati -yituṃ).

To HALLOW, v. a. (Make holy) pavitrīkṛ pavitraṃ -trāṃ -traṃ kṛ puṇyīkṛ puṇyaṃ -ṇyāṃ -ṇyaṃ kṛ pūjyaṃ -jyāṃ -jyaṃ kṛ śuddhīkṛ.
     --(Consecrate) saṃskṛ abhisaṃskṛ abhiṣic (c. 6. -ṣiñcati -ṣektuṃ), prokṣ (c. 1. -ukṣati -kṣituṃ), pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) dharmmārthaṃ viniyuj (c. 7. -yunakti -yoktuṃ) or nirdiś (c. 6. -diśati -deṣṭuṃ).

HALLOWED, p. p. (Made holy, reverenced) pavitrīkṛtaḥ -tā -taṃ pavitritaḥ -tā -taṃ pūjitaḥ -tā -taṃ pūjyaḥ -jyā -jyaṃ arcitaḥ -tā -taṃ
     --(Consecrated) saṃskṛtaḥ -tā -taṃ kṛtasaṃskāraḥ -rā -raṃ pratiṣṭhitaḥ -tā -taṃ. supratiṣṭhitaḥ -tā -taṃ prokṣitaḥ -tā -taṃ praṇītaḥ -tā -taṃ abhiṣiktaḥ -ktā -ktaṃ dharmmārthaṃ viniyojitaḥ -tā -taṃ.

HALLUCINATION, s. mohaḥ vyāmohaḥ māyā bhramaḥ bhrāntiḥ f., mativibhramaḥ mithyāmatiḥ f., indrajālaṃ vañcanā.

HALM, s. (Straw) tṛṇaṃ palālaḥ -laṃ -lī palaḥ dhānyakalkaṃ.

HALO, s. dyutimālā aṃśumālā sūryyaparigataṃ or candraparigataṃ dyutimaṇḍalaṃ or dīptimaṇḍalaṃ or raktavarṇamaṇḍalaṃ dīpticakraṃ dyutivalayaḥ paridhiḥ m., pariveśaḥ.

HALSER, s. naurajjuḥ m., nauguṇaḥ naubandhanarajjuḥ naubandhanārthaṃ mahāguṇaḥ.

HALT, s. (Stopping) ayānaṃ pathamadhye sthitiḥ f. or avasthitiḥ f., sthānaṃ āsanaṃ viśrāmaḥ yānaviratiḥ f., virāmaḥ avaratiḥ f., stambhaḥ yatiḥ f.
     --(Limping) laṅgaḥ.

HALT, a. (Lame) paṅguḥ -ṅguḥ -ṅgu khañjaḥ -ñjā -ñjaṃ khoraḥ -rā -raṃ gativikalaḥ -lā -laṃ pādavikalaḥ -lā -laṃ.

To HALT, v. n. (Stop) pathamadhye sthā (c. 1. tiṣṭhati -te sthātuṃ), saṃsthā viṣṭhā avasthā, or viram (c. 1. ramati -rantuṃ) or viśram (c. 4. -śrāmyati -śramituṃ), stambh (c. 1. stambhate -mbhituṃ).
     --(Limp) laṅg (c. 1. laṅgati -ṅgituṃ), khañjībhū gativikalaḥ -lā -lam as.

HALTED, p. p. nivṛttayānaḥ -nā -naṃ avasthitaḥ -tā -taṃ sanniṣaṇṇaḥ -ṇṇā -ṇṇaṃ.

HALTER, s. (Rope) kaṇṭhapāśaḥ -śakaḥ kaṇṭharajjuḥ m., pāśaḥ kaṇṭhalatā palāpaḥ pragrahaḥ pragrāhaḥ.

To HALTER, v. a. kaṇṭhapāśena bandh (c. 9. badhnāti bandhuṃ), pāśa (nom. pāśayati -yituṃ).

To HALVE, v. a. arddhīkṛ dvisamabhāgīkṛ dvidhā kṛ dvikhaṇḍīkṛ dvyaṃśīkṛ.

HALVED, a. arddhakṛtaḥ -tā -taṃ sāmikṛtaḥ -tā -taṃ dvisamabhāgīkṛtaḥ -tā -taṃ.

HALVES, s. pl. (To go halves) arddhabhāgī -ginī -gi bhū arddhāṃśī -śinī -śi bhū.
     --(To cry halves) arddhabhāgo mameti vad (c. 1. vadati -dituṃ).

HAM, s. (Back of the knee) mandiraḥ jaṅghorusandheḥ paścimabhāgaḥ.
     --(Thigh) sakthi n., jaṅghā jāṅghanī; 'seated on the hams,' kṛtāvasakthikaḥ -kā -kaṃ.
     --(Dried hog's flesh) vallūraṃ śūkarasya śuṣkamāṃsaṃ.

HAMADRYAD, s. vanadevatā tarudevatā vṛkṣādhiṣṭhātrī devatā vanyastrī.

HAMLET, s. grāmaḥ kṣudragrāmaḥ palliḥ f., pallī padraḥ kheṭakaḥ nivasathaḥ.

HAMMER, s. mudgaraḥ ghanaḥ ayoghanaḥ ayograṃ muṣalaḥ musalaḥ.

To HAMMER, v. a. mudgareṇa āhan (c. 2. -hanti -ntuṃ) or taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ).

To HAMMER, v. n. (Labour, work hard) mahāyatnaṃ kṛ mahākaṣṭena muhur muhur udyogaṃ kṛ punaḥ punar utsāhaṃ kṛ or śram (c. 4. śrāmyati śramituṃ).

HAMMER-CLOTH, s. rathopasthavastraṃ sūtāsanācchādanaṃ.

HAMMERER, s. mudgareṇa tāḍayitā m. (tṛ) mudgarādinā karmmakārī m. (n).

HAMMERING, s. mudgaratāḍanaṃ mudgarapraharaṇaṃ mudgarāghātaḥ.

HAMMOCK, s. dolā -lī dolikā preṅkhā khaṭvā preṅkholanaṃ.

HAMPER, s. peṭā -ṭī peṭikā peṭakaḥ karaṇḍaḥ ḍallakaḥ.

To HAMPER, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh nirudh virudh vihan (c. 2. -hanti -ntuṃ), vyāhan vighna (nom. vighnayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), kleśaṃ dā śalyaṃ kṛ.

HAMPERED, p. p. viruddhaḥ -ddhā -ddhaṃ vighnitaḥ -tā -taṃ bādhitaḥ -tā -taṃ.

HAMSTRING, s. mandiraśirā mandirasnāyuḥ m., jaṅghorusandhibandhanaṃ ūruparvvabandhanasnāyuḥ m., jaṅghorubandhanaṃ.

To HAMSTRING, v. a. mandiraśirāṃ chid (c. 7. chinatti chettuṃ), jaṅghoruparvvabandhanaṃ chittvā gativikalaṃ -lāṃ -laṃ kṛ.

HAMSTRUNG, p. p. chinnamandirasnāyuḥ -yuḥ -yu chinnajaṅghorubandhanaḥ -nā -naṃ.

HANAPER, s. koṣaḥ rājakoṣaḥ rājasvakoṣaḥ dhanakoṣaḥ.

HAND, s. (Palm with the fingers) hastaḥ karaḥ pāṇiḥ m., pañcaśākhaḥ bhujādalaḥ śayaḥ śamaḥ kuliḥ m., haraṇaḥ; 'the right hand,' agrahastaḥ agrakaraḥ agrapāṇiḥ m.; 'the left hand,' vāmahastaḥ; 'the palm of the hand,' hastatalaṃ karatalaṃ; 'the open hand,' prahastaḥ prapāṇiḥ m., capeṭaḥ; 'back of the hand,' karapṛṣṭhaṃ avahastaḥ; 'hollow of the hand,' karapuṭaṃ karakoṣaḥ karapātraṃ; 'both hands,' hastau m. du., hastadvayaṃ karadvayaṃ; 'a beautiful hand,' karakamalaṃ karapadmaṃ karapallavaḥ karapaṅkajaṃ; 'the hand below the wrist,' kalmaṣaṃ hastapucchaṃ; 'the clenched hand,' muṣṭiḥ m. f., hastamuṣṭiḥ; 'part of the hand sacred to the gods,' devatīrthaṃ daivaṃ; 'to the manes,' pitṛtarpaṇaṃ pitṛtīrthaṃ pitryaṃ; 'the hands and feet,' pāṇipādaṃ; 'bound hand and foot,' saṃyamitakaracaraṇaḥ -ṇā -ṇaṃ; 'hand to hand,' hastāhasti muṣṭīmuṣṭi bāhūbāhavi; 'hand in hand,' sahitaṃ saha samaṃ yogatas sambhūya ekībhūya; 'with joined hands,' abhigṛhītapāṇiḥ -ṇiḥ -ṇi; 'with hands across,' vyatyastapāṇiḥ -ṇiḥ -ṇi; 'with one's own hand,' svahastena; 'at hand,' upasthitaḥ -tā -taṃ āsannaḥ -nnā -nnaṃ sannihitaḥ -tā -taṃ; 'in hand, in one's possession,' hastasthaḥ -sthā -sthaṃ hastasthitaḥ -tā -taṃ hastavarttī -rttinī -rtti (n) hastagataḥ -tā -taṃ; 'held in the hand,' karadhṛtaḥ -tā -taṃ karataladhṛtaḥ -tā -taṃ karanihitaḥ -tā -taṃ karaprāptaḥ -ptā -ptaṃ; 'in hand, ready to hand,' prastutaḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ; 'matter in hand,' prastutaṃ; 'sword in hand,' khaṅgapāṇiḥ m.; 'staff in hand,' laguḍahastaḥ; 'off hand,' acireṇa avilambitaṃ ākasmikaḥ -kī -kaṃ pratyutpannaḥ -nnā -nnaṃ acintāpūrvvaḥ -rvvā -rvvaṃ; 'out of hand,' tatkāle tatkṣaṇāt sapadi sadyas; 'living from hand to mouth,' utpannabhakṣī -kṣiṇī -kṣi (n); 'to take in hand,' ārabh (c. 1. -rabhate -rabdhuṃ), vyavaso (c. 4. -syati -sātuṃ), adhyavaso; 'to lend a hand,' upakṛ sāhāyyaṃ kṛ sahāyatvaṃ kṛ; 'to lay hands on,' dhṛ (c. 1. dharati dharttuṃ), grah (c. 9. gṛhlāti grahītuṃ), hṛ (c. 1. harati harttuṃ); 'to shake hands,' parasparaṃ pāṇiṃ grah anyonyaṃ hastaṃ or hastau spṛś (c. 6. spṛśati spraṣṭuṃ); 'to have a hand in,' sahakārī -riṇī -ri bhū or as; 'to get the upper hand,' abhibhū prabhū; 'to clap the hands,' karatālaṃ kṛ; 'to support with the hand,' karālambanaṃ kṛ; 'under-hand,' tiras rahas chalena.
     --(A measure) hastaparimāṇaṃ karatalaparimāṇaṃ.
     --(Side, part) pārśvaḥ pakṣaḥ bhāgaḥ; 'on the one hand,' ekatas ekatra; 'on the other hand,' anyatra punar; 'on all hands,' sarvvatas sarvvatra.
     --(Action, performance) karaṇaṃ vidhānaṃ pravṛttiḥ f., ceṣṭā kriyā.
     --(Power, possession) śaktiḥ f., adhikāraḥ ādhikāraṇyaṃ; 'fallen into one's hand,' hastagataḥ -tā -taṃ.
     --(Agent) karttā m. (rttṛ) kāraḥ kārakaḥ karmmakaraḥ.
     --(Index of a dial) kīlaḥ deśinī pradeśinī sūciḥ f., sūcinī.
     --(Form of writing) svākṣaraṃ svahastākṣaraṃ lipiḥ f.

To HAND, v. a. (Give with the hand) hastena gṛhītvā parahaste dā (c. 3. dadāti dātuṃ) or pradā or in caus. (arpayati -yituṃ) or samṛ or pratipad (c. 10. -pādayati -yituṃ).
     --(Guide or lead with the hand) hastena nī (c. 1. nayati netuṃ) or samānī or gam in caus. (gamayati -yituṃ).
     --(Support with the hand) parālambanārthaṃ hastaṃ dā karālambanaṃ kṛ.
     --(Hand down, transmit) kramāgataṃ -tāṃ -taṃ kṛ kramāyātaṃ -tāṃ -taṃ krameṇa or pāramparyyeṇa sañcar (c. 10. -cārayati -yituṃ) or saṅkram (c. 10. -krāmayati -yituṃ) or pratipad.

HAND-BARROW, s. hastasañcālitaṃ vāhanaṃ or yānaṃ.

HAND-BELL, s. hastena vāditā kṣudraghaṇṭā ghaṇṭikā hastaghaṇṭā.

[Page 330a]

HAND-BREADTH, s. ekahastaparimāṇaṃ ekakaraparimāṇaṃ pāṇitalaṃ.

HANDCUFF, s. hastapāśaḥ pāṇibandhanaṃ hastabandhaḥ karabandhanaṃ.

To HANDCUFF, v. a. hastau pāśena bandh (c. 9. badhnāti banddhuṃ), pāṇibandhanaṃ kṛ.

HANDCUFFED, p. p. baddhahastaḥ -stā -staṃ yantritakaraḥ -rā -raṃ saṃyamitakaraḥ -rā -raṃ.

HANDED, p. p. (Given into the hand) haste dattaḥ -ttā -ttaṃ or arpitaḥ -tā -taṃ.
     --(Led with the hand) hastena nītaḥ -tā -taṃ.
     --(Supported with the hand) dattahastaḥ -stā -staṃ ālambitakaraḥ -rā -raṃ.
     --(Handed down) pāramparyyakramāgataḥ -tā -taṃ kramāyātaḥ -tā -taṃ pāramparyyeṇa sañcāritaḥ -tā -taṃ.

HANDFUL, s. muṣṭiḥ m. f., hastapūraṇaṃ pāṇipūraṇaṃ gaṇḍūṣaḥ -ṣā muṣṭiparimitaṃ dravyaṃ; 'a handful of grass,' tṛṇamuṣṭiḥ.

HAND-CALLOP, s. īṣatpulāyitaṃ arddhapulāyitaṃ īṣaddhalgitaṃ arddhavalgitaṃ.

HAND-GUN, s. hastadvāreṇa prayuktā āgneyanāḍiḥ hastanāḍiḥ.

HANDICRAFT, s. śilpaṃ śilpakarmma n. (n) śilpikaṃ śilpavidyā hastakarmma n., hastavyāpāraḥ hastavyavasāyaḥ.

HANDICRAFTSMAN, s. śilpī m. (n) śilpakāraḥ karmmakāraḥ hastavyāpārī m. (n) hastavyavasāyī m. (n) pāṇighaḥ.

HANDILY, adv. sadākṣyaṃ dākṣyeṇa dakṣaṃ karadākṣyeṇa hastakauśalyena hastalāghavena kuśalaṃ nipuṇaṃ caturaṃ salāghavaṃ yuktyā.

HANDINESS, s. dakṣatā dākṣyaṃ hastakauśalyaṃ karadakṣatā hastalāghavaṃ hastapādādikṣipratā yuktiḥ f., kauśalyaṃ kuśalatā suprayogaḥ -gatā naipuṇyaṃ cāturyyaṃ caturatā paṭutā kṣipratā.

HANDIWORK, s. hastakarmma n. (n) hastavyāpāraḥ hastakṛtaṃ karmma.

HANDKERCHIEF, s. naktakaḥ varakaṃ mukhamārjanī gātramārjanī; 'neckhandkerchief,' kaṇṭhaveṣṭanaṃ galāveṣṭanaṃ kaṇṭhavastraṃ.

To HANDLE, v. a. (Feel with the hand) spṛś (c. 6. spṛśati spraṣṭuṃ), saṃspṛś parispṛś hastena parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or parimṛś or ālabh (c. 1. -labhate -labdhuṃ) or samālabh or ghaṭṭ (c. 10. ghaṭṭayati -yituṃ) or parighaṭṭ.
     --(Manage) praṇī (c. 1. -ṇayati -ṇetuṃ), vidhā (c. 3. -dadhāti -dhātuṃ).
     --(Use) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), upayuj.
     --(Treat) ācar (c. 1. -carati -rituṃ), vyavahṛ (c. 1. -harati -harttuṃ).
     --(Discuss) vicar (c. 10. -cārayati -yituṃ), vimṛś.

HANDLE, s. muṣṭiḥ m. f., vāraṅgaḥ daṇḍaḥ talaḥ tālaḥ nālaḥ karṇaḥ.
     --(Of a sword, &c.) tsaruḥ m., saruḥ m., talaḥ tālaḥ.
     --(Of a plough) īṣādaṇḍaḥ; 'become a handle,' nālayitaḥ -tā -taṃ.

HANDLED, p. p. spṛṣṭaḥ -ṣṭā -ṣṭaṃ saṃspṛṣṭaḥ -ṣṭā -ṣṭaṃ parāmṛṣṭaḥ -ṣṭā -ṣṭaṃ parimṛṣṭaḥ -ṣṭā -ṣṭaṃ parighaṭṭitaḥ -tā -taṃ karaghaṭṭitaḥ -tā -taṃ karaparighaṭṭitaḥ -tā -taṃ.

HANDLESS, a. ahastaḥ -stā -staṃ vihastaḥ -stā -staṃ akaraḥ -rā -raṃ.

HAND-MAID, s. dāsī dāsikā ceṭī sevikā paricārikā.

HAND-MILL, s. yantrapeṣaṇī hastena sañcālitā peṣaṇī.

HAND-RAIL, s. (Of a staircase) sopāne ubhayataḥ sthāpitā kṣudrastambhapaṃktiḥ.

HAND-SAW, s. hastasañcāritaṃ karapatraṃ hastasañcālitaḥ krakacaḥ.

HANDSEL, s. prathamavikrayaḥ ādivikrayaḥ prathamaprayogaḥ prathamavyavahāraḥ prathamakarmma n. (n) ādikriyā.

To HANDSEL, v. a. prathamaṃ kṛ or prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), prathamaprayogaṃkṛ.

HANDSOME, a. (Beautiful) surūpaḥ -pī -paṃ rūpavān -vatī -vat (t) rūpī -piṇī -pi (n) rūpopetaḥ -tā -taṃ sugātraḥ -trī -traṃ svaṅgaḥ -ṅgī -ṅgaṃ varāṅgaḥ -ṅgī -ṅgaṃ darśanīyaḥ -yā -yaṃ sudṛśyaḥ -śyā -śyaṃ cāruḥ -rvvī -ru cārudarśanaḥ -nā -naṃ saumyaḥ -myā -myī -myaṃ sundaraḥ -rā -rī -raṃ śobhanaḥ -nā -naṃ kāntaḥ -ntā -ntaṃ lāvaṇyavān -vatī -vat (t) vāmaḥ -mā -maṃ vāmilaḥ -lā -laṃ pudgalaḥ -lā -laṃ siṃhasaṃhananaḥ -nā -naṃ; 'having a handsome countenance,' śubhānanaḥ -nā -naṃ cāruvadanaḥ -nā -naṃ sumukhaḥ -khā -khī -khaṃ ānanābjaḥ -bjā -bjaṃ; 'a handsome woman,' rūpavatī pramadā. Often expressed by su; as, 'having handsome teeth,' sudan -datī -dat (t); 'having handsome eyes,' sunayanaḥ -nā -naṃ sudṛk m. f. n. (ś); 'having a handsome waist,' sumadhyamā.
     --(Generous, liberal) udāraḥ -rā -raṃ vadānyaḥ -nyā -nyaṃ sthūlalakṣyaḥ -kṣyā -kṣyaṃ akṛpaṇaḥ -ṇā -ṇaṃ.
     --(Ample, large) vipulaḥ -lā -laṃ viśālaḥ -lā -laṃ pracuraḥ -rā -raṃ vṛhan -hatī -hat (t).

HANDSOMELY, adv. (With beauty or grace) cāru sundaraṃ saundaryyeṇa lāvaṇyena salāvaṇyaṃ śobhanaṃ śobhayā.
     --(Generously) udāravat vadānyavat akṛpaṇaṃ.

HANDSOMENESS, s. surūpatā rūpavattvaṃ rūpaṃ rūpalāvaṇyaṃ darśanīyatā sudṛśyatā cārutā saumyatā saundaryyaṃ kāntatā śobhā vāmatā.

HAND-STROKE, s. karāghātaḥ hastāghātaḥ pāṇighātaḥ hastaprahāraḥ hastapātaḥ.

HAND-WEAPON, s. hastāyughaṃ hastaśastraṃ hastāstraṃ hastapraharaṇaṃ.

HAND-WRITING, s. svahastākṣaraṃ hastākṣaraṃ svākṣaraṃ hastalikhanaṃ hastalekhā.
     --(In general) lekhaḥ -khā likhanaṃ lipiḥ f., liviḥ f., akṣarasaṃsthānaṃ.

HANDY, a. dakṣaḥ -kṣā -kṣaṃ karadakṣaḥ -kṣā -kṣaṃ laghuhastaḥ -stā -staṃ caturaḥ -rā -raṃ kuśalaḥ -lā -laṃ nipuṇaḥ -ṇā -ṇaṃ kṣipraḥ -prā -praṃ yuktimān -matī -mat (t) suprayogavān -vatī -vat (t) paṭuḥ -ṭuḥ -ṭu laghuḥ -ghuḥ -ghu.
     --(Convenient, ready, near) upayuktaḥ -ktā -ktaṃ prastutaḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ āsannaḥ -nnā -nnaṃ nikaṭaḥ -ṭā -ṭaṃ samīpasthaḥ -sthā -sthaṃ.

HANDY-BLOW, s. karāghātaḥ hastāghātaḥ pāṇighātaḥ; 'handy-blows,' muṣṭīmuṣṭi.

To HANG, v. a. udbandh (c. 9. -badhnāti -banddhuṃ), udbandhanaṃ kṛ udbaddhaṃ -ddhāṃ -ddhaṃ kṛ ūrddhvaṃ or uccaiḥ or vihāyasā bandh āndola (nom. āndolayati -yituṃ); 'by a loop,' kāca (nom. kācayati -yituṃ).
     --(Put to death by hanging) rajjupāśena udbandh udbandhanena han (c. 2. hanti -ntuṃ or caus. ghātayati -yituṃ) or prāṇadaṇḍaṃ kṛ.
     --(With curtains, &c.) yavanikādinā pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ) or prachad (c. 10. -chādayati -yituṃ).

To HANG, v. n. (Be suspended) udbandh in pass. (-badhyate) ūrddhaṃ or uccair bandh.
     --(Dangle) lamb (c. 1. lambate -mbituṃ), avalamb pralamb lul (c. 1. lolati -te -lituṃ), luṭh (c. 6. luṭhati -ṭhituṃ), cañc (c. 1. cañcati -ñcituṃ).
     --(Swing) dola (nom. dolāyate -yituṃ), preṅkh (c. 1. preṅkhati -ṅkhituṃ).
     --(Depend) avalamb samālamb āśri (c. 1. -śrayati -te -yituṃ), aghīnaḥ -nā -naṃ bhū.
     --(Cling to) avalamb samālamb saṃlagnībhū anulagnībhū lagnībhū anubandh in pass., sañj in pass. (sajyate sajjate).
     --(Hang back) vilamb.
     --(Hang by) avalamb; 'hanging by the mouth,' mukhena avalambya.
     --(Hang down) avalamb pralamb adho lamb.
     --(Hang over, impend) upasthā (c. 1. -tiṣṭhati -sthātuṃ), pratyupasthā.
     --(Hang over, project) vahirlamb.
     --(Hang one's self) ātmadeham udbandh rajjupāśena ātmaghātaṃ kṛ.
     --(Hang the head) śirī nam (c. 10. nāmayati namayati -yituṃ) or avanam.

HANGER, s. (One who hangs) udbandhā m. (ndhṛ) udbandhanakṛt.
     --(Sort of sword) hrasvapatraḥ khaṅgaviśeṣaḥ hrasvakṛpāṇaḥ.

HANGER-ON, s. upajīvī m. (n) anujīvī m., parānnabhojī m. (n) parapiṇḍādaḥ parādhīnaḥ pātresamitaḥ pīṭhamarddaḥ.

HANGING, s. udbandhanaṃ ūrddhvabandhanaṃ.
     --(Tapestry, drapery) javanikā citrajavanikā yavanikā pracchadapaṭaḥ apaṭī paricchadaḥ vasanaṃ ambaraṃ.

HANGING, part. (Dangling, being suspended) lambamānaḥ -nā -naṃ lambaḥ -mbā -mbaṃ pralambaḥ -mbā -mbaṃ lambitaḥ -tā -taṃ avalambitaḥ -tā -taṃ avalambaḥ -mbā -mbaṃ avalambī -mbinī -mbi (n) vilambamānaḥ -nā -naṃ; 'hanging the head,' natamūrddhā -rddhā -rddha (n) avanataśirāḥ -rāḥ -raḥ (s).

HANGMAN, s. daṇḍapāśikaḥ mṛtapāḥ m., ghātukapuruṣaḥ udbandhanakarmmādhikṛtaḥ.

HANG-NAIL, s. nakhāṅkuraḥ nakhamūlāṅkuraḥ nakhakīlaḥ.

HANK, s. (A bundle of skeins) pañjikāsamūhaḥ.
     --(Wooden ring) kāṣṭhavalayaḥ.
     --(Check) saṃyamaḥ nigrahaḥ yantraṇaṃ nirodhaḥ.

To HANKER AFTER, a. abhilaṣ (c. 1. -laṣati, c. 4. -laṣyati -laṣituṃ), vāñch (c. 1. vāñchati -ñchituṃ), abhivāñch spṛh (c. 10. spṛhayati -yituṃ), kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ), ākāṃkṣ anukāṃkṣ utkaṇṭh (c. 1. -kaṇṭhate -ṇṭhituṃ), lubh (c. 4. lubhyati lobdhuṃ), kam (c. 10. kāmayate -yituṃ), labh in des. (lipsate -psituṃ) gṛdh (c. 4. gṛdhyati gardhituṃ).

HANKERING, s. spṛhā abhilāṣaḥ vāñchā utkaṇṭhā ākāṃkṣā.

HAP, HAP-HAZARD, s. daivaṃ daivayogaḥ daivagatiḥ f., daivaghaṭanā adṛṣṭaṃ saṅgatiḥ f., daivasaṅgataṃ niyatiḥ f.

HAPLESS, a. durbhāgyaḥ -gyā -gyaṃ abhāgyaḥ -gyā -gyaṃ mandabhāgyaḥ -gyā -gyaṃ daivahīnaḥ -nā -naṃ nirdaivaḥ -vā -vaṃ adhanyaḥ -nyā -nyaṃ hatabhāgyaḥ -gyā -gyaṃ.

HAPLY, adv. daivāt daivavaśāt daivayogena adṛṣṭavaśāt akasmāt aniścitaṃ acintitaṃ apināma kila.

To HAPPEN, v. n. ghaṭ (c. 1. ghaṭate -ṭituṃ), nipat (c. 1. -patati -tituṃ), āpat sampad (c. 4. -padyate -pattuṃ), upapad samāpad utpad upasthā (c. 1. -tiṣṭhati -sthātuṃ), samupasthā sambhū (c. 1. -bhavati -vituṃ), saṃvṛt (c. 1. -varttate -rttituṃ), vṛt āgam (c. 1. -gacchati -gantuṃ), upāgam daivāt or akasmād bhū.

HAPPENED, p. p. ghaṭitaḥ -tā -taṃ upasthitaḥ -tā -taṃ samupasthitaḥ -tā -taṃ samāpannaḥ -nnā -nnaṃ upapannaḥ -nnā -nnaṃ utpannaḥ -nnā -nnaṃ nipatitaḥ -tā -taṃ āpatitaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ saṃvṛttaḥ -ttā -ttaṃ āgataḥ -tā -taṃ upāgataḥ -tā -taṃ sambhūtaḥ -tā -taṃ.

HAPPILY, adv. (Fortunately) saubhāgyena -gyāt kalpāṇāt diṣṭyā subhagaṃ.
     --(In a state of happiness) sukhaṃ sukhena yathāsukhaṃ saukhyena svāsthyena.

HAPPINESS, s. sukhaṃ saukhyaṃ sukhitvaṃ ānandaḥ āhlādaḥ dhanyatā harṣaḥ kalpāṇaṃ śarmma n. (n) śreyas niḥśreyasaṃ kṣemaḥ -maṃ svāsthyaṃ kuśalaṃ śubhaṃ maṅgalaṃ māṅgalyaṃ kauśalyaṃ bhadraṃ saubhāgyaṃ sampattiḥ f., sampad f., nirvṛtiḥ f., nivṛtiḥ f., śrīḥ f., puṇyodayaḥ śastaṃ matallikā macarcikā prakāṇḍaṃ udghaḥ tallajaḥ.

HAPPY, a. sukhī -khinī -khi (n) sukhaguktaḥ -ktā -ktaṃ sukhabhāgī -ginī -gi (n) ānandī -ndinī -ndi (n) hṛṣṭaḥ -ṣṭā -ṣṭaṃ prītaḥ -tā -taṃ tuṣṭaḥ -ṣṭā -ṣṭaṃ prahlannaḥ -nnā -nnaṃ pramodī -dinī -di (n) pramuditaḥ -tā -taṃ viśokaḥ -kā -kaṃ śokahīnaḥ -nā -naṃ susthaḥ -sthā -sthaṃ nirvṛtaḥ -tā -taṃ akātaraḥ -rā -raṃ tṛptaḥ -ptā -ptaṃ mattaḥ -ttā -ttaṃ.
     --(Fortunate, prosperous) dhanyaḥ -nyā -nyaṃ saubhāgyavān -vatī -vat (t) bhāgyavān &c., puṇyavān &c., puṇyaḥ -ṇyā -ṇyaṃ śarmmavān &c., kṣemavān &c., kṣemaḥ -mā -maṃ kṣemyaḥ -myā -myaṃ kuśalī -linī -li (n) kuśalaḥ -lā -laṃ kalpāṇaḥ -ṇā -ṇaṃ -ṇī -ṇinī -ṇi (n) śubhaḥ -bhā -bhaṃ śubhānvitaḥ -tā -taṃ śubhaṃyuḥ -yuḥ -yu bhadraḥ -drā -draṃ śrīmān -matī -mat (t) śrīyuktaḥ -ktā -ktaṃ lakṣmīvān &c., maṅgalaḥ -lā -laṃ śivaḥ -vā -vaṃ bhāvukaḥ -kā -kaṃ bhavikaḥ -kā -kaṃ bhavyaḥ -vyā -vyaṃ śvaḥśreyasaḥ -sā -saṃ śastaḥ -stā -staṃ lakṣmaṇaḥ -ṇā -ṇaṃ śrīlaḥ -lā -laṃ samṛddhaḥ -ddhā -ddhaṃ adhikarddhiḥ -rddhiḥ -rddhi varddhiṣṇuḥ -ṣṇuḥ -ṣṇu nirāpad m. f. n.; 'a happy moment,' śubhalagnaḥ; 'a happy result,' śubhaphalaṃ svantaṃ; 'having a happy result,' svantaḥ -ntā -ntaṃ; 'to be happy,' sukha (nom. sukhāyate).

HARANGUE, s. vākyaṃ alaṅkāramayaṃ vākyaṃ rasikavākyaṃ.

To HARANGUE, v. n. bahujanasamāje alaṅkāramayaṃ vākyaṃ vad (c. 1. vadati -dituṃ), abhivad abhibhāṣ (c. 1. -bhāṣate -ṣituṃ).

HARANGUER, s. bahujanasamāje alaṅkāramayavākyavaktā m. (ktṛ) vāgīśaḥ vāgīśvaraḥ pravacanapaṭuḥ vākyadvāreṇa vismayotpādakaḥ or indriyamohakaḥ.

To HARASS, v. a. (Fatigue) khid (c. 10. khedayati -yituṃ), āyas (c. 10. -yāsayati -yituṃ), sad (c. 10. sādayati -yituṃ), avasad klam (c. 10. klamayati -yituṃ) pariklam śram (c. 10. śramayati -yituṃ), pariśram glai in caus. (glapayati -yituṃ).
     --(Vex) bādh (c. 1. bādhate -dhituṃ), prabādh paribādh kliś (c. 9. kliśnāti kleśituṃ), saṃkliś pīḍ (c. 10. pīḍayati -yituṃ), paripīḍ upapīḍ prapīḍ abhipīḍ abhinipīḍ nipīḍ sampīḍ āpīḍ vyath (c. 10. vyathayati -yituṃ), ard (c. 10. ardayati -yituṃ), samard du (c. 5. dunoti dotuṃ), pradu tap (c. 10. tāpayati -yituṃ), paritap santap kṛṣ (c. 10. karṣayati -yituṃ), abhikṛṣ uparudh (c. 7. -ruṇaddhi roddhuṃ), math (c. 1. mathati, c. 9. mathnāti manthituṃ), pramath kṣi (c. 5. kṣiṇoti kṣetuṃ), radh (c. 10. randhayati -yituṃ), upahan (c. 2. -hanti -ntuṃ).

HARASSED, p. p. kheditaḥ -tā -taṃ khinnaḥ -nnā -nnaṃ śrāntaḥ -ntā -ntaṃ pariśrāntaḥ -ntā -ntaṃ klāntaḥ -ntā -ntaṃ bādhitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ kliśitaḥ -tā -taṃ kleśitaḥ -tā -taṃ parikliṣṭaḥ -ṣṭā -ṣṭaṃ pīḍitaḥ -tā -taṃ arditaḥ -tā -taṃ abhyarditaḥ -tā -taṃ samarditaḥ -tā -taṃ avasāditaḥ -tā -taṃ dūnaḥ -nā -naṃ upahataḥ -tā -taṃ vyathitaḥ -tā -taṃ viḍambitaḥ -tā -taṃ durmanāyamānaḥ -nā -naṃ; 'to be harassed,' khid (c. 4. khidyate).

HARASSER, s. khedakaraḥ śramakaraḥ bādhakaḥ kleśakaḥ pīḍakaḥ pīḍākaraḥ.

HARASSING, a. khedajanakaḥ -kā -kaṃ kleśakaraḥ -rī -raṃ duḥkhakaraḥ -rī -raṃ.

HARBINGER, s. agresaraḥ agrasaraḥ agragaḥ agragāmī m. (n) purogaḥ -gāmī m. (n) prāggāmī m., agravarttī m. (n) agragataḥ dūtaḥ vārttāvāhakaḥ vārttāharaḥ sandeśaharaḥ; 'harbinger of spring,' vasantadūtaḥ.

HARBOR, s. (For ships) khātaṃ naubandhanayogyaṃ khātaṃ naubandhanakhātaṃ naurakṣaṇasthānaṃ naukāśayaḥ.
     --(Shelter, place of rest) āśrayaḥ samāśrayaḥ saṃśrayaḥ pratiśrayaḥ āśayaḥ avasthānaṃ avakāśaḥ vāsasthānaṃ nivāsasthānaṃ āvāsasthānaṃ.

To HARBOR, v. a. āśrayaṃ kṛ or dā avakāśaṃ dā vāsasthānaṃ dā vas in caus. (vāsayati -yituṃ) nivas satkṛ.
     --(Entertain in the mind) manasi or manasā dhṛ (c. 1. dharati dharttuṃ) or upalabh (c. 1. -labhate -labdhuṃ) or grah (c. 9. gṛhlāti grahītuṃ).

To HARBOR, v. n. āśri (c. 1. -śrayati -yituṃ), samāśri vas (c. 1. vasati vastuṃ), nivas.

HARBORAGE, s. āśrayaḥ samāśrayaḥ saṃśrayaḥ avasthānaṃ avakāśaḥ.

HARBORER, s. āśrayakarttā m. (rttṛ) āśrayaḥ āśayitā m. (tṛ) avasthāpakaḥ grahītā m. (tṛ).

HARBORLESS, a. nirāśrayaḥ -yā -yaṃ āśrayahīnaḥ -nā -naṃ nirvāsaḥ -sā -saṃ.

HARD, a. (Firm, solid, compact) dṛḍhaḥ -ḍhā -ḍhaṃ ghanaḥ -nā -naṃ kaṭhinaḥ -nā -naṃ karkaśaḥ -śā -śaṃ kaṭhoraḥ -rā -raṃ saṃhataḥ -tā -taṃ aśithilaḥ -lā -laṃ amasṛṇaḥ -ṇā -ṇaṃ vajraḥ -jrā -jraṃ grāvā -vā -va (n) vajramayaḥ -yī -yaṃ dṛḍhasandhiḥ -ndhiḥ -ndhi karkaraḥ -rā -raṃ jaraṭhaḥ -ṭhā -ṭhaṃ gāḍhaḥ -ḍhā -ḍhaṃ pragāḍhaḥ -ḍhā -ḍhaṃ kīkasaḥ -sā -saṃ kakkhaṭaḥ -ṭā -ṭaṃ kaṭolaḥ -lā -laṃ krūraḥ -rā -raṃ niṣṭhuraḥ -rā -raṃ dravetaraḥ -rā -raṃ.
     --(Hard to be understood) durjñeyaḥ -yā -yaṃ.
     --(Difficult, not easy to be done) kaṭhinaḥ -nā -naṃ duṣkaraḥ -rā -rī -raṃ duḥsādhyaḥ -dhyā -dhyaṃ duścaraḥ -rā -raṃ asukaraḥ -rī -raṃ asugamaḥ -mā -maṃ viṣamaḥ -mā -maṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ durnivahaḥ -hā -haṃ āyāsakṛtaḥ -tā -taṃ duḥkhasādhyaḥ -dhyā -dhyaṃ duḥkhena kāryyaḥ -ryyā -ryyaṃ or sādhyaḥ -dhyā -dhyaṃ. Often expressed by dur or duḥkha in comp.; as, 'hard to be borne,' duḥsahaḥ -hā -haṃ; 'hard to obtain,' durlabhaḥ -bhā -bhaṃ duḥkhalabhyaḥ -bhyā -bhyaṃ duṣprāpaḥ -pā -paṃ duḥkhena prāṣyaḥ -ṣyā -ṣyaṃ; 'hard to be crossed,' dustaraḥ -rā -raṃ dustāryyaḥ -ryyā -ryyaṃ; 'hard to be broken,' durbhedyaḥ -dyā -dyaṃ duḥkhabhedyaḥ -dyā -dyaṃ; 'hard to be relinquished,' dustyajaḥ -jā -jaṃ.
     --(Fatiguing, painful, laborious) kaṣṭakaraḥ -rī -raṃ duḥkhī -khinī -khi (n) duḥkhakaraḥ -rā -raṃ kleśī -śinī -śi (n) kleśakaḥ -kā -kaṃ.
     --(Severe, harsh) kaṭhoraḥ -rā -raṃ niṣṭhuraḥ -rā -raṃ ugraḥ -grā -graṃ ugradaṇḍaḥ -ṇḍā -ṇḍaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ krūraḥ -rā -raṃ karkaśaḥ -śā -śaṃ rūkṣaḥ -kṣā -kṣaṃ.
     --(Unfavorable) ananukūlaḥ -lā -laṃ; 'hard fate,' durdaivaṃ.
     --(Sour, acid) amlarasaḥ -sā -saṃ śuktaḥ -ktā -ktaṃ.

HARD, adv. (Near, hard by) samīpaṃ nikaṭe upānte ārāt āsannaḥ -nnā -nnaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(With difficulty) duḥkhena kaṣṭena kṛcchreṇa āyāsena kaṭhinaṃ viṣamaṃ dur prefixed. (Violently, with force) balena balāt balavat tīvraṃ tīkṣṇaṃ prasabhaṃ.
     --(Hard) śīghraṃ satvaraṃ tvaritaṃ.

HARD-BOUND, a. dṛḍhabaddhaḥ -ddhā -ddhaṃ dṛḍhasandhiḥ -ndhiḥ -ndhi baddhakoṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

HARD-DRINKER, s. madyapānaprasaktaḥ pānarataḥ atipāyī m. (n).

HARD-EARNED, a. śrameṇopārjjitaḥ -tā -taṃ kṛcchropārjjitaḥ -tā -taṃ kṛcchrāptaḥ -ptā -ptaṃ.

To HARDEN, v. a. kaṭhinīkṛ ghanīkṛ kaṭhorīkṛ dṛḍhīkṛ karkaśīkṛ stabdhīkṛ kaṭhinaṃ -nāṃ -naṃ kṛ.

To HARDEN, v. n. kaṭhinībhū ghanībhū kaṭhorībhū dṛḍhībhū karkaśībhū.

HARDENED, p. p. kaṭhinīkṛtaḥ -tā -taṃ ghanīkṛtaḥ -tā -taṃ dṛḍhībhūtaḥ -tā -taṃ.

HARD-FEATURED, a. kaṭhinavadanaḥ -nā -naṃ kaṭhinamukhaḥ -khī -khaṃ durmukhaḥ -khī -khaṃ.

HARD-FISTED, a. kaṭhinamuṣṭiḥ -ṣṭiḥ -ṣṭi dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi.

HARD-HEARTED, a. kaṭhinahṛdayaḥ -yā -yaṃ kaṭhināntaḥkaraṇaḥ -ṇā -ṇaṃ pāṣāṇahṛdayaḥ -yā -yaṃ ayohṛdayaḥ -yā -yaṃ nirdayaḥ -yā -yaṃ niranukrośaḥ -śā -śaṃ durhṛdayaḥ -yā -yaṃ aklinnahṛdayaḥ -yā -yaṃ vajramayaḥ -yī -yaṃ.

HARD-HEARTEDNESS, s. kaṭhinahṛdayatā hṛdayakāṭhinyaṃ niranukrośatā.

HARDIHOOD, s. vīryyaṃ vīratā dhīratvaṃ dhṛtiḥ f., dhairyyaṃ śauryyaṃ śūratā sāhasaṃ nirbhayatvaṃ pragalbhatā prāgalbhyaṃ sthairyyaṃ sthiratā.

HARDILY, adv. śūravat vīravat dhīravat dhairyyeṇa sāhasena dhīraṃ.

HARDINESS, s. (Boldness) śauryyaṃ dhīratvaṃ dhairyyaṃ dhṛtiḥ f., vīratā.
     --(Of body) dehakāṭhinyaṃ śarīradṛḍhatā dṛḍhadehatvaṃ.

HARDLY, adv. (With difficulty) duḥkhena kaṣṭena kṛcchreṇa kaṭhinaṃ kaṣṭaṃ āyāsena dur prefixed.
     --(Scarcely, barely) kaṣṭaṃ kaṣṭena kṛcchreṇa.
     --(Severely) niṣṭhuraṃ kaṭhoraṃ ugraṃ tīkṣṇaṃ naiṣṭhuryyeṇa.

HARD-MOUTHED, a. kaṭhinamukhaḥ -khā -khaṃ dṛḍhamukhaḥ -khā -khaṃ kaṭhoramukhaḥ -khā -khaṃ.

HARDNESS, s. (Firmness, solidity) dṛḍhatā dārḍhyaṃ draḍhimā m. (n) kaṭhinatā kāṭhinyaṃ ghanatā kaṭhoratā drāḍhyaṃ karkaśatā kārkaśyaṃ niṣṭhuratā.
     --(Difficulty to be understood) durjñeyatā aspaṣṭatā.
     --(Difficulty to be effected) duḥsādhyatā duṣkaratvaṃ kāṭhinyaṃ kaṭhinatā asaukaryyaṃ kaṣṭatvaṃ.
     --(Severity) niṣṭhuratā naiṣṭhuryyaṃ kaṭhoratā ugratā tīkṣṇatā karkaśatā kārkaśyaṃ.

HARDS, s. pl. śaṇocchiṣṭaṃ śaṇāvaśiṣṭaṃ śaṇaśeṣaṃ atasīśaṇādeḥ śeṣabhāgaḥ.

HARDSHIP, s. kleśaḥ kāyakleśaḥ dehakleśaḥ śarīrakleśaḥ śramaḥ āyāsaḥ śarīrāyāsaḥ kaṣṭaṃ khedaḥ pariśramaḥ.
     --(Oppression) bādhaḥ -dhā abhidrohaḥ niṣṭhuratā utpātaḥ.

HARDWARE, s. piṭharakaṭāhādīni lauhabhāṇḍāni lohamayabhāṇḍaṃ -ṇḍāni n. pl., lohādinirmmitabhāṇḍāni.

HARDWAREMAN, s. lauhabhāṇḍavikrayī m. (n) piṭharakaṭāhādibhāṇḍavikretā m. (tṛ).

HARDY, a. (Bold, brave) śūraḥ -rā -raṃ vīraḥ -rā -raṃ pravīraḥ -rā -raṃ pragalbhaḥ -lbhā -lbhaṃ sāhasī -sinī -si (n) pratibhānavān -vatī -vat (t) pratibhāvān &c.
     --(In body) dṛḍhadehaḥ -hā -haṃ kaṭhinadehaḥ -hā -haṃ dṛḍhaśarīraḥ -rā -raṃ.

HARE, s. śaśaḥ śaśakaḥ lambakarṇaḥ lomakarṇaḥ -rṇakaḥ mṛdulomakaḥ mṛduromavān m. (t).

HAREBRAINED, a. capalabuddhiḥ -ddhiḥ -ddhi cañcalabuddhiḥ -ddhiḥ -ddhi vibhrāntaśīlaḥ -lā -laṃ.

HAREHUNTING, s. śaśakākheṭaḥ śaśakānusaraṇaṃ.

HARELIP, s. śaśakauṣṭhaḥ chinnauṣṭhaḥ śaśakauṣṭharūpeṇa chinnauṣṭhaḥ.

HAREM, s. (Women's apartments) antaḥpuraṃ avarodhaḥ -dhanaṃ avarodhagṛhaṃ avarodhāyanaṃ strīgṛhaṃ stryagāraṃ śuddhāntaḥ bhogagṛhaṃ bhogāvāsaḥ kalatrāvāsaḥ suvidallaṃ; 'guard of the harem,' śuddhāntapālakaḥ.

HARESKIN, s. śaśorṇaḥ śaśaloma n. (n) śaśacarmma n. (n) śaśakājinaṃ.

HARICOT, s. śākamūlādinā saha siddhaṃ māṃsaṃ.

HARK, interj. śṛṇu karṇaṃ dehi avadhīyatāṃ niśāmaya.

HARLEQUIN, s. citraveśo bhaṇḍaviśeṣaḥ vaihāsikaḥ parihāsavedī m. (n).

HARLOT, s. veśyā gaṇikā paṇyastrī paṇyāṅganā paṇyājanaḥ paṇāṅganā vārastrī vārāṅganā vāravilāsanī vārasundarī puṃścalī bhogyā bandhakī dārikā bhraṣṭā sādhāraṇastrī sāmānyā strī vyabhicāriṇī kulaṭā niśācarī grāmaṇīḥ vepyā rūpājīvā kumbhā lañjikā jharjharā bandhurā trapāraṇḍā; 'a company of harlots,' gāṇikyaṃ.

HARLOTRY, s. veśyātvaṃ veśyāvṛttiḥ f., veśyāvyavasāyaḥ vaiśikaṃ pauṃścalyaṃ vārasevā veśyāsevā.

HARM, s. hiṃsā -sanaṃ kṣatiḥ f., parikṣatiḥ f., kṣataṃ drohaḥ abhidrohaḥ apāyaḥ nāśaḥ apakāraḥ apakṛtaṃ pīḍā vyathā apacayaḥ apacitiḥ f., viheṭhaḥ -ṭhanaṃ hāniḥ f., dūṣaṇaṃ doṣaḥ aniṣṭaṃ apahāraḥ kṣayaḥ ardanā.

To HARM, v. a. hiṃs (c. 7. hinasti, c. 1. hiṃsati -situṃ), upahiṃs vihiṃs āhiṃs; apakṛ; ard (c. 10. ardayati -yituṃ), samard pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ kṣatiṃ kṛ parikṣatiṃ kṛ duṣ (c. 10. dūṣayati -yituṃ), druh (c. 4. druhyati drogdhuṃ), upahan (c. 2. -hanti -ntuṃ), bādh (c. 1. bādhate -dhituṃ), riṣ (c. 1. reṣati, c. 4. ripyati reṣṭaṃ).

HARMED, p. p. hiṃsitaḥ -tā -taṃ vihiṃsitaḥ -tā -taṃ kṣataḥ -tā -taṃ parikṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ arditaḥ -tā -taṃ pīḍitaḥ -tā -taṃ nipīḍitaḥ -tā -taṃ vyathitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ apakṛtaḥ -tā -taṃ kṛtāpakāraḥ -rā -raṃ vihataḥ -tā -taṃ riṣṭaḥ -ṣṭā -ṣṭaṃ.

HARMFUL, a. hiṃsraḥ -srā -sraṃ hiṃsakaḥ -kā -kaṃ hiṃsātmakaḥ -kā -kaṃ hiṃsājanakaḥ -kā -kaṃ hiṃsākaraḥ -rī -raṃ kṣatikārakaḥ -kā -kaṃ kṣatijanakaḥ -kā -kaṃ apakārakaḥ -kā -kaṃ drohī -hiṇī -hi (n) bhūtaghruk m. f. n. (h) nṛśaṃsaḥ -sā -saṃ śārukaḥ -kā -kaṃ śarāruḥ -ruḥ -ru ghātukaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ sabādhaḥ -dhā -dhaṃ riṣvaḥ -ṣvā -ṣvaṃ.

HARMFULLY, adv. hiṃsāpūrvvaṃ kṣatipūrvvaṃ sadrohaṃ sāpakāraṃ sadūṣaṇaṃ.

HARMLESS, a. ahiṃsakaḥ -kā -kaṃ ahiṃsraḥ -srā -sraṃ hiṃsārahitaḥ -tā -taṃ anapakārī -riṇī -ri (n) adrohī -hiṇī -hi (n) anupaghātakaḥ -kā -kaṃ.
     --(Innocent) nirdoṣaḥ -ṣā -ṣaṃ aduṣṭaḥ -ṣṭā -ṣṭaṃ niṣyāpaḥ -pā -paṃ.

HARMLESSLY, adv. ahiṃsayā ahiṃsāpūrvvaṃ adroheṇa doṣaṃ vinā.

HARMLESSNESS, s. ahiṃsā anapakāraḥ adrohaḥ hiṃsātyāgaḥ ahiṃsakatvaṃ anapakārakatā.
     --(Innocence) nirdoṣatvaṃ aduṣṭatā śuddhatvaṃ pāpahīnatā.

HARMONIC, HARMONICAL, a. ekatālaḥ -lā -laṃ ekasvaraḥ -rā -raṃ ekatānaḥ -nā -naṃ samasvaraḥ -rā -raṃ madhurasvaraḥ -rā -raṃ saṅgatasvaraḥ -rā -raṃ.

HARMONICA, s. (Musical glasses) jalataraṅgaḥ.

HARMONICS, s. madhurasvarāḥ m. pl., susvaravidyā cārusvanavidyā.

HARMONIOUS, a. (Symphonious) ekatālaḥ -lā -laṃ ekasvaraḥ -rā -raṃ saṅgatasvaraḥ -rā -raṃ samasvaraḥ -rā -raṃ ekasvanaḥ -nā -naṃ ekalayaḥ -yā -yaṃ ekatānaḥ -nā -naṃ.
     --(Melodious) susvaraḥ -rā -raṃ madhurasvaraḥ -rā -raṃ madhurasvanaḥ -nā -naṃ sucārusvanaḥ -nā -naṃ śrotrābhirāmaḥ -mā -maṃ śrotrasukhaḥ -khā -khaṃ śrutisukhaḥ -khā -khaṃ sukhaśravaḥ -vā -vaṃ suśrāvyaḥ -vyā -vyaṃ suśabdaḥ -bdā -bdaṃ madhuraḥ -rā -raṃ madhukaḥ -kā -kaṃ.
     --(Consonant, agreeing) sadṛśaḥ -śī -śaṃ aviruddhaḥ -ddhā -ddhaṃ anuguṇaḥ -ṇā -ṇaṃ anusārī -riṇī -ri (n) tulyaḥ -lyā -lyaṃ.

HARMONIOUSLY, adv. (With symphony) svaraikyena tālaikyena ekasvareṇa svarasaṅgena saṅgatasvareṇa.
     --(Melodiously) susvaraṃ madhurasvareṇa.
     --(Agreeably, in condord) sadṛśaṃ aviruddhaṃ anusāreṇa.

HARMONIOUSNESS, s. tālaikyaṃ svaraikyaṃ svarasaṅgaḥ musvaratā suśrāvyatā mādhuryyaṃ sādṛśyaṃ sadṛśatā aviruddhatā.

To HARMONIZE, v. n. (Agree) sadṛśībhū sadṛśaḥ -śī -śam as ekībhū tulpībhū anuguṇībhū na virudh (c. 7. -ruṇaddhi -roddhuṃ).

To HARMONIZE, v. a. sadṛśīkṛ sadṛśaṃ -śīṃ -śaṃ kṛ ekīkṛ tulyīkṛ.
     --(Make musical) tālaikyaṃ kṛ svaraikyaṃ kṛ susvarīkṛ suśrāvyaṃ -vyāṃ -vyaṃ kṛ.

HARMONY, s. (Of sound, musical concord) tālaikyaṃ svaraikyaṃ svarasaṅgaḥ svaraikatā ekatālaḥ ekatānaḥ ekalayaḥ; 'of singing, dancing, and music,' tauryyatrikaṃ saṅgītaṃ.
     --(Melody) susvaratā suśrāvyatā svaramādhuryyaṃ kalatā tālaḥ.
     --(Agreement, concord) aikyaṃ ekatā saṅgaḥ yogyatā sādṛśyaṃ avirodhaḥ ānurūpyaṃ anusāritā saṃyogaḥ sandhiḥ m., dākṣiṇyaṃ; 'of sentiment,' sammati f., ekacittatā cittaikyaṃ maṭhaikyaṃ parasparānumatiḥ f., saṃvādaḥ.
     --(Friendship, love) prītiḥ f., maitryaṃ snehaḥ sauhṛdyaṃ.

HARNESS, s. (Of a horse) aśvasajjā aśvaparicchadaḥ aśvābharaṇaṃ aśvaprasādhanaṃ rathyasajjā.
     --(Accoutrements) sajjā sannāhaḥ paricchadaḥ paridhānaṃ pāriṇāhyaṃ prasādhanaṃ.

To HARNESS, v. a. (Fix a horse to a chariot) aśvaṃ rathe niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) or yuj or āyuj; ratham aśvena saṃyuj.
     --(Put on the furniture of a horse) aśvaṃ sajjīkṛ or sasajjaṃ kṛ aśvasajjanaṃ kṛ.
     --(Accoutre) sajj (c. 1. sajjati -jjituṃ), sannah (c. 4. -nahyati -naddhuṃ), pinah.

HARNESSED, p. p. rathaniyuktaḥ -ktā -ktaṃ rathasaṃyojitaḥ -tā -taṃ āyuktaḥ -ktā -ktaṃ saṃsaktayugaḥ -gā -gaṃ saṃyuktaḥ -ktā -ktaṃ sajjīkṛtaḥ -tā -taṃ sajjitaḥ -tā -taṃ sasajjaḥ -jjā -jjaṃ.

HARNESS-MAKER, s. aśvasajjākarttā m. (rttṛ) aśvaparicchadakārī m. (n).

HARP, s. vallakī vīṇā vipañcī -ñcikā tantrī rudrī.

To HARP, v. n. (Play on the harp) vallakīṃ or vīṇāṃ vad (c. 10. vādayati -yituṃ); 'celebrate on the harp,' upavīṇa (nom. upavīṇayati -yituṃ); 'harp on a subject,' atiprasaṅgaṃ kṛ punaruktiṃ kṛ prapañcaṃ kṛ dīrghasūtraḥ -trā -traṃ bhū.

HARPER, s. vīṇāvādaḥ -dakaḥ vaiṇikaḥ vīṇāpāṇiḥ vallakīvādaḥ.

HARPOON, s. timivedhanārthaṃ śūlaḥ dhīvarī timivedhanī makaravedhanī.

HARPOONER, s. timivedhakaḥ makaravedhakaḥ mīnarāghātī m. (n).

HARPSICHORD, s. tāntravādyaviśeṣaḥ tantrī vallakī vipañcikā.

[Page 333b]

HARPY, s. kavikalpitaḥ strīmukho gṛdhrapakṣiśarīraḥ sulubdhaśīlo jantubhedaḥ.
     --(Plunderer) apahārakaḥ sāhasikaḥ vipralumpakaḥ upadravī m. (n).

HARRIDAN, s. vṛddhabandhakī jīrṇaveśyā vṛddhā gaṇikā.

HARRIER, s. śaśakākheṭakaḥ kukkurabhedaḥ śaśakākheṭe śikṣito mṛgavyaśvā m. (n).

HARROW, s. koṭiśaḥ koṭīśaḥ loṣṭabhedanaḥ loṣṭaghnaḥ ākarṣaṇī jityaḥ.

To HARROW, v. a. koṭiśena bhūmiṃ kṛṣ (c. 6. kṛṣati kraṣṭuṃ), pūrvvoktayantreṇa mṛlloṣṭāni bhid (c. 7. bhinatti bhettuṃ) or dṝ in caus. (dārayati -yituṃ).
     --(Lacerate, torment) vidṝ in caus. santap (c. 10. -tāpayati -yituṃ), kṛṣ (c. 10. karṣayati -yituṃ).

HARROWER, s. koṭiśena bhūmikarṣakaḥ or mṛlloṣṭabhedakaḥ.

HARROWING, a. vidārakaḥ -kā -kaṃ aruntudaḥ -dā -daṃ santāpakaḥ -kā -kaṃ.

To HARRY, v. a. bādh (c. 1. bādhate -dhituṃ), pīḍ (c. 10. pīḍayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ), vyath (c. 10. vyathayati -yituṃ).

HARSH, a. (Rough to the touch) rūkṣaḥ -kṣā -kṣaṃ rukṣaḥ -kṣā -kṣaṃ paruṣaḥ -ṣā -ṣaṃ duḥkhasparśaḥ -rśā -rśaṃ karkaśaḥ -śā -śaṃ viṣamaḥ -mā -maṃ amasṛṇaḥ -ṇā -ṇaṃ.
     --(Rough to the ear) karṇakaṭuḥ -ṭuḥ -ṭu karkaśasvanaḥ -nā -naṃ karkaśasvaraḥ -rā -raṃ visvaraḥ -rā -raṃ kuśrāvyaḥ -vyā -vyaṃ vijharjharaḥ -rā -raṃ.
     --(Rough to the taste, sour) śuktaḥ -ktā -ktaṃ amlarasaḥ -sā -saṃ kaṣāyaḥ -yā -yaṃ kaṣāyānvitaḥ -tā -taṃ.
     --(Austere, severe, crabbed) niṣṭhuraḥ -rā -raṃ karkaśaḥ -śā -śaṃ ugraḥ -grā -graṃ kaṭhinaḥ -nā -naṃ krūraḥ -rā -raṃ kaṭuḥ -ṭuḥ -ṭu kaṭhoraḥ -rā -raṃ jaraṭhaḥ -ṭhā -ṭhaṃ kīṭakaḥ -kā -kaṃ jālmaḥ -lmā -lmaṃ; 'harsh words,' karkaśavākyaṃ paruṣavacanaṃ paruṣoktiḥ f., śuktaṃ vikruṣṭavacanaṃ.

HARSHLY, adv. (Roughly) rūkṣaṃ paruṣaṃ karkaśaṃ viṣamaṃ.
     --(Discordantly) visvaraṃ karkaśaṃ karkaśasvareṇa vijharjharaṃ.
     --(Severely, austerely) niṣṭhuraṃ naiṣṭhuryyeṇa karkaśaṃ kārkaśyena sakārkaśyaṃ kaṭhinaṃ kāṭinyena ugraṃ kaṭhoraṃ kaṭu.

HARSHNESS, s. (Roughness to the touch) rūkṣatā raukṣyaṃ paruṣatā pāruṣyaṃ kārkaśyaṃ vaiṣamyaṃ duḥkhasparśatvaṃ.
     --(Roughness to the ear) karṇakaṭutā karkaśatā visvaratā kuśrāvyatā.
     --(Roughness to the taste) śuktatā amlatā kaṣāyatvaṃ kaṭutā.
     --(Severity, austerity) niṣṭhuratā naiṣṭhuryyaṃ karkaśatā kārkaśyaṃ ugratā kaṭhinatā kāṭhinyaṃ krūratā kaṭhoratā kaṭutā pārupyaṃ śuktatā vyalīkatā jālmatā.

HARSLET, HASLET, s. śūkarāntrāṇi n. pl., śūkarasya hṛdyakṛdantrādi.

HART, s. mṛgaḥ hariṇaḥ kuraṅgaḥ -ṅgakaḥ -ṅgamaḥ kṛṣṇasāraḥ eṇaḥ.

HARTSHORN, s. mṛgaśṛṅgaṃ mṛgaviṣāṇaḥ; 'spirits of hartshorn,' mṛgaśṛṅgādiniryāsaḥ mṛgaśṛṅgādiniṣkarṣito rasaḥ.

HARAM-SCARUM, a. capalaḥ -lā -laṃ asthiraḥ -rā -raṃ pramādī -dinī -di (n).

HARVEST, s. (The season of gathering the corn) śasyasaṅgrahakālaḥ śasyachedanakālaḥ śasyakarttanasamayaḥ śasyalavanakālaḥ godhūmakarttanakālaḥ śasyasañcayakālaḥ śasyasaṅgrahaḥ.
     --(Gathered corn) saṅgṛhītaśasyaṃ lūnaśasyaṃ chinnaśasyaṃ.

To HARVEST, v. a. śasyasaṅgrahaṃ kṛ śasyaṃ saṅgrah (c. 9. -gṛhlāti -grahītuṃ) or chid (c. 7. chinatti chettuṃ) or (c. 9. lunāti lavituṃ) or ci (c. 5. cinoti cetuṃ), śasyasañcayaṃ kṛ.

HARVEST-HOME, s. śasyasaṅgrahakālamuddiśya grāmyajanasevito mahotsavaḥ.

HARVEST-LORD, s. śasyachettṝṇāṃ madhyāt pradhānachettā m. (ttṛ) śreṣṭhaḥ śasyasaṅgrāhakaḥ or śasyasaṅgrahītā m. (tṛ) pradhānalavakaḥ.

HARVEST-MAN, HARVESTER, s. śasyachettā m. (ttṛ) śasyasaṅgrāhakaḥ śasyasaṅgrahītā m. (tṛ) śasyasañcayī m. (n) śasyalavakaḥ dhānyādisañcayakārī m. (n).

[Page 334a]

To HASH, v. a. khaṇḍaṃ khaṇḍaṃ kṛ khaṇḍaśaḥ kṛ or chid (c. 7. chinatti chettuṃ) or vichid śakalīkṛ khaṇḍīkṛ.

HASH, s. (Hashed meat) vyañjanādinā saha siddhaṃ chinnamāṃsaṃ or khaṇḍamāṃsaṃ.

HASP, s. kuḍupaḥ sandhiḥ m., bandhanī bandhanakuḍupaḥ.

To HASP, v. a. pūrvvoktakuḍupena bandh (c. 9. badhnāti banddhuṃ).

HASSOCK, s. bhajanaśālāyāṃ pīṭhaviśeṣo yasminn īśvarapūjako jānadvayaṃ nyasya pūjāṃ karoti pādapaḥ vistaraḥ.

HASTE, s. tvarā tūrṇiḥ f., tvaraṇaṃ tvaritaṃ satvaratā sambhramaḥ śīghratā śaighryaṃ kṣipratā drutatvaṃ vegaḥ -gitā āvegaḥ javaḥ prajavaḥ jūtiḥ f., jūrṇiḥ f., taras n., rabhasaḥ avilambaḥ āśukāritvaṃ kṣiprakāritvaṃ tvaritagatiḥ f., āśugamanaṃ raṃhatiḥ f.; 'in haste,' sasambhramaṃ satvaraṃ; 'to make haste,' tvar (c. 1. tvarate -rituṃ); 'make haste,' tvaryyatāṃ.

To HASTE, HASTEN, v. a. tvar in caus. (tvarayati -yituṃ) santvar kṣepa (nom. kṣepayati -yituṃ), kṣiprīkṛ drutataraṃ -rāṃ -raṃ kṛ.

To HASTE, HASTEN, v. n. tvar (c. 1. tvarate -rituṃ), santvar atitvar śīghra (nom. śīghrāyate), taraṇa (nom. taraṇyati); 'to move with haste,' āśu or satvaraṃ or tvaritaṃ gam (c. 1. gacchati gantuṃ) or cal (c. 1. calati -lituṃ), dru (c. 1. dravati drotuṃ), dhāv (c. 1. dhāvati -vituṃ); 'to hasten towards,' abhidru ādru samādru samupadru pratidru abhidhāv.

HASTILY, adv. satvaraṃ tvaritaṃ kṣipraṃ śīghraṃ āśu tūrṇaṃ sasambhramaṃ sarabhasaṃ sahasā drutaṃ vegatas avilambitaṃ sapadi jhaṭiti.
     --(Passionately) krodhāt kopāt krodhāviṣṭatvāt.

HASTINAPUR, s. (The city) hastināpuraṃ hastinīpuraṃ gajāhvaṃ -hvayaṃ.

HASTINESS, s. (Haste, speed) satvaratā -tvaṃ śīghratā śaighryaṃ kṣipratā drutatā āśutā.
     --(Precipitation) kṣiprakāritā āśukāritvaṃ sāhasaṃ.
     --(Of temper) śīghakopitvaṃ.

HASTINGS, s. pl. prathamasatīlakaḥ prākpūrṇakālāt khādanīyaḥ sātilakaḥ.

HASTY, a. (Quick, expeditious) tvaritaḥ -tā -taṃ tvarāvān -vatī -vat (t) tvarāyuktaḥ -ktā -ktaṃ satvaraḥ -rā -raṃ tvarānvitaḥ -tā -taṃ tūrṇaḥ -rṇā -rṇaṃ śīghraḥ -ghrā -ghraṃ kṣipraḥ -prā -praṃ drutaḥ -tā -taṃ śīghrakārī -riṇī -ri (n) kṣiprakārī &c., āśukārī &c., avilambaḥ -mbā -mbaṃ -mbī -mbinī -mbi (n) avilambitaḥ -tā -taṃ.
     --(Rash) sāhasī -sinī -si (n).
     --(In temper) śīghrakopī -pinī -pi (n) sulabhakopaḥ -pā -paṃ.

HAT, s. ūrṇāmayaṃ śiraskaṃ or śirastraṃ or śirastrāṇaṃ or mastakābharaṇaṃ.

HAT-BAND, s. śiraskabandhanaṃ -nī śiraskaveṣṭanaṃ.

HAT-BOX, HAT-CASE, s. śiraskādhāraḥ śiraskabhāṇḍaṃ śiraskadhārakaḥ.

To HATCH, v. a. kulāyanilāyena pakṣiśāvakān aṇḍād utpad (c. 10. -pādayati -yituṃ) or jan (c. 10. janayati -yituṃ) or ḍimbād nirgam (c. 10. -gamayati -yituṃ) or udbhū in caus. (-bhāvayati -yituṃ) kulāyanilāyaṃ kṛ.
     --(Contrive) pracint (c. 10. -cintayati -yituṃ), paricint ghaṭ (c. 1. ghaṭate -ṭituṃ).

To HATCH, v. n. aṇḍāt or ḍimbād utpad (c. 4. -padyate) or jan (c. 4. jāyate) or udbhū or samudbhū.

HATCH, s. (A brood) yaḥ pakṣiśāvakagaṇa ekavāre ḍimbād utpadyate or jāyate pakṣiśāvakagaṇaḥ.
     --(Contrivance, discovery) parikalpanaṃ -nā ghaṭanaṃ vivṛtiḥ f.
     --(Opening in a ship's deck) naupṛṣṭhe dvāraṃ naukāmukhaṃ naukodaraniḥsaraṇapathaḥ naukodaradvāraṃ.

HATCHEL, s. atasīmārjakaḥ umāmārjanī umāśodhanī śaṇaprasādhanī.

To HATCHEL, v. a. pūrvvoktamārjakayantreṇa atasīṃ śudh (c. 10. śodhayati -yituṃ).

HATCHER, s. parikalpakaḥ pracintakaḥ paricintakaḥ ghaṭakaḥ.

HATCHET, s. ṭaṅkaḥ taṅkaḥ kuṭāraḥ -rī vṛkṣabhid f., vṛkṣabhedī m. (n) paraśuḥ m. f., parśuḥ paraśvadhaḥ chidiḥ f., svadhitiḥ m. f., idhmapravraścanaṃ pāṣāṇadāraṇaḥ.

HATCHET-FACE, s. ṭaṅkamukhaṃ ṭaṅkadhāropamam atikṣīṇavadanaṃ.

HATCHING, s. kulāyanilāyena ḍimbāt or aṇḍāda śāvakotpādanaṃ or pakṣiśāvakotpattiḥ f., pakṣiśāvakodbhavaḥ.

HATCHMENT, s. gṛhasyopari sthāpitaṃ mṛtajanasya kulacihnaphalakaṃ.

HATCHWAY, s. naupṛṣṭhe dvāraṃ naukodaradvāraṃ naukodaraniḥsaraṇapathaḥ naukodaragamanāgamanapathaḥ.

To HATE, v. a. dviṣ (c. 2. dveṣṭi -ṣṭuṃ), vidviṣ pradviṣ garh (c. 1. garhate -rhituṃ), ghṛṇ (c. 6. ghṛṇate -ṇituṃ), ghṛṇāṃ kṛ kuts (c. 10. kutsayati -yituṃ), gup in des. (jugupsate -psituṃ) ṛt (irreg. ṛtīyate -yituṃ), druh (c. 4. druhyati drohituṃ drogdhuṃ), abhidruh bādh in des. (bībhatsate -tsituṃ) dveṣaṃ kṛ; 'he hates his enemy,' ripuṃ dveṣṭi, or ripuṃ prati dveṣaṃ karoti.

HATE, s. dveṣaḥ vidveṣaḥ vidviṣṭatā ghṛṇā aprītiḥ f.

HATED, p. p. dviṣṭaḥ -ṣṭā -ṣṭaṃ vidviṣṭaḥ -ṣṭā -ṣṭaṃ ghṛṇitaḥ -tā -taṃ garhitaḥ -tā -taṃ.

HATEFUL, a. dveṣyaḥ -ṣyā -ṣyaṃ dveṣaṇīyaḥ -yā -yaṃ vidviṣṭaḥ -ṣṭā -ṣṭaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ garhitaḥ -tā -taṃ kutsitaḥ -tā -taṃ ghṛṇārhaḥ -rhā -rhaṃ akṣigataḥ -tā -taṃ.

HATEFULLY, adv. dveṣaṇīyaṃ garhaṇīyaṃ garhitaṃ kutsitaṃ ghṛṇārhaṃ.

HATEFULNESS, s. dveṣpatā dveṣaṇīyatā garhyatā ghṛṇārhatvaṃ kutsitatvaṃ.

HATER, s. dveṣī m. (n) vidveṣī m., vidveṣṭā m. (ṣṭṛ) pradveṣṭā m., dviṭ m. (ṣ) vidviṭ m., pradviṭ m., dveṣaṇaḥ virodhī m. (n) ghṛṇākārī m. (n).

HATRED, s. dveṣaḥ vidveṣaḥ pradveṣaḥ vidviṣṭatā ghṛṇā garhā -rhaṇaṃ kutsā -tsanaṃ aprītiḥ f., ṛtīyā virodhaḥ dveṣyatā jugupsā bībhatsaḥ.

HATTER, s. ūrṇāmayaśiraskakāraḥ śiraskavikretā m. (tṛ).

HAUBERK, s. kañcukaḥ kavacaḥ tanutraṃ vāravāṇaḥ vāṇavāraḥ.

HAUGHTILY, adv. sadarpaṃ sāṭopaṃ samānaṃ sagarvvaṃ sonmāthaṃ sonmādaṃ pragalbhaṃ uddhataṃ sāvahelaṃ sāvalepaṃ darpeṇa garvveṇa dharṣeṇa.

HAUGHTINESS, s. mānaṃ abhimānaṃ -natā mānitā abhimānitā darpaḥ garvvaḥ pragalbhatā prāgalbhyaṃ ahaṅkāraḥ uddhatiḥ f., auddhatyaṃ unmāthaḥ unmādaḥ avahelā -lanaṃ avalepaḥ avaliptatā sāvalepatvaṃ cittasamunnatiḥ f., cittonnatiḥ f., utsiktatā āṭopaḥ sāṭopatvaṃ dharṣaḥ pratibhānaṃ śauṭīryyaṃ.

HAUGHTY, a. mānī -ninī -ni (n) mānavān -vatī -vat (t) abhimānī &c., abhimānavān &c., garvvī -rvviṇī -rvvi (n) garvvitaḥ -tā -taṃ sadarpaḥ -rpā -rpaṃ sāṭopaḥ -pā -paṃ dṛptaḥ -ptā -ptaṃ dṛpraḥ -prā -praṃ pragalbhaḥ -lbhā -lbhaṃ ahaṅkārī -riṇī -ri (n) uddhataḥ -tā -taṃ madoddhataḥ -tā -taṃ madodagraḥ -grā -graṃ utsiktaḥ -ktā -ktaṃ śauṭhīraḥ -rā -raṃ avaliptaḥ -ptā -ptaṃ pradharṣitaḥ -tā -taṃ pradhṛṣṭaḥ -ṣṭā -ṣṭaṃ ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi sāvahelaḥ -lā -laṃ sonmāthaḥ -thā -thaṃ; 'to be haughty,' dṛp (c. 4. dṛpyati darptuṃ draptuṃ), pragalbh (c. 1. -galbhate -lbhituṃ).

To HAUL, v. a. kṛṣ (c. 1. karṣati, c. 6. kṛṣati kraṣṭuṃ karṣṭuṃ), ākṛṣ hṛ (c. 1. harati -te harttuṃ).

HAUL, s. ākarṣaḥ -rṣaṇaṃ karṣaḥ -rṣaṇaṃ ākṛṣṭiḥ f., haraṇaṃ.

HAULED, p. p. kṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ ākarṣitaḥ -tā -taṃ hṛtaḥ -tā -taṃ.

HAUM, s. śasyanālaḥ -lī palaḥ palālaḥ -laṃ tṛṇaṃ.

HAUNCH, s. utsaṅgaḥ kaṭiḥ m. -ṭī jaghanaṃ nitambaḥ kolaḥ pāliḥ f., prothaḥ aṅkaḥ śroṇiḥ f. -ṇī paścādbhāgaḥ; 'haunch of venison,' mṛgajaghanaṃ.

To HAUNT, v. a. and n. yunaḥpunaḥ or vāraṃ vāram abhigam (c. 1. -gacchati -gantuṃ) or abhyāgam or abhisṛ (c. 1. -sarati -sarttuṃ, c. 10. -sārayati -yituṃ) or abhisāraṇaṃ kṛ muhurmuhur gamanāgamanaṃ kṛ nityagamanaṃ kṛ nityam āśri (c. 1. -śrayati -te -yituṃ).

[Page 335a]

HAUNT, s. sthānaṃ yatra punaḥpunar abhigamaḥ or abhisāraṇaṃ kriyate gamanāgamanasthānaṃ nityagamanasthānaṃ āśrayaḥ samāśrayaḥ āśayaḥ āyatanaṃ ālayaḥ nilayaḥ.

HAUNTED, p. p. or a. punaḥpunar āśritaḥ -tā -taṃ or abhisāritaḥ -tā -taṃ; 'by ghosts,' rātricarasevitaḥ -tā -taṃ pretanarajuṣṭaḥ -ṣṭā -ṣṭaṃ vetālaniṣevitaḥ -tā -taṃ.

HAUNTER, s. abhisārī m. (n) gamanāgamanakārī m., punaḥpunar abhyāgamakārī m.

HAUNTING, s. abhisāraṇaṃ punaḥpunar abhigamaḥ or abhyāgamaḥ or gamanāgamanaṃ nityagamanaṃ.

HAUTBOY, s. śuṣiravādyaviśeṣaḥ vṛhadvaṃśaḥ sāneyī.

HAUTEUR, s. mānaṃ abhimānaṃ ahaṅkāraḥ uddhatiḥ f., auddhatyaṃ cittonnatiḥ f., cittasamunnatiḥ f., darpaḥ garvvaḥ.

To HAVE, v. a. (Hold in possession, possess) dhā (c. 3. dadhāti dhatte dhātuṃ), vidhā dhṛ (c. 10. dhārayati -yituṃ, c. 1. dharati dharttuṃ), bhuj (c. 7. rbhukte bhoktuṃ), paribhuj bhṛ (c. 3. bibhartti bharttuṃ), śīl (c. 10. śīlayati -yituṃ), dadh (c. 1. dadhate -dhituṃ), paribhogaṃ kṛ.
     --(Obtain, gain) āp (c. 5. āptoti āptuṃ), prāp avāp labh (c. 1. labhate labdhuṃ), upalabh.
     --(Receive) grah (c. 9. gṛhlāti grahītuṃ), ādā.
     --(Be urged by obligation) expressed by the fut. pass. part.; as, 'I have to go,' mayā gantavyaṃ; 'I have to write a letter,' mayā patraṃ lekhanīyaṃ.
     --(Have in esteem) man (c. 10. mānayati -yituṃ), samman.
     --(Have in contempt) avajñā (c. 9. -jānāti -jñātuṃ), avaman.
     --(Have on, wear) dhṛ bhṛ paridhā.
     --(Have a care) avadhānaṃ kṛ sāvadhānaḥ -nā -naṃ bhū.

HAVEN, s. (For ships) naubandhanayogyaṃ khātaṃ naubandhanasyānaṃ naurakṣaṇasthānaṃ naukāśayaḥ.
     --(Shelter) āśrayaḥ samāśrayaḥ saṃśrayaḥ āśayaḥ avasthānaṃ rakṣāsthānaṃ.

HAVING, part. (Possessing) dadhat -dhatī -dhat (t) dadhānaḥ -nā -naṃ vidadhat -dhatī -dhat (t) dhārayan -yantī -yat (t) dhārī -riṇī -ri (n) dadhaḥ -dhā -dhaṃ śālī -linī -li (n): often expressed by the affixes vat mat in vin min vala; as, 'having wealth,' dhanavān -vatī -vat (t) dhanī -ninī -ni (n); 'having wisdom,' dhīmān -matī -mat (t); also expressible by upetaḥ -tā -taṃ anvitaḥ -tā -taṃ yuktaḥ -ktā -ktaṃ in comp.; as, 'having wealth,' dhanopetaḥ &c.

HAVING, s. (Possession) dharaṇaṃ dhāraṇaṃ śālitā adhikāraḥ bhuktiḥ f., paribhogaḥ.
     --(Goods) vibhavaḥ dravyaṃ rikthaṃ.

HAVOC, s. mahānāśaḥ mahākṣayaḥ saṃhāraḥ mahāpralayaḥ mahotpātaḥ sarvvanāśaḥ ucchedaḥ mahāviplavaḥ vināśaḥ.

To HAVOC, v. a. mahānāśaṃ kṛ mahākṣayaṃ kṛ mahotpātaṃ kṛ atyantaṃ naśa (c. 10. nāśayati -yituṃ), ucchid (c. 7. -chinatti -chettuṃ).

HAW, s. hāsaṃjñakaṃ vījagarbhaṃ guṭikākāraṃ kṣudraphalaṃ.

To HAW, v. n. (Hesitate in speaking) bhinnasvareṇa or skhalitasvareṇa vad (c. 1. vadati -dituṃ).

HAWK, s. (Bird) śyenaḥ patrī m. (n) śaśādanaḥ kapotāriḥ m., khagāntakaḥ ṣitipakṣī m. (n) nīlapicchaḥ satkāṇḍaḥ kapotādyanusaraṇe śikṣitaḥ śyenaḥ.
     --(Forcing up phlegm) utkāsanaṃ śleṣmotkṣepaḥ.

To HAWK, v. a. (Catch birds by means of hawks) śyenādibhiḥ pakṣiṇo grah (c. 9. gṛhlāti grahītuṃ) or pakṣyanusaraṇaṃ kṛ śyainampātāṃ kṛ.
     --(Force up phlegm) utkās (c. 1. -kāsate -situṃ), śleṣmāṇam utkṣip (c. 6. -kṣipati -kṣeptuṃ) or niras (c. 4. -asyati -asituṃ), śleṣmanirasanaṃ kṛ.
     --(Sell goods by outcry in the streets) nagaramārgeṣu bhramaṇaṃ kṛtvā ghoṣaṇapūrvvaṃ dravyāṇi vikrī (c. 9. -krīṇāti -ṇīte -kretuṃ).

HAWKER, s. (Seller of goods by outcry in the streets of a town) nagaramārgeṣu ghoṣaṇapūrvvaṃ tucchadravyavikretā m. (tṛ).
     --(Falconer) śyenajīvī m. (n) śyenaśikṣakaḥ śyenapoṣakaḥ śyenapālakaḥ.

HAWK-EYED, a. śyenanayanaḥ -nā -naṃ sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadarśī -rśinī -rśi (n) dūradarśī &c.

HAWKING, s. (Falconry) śyainampātā śyenādibhiḥ pakṣigrahaṇaṃ śyenaśikṣā śyenapālanaṃ.
     --(Forcing up phlegm) utkāsanaṃ śleṣmotkṣepaḥ.
     --(Selling goods by outcry in the streets of a town) nagaramārgeṣu ghoṣaṇapūrvvaṃ tucchadravyavikrayaḥ

HAWSER, s. naurajjuḥ m., kṣudrarajjuḥ. See HALSER.

HAWTHORN, s. hāsaṃjñakaphalaviśiṣṭaḥ kaṇṭakitagulmabhedaḥ.

HAY, s. śuṣkatṛṇaṃ śuṣkaghāsaḥ śuṣkaśaṣpaṃ tṛṇaṃ ghāsaḥ.

HAYCOCK, s. śuṣkatṛṇacitiḥ f., śuṣkaghāsastūpaḥ tṛṇacaya

HAY-HARVEST, s. śuṣkatṛṇasaṅgrahaḥ śuṣkatṛṇasañcayakālaḥ.

HAY-LOFT, s. śuṣkatṛṇasaṅgrahakoṣṭhakaṃ śuṣkaghāsarakṣāgāraṃ.

HAY-MAKER, s. śuṣkatṛṇasaṅgrāhakaḥ śuṣkatṛṇasañcayī m. (n).

HAY-MAKING, s. śuṣkatṛṇasaṅgrahaḥ śuṣkaghāsasañcayaḥ -yanaṃ.

HAY-MARKET, s. tṛṇavikrayasthānaṃ ghāsavikrayacatvaraṃ.

HAY-RICK, HAY-STACK, s. śuṣkatṛṇarāśiḥ m., śuṣkatṛṇotkaraḥ śuṣkaghāsacitiḥ f., śuṣkatṛṇavistaraḥ.

HAZARD, s. (Chance) daivaṃ daivayogaḥ daivagatiḥ f., daivaghaṭanā daivasaṅgataṃ daivavaśaḥ adṛṣṭaṃ.
     --(Risk, danger) saṃśayaḥ śaṅkā sandehaḥ vikalpaḥ; 'a condition of hazard,' śaṅkāspadaṃ saṃśayasthānaṃ; 'hazard of life,' jīvitasaṃśayaḥ.
     --(Game at dice) dyūtakrīḍā akṣādikrīḍā dyūtakarmma n. (n) dyūtavyavahāraḥ dyūtaṃ.

To HAZARD, v. a. saṃśayasthaṃ -sthāṃ -sthaṃ kṛ sandehasthaṃ -sthāṃ -sthaṃ kṛ sandehadolasthaṃ -sthāṃ -sthaṃ kṛ śaṅkāsthaṃ -sthāṃ -sthaṃ kṛ saṃśayāpannaṃ -nnāṃ -nnaṃ kṛ daivādhīnaṃ -nāṃ -naṃ kṛ daivavaśaṃ -śāṃ -śaṃ kṛ śaṅkāspadaṃ kṛ; 'one who hazards his life,' saṃśayitajīvitaḥ.

HAZARDABLE, a. daivādhīnaḥ -nā -naṃ daivāyattaḥ -ttā -ttaṃ saṃśayasthaḥ -sthā -sthaṃ.

HAZARDED, p. p. saṃśayitaḥ -tā -taṃ daivavaśaṅgamitaḥ -tā -taṃ.

HAZARDER, s. kiñcit saṃśayasthaṃ karoti yo janaḥ; 'a hazarder of life,' saṃśayitajīvitaḥ.

HAZARDOUS, a. sandigdhaḥ -gdhā -gdhaṃ sāṃśayikaḥ -kī -kaṃ saṃśayasthaḥ -sthā -sthaṃ sandehasthaḥ -sthā -sthaṃ śaṅkākrāntaḥ -ntā -ntaṃ bhayākrāntaḥ -ntā -ntaṃ saṃśayāpannaḥ -nnā -nnaṃ bhayahetukaḥ -kā -kaṃ daivādhīnaḥ -nā -naṃ daivavaśaḥ -śā -śaṃ bhayānakaḥ -kā -kaṃ; 'a hazardous situation,' saṃśayasthānaṃ bhayasthānaṃ śaṅkāspadaṃ.

HAZARDOUSLY, adv. śaṅkayā sandehena saṃśayena sasaṃśayaṃ aniṣṭaśaṅkayā.

HAZARDOUSNESS, s. sandigdhatā bhayākrāntatā daivādhīnatā daivāyattatvaṃ.

HAZE, s. dhūmikā khavāṣpaḥ mṛgatṛṣṇā kuheḍikā kuhelī kujjhaṭikā.

To HAZE, v. n. kujjhaṭikā (nom. kujjhaṭikāyate), dhūmikā (nom. dhūmikāyate).

HAZEL, s. īṣatkapiśaphalaviśiṣṭo gulmabhedaḥ.

HAZEL, a. vakṣyamāṇaphalasavarṇaḥ -rṇā -rṇaṃ īṣatkapiśaḥ -śā -śaṃ.

HAZEL-NUT, s. īṣattāmravarṇaṃ dṛḍhatvakparivṛtaṃ pūrvvoktagulmaphalaṃ.

HAZINESS, s. sadhūmikatvaṃ kujjhaṭikāvasthā sāndhakāratvaṃ sābhratā.

HAZY, a. sadhūmikaḥ -kā -kaṃ dhūmikāvṛtaḥ -tā -taṃ sakujjhaṭikaḥ -kā -kaṃ kujjhaṭikāmayaḥ -yī -yaṃ sāndhakāraḥ -rā -raṃ abhriyaḥ -yā -yaṃ sābhraḥ -bhrā -bhraṃ andhakaḥ -kā -kaṃ.

HE, s. saḥ (tad) eṣaḥ (etad) asau m. (adas) sakaḥ; 'so and so,' amukanāmā m. (n). OBS. The visarga of saḥ and eṣaḥ is dropped before any consonant.

HEAD, s. (Uppermost part of the human body) śiras n., śīrṣaṃ -rṣakaṃ mūrddhā m. (n) mastakaḥ -kaṃ muṇḍaḥ -ṇḍaṃ -ṇḍakaṃ mauliḥ -lī m. f., kenāraḥ cūḍālaṃ varāṅgaṃ uttamāṅgaṃ sīmantaḥ -ntaṃ keśabhūḥ m.
     --(A chief, leader) nāyakaḥ mukharaḥ agragaḥ patiḥ m., adhipatiḥ m., adhipaḥ adhiṣṭhātā m. (tṛ) śreṣṭhaḥ śreṣṭhī m. (n) śiṣṭaḥ praṣṭhaḥ śirovarttī m. (n) mukhya or pradhāna in comp.; as, 'head-minister,' mukhyamantrī m. (n) pradhānamantrī m.; 'head-merchant,' viṭpatiḥ m.; 'headscholar,' paṭṭaśiṣyaḥ śreṣṭhaśiṣyaḥ; 'head of the police,' daṇḍanāyakaḥ daṇḍapālakaḥ; 'with Karna at their head,' karṇamukhāḥ m. pl., karṇapurogamāḥ m. pl.
     --(Division of a subject) padaṃ sthānaṃ mārgaḥ viṣayaḥ adhikaraṇaṃ.
     --(Top, forepart) agraṃ śiras n., śīrṣakaṃ; 'head of a spear,' śūlāgraṃ; 'head of a boat,' maṅgaḥ; 'at the head of,' agre or expressed by dhuri in such phrases as, 'a father at the head of all who possess sons,' pitā dhuri putriṇāṃ.
     --(The first place) agrasthānaṃ uttamasthānaṃ.
     --(Source) prabhavaḥ udbhavaḥ udgamaḥ mūlaṃ hetuḥ m.; 'of a river,' sarinmukhaṃ saritprabhavaḥ.
     --(Head of hair) kaiśikaṃ kaiśyaṃ keśapāśaḥ keśapakṣaḥ; 'belonging to the head,' śīrṣaṇyaḥ -ṇyī -ṇyaṃ; 'to cut off the head,' śiraḥ or mastakaṃ chid (c. 7. chinatti chettuṃ); 'to be over head and ears in debt,' ṛṇagrastaḥ -stā -staṃ bhū ṛṇamagnaḥ -gnā -gnaṃ bhū; 'to get ahead of,' atikram (c. 1. -krāmati -kramituṃ); 'to make head against,' pratikūla (nom. pratikūlayati -yituṃ), paryyupasthā (c. 1. -tiṣṭhati -sthātuṃ), prasthā prayā (c. 2. -yāti -tuṃ).

To HEAD, v. a. (Lead, act as a leader) (c. 1. nayati netuṃ), agre or puro gam (c. 1. gacchati gantuṃ), adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ); 'headed by Karna,' karṇamukhaḥ -khā -khaṃ or karṇapurogamaḥ -mā -maṃ.
     --(Cut off the head) śiraḥ or mastakaṃ chid (c. 7. chinatti chettuṃ), vimastaka (nom. vimastakayati -yituṃ), śīrṣachedaṃ kṛ.
     --(Oppose) pratikūla (nom. pratikūlayati -yituṃ).

HEADACHE, s. śirovedanā śīrṣavedanā śīrṣavyathā śiraḥpīḍā śirorttiḥ f., śiraḥśūlaṃ śirorogaḥ; 'afflicted with it,' śīrṣavedanaḥ -nā -naṃ.

HEAD-BAND, s. mūrddhaveṣṭanaṃ śiroveṣṭanaṃ śirobandhanaṃ -nī lalāṭaveṣṭanaṃ lalāṭapaṭṭaḥ -ṭṭaṃ mastakabandhanī.

HEAD-BOROUGH, s. garvvāṭaḥ.

HEAD-DRESS, s. mastakābharaṇaṃ mastakabhūṣaṇaṃ mukuṭaṃ makuṭaṃ kirīṭaḥ śekharaḥ mauliḥ m. f., cūḍā.

HEADED, p. p. mukhaḥ -khā -khaṃ or purogamaḥ -mā -maṃ in comp.; as, 'headed by Karna,' karṇamukhaḥ -khā -khaṃ; 'two-headed,' dviśīrṣakaḥ -kā -kaṃ; 'three-headed,' triśirāḥ -rāḥ -raḥ (s).

HEAD-FOREMOST, a. avākśirāḥ -rāḥ -raḥ (s) adhaḥśirāḥ &c., adhomukhaḥ -khā -khaṃ avāṅmukhaḥ -khā -khaṃ.

HEADINESS, s. sāhasaṃ viṣamasāhasaṃ gamakāritvaṃ kṣiprakāritā madaḥ.

HEADLAND, s. antarīpaḥ -paṃ samudramadhye mahādvīpavahiḥstho bhūmibhāgaḥ udagrabhūmiḥ f., mahādvīpanāsikā bhūmināsikā udagrasthalaṃ.

HEADLESS, a. aśiraskaḥ -skā -skaṃ aśirāḥ -rāḥ -raḥ (s) mastakahīnaḥ -nā -naṃ apamūrddhā -rddhā -rddha (n); 'a headless trunk,' kabandhaḥ -ndhaṃ apamūrddhakalevaraṃ.

HEADLONG, a. (Head-foremost) adhomukhaḥ -khī -khaṃ avāṅmukhaḥ -khī -khaṃ avāṅ -vācī -vāk (c) avākśirāḥ -rāḥ -raḥ (s) adhaḥśirāḥ &c.
     --(Rash) sāhasī -sinī -si (n) gamakārī -riṇī -ri (n) kṣiprakārī &c.
     --(Precipitous) pravaṇaḥ -ṇā -ṇaṃ pātukaḥ -kā -kaṃ.

HEADLONG, adv. adhomukhena avāṅmukhaṃ -khena avākśirasā avāk.
     --(Rashly) sāhasena sahasā anālocitaṃ.

HEADMOST, a. agrasthaḥ -sthā -sthaṃ sarvvāgrasthaḥ -sthā -sthaṃ agryaḥ -gryā -gryaṃ prāgryaḥ -gryā -gryaṃ mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ pradhāna in comp.

HEADPIECE, s. (Armour for the head) śirastrāṇaṃ śirastraṃ śīrṣakaṃ śīrṣaṇyaṃ śīrṣarakṣaṃ.
     --(Force of understanding) dhīśaktiḥ f., buddhisāmarthyaṃ.

HEADSHIP, s. mukhyatā pramukhatā -tvaṃ pradhānatā prādhānyaṃ śreṣṭhatā.

HEADSMAN, s. ghātukapuruṣaḥ ghātakajanaḥ badhyapuruṣaḥ badhakarmmādhikārī m. (n) mṛtapāḥ m., daṇḍapāśikaḥ śiraśchedī m. (n).

HEADSTALL, s. aśvasya śirobandhanī or mastakabandhanaṃ.

HEADSTRONG, a. sāhasī -sinī -si (n) jālmaḥ -lmā -lmaṃ gamakārī -riṇī -ri (n) kṣiprakārī &c., cañcalaḥ -lā -laṃ pramattaḥ -ttā -ttaṃ asthiraḥ -rā -raṃ pratīpaḥ -pā -paṃ dhīraḥ -rā -raṃ avaśaḥ -śā -śaṃ niryantraṇaḥ -ṇā -ṇaṃ ucchṛṅkhalaḥ -lā -laṃ durdamaḥ -mā -maṃ.

HEADY, a. sāhasī -sinī -si (n) tīkṣṇakarmmā -rmmā -rmma (n) saṃrambhī -mbhiṇī -mbhi (n) uccaṇḍaḥ -ṇḍā -ṇḍaṃ śīghrakopī -pinī -pi (n) amarṣī -rṣiṇī -rṣi (n).

To HEAL, v. a. śam (c. 10. śamayati -yituṃ), praśam upaśam kit in des. (cikitsati -tsituṃ) svasthaṃ -sthāṃ -sthaṃ kṛ or susthaṃ kṛ nirāmayaṃ -yāṃ -yaṃ kṛ nīrogaṃ -gāṃ -gaṃ kṛ pratikṛ bhiṣaj (nom. bhiṣajyati), rogād muc (c. 6. muñcati moktuṃ), samutthā in caus. (-thāpayati -yituṃ, rt. sthā), sādh (c. 10. sādhayati -yituṃ); 'heal a wound,' vraṇaṃ ruh in caus. (ropayati -yituṃ) vraṇaropaṇaṃ kṛ.
     --(Reconcile) samādhā (c. 3. -dadhāti -dhātuṃ) sandhā pratisamādhā.

To HEAL, v. n. śam (c. 4. śāmyati śamituṃ), upaśam svasthaḥ -sthā -sthaṃ bhū susthaḥ -sthā -sthaṃ bhū.

HEALED, p. p. śamitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ śāntarogaḥ -gā -gaṃ upaśāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ rogamuktaḥ -ktā -ktaṃ cikitsitaḥ -tā -taṃ susthaḥ -sthā -sthaṃ svasthaḥ -sthā -sthaṃ samutthitaḥ -tā -taṃ pratikṛtaḥ -tā -taṃ; 'as a sore or wound,' ropitaḥ -tā -taṃ rūḍhaḥ -ḍhā -ḍhaṃ rūḍhavraṇaḥ -ṇā -ṇaṃ śuṣkaḥ -ṣkā -ṣkaṃ.

HEALER, s. cikitsakaḥ rogaśāntakaḥ rogahṛt m., bhiṣak m. (j).

HEALING, a. rogaśamakaḥ -kā -kaṃ śāntikaraḥ -rī -raṃ śāntidaḥ -dā -daṃ śāntikaḥ -kī -kaṃ rogaharaḥ -rā -raṃ rogaghnaḥ -ghnī -ghnaṃ.

HEALING, s. (The act) cikitsā -tsanaṃ śamaḥ śāntiḥ f., upaśamaḥ rogaśāntiḥ f., rogaśamaḥ rukpratikriyā pratīkāraḥ susthakaraṇaṃ samutthānaṃ bheṣajaṃ; 'of a sore,' vraṇaropaṇaṃ.

HEALTH, s. svāsthyaṃ svasthatā arogaḥ ārogyaṃ arogitā susthatā susthitiḥ f., anāmayaṃ nirāmayatā rogābhāvaḥ kalyatvaṃ -tā kuśalaṃ śarīrakuśalaṃ śarīrasukhaṃ vārttaḥ utpālī.
     --(Bad health) asvāsthyaṃ asusthatā śarīraduḥsthitiḥ f., rogitā sarogatā; 'health to you,' svasti kuśalaṃ te.

HEALTHFUL, a. arogī -giṇī -gi (n) nīrogaḥ -gā -gaṃ ārogyaḥ -gyī -gyaṃ susthaḥ -sthā -sthaṃ svasthaḥ -sthā -sthaṃ nirāmayaḥ -yā -yaṃ. See HEALTHY.

HEALTHFULLY, adv. arogeṇa sārogyaṃ nirāmayaṃ svāsthyena kuśalaṃ.

HEALTHFULNESS, s. arogitā -tvaṃ svāsthyaṃ nirāmayatā kalyatvaṃ.

HEALTHILY, adv. sārogyaṃ sānāmayaṃ śarīrasvāsthyena svasthavat.

HEALTHINESS, s. svāsthyaṃ svasthatā ārogyaṃ arogitā susthatā śarīrasusthitiḥ f., nirāmayatvaṃ anāmayatvaṃ kalyatvaṃ -tā -rogābhāvaḥ.

[Page 337a]

HEALTHLESS, a. asvasthaḥ -sthā -sthaṃ asusthaśarīraḥ -rā -raṃ sarogaḥ -gā -gaṃ.

HEALTHSOME, a. svāsthyajanakaḥ -kā -kaṃ roganivarttakaḥ -kā -kaṃ rogaghnaḥ -ghnī -ghnaṃ.

HEALTHY, a. susthaḥ -sthā -sthaṃ susthitaḥ -tā -taṃ arogī -giṇī -gi (n) nīrogaḥ -gā -gaṃ nīrujaḥ -jā -jaṃ nīruk m. f. n. (j) nirāmayaḥ -yā -yaṃ svasthaḥ -sthā -sthaṃ sahārogyaḥ -gyā -gyaṃ kalpaḥ -lyā -lyaṃ kuśalī -linī -li (n) nirvyādhiḥ -dhiḥ -dhi vyādhihīnaḥ -nā -naṃ rogahīnaḥ -nā -naṃ caṅgaḥ -ṅgā -ṅgaṃ vārttaḥ -rttā -rttaṃ niṣpīḍaḥ -ḍā -ḍaṃ.
     --(Causing health) svāsthyajanakaḥ -kā -kaṃ ārogyakaraḥ -rī -raṃ anāmayakaraḥ -rī -raṃ.

HEAP, s. rāśiḥ m. -śī f., sañcayaḥ nicayaḥ cayaḥ citiḥ f., pracayaḥ piṇḍaḥ prakaraḥ utkaraḥ nikaraḥ oghaḥ puñjaḥ pūgaḥ stūpaḥ stomaḥ vṛndaṃ samūhaḥ samavāyaḥ sannayaḥ samudāyaḥ cāyaḥ saṃsthānaṃ saṅgrahaḥ kūṭaḥ; 'a heap of grass,' tṛṇarāśiḥ m., tṛṇavistaraḥ tṛṇyā.

To HEAP, v. a. rāśīkṛ āci (c. 5. -cinoti -cetuṃ), samāci sañci samākṣip (c. 6. -kṣipati -kṣeptuṃ), piṇḍīkṛ piṇḍ (c. 1. piṇḍate, c. 10. piṇḍayati -yituṃ), oghīkṛ vṛndīkṛ ekatrīkṛ ekatra kṛ puñjīkṛ pūgīkṛ.

HEAPED, p. p. rāśīkṛtaḥ -tā -taṃ rāśībhūtaḥ -tā -taṃ ācitaḥ -tā -taṃ upacitaḥ -tā -taṃ samupacitaḥ -tā -taṃ sañcitaḥ -tā -taṃ piṇḍitaḥ -tā -taṃ piṇḍīkṛtaḥ -tā -taṃ piṇḍībhūtaḥ -tā -taṃ ekaughabhūtaḥ -tā -taṃ puñjitaḥ -tā -taṃ pūgīkṛtaḥ -tā -taṃ saṅkalitaḥ -tā -taṃ saṅgūḍhaḥ -ḍhā -ḍhaṃ puñjiṣṭhaḥ -ṣṭhā -ṣṭhaṃ ekapiṇḍībhūtaḥ -tā -taṃ ekatrībhūtaḥ -tā -taṃ samūḍhaḥ -ḍhā -ḍhaṃ paryyastaḥ -stā -staṃ; 'heaped with flowers,' kusumacitaḥ -tā -taṃ.

HEAPER, s. rāśikarttā m. (rttṛ) piṇḍakarttā m., sañcayakārī m. (n).

HEAPY, a. piṇḍī -ṇḍinī -ṇḍi (n) nicayī -yinī -yi (n) utkarīyaḥ -yā -yaṃ.

To HEAR, v. a. and n. śru (c. 5. śṛṇoti śrotuṃ), upaśru samupaśru anuśru pariśru ākarṇ (c. 10. -karṇayati -yituṃ), niśam (c. 10. -śāmayati -yituṃ, c. 4. -śāmyati -śamituṃ), viniśam sanniśam śravaṇendriyeṇa or karṇadvāreṇa upalabh (c. 1. -labhate -labdhuṃ) or budh (c. 1. bodhati -dhituṃ) or grah (c. 9. gṛhlāti grahītuṃ), śravaṇaṃ kṛ; 'having heard,' śrutvā niśāmya.

HEARD, p. p. śrutaḥ -tā -taṃ ākarṇitaḥ -tā -taṃ; 'as heard,' yathāśrutaṃ.

HEARER, s. śrotā m. (tṛ) śravaṇakarttā m. (rttṛ) ākarṇayitā m. (tṛ).

HEARING, s. śravaṇaṃ śrutiḥ f., ākarṇanaṃ niśamanaṃ niśāmanaṃ; 'sense of hearing,' śrotraṃ śravaṇendriyaṃ; 'out of hearing,' asaṃśravaḥ -vā -vaṃ karṇāgocaraḥ -rā -ra; 'out of the hearing of the master,' guror asaṃśrave; 'within hearing,' karṇagocaraḥ -rā -raṃ karṇaśravaḥ -vā -vaṃ.

To HEARKEN, v. n. śru (c. 5. śṛṇoti śrotuṃ), ākarṇ (c. 10. -karṇayati -yituṃ), niśam (c. 10. -śāmayati -yituṃ), śravaṇaṃ kṛ.

HEARKENER, s. śrotā m. (tṛ) śravaṇakārī m. (n) niśamanakārī m.

HEARSAY, s. kiṃvadantī janaśrutiḥ f., janavādaḥ janaravaḥ.

HEARSE, s. śavavāhanaṃ śavayānaṃ pretavahanārthaṃ khaṭvā pretavahanasādhanaṃ kaṭaḥ.

HEART, s. (The seat of life in an animal) hṛdayaṃ hṛd n., hṛtpiṇḍaṃ raktāśayaḥ agramāṃsaṃ bukkāgramāṃsaṃ marmma n. (n) bukkaḥ -kkā -kkaṃ bṛkkaḥ kantuḥ m., rikaṃ bhaṣat m.
     --(Seat of feeling) cittaṃ cetas hṛdayaṃ antaḥkaraṇaṃ antaḥprakṛtiḥ f., antarātmā m. (n) ātmā m., manas n., antarbhāvaḥ mānasaṃ svāntaṃ.
     --(The breast) vakṣas n., vakṣassthalaṃ vakṣaḥsthalaṃ.
     --(Vital part) marmma n. (n) marmmasthānaṃ -sthalaṃ hṛdayasthānaṃ -sthalaṃ.
     --(Inner part of any thing) garbhaḥ udaraṃ abhyantaraṃ or expressed by antar prefixed; as, 'the heart of the city,' antarnagaraṃ.
     --(Courage, spirit) vīryyaṃ śauryyaṃ tejas sattvaṃ pauruṣaṃ.
     --(Affection) snehaḥ praṇayaḥ hārddaṃ bhāvaḥ rāgaḥ; 'my heart beats,' spandate or kampate hṛdayaṃ me; 'it goes to my heart,' marmma bhinatti or spṛśati; 'to take heart,' āśvas (c. 2. -śvasiti -tuṃ), samāśvas; 'to learn by heart,' abhyas (c. 4. -asyati -asituṃ), rūpaṃ kṛ; 'learnt by heart,' kaṇṭhasthaḥ -sthā -sthaṃ abhyastaḥ -stā -staṃ; 'learning by heart,' rūpaṃ; 'to be out of heart,' dīnamanaskaḥ -skā -skaṃ bhū; 'pure in heart,' nirmmalāntaḥkaraṇaḥ -ṇā -ṇaṃ; 'with all one's heart,' kāmaṃ prakāmaṃ; 'heart's desire,' manovāñchitaṃ; 'from the heart,' antaḥkaraṇena; 'heart-searching,' cittajñaḥ -jñā -jñaṃ.

HEART-ACHE, s. hṛdayavyathā hṛdayavedanā cittavedanā antaḥkaraṇavedanā manoduḥkhaṃ manaḥpīḍā hṛdayaśalyaṃ mānasī vyathā.

HEART-APPALLING, a. marmmabhedī -dinī -di (n) cittaśaṅkājanakaḥ -kā -kaṃ.

HEART-BREAKING, a. hṛdayabhedī -dinī -di (n) marmmabhid m. f. n., hṛdayāvid m. f. n. (dh) marmmaspṛk m. f. n. (ś).

HEART-BROKEN, p. p. bhinnahṛdayaḥ -yā -yaṃ vinnahṛdayaḥ -yā -yaṃ.

HEART-BURN, s. tīkṣṇāgniḥ m., āmlapittaṃ hṛdayavedanā hṛdrogaḥ.

HEART-DEAR, a. hṛdayapriyaḥ -yā -yaṃ hṛdyaḥ -dyā -dyaṃ hṛdayaṅgamaḥ -mā -maṃ.

HEART-EASE, s. hṛdayasukhaṃ manaḥsukhaṃ hṛdayaśāntiḥ f., hṛtsukhaṃ manonirvṛttiḥ f., cittanirvṛttiḥ f., manoviśrāntiḥ f., hṛdayasvāsthyaṃ.

HEART-EASING, a. hṛdayasukhajanakaḥ -kā -kaṃ manaḥśāntikaraḥ -rī -raṃ.

HEART-FELT, a. hṛdgataḥ -tā -taṃ hṛdayajātaḥ -tā -taṃ cittabhavaḥ -vā -vaṃ.

HEART-RENDING, a. marmmabhedī -dinī -di (n) marmmachedī &c., hṛdayabhedī &c., hṛdayabhid m. f. n., hṛdayāvid m. f. n. (dh) marmmaspṛk m. f. n. (ś) marmmapīḍākaraḥ -rī -raṃ cittapīḍājanakaḥ -kā -kaṃ cittodvegajanakaḥ -kā -kaṃ manoduḥkhakārī -riṇī -ri (n).

HEART-ROBBING, a. manoharaḥ -rā -raṃ manohārī -riṇī -ri (n) cittahārī &c., cittāpahārī &c., cittahṛt m. f. n., hṛdayagrāhī -hiṇī -hi (n).

HEART-SICK, a. āturacittaḥ -ttā -ttaṃ udvignamanāḥ -nāḥ -naḥ (s) vimanāḥ &c.

HEART'S-EASE, s. trivarṇapuṣpaviśiṣṭa oṣadhibhedaḥ.

HEART-SORE, s. manovyathā manaḥpīḍā hṛdayapīḍā manoduḥkhaṃ.

HEART-STRINGS, s. hṛtpiṇḍaparigataṃ śirādi.

HEART-STRUCK, a. hatacittaḥ -ttā -ttaṃ viddhahṛdayaḥ -yā -yaṃ hṛdviddhaḥ -ddhā -ddhaṃ.

HEART-SWELLING, a. cittakṣobhakārī -riṇī -ri (n) hṛdayakampakārī &c.

HEART-WHOLE, a. akṣatahṛdayaḥ -yā -yaṃ abhinnahṛdayaḥ -yā -yaṃ avikalacittaḥ -ttā -ttaṃ.

HEART-WOUNDED, a. kṣatahṛdayaḥ -yā -yaṃ bhinnahṛdayaḥ -yā -yaṃ bhinnamarmmā -rmmā -rmma (n) viddhamarmmā &c., viddhahṛdayaḥ -yā -yaṃ.

HEART-WOUNDING, a. marmmabhedī -dinī -di (n) hṛdayabhedī &c., hṛdayāvid m. f. n. (dh).

To HEARTEN, v. a. āśvas (c. 10. -śvāsayati -yituṃ), tejaḥ or viśvāsaṃ or āśāṃ kṛ or or vṛdh (c. 10. vardhayati -yituṃ).

HEAPTH, s. agnikuṇḍaṃ vitānaṃ culliḥ f. -llī aśmantaṃ antikā upacāyyaḥ pakṣaḥ.

HEARTILY, adv. kāmaṃ prakāmaṃ kāmatas sarvvāntaḥkaraṇena sarvvabhāvena cittasantoṣeṇa santuṣṭacetasā icchātas svecchātas nirvyalīkaṃ niṣkapaṭaṃ.
     --(With vigour) savīryyaṃ hṛṣṭapuṣṭavat.

HEARTINESS, s. (Sincerity) sāralyaṃ saralatā satyaśīlatā amāyā akāpaṭyaṃ cittanirmmalatā.
     --(Vigour, strength) tejas n., sattvaṃ vīryyaṃ paurupaṃ sāratā.

HEARTLESS, a. (Spiritless, without vigour) nistejāḥ -jāḥ -jaḥ (s) nirvīraḥ -rā -raṃ nirvīryyaḥ -ryyā -ryyaṃ niḥsattvaḥ -ttvā -ttvaṃ bhīruhṛdayaḥ -yā -yaṃ klīvahṛdayaḥ -yā -yaṃ.
     --(Hard-hearted) kaṭhinahṛdayaḥ -yā -yaṃ nirdayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ niṣkaruṇaḥ -ṇā -ṇaṃ.

HEARTLESSLY, adv. (In a spiritless manner) nirvīryyaṃ nirvīravata sattvaṃ vinā klīvavat bhīruhṛdayena.
     --(In a cruel manner) nirdayaṃ niṣkaruṇaṃ hṛdayakāṭhinyāt.

HEARTLESSNESS, s. (Want of spirit) nirvīryyaṃ vīryyahīnatā tejohīnatā apauruṣaṃ hṛdayabhīrutā klīvatā.
     --(Cruelty) dayāhīnatā hṛdayakāṭhinyaṃ niṣkaruṇatā kṛpārāhityaṃ.

HEARTY, a. (Sincere) saralaḥ -lā -laṃ nirmmalacittaḥ -ttā -ttaṃ satpaśīlaḥ -lā -laṃ māyāhīnaḥ -nā -naṃ niṣkapaṭaḥ -ṭā -ṭaṃ nirvyalīkaḥ -kā -kaṃ,
     --(Vigorous, in full health) vīryyavān -vatī -vat (t) tejovān &c., hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ susthaḥ -sthā -sthaṃ kalyaḥ -lyā -lyaṃ sapauruṣaḥ -ṣā -ṣaṃ.

HEAT, s. gharmmaḥ tāpaḥ abhitāpaḥ upatāpaḥ uttāpaḥ santāpaḥ ātapaḥ dāhaḥ uṣṇatā auṣṇyaṃ uṣmaḥ uṣmā m. (n) auṣmyaṃ nidādhaḥ caṇḍatā tigmatā tigmaṃ taigmyaṃ agniḥ m., aśiśiratā grīṣmaḥ iddhaṃ tīkṣṇaṃ kharaṃ.
     --(Hot weather) grīṣmaḥ nidāghaḥ gharmmaḥ.
     --(Ardour, vehemence) uttāpaḥ uccaṇḍatā pracaṇḍatā ugratā vyagratā tīkṣṇatā taikṣṇyaṃ uṣmaḥ.
     --(Anger) caṇḍatā tigmatā saṃrambhaḥ madaḥ uṣmaḥ krodhaḥ ugratā.
     --(Course at a race) caryyā.
     --(Flush on the face) kapolarāgaḥ.
     --(Heat of youth) yauvanadarpaḥ yauvanamadaḥ.
     --(As of a bitch, &c.) madaḥ.
     --(Morbid heat) sparśaḥ tāpakaḥ; 'it emits heat,' uṣmāyate.

To HEAT, v. a. tap (c. 10. tāpayati -yituṃ, c. 1. tapati taptuṃ), uttap pratap santap uṣṇīkṛ dīp (c. 10. dīpayati -yituṃ), jval (c. 10. jvalayati -yituṃ), sandhukṣ (c. 10. -dhukṣayati -yituṃ), svid (c. 10. svedayati -yituṃ), dah (c. 1. dahati dagdhuṃ).

HEATED, p. p. taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ upataptaḥ -ptā -ptaṃ uttaptaḥ -ptā -ptaṃ tāpī -pinī -pi (n) tāpitaḥ -tā -taṃ dīptaḥ -ptā -ptaṃ jātatāpaḥ -pā -paṃ sveditaḥ -tā -taṃ.

HEATER, s. jalāditāpanārthaṃ taptalohapiṇḍaḥ.

HEATH, s. (Plant) jaṅgalaruhaḥ kṣudrauṣadhibhedaḥ.
     --(Wild ground) jaṅgalabhūmiḥ f.
     --(Common ground) sarvvasāmānyabhūmiḥ f.

HEATH-COCK, s. jaṅgaladeśasevī kukkuṭabhedaḥ.

HEATHEN, s. devatārccakaḥ devārccakaḥ devatābhyarccakaḥ devapūjakaḥ devapratimāpūjakaḥ devatopāsakaḥ devatāsevakaḥ pratimāpūjakaḥ pratimāsevakaḥ.

HEATHEN, a. devārccakasambandhī -ndhinī -ndhi (n) pratimāpūjakasambandhī &c.

HEATHENISH, a. devārccakayogyaḥ -gyā -gyaṃ devārccakavyavahāraḥ -rā -raṃ devārccakadharmmā -rmmā -rmma (n) pratimāpūjakayogyaḥ -gyā -gyaṃ devārccakācāraḥ -rā -raṃ.
     --(Barbarous) krūrācāraḥ -rā -raṃ durācāraḥ -rā -raṃ.

HEATHENISM, s. devārccā -rccanaṃ devatārccanaṃ -nā devatābhyarccā -rccanaṃ pratimāpūjā devapūjā devārccakācāratvaṃ.

HEATHY, a. jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ jaṅgalavṛkṣāvṛtaḥ -tā -taṃ.

HEATING, s. tāpanaṃ tapanaṃ santāpanaṃ uṣṇīkaraṇaṃ dīpanaṃ gharmmakaraṇaṃ.

HEATING, a. tāpakaḥ -kā -kaṃ tāpanaḥ -nī -naṃ dīpanaḥ -nā -naṃ.

To HEAVE, v. a. (Lift, raise) uttul (c. 10. -nolayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), unnam (c. 10. -namayati -yituṃ), utthā in caus. (-thāpayati -yituṃ, rt. sthā), unnī (c. 1. -nayati -netuṃ), udyam (c. 1. -yacchati -yantuṃ), ucchri (c. 1. -chrayati -yituṃ, rt. śri), uccīkṛ.

To HEAVE, v. n. (Palpitate) spand (c. 1. spandate -ndituṃ), kamp (c. 1. kampate -mpituṃ), sphur (c. 6. sphurati -rituṃ).
     --(Swell gently) luṭh (c. 6. luṭhati -ṭhituṃ), praluṭh utsṛp (c. 1. -sarpati -sraptuṃ).
     --(Pant) kṛcchreṇa śvāsapraśvāsaṃ kṛ uddhamaṃ kṛ; 'to heave a sigh,' dīrghaṃ niḥśvas (c. 2. -śvasiti -tuṃ), dīrghaniśvāsaṃ kṛ or tyaj (c. 1. tyajati tyaktuṃ); 'heaving a sigh,' dīrghaṃ niḥśvasya.

HEAVE, s. uttolanaṃ uddharaṇaṃ unnamanaṃ unnayaḥ -yanaṃ utkṣepaḥ udgāraḥ.

[Page 338b]

HEAVEN, s. (Region of the blessed) svargaḥ svar indecl., svarlokaḥ puṇyalokaḥ suralokaḥ devalokaḥ tridivaḥ -vaṃ divaṃ dyauḥ f. (div) dyau f. (dyo) nākaḥ devanikāyaḥ devālayaḥ suravartma n. (n) surapathaṃ śāśvataṃ saurikaḥ tripiṣṭapaṃ śakrabhavanaṃ sukhādhāraḥ sukhadaṃ tridaśālayaḥ tridaśāvāsaḥ akuṇṭhadhiṣṇyaṃ; 'the heaven of Vishnu,' vaikuṇṭhaṃ.
     --(The sky) ākāśaḥ gagaṇaṃ nabhas n., vyoma n. (n) khaṃ antarīkṣaṃ ambaraṃ digantaraṃ tārāpathaḥ meghavartma n. (n) jyotiścakraṃ jyotiṣacakraṃ; 'heaven and earth,' dyāvāpṛthivyau f. du., dyāvābhūmyau f. du., divaspṛthivyau f. du., ākāśapṛthivyau f. du., dyobhūmyau svargamahyau hyāvākṣame f. du., rodasī n. du. (s) rodasyau f. du.

HEAVEN-BORN, a. divijaḥ -jā -jaṃ svargajātaḥ -tā -taṃ svargotpannaḥ -nnā -nnaṃ.

HEAVENLY, a. svargīyaḥ -yā -yaṃ svargyaḥ -rgyā -rgyaṃ divyaḥ -vyā -vyaṃ divijaḥ -jā -jaṃ diviṣṭhaḥ -ṣṭhā -ṣṭhaṃ khasthaḥ -sthā -sthaṃ nabhaḥsthaḥ -sthā -sthaṃ nabhasīyaḥ -yā -yaṃ āntarīkṣaḥ -kṣī -kṣaṃ vaihāyasaḥ -sī -saṃ; 'heavenly voice,' vaihāyasī vāk; 'heavenly bodies,' khasthapadārthāḥ m. pl.; 'heavenly nymph,' surāṅganā svarveśyā.
     --(Excellent) paramaḥ -mā -maṃ.

HEAVENLY, adv. divyaṃ svargasthavat svargīyaprakāreṇa divyarūpeṇa.

HEAVENWARDS, s. svargaṃ prati svargābhimukhaṃ tridivaṃ prati.

HEAVILY, adv. (With great weight) gauraveṇa sagauravaṃ mahābhāreṇa atibhāreṇa subharaṃ gurubhāreṇa.
     --(Slowly) mandaṃ vilambena śanaiḥ śanais vilambitaṃ māndyena.
     --(Sorrowfully) viṣādena saviṣādaṃ viṣaṇṇamanasā.
     --(Vehemently) ati or su prefixed, bhṛśaṃ tīvraṃ tīkṣṇaṃ; 'heavily laden,' gurubhāravān -vatī -vat (t) atibhārī -riṇī -ri (n) subharaḥ -rā -raṃ.

HEAVINESS, s. (Ponderousness) gurutvaṃ gauravaṃ garimā m. (n) bhāravattvaṃ bhāritvaṃ bhāraḥ.
     --(Slowness, dulness) mandatā māndyaṃ jaḍatā jāḍyaṃ sthūlatā.
     --(Dejection) vipādaḥ viṣaṇatā avamādaḥ dīnatā.

HEAVING, s. (Palpitation) spandanaṃ kampanaṃ sphuraṇaṃ.
     --(Swelling, undulation) utsarpaḥ -rpaṇaṃ praloṭhanaṃ loṭhanaṃ luṭhanaṃ lulitaṃ; 'of a wave,' ūrmipraloṭhanaṃ ūrmivibhramaḥ.

HEAVING, part. (Palpitating) spandamānaḥ -nā -naṃ kampamānaḥ -nā -naṃ sphuran -rantī -rat (t) sphuritaḥ -tā -taṃ.
     --(Swelling gently) praloṭhitaḥ -tā -taṃ utsarpī -rpiṇī -rpi (n) utsarpitaḥ -tā -taṃ lulitaḥ -tā -taṃ lolaḥ -lā -laṃ lolamānaḥ -nā -naṃ.

HEAVY, a. (Ponderous) guruḥ -rvvī -ru bhārī -riṇī -ri (n) bhāravān -vatī -vat (t) ghurīṇaḥ -ṇā -ṇaṃ dhaureyaḥ -yī -yaṃ uddhuraḥ -rā -raṃ; 'very heavy,' gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ garīyān -yasī -yaḥ (s).
     --(Slow) mandaḥ -ndā -ndaṃ mantharaḥ -rā -raṃ mandagatiḥ -tiḥ -ti vilambī -mbinī -mbi (n) vilambitaḥ -tā -taṃ alasaḥ -sā -saṃ.
     --(Dull, stupid) jaḍaḥ -ḍā -ḍaṃ mandabuddhiḥ -ddhiḥ -ddhi sthūlaḥ -lā -laṃ sthūladhīḥ -dhīḥ -dhi.
     --(Dejected, sad) viṣaṇaḥ -ṇā -ṇaṃ viṣādī -dinī -di (n) avasannaḥ -nnā -nnaṃ dīnamanaskaḥ -skā -skaṃ.
     --(Grievous) guruḥ -rvvī -ru kleśī -śinī -śi (n) duḥkhī -khinī -khi (n) duḥkhakaraḥ -rī -raṃ.
     --(Vehement) guruḥ -rvvī -ru tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ ugraḥ -grā -graṃ gāḍhaḥ -ḍhā -ḍhaṃ ati or su prefixed; as, 'heavy rain,' ativṛṣṭiḥ f.; 'heavy displeasure,' gurukopaḥ; 'a heavy sea,' vānaṃ ūrmipraloṭhanaṃ ūrmivibhramaḥ.

HEAVY-HEADED, a. sthūlabuddhiḥ -ddhiḥ -ddhi mandamatiḥ -tiḥ -ti jaḍadhīḥ -dhīḥ -dhi.

HEAVY-LADEN, a. subhāravān -vatī -vat (t) gurubhāravān &c., atibhārī -riṇī -ri (n) subharaḥ -rā -raṃ sudhurandharaḥ -rā -raṃ.

HEBDOMAD, s. (Week) saptāhaṃ saptadinaṃ dinasaptakaṃ.

HEBDOMADAL, a. sāptāhikaḥ -kī -kaṃ saptadinaḥ -nā -naṃ.

To HEBETATE, v. a. ghanīkṛ sthūlīkṛ atīkṣṇīkṛ dhārāhīnaṃ -nāṃ -naṃ kṛ tejo hṛ (c. 1. harati harttuṃ), jaḍīkṛ mandīkṛ mūḍhīkṛ.

HEBETUDE, s. atīkṣṇatā ghanatā sthūlatā dhārāhīnatā jaḍatā jāḍyaṃ mandatā māndyaṃ ālasyaṃ.

HEBRAISM, s. yihudīyabhāṣānusārī vāgvyāpāraḥ.

HEBRAIST, s. yihudīyabhāṣāvyutpannaḥ yihudīyabhāṣānipuṇaḥ.

HEBREW, s. (The language) yihudīyabhāṣā.
     --(A Jew) yihudīyaḥ.

HECATOMB, s. ekaśatabalidānaṃ śatagobalikaraṇaṃ śatagomedhaḥ.

HECTIC, a. jvarasūcakaḥ -kā -kaṃ antardāhasūcakaḥ -kā -kaṃ jvarī -riṇī -ri (n) jvaritaḥ -tā -taṃ.

HECTIC, s. (Fever) jvaraviśeṣaḥ pralepakaḥ.

HECTOR, s. śūrammanyaḥ śūramānī m. (n) piṇḍīśūraḥ dambhī m. (n) kumbhaḥ viṭaḥ bhartsanakārī m. (n) kalahakāraḥ vikatthī m. (n) ātmaślāghī m. (n).

To HECTOR, v. n. bharts (c. 10. bhartsayati -te -yituṃ), vikatth (c. 1. -katthate -tthituṃ), tarj (c. 1. tarjati -rjituṃ), tiraskṛ mukharīkṛ ātmānaṃ ślāgh (c. 1. ślāghate -ghituṃ).

HECTORING, s. bhartsanakaraṇaṃ vikatthā -tthanaṃ ahaṅkāroktiḥ f., āhopuruṣikā ahamahamikā śūramānaṃ ātsaślāghā garvvitavākyaṃ.

HEDGE, s. vṛtiḥ f., kṣetravṛtiḥ f., kṣetraprāntato vṛtiḥ f., prāvṛtiḥ f., prācīraṃ kṣetraprācīraṃ kṣetrasīmā prākāraḥ prāvaraḥ āvaraṇaṃ āvāraḥ vāraṇaṃ -ṇī varaṇaḥ dhārā kṣetradhārā avarodhakaṃ kṣetrāvarodhakaṃ veṣṭanaṃ kṣetraveṣṭanaṃ mattavāraṇaṃ veṣṭaḥ āveṣṭakaḥ stambhakaraḥ mattālambaḥ nemaḥ gaḍaḥ moghaḥ moghālī.

To HEDGE, v. a. prācīrādinā pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ) or āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or parivṛ or avarudh (c. 7. -ruṇaddhi -roddhuṃ).

HEDGE-BORN, a. antyajaḥ -jā -jaṃ antyajātīyaḥ -yā -yaṃ nīcajātīyaḥ -yā -yaṃ adhamajātīyaḥ -yā -yaṃ hīnavarṇaḥ -rṇā -rṇaṃ.

HEDGE-HOG, s. śalyaḥ -lyakaḥ śalyakaṇṭhaḥ śallakī śvāvid m. (dh).

HEDGE-SPARROW, s. kalaviṅkaḥ -ṅkakaḥ kaliṅkakaḥ kalāvikalaḥ caṭakaḥ.

HEDGER, s. prācīrakārī m. (n) kṣetrasīmāracakaḥ.

HEDGING-BILL, s. kṣetrasīmāracanārthaṃ dātraviśeṣaḥ.

To HEED, v. a. avadhā (c. 3. -dhatte -dhātuṃ), mano dhā sāvadhānaḥ -nā -naṃ bhū; avahitaḥ -tā -taṃ bhū or as.
     --(Respect, regard) sev (c. 1. sevate -vituṃ), nipev bhaj (c. 1. bhajati -te bhaktuṃ), avekṣ (c. 1. -īkṣate -kṣituṃ), apekṣ man (c. 10. mānayati -yituṃ), pratiman ādṛ (c. 6. -driyate -darttuṃ), abhinand (c. 1. -nandati -ndituṃ).

HEED, s. avadhānaṃ -natā avahitatā sāvadhānatā avekṣā apekṣā abhiniveśaḥ manoniveśaḥ manaḥpraveśaḥ manoyogaḥ apramādaḥ; 'to take heed,' avadhānaṃ kṛ avadhā (c. 3. -dhatte -dhātuṃ), mano dhā sāvadhānaḥ -nā -naṃ bhū; 'take thou heed,' sāvadhāno bhava.

HEEDFUL, a. sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ kṛtāvadhānaḥ -nā -naṃ dattāvadhānaḥ -nā -naṃ apramattaḥ -ttā -ttaṃ apramādī -dinī -di (n) sacetanaḥ -nā -naṃ arpitacetanaḥ -nā -naṃ samīkṣyakārī -riṇī -ri (n) vimṛśyakārī &c., pramādarahitaḥ -tā -taṃ.

HEEDFULLY, adv. sāvadhānaṃ avadhānena avahitaṃ pramādaṃ vinā apramattaṃ.

HEEDFULNESS, s. avadhānatā sāvadhānatā avahitatvaṃ apramāditvaṃ.

HEEDLESS, a. anavadhānaḥ -nā -naṃ asāvadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) nirapekṣaḥ -kṣā -kṣaṃ asamīkṣyakārī -riṇī -ri (n).

HEEDLESSLY, adv. anavadhānena anavahitaṃ avadhānaṃ vinā pramādena pramattaṃ sapramādaṃ nirapekṣaṃ anapekṣayā asamīkṣya.

HEEDLESSNESS, s. anavadhānaṃ -natā asāvadhānatā pramādyaṃ anapekṣā anavekṣā.

[Page 339b]

HEEL, s. pārṣṇiḥ m. f., pādamūlaṃ aṃhriskandhaḥ kūrccaśiras n., gohiraṃ pādasya paścimo bhāgaḥ.
     --(Of a shoe) pādukāyāḥ paścādbhāgaḥ pādukāmūlaṃ; 'to be at one's heels,' pārṣṇiṃ grah (c. 9. gṛhlāti grahītuṃ), vartma anugam (c. 1. -gacchati -gantuṃ) or paścād gam; 'to take to one's heels,' palāy (c. 1. palāyate -yituṃ, rt. i); 'heels upwards,' ūrddhvapādaḥ -dā -daṃ ūrddhvacaraṇaḥ -ṇā -ṇaṃ ūrddhvapārṣṇiḥ -rṣṇiḥ -rṣṇi.

To HEEL, v. n. (Fall over on one side) ekapārśve pat (c. 1. patati -tituṃ) or parivṛt (c. 1. -varttate -rttituṃ) or pralamb (c. 1. -lambate -mbituṃ) or praṇataḥ -tā -taṃ bhū or as.

To HEEL, v. a. (A shoe) pādukāmūlaṃ kṛ pādukāyāḥ paścādbhāgaṃ kṛ.

HEELED, p. p. (Having heels) pārṣṇīlaḥ -lā -laṃ pārṣṇiyuktaḥ -ktā -ktaṃ.

HEEL-PIECE, s. pādukādeḥ paścādbhāgaḥ pādukāmūlaṃ.

HEFT, s. (Effort) ceṣṭā -ṣṭitaṃ viceṣṭhitaṃ udyogaḥ utsāhaḥ yatnaḥ.
     --(Handle) vāraṅgaḥ talaḥ muṣṭiḥ m. -ṣṭī.

HEGIRA, s. yāvanaśākaḥ yāvanikaśākaḥ masalamānīyaśākaḥ.

HEIFER, s. govatsā vatsā; 'of one year old,' ekahāyanī ekābdā ekavarṣikā; 'of two years,' dvihāyanī; 'of three years,' trihāyaṇī tryabdā; 'of four years,' caturhāyaṇī caturabdā.

HEIGH-HO, interj. aho ahovat ahaha hā hanta hāhā.

HEIGHT, s. (Elevation) uccatvaṃ -tā unnatiḥ f., samunnatiḥ f., utkarṣaḥ utkṛṣṭatā ucchrayaḥ samucchrayaḥ ucchrāyaḥ samucchrāyaḥ ucchritiḥ f., utsedhaḥ samutsedhaḥ uddhatiḥ f., tuṅgatā uttuṅgatā autkarṣaṃ unnamratā ūrddhvatvaṃ -tā unnayaḥ proccatā unnāhaḥ.
     --(High place, hill) unnatabhūbhāgaḥ uccasthānaṃ parvvataḥ giriḥ m., tuṅgaśekharaḥ.
     --(Summit) agraṃ śikhā śikharaṃ śṛṅgaṃ.
     --(Elevation of rank) kulotkarṣaḥ kulotkṛṣṭatā uccapadaṃ paramapadaṃ pradhānatā prakṛṣṭatvaṃ śreṣṭhatvaṃ.
     --(Utmost degree) uttamāvadhiḥ m., paramāvadhiḥ m.; 'the height of summer,' grīṣmamadhyaṃ mahāgrīṣmaḥ; 'in the height of summer,' grīṣmamadhye madhyagrīṣme.

To HEIGHTEN, v. a. (Exalt) uccīkṛ ūrddhvīkṛ unnī (c. 1. -nayati -netuṃ), unnatiṃ kṛ.
     --(Increase, aggravate) vṛdh (c. 10. vardhayati -yituṃ), upaci (c. 5. -cinoti -cetuṃ), adhikīkṛ adhikataraṃ -rāṃ -raṃ kṛ.

HEIGHTENED, p. p. vardhitaḥ -tā -taṃ upacitaḥ -tā -taṃ lambhitaḥ -tā -taṃ.

HEINOUS, a. ghoraḥ -rā -raṃ aghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ garhitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ atipātakī -kinī -ki (n) atipāpī -pinī -pi (n) mahāpāpī &c., atiduṣṭaḥ -ṣṭā -ṣṭaṃ duṣṭatamaḥ -mā -maṃ utkaṭaḥ -ṭā -ṭaṃ; 'a heinous crime,' mahāpātakaṃ atipātakaṃ aghorapātakaṃ.

HEINOUSLY, adv. dāruṇaṃ ghoraṃ garhitaṃ pāpiṣṭhaṃ atiduṣṭaṃ.

HEINOUSNESS, s. ghoratā aghoratā dāruṇatā atiduṣṭatā pāpiṣṭhatvaṃ atigarhyatā garhitatvaṃ.

HEIR, s. uttarādhikārī m. (n) adhikārī m., dhanādhikārī m. (n) dāyādaḥ dāyādavaḥ rikthī m. (n) rikthahārī m. (n) rikthabhāgī m. (n) ṛkthahārī m. (n) ṛkthabhāgī m. (n) aṃśabhāk m. (j) aṃśaharaḥ aṃśahārī m. (n) aṃśī m. (n) aṃśakaḥ.

To HEIR, v. a. adhikṛ adhikārī -riṇī -ri bhū dāyādo bhū.

HEIR-APPARENT, s. yuvarājaḥ; 'state of one,' yuvarājatvaṃ.

HEIRESS, s. uttarādhikāriṇī dāyādī -dā dhanādhikāriṇī.

HEIRLESS, s. adāyikaḥ kā -kaṃ dāyādahīnaḥ -nā -naṃ.

HEIR-LOOM, s. vaṃśakrameṇa pitṛprāptaṃ kiñcid asthāvaradravyaṃ.

HEIRSHIP, s. uttarādhikāritā -tvaṃ dhanādhikāritā -tvaṃ adhikāritā.

HELD, p. p. (Grasped, taken in the hand) gṛhītaḥ -tā -taṃ dhṛtaḥ -tā -taṃ grastaḥ -stā -staṃ hitaḥ -tā -taṃ nihitaḥ -tā -taṃ; 'held fast,' sugṛhītaḥ -tā -taṃ; 'held in the hand,' hastagṛhītaḥ -tā -taṃ hastadhṛtaḥ -tā -taṃ hastasthaḥ -sthā -sthaṃ hastasthitaḥ -tā -taṃ hastagataḥ -tā -taṃ.
     --(Esteemed, considered) smṛtaḥ -tā -taṃ mataḥ -tā -taṃ abhihitaḥ -tā -taṃ; 'is held,' abhidhīyate.
     --(Detained, stopped) dhṛtaḥ -tā -taṃ stambhitaḥ -tā -taṃ.
     --(Restrained) nivāritaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ.
     --(Contained) dhāritaḥ -tā -taṃ antargataḥ -tā -taṃ parigṛhītaḥ -tā -taṃ.
     --(Kept, solemnized) sevitaḥ -tā -taṃ pālitaḥ -tā -taṃ caritaḥ -tā -taṃ ācaritaḥ -tā -taṃ.
     --(Held out) prasāritaḥ -tā -taṃ.
     --(Held up) ucchritaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ udyataḥ -tā -taṃ unnamitaḥ -tā -taṃ utthitaḥ -tā -taṃ udgūrṇaḥ -rṇā -rṇaṃ.

HELIOTROPE, s. sūryyakamalaṃ śrīhastinī bhūruṇḍī.

HELL, s. narakaḥ nārakaḥ nirayaḥ adholokaḥ adhogatiḥ f., adhobhuvanaṃ pātālaṃ balisadma n. (n) rasātalaṃ durgatiḥ f., pramathālayaṃ nāgalokaḥ. The following are different hells, bāḍavāgniḥ m., saṃhātaḥ saṃhāraḥ dhūmaprabhā paṅkadhūmaḥ paṅkaprabhā tāmisraṃ tamaḥsthitaṃ pratāpanaḥ tapanaḥ mahātamaprabhā taptapāṣāṇakuṇḍaṃ lohaśaṅkuḥ m., sakākaulaḥ sampratāpanaṃ mahārauravaḥ rauravaḥ pūyadaḥ ayaḥpānaṃ paryyāvarttanaṃ prāṇarodhaḥ taptaśūrmmiḥ m. f., dandaśūkaḥ andhakūpaḥ avīciḥ f., avaṭavirodhanaḥ kṛmibhojanaṃ kālasūtraṃ kṣārakardamaḥ put n.; 'pains of hell,' yātanā kāraṇā; 'river of hell,' vaitaraṇī.

HELL-DOOMED, a. nairayaḥ -yī -yaṃ nārakī -kiṇī -ki (n) narakagāmī -minī -mi (n).

HELL-FIRE, s. narakāgniḥ m., nārakāgniḥ m., narakānalaḥ yātanā

HELL-HOUND, s. narakakukkuraḥ narakaśvā m. (n) narakīyaśvā m.

HELLEBORE, s. auṣadhīyavṛkṣabhedaḥ.

HELLENISM, s. grīkabhāṣānusārī vāgvyāpāraḥ grīkavākya.

HELLISH, a. nārakaḥ -kī -kaṃ nārakī -kiṇī -ki (n) narakīyaḥ -yā -yaṃ nārakīyaḥ -yī -yaṃ narakasthaḥ -sthā -sthaṃ nairayaḥ -yī -yaṃ.

HELLISHLY, adv. narakavāsivat piśācavat rākṣasavat narake yathā pāpiṣṭhaprakāreṇa

HELLISHNESS, s. nārakatvaṃ nārakīyatvaṃ pāpiṣṭhatvaṃ atigarhyatā.

HELM, s. (Rudder) karṇaḥ aritraṃ kenipātaḥ -takaḥ potarakṣaḥ.
     --(Helmet) śirastrāṇaṃ śīrṣarakṣaṃ mastakarakṣaṇī.

To HELM, v. a. karṇaṃ dhṛ (c. 10. dhārayati -yituṃ) or grah (c. 9. gṛhlāti grahītuṃ).

HELMET, s. śirastrāṇaṃ śirastraṃ śiraskaṃ śīrṣakaṃ śīrṣaṇyaṃ śīrṣarakṣaṃ mastakarakṣaṇī mastakāvaraṇī kholakaḥ.

HELMSMAN, s. karṇadhāraḥ karṇagrāhaḥ karṇikaḥ karṇī m. (n) nāvikaḥ.

HELOT, s. dāsaḥ krītadāsaḥ pūrvvakālīno dāsaḥ.

To HELP, v. a. (Assist) upakṛ (c. 8. -karoti -karttuṃ), upakāraṃ kṛ sāhāyyaṃ kṛ sahāyatvaṃ kṛ upacar (c. 1. -carati -rituṃ), upagrah (c. 9. -gṛhlāti -grahītuṃ), anugrah abhirakṣ (c. 1. rakṣati -kṣituṃ), ānukūlyaṃ kṛ pakṣapātaṃ kṛ.
     --(Further) puraskṛ pravṛt (c. 10. -varttayati -yituṃ), saṃvṛdh (c. 10. -vardhayati -yituṃ), pravṛdh prayuj (c. 10. -yojayati -yituṃ), udyogaṃ kṛ.
     --(Forbear, restrain one's self) nivṛt (c. 1. -varttate -rttituṃ), ātmānaṃ nigrah, or rather expressed by the fut. pass. part. with avaśyaṃ; as, 'I cannot help going,' avaśyaṃ mayā gantavyaṃ; 'how can I help it,' kā gatiḥ.
     --(Help at table) pariviṣ or pariviś (c. 10. -veṣayati -yituṃ).

To HELP, v. n. sāhāyyaṃ kṛ sahāyo bhū upakārī -riṇī -ri bhū or as or sāhāyyakārī bhū anukūlaḥ -lā -laṃ bhū or as.

[Page 340b]

HELP, s. upakāraḥ -ritā upakṛtaṃ sāhāyyaṃ sahāyatvaṃ -tā sāhityaṃ upagrahaḥ anugrahaḥ āgrahaḥ saṅgrahaḥ upacāraḥ abhirakṣā ānukūlpaṃ anukūlatā saṃvardhanaṃ anupālanaṃ.
     --(Resource) gatiḥ f., āśrayaḥ śaraṇaṃ upāyaḥ; 'a helping hand,' karālambanaṃ; 'Help! Help!' trāhi trāhi paritrāyadhvaṃ paritrāyadhvaṃ.

HELPED, p. p. upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ kṛtasāhāyyaḥ -yyā -yyaṃ.

HELPER, s. upakārī m. (n) upakarttā m. (rttṛ) upakārakaḥ sāhāyyakārī m. (n) sahakārī m., sahāyaḥ uttarasādhakaḥ.

HELPFUL, a. upakārakaḥ -kā -kaṃ upakārakārī -riṇī -ri (n) sopakāraḥ -rā -raṃ upayogī -ginī -gi (n) sāhāyyakārī -riṇī -ri (n).

HELPFULNESS, s. upakāritā upakārakatvaṃ upayogitā sopakāratvaṃ.

HELPLESS, a. nirupāyaḥ -yā -yaṃ upāyahīnaḥ -nā -naṃ gatihīnaḥ -nā -naṃ gatyūnaḥ -nā -naṃ nirāśrayaḥ -yā -yaṃ apāśrayaḥ -yā -yaṃ aśaraṇaḥ -ṇā -ṇaṃ niravalambaḥ -mbā -mbaṃ anupakṛtaḥ -tā -taṃ niḥsahāyaḥ -yā -yaṃ asahāyaḥ -yā -yaṃ vivaśaḥ -śā -śaṃ vihastaḥ -stā -staṃ.

HELPLESSLY, adv. nirupāyaṃ nirāśrayaṃ upāyavyatirekeṇa upāyaṃ vinā.

HELPLESSNESS, s. nirupāyatvaṃ upāyahīnatā gatihīnatā nirāśrayatvaṃ.

HELPMATE, s. sahakārī m. (n) sāhāyyakārī m., sambhūyakārī m.

HELTER-SKELTER, adv. saṅkulaṃ saṅkīrṇaṃ sāṅkaryyeṇa krameṇa vinā akrameṇa.

HELVE, s. paraśudaṇḍaḥ daṇḍaḥ vāraṅgaḥ talaḥ muṣṭiḥ m. -ṣṭī.

To HELVE, v. a. paraśuṃ daṇḍena yuj (c. 10. yojayati -yituṃ).

HEM, s. (Of a garment) añcalaḥ vastrāñcalaḥ -laṃ daśā vasanadaśā vastiḥ m., tarī māḍhiḥ f., cīrī śukaṃ vasanagranthiḥ m., vasanaprāntaḥ vasanāntaḥ.
     --(Clearing the throat) utkāsanaṃ.

To HEM, v. a. añcala (nom. añcalayati -yituṃ), añcalaṃ siv (c. 4. sīvyati sevituṃ), añcalaṃ kṛ.
     --(Clear the throat) utkās (c. 1. -kāsate -situṃ), utkāsanaṃ kṛ.

To HEM IN, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh.

HEMMED IN, a. pariveṣṭitaḥ -tā -taṃ parivṛtaḥ -tā -taṃ pratiruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ praticchannaḥ -nnā -nnaṃ saṅkulaḥ -lā -laṃ.

HEMICYCLE, s. arddhacakraṃ arddhagolaḥ arddhāvṛttiḥ f.

HEMIPLEGY, s. pakṣāghātaḥ arddhāṅgāghātaḥ arddhāṅgavāyuḥ m.

HEMISPHERE, s. arddhagolaḥ arddhamaṇḍalaṃ bhūgolasya arddhabhāgaḥ arddhabhuvanaṃ.

HEMISPHERICAL, a. arddhagolākāraḥ -rā -raṃ arddhamaṇḍalī -linī -li (n)

HEMISTICH, s. arddhaślokaḥ ślokārddhaṃ arddhapadyaṃ.

HEMLOCK, s. pūrvvakāle prasiddho viṣavidhāne prayuktas tīkṣṇauṣadhibhedaḥ.

HEMORRHAGE, HEMORRHAGY, s. raktasrāvaḥ. rudhirasrāvaḥ raktātīsāraḥ asṛkśrāvaḥ raktakṣaraṇaṃ.

HEMORRHOIDS, s. arśas n., arśaṃ arśorogaḥ gudāṅkuraḥ gudakīlaḥ gudarogaḥ.

HEMP, s. śaṇaṃ bhaṅgā mātulānī indrāśanaḥ ajayā matkuṇāriḥ m.

HEMPEN, a. śāṇaḥ -ṇī -ṇaṃ bhāṅgīnaḥ -nā -naṃ śaṇamayaḥ -yī -yaṃ śaṇasatramayaḥ -yī -yaṃ; 'a hempen cord,' śaṇasūtraṃ.

HEMP-FIELD, s. bhaṅgyaṃ bhāṅgīnakṣetraṃ śaṇakṣetraṃ bhaṅgākṣetraṃ.

HEMP-SEED, s. śaṇavījaṃ bhāṅgīnavījaṃ pakṣikhādyaṃ kṣudravījaṃ.

HEN, s. kukkuṭī kukkuṭavadhūḥ f., pakṣiṇī grāmyakukkuṭī.

HEN-COOP, s. grāmyakukkuṭādirakṣaṇārthaṃ piñjaraṃ or vītaṃsaḥ kukkuṭapālikā kukkuṭapiñjaraṃ.

HEN-HEARTED, a, bhīruhṛdayaḥ -yā -yaṃ kukkuṭīva bhayaśīlaḥ -lā -laṃ.

HEN-HOUSE, s. kukkuṭapālikā kukkuṭagṛhaṃ kukkuṭāgāraṃ.

HEN-PECKED, a. strījitaḥ -tā -taṃ strīvaśaḥ -śā -śaṃ strīvaśavarttī -rttinī -rtti (n) dayitādhīnaḥ -nā -naṃ strīvidheyaḥ -yā -yaṃ bhāryyāṭikaḥ kākarukaḥ kāvarukaḥ -kī -kaṃ.

HEN-ROOST, s. kukkuṭālayaḥ kukkuṭanilayaḥ kukkuṭanivāsasthānaṃ.

HENCE, adv. (From this place) itas; 'begone hence!' apaihi apasara dūram apasara.
     --(From this time) adyārabhya ataḥparaṃ etatkālādārabhya ata ūrddhvaṃ.
     --(From this cause) tasmāt atas asmāt ataeva amutas.
     --(For this reason) ataḥkāraṇāt anena hetunā tasya hetoḥ.
     --(In another place) anyatas anyatra aparatas itaratas.

HENCEFORTH, HENCEFORWARD, adv. adya prabhṛti adyārabhya adyāvadhi adhunārabhya etatkālādārabhya etaddinādārabhya ataḥparaṃ ataḥprabhṛti itaḥparaṃ.

HEPTAGON, s. saptāsraṃ -srī saptakoṇaḥ -ṇaṃ saptabhujaḥ saptakoṇā mūrttiḥ

HEPTAGONAL, a. saptāsraḥ -srā -sraṃ saptakoṇaḥ -ṇā -ṇaṃ saptabhujaḥ -jā -jaṃ.

HER, pron. tāṃ acc. c. f. (tad) imāṃ acc. c. f. (idaṃ); 'of her,' tasyāḥ asyāḥ; as, 'her house,' tasyā gṛhaṃ; 'her own,' expressed by sva; as, 'her own house,' svagṛhaṃ.

HERALD, s. vandī m. (n) rājadūtaḥ sandiṣṭārthaḥ rājasandeśaharaḥ rājavārttāharaḥ agresaraḥ -rī m. (n) agragāmī m. (n) rājaghaṭakaḥ.

HERALDICK, a. vaṃśāvalīsūcakaḥ -kā -kaṃ kulīnapadacihnaviṣayaḥ -yā -yaṃ.

HERALDRY, s. kulīnapadacihnaviṣayā vidyā vaṃśāvalīviṣayakā vidyā.

HERB, s. oṣadhiḥ -dhī f., śākaḥ tṛṇaṃ latā haritakaṃ arbhaḥ kandaḥ.

HERBACEOUS, a. (Relating to herbs) śākatṛṇādiviṣayaḥ -yā -yaṃ tṛṇasaḥ -sā -saṃ.
     --(Eating herbs) śākatṛṇādibhojī -jinī -ji (n).

HERBAGE, s. tṛṇaṃ ghāsaḥ yavasaḥ gavādanaṃ gavādikhādyaṃ kṣetriyaṃ.

HERBAL, s. śuṣkauṣadhipustakaṃ śuṣkatṛṇādipustakaṃ vṛkṣatṛṇādivivaraṇapustakaṃ śuṣkatṛṇādiviṣayo granthaḥ vṛkṣāyurvedaḥ.

HERBALIST, s. śākatṛṇādiviṣayaśāstrajñaḥ oṣadhitṛṇādināmaguṇāditattvajñaḥ śuṣkauṣadhisaṅgrāhakaḥ vṛkṣāyurvedajñaḥ.

HERBARIUM, s. śuṣkauṣadhipustakaṃ śuṣkauṣadhisaṅgrahaḥ śuṣkauṣadhayaḥ f. pl.

To HERBALIZE, v. n. śuṣkauṣadhisaṅgrahaṃ kṛ oṣadhitṛṇādyanveṣaṇārthaṃ bhramaṇaṃ kṛ.

HERBELET, s. oṣadhikaḥ kṣudrauṣadhiḥ f., kṣudralatā.

HERBESCENT, a. oṣadhirūpeṇa rohī -hiṇī -hi (n) oṣadhitṛṇādimadhye jātaḥ -tā -taṃ.

HERBID, a. tṛṇādyāvṛtaḥ -tā -taṃ tṛṇādiviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

HERBOUS, a. tṛṇādimayaḥ -yī -yaṃ oṣadhiśākādimayaḥ -yī -yaṃ.

HERB-WOMAN, s. śākādivikretrī strī śākādivikrayiṇī.

HERBY, a. śākatṛṇādisaguṇaḥ -ṇā -ṇaṃ śākādiguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

HERCULEAN, a. atyantabalavān -vatī -vat (t) atiśaktimān -matī -mat (t) atiprabalaḥ -lā -laṃ ativṛhan -hatī -hat (t) atiduṣkaraḥ -rī -raṃ.

HERD, s. (Collection of animals) yūthaṃ gaṇaḥ saṅghaḥ saṅghātaḥ samūhaḥ kulaṃ vṛndaṃ vrajaḥ saṃhatiḥ f., kadambakaṃ oghaḥ nivahaḥ samudāyaḥ samudayaḥ samāhāraḥ nikaraḥ samavāyaḥ sañcayaḥ sārthaḥ visaraḥ vāraḥ nikāyaḥ nikurumbaṃ -mbakaṃ samajaḥ sandohaḥ; 'herd of cattle,' paśugaṇaḥ gokulaṃ govṛndaṃ gavyā gotrā pāśavaṃ; 'herd of swine,' śūkaragaṇaḥ śūkaranivahaḥ varāhavrajaḥ; 'a herd of elephants,' hāstikaṃ; 'a herd of calves,' vātsakaṃ; 'of oxen,' aukṣakaṃ ukṣṇāṃ saṃhatiḥ; 'of milch cows,' dhainukaṃ, 'rich in herds of cattle,' gomān -matī -mat (t) gomī -minī -mi (n).
     --(Company of men) janasamūhaḥ puruṣagaṇaḥ.

To HERD, v. n. paśuyūthavad ekatra mil (c. 6. milati melituṃ), yūthaśaḥ saṅgam (c. 1. -gacchati -gantuṃ) or samāgam or same (c. 2. samaiti -tuṃ, rt. i), ekībhū ekatra bhū ekaughībhū samūhībhū saṅkulībhū.

HERDSMAN, s. gopālaḥ paśupālaḥ gorakṣaḥ -kṣakaḥ paśurakṣī m. (n) gocārakaḥ yūthapatiḥ m., gopaḥ gosaṃkhyaḥ; 'his business,' pāśupālyaṃ paśupālanaṃ paśurakṣaṇaṃ; 'herdsman's wife,' gopī.

HERE, adv. (In this place) atra iha ihasthāne asmin deśe.
     --(In this world) iha ihaloke ihakāle; 'in this world and the next,' ihāmutra; 'on this occasion,' ihasamaye; 'here am I,' so'haṃ eṣo'smi; 'here we are,' ime smaḥ; 'here and there,' itastatas itaścetas pratideśaṃ.

HEREABOUTS, adv. atra iha ihasamīpe ihasthānasamīpe atropānte atrāntike ihasthānopānte.

HEREAFTER, adv. ataḥparaṃ ata ūrddhvaṃ tataḥ paraṃ itaḥparaṃ paraṃ param paratas aparaṃ anantaraṃ etadanantaraṃ tatnantaraṃ parastāt paścāt tatpaścāt etatpaścāt uttaratas uttaratra parakāle aparakāle atas tatas purā; 'in the next world,' paratra amutra pretya paraloke; 'in the sequel,' agre.

HEREAFTER, s. parakālaḥ aparakālaḥ uttarakālaḥ bhaviṣyatkālaḥ bhāvikālaḥ āgāmikālaḥ.

HEREAT, adv. atas tatas tadanantaraṃ atrāntare.

HEREBY, adv. tena etena taddvārā taddvāreṇa tasmāt.

HEREDITAMENT, s. dāyaḥ paitṛkaṃ rikthaṃ gotrarikthaṃ adhikāraḥ.

HEREDITARILY, adv. pāramparyyeṇa kramāgamena vaṃśakrameṇa paramparatas paramparaṃ.

HEREDITARY, a. paramparīṇaḥ -ṇā -ṇaṃ pāramparīyaḥ -yā -yaṃ paramparaḥ -rā -raṃ paramparāgataḥ -tā -taṃ kramāgataḥ -tā -taṃ kramāyātaḥ -tā -taṃ paitṛkaḥ -kī -kaṃ kaulikaḥ -kī -kaṃ kulajaḥ -jā -jaṃ paramparaprāptaḥ -ptā -ptaṃ.
     --(As disease) sañcārī -riṇī -ri (n) śukraśoṇitadvāreṇānupraviśan -śantī -śat (t); 'hereditary estate,' paitṛkabhūmiḥ f., vaṃśabhojyaṃ; 'hereditary succession,' kramāmatatvaṃ; 'hereditary servant,' mūlabhṛtyaḥ.

HEREFROM, adv. atas ataḥkāraṇāt tasmāt asya hetoḥ.

HEREIN, adv. atra iha ihaviṣaye asmin viṣaye asminn arthe.

HEREON, adv. atropari tatropari atas atrāntare.

HERESIARCH, s. vidharmmanāyakaḥ vaidharmyapatiḥ m., svadharmmaparityāgaṃ kārayitvā paradharmmāvalambanaṃ kārayati yo janaḥ dharmmatyāgapravarttakaḥ.

HERESY, s. vidharmmaḥ vaidharmyaṃ upadharmmaḥ vidharmmasevā apathaḥ vipathaḥ apathagamanaṃ mithyādṛṣṭiḥ f., kudṛṣṭiḥ f., svadharmmaparityāgapūrvvaṃ paradharmmāvalambanaṃ or paradharmmāśrayaḥ or paramatagrahaṇaṃ or matāntarapraveśaḥ nāstikyaṃ nāstikatā devanindā asacchāstrānuṣṭhānaṃ.

HERETIC, s. pāṣaṇḍaḥ -ṇḍakaḥ -ṇḍī m. (n) apathagāmī m. (n) apathavarttī m. (n) vidharmmasevī m. (n) upadharmmasevī m., upadharmmaḥ vidharmmāvalambī m. (n) paradharmmāvalambī m., svadharmmabhraṣṭaḥ svadharmmacyutaḥ matāntarāvalambī m., nāstikaḥ devanindakaḥ vṛṣṇiḥ m.

HERETICAL, a. vaidharmmikaḥ -kī -kaṃ pāṣaṇḍadharmmā -rmmā -rmma (n) apathagāmī -minī -mi (n) vipathagāmī &c., apathavarttī -rttinī -rtti (n) dharmmaviruddhaḥ -ddhā -ddhaṃ.

HERETICALLY, adv. pāṣaṇḍavat nāstikavat dharmmaviruddhaṃ devanindakabat.

HERETOFORE, adv. pūrvvaṃ pūrvve pūrvvakāle prākkāle pūrvvatas purā prāk bhūtakāle atītakāle gatakāle varttamānakālāt pūrvvaṃ ihasamayātpūrvvaṃ itaḥprāk.

HEREUPON, adv. atas tatas atropari tatropari atrāntare.

HEREWITH, adv. anena saha etena saha tena saha etatsahitaṃ etena samaṃ.

HERIOT, s. bhūsvāmine deyo daṇḍaḥ or śulkaviśeṣaḥ.

HERIOTABLE, a. pūrvvoktaśulkādhīnaḥ -nā -naṃ.

HERITABLE, a. pitṛprāpyaḥ -pyā -pyaṃ auddhārikaḥ -kī -kaṃ dāyayogyaḥ -gyā -gyaṃ.

HERITAGE, s. paitṛkadhanaṃ paitṛkaṃ rikthaṃ adhikāraḥ paitṛkādhikāraḥ dāyaḥ dāyatvaṃ gotrarikthaṃ paitṛkaṃ auddhārikaṃ.

HERMAPHRODITE, s. ṣaṇḍhaḥ śaṇḍhaḥ ṣaṇḍaḥ klīvaḥ arddhena puruṣo'rddhena strī.

HERMETICAL, a. rasāyanīyaḥ -yā -yaṃ rasāyanajaḥ -jā -jaṃ.

HERMETICALLY, adv. rasāyanānusārāt rasāyanarītyanusāreṇa.
     --(Closely) sudṛḍhaṃ atidṛḍhaṃ sugāḍhaṃ.

HERMIT, s. araṇyavāsī m. (n) vanavāsī m. (n) vanasthāyī m. (n) vanasthaḥ vānaprasthaḥ yogī m. (n) yatī m. (n) tapasvī m. (n) muniḥ m., sannyāsī m. (n) yatiḥ m., vaikhānasaḥ vanī m. (n) udāsīnaḥ saṃsāratyāgī m. (n) lokatyāgī m.

HERMITAGE, s. āśramaḥ munivāsaḥ munisthānaṃ araṇyavāsaḥ parṇaśālā.

HERNIA, s. antravṛddhiḥ f., antravṛddhirogaḥ; 'umbilical hernia,' nābhivarddhanaḥ nābhiguḍakaḥ nābhigolakaḥ.

HERO, s. vīraḥ śūraḥ vikrāntaḥ mahāvīraḥ pravīraḥ dṛḍhāyudhaḥ yuddhavīraḥ bhaṭaḥ subhaṭaḥ mahaujāḥ m. (s) aujasikaḥ atirathaḥ rathī m. (n) rathārohī m. (n) yuyutsuḥ m., prayutsuḥ m., śauṭīraḥ gaṇḍīraḥ jetā m. (tṛ) damanaḥ cārabhaṭaḥ vāgaraḥ pattiḥ m., tyāgī m. (n) jajaḥ.
     --(Of a drama, &c.) nāyakaḥ.

HEROIC, HEROICAL, a. vīryyavān -vatī -vat (t) mahāvīryyaḥ -ryyā -ryyaṃ vīraḥ -rā -raṃ śūraḥ -rā -raṃ pravīraḥ -rā -raṃ vikrāntaḥ -ntā -ntaṃ parākrāntaḥ -ntā -ntaṃ śauryyavān -vatī -vat (t) śūrayogyaḥ -gyā -gyaṃ dhāmavān &c., sāhasikaḥ -kī -kaṃ; 'heroic poem,' vīracaritraviṣayaṃ kāvyaṃ.

HEROICALLY, adv. śūravat vīravat savīryyaṃ mahāvīryyeṇa śauryyeṇa saśauryyaṃ saparākramaṃ savikramaṃ.

HEROINE, s. vīrā śūrā vikrāntā strī parākrāntā strī vīryyavatī.
     --(Of a poem, &c.) nāyikā divyādivyā.

HEROISM, s. vīryyaṃ śauryyaṃ vīratvaṃ suvīryyaṃ śūratvaṃ -tā pravīratvaṃ vikramaḥ suvikramaḥ parākramaḥ vīryyavattvaṃ dhāma n. (n) vīraśrīḥ f., śauṭīryyaṃ śuṭīryyaṃ prādhānikaṃ prādhānyaṃ pauruṣaṃ sāhasaṃ raṇotsāhaḥ jajaujas n., utsāhavardhanaḥ vīraḥ.

HERON, s. krauñcaḥ kaṅkaḥ kaṅkapakṣī m. (n) vakaḥ dīrghapād m., āmiṣapriyaḥ lohapṛṣṭhaḥ matsyahārī m. (n) preyopatyaḥ.

HERRING, s. heriṅganāmā samudrīyamatsyabhedaḥ.

HERS, pron. tasyāḥ gen. c. (tad) asyāḥ gen. c. (idaṃ) tadīyaḥ -yā -yaṃ, or expressed by sva in comp.

HERSELF, pron. sā eṣā.

HESITANCY, s. sandehaḥ saṃśayaḥ vikalpaḥ śaṅkā āśaṅkā cittāsthairyyaṃ calacittatā.

To HESITATE, v. n. vikḷp (c. 1. -kalpate -lpituṃ, c. 10. -kalpayati -yituṃ), śaṅk (c. 1. śaṅkate -ṅkituṃ), abhiśaṅk āśaṅk viśaṅk pariśaṅk vilamb (c. 1. -lambate -mbituṃ), vicar (c. 10. -cārayati -yituṃ), manasā dola (nom. dolāyate -yituṃ) or āndola (āndolayati -yituṃ) cira (nom. cirāyati -te cirayati -yituṃ), sandehaṃ kṛ.

HESITATION, s. vikalpaḥ śaṅkā sandehaḥ saṃśayaḥ āśaṅkā vikalpitaṃ vicāraṇaṃ vitarkaḥ cintā viśayaḥ dvaidhaṃ vicikitsā.
     --(In speaking) svarabhedaḥ svarabhaṅgaḥ vākyaskhalanaṃ skhaladvākyaṃ gadgadavāk f., gadgadapadaṃ aspaṣṭavacanaṃ; 'having a hesitation in the speech,' skhalitavāk m. f. n. (c) skhalitavākyaḥ -kyā -kyaṃ skhaladvākyaḥ -kyā -kyaṃ bhinnasvaraḥ -rā -raṃ bhagnasvaraḥ -rā -raṃ.

HETEROCLITE, a. bhinnavibhaktiḥ -ktiḥ -kti sādhāraṇaniyamavahirbhūtaḥ -tā -taṃ vidhinipātitaḥ -tā -taṃ sādhāraṇavidhiviparītaḥ -tā -taṃ.

HETERODOX, a. vidharmmī -rmmiṇī -rmmi (n) vaidharmmikaḥ -kī -kaṃ dharmmavi- parītaḥ -tā -taṃ dharmmaviruddhaḥ -ddhā -ddhaṃ sacchāstraviruddhaḥ -ddhā -ddhaṃ satpathaviparītaḥ -tā -taṃ bhinnadharmmā -rmmā -rmma (n) bhinnamataḥ -tā -taṃ aśāstrīyaḥ -yā -yaṃ avaidhaḥ -dhī -dhaṃ apathagāmī -minī -mi (n) vipathagāmī &c., apathavarttī -rttinī -rtti (n) vṛṣṇiḥ -ṣṇiḥ -ṣṇi.

HETERODOXY, s. kudṛṣṭiḥ f., mithyādṛṣṭiḥ f., kupathaḥ vipathaḥ apathaḥ kāpathaḥ vidharmmaḥ asacchāstraṃ.

HETEROGENEITY, s. vijātīyatā jātibhedaḥ guṇavibhinnatā vaivarṇyaṃ vaividhyaṃ.

HETEROGENEOUS, a. vijātīyaḥ -yā -yaṃ bhinnajātīyaḥ -yā -yaṃ vividhaḥ -dhā -dhaṃ nānāvidhaḥ -dhā -dhaṃ pṛthagvidhaḥ -dhā -dhaṃ vivarṇaḥ -rṇā -rṇaṃ.

To HEW, v. a. chid (c. 7. chinatti chettuṃ), avachid kṛt (c. 6. kṛntati karttituṃ), nikṛt vikṛt lū (c. 9. lunāti lavituṃ), viśas (c. 1. -śasati -situṃ); 'to hew in pieces,' khaṇḍaṃ khaṇḍaṃ chid khaṇḍaśaḥ kṛ or chid.

HEWED, p. p. chinnaḥ -nnā -nnaṃ chidyamānaḥ -nā -naṃ chinnabhinnaḥ -nnā -nnaṃ vyavachinnaḥ -nnā -nnaṃ viśasitaḥ -tā -taṃ khanitaḥ -tā -taṃ.

HEWER, s. chettā m. (ttṛ) chedī m. (n) chedakaraḥ viśasitā m. (tṛ) chid in comp.; 'hewer of wood,' vanachid kāṣṭhachid m.

HEXAGON, s. ṣaṭkoṇaṃ -ṇaḥ ṣaḍbhujaḥ ṣaḍasraṃ -srī ṣaṭkoṇā mūrttiḥ.

HEXAGONAL, a. ṣaḍbhujaḥ -jā -jaṃ ṣaṭkoṇaḥ -ṇā -ṇaṃ ṣaḍasraḥ -srā -sraṃ.

HEXAMETER, s. ṣaṭpadī ślokaḥ ṣaṭpadaviśiṣṭaḥ ślokaḥ.

HEY, interj. kiṃ kimuta kiṃsvit nanu svita aho āhā hā.

HEYDAY, interj. hā hāhā āhā aho ā ahaha.

HEYDAY, s. (Joy, hilarity) ullasatā parihāsaḥ hāsikā mudā; 'heyday of youth,' yauvanaprauḍhiḥ f., akṣatayauvanaṃ navayauvanaṃ.

HIATUS, s. vicchedaḥ chedaḥ chidraṃ bhedaḥ bhaṅgaḥ antaraṃ.

HIBERNAL, a. haimantaḥ -ntī -ntaṃ -ntikaḥ -kī -kaṃ haimanaḥ -nī -naṃ śītakālasambandhī -ndhinī -ndhi (n).

HICCOUGH or HICCUP, s. hekkā hikkā prāṇantī śvāsakāśaḥ hṛllāsaḥ yamalā gambhīrā anubandhī.

To HICCOUGH or HICCUP, v. n. hikk (c. 1. hikkati -te -kkituṃ), hekkāṃ kṛ hikkāṃ kṛ.

HID, HIDDEN, p. p. guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ -ḍhā -ḍhaṃ channaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ chāditaḥ -tā -taṃ antarhitaḥ -tā -taṃ antaritaḥ -tā -taṃ apavāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ nibhṛtaḥ -tā -taṃ sthagitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ tirohitaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ; 'to be hidden,' guh in pass. (guhyate) gup in pass. (gupyate) tiraskṛ in pass. (-kriyate) rahas (nom. rahāyate); 'hidden behind the bushes,' viṭapāntaritaḥ -tā -taṃ.

To HIDE, v. a. guh (c. 1. gūhati -te gūhituṃ goḍhuṃ), niguh viniguh chad (c. 10. chādayati -yituṃ), ācchad samācchad pracchad praticchad sañchad gup (c. 1. gopāyati goptuṃ or in des. jugupsate -psituṃ), sthag (c. 10. sthagayati -yituṃ), antardhā (c. 3. -dadhāti -dhātuṃ), tirodhā apidhā pidhā upanidhā apavṛ (c. 10. -vārayati -yituṃ), saṃvṛ gopanaṃ kṛ nihnu (c. 2. -hnute -hnotuṃ).

To HIDE, v. n. guptaḥ -ptā -ptaṃ bhū antaritaḥ -tā -taṃ bhū gup in pass. (gupyate) tiraskṛ in pass. (-kriyate); 'he hides behind the bushes,' viṭapāntarito bhavati.

HIDE, s. (Skin of an animal) carmma n. (n) ajinaṃ dṛtiḥ m., kṛttiḥ f., tvak f. (c) paśutvak f., paśucarmma n. (n) paśuloma n. (n).

HIDE-AND-SEEK, s. bālānāṃ krīḍāviśeṣo yatra ekatame guptaśarīre sati tadanveṣaṇārthaṃ bālakagaṇa itastato dhāvati.

[Page 343a]

HIDE-BOUND, a. (Niggardly) dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi gāḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi svalpavyayī -yinī -yi (n) kṛpaṇaḥ -ṇā -ṇaṃ.
     --(Harsh, untractable) karkaśaḥ -śā -śaṃ kaṭhinaḥ -nā -naṃ pratīpaḥ -pā -paṃ avaśyaḥ -śyā -śyaṃ.

HIDEOUS, a. karālavadanaḥ -nā -naṃ karālamukhaḥ -khī -khaṃ karālānanaḥ -nā -naṃ karālaḥ -lā -laṃ ugradarśanaḥ -nā -naṃ ugrampaśyaḥ -śyā -śyaṃ bhīmadarśanaḥ -nā -naṃ ghoradarśanaḥ -nā -naṃ ghorākṛtiḥ -tiḥ -ti ghorarūpaḥ -pī -paṃ raudradarśanaḥ -nā -naṃ kutsitaḥ -tā -taṃ durdarśanaḥ -nā -naṃ kurūpaḥ -pī -paṃ kadākāraḥ -rā -raṃ.

HIDEOUSLY, adv. sakarālavadanaṃ ghorarūpeṇa ugrarūpeṇa ugraṃ.

HIDEOUSNESS, s. karālatā ugratā ghoratvaṃ raudratā kutsitatvaṃ.

HIDER, s. gopanakarttā m. (rttṛ) gopaḥ -pakaḥ goptā m. (ptṛ) chādayitā m. (tṛ).

HIDING, s. gopanaṃ guptiḥ f., saṅgopanaṃ chādanaṃ pracchādanaṃ antardhānaṃ tirodhānaṃ sthaganaṃ apavāraṇaṃ apidhānaṃ pidhānaṃ.

HIDING-PLACE, s. guptiḥ f., guptisthānaṃ nibhṛtasthānaṃ gūḍhasthānaṃ.

To HIE, v. n. tvar (c. 1. tvarate -rituṃ), santvar satvaraṃ gam (c. 1. gacchati gantuṃ) or āśri (c. 1. -śrayati -te -yituṃ), abhiśri saṃśri.

HIERARCH, s. paurohitavargādhipatiḥ m., ācāryyavargādhipatiḥ m., purohitagaṇapatiḥ m., purohiteśvaraḥ.

HIERARCHICAL, a. purohitādhipatyasambandhī -ndhinī -ndhi (n) purohitādhikārasambandhī &c.

HIERARCHY, s. purohitādhipatyaṃ purohitādhikāraḥ ācāryyādhipatyaṃ dharmbhādhyāpakaiśvaryyaṃ.

HIEROGLYPHIC, s. gūḍhākṣaraṃ nigūḍhākṣaraṃ vījākṣaraṃ gūḍhavarṇaḥ śabdasūcakaṃ nigūḍhacihnaṃ.

HIEROGLYPHICAL, a. gūḍhākṣarasambandhī -ndhinī -ndhi (n) gūḍhākṣarīyaḥ -yā -yaṃ.

HIEROPHANT, s. mahāpurohitaḥ mahāyājakaḥ mahāguruḥ m., ācāryyaḥ.

To HIGGLE, v. n. (Chaffer) paṇ (c. 1. paṇate -ṇituṃ or paṇāyati -yituṃ), paṇaṃ kṛ paṇīkṛ tucchaprakāreṇa krayavikrayaṃ kṛ kṣudrabāṇijyaṃ kṛ.
     --(Hang back in bargaining) naitāvad ditsāmīti krayasamaye vilamb (c. 1. -lambate -mbituṃ).

HIGGLEDY-PIGGLEDY, adv. astavyastaḥ -stā -staṃ adharottaraḥ -rā -raṃ kṣiptavikṣiptaḥ -ptā -ptaṃ ādipaścāt.

HIGGLER, s. kṣudrabāṇijyakārī m. (n) kṣudrabaṇik m. (j) daridrasārthavāhaḥ.

HIGH, a. (Lofty) uccaḥ -ccā -ccaṃ unnataḥ -tā -taṃ ucchritaḥ -tā -taṃ samunnataḥ -tā -taṃ samucchritaḥ -tā -taṃ abhyucchritaḥ -tā -taṃ socchrāyaḥ -yā -yaṃ ucchrāyī -yiṇī -yi (n) prāṃśuḥ -śuḥ -śu tuṅgaḥ -ṅgā -ṅgaṃ uttuṅgaḥ -ṅgā -ṅgaṃ udagraḥ -grā -graṃ udgataḥ -tā -taṃ unnamraḥ -mrā -mraṃ ūrddhvaḥ -rddhvā -rddhvaṃ uttaraḥ -rā -raṃ uttamaḥ -mā -maṃ dīrghaḥ -rghā -rghaṃ; 'a high tree,' uccataruḥ m., dīrghataruḥ.
     --(Elevated in rank) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭapadasthaḥ -sthā -sthaṃ pratipattimān -matī -mat (t) uttamapadasthaḥ -sthā -sthaṃ anavamaḥ -mā -maṃ anīcaḥ -cā -caṃ.
     --(Noble, of high family) mahākulaḥ -lā -laṃ -līnaḥ -nā -naṃ.
     --(Haughty) garvvī -rvviṇī -rvvi (n) garvvoddhataḥ -tā -taṃ unnatacetāḥ -tāḥ -taḥ (s) unnaddhacetāḥ &c., uddhataḥ -tā -taṃ samuddhataḥ -tā -taṃ utsiktaḥ -ktā -ktaṃ.
     --(Capital, great, chief) uttamaḥ -mā -maṃ paramaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ pradhāna in comp., mahā in comp.
     --(As sound) udāttaḥ -ttā -ttaṃ uttālaḥ -lā -laṃ kalottālaḥ -lā -laṃ; 'a high tone,' udāttaḥ uccasvaraḥ tāraḥ; 'in a high tone,' udāttasvareṇa uccaiḥsvareṇa; 'high and low,' uttamādhamaḥ -mā -maṃ utkṛṣṭāpakṛṣṭaḥ -ṣṭā -ṣṭaṃ uttarādharaḥ -rā -raṃ uccāvacaḥ -cā -caṃ unnatānataḥ -tā -taṃ nimnonnataḥ -tā -taṃ; 'the high and low,' uttamādhamau m. du., utkṛṣṭāpakṛṣṭau m. du.; 'very high,' atyuccaḥ -ccā -ccaṃ; 'higher and higher,' uttarottaraṃ; 'highest,' uttamaḥ -mā -maṃ paramaḥ -mā -maṃ; 'a high price,' durmūlyaṃ; 'a high wind,' prabalavāyuḥ m., pracaṇḍavāyuḥ ativātaḥ; 'high ground,' unnatabhūbhāgaḥ; 'as high as an elephant,' gajadvayasaḥ -sī -saṃ gajamātraḥ -trī -traṃ gajadaghnaḥ -ghnī -ghnaṃ gajaparimāṇaḥ -ṇā -ṇaṃ.

HIGH, adv. uccais uccakais uccaistamāṃ uccaṃ; 'on high,' ūrddhvaṃ ūrddhve upari; 'from on high,' upariṣṭāt; 'to carry one's self high,' dṛp (c. 4. dṛpyati draptuṃ).

HIGH-BIRTH, s. kulotkarṣaḥ kulautkarṣaṃ kulīnatā abhijātatā ābhijātyaṃ.

HIGH-BLEST, a. atipuṇyavān -vatī -vat (t) atidhanyaḥ -nyā -nyaṃ mahābhāgaḥ -gā -gaṃ paramasukhī -khinī -khi (n) saubhāgyavān &c.

HIGH-BLOWN, a. atyādhmātaḥ -tā -taṃ atisphītaḥ -tā -taṃ atyucchūnaḥ -nā -naṃ.

HIGH-BORN, a. mahākulajaḥ -jā -jaṃ mahākulaprasūtaḥ -tā -taṃ satkulajātaḥ -tā -taṃ satkulīnaḥ -nā -naṃ kulīnaḥ -nā -naṃ viśuddhakulabhavaḥ -vā -vaṃ śreṣṭhakulodbhūtaḥ -tā -taṃ kulaśreṣṭhī -ṣṭhinī -ṣṭhi (n) saddhaṃśaḥ -śā -śaṃ sadvaṃśajātaḥ -tā -taṃ pradhānavaṃśodbhavaḥ -vā -vaṃ mahāvaṃśīyaḥ -yā -yaṃ uttamavaṃśajātaḥ -tā -taṃ abhijātaḥ -tā -taṃ abhijanavān -vatī -vat (t).

HIGH-BUILT, a. uccairnirmmitaḥ -tā -taṃ ucchrāyī -yiṇī -yi (n).

HIGH-COLOURED, a. atirāgī -giṇī -gi (n) atirañjitaḥ -tā -taṃ.

HIGH-DAY, s. utsavadinaṃ uddharṣadinaṃ śubhadinaṃ parvvāhaḥ sudinaṃ.

HIGH-FED, a. atipuṣṭaḥ -ṣṭā -ṣṭaṃ supuṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ.

HIGH-FLOWN, a. atigarvvitaḥ -tā -taṃ mahāgarvvī -rvviṇī -rvvi (n) sphītaḥ -tā -taṃ.

HIGH-FLYING, a. aparimitaḥ -tā -taṃ atikrāntamaryyādaḥ -dā -daṃ.

HIGH-HEAPED, a. atisañcitaḥ -tā -taṃ atyācitaḥ -tā -taṃ mahārāśībhūtaḥ -tā -taṃ.

HIGH-HUNG, a. ūrddhvabaddhaḥ -ddhā -ddhaṃ uccairbaddhaḥ -ddhā -ddhaṃ.

HIGH-METTLED, a. adīnasattvaḥ -ttvā -ttvaṃ mahāsattvaḥ -ttvā -ttvaṃ mahatejāḥ -jāḥ -jaḥ (s) tejovān -vatī -vat (t) garvvitaḥ -tā -taṃ atimādavān &c.

HIGH-MINDED, a. mahāmanāḥ -nāḥ -naḥ (s) mahāmanaskaḥ -skā -skaṃ mahātmā -tmā -tma (n) mahāmatiḥ -tiḥ -ti udāracetāḥ -tāḥ -taḥ (s) udāracaritaḥ -tā -taṃ garvvī -rvviṇī -rvvi (n).

HIGH-PRIEST, s. mahāyājakaḥ mahāpurohitaḥ.

HIGH-PRINCIPLED, a. dharmmaśīlaḥ -lā -laṃ puṇyaśīlaḥ -lā -laṃ puṇyātmā -tmā -tma (n).

HIGH-PRIZED, a. mahāmūlyaḥ -lyā -lyaṃ mahārghaḥ -rghā -rghaṃ bahumataḥ -tā -taṃ.

HIGH-RED, a. atiraktaḥ -ktā -ktaṃ ghanaraktaḥ -ktā -ktaṃ ghanāruṇaḥ -ṇā -ṇaṃ.

HIGH-ROAD, s. mahāpathaḥ mahāmārgaḥ rājamārgaḥ rathyā ghaṇṭāpathaḥ.

HIGH-SEASONED, a. suvāsitaḥ -tā -taṃ suprayastaḥ -stā -staṃ susaṃskṛtaḥ -tā -taṃ.

HIGH-SPIRITED, a. adīnasattvaḥ -ttvā -ttvaṃ mahāsattvaḥ -ttvā -ttvaṃ mahātejāḥ -jāḥ -jaḥ (s) mahecchaḥ -cchā -cchaṃ ūrjjitāśrayaḥ -yā -yaṃ; 'highspirited speech,' ūrjjitāśrayaṃ vacanaṃ.

HIGH-STREET, s. rājamārgaḥ mahāmārgaḥ pratolī rathyā viśikhā; 'a town having a high street,' pratolīkaḥ.

HIGH-TREASON, s. rājaśarīrābhidrohaḥ rājāpathyakāritvaṃ.

HIGH-WROUGHT, a. mahāyatnena saṃskṛtaḥ -tā -taṃ or pariṣkṛtaḥ -tā -taṃ or kalpitaḥ -tā -taṃ.

HIGHEST, a. (Most lofty) uccatamaḥ -mā -maṃ.
     --(Greatest) paramaḥ -mā -maṃ uttamaḥ -mā -maṃ; 'a criminal in the highest degree,' mahāpātakī m. (n).

HIGHLAND, s. parvvatīyadeśaḥ adhityakā unnatadeśaḥ.

HIGHLAND, a. parvvatīyaḥ -yā -yaṃ pārvvataḥ -tī -taṃ.

HIGHLANDER, s. pārvvatīyajanaḥ parvvatavāsī m. (n) parvvatīyaḥ.

[Page 344a]

HIGHLY, adv. (With elevation) uccais uccaṃ.
     --(In a great degree, very) paramaṃ paraṃ bhṛśaṃ atyantaṃ atīva ati or su prefixed; 'highly indignant,' atyamarṣī -rṣiṇī -rṣi (n); 'highly delighted,' paramānandī -ndinī -ndi (n); 'highly respectable,' paramamānyaḥ -nyā -nyaṃ.

HIGHMOST, a. uttamaḥ -mā -maṃ uccatamaḥ -mā -maṃ uccaistamaḥ -mā -maṃ sarvvoparisthaḥ -sthā -sthaṃ.

HIGHNESS, s. (Elevation) uccatā unnatiḥ f., ūrddhvatvaṃ.
     --(A title, your highness) bhavān m. (t) bhagavān m. (t) kumāraḥ.

HIGHWAY, s. rājamārgaḥ rājapathaḥ mahāpathaḥ mahāmārgaḥ narapatipathaḥ mahāvartma n. (n) vartma n., rathyā viśikhā saṃsaraṇaṃ sādhāraṇapathaḥ ghaṇṭāpathaḥ; 'highway police,' mārgapālaḥ.

HIGHWAYMAN, s. paripanthī m. (n) pāripanthikaḥ sāraṇikaghnaḥ pādavikaghnaḥ dasyuḥ m., hoḍā m. (ḍṛ).

HIJJAL, s. (Tree) niculaḥ hijjalaḥ ijjalaḥ ambujaḥ.

HILARITY, s. āhlādaḥ ullasatā ullāsaḥ harṣaḥ praharṣaḥ ānandaḥ sānandatā praphullatā mudā prahasanaṃ hāsikā āmodaḥ kautukaṃ utsavaḥ.

HILL, s. parvvataḥ giriḥ m., śailaḥ adriḥ m., bhūdharaḥ acalaḥ mahīdharaḥ sānumān m. (t); 'hill near a mountain,' pādaḥ pratyantaparvataḥ.

HILLOCK, s. kṣudraparvvataḥ valmīkaṃ vapraḥ -prī mṛttikācayaḥ vāmalūraḥ nākuḥ m., unnatabhūbhāgaḥ.

HILLY, a. parvvatīyaḥ -yā -yaṃ pārvvatīyaḥ -yī -yaṃ saparvvataḥ -tā -taṃ sagiriḥ -riḥ -ri uccanīcaḥ -cā -caṃ viṣamaḥ -mā -maṃ.

HILT, s. (Of a sword, &c.) tsaruḥ m., muṣṭiḥ m., khaṅgamuṣṭiḥ talaḥ tālaḥ vāraṅgaḥ.

HILTED, a. tsarumān -matī -mat (t) muṣṭiviśiṣṭaḥ -ṣṭā -ṣṭaṃ dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi.

HIM, pron. taṃ acc. m. (tad) etaṃ acc. m. (etad) enaṃ acc. m. (idaṃ).

HIMALAYA, s. (Mountain) himālayaḥ himādriḥ m., himavān m. (t) himaprasthaḥ himaḥ tuṣārādriḥ m., udagadriḥ m., girīśaḥ tuhinaśailaḥ.

HIND, s. (Female of a deer) mṛgī hariṇī kuraṅgī eṇī mṛgavadhūḥ f., samīcī rohit f., pṛṣatī.
     --(A boor) grāmyajanaḥ vṛṣalaḥ.
     --(A servant) dāsaḥ bhṛtyaḥ.

HIND, HINDER, a. paścimaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ avaraḥ -rā -raṃ aparaḥ -rā -raṃ pāścātyaḥ -tyā -tyaṃ paścātīyaḥ -yā -yaṃ.
     --(The hinder part) pṛṣṭhadeśaḥ paścāddeśaḥ paścādbhāgaḥ paścimabhāgaḥ pṛṣṭhaṃ nitambaḥ; 'in the hinder part,' paścādbhāge avaratas avarastāt; 'hind quarter of an elephant,' aparaṃ; 'of a ship,' nāvaḥ paścimabhāgaḥ or paścādbhāgaḥ.

To HINDER, v. a. vṛ (c. 10. vārayati -yituṃ), nivṛ vinivṛ prativṛ āvṛ rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh nirudh saṃrudh avarudh uparudh; bādh (c. 1. bādhate -dhituṃ), vihan (c. 2. -hanti -ntuṃ), vyāhan pratihan vighna (nom. vighnayati -yituṃ), stambh (c. 10. stambhayati -yituṃ), viṣṭambh pratibandh (c. 9. -badhnāti -banddhuṃ), pratiṣidh (c. 1. -ṣedhati -ṣeddhuṃ).

HINDERANCE, s. vighnaḥ pratyūhaḥ antarāyaḥ vyāghātaḥ vighātaḥ bādhaḥ -dhā bādhakaḥ -katā virodhaḥ avarodhaḥ nirodhaḥ saṃrodhaḥ pratirodhaḥ uparodhaḥ rodhaḥ -dhanaṃ vāraṇaṃ nivāraṇaṃ āvaraṇaṃ stambhaḥ -mbhanaṃ viṣṭambhaḥ pratiṣṭambhaḥ pratibandhaḥ -ndhakaṃ -ndhakatā viṣkambhaḥ pratiṣedhaḥ heṭaḥ.

HINDERED, p. p. vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ viruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ uparuddhaḥ -ddhā -ddhaṃ avaruddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ vighnitaḥ -tā -taṃ vihataḥ -tā -taṃ vyāhataḥ -tā -taṃ pratihataḥ -tā -taṃ parāhataḥ -tā -taṃ stambhitaḥ -tā -taṃ stabdhaḥ -bdhā -bdhaṃ viṣṭabdhaḥ -bdhā -bdhaṃ pratibaddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ sārgalaḥ -lā -laṃ.

HINDERER, s. virodhī m. (n) vārakaḥ nivārakaḥ bādhakaḥ vighnakārī m. (n) pratibandhakaḥ stambhakaraḥ -kārī m., pratibandhakaḥ.

[Page 344b]

HINDERING, part. rundhan -ndhatī -ndhat (t) virundhānaḥ -nā -naṃ rodhanaḥ -nī -na.

HINDERMOST, a. paścimaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ pāścātyaḥ -tyā -tyaṃ paścātīyaḥ -yā -yaṃ avaraḥ -rā -raṃ avaratamaḥ -mā -maṃ avaratas indec., avarastāt indec.

HINDRANCE, s. See HINDERANCE.

HINGE, s. dvārasandhiḥ m., sandhiḥ m., dvāragranthiḥ m., kendraṃ.

To HINT, v. a. iṅgitaṃ kṛ saṅketaṃ kṛ uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś sūc (c. 10. sūcayati -yituṃ), ākūtaṃ kṛ.
     --(Suggest) upanyas (c. 4. -asyati -asituṃ).

HINT, s. iṅgitaṃ iṅgaḥ saṅketaḥ ākāraḥ ākūtaṃ mīlitaṃ aṅgavaikṛtaṃ bhāvaḥ. sūcanā sūcitaṃ.
     --(Suggestion) upanyāsaḥ; 'understanding a hint,' iṅgitakovidaḥ.

HINTED, p. p. uddiṣṭaḥ -ṣṭā -ṣṭaṃ sūcitaḥ -tā -taṃ.

HIP, s. (Joint of the thigh) kaṭiḥ m. -ṭī kaṭaḥ śroṇiḥ f. -ṇī śroṇiphalakaṃ kalatraṃ aṅkaḥ jaghanaṃ prothaḥ kolaḥ pāliḥ f., varārohā kakudmatī mekhalāpadaṃ.
     --(Lowness of spirits) viṣādaḥ avasādaḥ.

HIPPISH, a. viṣādī -dinī -di (n) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ durmanāḥ -nāḥ -naḥ (s).

HIPPOGRIFF, s. kavikalpitaḥ pakṣavān aśvaviśeṣaḥ.

HIPPOPOTAMUS, s. viduḥ m., kariyādas n., śuṇḍā grāhaḥ avahāraḥ.

HIPSHOT, s. truṭitaśroṇiḥ -ṇiḥ -ṇi visandhitakaṭiḥ -ṭiḥ -ṭi.

To HIRE, v. a. nirūpitakālaṃ yāvad vetanena or mūlyena grah (c. 9. gṛhlāti grahītuṃ), mūlyaṃ or vetanaṃ dattvā sandiṣṭakālaṃ yāvad grah or prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ) or upabhuj (c. 7. -bhunakti -bhuṃkte -bhoktuṃ) or sev (c. 1. sevate -vituṃ), bhaṭ (c. 1. bhaṭati ṭituṃ), bhṛ (c. 1. bharati -te bharttuṃ), bhāṭaka (nom. bhāṭakayati -yituṃ), parikrī (c. 9. -krīṇāti -kretuṃ), ānirdiṣṭakālād bhṛtiṃ dā.
     --(Hire labourers) mūlyaṃ dattvā or pratijñāya āvihitakālāt karmmaṇi niyuj or prayuj or vyāpṛ (c. 10. -pārayati -yituṃ), karmmakarān upanī (c. 1. -nayate -netuṃ).

HIRE, s. (Act of hiring) nirūpitakālaṃ yāvad vetanena or mūlyena grahaṇa mūlpaṃ dattvā āsandiṣṭakālād grahaṇaṃ prayogaḥ vetanadānaṃ.
     --(Wages) bhṛtiḥ f., bhṛtyā bharaṇaṃ bharaṇyaṃ bhāṭiḥ f., bhāṭakaḥ vetanaṃ mūlyaṃ nirveśaḥ karmmaṇyā vasnaṃ niṣkrayaḥ bharmma n. (n) bharmmaṃ vidhā viṣṭiḥ f., paṇaḥ hātraṃ virahiṇī vecā; 'for hire,' nirūpitamūlyena grahaṇīyaḥ -yā -yaṃ or prayojyaḥ -jyā -jyaṃ paṇyaḥ -ṇyā -ṇyaṃ sādhāraṇaḥ -ṇī -ṇaṃ; 'working for hire,' bhṛtibhuk m. f. n., bharaṇyabhuk.

HIRED, p. p. ānirūpitakālād vetanena gṛhītaḥ -tā -taṃ bhṛtaḥ -tā -taṃ kṛtavetanaḥ -nā -naṃ prakalpitavetanaḥ -nā -naṃ bhāṭakitaḥ -tā -taṃ bhāṭakīyaḥ -yā -yaṃ; 'hired labourer,' bhṛtakaḥ bhṛtibhuk m. (j); 'teacher,' bhṛtakāghyāpakaḥ.

HIRELING, s. bhṛtakaḥ bhṛtibhuk m. (j) bharaṇyabhuk m., bhṛtyaḥ vaitanikaḥ vetanārthī m. (n) vasnikaḥ karmmakaraḥ.

HIRER, s. bhṛtidātā m. (tṛ) vetanadātā m. (tṛ) mūlyadātā m.

HIRSUTE, a. pracuralomā -mā -ma (n) bahulomā -mā -ma (n) lomaśaḥ -śā -śaṃ.

HIS, pron. poss. tasya gen. c. (tad) asya gen. c. (idaṃ) tadīyaḥ -yā -yaṃ or expressed by sva in comp.; as, 'his house,' svagṛhaṃ.

To HISS, v. a. and n. (As a serpent, &c.) sarpavat śvas (c. 2. śvasiti -tuṃ), sarpanādaṃ kṛ sarpaśabdaṃ kṛ sītkāraṃ kṛ śīśaśabdaṃ kṛ.
     --(Hiss off, show disapprobation by hissing) karkaśaśabdena aprasādaṃ sūc (c. 10. sūcayati -yituṃ) or avajñāspadaṃ kṛ.

HISS, HISSING, s. śvāsaḥ sarpaśvāsaḥ sarpanādaḥ sarpaśabdaḥ karkaśaśabdaḥ sītkāraḥ sītkṛtaṃ śīśśabdaḥ karkaśaśabdena aprasādasūcanaṃ.

HIST, adv. tūṣṇīṃ bhava maunībhava niḥśabdo bhava vācaṃ yama.

[Page 345a]

HISTORIAN, s. etihāsikaḥ itihāsaracakaḥ itihāsalekhakaḥ purāvṛttaracakaḥ vṛttaracakaḥ bhūtaracakaḥ purābhūtalekhakaḥ purāṇaracakaḥ purāṇopākhyānaracakaḥ śiṣṭasamācāraracakaḥ caritralekhakaḥ.

HISTORIC, HISTORICAL, a. aitihāsikaḥ -kī -kaṃ itihāsaviṣayaḥ -yā -yaṃ itihāsasambandhī -ndhinī -ndhi (n) purāvṛttaviṣayaḥ -yā -yaṃ vṛttaracanāsambandhī &c., śiṣṭasamācārasambandhī &c., paurāṇikaḥ -kī -kaṃ.

HISTORICALLY, adv. itihāsakrameṇa itihāsānusāreṇa purāṇopākhyānakrameṇa.

To HISTORIFY, v. a. itihāsaṃ likh (c. 6. likhati lekhituṃ) or rac (c. 10. racayati -yituṃ), purāvṛttāni rac.

HISTORIOGRAPHER, s. itihāsaracakaḥ itihāsalekhakaḥ purāṇopākhyānaracakaḥ purāvṛttaracakaḥ.

HISTORY, s. itihāsaḥ purāvṛttaṃ upākhyānaṃ purāṇopākhyānaṃ purāvṛttopākhyānaṃ śiṣṭasamācāraḥ udantaḥ; 'writing of history,' itihāsaracanā purāvṛttaracanā purābhūtavivaraṇaṃ śiṣṭasamācāraviracanā upākhyānaracanā caritralikhanaṃ.

HISTRIONIC, HISTRIONICAL, a. nāṭakīyaḥ -yā -yaṃ nāṭyasambandhī -ndhinī -ndhi (n) raṅgasambandhī &c., raṅgayogyaḥ -gyā -gyaṃ nāṭyaśālāyogyaḥ -gyā -gyaṃ.

HIT, s. (Blow, stroke) āghātaḥ ghātaḥ abhighātaḥ prahāraḥ hatiḥ f., āhatiḥ f., tāḍanaṃ pātaḥ.
     --(Chance) daivaṃ saṅgatiḥ f.; 'good hit,' sudaivaṃ śubhagatiḥ f., saubhāgyaṃ sampad f.

To HIT, v. a. taḍ (c. 10. tāḍayati -yituṃ), vitaḍ prahṛ (c. 1. -harati -harttuṃ), han (c. 2. hanti -ntuṃ), abhihan nihan vihan āhan samāhan abhyāhan tud (c. 6. tudati -te tottuṃ), ātud vitud vyadh (c. 4. vidhyati -te vyaddhuṃ), prativyadh; 'to hit the mark,' lakṣyaṃ vyadh.
     --(Attain) prāp (c. 5. -āpnoti -āptuṃ), gam (c. 1. gacchati gantuṃ), (c. 2. yāti -tuṃ), i (c. 2. eti -tuṃ), spṛś (c. 6. spṛśati spraṣṭuṃ), āviś (c. 6. -viśati -veṣṭuṃ); 'to hit upon,' āsad (c. 10. -sādayati -yituṃ), upagam upāgam.

To HIT, v. n. (Clash) parasparaṃ saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), parasparasamāghātaṃ kṛ.
     --(Succeed) sidh (c. 4. sidhyati seddhuṃ), sampad (c. 4. -padyate -pattuṃ)

HIT, p. p. tāḍitaḥ -tā -taṃ hataḥ -tā -taṃ āhataḥ -tā -taṃ samāhataḥ -tā -taṃ abhihataḥ -tā -taṃ prahataḥ -tā -taṃ; 'hit upon,' āsāditaḥ -tā -taṃ vihitaḥ -tā -taṃ; 'hit off,' upapannaḥ -nnā -nnaṃ.

To HITCH, v. n. (Lay hold) grah (c. 9. gṛhlāti grahītuṃ), dhṛ (c. 1. dharati dharttuṃ), anubandh (c. 9. -bandhnāti -banddhuṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ).
     --(Be caught, held) dhṛtaḥ -tā -taṃ bhū ruddhaḥ -ddhā -ddhaṃ bhū bandh in pass. (badhyate) anubandh baddhaḥ -ddhā -ddhaṃ bhū stambhitaḥ -tā -taṃ bhū.

HITHE, s. ghaṭṭaḥ umaḥ gulmaḥ tarasthānaṃ uttaraṇasthānaṃ.

HITHER, adv. itas atra iha ihasthāne asmin deśe; 'come hither,' upaihi ita itas; 'hither and thither,' itastatas itaścetas.

HITHER, a. aihikaḥ -kī -kaṃ aihasthānikaḥ -kī -kaṃ upasthaḥ -sthā -sthaṃ upmantaḥ -ntā -ntaṃ āsannataraḥ -rā -raṃ nedīyān -yasī -yaḥ (s).

HITHERMOST, s. āsannatamaḥ -mā -maṃ samīpatamaḥ -mā -maṃ nikaṭasthaḥ -sthā -sthaṃ sannihitaḥ -tā -taṃ antikaḥ -kā -kaṃ upasthaḥ -sthā -sthaṃ nediṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

HITHERTO, adv. adya yāvat adyaparyyantaṃ tatkālaparyyantaṃ etatkālaparyyantaṃ varttamānakālaparyyantaṃ āvarttamānakālāt tatkṣaṇaparyyantaṃ etatkṣaṇaparyyantaṃ adyāvadhi.

HITHERWARD, adv. itas iha atra ihasthānaṃ prati.

HIVE, s. madhukāṣaḥ karaṇḍaḥ chatrakaḥ caṣālaḥ madhumakṣikādhāraḥ nadhukaravāsaḥ madhukarālayaḥ madhukarapoṣaṇasthāna.

To HIVE, v. a. madhukoṣe niviś (c. 10. -veśayati -yituṃ), karaṇḍa (nom. karaṇḍayati -yituṃ).

[Page 345b]

To HIVE, v. n. madhukoṣaṃ niviś (c. 6. -viśati veṣṭuṃ), saṅghaśaḥ karaṇḍaṃ niviś.

HO, HOA, interj. ho aho haṃho haṃ he hau hohau hai are arere.

HOAR, a. dhavalaḥ -lā -laṃ śuklaḥ -klā -klaṃ śvetaḥ -tā -taṃ śubhraḥ -bhrā -bhraṃ goraḥ -rā -rī -raṃ viśadaḥ -dā -daṃ.

HOARD, s. atisañcayaḥ nibhṛtasañcayaḥ gūḍhasañcayaḥ sañcayaḥ nicayaḥ cayaḥ pracayaḥ samuccayaḥ samudāyaḥ saṅghātaḥ sannayaḥ puñjaḥ pūgaḥ gaṇaḥ samūhaḥ saṃhāraḥ saṅgrahaḥ samāhāraḥ nirhāraḥ nidhānaṃ nidhiḥ m., rāśiḥ m.; 'hoard of barbarians,' mlecchagaṇaḥ.

To HOARD, v. a. nibhṛtaṃ sañci (c. 5. -cinoti -cetuṃ) or samāci gūḍhamañcayaṃ kṛ atisañcayaṃ kṛ puñjīkṛ rāśīkṛ.

HOARDED, p. p. sañcitaḥ -tā -taṃ samācitaḥ -tā -taṃ puñjīkṛtaḥ -tā -taṃ.

HOARDER, s. sañcayī m. (n) atisañcayakārī m. (n) gūḍhacayakārī m.

HOAR-FROST, s. nīhāraḥ tuṣāraḥ tuṣārakaṇaḥ prāleyaṃ himaṃ himānī haimaṃ tuhinaṃ khajalaṃ khavāṣyaḥ.

HOARINESS, s. dhāvalyaṃ dhavalatā śuklatā gauratā vaiśadyaṃ śuklimā m. (n); 'of the hair,' keśadhāvalyaṃ keśaśuklatā keśapakvatā palitaṃ palitatvaṃ.

HOARSE, a. rūkṣasvaraḥ -rā -raṃ rūkṣābhibhāṣī -ṣiṇī -ṣi (n) svarabhagnaḥ -gnā -gnaṃ bhagnasvaraḥ -rā -raṃ gambhīrasvaraḥ -rā -raṃ kallaḥ -llā -llaṃ.

HOARSELY, adv. rūkṣasvareṇa gambhīrasvareṇa bhagnasvareṇa rūkṣaṃ gabhīraṃ.

HOARSENESS, s. svararūkṣatā svaragambhīratā svarabhaṅgaḥ svarabhagnatā svarabhedaḥ kallatvaṃ -tā.

HOARY, a. śuklaḥ -klā -klaṃ dhavalaḥ -lā -laṃ śvetaḥ -tā -taṃ gauraḥ -rā -rī -raṃ śubhraḥ -bhrā -bhraṃ viśadaḥ -dā -daṃ.
     --(Gray-haired) palitaḥ -tā -liknī -taṃ palitakeśaḥ -śī -śaṃ śuklakeśaḥ -śī -śaṃ dhavalakeśaḥ -śī -śaṃ pakvakeśaḥ -śī -śaṃ.

HOAX, s. vañcanaṃ -nā pravañcanā chadma n. (n) kapaṭaḥ -ṭaṃ pratāraṇaṃ -ṇā.

To HOAX, v. a. vañc (c. 10. vañcayate -ti -yituṃ), pravañca pralabh (c. 1. -labhate -labdhuṃ), chal (c. 10. chalayati -yituṃ), pratṝ, c. 10. (-tārayati -yituṃ) vyapadiśa (c. 6. -diśati -deṣṭuṃ).

HOAXED, p. p. vañcitaḥ -tā -taṃ vipralabdhaḥ -bdhā -bdhaṃ mohitaḥ -tā -taṃ.

HOB, s. (A clown) vṛṣalaḥ grāmyajanaḥ prākṛtajanaḥ jānapadaḥ.

To HOBBLE, v. n. (Limp) khañj (c. 1. khañjati -ñjituṃ), laṅg (c. 1. laṅgati -ṅgituṃ), vaṅg (c. 1. vaṅgati -ṅgituṃ), khor (c. 1. khorati -rituṃ), khol (c. 1. kholati -lituṃ), khoḍ (c. 1. khoḍati -ḍituṃ), khoṭ (c. 1. khoṭati -ṭituṃ), gativikalaḥ -lā -laṃ bhū.

HOBBLE, s. (Limping) laṅgaḥ khañjatā paṅgutā.
     --(Evil plight) durdaśā.

HOBBLER, s. khañjaḥ laṅgagatiḥ laṅgagāmī m. (n) gativikalaḥ.

HOBBLING, s. khañjatvaṃ paṅgutā khoratā laṅgaḥ gativaikalyaṃ.

HOBBLINGLY, adv. khañjavat paṅguvat khoravat laṅgagatyā.

HOBBY, s. (Species of hawk) śyenabhedaḥ utkrośabhedaḥ.
     --(Fancy) chandas n., cāpalaṃ buddhicāpalyaṃ nirbandhaḥ laharī akhaṭṭiḥ m., ruciḥ f., abhiruciḥ f., manorathaḥ priyadravyaṃ priyavastu n.
     --(A stupid fellow) mūḍhaḥ mūrkhaḥ jaḍaḥ sthūlajanaḥ.

HOBBY-HORSE, s. krīḍāmṛgaḥ krīḍāśvaḥ carmmamṛgaḥ krīḍanakaṃ krīḍādravyaṃ.

HOBGOBLIN, s. rātricaraḥ rātriñcaraḥ rajanīcaraḥ kṣaṇadācaraḥ naktacaraḥ -cyarī m. (n) niśāṭaḥ bhūtaḥ vetālaḥ pretaḥ piśācaḥ rākṣasaḥ asuraḥ kravyād m., karburaḥ apadevatā.

HOBNAIL, s. aśvapādukākīlaḥ aśvapādukāśaṅkuḥ m., vṛhatkīlaḥ

HOBSON'S CHOICE, s. vikalpābhāvaḥ avikalpaḥ vikalpaṃ vinpta.

HOCK, s. (Kind of wine) madyaviśeṣaḥ
     --(Of quadrupeds) catupyadānāṃ paścimajaṅgāyā madhyamasandhiḥ or aratnirūpaḥ sandhiḥ

[Page 346a]

To HOCK, v. a. pūrvvoktasandhiśirāṃ chid (c. 7. chinatti chettuṃ), paścimajaṅghāśirāṃ chid.

HOCUS-POCUS, s. tantramantra māyā kuhakaḥ jālaṃ mūlakarmma n. (n).

HOD, s. lepakāribhiḥ skandhena dhṛtaṃ kāṣṭhamayaṃ lepapātraṃ lepādhāraḥ vilepabhājanaṃ.

HODGE-PODGE, s. sannipātaḥ prakīrṇakaṃ saṅkīrṇakaṃ nānādravyasamūhaḥ.

HODIERNAL, a. adyatanaḥ -nī -naṃ varttamānadivasīyaḥ -yā -yaṃ.

HOE, s. khanitraṃ khātraṃ stambaghnaḥ stambaghanaḥ stambaghātaḥ stambahananaṃ -nī stambahā m. (n) ākhanaḥ -nikaḥ ākhānaṃ.

To HOE, v. a. khanitreṇa khan (c. 1. khanati -te -nituṃ), khātreṇa bhūmiṃ bhid (c. 7. bhinatti bhettuṃ) or dṝ (c. 10. dārayati -yituṃ), khanitreṇa kakṣān uddhṛ (c. 1. -harati -harttuṃ) or utkhan.

HOG, s. śūkaraḥ sūkaraḥ varāhaḥ kolaḥ daṃṣṭrī m. (n) vakradaṃṣṭraḥ cakradaṃṣṭraḥ cakraradaḥ vakravaktraḥ potrī m. (n) sthūlanāsaḥ dīrgharadaḥ mukhalāṅgalaḥ bhūdāraḥ kiraḥ kiriḥ m., kiṭiḥ m., bahuprajaḥ bahvapatyaḥ ghṛṣṭiḥ m., gṛṣṭiḥ m., ghoṇī m. (n) stabdharomā m. (n) kroḍaḥ; 'village hog,' grāmyaḥ viṭcaraḥ.

HOG-HERD, s. śūkarapālaḥ -lakaḥ śūkarapoṣakaḥ varāharakṣī m. (n).

HOGGISH, a. śūkarīyaḥ -yā -yaṃ saukaraḥ -rī -raṃ vārāhaḥ -hī -haṃ śūkaropamaḥ -mā -maṃ śūkarasaguṇaḥ -ṇā -ṇaṃ varāhasaguṇaḥ -ṇā -ṇaṃ.

HOGGISHNESS, s. śūkarīyatā saukaryyaṃ śaukaryyaṃ paśutvaṃ atilobhaḥ.

HOGO, s. atisvādaḥ tīkṣṇasvādaḥ sūkṣmasvādaḥ.

HOGSHEAD, s. dravadravyāṇāṃ parimāṇaviśeṣaḥ.

HOGSTY, s. śūkarasthānaṃ śūkarālayaḥ śūkaragṛhaṃ śūkaravāsaḥ.

HOGWASH, s. śūkarakhādyaṃ bhuktāvaśeṣaṃ or ucchiṣṭānnaṃ.

HOGWEED, s. punarnavā śothaghnī.

HOIDEN, s. pragalbhā strī nirlajjā strī puṃścalī svairiṇī bandhakī asabhyā strī grāmiṇī.

To HOIDEN, v. n. pūrvvoktā strī yatprakāreṇa tatprakāreṇa car (c. 1. carati -rituṃ) or ācar or vṛt (c. 1. varttate -rttituṃ).

To HOIST, v. a. uttul (c. 10. -tolayati -yituṃ), tul uddhṛ (c. 1. -harati -harttuṃ), unnī (c. 1. -nayati -netuṃ), udghaṭ (c. 10. -ghāṭayati -yituṃ), ucchri (c. 1. -chrayati -yituṃ, rt. śri), udyam (c. 1. -yacchati -yantuṃ), utthā in caus. (-thāpayati -yituṃ, rt. sthā), uccīkṛ ūrddhvīkṛ.

HOISTED, p. p. uttolitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ ucchritaḥ -tā -taṃ udvarhitaḥ -tā -taṃ udvāhitaḥ -tā -taṃ udghāṭitaḥ -tā -taṃ udyataḥ -tā -taṃ.

To HOLD, v. a. (Keep) dhṛ (c. 1. dharati dharttuṃ, c. 10. dhārayati -yituṃ), dhā (c. 3. dhatte dhātuṃ), rakṣ (c. 1. rakṣati -kṣituṃ); 'hold in the hand,' hastena dhṛ.
     --(Maintain) bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), dhṛ sandhṛ pāl (c. 10. pālayati -yituṃ); 'hold an opinion,' mataṃ dhṛ (c. 10. dhārayati), matam avalamb (c. 1. -lambate -mbituṃ) or samālamb.
     --(Possess) dhā (c. 3. dadhāti dhatte dhātuṃ), vidhā ādhā bhṛ dhṛ (c. 10.), śīl (c. 10. śīlayati -yituṃ), āp (c. 5. āpnoti āptuṃ).
     --(Esteem) man (c. 4. manyate mantuṃ); 'hold in high estimation,' bahu man; 'hold in contempt,' avaman tṛṇāya man laghūkṛ tucchīkṛ kadarthīkṛ.
     --(Detain) dhṛ sandhṛ rudh (c. 7. ruṇaddhi roddhuṃ), nirudh avarudh.
     --(Hold in confinement) kārāyāṃ nirudh or bandh (c. 9. badhnāti vanddhuṃ) or ghṛ.
     --(Hold back, withhold) nivṛ (c. 10. -vārayati -yituṃ), nigrah (c. 9. -gṛhlāti -grahītuṃ), vinigrah sannigrah upasaṃhṛ (c. 1. -harati -harttuṃ), saṃhṛ vidhṛ.
     --(Contain) dhā ādhā dhṛ bhṛ ādā (c. 3. -dadāti -datte -dātuṃ), grah parigrah; 'room to hold all,' sarveṣāṃ dhāraṇe sthānaṃ.
     --(Take hold, lay hold) grah parigrah saṅgrah hastena grah ghṛ hastena dhṛ parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), hastena avalas (c. 1. -lambate -mbituṃ) or samālamb.
     --(Celebrate as a festival) sev (c. 1. sevate -vituṃ), vidhivat kṛ yathāvidhi anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) or pāl.
     --(Carry on, perform) kṛ vidhā sampad (c. 10. -pādayati -yituṃ), nirvah (c. 10. -vāhayati -yituṃ), anuṣṭhā.
     --(Hold out, extend) pramṛ (c. 10. -sārayati -yituṃ), pragrah.
     --(Hold out, offer) prayam (c. 1. -yacchati -yantuṃ), upanī (c. 1. -nayati -netuṃ), upanyas (c. 4. -asyati -amituṃ), upasthā in caus. (-sthāpayati -yituṃ) upahṛ.
     --(Hold up, raise aloft) uccīkṛ uccaiḥ kṛ ūrddhvīkṛ unnam (c. 10. -namayati -yituṃ), ucchri (c. 1. -chrayati -yituṃ), udyam.
     --(Hold up, sustain) dhṛ sandhṛ ālamb (c. 1. -lambate, c. 10. -lambayati -yituṃ), avalamb samavalamb uttambh (c. 10. -tambhayati -yituṃ, rt. stambh), bhṛ.
     --(Hold one's tongue) jihvāṃ rakṣ or dhṛ.

To HOLD, v. n. (Stand, remain firm) sthā (c. 1. tiṣṭhati sthātuṃ), sthirībhū.
     --(Last, endure) sthā saṃsthā cirasthāyī -yinī -yi bhū dhruvībhū.
     --(Refrain) ātmānaṃ saṃyam (c. 1. -yacchati -yantuṃ), ātmānaṃ yam viram (c. 1. -ramati -rantuṃ) with abl. c., nivṛt (c. 1. -varttate -rttituṃ) with abl. c., parihṛ (c. 1. -harati -harttuṃ), saṃhṛ.
     --(Adhere) anubandh (c. 9. -badhnāti -banddhuṃ or in pass. -badhyate), anulagnībhū saṃlagnībhū avalamb (c. 1. -lambate -mbituṃ), avalambī -mbinī -mbi bhū.
     --(Be dependent on) adhīnaḥ -nā -naṃ bhū āśritaḥ -tā -taṃ bhū avalamb.
     --(Hold off) vilamb.
     --(Hold on) saṃsthā paryavasthā nirbandhaṃ kṛ.
     --(Hold out, resist) cireṇa sah (c. 1. sahate soḍhuṃ), cirakālena pratikṛ.
     --(Hold together) saṃlagnībhū sambandh in pass. (-badhyate).

HOLD, s. (Act of holding) dhṛtiḥ f., dharaṇaṃ dhāraṇaṃ grahaṇaṃ āgrahaḥ saṅgrāhaḥ.
     --(Taking hold) grahaṇaṃ saṅgrahaṇaṃ saṅgrāhaḥ grahaḥ hastena grahaṇaṃ hastena dhṛtiḥ f. or dharaṇaṃ; 'letting go the hold,' srastahastaḥ -stā -staṃ.
     --(Place of holding) vāraṅgaḥ.
     --(Place of custody) kārā kārāgāraṃ bandhanasthānaṃ nirodhasthānaṃ guptiḥ f.
     --(Fortified place) durgaṃ koṭiḥ f.
     --(Support) ālambaḥ -mbanaṃ avalambanaṃ dhāraṇaṃ ādhāraḥ upastambhaḥ āgrahaḥ saṅgrahaḥ.
     --(Influence) aghikāraḥ bhāraḥ gauravaṃ vaśaḥ -śaṃ.
     --(Hold of a ship) guptiḥ f., nauguptiḥ f., naukodaraṃ naukādhobhāgaḥ.

HOLDER, s. dhārī m. (n) dhārakaḥ dharaḥ dhāraṇakarttā m. (rttṛ) dhārayaḥ grāhakaḥ grāhī m. (n).

HOLDFAST, s. (Any thing that takes hold) grāhakaḥ -kaṃ grahaṇī dharaḥ -rī -raṃ bandhanī kuḍupaḥ.
     --(Parsimonious man) dṛḍhamuṣṭiḥ m., gāḍhamuṣṭiḥ m., baddhamuṣṭiḥ m., amuktahastaḥ

HOLDING, s. dharaṇaṃ dhāraṇaṃ grahaṇaṃ ādhānaṃ ādānaṃ rakṣaṇaṃ.

HOLDING, part. dhārī -riṇī -ri (n) dhārayan -yantī -yat (t) dharaḥ -rā -rī -raṃ ādadānaḥ -nā -naṃ ādadhānaḥ -nā -naṃ; 'holding' may be expressed by hasta in comp.; as, 'holding a stick,' daṇḍahastaḥ -stā -staṃ; 'holding a sword,' khaṅgahastaḥ -stā -staṃ.

HOLE, s. vivaraṃ vila garttaḥ randhraṃ chidraṃ kuharaṃ śuṣiraṃ śuṣiḥ f. -ṣī kūpaḥ avaṭaḥ -ṭiḥ m., guhā virokaṃ rokaṃ ruhakaṃ ropaṃ saṅkuḥ m., markarā bhūkaṃ dṛkaṃ nirvyathanaṃ.
     --(Cave) gahvaraṃ kandaraḥ -rāṃ darī khātaṃ nirdariḥ m., guhā śailarandhraṃ.
     --(Of a beast) śvabhraṃ vivaraṃ; 'of a serpent,' sarpavivaraṃ; 'rat-hole,' mūṣikavivaraṃ; 'full of holes,' anekarandhraḥ -ndhrā -ndhraṃ sarandhraḥ &c., bahuvivaraḥ -rā -raṃ bahuvilaḥ -lā -laṃ; 'one who picks holes in the character of others,' chidrānveṣī -ṣiṇī -ṣi (n) chidrānusārī -riṇī -ri (n).

HOLIDAY, s. See HOLYDAY

HOLILY, adv. puṇyaṃ puṇyavat puṇyaśīlavat pavitraṃ pavitravat dharmmaśī- lavat śucivat śaucena.

HOLINESS, s. puṇyatā -tvaṃ puṇyaśīlatā pavitratā -tvaṃ śucitā -tvaṃ śaucaṃ dharmmaśīlatā sādhutvaṃ -tā dharmmatvaṃ -tā devabhaktiḥ f., puṇyavattvaṃ brahmavarccasaṃ brahmaṇyatā vṛttādhyayanarddhiḥ f.; 'his holiness,' bhagavān m. (t).

HOLLO, interj. bho bhoḥ bhos bhobho halahalā he hai aho haṃ haṃho.

To HOLLO, v. n. he hai bho halahalā ityādiśabdān kṛ or ityādiśabdair dūrasthajanam āhve (c. 1. -hvayati -hvātuṃ), uccaiḥsvareṇa darasthaṃ kañcijjanam āhve halahalā (nom. halahalāyate).

HOLLAND, s. (Country) hallaṇḍsaṃjñako deśaḥ.

HOLLANDER, s. hallaṇḍīyaḥ hallaṇḍīyajanaḥ hallaṇḍdeśajaḥ.

HOLLANDS, s. (Spirits) śuṇḍā murā -rī vāruṇī hālā.

HOLLOW, a. (Empty within) śūnyaḥ -nyā -nyaṃ śūnyamadhyaḥ -dhyā -dhyaṃ śūnyagarbhaḥ -rbhā -rbhaṃ śūnyodaraḥ -rā -raṃ śuṣiraḥ -rā -raṃ riktamadhyaḥ -dhyā -dhyaṃ riktagarbhaḥ -rbhā -rbhaṃ uttānaḥ -nā -naṃ vitānaḥ -nā -naṃ puṭākāraḥ -rā -raṃ garbhākāraḥ -rā -raṃ udarākṛtiḥ -tiḥ -ti.
     --(In sound) mandaḥ -ndā -ndaṃ mantharaḥ -rā -raṃ mandraḥ -ndrā -ndraṃ gabhīraḥ -rā -raṃ gambhīraḥ -rā -raṃ.
     --(Worthless, unsubstantial) niḥsāraḥ -rā -raṃ asāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ niḥsattvaḥ -ttvā -ttvaṃ.
     --(Vain) moghaḥ -ghā -ghaṃ nirarthakaḥ -kā -kaṃ.
     --(False) asatyaḥ -tyā -tyaṃ niḥsatyaḥ -tyā -tyaṃ vitathaḥ -thā -thaṃ kṛtrimaḥ -mā -maṃ mithyā in comp.; 'a hollow reed,' śūnyā.

HOLLOW, s. (Cavity, hole) vivaraṃ vilaṃ kuharaṃ garttaḥ koṣṭhaḥ śuṣiraṃ śūnyaḥ avaṭaḥ -ṭiḥ m., kūpaḥ guhā.
     --(Inner part) garbhaḥ udaraṃ abhyantaraṃ kroḍaṃ.
     --(Hollow ground) darā -rī darībhūḥ f., kandaraḥ -rī nimnabhūmiḥ f., droṇī adridroṇī.
     --(Excavation) khātaṃ khātabhūḥ f.
     --(Natural hollow) devakhātaṃ.
     --(Cavern) gahvaraṃ kandaraḥ guhā kuharaṃ.
     --(Canal) kulyā praṇālī sāraṇiḥ f.
     --(Hollow of a tree) koṭaraḥ -raṃ vṛkṣabhavanaṃ tarukroḍaṃ prāntaraṃ nirgūḍhaḥ catvālaḥ niṣkuhaḥ; 'hollow of the hand,' puṭaḥ puṭitaṃ karakoṣaḥ; 'hollow of the ear,' ṛṣabhaḥ; 'hollow of the loins,' garttaḥ jaghanakūpakau m. du.; 'hollow of a boiler,' sthālīvilaṃ.

To HOLLOW, v. a. śūnyīkṛ śuṣirīkṛ khan (c. 1. khanati -te -nituṃ), utkhan puṭ (c. 10. puṭayati -yituṃ), puṭīkṛ.

HOLLOWED, p. p. khātaḥ -tā -taṃ utkhātaḥ -tā -taṃ puṭitaḥ -tā -taṃ śūnyīkṛtaḥ -tā -taṃ śuṣirīkṛtaḥ -tā -taṃ.

HOLLOWNESS, s. śūnyatā -tvaṃ śuṣiratā -tvaṃ riktatā.
     --(Of sound) mandatā mandratā gabhīratā gambhīratā -tvaṃ gāmbhīryyaṃ.
     --(Worthlessness) niḥsāratā asāratā moghatā phalgutā.
     --(Falsity) asatyatā niḥsatyatā kṛtrimatā kūṭatā kāpaṭyaṃ.

HOLLY, s. kaṇṭakitapatraviśiṣṭaḥ sadāharito gulmabhedaḥ.

HOLLYHOCK, s. nānāvarṇapuṣpaviśiṣṭa oṣadhibhedaḥ.

HOLM-OAK, s. cirasthāyī mahāvṛkṣabhedaḥ.

HOLOCAUST, s. homaḥ hutaṃ havyaṃ hutahomaṃ āhutaṃ āhavanīyaṃ.

HOLPEN, p. p. upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ kṛtasāhāyyaḥ -yyā -yyaṃ.

HOLY, a. puṇyaḥ -ṇyā -ṇyaṃ puṇyavān -vatī -vat (t) puṇyaśīlaḥ -lā -laṃ puṇyātmā -tmā -tma (n) pavitraḥ -trā -traṃ dharmmaśīlaḥ -lā -laṃ śuciḥ -ciḥ -ci śucimanāḥ -nāḥ -naḥ (s) śucivrataḥ -tā -taṃ vimalaḥ -lā -laṃ amalātmā -tmā -tma (n) nirmmalāntaḥkaraṇaḥ -ṇā -ṇaṃ śuddhamatiḥ -tiḥ -ti pavitramatiḥ -tiḥ -ti śuddhātmā &c., śuddhahṛdayaḥ -yā -yaṃ dhārmmikaḥ -kī -kaṃ sādhuḥ -dhuḥ -dhvī -dhu; 'holy land,' puṇyabhūmiḥ f., puṇyabhūḥ f.; 'holy writ,' śrutiḥ f.; 'holy place of pilgrimage,' tīrthaḥ -rthaṃ puṇyatīrthaṃ kṣetraṃ puṇyasthānaṃ.

[Page 347b]

HOLYDAY, s. (Sacred day) puṇyāhaṃ puṇyadinaṃ puṇyadivasaḥ.
     --(Festival) utsavaḥ utsavadinaṃ parvvāhaḥ uddharṣadinaṃ ānandadivasaḥ yātrā rāserasaḥ.
     --(Day on which there is intermission of study) anadhyāyaḥ anadhyāyadivasaḥ anadhyāyamahotsavaḥ asvādhyāyatithiḥ m. f., viśrāmadivasaḥ; 'holyday folk,' yātrājanaḥ yātrālokaḥ.

HOLY-WATER, s. puṇyajalaṃ puṇyodakaṃ puṇyāmbu n., puṇyavāri n.

HOMAGE, s. pūjā praṇāmaḥ praṇatiḥ f., praṇipātaḥ -patanaṃ arcanaṃ -nā arcā abhyarcā abhyarcanaṃ namaskāraḥ mānaṃ sammānaṃ satkāraḥ pādavandanaṃ sevā sevāñjaliḥ m., ādaraḥ bhaktiḥ f., prabhuktiḥ f., pratītiḥ f., vinītiḥ f., upāsanā śevaṃ.

To HOMAGE, v. a. pūj (c. 10. pūjayati -yituṃ), sampūj arc (c. 1. arcati -rcituṃ, c. 10. arcayati -yituṃ), praṇipat (c. 1. -patati -tituṃ), upas (c. 2. -āste -āsituṃ), praṇam (c. 1. -ṇamati -ṇantuṃ), satkṛ; 'he paid homage,' praṇatavān.

HOMAGER, s. pūjakaḥ praṇāmakṛt m., praṇipātakārī m. (n) sammānakṛt m.

HOME, s. svagṛhaṃ gṛhaṃ svasthānaṃ svadeśaḥ svavāsaḥ svaviṣayaḥ svagehaḥ svaveśma n. (n) nijagṛhaṃ nijālayaḥ nijagehaḥ svabhavanaṃ svanilayaḥ; 'devoted to home,' gṛhārūḍhacetāḥ -tāḥ -taḥ (s).

HOME, adv. gṛhaṃ prati svagṛhaṃ prati; 'he went home,' gṛhaṃ yayau.
     --(Close) nikaṭe; 'speech that strikes home,' saṅgatavākyaṃ hṛdayaṅgamavākyaṃ.

HOME-BORN, a. gṛhajātaḥ -tā -taṃ svagṛhajaḥ -jā -jaṃ svadeśajaḥ -jā -jaṃ; 'home-born slave,' gṛhajāto dāsaḥ jñātidāsaḥ.

HOME-BRED, a. gṛhajaḥ -jā -jaṃ gṛhyaḥ -hyā -hyaṃ āntarveśmikaḥ -kī -kaṃ.

HOME-FELT, a. antarasthaḥ -sthā -sthaṃ antaratamaḥ -mā -maṃ antarbhūtaḥ -tā -taṃ.

HOMELESS, a. nirālayaḥ -yā -yaṃ nirāspadaḥ -dā -daṃ nirāśrayaḥ -yā -yaṃ.

HOMELINESS, s. grāmyatā grāmīyatvaṃ gṛhyatā asabhyatā nīcatā aślīlatā aśuddhatvaṃ aśiṣṭatvaṃ.

HOMELY, a. grāmyaḥ -myā -myaṃ grāmikaḥ -kī -kaṃ grāmīyaḥ -yā -yaṃ grāmīṇaḥ -ṇā -ṇaṃ gṛhyaḥ -hyā -hyaṃ gṛhajaḥ -jā -jaṃ prākṛtaḥ -tī -taṃ asabhyaḥ -bhyā -bhyaṃ aślīlaḥ -lā -laṃ nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ aśuddhaḥ -ddhā -ddhaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ asaṃskṛtaḥ -tā -taṃ apariṣkṛtaḥ -tā -taṃ; 'homely speech,' grāmyaṃ.

HOMELY, adv. grāmyaṃ grāmyaprakāreṇa asabhyaṃ nīcaṃ gṛhyatas.

HOME-MADE, a. gṛhanirmmitaḥ -tā -taṃ gṛhakṛtaḥ -tā -taṃ gṛhotpannaḥ -nnā -nnaṃ.

HOME-SPUN, a. gṛhajātaḥ -tā -taṃ gṛhajaḥ -jā -jaṃ gṛhyaḥ -hyā -hyaṃ.

HOME-STALL or HOME-STEAD, s. gṛhaṃ vāsasthānaṃ vasatiḥ f., āvāsaḥ

HOMEWARD, adv. gṛhaṃ prati svavāsaṃ prati svasthānaṃ prati.

HOMICIDAL, a. nṛhatyākārī -riṇī -ri (n) manuṣyaghātī -tinī -ti (n).

HOMICIDE, s. nṛhatyā manuṣyahatyā manuṣyabadhaḥ manuṣyaghātaḥ.
     --(One who kills a man) nṛhantā m. (ntṛ) manuṣyaghātakaḥ.

HOMILY, s. pūjāśālāsu śrāvaṇīyaṃ dharmmaviṣayaṃ vākyaṃ.

HOMOGENEAL, HOMOGENEOUS, a. samānajātīyaḥ -yā -yaṃ sajātīyaḥ -yā -yaṃ samānajātiḥ -tiḥ -ti sajātiḥ -tiḥ -ti samabhāvaḥ -vā -vaṃ samānabhāvaḥ -vā -vaṃ samadharmmā -rmmā -rmma (n) ekajātiḥ -tiḥ -ti ekadharmmā &c., svabhāvīyaḥ -yā -yaṃ.

HOMOGENEALNESS, HOMOGENEITY, HOMOGENEOUSNESS, s. samānajātitā sajātitā bhāvasamatā bhāvasamānatā jātisamatā.

HOMOLOGOUS, a. tulyākāraḥ -rā -raṃ tulyaparimāṇaḥ -ṇā -ṇaṃ samaparimāṇaḥ -ṇā -ṇaṃ.

HOMONYMOUS, a. bhinnārthaḥ -rthā -rthaṃ sandigdhārthaḥ -rthā -rthaṃ dvyarthaḥ -rthā -rthaṃ. samasaṃjñakaḥ -kā -kaṃ samanāmā -mā -ma (n).

HOMONYMY, s. bhinnārthatā vibhinnārthatā arthabhedaḥ dvyarthatā nāmasamatā.

HONE, s. śāṇaḥ -ṇī śāṇāśma n. (n) śānaḥ kṣuradhārātejanaprastaraḥ.

HONEST, a. (Upright, just) saralaḥ -lā -laṃ dakṣiṇaḥ -ṇā -ṇaṃ śuciḥ -ciḥ -ci nyāyācāraḥ -rā -raṃ nyāyavarttī -rttinī -rtti (n) nyāyyaḥ -yyā -yyaṃ ṛjuḥ -juḥ -ju saccaritaḥ -tā -taṃ sāttvikaḥ -kī -kaṃ śuddhamatiḥ -tiḥ -ti śuddhātmā -tmā -tma (n) ajihmaḥ -hmā -hmaṃ akuṭilaḥ -lā -laṃ aśaṭhaḥ -ṭhā -ṭhaṃ aśaṭhadhīḥ -dhīḥ -dhi māyāhīnaḥ -nā -naṃ amāyaḥ -yā -yaṃ -yikaḥ -kī -kaṃ akapaṭaḥ -ṭā -ṭaṃ niṣkapaṭaḥ -ṭā -ṭaṃ kapaṭahīnaḥ -nā -naṃ nirvyājaḥ -jā -jaṃ vimalātmā -tmā -tma (n) nirvyalīkaḥ -kā -kaṃ avakraḥ -krā -kraṃ dhārmmikaḥ -kī -kaṃ dambharahitaḥ -tā -taṃ dharmmakārī -riṇī -ri (n) bhadraḥ -drā -draṃ sādhuḥ -dhuḥ -dhvī -dhu san satī -sat (t) uttamaḥ -mā -maṃ saralayāyī -yinī -yi (n) ślakṣṇaḥ -kṣṇā -kṣṇaṃ prāñjalaḥ -lā -laṃ praguṇaḥ -ṇā -ṇaṃ.
     --(True) satyaḥ -tyā -tyaṃ satyakaḥ -kā -kaṃ satyaśīlaḥ -lā -laṃ satyavṛttaḥ -ttā -ttaṃ satyavādī -dinī -di (n).

HONESTLY, adv. saralaṃ sāralyena nyāyena nyāyatas nyāyyaṃ niṣkapaṭaṃ kapaṭaṃ vinā nirvyājaṃ nirvyalīkaṃ amāyayā māyāṃ vinā saralavat śucivat ajihyaṃ sadākṣiṇyaṃ.

HONESTY, s. sāralyaṃ saralatā dākṣiṇyaṃ śucitā -tvaṃ ṛjutā ārjavaṃ amāyā māyāhīnatā akapaṭaḥ akāpaṭyaṃ kapaṭahīnatā avyājaḥ nyāyitā nyāyācāratā ajihyatā akauṭilyaṃ aśaṭhatā nirvyalīkatā avakratā asteyaṃ apaiśunaṃ bhadratā sādhutā śuddhatvaṃ dhārmmikatvaṃ satyatā satyaśīlatā satyavāditvaṃ nairmalyaṃ vimalatā adattānupādānaṃ.

HONEY, s. madhu n., kṣaudraṃ puṣpaniryāsaḥ puṣparasaḥ puṣpasāraḥ puṣpāsavaṃ kusumāsavaṃ mākṣikaṃ chātraṃ -trakaṃ sāraghaṃ kāpiśāyanaṃ; 'honey of flowers,' savaṃ; 'become honey,' madhusādbhūtaḥ -tā -taṃ.

To HONEY, v. n. madhuravacobhiḥ or madhuravākyaiḥ sāntv (c. 10. sāntvayati -yituṃ).

HONEY-COMB, s. madhukoṣaḥ madhuvāsaḥ madhucakraṃ mākṣikāśrayaṃ madhukramaḥ karaṇḍaḥ.

HONEY-MOON, s. ānandamāsaḥ vivāhāt paraṃ prathamamāso yasmin strīpuruṣau premamātraṃ kurutaḥ.

HONEY-SUCKLE, s. surabhigandhaviśiṣṭo latāviśeṣaḥ.

HONEY-SWEET, a. madhuraḥ -rā -raṃ madhuvat svāduḥ -duḥ -dvī -du madhusāt ind.

HONEY-TONGUED, a. madhurabhāṣī -ṣiṇī -ṣi (n) madhuravādī -dinī -di (n).

HONIED, a. madhumān -matī -mat (t) madhumayaḥ -yī -yaṃ madhuraḥ -rā -raṃ.

HONORARY, a. sammānakaraḥ -rā -raṃ mānadaḥ -dā -daṃ yaśasyaḥ -syā -syaṃ yaśasvī -svinī -svi (n) kīrttikaraḥ -rā -raṃ yaśaskaraḥ.
     --(Conferring honour only, without gain) sammānamātradaḥ -dā -daṃ kīrttimātrakaraḥ -rī -raṃ alābhakaraḥ -rī -raṃ.

HONOUR, s. (Fame, reputation) kīrttiḥ f., yaśas n., khyātiḥ f., sukhyātiḥ f., vikhyātiḥ f., pratiṣṭhā viśrutiḥ f., samākhyā pratipattiḥ f.
     --(Reverence) sammānaṃ mānaṃ pūjā arcanaṃ -nā arcā abhyarcā -rcanaṃ namaskāraḥ sevā arhā arhaṇaṃ -ṇā ādaraḥ sambhāvanā satkāraḥ ārādhanaṃ puraskāraḥ sambhramaḥ ślāghā.
     --(Dignity, honourable rank) utkarṣaḥ utkṛṣṭatā utkṛṣṭapadaṃ kulīnapadaṃ pratipattiḥ f., pradhānapadaṃ pradhānatā prādhānyaṃ śreṣṭhatvaṃ unnatiḥ f., maryyādā abhijātatā pūjyatā mānyatā -tvaṃ abhyarhaṇīyetā.
     --(Family honour) maryyādā kulamaryyādā.

To HONOUR, v. a. pūj (c. 10. pūjayati -yituṃ), sampūj abhipūj man (c. 10. mānayati -yituṃ), samman pratiman arc (c. 1. arcati -rcituṃ, c. 10. arcayati -yituṃ), abhyarc samabhyarc samarc sev (c. 1. sevate -vituṃ, c. 10. sevayati -yituṃ), arh (c. 10. arhayati -yituṃ), sambhū (c. 10. -bhāvayati -yituṃ), ādṛ
     --(c. 6. -driyate -darttuṃ), namaskṛ satkṛ puraskṛ ārādh (c. 10. -rādha- yati -yituṃ), śru in des. (śuśrūṣate -ṣituṃ) añc (c. 1. añcati -ñcituṃ) mah (c. 1. mahati -hituṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), pūjāṃ kṛ sammānaṃ kṛ.
     --(Accept a bill) lekhyapatraṃ grah or svīkṛ or ādṛ.

HONOURABLE, a. pūjyaḥ -jyā -jyaṃ pūjanīyaḥ -yā -yaṃ pūjayitavyaḥ -vyā -vyaṃ sampūjanīyaḥ -yā -yaṃ sammānyaḥ -nyā -nyaṃ mānyaḥ -nyā -nyaṃ mānī -ninī -ni (n) pūjārhaḥ -rhā -rhaṃ arcārhaḥ -rhā -rhaṃ arhyaḥ -rhyā -rhyaṃ arhaṇīyaḥ -yā -yaṃ ślāghyaḥ -ghyā -ghyaṃ ādaraṇīyaḥ -yā -yaṃ puraskaraṇīyaḥ -yā -yaṃ maryyādāvān -vatī -vat (t) maryyādānvitaḥ -tā -taṃ.
     --(Illustrious) khyātaḥ -tā -taṃ sukhyātaḥ -tā -taṃ yaśasvī -svinī -svi (n) mahāyaśāḥ -śāḥ -śaḥ (s) kīrttimān -matī -mat (t) pratipattimān -matī -mat (t) viśrutaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ.
     --(Conferring honour) kīrttikaraḥ -rī -raṃ yaśaskaraḥ -rī -raṃ yaśasyaḥ -syā -syaṃ.
     --(Upright, equitable) saccaritaḥ -tā -taṃ nyāyācāraḥ -rā -raṃ dhārmmikaḥ -kī -kaṃ śuciḥ -ciḥ -ci dakṣiṇaḥ -ṇā -ṇaṃ sāttvikaḥ -kī -kaṃ śuddhātmā -tmā -tma (n) nirvyalīkaḥ -kā -kaṃ niṣkapaṭaḥ -ṭā -ṭaṃ vimalātmā -tmā -tma (n) avakraḥ -krā -kraṃ ṛjuḥ -juḥ -ju sādhuḥ -dhuḥ -dhvī -dhu.
     --(Noble) kulīnaḥ -nā -naṃ udāraḥ -rā -raṃ udāracetāḥ -tāḥ -taḥ (s).

HONOURABLY, adv. samānaṃ sammānapūrvvaṃ śucivat dhārmmikavat sādhuvat udāravat saudāryyaṃ satkārapūrvvaṃ namaskārapūrvvaṃ ślāghyaprakāreṇa sukīrttipūrvvaṃ suyaśasā nirvyalīkaṃ sampūjanīyaṃ.

HONOURED, p. p. pūjitaḥ -tā -taṃ sampūjitaḥ -tā -taṃ arcitaḥ -tā -taṃ abhyarcitaḥ -tā -taṃ sammānitaḥ -tā -taṃ puraskṛtaḥ -tā -taṃ sevitaḥ -tā -taṃ arhitaḥ -tā -taṃ sevyamānaḥ -nā -naṃ niṣevyamāṇaḥ -ṇā -ṇaṃ ādṛtaḥ -tā -taṃ añcitaḥ -tā -taṃ satkṛtaḥ -tā -taṃ mahitaḥ -tā -taṃ ārādhitaḥ -tā -taṃ śuśrūṣitaḥ -tā -taṃ aninditaḥ -tā -taṃ.
     --(Accepted as a bill) gṛhītaḥ -tā -taṃ svīkṛtaḥ -tā -taṃ ādṛtaḥ -tā -taṃ; 'to be honoured,' pūj in pass. (pūjyate) maha (nom. mahīyate).

HOOD, s. strīvastrānubaddhaṃ mastakācchādanaṃ or mastakāvaraṇaṃ or mastakapidhānaṃ phaṇākāraṃ mastakācchādanaṃ śiraskaṃ śirastraṃ -strāṇaṃ śirovastraṃ; 'of a snake,' phaṇaḥ -ṇā -ṇaṃ bhogaḥ sphoṭā.

To HOOD, v. a. pūrvvoktapidhānena mastakam āchad (c. 10. -chādayati -yituṃ), mastrakāvaraṇena pidhā (c. 3. -dadhāti -dhātuṃ).

To HOODWINK, v. a. cakṣupī vastreṇa rudh (c. 7. ruṇaddhi roddhuṃ), nayane pidhānena āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or āchad (c. 10. -chādayati -yituṃ), nayanarodhaṃ kṛ.

HOOF, s. khuraḥ kṣuraḥ śaphaḥ -phaṃ varttakaḥ -kā nighṛṣvaḥ puṭaḥ viṅkhaḥ riṅkhaḥ; 'hoof of a cow,' gokṣuraṃ goṣpadaṃ; 'mark of a hoof,' khurapadavī khuracihnaṃ.

HOOFED, a. khurī -riṇī -ri (n) kṣurī -riṇī -ri (n) khurayuktaḥ -ktā -ktaṃ.

HOOK, s. (Any thing bent that catches hold) ākarṣī -rṣiṇī aṅkuśaḥ ākarṣaṇārthaṃ vakrayantraṃ or vakralohaḥ grahaṇī dharaṇī.
     --(Fishhook) vaḍiśaṃ -śā -śī variśī valiśaṃ -śī matsyavedhanaṃ -nī.
     --(Hook for driving an elephant) aṅkuśaḥ -śaṃ aṅkūṣaḥ -ṣaṃ śṛṇiḥ f.
     --(Billhook) dātraṃ.

To HOOK, v. a. (Fish) vaḍiśena matsyān vyadh (c. 4. vidhyati vyaddhuṃ) or dhṛ (c. 1. dharati dharttuṃ) or grah (c. 9. gṛhlāti grahītuṃ) or bandh (c. 9. badhnāti banddhuṃ), dharaṇaṃ kṛ grahaṇaṃ kṛ.

HOOKED, a. (Bent in the form of a hook) vakraḥ -krā -kraṃ aṅkuśākāraḥ -rā -raṃ aṅkuśī -śinī -śi (n) anṛjuḥ -juḥ -ju kuñcitaḥ -tā -taṃ.

HOOP, s. (Any thing circular) cakraṃ cakravālaṃ valayaḥ -yaṃ.
     --(For playing with) krīḍācakaṃ krīḍhāvalayaḥ.

[Page 349a]

To HOOP, v. a. (Bind with hoops) lohavalayān bandh (c. 9. badhnāti banddhaṃ), lohacakrādibhir yuj (c. 10. yojayati -yituṃ).
     --(Shout out) citkāraṃ kṛ citkāraśabdaṃ kṛ uccaiḥsvareṇa udghuṣ (c. 10. -ghoṣayati -yituṃ).

HOOPER, s. (A cooper) lohavalayabandhā m. (ndhṛ) kāṣṭhabhāṇḍakāraḥ.

HOOPING-COUGH, s. ākṣepakakāśaḥ hūpśabdapūrvvakaḥ kāśaḥ bālakānāṃ kāśaḥ.

To HOOT, v. n. ru (c. 2. rauti ravituṃ), viru dīrgharutaṃ kṛ dīrgharāvaṃ kṛ ghūtkṛ ghūtkāraṃ kṛ citkāraṃ kṛ uccaiḥsvareṇa udghuṣ (c. 10. -ghoṣayati -yituṃ); 'to hoot at,' he re are dhik hūm ghūt ityādiśabdair avamānaṃ or avajñāṃ or aprasādaṃ sūc (c. 10. sūcayati -yituṃ) or ityādiśabdair avajñāspadaṃ kṛ.

HOOT, HOOTING, s. dīrgharutaṃ dīrgharāvaḥ rāvaḥ ghūtkāraḥ ghūtkṛtaṃ citkāraḥ he re dhik ghūt ityādiśabdair avamānasūcanaṃ or aprasādamūcanaṃ.

To HOP, v. n. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), nṛt (c. 4. nṛtyati narttituṃ), ekaplādena plu or valg.

HOP, s. (The plant) latāviśeṣo yasya puṣpāṇi yavarasena saha saṃsṛjyante tena ca yavasurā utpadyate.
     --(Jump) plavaḥ plutaṃ valgitaṃ jhampaḥ nṛtyaṃ narttanaṃ ekapādena plutaṃ valgitaṃ.

HOPE, s. āśā pratyāśā āśaṃsā ākāṃkṣā āśābandhaḥ manorathaḥ apekṣā vyapekṣā pratīkṣā sampratīkṣā spṛhā nirīkṣā udīkṣaṇaṃ īpsitaṃ manasvitā; 'hope of a good issue,' phalākāṃkṣā; 'having one's hopes fulfilled,' pūrṇamanorathaḥ āśāprāptaḥ; 'hopes whose fulfilment is delayed,' vilambitaphalā manorathāḥ; 'hope-inspiring,' āśājananaḥ -nā -naṃ.

To HOPE, v. a. and n. āśaṃs (c. 1. -śaṃsate -situṃ), ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), pratyākāṃkṣ pratīkṣ (c. 1. -īkṣate -kṣituṃ), apekṣ vyapekṣ udīkṣ spṛh (c. 10. spṛhayati -yituṃ), vāñch (c. 1. vāñchati -ñchituṃ), abhivāñch āśāṃ kṛ pratyāśāṃ kṛ āśaṃsāṃ kṛ āśās (c. 2. śāste -śāsituṃ); 'I hardly hoped to see you again,' na khalu ma āsīd āśaṃsā yathā punarapi tvāṃ prekṣiṣye; 'I hope' may be expressed by the particle kaccit; as, 'I hope the fever does not pain you much,' kaccit tvāṃ nātibādhate jvaraḥ.

HOPEFUL, a. (Full of hope) āśāvān -vatī -vat (t) āśānvitaḥ -tā -taṃ āśāyuktaḥ -ktā -ktaṃ āśāviṣṭaḥ -ṣṭā -ṣṭaṃ āśābaddhaḥ -ddhā -ddhaṃ spṛhayāluḥ -luḥ -lu ākāṃkṣī -kṣiṇī -kṣi (n) sapratyāśaḥ -śā -śaṃ pratyāśī -śinī -śi (n) apekṣī -kṣiṇī -kṣi (n) apekṣakaḥ -kā -kaṃ.
     --(Promising, exciting hope) āśājananaḥ -nā -naṃ āśākārī -riṇī -ri (n).

HOPEFULLY, adv. sapratyāśaṃ sāśaṃsaṃ āśāṃpūrvvaṃ āśaṃsāpūrvvaṃ.

HOPEFULNESS, s. āśāvattvaṃ āśāviṣṭatvaṃ sapratyāśatvaṃ.

HOPELESS, a. āśāhīnaḥ -nā -naṃ nirāśaḥ -śā -śaṃ āśārahitaḥ -tā -taṃ gatāśaḥ -śā -śaṃ tyaktāśaḥ -śā -śaṃ niḥpratyāśaḥ -śā -śaṃ hatāśaḥ -śā -śaṃ.

HOPELESSLY, adv. nirāśaṃ niḥpratyāśaṃ āśāṃ vinā gatāśaṃ.

HOPELESSNESS, s. nairāśyaṃ nirāśatā āśāhīnatā āśārāhityaṃ.

HOPPER, s. (One who hops) ekapādena plutakārī m. (n) ekapādena narttakaḥ.
     --(In a mill) śasyādhāraḥ śasyapātraṃ.

HOPPING, s. ekapādena narttanaṃ or nṛtyaṃ or plutakaraṇaṃ or valgitakaraṇaṃ.

HORAL, HORARY, a. mauhūrttikaḥ -kī -kaṃ ghaṭikāviṣayaḥ -yā -yaṃ.

HORDE, s. asthiravāsināṃ or paryyaṭanakāriṇāṃ mlecchapuruṣāṇāṃ samūhaḥ or saṅghaḥ or vṛhatkulaṃ or vṛhadgaṇaḥ śavaragaṇaḥ kirātagaṇaḥ.

HORIZON, s. diṅmaṇḍalaṃ maṇḍalaṃ cakravālaṃ cakraṃ digantaḥ ākāśakakṣā ambarāntaṃ -ntaḥ cakrapālaḥ. 'The eastern horizon,' prācī dika prācīmalaṃ.

[Page 349b]

HORIZONTAL, a. anuprasthaḥ -sthā -sthaṃ anvāyatanaḥ -nā -na digantasamaḥ -mā -maṃ samaḥ -mā -maṃ samarekhaḥ -khā -khaṃ sama -yaḥ -sthā -sthaṃ sapāṭaḥ -ṭā. -ṭaṃ; 'a horizontal line,' dvijyāmārgaṃ samarekhā; 'plane,' samānabhūbhāgaḥ.

HORIZONTALLY, adv. anuprasthaṃ anvāyatanaṃ samaṃ samarekhaṃ samānarūpeṇa.

HORN, s. (Of an animal) śṛṅgaṃ viṣāṇaḥ -ṇī -ṇaṃ kūṇikā kāhalaḥ -lā -likā; 'of a buffalo,' gavalaṃ.
     --(Wind-instrument) śaṅkhaḥ kāhalaḥ -lā; 'to blow a horn,' śaṅkhaṃ dhmā (c. 1. dhamati dhmātuṃ) or pradhmā.
     --(Of the moon) candraśikhā candraśṛṅgaṃ vandrāgraṃ.

HORN-BOOK, s. bālakasya ārambhapustakaṃ or ādipustakaṃ or prathamapāṭhagranthaḥ.

HORNED, a. śṛṅgī -ṅgiṇī -ṅgi (n) śṛṅgiṇaḥ -ṇā -ṇaṃ viṣāṇī -ṇinī -ṇi (n) śṛṅgaviśiṣṭaḥ -ṣṭā -ṣṭaṃ; 'in the form of a horn,' śṛṅgākāraḥ -rā -raṃ; 'horned moon,' sinīvālī.

HORNET, s. vṛhadvaralabhedaḥ vṛhadbhṛṅgarolaḥ viṣaśṛṅgī m. (n) viṣaśūkaḥ

HORNLESS, s. aśṛṅgaḥ -ṅgā -ṅgaṃ śṛṅgahīnaḥ -nā -naṃ; 'hornless bull,' tūvaraḥ.

HORN-OWL, s. ulūkabhedaḥ śṛṅgiṇapecakaḥ śṛṅgikauśikaḥ.

HORN-PIPE, s. nṛtyaviśeṣaḥ yasmin narttako hastapādādi itastataḥ kṣipraṃ sañcālayati nāvikanṛtyaṃ.

HORNY, a. śārṅgaḥ -rṅgī -rṅgaṃ śṛṅgamayaḥ -yī -yaṃ śṛṅgaguṇaḥ -ṇā -ṇaṃ

HOROLOGE, HOROLOGY, s. ghaṭī yāmaghoṣā kālamāpanayantraṃ.

HOROSCOPE, s. janmapatraṃ -trikā janmanakṣatrapatraṃ janmayogapatraṃ janmakālagrahaḥ

HORRIBLE, a. dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ subhairavaḥ -vī -vaṃ bhairavaḥ -vī -vaṃ raudraḥ -drī -draṃ bhayaṅkaraḥ -rī -raṃ subhayānakaḥ -kī -kaṃ bhayānakaḥ -kī -kaṃ bhīmaḥ -mā -maṃ ugraḥ -grā -graṃ bhīṣaṇaḥ -ṇā -ṇaṃ trāsakaraḥ -rā -raṃ bhayāvahaḥ -hā -haṃ vikaṭaḥ -ṭā -ṭaṃ karālaḥ -lā -laṃ bhīṣmaḥ -ṣmā -ṣmaṃ.
     --(In appearance) ghoradarśanaḥ -nā -naṃ raudradarśanaḥ -nā -naṃ bhīmadarśanaḥ -nā -naṃ.

HORRIBLY, adv. dāruṇaṃ ghoraṃ bhayānakaṃ subhairavaṃ raudraṃ ugraṃ vikaṭaṃ.

HORRID, a. ghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ ugraḥ -grā -graṃ kutsitaḥ -tā -taṃ bhayānakaḥ -kā -kaṃ bhayaṅkaraḥ -rī -raṃ bhīmaḥ -mā -maṃ bhīṣaṇaḥ -ṇā -ṇaṃ raudraḥ -drī -draṃ bhairavaḥ -vī -vaṃ vikaṭaḥ -ṭā -ṭaṃ karālaḥ -lā -laṃ.

HORRIDLY, adv. ghoraṃ dāruṇaṃ ugraṃ kutsitaṃ atikutsitaṃ raudraṃ.

HORRIDNESS, s. ghoratā dāruṇatā ugratā kutsitatvaṃ bhayānakatvaṃ raudratā.

HORRIFIC, a. bhairavakārakaḥ -kā -kaṃ bhairavajanakaḥ -kā -kaṃ subhayaṅkaraḥ -rī -raṃ subhayānakaḥ -kā -kaṃ sādhvasakārī -riṇī -ri (n).

HORRIFIED, p. p. bhayasaṃhṛṣṭaromā -mā -ma (n) sādhvasopahataḥ -tā -taṃ

To HORRIFY, v. a. bhairavaṃ jan (c. 10. janayati -yituṃ), sasādhvasaṃ -sāṃ -saṃ kṛ.

HORRIPILATION, s. romaharṣaḥ -rṣaṇaṃ lomaharṣaṇaṃ saṃharṣaḥ uddharṣaṇaṃ romāñcaḥ -ñcanaṃ romodgamaḥ romodbhedaḥ pulakaḥ pulakodgamaḥ uddhūṣaṇaṃ.

HORROR, s. bhairavaṃ bhayasaṃharṣaḥ bhayakampaḥ sādhvasaṃ bhīṣaṇaṃ bhīṣma bhīmaṃ moraṃ bhayānakaṃ bhayaṅkaraṃ trāsaḥ santrāsaḥ parikampaḥ.

HORSE, s. aśvaḥ hayaḥ turaṅgaḥ -ṅgamaḥ turagaḥ vājī m. (n) ghoṭakaḥ vāhaḥ tārkṣyaḥ arvvā m. (n) saindhavaḥ maptiḥ m., kilvī m. (n) pracelakaḥ śrībhrātā m. (tṛ) pītiḥ m., pītī m. (n) vītiḥ m., parudvāraḥ mudgabhuk m. (j) mudgabhojī m. (n) gandharvvaḥ; 'a well-bred horse,' ājāneyaḥ kulīnaḥ sindhuvāraḥ bhūmipakṣaḥ bhūmirakṣakaḥ; 'a well-trained horse,' vinītaḥ sādhuvāhī m. (n), 'a white horse,' karkaḥ; 'a bay horse,' ukanāhaḥ kiyāhaḥ; 'a fleet horse,' javanaḥ javādhikaḥ prajavī m. (n), 'a good horse. vallabhaḥ hayottamaḥ; 'a chariot horse,' rathyaḥ; 'a pack-horse, pṛṣṭhyaḥ sthaurī m. (n) sthurī m., sthorī m.; 'a horse for sacrifice, yayuḥ m., aśvamedhīyaḥ; 'four-horsed carriage, caturaśvo rathaḥ.-- (Cavalry) āśvaṃ āśvikaṃ aśvārūḍhāḥ m. pl.
     --(Support for towels, &c.) mārjjanapaṭādhāraḥ varakādhāraḥ; 'relating to a horse,' aśvīyaḥ -yā -yaṃ āśvikaḥ -kī -kaṃ āśvaḥ -śvī -śvaṃ.
     --(A number of horses, aśvīyaṃ āśvaṃ.

To HORSE, v. a. aśvam āruh in caus. (-ropayati -yituṃ) aśvārūḍhaṃ -ḍhāṃ -ḍhaṃ kṛ.

HORSE-BACK, s. aśvapṛṣṭhaṃ ūrddhvasthitiḥ f.; 'on horse-back,' aśvapṛṣṭhe loc. c.; 'going on horse-back,' turaṅgayāyī m. (n).

HORSE-BEAN, s. kṣudraśimbikabhedaḥ śimbā mudgaḥ māpaḥ.

HORSE-BOAT, s. aśvavahanaṃ aśvavahanayogyā naukā.

HORSE-BREAKER, s. aśvadamakaḥ aśvavinetā m. (tṛ) aśvaśikṣakaḥ aśvaśikṣājīvī m. (n).

HORSE-BREAKING, s. aśvadamanaṃ aśvaśikṣā aśvavinayaḥ.

HORSE-CHESTNUT, s. (Tree) śyāmaphalaviśiṣṭo vṛkṣabhedaḥ.

HORSE-CLOTH, s. aśvāstaraṇaṃ āstaraḥ aśvaparistomaḥ.

HORSE-COMB, s. aśvamārjanī aśvalomaśodhanī.

HORSE-DEALER, s. aśvavyāpārī m. (n) hayajñaḥ heḍāvukkaḥ helāvukkaḥ hayavidyāviśāradaḥ.

HORSE-DRIVING, s. aśvasārathyaṃ aśvapreraṇaṃ hayapreraṇaṃ.

HORSE-DUNG, s. aśvaśakṛta n., aśvapurīṣaṃ aśvamalaṃ aśvahannaṃ.

HORSE-FACED, a. aśvamakhaḥ -khī -khaṃ aśvavadanaḥ -nā -naṃ hayamukhaḥ -khī -khaṃ turaṅgavaktraḥ -ktrā -ktra turaṅgānanaḥ -nā -naṃ turaṅgāsyaḥ -syā -syaṃ.

HORSE-FLESH, s. aśvamāṃsaṃ ghoṭakamāṃsaṃ turagamāṃsaṃ.

HORSE-FLY, s. aśvadaṃśakaḥ hayadaṃśī aśvamakṣikā.

HORSE-GUARDS, s. aśvārūḍhasainikāḥ m. pl., rājaśarīrarakṣakam aśvārūḍhasainyaṃ.

HORSE-HAIR, s. aśvaloma n. (n) aśvaroma n. (n) aśvabālaḥ.

HORSE-LAUGH, s. aṭṭahāsaḥ atihāsaḥ atihasitaṃ mahāhāsaḥ ācchuritaṃ sotprāsaḥ.

HORSE-LEECH, s. aśvadaṃśakā jalaukā aśvaraktapāyinī.
     --(Farrier) aśvacikitsakaḥ aśvavaidyaḥ.

HORSEMAN, s. aśvārūḍhaḥ aśvārohaḥ -hī m. (n) hayārūḍhaḥ hayārohaḥ sādī m. (n) aśvasādī m. (n) turagī m. (n) turaṅgī m. (n) aśvavahaḥ aśvavāraḥ sāyī m. (n) hayavidyāviśāradaḥ.

HORSEMANSHIP, s. aśvavidyā hayavidyā aśvārohaṇavidyā hayajñatā hayārohaḥ aśvahṛdayaṃ.

HORSE-MEAT, s. aśvāhāraḥ aśvabhojanaṃ aśvakhādyaṃ paśukhādyadravyaṃ.

HORSE-POND, s. aśvataḍāgaḥ aśvapuṣkariṇī aśvavāpī.

HORSE-RACE, s. aśvacaryyā aśvamārgaḥ aśvadhāvanaṃ.

HORSE-RADISH, s. kurukandakaḥ -kaṃ kandamūlabhedaḥ.

HORSE-SHOE, s. aśvakhuratraṃ aśvakhuratrāṇaṃ aśvakhurabandhanaṃ aśvapādukā.

HORSE-STEALER, s. aśvahārakaḥ vājiharttā m. (rttṛ) aśvamuk m. (ṣ).

HORSE-TRAPPINGS, s. ādānaṃ aśvapariṣṭomaḥ aśvasajjā aśvāstaraṇaṃ.

HORSE-WAY, s. aśvapathaḥ aśvamārgaḥ aśvavartma n. (n).

HORSE-WHIP, s. kaśā aśvakaśā aśvatāḍanī aśvapratodaḥ pratiṣkaśaḥ pratiṣkaṣaḥ carmmadaṇḍaḥ.

To HORSE-WHIP, v. a. kaśayā or carmmadaṇḍena taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ), kaśāghātaṃ kṛ.

HORTATION, s. upadeśaḥ upadeśavākyaṃ prabodhanaṃ prabodhavākyaṃ mantraṇaṃ.

HORTATORY, a. upadeśakaḥ -kā -kaṃ prabodhakaḥ -kā -kaṃ ādeśakaḥ -kā -kaṃ.

HORTICULTURAL, a. udyānavidyāsambandhī -ndhinī -ndhi (n) udyānaviṣayaḥ -yā -yaṃ.

HORTICULTURE, s. udyānavidyā udyānakarṣaṇavidyā udyānakarṣaṇaṃ udyānakaraṇavidyā udyānakaraṇaṃ udyānakṛṣikarmma n. (n) paṣpaphalotpattikarmma n. (n)

[Page 350b]

HORTICULTURIST, s. udyānavidyājñaḥ udyānakarṣakaḥ udyānakarṣaṇājīvī m. (n).

HORTULAN, a. udyānasambandhī -ndhinī -ndhi (n).

HORTUS SICCUS, s. śuṣkodyānaṃ śuṣkauṣadhipustakaṃ śuṣkaupadhisaṅgrahaḥ śuṣkatṛṇādisaṅgrahaḥ śuṣkauṣadhayaḥ f. pl.

HOSE, s. ūrṇāmayaṃ pādatrāṇaṃ aurṇapādatraṃ pādarakṣaṇaṃ jaṅghāparidhānaṃ.

HOSIER, s. pūrvvoktapādatravikretā m. (tṛ) aurṇapādatravikrayī m. (n).

HOSPITABLE, a. ātithyaḥ -thyā -thyaṃ ātitheyaḥ -yī -yaṃ atithisevakaḥ -kā -kaṃ atithipūjakaḥ -kā -kaṃ ātithyakārī -riṇī -ri (n) priyātithiḥ -thiḥ -thi vallabhātithiḥ -thiḥ -thi satkāraśīlaḥ -lā -laṃ.

HOSPITABLY, adv. ātithyapūrvvaṃ sātithyaṃ satkāreṇa satkārapūrvvaṃ ātitheyaṃ; 'to receive hospitably,' satkṛ ātithyaṃ kṛ.

HOSPITAL, s. ārogyaśālā cikitsāśālā cikitsāgāraṃ rogapratīkāraśālā rogopacāraśālā rogārttalokapoṣaṇasthānaṃ daridralokānāṃ rogacikitsanaśālā dharmmaśālā.

HOSPITALITY, s. ātithyaṃ atithitvaṃ atithikriyā ātithyakarmma n. (n) atithisatkāraḥ atithisatkriyā satkāraḥ satkriyā satkarmma n. (n) satkṛtiḥ f., satkṛtaṃ atithisevā atithipūjanaṃ manuṣyayajñaḥ nṛyajñaḥ.

HOST, s. (Entertainer) satkārī m. (n) satkṛt m., āmantrayitā m. (tṛ) nimantraṇakṛt m., nimantrakaḥ bhojanadātā m. (tṛ) ātithyakṛt m.
     --(Army) camūḥ f., senā anīkaṃ vāhinī anīkinī varūthinī yodhasamūhaḥ.
     --(A great number) samūhaḥ saṅghaḥ saṅghātaḥ gaṇaḥ kulaṃ samavāyaḥ samudāyaḥ nivahaḥ nikāyaḥ; 'a host of persons,' janasamūhaḥ lokasaṅghaḥ janaughaṃ; 'a host of enemies,' śatrunikāyaḥ; 'a host of excellencies,' guṇagrāmaḥ.

To HOST, v. n. (Lodge) vas (c. 1. vasati vastuṃ), nivas atithir bhū or as.
     --(Encounter in battle) yuddhe samāgam (c. 1. -gacchati -gantuṃ) or saṅgam.

HOSTAGE, s. śarīrabandhakaḥ bandhakaḥ sandhiniyamasyopari viśvāsārthaṃ tyaktaḥ śarīrabandhakaḥ.

HOSTEL, HOSTELRY, s. uttaraṇasthānaṃ uttaraṇagṛhaṃ upakārī -rikā.

HOSTESS, s. ātithyakāriṇī satkāriṇī nimantraṇakāriṇī bhojanadātrī.

HOSTILE, a. vairī -riṇī -ri (n) viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (t) vipakṣaḥ -kṣā -kṣaṃ pratikūlaḥ -lā -laṃ viparītaḥ -tā -taṃ ahitaḥ -tā -taṃ ahitakārī -riṇī -ri (n) prātipakṣaḥ -kṣī -kṣaṃ vidveṣī -ṣiṇī -ṣi (n) dveṣī &c., dveṣaṇaḥ -ṇā -ṇaṃ vidviṣaḥ -ṣā -ṣaṃ śātravīyaḥ -yī -ya drohavṛttiḥ -ttiḥ -tti apakārī -riṇī -ri (n) pratirodhī -dhinī -dhi (n) paryyavasthātā -trī -tṛ (tṛ) savairaḥ -rā -raṃ; 'a hostile invasion,' śatruvigrahaḥ; 'to be hostile,' vipakṣībhū pratikūla (nom. pratikūlayati -yituṃ), virudh (c. 7. -ruṇaddhi -roddhuṃ), vaira (nom, vairāyate), śatru (nom. śatrūyati), dviṣ (c. 2. dveṣṭi -ṣṭuṃ), vidviṣ paryyavasthā (c. 1. -tiṣṭhati -sthātuṃ).

HOSTILELY, adv. śatruvat ripuvat virodhena viruddhaṃ viparīta vipakṣavat.

HOSTILITY, s. vairitā vairabhāvaḥ vairaṃ śatrutā riputā vipakṣatā virodhaḥ viruddhatā vidveṣaḥ dveṣaḥ śātravaṃ aritā pratipakṣatā vidviṣṭatā aprītiḥ f., pranidvandvaṃ paratā -tvaṃ; 'natural hostility,' jātivairaṃ.
     --(War, state of war) yuddhaṃ yuddhabhāvaḥ yuddhāvasthā vigrahaḥ saṃgrāmaḥ.

HOSTLER, s. aśvapālaḥ -lakaḥ aśvarakṣakaḥ uttaraṇasthāne abhyāgatān aśvān pālayati yo janaḥ.

HOT, a. (Contrary to cold) uṣṇaḥ -ṣṇā -ṣṇaṃ taptaḥ -ptā -ptaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ santaptaḥ -ptā -ptaṃ upataptaḥ -ptā -ptaṃ tāpī -pinī -pi (n) koṣṇaḥ -ṣṇā -ṣṇaṃ soṣmaḥ -ṣmā -ṣmaṃ soṣmā -pmā -pma (n) naidāghaḥ -ghī -ghaṃ aśiśiraḥ -rā -raṃ aśītaḥ -tā -taṃ tigmaḥ -gmā -gmaṃ tīvraḥ -vrā -vraṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ kharaḥ -rā -raṃ grīpmaḥ -pmā -pmaṃ gharmma in comp.; 'hot season, hot weather,' uṣṇakālaḥ uṣṇasamayaḥ grīpmaḥ grīpmakālaḥ nidādhaḥ nidādhakālaḥ uṣṇāgamaḥ; 'hot water,' uṣṇodakaṃ gharmmodakaṃ gharmmāmbu n.
     --(Hot to the taste) tigmaḥ -gmā -gmaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ kharaḥ -rā -raṃ kaṭuḥ -ṭuḥ -ṭu ugraḥ -grā -graṃ.
     --(Passionate) caṇḍaḥ -ṇḍā -ṇḍaṃ caṇḍavān -vatī -vat (t) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tigmaḥ -gmā -gmaṃ ugraḥ -grā -graṃ śīghrakopī -pinī -pi (n) rāgī -giṇī -gi (n) uṣṇaḥ -ṣṇā -ṣṇaṃ.
     --(Impetuous) tīkṣṇakarmmā -rmmā -rmma (n) saṃrambhī -mbhiṇī -mbhi (n) uttaptaḥ -ptā -ptaṃ; to make hot,' tap (c. 10. tāpayati -yituṃ); 'to be hot,' uṣṇībhū upma (nom. upmāyate).

HOTBED, s. gohayaśakṛdādiprakṣepeṇa taptīkṛtam udyānasthalaṃ uṣṇasthalaṃ.

HOTCH-POTCH, s. nānākhādyadravyasaṃyogaḥ nānāśākādisammiśraṇaṃ sannipātaḥ prakīrṇakaṃ.

HOTEL, s. uttaraṇaśālā uttaraṇagṛhaṃ uttaraṇasthānaṃ upakārī -rikā upakāryyā aupakāryyaṃ pravāsīyagṛhaṃ.

HOT-HEADED, a. sāhasikaḥ -kī -kaṃ sāhasī -sinī -si (n) uccaṇḍaḥ -ṇḍā -ṇḍaṃ uttaptaḥ -ptā -ptaṃ saṃrambhī -mbhiṇī -mbhi (n) śīghrakopī -pinī -pi (n) tīkṣṇakarmmā -rmmā -rmma (n); 'hot-headed zeal,' uttāpaḥ.

HOT-HOUSE, s. udyāne videśīyavṛkṣarakṣaṇārthaṃ kācāchāditaṃ taptagṛhaṃ or uṣṇagṛhaṃ.

HOTLY, adv. tīkṣṇaṃ tīvraṃ tigmaṃ sataikṣṇyaṃ caṇḍaṃ pracaṇḍaṃ uccaṇḍaṃ ugraṃ ugratayā uttāpena sopmaṃ uttaptaṃ uṣṇaṃ.

HOT-MOUTHED, a. tīkṣṇavādī -dinī -di (n) ugramukhaḥ -khī -khaṃ durmukhaḥ -khī -khaṃ.

HOTNESS, s. uṣṇatā auṣmyaṃ tāpaḥ taptatvaṃ caṇḍatā pracaṇḍatā aśiśiratā tigmatā taigmyaṃ tīkṣṇatā nidāghaḥ.
     --(To the taste) tigmatā tīkṣṇatā tīvratā kaṭutā ugratā -tvaṃ.
     --(Ardor, vehemence) uttāpaḥ uccaṇḍatā vyagratā tīkṣṇatā uṣmaḥ saṃrambhaḥ.
     --(Of temper) caṇḍatā śīghrakopitvaṃ.

HOTSPUR, s. sāhasikajanaḥ tīkṣṇasvabhāvo janaḥ saṃrambhī m. (n).

HOVEL, s. kuṭīraḥ kuṭeraḥ kuṭī tṛṇakuṭī uṭajaḥ maṇḍapaḥ goṣṭhaṃ.

To HOVEL, v. a. kuṭīre vas (c. 1. vasati vastuṃ) or nivas kuṭīram adhivas.

HOVEN, a. ucchūnaḥ -nā -naṃ prasphuritaḥ -tā -taṃ utthitaḥ -tā -taṃ.

To HOVER, v. n. vihāyasā or vyomamadhye vṛt (c. 1. varttate -rttituṃ) or vyāvṛt ākāśamadhye mastakopari vṛt praḍīnam akṛtvā ūrddhvaviyati visṛp (c. 1. -sarpati -sraptu) or vical (c. 1. -calati -lituṃ), vyomamadhye pakṣāsphālanaṃ kṛtvā niścalo vṛt.
     --(Hesitate, waver) vilamb (c. 1. -lambate -mbituṃ), dola (nom. dolāyate), āndola (nom. āndolayati -yituṃ), vikḷp (c. 1. -kalpate -lpituṃ), vicar (c. 10. -cārayati -yituṃ), viśaṅk (c. 1. -hlaṅkate -ṅkituṃ).

HOUGH, s. jaṅghāsthiśirā jaṅghāsthisnāyuḥ m. jaṅghāsandhibandhanaṃ.

To HOUGH, v. a. jaṅghāsthiśirāṃ chid (c. 7. chinatti chettuṃ).

HOUND, s. mṛgayākukkuraḥ mṛgavyakukkuraḥ mṛgayārthaṃ kukkuraḥ ākheṭakādyarthaṃ śvā m. (n) ākheṭikaḥ mṛgāriḥ m., mṛgadaṃśakaḥ vṛkāriḥ m., viśvakadruḥ m.

To HOUND, v. a. mṛgavyakukkurair anusṛ (c. 1. -sarati -sarttuṃ).

HOUR, s. ghaṭikā horā keralī divasasya caturviṃśabhāgaḥ or caturviṃśatitamāṃśaḥ dināṃśaḥ; 'an hour of forty eight minutes,' muhūrttaḥ -rttaṃ; 'a space of twenty-four minutes,' daṇḍaḥ; 'half-anhour,' arddhaghaṭikā; 'an hour and a half,' arddhayāmaḥ.

HOUR-GLASS, s. yāmanālī bālukāyantraṃ kālaparimāpakayantraṃ.

HOURI, s. divyāṅganā divyakanyā devakanyā svargakanyā svarveśyā.

HOURLY, adv. pratimuhūrttaṃ muhartte daṇḍe daṇḍe pratidaṇḍaṃ.

[Page 351b]

HOUR-PLATE, s. muhūrttadaṇḍādiparimāpakaṃ maṇḍalaṃ yāmaghoṣā ghaṭīmukha.

HOUSE, s. gṛhaṃ gehaṃ -haḥ veśma n. (n) bhavanaṃ ālayaḥ nilayaḥ āyatanaṃ niketaḥ -tanaṃ -taka niveśanaṃ sadanaṃ mandiraṃ vāsaḥ saṃvāsaḥ vāsasthānaṃ āgāraḥ -raṃ agāraḥ -raṃ nivāsaḥ nivāsasthānaṃ nivasatiḥ f., vasitaṃ samāvāsaḥ āvasathaḥ nikāyyaḥ avasthānaṃ vastyaṃ udavasitaṃ vāstuḥ m. okas n., dhāma n. (n) chatvaraḥ niśāntaṃ kuṭaḥ -ṭī śālā sabhā sthānaṃ; 'house and land' gṛhakṣetrādi; 'a number of houses,' sadmacitiḥ f.; 'house of confinement,' bandhanagṛhaṃ bandhanāgāraṃ. bandhanālayaḥ; 'confined to the house,' gṛhānubaddhaḥ -ddhā -ddhaṃ.
     --(Family, race) kulaṃ vaṃśaḥ kuṭumbaḥ jātiḥ f.
     --(Family, household) gṛhajanaḥ parijanaḥ parivāraḥ svajanaḥ kuṭumbakaṃ strīputrakanyādi.

To HOUSE, v. a. gṛhe niviś (c. 10. -veśayati -yituṃ), gṛhaṃ praviś (c. 10. -veśayati -yituṃ), veśmani vas (c. 10. vāsayati -yituṃ), āśrayaṃ dā vāsasthānaṃ dā.

HOUSE-BREAKER, s. gṛhabhedakaḥ āgārabhedakaḥ bhitticauraḥ vandicauraḥ sandhicauraḥ kārucauraḥ kuḍyacchedī kapāṭaghnaḥ khānilaḥ kujambhalaḥ -mbhilaḥ

HOUSE-BUILDER, s. gṛhakārakaḥ gṛhakārī m. (n) gṛhakarmmī m. (n) gṛhanirmātā m. (tṛ)

HOUSE-BURNER, s. gṛhadāhakaḥ āgāradāhakaḥ gṛhadāhanakṛt m.

HOUSE-BURNING, s. gṛhadāhaḥ -hanaṃ gṛhadahanaṃ gṛhaploṣaḥ āgāradāhaḥ.

HOUSEDOG, s. gṛhakukkuraḥ gṛharakṣakaḥ śvā m. (n).

HOUSEDOOR, s. gṛhadvāraṃ gehadvāraṃ.

HOUSEHOLD, s. gṛhajanaḥ parijanaḥ gṛhaparijanaḥ gṛhaparivāraḥ svajanaḥ parivāraḥ abhijanaḥ kuṭumbakaṃ.

HOUSEHOLD, a. gṛhyaḥ -hyā -hyaṃ gṛhasambandhī -ndhinī -ndhi (n) āvasathikaḥ -kī -kaṃ or expressed by gṛha in comp.; as, 'household affairs,' gṛhakāryyaṃ gṛhakaraṇaṃ gṛhavyāpāraḥ; 'household utensils,' gṛhopaskaraḥ; 'household gods,' gṛhyā devatāḥ f. pl., kuladevatāḥ f. pl.; 'household bread,' gṛhāpūpaḥ.

HOUSEHOLDER, s. gṛhasthaḥ gṛhasvāmī m. (n) gṛhapatiḥ m., gṛhādhikārī m. (n) gṛhī m. (n) gehī m. (n) kuṭumbī m. (n) kauṭumbikaḥ gṛhamedhī m. (n) snātakaḥ jyeṣṭhāśramī m. (n).

HOUSEHOLD-STUFF, s. gṛhopaskaraḥ gṛhopakaraṇaṃ gṛhasāmagrī -gryaṃ.

HOUSEKEEPER, s. (Householder) gṛhī m. (n) gehī m. (n) gṛhasvāmī m. (n) gṛhādhikārī m. (n) kuṭumbī m. (n).
     --(A woman who has the care of a family) gṛhiṇī gehinī kuṭumbinī gṛhamedhinī.

HOUSEKEEPING, s. gṛhavyāpāraḥ gṛhakāryyaṃ gṛhakaraṇaṃ gṛhakarmma n. (n) gārhasthyaṃ gṛhasthatā.

HOUSELEEK, s. kutṛṇaṃ gṛhabhittiruha oṣadhibhedaḥ.

HOUSELESS, a. gṛhahīnaḥ -nā -naṃ gṛhaśūnyaḥ -nyā -nyaṃ nirālayaḥ -yā -yaṃ aniketanaḥ -nā -naṃ aketanaḥ -nā -naṃ alayaḥ -yā -yaṃ nirāśrayaḥ -yā -yaṃ aśaraṇaḥ -ṇā -ṇaṃ nirvāsaḥ -sā -saṃ.

HOUSEMAID, s. gṛhadāsī gṛhapariṣkāriṇī gṛhamārjanī dāsī.

HOUSE-ROOM, s. gṛhāvasthānaṃ vāsasthānaṃ nivāsasthānaṃ āvāsaḥ vāsaḥ.

HOUSE-TOP, s. gṛhapṛṣṭhaṃ gṛhāgraṃ gṛhaśikharaṃ gṛhaśṛṅgaṃ.

HOUSE-WARMING, s. gṛhapraveśaḥ navagṛhapraveśakāle utsavaḥ vāstupraveśaḥ vāstusaṃśamanaṃ -nīyaṃ.

HOUSEWIFE, s. gṛhamedhinī gṛhavyāpārakuśalā gṛhakāryyadakṣā gṛhakarmmanipuṇā gṛhiṇī gehinī.

HOUSEWIFERY, s. gṛhavyāpārakuśalatā gṛhakāryyadakṣatā gṛhakarmmanipuṇatā gṛhamedhitvaṃ parimitavyayaḥ.

[Page 352a]

HOUSING, s. (House-room) vāsasthānaṃ nivāsasthānaṃ.
     --(Of a horse or elephant) āstaraḥ -raṇaṃ paristomaḥ varṇaḥ ādānaṃ.

HOW, adv. kathaṃ kiṃ kena prakāreṇa kena rūpeṇa kinnu kutas kimuta; 'how much, how many, how little, how long, &c.,' kiyān -yatī -yat (t) or kiyat indec., katiḥ -tiḥ -ti or kati in comp.; as, 'how long?' kiyatkālaṃ kiyantaṃ kālaṃ kiyatā kālena katikālaṃ; 'how long!' kiyacciraṃ; 'how many sorts?' katividhaḥ -dhā -dhaṃ; 'how many times?' katikṛtvas; 'for how much?' kiyatā mūlyena; 'how far?' kiyatparyyantaṃ kimparyyantaṃ kiyadavadhi; 'how much more,' kimpunar kimuta kimu kim kutaḥpunar; how much less,' kimuta kimu; 'how so?' kimiti kimiva; how else,' athakim; 'how wonderful,' kimāścaryyaṃ; 'how do you do?' kiṃ kṣemam asti bhavataḥ kiṃ kuśalam asti bhavataḥ kīdṛśī sthitir bhavataḥ; 'how are we to act?' kim asmābhiḥ karaṇīyaṃ; 'he knows not how to act,' yathākāryyaṃ na jānāti; 'how great is that darkness!' so'ndhakāraḥ kiyān mahān; 'any how,' yathākathañcit yathātathā kathañcana kathañcit.

HOWBEIT, adv. tathāpi tathaiva tathāca kiñca api apitu kintu.

HOWDAH, s. (On the back of an elephant) varaṇḍakaḥ.

HOWEVER, adv. tathāpi kiñca apitu kintu tu parantu punar; 'in whatever manner,' yatprakāreṇa.

HOWITZER, s. antaragnivalena lohagulikāprakṣepakaṃ yuddhayantraṃ.

To HOWL, v. n. ru (c. 2. rauti ravituṃ), viru dīrgharāvaṃ kṛ dīrgharutaṃ kṛ garj (c. 1. garjati -rjituṃ), bhaṣ (c. 1. bhaṣati -ṣituṃ), rai (c. 1. rāyati rātuṃ), ras (c. 1. rasati -situṃ), raṭ (c. 1. raṭati -ṭituṃ), vāś (c. 1. vāśate -śituṃ).

HOWL, HOWLING, s. rāvaḥ rutaṃ dīrdharāvaṃ dīgharutaṃ garjanaṃ rāyaṇaṃ bhāṣaḥ bhaṣaṇaṃ bukkanaṃ vāśitaṃ mukhaghaṇṭā; 'making a howling,' dīrgharāvaḥ -vī -vaṃ.

HOWSOEVER, adv. yatprakāreṇa yena prakāreṇa yathā yathā yathātathā tathāpi

To HOX, v. a. jaṅghāsthiśirāṃ chid (c. 7. chinatti chettuṃ).

HOY, s. vṛhannaukāviśeṣaḥ viśālanaukā.

HUBBUB, s. kolāhalaḥ kalakalaḥ kalaravaḥ rāsaḥ halahalāśabdaḥ kālakīlaḥ tumulaṃ viplavaḥ kalahaḥ.

HUCKABACK, s. nānārekhāṅkitaḥ kṣaumapaṭaviśeṣaḥ.

HUCKLEBACKED, a. nyubjaḥ -bjā -bjaṃ kubjaḥ -bjā -bjaṃ vakrakandharaḥ -rā -raṃ

HUCKLEBONE, s. kaṭyasthi n., kaṭāsthi n., śroṇyasthi n., jaghanāsthi.

HUCKSTER, s. kṣudrabāṇijyakārī m. (n) tucchabāṇijyakṛt kutsitabaṇik m. (j).

To HUCKSTER, v. n. tucchabāṇijyaṃ kṛ tucchaprakāreṇa or nīcaprakāreṇa or kutsitaprakāreṇa bāṇijyaṃ kṛ.

To HUDDLE, v. a. sammiśrīkṛ astavyastīkṛ saṅkulīkṛ saṅkarīkṛ sammiśr (c. 10. -miśrayati -yituṃ), sambādh (c. 1. -bādhate -dhituṃ), adharottarīkṛ saṃkṣubh.

To HUDDLE, v. n. sammiśrībhū saṅkulībhū saṅkīrṇībhū saṅkarībhū astavyastībhū adharottarībhū sambādhībhū.

HUDDLE, s. astavyastatā -tvaṃ adharottaraṃ saṅkaraḥ sāṅkaryyaṃ saṅkṣobhaḥ.

HUE, s. (Dye, colour) varṇaḥ rāgaḥ raṅgaḥ chāyā chaviḥ f.
     --(Hue and cry) janaravaḥ. vahubhiḥ kṛtā saṃhūtiḥ janaghoṣaṇā

HUFF, s. (Anger) krodhāveśaḥ krodhaḥ kopaḥ ropaḥ saṃrambhaḥ.
     --(Arrogance) darpaḥ darpāvaśaḥ auddhatyaṃ.
     --(One inflated with arrogance) darpādhmātaḥ atigarvvitaḥ uddhataḥ.

[Page 352b]

To HUFF, v. a. ruṣ (c. 10. roṣayati -yituṃ), kup (c. 10. kopayati -yituṃ).

To HUFF, v. n. dṛp (c. 4. dṛpyati draptuṃ), dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ), darpādhmātaḥ -tā -taṃ bhū bharts (c. 10. bhartsayati -te -yituṃ), vikatth (c. 1. -katthate -tthituṃ).

HUFFER, s. dāmbhikaḥ bhartsanakāraḥ vikatthī m. (n) dharpī m. (n) śūrammanyaḥ.

HUFFISH, a. (Angry) krodhāviṣṭaḥ -ṣṭā -ṣṭaṃ kopī -pinī -pi (n) saropaḥ -pā -paṃ sakopaḥ -pā -paṃ.
     --(Arrogant) dṛptaḥ -ptā -ptaṃ garvvī -rvviṇī -rvvi (n) uddhataḥ -tā -taṃ dharpī -rpiṇī -rpi (n) ātmaślāghī -ghinī -ghi (n).

HUFFISHLY, adv. sakopaṃ saropaṃ sadarpaṃ dhṛṣṭavat garvvitavat.

HUFFISHNESS, s. sakopatvaṃ saropatvaṃ krodhāviṣṭatā garvvitvaṃ ahaṅkāraḥ.

To HUG, v. a. āliṅg (c. 1. -liṅgati -ṅgituṃ), samāliṅg āśliṣ (c. 4. -śliṣyati -śleṣṭuṃ), saṃśliṣ samāśliṣ pariṣvañj (c. 1. ṣvajate -ṣvaṃktuṃ), parirabh (c. 1. -rabhate -rabdhuṃ), bāhubhyāṃ pīḍ (c. 10. pīḍayati -yituṃ) or parigrah (c. 9. -gṛhlāti -grahītuṃ).

HUG, s. āliṅganaṃ -ṅgitaṃ āśleṣaḥ pariṣvaṅgaḥ bāhūpapīḍaḥ aṅkapālī.

HUGGED, p. p. āliṅgitaḥ -tā -taṃ āśliṣṭaḥ -ṣṭā -ṣṭaṃ pīḍitaḥ -tā -taṃ.

HUGE, a. vṛhan -hatī -hat (t) ativṛhan &c., suvṛhan &c., mahān -hatī -hat (t) atimahān &c., sumahān &c., sthūlaḥ -lā -laṃ ativiśālaḥ -lā -laṃ vṛhatparimāṇaḥ -ṇā -ṇaṃ aparimitaḥ -tā -taṃ varīyān -yasī -yaḥ (s) variṣṭhaḥ -ṣṭhā -ṣṭha gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(In body) mahākāyaḥ -yā -yaṃ atikāyaḥ -yā -yaṃ vṛhatkāyaḥ -yā -yaṃ vṛhaccharīraḥ -rā -raṃ.

HUGELY, adv. sumahat atimahat suvṛhat atyantaṃ atimātraṃ aparimitaṃ.

HUGENESS, s. muvṛhattvaṃ vṛhattvaṃ mahattvaṃ sumahattvaṃ atimahattvaṃ sthūlatā ativiśālatā aparimitatvaṃ suvipulatā kāyavṛhattvaṃ vṛhatkāyatvaṃ.

HUGGER-MUGGER, s. rahas n., gūḍhatā pracchannatā; 'in huggermugger,' rahasi rahasyaṃ nibhṛtaṃ pracchannaṃ guptaṃ upāṃśu.

HULK, s. jīrṇanaukā guṇakūpakādirahitā naukā rajjukūpakādihīno naukāyāḥ sthūlabhāgaḥ

HULL, s. (Integument) kañcukaḥ āveṣṭanaṃ pariveṣṭanaṃ kośaḥ koṣaḥ puṭaḥ tvak f. (c)
     --(Of a ship) guṇakūpakādibhinno naukābhāgaḥ naukāyāḥ sthūlabhāgaḥ or kāyaḥ.

HULLY, a. kośavān -vatī -vat (t) tuṣavān &c., tvagyuktaḥ -ktā -ktaṃ

To HUM, v. n. guñj (c. 1. guñjati -ñjituṃ), ru (c. 2. rauti ravituṃ), viru raṇaraṇaṃ kṛ; 'to hum and haw,' bhinnasvareṇa or skhalitavācā vad (c. 1. vadati -dituṃ).

HUM! interj hum hūm ā ās hā aho ahovat tāvat kiṃ.

HUM, s. (Buzzing sound) kalaḥ kalaravaḥ kalakalaḥ kalasvaraḥ rutaṃ virutaṃ rāvaḥ virāvaḥ guñjanaṃ guñjitaṃ marmaraḥ jhaṅkāraḥ raṇatkāraḥ; 'of bees,' alivirāvaḥ alivirutaṃ.

HUMAN, a. mānuṣaḥ -ṣī -ṣaṃ -ṣikaḥ -kī -kaṃ mānavīnaḥ -nā -naṃ mānavīyaḥ -yā -yaṃ pauruṣaḥ -ṣī -ṣaṃ pauruṣeyaḥ -yī -yaṃ janakīyaḥ -yā -yaṃ nāraḥ -rī -raṃ manuṣyajātīyaḥ -yā -yaṃ laukikaḥ -kī -kaṃ; 'human nature,' puruṣatvaṃ -tā manuṣyatvaṃ -tā mānuṣyaṃ mānuṣatvaṃ; 'human race,' manuṣyajātiḥ f., manuṣyavargaḥ nṛjātiḥ f.; 'human form,' nararūpaṃ; 'human art,' manuṣyakalā; 'a human brute,' puruṣapaśuḥ m.

HUMANE, a. paropakāraśīlaḥ -lā -laṃ paropakārī -riṇī -ri (n) parahitaiṣī -ṣiṇī -ṣi (n) parahitaḥ -tā -taṃ parahitakāmaḥ -mā -maṃ upakāraparaḥ -rā -raṃ dayāluḥ -luḥ -lu kṛpāluḥ -luḥ -lu kāruṇikaḥ -kī -kaṃ sakaruṇaḥ -ṇā -ṇaṃ dayāśīlaḥ -lā -laṃ karuṇāśīlaḥ -lā -laṃ karuṇātmā -tmā -tma (n) karuṇārdraḥ -rdrā -rdraṃ anukampī -mpinī -mpi (n) sānukampaḥ -mpā -mpaṃ sarvvabhatānukampakaḥ -kā -kaṃ āpannarakṣaṇaśīlaḥ -lā -laṃ dayā- vān -vatī -vat (t) suhṛdayaḥ -yā -yaṃ suśīlaḥ -lā -laṃ dīnānukampanaḥ -nā -naṃ sadayaḥ -yā -yaṃ sānukrośaḥ -śā -śaṃ kṣamāvān -vatī -vat (t) anṛśaṃsaḥ -sā -saṃ karuṇāvedī -dinī -di (n).

HUMANELY, adv. sakaruṇaṃ sakāruṇyaṃ sānukampaṃ sadayaṃ dayāśīlatvāt suśīlavat parahitecchayā.

HUMANIST, s. śāstrajñaḥ śāstravyutpannaḥ śabdaśāstravid m., vidvajjanaḥ.

HUMANITY, s. (Benevolence, compassion) dayā dayāśīlatā dayālutā kāruṇyaṃ karuṇā karuṇāśīlatvaṃ anukampā kṛpā parahitecchā paropakāraśīlatā hitakāmyā upakāraparatā karuṇārdratā sānukampatā āpannarakṣaṇaṃ.
     --(Nature of man) puruṣatā -tvaṃ mānuṣatā manuṣyatā -tvaṃ mānuṣyaṃ mānavatvaṃ mānavyaṃ.

To HUMANIZE, v. a. śiṣṭācārān or āryyavyavahārān śikṣ (c. 10. śikṣayati -yituṃ) or śās (c. 2. śāsti śāsituṃ), śiṣṭīkṛ suśīlīkṛ vinītaṃ -tāṃ -taṃ kṛ sabhyaṃ -bhyāṃ -bhyaṃ kṛ.

HUMANKIND, s. manuṣyajātiḥ f., nṛjātiḥ f., manuṣyavargaḥ puruṣavargaḥ.

HUMANLY, adv. puruṣavat manuṣyavat naravat mānuṣavat mānuṣaprakāreṇa.

HUMBIRD or HUMMING BIRD, s. kalaravakārī nānāvarṇaḥ sūkṣmapakṣibhedaḥ.

HUMBLE, a. namrabuddhiḥ -ddhiḥ -ddhi namracetāḥ -tāḥ -taḥ (s) namraḥ -mrā -mraṃ vinamraḥ -mrā -mraṃ namraśīlaḥ -lā -laṃ vinatacetāḥ &c., vinataḥ -tā -taṃ vinayī -yinī -yi (n) vinītaḥ -tā -taṃ savinayaḥ -yā -yaṃ nirviṇṇaḥ -ṇā -ṇaṃ nirviṇṇacetāḥ &c., agarvvaḥ -rvvā -rvvaṃ garvvahīnaḥ -nā -naṃ darpahīnaḥ -nā -naṃ darparahitaḥ -tā -taṃ dambharahitaḥ -tā -taṃ vītadambhaḥ -mbhā -mbhaṃ nirahaṅkāraḥ -rā -raṃ anahaṅkārī -riṇī -ri (n) anahaṅkṛtaḥ -tā -taṃ nirahaṅkārī &c., nirabhimānaḥ -nā -naṃ abhimānahīnaḥ -nā -naṃ abhimānaśūnyaḥ -nyā -nyaṃ anabhimānī -ninī -ni (n) anuddhataḥ -tā -taṃ vaśyātmā -tmā -tma (n).
     --(Low) apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ prākṛtaḥ -tī -taṃ kṛpaṇaḥ -ṇā -ṇaṃ.

To HUMBLE, v. a. apakṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), nam (c. 10. namayati -yituṃ), avanam namrīkṛ pat (c. 10. -pātayati -yituṃ), bhraṃś (c. 10. bhraṃśayati -yituṃ), abhibhū (c. 1. -bhavati -vituṃ), tirobhū (c. 10. -bhāvayati -yituṃ), darpaṃ or garvvaṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or hṛ (c. 1. harati harttuṃ).

HUMBLE-BEE, s. guñjakṛt m., dhvanamodī m. (n) bhṛṅgarājaḥ bhramaraḥ.

HUMBLED, p. p. bhagnadarpaḥ -rpā -rpaṃ āttagarvvaḥ -rvvā -rvvaṃ hṛtagarvvaḥ -rvvā -rvvaṃ abhibhūtaḥ -tā -taṃ parābhūtaḥ -tā -taṃ pātitaḥ -tā -taṃ namrīkṛtaḥ -tā -taṃ ānataḥ -tā -taṃ.

HUMBLENESS, s. buddhinamratā nambatā vinamratā namraśīlatā vinayaḥ vinītiḥ f., vinatiḥ f., vaśyatā anahaṅkāraḥ agarvvaḥ garvvahīnatā darpahīnatā anabhimānatā apakṛṣṭatā.

HUMBLING, s. abhibhavaḥ abhibhūtiḥ f., apakarṣaḥ -rṣaṇaṃ darpabhaṅgaḥ mānabhaṅgaḥ darpaharaṇaṃ namrīkaraṇaṃ.

HUMBLING, a. darpahaḥ -hā -haṃ darpaharaḥ -rā -raṃ mānaharaḥ -rā -raṃ.

HUMBLY, adv. savinayaṃ namracetasā namraṃ vinamraṃ darpaṃ vinā garvvaṃ vinā agarvveṇa nirabhimānena ahaṅkāraṃ vinā sanirvedaṃ nirviṇṇaṃ anuddhataṃ kṛpaṇaṃ.

HUMBUG, s. pratāraṇaṃ -ṇā kapaṭaḥ -ṭaṃ vyājaḥ pravañcanā chalaṃ kaitavaṃ.

To HUMBUG, v. a. pratṝ (c. 10. -tārayati -yituṃ), chal (c. 10. chalayati -yituṃ), muh (c. 10. mohayati -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), abhisandhā (c. 3. -dadhāti -dhātuṃ).

HUM-DRUM, a. mandaḥ -ndā -ndaṃ virasaḥ -sā -saṃ arasikaḥ -kā -kaṃ phalguḥ -lguḥ -lgu kaṣṭakaraḥ -rā -raṃ jaḍaḥ -ḍā -ḍaṃ.

HUMECTATION, s. kledanaṃ ārdrīkaraṇaṃ āplāvanaṃ temanaṃ samundanaṃ.

To HUMECTATE, v. a. klid (c. 10. kledayati -yituṃ), āplu (c. 10. -plāva- yati -yituṃ), ārdrīkṛ und (c. 7. unatti undituṃ), samund sarasīkṛ.

HUMERUS, s. pragaṇḍaḥ.

HUMID, a. ārdraḥ -rdrā -rdraṃ sārdraḥ -rdrā -rdraṃ timitaḥ -tā -taṃ stimitaḥ -tā -taṃ sarasaḥ -sā -saṃ klinnaḥ -nnā -nnaṃ unnaḥ -nnā -nnaṃ samunnaḥ -nnā -nnaṃ vodaḥ -dā -daṃ.

HUMIDITY, s. ārdratā sārdratā kledaḥ saṃkledaḥ klinnatā sarasatā temaḥ stemaḥ temanaṃ samundanaṃ samunnatā.

HUMILIATING, a. darpahaḥ -hā -haṃ darpaharaḥ -rā -raṃ mānaharaḥ -rā -raṃ.

HUMILIATION, s. mānabhaṅgaḥ mānahāniḥ f., darpabhaṅgaḥ darpaharaṇaṃ apakarṣaḥ -rṣaṇaṃ abhibhavaḥ abhibhūtiḥ f., namratā namrīkaraṇaṃ vinatiḥ f., dāntiḥ f., niyamanaṃ damanaṃ.

HUMILITY, s. vinayaḥ vinītiḥ f., vinatiḥ f., namratā vinamratā namraśolatā buddhinamratā anahaṅkāraḥ agarvvaḥ garvvahīnatā darpahīnatā anabhimānaṃ vaśyatā dainyaṃ dīnatā nirvedaḥ nirviṇṇatā anauddhatyaṃ ānatiḥ f., sannatiḥ f., apakṛṣṭatā kṛpaṇatā kārpaṇyaṃ.

HUMORIST, s. parihāsavedī m. (n) parihāsaśīlaḥ rasikaḥ rasajñaḥ vaihāsikaḥ hāsakaraḥ vidūṣakaḥ bhaṇḍaḥ narmmasacivaḥ rāgī m. (n).

HUMOROUS, a. rasikaḥ -kā -kaṃ rasī -sinī -si (n) rasavān -vatī -vat (t) sarasaḥ -sā -saṃ parihāsaśīlaḥ -lā -laṃ hāsakaraḥ -rī -raṃ hāsajanakaḥ -kā -kaṃ hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ prahāsī -sinī -si (n) vinodī -dinī -di (n) kautukī -kinī -ki (n).

HUMOROUSLY, adv. sarasaṃ rasikaprakāreṇa hāsyaprakāreṇa rasikaṃ hāsyaṃ vinodārthaṃ parihāsapūrvvaṃ.

HUMOROUSNESS, s. rasikatvaṃ rasavattvaṃ sarasatvaṃ parihāsaśīlatā hāsyatā upahāsyatā hāsajanakatā vinodakatvaṃ.

HUMOURSOME, s. (Peevish) vakrabhāvaḥ -vā -vaṃ vakraśīlaḥ -lā -laṃ.
     --(Full of whims) capalaprakṛtiḥ -tiḥ -ti capalabhāvaḥ -vā -vaṃ calacittaḥ -ttā -ttaṃ chandovān -vatī -vat (t) naikabhāvāśrayaḥ -yā -yaṃ.

HUMOUR, s. (Moisture) kledaḥ -daṃ saṃkledaḥ stemaḥ temaḥ jalāvasekaḥ ciklidaṃ samundanaṃ snehaḥ ārdratā.
     --(Fluid) rasaḥ jalaṃ; 'of the body,' dhātuḥ m.; 'disorder of the humours,' doṣaḥ; 'vitiation of the three humours,' doṣatrayaṃ.
     --(Temper of mind) bhāvaḥ svabhāvaḥ śīlaḥ śīlatā -tvaṃ prakṛtiḥ f.; 'good humour,' sadbhāvaḥ satprakṛtiḥ f., suśīlatā suprakṛtiḥ f.; 'bad humour,' asadbhāvaḥ vakrabhāvaḥ; 'in a bad humour,' duṣprakṛtiḥ -tiḥ -ti duḥśīlaḥ -lā -laṃ vakrabhāvaḥ -vā -vaṃ.
     --(Whim) chandas n., chandaṃ manolaulyaṃ buddhilaulyaṃ buddhivilāsaḥ buddhicāpalyaṃ cāpalaṃ taraṅgaḥ laharī akhaṭṭiḥ m.
     --(Wit) rasaḥ rasikatā rasitā citraṃ vaidagdhyaṃ kautukaṃ.

To HUMOUR, v. a. anuvṛt (c. 1. -varttate -rttituṃ), anukūla (c. 10. -kūlayati -yituṃ), santuṣ (c. 10. -toṣayati -yituṃ), parituṣ anurudh (c. 4. -rudhyate -ti -roddhuṃ), ārādh (c. 10. -rādhayati -yituṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), prasad (c. 10. -sādayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), bhaj (c. 1. bhajati -te bhaktuṃ), lal (c. 10. lālayati -yituṃ), 'to humour one's inclination,' chando'nuvṛt.
     --(Suit) yuj (c. 4. yujyate, c. 10. yojayati -yituṃ).

HUMOURED, p. p. anuvṛttaḥ -ttā -ttaṃ anuruddhaḥ -ddhā -ddhaṃ anugṛhītaḥ -tā -taṃ ārādhitaḥ -tā -taṃ prasāditaḥ -tā -taṃ santoṣitaḥ -tā -taṃ.

HUMOURING, s. (Indulging) anuvarttanaṃ anuvṛttiḥ f., chandonuvṛttaṃ anurodhaḥ -dhanaṃ santoṣaṇaṃ tuṣṭikaraṇaṃ tuṣṭidānaṃ ārādhanaṃ prasādanaṃ prītikaraṇaṃ tarpaṇaṃ.

HUMP, s. gaḍuḥ m., sthaguḥ m., pṛṣṭhagranthiḥ m.; 'of a bull, &c.,' kakud f., kakudaḥ -daṃ aṃsakūṭaḥ; 'having a hump,' kakudmān -dmatī -dmat (t) kakudmī -dminī -dmi (n) nyubjaḥ -bjā -bjaṃ.

[Page 354a]

HUMP-BACKED, a. kubjaḥ -bjā -bjaṃ kubjakaḥ -kā -kaṃ gaḍuḥ -ḍuḥ -ḍu gaḍuraḥ -rā -raṃ gaḍulaḥ -lā -laṃ vakrapṛṣṭhaḥ -ṣṭhā -ṣṭhaṃ uccaskandhaḥ -ndhā -ndhaṃ.

HUNCH, s. (Ahump) gaḍuḥ m., sthaguḥ m.
     --(A lump) piṇḍaḥ gaṇḍakā ghanaḥ.

To HUNCH, v. a. aratninā taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ).

HUNCH-BACKED, a. gaḍupṛṣṭhaḥ -ṣṭhā -ṣṭhaṃ. See HUMP-BACKED.

HUNDRED, a. śataṃ śatasaṃkhyakaḥ -kā -kaṃ ekaśatasaṃkhyakaḥ -kā -kaṃ śatakaḥ -kā -kaṃ daśatiḥ f. The word śataṃ may be used with the nom. pl. or gen. pl.; as, 'a hundred ancestors,' śataṃ pitaraḥ or śataṃ pitṝṇāṃ; or in comp., as, 'a hundred years,' varṣaśataṃ śatavarṣaṃ; 'a hundred and fifty,' sārddhaśataṃ; 'a hundred thousand,' lakṣaṃ -kṣā; 'a hundred millions,' arbudaṃ; 'a hundred years old,' śatāyūḥ -yūḥ -yuḥ (s).

HUNDRED, s. śataṃ śatakaḥ daśatiḥ f.; 'by hundreds,' śataśas.

HUNDREDTH, a. śatatamaḥ -mī -maṃ śataḥ -tī -taṃ.

HUNGER, s. kṣudhā kṣut f. (dh) bubhukṣā jighatsā annalipsā āhāralipsā aśanāyā -yitaṃ annāyī kṣārikā; 'hunger and thirst,' kṣutpipāsā or -se f. du.

To HUNGER, v. n. kṣudh (c. 4. kṣudhyati kṣoddhuṃ), bhuj in des. (bubhukṣati -te -kṣituṃ) ghas in des. (jighatsati -tsituṃ) aśana (nom. aśanāyati -yituṃ) annaṃ or āhāraṃ labh in des. (lipsate -psituṃ); 'to hunger after righteousness,' dharmmāya kṣudh.

HUNGER-BIT, HUNGER-BITTEN, a. kṣudhārttaḥ -rttā -rttaṃ kṣutpīḍitaḥ -tā -taṃ.

HUNGERED, a. kṣudhitaḥ -tā -taṃ bubhukṣitaḥ -tā -taṃ kṣudhārttaḥ -rttā -rttaṃ.

HUNGERLY, a. annārthī -rthinī -rthi (n) bhojanārthī &c., āhārārthī &c.

HUNGER-STARVED, a. kṣudavasannaḥ -nnā -nnaṃ kṣudhāvasannaḥ -nnā -nnaṃ kṣudhārditaḥ -tā -taṃ.

HUNGRY, a. kṣudhārttaḥ -rttā -rttaṃ kṣudhitaḥ -tā -taṃ kṣutpīḍitaḥ -tā -taṃ kṣudhāpīḍitaḥ -tā -taṃ kṣudhāturaḥ -rā -raṃ bubhukṣitaḥ -tā -taṃ bubhukṣuḥ -kṣuḥ -kṣu jighatsuḥ -tsuḥ -tsu āhārārthī -rthinī -rthi (n) annārthī &c., annalipsuḥ -psuḥ -psu āhāralipsuḥ -psuḥ -psu aśanāyitaḥ -tā -taṃ kṣudhāvyākulaḥ -lā -laṃ; 'hungry and thirsty,' kṣutpipāsitaḥ -tā -taṃ kṣuttṛṣṇopapīḍitaḥ -tā -taṃ.
     --(Lean) kṛśaḥ -śā -śaṃ apuṣṭaḥ -ṣṭā -ṣṭaṃ vipuṣṭaḥ -ṣṭā -ṣṭaṃ.

HUNKS, s. kṛpaṇaḥ kadaryyaḥ dhanalobhī m. (n) mitampacaḥ.

To HUNT, v. a. and n. (Chase) mṛg (c. 10. mṛgayate -yituṃ), mṛgayāṃ kṛ ākhiṭ (c. 1. -kheṭati -ṭituṃ), parikal (c. 10. -kālayati -yituṃ).
     --(Pursue, follow after, search for) anusṛ (c. 1. -sarati -sarttuṃ), anudhāv (c. 1. -dhāvati -vituṃ), paścāddhāv anuvṛt (c. 1. -varttate -rttituṃ), paścādvṛt anviṣ (c. 4. -iṣyati -eṣituṃ).

HUNT, s. (Chase) mṛgayā mṛgavyaṃ kheṭaḥ -ṭaṃ ākheṭaḥ ākṣodanaṃ ācchodanaṃ pāparddhiḥ f., parādhiḥ f.
     --(Pursuit, search) anusaraṇaṃ anudhāvanaṃ anveṣaṇaṃ -ṇā -paryyeṣaṇā mṛgaṇaṃ mārgaṇaṃ.

HUNTED, p. p. mṛgitaḥ -tā -taṃ anusṛtaḥ -tā -taṃ anudhāvitaḥ -tā -taṃ ākheṭitaḥ -tā -taṃ anviṣṭaḥ -ṣṭā -ṣṭaṃ anveṣitaḥ -tā -taṃ.

HUNTER, s. (One who pursues wild animals) vyādhaḥ mṛgayuḥ m., lubdhakaḥ mṛgabadhājīvaḥ mṛgajīvanaḥ ākheṭakaḥ mṛgādipaśuhantā m. (ntṛ) saukarikaḥ andhraḥ khaṭṭikaḥ; 'with nets,' jālikaḥ.
     --(Horse) mṛgayāśvaḥ.

HUNTING, s. mṛgayā mṛgavyaṃ kheṭaḥ -ṭaṃ ākheṭaḥ ākṣodanaṃ ācchodanaṃ pāparddhiḥ f., parādhiḥ f.; 'hunting-knife,' karttarikā; 'huntingdog,' ākheṭakaḥ śvā m. (n) mṛgayākukkuraḥ; 'hunting appointments,' mṛgayāveśaḥ.
     --(Pursuit, search) anusaraṇaṃ anudhāvanaṃ anve- ṣaṇaṃ -ṇā paryyeṣaṇā mṛgaṇaṃ mārgaṇaṃ.

HUNTING-HORN, s. mṛgayāśaṅkhaḥ mṛgavyaśaṅkhaḥ vyādhavāditaṃ śṛṅgaṃ or viṣāṇaṃ.

HUNTRESS, s. vyādhī f., vyādhastrī ākheṭakī mṛgayākāriṇī.

HUNTSMAN, s. mṛgayākārī m. (n) mṛgavyakārī m., mṛgayuḥ m., ākheṭakaḥ.

HUNTSMANSHIP, s. mṛgayāvidyā mṛgavyavidyā ākheṭavidyā.

HURDLE, s. kāṣṭhaśalākānirmmitam avarodhakaṃ or āvaraṇaṃ stambhakaraḥ.

HURDY-GURDY, s. karkaśaśabdaḥ satantrīvādyaviśeṣaḥ.

To HURL, v. a. kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip as (c. 4. asyati asituṃ), prās īr (c. 10. īrayati -yituṃ), udīr samīr muc (c. 6. muñcati moktuṃ), pramuc sṛj (c. 6. sṛjati sraṣṭuṃ), vyavasṛj pat (c. 10. pātayati -yituṃ), prahṛ (c. 1. -harati -te -harttuṃ), preṣ (c. 10. preṣayati -yituṃ, rt. iṣ), udgur (c. 6. -gurate -rituṃ); 'to hurl stones,' śilāpraharaṇaṃ kṛ; 'is hurled down,' nipātyate.

HURL, s. (Throw) kṣepaḥ -paṇaṃ asanaṃ pātanaṃ.
     --(Tumult) tumulaṃ kolāhalaḥ viplavaḥ ḍimbaḥ.

HURLED, p. p. kṣiptaḥ -ptā -ptaṃ prakṣiptaḥ -ptā -ptaṃ astaḥ -stā -staṃ prāstaḥ -stā -staṃ pātitaḥ -tā -taṃ īritaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ.

HURLER, s. kṣepakaḥ kṣeptā m. (ptṛ) asitā m. (tṛ) prāsakaḥ.

HURLING, s. kṣepaṇaṃ asanaṃ pātanaṃ; 'of stones,' śilāpraharaṇaṃ.

HURLY-BURLY, s. kolāhalaḥ halahalāśabdaḥ kālakīlaḥ -lakaḥ tumulaṃ.

HURRAH, exclam. jayaśabdaḥ praśaṃsāśabdaḥ ānandaśabdaḥ.

HURRICANE, s. cakravātaḥ prabhañjanaḥ utpātavātaḥ ativātaḥ vātyā vātyāvegaḥ caṇḍavātaḥ pracaṇḍavāyuḥ m., vātālī vātarūṣaḥ vātagulmaḥ jhañjhāvātaḥ jhañjhā javānilaḥ bhṛmiḥ m., nirghātaḥ pavanāghātaḥ.

HURRIED, a. tvaritaḥ -tā -taṃ; 'spoken fast,' tvaritoditaḥ -tā -taṃ nirastaḥ -stā -staṃ.

HURRIEDLY, adv. tvaritaṃ satvaraṃ drutaṃ śīghraṃ avilambitaṃ sarabhasaṃ.

To HURRY, v. a. tvar (c. 10. tvarayati -yituṃ), santvar.
     --(Harry along, drive, impel) kṛṣ (c. 1. karṣati kraṣṭuṃ), samākṛṣ prer (c. 10. -īrayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ).

To HURRY, v. n. tvar (c. 1. tvarate -rituṃ), santvar atitvar śīghra (nom. śīghrāyate), satvaraṃ or śīghraṃ gam (c. 1. gacchati gantuṃ) or car (c. 1. carati -rituṃ).

HURRY, s. tvarā sambhramaḥ saṃvegaḥ āvegaḥ vegaḥ rabhasaḥ kṣiprakāritā tvaritagatiḥ f., āśugamanaṃ śīghratā.
     --(Bustle) sambhramaḥ ākulatvaṃ vyagratā vyastatā; 'in a hurry,' tvaritaḥ -tā -taṃ sambhramī -miṇī -mi (n) sambhrāntaḥ -ntā -ntaṃ ākulaḥ -lā -laṃ.

HURRY-SKURRY, adv. sasambhramaṃ sarabhasaṃ sāvegaṃ vyākulaṃ sambhrameṇa.

To HURT, v. a. hiṃs (c. 7. hinasti, c. 1. hiṃsati -situṃ), vihiṃs upahiṃs āhiṃs kṣataṃ kṛ kṣatiṃ kṛ kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ apakṛ drohaṃ kṛ ard (c. 10. ardayati -yituṃ), samard pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), riṣ (c. 1. reṣati, c. 4. riṣyati reṣituṃ reṣṭuṃ), kṣi (c. 5. kṣiṇoti, c. 1. kṣayati kṣetuṃ), han (c. 2. hanti -ntuṃ), vihan upahan tud (c. 6. tudati tottuṃ), naś (c. 10. nāśayati -yituṃ), duṣ (c. 10. dūṣayati -yituṃ), druh (c. 4. druhyati drogdhuṃ); 'you hurt me by your sharp words,' tudasi me sarmmāṇi vākśaraiḥ.

HURT, s. kṣataṃ kṣatiḥ f., parikṣataṃ hiṃsā -sanaṃ apakāraḥ apakṛtaṃ drohaḥ abhidrohaḥ apāyaḥ kṣayaḥ upakṣayaḥ pīḍā vyathā āghātaḥ bādhaḥ nāśaḥ doṣaḥ viheṭhaḥ -ṭhanaṃ hāniḥ f., riṣṭaṃ.

HURT, p. p. kṣataḥ -tā -taṃ parikṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ hiṃsitaḥ -tā -taṃ vihiṃsitaḥ -tā -taṃ apakṛtaḥ -tā -taṃ kṛtāpakāraḥ -rā -raṃ arditaḥ -tā -taṃ pīḍitaḥ -tā -taṃ nipīḍitaḥ -tā -taṃ vyathitaḥ -tā -taṃ vihataḥ -tā -taṃ dūṣitaḥ -tā -taṃ riṣṭaḥ -ṣṭā -ṣṭaṃ.

HURTER, s. kṣatakārī m. (n) apakārī m., hiṃsakaḥ reṣṭā m. (ṣṭṛ).

HURTFUL, a. hiṃsraḥ -srā -sraṃ hiṃsāluḥ -luḥ -lu -lukaḥ -kā -kaṃ hiṃsātmakaḥ -kā -kaṃ apakārī -riṇī -ri (n) apakārakaḥ -kā -kaṃ āpakaraḥ -rī -raṃ kṣatikārī &c., kṣatijanakaḥ -kā -kaṃ ahitaḥ -tā -taṃ nṛśaṃsaḥ -sā -saṃ śarāruḥ -ruḥ -ru śārukaḥ -kā -kaṃ ghātukaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ hānijanakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ sabādhaḥ -dhā -dhaṃ riṣvaḥ -ṣvā -ṣvaṃ aniṣṭajanakaḥ -kā -kaṃ drohī -hiṇī -hi (n).

HURTFULLY, adv. hiṃsāpūrvvaṃ hiṃsayā kṣatapūrvvaṃ sakṣataṃ hiṃsraṃ hiṃsraprakāreṇa ahitaṃ yathā hiṃsā kriyate tathā yathā kṣataṃ jāyate tathā.

HURTFULNESS, s. hiṃsratā -tvaṃ hiṃsālutā kṣatikāritā ahitatvaṃ.

To HURTLE, v. a. samāhan (c. 2. -hanti -ntuṃ), parasparasamāghātaṃ kṛ.
     --(Whirl) bhram (c. 10. bhramayati -yituṃ).

HURTLESS, a. ahiṃsraḥ -srā -sraṃ anapakārī -riṇī -ri (n).

HUSBAND, s. (Man married to a woman) patiḥ m., bharttā m. (rttṛ) svāmī m. (n) varaḥ voḍhā m. (ḍhṛ) vivoḍhā m., varayitā m. (tṛ) kāntaḥ pariṇetā m. (tṛ) pariṇāyakaḥ nāthaḥ dayitaḥ iṣṭaḥ priyaḥ -yatamaḥ dhavaḥ upayantā m. (ntṛ) parigrahītā m. (tṛ) kṣetrikaḥ hṛdayeśaḥ prāṇeśaḥ jīviteśaḥ prāṇanāthaḥ prāṇādhināthaḥ vettā m. (ttṛ); 'husband and wife,' dampatī m. du., jampatī m. du., bhāryyāpatī m. du., jāyāpatī m. du.; 'a husband's brother,' devā m. (vṛ) devaḥ devaraḥ devalaḥ; 'a second husband,' didhiṣuḥ m. -ṣūḥ m.
     --(Economist) parimitavyayī m. (n) alṣavyayī m.
     --(Cultivator) kṛṣakaḥ kṛṣikārī m. (n).

To HUSBAND, v. a. (Economize) parimitavyayaṃ kṛ na vyayīkṛ na vikṣip (c. 6. -kṣipati -kṣeptuṃ); 'to husband one's time,' na kālakṣepaṃ kṛ.
     --(Cultivate) kṛṣ (c. 6. kṛṣati kraṣṭuṃ).

HUSBANDLESS, a. patihīnā bharttṛhīnā bharttṛrahitā nirṇāthā anāthā.

HUSBANDLY, a. parimitavyayaḥ -yā -yaṃ gṛhavyāpārābhijñaḥ -jñā -jñaṃ.

HUSBANDMAN, s. (Cultivator, farmer) kṛṣakaḥ kṛṣikaḥ karṣakaḥ kārṣakaḥ kārṣikaḥ kṛṣībalaḥ kṣetrakarṣakaḥ kṣetrikaḥ kṣetrī m. (n). kṣetrājīvaḥ kṛṣijīvī m. (n) hālikaḥ kṣetrapatiḥ m., kṛṣāṇaḥ kīnāśaḥ ārddhikaḥ.
     --(Man of the third tribe) vaiśyaḥ viṭ m. (ś) ūrujaḥ ūravyaḥ aryyaḥ bhūmispṛk m. (ś).

HUSBANDRY, s. (Agriculture) kṛṣiḥ f., kārṣiḥ f., kṛṣikarmma n. (n) kṛṣividyā anṛtaṃ vaiśyakriyā vaiśyavṛttiḥ f., halabhṛtiḥ f., karṣaṇaṃ kṛṣṭiḥ f., pramṛtaṃ.
     --(Frugality, economy) parimitavyayaḥ gṛhakarmmanayaḥ gṛhakarmmanirvāhavidyā.

HUSH, exclam. śāntaṃ śāntaṃ śāntaṃ śabdaṃ mā kuru tūṣṇīmbhava maunībhava niḥśabdo bhava vāca yama vāgrodhaṃ kuru hūm nīcais.

To HUSH, v. a. śam (c. 10. śamayati -yituṃ), praśam upaśam sāntv (c. 10. sāntvayati -yituṃ), śabdaśāntiṃ kṛ śabdarodhaṃ kṛ niḥśabdīkṛ.

To HUSH, v. n. śam (c. 4. śāmyati śamituṃ), upaśam praśam prasad (c. 1. -sīdati -sattuṃ), śāntībhū niḥśabdībhū maunībhū tūṣṇīmbhū.

HUSHED, p. p. śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśamitaḥ -tā -taṃ.

HUSK, s. tuṣaḥ -ṣā tusaḥ tvak f. (c) kañcukaḥ kośaḥ puṭaḥ āveṣṭanaṃ; 'of corn,' dhānyatvak f. (c) dhānyatuṣaḥ.
     --(Chaff) busaṃ buṣaṃ tucchaṃ tucchadhānyakaṃ dhānyakalkaṃ; 'rice in husk,' śuṣkānnaṃ.

To HUSK, v. a. nistuṣa (nom. nistuṣayati -yituṃ), nistupīkṛ tuṣīkṛ nistvaca (nom. nistvacayati -yituṃ), nistvacīkṛ tvaca (nom. tvacayati -yituṃ), tuṣaṃ or tvacaṃ hṛ (c. 1. harati harttuṃ).

[Page 355b]

HUSKED, p. p. (Stripped of the husk) nistuṣitaḥ -tā -taṃ nistuṣaḥ -ṣā -ṣaṃ nistvacaḥ -cā -caṃ tuṣīkṛtaḥ -tā -taṃ.
     --(Having a husk) tuṣaraḥ -rā -raṃ tuṣavān -vatī -vat (t) tvagyuktaḥ -ktā -ktaṃ.

HUSKY, a. (Having husks, consisting of husks) satuṣaḥ -ṣā -ṣaṃ bahutuṣavān -vatī -vat (t) tuṣamayaḥ -yī -yaṃ tvaṅmayaḥ -yī -yaṃ.
     --(Rough, harsh) rūkṣaḥ -kṣā -kṣaṃ karkaśaḥ -śā -śaṃ; 'in sound,' rūkṣasvaraḥ -rā -raṃ.

HUSSAR, s. aśvārūḍhaḥ sainyaḥ aśvārohī m. (n) sādī m. (n).

HUSSY, s. pāpīyasī dāsīputrī bandhakī duṣṭā strī.

HUSTINGS, s. kāṣṭhanirmmito mañcaviśeṣo yatra nagarapratinidhivaraṇaṃ kriyate.

To HUSTLE, v. a. niras (c. 4. -asyati -asituṃ), niḥsṛ (c. 10. -sārayati -yituṃ), nirākṛ vahiṣkṛ sambādh (c. 1. -bādhate -dhituṃ), saṃkṣubh (c. 10. -kṣobhayati -yituṃ).

HUSWIFE, s. gṛhiṇī kuṭumbinī gehinī svāminī gṛhamedhinī gṛhavyāpārakuśalā.

HUSWIFERY, s. gṛhavyāpārakuśalatā gṛhakāryyadakṣatā gṛhakarmmanipuṇatā gṛhamedhitvaṃ parimitavyayaḥ.

HUT, s. uṭajaḥ kuṭīraḥ parṇaśālā kuṭeraḥ kuṭiraṃ sahoṭajaḥ tṛṇaukas n., tṛṇakuṭī kuṭṭimaḥ veśma n. (n) kāyamānaṃ.

HUTCH, s. (Bin) dhānyakoṣṭhakaṃ kuśūlaḥ piṭaḥ.
     --(For rabbits) śaśakādhāraḥ śaśakarakṣaṇī.

HUZZA, s. jayaśabdaḥ jayanādaḥ ānandaśabdaḥ praṇādaḥ jayadhvaniḥ m., jayakolāhalaḥ jayāravaḥ praśaṃsānādaḥ.

To HUZZA, v. n. jayaśabdaṃ kṛ praṇādaṃ kṛ jayapraṇādaṃ kṛ.

HYACINTH, s. sugandhapuṣpa oṣadhibhedaḥ sugandhikusumā.

HYBRID, a. saṅkīrṇajātiḥ -tiḥ -ti saṅkīrṇajātīyaḥ -yā -yaṃ saṅkarajātaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ.

HYDRA, s. jalavyālaḥ jalabhujaṅgamaḥ kavikalpito bahumastakaviśiṣṭo vṛhan jalavyālaḥ.

HYDRAULIC, HYDRAULICAL, a. jalacalanaviṣayaḥ -yā -yaṃ calanajalasambandhī -ndhinī -ndhi (n) jaṅgamajalasambandhī &c.

HYDRAULICS, s. calanajalavidyā jaṅgamajalavidyā jalacalanaviṣayā vidyā.

HYDROCELE, s. koṣavṛddhiḥ f., muṣkavṛddhiḥ f., kuraṇḍaḥ.

HYDROCEPHALUS, s. jalamastakaḥ udakamastakaḥ mastakādhmānaṃ.

HYDRODYNAMICS, s. jalaguṇaviṣayā vidyā jalaśaktiviṣayā vidyā.

HYDROGEN, s. jalakaraḥ jalajaṃ jalajo vāyuḥ jalajo vāṣyaḥ.

HYDROGRAPHER, s. samudravelādipatralekhakaḥ nadīsamudrādipatralekhakaḥ samudralekhakaḥ samudrālekhyakṛt m., velālekhyakṛt m.

HYDROGRAPHICAL, a. samudralikhanasambandhī -ndhinī -ndhi (n).

HYDROGRAPHY, s. samudralikhanaṃ samudralikhanavidyā nadīsamudrādipatralikhanaṃ samudravelādivivaraṇaṃ.

HYDROMANCY, s. jalādilakṣaṇāt śubhāśubhadarśanaṃ or bhaviṣyadanumānaṃ or anāgatavṛttasūcanaṃ or bhāviviṣayapradarśanaṃ.

HYDROMEL, s. jalasaṃsṛṣṭaṃ madhu jalamadhu n., jalamākṣikaṃ madhu n.

HYDROMETER, s. jalaparimāpakayantraṃ jalamāpanī.

HYDROPATHY, s. śītajalaprayogeṇa rogacikitsā jalopacāraḥ.

HYDROPHOBIA, s. alarkarogaḥ jalabhayaṃ alarkadaṃśanaprayukto jalabhayarogaḥ.

HYDROPIC, HYDROPICAL, a. jalodarī -riṇī -ri (n) jalodarīyaḥ -yā -yaṃ.

HYDROPSY, s. jalodaraṃ -rī udarī udakodaraṃ ādhmānaṃ jaṭharāmayaḥ.

HYDROSTATICS, s. sthāvarajalaviṣayā or ajaṅgamajalaviṣayā vidyā jalādidravadravyadharmmaviṣayā vidyā.

HYEMAL, a. śītakālīnaḥ -nā -naṃ haimantaḥ -ntī -ntaṃ -ntikaḥ -kī -kaṃ.

[Page 356a]

HYENA, s. tarakṣuḥ m., tarakṣukaḥ tarakṣaḥ tarkṣuḥ m., mṛgājīvaḥ mṛgādanaḥ yuyukkhuraḥ.

HYGROMETER, s. kledaparimāpakayantraṃ temaparimāpakaḥ.

HYMEN, s. vivāhādhiṣṭhātrī devatā vivāhādhiṣṭhātā m. (tṛ).

HYMENEAL, a. vaivāhikaḥ -kī -kaṃ vivāhīyaḥ -yā -yaṃ udvāhikaḥ -kī -kaṃ pāṇigrahaṇikaḥ -kī -kaṃ.

HYMN, s. stutigītaṃ īśvarastutigītaṃ stutigānaṃ gītaṃ saṅgītaṃ gānaṃ bhaktigānaṃ gāthā geyaṃ kheliḥ f., stotraṃ sūktaṃ; 'a chanter of hymns,' sumnayuḥ m., gāyakaḥ udgātā m. (tṛ).

To HYMN, v. a. (Celebrate in song) saṅgītadvāreṇa stu (c. 2. stauti stotuṃ) or stutiṃ kṛ or praśaṃs (c. 1. -śaṃsati -situṃ), upavīṇa (nom. upavīṇayati -yituṃ).

To HYMN, v. n. gai (c. 1. gāyati gātuṃ), udgai pragai sumna (nom. sumnāyate), stutiṃ paṭh (c. 1. paṭhati -ṭhituṃ), stutipāṭhaṃ kṛ.

HYMNED, p. p. upagītaḥ -tā -taṃ upagīyamānaḥ -nā -naṃ stutaḥ -tā -taṃ saṃstutaḥ -tā -taṃ stūyamānaḥ -nā -naṃ.

HYP, s. viṣādaḥ avasādaḥ avasannatā udvegaḥ mlāniḥ f., khedaḥ.

To HYP, v. a. viṣad (c. 10. -ṣādayati -yituṃ), viṣaṇṇīkṛ mlānīkṛ udvignīkṛ.

HYPERBOLE, s. atyuktiḥ f., atiśayoktiḥ f., citroktiḥ f., adhikoktiḥ f., adhikaṃ vāgādhikyaṃ vāgupacayaḥ vākyabāhulyaṃ ativarṇanā satyātikramaḥ yāthārthyātikramaḥ yathārthollaṅghanaṃ satyātiriktā kathā.

HYPERBOLIC, HYPERBOLICAL, a. atyuktipūrvvaḥ -rvvā -rvvaṃ atyuktimān -matī -mat (t) adhikaḥ -kā -kaṃ adhikavāṅmayaḥ -yī -yaṃ atikrāntasatyaḥ -tyā -tyaṃ ullaṅghitasatyaḥ -tyā -tyaṃ.

HYPERBOLICALLY, adv. atyuktyā atyuktipūrvvaṃ atiśayoktyā satyātikrameṇa.

To HYPERBOLIZE, v. n. atyuktiṃ kṛ atiśayoktiṃ kṛ ativarṇanaṃ kṛ atiśayoktyā vad (c. 1. vadati -dituṃ).

HYPERBOREAN, a. uttaraḥ -rā -raṃ uttaradiśyaḥ -śyā -śyaṃ uttarīyaḥ -yā -yaṃ udaṅ -dīcī -dak (c) udīcīnaḥ -nā -naṃ uttaradiksambandhī -ndhinī -ndhi (n); 'a hyperborean,' uttaradeśajaḥ.

HYPERCRITIC, s. atiśayena guṇadoṣaparīkṣakaḥ ekāntato guṇadoṣanirūpakaḥ or doṣagrāhī m. (n) vitaṇḍakaḥ.

HYPERCRITICISM, s. atiśayena guṇadoṣaparīkṣā or guṇadoṣanirūpaṇaṃ vitaṇḍā ativitaṇḍā.

HYPHEN, s. sambandhacihnaṃ saṃyogacihnaṃ sambandhasūcakaṃ cihnaṃ or aṅkaḥ.

HYPOCHONDRES, HYPOCHONDRIA, s. kupitavāyuḥ m., vāyurogaḥ viṣādaḥ viṣaṇṇatā avasādaḥ udvegaḥ.

HYPOCHONDRIAC, HYPOCHONDRIACAL, a. kupitavāyugrastaḥ -stā -staṃ viṣādī -dinī -di (n) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ antarmanāḥ -nāḥ -naḥ (s) cintākulaḥ -lā -laṃ udvignaḥ -gnā -gnaṃ.

HYPOCRISY, s. kuhanā -nikā dambhaḥ kuhakavṛttiḥ f., dharmmopadhā mithyādharmmaḥ -rmmatvaṃ kapaṭadharmmaḥ dharmmaviṣaye chadma n. (n) chadmaveśaḥ or kāpaṭyaṃ kukkaṭiḥ f. -ṭī kālpanikatā dharmmadhvajamātraṃ āryyarūpatā āryyaveśadhāraṇaṃ makṣaḥ mrakṣaḥ.

HYPOCRITE, s. dambhī m. (n) dāmbhikaḥ kuhakaḥ kuhakavṛttiḥ m., kapaṭadharmmī m. (n) kapaṭī m. (n) āryyaveśadhārī m. (n) veśadhārī m., dharmmadhvajī m. (n) āryyarūpaḥ āryyaliṅgī m. (n) chadmatāpasaḥ kapaṭatapasvī m. (n) kapaṭavratī m. (n) liṅgavṛttiḥ m., chadmaveśī m. (n) kapaṭaveśī m. (n) vakavratī m. (n) vaiḍālavratikaḥ kaukkuṭikaḥ kuyogī m. (n) chandapātanaḥ lokarañjanārtham āryyakarmmānuṣṭhāyī m. (n) sādhummanyaḥ.

HYPOCRITICAL, a. dāmbhikaḥ -kī -kaṃ dambhī -mbhinī -mbhi (n) kuhanaḥ -nā -naṃ kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ chadmaveśī -śinī -śi (n) chādmikaḥ -kī -kaṃ dharmmopadhaḥ -dhā -dhaṃ kālpanikaḥ -kī -kaṃ.

HYPOCRITICALLY, adv. kuhakavat dāmbhikavat sadambhaṃ sakapaṭaṃ mithyādharmmeṇa.

HYPOGASTRIC, a. vāsteyaḥ -yī -yaṃ; 'hypogastric region,' vastiḥ m. f.

HYPOTHENUSE, s. karṇaḥ viṣamakarṇaḥ.

HYPOTHESIS, s. upanyāsaḥ pratijñā kalpanā prameyaṃ niṣpramāṇena upanyāsaḥ apramāṇapūrvva upanyāsaḥ anumānaṃ anubhavaḥ.

HYPOTHETIC, HYPOTHETICAL, a. apramāṇapūrvvam upanyastaḥ -stā -staṃ ānumānikaḥ -kī -kaṃ kālpanikaḥ -kī -kaṃ sopanyāsaḥ -sā -saṃ niṣpramāṇaḥ -ṇā -ṇaṃ.

HYPOTHETICALLY, adv. upanyāsakrameṇa pratijñākrameṇa sopanyāsaṃ niṣpramāṇena.

HYSSOP, s. hissapsaṃjñakaḥ kaṭurasaviśiṣṭa oṣadhibhedaḥ.

HYSTERIC, HYSTERICAL, a. mūrcchālaḥ -lā -laṃ mūrcchāvān -vatī -vat (t) garbharogopahatatvād mūrcchāgrastaḥ -stā -staṃ mūrcchanopahataḥ -tā -taṃ.

HYSTERICS, s. jarāyurogajātā mūrcchanā or mūrcchā garbharogajāta upasargaḥ or āveśaḥ.

I.

I, pron. aham (asmad); 'I myself,' so'haṃ.

IAMBIC, s. dhvajaṃ dvyakṣaraṃ padaṃ yasya pūrvvākṣaraṃ laghu paścimākṣaraṃ guru.

IBEX, s. parvvatavāsī chāgabhedaḥ ajaḥ vastaḥ parṇabhojanaḥ.

IBIS, s. pūrvvaṃ misaradeśe mahāpūjāpuraḥsaraṃ pālitaḥ pakṣibhedaḥ.

ICE, s. himaṃ himānī himasaṃhatiḥ f., himasaṃhatam udakaṃ śītamudakaṃ ghanajalaṃ saṃhatajalaṃ ghanīkṛtajalaṃ tuṣāraḥ nīhāraḥ prāleyaṃ avaśyāyaḥ.

To ICE, v. a. himīkṛ tuṣārīkṛ himarūpaṃ -pāṃ -paṃ kṛ.
     --(Cool with ice) himadvāreṇa or tuṣāradvāreṇa śītalīkṛ or śiśirīkṛ or śītala (nom. śītalayati -yituṃ).

ICEBERG, s. himaparvvataḥ himarāśiḥ m., tuṣāraparvvataḥ tuṣārarāśiḥ m., ghanajalarāśiḥ.

ICE-BOUND, a. himabaddhaḥ -ddhā -ddhaṃ himapariveṣṭitaḥ -tā -taṃ.

ICE-HOUSE, s. grīṣmakāle himarakṣaṇayogyaṃ gṛhaṃ himagṛhaṃ himaguptiḥ f.

ICHNEUMON, s. aṅgūṣaḥ nakulaḥ babhruḥ m.

ICHOR, s. pūyaraktaṃ pūyaśoṇitaṃ.

ICHTHYOLOGY, s. matsyavidyā matsyajātiguṇādiviṣayā vidyā.

ICHTHYOSAURUS, s. matsyamakaraḥ.

ICICLE, s. himakaṇaḥ -ṇikā tuṣārakaṇaḥ nīhārakaṇaḥ himavinduḥ m.

ICINESS, s. himatā himyatā himavattvaṃ haimatā haimaṃ śītatā śaityaṃ.

ICONOCLASM, s. devatāpratimābhaṅgaḥ devatāmūrttibhañjanaṃ.

ICONOCLAST, s. devatāpratimābhañjakaḥ devatāmūrttibhaṅgakaraḥ.

ICONOGRAPHY, s. pratimālikhanaṃ mūrttivivaraṇaṃ pratimūrttivyākhyā.

ICONOLOGY, s. pratimāvidyā devatādipratimānaviṣayā vidyā.

ICY, a. himaḥ -mā -maṃ himyaḥ -myā -myaṃ haimaḥ -mī -maṃ himavān -vatī -vat (t) tuṣāravān &c., tauṣāraḥ -rī -raṃ nīhāravān &c.
     --(Frigid) śītaḥ -tā -taṃ śītalaḥ -lā -laṃ śiśiraḥ -rā -raṃ jaḍaḥ -ḍā -ḍaṃ.
     --(Wanting in affection) niḥsnehaḥ -hā -haṃ snehaśūnyaḥ -nyā -nyaṃ.

IDEA, s. buddhiḥ f., matiḥ f., saṅkalpaḥ manogataṃ manasijaṃ cintā manaḥkalpitaṃ manaḥkalpanā kalpanā vāsanā bhāvanā bodhaḥ; 'with the idea that,' 'under the idea of,' is expressed by the inst. c. of buddhiḥ; as, 'with the idea that he was a tiger,' vyāghrabuddhyā; 'with the idea of reaching,' prāpaṇabuddhyā; 'from an idea of (his) incapacity,' apātrabuddhyā.
     --(Abstract idea) bhāvaḥ.

IDEAL, a. manasijaḥ -jā -jaṃ manogataḥ -tā -taṃ manojaḥ -jā -jaṃ mānasikaḥ -kī -kaṃ mānasaḥ -sī -saṃ manobhavaḥ -vā -vaṃ cintodbhūtaḥ -tā -taṃ cintābhavaḥ -vā -vaṃ kālpanikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ māyāmayaḥ -yī -yaṃ māyikaḥ -kī -kaṃ.

IDEALISM, s. māyā viṣayābhāvabuddhiḥ f., amūrttivādaḥ avidyā.

IDEALIST, s. māyikamatāvalambī m. (n) viṣayābhāvavādī m. (n).

IDEALLY, adv. manasā manasi buddhyā buddhimātreṇa cintayā cintāmātreṇa.

IDENTICAL, a. ananyaḥ -nyā -nyaṃ abhinnaḥ -nnā -nnaṃ avibhinnaḥ -nnā -nnaṃ ananyarūpaḥ -pā -paṃ abhinnarūpaḥ -pā -paṃ samaḥ -mā -maṃ samānaḥ -nā -naṃ samasamānaḥ -nā -naṃ tulyaḥ -lyā -lyaṃ abhedaḥ -dā -daṃ aparaḥ -rā -raṃ aviparītaḥ -tā -taṃ nirastabhedaḥ -dā -daṃ nirviśeṣaḥ -ṣā -ṣaṃ; 'identical with the world,' jagatsamaḥ -mā -maṃ jagadātmakaḥ -kā -kaṃ.

IDENTICALLY, adv. ananyaṃ abhinnaṃ samaṃ samānaṃ samasamānaṃ apṛthak.

IDENTIFICATION, s. samīkaraṇaṃ ekīkaraṇaṃ sāyujyaṃ; 'with Brahma,' brahmasāyujyaṃ brahyabhūyaṃ.

IDENTIFIED, p. p. samīkṛtaḥ -tā -taṃ samānīkṛtaḥ -tā -taṃ samībhūtaḥ -tā -taṃ samānībhūtaḥ -tā -taṃ ekīkṛtaḥ -tā -taṃ sarūpīkṛtaḥ -tā -taṃ.

To IDENTIFY, v. a. samīkṛ samānīkṛ ekīkṛ sarūpīkṛ tulyīkṛ ananyīkṛ.

To IDENTIFY, v. n. samībhū samānībhū ekībhū sarūpībhū saṃyuktaḥ -ktā -ktaṃ bhū.

IDENTITY, s. samatā samānatā sāmyaṃ abhinnatā ananyatā abhedaḥ avibhedaḥ avibhinnatā sārūpyaṃ sarūpatā ātmatā svarūpatā tādātmyaṃ; 'identity of class,' sāvarṇyaṃ sajātitvaṃ.

IDES, s. romīyapañjikāyāṃ māsasya trayodaśo divasaḥ or pañcadaśo divasaḥ.

IDIOCY, s. jaḍatā jāḍyaṃ mūḍhatā mūrkhatā buddhivaikalyaṃ buddhinyūnatā ajñatā medhābhāvaḥ buddhyabhāvaḥ bodhābhāvaḥ.

IDIOM, s. vāgrītiḥ f., vāgvyāpāraḥ vāgvyavahāraḥ vāgdhārā viśeṣavākyaṃ viśeṣavacanaṃ saviśeṣavākyaṃ bhāṣāviśeṣaṇaṃ viśeṣabhāṣā viśiṣṭavacanaṃ viśiṣṭavākyaṃ viśiṣṭabhāṣā bhāṣālakṣaṇaṃ bhāṣāvacchedaḥ avacchedakavākyaṃ sampradāyaḥ.

IDIOMATIC, a. bhāṣāviśeṣakaḥ -kā -kaṃ bhāṣālākṣaṇikaḥ -kī -kaṃ viśeṣavāgrītyanusārī -riṇī -ri (n) bhāṣārītyanusārī &c.

IDIOSYNCRASY, s. prakṛtisvabhāvaḥ śarīrasvabhāvaḥ dehasvabhāvaḥ jātisvabhāvaḥ.

IDIOT, s. jaḍaḥ mūḍhaḥ nyūnabuddhiḥ m., nyūnadhīḥ m., buddhivikalaḥ vikalabuddhiḥ m., nirbuddhiḥ m., buddhihīnaḥ hatabuddhiḥ m., hatajñānaḥ mūrkhaḥ ajñaḥ nirbodhaḥ nyūnapañcāśadbhāvaḥ pāmaraḥ barbaraḥ vaidheyaḥ bāliśaḥ yathājātaḥ.

IDIOTCY, s. See IDIOCY.

IDIOTIC, a. jaḍaḥ -ḍā -ḍaṃ mūḍhaḥ -ḍhā -ḍhaṃ mūrkhaḥ -rkhā -rkhaṃ nyūnabuddhiḥ -ddhiḥ -ddhi nyūnadhīḥ -dhīḥ -dhi nirbuddhiḥ -ddhiḥ -ddhi alpabuddhiḥ -ddhiḥ -ddhi nirbodhaḥ -dhā -dhaṃ buddhivikalaḥ -lā -laṃ bāliśaḥ -śā -śaṃ vaidheyaḥ -yī -yaṃ.

IDIOTISM, s. (Peculiarity of expression) viśeṣavākyaṃ viśeṣabhāṣā bhāṣāviśeṣaṇaṃ vāgrītiḥ f., viśeṣavāgrītiḥ f.
     --(Idiotcy) jaḍatā jāḍyaṃ mūḍhatā buddhivaikalyaṃ buddhinyūnatā.

IDLE, a. (Averse to labour, doing nothing) alasaḥ -sā -saṃ ālasyaḥ -syā -syaṃ niṣkarmmā -rmmā -rmma (n) niṣkarmmakaḥ -kā -kaṃ akarmmaśīlaḥ -lā -laṃ akarmmā &c., karmmarahitaḥ -tā -taṃ kāryyaśūnyaḥ -nyā -nyaṃ nirvyāpāraḥ -rā -raṃ avyāpārī -riṇī -ri (n) akriyaḥ -yā -yaṃ nirudyogaḥ -gā -gaṃ -gī -ginī -gi (n) nirutsāhaḥ -hā -haṃ anudyogaḥ -gā -gaṃ nirudyamaḥ -mā -maṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ kāryyaparāṅmukhaḥ -khā -khaṃ akarmmakṛt m. f. n., karmmavimukhaḥ -khā -khaṃ udāsīnaḥ -nā -naṃ sāvakāśaḥ -śā -śaṃ karmmadveṣī -ṣiṇī -ṣi (n); 'to be idle,' udās (c. 2. -āste -āsituṃ), alasībhū.
     --(Vain, useless) nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ vyarthaḥ -rthā -rthaṃ moghaḥ -ghā -ghaṃ niṣprayojanaḥ -nā -naṃ kimarthaḥ -rthā -rthaṃ asambaddhaḥ -ddhā -ddhaṃ; 'idle talk,' ālasyavacanaṃ vṛthākathā; 'idle talker,' asambaddhabhāṣakaḥ.

To IDLE, v. n. ālasyaṃ kṛ alasībhū kālakṣepaṃ kṛ kālaharaṇaṃ kṛ kālavyayaṃ kṛ kālaṃ kṣip (c. 6. kṣipati kṣeptuṃ), udās (c. 2. -āste -āsituṃ).

IDLENESS, s. ālasyaṃ alasatā -tvaṃ akarmmaśīlatā kāryyapradveṣaḥ kāryyaparāṅmukhatā karmmavimukhatā anudyogaḥ avyāpāraḥ kāryyaśūnyatā niṣkarmmatvaṃ udāsīnatā kālakṣepaḥ.

IDLER, s. alasajanaḥ ālasyakārī m. (n) niṣkarmmakaḥ nirvyāpāraḥ avyāpārī m. (n) mukhanirīkṣakaḥ lālāṭikaḥ kālakṣepakaḥ kāryyapuṭaḥ.

IDLY, adv. alasavat alasaṃ ālasyena sālasyaṃ udāsīnavat.
     --(Vainly) vṛthā mudhā asambaddhaṃ nirarthakaṃ.

IDOL, s. devatāpratimā -mānaṃ devapratimā devatāmūrttiḥ f., devamūrttiḥ f., devatā daivataḥ -taṃ pratimā -mānaṃ vigrahaḥ devatāvigrahaḥ devatāpratimūrttiḥ f., ṭhakkuraḥ puttalikā; 'attendant on an idol,' devalaḥ devājīvī m. (n) devājīvaḥ pratimāparicārakaḥ.

IDOLATER, s. devatārccakaḥ devatābhyarccakaḥ devārccakaḥ devatāpūjakaḥ pratimāpūjakaḥ devapratimāpūjakaḥ devatopāsakaḥ devatāsevī m. (n) vigrahasevī pratimāsevī m. (n) -sevitā m. (tṛ).

IDOLATRESS, s. devatārccakā devatābhyarccakā pratimāpūjayitrī devatāpūjakā devatopāsikā pratimāsevinī pratimāsevitrī.

To IDOLATRIZE, v. n. devatāḥ pūj (c. 10. pūjayati -yituṃ), pratimāḥ pūj or arc (c. 1. arcati -rcituṃ) or abhyarc devatārcanaṃ kṛ pratimāpūjāṃ kṛ.

IDOLATROUS, a. devatārccakaḥ -kā -kaṃ pratimāpūjakaḥ -kā -kaṃ devapratimāpūjakaḥ -kā -kaṃ pratimāpūjāviśiṣṭaḥ -ṣṭā -ṣṭaṃ pratimāpūjāsambandhī -ndhinī -ndhi (n).

IDOLATRY, s. devatārccanaṃ -nā devatābhyarccanaṃ -nā devatābhyarccā devārccā devatāpūjā pratimāpūjā devapratimāpūjā devatopāsanā pratimāsevā vigrahapūjā mūrttisevā devatārādhanā -naṃ devatopacaryyā.

IDOLIST, s. pratimāpūjakaḥ mūrttipūjayitā m. (tṛ) pratimānasevī m. (n).

To IDOLIZE, v. a. atiprema kṛ atyanurāgavān -vatī -vat or atyantānuraktaḥ -ktā -ktaṃ bhū or as atiśayena or ekāntataḥ prī (c. 4. prīyate pretuṃ) all with instr. or loc. c., devavat pūj (c. 10. pūjayati -yituṃ) or bhaj (c. 1. bhajate bhaktuṃ).

IDONEOUS, a. yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ.

IDYL, s. paśupālanādiviṣayam abahuślokaṃ kṣudrakāvyaṃ.

IF, conj. yadi cet usually used with the indicative; as, 'if he live he will behold prosperity,' yadi jīvati bhadrāṇi paśyati; 'if there be need of me,' yadi mayā prayojanam asti; 'if avarice were abandoned, who would be poor?' tṛṣṇā cet parityaktā ko daridraḥ.
     --(As if) iva.
     --(If so) yadyevaṃ.
     --(If not) yadi na na cet no cet na vā.

IGNEOUS, a. āgneyaḥ -yī -yaṃ agnimayaḥ -yī -yaṃ agnimān -matī -mat (t) agnitulyaḥ -lyā -lyaṃ agnisamabhāvaḥ -vā -vaṃ kārśānavaḥ -vī -vaṃ.

To IGNIFY, v. a. agnisātkṛ agnirūpaṃ -pāṃ -paṃ kṛ agnivat kṛ.

IGNIS-FATUUS, s. mithyāgniḥ m., mithyādīptiḥ f., mithyādyutiḥ f., piśācadīpikā.

To IGNITE, v. a. jval (c. 10. jvālayati jvalayati -yituṃ), prajval saṃjval samindh (c. 7. -inddhe -indhituṃ), dīp (c. 10. dīpayati -yituṃ), pradīp sandīp ādīp uddīp sandhukṣ (c. 10. -dhukṣayati -yituṃ), dah (c. 1. dahati dagdhuṃ), tap (c. 10. tāpayati -yituṃ), samiddhīkṛ jyotismātkṛ.

To IGNITE, v. n. samindh in pass. (-idhyate) samiddhībhū dīp (c. 4. dīpyate dīpituṃ), sandīp pradīp jval (c. 1. jvalati -lituṃ), prajval dah (c. 4. dahyati dagdhuṃ), sandhukṣ (c. 1. -dhukṣate -kṣituṃ), agnidīptaḥ -ptā -ptaṃ bhū.

[Page 358a]

IGNITED, p. p. samiddhaḥ -ddhā -ddhaṃ iddhaḥ -ddhā -ddhaṃ jvalitaḥ -tā -taṃ prajvālitaḥ -tā -taṃ dīpitaḥ -tā -taṃ uddīptaḥ -ptā -ptaṃ pradīptaḥ -ptā -ptaṃ sandhukṣitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ.

IGNITIBLE, a. dīpanīyaḥ -yā -yaṃ dīpyaḥ -pyā -pyaṃ jvalanīyaḥ -yā -yaṃ jvalanaśīlaḥ -lā -laṃ dāhyaḥ -hyā -hyaṃ.

IGNITION, s. indhanaṃ samindhanaṃ jvalanaṃ dīpanaṃ uddīpanaṃ dahanaṃ tāpaḥ.

IGNOBLE, a. (Of low birth) akulīnaḥ -nā -naṃ duṣkulīnaḥ -nā -naṃ akulaḥ -lā -laṃ hīnajātiḥ -tiḥ -ti nyagjātiḥ -tiḥ -ti apakṛṣṭajātiḥ -tiḥ -ti.
     --(Mean, base) nīcaḥ -cā -caṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ khalaḥ -lā -laṃ anāryyaḥ -ryyā -ryyaṃ kadaryyaḥ -ryyā -ryyaṃ kṛpaṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ tucchaḥ -cchā -cchaṃ dīnaḥ -nā -naṃ jaghanyaḥ -nyā -nyaṃ prākṛtaḥ -tī -taṃ hīnaḥ -nā -naṃ.
     --(Disgraceful) akīrttikaraḥ -rī -raṃ.

IGNOBLY, adv. akulīnavat apakṛṣṭavat nīcavat hīnajātivat anāryyavat anāryyaṃ khalavat kṛpaṇavat adhamajanavat apakṛṣṭaṃ kṛpaṇaṃ kutsitaṃ sadainyaṃ kadaryyaṃ.

IGNOMINIOUS, a. akīrttikaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ ayaśasyaḥ -syā -syaṃ ayaśasvī -svinī -svi (n) garhitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ kalaṅkakaraḥ -rī -raṃ kalaṅkī -ṅkinī -ṅki (n) lajjākaraḥ -rī -raṃ apamānakaraḥ -rī -raṃ vācyaḥ -cyā -cyaṃ kutsitaḥ -tā -taṃ kadaryyaḥ -ryyā -ryyaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ anāryyaḥ -ryyā -ryyaṃ.

IGNOMINIOUSLY, adv. garhitaṃ ayaśasyaṃ sāpamānaṃ kadaryyaṃ kutsitaṃ anāryyaṃ.

IGNOMINY, s. akīrttiḥ f., ayaśas n., apakīrttiḥ f., apayaśas apamānaṃ akhyātiḥ f., kukhyātiḥ f., yaśohāniḥ f., kīrttihāniḥ f. maryyādāhāniḥ f., tejohāniḥ f., kalaṅkaḥ apakalaṅkaḥ apakarṣaḥ apadhvaṃsaḥ avamānaṃ avajñā paribhavaḥ tiraskāraḥ apratiṣṭhā amaryyādā.

IGNORAMUS, s. ajñaḥ ajñānī m. (n) nirbuddhiḥ m., nirbodhaḥ abuddhimān m. (t).

IGNORANCE, s. ajñānaṃ -natā ajñatā anabhijñatā -tvaṃ anabhijñānaṃ -natvaṃ avijñatā jñānābhāvaḥ prajñāhīnatā jñānahīnatā abodhaḥ -dhatā abuddhiḥ f., avidyā ajñānitvaṃ nirbuddhitā buddhihīnatā; 'spiritual ignorance,' mohaḥ ajñānaṃ avidyā ahammatiḥ f.

IGNORANT, a. ajñānaḥ -nā -naṃ ajñānī -ninī -ni (n) ajñaḥ -jñā -jñaṃ anabhijñaḥ -jñā -jñaṃ avijñaḥ -jñā -jñaṃ aprājñaḥ -jñā -jñaṃ abodhaḥ -dhā -dhaṃ abudhaḥ -dhā -dhaṃ jñānahīnaḥ -nā -naṃ prajñāhīnaḥ -nā -naṃ vidyāhīnaḥ -nā -naṃ vidyāvihīnaḥ -nā -naṃ vidyārahitaḥ -tā -taṃ vidyāśūnyaḥ -nyā -nyaṃ bodhahīnaḥ -nā -naṃ nirbodhaḥ -dhā -dhaṃ nirbuddhiḥ -ddhiḥ -ddhi durbuddhiḥ -ddhiḥ -ddhi abuddhimān -matī -mat (t) durmatiḥ -tiḥ -ti avipaścid avidvān -duṣī -dvat (s) avidyaḥ -dyā -dyaṃ akovidaḥ -dā -daṃ avyutpannaḥ -nnā -nnaṃ aśrutaḥ -tā -taṃ vaidheyaḥ -yī -yaṃ.

IGNORANTLY, adv. ajñānatas ajñānāt ajñānena ajñānapūrvvaṃ abodhapūrvvaṃ.

IGUANA, s. gaudhāraḥ gaudheyaḥ gaudheraḥ godhā godhikā godhiḥ m., godhikātmajaḥ nihākā nakraḥ.

ILIAC, a. āntrikaḥ -kī -kaṃ nāḍisambandhī -ndhinī -ndhi (n); 'iliacpassion,' udāvarttaḥ śūlavyādhiḥ m., śūlarogaḥ antraśūlaṃ.

ILL, a. (Bad, evil) duṣṭaḥ -ṣṭā -ṣṭaṃ pāpaḥ -pā -paṃ khalaḥ -lā -laṃ mandaḥ -ndā -ndaṃ kadaryyaḥ -ryyā -ryyaṃ nirguṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ nīcaḥ -cā -caṃ adhamaḥ -mā -maṃ śaṭhaḥ -ṭhā -ṭhaṃ abhadraḥ -drā -draṃ asādhuḥ -dhuḥ -dhu asan -satī -sat (t) asāraḥ -rā -raṃ adhārmmikaḥ -kī -kaṃ; 'ill,' as a general word, is often expressed by dur ku apa or vi; as, 'ill conduct,' durṇayaḥ kukarmma n. (n) apakarmma n., vikarmma n.; 'an ill road,' duradhvaḥ kupathaṃ vimārgaḥ kadadhvā m. (n); 'ill policy,' anītiḥ f., durṇītiḥ f.; 'ill luck,' durbhāgyaṃ durdaivaṃ.
     --(Unwell, sick) asvasthaḥ -sthā -sthaṃ asvasthaśarīraḥ -rā -raṃ asusthaśarīraḥ -rā -raṃ asusthaḥ -sthā -sthaṃ asusthitaḥ -tā -taṃ rogī -giṇī -gi (n) sarogaḥ -gā -gaṃ rogagrastaḥ -stā -staṃ rogānvitaḥ -tā -taṃ rogavān -vatī -vat (t) rogārttaḥ -rttā -rttaṃ vyādhitaḥ -tā -taṃ vyādhiyuktaḥ -ktā -ktaṃ sāmayaḥ -yā -yaṃ amī -minī -mi (n) vikārī -riṇī -ri (n). Expressed also by pīḍitaḥ -tā -taṃ āturaḥ -rā -raṃ ārttaḥ -rttā -rttaṃ grastaḥ -stā -staṃ in comp.; as, 'ill with fever,' jvarapīḍitaḥ -tā -taṃ jvarāturaḥ -rā -raṃ jvaragrastaḥ -stā -staṃ sajvaraḥ -rā -raṃ.

ILL, s. (Evil, wickedness) duṣṭatā pāpaṃ doṣaḥ vyasanaṃ -nitā dauṣṭhavaṃ śāṭhyaṃ śaṭhatā khalatā mandatā asādhutā adharmmaḥ durācāratvaṃ bhraṣṭatā kusṛtiḥ f.
     --(Distress, calamity) apāyaḥ aniṣṭaṃ duḥkhaṃ aśubhaṃ akuśalaṃ durgatiḥ f., daurgatyaṃ abhadraṃ ariṣṭaṃ ahitaṃ vyasanaṃ utpātaḥ vipad f., āpad f., vipattiḥ f., aniṣṭapātaḥ kleśaḥ kaṣṭaṃ durdaśā duravasthā.
     --(Disadvantage, loss, injury) anarthaḥ apāyaḥ ahitaṃ apacayaḥ apakāraḥ apakṛtaṃ kṣatiḥ f., hāniḥ f., kṣayaḥ nāśaḥ.
     --(Disease, pain) rogaḥ vyādhiḥ m., āmayaḥ pīḍā duḥkhaṃ kleśaḥ kaṣṭaṃ ārttiḥ f., upatāpaḥ tāpaḥ asvāsthyaṃ; 'boding ill,' aniṣṭasūcakaḥ -kā -kaṃ; 'designing ill,' drohacintakaḥ -kā -kaṃ.

ILL, adv. (Not well, badly) duṣṭhu duṣṭaṃ asamyak abhadraṃ ayuktaṃ or expressed by dur vi a ku apa duṣṭa pāpa &c. prefixed; as, 'ill-intentioned,' durāśayaḥ -yā -yaṃ duṣṭabuddhiḥ -ddhiḥ -ddhi pāpāśayaḥ -yā -yaṃ; 'ill-done,' duṣkṛtaḥ -tā -taṃ apakṛtaḥ -tā -taṃ; 'ill-behaved,' duḥśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ durvṛttaḥ -ttā -ttaṃ; 'ill-natured,' duṣprakṛtiḥ -tiḥ -ti; 'ill-fated,' durdaivagrastaḥ -stā -staṃ durdaivopahataḥ -tā -taṃ durbhāgyaḥ -gyā -gyaṃ; 'ill-managed,' durṇītaḥ -tā -taṃ; 'ill-conditioned,' duḥsthaḥ -sthā -sthaṃ duḥsthitaḥ -tā -taṃ; 'ill at ease,' anirvṛtaḥ -tā -taṃ; 'ill-grounded,' amūlaḥ -lā -laṃ -lakaḥ -kā -kaṃ; 'illordered,' duṣkramaḥ -mā -maṃ akramaḥ -mā -maṃ; 'ill-regulated,' avyavasthitaḥ -tā -taṃ; 'ill-qualified,' ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ; 'ill-shaped,' kurūpaḥ -pā -paṃ aparūpaḥ -pā -paṃ virūpaḥ -pā -pī -paṃ; 'illsounding,' visvaraḥ -rā -raṃ asvaraḥ -rā -raṃ; 'ill-treated,' apakṛtaḥ -tā -taṃ; 'ending ill, turning out ill,' durantaḥ -ntā -ntaṃ duṣpariṇāmaḥ -mā -maṃ.
     --(Not well in health) asvasthaṃ asvāsthyena asusthaṃ; 'to be ill,' asvasthaḥ -sthā -sthaṃ bhū. See ILL, a. (Not easily) duḥkhena kaṣṭena kaṣṭaṃ kṛcchreṇa kaṭhinaṃ viṣamaṃ.

ILL-ADVISED, a. asamīkṣya kṛtaḥ -tā -taṃ anālocitaḥ -tā -taṃ aparīkṣitaḥ -tā -taṃ.

ILL-AFFECTED, a. ahitaḥ -tā -taṃ viraktaḥ -ktā -ktaṃ drohabuddhiḥ -ddhiḥ -ddhi ahitaiṣī -ṣiṇī -ṣi (n) apakārārthī -rthinī -rthi (n); 'to be illaffected,' viraktībhū abhidruh (c. 4. -druhyati -drogdhuṃ).

ILLACERABLE, s. avidāryyaḥ -ryyā -ryyaṃ avidāraṇīyaḥ -yā -yaṃ achedanīyaḥ -yā -yaṃ.

ILLAPSE, s. nipatanaṃ prapatanaṃ praveśaḥ akasmād ākramaṇaṃ.

To ILLAQUEATE, v. a. unmāthe or pāśe pat (c. 10. pātayati -yituṃ), jāle pātayitvā bandh (c. 9. badhnāti banddhuṃ), pāśa (nom. pāśayati -yituṃ), pāśīkṛ.

ILLAQUEATION, s. unmāthe pātanaṃ jāle vandhanaṃ pāśīkaraṇaṃ.

ILL-ARRANGED, a. duṣkramaḥ -mā -maṃ durviracitaḥ -tā -taṃ durvihitaḥ -tā -taṃ.

ILLATION, s. anumānaṃ anumitiḥ f., apavāhaḥ apohaḥ -hanaṃ abhyūhaḥ.

ILLATIVE, a. ānumānikaḥ -kī -kaṃ ānuṣaṅgikaḥ -kī -kaṃ yauktikaḥ -kī -kaṃ.

ILLATIVELY, adv. anumānena anumānatas prayogatas apavāhena.

[Page 359a]

ILLAUDABLE, a. apraśaṃsanīyaḥ -yā -yaṃ aślādhyaḥ -dhyā -dhyaṃ aślādhanīyaḥ -yā -yaṃ.

ILL-BEHAVED, a. See ILL-BRED.

ILL-BRED, a. durvinītaḥ -tā -taṃ avinītaḥ -tā -taṃ anītaḥ -tā -taṃ durvinayaḥ -yā -yaṃ avinayaḥ -yā -yaṃ vinayarodhī -dhinī -dhi (n) vinayapramāthī -thinī -thi (n) vinayāpetaḥ -tā -taṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ viśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ duḥśīlaḥ -lā -laṃ asabhyaḥ -bhyā -bhyaṃ durācāraḥ -rā -raṃ duśceṣṭitaḥ -tā -taṃ durvṛttaḥ -ttā -ttaṃ vyabhicārī -riṇī -ri (n) asamyakkārī &c.

ILL-BREEDING, s. avinayaḥ durvinītatā kuśīlatā duḥśīlatā aśiṣṭatā asabhyatā vinayabhaṅgaḥ śīlavañcanā.

ILL-CONTRIVED, a. durghaṭitaḥ -tā -taṃ durṇītaḥ -tā -taṃ apakvaḥ -kvā -kvaṃ.

ILL-CONDITIONED, a. duḥsthaḥ -sthā -sthaṃ duḥsthitaḥ -tā -taṃ durvṛttiḥ -ttiḥ -tti.

ILL-CONDUCTED, a. durṇītaḥ -tā -taṃ durghaṭitaḥ -tā -taṃ asamyag ghaṭitaḥ -tā -taṃ.

ILL-DRESSED, a. durvāsāḥ -sāḥ -saḥ (s) kuveṣṭitaḥ -tā -taṃ kuprāvṛtaḥ -tā -taṃ.

ILLEGAL, a. smṛtiviruddhaḥ -ddhā -ddhaṃ vyavahāraviruddhaḥ -ddhā -ddhaṃ niyamaviruddhaḥ -ddhā -ddhaṃ vyavasthāviruddhaḥ -ddhā -ddhaṃ smṛtyapetaḥ -tā -taṃ asmārttaḥ -rttī -rttaṃ śāstraviruddhaḥ -ddhā -ddhaṃ dharmmarodhī -dhinī -dhi (n) adharmyaḥ -rmyā -rmyaṃ niṣiddhaḥ -ddhā -ddhaṃ avyavasthitaḥ -tā -taṃ aśāstrikaḥ -kā -kaṃ aśāstrīyaḥ -yā -yaṃ avaidhaḥ -dhī -dhaṃ avidhiḥ -dhiḥ -dhi vidhibhañjakaḥ -kā -kaṃ.

ILLEGALITY, s. smṛtivirodhaḥ -viruddhatā vyavahāravirodhaḥ niyamavirodhaḥ śāstravirodhaḥ asmṛtiḥ f., adharmyatā dharmmavirodhaḥ vyavasthāvirodhaḥ avyavasthā vikarmma n. (n) vikarmmakriyā vyavasthātikramaḥ vyavahārātikramaḥ niyamabhaṅgaḥ vidhibhaṅgaḥ vyavasthābhaṅgaḥ.

ILLEGALLY, adv. smṛtivirodhena vyavahāraviruddhaṃ niyamaviruddhaṃ śāstravirodhena dharmmaviruddhaṃ; 'acting illegally,' vikarmmakṛt m. f. n., vikarmmikaḥ -kī -kaṃ.

ILLEGIBILITY, s. aspaṣṭatā avyaktatvaṃ aspaṣṭākṣaratvaṃ durvācyatā.

ILLEGIBLE, a. aspaṣṭākṣaraḥ -rā -raṃ avyaktākṣaraḥ -rā -raṃ durvācyaḥ -cyā -cyaṃ aspaṣṭavarṇaḥ -rṇā -rṇaṃ.

ILLEGITIMACY, s. anaurasatā vijātatā vijanma n. (n) vaijātyaṃ anabhijātatvaṃ jārajatvaṃ jārajātatā upastrījātatvaṃ dāsījātatvaṃ janmavailakṣaṇyaṃ.

ILLEGITIMATE, a. vijātaḥ -tā -taṃ vijanitaḥ -tā -taṃ vijanmā -nmā -nma (n) vijātīyaḥ -yā -yaṃ adharmmajaḥ -jā -jaṃ anabhijātaḥ -tā -taṃ upastrījātaḥ &c., jārajātaḥ &c., jārajaḥ -jā -jaṃ asatīprasūtaḥ -tā -taṃ kṛṣṇapakṣajaḥ -jā -jaṃ kṛṣṇapakṣīyaḥ -yā -yaṃ; 'an illegitimate child,' anaurasaḥ -sī kuṇḍaḥ -ṇḍī m. (n) upastrīsutaḥ -tā upastrīputraḥ -trī jārajaḥ -jā dāsīputraḥ kaulaṭeraḥ -rā kaulaṭeyaḥ -yī kaulaṭineyaḥ -yī bandhulaḥ bāndhakineyaḥ; 'of a widow,' golakaḥ.
     --(Spurious) kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ.
     --(Unlawful) vyavahāraviruddhaḥ -ddhā -ddhaṃ avyavahārikaḥ -kī -kaṃ niyamaviruddhaḥ -ddhā -ddhaṃ adharmyaḥ -rmyā -rmyaṃ niṣiddhaḥ -ddhā -ddhaṃ.

ILLEGITIMATELY, adv. vijanmanā janmavailakṣyeṇa vaijātyena kuṇḍavat adharmmeṇa.
     --(Unlawfully) vyavahāraviruddhaṃ niyamaviruddhaṃ.

ILL-FAME, s. apayaśas n., ayaśas n., akīrttiḥ f., akhyātiḥ f., apratiṣṭhā.

ILL-FATED, a. daivopahataḥ -tā -taṃ hatadaivaḥ -vī -vaṃ durdaivagrastaḥ -stā -staṃ durbhāgyaḥ -gyā -gyaṃ upahatakaḥ -kā -kaṃ.

ILL-FAVORED, a. kurūpaḥ -pā -pī -paṃ aparūpaḥ -pī -paṃ kadākāraḥ -rā -raṃ kutsitarūpaḥ -pī -paṃ asundaraḥ -rī -raṃ durdarśanaḥ -nā -naṃ avalakṣaṇī -ṇinī -ṇi (n).

ILL-FITTED, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ akṣamaḥ -mā -maṃ.

ILL-FORMED, a. kurūpī -piṇī -pi (n) virūpaḥ -pī -paṃ aparūpaḥ -pī -paṃ.

ILL-GOTTEN, a. drohārjjitaḥ -tā -taṃ anyāyopārjjitaḥ -tā -taṃ vṛjinārjjitaḥ -tā -taṃ.

[Page 359b]

ILLIBERAL, a. anudāraḥ -rā -raṃ kṛpaṇaḥ -ṇā -ṇaṃ adānaśīlaḥ -lā -laṃ atyāgaśīlaḥ -lā -laṃ adātā -trī -tṛ (tṛ) avadānyaḥ -nyā -nyaṃ kutsitaḥ -tā -taṃ matsarī -riṇī -ri (n) kṛpaṇabuddhiḥ -ddhiḥ -ddhi kṛpaṇadhīḥ -dhīḥ -dhi kṛṣaṇacetāḥ -tāḥ -taḥ (s) kṛpaṇasvabhāvaḥ -vā -vaṃ dīnacetāḥ &c., nīcamanāḥ -nāḥ -naḥ (s).

ILLIBERALITY, s. kārpaṇyaṃ kṛpaṇatā anaudāryyaṃ anudāratā adānaśīlatā vuddhikārpaṇyaṃ svabhāvakārpaṇyaṃ kṛpaṇabuddhitvaṃ svabhāvadīnatā svabhāvadainyaṃ buddhinīcatā atyāgaśīlatā avadānyatā mātsaryyaṃ.

ILLIBERALLY, adv. anudāraṃ kṛpaṇaṃ kārpaṇyena sakārpaṇyaṃ kṛpaṇavat.

ILLICIT, a. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ adharmyaḥ -rmyā -rmyaṃ dharmmaviruddhaḥ -ddhā -ddhaṃ dharmmarodhī -dhinī -dhi (n) niyamaviruddhaḥ -ddhā -ddhaṃ vyavahāraviruddhaḥ -ddhā -ddhaṃ avyavahārikaḥ -kī -kaṃ nivāraṇīyaḥ -yā -yaṃ nivāryyaḥ -ryyā -ryyaṃ.

ILLIMITABLE, a. anantyaḥ -ntyā -ntyaṃ anantaḥ -ntā -ntaṃ anantavān -vatī -vat (t) aprameyaḥ -yā -yaṃ ameyaḥ -yā -yaṃ.

ILLIMITED, a. anantaḥ -ntā -ntaṃ -ntakaḥ -kā -kaṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ niravadhiḥ -dhiḥ -dhi aparyyantaḥ -ntā -ntaṃ amaryyādaḥ -dā -daṃ aśeṣaḥ -ṣā -ṣaṃ asīmakaḥ -kā -kaṃ.

ILLITERATE, a. nirakṣaraḥ -rā -raṃ anakṣaraḥ -rā -raṃ aśikṣitaḥ -tā -taṃ vidyāhīnaḥ -nā -naṃ jñānahīnaḥ -nā -naṃ apaṇḍitaḥ -tā -taṃ aprājñaḥ -jñā -jñaṃ akṛtabuddhiḥ -ddhiḥ -ddhi asaṃskṛtavuddhiḥ -ddhiḥ -ddhi akṛtaḥ -tā -taṃ avidyaḥ -dyā -dyaṃ.

ILLITERATENESS, s. apāṇḍityaṃ vidyāhīnatā vidyābhāvaḥ aprājñatā avidyā aśikṣitatvaṃ akṛtabuddhitvaṃ.

ILL-JUDGED, a. avicāryya or avimṛśya or avivecanapūrvvaṃ kṛtaḥ -tā -taṃ.

ILL-JUDGING, a. vivekaśūnyaḥ -nyā -nyaṃ avivekī -kinī -ki (n).

ILL-LOOKING, a. durdarśanaḥ -nā -naṃ kudarśanaḥ -nā -naṃ kurūpaḥ -pī -paṃ.

ILL-LUCK, s. durdaivaṃ durbhāgyaṃ daurbhāgyaṃ durgatiḥ f., daurgatyaṃ amaṅgalaṃ akuśalaṃ abhadraṃ ariṣṭaṃ vyasanaṃ -nitā vipat f., duradṛṣṭaṃ durjātaṃ aniṣṭapātaḥ aślīkaṃ.

ILL-MANNERED, a. kuśīlaḥ -lā -laṃ vāmaśīlaḥ -lā -laṃ duḥśīlaḥ -lā -laṃ viśīlaḥ -lā -laṃ durvinītaḥ -tā -taṃ durvinayaḥ -yā -yaṃ durācāraḥ -rā -raṃ asaṅgataḥ -tā -taṃ.

ILL-NATURE, s. bhāvaduṣṭatā kuśīlatā vāmaśīlatā duḥśīlatā dauḥśīlyaṃ bhāvapratīpatā bhāvakārkaśyaṃ svabhāvavakratā karkaśabhāvatvaṃ nikṛtiḥ f., prakṛtivakratā.

ILL-NATURED, a. duṣprakṛtiḥ -tiḥ -ti duṣṭaprakṛtiḥ -tiḥ -ti duṣṭasvabhāvaḥ -vā -vaṃ karkaśabhāvaḥ -vā -vaṃ pratīpasvabhāvaḥ -vā -vaṃ vakraprakṛtiḥ -tiḥ -ti duḥśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ vāmaśīlaḥ -lā -laṃ kaṭusvabhāvaḥ -vā -vaṃ naikṛtikaḥ -kī -kaṃ.

ILL-NATUREDLY, adv. svabhāvakārkaśyāt prakṛti ṣṭatvāt karkaśaṃ vāmaśīlatvāt.

ILLNESS, s. rogaḥ vyādhiḥ m., rogitā āmayaḥ ruk f. (j) rujā pīḍā asvāsthyaṃ asvasthatā asusthatā kleśaḥ duḥkhaṃ rugnatā ārttiḥ f., upa tāpaḥ kaṣṭaṃ vikāraḥ vikṛtiḥ f., vikaraḥ amaḥ amasaḥ tāpaḥ; 'dangerous illness,' sannipātakaḥ.

ILLOGICAL, a. nyāyaviruddhaḥ -ddhā -ddhaṃ nyāyaviparītaḥ -tā -taṃ anyāyī -yinī -yi (n) anyāyyaḥ -yyā -yyaṃ anyāyānusārī -riṇī -ri (n) anyāyasiddhaḥ -ddhā -ddhaṃ ayuktisiddhaḥ -ddhā -ddhaṃ anānumānikaḥ -kī -kaṃ atārkikaḥ -kī -kaṃ; 'illogical conclusion,' avinigamaḥ.

ILLOGICALLY, adv. nyāyaviruddhaṃ nyāyavirodhena anyāyānusāreṇa ayuktyā.

ILL-OMENED, a. aniṣṭalakṣaṇaḥ -ṇā -ṇaṃ aniṣṭaśakunaḥ -nā -naṃ aśastaḥ -stā -staṃ

[Page 360a]

ILL-STARRED, a. hatadaivaḥ -vā -vaṃ daivopahataḥ -tā -taṃ upahatakaḥ -kā -kaṃ durbhāgyaḥ -gyā -gyaṃ mandabhāgyaḥ -gyā -gyaṃ.

ILL-TEMPERED, a. duṣprakṛtiḥ -tiḥ -ti karkaśabhāvaḥ -vā -vaṃ. See ILLNATURED.

ILL-TIMED, a. aprāptāvasaraḥ -rā -raṃ aprāptakālaḥ -lā -laṃ akālikaḥ -kī -kaṃ asāmayikaḥ -kī -kaṃ aprāptasamayaḥ -yā -yaṃ anavasaraḥ -rā -raṃ.

ILL-TRAINED, a. durvinītaḥ -tā -taṃ avinītaḥ -tā -taṃ aśikṣitaḥ -tā -taṃ.

To ILL-TREAT, v. a. apakṛ apakāraṃ kṛ drohaṃkṛ ard (c. 10. ardayati -yituṃ).

ILL-TREATED, p. p. apakṛtaḥ -tā -taṃ kṛtāpakāraḥ -rā -raṃ pīḍitaḥ -tā -taṃ arditaḥ -tā -taṃ.

ILL-TURN, s. apakṛtaṃ apakāraḥ apriyaṃ ahitaṃ hiṃsā drohaḥ kṣatiḥ f.

To ILLUDE, v. a. vañc (c. 10. vañcayate -yituṃ), pravañc muh (c. 10. mohayati -yituṃ), chal (c. 10. chalayati -yituṃ), pratṝ (c. 10. -tārayati -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), pralubh (c. 10. -lobhayati -yituṃ).

ILLUDED, p. p. mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ vañcitaḥ -tā -taṃ.

To ILLUME, ILLUMINE, ILLUMINATE, v. a. dyut (c. 10. dyotayati -yituṃ), pradyut uddyut vidyut prakāś (c. 10. -kāśayati -yituṃ), vikāś dīp (c. 10. dīpayati -yituṃ), vidīp uddīp pradīp virāj (c. 10. -rājayati -yituṃ), bhās (c. 10. bhāsayati -yituṃ), prabhās udbhās avabhās bhrāj (c. 10. bhrājayati -yituṃ), rañj (c. 10. rañjayati -yituṃ), tejasā rañj vimala (nom. vimalayati -yituṃ), vimalīkṛ.
     --(Illuminate a manuscript) patraṃ rañj.

ILLUMINATED, ILLUMINED, p. p. dyotitaḥ -tā -taṃ pradyotitaḥ -tā -taṃ uddyotitaḥ -tā -taṃ prakāśitaḥ -tā -taṃ vikāśitaḥ -tā -taṃ dīpitaḥ -tā -taṃ ādīpitaḥ -tā -taṃ uddīpitaḥ -tā -taṃ pradīpitaḥ -tā -taṃ rājitaḥ -tā -taṃ virājitaḥ -tā -taṃ ujjvalitaḥ -tā -taṃ bhāsitaḥ -tā -taṃ avabhāsitaḥ -tā -taṃ udbhāsitaḥ -tā -taṃ cakāsitaḥ -tā -taṃ rañjitaḥ -tā -taṃ.

ILLUMINATION, s. dyotanaṃ pradyotanaṃ uddyotaḥ dyutiḥ f., prakāśanaṃ vikāśanaṃ dīpanaṃ dīptiḥ f., pradīpanaṃ pradīptiḥ f., uddīpanaṃ ujjvalanaṃ ujjvalatā udbhāsaḥ bhrājiṣṇutā prakāśatā.
     --(Rows of lights displayed in token of joy) utsavakāle harṣasūcakā dīpamālā -likā or dīpaśṛṅkhalā or dīpasamūhaḥ.
     --(Of a manuscript) patrarañjanaṃ kaladhautalipiḥ f.

ILLUMINATOR, s. dīpakaḥ pradīpakaḥ prakāśakaḥ dyutikaraḥ dīptikarttā m. (rttṛ); 'of a manuscript,' patrarañjakaḥ.

ILLUSION, s. māyā mohaḥ vyāmohaḥ bhramaḥ bhrāntiḥ f., vibhramaḥ mativibhramaḥ ābhāsaḥ prapañcaḥ indrajālaṃ jālaṃ alīkatā kūṭaḥ ajayā āvaraṇaṃ avidyā; 'power of illusion,' māyāśaktiḥ f., āvaraṇaśaktiḥ f.

ILLUSIVE, ILLUSORY, a. māyī -yinī -yi (n) māyikaḥ -kī -kaṃ māyāvī -vinī -vi (n) māyāmayaḥ -yī -yaṃ mohī -hinī -hi (n) jālī -linī -li (n) indrajālikaḥ -kī -kaṃ aindrajālikaḥ -kī -kaṃ bhramī -miṇī -mi (n) bhrāntijanakaḥ -kā -kaṃ vañcakaḥ -kā -kaṃ alīkaḥ -kā -kaṃ.

To ILLUSTRATE, v. a. (Make clear, brighten) prakāś (c. 10. -kāśayati -yituṃ), vikāś śubh (c. 10. śobhayati -yituṃ), vimala (nom. vibhalayati -yituṃ), vimalīkṛ dyut (c. 10. dyotayati -yituṃ), dīp (c. 10. dīpayati -yituṃ).
     --(Elucidate, explain) vyākhyā (c. 2. -khyāti -tuṃ), spaṣṭīkṛ vyaktīkṛ vyākṛ suspaṣṭīkṛ spaṣṭa (nom. spaṣṭayati -yituṃ), vyāhṛ (c. 1. -harati -harttuṃ), udāhṛ pariśudh (c. 10. -śodhayati -yituṃ), vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), vivaraṇaṃ kṛ prakāś dṛṣṭāntīkṛ dṛṣṭāntena or nidarśanena vyākhyā or prakāś.

ILLUSTRATED, p. p. prakāśitaḥ -tā -taṃ spaṣṭīkṛtaḥ -tā -taṃ vyākhyātaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ samudāhṛtaḥ -tā -taṃ dyotitaḥ -tā -taṃ vyākṛtaḥ -tā -taṃ nirūpitaḥ -tā -taṃ varṇitaḥ -tā -taṃ dārṣṭāntikaḥ -kī -kaṃ upamitaḥ -tā -taṃ.

ILLUSTRATION, s. udāharaṇaṃ udāhāraḥ samudāharaṇaṃ nidarśanaṃ dṛṣṭāntaḥ utprekṣā uddeśaḥ upodghātaḥ vyākhyā pradarśanaṃ; 'for an illustration,' nidarśanārthaṃ pradarśanārthaṃ.

ILLUSTRATIVE, a. prakāśakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ dārṣṭāntikaḥ -kī -ka

ILLUSTRATIVELY, adv. nidarśanārthaṃ pradarśanārthaṃ dṛṣṭāntakrameṇa udāharaṇārthaṃ.

ILLUSTRATOR, a. prakāśakaḥ arthaprakāśakaḥ uddeśakaḥ arthavyākhyātā m. (tṛ) arthapradarśakaḥ nidarśanakṛt dṛṣṭāntakārī m. (n) udāharttā m. (rttṛ).

ILLUSTRIOUS, a. viśrutaḥ -tā -taṃ khyātaḥ -tā -taṃ vikhyātaḥ -tā -taṃ sukhyātaḥ -tā -taṃ yaśasvī -svinī -svi (n) mahāyaśāḥ -śāḥ -śaḥ (s) mahāyaśaskaḥ -skā -skaṃ prathitaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ kīrttimān -matī -mat (t) kīrttitaḥ -tā -taṃ śrīmān -matī -mat (t) dīptimān &c., yaśasvān -svatī -svat (t) pṛthuprathaḥ -thā -thaṃ pratipattimān -matī -mat (t) pratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ pratiṣṭhānvitaḥ -tā -taṃ supratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ lokaviśrutaḥ -tā -taṃ parikhyātaḥ -tā -taṃ lokaprathitaḥ -tā -taṃ viśālaḥ -lā -laṃ pratītaḥ -tā -taṃ vijñātaḥ -tā -taṃ dvātriṃśallakṣaṇopetaḥ -tā -taṃ labdhanāmā -mā -ma (n).
     --(Eminent) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ pramukhaḥ -khā -khaṃ mahābhāgaḥ -gā -gaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ mahān -hatī -hat (t) śiṣṭaḥ -ṣṭā -ṣṭaṃ; 'rendering illustrious,' yaśaskaraḥ -rī -raṃ yaśasyaḥ -syā -syaṃ kīrttikaraḥ -rī -raṃ.

ILLUSTRIOUSLY, adv. mahāyaśasā mahākīrttipūrvvaṃ utkṛṣṭaṃ viśiṣṭaṃ viśrutaṃ prathitaṃ prasiddhaṃ yaśasyaṃ.

ILLUSTRIOUSNESS, s. viśrutiḥ f., kīrttimattvaṃ khyātimattvaṃ yaśasvitā utkṛṣṭatā.

ILL-WILL, s. duṣṭabhāvaḥ duṣṭabuddhiḥ f., drohabuddhiḥ f., durbuddhiḥ f., drohacintanaṃ drohaḥ mātsaryyaṃ asūyā abhyasūyā dveṣaḥ ahitatvaṃ aprītiḥ f.

IMAGE, s. pratimā pratimānaṃ pratirūpaṃ pratimūrttiḥ f., mūrttiḥ f., pratikṛtiḥ f., pratikāyaḥ upamā -mānaṃ pratiyātanā praticchandaḥ pratinidhiḥ m., arcā vigrahaḥ.
     --(Reflected image) prativimbaṃ praticchāyā vimbaḥ -mbaṃ praticchandaḥ -ndakaṃ.
     --(Idol) devatāpratimā.
     --(Iron image) lohapratimā sūrmī sthūṇā.
     --(Mental image) manaḥkalpanā manaḥsaṅkalpaḥ manasijaṃ, 'image maker,' pratimākāraḥ upamātā m. (tṛ); 'a son the image of his father,' pitṛrūpaḥ putraḥ.

To IMAGE, v. a. (Form an image of) vimba (nom. vimbayati -yituṃ), prativimba pratimānaṃ kṛ pratirūpaṃ kṛ pratimūrttiṃ kṛ.
     --(In the mind) manasā kḷp (c. 10. kalpayati -yituṃ) or saṃkḷp.

IMAGED, p. p. vimbitaḥ -tā -taṃ prativimbitaḥ -tā -taṃ vimbagataḥ -tā -taṃ vimbāgataḥ -tā -taṃ kalpitaḥ -tā -taṃ; 'in the water,' jalaprativimbitaḥ -tā -taṃ; 'in the mind,' manaḥkalpitaḥ -tā -taṃ.

IMAGERY, s. (Forms of the fancy) manaḥkalpanā manaḥkalpitaṃ kalpanā manaḥsaṅkalpaḥ manovāsanā manaḥsṛṣṭiḥ f., manaḥparikalpanaṃ manovāsanā vāsanākalpitaṃ.
     --(Figurative style) vyañjanāvṛttiḥ f., vyañjanaṃ vyaṅgyaḥ upalakṣaṇaṃ lakṣaṇā nidarśanaṃ.

IMAGE-WORSHIP, s. pratimāpūjā devatābhyarcā pratimāsevā mūrttisevā.

IMAGINABLE, a. vibhāvanīyaḥ -yā -yaṃ vibhāvyaḥ -vyā -vyaṃ bhāvanīyaḥ -yā -yaṃ mantavyaḥ -vyā -vyaṃ bodhyaḥ -dhyā -dhyaṃ bodhanīyaḥ -yā -yaṃ manaḥkalpanīyaḥ -yā -yaṃ manasā kalpanīyaḥ -yā -yaṃ cintanīyaḥ -yā -yaṃ cintyaḥ -ntyā -ntyaṃ bodhagamyaḥ -myā -myaṃ antarbhāvanīyaḥ -yā -yaṃ.

IMAGINARY, a. manaḥkalpitaḥ -tā -taṃ vāsanākalpitaḥ -tā -taṃ buddhikalpitaḥ -tā -taṃ manasā kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ manasijaḥ -jā -jaṃ manojaḥ -jā -jaṃ manobhavaḥ -vā -vaṃ mānasikaḥ -kī -kaṃ manogataḥ -tā -taṃ saṅkalpajaḥ -jā -jaṃ manaḥsṛṣṭaḥ -ṣṭā -ṣṭaṃ manorathasṛṣṭaḥ -ṣṭā -ṣṭaṃ cintāmātrakalpitaḥ -tā -taṃ cintāmātreṇa parikalpitaḥ -tā -taṃ cintābhavaḥ -vā -vaṃ amūlakaḥ -kā -kaṃ māyāmayaḥ -yī -yaṃ asatyaḥ -tyā -tyaṃ.

IMAGINATION, s. bhagavanā -naṃ vibhāvanā -naṃ saṅkalpaḥ kalpanā manaḥkalpanā vāsanā cintā.
     --(Idea) buddhiḥ f., matiḥ f., manogataṃ manaḥkalpitaṃ manasijaṃ manojaṃ bodhaḥ.
     --(Faculty of conception) kalpanāśaktiḥ f., bhāvanāśaktiḥ f., vibhāvamāśaktiḥ f., upalabdhiḥ f., anubhavaḥ.

IMAGINATIVE, a. vibhāvakaḥ -kā -kaṃ kalpakaḥ -kā -kaṃ parikalpakaḥ -kā -kaṃ kālpanikaḥ -kī -kaṃ bhāvanāparaḥ -rā -raṃ vāsanāparaḥ -rā -raṃ vibhāvanaśīlaḥ -lā -laṃ.

To IMAGINE, v. a. (Form in the mind) manasā kḷp (c. 10. kalpayati -yituṃ) or saṃkḷp or parikḷp or bhū (c. 10. bhāvayati -yituṃ) or vibhū or sambhū manasā sṛj (c. 6. sṛjāti sraṣṭuṃ) or kṛ.

To IMAGINE, v. n. (Think, conceive) an (c. 4. manyate mantuṃ), cint (c. 10. cintayati -yituṃ), bhū (c. 10. bhāvayāti -yituṃ), vibhū sambhū budh (c. 1. bodhati -dhituṃ), tark (c. 10. tarkayati -yituṃ), dhyai (c. 1. dhyāyati dhyātuṃ), avagam (c. 1. -gacchati -gantuṃ), upalabh (c. 1. -labhate -labdhuṃ), ave (c. 2. avaiti -tuṃ, rt. i), anubhū; 'I imagine,' manye; 'don't imagine,' maivaṃ maṃsthāḥ.

IMAGINED, p. p. cintitaḥ -tā -taṃ bhāvitaḥ -tā -taṃ vibhāvitaḥ -tā -taṃ mataḥ -tā -taṃ manaḥkalpitaḥ -tā -taṃ manasā kalpitaḥ -tā -taṃ kāsanākalpitaḥ -tā -taṃ manaḥsṛṣṭaḥ -ṣṭā -ṣṭaṃ buddhaḥ -ddhā -ddhaṃ upalabdhaḥ -bdhā -bdhaṃ avagataḥ -tā -taṃ manogataḥ -tā -taṃ anubhūtaḥ -tā -taṃ.

IMBALM, IMBARGO, IMBARK, See EMBALM, &c.

IMBECILE, a. durbalaḥ -lā -laṃ alpabalaḥ -lā -laṃ kṛpaṇaḥ -ṇā -ṇaṃ kṣīṇabālaḥ -lā -laṃ alpaśaktiḥ -ktiḥ -kti klīvaḥ -vā -vaṃ.
     --(In mind) nyūnabuddhiḥ -ddhiḥ -ddhi nyūnadhīḥ -dhīḥ -dhi alpabuddhiḥ -ddhiḥ -ddhi bāliśamatiḥ -tiḥ -ti kṛpaṇabuddhiḥ &c.

IMBECILITY, s. daurbalyaṃ durbalatā kārṣaṇyaṃ kṛpaṇatā klīvatā klaivyaṃ atejas n., ayogyatā bāliśyaṃ.
     --(Mental) buddhinyūnatā nyūnabuddhitvaṃ alyabuddhitvaṃ bāliśamatitvaṃ buddhikārpaṇyaṃ.

IMBEDDED, a. antargataḥ -tā -taṃ niṣṭhitaḥ -tā -taṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ; 'in rocks,' pāṣāṇāntargataḥ -tā -taṃ.

To IMBIBE, v. a. nipā (c. 1. -pivati -pātuṃ), utpā āpā śuṣ (c. 10. śoṣayati -yituṃ), ucchuṣ gras (c. 1. grasate -situṃ); 'water is imbibed,' payo nipīyate.
     --(Receive in the mind) manasā grah (c. 9. gṛhlāti grahītuṃ) or upalabh (c. 1. -labhate -labdhuṃ).

IMBIBED, p. p. nipītaḥ -tā -taṃ āpītaḥ -tā -taṃ upalabdhaḥ -bdhā -bdhaṃ.

To IMBITTER, v. a. duḥkh (c. 10. duḥkhayati -yituṃ), duḥkhaṃ jan (c. 10. janayati -yituṃ), nirānandaṃ -ndāṃ -ndaṃ kṛ saduḥkhaṃ -khāṃ -khaṃ kṛ duḥkhamayaṃ -yīṃ -yaṃ kṛ ugrīkṛ kaṭūkṛ tigmīkṛ tīvrīkṛ kaṭhorīkṛ niṣṭhurīkṛ.

IMBODIED, IMBODY, IMBOLDEN, See EMBODIED, &c.

To IMBORDER, v. a. prānta (nom. prāntayati -yituṃ), paryyantaṃ kṛ sīmāṃ kṛ.

To IMBOSOM, v. a. (Hold in the bosom) kroḍīkṛ kroḍe kṛ aṅke kṛ or rakṣ (c. 1. rakṣati -kṣituṃ) or pāl (c. 10. pālayati -yituṃ), bhujābhyāṃ pīḍ (c. 10. pīḍayati -yituṃ), bhujāpīḍaṃ kṛ.
     --(Inclose, surround) pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), parigam (c. 1. -gacchati -gantuṃ), parisṛ (c. 1. -sarati -sarttuṃ).

IMBOSOMED, p. p. kroḍīkṛtaḥ -tā -taṃ antargataḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ.

To IMBROWN, v. a. kapiśa (nom. kapiśayati -yituṃ), kapiśīkṛ śyāvīkṛ piṅgalīkṛ tāmbīkṛ tāmravarṇaṃ -rṇāṃ -rṇaṃ kṛ ātāmraṃ -mrāṃ -mraṃ kṛ.

IMBROWNED, p. p. kapiśitaḥ -tā -taṃ kapiśīkṛtaḥ -tā -taṃ piṅgalīkṛtaḥ -tā -taṃ.

[Page 361b]

To IMBRUE, v. a. sic (c. 6. siñcati sektuṃ), klid (c. 10. kledayati -yituṃ), ukṣ (c. 1. ukṣati -kṣituṃ), samukṣ abhyukṣ lip (c. 6. limpati leptuṃ), añj (c. 7. anakti aṃktuṃ).

IMBRUED, p. p. (In blood) asṛgliptaḥ -ptā -ptaṃ śoṇitāktaḥ -ktā -ktaṃ. śoṇitokṣitaḥ -tā -taṃ raktaklinnaḥ -nnā -nnaṃ raktāktaḥ -ktā -ktaṃ.

To IMBUE, v. a. (Dye) rañj (c. 10. rañjayati -yituṃ), abhirañj.
     --(Cause to learn) upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ (c. 10. śikṣayati -yituṃ)

IMBUED, p. p. rañjitaḥ -tā -taṃ śikṣitaḥ -tā -taṃ upadiṣṭhaḥ -ṣṭā -ṣṭaṃ.

IMITABLE, a. anukaraṇīyaḥ -yā -yaṃ anugamyaḥ -myā -myaṃ anugamanīyaḥ -yā -yaṃ anukāryyaḥ -ryyā -ryyaṃ anuvarttanīyaḥ -yā -yaṃ anuvṛtyaḥ -tyā -tyaṃ.

To IMITATE, v. a. anukṛ (c. 8. -karoti -kurute -karttuṃ), anugam (c. 1. -gacchati -gantuṃ), anuvṛt (c. 1. -varttate -rttituṃ), samanuvṛt anuyā (c. 2. -yāti -tuṃ), samanuyā anusṛ (c. 1. -sarati -sarttuṃ), anuvraj (c. 1. -vrajati jituṃ), anuhṛ (c. 1. -harati -te -harttuṃ), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), anucar (c. 1. -carati -rituṃ), anvi (c. 2. -eti -tuṃ), viḍamb (c. 10. -ḍambayati -yituṃ).

IMITATED, p. p. anukṛtaḥ -tā -taṃ anugataḥ -tā -taṃ anuvṛttaḥ -ttā -ttaṃ.

IMITATION, s. anukāraḥ anukaraṇaṃ anukriyā anukṛtiḥ f., anukarmma n. (n) anugamaḥ anugatiḥ f., anuvṛttiḥ f., anuvarttanaṃ anusaraṇaṃ anuhāraḥ anusṛṣṭiḥ f., anuṣṭhānaṃ viḍambanaṃ -nā.
     --(A copy, resemblance) pratirūpaṃ anurūpaṃ ādarśaḥ sādṛśyaṃ aupamyaṃ upamā pratimānaṃ.

IMITATIVE, a. anukārī -riṇī -ri (n) anukaraṇaśīlaḥ -lā -laṃ anugāmī -minī -mi (n) anugamanaśīlaḥ -lā -laṃ anugatikaḥ -kī -kaṃ gatānugatikaḥ -kī -kaṃ.

IMITATOR, s. anukārī m. (n) anukārakaḥ anukarttā m. (rttṛ) anugāmī m. (n) anugatikaḥ anuyāyī m. (n) anuvarttī m. (n) anucārī m. (n) gatānugatikaḥ.

IMMACULATE, a. anaghaḥ -ghā -ghaṃ niṣkalmaṣaḥ -ṣā -ṣaṃ akalmaṣaḥ -ṣā -ṣaṃ niṣkalaṅkaḥ -ṅkā -ṅkaṃ anenāḥ -nāḥ -naḥ (s) nirmalaḥ -lā -laṃ vimalaḥ -lā -laṃ nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ anindyaḥ -ndyā -ndyaṃ.

IMMANENT, a. niṣṭhaḥ -ṣṭhā -ṣṭhaṃ antarbhavaḥ -vā -vaṃ antarasthaḥ -sthā -sthaṃ.

IMMANITY, s. krūratā dāruṇatā krauryyaṃ dāruṇyaṃ niṣṭhuratā naiṣṭhuryyaṃ.

IMMARCESSIBLE, a. amlānī -ninī -ni (n) amlāniḥ -niḥ -ni anaśvaraḥ -rā -raṃ avinaśvaraḥ -rā -raṃ akṣayaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ ajaraḥ -rā -raṃ.

To IMMASK, v. a. kathaṭaveśen or chadmaveśena chad (c. 10. chādayati -yituṃ), or ākāragopanaṃ kṛ viḍamb (c. 10. -ḍambayati -yituṃ).

IMMATERIAL, a. (Incorporeal, not consisting of matter) amūrttikaḥ -kā -kaṃ amūrttaḥ -rttā -rttaṃ amūrttimān -matī -mat (t) amūrttimayaḥ -yī -yaṃ aśarīrī -riṇī -ri (n) aśārīrikaḥ -kī -kaṃ adaihikaḥ -kī -kaṃ adehī -hinī -hi (n) avāstavaḥ -vī -vaṃ ātmīyaḥ -yā -yaṃ ātmikaḥ -kī -kaṃ niravayavaḥ -vā -vaṃ.
     --(Unimportant) aguruḥ -rvī -ru laghuḥ -ghuḥ -ghu alpārthaḥ -rthā -rthaḥ -agurvarthaḥ -rthā -rthaṃ ladhvarthaḥ -rthā -rthaṃ anāvaśyakaḥ -kī -kaṃ alpaprabhāvaḥ -vā -vaṃ niṣprayojanaḥ -nā -naṃ.

IMMATERIALISM, s. dehabhinnātmavādaḥ ātmāstitvavādaḥ ātmāstitvamataṃ.

IMMATERIALIST, s. amūrttivādī m. (n) niratakāravādī m., ātmavādī.

IMMATERIALITY, s. amūrttiḥ f., amūrttimattvaṃ mūrttihīsatā aśarīritā niravayavatvaṃ ātmatā -tvaṃ apāñcabhautikatā nirākārākṣaṃ amātravattvaṃ.

IMMATERIALLY, adv. anāvaśyakaṃ alpaprabhāveṇa laghu niṣprayojanaṃ.

IMMATURE, a. apakvaḥ -kvā -kvaṃ aparipakvaḥ -kvā -kvaṃ apaktrimaḥ -mā -maṃ avipaktrimaḥ -mā -maṃ apariṇataḥ -tā -taṃ apākaḥ -kā -kaṃ aprauḍhaḥ -ḍhā -ḍhaṃ apūrṇaḥ -rṇā -rṇaṃ apūrṇakālaḥ -lā -laṃ asampūrṇaḥ -rṇā -rṇaṃ asampūrṇa- kālaḥ -lā -laṃ asampannaḥ -nnā -nnaṃ asiddhaḥ -ddhā -ddhaṃ āpakvaḥ -kvā -kvaṃ atiśīghraḥ -ghrā -ghraṃ apuṣkalaḥ -lā -laṃ aprāprayauvanaḥ -nā -naṃ.

IMMATURELY, adv. apakvaṃ aparipakvaṃ prākparipākāt paripākātpūrvvaṃ prākpūrṇakālāt pūrṇakālātpūrvvaṃ atiśīghraṃ.

IMMATURENESS, IMMATURITY, s. apakvatā aparipakvatā apaktiḥ f., apākaḥ aparipākaḥ avipākaḥ apariṇatatvaṃ apariṇāmaḥ apariṇatiḥ f., aprauḍhatā apūrṇatā asampūrṇatā asiddhatā asiddhiḥ f., asamyannatā apūṣkalatā apauṣkalyaṃ.

IMMEASURABLE, a. aprameyaḥ -yā -yaṃ aparimeyaḥ -yā -yaṃ ameyaḥ -yā -yaṃ duṣprameyaḥ -yā -yaṃ aparimāṇaḥ -ṇā -ṇaṃ aparimitaḥ -tā -taṃ amitaḥ -tā -taṃ.

IMMEASURABLENESS, s. aprameyatā aparimeyatvaṃ ameyatā duṣprameyatvaṃ.

IMMEASURABLY, adv. aprameyaṃ aparimeyaṃ aparimitaṃ atyantaṃ.

IMMEDIATE, a. (Proximate) upasthaḥ -sthā -sthaṃ upasthāyī -yinī -yi (n) upasthitaḥ -tā -taṃ sannihitaḥ -tā -taṃ antikaḥ -kā -kaṃ āsannaḥ -nnā -nnaṃ nikaṭaḥ -ṭā -ṭaṃ.
     --(Without a medium or intervention) anantaraḥ -rā -raṃ avyavahitaḥ -tā -taṃ avyavadhānaḥ -nā -naṃ nirantaraḥ -rā -raṃ.
     --(Without the intervention of time, instant) sādyaskaḥ -skī -skaṃ sadyaskaḥ -skā -skaṃ tātkālikaḥ -kī -kaṃ sāmpratikaḥ -kī -kaṃ varttamānaḥ -nā -naṃ ākālikaḥ -kī -kaṃ aciraḥ -rā -raṃ śīghraḥ -ghrā -ghraṃ kṣaṇāntaraḥ -rā -raṃ.
     --(Direct) avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ akuṭilaḥ -lā -laṃ.

IMMEDIATELY, adv. sadyas sapadi āpātatas anantaraṃ tatkṣaṇāt tatkāle tatkṣaṇe jhaṭiti kṣaṇāntare samprati varttamānakāle drāk śīghraṃ āśu akālakṣepeṇa avilambitaṃ; 'immediately after,' anantaraṃ samanantaraṃ; 'immediately on,' is expressed by mātrāt; as, 'immediately on leaving the ship,' naukāto nirgamamātrāt; 'immediately on laying hands,' hastārpaṇamātrāt.

IMMEDIATENESS, s. ānantaryyaṃ nairantaryyaṃ sādyaskatā sadyaskatvaṃ śīghratā.

IMMEDICABLE, a. acikitsyaḥ -tsyā -tsyaṃ durupacāraḥ -rā -raṃ oṣadhipathātigaḥ -gā -gaṃ.

IMMELODIOUS, a. visvaraḥ -rā -raṃ asvaraḥ -rā -raṃ kusvaraḥ -rā -raṃ.

IMMEMORABLE, a. asmaraṇīyaḥ -yā -yaṃ asmarttavyaḥ -vyā -vyaṃ smaraṇāyogyaḥ -gyā -gyaṃ.

IMMEMORIAL, a. (Beyond memory) smaraṇātigaḥ -gā -gaṃ smṛtyatigaḥ -gā -gaṃ smaraṇātikrāntaḥ -ntā -ntaṃ atismṛtiḥ -tiḥ -ti asmārttaḥ -rttī -rttaṃ janaśrutyatigaḥ -gā -gaṃ atiprācīnaḥ -nā -naṃ vismaraṇīyaḥ -yā -yaṃ; 'immemorial succession,' anādiparamparā anāgamaḥ.

IMMENSE, a. (Unlimited) atyantaḥ -ntā -ntaṃ anantaḥ -ntā -ntaṃ aparimitaḥ -tā -taṃ aparimāṇaḥ -ṇā -ṇaṃ amitaḥ -tā -taṃ aprameyaḥ -yā -yaṃ aparimeyaḥ -yā -yaṃ ameyaḥ -yā -yaṃ duṣprameyaḥ -yā -yaṃ atimaryyādaḥ -dā -daṃ atimātraḥ -trā -traṃ ātyantikaḥ -kī -kaṃ nitāntaḥ -ntā -ntaṃ.
     --(Very great) sumahān -hatī -hat (t) atimahān &c., ativṛhan -hatī -hat (t); 'in bulk,' vṛhaccharīraḥ -rā -raṃ vṛhatkāyaḥ -yā -yaṃ aparimitaśarīraḥ -rā -raṃ.

IMMENSELY, adv. atyantaṃ atimātraṃ aparimitaṃ nitāntaṃ atiśayena sumahat.

IMMENSITY, s. (Unlimited extension) amitatā aparimitatvaṃ aparimāṇatvaṃ aprameyatā ameyatā.
     --(Infinity) atyantatā anantatā ānantyaṃ ātyantikatvaṃ.
     --(Vastness of size) sumahattvaṃ suvṛhattvaṃ śarīravṛhattvaṃ.
     --(Infinite space) mahākāśaṃ.

To IMMERGE, v. a. nimajj (c. 10. -majjayati -yituṃ), majj avagāh (c. 10. -gāhayati -yituṃ), āpru (c. 10. -plāvayati -yituṃ), snā in caus. (snāpa- yati snapayati -yituṃ), jalaṃ praviś (c. 10. -veśayati -yituṃ), jale niviś.

To IMMERGE, v. n. (Immerse one's self) nimajj (c. 6. -majjati -jjituṃ -maṃktuṃ), majj avagāh (c. 1. -gāhate -hituṃ -gāḍhuṃ), vyavagāh vigāh āplu (c. 1. -plavate -plotuṃ), snā (c. 2. snāti -tuṃ), jalaṃ praviś (c. 6. -viśati -veṣṭuṃ).

To IMMERSE, v. a. See To IMMERGE.

IMMERSED, p. p. magnaḥ -gnā -gnaṃ nimagnaḥ -gnā -gnaṃ pramagnaḥ -gnā -gnaṃ nimajjamānaḥ -nā -naṃ avagāhitaḥ -tā -taṃ avagāḍhaḥ -ḍhā -ḍhaṃ vigāḍhaḥ -ḍhā -ḍhaṃ gāhitaḥ -tā -taṃ āplutaḥ -tā -taṃ niṣṇātaḥ -tā -taṃ niveśitaḥ -tā -taṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniveśitaḥ -tā -taṃ līnaḥ -nā -naṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ niṣṇaḥ -ṣṇā -ṣṇaṃ; 'immersed in sorrow,' śokasāgaramagnaḥ -gnā -gnaṃ śokamagnaḥ -gnā -gnaṃ; 'immersed in business,' kāryyaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ karmmaniviṣṭaḥ -ṣṭā -ṣṭaṃ.

IMMERSION, s. nimajjanaṃ majjanaṃ pramajjanaṃ avagāhanaṃ vigāhaḥ -hanaṃ āplavaḥ āplāvaḥ -vanaṃ snānaṃ jalapraveśaḥ jalāntaḥpraveśaḥ abhiṣekaḥ niṣṇānaṃ.

IMMETHODICAL, a. akramakaḥ -kā -kaṃ -mikaḥ -kā -kaṃ avyavasthitaḥ -tā -taṃ kramahīnaḥ -nā -naṃ kramaviruddhaḥ -ddhā -ddhaṃ aparyyāyaḥ -yā -yaṃ.

IMMETHODICALLY, adv. akrameṇa krameṇa vinā kramaviruddhaṃ akramatas aparyyāyatas.

IMMETHODICALNESS, s. akramaḥ kramahīnatā avyavasthitatvaṃ aparyyāyaḥ.

IMMIGRANT, s. ekadeśatyāgānantaraṃ deśāntarādhivivatsuḥ m. or deśāntarādhivāsī m. (n) anyadeśavivatsuḥ m.

To IMMIGRATE, v. n. ekadeśaṃ tyaktvā deśāntare vas (c. 1. vasati vastuṃ) or adhivas with acc. c., or adhyās (c. 2. -āste -āsituṃ), anyadeśā dhivāsanārtham ekadeśaṃ tyaj (c. 1. tyajati tyaktuṃ).

IMMIGRATION, s. deśāntarādhivāsanaṃ pradeśādhiṣāsanaṃ deśatyāgaḥ.

IMMINENT, a. upasthāyī -yinī -yi (n) upasthitaḥ -tā -taṃ upasthaḥ -sthā -sthaṃ samupasthitaḥ -tā -taṃ samupagataḥ -tā -taṃ samīpavarttī -rttinī -rtti (n) nikaṭavarttī &c., āsannavarttī &c., upanataḥ -tā -taṃ; 'imminent death,' kupitāntakaḥ -kā -kaṃ.

To IMMINGLE, v. a. miśr (c. 10. miśrayati -yituṃ), vimiśr sammiśr miśrīkṛ ekīkṛ.

IMMINGLED, p. p. miśritaḥ -tā -taṃ sannipatitaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

IMMINUTION, s. hrāsaḥ kṣayaḥ hāniḥ f., nyūnatā apacayaḥ.

IMMISCIBILITY, s. amiśraṇīyatā ayojanīyatā ayāvyatā miśraṇākṣamatā.

IMMISCIBLE, a. amiśraṇīyaḥ -yā -yaṃ ayojanīyaḥ -yā -yaṃ ayāvyaḥ -vyā -vyaṃ.

IMMISSION, s. nikṣepaṇaṃ nyasanaṃ praveśanaṃ niveśanaṃ praveśakaraṇaṃ.

To IMMIT, v. a. nikṣip (c. 6. -kṣipati -kṣeptuṃ), niviś (c. 10. -veśayati -yituṃ).

IMMITIGABLE, a. aśamanīyaḥ -yā -yaṃ aśāmyaḥ -myā -myaṃ anupaśamyaḥ -myā -myaṃ.

IMMITTED, p. p. nikṣiptaḥ -ptā -ptaṃ niveśitaḥ -tā -taṃ praveśitaḥ -tā -taṃ.

To IMMIX, v. a. miśr (c. 10. miśrayati -yituṃ), vimiśr miśrīkṛ sammiśrīkṛ.

IMMOBILITY, s. niścalatvaṃ acalatvaṃ sthiratā sthairyyaṃ sthāvaratvaṃ vyavasthitiḥ f., avasthitiḥ f., saṃsthitiḥ f., sthāyitvaṃ sthāsnutā akampaḥ.

IMMODERATE, a. aparimitaḥ -tā -taṃ atyantaḥ -ntā -ntaṃ atimātraḥ -trā -traṃ atimaryyādaḥ -dā -daṃ amitaḥ -tā -taṃ aparimāṇaḥ -ṇā -ṇaṃ nitāntaḥ -ntā -ntaṃ atimitaḥ -tā -taṃ adhikaḥ -kā -kaṃ amaryyādaḥ -dā -daṃ ātyantikaḥ -kī -kaṃ su or ati or atiśaya prefixed.

IMMODERATELY, adv. aparimitaṃ atyantaṃ atimātraṃ nitāntaṃ atiśayena atimaryyādaṃ atyarthaṃ ati or atiśaya prefixed.

IMMODERATION, s. aparimitatvaṃ amitatvaṃ maryyādātikramaḥ amaryyādā.

[Page 363a]

IMMODEST, a. nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ trapāhīnaḥ -nā -naṃ vrīḍāhīnaḥ -nā -naṃ avinītaḥ -tā -taṃ alajjaḥ -jjā -jjaṃ vilajjaḥ -jjā -jjaṃ anibhṛtaḥ -tā -taṃ viyātaḥ -tā -taṃ pragalbhaḥ -lbhā -lbhaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Impure, obscene) aśuddhaḥ -ddhā -ddhaṃ aśuciḥ -ciḥ -ci avācyaḥ -cyā -cyaṃ garhyaḥ -rhyā -rhyaṃ.
     --(Unchaste) asadvṛttaḥ -ttā -ttaṃ asādhuvṛttaḥ -ttā -ttaṃ vyasanī -ninī -ni (n) vyabhicārī -riṇī -ri (n) pāṃśulaḥ -lā -laṃ; 'an immodest woman,' bandhakī asatī puṃścalī asādhvī kulaṭā abhisārikā dharṣiṇī.

IMMODESTLY, adv. avinītaṃ nirlajjaṃ vaiyātyena aśuddhaṃ pragalbhaṃ vinayavirodhena dhṛṣṭavat aśuci.

IMMODESTY, s. nirlajjatvaṃ lajjāhīnatā alajjā avinayaḥ avinītatvaṃ vaiyātyaṃ pragalbhatā prāgalbhyaṃ dhṛṣṭatā aśuddhatā aśucitā garhyatā; 'in a woman,' pauṃścalyaṃ asatītvaṃ asādhvītvaṃ.

To IMMOLATE, v. a. kratau han (c. 2. hanti -ntuṃ), upahārārthaṃ han utsargārthaṃ han or śas (c. 1. śasati -situṃ) or viśas or pramī in caus. (-māpayati -yituṃ), or upahṛ or upahārīkṛ or prokṣ (c. 1. -ukṣati -kṣituṃ), utsargapūrvvaṃ han ghātayitvā utsargaṃ kṛ hatvā utsṛj (c. 6. -sṛjati -sraṣṭuṃ), baliṃ kṛ balidānaṃ kṛ.

IMMOLATED, p. p. upahārārthaṃ hataḥ -tā -taṃ or pramītaḥ -tā -taṃ or śasitaḥ -tā -taṃ upahṛtaḥ -tā -taṃ upahārīkṛtaḥ -tā -taṃ prokṣitaḥ -tā -taṃ.

IMMOLATION, s. upahārārthaṃ ghātaḥ or ghātanaṃ or nihananaṃ utsargārthaṃ māraṇaṃ or pramāpaṇaṃ or viśasanaṃ or śasanaṃ śamanaṃ sasanaṃ prokṣaṇaṃ paramparākaṃ upahāraḥ upaharaṇaṃ utsargakaraṇaṃ balidānaṃ.

IMMORAL, a. nirdharmmaḥ -rmmā -rmmaṃ -rmmā -rmmā -rmma (n) adhārmmikaḥ -kī -kaṃ dharmmaviruddhaḥ -ddhā -ddhaṃ dharmmāpetaḥ -tā -taṃ dharmmarodhī -dhinī -dhi (n) adharmmī -rmmiṇī -rmmi (n) kudharmmā -rmmā -rmma (n) apuṇyaḥ -ṇyā -ṇyaṃ asādhuḥ -dhvī -dhu aśuciḥ -ciḥ -ci kuśīlaḥ -lā -laṃ viśīlaḥ -lā -laṃ duḥśīlaḥ -lā -laṃ duścaritraḥ -trā -traṃ asaccaritraḥ -trā -traṃ asatkarmmā -rmmā -rmma (n) duṣṭaḥ -ṣṭā -ṣṭaṃ karmmaduṣṭaḥ -ṣṭā -ṣṭaṃ durvṛttaḥ -ttā -ttaṃ vyabhicārī -riṇī -ri (n) pāpī -pinī -pi (n) pāpakarmmā &c., vyasanī -ninī -ni (n) kucaritaḥ -tā -taṃ adharmmacārī -riṇī -ri (n).

IMMORALITY, s. adharmmaḥ adharmmatvaṃ -tā nirdharmmatvaṃ adhārmmikatvaṃ asādhutvaṃ apuṇyatā aśucitā duṣṭatā durvṛttatvaṃ vyasanitā vyasanaṃ kuśīlatā duścaritratā adharmmacāritvaṃ duḥśīlatā dauḥśīlyaṃ vyabhicāraḥ.

IMMORTAL, a. (Exempt from death) amaraḥ -rī -raṃ amartyaḥ -rtyā -rtyaṃ sadānīvī -vinī -vi (n) sadāsthāyī -yinī -yi (n) maraṇarahitaḥ -tā -taṃ.
     --(Imperishable) nirjaraḥ -rāḥ -raṃ ajaraḥ -rā -raṃ akṣayaḥ -yā -yaṃ anaśvaraḥ -rā -raṃ anāśyaḥ -śyā -śyaṃ avināśī -śinī -śi (n) nirapāyaḥ -yā -yaṃ.
     --(Eternal) anantaḥ -ntā -ntaṃ nityaḥ -tyā -tyaṃ sanātanaḥ -nī -naṃ sadātanaḥ -nī -naṃ śāśvataḥ -tī -taṃ anādyantaḥ -ntā -ntaṃ sarvvakālīnaḥ -nā -naṃ anantakālasthāyī -yinī -yi (n).

IMMORTALITY, s. amaratā -tvaṃ amartyatā nirjaratā -tvaṃ ajaratā -tvaṃ akṣayatā anaśvaratā anāśyatā anantatā ānantyaṃ anantyaṃ sadāsthāyitvaṃ nityatā.

To IMMORTALIZE, v. a. amarīkṛ nirjarīkṛ anaśvarīkṛ akṣayīkṛ śāśvatīkṛ nityīkṛ ānantyaṃ kṛ or jan (c. 10. janayati -yituṃ).

IMMORTALLY, adv. amaraṃ amaratvena amaravat amartyavat nirjaraṃ ajaraṃ akṣayaṃ anaśvaraṃ anantakāle -laṃ anantaṃ ānantyena sanātanaṃ śāśvataṃ nirapāyaṃ avināśena.

IMMOVABILITY, s. acalatā -tvaṃ niścalatvaṃ sthāvaratvaṃ sthiratā acariṣṇutā stabdhatā.

[Page 363b]

IMMOVABLE, a. acalaḥ -lā -laṃ niścalaḥ -lā -laṃ sthāvaraḥ -rā -raṃ acaraḥ -rā -raṃ acariṣṇuḥ -ṣṇuḥ -ṣṇu ajaṅgamaḥ -mā -maṃ asyandaḥ -ndā -ndaṃ acyutaḥ -tā -taṃ sthiraḥ -rā -raṃ sthāyī -yinī -yi (n) stabdhaḥ -bdhā -bdhaṃ sthāṇuḥ -ṇuḥ -ṇu sthāsruḥ -sruḥ -sru jaṅgametaraḥ -rā -raṃ stimitaḥ -tā -taṃ anetan -ntī -t (t); 'immovables,' sthāvarāṇi.

IMMOVABLY, adv. acalaṃ niścalaṃ sthāvaraṃ sthiraṃ stabdhaṃ sthāṇuvat.

IMMUND, a. aśuciḥ -ciḥ -ci apavitraḥ -trā -traṃ aśaucī -cinī -ci (n).

IMMUNDICITY, s. aśucitā -tvaṃ aśaucaṃ āśaucaṃ apavitratā -tvaṃ aśodhanaṃ.

IMMUNITY, s. muktiḥ f., mokṣaḥ vimokṣaḥ vinirmokaḥ nirmokaḥ virahaḥ rāhityaṃ rahitatvaṃ śūnyatā abhāvaḥ asambhavaḥ, or expressed by a prefixed; as, 'immunity from danger,' abhayaṃ; 'from exertion,' anāyāsaḥ; 'from taxes,' akaratvaṃ.

To IMMURE, v. a. nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh rudh; 'in prison,' kārāyāṃ nirudh or bandh (c. 9. badhnāti banddhuṃ), kārāguptaṃ -pta -ptaṃ kṛ.
     --(Inclose) parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), saṃveṣṭ upaveṣṭ.
     --(Surround with a wall) prākāreṇa parivṛ prākārīyaṃ -yāṃ -yaṃ kṛ.

IMMURED, p. p. niruddhaḥ -ddhā -ddhaṃ avaruddhaḥ -ddhā -ddhaṃ antargataḥ -tā -taṃ.

IMMUTABILITY, s. avikāryyatā -tvaṃ avikāratvaṃ nirvikāratvaṃ avikāraḥ sthiratā amoghatā aparivarttanaṃ nityatā.

IMMUTABLE, a. avikāryyaḥ -ryyā -ryyaṃ avikāraḥ -rā -raṃ avikriyaḥ -yā -yaṃ nirvikāraḥ -rā -raṃ vikārākṣamaḥ -mā -maṃ vikārahīnaḥ -nā -naṃ sthiraḥ -rā -raṃ amoghaḥ -dhā -dhaṃ nirvikalpaḥ -lpā -lpaṃ nityaḥ -tyā -tyaṃ aparivarttanīyaḥ -yā -yaṃ.

IMMUTABLY, adv. avikāryyaṃ avikāreṇa avikāryyatvena sthiraṃ nityaṃ nirvikāraṃ nirvikalpaṃ amoghaṃ.

IMMUTATION, s. vikāraḥ vikriyā vikṛtiḥ f., vaikṛtyaṃ viparyyayaḥ parivarttaḥ.

IMP, s. piśācaḥ bhūtaḥ rākṣasaḥ asuraḥ daityaḥ dānavaḥ grahaḥ yātuḥ m., yātudhānaḥ vithuraḥ kravyād m., niśāṭaḥ niśācaraḥ karvvaraḥ karbburaḥ.

To IMP, v. a. (Graft) ekavṛkṣaśākhāyāṃ bhinnavṛkṣapallavaṃ niviś (c. 10. -veśayati -yituṃ).
     --(Lengthen) dīrghataraṃ -rāṃ -raṃ kṛ dīrghīkṛ.

IMPACABLE, a. aśāmyaḥ -myā -myaṃ asāntvanīyaḥ -yā -yaṃ atoṣaṇīyaḥ -yā -yaṃ.

IMPACT, s. sparśaḥ saṃsparśaḥ samparkaḥ upaghātaḥ āghātaḥ pratighātaḥ.

To IMPAIR, v. a. nyūnīkṛ hras (c. 10. hnāsayati -yituṃ), alpīkṛ vikalīkṛ kana (nom. kanayati -yituṃ), ūn (c. 10. ūnayati -yituṃ), npūn kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ kṣīṇīkṛ kṣatiṃ kṛ parikṣatiṃ kṛ duṣ (c. 10. dūṣayati -yituṃ), upahan (c. 2. -hanti -ntuṃ), lagha (nom. laghayati -yituṃ), lup (c. 6. lumpati loptuṃ), laghūkṛ naś (c. 10. nāśayati -yituṃ), vinaś.
     --(Enfeeble) śithilīkṛ alpabalīkṛ durbalīkṛ balaṃ or tejaḥ or sattvaṃ hṛ (c. 1. harati harttuṃ).

IMPAIRED, p. p. vikalaḥ -lā -laṃ vikalībhūtaḥ -tā -taṃ vikalīkṛtaḥ -tā -taṃ alpībhūtaḥ -tā -taṃ alpīkṛtaḥ -tā -taṃ nyūnīkṛtaḥ -tā -taṃ nyūnībhūtaḥ -tā -taṃ kṣīṇaḥ -ṇā -ṇaṃ hrasitaḥ -tā -taṃ apacitaḥ -tā -taṃ luptaḥ -ptā -ptaṃ śithilīkṛtaḥ -tā -taṃ upahataḥ -tā -taṃ viśīrṇaḥ -rṇā -rṇaṃ; 'impaired in strength,' śithilabalaḥ -lā -laṃ kṣīṇabalaḥ -lā -laṃ hṛtabalaḥ -lā -laṃ hṛtasattvaḥ -ttvā -ttvaṃ.

IMPAIRING, IMPAIRMENT, s. nyūnatā -tvaṃ nyūnīkaraṇaṃ kṣayaḥ hnāsaḥ hāniḥ f., alpatvaṃ -tā vaikalyaṃ vikalīkaraṇaṃ śaithilyaṃ śithilīkaraṇaṃ apacayaḥ kṣiyā avasādaḥ.

To IMPALE, v. a. IMPALED, IMPALEMENT. See EMPALF, &c.

IMPALPABILITY, s. aspṛśyatā asparśanīyatā duḥspṛśyatā agrāhyatā agrahaṇīyatvaṃ avyaktatā avyaktiḥ f., atisūkṣmatā.

IMPALPABLE, a. aspṛśyaḥ -śyā -śyaṃ asparśanīyaḥ -yā -yaṃ duḥsparśaḥ -rśā -rśaṃ duḥspṛśyaḥ -śyā -śyaṃ agrāhyaḥ -hyā -hyaṃ agrahaṇīyaḥ -yā -yaṃ durabhigrahaḥ -hā -haṃ durālabhaḥ -bhā -bhaṃ sparśāvyaktaḥ -ktā -ktaṃ avyaktaḥ -ktā -ktaṃ apratyakṣaḥ -kṣā -kṣaṃ indriyairagrāhyaḥ -hyā -hyaṃ indriyāgrāhyaḥ -hyā -hyaṃ indriyāgīcaraḥ -rā -raṃ atisūkṣmaḥ -kṣmā -kṣmaṃ.

IMPALPABLY, adv. asparśanīyaṃ aspṛśyaṃ avyakta apratyakṣaṃ.

To IMPANNEL, v. a. (A jury) nāmāvalipatre or nāmaparisaṃkhyāpatre dvādaśapramāṇapuruṣāṇāṃ or dvādaśamadhyasthapuruṣāṇāṃ nāmāni samāruh in caus. (-ropayati -yituṃ) or abhilikh (c. 6. -likhati -lekhituṃ).

IMPARASYLLABIC, a. asamānākṣaraḥ -rā -raṃ atulyākṣaraḥ -rā -raṃ.

IMPARITY, s. asāmyaṃ asamatā asamānatā asāmānyaṃ vaiṣamyaṃ viṣamatā viṣama atulyatvaṃ -tā asamañjasaṃ asāmañjasyaṃ tāratamyaṃ.

To IMPARK, v. a. vāṭaṃ kṛ vāṭikāṃ kṛ bhūmibhāgaṃ prācīreṇa parivṛ (c. 5. -vṛṇīti -varituṃ -rītuṃ) or vṛtiparigataṃ kṛ.

To IMPART, v. a. pradā (c. 3. -dadāti -dātuṃ), abhidā sampradā nidā dā yam (c. 1. yacchati dātuṃ), prayam samprayam pratipad (c. 10. -pādayati -yituṃ), upapad vitṝ (c. 1. -tarati -rituṃ -rītuṃ), āhṛ (c. 1. -harati -harttuṃ), upahṛ ṛ in caus. (arpayati -yituṃ) samṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), saṅkram in caus. (-krāmayati -yituṃ) grah in caus. (grāhayati -yituṃ) pradānaṃ kṛ.
     --(Impart information, make known) vijñā in caus. (-jñāpayati -yituṃ) nivid (c. 10. -vedayati -yituṃ), samāvid saṃvad (c. 1. -vadati -dituṃ), saṃvādaṃ kath (c. 10. kathayati -yituṃ), samācāraṃ kath; 'impart a secret,' rahasyaṃ prakāś (c. 10. -kāśayati -yituṃ).

IMPARTED, p. p. pradattaḥ -ttā -ttaṃ prattaḥ -ttā -ttaṃ nidattaḥ -ttā -ttaṃ nīttaḥ -ttā -ttaṃ pratipāditaḥ -tā -taṃ upapāditaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ nihitaḥ -tā -taṃ saṃkrāntaḥ -ntā -ntaṃ.
     --(Made known) niveditaḥ -tā -taṃ vijñāpitaḥ -tā -taṃ vijñaptaḥ -ptā -ptaṃ.
     --(As a secret, &c.) prakāśitaḥ -tā -taṃ.
     --(As a disease) saṃcāritaḥ -tā -taṃ saṃkrāntaḥ -ntā -ntaṃ.

IMPARTER, s. dātā m. (tṛ) pradātā m., dāyī m. (n) pratipādakaḥ.

IMPARTIAL, a. apakṣapānī -tinī -ti (n) vipakṣapātaḥ -tā -taṃ pakṣapātarahitaḥ -tā -taṃ pakṣapātahīnaḥ -nā -naṃ samadarśī -rśinī -rśi (n) sarvvasamaḥ -mā -maṃ samaḥ -mā -maṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ saṅgahīnaḥ -nā -naṃ muktasaṅgaḥ -ṅgā -ṅgaṃ nyāyī -yinī -yi (n) nyāyavarttī -rttinī -rtti (n) udāsīnaḥ -nā -naṃ udāsī -sinī -si (n) ubhayasādhāraṇaḥ -ṇā -ṇī -ṇaṃ ubhayasamaḥ -mā -maṃ ubhayasāmānyaḥ -nyā -nyaṃ madhyasthaḥ -sthā -sthaṃ dhārmmikaḥ -kī -kaṃ nirapekṣaḥ -kṣā -kṣaṃ samānavṛttiḥ -ttiḥ -tti.

IMPARTIALITY, s. apakṣapātaḥ pakṣapātahīnatā sāmyaṃ samatā sarvvasamatā ubhayasamatā audāsyaṃ udāsīnatā niḥsaṅgatā saṅgahīnatā nyāyaḥ dharmmanyāyaḥ.

IMPARTIALLY, adv. apakṣapātena pakṣapātaṃ vinā samaṃ sāmyena asaṅgena saṅgaṃ vinā nyāyena nyāyatas udāsīnaṃ udāsīnavat.

IMPARTIBLE, a. avibhājyaḥ -jyā -jyaṃ avaṇṭanīyaḥ -yā -yaṃ anaṃśyaḥ -śyā -śyaṃ.

IMPASSABLE, a. ataraṇīyaḥ -yā -yaṃ atāryyaḥ -ryyā -ryyaṃ dustaraḥ -rā -raṃ dustāryyaḥ -ryyā -ryyaṃ sudustaraḥ -rā -raṃ duruttaraḥ -rā -raṃ durgaḥ -rgā -rgaṃ durgamaḥ -mā -maṃ agamyaḥ -myā -myaṃ agamanīyaḥ -yā -yaṃ duratyayaḥ -yā -yaṃ gahanaḥ -nā -naṃ saṅkaṭaḥ -ṭā -ṭaṃ samnādhaḥ -dhā -dhaṃ gatyūnaḥ -nā -naṃ.

IMPASSABLENESS, s. atāryyatvaṃ dustāryyatvaṃ agamyatā durgamyatā.

IMPASSIBLE, a. acetanaḥ -nā -naṃ niścetanaḥ -nā -naṃ śokaduḥkhādyakṣamaḥ -mā -maṃ kleśaduḥkhādihīnaḥ -nā -naṃ rāgahīnaḥ -nā -naṃ arāgī -giṇī -gi (n).

IMPASSIBLENESS, s. acaitanyaṃ śokaduḥkhādyakṣamatā kleśaduḥkhādihīnatā.

[Page 364b]

To IMPASSION, v. a. saṃraktīkṛ sarāgīkṛ rāgavantaṃ -vatī -vat kṛ.

IMPASSIONED, p. p. saṃraktaḥ -ktā -ktaṃ rāgavān -vatī -vat (t) rāgī -giṇī -gi (n) rāgānvitaḥ -tā -taṃ sarāgaḥ -gā -gaṃ sānurāgaḥ -gā -gaṃ anurāgī -giṇī -gi (n) sarasaḥ -sā -saṃ rasī -sinī -si (n) rasikaḥ -kā -kaṃ śṛṅgārī -riṇī -ri (n) śṛṅgāritaḥ -tā -taṃ.

IMPATIENCE, s. amarṣaḥ akṣamatā akṣamā akṣāntiḥ f., asahiṣṇatā -tvaṃ vimarṣaḥ asahanaṃ asahatvaṃ atitikṣā anutsāhaḥ.

IMPATIENT, a. asahiṣṇuḥ -ṣṇuḥ -ṣṇu asahanaḥ -nā -naṃ asahaḥ -hā -haṃ asahamānaḥ -nā -naṃ asahanaśīlaḥ -lā -laṃ akṣamaḥ -mā -maṃ akṣāntimān -matī -mat (t) akṣamī -miṇī -mi (n) akṣantā -ntrī -ntṛ (ntṛ) amarṣaṇaḥ -ṇā -ṇaṃ vimarṣī -rṣiṇī -rṣi (n) jātāmarṣaḥ -rṣā -rṣaṃ atitikṣuḥ -kṣuḥ -kṣu utsukaḥ -kā -kaṃ utkaḥ -tkā -tkaṃ.

IMPATIENTLY, adv. sāmarṣaṃ savimarṣaṃ amarṣeṇa vimarṣeṇa asahiṣṇuvat akṣāntyā asahanaśīlatvāt sāvegaṃ.

To IMPAWN, v. a. ādhīkṛ paṇ (c. 1. paṇate -ṇituṃ), paripaṇ nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ).

To IMPEACH, v. a. abhiyuj (c. 7. -yunakti -yoktuṃ), vyavahārasabhāyāṃ or vyavahārānusāreṇa abhiyuj or abhiśaṃs (c. 1. -śaṃsati -situṃ) or abhiyogaṃ kṛ or abhiśaṃsanaṃ kṛ or apavad (c. 1. -vadati -dituṃ), doṣīkṛ upālabh (c. 1. -labhate -labdhuṃ).

IMPEACHABLE, a. abhiyoktavyaḥ -vyā -vyaṃ vyavahārasabhāyām abhiyojyaḥ -jyā -jyaṃ.

IMPEACHED, a. vyavahārābhiyuktaḥ -ktā -ktaṃ abhiyuktaḥ -ktā -ktaṃ vyavahārābhiśastaḥ -stā -staṃ.

IMPEACHER, s. abhiyogī m. (n) abhiyoktā m. (ktṛ) abhiyogakṛt m., apavādakaḥ.

IMPEACHMENT, s. abhiyogaḥ vyavahārābhiyogaḥ abhiśaṃsanaṃ vyavahārābhiśaṃsanaṃ apavādaḥ saṃśayaḥ.

IMPECCABILITY, s. niṣpāpatvaṃ pāpahīnatā pāpābhāvaḥ pāpākṣamatā.

IMPECCABLE, a. apāpaḥ -pā -paṃ niṣpāpaḥ -pā -paṃ pāpākṣamaḥ -mā -maṃ.

To IMPEDE, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh nirudh uparudh saṃrudh virudh; vihan (c. 2. -hanti -ntuṃ), vyāhan pratihan prativandh (c. 9. -badhnāti -banddhuṃ), vṛ (c. 10. vārayati -yituṃ), nivṛ vinivṛ āvṛ samāvṛ prativṛ vighna (nom. vighnayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), stambh (c. 10. stambhayati -yituṃ, c. 9. stabhnāti stambhituṃ), viṣṭambh pratyūhīkṛ niṣidh (c. 1. -ṣedhati -ṣeddhuṃ).

IMPEDED, p. p. ruddhaḥ -ddhā -ddhaṃ viruddhaḥ -ddhā -ddhaṃ pratiruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ uparuddhaḥ -ddhā -ddhaṃ vihataḥ -tā -taṃ pratihataḥ -tā -taṃ parāhataḥ -tā -taṃ vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ vighnitaḥ -tā -taṃ bādhitaḥ -tā -taṃ stambhitaḥ -tā -taṃ stabdhaḥ -bdhā -bdhaṃ viṣṭabdhaḥ -bdhā -bdhaṃ antaritaḥ -tā -taṃ sārgalaḥ -lā -laṃ.

IMPEDIMENT, s. vighnaḥ vyāghātaḥ antarāyaḥ pratyūhaḥ pratibandhaḥ viṣṭambhaḥ pratiṣṭambhaḥ stambhaḥ -mbhanaṃ rodhaḥ saṃrodhaḥ virodhaḥ avarodhaḥ uparodhaḥ nirodhaḥ ṣighātaḥ -taṃ vihananaṃ vihatiḥ f., bādhā -dhakaḥ vāraṇaṃ nivāraṇaṃ. āvaraṇaṃ.
     --(Impediment in speech) vākskhalanaṃ vāgbhedaḥ vāgvaikalpaṃ; 'having an impediment in one's speech,' skhaladvākyaḥ -kyā -kyaṃ vāgvikalaḥ -lā -laṃ bhinnavāk m. f. n., kadvadaḥ -dā -daṃ.

IMPEDIMENTAL, a. (Causing impediment) vyāghātakaḥ -kā -kaṃ vighātī -timī -ti (n) vighnakaraḥ -rī -raṃ vighnakārī -riṇī -ri (n) virodhī -dhinī -dhi (n) pratirodhī &c., auparodhikaḥ -kī -kaṃ viṣṭambhī -mbhinī -mbhi (n) nivārakaḥ -kā -kaṃ.

To IMPEL, v. a. (Drive, urge forward) prer (c. 10. -īrayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ), pacud (c. 10. -codayati -yituṃ), sañcud paricud cud kṛṣ (c. 1. karṣati kraṣṭuṃ), samākṛṣ.
     --(Incite to action) pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ), niyuj udyuj utsah (c. 10. -sāhayati -yituṃ), protsah praruc (c. 10. -rocayati -yituṃ), ceṣṭ (c. 10. ceṣṭayati -yituṃ), uttap (c. 10. -tāpayati -yituṃ),

IMPELLED, p. p. preritaḥ -tā -taṃ praṇoditaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ pracoditaḥ -tā -taṃ pravarttitaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ niyojitaḥ -tā -taṃ prayojitaḥ -tā -taṃ protsāhitaḥ -tā -taṃ prarucitaḥ -tā -taṃ samākṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ.

IMPELLENT, s. prerakaḥ prerayitā m. (tṛ) praṇodakaḥ pravarttakaḥ prayojakaḥ protsāhakaḥ pracodakaḥ.

To IMPEND, v. n. (Be near) upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), pratyupasthā samupasthā samīpaṃ sthā or vṛt (c. 1. varttate -rttituṃ), nikaṭe sthā or vṛt upagam (c. 1. -gacchati -gantuṃ), upāgam samupagam upanataḥ -tā -taṃ bhū.
     --(Hang over) ālamb (c. 1. -lambate -mbituṃ), pralamb avalamb lamb.
     --(Be about to fall) pat in des. (pipatiṣati -ṣituṃ pitsati -tsituṃ) āpat (c. 1. -patati -tituṃ).

IMPENDENT, IMPENDING, a. upasthāyī -yinī -yi (n) upasthitaḥ -tā -taṃ upasthaḥ -sthā -sthaṃ samupasthitaḥ -tā -taṃ samīpavarttī -rttinī -rtti (n) nikaṭavarttī &c., āsannavarttī &c., upanataḥ -tā -taṃ samupagataḥ -tā -taṃ patanonmukhaḥ -khā -khaṃ pipatiṣuḥ -ṣuḥ -ṣu pitsuḥ -tsuḥ -tsu.

IMPENETRABILITY, s. avedhyatā avyadhyatā abhedyatā achedyatvaṃ apraveśyatvaṃ vajratā -tvaṃ gahanatvaṃ; 'impenetrability,' as a property of matter, is expressed in scientific treatises by the word virodhaḥ.

IMPENETRABLE, a. (Not to be pierced) avedhyaḥ -dhyā -dhyaṃ avyadhyaḥ -dhyā -dhyaṃ abhedyaḥ -dyā -dyaṃ abhedanīyaḥ -yā -yaṃ achedyaḥ -dyā -dyaṃ achedanīyaḥ -yā -yaṃ avyāpyaḥ -pyā -pyaṃ achidraṇīyaḥ -yā -yaṃ kalilaḥ -lā -laṃ.
     --(Not to be entered) apraveśyaḥ -śyā -śyaṃ apraveṣṭavyaḥ -vyā -vyaṃ gahanaḥ -nā -naṃ.
     --(Very hard) vajramayaḥ -yī -yaṃ vajraḥ -jrā -jraṃ.

IMPENETRABLY, adv. abhedyaṃ avedhyaṃ achedanīyaṃ gahanaṃ vajravat.

IMPENITENCE, IMPENITENCY, s. ananutāpaḥ apaścāttāpaḥ paścāttāpahīnatā paścāttāpābhāvaḥ ananuśokaḥ akhedaḥ khedahīnatā khedarāhityaṃ aprāyaścittaṃ ananuśayaḥ stabdhacittatvaṃ,

IMPENITENT, a, ananutāpī -pinī -pi (n) ananutaptaḥ -ptā -ptaṃ paścāttāpahīnaḥ -nā -naṃ ananutāpaśīlaḥ -lā -laṃ khedahīnaḥ -nā -naṃ khedarahitaḥ -tā -taṃ ananuśayī -yinī -yi (n) stabdhacittaḥ -ttā -ttaṃ kaṭhinacittaḥ -ttā -ttaṃ.

IMPERATIVE, a. ājñāpakaḥ -kā -kaṃ ādeśakaḥ -kā -kaṃ ādeśī -śinī -śi (n) niyojakaḥ -kā -kaṃ prabodhakaḥ -kā -kaṃ avaśyakarttavyaḥ -vyā -vyaṃ; 'imperative mood,' vidhiḥ m., ājñāvācakaḥ -kaṃ.

IMPERCEPTIBLE, a. avyaktaḥ -ktā -ktaṃ apratyakṣaḥ -kṣā -kṣaṃ avibhāvya -vyā -vyaṃ avibhāvanīyaḥ -yā -yaṃ agamyaḥ -myā -myaṃ agocaraḥ -rā -raṃ.
     --(To the senses) atīndriyaḥ -yā -yaṃ indriyāgocaraḥ -rā -raṃ indriyāgamyaḥ -myā -myaṃ indriyātītaḥ -tā -taṃ.
     --(To the eye) parokṣaḥ -kṣā -kṣaṃ alokanīyaḥ -yā -yaṃ nayanāgocaraḥ -rā -raṃ.
     --(To the ear) karṇāgocaraḥ -rā -raṃ.

IMPERCEPTIBLY, adv. avyaktaṃ apratyakṣaṃ -kṣeṇa avibhāvanīyaṃ agocaraṃ; 'going imperceptibly,' avyaktagatiḥ -tiḥ -ti.

IMPERFECT, a. (Not complete) asampūrṇaḥ -rṇā -rṇaṃ apūrṇaḥ -rṇā -rṇaṃ aparipūrṇaḥ -rṇā -rṇaṃ asampannaḥ -nnā -nnaṃ asamāptaḥ -ptā -ptaṃ asiddhaḥ -ddhā -ddhaṃ asamagraḥ -grā -graṃ anikhilaḥ -lā -laṃ aniṣpannaḥ -nnā -nnaṃ aparyyāptaḥ -ptā -ptaṃ asaṃsiddhaḥ -ddhā -ddhaṃ apakvaḥ -kvā -kvaṃ khaṇḍa in comp.
     --(Defec- tive) nyūnaḥ -nā -naṃ vikalaḥ -lā -laṃ hīnaḥ -nā -naṃ luptaḥ -ptā -ptaṃ doṣī -ṣiṇī -ṣi (n) sachidraḥ -drā -draṃ ūnaḥ -nā -naṃ.
     --(Wanting some organ) aṅgahīnaḥ -nā -naṃ nyūnendriyaḥ -yā -yaṃ vikalendriyaḥ -yā -yaṃ vikalāṅgaḥ -ṅgā -ṅgaṃ.
     --(Tense) adyatanabhūtaḥ anadyatanaḥ; the grammatical symbols are dhī laṅ; 'imperfect comparison,' luptopamā.

IMPERFECTION, s. (Defect) doṣaḥ chidraṃ aguṇaḥ aparādhaḥ kalaṅkaḥ dūṣaṇaṃ vaikalpaṃ hāniḥ f., hīnatā kṣatiḥ f., nyūnatā aparyyāptiḥ f., aśuddhatā; 'in a gem,' pulakaḥ khaṇḍaḥ.

IMPERFECTLY, adv. asampūrṇaṃ asamagraṃ khaṇḍatas anikhilena asampannaṃ asamyak aparyyāptaṃ vikalaṃ vaikalyena.

IMPERFECTNESS, s. asampūrṇatā apūrṇatā asampannatā asiddhiḥ f., asamagratā.

IMPERFORATE, a. nīrandhraḥ -ndhrā -ndhraṃ niśchidraḥ -drā -draṃ achidritaḥ -tā -taṃ.

IMPERIAL, a. māhārājikaḥ -kī -kaṃ ādhirājikaḥ -kī -kaṃ mahārājakīyaḥ -yā -yaṃ mahārājayogyaḥ -gyā -gyaṃ sāmrājikaḥ -kī -kaṃ maheśvarīyaḥ -yā -yaṃ.

IMPERIALIST, s. mahārājādhīnaḥ adhirājādhīnaḥ mahārājānucaraḥ mahārājānuṣaṅgī m. (n); 'imperialist army,' mahārājasainyaṃ.

To IMPERIL, v. a. saṃśayasthaṃ -sthāṃ -sthaṃ kṛ sandehasthaṃ -sthāṃ -sthaṃ kṛ.

IMPERIOUS, a. (Commanding) ājñāpakaḥ -kā -kaṃ ādeśakaḥ -kā -kaṃ.
     --(Overbearing, haughty) dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣī -rṣiṇī -rṣi (n) bhartsanakārī -riṇī -ri (n) uddhataḥ -tā -taṃ avaliptaḥ -ptā -ptaṃ sāvahelaḥ -lā -laṃ sonmāthaḥ -thā -thaṃ pragalbhaḥ -lbhā -lbhaṃ dṛptaḥ -ptā -ptaṃ.

IMPERIOUSLY, adv. dharṣeṇa pragalbhaṃ sāvahelaṃ sāvalepaṃ sonmāthaṃ sāṭopaṃ.

IMPERIOUSNESS, s. dhṛṣṭatā dharṣaḥ avaliptatā avalepaḥ sāvaleṣatvaṃ avahelā uddhatiḥ f., cittasamunnatiḥ f., pragalbhatā prāgalbhyaṃ utsiktatā sāṭopatvaṃ.

IMPERISHABLE, a. akṣayaḥ -yā -yaṃ akṣayyaḥ -yyā -yyaṃ akṣayī -yiṇī -yi (n) anaśvaraḥ -rā -raṃ avinaśvaraḥ -rā -raṃ avināśī -śinī -śi (n) anāśyaḥ -śyā -śyaṃ avyayaḥ -yā -yaṃ ajaraḥ -rā -raṃ nirjaraḥ -rā -raṃ ajaryyaḥ -ryyā -ryyaṃ akṣaraḥ -rā -raṃ akṣayaṇīyaḥ -yā -yaṃ.

IMPERISHABLENESS, s. akṣayatā -tvaṃ anaśvaratā anāśyatvaṃ avināśyatā ajaratvaṃ nirjaratvaṃ avyayībhāvaḥ.

IMPERMEABLE, a. avyāpyaḥ -pyā -pyaṃ apraveśyaḥ -śyā -śyaṃ apraveśanīyaḥ -yā -yaṃ.

IMPERMEABLENESS, s. avyāpyatā apraveśyatā abhedyatvaṃ.

IMPERSONAL, a. akarttṛkaḥ -kā -kaṃ karttṛtvahīnaḥ -nā -naṃ akarttṛvācyaḥ -cyā -cyaṃ bhāvavācakaḥ -kā -kaṃ; 'impersonal verb,' bhāvavācyaṃ akarttṛvācakā kriyā.

IMPERSONALLY, adv. akarttṛkaṃ akarttṛvācyakrameṇa bhāvavācyānusāreṇa.

IMPERTINENCE, IMPERTINENCY, s. (Rudeness) avinayaḥ avinītatā aśiṣṭatā paruṣavacanaṃ duruktiḥ f., vākpāruṣyaṃ kuśīlatā duḥśīlatā aśīlatā vāmaśīlatā dhṛṣṭatā dharṣaḥ pragalbhatā cāpalyaṃ kleśadāyakatvaṃ uttaradāyakatvaṃ.
     --(Meddling with other's affairs) parādhikāracarccā parādhikārapraveśaḥ.
     --(State of not relating to the subject) nirviṣayatā -tvaṃ aprāsaṅgikatvaṃ aprastutatvaṃ asambandhaḥ.
     --(Nonsense) ānarthakyaṃ anarthakatā asambaddhatvaṃ.

IMPERTINENT, a. (Rude) avinītaḥ -tā -taṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ pragalbhaḥ -lbhā -lbhaṃ duḥśīlaḥ -lā -laṃ aśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ vāmaśīlaḥ -lā -laṃ capalaḥ -lā -laṃ paruṣavāk m. f. n., paruṣavādī -dinī -di (n) kleśadāyakaḥ -kā -kaṃ; 'giving impertinent answers,' uttaradāyakaḥ -kā -kaṃ.
     --(Meddling with others' affairs) parādhikāracarcakaḥ -kā -kaṃ.
     --(Irrelevant) aprāsaṅgikaḥ -kī -kaṃ aprastutaḥ -tā -taṃ nirviṣayaḥ -yā -yaṃ asambandhī -ndhinī -ndhi (n) asamparkīyaḥ -yā -yaṃ niṣprayojanaḥ -nā -naṃ prastutavahirbhūtaḥ -tā -taṃ.
     --(Nonsensical) anarthakaḥ -kā -kaṃ asambaddhaḥ -ddhā -ddhaṃ.

IMPERTINENTLY, adv. (Rudely) avinayena avinītavat dhṛṣṭavat pragalbhavat aśiṣṭavat kuśīlavat paruṣottyā.
     --(Officiously) aticarcāpūrvvaṃ.
     --(Irrelevantly) asambaddhaṃ aprastutaṃ aprāsaṅgikaṃ niṣprayojanaṃ.

IMPERTURBABLE, a. akṣobhyaḥ -bhyā -bhyaṃ akṣobhaṇīyaḥ -yā -yaṃ avasthitamatiḥ -tiḥ -ti sthiramatiḥ -tiḥ -ti samabuddhiḥ -ddhiḥ -ddhi anākulacittaḥ -ttā -ttaṃ apāriplavaḥ -vī -vaṃ akātaraḥ -rā -raṃ avikhaṇḍitamanāḥ -nāḥ -naḥ (s) nirvikāraḥ -rā -raṃ.

IMPERTURBATION, s. akṣobhyatā anākulacittatā apāriplavatvaṃ avyagratā.

IMPERVIOUS, a. (Not to be penetrated or entered) apraveśyaḥ -śyā -śyaṃ apraveśanīyaḥ -yā -yaṃ agamyaḥ -myā -myaṃ gahanaḥ -nā -naṃ sugahanaḥ -nā -naṃ gahīyaḥ -yā -yaṃ gabhīraḥ -rā -raṃ gambhīraḥ -rā -raṃ kalilaḥ -lā -laṃ saṅkaṭaḥ -ṭā -ṭaṃ sambādhaḥ -dhā -dhaṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Compact, without interstice) niviḍaḥ -ḍā -ḍaṃ aviralaḥ -lā -laṃ nirvivaraḥ -rā -raṃ nīrandhraḥ -ndhrā -ndhraṃ.
     --(Not to be pierced) avedhyaḥ -dhyā -dhyaṃ avyāpyaḥ -pyā -pyaṃ abhedyaḥ -dyā -dyaṃ achedanīyaḥ -yā -yaṃ.

IMPERVIOUSNESS, s. apraveśyatā gambhīratvaṃ gahanatvaṃ avyāpyatā agamyatā avedhyatā nīrandhratā naiviḍyaṃ.

IMPETRABLE, a. abhyarthanīyaḥ -yā -yaṃ prārthanena prāpyaḥ -pyā -pyaṃ.

To IMPETRATE, v. a. prārthanena or abhyarthanādvāreṇa prāp (c. 5. -āptoti -āptuṃ).

IMPETRATION, s. prārthanayā or yācñādvāreṇa prāptiḥ f. or prāpaṇaṃ.

IMPETUOSITY, s. vegaḥ āvegaḥ mahāvegaḥ saṃvegaḥ atyantavegaḥ saṃrambhaḥ saṃrabdhatvaṃ āpātaḥ tīkṣṇatā taikṣṇyaṃ sāhasaṃ ugratā uccaṇḍatā amarṣaḥ kṣipratā rabhasaḥ kutūhalaṃ tīvratā.

IMPETUOUS, a. vegavān -vatī -vat (t) vegī -ginī -gi (n) mahāvegaḥ -gā -gaṃ bhīmavegaḥ -gā -gaṃ udīrṇavegaḥ -gā -gaṃ saṃrambhī -mbhiṇī -mbhi (n) caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīkṣṇakarmmā -rmmā -rmma (n) amarṣī -rṣiṇī -rṣi (n) amarṣaṇaḥ -ṇā -ṇaṃ amarpavān -vatī -vat (t) sāhasī -sinī -si (n) sāhasikaḥ -kī -kaṃ ugraḥ -grā -graṃ tīvraḥ -vrā -vraṃ prabalaḥ -lā -laṃ roṣaṇaḥ -ṇā -ṇaṃ kutūhalī -linī -li (n).

IMPETUOUSLY, adv. mahāvegena bhīmavegena atyantavegena vegatas savegaṃ saṃrambheṇa āpātatas tīkṣṇaṃ sāmarṣaṃ uccaṇḍaṃ ugraṃ sarabhasaṃ sāhasena saṃrabdhavat sakutūhalaṃ kautūhalena

IMPETUOUSNESS, s. See IMPETUOSITY.

IMPETUS, s. vegaḥ āvegaḥ saṃvegaḥ āpātaḥ atyantavegaḥ gatiśaktiḥ f.

IMPIETY, s. adharmmaḥ -rmmatvaṃ vaidharmyaṃ nirdharmmatvaṃ dharmmalopaḥ dharmmahīnatā abhaktiḥ f., bhaktihīnatā abhaktatvaṃ devanindā duṣṭatā apuṇyatvaṃ asādhutā pāpiṣṭhatvaṃ sapāpatvaṃ pāpaṃ duṣkṛtaṃ kukarmma n. (n).

To IMPINGE, v. a. āhan (c. 2. -hanti -ntuṃ), abhihan abhyāhan āpat (c. 1. -patati -tituṃ), prapat saṃghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ).

IMPIOUS, a. adharmmī -rmmiṇī -rmmi (n) adhārmmikaḥ -kī -kaṃ nirdharmmaḥ -rmmā -rmmaṃ dharmmahīnaḥ -nā -naṃ dharmmālīkaḥ -kā -kaṃ abhaktaḥ -ktā -ktaṃ devanindakaḥ -kā -kaṃ bhaktihīnaḥ -nā -naṃ duṣṭaḥ -ṣṭā -ṣṭaṃ apuṇyaḥ -ṇyā -ṇyaṃ asādhuḥ -dhvī -dhu pāpī -pinī -pi (n) pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ anīśvararocitaḥ -tā -taṃ.

IMPIOUSLY, adv. adharmmatas adharmmeṇa apuṇyavat pāpiṣṭhavat deṣanindakavat.

IMPIOUSNESS, s. See IMPIETY.

IMPLACABILITY, IMPLACABLENESS, s. aśāmyatā asāntvanīyatā atoṣa- ṇīyatā aprasādyatvaṃ.

IMPLACABLE, a. aśāmyaḥ -myā -myaṃ atoṣaṇīyaḥ -yā -yaṃ aśamanīyaḥ -yā -yaṃ asāntvanīyaḥ -yā -yaṃ anārādhyaḥ -dhyā -dhyaṃ aprasādyaḥ -dyā -dyaṃ duḥkhena śāmyaḥ -myā -myaṃ or ārādhyaḥ -dhyā -dhyaṃ.
     --(Constant in hatred) dīrghadveṣī -ṣiṇī -ṣi (n) atidveṣī &c.; 'implacable hatred,' dīrghadveṣaḥ baddhavairaṃ.

IMPLACABLY, adv. aśamanīyaṃ aśāmyaṃ atoṣaṇīyaṃ anārādhanīyaṃ.

To IMPLANT, v. a. niruh in caus. (-ropayati -yituṃ) niṣṭhā in caus. (-ṣṭhāpayati -yituṃ) pratiṣṭhā niṣṭhaṃ -ṣṭhāṃ -ṣṭhaṃ kṛ nidhā (c. 3. -dadhāti -dhātuṃ), praṇidhā upanidhā nikhan (c. 1. -khajati -nituṃ).

IMPLANTED, p. p. niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ supratiṣṭhitaḥ -tā -taṃ nirūḍhaḥ -ḍhā -ḍhaṃ nikhātaḥ -tā -taṃ nihitaḥ -tā -taṃ.

To IMPLEAD, v. a. abhiyuj (c. 7. -yunakti -yoktuṃ), vyavahārasabhāyām uttarapratyuttare kṛ.

IMPLEMENT, s. yantraṃ upakaraṇaṃ sādhanaṃ bhāṇḍaṃ kāryyasādhanaṃ sāmagryaṃ -grī dravyaṃ pātraṃ upaskaraḥ sambhāraḥ.

To IMPLICATE, v. a. sambandh (c. 9. -badhnāti -banddhuṃ), anubandh saṃśliṣ (c. 10. -śleṣayati -yituṃ), āśliṣ pariśliṣ saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ); 'he is implicated in many crimes,' bahupāpaiḥ sambadhyate.

IMPLICATED, p. p. sambaddhaḥ -ddhā -ddhaṃ anubaddhaḥ -ddhā -ddhaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ grastaḥ -stā -staṃ anuṣaṅgī -ṅgiṇī -ṅgi (n) liptaḥ -ptā -ptaṃ.

IMPLICATION, s. (Involution, connection) sambandhaḥ anubandhaḥ abhisambandhaḥ anuṣaṅgaḥ samanvayaḥ samparkaḥ saṃsargaḥ.
     --(Implying) vivakṣā arthāpattiḥ f., anumānaṃ apavāhaḥ upalakṣyaḥ.

IMPLICIT, a. anāśaṅkitaḥ -tā -taṃ avitarkitaḥ -tā -taṃ avaikalpikaḥ -kī -kaṃ avicāryya kṛtaḥ -tā -taṃ avitarkya kṛtaḥ -tā -taṃ aśaṅkātmakaḥ -kā -kaṃ asāṃśayikaḥ -kī -kaṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ.

IMPLICITLY, adv. avitarkya avicāryya anāśaṅkāpūrvvaṃ aśaṅkayā avitarkeṇa asaṃśayapūrvvaṃ avikalpena.

IMPLIED, p. p. or a. vivakṣitaḥ -tā -taṃ arthasambaddhaḥ -ddhā -ddhaṃ upalakṣitaḥ -tā -taṃ ānuṣaṅgikaḥ -kī -kaṃ; 'implied meaning,' vivakṣitārthaḥ phalitārthaḥ dhvanitārthaḥ dhvaniḥ m.

To IMPLORE, v. a. prārth (c. 10. -arthayate -ti -yituṃ), abhyarth samprārth. arth vinayena or añjaliṃ kṛtvā prārth kṛtāñjaliḥ or nirbandhena yāc (c. 1. yācati -cituṃ), abhiyāc saṃyāc prayāc samprayāc prasad (c. 10. -sādayate -ti -yituṃ), vinī (c. 1. -nayati -netuṃ), anunī vinayena svārthaṃ nivid (c. 10. -vedayati -yituṃ), nāth (c. 1. nāthati -thituṃ).

IMPLORED, p. p. añjalikarmmapūrvvaṃ prārthitaḥ -tā -taṃ or abhyarthitaḥ -tā -taṃ vinayena or nirbandhena yācitaḥ -tā -taṃ or abhiyācitaḥ -tā -taṃ prasāditaḥ -tā -taṃ anunītaḥ -tā -taṃ.

IMPLORER, s. kṛtāñjaliḥ prārthakaḥ or prārthayitā m. (tṛ) nirbandhena yācakaḥ.

To IMPLY, v. a. vac in des. (vivakṣati -kṣituṃ) sūc (c. 10. sūcayati -yituṃ), saṃsūc. Often expressed by artha in comp., as, 'a speech which implies censure,' nindārtho vādaḥ.

IMPOLICY, s. kunītiḥ f., durṇītiḥ f., durṇayaḥ anītiḥ f., durṇītaṃ anayaḥ.

IMPOLITE, a. aśiṣṭaḥ -ṣṭā -ṣṭaṃ asabhyaḥ -bhyā -bhyaṃ avinītaḥ -tā -taṃ aśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ viśīlaḥ -lā -laṃ duḥśīlaḥ -lā -laṃ durmayyādaḥ -dā -daṃ naṣṭavinayaḥ -yā -yaṃ grāmyaḥ -myā -myaṃ asujanaḥ -nā -naṃ anāryyaḥ -ryyā -ryyaṃ.

IMPOLITENESS, s. aśiṣṭatā asabhyatā avinayaḥ kuśīlatā duḥśīlatā.

IMPOLITIC, a. (Not acquainted with good policy, not prudent) anītijñaḥ -jñā -jñaṃ anītivid m. f. n., anītimān -matī -mat (t) anītikuśalaḥ -lā -laṃ durṇītaḥ -tā -taṃ avinītaḥ -tā -taṃ amatimān -matī -mat (t) abuddhimān &c., abudhaḥ -dhā -dhaṃ avijñaḥ -jñā -jñaṃ avivecakaḥ -kā -kaṃ akovidaḥ -dā -daṃ.
     --(Not politic, adapted to injure the public interest) ahitaḥ -tā -taṃ nītiviruddhaḥ -ddhā -ddhaṃ pajārthavirodhī -dhinī -dhi (n) arthavirodhī &c., anarthakaraḥ -rā -raṃ anarthajanakaḥ -kā -kaṃ aniṣṭakaraḥ -rī -raṃ asamīkṣya kṛtaḥ -tā -taṃ sāpakāraḥ -rā -raṃ ayauktikaḥ -kī -kaṃ.

IMPOLITICLY, adv. nītiviruddhaṃ ahitaṃ -tāya arthavirodhena asamīkṣya.

IMPONDERABLE, IMPONDEROUS, a. nirbhāraḥ -rā -raṃ abhārī -riṇī -ri (n) atolanīyaḥ -yā -yaṃ aguruḥ -rvī -ru atisūkṣmaḥ -kṣmā -kṣmaṃ atilaghuḥ -ghuḥ -ghu.

To IMPORT, v. a. (Bring goods from a foreign country) bāṇijyadravyāṇi or bāṇijyavastūni videśāt or deśāntarāt or vahirdeśād ānī (c. 1. -nayati -netuṃ) or upanī or āvah (c. 1. -vahati -voḍhuṃ) or upavah or āhṛ (c. 1. -harati -harttuṃ).
     --(Convey a meaning, imply) sūc (c. 10. sūcayati -yituṃ), saṃsūc uddiś (c. 6. -diśati -deṣṭuṃ), vac in des. (vivakṣati -kṣituṃ) udbudh (c. 10. -bodhayati -yituṃ), or expressed by artha in comp.; as, 'a speech which imports censure,' nindārtho vādaḥ.
     --(Be of weight or consequence) gurvarthaḥ -rthā -rthaṃ bhū.

IMPORT, s. (Goods brought from a foreign country) videśāt or deśāntarāt or vahirdeśād ānītāni bāṇijyadravyāṇi n. pl. or bāṇijyavastūni n. pl., videśīyavastūni n. pl., videśajadravyāṇi n. pl., vahirdeśavastūni.
     --(Meaning) arthaḥ abhiprāyaḥ abhipretaṃ vivakṣā uddeśaḥ āśayaḥ; 'of like import,' samānārthaḥ -rthā -rthaṃ.
     --(Importance) gauravaṃ gurutvaṃ prabhāvaḥ.

IMPORTABLE, a. videśād āneyaḥ -yā -yaṃ or ānetavyaḥ -vyā -vyaṃ.

IMPORTANCE, s. (Consequence) gauravaṃ gurutvaṃ -tā gurvarthatvaṃ prabhāvaḥ bhāraḥ; 'of a thing,' dravyagurutā; 'of an act,' kāryyagurutā.
     --(Of a person) utkarṣaḥ autkarṣaṃ pradhānatā sevyatā pratipattiḥ f., prāgalbhyaṃ garvvaḥ mānaṃ.

IMPORTANT, a. guruḥ -rvī -ru gurvarthaḥ -rthā -rthaṃ bahvarthaḥ -rthā -rthaṃ mahārthaḥ -rthā -rthaṃ paramārthaḥ -rthā -rthaṃ guruprabhāvaḥ -vā -vaṃ mahāprabhāvaḥ -vā -vaṃ bahuprabhāvaḥ -vā -vaṃ paramaprabhāvaḥ -vā -vaṃ paramaḥ -mā -maṃ alaghuḥ -ghuḥ -ghu mahopakārī -riṇī -ri (n) bhārī -riṇī -ri (n) bhāravān -vatī -vat (t) āvaśyakaḥ -kī -kaṃ; 'important object,' gurvarthaḥ paramārthaḥ mahārthaḥ; 'most important,' gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ gurutamaḥ -mā -maṃ; 'more important,' garīyān -yasī -yaḥ (s).

IMPORTANTLY, adv. guru paramaprabhāveṇa paramaṃ alaghu.

IMPORTATION, s. (Act of bringing from a foreign country) videśāt or vahirdeśāt or deśāntarād ānayaḥ -yanaṃ or upanayaḥ -yanaṃ or āvāhanaṃ or āvahanaṃ or upavāhanaṃ.
     --(The commodities imported) videśād ānītāni dravyāṇi deśāntarād ānītavastūni videśīyavastusamūhaḥ.

IMPORTED, p. p. videśāt or vahirdeśād ānītaḥ -tā -taṃ or upanītaḥ -tā -taṃ.

IMPORTER, s. videśāt or vahirdeśād bāṇijyadravyānetā m. (tṛ).

IMPORTUNACY, s. nirbandhaḥ atinirbandhaḥ atiyācanā -naṃ atiprārthanaṃ -nā āgrahaḥ atinirbandhena yācanā or prārthanaṃ vāraṃ vāraṃ prārthanā nityaprārthanaṃ nityayācanā nityayācanena parodvejanaṃ or parāyāsakaraṇaṃ.

IMPORTUNATE, a. nirbandhaśīlaḥ -lā -laṃ atinirbandhaśīlaḥ -lā -laṃ āgrahī -hiṇī -hi (n) āgrahaśīlaḥ -lā -laṃ atiyācakaḥ -kā -kaṃ atiprārthakaḥ -kā -kaṃ nirbandhena yācakaḥ -kā -kaṃ nityaprārthakaḥ -kā -kaṃ nityaṃ yācanena parodvejakaḥ -kā -kaṃ or parāyāsakaraḥ -rī -raṃ vāraṃ vāraṃ prārthakaḥ -kā -kaṃ; 'importunate solicitation,' virbandhaḥ āgrahaḥ.

IMPORTUNATELY, adv. nirbandhena atinirbandhena āgraheṇa sāgrahaṃ prasabhaṃ muhurmuhuḥ punaḥpunar.

IMPORTUNATENESS, s. See IMPORTUNACY.

To IMPORTUNE, v. a. atinirbandhena or nirbandhena prārth (c. 10. -arthayati -yituṃ) or abhyarth or yāc (c. 1. yācati -cituṃ) or abhiyāc āgraheṇa prārth vāraṃ vāraṃ prārth atiyācanena param udvij (c. 10. -vejayati -yituṃ), nityaprārthanena param āyas (c. 10. -yāsayati -yituṃ).

IMPORTUNED, p. p. nirbandhena prārthitaḥ -tā -taṃ or yācitaḥ -tā -taṃ atiyācitaḥ -tā -taṃ.

IMPORTUNER, s. atiprārthakaḥ atiyācakaḥ nirbandhena prārthakaḥ atiyācñayā parodvejakaḥ.

IMPORTUNITY, s. nirbandhaḥ atinirbandhaḥ atiyācanā -naṃ āgrahaḥ vāraṃ vāraṃ prārthanā punaḥpunaḥ prārthanaṃ atiyācanena parodvejanaṃ. See IMPORTUNACY.

To IMPOSE, v. a. (Lay on) nyas (c. 4. -asyati -asituṃ), niviś (c. 10. -veśayati -yituṃ), samāviś niyuj (c. 10. -yojayati -yituṃ, c. 7. -yunakti -yoktuṃ), dhā (c. 3. dadhāti dhātuṃ), nidhā vidhā āruh in caus. (-ropayati -yituṃ) sthā in caus. (sthāpayati -yituṃ) upasthā avasthā.
     --(Set over) adhikṛ upadhikṛ niyuj viniyuj.
     --(Impose upon, deceive) pralabh (c. 1. -labhate -labdhuṃ), vipralabh vañc (c. 10. vañcayate -ti -yituṃ), parivañc chal (c. 10. chalayati -yituṃ), abhisandhā atisandhā dambh (c. 5. dabhnoti dambhituṃ).

IMPOSED, p. p. nyastaḥ -stā -staṃ niveśitaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ vihitaḥ -tā -taṃ adhikṛtaḥ -tā -taṃ; 'imposed upon,' vañcitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ vipralabdhaḥ -bdhā -bdhaṃ atisaṃhitaḥ -tā -taṃ.

IMPOSING, a. vismayotpādakaḥ -kā -kaṃ āścaryyakaraḥ -rā -raṃ vismāpakaḥ -kā -kaṃ adbhutaḥ -tā -taṃ guruḥ -rvī -ru mahātejāḥ -jāḥ -jaḥ (s).

IMPOSITION, s. (Act of laying on) nyāsaḥ nyasanaṃ niveśanaṃ āropaṇaṃ sthāpanaṃ; 'of hands,' hastanyāsaḥ.
     --(That which is imposed, a tax) karaḥ śulkaḥ -lkaṃ.
     --(Task given as a punishment) sāhasaṃ vrataṃ śiṣyeṇa daṇḍārtham adhikakarttavyaṃ kiñcit.
     --(Fraud, deception) dambhaḥ vañcanaṃ -nā chalaṃ pralambhaḥ vipralambhaḥ abhisandhiḥ m., atisandhānaṃ.

IMPOSSIBILITY, s. aśakyatā asādhyatā akarttavyatā akaraṇīyatā akāryyatā.
     --(An impossibility, an absurdity) asādhyaṃ asambhavaḥ mṛṣārthakaṃ śaśaviṣāṇaṃ śaśaśṛṅgaṃ khapuṣpaṃ gagaṇapuṣpaṃ gagaṇakusumaṃ; 'impossibilities,' asādhyāni n. pl.

IMPOSSIBLE, a. aśakyaḥ -kyā -kyaṃ asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ asambhavaḥ -vā -vaṃ akarttavyaḥ -vyā -vyaṃ akaraṇīyaḥ -yā -yaṃ akāryyaḥ -ryyā -ryyaṃ asaṅgataḥ -tā -taṃ aghaṭitaḥ -tā -taṃ aghaṭamānaḥ -nā -naṃ aghaṭanīyaḥ -yā -yaṃ agamyaḥ -myā -myaṃ aprāpyaḥ -pyā -pyaṃ apāryyaḥ -ryyā -ryyaṃ apāraṇīyaḥ -yā -yaṃ akṣamaḥ -mā -maṃ.

IMPOST, s. karaḥ śulkaḥ -lkaṃ rājakaraṃ kāraḥ rājagrāhyabhāgaḥ rājasvaṃ rājadeyaṃ rājadhanaṃ śālikaḥ tārikaṃ tāryyaṃ.

IMPOSTHUME, s. vidradhiḥ m., pūyasampūrṇaḥ sphoṭaḥ or bisphoṭaḥ sapūyavraṇaṃ.

IMPOSTOR, s. (Deceiver) dambhī m. (n) dāmbhikaḥ dambhakaḥ kuhakaḥ kūṭakāraḥ kūṭakaḥ vañcakaḥ kapaṭī m. (n) kāpaṭikaḥ dhūrttaḥ kitavaḥ pratārakaḥ chadmaveśī m. (n).
     --(In religion) dharmmadhvajī m. (n) āryya- liṅgī m. (n) āryyarūpaḥ dharmmīpadhaḥ pāṣaṇḍaḥ pākhaṇḍaḥ liṅgavṛttiḥ m., sarvvaliṅgī m. (n) chadmatāpasaḥ kapaṭadharmmī m. (n).

IMPOSTURE, s. dambhaḥ vañcanaṃ -nā pravañcanā pralambhaḥ vipralambhaḥ kūṭaḥ -ṭaṃ kapaṭaḥ -ṭaṃ vyājaḥ chalaṃ -lanā kaitavaṃ kauṭaṃ upadhiḥ m., pratāraṇaṃ -ṇā kuhakaḥ abhisandhiḥ m., atisandhānaṃ chadma n. (n).

IMPOTENCE, IMPOTENCY, s. (Want of strength or power) vīryyahāniḥ f., śaktihīnatā aśaktiḥ f., aśaktatā avīryyaṃ nirbalatā balahīnatā sattvahāniḥ f., niḥsattvaṃ sattvābhāvaḥ vīryyābhāvaḥ asāmarthyaṃ asamarthatvaṃ atejas n., tejohīnatā klīvatā daurbalyaṃ durbalatā śaktivaikalpaṃ.
     --(Absence of virility) klīvatvaṃ klaivyaṃ apuṃstvaṃ niṣpuruṣatvaṃ apauruṣaṃ napuṃsakatvaṃ dhvajabhaṅgaḥ nirvījatā niṣphalatvaṃ ajanakatā.

IMPOTENT, a. (Without power) nirbalaḥ -lā -laṃ balahīnaḥ -nā -naṃ śaktihīnaḥ -nā -naṃ aśaktaḥ -ktā -ktaṃ abalaḥ -lā -laṃ asamarthaḥ -rthā -rthaṃ sāmarthyahīnaḥ -nā -naṃ nirvīryyaḥ -ryyā -ryyaṃ vīryyahīnaḥ -nā -naṃ avīraḥ -rā -raṃ niḥsattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ gatatejāḥ &c., akalpaḥ -lpā -lpaṃ durbalaḥ -lā -laṃ akṣamaḥ -mā -maṃ apāragaḥ -gā -gaṃ.
     --(Wanting virility) klīvaḥ -vā -vaṃ puṃstvahīnaḥ -nā -naṃ puṃśaktihīnaḥ -nā -naṃ niṣpuruṣaḥ -ṣā -ṣaṃ puruṣaśaktivarjitaḥ -tā -taṃ napuṃsakaḥ -kā -kaṃ nirvījaḥ -jā -jaṃ bhagnadhvajaḥ -jā -jaṃ niṣphalaḥ -lā -laṃ.

IMPOTENTLY, adv. nirvalaṃ abalaṃ durbalaṃ avīravat nirvīryyavat klīvavat nirvīryyaṃ balaṃ vinā vīryyaṃ vinā niḥsattvena.

To IMPOUND, v. a. yūthaparibhraṣṭapaśvādi avarodhasthāne nirudh (c. 7. -ruṇaddhi -roddhuṃ) or rakṣ (c. 1. rakṣati -kṣituṃ).

To IMPOVERISH, v. a. daridrīkṛ nirdhanīkṛ kṣīṇīkṛ dhanaṃ naś (c. 10. nāśayati -yituṃ), kṣīṇadhanaṃ -nāṃ -naṃ kṛ.
     --(Enfeeble, exhaust strength) kṛśa (nom. kraśayati -yituṃ), kṛśīkṛ tejaḥ or sattvaṃ or vīryyaṃ hṛ (c. 1. harati harttuṃ) or naś durbalīkṛ kṣi in caus. (kṣapayati -yituṃ).

IMPOVERISHED, p. p. (Reduced to poverty) kṣīṇadhanaḥ -nā -naṃ nirdhanaḥ -nā -naṃ daridritaḥ -tā -taṃ daridrīkṛtaḥ -tā -taṃ dāridryagataḥ -tā -taṃ dhanacyutaḥ -tā -taṃ kṣīṇārthaḥ -rthā -rthaṃ naṣṭārthaḥ -rthā -rthaṃ naṣṭadhanaḥ -nā -naṃ gatavibhavaḥ -vā -vaṃ pracalitavibhavaḥ -vā -vaṃ śithilavasuḥ -suḥ -su vigataśrīkaḥ -kā -kaṃ vinaṣṭalakṣmīkaḥ -kā -kaṃ niṣkiñcanaḥ -nā -naṃ akiñcanaḥ -nā -naṃ.
     --(Exhausted of energy) kṣīṇasattvaḥ -ttvā -ttvaṃ kṛśībhūtaḥ -tā -taṃ gatavīryyaḥ -ryyā -ryyaṃ cyutotsāhaḥ -hā -haṃ.

IMPOVERISHMENT, s. daridratā dāridryaṃ daridrīkaraṇaṃ dhananāśaḥ dhanahāniḥ f., dhanacyutiḥ f., sattvahāniḥ f., kṣīṇatā.

IMPRACTICABILITY, s. asādhyatā -tvaṃ asādhanīyatā akarttavyatā akaraṇīyatā akāryyatā aśakyatā -tvaṃ karttum aśakyatā asambhavatvaṃ asambhāvyatā anupapādyatā aghaṭanīyatvaṃ agamyatvaṃ duṣkaratvaṃ.

IMPRACTICABLE, a. asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ akarttavyaḥ -vyā -vyaṃ akaraṇīyaḥ -yā -yaṃ akāryyaḥ -ryyā -ryyaṃ aśakyaḥ -kyā -kyaṃ karttum aśakyaḥ -kyā -kyaṃ akṛtyaḥ -tyā -tyaṃ aghaṭanīyaḥ -yā -yaṃ asambhavaḥ -vā -vaṃ asambhāvyaḥ -vyā -vyaṃ asambhāvanīyaḥ -yā -yaṃ anupapādyaḥ -dyā -dyaṃ duṣkaraḥ -rā -raṃ agamyaḥ -myā -myaṃ apāryyaḥ -ryyā -ryyaṃ.

IMPRACTICABLY, adv. asādhanīyaṃ akaraṇīyaṃ asambhavena asambhāvanīyaṃ.

To IMPRECATE, v. a. śap (c. 1. śapati -te, c. 4. śapyati śaptuṃ), abhiśap pariśap ākruś (c. 1. -krośati -kroṣṭuṃ), amaṅgalaṃ or aniṣṭham āśaṃs (c. 1. -śaṃsate -situṃ) or prārth (c. 10. -arthayate -yituṃ), garh (c. 1. garhate -rhituṃ), bharts (c. 10. bhartsayati -yituṃ), dhikkṛ.

IMPRECATED, p. p. abhiśaptaḥ -ptā -ptaṃ ākruṣṭaḥ -ṣṭā -ṣṭaṃ dhikkṛtaḥ -tā -taṃ.

[Page 368b]

IMPRECATION, s. śāpaḥ abhiśāṣaḥ ākrośana avakrośaḥ abhīṣaṅgaḥ abhiṣaṅgaḥ aniṣṭāśaṃsanaṃ aniṣṭaprārthanā mandaprārthanā mandavāñchā bhartsanaṃ gāliḥ m., dhikkaraṇaṃ.

IMPRECATORY, a. abhiśāpārthakaḥ -kā -kaṃ ākrośakaḥ -kī -kaṃ aniṣṭāśaṃsakaḥ -kā -kaṃ aniṣṭaprārthakaḥ -kā -kaṃ.

IMPREGNABLE, a. alaṅghanīyaḥ -yā -yaṃ alaṃghyaḥ -ghyā -ghyaṃ anākramaṇīyaḥ -yā -yaṃ anākramyaḥ -myā -myaṃ durākramaḥ -mā -maṃ durākrāmaḥ -mā -maṃ agamyaḥ -myā -myaṃ durgamaḥ -mā -maṃ.
     --(Invincible) ajeyaḥ -yā -yaṃ durjayaḥ -yā -yaṃ aparājitaḥ -tā -taṃ.

To IMPREGNATE, v. a. (Infuse the principle of conception, make pregnant) sic (c. 6. siñcati sektuṃ), niṣic āsic retaḥ sic garbhaṃ grah in caus. (grāhayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ), garbhavatīṃ kṛ sasattvāṃ kṛ āpannasattvāṃ kṛ antarāpatyāṃ kṛ sañjātagarbhāṃ kṛ garbhādhānaṃ kṛ niṣekaṃ kṛ.
     --(Infuse particles of one thing into another) prakṣip (c. 6. -kṣipati -kṣeptuṃ), niṣic prakṣepaṃ kṛ vyāp (c. 5. -āpnoti -āptuṃ), vyāptaṃ -ptāṃ -ptaṃ kṛ.

IMPREGNATED, p. p. siktaḥ -ktā -ktaṃ gṛhītagarbhā utpannagarbhā sasattvā āpannasattvā sañjātagarbhā.
     --(Infused) vyāptaḥ -ptā -ptaṃ.

IMPREGNATING, part. garbhadaḥ -dā -daṃ secakaḥ -kā -kaṃ garbhotpādakaḥ -kā -kaṃ.

IMPREGNATION, s. sekaḥ secanaṃ niṣekaḥ āsekaḥ āsecanaṃ garbhagrahaṇaṃ garbhotpādanaṃ garbhādhānaṃ garbhadhāraṇaṃ bheruṇḍaṃ.

IMPREGNATOR, s. sektā m. (ktṛ) secakaḥ niṣekakārī m. (n) garbhadaḥ garbhītpādakaḥ.

To IMPRESS, v. a. (Imprint, stamp, make a mark by pressure) mudra (nom. mudrayati -yituṃ), mudrīkṛ aṅk (c. 10. aṅkayati -yituṃ), cihna (nom. cihnayati -yituṃ), mudritaṃ -tāṃ -taṃ kṛ lakṣ (c. 10. lakṣayati -yituṃ), praṇidhā (c. 3. -dadhāti -dhātuṃ), nyas (c. 4. -asyati -asituṃ), niviś (c. 10. -veśayati -yituṃ), nipīḍ (c. 10. -pīḍayati -yituṃ) aṅkitaṃ -tāṃ -taṃ kṛ.
     --(Fix deep in the mind, &c.) hṛdaye suniṣṭhitaṃ -tāṃ -taṃ kṛ cittaniṣṭhaṃ -ṣṭhāṃ -ṣṭhaṃ kṛ hṛtsthaṃ -tsthāṃ -tsthaṃ kṛ hṛdgataṃ -tāṃ -taṃ kṛ hṛdayagataṃ -tāṃ -taṃ kṛ hṛdaye kṛ hṛdaye niviś or niṣṭhā in caus. (-ṣṭhāpayati -yituṃ); 'to be impressed,' niṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).
     --(Impress seamen) rājājñayā balātkāreṇa dhṛtvā nāvikādikarmmaṇi vyāpṛ (c. 10. -pārayati -yituṃ).

IMPRESS, s. mudrā aṅkaḥ cihnaṃ nyāsaḥ lakṣaṇaṃ; 'having the impress of knowledge) jñānamudraḥ -drā -draṃ.

IMPRESSED, p. p. (Imprinted) mudritaḥ -tā -taṃ mudrīkṛtaḥ -tā -taṃ kṛtamudraḥ -drā -draṃ mudrāṅkitaḥ -tā -taṃ aṅkitaḥ -tā -taṃ kṛtāṅkaḥ -ṅkā -ṅkaṃ cihnitaḥ -tā -taṃ samudraḥ -drā -draṃ lakṣitaḥ -tā -taṃ.
     --(Infixed) niṣṭhitaḥ -tā -taṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ nyastaḥ -stā -staṃ nihitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ niveśitaḥ -tā -taṃ; 'in the mind,' hṛdayaniṣṭhitaḥ -tā -taṃ cittaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ hṛdayagataḥ -tā -taṃ hṛdgataḥ -tā -taṃ hṛdayaniveśitaḥ -tā -taṃ hṛtsthaḥ -tsthā -tsthaṃ.

IMPRESSIBLE, s. aṅkanīyaḥ -yā -yaṃ aṃkyaḥ -kyā -kyaṃ cihnakṣamaḥ -mā -maṃ.

IMPRESSION, s. (Mark, stamp) mudrā aṅkaḥ cihnaṃ.
     --(Act of impressing) aṅkanaṃ.
     --(Impression on the mind) saṃskāraḥ cittasaṃskāraḥ manaḥsaṃskāraḥ.
     --(Idea, image in the mind) buddhiḥ f., matiḥ f., anubhavaḥ manogataṃ manasijaṃ ābhāsaḥ bhāsaḥ.
     --(Sensible effect) utpannaṃ niṣpannaṃ utpattiḥ f., sampannaṃ.
     --(Indentation) ādhātacihnaṃ abhidhātacihnaṃ bhaṅgaḥ chedaḥ.
     --(Number of books printed at once) ekavāre mudrito granthasamūhaḥ.

IMPRESSIVE, a. hṛdayaṅgamaḥ -mā -maṃ hṛdgamaḥ -mā -maṃ hṛdayagrāhī -hiṇī -hi (n) cittahārī -riṇī -ri (n) hṛdayaspṛk m. f. n. (ś) marmmaspṛk m. f. n., vismayotpādakaḥ -kā -kaṃ hṛdbhedakaḥ -kā -kaṃ bhāvotpādakaḥ &c.

IMPRESSIVELY, adv. hṛdayaṅgamaprakāreṇa yathā hṛdayaṃ spṛśyate iti prakāreṇa.

IMPRESSIVENESS, s. hṛdayaṅgamatvaṃ hṛdgamatvaṃ hṛdayasmṛktvaṃ vismayotpādakatvaṃ.

IMPRESSMENT, s. rājājñayā balātkāradharaṇānantaraṃ nāvikādikarmmaṇi pravarttanaṃ.

To IMPRINT, v. a. mudra (nom. mudrayati -yituṃ), mudrīkṛ mudritaṃ -tāṃ -taṃ kṛ aṅk (c. 10. aṅkayati -yituṃ), cihna (nom. cihnayati -yituṃ), praṇidhā (c. 3. -dadhāti -dhātuṃ), nyas (c. 4. -asyati -asituṃ), niviś (c. 10. -veśayati -yituṃ); 'on the mind,' hṛdayaniṣṭhaṃ -ṣṭhāṃ -ṣṭhaṃ kṛ hṛdaye mudritamiva kiñcit kṛ hṛdaye niviś.

IMPRINTED, p. p. mudritaḥ -tā -taṃ mudrīkṛtaḥ -tā -taṃ aṅkitaḥ -tā -taṃ mudrāṅkitaḥ -tā -taṃ kṛtamudraḥ -drā -draṃ.
     --(Infixed) niṣṭhitaḥ -tā -taṃ nyastaḥ -stā -staṃ nihitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ niveśitaḥ -tā -taṃ; 'on the mind,' hṛdayaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ hṛdayagataḥ -tā -taṃ hṛdgataḥ -tā -taṃ hṛdayaniveśitaḥ -tā -taṃ.

To IMPRISON, v. a. kārāyāṃ or kārāgāre nirudh (c. 7. -ruṇaddhi -roddhuṃ) or bandh (c. 9. badhnāti banddhuṃ), kārāgṛhaṃ praviś (c. 10. -veśayati -yituṃ), vandhanālaye rakṣ (c. 1. rakṣati -kṣituṃ) or avarudh or āsidh (c. 1. -sedhati -seddhuṃ), kārāguptaṃ -ptāṃ -ptaṃ kṛ.

IMPRISONED, p. p. kārāguptaḥ -ptā -ptaṃ kārāniruddhaḥ -ddhā -ddhaṃ kārāyāṃ baddhaḥ -ddhā -ddhaṃ kārābaddhaḥ -ddhā -ddhaṃ kārāgārapraveśitaḥ -tā -taṃ avaruddhadehaḥ -hā -haṃ niruddhaḥ -ddhā -ddhaṃ āsiddhaḥ -ddhā -ddhaṃ pratibaddhaḥ -ddhā -ddhaṃ.

IMPRISONMENT, s. kārānirodhaḥ nirodhaḥ -dhanaṃ kārābandhanaṃ bandhanaṃ pratibandhanaṃ kārāgārapraveśanaṃ kārāgṛhapraveśaḥ kārāgopanaṃ kārāgṛhaguptiḥ f., āsedhaḥ sthānāsedhaḥ rodhaḥ sampratirodhakaḥ pragrahaḥ.

IMPROBABILITY, s. asambhavaḥ -vatā -tvaṃ asambhāvyatā asambhāvanīyatā asagbhāvanā anupapattiḥ f., anupapādyatā asaṅgatiḥ f., asaṅgatatvaṃ aghaṭanīyatā abhavanīyatvaṃ aprameyatā asādhyatā.

IMPROBABLE, a. asambhavaḥ -vā -vaṃ asambhāvyaḥ -vyā -vyaṃ asambhāvanīyaḥ -yā -yaṃ asambhāvitaḥ -tā -taṃ asaṅgataḥ -tā -taṃ anupapannaḥ -nnā -nnaṃ asatyasannibhaḥ -bhā -bhaṃ asatyasaṅkāśaḥ -śā -śaṃ abhavanīyaḥ -yā -yaṃ asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ aghaṭanīyaḥ -yā -yaṃ aghaṭitaḥ -tā -taṃ aghaṭamānaḥ -nā -naṃ aprameyaḥ -yā -yaṃ; 'it is improbable,' na upapadyate.

IMPROBABLY, adv. asambhavena asambhāvanīyaṃ asaṅgataṃ asādhyaṃ anyathā.

IMPROBITY, s. asādhutvaṃ -tā aśucitvaṃ adharmmaḥ asaralatā asāralyaṃ anṛjutā adākṣiṇyaṃ aśuddhatā duṣṭatā abhadratā nīcatvaṃ khalatā jihmatā kauṭilyaṃ kāpaṭyaṃ kauṭaṃ vakratā.

IMPROMPTU, adv. pūrvvacintām akṛtvā pūrvvacintāṃ vinā acintitaṃ anāyāsena.

IMPROMPTU, a. acintāpūrvvaḥ -rvvā -rvvaṃ apūrvvacintaḥ -ntā -ntaṃ ayatnapūrvvaḥ -rvvā -rvvaṃ ākasmikaḥ -kī -kaṃ prastutaḥ -tā -taṃ pūvvavicārahīnaḥ -nā -naṃ.

IMPROPER, a. ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anucitaḥ -tā -taṃ anyāyyaḥ -yyā -yyaṃ asaṅgataḥ -tā -taṃ anupayuktaḥ -ktā -ktaṃ asamañjasaḥ -sā -saṃ anupapannaḥ -nnā -nnaṃ anarhaḥ -rhā -rhaṃ asadṛśaḥ -śī -śaṃ apathyaḥ -thyā -thyaṃ asamīcīnaḥ -nā -naṃ asambhāvyaḥ -vyā -vyaṃ asambhāvanīyaḥ -yā -yaṃ apathyaḥ -thyā -thyaṃ ayathārthaḥ -rthā -rthaṃ; sometimes expressed by ku prefixed; as, 'an improper marriage,' kuvivāhaḥ.
     --(Improper to be done) akarttavyaḥ -vyā -vyaṃ akaraṇīyaḥ -yā -yaṃ akāryyaḥ -ryyā -ryyaṃ ananuṣṭheyaḥ -yā -yaṃ nānuṣṭheyaḥ -yā -yaṃ ananuṣṭhātavyaḥ -vyā -vyaṃ; 'to be spoken,' avacanīyaḥ -yā -yaṃ.

IMPROPERLY, adv. ayuktaṃ ayogyaṃ anupayuktaṃ anucitaṃ -tena asāmprataṃ -ti asamyak anyāyena anyāyatas asaṅgataṃ ayathārthaṃ ayogatas akāryyatas duḥṣamaṃ niḥṣamaṃ asambhāvanīyaṃ; 'acting improperly,' akṛtyakārī -riṇī -ri (n) vyabhicārī &c.

IMPROPRIETY, s. ayuktiḥ f., ayuktatā niryuktiḥ f., anyāyaḥ -yatvaṃ anupayuktatā avinayaḥ avinītatā ānucityaṃ anucitatvaṃ anaucityaṃ ayogyatā asamañjasaṃ asāmañjasyaṃ anupapattiḥ f., asaṅgatatvaṃ vyalīkatā asamyaktkhaṃ ayāthārthyaṃ; 'of conduct,' amaryyādā kucaryyā kucaritaṃ kuceṣṭitaṃ duścaritaṃ duśceṣṭitaṃ apacāraḥ akāryyaṃ akarttavyatā bhreṣaḥ vyabhicāraḥ aniyamaḥ maryyādātikramaḥ; 'of speech,' avacanīyatā avācyatā.

IMPROSPERITY, s. asamṛddhiḥ f., akalyāṇaṃ akuśalaṃ aśubhaṃ asampattiḥ f.

IMPROSPEROUS, a. asamṛddhaḥ -ddhā -ddhaṃ akalyāṇaḥ -ṇā -ṇaṃ akṣemavān -vatī -vat (t).

IMPROVABILITY, s. vardhanīyatā saṃvardhanīyatā vṛṃhaṇīyatā śreyastvakṣamatā.

IMPROVABLE, a. vardhanīyaḥ -yā -yaṃ saṃvardhanīyaḥ -yā -yaṃ vṛṃhaṇīyaḥ -yā -yaṃ śreyastvakṣamaḥ -mā -maṃ bhadratarabhāvakṣamaḥ -mā -maṃ vṛddhim āneyaḥ -yā -yaṃ bhadratarīkaraṇīyaḥ -yā -yaṃ.

To IMPROVE, v. a. (Make better, advance in good qualities) bhadrataraṃ -rā -raṃ kṛ adhikataraṃ -rāṃ -raṃ kṛ bhadratarīkṛ adhikīkṛ vṛdh (c. 10. vardhayati -yituṃ), saṃvṛdh parivṛdh vṛṃh (c. 10. vṛṃhayati -yituṃ), vṛddhiṃ nī (c. 1. nayati netuṃ) or prāp in caus. (-āpayati -yituṃ) śreyastvaṃ or bhadrataratvaṃ or bhadratarabhāvaṃ nī or prāp śreyāṃsaṃ -yasīṃ -yaḥ kṛ.
     --(Make productive, turn to good account) saphalaṃ -lāṃ -laṃ kṛ saphalīkṛ su prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ).

To IMPROVE, v. n. (Grow better, advance in goodness or any excellence) bhadrataraḥ -rā -raṃ bhū bhadratarībhū vṛdh (c. 1. vardhate -rdhituṃ), abhivṛdh vivṛdh pravṛdh saṃvṛdh vṛddhiṃ gam (c. 1. gacchati gantuṃ) or prāp (c. 5. -āpnoti -āptuṃ), śreyān -yasī -yo bhū adhikaḥ -kā -kaṃ bhū adhikataraḥ -rā -raṃ bhū adhikībhū adhikatarībhū upaci in pass. (-cīyate) abhyudayaṃ or upacayaṃ gam or i (c. 2. eti -tuṃ); 'improve in knowledge,' vidyāgamaṃ kṛ vidyāprāptiṃ kṛ vidyārjjanaṃ kṛ.

IMPROVED, p. p. vardhitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ upacitaḥ -tā -taṃ vṛṃhitaḥ -tā -taṃ parivṛṃhitaḥ -tā -taṃ bhadratarībhūtaḥ -tā -taṃ adhikībhūtaḥ -tā -taṃ samutthitaḥ -tā -taṃ.
     --(Employed profitably) saphalīkṛtaḥ -tā -taṃ suprayuktaḥ -ktā -ktaṃ.

IMPROVEMENT, s. (Advancement in any excellence) vṛddhiḥ f., pravṛddhiḥ f., vardhanaṃ upacayaḥ samutthānaṃ abhyudayaḥ vṛṃhaṇaṃ parivṛṃhaṇaṃ ādhikyaṃ prāptiḥ f., āgamaḥ.
     --(State of being better) śreyastvaṃ bhadrataratvaṃ śreṣṭhatā śraiṣṭhyaṃ.
     --(Advancement in knowledge) vidyāgamaḥ vidyāprāptiḥ f., vidyārjjanaṃ.
     --(Progression) pragamanaṃ agragamanaṃ.
     --(Employment to beneficial purposes) suprayogaḥ saphalīkaraṇaṃ.

IMPROVIDENCE, s. apūrvvadṛṣṭiḥ f., adīrghadṛṣṭiḥ f., apariṇāmadṛṣṭiḥ f. -darśanaṃ adūradṛṣṭiḥ f., apūrvvacintā apūrvvavivecanaṃ apūrvvanirūpaṇaṃ aprasamīkṣā asamīkṣyakāritā pūrvvavivecanābhāvaḥ pūrvvacintābhāvaḥ apūrvvavicāraṇaṃ -ṇā asāvadhānatā.

IMPROVIDENT, a. adīrghadarśī -rśinī -rśi (n) adūradarśī &c., apūrvvadṛṣṭiḥ -ṣṭiḥ -ṣṭi adīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi apariṇāmadarśī &c., apūrvvavivekī -kinī -ki (n) asamīkṣyakārī -riṇī -ri (n) abhaviṣyaddarśī &c.

IMPROVIDENTLY, adv. pūrvvacintāṃ vinā agravivecanāṃ vinā agranirūpaṇaṃ vinā pūrvvavicāraṇāṃ vinā apariṇāmadṛṣṭyā asamīkṣāpūrvvaṃ aprasamīkṣya apravimṛśya.

IMPROVING, part. or a. (Growing better) vardhamānaḥ -nā -naṃ vardhī -rdhinī -rdhi (n) vardhanaḥ -nī -naṃ upacīyamānaḥ -nā -naṃ.
     --(Making better) vardhakaḥ -kā -kaṃ vṛddhikaraḥ -rī -raṃ vṛṃhaṇaḥ -ṇā -ṇī -ṇaṃ.

IMPRUDENCE, s. avinayaḥ avinītatā anītiḥ f., durvinītatā durṇītiḥ f., durṇayaḥ asamīkṣā asamīkṣyakāritvaṃ avijñatā aprajñatā aprājñatvaṃ avivecanā avicāraḥ -raṇā avicakṣaṇatā avaicakṣaṇyaṃ asāvadhānatā amanasvitā.

IMPRUDENT, a. avijñaḥ -jñā -jñaṃ aprajñaḥ -jñā -jñaṃ avicakṣaṇaḥ -ṇā -ṇaṃ avinītaḥ -tā -taṃ durvinītaḥ -tā -taṃ anabhijñaḥ -jñā -jñaṃ anītimān -matī -mat (t) anītijñaḥ -jñā -jñaṃ avimṛśyakārī -riṇī -ri (n) asamīkṣyakārī &c., amanasvī -svinī -svi (n) amatimān -matī -mat (t) avivekī -kinī -ki (n) avivecakaḥ -kā -kaṃ avicāraṇaśīlaḥ -lā -laṃ akāryyacintakaḥ -kā -kaṃ abudhaḥ -dhā -dhaṃ asāvadhānaḥ -nā -naṃ.

IMPRUDENTLY, adv. avijñavat avinītavat avimṛśya asamīkṣya asamīkṣāpūrvvaṃ avicārapūrvvaṃ avicāryya anālocitaṃ avicāritaṃ abudhavat.

IMPUDENCE, s. nirlajjatā -tvaṃ lajjāhīnatā alajjatā alajjā dhṛṣṭatā dhārṣṭyaṃ pragalbhatā prāgalbhyaṃ vaiyātyaṃ trapāhīnatā anapatrapatvaṃ nistrapatvaṃ nirapatrapatvaṃ avrīḍatā vrīḍāhīnatā avinayaḥ avinītatā.

IMPUDENT, a. nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ alajjaḥ -jjā -jjaṃ vilajjaḥ -jjā -jjaṃ avinītaḥ -tā -taṃ durvinītaḥ -tā -taṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ atrapaḥ -pā -paṃ trapāhīnaḥ -nā -naṃ nistrapaḥ -pā -paṃ nirapatrapaḥ -pā -paṃ anapatrapaḥ -pā -paṃ viyātaḥ -tā -taṃ pragalbhaḥ -lbhā -lbhaṃ vrīḍāhīnaḥ -nā -naṃ svalpavrīḍaḥ -ḍā -ḍaṃ alpalajjaḥ -jjā -jjaṃ anibhṛtaḥ -tā -taṃ dharṣitaḥ -tā -taṃ dhṛṣṇak m. f. n. (j) dhṛṣṇuḥ -ṣṇuḥ -ṣṇu tyaktalajjaḥ -jjā -jjaṃ prauḍhaḥ -ḍhā -ḍhaṃ.

IMPUDENTLY, adv. dhṛṣṭavat avinītavat durvinītavat avinītaṃ dhārṣṭyena pragalbhaṃ pragalbhavat lajjāṃ vinā vaiyātyena prauḍhavat viyātavat.

To IMPUGN, v. a. viparītaṃ vad (c. 1. vadati -dituṃ), apavad vivad pratyākhyā (c. 2. -khyāti -tuṃ), adharīkṛ virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh pratikūla (nom. pratikūlayati -yituṃ).

IMPUGNED, p. p. apavāditaḥ -tā -taṃ pratyākhyātaḥ -tā -taṃ adharīkṛtaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ vipratipannaḥ -nnā -nnaṃ.

IMPUGNER, s. viparītavādī m. (n) apavādakaḥ prativādī m. (n),

IMPULSE, s. vegaḥ āvegaḥ manovegaḥ preraṇaṃ -ṇā praṇodaḥ pravarttaḥ -rttanaṃ protsāhaḥ -hanaṃ prarocanaṃ śaktiḥ f.
     --(Motive) hetuḥ m., prayogaḥ prayojanaṃ nimittaṃ nibandhanaṃ kāraṇaṃ.
     --(Mental impression) manaḥsaṃskāraḥ.

IMPULSION, s. preraṇaṃ -ṇā praṇodaḥ -danaṃ pracodanaṃ ākarṣaḥ -rṣaṇaṃ pravarttanaṃ.

IMPULSIVE, a. prerakaḥ -kā -kaṃ praṇodakaḥ -kā -kaṃ pracodakaḥ -kā -kaṃ.
     --(Actuated by impulse) vegī -ginī -gi (n) vegavān -vatī -vat (t) vegaśīlaḥ -lā -laṃ.

IMPUNCTUAL, a. asamayapālakaḥ -kā -kaṃ asāmayikaḥ -kī -kaṃ akālikaḥ -kī -kaṃ.

IMPUNITY, s. (Exemption from punishment) adaṇḍaṃ -ṇḍaḥ daṇḍābhāvaḥ asāhasaṃ aśiṣṭiḥ f.
     --(Exemption from injury or hurt) akṣatiḥ f., akṣataṃ ahiṃsā hiṃsābhāvaḥ apīḍā anāśaḥ anapakāraḥ; 'with impunity to one's self,' svayamakṣatena.

IMPURE, a. aśuddhaḥ -ddhā -ddhaṃ aśuciḥ -ciḥ -ci apavitraḥ -trā -traṃ amedhyaḥ -dhyā -dhyaṃ apūtaḥ -tā -taṃ aśuddhiḥ -ddhiḥ -ddhi aśaucī -cinī -ci (n) āśaucī &c., anirmalaḥ -lā -laṃ samalaḥ -lā -laṃ malavān -vatī -vat (t) malinaḥ -nā -naṃ apuṇyaḥ -ṇyā -ṇyaṃ apavanaḥ -nā -naṃ śaucahīnaḥ -nā -naṃ.
     --(Obscene) garhitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ kutsitaḥ -tā -taṃ avācyaḥ -cyā -cyaṃ.
     --(Unchaste) lampaṭaḥ -ṭā -ṭaṃ pāṃśulaḥ -lā -laṃ.

[Page 370b]

IMPURELY, adv. aśuddhaṃ apavitraṃ apuṇyaṃ samalaṃ sāśaucaṃ aśucivat amedhyaṃ aśuddhavat malinaṃ lampaṭavat garhitaṃ.

IMPURENESS, IMPURITY, s. aśuddhiḥ f., aśuddhatvaṃ -tā aśodhanaṃ aśucitvaṃ -tā aśuciḥ f., aśaucaṃ -catvaṃ āśaucaṃ apavitratvaṃ -tā amedhyatā apuṇyatā apūtatā apūtiḥ f., samalatā malavattvaṃ mālinyaṃ malaṃ kaluṣatvaṃ kāluṣyaṃ śaucahīnatā aprāyatyaṃ.
     --(Obscenity) garhitatvaṃ kutsitatvaṃ avācyatā.
     --(Unchastity) lampaṭatvaṃ lāmpaṭyaṃ pāṃśulatā; 'an impure thing,' apadravyaṃ.

To IMPURPLE, v. a. dhūmrīkṛ dhūmalīkṛ dhūmala (nom. dhūmalayati -yituṃ). See EMPURPLE.

IMPUTABLE, a. āropaṇīyaḥ -yā -yaṃ adhyāropaṇīyaḥ -yā -yaṃ sambandhanīyaḥ -yā -yaṃ abhisambandhanīyaḥ -yā -yaṃ.

IMPUTATION, s. (Act of imputing) āropaḥ -paṇaṃ adhyāropaḥ -paṇaṃ abhisambandhanaṃ sambandhanaṃ prasaṅgaḥ; 'imputation of a crime,' doṣāropaḥ doṣakalpanaṃ doṣaprasaṅgaḥ.
     --(Charge) abhiyogaḥ apavādaḥ abhiśaṃsanaṃ saṃśayaḥ.
     --(Reproach) avakṣepaḥ kṣepaḥ abhivādaḥ parīvādaḥ durvākyaṃ duruktaṃ tiraskāravākyaṃ kalaṅkaḥ.

To IMPUTE, v. a. (Attribute) āruh in caus. (-ropayati -yituṃ) adhyāruh abhisambandh (c. 9. -baghnāti -banddhuṃ), sambandh.
     --(Impute a crime to any one) kasmiṃścid doṣam āruh or kṣip (c. 6. kṣipati kṣeptuṃ), doṣāropaṇaṃ kṛ doṣaprasaṅgaṃ kṛ doṣakalpanaṃ kṛ.
     --(Cast imputations) avakṣip adhikṣip kṣip apavad (c. 1. -vadati -dituṃ).

IMPUTED, p. p. āropitaḥ -tā -taṃ ārūḍhaḥ -ḍhā -ḍhaṃ adhyāropitaḥ -tā -taṃ.

IMPUTER, s. āropakaḥ āropayitā m. (tṛ) āropaṇakṛt m., avakṣepakaḥ.

IN, prep. ni prefixed to roots may give the sense of 'in;' as, 'to enter in,' niviś; 'to dwell in,' nivas. When 'in' is used for 'within,' or 'in the midst,' it may be expressed by antar antarā antare madhye. But the most frequent use of 'in' is expressed in Sanskrit by the locative case, without any preposition; as, 'in the city,' nagare; 'in the night,' rātrau; 'a tree planted in the earth,' pṛthivyāṃ ropito vṛkṣaḥ; 'confidence in you,' tvayi viśvāsaḥ; 'engaging in the acquisition of wealth,' arthārjane pravṛttiḥ f.; 'the sun in the east,' prāci sūryyaḥ; 'he sinks in the mud,' paṅke majjati; 'he delights in the good of others,' parahite ramate; 'in the front of the fight,' raṇamūrddhi. In cases where 'in' refers to any division of time, or the manner in which any thing is done, it is usually expressed in Sanskrit by the instr. case; as, 'in three years,' tribhir varṣaiḥ; 'in twelve months,' dvādaśabhir māsaiḥ; 'in hundreds of years,' varṣaśataiḥ; 'in an instant,' kṣaṇena; 'in process of time,' kālaparyyāyeṇa; 'in how long time?' kiyatā kālena; 'in a short time,' acireṇa; 'in this manner,' anena prakāreṇa; 'in abundance,' bāhulyena; 'in the form of a man,' nararūpeṇa; 'in joke,' parihāsena; 'written in Sanskrit,' saṃskṛtena racitaṃ. Certain adverbial affixes and prefixes may often express 'in;' as, 'in front,' agratas; 'in the first place,' prathamatas; 'in another place,' anyatra; 'in one place,' ekatra; 'in many places,' bahutra; 'in the next world,' amutra; 'in every way,' sarvvathā; 'in another way,' anyathā; 'in one way,' ekadhā; 'in a hundred ways,' śatadhā; 'in many ways,' bahudhā; 'in some way,' kathañcit kathañcana; 'in small quantities,' alpaśas; 'in large quantities,' bahuśas; 'in proper order,' kramaśas kramatas anukramaṃ; 'in every direction,' pratideśaṃ; 'in three directions,' tredhā; 'in like manner,' tathaiva tadvat; 'in vain,' vṛthā mudhā. Sometimes 'in' may be expressed by a participle; as, 'he has pleasure in calumniating others,' anyān parivadan sa tupyati or parābhiśaṃsanaṃ kṛtvā tuṣṭo bhavati; 'what bravery is there in killing a sleeping man?' kiṃ pauruṣaṃ hatvā suptaṃ; 'he said that to me in joke,' upahasya mām tad avadat. The sense of 'in,' may be inherent in a noun; as, 'to go in and out,' gamanāgamane kṛ. 'In as much as,' is expressed by yasmāt yena, or by the abl. or instr. case of the abstract noun; as, 'in as much as it is founded on observation,' pratyakṣamūlatvāt or pratyakṣamūlatayā.

INABILITY, s. aśaktiḥ f., aśaktatā -tvaṃ asāmarthyaṃ asamarthatvaṃ akṣamatā -tvaṃ śaktihīnatā abalatvaṃ nirbalatvaṃ daurbalyaṃ balahīnatā śaktivaikalyaṃ ayogyatā -tvaṃ.

INABSTINENCE, s. asaṃyamaḥ -manaṃ asaṃyāmaḥ ayatendriyatvaṃ ayatāhāratvaṃ anivṛttiḥ f.

INACCESSIBILITY, s. agamyatā anabhigamyatā durgamyatā daurgyaṃ aprāpyatā alaṅghanīyatvaṃ alabhyatā gahanatvaṃ.

INACCESSIBLE, a. agamyaḥ -myā -myaṃ anabhigamyaḥ -myā -myaṃ agamanīyaḥ -yā -yaṃ durgamyaḥ -myā -myaṃ durgamaḥ -mā -maṃ durgaḥ -rgā -rgaṃ aprāpyaḥ -pyā -pyaṃ duṣprāpyaḥ -pyā -pyaṃ durāsadaḥ -dā -daṃ durārohaḥ -hā -haṃ sudurāruhaḥ -hā -haṃ durupakramaḥ -mā -maṃ alaṅghanīyaḥ -yā -yaṃ gahanaḥ -nā -naṃ viṣamasthaḥ -sthā -sthaṃ.
     --(Not to be obtained) alabhyaḥ -bhyā -bhyaṃ durlabhaḥ -bhā -bhaṃ aprāpaṇīyaḥ -yā -yaṃ.
     --(Forbidding access, haughty) dardharṣaḥ -rṣā -rṣaṃ.

INACCURACY, s. aśuddhiḥ f., aśuddhatā -tvaṃ aśodhanaṃ ayāthārthyaṃ asamyakaktvaṃ asaṅgatatvaṃ atathyaṃ asāmañjasyaṃ bhramaḥ pramādaḥ anyathātvaṃ.

INACCURATE, a. aśuddhaḥ -ddhā -ddhaṃ aśodhitaḥ -tā -taṃ ayathārthaḥ -rthā -rthaṃ asamyaṅ -mīcī -myak (k) asaṅgataḥ -tā -taṃ atathyaḥ -thyā -thyaṃ asamañjasaḥ -sā -saṃ anañjasaḥ -sā -saṃ ayāthārthikaḥ -kī -kaṃ anṛtaḥ -tā -taṃ.

INACCURATELY, adv. aśuddhaṃ ayathārthaṃ asamyak atathyaṃ asaṅgataṃ asamañjasaṃ anyathā anañjasā anṛtaṃ.

INACTION, s. akarmma n. (n) akriyā akriyatvaṃ -tā apravṛttiḥ f., naiṣkarmyaṃ aceṣṭā anudyogaḥ ālasyaṃ alasatā avyavasāyaḥ nirvyāpāraḥ audāsīnyaṃ audāsyaṃ nirvṛttiḥ f.

INACTIVE, a. akarmmā -rmmā -rmma (n) akarmmakṛt m. f. n., niṣkarmmā -rmmā -rmma (n) akriyaḥ -yā -yaṃ kriyāśūnyaḥ -nyā -nyaṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ nirudyogaḥ -gā -gaṃ nirutsāhaḥ -hā -haṃ nirudyamaḥ -mā -maṃ apravarttakaḥ -kā -kaṃ ayatnaḥ -tnā -tnaṃ aprayatnaḥ -tnā -tnaṃ prayatnaśūnyaḥ -nyā -nyaṃ ayatnakārī -riṇī -ri (n) ayatnavān -vatī -vat (t) laghuprayatnaḥ -tnā -tnaṃ avyavasāyī -yinī -yi (n) nirvyāpāraḥ -rā -raṃ vṛttirahitaḥ -tā -taṃ alasaḥ -sā -saṃ udāsīnaḥ -nā -naṃ anudyataḥ -tā -taṃ; 'to remain inactive,' alasībhū alaso vṛt udās (c. 2. -āste -āsituṃ).

INACTIVELY, adv. nirudyogaṃ nirutsāhaṃ udyogam akṛtvā yatnaṃ vinā prayatnam akṛtvā alasavat udāsīnavat.

INACTIVITY, s. akriyā -yatvaṃ akarmma n. (n) anudyogaḥ anutsāhaḥ apravṛttiḥ f., avyavasāyaḥ ayatnaḥ aprayatnatā aceṣṭā nirvyāpāraḥ naiṣkarmyaṃ kriyāśūnyatā ālasyaṃ alasatā audāsīnyaṃ audāsyaṃ kāryyapradveṣaḥ.

INADEQUACY, s. akṣamatā -tvaṃ asāmarthyaṃ asamarthatā ayogyatā anupayuktatvaṃ.

[Page 371b]

INADEQUATE, a. akṣamaḥ -mā -maṃ asamarthaḥ -rthā -rthaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ aparyyāptaḥ -ptā -ptaṃ anucitaḥ -tā -taṃ aprabhūtaḥ -tā -taṃ kāryyākṣamaḥ -mā -maṃ analam indec.

INADEQUATELY, adv. aparyyāptaṃ anupayuktaṃ ayogyaṃ analam akṣamaṃ.

INADMISSIBLE, a. anādeyaḥ -yā -yaṃ agrāhyaḥ -hyā -hyaṃ agrahaṇīyaḥ -yā -yaṃ anupādeyaḥ -yā -yaṃ asvīkaraṇīyaḥ -yā -yaṃ asvīkāryyaḥ -ryyā -ryyaṃ amantavyaḥ -vyā -vyaṃ; 'into society,' apāṃkteyaḥ -yā -yaṃ apāṃktyaḥ -ktyā -ktyaṃ apāṃktaḥ -ktā -ktaṃ.

INADVERTENCE, INADVERTENCY, s. pramādaḥ pramādyaṃ anavadhānaṃ -natā asāvadhānatā amanoyogaḥ anapekṣā anavekṣā upekṣā.

INADVERTENT, a. pramādī -dinī -di (n) pramādavān -vatī -vat (t) pramattaḥ -ttā -ttaṃ anavadhānaḥ -nā -naṃ asāvadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ upekṣakaḥ -kā -kaṃ nirapekṣaḥ -kṣā -kṣaṃ amanoyogī -ginī -gi (n).

INADVERTENTLY, adv. pramādena -dāt pramattaṃ sapramādaṃ pramādyāt anavadhānena -nāt anavahitaṃ amanoyogāt anapekṣayā nirapekṣaṃ asamīkṣya.

INALIENABLE, a. avibhedyaḥ -dyā -dyaṃ avibhedanīyaḥ -yā -yaṃ avichedanīyaḥ -yā -yaṃ paravaśe karttum aśakyaḥ -kyā -kyaṃ paravaśe sthāpayitum aśakyaḥ -kyā -kyaṃ adeyaḥ -yā -yaṃ ananyādeyaḥ -yā -yaṃ ananyahāryyaḥ -ryyā -ryyaṃ ananyasamarpaṇīyaḥ -yā -yaṃ parādeyaḥ -yā -yaṃ vaṃśamātropabhogyaḥ -gyā -gyaṃ; 'inalienable property,' parādhīnaṃ karttuṃ na śakyate yad dravyaṃ.

INALIENABLENESS, s. avibhedyatā avibhedanīyatā ananyādeyatā ananyahāryyatā.

INALTERABLE, a. avikāryyaḥ -ryyā -ryyaṃ avikaraṇīyaḥ -yā -yaṃ.

INAMISSIBLE, a. aheyaḥ -yā -yaṃ ahāryyaḥ -ryyā -ryyaṃ atyājyaḥ -jyā -jyaṃ aharaṇīyaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ abināśyaḥ -śyā -śyaṃ.

INAMORATA, s. priyā kāntā kāminī anurāgavatī praṇayinī rāgiṇī.

INAMORATO, s. priyaḥ kāntaḥ kāmī m. (n) anurāgavān m. (t) praṇayī m. (n) rāgī m. (n).

INANE, a. śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ asāraḥ -rā -raṃ niḥsāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ vitānaḥ -nā -naṃ tucchaḥ -cchā -cchaṃ.

INANIMATE, a. nirjīvaḥ -vā -vaṃ vicetanaḥ -nā -naṃ acetanaḥ -nā -naṃ aprāṇī -ṇinī -ṇi (n) prāṇahīnaḥ -nā -naṃ niṣpandaḥ -ndā -ndaṃ; 'animate and inanimate,' cetanācetanaṃ.

INANITION, s. śūnyatā asāratā sārahīnatā apūrṇatā avasādaḥ nirannatvaṃ.

INANITY, s. śūnyatvaṃ riktatā -tvaṃ niḥsāratvaṃ sārābhāvaḥ riktaṃ.

INAPPETENCY, s. alobhaḥ anabhilāṣaḥ anabhiruciḥ f., anicchā avāñchā.

INAPPLICABLE, a. ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anupayogī -ginī -gi (n) anupapannaḥ -nnā -nnaṃ aprayoktavyaḥ -vyā -vyaṃ aprayojyaḥ -jyā -jyaṃ.

INAPPLICATION, s. anabhiniveśaḥ amanaḥpraveśaḥ amanoyogaḥ anabhyāsaḥ anudyogaḥ apravṛttiḥ f., apravṛttatvaṃ avyavasāyaḥ ālasyaṃ alasatā -tvaṃ.

INAPPOSITE, a. ayuktaḥ -ktā -ktaṃ asaṅgataḥ -tā -taṃ ayogyaḥ -gyā -gyaṃ prastutavahirbhūtaḥ -tā -taṃ prastutaviruddhaḥ -ddhā -ddhaṃ.

INAPPOSITELY, adv. asaṅgataṃ ayuktaṃ ayogyaṃ anupayuktaṃ anupapannaṃ.

INAPPREHENSIBLE, a. agrāhyaḥ -hyā -hyaṃ agamyaḥ -myā -myaṃ anupalabhyaḥ -bhyā -bhyaṃ.

INAPPREHENSIVE, a. aśaṅkī -ṅkinī -ṅki (n) aśaṅkānvitaḥ -tā -taṃ.

INAPPROACHABLE, a. anabhigamyaḥ -myā -myaṃ anupagamyaḥ -myā -myaṃ agamyaḥ -myā -myaṃ.

INAPPROPRIATE, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ asaṅgataḥ -tā -taṃ asaṅgatārthaḥ -rthā -rthaṃ anupayogī -ginī -gi (n) niryuktikaḥ -kī -kaṃ.

INAPPROPRIATELY, adv. ayogyaṃ ayuktaṃ asaṅgataṃ anupayuktaṃ asthāne.

INAPTITUDE, s. ayogyatā anupayuktatvaṃ anupayogitā apātratā -tvaṃ ayuktiḥ f., niryuktiḥ f., anucitatvaṃ.

[Page 372a]

INAPTLY, adv. ayuktaṃ ayogyaṃ anupayuktaṃ ayuktyā asthāne.

INARABLE, a. akarṣaṇīyaḥ -yā -yaṃ akṛṣiyogyaḥ -gyā -gyaṃ asītyaḥ -tyā -tyaṃ.

INARTICULATE, a. avyaktaḥ -ktā -ktaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktapadaḥ -dā -daṃ aspaṣṭākṣaraḥ -rā -raṃ sandigdhākṣaraḥ -rā -raṃ avyaktākṣaraḥ -rā -raṃ avyaktavarṇaḥ -rṇā -rṇaṃ asphuṭaḥ -ṭā -ṭaṃ aparisphuṭaḥ -ṭā -ṭaṃ madakalaḥ -lā -laṃ mliṣṭaḥ -ṣṭā -ṣṭaṃ mlecchitaḥ -tā -taṃ kadvadaḥ -dā -daṃ; 'inarticulate speech,' gadgadavāk f. (c) gadgadapadaṃ mliṣṭaṃ mlecchitaṃ sītkṛtaṃ hikkā; 'with a voice inarticulate from weeping,' vāṣpasandigdhayā girā.

INARTICULATELY, adv. avyaktaṃ aspaṣṭaṃ asphuṭaṃ gadgadavācā sandigdhākṣarayā girā sandigdhavācā aspaṣṭoccāraṇena.

INARTICULATENESS, s. avyaktatā aspaṣṭatā vāgaspaṣṭatā uccāraṇāspaṣṭatvaṃ.

INARTIFICIAL, a. akṛtrimaḥ -mā -maṃ akṛtakaḥ -kā -kaṃ akālpanikaḥ -kī -kaṃ.

INARTIFICIALLY, adv. akṛtrimaṃ akṛtrimaprakāreṇa akalpanāpūrvvaṃ apratiyatnapūrvvaṃ svayaṅkṛtaṃ.

IN AS MUCH AS, adv. yasmāt yena. See IN.

INATTENTION, s. anavadhānaṃ -natā asāvadhānatā anavahitatvaṃ amanoyogaḥ upekṣā anavekṣā anapekṣā pramādaḥ pramattatā pramādyaṃ anabhiniveśaḥ amanoniveśaḥ amanaḥpraveśaḥ aniviṣṭacittatā anāsaktacittatā vibodhaḥ ananuṣṭhānaṃ ananuṣṭhātṛtvaṃ anādaraḥ udbhāvanaṃ śūnyahṛdayatvaṃ asatarkatvaṃ viraktatvaṃ ananurāgaḥ.

INATTENTIVE, a. asāvadhānaḥ -nā -naṃ anavadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ amanoyogī -ginī -gi (n) pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) nirapekṣaḥ -kṣā -kṣaṃ upekṣakaḥ -kā -kaṃ aniviṣṭacittaḥ -ttā -ttaṃ anāsaktaḥ -ktā -ktaṃ anāsaktacittaḥ -ttā -ttaṃ vibuddhaḥ -ddhā -ddhaṃ mandādaraḥ -rā -raṃ viraktaḥ -ktā -ktaṃ.

INATTENTIVELY, adv. anavadhānena -natas anavahitaṃ avadhānaṃ vinā sapramādaṃ.

INAUDIBLE, a. aśrāvyaḥ -vyā -vyaṃ aśravaṇīyaḥ -yā -yaṃ aśrotavyaḥ -vyā -vyaṃ karṇāgocaraḥ -rā -raṃ akarṇaśravaḥ -vā -vaṃ śrotrāgrāhyaḥ -hyā -hyaṃ śrotum aśakyaḥ -kyā -kyaṃ.

INAUDIBLY, adv. aśravaṇīyaṃ aśrāvyaṃ yathā śrotuṃ na śakyate tathā.

INAUGURAL, a. (As an address) abhiṣekakāle or pratiṣṭhākāle or adhikārapraveśakāle śrāvitaḥ -tā -taṃ or śrāvaṇīyaḥ -yā -yaṃ.

To INAUGURATE, v. a. abhiṣic (c. 6. -ṣiñcati -ṣektuṃ) with loc. c., abhiṣekādisaṃskāreṇa navādhikāraṃ praviś (c. 10. -veśayati -yituṃ) or navādhikārapraveśanaṃ kṛ pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) abhimantr (c. 10. -mantrayati -yituṃ), upanimantr.

INAUGURATED, p. p. abhiṣiktaḥ -ktā -ktaṃ kṛtābhiṣekaḥ -kā -kaṃ pratiṣṭhitaḥ -tā -taṃ kṛtasaṃskāraḥ -rā -raṃ abhisaṃskṛtaḥ -tā -taṃ abhiṣekādinā navapadapraveśitaḥ -tā -taṃ.

INAUGURATION, s. abhiṣekaḥ abhiṣecanaṃ pratiṣṭhā saṃskāraḥ adhikārapraveśasaṃskāraḥ abhimantraṇaṃ.

INAURATION, s. svarṇarañjanaṃ suvarṇarañjanaṃ svarṇapatrācchādanaṃ suvarṇīkaraṇaṃ.

INAUSPICIOUS, a. aśubhaḥ -bhā -bhaṃ akalyāṇaḥ -ṇā -ṇaṃ amaṅgalaḥ -lā -laṃ amaṅgalyaḥ -lyā -lyaṃ akuśalaḥ -lā -laṃ abhadraḥ -drā -draṃ aśakunaḥ -nā -naṃ aniṣṭasūcakaḥ -kā -kaṃ amaṅgalajanakaḥ -kā -kaṃ adhanyaḥ -nyā nyaṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ akṣemaḥ -mā -maṃ akṣemyaḥ -myā -myaṃ akṣemavān vatī -vat (t) durbhāgyaḥ -gyā -gyaṃ abhāgyaḥ -gyā -gyaṃ.
     --(Unfavorable) ananukūlaḥ -lā -laṃ.

INAUSPICIOUSLY, adv. aśubhaṃ akalyāṇaṃ amaṅgalaṃ akuśalaṃ abhadraṃ akṣemeṇa adiṣṭyā aśubhalagne ananukūlaṃ.

INAUSPICIOUSNESS, s. akalyāṇa amaṅgalyaṃ akauśalyaṃ aśubhatvaṃ akṣemaḥ.

[Page 372b]

INAVERTIBLE, a. anivāryyaḥ -ryyā -ryyaṃ anivāraṇīyaḥ -yā -yaṃ anivārayitavyaḥ -vyā -vyaṃ aparihāryyaḥ -ryyā -ryyaṃ duratyayaḥ -yā -yaṃ.

INBEING, s. antarbhāvaḥ antarvṛttiḥ f., niṣṭhā yogaḥ.

INBORN, INBRED, a. antarjātaḥ -tā -taṃ antarjanitaḥ -tā -taṃ antarbhavaḥ -vā -vaṃ nijaḥ -jā -jaṃ sahajaḥ -jā -jaṃ sahajātaḥ -tā -taṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ svābhāvikaḥ -kī -kaṃ svabhāvajaḥ -jā -jaṃ antarvarttī -rttinī -rtti (n) antaranātaḥ -tā -taṃ naisargikaḥ -kī -kaṃ.

To INCAGE, v. a. piñjare or vītaṃse nirudh (c. 7. -ruṇaddhi -roddhuṃ) or avarudh.

INCALCULABLE, a. agaṇanīyaḥ -yā -yaṃ agaṇyaḥ -ṇyā -ṇyaṃ avigaṇyaḥ -ṇyā ṇyaṃ avigaṇanīyaḥ -yā -yaṃ asaṃkhyeyaḥ -yā -yaṃ

INCALCULABLY, adv. agaṇanīyaṃ avigaṇanīyaṃ yathā gaṇanā karttuṃ na śakyate.

INCANDESCENCE, s. atyuṣmā m. (n) atyuṣṇatā atyauṣṇyaṃ atyantacaṇḍatā.

INCANTATION, s. mantraḥ abhimantraṇaṃ mantramohanaṃ abhicāraḥ vaśakriyā vaśīkaraṇaṃ yogaḥ samprayogaḥ citrakarmma n. (n) mūlakarmma n., māyā huṅkṛtaṃ saṃvadanaṃ -nā hiṃsākarmma n. (n) jālaṃ kusṛtiḥ f.; 'to use incantations,' abhimantr (c. 10. -mantrayate -yituṃ), anumantra mantradvāreṇa vaśīkṛ or muh (c. 10. mohayati -yituṃ), abhicar (c. 10. -cārayati -yituṃ), māyāṃ kṛ.

INCANTATORY, a. ābhicārikaḥ -kī -kaṃ abhicārikaḥ -kī -kaṃ māntrikaḥ -kī -kaṃ.

INCAPABILITY, INCAPABLENESS, s. akṣmatā asāmarthyaṃ asamarthatā aśaktiḥ f., aśaktatā ayogyatā ayuktiḥ f., anupayogitā apātratā anarhatā.

INCAPABLE, a. akṣamaḥ -mā -maṃ asamarthaḥ -rthā -rthaṃ aśaktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anupayogī -ginī -gi (n) śaktihīnaḥ -nā -naṃ apātrikaḥ -kī -kaṃ anucitaḥ -tā -taṃ anarhaḥ -rhā -rhaṃ. See CAPABLE.

INCAPACIOUS, a. avistīrṇaḥ -rṇā -rṇaṃ avistṛtaḥ -tā -taṃ aviśālaḥ -lā -laṃ apṛthuḥ -thuḥ -thu avipulaḥ -lā -laṃ sambādhaḥ -dhā -dhaṃ saṅkaṭaḥ -ṭā -ṭaṃ avivṛtaḥ -tā -taṃ.

INCAPACIOUSNESS, s. avistīrṇatā aviśālatvaṃ apṛthutā sambādhatvaṃ.

To INCAPACITATE, v. a. akṣamīkṛ aśaktīkṛ akṣamaṃ -māṃ -maṃ kṛ aśaktaṃ -ktāṃ -ktaṃ kṛ asamarthīkṛ asamarthaṃ -rthāṃ -rthaṃ kṛ apātrīkṛ ayogyaṃ -gyāṃ -gyaṃ kṛ anupayuktaṃ -ktāṃ -ktaṃ kṛ śaktiṃ hṛ (c. 1. harati harttuṃ).

INCAPACITATED, p. p. apātrīkṛtaḥ -tā -taṃ akṣamībhūtaḥ -tā -taṃ hṛtaśaktiḥ -ktiḥ -kti.

INCAPACITY, s. aśaktiḥ f., asāmarthyaṃ akṣamatā asamarthatā ayogyatā -tvaṃ ayuktiḥ f., śaktihīnatā anupayuktatā anupayogitvaṃ apātratā -tvaṃ.
     --(Mental incapacity) bodhaśaktihīnatā buddhihīnatā dhīśaktihīnatā medhābhāva.

To INCARCERATE, v. a. kārāgāre or kārāgṛhe nirudh (c. 7. -ruṇaddhi -roddhuṃ) or avarudh or bandh (c. 9. badhnāti banddhuṃ), nirodhagṛhaṃ or bandhanālayaṃ praviś (c. 10. -veśayati -yituṃ), āsidh (c. 1. -sedhati -seddhuṃ).

INCARCERATED, p. p. kārāgāre niruddhaḥ -ddhā -ddhaṃ avaruddhadehaḥ -hā -haṃ.

INCARCERATION, s. kārāgārapraveśanaṃ kārāgṛhapraveśaḥ kārānirodhaḥ kārābandhanaṃ kārāgopajaṃ kārāgṛhaguptiḥ f.

INCARNATE, a. śarīrī -riṇī -ri (n) saśarīraḥ -rā -raṃ śarīravān -vatī -vat (t) dehī -hinī -hi (n) sadehaḥ -hā -haṃ dehavān -vatī -vat (t) mūrttimān -matī -mat (t) vapuṣmān ṣamī -ṣmat (t) savapuṣaḥ -ṣī -ṣaṃ śarīradhārī -riṇī -ri (n) gṛhītaśarīraḥ -rā -raṃ gṛhītadehaḥ -hā -haṃ manuṣpaśarīreṇa avatīrṇaḥ -rṇā -rṇaṃ śarīragataḥ -tā -taṃ dehagataḥ -tā -taṃ dehatantraḥ -ntrā -ntraṃ avaruddhadehaḥ -hā -haṃ avatārī -riṇī -ri (n).

INCARNATION, s. avatāraḥ śarīragrahaṇaṃ śarīradhāraṇaṃ manuṣyaśarīradhāraṇaṃ dehagrahaṇaṃ dehadhāraṇaṃ mūrttimattvaṃ saśarīratā. See VISHNU.

[Page 373a]

To INCASE, v. a. (Put in a case) bhāṇḍe or ādhāre niviś (c. 10. -veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ).
     --(Cover, inclose) ṣidhā āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), parivṛ pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), āchad (c. 10. -chādayati -yituṃ), parichad.

INCASED, p. p. āvṛtaḥ -tā -taṃ pihitaḥ -tā -taṃ kośasthaḥ -sthā -sthaṃ pariveṣṭitaḥ -tā -taṃ parivṛtaḥ -tā -taṃ parichannaḥ -nnā -nnaṃ.

INCAUTION, s. anavadhānaṃ -natā asāvadhānatā anapekṣā anavekṣā asamīkṣā avivecanaṃ pramādyaṃ pramādaḥ.

INCAUTIOUS, a. anavadhānaḥ -nā -naṃ asāvadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) nirapekṣaḥ -kṣā -kṣaṃ asamīkṣyakārī -riṇī -ri (n) avimṛśyakārī &c., sāhasī -sinī -si (n).

INCAUTIOUSLY, adv. anavadhānatas anavadhānena anavahitaṃ avadhānaṃ vinā sapramādaṃ pramādāt pramādatas pramādyatas pramattaṃ pramattavat nirapekṣaṃ anapekṣayā asamīkṣya avimṛśya.

INCAUTIOUSNESS, s. anavadhānatā asāvadhānatā pramādyaṃ apariṇāmadṛṣṭiḥ f.

INCENDIARISM, s. gṛhadāhaḥ -hanaṃ āgāradāhaḥ -hanaṃ gṛhajvalanaṃ gṛhaploṣaḥ.

INCENDIARY, s. gṛhadāhakaḥ āgāradāhī m. (n) agnidaḥ ātatāyī m. (n) mahāpātakī m. (n) tāmasaḥ.

INCENSE, s. dhūpaḥ yajñadhūpaḥ sugandhikaḥ vahnigandhaḥ sihlaḥ -hlakaḥ śihlaḥ turuṣkaḥ yāvanaḥ piṇḍakaḥ piṇḍātaḥ kapijaḥ kapyākhyaḥ merukaḥ pālaṅkī kṛtrimaḥ tailaparṇī.

To INCENSE, v. a. (Perfume with incense) dhūp (c. 1. dhūpāyati, c. 10. dhūpayati -yituṃ), avadhūṣ paridhūṣ dhūṣena vās (c. 10. vāsayati yituṃ) or surabhīkṛ.
     --(Provoke to anger) kup (c. 10. kopayati yituṃ), prakup saṅkup kopaṃ or krodhaṃ jan (c. 10. janayati -yituṃ), krudh (c. 10. krodhayati -yituṃ), kopena jval (c. 10. jvalayati -yituṃ) or uddīp (c. 10. -dīpayati -pituṃ) or uttij (c. 10. -tejayati -yituṃ), saṃrabdhīkṛ.

INCENSED, p. p. (Perfumed with incense) dhūpitaḥ -tā -taṃ dhūpāyitaḥ -tā -taṃ.
     --(Exasperated) kupitaḥ -tā -taṃ kopitaḥ -tā -taṃ prakoṣitaḥ -tā -taṃ prakupitaḥ -tā -taṃ kopadīptaḥ -ptā -ptaṃ kopajvalitaḥ -tā -taṃ samiddhakopaḥ -pā -paṃ iddhakopaḥ -pā -paṃ saṃrabdhaḥ -bdhā -bdhaṃ saṃraktaḥ -ktā -ktaṃ.

INCENSEMENT, s. prakopaḥ -paṇaṃ kopakaraṇaṃ krodhakaraṇaṃ kopajvalanaṃ saṃrambhaḥ.

INCENSORY, s. dhūpādhāraḥ dhūpapātraṃ dhūpabhājanaṃ gandhadravyapātraṃ.

INCENTIVE, s. protsāhaḥ -hanaṃ prarocanaṃ pravarttaḥ -rttanaṃ uttejanaṃ samuttejanaṃ preraṇaṃ -ṇā praṇodaḥ -danaṃ pracodanaṃ prayojanaṃ hetuḥ m., kāraṇaṃ nimittaṃ nibandhanaṃ uttejakaṃ udbodhakaṃ.

INCENTIVE, a. (Inciting) protsāhakaḥ -kā -kaṃ pravarttakaḥ -kā -kaṃ uttejakaḥ -kā -kaṃ prerakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ praṇodakaḥ -kā -kaṃ.

INCEPTION, s. ārambhaḥ prārambhaḥ samārambhaḥ upakramaḥ prakramaḥ.

INCEPTIVE, a. ārambhakaḥ -kā -kaṃ ārambhodbodhakaḥ -kā -kaṃ.

INCERTITUDE, s. anirṇayaḥ aniyamaḥ aniścayaḥ śaṅkā vikalpaḥ sandigdhatā.

INCESSANT, a. avirataḥ -tā -taṃ anavarataḥ -tā -taṃ nirantaraḥ -rā -raṃ nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ atyantaḥ -ntā -ntaṃ anantaḥ -ntā -ntaṃ anārataḥ -tā -taṃ aviralaḥ -lā -laṃ aviśrāntaḥ -ntā -ntaṃ aśrāntaḥ -ntā -ntaṃ anivṛttaḥ -ttā -ttaṃ avicchinnaḥ -nnā -nnaṃ aparicchinnaḥ -nnā -nnaṃ śāśvataḥ -tī -taṃ niyataḥ -tā -taṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ sarvvakālīnaḥ -nā -naṃ sarvvakṣaṇīyaḥ -yā -yaṃ avisargī -rgiṇī -rgi (n) prasaktaḥ -ktā -ktaṃ akhaṇḍitaḥ -tā -taṃ.

INCESSANTLY, adv. avirataṃ anavarataṃ nirantaraṃ nityaṃ nityadā nityaśas patikṣaṇaṃ anukṣaṇaṃ anārataṃ ajasraṃ aniśaṃ śāśvataṃ abhīkṣṇaṃ aviśrāntaṃ aśrāntaṃ niyataṃ satataṃ santataṃ sarvvadā sarvvakālaṃ prasaktaṃ atyantaṃ vāraṃ vāraṃ muhus muhurmuhus anantakālaṃ.

INCEST, s. agamyāgamanaṃ agamyagamanaṃ gotragamanaṃ gotrābhigamanaṃ vyabhicāraḥ.
     --(With a mother) mātṛgamanaṃ.
     --(With a sister) svasṛgamanaṃ.
     --(With a daughter) duhitṛgamanaṃ.
     --(With a father's wife) gurutalpagamanaṃ gurutalpaṃ.

INCESTUOUS, a. agamyāgāmī m. (n) agamyagāminī f., gotragāmī m., gotrābhigāmī m. (n) vyabhicārī m. (n); 'an incestuous son,' mātṛgāmī m. (n) gurutalpagaḥ gurutalpī m. (n).

INCH, s. aṅgulaḥ aṅgulaparimāṇaṃ aṅguṣṭhaparvvaparimāṇaṃ; 'a line eight inches long,' aṣṭāṅgulaparimitā rekhā; 'an inch long,' aṅgulaparimitaḥ -tā -taṃ aṅgulamitaḥ -tā -taṃ.

INCHMEAL, s. aṅgulaparimāṇaḥ khaṇḍaḥ aṅguṣṭhaparvvabharaḥ.

To INCHOATE, v. a. ārabh (c. 1. -rabhate -rabdhuṃ), prārabh prakram (c. 1. -kramate -mituṃ).

INCHOATE, a. ārabdhaḥ -bdhā -bdhaṃ samārabdhaḥ -bdhā -bdhaṃ prārabdhaḥ -bdhā -bdhaṃ.

INCHOATION, s. ārambhaḥ prārambhaḥ samārambhaḥ prārabdhiḥ f., upakramaḥ prakramaḥ abhyādānaṃ upodghātaḥ.

INCHOATIVE, a. ārambhakaḥ -kā -kaṃ prārambhakaḥ -kā -kaṃ ārambhasūcakaḥ -kā -kaṃ.

INCIDENCE, s. patanaṃ āpatanaṃ abhipatanaṃ āpātaḥ nipātaḥ samutpattiḥ f.; 'angle of incidence,' patanakoṇaḥ āpatanakoṇaḥ.

INCIDENT, a. (Happening) āpatikaḥ -kī -kaṃ āpatanaśīlaḥ -lā -laṃ upasthāyī -yinī -yi (n) upasthitaḥ -tā -taṃ.

INCIDENT, s. (An event) vṛttaṃ bhūtaṃ sambhavaḥ utpannaṃ samutpattiḥ f., samutpannaṃ saṅgataṃ saṅgatiḥ f., samupāgataṃ samupasthitaṃ āgantuḥ m., ghaṭanā -naṃ.
     --(Episode) upākhyānaṃ upakathā prasaṅgavākyaṃ.

INCIDENTAL, a. (Casual, accidental, occasional) āpatikaḥ -kī -kaṃ āgantuḥ -ntuḥ -ntu āgantukaḥ -kā -kī -kaṃ āhāryyaḥ -ryyā -ryyaṃ ākasmikaḥ -kī -kaṃ prāsaṅgikaḥ -kī -kaṃ sahajetaraḥ -rā -raṃ kādācitkaḥ -tkā -tkaṃ anityaḥ -tyā -tyaṃ naimittikaḥ -kī -kaṃ viralāgataḥ -tā -taṃ; 'incidental cause,' kāryyakāraṇaṃ.

INCIDENTALLY, adv. (Casually) āgantukaprakāreṇa akasmāt daivāt haṭhāt saṅgatyā daivayogena.
     --(Beside the main design) mūlaviṣayavahis prastutaviṣayavyatirekeṇa; 'from some incidental cause,' kāryyakāraṇatas.

To INCINERATE, v. a. bhasmīkṛ bhasmasātkṛ bhasmarāśīkṛ.

INCINERATED, p. p. bhasmībhūtaḥ -tā -taṃ bhasmasātkṛtaḥ -tā -taṃ bhasmarāśībhūtaḥ -tā -taṃ.

INCINERATION, s. bhasmīkaraṇaṃ bhasmasātkaraṇaṃ bhasmarāśākaraṇaṃ.

INCIPIENCY, s. ārambhaḥ prārambhaḥ samārambhaḥ prārabdhiḥ f., upakramaḥ.

INCIPIENT, a. ārambhakaḥ -kā -kaṃ ārabdhaḥ -bdhā -bdhaṃ prārabdhaḥ -bdhaḥ -bdhaṃ.

INCIRCUMSPECTION, s. asamīkṣā -kṣaṇaṃ asamīkṣyakāritvaṃ anavadhānaṃ -natā asāvadhānatā.

To INCISE, v. a. chid (c. 7. chinatti chettuṃ), nichid kṛt (c. 6. kṛntati karttituṃ), nikṛt takṣ (c. 1. takṣati, c. 5. takṣṇoti -kṣituṃ).

INCISED, a. nikṛttaḥ -ttā -ttaṃ nichinnaḥ -nnā -nnaṃ taṣṭaḥ -ṣṭā -ṣṭaṃ.

INCISION, s. chedaḥ -danaṃ nichedaḥ karttanaṃ nikarttanaṃ vraścanaṃ lūniḥ f., lāvaḥ chittiḥ f., chidā khaṇḍanaṃ; 'in the flesh,' māṃsacchedaḥ tvakchedaḥ tvagbhedaḥ māṃsakṣataṃ.

INCISOR, s. chedakadantaḥ agradantaḥ rājadantaḥ saśmukhadantaḥ mukhyadantaḥ.

INCISORY, a. chedakaḥ -kā -kaṃ chitvaraḥ -rā -raṃ chedakaraḥ -rī -raṃ.

[Page 374a]

INCITATION, s. protsāhanaṃ preraṇaṃ uttejanaṃ samuttejanaṃ pravarttanaṃ prarocanaṃ pracodanaṃ praṇodaḥ -danaṃ.

To INCITE, v. a. utsah in caus. (-sāhayati -yituṃ) protsah samutsah pravṛt (c. 10. -varttayati -yituṃ), prer (c. 10. prerayati -yituṃ), cud (c. 10. codayati -yituṃ), pracud sañcud sampracud paricud praṇud (c. 6. -ṇudati -ṇottuṃ), praruc (c. 10. -rocayati -yituṃ), udyuj (c. 10. -yojayati -yituṃ), prayuj niyuj ceṣṭ (c. 10. ceṣṭayati -yituṃ), ākṛ (c. 10. -kārayati -yituṃ), uddīp (c. 10. -dīpayati -yituṃ), uttap (c. 10. -tāpayati -yituṃ), sandhukṣ (c. 10. -dhukṣayati -yituṃ), pradiś (c. 10. -deśayati -yituṃ), utthā in caus. (-thāpayati -yituṃ, rt. sthā), īh (c. 10. īhayati -yituṃ). The loc. or dat. c. is required of the thing to which one is incited; as, 'he incited them to murder their mother,' tān mātur badhe or badhāya prācodayat.
     --(Encourage) āśvas (c. 10. -śvāsayati -yituṃ), tejaḥ or viśvāsaṃ kṛ or vṛdh (c. 10. vardhayati -yituṃ).

INCITED, p. p. protsāhitaḥ -tā -taṃ pravarttitaḥ -tā -taṃ preritaḥ -tā -taṃ pracoditaḥ -tā -taṃ coditaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ prayojitaḥ -tā -taṃ niyojitaḥ -tā -taṃ udyuktaḥ -ktā -ktaṃ praṇoditaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ uttejitaḥ -tā -taṃ utthāpitaḥ -tā -taṃ prarucitaḥ -tā -taṃ uttaptaḥ -ptā -ptaṃ uddīptaḥ -ptā -ptaṃ.

INCITEMENT, s. protsāhaḥ -hanaṃ pravarttaḥ -rttanaṃ preraṇaṃ -ṇā pralobhanaṃ prarocanaṃ uttejanaṃ samuttejanaṃ praṇodaḥ -danaṃ pracodanaṃ.
     --(Motive) prayojanaṃ hetuḥ m., utsāhahetuḥ kāraṇaṃ prayogaḥ nimittaṃ nibandhanaṃ.

INCITING, a. protsāhakaḥ -kā -kaṃ pravarttakaḥ -kā -kaṃ prerakaḥ -kā -kaṃ pracodakaḥ -kā -kaṃ praṇodakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ.

INCIVIL, a. asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ adakṣiṇaḥ -ṇā -ṇaṃ durmaryyādaḥ -dā -daṃ duḥśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ.

INCIVILITY, s. aśiṣṭatā duḥśīlatā kuśīlatā avinayaḥ asabhyatā amaryyādā durmaryyādatā ananunayaḥ adākṣiṇyaṃ anāryyatā.

INCIVILLY, adv. asabhyavat aśiṣṭavat kuśīlavat vinayaviruddhaṃ vinayaṃ vinā amaryyādāpūrvvaṃ maryyādāvirodhena.

INCLEMENCY, s. (Want of clemency) adayā nirdayatā adayatā niṣkaruṇatā akāruṇyaṃ akṛpā kṛpāhīnatā dayāhīnatā ananukampā anukampāhīnatā.
     --(Severity, roughness as of the weather, &c.) niṣṭhuratā naiṣṭhuryyaṃ ugratā kaṭhoratā krūratā krauryyaṃ kaṭutā karkaśatā kārkaśyaṃ rūkṣatā raukṣyaṃ amṛdutā pāruṣyaṃ pracaṇḍatā durdinaṃ.
     --(Boisterousness, rainyness) vātalatā bahuvātavṛṣṭitvaṃ.

INCLEMENT, a. nirdayaḥ -yā -yaṃ adayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ niṣkaruṇaḥ -ṇā -ṇaṃ akaruṇaḥ -ṇā -ṇaṃ niṣkṛpaḥ -pā -paṃ kṛpāhīnaḥ -nā -naṃ dayārahitaḥ -tā -taṃ anukampāhīnaḥ -nā -naṃ.
     --(Severe, rough as weather, &c.) ugraḥ -grā -graṃ niṣṭhuraḥ -rā -raṃ kaṭhoraḥ -rā -raṃ kaṭuḥ -ṭuḥ -ṭu krūraḥ -rā -raṃ karkaśaḥ -śā -śaṃ rūkṣaḥ -kṣā -kṣaṃ amṛduḥ -dvī -du pracaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Boisterous, rainy) vātalaḥ -lā -laṃ vṛṣṭimān -matī -mat (t) bahuvātavṛṣṭiḥ -ṣṭiḥ -ṣṭi.

INCLINATION, s. (Disposition, tendency) prāvaṇyaṃ pravaṇatā pravāhaḥ pravṛttiḥ f., or more usually expressed by śīlaḥ or śīlatā -tvaṃ or by ālutā -tvaṃ affixed, or by the desid. form; as, 'inclination to fall,' patanaśīlatā -tvaṃ or patayālutā -tvaṃ or pipatiṣā.
     --(Desire) abhilāṣaḥ icchā kāṃkṣā ākāṃkṣā chandaṃ chandas.
     --(Bending) namratā natiḥ f., ānatiḥ f.; 'inclination of a planet,' paramāpamaḥ; 'greatest inclination of a planet,' vikṣepaghruvaḥ; 'following one's inclination,' kāmakārī -riṇī -ri (n) kāmacāraḥ -rā -raṃ.

To INCLINE, v. n. (Bend, lean) nam (c. 1. namati nantuṃ), avanam ānam namrībhū avalamb (c. 1. -lambate -mbituṃ), ālamba pralamb.
     --(Be disposed) pravaṇaḥ -ṇā -ṇaṃ bhū, expressed by śīlaḥ -lā -laṃ; as, 'to be inclined to give,' dānaśīlaḥ -lā -laṃ bhū.
     --(Have a wish or desire) iṣ (c. 6. icchati eṣituṃ), abhilaṣ (c. 1. -laṣati, c. 4. -lapyati -ṣituṃ), kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ), ākāṃkṣ abhikāṃkṣ.

To INCLINE, v. a. (Cause to bend) nam (c. 10. namayati nāmayati -yituṃ), ānam avanam āvṛj (c. 10. -varjayati -yituṃ), nambīkṛ.
     --(Give a propension, or tendency) pravaṇīkṛ pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ), niyuj udyuj protsah (c. 10. -sāhayati -yituṃ), abhilāṣaṃ or icchāṃ or ākāṃkṣāṃ dā.

INCLINED, p. p. (Disposed) pravaṇaḥ -ṇā -ṇaṃ pravarttitaḥ -tā -taṃ, or more usually expressed by śīlaḥ -lā -laṃ or āluḥ -luḥ -lu affixed, or by the desid. form; as, 'inclined to fall,' patnaśīlaḥ -lā -laṃ patayāluḥ -luḥ -lu pipatiṣuḥ -ṣuḥ -ṣu; 'inclined to give,' dānaśīlaḥ -lā -laṃ ditsuḥ -tsuḥ -tsu.
     --(Bent) nataḥ -tā -taṃ nāmitaḥ -tā -taṃ ānataḥ -tā -taṃ praṇataḥ -tā -taṃ namraḥ -mrā -mraṃ.

INCLINING, part. ānataḥ -tā -taṃ praṇataḥ -tā -taṃ avalambanaḥ -nā -naṃ avalambī -mbinī -mbi (n) pravaṇaḥ -ṇā -ṇaṃ; 'inclining to the south,' dakṣiṇapravaṇaḥ -ṇā -ṇaṃ.

To INCLOSE, v. a. parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), āvṛ pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), saṃveṣṭ upaveṣṭ praveṣṭ saṃval (c. 1. -valate -lituṃ), avarudh (c. 7. -ruṇaddhi -roddhuṃ), nirudh saṃrudh rudh.
     --(With a fence) prācīreṇa pariveṣṭ or āvṛ or vṛ (c. 10. vārayati -yituṃ) or avarudh.
     --(Cover with a wrapper or envelope) āveṣṭ āchad (c. 10. -chādayati -yituṃ), parichad samāchad pratichad saṃchad ṣidhā (c. 3. -dadhāti -dhātuṃ), kośena pariveṣṭ kośasthaṃ -sthāṃ -sthaṃ kṛ antargataṃ -tāṃ -taṃ kṛ.

INCLOSED, p. p. parivṛtaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ āvṛtaḥ -tā -taṃ parigataḥ -tā -taṃ parivāritaḥ -tā -taṃ saṃvalitaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ.
     --(With a fence, &c.) prācīreṇa vṛtaḥ -tā -taṃ prākārādyāvṛtaḥ -tā -taṃ sāvaraṇaḥ -ṇā -ṇaṃ prākārīyaḥ -yā -yaṃ avaruddhaḥ -ddhā -ddhaṃ.
     --(In a wrapper, &c.) āveṣṭitaḥ -tā -taṃ kośāntargataḥ -tā -taṃ kośasthaḥ -sthā -sthaṃ vāsanasthaḥ -sthā -sthaṃ antargataḥ -tā -taṃ pihitaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ praticchannaḥ -nnā -nnaṃ avaguṇṭhitaḥ -tā -taṃ.

INCLOSURE, s. (That which incloses, a fence) vṛtiḥ f., prācīraṃ āvaraṇaṃ prākāraḥ veṣṭanaṃ āveṣṭanaṃ avarodhakaṃ veṣṭakaḥ āveṣṭakaḥ veṣṭaḥ prāvṛtiḥ f., prāvaraḥ āvāraḥ vāraṇaṃ -ṇī varaṇaḥ mattavāraṇaṃ stambhakaraḥ valayaḥ.
     --(Ground inclosed) vāṭhaḥ vāṭī vāṭikā.
     --(Paper inclosed) antargatapatraṃ vāsanasthapatraṃ; 'inclosure of an edifice,' kakṣā kakṣyā; 'inclosure for a sacrifice,' catvaraṃ sugahanā kumbā sthaṇḍilaṃ.

To INCLOUD, v. a. abhraṃ kṛ meghaṃ kṛ timira (nom. timirayati -yituṃ), timirīkṛ malinīkṛ meghāvṛtaṃ -tāṃ -taṃ kṛ tamovṛtaṃ -tāṃ -taṃ kṛ.

To INCLUDE, v. a. (Comprise, comprehend) parigrah (c. 9. -gṛhlāti -grahītuṃ), parisamāp (c. 5. -āpnoti -āptuṃ), antargaṇ (c. 10. -gaṇayati -yituṃ), antargataṃ -tāṃ -taṃ kṛ antargam (c. 10. -gamayati -yituṃ), bandh (c. 9. baghnāti banddhuṃ), nibandh pratisaṃhṛ (c. 1. -harati -harttuṃ); 'excluding this, including that,' etadvarjjaṃ tatsahitaṃ.
     --(Contain, hold) dhā (c. 3. dadhāti dhātuṃ), ādhā ādā (c. 3. -dadāti -dātuṃ), dhṛ (c. 1. dharati, c. 10. dhārayati -yituṃ), praviś (c. 10. -veśayati -yituṃ).

INCLUDED, p. p. antarmataḥ -tā -taṃ antargaṇitaḥ -tā -taṃ antarvarttī -rttinī -rtti (n) āntargaṇikaḥ -kī -kaṃ parigṛhītaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ praviṣṭaḥ -ṣṭā -ṣṭaṃ ākalitaḥ -tā -taṃ pratisaṃhṛtaḥ -tā -taṃ adhiśritaḥ -tā -taṃ sahitaḥ -tā -taṃ avāntaraḥ -rā -raṃ garbhaḥ -rbhā -rbhaṃ in comp., garbhitaḥ -tā -taṃ baddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ; 'included space,' abhyantaraṃ antarālaṃ.

INCLUSION, s. parigrahaḥ grahaṇaṃ parisamāptiḥ f., antargaṇanā pratisaṃhāraḥ samāveśaḥ nibandhaḥ samāsaktiḥ f., vyāptiḥ f., saṃvaraḥ adhikaraṇaṃ.

INCLUSIVE, a. parisamāpakaḥ -kā -kaṃ parigrāhī -hiṇī -hi (n) āntargaṇikaḥ -kī -kaṃ antargaṇitaḥ -tā -taṃ antargataḥ -tā -taṃ vyāpī -pinī -pi (n) vyāpakaḥ -kā -kaṃ; 'inclusive of,' sahitaḥ -tā -taṃ.

INCLUSIVELY, adv. sarvvamapekṣya aśeṣatas aśeṣeṇa niḥśeṣeṇa niravaśeṣe sākalyena sādyantaṃ paryyāptaṃ sahitaṃ.

INCOAGULABLE, a. aśyānīyaḥ -yā -yaṃ aśyeyaḥ -yā -yaṃ.

INCOERCIBLE, a. ayantraṇīyaḥ -yā -yaṃ anigrahītavyaḥ -vyā -vyaṃ.

INCOGITABLE, a. acintanīyaḥ -yā -yaṃ adhyānīyaḥ -yā -yaṃ abhāvanīyaḥ -yā -yaṃ.

INCOGITANCE, INCOGITANCY, s. acintā cintāśūnyatvaṃ adhyānaṃ avicāraṇaṃ abhāvanā bhāvanāśūnyatvaṃ cintābhāvaḥ.

INCOGITANT, a. niścintaḥ -ntā -ntaṃ cintārahitaḥ -tā -taṃ vicārahīnaḥ -nā -naṃ.

INCOGNITO, a. or adv. guptarūpaḥ -pā -paṃ pracchannarūpaḥ -pā -paṃ alakṣitaḥ -tā -taṃ alakṣyarūpaḥ -pā -paṃ alakṣyaliṅgaḥ -ṅgā -ṅgaṃ aprakāśarūpaḥ -pā -paṃ guptarūpeṇa pracchannarūpeṇa alakṣyarūpeṇa aprakāśarūpeṇa alakṣitaṃ.

INCOGNIZABLE, a. alakṣyaḥ -kṣyā -kṣyaṃ ajñeyaḥ -yā -yaṃ avijñeyaḥ -yā -yaṃ.

INCOHERENCE, INCOHERENCY, s. asambandhaḥ ananvayaḥ asaṅgatiḥ f., asaṅgamaḥ asaṃsthitiḥ f., asamparkaḥ virodhaḥ viruddhatā ayogyatā ayuktiḥ f., asandarbhaḥ anirvāhaḥ asāmañjasyaṃ ananuṣaṅgaḥ.

INCOHERENT, a. asambaddhaḥ -ddhā -ddhaṃ abaddhaḥ -ddhā -ddhaṃ ananvitaḥ -tā -taṃ anvayahīnaḥ -nā -naṃ asaṅgataḥ -tā -taṃ asaṃsthitaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ sandarbhaviruddhaḥ -ddhā -ddhaṃ ayogyaḥ -gyā -gyaṃ asamañjasaḥ -sā -saṃ asamavetaḥ -tā -taṃ aghaṭamānaḥ -nā -naṃ ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ.
     --(As speech) avyaktaḥ -ktā -ktaṃ asphuṭaḥ -ṭā -ṭaṃ bhinnaḥ -nnā -nnaṃ bhagnaḥ -gnā -gnaṃ skhalitaḥ -tā -taṃ.

INCOHERENTLY, adv. asambaddhaṃ asambaddhaprakāreṇa asaṅgataṃ ayogyaṃ asamañjasaṃ sandarbhavirodhena asamavetarūpaṃ ākulaṃ ākulavat; 'talking incoherently,' avyaktavāk m. f. n. (c) asphuṭavāk bhinnavāk citrajalpaḥ -lpā -lpaṃ.

INCOMBUSTIBILITY, s. adāhyatā -tvaṃ adahanīyatā ajvalanīyatā.

INCOMBUSTIBLE, a. adahanīyaḥ -yā -yaṃ adāhyaḥ -hyā -hyaṃ ajvalanīyaḥ -yā -yaṃ durdāhyaḥ -hyā -hyaṃ durjvalanīyaḥ -yā -yaṃ duḥkhajvalanīyaḥ -yā -yaṃ.

INCOME, s. āyaḥ āgamaḥ dhanāgamaḥ arthāgamaḥ udayaḥ dhanodayaḥ utpannaṃ prāptiḥ f.; 'income and expenditure,' āyavyayau m. du.

INCOMMENSURABLE, INCOMMENSURATE, a. asamaḥ -mā -maṃ asamānaḥ -nā -naṃ asamaparimāṇaḥ -ṇā -ṇaṃ atulyaparimāṇaḥ -ṇā -ṇaṃ asadṛśaḥ -śī -śaṃ ananurūpaḥ -pā -paṃ.

INCOMMENSURABLENESS, s. asamatā asamānatā asādṛśyaṃ asamaparimāṇatvaṃ.

INCOMMENSURABLY, adv. ananurūpeṇa ananusāreṇa asadṛśaṃ asamaṃ.

To INCOMMODE, v. a. pīḍ (c. 10. pīḍayati -yituṃ), upapīḍ abhipīḍ āyas (c. 10. -yāsayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), paribādh prabādh adhibādh rudh (c. 7. ruṇaddhi roddhuṃ), uparudh abhirudh kliś (c. 9. kliśnāti kleśituṃ), vyath (c. 10. vyathayati -yituṃ), ākulīkṛ vyākulīkṛ samākulīkṛ; 'don't incommode yourself,' alam āyāsena.

[Page 375b]

INCOMMODED, p. p. pīḍitaḥ -tā -taṃ abhipīḍitaḥ -tā -taṃ bādhitaḥ -tā -taṃ uparuddhaḥ -ddhā -ddhaṃ kleśitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ vyathitaḥ -tā -taṃ ākulaḥ -lā -laṃ samākulaḥ -lā -laṃ.

INCOMMODIOUS, a, ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ anupayuktaḥ -ktā -ktaṃ anupayogī -ginī -gi (n) ahitaḥ -tā -taṃ anupakārī -riṇī -ri (n); 'giving trouble,' kleśakaraḥ -rī -raṃ kleśakaḥ -kā -kaṃ kaṣṭakaraḥ -rī -raṃ pīḍākaraḥ -rī -raṃ uparodhī -dhinī -dhi (n).

INCOMMODIOUSLY, adv. ayogyaṃ ayuktaṃ anupayuktaṃ yathā kaṣṭaṃ or kleśaḥ or uparodhaḥ or pīḍā jāyate tathā.

INCOMMODIOUSNESS, s. ayogyatā ayuktatā sakleśatvaṃ sakaṣṭatvaṃ uparodhaḥ.

INCOMMUNICABLE, a. adeyaḥ -yā -yaṃ apratipādanīyaḥ -yā -yaṃ asaṃvadanīyaḥ -yā -yaṃ anivedyaḥ -dyā -dyaṃ anyādeyaḥ -yā -yaṃ ananyadeyaḥ -yā -yaṃ.

INCOMMUNICABLENESS, s. adeyatā apradeyatā apratipādanīyatā asaṃvadanīyatā.

INCOMMUNICATIVE, a. asaṃvādaśīlaḥ -lā -laṃ parimitakathaḥ -thā -thaṃ vāgyataḥ -tā -taṃ kathāviraktaḥ -ktā -ktaṃ bhāṣaṇaviraktaḥ -ktā -ktaṃ.

INCOMMUTABLE, a. aparivarttanīyaḥ -yā -yaṃ apratipaṇyaḥ -ṇyā -ṇyaṃ apratideyaḥ -yā -yaṃ.

INCOMPACT, a. aghanaḥ -nā -naṃ asaṃhataḥ -tā -taṃ adṛḍhaḥ -ḍhā -ḍhaṃ asāndraḥ -ndrā -ndraṃ.

INCOMPARABLE, a. atulyaḥ -lyā -lyaṃ atulanīyaḥ -yā -yaṃ atulaḥ -lā -laṃ anupamaḥ -mā -maṃ nirupamaḥ -mā -maṃ anupameyaḥ -yā -yaṃ apratimeyaḥ -yā -yaṃ apratimaḥ -mā -maṃ asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ asadṛśaḥ -śī -śaṃ advitīyaḥ -yā -yaṃ apratirūpaḥ -pā -paṃ atyuttamaḥ -mā -maṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvajit m. f. n., upādeyaḥ -yā -yaṃ.

INCOMPARABLENESS, s. atulyatā anupameyatā anupamatvaṃ apratimeyatā.

INCOMPARABLY, adv. atulyaṃ anupameyaṃ apratimeyaṃ nirupamaṃ.

INCOMPASSIONATE, a. nirdayaḥ -yā -yaṃ adayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ niṣkaruṇaḥ -ṇā -ṇaṃ niṣkṛpaḥ -pā -paṃ nirghṛṇaḥ -ṇā -ṇaṃ vītadayaḥ -yā -yaṃ.

INCOMPASSIONATELY, adv. nirdayaṃ dayāṃ vinā niṣkaruṇaṃ akṛpayā akaruṇaṃ.

INCOMPATIBILITY, s. ayogyatā viruddhatā virodhaḥ viparītatā vaiparītyaṃ asaṅgatatvaṃ asaṅgatiḥ f., asāṅgatyaṃ ayuktatā asambhavaḥ asambhāvyatā anupayuktatā vailakṣaṇyaṃ.

INCOMPATIBLE, a. viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (n) ayogyaḥ -gyā -gyaṃ asaṅgataḥ -tā -taṃ visaṅgataḥ -tā -taṃ asambhāvyaḥ -vyā -vyaṃ asambhavaḥ -vā -vaṃ asaṃsthitaḥ -tā -taṃ viparītaḥ -tā -taṃ anupayuktaḥ -ktā -ktaṃ ayuktaḥ -ktā -ktaṃ vilakṣaṇaḥ -ṇā -ṇaṃ parasparaviruddhaḥ -ddhā -ddhaṃ.

INCOMPATIBLY, adv. virodhena asaṅgataṃ ayogyaṃ asambhāvyaṃ viparītaṃ.

INCOMPETENCE, INCOMPETENCY, s. ayogyatā akṣamatā -tvaṃ asāmarthyaṃ asamarthatā aśaktiḥ f., aśaktatā balahīnatā ayuktatā anupayuktatvaṃ aparyyāptiḥ f., anucitatvaṃ.

INCOMPETENT, a. akṣamaḥ -mā -maṃ asamarthaḥ -rthā -rthaṃ ayogyaḥ -gyā -gyaṃ aśaktaḥ -ktā -ktaṃ anupayuktaḥ -ktā -ktaṃ aparyyāptaḥ -ptā -ptaṃ anucitaḥ -tā -taṃ apārakaḥ -kā -kaṃ apāragaḥ -gā -gaṃ akṛtī -tinī -ti (n); 'incompetent witness,' hīnaḥ hīnavādī m. (n).

INCOMPETENTLY, adv. akṣamavat aśaktavat asāmarthyena anupayuktaṃ aparyyāptaṃ ayogyaṃ anucitaṃ hīnavat.

INCOMPLETE, a. asamāptaḥ -ptā -ptaṃ asampannaḥ -nnā -nnaṃ asampūrṇaḥ -rṇā -rṇaṃ apūrṇaḥ -rṇā -rṇaṃ aparipūrṇaḥ -rṇā -rṇaṃ asiddhaḥ -ddhā -ddhaṃ aniṣyannaḥ -nnā -nnaṃ asamagraḥ -grā -graṃ aparyyāptaḥ -ptā -ptaṃ anikhilaḥ -lā -laṃ akṛtaḥ -tā -taṃ kṛtākṛtaḥ -tā -taṃ apūryyanāṇaḥ -ṇā -ṇaṃ asamastaḥ -stā -staṃ apakvaḥ -kvā -kvaṃ māvaśeṣaḥ -ṣā -ṣaṃ.
     --(Defective) vikalaḥ -lā -laṃ nyūnaḥ -nā -naṃ hīnaḥ -nā -naṃ luptaḥ -ptā -ptaṃ khaṇḍitaḥ -tā -taṃ vikalāṅgaḥ -ṅgī -ṅgaṃ aṅgavikalaḥ -lā -laṃ nyūnāṅgaḥ -ṅgī -ṅgaṃ.

INCOMPLETELY, adv. asampūrṇaṃ asampannaṃ asamagraṃ aparyyāptaṃ asamyak sāvaśeṣaṃ khaṇḍatas anikhilena vikalaṃ vaikalyena.

INCOMPLETENESS, s. apūrṇatā asampūrṇatā aparipūrṇatā -tvaṃ apūrttiḥ f., asamāptiḥ f., asamāptatvaṃ asiddhiḥ f., asaṃsiddhiḥ apakvatā aparipakvatā vaikalyaṃ nyūnatā hīnatā sthūloccayaḥ.

INCOMPLEX, a. asaṅkīrṇaḥ -rṇā -rṇaṃ amiśritaḥ -tā -taṃ asamastaḥ -stā -staṃ.

INCOMPOSED, a. aśāntaḥ -ntā -ntaṃ asthiraḥ -rā -raṃ vyākulaḥ -lā -laṃ.

INCOMPOSITE, a. asamastaḥ -stā -staṃ amiśritaḥ -tā -taṃ niravayavaḥ -vā -vaṃ.

INCOMPREHENSIBLE, a. ajñeyaḥ -yā -yaṃ agrāhyaḥ -hyā -hyaṃ agrahaṇīyaḥ -yā -yaṃ abodhagamyaḥ -myā -myaṃ amanogamyaḥ -myā -myaṃ bodhāgamyaḥ -myā -myaṃ abodhanīyaḥ -yā -yaṃ abhāvanīyaḥ -yā -yaṃ avibhāvyaḥ -vyā -vyaṃ acintyaḥ -ntyā -ntyaṃ acintanīyaḥ -yā -yaṃ anuplabhyaḥ -bhyā -bhyaṃ atarkyaḥ -rkyā -rkyaṃ apratarkyaḥ -rkyā -rkyaṃ bodhātītaḥ -tā -taṃ indriyāgocaraḥ -rā -raṃ manasā grahītum aśakyaḥ -kyā -kyaṃ.

INCOMPREHENSIBLENESS, s. ajñeyatā agrāhyatā bodhāgamyatvaṃ acintanīyatvaṃ.

INCOMPREHENSIBLY, adv. acintanīyaṃ yathā manasā grahītuṃ na śakyate.

INCOMPRESSIBILITY, s. asaṃkṣepaṇīyatā asaṃharaṇīyatā sthitisthāpakahīnatā.

INCOMPRESSIBLE, a. asaṃkṣepaṇīyaḥ -yā -yaṃ asaṃharaṇīyaḥ -yā -yaṃ asaṅkocanīyaḥ -yā -yaṃ asampīḍanīyaḥ -yā -yaṃ sthitisthāpakahīnaḥ -nā -naṃ saṃvaritum aśakyaḥ -kyā -kyaṃ.

INCONCEALABLE, a. agopanīyaḥ -yā -yaṃ agopyaḥ -pyā -pyaṃ aguhyaḥ -hyā -hyaṃ apracchādanīyaḥ -yā -yaṃ prakāśanīyaḥ -yā -yaṃ.

INCONCEIVABLE, a. acintyaḥ -ntyā -ntyaṃ acintanīyaḥ -yā -yaṃ avicintyaḥ -ntyā -ntyaṃ abhāvanīyaḥ -yā -yaṃ avibhāvyaḥ -vyā -vyaṃ durvibhāvyaḥ -vyā -vyaṃ asambhāvanīyaḥ -yā -yaṃ abodhanīyaḥ -yā -yaṃ abodhyaḥ -dhyā -dhyaṃ bodhāgamyaḥ -myā -myaṃ amanogamyaḥ -myā -myaṃ adhīgamyaḥ -myā -myaṃ asantavyaḥ -vyā -vyaṃ ajñānaviṣayaḥ -yā -yaṃ indriyāgocaraḥ -rā -raṃ atīndriyaḥ -yā -yaṃ; 'of inconceivable beauty,' acintyarūpaḥ -pā -paṃ.

INCONCEIVABLENESS, s. acintyatā avicintyatvaṃ avibhāvyatā bodhāgamyatvaṃ.

INCONCEIVABLY, adv. acintanīyaṃ abhāvanīyaṃ acintyaprakāreṇa atīndriyaṃ.

INCONCLUSIVE, a. apramāṇaḥ -ṇā -ṇaṃ niṣpramāṇaḥ -ṇā -ṇaṃ aprāmāṇikaḥ -kī -kaṃ pramāṇahīnaḥ -nā -naṃ aniścāyakaḥ -kā -kaṃ anirṇītaḥ -tā -taṃ anirṇāyakaḥ -kā -kaṃ aniścayakārī -riṇī -ri (n) anirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

INCONCLUSIVELY, adv. apramāṇena pramāṇaṃ vinā aprāmāṇyena niṣpramāṇaṃ aniścitaṃ anirṇītaṃ asiddhāntapūrvvaṃ niścayaṃ vinā.

INCONCLUSIVENESS, s. aprāmāṇyaṃ apramāṇaṃ pramāṇahīnatā aniścāyakatvaṃ anirṇāyakatvaṃ anirṇetṛtvaṃ anirṇītatvaṃ aniścitatvaṃ anirdeṣṭṛtvaṃ nidarśanahīnatā.

INCONDITE, a. apariṣkṛtaḥ -tā -taṃ anupaskṛtaḥ -tā -taṃ asaṃskṛtaḥ -tā -taṃ.

INCONFORMABLE, a. ananurūpaḥ -pā -paṃ asadṛśaḥ -śī -śaṃ ananuguṇaḥ -ṇā -ṇaṃ.

INCONFORMITY, s. ananurūpatā anānurūpyaṃ asādṛśyaṃ ananusāritvaṃ.

INCONGENIAL, a. asvābhāvikaḥ -kī -kaṃ svabhāvaviruddhaḥ -ddhā -ddhaṃ ananuguṇaḥ -ṇā -ṇaṃ.

INCONGRUENCE, INCONGRUITY, s. ayogyatā ayuktatā ayuktiḥ f., asaṅgatiḥ f., asaṅgatatvaṃ asāṅgatyaṃ ananurūpatā anānurūpyaṃ asādṛśyaṃ asamañjasaṃ asāmañjasyaṃ viruddhatā virodhanaṃ ayathārthatā ayāthārthyaṃ anucitatvaṃ anaucityaṃ anupapattiḥ f., anupayuktatā ananusāritā asambaddhatā.

INCONGRUOUS, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ asaṅgataḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (n) asamañjasaḥ -sā -saṃ anupayuktaḥ -ktā -ktaṃ asadṛśaḥ -śī -śaṃ ayathārthaḥ -rthā -rthaṃ ayāthārthikaḥ -kī -kaṃ anucitaḥ -tā -taṃ asambhavaḥ -vā -vaṃ ananusārī -riṇī -ri (n) anu papannaḥ -nnā -nnaṃ asambaddhaḥ -ddhā -ddhaṃ.

INCONGRUOUSLY, adv. ayogyaṃ ayuktaṃ asaṅgataṃ virodhena asamañjasaṃ asadṛśaṃ anucitaṃ anupayuktaṃ ayathārthaṃ asambaddhaṃ.

INCONNEXEDLY, adv. asaṃyogena ayogatas asambandhena asamyarkeṇa asambaddhaṃ.

INCONNEXION, s. asaṃyogaḥ ayogaḥ asambandhaḥ asaṅgaḥ asaṃsargaḥ asamyarkaḥ.

INCONSCIONABLE, a. anyāyyaḥ -yyā -yyaṃ ayathārthaḥ -rthā -rthaṃ ayāthārthikaḥ -kī -kaṃ.

INCONSEQUENCE, s. aprayuktiḥ f., ayuktiḥ f., ananvayaḥ apariṇāmaḥ.

INCONSEQUENT, a. aprayuktaḥ -ktā -ktaṃ aprayogī -giṇī -gi (n) ayauktikaḥ -kī -kaṃ.

INCONSIDERABLE, a. aguruḥ -rvvī -ru laghuḥ -ghuḥ -ghu alpaḥ -lpā -lpaṃ svalpaḥ -lpā -lpaṃ atyalpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ tucchaḥ -cchā -cchaṃ agaṇyaḥ -ṇyā -ṇyaṃ abahuḥ -hvī -hu amahān -hatī -hat (t) alpārthaḥ -rthā -rthaṃ laghvarthaḥ -rthā -rthaṃ amānyaḥ -nyā -nyaṃ mitaḥ -tā -taṃ.

INCONSIDERATE, a. asamīkṣyakārī -riṇī -ri (n) avimṛśyakārī &c., niścintaḥ -ntā -ntaṃ apariṇāmadarśī -rśinī -rśi (n) avicārī -riṇī -ri (n) avivekī -kinī -ki (n) avivecakaḥ -kā -kaṃ naṣṭavivekaḥ -kā -kaṃ asāvadhānaḥ -nā -naṃ sāhasī -sinī -si (n) anālocitaḥ -tā -taṃ aparīkṣitaḥ -tā -taṃ jālmaḥ -lmā -lmaṃ akāryyacintakaḥ -kā -kaṃ amanasvī -svinī -svi (n) pramattaḥ -ttā -ttaṃ.

INCONSIDERATELY, adv. asamīkṣya avicāryya avimṛśya avicāreṇa vicāraṃ vinā vivecanaṃ vinā sahasā cintayā vinā anavekṣayā anālocitaṃ anavadhānatas pramattavat jālmavat sapramādaṃ nirapekṣaṃ niścintaṃ.

INCONSIDERATENESS, INCONSIDERATION, s. avicāraḥ -raṇaṃ -ṇā asamīkṣā -kṣaṇaṃ avivecanaṃ -nā avivekatā avivecakatā acintā avimarśaḥ asābadhānatā apariṇāmadarśanaṃ acarcā amanoyogaḥ avitarkaḥ anālocanaṃ.

INCONSISTENCE, INCONSISTENCY, s. asaṅgatiḥ f., asaṅgamaḥ asaṅgatatā asāṅgatyaṃ asaṃsthitiḥ f., virodhaḥ -dhanaṃ viruddhatā viparītatā vaiparītyaṃ ayogyatā asambhavatā bhedaḥ vibhedaḥ asādṛśyaṃ viparyyayaḥ ananvayaḥ.
     --(Inconsistence in argument or narration, self contradiction) pūrvvāparavirodhaḥ pūrvvāparavaiparītyaṃ vacanavirodhaḥ viparītavacanaṃ virodhoktiḥ f., vacanabhedaḥ cittabhedaḥ vigītiḥ f., visaṃvādaḥ bādhaḥ -dhā.

INCONSISTENT, a. asaṅgataḥ -tā -taṃ asaṃsthitaḥ -tā -taṃ viruddhaḥ -ddhā -ddhaṃ viparītaḥ -tā -taṃ virodhī -dhinī -dhi (n) parasparaviruddhaḥ -ddhā -ddhaṃ parasparavirodhī -dhinī -dhi (n) parasparaparāhataḥ -tā -taṃ visaṅgataḥ -tā -taṃ ayogyaḥ -gyā -gyaṃ asambhavaḥ -vā -vaṃ ananvitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ saṅkulaḥ -lā -laṃ vigītaḥ -tā -taṃ asadṛśaḥ -śī -śaṃ pūrvvāparaviruddhaḥ -ddhā -ddhaṃ bādhitaḥ -tā -taṃ; 'to make an inconsistent assertion,' viparītaṃ vad (c. 1. vadati -dituṃ), visaṃvad vipravad.

INCONSISTENTLY, adv. asaṅgataṃ virodhena viruddhaṃ ayogyaṃ viparītaṃ vaiparītyena parasparaviruddhaṃ visaṅgataṃ asadṛśaṃ ayathā.

INCONSOLABLE, a. nirvinodaḥ -dā -daṃ durvinodaḥ -dā -daṃ asāntvanāyaḥ -yā -yaṃ asantoṣaṇīyaḥ -yā -yaṃ aprabodhanīyaḥ -yā -yaṃ anāśvāsanīyaḥ -yā -yaṃ avinodanīyaḥ -yā -yaṃ aśaraṇaḥ -ṇā -ṇaṃ niḥśaraṇaḥ -ṇā -ṇaṃ śokākulaḥ -lā -laṃ atyutkaṇṭhitaḥ -tā -taṃ.

INCONSONANCE, s. ayogyatā ananusāraḥ anānurūpyaṃ asādṛśyaṃ virodhaḥ.

INCONSONANT, a. ayogyaḥ -gyā -gyaṃ ananusārī -riṇī -ri (n) asadṛśaḥ -śī -śaṃ ananurūpaḥ -pā -paṃ viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (n).

[Page 377a]

INCONSPICUOUS, a. aprakāśaḥ -śā -śaṃ avyaktaḥ -ktā -ktaṃ apratyakṣaḥ -kṣā -kṣaṃ.

INCONSTANCY, s. asthiratā -tvaṃ asthairyyaṃ adhīratā adhairyyaṃ adhṛtiḥ f.; cañcalatvaṃ -tā capalatā cāñcalyaṃ cāpalyaṃ calacittatā asthāyitvaṃ lolatā laulyaṃ tāralyaṃ saṅkasukatvaṃ anavasthitiḥ f., asthemā m. (n) anityatā.

INCONSTANT, a. asthiraḥ -rā -raṃ asthāyī -yinī -yi (n) asthāvaraḥ -rā -raṃ cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ adhīraḥ -rā -raṃ calacittaḥ -ttā -ttaṃ capalātmakaḥ -kā -kaṃ saṅkasukaḥ -kā -kaṃ cañcalahṛdayaḥ -yā -yaṃ lolaḥ -lā -laṃ taralaḥ -lā -laṃ prakṛtitaralaḥ -lā -laṃ anavasthaḥ -sthā -sthaṃ anavasthitaḥ -tā -taṃ adhṛtimān -matī -mat (t) anityaḥ -tyā -tyaṃ.

INCONSTANTLY, adv. asthiraṃ asthiravat cañcalaṃ cañcalavat capalaṃ cāpalyena capalavat adhīraṃ adhīravat lolavat taralaṃ.

INCONSUMABLE, a. anāśyaḥ -śyā -śyaṃ avināśyaḥ -śyā -śyaṃ akṣayaḥ -yā -yaṃ.

INCONTAMINATE, a. aduṣṭaḥ -ṣṭā -ṣṭaṃ adṛṣitaḥ -tā -taṃ akalaṅkitaḥ -tā -taṃ.

INCONTESTABLE, a. avivadanīyaḥ -yā -yaṃ nirvivādaḥ -dā -daṃ apratyākhyeyaḥ -yā -yaṃ avicāryyaḥ -ryyā -ryyaṃ avitarkyaḥ -rkyā -rkyaṃ avitarkaṇīyaḥ -yā -yaṃ avādhyaḥ -dhyā -dhyaṃ asandigdhaḥ -gdhā -gdhaṃ niḥsandehaḥ -hā -haṃ niścitaḥ -tā -taṃ suniścitaḥ -tā -taṃ niyataḥ -tā -taṃ.

INCONTESTABLY, adv. nirvivādaṃ suniścitaṃ asandigdhaṃ asaṃśayaṃ niḥsaṃśayaṃ atra na saṃśayaḥ suniyataṃ.

INCONTINENCE, INCONTINENCY, s. asaṃyamaḥ ayatendriyatvaṃ asaṃyatendriyatā ajitendriyatvaṃ anavasthā anavasthatā anavasthitiḥ f., aniyatiḥ f., ayamaḥ adamaḥ adāntiḥ f., vyabhicāraḥ upasthāsaṃyamaḥ lampaṭatā lāmpaṭyaṃ pratiṣiddhaviṣayeṣv atiprasaṅgaḥ.

INCONTINENT, a. asaṃyataḥ -tā -taṃ asaṃyatendriyaḥ -yā -yaṃ ayatī -tinī -ti (n) ayatendriyaḥ -yā -yaṃ ajitendriyaḥ -yā -yaṃ ayatamaithunaḥ -nā -naṃ asaṃyatopasthaḥ -sthā -sthaṃ anavasthitaḥ -tā -taṃ anavasthaḥ -sthā -sthaṃ vyabhicārī -riṇī -ri (n) vyasanī -ninī -ni (n) lampaṭaḥ -ṭā -ṭaṃ niṣiddhaviṣayeṣv atiprasaktaḥ -ktā -ktaṃ.

INCONTINENTLY, adv. asaṃyamena saṃyamaṃ vinā lampaṭavat ajitendriyatvāt.

INCONTROLLABLE, a. asaṃyamanīyaḥ -yā -yaṃ adamanīyaḥ -yā -yaṃ anigrahaṇīyaḥ -yā -yaṃ avaśyaḥ -śyā -śyaṃ anivāryyaḥ -ryyā -ryyaṃ aśāsanīyaḥ -yā -yaṃ.

INCONTROVERTIBLE, a. apratyākhyeyaḥ -yā -yaṃ avivadanīyaḥ -yā -yaṃ avicāraṇīyaḥ -yā -yaṃ avivadanīyaḥ -yā -yaṃ nirvivādaḥ -dā -daṃ avivādyaḥ -dyā -dyaṃ avitarkyaḥ -rkyā -rkyaṃ avitarkaṇīyaḥ -yā -yaṃ abādhyaḥ -dhyā -dhyaṃ akhaṇḍanīyaḥ -yā -yaṃ avigrahaḥ -hā -haṃ suniścitaḥ -tā -taṃ asandigdhaḥ -gdhā -gdhaṃ.

INCONTROVERTIBLY, adv. nirvivādaṃ suniścitaṃ asaṃśayaṃ niḥsaṃśayaṃ avitarkaṇīyaṃ.

INCONVENIENCE, INCONVENIENCY, s. (That which gives trouble or impedes) kleśaḥ kaṣṭaṃ pīḍā bādhā -dhakaḥ vyathā kṛcchraṃ daḥkhaṃ śalpaṃ uparodhaḥ rodhaḥ virodhaḥ āyāsaḥ kaṇṭakaḥ -kaṃ viḍambanaṃ -nā aniṣṭaṃ asukhaṃ āyāsahetuḥ m., kleśahetuḥ m., pīḍāhetuḥ m., kaṣṭakāraṇaṃ.
     --(Unsuitableness) ayogyatā ayuktiḥ f., niryuktiḥ f., ayuktatā anupayuktatā anupayogitā anupapattiḥ f., anucitatā.

To INCONVENIENCE, v. a. kleśaṃ dā or kṛ kaṣṭaṃ kṛ daḥkhaṃ kṛ śalyaṃ kṛ uparodhaṃ kṛ bādh (c. 1. bādhate -dhituṃ), pīḍ (c. 10. pīḍayati -yituṃ), rudh (c. 7. ruṇaddhi roddhuṃ), uparudh.

INCONVENIENT, a. ayogyaḥ -gyā -gyaṃ anupayuktaḥ ktā -ktaṃ anupayogī -ginī -gi (n) ayuktaḥ -ktā -ktaṃ anucitaḥ -tā -taṃ anupapannaḥ -nnā -nnaṃ ahitaḥ -tā -taṃ anupakārī -riṇī -ri (n) asamañjasaḥ -sā -saṃ.
     --(Causing trouble or uneasiness) kleśakaraḥ -rī -raṃ kleśadaḥ -dā -daṃ kleśakaḥ -kā -kaṃ kaṣṭakaraḥ -rī -raṃ duḥkhadaḥ -dā -daṃ pīḍākaraḥ -rī -raṃ uparodhī -dhinī -dhi (n) bādhakaḥ -kā -kaṃ āyāsahetukaḥ -kā -kaṃ kleśahetukaḥ -kā -kaṃ kaṣṭakārakaḥ -kā -kaṃ.

INCONVENIENTLY, adv. ayogyaṃ ayuktaṃ anupayuktaṃ anucitaṃ anupapannaṃ asamañjasaṃ asāmprataṃ yathā kaṣṭaṃ or kleśaḥ or uparodhaḥ or pīḍā jāyate tathā.

INCONVERSABLE, a. asaṃvādaśīlaḥ -lā -laṃ anālāpī -pinī -pi (n) asaṃlāpī &c., asaṃvādī &c., parimitakathaḥ -thā -thaṃ vāgyataḥ -tā -taṃ.

INCONVERSANT, a. avijñaḥ -jñā -jñaṃ anabhijñaḥ -jñā -jñaṃ asampannaḥ -nnā -nnaṃ.

INCONVERTIBILITY, s. aparivarttanīyatā aparivarttanayogyatā avikāryyatā.

INCONVERTIBLE, a. aparivarttanīyaḥ -yā -yaṃ aparivarttanayogyaḥ -gyā -gyaṃ.

INCORPORAL, a. See INCORPOREAL.

To INCORPORATE, v. a. ekaśarīrīkṛ ekīkṛ ekatra kṛ sammiśr (c. 10. -miśrayati -yituṃ), saṃyuj (c. 7. -yunakti -yoktuṃ), saṃśliṣ (c. 10. -śleṣayati -yituṃ), saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ).

To INCORPORATE, v. n. ekaśarīrībhū ekībhū ekatra bhū sammiśrībhū saṃyuj in pass. (-yujyate).

INCORPORATE, a. śārīrikaḥ -kī -kaṃ śarīrī -riṇī -ri (n).

INCORPORATED, p. p. saṃyuktaḥ -ktā -ktaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ ekīkṛtaḥ -tā -taṃ sahitaḥ -tā -taṃ kṛtasaṃsargaḥ -rgā -rgaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ saṃhataḥ -tā -taṃ saṅghātavān -vatī -vat (t) ekatrībhūtaḥ -tā -taṃ.

INCORPORATION, s. saṃyogaḥ saṃyojanaṃ saṃsargaḥ sammiśraṇaṃ saṃślepaḥ.

INCORPOREAL, a. aśarīrī -riṇī -ri (n) aśarīravān -vatī -vat (t) adehavān -vatī -vat (t) videhaḥ -hā -haṃ amūrttimān -matī -mat (t) anaṅgaḥ -ṅgā -ṅgaṃ niravayavaḥ -vā -vaṃ aśārīrikaḥ -kī -kaṃ dehaśūnyaḥ -nyā -nyaṃ nirākāraḥ -rā -raṃ adaihikaḥ -kī -kaṃ.

INCORPOREALLY, adv. aśarīreṇa nirākāreṇa niravayavaṃ videhaṃ.

INCORPOREITY, s. aśarīritvaṃ aśarīravattvaṃ dehaśūnyatā niravayavatā.

INCORRECT, a. aśuddhaḥ -ddhā -ddhaṃ aśodhitaḥ -tā -taṃ ayathārthaḥ -rthā -rthaṃ asamyaṅ -mīcī -myak (k) asamīcīnaḥ -nā -naṃ asamañjasaḥ -sā -saṃ ayāthārthikaḥ -kī -kaṃ atathyaḥ -thyā -thyaṃ anañjasaḥ -sā -saṃ vitathaḥ -thā -thaṃ anṛtaḥ -tā -taṃ asaṅgataḥ -tā -taṃ aprakṛtaḥ -tā -taṃ doṣī -ṣiṇī -ṣi (n) sadoṣaḥ -ṣā -ṣa doṣavān -vatī -vat (t) aśuciḥ -ciḥ -ci asatyaḥ -tyā -tyaṃ.
     --(In conduct) durvṛttaḥ -ttā -ttaṃ asādhuvṛttaḥ -ttā -ttaṃ durācāraḥ -rā -raṃ adhārmmikaḥ -kī -kaṃ aśucikarmmā -rmmā -rmma (n).

INCORRECTLY, adv. aśuddhaṃ ayathārthaṃ ayathāvat vṛthā asamyak anyathā anañjasā asamañjasaṃ aśuci vitathaṃ atathyaṃ anṛtaṃ asatyaṃ asamīcīnaṃ asaṅgataṃ asādhu sadoṣaṃ.

INCORRECTNESS, s. aśuddhiḥ f., aśuddhatā aviśuddhiḥ f., aśodhanaṃ ayathārthatā ayāthārthyaṃ asamyaktvaṃ asamīcīnatā asāmañjasyaṃ atathyatā asatyatā vitathatvaṃ anṛtaṃ anṛtatvaṃ aśucitā anyathātvaṃ ayāthātathyaṃ sadoṣatā doṣavattvaṃ asādhutā.

INCORRIGIBLE, a. asādhyaḥ -dhyā -dhyaṃ aśodhanīyaḥ -yā -yaṃ aśodhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ samādhātum aśakyaḥ -kyā -kyaṃ sādhayitum aśakyaḥ -kyā -kyaṃ aśāsanīyaḥ -yā -yaṃ apratisamādheyaḥ -yā -yaṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ śikṣātītaḥ -tā -taṃ.

INCORRIGIBLENESS, INCORRIGIBILITY, s. asādhyatā asādhanīyatā aśodhanīyatā.

INCORRIGIBLY, adv. asādhanīyaṃ yathā samādhātuṃ na śakyate tathā.

INCORRODIBLE, a. agalanīyaḥ -yā -yaṃ akṣayaṇīyaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ.

INCORRUPT, INCORRUPTED, a. aduṣṭaḥ -ṣṭā -ṣṭaṃ adūṣitaḥ -tā -taṃ avikṛtaḥ -tā -taṃ avikāritaḥ -tā -taṃ śuciḥ -ciḥ -ci śuddhaḥ -ddhā -ddhaṃ; pavitraḥ -trā -traṃ abhraṣṭaḥ -ṣṭā -ṣṭaṃ.

INCORRUPTIBILITY, s. akṣayatā -tvaṃ anaśvaratā -tvaṃ anāśyatā adūṣyatā ajaryyatā -tvaṃ abhedyatā ahāryyatā.

INCORRUPTIBLE, a. akṣayaḥ -yā -yaṃ akṣayaṇīyaḥ -yā -yaṃ anaśvaraḥ -rā -raṃ anāśyaḥ -śyā -śyaṃ adūṣyaḥ -ṣyā -ṣyaṃ adūṣaṇīyaḥ -yā -yaṃ ajaryyaḥ -ryyā -ryyaṃ avikāryyaḥ -ryyā -ryyaṃ.
     --(By bribe) abhedyaḥ -dyā -dyaṃ ahāryyaḥ -ryyā -ryyaṃ.

INCORRUPTION, s. adūṣaṇaṃ aduṣṭatā akṣayaḥ anaśvaratā avikāraḥ anāśaḥ.

INCORRUPTNESS, s. aduṣṭatā akṣayatā abhraṣṭatā avikāryyatā.
     --(Integrity) abhedyatā ahāryyatā śucitā sāralyaṃ saccaritratā.

To INCRASSATE, v. a. ghanīkṛ sthūlīkṛ sāndrīkṛ asūkṣmīkṛ pīvarīkṛ.

To INCRASSATE, v. n. ghanībhū sthūlībhū sāndrībhū pīvarībhū.

INCRASSATION, s. ghanīkaraṇaṃ sthūlīkaraṇaṃ sāndrīkaraṇaṃ pīvarīkaraṇaṃ sthūlatā.

To INCREASE, v. n. vṛdh (c. 1. vardhate -rdhituṃ), vivṛdh saṃvṛdh pravṛdh abhivṛdh parivṛdh saṃvivṛdh vṛddhim i (c. 2. eti -tuṃ) or (c. 2. yāti -tuṃ) or prāp (c. 5. -āpnoti -āptuṃ), edh (c. 1. edhate -dhituṃ), samedh ṛdh (c. 4. ṛdhyati, c. 5. ṛdhnoti ardhituṃ), samṛdh upaci in pass. (-cīyate) praci parici pyai (c. 1. pyāyate pyātuṃ), āpyai sphāy (c. 1. sphāyate -yituṃ), āsphāy sphītībhū pracurībhū adhikībhū adhikatarībhū bahutarībhū upacayaṃ or abhyudayam i.
     --(Extend) vistṝ in pass. (-stīryyate) vitan in pass. (-tanyate) prasṛ (c. 1. -sarati -sarttuṃ), prasṛp (c. 1. -sarpati -sraptuṃ), vijṛmbh (c. 1. -jṛmbhate -mbhituṃ), vistāram i.
     --(Grow) ruh (c. 1. rohati roḍhuṃ), praruh; 'increase in knowledge,' vidyāgamaṃ kṛ vidyāprāptiṃ kṛ.

To INCREASE, v. a. vṛdh (c. 10. vardhayati -yituṃ), parivṛdh saṃvṛdh vivṛdh vṛddhiṃ nī (c. 1. nayati netuṃ), edh (c. 10. edhayati -yituṃ), samedh vṛṃh (c. 10. vṛṃhayati -yituṃ), parivṛṃh upavṛṃh samupavṛṃh āpyai (c. 10. -pyāyayati -yituṃ), samāpyai sphāy (c. 10. sphāvayati -yituṃ), āsphāy sphītīkṛ baṃha (nom. baṃhayati -yituṃ), sambah pracurīkṛ pracurataraṃ -rāṃ -raṃ kṛ adhikīkṛ adhikataraṃ -rāṃ -raṃ kṛ bahutarīkṛ adhikatarīkṛ.
     --(Extend) vistṝ (c. 10. -stārayati -yituṃ), vitan (c. 8. -tanoti -nituṃ), tan vitatīkṛ prasṛ (c. 10. -sārayati -yituṃ), visṛ.

INCREASE, s. vṛddhiḥ f., vivṛddhiḥ f., pravṛddhiḥ f., vardhanaṃ vivardhanaṃ saṃvardhanaṃ ṛddhiḥ f., samṛddhiḥ f., sphātiḥ f., sphītiḥ f., upacayaḥ abhyudayaḥ vṛṃhaṇaṃ parivṛṃhaṇaṃ udvṛṃhaṇaṃ utsekaḥ samutthānaṃ unnatiḥ f., samunnatiḥ f., āṣyāyanaṃ vistāraḥ prarūḍhiḥ f., ādhikyaṃ adhikatā prapañcaḥ bāhulyaṃ.

INCREASED, p. p. vṛddhaḥ -ddhā -ddhaṃ pravṛddhaḥ -ddhā -ddhaṃ vivṛddhaḥ -ddhā -ddhaṃ vardhitaḥ -tā -taṃ vivardhitaḥ -tā -taṃ saṃvardhitaḥ -tā -taṃ upacitaḥ -tā -taṃ edhitaḥ -tā -taṃ samedhitaḥ -tā -taṃ ṛddhaḥ -ddhā -ddhaṃ samṛddhaḥ -ddhā -ddhaṃ sphītaḥ -tā -taṃ sphātaḥ -tā -taṃ āpyāyitaḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ vṛṃhitaḥ -tā -taṃ parivṛṃhitaḥ -tā -taṃ parivṛhitaḥ -tā -taṃ upavṛṃhitaḥ -tā -taṃ prathitaḥ -tā -taṃ pracurīkṛtaḥ -tā -taṃ vitataḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ virūḍhaḥ -ḍhā -ḍhaṃ prasāritaḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ.

INCREASING, part. vardhamānaḥ -nā -naṃ vardhī -rdhinī -rdhi (n) vardhanaḥ -nā -naṃ vardhiṣṇuḥ -ṣṇuḥ -ṣṇu edhamānaḥ -nā -naṃ samedhamānaḥ -nā -naṃ upacīyamānaḥ -nā -naṃ pracīyamānaḥ -nā -naṃ vijṛmbhamāṇaḥ -ṇā -ṇaṃ vistīryyamāṇaḥ -ṇā -ṇaṃ; 'increasing in bulk,' vardhamānaśarīraḥ -rā -raṃ pracīyamānāvayavaḥ -vā -vaṃ.

INCREASINGLY, adv. adhikādhikaṃ uttarottaraṃ vardhamānaprakāreṇa.

INCREATE, INCREATED, a. asṛṣṭaḥ -ṣṭā -ṣṭaṃ abhūtaḥ -tā -taṃ ajanitaḥ -tā -taṃ.

INCREDIBILITY, s. aśraddheyatā aviśvāsyatā aviśvasanīyatvaṃ apratyetavyatā aviśvāsapātratā aprāmāṇikatvaṃ pratyayātītatvaṃ viśvāsātigatvaṃ viśvā- sātītatā atipratyayatā.

INCREDIBLE, a. aśraddheyaḥ -yā -yaṃ aviśvāsyaḥ -syā -syaṃ aviśvasanīyaḥ -yā -yaṃ apratyetavyaḥ -vyā -vyaṃ aprāmāṇikaḥ -kī -kaṃ viśvāsātigaḥ -gā -gaṃ viśvāsapathātigaḥ -gā -gaṃ pratyayātītaḥ -tā -taṃ atītapratyayaḥ -yā -yaṃ atipratyayaḥ -yā -yaṃ ativiśvāsaḥ -sā -saṃ viśvāsāyogyaḥ -gyā -gyaṃ atikathaḥ -thā -thaṃ.

INCREDIBLY, adv. atipratyayaṃ ativiśvāsaṃ aśraddheyaṃ aviśvasanīyaṃ.

INCREDULITY, s. aśraddhā apratyayaḥ aviśvāsaḥ apratītiḥ f., abhaktiḥ f., aśraddhālutā apratyayaśīlatā aviśvāsaśīlatā pratyayābhāvaḥ.

INCREDULOUS, a. apratyayī -yinī -yi (n) apratyayaśīlaḥ -lā -laṃ aviśvāsī -sinī -si (n) aviśvāsaśīlaḥ -lā -laṃ aviśrambhaśīlaḥ -lā -laṃ aśraddhāluḥ -luḥ -lu aśraddadhānaḥ -nā -naṃ aśraddhāvān -vatī -vat (t) śaṅkāśīlaḥ -lā -laṃ.

INCREDULOUSLY, adv. apratyayena -yāt aviśvāsena viśvāsaṃ vinā sāśaṅkaṃ.

INCREMENT, s. vṛddhiḥ f., vardhanaṃ upacayaḥ abhyudayaḥ unnatiḥ f., ādhikyaṃ.

To INCREPATE, v. a. nind (c. 1. nindati -ndituṃ), pratinind dhikkṛ.

INCREPATION, s. nindā parīvādaḥ paribhāṣaṇaṃ upālambhaḥ upakrośaḥ dhikkāraḥ.

To INCRIMINATE, v. a. abhiyuj (c. 7. -yunakti -yoktuṃ), doṣam āruh in caus. (-ropayati -yituṃ) doṣāropaṇaṃ kṛ.

To INCRUST, v. a. vāhyatvacā or tvagrūpapaṭalena or ghanapaṭalena āchad (c. 10. -chādayati -yituṃ) or āveṣṭ (c. 10. -veṣṭayati -yituṃ), vāhyabhāge or vahirbhāge or uparibhāge dhanīkṛ or śyānīkṛ or saṃhatīkṛ.

INCRUSTATION, s. tvak f. (c) tvagrūpapaṭalaṃ vāhyapaṭalaṃ vāhyakośaḥ vahirāveṣṭanaṃ vahirbhāge ghanatā valkaṃ śalkaṃ.

INCRUSTED, p. p. sapaṭalaḥ -lā -laṃ tvagupetaḥ -tā -taṃ vahirbhāge ghanībhūtaḥ -tā -taṃ.

To INCUBATE, v. n. kulāyanilāyaṃ kṛ nīḍanilāyaṃ kṛ aṇḍaprasavānantaram āpakṣiśāvakotpatter nīḍaṃ nilī (c. 4. -līyate -letuṃ) or aṇḍopari upaviś (c. 6. -viśati -veṣṭuṃ).

INCUBATION, s. kulāyanilāyaḥ -yitā nīḍanilāyaḥ aṇḍopari or ḍimbopari upaveśaḥ -śanaṃ.

INCUBUS, s. (Nightmare) kusvaptaḥ daḥsvapnaḥ ajīrṇaprayuktasvaptaḥ svapnakalpito hṛdayadeśoparistho mahābhāraḥ.

To INCULCATE, v. a. nirbandhena or muhurmuhur upadiś (c. 6. -diśati -deṣṭuṃ) or śikṣ (c. 10. śikṣayati -yituṃ) or hṛdaye niviś (c. 10. -veśayati -yituṃ) or viniviś or cittaniṣṭhaṃ -ṣṭhāṃ -ṣṭhaṃ kṛ.

INCULCATED, p. p. nirbandhena or muhurmuhur upadiṣṭaḥ -ṣṭā -ṣṭaṃ muhurupadeśena manoniveśitaḥ -tā -taṃ or cittaviniveśitaḥ -tā -taṃ or cittaniṣṭhitaḥ -tā -taṃ.

INCULCATION, s. nirbandhena upadeśaḥ muhurupadeśaḥ muhurupadeśena cittaniveśanaṃ or manoniveśanaṃ.

INCULPABLE, a. nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ anindyaḥ -ndyā -ndyaṃ.

To INCULPATE, v. a. nind (c. 1. nindati -ndituṃ), doṣam āruh in caus. (-ropayati -yituṃ) doṣīkṛ.

INCULTURE, s. apariṣkāraḥ asaṃskāraḥ apariṣkṛtiḥ f., akarṣaṇaṃ akṛṣiḥ f.

INCUMBENT, a. (Lying on, resting on) avalambī -mbinī -mbi (n) avalambitaḥ -tā -taṃ āśritaḥ -tā -taṃ upāśritaḥ -tā -taṃ upasthaḥ -sthā -sthaṃ upasthāyī -yinī -yi (n) uparisthaḥ -sthā -sthaṃ.
     --(Obligatory, indispensable) avaśyakarttavyaḥ -vyā -vyaṃ avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyakaraṇīyaḥ -yā -yaṃ, sometimes expressed by the fut. pass. part. alone; as, 'it is incumbent upon you to go,' tvayā gantavyaṃ, or by the use of the verb arh (c. 1. arhati); as, 'it is incumbent upon you to marry the damsel,' tvaṃ kanyāṃ voḍhum arhasi.

INCUMBENT, s. (The person in possession of a benefice) dharmmavṛttibhogī m. (n) dharmmavṛttidhārī m. (n) vṛttibhogī m.

To INCUR, v. a. āp (c. 5. āpnoti āptuṃ), prāp avāp samprāp samāp upagam (c. 1. -gacchati -gantuṃ), upāgam adhigam gam i (c. 2. eti -tuṃ), (c. 1. ṛcchati), āsad (c. 10. -sādayati -yituṃ), pratipad (c. 4. -padyate -pattuṃ), labh (c. 1. labhate labdhuṃ), anubhū.
     --(Bring on) āvah (c. 1. -vahati -voḍhuṃ), utpad (c. 10. -pādayati -yituṃ).
     --(Be liable to) adhīnaḥ -nā -naṃ bhū arhaḥ -rhā -rhaṃ bhū yogyaḥ -gyā -gyaṃ bhū, or expressed by the fut. pass. part.; as, 'he incurs a penalty,' daṇḍyaḥ or daṇḍanīyaḥ or daṇḍārhaḥ or daṇḍayogyo bhavati.

INCURABILITY, s. asādhyatā acikitsyatvaṃ apratisamādheyatā apratikāryyatā durupacāratvaṃ nirupacāratvaṃ nirupāyatvaṃ anupāyatvaṃ upāyahīnatā aśamanīyatā anupaśamanīyatā aparihāryyatā sādhyatābhāvaḥ.

INCURABLE, a. asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ acikitsyaḥ -tsyā -tsyaṃ acikitsanīyaḥ -yā -yaṃ acikitsitavyaḥ -vyā -vyaṃ acikitsaḥ -tsā -tsaṃ apratīkāryyaḥ -ryyā -ryyaṃ apratisamādheyaḥ -yā -yaṃ aśamanīyaḥ -yā -yaṃ anupaśamanīyaḥ -yā -yaṃ durupacāraḥ -rā -raṃ nirupacāraḥ -rā -raṃ nirupāyaḥ -yā -yaṃ anupāyaḥ -yā -yaṃ cikitsitum aśakyaḥ -kyā -kyaṃ oṣadhipathātigaḥ -gā -gaṃ aparihāryyaḥ -ryyā -ryyaṃ.

INCURABLY, adv. acikitsanīyaṃ asādhanīyaṃ durupacāraṃ nirupāyaṃ apratisamādheyaṃ yathā cikitsituṃ na śakyate tathā.

INCURIOSITY, s. akautukaṃ akautūhalaṃ akutūhalaṃ ajijñāsā anutsukatā anautsukyaṃ.

INCURIOUS, a. vikautukaḥ -kā -kaṃ akutūhalī -linī -li (n) anutsukaḥ -kā -kaṃ ajijñāsuḥ -suḥ -su.

INCURRED, p. p. prāptaḥ -ptā -ptaṃ upāgataḥ -tā -taṃ upagataḥ -tā -taṃ āsāditaḥ -tā -taṃ labdhaḥ -bdhā -bdhaṃ anubhūtaḥ -tā -taṃ.

INCURSION, s. avaskandaḥ -ndanaṃ upadravaḥ abhidravaḥ upaplavaḥ viplavaḥ abhikramaḥ -maṇaṃ ākramaḥ abhimarddaḥ abhigrahaḥ abhiniryāṇaṃ; 'to make incursions,' avaskand (c. 1. -skandati -skantuṃ), samavaskand upadru (c. 1. -dravati -drotuṃ), abhidru samādru samupadru abhidhāv (c. 1. -dhāvati -vituṃ).

INCURSIVE, a. upadravī -viṇī -vi (n) avaskandakārī -riṇī -ri (n).

To INCURVATE, v. a. nam (c. 10. nāmayati -yituṃ), ānam avanam namrīkṛ vakrīkṛ kuñc (c. 1. kuñcati -ñcituṃ), āvṛj (c. 10. -varjayati -yituṃ), kuṭilīkṛ.

INCURVATED, p. p. nāmitaḥ -tā -taṃ vakrīkṛtaḥ -tā -taṃ kuñcitaḥ -tā -taṃ.

INCURVATION, s. vakrīkaraṇaṃ ānatiḥ f., natiḥ f., ākuñcanaṃ avakuñcanaṃ.

INDEBTED, a. (In debt) ṛṇī -ṇinī -ṇi (n) ṛṇavān -vatī -vat (t) ṛṇabaddhaḥ -ddhā -ddhaṃ ṛṇagrastaḥ -stā -staṃ kṛtarṇaḥ -rṇā -rṇaṃ.
     --(Obliged by something received) anugṛhītaḥ -tā -taṃ upakṛtaḥ -tā -taṃ upakārabaddhaḥ -ddhā -ddhaṃ; 'I am indebted to you for your advice,' anugṛhīto'haṃ tavopadeśena.

INDECENCY, s. avinayaḥ avinītatvaṃ -tā amaryyādā maryyādātikramaḥ vinayātikramaḥ ayuktiḥ f., ayogyatā akarttavyatā anupayuktatā anupapattiḥ f., anucitatvaṃ anaucityaṃ aśiṣṭatā asabhyatā ayāthārthyaṃ bhreṣaḥ bhraṃśaḥ.
     --(In language) garhyatā garhitatvaṃ avācyatā.

INDECENT, a. avinītaḥ -tā -taṃ avinayavān -vatī -vat (t) vinayāpetaḥ -tā -taṃ atikrāntavinayaḥ -yā -yaṃ atikrāntamaryyādaḥ -dā -daṃ maryyādāviruddhaḥ -ddhā -ddhaṃ vinayaviruddhaḥ -ddhā -ddhaṃ avinayaḥ -yā -yaṃ amaryyādaḥ -dā -daṃ ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ akarttavyaḥ -vyā -vyaṃ anucitaḥ -tā -taṃ anupapannaḥ -nnā -nnaṃ śiṣṭācāraviruddhaḥ -ddhā -ddhaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ nirlajjaḥ -jjā -jjaṃ lajjākaraḥ -rī -raṃ anyāyyaḥ -yyā -yyaṃ nyāyaviruddhaḥ -ddhā -ddhaṃ asaṅgataḥ -tā -taṃ asamañjasaḥ -sā -saṃ ayathārthaḥ -rthā -rthaṃ.
     --(In language) garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ avācyaḥ -cyā -cyaṃ avacanīyaḥ -yā -yaṃ duruktaḥ -ktā -ktaṃ kuśrāvyaḥ -vyā -vyaṃ.

INDECENTLY, adv. avinayena vinayavirodhena vinayaviruddhaṃ maryyādāviruddhaṃ vinayaṃ vinā avinītavat ayuktaṃ ayogyaṃ anupayuktaṃ anyāyatas anucitaṃ asaṅgataṃ śiṣṭācāraviruddhaṃ garhitaṃ garhaṇīyaṃ.

INDECISION, s. aniścayaḥ anirṇayaḥ sandehaḥ vikalpaḥ saṃśayaḥ āśaṅkā śaṅkā vitarkaḥ.
     --(Indecision of character) asthiramatitvaṃ sandigdhamatitvaṃ vikalpaśīlatā sandehaśīlatā anirṇayaśīlatā cañcalatā cañcalamatitvaṃ calacittatā anavasthitiḥ f., adhīratvaṃ āndolitacittatvaṃ.

INDECISIVE, a. aniścāyakaḥ -kā -kaṃ anirṇāyakaḥ -kā -kaṃ anirṇayanaḥ -nā -naṃ aniścitaḥ -tā -taṃ anirṇītaḥ -tā -taṃ sandigdhaḥ -gdhā -gdhaṃ saṃśayasthaḥ -sthā -sthaṃ vaikalpikaḥ -kī -kaṃ savikalpaḥ -lpā -lpaṃ.
     --(Vacillating in character) asthiramatiḥ -tiḥ -ti sandigdhamatiḥ -tiḥ -ti cañcalaśīlaḥ -lā -laṃ calacittaḥ -ttā -ttaṃ anavasthitamatiḥ -tiḥ -ti āndolitacittaḥ -ttā -ttaṃ dolāyamānamatiḥ -tiḥ -ti.

INDECISIVELY, adv. aniścayapūrvvaṃ anirṇayapūrvvaṃ aniścitaṃ anirṇayena.

INDECLINABLE, a. avyayaḥ -yā -yaṃ avyayī -yinī -yi (n) avikāryyaḥ -ryyā -ryyaṃ avibhaktikaḥ -kā -kaṃ; 'an indeclinable word,' avyayaḥ -yaṃ avyayaśabdaḥ; 'an indeclinable compound,' avyayībhāvaḥ.

INDECOROUS, a. avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ vinayaviruddhaḥ -ddhā -ddhaṃ vinayāpetaḥ -tā -taṃ ayuktaḥ -ktā -ktaṃ anyāyyaḥ -yyā -yyaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anucitaḥ -tā -taṃ maryyādāviruddhaḥ -ddhā -ddhaṃ amaryyādaḥ -dā -daṃ asaṅgataḥ -tā -taṃ aniyamaḥ -mā -maṃ śiṣṭācāravirodhī -dhinī -dhi (n) sabhyācāravirodhī &c., atikrāntavinayaḥ -yā -yaṃ.

INDECOROUSLY, adv. avinītavat avinayena vinayaviruddhaṃ maryyādāvirodhena aśiṣṭavat asabhyavat duḥśīlavat kuśīlavat ayuktaṃ ayogyaṃ anupayuktaṃ anucitaṃ anyāyatas anyāyena asamyak asaṅgataṃ.

INDECORUM, a. avinayaḥ avinītatā -tvaṃ amaryyādā maryyādātikramaḥ vinayavirodhaḥ anyāyaḥ -yatvaṃ ayuktiḥ f., ayuktatā anupayuktatā anucitatvaṃ anaucityaṃ ayogyatā asaṅgatatvaṃ asamyaktvaṃ anupapattiḥ f., asamañjasaṃ ayāthārthyaṃ sadācāravirodhaḥ śiṣṭācārātikramaḥ asabhyatā aśiṣṭatvaṃ kuśīlatā duḥśīlatā kurītiḥ f., anītiḥ f., kunītiḥ f., anayaḥ kucaryyā vyabhicāraḥ aniyamaḥ apacāraḥ akarttavyatā.

INDEED, adv. khalu nūnaṃ evaṃ eva satyaṃ satyameva avaśyaṃ arthatas vastutas tattvatas paramārthatas kila vai nāma dhruvaṃ tāvat.

INDEFATIGABLE, a. aśrāntaḥ -ntā -ntaṃ aviśrāntaḥ -ntā -ntaṃ apariśrāntaḥ -ntā -ntaṃ aklāntaḥ -ntā -ntaṃ atandritaḥ -tā -taṃ nistandriḥ -ndriḥ -ndri aviṣādaḥ -dā -daṃ bahuśramaḥ -mā -maṃ -mī -miṇī -mi (n) mahotsāhī -hinī -hi (n).

INDEFATIGABLENESS, s. aśrāntatā aśrāntiḥ f., aklāntiḥ f., atandrā.

INDEFATIGABLY, adv. aśrāntaṃ atandritaṃ atandritas aklāntamanasā.

INDEFEASIBLE, a. alopyaḥ -pyā -pyaṃ alopanīyaḥ -yā -yaṃ avināśyaḥ -śyā -śyaṃ.

INDEFENSIBLE, a. arakṣaṇīyaḥ -yā -yaṃ apratipālanīyaḥ -yā -yaṃ apakṣapātakṣamaḥ -mā -maṃ aśodhanīyaḥ -yā -yaṃ aśodhyaḥ -dhyā -dhyaṃ apariśuddhikṣamaḥ -mā -maṃ apratipādanīyaḥ -yā -yaṃ avyavasthāpyaḥ -pyā -pyaṃ anuttaraḥ -rā -raṃ.

INDEFINITE, a. alakṣaṇaḥ -ṇā -ṇaṃ alakṣitaḥ -tā -taṃ aniyataḥ -tā -taṃ aniyamitaḥ -tā -taṃ anirddiṣṭaḥ -ṣṭā -ṣṭaṃ aniścitaḥ -tā -taṃ avyavasthitaḥ -tā -taṃ aparimitaḥ -tā -taṃ upalakṣaṇaḥ -ṇā -ṇaṃ; 'indefinite tense,' anadyatanabhūtaḥ.

INDEFINITELY, adv. aparimitaṃ amitaṃ aniyataṃ anirdiṣṭaṃ aniścitaṃ.

INDELIBLE, a. anāśyaḥ -śyā -śyaṃ avināśyaḥ -śyā -śyaṃ alopyaḥ -pyā -pyaṃ alopanīyaḥ -yā -yaṃ amārṣṭavyaḥ -vyā -vyaṃ anapamrajyaḥ -jyā -jyaṃ akṣaraḥ -rā -raṃ akṣayyaḥ -yyā -yyaṃ.

INDELIBLY, adv. alopanīyaṃ anāśyaṃ yathā apamārṣṭuṃ na śakyate tathā.

INDELICACY, s. avinayaḥ avinītatā -tvaṃ asabhyatā aśiṣṭatā amaryyādā maryyādātikramaḥ maryyādāvirodhaḥ aśuddhatā kuśīlatā duḥśīlatā sadācāravirodhaḥ asūkṣmatvaṃ -tā.

INDELICATE, a. avinītaḥ -tā -taṃ vinayaviruddhaḥ -ddhā -ddhaṃ maryyādāviruddhaḥ -ddhā -ddhaṃ asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ ayuktaḥ -ktā -ktaṃ anupayuktaḥ -ktā -ktaṃ asaṅgataḥ -tā -taṃ anucitaḥ -tā -taṃ asamañjasaḥ -sā -saṃ ayathārthaḥ -rthā -rthaṃ.
     --(Offensive to good manners) sadācāraviruddhaḥ -ddhā -ddhaṃ śiṣṭācāraviruddhaḥ -ddhā -ddhaṃ.
     --(In language) avācyaḥ -cyā -cyaṃ.

INDELICATELY, adv. avinītaṃ vinayaviruddhaṃ maryyādāvirodhena asabhyavat avinītavat aśiṣṭavat ayuktaṃ sadācāraviruddhaṃ duḥśīlavat asaṅgataṃ.

INDEMNIFIED, p. p. paritoṣitaḥ -tā -taṃ pratyupakṛtaḥ -tā -taṃ rakṣitaḥ -tā -taṃ.

To INDEMNIFY, v. a. (Secure against loss) agnicaurādibhyo rakṣ (c. 1. rakṣati -kṣituṃ), yogakṣemaṃ kṛ kṣemapratividhānaṃ kṛ.
     --(Make good loss, compensate) kṣatiṃ pṝ (c. 10. pūrayati -yituṃ) or sampṝ kṣatipūraṇaṃ kṛ parituṣ (c. 10. -toṣayati -yituṃ), pāritoṣikaṃ dā kṣatipāritoṣikaṃ kṛ kṣatiniṣkṛtiṃ dā kṣatiṃ niṣkṛ or apākṛ or pratikṛ or śudh (c. 10. śodhayati -yituṃ) or pariśudh apakāramapekṣya pratyupakṛ.

INDEMNITY, s. yogakṣemaḥ agnicaurādibhyo rakṣārūpaṃ kṣemapratividhānaṃ vidhāyakatvaṃ.
     --(Compensation) kṣatipūraṇaṃ kṣatisampūraṇaṃ hānipūraṇaṃ kṣatimapekṣya paritoṣaḥ kṣatipāritoṣikaṃ kṣatiniṣkṛtiḥ f., daṇḍaniṣkṛtiḥ f., daṇḍanistāraḥ pratyupakāraḥ pratyupakṛtaṃ kṣatiśodhanaṃ apakāraśuddhiḥ f., upahāraḥ; 'paper of indemnity,' hānipūraṇapatraṃ daṇḍābhayapatraṃ adaṇḍapatraṃ abhayapatraṃ.

INDEMONSTRABLE, a. asādhyaḥ -dhyā -dhyaṃ anupapādanīyaḥ -yā -yaṃ asūcyaḥ -cyā -cyaṃ.

To INDENT, v. a. krakacarūpeṇa or dantapaṃktirūpeṇa bhaṅguraṃ -rāṃ -raṃ kṛ danturaṃ -rāṃ -raṃ kṛ sadantaṃ -ntāṃ -ntaṃ kṛ sadantīkṛ bhaṅgaṃ kṛ bhaṅgurīkṛ sabhaṅgaṃ -ṅgāṃ -ṅgaṃ kṛ chedaṃ kṛ avacchedaṃ kṛ krakacadantarūpeṇa chid (c. 7. chinatti chettuṃ) or vichid ūrmmirūpaṃ -pāṃ -paṃ kṛ aṅk (c. 10. aṅkayati -yituṃ).

INDENTATION, s. bhaṅgaḥ chedaḥ avacchedaḥ vicchedaḥ dantaḥ krakacadantarūpo bhaṅgaḥ bhaṅgakaraṇaṃ bhaṅgurīkaraṇaṃ aṅkaḥ aṅkanaṃ.

INDENTED, p. p. or a. bhaṅguraḥ -rā -raṃ sabhaṅgaḥ -ṅgā -ṅgaṃ danturaḥ -rā -raṃ dantī -ntinī -nti (n) anukrakacaḥ -cā -caṃ krakacadantarūpeṇa vicchinnaḥ -nnā -nnaṃ ūrmmimān -matī -mat (t) aṅkitaḥ -tā -taṃ krakacākāraḥ -rā -raṃ.

INDENTURE, s. niyamapatraṃ lekhapatraṃ lekhyapatraṃ patraṃ lekhyaṃ pratijñāpatraṃ.

INDEPENDENCE, s. anadhīnatā anāyattatā svādhīnatā svatantratā svātantryaṃ svacchandatā svācchandyaṃ svairitā svairatā ātmādhīnatā ātmāyattatā ātmatantratā ātmāśrayaḥ ātmāśritatvaṃ ātmasaṃśrayaḥ anāyattavṛttitā svairavṛttatvaṃ svacchandavṛttitā yadṛcchā aparādhīnatā aparāyattatā aparavaśatvaṃ vivaśatvaṃ avaśatvaṃ apāratantryaṃ anavalambatvaṃ vyutthānaṃ.

INDEPENDENT, a. anadhīnaḥ -nā -naṃ anāyattaḥ -ttā -ttaṃ svādhīnaḥ -nā -naṃ svatantraḥ -ntrā -ntraṃ svacchandaḥ -ndā -ndaṃ ātmādhīnaḥ -nā -naṃ ātmāyattaḥ -ttā -ttaṃ ātmatantraḥ -ntrā -ntraṃ ātmāśritaḥ -tā -taṃ ātmasaṃśritaḥ -tā -taṃ anupāśritaḥ -tā -taṃ anāśritaḥ -tā -taṃ anapāśrayaḥ -yā -yaṃ svairī -riṇī -ri (n) svairavṛttiḥ -ttiḥ -tti svairaḥ -rī -raṃ svairacārī -riṇī -ri (n) svacchandavṛttiḥ -ttiḥ -tti anāyattavṛttiḥ -ttiḥ -tti avaśaḥ -śā -śaṃ vivaśaḥ -śā -śaṃ aparavaśaḥ -śā -śaṃ aparādhīnaḥ -nā -naṃ aparāyattaḥ -ttā -ttaṃ aparatantraḥ -ntrā -ntraṃ anavalambaḥ -mbā -mbaṃ -mbī -mbinī -mbi (n) yādṛcchikaḥ -kī -kaṃ svecchācārī -riṇī -ri (n) yatheṣṭacārī &c., anapekṣaḥ -kṣā -kṣaṃ nirapekṣaḥ -kṣā -kṣaṃ abhujiṣyaḥ -ṣyā -ṣyaṃ; 'independent of any written title,' āgamanirapekṣaḥ -kṣā -kṣaṃ; 'independent woman,' svairiṇī avīrā.

INDEPENDENTLY, adv. anadhīnaṃ anupāśritaṃ anāśritaṃ svādhīnavat svatantravat svātantryeṇa svairavat svacchandavat vivaśaṃ yadṛcchayā svecchayā yatheṣṭaṃ yathākāmaṃ; 'independently of any written title,' āgamanirapekṣaṃ.

INDESCRIBABLE, a. avarṇanīyaḥ -yā -yaṃ anirdeśyaḥ -śyā -śyaṃ avyākhyeyaḥ -yā -yaṃ anirvacanīyaḥ -yā -yaṃ varṇayitum aśakyaḥ -kyā -kyaṃ; 'this is indescribable,' tad varṇayituṃ na śakyate.

INDESIRABLE, a. aspṛhaṇīyaḥ -yā -yaṃ aspṛhyaḥ -hyā -hyaṃ aprārthanīyaḥ -yā -yaṃ.

INDESTRUCTIBILITY, s. anāśyatā avinaśvaratvaṃ akṣayatā ajaratvaṃ.

INDESTRUCTIBLE, a. anāśyaḥ -śyā -śyaṃ avināśyaḥ -śyā -śyaṃ avinaśvaraḥ -rā -raṃ anaśvaraḥ -rā -raṃ avināśī -śinī -śi (n) anāśanīyaḥ -yā -yaṃ akṣayaḥ -yā -yaṃ akṣayī -yiṇī -yi (n) akṣayyaḥ -yyā -yyaṃ adhvaṃsanīyaḥ -yā -yaṃ avidhvaṃsanīyaḥ -yā -yaṃ ajaraḥ -rā -raṃ.

INDETERMINATE, a. aniyataḥ -tā -taṃ aniścitaḥ -tā -taṃ anirṇītaḥ -tā -taṃ anirdhāritaḥ -tā -taṃ anirdiṣṭaḥ -ṣṭā -ṣṭaṃ avyavasthitaḥ -tā -taṃ alakṣitaḥ -tā -taṃ alakṣaṇaḥ -ṇā -ṇaṃ aparimitaḥ -tā -taṃ vaikalpikaḥ -kī -kaṃ sandigdhaḥ -gdhā -gdhaṃ avivakṣitaḥ -tā -taṃ.

INDETERMINATELY, adv. aniyataṃ aniścitaṃ aniścayapūrvvaṃ anirṇayapūrvvaṃ.

INDETERMINATION, s. aniścayaḥ anirṇayaḥ anirdhāraṇaṃ aniṣpattiḥ f., anavadhāraṇaṃ.

INDEX, s. (That which points out, as the forefinger) deśī m. (n) pradeśinī pradeśanī deśakaḥ pradarśakaḥ darśayitā m. (tṛ) darśakaḥ prakāśakaḥ.
     --(Table of contents) sūcīpatraṃ sūciḥ f. -cī anukramaṇikā patrapañjī nirvacanaṃ nirghaṇṭaḥ; 'index of names,' nāmāvaliḥ f.; 'index of a letter, in algebra,' ghātamāpakaḥ.

INDIA, s. (The country) bhāratavarṣaṃ bharatavarṣaṃ bhārataṃ bhāratadeśaḥ jasruḥ jambu n., jambudvīpaḥ.

INDIAN, a. bhāratavarṣīyaḥ -yā -yaṃ bhāratadeśīyaḥ -yā -yaṃ bhāratadeśajaḥ -jā -jaṃ bhāratavarṣasambandhī -ndhinī -ndhi (n).

INDIAN-RUBBER, s. atisthitisthāpakaviśiṣṭo bhāratadeśīyavṛkṣaniryāsaḥ.

To INDICATE, v. a. sūc (c. 10. sūcayati -yituṃ), saṃsūc pradiś (c. 6. -diśati -deṣṭuṃ), nirdiś vinirdiś uddiś sandiś apadiś ādiś dṛś (c. 10. darśayati -yituṃ), abhidṛś nidṛś pratidṛś lakṣīkṛ prakaṭīkṛ vyaktīkṛ āviṣkṛ budh (c. 10. bodhayati -yituṃ), udbudh nirūp (c. 10. -rūpayati -yituṃ), prakāś (c. 10. -kāśayati -yituṃ), āvid (c. 10. -vedayati -yituṃ), nivid lakṣ (c. 10. lakṣayati -yituṃ).

INDICATED, p. p. sūcitaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ darśitaḥ -tā -taṃ veditaḥ -tā -taṃ āveditaḥ -tā -taṃ lakṣitaḥ -tā -taṃ.

INDICATION, s. lakṣaṇaṃ cihnaṃ liṅgaṃ mūcanā pūrvvalakṣaṇaṃ pūrvvaliṅgaṃ pūrvvacihnaṃ pūrvvarūpaṃ rūpakaṃ vyañjanaṃ prajñānaṃ abhijñānaṃ saṃjñā ākūtaṃ ākāraḥ iṅgaḥ iṅgitaṃ saṅketaḥ avagatiḥ f., anubhavaḥ pramāṇaṃ.

INDICATIVE, a. sūcakaḥ -kā -kaṃ anusūcakaḥ -kā -kaṃ darśakaḥ -kā -kaṃ lākṣaṇikaḥ -kī -kaṃ lākṣaṇyaḥ -ṇyā -ṇyaṃ bodhakaḥ -kā -kaṃ udbodhakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ abhivyañjakaḥ -kā -kaṃ uddeśakaḥ -kā -kaṃ nirdeśakaḥ -kā -kaṃ deśakaḥ -kā -kaṃ deśī -śinī -śi (n) gamakaḥ -kā -kaṃ jñāpakaḥ -kā -kaṃ nivedakaḥ -kā -kaṃ; 'indicative mode,' karttṛvācyaṃ svārthaḥ.

To INDICT, v. a. abhiyogapatreṇa or apavādapatreṇa abhiyuj (c. 7. -yunakti -yoktuṃ) or abhiśaṃs (c. 1. -śaṃsati -situṃ) or apavad (c. 1. -vadati -dituṃ).

INDICTABLE, a. abhiyoktavyaḥ -vyā -vyaṃ abhiyojyaḥ -jyā -jyaṃ abhiyojanīyaḥ -yā -yaṃ.

INDICTED, p. p. apavādapatradvārā abhiyuktaḥ -ktā -ktaṃ or abhiśastaḥ -stā -staṃ lekhyābhiyuktaḥ -ktā -ktaṃ.

INDICTER, s. abhiyoktā m. (ktṛ) abhiyogapatralekhakaḥ.

INDICTMENT, s. abhiyogapatraṃ apavādapatraṃ abhiyogalekhyaṃ lekhyaṃ abhiyogaḥ abhiśaṃsanaṃ.

INDIFFERENCE, s. (Unconcernedness) udāsīnatā audāsyaṃ audāsīnyaṃ nirutsukatā anutsukatā anautsukyaṃ viraktiḥ f., viraktatā vairāgyaṃ vairaktyaṃ anabhilāṣaḥ anīhā nirīhatā -tvaṃ anapekṣā anavekṣā anādaraḥ nirādaraḥ niḥspṛhatā aspṛhā niḥsnehatā naiḥsnehyaṃ jaḍatā jāḍyaṃ niḥsaṅgatvaṃ asaṅgatā saṅgahīnatā snehahīnatā vitṛṣṇā asanoyogaḥ pramādaḥ nirvṛtiḥ.
     --(Impartiality) apakṣapātaḥ -titā vipakṣapātatvaṃ apakṣatā sneharāhityaṃ asaṅgaḥ.
     --(State in which there is no difference) aviśeṣatvaṃ nirviśeṣatvaṃ abhinnatā -tvaṃ.
     --(Neutrality) madhyasthatā.

INDIFFERENT, a. (Unconcerned) udāsīnaḥ -nā -naṃ udāsī -sinī -si (n) nirutsukaḥ -kā -kaṃ anutsukaḥ -kā -kaṃ viraktaḥ -ktā -ktaṃ nirīhaḥ -hā -haṃ anapekṣaḥ -kṣā -kṣaṃ nirapekṣaḥ -kṣā -kṣaṃ anabhilāṣaḥ -ṣā -ṣaṃ nirādaraḥ -rā -raṃ niḥspṛhaḥ -hā -haṃ vigataspṛhaḥ -hā -haṃ niḥsnehaḥ -hā -haṃ snehahīnaḥ -nā -naṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ saṅgaśūnyaḥ -nyā -nyaṃ gatasaṅgaḥ -ṅgā -ṅgaṃ anicchukaḥ -kā -kaṃ vikautukaḥ -kā -kaṃ avyagraḥ -grā -graṃ jaḍaḥ -ḍā -ḍaṃ samabuddhiḥ -ddhiḥ -ddhi samabhāvaḥ -vā -vaṃ amanoyogī -ginī -gi (n) nirvṛtaḥ -tā -taṃ.
     --(Impartial) vipakṣapātaḥ -tā -taṃ apakṣapātī -tinī -ti (n) samadarśī -rśinī -rśi (n) samadṛṣṭiḥ -ṣṭiḥ -ṣṭi niḥsaṅgaḥ -ṅgā -ṅgaṃ gatasaṅgaḥ -ṅgā -ṅgaṃ.
     --(Having no difference, not different) nirviśeṣaḥ -ṣā -ṣaṃ aviśeṣaḥ -ṣā -ṣaṃ aviśiṣṭaḥ -ṣṭā -ṣṭaṃ abhinnaḥ -nnā -nnaṃ.
     --(Neutral) madhyasthaḥ -sthā -sthaṃ madhyavarttī -rttinī -rtti (n) taṭasthaḥ -sthā -sthaṃ samapakṣaḥ -kṣā -kṣaṃ.
     --(Of a middling quality, bad) viguṇaḥ -ṇā -ṇaṃ nirguṇaḥ -ṇā -ṇaṃ madhyamaḥ -mā -maṃ sāmānyaḥ -nyā -nyaṃ; 'an indifferent person,' udāsaḥ udāsitā m. (tṛ) udāsī m. (n) vahiraṅgaḥ.

INDIFFERENTLY, adv. nirviśeṣaṃ -ṣeṇa aviśeṣeṇa aviśiṣṭaṃ nirapekṣaṃ anapekṣayā.
     --(Badly) viguṇaṃ nirguṇaṃ yāvattāvat.

INDIGENCE, INDIGENCY, s. daridratā dāridryaṃ dāridraṃ nirdhanatā -tvaṃ adhanatā niṣkiñcanatvaṃ kārpaṇyaṃ dīnatā dainyaṃ durgatiḥ f., niḥsvatā.

INDIGENOUS, a. svadeśīyaḥ -yā -yaṃ svadeśajaḥ -jā -jaṃ svadeśajātaḥ -tā -taṃ deśajaḥ -jā -jaṃ daiśikaḥ -kī -kaṃ svadeśodbhavaḥ -vā -vaṃ.

INDIGENT, a. daridraḥ -drā -draṃ nirdhanaḥ -nā -naṃ adhanaḥ -nā -naṃ alpadhanaḥ -nā -naṃ niṣkiñcanaḥ -nā -naṃ niṣkāñcanaḥ -nā -naṃ dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ durgataḥ -tā -taṃ vittahīnaḥ -nā -naṃ arthahīnaḥ -nā -naṃ niḥsvaḥ -svā -svaṃ daridrāyakaḥ -kā -kaṃ.

INDIGENTLY, adv. daridravat nirdhanavat dāridryeṇa kṛpaṇaṃ dīnaṃ sadainyaṃ.

INDIGESTED, a. ajīrṇaḥ -rṇā -rṇaṃ apakvaḥ -kvā -kvaṃ aparipakvaḥ -kvā -kvaṃ ajātapākaḥ -kā -kaṃ akvathitaḥ -tā -taṃ adagdhaḥ -gdhā -gdhaṃ asiddhaḥ -ddhā -ddhaṃ arucitaḥ -tā -taṃ.
     --(Not regularly arranged) avyavasthitaḥ -tā -taṃ.

[Page 381b]

INDIGESTIBLE, a. apācyaḥ -cyā -cyaṃ duṣpācyaḥ -cyā -cyaṃ duṣpacaḥ -cā -caṃ apākyaḥ -kyā -kyaṃ apaktavyaḥ -vyā -vyaṃ apacanīyaḥ -yā -yaṃ durjaraḥ -rā -raṃ ajaryyaḥ -ryyā -ryyaṃ akvathanīyaḥ -yā -yaṃ apākayogyaḥ -gyā -gyaṃ.

INDIGESTION, s. ajīrṇiḥ f., ajīrṇaṃ ajīrṇatā ajaraṇaṃ apaktiḥ f., apākaḥ aparipākaḥ pākakṛcchraṃ mandāgniḥ m., tīkṣṇāgniḥ m., apradīptāgniḥ m., agnitīkṣṇatā avakvāthaḥ akvāthaḥ apakvatā aparipakvatā kupittaṃ aruciḥ f., arocakaḥ annavikāraḥ ajīrṇavikāraḥ āmayāvitvaṃ pariṇāmaśūlaḥ.

INDIGNANT, a. samanyuḥ -nyuḥ -nyu atikruddhaḥ -ddhā -ddhaṃ atikrodhī -dhinī -dhi (n) atikopī -pinī -pi (n) kupitaḥ -tā -taṃ kopākulaḥ -lā -laṃ kṛtamanyuḥ -nyuḥ -nyu kṛtakopaḥ -pā -paṃ āgatamanyuḥ -nyuḥ -nyu atiruṣṭaḥ -ṣṭā -ṣṭaṃ saroṣaḥ -ṣā -ṣaṃ jātāmarṣaḥ -rṣā -rṣaṃ sāmarṣaḥ -rṣā -rṣaṃ jātaroṣaḥ -ṣā -ṣaṃ janitaroṣaḥ -ṣā -ṣaṃ upajātakopaḥ -pā -paṃ iddhamanyuḥ -nyuḥ -nyu saṃrambhī -mbhiṇī -mbhi (n).

INDIGNANTLY, adv. sakopaṃ saroṣaṃ sakrodhaṃ sāmarṣaṃ krodhena kopākulavat.

INDIGNATION, s. manyuḥ m., roṣaḥ krodhaḥ koṣaḥ amarṣaḥ saṃrambhaḥ atyantakrodhaḥ gurukoṣaḥ atiroṣaḥ avajñāpūrvvaḥ krodhaḥ avahelāpūrvvaḥ kopaḥ garjjanaṃ.

INDIGNITY, s. apamānaṃ avamānaṃ avajñā -jñāna paribhavaḥ anādaraḥ avahelā -laṃ -lanaṃ parāvajñā upekṣā -kṣaṇaṃ garhā -rhaṇaṃ avadhīraṇaṃ kutsā -tsanaṃ helanaṃ tiraskāraḥ nyakkāraḥ.

INDIGO, s. nīlaṃ.
     --(The plant) nīlī nīlinī nīlikā kālā rañjanī tūlī tūṇī droṇikā droṇī syamīkā sthiraraṅgā dolā śrīphalī grāmīṇā madhuparṇikā klītakikā tutthā pukkasī nīlapuṣpikā; 'indigo vat,' nīlapācanabhāṇḍaṃ nīlasandhānabhāṇḍaṃ; 'maceration of indigo,' nīlapācanaṃ nīlīsandhānaṃ.

INDIRECT, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ jihmaḥ -hmā -hmaṃ vijihmaḥ -hmā -hmaṃ anṛjuḥ -juḥ -ju vakrimaḥ -mā -maṃ asaralaḥ -lā -laṃ tiryyaṅ tiraścī tiryyak (c) vakrī -kriṇī -kri (n) viṣamaḥ -mā -maṃ; 'indirect flight,' viḍīnaṃ; 'indirect speech,' vakrabhaṇitaṃ vakroktiḥ f.

INDIRECTLY, adv. vakraṃ kuṭilaṃ jihmaṃ vijihmaṃ anṛju asaralaṃ tiryyak tiras viṣamaṃ,
     --(Not expressly) avyaktaṃ vakrokttyā.

INDIRECTNESS, s. vakratā kuṭilatā kauṭilyaṃ jihmatā anṛjutā asaralatvaṃ asāralyaṃ tiryyaktvaṃ vipamatā vaiṣamyaṃ.

INDISCERNIBLE, a. adṛśyaḥ -śyā -śyaṃ adarśanīyaḥ -yā -yaṃ adṛṣṭigocaraḥ -rā -raṃ avijñeyaḥ -yā -yaṃ apratyakṣaḥ -kṣā -kṣaṃ alakṣyaḥ -kṣyā -kṣyaṃ aprekṣyaḥ -kṣyā -kṣyaṃ aprekṣaṇīyaḥ -yā -yaṃ alokanīyaḥ -yā -yaṃ avibhāvyaḥ -vyā -vyaṃ avyaktaḥ -ktā -ktaṃ.

INDISCERPTIBILITY, s. achedyatā avyavachedyatvaṃ abhedyatā avibhedyatā akhaṇḍanīyatā.

INDISCERPTIBLE, a. achedyaḥ -dyā -dyaṃ avibhedyaḥ -dyā -dyaṃ akhaṇḍanīyaḥ -yā -yaṃ.

INDISCOVERABLE, a. anirūṣaṇīyaḥ -yā -yaṃ ajñeyaḥ -yā -yaṃ avijñeyaḥ -yā -yaṃ.

INDISCREET, a. avinītaḥ -tā -taṃ durvinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ avinayavān -vatī -vat (t) anītijñaḥ -jñā -jñaṃ avijñaḥ -jñā -jñaṃ avicakṣaṇaḥ -ṇā -ṇaṃ avicārī -riṇī -ri (n) avicāraṇaśīlaḥ -lā -laṃ avimṛśyakārī -riṇī -ri (n) asamīkṣyakārī &c., avivecakaḥ -kā -kaṃ abuddhimān -matī -mat (t) amatimān &c., amanasvī -svinī -svi (n) apariṇāmadarśī -rśinī -rśi (n) anavahitaḥ -tā -taṃ vicāraśūnyaḥ -nyā -nyaṃ.

INDISCREETLY, adv. avinayena vinayaviruddhaṃ avinītavat avijñavat avimṛśya asamīkṣya avicāryya asamīkṣāpūrvvaṃ avicārapūrvvaṃ avicāritaṃ avivecanāpūrvvaṃ anālocitaṃ avicakṣaṇavat.

[Page 382a]

INDISCRETE, a. aviviktaḥ -ktā -ktaṃ abhinnaḥ -nnā -nnaṃ avichinnaḥ -nnā -nnaṃ.

INDISCRETION, s. avinayaḥ avinītatā -tvaṃ anītiḥ f., durṇītiḥ f., durṇayaḥ avijñatā asamīkṣā asamīkṣyakāritvaṃ avicāraḥ -raṇā avivecanā avicakṣaṇatā avaicakṣaṇyaṃ abuddhimattvaṃ amanasvitā anavekṣā asāvadhānatā jālmatā pramādaḥ; 'indiscretion of youth,' yauvanadarpaḥ.

INDISCRIMINATE, a. aviviktaḥ -ktā -ktaṃ nirviśeṣaḥ -ṣā -ṣaṃ aviśeṣaḥ -ṣā -ṣaṃ -ṣakaḥ -kā -kaṃ aviśeṣaṇaḥ -ṇā -ṇaṃ aviśeṣaṇīyaḥ -yā -yaṃ viśeṣahīnaḥ -nā -naṃ aparicchinnaḥ -nnā -nnaṃ apariccheditaḥ -tā -taṃ apṛthakkṛtaḥ -tā -taṃ akṛtalakṣaṇaḥ -ṇā -ṇaṃ alakṣitaḥ -tā -taṃ abhedaḥ -dā -daṃ aparicchedakaḥ -kā -kaṃ avyavasthitaḥ -tā -taṃ.
     --(Confused) saṅkulaḥ -lā -laṃ saṅkīrṇaḥ -rṇā -rṇaṃ astavyastaḥ -stā -staṃ.

INDISCRIMINATELY, adv. aviśeṣeṇa nirviśeṣaṃ -ṣeṇa aviviktaṃ abhedena.
     --(Confusedly) saṅkulaṃ saṅkīrṇaṃ kramaṃ vinā akrameṇa.

INDISCRIMINATING, INDISCRIMINATIVE, a. avivekī -kinī -ki (n) nirvivekaḥ -kā -kaṃ aviśeṣajñaḥ -jñā -jñaṃ avivekadṛśvā -śvā -śva (n) aviśeṣaṇaḥ -ṇā -ṇaṃ aparicchedakaḥ -kā -kaṃ avibhāvakaḥ -kā -kaṃ.

INDISCRIMINATION, s. avivekaḥ avivecanā avijñatā aparicchedaḥ avijñānaṃ avibhāvanaṃ avicāraḥ avyavacchedaḥ avivektṛtvaṃ.

INDISPENSABLE, a. avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyakarttavyaḥ -vyā -vyaṃ avaśyakāryyaḥ -ryyā -ryyaṃ avaśyakaraṇīyaḥ -yā -yaṃ avaśyaḥ -śyā -śyaṃ aparityājyaḥ -jyā -jyaṃ aparihāryyaḥ -ryyā -ryyaṃ apariharaṇīyaḥ -yā -yaṃ atyājyaḥ -jyā -jyaṃ avaśyabhavitavyaḥ -vyā -vyaṃ sarvvathā karaṇīyaḥ -yā -yaṃ naityikaḥ -kī -kaṃ; 'indispensable act,' avaśyakarttavyaṃ nityakṛtyaṃ nityakarmma n. (n).

INDISPENSABLENESS, s. avaśyakatvaṃ āvaśyakatā avaśyakarttavyatā atyājyatvaṃ aparihāryyatā.

INDISPENSABLY, adv. avaśyaṃ avaśaṃ vivaśaṃ atyavaśyaṃ apariharaṇīyaṃ.

To INDISPOSE, v. a. vairaktyaṃ or anicchāṃ or aruciṃ jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ), parāṅmukhaṃ -khāṃ -khaṃ kṛ virañj (c. 10. -rañjayati -yituṃ), vimukhīkṛ na pravṛt (c. 10. -varttayati -yituṃ), pratikūlaṃ -lāṃ -laṃ kṛ ananukūlaṃ -lāṃ -laṃ kṛ.
     --(Make unfit) ayogyaṃ -gyāṃ -gyaṃ kṛ anupayuktaṃ -ktāṃ -ktaṃ kṛ.
     --(Disorder the health) asvasthīkṛ.

INDISPOSED, p. p. (Disinclined) parāṅmukhaḥ -khī -khaṃ vimukhaḥ -khī -khaṃ viraktaḥ -ktā -ktaṃ viraktabhāvaḥ -vā -vaṃ viparītaḥ -tā -taṃ anicchuḥ -cchuḥ -cchu vimataḥ -tā -taṃ anabhilāpī -piṇī -pi (n) pratikūlaḥ -lā -laṃ ananukūlaḥ -lā -laṃ apravṛttaḥ -ttā -ttaṃ.
     --(In health) asvasthaḥ -sthā -sthaṃ asvasthaśarīraḥ -rā -raṃ asusthaḥ -sthā -sthaṃ asusthaśarīraḥ -rā -raṃ asvasthyaḥ -sthyā -sthyaṃ īṣadrogī -giṇī -gi (n) īṣadrogārttaḥ -rttā -rttaṃ.

INDISPOSITION, s. (Disinclination) viraktiḥ f., virāgaḥ vairaktyaṃ vimukhatā vaimukhyaṃ parāṅmukhatā anicchā aruciḥ f., vimatiḥ f., anīhā nirīhatā aspṛhā aprītiḥ f., pratikūlatā viparītatā apravṛttiḥ f.
     --(Slight disorder of the health) asvāsthyaṃ asvasthatā asusthatā śarīrāsvāsthyaṃ īṣadrogaḥ alparogaḥ rogaḥ īṣatpīḍā.

INDISPUTABLE, a. avivadanīyaḥ -yā -yaṃ nirvivādaḥ -dā -daṃ avicāraṇīyaḥ -yā -yaṃ avicāryyaḥ -ryyā -ryyaṃ avitarkyaḥ -rkyā -rkyaṃ avitarkaṇīyaḥ -yā -yaṃ apratyākhyeyaḥ -yā -yaṃ abādhyaḥ -dhyā -dhyaṃ akhaṇḍanīyaḥ -yā -yaṃ anāśaṅkanīyaḥ -yā -yaṃ asandigdhaḥ -gdhā -gdhaṃ avisaṃvādī -dinī -di (n) suniścitaḥ -tā -taṃ.

INDISPUTABLY, adv. nirvivādaṃ avivadanīyaṃ asaṃśayaṃ suniścitaṃ.

INDISSOLUBILITY, s. (State of being not to be broken) abhedyatā durbhedyatā alaṃghyatā.
     --(State of being not to be melted) adrā- vyatā adravaṇīyatvaṃ agalanīyatā akṣaraṇīyatvaṃ ayāvyatā.

INDISSOLUBLE, a. (Not to be broken or violated) abhedyaḥ -dyā -dyaṃ rdubhedyaḥ -dyā -dyaṃ akhaṇḍanīyaḥ -yā -yaṃ alaṃghyaḥ -ghyā -ghyaṃ anatikramaṇīyaḥ -yā -yaṃ.
     --(Not to be melted) adrāvyaḥ -vyā -vyaṃ avidrāvyaḥ -vyā -vyaṃ avilayanīyaḥ -yā -yaṃ avilayanaśīlaḥ -lā -laṃ agalanīyaḥ -yā -yaṃ akṣaraṇīyaḥ -yā -yaṃ ayāvyaḥ -vyā -vyaṃ adravaṇīyaḥ -yā -yaṃ.
     --(Very firm) sudṛḍhaḥ -ḍhā -ḍhaṃ vajraprāyaḥ -yā -yaṃ.

INDISSOLUBLY, adv. abhedyaprakāreṇa alaṃghanīyaṃ sudṛḍhaṃ atidṛḍhaṃ dṛḍhabandhanapūrvvaṃ yathā bhettuṃ na śakyate tathāprakāreṇa.

INDISTINCT, a. avyaktaḥ -ktā -ktaṃ anabhivyaktaḥ -ktā -ktaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ avispaṣṭaḥ -ṣṭā -ṣṭaṃ asphuṭaḥ -ṭā -ṭaṃ aparisphuṭaḥ -ṭā -ṭaṃ apratyakṣaḥ -kṣā -kṣaṃ aprakāśaḥ -śā -śaṃ avyañjanaḥ -nā -naṃ abhinnaḥ -nnā -nnaṃ.
     --(As speech) aspaṣṭaḥ -ṣṭā -ṣṭaṃ avispaṣṭaḥ -ṣṭā -ṣṭaṃ mliṣṭaḥ -ṣṭā -ṣṭaṃ madakalaḥ -lā -laṃ; 'indistinct speech,' avispaṣṭaṃ mliṣṭaṃ mlecchaḥ.
     --(Confused) saṅkīrṇaḥ -rṇā -rṇaṃ vyastaḥ -stā -staṃ saṅkulaḥ -lā -laṃ.
     --(Imperfect) vikalaḥ -lā -laṃ.

INDISTINCTION, s. abhedaḥ avibhedaḥ abhinnatā avicchedaḥ apṛthaktvaṃ aparicchedaḥ vyastatā saṅkīrṇatā.

INDISTINCTLY, adv. avyaktaṃ aspaṣṭaṃ aspaṣṭārthaṃ asphuṭaṃ aparisphuṭaṃ apratyakṣaṃ -kṣatas -kṣeṇa aspaṣṭatvena avyaktatvena.

INDISTINCTNESS, s. avyaktatā -tvaṃ avyaktiḥ f., anabhivyaktiḥ f., aspaṣṭatā -tvaṃ asphuṭatā aparisphuṭatā abhinnatā apratyakṣatā -tvaṃ aprakāśatvaṃ.
     --(Confusion) vyastatā saṅkīrṇatā.

INDISTINGUISHABLE, a. avyaktaḥ -ktā -ktaṃ avijñeyaḥ -yā -yaṃ avibhāvanīyaḥ -yā -yaṃ avibhāvyaḥ -vyā -vyaṃ adṛśyaḥ -śyā -śyaṃ aparicchedanīyaḥ -yā -yaṃ paricchettum aśakyaḥ -kyā -kyaṃ adṛṣṭigocaraḥ -rā -raṃ apratyakṣaḥ -kṣā -kṣaṃ alakṣyaḥ -kṣyā -kṣyaṃ alokanīyaḥ -yā -yaṃ.

To INDITE, v. a. likh (c. 6. likhati lekhituṃ), abhilikh lekhanaṃ kṛ abhilekhanaṃ kṛ.

INDITED, p. p. likhitaḥ -tā -taṃ abhilikhitaḥ -tā -taṃ racitaḥ -tā -taṃ.

INDIVIDUAL, a. avyāpī -pinī -pi (n) avyāpakaḥ -kā -kaṃ avyāptaḥ -ptā -ptaṃ avibhaktaḥ -ktā -ktaṃ vyaktaḥ -ktā -ktaṃ ekaḥ -kā -kaṃ.

INDIVIDUAL, s. (A single person) vyaktiḥ ekajanaḥ janaḥ lokaḥ.

INDIVIDUALITY, s. vyaktitā vyaktiḥ f., vyaktatā -tvaṃ avyāptiḥ f., avyāptatvaṃ avyāpakatvaṃ avibhaktiḥ f., avibhaktatā pṛthaktvaṃ pārthakyaṃ pṛthagātmikā mamatā ekatā aikyaṃ.

INDIVIDUALLY, adv. pṛthak pṛthak pṛthak pratyekaṃ ekaikaṃ ekatas ekaikaśas.

To INDIVIDUATE, v. a. pṛthakkṛ pṛthak pṛthag vibhid (c. 7. -bhinatti -bhettuṃ).

INDIVISIBILITY, s. achedyatā avicchedyatvaṃ abhedyatā avibhājyatā anaṃśyatā asāvayavatvaṃ avayavahīnatā niravayavatvaṃ chennum aśakyatā.

INDIVISIBLE, a. achedyaḥ -dyā -dyaṃ avicchedyaḥ -dyā -dyaṃ avicchedanīyaḥ -yā -yaṃ abhedyaḥ -dyā -dyaṃ avibhājyaḥ -jyā -jyaṃ anaṃśyaḥ -śyā -śyaṃ anaṃśanīyaḥ -yā -yaṃ apṛthakkaraṇīyaḥ -yā -yaṃ chettum aśakyaḥ -kyaṃ paricchettum ayogyaḥ -gyā -gyaṃ niravayavaḥ -vā -vaṃ.

INDIVISIBLY, adv. achedanīyaṃ avicchedyaṃ yathā chettuṃ na śakyate tathāprakāreṇa.

INDOCILE, a. avineyaḥ -yā -yaṃ avaśyaḥ -śyā -śyaṃ aśikṣyaḥ -kṣyā -kṣyaṃ aśikṣaṇīyaḥ -yā -yaṃ apraṇeyaḥ -yā -yaṃ avidheyaḥ -yā -yaṃ avaśagaḥ -gā -gaṃ aśikṣaṇīyaḥ -yā -yaṃ anāyattaḥ -ttā -ttaṃ anadhīnaḥ -nā -naṃ duḥśāsyaḥ -syā -syaṃ duḥśāsanaḥ -nā -naṃ durnigrahaḥ -hā -haṃ durdamaḥ -mā -maṃ durdāntaḥ -ntā -ntaṃ pratīpaḥ -pā -paṃ svacchandaḥ -ndā -ndaṃ svairī -riṇī -ri (n) svairacārī -riṇī -ri (n) svecchācārī &c., agṛhyakaḥ -kā -kaṃ.

[Page 383a]

INDOCILITY, s. avineyatā avidheyatā avaśyatvaṃ anāyattatvaṃ anadhīnatā pratīpatā durdāntatā aśikṣyatā aśikṣaṇīyatvaṃ svairitā svācchandyaṃ.

To INDOCTRINATE, v. a. upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ (c. 10. śikṣyati -yituṃ), jñā in caus. (jñāpayati -yituṃ) śās (c. 2. śāsti śāsituṃ), anuśās.

INDOCTRINATED, p. p. śikṣitaḥ -tā -taṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ adhyāpitaḥ -tā -taṃ.

INDOCTRINATION, s. upadeśaḥ -śanaṃ śikṣā śāsanaṃ anuśāsanaṃ pratibodhaḥ.

INDOLENCE, s. ālasyaṃ alasatā -tvaṃ ālasyaśīlatā tandrā -ndriḥ f. -drī tandrikā tandrālutā mandatā māndyaṃ jaḍatā jāḍyaṃ anudyogaḥ anutsāhaḥ avyavasāyaḥ apravṛttiḥ f., kāryyavimukhatā kāryyapradveṣaḥ anutsukatā kuṇṭhatā middhaṃ.

INDOLENT, a. alasaḥ -sā -saṃ ālasyaḥ -syā -syaṃ ālasyaśīlaḥ -lā -laṃ tandrāluḥ -luḥ -lu mandaḥ -ndā -ndaṃ kriyāsu mandaḥ -ndā -ndaṃ anudyogī -ginī -gi (n) nirudyogaḥ -gā -gaṃ -gī -ginī -gi (n) nirutsāhaḥ -hā -haṃ nirudyamaḥ -mā -maṃ aprayatnaḥ -tnā -tnaṃ prayatnaśūnyaḥ -nyā -nyaṃ laghuprayatnaḥ -tnā -tnaṃ avyavasāyī -yinī -yi (n) jaḍaḥ -ḍā -ḍaṃ kuṇṭaḥ -ṇṭhā -ṇṭhaṃ kāryyadveṣī -ṣiṇī -ṣi (n) kāryyavimukhaḥ -khā -khaṃ udāsīnaḥ -nā -naṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ; 'indolent tumour,' arbbudaḥ -daṃ medorbbudaṃ.

INDOLENTLY, adv. alasavat alasaṃ ālasyena mandaṃ anudyogena.

INDOMITABLE, a. adamanīyaḥ -yā -yaṃ adamyaḥ -myā -myaṃ durdamyaḥ -myā -myaṃ durdamaḥ -mā -maṃ durdāntaḥ -ntā -ntaṃ aśṛṇyaḥ -ṇyā -ṇyaṃ adīnacetāḥ -tāḥ -taḥ (s).

To INDORSE, v. a. (Write on the back of a paper or bill) patrapṛṣṭhe or patraviparītabhāge likh (c. 6. likhati lekhituṃ), huṇḍikāpatradṛḍhīkaraṇārthaṃ viparītabhāge svanāmākṣarāṇi likh lekhyapatrasatyākaraṇārthaṃ pṛṣṭabhāge svākṣaraṃ likh.
     --(Corroborate, sanction) dṛḍhīkṛ satyākṛ satyaṃ kṛ pramāṇīkṛ pramāṇaṃ dā sapramāṇaṃ -ṇāṃ -ṇaṃ kṛ.

INDOPSED, p. p. pṛṣṭhabhāge or viparītabhāge likhitaḥ -tā -taṃ satyākṛtaḥ -tā -taṃ satyīkṛtaḥ -tā -taṃ pramāṇīkṛtaḥ -tā -taṃ sapramāṇaḥ -ṇā -ṇaṃ.

INDORSEMENT, s. patradṛḍhīkaraṇārthaṃ viparītabhāge svanāmākṣaralikhanaṃ lekhyapatrapramāṇīkaraṇārthaṃ pṛṣṭhabhāge svākṣaralikhanaṃ.

INDRA, s. (The Hindu Jove or Jupiter Tonans, chief of the secondary deities. He presides over Swarga or Paradise, and is more particularly the god of the atmosphere and winds. He is also regent of the east quarter of the sky) indraḥ mahendraḥ śakraḥ maghavā m. (n) maghavān m. (t) ṛbhukṣī m. (n) ṛbhukṣaḥ turāyāṭ m. (-sāh) saṅkrandanaḥ devaḥ vaikuṇṭhaḥ.
     --(As chief of the deities, he is called) devapatiḥ m., devadevaḥ devarājaḥ devatādhipaḥ surapatiḥ m., surādhipaḥ surarājaḥ surendraḥ amareśaḥ -reśvaraḥ surapriyaḥ suragrāmaṇīḥ amarabharttā m. (rttṛ) amarādhipatiḥ m.
     --(As lord of the atmosphere) divaspatiḥ m., vṛṣā m. (n) ākāśeśaḥ.
     --(As lord of the winds) marutvān m. (t) marutpālaḥ marutāṃ bharttā m. (rttṛ) marutsakhaḥ.
     --(As lord of the eight Vasus or demigods Wind, Fire, &c.) vāsavaḥ.
     --(As the Thunderer) vajrī m. (n) vajradharaḥ vajrapāṇiḥ m., kuliśabhṛt m.
     --(As splitting mountains with his thunderbolt, or as clipping their wings) gotrabhid m., adribhid m., nagabhid m., giribhid m., girichid m., parvvatāriḥ m.
     --(As breaking cities, &c., into fragments) purandaraḥ purandaḥ ākhaṇḍalaḥ viḍojāḥ m. (s) viḍaujāḥ.
     --(As ruling or destroying demons) pākaśāsanaḥ vṛtrahā m. (n) balārātiḥ m., balabhid jambhadveṣī m. (n) jambhadviṭ m. (ṣ) namucidviṭ m., namucisūdanaḥ purudaṃśāḥ m. (s).-- (As lord of paradise) svargapatiḥ m., svargabharttā m. (rttṛ) svārāṭ m. (j) svargarājaḥ indralokeśaḥ nākanāthaḥ nākanāyakaḥ nākaṣedhakaḥ.
     --(As borne on the clouds, cloud-compeller) meghavāhanaḥ ghanavāhanaḥ ghanāghanaḥ jīmūtavāhanaḥ parjanyaḥ.
     --(As lord of a hundred sacrifices; the performance of a hundred aśvamedhas elevating the sacrificer to the rank of Indra) śatakratuḥ m., śatamakhaḥ śatamanyuḥ m.
     --(As having a thousand eyes, in consequence of the curse of Gautama, who covered him over with a thousand disgraceful marks, and afterwards changed them to eyes) sahasrākṣaḥ sahasranayanaḥ sahasradṛk m. (ś) sahasranetraḥ.
     --(As husband of Sachī) śacīpatiḥ m.
     --(As destroyer of his own father-in-law Puloma, to prevent his curse for the violation of his daughter) pulomabhid m., pulomadviṭ m. (ṣ) pulomajit m., pulomāriḥ m.
     --(As the victorious leader of the celestial armies) jiṣṇuḥ m., sunāsīraḥ.
     --(As the good preserver) sutrāmā m. (n) sūtrāmā.
     --(As the best of deities) lekharṣabhaḥ.
     --(As much invoked) puruhūtaḥ.
     --(As having green horses) harihayaḥ.
     --(As borne on a white horse) śvetavāḥ m. (h) śvetavāhaḥ.
     --(As presiding over the site of a house) vāstoṣpatiḥ m.
     --(As suffering from the curse of the saint Chyavana) duścyavanaḥ.
     --(As listening to the old) vṛddhaśravāḥ m. (s).
     --(His wife is called) śacī -ciḥ indrāṇī śakrāṇī madhonī indraśaktiḥ f., pulomajā paulomī.
     --(His son) jayantaḥ pākaśāsaniḥ m., aindriḥ m.
     --(His daughter) devasenā.
     --(His paradise) svargaḥ indralokaḥ suralokaḥ surasadma m. (n) surendralokaḥ amartyabhuvanaṃ nākaḥ ṛbhukṣaḥ.
     --(His pleasure garden or elysium) nandanaṃ nandanavanaṃ.
     --(His city) amarāvatī devapuḥ f. (r).
     --(His palace) vaijayantaḥ.
     --(His car) vimānaḥ vyomayānaṃ sahasraharyaśvaḥ.
     --(His horse) uccaiḥśravāḥ m. (s) devāśvaḥ śvetahayaḥ.
     --(His charioteer) mātaliḥ mātuliḥ śakrasārathiḥ m.
     --(One of his dorrkeepers) devanandī m. (n).
     --(His thunderbolt) vajraḥ -jraṃ kuliśaṃ aśaniḥ m. f., vajrāśaniḥ m., bhiduraṃ hrādinī paviḥ m., śatakoṭiḥ m., śambaḥ śambhaḥ dambholiḥ m., svaruḥ m., indrapraharaṇaṃ abhrotthaṃ.
     --(His elephant) airāvataḥ airāvaṇaḥ abhramātaṅgaḥ abhramupriyaḥ abhramuvallabhaḥ śvetahastī m. (n) indrakuñjaraḥ.
     --(His bent bow, visible to mortals as the rainbow) śakradhanus indrāyudhaṃ śakraśarāsanaṃ.
     --(His unbent bow, invisible to mortals) rohitaṃ.
     --(His musicians) gandharbbāḥ m. pl.; 'their chief,' citrarathaḥ.

INDUBITABLE, a. asaṃśayaḥ -yā -yaṃ niḥsaṃśayaḥ -yā -yaṃ asandigdhaḥ -gdhā -gdhaṃ niḥsandehaḥ -hā -haṃ muniścitaḥ -tā -taṃ aśaṅkitaḥ -tā -taṃ anāśaṅkanīyaḥ -yā -yaṃ.

INDUBITABLY, adv. asaṃśayaṃ asandigdhaṃ suniścitaṃ atra na saṃśayaḥ.

To INDUCE, v. a. anunī (c. 1. -nayati -netuṃ), ānī nī.
     --(Incite to any action by argument, &c.) suhetuvādena or cāṭūktyā kasmiṃścit karmmaṇi pravṛt (c. 10. -varttayati -yituṃ) or niyuj (c. 10. -yojayati -yituṃ) or prayuj protsah (c. 10. -sāhayati -yituṃ), utsah samutsah ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), pralubh (c. 10. -lobhayati -yituṃ). Sometimes the sense of 'induce' may be expressed by the causal form; as, 'to induce to return,' nivṛt in caus. (-varttayati -yituṃ); 'he induces her to go home,' tāṃ gṛhaṃ gamayati.
     --(Bring on, produce) āvah (c. 1. -vahati -voḍhuṃ), utpad (c. 10. -pādayati -yituṃ). jan (c. 10. janayati -yituṃ).

[Page 384a]

INDUCED, p. p. anunītaḥ -tā -taṃ pravarttitaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ protsāhitaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ ākarṣitaḥ -tā -taṃ.
     --(Brought on) utpāditaḥ -tā -taṃ.

INDUCEMENT, s. protsāhaḥ -hanaṃ pralobhanaṃ pravarttaḥ -rttanaṃ pravarttakaṃ prarocanaṃ uttejanaṃ preraṇaṃ -ṇā abhyupāyanaṃ.
     --(Motive) hetuḥ m., prayojanaṃ -jakaṃ prayogaḥ kāraṇaṃ nimittaṃ -ttakaṃ nidānaṃ nibandhanaṃ karaṇaṃ.

To INDUCT, v. a. niyamānusāreṇa navādhikāraṃ praviś (c. 10. -veśayati -yituṃ), dīkṣākarmmapūrvvaṃ navādhikāre niyuj (c. 10. -yojayati -yituṃ).

INDUCTED, p. p. niyamānusāreṇa or dīkṣākarmmapūrvvaṃ navapadapraveśitaḥ -tā -taṃ.

INDUCTION, s. (A kind of argument) anumānaṃ anumā anumitiḥ f., ūhanaṃ abhyūhaḥ apavāhaḥ vyāptiḥ f., siddhāntaḥ arthāpattiḥ f., parāmarśaḥ kalpanaṃ -nā upalakṣyaḥ anubhavaḥ avagamaḥ.
     --(Reasoning from particulars to generals) viśeṣaparīkṣārpūrvvaṃ sādhāraṇānumānaṃ or sādhāraṇaniścayaḥ.
     --(Introduction into a new office) niyamānusāreṇa or dīkṣākarmmapūrvvaṃ navādhikārapraveśanaṃ or navapadapraveśakaraṇaṃ.

INDUCTIVE, a. ānumānikaḥ -kī -kaṃ vyāpakaḥ -kā -kaṃ; 'reasoning,' anumānoktiḥ f.

To INDUE, v. a. See ENDUE.

To INDULGE, v. a. (Gratify, yield to humour) anuvṛt (c. 1. -varttate -rttituṃ), anurudh (c. 4. -rudhyate -roddhuṃ), anukūla (nom. anukūlayati -yituṃ) lal (c. 10. lālayati -yituṃ), anuvidhā in pass. (-dhīyate) anukūlībhū.
     --(Favour) anugrah (c. 9. -gṛhlāti -grahītuṃ), anukūla.
     --(Permit) anujñā (c. 9. -jānāti -jñātuṃ), anuman (c. 4. -manyate -mantuṃ), anumud (c. 1. -modate -dituṃ), kṣam (c. 1. kṣamate kṣantuṃ), kṣāntiṃ kṛ.
     --(Permit to be, not to oppose) na virudh (c. 7. -ruṇaddhi -roddhuṃ), na pratirudh na pratikūla (nom. pratikūlayati -yituṃ), na pratikṛ na yam (c. 1. yacchati yantuṃ), na nigrah na niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), upekṣ (c. 1. -īkṣate -kṣituṃ); 'indulge one's humour,' chando'nuvṛt; 'one's passions, indriyāṇi na saṃyam or na nigrah.

INDULGED, p. p. anuvṛttaḥ -ttā -ttaṃ anuruddhaḥ -ddhā -ddhaṃ anugṛhītaḥ -tā -taṃ lālitaḥ -tā -taṃ aviruddhaḥ -ddhā -ddhaṃ apratiruddhaḥ -ddhā -ddhaṃ ayataḥ -tā -taṃ asaṃyataḥ -tā -taṃ anigṛhītaḥ -tā -taṃ ayantritaḥ -tā -taṃ anipiddhaḥ -ddhā -ddhaṃ upekṣitaḥ -tā -taṃ anujñātaḥ -tā -taṃ anumataḥ -tā -taṃ dattānujñaḥ -jñā -jñaṃ kṣāntaḥ -ntā -ntaṃ.

INDULGENCE, s. anuvarttanaṃ anuvṛttiḥ f., anurodhaḥ -dhanaṃ chandonuvṛttaṃ chandonuvarttanaṃ chandonurodhaḥ anuvidhānaṃ anuvidhāyitvaṃ kṣamā kṣāntiḥ f., anugrahaḥ anujñā -jñānaṃ anumatiḥ f., svīkāraḥ upekṣā.
     --(Not restraining) asaṃyamaḥ avirodhaḥ apratirodhaḥ anavarodhaḥ anigrahaḥ adamaḥ aniṣedhaḥ; 'indulgence of one's passions,' indriyāsaṃyamaḥ; 'in sorrow,' śokacarcā.

INDULGENT, a. chandonuvarttī -rttinī -rtti (n) chandonurodhī -dhinī -dhi (n) anurodhakaḥ -kā -kaṃ anuvidhāyī -yinī -yi (n) anugrāhī -hiṇī -hi (n) chandonusārī -riṇī -ri (n) chandonuyāyī -yinī -yi (n) ānugrāhakaḥ -kī -kaṃ anukūlaḥ -lā -laṃ kṣamī -miṇī -mi (n) kṣamāvān -vatī -vat (t) anukampakaḥ -kā -kaṃ karuṇātmā -tmā -tma (n) kāruṇikaḥ -kī -kaṃ priyakāraḥ -rī -raṃ priyaṅkaraḥ -rī -raṃ snigdhaḥ -gdhā -gdhaṃ.

INDULGENTLY, adv. anurodhena anugraheṇa kṣamāpūrvvaṃ kṣāntipūrvvaṃ sānurodhaṃ sānugrahaṃ anukūlaṃ anukūlavat sadayaṃ sakāruṇyaṃ kṛpayā.

To INDURATE, v. n. (Grow hard) ghanībhū kaṭhinībhū kaṭhorībhū dṛḍhībhū.

To INDURATE, v. a. ghanīkṛ kaṭhinīkṛ dṛḍhīkṛ kaṭorīkṛ karkaśīkṛ.

INDURATED, p. p. ghanībhūtaḥ -tā -taṃ dṛḍhībhṛtaḥ -tā -taṃ kaṭhorībhūtaḥ -tā -taṃ.

[Page 384b]

INDURATION, s. ghanīkaraṇaṃ dṛḍhīkaraṇaṃ ghanībhāvaḥ dṛḍhībhāvaḥ kāṭhinyaṃ kaṭhinatā ghanatā kaṭhoratā karkaśatā.

INDUS, s. (The river) sindhuḥ m.

INDUSTRIAL, a. kārmmikaḥ -kī -kaṃ kārmmaḥ -rmmī -rmmaṃ karmmī -rmmiṇī -rmmi (n).

INDUSTRIOUS, a. karmmaśīlaḥ -lā -laṃ udyogaśīlaḥ -lā -laṃ karmmāsaktaḥ -ktā -ktaṃ karmmaprasaktaḥ -ktā -ktaṃ karmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ bahukarmmā -rmmā -rmma (n) bahukaraḥ -rā -raṃ karmmī -rmmiṇī -rmmi (n) karmmodyuktaḥ -ktā -ktaṃ kriyāvān -vatī -vat (t) udyogī -ginī -gi (n) sadodyogī &c. sodyogaḥ -gā -gaṃ udyuktaḥ -ktā -ktaṃ prayatnavān -vatī -vat (t) sayatnaḥ -tnā -tnaṃ dīrghaprayatnaḥ -tnā -tnaṃ utsāhī -hinī hi (n) sotsāhaḥ -hā -haṃ vyavasāyī -yinī -yi (n) udyamī -minī -mi (n) analasaḥ -sā -saṃ nirālasyaḥ -syā -syaṃ anālasyaḥ -syā -syaṃ ālasyahīnaḥ -nā -naṃ kārmmaḥ -rmmī -rmmaṃ karmmaśṛraḥ -rā -raṃ kriyābhiniviṣṭaḥ -ṣṭā -ṣṭaṃ karmmaparāyaṇaḥ -ṇā -ṇaṃ kṛtaśramaḥ -mā -maṃ pariśramī -miṇī -mi (n) bahuśramaḥ -mā -maṃ śramasahaḥ -hā -haṃ karmmaprasitaḥ -tā -taṃ āyāsī -sinī -si (n) cakriyaḥ -yā -yaṃ atandritaḥ -tā -taṃ tandrāhīnaḥ -nā -naṃ.

INDUSTRIOUSLY, adv. sodyogaṃ sotsāhaṃ sayatnaṃ yatnatas prayatnatas vyavasāyena savyavasāyaṃ analasavat anālasyena atandritas atandritaṃ abhiniveśena śrameṇa pariśrameṇa prasaktaṃ.

INDUSTRY, s. karmmaśīlatā udyogaḥ vyavasāyaḥ udyamaḥ karmmāsaktiḥ f., karmmaprasaktiḥ f., karmmābhiniveśaḥ kriyāniveśaḥ utsāhaḥ yatnaḥ prayatnaḥ sayatnatā dīrghaprayatnatvaṃ adhayavasāyaḥ karmmodyogaḥ pravṛttiḥ f., pravarttanaṃ ceṣṭā abhyāsaḥ -satā abhyasanaṃ samutthānaṃ analasatā anālasyaṃ ālasyahīnatā prayāsaḥ āyāsaḥ śramaḥ pariśramaḥ kriyā karmma n. (n) sodyogatā.

INDWELLING, a. niṣṭhaḥ -ṣṭhā -ṣṭhaṃ antarbhavaḥ -vā -vaṃ antarvarttī -rttinī -rtti (n).

To INEBRIATE, v. a. mad (c. 10. mādayati madayati -yituṃ), mattīkṛ unmattīkṛ mattaṃ -ttāṃ -ttaṃ kṛ mādaṃ jan (c. 10. janayati -yituṃ).

INEBRIATED, p. p. mattaḥ -ttā -ttaṃ unmattaḥ -ttā -ttaṃ unmadaḥ -dā -daṃ madonmattaḥ -ttā -ttaṃ kṣīvaḥ -vā -vaṃ parikṣīvaḥ -vā -vaṃ prakṣīvitaḥ -tā -taṃ madyapītaḥ -tā -taṃ śauṇḍaḥ -ṇḍā -ṇḍaṃ.

INEBRIATION, s. mādaḥ madaḥ unmādaḥ mattatvaṃ unmattatā kṣaivyaṃ kṣīvatā parikṣīvatā śauṇḍatvaṃ prāmādyaṃ.

INEFFABLE, a. akathanīyaḥ -yā -yaṃ akathyaḥ -thyā -thyaṃ avarṇanīyaḥ -yā -yaṃ anirvacanīyaḥ -yā -yaṃ avacanīyaḥ -yā -yaṃ avācyaḥ -cyā -cyaṃ avaktavyaḥ -vyā -vyaṃ atikathaḥ -thā -thaṃ vāgvibhavātigaḥ -gā -gaṃ vāgvibhavātivṛttaḥ -ttā -ttaṃ aniruktaḥ -ktā -ktaṃ.

INEFFABLENESS, s. akathanīyatā akathyatā avarṇanīyatā avacanīyatā.

INEFFABLY, adv. akathanīyaṃ avarṇanīyaṃ anirvacanīyaṃ atikathaṃ.

INEFFACEABLE, a. anapamṛjyaḥ -jyā -jyaṃ alopanīyaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ.

INEFFECTIVE, a. niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ vyarthaḥ -rthā -rthaṃ vyarthayatnaḥ -tnā -tnaṃ asādhakaḥ -kā -kaṃ nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ apārthaḥ -rthā -rthaṃ durbalaḥ -lā -laṃ nirbalaḥ -lā -laṃ aprabalaḥ -lā -laṃ asamarthaḥ -rthā -rthaṃ moghaḥ -ghā -ghaṃ akṣamaḥ -mā -maṃ asiddhikaraḥ -rī -raṃ aśaktimān -matī -mat (t) prabhāvahīnaḥ -nā -naṃ śithilaḥ -lā -laṃ śithilabalaḥ -lā -laṃ durbalāyāsaḥ -sā -saṃ niṣprayojanaḥ -nā -naṃ anupayuktaḥ -ktā -ktaṃ anupayogī -ginī -gi (n).

INEFFECTIVELY, adv. niṣphalaṃ viphalaṃ vyarthaṃ moghaṃ aprabalaṃ nirbalaṃ.

INEFFECTUAL, a. niṣphalaḥ -lā -laṃ aphalajanakaḥ -kā -kaṃ aphalotpādakaḥ -kā -kaṃ phalahīnaḥ -nā -naṃ moghaḥ -ghā -ghaṃ śaktihīnaḥ -nā -naṃ aprabalaḥ -lā -laṃ asamarthaḥ -rthā -rthaṃ. See INEFFECTIVE.

INEFFECTUALLY, adv. niṣphalaṃ moghaṃ vyarthaṃ nirbalaṃ vṛthā mudhā.

INEFFICACIOUS, a. aprabalaḥ -lā -laṃ niṣprabhāvaḥ -vā -vaṃ akiñcitkaraḥ -rī -raṃ aprabhaviṣṇuḥ -ṣṇuḥ -ṣṇu aphalavān -vatī -vat (t) tejohīnaḥ -nā -naṃ akṣamaḥ -mā -maṃ aguṇavān &c., aśaktimān asamarthaḥ -rthā -rthaṃ anupakārī -riṇī -ri (n). See INEFFECTUAL.

INEFFICACIOUSLY, adv. aprabalaṃ aprabhāveṇa moghaṃ niṣphalaṃ aphalaṃ akṣamaṃ mudhā.

INEFFICACY, s. niṣphalatā aphalatā vaiphalyaṃ aprābalyaṃ aprabalatā aprabhāvaḥ prabhāvahīnatā śaktihīnatā asāmarthyaṃ asamarthatā balahīnatā nirvalatā pratāpahīnatā tejohīnatā moghatvaṃ akṣamatā vyarthatā anarthakatvaṃ śaithilyaṃ śithilatā anupayuktatvaṃ.

INEFFICIENCY, s. akṣamatā -tvaṃ asāmarthyaṃ asamarthatā aśaktiḥ f., aśaktatā balahīnatā ayuktatā ayogyatvaṃ anupayuktatvaṃ kāryyākṣamatā kāryyasiddhakṣamatā kāryyakāritvaṃ. See INEFFICACY.

INEFFICIENT, a. akṣamaḥ -mā -maṃ kāryyākṣamaḥ -mā -maṃ asamarthaḥ -rthā -rthaṃ aśaktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ aprabalaḥ -lā -laṃ durbalaḥ -lā -laṃ balahīnaḥ -nā -naṃ śaktihīnaḥ -nā -naṃ asādhakaḥ -kā -kaṃ karmmāsādhakaḥ -kā -kaṃ kāryyāsādhakaḥ -kā -kaṃ kāryyasiddhyakṣamaḥ -mā -maṃ apārakaḥ -kā -kaṃ akāryyakārī -riṇī -ri (n) akṛtī -tinī -ti (n). See INEFFICACIOUS.

INEFFICIENTLY, adv. asiddhipūrvvaṃ akṣamaṃ ayogyaṃ aprabalaṃ anupayuktaṃ vyarthaṃ.

INELASTIC, a. asthitisthāpakaviśiṣṭaḥ -ṣṭā -ṣṭaṃ sthitisthāpakahīnaḥ -nā -naṃ.

INELEGANCE, s. asaundaryyaṃ alāvaṇyaṃ ālāvaṇyaṃ acārutā aśobhā.

INELEGANT, s. asundaraḥ -rā -rī -raṃ alāvaṇyavān -vatī -vat (t) avinītaḥ -tā -taṃ aśobhanaḥ -nā -naṃ kurūpaḥ -pī -paṃ aślīlaḥ -lā -laṃ apraśastaḥ -stā -staṃ.

INELEGANTLY, adv. asundaraṃ avinītaṃ alāvaṇyena apraśastaṃ aśobhāpūrvvaṃ.

INELIGIBLE, a. avaraṇīyaḥ -yā -yaṃ avāryyaḥ -ryyā -ryyaṃ ayogyaḥ -gyā -gyaṃ.

INELOQUENT, a. avāgmī -gminī -gmi (n) asadvaktā -ktrī -ktṛ (ktṛ) durmukhaḥ -khā -khaṃ mukhadurbalaḥ -lā -laṃ hīnavāk m. f. n., vāgapaṭuḥ -ṭuḥ -ṭu bāgjaḍaḥ -ḍā -ḍaṃ.

INEPT, a. ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anabhijñaḥ -jñā -jñaṃ.

INEPTLY, adv. ayuktaṃ ayogyaṃ anupayuktaṃ anabhijñavat ajñavat.

INEQUALITY, s. asamatā asāmyaṃ asamānatā viṣamatā vaiṣamyaṃ viṣamaṃ asāmānyaṃ asāmyatā atulyatā -tvaṃ.
     --(Diversity) asādṛśyaṃ asadṛśatā -tvaṃ bhinnatā vibhinnatā bhedaḥ vibhedaḥ asamañjasaṃ.
     --(Of number) viṣamasaṃkhyatvaṃ tāratamyaṃ.

INEQUITABLE, a. anyāyyaḥ -yyā -yyaṃ anyāyī -yinī -yi (n) adhārmmikaḥ -kī -kaṃ.

INERRABILITY, s. abhramaṇaśīlatā abhrāntiśīlatā bhramāyogyatā abhrāntiḥ f.

INERRABLE, a. abhramaṇaśīlaḥ -lā -laṃ abhrāntiśīlaḥ -lā -laṃ bhramāyogyaḥ -gyā -gyaṃ.

INERT, a. jaḍaḥ -ḍā -ḍaṃ aceṣṭaḥ -ṣṭā -ṣṭaṃ naṣṭaceṣṭaḥ -ṣṭā -ṣṭaṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ acetanaḥ -nā -naṃ ceṣṭāhīnaḥ -nā -naṃ gatihīnaḥ -nā -naṃ acalaḥ -lā -laṃ niścalaḥ -lā -laṃ kuṇṭhaḥ -ṇṭhā -ṇṭhaṃ.
     --(Slow to act) anudyogī -ginī -gi (n) anudyogaśīlaḥ -lā -laṃ apravarttakaḥ -kā -kaṃ pravṛttiśūnyaḥ -nyā -nyaṃ mandaḥ -ndā -ndaṃ ālasyaśīlaḥ -lā -laṃ tandrāluḥ -luḥ -lu alpaceṣṭitaḥ -tā -taṃ.

INERTIA, s. jaḍatā -tvaṃ jāḍyaṃ acalatā niścalatā kuṇṭhatā.

INERTLY, adv. jaḍavat jaḍaṃ jāḍyena sajāḍyaṃ ālasyena alasavat mandaṃ.

INERTNESS, s. jaḍatā jāḍyaṃ aceṣṭā ceṣṭāśūnyatā ceṣṭāvimukhatā gatihī- natā anudyogaḥ apravṛttiḥ f., apravarttanaṃ mandatā māndyaṃ alasatvaṃ ālasyaṃ tandrikā kuṇṭhatā.

INESTIMABLE, a. anarghyaḥ -rdhyā -rdhyaṃ anardhaḥ -rdhā -rghaṃ amūlyaḥ -lyā -lyaṃ mūlyātītaḥ -tā -taṃ mūlyātigaḥ -gā -gaṃ atimūlyaḥ -lyā -lyaṃ atyuttamaḥ -mā -maṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

INEVITABLE, a. aparihāryyaḥ -ryyā -ryyaṃ apariharaṇīyaḥ -yā -yaṃ anivāryyaḥ -ryyā -ryyaṃ avāraṇīyaḥ -yā -yaṃ avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyaḥ -śyā -śyaṃ anatikramaṇīyaḥ -yā -yaṃ ahāryyaḥ -ryyā -ryyaṃ avarjjanīyaḥ -yā -yaṃ anivāraḥ -rā -raṃ avaśaḥ -śā -śaṃ bhavitavyaḥ -vyā -vyaṃ avaśyabhavanīyaḥ -yā -yaṃ niyataḥ -tā -taṃ ānuṣaṅgikaḥ -kī -kaṃ.

INEVITABLENESS, s. aparihāryyatā anivāryyatā avaśyakatā āvaśyakatvaṃ nivāraṇāśakyatā anatikramaṇīyatā; 'inevitable act,' avaśyakarttavyaṃ āvaśyaṃ -śyakaṃ.

INEVITABLY, adv. avaśyaṃ avaśaṃ niyataṃ dhruvaṃ anivāraṇīyaṃ.

INEXCITABLE, a. anuttejanīyaḥ -yā -yaṃ akṣobhaṇīyaḥ -yā -yaṃ akṣobhyaḥ -bhyā -bhyaṃ.

INEXCUSABLE, a. akṣamaṇīyaḥ -yā -yaṃ akṣantavyaḥ -vyā -vyaṃ akṣamyaḥ -myā -myaṃ amraṣṭavyaḥ -vyā -vyaṃ amārjanīyaḥ -yā -yaṃ amārṣṭavyaḥ -vyā -vyaṃ amṛjyadoṣaḥ -ṣā -ṣaṃ niruttaraḥ -rā -raṃ niruttarīyaḥ -yā -yaṃ uttaraśūnyaḥ -nyā -nyaṃ amocanīyaḥ -yā -yaṃ aśodhanīyaḥ -yā -yaṃ asahanīyaḥ -yā -yaṃ asoḍhavyaḥ -vyā -vyaṃ anivāryyadoṣaḥ -ṣā -ṣaṃ.

INEXCUSABLENESS, s. akṣamaṇīyatā akṣamyatā amārjjanīyatā niruttaratvaṃ.

INEXCUSABLY, adv. akṣamaṇīyaṃ niruttaraṃ yathā uttaraṃ na śakyate dātuṃ tathā.

INEXHAUSTED, a. akṣīṇaḥ -ṇā -ṇaṃ avyayitaḥ -tā -taṃ aśūnyaḥ -nyā -nyaṃ.

INEXHAUSTIBLE, a. akṣayaḥ -yā -yaṃ akṣayī -yiṇī -yi (n) akṣayaṇīyaḥ -yā -yaṃ aśakyakṣayaḥ -yā -yaṃ avyayaḥ -yā -yaṃ aśakyavyayaḥ -yā -yaṃ anāśyaḥ -śyā -śyaṃ avināśī -śinī -śi (n) anantaḥ -ntā -ntaṃ.

INEXHAUSTIBLENESS, s. akṣayatā -tvaṃ akṣayitvaṃ anāśyatā anantatā.

INEXORABLE, a. anārādhyaḥ -dhyā -dhyaṃ anārādhanīyaḥ -yā -yaṃ durārādhyaḥ -dhyā -dhyaṃ asāntvanīyaḥ -yā -yaṃ aprasādanīyaḥ -yā -yaṃ ananuneyaḥ -yā -yaṃ avineyaḥ -yā -yaṃ nirdayaḥ -yā -yaṃ kaṭhinahṛdayaḥ -yā -yaṃ pāṣāṇahṛdayaḥ -yā -yaṃ ayohṛdayaḥ -yā -yaṃ kaṭoracittaḥ -ttā -ttaṃ.

INEXORABLY, adv. nirdayaṃ nirdayavat anārādhanīyaṃ pāṣāṇacittatvāt

INEXPECTATION, s. anapekṣā apratīkṣā anirīkṣā apratyāśā anāśā

INEXPEDIENCE, INEXPEDIENCY, s. ayogyatā ayuktatā -tvaṃ ayuktiḥ f., anupayuktatā -tvaṃ anupayogitā anaucityaṃ anupapattiḥ f., anarhatvaṃ ayāthārthyaṃ akarttavyatā akāryyatā.

INEXPEDIENT, a. ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anupayogī -ginī -gi (n) anucitaḥ -tā -taṃ anarthakaraḥ -rī -raṃ anupakārakaḥ -kā -kaṃ akarttavyaḥ -vyā -vyaṃ akaraṇīyaḥ -yā -yaṃ akāryyaḥ -ryyā -ryyaṃ.

INEXPERIENCE, s. ananubhūtiḥ f., ananubhavaḥ apākaḥ aparipākaḥ apakvatā aparipakvatā apakvabuddhitvaṃ apratītiḥ f., apratyayaḥ avyāpāraḥ adarśanaṃ avyutpannatā bāliśatā bāliśyaṃ vyavahārājñatā ajñatā anabhijñatā apaṭutā.

INEXPERIENCED, a. avipakvabuddhiḥ -ddhiḥ -ddhi aparipakvabuddhiḥ -ddhiḥ -ddhi. apakvaḥ -kvā -kvaṃ akovidaḥ -dā -daṃ avyutpannaḥ -nnā -nnaṃ avyāpāraḥ -rā -raṃ bāliśaḥ -śā -śaṃ alpajñaḥ -jñā -jñaṃ alpadṛśvā -śvā -śva (n) anabhijña -jñā -jñaṃ ajñaḥ -jñā -jñaṃ vyavahārājñaḥ -jñā -jñaṃ.

INEXPERT, a. akuśalaḥ -lā -laṃ adakṣaḥ -kṣā -kṣaṃ anipuṇaḥ -ṇā -ṇaṃ apaṭuḥ -ṭuḥ -ṭu apeśalaḥ -lā -laṃ acaturaḥ -rā -raṃ kauśalyahīnaḥ -nā -naṃ avicakṣaṇaḥ -ṇā -ṇaṃ avidagdhaḥ -gdhā -gdhaṃ ayuktimān -matī -mat (t) avijñaḥ -jñā -jñaṃ anabhijñaḥ -jñā -jñaṃ.

INEXPERTNESS, s. adakṣatā adākṣyaṃ akuśalatā akauśalyaṃ ākauśalaṃ akauśalaṃ anipuṇatā anaipuṇyaṃ apaṭutvaṃ apravīṇatā ayuktiḥ f., anabhijñatā avidagdhatā.

INEXPIABLE, a. aśodhanīyaḥ -yā -yaṃ aśodhyaḥ -dhyā -dhyaṃ amocanīyaḥ -yā -yaṃ prāyaścittāyogyaḥ -gyā -gyaṃ prāyaścittānarhaḥ -rhā -rhaṃ aniṣkaraṇīyaḥ -yā -yaṃ amārjjanīyaḥ -yā -yaṃ aparimārjjanīyaḥ -yā -yaṃ niṣkṛtyayogyaḥ -gyā -gyaṃ aśakyaniṣkṛtiḥ -tiḥ -ti.

INEXPIABLY, adv. yathā prāyaścittaṃ karttuṃ na śakyate tathāprakāreṇa.

INEXPLICABLE, a. avyākhyeyaḥ -yā -yaṃ avivaraṇīyaḥ -yā -yaṃ anirdeśyaḥ -śyā -śyaṃ anuddeśyaḥ -śyā -śyaṃ avarṇanīyaḥ -yā -yaṃ anirvacanīyaḥ -yā -yaṃ durbodhaḥ -dhā -dhaṃ abodhyaḥ -dhyā -dhyaṃ gahanaḥ -nā -naṃ aśakyārthaḥ -rthā -rthaṃ.

INEXPLICABLY, adv. yathā vyākhyātuṃ na śakyate tathāprakāreṇa avivaraṇīyaṃ.

INEXPRESSIBLE, a. akathanīyaḥ -yā -yaṃ akathyaḥ -thyā -thyaṃ anirvacanīyaḥ -yā -yaṃ anirvācyaḥ -cyā -cyaṃ anākhyeyaḥ -yā -yaṃ avyākhyeyaḥ -yā -yaṃ anivedyaḥ -dyā -dyaṃ anivedanīyaḥ -yā -yaṃ anuccāraṇīyaḥ -yā -yaṃ anuccāryyaḥ -ryyā -ryyaṃ vāgvibhavātigaḥ -gā -gaṃ.

INEXPRESSIBLY, adv. akathanīyaṃ yathā nirdeṣṭuṃ na śakyate tathāprakāreṇa.

INEXPUGNABLE, a. alaṅghanīyaḥ -yā -yaṃ anākramaṇīyaḥ -yā -yaṃ durgamyaḥ -myā -myaṃ.

INEXTINGUISHABLE, a. aśamanīyaḥ -yā -yaṃ apraśamanīyaḥ -yā -yaṃ aśāmyaḥ -myā -myaṃ anirvāpyaḥ -pyā -pyaṃ anirvāṇīyaḥ -yā -yaṃ anirvāṇayogyaḥ -gyā -gyaṃ.

INEXTRICABLE, a. anuddharaṇīyaḥ -yā -yaṃ anuddhāryyaḥ -ryyā -ryyaṃ amocanīyaḥ -yā -yaṃ dustāryyaḥ -ryyā -ryyaṃ dustaraḥ -rā -raṃ sudustaraḥ -rā -raṃ.

INFALLIBILITY, s. abhrāntimattvaṃ abhrāntiśīlatā abhramādhīnatā amohādhīnatā abhramayogyatā abhrāntiḥ f., askhalitamatitvaṃ skhalanāsambhavaḥ amoghatā avyarthatā pramādākṣamatā.

INFALLIBLE, a. abhrāntiśīlaḥ -lā -laṃ abhramādhīnaḥ -nā -naṃ abhrāntimān -matī -mat (t) bhramāyogyaḥ -gyā -gyaṃ abhrāntaḥ -ntā -ntaṃ amohādhīnaḥ -nā -naṃ askhalitamatiḥ -tiḥ -ti askhalitabuddhiḥ -ddhiḥ -ddhi apramādī -dinī -di (n) pramādahīnaḥ -nā -naṃ pramādākṣamaḥ -mā -maṃ amoghaḥ -ghā -ghaṃ avyarthaḥ -rthā -rthaṃ niścitaḥ -tā -taṃ.

INFALLIBLY, adv. suniścitaṃ niścitaṃ amoghaṃ avyarthaṃ avaśyaṃ asaṃśayaṃ.

INFAMOUS, a. khyātagarhaṇaḥ -ṇā -ṇaṃ duṣkīrttiḥ -rttiḥ -rtti akīrttimān -matī -mat (t) ayaśasvī -svinī -svi (n) ayaśasyaḥ -syā -syaṃ kukhyātiḥ -tiḥ -ti vācyaḥ -cyā -cyaṃ abhiśastaḥ -stā -staṃ garhitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ kuyaśaskaḥ -skā -skaṃ apayaśaskaḥ -skā -skaṃ apayaśasvī &c., kukhyātaḥ -tā -taṃ akhyātaḥ -tā -taṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ kalaṅkī -ṅkinī -ṅki (n) piśunaḥ -nā -naṃ durvṛttaḥ -ttā -ttaṃ pāṃsanaḥ -nā -naṃ.
     --(Causing infamy) akīrttikaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ kalaṅkakaraḥ -rā -raṃ lajjākaraḥ -rī -raṃ nindākaraḥ -rī -raṃ.

INFAMOUSLY, adv. khyātagarhaṇaṃ garhaṇīyaṃ garhitaṃ atiduṣṭaṃ atiduṣṭavat ayaśasyaṃ akīrttikaraṃ vācyaprakāreṇa.

INFAMY, INFAMOUSNESS, s. akīrttiḥ f., apakīrttiḥ f., kukīrttiḥ f., ayaśas n., apayaśas n., akhyātiḥ f., kukhyātiḥ f., apratiṣṭhā vācyatā amaryyādā maryyādāhāniḥ f., kalaṅkaḥ apakalaṅkaḥ apakarpaḥ apadhavaṃsaḥ,

INFANCY, s. bālatvaṃ bālyaṃ bālakatvaṃ bālyabhāvaḥ bālyakālaḥ bālyāvasthā bālāvasthā śaiśavaṃ śiśukālaḥ śiśubhāvaḥ.
     --(Beginning or early period of any thing) ārambhaḥ prārambhaḥ prathamakālaḥ ādikālaḥ.

INFANT, s. bālaḥ -lā stanapaḥ -pā f., stanapāḥ m., stanapāyī m. -yinī f., stanandhayaḥ -yā -yī kṣīrapaḥ -pā kṣīrādaḥ -dā kṣīrapāyī -yinī kṣīrādaḥ bālakaḥ ativālakaḥ ḍimbhaḥ -mbhā ḍimbaḥ -mbā dārakaḥ uttānaśayaḥ -yā śiśuḥ m.; 'infant offspring,' bālāpatyaṃ.
     --(Minor) aprāptavyavahāraḥ ajātavyavahāraḥ vyavahārāyogyaḥ kiśoraḥ.

INFANT, a. See INFANTILE.

INFANTA, s. rājavaṃśīyakanyā rājakanyā rājaputrī rājakumārī.

INFANTICIDE, s. bālahatyā bālakahatyā śiśuhatyā śiśubadhaḥ bālakabadhaḥ bālaghātaḥ.
     --(The agent) bālahā m. (n) bālahantā m. (ntṛ) bālaghātakaḥ -kī m. (n).

INFANTILE, INFANTINE, a. bālakīyaḥ -yā -yaṃ bālaḥ -lā -laṃ bāleyaḥ -yī -yaṃ bālakaḥ -kā -kaṃ ativālakaḥ -kā -kaṃ kiśoraḥ -rā -raṃ bālasambandhī -ndhinī -ndhi (n) bālayogyaḥ -gyā -gyaṃ śiśusambandhī &c.

INFANTRY, s. pādātaṃ padātiḥ m., padātayaḥ m. pl., pattiḥ m., pattayaḥ m. pl., pādātikasainyaṃ padātikasainyāḥ m. pl., padagasainyaṃ padātikāḥ m. pl., padgāḥ m. pl.; 'a body of infantry,' pattisaṃhatiḥ f., pattisamūhaḥ 'a line of infantry,' pattipaṃktiḥ f., pattiśreṇī.

To INFATUATE, v. a. muh (c. 10. mohayati -yituṃ), sammuha mohena upahan (c. 2. -hanti -ntuṃ), mūḍhīkṛ jñānalopaṃ kṛ buddhibhraṃśaṃ kṛ hatavuddhiṃ -ddhiṃ -ddhi kṛ.

INFATUATED, a. mūḍhaḥ -ḍhā -ḍhaṃ sammūḍhaḥ -ḍhā -ḍhaṃ mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ sammohitaḥ -tā -taṃ pramūḍhasaṃjñaḥ -jñā -jñaṃ parimūḍhaḥ -ḍhā -ḍhaṃ mohopahataḥ -tā -taṃ hatabuddhiḥ -ddhiḥ -ddhi upahatabuddhiḥ -ddhiḥ -ddhi upahataḥ -tā -taṃ pramuditendriyaḥ -yā -yaṃ hatajñānaḥ -nā -naṃ naṣṭajñānaḥ -nā -naṃ naṣṭabuddhiḥ -ddhiḥ -ddhi bhraṣṭabuddhiḥ -ddhiḥ -ddhi buddhibhraṣṭaḥ -ṣṭā -ṣṭaṃ naṣṭavivekaḥ -kā -kaṃ durmadāndhaḥ -ndhā -ndhaṃ; 'by lust,' kāmamūḍhaḥ -ḍhā -ḍhaṃ.

INFATUATING, a. janamohī -hinī -hi (n) parimohī &c., mohanaḥ -nā -nī -naṃ vimohanaḥ &c., mohakārī &c.

INFATUATION, s. mohaḥ sammohaḥ mūḍhatā -tvaṃ mauḍhyaṃ mūrkhatā -tvaṃ maurkhyaṃ mūḍhagrāhaḥ buddhihīnatā buddhibhraṃśaḥ jñānabhraṃśaḥ buddhilopaḥ jñānalopaḥ buddhināśaḥ naṣṭavivekatā mohopahatatvaṃ mohāviṣṭatvaṃ.

INFEASIBILITY, s. asādhyatā asādhanīyatā akaraṇīyatā aśakyatā asambhāvyatā duḥsādhyatā anupapādyatvaṃ.

INFEASIBLE, a. asādhyaḥ -dhyā -dhyaṃ duḥsādhyaḥ -dhyā -dhyaṃ akaraṇīyaḥ -yā -yaṃ aśakyaḥ -kyā -kyaṃ karttum aśakyaḥ -kyā -kyaṃ duṣkaraḥ -rā -raṃ asambhāvyaḥ -vyā -vyaṃ asambhāvanīyaḥ -yā -yaṃ anupapādyaḥ -dyā -dyaṃ durlabhaḥ -bhā -bhaṃ.

To INFECT, v. a. duṣ (c. 10. dūṣayati -yituṃ), svarogam anyasmin sañcar (c. 10. -cārayati -yituṃ) or saṃkram (c. 10. -kramayati -krāmayati -yituṃ), svarogadūṣitaṃ -tāṃ -taṃ kṛ rogadūṣitaṃ -tāṃ -taṃ kṛ rogākrāntaṃ -ntāṃ -ntaṃ kṛ rogasaṃsṛṣṭaṃ -ṣṭāṃ -ṣṭaṃ kṛ saṃsargadūṣitaṃ -tāṃ -taṃ kṛ rogasamparkeṇa or rogasaṃsargeṇa duṣ.

INFECTED, p. p. or a. dūṣitaḥ -tā -taṃ rogadūṣitaḥ -tā -taṃ rogākrāntaḥ -ntā -ntaṃ rogasaṃsargadūṣitaḥ -tā -taṃ rogasamparkadūṣitaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ rogasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ rogasañcāradūṣitaḥ -tā -taṃ sañcāraduṣṭaḥ -ṣṭā -ṣṭaṃ sañcāritarogagrastaḥ -stā -staṃ saṅkgāntadoṣagrastaḥ -stā -staṃ rogadoṣaprāptaḥ -ptā -ptaṃ.

INFECTION, s. sañcāraḥ sañcāradoṣaḥ rogasañcāraḥ rogasañcāradoṣaḥ rogasaṅkramaḥ sparśasañcāraḥ rogasamparkaḥ samparkadoṣaḥ sparśadoṣaḥ rogasaṃsargaḥ saṃsargadoṣaḥ doṣaḥ dūṣaṇaṃ saṃsravaḥ.

INFECTIOUS, INFECTIVE, a. sañcārī -riṇī -ri (n) sparśasañcārī &c., sañcārakaḥ -kā -kaṃ saṅkramitā -trī -tṛ (tṛ) sāṅkrāmikaḥ -kī -kaṃ samparkīyaḥ -yā -yaṃ saṃsargī -rgiṇī -rgi (n) saṃsargīyaḥ -yā -yaṃ sāṃsargikaḥ -kī -kaṃ sparśākrāmakaḥ -kā -kaṃ dūṣakaḥ -kā -kaṃ dūṣaṇaḥ -ṇā -ṇaṃ dūṣayitnuḥ -tnuḥ -tnu.

INFECTIOUSNESS, s. sañcāritvaṃ sparśasañcāritvaṃ -tā sañcārakatvaṃ sāṅkrāmikatvaṃ sāṃsargikatvaṃ sampakokrāmakatvaṃ.

INFECUND, a. bandhyaḥ -ndhyā -ndhyaṃ niṣphalaḥ -lā -laṃ aphalaḥ -lā -laṃ aprajaḥ -jā -jaṃ anapatyaḥ -tyā -tyaṃ asutī -tinī -ti (n) aprasavī -viṇī -vi (n) śuṣkaḥ -ṣkā -ṣkaṃ.

[Page 387a]

INFECUNDITY, s. bandhyatā niṣphalatā aphalatā anapatyatvaṃ aprajāvattvaṃ phalahīnatā; 'in a female,' bandhyātvaṃ.

INFELICITY, s. asukhaṃ asaukhyaṃ duḥkhaṃ akalyāṇaṃ akuśalaṃ aśamme n. (n) adhanyatā akṣemaḥ aśreyas asvāsthyaṃ anirvṛtiḥ f.

To INFER, v. a. anumā (c. 2. -māti -tuṃ, c. 3. -mimīte), pramā ūh (c. 1. ūhate -hituṃ), apoh nirṇī (c. 1. -ṇayati -ṇetuṃ), avagam (c. 1. -gacchati -gantuṃ), tark (c. 10. tarkayati -yituṃ), anutark pratark apavah (c. 1. -vahati -voḍhuṃ), unnī (c. 1. -nayati -netuṃ), unnayanaṃ kṛ anumānaṃ kṛ.

INFERABLE, a. anumeyaḥ -yā -yaṃ ānumānikaḥ -kī -kaṃ ūhanīyaḥ -yā -yaṃ apohanīyaḥ -yā -yaṃ avagamyaḥ -myā -myaṃ samadhigamyaḥ -myā -myaṃ upalakṣyaḥ -kṣyā -kṣyaṃ anumānasādhyaḥ -dhyā -dhyaṃ anumānagamyaḥ -myā -myaṃ tarkasādhyaḥ -dhyā -dhyaṃ anumānavedyaḥ -dyā -dyaṃ unnayanasādhyaḥ -dhyā -dhyaṃ yauktikaḥ -kī -kaṃ.

INFERENCE, s. anumānaṃ anumitiḥ f., anumā ūhanaṃ ūhā apohaḥ -hanaṃ abhyūhaḥ apavāhaḥ yuktiḥ f., prayuktiḥ f., tarkaḥ tarkaniścayaḥ tarkanirṇayaḥ anumānanirṇayaḥ anumānasiddhāntaḥ tarkasiddhāntaḥ unnayanaṃ kalpanaṃ -nā anuṣaṅgaḥ upalakṣyaḥ anvayaḥ parāmarśaḥ vyāptiḥ f., anubhūtiḥ f., anubhavaḥ liṅgaṃ vitarkaḥ; 'an inference from circumstances,' arthāpattiḥ f.; 'subject of an inference,' vyāpyaṃ; 'leading to one,' unnāyakaḥ -kā -kaṃ anumāpakaḥ -kā -kaṃ. Strictly, the process of 'inference' is anumānaṃ, and the result anumitiḥ.

INFERENTIAL, a. ānumānikaḥ -kī -kaṃ anumānasiddhaḥ -ddhā -ddhaṃ ūhī -hinī -hi (n) unnāyakaḥ -kā -kaṃ yauktikaḥ -kī -kaṃ tarkasiddhaḥ -ddhā -ddhaṃ.

INFERIOR, a. (Lower or low in place) adhaḥsthaḥ -sthā -sthaṃ adharasthaḥ -sthā -sthaṃ adharaḥ -rā -raṃ nīcasthaḥ -sthā -sthaṃ nimnaḥ -mnā -mnaṃ adhastanaḥ -nī -naṃ.
     --(Lower or low in station, rank, value) nīcaḥ -cā -caṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ pratikṛṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ avaraḥ -rā -raṃ avamaḥ -mā -maṃ hīnaḥ -nā -naṃ anuttamaḥ -mā -maṃ kutsitaḥ -tā -taṃ jaghanyaḥ -nyā -nyaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ khalaḥ -lā -laṃ nyaṅ nīcī nyak (ñc) arvvā -rvvatī -rvvat (n) aramaḥ -mā -maṃ garhyaḥ -rhyā -rhyaṃ rephaḥ -phā -phaṃ repaḥ -pā -paṃ rephāḥ -phāḥ -phaḥ (s) repāḥ &c., yāpyaḥ -pyā -pyaṃ kheṭaḥ -ṭā -ṭaṃ avadyaḥ -dyā -dyaṃ aṇakaḥ -kā -kaṃ anakaḥ -kā -kaṃ āṇakaḥ -kā -kaṃ kupūyaḥ -yā -yaṃ anāryyaḥ -ryyā -ryyaṃ alpaḥ -lpā -lpaṃ; 'of inferior rank,' avarapadabhāk m. f. n. (j) avarapadasthaḥ -sthā -sthaṃ hīnajātiḥ -tiḥ -ti. Sometimes expressed by dur in comp.; as, 'of inferior family,' duṣkulīnaḥ -nā -naṃ.
     --(Inferior in age) kanīyān -yasī -yaḥ (s) kaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ avarajaḥ -jā -jaṃ anujaḥ -jā -jaṃ.
     --(Secondary) apradhānaḥ -nā -naṃ amukhyaḥ -khyā -khyaṃ aprāgryaḥ -gryā -gryaṃ gauṇaḥ -ṇī -ṇaṃ.
     --(Less) ūnaḥ -nā -naṃ nyūnaḥ -nā -naṃ alpīyān -yasī -yaḥ (s).

INFERIOR, s. (A person in a lower station) avarapadasthaḥ avaraḥ anujīvī m. (n) hīnapadasthaḥ.

INFERIORITY, s. avaratvaṃ nīcatvaṃ -tā apakarṣaḥ -rṣatā apakṛṣṭatā -tvaṃ nikṛṣṭatā hīnatā jaghanyatvaṃ -tā anutkarṣaḥ hīnatā duṣṭatā khalatā apradhānatā aprādhānyaṃ amukhyatā gauṇatā.

INFERNAL, a. nārakaḥ -kī -kaṃ nārakī -kiṇī -ki (n) narakīyaḥ -yā -yaṃ nārakīyaḥ -yī -yaṃ narakasthaḥ -sthā -sthaṃ pātālīyaḥ -yā -yaṃ pātālasambandhī -ndhinī -ndhi (n) narakasambandhī &c., nairayaḥ -yī -yaṃ paiśācaḥ -cī -caṃ -cikaḥ -kī -kaṃ āsuraḥ -rī -raṃ rākṣasaḥ -sī -saṃ adhobhuvanasambandhī &c.
     --(Infernal regions) narakaḥ -kaṃ pātālaṃ adhobhuvanaṃ adholokaḥ pretalokaḥ balisadma n. (n) balimandiraṃ rasātalaṃ nāgalokaḥ nirayaḥ.

[Page 387b]

INFERNAL, s. (Inhabitant of hell) narakavāsī m. (n) pātālavāsī m., narakasthaḥ narakasaṃsthaḥ pātālasthaḥ.

INFERNALLY, adv. narakīyaprakāreṇa piśācavat rākṣasavat narake yathā.

INFERRED, p. p. anumitaḥ -tā -taṃ anumānasiddhaḥ -ddhā -ddhaṃ apohitaḥ -tā -taṃ apoḍhaḥ -ḍhā -ḍhaṃ avagataḥ -tā -taṃ tarkasiddhaḥ -ddhā -ddhaṃ anubhūtaḥ -tā -taṃ.

INFERTILE, a. bandhyaḥ -ndhyā -ndhyaṃ niṣphalaḥ -lā -laṃ aphalaḥ -lā -laṃ aphaladaḥ -dā -daṃ aphalavān -vatī -vat (t) asphītaḥ -tā -taṃ alpaphalaḥ -lā -laṃ alpaphaladaḥ -dā -daṃ; 'infertile soil,' anurvvarā anūrvvarā.

INFERTILITY, s. vandhyatvaṃ -tā niṣphalatā aphalatā aphalavattvaṃ asphītiḥ f., asphītatā; 'of the soil,' anurvvarātvaṃ.

To INFEST, v. a. bādh (c. 1. bādhate -dhituṃ), prabādh uparudh (c. 7. -ruṇaddhi -roddhuṃ), āyas (c. 10. -yāsayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ), pīḍ (c. 10. pīḍayati -yituṃ), tap (c. 10. tāpayati -yituṃ), paritap upadru (c. 1. -dravati -drotuṃ), samupadru upasṛj (c. 6. -sṛjati -sraṣṭuṃ), upaplu (c. 1. -plavate -plotuṃ), upadravaṃ kṛ upasargaṃ kṛ upaplavaṃ kṛ.

INFESTED, p. p. upadrutaḥ -tā -taṃ samupadrutaḥ -tā -taṃ upaplutaḥ -tā -taṃ upasṛṣṭaḥ -ṣṭā -ṣṭaṃ bādhitaḥ -tā -taṃ uparuddhaḥ -ddhā -ddhaṃ pīḍitaḥ -tā -taṃ.
     --(Frequented) sevitaḥ -tā -taṃ āśritaḥ -tā -taṃ ācaritaḥ -tā -taṃ juṣṭaḥ -ṣṭā -ṣṭaṃ; 'by beasts of prey,' śvāpadācaritaḥ -tā -taṃ śvāpadopasṛṣṭaḥ -ṣṭā -ṣṭaṃ

INFIDEL, s. nāstikaḥ aviśvāsī m. (n) aśraddaddhānaḥ aśraddhaḥ śāstrāviśvāsī m., śāstrāśraddhaḥ dharmmanindakaḥ dharmmāder nindakaḥ anīśvaravādī m. (n).
     --(Disbeliever in Christianity) khrīṣṭīyadharmmanindakaḥ khrīṣṭīyaśāstrāviśvāsī m. (n).

INFIDEL, a. aśraddhaḥ -ddhā -ddhaṃ aśraddhāluḥ -luḥ -lu aśraddadhānaḥ -nā -naṃ aśraddhāvān -vatī -vat (t) aviśvāsī -sinī -si (n) aviśvāsaśīlaḥ -lā -laṃ nāstikavṛttiḥ -ttiḥ -ti nāstikadharmmā -rmmā -rmma (n) bhaktihīnaḥ -nā -naṃ devanindakaḥ -kā -kaṃ.

INFIDELITY, s. aśraddhā aviśvāsaḥ nāstikyaṃ nāstikatā -tvaṃ śāstrāviśvāsaḥ śāstrāśraddhā dharmmanindā anīśvaravādaḥ paralokābhāvabuddhiḥ f., abhaktiḥ f., apratyayaḥ viśvāsābhāvaḥ śāstranindā devanindā.
     --(Dis belief in Christianity) khrīṣṭīyadharmmāviśvāsaḥ khrīṣṭīyadharmmanindā.
     --(Conjugal infidelity) vyabhicāraḥ vivāhasaṃvidyatikramaḥ vivāhasamayabhaṅgaḥ vivāhapratijñābhaṅgaḥ asādhutā jārakarmma n. (n); 'on the part of the wife,' apātivratyaṃ asādhvītvaṃ asatītvaṃ.

INFINITE, a. anantaḥ -ntā -ntaṃ -ntakaḥ -kā -kaṃ atyantaḥ -ntā -ntaṃ aparyyantaḥ -ntā -ntaṃ anādyantaḥ -ntā -ntaṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ aparimeyaḥ -yā -yaṃ aprameyaḥ -yā -yaṃ niravadhiḥ -dhiḥ -dhi apāraḥ -rā -raṃ amaryyādaḥ -dā -daṃ nirmaryyādaḥ -dā -daṃ atimaryyādaḥ -dā -daṃ aśeṣaḥ -ṣā -ṣaṃ nirantaraḥ -rā -raṃ asīmakaḥ -kā -kaṃ; 'of infinite splendour,' amitadyutiḥ -tiḥ -ti amitatejāḥ -jāḥ -jaḥ (s); 'any infinite number,' parārddhyaṃ.

INFINITELY, adv. atyantaṃ anantaṃ amitaṃ aparimitaṃ atimaryyādaṃ aśeṣatas.

INFINITENESS, s. anantatā ānantyaṃ anantyaṃ amitatā aparimitatvaṃ.

INFINITESIMAL, a. atisūkṣmaḥ -kṣmā -kṣmaṃ atyantasūkṣmaḥ &c., alpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

INFINITIVE, s. (In grammar) sādhāraṇarūpaṃ sāmānyarūpaṃ bhāvavacanaṃ. The grammatical symbol for the infinitive mood is catum.

INFINITIVELY, adv. sādhāraṇarūpeṇa sāmānyarūpeṇa bhāvavacanarūpeṇa.

INFINITY, INFINITUDE, s. anantatā ānantyaṃ anantyaṃ atyantatā anādyantatā -tvaṃ amitatā -tvaṃ aparimitatā -tvaṃ aprameyatā apāratā sīmābhāvaḥ asīmatvaṃ avadhihīnatā niravadhibhāvaḥ avadhyabhāvaḥ ānantaryyaṃ nityatā.

INFIRM, s. (Feeble) durbalaḥ -lā -laṃ kṣīṇabalaḥ -lā -laṃ kṣīṇaḥ -ṇā -ṇaṃ śithilabalaḥ -lā -laṃ alpabalaḥ -lā -laṃ nirbalaḥ -lā -laṃ aśaktaḥ -ktā -ktaṃ kṣīṇaśaktiḥ -ktiḥ -kti alpaśaktiḥ -ktiḥ -kti śithilaśaktiḥ -ktiḥ -kti kṣīṇavīryyaḥ -ryyā -ryyaṃ kṣīṇasattvaḥ -ttvā -ttvaṃ alpavīryyaḥ &c., asamarthaḥ -rthā -rthaṃ avasannaḥ -nnā -nnaṃ klīvaḥ -vā -vaṃ.
     --(Not firm) asthiraḥ -rā -raṃ adhīraḥ -rā -raṃ adṛḍhaḥ -ḍhā -ḍhaṃ adhruvaḥ -vā -vaṃ.
     --(From age) jarī -riṇī -ri (n) jīrṇaḥ -rṇā -rṇaṃ jarāturaḥ -rā -raṃ jarāpariṇataḥ -tā -taṃ jarāgrastaḥ -stā -staṃ jaraṇaḥ -ṇā -ṇaṃ jaraṇḍaḥ -ṇḍā -ṇḍaṃ jaraṭhaḥ -ṭhā -ṭhaṃ jīrṇavān -vatī -vat (t).

INFIRMARY, s. ārogyaśālā rogiśālā cikitsāśālā rogyālayaḥ rogyāśrayaḥ cikitsālayaḥ svāsthyālayaḥ rogapratīkāraśālā rogārttalokacikitsanasthānaṃ.

INFIRMITY, s. (Feebleness) daurbalyaṃ durbalatā balahīnatā balaśaithilyaṃ śithilatā alpaśaktitvaṃ kṣīṇatā kṣīṇaśaktitvaṃ aśaktiḥ f., aśaktatā vīryyahāniḥ f., sattvahāniḥ f.
     --(Foible, failing) chidraṃ doṣaḥ aparādhaḥ aguṇaḥ vaikalyaṃ hāniḥ f., hīnatā.
     --(Malady, disorder) rogaḥ vyādhiḥ m., āmayaḥ pīḍā asvāsthyaṃ.

INFIRMNESS, s. jarā jīrṇiḥ f., jīrṇatā jyāniḥ f., jīrṇāvasthā klaivyaṃ.

To INFIX, v. a. niṣṭhā in caus. (-ṣṭhāpayati -yituṃ) niṣṭhaṃ -ṣṭhāṃ -ṣṭhaṃ kṛ nidhā (c. 3. -dadhāti -dhātuṃ), braṇidhā nibandh (c. 9. -bandhāti -banddhuṃ), nikhan (c. 1. -khanati -te -nituṃ), niruh in caus. (-ropayati -yituṃ) niviś (c. 10. -veśayati -yituṃ).

INFIXED, p. p. niṣṭhitaḥ -tā -taṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ nikhātaḥ -tā -taṃ nihitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ nibaddhaḥ -ddhā -ddhaṃ nirūḍhaḥ -ḍhā -ḍhaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ niveśitaḥ -tā -taṃ.

To INFLAME, v. a. tap (c. 10. tāpayati -yituṃ, c. 1. tapati taptuṃ), santap dīp (c. 10. dīṣayati -yituṃ), pradīp ādīp sandīp upadīp jval (c. 10. jvālayati jvalayati -yituṃ), dah (c. 1. dahati dagdhuṃ), pradah sambhdah paridah ādah samindh (c. 7. -inddhe -indhituṃ), sandhukṣ (c. 10. -dhukṣayati -yituṃ), agnisātkṛ.
     --(Excite) uddīp uttap uttij (c. 10. -tejayati -yituṃ), samuttij utsah (c. 10. -sāhayati -yituṃ), protsah paruc (c. 10. -rocayati -yituṃ).
     --(Irritate) kup (c. 10. kopayati -yituṃ), prakup krudh (c. 10. krodhayati -yituṃ), kopaṃ jan (c. 10. janayati -yituṃ).

INFLAMED, p. p. taptaḥ -ptā -ptaṃ tāpitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ santāpitaḥ -tā -taṃ dīptaḥ -ptā -ptaṃ dīpitaḥ -tā -taṃ pradīptaḥ -ptā -ptaṃ uddhīptaḥ -ptā -ptaṃ jvalitaḥ -tā -taṃ prajvālitaḥ -tā -taṃ samiddhaḥ -ddhā -ddhaṃ dagdhaḥ -gdhā -gdhaṃ sandhukṣitaḥ -tā -taṃ.
     --(Excited) uttejitaḥ -tā -taṃ samattejitaḥ -tā -taṃ.
     --(Provoked) prakopitaḥ -tā -taṃ prakupitaḥ -tā -taṃ; 'inflamed with wrath,' kopajvalitaḥ -tā -taṃ kopadīptaḥ -ptā -ptaṃ; 'inflamed with pride' samiddhadarpaḥ -rpā -rpaṃ; 'to be inflamed,' dah (c. 4. dahyati -te dagdhuṃ), dīp (c. 4. dīpyate dīpituṃ), jval (c. 1. jvalati -lituṃ), samindh in pass. (-idhyate).

INFLAMMABILITY, s. dāhyatā -tvaṃ dahanīyatā -tvaṃ jvalanaśīlatā āśujvalanīyatā śīghrajvalanīyatā sukhajvalanīyatvaṃ dahanaśīlatā.

INFLAMMABLE, a. dāhyaḥ -hyā -hyaṃ dahanīyaḥ -yā -yaṃ jvalanīyaḥ -yā -yaṃ jvalanaśīlaḥ -lā -laṃ dahanaśīlaḥ -lā -laṃ āśujvalanīyaḥ -yā -yaṃ śīghrajvalanīyaḥ -yā -yaṃ sukhajvalanīyaḥ -yā -yaṃ dīpanīyaḥ -yā -yaṃ dīpyaḥ -pyā -pyaṃ jvalanārhaḥ -rhā -rhaṃ dāhātmakaḥ -kā -kaṃ.

INFLAMMATION, s. (The act) tāpanaṃ santāpanaṃ dīpanaṃ pradīpanaṃ uddīpanaṃ dahanaṃ dāhanaṃ jvalanaṃ.
     --(State of heat) dāhaḥ tāpaḥ santāpaḥ upatāpaḥ abhitāpaḥ uttāpaḥ vidāhaḥ oṣaḥ ploṣaḥ.
     --(Internal heat) antardāhaḥ antarjvalanaṃ; 'he died of inflammation,' jātadāho vyapadyata.-- (Morbid heat) upatāpaḥ dāhaḥ upataptā m. (ptṛ) tāpakaḥ spaśaḥ, 'inflammation of the glands of the neck,' gaṇḍamālā; 'of the eye,' sirotpātaḥ.

INFLAMMATORY, a. (Inflaming) tāpakaḥ -kā -kaṃ tāpī -pinī -pi (n) upatāpī &c., tāpanaḥ -nī -naṃ dāhakaḥ -kā -kaṃ dīpakaḥ -kā -kaṃ dīpanaḥ -nā -naṃ pradīpanaḥ -nī -naṃ uddīpakaḥ -kā -kaṃ dāhajanakaḥ -kā -kaṃ dāhotpādakaḥ -kā -kaṃ dāhakārakaḥ -kā -kaṃ tāpajanakaḥ -kā -kaṃ tāpakaraḥ -rī -raṃ.
     --(Accompanied with inflammation) dāhavān -vatī -vat (t) sadāhaḥ -hā -haṃ dāhayuktaḥ -ktā -ktaṃ dāhaviśiṣṭaḥ -ṣṭā -ṣṭaṃ dāhikaḥ -kī -kaṃ satāpaḥ -pā -paṃ tāpī -pinī &c., upatāpī &c., dāha in comp.; as, 'inflammatory fever,' dāhajvaraḥ.

To INFLATE, v. a. dhmā (c. 1. dhamati dhmātuṃ), ādhmā samādhmā pradhmā upadhmā.
     --(Distend with air) vātena pṝ (c. 10. pūrayati -yituṃ), vātaphullaṃ -llāṃ -llaṃ kṛ vāyupūritaṃ -tāṃ -taṃ kṛ śvāsena pṝ.
     --(Swell) sphāy (c. 10. sphāvayati -yituṃ), śvi (c. 10. śvāyayati -yituṃ), vistṝ (c. 10. -stārayati -yituṃ), sphītīkṛ.
     --(Puff up) darpādhmātaṃ -tāṃ -taṃ kṛ uddhatīkṛ unmattīkṛ.

INFLATED, p. p. dhmātaḥ -tā -taṃ ādhmātaḥ -tā -taṃ samādhmātaḥ -tā -taṃ vātapūritaḥ -tā -taṃ vāyupūrṇaḥ -rṇā -rṇaṃ śvāsapūritaḥ -tā -taṃ vātaphullaḥ -llā -llaṃ sphītaḥ -tā -taṃ; 'inflated with pride,' darpādhmātaḥ -tā -taṃ madādhmātaḥ -tā -taṃ darpoddhataḥ -tā -taṃ madoddhataḥ -tā -taṃ; 'to be inflated,' dhmā in pass. (dhmāyate) ādhmā vātena pṝ in pass. (pūryyate).

INFLATION, s. (The act) ādhmānaṃ samādhmānaṃ dhmānaṃ vātapūraṇaṃ śvāsapūraṇaṃ.
     --(State) dhmātatvaṃ ādhmātatvaṃ vāyudhmātatā vātapūrṇatā vātaphullatā.
     --(State of being puffed up with pride) darpādhmātatva madāghmātatvaṃ madoddhatiḥ f.

To INFLECT, v. a. (Bend) nam (c. 10. nāmayati -yituṃ), avanam ānam namnīkṛ āvṛj (c. 10. -varjayati -yituṃ), vakrīkṛ.
     --(In grammar) ākhyā (c. 2. -khyāti -tuṃ), śabdarūpaṃ kṛ rūp (c. 10. rūpayati -yituṃ), vibhaktiṃ kṛ.

INFLECTED, p. p. nataḥ -tā -taṃ nāmitaḥ -tā -taṃ ānataḥ -tā -taṃ avabhugnaḥ -gnā -gnaṃ vibhugnaḥ -gnā -gnaṃ.
     --(In grammar) ākhyātaḥ -tā -taṃ savibhaktiḥ -ktiḥ -kti kṛtavibhaktiḥ -ktiḥ -kti.

INFLECTION, s. (Act of bending) natiḥ f., ānatiḥ f. namrīkaraṇaṃ vakrīkaraṇaṃ avakuñcanaṃ.
     --(In grammar) vibhaktiḥ f., vibhaktikāryyaṃ vyaktiḥ f., rūpaṃ rūpāntaraṃ avagṛhyaṃ liṅgakāryyaṃ kāryyaṃ; 'series of inflections,' rūpāvaliḥ f.

INFLECTIVE, a. nambīkaraṇakṣamaḥ -mā -maṃ vakrīkaraṇakṣamaḥ -mā -maṃ.

INFLEXIBILITY, INFLEXIBLENESS, s. anamanīyatā sudṛḍhatā kāṭhinyaṃ kaṭhoratā dhīratā dhairyyaṃ dṛḍhasaṅkalpatvaṃ hṛdayakāṭhinyaṃ nirvikalpatā saṃhananaṃ āgrahaḥ.

INFLEXIBLE, a. (That cannot be bent) anamanīyaḥ -yā -yaṃ anāmyaḥ -myā -myaṃ akuñcanīyaḥ -yā -yaṃ.
     --(Firm, hard) dṛḍhaḥ -ḍhā -ḍhaṃ sudṛḍhaḥ -ḍhā -ḍhaṃ kaṭhinaḥ -nā -naṃ kaṭhoraḥ -rā -raṃ saṃhataḥ -tā -taṃ.
     --(In mind, purpose, &c.) dṛḍhasaṅkalpaḥ -lpā -lpaṃ sthiraniścayaḥ -yā -yaṃ sthiramatiḥ -tiḥ -ti anārādhanīyaḥ -yā -yaṃ kaṭhinahṛdayaḥ -yā -yaṃ pāṣāṇahṛdayaḥ -yā -yaṃ nirvikalpaḥ -lpā -lpaṃ āgrahī -hiṇī -hi (n) dhīraḥ -rā -raṃ.

INFLEXIBLY, adv. sudṛḍhaṃ dṛḍhacetasā susthiraṃ dṛḍhaniścayapūrvvaṃ nirvikalpaṃ.

To INFLICT, v. a. praṇī (c. 1. -ṇayati -ṇetuṃ), sampraṇī pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ), ācar (c. 1. -carati -rituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), kṛ (c. 8. karoti karttuṃ), pat (c. 10. pātayati -yituṃ); 'to inflict punishment,' daṇḍaṃ praṇī daṇḍaṃ kṛ.

INFLICTED, p. p. praṇītaḥ -tā -taṃ sampraṇītaḥ -tā -taṃ pravarttitaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ ācaritaḥ -tā -taṃ vihitaḥ -tā -taṃ kṛtaḥ -tā -taṃ.

INFLICTER, s. (Of punishment) daṇḍapraṇetā m. (tṛ) daṇḍapravarttakaḥ daṇḍabhṛt m.

INFLICTION, s. praṇayanaṃ pravarttanaṃ prayogaḥ ācaraṇaṃ vidhānaṃ karaṇaṃ; 'of punishment,' daṇḍapraṇayanaṃ daṇḍayogaḥ daṇaprayogaḥ daṇḍapravarttanaṃ daṇḍādhānaṃ daṇḍopadhānaṃ daṇḍapātanaṃ daṇḍakaraṇaṃ.

INFLUENCE, s. prabhāvaḥ adhikāraḥ gauravaṃ vaśaṃ śaktiḥ f., balaṃ bhāraḥ prabhavaḥ prabhutā karttṛtvaṃ kṣamatā pratāpaḥ sāmarthyaṃ guṇaḥ kāryyakāritvaṃ guṇakāritā vyāpakatā vyāptiḥ f.; 'the influence of love,' kāmādhikāraḥ; 'under the influence of love,' kāmavaśaḥ -śā -śaṃ kāmādhiṣṭhitaḥ -tā -taṃ kāmopahataḥ -tā -taṃ; 'through the influence of love,' kāmavaśāt; 'through the influence of alarm,' sādhvasavaśāt; 'planetary influence,' grahāveśaḥ.

To INFLUENCE, v. a. adhikṛ prabhū adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), upahan (c. 2. -hanti -ntuṃ), vaśīkṛ.
     --(Induce, move to action) pravṛt (c. 10. -varttayati -yituṃ), prer (c. 10. -īrayati -yituṃ), niyuj (c. 10. -yojayati -yituṃ), prayuj anunī (c. 1. -nayati -netuṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), protsah (c. 10. -sāhayati -yituṃ).

INFLUENCEL, p. p. adhiṣṭhitaḥ -tā -taṃ adhikṛtaḥ -tā -taṃ upahataḥ -tā -taṃ preritaḥ -tā -taṃ pravarttitaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ protsāhitaḥ -tā -taṃ vaśaḥ -śā -śaṃ in comp.; 'influenced by love,' kāmādhiṣṭhitaḥ -tā -taṃ kāmopahataḥ -tā -taṃ kāmavaśaḥ -śā -śaṃ; 'influenced by avarice,' lobhākṛṣṭaḥ -ṣṭā -ṣṭaṃ.

INFLUENTIAL, a. guruḥ -rvvī -ru sagauravaḥ -vā -vaṃ guruprabhāvaḥ -vā -vaṃ saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu bhārī -riṇī -ri (n) prabalaḥ -lā -laṃ śaktimān -matī -mat (t) adhikārī -riṇī -ri (n) pratāpī -pinī -pi (n).

INFLUENTIALLY, adv. prabhāveṇa saprabhāvaṃ gauraveṇa sagauravaṃ sabhāraṃ.

INFLUENZA, s. sādhāraṇapīnasarogaḥ sādhāraṇaślepmarogaḥ sannipātakaḥ.

INFLUX, s. āgamaḥ -gnaṃ pravāhaḥ antaḥpravāhaḥ antarvahanaṃ prasravaṇaṃ antaḥsravaṇaṃ antargamanaṃ.

To INFOLD, v. a. veṣṭ (c. 1. veṣṭate -ṣṭituṃ), āveṣṭ pariveṣṭ saṃveṣṭ āchad (c. 10. -chādayati -yituṃ), parichad pidhā (c. 3. -dadhāti -dhātuṃ), kośena pariveṣṭ kośasthaṃ -sthāṃ -sthaṃ kṛ vāsanasthaṃ -sthāṃ -sthaṃ kṛ.
     --(Clasp with the arms, embrace) bhujābhyāṃ pīḍ (c. 10. pīḍayati -yituṃ), āliṅg (c. 1. -liṅgati -ṅgituṃ), samāliṅga āśliṣ (c. 4. -śliṣyati -śleṣṭuṃ).

INFOLDED, p. p. āveṣṭitaḥ -tā -taṃ veṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ āchannaḥ -nnā -nnaṃ kośasthaḥ -sthā -sthaṃ vāsanasthaḥ -sthā -sthaṃ avaguṇṭhitaḥ -tā -taṃ.

To INFOLIATE, v. a. sapatrīkṛ saparṇīkṛ sadalīkṛ patrānvitaṃ -tāṃ -taṃ kṛ.

To INFORM, v. a. (Make known, tell) jñā in caus. (jñāpayati jñapayati -yituṃ) vijñā nivid (c. 10. -vedayati -yituṃ), āvid samāvid vid budh (c. 10. bodhayati -yituṃ), prabudh pratibudh avabudh sūc (c. 10. sūcayati -yituṃ), saṃsūc ākhyā (c. 2. -khyāti -tuṃ or caus. -khyāpayati -yituṃ), samākhyā khyā kath (c. 10. kathayati -yituṃ), avagam (c. 10. -gamayati -yituṃ), śaṃs (c. 1. śaṃsati -situṃ), pratyādiś (c. 6. -diśati -deṣṭhuṃ), sandiś ādiś śru (c. 10. śrāvayati -yituṃ), karṇagocarīkṛ.
     --(Inform against) aparādhaṃ sūc prāḍvivākasākṣād āhve (c. 1. -hvayati -hvātuṃ), upanidhā (c. 3. -dadhāti -dhātuṃ), paiśunyaṃ kṛ piśuno bhū.

INFORMAL, a. vidhiviruddhaḥ -ddhā -ddhaṃ avidhiḥ -dhiḥ -dhi vidhighnaḥ -ghnī -ghnaṃ avaidhikaḥ -kī -kaṃ niyamaviruddhaḥ -ddhā -ddhaṃ rītiviruddhaḥ &c., avyava- sthitaḥ -tā -taṃ utsūtraḥ -trā -traṃ amaryyādaḥ -dā -daṃ ayogyaḥ -gyā -gyaṃ ayathārthaḥ -rthā -rthaṃ

INFORMALITY, s. avidhiḥ m., vidhivirodhaḥ vidhivyatikramaḥ avyavasthā utkramaḥ avidhānaṃ aniyamaḥ arītiḥ f., vidhibhaṅgaḥ niyamabhaṅgaḥ amaryyādā visūtratā.

INFORMALLY, adv. avidhivat avidhitas avidhānatas vidhiviruddhaṃ ayathāvidhi niyamavirodhena akrameṇa avidhipūrvvaṃ.

INFORMANT, s. jñāpakaḥ vijñāpakaḥ āvedakaḥ nivedakaḥ bodhakaḥ prabodhaka sūcakaḥ sūcī m. (n) khyāpakaḥ ākhyāyakaḥ.

INFORMATION, s. vijñaptiḥ vijñāpanaṃ jñaptiḥ jñāpanaṃ jñāptiḥ f., vijñāptiḥ f., nivedanaṃ āvedanaṃ viditaṃ bodhaḥ -dhanaṃ prabodhaḥ -dhanaṃ sūcanaṃ saṃsūcanaṃ ākhyānaṃ khyāpanaṃ pratyādeśaḥ.
     --(Intelligence, news) vārttā samācāraḥ vṛttāntaḥ sandeśaḥ sandiṣṭaṃ saṃvādaḥ sūcanā.
     --(Knowledge) jñānaṃ vijñānaṃ bodhaḥ avagamaḥ.
     --(In law, intelligence of crime) aparādhasūcanaṃ -nā anyāyasūcanaṃ -nā svayamuktiḥ f., paiśunyaṃ upanidhānaṃ.

INFORMED, p. p. vijñaptaḥ -ptā -ptaṃ vijñāpitaḥ -tā -taṃ jñāpitaḥ -tā -taṃ jñaptaḥ -ptā -ptaṃ jñapitaḥ -tā -taṃ anujñāpitaḥ -tā -taṃ āveditaḥ -tā -taṃ niveditaḥ -tā -taṃ bodhitaḥ -tā -taṃ prabodhitaḥ -tā -taṃ sūcitaḥ -tā -taṃ saṃsūcitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ samākhyātaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ sandiṣṭaḥ -ṣṭā -ṣṭaṃ gṛhītārthaḥ -rthā -rthaṃ.

INFORMER, s. sūcakaḥ sūcī m. (n) piśunaḥ karṇajapaḥ karṇejapaḥ bodhakaḥ upanidhātā m. (tṛ) aparādhasūcakaḥ anyāyasūcakaḥ.
     --(Conveyer of intelligence) vārttikaḥ vārttāyanaḥ.

INFORMITY, s. nirākāratvaṃ anākāratvaṃ arūpatā virūpatā vairūpyaṃ niravayavatvaṃ.

INFRACTION, s. bhaṅgaḥ bhañjanaṃ khaṇḍanaṃ bhedaḥ atikramaḥ vyatikramaḥ -maṇaṃ laṅghanaṃ ullaṅghanaṃ; 'of an agreement,' saṃvidyatikramaḥ; 'of a law,' vyavasthālaṅghanaṃ.

INFRANGIBLE, a. abhedyaḥ -dyā -dyaṃ abhedanīyaḥ -yā -yaṃ akhaṇḍanīyaḥ -yā -yaṃ akhaṇḍyaḥ -ṇḍyā -ṇḍyaṃ anatikramaṇīyaḥ -yā -yaṃ alaṅghanīyaḥ -yā -yaṃ.

INFREQUENCY, s. viralatā vairalpaṃ abahutvaṃ anabhīkṣṇatā anābhīkṣṇyaṃ anityatā kādācitkatvaṃ kvācitkatvaṃ apaunaḥpunyaṃ asāmānyaṃ.

INFREQUENT, a. viralaḥ -lā -laṃ viralāgataḥ -tā -taṃ anabhīkṣṇaḥ -kṣṇā -kṣṇaṃ abahuśo varttamānaḥ -nā -naṃ anityaḥ -tyā -tyaṃ anaityikaḥ -kīṃ -kaṃ kādācitkaḥ -tkā -tkaṃ kvācitkaḥ -tkā -tkaṃ apaunaḥpunikaḥ -kī -kaṃ asatataḥ -tā -taṃ asāmānyaḥ -nyā -nyaṃ.

INFREQUENTLY, adv. abahuśas anabhīkṣṇaṃ anityaṃ viralaṃ kadācit.

To INFRINGE, v. a. (Break) bhañj (c. 7. bhanakti bhaṃktuṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), bhid (c. 7. bhinatti bhettuṃ), bhaṅgaṃ kṛ.
     --(Violate) atikram (c. 1. -krāmati -kramituṃ), vyatikram laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh lup (c. 10. lopayati -yituṃ), vilup aticar (c. 1. -carati -rituṃ), ativṛt (c. 1. -varttate -rttituṃ).

INFRINGED, p. p. bhagnaḥ -gnā -gnaṃ laṅgitaḥ -tā -taṃ ullaṅgitaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ luptaḥ -ptā -ptaṃ khaṇḍitaḥ -tā -taṃ vichinnaḥ -nnā -nnaṃ.

INFRINGER, s. bhaṅgakaraḥ bhañjakaḥ bhaṅgakārī m. (n) laṅghanakārī atikramī m (n) vicchedakaḥ lopakaraḥ ativarttī m. (n).

INFRINGEMENT, s. bhaṅgaḥ bhañjanaṃ bhedaḥ khaṇḍanaṃ atikramaḥ -maṇaṃ vyatikramaḥ -maṇaṃ laṅghanaṃ ullaṅghanaṃ lopaḥ -panaṃ vicchedaḥ ativarttanaṃ; 'of a compact,' saṃvidvyatikramaḥ niyamātikramaḥ niyamabhaṅgaḥ; 'of a law,' vyavasthālaṅghanaṃ vyavasthālopaḥ.

INFURIATE, a. kopākulaḥ -lā -laṃ krodhākulaḥ -lā -laṃ roṣavegākulaḥ -lā -laṃ saṃrabdhaḥ -bdhā -bdhaṃ krodhāndhaḥ -ndhā -ndhaṃ unmādasaṃrabdhaḥ -bdhā -bdhaṃ madotkaṭaḥ -ṭā -ṭaṃ krīdhavikṣiptaḥ -ptā -ptaṃ.

To INFURIATE, v. a. kopākulīkṛ roṣavegena vyākulīkṛ saṃrabdhīkṛ.

To INFUSCATE, v. a. timira (nom. timirayati -yituṃ), timirīkṛ kṛṣṇīkṛ śyāmīkṛ.

To INFUSE, v. a. (Pour in, mix) āsic (c. 6. -siñcati -sektuṃ), niṣic sic prakṣip (c. 6. -kṣipati -kṣeptuṃ), nikṣip miśr (c. 10. miśrayati -yituṃ), sammiśr saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ), miśrīkṛ miśraṇaṃ kṛ.
     --(Introduce) niviś (c. 10. -veśayati -yituṃ), praviś āviś; 'infuse into the mind,' citte niviś upadiś (c. 6. -diśati -deṣṭuṃ), upadeśaṃ kṛ.
     --(Steep) vās (c. 10. vāsayati -yituṃ), kvath (c. 1. kvathati -thituṃ), bhū (c. 10. bhāvayati -yituṃ).

INFUSED, p. p. āsiktaḥ -ktā -ktaṃ siktaḥ -ktā -ktaṃ prakṣiptaḥ -ptā -ptaṃ nikṣiptaḥ -ptā -ptaṃ miśritaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ niveśitaḥ -tā -taṃ vilīnaḥ -nā -naṃ.
     --(Steeped) vāsitaḥ -tā -taṃ bhāvitaḥ -tā -taṃ.

INFUSIBLE, a. (That may be infused) prakṣepaṇīyaḥ -yā -yaṃ miśraṇīyaḥ -yā -yaṃ niveśanīyaḥ -yā -yaṃ.
     --(Incapable of fusion) adrāvyaḥ -vyā vyaṃ adravaṇīyaḥ -yā -yaṃ.

INFUSION, s. (Act of pouring in) āsekaḥ āsecanaṃ prakṣepaḥ -paṇaṃ miśraṇaṃ miśrīkaraṇaṃ sammiśraṇaṃ.
     --(Act of introducing) niveśanaṃ praveśanaṃ.
     --(Suggestion, instruction) upanyāsaḥ prabodhaḥ -dhanaṃ upadeśaḥ.
     --(Process of steeping) vāsanaṃ bhāvanaṃ kvathanaṃ niṣkvāthaḥ.
     --(The liquor in which plants are steeped) kaṣāyaḥ -yaṃ rasaḥ niryyāsaḥ niryyūhaḥ kvāthaḥ.

INGATHERING, s. śasyasaṅgrahaḥ śasyasañcayaḥ śasyasaṅgrahakālaḥ.

INGELABLE, a. aghanīkaraṇīyaḥ -yā -yaṃ ghanīkaraṇāśakyaḥ -kyā -kyaṃ.

To INGEMINATE, v. a. dviguṇīkṛ dviguṇa (nom. dviguṇayati -yituṃ), punaḥpunaḥ kṛ vāraṃ vāraṃ kṛ dvivāraṃ kṛ muhurmuhuḥ kṛ asakṛt kṛ.

INGEMINATE, a. dviguṇitaḥ -tā -taṃ punaḥpunaḥ kṛtaḥ -tā -taṃ.

INGEMINATION, s. dviguṇīkaraṇaṃ punaḥpunaḥkaraṇaṃ dvivārakaraṇaṃ asakṛtkaraṇaṃ.

INGENERATE, INGENERATED, a. antarjātaḥ -tā -taṃ sahajaḥ -jā -jaṃ nijaḥ -jā -jaṃ.

INGENIOUS, a. (Possessed of invention, prompt to invent) yuktimān -matī -mat (t) yauktikaḥ -kī -kaṃ upāyajñaḥ -jñā -jñaṃ upāyī -yinī -yi (n) kalpakaḥ -kā -kaṃ parikalpakaḥ -kā -kaṃ vijñaḥ -jñā -jñaṃ caturaḥ -rā -raṃ nipuṇaḥ -ṇā -ṇaṃ suprayogavān -vatī -vat (t) vidagdhaḥ -gdhā -gdhaṃ pravīṇaḥ -ṇā -ṇaṃ sūkṣmabuddhiḥ -ddhiḥ -ddhi tīkṣṇabuddhiḥ -ddhiḥ -ddhi paṭuḥ -ṭuḥ -ṭu upakārakaḥ -kā -kaṃ vyavasāyī -yinī -yi (n) vicakṣaṇaḥ -ṇā -ṇaṃ dakṣaḥ -kṣā -kṣaṃ.
     --(Of curious design or structure) suyuktikṛtaḥ -tā -taṃ suyuktiniṣpannaḥ -nnā -nnaṃ suprayogakṛtaḥ -tā -taṃ suprayuktaḥ -ktā -ktaṃ.

INGENIOUSLY, adv. yuktyā suyuktyā muprayogena vijñavat cāturyyeṇa caturaṃ nipuṇaṃ nipuṇavat vicakṣaṇacat sapāṭavaṃ dākṣyeṇa dakṣavat.

INGENUITY, INGENIOUSNESS, s. yuktiḥ f., suyuktiḥ f., suprayogaḥ yuktimattvaṃ kalpanā kalpanāśaktiḥ f., kalpakatvaṃ vijñatā upāyajñatā caturatā cāturyyaṃ nipuṇatā naipuṇyaṃ sūkṣmatā buddhisūkṣmatā buddhitīkṣṇatā paṭutā pāṭavaṃ vidagdhatā vaidagdhyaṃ pravīṇatā vaicakṣaṇyaṃ dakṣatā dākṣyaṃ kalā manuppakalā vyavasāyaḥ.

INGENUOUS, a. niṣkapaṭaḥ -ṭā -ṭaṃ akapaṭaḥ -ṭā -ṭaṃ vimalātmā -tmā -tma (n) vimalārthakaḥ -kā -kaṃ māyāhīnaḥ -nā -naṃ amāyaḥ -yā -yaṃ amāyikaḥ -kī -kaṃ nirvyājaḥ -jā -jaṃ avakraḥ -krā -kraṃ saralaḥ -lā -laṃ śuddhamatiḥ -tiḥ -ti ajihyaḥ -hyā -hyaṃ ṛjuḥ -juḥ -ju nirvyalīkaḥ -kā -kaṃ dakṣiṇaḥ -ṇā -ṇaṃ agūḍhabhāvaḥ -vā -vaṃ śuciḥ -ciḥ -ci śucimanāḥ -nāḥ -naḥ (s) nirmmalacittaḥ -ttā -ttaṃ akṛpaṇaḥ -ṇā -ṇaṃ.
     --(Generous, noble) udāraḥ -rā -raṃ udāracetāḥ -tāḥ -taḥ (s) mahānubhāvaḥ -vā -vaṃ.

INGENUOUSLY, adv. niṣkapaṭaṃ kapaṭaṃ vinā avakraṃ amāyayā saralaṃ saralavat sāralyena nirvyalīkaṃ nirvyājaṃ dākṣiṇyena udāravat.

INGENUOUSNESS, s. udāratvaṃ audāryyaṃ kapaṭahīnatā niṣkapaṭatvaṃ niṣkāpaṭyaṃ akāpaṭyaṃ amāyā māyāhīnatā saralatā sāralyaṃ avakratā ajihmatā ṛjutā ārjavaṃ nirvyalīkatā dākṣiṇyaṃ śucitā vimalātmatā cittanirmmalatvaṃ bhāvāgūḍhatā śuddhamatitvaṃ bhāvaśuddhatvaṃ avyājaḥ akārpaṇyaṃ udīrṇatā.

INGLORIOUS, a. ayaśasvī -svinī -svi (n) ayaśasyaḥ -syā -syaṃ akīrttimān -matī -mat (t) akīrttikaraḥ -rī -raṃ akīrttidaḥ -dā -daṃ ayaśaskaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ akhyātaḥ -tā -taṃ aśrīmān -matī -mat (t) niḥśrīkaḥ -kā -kaṃ apamānajanakaḥ -kā -kaṃ kalaṅkakaraḥ -rī -raṃ niḥpratāpaḥ -pā -paṃ lajjākaraḥ -rī -raṃ.

INGLORIOUSLY, adv. ayaśasyaṃ sāpamānaṃ sakalaṅkaṃ akīrttipūrvvaṃ.

INGOT, s. tūlikāvilīnaḥ suvarṇādipiṇḍaḥ tūlikākāraḥ suvarṇarūpyādipiṇḍaḥ suvarṇādikīlaḥ; 'ingot mould,' tūlikā tulikā īṣīkā īṣikā.

To INGRAFT, v. a. ekavṛkṣaśākhāyām anyavṛkṣapallavaṃ niviś (c. 10. -veśayati -yituṃ), ekavṛkṣapallavam anyavṛkṣapallavena saṃyuj (c. 10. -yojayati -yituṃ).

INGRAFTED, p. p. niveśitaḥ -tā -taṃ nihitaḥ -tā -taṃ saṃlagnīkṛtaḥ -tā -taṃ.

INGRAFTMENT, s. ekavṛkṣaśākhāyām anyavṛkṣapallavaniveśanaṃ saṃlagnīkaraṇaṃ.

INGRATE, a. akṛtajñaḥ -jñā -jñaṃ kṛtaghnaḥ -ghnī -ghnaṃ akṛtavedī -dinī -di (n) anupakṛtajñaḥ -jñā -jñaṃ upakāravismarttā -rttī -rttṛ (rttṛ) kṛtanāśakaḥ -kī -kaṃ.

To INGRATIATE, v. a. (Conciliate favor for one's self) ārādh (c. 10. -rādhayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), sāntv (c. 10. sāntvayati -yituṃ), prasad (c. 10. -sādayati -yituṃ), prasādh (c. 10. -sādhayati -yituṃ), lal (c. 10. lālayati -yituṃ), anugrahaṃ prāp (c. 5. -āpnoti -āptuṃ), anurāgaṃ kṛ snehaṃ kṛ' anurudh (c. 4. -rudhyati -roddhuṃ).

INGRATITUDE, s. akṛtajñatā kṛtaghnatā upakṛtaghnatā upakāravismṛtiḥ f., upakāravismaraṇaṃ upakṛtavismṛtiḥ f., kṛtapūrvvanāśanaṃ kṛtanāśanaṃ upakāranāśanaṃ kṛtapūrvvavismṛtiḥ f., anupakāritā nirupakāritā pratyupakārābhāvaḥ.

INGREDIENT, s. bhāgaḥ aṃśaḥ dravyaṃ sādhanadravyaṃ upakaraṇaṃ aṅgaṃ vastu; 'any thing mixed as an ingredient in drugs in the course of decoction,' prakṣiptaṃ bhāvitaṃ.

INGRESS, s. praveśaḥ -śanaṃ niveśaḥ -śanaṃ āveśaḥ -śanaṃ samāveśaḥ veśaḥ -śanaṃ veṣaṇaṃ veśikā sanniveśaḥ sañcāraḥ; 'of the sun into a sign,' saṃkrāntiḥ f., saṃkramaḥ; 'of a luminary at an eclipse,' vedhaḥ.

INGUINAL, a. vaṃkṣaṇasambandhī -ndhinī -ndhi (n) vaṃkṣaṇīyaḥ -yā -yaṃ.

To INGULF, v. a. See. To ENGULPH.

To INGURGITATE, v. a. jalādi bahuśo gṝ (c. 6. girati garituṃ -rītuṃ) or nigṝ or avagṝ or gras (c. 1. grasate -situṃ).

INGUSTABLE, a. rasanendriyātītaḥ -tā -taṃ rasanendriyāviṣayaḥ -yā -yaṃ.

To INHABIT, v. a. vas (c. 1. vasati vastuṃ), nivas prativas all with loc. c., āvas samāvas adhivas adhinivas adhyāvas upavas sannivas with acc. c. or loc. c., adhyās (c. 2. -āste -āsituṃ), samadhyās with acc. c., ās with loc. c., āśri (c. 1. -śrayati -te -yituṃ) with acc. c., sev (c. 1. sevate -vituṃ), niṣev upasev with acc. c., adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) with acc. c. or loc. c., sthā with loc. c., juṣ (c. 6. juṣate joṣituṃ) with acc. c., nilī (c. 4. -līyate -letuṃ), vāsaṃ kṛ.

INHABITABLE, a. vastavpaḥ -vpā -vpaṃ vāstavyaḥ -vyā -vyaṃ vāsateyaḥ -yī -yaṃ vasanīyaḥ -yā -yaṃ āvasanīyaḥ -yā -yaṃ nivasanīyaḥ -yā -yaṃ vāsayogyaḥ -gyā -gyaṃ vāsakṣamaḥ -mā -maṃ vāsārhaḥ -rhā -rhaṃ ājīvyaḥ -vyā -vyaṃ upajīvyaḥ -vyā -vyaṃ.

INHABITANT, s. vāsī m. (n) nivāsī m., vāsakārī m. (n) nivāsakārī m., nilāyī m. (n) sthāyī m. (n) avasthāyī m., sthaḥ or saṃsthaḥ in comp.

INHABITATION, s. vāsaḥ nivāsaḥ nivasanaṃ vasatiḥ f., nivasatiḥ f., nilayaḥ -yanaṃ.

INHABITED, p. p. uṣitaḥ -tā -taṃ adhyuṣitaḥ -tā -taṃ adhyāsitaḥ -tā -taṃ sevitaḥ -tā -taṃ adhiṣṭhitaḥ -tā -taṃ niṣevitaḥ -tā -taṃ juṣṭaḥ -ṣṭā -ṣṭaṃ; 'formerly inhabited by cattle,' uṣitaṅgavīnaḥ -nā -naṃ; 'an inhabited country,' janapadaḥ jānapadaḥ.

INHABITING, part. vasan -santī -satī -sat (t) nivasan -santī -sat (t) nivāsī -sinī -si (n) kṛtālayaḥ -yā -yaṃ āśritaḥ -tā -taṃ samāśritaḥ -tā -taṃ sevī -vinī -vi (n) adhiśayānaḥ -nā -naṃ.

To INHALE, v. a. śvas (c. 2. śvasiti -tuṃ), niśvas uraḥsthānaṃ or vakṣaḥsthānaṃ or hṛdayasthānaṃ śvāsena pṝ (c. 10. pūrayati -yituṃ) or vāyunā pṝ śvāsaṃ kṛ nipā (c. 1. -pivati -pātuṃ).

INHARMONIOUS, a. visvaraḥ -rā -raṃ apasvaraḥ -rā -raṃ karkaśasvanaḥ -nā -naṃ.

To INHERE, v. n. niṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), antaḥ sthā adhiṣṭhā antarbhū antarvṛt (c. 1. -varttate -rttituṃ), antar jā in pass. (jāyate) sahajaḥ -jā -jaṃ bhū.

INHERENCE, INHERENCY, s. niṣṭhā -ṣṭhānaṃ niṣṭhitiḥ f., antaḥsthitiḥ adhiṣṭhitiḥ f., adhiṣṭhānaṃ saṃsthā saṃsthitiḥ f., sthitiḥ f., antarbhāvaḥ antarvarttanaṃ antarvṛttiḥ f., anuṣaṅgaḥ -ṅgikā nirūḍhiḥ f., samavāyaḥ samavāyasambandhaḥ.

INHERENT, a. niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ antarbhavaḥ -vā -vaṃ antarbhūtaḥ -tā -taṃ antarjātaḥ -tā -taṃ antarasthaḥ -sthā -sthaṃ antaḥsthaḥ -sthā -sthaṃ antaḥsthāyī -yinī -yi (n) antarvarttī -rttinī -rtti (n) nijaḥ -jā -naṃ sahajaḥ -jā -jaṃ nirūḍhaḥ -ḍhā -ḍhaṃ anuṣaṅgī -ṅginī -ṅgi (n) anuṣaṅgikaḥ -kī -kaṃ ānuṣaṅgikaḥ -kī -kaṃ prāsaṅgikaḥ -kī -kaṃ āveśikaḥ -kī -kaṃ samavāyī -yinī -yi (n) samavetaḥ -tā -taṃ vyastaḥ -stā -staṃ samastaḥ -stā -staṃ; 'inherent in the body,' dehaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Naturally pertaining to) svābhāvikaḥ -kī -kaṃ svabhāvajaḥ -jā -jaṃ prakṛtisthaḥ -sthā -sthaṃ naisargikaḥ -kī -kaṃ autsargikaḥ -kī -kaṃ sāṃsiddhikaḥ -kī -kaṃ; 'inherent nature,' antarbhāvaḥ svabhāvaḥ.

To INHERIT, v. a. adhikṛ uttareṇa or uttaram adhikṛ vaṃśakramāgamena prāp (c. 5. -āptoti -āptuṃ) or grah (c. 9. gṛhlāti grahītuṃ), pituḥ prāp pitṛtaḥ prāp kramāgatvena prāp anvayāgamena prāp vaṃśādhikāreṇa prāp pāramparyyeṇa prāp vaṃśakrameṇa pituḥ prāp paitṛkādhikāraṃ prāp adhikārī -riṇī -ri bhū uttarādhikārī bhū dāyādo bhū; 'to inherit property,' paitṛkarikthaṃ prāp gotrarikthaṃ prāp kramāgatarikthaṃ prāp.

INHERITABLE, a. pitṛprāpyaḥ -pyā -pyaṃ pitṛputraparamparābhogyaḥ -gyā -gyaṃ uttarādhikāropabhogyaḥ -gyā -gyaṃ auddhārikaḥ -kī -kaṃ dāyayogyaḥ -gyā -gyaṃ.

INHERITANCE, s. (Act of receiving an inheritance) paitṛkarikthagrahaṇaṃ rikthaprāptiḥ f., adhikāraprāptiḥ f., rikthaharaṇaṃ aṃśaharaṇaṃ rikthabhāgagrahaṇaṃ dāyabhāgaprāptiḥ f.
     --(Right of inheritance) uttarādhikāraḥ -ritā adhikāraḥ -ritā -tvaṃ rikthādhikāraḥ dāyatvaṃ dāyādhikāraḥ.
     --(Heritage, estate, patrimony) paitṛkarikthaṃ paitṛkaṃ rikthaṃ or ṛkthaṃ gotrarikthaṃ paitṛkadhanaṃ gotradhanaṃ dāyaḥ ṛkthabhāgaḥ paitṛkaṃ auddhārikaṃ kramāgatarikthaṃ kramāgatadhanaṃ.
     --(Portioning of inheritance) dāyavibhāgaḥ dāyabhāgaḥ rikthavibhāgaḥ uddhāravibhāgaḥ rikthavaṇṭanaṃ; 'to di- vide an inheritance,' paitṛkarikthaṃ bhaj (c. 1. bhajati -te bhaktuṃ) or vibhaj.
     --(Share of an inheritance) bhāgaḥ aṃśaḥ uddhāraḥ.

INHERITED, p. p. pitṛprāptaḥ -ptā -ptaṃ pitṛgṛhītaḥ -tā -taṃ kramāgamena prāptaḥ -ptā -ptaṃ kramāgataḥ -tā -taṃ kramāyātaḥ -tā -taṃ kramād āgataḥ -tā -ta anvayāgataḥ -tā -taṃ paramparāprāptaḥ -ptā -ptaṃ paramparāyātaḥ -tā -taṃ pāramparyeṇāgataḥ -tā -taṃ paramparīṇaḥ -ṇā -ṇaṃ.

INHERITOR, s. adhikārī m. (n) uttarādhikārī m., dāyādaḥ bhāgī m. (n) bhāk in comp. (j) aṃśī m. (n); 'inheritor of property,' dhanādhikārī m., rikthabhāgī m. (n). See HEIR.

INHERITRESS, INHERITRIX, s. adhikāriṇī uttarādhikāriṇī dāyādī.

To INHIBIT, v. a. niyam (c. 1. -yacchati -yantuṃ), saṃyam niprah (c. 9. -gṛhlāti -grahītuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh vṛ (c. 10. vārayati -yituṃ), nivṛ niṣidh (c. 1. -ṣedhati -ṣeddhuṃ).

INHIBITION, s. saṃyamaḥ nigrahaḥ nivāraṇaṃ nirodhaḥ saṃrodhaḥ niṣedhaḥ.

INHOSPITABLE, a. anātitheyaḥ -yī -yaṃ anātithyaḥ -thyī -thyaṃ atithidveṣī -ṣiṇī -ṣi (n) abhyāgatadveṣī &c., ātithyavimukhaḥ -khā -khaṃ satkāradveṣī &c., satkāravimukhaḥ -khā -khaṃ asatkāraśīlaḥ -lā -laṃ abhyāgatānupakārī -riṇī -ri (n) abhyāgatāśaraṇaḥ -ṇā -ṇaṃ abhyāgatāhitaḥ -tā -taṃ abhyāgatānādarī -riṇī -ri (n).

INHOSPITABLENESS, INHOSPITALITY, s. anātithyaṃ anātitheyatvaṃ anatithitvaṃ asatkāraḥ asatkarmma n. (n) atithidveṣaḥ abhyāgatadveṣaḥ atithyanādaraḥ atithyasatkāraḥ.

INHOSPITABLY, adv. anātitheyaṃ anātithyapūrvvaṃ asatkāreṇa asatkārapuraḥsaraṃ atithidveṣivat.

INHUMAN, a. amanuṣyaḥ -ṣyā -ṣyaṃ amanuṣyadharmmā -rmmā -rmma (n) manuṣyavidharmmā &c.
     --(Cruel) nirdayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ krūraḥ -rā -raṃ krūra karmmā -rmmā -rmma (n) niṣṭhuraḥ -rā -raṃ niṣkṛpaḥ -pā -paṃ niṣkaruṇaḥ -ṇā -ṇaṃ nirdhṛṇaḥ -ṇā -ṇaṃ rākṣasadharmmā &c., kaṭhinahṛdayaḥ -yā -yaṃ.

INHUMANITY, s. amanuṣyatvaṃ nirdayatā -tvaṃ krūratā krauryyaṃ dayāhīnatā niṣṭhuratā naiṣṭhuryyaṃ niṣkaruṇatā kṛpāhīnatā daurātmyaṃ.

INHUMANLY, adv. amanuṣyavat nirdayaṃ niṣṭhuraṃ naiṣṭhuryyeṇa krūravat krauryyeṇa niṣkaruṇaṃ rākṣasavat niṣkṛpaṃ durātmavat.

INHUMATION, s. bhūmikhananaṃ nikhananaṃ nikhātatvaṃ bhūmau nikhananaṃ bhūmisamarpaṇaṃ bhūminikṣepaḥ bhūminiveśanaṃ kṣitinyāsaḥ.

To INHUME, v. a. bhūmau nikhan (c. 1. -khanati -nituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or sthā in caus. (sthāpayati -yituṃ) or samṛ in caus. (-arpayati -yituṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ) or nyas (c. 4. -asyati -asituṃ).

INIMICAL, a. vairī -riṇī -ri (n) ahitaḥ -tā -taṃ ahitakārī -riṇī -ri (n) dveṣī -ṣiṇī -ṣi (n) dveṣaṇaḥ -ṇā -ṇaṃ vidveṣī &c., vidveṣṭā -ṣṭrī -ṣṭṛ (ṣṭṛ) savairaḥ -rā -raṃ apathyakārī &c., apakārī &c., pratikūlaḥ -lā -laṃ virodhī -dhinī -dhi (n) vipakṣaḥ -kṣā -kṣaṃ pratipakṣaḥ -kṣā -kṣaṃ drohabuddhiḥ -ddhiḥ -ddhi drohavṛttiḥ -ttiḥ -tti śātravaḥ -vī -vaṃ śātravīyaḥ -yī -yaṃ ahitamanāḥ -nāḥ -naḥ (s) ahitaśīlaḥ -lā -laṃ amitraḥ -trā -traṃ asnigdhaḥ -gdhā -gdhaṃ asuhṛd m. f. n., anupakārī -riṇī -ri (n) ananukūlaḥ -lā -laṃ viparītaḥ -tā -taṃ.

INIMICALLY, adv. śatruvat ahitavat savairaṃ amitravat asnigdhavat śatrubuddhyā drohabuddhyā pratikūlaṃ virodhena viruddhaṃ vipakṣavat ananukūlaṃ viparītaṃ ripuvat.

INIMITABILITY, s. anupameyatā ananukāryyatā ananyasādhyatvaṃ advitīyatā.

INIMITABLE, a. anupameyaḥ -yā -yaṃ ananukāryyaḥ -ryyā -ryyaṃ ananukaraṇīyaḥ -yā -yaṃ anupamaḥ -mā -maṃ apratimaḥ -mā -maṃ upamātītaḥ -tā -taṃ anukaraṇātigaḥ -gā -gaṃ ananyasādhyaḥ -dhyā -dhyaṃ ananyaśakyaḥ -kyā -kyaṃ anyāsādhyaḥ -dhyā -dhyaṃ anyāśakyaḥ -kyā -kyaṃ atulyaḥ -lyā -lyaṃ advitīyaḥ -yā -yaṃ asādhāraṇaḥ -ṇā -ṇī -ṇaṃ.

INIMITABLY, adv. anupameyaṃ ananukaraṇīyaṃ atulyaṃ atyupamaṃ.

INIQUITOUS, a. anyāyī -yinī -yi (n) anyāyyaḥ -yyā -yyaṃ ayathānyāyaḥ -yā -yaṃ nyāyaviruddhaḥ -ddhā -ddhaṃ adhārmmikaḥ -kī -kaṃ adharmmī -rmmiṇī -rmmi (n) dharmmāpetaḥ -tā -taṃ pāpaḥ -pā -paṃ pāpī -pinī -pi (n) pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ khalaḥ -lā -laṃ durvṛttaḥ -ttā -ttaṃ durācāraḥ -rā -raṃ kukarmmā -rmmā -rmma (n) duṣṭaḥ -ṣṭā -ṣṭaṃ kilviṣī -ṣiṇī -ṣi (n).

INIQUITOUSLY, adv. anyāyatas ayathānyāyaṃ nyāyaviruddhaṃ nyāyavirodhena adharmmatas adharmmeṇa pāpiṣṭhavat duṣṭavat khalavat durācāravat.

INIQUITY, s. adharmmaḥ -rmmatā -tvaṃ anyāyaḥ anyāyyatvaṃ -tā anyāyitā dharmmavirodhaḥ nyāyavirodhaḥ nyāyaviruddhatā dharmmāpetatvaṃ pāpaṃ duṣṭatā pāpiṣṭhatā khalatā durvṛttiḥ f., durvṛttatvaṃ anītiḥ f., nītivirodhaḥ kukarmma n. (n) duṣkarmma n., kukriyā durācāratvaṃ apakarmma n., apacāraḥ śaṭhatā daurātmyaṃ kusṛtiḥ f., vyasanaṃ.

INITIAL, a. ādi in comp., ādyaḥ -dyā -dyaṃ ādikaḥ -kā -kaṃ ādimaḥ -mā -maṃ ādisthaḥ -sthā -sthaṃ ādivarttī -rttinī -rtti (n) prāthamikaḥ -kī -kaṃ prathamaḥ -mā -maṃ pūrvvaḥ -rvvī -rvvaṃ paurvvikaḥ -kī -kaṃ paurastyaḥ -styā -styaṃ ārambhakaḥ -kā -kaṃ ārambhasthaḥ -sthā -sthaṃ.

INITIAL, s. (First letter of a name) nāmādivarṇaḥ nāmādyakṣaraṃ ādyavarṇaḥ prathamavarṇaḥ.

To INITIATE, v. a. (Instruct in rudiments or principles) vidyārambhān or vidyātattvāni or prathamatattvāni upadiś (c. 6. -diśati -deṣṭuṃ), prathamopadeśaṃ kṛ prathamaśikṣāṃ kṛ vidyāpraveśaṃ kṛ vidyābhiniveśaṃ kṛ vidyopakramaṃ kṛ.
     --(Introduce by initiatory ceremonies) dīkṣ (c. 1. dīkṣate -kṣituṃ), upanī (c. 1. -nayati -netuṃ), dīkṣāpūrvvam upanī dīkṣākarmmapūrvvaṃ or saṃskārapūrvvaṃ or abhimantraṇapūrvvaṃ or mantrapūrvvaṃ praviś (c. 10. -veśayati -yituṃ), dīkṣāṃ kṛ dīkṣākarmma kṛ.
     --(Instruct in initiatory ceremonies) dīkṣākarmma upadiś saṃskāramantrān or dīkṣāmantrān upadiś.

INITIATED, p. p. dīkṣitaḥ -tā -taṃ kṛtadīkṣaḥ -kṣā -kṣaṃ saṃskṛtaḥ -tā -taṃ kṛtasaṃskāraḥ -rā -raṃ jātasaṃskāraḥ -rā -raṃ saṃskāritaḥ -tā -taṃ abhisaṃskṛtaḥ -tā -taṃ abhimantritaḥ -tā -taṃ mantravān -vatī -vat (t) upanītaḥ -tā -taṃ upanīyamānaḥ -nā -naṃ kṛtābhiṣekaḥ -kā -kaṃ rāddhaḥ -ddhā -ddhaṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ kṛtavidyārambhaḥ -mbhā -mbhaṃ kṛtavidyopakramaḥ -mā -maṃ kṛtavidyāpraveśaḥ -śā -śaṃ vidyāpraviṣṭaḥ -ṣṭā -ṣṭaṃ.

INITIATION, s. (Instruction in rudiments or principles) vidyārambhopadeśaḥ vidyātattvopadeśaḥ prathamatattvopadeśaḥ prathamopadeśaḥ prathamaśikṣā vidyāpraveśaḥ -śanaṃ vidyābhiniveśaḥ -śanaṃ.
     --(Introduction by initiatory ceremonies, &c.) dīkṣā dīkṣākaraṇaṃ dīkṣākarmma n. (n) upanayaḥ -yanaṃ upanāyaḥ dīkṣāpūrvvam upanayanaṃ dīkṣāpūrvvaṃ praveśanaṃ saṃskāraḥ abhimantraṇaṃ abhiṣekaḥ.
     --(Instruction in initiatory ceremonies) dīkṣākarmmopadeśaḥ mantropadeśaḥ upadeśaḥ.

INITIATIVE, s. (Introductory step) ārambhaḥ pratyutkramaḥ pratyutkrāntiḥ f.

INITIATIVE, INITIATORY, a. ārambhakaḥ -kā -kaṃ prārambhakaḥ -kā -kaṃ ādyaḥ dyā -dyaṃ ādimaḥ -mā -maṃ ādikaḥ -kā -kaṃ.
     --(Relating to introductory ceremonies) dīkṣākarmmasambandhī -ndhinī -ndhi (n).

To INJECT, v. a. antaḥkṣip (c. 6. -kṣipati -kṣeptuṃ), antaḥprakṣip nikṣip antaḥkṣepaṃ kṛ antaḥprakṣepaṃ kṛ antaḥkṛ.
     --(With a syringe) vastidvāreṇa antaḥkṣip or antaḥprakṣipa.

[Page 392b]

INJECTED, p. p. antaḥkṣiptaḥ -ptā -ptaṃ antaḥprakṣiptaḥ -ptā -ptaṃ nikṣiptaḥ -ptā -ptaṃ.

INJECTION, s. antaḥkṣepaḥ -paṇaṃ antaḥprakṣepaḥ -paṇaṃ nikṣepaṇaṃ.
     --(Clyster) vastiḥ m. f.

To INJOIN. See To ENJOIN.

INJUDICIOUS, a. avivekī -kinī -ki (n) avivecakaḥ -kā -kaṃ vivekaśūnyaḥ -nyā -nyaṃ vivecanāśūnyaḥ -nyā -nyaṃ avivekadṛśvā -śvā -śva (n) avijñaḥ -jñā -jñaṃ avicakṣaṇaḥ -ṇā -ṇaṃ avuddhimān -matī -mat (t) avicārī -riṇī -ri (n) avicārakaḥ -kā -kaṃ vicāraśūnyaḥ -nyā -nyaṃ aparicchedī -dinī -di (n).

INJUDICIOUSLY, adv. avivekena avivecakavat vivekaṃ vinā avijñavat avicāreṇa vicāraṃ vinā avicakṣaṇavat.

INJUDICIOUSNESS, s. avivekaḥ -katā -kitā avivecakatvaṃ vivekaśūnyatā avivecanā avijñatā avicāraḥ vicāraśūnyatā avicakṣaṇatā avaicakṣaṇyaṃ abuddhimattvaṃ aparicchedaḥ paricchedahīnatā.

INJUNCTION, s. ājñā ādeśaḥ nideśaḥ nirdeśaḥ niyogaḥ codanaṃ -nā niyamaḥ nidarśanaṃ vidhānaṃ śāsanaṃ vacanaṃ; 'sacred injunction,' vidhiḥ m., kalpaḥ; 'chief injunction,' mukhyaḥ; 'secondary,' anukalpaḥ.

To INJURE, v. a. hiṃs (c. 7. hinasti, c. 1. hiṃsati -situṃ), vihiṃs upahiṃs āhiṃs apakṛ kṣatiṃ kṛ kṣataṃ kṛ kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ vikṣaṇ pīḍ (c. 10. pīḍayati -yituṃ), ard (c. 10. ardayati -yituṃ), samard vyath (c. 10. vyathayati -yituṃ), riṣ (c. 1. reṣati, c. 4. riṣyati reṣituṃ reṣṭuṃ), kṣi (c. 5. kṣiṇoti, c. 1. kṣayati kṣetuṃ), duṣ (c. 10. dūṣayati -yituṃ), naś (c. 10. nāśayati -yituṃ), han (c. 2. hanti -ntuṃ), vihan upahan dhṛṣ (c. 10. dharṣayati -yituṃ), drohaṃ kṛ druh (c. 4. druhyati drogdhuṃ), aparādh (c. 5. -rādhnoti, c. 4. -rādhyati -rāddhuṃ) with gen. c., rih (c. 1. rehati reḍhuṃ), ativṛt (c. 1. -varttate -rttituṃ), apakāraṃ kṛ apāyaṃ kṛ hiṃsāṃ kṛ ahitaṃ kṛ anyāyaṃ kṛ hāniṃ kṛ dhvaṃsaṃ kṛ duḥkhaṃ dā kleśaṃ dā aniṣṭaṃ kṛ.

INJURED, p. p. hiṃsitaḥ -tā -taṃ vihiṃsitaḥ -tā -taṃ apakṛtaḥ -tā -taṃ prāptāpakāraḥ -rā -raṃ kṛtāpakāraḥ -rā -raṃ kṣataḥ -tā -taṃ parikṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ arditaḥ -tā -taṃ pīḍitaḥ -tā -taṃ nipīḍitaḥ -tā -taṃ vyathitaḥ -tā -taṃ riṣṭaḥ -ṣṭā -ṣṭaṃ kṛtadhvaṃsaḥ -sā -saṃ dūṣitaḥ -tā -taṃ vihataḥ -tā -taṃ jātāpāyaḥ -yā -yaṃ prāptahāniḥ -niḥ -ni vyāpannaḥ -nnā -nnaṃ vyāpāditaḥ -tā -taṃ.

INJURER, s. hiṃsakaḥ hiṃsākārī m. (n) apakārī m., apakārakaḥ kṣatikārakaḥ anyāyakārī m., parāpakārī m., aniṣṭakārī m., ahitakārī m., drohakārī m., reṣṭā m. (ṣṭṛ) naśitā m. (tṛ) naṃṣṭā m. (ṣṭṛ) drohī m. (n) dveṣī m. (n) viheṭhakaḥ.

INJURIOUS, a. hiṃsakaḥ -kā -kaṃ hiṃsraḥ -srā -sraṃ hiṃsāluḥ -luḥ -lu -lukaḥ -kā -kaṃ hiṃsātmakaḥ -kā -kaṃ apakārī -riṇī -ri (n) apakārakaḥ -kā -kaṃ āpakaraḥ -rī -raṃ kṣatikaraḥ -rī -raṃ kṣatijanakaḥ -kā -kaṃ hānikaraḥ -rī -raṃ -janakaḥ -kā -kaṃ ahitakaraḥ -rī -raṃ aniṣṭakaraḥ -rī -raṃ ahitaḥ -tā -taṃ nṛśaṃsaḥ -sā -saṃ śarāruḥ -ruḥ -ru śārukaḥ -kā -kaṃ riṣvaḥ -ṣvā -ṣvaṃ ghātukaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ naṃśukaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ drohī -hiṇī -hi (n) bhūtaghruk m. f. n. (h).

INJURIOUSLY, adv. hiṃsāpūrvvaṃ hiṃsayā sāpakāraṃ sāpāyaṃ apakāreṇa ahitaṃ kṣatipūrvvaṃ drohapūrvvaṃ kṣatapūrvvaṃ droheṇa hiṃsraprakāreṇa nṛśaṃsaṃ yathā hiṃsā kriyate tathā yathā kṣataṃ or apāyo jāyate tathā sadrohaṃ sadaṣaṇaṃ.

INJURY, s. (Wrong) hiṃsā -sanaṃ apakāraḥ apakṛtaṃ apakṛtiḥ f., apakriyā drohaḥ abhidrohaḥ anyāyaḥ aparādhaḥ hiṃsākarmma n. (n) nikāraḥ viprakāraḥ pīḍā -ḍanaṃ prāṇipīḍā ahitaṃ aniṣṭaṃ vyāpādaḥ -danaṃ viheṭhaḥ -ṭhanaṃ.
     --(Hurt, harm, detriment) kṣatiḥ f., kṣataṃ parikṣatiḥ f., parikṣataṃ apakāraḥ apakṛtaṃ apāyaḥ hāniḥ f., nāśaḥ dhvaṃsaḥ apacayaḥ apacitiḥ f., dūṣaṇaṃ ardanā kṣayaḥ upakṣayaḥ bādhaḥ duḥkhaṃ doṣaḥ bhraṃśaḥ.

INJUSTICE, s. adharmmaḥ -rmmatā -tvaṃ anyāyaḥ -yatā -tvaṃ anyāyyatā anyāyitā dharmmavirodhaḥ dharmmaviruddhatā dharmmāpetatā nyāyaviparyyayaḥ nyāyavirodhaḥ nyāyaviruddhatā anītiḥ f., anayaḥ durṇītiḥ.

INK, s. masiḥ f. -sī maṣiḥ f. -ṣī masikā masījalaṃ malināmbu n., patrāñjanaṃ añjanaṃ kālikā kālī varṇikā melā golā; 'red ink,' alaktarasaḥ alaktaḥ -ktakaṃ.

To INK, v. a. masyā lip (c. 6. limpyati leptuṃ) or malina (nom. malinayati -yituṃ) or duṣ (c. 10. dūṣayati -yituṃ), masidūṣitaṃ -tāṃ -taṃ kṛ kālīkṛ.

INK-HORN, s. masidhānī masikūpī masibhājanaṃ masipātraṃ masyādhāraḥ.

INKLING, s. īṣajjñānaṃ kiñcijjñānaṃ īṣadbodhanaṃ īṣatsūcanā -naṃ kiñcitsūcitaṃ iṅgitaṃ saṅketaḥ bhāsaḥ ābhāsaḥ vāsanā.

INKSTAND, s. masidhānī -naṃ masikūpī masibhājanaṃ masyādhāraḥ masiyātraṃ melāndhuḥ m., vārddalaḥ -laṃ lipisajjāpātraṃ lekhasādhanapātraṃ lipisāmagryabhājanaṃ.

INKY, a. masimayaḥ -yī -yaṃ masivarṇaḥ -rṇā -rṇaṃ samasiḥ -siḥ -si masiyaḥ -yā -yaṃ masiliptaḥ -ptā -ptaṃ masidūṣitaḥ -tā -taṃ.

INLAID, p. p. khacitaḥ -tā -taṃ anuviddhaḥ -ddhā -ddhaṃ pratibaddhaḥ -ddhā -ddhaṃ praṇihitaḥ -tā -taṃ churitaḥ -tā -taṃ pinaddhaḥ -ddhā -ddhaṃ jaḍitaḥ -tā -taṃ karambaḥ -mbā -mbaṃ -mbitaḥ -tā -taṃ; 'is inlaid,' praṇidhīyate.

INLAND, a. madhyadeśīyaḥ -yā -yaṃ madhyadeśī -śinī -śi (n) madhyadeśasthaḥ -sthā -sthaṃ deśamadhyasthaḥ -sthā -sthaṃ deśamadhyavarttī -rttinī -rtti (n) samudradūrasthaḥ -sthā -sthaṃ samudradūravarttī -rttinī -rtti (n) samudrānikaṭavarttī &c., asamudratīrasthaḥ -sthā -sthaṃ.
     --(Not foreign, domestic) avideśīyaḥ -yā -yaṃ deśīyaḥ -yā -yaṃ daiśikaḥ -kī -kaṃ deśa in comp.

INLANDER, s. samudradūravāsī m. (n) madhyadeśajaḥ madhyadeśavāsī m.

To INLAPIDATE, v. a. pāṣāṇīkṛ prastarīkṛ pāṣāṇavat kaṭhinīkṛ.

To INLAY, v. a. nānāvarṇadravyaiḥ khac (c. 10. khacayati -yituṃ) or anuvyadh (c. 4. -vidhyati -vyaddhuṃ) or chur (c. 6. churati -rituṃ) or bandh (c. 9. badhnāti banddhuṃ), nidhā (c. 3. -dadhāti -dhātuṃ), praṇidhā citravicitrīkṛ karambīkṛ nānāvidhadravyaiḥ khacitaṃ -tāṃ -taṃ kṛ or jaḍitaṃ kṛ.

INLAYER, s. praṇidhātā m. (tṛ) nānāvarṇadravyanibandhā m. (ndhṛ) praṇidhāyī m. (n).

INLAYING, s. nānāvarṇadravyanibandhanaṃ praṇidhānaṃ vicitrīkaraṇaṃ.

INLET, s. (Entrance, place of ingress) dva praveśadvāraṃ praveśamārgaḥ pathaḥ mārgaḥ.
     --(Creek, or recess in the shore of the sea) samudravaṅkaḥ vaṅkaḥ khallaḥ taṭabhaṅgaḥ tīrabhaṅgaḥ tīrabhedaḥ puṭabhedaḥ khātaṃ.

To INLIST, v. a. See ENLIST.

INLY, a. āntarikaḥ -kī -kaṃ antarasthaḥ -sthā -sthaṃ. See INTERNAL, INWARD.

INMATE, s. sahavāsī m. (n) nivāsī m. (n) sahavarttī m. (n) sahasthāyī m., ekagṛhavāsī m., ekagṛhasthāyī m.

INMOST, a. antaratamaḥ -mā -mat antaratamasthaḥ -sthā -sthaṃ atyabhyantaraḥ -rā -raṃ atyabhyantarasthaḥ -sthā -sthaṃ atyantarasthaḥ &c., atyabhyantaravarttī -rttinī -rtti (n) atyāntarikaḥ -kī -kaṃ atyantargataḥ -tā -taṃ atyantarbhūtaḥ -tā -taṃ.

INN, s. (House for the lodging of travellers) uttaraṇagṛhaṃ uttaraṇaśālā uttaraṇasthānaṃ uttaraṇīyagehaṃ upakārī -rikā upakārikāgṛhaṃ upakāryyā aupakāryyā -ryyaṃ pravāsīyagṛhaṃ.
     --(Tavern) gañjā -ñjikā madirāgṛhaṃ madirāśālā.
     --(Residence of lawyers) smṛtiśāstrajñamaṭhaḥ smṛtiśāstrajñaveśma n. (n).

To INN, v. n. uttaraṇagṛhe vas (c. 1. vasati vastuṃ), uttaraṇaśālāṃ niviś (c. 6. -viśati -veṣṭuṃ), adhvamadhye rathād avatīryya pūrvvoktagṛhaṃ niviś.

To INN, v. a. uttaraṇagṛhe vas (c. 10. vāsayati -yituṃ), uttaraṇaśālāṃ niviś (c. 10. -veśayati -yituṃ).

INN-KEEPER, s. uttaraṇagṛhapatiḥ m., uttaraṇaśālāsvāmī m. (n) upakārikāgṛhādhikārī m. (n) śauṇḍikaḥ.

INNATE, a. sahajaḥ -jā -jaṃ sahajātaḥ -tā -taṃ antarjātaḥ -tā -taṃ nijaḥ -jā -jaṃ antarbhavaḥ -vā -vaṃ antarutpannaḥ -nnā -nnaṃ antarbhūtaḥ -tā -taṃ antarvarttī -rttinī -rtti (n) antarasthaḥ -sthā -sthaṃ svābhāvikaḥ -kī -kaṃ svabhāvajaḥ -jā -jaṃ naisargikaḥ -kī -kaṃ nisargajaḥ -jā -jaṃ autsargikaḥ -kī -kaṃ prakṛtisthaḥ -sthā -sthaṃ prākṛtikaḥ -kī -kaṃ autpattikaḥ -kī -kaṃ antarīyaḥ -yā -yaṃ.

INNATELY, adv. svabhāvāt -vena svabhāvatas sahajaṃ nijabhāvena.

INNATENESS, s. svābhāvikatvaṃ sahajatvaṃ antarbhāvaḥ antarjātatvaṃ naisargikatvaṃ.

INNAVIGABLE, a. anautāryyaḥ -ryyā -ryyaṃ anāvyaḥ -vyā -vyaṃ nāvatāryyaḥ -ryyā -ryyaṃ nāvagamyaḥ -myā -myaṃ anaugamyaḥ -myā -myaṃ naugamanāśakyaḥ -kyā -kyaṃ.

INNER, a. antarasthaḥ -sthā -sthaṃ āntarikaḥ -kī -kaṃ āntaraḥ -rī -raṃ antarīyaḥ -yā -yaṃ ābhyantaraḥ -rī -raṃ abhyantara or antara or antar in comp., antarbhavaḥ -vā -vaṃ antargataḥ -tā -taṃ antarbhūtaḥ -tā -taṃ antarvarttī -rttinī -rtti (n) antaratamaḥ -mā -mat antaḥsthitaḥ -tā -taṃ madhyasthaḥ -sthā -sthaṃ garbhasthaḥ -sthā -sthaṃ antaraṅgaḥ -ṅgā -ṅgaṃ; 'inner apartments,' antargṛhaṃ antarbhavanaṃ bhavanodaraṃ vāsagṛhaṃ.

INNERMOST, a. antaratamaḥ -mā -mat. See INMOST.

INNOCENCE, INNOCENCY, s. (Freedom from guilt) śucitā śuddhatā -tvaṃ niṣpāpatvaṃ niraparādhatā -dhitā anaparādhatā nirdoṣatvaṃ apāpatvaṃ doṣahīnatā aparādhahīnatā aparādhaśūnyatā niṣkalaṅkatā -tvaṃ anadhatā nirmmalatā śuddhamatitvaṃ vimalacittatvaṃ matiśuddhatā cittaśuddhiḥ f., śuddhiḥ f.
     --(Guilelessness) niṣkāpaṭyaṃ akāpaṭyaṃ māyāhīnatā chalahīnatā sāralyaṃ aduṣṭatā; 'innocence and guilt,' guṇadoṣau m. du.

INNOCENT, a. śuciḥ -ciḥ -ci niraparādhaḥ -dhā -dhaṃ anaparādhaḥ -dhā -dhaṃ -dhī -dhinī -dhi (n) nirdoṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) adoṣaḥ -ṣā -ṣaṃ niṣpāpaḥ -pā -paṃ -pī -pinī -pi (n) apāpaḥ -pā -paṃ pāpahīnaḥ -nā -naṃ aparādhahīnaḥ -nā -naṃ -śūnyaḥ -nyā -nyaṃ pāparahitaḥ -tā -taṃ śuddhaḥ -ddhā -ddhaṃ śuddhamatiḥ -tiḥ -ti śucimanāḥ -nāḥ -naḥ (s) śucikarmmā -rmmā -rmma (n) śuklakarmmā &c., akṛṣṇakarmmā &c., śiśvidānaḥ -nā -naṃ niṣkalaṅkaḥ -ṅkā -ṅkaṃ anaghaḥ -ghā -ghaṃ akṛtāparādhaḥ -dhā -dhaṃ akṛtaināḥ -nāḥ -naḥ (s) akṛtapāpaḥ -pā -paṃ nirmmalaḥ -lā -laṃ nirmmalacittaḥ -ttā -ttaṃ vimalacittaḥ -ttā -ttaṃ adṛṣṭadoṣaḥ -ṣā -ṣaṃ adṛṣṭāparādhaḥ -dhā -dhaṃ ahetukaḥ -kā -kaṃ.
     --(Guileless) niṣkapaṭaḥ -ṭā -ṭaṃ nirvyājaḥ -jā -jaṃ chalarahitaḥ -tā -taṃ nirvyalīkaḥ -kā -kaṃ vimalātmā -tmā -tma (n) māyāhīnaḥ -nā -naṃ saralaḥ -lā -laṃ niṣkṛtrimaḥ -mā -maṃ akṛtrimaḥ -mā -maṃ aduṣṭaḥ -ṣṭā -ṣṭaṃ.

INNOCENT, s. (A guiltless person) śucijanaḥ niraparādhī m. (n).

INNOCENTLY, adv. anaparādhena niraparādhaṃ pāpaṃ vinā niṣpāpaṃ śuci śucivat śucimanasā nirmmalacetasā anaghaṃ anaghavat nirvyalīkaṃ niṣkapaṭaṃ.

INNOCUOUS, a. ahiṃsakaḥ -kā -kaṃ ahiṃsraḥ -srā -sraṃ hiṃsārahitaḥ -tā -taṃ ahiṃsākaraḥ -rī -raṃ anapakārī -riṇī -ri (n) anapakārakaḥ -kā -kaṃ akṣatikārakaḥ -kā -kaṃ adrohī -hiṇī -hi (n).

INNOCUOUSLY, adv. ahiṃsayā ahiṃsāpūrvvaṃ akṣatipūrvvaṃ adroheṇa.

[Page 394a]

INNOCUOUSNESS, s. ahiṃsā anapakāraḥ -rakatā ahiṃsakatvaṃ adrohaḥ.

To INNOVATE, v. a. (Introduce new customs) nūtanarītiṃ or navavyavahārān sthā in caus. (sthāpayati -yituṃ) or saṃsthā or pravṛt (c. 10. -varttayati -yituṃ) or kḷp (c. 10. kalpayati -yituṃ) or prakḷp vyavahārāntarāṇi sthā kulavyavahārabhinnān navācārān sthā kulācārabhinnān navīnavyavahārān kḷp deśavyavahārabhinnān nūtanavyavahārān prakḷp deśācārān parivṛt or navīkṛ nūtanasampradāyān or matāntarāṇi sthā anyasampradāyān kṛ or kḷp nūtanakarmmāṇi pravṛt (c. 10. -varttayati -yituṃ).

INNOVATION, s. (The act) navavyavahārasthāpanaṃ nūtanarītisaṃsthāpanaṃ vyavahārāntarakalpanaṃ navīnācārasaṃsthāpanaṃ nūtanasampradāyakalpanaṃ deśācāraparivarttanaṃ kulācāraparivarttanaṃ nūtanakarmmapravarttanaṃ navīkaraṇaṃ.
     --(The change made) nūtanarītiḥ f., navarītiḥ f., navīnavyavahāraḥ vyavahārāntaraṃ rītyantaraṃ navācāraḥ navācaritaṃ navacaritaṃ navamārgaḥ navadhārā.

INNOVATOR, s. navarītisthāpakaḥ nūtanavyavahārasthāpakaḥ vyavahārāntaraprakalpakaḥ navavyavahārapravarttakaḥ deśavyavahāraparivarttakaḥ kulācāraparivarttakaḥ navasampradāyapravarttakaḥ matāntarasthāpakaḥ.

INNOXIOUS, a. ahiṃsakaḥ -kā -kaṃ ahiṃsraḥ -srā -sraṃ anapakārī -riṇī -ri (n) akṣatikaraḥ -rī -raṃ aghātukaḥ -kā -kaṃ adrohī -hiṇī -hi (n) ariṣvaḥ -ṣvā -ṣvaṃ aśārukaḥ -kī -kaṃ.

INNOXIOUSLY, adv. ahiṃsayā anapakāreṇa adroheṇa akṣatipūrvvaṃ.

INNOXIOUSNESS, s. ahiṃsratā -tvaṃ anapakāraḥ -rakatvaṃ ahiṃsakatvaṃ -tā aghātukatvaṃ aśārukatvaṃ hiṃsātyāgaḥ.

INNUENDO, s. vakroktiḥ f., vyaṃgyoktiḥ f., bhaṃgyaḥ -gyaṃ bhaṅgiḥ f., bhiṃgyuktiḥ f., chekoktiḥ f., paryyāyoktiḥ f.

INNUMERABLE, a. agaṇanīyaḥ -yā -yaṃ agaṇyaḥ -ṇyā -ṇyaṃ asaṃkhyeyaḥ -yā -yaṃ asaṃkhyaḥ -khyā -khyaṃ astasaṃkhyaḥ -khyā -khyaṃ gaṇanātītaḥ -tā -taṃ gaṇanāśakyaḥ -kyā -kyaṃ saṃkhyātītaḥ -tā -taṃ lakṣaguṇaḥ -ṇā -ṇaṃ koṭiguṇaḥ -ṇā -ṇaṃ agaṇitaḥ -tā -taṃ; 'in innumerable numbers,' koṭiśas.

INNUMERABLENESS, s. agaṇanīyatā agaṇyatā asaṃkhyeyatā asaṃkhyatā.

INNUTRITION, s. apuṣṭiḥ f., apoṣaṇaṃ poṣaṇābhāvaḥ abharaṇaṃ.

INNUTRITIOUS, a. apuṣṭidaḥ -dā -daṃ apuṣṭikaraḥ -rī -raṃ apoṣakaḥ -kā -kaṃ.

INOBSERVABLE, a. alakṣyaḥ -kṣyā -kṣyaṃ durlakṣyaḥ &c., adṛśyaḥ -śyā -śyaṃ.

To INOCULATE, v. a. (A tree) ekavṛkṣaśākhāyāṃ bhinnavṛkṣapallavaṃ niviś (c. 10. -veśayati -yituṃ), jālakaṃ niviś.
     --(Insert infectious matter in the flesh) visphoṭarasavinduṃ bāhumāṃse niviś (c. 10. -veśayati -yituṃ), raktavaraṭījapūyalavam anyamāṃse niviś or tvakchedanānantaraṃ bāhumāṃse niviś visphoṭajarasaniveśanena raktavaraṭīrogam anyasmin saṃkram (c. 10. -krāmayati -yituṃ) or sañcar (c. 10. -cārayati -yituṃ).

INOCULATED, p. p. (Budded) bhinnavṛkṣaśākhāniveśitaḥ -tā -taṃ.
     --(Infected by inoculation with small-pox, &c.) sphoṭajarasaniveśanena raktavaraṭīrogadūṣitaḥ -tā -taṃ.

INOCULATION, s. (Budding) ekavṛkṣaśākhāyāṃ bhinnavṛkṣapallavaniveśanaṃ.
     --(Inserting infectious matter in the flesh) susthajanamāṃse visphoṭapūyalavaniveśanaṃ sphoṭajarasaniveśanena raktavaraṭīrogadūṣaṇaṃ or raktavaṭīrogasañcāraṇaṃ.

INOCULATOR, s. (Of plants) vṛkṣaśākhāyāṃ bhinnavṛkṣapallavaniveśakaḥ.
     --(Of infectious matter) visphoṭapūyalavaniveśakaḥ raktavaraṭīrogasañcārakaḥ.

INODOROUS, a. nirgandhaḥ -ndhā -ndhaṃ agandhaḥ -ndhā -ndhaṃ gandhahīnaḥ -nā -naṃ.

INOFFENSIVE, a. anapakārī -riṇī -ri (n) anapakārakaḥ -kā -kaṃ anapakāraśīlaḥ -lā -laṃ anaparādhī -dhinī -dhi (n) niraparādhaḥ -dhā -dhaṃ ahiṃsakaḥ -kā -kaṃ ahiṃsraḥ -srā -sraṃ hiṃsārahitaḥ -tā -taṃ ahiṃsākaraḥ -rī -raṃ aparadrohī -hiṇī -hi (n) adrohaśīlaḥ -lā -laṃ nirdrohī &c., aparaduḥkhadaḥ -dā -daṃ aparakleśadaḥ -dā -daṃ aghātukaḥ -kā -kaṃ abādhakaḥ -kā -kaṃ avirodhī -dhinī -dhi (n) nirdoṣī -ṣiṇī -ṣi (n) nirupadravī -viṇī -vi (n) sātvikaḥ -kī -kaṃ satvaśīlaḥ -lā -laṃ apratidhruk m. f. n. (h).

INOFFENSIVELY, adv. anapakāreṇa ahiṃsayā adroheṇa anaparādhena niraparādhaṃ.

INOFFENSIVENESS, s. ahiṃsā anapakāraḥ -ritā -rakatā anapakāraśīlatā ahiṃsāśīlatā ahiṃsā adrohaḥ adrohaśīlatā abādhakatā satvaśīlatā anaparādhitā hiṃsātyāgaḥ.

INOFFICIAL, a. anādhikārikaḥ -kī -kaṃ anadhikāraprayuktaḥ -ktā -ktaṃ.

INOPERATIVE, a. asādhakaḥ -kā -kaṃ akāryyasādhakaḥ -kā -kaṃ akāryyakārakaḥ -kā -kaṃ -rī -riṇī -ri (n) akiñcitkaraḥ -rī -raṃ aphalotpādakaḥ -kā -kaṃ.

INOPPORTUNE, a. akālikaḥ -kī -kaṃ ākālikaḥ -kī -kaṃ aprāptakālaḥ -lā -laṃ akālīnaḥ -nā -naṃ anavasaraḥ -rā -raṃ aprāptāvasaraḥ -rā -raṃ asāmayikaḥ -kī -kaṃ asamayocitaḥ -tā -taṃ asamayopayuktaḥ -ktā -ktaṃ aprasaṅgocitaḥ -tā -taṃ aprāptaprasaṅgaḥ -ṅgā -ṅgaṃ aprāstāvikaḥ -kī -kaṃ akālasadṛśaḥ -śī -śaṃ aprastāvasadṛśaḥ -śī -śaṃ aprastāvayogyaḥ -gyā -gyaṃ asamayānurūpaḥ -pā -paṃ ayathākālaḥ -lā -laṃ asthānaḥ -nā -naṃ ayogyaḥ -gyā -gyaṃ.

INOPPORTUNELY, adv. akāle -lena asthāne -naṃ anavasaraṃ -reṇa asamayena akālasadṛśaṃ asamayānurūpeṇa ayogyaṃ ayathākālaṃ aprasaṅgavat apadaṃ asāmprataṃ asamprati.

INOPPORTUNENESS, s. akālikatvaṃ ākālikatvaṃ akālīnatā asāmayikatvaṃ anavasaraḥ asamayaḥ ayogyatā.

INORDINATE, a. aparimitaḥ -tā -taṃ atyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ atimaryyādaḥ -dā -daṃ amaryyādaḥ &c., unmaryyādaḥ &c., maryyādātītaḥ -tā -taṃ atikrāntamaryyādaḥ -dā -daṃ maryyādātītaḥ -tā -taṃ atimātraḥ -trā -traṃ amitaḥ -tā -taṃ aparimāṇaḥ -ṇā -ṇaṃ atimitaḥ -tā -taṃ aniyamitaḥ -tā -taṃ laṃghitamaryyādaḥ -dā -daṃ laṃdhitaniyamaḥ -mā -maṃ udriktaḥ -ktā -ktaṃ atiriktaḥ -ktā -ktaṃ.

INORDINATELY, adv. aparimitaṃ atyantaṃ atimayyāda atimātraṃ atiśayena nitāntaṃ sātiśayaṃ atitarāṃ sutarāṃ atyarthaṃ tīvraṃ subhṛśaṃ.

INORDINATENESS, s. aparimitatā -tvaṃ aparimāṇaṃ amitatvaṃ maryyādātikramaḥ niyamātikramaḥ ātyantikatvaṃ amaryyādā udriktatā atiriktatā.

INORGANIC, a. aprāṇī -ṇinī -ṇi (n) nirjīvaḥ -vā -vaṃ jīvitasādhanahīnaḥ -nā -naṃ prāṇavāyusañcārahīnaḥ -nā -naṃ jaḍaḥ -ḍā -ḍaṃ niravayavaḥ -vā -vaṃ aṅgarahitaḥ -tā -taṃ.

INOSCULATION, s. agradvayasandhiḥ m. -sandhānaṃ pārśvadvayasaṃyogaḥ.

INQUEST, s. (Judicial inquiry) vicāraḥ -raṇaṃ -ṇā vyavahāraparīkṣā vyavahāradarśanaṃ.
     --(Inquiry into the cause of a sudden death) apamṛtyuparīkṣā apamṛtyukāraṇavicāraḥ apamṛtyuvṛttāntavicāraḥ.

INQUIETUDE, s. aśāntiḥ f., aśāntacittatā cittāśāntiḥ f., cittodvegaḥ udvegaḥ udvignatā anirvṛtiḥ f., cittānirvṛtiḥ f., manastāpaḥ cittavedanā cittavyathā manoduḥkhaṃ manaḥpīḍā kaṣṭaṃ asvāsthyaṃ asvasthatā asamādhānaṃ ādhiḥ m., kleśaḥ vyākulatā vyāmohaḥ mānasī vyathā vyastatā asthiratā asthairyyaṃ autsukyaṃ vaiklavyaṃ.

To INQUINATE, v. a. duṣ (c. 10. dūṣayati -yituṃ), malina (nom. malinayati -yituṃ).

To INQUIRE, v. a. (Ask a question) pracch (c. 6. pṛcchati praṣṭuṃ), anupracch paripracch samanupracch praśnaṃ kṛ pṛcchanaṃ kṛ anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), anuyogaṃ kṛ abhicud (c. 10. -codayati -yituṃ).
     --(Investigate, examine into) parīkṣ (c. 1. -īkṣate -kṣituṃ), nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), jñā in des. (jijñāsate -situṃ) anviṣ (c. 4. -iṣyati -eṣituṃ), anveṣ (c. 1. -eṣate -ṣituṃ), vicar (c. 10. -cārayati -yituṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), carc (c. 1. carcati -rcituṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), viniści mārg (c. 1. mārgati, c. 10. mārgayati -yituṃ), mṛg (c. 10. mṛgayate -yituṃ), gaveṣ (c. 10. gaveṣayati -yituṃ), abhinidhyai (c. 1. -dhyāyati -dhyātuṃ), jijñāsāṃ kṛ anveṣaṇaṃ kṛ.
     --(Inquire about one's health, &c.) kuśalapraśnaṃ kṛ kuśalasampraśnaṃ kṛ sampraśnaṃ kṛ.

INQUIRED, p. p. pṛṣṭaḥ -ṣṭā -ṣṭaṃ anuyuktaḥ -ktā -ktaṃ parīkṣitaḥ -tā -taṃ jijñāsitaḥ -tā -taṃ nirṇītaḥ -tā -taṃ carcitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ.

INQUIRER, s. (One who asks a question) praṣṭā m. (ṣṭṛ) pṛcchakaḥ praśnakārī m. (n) anuyoktā m. (ktṛ) anuyogakṛt m.
     --(One who investigates) parīkṣakaḥ nirūpakaḥ vicārakaḥ anusandhātā m. (tṛ) nirṇetā m. (tṛ) jijñāsuḥ m. -sakaḥ anveṣakaḥ jijñāsākṛt m.
     --(Inquirer after knowledge) jñānepsuḥ m., jñānecchuḥ m.

INQUIRING, a. jijñāsuḥ -suḥ -su jñānepsuḥ -psuḥ -psu jñānecchuḥ -cchuḥ -cchu.

INQUIRY, s. (Question, interrogation) praśnaḥ sampraśnaḥ pṛcchā -cchanaṃ anuyogaḥ -yojanaṃ.
     --(Investigation) parīkṣā -kṣaṇaṃ nirūpaṇaṃ anusandhānaṃ jijñāsā vicāraḥ -raṇaṃ -ṇā anveṣaṇaṃ -ṇā carcā samīkṣā -kṣaṇaṃ nirṇayaḥ paryyeṣaṇā gaveṣaṇaṃ -ṇā parīṣṭiḥ f., niścayaḥ anusaraṇaṃ vimarśaḥ vivecanā śodhaḥ -dhanaṃ; 'spirit of inquiry,' jñānecchā jñānepsā; 'friendly inquiry respecting health,' &c. kuśalapraśnaḥ sampraśnaḥ sāntvanā.

INQUISITION, s. (Examination) parīkṣā -kṣaṇaṃ anusandhānaṃ jijñāsā anuyogaḥ samīkṣaṇaṃ saṃvīkṣaṇaṃ.
     --(Judicial) vicāraḥ -raṇā.
     --(Court for religious inquiry) dharmmaparīkṣaṇasabhā dharmmavicāraṇasabhā.

INQUISITIVE, a. pipṛcchiṣuḥ -ṣuḥ -ṣu pṛcchakaḥ -kā -kaṃ praśnaśīlaḥ -lā -laṃ pṛcchanaśīlaḥ -lā -laṃ kutūhalī -linī -li (n) kautūhalaparaḥ -rā -raṃ kautūhalānvitaḥ -tā -taṃ kautukāviṣṭaḥ -ṣṭā -ṣṭaṃ jijñāsuḥ -suḥ -su anusandhānecchuḥ -cchuḥ -cchu anusandhānaśīlaḥ -lā -laṃ anveṣaṇaśīlaḥ -lā -laṃ anveṣaṇāsaktaḥ -ktā -ktaṃ.
     --(Inclined to seek knowledge) jñānecchuḥ -cchuḥ -cchu jñānepsuḥ -psuḥ -psu.

INQUISITIVELY, adv. kautūhalena -lāt kutūhalena jijñāsayā anveṣaṇaśīlatvāt kautukena sakautukaṃ.

INQUISITIVENESS, s. kautūhalaṃ kutūhalaṃ jijñāsākutūhalaṃ jñānakutūhalaṃ anusandhānecchā pipṛcchiṣā jijñāsā kautukaṃ kutukaṃ nirūpaṇecchā jñānecchā anveṣaṇākāṃkṣā anveṣaṇāsaktiḥ f., anveṣaṇaśīlatā pṛcchanaśīlatā anusandhānaśīlatvaṃ asati prayojane kimetaditi jijñāsā.

INQUISITOR, s. parīkṣakaḥ vicārakaḥ anusandhātā m. (tṛ) nirūpakaḥ.
     --(Member of court of inquisition) dharmmaparīkṣāsabhāsad m., dharmmavicārasabhāsad.

INQUISITORIAL, a. parīkṣakaḥ -kā -kaṃ atiparīkṣakaḥ -kā -kaṃ anusandhāyī -yinī -yi (n) nirūpakaḥ -kā -kaṃ carcakaḥ -kā -kaṃ parīkṣāsambandhī -ndhinī -ndhi (n).

INQUISITORIALLY, adv. atiparīkṣāpūrvvaṃ atyanusandhānapūrvvaṃ aticarcayā.

To INRAIL, v. a. śaṅkupaṃktyā pariveṣṭ (c. 10. -veṣṭayati -yituṃ) or āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or avarudh (c. 7. -ruṇaddhi -roddhuṃ)

INROAD, s. upadravaḥ abhidravaḥ avaskandaḥ -ndanaṃ upaplavaḥ viplavaḥ abhikramaḥ -maṇaṃ akasmād ākramaṇaṃ abhimarddaḥ abhiniryāṇaṃ; 'to make inroads,' avaskand (c. 1. -skandati -skantuṃ), upadru (c. 1. -dravati -drotuṃ).

INSALUBRIOUS, a. anārogyaḥ -gyā -gyaṃ anārogyakaraḥ -rī -raṃ rogakaraḥ &c., rogajanakaḥ -kā -kaṃ vyādhikaraḥ &c., asvāsthyakārakaḥ -kā -kaṃ akṣemyaḥ -myā -myaṃ akṣemakaraḥ -rā -raṃ bādhakaḥ -kā -kaṃ.

INSALUBRITY, s. anārogyaṃ rogajanakatvaṃ vyādhijanakatvaṃ akṣemyatā.

INSALUTARY, a. ahitaḥ -tā -taṃ akṣemakaraḥ -rā -raṃ akṣemaṅkaraḥ -rī -raṃ akṣemyaḥ -myā -myaṃ ahitakaraḥ -rī -raṃ aniṣṭakaraḥ &c.

INSANABLE, a. acikitsyaḥ -tsyā -tsyaṃ aśamanīyaḥ -yā -yaṃ. See INCURABLE.

INSANE, a. unmattaḥ -ttā -ttaṃ unmādavān -vatī -vat (t) unmādaḥ -dā -daṃ -dī -dinī -di (n) sonmādaḥ -dā -daṃ unmadaḥ -dā -daṃ unmadiṣṇuḥ -ṣṇuḥ -ṣṇu pramadaḥ -dā -daṃ mattaḥ -ttā -ttaṃ vikṣiptabuddhiḥ -ddhiḥ -ddhi -manaskaḥ -skā -skaṃ hatavuddhiḥ &c., naṣṭabuddhiḥ &c., bhraṣṭabuddhiḥ &c., buddhibhraṣṭaḥ -ṣṭā -ṣṭaṃ naṣṭamatiḥ -tiḥ -ti vikṣiptamatiḥ &c., naṣṭendriyaḥ -yā -yaṃ bhrāntacittaḥ -ttā -ttaṃ viplutacittaḥ -ttā -ttaṃ mūḍhacetāḥ -tāḥ -taḥ (s) hatajñānaḥ -nā -naṃ vātulaḥ -lā -laṃ vātūlaḥ -lā -laṃ kṣīvaḥ -vā -vaṃ.

INSANELY, adv. unmattavat mattavat sonmādaṃ vātulavat unmādena.

INSANENESS, INSANITY, s. unmattatā mattatā sonmādatvaṃ buddhibhraṃśaḥ buddhivikṣiptatā cittavibhramaḥ cittaviplavaḥ buddhināśaḥ indriyanāśaḥ prāmādyaṃ vātulatā.

INSATIABLE, INSATIATE, a. atarpaṇīyaḥ -yā -yaṃ atarpyaḥ -rpyā -rpyaṃ anātṛpyaḥ -pyā -pyaṃ aśakyatṛptiḥ -ptiḥ -pti tarpaṇāśakyaḥ -kyā -kyaṃ duṣpūraḥ -rā -raṃ aśamanīyaḥ -yā -yaṃ atoṣaṇīyaḥ -yā -yaṃ atṛptaḥ -ptā -ptaṃ.
     --(Very greedy) atilubdhaḥ -bdhā -bdhaṃ atilobhī -bhinī -bhi (n) lolupaḥ -pā -paṃ bahvāśaḥ -śā -śaṃ bahubhakṣakaḥ -kā -kaṃ matsaraḥ -rā -raṃ.

INSATIABLENESS, s. atarpaṇīyatā -tvaṃ atarpyatvaṃ atṛptiḥ f., atilubdhatā.

INSATIABLY, adv. atarpaṇīyaṃ yathā tṛptiḥ or tuṣṭir na jāyate tathāprakāreṇa.

INSATISFACTION, s. atuṣṭiḥ f., asantoṣaḥ aparitoṣaḥ atṛptiḥ f., asamādhānaṃ.

To INSCRIBE, v. a. abhilikh (c. 6. -likhati -lekhituṃ), likh patre or lekhye samṛ in caus. (-arpayati -yituṃ) or niviś (c. 10. -veśayati -yituṃ), or āruh in caus. (-ropayati -yituṃ) or nyas (c. 4. -asyati -asituṃ), akṣarāṇi patre niviś or samṛ or nyas patrāntargataṃ -tāṃ -taṃ kṛ antargataṃ -tāṃ -taṃ kṛ.
     --(Mark with letters) varṇāṅkitaṃ -tāṃ -taṃ kṛ varṇair aṅk (c. 10. aṅkayati -yituṃ), akṣarāṅkitaṃ -tāṃ -taṃ kṛ.
     --(Dedicate a book) nāmalikhanapūrvvaṃ or nāmāṅkanapūrvvaṃ granthaṃ samṛ in caus., or nivid (c. 10. -vedayati -yituṃ).

INSCRIBED, p. p. abhilikhitaḥ -tā -taṃ likhitaḥ -tā -taṃ nyastākṣaraḥ -rā -raṃ niveśitākṣaraḥ -rā -raṃ samarpitākṣaraḥ -rā -raṃ lekhyārūḍhaḥ -ḍhā -ḍhaṃ lekhyāropitaḥ -tā -taṃ patraniveśitaḥ -tā -taṃ patrāntargataḥ -tā -taṃ aṅkitaḥ -tā -taṃ.

INSCRIPTION, s. (Writing) abhilekhanaṃ abhilikhitaṃ likhitaṃ likhanaṃ lekhanaṃ lekhaḥ -khā lekhyaṃ lipiḥ f., lipikā.
     --(Writing on a stone) pāṣāṇalekhaḥ śilālekhaḥ aṅkitalekhaḥ mudritalekhaḥ.
     --(Dedication of a book) nāmalikhanapūrvvaṃ granthasamarpaṇaṃ nāmāṅkanapūrvvaṃ granthanivedanaṃ.

INSCRUTABLE, a. atarkyaḥ -rkyā -rkyaṃ durjñeyaḥ -yā -yaṃ bodhāgamyaḥ -myā -myaṃ buddhyatītaḥ -tā -taṃ abodhagamyaḥ -myā -myaṃ apratarkyaḥ -rkyā -rkyaṃ ajñeyaḥ -yā -yaṃ alakṣyaḥ -kṣyā -kṣyaṃ durlakṣyaḥ -kṣyā -kṣyaṃ acintyaḥ -ntyā -ntyaṃ acintanīyaḥ -yā -yaṃ anupalabhyaḥ -bhyā -bhyaṃ indriyāgocaraḥ -rā -raṃ gahanaḥ -nā -naṃ paramagahanaḥ -nā -naṃ agādhaḥ -dhā -dhaṃ; 'whose ways are inscrutable,' anupalakṣyavartmā -rtmā -rtma (n).

INSCRUTABLY, adv. paramagahanaṃ durjñeyaṃ acintanīyaṃ atarkyaprakāreṇa.

[Page 396a]

To INSCULP, v. a. takṣ (c. 1. takṣati -kṣituṃ), upaskṛ mudrīkṛ takṣaṇaṃ kṛ.

INSECT, s. kīṭaḥ -ṭakaḥ kṛmiḥ m., krimiḥ m., nīlaṅguḥ m., nīlāṅguḥ sarpaḥ -rpī -rpiṇī.

INSECTILE, a. kīṭajātīyaḥ -yā -yaṃ kīṭadharmmā -rmmā -rmma (n).

INSECTIVOROUS, a. kīṭabhojī -jinī -ji (n) kīṭabhakṣakaḥ -kā -kaṃ kīṭāśī &c.

INSECURE, a. saśaṅkaḥ -ṅkā -ṅkaṃ śaṅkanīyaḥ -yā -yaṃ śaṃkyaḥ -kyā -kyaṃ śaṅkātvitaḥ -tā -taṃ sabhayaḥ -yā -yaṃ saṃśayāpannaḥ -nnā -nnaṃ śaṅkāpannaḥ -nnā -nnaṃ saṃśayasthaḥ -sthā -sthaṃ saṃśayātmakaḥ -kā -kaṃ bhayayuktaḥ -ktā -ktaṃ śaṅkāspadaṃ.

INSECURITY, s. sabhayatā saśaṅkatā -tvaṃ śaṅkanīyatā saṃśayāpannatā bhayaśaṅkā bhayasaṃśayaḥ bhayaṃ śaṅkā saṃśayaḥ akṣemaḥ -maṃ.

INSENSATE, a. nirbodhaḥ -dhā -dhaṃ nirbuddhiḥ -ddhiḥ -ddhi abuddhimān -matī -mat (t) pramūḍhaḥ -ḍhā -ḍhaṃ pramugdhaḥ -gdhā -gdhaṃ acetanaḥ -nā -naṃ.

INSENSIBILITY, INSENSIBLENESS, s. (Want of corporeal sensibility) acaitanyaṃ acetanā indriyasvāpaḥ indriyasuptiḥ f., suptiḥ f., sparśājñānaṃ sparśānabhijñatā naṣṭendriyatā indiyanāśaḥ.
     --(Want of emotion or tenderness) rāgahīnatā vikārābhāvaḥ bhāvahīnatā rasahīnatā dayāhīnatā kṛpāhīnatā.
     --(Dullness, torpor) jaḍatā jaḍimā m. (n) jāḍyaṃ acintā kuṇṭhatā.
     --(Loss of consciousness, fainting) cetanāhāniḥ f., caitanyahāniḥ f., caitanyanāśaḥ naṣṭaceṣṭatā saṃjñāhāniḥ f., saṃjñānāśaḥ cittavaikalyaṃ mohaḥ pramohaḥ pralayaḥ mūrcchā -rcchanā.

INSENSIBLE, a. (Imperceptible) agocaraḥ -rā -raṃ indriyāgocaraḥ -rā -raṃ indriyāgrāhyaḥ -hyā -hyaṃ indriyāviṣayaḥ -yā -yaṃ atīndiyaḥ -yā -yaṃ alakṣyaḥ -kṣyā -kṣyaṃ.
     --(Wanting corporeal sensibility) acetanaḥ -nā -naṃ vicetanaḥ -nā -naṃ visaṃjñaḥ -jñā -jñaṃ naṣṭendriyaḥ -yā -yaṃ suptendriyaḥ -yā -yaṃ suptaḥ -ptā -ptaṃ sparśānabhijñaḥ -jñā -jñaṃ.
     --(Void of emotion, feeling, or tenderness) rāgahīnaḥ -nā -naṃ rasahīnaḥ -nā -naṃ dayāhīnaḥ -nā -naṃ nirdayaḥ -yā -yaṃ kṛpārahitaḥ -tā -taṃ anārdracittaḥ -ttā -ttaṃ adravacittaḥ -ttā -ttaṃ.
     --(Dull, torpid) jaḍaḥ -ḍā -ḍaṃ kuṇṭhaḥ -ṇṭhā -ṇṭhaṃ acintaḥ -ntā -ntaṃ.
     --(Void of consciousness, fainted) naṣṭacetanaḥ -nā -naṃ gatacetanaḥ -nā -naṃ caitanyarahitaḥ -tā -taṃ acetanaḥ -nā -naṃ vicetanaḥ -nā -naṃ niścetanaḥ -nā -naṃ gatacetāḥ -tāḥ -taḥ (s) naṣṭasaṃjñaḥ -jñā -jñaṃ niḥsaṃjñaḥ -jñā -jñaṃ saṃjñāhīnaḥ -nā -naṃ naṣṭaceṣṭaḥ -ṣṭā -ṣṭaṃ niceṣṭitaḥ -tā -taṃ asaṃjñaḥ -jñā -jñaṃ gatasaṃjñaḥ -jñā -jñaṃ mṛtakalpaḥ -lpā -lpaṃ pramūḍhaḥ -ḍhā -ḍhaṃ pramugdhaḥ -gdhā -gdhaṃ mohitaḥ -tā -taṃ pramohitaḥ -tā -taṃ pralīnaḥ -nā -naṃ mūrcchitaḥ -tā -taṃ.

INSENSIBLY, adv. (Imperceptibly) indriyāgocaraṃ avyaktaṃ alakṣyaprakāreṇa durlakṣpaṃ.
     --(Gradually) krame krame kramaśas krameṇa śanaiḥ padaśas pade pade śanaiḥ śanaiḥ.

INSENTIENT, a. acetanaḥ -nā -naṃ vicetanaḥ -nā -naṃ aprāṇabhṛt. See INSENSIBLE.

INSEPARABLE, a. aviyojyaḥ -jyā -jyaṃ aviyojanīyaḥ -yā -yaṃ abhedyaḥ -dyā -dyaṃ abhedanīyaḥ -yā -yaṃ avibhedyaḥ -dyā -dyaṃ viyojanāśakyaḥ -kyā -kyaṃ avibhajanīyaḥ -yā -yaṃ apṛthakkaraṇīyaḥ -yā -yaṃ advaidhīkaraṇīyaḥ -yā -yaṃ nityasambandhī -ndhinī -ndhi (n) nityasahavarttī -rttinī -rtti (n) samavāyasambandhī &c., samavāyī &c.; 'inseparable relation,' samavāyasambandhaḥ samavāṇkiraṇaṃ.

INSEPARABLENESS, s. aviyojyatā abhedyatā avibhedyatā nityasambandhaḥ.

INSEPARABLY, adv. avibhedanīyaṃ aviyojanīyaṃ nityasambandhena dṛḍhasambandhena samavāyasambandhena yathā viyoktuṃ na śakyate tathāprakāreṇa.

To INSERT, v. a. niviś (c. 10. -veśayati -yituṃ), praviśa āviśa samā- viś antargataṃ -tāṃ -taṃ kṛ antarasthaṃ -sthāṃ -sthaṃ kṛ antaḥsthitaṃ -tāṃ -taṃ kṛ antaḥ sthā in caus. (sthāpayati -yituṃ) nidhā (c. 3. -dadhāti -dhātuṃ), nyas (c. 4. -asyati -asituṃ); 'insert in writing,' abhilikh (c. 6. -likhati -lekhituṃ), patre or lekhye samṛ in caus. (-arpayati -yituṃ) or āruh in caus. (-ropayati -yituṃ).

INSERTED, p. p. niveśitaḥ -tā -taṃ praveśitaḥ -tā -taṃ samāveśitaḥ -tā -taṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ antargataḥ -tā -taṃ antarasthaḥ -sthā -sthaṃ nihitaḥ -tā -taṃ pratyākalitaḥ -tā -taṃ; 'in writing,' abhilikhitaḥ -tā -taṃ lekhyārūḍhaḥ -ḍhā -ḍhaṃ lekhyāropitaḥ -tā -taṃ.

INSERTION, s. niveśaḥ -śanaṃ praveśaḥ -śanaṃ āveśanaṃ samāveśanaṃ antaḥsthāpanaṃ nidhānaṃ āropaṇaṃ samarpaṇaṃ; 'in writing,' abhilikhanaṃ lekhyāropaṇaṃ lekhyasamarpaṇaṃ.

To INSHRINE, v. a. See To ENSHRINE.

INSIDE, s. (Interior of any thing) abhyantaraṃ antaraṃ garbhaḥ udaraṃ kroḍaṃ antaḥbhāgaḥ abhyantarabhāgaḥ vilaṃ vivaraṃ kuharaṃ; 'the inside of a house,' gṛhābhyantaraṃ antargṛhaṃ antarbhavanaṃ bhavanodaraṃ; 'the inside of a boiler,' sthālīvilaṃ; 'the inside of a tree,' tarukoṭaraḥ -raṃ tarukroḍaṃ.

INSIDE, adv. abhyantare antar antare; 'inside the house,' gṛhābhyantare.

INSIDIOUS, a. chalī -linī -li (n) chalanāparaḥ -rā -raṃ kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ māyī -yinī -yi (n) bahumāyaḥ -yā -yaṃ bhūrimāyaḥ -yā -yaṃ māyānvitaḥ -tā -taṃ māyākaraḥ -rī -raṃ māyāpaṭuḥ -ṭuḥ -ṭu kauṭikaḥ -kī -kaṃ savyājaḥ -jā -jaṃ chādmikaḥ -kī -kaṃ pratārakaḥ -kā -kaṃ upajāpakaḥ -kā -kaṃ vañcakaḥ -kā -kaṃ mohī -hinī -hi (n) pralobhakaḥ -kā -kaṃ.

INSIDIOUSLY, adv. chalena sakapaṭaṃ samāyaṃ māyayā savyājaṃ upajāpakavat pralobhanārthaṃ sakūṭaṃ chadmapūrvvaṃ vañcanārthaṃ kitavavat dhūrttavat.

INSIDIOUSNESS, s. sakapaṭatvaṃ kāpaṭyaṃ kūṭatā sakūṭatā savyājatā kāpaṭikatvaṃ vañcakatvaṃ kauṭikatvaṃ chādmikatvaṃ upajāpaḥ.

INSIGHT, s. abhiniveśaḥ niveśaḥ praveśaḥ parijñānaṃ abhijñānaṃ jñānaṃ paricayaḥ nirīkṣaṇaṃ avekṣaṇaṃ ālocanā.

INSIGNIA, s. cihnaṃ lakṣaṇaṃ liṅgaṃ vyañjanaṃ upakaraṇaṃ; 'insignia of royalty,' rājalakṣaṇaṃ rājacihnaṃ nṛpalakṣma n. (n); these are 'the parasol,' chatraṃ, and 'the fan,' cāmaraṃ; 'bearing of royal insignia,' prakriyā adhikāraḥ.

INSIGNIFICANCE, INSIGNIFICANCY, s. (Want of meaning) anarthakatvaṃ nirarthakatvaṃ ānarthakyaṃ arthahīnatā arthaśūnyatā arthābhāvaḥ anarthavattvaṃ.
     --(Unimportance) laghutā lāghavaṃ laghimā m. (n) prabhāvahīnatā alpaprabhāvatvaṃ alpatvaṃ agurutā agauravaṃ gauravahīnatā.
     --(Meanness) lāghavaṃ laghuvṛttitā kṣudratā kadaryyatvaṃ tucchatvaṃ apakṛṣṭatā apakarṣaḥ kutsitatvaṃ dīnatā niḥsattvaṃ sattvahīnatā kṣullakatvaṃ.

INSIGNIFICANT, a. (Void of meaning) anarthakaḥ -kā -kaṃ nirarthakaḥ -kā -kaṃ nirarthaḥ -rthā -rthaṃ arthahīnaḥ -nā -naṃ arthaśūnyaḥ -nyā -nyaṃ arthāvācakaḥ -kā -kaṃ avācakaḥ -kā -kaṃ.
     --(Unimportant) laghuḥ -ghuḥ -ghvī -ghu aguruḥ -ruḥ -rvvī -ru alpaprabhāvaḥ -vā -vaṃ prabhāvahīnaḥ -nā -naṃ gauravahīnaḥ -nā -naṃ alpaḥ -lpā -lpaṃ svalpaḥ -lpā -lpaṃ akiñcitkaraḥ -rī -raṃ.
     --(Mean) kṣudraḥ -drā -draṃ kadaryyaḥ -ryyā -ryyaṃ laghuvṛttiḥ -ttiḥ -tti tucchaḥ -cchā -cchaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ kutsitaḥ -tā -taṃ niḥsattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ tṛṇaprāyaḥ -yā -yaṃ alpiṣṭhakīrttiḥ -rttiḥ -rtti kimvān -mvatī -mvat (t); 'insignificant person,' kṣudrajanaḥ ajanaḥ.

[Page 397a]

INSIGNIFICANTLY, adv. (Without meaning) arthaṃ vinā anarthakaṃ nirarthakaṃ.
     --(Without importance) laghu aguru agauraveṇa lāghavena alpaprabhāveṇa.

INSINCERE, a. asatyaḥ -tyā -tyaṃ niḥsatyaḥ -tyā -tyaṃ asaralaḥ -lā -laṃ kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kṛtakaḥ -kā -kaṃ kūṭārthaḥ -rthā -rthaṃ mithyārthakaḥ -kā -kaṃ mṛṣārthakaḥ -kā -kaṃ kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ chādmikaḥ -kī -kaṃ anṛjuḥ -juḥ -ju jihmaḥ -hmā -hmaṃ vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ māyī -yinī -yi (n) māyikaḥ -kī -kaṃ ayathārthaḥ -rthā -rthaṃ anṛtaḥ -tā -taṃ alīkaḥ -kā -kaṃ vitathaḥ -thā -thaṃ atāttvikaḥ -kī -kaṃ asāttvikaḥ -kī -kaṃ aśuddhaḥ -ddhā -ddhaṃ anirmmalaḥ -lā -laṃ mithyā or mṛṣā in comp.

INSINCERELY, adv. asaralaṃ asatyaṃ niḥsatyaṃ kṛtrimaṃ anṛtaṃ ayathārthaṃ māyayā samāyaṃ aśuddhaṃ mithyā mṛṣā.

INSINCERITY, s. niḥsatyatā asatyatā asāralyaṃ asaralatā kṛtrimatā kālpanikatvaṃ kūṭārthatvaṃ kāpaṭyaṃ sakapaṭatvaṃ kapaṭatā anṛjutā jihyatā vakratā anṛtatvaṃ; kuṭilatā māyā kauṭilyaṃ m., māyikatvaṃ kuhanā chadma n. (n) chādmikatvaṃ chadmaveśaḥ dambhaḥ dāmbhikatvaṃ kuhakavṛttiḥ f., ayathārthatā alīkatā vitathatā apahnavaḥ nihnavaḥ.

To INSINUATE, v. a. (Introduce gently) śanaiḥ śanaiḥ or krame krame praviś (c. 10. -veśayati -yituṃ) or niviś or āviś.
     --(Work one's self into favor by gentle means) śanaiḥ śanaiḥ sāntvādinā or lālanādikarmmaṇā parānugrahaṃ prāp (c. 5. -āptoti -āptuṃ) or sampad (c. 10. -pādayati -yituṃ), parānugrahasampādanārthaṃ sāmādinā lal (c. 10. lālayati -yituṃ) or sāntv (c. 10. sāntvayati -yituṃ) or ārādh (c. 10. -rādhayati -yituṃ) or anurañj (c. 10. -rañjayati -yituṃ), mandaṃ mandaṃ lālanādyupāyaiḥ paraprītiṃ gam (c. 1. gacchati gantuṃ) or adhigam.
     --(Hint by oblique allusion) vakroktyā uddiś (c. 6. -diśati -deṣṭuṃ) or sūc (c. 10. sūcayati -yituṃ) or upanyas (c. 4. -asyati -asituṃ) vakroktiṃ kṛ chekoktiṃ kṛ chekoktyā sūc saṅketaṃ kṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ), upakṣip.

To INSINUATE, v. n. (Creep in) mandaṃ mandaṃ niviś (c. 6. -viśati -veṣṭuṃ) or praviś or sṛp (c. 1. sarpati sraptuṃ) or upasṛp or āgam (c. 1. -gacchati -gantuṃ) or antargam.

INSINUATED, p. p. (Introduced gently) śanaiḥ śanaiḥ or mandaṃ mandaṃ niveśitaḥ -tā -taṃ or praveśitaḥ -tā -taṃ.
     --(Hinted) vakroktyā sūcitaḥ -tā -taṃ or uddiṣṭaḥ -ṣṭā -ṣṭaṃ avakṣiptaḥ -ptā -ptaṃ upakṣiptaḥ -ptā -ptaṃ.

INSINUATING, INSINUATIVE, a. (Stealing gradually on the affections) śanaiḥ śanaiḥ parānugrahasampādakaḥ -kā -kaṃ or parānurāgotpādakaḥ -kā -kaṃ lālī -linī -li (n) lālanaśīlaḥ -lā -laṃ,
     --(Using oblique allusion) vakroktyā sūcakaḥ -kā -kaṃ avakṣepakaḥ -kā -kaṃ nihnuvānaḥ -nā -naṃ.

INSINUATION, s. (Act of stealing on the affections) śanaiḥ śanaiḥ sāntvādinā or lālanādinā parānugrahasampādanaṃ or parānurāgasamprāptiḥ f., lālanaṃ sāntvanaṃ -nma sāmādinā prītikaraṇaṃ.
     --(Oblique allusion, hint) vakroktiḥ f., chekoktiḥ f., vyaṃgyoktiḥ f., vyaṅgyaḥ vakrabhaṇitaṃ vakravākyaṃ vakrasūcitaṃ nihnutiḥ f., nihnavaḥ avakṣepaḥ paryyāyoktiḥ f.
     --(Creeping in gradually) mandaṃ mandam upasaparṇaṃ or abhyantaraniveśaḥ.

INSIPID, a. virasaḥ -sā -saṃ arasaḥ -sā -saṃ nīrasaḥ -sā -saṃ arasikaḥ -kā -kaṃ nirasaḥ -sā -saṃ rasahīnaḥ -nā -naṃ alavaṇaḥ -ṇā -ṇaṃ lavaṇahīnaḥ -nā -naṃ visvādaḥ -dā -daṃ niḥsvāduḥ -duḥ -du svādahīnaḥ -nā -naṃ asvāduḥ -duḥ -du asāraḥ -rā -raṃ nissāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ phalguḥ -lguḥ -lgu niḥsattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s).

INSIPIDITY, INSIPIDNESS, s. virasatā -tvaṃ vairasyaṃ arasatā ārasyaṃ arasikatvaṃ nīrasatā nirasaḥ rasahīnatā alavaṇatā alāvaṇyaṃ ālavaṇyaṃ lavaṇahīnatā asvādutā visvādatvaṃ asāratā -tvaṃ sārahīnatā phalgutā.

INSIPIDLY, adv. virasaṃ vairasyena rasādṛte rasaṃ vinā visvādaṃ.

To INSIST, v. n. (Insist upon, urge with firmness) nirbandhaṃ kṛ atinirbandhaṃ kṛ āgrahaṃ kṛ; dhairyyaṃ or sthairyyam avalamb (c. 1. -lambate -mbituṃ), atinirbandhena paryyavasthā (c. 1. -tiṣṭhati -ṣṭhātuṃ); 'to insist on a thing's being done,' idam avaśyaṃ karaṇīyam iti dṛḍhoktyā vad (c. 1. vadati -dituṃ) or iti nirbandhena vad.

INSITIENCY, s. atṛṣṇā atṛṣā tṛṣṇābhāvaḥ apipāsā pipāsābhāvaḥ.

To INSNARE, v. a. pāśe or unmāthe or vāgurāyāṃ pat (c. 10. pātayati -yituṃ), jāle pātayitvā bandh (c. 9. bandhāti banddhuṃ), jālabaddhaṃ -ddhāṃ -ddhaṃ kṛ pralubh (c. 10. -lobhayati -yituṃ).

INSNARED, p. p. unmāthapātitaḥ -tā -taṃ pāśabaddhaḥ -ddhā -ddhaṃ jālabaddhaḥ &c.

INSOBRIETY, s. atipānaṃ madyapānāsaktiḥ f., mattatā unmattatā.

INSOCIABLE, a. saṃlāpavimukhaḥ -khī -khaṃ sambhāṣaṇavimukhaḥ -khī -khaṃ saṃlāpaparāṅmukhaḥ &c., asaṃlāpī -pinī -pi (n) anālāpī &c., asaṃlāpaśīlaḥ -lā -laṃ.

To INSOLATE, v. a. sūryyavyāptaṃ -ptāṃ kṛ sūryyatejovyāptaṃ -ptāṃ kṛ sūryyakiraṇavyāptaṃ -ptāṃ kṛ sūryyavyāpyaṃ -pyāṃ kṛ.

INSOLENCE, INSOLENCY, s. dharṣaḥ -rṣaṇaṃ dhṛṣṭatā dhārṣṭyaṃ darpaḥ pragalbhatā prāgalbhyaṃ uddhatiḥ f., auddhatyaṃ avahelā -lanaṃ avalepaḥ avaliptatā sāvalepatvaṃ garvvaḥ unmādaḥ pratibhānaṃ vaiyātyaṃ nirlajjatvaṃ avinayaḥ unmāthaḥ utsiktatā utsekaḥ.

INSOLENT, a. dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣitaḥ -tā -taṃ pradhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣī -rṣiṇī -rṣi (n) pradharṣitaḥ -tā -taṃ dṛptaḥ -ptā -ptaṃ sadarpaḥ -rpā -rpaṃ pragalbhaḥ -lbhā -lbhaṃ uddhataḥ -tā -taṃ madoddhataḥ -tā -taṃ garvvī -rvviṇī -rvvi (n) garvvitaḥ -tā -taṃ avaliptaḥ -ptā -ptaṃ sāvalepaḥ -pā -paṃ sāvahelaḥ -lā -laṃ utsiktaḥ -ktā -ktaṃ unmattaḥ -ttā -ttaṃ avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ pratibhāmukhaḥ -khī -khaṃ pratibhānavān -vatī -vat (t) pratibhāvān &c., pratibhānvitaḥ -tā -taṃ viyātaḥ -tā -taṃ nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ madodagraḥ -grā -graṃ.

INSOLENTLY, adv. dhṛṣṭavat dharṣeṇa sadharṣaṃ sadarṣaṃ darpeṇa pragalbhaṃ pragalbhavat prāgalbhyena sāvalepaṃ sāvahelaṃ avinayena prasahya abhiṣahya pramathya.

INSOLIDITY, s. aghanatā -tvaṃ akāṭhinyaṃ adṛḍhatā antaḥśūnyatā.

INSOLUBILITY, INSOLVABLENESS, s. (Indissolvable) adrāvyatā adravaṇīyatā agalanīyatā drāvaṇāśakyatā avilayanīyatā.

INSOLUBLE, INSOLVABLE, a. (Indissolvable) adrāvyaḥ -vyā -vyaṃ adravaṇīyaḥ -yā -yaṃ abhedyaḥ -dyā -dyaṃ agalanīyaḥ -yā -yaṃ.
     --(Not to be solved) apariśodhanīyaḥ -yā -yaṃ avyākhyeyaḥ -yā -yaṃ.

INSOLVENCY, s. parikṣīṇatā ṛṇaśodhanāśaktiḥ f., ṛṇamocanāśaktiḥ f., ṛṇamokṣaṇāsamarthyaṃ ṛṇāpakaraṇāśaktiḥ f., ṛṇaśodhanākṣamatā nirdhanatā.

INSOLVENT, a. parikṣīṇaḥ -ṇā -ṇaṃ ṛṇaśodhanākṣamaḥ -mā -maṃ ṛṇaśodhanāśaktaḥ -ktā -ktaṃ ṛṇamocanāśaktaḥ -ktā -ktaṃ ṛṇāpakaraṇāśaktaḥ -ktā -ktaṃ ṛṇāpakaraṇāsamarthaḥ -rthā -rthaṃ ṛṇapariśodhanākṣamaḥ -mā -maṃ nirdhanaḥ -nā -naṃ gatavibhavaḥ -vā -vaṃ.

IN SO MUCH THAT, adv. (To such a degree) etatparyyantaṃ etāvatyaryyantaṃ. etāvat etadavadhi etāvadavadhi yathā tathā.

To INSPECT, v. a. nirīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣ avekṣ vīkṣ abhivīkṣ samīkṣ nirūp (c. 10. -rūpayati -yituṃ), dṛś (c. 1. paśyati draṣṭuṃ), anudṛś paridṛś abhidṛś pratidṛś sandṛś anusandhā (c. 3. -dadhāti -dhātuṃ), āloc (c. 10. -locayati -yituṃ), ālok (c. 10. -lokayati -yituṃ), kāryyadarśanaṃ kṛ kāryyekṣaṇaṃ kṛ kāryyāvekṣaṇaṃ kṛ.

INSPECTED, p. p. nirīkṣitaḥ -tā -taṃ avekṣitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ parīkṣitaḥ -tā -taṃ ālocitaḥ -tā -taṃ samīkṣitaḥ -tā -taṃ.

INSPECTION, s. (Looking into, examination) nirīkṣaṇaṃ nirīkṣā parīkṣā -kṣaṇaṃ avekṣaṇaṃ avekṣā samīkṣā -kṣaṇaṃ prasamīkṣā vīkṣaṇaṃ saṃvīkṣaṇaṃ nirūpaṇaṃ anusandhānaṃ ālocanaṃ -nā ālokanaṃ darśanaṃ sandarśanaṃ kāryyadarśanaṃ kāryyekṣaṇaṃ kāryyāvekṣaṇaṃ anusandhānaṃ.
     --(Superintendence) adhyakṣatā -tvaṃ kāryyādhīśatā adhikāraḥ adhikarmma n. (n).

INSPECTOR, s. (One who looks into, examines) nirīkṣakaḥ nirīkṣitā m. (tṛ) avekṣakaḥ avekṣitā m., parīkṣakaḥ samīkṣakaḥ nirūpakaḥ nirūpayitā m. (tṛ) anusandhātā m. (tṛ) draṣṭā m. (ṣṭṛ) upadraṣṭā.
     --(Superintendent of affairs) adhyakṣaḥ kāryyādhyakṣaḥ kāryyadraṣṭā m. (ṣṭṛ) kāryyādhīśaḥ kāryyāvekṣitā m. (tṛ) kāryyekṣitā m., adhikārī m. (n) karmmādhikārī m., adhikarmmikaḥ; 'inspector of morals,' dharmmādhyakṣaḥ vyavahāradraṣṭā m. (ṣṭṛ); 'of the coinage,' rūpyādhyakṣaḥ; 'of a district,' gopaḥ.

INSPECTORSHIP, s. adhyakṣatā -tvaṃ kāryyādhyakṣatvaṃ kāryyādhīśatā prabhutvaṃ.

INSPERSION, s. niṣekaḥ niṣecanaṃ abhiṣekaḥ abhiṣiñcanaṃ prokṣaṇaṃ abhiprokṣaṇaṃ abhyukṣaṇaṃ samukṣaṇaṃ.

INSPIRATION, s. (Breath inspired) śvāsaḥ śvasanaṃ śvasitaṃ prāṇaḥ niśvāsaḥ ucchvāsaḥ ānaḥ āharaḥ.
     --(Act of drawing air into the lungs) śvāsagrahaṇaṃ prāṇagrahaṇaṃ śvāsādānaṃ prāṇādānaṃ śvasanaṃ niśvasanaṃ niśvāsagrahaṇaṃ; 'inspiration and expiration,' śvāsapraśvāsaṃ śvāsaniḥśvāsaṃ.
     --(Breathing into any thing) śvāsapūraṇaṃ prāṇapūraṇaṃ śvāsena pūraṇaṃ śvāsaprakṣepaṇaṃ.
     --(Infusion) prakṣepaḥ -paṇaṃ nikṣepaḥ.
     --(Supernatural infusion into the mind) īśvarapreraṇā īśvarasañcāraṇaṃ īśvarasūcanā īśvaropadeśaḥ īśvaraprabodhaḥ īśvarātmāveśaḥ īśvarātmavyāptiḥ f., īśvaraprayuktajñānaṃ daivajñānaṃ gotraṃ; 'poetical inspiration,' prāṇaḥ.

To INSPIRE, v. a. (Breathe into) śvāsena pṝ (c. 10. pūrayati -yituṃ), śvāsapūritaṃ -tāṃ -taṃ kṛ.
     --(Draw into the lungs) śvāsagrahaṇaṃ kṛ śvāsādānaṃ kṛ śvas (c. 2. śvasiti -tuṃ), niśvas uraḥsthānaṃ śvāsena pṝ śvāsamārgeṇa prāṇam ākṛṣ (c. 1. -karṣati -kraṣṭuṃ); 'to inspire and expire,' śvāsapraśvāsaṃ kṛ śvāsaniḥśvāsaṃ kṛ.
     --(Infuse into the mind, suggest) citte niviś (c. 10. -veśayati -yituṃ), prabudh (c. 10. -bodhayati -yituṃ), upanyas (c. 4. -asyati -asituṃ), upanidhā (c. 3. -dadhāti -dhatte -dhātuṃ); 'inspire with fear,' bhayam upanidhā or jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ), sabhayaṃ -yāṃ kṛ.
     --(Inspire with courage, incite) āśvas (c. 10. -śvāsayati -yituṃ), samāśvas ucchvas viśvas uttij (c. 10. -tejayati -yituṃ), protsah, (c. 10. -sāhayati -yituṃ), samutsah prer (c. 10. -īrayati -yituṃ), niyuj (c. 10. -yojayati -yituṃ), prayuj pravṛt (c. 10. -varttayati -yituṃ), tejaḥ or viśvāsaṃ kṛ or jan or utpad.
     --(Inspire supernaturally) īśvaraprerita tāṃ kṛ īśvaropradiṣṭaṃ -ṣṭāṃ kṛ.

INSPIRED, p. p. (Breathed) śvasitaḥ -tā -taṃ niśvasitaḥ -tā -taṃ ucchvasitaḥ -tā -taṃ.
     --(Infused) vyāptaḥ -ptā -ptaṃ bhāvitaḥ -tā -taṃ niveśitaḥ -tā -taṃ.
     --(Supernaturally inspired) īśvarapreritaḥ -tā -taṃ īśvaropadiṣṭaḥ -ṣṭā -ṣṭaṃ īśvarasūcitaḥ -tā -taṃ īśvarasañcāritaḥ -tā -taṃ īśvaraprabodhitaḥ -tā -taṃ īśvarātmavyāptaḥ -ptā -ptaṃ.
     --(Inspired with courage) āśvāsitaḥ -tā -taṃ jātaviśvāsaḥ -sā -saṃ uttejitaḥ -tā -taṃ; 'inspired with,' is often expressed by jāta in comp; as, 'inspired with fear,' jātabhayaḥ -yā -yaṃ.

To INSPIRIT, v. a. āśvas (c. 10. -śvāsayati -yituṃ), samāśvas viśvas uttij (c. 10. -tejayati -yituṃ), tejaḥ or viśvāsaṃ or samāśvāsaṃ kṛ or or jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), utsah hṛṣ (c. 10. harṣayati -yituṃ), prahṛṣ ullas (c. 10. -lāsayati -yituṃ), jīv (c. 10. jīvayati -yituṃ).

INSPIRITED, p. p. āśvāsitaḥ -tā -taṃ samāśvāsitaḥ -tā -taṃ ucchvasitaḥ -tā -taṃ uttejitaḥ -tā -taṃ protsāhitaḥ -tā -taṃ utsāhitaḥ -tā -taṃ jātotsāhaḥ -hā -haṃ jātatejāḥ -jāḥ -jaḥ (s).

INSPIRITING, a. āśvāsakaḥ -sikā -kaṃ uttejakaḥ -kā -kaṃ protsāhakaḥ -kā -kaṃ utsāhajanakaḥ -kā -kaṃ utsāhakārakaḥ -kā -kaṃ tejaskaraḥ -rī -raṃ tejovardhakaḥ -kā -kaṃ harṣakaḥ -kā -kaṃ.

To INSPISSATE, v. a. ghanīkṛ sthūlīkṛ sāndrīkṛ sthava (nom. sthavayati -yituṃ).

INSPISSATE, INSPISSATED, a. or p. p. ghanaḥ -nā -naṃ ghanībhūtaḥ -tā -taṃ sthūlaḥ -lā -laṃ sthūlībhūtaḥ -tā -taṃ sāndraḥ -ndrā -ndraṃ styānaḥ -nā -naṃ niviḍaḥ -ḍā -ḍaṃ.

INSPISSATION, s. ghanatā -tvaṃ ghanīkaraṇaṃ sthūtā sthūlīkaraṇaṃ sāndratā sāndrībhāvaḥ naiviḍyaṃ gāḍhatā.

INSTABILITY, s. asthiratā asthairyyaṃ adhairyyaṃ adhṛtiḥ f., adhīratā asthāyitvaṃ anavasthitiḥ f., anavasthā cañcalatā cāñcalyaṃ cāpalyaṃ.

INSTABLE, a. asthiraḥ -rā -raṃ adhīraḥ -rā -raṃ. See UNSTABLE.

To INSTALL, v. a. abhiṣic (c. 6. -ṣiñcati -ṣektuṃ), with loc. c. of the office in which one is installed, abhiṣekādisaṃskāreṇa navādhikāraṃ praviś (c. 10. -veśayati -yituṃ), saṃskārapūrvvaṃ navādhikārapraveśanaṃ kṛ yathāvidhi pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) or adhikārārūḍhaṃ kṛ abhimantr (c. 10. -mantrayati -yituṃ), upanimant padasthaṃ kṛ.

INSTALLATION, s. abhiṣekaḥ abhiṣecanaṃ abhiṣekādisaṃskāreṇa navādhikārapraveśaḥ saṃskārapūrvvaṃ navādhikārapraveśanaṃ adhikārapraveśasaṃskāraḥ pratiṣṭā -ṣṭhāpanaṃ saṃskāraḥ adhikārasthāpanaṃ adhikārapratiṣṭāpanaṃ padasthāpanaṃ.

INSTALLED, p. p. abhiṣiktaḥ -ktā -ktaṃ kṛtābhiṣekaḥ -kā -kaṃ prāptābhiṣekaḥ -kā -kaṃ kṛtasaṃskāraḥ -rā -raṃ prāptasaṃskāraḥ -rā -raṃ saṃskārapūrvvaṃ navādhikārapraveśitaḥ -tā -taṃ or navādhikārapratiṣṭhāpitaḥ -tā -taṃ or navapadapratiṣṭhāpitaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ kṛtapratiṣṭaḥ -ṣṭhā -ṣṭhaṃ labdhapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikārasthaḥ -sthā -sthaṃ padārūḍhaḥ -ḍhā -ḍhaṃ adhikārārūḍhaḥ -ḍhā -ḍhaṃ abhisaṃskṛtaḥ -tā -taṃ.

INSTALMENT, s. (Act of installing). See INSTALLATION. (Part of a large sum of money to be paid) kālāntareṇa deyasya bahudhanasya bhāgaḥ or vibhāgaḥ or aṃśaḥ ṛṇabhāgaḥ ṛṇavibhāgaḥ; 'by instalments,' bhāgaśas vibhāgaśas vibhāgatas śanaiḥ.

INSTANCE, s. (Urgency, urgent solicitation) nirbandhaḥ prārthanaṃ -nā nirbandhena prārthanaṃ āgrahaḥ preraṇā.
     --(Example) dṛṣṭāntaḥ nidarśanaṃ udāharaṇaṃ udāhāraḥ upodghātaḥ pratīkaṃ lakṣyaṃ; 'for instance,' dṛṣṭāntarūpeṇa dṛṣṭāntatas yathā tathāhi tathā.
     --(Case) sthalaṃ padaṃ.
     --(Occasion) prastāvaḥ samayaḥ vāraḥ sthānaṃ; 'in the first instance,' prathamasamaye prathamaṃ -matas agre.

To INSTANCE, v. n. dṛṣṭāntaṃ kṛ dṛṣṭāntīkṛ dṛṣṭāntaṃ dā dṛṣṭānta (nom. dṛṣṭāntayati -yituṃ), dṛṣṭāntakrameṇa kath (c. 10. kathayati -yituṃ).

INSTANT, a. (Urgent) nirbandhaśīlaḥ -lā -laṃ āgrahī -hiṇī -hi (n) āgrahaśīlaḥ -lā -laṃ atiyācakaḥ -kā -kaṃ atiprārthakaḥ -kā -kaṃ.-- (Immediate, without intervening time) anantarakālīnaḥ -nā -naṃ anantarakālikaḥ -kī -kaṃ tātkālikaḥ -kī -kaṃ sādyaskaḥ -skī -skaṃ sadyaskaḥ -skā -skaṃ avyavahitakālaḥ -lā -laṃ sāmpratikaḥ -kī -kaṃ kṣaṇāntaraḥ -rā -raṃ.
     --(Quick) śīghraḥ -ghrā -ghraṃ aciraḥ -rā -raṃ.
     --(Current) varttamānaḥ -nā -naṃ.

INSTANT, s. (A moment) kṣaṇaḥ vipalaṃ palaṃ nimeṣaḥ nimiṣaḥ mātrā truṭiḥ f.; 'the current moment,' āpātaḥ; 'in an instant,' kṣaṇāt nimeṣamātreṇa kṣaṇamātreṇa kṣaṇāntare ekapade; 'for an instant,' kṣaṇaṃ -ṇena -ṇāt kṣaṇamātraṃ nimeṣamātraṃ; 'for that very instant,' tatkṣaṇādeva; 'at that instant,' tatkṣaṇāt -ṇe tatkāle tadānīmeva; 'at this very instant,' idānīmeva etatkāle; 'every instant,' pratikṣaṇaṃ anukṣaṇaṃ; 'the next instant,' kṣaṇāntaraṃ; 'the instant,' may often be expressed by mātraṃ, in such phrases as 'the instant of birth,' jātamātraṃ; 'from the instant of birth,' jātamātrāt.

INSTANTANEOUS, a. tatkṣaṇikaḥ -kī -kaṃ tatkālikaḥ -kī -kaṃ tātkālikaḥ -kī -kaṃ kṣaṇikaḥ -kā -kī -kaṃ avyavahitakālīnaḥ -nā -naṃ avyavahitakālikaḥ -kī -kaṃ ākālikaḥ -kī -kaṃ kṣaṇabhūtaḥ -tā -taṃ aciraḥ -rā -raṃ kṣaṇāntaraḥ -rā -raṃ.

INSTANTANEOUSLY, adv. tatkṣaṇe tatkṣaṇena kṣaṇāt kṣaṇena sadyas tatkāle sapadi kṣaṇamātreṇa nimeṣamātreṇa kṣaṇāntare jhaṭiti āpātatas.

INSTANTLY, adv. tatkṣṇāt -ṇena -ṇaṃ kṣaṇāt -ṇena sadyas sapadi anantaraṃ jhaṭiti drāk pratikṣaṇaṃ añjasā samprati āpātatas aśanaiḥ avilambitaṃ avyavahitakāle acireṇa.
     --(Urgently) nirbandhena āgraheṇa.

To INSTATE, v. a. pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) saṃsthā sthā ruh in caus. (ropayati -yituṃ) padaṃ praviś (c. 10. -veśayati -yituṃ), padasthaṃ kṛ padapratiṣṭhitaṃ kṛ padārūḍhaṃ kṛ.

IN STATU QUO, (Former state) pratyavasthānaṃ pūrvvāvasthā.

INSTAURATION, s. pratiṣṭhāpanaṃ pratyavasthāpanaṃ sandhānaṃ pratisamādhānaṃ,

INSTEAD OF, adv. or prep. prati usually following a word in the abl. c., sthāne vinimayāt -yena sthale bhūmau; 'Kāma instead of Kṛṣna,' pradyumbaḥ keśavāt prati; 'instead of me,' matsthāne; 'instead of thee,' tvadvinimayena.

To INSTEEP, v. a. vās (c. 10. vāsayati -yituṃ), sic (c. 6. siñcati sektuṃ), cirakālena jalena samāplu (c. 10. -plāvayati -yituṃ) or jalasramāplutaṃ kṛ cārdrīkṛ.

INSTEP, s. piciṇḍikā picaṇḍikā piṇḍikā piṇḍiḥ f., piṇḍī pādapiṇḍaḥ pādoparibhāgaḥ pādāgraṃ.

To INSTIGATE, v. a. protsah (c. 10. -sāhayati -yituṃ), utsah samutsah niyuj (c. 10. -yojayati -yituṃ), prayuj udyuj prer (c. 10. prerayati -yituṃ, rt. īr), cud (c. 10. codayati -yituṃ), pracud sañcud pravṛt (c. 10. -varttayati -yituṃ), ceṣṭ (c. 10. ceṣṭayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ), praruc (c. 10. -rocayati -yituṃ), uttij (c. 10. -tejayati -yituṃ), utthā in caus. (-thāpayati -yituṃ, rt. sthā), uddīp (c. 10. -dīpayati -yituṃ). The loc. or dat. c. is required of the thing to which one is instigated. See INCITE.

INSTIGATED, p. p. protsāhitaḥ -tā -taṃ niyojitaḥ -tā -taṃ prayojitaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ udyuktaḥ -ktā -ktaṃ preritaḥ -tā -taṃ coditaḥ -tā -taṃ pracoditaḥ -tā -taṃ pravarttitaḥ -tā -taṃ pravṇttaḥ -ttā -ttaṃ praṅoditaḥ -tā -taṃ uttejitaḥ -tā -taṃ prarucitaḥ -tā -taṃ utthāpitaḥ -tā -taṃ.

INSTIGATION, s. protsāhaḥ -hanaṃ preraṇaṃ -ṇā niyojanaṃ pravarttanaṃ pracodanaṃ uttejanaṃ samuttejanaṃ praṇodaḥ -danaṃ prarocanaṃ sañcāraṇaṃ niyogaḥ prayojanaṃ prayojakakarttṛtvaṃ.

INSTIGATOR, s. protsāhakaḥ prerakaḥ niyojakaḥ prayojakaḥ pravarttakaḥ sañcārakaḥ pracodakaḥ uttejakaḥ praṇodakaḥ utsāhahetukaḥ prayojakakarttā m. (rttṛ) pravarttanakārī m. (n); 'to an evil act,' kupravarttakaḥ.

To INSTIL, v. a. (Infuse by drops) lavaśaḥ or kaṇaśo nisic (c. 6. -siñcati -sektuṃ) or āsic or nikṣip (c. 6. -kṣipati -kṣeptuṃ) or prakṣip
     --(Infuse gradually into the mind) alpaśaḥ or alpālpaṃ or śanaiḥ śanair upadiś (c. 6. -diśati -deṣṭuṃ) or citte niviś (c. 10. -veśayati -yituṃ) or praviś with acc. c.

INSTILLATION, s. lavaśo niṣekaḥ or niṣecanaṃ or prakṣepaṇaṃ śanair upadeśanaṃ.

INSTILLED, p. p. lavaśaḥ or śanaiḥ śanaiḥ or krame krame niṣiktaḥ -ktā -ktaṃ or nikṣiptaḥ -ptā -ptaṃ or niveśitaḥ -tā -taṃ or praveśitaḥ -tā -taṃ krameṇopadiṣṭaḥ -ṣṭā -ṣṭaṃ.

INSTINCT, s. (Natural knowledge) sahajajñānaṃ sahajabuddhiḥ f., upajñā svābhāvikabuddhiḥ f., svābhāvikajñānaṃ prākṛtikabuddhiḥ f., antarjabuddhiḥ f., naisargikabuddhiḥ f., paśubuddhiḥ f.

INSTINCT, a. (Excited, animated) uttejitaḥ -tā -taṃ uddīptaḥ -ptā -ptaṃ dīptaḥ -ptā -ptaṃ dīpitaḥ -tā -taṃ uddīpitaḥ -tā -taṃ tejitaḥ -tā -taṃ jīvitaḥ -tā -taṃ sajīvīkṛtaḥ -tā -taṃ.

INSTINCTIVE, a. (Prompted by instinct, spontaneous) sahajaḥ -jā -jaṃ sahajajñānaprayuktaḥ -ktā -ktaṃ sahajajñānasiddhaḥ -ddhā -ddhaṃ svābhāvikaḥ -kī -kaṃ sāhajikaḥ -kī -kaṃ prākṛtikaḥ -kī -kaṃ upajñāsūcitaḥ -tā -taṃ svābhāvikabuddhisūcitaḥ -tā -taṃ prakṛtisiddhaḥ -ddhā -ddhaṃ naisargikaḥ -kī -kaṃ svabhāvapreritaḥ -tā -taṃ sāṃsiddhikaḥ -kī -kaṃ.

INSTINCTIVELY, adv. svabhāvatas svabhāvena sahajajñānāt svābhāvikajñānāt prākṛtikajñānāt nisargatas svatas svayaṃ.

To INSTITUTE, v. a. (Establish, ordain, enact) sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā saṃsthā avasthā vyavasthā vidhā (c. 3. -dadhāti -dhātuṃ), pratinidhā kḷp (c. 10. kalpayati -yituṃ), prakḷp parikḷp ādiś (c. 6. -diśati -deṣṭuṃ), sandiś nirdiś pracud (c. 10. -codayati -yituṃ), pratipad (c. 10. -pādayati -yituṃ), niyuj (c. 7. -yuṃkte -yoktuṃ;) 'is instituted,' kalpyate prakalpyate.
     --(Instruct) upadiś nirdiś.
     --(Begin, set on foot) pravṛt (c. 10. -varttayati -yituṃ), ārabh (c. 1. -rabhate -rabdhuṃ).

INSTITUTE, s. (Established law, ordinance, precept) vyavasthā vidhiḥ m., vidhānaṃ niyamaḥ śāstravidhānaṃ kalpaḥ sūtraṃ nidarśanaṃ śāstranidarśanaṃ śāstramaryyādā niyogaḥ codanā caritaṃ -traṃ.
     --(Institutes of religion or law) śāstraṃ dharmmaśāstraṃ.
     --(Compendium of institutes) dharmmasaṃhitā saṃhitā.

INSTITUTED, p. p. prakalpitaḥ -tā -taṃ kalpitaḥ -tā -taṃ vihitaḥ -tā -taṃ sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ saṃsthāpitaḥ -tā -taṃ pracoditaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ pravarttitaḥ -tā -taṃ.

INSTITUTION, s. (Act of establishing) kalpanaṃ prakalpanaṃ sthāpanaṃ pratiṣṭhāpanaṃ saṃsthāpanaṃ vyavasthāpanaṃ avasthāpanaṃ vidhānaṃ niyojanaṃ.
     --(Law enjoined by authority) vidhiḥ m., vidhānaṃ vyavasthā niyamaḥ kalpaḥ nidarśanaṃ niyogaḥ sūtraṃ.
     --(Organised society) maṭhaḥ sabhā śreṇī -ṇiḥ m. f., saṃsargaḥ; 'literary institution,' vidyālayaḥ vidyāveśma n. (n) vidyāśālā; 'religious institution,' dharmmaśālā.
     --(System) sthitiḥ f., saṃsthitiḥ f., saṃsthānaṃ mārgaḥ rītiḥ f.

INSTITUTIONAL, a. vaidhikaḥ -kī -kaṃ naiyamikaḥ -kī -kaṃ śāstrīyaḥ -yā -yaṃ.

INSTITUTOR, s. sthāpakaḥ saṃsthāpakaḥ pratiṣṭhāpakaḥ vyavasthāpakaḥ prayojakaḥ pravarttakaḥ vidhāyakaḥ vidhāyī m. (n) vidhātā m. (tṛ) ārambhakaḥ sthāpanakārī m. (n).

To INSTRUCT, v. a. (Teach) upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ (c. 10. śikṣayati -yituṃ), anuśikṣ abhiśikṣ adhī in caus. (adhyāpayati -yituṃ rt. i), śās (c. 2. śāsti śāsituṃ), anuśās paṭh (c. 10. pāṭayati -yituṃ), nidṛś (c. 10. -darśayati -yituṃ), ṭhadeśaṃ kṛ vidyāṃ dā.
     --(Educate) vinī (c. 1. -nayati -netuṃ), anunī.
     --(Inform) jñā in caus. (jñāpayati jñapayati -yituṃ) vijñā nivid (c. 10. -vedayati -yituṃ), budh (c. 10. bodhayati -yituṃ), sūc (c. 10. sūcayati -yituṃ), anusūc.
     --(Direct, enjoin) ādiś nirdiś samādiś pradiś sandiś ājñā in caus., samājñā niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yitaṃ), cud (c. 10. codayati -yituṃ), pracud sañcud.

INSTRUCTED, p. p. (Taught) upadiṣṭaḥ -ṣṭā -ṣṭaṃ śikṣitaḥ -tā -taṃ adhyāpitaḥ -tā -taṃ śāsitaḥ -tā -taṃ anuśāsitaḥ -tā -taṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ anuśiṣṭaḥ -ṣṭā -ṣṭaṃ labdhavidyaḥ -dyā -dyaṃ prāptavidyaḥ -dyā -dyaṃ gṛhītavidyaḥ -dyā -dyaṃ pāṭhitaḥ -tā -taṃ.
     --(Informed) jñāpitaḥ -tā -taṃ vijñāpitaḥ -tā -taṃ vijñaptaḥ -ptā -ptaṃ bodhitaḥ -tā -taṃ.
     --(Directed) ādiṣṭaḥ -ṣṭā -ṣṭaṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ pracoditaḥ -tā -taṃ ājñaptaḥ -ptā -ptaṃ.

INSTRUCTION, s. (Teaching) upadeśaḥ -śanaṃ śikṣā -kṣaṇaṃ adhyāpanaṃ śāsanaṃ anuśāsanaṃ pāṭhaḥ -ṭhanaṃ vidyādānaṃ bodhanaṃ pratibodhaḥ.
     --(Direction, order) ājñā ādeśaḥ nideśaḥ nirdeśaḥ śāsanaṃ śāstiḥ f., codanaṃ -nā niyogaḥ.
     --(Precept) vidhiḥ m., vidhānaṃ niyamaḥ sūtraṃ kalpaḥ nidarśanaṃ.

INSTRUCTIVE, a. upadeśakaḥ -kā -kaṃ upadeśī -śinī -śi (n) upadeśakaraḥ -rā -raṃ upadeśāvahaḥ -hā -haṃ upadeśapradaḥ -dā -daṃ vodhakaḥ -kā -kaṃ nideśī -śinī -śi (n) śikṣākaraḥ -rā -raṃ jñānotpādakaḥ -kā -kaṃ upadeśa in comp.

INSTRUCTOR, s. upadeśakaḥ upadeśī m. (n) upadeṣṭā m. (ṣṭṛ) adhyāpakaḥ śikṣakaḥ śikṣākaraḥ upādhyāyaḥ guruḥ m., śikṣāguruḥ m., ācāryyaḥ upadeśakṛt m. -kārī m. (n) śikṣādātā m. (tṛ) vidyādātā m., jñāpakaḥ.

INSTRUCTRESS, s. upadeśikā upadeṣṭrī upadeśinī adhyāpikā ācāryyā śikṣikā upadeśakartrī śikṣākartrī śikṣādātrī.

INSTRUMENT, s. (Tool, implement) yantraṃ upakaraṇaṃ sādhanaṃ karmmasādhanaṃ kāryyasādhanaṃ sāmagryaṃ -grī dravyaṃ upaskaraḥ vilālaḥ; 'astronomical instrument,' jyotiṣayantraṃ.
     --(Means, instrumental cause) kāraṇaṃ karaṇaṃ hetuḥ m., nimittaṃ -ttakaṃ nimittakāraṇaṃ prayojanaṃ.
     --(Agent, doer) kārakaḥ karttā m. (rttṛ) sādhakaḥ prayojakaḥ prayojyaḥ kāryyasādhakaḥ hetukaḥ kārakahetuḥ m.
     --(Musical instrument) vāditraṃ vādyaṃ tūryyaṃ ātodyaṃ tālitaṃ; 'a wind instrument,' śuṣiraṃ śuṣiravādyaṃ śaṅkhaḥ -ṅkhaṃ; 'stringed instrument,' tataṃ tantuvādyaṃ; 'instrument for martial music,' raṇavādyaṃ; 'sounded by the mouth,' mukhavādyaṃ; 'covered with skin,' carbhmavādyaṃ. See DRUM. (Deed, writing) sādhanapatraṃ lekhaḥ lekhapatraṃ patraṃ patrakaṃ lekhyaṃ lekhyaprasaṅgaḥ karaṇaṃ.

INSTRUMENTAL, a. (Serving to effect some end) kāraṇikaḥ -kī -kaṃ hetukaḥ -kā -kaṃ haitukaḥ -kī -kaṃ kārakaḥ -rikā -kaṃ sādhakaḥ -dhikā -kaṃ sādhikaḥ -kā -kaṃ kāryyasādhakaḥ &c., kāraṇabhūtaḥ -tā -taṃ sādhanabhūtaḥ -tā -taṃ sādhanībhūtaḥ -tā -taṃ kāraṇībhūtaḥ -tā -taṃ prasādhakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ upakārī -riṇī -ri (n) kārī &c., kārakavān -vatī -vat (t) sampādakaḥ -kā -kaṃ.
     --(Not vocal) vādyajaḥ -jā -jaṃ vādyajanitaḥ -tā -taṃ vādyasiddhaḥ -ddhā -ddhaṃ vādyasambandhī -ndhinī -ndhi (n) vādyotpannaḥ -nnā -nnaṃ.
     --(Instrumental case in grammar) karaṇaṃ tṛtīyā vibhaktiḥ.

INSTRUMENTALITY, s. kāraṇatvaṃ -tā kārakatvaṃ hetutā -tvaṃ nimittatvaṃ sādhakatvaṃ sādhanatvaṃ karttṛtvaṃ karttṛkatvaṃ karaṇatvaṃ prayojakatvaṃ.

INSTRUMENTALLY, adv. kāraṇatas hetutas kāraṇatvena nimittatas karaṇatas.

INSUAVITY, s. amṛdutā asaumyatā asnigdhatā karkaśatvaṃ paruṣatā caṇḍatā.

INSUBJECTION, s. anadhīnatā anāyattatā avaśatā avidheyatā avaśyatvaṃ.

INSUBORDINATE, a. avaśaḥ -śā -śaṃ avinītaḥ -tā -taṃ avidheyaḥ -yā -yaṃ.

INSUBORDINATION, s. avinayaḥ avinītatā avidheyatā ājñābhaṅgaḥ ājñāvyatikramaḥ śāsanabhaṅgaḥ avaśatvaṃ svāmyanadhīnatā duḥśīlatā.

INSUBSTANTIAL, a. avāstavaḥ -vī -vaṃ -vikaḥ -kī -kaṃ niḥsāraḥ -rā -raṃ asāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ niḥsattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ asan -satī -sat (t) vāyusamaḥ -mā -maṃ asatyaḥ -tyā -tyaṃ.

INSUBSTANTIALITY, s. avastutā avāstavatvaṃ avastu n., vastvabhāvaḥ asāratvaṃ sārahīnatā sattvahīnatā asatyatā.

INSUFFERABLE, a. asahyaḥ -hyā -hyaṃ asahanīyaḥ -yā -yaṃ duḥsahaḥ -hā -haṃ niḥsahaḥ -hā -haṃ akṣantavyaḥ -vyā -vyaṃ akṣamaṇīyaḥ -yā -yaṃ sahanāśakyaḥ -kyā -kyaṃ.

INSUFFERABLENESS, s. asahyatā asahanīyatā niḥsahatvaṃ dauḥsahyaṃ.

INSUFFERABLY, adv. asahanīyaṃ yathā soḍhuṃ na śakyate tathāprakāreṇa.

INSUFFICIENCY, s. (Deficiency, state of not being enough) nyūnatā hīnatā kṣīṇatā alpatvaṃ virahaḥ ayatheṣṭatā aprācuryyaṃ aparyyāptiḥ f., abāhulyaṃ abhāvaḥ anirvāhaḥ.
     --(Indequateness) anupayuktatvaṃ ayogyatā akṣamatā -tvaṃ anaucityaṃ anucitatvaṃ aparyyāptiḥ f., asamarthatā asāmarthyaṃ.

INSUFFICIENT, a. (Not enough, deficient) analam indec., ayatheṣṭaḥ -ṣṭā -ṣṭaṃ aparyyāptaḥ -ptā -ptaṃ nyūnaḥ -nā -naṃ hīnaḥ -nā -naṃ kṣīṇaḥ -ṇā -ṇaṃ apūrṇaḥ -rṇā -rṇaṃ apracuraḥ -rā -raṃ nirvāhākṣamaḥ -mā -maṃ nirvāhāsamarthaḥ -rthā -rthaṃ.
     --(Inadequate) anupayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ akṣamaḥ -mā -maṃ asamarthaḥ -rthā -rthaṃ aparyyāptaḥ -ptā -ptaṃ anucitaḥ -tā -taṃ.

INSUFFICIENTLY, adv. (Not enough) analaṃ ayatheṣṭaṃ apracuraṃ.
     --(Inadequately) anupayuktaṃ ayogyaṃ akṣamaṃ aparyyāptaṃ anacitaṃ aparyyāptaṃ.

INSUFFLATION, s. (Act of breathing on) śvāsaprakṣepaḥ prāṇaprakṣepaḥ śvāsanyāsaḥ.

INSULAR, a. (Belonging to an island) dvīpyaḥ -pyā -pyaṃ dvaipyaḥ -pyī -pyaṃ dvaipaḥ -pī -paṃ dvīpī -pinī -pi (n) dvīpīyaḥ -yā -yaṃ dvīpasambandhī &c., upadvīpasambandhī &c.
     --(Surrounded by water) dvīpākāraḥ -rā -raṃ upadvīpākāraḥ -rā -raṃ dvīparūpaḥ -pā -paṃ jalaveṣṭitaḥ -tā -taṃ jalaparigataḥ -tā -taṃ.

INSULARITY, s. dvīpākāratvaṃ dvīparūpatā dvīpatā -tvaṃ jalaveṣṭitatvaṃ.

To INSULATE, v. a. pṛthak sthā in caus. (sthāpayati -yituṃ) pṛthakkṛ anyaviyuktaṃ -ktāṃ kṛ anyavichinnaṃ -nnāṃ kṛ anyaviśliṣṭaṃ -ṣṭāṃ kṛ.

INSULATED, p. p. or a. ananyasaṃlagnaḥ -gnā -gnaṃ ananyasaṃsaktaḥ -ktā -ktaṃ ananyasaṃyuktaḥ -ktā -ktaṃ anyaviśliṣṭaḥ -ṣṭā -ṣṭaṃ anyavibhinnaḥ -nnā -nnaṃ pṛthaksthitaḥ -tā -taṃ.

INSULATION, s. anyaviyogaḥ anyavibhedaḥ ananyasaṃyogaḥ anyavicchedaḥ.

INSULT, s. avakṣepaḥ apamānavākyaṃ avamānavākyaṃ tiraskāravākyaṃ tiraskāraḥ apamānaṃ avajñā -jñānaṃ paribhavaḥ apamānakriyā avalepaḥ avahelā -lanaṃ apavādaḥ parīvādaḥ vākpāruṣyaṃ paribhāṣaṇaṃ nindā durvacas n., dharṣaṇaṃ anāryyaṃ khaloktiḥ f., anādaraḥ anādarakriyā bhartsanā nirbhartsanā kṣepaḥ.

To INSULT, v. a. avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), apaman apamānaṃ kṛ avajñāṃ kṛ anāryyaṃ kṛ tiraskṛ paribhū laghūkṛ tucchīkṛ kadarthīkṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ), adhikṣip parikṣip ākṣip avagur (c. 6. -gurate -rituṃ), ākṣar (c. 10. -kṣārayati -yituṃ), apavad (c. 1. -vadati -te -dituṃ), parivad kuts (c. 10. kutsayati -yituṃ); 'he insulted her,' tena tasyā anāryyaṃ kṛtaṃ.

INSULTED, p. p. paribhūtaḥ -tā -taṃ avajñātaḥ -tā -taṃ avamānitaḥ -tā -taṃ apamānitaḥ -tā -taṃ vimānitaḥ -tā -taṃ kṣiptaḥ -ptā -ptaṃ avakṣiptaḥ -ptā -ptaṃ ākṣiptaḥ &c., garhitaḥ -tā -taṃ avadhīritaḥ -tā -taṃ tiraskṛtaḥ -tā -taṃ ninditaḥ -tā -taṃ dharpitaḥ -tā -taṃ.

INSULTER, s. apamānakarttā m. (rttṛ) avamantā m. (ntṛ) avajñānakṛt anāryyakṛt.

INSULTING, a. apamānakārī -riṇī -ri (n) apamānasūcakaḥ -kā -kaṃ apamānārthakaḥ -kā -kaṃ avamānī -ninī -ni (n) paribhavī -viṇī -vi (n) paribhāvī &c., paribhāvukaḥ -kā -kaṃ avakṣepakaḥ -kā -kaṃ tiraskāramayaḥ -yī -yaṃ nindārthaḥ -rthā -rthaṃ kutsāvādī -dinī -di (n).

INSULTINGLY, adv. sāpamānaṃ satiraskāraṃ sāvakṣepaṃ avajñāpūrvvaṃ.

INSUPERABLE, a. anatikramaṇīyaḥ -yā -yaṃ anatikramyaḥ -myā -myaṃ duratikramaḥ -mā -maṃ alaṃghanīyaḥ -yā -yaṃ alaṃghyaḥ -ghyā -ghyaṃ durlaṃghyaḥ -ghyā -ghyaṃ anadhigamyaḥ -myā -myaṃ duradhigamyaḥ &c., duradhigamaḥ -mā -maṃ duratyayaḥ -yā -yaṃ dustaraḥ -rā -raṃ duḥsādhyaḥ -dhyā -dhyaṃ durārohaḥ -hā -haṃ ajeyaḥ -yā -yaṃ durjeyaḥ -yā -yaṃ.

INSUPERABLENESS, s. alaṃghyatā anatikramyatā anadhigamyatā ajeyatā.

INSUPERABLY, adv. alaṃghanīyaṃ anatikramaṇīyaṃ durjayaṃ durārohaṃ.

INSUPPORTABLE, a. asahyaḥ -hyā -hyaṃ asahanīyaḥ -yā -yaṃ duḥsahaḥ -hā -haṃ duḥsahanīyaḥ -yā -yaṃ akṣantavyaḥ -vyā -vyaṃ na kṣantavyaḥ -vyā -vyaṃ niḥsahaḥ -hā -haṃ durvahaḥ -hā -haṃ durudvahaḥ -hā -haṃ.

INSUPPORTABLENESS, s. asahyatā asahanīyatā duḥsahyatā akṣantavyatā.

INSUPPORTABLY, adv. asahanīyaṃ duḥsahanīyaṃ yathā soḍhuṃ na śakyate tathā.

INSUPPRESSIBLE, a. anigrahītavyaḥ -vyā -vyaṃ durnigrahaḥ -hā -haṃ durnivāraḥ -rā -raṃ.

INSURANCE, s. yogakṣemaḥ kṣemapratividhānaṃ kṣemakaraṇaṃ kṣemavidhānaṃ vidhāyakatvaṃ satyākaraṇaṃ satyākṛtiḥ f., satyāpanaṃ; 'against fire,' agnijanāśāt kṣemapratividhānaṃ; 'against thieves, &c.,' caurādibhyaḥ kṣemapratividhānaṃ or kṣemakaraṇaṃ or rakṣā -kṣaṇaṃ or ahāryyatvaṃ or anāśyatvaṃ.

To INSURE, v. a. yogakṣemaṃ kṛ kṣemaṃ kṛ or vidhā (c. 3. -dadhāti -dhātuṃ) or pratividhā satyākṛ satyīkṛ sthirīkṛ dṛḍhīkṛ ahāryyatvaṃ kṛ anāśyatvaṃ kṛ abhedyatvaṃ kṛ; 'the merchant insures his goods,' baṇig dravyāṇi satyākaroti.

INSURED, p. p. satyākṛtaḥ -tā -taṃ kṣemayuktaḥ -ktā -ktaṃ rakṣitaḥ -tā -taṃ.

INSURGENT, s. rājapratiyodhī m. (n) rājayudhvā m. (n) rājavirodhī m. (n) rājapratirodhī m., upadravī m. (n) viplavakṛt m., rājadrohī m. (n) upadravakārī m. (n) prajāviplavakārī m., prakṛtikṣobhakārī m.

INSURMOUNTABLE, a. durārohaḥ -hā -haṃ anārohaḥ -hā -haṃ alaṃghanīyaḥ -yā -yaṃ anadhigamyaḥ -myā -myaṃ duradhigamaḥ -mā -maṃ anatikramyaḥ -myā -myaṃ dustaraḥ -rā -raṃ. See INSUPERABLE.

INSURMOUNTABLENESS, s. durārohatvaṃ alaṃghanīyatā anadhigamyatvaṃ daustaryyaṃ.

INSURRECTION, s. rājayuddhaṃ upadravaḥ upaplavaḥ prajāviplavaḥ rājyopadravaḥ rājaprakopaḥ prakopaḥ prakṛtikṣobhaḥ rājyakṣobhaḥ prajākṣobhaḥ rājadrohaḥ rājaviruddhasambhūyasamutthānaṃ.

INSURRECTIONARY, a. upadravī -viṇī -vi (n) rājaviruddhaḥ -ddhā -ddhaṃ rājapratīpaḥ -pā -paṃ rājapratikūlaḥ -lā -laṃ rājaviparītaḥ -tā -taṃ viplavasambandhī -ndhinī -ndhi (n).

[Page 401b]

INSUSCEPTIBILITY, a. agrāhakatvaṃ agrahaṇaśīlatā grahaṇākṣamatā vedanāśaktiḥ f.

INSUSCEPTIBLE, a. agrāhī -hiṇī -hi (n) agrāhakaḥ -kā -kaṃ agrahaṇaśīlaḥ -lā -laṃ grahaṇākṣamaḥ -mā -maṃ grahaṇaśaktirahitaḥ -tā -taṃ vedanaśaktihīnaḥ -nā -naṃ.

INTANGIBLE, s. aspṛśyaḥ -śyā -śyaṃ asparśanīyaḥ -yā -yaṃ aspraṣṭavyaḥ -vyā -vyaṃ duḥsparśaḥ -rśā -rśaṃ duḥspṛśyaḥ -śyā -śyaṃ asparśavedyaḥ -dyā -dyaṃ sparśāgamyaḥ -myā -myaṃ sparśāgocaraḥ -rā -raṃ sparśāyogyaḥ -gyā -gyaṃ durālabhaḥ -bhā -bhaṃ anālabhyaḥ -bhyā -bhyaṃ.

INTANGIBLENESS, s. aspṛśyatā asparśanīyatā sparśāvedyatā sparśāgamyatā.

INTEGER, INTEGRAL, s. (A whole number) pūrṇāṅkaḥ abhinnāṅkaḥ abhinnaḥ sampūrṇāṅkaḥ rūpaṃ.

INTEGRAL, a. abhinnaḥ -nnā -nnaṃ pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ -rṇā -rṇaṃ avikalaḥ -lā -laṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ anyūnaḥ -nā -naṃ atruṭitaḥ -tā -taṃ sāṅgaḥ -ṅgā -ṅgaṃ.
     --(In algebra) pūritaḥ -tā -taṃ pūrṇaḥ -rṇā -rṇaṃ; 'integral calculus,' pūritagaṇitaṃ; 'differential and integral calculus.' vailakṣaṇapūritagaṇitaṃ; 'integral existence,' adhikaraṇaṃ.

To INTEGRATE, v. a. sampūrṇīkṛ sampṝ (c. 10. -pūrayati -yituṃ), pratisaṅkṛ.

INTEGRATION, s. (In algebra) pūritaṃ pūrṇīkaraṇaṃ sampūrṇīkaraṇaṃ.

INTEGRITY, s. (Entireness) sampūrṇatā pūrṇatā abhinnatā abhinnabhāvaḥ akhaṇḍatā avaikalyaṃ anyūnatā sākalyaṃ sāmagryaṃ samastatā samastiḥ f., samudāyaḥ sāṅgatā.
     --(Probity, soundness, incorruptness) abhadyatā sāralyaṃ saralatā śucitā māyāhīnatā ṛjutā śuddhatā aduṣṭatā nyāyitā ajihmatā avakratā aśaṭhatā satyatā satyaśīlatā vimalatā nairmalyaṃ sādhutā; 'of strict integrity,' abhedyaḥ -dyā -dyaṃ saralaḥ -lā -laṃ ahāryyaḥ -ryyā -ryyaṃ. See HONEST.

INTEGUMENT, s. veṣṭanaṃ āveṣṭanaṃ pariveṣṭanaṃ paṭalaṃ kañcukaḥ ācchādanaṃ chādanaṃ chadanaṃ āvaraṇaṃ prāvaraṇaṃ vāsanaṃ śirā puṭaḥ -ṭaṃ kośaḥ pidhānaṃ śarīrāvaraṇaṃ.

INTELLECT, s. buddhiḥ f., dhīḥ f., medhā matiḥ f., manas n., prajñā cit f., cetanā cetas n., cittaṃ jñānaṃ vodhaḥ saṃvit f., saṃvittiḥ f., manīṣā upalabdhiḥ f., pratibhā jñaptiḥ f., pratipad f., śemuṣī dhiṣaṇā prekṣā jñānadṛṣṭiḥ f., dhyānaṃ bodhaśaktiḥ f., cicchaktiḥ f., jñānaśaktiḥ f., saṃjñā.

INTELLECTION, s. bodhaḥ -dhanaṃ jñānaṃ grahaṇaṃ buddhigrahaḥ ākalanaṃ.

INTELLECTUAL, INTELLECTIVE, a. (Relating to the anderstanding) mānasikaḥ -kī -kaṃ mānasaḥ -sī -saṃ buddhisambandhī -ndhinī -ndhi (n) buddhiviṣayaḥ -yā -yaṃ citsambandhī &c., jñānasambandhī &c.
     --(Existing in the intellect, perceived by it) manasijaḥ -jā -jaṃ manojaḥ -jā -jaṃ manogataḥ -tā -taṃ manobhavaḥ -vā -vaṃ cidbhavaḥ -vā -vaṃ cidgataḥ -tā -taṃ mānasikaḥ &c., buddhigamyaḥ -myā -myaṃ dhīgamyaḥ -myā -myaṃ.
     --(Endowed with intellect) buddhimān -matī -mat (t) dhīmān &c., matimān &c., medhāvī -vinī -vi (n) manīṣī -ṣiṇī -ṣi (n) subuddhiḥ -ddhiḥ -ddhi medhiraḥ -rā -raṃ cicchaktiviśiṣṭaḥ -ṣṭā -ṣṭaṃ; 'possessing all intellectual qualities,' sarvvadhīguṇaḥ -ṇā -ṇaṃ akhiladhīguṇaḥ &c.; 'intellectual faculty,' dhīśaktiḥ f., niṣkramaḥ. See INTELLIGENT.

INTELLECTUALLY, adv. buddhyā bodhena manasā jñānatas buddhipūrvvaṃ.

INTELLIGENCE, s. (Understanding, skill, cleverness) buddhiḥ f., jñānaṃ dhīḥ f., medhā cetanā caitanyaṃ cit f., cicchaktiḥ f., vijñatā kuśalatā kauśalyaṃ cāturyyaṃ vaicakṣaṇyaṃ vidagdhatā vaidagdhyaṃ.
     --(Information, tidings) vārttā samācāraḥ sandeśaḥ vṛttāntaḥ saṃvādaḥ vācikaṃ udantaḥ kiṃbadantī sūcanā; 'good intelligence' suvārttā śubhavārttā; 'secret intelligence,' gūḍhabhāṣitaṃ.
     --(A spiritual being) cetanaḥ sacetanavyaktiḥ f., buddhirūpavyaktiḥ.

INTELLIGENCER, s. (Messenger) vārttikaḥ vārttāyanaḥ vārttāharaḥ vārttāvahaḥ sandeśaharaḥ ākhyāyakaḥ.
     --(Newspaper) vācikapatraṃ samācārapatraṃ.

INTELLIGENT, a. buddhimān -matī -mat (t) dhīmān &c., matimān &c., medhāvī -vinī -vi (n) manasvī &c., sabuddhiḥ -ddhiḥ -ddhi subuddhiḥ &c., kuśalabuddhiḥ &c., sudhīḥ -dhīḥ -dhi śuddhadhīḥ &c., kṛtadhīḥ &c., subodhaḥ -dhā -dhaṃ medhiraḥ -rā -raṃ sajñānaḥ -nā -naṃ jñānī -ninī -ni (n) jñānavān &c., prajñāvān &c., prājñaḥ -jñā -jñaṃ manīṣī -ṣiṇī -ṣi (n) prekṣāvān &c., kovidaḥ -dā -daṃ jñātā -trī -tṛ (tṛ) viduraḥ -rā -raṃ vinduḥ -nduḥ -ndu marmmajñaḥ -jñā -jñaṃ.
     --(Clever) vijñaḥ -jñā -jñaṃ vicakṣaṇaḥ -ṇāṃ -ṇaṃ kuśalamatiḥ -tiḥ -ti nipuṇamatiḥ &c., caturaḥ -rā -raṃ caturabuddhiḥ &c., abhijñaḥ -jñā -jñaṃ vidagdhaḥ -gdhā -gdhaṃ vidagdhabuddhiḥ &c., kalyāṇabuddhiḥ &c.

INTELLIGENTLY, adv. vijñavat subuddhyā subuddhipūrvvaṃ buddhikauśalyena vidagdhavat vicakṣaṇavat abhijñavat caturaṃ vaicakṣaṇyena savaicakṣaṇyaṃ sacāturyyaṃ.

INTELLIGIBLE, a. bodhyaḥ -dhyā -dhyaṃ bodhanīyaḥ -yā -yaṃ buddhigamyaḥ -myā -myaṃ buddhigrāhyaḥ -hyā -hyaṃ sugamyaḥ -myā -myaṃ sugrāhyaḥ -hyā -hyaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ vispaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ jñeyaḥ -yā -yaṃ saṃvedyaḥ -dyā -dyaṃ bhinnārthaḥ -rthā -rthaṃ.

INTELLIGIBLENESS, INTELLIGIBILITY, s. bodhyatā bodhanīyatā buddhigamyatā sugamyatā sugrāhyatā spaṣṭatvaṃ suspaṣṭatvaṃ sujñeyatā.

INTELLIGIBLY, adv. spaṣṭaṃ suspaṣṭaṃ vispaṣṭaṃ spaṣṭārthatas bhinnārthatas.

INTEMPERANCE, s. asaṃyamaḥ -manaṃ ayamaḥ asaṃyatatvaṃ maryyādātikramaḥ amaryyādā aparimitatvaṃ amitatvaṃ aniyamaḥ niyamātikramaḥ atikramaḥ atyācāraḥ adamaḥ anigrahaḥ ādhikyaṃ udrekaḥ utsekaḥ atiriktatā ātiśayyaṃ.
     --(In pleasures, enjoyments, or habits) bhogāmitatvaṃ aparimitabhogitvaṃ asaṃyatācāratvaṃ aniyatavṛttitā ajitendriyatvaṃ ayatendriyatvaṃ.
     --(In eating) atyāhāraḥ atibhojanaṃ atibhakṣaṇaṃ bhojanāsaktiḥ f., ayatāhāratvaṃ asaṃyatāhāratvaṃ āhārādiviṣaye asaṃyamaḥ.
     --(In drinking) atipānaṃ pānāsaktatā pānaprasaktatvaṃ.

INTEMPERATE, a. (Not moderate or restrained within limits) asaṃyataḥ -tā -taṃ asaṃyamī -minī -mi (n) asaṃyamaśīlaḥ -lā -laṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ atimaryyādaḥ -dā -daṃ amaryyādaḥ -dā -daṃ ayataḥ -tā -taṃ atikrāntamaryyādaḥ -dā -daṃ atikrāntaniyamaḥ -mā -maṃ aniyamavān -vatī -vat (t) atimitaḥ -tā -taṃ aparimāṇaḥ -ṇā -ṇaṃ adhikaḥ -kā -kaṃ udriktaḥ -ktā -ktaṃ atiriktaḥ -ktā -ktaṃ atiśayī -yinī -yi (n) adāntaḥ -ntā -ntaṃ.
     --(In pleasures or habits) amitabhogī -ginī -gi (n) aparimitabhogaḥ -gā -gaṃ asaṃyatācāraḥ -rā -raṃ ayatācāraḥ -rā -raṃ ayatavṛttiḥ -ttiḥ -ttiḥ asaṃyatavṛttiḥ -ttiḥ -tti atyācārī -riṇī -ri (n) apatendriyaḥ -yā -yaṃ ajitendriyaḥ -yā -yaṃ aniyatendriyaḥ -yā -yaṃ.
     --(In eating) atibhojī -jinī -ji (n) amitabhojī &c., atyāhārī &c., ayatāhāraḥ -rā -raṃ aparimitāhāraḥ -rā -raṃ. See GLUTTONOUS. (In drinking) atipāyī -yinī -yi (n) pānāsaktaḥ -ktā -ktaṃ pānaprasaktaḥ -ktā -ktaṃ.

INTEMPERATELY, adv. asaṃyamena asaṃyataṃ aparimitaṃ amitaṃ atimaryyādaṃ maryyādātikrameṇa niyamātikrameṇa aparimāṇena atiśayena atiriktaṃ ādhikyena.

INTEMPERATURE, s. guṇavaiṣamyaṃ guṇādhikyaṃ guṇātirekyaṃ aparimitatvaṃ vaiṣamyaṃ.

INTENABLE, a. apratipādanīyaḥ -yā -yaṃ avyavasthāpanīyaḥ -yā -yaṃ arakṣaṇīyaḥ -yā -yaṃ.

[Page 402b]

To INTEND, v. a. (Mean, purpose) abhipre (abhipraiti -tuṃ) abhiprāyaṃ kṛ kṛ in des. (cikīrṣati -rṣituṃ) uddiś (c. 6. -diśati -deṣṭuṃ), manasā uddiś abhisandhā (c. 3. -dadhāti -dhātuṃ), iṣ (c. 6. icchati eṣituṃ), upalakṣ (c. 10. lakṣayati -yituṃ), parikḷp (c. 10. -kalpayati -yituṃ), manaḥ or matiṃ or buddhiṃ kṛ or prakṛ, with loc. or dat. case; as, 'he intends going,' mano gamanāya karoti. Sometimes expressible by the des. form of a verb; as, 'to intend to go,' gam in des. (jigamiṣati -ṣituṃ); 'to intend to do,' kṛ in des.; 'to intend to say,' vac in des. (vivakṣati -kṣituṃ).

INTENDANCY, s. adhyakṣatā -tvaṃ adhiṣṭhātṛtvaṃ adhikāritā adhīśatā.

INTENDANT, s. adhyakṣaḥ adhiṣṭhātā m. (tṛ) adhikārī m. (n) upadraṣṭā m. (ṣṭṛ).

INTENDED, p. p. abhipretaḥ -tā -taṃ cikīrṣitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ manasoddiṣṭaḥ -ṣṭā -ṣṭaṃ upalakṣitaḥ -tā -taṃ saṅkalpitaḥ -tā -taṃ iṣṭaḥ -ṣṭā -ṣṭaṃ kṛtābhiprāyaḥ -yā -yaṃ parikalpitaḥ -tā -taṃ; 'intended to be said,' vivakṣitaḥ -tā -taṃ; 'not intended,' anabhipretaḥ -tā -taṃ.

INTENDING, part. abhipretya uddiśya manasoddiśya abhisandhāya.

INTENDMENT, s. abhiprāyaḥ abhipretaṃ āśayaḥ arthaḥ uddeśaḥ abhisandhiḥ m.

INTENSE, a. atyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ gāḍhaḥ -ḍhā -ḍhaṃ tīvraḥ -vrā -vraṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ ugraḥ -grā -graṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ -ṇḍā -ṇḍaṃ prakṛṣṭaḥ -ṣṭā -ṣṭaṃ prabalaḥ -lā -laṃ pragāḍhaḥ -ḍhā -ḍhaṃ nitāntaḥ -ntā -ntaṃ bhṛśaḥ -śā -śaṃ subhṛśaḥ -śā -śaṃ nirbharaḥ -rā -raṃ atiśayī -yinī -yi (n) atiśāyanaḥ -nā -naṃ kaṭhoraḥ -rā -raṃ paramaḥ -mā -maṃ mahān -hatī -hat (t) paraḥ -rā -raṃ udīrṇaḥ -rṇā -rṇaṃ uddhataḥ -tā -taṃ kaṭhinaḥ -nā -naṃ taijasaḥ -sī -saṃ vyagraḥ -grā -graṃ bhūriḥ -riḥ -ri ati or atiśaya or su prefixed; 'intense darkness,' ghanatimiraṃ; 'intense heat,' atidāhaḥ gurutāpaḥ alaghūṣmā m. (n); 'intense pain,' tīvravedanā; 'intense study,' atyantābhiniveśaḥ atipraveśaḥ vyāsaṅgaḥ.

INTENSELY, adv. atyantaṃ atiśayena tīvraṃ tīkṣṇaṃ atitaikṣṇyena pracaṇḍaṃ nitāntaṃ bhṛśaṃ subhṛśaṃ nirbharaṃ kaṭhoraṃ gāḍhaṃ atiśayena ugraṃ paramaṃ atīva ati or atiśaya or su prefixed; 'intensely passionate,' atyantakopanaḥ -nā -naṃ atikopanaḥ -nā -naṃ.

INTENSITY, INTENSENESS, s. atyantatā ātyantikatvaṃ tīvratā tīkṣṇatā taikṣṇyaṃ ugratā caṇḍatā pracaṇḍatā gāḍhatā pragāḍhatā nitāntatvaṃ prabalatā prābalyaṃ kaṭhoratā bhṛśatā bhraśimā m. (n) prakṛṣṭatā prakarṣaḥ taijasaṃ kāṭhinyaṃ vyagratā udrekaḥ udīrṇatā utkarṣaḥ atibhūmiḥ f., ātiśayyaṃ, 'intensity of application to study,' abhiniveśaḥ atyantābhiniveśaḥ vyāsaṅgaḥ.

INTENSION, s. vitatiḥ f., ātatiḥ f., vṛddhiḥ f., prakarṣaḥ utkarṣaḥ prakṛṣṭatā.

INTENSIVE, a. (Serving to give force or emphasis) śaktikaraḥ -rā -raṃ prakarṣakaraḥ -rā -raṃ utkarṣajñāpakaḥ -kā -kaṃ arthaviśeṣakārakaḥ -kā -kaṃ vardhakaḥ -kā -kaṃ vṛddhikaraḥ &c.

INTENT, a. (Having the mind fixed closely on one object) ekāgraḥ -grā -graṃ ekacittaḥ -ttā -ttaṃ ekatānaḥ -nā -naṃ ekāgracittaḥ -ttā -ttaṃ ekaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ ananyamanāḥ -nāḥ -naḥ (s) ananyavṛttiḥ -ttiḥ -tti ananyaviṣayaḥ -yā -yaṃ ananyaviṣayātmā -tmā -tma (n) ananyamanaskaḥ -skā -skaṃ ekāyanaḥ -nā -naṃ.
     --(Intent on any object) āsaktaḥ -ktā -ktaṃ āsaktacittaḥ -ttā -ttaṃ āsaktacetāḥ -tāḥ -taḥ (s) abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniveśī -śinī -śi (n) niviṣṭaḥ -ṣṭā -ṣṭaṃ praviṣṭaḥ -ṣṭā -ṣṭaṃ parāyaṇaḥ -ṇā -ṇaṃ paraḥ -rā -raṃ tatparaḥ -rā -raṃ rataḥ -tā -taṃ nirataḥ -tā -taṃ abhiyuktaḥ -ktā -ktaṃ āyuktaḥ -ktā -ktaṃ saktaḥ -ktā -ktaṃ saṃsaktaḥ -ktā -ktaṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ āviṣṭaḥ -ṣṭā -ṣṭaṃ āviṣṭacittaḥ -ttā -ttaṃ āviṣṭamanāḥ &c., abhimukhaḥ -khā -khaṃ niyataḥ -tā -taṃ vyagraḥ -grā -graṃ vyagramanāḥ &c., tanmanaskaḥ -skā -skaṃ āhitaḥ -tā -taṃ kṛtaniścayaḥ -yā -yaṃ; 'intent on reading,' adhyayanaparaḥ -rā -raṃ adhyayanābhimukhaḥ -khā -khaṃ.

INTENT, s. abhiprāyaḥ abhipretaṃ āśayaḥ uddeśaḥ arthaḥ tātparyyaṃ; 'with what intent?' kimuddiśya; 'to all intents,' sarvvārthatas.

INTENTION, s. (Design) abhiprāyaḥ abhipretaṃ cikīrṣitaṃ cikīrṣā āśayaḥ saṅkalpaḥ uddeśaḥ ākāṃkṣā buddhiḥ f., matiḥ f., mataṃ iṅgitaṃ chandaḥ tātparyyaṃ ākūtaṃ icchā ceṣṭā kalpanā parikalpanā parikalpitaṃ upalakṣitaṃ niścitaṃ.
     --(End, aim, object) arthaḥ āśayaḥ abhisandhiḥ m., kāryyaṃ kāryyavastu n., prayojanaṃ arthavattā.
     --(Meaning) vivakṣitaṃ vivakṣā; 'purity of intention,' cittaśuddhiḥ f., antaḥkaraṇaśuddhi f.; 'change of intention,' buddhibhedaḥ matibhedaḥ; 'declared intention,' īritākūtaṃ; 'with what intention?' kimuddiśya.
     --(Fixedness of attention) ekāgratā. See INTENTNESS.

INTENTIONAL, a. matipūrvvaḥ -rvvā -rvvaṃ buddhipūrvvaḥ &c., jñānapūrvvaḥ &c., buddhipuraḥsaraḥ -rā -raṃ abhiprāyapūrvvaḥ &c., aicchikaḥ -kī -kaṃ buddhikṛtaḥ -tā -taṃ kāmakṛtaḥ -tā -taṃ kāmikaḥ -kī -kaṃ kāmyaḥ -myā -myaṃ yathākāmaḥ -mā -maṃ sābhiprāyaḥ -yā -yaṃ saṅkalpakṛtaḥ -tā -taṃ sāṅkalpikaḥ -kī -kaṃ yathākalpaḥ -lpā -lpaṃ jñānakṛtaḥ -tā -taṃ arthavān -vatī -vat (t) sārthaḥ -rthā -rthaṃ cikīrṣitaḥ -tā -taṃ abhipretaḥ -tā -taṃ.

INTENTIONALLY, adv. buddhipūrvvaṃ buddhipuraḥsaraṃ matipūrvvaṃ abhiprāyapūrvvaṃ sābhiprāyaṃ jñānapūrvvaṃ buddhyā icchātas kāmatas yathākāmaṃ prakāmaṃ matyā manaḥpūrvvakaṃ tātparyyatas yathākalpaṃ jñānatas icchāpūrvvaṃ.

INTENTIONED, a. (In composition). Expressed by āśaya buddhi &c. in comp.; as, 'well-intentioned,' śubhāśayaḥ -yā -yaṃ; 'ill-intentioned,' durāśayaḥ -yā -yaṃ drohabuddhiḥ -ddhiḥ -ddhi.

INTENTIVE, a. kṛtāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ samāhitaḥ -tā -taṃ.

INTENTLY, adv. ekāgraṃ ekāgracetasā ananyamanasā āsaktacetasā niviṣṭamanasā abhiniveśena abhiniveśapūrvvaṃ sābhiniveśaṃ niṣṭhāpūrvvaṃ nirbandhena saikāgryaṃ manoyogena samanoyogaṃ vyagraṃ vyagravat.

INTENTNESS, s. ekāgratā ekacittatā -tvaṃ ananyacittatā abhiniveśaḥ cittābhiniveśaḥ abhiniviṣṭatā āsaktiḥ f. -ktatā niveśaḥ praveśaḥ niviṣṭatā aikāgryaṃ abhiyuktatā paratā niṣṭhā niṣṭhitatvaṃ ekaniṣṭhatā āviṣṭatvaṃ ananyavṛttiḥ f., manoyogaḥ; 'intentness of soul,' ātmaikāgryaṃ cittaikāgryaṃ.

To INTER, v. a. bhūmau or śmaśāne nikhan (c. 1. -khanati -nituṃ -khātuṃ) or sthā in caus. (sthāpayati -yituṃ) or samṛ in caus. (-arpayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ), bhūmigataṃ -tāṃ -taṃ kṛ.

INTERCALAR, INTERCALARY, a. adhikaḥ -kā -kaṃ niveśitaḥ -tā -taṃ saurābdapūrakaḥ -kā -kaṃ; 'intercalary month,' adhikamāsaḥ adhimāsaḥ malamāsaḥ malimlucaḥ anāmakaḥ adhimāsaśeṣaḥ puruṣottamāmasaḥ asaṃkrāntikamāsaḥ; 'intercalary day,' adhikadivasaḥ adhidivasaḥ; 'intercalary verse,' adhikaślokaḥ.

To INTERCALATE, v. a. (A month) adhikamāsaṃ niviś (c. 10. -veśayati -yituṃ), adhimāsaṃ niviś.
     --(A day) adhikadivasaṃ niviś.

INTERCALATION, s. (Of a month) adhikamāsaniveśanaṃ
     --(Of a day) adhikadivasaniveśanaṃ adhidivasaniveśanaṃ.

To INTERCEDE, v. n. (Intervene, pass between) antargam (c. 1. -gacchati -gantuṃ), antarvṛt (c. 1. -varttate -rttituṃ), antaḥsthā (c. 1. -tiṣṭhati -sthātuṃ), madhye vṛt madhye sthā upasthā.
     --(Mediate between two parties) madhyastho bhū or as madhyavarttī bhū mādhyasthyaṃ kṛ madhyasthavṛttim āsthā sandhā (c. 3. -dadhāti -dhātuṃ), sandhānaṃ kṛ.
     --(Plead in favor of another) parārthaṃ prārth (c. 10. -arthayate -ti -yituṃ), parārthaprārthanaṃ kṛ parārthaṃ vad (c. 1. vadati -dituṃ) or prativad parārthavinatiṃ kṛ parārthaṃ vinī (c. 1. -nayati -netuṃ) or anunī or nivedanaṃ kṛ parārthanivedanaṃ kṛ.

INTERCEDER, s. madhyasthaḥ madhyavarttī m. (n) parārthaprārthakaḥ parārthaprārthanakṛt m., parārthavādī m. (n) parārthaṃ nivedanakṛt m.

To INTERCEPT, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), avarudh virudh pratirudh uparudh nirudh saṃrudh gatirodhaṃ kṛ gatibhaṅgaṃ kṛ vichid (c. 7. -chinatti -chettuṃ), gativicchedaṃ kṛ gatichedaṃ kṛ viyuj (c. 10. -yojayati -yituṃ), nivṛ (c. 10. -vārayati -yituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), pratibandh (c. 9. -badhnāti -banddhuṃ).

INTERCEPTED, p. p. ruddhaḥ -ddhā -ddhaṃ avaruddhaḥ -ddhā -ddhaṃ vicchinnaḥ -nnā -nnaṃ.

INTERCEPTER, s. rodhakaḥ gatibhaṅgakārī m. (n) vicchedakārī m.

INTERCEPTION, s. gatirodhaḥ -dhanaṃ gatibhaṅgaḥ gativicchedaḥ gatichedaḥ rodhaḥ -dhanaṃ avarodhaḥ vicchedaḥ nivāraṇaṃ pratibandhaḥ stambhanaṃ vighnaḥ.

INTERCESSION, s. (Mediation between two parties) mādhyasthyaṃ mādhyasthaṃ madhyasthatvaṃ sandhānakaraṇaṃ.
     --(Pleading in favor of another) parārthaprārthanā -naṃ parārthaṃ prārthanaṃ parārthavādaḥ parārthanivedanaṃ parārthaṃ nivedanaṃ 'to make intercession.' See To INTERCEDE.

INTERCESSOR, s. (Mediator) madhyasthaḥ madhyavarttī m. (n) madhyasthāyī m. (n) madhyasthitaḥ.
     --(Pleader for another) parārthaprārthakaḥ parārthaṃ prārthayitā m. (tṛ) parārthaṃ prārthanakṛt m., parārthavādī m. (n) parārthaṃ nivedanakārī m.

INTERCESSORY, a. parārthaprārthakaḥ -kā -kaṃ parārthaprārthanaviṣayaḥ -yā -yaṃ.

To INTERCHANGE, v. a. parasparaṃ parivṛt (c. 10. -varttayati -yituṃ) or vinime (c. 1. -mayate -mātuṃ) or nime or vinimayaṃ kṛ parasparaparivarttanaṃ kṛ parasparavinimayaṃ kṛ vyatikaraṃ kṛ parasparaṃ dānapratidānaṃ kṛ or ādānapradānaṃ kṛ vyatihṛ (c. 1. -harati -harttuṃ).

INTERCHANGE, s. parivarttanaṃ parasparaparivarttanaṃ vinimayaḥ parasparavinimayaḥ parivṛttiḥ f., parīvarttaḥ nimayaḥ vimayaḥ nimeyaḥ vaimeyaḥ vyatikaraḥ vyatihāraḥ vyatīhāraḥ parāvṛttiḥ f., viparyyayaḥ parasparaṃ dānapratidānaṃ ādānapradānaṃ.

INTERCHANGEABLE, a. parivarttanīyaḥ -yā -yaṃ vinimātavyaḥ -vyā -vyaṃ vinimayārhaḥ -rhā -rhaṃ.
     --(Following each other in succession) parasparānugāmī -minī -mi (n) anyonyapṛṣṭhānugāmī &c.

INTERCHANGEABLY, adv. vinimayena viparyyayeṇa paryyāyeṇa parivarttanena parivṛtya.

INTERCISION, s. vicchedaḥ chedaḥ avacchedaḥ bhaṅgaḥ rodhaḥ avarodhaḥ.

To INTERCLUDE, v. a. avarudh (c. 7. -ruṇaddhi -roddhuṃ), vichid (c. 7. -chinatti -chettuṃ).

INTERCOSTAL, a. pañjaramadhyasthaḥ -sthā -sthaṃ vaṃkrimadhyavarttī -rttinī -rtti (n) parśukābhyantarasthaḥ -sthā -sthaṃ.

INTERCOURSE, s. saṃsargaḥ parasparasaṃsargaḥ anyonyasaṃsargaḥ saṃsargitā saṅgatiḥ f., sāṅgatyaṃ saṅgamaḥ saṅgaḥ samāgamaḥ upagamaḥ gamanāgamanaṃ parasparālāpaḥ ālāpaḥ sambhāṣaḥ samparkaḥ sāhityaṃ ānugatyaṃ sāhacaryyaṃ saṅghaṭṭanaṃ paricayaḥ; 'intercourse of society,' lokavyavahāraḥ lokasaṃsargaḥ lokayātrā; 'of the sexes,' strīpuruṣasaṅgaḥ mithunībhāvaḥ maithunaṃ.

INTERCUTANEOUS, a. tvagantarbhūtaḥ -tā -taṃ tvagantargataḥ -tā -taṃ tvagantaḥsthaḥ -sthā -sthaṃ.

To INTERDICT, v. a. antaḥkhyā (c. 2. -khyāti -tuṃ) pratyākhyā niṣidh (c. 1. -ṣedhati -ṣeddhuṃ, c. 10. -ṣedhayati -yituṃ), pratiṣidh nivṛ (c. 10. -vārayati -yituṃ), niṣedhaṃ kṛ bādh (c. 1. bādhate -dhituṃ).

INTERDICT, INTERDICTION, s. niṣedhaḥ pratiṣedhaḥ āsedhaḥ pratyākhyānaṃ vāraṇaṃ nivāraṇaṃ nirodhaḥ virodhanaṃ bādhaḥ niṣiddhatvaṃ.

INTERDICTED, p. p. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ -ddhā -ddhaṃ antaḥkhyātaḥ -tā -taṃ.

INTERDICTORY, a. niṣedhakaḥ -kā -kaṃ niṣedhārthakaḥ -kā -kaṃ niṣedhakaraḥ -rā -raṃ.

INTEREST, s. (Advantage, good) arthaḥ hitaṃ lābhaḥ phalaṃ kalyāṇaṃ kuśalaṃ maṅgalaṃ kṣemaḥ -maṃ śreyas bhūtiḥ f.; 'for the public interest,' lokahitāya; 'one's own interest,' svārthaḥ svahitaṃ svalābhaḥ svakāryyaṃ ātmahitaṃ ātmavṛddhiḥ; 'for one's own interest,' ātmahitāya ātmavivṛddhaye; 'regard to one's own interest,' svārthāpekṣā svārthadṛṣṭiḥ f., svahitāvalokanaṃ svārthalipsā; 'regardful of one's own interest,' svārthaparaḥ -rā -raṃ svārthasādhanatatparaḥ -rā -raṃ svārthaparāyaṇaḥ -ṇā -ṇaṃ svārthalipsuḥ -psuḥ -psu svārthārthī -rthinī -rthi (n) svahitaiṣī -ṣiṇī -ṣi (n) svalābhaparāyaṇaḥ -ṇā -ṇaṃ; 'regardless of it.' See DISINTERESTED.
     --(Concern, lively feeling about) snehaḥ avekṣā apekṣā pratīkṣā anurāgaḥ rāgaḥ spṛhaṇīyatvaṃ spṛhā sambandhaḥ abhisambandhaḥ abhisandhānaṃ.
     --(Partiality for, bias in favor of) saṅgaḥ pakṣapātaḥ snehaḥ; 'void of all interest in,' vītasaṅgaḥ -ṅgā -ṅgaṃ muktasaṅgaḥ &c., niḥsaṅgaḥ &c., vipakṣapātaḥ -tā -taṃ.
     --(Gratification) vinodaḥ.
     --(Power to interest or please) vinodakatvaṃ manorañjakatā hṛdgamatvaṃ rasaḥ.
     --(Influence) gauravaṃ gurutvaṃ prabhāvaḥ prābalyaṃ adhikāraḥ bhāraḥ.
     --(Share, portion, participation in loss or gain) bhāgaḥ aṃśaḥ vibhāgaḥ lābhālābhavibhāgitvaṃ lābhālābhasambandhaḥ.
     --(Interest on money, usury) vṛddhiḥ f., vārdhuṣyaṃ bhāgaḥ kalāntaraṃ kārikā kāritā kusīdavṛddhiḥ f.; 'compound interest,' cakravṛddhiḥ f.; 'simple interest,' saralavṛddhiḥ f.; 'bearing interest,' savṛddhikaḥ -kā -kaṃ bhāgikaḥ -kī -kaṃ bhāgyaḥ -gyā -gyaṃ; 'bearing no interest,' avṛddhikaḥ -kī -kaṃ; 'interest at the rate of five per cent.,' śate viṃśamāgaḥ pañcakaṃ śataṃ pañcottaraṃ; 'at four per cent.,' śate pañcaviṃśabhāgaḥ; 'at two per cent.,' dvikaṃ śataṃ.

To INTEREST, v. a. (Excite interest, partiality, or concern) snehaṃ or anurāgaṃ or spṛhāṃ or pakṣapātam utpad (c. 10. -pādayati -yituṃ) or jan (c. 10. janayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), anuraktaṃ -ktāṃ kṛ sānurāgaṃ -gāṃ kṛ saṅgam utpad.
     --(Engage the attention, amuse) vinud (c. 10. -nodayati -yituṃ), manaḥ or cittaṃ vinud or rañj (c. 10. rañjayati -yituṃ), hṛdayaṃ gam (c. 1. gacchati gantuṃ), cittavinodaṃ kṛ.
     --(Give a share in) bhāgaṃ or aṃśaṃ dā saṃvibhāgitvaṃ or samāṃśitvaṃ dā bhāginaṃ -ginīṃ kṛ aṃśinaṃ -śinīṃ kṛ.
     --(Have a share in) bhāgaṃ or aṃśaṃ labh (c. 1. labhate labdhuṃ) or prāp (c. 5. -āpnoti -āptuṃ), bhāgī -ginī -gi bhū or as.
     --(Have concern in) sambandh in pass. (-badhyate) sambaddhaḥ -ddhā -ddhaṃ bhū.
     --(Interest one's self for another) parahitaiṣī -ṣiṇī -ṣi bhū or as parahitepsuḥ -psuḥ -psu bhū parahitārthī -rthinī -rthi bhū.

INTERESTED, p. p. or a. (Having one's affections or concern excited) jātasnehaḥ -hā -haṃ jātānurāgaḥ -gā -gaṃ anurañjitaḥ -tā -taṃ anuraktaḥ -ktā -ktaṃ viraktaḥ -ktā -ktaṃ abhisaṃhitaḥ -tā -taṃ.
     --(Having partiality for) saṅgī -ṅginī -ṅgi (n) pakṣapātī -tinī -ti (n) sapakṣapātaḥ -tā -taṃ saṅgayuktaḥ -ktā -ktaṃ.
     --(Having the attention engaged) āsaktaḥ -ktā -ktaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ nirataḥ -tā -taṃ.
     --(Amused) vinoditaḥ -tā -taṃ.
     --(Made a sharer in) bhāgī -ginī -gi (n) saṃvibhāgī &c.
     --(Concerned in a cause or in consequences) sambandhī -ndhinī -ndhi (n) sambaddhaḥ -ddhā -ddhaṃ arthasambaddhaḥ -ddhā -ddhaṃ lābhālābhasambaddhaḥ -ddhā -ddhaṃ abhisambaddhaḥ &c.
     --(Selfinterested) svalābhāsaktaḥ -ktā -ktaṃ svaphalāsaktaḥ -ktā -ktaṃ sakāmaḥ -mā -maṃ sārthaḥ -rthā -rthaṃ svārthadarśī -rśinī -rśi (n) kāmātmā -tmā -tma (n) svārthāpekṣakaḥ -kā -kaṃ.

INTERESTING, a. (Engaging the attention, exciting the passions, amusing) vinodakaḥ -kā -kaṃ vinodadaḥ -dā -daṃ hṛdayaṅgamaḥ -mā -maṃ hṛdgamaḥ -mā -maṃ anurāgajanakaḥ -kā -kaṃ manorañjakaḥ -kā -kaṃ cittavedhakaḥ -kā -kaṃ manoharaḥ -rā -raṃ hṛdayagrāhī -hiṇī -hi (n) hṛdayaspṛk m. f. n. (ś).

To INTERFERE, v. n. (Intermeddle) paravyāpārān or parakāryyāṇi praviś (c. 6. -viśati -veṣṭuṃ) or carc (c. 1. carcati -rcituṃ), paravyāpāracarcāṃ kṛ parakāryyapraveśaṃ kṛ paraniyogacarcāṃ kṛ parādhikāracarcāṃ kṛ parakāryyanirūpaṇaṃ kṛ parakāryyeṣu vyāpṛ in pass. (-priyate) or vyāpṛtaḥ -tā -tam as.
     --(Clash, come into collision) parasparaṃ virudh (c. 7. -ruṇaddhi -roddhuṃ) or saṃghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), parasparavirodhaṃ kṛ parasparaviparyyāsaṃ kṛ.

INTERFERENCE, s. (Intermeddling) paravyāpārapraveśaḥ parakāryyapraveśaḥ paravyāpāracarcā parādhikāracarcā paraniyogacarcā parakāryyanirūpaṇaṃ.
     --(Mediation, interposition) mādhyasthyaṃ madhyasthatvaṃ antargamanaṃ antarāgamanaṃ.
     --(Clashing, collision) parasparavirodhaḥ parasparasamāghātaḥ.

INTERFLUENT, s. madhyasravan -vantī -vat (t) madhyasyandī -ndinī -ndi (n).

INTERFUSED, a. madhyavistīrṇaḥ -rṇā -rṇaṃ madhyaprasārī -riṇī -ri (n).

INTERIM, s. madhyakālaḥ antargatakālaḥ antaritakālaḥ antaraṃ kālāntaraṃ kālābhyantaraṃ; 'in the interim,' atrāntare.

INTERIOR, a. antarasthaḥ -sthā -sthaṃ āntarikaḥ -kī -kaṃ āntaraḥ -rī -raṃ antarbhūtaḥ -tā -taṃ antargataḥ -tā -taṃ antaḥsthaḥ -sthā -sthaṃ antarvarttī -rttinī -rtti antarbhavaḥ -vā -vaṃ ābhyantaraḥ -rī -raṃ antaraṅgaḥ -ṅgā -ṅgaṃ antaratamaḥ -mā -mat garbhasthaḥ -sthā -sthaṃ antar in comp.
     --(Inland) madhyadeśasthaḥ -sthā -sthaṃ.

INTERIOR, s. (The inside) abhyantaraṃ antarbhāgaḥ antaḥpradeśaḥ antaraṅga garbhaḥ udaraṃ madhyabhāgaḥ vilaṃ vivaraṃ; 'interior of a boiler,' sthālīvilaṃ; 'interior of a house,' gṛhābhyantaraṃ antargṛhaṃ antarbhavanaṃ bhavanodaraṃ garbhāgāraṃ; 'interior of a country,' deśamadhyaṃ madhyadeśaḥ.

INTERJACENCY, s. madhyasthitiḥ f., madhyavarttanaṃ madhyavarttitvaṃ antarvarttanaṃ.

INTERJACENT, a. madhyasthitaḥ -tā -taṃ madhyavarttī -rttinī -rtti (n) antarvarttī &c.

To INTERJECT, v. a. madhye kṣip (c. 6. kṣipati kṣeptuṃ) or prakṣip antaḥkṣip.

INTERJECTION, s. (Throwing between) madhyaprakṣepaḥ -paṇaṃ madhyakṣepaḥ -paṇaṃ antaḥkṣepaṇaṃ.
     --(Exclamation) udgāraḥ.

To INTERLACE, v. a. vyāmiśr (c. 10. -miśrayati -yituṃ), anyad anyena miśr.

To INTERLARD, v. a. madhye niviś (c. 10. -veśayati -yituṃ), antar niviś.
     --(Mix, diversify) vimiśr (c. 10. -miśrayati -yituṃ), sammiśr sammiśrīkṛ vicitrīkṛ.

To INTERLEAVE, v. a. (Insert a leaf) patraṃ niviś (c. 10. -veśayati -yituṃ), patraniveśanaṃ kṛ.
     --(Insert a blank leaf between two other leaves) pustakapatradvayamadhye śūnyapatraṃ niviś.

To INTERLINE, v. a. akṣarapaṃktidvayamadhye likh (c. 6. likhati lekhituṃ) or abhilikh.

INTERLINEAR, INTERLINEARY, a. akṣarapaṃktidvayamadhye likhitaḥ -tā -taṃ.

INTERLOCUTION, s. saṃvādaḥ saṃlāpaḥ sambhāṣā -ṣaṇaṃ dvayoḥ saṃvādaḥ uttarapratyuttaraṃ uktipratyuktī f. du., parasparālāpaḥ saṅkathā sampravadanaṃ kathopakathanaṃ.

INTERLOCUTOR, s. saṃvādī m. (n) sāṃvādikaḥ saṃvādakārī m. (n) sambhāṣakaḥ uttarapratyuttarakṛt m., uktipratyuktikṛt m., kathopakathakaḥ.
     --(An actor who in the intervals of the scenes explains the progress of the story) viṣkambhaḥ -mbhakaḥ.

INTERLOCUTORY, a. saṃvādarūpaḥ -pā -paṃ sāṃvādikaḥ -kī -kaṃ saṃvādātmakaḥ -kā -kaṃ saṃlāpīyaḥ -yā -yaṃ uttarapratyuttararūpaḥ -pā -paṃ.

To INTERLOPE, v. n. adharmmataḥ parādhikāraṃ praviś (c. 6. -viśati -veṣṭuṃ) or āviś or antargam (c. 1. -gacchati -gantuṃ) or antarāgam svādhikāram atikramya parādhikārapraveśaṃ kṛ.

INTERLOPER, s. parādhikārapraveśakaḥ -praveṣṭā m. (ṣṭṛ) parādhikārāntargāmī m. (n) parādhikāramadhyavarttī m. (n) anadhikārī m. (n).

INTERLUDE, s. aṅkadvayāntargataṃ kautukaṃ vilāsikā.

INTERLUNAR, INTERLUNARY, a. amāvāsyākālikaḥ -kī -kaṃ amāsambandhī -ndhinī -ndhi (n).

INTERMARRIAGE, s. parasparavivāhaḥ anyonyavivāhaḥ vivāhavyavahāraḥ parasparadāraparigrahaḥ parasparakanyāvyavahāraḥ parivarttanavivāhaḥ pratyudvāhaḥ; 'confusion of castes through intermarriage,' saṅkaraḥ sāṅkaryyaṃ.

To INTERMARRY, v. n. parasparaṃ vivah (c. 1. -vahati -voḍhuṃ) or udvah parasparavivāhaṃ kṛ parasparavivāhavyavahāraṃ kṛ parasparadāraparigrahaṃ kṛ parasparakanyāvyavahāraṃ kṛ parasparadārapariṇayanaṃ kṛ.

To INTERMEDDLE, v. a. parakāryyāṇi carc (c. 1. carcati -rcituṃ), paravyāpāracarcāṃ kṛ paravyāpārān praviś (c. 6. -viśati -veṣṭuṃ), paravyāpārapraveśaṃ kṛ parakāryyāṇi nirūp (c. 10. -rūpayati -yituṃ), parakāryyanirūpaṇaṃ kṛ parādhikāracarcāṃ kṛ paraniyogacarcāṃ kṛ parakāryyeṣu vyāpṛ in pass. (-priyate) paravyāpārāntargamanaṃ kṛ.

INTERMEDDLER, s. parakāryyacarcakaḥ paravyāpārapraveśakaḥ parādhikāracarcakaḥ parakāryyanirūpakaḥ parakāryyavyāpārī m. (n) paravyāpārāntargāmī m. (n).

INTERMEDIATE, INTERMEDIAL, a. madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ madhyasthitaḥ -tā -taṃ madhyavarttī -rttinī -rtti (n) madhyagaḥ -gā -gaṃ antarālasthaḥ -sthā -sthaṃ antarālasthitaḥ -tā -taṃ ubhayamadhyasthitaḥ -tā -taṃ antargataḥ -tā -taṃ antaritaḥ -tā -taṃ vyavadhāyakaḥ -kā -kaṃ vyavahitaḥ -tā -taṃ vicālaḥ -lā -laṃ antarāla in comp.; 'intermediate space,' antaraṃ abhyantaraṃ antarālaṃ; 'intermediate time,' kālāntaraṃ antaraṃ; 'intermediate point of the compass,' apadiśaṃ vidik f. (ś) upadik f.; 'in an intermediate direction,' madhyadiśi.

INTERMEDIATELY, adv. madhyadiśi madhyamadiśi madhye sāntarālaṃ antareṇa.

INTERMENT, s. bhūmikhananaṃ nikhananaṃ bhūmisamarpaṇaṃ bhūmau khananaṃ.

INTERMINABLE, a. anantaḥ -ntā -ntaṃ -ntakaḥ -kā -kaṃ niravadhiḥ -dhiḥ -dhi atyantaḥ -ntā -ntaṃ aparyyantaḥ -ntā -ntaṃ asīmaḥ -mā -maṃ nissīmaḥ -mā -maṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ avirataḥ -tā -taṃ anavarataḥ -tā -taṃ asamāpanīyaḥ -yā -yaṃ.

INTERMINABLENESS, s. niravadhitā anantatā ānantyaṃ sīmāhīnatā.

INTERMINABLY, adv. avirataṃ anārataṃ anavarataṃ anantaṃ atyantaṃ nirantaraṃ.

To INTERMINGLE, v. a. sammiśr (c. 10. -miśrayati -yituṃ), sammiśrīkṛ vyāmiśr vimiśr saṃkṝ (c. 6. -kirati -karituṃ -rītuṃ), saṅkīrṇīkṛ saṅkarīkṛ paṅkulīkṛ saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ).

To INTERMINGLE, v. n. sammiśrībhū vyāmiśrībhū sammil (c. 6. -milati -melituṃ).

INTERMINGLED, p. p. vyāmiśraḥ -śrā -śraṃ sammiśraḥ -śrā -śraṃ sammiśrīkṛtaḥ -tā -taṃ vyāmiśrībhūtaḥ -tā -taṃ miśritaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ sampṛktaḥ -ktā -ktaṃ karambaḥ -mbā -mbaṃ -mbitaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ.

INTERMISSION, s. viratiḥ f., virāmaḥ avaratiḥ f., uparatiḥ f., nivṛttiḥ f., vinivṛttiḥ f., nirvṛttiḥ f., nivarttanaṃ nirvarttanaṃ chedaḥ vicchedaḥ upaśamaḥ apaśamaḥ kṣayaḥ; 'without intermission,' avirataṃ anavarataṃ nirantaraṃ.

To INTERMIT, v. a. (Cause to cease) nivṛt (c. 10. -varttayati -yituṃ), nirvṛt viram (c. 10. -ramayati -yituṃ), uparam śam (c. 10. śamayati -yituṃ), vichid (c. 7. -chinatti -chettuṃ).

To INTERMIT, v. n. viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), nirvṛt vinivṛt śam (c. 4. śāmyati śamituṃ), apayā (c. 2. -yāti -tuṃ), vigam (c. 1. -gacchati -gantuṃ), vichid in pass. (-chidyate) pratyūh (c. 1. -ūhate -hituṃ).

INTERMITTED, p. p. virataḥ -tā -taṃ uparataḥ -tā -taṃ nivṛttaḥ -ttā -tta śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśāntaḥ -ntā -ntaṃ vigataḥ -tā -taṃ vicchinnaḥ -nnā -nnaṃ.

INTERMITTENT, INTERMISSIVE, a. viraman -mantī -mat (t) savirāmaḥ -mā -maṃ savicchedaḥ -dā -daṃ.
     --(As a fever) viṣamaḥ -mā -maṃ antaritaḥ -tā -taṃ; 'intermittent fever,' viṣamajvaraḥ; 'occurring on alternate days,' ekāntaraḥ -rā -raṃ.

INTERMITTINGLY, adv. savicchedaṃ sachedaṃ viṣamaṃ savirāmaṃ vaiṣamyeṇa.

To INTERMIX, v. a. sammiśr (c. 10. -miśrayati -yituṃ), vyāmiśr vimiśr miśr sammiśrīkṛ miśrīkṛ. See INTERMINGLE.

INTERMIXED, p. p. miśrībhūtaḥ -tā -taṃ samniśrīkṛtaḥ -tā -taṃ vyāmiśraḥ -śrā -śraṃ miśritaḥ -tā -taṃ saṅkalitaḥ -tā -taṃ mluktaḥ -ktā -ktaṃ. See INTERMINGLED.

INTERMIXTURE, s. miśraṇaṃ vyāmiśraṇaṃ sammiśraṇaṃ miśrīkaraṇaṃ sammiśrīkaraṇaṃ vyatikaraḥ saṃsargaḥ saṅkalanaṃ samparkaḥ sannipātaḥ sāṅkaryyaṃ saṅkaraḥ saṅkarīkaraṇaṃ yogaḥ saṃyogaḥ milanaṃ sammilanaṃ.

INTERMONTANE, a. parvvatamadhyasthitaḥ -tā -taṃ girimadhyasthaḥ -sthā -sthaṃ.

INTERMUNDANE, a. bhuvanamadhyasthitaḥ -tā -taṃ jaganmadhyavarttī -rttinī -rtti (n).

INTERMURAL, a. prākārāntarvattī -rttinī -rtti (n) prācīrāntarvarttī &c.

INTERMUTATION, s. parivarttanaṃ parasparaparivarttanaṃ vinimayaḥ vyatihāraḥ.

INTERNAL, a. antarasthaḥ -sthā -sthaṃ antarbhūtaḥ -tā -taṃ antarvarttī -rttinī -rtti (n) antarbhavaḥ -vā -vaṃ antargataḥ -tā -taṃ āntaraḥ -rī -raṃ ābhyantaraḥ -rī -raṃ abhyantarasthaḥ -sthā -sthaṃ āntarikaḥ -kī -kaṃ antaratamaḥ -mā -mat garbhasthaḥ -sthā -sthaṃ antaḥsthaḥ -sthā -sthaṃ antaraṅgaḥ -ṅgā -ṅgaṃ abhyantara in comp., antar in comp.; 'internal feelings,' antarātmā m. (n) antaḥkaraṇaṃ antaḥśarīraṃ antaḥprakṛtiḥ f.; 'internal consciousness,' antaḥsaṃjñā; 'internal heat,' antardāhaḥ antarjvalanaṃ; 'internal nature,' antarbhāvaḥ; 'internal store,' antaḥsāraḥ

INTERNALLY, adv. (Inwardly) antar antare abhyantare madhye; 'internally bad,' antarduṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Mentally) manasā buddhyā antaḥkaraṇena.

INTERNATIONAL, a. deśānāṃ parasparavyavahārasambandhī -ndhinī -ndhi or parasparasaṃsargasambandhī &c.

INTERNODE, s. (In botany) granthidvayamadhyaṃ parvvadvayamadhyaṃ.

INTERNUNCIO, s. ubhayapakṣadūtaḥ ubhayapakṣavārttāharaḥ.

To INTERPOLATE, v. a. chalena or kapaṭena niviś (c. 10. veśayati -yituṃ) or kṣip (c. 6. kṣipati kṣeptuṃ) or nikṣip or antaḥkṣip mithyā abhilikh (c. 6. -likhati -lekhituṃ), mithyā kḷp (c. 10. kalpayati -yituṃ), kṛtrimalekhyaṃ kṛ.

INTERPOLATED, p. p. chalena niveśitaḥ -tā -taṃ or kṣiptaḥ -ptā -ptaṃ or antaḥkṣiptaḥ -ptā -ptaṃ mithyābhilikhitaḥ -tā -taṃ kapaṭena kalpitaḥ -tā -taṃ mithyākalpitaḥ -tā -taṃ.

INTERPOLATION, s. chalena niveśanaṃ or kṣepaṇaṃ or antaḥkṣepaṇaṃ kapadena or mithyā abhilikhanaṃ or kalpanaṃ mithyākalpanaṃ.
     --(Matter interpolated) chalena niveśitaṃ vākyaṃ or lekhyaṃ mithyābhilikhitaṃ mithyākalpitaṃ,

INTERPOLATOR, s. chalena niveśanakārī m. (n) or kṣepaṇakarttā m. (rttṛ).

To INTERPOSE, v. a. antardhā (c. 3. -dadhāti -dhatte -dhātuṃ), vyavadhā madhye sthā in caus. (sthāpayati -yituṃ) antaḥ sthā antargataṃ -tāṃ kṛ antargam (c. 10. -gamayati -yituṃ), vyavahitaṃ -tāṃ kṛ antaritaṃ -tāṃ kṛ.
     --(Introduce) madhye praviś (c. 10. -veśayati -yituṃ) or niviś.

To INTERPOSE, v. n. madhye sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), antargam (c. 1. -gacchati -gantuṃ), antari (c. 2. -eti -tuṃ), madhyavarttī -rttinī -rtti bhū.
     --(Intrude) madhye praviś (c. 6. -viśati -veṣṭuṃ).

INTERPOSED, p. p. vyavahitaḥ -tā -taṃ antargataḥ -tā -taṃ antaritaḥ -tā -taṃ madhye sthāpitaḥ -tā -taṃ or praveśitaḥ -tā -taṃ pratyākalitaḥ -tā -taṃ.

INTERPOSER, s. madhyavarttī m. (n) madhyasthaḥ -sthāyī m. (n) antargāmī m.

INTERPOSITION, s. madhyasthatā madhyavarttitvaṃ mādhyasthyaṃ antarāyaḥ antargamanaṃ antarāgamanaṃ vyavadhānaṃ vyavahitatvaṃ antargatakṛtyaṃ antargatayatnaḥ vyavadhāyakatvaṃ anusaraṇaṃ.

To INTERPRET, v. a. vyākhyā (c. 2. -khyāti -tuṃ), arthaṃ vyākhyā or vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or prakāś (c. 10. -kāśayati -yituṃ), arthaṃ budh (c. 10. bodhayati -yituṃ) or prabudh or vyaktīkṛ or spaṣṭīkṛ or vyākṛ or nirūp (c. 10. -rūpayati -yituṃ), vyāhṛ (c. 1. -harati -harttuṃ), vibrū (c. 2. -bravīti), vyācakṣ (c. 2. -caṣṭe), pariśudh (c. 10. -śodhayati -yituṃ), pravac (c. 2. -vakti -ktuṃ), arthaṃ kṛ vivaraṇaṃ kṛ.
     --(Translate) bhāṣāntarīkṛ.

INTERPRETABLE, a. vyākhyeyaḥ -yā -yaṃ vivaraṇīyaḥ -yā -yaṃ vyākhyāyogyaḥ -gyā -gyaṃ.

INTERPRETATION, s. vyākhyā -khyānaṃ vivaraṇaṃ vivṛtiḥ f., vyākaraṇaṃ vyākṛtiḥ f., spaṣṭīkaraṇaṃ nirūpaṇaṃ vācikaṃ arthakaraṇaṃ arthabodhanaṃ arthabodhakaṃ vākyaṃ; 'of dreams,' svapnavicāraḥ śākunikaṃ; 'of a sloka,' ślokalāpanaṃ.
     --(Meaning given, commentary) arthaḥ vyākhyā ṭīkā bhāsyaṃ; 'doubtful interpretation,' sandigdhārthaḥ; 'far-fetched interpretation,' kliṣṭārthaḥ.
     --(Translation) bhāṣāntaraṃ.

INTERPRETATIVE, a. vācakaḥ -kā -kaṃ vyākhyākārī -riṇī -ri (n) vivaraṇakārī &c., arthabodhakaḥ -kā -kaṃ arthakathakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ.

INTERPRETED, p. p. vyākhyātaḥ -tā -taṃ vivṛtaḥ -tā -taṃ vyākṛtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ spaṣṭīkṛtaḥ -tā -taṃ nirūpitaḥ -tā -taṃ vyāhṛtaḥ -tā -taṃ varṇitaḥ -tā -taṃ kṛtavivaraṇaḥ -ṇā -ṇaṃ.
     --(Translated) bhāṣāntarīkṛtaḥ -tā -taṃ.

INTERPRETER, s. vyākhyātā m. (tṛ) vyākhyākārī m. (n) vivaraṇakarttā m. (rttṛ) arthabodhakaḥ arthaśodhakaḥ arthaprakāśakaḥ arthapravaktā m. (ktṛ) arthavijñāpakaḥ vācakaḥ phalavaktā m.; 'of dreams,' svapnavicārī m. (n) svapnaprakāśakaḥ.
     --(Translator, one who speaks two languages) dvibhāṣāvādī m. (n) bhāṣāntaravaktā m., dvibhāṣī m. (n) bhāṣādvayavaktā m.
     --(Commentator) bhāsyakaraḥ bhāpyakaraḥ.

INTERREGNUM, s. anāyakatvaṃ arājakatvaṃ arājakaṃ anāyakaṃ rājadvayamadhyagata arājakakālaḥ or anāyakakālaḥ.

To INTERROGATE, v. a. pracch (c. 6. pṛcchati praṣṭuṃ), anupracch paripracch samanupracch abhipracch praśnaṃ kṛ pṛcchanaṃ kṛ anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), praśnena parīkṣ (c. 1. -īkṣate -kṣituṃ), praśnottarakrameṇa parīkṣ jñā in des. (jijñāsati -te -situṃ).

INTERROGATED, p. p. pṛṣṭaḥ -ṣṭā -ṣṭaṃ abhipṛṣṭaḥ -ṣṭā -ṣṭaṃ anuyuktaḥ -ktā -ktaṃ.

INTERROGATION, s. praśnaḥ pṛcchā -cchanaṃ pracchanaṃ -nā anuyogaḥ paryyanuyogaḥ jijñāsā kathaṅkathikatā; 'note of interrogation,' praśnacihnaṃ praśnasūcakacihnaṃ.

[Page 406b]

INTERROGATIVE, a. pṛcchakaḥ -kā -kaṃ praśnakārakaḥ -kā -kaṃ paśnarūpaḥ -pā -paṃ praśnārthakaḥ -kā -kaṃ praśnātmakaḥ -kā -kaṃ praśnasūcakaḥ -kā -kaṃ.

INTERROGATIVE, s. (Word used in asking questions) praśnārthakasarvvanāma n. (n). Interrogative words are such as kiṃ kinnu kiṃsvid.

INTERROGATIVELY, adv. praśnarūpeṇa praśnakrameṇa anuyogarūpeṇa praśnatas anuyogatas.

INTERROGATOR, s. praṣṭā m. (ṣṭṛ) pṛcchakaḥ pracchakaḥ praśnakarttā m. (rttṛ) anuyoktā m. (ktṛ) jijñāsuḥ m., kathaṅkathikaḥ kathaṅkathitaḥ.

INTERROGATORY, s. (A question) praśnaḥ anuyogaḥ pṛcchā -cchanaṃ.

INTERROGATORY, a. See INTERROGATIVE, a.

To INTERRUPT, v. a. bhañj (c. 7. bhanakti bhaṃktuṃ), vichid (c. 7. -chinatti -chettuṃ), chid khaṇḍ (c. 10. khaṇḍayati -yituṃ), bhid (c. 7. bhinatti bhettuṃ), lup (c. 6. lumpati loptuṃ, c. 10. lopayati -yituṃ), vilup bādh (c. 1. bādhate -dhituṃ), vihan (c. 2. -hanti -ntuṃ), vyāhan pratihan nivṛ (c. 10. -vārayati -yituṃ), pratibandh (c. 9. -badhnāti -banddhuṃ), vighna (nom. vighnayati -yituṃ), bhaṅgaṃ kṛ vicchedaṃ kṛ khaṇḍanaṃ kṛ; 'he will interrupt my meditation by his complaints,' paridevanaiḥ samādhiṃ me bhaṃkṣyati.

INTERRUPTED, p. p. vicchinnaḥ -nnā -nnaṃ bhagnaḥ -gnā -gnaṃ khaṇḍitaḥ -tā -taṃ savicchedaḥ -dā -daṃ sachedaḥ -dā -daṃ sabhaṅgaḥ -ṅgā -ṅgaṃ luptaḥ -ptā -ptaṃ bādhitaḥ -tā -taṃ vyāhataḥ -tā -taṃ pratihataḥ -tā -taṃ vighnitaḥ -tā -taṃ.

INTERRUPTEDLY, adv. savicchedaṃ sachedaṃ sabhaṅgaṃ vicchinnaṃ khaṇḍatas.

INTERRUPTER, s. vicchedakārī m. (n) bhaṅgakārī m., bhaṃktā m. (ktṛ) khaṇḍanakṛt vyāghātakṛt vighnakarttā m. (rttṛ) bādhakaḥ.

INTERRUPTION, s. bhaṅgaḥ vicchedaḥ chedaḥ khaṇḍanaṃ antarāyaḥ vyāghātaḥ vighnaḥ bādhaḥ -dhā pratihatiḥ f., rodhaḥ pratirodhaḥ nivāraṇaṃ stambhaḥ pratibandhaḥ.

To INTERSECT, v. a. and n. parasparaṃ chid (c. 7. chinatti chettuṃ) or parichid or vicchid parasparachedaṃ kṛ paricchedaṃ kṛ.

INTERSECTED, p. p. paricchinnaḥ -nnā -nnaṃ parasparachinnaḥ -nnā -nnaṃ vicchinnaḥ -nnā -nnaṃ.

INTERSECTION, s. paricchedaḥ vicchedaḥ chedaḥ parasparachedaḥ -danaṃ parasparavicchedaḥ.

To INTERSPERSE, v. a. anyadravyamadhye itastataḥ prakṣip (c. 6. -kṣipati -kṣeptuṃ) or kṝ (c. 6. kirati karituṃ -rītuṃ) or vikṝ or avakṝ or saṅkṝ anyadravyaiḥ saha miśr (c. 10. miśrayati -yituṃ) or sammiśr or vyāmiśr pratimadhyāvakiraṇaṃ kṛ.

INTERSPERSED, p. p. miśritaḥ -tā -taṃ vyāmiśraḥ -śrā -śraṃ sammiśraḥ -śrā -śraṃ anyadravyamadhye itastataḥ prakṣiptaḥ -ptā -ptaṃ or kīrṇaḥ -rṇā -rṇaṃ or avakīrṇaḥ -rṇā -rṇaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ karambitaḥ -tā -taṃ anuviddhaḥ -ddhā -ddhaṃ.

INTERSPERSION, s. miśraṇaṃ vyāmiśraṇaṃ sammiśraṇaṃ anyadravyamadhye itastato vikiraṇaṃ or avakiraṇaṃ or prakṣepaṇaṃ pratimadhyāvakiraṇaṃ anyadravyaiḥ sahasaṃsargaḥ.

INTERSTELLAR, a, tārāmaṇḍalāntargataḥ -tā -taṃ tārāmaṇḍalāntaḥsthitaḥ -tā -taṃ tārāgaṇāntarvarttī -rttinī -rtti (n) tārāmaṇḍalamadhyavarttī &c.

INTERSTICE, s. chidraṃ vicchedaḥ avacchedaḥ chedaḥ sandhiḥ m., antaraṃ antarālaḥ randhraṃ vivaraṃ avakāśaḥ; 'without interstices,' nirantaraḥ -rā -raṃ. nirantarālaḥ -lā -laṃ anantaraḥ -rā -raṃ niśchidraḥ -drā -draṃ nīrandhraḥ -ndhrā -ndhraṃ nirvivaraḥ -rā -raṃ niviḍaḥ -ḍā -ḍaṃ; 'having interstices,' sāntaraḥ -rā -raṃ sāntarālaḥ -lā -laṃ sachidraḥ -drā -draṃ.

INTERSTITIAL, a. sāntaraḥ -rā -raṃ sāntarālaḥ -lā -laṃ antarīyaḥ -yā -yaṃ,

INTERTEXTURE, s. granthanaṃ parasparagranthanaṃ parasparaviracanā parasparavyūtiḥ f.

To INTERTWINE, INTERTWIST, s. granth (c. 9. grathnāti, c. 1. granthati -nthituṃ), parasparaṃ granth puṭ (c. 10. puṭayati -yituṃ), khac (c. 10. khacayati yituṃ), utkhac parasparaṃ kuñc (c. 1. kuñcati -ñcituṃ, c. 10. kuñcayati -yituṃ) ākuñc or vyāvṛt (c. 10. -varttayati -yituṃ).

INTERVAL, s. (Intermediate space) antaraṃ abhyantaraṃ abhyantarasthānaṃ antarālaḥ avakāśaḥ madhyaḥ madhyasthānaṃ vyavadhānaṃ vyavāyaḥ sandhiḥ m.
     --(Interval of time) kālāntaraṃ abhyantarakālaḥ madhyakālaḥ avakāśaḥ antarāvasaraḥ avadhiḥ m.
     --(Pause, remission) virāmaḥ vicchedaḥ viratiḥ f., nivṛttiḥ f., sandhiḥ m., upaśamaḥ śāntiḥ f.; 'without interval,' anantaraḥ -rā -raṃ nirantaraḥ -rā -raṃ nirantarālaḥ -lā -laṃ; 'at intervals,' kāle kāle vāraṃ vāraṃ śanais; 'interval between the equinoxes,' ayanakālaḥ.

To INTERVENE, v. n. madhye gam (c. 1. gacchati gantuṃ) or āgam or āyā (c. 2. -yāti -tuṃ), antargam antarāgam antaryā antarāyā madhye vṛt (c. 1. varttate -rttituṃ), antarvṛt madhye sthā (c. 1. tiṣṭhati sthātuṃ) or upasthā antari (c. 2. -eti -tuṃ, c. 1. -ayati), madhye car (c. 1. carati -rituṃ), vyavadhā in pass. (-dhīyate) vyavahitaḥ -tā -taṃ bhū arntagataḥ -tā -taṃ bhū antaritaḥ -tā -taṃ bhū.

INTERVENIENT, INTERVENING, a. or part. madhyavarttī -rttinī -rtti (n) vyavahitaḥ -tā -taṃ antargataḥ -tā -taṃ antarāgataḥ -tā -taṃ vyavadhāyakaḥ -kā -kaṃ antaritaḥ -tā -taṃ madhyagaḥ -gā -gaṃ madhyamaḥ -mā -maṃ antardhāyakaḥ -kā -kaṃ madhyacārī -riṇī -ri (n) madhyasthaḥ -sthā -sthaṃ -sthāyī -yinī -yi (n) vicālaḥ -lā -laṃ; 'intervening space,' abhyantaraṃ antaraṃ.

INTERVENTION, s. antargamanaṃ antarāgamanaṃ vyavadhānaṃ madhyavarttanaṃ madhyavarttitvaṃ madhyasthatā mādhyasthyaṃ antarāyaḥ vyavahitatvaṃ vyavadhāyakatvaṃ yogaḥ; 'by the intervention of another,' anyaṃ niyujya.

INTERVIEW, s. anyonyadarśanaṃ parasparadarśanaṃ anyonyadṛṣṭiḥ f., darśanaṃ sandarśanaṃ samāgamaḥ saṅgamaḥ samāsyā parasparālāpaḥ.

To INTERWEAVE, v. a. parasparaṃ granth (c. 9. grathnāti, c. 1. granthati -nthituṃ) or khac (c. 10. khacayati -yituṃ) or utkhac parasparaṃ virac (c. 10. -racayati -yituṃ) or saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), parasparasaṃyogaṃ kṛ parasparāślepaṃ kṛ parasparasaṃsargaṃ kṛ.
     --(Intermingle) sammiśr (c. 10. -miśrayati -yituṃ), vyāmiśr vimiśr sammiśrīkṛ.

INTERWOVEN, p. p. grathitaḥ -tā -taṃ udgrathitaḥ -tā -taṃ khacitaḥ -tā -taṃ anuviddhaḥ -ddhā -ddhaṃ parasparāśliṣṭaḥ -ṣṭā -ṣṭaṃ parasparasaṃyuktaḥ -ktā -ktaṃ vyāmiśraḥ -śrā -śraṃ sammiśraḥ -śrā -śraṃ sammiśrībhūtaḥ -tā -taṃ karambitaḥ -tā -taṃ.

INTESTABLE, a. mṛtapatrakaraṇākṣamaḥ -mā -maṃ mṛtyupatrānadhikārī -riṇī -ri (n) mṛtalekhakaraṇāśaktaḥ -ktā -ktaṃ.

INTESTACY, s. akṛtamṛtapatratā akṛtamṛtyulekhatvaṃ mṛtyupatram akṛtvā or alikhitvā maraṇaṃ.

INTESTATE, a. akṛtamṛtyupatraḥ -trā -traṃ akatamṛtalekhaḥ -khā -khaṃ mṛtyupatram akṛtvā or alikhitvā mṛtaḥ -tā -taṃ.

INTESTINAL, a. āntrikaḥ -kī -kaṃ audaryaḥ -ryī -ryaṃ dhamanīlaḥ -lā -laṃ antrasambandhī -ndhinī -ndhi (n) nāḍisambandhī &c.

INTESTINE, s. (Bowel) antraṃ nāḍiḥ -ḍī f., antarnāḍī nālī -liḥ f., purītat m. n., dhamanī -niḥ f., śirā sirā koṣṭhaḥ udaraṃ jaṭharaḥ -raṃ malāśayaḥ purīṣāśayaḥ.

INTESTINE, a. (Internal) antarvarttī -rttinī -rtti (n) antarbhavaḥ -vā -vaṃ āntaraḥ -rī -raṃ āntarikaḥ -kī -kaṃ ābhyantaraḥ -rī -raṃ avāhyaḥ -hyā -hyaṃ
     --(Domestic, not foreign) svadeśīyaḥ -yā -yaṃ daiśikaḥ -kī -kaṃ avideśajaḥ -jā -jaṃ avideśīyaḥ -yā -yaṃ deśīyaḥ -yā -yaṃ svadeśāntargataḥ -tā -taṃ; 'intestine broils,' gṛhakalahaḥ gṛhabhedaḥ.

To INTHRAL, v. a. dāsīkṛ vaśīkṛ karadīkṛ. See ENSLAVE.

INTHRALMENT, s. dāsyaṃ dāsatvaṃ dāsabhāvaḥ paravaśatvaṃ bandhanaṃ.

[Page 407b]

To INTHRONE, v. a. siṃhāsane upaviś (c. 10. -veśayati yituṃ). See ENTHRONE.

INTIMACY, s. paricayaḥ suparicayaḥ sauhṛdyaṃ dṛḍhasauhṛdyaṃ saṃsargaḥ susaṃsargaḥ dṛḍhasaṃsargaḥ saṃsargitvaṃ parasparaparijñānaṃ parijñānaṃ saṃsaktiḥ f., āsaṅgaḥ saṃstavaḥ dṛḍhasaṃyogaḥ atisauhṛdyaṃ atisauhārddaṃ atimitratā atipraṇayaḥ atimaitryaṃ atisakhyaṃ saṃghaṭṭanaṃ.

INTIMATE, a. (Inward) antarasthaḥ -sthā -sthaṃ antarbhavaḥ -vā -vaṃ antargataḥ -tā -taṃ antarbhūtaḥ -tā -taṃ āntaraḥ -rī -raṃ ābhyantaraḥ -rī -raṃ antaratamaḥ -mā -mat antaraṅgaḥ -ṅgā -ṅgaṃ.
     --(Close) gāḍhaḥ -ḍhā -ḍhaṃ dṛḍhaḥ -ḍhā -ḍhaṃ sudṛḍhaḥ -ḍhā -ḍhaṃ.
     --(Near) sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ nikaṭaḥ -ṭā -ṭaṃ sannihitaḥ -tā -taṃ.
     --(Close in friendship) dṛḍhasauhṛdaḥ -dā -daṃ paricitaḥ -tā -taṃ suparicitaḥ -tā -taṃ suhṛttamaḥ -mā -maṃ saṃsargī -rgiṇī -rgi (n) susaṃsargī &c., saṃsaktaḥ -ktā -ktaṃ sasaṃsaktaḥ -ktā -ktaṃ saṃstutaḥ -tā -taṃ parasparajñaḥ -jñā -jñaṃ.

INTIMATE, s. (A friend) suparicitaḥ dṛḍhasuhṛd m., dṛḍhamitraṃ susaṃsargī m. (n) suhṛttamaḥ priyasuhṛd priyavayasyaḥ.

To INTIMATE, v. a. sūc (c. 10. sūcayati -yituṃ), saṃsūc anusūca uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś sūcanāṃ kṛ iṅgitaṃ kṛ saṅketaṃ kṛ ākūtaṃ kṛ upanyas (c. 4. -asyati -asituṃ), pratipad (c. 10. -pādayati -yituṃ).

INTIMATED, p. p. sūcitaḥ -tā -taṃ anusūcitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ.

INTIMATELY, adv. (Closely) dṛḍhaṃ sudṛḍhaṃ gāḍhaṃ.
     --(With close friendship) dṛḍhasauhṛdyena suparicitaṃ suparicitavat dṛḍhamitravat suhṛttamaṃ susaṃsargeṇa dṛḍhasaṃsargeṇa; 'intimately connected,' dṛḍhasambandhī -ndhinī -ndhi (n) dṛḍhasaṃsargī -rgiṇī -rgi (n).

INTIMATION, s. sūcanā -naṃ sucitaṃ uddeśaḥ -śanaṃ sandeśaḥ samuddeśaḥ -śanaṃ iṅgitaṃ saṅketaḥ upanyāsaḥ ākāraḥ vyaṃgyaḥ vyaṃgyoktiḥ f., vakroktiḥ f., vakravākyaṃ ākūtaṃ parikaraḥ.

To INTIMIDATE, v. a. tras (c. 10. trāsayati -yituṃ), saṃtras vitras bhī in caus. (bhāyayati -yituṃ or bhīṣayati -yituṃ), bhayahetuṃ darśayitvā nivṛt (c. 10. -varttayati -yituṃ) or nivṛ (c. 10. -vārayati -yituṃ), mabhayaṃ -yāṃ -yaṃ kṛ,
     --(Dishearten) dhairyyabhaṅgaṃ kṛ utsāhabhaṅgaṃ kṛ.
     --(Threaten) bharts (c. 10. bhartsayati -yituṃ).

INTIMIDATED, p. p. trāsitaḥ -tā -taṃ bhīṣitaḥ -tā -taṃ jātaśaṅkaḥ -ṅkā -ṅkaṃ.

INTIMIDATION, s. trāsakaraṇaṃ bhīṣaṇaṃ bhīṣā bhayakaraṇaṃ bhayadarśanaṃ bhayapradarśanaṃ bhartsanaṃ bhartsanakaraṇaṃ dhairyyabhaṅgaḥ.

INTO, prep. madhye antar antare abhyantare antareṇa; 'into the forest,' araṇyamadhye. When 'into' follows verbs of motion it may be expressed by the accus. c.; as, 'come into the house,' gṛham āyāhi; 'the river runs into the ocean,' nadī samudraṃ viśati. When it follows verbs denoting examination or inspection it may also be expressed by the acc. c.; as, 'he looks into the letter,' patraṃ nirūpayati. When it follows verbs denoting insertion or inclusion it may be expressed by the loc. c.; as, 'he inserts the wedge into the wood,' kīlaṃ kāṣṭhe niveśayati. When it follows verbs denoting mixture it may be expressed by the instrum. c., or by saha with the instrum. c.; as, 'he puts the wine into the water,' madyaṃ jalena saha miśrayati. When 'into' denotes the passing of a thing from one state to another it may be expressed by the affixed sāt; as, 'converted into water,' jalasāskṛtaḥ -tā -taṃ, or by changing the final of the noun to ī; as, 'reduced into one mass,' piṇḍībhūtaḥ -tā -taṃ. When 'into' is used for 'in' it may usually be expressed by the loc. c.; as, 'into the ear,' karṇe. This last expression is also rendered by upakarṇaṃ.

INTOLERABLE, a. asahyaḥ -hyā -hyaṃ asahanīyaḥ -yā -yaṃ na sahanīyaḥ -yā -yaṃ duḥsahaḥ -hā -haṃ niḥsahaḥ -hā -haṃ durviṣahaḥ -hā -haṃ akṣantavyaḥ -vyā -vyaṃ na kṣantavyaḥ -vyā -vyaṃ akṣamaṇīyaḥ -yā -yaṃ durāsadaḥ -dā -daṃ sahanāśakyaḥ -kyā -kyaṃ durudvahaḥ -hā -haṃ.

INTOLERABLENESS, s. asahyatā asahanīyatā duḥsahatvaṃ dauḥsahyaṃ niḥsahatvaṃ,

INTOLERABLY, adv. asahanīyaṃ yathā soḍhuṃ na śakyate tathāprakāreṇa.

INTOLERANCE, s. asahanaṃ asahanaśīlatā asahiṣṇutā -tvaṃ akṣamā akṣamatā akṣāntiḥ f., amarṣaḥ vimarṣaḥ asahatvaṃ niḥsahatvaṃ anutsāhaḥ atitikṣā kṣamābhāvaḥ.
     --(Of other's opinions) paramatāsahanaṃ anyamatāsahanaṃ paramatāsahiṣṇutā paramatātitikṣā.

INTOLERANT, a. asahanaḥ -nā -naṃ asahaḥ -hā -haṃ asahamānaḥ -nā -naṃ asahanaśīlaḥ -lā -laṃ asahiṣṇuḥ -ṣṇuḥ -ṣṇu akṣamaḥ -mā -maṃ -mī -miṇī -mi (n) akṣantā -ntrī -ntṛ (ntṛ) amarṣaṇaḥ -ṇā -ṇaṃ vimarṣī -rṣiṇī -rṣi (n) kṛtāvamarṣaḥ -rṣā -rṣaṃ vimarṣī -rṣiṇī -rṣi (n) atitikṣuḥ -kṣuḥ -kṣu.
     --(Of other's opinions) paramatāsahaḥ -hā -haṃ anyamatāsahaḥ -hā -haṃ paramatāsahiṣṇuḥ -ṣṇuḥ -ṣṇu paramatātitikṣuḥ -kṣuḥ -kṣu paramatāsūyakaḥ -kā -kaṃ.

To INTOMB, v. a. samādhau nikhan (c. 1. -khanati -nituṃ) or sthā in caus. (sthāpayati -yituṃ) or samṛ in caus. (-arpayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ), samādhisthaṃ -sthāṃ -sthaṃ kṛ.

INTONATION, s. (Modulation of voice) svarabhedaḥ svaraḥ layaḥ; 'deep intonation,' gambhīrasvaraḥ gabhīrasvaraḥ.

To INTONE, v. a. gambhīrasvareṇa vad (c. 1. vadati -dituṃ) or vaca (c. 2. vakti -ktuṃ), gambhīrasvaram udīr (c. 10. -īrayati -yituṃ) or udāhṛ (c. 1. -harati -harttuṃ).

INTORSION, s. ākuñcanaṃ avakuñcanaṃ kuñcanaṃ āvarttaḥ -rttanaṃ vyāvarttanaṃ.

To INTORT, v. a. ākuñc (c. 1. -kuñcati -ñcituṃ, c. 10. kuñcayati -yituṃ), avakuñc kuñc vyāvṛt (c. 10. -varttayati -yituṃ), āvṛt.

To INTOXICATE, v. a. mad (c. 10. mādayati madayati -yituṃ), mattīkṛ unmadīkṛ mādaṃ or unmādaṃ jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ).

INTOXICATED, p. p. mattaḥ -ttā -ttaṃ unmattaḥ -ttā -ttaṃ madonmattaḥ -ttā -ttaṃ unmadaḥ -dā -daṃ madānvitaḥ -tā -taṃ śauṇḍaḥ -ṇḍā -ṇḍaṃ kṣīvaḥ -vā -vaṃ parikṣīvaḥ -vā -vaṃ prakṣīvitaḥ -tā -taṃ madoddhataḥ -tā -taṃ madayitnuḥ -tnuḥ -tnu sumadaḥ -dā -daṃ utkaṭaḥ -ṭā -ṭaṃ; 'intoxicated with passion.' kāmamohitaḥ -tā -taṃ.

INTOXICATING, a. mādakaḥ -kā -kaṃ unmādakaḥ -kā -kaṃ mādajanakaḥ -kā -kaṃ.

INTOXICATION, s. mādaḥ unmādaḥ madaḥ mattatvaṃ -tā unmattatā prāmādyaṃ madyonmattatvaṃ kṣīvatā kṣaivyaṃ śauṇḍatvaṃ parikṣīvatā utkaṭaḥ vihvalatā madyapānajanyo 'vasthāviśeṣaḥ.

INTRACTABLE, a. avaśyaḥ -śyā -śyaṃ duḥśāsanaḥ -nā -naṃ duḥśāsyaḥ -syā -syaṃ avineyaḥ -yā -yaṃ avidheyaḥ -yā -yaṃ durnigrahaḥ -hā -haṃ durdamaḥ -mā -maṃ durdāntaḥ -ntā -ntaṃ durādharṣaḥ -rṣā -rṣaṃ durdharṣaḥ -rṣā -rṣaṃ anāyattaḥ -ttā -ttaṃ anivāryyaḥ -ryyā -ryyaṃ anivāraḥ -rā -raṃ duḥsādhyaḥ -dhyā -dhyaṃ durāsadaḥ -dā -daṃ pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ ucchṛṅkhalaḥ -lā -laṃ.

INTRACTABLENESS, s. avaśyatā duḥśāsyatā avineyatā durdāntatvaṃ durdharṣatā anāyattatvaṃ duḥsādhyatā pratīpatā.

INTRACTABLY, adv. avaśyaṃ avineyaṃ avidheyaṃ pratīpavat vipratīpavat.

[Page 408b]

INTRANSIENT, a. akṣaṇikaḥ -kī -kaṃ abhaṅguraḥ -rā -raṃ cirasthāyī -yinī -yi (n).

INTRANSITIVE, a. (In grammar) akarmmakaḥ -kā -kaṃ.

INTRANSMUTABLE, a. avikāryyaḥ -ryyā -ryyaṃ avasthāntarākṣamaḥ -mā -maṃ.

To INTRENCH, v. a. parikhādinā pariveṣṭ (c. 10. -veṣṭayati -yituṃ) or parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), durgaparitaḥ parikhāṃ kṛ or khan (c. 1. khanati -nituṃ), parikhāviśiṣṭaṃ -ṣṭāṃ -ṣṭaṃ kṛ parikhāśritaṃ -tāṃ -taṃ kṛ.
     --(Encroach) ākram (c. 1. -krāmati -kramituṃ), abhikram.

INTRENCHED, p. p. parikhāpariveṣṭitaḥ -tā -taṃ parikhāparivṛtaḥ -tā -taṃ parikhāvṛtaḥ -tā -taṃ parikṣiptaḥ -ptā -ptaṃ nivṛtaḥ -tā -taṃ.

INTRENCHMENT, s. parikhā parikūṭaṃ parikriyā guptiḥ f., durgaparigataṃ parikhāprācīrādi.

INTREPID, a. nirbhayaḥ -yā -yaṃ abhayaḥ -yā -yaṃ abhītaḥ -tā -taṃ vibhītaḥ -tā -taṃ vigatabhayaḥ -yā -yaṃ viśaṅkaḥ -ṅkā -ṅkaṃ niḥśaṅkaḥ -ṅkā -ṅkaṃ abhīruḥ -ruḥ -ru vīraḥ -rā -raṃ pravīraḥ -rā -raṃ śūraḥ -rā -raṃ sāhasaśīlaḥ -lā -laṃ sāhasikaḥ -kī -kaṃ.

INTREPIDITY, s. nirbhayatvaṃ abhītiḥ f., abhītatā vīryyaṃ śauryyaṃ vīratvaṃ pravīratvaṃ śūratvaṃ -tā vikramaḥ suvikramaḥ paurupaṃ sāhasaṃ.

INTREPIDLY, adv. savīryyaṃ mahāvīryyeṇa vīravat śūravat śauryyeṇa saśauryyaṃ savikramaṃ saparākamaṃ nirbhayaṃ abhītavat sāhasapūrvvaṃ.

INTRICACY, s. asaralatā asāralyaṃ kliṣṭatā duḥśodhanīyatā duḥśodhyatā kaṭhinatā kāṭhinyaṃ samastatā vyastatā saṅkulatā vakratvaṃ kuṭilatvaṃ kauṭilyaṃ viṣamatā vaiṣamyaṃ ākuñcitatvaṃ.

INTRICATE, a. asaralaḥ -lā -laṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ duḥśodhanīyaḥ -yā -yaṃ duḥkhaśodhanīyaḥ -yā -yaṃ duḥśodhyaḥ -dhyā -dhyaṃ apariśodhyaḥ -dhyā -dhyaṃ kaṭhinaḥ -nā -naṃ samastaḥ -stā -staṃ vyastaḥ -stā -staṃ miśritaḥ -tā -taṃ nānāprakāraḥ -rā -raṃ saṅkulaḥ -lā -laṃ vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ vipamaḥ -mā -maṃ.
     --(Obscure) durjñeyaḥ -yā -yaṃ aspaṣṭārthaḥ -rthā -rthaṃ nānārthaḥ &c., gūḍhaḥ -ḍhā -ḍhaṃ.

INTRICATELY, adv. asaralaṃ duḥśodhanīyaṃ kaṭhinaṃ kāṭhinyena saṅkulaṃ kuṭilaṃ.

INTRICATENESS, s. See INTRICACY.

INTRIGUE, s. vaidagdhyaprayogaḥ vidagdhayogaḥ kapaṭaprayogaḥ vidagdhakalpanā kuyuktiḥ f., kuprayuktiḥ f., kukalpanā vidagdhamantraṇā vidagdhaparāmarśaḥ vidagdhanītiḥ f., vaidagdhyaṃ vidagdhatā kapaṭaprabandhaḥ saṅkalpaḥ.
     --(Amour) kāmacaritraṃ.

To INTRIGUE, v. n. vaidagdhyaprayogaṃ kṛ kapaṭaprayogaṃ kṛ kaprayogaṃ kṛ vidagdhakalpanāṃ kṛ kapaṭaprabandhaṃ kṛ vaidagdhyaṃ kṛ.

INTRIGUER, s. vidagdhanāyakaḥ vidagdhaprayojakaḥ vidagdhajanaḥ.

INTRINSIC, INTRINSICAL, a. (Internal) antarasthaḥ -sthā -sthaṃ antarbhūtaḥ -tā -taṃ āntarikaḥ -kī -kaṃ ābhyantaraḥ -rī -raṃ.
     --(Genuine, real) vāstavaḥ -vī -vaṃ -vikaḥ -kī -kaṃ prakṛtaḥ -tā -taṃ satyaḥ -tyā -tyaṃ yathārthaḥ -rthā -rthaṃ sāraḥ -rā -raṃ akṛtrimaḥ -mā -maṃ.
     --(Essential) svābhāvikaḥ -kī -kaṃ prākṛtikaḥ -kī -kaṃ sāṃsiddhikaḥ -kī -kaṃ.

INTRINSICALLY, adv. svabhāvatas svabhāvena prakṛtitas vastutas jātitas sāratas tattvatas bhāvatas.

To INTRODUCE, v. a. (To the presence of) praviś (c. 10. -veśayati -yituṃ), darśanaṃ kṛ in caus. (kārayati -yituṃ) praveśanaṃ kṛ.
     --(Bring into use) pravṛt (c. 10. -varttayati -yituṃ), pracal (c. 10. -cālayati -yituṃ), pracalīkṛ pracar (c. 10. -cārayati -yituṃ), sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā.
     --(Cause to enter) praviś or niviś or āviś or samāviś in caus.
     --(Conduct, bring) ānī (c. 1. -nayati -netuṃ), upānī āvah (c. 1. -vahati -voḍhuṃ), āgam (c. 10. -gamayati -yituṃ), gam.
     --(Begin) ārabh (c. 1. -rabhate -rabdhuṃ), pravṛt (c. 1. -varttate -rttituṃ).

INTRODUCED, p. p. (To the presence of) praveśitaḥ -tā -taṃ.
     --(Brought into use) pravarttitaḥ -tā -taṃ pracālitaḥ -tā -taṃ paricālitaḥ -tā -taṃ pracalitaḥ -tā -taṃ pracalīkṛtaḥ -tā -taṃ pracāritaḥ -tā -taṃ.
     --(Brought in) ānītaḥ -tā -taṃ.
     --(Made to enter) niveśitaḥ -tā -taṃ praveśitaḥ -tā -taṃ praviṣṭaḥ -ṣṭā -ṣṭaṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In legal process) pratyākalitaḥ -tā -taṃ.

INTRODUCER, s. praveśakah niveśakah.
     --(One who brings into use) pravarttakaḥ prathamasthāpakaḥ pratiṣṭhāpakaḥ ārambhakaḥ.

INTRODUCTION, s. (Ushering into the presence of) praveśanaṃ praveśakaraṇaṃ.
     --(Making persons known to each other) anyonyaparicayakaraṇaṃ; 'letter of introduction,' anyonyaparicayaprārthanārthaṃ patraṃ.
     --(Bringing in) ānayanaṃ upanayanaṃ āvahanaṃ.
     --(Bringing into use) pravarttanaṃ sthāpanaṃ pratiṣṭhāpanaṃ pracāraḥ.
     --(Insertion, causing to enter) niveśanaṃ praveśanaṃ āveśanaṃ samāveśanaṃ prasaṅgaḥ.
     --(Preface) prastāvanā -naṃ prastāvaḥ ābhāṣaḥ ārambhaḥ upodghātaḥ upanyāsaḥ prakaraṇaṃ.
     --(Exordium) vākyārambhaḥ vāṅmukhaṃ paribhāṣā ābhāṣaḥ prārambhaḥ vandanā.

INTRODUCTORY, INTRODUCTIVE, a. prāveśikaḥ -kī -kaṃ praveśakaḥ -kā -kaṃ.
     --(Preliminary) ārambhakaḥ -kā -kaṃ prārambhakaḥ -kā -kaṃ prāthamikaḥ -kī -kaṃ.
     --(Prefatory) pāribhāṣikaḥ -kī -kaṃ prastāvanārūpaḥ -pā -paṃ upodghātarūpaḥ -pā -paṃ.

INTROGRESSION, s. praveśaḥ -śanaṃ niveśaḥ -śanaṃ antargamanaṃ antarāgamanaṃ.

INTROMISSION, s. praveśanaṃ praveśakaraṇaṃ niveśanaṃ antaḥkṣepaṇaṃ.

To INTROMIT, v. a. praviś (c. 10. -veśayati -yituṃ), praveśadvāraṃ bhū praveśasādhanaṃ bhū.

INTROSPECTION, s. antarālokanaṃ antaravalokanaṃ antardarśanaṃ antardṛṣṭiḥ f.

INTROSPECTIVE, a. antardarśī -rśinī -rśi (n) antardṛṣṭiḥ -ṣṭiḥ -ṣṭi.

To INTROVERT, v. a. antarmukhaṃ -khāṃ -khīṃ -khaṃ kṛ antarmukhīkṛ.

To INTRUDE, v. n. anyāyataḥ or anadhikārapūrvvaṃ praviś (c. 6. -viśati -veṣṭuṃ), anāhūtaḥ praviś or āviś or prasṛp (c. 1. -sarpati -sraptuṃ) or āgam (c. 1. -gacchati gantuṃ), dharṣeṇa praviś or ākram (c. 1. -krāmati -kramituṃ) or abhikram carc (c. 1. carcati -rcituṃ), carcāṃ kṛ.

INTRUDER, s. anāhūtapraveśakaḥ anyāyataḥ or anadhikārapūrvvaṃ praveśakaḥ or prasarpakaḥ anāhūtāgantā m. (ntṛ) āgantukaḥ anadhikārī carcakaḥ carcākārī m. (n).

INTRUSION, s. anadhikārapūrvvaḥ praveśaḥ anadhikārapūrvvaṃ praveśanaṃ anāhūtapraveśanaṃ anāhūtāgamanaṃ.

INTRUSIVE, a. parādhikāracarcakaḥ -kā -kaṃ carcāśīlaḥ -lā -laṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣī -rṣiṇī -rṣi (n) pragalbhaḥ -lbhā -lbhaṃ.

To INTRUIT, v. a. (Commit) in caus. (-arpayati -yituṃ) samṛ nikṣip (c. 6. -kṣipati -kṣeptuṃ), vinikṣip nyas (c. 4. -asyati -asituṃ), upanyas nyāsīkṛ niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), pratipad (c. 10. -pādayati -yituṃ), paridā (c. 3. -dadāti -dātuṃ), praṇidhā.
     --(Place trust in) viśvas (c. 2. -śvasiti -tuṃ), viśvāsaṃ kṛ pratyayaṃ kṛ.

INTRUSTED, p. p. arpitaḥ -tā -taṃ samarpitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ nyastaḥ -stā -staṃ nyāsīkṛtaḥ -tā -taṃ niyojitaḥ -tā -taṃ pratipāditaḥ -tā -taṃ praṇihitaḥ -tā -taṃ.

INTUITION, s. sahajajñānaṃ sāhajikajñānaṃ antarjñānaṃ tātkālikajñānaṃ pramāṇanirapekṣajñānaṃ aprāmāṇikajñānaṃ vicāranirapekṣajñānaṃ sahajopalabdhajñānaṃ avicārapūrvvaṃ jñānaṃ ayatnajñānaṃ.

[Page 409b]

INTUITIVE, a. (Seen without arguments) antarjñānopalabdhaḥ -bdhā -bdhaṃ sahajajñānopalabdhaḥ &c., antarjñānopalabhyaḥ -bhyā -bhyaṃ pramāṇanirapekṣajñeyaḥ -yā -yaṃ sahajajñeyaḥ -yā -yaṃ avicārapūrvvam upalabhyaḥ -bhyā -bhyaṃ avicāryya jñeyaḥ -yā -yaṃ.
     --(Seeing without arguments) antarjñānī -ninī ni (n) sahajajñaḥ -jñā -jñaṃ pramāṇanirapekṣajñaḥ -jñā -jñaṃ.

INTUITIVELY, adv. sahajajñānāt antarjñānena tātkālikajñānāt pramāṇanirapekṣaṃ vicāranirapekṣaṃ avicārapūrvvaṃ.

INTUMESCENCE, INTURGESCENCE, s. śothaḥ sphītiḥ f., sphītatā -tvaṃ śophaḥ śvayathuḥ m., ādhmānaṃ.

To INTWINE, INTWIST, v. a. granth (c. 9. grathnāti, c. 1. granthati -nthituṃ), guph (c. 6. guphati -phituṃ), gumph (c. 6. gumphati -mphituṃ), rac (c. 10. racayati -yituṃ), virac.

INUENDO, s. See INNUENDO.

To INUMBRATE, v. a. chāyāṃ kṛ chāyayā chad (c. 10. chādayati -yituṃ), prachad.

INUNCTION, s. abhyañjanaṃ añjanaṃ abhyaṅgaḥ pradehaḥ ālepanaṃ vilepanaṃ.

To INUNDATE, v. a. jalena plu (c. 10. plāvayati -yituṃ) or āplu or pariplu or samplu jalaplutaṃ -tāṃ kṛ jalaplāvitaṃ -tāṃ kṛ jalavyāptaṃ -ptāṃ kṛ jalaplāvanaṃ kṛ jalapralayaṃ kṛ; 'is inundated,' plāvyate.

INUNDATED, p. p. jalaplāvitaḥ -tā -taṃ āplāvitaḥ -tā -taṃ jalaplutaḥ -tā -taṃ āplutaḥ -tā -taṃ jalavyāptaḥ -ptā -ptaṃ pariplutaḥ -tā -taṃ jalamayaḥ -yī -yaṃ uttaraṅgaḥ -ṅgā -ṅgaṃ.

INUNDATION, s. jalaplāvaḥ -vana āplāvaḥ -vanaṃ jalāplāvanaṃ jalapralayaḥ toyaviplavaḥ jalaviplavaḥ salilopaplavaḥ jalocchvāsaḥ jalavegaḥ jalapariplavaḥ pariplavaḥ jalaughaḥ oghaḥ jalavṛddhiḥ f., parīvāhaḥ parivāhaḥ vidāraḥ srotas n., vanyā.

INURBANITY, s. avinayaḥ avinītatā aśiṣṭatā asabhyatā adākṣiṇyaṃ.

To INURE, v. a. abhyas (c. 4. -asyati -asituṃ), abhyāsaṃ kṛ abhyastaṃ -stāṃ -staṃ kṛ śikṣ (c. 10. śikṣayati -yituṃ), nityābhyāsaṃ kṛ.
     --(Harden by constant practice) nityābhyāsena kaṭhinīkṛ or kaṭhorīkṛ.

INURED, p. p. abhyastaḥ -stā -staṃ kṛtābhyāsaḥ -sā -saṃ śikṣitaḥ -tā -taṃ nityābhyāsena kaṭhinībhūtaḥ -tā -taṃ; 'inured to fatigue,' jitaśramaḥ -mā -maṃ.

INUREMENT, s. abhyāsaḥ nityābhyāsaḥ nirantarābhyāsaḥ vyavahāraḥ śikṣā.

To INURN, v. a. samādhau nidhā (c. 3. -dadhāti -dhātuṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ).

INUSTION, s. dāhaḥ dāhanaṃ dahanaṃ taptalohena dāhanaṃ.

INUTILITY, s. vyarthatā vaiyarthyaṃ viphalatā vaiphalyaṃ nirarthakatvaṃ anarthakatvaṃ anupayogaḥ -gitā nirupayogaḥ -gitā ayogyatā -tvaṃ.

INUTTERABLE, a. avācyaḥ -cyā -cyaṃ avacanīyaḥ -yā -yaṃ anirvacanīyaḥ -yā -yaṃ anuccāraṇīyaḥ -yā -yaṃ anuccāryyaḥ -ryyā -ryyaṃ akathyaḥ -thyā -thyaṃ.

To INVADE, v. a. ākram (c. 1. -krāmati -kramituṃ), abhikram adhikram upakram upākram avaskand (c. 1. -skandati -skantuṃ), āskand samāskand samavaskand āsad (c. 10. -sādayati -yituṃ), samāsad abhidru (c. 1. -dravati -drotuṃ), upadru samādru abhiprayā (c. 2. -yāti -tuṃ), abhisṛ (c. 1. -sarati -sarttuṃ), avaskandaṃ kṛ upadravaṃ kṛ upaplavaṃ kṛ abhiniryāṇaṃ kṛ abhiyogaṃ kṛ; 'invade a country,' deśam ākram deśākramaṇaṃ kṛ loptrārthaṃ or drohakaraṇārthaṃ deśaṃ praviś (c. 6. -viśati -veṣṭuṃ).

INVADED, p. p. ākrāntaḥ -ntā -ntaṃ upadrutaḥ -tā -taṃ kṛtāvaskandaḥ -ndā -ndaṃ avaskanditaḥ -tā -taṃ upaplutaḥ -tā -taṃ kṛtopadravaḥ -vā -vaṃ.

INVADER, s. ākrāmakaḥ deśākrāmakaḥ ākramaṇakārī m. (n) avaskandakṛt m.

IN VAIN, adv. vṛthā mudhā. See VAINLY.

INVALESCENSE, s. svāsthyaṃ svasthatā ārogyaṃ śarīrakuśalaṃ.

[Page 410a]

INVALID, a. (Of no force) nirbalaḥ -lā -laṃ balahīnaḥ -nā -naṃ śaktihīnaḥ -nā -naṃ aniṣpannaḥ -nnā -nnaṃ vyarthaḥ -rthā -rthaṃ moghaḥ -ghā -ghaṃ niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ apramāṇaḥ -ṇā -ṇaṃ niṣpramāṇaḥ -ṇā -ṇaṃ niṣprabhāvaḥ -vā -vaṃ prabhāvahīnaḥ -nā -naṃ nistejāḥ -jāḥ -jaḥ (s) luptaḥ -ptā -ptaṃ laghuḥ -ghuḥ -ghu laghupramāṇaḥ -ṇā -ṇaṃ.

INVALID, s. (A sick or infirm person) rogī m. -giṇī f., rogavān m. -vatī f., rogārttaḥ -rttā sarogaḥ -gā asvasthaśarīraḥ -rā asvasthaḥ -sthā janmarogī m. -giṇī jarī m. -riṇī.

To INVALIDATE, v. a. adharīkṛ modhīkṛ vyarthīkṛ niṣphalīkṛ niṣphala (nom. niṣphalayati -yituṃ), lup (c. 6. lumpati loptuṃ, c. 10. lopayati -yituṃ), mudhā kṛ vṛthā kṛ mudhā vidhā (c. 3. -dadhāti -dhātuṃ), nirbalīkṛ niṣprabhāvīkṛ laghūkṛ.

INVALIDATED, p. p. adharīkṛtaḥ -tā -taṃ aniṣpannaḥ -nnā -nnaṃ nirbalīkṛtaḥ -tā -taṃ.

INVALIDITY, s. nirbalatā balahīnatā aniṣpattiḥ f., aniṣpannatā vyarthatā moghatā niṣphalatā viphalatā niṣprabhāvatvaṃ prabhāvahīnatā śaktihīnatā durvalatā daurbalyaṃ aprābhāṇyaṃ laghutvaṃ lāghavaṃ.

INVALUABLE, a. anardhyaḥ -rdhyā -rdhyaṃ amūlyaḥ -lyā -lyaṃ anardhaḥ -rdhā -rdhaṃ mūlyātītaḥ -tā -taṃ mūlyātigaḥ -gā -gaṃ atimūlyaḥ -lyā -lyaṃ atyuttamaḥ -mā -maṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ bahumūlyakaḥ -kā -kaṃ.

INVALUABLENESS, s. anarghyatā -tvaṃ amūlyatā -tvaṃ anarghatvaṃ atyutkṛṣṭatvaṃ.

INVARIABLE, a. avikāryyaḥ -ryyā -ryyaṃ nirvikāraḥ -rā -raṃ avikāraḥ -rā -raṃ avikriyaḥ -yā -yaṃ nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ sthiraḥ -rā -raṃ susthiraḥ -rā -raṃ niyataḥ -tā -taṃ acalaḥ -lā -laṃ acañcalaḥ -lā -laṃ avikalpaḥ -lpā -lpaṃ nirvikalpaḥ -lpā -lpaṃ vyavasthitaḥ -tā -taṃ dhṛtimān -matī -mat (t) aparivarttanīyaḥ -yā -yaṃ.

INVARIABLENESS, s. avikāryyatā -tvaṃ nirvikāratvaṃ avikāratvaṃ nityatā naityikatvaṃ sthiratā susthairyyaṃ musthiratā.

INVARIABLY, adv. nityaṃ nityadā sarvvadā satataṃ niyataṃ nirvikāraṃ susthiraṃ.

INVASION, s. ākramaṇaṃ ākramaḥ abhikramaḥ -maṇaṃ ādhikramaḥ -maṇaṃ ākrāntiḥ f., avaskandaḥ abhimarddaḥ upadravaḥ upaplavaḥ abhiniryāṇaṃ prayāṇaṃ abhiyogaḥ digvijayakramaḥ; 'of a country,' deśākramaṇaṃ.

INVASIVE, a. ākrāmakaḥ -kā -kaṃ abhikrāmakaḥ &c., upadravī -viṇī -vi (n).

INVECTIVE, s. kṣepaḥ avakṣepaḥ ākṣepaḥ nindoktiḥ f., nindāvākyaṃ nindā bhartsanavākyaṃ bhartsanā nirbhartsanaṃ -nā apavādaḥ parīvādaḥ paribhāṣaṇaṃ durvākyaṃ vākpāruṣyaṃ dhikpāruṣyaṃ dhikkriyā duruktaṃ tiraskāravākyaṃ tiraskāraḥ kutsāvākyaṃ garhā kaṭuvākyaṃ pratikūlārthaṃ vacaḥ.

INVECTIVE, a. nindakaḥ -kā -kaṃ nindāmayaḥ -yī -yaṃ nindākaraḥ -rī -raṃ nindātmakaḥ -kā -kaṃ kutsāvādī -dinī -di (n) apavādī &c., apavādakaḥ -kā -kaṃ.

To INVEIGH, v. a. avakṣip (c. 6. -kṣipati -kṣeptuṃ), adhikṣip parikṣip ākṣip kṣip nind (c. 1. nindati -ndituṃ), praṇind vinind apavad (c. 1. -vadati -te -dituṃ), parivad bharts (c. 10. bhartsayati -yituṃ), nirbharts avabharts avagur (c. 6. -gurate -rituṃ), abhiśap (c. 1. -śapati -śaptuṃ), pariśap garh (c. 1. garhate -rhituṃ, c. 10. garhayati -te -yituṃ), vigarh parigarh tiraskṛ dhikkṛ durvākyaṃ vad nindāvākyaṃ vad upālabh (c. 1. -labhate -labdhuṃ).

To INVEIGLE, v. a. pralubh (c. 10. -lobhayati -yituṃ), parilubh lubh lal (c. 10. lālayati -yituṃ), madhuravacobhiḥ or cāṭūktyā or cāṭukāreṇa pralubh or lal or sāntv (c. 10. sāntvayati -yituṃ) or ākṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ) or pralabh (c. 1. -labhate -labdhuṃ) or muh (c. 10. mohayati -yituṃ), lālanaṃ kṛ vañc (c. 10. vañcayati -yituṃ).

[Page 410b]

INVEIGLED, p. p. lālitaḥ -tā -taṃ pralobhitaḥ -tā -taṃ cāṭukāreṇākṛṣṭaḥ -ṣṭā -ṣṭaṃ.

INVEIGLER, s. pralobhakaḥ vilobhakaḥ lālī m. (n) lālanakārī m. (n) ākarṣakaḥ mohī m. (n) vimohī m., mohakaḥ lobhadarśakaḥ pralambhakārī m.

INVEIGLING, INVEIGLEMENT, s. pralobhanaṃ vilobhanaṃ ākarṣaṇaṃ ākṛṣṭiḥ f., lālanaṃ mohanaṃ vimohanaṃ lobhadarśanaṃ vañcanaṃ -nā pravañcanā pratāraṇā pralambhaḥ.

To INVENT, v. a. kḷp (c. 10. kalpayati -yituṃ), parikḷp rac (c. 10. racayati -yituṃ), virac sṛj (c. 6. sṛjati sraṣṭuṃ), vidhā (c. 3. -dadhāti -dhātuṃ), ghaṭ (c. 10. ghaṭayati -yituṃ), nirmā (c. 2. -māti, c. 3. -mimīte -mātuṃ), vinirmā parikalpanāṃ kṛ.
     --(In the mind) manasā kḷp or parikḷp or sṛj svamanasā kḷp.
     --(Devise a plan) upāyaṃ pracint (c. 10. -cintayati -yituṃ) or paricint.
     --(Fabricate falsely) mithyā kḷp or sṛj.
     --(Find out) nirūp (c. 10. -rūpayati -yituṃ).

INVENTED, p. p. kalpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ kḷptaḥ -ptā -ptaṃ manaḥkalpitaḥ -tā -taṃ manaḥsṛṣṭaḥ -ṣṭā -ṣṭaṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ nirmitaḥ -tā -taṃ.
     --(Devised) pracintitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ.
     --(Fabricated, factitious) mithyākalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ kṛtrimaḥ -mā -maṃ kṛtakaḥ -kā -kaṃ.
     --(Found out) nirūpitaḥ -tā -taṃ.

INVENTION, s. (The act) kalpanā -naṃ parikalpanā -naṃ kḷptiḥ f., racanā viracanā sṛṣṭiḥ f., nirmāṇaṃ ghaṭanaṃ nirūpaṇaṃ.
     --(Power of invention, ingenuity) kalpanāśaktiḥ f., kalpanā yuktiḥ f., suyuktiḥ f., upāyajñānaṃ upāyajñatvaṃ.
     --(That which is invented) kalpitaṃ parikalpitaṃ kalpanā kḷptiḥ f.
     --(Fabrication, fiction) mithyākalpanā mithyākalpitaṃ manaḥkalpitaṃ manaḥsṛṣṭiḥ f.; 'invention of one's own brain,' svakapolakalpitaṃ.

INVENTIVE, a. kalpakaḥ -kā -kaṃ upāyajñaḥ -jñā -jñaṃ upāyī -yinī -yi (n) yuktimān -matī -mat (t) caturaḥ -rā -raṃ kuśalaḥ -lā -laṃ upāyakuśalaḥ -lā -laṃ suprayogavān &c.

INVENTIVENESS, s. upāyajñatvaṃ yuktiḥ f., yuktimattvaṃ suyuktiḥ f.

INVENTOR, s. kalpakaḥ parikalpakaḥ kalpayitā m. (tṛ) sraṣṭā m. (ṣṭṛ) nirmātā m. (tṛ) vidhāyī m. (n) vidhātā m. (tṛ) racakaḥ viracakaḥ nirūpakaḥ nirūpayitā m. (tṛ).

INVENTORY, s. gṛhopaskaraparisaṃkhyā gṛhabhāṇḍaparigaṇanā asthāvaradravyasaṃkhyāpatraṃ asthāvaravastugaṇanāpatraṃ gṛhavastuparisaṃkhyā gṛhasāmagryaparigaṇanā.

To INVENTORY, v. a. gṛhopaskarādi parisaṃkhyā (c. 2. -khyāti -tuṃ) or parigaṇ (c. 10. -gaṇayati -yituṃ).

INVENTRESS, s. kalpikā parikalpikā kalpayitrī nirūpayitrī.

INVERSE, a. vyatyastaḥ -stā -staṃ viparītaḥ -tā -taṃ viparyyastaḥ -stā -staṃ paryyastaḥ -stā -staṃ vyastaḥ -stā -staṃ vilomaḥ -mā -maṃ pratilomaḥ -mā -maṃ vyatikrāntaḥ -ntā -ntaṃ pratikūlaḥ -lā -laṃ pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ prasavyaḥ -vyā -vyaṃ apasavyaḥ -vyā -vyaṃ; 'Rule of three inverse,' vilomatrairāśikaṃ vyastatrairāśikaṃ; 'in inverse ratio,' viparyyayeṇa.

INVERSELY, adv. viparyyayeṇa vyatyāsena vyutkrameṇa viparītaṃ paryyāsena.

INVERSION, s. viparyyayaḥ viparyyāyaḥ vyatyāsaḥ viparyyāsaḥ paryyāsaḥ vyutkramaḥ vyatikramaḥ viparītatā vaiparītyaṃ pratikūlatā prātikūlyaṃ vilomatā pratilomatā prātilomyaṃ vyatyayaḥ vyatyastatā vyastatā vipratīpatā pratīpatā prapañcaḥ prasavyatvaṃ; 'rule of inversion in arithmetic,' vilomakriyā vyastavidhiḥ m.

To INVERT, v. a. viparyas (c. 4. -asvati -asituṃ), paryas vyatyas vipa- rītīkṛ vaiparītyaṃ kṛ viparyyayaṃ kṛ vyatyastaṃ -stāṃ kṛ viparyyastaṃ -stāṃ kṛ pratikūlīkṛ vilomīkṛ.
     --(Turn upside down) adhomukhīkṛ adhomukhaṃ -khāṃ kṛ adhaḥkṛ adharottarīkṛ ūrddhvādharīkṛ apavṛt (c. 10. -varttayati -yituṃ), parivṛt; 'invert the glass in water,' pātram adhomukhaṃ jale sthāpaya.

INVERTED, p. p. viparyyastaḥ -stā -staṃ vyatyastaḥ -stā -staṃ paryyastaḥ -stā -staṃ vyastaḥ -stā -staṃ viparītaḥ -tā -taṃ vyatikrāntaḥ -ntā -ntaṃ vyutkrāntaḥ -ntā -ntaṃ vilomaḥ -mā -maṃ pratilomaḥ -mā -maṃ pratikūlaḥ -lā -laṃ prasavyaḥ -vyā -vyaṃ pratisavyaḥ -vyā -vyaṃ.
     --(Turned upside down) adhomukhīkṛtaḥ -tā -taṃ adhomukhaḥ -khā -khaṃ adhaḥkṛtaḥ -tā -taṃ adharottaraḥ -rā -raṃ apavṛttaḥ -ttā -ttaṃ.

To INVEST, v. a. (Dress, clothe) veṣṭ (c. 1. veṣṭate -ṣṭituṃ), pariveṣṭ praveṣṭ āchad (c. 10. -chādayati -yituṃ), pravṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), saṃvye (c. 1. -vyayati -vyātuṃ), parivye paridhā in caus. (-dhāpayati -yituṃ) vas (c. 10. vāsayati -yituṃ), vivas.
     --(Invest with office) adhikāre niyuj (c. 7. -yunakti -yuṃkte, c. 10. yojayati -yituṃ), adhikāraṃ praviś (c. 10. -veśayati -yituṃ), adhikārayuktaṃ -ktāṃ kṛ abhiṣic (c. 6. -ṣiñcati -ṣektuṃ), saṃskārapūrvvam adhikārapraveśaṃ kṛ.
     --(Adorn) alaṅkṛ bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ.
     --(Indue, place in possession) yuktaṃ -ktāṃ kṛ sampannaṃ -nnāṃ kṛ viśiṣṭaṃ -ṣṭāṃ kṛ upetaṃ -tāṃ kṛ anvitaṃ -tāṃ kṛ niyuj yuj.
     --(Inclose, besiege) pariveṣṭ udveṣṭ samantād rudh (c. 7. ruṇaddhi roddhuṃ) or uparudh or avarudh.
     --(Invest money) kṣetragṛhādi krītvā dhanaṃ prayuj dhanaprayogaṃ kṛ.

INVESTED, p. p. (Clothed) veṣṭitaḥ -tā -taṃ āchāditaḥ -tā -taṃ paricchannaḥ -nnā -nnaṃ parihitaḥ -tā -taṃ saṃvītaḥ -tā -taṃ āśliṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(With office) adhikāre niyuktaḥ -ktā -ktaṃ padayuktaḥ -ktā -ktaṃ padaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Indued, placed in possession) yuktaḥ -ktā -ktaṃ. See To INVEST.
     --(Closed, besieged) pariveṣṭitaḥ -tā -taṃ udveṣṭitaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ samantāduparuddhaḥ -ddhā -ddhaṃ paryyavaṣṭabdhaḥ -bdhā -bdhaṃ bādhitaḥ -tā -taṃ.
     --(As money) prayuktaḥ -ktā -ktaṃ.

INVESTIGABLE, a. nirūpaṇīyaḥ -yā -yaṃ nirūpyaḥ -pyā -pyaṃ vicāraṇīyaḥ -yā -yaṃ vicāryyaḥ -ryyā -ryyaṃ anusandheyaḥ -yā -yaṃ nirṇeyaḥ -yā -yaṃ vicārayogyaḥ -gyā -gyaṃ.

To INVESTIGATE, v. a. nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), parīkṣ (c. 1. -īkṣate -kṣituṃ), samīkṣ avekṣ nirīkṣ vicar (c. 10. -cārayati -yituṃ), jñā in des. (jijñāsate -situṃ) anviṣ (c. 4. -iṣyati -eṣituṃ), anveṣ (c. 1. -eṣate -ṣituṃ), āloc (c. 10. -locayati -yituṃ), ālok (c. 10. -lokayati -yituṃ), anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), viniści vibhū (c. 10. -bhāvayati -yituṃ), carc (c. 1. carcati -rcituṃ), mārg (c. 10. mārgayati -yituṃ), man in des. (mīmāṃsate -situṃ) abhinidhyai (c. 1. -dhyāyati -dhyātuṃ), vivecanāṃ kṛ.

INVESTIGATED, p. p. nirūpitaḥ -tā -taṃ parīkṣitaḥ -tā -taṃ nirīkṣitaḥ -tā -taṃ avekṣitaḥ -tā -taṃ vicāritaḥ -tā -taṃ jijñāsitaḥ -tā -taṃ anveṣitaḥ -tā -taṃ anviṣṭaḥ -ṣṭā -ṣṭaṃ nirṇītaḥ -tā -taṃ ālocitaḥ -tā -taṃ carcitaḥ -tā -taṃ.

INVESTIGATING, part. nirūpayan -yantī -yat (t) parīkṣakaḥ -kā -kaṃ anveṣī -ṣiṇī -ṣi (n) anusandhānī -ninī -ni (n) anusandhāyī &c., vicārī &c.

INVESTIGATION, s. nirūpaṇaṃ anusandhānaṃ parīkṣā -kṣaṇaṃ vicāraḥ -raṇaṃ -ṇā jijñāsā anveṣaṇaṃ -ṇā nirīkṣaṇaṃ avekṣā -kṣaṇaṃ samīkṣaṇaṃ saṃvīkṣaṇaṃ prasamīkṣā nirṇayaḥ niścayaḥ anuyogaḥ vivecanā vivekaḥ carcā vimarśaḥ nirūpyatvaṃ parīṣṭiḥ f.; 'under investigation,' niścīyamānaḥ -nā -naṃ vicāryyamāṇaḥ -ṇā -ṇaṃ nirūpyamāṇaḥ -ṇā -ṇaṃ.

INVESTIGATOR, s. parīkṣakaḥ vicārakaḥ nirūpayitā m. (tṛ) anusandhāyī m. (n) anveṣṭā m. (ṣṭṛ) anveṣī m. (n) nirṇetā m. (tṛ) carcākārī m. (n).

INVESTITURE, s. (Investing with any office) pratiṣṭhāpanaṃ pratiṣṭhā abhiṣekaḥ abhiṣecanaṃ adhikārapraveśakaraṇaṃ padasthāpanaṃ -nā.
     --(With the sacrificial cord, or yajnopavīta) upanayaḥ -yanaṃ ānayaḥ -yanaṃ mauñjībandhanaṃ pavitrāropaṇaṃ.

INVESTMENT, s. (Clothes) paridhānaṃ ācchādanaṃ vastraṃ.
     --(Besieging, surrounding) avarodhaḥ -dhanaṃ pratirodhaḥ rodhaḥ veṣṭanaṃ pariveṣṭanaṃ -veṣṭaḥ udveṣṭaḥ paryyavaṣṭambhanaṃ.
     --(Laying out money) dhanaprayogaḥ.

INVETERACY, s. baddhamūlatā nirbandhaḥ abhiniveśaḥ dṛḍhatā sthiratā abhiniviṣṭatā cirakālikatvaṃ bahukālikatvaṃ.

INVETERATE, a. baddhamūlaḥ -lā -laṃ dṛḍhamūlaḥ -lā -laṃ dṛḍhaḥ -ḍhā -ḍhaṃ sthiraḥ -rā -raṃ nirbaddhaḥ -ddhā -ddhaṃ cirasthāyī -yinī -yi (n) bahukālikaḥ -kī -kaṃ cirakālikaḥ -kī -kaṃ cirakālīnaḥ -nā -naṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ; 'inveterate hatred,' baddhavairaṃ acyutavairaṃ; 'an inveterate fool,' pratiniviṣṭamūrkhaḥ.

INVETERATENESS, s. See INVETERACY.

INVIDIOUS, a. (Envious) matsarī -riṇī -ri (n) samatsaraḥ -rā -raṃ īrṣyī -rṣyiṇī -rṣyi (n) īrṣyāluḥ -luḥ -lu.
     --(Likely to provoke envy or ill-will) īrṣyākaraḥ -rā -raṃ īrṣyājanakaḥ -kā -kaṃ asūyājanakaḥ -kā -kaṃ asūyotpādakaḥ -kā -kaṃ mātsaryyajanakaḥ -kā -kaṃ bhatsarāvahaḥ hā -haṃ dveṣajanakaḥ -kā -kaṃ dbeṣyaḥ -ṣyā -ṣyaṃ dveṣaṇīyaḥ -yā -yaṃ kutsitaḥ -tā -taṃ aprītijanakaḥ -kā -kaṃ.

INVIDIOUSLY, adv. (Enviously) samatsaraṃ samātsaryyaṃ sāmūyaṃ serṣyaṃ.
     --(In a manner so as to provoke hatred) yathā dveṣaḥ or asūyā jāyate tathā yathā mātsaryyam utpadyate tathā.

INVIDIOUSNESS, s. dveṣajanakatvaṃ asūyājanakatvaṃ īrṣyājanakatvaṃ.

To INVIGORATE, v. a. balaṃ vṛdh (c. 10. vardhayati -yituṃ), tejo vṛdh or kṛ or dā vīryyaṃ or sattvaṃ vṛdh or dā agniṃ or ruciṃ dā or vṛgh sabalaṃ -lāṃ kṛ sabalīkṛ savīryyaṃ -ryyāṃ kṛ puṣ (c. 10. poṣayati -yituṃ), puṣṭiṃ kṛ or or vṛdh āpyai (c. 10. -pyāyayati -yituṃ), samāpyai dīp (c. 10. dīpayati -yituṃ).

INVIGORATED, p. p. vardhitabalaḥ -lā -laṃ vardhitatejāḥ -jāḥ -jaḥ (s) vṛddhasattvaḥ -ttvā -ttvaṃ tejitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ dīpitaḥ -tā -taṃ pradīptaḥ -ptā -ptaṃ āpyāyitaḥ -tā -taṃ.

INVIGORATING, a. balavardhakaḥ -kā -kaṃ balavardhī -rdhinī -rdhi (n) tejaskaraḥ -rā -raṃ tejovardhakaḥ -kā -kaṃ puṣṭidaḥ -dā -daṃ puṣṭikārakaḥ -kā -kaṃ pauṣṭikaḥ -kī -kaṃ vīryyadaḥ -dā -daṃ sattvavarthakaḥ &c., dīpakaḥ -kā -kaṃ.

INVIGORATION, s. (The act) balavardhanaṃ tejovardhanaṃ sattvavardhanaṃ puṣṭikaraṇaṃ.
     --(State) balavṛddhiḥ f., tejovṛddhiḥ f.

INVINCIBLE, a. ajeyaḥ -yā -yaṃ ajayyaḥ -yyā -yyaṃ durjayaḥ -yā -yaṃ durjeyaḥ -yā -yaṃ adamyaḥ -myā -myaṃ adamanīyaḥ -yā -yaṃ aparājeyaḥ -yā -yaṃ aparājetavyaḥ -vyā -vyaṃ aparājitaḥ -tā -taṃ aparābhāvyaḥ -vyā -vyaṃ apradhṛṣyaḥ -ṣyā -ṣyaṃ sarvvajit m. f. n.

INVINCIBLENESS, s. ajeyatā -tvaṃ durjeyatā aparājeyatvaṃ adamyatā.

INVINCIBLY, adv. ajeyaṃ aparājeyaṃ adamanīyaṃ yathā jetuṃ na śakyate.

INVIOLABLE, a. (Not to be broken) alaṃghyaḥ -ghyā -ghyaṃ alaṃghanīyaḥ -yā -yaṃ abhedyaḥ -dyā -dyaṃ anatikramaṇīyaḥ -yā -yaṃ anatikramyaḥ -myā -myaṃ abhaṅgaḥ -ṅgā -ṅgaṃ bhaṅgāyogyaḥ -gyā -gyaṃ.
     --(Not to be treated irreverently, not to be hurt) alaṃghanīyaḥ -yā -yaṃ anullaṃghanīyaḥ -yā -yaṃ abādhyaḥ -dhyā -dhyaṃ abādhanīyaḥ -yā -yaṃ anapakāryyaḥ -ryyā -ryyaṃ vikārānarhaḥ -rhā -rhaṃ.
     --(Not to be put to death) abadhyaḥ -dhyā -dhyaṃ aghnaḥ -ghnā -ghnaṃ. These last are used in reference to an ambassador or herald.

INVIOLABLENESS, INVIOLABILITY, s. alaṃghyatā -tvaṃ alaṃghanīyatā -tvaṃ abhedyatā anatikramaṇīyatā abādhyatvaṃ.
     --(Of an ambassador or herald) abadhyatā -tvaṃ abadhyabhāvaḥ.

INVIOLABLY, adv. alaṃghanīyaṃ abhaṅgena yathā na bhidyate tathāprakāreṇa.

INVIOLATE, a. alaṃghitaḥ -tā -taṃ abhagnaḥ -gnā -gnaṃ akṣataḥ -tā -taṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ abhaṅgaḥ -ṅgā -ṅgaṃ abheditaḥ -tā -taṃ abhinnaḥ -nnā -nnaṃ abādhitaḥ -tā -taṃ.

INVIOUS, a. durgamaḥ -mā -maṃ agamyaḥ -myā -myaṃ agamanīyaḥ -yā -yaṃ duratyayaḥ -yā -yaṃ gahanaḥ -nā -naṃ sambādhaḥ -dhā -dhaṃ gatyūnaḥ -nā -naṃ.

To INVISCATE, v. a. cūrṇādinā śyānadravyeṇa lip (c. 6. limpati kṣeptuṃ).

INVISIBILITY, INVISIBLENESS, s. adṛśyatā -tvaṃ alakṣyatā -tvaṃ parokṣatā alokanīyatvaṃ dṛṣṭyagocaratā apratyakṣatā durdṛśyatā durdarśatvaṃ durlakṣyatā -tvaṃ adarśanaṃ parokṣaṃ alokanaṃ antarddhā -rddhānaṃ -rddhiḥ m., antarhitatvaṃ aviṣayaḥ.

INVISIBLE, a. adṛśyaḥ -śyā -śyaṃ adarśanīyaḥ -yā -yaṃ alakṣyaḥ -kṣyā -kṣyaṃ apratyakṣaḥ -kṣā -kṣaṃ dṛṣṭyagocaraḥ -rā -raṃ dṛgagocaraḥ -rā -raṃ alokanīyaḥ -yā -yaṃ aprekṣaṇīyaḥ -yā -yaṃ parokṣaḥ -kṣā -kṣaṃ durdṛśyaḥ -śyā -śyaṃ durdarśaḥ -rśā -rśaṃ durlakṣyaḥ -kṣyā -kṣyaṃ durlakṣaḥ -kṣā -kṣaṃ asamakṣaḥ -kṣī -kṣaṃ dṛṣṭyaviṣayaḥ -yā -yaṃ cakṣuragrāhyaḥ -hyā -hyaṃ darśanātītaḥ -tā -taṃ darśanapathātītaḥ -tā -taṃ anālokyaḥ -kyā -kyaṃ adṛṣṭarūpaḥ -pā -paṃ antarhitaḥ -tā -taṃ tirohitaḥ -tā -taṃ antaritaḥ -tā -taṃ prakāśetaraḥ -rā -raṃ arūpaḥ -pā -paṃ acākṣuṣaḥ -ṣī -ṣaṃ asākṣāt indec.; 'to become invisible,' antardhā in pass. (-dhīyate) tirodhā.

INVISIBLY, adv. adarśanīyaṃ apratyakṣaṃ -kṣeṇa -kṣatas parokṣaṃ -kṣeṇa asākṣāt aprakāśaṃ aprādus asamakṣaṃ adṛṣṭarūpeṇa durdarśaṃ dṛṣṭyagocareṇa; 'moving invisibly,' alakṣyagatiḥ -tiḥ -ti.

INVITATION, s. nimantraṇaṃ āmantraṇaṃ āhvānaṃ āhvayaḥ āhūtiḥ f., āvāhanaṃ ākāraṇaṃ ketanaṃ saṅketaḥ; 'invitation to dinner,' bhojanārthaṃ nimantraṇaṃ.

INVITATORY, a. nimantrayitā -trī -tṛ (tṛ) āmantrayitā &c., āhvānārthakaḥ -kā -kaṃ.

To INVITE, v. a. nimantr (c. 10. -mantrayati -yituṃ), āmantr upanimantr sannimantr āhve (c. 1. -hvayati -hvātuṃ), samāhve upahve ket (c. 10. ketayati -yituṃ), saṅket abhyarth (c. 10. -arthayate -ti -yituṃ), ākṛ (c. 10. kārayati -yituṃ), āvah (c. 10. -vāhayati -yituṃ), saṅketaṃ kṛ; 'invite to dine,' bhojanārthaṃ or bhojanāya nimantr.
     --(Allure) ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), pralubh (c. 10. -lobhayati -yituṃ).

INVITED, p. p. nimantritaḥ -tā -taṃ āmantritaḥ -tā -taṃ āhūtaḥ -tā -taṃ ketitaḥ -tā -taṃ abhyarthitaḥ -tā -taṃ āvāhitaḥ -tā -taṃ ākāritaḥ -tā -taṃ; 'invited to dine,' bhojanārthaṃ nimantritaḥ -tā -taṃ; 'the persons invited,' nimantraṇīyajanāḥ m. pl., nimantritāḥ m. pl.
     --(Allured) ākṛṣṭaḥ -ṣṭā -ṣṭaṃ pralobhitaḥ -tā -taṃ.

INVITING, a. (Alluring) ākarṣakaḥ -kā -kaṃ ākarṣī -rṣiṇī -rṣi (n).

To INVOCATE, v. a. See To INVOKE.

INVOCATION, s. āhvānaṃ āhvayaḥ āhūtiḥ f., prahvāyah abhimantraṇaṃ āmantraṇaṃ anukarṣaṇaṃ upahavaḥ nāmagrahaṇaṃ nāmasmaraṇaṃ nāmoccāraṇaṃ āvāhanaṃ.

INVOICE, s. vījakaṃ bāṇijabhāṣāyāṃ samarpitadravyaparisaṃkhyāpatraṃ.

[Page 412b]

To INVOKE, v. a. hve (c. 1. hvayati -hvātuṃ), āhve upahve prahve vihve abhimantr (c. 10. -mantrayati -yituṃ), āmantr āvad (c. 1. -vadati -dituṃ), abhivad āvac (c. 2. -vakti -ktuṃ), abhivac prārth (c. 10. prārthayati -yituṃ), anukṛṣ (c. 1. -karṣati -kraṣṭuṃ), āhvānaṃ kṛ.
     --(Call on by name) sambodhanaṃ kṛ nāma grah (c. 9. gṛhlāti grahītuṃ) or smṛ (c. 1. smarati smarttuṃ), nāmagrahaṇaṃ kṛ āvāhanaṃ kṛ.
     --(Invoke blessings) āśās (c. 2. -śāste -śāsituṃ).

INVOKED, p. p. āhūtaḥ -tā -taṃ āmantritaḥ -tā -taṃ āvāhitaḥ -tā -taṃ.

INVOLUNTARILY, adv. anicchātas akāmatas anikāmatas anicchāpūrvvaṃ akāmapūrvvaṃ amatipūrvvaṃ abuddhipūrvvaṃ abodhapūrvvaṃ asantoṣeṇa asantoṣapūrvvaṃ ajñānatas ajñānapūrvvaṃ niṣkāmaṃ.

INVOLUNTARY, a. anaicchikaḥ -kī -kaṃ anicchāpūrvvaḥ -rvvā -rvvaṃ akāmikaḥ -kā -kaṃ anabhikāmikaḥ -kā -kaṃ akāmyaḥ -myā -myaṃ abuddhipūrvvaḥ -rvvā -rvvaṃ asantoṣapūrvvaḥ -rvvā -rvvaṃ ajñānapūrvvaḥ -rvvā -rvvaṃ amatipūrvvaḥ -rvvā -rvvaṃ asvecchājātaḥ -tā -taṃ avaśaḥ -śā -śaṃ anicchādhīnaḥ -nā -naṃ icchāvāhyaḥ -hyā -hyaṃ.
     --(Not having will, unwilling) akāmaḥ -mā -maṃ niṣkāmaḥ -mā -maṃ anicchuḥ -cchuḥ -cchu.

INVOLUTION, s. (Act of involving or enveloping) āveṣṭanaṃ pariveṣṭanaṃ veṣṭanaṃ āvaraṇaṃ ācchādanaṃ.
     --(State of being entangled) āśliṣṭatā anyonyasaṃśleṣaḥ anyonyasaṃlagnatā granthilatvaṃ jaṭilatvaṃ saṅkīrṇatā vyatikaraḥ.

To INVOLVE, v. a. (Envelop) āveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), pariveṣṭ saṃveṣṭ āchad (c. 10. -chādayati -yituṃ), āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), parivṛ; 'is involved,' āvriyate.
     --(Implicate, connect, join) sambandh (c. 9. -bandhāti -banddhuṃ), anubandh bandh saṃśliṣ (c. 10. -śleṣayati -yituṃ), āśliṣ pariśliṣ saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ); 'he is involved in many crimes,' bahupāpaiḥ sambadhyate or lipyate.
     --(Comprise) parigrah (c. 9. -gṛhlāti -grahītuṃ), antargaṇ (c. 10. -gaṇayati -yituṃ), parisamāp (c. 5. -āpnoti -āptuṃ).

INVOLVED, p. p. (Enveloped) āveṣṭitaḥ -tā -taṃ pariveṣṭitaḥ -tā -taṃ veṣṭitaḥ -tā -taṃ āvṛtaḥ -tā -taṃ ācchāditaḥ -tā -taṃ ācchannaḥ -nnā -nnaṃ samācchannaḥ -nnā -nnaṃ vyāptaḥ -ptā -ptaṃ.
     --(Comprised, included) antargataḥ -tā -taṃ antargaṇitaḥ -tā -taṃ parigṛhītaḥ -tā -taṃ samāviṣṭaḥ -ṣṭā -ṣṭaṃ ākalitaḥ -tā -taṃ sahitaḥ -tā -taṃ pratiṣṭhitaḥ -tā -taṃ avāntaraḥ -rā ra garbhaḥ -rbhā -rbhaṃ in comp.
     --(Implicated, connected) sambaddhaḥ -ddhā ddhaṃ anubaddhaḥ -ddhā -ddhaṃ nibaddhaḥ -ddhā -ddhaṃ baddhaḥ -ddhā -ddhaṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃsaktaḥ -ktā -ktaṃ anuṣaktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ grastaḥ -stā -staṃ liptaḥ -ptā -ptaṃ; 'involved in crime,' pāpasambaddhaḥ -ddhā -ddhaṃ pāpaliptaḥ -ptā -ptaṃ; 'in calamity,' vipadgrastaḥ -stā -staṃ; 'in debt,' ṛṇagrastaḥ -stā -staṃ.
     --(Implied) dhvanitaḥ -tā -taṃ phalitaḥ -tā -taṃ; 'involved meaning,' phalitārthaḥ dhvanitārthaḥ.
     --(Confused, not clear) aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ abhinnaḥ -nnā -nnaṃ.

INVULNERABLE, a. abhedyadehaḥ -hā -haṃ avedhyadehaḥ -hā -haṃ achedyadehaḥ -hā -haṃ aprahāryyadehaḥ -hā -haṃ anāghātanīyaḥ -yā -yaṃ asambhāvyakṣataḥ -tā -taṃ aśakyakṣataḥ -tā -taṃ kṣatākṣamaḥ -mā -maṃ āghātākṣamaḥ -mā -maṃ vajradehaḥ -hā -haṃ vajraśarīraḥ -rā -raṃ.

INVULNERABLENESS, s. abhedyatā avedhyatā achedyatā aghātanīyatvaṃ.

INWARD, a. antarasthaḥ -sthā -sthaṃ antaḥsthaḥ -sthā -sthaṃ āntaraḥ -rī -raṃ -rikaḥ -kī -kaṃ antarbhūtaḥ -tā -taṃ antarvarttī -rttinī -rtti (n) antarbhavaḥ -vā -vaṃ antargataḥ -tā -taṃ abhyantaraḥ -rā -raṃ ābhyantaraḥ -rī -raṃ antaratamaḥ -mā -mat antaraṅgaḥ -ṅgā -ṅgaṃ. Often expressed by antar in comp.; as, 'inward heat,' antardāhaḥ; 'inward spirit,' antarātmā m. (n) antaḥkaraṇaṃ antaḥprakṛtiḥ f.; 'inward consciousness,' antaḥsaṃjñā; 'inward purity,' antaḥśaucaṃ; 'inward discipline,' antaryamanaṃ antaḥkaraṇasaṃyamaḥ damaḥ; 'inward meditation,' antarbhāvanā.

INWARDLY, adv. antar antare -reṇa abhyantareṇa; 'inwardly bad,' antarduṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(In the heart, secretly) antaḥkaraṇena manasā nibhṛtaṃ sunibhṛtaṃ.

INWARDS, s. pl. antrāṇi n. pl., antarnāḍyaḥ f. pl., udaraṃ.

To INWEAVE, v. a. granth (c. 9. grathnāti, c. 1. granthati -nthituṃ). See To INTERWEAVE.

To INWRAP, v. a. āveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), pariveṣṭ āchad (c. 10. -chādayati -yituṃ), avaguṇṭh (c. 10. -guṇṭhayati -yituṃ).

To INWREATHE, v. a. mālayā pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ), mālāyuktaṃ -ktāṃ kṛ.

INWROUGHT, p. p. khacitaḥ -tā -taṃ jaḍitaḥ -tā -taṃ churitaḥ -tā -taṃ.

IOTA, s. lavaleśaḥ leśaḥ vinduḥ m., vindumātraṃ tilamātraṃ.

IRASCIBLE, a. śīghrakopī -pinī -pi (n) śīghrakrodhī -dhinī -dhi (n) sulabhakopaḥ -pā -paṃ krodhaśīlaḥ -lā -laṃ kopī -pinī -pi (n) krodhī &c., krodhiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kopiṣṭhaḥ -ṣṭhā -ṣṭhaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ caṇḍasvabhāvaḥ -vā -vaṃ pittavegī -ginī -gi (n) pittasvabhāvaḥ -vā -vaṃ santāpī -pinī -pi (n).

IRASCIBLENESS, s. śīghrakopitvaṃ krodhaśīlatā svabhāvacaṇḍatā pittasvabhāvaḥ krodhasvabhāvaḥ pittaprakṛtiḥ f.

IRATE, a. kruddhaḥ -ddhā -ddhaṃ kupitaḥ -tā -taṃ krodhī -dhinī -dhi (n).

IRE, s. krodhaḥ kopaḥ amarṣaḥ roṣaḥ manyuḥ m., saṃrambhaḥ santāpaḥ.

IREFUL, a. krodhī -dhinī -dhi (n) kopī -pinī -pi (n) kruddhaḥ -ddhā -ddhaṃ sakopaḥ -pā -paṃ samanyuḥ -nyuḥ -nyu saṃrambhī -mbhiṇī -mbhi (n).

IREFULLY, adv. sakopaṃ sakrodhaṃ saroṣaṃ sāmarṣaṃ kopena krodhena.

IRIS, s. (Rainbow) indrāyudhaṃ indradhanus n.
     --(Of the eye) netratārakāmaṇḍalaṃ kanīnikāmaṇḍalaṃ kanīnikāparidhiḥ m., tārāmaṇḍalaṃ upatārā.
     --(Plant) golomī śvetadūrbbā bhūtakeśaḥ.

To IRK, v. a. āyas (c. 10. -yāsayati -yituṃ), duḥkh (c. 10. duḥkhayati -yituṃ), khid (c. 10. khedayati -yituṃ), pīḍ (c. 10. pīḍayati -yituṃ), bādh (c. 1. bādhate -dhituṃ).

IRKSOME, a. khedajanakaḥ -kā -kaṃ kleśakaraḥ -rī -raṃ kleśadaḥ -dā -daṃ duḥkhadaḥ -dā -daṃ duḥkhakaraḥ -rī -raṃ āyāsahetukaḥ -kā -kaṃ kaṣṭakaraḥ -rī -raṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ śramajanakaḥ -kā -kaṃ guruḥ -rvvī -ru.

IRKSOMENESS, s. khedajanakatvaṃ kleśajanakatvaṃ kleśakatvaṃ kaṣṭatvaṃ gurutā.

IRON, s. lohaṃ -haḥ ayas n., āyasaṃ lauhaṃ -haḥ kṛṣṇāyasaṃ kālāyasaṃ kṛṣṇaṃ kālaṃ tīkṣṇaṃ śastrakaṃ piṇḍaṃ aśmasāraḥ girijaṃ girisāraḥ śilājaṃ śilātmajaṃ niśitaṃ kāntaṃ dṛḍhaṃ malīmasaḥ; 'green sulphate of iron,' dhātuśekharaḥ puṣpakāsīśaḥ nayanauṣadhaṃ kāsīsaṃ kāśīśaṃ haṃsalomaśaṃ; 'red sulphate of iron,' dhātukāsīśaḥ; 'pyritic ironore,' svarṇamākṣikaṃ viṭmākṣikaṃ suvarṇamukhī; 'iron-filings,' lohacūrṇaṃ; 'rust of iron,' maṇḍūraṃ siṃhānaṃ ayomalaṃ. See RUST; 'sulphuret of iron,' pāṃśukāsīsaṃ tāpyaṃ dhātumākṣikaṃ; 'tipped with iron,' ayomukhaḥ -khā -khaṃ ayograḥ -grā -graṃ lohāgraḥ -grā -graṃ; 'wrought iron,' kuśī.
     --(Smoothing iron) vastrādiślakṣṇīkaraṇārthaṃ lohayantraṃ.
     --(Fetter) lauhabandhaḥ -ndhaṃ -ndhanaṃ.

IRON, a. (Made of iron) lauhaḥ -hī -haṃ lohamayaḥ -yī -yaṃ lohalaḥ -lā -laṃ āyasaḥ -sī -saṃ ayomayaḥ -yī -yaṃ ayasmayaḥ -yī -yaṃ lohātmakaḥ -kā -kaṃ loha in comp.; as, 'an iron arrow,' lohanālaḥ; 'iron-image,' lohapratimā; 'iron armour,' lohavarmma n. (n); 'iron pike,' lohaśaṅkuḥ m.; 'iron medicine,' lohabhasma n. (n); 'iron-toothed,' ayodat -datī -dat (t); 'having an iron constitution,' vajradehaḥ -hā -haṃ.

To IRON, v. a. (Smooth with an iron) lohayantreṇa ślakṣṇīkṛ.
     --(Fetter) śṛṅkhalayā bandh (c. 9. bandhāti banddhuṃ), śṛṅkhala (nom. śṛṅkhalayati -yituṃ).

IRON-BAR, s. kuśī lohakuśī lohapiṇḍaḥ -ṇḍaṃ.

IRON-FILINGS, s. pl. lohacūrṇaṃ lohakiṭṭaṃ lohajaṃ.

IRON-FISTED, a. vajramuṣṭiḥ -ṣṭiḥ -ṣṭi lohamuṣṭiḥ -ṣṭiḥ -ṣṭi.

IRON-FOUNDER, s. lohakāraḥ ayaskāraḥ vyokāraḥ,

IRON-FOUNDERY, s. lohavilayanaśālā kupyaśālā sandhānī.

IRON-HEARTED, a. ayohṛdayaḥ -yā -yaṃ vajrahṛdayaḥ -yā -yaṃ lohahṛdayaḥ -yā -yaṃ.

IRON-MOLD, s. lohacihnaṃ lohāṅkaḥ lohakalaṅkaḥ.

IRON-MONGER, s. lohakāraḥ lohadravyavikretā m. (tṛ) -vikrayī m. (n) lauhabhāṇḍavikrayī m., piṭharakaṭāhādibhāṇḍavikretā m.

IRON-MONGERY, s. lohadravyāṇi n. pl., lauhabhāṇḍāni n. pl., lohamayadravyāṇi piṭharakaṭāhādīni lohanirmmitabhāṇḍāni.

IRONICAL, a. mṛṣāvādī -dinī -di (n) vikatthanaḥ -nā -naṃ sākṣepaḥ -pā -paṃ savyañjanaḥ -nā -naṃ uparodhī -dhinī -dhi (n) auparodhikaḥ -kī -kaṃ uparodhātmakaḥ -kā -kaṃ avakṣepakaḥ -kā -kaṃ.

IRONICALLY, adv. savikatthanaṃ sākṣepaṃ savyañjanaṃ viparītalakṣaṇāpūrvvaṃ nihnavena sanihnavaṃ solluṇṭhanaṃ mṛṣāvādena mṛṣā.

IRONY, s. (Speech expressing one thing and meaning another) vyājoktiḥ f., vyañjanā vyaṃgyaḥ ākṣepaḥ avakṣepaḥ viparītalakṣaṇā uparodhaḥ.
     --(Ironical praise) vyājastutiḥ f., nindāstutiḥ f., vyājanindā vikatthā -tthanaṃ sotprāsaḥ solluṇṭhaḥ -ṇṭhanaṃ mṛṣāvādaḥ anyathāstotraṃ.
     --(Dissimulation) nihnavaḥ nihnutiḥ f., apahnavaḥ apalāpaḥ avahitthā.

IRONY, a. (Made of iron) lauhikaḥ -kī -kaṃ lohamayaḥ -yī -yaṃ ayomayaḥ &c.

IRRADIANCE, IRRADIANCY, s. dīptiḥ f., dyutiḥ f., prabhā kāntiḥ f., tejas.

To IRRADIATE, v. a. prakāś (c. 10. -kāśayati -yituṃ), vikāś dīp (c. 10. dīpayati -yituṃ), vidīp pradīp uddīp dyut (c. 10. dyotayati -yituṃ), vidyut pradyut virāj (c. 10. -rājayati -yituṃ).

IRRADIATED, p. p. prakāśitaḥ -tā -taṃ vikāśitaḥ -tā -taṃ dīpitaḥ -tā -taṃ pradīpitaḥ -tā -taṃ rājitaḥ -tā -taṃ virājitaḥ -tā -taṃ dyotitaḥ -tā -taṃ.

IRRADIATION, s. prakāśanaṃ vikāśanaṃ dīpanaṃ pradīpanaṃ uddīpanaṃ dīptiḥ f., pradīptiḥ f., dyotanaṃ pradyotanaṃ uddyotaḥ -tanaṃ dyutiḥ f., ujjvalanaṃ ujjvalatā udbhāsaḥ prakāśatā.

IRRATIONAL, a. (Void of reason) buddhihīnaḥ -nā -naṃ buddhirahitaḥ -tā -taṃ nirbuddhiḥ -ddhiḥ -ddhi nirbodhaḥ -dhā -dhaṃ abuddhimān -matī -mat (t) jñānahīnaḥ -nā -naṃ jñānaśaktirahitaḥ -tā -taṃ ajñānī -ninī -ni (n) prajñāhīnaḥ -nā -naṃ acetanaḥ -nā -naṃ caitanyarahitaḥ -tā -taṃ acintaḥ -ntā -ntaṃ niścintaḥ -ntā -ntaṃ cintāśūnyaḥ -nyā -nyaṃ paśudharmmā -rmmā -rmma (n) paśusamabhāvaḥ -vā -vaṃ paśusamānaḥ -nā -naṃ.
     --(Contrary to reason, absurd) anyāyyaḥ -yyā -yyaṃ nyāyaviruddhaḥ -ddhā -ddhaṃ anyāyī -yinī -yi (n) asambaddhaḥ -ddhā -ddhaṃ asaṅgataḥ -tā -taṃ atarkitaḥ -tā -taṃ atārkikaḥ -kī -kaṃ ayuktikaḥ -kā -kaṃ ayuktisiddhaḥ -ddhā -ddhaṃ yuktiviruddhaḥ -ddhā -ddhaṃ ayuktaḥ -ktā -ktaṃ asamañjasaḥ -sā -saṃ anarthakaḥ -kā -kaṃ.

IRRATIONALITY, s. buddhihīnatā jñānahīnatā nirbuddhitvaṃ anyāyyatā.

IRRATIONALLY, adv. nyāyavirodhena asaṅgataṃ asambaddhaṃ atarkitaṃ paśuvat.

IRRECLAIMABLE, a. duṣkarmmānivarttayitavyaḥ -vyā -vyaṃ kukarmmāparāvarttanīyaḥ -yā -yaṃ aśakyavipratīsāraḥ -rā -raṃ upadeśavahirbhūtaḥ -tā -taṃ anuddhāryyaḥ -ryyā -ryyaṃ aśodhanīyaḥ -yā -yaṃ.

IRRECONCILABLE, a. (Not to be brought to amity) asandheyaḥ -yā -yaṃ asandhātavyaḥ -vyā -vyaṃ asamādheyaḥ -yā -yaṃ aśamanīyaḥ -yā -yaṃ aśāmyaḥ -myā -myaṃ aśakyaśamaḥ -mā -maṃ.
     --(That cannot be made to agree, inconsistent) asaṅgataḥ -tā -taṃ parasparaviruddhaḥ -ddhā -ddhaṃ -virodhī -dhinī -dhi (n) parasparaparāhataḥ -tā -taṃ visaṅgataḥ -tā -taṃ asadṛśaḥ -śī -śaṃ asambhāvanīyaḥ -yā -yaṃ asambhāvyaḥ -vyā -vyaṃ anyonyaviparītaḥ -tā -taṃ asamañjasaḥ -sā -saṃ.

IRRECONCILABLENESS, s. asaṅgatiḥ f., parasparavirodhaḥ anyonyaviparītatā.

IRRECOVERABLE, a. asamāhāryyaḥ -ryyā -ryyaṃ apunaḥprāpyaḥ -pyā -pyaṃ punaraprāpyaḥ -pyā -pyaṃ apunarlabhyaḥ -bhyā -bhyaṃ punaralabhyaḥ -bhyā -bhyaṃ apunarādeyaḥ -yā -yaṃ anāvāpyaḥ -pyā -pyaṃ anuddharaṇīyaḥ -yā -yaṃ.

IRRECOVERABLY, adv. asamāhāryyaṃ anuddharaṇīyaṃ yathā uddharttuṃ na śakyate tathā.

IRREFRAGABLE, a. akhaṇḍanīyaḥ -yā -yaṃ akhaṇḍyaḥ -ṇḍyā -ṇḍyaṃ apratyākhyeyaḥ -yā -yaṃ abādhyaḥ -dhyā -dhyaṃ avivadanīyaḥ -yā -yaṃ asandigdhaḥ -gdhā -gdhaṃ suniścitaḥ -tā -taṃ vajrapramāṇaḥ -ṇā -ṇaṃ dṛḍhapramāṇaḥ -ṇā -ṇaṃ.

IRREFRAGABLENESS, s. akhaṇḍanīyatā akhaṇḍyatā abādhyatvaṃ.

IRREFRAGABLY, adv. akhaṇḍanīyaṃ yathā khaṇḍanaṃ karttuṃ na śakyate tathā.

IRREFUTABLE, a. akhaṇḍanīyaḥ -yā -yaṃ akhaṇḍitavyaḥ -vyā -vyaṃ aśakyakhaṇḍanaḥ -nā -naṃ khaṇḍanāśakyaḥ -kyā -kyaṃ anirasanīyaḥ -yā -yaṃ.

IRREGULAR, a. vidhiviruddhaḥ -ddhā -ddhaṃ vidhibhañjakaḥ -kā -kaṃ vidhihīnaḥ -nā -naṃ avidhiḥ -dhiḥ -dhi avaidhaḥ -dhī -dhaṃ avaidhikaḥ -kī -kaṃ vidhighnaḥ -ghnī -ghnaṃ niyamaviruddhaḥ -ddhā -ddhaṃ ayathāvidhiḥ -dhiḥ -dhi śāstraviruddhaḥ -ddhā -ddhaṃ utsūtraḥ -trā -traṃ visūtraḥ -trā -traṃ.
     --(Immethodical) akramakaḥ -kā -kaṃ -mikaḥ -kā -kaṃ kramaviruddhaḥ -ddhā -ddhaṃ kramahīnaḥ -nā -naṃ kramaśūnyaḥ -nyā -nyaṃ kramarahitaḥ -tā -taṃ kramavāhyaḥ -hyā -hyaṃ avyavasthitaḥ -tā -taṃ asaṃsthitaḥ -tā -taṃ aparyyāyaḥ -yā -yaṃ ucchṛṅkhalaḥ -lā -laṃ.
     --(In conduct) vyabhicārī -riṇī -ri (n) amaryyādaḥ -dā -daṃ utkrāntamaryyādaḥ -dā -daṃ. dharmmarodhī -dhinī -dhi (n) dharmmaviruddhaḥ -ddhā -ddhaṃ vipathagāmī -minī -mi (n) apathagāmī &c., apathavarttī -rttinī -rtti (n) anyathācārī &c., ācāravarjitaḥ -tā -taṃ kucaritaḥ -tā -taṃ.
     --(In grammar, to lic, excepted) varjjanīyaḥ -yā -yaṃ nipātitaḥ -tā -taṃ nipātanīyaḥ -yā -yaṃ.
     --(Uneven, unequal) viṣamaḥ -mā -maṃ asamaḥ -mā -maṃ; 'irregular fever,' viṣamajvaraḥ.
     --(In shape) virūpaḥ -pā -pī -paṃ.

IRREGULARITY, s. avidhiḥ m., avidhānaṃ avidhitā vidhivirodhaḥ vidhibhaṅgaḥ avaidhatvaṃ utsūtratā visūtratā śāstravirodhaḥ niyamavirodhaḥ aniyamaḥ akramaḥ utkramaḥ vyatikramaḥ kramavirodhaḥ avyavasthā aparipāṭiḥ f.
     --(In conduct) vyabhicāraḥ vipathagamanaṃ kupathagamanaṃ apathaḥ kupathaḥ adharmmaḥ -rmmatvaṃ anācāraḥ.
     --(In grammar, exception) nipātaḥ -tanaṃ varjjanaṃ niṣedhaḥ.
     --(Unevenness) viṣamatā vaiṣamyaṃ viṣamaṃ asamatā; 'irregularity in diet,' kupathyaṃ apathyaṃ.

IRREGULARLY, adv. avidhitas avidhānatas avidhivat vidhiviruddhaṃ vidhivirodhena niyamaviruddhaṃ aniyamatas ayathāvidhi akrameṇa kramaviruddhaṃ visūtraṃ avyavasthitaṃ ayathāśāstraṃ.

IRRELATIVE, a. asambandhī -ndhinī -ndhi (n) niḥsambandhaḥ -ndhā -ndhaṃ sambandhahīnaḥ -nā -naṃ asaṅgaḥ -ṅgā -ṅgaṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ aviṣayakaḥ -kā -kaṃ anānuṣaṅgikaḥ -kī -kaṃ.

IRRELEVANCY, s. aprāsaṅgikatvaṃ aprastutatā aprasaṅgaḥ aviṣayatvaṃ nirviṣayatā ananvayaḥ anvayābhāvaḥ asambandhaḥ asamparkaḥ asaṅgatatvaṃ aprayuktiḥ f.

IRRELEVANT, a. aprāsaṅgikaḥ -kī -kaṃ aprastutaḥ -tā -taṃ nirviṣayaḥ -yā -yaṃ ananvitaḥ -tā -taṃ asambandhī -ndhinī -ndhi (n) aprasaktaḥ -ktā -ktaṃ prasaṅgavāhyaḥ -hyā -hyaṃ prastutavahirbhūtaḥ -tā -taṃ asaṅgataḥ -tā -taṃ aprakṛtaḥ -tā -taṃ aprākaraṇikaḥ -kī -kaṃ asamparkīyaḥ -yā -yaṃ anupapannah -nnā -nnaṃ aprayuktaḥ -ktā -ktaṃ ayauktikaḥ -kī -kaṃ.

IRRELEVANTLY, adv. aprastutaṃ nirviṣayaṃ prastutavahis asambaddhaṃ asambandhena asaṅgataṃ aprayuktaṃ asamparkeṇa aprasaktaṃ.

IRRELIGION, s. adharmmaḥ -rmmatvaṃ vaidharmyaṃ nirdharmmatvaṃ dharmmalopaḥ dharmmahīnatā apūjā abhaktiḥ f., bhaktihīnatā abhaktatvaṃ devanindā apuṇyatvaṃ duṣṭatā pāpiṣṭhatvaṃ sapāpatvaṃ duṣkṛtaṃ.

IRRELIGIOUS, a. adharmmī -rmmiṇī -rmmi (n) adhārmmikaḥ -kī -kaṃ nirdharmmaḥ -rmmā -rmmaṃ adharmmiṣṭhaḥ -ṣṭhā -ṣṭhaṃ dharmmahīnaḥ -nā -naṃ tyaktadharmmā -rmmā -rmma (n) apūjakaḥ -kā -kaṃ abhaktaḥ -ktā -ktaṃ bhaktihīnaḥ -nā -naṃ devanindakaḥ -kā -kaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ apuṇyaḥ -ṇyā -ṇyaṃ asādhuḥ -dhvī -dhu pāpī -pinī -pi (n),

IRRELIGIOUSLY, adv. adharmmatas adharmmeṇa adhārmmikavat apuṇyavat pāpiṣṭhaṃ.

IRREMEABLE, a. apunarāgamyaḥ -myā -myaṃ apratyāgamyaḥ &c., aparāvartyaḥ -rtyā -rtyaṃ.

IRREMEDIABLE, a. apratikāryyaḥ -ryyā -ryyaṃ aśakyapratīkāraḥ -rā -raṃ apratikāraḥ -rā -raṃ avidyamānapratīkāraḥ -rā -raṃ nirupāyaḥ -yā -yaṃ anupāyaḥ -yā -yaṃ nirupāyī -yinī -yi (n) upāyahīnaḥ -nā -naṃ upāyātītaḥ -tā -taṃ aśakyopāyaḥ -yā -yaṃ acikitsyaḥ -tsyā -tsyaṃ acikitsanīyaḥ -yā -yaṃ cikitsitum aśakyaḥ -kyā -kyaṃ asamādheyaḥ -yā -yaṃ apratisamādheyaḥ -yā -yaṃ.

IRREMEDIABLENESS, s. nirupāyatvaṃ apratikāryyatvaṃ pratīkārahīnatā asamādheyatā.

IRREMEDIABLY, adv. nirupāyaṃ yathā pratikarttuṃ na śakyate tathāprakāreṇa yathā upāyo na vidyate tathā.

IRREMISSIBLE, a. akṣantavyaḥ -vyā -vyaṃ amocanīyaḥ -yā -yaṃ kṣamānarhaḥ -rhā -rhaṃ.

IRREMOVABLE, a. anapādeyaḥ -yā -yaṃ anapaharaṇīyaḥ -yā -yaṃ aparihāryyaḥ -ryyā -ryyaṃ aniḥsāraṇīyaḥ -yā -yaṃ anapanetavyaḥ -vyā -vyaṃ acalaḥ -lā -laṃ sthiraḥ -rā -raṃ.

IRREPARABLE, a. asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ asandheyaḥ -yā -yaṃ asamādheyaḥ -yā -yaṃ apratisamādheyaḥ -yā -yaṃ apratikāryyaḥ -ryyā -ryyaṃ apratikāraḥ -rā -raṃ aśakyapratīkāraḥ -rā -raṃ acikitsanīyaḥ -yā -yaṃ anuddhāryyaḥ -ryyā -ryyaṃ anuddharaṇīyaḥ -yā -yaṃ.

IRREPARABLENESS, s. asādhyatā apratikāryyatvaṃ asamādheyatā anuddhāryyatvaṃ,

IRREPARABLY, adv. asādhanīyaṃ yathā pratikāro na vidyate tathā acikitsanīyaṃ apratisamādheyaṃ.

IRREPREHENSIBLE, a. anindyaḥ -ndyā -ndyaṃ anindanīyaḥ -yā -yaṃ nirdoṣaḥ -ṣā -ṣaṃ doṣaśūnyaḥ -nyā -nyaṃ agarhyaḥ -rhyā -rhyaṃ avigarhyaḥ -rhyā -rhyaṃ.

IRREPREHENSIBLENESS, s. anindyatā anindanīyatā doṣaśūnyatā nirdoṣatvaṃ.

IRREPREHENSIBLY, adv. anindanīyaṃ niraparādhaṃ anaparādhena doṣaṃ vinā.

IRREPRESSIBLE, a. anigrahītavyaḥ -vyā -vyaṃ durnigrahaḥ -hā -haṃ aniyantavyaḥ -vyā -vyaṃ anivāryyaḥ -ryyā -ryyaṃ asaṃharaṇīyaḥ -yā -yaṃ ayantraṇīyaḥ -yā -yaṃ.

IRREPROACHABLE, a. anindyaḥ -ndyā -ndyaṃ anindanīyaḥ -yā -yaṃ aninditaḥ -tā -taṃ agarhyaḥ -rhyā -rhyaṃ avigarhyaḥ &c., avigarhitaḥ -tā -taṃ aparivādyaḥ -dyā -dyaṃ anapavādyaḥ -dyā -dyaṃ anavadyaḥ -dyā -dyaṃ niravadyaḥ -dyā -dyaṃ nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ aparibhāṣaṇīyaḥ -yā -yaṃ akutsitaḥ -tā -taṃ anavagītaḥ -tā -taṃ niṣkalaṅkaḥ -ṅkā -ṅkaṃ adūṣyaḥ -ṣyā -ṣyaṃ avācyaḥ -cyā -cyaṃ nirvācyaḥ -cyā -cyaṃ avacanīyaḥ -yā -yaṃ adurvṛttaḥ -ttā -ttaṃ.

IRREPROACHABLENESS, s. anindyatā anindanīyatā agarhyatvaṃ aparivādyatā.

IRREPROACHABLY, adv. anindanīyaṃ aninditaṃ agarhaṇīyaṃ avigarhitaṃ.

IRRESISTIBLE, a. apratikāryyaḥ -ryyā -ryyaṃ apratīkāryyaḥ &c., anivāryyaḥ -ryyā -ryyaṃ anivāraṇīyaḥ -yā -yaṃ anivāraḥ -rā -raṃ durnivāraḥ -rā -raṃ avāryyaḥ -ryyā -ryyaṃ nirvāryyaḥ -ryyā -ryyaṃ anavagrahaḥ -hā -haṃ durnigrahaḥ -hā -haṃ asaṃhāryyaḥ -ryyā -ryyaṃ durdharaḥ -rā -raṃ nirdhāraṇīyaḥ -yā -yaṃ nirdhāryyaḥ -ryyā -ryyaṃ abādhyaḥ -dhyā -dhyaṃ abādhanīyaḥ -yā -yaṃ anatikramaṇīyaḥ -yā -yaṃ apratihataḥ -tā -taṃ apratidvandvaḥ -ndvā -ndvaṃ sarvvadamanaḥ -nā -naṃ.

IRRESISTIBLENESS, s. apratikāryyatvaṃ anivāryyatā anivāraṇāyatā avāraṇīyatvaṃ durnigrahatva abādhyatvaṃ.

IRRESISTIBLY, adv. anivāraṇīyaṃ avāraṇīyaṃ apratikāryyaṃ durnigrahaṃ yathā nivārayituṃ na śakyate tathāprakāreṇa.

IRRESOLUTE, a. asthiramatiḥ -tiḥ -ti asthiracittaḥ -ttā -ttaṃ āstharabuddhiḥ -ddhiḥ -ddhi asthiramanaskaḥ -skā -skaṃ cañcalabuddhiḥ -ddhiḥ -ddhi cañcalavṛttiḥ -ttiḥ -tti calacittaḥ -ttā -ttaṃ vikalpaśīlaḥ -lā -laṃ vikalpayan -yantī -yat (t) saṃśayātmā -tmā -tma (n) sandigdhamatiḥ -tiḥ -ti saṃśayāpannamānasaḥ -sā -saṃ capalātmakaḥ -kā -kaṃ adhīraḥ -rā -raṃ adaḍhamanaskaḥ -skā -skaṃ anavasthitaḥ -tā -taṃ dhairyyahīnaḥ -nā -naṃ taralaḥ -lā -laṃ.

IRRESOLUTELY, adv. asthiraṃ adhīraṃ sthairyyapūrvvaṃ dhairyyapūrvvaṃ adhairyyeṇa asthairyyeṇa asthiracetasā cañcalabuddhyā vikalpaśīlatvāt cañcalaṃ capalavat.

IRRESOLUTION, s. asthairyyaṃ asthiratā adhairyyaṃ adhīratā cittāsthairyyaṃ vikalpaśīlatā buddhicāñcalyaṃ cañcalabuddhiḥ f., asthirabuddhiḥ f., calacittatā cañcalatvaṃ adṛḍhatā adhṛtiḥ f., adhāraṇā capalatā cāpalyaṃ anavasthitiḥ f.

IRRESPECTIVE, a. nirapekṣaḥ -kṣā -kṣaṃ anapekṣaḥ -kṣā -kṣaṃ apekṣāhīnaḥ -nā -naṃ nirvyapekṣaḥ -kṣā -kṣaṃ apratīkṣakaḥ -kā -kaṃ.

IRRESPECTIVELY, adv. nirapekṣaṃ anapekṣaṃ anapekṣya apratīkṣya anuddiśya.

IRRESPONSIBILITY, s. anuyogānadhīnatā apṛcchādhīnatā praśnāyogyatvaṃ ananuyojyatā.

IRRESPONSIBLE, a. ananuyogādhīnaḥ -nā -naṃ anuyogānadhīnaḥ -nā -naṃ apṛcchādhīnaḥ -nā -naṃ apraśnayogyaḥ -gyā -gyaṃ pṛcchānarhaḥ -rhā -rhaṃ ananuyojyaḥ -jyā -jyaṃ ananuyoktavyaḥ -vyā -vyaṃ.

IRRESTRAINABLE, a. anivāryyaḥ -ryyā -ryyaṃ anigrahītavyaḥ -vyā -vyaṃ durnigrahaḥ -hā -haṃ anivarttayitavyaḥ -vyā -vyaṃ anivarttanīyaḥ -yā -yaṃ.

IRRETRIEVABLE, a. apunaḥprāpyaḥ -pyā -pyaṃ punaraprāpyaḥ -pyā -pyaṃ apunarlabhyaḥ -bhyā -bhyaṃ punaralabhyaḥ -bhyā -bhyaṃ anuddharaṇīyaḥ -yā -yaṃ anuddhāryyaḥ -ryyā -ryyaṃ asamāhāryyaḥ -ryyā -ryyaṃ apratisamādheyaḥ -yā -yaṃ.

IRRETRIEVABLENESS, s. apunaḥprāpyatā anuddharaṇīyatā apratisamādheyatvaṃ.

IRRETRIEVABLY, adv. anuddharaṇīyaṃ yathā pratisamādhātuṃ na śakyate tathā.

IRREVERENCE, s. apūjā apamānaṃ avamānaṃ anādaraḥ avajñānaṃ avajñā asammānaṃ paribhavaḥ paribhūtiḥ f., paribhāvaḥ avadhīraṇaṃ upekṣā amaryyādā,

IRREVERENT, a. apūjakaḥ -kā -kaṃ apamānī -ninī -ni (n) avamānī &c., apamānakārī &c., avajñākārī &c., anādarakārī &c., paribhāvī -vinī -vi (n) anādarī -riṇī -ri (n) anādarabuddhiḥ -ddhiḥ -ddhi.

IRREVERENTLY, adv. apūjayā apūjāpūrvvaṃ sāvamānaṃ sāvajñānaṃ anādareṇa.

IRREVERSIBLE, a. aparāvartyaḥ -rtyā -rtyaṃ aparāvarttanīyaḥ -yā -yaṃ anivartyaḥ -rtyā -rtyaṃ anivarttanīyaḥ -yā -yaṃ parāvarttanāśakyaḥ -kyā -kyaṃ parāvarttānarhaḥ -rhā -rhaṃ alopyaḥ -pyā -pyaṃ alopanīyaḥ -yā -yaṃ akhaṇḍanīyaḥ -yā -yaṃ akhaṇḍyaḥ -ṇḍyā -ṇḍyaṃ.

IRREVERSIBLENESS, s. aparāvartyatvaṃ aparāvarttanīyatā alopyatā akhaṇḍyatvaṃ.

IRREVERSIBLY, adv. aparāvarttanīyaṃ yathā parāvarttituṃ na śakyate tathā.

IRREVOCABLE, a. aparāvartyaḥ -rtyā -rtyaṃ avikāryyaḥ -ryyā -ryyaṃ ananyathākaraṇīyaḥ -yā -yaṃ.

IRREVOCABLY, adv. aparāvarttanīyaṃ aparivarttanīyaṃ ananyathākaraṇīyaṃ.

To IRRIGATE, v. a. sic (c. 6. siñcati sektuṃ), abhiṣic avasic jalena plu (c. 10. plāvayati -yituṃ) or klid (c. 10. kledayati -yituṃ) or abhyukṣ (c. 1. -ukṣati -kṣituṃ) or prokṣ abhivṛṣ (c. 1. -varṣati -rṣituṃ), praṇālikāsiñcanaṃ kṛ.

IRRIGATED, p. p. siktaḥ -ktā -ktaṃ jalasiktaḥ &c., salilasiktaḥ &c., jalaplāvitaḥ -tā -taṃ samukṣitaḥ -tā -taṃ.

IRRIGATION, s. sekaḥ secanaṃ siñcanaṃ niṣekaḥ avasekaḥ avasecanaṃ jalaplāvanaṃ kledanaṃ abhyukṣaṇaṃ prokṣaṇaṃ praṇālikāsiñcanaṃ.

IRRIGUOUS, a. jalasiktaḥ -ktā -ktaṃ siktaḥ -ktā -ktaṃ jalāḍhyaḥ -ḍhyā -ḍhyaṃ anūpaḥ -pā -paṃ bahūdakaḥ -kā -kaṃ sajalaḥ -lā -laṃ ārdraḥ -rdrā -rdraṃ samunnaḥ -nnā -nnaṃ.

IRRISION, s. upahāsaḥ avahāsaḥ apahāsaḥ parihāsaḥ hāsyaṃ avahelā.

IRRITABILITY, s. śīghrakopitvaṃ kopaśīlatā krodhaśīlatā sukrodhanīyatā caṇḍasvabhāvaḥ uccaṇḍatā sukhottāpanīyatvaṃ.

IRRITABLE, a. (Easily made angry) śīghrakopī -pinī -pi (n) sulabhakopaḥ -pā -paṃ sulabhakrodhaḥ -dhā -dhaṃ śīghrakrodhī &c., sulabhamanyuḥ -nyuḥ -nyu sukrodhanīyaḥ -yā -yaṃ suprakopaṇīyaḥ -yā -yaṃ kopaśīlaḥ -lā -laṃ krodhaśīlaḥ -lā -laṃ santāpaśīlaḥ -lā -laṃ kopiṣṭhaḥ -ṣṭhā -ṣṭhaṃ krodhiṣṭhaḥ -ṣṭhā -ṣṭhaṃ caṇḍasvabhāvaḥ -vā -vaṃ pittasvabhāvaḥ -vā -vaṃ pittavegī -ginī -gi (n) uccaṇḍaḥ -ṇḍā -ṇḍaṃ uṣṇasvabhāvaḥ -vā -vaṃ.
     --(Easily excited) śīghrottejanīyaḥ -yā -yaṃ sukhottāpanīyaḥ -yā -yaṃ.

To IRRITATE, v. a. kup (c. 10. kopayati -yituṃ), prakup saṅkup krudh (c. 10. krodhayati -yituṃ), kopaṃ jan (c. 10. janayati -yituṃ), krodhaṃ jan.
     --(Excite) uttap (c. 10. -tāpayati -yituṃ), santap uttij (c. 10. -tejayati -yituṃ).

IRRITATED, p. p. prakopitaḥ -tā -taṃ prakupitaḥ -tā -taṃ kupitaḥ -tā -taṃ jātakopaḥ -pā -paṃ jātakrodhaḥ -dhā -dhaṃ jātāmarṣaḥ -rṣā -rṣaṃ upajātakrodhaḥ -dhā -dhaṃ iddhamanyuḥ -nyuḥ -nyu.
     --(Excited) uttejitaḥ -tā -taṃ samuttejitaḥ -tā -taṃ uttāpitaḥ -tā -taṃ uttaptaḥ -ptā -ptaṃ.

IRRITATING, part. or a. kopajanakaḥ -kā -kaṃ krodhajanakaḥ -kā -kaṃ uttāpakaḥ -kā -kaṃ santāpakaḥ -kā -kaṃ cittottāpakārī -riṇī -ri (n).

IRRITATION, s. (The act) prakopaḥ -paṇaṃ krodhakaraṇaṃ kopakaraṇaṃ.
     --(State) kopaḥ krodhaḥ amarṣaḥ vimarṣaḥ manyuḥ m., krodhāveśaḥ kruddhatā rāgāveśaḥ.
     --(Excitement) uttāpaḥ uttaptatā santāpaḥ santaptatā uttejanaṃ samuttejanaṃ dāhaḥ; 'irritation of the throat,' kāśaṃ kṣavathuḥ m.

IRRITATIVE, a. uttāpakaḥ -kā -kaṃ santāpakaḥ -kā -kaṃ dāhajanakaḥ -kā -kaṃ,

IRRUPTION, s. avaskandaḥ -ndanaṃ upadravaḥ abhidravaḥ upaplavaḥ viplavaḥ abhikamaḥ -maṇaṃ ākramaḥ abhimarddaḥ abhigrahaḥ avalumpanaṃ; 'to make an irruption,' avaskand (c. 1. -skandati -skantuṃ), samavaskand āskand upadru (c. 1. -dravati -drotuṃ), abhidru samādru abhidhāv (c. 1. -dhāvati -vituṃ).

ISCHURETIC, a. mūtrāvarodhaghnaḥ -ghnī -ghnaṃ mūtrāvaṣṭambhanāśakaḥ -kā -kaṃ.

ISCHURY, s. mūtrāvarodhaḥ mūtrāvaṣṭambhaḥ mūtrakṛcchraṃ viṣṭambhaḥ mūtrānubandhaḥ vibandhaḥ ānāhaḥ.

ISINGLASS, s. abhraṃ -bhrakaṃ matsyāntranirmmitam atisaṃlagnabhāvaṃ śyānadravyaṃ.

ISLAND, s. dvīpaḥ -paṃ antarīpaṃ upadvīpaṃ payogaḍaṃ; 'one of alluvial formation,' pulinaṃ.

ISLAND, a. dvīpyaḥ -pyā -pyaṃ dvaipyaḥ -pyī -pyaṃ dvaipaḥ -pī -paṃ dvīpasambandhī -ndhinī -ndhi (n) dvīpasthaḥ -sthā -sthaṃ.

ISLANDER, s. dvīpavāsī m. (n) dvīpanivāsī m., dvīpī m. (n) dvīpasthaḥ dvīpavāsaḥ dvaipaḥ dvīpyaḥ.

ISLE, s. dvīpaḥ -paṃ antarīpaṃ. See ISLAND.

ISLET, s. kṣudradvīpaḥ -paṃ alpadvīpaḥ -paṃ upadvīpaḥ -paṃ.

ISOCHRONAL, ISOCHRONOUS, a. samakālikaḥ -kī -kaṃ samasaṃkhyakālaḥ -lā -laṃ.

[Page 416a]

To ISOLATE, v. a. viyuj (c. 7. -yunakti -yoktuṃ), vichid (c. 7. -chinatti -chettuṃ), avachid anyabhedaṃ kṛ anyavibhedaṃ kṛ anyaviyogaṃ kṛ paraviśleṣaṃ kṛ pṛthak sthā in caus. (sthāpayati -yituṃ). See To INSULATE.

ISOLATED, p. p. asaṅgaḥ -ṅgā -ṅgaṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ gatasaṅgaḥ -ṅgā -ṅgaṃ viyuktaḥ -ktā -ktaṃ vibhinnaḥ -nnā -nnaṃ paravibhinnaḥ -nnā -nnaṃ anyaviśliṣṭaḥ -ṣṭā -ṣṭaṃ vyāsaktaḥ -ktā -ktaṃ ananyasaṃsaktaḥ -ktā -ktaṃ anyāsaktaḥ -ktā -ktaṃ pṛthaksthitaḥ -tā -taṃ svatantraḥ -ntrā -ntraṃ. See INSULATED.

ISOLATION, s. asaṅgaḥ paraviyogaḥ paravibhedaḥ vicchedaḥ avacchedaḥ vyāsaṅgaḥ vibhinnatā pṛthaktvaṃ. See INSULATION.

ISOSCELES, a. samadvibhujaḥ -jā -jaṃ samadvibāhuḥ -huḥ -hu samadvipārśvaḥ -rśvā -rśvaṃ; 'isosceles triangle,' samadvibāhukatribhujaḥ tulyadvibāhukatribhujaḥ dvisamatribhujaḥ -jā; 'angles at the base of an isosceles triangle,' tulyadvibāhukatribhujasya bhūlagnakoṇau m. du.

ISSUE, s. (Egress) niḥsaraṇaṃ nissaraṇaṃ nirgamaḥ nirgatiḥ f., niryāṇaṃ niṣkramaṇaṃ vinirgamaḥ vahirgamanaṃ vahissaraṇaṃ niḥsāraḥ -raṇaṃ apasāraḥ apasaraṇaṃ pravahaḥ.
     --(Event, consequence, last result) gatiḥ f., udbhūtaṃ anuvṛttaṃ saṃvṛttaṃ utpannaṃ phalaṃ phalamuttaraṃ pariṇāmaḥ śeṣaḥ antaḥ siddhiḥ f., prayuktiḥ f., anvayaḥ niṣpannaṃ; 'happy issue,' sadgatiḥ f., śubhagatiḥ f., śubhaphalaṃ; 'expectation of a favourable issue,' śubhaphalākāṃkṣā.
     --(Progeny) prajā apatyaṃ santānaṃ santatiḥ f., anvayaḥ tantuḥ m.
     --(Flux) āmātisāraḥ raktātisāraḥ raktaśuddhiḥ f.
     --(Ulcer, fontanel) kṛtrimavraṇaḥ.

To ISSUE, v. n. (Flow out) prasru (c. 1. -sravati -srotuṃ), niḥsru sru.
     --(Pass out, go out) niḥsṛ (c. 1. -sarati -sarttuṃ), viniḥsṛ nirgam (c. 1. -gacchati -gantuṃ), vinirgam niryā (c. 2. -yāti -tuṃ), viniryā niṣkram (c. 1. -krāmati -kramituṃ), viniṣkram abhiniṣkram niścar (c. 1. -carati -rituṃ), viniścar niri (c. 2. -eti -tuṃ), vahirgam.
     --(Proceed, arise) utpad (c. 4. -padyate -pattuṃ), jan (c. 4. jāyate janituṃ), pravṛt (c. 1. -varttate -rttituṃ), prabhū.
     --(Close, end) niṣpad vigam samāp in pass. (-āpyate) nivṛt apayā.

To ISSUE, v. a. (Send out) niḥsṛ (c. 10. -sārayati -yituṃ), pracal (c. 10. -cālayati -yituṃ), pracar (c. 10. -cārayati -yituṃ), pracalīkṛ.
     --(Make public) prakāś (c. 10. -kāśayati -yituṃ), khyā in caus. (khyāpayati -yituṃ) ghuṣ (c. 10. ghoṣayati -yituṃ), vighuṣ prasiddhīkṛ.

ISSUED, p. p. niḥsṛtaḥ -tā -taṃ nirgataḥ -tā -taṃ prasrutaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ.

ISSUELESS, s. asantānaḥ -nā -nam anapatyaḥ -tyā -tyaṃ aprajaḥ -jā -jaṃ aprasutaḥ -tā -taṃ niḥsantānaḥ -nā -naṃ niranvayaḥ -yā -yaṃ nirvaṃśaḥ -śā -śaṃ.

ISTHMUS, s. saṃyogabhūmiḥ f., yogabhūmiḥ f., sambandhabhūmiḥ f.

IT, pron. tad etad idaṃ. Sometimes 'it' is not expressed, but is inherent in the verb; as, 'it is well ascertained that the figure of the earth is globular,' pṛthivī golākārā bhavati iti suniścitaṃ.

ITALIAN, a. iṭālideśasambandhī -ndhinī -ndhi (n) iṭālideśajaḥ -jā -jaṃ iṭālideśīyaḥ -yā -yaṃ iṭālideśasthaḥ -sthā -sthaṃ.

ITALICS, s. pl. iṭāliksaṃjñako mudrākṣaraviśeṣaḥ.

ITCH, s. (The disease) kaṇḍūḥ f., kaṇḍuḥ f., kharjjūḥ f., kacchūḥ f., kacchuḥ f., sukaṇḍuḥ f., sṛkaṇḍuḥ f., khasaḥ pāma n. -mā f. (n) kaṇḍūtiḥ f.
     --(An itching) kaṇḍūtiḥ f., kaṇḍūyanaṃ kaṇḍūyā.
     --(Eager desire) atispṛhā atiśayecchā atyabhilāṣaḥ.

To ITCH, v. n. kaṇḍū (nom. kaṇḍūyati -te), kaṇḍūyāṃ kṛ kaṇḍūtiṃ kṛ spand (c. 1. spandate -ndituṃ), sphur (c. 6. sphurati -rituṃ), kaṇḍalaḥ -lā -laṃ bhū.
     --(Desire eagerly) atiśayena iṣ (c. 6. icchati eṣituṃ) or abhilaṣ (c. 1. -laṣati -ṣituṃ), gṛdh (c. 4. gṛdhyati gardhituṃ).

ITCHY, a. kaṇḍūlaḥ -lā -laṃ kacchuraḥ -rā -raṃ kaṇḍurogī -giṇī -gi (n) pāmanaḥ -nā -naṃ.

ITEM, adv. (Also) aparañca apica athaca caiva punarapi.

ITEM, s. (Article, separate particular) padaṃ viṣayaḥ prakaraṇaṃ adhikaraṇaṃ.

To ITERATE, v. a. (Utter again) punar vad (c. 1. vadati -dituṃ), muhur vad anuvad punaruktiṃ kṛ.
     --(Do again) punaḥ kṛ muhuḥ kṛ punaḥpunaḥ kṛ.

ITERATION, s. punaruktiḥ f., paunaruktyaṃ punarvacanaṃ anuvādaḥ muhurbhāṣā.
     --(Doing again) punaḥkaraṇaṃ panarāvṛttiḥ f., dvirāvṛttiḥ f.

ITERATIVE, a. punarvādī -dinī -di (n) punaḥkārī -riṇī -ri (n).

ITINERANT, a. aṭamānaḥ -nā -naṃ paryaṭanakārī -riṇī -ri (n) adhvagaḥ -gā -gaṃ -gāmī -minī -mi (n) bhramaṇakārī &c., paribhramī -miṇī -mi (n) avanicaraḥ -rā -raṃ yātrikaḥ -kī -kaṃ cakrāṭaḥ -ṭā -ṭaṃ.

ITINERARY, s. mārgavṛttāntapustakaṃ mārgakramaṇalekhaḥ pravāsavṛttāntalekhaḥ.

To ITINERATE, v. n. deśabhramaṇaṃ kṛ deśaparyaṭanaṃ kṛ paribhram (c. 4. -bhrāmyati -bhramituṃ), paryaṭ (c. 1. -aṭati -ṭituṃ).

ITS, pron. tadīyaḥ -yā -yaṃ tasya gen. c. (tad) asya gen. c. (idaṃ).

ITSELF, pron. tad etad svayaṃ.

IVORY, s. hastidantaḥ karidantaḥ gajadantaḥ dantidantaḥ -ntī.

IVORY, a. dāntaḥ -ntī -ntaṃ hastidantī -ntinī -nti (n) hastidantanirmmitaḥ -tā -taṃ dantidantamayaḥ -yī -yaṃ.

IVY, s. vṛkṣagṛhādirohī latāviśeṣaḥ taruruhā tarurohiṇī.

J.

To JABBER, v. n. jalp (c. 1. jalpati -lpituṃ), upajalp tvaritaṃ vad (c. 1. vadati -dituṃ), avyaktaṃ or aspaṣṭaṃ vad vad in freq. (vāvadyate) pralap (c. 1. -lapati -pituṃ), caṭacaṭa (nom. caṭacaṭāyate), anarthakavacanaṃ kṛ.

JABBERER, s. jalpakaḥ jalpākaḥ jalpī m. (n) upajalpī m., vācālaḥ vācāṭaḥ vāvadūkaḥ bahubhāṣī m. (n) aspaṣṭavaktā m. (ktṛ).

JABBERING, s. jalpaḥ -lpanaṃ prajalpaḥ jalpitaṃ vāvadūkatā pralāpaḥ vipralāpaḥ pralapitaṃ tvaritavacanaṃ aspaṣṭavacanaṃ avyaktavacanaṃ nirarthakavacanaṃ.

JACK, s. (Instrument for pulling off boots) pādukāniṣkarṣaṇayantraṃ.
     --(Instrument for turning a spit) yantraṃ yaddvāreṇa pākaśūlaḥ parivarttate.
     --(A fish) jalasūciḥ m.
     --(Coat of mail) kavacaḥ -caṃ tanutraṃ.
     --(Horse, wooden frame) mañcaḥ vṛkṣaḥ upastambhaḥ ādhāraḥ.
     --(Male of certain animals) expressed by puṃ prefixed.
     --(Flag at the end of a bow-sprit) naukāgravahiḥpralambo dhvajapaṭaḥ.
     --(Breadfruit tree) panasaḥ panasanālikā kagadakiphalaḥ.

JACK-A-LANTERN, s. piśācadīpikā bhūtadīpikā mithyādīptiḥ f.

JACKAL, s. śṛgālaḥ sṛgālaḥ jambukaḥ jambūkaḥ gomāyuḥ m., vañcakaḥ kroṣṭā m. (ṣṭu) gomī m. (n) kraśvā m. (n) bhūrimāyaḥ ghorarāsanaḥ hūravaḥ śvabhīruḥ m., pheraḥ pheraṇḍaḥ pheravaḥ.
     --(Female) śṛgālī kroṣṭrī śivā.

JACKANAPES, s. vānaravṛttiḥ m., kapisvabhāvaḥ markaṭaśīlaḥ vānaracaritraḥ.

JACKASS, s. garddabhaḥ rāsabhaḥ kharaḥ dhūsaraḥ cakrīvān m. (t) vāleyaḥ.

JACK-BOOTS, s. pl. carmmanirmmitaṃ jaṅghottarīyaṃ or jaṅghātrāṇaṃ vṛhatpādukā.

JACK-DAW, s. kākajātīyaḥ pakṣibhedaḥ kākaviśeṣaḥ kākaḥ vāyasaḥ.

JACKET, s. kañcukaḥ kañculikā nicolaḥ -lakaḥ colaḥ -lakaḥ niculaḥ aṅgikā kūrpāsakaḥ.

JACK-KETCH, s. ghātukapuruṣaḥ daṇḍapāśikaḥ mṛtapāḥ m., udbandhakaḥ

JACK-PUDDING, s. bhaṇḍaḥ bhāṇḍaḥ vaihāsikaḥ parihāsavedī m. (n) vidūṣakaḥ.

[Page 417a]

JACOBIN, s. hīnavarṇapakṣapātī m. (n) rājadrohī m. (n) rājayudhvā m. (n).

JACOB'S-STAFF, s. (Pilgrim's staff) kārpaṭikadaṇḍaḥ kārpaṭikayaṣṭiḥ m. f.
     --(A staff concealing a weapon) kūṭāyudhaṃ kūṭāstraṃ antarguptaniśitāstro vahiḥkāṣṭhamayo daṇḍaḥ.

JADE, s. (Sorry horse) kadaśvaḥ aśvataraḥ aśvakah.
     --(A name of reproach for a woman) bandhakī kulaṭā bhraṣṭā pāpīyasī. See JADISH.

To JADE, v. a. khid (c. 10. khedayati -yituṃ), āyas (c. 10. -yāsayati -yituṃ), śram (c. 10. śramayati -yituṃ), klam (c. 10. klamayati -yituṃ), sad (c. 10. sādayati -yituṃ), avasad kliś (c. 9. kliśnāti kleśituṃ), tap (c. 10. tāpayati -yituṃ), kṛṣ (c. 10. karṣayati -yituṃ), kaṣṭaṃ kṛ.

To JADE, v. n. (Become weary) khid in pass. (khidyate) āyas (c. 4. -yasyati -yasituṃ), śram (c. 4. śrāmyati śramituṃ), klam (c. 4. klāmyati klamituṃ), sad (c. 1. sīdati sattuṃ), avasad kaṣṭa (nom. kaṣṭāyate).

JADED, p. p. khinnaḥ -nnā -nnaṃ kheditaḥ -tā -taṃ śrāntaḥ -ntā -ntaṃ pariśrāntaḥ -ntā -ntaṃ śramārttaḥ -rttā -rttaṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ glānaḥ -nā -naṃ.

JADISH, a. (Bad) duṣṭaḥ -ṣṭā -ṣṭaṃ pāpīyān -yasī -yaḥ (s) kutsitaḥ -tā -taṃ ku or kad or dur prefixed.
     --(Unchaste, applied to a woman) bandhakī asatī asādhvī vyabhicāriṇī puṃścalī dhṛṣṭā dharṣiṇī avinītā kāmagā.

JAG, JAGG, s. (Notch) chedaḥ avacchedaḥ vicchedaḥ bhaṅgaḥ dantaḥ krakacadantarūpo bhaṅgaḥ or chedaḥ.

To JAGG, v. a. jarjjarīkṛ krakacadantarūpeṇa chid (c. 7. chinatti chettuṃ) or vichid or avachid chedaṃ kṛ avacchedaṃ kṛ krakacarūpeṇa bhaṅguraṃ -rāṃ -raṃ kṛ, or bhaṅgurīkṛ or jarjjaraṃ -rāṃ -raṃ kṛ jarjjarīkaṃ -kāṃ -kaṃ kṛ.

JAGGED, p. p. a. jarjjaraḥ -rā -raṃ jarjjarīkaḥ -kā -kaṃ krakacadantarūpeṇa vicchinnaḥ -nnā -nnaṃ or danturaḥ -rā -raṃ or dantī -ntinī -nti (n) anukrakacaḥ -cā -caṃ krakacayārākāraḥ -rā -raṃ bhaṅguraḥ -rā -raṃ viṣamadhāraḥ -rā -raṃ.

JAGGEDNESS, s. jarjjaratā jarjjarīkatā danturatvaṃ bhaṅguratvaṃ.

JAGGY, a. danturaḥ -rā -raṃ anukrakacaḥ -cā -caṃ. See JAGGED.

JAIL, s. kārā kārāgāraṃ kārāgṛhaṃ kārāveśma n. (n) bandhanāgāraṃ bandhanālayaḥ bandhanagṛhaṃ bandhanasthānaṃ nirodhasthānaṃ vandiśālā guptiḥ f., cāraḥ.

JAILER, s. kārārakṣakaḥ kārāgṛhādhyakṣaḥ kārāgārādhipatiḥ m., bandhanālayarakṣakaḥ guptipālakaḥ vandipālaḥ.

JAKES, s. śaucakūpaḥ pāyukṣālanaveśma n. (n) avaskarasthānaṃ.

JAM, s. miṣṭaphalaṃ miṣṭānnaṃ svādvannaṃ sandhitaphalaṃ sandhitaṃ.

To JAM, v. a. sampīḍ (c. 10. -pīḍayati -yituṃ), sammṛd (c. 9. -mṛdnāti -marddituṃ), sambādh (c. 1. -bādhate -dhituṃ), saṅkulīkṛ saṅkaṭīkṛ.

JAMB, s. upastambhaḥ avaṣṭambhaḥ -mbhanaṃ stambhaḥ gṛhastambhaḥ ādhāraḥ.

JAMMED, p. p. sampīḍitaḥ -tā -taṃ sammardditaḥ -tā -taṃ sambādhaḥ -dhā -dhaṃ saṅkulaḥ -lā -laṃ saṅkaṭaḥ -ṭā -ṭaṃ cūrṇitaḥ -tā -taṃ.

To JANGLE, v. n. vāgyuddhaṃ kṛ vākkalahaṃ kṛ vivad (c. 1. -vadate -dituṃ), vipralāpaṃ kṛ vyavakrośanaṃ kṛ virodhoktiṃ kṛ kalaha (nom. kalahāyate).

JANGLE, s. (Wrangling) vāgyuddhaṃ vākkalahaḥ vipralāpaḥ vyavakrośanaṃ.
     --(Discordant sound) jhañjhā -ñjhanaṃ.

JANGLER, s. vākkalahakārī m. (n) vāgyuddhapriyaḥ vyavakrośanapriyaḥ.

JANGLING, s. (Wrangling) vākkalahaḥ vyavakrośanaṃ vivādaḥ.
     --(Discordant sound) jhañjhā -ñjhanaṃ jhaḥ karkaśasvanaḥ.

JANITOR, s. dvārapālaḥ dvārarakṣakaḥ dvārasthaḥ pratihāraḥ pratīhāraḥ.

JANTILY, adv. capalaṃ cāpalyena capalaśīlatvāt laghu svabhāvalāghavāt.

JANTINESS, s. cāpalyaṃ capalaśīlatā laghutā svabhāvalāghavaṃ.

[Page 417b]

JANTY, a. capalaḥ -lā -laṃ capalaśīlaḥ -lā -laṃ laghusvabhāvaḥ -vā -vaṃ.

JANUARY, s. pauṣamāghaṃ pauṣaḥ māghaḥ uttarapauṣaḥ pūrvvamāghaḥ puṣpaḥ taiṣaḥ tiṣyaḥ -ṣyakaḥ prathamamāsaḥ.

JAPAN, s. jāpānnāmā citrakukkubhaviśeṣaḥ.

To JAR, v. n. (Make a grating sound) karkaśaśabdaṃ kṛ jhañjhā (nom. jhañjhāyate), parasparagharṣaṇajaṃ jhañjhāśabdaṃ kṛ.
     --(Clash) saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), parasparasamāghātaṃ kṛ parasparasaṅghaṭṭanaṃ kṛ.
     --(Quarrel) vivad (c. 1. -vadate -dituṃ), kalaha (nom. kalahāyate).

JAR, s. (Grating sound) karkaśaśabdaḥ parasparagharṣaṇajaḥ kaṭuśabdaḥ parasparasaṅghaṭṭanajo jhañjhāśabdaḥ jhañjhanaṃ.
     --(Clash) saṅghaṭṭaḥ -ṭṭanaṃ samāghātaḥ parasparasamāghātaḥ parasparavirodhaḥ.
     --(An earthen vessel) ghaṭaḥ kumbhaḥ kalaśaḥ -śī -śaṃ maṇikaṃ aliñjaraḥ āluḥ f., karkarī kuṇḍī mṛttikāpātraṃ mṛdbhāṇḍaṃ mṛṇmayapātraṃ udapātraṃ jalapātraṃ.
     --(Bottom of a jar) sūryyagrahaḥ.
     --(A little open, half open, said of a door) īṣadudghāṭitaḥ -tā -taṃ arddhodghāṭitaḥ -tā -taṃ.

JARGON, s. anarthakabhāṣā asambaddhabhāṣā piśācabhāṣā rākṣasī bhāṣā miśritabhāṣā.

JARRING, part. or a. parasparaparāhataḥ -tā -taṃ parasparavirodhī -dhinī -dhi (n) anyonyaviruddhaḥ -ddhā -ddhaṃ.
     --(Making a harsh sound) karkaśaśabdakārī -riṇī -ri (n).

JASMIN, s. kundaḥ -ndaṃ jātī -tiḥ f., jhāṭī -ṭā jātīkusumaṃ mālatī yūthī yūthikā svarṇayūthī mallikā jīvanī sugandhaḥ mādhuraṃ sumanāḥ f. (s) makarandaḥ mudgaraḥ; 'double jasmin,' śiśugandhā; 'relating to the jasmin,' kaundaḥ -ndī -ndaṃ; 'the jasmin creeper,' kaundī latā.

JASPER, s. sūryyakāntaḥ jāsparākhyo maṇiviśeṣaḥ.

JAUNDICE, s. pāṇḍuḥ m., pāṇḍurogaḥ pāṇḍuraḥ pāṇḍukaḥ kāmalā -laḥ kumbhakāmalā halīmakaṃ; 'incipient jaundice,' pāṇḍucchāyā.

JAUNDICED, a. (Having the jaundice) pāṇḍurogī -giṇī -gi (n) pāṇḍurogagrastaḥ -stā -staṃ.
     --(Prejudiced) sācīkṛtaḥ -tā -taṃ vakradṛṣṭiḥ -ṣṭiḥ -ṣṭi.

To JAUNT, v. n. paribhramaṇaṃ kṛ paryyaṭanaṃ kṛ vihāraṃ kṛ vihārārtham itastataḥ paribhram (c. 4. -bhrāmyati -bhramituṃ), vihṛ (c. 1. -harati -harttuṃ), vihārārthaṃ paryyaṭ (c. 1. -aṭati -ṭituṃ).

JAUNT, s. vihāraḥ viharaṇaṃ bhramaṇaṃ vihārārthaṃ paribhramaṇaṃ or paryyaṭanaṃ.

JAUNTINESS, s. See JANTINESS.

JAVELIN, s. śalyaṃ śalākā śaṅkuḥ m., prāsaḥ kṣipaṇiḥ m., śaktiḥ f., pāṇimuktaṃ karamuktaṃ muktakaṃ muktāmuktaṃ śūlaḥ -laṃ astraṃ dūravedhī m. (n) kāsūtarī.

JAW, s. hanuḥ m. f., hanūḥ f.; 'the lower jaw,' pīcaṃ kuñjaḥ civukaṃ civuḥ m.; 'big-jawed,' mahāhanuḥ -nuḥ -nu; 'locked jaw,' hanugrahaḥ hanustambhaḥ; 'jaw-tooth,' dāḍhā daṃṣṭrā.
     --(Mouth) mukhaṃ vaktraṃ; 'jaws of death,' mṛtyuvaktraṃ.
     --(Scolding, abuse) ākrośaḥ kruṣṭaṃ tarjjanaṃ vākpāruṣyaṃ bhartsanaṃ.

To JAW, v. n. (Scold) ākruś (c. 1. -krośati -koṣṭuṃ), tarj (c. 10. tarjayati -yituṃ).

JAW-BONE, s. hanvasthi n., civukāsthi n., pīcāsthi n.

JAWED, a. hanumān -matī -mat (t) hanūmān &c., hanuviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

JAY, s. cāṣaḥ cāsaḥ maṇikaṇṭhaḥ nīlakaṇṭhaḥ kikiḥ m., kikidiviḥ m., kikīdivaḥ kikīdīviḥ m., cālaḥ.

JEALOUS, a. (Apprehensive of rivalship, uneasy at another's success) matsarī -riṇī -ri (n) matsaraḥ -rā -raṃ samatsaraḥ -rā -raṃ paraguṇamatsaraḥ -rā -raṃ parotkarṣadveṣī -ṣiṇī -ṣi (n) parotkaṣosahanaḥ -nā -naṃ parotkarṣāsūyakaḥ -kā -kaṃ parotkarṣaśaṅkī -ṅkinī -ṅki (n) anyaśubhāśaṅkī -ṅkinī -ṅki (n) parapraśaṃsāsahanaḥ -nā -naṃ paraśubhāmarṣaṇaḥ -ṇā -ṇaṃ īrṣyī -rṣyiṇī -rṣyi (n) serṣyaḥ -rṣyā -rṣyaṃ asūyakaḥ -kā -kaṃ sābhyasūyaḥ -yā -yaṃ kṛterṣyaḥ -rṣyā -rṣyaṃ spardhī -rdhinī -rdhi (n) vakradṛṣṭiḥ -ṣṭiḥ -ṣṭi.
     --(Suspicious in love) premaviparyyāsaśaṅkī &c., premasaṃśayī -yinī -yi (n) premaśaṅkī &c., premavyatyayāśaṅkī prītiviparyyayāśaṅkī &c.; 'a husband of a wife,' parapuruṣāśaṅkī parapuruṣaśaṅkitaḥ jāraśaṅkitaḥ; 'a wife of a husband,' parastrīśaṅkitā parastrīśaṅkinī.
     --(Suspiciously fearful) śaṅkāśīlaḥ -lā -laṃ śaṅkāsvabhāvaḥ -vā -vaṃ.
     --(Careful for the honour of) abhimānī -ninī -ni (n) kṛtābhimānaḥ -nā -naṃ kṛtādaraḥ -rā -raṃ sābhimānaḥ -nā -naṃ ādṛtaḥ -tā -taṃ.

JEALOUSLY, adv. samatsaraṃ mātsaryyeṇa serṣyaṃ asūyayā sāsūyaṃ sābhyasūyaṃ parotkarṣāsūyayā parotkarṣaśaṅkayā premaviparyyāsaśaṅkayā śaṅkāśīlavat vakradṛṣṭyā spardhayā.

JEALOUSY, JEALOUSNESS, s. mātsaryyaṃ matsaraḥ -ratā īrṣyā asūyā spardhā paraguṇamātsaryyaṃ parotkarṣāsahiṣṇutā parotkarṣadveṣaḥ parotkarṣāsūyā parotkarṣaśaṅkā parapraśaṃsāsahanaṃ paraśubhāśaṅkā anyaśubhadveṣaḥ sāpatnyaṃ sāpatnabhāvaḥ dṛṣṭivakratā.
     --(Suspiciousness in love) premaśaṅkā prītiśaṅkā premasaṃśayaḥ premaviparyāsaśaṅkā premavyatyayaśaṅkā prītivyatyāsaśaṅkā; 'of a husband respecting a wife,' parapuruṣaśaṅkā vyabhicāraśaṅkā anyapuruṣāśaṅkā jāraśaṅkā; 'of a wife respecting a husband,' parastrīśaṅkā.
     --(Suspicious fear) śaṅkā śaṅkāśīlatā.
     --(Concern for the honour of) abhimānacintā.

To JEER, v. a. avahas (c. 1. -hasati -situṃ), apahas avahāsabhūmiṃ kṛ apahāsāspadīkṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ), avajñā (c. 9. -jānāti -jñātuṃ), tiraskṛ mukharīkṛ garh (c. 1. garhate -rhituṃ), avagarh bharts (c. 10. bhartsayate -ti -yituṃ).

JEER, s. upahāsaḥ avahāsaḥ apahāsaḥ parihāsaḥ kṣepaḥ avakṣepaḥ avajñā avamānaṃ avahelā vyañjanaṃ -nā vyaṃgyaḥ.

JEERER, s. upahāsakaḥ parihāsakarttā m. (rttṛ) kṣepakaḥ avakṣepakaḥ.

JEERINGLY, adv. upahāsena sopahāsaṃ parihāsena sāvakṣepaṃ hāsyapūrvvaṃ.

JEJUNE, a. rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ -kṣā -kṣaṃ nīrasaḥ -sā -saṃ virasaḥ -sā -saṃ rasahīnaḥ -nā -naṃ śuṣkaḥ -ṣkā -ṣkaṃ śūnyaḥ -nyā -nyaṃ niḥsāraḥ -rā -raṃ niḥsattvaḥ -ttvā -ttvaṃ.

JEJUNENESS, s. rukṣatā raukṣyaṃ nīrasatā virasatā rasābhāvaḥ śuṣkatā śūnyatā sārahīnatā sattvahīnatā.

JELLY, s. (Of animal substance) māṃsaghananiṣkvāthaḥ kvathitamāṃsanirmmito ghanībhūtaḥ svaccharasaḥ māṃsasya śyānarasaḥ or ghanarasaḥ.
     --(Of fruit) phalānāṃ śarkarādinā saha niṣkvathitānāṃ ghanarasaḥ phalapākaḥ.
     --(Glutinous substance) śyānadravyaṃ sāndradravyaṃ.

JENNET, s. See GENET.

To JEOPARD, v. a. saṃśayasthaṃ -sthāṃ kṛ saṃśayitaṃ -tāṃ kṛ sandehasthaṃ -sthāṃ kṛ śaṅkāsthaṃ -sthāṃ kṛ saṃśayāpannaṃ -nnāṃ kṛ sandehadolasthaṃ -sthāṃ kṛ bhayasthaṃ -sthāṃ kṛ śaṅkāspadīkṛ; 'one who jeopards his life,' saṃśayitajīvitaḥ.

JEOPARDED, p. p. saṃśayitaḥ -tā -taṃ saṃśayaṅgamitaḥ -tā -taṃ śaṅkāspadīkṛtaḥ -tā -taṃ.

JEOPARDOUS, a. sāṃśayikaḥ -kī -kaṃ sandigdhaḥ -gdhā -gdhaṃ bhayākrāntaḥ -ntā -ntaṃ.

JEOPARDY, s. (Hazard) saṃśayaḥ śaṅkā sandehaḥ bhayaṃ vikalpaḥ ātaṅkaḥ bhayahetuḥ m.; 'any thing exposed to jeopardy,' bhayasthānaṃ saṃśayasthānaṃ śaṅkāspadaṃ; 'jeopardy of life,' jīvitasaṃśayaḥ prāṇasandehaḥ prāṇanāśasaṃśayaḥ prāṇabādhaḥ; 'brought into jeopardy,' saṃśayitaḥ -tā -taṃ; 'to be in jeopardy,' saṃśayasthaḥ -sthā -sthaṃ bhū śaṅkāspadībhū.

To JERK, v. a. (Give a sharp or sudden twitch or push) laghuprahāraṃ kṛ laghvāghātaṃ kṛ ākasmikaprahāraṃ kṛ laghuprahāreṇa taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ).
     --(Throw with a sharp sudden motion, or by stopping the arm half way) laghuprahāreṇa or ākasmikaprahāreṇa kṣip (c. 6. kṣipati kṣeptuṃ), bāhuvegam arddhena stambhayitvā kṣip akasmāt kṣip.

JERK, s. laghuprahāraḥ laghvāghātaḥ ākasmikaprahāraḥ laghukṣepaḥ ākasmikakṣepaḥ laghuprahāreṇa kṣepaḥ bāhuvegastambhanapūrvvaḥ kṣepaḥ.

JERKIN, s. kañcukaḥ kañculikā aṅgikā kūrpāsakaḥ kṣudranicolaḥ.

JESSAMINE, s. See JASMIN.

JEST, s. hāsyaṃ parihāsaḥ parīhāsaḥ hāsikā narmma (n) parihāsavākyaṃ parihāsoktiḥ f., vinodoktiḥ f., vinodabhāṣaṇaṃ śleṣaḥ lālikā ṭaṭṭarī vyāhāraḥ.
     --(Object of laughter) upahāsasthānaṃ upahāsāspadaṃ hāsyāspadaṃ upahāsapātraṃ vinodāspadaṃ.
     --(Fun) khelā krīḍā kautukaṃ keliḥ m. f.; 'in jest,' parihāsena.

To JEST, v. n. has (c. 1. hasati -situṃ), vihas prahas sampraham saṃvihas parihāsaṃ kṛ vinodaṃ kṛ parihāsavākyaṃ vad (c. 1. vadati -dituṃ), vinodavākyaṃ vad bhaṇḍ (c. 1. bhaṇḍate -ṇḍituṃ), krīḍ (c. 1. krīḍati -te -ḍituṃ), prakrīḍ vikrīḍ parikrīḍ vilas (c. 1. -lasati -situṃ), khelā (nom. khelāyati); 'speak in jest,' parihāsena vad.

JESTER, s. parihāsakārī m. (n) parihāsavedī m. (n) hāsyakārī m., vinodakārī m., vinodabhāṣī m. (n) vaihāsikaḥ vidūṣakaḥ.
     --(Buffoon) bhaṇḍaḥ vaihāsikaḥ cāṭupaṭuḥ m., cāṭuvaṭuḥ m., ravaṇaḥ naṭaḥ krīḍāmṛgaḥ.
     --(Companion of a king) narmmasacivaḥ vidūṣakah narmmadaḥ rājavinodī m. (n).

JESTING, s. parihāsakaraṇaṃ narmmakaraṇaṃ narmmadyutiḥ f., vinodaḥ bhāṇḍaṃ.

JESTINGLY, adv. parihāsena hāsyena parihāsamātreṇa vinodena vinodārthaṃ.

JET, s. (Spouting of water) jalotkṣepaḥ jalotsekaḥ.
     --(Black stone) kṛṣṇaprastaraḥ kṛṣṇavarṇaḥ prastaraviśeṣaḥ.

JET-BLACK, s. ghanakṛṣṇaḥ -ṣṇā -ṣṇaṃ sukṛṣṇaḥ -ṣṇā -ṣṇaṃ atikṛṣṇaḥ -ṣṇā -ṣṇaṃ.

JETSAM, JETSON, JETTISON, s. nauvyasanakāle naukālaghukaraṇārthaṃ samudramadhye kṣiptadravyāṇi.

JETTY, s. bhūmivahirgataḥ samudrasthasetuḥ kāṣṭhastambhanirmmitaḥ kṣudrasetuḥ.

JETTY, a. (Black as jet) kṛṣṇavarṇaḥ -rṇā -rṇaṃ kṛṣṇaprastarasavarṇaḥ -rṇā -rṇaṃ.

JEW, s. yihudīyaḥ yiddudīyadeśajaḥ yihudīyadeśavāsī m. (n).

JEWEL, s. (Precious stone) maṇiḥ m. f., maṇī ratnaṃ prastaraḥ maṇiratnaṃ cāruśilā; 'jewel in a snake's head,' phaṇamaṇiḥ; 'necklace of jewels,' maṇimālā ratnāvaliḥ f.; 'having jewels in the ears,' maṇikarṇaḥ -rṇā -rṇaṃ.
     --(A term of endearment) ratnaṃ; 'a jewel of a woman,' strīratnaṃ.

JEWEL-HOUSE, JEWEL-OFFICE, s. maṇiśālā ratnaśālā rājakīyaratnāgāraṃ.

JEWEL-MINE, s. ratnākaraḥ ratnakhaniḥ f., maṇibhūmiḥ f., ratnabhūmiḥ.

JEWELLED, p. p. or a. ratnavān -vatī -vat (t) maṇimān -matī -mat (t) maṇikhacitaḥ -tā -taṃ ratnamayaḥ -yī -yaṃ maṇimayaḥ -yī -yaṃ maṇiśaḥ -śā -śaṃ.

JEWELLER, s. maṇikāraḥ ratnakāraḥ -rakaḥ ratnajīvī m. (n) vaikaṭikaḥ; 'jeweller's shop,' ratnaśālā.

JEWELRY, s. ratnāni n. pl., ratnādi bhūṣaṇaṃ or alaṅkāraḥ kośaḥ koṣaḥ.

JEWESS, s. yihudīyā yihudīyā strī yihudīyadeśanā.

JEWISH, a. yihudīyaḥ -yā -yaṃ yuhudīyadeśasambandhī -ndhinī -ndhi (n) yihudīyadharmmā -rmmā -rmma (n).

[Page 419a]

JEW'S HARP, s. mukhavādyaṃ vaktratālaḥ -laṃ.

JIB, s. naukāgrasthavasanaṃ agrasthavasanaṃ naukāgravahiḥsthaṃ vātavasanaṃ.

JIFFY, s. nimeṣaḥ kṣaṇaḥ palaṃ; 'in a jiffy,' nimeṣamātreṇa ekapade sapadi.

JIG, s. laghunṛtyaṃ laghunarttanaṃ laghutālasahito nṛtyaviśeṣaḥ.

To JIG, v. n. pūrvvoktaprakāreṇa nṛt (c. 4. nṛtyati narttituṃ), laghu nṛt.

JILT, s. pratārikā viñcikā vipralambhikā saṅketalaṃghinī saṅketitānyagāminī capalā capalaśīlā ekapuruṣam āśvāsayitvā anyaṃ gacchati or gṛhlāti yā strī premasiddhyāśāṃ janayitvā khaṇḍayati yā strī.

To JILT, v. a. or n. premaviṣaye ekapuruṣam āśvāsayitvā anyaṃ gam (c. 1. gacchati gantuṃ) or grah (c. 9. gṛhlāti grahītuṃ), premasiddhyāśāṃ janayitvā khaṇḍ (c. 10. khaṇḍayati -yituṃ), saṅketaṃ laṃgh (c. 10. laṃghayati -yituṃ), premaviṣaye vañc (c. 10. vañcayate -ti -yituṃ) or pratṝ (c. 10. -tārayati -yitaṃ) or vipralabh (c. 1. -labhate -labdhuṃ).

JILTED, p. p. khaṇḍitaḥ -tā -taṃ khaṇḍitapremasiddhyāśaḥ -śā -śaṃ.

To JINGLE, v. n. śiñj (c. 2. śiṃkte, c. 1. śiñjate -ñjituṃ), viśiñj kvaṇ (c. 1. kvaṇati -ṇituṃ), jhaṇajhaṇa (nom. jhaṇajhaṇāyate), kiṅkiṇa (nom. kiṅkiṇāyate), jhañjhanaṃ kṛ viru (c. 2. -rauti -ravituṃ).

JINGLE, s. śiñjā -ñjaḥ śiñjitaṃ āśiñjitaṃ jhañjhanaṃ jhañjhā jhanatkāraḥ jhaṅkāraḥ jhaṃ kvaṇanaṃ kvaṇitaṃ kiṅkiṇiśabdaḥ jhaṇajhaṇaśabdaḥ.

JINGLING, part. or a. śiñjī -ñjinī -ñji (n) jhañjhanakārī -riṇī -ri (n) kvaṇan -ṇantī -ṇat (t) kvaṇitaḥ -tā -taṃ.

JOB, s. (Piece of work) karmma m. (n) kāryyaṃ kṛtyaṃ kriyā vyāpāraḥ.
     --(Mean business) kṣudrakarmma n., nīcakarmma n., adhamakriyā.
     --(Work done for private profit or ends) svārthaprayuktaṃ karmma svavṛddhyarthaṃ karmma svārthamātrāpekṣakaṃ karmma svārthamātroddeśakaṃ karmma or kāryyaṃ svārthakarmma n.

To JOB, v. n. kṣudrakarmma kṛ nīcakarmma kṛ svārthaprayuktaṃ karmma kṛ svārthamātramapekṣya or svārthamātramuddiśya kāryyaṃ kṛ.
     --(Buy and sell as a broker) parārthaṃ krayavikrayaṃ kṛ or paṇ (c. 1. paṇate -ṇituṃ paṇāyati -yituṃ), paṇāyāṃ kṛ,
     --(Deal in, hire) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ), prayogaṃ kṛ.

JOBBER, s. (One who does small jobs) kṣudrakarmmakārī m. (n) nīcakarmmakṛt tucchakarmmavyavasāyī m. (n) alpakarmmavyāpārī m.
     --(Broker) parārthaṃ krayavikrayakārī m. or krayavikrayaprayojakaḥ ghaṭakaḥ.
     --(One who does a work for his own ends) svārthaprayuktakarmmavyavasāyī m., svārthapravarttakaḥ svavṛddhyarthaṃ kāryyavyāpārī.
     --(Dealer) krayavikrayikaḥ paṇikaḥ vipaṇī m. (n).

JOBBING, s. kṣudrakarmmavyavasāyaḥ nīcakarmmapravṛttiḥ f., svārthaprayuktakāryyapravṛttiḥ f., svārthapravarttanaṃ svavṛddhipravarttanaṃ.

JOB-HORSE, s. paṇyāśvaḥ prayojyavājī m. (n) bhāṭakīyavājī m., aśvakaḥ.

JOCKEY, s. aśvavid m., aśvaśikṣakaḥ aśvaprerakaḥ aśvārūḍhaḥ aśvaśikṣājīvī m. (n) aśvopajīvī m. (n) aśvajñaḥ hayajñaḥ aśvavidyāviśāradaḥ hayavidyāviśāradaḥ aśvakovidaḥ.

To JOCKEY, v. a. aśvaśikṣakavat pratṝ (c. 10. -tārayati -yituṃ) or vañc (c. 10. vañcayate -ti -yituṃ) or pralabh (c. 1. -labhate -labdhuṃ).

JOCKEYISM, JOCKEYSHIP, s. aśvavidyā aśvārohaṇavidyā aśvaśikṣā.

JOCOSE, a. parihāsaśīlaḥ -lā -laṃ parihāsakaḥ -kā -kaṃ prahāsī -sinī -si (n) rasikaḥ -kā -kaṃ rasī -sinī -si (n) sarasaḥ -sā -saṃ kautukī -kinī -ki (n) sakautukah -kā -kaṃ vinodī -dinī -di (n). See JOCULAR.

JOCOSELY, adv. parihāsena prahāsena sarasaṃ sakautukaṃ rasikavat.

JOCOSENESS, s. parihāsaśīlatā prahāsaḥ rasikatvaṃ sarasatā kautukaṃ.

JOCULAR, a. parihāsakaḥ -kā -kaṃ rasikaḥ -kā -kaṃ vinodī -dinī -di (n) vinodakārī -riṇī -ri (n) hāsyakārī &c., vinodātmakaḥ -kā -kaṃ hāsyāvahaḥ -hā -haṃ. See JOCOSE.

JOCULARITY, s. parihāsakatvaṃ prahasanaṃ prahasitaṃ hāsikā rasikatā vinodaḥ kautukaṃ ullasatā harṣaḥ utsavaḥ.

JOCULARLY, adv. parihāsena sakautukaṃ vinodārthaṃ harṣeṇa hṛṣṭavat.

JOCUND, a. pramodī -dinī -di (n) ullasaḥ -sā -saṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ ānandī -ndinī -ndi (n) ānandavṛttiḥ -ttiḥ -tti.

JOCUNDITY, s. ullasatā praharṣaḥ ānandaḥ mudā hṛṣṭacittatvaṃ.

JOCUNDLY, adv. harṣeṇa saharṣaṃ pramodena sānandaṃ ullāsena hṛṣṭavat.

To JOG, v. a. aratninā taḍ (c. 10. tāḍayati -yituṃ) or cal (c. 10. cālayati -yituṃ), īṣat taḍ or cal iṅgitaṃ kṛ.

To JOG, v. n. (Jog on slowly) śanaiḥ śanaiḥ or mandaṃ mandaṃ or krame krame cal (c. 1. calati -lituṃ) or car (c. 1. carati -rituṃ) or sṛ (c. 1. sarati sarttuṃ).

JOG, JOGGING, s. cālanaṃ īṣaccālanaṃ īṣatkṣobhah īṣadāghātaḥ īṣatprahāraḥ īṣattāḍanam iṅgitaṃ.

To JOGGLE, JOGGLING. See JOG, JOGGING.

To JOIN, v. a. yuj (c. 7. yunakti yuṃkte yoktuṃ, c. 10. yojayati -yituṃ), saṃyuj āyuj samāyuj sandhā (c. 3. -dadhāti -dhātuṃ), upasandhā sambandh (c. 9. -badhnāti -banddhuṃ), saṃśliṣ (c. 10. -śleṣayati -yituṃ), śliṣ saṃhan (c. 2. -hanti -ntuṃ), saṅgam (c. 10. -gamayati -yituṃ), saṃlagnīkṛ ekīkṛ ekatra kṛ.
     --(Tie together) granth (c. 9. grathnāti granthituṃ), yoktra (nom. yoktrayati -yituṃ).

To JOIN, v. n. (Be in contact, unite) saṃyuj in pass. (-yujyate) samāyuj sandhā in pass. (-dhīyate) saṃśliṣ in pass. (-śliṣyate) saṃhan in pass. (-hanyate) saṅgam (c. 1. -gacchati -gantuṃ), same (samaiti -tuṃ, rt. i), saṃlagnībhū ekībhū saṃsaktībhū ekatra bhū sammil (c. 6. -milati -melituṃ).

JOINED, p. p. yuktaḥ -ktā -ktaṃ saṃyuktaḥ -ktā -ktaṃ saṃyojitaḥ -tā -taṃ samāyuktaḥ -ktā -ktaṃ saṃyutaḥ -tā -taṃ yojitaḥ -tā -taṃ samāyutaḥ -tā -taṃ yutaḥ -tā -taṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ śliṣṭaḥ -ṣṭā -ṣṭaṃ saṃhataḥ -tā -taṃ abhisaṃhataḥ -tā -taṃ saṃsaktaḥ -ktā -ktaṃ samāsaktaḥ -ktā -ktaṃ sambaddhaḥ -ddhā -ddhaṃ baddhaḥ -ddhā -ddhaṃ lagnaḥ -gnā -gnaṃ saṃlagnaḥ -gnā -gnaṃ vilagnaḥ -gnā -gnaṃ saṃhitaḥ -tā -taṃ sandhitaḥ -tā -taṃ upāhitaḥ -tā -taṃ saṅgataḥ -tā -taṃ samitaḥ -tā -taṃ militaḥ -tā -taṃ ekīkṛtaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ; 'with joined hands,' saṃśliṣṭābhyāṃ pāṇibhyāṃ baddhāñjaliḥ -liḥ -li avahitāñjaliḥ -liḥ -li abhigṛhītapāṇiḥ -ṇiḥ -ṇi.

JOINER, s. sūtradhāraḥ kāṣṭhatakṣakaḥ takṣakaḥ takṣā m. (n) tvaṣṭā m. (ṣṭṛ).

JOINERY, s. kāṣṭhatakṣaṇaṃ tvaṣṭiḥ f., takṣaṇaṃ sūtradhārakarmma n. (n) takṣakakriyā.

JOINING, s. saṃyogaḥ yogaḥ sandhānaṃ sandhiḥ m., śleṣaḥ saṃśleṣaḥ saṃghātaḥ saṅgaḥ saṅgamaḥ samāgamaḥ samāsaktiḥ f., saṃsaktiḥ.

JOINT, s. (Of the body) sandhiḥ m., granthiḥ m., asthisandhiḥ m., asthigranthiḥ m., paragranthiḥ m., parvva n. (n) asthiparvva n., marmma n. (n) kāṇḍaḥ -ṇḍaṃ jīvasthānaṃ arus ind.; 'the knee-joint,' jānusandhiḥ m., jaṅghorusandhiḥ; 'the thigh-joint,' ūruparvva n.; 'the thumbjoint,' aṅguṣṭhaparvva n.; 'of the neck,' grīvāsandhiḥ m., sandhiḥ; 'of the shoulder,' ciru n.; 'to put out of joint,' visandhīkṛ.
     --(Knot of a plant) granthiḥ m., parvva n. (n).

JOINT, a. (Shared by two or more) saṃvibhaktaḥ -ktā -ktaṃ avibhaktaḥ -ktā -ktaṃ aṃśitaḥ -tā -taṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ sāmānyaḥ -nyā -nyaṃ anekasvāmikaḥ -kā -kaṃ, usually expressed by saha in comp.; as, 'joint proprietor,' sahasvāmī m. (n) sahādhikārī m. (n); 'joint possessor,' sahabhojī m. (n); 'joint-heir,' samādhikārī.
     --(United in the same office) ekādhikārī m. (n) ekakāryyakārī m. (n) sadvitīyaḥ -yā -yaṃ.
     --(Combmed) saṅghātavān -vatī -vat (t) sambhūyakārī -riṇī -ri (n).

To JOINT, v. a. (Form with joints) sandhiviśiṣṭaṃ -ṣṭāṃ kṛ granthiyuktaṃ -ktāṃ kṛ.
     --(Divide in the joints) sandhibhedaṃ kṛ sandhibhaṅgaṃ kṛ.

JOINTED, p. p. or a. (Formed with joints) granthilaḥ -lā -laṃ granthimān -matī -mat (t) sandhiviśiṣṭaḥ -ṣṭā -ṣṭaṃ sandhiyuktaḥ -ktā -ktaṃ.
     --(Divided in the joints) bhinnasandhiḥ -ndhiḥ -ndhi visandhitaḥ -tā -taṃ.

JOINT-HEIR, s. samāṃśī m. (n) samabhāgī m. (n) samādhikārī m. (n) samāṃśahārī m. (n) bhāgī m. (n) saṃvibhāgī bhāgaharaḥ samabhāgahārī m., bhāgadheyaḥ sahādhikārī m. See COHEIR.

JOINTLY, adv. saṃyogatas yogatas sahitaṃ samaṃ saha sambhūya ekacittībhūya apṛthak yugapat sārddhaṃ.

JOINTURE, s. vidhavādhanaṃ strīdhanaṃ strīvṛttiḥ f., bharttṛdattaṃ svāmidattaṃ.

JOIST, s. gṛhatalālambī dīrghadāruḥ harmyatalottambhakaṃ dīrghakāṣṭhaṃ.

JOKE, s. parihāsaḥ hāsyaṃ hāsikā parihāsavākyaṃ parihāsoktiḥ f., rasaḥ rasikavākyaṃ narmma n. (n) vinodaḥ vinodoktiḥ f., lālikā śleṣaḥ ṭaṭṭarī vyāhāraḥ prapañcaḥ kautukaṃ; 'in joke,' parihāsena; 'jokes to the bridegroom,' jambūlaḥ.

To JOKE, v. a. has (c. 1. hasati -situṃ), prahas vihas saṃvihas vyatihas samprahas parihas parihāsaṃ kṛ hāsyaṃ kṛ parihāsavākyaṃ vad (c. 1. vadati -dituṃ), vinodaṃ kṛ vinodavākyaṃ vad bhaṇḍ (c. 1. bhaṇḍate -ṇḍituṃ), vilas (c. 1. -lasati -situṃ), khelā (nom. khelāyati), narmma kṛ; 'speak in joke,' parihāsena vad.

JOKER, s. parihāsavedī m. (n) parihāsakaḥ hāsyakārī m. (n) vinodabhāṣī m. (n) vaihāsikaḥ vidūṣakaḥ vilāsī m. (n).

JOLE, s. gaṇḍaḥ -ṇḍaṃ kapolaḥ gaṇḍasthalaḥ -lī; 'cheek by jole,' gaṇḍāgaṇḍi.

JOLLITY, JOLLINESS, s. utsavakaraṇaṃ utsavaḥ samutsavaḥ ullasatā ullāsaḥ ānandaḥ āhlādaḥ harṣaḥ praharṣaḥ pramodaḥ prahasanaṃ prahāsaḥ prahasitaṃ prahṛṣṭatā praphullatā sānandatā āmodaḥ mudā.

JOLLY, a. utsavakārī -riṇī -ri (n) sotsavaḥ -vā -vaṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ ānandī -ndinī -ndi (n) sānandaḥ -ndā -ndaṃ hṛṣṭahṛdayaḥ -yā -yaṃ harṣaṇaḥ -ṇā -ṇaṃ ullasaḥ -sā -saṃ ullasitaḥ -tā -taṃ ullāsī -sinī -si (n) prahāsī -sinī -si (n) pramodī -dinī -di (n) muditaḥ -tā -taṃ praphullaḥ -llā -llaṃ hāsī &c., parihāsaśīlaḥ -lā -laṃ vilāsī -sinī -si (n) kṛtakautukaḥ -kā -kaṃ sumanāḥ -nāḥ -naḥ (s).

JOLLY-BOAT, s. vṛhannaukāsambandhinī kṣudranaukā.

To JOLT, v. a. kṣubh (c. 10. kṣobhayati -yituṃ), kṣobhaṃ kṛ viṣamabhūmigamanaprayuktaṃ kṣobhaṃ kṛ ākasmikakṣobhaṃ kṛ.

To JOLT, v. n. viṣamabhūmigamanatvāt kṣubh (c. 4. kṣubhyati kṣobhituṃ).

JOLT, s. kṣobhaḥ rathakṣobhaḥ viṣamabhūmigamanaprayuktaḥ kṣobhaḥ ākasmikakṣobhaḥ.

JOLTED, p. p. kṣubdhaḥ -bdhā -bdhaṃ vikṣubdhaḥ -bdhā -bdhaṃ kṣobhitaḥ -tā -taṃ.

JOLTHEAD, s. sthūlabuddhiḥ m., mandabuddhiḥ m., mūrkhaḥ vaṭukaḥ.

JONQUIL, s. utpalajātīyo mānāvarṇaḥ puṣpabhedaḥ.

To JOSTLE, v. a. janasammardde skandhena tāḍayitvā kṣubh (c. 10. kṣobhayati -yituṃ) or niras (c. 4. -asyati -asituṃ) or niḥsṛ (c. 10. -sārayati -yituṃ) or nirākṛ or sambādh (c. 1. -bādhate -dhituṃ).

JOSTLING, s. janasammardde parasparasaṃkṣobhaḥ or parasparasamāghātaḥ parasparagharṣaṇaṃ parasparasammarddaḥ skandhatāḍanaṃ pratighātaḥ.

JOT, s. lavaḥ lavamātraṃ kaṇamātraṃ vindumātraṃ lavaleśaḥ leśaḥ aṇuḥ m., paramāṇuḥ m., kaṇikā rajaḥkaṇaḥ tilamātraṃ.

To JOT, v. a. smaraṇārthaṃ kiñcid likh (c. 6. likhati lekhituṃ) or abhilikh

JOTTING, s. smaraṇārthaṃ kiñcillikhanaṃ smaraṇārthalikhitaṃ.

JOURNAL, a. (Diary) dinavṛttapatraṃ dinavyavahāralekhyaṃ āhnikavyavahārapustakaṃ dinacaryyālekhaḥ dainikavṛttāntapustakaṃ dinacaritralekhaḥ āhnikapatrakaṃ dainikapatrakaṃ pañjikā pañjiḥ -ñjī f., padabhañjikā.
     --(Newspaper published daily) pratidinaṃ prakāśīkṛtaṃ samācārapatraṃ vārttāpatraṃ vācikapatraṃ.

JOURNALIST, s. āhnikapatralekhakaḥ dainikapatralik m. (kh).
     --(Conductor of a newspaper) samācārapatraprakāśakah vārttāpatralekhakaḥ.

JOURNEY, s. adhvā m. (n) adhvagamanaṃ mārgaḥ mārgagamanaṃ mārgakramaṇaṃ yātrā yātrākaraṇaṃ yānaṃ prayāṇaṃ prasthānaṃ prasthitiḥ f., vrajyā bhramaṇaṃ deśabhramaṇaṃ paryaṭanaṃ pravāsaḥ pravāsagamanaṃ; 'a long journey,' dīrghādhvā m. -dhva n. (n); 'a day's journey,' ekāhagamaḥ -manaṃ; 'to return from a journey,' pravāsād āgam (c. 1. -gacchati -gantuṃ); 'a pleasant journey to you,' śivās te panthānaḥ santu.

To JOURNEY, v. n. adhvanā or mārgeṇa gam (c. 1. gacchati gantuṃ) or (c. 2. yāti -tuṃ) or vraj (c. 1. vrajagi -jituṃ) or car (c. 1. carati -rituṃ), mārgagamanaṃ kṛ adhvagamanaṃ kṛ yātrāṃ kṛ deśabhramaṇaṃ kṛ deśāddeśaṃ bhram (c. 4. bhrāmyati bhramituṃ) or paribhram or paryaṭ (c. 1. aṭati -ṭituṃ).

JOURNEYER, s. adhvagaḥ -gāmī m. (n) adhvanīnaḥ adhvanyaḥ yātrikaḥ yāyī m. (n) pathikaḥ sāraṇikaḥ pādavikaḥ.

JOURNEYING, s. adhvagamanaṃ mārgagamanaṃ yātrākaraṇaṃ deśabhramaṇaṃ.

JOURNEYMAN, s. vetanārthaṃ karmmakāraḥ or karmmakaraḥ or śilpakāraḥ or śilpakarmmakaraḥ hastakarmmakāraḥ vaitanikaḥ vetanārthī m. (n) vrātīnaḥ.

JOURNEY-WORK, s. śilpakarmma n. (n) hastakarmma n., vaitanikakarmma n., śilpaṃ.

JOVE, s. (The god). See INDRA.

JOVIAL, a. utsavakārī -riṇī -ri (n) nityotsavī -vinī -vi (n) sadotsavī &c., kṛtotsavaḥ -vā -vaṃ ullāsī -sinī -si (n) sadānandī -ndinī -ndi (n) prahṛṣṭaḥ -ṣṭā -ṣṭaṃ parihāsaśīlaḥ -lā -laṃ sadāpramodī -dinī -di (n) utsavapriyaḥ -yā -yaṃ.

JOVIALLY, adv. sotsavaṃ mahotsavena sadānandapūrvvaṃ ullasavat prahṛṣṭavat.

JOVIALITY, JOVIALNESS, s. utsavakaraṇaṃ nityotsavaḥ sadānandaḥ nityānandaḥ ullasatā nityollāsaḥ harṣaḥ praharṣaḥ āhlādaḥ prahasanaṃ hāsyaṃ prahāsaḥ prahṛṣṭatā.

JOWL, s. (Cheek) gaṇḍaḥ kapolaḥ. See JOLE.

JOWLER, s. mṛgavyakukkuraḥ mṛgavyaśvā m. (n) mṛgadaṃśakaḥ.

JOY, s. ānandaḥ harṣaḥ āhlādaḥ prahlādaḥ pramodaḥ āmodaḥ nandaḥ hlādaḥ -danaṃ modaḥ mudā mud f., hṛṣṭiḥ f., hṛṣṭatā praharṣaḥ prahṛṣṭatā madaḥ pramadaḥ mādaḥ tuṣṭiḥ f., toṣaḥ paritoṣaḥ santoṣaḥ santuṣṭiḥ f., vilāsaḥ ullāsaḥ ullasatā -tvaṃ praphullatā prītiḥ f., prītatā sukhaṃ saukhyaṃ cittaprasannatā śarmma n. (n) nandathuḥ m., dhanyatā ānandathuḥ m., utsavaḥ rabhasaḥ utsāhaḥ.
     --(The cause of joy) nandanaḥ -nā -naṃ ānandadaḥ -dā -daṃ; 'joy and sorrow,' harṣodvegaṃ.

To JOY, v. n. nand (c. 1. nandati -ndituṃ), ānand hṛṣ (c. 4. hṛṣpati harṣituṃ), hlād (c. 1. hlādate -dituṃ), ullas (c. 1. -lasati -situṃ), ram (c. 4. ramate rantuṃ), tuṣ (c. 4. tuṣyati toṣṭuṃ), mad (c. 4. mādyati madituṃ).

To JOY, v. a. (Cause joy) nand (c. 10. nandayati -yituṃ), hṛṣ (c. 10. harṣayati -yituṃ), prahṛṣ.
     --(Give one joy, congratulate) abhinand abhivand (c. 1. -vandate -ndituṃ), dhanyavādaṃ kṛ. See To CONGRATULATE.

JOYFUL, a. ānandī -ndinī -ndi (n) ānanditaḥ -tā -taṃ sānandaḥ -ndā -ndaṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭamānasaḥ -sā -saṃ hṛṣṭahṛdayaḥ -yā -yaṃ praharṣitaḥ -tā -taṃ harṣitaḥ -tā -taṃ praharṣaṇaḥ -ṇā -ṇaṃ harṣamāṇaḥ -ṇā -ṇaṃ harṣaṇaḥ -ṇā -ṇaṃ āhlādī -dinī -di (n) hlādī &c., prahlāditaḥ -tā -taṃ āhlāditaḥ -tā -taṃ hlāditaḥ -tā -taṃ pramodī -dinī -di (n) pramuditaḥ -tā -taṃ muditaḥ -tā -taṃ mudānvitaḥ -tā -taṃ harṣānvitaḥ -tā -taṃ pramud m. f. n., praphullaḥ -llā -llaṃ harṣayuktaḥ -ktā -ktaṃ tuṣṭaḥ -ṣṭā -ṣṭaṃ parituṣṭaḥ -ṣṭā -ṣṭaṃ ullasaḥ -sā -saṃ ullāsī -sinī -si (n) ullasitaḥ -tā -taṃ prītaḥ -tā -taṃ prahlannaḥ -nnā -nnaṃ ānandamayaḥ -yī -yaṃ harṣākrāntaḥ -ntā -ntaṃ harṣāviṣṭaḥ -ṣṭā -ṣṭaṃ sukhī -khinī -khi (n) mattaḥ -ttā -ttaṃ viśokaḥ -kā -kaṃ.
     --(Causing joy) harṣakaḥ -kā -kaṃ harṣadaḥ -dā -daṃ harṣāvahaḥ -hā -haṃ ānandadaḥ -dā -daṃ ānandakaraḥ -rī -raṃ modakaḥ -kā -kaṃ subhagaḥ -gā -gaṃ.

JOYFULLY, adv. sānandaṃ saharṣaṃ sāhlādaṃ harṣeṇa praharṣeṇa prahlādena pramodena sāmodaṃ ullāsena sollāsaṃ ānandapūrvvaṃ hṛṣṭamanasā hṛṣṭavat santoṣeṇa.

JOYFULNESS, s. sānandatvaṃ hṛṣṭatā prahṛṣṭatā praphullatā ānandaḥ. See JOY.

JOYLESS, a. nirānandaḥ -ndā -ndaṃ ānandahīnaḥ -nā -naṃ ānandaśūnyaḥ -nyā -nyaṃ aharṣaḥ -rṣā -rṣaṃ ahṛṣṭaḥ -ṣṭā -ṣṭaṃ aharṣitaḥ -tā -taṃ harṣahīnaḥ -nā -naṃ āhlādahīnaḥ -nā -naṃ nirāhlādaḥ -dā -daṃ anāhlādī -dinī -di (n) asukhī -khinī -khi (n) asukhaḥ -khā -khaṃ.
     --(Giving no joy) asukhadaḥ -dā -daṃ asukhāvahaḥ -hā -haṃ anānandadaḥ -dā -daṃ aharṣadaḥ -dā -daṃ.

JOYLESSNESS, s. nirānandatvaṃ ānandahīnatā nirāhlādatvaṃ harṣaśūnyatā.

JOYOUS, a. ānandī -ndinī -ndi (n) sānandaḥ -ndā -ndaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ ānandavṛttiḥ -ttiḥ -tti prasannacittaḥ -ttā -ttaṃ ullāsī -sinī -si (n). See JOYFUL.

JOYOUSLY, adv. sānandaṃ saharṣaṃ sāhlādaṃ hṛṣṭacetasā prasannamanasā.

JOYOUSNESS, s. hṛṣṭatā prahṛṣṭatā sānandatvaṃ cittaprasannatā praphullatā.

JUBILANT, a. jayaśabdakārī -riṇī -ri (n) jayaśabdoccārī -riṇī -ri (n) jayadhvanikārī &c., jayapraśaṃsākārī &c., jayaśabdaghoṣī -ṣiṇī -ṣi (n)

JUBILEE, s. mahotsavaḥ mahotsavakālaḥ samutsavaḥ utsavaḥ utsavakālaḥ.

JUCUNDITY, s. ramyatā ramaṇīyatā priyatā nandakatvaṃ kāntatvaṃ.

JUDAIC, JUDAICAL, a. yihudīyaḥ -yā -yaṃ yihudīyavyavahāraḥ -rā -raṃ.

JUDGE, s. (Officer who hears and determines causes) dharmmādhyakṣaḥ dharmmādhikārī m. (n) nyāyādhīśaḥ nyāyādhipatiḥ m., prāḍvivākaḥ vicārakarttā m. (rttṛ) vicārakaḥ daṇḍanāyakaḥ vyavaharttā m. (rttṛ) akṣadarśakaḥ ākṣapāṭikaḥ stheyaḥ ādhikaraṇikaḥ nirṇetā m. (tṛ) nirṇayakāraḥ.
     --(One who has skill to decide on the merits of any thing, a connoisseur) guṇagrāhī m. (n) guṇagrāhakaḥ guṇajñaḥ abhijñaḥ vijñaḥ jñānī m. (n) parīkṣakaḥ tadvid m., rasajñaḥ vivekī m. (n) vivecakaḥ vivekadṛśvā m. (n) paricchedakaḥ.

To JUDGE, v. n. (Form an opinion, determine) vicar (c. 10. -cārayati -yituṃ), vicāraṃ kṛ nirṇī (c. 1. -ṇayati -ṇetuṃ), nirṇayaṃ kṛ niści (c. 5. -cinoti -cetuṃ), niścayaṃ kṛ nirdhṛ (c. 10. -dhārayati -yituṃ), avadhṛ nirdhāraṇaṃ kṛ.
     --(Weigh, consider, deliberate) manasā vicar vitark (c. 10. -tarkayati -yituṃ), vitarkaṃ kṛ vimṛś (c. 6. -mṛśati -mraṣṭuṃ), vigaṇ (c. 10. -gaṇayati -yituṃ), vikḷp (c. 10. -kalpayati -yituṃ), samartha (nom. samarthayati -yituṃ), samarthanāṃ kṛ manasā vivecanaṃ kṛ.
     --(Discriminate) vijñā (c. 9. -jānāti -nīte -jñātuṃ), parichid (c. 7. -chinatti -chettuṃ)), vivic (c. 7. -vinakti -vektuṃ c. 10. -vecayati -yituṃ), vibhū (c. 10. -bhāvayati -yituṃ), vicar vivekaṃ kṛ paricchedaṃ kṛ.
     --(Examine) parīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣāṃ kṛ.
     --(Determine causes judicially, pass sentence) vicar vicāraṃ kṛ nirṇī nirṇayaṃ kṛ praṇayanaṃ kṛ vyavahāradarśanaṃ kṛ tīr (c. 10. tīrayati -yituṃ), nyāyaṃ kṛ.

To JUDGE, v. a. (Examine, bring under investigation) parīkṣ (c. 1. -īkṣate -kṣituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), parīkṣitaṃ -tāṃ kṛ.
     --(Judicially) vicar (c. 10. -cārayati -yituṃ), nirṇī (c. 1. -ṇayati -ṇetuṃ), tīr (c. 10. tīrayati -yituṃ), vicāraṇaṃ kṛ nirṇayaṃ kṛ.
     --(Censure, impute fault) nind (c. 1. nindati -ndituṃ), doṣīkṛ doṣāropaṇaṃ kṛ apavad (c. 1. -vadati -dituṃ), doṣaprasaṅgaṃ kṛ.
     --(Consider, reckon) tark (c. 10. tarkayati -yituṃ), man (c. 4. manyate mantuṃ).

JUDGESHIP, s. dharmmādhyakṣatvaṃ nyāyādhīśatvaṃ dharmmādhikāraḥ -ritā.

JUDGMENT, s. (Discrimination) vivekaḥ vivecanaṃ paricchedaḥ vicāraḥ -raṇaṃ -ṇā vijñānaṃ vibhāvanaṃ vivekadṛśvatvaṃ avabodhaḥ vittiḥ f.
     --(Exercise of judgment after deliberation) vicāraḥ -raṇaṃ -ṇā vivecanā sampradhāraṇā.
     --(Knowledge derived from the comparison of ideas) anubhavaḥ anubhūtiḥ anumānaṃ anumitiḥ f., tarkaḥ parāmarśaḥ jñānaṃ.
     --(Notion, opinion) buddhiḥ f., matiḥ f., mataṃ saṅkalpaḥ bodhaḥ; 'according to one's judgment,' yathābuddhi yathāmati.
     --(The faculty concerned in weighing the merits or advantages of any thing) guṇāguṇaviṣayakā buddhiḥ hitāhitaviṣayakā buddhiḥ or dhīśaktiḥ.
     --(Determination, decision) nirṇayaḥ niścayaḥ niścitaṃ vicāraḥ saṅkalpaḥ nirdhāraṇaṃ avadhāraṇaṃ niṣpattiḥ f.
     --(Judicial sentence) nirṇayapādaḥ nirṇayaḥ vicāraḥ daṇḍājñā ādharṣaṇaṃ tīraṇaṃ tīritaṃ.
     --(Divine ordinance) īśvaravidhiḥ m., īśvaravidhānaṃ īśvaraniyamaḥ īśvaraśāsanaṃ.

JUDGMENT-DAY, s. vicāradinaṃ vicāradivasaḥ nyāyakaraṇadivasaḥ.

JUDGMENT-HALL, s. vicārasabhā dharmmasabhā nyāyasabhā vicāraśālā.

JUDGMENT-SEAT, s. dharmmāsanaṃ nyāyāsanaṃ vicārāsanaṃ.

JUDICATORY, s. (Court of justice) dharmmasabhā vicārasabhā vicārasthānaṃ nyāyasabhā vyavahāramaṇḍapaḥ vyavahāradarśanaśālā rājadvāraṃ dharmmādhikaraṇaṃ nyāyāgāraṃ sadas n.

JUDICATURE, s. (Power of administering justice) vyavahāradarśanādhikāraḥ vicārādhyakṣatā nyāyādhikāraḥ nyāyakaraṇādhikāraḥ dharmmādhikaraṇaṃ vicārakaraṇādhikāraḥ; 'simple judicature,' vyavahāramātṛkā.
     --(Court of judicature) dharmmasabhā. See JUDICATORY.

JUDICIAL, a. (Pertaining to the practice of courts of justice) vyāvahārikaḥ -kī -kaṃ vyavahārikah -kī -kaṃ vyavahārī -riṇī -ri (n) vyavahārasambandhī -ndhinī -ndhi (n) vyavahāraviṣayaḥ -yā -yaṃ; 'judicial proceedings or investigation,' vyavahāraḥ vyavahāradarśanaṃ kriyā vicāraḥ.
     --(Pertaining to the administration of justice) vyavahāradarśanasambandhī &c., nyāyakaraṇasambandhī &c.
     --(Proceeding from court of justice) vyavahāradarśanaprayuktaḥ -kā -kaṃ nyāyadarśanaprayuktaḥ -ktā -ktaṃ.
     --(Inflicted as a penalty) daṇḍarūpaḥ -pā -paṃ śikṣāhetukaḥ -kā -kaṃ.

JUDICIALLY, adv. vicārānusāreṇa vicārānukrameṇa dharmmānusārāt vyavahārānukrameṇa yathāvyavahāraṃ vicārasabhāsakāśāt.

JUDICIARY, a. vicārakaḥ -kā -kaṃ vyāvahārikaḥ -kī -kaṃ nirṇāyakaḥ -kā -kaṃ vyavahāradarśanasambandhī -ndhinī -ndhi (n) dharmmasabhāsambandhī &c.

JUDICIOUS, a. (According to sound judgment) vivekānusārī -riṇī -ri (n) suyuktaḥ -ktā -ktaṃ yuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ yavyocitaḥ -tā -taṃ ucitaḥ -tā -taṃ samañjasaḥ -sā -saṃ nyāyyaḥ -yyā -yyaṃ saṅgataḥ -tā -taṃ savivekaḥ -kā -kaṃ.
     --(Acting with judgment, possessing judgment, said of persons) vivekī -kinī -ki (n) vivekadṛśvā -śvā -śva (n) buddhimān -matī -mat (t) matimān &c., nītimān &c., nītijñaḥ -jñā -jñaṃ vijñaḥ -jñā -jñaṃ prājñaḥ -jñā -jñaṃ manasvī -svinī -svi (n) vimṛśyakārī -riṇī -ri (n) samīkṣyakārī &c., jñānī -ninī -ni (n) viśeṣajñaḥ -jñā -jñaṃ hitāhitadarśī &c., sadasaddarśī &c., suparicchedakaḥ -kā -kaṃ ucitajñaḥ -jñā -jñaṃ.

JUDICIOUSLY, adv. vivekānusāreṇa savivekaṃ vijñavat prājñavat nītijñavat saparicchedaṃ vidvajjanavat budhavat yuktaṃ yathocitaṃ samañjasaṃ samyak suṣṭhu suvimṛśya suvicāryya.

JUDICIOUSNESS, s. yuktatā upayuktatā savivekatvaṃ buddhimattvaṃ vijñatā.

JUG, s. kumbhaḥ mṛtkāṃśyaṃ mṛtkāṃsyaṃ kāṃsyaṃ kaṃsaḥ -saṃ kaṃśaḥ mṛdbhāṇḍaṃ puṭagrīvaḥ kalaśaḥ kalasaḥ jalapātraṃ udapātraṃ.

To JUGGLE, v. a. (Play tricks by sleight of hand) māyāṃ kṛ indriyamāyāṃ kṛ dṛṣṭimāyāṃ kṛ indriyamohaṃ kṛ dṛṣṭimohaṃ kṛ kuhakaṃ kṛ indriyajālaṃ kṛ hastalāghavaṃ kṛ kusṛtiṃ kṛ dṛṣṭibandhanaṃ kṛ.
     --(Deceive by trick) muh (c. 10. mohayati -yituṃ), chal (c. 10. chalayati -yituṃ), vañca (c. 10. vañcayate -ti -yituṃ).

JUGGLE, s. māyā mohaḥ kuhakaḥ chalaṃ kūṭatā kūṭaḥ vañcanaṃ.

JUGGLER, s. māyī m. (n) māyākāraḥ māyājīvī m. (n) māyāvī m. (n) kuhakakāraḥ kuhakajīvī m., kuhakaḥ indrajālikaḥ aindrajālikaḥ indriyamohī m. (n) pratihāraḥ -rakaḥ prātihārikaḥ -rakaḥ kausṛtikaḥ yogī m. (n) samprayogī m., abhicāravid m., śaubhikaḥ āhituṇḍikaḥ; 'female juggler,' māyā māyinī māyājīvinī śāmbarī.

JUGGLERY, JUGGLING, s. (Legerdemain) hastalāghavaṃ hastacāpalyaṃ māyā kuhakaḥ kuhakavṛttiḥ f., indrajālaṃ indriyamohaḥ kusṛtiḥ f., dṛṣṭimohaḥ dṛṣṭibandhaḥ abhicāraḥ jālaṃ yogaḥ samprayogaḥ.
     --(Trickery) kūṭatā chalaṃ vañcanā.

JUGULAR, a. kaṇṭhyaḥ -ṇṭhyā -ṇṭhyaṃ kaṇṭhasambandhī &c., kaṇṭhasthaḥ -sthā -sthaṃ grīvāsambandhīyaḥ -yā -yaṃ.

JUICE, s. rasaḥ dravaḥ niryāsaḥ sāraḥ sudhā āsavaḥ nīraṃ majjā svedaḥ.
     --(From the elephant's temples) madaḥ dānaṃ hastimadaḥ gaṇḍakusumaṃ; 'its issue from the forehead,' madaprayogaḥ.

JUICELESS, a. nīrasaḥ -sā -saṃ virasaḥ -sā -saṃ arasaḥ -sā -saṃ nirasaḥ -sā -saṃ rasahīnaḥ -nā -naṃ rasaśūnyaḥ -nyā -nyaṃ asāraḥ -rā -raṃ nissāraḥ -rā -raṃ sāravarjitaḥ -tā -taṃ śuṣkaḥ -ṣkā -ṣkaṃ piṇḍīraḥ -rā -raṃ.

JUICINESS, s. sarasatā rasavattvaṃ rasikatvaṃ rasabāhulyaṃ bahurasatvaṃ.

JUICY, a. sarasaḥ -sā -saṃ rasavān -vatī -vat (t) rasī -sinī -si (n) rasikaḥ -kā -kaṃ rasāḍhyaḥ -ḍhyā -ḍhyaṃ rasyaḥ -syā -syaṃ bahurasaḥ -sā -saṃ sāravān &c., bahusāraḥ -rā -raṃ.

JUJUBE, s. (The tree) badaraḥ -rī f. -riḥ m., badarikaḥ vadarikaḥ rājabadaraḥ karkandhūḥ m. f. -ndhuḥ koliḥ -lī f., kukolaṃ sauvīraṃ karkaśī -śikā kuvalaḥ; 'the fruit,' badaraṃ.

JULY, s. āṣāḍhaḥ -ḍhakaḥ śrāvaṇaḥ -ṇikaḥ uttarāṣāḍhaḥ pūrvvaśrāvaṇaḥ āṣāḍhaśrāvaṇaṃ saptamamāsaḥ.

To JUMBLE, v. a. sammiśr (c. 10. -miśrayati -yituṃ), sammiśrīkṛ vyāmiśr miśr saṅkṝ (c. 6. -kirati -karituṃ -rītuṃ), saṅkarīkṛ saṅkīrṇīkṛ saṅkulīkṛ astavyastīkṛ saṃkṣip (c. 6. -kṣipati -kṣeptuṃ), vikṣip.

To JUMBLE, v. n. (Be jumbled) sammiśrībhū saṅkṝ in pass. (-kīryyate) saṅkīrṇībhū saṅkarībhū saṅkulībhū sammiśritaḥ -tā -taṃ bhū.

JUMBLE, s. sammiśraṇaṃ miśraṇaṃ saṅkaraḥ sāṅkaryyaṃ saṅkīrṇatvaṃ astavyastatā saṅkulatā sannipātaḥ saṃkṣobhaḥ vyatikaraḥ saṅkalanaṃ.

[Page 422b]

JUMBLED, p. p. sammiśritaḥ -tā -taṃ sammiśraḥ -śrā -śraṃ sammiśrīkṛtaḥ -tā -taṃ miśritaḥ -tā -taṃ saṅkarīkṛtaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ astavyastaḥ -stā -staṃ sannipatitaḥ -tā -taṃ saṃkṣubdhaḥ -bdhā -bdhaṃ.

JUMNĀ, s. (A river which rises in a mountain called Kalinda, in the Himalaya range, and, after a course of 378 miles, falls into the Ganges below Allahabad; she is daughter of the sun and sister of Yama) yamunā kālindī kalindakanyā kalindanandinī kalindaśailajātā.
     --(As daughter of the sun) sūryyajā sūryyatanayā sūryyaputrī daivākarī.
     --(As sister of Yama) yamasvasā f. (sṛ) yamabhaginī.
     --(Of a dark blue colour) śyāmā.

To JUMP, v. a. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), āvalg skand (c. 1. skandate skantuṃ), jhampaṃ kṛ; 'to jump over,' laṅgh (c. 10. laṅghayati -yituṃ), abhilaṅgh; 'to jump over a wall,' prākāralaṅghanaṃ kṛ; 'jump up,' utplu samutplu utpat (c. 1. -patati -tituṃ), protpat utsṛp (c. 1. -sarpati -sraptuṃ); 'jump down,' avaplu avaskand; 'to jump out from,' praskand; 'to jump about,' nṛt (c. 4. nṛtyati narttituṃ); 'having jumped up,' utplutya.

JUMP, s. plavaḥ plavanaṃ plutaṃ utplavanam utplutaṃ jhampaḥ -mpā valgitaṃ utphālaḥ utpatanaṃ utsarpaṇaṃ avaskandaḥ.

JUMPED, p. p. plutaḥ -tā -taṃ utplutaḥ -tā -taṃ valgitaḥ -tā -taṃ utpatitaḥ -tā -taṃ.

JUMPER, s. plavakaḥ plavanakārī m. (n) jhampakārī m., jhampī m. (n) utplavakaḥ utpatitā m. (tṛ); 'going by jumps,' plavagaḥ -gatiḥ m.

JUMPING, s. (Act of jumping) plavanam utplavanaṃ utpatanaṃ utsarpaṇaṃ.

JUMPING, part. plavamānaḥ -nā -naṃ valgan -lgantī -lgat (t) utpatiṣṇuḥ -ṣṇuḥ -ṣṇu utpatitā -trī -tṛ (tṛ).

JUNCATE, s. kilāṭapiṣṭakaḥ dadhiśarkarādimayo modakaḥ miṣṭānnaṃ.

JUNCOUS, a. dūrbbāvikīrṇaḥ -rṇā -rṇaṃ naḍakīyaḥ -yā -yaṃ.

JUNCTION, s. yogaḥ saṃyogaḥ saṃyojanaṃ samāyogaḥ samprayogaḥ yuktiḥ f., sandhiḥ m., sandhānaṃ śleṣaḥ saṃśleṣaḥ saṅgaḥ -ṅgamaḥ -ṅgatiḥ f. -taṃ samāgamaḥ saṃhatiḥ f., saṃghātaḥ saṃsaktiḥ f., samāsaktiḥ f., saṃsṛṣṭiḥ f., saṃsargaḥ melanaṃ samparkaḥ sambandhaḥ saktiḥ f., āsaktiḥ f., prasaktiḥ f.
     --(Point of union) sandhisthānaṃ.

JUNCTURE, s. (Point of time, crisis) lagnaṃ sandhiḥ m., kālasandhiḥ m., sandhivelā samayaḥ velā kālaḥ prasaṅgaḥ avakāśaḥ.
     --(Joint, articulation) sandhiḥ m., granthiḥ m.
     --(Seam) sīvanaṃ.

JUNE, s. jyeṣṭhaḥ āṣāḍhaḥ -ḍhakaḥ jyaiṣṭhaḥ jyeṣṭhāmūlīyaḥ pūrvvāṣāḍhaḥ uttarajyeṣṭhaḥ jyeṣṭhāṣāḍhakaṃ.

JUNGLE, s. jaṅgalaṃ jāṅgalaṃ prastāraḥ jaṅgalasthānaṃ gulmāvṛtasthānaṃ.

JUNGLY, a. jāṅgalaḥ -lī -laṃ jaṅgalī -linī -li (n) prastārī &c.

JUNIOR, a. avaraḥ -rā -raṃ avaravayaskaḥ -skā -skaṃ avaravayāḥ -yāḥ -yaḥ (s) avarajaḥ -jā -jaṃ avarajātaḥ -tā -taṃ anujaḥ -jā -jaṃ anujātaḥ -tā -taṃ anujanmā -nmā -nma (n) jaghanyajaḥ -jā -jaṃ yavīyān -yasī -yaḥ (s) kanīyān -yasī -yaḥ (s) yaviṣṭhaḥ -ṣṭhā -ṣṭhaṃ kaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

JUNIPER, s. jūṇiparākhyo vṛkṣaprabhedaḥ.

JUNK, s. cīnadeśīyo vṛhannaukāviśeṣaḥ cīnanaukā.
     --(Pieces of old cable) jīrṇarajjukhaṇḍāḥ m. pl.

JUNKET, s. nibhṛte kṛtaṃ paramānnabhojanaṃ or uttamānnasambhojanaṃ or sahabhojanaṃ chalena kṛto mahotsavaḥ nibhṛtotsavaḥ.

To JUNKET, v. n. nibhṛtotsavaṃ kṛ nibhṛte or chalena sahabhojanaṃ kṛ or utsavaṃ kṛ.

JUNTA, JUNTO, s. (Council) sabhā samājaḥ śiṣṭasabhā mahāsabhā.
     --(Cabal) gopanīyakarmmasādhanārthaṃ katipayajanasaṃsargaḥ kusaṃsargaḥ.

[Page 423a]

JUPITER, s. (The planet) vṛhaspatiḥ m., guruḥ m., vākpatiḥ m., graharājaḥ. See VRIHASPATI. (The god). See INDRA.

JURIDICAL, a. dharmmasabhāsambandhī &c., vicārasabhāsambandhī &c., nyāyasabhāsambandhī &c., vyāvahārikaḥ -kī -kaṃ vyavahārikaḥ -kī -kaṃ.

JURIDICALLY, adv. vicārānusāreṇa vyavahārānusāreṇa dharmmānusārāt yathāvyavahāraṃ yathānyāyaṃ.

JURISCONSULT, s. smṛtiśāstrajñaḥ dharmmaśāstrajñaḥ vyavahārapaṇḍitaḥ vyavahārasacivaḥ vyavasthājñaḥ dharmmapravaktā m. (ktṛ).

JURISDICTION, s. adhikāraḥ -ritā vicārakaraṇādhikāraḥ nyāyakaraṇādhikāraḥ ādhipatyaṃ prabhutvaṃ vyavahāradarśanādhikāraḥ dharmmādhikāraḥ.

JURISPRUDENCE, s. vyavahāraḥ vyavahāraśāstraṃ vyavahāravidhiḥ m., vyavahārajñānaṃ vyavahāravidyā dharmmaśāstraṃ smṛtiśāstraṃ; 'a title or head of jurisprudence,' vyavahāraviṣayaḥ vyavahāramārgaḥ vyavahārasthānaṃ vyavahārapadaṃ.

JURISPRUDENT, a. vyavahārajñaḥ -jñā -jñaṃ vyavahāraśāstrajñaḥ &c., smṛtiśāstrajñaḥ &c., dharmmaśāstrajñaḥ &c., vyavahārapaṇḍitaḥ -tā -taṃ.

JURIST, s. dharmmaśāstrī m. (n) dharmmajñaḥ vyavahāravettā m. (ttṛ) smṛtijñaḥ.

JUROR, s. śāpitajanaḥ śāpitapuruṣaḥ dharmmasabhāyāṃ suvicārārthaṃ śāpitaḥ pramāṇapuruṣaḥ or stheyaḥ or madhyasthaḥ.

JURY, s. dharmmasabhāyāṃ suvicārārthaṃ śāpitānāṃ dvādaśapramāṇapuruṣāṇāṃ gaṇaḥ śāpitapramāṇapuruṣapaṃktiḥ f., stheyagaṇaḥ.

JURYMAN, s. suvicārārthaṃ śāpitaḥ pramāṇapuruṣaḥ. See JUROR.

JUST, a. (Upright, honest, equitable) nyāyācāraḥ -rā -raṃ -rī -riṇī -ri (n) nyāyī -yinī -yi (n) nyāyavṛttiḥ -ttiḥ -tti nyāyavarttī -rttinī -rtti (n) nyāyakārī -riṇī -ri (n) dhārmmikaḥ -kī -kaṃ dharmmakārī &c., nyāyaśīlaḥ -lā -laṃ nyāyaparaḥ -rā -raṃ dharmmī -rmmiṇī -rmmi (n) śuciḥ -ciḥ -ci sāttvikaḥ -kī -kaṃ mahāsattvaḥ -ttvā -ttvaṃ saccaritaḥ -tā -taṃ sādhuḥ -dhuḥ -dhvī -dhu sādhuvṛttiḥ -ttiḥ -tti ṛjuḥ -juḥ -ju vimalātmā -tmā -tma (n) māyāhīnaḥ -nā -naṃ nītimān -matī -mat (t) niṣkapaṭaḥ -ṭā -ṭaṃ nirvyalīkaḥ -kā -kaṃ akūṭavyavahāraḥ -rā -raṃ.
     --(According to equity) nyāyyaḥ -yyā -yyaṃ yathānyāyaḥ -yā -yaṃ nyāyānusārī -riṇī -ri (n) yathānītiḥ -tiḥ -ti yāthārthikaḥ -kī -kaṃ tāttvikaḥ -kī -kaṃ nyāyasiddhaḥ -ddhā -ddhaṃ.
     --(Exact, correct, right, proper) yathārthaḥ -rthā -rthaṃ yāthārthikaḥ -kī -kaṃ samañjasaḥ -sā -saṃ añjasaḥ -sā -saṃ śuddhaḥ -ddhā -ddhaṃ satyaḥ -tyā -tyaṃ tathyaḥ -thyā -thyaṃ samyaṅ samīcī samyak yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ yathāyogyaḥ -gyā -gyaṃ ucitaḥ -tā -taṃ saṅgataḥ -tā -taṃ.
     --(Impartial, fair) vipakṣapātaḥ -tā -taṃ samadarśī -rśinī -rśi (n) samaḥ -mā -maṃ samānavṛttiḥ -ttiḥ -tti dharmyaḥ -rmyā -rmyaṃ.
     --(Full) anyūnaḥ -nā -naṃ avikalaḥ -lā -laṃ sampūrṇaḥ -rṇā -rṇaṃ.

JUST, adv. (Close, near to, in reference to place) nikaṭe samīpaṃ upānte antike abhitas.
     --(Nearly in time, almost) prāyas prāyaśas bhūyiṣṭhaṃ kalpaḥ; 'just dead,' mṛtaprāyaḥ mṛtakalpaḥ or expressed by the desid. adj. mumūrṣuḥ; 'just going,' jigamiṣuḥ -ṣuḥ -ṣu; 'just finished,' samāptabhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(In the instant, just now) sadyas mātraṃ; 'just heated,' sadyastaptaḥ -ptā -ptaṃ; 'just born,' sadyojātaḥ -tā -taṃ jātamātraḥ -trī -traṃ; 'just dead,' sadyomṛtaḥ -tā -taṃ; 'just done,' sadyaḥkṛtaḥ -tā -taṃ.
     --(Exactly) yathārthaṃ yuktaṃ samyak yathāvat añjasā samañjasaṃ yathātathaṃ tāvat; 'just so far, just so much,' tāvanmātraṃ tadantaṃ; 'just so,' yuktaṃ yujyate evameva tathaiva; 'just the same, neither more nor less,' nādhikaṃ na ca nyūnaṃ; 'just as,' yadvat yatprakāreṇa.
     --(Merely, barely) mātraṃ kaṣṭena kṛcchreṇa. 'Just' is often used redundantly, in which case it is expressed by tāvat; as, 'just wait a moment,' tiṣṭha tāvan muhūrttaṃ.

JUST, s. (A tournement) sādināṃ or aśvārohiṇāṃ krīḍāyuddhaṃ.

To JUST, v. n. pūrvvoktakrīḍāyuddhaṃ kṛ pūrvvoktaprakāreṇa parasparasamāpātaṃ kṛ.

JUSTICE, s. (The virtue which consists in giving what is due, integrity, honesty) dharmmaḥ nyāyaḥ nītiḥ f., nayaḥ dharmmanyāyaḥ nyāyaśīlatā nyāyitā nyāyācāratā dhārmmikatvaṃ ṛjutā śucitā sādhutā.
     --(Equity, agreeableness to right) nyāyyatvaṃ -tā nyāyatā yuktiḥ f., yogyatā upayuktatā yathāyogyatā yathārthatā yāthārthyaṃ sāmañjasyaṃ samyaktvaṃ.
     --(Right application of justice, redress of wrong) nyāyaḥ daṇḍaḥ daṇḍayogaḥ.
     --(Impartiality) sāmyaṃ samatā sarvvasamatā apakṣapātaḥ.
     --(Merited punishment, retribution) upayuktadaṇḍaḥ nyāyyadaṇḍaḥ yathāparādhadaṇḍaḥ yathāparādhaśāsanaṃ yogyaśikṣā pratikriyā.
     --(One who administers justice) dharmmādhikārī m. (n) dharmmādhyakṣaḥ nyāyādhikārī m., daṇḍanāyakaḥ; 'administration of justice,' nyāyapraṇayanaṃ nyāyakaraṇaṃ nyāyadarśanaṃ vyavahāradarśanaṃ; 'court of justice,' dharmmasabhā. See JUDICATORY.

JUSTICESHIP, s. dharmmādhyakṣatā -tvaṃ nyāyādhīśatvaṃ dharmmādhikāraḥ -ritā.

JUSTICIABLE, a. vyavahāryyaḥ -ryyā -ryyaṃ vyavaharttavyaḥ -vyā -vyaṃ.

JUSTICIARY, s. nyāyādhyakṣaḥ nyāyadarśī m. (n) nyāyapraṇetā m. (tṛ). See JUDGE.

JUSTIFIABLE, a. nirasanīyadoṣaḥ -ṣā -ṣaṃ nirākaraṇīyadoṣaḥ -ṣā -ṣaṃ āropitadoṣamocanīyaḥ -yā -yaṃ śodhanīyadoṣaḥ -ṣā -ṣaṃ śodhanīyaḥ -yā -yaṃ pariśodhanīyaḥ -yā -yaṃ śodhyaḥ -dhyā -dhyaṃ khaṇḍanīyadoṣāropaḥ -pā -paṃ anāropaṇīyadoṣaḥ -ṣā -ṣaṃ doṣanirāsaśakyaḥ -kyā -kyaṃ pariśuddhikṣamaḥ -mā -maṃ nivāryyadoṣaḥ -ṣā -ṣaṃ mārjanīyadoṣaḥ -ṣā -ṣaṃ doṣamocanīyaḥ -yā -yaṃ yathānyāyaḥ -yā -yaṃ rakṣaṇīyaḥ -yā -yaṃ.

JUSTIFIABLENESS, s. śodhanīyatvaṃ śodhyatā pariśuddhikṣamatā doṣamocyatā.

JUSTIFIABLY, adv. pariśodhanīyaṃ yathā doṣo nirasituṃ śakyate tathā.

JUSTIFICATION, s. śuddhiḥ f., śodhanaṃ pariśuddhiḥ f., pariśodhanaṃ viśuddhiḥ f., doṣaśuddhiḥ f., doṣaśodhanaṃ doṣamārjanā -naṃ doṣamocanaṃ doṣamuktiḥ f., nirdoṣīkaraṇaṃ āropitadoṣamuktiḥ f., āropitadoṣaśodhanaṃ āropitadoṣamārjanā doṣapratīkāraḥ doṣanirākaraṇaṃ doṣanivāraṇaṃ doṣanirasanaṃ.

JUSTIFICATORY, a. śodhakaḥ -kā -kaṃ pariśodhakaḥ -kā -kaṃ śuddhikaraḥ -rā -raṃ.

JUSTIFIED, p. p. śodhitaḥ -tā -taṃ pariśodhitaḥ -tā -taṃ nirdoṣīkṛtaḥ -tā -taṃ doṣamuktaḥ -ktā -ktaṃ muktadoṣaḥ -ṣā -ṣaṃ nivṛttadoṣaḥ -ṣā -ṣaṃ nirastadoṣaḥ -ṣā -ṣaṃ nivāritadoṣaḥ -ṣā -ṣaṃ.

JUSTIFIER, s. śodhakaḥ pariśodhakaḥ pariśuddhikaraḥ doṣamocakaḥ nirdoṣīkarttā m. (rttṛ) doṣanivārakaḥ doṣapratikārakaḥ.

To JUSTIFY, v. a. śudh (c. 10. śodhayati -yituṃ), pariśudh doṣāt pariśudh or muc (c. 6. muñcati moktuṃ), nirdoṣīkṛ niraparādhīkṛ niṣkalaṅkīkṛ āropitadoṣād muc āropitadoṣaṃ nirākṛ or pratikṛ or nivṛ (c. 10. -vārayati -yituṃ), doṣaśodhanaṃ kṛ aparādhaśodhanaṃ kṛ doṣanirākaraṇaṃ kṛ doṣanirasanaṃ kṛ.

To JUSTLE, v. a. and n. See To JOSTLE.

JUSTLY, adv. (Conformably to justice or propriety) yathānyāyaṃ nyāyānusāreṇa nyāyena nyāyatas nyāyavat dharmmatas dharmmeṇa yathādharmmaṃ yuktaṃ upayuktaṃ yathāyogyaṃ samyak yathocitaṃ samañjasaṃ.
     --(According to truth) yathārthaṃ yāthārthyena satyaṃ yathātathyaṃ avitathaṃ arthatas paramārthatas.
     --(Fairly, honestly) samaṃ sāmyena sārjavaṃ nirvyājaṃ nirvyalīkaṃ sāralyena.
     --(Exactly, accurately, fitly) yathāvat yathātathaṃ añjasā samañjasaṃ yathārhaṃ -rhatas yathārthaṃ yuktaṃ sthāne.

JUSTNESS, s. (Exactness, accuracy) yathārthatā yāthārthyaṃ samyaktvaṃ sāmañjasyaṃ samañjasaṃ yāthātathyaṃ śuddhatā yuktatā.
     --(Conformity to truth) satyatā yathārthatā avitathatvaṃ tathyatvaṃ yuktatā.
     --(Justice, equity) nyāyyatvaṃ -tā nyāyatā yuktiḥ f., yuktatvaṃ yogyatā yathāyogyatā yāthārthyaṃ sāmañjasyaṃ samyaktvaṃ śastatvaṃ.
     --(Impartiality) samatā sāmyaṃ sarvvasamatā apakṣapātaḥ.

To JUT, v. n. (Project) vahiḥsthā (c. 1. -tiṣṭhati -ṣṭhātuṃ), vahirvṛt (c. 1. -varttate -rttituṃ), vahirbhū vahirlamb (c. 1. -lambate -mbituṃ), vahiḥpralamb ativṛt atikram (c. 4. -krāmyati -kramituṃ).

JUT, s. vahirvarttanaṃ vahirlambatvaṃ pralambatā udagratā ābhogaḥ prasaraḥ.

JUTTING, part. pralambaḥ -mbā -mbaṃ vahirlambaḥ -mbā -mbaṃ udagraḥ -grā -graṃ.

JUVENILE, a. yauvanavān -vatī -vat (t) yuvā yuvati -tī or yūnī yuva (n) yauvaneyakaḥ -kī -kaṃ taruṇaḥ -ṇā -ṇaṃ kaumāraḥ -rī -raṃ alpavayaskaḥ -skā -skaṃ abhinavavayaskaḥ -skā -skaṃ pratyagravayaskaḥ -skā -skaṃ taruṇavayaskaḥ -skā -skaṃ bāliśaḥ -śā -śaṃ yuvakālīnaḥ -nā -naṃ.

JUVENILITY, s. yauvanaṃ yauvanāvasthā tāruṇyaṃ tāruṇyāvasthā kumārabhāvaḥ kaumāraṃ saukumāryyaṃ bālatvaṃ bālyaṃ.

JUXTAPOSITION, s. saṃsthitiḥ f., upasthānaṃ saṃsthānaṃ saṃsthatvaṃ samīpatā sannidhiḥ m., sānnidhyaṃ saṃsargaḥ naikaṭyaṃ upaśleṣaḥ upanyāsaḥ.

K.

KALE, s. śākabhedaḥ śākaṃ haritakaṃ śūraṇaṃ śigruḥ m.

KALENDAR, s. See CALENDAR.

KĀMADEVA, s. (The god of love or Hindu Cupid, son of Vishnu or Krishna by Lakṣmī, who is then called Māyā or Rukminī. According to another account he was first produced in the heart of Brahmā, and coming out in the form of a beautiful female, was looked upon by Brahmā with amorous emotions. He is usually represented as a handsome youth, sometimes riding on a parrot, and attended by nymphs, one of whom bears his banner, which consists of a fish on a red ground. Endeavouring to influence Śiva with the passion of love for his wife Pārvatī, he discharged an arrow at him; but Śiva, enraged at the attempt, reduced him to ashes, or as some say, to a mere mental essence, by a beam of fire darted from his central eye. Afterwards the relenting god declared that he should be born again in the form of Pradyumna, son of Krishna by Māyā or Rukminī. The bow of Kāmadeva is made of flowers, with a string formed of bees, and his five arrows are each tipped with the blossom of a flower which is devoted to, and supposed to preside over, a sense. He is lord of the Apsarasas. As god of desire he is called) kāmaḥ kāmadevaḥ kamanaḥ ramaḥ -maṇaḥ ramatiḥ m., rāmilaḥ śṛṅgārayoniḥ m., rāgarajjuḥ m., rāgavṛntaḥ rāgacūrṇaḥ ratanārīcaḥ.
     --(The mind-agitator) manmathaḥ.
     --(The maddener) madanaḥ.
     --(The inflamer) darpakaḥ.
     --(The inflamer of Brahmā) kandarpaḥ.
     --(Born in the heart) manasijaḥ cittajanmā m. (n) manojanmā m., cittabhūḥ m., cetobhūḥ manobhūḥ m., manobhavaḥ manasiśayaḥ hṛcchayaḥ manoyoniḥ m.
     --(Born only in the heart, self-born) ananyajaḥ ātmabhūḥ m., ātmayoniḥ m.
     --(The ideal one) smaraḥ.
     --(The son of Lakṣmī) lakṣmīputraḥ śrīnandanaḥ śrījaḥ.
     --(The son of Krishna) pradyumnaḥ.
     --(The son of Lakṣmī in the form of Māyā or Illusion) māyī m. (n) māyāsutaḥ.
     --(The bodiless one) anaṅgaḥ aśarīraḥ.
     --(The fish-bannered one) makaraketuḥ m., mīnaketanaḥ makaradhvajaḥ jhaṣaketanaḥ.
     --(Having a bow made of flowers) puṣpadhanuḥ m., puṣpadhanvā m. (n) puṣpacāpaḥ kusumakārmmukaḥ puṣpaśarāsanaḥ.
     --(Having arrows of flowers) kusumāyudhaḥ puṣpaśaraḥ puṣpeṣuḥ m., puṣpāstraḥ kusumeṣuḥ m., prasūneṣuḥ m., surabhivāṇaḥ.
     --(Having five arrows) pañcavāṇaḥ pañcaśaraḥ pañceṣuḥ m.
     --(Having a flower as a symbol) puṣpaketanaḥ puṣpaketuḥ m.
     --(The beautiful) sundaraḥ.
     --(The destroyer) māraḥ.
     --(The lord) īśvaraḥ.
     --(The destroyer of the Daitya, Śambara) śambarasūdanaḥ śambarāriḥ m.
     --(The destroyer of devotional tranquillity) śamāntakaḥ.
     --(The water-born) irājaḥ.
     --(The husband of Rati) ratiramaṇaḥ ratipatiḥ m. Another name of this god is murmuraḥ. The wife of Kāmadeva is called Rati. See RATI. His son is called aniruddhaḥ jhaṣāṅkaḥ uṣāpatiḥ m., uṣeśaḥ; 'his daughter,' tṛṣā; 'his son's wife,' prītijuṣā and uṣā; 'his fish,' jalarūpaḥ.

KANDAHAR, s. (The country) gāndhāraḥ.

KANGAROO, s. (The animal) kāṅgarūsaṃjñako videśīyajantubhedaḥ,

KANSA, s. (The uncle and enemy of Krishna) kaṃsaḥ ugrasenajaḥ ugrasenaputraḥ ugrasenatanayah ugrasenasutaḥ.

KĀRTIKEYA, s. (The god of war, or Hindu Mars, generated from the vivifying principle of Śiva cast into Agni, or Fire, who, unable to retain it, cast it into Gangā, or the Ganges. On the banks of this river was born the beautiful boy who was destined to lead the armies of the gods, and to be the destroyer of Tāraka, a demon who, by his austerities, had alarmed both gods and men, and gained the dominion of the universe. When born, Kārtikeya was nursed by six nymphs, called the Krittikās, or Pleiades, who each called him her son, and, offering her breast, the child assumed to himself six mouths, and received nurture from each. He is considered to be the brother of Ganeśa, who was the reputed eldest son of Śiva and Pārvatī. He is represented riding on a peacock. (As having the six Krittikās for his fostermothers, he is called) kārttikeyaḥ kṛttikāsutaḥ ṣāṇmāturaḥ bāhuleyaḥ viśākhaḥ.
     --(As god of war he is called) skandaḥ mahāsenaḥ senāpatiḥ m., senānīḥ m.
     --(As born in the fire) agnibhūḥ m., agnibhuvaḥ.
     --(The beautiful boy) kumāraḥ.
     --(Born on the Ganges) gaṅgāputraḥ gaṅgāsutaḥ.
     --(Brought up in thickets of grass) śarajanmā m. (n) śarajaḥ.
     --(Son of Pārvatī) pārvatīnandanaḥ gaurījaḥ gaurīputraḥ.
     --(The six-faced) ṣaḍānanaḥ ṣaṇmukhaḥ.
     --(The twelve-eyed) dvādaśalocanaḥ dvādaśākṣaḥ.
     --(The twelve-handed) dvādaśakaraḥ.
     --(The conqueror of Tāraka) tārakajit m., tārakāriḥ m., tārakaripuḥ m., tārakahā m. (n) tārakasūdanaḥ.
     --(The destroyer of the demon Krauncha) krauñcadāraṇaḥ krauñcārātiḥ m., krauñcāriḥ m.
     --(The mysterious one) guhaḥ.
     --(The spear-holder) śaktidharaḥ śaktigrahaḥ śaktipāṇiḥ m., śaktibhṛt m.
     --(Borne on the peacock) śikhivāhanaḥ varhiṇavāhanaḥ. His wife is called senā.

KASKAS, s. (Grass) mṛṇālaṃ amṛṇālaṃ.

To KAW, v. n. kai (c. 1. kāyati kātuṃ), drāṃkṣ (c. 1. drāṃkṣati -kṣituṃ) or dhrāṃkṣ or dhvāṃkṣ or dhmāṃkṣ (c. 1. dhmāṃkṣati -kṣituṃ), kākavad ru (c. 2. rauti ravituṃ).

KAW, s. kākarutaṃ kākarāvaḥ kākaravaḥ kākaśabdaḥ dhvāṃkṣarutaṃ kā śabdaḥ.

To KECK, v. n. vam (c. 1. vamati -mituṃ), udvam udvamanaṃ kṛ ūrddhvaśodhanaṃ kṛ.

KEEL, s. naukātalaṃ naukātale dīrghakāṣṭhaṃ naukādhobhāge dīrghadāruḥ m.

KEEN, a. (Sharp, having a fine edge) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīkṣṇadhāraḥ -rā -raṃ śitaḥ -tā -taṃ niśitaḥ -tā -taṃ śitadhāraḥ -rā -raṃ dhārādharaḥ -rā -raṃ tīkṣṇadhārādharaḥ -rā -raṃ kharaḥ -rā -raṃ tīvraḥ -vrā -vraṃ tigmaḥ -gmā -gmaṃ śātaḥ -tā -taṃ niśātaḥ -tā -taṃ tejovān -vatī -vat (t) tīkṣṇāgraḥ -grā -graṃ prakharaḥ -rā -raṃ.
     --(As hunger, cold, &c.) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ.
     --(Eager, vehement) tīkṣṇakarmmā -rmmā -rmma (n) tīkṣṇasvabhāvaḥ -vā -vaṃ vyagraḥ -grā -graṃ kutūhalī -linī -li (n) uccaṇḍaḥ -ṇḍā -ṇḍaṃ utsāhī &c., atyabhilāṣī &c., utsukaḥ -kā -kaṃ.
     --(In mind) sūkṣmabuddhiḥ -ddhiḥ -ddhi tīkṣṇabuddhiḥ &c., kuśāgrīyamatiḥ -tiḥ -ti vidagdhaḥ -gdhā -gdhaṃ.
     --(Acrimonious) tigmaḥ -gmā -gmaṃ aruntudaḥ -dā -daṃ kaṭuḥ -ṭuḥ -ṭvī -ṭu ugraḥ -grā -graṃ daṃśī -śinī -śi (n) daṃśakaḥ -kā -kaṃ; 'keen words,' vāgasiḥ f., vāgiṣuḥ m. f.

KEENLY, adv. tīkṣṇaṃ tīvraṃ taikṣṇyena sataikṣṇyaṃ tigmaṃ sataigmyaṃ kaṭu ugraṃ tīkṣṇatayā ugratayā niṣṭhuraṃ kharaṃ prākharyyeṇa tejasā.

KEENNESS, s. (Sharpness of edge) tīkṣṇatā taikṣṇyaṃ dhārātīkṣṇatā dhārāśitatvaṃ niśitatvaṃ tīvratā tīkṣṇāgratvaṃ tigmatā.
     --(Eagerness, vehemence) tīkṣṇatā svabhāvatīkṣṇatā vyagratā kautūhalaṃ uccaṇḍatā atyabhilāṣaḥ utsāhaḥ anurāgaḥ.
     --(Of mind) buddhisūkṣmatā -saukṣmyaṃ buddhitīkṣṇatā -taikṣṇyaṃ kuśāgrīyamatitvaṃ vidagdhatā.
     --(Acrimony) tigmatā taigmyaṃ kaṭutā ugratā aruntudatvaṃ prākharyyaṃ niṣṭhuratā naiṣṭhuryyaṃ.

To KEEP, v. a. (Hold) dhṛ (c. 1. dharati dharttuṃ, c. 10. dhārayati -yituṃ), sandhṛ dhā (c. 3. dhatte dhātuṃ), rakṣ (c. 1. rakṣati -kṣituṃ), saṃrakṣ; 'to keep in the memory or heart,' hṛdaye kṛ or dhṛ.
     --(Have in custody) rakṣ abhirakṣ parirakṣ saṃrakṣ pāl (c. 10. pālayati -yituṃ), gup (c. 1. gopāyati goptuṃ), rakṣaṇaṃ kṛ rakṣāṃ kṛ pālanaṃ kṛ.
     --(Preserve, guard) rakṣ pratirakṣ pāl or (c. 2. pāti -tuṃ), paripāl anupāl pratipāl sampāl abhipāl upapāl gup (c. 1. or c. 10. gopayati -yituṃ), anugup abhigup pragup trai (c. 1. trāyate trātuṃ), paritrai saṃtrai av (c. 1. avati -vituṃ), guptiṃ kṛ gopanaṃ kṛ.
     --(Detain) dhṛ nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh rudh bandh (c. 9. bandhāti banddhuṃ), pratibandh.
     --(Restrain) nirudh vṛ (c. 10. vārayati -yituṃ), nivṛ niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratiṣidh.
     --(Tend, feed) pāl rakṣ; 'keep cattle,' gopālanaṃ kṛ gorakṣaṇaṃ kṛ pāśupālyaṃ kṛ.
     --(Practise, perform, observe) ācar (c. 1. -carati -rituṃ), samācar sev (c. 1. sevate -vituṃ), āsthā (c. 1. -tiṣṭhati -sthātuṃ), anuṣṭhā samāsthā samupāsthā vidhā (c. 3. -dadhāti -dhātuṃ), bhaj (c. 1. bhajate bhaktuṃ), ālamb (c. 1. -lambate -mbituṃ), samālamb avalamb; 'keep silence,' maunaṃ bhaj or sev or avalamb.
     --(Fulfil) sādh (c. 10. sādhayati -yituṃ); 'keep a promise,' pratijñāṃ śudh (c. 10. śodhayati -yituṃ), pratijñāṃ pāl
     --(Not to divulge) dhṛ (c. 10. dhārayati), na prakāś (c. 10. kāśayati -yituṃ); 'to keep a secret,' rahasyaṃ dhṛ or rakṣ or gup rahasyagopanaṃ kṛ.
     --(Maintain, board) bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), sambhṛ bharaṇaṃ kṛ bhṛtiṃ kṛ or dā pāl puṣ (c. 10. poṣayati -yituṃ), poṣaṇaṃ kṛ pālanaṃ kṛ.
     --(Entertain) satkṛ.
     --(Have in pay) vetanaṃ dā. (Keep back) nigrah (c. 9. -gṛhlāti -grahītuṃ), vinigrah sannigrah saṃhṛ (c. 1. -harati -harttuṃ), upasaṃhṛ vidhṛ nivṛ ucchid (c. 7. -chinatti -chettuṃ), upasaṃharaṇaṃ kṛ.
     --(Keep company with) saha car saha vas (c. 1. vasati vastuṃ), saṃvas.
     --(Keep in, conceal) guh (c. 1. gūhati -hituṃ), niguh chad (c. 10. chādayati -yituṃ), antardhā apavṛ saṃvṛ gopanaṃ kṛ.
     --(Keep off) prativṛ nivṛ vṛ pratihan (c. 2. -hanti -ntuṃ), pratikṛ nirudh vyapoh (c. 1. -ūhate -hituṃ), apasidh pratiṣidh.
     --(Keep under) vaśīkṛ svādhīnīkṛ nigrah pratyāhṛ.
     --(Keep up, maintain) dhṛ sandhṛ bhṛ sambhṛ pravṛt (c. 10. -varttayati -yituṃ), saṃsthā in caus. (-sthāpayati -yituṃ) pāl pravarttanaṃ kṛ.
     --(Keep out) niṣidh nivṛ.

To KEEP, v. n. (Remain, continue) sthā (c. 1. tiṣṭhati -te sthātuṃ), vṛt (c. 1. varttate -rttituṃ); 'to keep on doing any thing,' may be expressed by ās (c. 2. āste) with the pres. or indec. part. of another verb; as, 'he keeps following me,' mama paścād āgacchann āste. See CONTINUE, v. n. (Last, endure) sthā cirasthāyī -yinī -yi bhū.
     --(Persevere) paryavasthā nirbandhaṃ kṛ āgrahaṃ kṛ.
     --(Adhere, cohere) saṃsañj in pass. (-sajyate -sajjate) saṃśliṣ in pass. (-śliṣyate) anubandh in pass. (-badhyate) saṃlagnībhū anulagnībhū.
     --(Lodge) vas (c. 1. vasati vastuṃ), nivas.
     --(Keep from) nivṛt (c. 1. -varttate -rttituṃ), parihṛ (c. 1. -harati -harttuṃ), vṛj (c. 10. varjayati -yituṃ), parivṛj vivṛj.
     --(Keep on) pravṛt prārabdhaṃ sampad (c. 10. -pādayati -yituṃ).

KEEP, s. (Custody, charge) rakṣā -kṣaṇaṃ pālanaṃ guptiḥ f., gopanaṃ.
     --(Condition) avasthā sthitiḥ f., bhāvaḥ vṛttiḥ f.; 'in good keep,' susthitaḥ -tā -taṃ.
     --(Board, maintenance) bhṛtiḥ f., grāsācchādanaṃ annajalaṃ bhojanaṃ.
     --(Stronghold) durgaṃ.
     --(Dungeon) kārā kārāgāraṃ nirodhasthānaṃ bandhanāgāraṃ guptiḥ f.

KEEPER, s. rakṣakaḥ rakṣī m. (n) pālakaḥ pālaḥ pālayitā m. (tṛ) rakṣitā m. (tṛ) adhyakṣaḥ patiḥ m. paḥ in comp.; as, 'keeper of sheep or cattle,' paśupālaḥ meṣapoṣakaḥ gorakṣakaḥ gopālaḥ gopaḥ gavīśvaraḥ; 'of a prison,' kārārakṣakaḥ kārāgārādhyakṣaḥ vandipālaḥ; 'of mad people,' unmattapālakaḥ; 'of a park,' udyānapālaḥ -lakaḥ udyānarakṣakaḥ; 'of a gaming-house,' sabhāpatiḥ m., sabhikaḥ dyūtasabhādhikārī m. (n).

KEEPERSHIP, s. rakṣakatvaṃ pālakatvaṃ adhyakṣatvaṃ adhikāritvaṃ.

KEEPING, s. (Custody, guard) rakṣā -kṣaṇaṃ guptiḥ f., pālanaṃ gopanaṃ.
     --(Congruity, harmony) aikyaṃ saṅgatatvaṃ sāṅgatyaṃ sādṛśyaṃ avirodhaḥ yogyatā ānurūpyaṃ.

KEEPSAKE, s. smaraṇārthakadānaṃ smaraṇārthaṃ dattaṃ dravyaṃ or vastu smaraṇārthaṃ gṛhītaṃ dravyaṃ smṛtijanakadānaṃ smṛtidānaṃ prītidānaṃ prītidāyaṃ.

KEG, s. kṣudrabhāṇḍaṃ kāṣṭhabhāṇḍaṃ dīrghagolākāraṃ kṣudrabhājanaṃ.

To KEN, v. a. (Descry) dūrād ālok (c. 1. -lokate, c. 10. -lokayati -yituṃ) or avalok or dṛś (c. 1. paśyati draṣṭuṃ) or pradṛś.
     --(Know) jñā (c. 9. jānāti jñātuṃ).

KEN, s. (Reach of sight) cakṣurviṣayaḥ nayanaviṣayaḥ.
     --(Reach of understanding) buddhiviṣayaḥ; 'beyond the ken,' aviṣayaḥ -yā -yaṃ budyatītaḥ -tā -taṃ.

KENNEL, s. (House for dogs) śvaśālā kukkurālayaḥ śvagṛhaṃ kukkurāgāraṃ.
     --(Pack of hounds) śvagaṇaḥ kukkuragaṇaḥ mṛgavyakukkuragaṇaḥ.
     --(Watercourse) praṇālī jalamārgaḥ jalavāhanī.

[Page 426a]

To KENNEL, v. n. kukkurālaye vas (c. 1. vasati vastuṃ) or sthā (c. 1. tiṣṭhati sthātuṃ), śvavad or śṛgālavad gartte vas or sthā.

To KENNEL, v. a. kukkurālaye vas (c. 10. vāsayati -yituṃ).

KEPT, p. p. dhṛtaḥ -tā -taṃ dhāritaḥ -tā -taṃ rakṣitaḥ -tā -taṃ pālitaḥ -tā -taṃ guptaḥ -ptā -ptaṃ bhṛtaḥ -tā -taṃ poṣitaḥ -tā -taṃ.

KERCHIEF, s. (Head-dress) mastakābharaṇaṃ mukuṭaṃ kirīṭaḥ śekharaḥ; 'handkerchief,' naktakaḥ varakaṃ mukhamārjanī; 'neckkerchief,' kaṇṭhaveṣṭanaṃ grīvāveṣṭanaṃ kaṇṭhavastraṃ.

KERNEL, s. vījaṃ garbhaḥ phalavījaṃ phalagarbhaḥ aṣṭhiḥ f., aṣṭhīlā -likā.
     --(Central part of any thing) madhyaṃ garbhaḥ udaraṃ hṛdayaṃ abhyantaraṃ.

KERNELLY, a. vījī -jinī -ji (n) vījavān -vatī -vat (t) vījapūrṇaḥ -rṇā -rṇaṃ vījamayaḥ -yī -yaṃ vījākāraḥ -rā -raṃ.

KESTREL, s. śyenajātīyaḥ pakṣibhedaḥ kapotāriḥ m.

KETCH, s. dvikūpakaviśiṣṭā naukā kūpakadvayayuktā nauḥ.

KETTLE, s. sthālī udasthālī piṭharaḥ -raṃ kaṭāhaḥ ukhā piṣṭapacanaṃ kanduḥ m. f., ṛjīṣaṃ.

KETTLE-DRUM, s. bherī mṛdaṅgaḥ murajaḥ paṭahaḥ dundubhiḥ m., marddalaḥ ḍiṇḍimaḥ ānakaḥ ḍhakkā.

KETTLE-DRUMMER, s. mārddaṅgaḥ -ṅgikaḥ maurajikaḥ bherītāḍakaḥ paṭahatāḍakaḥ.

KEY, s. udghāṭanaṃ udghāṭakaḥ -kaṃ udghāṭakayantraṃ kuñcikā kūrccikā tālī tallikā aṅkuṭaḥ.
     --(Explanation) nirvacanaṃ vyākhyā.
     --(Key-note) vādī m. (n); 'change of key in music,' śuddhāntayuk f. (j).

KEY-HOLE, s. udghāṭanachidraṃ kuñcikāchidraṃ udghāṭanarandhraṃ kuñcikārandhraṃ.

KEY-STONE, s. bandhanaprastaraḥ sandhānaprastaraḥ saṃyogaprastaraḥ madhyamaprastaraḥ madhyasthaprastaraḥ.

KIBE, s. pādasphoṭaḥ pādadārī vipādikā sphuṭiḥ f., alasaḥ.

To KICK, v. a. or n. pādena taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ), khureṇa or pārṣṇinā taḍ or āhan pādāghātaṃ kṛ pādaprahāraṃ kṛ khurāghātaṃ kṛ khurakṣepaṃ kṛ khuraṃ kṣip (c. 6. kṣipati -kṣeptuṃ) or prakṣip pārṣṇiṃ kṣip pādaṃ prakṣip.

KICK, s. pādāghātaḥ pādaprahāraḥ pādāhatiḥ f., pādābhighātaḥ khurāghātaḥ khurābhighātaḥ khurakṣepaḥ pārṣṇiḥ m., pārṣṇikṣepaḥ padāghātaḥ.

KICKED, p. p. pādāhataḥ -tā -taṃ khurāhataḥ -tā -taṃ padāhataḥ -tā -taṃ.

KICKER, s. pādāghātakṛt m., pādaprahārakarttā m. (rttṛ) khurakṣepakaḥ.

KICKING, s. pādāghātakaraṇaṃ pādapraharaṇaṃ khurakṣepaṇaṃ khurāghātaḥ.

KID, s. (Young goat) chāgaśāvakaḥ ajaśāvakaḥ chāgavatsaḥ chāgaśiśuḥ m., ajapotakaḥ.
     --(Fagot) kāṣṭhabhāraḥ kāṣṭhakūrccaḥ.

To KID, v. n. chāgaśāvakaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ).

KIDDER, s. dhānyādīnāṃ pūrvvakretā m. (tṛ) or pūrvvagrāhakaḥ.

To KIDNAP, v. a. bālakasteyaṃ kṛ manuṣyasteyaṃ kṛ bālakaṃ hṛ (c. 1. harati harttuṃ) or apahṛ or abhihṛ or cur (c. 10. corayati -yituṃ), bālāpaharaṇaṃ kṛ manuṣyāpaharaṇaṃ kṛ.

KIDNAPPED, p. p. caurahṛtaḥ -tā -taṃ caurāpahṛtaḥ -tā -taṃ balādapahṛtaḥ -tā -taṃ.

KIDNAPPER, s. bālakasteyakṛt m., manuṣyasteyakṛt bālāpahārakaḥ.

KIDNAPPING, s. bālakasteyaṃ manuṣpasteyaṃ bālāpaharaṇaṃ manuṣyāpahāraḥ.

KIDNEY, s. bṛkkaḥ -kkā -kkaṃ bukkaḥ būkkaḥ būkkā m. (n) mūtrapiṇḍaḥ.

KIDNEY-BEAN, s. mudgaḥ mudgaparṇī mudgaṣṭhaḥ -ṣṭhakaḥ māṣaḥ māṣaparṇī śimbikaḥ śimbiparṇī -rṇikā makuṣṭakaḥ makuṣṭhakaḥ; 'a field of kidney beans,' māṣyaṃ māṣīṇaṃ.

KILDERKIN, s. dīrghagolākāraṃ kāṣṭhabhāṇḍaṃ mānaviśeṣaḥ.

[Page 426b]

To KILL, v. a. han (c. 2. hanti -ntuṃ), nihan abhihan āhan abhyāhan samāhan vinihan vihan prahan praṇihan niprahan; 'the two last require the gen. c. of the object; han in caus. (ghātayati -yituṃ) vyāpad (c. 10. -pādayati -yituṃ), mṛ (c. 10. mārayati -yituṃ), sūd (c. 10. sūdayati -yituṃ), nisūd abhisūd vinisūd sannisūd badh,
     --(Defective, usually found in the 3d pret. abadhīt and fut. badhiṣyati -te), naś (c. 10. nāśayati -yituṃ), vinaś pramī in caus. (-māpayati -yituṃ) śad (c. 10. śātayati -yituṃ), śas (c. 1. śasati -situṃ), viśas kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ vikṣaṇ nipat (c. 10. -pātayati -yituṃ), vinipat kṣi (c. 5. kṣiṇoti kṣetuṃ or caus. kṣayayati kṣapayati -yituṃ), hiṃs (c. 7. hiṃnasti, c. 1. hiṃsati -situṃ), tṛh (c. 6. tṛhati, c. 7. tṛṇeḍhi tarhituṃ), tubh (c. 9. tubhnāti tobhituṃ), tup tuph tub tump tumph ujjas (c. 10. -jāsayati -yituṃ), with gen. c., kṛt (c. 6. kṛntati karttituṃ), nikṛt niṣkṛt badhaṃ kṛ prāṇahatyāṃ kṛ prāṇaghātaṃ kṛ jīvahatyāṃ kṛ pañcatvaṃ gam (c. 10. gamayati -yituṃ), lokāntaraṃ gam or prāp (c. 10. -āpayati -yituṃ).

KILLED, p. p. hataḥ -tā -taṃ nihataḥ -tā -taṃ vihataḥ -tā -taṃ āhataḥ -tā -taṃ abhihataḥ -tā -taṃ samāhataḥ -tā -taṃ vinihataḥ -tā -taṃ vyāpāditaḥ -tā -taṃ vyāpannaḥ -nnā -nnaṃ ghātitaḥ -tā -taṃ māritaḥ -tā -taṃ sūditaḥ -tā -taṃ niṣūditaḥ -tā -taṃ nāśitaḥ -tā -taṃ vināśitaḥ -tā -taṃ viśasitaḥ -tā -taṃ nipātitaḥ -tā -taṃ vinipātitaḥ -tā -taṃ kṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ hataprāṇaḥ -ṇā -ṇaṃ hatajīvitaḥ -tā -taṃ naṣṭajīvitaḥ -tā -taṃ naṣṭaprāṇaḥ -ṇā -ṇaṃ hatacaitanyaḥ -nyā -nyaṃ; 'being killed,' hanyamānaḥ -nā -naṃ nihanyamānaḥ -nā -naṃ; 'to be killed, hananīyaḥ -yā -yaṃ ghātavyaḥ -vyā -vyaṃ vyāpādanīyaḥ -yā -yaṃ vyāpādayitavyaḥ -vyā -vyaṃ.

KILLER, s. hantā m. (ntṛ) nihantā m., ghātakaḥ ghātī m. (n) mārakaḥ badhakārī m. (n) badhakaḥ prāṇahantā m., jīvahantā m., hatyākṛt prāṇahatyākṛt nāśakaḥ vināśakaḥ viśasitā m. (tṛ) antakaḥ in comp., sūdanaḥ ghnaḥ in comp.

KILLING, s. ghātaḥ -tanaṃ hananaṃ nihananaṃ vyāpādanaṃ māraṇaṃ badhaḥ prāṇaghātaḥ -tanaṃ prāṇahatyā pramāpaṇaṃ sūdanaṃ niṣūdanaṃ kṣaṇanaṃ nāśaḥ prāṇanāśaḥ śasanaṃ viśasanaṃ vidāraṇaṃ -ṇā vimarddanaṃ marddanaṃ mathanaṃ pramathanaṃ pramayaḥ viśaraḥ viśāraṇaṃ niśāraṇaṃ nikāraṇaṃ nihiṃsanaṃ nivarhaṇaṃ nikṛntanaṃ ālambhaḥ hatyā in comp.

KILN, s. pākapuṭī āpākaḥ pavanaṃ; 'brick-kiln,' iṣṭakāpacanasthāna.

KIMBO, s. vibhugnaḥ -gnā -gnaṃ avabhugnaḥ -gnā -gnaṃ kuṭilaḥ -lā -laṃ vakraḥ -krā -kraṃ; 'arms a-kimbo,' vibhugnabhujau m. du., vahirbhugnabhujau.

KIN, s. (Relationship) jñātitvaṃ jñātibhāvaḥ bandhutā bāndhavatvaṃ.
     --(Kindred) svakulaṃ kulaṃ jñātayaḥ m. pl., svajñātayaḥ bāndhavāḥ m. pl., sapiṇḍāḥ m. pl., sagotrāḥ m. pl., sambandhinaḥ m. pl., gotraṃ; 'of kin,' sagotraḥ -trā -traṃ samānagotraḥ &c., svajātīyaḥ -yā -yaṃ sajātīyaḥ -yā -yaṃ gotrasambandhī &c.; 'next of kin,' anantaraḥ -rā -raṃ anantarajātīyaḥ -yā -yaṃ anantarajanmā -nmā -nma (n).

KIND, a. (Disposed to make others happy, benevolent) priyakaraḥ -rī -raṃ priyaṅkaraḥ -rī -raṃ priyakāraḥ -rī -raṃ priyakṛt m. f. n., priyaḥ -yā -yaṃ prītaḥ -tā -taṃ prītimān -matī -mat (t) hitaḥ -tā -taṃ priyaiṣī -viṇī -vi (n) hitaiṣī &c., hitavān -vatī -vat (t) suhitaḥ -tā -taṃ hitakāmaḥ -mā -maṃ hitakaraḥ -rī -raṃ hitabuddhiḥ -ddhiḥ -ddhi upakāraśīlaḥ -lā -laṃ upakārī -riṇī -ri (n) upakāraparaḥ -rā -raṃ paropakārī &c., lokopakārī &c., upakārabuddhiḥ -ddhiḥ -ddhi snigdhaḥ -gdhā -gdhaṃ snehaśīlaḥ -lā -laṃ snehī -hinī -hi (n) hṛdayāluḥ -luḥ -lu suhṛdayaḥ -yā -yaṃ suhṛttamaḥ -mā -maṃ anukūlaḥ -lā -laṃ kṛpāluḥ -luḥ -lu kṛpāśīlaḥ -lā -laṃ anukampakaḥ -kā -kaṃ anukampī -mpinī -mpi (n) dayāluḥ -luḥ -lu karuṇātmā -tmā -tma (n) dayāvān &c., lokānukampanaḥ -nā -naṃ adrohī -hiṇī -hi (n) parahitecchuḥ -cchuḥ -cchu parakalyāṇecchuḥ &c., suśīlaḥ -lā -laṃ prasannaḥ -nnā -nnaṃ anunayī -yinī -yi (n) anugrāhī &c.; 'kind to servants,' bhṛtyakāmakṛt; 'kind to the poor,' daridropakārī &c., dīnānukamyanaḥ -nā -naṃ dīnavatsalaḥ -lā -laṃ; 'kind offices,' upakāraḥ upacāraḥ; 'kind act,' sukṛtaṃ sukṛtiḥ f., prītikarmma n. (n); 'kind words,' prītivacas n., priyabhāṣaṇaṃ; 'speaking kind words,' priyavādī -dinī -di (n) priyaṃvadaḥ -dā -daṃ; 'kind present,' prītidānaṃ.

KIND, s. (Genus, class) jātiḥ f., gaṇaḥ varṇaḥ vargaḥ sāmānyaṃ.
     --(Sort) viśeṣaḥ bhedaḥ prabhedaḥ prakāraḥ ākāraḥ jātiḥ f., -taṃ rūpaṃ vidhiḥ m., vidhānaṃ vidhaḥ in comp.; 'a kind of fish,' matsyabhedaḥ matsyaviśeṣaḥ; 'of various kinds,' vividhaḥ -dhā -dhaṃ nānāvidhaḥ -dhā -dhaṃ nānārūpaḥ -pī -paṃ; 'of many kinds,' bahuvidhaḥ -dhā -dhaṃ bahurūpaḥ -pī -paṃ anekākāraḥ -rā -raṃ anekarūpaḥ -pī -paṃ; 'of two kinds,' dvividhaḥ -dhā -dhaṃ; 'of four kinds,' caturvidhaḥ -dhā -dhaṃ catuḥprakāraḥ -rā -raṃ; 'of all kinds,' sarvvaprakāraḥ -rā -raṃ; 'all kinds of food,' sarvvaprakāramannaṃ; 'of the same kind,' savidhaḥ -dhā -dhaṃ sajātiḥ -tiḥ -ti sajātīyaḥ -yā -yaṃ samānajātīyaḥ -yā -yaṃ; 'of such a kind,' evaṃvidhaḥ -dhā -dhaṃ tathāvidhaḥ -dhā -dhaṃ evaṃrūpaḥ -pā -paṃ.
     --(Manner, way) rītiḥ f., prakāraḥ vidhānaṃ prabhṛtiḥ f.

KIND-HEARTED, a. suhṛdayaḥ -yā -yaṃ suhṛdayavān -vatī -vat (t) hṛdayāluḥ -luḥ -lu hṛdayī -yinī -yi (n) hṛdayikaḥ -kā -kaṃ cittavān &c.

To KINDLE, v. a. jval (c. 10. jvalayati jvālayati -yituṃ), prajval saṃjval samindh (c. 7. -inddhe -indhituṃ), tap (c. 10. tāpayati -yituṃ, c. 1. tapati taptuṃ), santap dīp (c. 10. dīpayati -yituṃ), pradīp ādīp sandīp upadīp uddīp sandhukṣ (c. 10. -dhukṣayati -yituṃ), dah (c. 1. dahati dagdhuṃ), pradah paridah sampradah.
     --(Excite) uttap uttij (c. 10. tejayati -yituṃ), samuttij utsah (c. 10. -sāhayati -yituṃ), protsah.
     --(Provoke) prakup (c. 10. -kopayati -yituṃ).

To KINDLE, v. n. samindh in pass. (-idhyate) samiddhībhū dah (c. 4. dahyati -te dagdhuṃ), dīp (c. 4. dīpyate dīpituṃ), sandīp pradīp jval (c. 1. jvalati -lituṃ), prajval tap (c. 1. tapati taptuṃ or in pass. tapyate), sandhukṣ (c. 1. -dhukṣate -kṣituṃ), agnidīptaḥ -ptā -ptaṃ bhū.

KINDLED, p. p. samiddhaḥ -ddhā -ddhaṃ iddhaḥ -ddhā -ddhaṃ dīptaḥ -ptā -ptaṃ pradīptaḥ -ptā -ptaṃ dīpitaḥ -tā -taṃ uddīptaḥ -ptā -ptaṃ jvalitaḥ -tā -taṃ prajvālitaḥ -tā -taṃ taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ tāpitaḥ -tā -taṃ sandhukṣitaḥ -tā -taṃ dagdhaḥ -gdhā -gdhaṃ uttejitaḥ -tā -taṃ; 'one whose anger is kindled,' samiddhakopaḥ -pā -paṃ kopajvalitaḥ -tā -taṃ.

KINDLINESS, s. mṛdutā saumyatā -tvaṃ snigdhatā komalatā prītatā prītiḥ f.

KINDLY, a. (Congenial) samaśīlaḥ -lā -laṃ samānaśīlaḥ -lā -laṃ samānabhāvaḥ -vā -vaṃ anuguṇaḥ -ṇā -ṇaṃ anukūlaḥ -lā -laṃ.
     --(Bland, gentle) saumyaḥ -myā -myaṃ mṛduḥ -duḥ -dvī -du snigdhaḥ -gdhā -gdhaṃ komalaḥ -lā -laṃ prītaḥ -tā -taṃ dayāluḥ -luḥ -lu.

KINDLY, adv. prītyā prītipūrvvaṃ suśīlavat suśīlatvāt sujanatvāt sānunayaṃ sadbhāvāt kṛpayā dayayā sadayaṃ priyaṃ hitaṃ snehaṃna sasnehaṃ sānugrahaṃ parahitecchayā upakāraśīlatvāt sānukūlyaṃ; 'kindly affected,' suraktaḥ -ktā -ktaṃ anuraktaḥ -ktā -ktaṃ hitabuddhiḥ -ddhiḥ -ddhi; 'speaking kindly,' priyavādī -dinī -di (n).

[Page 427b]

KINDNESS, s. (Of disposition) prītatā prītiḥ f., upakāraśīlatā snigdhatā snehaśīlatā snehaḥ kṛpālutā dayālutā priyatā dayāśīlatā kṛpāśīlatā suhitatvaṃ hitatvaṃ hitecchā parahitecchā hitakāmyā saujanyaṃ sujanatvaṃ anugrahaḥ prasādaḥ prasannatā upakārabuddhiḥ f., parahitabuddhiḥ f., lokakṛpā sauhṛdyaṃ prema n. (n) anukūlatā ānukūlyaṃ anurodhaḥ mṛduśīlatā saumyatvaṃ.
     --(Act of kindness) upakāraḥ upakṛtaṃ -tiḥ f., sukṛtaṃ sukṛtiḥ f., priyaṃ paropakāraḥ kṛtopakāraḥ hitaṃ.

KINDRED, s. (Relationship) jñātitvaṃ -tā jñātibhāvaḥ sajātitvaṃ bandhutā bāndhavatvaṃ kulasannidhiḥ m., sapiṇḍatā ekapiṇḍatā sagotratā sambandhitvaṃ sagarbhatvaṃ.
     --(Relatives) jñātayaḥ m. pl., bāndhavāḥ m. pl., bandhujanaḥ bandhuvargaḥ jñātivargaḥ bāndhavagaṇaḥ bāndhavajanaḥ svajanaḥ -nāḥ m. pl., sagotrāḥ m. pl., sakulyāḥ m. pl., svajātīyāḥ m. pl., sajātīyāḥ sambandhinaḥ m. pl., gotraṃ bāndhavasamudāyaḥ gotrasamudāyaḥ gotrajāḥ m. pl., kulasannidhiḥ m.

KINDRED, a. (Related) sajātīyaḥ -yā -yaṃ samānajātīyaḥ -yā -yaṃ sagotraḥ -trā -traṃ samānagotraḥ -trā -traṃ sakulyaḥ -lyā -lyaṃ samānavaṃśaḥ -śā -śaṃ savaṃśīyaḥ -yā -yaṃ savarṇaḥ -rṇā -rṇaṃ sambandhī -ndhinī -ndhi (n) sambandhīyaḥ -yā -yaṃ.
     --(Congenial) samadharmmā -rmmā -rmma (n) sadharmmā &c., samaguṇaḥ -ṇā -ṇaṃ tulyaguṇaḥ -ṇā -ṇaṃ samānabhāvaḥ -vā -vaṃ tulyavṛttiḥ -ttiḥ -tti anuguṇaḥ -ṇā -ṇaṃ.

KINE, s. pl. gāvaḥ m. pl., gokulaṃ govṛndaṃ gosamūhaḥ.

KING, s. rājā m. (n) nṛpatiḥ m., nṛpaḥ narapatiḥ m., bhūpatiḥ m., bhūpaḥ bhūpālaḥ mahīpatiḥ m., pārthivaḥ pārthaḥ pṛthivīpatiḥ m., pṛthivīpālaḥ bhūmipaḥ -patiḥ m., mahīkṣit m., mahīpaḥ mahīpālaḥ kṣitipaḥ -patiḥ m. -pālaḥ pṛthivīkṣit m., nareśvaraḥ narādhipaḥ nareśaḥ narendraḥ prajeśvaraḥ prajāpaḥ -patiḥ m., jagatīpatiḥ m., jagatīpālaḥ jagatpatiḥ m., avanipatiḥ m., avanipālaḥ avanīśaḥ avanīśvaraḥ kṣitīśaḥ kṣitīśvaraḥ pṛthivīśakaḥ bhūmibhṛt m., kṣitibhṛt m., bhūbhṛt kṣmābhṛt kṣmāpaḥ vasudhādhipaḥ adhipaḥ adhipatiḥ m., nāyakādhipaḥ mahībhuk m. (j) jagatībhuk m., kṣmābhuk bhūbhuk m., bhūmīndraḥ mahībharttā m. (rttṛ) bharttā m., svāmī m. (n) prabhuḥ m., bhagavān m. (t) chatrapaḥ -patiḥ m., rājyabhāk m. (j) lokapālaḥ lokeśaḥ lokeśvaraḥ lokanāthaḥ naradevaḥ rāṭ m. (j) irāvān m. (t) indraḥ in comp.; as, 'the king of beasts,' mṛgendraḥ; 'the king of birds,' khagendraḥ; 'the king of men,' narendraḥ; 'king of kings,' rājendraḥ rājādhirājaḥ rājarājaḥ rājādhipaḥ; 'supreme king,' adhirājaḥ adhirāṭ (j) mahārājaḥ m. adhīśvaraḥ samrāṭ (j) maṇḍaleśvaraḥ sarvveśvaraḥ rājasiṃhaḥ; 'a king's son,' rājaputraḥ rājakumāraḥ bharttṛdārakaḥ; 'king's daughter,' rājaputrī rājakumārī rājakanyā; 'a line of kings,' rājāvalī -liḥ f., rājasantatiḥ f.; 'having no king,' arājakaḥ -kā -kaṃ anāyakaḥ -kā -kaṃ.

KING-CRAFT, s. rājyanayanavidyā rājyakarttṛtvaṃ rājatvakaraṇaṃ rājyacāturyyaṃ rājanītiḥ f., rājanayaḥ rājyarītiḥ f.

KINGDOM, s. rājyaṃ rājatvaṃ aiśvaryyaṃ ādhipatyaṃ svāmyaṃ prabhutvaṃ māhinaṃ.
     --(Country subject to a king) rāṣṭraṃ rājyaṃ viṣayaḥ.
     --(Government) rājyaṃ rājyādhikāraḥ rājādhikāraḥ rājyapālanaṃ rājyanītiḥ f.
     --(Population) prajā.
     --(Animal kingdom) jīvajātiḥ f., prāṇijātiḥ f., jīvagaṇaḥ.
     --(Vegetable kingdom) tṛṇajātiḥ f., mūlajātiḥ tṛṇagaṇaḥ.
     --(Mineral kingdom) dhātujātiḥ f., dhātugaṇaḥ.

KINGFISHER, s. matsyaraṅgaḥ -ṅgakaḥ matsyaraṅkaḥ matsyāśanaḥ sucitrakaḥ chatrakaḥ kuṭṭakaḥ.

[Page 428a]

KINGLESS, a. arājakaḥ -kā -kaṃ rājahīnaḥ -nā -naṃ anāyakaḥ -kā -kaṃ.

KINGLIKE, KINGLY, a. rājakīyaḥ -yā -yaṃ rājayogyaḥ -gyā -gyaṃ rājasadṛśaḥ -śī -śaṃ rājārhaḥ -rhā -rhaṃ nṛpocitaḥ -tā -taṃ rājocitaḥ -tā -taṃ rājasannibhaḥ -bhā -bhaṃ rājasambandhī -ndhinī -ndhi (n) rāja in comp.; as, 'kingly policy,' rājanītiḥ.

KING'S-EVIL, s. (A scrofulous disease) gaṇḍamālā.

KINGSHIP, s. rājatā -tvaṃ rājyaṃ nṛpatvaṃ narendratvaṃ bhūpatā -tvaṃ mahīpatvaṃ naraiśvaryyaṃ prabhutvaṃ prajaiśvaryyaṃ prājāpatyaṃ ādhipatyaṃ rājādhikāraḥ rājapadaṃ.

KINSFOLK, s. bāndhavāḥ m. pl., bandhuvargaḥ bandhujanaḥ bāndhavavargaḥ svajanāḥ m. pl., svajanaḥ jñātivargaḥ sajātīyāḥ m. pl., sagotrāḥ m. pl.

KINSMAN, s. bandhujanaḥ bandhuḥ m., bāndhavaḥ jñātiḥ m., svajñātiḥ m., svajātīyaḥ sajātīyaḥ svabandhuḥ m., svajanaḥ svakulyaḥ sakulyaḥ svavaṃśīyaḥ savaṃśyaḥ vaṃśyaḥ svakīyaḥ svakuṭumbī m. (n) kuṭumbī m., svaḥ kulapuruṣaḥ gotrapuruṣaḥ sagotraḥ gotrajaḥ gotraḥ samānagotraḥ gotrabandhuḥ m., sapiṇḍaḥ sanābhiḥ m., dāyādaḥ -davaḥ samānodakaḥ udakadaḥ udakadāyī m. (n); 'a number of kinsmen,' bandhugaṇaḥ bandhutā; 'bewailing a kinsman,' bāndhavākrośī m. (n).

KINSWOMAN, s. bandhujanaḥ svajātīyā svakulyā gotrajā gotrastrī.

KIRK, s. (Place of worship) bhajanālayaḥ bhajanamandiraṃ.
     --(Body of believers) bhaktasamūhaḥ bhaktagaṇaḥ bhaktavṛndaṃ. See CHURCH.

To KISS, v. a. cumb (c. 1. cumbati -mbituṃ, c. 10. cumbayati -yituṃ), cumbanaṃ kṛ or dā niṃs (c. 2. niṃste niṃsituṃ), praṇiṃs pariṇiṃs nikṣ (c. 1. nikṣati -kṣituṃ), praṇikṣ mūrdhni or mūrdhani or śirasi āghrā (c. 1. -jighrati -ghrātuṃ) or upāghrā or upaghrā or samupāghrā or samāghrā or avaghrā adharapānaṃ kṛ adhararasaṃ pā (c. 1. pivati pātuṃ).

KISS, s. cumbanaṃ cumbitaṃ pariṇiṃsā nikṣaṇaṃ praṇikṣaṇaṃ nimittakaṃ adharapānaṃ daśanocchiṣṭaḥ; 'giving a kiss,' cumbanadānaṃ.

KISSED, p. p. cumbitaḥ -tā -taṃ praṇiṃsitaḥ -tā -taṃ pariṇiṃsitaḥ -tā -taṃ nikṣitaḥ -tā -taṃ; 'to be kissed,' cumbanīyaḥ -yā -yaṃ praṇiṃsitavyaḥ -vyā -vyaṃ.

KISSER, s. cumbakaḥ cumbanadātā m. (tṛ) pariṇiṃsakaḥ.

KISSING, part. cumban -mbantī -mbat (t) cumbitavān -vatī -vat (t).

KIT, s. (A large bottle) mahākūpī.
     --(A small fiddle) kṣudrasāraṅgī.
     --(A soldier's baggage) sainikasāmagrī -gryaṃ sainikaparicchadaḥ.
     --(Complement of necessary utensils) upakaraṇasāmagryaṃ -grī upakaraṇasamudāyaḥ sopakāradravyasambhāraḥ dravyasambhāraḥ sambhāraḥ.

KITCHEN, s. pākaśālā pākasthānaṃ pākagṛhaṃ pākāgāraṃ mahānasaḥ -saṃ rasavatī sūdaśālā; 'superintendent of the kitchen,' pākaśālādhyakṣaḥ pākagṛhādhikārī m. (n) sūdādhyakṣaḥ.

KITCHEN-GARDEN, s. śākavāṭikā śākavāṭī śākaśākaṭaṃ śākaśākinaṃ.

KITCHEN-MAID, s. pākakarmmakarī pākaceṭī mahānasaceṭī pācakasahakāriṇī dāsikā or dāsī.

KITCHEN-WORK, s. pākakarmma n. (n) pākakāryyaṃ pākāgārakarmma.

KITE, s. (The bird) cillaḥ ātāyī m. (n) ātāpī m. (n) viyaccārī m. (n) svabhrāntiḥ m., śyenaḥ

KITLING, s. śāvaḥ -vakaḥ śiśuḥ m., vatsaḥ ḍimbhaḥ ḍimbaḥ.

KITTEN, s. mārjāraśāvakaḥ viḍālaśiśuḥ m., viḍālaśāvakaḥ mārjāravatsaḥ kṣudraviḍālaḥ.

To KITTEN, v. n. mārjāraśāvakaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ) or prajan (c. 4. -jāyate -janituṃ).

To KLICK, v. n. See To CLICK.

To KNAB, v. a. daṃś (c. 1. daśati daṃṣṭuṃ), dantair grah (c. 9. gṛhlāti grahītuṃ), or dhṛ (c. 1. dharati dharttuṃ).

KNACK, s. (Toy) krīḍanakaṃ.
     --(Dexterity) dakṣatā hastadakṣatā hastakauśalyaṃ hastalāghavaṃ yuktiḥ f., cāturyyaṃ naipuṇyaṃ nipuṇatā prayogaḥ suprayogaḥ -gatā paṭutā pāṭavaṃ vyāpāraḥ kṣipratā vyāpārakṣipratā abhyāsaḥ.

To KNACK, v. n. ākasmikakvaṇitaṃ kṛ ākasmikaśabdaṃ kṛ sphutkāraṃ kṛ.

KNACKER, s. jīrṇāśvakretā m. (tṛ) jīrṇāśvaviśasitā m. (tṛ).

KNAG, s. (Knot in wood) granthiḥ m., kāṣṭhasandhiḥ m., parvva n. (n).

KNAGGY, a. granthilaḥ -lā -laṃ bahugranthiḥ -nthiḥ -nthi parvvaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

KNAP, s. (Protuberance) gaṇḍaḥ piṇḍaḥ gulmaḥ granthiḥ m., ābhogaḥ.

To KNAP, v. a. (Bite) akasmād daṃś (c. 1. daśati daṃṣṭuṃ), ākasmikadaṃśanaṃ kṛ.
     --(Make a sharp sound) akasmāt kvaṇ (c. 1. kvaṇati -ṇituṃ), ākasmikakvaṇitaṃ kṛ.

KNAPSACK, s. pṛṣṭhena bhṛtaṃ sopakāradravyabhāṇḍaṃ or sopakāradravyādhāraḥ sainikena yātrāmadhye pṛṣṭhato bhṛtaṃ sopakāradravyabhājanaṃ.

KNAR, s. (Knot in wood) granthiḥ m., parvva n. (n). See GNARLED.

KNAVE, s. dhūrttaḥ kitavaḥ vañcakaḥ pravañcakaḥ śaṭhaḥ duṣṭajanaḥ taskaraḥ piśunaḥ pratārakaḥ kūṭakaḥ kūṭakāraḥ dāmbhikaḥ kuhakaḥ chitvaraḥ kapaṭī m. (n) kapaṭikaḥ.

KNAVERY, s. dhūrttatā kaitavaṃ taskaravidyā śāṭhyaṃ śaṭhatā kūṭatā paiśunyaṃ vañcanaṃ vañcakatvaṃ vyājaḥ kāpaṭyaṃ chalaṃ kapaṭaḥ duṣṭatā.

KNAVISH, a. dhūrttaḥ -rttā -rttaṃ dhūrttasvabhāvaḥ -vā -vaṃ dhūrttaśīlaḥ -lā -laṃ kitavaśīlaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭhaṃ taskarasvabhāvaḥ -vā -vaṃ kapaṭī -ṭinī -ṭi (n) kāpaṭikaḥ -kī -kaṃ kauṭikaḥ -kī -kaṃ vañcakaḥ -kā -kaṃ piśunaḥ -nā -naṃ.

KNAVISHLY, adv. dhūrttavat kitavavat sakaitavaṃ kaitavena taskaravat śaṭhavat śāṭhyena sakapaṭaṃ sakāpaṭyaṃ savyājaṃ sakūṭaṃ vañcakavat vañcanārthaṃ chalena.

KNAVISHNESS, s. dhūrttatā kaitavaṃ dhūrttaśīlatā kitavaśīlatā śaṭhatā.

To KNEAD, v. a. hastābhyāṃ mṛd (c. 9. mṛdnāti marddituṃ, c. 10. mardayati -yituṃ), avamṛd vimṛd pramṛd upamṛd abhimṛd sammṛd karābhyāṃ piṣ (c. 7. pinaṣṭi peṣṭuṃ) or cūrṇ (c. 10. cūrṇayati -yituṃ), pracūrṇ vicūrṇ sañcūrṇ cūrṇīkṛ or ghṛṣ (c. 1. gharṣati -rṣituṃ), hastābhyāṃ sampīḍ (c. 10. -pīḍayati -yituṃ), hastasampīḍanapūrvvaṃ piṇḍīkṛ.
     --(Knead the limbs) saṃvāh (c. 1. -vāhati -hituṃ, c. 10. -vāhayati -yituṃ), karābhyāṃ saṃvāh saṃvāhanaṃ kṛ.

KNEADED, p. p. hastābhyāṃ marditaḥ -tā -taṃ or sammarditaḥ -tā -taṃ or vimarditaḥ -tā -taṃ or mṛditaḥ -tā -taṃ or upamarditaḥ -tā -taṃ or avamarditaḥ -tā -taṃ karābhyāṃ piṣṭaḥ -ṣṭā -ṣṭaṃ or sampiṣṭaḥ -ṣṭā -ṣṭaṃ or cūrṇitaḥ -tā -taṃ or gharṣitaḥ -tā -taṃ or sabhpīḍitaḥ -tā -taṃ or piṇḍīkṛtaḥ -tā -taṃ.
     --(As the limbs) saṃvāhitaḥ -tā -taṃ kṛtasaṃvāhaḥ -hā -haṃ; 'to be kneaded,' saṃvāhyaḥ -hyā -hyaṃ.

KNEADING, s. hastābhyāṃ mardanaṃ or vimardanaṃ or avamardaḥ -rdanaṃ or upamardaḥ -rdanaṃ karābhyāṃ peṣaṇaṃ or gharṣaṇaṃ or sampīḍanaṃ.
     --(Of the limbs) saṃvāhaḥ -hanaṃ saṃhananaṃ.
     --(Kneading-trough) droṇiḥ -ṇī f.

KNEE, s. jānu n. -nuḥ m., jānusandhiḥ m., aṣṭhīvān m. -vat n. (t) ūruparvva n. (n) ūrusandhiḥ m., jaṅghorusandhiḥ m., jaṅghoruparvva n., kurparaḥ kūrparaḥ nalakīlaḥ parvvakaṃ cakrikā; 'he fell on his knees,' jānubhyāṃ bhūmim agamat or bhūmau papāta.

KNEE-DEEP, a. jānudaghnaḥ -ghnī -ghnaṃ jānudvayasaḥ -sī -saṃ jānumātraḥ -trī -traṃ.

To KNEEL, v. n. jānunī bhūmau nyas (c. 4. -asyati -asituṃ), jānunī bhūmau kṛ jānubhyāṃ sthā (c. 1. tiṣṭhati sthātuṃ), jānubhyāṃ bhūmau pat (c. 1. patati -tituṃ), or nipat jānunī nam (c. 10. namayati -yituṃ).

KNEELING, part. or a. bhūminyastajānuḥ -nuḥ -nu kṣitinyastajānuḥ -nuḥ -nu natajānukaḥ -kī -kaṃ.

[Page 429a]

KNEEPAN, s. jānuphalakaṃ kapolī nalakinī aṣṭhīvat n., jānuphalaṃ.

KNEE-TRIBUTE, s. jānupūjā jānubhyāṃ pūjā jānunatipūrvvā sevā or arcanā.

KNELL, s. pretanayanakāle ghaṇṭādhvaniḥ m. or ghaṇṭāśabdaḥ.

KNICK KNACK. s. krīḍanakaṃ krīḍādravyaṃ krīḍāvastu n., krīḍāviṣayaḥ.

KNIFE, s. churikā churī karttarikā kṣurī kṛntanikā kṛntatraṃ śastrī kṛpāṇī -ṇikā asiputrikā.

KNIFE-GRINDER, s. bhramājīvī m. (n) bhramāsaktaḥ bhramadvāreṇa churikātejakaḥ.

KNIGHT, s. sādī m. (n) kulīnasādī m., aśvasādī m., aśvavāraḥ kulīnayoddhā m. (ddhṛ).

To KNIGHT, v. a. sādipade niyuj (c. 7. -yunakti -yoktuṃ), sādikhyātiṃ dā sādipaddhatiṃ dā kulīnakhyātiṃ dā.

KNIGHTHOOD, s. sādipadaṃ kulīnasādipadaṃ sāditvaṃ sādikhyātiḥ f.

To KNIT, v. a. dīrghasūcidvāreṇa sūtrāṇi granth (c. 9. grathnāti, c. 1. granthati granthituṃ), tantugranthanaṃ kṛ.
     --(Knit together, connect) saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), sambandh (c. 9. -badhnāti -banddhuṃ), saṃśliṣ (c. 10. -śleṣayati -yituṃ), yoktra (nom. yoktrayati -yituṃ), saṃlagnīkṛ.
     --(Knit the brows) bhruvau saṃhan (c. 2. -hanti -ntuṃ), bhrūsaṃhatiṃ kṛ.

KNIT, p. p. grathitaḥ -tā -taṃ.
     --(Well-knit) saṃhataḥ -tā -taṃ susaṃhataḥ -tā -taṃ dṛḍhasandhiḥ -ndhiḥ -ndhi; 'having the brows knit,' saṃhatabhrūḥ -bhrūḥ -bhru.

KNITTING, s. dīrghasūcidvārā tantugranthanaṃ or sūtragranthanaṃ sūtraśleṣaḥ; 'knitting the brows,' bhrūsaṃhatiḥ f.

KNITTING-NEEDLE, s. dīrghasūciḥ -cī f., sūtragranthanārthaṃ dīrghasūciḥ or dīrghaśalākā.

KNOB, s. piṇḍaḥ -ṇḍaṃ gaṇḍaḥ -ṇḍakā gulmaḥ granthiḥ m., ābhogaḥ.
     --(In wood) granthiḥ m., parvva n. (n).

KNOBBED, KNOBBY, a. piṇḍī -ṇḍinī -ṇḍi (n) piṇḍitaḥ -tā -taṃ sapiṇḍaḥ -ṇḍā -ṇḍaṃ gaṇḍī -ṇḍinī -ṇḍi (n) sagaṇḍaḥ -ṇḍā -ṇḍaṃ granthilaḥ -lā -laṃ.

To KNOCK, v. a. (Strike, hit) taḍ (c. 10. tāḍayati -yituṃ), vitaḍ tud (c. 6. tudati -te tottuṃ), ātud vitud prahṛ (c. 1. -harati -harttuṃ), han (c. 2. hanti -ntuṃ), abhihan nihan āhan vihan samāhan abhyāhan.
     --(Strike a door) dvāraṃ taḍ.
     --(Knock down) pat (c. 10. pātayati -yituṃ), avapat nipat bhraṃś (c. 10. bhraṃśayati -yituṃ), āghātena or prahāreṇa bhūmau pat.
     --(Knock out) āghātena vahiṣkṛ; 'to knock out the brains,' mastakaṃ niṣpiṣ (c. 7. -pinaṣṭi -peṣṭuṃ), āghātena mastiṣkaṃ vahiṣkṛ.
     --(Knock off) āghātena pat; 'do quickly,' satvaraṃ sampad (c. 10. -pādayati -yituṃ), tvaritaṃ kṛ.
     --(Knock up, fatigue) khid (c. 10. khedayati -yituṃ), avasad (c. 10. -sādayati -yituṃ), āyāsena sattvaṃ or balaṃ hṛ (c. 1. harati harttuṃ) or apahṛ.
     --(Knock on the head) mastakam āhatya or tāḍayitvā vyāpad (c. 10. -pādayati -yituṃ).

To KNOCK, v. n. (Strike) tāḍanaṃ kṛ āghātaṃ kṛ abhighātaṃ kṛ prahāraṃ kṛ, 'to knock with a stick,' vetrāghātaṃ kṛ daṇḍaprahāraṃ kṛ daṇḍapātanaṃ kṛ; 'with the fist,' muṣṭyāghātaṃ kṛ muṣṭiprahāraṃ kṛ bāhupraharaṇaṃ kṛ muṣṭipātaṃ kṛ.
     --(Strike against, clash) abhihan (c. 2. -hanti -ntuṃ), pratihan pratighātaṃ kṛ saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), āpat (c. 1. -patati -tituṃ), abhipat.
     --(Knock under, submit) upagam (c. 1. -gacchati -gantuṃ), vaśaṃ gam vaśībhū.
     --(Knock up) śram (c. 4. śrāmyati śramituṃ), khid (c. 4. khidyate khettuṃ), atyāyāsāt or atikhedād gatasattvaḥ -ttvā -ttvaṃ bhū.

KNOCK, s. (Blow) āghātaḥ abhighātaḥ ghātaḥ prahāraḥ āhatiḥ f., hatiḥ f., tāḍanaṃ pātaḥ -tanaṃ; 'a knock with a stick,' vetrāghātaḥ; 'a knock with the fist,' muṣṭiprahāraḥ; 'a knock-down argument,' galahastaḥ.

KNOCKED, p. p. tāḍitaḥ -tā -taṃ āhataḥ -tā -taṃ abhihataḥ -tā -taṃ samāhataḥ -tā -taṃ prahataḥ -tā -taṃ.
     --(Knocked down) nipātitaḥ -tā -taṃ pātitaḥ -tā -taṃ bhraṃśitaḥ -tā -taṃ.

KNOCK-KNEED, a. saṃhatajānuḥ -nuḥ -nu saṃhatajānukaḥ -kī -kaṃ saṃjñuḥ -jñuḥ -jñu saṃjñaḥ -jñā -jñaṃ.

KNOCKER, s. (One that knocks) tāḍayitā m. (tṛ) praharttā m. (rttṛ) tāḍanakṛt.
     --(Of a door) dvāratāḍanī dvāramudgaraḥ dvāratāḍanayantraṃ.

To KNOLL, v. a. or n. pretanayanakāle ghaṇṭādhvaniṃ kṛ or ghaṇṭāśabdaṃ kṛ.

KNOLL, s. kṣudraparvvataḥ īṣadunnato bhūbhāgaḥ or bhūmibhāgaḥ or mṛttikācayaḥ vapraḥ -prī valmīkaṃ nākuḥ m.

KNOT, s. granthiḥ m., granthikā bandhaḥ -ndhanaṃ gaṇḍaḥ; 'tying a knot,' granthibandhanaṃ.
     --(Joint in a plant) parvva n. (n) granthiḥ m., paruḥ m., gaṇḍūḥ f., ākalpakaḥ.
     --(In wood) kāṣṭhagranthiḥ m., kāṣṭhasandhiḥ m., kāṇḍasandhiḥ m.
     --(Articulation) sandhiḥ m.
     --(Bond of union) sandhiḥ m., sambandhaḥ saṃhatiḥ f., saṃyogaḥ.
     --(Gang, crew) gaṇaḥ saṅghaḥ samūhaḥ saṃsargaḥ nivahaḥ maṇḍalaṃ.
     --(Bunch, clump) piṇḍaḥ -ṇḍaṃ gulmaḥ gucchaḥ -cchakaḥ stavakaḥ kāṇḍaḥ stambaḥ.
     --(Knotty point) granthiḥ m., gūḍhārthaḥ; 'one who removes knots,' granthiharaḥ.

To KNOT, v. a. granthiṃ kṛ granth (c. 1. granthati -nthituṃ), granthirūpeṇa saṃśliṣ (c. 10. -śleṣayati -yituṃ).

To KNOT, v. n. granthirūpeṇa saṃśliṣṭībhū granthiṃ bandh (c. 9. badhnāti banddhuṃ).

KNOTTINESS, s. granthilatvaṃ sagranthitvaṃ granthipūrṇatā saparvvatvaṃ granthimattvaṃ.

KNOTTY, KNOTTED; a. granthilaḥ -lā -laṃ granthimān -matī -mat (t) granthī -nthinī -nthi (n) granthimayaḥ -yī -yaṃ parvvamayaḥ -yī -yaṃ bahugranthiḥ -nthiḥ -nthi.
     --(Intricate, difficult) gūḍhārthaḥ -rthā -rthaṃ durjñeyaḥ -yā -yaṃ durgamaḥ -mā -maṃ duḥśodhanīyaḥ -yā -yaṃ.

To KNOW, v. a. and n. jñā (c. 9. jānāti -nīte jñātuṃ), parijñā saṃjñā vijñā vid (c. 2. vetti vedituṃ), saṃvid budh (c. 1. bodhati -te -dhituṃ, c. 4. budhyate boddhuṃ), avabudh sambudh avagam (c. 1. -gacchati -gantuṃ), ave (c. 2. avaiti -tuṃ, rt. i), man (c. 4. manyate mantuṃ); 'know thou,' avehi jānīhi.
     --(Recognize) abhijñā pratijñā pratyabhijñā samabhijñā.
     --(Be familiar or acquainted with) paricayaṃ kṛ paricitaḥ -tā -taṃ bhū or as.
     --(Understand, perceive) upalabh (c. 1. -labhate -labdhuṃ), grah (c. 9. gṛhlāti grahītuṃ), arthaṃ grah.
     --(Carnally) prajñā saṅgam (c. 1. -gacchati -gantuṃ), bhaj (c. 1. bhajate bhaktuṃ), strīsaṅgaṃ kṛ strīsaṅgrahaṇaṃ kṛ.

KNOWABLE, a. jñātavyaḥ -vyā -vyaṃ jñeyaḥ -yā -yaṃ vijñeyaḥ -yā -yaṃ jñānīyaḥ -yā -yaṃ vedanīyaḥ -yā -yaṃ vedyaḥ -dyā -dyaṃ avagamyaḥ -myā -myaṃ avagantavyaḥ -vyā -vyaṃ.

KNOWER, s. jñātā m. -trī f. (tṛ) jñānī m. -ninī f. (n) vettā m. -ttrī f. (ttṛ) veditā m. (tṛ) vedī m. -dinī f. (n) abhijñaḥ -jñā jñaḥ jñā in comp.

KNOWING, a. (Shrewd) abhijñaḥ -jñā -jñaṃ vijñaḥ -jñā -jñaṃ jñānī -ninī -ni (n) vidagdhaḥ -gdhā -gdhaṃ tadvid m. f. n., tajjñaḥ -jjñā -jjñaṃ pakvabuddhiḥ -ddhiḥ -ddhi vicakṣaṇaḥ -ṇā -ṇaṃ nāgaraḥ -rā -raṃ nipuṇaḥ -ṇā -ṇaṃ pravīṇaḥ -ṇā -ṇaṃ.

KNOWINGLY, adv. jñānatas jñānāt jñānapūrvvaṃ matyā buddhyā matipūrvvaṃ buddhipūrvvaṃ bodhapūrvvaṃ.
     --(Cunningly) vijñavat vidagdhavat.

KNOWLEDGE, s. (Certain perception, opposed to ignorance of) jñānaṃ parijñānaṃ vijñānaṃ abhijñānaṃ bodhaḥ -dhanaṃ prabodhaḥ avabodhaḥ udbodhaḥ prajñā upalabdhiḥ f., vedanaṃ saṃvedaḥ -danaṃ avagamaḥ pramā pramitiḥ f., samudāgamaḥ upalambhaḥ jñaptiḥ f., pratītiḥ f., jñātṛtvaṃ vettṛtvaṃ vipaśyaṃ.
     --(Learning, science) vidyā jñānaṃ vijñānaṃ vidvattā vaiduṣyaṃ pāṇḍityaṃ prājñatvaṃ śrutiḥ f., vyutpattiḥ f.
     --(Spiritual knowledge) ātmavidyā ātmajñānaṃ paramārthavidyā paramārthajñānaṃ paramārthaḥ adhyātmavidyā tattvajñānaṃ jñānavidyā jñānaṃ brahmajñānaṃ brahmavidyā; 'instruction in spiritual knowledge,' brahmadānaṃ brahmopadeśaḥ jñānopadeśaḥ ātmabodhaḥ; 'versed in it,' jñānavān -vatī -vat (t) jñānaparaḥ -rā -raṃ jñānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ,
     --(Sacred and profane knowledge) jñānavijñānaṃ.
     --(Recognition) pratyabhijñānaṃ pratyabhijñā abhijñānaṃ saṃvittiḥ f.
     --(Acquaintance with persons) paricayaḥ sauhṛdyaṃ.
     --(Conversancy) parijñānaṃ abhijñatā vijñatā naipuṇyaṃ pravīṇatā pāṭavaṃ; 'acquiring knowledge,' vidyāgamaḥ vidyāprāptiḥ f., vidyārjanaṃ vidyālābhaḥ; 'giving knowledge,' vidyādānaṃ; 'eager after knowledge,' vidyārthī -rthinī -rthi (n) jijñāsuḥ -suḥ -su jñānecchuḥ -cchuḥ -cchu jñānepsuḥ -psuḥ -psu; 'thirst after knowledge,' jijñāsā vidyārthaḥ jñānecchā; 'attainable by knowledge,' jñānagamyaḥ -myā -myaṃ; 'gained by knowledge,' vidyārjitaḥ -tā -taṃ vidyālabdhaḥ -bdhā -bdhaṃ; 'according to one's knowledge,' yathājñānaṃ; 'without the knowledge of,' agocareṇa; 'with the knowledge of,' gocareṇa; 'with my knowledge,' mama gocareṇa madgocareṇa.

KNOWN, p. p. jñātaḥ -tā -taṃ parijñātaḥ -tā -taṃ abhijñātaḥ -tā -taṃ vijñātaḥ -tā -taṃ viditaḥ -tā -taṃ vittaḥ -ttā -ttaṃ vinnaḥ -nnā -nnaṃ budhitaḥ -tā -taṃ buddhaḥ -ddhā -ddhaṃ avagataḥ -tā -taṃ mataḥ -tā -taṃ upalabdhaḥ -bdhā -bdhaṃ gṛhītārthaḥ -rthā -rthaṃ; 'to make known,' jñā in caus. (jñāpayati jñapayati -yituṃ) vijñā nivid (c. 10. -vedayati -yituṃ), vid budh (c. 10. bodhayati -yituṃ); 'made known,' jñaptaḥ -ptā -ptaṃ vijñaptaḥ -ptā -ptaṃ jñāpitaḥ -tā -taṃ vijñāpitaḥ -tā -taṃ veditaḥ -tā -taṃ niveditaḥ -tā -taṃ; 'to be known,' jñā in pass. (jñāyate) pratī in pass. (-īyate) parici in pass. (-cīyate); 'be it known,' viditam astu jñātam astu.
     --(Celebrated) viśrutaḥ -tā -taṃ khyātaḥ -tā -taṃ vikhyātaḥ -tā -taṃ vijñātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ pratītaḥ -tā -taṃ; 'known quantity,' rūpaṃ.

KNUCKLE, s. aṅgulisandhiḥ m., aṅguligranthiḥ m., aṅguliparvva n. (n) sandhiḥ m., parvva n. (n) granthiḥ m.

To KNUCKLE, v. n. vaśaṃ gam (c. 1. gacchati gantuṃ), vaśībhū upagam abhyupagam namrībhū parādhīnībhū.

KNUCKLED, a. sandhiyuktaḥ -ktā -ktaṃ sandhiviśiṣṭaḥ -ṣṭā -ṣṭaṃ granthilaḥ -lā -laṃ.

KNURL, s. granthiḥ m., granthikā piṇḍaḥ -ṇḍaṃ gaṇḍaḥ.

KNURLED, a. granthilaḥ -lā -laṃ granthimayaḥ -yī -yaṃ bahugranthiḥ -nthiḥ -thi.

KRISHNA, s. (The most celebrated form of Vishnu, or rather identified with Vishnu, as distinct from his ten Avatārs, or Incarnations. The following particulars of the history of this very popular deity, whose votaries are still so numerous in India are given as an introduction to the enumeration of his various names. Vasudeva, a descendant of Yadu and Yayāti, had two wives, Rohinī and Devakī. The latter had eight sons, of whom the eighth was Krishna. Kansa, a demon, the sister of Devakī, and king of Mathurā, was informed by the gods that one of these sons would kill him. He therefore kept Vasudeva and his wife Devakī in confinement in his palace, and slew their first six children. The seventh son was Balarāma, who was saved by being abstracted from the womb of Devakī, and transferred to that of Rohinī. The eighth was Krishna, who was born with kin as black as the dark leaves of the lotus, and with a peculiar mark on his breast: he was born at midnight, and immediately taken up by Vasudeva, who, favoured by the gods, was able to elude the vigilance of the guards, and make his escape through the gates of Mathurā to the banks of the Yamunā river. Here Sesha, the many-headed serpent, spread his hoods above the heads of the father and child, and thus protecting them, Vasudeva was enabled to cross the stream, and finding a a cowherd named Nanda, whose wife Yaśodā had just been delivered of a child, he quietly substituted his own son in its place, and returned with the child of the cowherd to the bedside of Devakī. When Kansa found that the infant Krishna had escaped, he summoned certain demons, his servants, and gave orders that a search should be made for the child, and that all male children in whom were signs of unusual vigour, should be killed. At the same time he released Vasudeva and his wife, as no longer endangering his safety. The cowherd Nanda, with his wife Yaśodā, taking the infant Krishna, and accompanied by Rohinī and the infant Balarāma, went to reside at a village called Gokula, or Vraja, where they settled. Here the female demon Pūtanā tried to destroy the young Krishna by offering him her breast to suck, but was killed by the child. Soon the child, with his playfellow Balarāma, began to be unruly; and one day his foster-mother passed the folds of a rope round his body and tied him to a large wooden bowl, but the strength of the young Krishna enabled him to drag the bowl against the trunks of two trees, which were uprooted by the shock. The family of Nanda now removed from Vraja to Vrindāvana, and here Krishna and Balarāma grew up together, and, roaming about the woods, joined in the sports of the herdsmen's sons. One day Krishna came to the banks of the Yamunā, within which was the fearful pool of the serpent Kāliya. Krishna jumped boldly in. A terrible combat ensued, in which the divine child was victorious, and commanded the snake-king to depart from the Yamunā to the ocean. About the same time Balarāma killed the demon Dhenuka, who sought to destroy the two boys, and soon afterwards killed the demon Pralamba, who had assumed the shape of a young cowherd, that he might mix in their sports. Not long after, the young Krishna, who delighted in playing tricks upon his elders, resolved to rouse the anger of the god Indra, who, according to some, was his elder brother. He persuaded Nanda to cease sacrificing to Indra, and to worship the mountain Govardhana, which sheltered the shepherds and their cattle. This they did. but the exasperated Indra would have destroyed them and their flocks with heavy rain, had not Krishna lifted up the mountain and sheltered them under it. Indra, foiled in his revenge, descended from heaven to praise Krishna, and made him lord over the cattle, Meanwhile Krishna had grown a beautiful youth, and soon began to sport with the Gopīs, or shepherdesses, of whom seven or eight became his wives, and amongst them his favorite, Rādhā. In this character he is usually represented with flowing hair and with a flute in his hand, and has been compared to Apollo accompanied by the muses. In his pastimes with the shepherdesses he invented a kind of round dance, called Rāsa or Mandala nrityam, in which he and Rādhā being in the centre, the attendant Gopīs danced round them. But the happiness of Krishna was interrupted by his tyrannical uncle Kansa, who sent formidable demons to destroy him; Arishta, in the form of a bull, Keśin, in the form of a horse, Kālanemi, and others. They were all killed by the young Krishna. Kansa then sent a messenger, named Akrūra, to entice Krishna and Balarāma to his city Mathurā, under pretext of being present at some games. They accepted the invitation and went. At the entrance of the town Krishna killed Kansa's washerman, who insulted him. Having clothed himself in the washerman's yellow clothes, he proceeded, and meeting a crooked woman carrying ointment, miraculously made her straight by a touch of his hand. At the games he killed the king's boxer, Chānūra, and afterwards Kansa himself, and placed Kansa's father, Ugrasena, upon the throne. He then became the pupil of Sāndīpani, and, to rescue his son, killed the demon Panchajana, and, taking the conch shell, formed of his bones, bore it as his horn. Still living in Mathurā, he was attacked by a prince named Kālayavana, who advanced with a large force against the Yadu tribe. Upon this Krishna built and fortified a city called Dvāraka, in the province of Guzerat, and thither transferred the inhabitants of Mathurā. One day Krishna went forth unarmed, and, being pursued by Kālayavana, took refuge in a cavern, where Muchukunda, king of men, was asleep. Kālayavana, entering the cavern, was reduced to ashes by an angry glance from the eye of Muchukunda. Krishna then returned to Dvāraka. Soon after he was accused of stealing a wonderful jewel called 'syamantaka,' in the possession of a man named Prasena. But the jewel was really lost by the death of Prasena in a forest, and was picked up by a lion, who, in his turn, was killed by the king of the bears, Jāmbavat. The latter took the jewel to his cavern, where he was found by Krishna, and compelled to restore the gem. At the same time the bear gave him his daughter Jāmbavatī in marriage. He next married Satyabhāmā, daughter of Satrājit, and afterward carried off Rukminī, daughter of Bhīṣmaka. By the latter he had a son called Pradyumna, who is usually identified with Kāmadeva, the god of love, and a daughter named Chārumatī, as well as many other children. Besides these wives he had more than sixteen thousand others, who bore him a numerous progeny of one hundred and eighty thousand sons. The other incidents of his life are thus briefly related. Indra came to Dvāraka, and reported to Krishna the tyranny of the demon Naraka. Krishna went to his city, and slew him and another demon named Mura, who assisted in the defence of the city. He afterwards ascended to the heaven of Indra, with his wife Satyabhāmā, and, visiting the gardens of Swarga, was induced by his wife to carry off the Pārijāta tree, or celebrated tree of Paradise. Sachī, the wife of Indra, excited her husband to its rescue, and a conflict ensued between the gods and Krishna, who defeated them, and carried the tree to Dvāraka. Soon after this, Uṣā, the daughter of the Daitya Bāna, became enamoured of Aniruddha, son of Pradyumna and grandson of Krishna, and induced her father to carry him off. Krishna, Balarāma, and Pradyumna, came to his rescue. Siva and Skanda aided Bāna, but the former was disabled and the latter put to flight; and Krishna, encountering Bāna, cut off all his arms. After this, Paundraka, one of the family of Vasudeva, assumed the insignia and title of Krishna, and was supported by the king of Benares. Krishna advanced against them, mounted on his vehicle Garuda, and having destroyed them, set fire to Benares by the radiance from his chakra or discus. Lastly, being recalled by the gods to heaven, he destroyed all his own family the Yādavas. Amongst them died Balarāma, out of whose mouth, as he expired, issued the great serpent, Ananta or Sesha, of which he was an incarnation. Krishna himself was killed by a chance shot from a hunter, and again became one with the Universal Spirit. From this summary of the history of Krishna his various names will become intelligible. Many of these names, as well as many of his attributes and peculiarities, are identical with those of Vishnu. See VISHNU. As being of a black or dark blue colour he is called) kṛṣṇaḥ nīlamādhavaḥ.
     --(As descended from Yadu) yādavaḥ yadunāthaḥ kukurādhināthaḥ.
     --(As son of Vasudeva) vāsudevaḥ vasudevabhūḥ m.
     --(Son of Devakī) devakīnandanaḥ devakīputraḥ devakīsūnuḥ m., daivakīnandanaḥ.
     --(As bearing the mark Srīvatsa on his breast) śrīvatsabhṛt m., śrīvatsalāñchanaḥ śrīvatsāṅkaḥ.
     --(As foster-son of Nanda) nandanandanaḥ nandakī m. (n) nandātmajaḥ.
     --(As slayer of Pūtanā) pūtanāhā m. (n) pūtanāriḥ m., pūtanāsūdanaḥ.
     --(As having a rope round his body) dāmodaraḥ.
     --(As destroying a tree in the forest of Vrindāvana) yamalārjanahā m.
     --(Conqueror of Kāliya) kāliyajit.
     --(Younger brother of Indra) upendraḥ indrānujaḥ indrāvarajah.
     --(Upholder of Govardhana) govardhanadharaḥ.
     --(Chief of shepherds and Protector of cattle) govindaḥ gopālaḥ -lakaḥ gopendraḥ gopeśaḥ.
     --(The long-haired) keśavaḥ, keśī m. (n) keśaḥ keśaṭaḥ.
     --(Bearer of the flute) vaṃśīdharaḥ muralīdharaḥ.
     --(Lord of the shepherdesses) gopīnāthaḥ.
     --(Beloved of Rādhā) rādhākāntaḥ rādhāvallabhaḥ rādhānāthaḥ.
     --(Destroyer of Arishta) ariṣṭasūdanaḥ.
     --(Of Keśin) keśihā m. (n) keśisūdanaḥ.
     --(Of Kālanemi) kālanemihā m., kālanemiripuḥ m., kālanemiśatruḥ m., kālanemyariḥ m.
     --(Dressed in yellow clothes) pītāmbaraḥ.
     --(Conqueror of Chānūrā) cānūrajit.
     --(Killer of Kansa) kaṃsahā m., kaṃsajit m., kaṃsāriḥ m., kaṃsārātiḥ m.
     --(Lord of Mathurā) mathureśaḥ.
     --(Bearer of the couch Pānchajanya) pāñcajanyadharaḥ.
     --(Conqueror of Kālayavana) kālayavanajit.
     --(Lord of Dvāraka) dvārakeśaḥ dvārakanāthaḥ.
     --(Husband of Jāmbavatī) jāmbavatīpatiḥ m.
     --(Conqueror of Naraka) narakajit narakāntakaḥ.
     --(Destroyer of Mura) murahā m., murāriḥ m., muraripuḥ m.
     --(Conqueror of Paundraka) pauṇḍrakajit.
     --(Bearing the discus) cakradharaḥ cakrī m. (n) cakrapāṇiḥ m., cakrahastaḥ cakravān m. (t) cakrabhṛt m.
     --(Bearing the conch) śaṅkhī m. (n) śaṅkhabhṛt m.
     --(Blowing the conch) dhamaḥ.
     --(Bearing a chaplet or garland) vanamālī m. (n) mālaḥ.
     --(Bearing the jewel on his breast) kaustubhavakṣāḥ m., kaustubhalakṣakaḥ.
     --(Destroyer of the demon Madhu) mādhavaḥ madhujit madhuripuḥ m., madhubhid m., madhumathanaḥ.
     --(Having Garuda as his symbol) garuḍadhvajaḥ tārkṣyadhvajaḥ tārkṣyanāyakaḥ.
     --(Foe of barbarians) yavanāriḥ.
     --(Foe of the daityas) daityāriḥ m.
     --(The undecaying one) acyutaḥ anantaḥ.
     --(Worshipped by men) janārddanaḥ.
     --(Lord of the senses) hṛṣīkeśaḥ. The following are other names of this deity, some of which will be explained under the head of Vishnu hariḥ m., nārāyaṇaḥ vaikuṇṭhaḥ svabhūḥ m., puṇḍarīkākṣaḥ viṣṭaraśravāḥ m. (s) śārṅgī m. (n) padmanābhaḥ vāsubhadraḥ vāsuḥ m., trivikramaḥ viśvaksenaḥ caturbhuj śauriḥ m., puruṣottamaḥ balidhvaṃsī m. (n) viśvambharaḥ vidhuḥ m., adhokṣajaḥ kaiṭabhajit m., rāhubhedī m. (n) kustubhaḥ urugāyaḥ. Krishna's mace or club is called kaumodakī; 'his sword,' nandakaḥ; 'his jewel,' kaustubhaḥ syamantakaḥ; 'his discus,' sudarśanaḥ cakraṃ; 'his conch,' pāñcajanyaḥ śaṅkhaḥ; 'his garland,' vanamālā; 'his charioteer,' sātyakiḥ m., śaineyaḥ dārukaḥ yuyudhānaḥ; 'his heaven,' golokaḥ; 'a festival in his honour,' rāsayātrāḥ 'his paternal uncle and friend,' akrūraḥ; 'his grandfather,' śūraḥ; devakaḥ; 'his city,' dvārakaḥ -kā dvārikā dvāravatī abdhinagarī. A modern reformer of the Vaishnava faith called caitanyaḥ is considered in Bengal as an avatār of Vishnu. He is also called gauracandraḥ gaurāṅgaḥ.

KRORE, s. (Ten millions) koṭiḥ -ṭī.

KURĀN, s. yāvanadharmmagranthaḥ yāvanadharmmapustakaṃ yavanīyadharmmaśāstraṃ.

KUVERA, s. (God of wealth, the Hindu Plutus, chief of the Yakshas and Guhyakas, into whose forms transmigrate the souls of those men who in this life are absorbed in the pursuit of riches. He is the son of Viśravas by Ilavilā and regent of the north. He is represented in external appearance as a mere man, but with a deformed body, having three legs and but eight teeth. Hence he is called) kuveraḥ manuṣyadharmmā m. (n) kuhaḥ.
     --(As lord of wealth) dhanapatiḥ m., dhanādhipaḥ dhanadaḥ dhanakeliḥ m., dhanādhyakṣaḥ vitteśaḥ vasuḥ m., arthapatiḥ m., śrīmān m. (t) śrīdaḥ.
     --(Chief of the Yakshas) yakṣarājaḥ yakṣarāṭ m. (j) yakṣendraḥ yakṣeśaḥ puṇyajaneśvaraḥ rākṣasendraḥ yakṣaḥ.
     --(Son of Viśravas) vaiśravaṇaḥ.
     --(Son of Ilavilā) elavilaḥ ailavilaḥ aiḍavilaḥ aiḍaviḍaḥ.
     --(Regent of the north) uttarāśāpatiḥ m.
     --(Lord of the Kinnaras) kinnareśaḥ kinnareśvaraḥ kimpuruṣeśvaraḥ mayurājaḥ.
     --(Descended from Pulasti or Pulastya) paulastyaḥ.
     --(King of kings) rājarājaḥ.
     --(King of men) manurāṭ.
     --(Borne by men) naravāhanaḥ.
     --(Friend of Siva) tryambakasakhaḥ īśasakhaḥ -khā.
     --(Having a yellow mark in place of one of his eyes) ekapiṅgaḥ -ṅgalaḥ.
     --(Lord of Alakā) alakādhipaḥ -patiḥ m.
     --(Inhabiting Kailāsa) kailāsaniketanaḥ kailāsaukāḥ.
     --(Lord of the divine treasures) nidhināthaḥ nidhīśaḥ.
     --(The very fleet) rayiṣṭhaḥ. Kuvera's vehicle or car is called puṣpaṃ -ṣpakaṃ; 'his garden,' caitrarathaṃ; 'his city,' alakā vasudhārā vasubhārā vasusthalī yakṣarāṭpurī.
     --(The mountain on which his city is situated) kailāsaḥ kuverācalaḥ kuverādriḥ m.
     --(His wife) kauverī cārvvī yakṣī cāmuṇḍā.
     --(His son) nalakūbaraḥ nalakūvaraḥ nalakūveraḥ maṇigrīvaḥ māyurājaḥ.
     --(His attendants, who are shaped like men with the heads of horses) kinnaraḥ kimpuruṣaḥ turaṅgavadanaḥ turaṅgavaktraḥ turaṅgānanaḥ turaṅgāsyaḥ aśvavaktraḥ aśvavadanaḥ mayuḥ.
     --(His divine treasure) nidhiḥ m., nidhānaṃ śevadhiḥ m., sevadhiḥ. There are nine of these treasures or gems, viz. padmaḥ mahāpadmaḥ śaṅkhaḥ makaraḥ kacchapaḥ mukundaḥ nandaḥ nīlaḥ kharbbaḥ.
     --(Relating to Kuvera) kauveraḥ -rī -raṃ.

L.

LABEL, s. patraṃ sūcakapatraṃ aṅkapatraṃ aṅkapaṭaḥ vījakaṃ.

To LABEL, v. a. sūcakapatram āruh (c. 10. -ropayati -yituṃ) or anubandh (c. 9. -badhnāti -banddhuṃ) or bandh.

LABIAL, a. oṣṭhyaḥ -ṣṭhyā -ṣṭhyaṃ oṣṭhasambandhī -ndhinī -ndhi (n); 'a labial letter,' oṣṭhyaṃ.

LABIODENTAL, a. dantoṣṭhyaḥ -ṣṭhyā -ṣṭhyaṃ dantauṣṭhyaḥ &c., dantyoṣṭhyaḥ &c.

LABOR, s. (Exertion) utsāhaḥ udyogaḥ yatnaḥ prayatnaḥ vyavasāyaḥ adhyavasāyaḥ udyamaḥ āyāsaḥ karmma n. (n) kriyā pravṛttiḥ f., vyāpāraḥ ceṣṭā.
     --(Toil) āyāsaḥ prayāsaḥ kleśaḥ śramaḥ pariśramaḥ kaṣṭaṃ duḥkhaṃ nityaśramaḥ nityakleśaḥ.
     --(Bodily or manual labor) kāyakleśaḥ dehakleśaḥ śarīrāyāsaḥ śarīrakleśaḥ śarīraśramaḥ vrātaṃ.
     --(Unpaid labor) viṣṭiḥ ājūḥ f.
     --(Travail, childbirth) prasavavedanā prasūtivedanā garbhavedanā prasavayātanā prasavakālaḥ prasūtikālaḥ; 'acquired by one's own labor,' svakaṣṭārjitaḥ -tā -taṃ.

To LABOR, v. n. (Exert strength, make effort) yat (c. 1. yatate -tituṃ), prayat vyavaso (c. 4. -syati -sātuṃ), udyam (c. 1. -yacchati -yantuṃ) ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ udyogaṃ kṛ utsāhaṃ kṛ yatnaṃ kṛ vyavasāyaṃ kṛ āyāsaṃ kṛ.
     --(Toil) āyas (c. 4. -yasyati -yasituṃ), āyāsaṃ kṛ śram (c. 4. śrāmyati śramituṃ), pariśram kliś (c. 4. kliśyate kleśituṃ), parikliś śarīrāyāsaṃ kṛ vrātaṃ kṛ śarīrāyāsena karmma kṛ kaṣṭaṃ kṛ.
     --(Be in distress) kliś vyath (c. 1. vyathate -thituṃ), pīḍ in pass. (pīḍyate) tap in pass. (tapyate) kṛcchra (nom. kṛcchrāyate), khid in pass. (khidyate) parikhid.
     --(Be in travail) prāptaprasavavedanābhū prāptagarbhavedanābhū prāptaprasavakālā bhū.
     --(Labor under) upahan in pass. (-hanyate) pīḍ in pass. (pīḍyate) upahataḥ -tā -taṃ bhū pīḍitaḥ -tā -taṃ bhū; 'to labor under a disease,' rogapīḍitaḥ -tā -taṃ bhū rogārttaḥ -rttā -rttaṃ bhū.

To LABOR, v. a. (Form with labor) mahāyatnena or bahuśrameṇa or atyāyāsena kṛ or saṃskṛ or pariṣkṛ or sādh (c. 10. sādhayati -yituṃ) or siddhīkṛ or kḷp (c. 10. kalpayati -yituṃ) or vidhā (c. 3. -dadhāti -dhātuṃ), yatnena sev (c. 1. sevate -vituṃ) or upasev or anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) or āsthā.
     --(Till, cultivate) kṛṣ (c. 6. kṛṣati kraṣṭuṃ).

LABORATORY, s. (Work-room) udyogaśālā udyogagṛhaṃ śilpaśālā.
     --(House for chemical experiments) rasāyanakarmmagṛhaṃ rasāyanakarmmaśālā rasasaṃskāraśālā.

LABORED, p. p. or a. śramasiddhaḥ -ddhā -ddhaṃ āyāsasiddhaḥ -ddhā -ddhaṃ yatnasiddhaḥ -ddhā -ddhaṃ kaṣṭasiddhaḥ &c., yatnapūrvvaḥ -rvvā -rvvaṃ śramapūrvvaḥ &c., āyāsapūrvvaḥ &c.

LABORER, s. (One engaged in any toilsome work) āyāsī m. (n) kṛtāyāsaḥ śramī m. (n) kṛtaśramaḥ udyogī m. (n) kṛtodyogaḥ vyavasāyī m. (n) karmmī m. (n) kārmmaḥ.
     --(A hired or day laborer) vrātīnaḥ karmmakaraḥ karmmakāraḥ -rakaḥ karmmakārī m. (n) bhṛtakaḥ bhṛtaḥ bhṛtibhuk m. (j) vaitanikaḥ bharaṇyabhuk m., vetanārthī m. (n) vetanagrāhī m. (n) vasnikaḥ.
     --(Cultivator of soil) kṛṣakaḥ karṣakaḥ kṣetrikaḥ kṣetrī m. (n) kṣetrakarṣakaḥ kīnāśaḥ kṛṣībalaḥ.

LABORING, part. or a. kṛtaśramaḥ -mā -maṃ kṛtāyāsaḥ -sā -saṃ śramakārī -riṇī -ri (n); 'a laboring man.' See LABORER. (Laboring under) upahataḥ -tā -taṃ pīḍitaḥ -tā -taṃ; 'laboring under a disease,' rogapīḍitaḥ -tā -taṃ.

LABORIOUS, a. (Using labor, industrious) āyāsī -sinī -si (n) śramī -miṇī -mi (n) pariśramī &c., kṛtaśramaḥ -mā -maṃ śramaśīlaḥ -lā -laṃ bahuśramaḥ -mā -maṃ udyogī -ginī -gi (n) udyogaśīlaḥ -lā -laṃ utsāhī -hinī -hi (n) karmmaśīlaḥ -lā -laṃ karmmī -rmmiṇī -rmmi (n) kārmmaḥ -rmmī -rmmaṃ karmmodyuktaḥ -ktā -ktaṃ sayatnaḥ -tnā -tnaṃ yatnaśīlaḥ -lā -laṃ prayatnavān -vatī -vat (t) vyavasāyī -yinī -yi (n) udyamī &c., sotsāhaḥ -hā -haṃ karmmaparāyaṇaḥ -ṇā -ṇaṃ śramasahaḥ -hā -haṃ śrāmikaḥ -kī -kaṃ analasaḥ -sā -saṃ nirālasyaḥ -syā -syaṃ prayāsabhāk m. f. n. (j) sodyogaḥ -gā -gaṃ.
     --(Requiring labor) śramasādhyaḥ -dhyā -dhyaṃ kaṣṭasādhyaḥ -dhyā -dhyaṃ āyāsasādhyaḥ &c., śramasiddhaḥ -ddhā -ddhaṃ duḥsādhyaḥ &c., kaṭhinaḥ -nā -naṃ duḥkhena or kṛcchreṇa sādhyaḥ -dhyā -dhyaṃ duḥkhasādhyaḥ &c., kaṣṭaḥ -ṣṭā -ṣṭaṃ.

LABORIOUSLY, adv. śrameṇa bahuśrameṇa saśramaṃ śramapūrvvaṃ āyāsena prayāsena sāyāsaṃ kaṣṭena kṛcchreṇa udyamena sotsāhaṃ sodyogaṃ yatnena yatnatas sayatnaṃ.

LABORIOUSNESS, s. (Diligence) āyāsaśīlatā udyogaśīlatā karmmaśīlatā udyogaḥ sodyogatvaṃ yatnaḥ sayatnatā vyavasāyaḥ udyamaḥ.
     --(Toilsomeness) śramasādhyatā kaṣṭasādhyatā āyāsasādhyatā duḥkhasādhyatvaṃ sakaṣṭatvaṃ kaṣṭiḥ f.

LABYRINTH, s. gahanaṃ sugahanasthānaṃ dustarasthānaṃ sudustarasthānaṃ bhramajanako bahuvyatyastamārgaḥ pradeśaḥ bhrāntijanako bahuviparītamārgaḥ pradeśaḥ or bahuvakramārgo bhūbhibhāgaḥ aśakyanirgamaḥ pradeśaḥ.

LABYRINTHIAN, a. gahanaḥ -nā -naṃ sugahanaḥ -nā -naṃ sudustaraḥ -rā -raṃ.

LAC, s. (A resinous substance used as a red dye, produced mainly upon the Banyan-tree by the insect Coccus lacca, analogous to the cochineal insect. The following names apply either to the dye or the insect, lākṣā rākṣā alaktaḥ -ktakaṃ laktakaṃ jatu n., jatukaṃ jaturasaḥ yāvaḥ -vakaḥ kārpaṭaḥ mucakaḥ garādhikā drumavyādhiḥ m., drumāmayaḥ kīṭajā kṛmiḥ m., titibhaḥ; 'made of lac,' lākṣikaḥ -kī -kaṃ; 'liquified lac dye,' alaktarasaḥ.
     --(The number). See LACK.

LACE, s. (Texture of interwoven threads) jālaṃ jālikā jālakaṃ jālābharaṇaṃ jālarūpaṃ sūkṣmatantunirmmitaṃ vastrābharaṇaṃ or vastrāñcalaṃ.
     --(String, cord) sūtraṃ tantuḥ m., guṇaḥ.

To LACE, v. a. (Fasten with a string) sūtreṇa bandh (c. 9. badhnāti banddhuṃ) or saṃyuj (c. 7. -yunakti -yoktuṃ) or saṃśliṣ (c. 10. -śleṣayati -yituṃ), sūtrabaddhaṃ -ddhāṃ -ddhaṃ kṛ.
     --(Adorn with lace) jālābharaṇair alaṅkṛ or bhūṣ (c. 10. bhūṣayati -yituṃ).

LACEMAN, s. jālābharaṇavikrayī m. (n) jālālaṅkāravikrayī m., jālavikretā m. (tṛ).

LACERABLE, a. vidāraṇīyaḥ -yā -yaṃ vidāryyaḥ -ryyā -ryyaṃ dāraṇīyaḥ -yā -yaṃ.

To LACERATE, v. a. dṝ (c. 9. dṛṇāti darituṃ -rītuṃ, c. 10. dārayati -yituṃ), vidṝ avadṝ vibhid (c. 7. -bhinatti -bhettuṃ), nirbhid vyavachid (c. 7. -chinatti -chettuṃ), nikṛt (c. 6. -kṛntati -karttituṃ), vinikṛt vidal (c. 10. -dalayati -yituṃ), vidalīkṛ vraśc (c. 6. vṛścati vraścituṃ), pravraśc; 'to be lacerated,' vidṝ in pass. (-dīryyate).

LACERATED, p. p. vidāritaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ dāritaḥ -tā -taṃ dīrṇaḥ -rṇā -rṇaṃ pravidāritaḥ -tā -taṃ vibhinnaḥ -nnā -nnaṃ bhinnaḥ -nnā -nnaṃ vidalitaḥ -tā -taṃ dalitaḥ -tā -taṃ pāṭitaḥ -tā -taṃ vipāṭitaḥ -tā -taṃ vidalīkṛtaḥ -tā -taṃ.

LACERATION, s. (The act of tearing) vidāraḥ -raṇaṃ -ṇā vidaraḥ dāraṇaṃ vidalīkaraṇaṃ pravidāraṇaṃ vibhedaḥ vraścanaṃ pāṭanaṃ vipāṭanaṃ.
     --(The rent made) chidraṃ bhedaḥ vidalaṃ.

LACHRYMAL, a. (Secreting tears) aśrujanakaḥ -kā -kaṃ aśrūtpādakaḥ -kā -kaṃ aśruvāhakaḥ -kā -kaṃ.
     --(Pertaining to tears) aśrusambandhī ndhinī -ndhi (n).

LACHRYMATORY, s. aśrupātraṃ aśrubhājanaṃ nayanavāṣpādhāraḥ maraṇakāle mṛtajanamitraiḥ pātitānām aśrūṇāṃ kācādinirmmitapātraṃ tacca pūrvvakāle mṛtaśarīreṇa saha bhūmau nyakhanyata.

LACHRYMOSE, a. aśrumayaḥ -yī -yaṃ sāśraḥ -śrā -śraṃ vāṣpākulaḥ -lā -laṃ.

To LACK, v. a. or n. (Be destitute of) hīnaḥ -nā -naṃ or vihīnaḥ -nā -naṃ or parihīṇaḥ -ṇā -ṇaṃ or rahitaḥ -tā -taṃ or virahitaḥ -tā -taṃ or varjitaḥ -tā -taṃ or vivarjitaḥ -tā -taṃ or śūnyaḥ -nyā -nyaṃ or apetaḥ -tā -taṃ bhū or as hā in pass. (hīyate) or vihā with abl. or instr. c., viyuj in pass. (-yujyate) with instr. c., or expressed by a or nir prefixed; as, 'he lacks wisdom,' buddhihīnaḥ or buddhirahitaḥ or nirbuddhir asti; 'he lacks means,' asādhano'sti.
     --(Not to have) na dhā (c. 3. dadhāti dhatte dhātuṃ), na dhṛ (c. 10. dhārayati -yituṃ), na vidhā.
     --(Be wanting) nyūnībhū nyūnaḥ -nā -naṃ bhū or as nyūnatā bhū or as prayojanam as; 'what lack I yet?' mama kiṃ nyūnaṃ or mama kena prayojanaṃ.

LACK, s. (Want, destitution) hīnatā rahitatvaṃ śūnyatā abhāvaḥ asambhavaḥ virahaḥ aviṣayaḥ nyūnatā.
     --(Need) prayojanaṃ.
     --(One hundred thousand) lakṣaṃ -kṣā lakṣyaṃ.

LACK-A-DAY, exclam. aho ahovat ahaha hanta ā hā kaṣṭaṃ.

LACK-A-DAISICAL, a. dhyānaparaḥ -rā -raṃ udvignamanāḥ -nāḥ -naḥ (s) unmanāḥ &c., cintākulaḥ -lā -laṃ viṣādī -dinī -di (n) utkaṇṭhitaḥ -tā -taṃ.

LACKBRAIN, s. nirbuddhiḥ m., abuddhiḥ m., jñānahīnaḥ mūrkhaḥ mūḍhaḥ.

LACKER, s. (Kind of varnish) lākṣādinirmmitaḥ kukkubhakaviśeṣaḥ lākṣā.

To LACKER, v. a. pūrvvoktakukkubhakena lip (c. 6. limpati leptuṃ).

[Page 434a]

LACKEY, s. pārśvānucaraḥ paricaraḥ kiṅkaraḥ preṣyaḥ bhṛtyaḥ dāsaḥ.

To LACKEY, v. a. or n. upacar (c. 1. -carati -rituṃ), pārśve paricar pārśvānucaro bhū.

LACK-LUSTRE, a. nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ niṣprabhaḥ -bhā -bhaṃ aprabhaḥ -bhā -bhaṃ mandacchāyaḥ -yā -yaṃ mandakāntaḥ -ntā -ntaṃ malinaprabhaḥ -bhā -bhaṃ.

LACONIC, LACONICAL, a. (Concise, expressed in few words) saṃkṣiptaḥ -ptā -ptaṃ sāṃkṣepikaḥ -kī -kaṃ avistīrṇaḥ -rṇā -rṇaṃ alpaśabdakaḥ -kā -kaṃ parimitaśabdaḥ -bdā -bdaṃ parimitavākyaḥ -kyā -kyaṃ parimitoktiḥ -ktiḥ -kti saṃkṣiptoktiḥ -ktiḥ -kti mitaśabdakaḥ -kā -kaṃ abahuśabdaḥ -bdā -bdaṃ.
     --(Laconic speaker) parimitabhāṣī -ṣiṇī -ṣi (n) mitabhāṣī &c., saṃkṣiptabhāṣī &c., saṃkṣiptavaktā -ktrī -ktṛ (ktṛ) avistīrṇavaktā &c., alpabhāṣī &c.

LACONICALLY, adv. saṃkṣepatas saṃkṣepeṇa avistareṇa avistaraśas parimitoktyā mitoktyā samāsatas.

LACONISM, LACONICISM, s. saṃkṣiptoktiḥ f., saṃkṣiptavākyaṃ alpaśabdakavākyaṃ mitaśabdakavākyaṃ parimitavākyaṃ avistīrṇavākyaṃ saṃkṣepavākyaṃ.

LACQUER, s. See LACKER.

LACSHMĪ, s. See LAKSHMĪ.

LACTARY, a. kṣīrī -riṇī -ri (n) kṣīraviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

LACTARY, s. (Dairy) gorasagṛhaṃ godugdhagṛhaṃ gavyagṛhaṃ dadhisthānaṃ kṣīrasthānaṃ.

LACTATION, s. (Act of giving milk) stanyadānaṃ kṣīradānaṃ payodānaṃ.

LACTEAL, a. (Milky) kṣīrī -riṇī -ri (n) dugdhī -gdhinī -gdhi (n) kṣīramayaḥ -yī -yaṃ dugdhavān -vatī -vat (t) payasyaḥ -syā -syaṃ pāyasaḥ -sī -saṃ kṣīrasambandhī &c.
     --(Conveying chyle) annarasavāhakaḥ -kā -kaṃ annarasacālakaḥ -kā -kaṃ.

LACTEAL, s. (A vessel of the body) annarasavāhinī rasāyanī -naṃ.

LACTEOUS, a. kṣīrī -riṇī -ri (n). See LACTEAL.

LACTESCENCE, s. dugdhatā kṣīrotpādakatvaṃ kṣīrajanakatā dugdhavattvaṃ.

LACTESCENT, a. kṣīrotpādakaḥ -kā -kaṃ dugdhajanakaḥ -kā -kaṃ kṣīramayaḥ -yī -yaṃ.

LACTIFEROUS, a. kṣīravāhakaḥ -kā -kaṃ kṣīravāhī -hinī -hi (n) dugdhapravāhakaḥ -kā -kaṃ dugdhacālakaḥ -kā -kaṃ.

LACTOMETOR, s. kṣīramāpanayantraṃ kṣīramāpanī dugdhamāpanī.

LAD, s. kumārakaḥ māṇavakaḥ kumāraḥ vaṭuḥ m., vaṭukaḥ bālaḥ -lakaḥ dārakaḥ śiśuḥ m., kiśoraḥ; 'a mere lad,' vaṭumātraṃ.

LADDER, s. sopānaṃ sopānapaddhatiḥ f., adhirohiṇī niḥśreṇī niḥśrayaṇī -yiṇī ārohaṇaṃ śālāraṃ vandiḥ f.

To LADE, v. a. See To LOAD, To LADLE.

LADED, LADEN, p. p. or a. bhāravān -vatī -vat (t) bhārī -riṇī -ri (n) bhārayuktaḥ -ktā -ktaṃ dhurīṇaḥ -ṇā -ṇaṃ dhurandharaḥ -rā -raṃ dhurīyaḥ -yā -yaṃ dhurvahaḥ -hā -haṃ bhārandharaḥ -rā -raṃ sabhāraḥ -rā -raṃ; 'heavily laden,' subharaḥ -rā -raṃ atibhārī &c., atibhāravān &c.; 'laden with mud,' paṅkabhārakaḥ -kā -kaṃ paṅkabhārī &c.

LADING, s. (Of a ship) naubhāraḥ naukābhāraḥ naukāsthadravyaṃ potasthadravyaṃ.

LADLE, s. darvī darviḥ f., darvikaḥ darbī darbiḥ f., darbikaḥ dārvī kambiḥ f., kambī khajaḥ khajākaḥ -kā khajikā pāṇikā; 'wooden ladle,' tardūḥ m. f., dāruhastakaḥ; 'sacrificial ladle,' sruk f. (c) sruvaḥ -vā śruvaṃ sūḥ f., camasaḥ.

To LADLE, v. a. darvikeṇa jalādi avatṝ (c. 10. -tārayati -yituṃ) or pat (c. 10. pātayati -yituṃ).

LADLEFUL, s. darvipūraṇaṃ kambipūraṇaṃ kambipūrakaṃ kambibharakaṃ.

[Page 434b]

LADY, s., āryyā āryyikā āryyakā bhāvinī bhavatī kulavadhūḥ f., kulastrī kulāṅganā kulanārī kulīnā kulajā āryyastrī sabhyastrī śiṣṭastrī satkulīnā kulapālikā nāyikā; 'O lady!' bhavati voc. c.

LADY-BIRD, LADY-BUG, LADY-FLY, LADY-COW, s. indragopaḥ śakragopaḥ indrakīṭaḥ śakrakīṭaḥ tāmrakṛmiḥ m., agnikaḥ.

LADY-DAY, s. khrīṣṭamātṛvijñāpanoddeśakaṃ vatsarasya pūrvvapādāvasāne parvva or vatsarasya tṛtīyamāsānte parvva n. (n).

LADY-LIKE, a. āryyastrīyogyaḥ -gyā -gyaṃ sabhyastrīyogyaḥ &c., kulastryucitaḥ -tā -taṃ kulastrīsadṛśaḥ -śī -śaṃ āryyavṛttiḥ -ttiḥ -tti sabhyaḥ -bhyā -bhyaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ suvinītaḥ -tā -taṃ sundaraḥ -rī -raṃ; 'a lady-like woman,' śiṣṭastrī sundarī vinītā.

LADY-LOVE, s. priyā kāntā kāminī rāgiṇī praṇayinī anurāgavatī.

LADYSHIP, s. (Her ladyship) bhavatī atrabhavatī.

LADY'S-MAID, s. strīvastraparikalpikā strīvastramālyādiparikalpikā strīprasādhakā strīparidhānakṛt m., aṅgasaṃskartrī.

To LAG, v. n. mand (nom. mandāyate), vilamb (c. 1. -lambate -mbituṃ), cira (nom. cirāyati -te), mandagatyā cal (c. 1. calati -lituṃ), mandaṃ cal or car (c. 1. carati -rituṃ).

LAG, s. (Lowest class) antyajāḥ m. pl., hīnajanāḥ m. pl., pṛthagjanāḥ khalāḥ.

LAGGER, s. vilambī m. (n) vilambakārī m. (n) mandagatiḥ m., mandāyamānaḥ.

LAGGING, part. mandāyamānaḥ -nā -naṃ cirāyamāṇaḥ -ṇā -ṇaṃ vilambī -mbinī &c.

LAGOON, LAGUNE, s. anūpabhūḥ f., kacchabhūḥ f., kacchaḥ samudrīyakacchaḥ.

LAIC, LAICAL, a. gṛhasthī -sthinī -sthi (n) gārhasthikaḥ -kī -kaṃ gṛhasthasambandhī -ndhinī -ndhi (n) gṛhasthavargasambandhī &c., purohitavargabhinnaḥ -nnā -nnaṃ paurohityabhinnaḥ -nnā -nnaṃ sāmānyalokasambandhī &c., sādhāraṇalokasambandhī &c., dharmmapadasthabhinnaḥ -nnā -nnaṃ.

LAID, p. p. nyastaḥ -stā -staṃ vinyastaḥ -stā -staṃ upanyastaḥ -stā -staṃ sthāpitaḥ -tā -taṃ nihitaḥ -tā -taṃ āhitaḥ -tā -taṃ upanihitaḥ -tā -taṃ upahitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ niveśitaḥ -tā -taṃ nikṣiptaḥ -ptā -ptaṃ pratipāditaḥ -tā -taṃ arpitaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ ropitaḥ -tā -taṃ āropitaḥ -tā -taṃ; 'laid on the ground,' bhūmau nihitaḥ -tā -taṃ or nyastaḥ -stā -staṃ.
     --(Laid aside) sannyastaḥ -stā -staṃ nirastaḥ -stā -staṃ nyastaḥ -stā -staṃ astaḥ -stā -staṃ tyaktaḥ -ktā -ktaṃ.
     --(Laid out, as goods) prasāritaḥ -tā -taṃ.
     --(Laid out, as ground) suparyyāptaḥ -ptā -ptaṃ.
     --(Laid out, as money) prayuktaḥ -ktā -ktaṃ upayuktaḥ -ktā -ktaṃ.
     --(Laid hold of) gṛhītaḥ -tā -taṃ dhṛtaḥ -tā -taṃ.
     --(Laid, as dust) saṃsiktaḥ -ktā -ktaṃ siktaḥ -ktā -ktaṃ nihitaḥ -tā -taṃ.

LAIN, p. p. upaviṣṭaḥ -ṣṭā -ṣṭaṃ patitaḥ -tā -taṃ śayitaḥ -tā -taṃ saṃviṣṭaḥ -ṣṭā -ṣṭaṃ.

LAIR, s. śvāpadasthānaṃ śvāpadaśayanaṃ śvāpadaśayanasthānaṃ śvāpadālayaḥ śvāpadāyatanaṃ śvāpadanilayaḥ araṇyapaśuśayanasthānaṃ āraṇyapaśor vāsasthānaṃ or āśayaḥ or ālayaḥ.

LAITY, s. gṛhasthavargaḥ sāmānyalokaḥ sādhāraṇalokaḥ sāmānyavargaḥ sādhāraṇavargaḥ sādhāraṇalokavargaḥ purohitabhinnavargaḥ dharmmapadasthabhinnavargaḥ paurohityabhinnavargaḥ.

LAKE, s. saras n., hradaḥ jalāśayaḥ jalādhāraḥ sarovaraḥ -raṃ sarasī taḍāgaḥ vāpī -piḥ f., kāsāraḥ puṣkariṇī khātaṃ pūraḥ.

LAKSHMĪ, s. (The goddess of fortune or prosperity, wife of the god Vishnu. She is said also to preside over beauty; and in this respect, as well as in the story of her birth, agrees in character with Venus. She was born, according to the usual account, from the ocean, when churned by the gods and Asuras; and emerged from the foam of the sea, seated on a full-blown lotus, and holding a lotus in her hand. Her countenance is represented as incomparably beautiful. As presiding over abundance she resembles Ceres. She is by some considered to be the daughter of Daksha, and by others of Bhrigu. Sometimes she is regarded as the wife of Dharma. As goddess of prosperity she is called) lakṣmīḥ f., śrīḥ f.
     --(As wife of Vishnu) viṣṇuvallabhā haripriyā vaiṣṇavī.
     --(The ocean-born) jaladhijā kṣīrābdhijā kṣīrābdhitanayā.
     --(As seated on and holding the lotus, or as identified with this flower, which is the symbol of prosperity) padmā kamalā padmālayā padmavāsā padmasnuṣā.
     --(As wife of Vishnu in the avatār of Krishna) rukmiṇī.
     --(As mother of Kāmadeva) māyā.
     --(As wife of Nārāyana) nārāyaṇī.
     --(As wife of Vishnu in the avatār of Rāmachandra) sītā.
     --(As mother of the world) lokamātā f. (tṛ) mātā.
     --(As wife of Vishnu in the Varāha avatār) vārāhī.
     --(The fickle one, a name applied to Lakṣmī as goddess of fortune) capalā cañcalā calā lolā.
     --(As identified with a celebrated Apsaras) rambhā. Other names of this goddess are, ramā indirā mā netrī hīrā lañjā.

LAMB, s. meṣaśāvakaḥ meṣaśiśuḥ m., meṣavatsaḥ varkaraḥ avipotakaḥ.

To LAMB, v. a. meṣaśāvakaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu.

LAMBATIVE, a. lehyaḥ -hyā -hyaṃ avalehyaḥ -hyā -hyaṃ.

LAMBATIVE, s. (Medicine) lehaḥ avalehaḥ lehyaṃ avalehyaṃ.

LAMBENT, a. itastaś calamānaḥ -nā -naṃ or cañcalaḥ -lā -laṃ.

LAMBKIN, s. kṣudrameṣaśāvakaḥ kṣudrameṣaśiśuḥ m., kṣudravarkaraḥ.

LAMBLIKE, a. meṣasvabhāvaḥ -vā -vaṃ meṣaśāvakavat komalasvabhāvaḥ -vā -vaṃ or mṛdusvabhāvaḥ -vā -vaṃ or mṛduśīlaḥ -lā -laṃ.

LAMB'S-WOOL, s. meṣaśāvakaloma n. (n) meṣaloma n., varkaraloma n.

LAME, a. khañjaḥ -ñjā -ñjaṃ paṅguḥ -ṅguḥ -ṅgu khoḍaḥ -ḍā -ḍaṃ kholaḥ -lā -laṃ khoraḥ -rā -raṃ gativikalaḥ -lā -laṃ pādavikalaḥ -lā -laṃ vikalagatiḥ -tiḥ -ti vikalāṅgaḥ -ṅgā -ṅgaṃ vyaṅgaḥ -ṅgā -ṅgaṃ bhūmispṛk m. f. n. (ś).
     --(Imperfect) vikalaḥ -lā -laṃ hīnaḥ -nā -naṃ nyūnaḥ -nā -naṃ sachidraḥ -drā -draṃ.

To LAME, v. a. khañjīkṛ paṅgūkṛ pādavikalīkṛ vikalīkṛ.

LAMELLAR, a. sūkṣmaphalakaviśiṣṭaḥ -ṣṭā -ṣṭaṃ śakalī -linī -li (n).

LAMELY, adv. khañjavat paṅguvat vikalagatyā; 'going lamely,' vikalagatiḥ -tiḥ -ti.
     --(Imperfectly) vikalaṃ vaikalyena asamyak.

LAMENESS, s. khañjatvaṃ -tā paṅgutā -tvaṃ khoḍatā gativaikalyaṃ vikalagatitvaṃ pādavaikalyaṃ aṅgavaikalyaṃ.
     --(Imperfection) vaikalyaṃ vikalatā hīnatā nyūnatā sachidratvaṃ durbalatā.

To LAMENT, v. n. vilap (c. 1. -lapati -pituṃ), pralap lap krand (c. 1. krandati -ndituṃ), ākrand rud (c. 2. roditi -tuṃ), prarud paridev (c. 1. -devate -vituṃ), kruś (c. 1. krośati kroṣṭuṃ), vikruś parikruś abhikruś śuc (c. 1. śocati -cituṃ), pariśuc udvij (c. 6. -vijate -jituṃ), vyath (c. 1. vyathate -thituṃ), vilapanaṃ kṛ śokaṃ kṛ śocanaṃ kṛ; 'to lament exceedingly,' śuc in freq. (śośucyate) lap in freq. (lālapyate).

To LAMENT, v. a. śuc (c. 1. śocati -cituṃ), anuśuc paridev (c. 1. -devati -te -vituṃ), vilap (c. 1. -lapati -pituṃ), krand (c. 1. krandati -ndituṃ), ākrand rud (c. 2. roditi -tuṃ), abhikruś (c. 1. -krośati -kroṣṭuṃ), utkaṇṭh (c. 1. -kaṇṭhate -ṇṭhituṃ), all with acc. c.; as, 'they lament the dead,' gatāsūn śocanti; 'they lamented each other,' anyonyam abhicukruśuḥ.

LAMENTABLE, a. śocanīyaḥ -yā -yaṃ śocyaḥ -cyā -cyaṃ śocitavyaḥ -vyā -vyaṃ śokārhaḥ -rhā -rhaṃ śocanārhaḥ -rhā -rhaṃ vilapanīyaḥ -yā -yaṃ krandanīyaḥ -yā -yaṃ śokayogyaḥ -gyā -gyaṃ śokaviṣayaḥ -yā -yaṃ śokāspadaḥ -dā -daṃ.

LAMENTABLY, adv. śocanīyaṃ śocanīyaprakāreṇa yathā śoko jāyate tathā.

LAMENTATION, LAMENT, s. śokaḥ śocanaṃ śuk f. (c) anuśocanaṃ krandanaṃ vilapanaṃ vilāpaḥ paridevanaṃ -nā rodanaṃ ruditaṃ rudanaṃ kranditaṃ ākrandanaṃ vilapitaṃ pralāpaḥ kruṣṭaṃ vikruṣṭaṃ udvegaḥ manastāpaḥ hāhākāraḥ manovedanā parivedanaṃ pariveditaṃ.

LAMENTED, p. p. śocitaḥ -tā -taṃ anuśocitaḥ -tā -taṃ vilapitaḥ -tā -taṃ kranditaḥ -tā -taṃ ruditaḥ -tā -taṃ kruṣṭaḥ -ṣṭā -ṣṭaṃ abhikruṣṭaḥ -ṣṭā -ṣṭaṃ paridevitaḥ -tā -taṃ.

LAMENTER, s. śocakaḥ anuśocakaḥ paridevakaḥ paridevī m. (n) vilapanakṛt.

LAMENTING, part. rudan -dantī -datī -dat (t) paridevī -vinī -vi (n) vilapan -pantī -pat (t) śocamānaḥ -nā -naṃ rudyamānaḥ -nā -naṃ.

LAMINA, s. (Thin plate, scale) phalakaḥ -kaṃ patraṃ śalkaṃ śakalaṃ kavacaḥ.

LAMINATE, LAMINATED, a. phalakī -kinī -ki (n) śakalī &c., sapatraḥ -trā -traṃ.

LAMINATION, s. (Drawing out into a thin plate) udvarttanaṃ.

LAMMAS-DAY, s. aṣṭamamāsasya prathamadinoddeśakaṃ parvva n. (n).

LAMP, s. dīpaḥ pradīpaḥ dīpakaḥ -pikā varttī -rttiḥ f., śikhāvān m. (t) śikhī m. (n) kajjvaladhvajaḥ daśākarṣaḥ daśendhanaṃ doṣāsyaḥ snehāśaḥ snehapriyaḥ; 'lamp in a doorway,' dehalīdīpaḥ; 'row of lamps,' dīpamālā dīpāvaliḥ f., dīpālī dīpaśṛṅkhalā; 'flame of a lamp,' dīpaśikhā; 'wick of a lamp,' varttī -rttikā dīpakūpī; 'stand of a lamp,' dīpavṛkṣaḥ dīpapādapaḥ dīpādhāraḥ śikhātaruḥ m.; 'smell of an extinguished lamp,' dīpanirvāṇagandhaḥ; 'relating to a lamp,' daipaḥ -pī -paṃ.

LAMP-BLACK, s. dīpakiṭṭaṃ kajjalaṃ kajjvalaṃ dīpakajjalaṃ dīpaśikhā dīpadhvajaḥ -jaṃ maṣī.

LAMP-LIGHT, s. dīpadyutiḥ f., pradīpadyutiḥ dīpaprakāśaḥ dīpaprabhā.

LAMP-LIGHTER, s. dīpatailadaḥ tailadāyī m. (n) dīpaprakāśakaḥ dīpajvalanakṛt.

LAMPOON, s. nindālekhaḥ nindārthako lekhaḥ avagītaṃ nindāgītaṃ vidūṣaṇalekhaḥ vidūṣaṇārthako lekhaḥ śleṣaḥ ākṣepaḥ.

To LAMPOON, v. a. nindālekhadvāreṇa ākṣip (c. 6. -kṣipati -kṣeptuṃ) or avagai (c. 1. -gāyati -gātuṃ), nindālekhaṃ kṛ.

LAMPOONED, p. p. nindālekhena avagītaḥ -tā -taṃ or ākṣiptaḥ -ptā -ptaṃ.

LAMPREY, s. andhāhijātīyo matsyabhedaḥ kuñcikā jalavyālaḥ.

LANATE, LANATED, a. lomaśaḥ -śā -śaṃ lomaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

LANCE, s. śaktiḥ f., tomaraḥ kuntaḥ -ntī śūlaḥ -laṃ prāsaḥ śalyaṃ kīlaḥ śalākā.
     --(Armed with a lance) śāktīkaḥ. See LANCER.

To LANCE, v. a. śūlena or śaktyā vyadh (c. 4. vidhyati vyaddhuṃ), śaktividdhaṃ -ddhāṃ kṛ śaktibhinnaṃ -nnāṃ kṛ śūla (nom. śūlayati -yituṃ), kīla (c. 10. kīlayati -yituṃ); 'with a lancet,' śalākayā or vṛddhipatreṇa vyadh.

LANCED, p. p. śalākāviddhaḥ -ddhā -ddhaṃ vṛddhipatraviddhaḥ -ddhā -ddhaṃ.

LANCEOLATE, a. śūlākāraḥ -rā -raṃ śūlākṛtiḥ -tiḥ -ti śaktirūpaḥ -pā -paṃ.

LANCER, s. śāktīkaḥ śaktidharaḥ śaktigrahaḥ śaktihetikaḥ śūlī m. (n) śūladharaḥ prāsikaḥ kauntikaḥ śalākī m. (n).

[Page 436a]

LANCET, s. śalākā arddhadhāraṃ vṛddhipatraṃ vetasapatraṃ.

To LANCH, v. a. as (c. 4. asyati asituṃ), prās kṣip (c. 6. kṣipati kṣeptuṃ), muc (c. 6. muñcati moktuṃ), pramuc sṛj (c. 6. sṛjati sraṣṭuṃ), prahṛ (c. 1. -harati -harttuṃ), pat (c. 10. pātayati -yituṃ).

LANCHED, p. p. muktaḥ -ktā -ktaṃ pramuktaḥ -ktā -ktaṃ kṣiptaḥ -ptā -ptaṃ.

To LANCINATE, v. a. vidṝ (c. 10. -dārayati -yituṃ), nirbhid (c. 7. -bhinatti -bhettuṃ).

LANCINATION, s. vidāraṇaṃ pravidāraṇaṃ vibhedaḥ vipāṭanaṃ vraścanaṃ.

LAND, s. (Country, region) deśaḥ pradeśaḥ viṣayaḥ rāṣṭraṃ.
     --(As opposed to water) sthalaṃ -lī; 'land and water,' sthalajalaṃ jalasthalaṃ; 'relating to dry land,' dhanva n. (n) sthalīyaḥ -yā -yaṃ; 'produced on it,' sthalajaḥ -jā -jaṃ; 'confusion of land and water through inundation,' jalasthalabhramaḥ; 'the way by land,' sthalamārgaḥ; 'by land,' sthalamārgeṇa.
     --(Ground, soil, earth) bhūmiḥ f., bhūḥ f., kṣetraṃ mṛt f., mṛttikā; 'arable land,' kṣetrabhūmiḥ f.; 'ploughed land,' kṛṣṭaṃ kṛṣṭabhūmiḥ f., phālakṛṣṭaṃ sītyabhūmiḥ; 'barren land,' maruḥ m., marusthalaṃ -lī dhanvā m. (n) bhūrṇiḥ f., ūṣaḥ -ṣaraḥ; 'marshy land,' kacchabhūḥ f., anūpabhūmiḥ f.; 'waste land,' khilaḥ; 'fallow land,' aprahatabhūmiḥ; 'table land,' sānuḥ m., prasthaḥ snuḥ m.
     --(Estate, lands) kṣetraṃ bhūmiḥ sthāvaraṃ; 'paternal lands,' paitṛkabhūmiḥ; 'gift of lands,' bhūmidānaṃ.

To LAND, v. a. uttṝ (c. 10. -tārayati -yituṃ), naukāyā avatṝ or avaruh in caus. (-ropayati -yituṃ) sthalaṃ or kūlam upasthā in caus. (-sthāpayati -yituṃ) nāvam upaśliṣ (c. 10. -śleṣayati -yituṃ), utkūl (nom. utkūlayati -yituṃ).

To LAND, v. n. uttṝ (c. 1. -tarati -rituṃ -rītuṃ), pratyuttṝ naukāyā avatṝ or uttṝ or avaruh (c. 1. -rohati -roḍhuṃ), sthalam upasthā (c. 1. -tiṣṭhati -sthātuṃ).

LANDED, p. p. (Disembarked) uttīrṇaḥ -rṇā -rṇaṃ avatīrṇaḥ -rṇā -rṇaṃ naukottīrṇaḥ -rṇā -rṇaṃ naukāvarūḍhaḥ -ḍhā -ḍhaṃ naukātītaḥ -tā -taṃ atinauḥ -nauḥ -nu utkūlitaḥ -tā -taṃ.
     --(Having an estate in land) kṣetrī m. (n) kṣetravān m. (t) kṣetrasampannaḥ -nnā -nnaṃ bhūmisampannaḥ -nnā -nnaṃ bhūmidhanaḥ -nā -naṃ; 'landed property,' bhūmiḥ f., kṣetraṃ sthāvaraṃ sthāvaradhanaṃ; 'donation of landed property,' bhūmidānaṃ.

LAND-ANIMAL, s. sthalacarajantuḥ m., bhūmicarajantuḥ m., bhūcarajantuḥ.

LAND-FIGHT, s. sthalayuddhaṃ sthalavigrahaḥ sthalīyayuddhaṃ.

LAND-FLOOD, s. jalāplāvanaṃ āplāvaḥ jalapralayaḥ jalaviplavaḥ.

LAND-FORCE, s. sthalabalaṃ sthalasainyaṃ senā sthalayodhāḥ m. pl.

LAND-HOLDER, s. bhūsvāmī m. (n) kṣetrapatiḥ m., bhūmipatiḥ bhūmīśvaraḥ kṣetrasvāmī m. (n) kṣetrādhikārī m. (n).

LANDING, LANDING-PLACE, s. uttaraṇasthānaṃ tarasthānaṃ taraṇasthānaṃ taraḥ ghaṭṭaḥ -ṭṭī umaḥ gulmaḥ naukāvarohaṇasthānaṃ.
     --(Act of landing, disembarkation) uttaraṇaṃ pratyuttaraṇaṃ.

LANDLADY, s. (Woman who has tenants) bhūsvāminī kṣetrasvāminī.
     --(Mistress of an inn) uttaraṇagṛhasvāminī uttaraṇaśālāsvāminī upakārikāgṛhādhikāriṇī śauṇḍikī.

LANDLOCKED, a. bhūveṣṭitaḥ -tā -taṃ bhūmiveṣṭitaḥ -tā -taṃ bhūpratibaddhaḥ -ddhā -ddhaṃ.

LANDLORD, s. (Owner of land) bhūsvāmī m. (n) kṣetrasvāmī m., kṣetrapatiḥ m., bhūmīśvaraḥ.
     --(Owner of a house) gṛhapatiḥ m., gṛhasvāmī m., gṛheśvaraḥ.
     --(Master of an inn) uttaraṇagṛhapatiḥ m., uttaraṇagṛhasvāmī m., upakārikāgṛhādhikārī m. (n).

LANDMARK, s. sthalasīmā m. (n) bhūmisīmā sīmā m. (n) sīmā f., sīmāliṅgaṃ sīmācihnaṃ sthaṇḍilaṃ caityaṃ jaṅgālaḥ.
     --(Of a field) kṣetrasīmācihnaṃ kṣetramaryādācihnaṃ.
     --(An elevated mark on land to serve as a guide to seamen) samudrayāyināṃ pathadarśanārtham unnatabhūbhāge sthāpitaṃ cihnaṃ.

LANDOWNER, s. bhūsvāmī m. (n) kṣetrasvāmī m., kṣetrapatiḥ m., bhūmīśvaraḥ.

LANDSCAPE, s. (Portion of land which the eye can comprehend in a single view) dṛṣṭipātāntargatadeśaḥ nayanapathāntargatadeśaḥ dṛṣṭigatadeśaḥ dṛṣṭigocaradeśaḥ deśaḥ pradeśaḥ bhūpradeśaḥ.
     --(Picture) citragato bhūmipradeśaḥ.

LANDSMAN, s. sthalavāsī m. (n) sthalavarttī m. (n) sthalīyaḥ sthalagaḥ.

LAND-TAX, s. bhūmikaraḥ kṣetrakaraḥ bhūkaraḥ.

LAND-WAITER, s. śaulkaḥ śaulkikaḥ uttaraṇasthāne karagrāhī m. (n) or śulkagrāhī m.

LANE, s. saṅkaṭapathaḥ saṅkaṭamārgaḥ sambādhapathaḥ saṅkaṭavīthiḥ f., sambādhavīthiḥ.

LANGUAGE, s. (Speech, ideas expressed in words) bhāṣā -ṣaṇaṃ bhāṣitaṃ uktiḥ f., vacanaṃ vacas vākyaṃ uktaṃ vāk f. (c) vāṇī vyāhāraḥ nigadaḥ nigādaḥ lapitaṃ abhilāpaḥ vadantiḥ f.
     --(Word, expression) śabdaḥ vākyaṃ vacanaṃ padaṃ; 'bad language,' duruktiḥ f. durbhāṣaṇaṃ durvacas n., durvākyaṃ durvacanaṃ durālāpaḥ; 'abusive language,' vākpāruṣyaṃ vāgdoṣaḥ paruṣavacanaṃ paruṣoktiḥ f.; 'low language,' khaloktiḥ f.
     --(A language) bhāṣā uktiḥ f.; 'a foreign language,' bhāṣāntaraṃ videśīyabhāṣā; 'a barbarous language,' mlecchabhāṣā mlecchitaṃ; 'the Sanskrit language,' saṃskṛtabhāṣā saṃskṛtoktiḥ f.
     --(Diction, style of expression) vāgvyāpāraḥ vāgrītiḥ f., vākyaracanā vāgvinyāsaḥ vāksaraṇiḥ f.

LANGUID, a. glānaḥ -nā -naṃ pariglānaḥ -nā -naṃ mlānaḥ -nā -naṃ parimlānaḥ -nā -naṃ klāntaḥ -ntā -ntaṃ klāntamanaskaḥ -skā -skaṃ śithilaḥ -lā -laṃ śithilāṅgaḥ -ṅgī -ṅgaṃ śithilabalaḥ -lā -laṃ śithilavīryyaḥ -ryyā -ryyaṃ kṣīṇabalaḥ -lā -laṃ avasannaḥ -nnā -nnaṃ sannaḥ -nnā -nnaṃ avasādī -dinī -di (n) viṣādī &c., viṣaṇṇaḥ -ṇṇā -ṇṇaṃ visrastavīryyaḥ -ryyā -ryyaṃ sraṃsī -sinī -si (n) viślathaḥ -thā -thaṃ viślathāṅgaḥ -ṅgī -ṅgaṃ ślathāṅgaḥ &c., alasaḥ -sā -saṃ mandaḥ -ndā -ndaṃ anutsukaḥ -kā -kaṃ nirutsukaḥ -kā -kaṃ.

LANGUIDLY, adv. avasādena saviṣādaṃ viṣādena sāvasādaṃ avasannavat klāntamanasā alasavat mandaṃ māndyena samāndyaṃ.

LANGUIDNESS, s. glāniḥ f., mlāniḥ f., mlānatā klāntatā avasannatā viṣaṇṇatā avasādaḥ śithilatā -tvaṃ balaśaithilyaṃ aṅgaśaithilyaṃ alasatā ālasyaṃ māndyaṃ.

To LANGUISH, v. n. avasad (c. 1. -sīdati -sattuṃ), viṣad vyavasad sad glai (c. 1. glāyati glātuṃ), pariglai mlai (c. 1. mlāyati mlātuṃ), parimlai klam (c. 4. klāmyati klamituṃ), pariklam viklam kṣi in pass. (kṣīyate) tam (c. 4. tāmyati tamituṃ), ātam pratam dhvaṃs (c. 1. dhvaṃsate -situṃ), vidhvaṃs sraṃs (c. 1. sraṃsate -situṃ), visraṃs viśṝ in pass. (-śīryyate) pralī (c. 4. -līyate -letuṃ), śad (c. 1. śīyate śattuṃ), gal (c. 1. galati -lituṃ), śithilībhū khid in pass. (khidyate) āyas (c. 4. -yasyati -yasituṃ), viṣaṇṇībhū avasannībhū.
     --(Pine with love) utkaṇṭh (c. 1. -kaṇṭhate -ṇṭhituṃ), utsuka (nom. utsukāyate), utsukībhū.
     --(Look tenderly and softly) kāmālasadṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū kāmārdradṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū.

LANGUISHING, part. or a. (Drooping, fading) glāyan -yantī -yat (t) glāyamānaḥ -nā -naṃ mlāyan &c., mlāyamānaḥ -nā -naṃ kṣīyamāṇaḥ -ṇā -ṇaṃ viṣādī -dinī -di (n) avasāditaḥ -tā -taṃ viśīryyamāṇaḥ -ṇā -ṇaṃ khidyamānaḥ -nā -naṃ.
     --(Pining with love) utkaṇṭhitaḥ -tā -taṃ utsukaḥ -kā -kaṃ; 'having languishing looks,' alasekṣaṇā kāmālasekṣaṇā kāmālasadṛṣṭiḥ f., kāmārdradṛṣṭiḥ f.

LANGUISHINGLY, adv. avasādena viṣādena saviṣādaṃ sāvasādaṃ.
     --(With languishing looks) kāmālasadṛṣṭyā kāmārdradṛṣṭyā.

LANGUISHMENT, s. viṣaṇṇatā avasannatā utkaṇṭhā utkaṇṭhitatvaṃ utsukatā autsukyaṃ.
     --(Softness of look) kāmālasadṛṣṭitvaṃ kāmārdradṛṣṭitvaṃ.

LANGOUR, s. glāniḥ f., glānatā -tvaṃ mlāniḥ f., mlānatā klāntiḥ f., klāntatā avasādaḥ viṣādaḥ sādaḥ avasannatā viṣaṇṇatā śithilatā śaithilyaṃ aṅgaśaithilyaṃ aṅgaślathaḥ aṅgaviślathaḥ kṣīṇatā mandatā māndyaṃ khedaḥ tandrā -ndriḥ f. -ndrikā tandrī pramīlā udāsīnatā ālasyaṃ alasatā -tvaṃ yatnavimukhatā yatnaparāṅmukhatā kāryyavimukhatā jaḍatā jāḍyaṃ.

To LANIATE, v. a. vidṝ (c. 10. -dārayati -yituṃ), khaṇḍaṃ khaṇḍaṃ kṛ khaṇḍaśaḥ kṛ.

LANIFEROUS, LANIGEROUS, a. lomajanakaḥ -kā -kaṃ lomotpādakaḥ -kā -kaṃ.

LANK, a. (Thin, meagre) kṛśaḥ -śā -śaṃ parikṛśaḥ -śā -śaṃ kṛśāṅgaḥ -ṅgī -ṅgaṃ kṛśaśarīraḥ -rā -raṃ kṣīṇaśarīraḥ -rā -raṃ kṣīṇamāṃsaḥ -sā -saṃ śuṣkamāṃsaḥ -sā -saṃ śuṣkāṅgaḥ -ṅgī -ṅgaṃ kṣāmaḥ -mā -maṃ avipulaḥ -lā -laṃ apuṣṭaḥ -ṣṭā -ṣṭaṃ atundaḥ -ndā -ndaṃ.
     --(Tall) dīrghadehaḥ -hā -haṃ dīrghatanuḥ -nuḥ -nu.
     --(Loose, flaccid) śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ asaṃhataḥ -tā -taṃ.

LANKNESS, s. (Meagreness) kṛśatā kṛśāṅgatvaṃ śarīrakṛśatā kārśyaṃ śarīrakṣīṇatā kṣāmatā -tvaṃ atundatā avipulatā apuṣṭatā.
     --(Tallness) śarīradīrghatā dīrghadehatvaṃ.
     --(Flaccidity) śaithilyaṃ śithilatā.

LANKY, a. kṛśadīrghaḥ -rghā -rghaṃ kṣīṇadīrghaḥ -rghā -rghaṃ dīrghakṣāmaḥ -mā -maṃ.

LANNER, LANNERET, s. śyenajātīyaḥ pakṣibhedaḥ.

LANTERN, s. dīpaḥ pradīpaḥ dīpikā pracchannadīpaḥ gūḍhadīpaḥ āvṛtadīpikā kośasthadīpaḥ ākāśadīpaḥ ākāśapradīpaḥ.

LANTERN-JAWED, a. tanuvadanaḥ -nā -naṃ kṣīṇavadanaḥ -nā -naṃ dīrghavadanaḥ -nā -naṃ.

LANUGINOUS, a. lomaśaḥ -śā -śaṃ lomamayaḥ -yī -yaṃ lomavān -vatī -vat (t) mṛdulomavān &c., mṛdulomā -mā -ma (n) snigdhaparṇaḥ -rṇā -rṇaṃ.

LANYARD, s. nāvikabhāṣāyāṃ bandhanarajjuḥ m. f. or kṣudrasūtraṃ or guṇaḥ.

LAP, s. (The end or skirt of a garment that hangs loose) vastrāñcalaḥ -laṃ vasanāntaḥ vastrāntaḥ vasanadaśā vastradaśā vastiḥ m., tarī.
     --(The part about the thighs or hips when a person sits down) aṅkaḥ kroḍaṃ -ḍā utsaṅgaḥ ūrudeśaḥ sakthideśaḥ jānudeśaḥ; 'to place on the lap,' aṅke or kroḍe or utsaṅge or ūrvor upari nyas (c. 4. -asyati -asituṃ) or kṛ kroḍīkṛ aṅkīkṛ.

To LAP, v. a. (Fold) puṭīkṛ vyāvṛt (c. 10. -varttayati -yituṃ), viparivṛt vyāvarttanaṃ kṛ.
     --(Wrap, infold) veṣṭ (c. 1. veṣṭate -ṣṭituṃ), āveṣṭ pariveṣṭ kośena pariveṣṭ.
     --(Lick up) lih (c. 2. leḍhi līḍhe leḍhuṃ), ālih saṃlih parisaṃlih jihvāsvādaṃ kṛ jihvālehanaṃ kṛ.

To LAP, v. n. (Be turned over) vyāvṛt (c. 1. -varttate -rttituṃ), viparivṛt.

LAP-DOG, s. aṅkakukkuraḥ aṅke pālanīyaḥ kṣudrakukkuraḥ aṅkapālanayogyaḥ kṣudrakukkuraḥ aṅkapālitakukkuraḥ.

LAP-FUL, s. aṅkapūraṇaṃ kroḍapūraṇaṃ aṅkapūrakaṃ aṅkabharakaṃ.

LAPIDARIOUS, a. prastaramayaḥ -yī -yaṃ maṇimayaḥ &c., śilāmayaḥ &c.

LAPIDARY, s. maṇikāraḥ ratnakāraḥ maṇipariṣkārakaḥ ratnapariṣkārakaḥ prastarachid m., ratnopajīvī m. (n) ratnavikrayī m. (n) maṇivikretā m. (tṛ).

To LAPIDATE, v. a. prastaraprakṣepeṇa or prastarāghātena han (c. 2. hanti -ntuṃ) or vyāpad (c. 10. -pādayati -yituṃ).

LAPIDATION, s. prastarāghātena or pāṣāṇaprakṣepeṇa hananaṃ or vyāpādanaṃ or māraṇaṃ.

LAPIDEOUS, a. pāṣāṇamayaḥ -yī -yaṃ śileyaḥ -yī -yaṃ āśmikaḥ -kī -kaṃ.

LAPIDESCENCE, s. pāṣāṇabhūyaṃ prastarabhūyaṃ śilābhūyaṃ.

[Page 437b]

LAPIDIFICATION, s. pāṣāṇasātkaraṇaṃ prastarasātkaraṇaṃ pāṣāṇīkaraṇaṃ.

LAPIS-LAZULI, s. vaidūryyaṃ vidūrajaṃ nīlopalaḥ -laṃ asitopalaḥ asitāśmā m. (n) bālarājaḥ bālasūryyaṃ bālavāyajaṃ abhrarohaṃ galvarkaḥ.

LAPLING, s. viṣayasevī m. (n) viṣayopabhogāsaktaḥ ātmambhariḥ m.

LAPPET, s. vastrāñcalaḥ -laṃ vasanāntaḥ vasanāñcalaḥ vasanadaśā vastiḥ m.

LAPSE, s. (Flow, course) gatiḥ f., pravāhaḥ pravṛttiḥ f.; 'lapse of time,' kālagatiḥ f.
     --(Passing away) atyayaḥ atikramaḥ pratītiḥ f.
     --(Falling) pātaḥ patanaṃ cyutiḥ f., cyavanaṃ bhraṃśaḥ prabhaṃśaḥ dhvaṃsaḥ.
     --(Error) bhramaḥ pramādaḥ skhalanaṃ skhalitaṃ.

To LAPSE, v. n. (Pass slowly away) śanaiḥ śanaiḥ or krame krame atī (c. 2. atyeti -tuṃ, rt. i) or vyatī or atikam (c. 4. -krāmyati, c. 1. -krāmati -kramituṃ) or ativṛt (c. 1. -varttate -rttituṃ) or pravṛt or vṛt.
     --(Pass on by degrees) krameṇa gam (c. 1. gacchati gantuṃ) or pragam or (c. 2. yāti -tuṃ) or prayā or sṛp (c. 1. sarpati sraptuṃ) or prasṛp,
     --(Fall in moral conduct) bhraṃś (c. 4. -bhraśyati bhraṃśituṃ), vibhraṃś cyu (c. 1. cyavate cyotuṃ), vicyu vical (c. 1. -calati -lituṃ), utkram vyutkram.
     --(Slip, make a mistake) skhal (c. 1. skhalati -lituṃ), praskhal bhram (c. 4. bhrāmyati bhramituṃ), pramādaṃ kṛ doṣaṃ kṛ.
     --(Pass from one proprietor to another) saṅkram upasaṅkram apavṛt.

LAPSED, p. p. (Fallen) bhraṣṭaḥ -ṣṭā -ṣṭaṃ prabhraṣṭaḥ -ṣṭā -ṣṭaṃ cyutaḥ -tā -taṃ patitaḥ -tā -taṃ.
     --(Passed from one proprietor to another) saṅkrāntaḥ -ntā -ntaṃ upasaṅkrāntaḥ -ntā -ntaṃ saṅkrāmitaḥ -tā -taṃ apavṛttaḥ -ttā -ttaṃ parahastagataḥ -tā -taṃ; 'lost by time,' velāhīnaḥ -nā -naṃ.

LAPSIDED, a. See LOPSIDED.

LAPSUS LINGUAE, s. jihvādoṣaḥ mukhadoṣaḥ vāgdoṣaḥ; 'a lapsus of the hand or pen,' hastadoṣaḥ.

LAPWING, s. (A bird) ṭiṭṭibhaḥ -bhakaḥ ṭiṭibhakaḥ koyaṣṭiḥ m. -ṣṭikaḥ paṅkakīraḥ śikharī m. (n)

LAR, s. (A household deity) kuladevatā gṛhadevatā.

LARBOARD, s. (Left hand side of a ship) nāvo vāmapārśvaḥ or vāmabhāgaḥ.

LARCENY, s. steyaṃ cauryyaṃ cauraṃ stainaṃ stainyaṃ cauryyakarmma n. (n) taskaratā tāskaryyaṃ caurikā curā paradravyāpahāraḥ.

LARCH, s. devadārujātīyo vṛkṣabhedaḥ.

LARD, s. śūkaramedas n., śūkaravasā śūkaramāṃsasāraḥ śūkaramāṃsasnehaḥ.
     --(Bacon) śūkaramāṃsaṃ śūkarasya śuṣkamāṃsaṃ vallūraṃ.

To LARD, v. a. śūkaramedasā pṝ (c. 10. pūrayati -yituṃ), śūkaramāṃsasnehaṃ madhye niviś (c. 10. -veśayati -yituṃ) or antar niviś.
     --(Fatten) pyai in caus. (pyāyayati -yituṃ) āpyai puṣ in caus. (poṣayati -yituṃ) puṣṭīkṛ.
     --(Interlard, mix) vimiśr (c. 10. -miśrayati -yituṃ), sammiśr sammiśrīkṛ miśr.

LARDER, s. khādyamāṃsāgāraṃ bhakṣyamāṃsāgāraṃ māṃsarakṣaṇagṛhaṃ bhojyamāṃsaśālā bhojanāgāraṃ khādyadravyāgāraṃ.

LARES, s. kuladevatāḥ f. pl., gṛhadevatāḥ f. pl., gṛhyā devatāḥ f. pl.

LARGE, a. (Big, bulky in size) vṛhan -hatī -hat (t) vipulaḥ -lā -laṃ viśālaḥ -lā -laṃ pṛthuḥ -thuḥ -thvī -thu pṛthulaḥ -lā -laṃ sthūlaḥ -lā -laṃ vṛhatkāyaḥ -yā -yaṃ mahākāyaḥ -yā -yaṃ mahān -hatī -hat (t) mahā in comp., vṛhat in comp., uruḥ -ruḥ -rvvī -ru vikaṭaḥ -ṭā -ṭaṃ viśaṅkaṭaḥ -ṭā -ṭī -ṭaṃ gṛruḥ -rvī -ru parivṛḍhaḥ -ḍhā -ḍhaṃ vṛḍhaḥ -ḍhā -ḍhaṃ vaḍraḥ -ḍrā -ḍraṃ mantharaḥ -rā -raṃ mandaraḥ -rā -raṃ vāṣkalaḥ -lā -laṃ babhruḥ -bhruḥ -bhru.
     --(Extensive, wide) vipulaḥ -lā -laṃ vistīrṇaḥ -rṇā -rṇaṃ viśālaḥ -lā -laṃ āyataḥ -tā -taṃ lambaḥ -mbā -mbaṃ.
     --(Abundant, copious) pracuraḥ -rā -raṃ vipulaḥ -lā -laṃ puṣkalaḥ -lā -laṃ bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ bhūriḥ -riḥ -ri yatheṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Fat) pīnaḥ -nā -naṃ pīvaraḥ -rā -raṃ pīvā -vā -va (n) puṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Having a large body) vṛhaccharīraḥ -rā -raṃ pṛthuśarīraḥ -rā -raṃ sthūlaśarīraḥ -rā -raṃ vikaṭaśarīraḥ -rā -raṃ vṛhatkāyaḥ -yā -yaṃ vṛhadaṅgaḥ -ṅgā -ṅgaṃ sthūlakāyaḥ -yā -yaṃ; 'larger,' vṛhattaraḥ -rā -raṃ urutaraḥ -rā -raṃ varīyān -yasī -yaḥ (s) mahattaraḥ -rā -raṃ adhikaḥ -kā -kaṃ; 'largest,' variṣṭhaḥ -ṣṭhā -ṣṭhaṃ vṛhattamaḥ -mā -maṃ; 'at large, without restraint,' niryantritaṃ niryantraṇaṃ nirvighnaṃ niravarodhena anivāritaṃ svecchayā; 'at large, diffusely,' vistaraśas vistareṇa suvistaraṃ.

LARGE-HEADED, a. sthūlaśirāḥ -rā -raḥ (s) vṛhacchirāḥ &c., vṛhacchīrṣaḥ -rṣā -rṣaṃ sthaulaśīrṣaḥ -rṣā -rṣaṃ vṛhanmastakaḥ -kā -kaṃ sthūlamastakaḥ -kā -kaṃ.

LARGE-LIMBED, a. vṛhadaṅgaḥ -ṅgī -ṅgaṃ sthūlāṅgaḥ -ṅgī -ṅgaṃ pṛthvaṅgaḥ -ṅgī -ṅgaṃ.

LARGELY, adv. pracuraṃ prācuryyeṇa vipulaṃ bāhulyena bahu bhūri puṣkalaṃ vaipulyena vistaraśas vistareṇa.

LARGENESS, s. vṛhattvaṃ vipulatā vaipulyaṃ viśālatā sthūlatā sthaulyaṃ pṛthutā -tvaṃ pārthavaṃ mahattvaṃ urutā vikaṭatvaṃ vaikaṭyaṃ vraḍimā m. (n) parivraḍimā.
     --(Extent) vistīrṇatā vistāraḥ vistṛtiḥ f., āyatiḥ f.
     --(Amplitude, abundance) prācuryyaṃ pracuratā -tvaṃ bāhulyaṃ bahutvaṃ puṣkalatā.
     --(Fatness) pīnatā pīvaratvaṃ puṣṭatā.
     --(Largeness of body) śarīravṛhattvaṃ śarīrapṛthutā sthūlaśarīratvaṃ.

LARGESS, s. vitaraṇaṃ visarjjanaṃ viśrāṇanaṃ pradānaṃ tyāgaḥ pāritoṣikaṃ.

LARGO, s. (Slow time in music) vilambitaṃ tattvaṃ vilambitavṛttiḥ f.

LARK, s. (The bird) bharadvājaḥ bhāradvājaḥ -jakaḥ bhārayaḥ vyāghrāṭaḥ bharatapakṣī m. (n).

LARUM, s. (Noise giving notice of danger) āsannabhayaghoṣaṇā āsannabhayasūcakaghoṣaḥ.
     --(Alarm-bell) āsannabhayasūcakā ghaṇṭā.

LARVA, LARVE, s. kīṭaḥ kīṭaḍimbaḥ kṛmiḥ m., kośasthaḥ.

LARYNGOTOMY, s. kaṇṭhanālachedaḥ -danaṃ kṛkachedanaṃ.

LARYNX, s. kaṇṭhanālaḥ -lī kaṇṭhanāḍiḥ -ḍī kṛkaḥ.

LASCAR, s. nāvikaḥ potavāhaḥ niryāmaḥ samudrayāyī m. (n).

LASCIVIOUS, s. kāmukaḥ -kā -kaṃ kāmī -minī -mi (n) ratārthī -rthinī -rthi (n) suratārthī &c., ratāsaktaḥ -ktā -ktaṃ ratikarmmāsaktaḥ &c., kāmāsaktaḥ &c., vyavāyī -yinī -yi (n) kāmalaḥ -lā -laṃ kāmanaḥ -nā -naṃ kamanaḥ -nā -naṃ kāmakeliḥ -liḥ -li bhogāsaktaḥ -ktā -ktaṃ kāmapravaṇaḥ -ṇā -ṇaṃ taralaḥ -lā -laṃ tāralaḥ -lā -laṃ anukaḥ -kā -kaṃ abhīkaḥ -kā -kaṃ strīvyasanī m. (n) strīlampaṭaḥ lampaṭaḥ.
     --(Proceeding from lust) kāmahetukaḥ -kā -kaṃ kāmamūlakaḥ -kā -kaṃ kāmasūcakaḥ -kā -kaṃ.

LASCIVIOUSLY, adv. kāmukavat sakāmaṃ lampaṭavat strīlampaṭavat kāmāsaktatvāt ratāsaktavat taralaṃ taralavat kāmapūrvvaṃ kāmabuddhyā.

LASCIVIOUSNESS, s. kāmukatvaṃ sakāmatvaṃ kāmāsaktiḥ f., ratāsaktiḥ f., ratārthitvaṃ lampaṭatvaṃ -tā lāmpaṭyaṃ taralatā tāralyaṃ bhogāsaktiḥ f., vyavāyaḥ vyavāyāsaktiḥ f., vaiyātyaṃ helā -lanaṃ.

LASH, s. (Thong) kaṣā kaśā pratiṣkaṣaḥ -śaḥ balisaṅgaḥ carmmabandhaḥ carmmarajjuḥ m. f., varatrā naddhrī vadhrī baddhrī vārddhaṃ -rddhī.
     --(Stroke with a whip) kaṣāghātaḥ kaṣāprahāraḥ kaṣātāḍanaṃ.
     --(Stroke of satire) vāgasiḥ f.

To LASH, v. a. (Strike with a lash) kaṣayā or carmmarajvā taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ), kaśa (nom. kaśayati -yituṃ), kaṣāghātaṃ kṛ.
     --(Beat, shake about) vidhū (c. 5. -dhūnoti -dhavituṃ), dhū vical (c. 10. -cālayati -yituṃ); 'he lashes his tail,' pucchaṃ dhūnoti.
     --(Tie or bind with a rope) rajjunā or rajvā bandh (c. 9. bandhāti banddhuṃ), rajjubaddhaṃ -ddhāṃ -ddhaṃ kṛ.
     --(Censure with severity) aruntudavācā or tīkṣṇavākyaiḥ or tigmavācā nind (c. 1. nindati -ndituṃ).

To LASH, v. n. kaṣāghātaṃ kṛ kaṣātāḍanaṃ kṛ.
     --(Lash out, run into excess) maryyādām atikram (c. 1. -krāmati -kramituṃ), utkram vyutkram avadhim aticar (c. 1. -carati -rituṃ).

LASHED, p. p. kaṣāhataḥ -tā -taṃ kaṣātāḍitaḥ -tā -taṃ; 'worthy of being lashed,' kaśyaḥ -śyā -śyaṃ kaśārhaḥ -rhā -rhaṃ.
     --(Made fast) rajjubaddhaḥ -ddhā -ddhaṃ.

LASS, s. taruṇī kumārī kanyā bālā -likā dārikā putrī.

LASSITUDE, s. glāniḥ f., glānatā avasādaḥ sādaḥ avasannatā viṣādaḥ viṣaṇṇatā tandrā -ndrī -ndrikā -ndriḥ f., khedaḥ pramīlā aṅgaśaithilyaṃ aṅgaśithilatā mandatā māndyaṃ klāntiḥ f., klāntatā mlāniḥ f., śrāntiḥ f., pariśrāntiḥ klamaḥ.

LASSO, s. pāśaḥ pāśarajjuḥ m. f., pāśabandhaḥ vāgurā.

LAST, a. (Final) antimaḥ -mā -maṃ antyaḥ -ntyā -ntyaṃ anta in comp., śeṣa in comp., avaraḥ -rā -raṃ caramaḥ -mā -maṃ avaratamaḥ -mā -maṃ.
     --(Hindmost) paścimaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ avaraḥ -rā -raṃ pāścātyaḥ -tyā -tyaṃ paścātīyaḥ -yā -yaṃ.
     --(Next before the present) gataḥ -tā -taṃ atītaḥ -tā -taṃ bhūtaḥ -tā -taṃ.
     --(Last but one) upāntaḥ -ntā -ntaṃ upāntikaḥ -kī -kaṃ upāntyaḥ -ntyā -ntyaṃ.
     --(Extreme) paramaḥ -mā -maṃ atyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ uttamaḥ -mā -maṃ.
     --(Lowest) adhamaḥ -mā -maṃ avaraḥ -rā -raṃ adharaḥ -rā -raṃ avamaḥ -mā -maṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'come last,' avarāgataḥ -tā -taṃ caramāgataḥ -tā -taṃ; 'born last,' avarajaḥ -jā -jaṃ jaghanyajaḥ -jā -jaṃ; 'last state,' śeṣāvasthā śeṣadaśā pariṇāmaḥ; 'last past,' śeṣabhāgaḥ; 'last part of the night,' śeṣarātriḥ f.; 'last half,' avarārddhaṃ paścārddhaṃ; 'last night,' gatarātriḥ f.; 'last month,' gatamāsaḥ; 'last year,' gatavatsaraḥ parut; 'belonging to last year,' parutnaḥ -tnā -tnaṃ; 'year before last,' parāri; 'belonging to the year before last,' parāritnaḥ -tnā -tnaṃ; 'at last,' śeṣe ante śeṣatas avaśeṣe antatas anantaraṃ cirakālātparaṃ dīrghakālātparaṃ caramaṃ; 'to the last,' śeṣaṃ yāvat.

LAST, adv. avaraṃ caramaṃ antatas ante śeṣatas paścāt avarastāt avastāt; 'come last,' avarāgataḥ -tā -taṃ caramāgataḥ -tā -taṃ; 'born last,' avarajaḥ -jā -jaṃ jaghanyajaḥ -jā -jaṃ.

LAST, s. (Of a shoe) kāṣṭhamayaḥ pādukāsaṃskāraḥ or pādukākāraḥ.

To LAST, v. n. sthā (c. 1. tiṣṭhati -te sthātuṃ), saṃsthā paryavasthā sthirībhū cirasthāyī -yinī -yi bhū.

LASTING, a. sthāyī -yinī -yi (n) cirasthāyī &c., dīrghakālasthāyī &c., cirakālasthāyī &c., cirakālikaḥ -kā -kaṃ sthiraḥ -rā -raṃ sthāvaraḥ -rā -raṃ saṃsthaḥ -sthā -sthaṃ sthitimān -matī -mat (t) anapāyī -yinī -yi (n) nityasthāyī &c., nityaḥ -tyā -tyaṃ dhruvaḥ -vā -vaṃ śāśvataḥ -tī -taṃ avisargī -rgiṇī -rgi (n) ajaraḥ -rā -raṃ akṣayaḥ -yā -yaṃ cirantanaḥ -nī -naṃ.

LASTINGNESS, s. sthāyitvaṃ cirasthāyitvaṃ sthiratā sthitiḥ f., saṃsthitiḥ f., sthāvaratvaṃ nityatā ajaratvaṃ anapāyaḥ dhruvatā dhrauvyaṃ.

LASTLY, adv. antatas ante śeṣatas śeṣe avaśeṣe -ṣatas avarastāt.

LAST-MENTIONED, a. uttaroktaḥ -ktā -ktaṃ aparoktaḥ -ktā -ktaṃ avaroktaḥ -ktā -ktaṃ.

LATCH, s. tālakaṃ tālaḥ tālayantraṃ argalaḥ -lā -lī kīlaḥ kapāṭabandhanī dvārabandhanī dvārayantraṃ.

[Page 439a]

To LATCH, v. a. tālakādinā dvāraṃ bandh (c. 9. badhnāti banddhuṃ).

LATCHET, s. pādukābandhanaṃ -nī pādukābandhaḥ pādukāyoktraṃ.

LATE, a. (After the usual time, tardy) kālātītaḥ -tā -taṃ samayātītaḥ -tā -taṃ atītakālaḥ -lā -laṃ kālātikrāntaḥ -ntā -ntaṃ atikrāntakālaḥ -lā -laṃ velātītaḥ -tā -taṃ vilambāgataḥ -tā -taṃ vilambenāgataḥ -tā -taṃ vilambitaḥ -tā -taṃ mandaḥ -ndā -ndaṃ cirakālīnaḥ -nā -naṃ cirakālādāgataḥ -tā -taṃ atikālaḥ -lā -laṃ.
     --(Far advanced towards the close) avasannaḥ -nnā -nnaṃ avasitaḥ -tā -taṃ pariṇataḥ -tā -taṃ; 'at a late hour of the day,' avasanne divase aparāhle parāhle; 'at a late hour of the night,' avasannāyāṃ rātrau apararātrau rātrimadhye śeṣarātrau; 'at a late period of life,' pariṇate vayasi.
     --(Ripening after the time) niyamitakālāt paraṃ or upayuktakālāt paraṃ pakvaḥ -kvā -kvaṃ or pariṇataḥ -tā -taṃ.
     --(Recent) nūtanaḥ -nā -naṃ navaḥ -vā -vaṃ abhinavaḥ -vā -vaṃ aciraḥ -rā -raṃ ādhunikaḥ -kī -kaṃ adhunātanaḥ -nī -naṃ idānīntanaḥ -nī -naṃ sadyaskaḥ -skā -skaṃ sadyaskālīnaḥ -nā -naṃ arvvācīnaḥ -nā -naṃ aprācīnaḥ -nā -naṃ pratyagraḥ -grā -graṃ varttamānakālīnaḥ -nā -naṃ avyavahitadīrghakālaḥ -lā -laṃ.
     --(Past, gone) atītaḥ -tā -taṃ vyatītaḥ -tā -taṃ gataḥ -tā -taṃ bhūtaḥ -tā -taṃ.
     --(Former) prāktanaḥ -nī -naṃ pūrvvatanaḥ -nī -naṃ paurvvikaḥ -kī -kaṃ.

LATE, adv. (After the usual time, after delay) vilambena vilambāt cirakāle -lāt atikālaṃ atisamayaṃ atītakālaṃ mandaṃ vilambitaṃ cirāt -reṇa; 'come late,' vilambāgataḥ -tā -taṃ vilambenāgataḥ &c., cirādāgataḥ &c., cirakālādāgataḥ &c.; 'ripening late,' upayuktakālāt paraṃ pakvaḥ -kvā -kvaṃ; 'late at night,' avasannāyāṃ rātrau rātrimadhye madhyarātraṃ apararātraṃ mahāniśāyāṃ; 'late in the day,' aparāhle parāhle avasanne divase; 'late in life,' pariṇate vayasi.
     --(Not long ago, recently) nūtanaṃ avyavahitadīrghakāle avyavahitapūrvvakāle; 'too late in the evening,' atisāye; 'too late in the day,' atiparāhle; 'too late in life,' atipariṇatavayasi supariṇatavayasi.

LATEEN, s. latīnnāmā tribhujākāro vātavasanaviśeṣaḥ.

LATELY, adv. avyavahitadīrghakāle avyavahitapūrvvakāle nūtanaṃ arvāk arvākkāle nūtanakāle sadyaskāle adhunātanakāle idānīntanakāle apurā aprākkāle pratyagraṃ.

LATENESS, s. kālātītatā atītakālatvaṃ kālātikrāntatā atikālatā cirakālīnatā kālātikramaḥ pariṇatiḥ f., pariṇāmaḥ.

LATENT, a. gūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ nigūḍhaḥ -ḍhā -ḍhaṃ channaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ adṛśyaḥ -śyā -śyaṃ guhyaḥ -hyā -hyaṃ nibhṛtaḥ -tā -taṃ rahasyaḥ -syā -syaṃ antarhitaḥ -tā -taṃ apratyakṣaḥ -kṣā -kṣaṃ aprakaṭaḥ -ṭā -ṭaṃ aprakāśaḥ -śā -śaṃ; 'as a disease,' majjāgataḥ -tā -taṃ dhātusthaḥ -sthā -sthaṃ.

LATER, a. uttaraḥ -rā -raṃ paraḥ -rā -raṃ avaraḥ -rā -raṃ pāścātyaḥ -tyā -tyaṃ.

LATERAL, a. pārśvikaḥ -kī -kaṃ pārśvīyaḥ -yā -yaṃ pārśvaḥ -rśvā -rśvaṃ pārśvatīyaḥ -yā -yaṃ anupārśvaḥ -rśvā -rśvaṃ pārśvasthaḥ -sthā -sthaṃ pārśvasambandhī -ndhinī -ndhi (n).

LATERALLY, adv. pārśvatas pārśve anupārśvaṃ pārśvabhāge pārśvadiśi.

LATH, s. sūkṣmaphalakaḥ -kaṃ sūkṣmakāṣṭhaṃ sūkṣmadāruḥ m., dīrghakāṣṭhaṃ dīrghaphalakaḥ -kaṃ tanuphalakaḥ -kaṃ kāṣṭhaphalakaḥ.

To LATH, v. a. sūkṣmaphalakair āvṛ (c. 5. -vṛṇoti -varitu -rītuṃ) or āstṝ (c. 9. -stṛṇāti -starituṃ -rītuṃ), phalaka (nom. phalakayati -yituṃ).

LATHE, s. bhramaḥ bhramiḥ f., kundaḥ cakraṃ cakrayantraṃ yantrakaḥ.

[Page 439b]

LATHER, s. añjanaphenaḥ abhyañjanaphenaḥ mārjanatailaphenaḥ mārjanalepaphenaḥ.

To LATHER, v. a. añjanaphenena lip (c. 6. limpati leptuṃ), phenaliptaṃ -ptāṃ kṛ.

To LATHER, v. n. phena (nom. phenāyate -yituṃ), phenalaḥ -lā -laṃ bhū.

LATHY, a. kāṣṭhaphalakavat tanuḥ -nuḥ -nvī -nu sūkṣmaḥ -kṣmā -kṣmaṃ.

LATIFOLIOUS, a. pṛthupatraḥ -trā -traṃ pṛthuparṇaḥ -rṇā -rṇaṃ.

LATIN, s. (The language) lātinākhyā bhāṣā lātinbhāṣā.

LATINISM, s. lātinbhāṣānusāriṇī vāgvṛttiḥ lātinbhāṣāsampradāyaḥ.

LATINITY, s. lātinbhāṣāyāḥ śuddhatā or viśuddhiḥ f.

LATITANCY, s. guptatā gūḍhatā guptabhāvaḥ pracchannatā aprakāśatā.

LATITANT, a. guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ pracchannaḥ -nnā -nnaṃ nibhṛtaḥ -tā -taṃ.

LATITUDE, s. (Terrestrial) akṣaḥ phalaḥ viṣuvavṛttāntaraṃ viṣuvarekhāntaraṃ.
     --(Celestial) vikṣepaḥ śaraḥ; 'a degree of latitude,' akṣabhāgaḥ akṣāṃśaḥ; 'opposite degrees of latitude,' anupātaḥ; 'latitude of a planet,' patanaṃ; 'argument of latitude,' akṣakarṇaḥ; 'circle or parallel of latitude,' akṣavṛttaṃ akṣāṃśavṛttaṃ svadeśaparidhiḥ m., svadeśamadhyaparidhiḥ m.; 'having no latitude,' nirakṣaḥ -kṣā -kṣaṃ.
     --(Breadth) pṛthutā prathimā m. (n) vistṛtiḥ f., prasthaḥ.
     --(Laxity) śaithilyaṃ śithilatā -tvaṃ anirbandhaḥ nirbandhahīnatā niyamātikramaḥ niyamopekṣā adhṛtiḥ f.

LATITUDINAL, a. anuprasthaḥ -sthā -sthaṃ anvāyatanaḥ -nā -naṃ akṣīyaḥ -yā -yaṃ.

LATITUDINARIAN, a. śithilaḥ -lā -laṃ nirbandhahīnaḥ -nā -naṃ adhṛtimān -matī -mat (t) śāstraśaithilyānuyāyī -yinī -yi (n) niyamātikramī -miṇī -mi (n) niyamopekṣakaḥ -kā -kaṃ mataśaithilyāvalambī -mbinī -mbi (n) śithilabuddhiḥ -ddhiḥ -ddhi.

LATITUDINARIANISM, s. mataśaithilyaṃ śaithilyaṃ śithilatā -tvaṃ śithilabuddhitvaṃ anirbandhaḥ nirbandhahīnatā niyamātikramaḥ nirbandhopakṣā adhṛtiḥ f.

LATRANT, a. bhaṣakaḥ -kā -kaṃ rāvī -viṇī -vi (n) rutakārī &c.

LATROCINY, s. steyaṃ cauryyaṃ stainyaṃ. See LARCENY.

LATTEN, s. kāṃsyaṃ rītiḥ f., pittalaṃ.
     --(Sheet tin) trapupatraṃ.

LATTER, a. (Opposed to former) uttaraḥ -rā -raṃ aparaḥ -rā -raṃ paraḥ -rā -raṃ avaraḥ -rā -raṃ paścimaḥ -mā -maṃ caramaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ pāścātyaḥ -tyā -tyaṃ paścātīyaḥ -yā -yaṃ antimaḥ -mā -maṃ antyaḥ -ntyā -ntyaṃ; 'the latter,' aparaṃ; 'former and latter,' pūrvvāparaṃ.
     --(Lastmentioned) uttaroktaḥ -ktā -ktaṃ aparoktaḥ -ktā -ktaṃ.
     --(Modern) nūtanaḥ -nā -naṃ ādhunikaḥ -kī -kaṃ arvvācīnaḥ -nā -naṃ aprācīnaḥ -nā -naṃ; 'in the latter part of the day,' aparāhle parāhle.

LATTERLY, adv. avyavahitapūrvvakāle nūtanakāle arvāk arvākkāle arvācīnakāle adhunātanakāle idānīntanakāle.

LATTICE, s. (Window) jālaṃ -likā jālakaḥ gavākṣajālaṃ vātāyanaṃ pracchannaṃ vadhūśayanaṃ.

LATTICE-WORK, s. jālakarmma n. (n) jālaṃ vyatyastarekhāviśiṣṭaṃ karmma.

LAUD, s. praśaṃsā ślāghā stutiḥ f., stutivādaḥ vandanā yaśovarṇanā īḍā.

To LAUD, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), stu (c. 2. stauti stotuṃ), abhiṣṭu saṃstu ślāgh (c. 1. ślāghate -ghituṃ, c. 10. ślāghayati -yituṃ), kṝt (c. 10. kīrttayati -yituṃ), vand (c. 1. vandate -ndituṃ).

LAUDABLE, a. ślāghyaḥ -ghyā -ghyaṃ ślāghanīyaḥ -yā -yaṃ praśaṃsanīyaḥ -yā -yaṃ praśasyaḥ -syā -syaṃ praśastaḥ -stā -staṃ stutyaḥ -tyā -tyaṃ stotavyaḥ -vyā -vyaṃ stavanīyaḥ -yā -yaṃ vandyaḥ -ndyā -ndyaṃ vandanīyaḥ -yā -yaṃ kīrttanīyaḥ -yā -yaṃ varṇanīyaḥ -yā -yaṃ īḍyaḥ -ḍyā -ḍyaṃ geyaḥ -yā -yaṃ upalambhyaḥ -mbhyā -mbhyaṃ praśaṃsārhaḥ -rhā -rhaṃ ślāghārhaḥ &c., stavārhaḥ &c.

LAUDABLENESS, s. ślāghyatā ślāghanīyatā praśasyatvaṃ praśastatā vandyatā.

[Page 440a]

LAUDABLY, adv. ślāghanīyaṃ praśasyaṃ yathā praśaṃsām arhati tathā.

LAUDANUM, s. aphenarasaḥ ahiphenarasaḥ khaskhasarasaḥ.

LAUDATION, s. praśaṃsanaṃ ślāghākaraṇaṃ stutikaraṇaṃ kīrttanaṃ guṇotkīrttanaṃ.

LAUDATORY, a. stutimayaḥ -yī -yaṃ stutirūpaḥ -pā -paṃ ślāghāmayaḥ -yī -yaṃ praśaṃsāmayaḥ -yī -yaṃ praśaṃsākaraḥ -rī -raṃ stutipāṭhakaḥ -kā -kaṃ stāvakaḥ -kā -kaṃ guṇaprakāśakaḥ -kā -kaṃ kīrttiprakāśakaḥ -kā -kaṃ vandāruḥ -ruḥ -ru.

LAUDED, p. p. praśaṃsitaḥ -tā -taṃ stutaḥ -tā -taṃ abhiṣṭutaḥ -tā -taṃ ślāghitaḥ -tā -taṃ.

LAUDER, s. praśaṃsakaḥ stotā m. (tṛ) stutipāṭhakaḥ vandī m. (n) varṇakaḥ.

To LAUGH, v. n. has (c. 1. hasati -situṃ), prahas vihas samprahas smi (c. 1. smayate smetuṃ), hāsaṃ kṛ hasanaṃ kṛ hāsyaṃ kṛ tak (c. 1. takati -kituṃ), kakk (c. 1. kakkati -kkituṃ), kakh or kakkh (c. 1. kakhati -khituṃ), 'to laugh violently,' atihas atyantaṃ has atihāsaṃ kṛ aṭṭahāsaṃ kṛ mahāhāsaṃ kṛ ācchuritaṃ kṛ; 'to laugh in one's sleeve,' antarhāsaṃ kṛ uccaghanaṃ kṛ; 'to laugh at,' avahas apahas upahas utsmi abhismi avahāsabhūmiṃ kṛ apahāsāspadaṃ kṛ. See To DERIDE.

LAUGH, s. hāsaḥ hasanaṃ hasitaṃ hāsyaṃ hasaḥ vihasitaṃ prahasitaṃ parihāsaḥ prahāsaḥ upahasitaṃ smitaṃ haḥ hā haṃ; 'a horse-laugh,' aṭṭahāsaḥ aṭṭahasitaṃ ācchuritaṃ -takaṃ avacchuritaṃ sotprāsaḥ; 'an inward laugh,' antarhāsaḥ uccaghanaṃ.

LAUGHABLE, a. hāsyaḥ -syā -syaṃ upahāsyaḥ -syā -syaṃ avahāsyaḥ -syā -syaṃ parihāsyaḥ &c., hāsakaraḥ -rī -raṃ hāsyajanakaḥ -kā -kaṃ hasyotpādakaḥ -kā -kaṃ takyaḥ -kyā -kyaṃ.

LAUGHABLENESS, s. hāsyatā -tvaṃ upahāsyatā hāsajanakatvaṃ.

LAUGHABLY, adv. upahāsyaprakāreṇa yathā hāso jāyate tathāprakāreṇa.

LAUGHER, s. hāsakaḥ hāsī m. (n) upahāsakaḥ parihāsakaḥ hāsakarttā m. (rttṛ) hasanakṛt prahasanakṛt.

LAUGHING, a. hāsyamukhaḥ -khī -khaṃ hāsyavadanaḥ -nā -naṃ suhasānanaḥ -nā -naṃ smeramukhaḥ -khī -khaṃ hāsyapriyaḥ -yā -yaṃ.

LAUGHINGLY, adv. sahāsaṃ sahāsyaṃ sahasitaṃ sasmitaṃ parihāsena vihasya.

LAUGHING-STOCK, s. hāsyāspadaṃ upahāsasthānaṃ upahāsāspadaṃ apahāsāspadaṃ hāsyabhūmiḥ f., avahāsabhūmiḥ f., upahāsabhūmiḥ upahāsaviṣayaḥ avahāsaviṣayaḥ.

LAUGHTER, s. hāsaḥ hasanaṃ hasitaṃ hāsyaṃ prahasitaṃ vihasitaṃ upahasitaṃ prahāsaḥ parihāsaḥ hasaḥ; 'loud or violent laughter,' prahāsaḥ prahasanaṃ atihāsaḥ atihasitaṃ mahāhāsaḥ aṭṭahāsaḥ ācchuritakaṃ. See LAUGH.

To LAUNCH, v. a. (A ship) nāvaṃ muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ) or sthalād muktvā jalaṃ praviś (c. 10. -veśayati -yituṃ), sthalasthanāvaṃ cal (c. 10. cālayati -yituṃ) or pracal or vah (c. 10. vāhayati -yituṃ) or bhās (c. 10. bhāsayati -yituṃ).

To LAUNCH, v. n. jalaṃ praviś (c. 6. -viśati -veṣṭuṃ), muc in pass. (mucyate).

LAUNCH, s. naumuktiḥ f., naumocanaṃ sthalasthanaukāmuktiḥ f., jalapraveśanaṃ.

LAUNCHED, p. p. sthalamuktaḥ -ktā -ktaṃ jalapraveśitaḥ -tā -taṃ jalapraviṣṭaḥ -ṣṭā -ṣṭaṃ.

LAUNDER, LAUNDRESS, s. vastrarajakī vastradhāvakī vastranirṇejakī.

LAUNDERER, s. rajakaḥ vastrarajakaḥ vastradhāvakaḥ vastranirṇejakaḥ.

LAUNDRY, s. vastradhāvanaśālā nirṇekagṛhaṃ vastramārjanaśālā.

LAUREATE, a. vakṣyamāṇavṛkṣapatraśobhitaḥ -tā -taṃ lārelākhyavṛkṣapatrabhūṣitaḥ -tā -taṃ mānasūcakamālābhūṣitaḥ -tā -taṃ.

LAUREL, s. lārelākhyo vṛkṣabhedaḥ śyāmavṛkṣaviśeṣaḥ.

LAURELLED, s. pūrvvoktavṛkṣapatrabhūṣitaḥ -tā -taṃ mālābhūṣitaḥ -tā -taṃ.

LAVA, s. jvālāmukhīnirgatadravaḥ āgneyaparvvatanirgatadravaḥ.

LAVATION, s. dhāvanaṃ prakṣālanaṃ snānaṃ mārjanaṃ nirṇekaḥ malāpakarṣaṇaṃ.

[Page 440b]

LAVATORY, s. dhāvanasthānaṃ dhāvanaśālā prakṣālanasthānaṃ mārjanaśālā.

To LAVE, v. a. dhāv (c. 1. dhāvati -vituṃ, c. 10. dhāvayati -yituṃ), pradhāv kṣal (c. 10. kṣālayati -yituṃ), prakṣal snā in caus. (snāpayati snapayati -yituṃ).

To LAVE, v. n. snā (c. 2. snāti -tuṃ), jale nimajj (c. 6. -majjati -jjituṃ).

LAVEMENT, s. (Clyster) vastiḥ m. f., netraṃ. See CLYSTER.

LAVENDER, s. lāvendarākhyaḥ sugandhīyauṣadhibhedaḥ or sugandhitṛṇabhedaḥ.

LAVER, s. prakṣālanapātraṃ dhāvanapātraṃ jalādhāraḥ droṇī.

LAVISH, a. (Prodigal) ativyayī -yinī -yi (n) apavyayī &c., vyayaśīlaḥ -lā -laṃ aparimitavyayaḥ -yā -yaṃ muktahastaḥ -stā -staṃ apacetā -trī -tṛ (tṛ) utsargī -rgiṇī -rgi (n) atyutsargī &c., atidātā -trī -tṛ (tṛ) atityāgī -ginī -gi (n) bahupradaḥ -dā -daṃ.
     --(Copious, unrestrained) aparimitaḥ -tā -taṃ atiriktaḥ -ktā -ktaṃ ati prefixed; 'lavish expenditure,' ativyayaḥ aparimitavyayaḥ.

To LAVISH, v. a. aparimitaṃ or aparimāṇena vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ, rt. i) or vyayīkṛ aparimitavyayaṃ kṛ ativyayaṃ kṛ muktahastena dā (c. 3. dadāti dātuṃ) or visṛj (c. 6. -sṛjati -sraṣṭuṃ) or utsṛj or tyaj (c. 1. tyajati tyaktuṃ) or apaci (c. 5. -cinoti -cetuṃ) or vitṝ (c. 1. -tarati -rituṃ -rītuṃ), vikṣip (c. 6. -kṣipati -kṣeptuṃ).

LAVISHED, p. p. vyayitaḥ -tā -taṃ visarjjitaḥ -tā -taṃ apacitaḥ -tā -taṃ muktahastena dattaḥ -ttā -ttaṃ or pradattaḥ -ttā -ttaṃ atibāhulyena viśrāṇitaḥ -tā -taṃ or vitīrṇaḥ -rṇā -rṇaṃ.

LAVISHER, s. ativyayī m. (n) aparimitavyayī m., atyutsargī m. (n) atidātā m. (tṛ).

LAVISHLY, adv. ativyayena aparimitavyayena mahāvyayena aparimitaṃ aparimāṇena muktahastena atyutsargeṇa akārpaṇyena abāhulyena.

LAVISHMENT, LAVISHNESS, s. ativyayaḥ aparimitavyayaḥ apavyayaḥ mahān vyayaḥ atyutsargaḥ atisarjanaṃ atityāgaḥ atimokṣaṇaṃ atidānaṃ muktahastatvaṃ bahupradatvaṃ akārpaṇyaṃ.

LAW, s. (Ordinance, decree, statute of a state) vyavasthā śāsanaṃ vidhiḥ m., vidhānaṃ niyamaḥ anuśāsanaṃ sūtraṃ nidarśanaṃ niyogaḥ rājājñā ādeśaḥ nideśaḥ vyavasthāpatraṃ śāsanapatraṃ codanā uktavākyaṃ.
     --(The rules by which judicature is regulated, jurisprudence) dharmmaḥ smṛtiḥ f., vyavahāraḥ ācāraḥ vyavahāravidhiḥ m., vyavahāraśāstraṃ dharmmaśāstraṃ dharmmavidhiḥ m.; 'a code of laws,' dharmmasaṃhitā dharmmaśāstraṃ vyavahāravidhiḥ m.; 'a work on law,' smṛtiśāstraṃ; 'criminal law,' daṇḍavidhiḥ m., daṇḍanītiḥ f.; 'administration of the law,' dharmmapraṇayanaṃ dharmmādhikaraṇaṃ; 'court of law,' dharmmasabhā, 'matter cognizable by law,' vyavahāraviṣayaḥ vyavahārapadaṃ; 'to go to law,' vivādaṃ gam (c. 1. gacchati gantuṃ), vivad (c. 1. -vadate -dituṃ), vyavahṛ (c. 1. -harati -harttuṃ); 'knowledge of law,' dharmmajñānaṃ; 'learned in the law,' dharmmajñaḥ smṛtiśāstrajñaḥ vyavahārapaṇḍitaḥ; 'breaking a law,' vyavasthātikramaḥ vyavasthālaṅghanaṃ vyavasthātivarttanaṃ.
     --(Legal process) vyavahāraḥ vyavahāramārgaḥ.
     --(Rule of action) niyamaḥ vidhiḥ m., vidhānaṃ maryyādā sthitiḥ f., kāryyākāryyaniyamaḥ karttavyākarttavyaniyamaḥ vidhiniṣedhaniyamaḥ.
     --(Principle, rule of science, &c.) niyamaḥ sūtraṃ vidhiḥ m., sthitiḥ f., tattvaṃ uktavākyaṃ nyāyaḥ utsargaḥ.
     --(Conformity to law, right) dharmmaḥ dharmmānusāraḥ nyāyaḥ nītiḥ f.
     --(The law of works, considered as a yoke of bondage) karmmamārgaḥ pravṛttimārgaḥ karmmabandhaḥ -ndhanaṃ.

LAW-BREAKER, s. vyavasthātikramī m. (n) vyavasthātivarttī m. (n) vyavasthālaṅghī m. (n) vyavasthābhedī m., vyavasthālopī m.

[Page 441a]

LAWFUL, a. (Conformable to law) dharmyaḥ -rmyā -rmyaṃ dharmmānusārī -riṇī -ri (n) dharmmānuyāyī -yinī -yi (n) dharmmaśāstrasammataḥ -tā -taṃ smṛtiśāstrasammataḥ &c., dharmmaśāstrānumataḥ &c., dharmmaśāstrānurūpaḥ -pā -paṃ vyavasthānusārī &c., rājyaniyamasammataḥ &c., vyavahārānusārī &c., vyāvahārikaḥ -kī -kaṃ smṛtiśāstrānusārī &c., smārttaḥ -rttī -rttaṃ śāstrīyaḥ -yā -yaṃ ācārikaḥ -kī -kaṃ ācārī -riṇī -ri (n) nyāyānusārī &c., rājyavyavasthānuyāyī &c., sautraḥ -trī -traṃ.
     --(Constituted by law) dharmmaśāstraproktaḥ -ktā -ktaṃ smṛtiśāstraproktaḥ &c., vyavahāravidhiproktaḥ &c., smṛtyuktaḥ &c., smṛtiśāstravihitaḥ -tā -taṃ śāstroktaḥ &c.
     --(Not forbidden) aniṣiddhaḥ -ddhā -ddhaṃ śāstrāniṣiddhaḥ -ddhā -ddhaṃ dharmmāvirodhī -dhinī -dhi (n).
     --(Rightful) nyāyī -yinī -yi (n) nyāyyaḥ -yyā -yyaṃ yathānyāyaḥ -yā -yaṃ; 'lawful wife,' dharmmapatnī; 'by lawful means,' dharmmopāyena; 'lawful and unlawful food,' bhakṣyābhakṣyaṃ.

LAWFULLY, adv. dharmmeṇa dharmmatas dharmmānusāreṇa -rāt dharmmaśāstrānusāreṇa smṛtiśāstrānusāreṇa vyavahāravidhyanusāreṇa vyavasthānurūpeṇa rājyaniyamānurūpeṇa nyāyatas nyāyānusāreṇa yathānyāyaṃ nyāyyaṃ.

LAWFULNESS, s. dharmyatvaṃ dharmmānusāritvaṃ dharmmānusāraḥ dharmmaśāstrānusāritā smṛtiśāstrānuyāyitā dharmmaśāstrānukūlyaṃ nyāyānusāraḥ -ritā nyāyyatvaṃ.

LAWGIVER, s. smṛtikāraḥ vyavasthākāraḥ -rakaḥ vidhisthāpakaḥ vidhikarttā m. (rttṛ) vyavasthākarttā m., vidhipravarttakaḥ vyavasthāpakaḥ śāsitā m. (tṛ) vicārayitā m. (tṛ) prayojakaḥ śāstrakarttā m., dharmmaśāstraracakaḥ vidhidātā m. (tṛ) vidhidāyakaḥ vidhāyī m. (n) vidhāyakaḥ.

LAWLESS, a. (Not subject to law, said of persons) durācāraḥ -rā -raṃ anācārī -riṇī -ri (n) ācārabhraṣṭaḥ -ṣṭā -ṣṭaṃ nirācāraḥ -rā -raṃ ācārahīnaḥ -nā -naṃ ācāravarjitaḥ -tā -taṃ nirmaryyādaḥ -dā -daṃ amaryyādaḥ -dā -daṃ maryyādātivarttī -rttinī -rtti (n) maryyādāticārī &c., maryyādātikramī &c., atikrāntamaryyādaḥ -dā -daṃ tyaktamaryyādaḥ -dā -daṃ tyaktadharmmā -rmmā -rmma (n) dharmmabhraṣṭaḥ -ṣṭā -ṣṭaṃ kāmācārī &c., yatheṣṭācārī &c., svecchācārī &c., kāmavṛttaḥ -ttā -ttaṃ svairagatiḥ -tiḥ -ti aśiṣṭaḥ -ṣṭā -ṣṭaṃ avaśaḥ -śā -śaṃ aniyataḥ -tā -taṃ ucchṛṅkhalaḥ -lā -laṃ śāstrātivarttī &c., vyavasthātivarttī &c., vyavasthātikramī &c.
     --(Contrary to law) dharmmaviruddhaḥ -ddhā -ddhaṃ smṛtiviruddhaḥ &c., vyavahāraviruddhaḥ &c., vyavasthāviruddhaḥ &c., dharmmarodhī -dhinī -dhi (n) adharmyaḥ -rmyā -rmyaṃ asmārttaḥ -rttī -rttaṃ avyavasthitaḥ -tā -taṃ. See ILLEGAL.

LAWLESSLY, adv. dharmmavirodhena smṛtivirodhena vyavahāraviruddhaṃ ācāravirodhena durācāravat dharmmabhraṣṭavat aśiṣṭavat avaśaṃ ucchṛṅkhalaṃ.

LAWLESSNESS, s. durācāratvaṃ ācārabhraṣṭatā maryyādātivarttanaṃ maryyādātikramaḥ amaryyādā anācāraḥ vyabhicāraḥ vyatikramaḥ kāmācāritvaṃ kāmavṛttatā niyamātikramaḥ vyavasthātikramaḥ niyamātivarttanaṃ vyavasthātivarttanaṃ ucchṛṅkhalatvaṃ.

LAWN, s. (Space of ground covered with grass) tṛṇāvṛto bhūmibhāgaḥ satṛṇasthalaṃ śāḍvalasthalaṃ haritasthalaṃ tṛṇāvṛtasthalaṃ.
     --(Fine linen) aṃśukaṃ dukūlaṃ.

LAW-SUIT, s. arthaḥ vivādaḥ vyavahāraḥ kāryyaṃ akṣaḥ vādaḥ vyavaharaṇaṃ.

LAWYER, s. dharmmajñaḥ dharmmaśāstrajñaḥ dharmmaśāstravettā m. (ttṛ) smṛtiśāstrajñaḥ vyavahārapaṇḍitaḥ vyavasthāpakaḥ vyavasthānirūpakaḥ ācārajñaḥ vyavahārasacivaḥ.

LAX, a. (Loose) śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ praślathaḥ -thā -thaṃ vigalitaḥ -tā -taṃ srastaḥ -stā -staṃ abaddhaḥ -ddhā -ddhaṃ.
     --(In morals) anavasthaḥ -sthā -sthaṃ durācāraḥ -rā -raṃ anācārī -riṇī -ri (n) dharmmabhraṣṭaḥ -ṣṭā -ṣṭaṃ karmmabhraṣṭaḥ &c., vyabhicārī &c.
     --(In the bowels) mṛdukoṣṭhaḥ -ṣṭhā -ṣṭhaṃ abaddhakoṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(In discipline) atīkṣṇadaṇḍaḥ -ṇḍā -ṇḍaṃ śithiladaṇḍaḥ -ṇḍā -ṇḍaṃ.

[Page 441b]

LAX, s. (Diarrhoea) sāraṇaḥ atisāraḥ pravāhikā virekaḥ.

LAXATIVE, a. malāvaṣṭambhraghnaḥ -ghnī -ghnaṃ malāvarodhanāśakaḥ -kā -kaṃ sārakaḥ -kā -kaṃ koṣṭhavisraṃsanaḥ -nā -naṃ recakaḥ -kī -kaṃ virecakaḥ -kī -kaṃ.

LAXATIVE, s. visraṃsanaṃ recakah malasārakam auṣadhīyadravyaṃ.

LAXITY, LAXNESS, s. (Looseness) śaithilyaṃ śithilatā -tvaṃ ślathatvaṃ praślathaḥ visraṃsaḥ visrastatā adhṛtiḥ f., abaddhatā.
     --(In morals) anavasthitiḥ f., anavasthatā vyabhicāraḥ anācāraḥ ācārabhraṣṭatā maryyādātikramaḥ vyatikramaḥ indriyāsaṃyamaḥ.
     --(In discipline) daṇḍātaikṣṇyaṃ daṇḍaśaithilyaṃ.
     --(Of the bowels) atisāraḥ sāraṇaḥ koṣṭhamṛdutā.

To LAY, v. a. (Place, set) dhā (c. 3. dadhāti dhātuṃ), nidhā ādhā nyas (c. 4. -asyati -asituṃ), sthā in caus. (sthāpayati -yituṃ) niviś (c. 10. -veśayati -yituṃ), āruh in caus. (-ropayati -yituṃ) ṛ in caus. (arpayati -yituṃ) dā (c. 3. dadāti dātuṃ), dhṛ (c. 1. dharati dharttuṃ), kṛ; 'he lays the cup on the ground,' pātraṃ bhūmau nidadhāti or nyasyati; 'he lays the goat on his shoulders,' chāgaṃ skandhe or skandhena karoti; 'lay your hand on my shoulder,' matskandhe hastaṃ dehi.
     --(Place in order) vinyas vidhā saṃvidhā pratividhā virac (c. 10. -racayati -yituṃ), krameṇa sthā.
     --(Beat down) pat (c. 10. pātayati -yituṃ), nipat.
     --(Spread) āstṝ (c. 9. -stṛṇāti, c. 5. -stṛṇoti -starituṃ -rītuṃ), vistṝ; 'to lay snares,' jālaṃ vistṝ; 'he lays sacred grass over the ground,' bhūmiṃ kuśair āstṛṇāti.
     --(Spread on a surface) lip (c. 6. -limpati leptuṃ) with acc. and instr. c.
     --(Still, quiet, calm) śam (c. 10. śamayati -yituṃ), praśam upaśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv.
     --(Lay a wager) paṇ (c. 1. paṇate -ṇituṃ), vipaṇ nikṣip (c. 6. -kṣipati -kṣeptuṃ), paṇaṃ kṛ pratijñāṃ kṛ.
     --(Lay eggs) aṇḍāni su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu.
     --(Lay the blame) kasmiṃścid doṣam āruh or kṣip doṣāropaṇa kṛ doṣaprasaṅgaṃ kṛ.
     --(Apply) ādhā nyas saṃyuj (c. 10. -yojayati -yituṃ), in caus.
     --(Impose) nyas niviś niyuj āruh in caus.
     --(Lay a command) ādeśaṃ kṛ ājñāṃ kṛ jiyuj.
     --(Lay an ambush) parākramaṇārthaṃ sainyam nibhṛte sthā in caus.
     --(Lay a plot, scheme) kapaṭaprabandhaṃ kṛ saṅkalpaṃ kṛ upāyaṃ pracint (c. 10. -cintayati -yituṃ) or ghaṭ (c. 1. ghaṭate -ṭituṃ) or vidhā or prayuj.
     --(Lay siege) pariveṣṭ (c. 1. -veṣṭata -ṣṭituṃ), rudh (c. 7. ruṇaddhi roddhuṃ), avarudh uparudh.
     --(Lay waste) upadru (c. 1. -dravati -drotuṃ), upaplu (c. 1. -plavate -plotuṃ), bādh (c. 1. bādhate -dhituṃ), prabādh paribādh nirdah (c. 1. -dahati -dagdhuṃ), dah nirjanīkṛ.
     --(Lay aside) nyas sannyas tyaj (c. 1. tyajati tyaktuṃ), parityaj santyaj hā (c. 3. jahāti hātuṃ), apahā utsṛj (c. 6. -sṛjati -sraṣṭuṃ), ujjh (c. 6. ujjhati -jjhituṃ), projjh avahṛ (c. 1. -harati -harttuṃ), avamuc (c. 6. -muñcati -moktuṃ); 'one who has laid aside his anger,' astakopaḥ -pā -paṃ.
     --(Lay before) prasṛ (c. 10. -sārayati -yituṃ), nivid (c. 10. -vedayati -yituṃ), upanyas ṛ in caus.
     --(Lay by) sannyas parirakṣ (c. 1. -rakṣati -kṣituṃ), rakṣ nidhā nidhiṃ kṛ; 'he lays by the food left by the crows,' kākebhyaḥ śiṣṭaṃ māṃsaṃ rakṣati.
     --(Lay down, deposit) nyas upanyas pratinyas nikṣip nidhā avadhā nyāsīkṛ.
     --(Lay down, give up) tyaj parityaj vimuc vihā.
     --(Lay down, put down, cause to lie down) nidhā śī (c. 10. śāyayati -yituṃ), upaviś niviś.
     --(Lay one's self down) śī (c. 2. śete śayituṃ), saṃviś (c. 6. -viśati -veṣṭuṃ), śayanaṃ kṛ.
     --(Lay hold of) grah (c. 9. gṛhlāti grahātuṃ), parigraha saṅgrah hastena grah dhṛ (c. 1. dharati dharttuṃ), hastena dhṛ.
     --(Lay in) saṅgrah saṅgrahaṃ kṛ sañcayaṃ kṛ paryyāhāraṃ kṛ sañci (c. 5. -cinoti -cetuṃ); 'lay in a store of grain,' dhānyasaṅgrahaṃ kṛ.
     --(Lay on) pat (c. 10. pātayati -yitu), prayuj niyuj ṛ in caus.; 'lay on blows,' daṇḍaṃ pat.
     --(Lay open) vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apavṛ prakāś (c. 10. -kāśayati -yituṃ), vikāś prakaṭīkṛ vyaktīkṛ.
     --(Lay out money, expend) vyay (c. 10. vyayayati -yituṃ, rt. i), vyayīkṛ viniyuj (c. 7. -yuṃkte -yoktuṃ), upayuj.
     --(Lay out, display) prasṛ (c. 10. -sārayati -yituṃ), prakāś prakaṭīkṛ.
     --(Lay out, dispose in order) vinyas virac suparyyāptaṃ -ptāṃ kṛ parikḷp (c. 10. -kalpayati -yituṃ), krameṇa sthā.
     --(Lay one's self out) ātmānaṃ ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), yat (c. 1. yatate -tituṃ), yatnaṃ kṛ.
     --(Lay out, spread out) āstṝ vistṝ.
     --(Lay to a ship) naugatirodhaṃ kṛ.
     --(Lay up) nidhā (c. 3. or c. 10. -dhāpayati -yituṃ). See LAY BY, LAY IN. 'A king should lay up treasure,' rājñā nidhir nidhātavyaḥ.
     --(To be laid up) rogopahatatvāt śayanād utthātuṃ or śayanagṛhād nirgantum akṣamaḥ -mā bhū.
     --(Lay the dust) mārgareṇuṃ sic (c. 6. siñcati sektuṃ) or saṃsic.
     --(Lay down life) prāṇān tyaj or muc or nyas.

To LAY, v. n. (Produce eggs) aṇḍāni su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ) or prajan (c. 4. -jāyate -janituṃ) or utpad (c. 10. -pādayati -yituṃ).

LAY, s. (Stratum, layer) staraḥ āstaraṇaṃ āstaraḥ phalakaḥ -kaṃ puṭaḥ.
     --(Song) gītaṃ gānaṃ kavitā kāvyaṃ.

LAY, a. (Not clerical) gṛhasthavargasambandhī -ndhinī -ndhi (n) gṛhasthī -sthinī -sthi (n) gārhasthikaḥ -kī -kaṃ purohitavargabhinnaḥ -nnā -nnaṃ paurohityabhinnaḥ -nnā -nnaṃ dharmmapadasthabhinnaḥ -nnā -nnaṃ dharmmapadasthātiriktaḥ -ktā -ktaṃ sāmānyalokasambandhī &c., sādhāraṇalokasambandhī &c., dharmmādhikāradīkṣāhīnaḥ -nā -naṃ ajātadharmmādhikāradīkṣaḥ -kṣā -kṣaṃ.

LAYER, s. (Stratum) āstaraṇaṃ āstaraḥ staraḥ phalakaḥ -kaṃ pārthivāṃśapuṭaḥ; 'layer of rock,' śilāphalakaṃ.
     --(Young twig, shoot) pallavaḥ kiśalayaḥ prarohaḥ.

LAY-FIGURE, s. citrakarmmaṇi prayuktā kāṣṭhanirmmitā puruṣākārā mūrttiḥ.

LAY-MAN, s. gṛhasthaḥ sāmānyalokaḥ sāmānyajanaḥ sādhāraṇalokaḥ sādhāraṇapadasthaḥ sāmānyapadasthaḥ dīkṣāhīnaḥ adīkṣitaḥ ajātadīkṣaḥ.

LAY-STALL, s. purīṣarāśiḥ m., śakṛdrāśiḥ m., amedhyarāśiḥ avaskaracayaḥ.

LAZAR, s. kuṣṭhī m. (n) śvitrī m. (n) duṣṭacarmmā m. (n) tvagrogī m. (n) tvagrogopahataḥ tvagvyādhigrastaḥ carmmarogopahataḥ carmmarogadūṣitaḥ.

LAZAR-HOUSE, LAZARETTO, s. kuṣṭhīśālā tvagrogadūpitaśālā tvagrogiśālā carmmarogiśālā rogapratīkāraśālā rogasamparkadūṣitānāṃ or rogasaṃsargadūṣitānāṃ rakṣaṇaśālā.

LAZAR-LIKE, LAZARLY, a. tvagvraṇī -ṇinī -ṇi (n). See LAZAR.

LAZARONI, s. alasajanaḥ alasalokaḥ daridrajanaḥ nirvyāpārajanaḥ.

LAZILY, adv. alasavat ālasyena sālasyaṃ alasaṃ mandaṃ mandaṃ mandaṃ mandagatyā samāndyaṃ anudyogena jaḍavat majāḍyaṃ jāḍyena.

LAZINESS, s. ālasyaṃ alasatā -tvaṃ mandatā māndyaṃ alasaśīlatā ālasyaśīlatā anudyogaḥ -gitā anudyogaśīlatā udyogadveṣaḥ kāryyapradveṣaḥ utsāhapradveṣaḥ utsāhavimukhatā udyogavaimukhyaṃ karmmaparāṅmukhatā avyavasāyaḥ kuṇṭhatā anuṣṇatā jaḍatā jāḍyaṃ tandrikā tandrālutā klīvatā klaivyaṃ.

LAZULI, s. vaidūryyaṃ vidūrajaṃ. See LAPIS LAZULI.

LAZY, a. alasaḥ -sā -saṃ ālasyaḥ -syā -syaṃ ālasyaśīlaḥ -lā -laṃ mandaḥ -ndā -ndaṃ mantharaḥ -rā -ra mandaraḥ -rā -raṃ anudyogaśīlaḥ -lā -laṃ udyogadveṣī -ṣiṇī -ṣi (n) udyogavimukhaḥ -khā -khaṃ udyogaparāṅmukhaḥ -khā -khaṃ utsāhavimukhaḥ &c., akarmmaśīlaḥ -lā -laṃ nirudyogaḥ -gā -gaṃ -gī -ginī -gi (n) anudyogaḥ &c., nirutsāhaḥ -hā -haṃ -hī -hinī -hi (n) vyavasāyavimukhaḥ &c., avyavasāyī &c., avyavasāyaśīlaḥ &c., manākkaraḥ -rī -raṃ kuṇṭhaḥ -ṇṭhā -ṇṭhaṃ jaḍaḥ -ḍā -ḍaṃ śītaḥ -tā -taṃ anuṣṇaḥ -ṣṇā -ṣṇaṃ klīvaḥ -vā -vaṃ tandrāluḥ -luḥ -lu mandagatiḥ -tiḥ -ti; 'a lazy fellow,' tundaparimṛjaḥ tundaparimārjaḥ śītakaḥ.

LEA, LEY, s. yāvasabhūmiḥ f., yavasīyabhūmiḥ f., yavasāvṛto bhūmibhāgaḥ.

LEAD, s. (The metal) sīsaṃ sīsakaṃ sīsapatrakaṃ nāgaṃ vapraṃ yogeṣṭaṃ trapuḥ n., trapus n., vaṅgaṃ kuvaṅgaṃ piccaṭaṃ śirāvṛttaṃ tamaraṃ jaḍaṃ cīnaṃ bahumalaṃ yāmuneṣṭhakaṃ paripiṣṭakaṃ sindūrakāraṇaṃ tāraśuddhikaraṃ; 'red-lead,' sindūraṃ -rikā nāgasambhavaṃ nāgajaṃ nāgaraktaḥ nāgagarbhaḥ śoṇaṃ saubhāgyaṃ raktacūrṇaṃ raktabālukaṃ raktareṇaḥ m., śṛṅgāraṃ śṛṅgārabhūṣaṇaṃ; 'marked with red-lead,' sindūratilakaḥ -kā -kaṃ.
     --(Plummet) lambaḥ -mbakaḥ lambasīsakaṃ.

To LEAD, v. a. (Conduct, guide) (c. 1. nayati netuṃ), ānī samānī upānī gam (c. 10. gamayati -yituṃ), prāp (c. 10. -āpayati -yituṃ), with two acc. c.
     --(Show the way) mārgaṃ or pathaṃ dṛś (c. 10. darśayati -yituṃ) or ādiś (c. 10. -deśayati -yituṃ) or nirdiś.
     --(Lead by the hand) hastena nī.
     --(Direct) nirdiś upadiś uddiś ādiś.
     --(Draw, entice, allure) ākṛṣ (c. 1. -karṣati, c. 6. -kṛṣati -kraṣṭuṃ), saṅkṛṣ kṛṣ pralubh (c. 10. -lobhayati -yituṃ), parilubh
     --(Induce, influence) anunī ānī pravṛt (c. 10. -varttayati -yituṃ), prer (c. 10. -īrayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), niyuj (c. 10. -yojayati -yituṃ), prayuj.
     --(Pass time) kālaṃ nī or vṛt (c. 10. varttayati -yituṃ) or pravṛt or in caus. (yāpayati -yituṃ) or gam in caus.
     --(Lead forth, lead up) unnī utkṛṣ prakṛṣ udgam in caus.
     --(Lead back) pratyānī nivṛt in caus.

To LEAD, v. n. (Go before) agre or agrataḥ sṛ (c. 1. sarati sarttuṃ) or gam (c. 1. gacchati gantuṃ), puraḥ or purato gam or car (c. 1. carati -rituṃ), agre sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), mukhyaḥ -khyā -khyaṃ bhū mukhyato vṛt or sthā.
     --(Lead to, bring about) āvah (c. 1. -vahati -voḍhuṃ), utpad (c. 10. -pādayati -yituṃ).

LEAD, s. (Precedence, guidance) purogatiḥ f., agragatiḥ f., agragamanaṃ purogamanaṃ agrasaraṇaṃ agrayānaṃ prāggamanaṃ purataḥsaraṇaṃ puratogamanaṃ netṛtvaṃ nāyakatvaṃ nayaḥ -yanaṃ mukhyatvaṃ -tā praṣṭhatvaṃ; 'to take the lead.' See To LEAD, v. n.

LEADED, p. p. or a. sīsakayuktaḥ -ktā -ktaṃ sīsakāvṛtaḥ -tā -taṃ sīsakabaddhaḥ -ddhā -ddhaṃ.

LEADEN, a. saisakaḥ -kī -kaṃ sīsamayaḥ -yī -yaṃ sīsanirmmitaḥ -tā -taṃ.

LEADER, s. (Guide, conductor) netā m. (tṛ) nāyakaḥ netraḥ vinetā m., pathadarśakaḥ mārgadarśakaḥ mārganirdeṣṭā m. (ṣṭṛ) pathanirdeśakaḥ mārgādeṣṭā m., mārgopadeśī m. (n) upadeṣṭā m., sañcārakaḥ.
     --(Chief) mukhyaḥ mukharaḥ pramukhaḥ adhipaḥ adhiṣṭhātā m. (tṛ) īśvaraḥ patiḥ m.
     --(One who goes first) purogaḥ -gamaḥ purogāmī m. (n) purogatiḥ m., agragaḥ agrasaraḥ agresaraḥ -rikaḥ agrataḥsaraḥ puraḥsaraḥ purassaraḥ agragāmī praṣṭhaḥ śirovarttī m. (n) śirassthaḥ.
     --(Of an army) senāgragaḥ senānīḥ m., senāpatiḥ m., senādhipaḥ senādhyakṣaḥ daṇḍanāyakaḥ yodhamukhyaḥ vāhinīpatiḥ m., camūpatiḥ m.; 'an able leader in war,' sāṃyugīnaḥ.
     --(Of a religious order or sect) ācāryyaḥ guruḥ m.

[Page 443a]

LEADERSHIP, s. netṛtvaṃ nāyakatvaṃ mukhyatā -tvaṃ adhiṣṭhātṛtvaṃ pramukhatā.

LEADING, part. or a. (Preceding) agragaḥ -gā -gaṃ agragāmī -minī -mi (n) purogāmī &c., prāggāmī &c., agrasaraḥ -rā -raṃ agresaraḥ -rā -raṃ puraḥsaraḥ -rā -raṃ purogaḥ -gā -gaṃ purogamaḥ -mā -maṃ.
     --(Chief) mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ agraḥ -grā -graṃ agriyaḥ -yā -yaṃ agryaḥ -gryā -gryaṃ prāgryaḥ -gryā -gryaṃ pradhāna in comp., paramaḥ -mā -maṃ paraḥ -rā -raṃ uttamaḥ -mā -maṃ.
     --(Leading to, conducive to) āvahaḥ -hā -haṃ sampādakaḥ -kā -kaṃ; 'leading to happiness,' sukhāvahaḥ -hā -haṃ sukhodarkaḥ -rkā -rkaṃ; 'road leading to the city,' nagaragāmī mārgaḥ; 'leading note,' vādī m. (n).

LEADING, s. (Guidance) nayaḥ -yanaṃ nāyaḥ nītiḥ f., netṛtvaṃ praṇayanaṃ.

LEADING-STRINGS, s. bālakālambanasūtraṃ -trāṇi n. pl., bālakālambaḥ -mbanaṃ.

LEAD-WORT, s. (A plant) pāṭhī m. (n) citrakaḥ vahniḥ m., agniḥ m., analaḥ pāvakaḥ dahanaḥ kṛśānuḥ m.

LEADY, a. sīsakavarṇaḥ -rṇā -rṇaṃ trāpuṣaḥ -ṣī -ṣaṃ saisakaḥ -kī -kaṃ.

LEAF, s. (Of a tree, &c.) patraṃ -trakaṃ parṇaṃ dalaṃ -laḥ palāśaṃ chadaḥ -danaṃ aṃśukaṃ rāṇaṃ vātāyaṃ.
     --(Of a book, &c.) patraṃ -trakaṃ patrikā phalakaḥ pustakapatraṃ.
     --(Of a door, table, &c.) kapāṭaḥ -ṭī -ṭaṃ; 'the junction of two leaves,' kapāṭasandhiḥ m.
     --(Gold-leaf) suvarṇapatraṃ aṣṭāpadapatraṃ; 'fallen leaf of a tree,' praparṇaṃ; 'withered leaf,' śīrṇaparṇaṃ; 'vein of a leaf,' patraśirā dalasnasā; 'to strip off the leaves,' niṣpatra (nom. niṣpatrayati -yituṃ), niṣpatrīkṛ.

To LEAF, v. n. sapatrībhū saparṇībhū sphuṭitapatraḥ -trā -traṃbhū prarūḍhapatraḥ -trā -traṃ bhū.

LEAFED, a. sapatraḥ -trā -traṃ saparṇaḥ -rṇā -rṇaṃ patrayuktaḥ -ktā -ktaṃ.

LEAFINESS, s. patrabāhulyaṃ bahuparṇatvaṃ parṇabāhulyaṃ patraprācuryyaṃ pracurapatratvaṃ saparṇatvaṃ sapatratvaṃ sadalatā.

LEAFLESS, a. niṣpatraḥ -trā -traṃ niṣparṇaḥ -rṇā -rṇaṃ apatraḥ -trā -traṃ aparṇaḥ -rṇā -rṇaṃ adalaḥ -lā -laṃ patrahīnaḥ -nā -naṃ parṇaśūnyaḥ -nyā -nyaṃ dalaśūnyaḥ -nyā -nyaṃ.

LEAFLESSNESS, s. niṣpatratā niṣparṇatā adalatvaṃ patrahīnatā parṇaśūnyatā.

LEAFLET, s. patrakaṃ kṣudrapatraṃ sūkṣmapatraṃ kṣudraparṇaṃ sūkṣmaparṇaṃ.

LEAF-STALK, s. patramañjarī parṇamañjarī patranālī parṇanālī.

LEAFY, a. parṇī -rṇinī -rṇi (n) patrī -triṇī -tri (n) parṇasaḥ -sā -saṃ dalasaḥ -sā -saṃ bahupatraḥ -trā -traṃ bahuparṇaḥ -rṇā -rṇaṃ pracuraparṇaḥ -rṇā -rṇaṃ sapatraḥ -trā -traṃ parṇamayaḥ -yī -yaṃ parṇavān -vatī -vat (t); 'leafy hut,' parṇoṭajaṃ.

LEAGUE, s. (Alliance, confederacy) sandhiḥ m., sandhānaṃ sāhityaṃ sahāyatā saṅghātaḥ sambandhaḥ saṅghaṭṭanam saṃyogaḥ aikyaṃ saṃyojanaṃ samāhāraḥ samāharaṇaṃ pratīhāraḥ saṅgamaḥ samāgamaḥ saṃsṛṣṭiḥ f., parasparopakārapratijñā sāhyaṃ.
     --(The distance) krośaḥ krośayugaṃ gavyūtiḥ f. m., gavyūtaṃ.

To LEAGUE, v. n. sandhā (c. 3. -dhatte -dhātuṃ), sandhiṃ kṛ or vidhā sandhānaṃ kṛ sāhityaṃ kṛ saṅghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃyuj in pass. (-yujyate) saṃhan in pass. (-hanyate) saṃhataḥ -tā -taṃ bhū sahitaḥ -tā -taṃ bhū sammil (c. 6. -milati -melituṃ).

LEAGUED, p. p. or a. sandhitaḥ -tā -taṃ kṛtasandhiḥ -ndhiḥ -ndhi kṛtasambandhaḥ -ndhā -ndhaṃ saṅghātavān -vatī -vat (t) sahitaḥ -tā -taṃ sahagataḥ -tā -taṃ saṃyuktaḥ -ktā -ktaṃ kṛtasaṃsargaḥ -rgā -rgaṃ saṃyojitaḥ -tā -taṃ saṃhataḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ militaḥ -tā -taṃ svīkṛtaḥ -tā -taṃ; 'having leagued,' sambhūya militvā.

LEAGUER, s. saṅgī m. (n) saṃsargī m. (n) sambandhī m. (n) sahakārī m. (n) sambhūyakārī m., parasyaropakārī m.

[Page 443b]

LEAK, s. dhārā naukātale chidraṃ or randhraṃ or sandhiḥ m., naukāpārśve dārubhittiḥ f. or jalagrāhakachidraṃ or jalapraveśakachidraṃ.
     --(Oozing) dhārā sravaḥ dravaḥ syandaḥ.

To LEAK, v. n. naudāruchidreṇa jalaṃ praviś (c. 10. -veśayati -yituṃ) or jalaṃ grah (c. 9. gṛhlāti grahītuṃ) or jalam ādā (c. 3. -dadāti -dātuṃ), naukāpārśve or naukātale dārurandhreṇa jalaṃ praviś.
     --(Ooze) (c. 4. rīyate -retuṃ), kṣar (c. 1. kṣarati -rituṃ), syand (c. 1. syandate -ndituṃ), sru (c. 1. sravati srotuṃ); 'water leaks from the jar,' jalaṃ ghaṭād rīyate.

LEAKAGE, s. yātkañcid jalādi bhāṇḍachidreṇa rīyate dravaḥ.

LEAKING, s. syandaḥ -ndanaṃ nisyandaḥ dravaḥ -vaṇaṃ kṣaraṇaṃ srāvaḥ rayaḥ dhārā.

LEAKY, a. sachidraḥ -drā -draṃ chidrī -driṇī -dri (n) jarjarīkaḥ -kā -kaṃ jarjaraḥ -rā -raṃ sarandhraḥ -ndhrā -ndhraṃ dāruchidreṇa jalagrāhakaḥ -kā -kaṃ or jalādāyī -yinī -yi (n).

To LEAN, v. n. (Incline, bend) nam (c. 1. namati nantuṃ), avanam ānam namrībhū.
     --(Bend out of the perpendicular) vahirlamb (c. 1. -lambate -mbituṃ), vahiḥpralamb tiryyak pralamb vakrībhū.
     --(Lean on, rest on) avalamb samālamb avalambanaṃ kṛ saṃśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri nilī (c. 4. -līyate -letuṃ); 'she leans on the arms of Rāma,' eṣā rāmasya bāhū saṃśrayati or avalambate.

LEAN, a. (Thin, meagre) kṛśaḥ -śā -śaṃ parikṛśaḥ -śā -śaṃ kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣīṇaśarīraḥ -rā -raṃ kṣīṇamāṃsaḥ -sā -saṃ amāṃsaḥ -sā -saṃ śuṣkamāṃsaḥ -sā -saṃ kṣīṇaḥ -ṇā -ṇaṃ apuṣṭaḥ -ṣṭā -ṣṭaṃ vipuṣṭaḥ -ṣṭā -ṣṭaṃ tanuḥ -nuḥ -nvī -nu pratanuḥ &c., vitanuḥ &c., kṣāmaḥ -mā -maṃ śīrṇaḥ -rṇā -rṇaṃ śātaḥ -tā -taṃ śuṣkāṅgaḥ -ṅgī -ṅgaṃ.

LEAN, s. (That part of the flesh which consists of muscle without the fat) snāyuḥ m., snasā māṃsasnāyuḥ māṃsaṃ medobhinnaḥ or vasābhinno māṃsabhāgaḥ.

LEAN-FACED, a. kṛśamukhaḥ -khī -khaṃ kṣīṇamukhaḥ &c., kṣīṇavadanaḥ -nā -naṃ.

LEANING, part. or a. (Bending, deviating from the straight line) praṇataḥ -tā -taṃ ānataḥ -tā -taṃ pravaṇaḥ -ṇā -ṇaṃ vahirlambaḥ -mbā -mbaṃ pralambaḥ -mbā -mbaṃ namraḥ -mrā -mraṃ vakraḥ -krā -kraṃ.
     --(Resting on) avalambī -mbinī -mbi (n) avalambanaḥ -nā -naṃ avalambitaḥ -tā -taṃ saṃśritaḥ -tā -taṃ samāśritaḥ -tā -taṃ upāśritaḥ -tā -taṃ.

LEANNESS, s. kṛśatā -tvaṃ kārśyaṃ parikṛśatā kṛśāṅgatā kṣāmatā śarīrakṣīṇatā māṃsakṣīṇatā kṣīṇatā amāṃsatvaṃ apuṣṭatā vipuṣṭatā tanutā -tvaṃ tānavaṃ śarīraśoṣaṇaṃ māṃsaśuṣkatā śuṣkāṅgatā.

To LEAP, v. n. plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), āvalg nṛt (c. 4. nṛtyati narttituṃ), jhampaṃ kṛ utphālaṃ kṛ visphul (c. 6. -sphulati -lituṃ); 'to leap up,' utplu samutplu utpat (c. 1. -patati -tituṃ), protpat; 'to leap down,' avaplu; 'to leap over,' laṅgh (c. 10. laṅghayati -yituṃ), vilaṅgh ullaṅgh abhilaṅgh; 'to leap forth from,' praskand (c. 1. -skandati -skantuṃ), protpat.

LEAP, s. plavaḥ -vanaṃ plutaṃ valgitaṃ jhampaḥ -mpā -laṅghanaṃ utplavanaṃ utplutaṃ avaskandaḥ utphālaḥ; 'going by leaps,' plutagatiḥ -tiḥ -ti plavagaḥ -gā -gaṃ

LEAPED, p. p. plutaḥ -tā -taṃ valgitaḥ -tā -taṃ laṅghitaḥ -tā -taṃ.

LEAPER, s. plavakaḥ plavaḥ plavanakārī m. (n) jhampī m. (n) valgitakṛt.

LEAPING, part. plavamānaḥ -nā -naṃ plavaḥ -vā -vaṃ valgan -lgantī -lgat (t); 'leaping up,' utpatiṣṇuḥ -ṣṇuḥ -ṣṇu utplutya.

LEAPING, s. (The act) plavanam plutakaraṇaṃ jhampakaraṇaṃ; 'leaping up,' utplavanaṃ utpatanaṃ; 'leaping down,' avaskandaḥ; 'leaping over,' laṅghanaṃ ullaṅghanaṃ.

[Page 444a]

LEAP-YEAR, s. caturthaḥ saṃvatsaro yasminn adhikadivaso niveśyate adhikadinavatsaraḥ adhikadivasavarṣaḥ.

To LEARN, v. a. (Acquire knowledge of any thing by study, &c.) śikṣ (c. 1. śikṣate -kṣituṃ), upaśikṣ adhī (c. 2. adhīte adhyetuṃ, rt. i), adhigam (c. 1. -gacchati -gantuṃ), paṭh (c. 1. paṭhati -ṭhituṃ), abhyas (c. 4. -asyati -asituṃ), adhyayanena or abhyāsena vidyāṃ grah (c. 9. gṛhlāti grahītuṃ) or labh (c. 1. labhate labdhuṃ) or prāp (c. 5. -āpnoti -āptuṃ) or avāp abhyāsaṃ kṛ vidyābhyāsaṃ kṛ vidyāgamaṃ kṛ.
     --(Gain the knowledge of, become informed of) jñā (c. 9. jānāti -nīte jñātuṃ), parijñā avagam upalabh vijñaptaḥ -ptā -ptaṃ bhū gṛhītārthaḥ -rthā -rthaṃ bhū; 'to learn by heart,' abhyas.

To LEARN, v. n. śikṣāṃ kṛ adhyayanaṃ kṛ adhigamaṃ kṛ abhyāsaṃ kṛ vidyābhyāsaṃ kṛ vidyāprāptiṃ kṛ vidyāgrahaṇaṃ kṛ vidyālabdhiṃ kṛ vidyāgamaṃ kṛ.

LEARNED, LEARNT, p. p. śikṣitaḥ -tā -taṃ adhītaḥ -tā -taṃ adhigataḥ -tā -taṃ abhyastaḥ -stā -staṃ paṭhitaḥ -tā -taṃ avagataḥ -tā -taṃ upalabdhaḥ -bdhā -bdhaṃ; 'learnt by heart,' abhyastaḥ -stā -staṃ kaṇṭhasthaḥ -sthā -sthaṃ; 'to be learnt,' śikṣitavyaḥ -vyā -vyaṃ abhyasyaḥ -syā -syaṃ abhyasanīyaḥ -yā -yaṃ.

LEARNED, a. (Versed in literature and science) vidvān -duṣī -dvat (s) paṇḍitaḥ -tā -taṃ jñānī -ninī -ni (n) vidyāvān -vatī -vat (t) vidyāviśiṣṭaḥ -ṣṭā -ṣṭaṃ vidyāsampannaḥ -nnā -nnaṃ kṛtavidyaḥ -dyā -dyaṃ vidyālaṅkṛtaḥ -tā -taṃ savidyaḥ -dyā -dyaṃ labdhavidyaḥ &c., vaidyaḥ -dyī -dyaṃ jñānavān &c., vipaścit m. f. n., prājñaḥ -jñā -jñaṃ prajñaḥ -jñā -jñaṃ prajñāvān &c., vyutpannaḥ -nnā -nnaṃ kṛtadhīḥ -dhīḥ -dhi adhīyānaḥ -nā -naṃ adhītī -tinī &c., bahuśrutaḥ -tā -taṃ kovidaḥ -dā -daṃ manīṣī -ṣiṇī -ṣi (n) buddhimān &c., dhīmān &c., budhaḥ -dhā -dhaṃ dhīraḥ -rā -raṃ saṃkhyāvān &c., kaviḥ -viḥ -vī -vi sūriḥ &c., sūrī -riṇī -ri (n) kṛtī -tinī -ti (n) labdhavarṇaḥ -rṇā -rṇaṃ akṣarasampannaḥ -nnā -nnaṃ sākṣaraḥ -rā -raṃ sārasvataḥ -tī -taṃ adhyayanasampannaḥ &c., vidyāvṛddhaḥ -ddhā -ddhaṃ san satī sat tattvadarśī -rśinī -rśi (n) dīrghadarśī &c., dūradarśī &c.; 'a learned man,' vidvajjanaḥ paṇḍitaḥ budhaḥ sarvvarasaḥ; 'learned in the Vedas,' śrotriyaḥ vedavid vedavidvān m. (s) anucānaḥ chāndasaḥ.
     --(Conversant with, skilled in) abhijñaḥ -jñā -jñaṃ vijñaḥ -jñā -jñaṃ viśāradaḥ -dā -daṃ vicakṣaṇaḥ -ṇā -ṇaṃ nipuṇaḥ -ṇā -ṇaṃ kuśalaḥ -lā -laṃ pravīṇaḥ -ṇā -ṇaṃ caturaḥ -rā -raṃ vettā -ttrī -ttṛ (ttṛ) jñaḥ jñā jñaṃ or vid in comp.; as, 'learned in the law,' smṛtijñaḥ &c., dharmmavid m. f. n., 'learned in music,' gāndharvvatattvajñaḥ.

LEARNEDLY, adv. paṇḍitavat sapāṇḍityaṃ pāṇḍityena prājñavat vidvajjanavat savidyaṃ vaiduṣyeṇa sajñānaṃ jñānapūrvvaṃ.

LEARNER, s. śiṣyaḥ vidyārthī m. (n) adhyetā m. (tṛ) adhyāyī m. (n) śikṣitākṣaraḥ vidyābhyāsakarttā m. (rttṛ) abhyāsakṛt.

LEARNING, s. (Knowledge of literature, erudition) vidyā pāṇḍityaṃ jñānaṃ vijñānaṃ vaiduṣyaṃ vidvattā jñātṛtvaṃ vyutpattiḥ f., prājñatvaṃ paṇḍitatā -tvaṃ vettṛtvaṃ vidyāsampattiḥ f., akṣarasampattiḥ f., sākṣaratā adhyayanasampattiḥ f.
     --(Literature) vidyā śāstraṃ akṣaraṃ sāhityaṃ.
     --(Sacred learning) śrutiḥ f., śrotriyatvaṃ.
     --(Act of learning, acquisition of learning) śikṣā adhyayanaṃ abhyāsaḥ vidyābhyāsaḥ vidyāprāptiḥ f., vidyālabdhiḥ f., vidyārjanaṃ vidyāgamaḥ; 'cultivation of learning,' vidyānusevanaṃ; 'patronising learning,' vidyānupālanaṃ; 'to affect great learning,' paṇḍita (nom. paṇḍitāyate).

LEASE, s. (Of lands, houses, &c.) paṭṭaḥ paṭṭolikā kḷptakīlā vihitakālaṃ yāvad niyamitamūlyam apekṣya kṣetragṛhādīnāṃ parahastasamarpaṇaṃ.

[Page 444b]

To LEASE, v. a. paṭṭaṃ dā paṭṭolikāṃ dā paṭṭena kṣetragṛhādi paraprayojanīyaṃ dā paṭṭolikāpūrvvaṃ niyamitamūlyam apekṣya kṣetragṛhādi paraprayojanīyaṃ dā or visṛj (c. 6. -sṛjati -sraṣṭuṃ), āvihitakālād nirūpitamūlyam apekṣya kṣetragṛhādi parahaste samṛ in caus. (-arpayati -yituṃ).

LEASED, p. p. paṭṭena or paṭṭalikhanapūrvvam āvihitakālāt parahastasamarpitaḥ -tā -taṃ.

LEASEHOLD, a. paṭṭena or paṭṭolikālikhanapūrvvam adhyuṣitaḥ -tā -taṃ.

LEASH, s. (Leather thong) carmmabandhaḥ -ndhanī carmmarajjuḥ m. f., bandhanarajjuḥ.
     --(Tierce, three) trayaṃ trikaṃ; 'a leash of hares,' śaśakatrayaṃ.

To LEASH, v. a. carmmarajjunā or carmmarajvā bandh (c. 9. badhnāti banddhuṃ).

LEASING, s. asatyatā anṛtatā alīkatā kāpaṭyaṃ mṛpāvādaḥ. See FALSEHOOD.

LEAST, a. (Smallest) alpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ kṣudratamaḥ -mā -maṃ kṣodiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kanīyān -yasī -yaḥ (s) taniṣṭhaḥ -ṣṭhā -ṣṭhaṃ tanīyān &c., laghiṣṭhaḥ &c., stokatamaḥ -mā -maṃ sūkṣmatamaḥ -mā -maṃ atikṣudraḥ -drā -draṃ svalpaḥ -lpā -lpaṃ avaraḥ -rā -raṃ avaratamaḥ -mā -maṃ nyūnaḥ -nā -naṃ; 'least of all,' sarvvakaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvakanīyān &c., sarvvasmāt kṣudraḥ -drā -draṃ; 'the least particle,' leśaḥ lavaḥ kaṇaḥ; 'not the least darkness is in that place,' tatra andhakārasya leśo'pi nāsti.

LEAST, adv. (In the least) manāk kiñcit alpiṣṭhaṃ kaniṣṭhaṃ leśamapi kiyat sṛkṣmaṃ stokaṃ; 'not in the least,' na manāk na manāgapi na kiñcidapi na kimapi na kiyadapi na sūkṣmamapi na stokamapi na leśamapi aleśaṃ; 'three witnesses at least,' tryavarāḥ sākṣiṇaḥ; 'at least, at any rate,' tāvat.

LEATHER, s. carmma n. (n) dṛtiḥ m., paśutvak f. (c) paśucarmma n., kṛttiḥ f., ajinaṃ varddhaṃ śipiḥ f.; 'a leather thong,' carmmabandhaḥ -ndhanaṃ varatrā varddhrī; 'covered with leather,' carmmāvṛtaḥ -tā -taṃ carmmāvanaddhaḥ -ddhā -ddhaṃ carmmācchāditaḥ -tā -taṃ.

LEATHER, a. carmma in comp., carmmamayaḥ -yī -yaṃ; 'a leather shoe,' carmmapādukā; 'a leather band,' carmmabandhaḥ. See LEATHERN.

To LEATHER, v. a. carmmadaṇḍena taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ).

LEATHER-CUTTER, s. carmmachid m., carmmachedanakārā m. (n) carmmāvakarttī m.

LEATHER-DRESSER, s. carmmakāraḥ -rakaḥ carmmakārī m. (n) carmmakṛt carmmāraḥ.

LEATHERN, a. cārmmikaḥ -kī -kaṃ cārmmaḥ -rmmī -rmmaṃ carmmī -rmmiṇī -rmmi (n) carmmamayaḥ -yī -yaṃ carmmanirmmitaḥ -tā -taṃ dārtteyaḥ -yī -yaṃ ajinīyaḥ -yā -yaṃ paśutvaṅmayaḥ -yī -yaṃ carmma in comp.; 'a leathern bottle,' dṛtiḥ m.

LEATHER-SELLER, s. carmmavikretā m. (tṛ) carmmavikrayī m. (n) carmmavikrayopajīvī m.

LEATHERY, a. carmmavad duḥkhabhedyaḥ -dyā -dyaṃ carmmasaguṇaḥ -ṇā -ṇaṃ.

LEAVE, s. (Permission) anujñā anumatiḥ f., abhyanujñā anujñānaṃ samanujñānaṃ anumodanaṃ; 'leave to depart,' anujñā; 'to give leave,' anujñā (c. 9. -jānāti -jñātuṃ), anuman (c. 4. -manyate -mantuṃ), anujñāṃ kṛ or .
     --(Farewell) āmantraṇaṃ āpracchanaṃ; 'to bid farewell,' āmantr (c. 10. -mantrayate -yituṃ), anumantr āpracch (c. 6. -pṛcchate -ti -praṣṭuṃ).

To LEAVE, v. a. (Abandon, forsake) tyaj (c. 1. tyajati tyaktuṃ), parityaj santyaj hā (c. 3. jahāti hātuṃ), apahā vihā prahā apāhā utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj atisṛj vyapasṛj rah (c. 10. rahayati -yituṃ), virah ujjh (c. 6. ujjhati -jjhituṃ), projjh parihṛ (c. 1. -harati -harttuṃ), vṛj (c. 10. -varjayati -yituṃ), parivṛj vivaj
     --(Depart from) apagam (c. 1. -gacchati -gantuṃ), vyapagam vigam apayā (c. 2. -yāti -tuṃ), ape (c. 2. apaiti -tuṃ), vyape apasṛ (c. 1. -sarati -sarttuṃ), prasthā (c. 1. -tiṣṭhati -sthātuṃ), viprasthā.
     --(Leave remaining, suffer to remain) śiṣ (c. 10. śeṣayati -yituṃ), avaśiṣ pariśiṣ ucchip samavaśiṣ udvṛt (c. 10. -varttayati -yituṃ), śiṣṭaṃ -ṣṭāṃ kṛ avaśiṣṭaṃ -ṣṭāṃ kṛ avaśiṣṭīkṛ; 'to be left remaining,' śiṣ in pass. (śiṣyate) avaśiṣ.
     --(Commit, trust to) samṛ in caus. (-arpayati -yituṃ) nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyas (c. 4. -asyati -asituṃ), nyāsīkṛ.
     --(Bequeath) mṛtyupatreṇa pradā or mṛtyulekhena dā.
     --(Leave off, desist from) viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), vinivṛt with abl. c., muc (c. 6. muñcati moktuṃ), avamuc avasṛj apās (c. 4. -asyati -asituṃ), vyudas tyaj parityaj; 'the peacock leaves off dancing,' ṣarityaktanarttano mayūraḥ; 'it leaves off raining,' nirvarṣati.
     --(Leave out) vṛj apās hā apāhā.
     --(Leave behind, distance) dūrīkṛ dava (nom. davayati -yituṃ).

To LEAVE, v. n. (Cease, leave off) viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), nirvṛt vinivṛt vigam (c. 1. -gacchati -gantuṃ), apayā (c. 2. -yāti -tuṃ), śam (c. 4. śāmyati śamituṃ), vichid in pass. (-chidyate).

LEAVED, a. (Having leaves) patrī -triṇī -tri (n) parṇī -rṇinī &c., sapatraḥ -trā -traṃ saparṇaḥ -rṇā -rṇaṃ sadalaḥ -lā -laṃ; 'two-leaved,' dviparṇaḥ -rṇā -rṇaṃ.

LEAVEN, s. kiṇvaḥ -ṇvaṃ nagnahūḥ m., maṇḍaḥ -ṇḍaṃ kārottaraḥ kārottamaḥ kādambarīvījaṃ.
     --(Any thing which works a change in the mass) vikārajanakaṃ kiñcid vastu.

To LEAVEN, v. a. kiṇvaniveśanapūrvvam antarutsekaṃ or antastāpaṃ jan (c. 10. janayati -yituṃ), antarutsekakaraṇārthaṃ kiṇvaṃ niviś (c. 10. -veśayati -yituṃ) or praviś.
     --(Taint, imbue) duṣ (c. 10. dūṣayati -yituṃ), rañj (c. 10. rañjayati -yituṃ).

LEAVINGS, s. pl. (Any thing left, remnants) śiṣṭaṃ avaśiṣṭaṃ ucchiṣṭaṃ pariśiṣṭaṃ śeṣaḥ -ṣaṃ pariśeṣaḥ avaśeṣaḥ uccheṣaṇaṃ śeṣabhāgaḥ parabhāgaḥ śeṣakhaṇḍaḥ -ṇḍaṃ udvarttaḥ juṣṭaṃ samujjhitaṃ.
     --(Of food) śeṣānnaṃ ucchiṣṭānnaṃ bhuktaśeṣaḥ -ṣaṃ bhuktāvaśeṣaḥ -ṣaṃ annaśeṣaḥ -ṣaṃ bhuktasamujjhitaṃ parabhuktojjhitaṃ bhuktocchiṣṭaṃ bhakṣitaśeṣaṃ ādiṣṭaṃ phelakaḥ phelā -liḥ -lī f.; 'one who eats leavings,' śeṣabhuk m. (j) śeṣabhojī m. (n) ucchiṣṭabhojanaḥ; 'eating leavings,' śeṣabhojanaṃ ucchiṣṭabhojanaṃ.
     --(Offal) malaṃ vimāṃsaṃ.

LECHER, s. lampaṭaḥ strīlampaṭaḥ kāmukaḥ kāmukajanaḥ vyavāyī m. (n) ratārthī m. (n) suratārthī m. (n) strīparaḥ.

To LECHER, v. n. lampaṭavad ācar (c. 1. -carati -rituṃ), ratārthī bhū kāmuko bhū.

LECHEROUS, a. kāmukaḥ -kā -kaṃ kāmī -minī -mi (n) kāmanaḥ -nā -naṃ ratārthī -rthinī -rthi (n) suratārthī &c., kāmāsaktaḥ -ktā -ktaṃ vyavāyī -yinī -yi (n) sambhogī -ginī -gi (n) sambhogāsaktaḥ &c., sambhogārthī &c., bhogāsaktaḥ &c., vyavāyaparāyaṇaḥ -ṇā -ṇaṃ strīparaḥ strīrataḥ strīvyāsaṅgī m. (n) strīlampaṭaḥ strīvyasanī m. (n) taralaḥ -lā -laṃ abhīkaḥ -kā -kaṃ viyātaḥ -tā -taṃ.

LECHEROUSLY, adv. lampaṭavat kāmukavat sakāmaṃ ratāsaktavat kāmapūrvvaṃ.

LECHEROUSNESS, LECHERY, s. kāmukatvaṃ lampaṭatvaṃ -tā lāmpaṭyaṃ ratārthitvaṃ ratāsaktiḥ f., kāmāsaktiḥ f., sambhogāsaktiḥ f., vyavāyaḥ -yitvaṃ strīvyasanaṃ strīvyāsaṅgaḥ vaiyātyaṃ helā -lanaṃ.

LECTION, s. (Reading) pāṭhaḥ adhyayanaṃ.
     --(Variety in copies of a manuscript) pāṭhāntaraṃ pāṭhabhedaḥ pāṭhaḥ dvirūpapāṭhaḥ.

LECTOR, s. pāṭhakaḥ paṭhitā m. (tṛ) adhyetā m. (tṛ) adhyāyī m. (n).

LECTURE, s. pāṭhaḥ nipāṭhaḥ pāṭhanaṃ paṭhanaṃ adhyāyaḥ adhyayaḥ -yanaṃ adhyāpanaṃ vādaḥ vyākhyānaṃ.
     --(Reprimand) vāgdaṇḍaḥ vākśāsanaṃ bhartsanavākyaṃ.

To LECTURE, v. a. paṭh (c. 10. pāṭhayati -yituṃ), adhī in caus. (adhyāpayati -yituṃ, rt. i), upadiś (c. 6. -diśati -deṣṭuṃ), pāṭhaṃ kṛ adhyāpanaṃ kṛ.
     --(Reprove) pratyādiś nind (c. 1. nindati -ndituṃ), vāgdaṇḍaṃ kṛ nindāvākyaṃ kṛ.

To LECTURE, v. n. paṭh (c. 1. paṭhati -ṭhituṃ), adhī (c. 2. adhīte adhyetuṃ, rt. i), vākyaṃ śru (c. 10. śrāvayati -yituṃ), pāṭhaṃ kṛ adhyayanaṃ kṛ.

LECTURED, p. p. adhyāpitaḥ -tā -taṃ pāṭhitaḥ -tā -taṃ.
     --(Reprimanded) pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ ninditaḥ -tā -taṃ upālabdhaḥ -bdhā -bdhaṃ.

LECTURER, s. pāṭhakaḥ adhyāpakaḥ paṭhitā m. (tṛ) adhyetā m. (tṛ) adhyāyī m. (n) pāṭhakārī m. (n) śikṣakaḥ upadeśakaḥ vyākhyātā m. (tṛ) pravaktā m. (ktṛ) vaktā vādī m. (n) vācakaḥ nāgaraḥ; 'in theology,' dharmmapravaktā m., dharmmabhāṇakaḥ.

LECTURE-ROOM, s. pāṭhaśālā pāṭhagṛhaṃ adhyayanaśālā adhyayanagṛhaṃ.

LECTURESHIP, s. pāṭhakatvaṃ adhyāpakatvaṃ pravaktṛtvaṃ vaktṛtvaṃ śikṣakatvaṃ.

LED, p. p. nītaḥ -tā -taṃ ānītaḥ -tā -taṃ samānītaḥ -tā -taṃ; 'being led,' nīyamānaḥ -nā -naṃ.
     --(Guided) sañcāritaḥ -tā -taṃ.
     --(As life, time) nītaḥ -tā -taṃ gamitaḥ -tā -taṃ yāpitaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ,
     --(Led on by, headed by) puraḥsaraḥ -rā -raṃ purassaraḥ -rā -raṃ purogamaḥ -mā -maṃ mukhaḥ -khā -khaṃ in comp.; as, 'led on by Karna,' karṇamukhaḥ -khā -khaṃ karṇapurogamaḥ -mā -maṃ &c.; 'having led,' nītvā.

LEDGE, s. (Stratum, layer) phalakaḥ -kaṃ staraḥ āstaraḥ -raṇaṃ.
     --(Ridge, projecting part) kaṭakaḥ -kaṃ kūṭaṃ dantaḥ -ntakaḥ.
     --(Row) āliḥ -lī.
     --(Ledge of a rock) śilā śilāphalakaṃ.

LEDGER, s. mahāgaṇanāpustakaṃ vṛhadgaṇanāpustakaṃ bāṇijapustakaṃ.

LEE, s. (Sediment). See LEES. (Calm or sheltered place) nirvātasthānaṃ nirvātadeśaḥ.
     --(Side opposite to that on which the wind blows) vātābhimukhadiśā vāyupratimukhadeśaḥ; 'under the lee of the land,' tīropānte.

LEE-WARD, a. or adv. (In the same direction as the wind) vātānukūlaḥ -lā -laṃ vātānulomaḥ -mā -maṃ anuvātaṃ.
     --(In an opposite direction to the wind) prativātaṃ vātābhimukhadiśi vātābhimukhaṃ vāyupratimukhadiśi.

LEECH, s. raktapā raktapāyinī raktapātā jalaukā jalūkā jalākāḥ f. (s) jalukā jalokā jalikā jalaukasaḥ -sā -saṃ jalāyukā jalālukā jalāvukā jalālokā jaloragī jalajantukā jalasarpiṇī jalāṭanī paṭālukā vāryyokāḥ f. (s) vāryyokaḥ vārikrimiḥ m., vedhinī bhramaṇī kāruṇḍī.
     --(Physician) vaidyaḥ cikitsakaḥ rogahṛt m., rogaśāntakaḥ bhiṣak m. (j).

To LEECH, v. a. kit in des. (cikitsati -tsituṃ) rogaśamanaṃ kṛ.

LEEK, s. kandaḥ -ndaṃ tīkṣṇakandaḥ mahākandaḥ palāṇḍuḥ m., sukandakaḥ śākaḥ.

LEER, s. kaṭākṣaḥ netrakaṭākṣaḥ apāṅgadarśanaṃ kaṭākṣāvekṣaṇaṃ kaṭākṣāvalokanaṃ apāṅgaprasaraḥ dṛṣṭivikṣepaḥ tiryyakprekṣaṇaṃ sācivilokitaṃ kākṣaḥ varkarāṭaḥ karkarāṭuḥ m., vikūṇanaṃ dṛṣṭivāṇaḥ kusmitaṃ.

To LEER, v. n. kaṭākṣeṇa dṛś (c. 1. paśyati draṣṭuṃ), apāṅgād dṛś or īkṣ (c. 1. īkṣate -kṣituṃ), kaṭākṣa (nom. kaṭākṣayati -yituṃ), kaṭākṣāvekṣaṇaṃ kṛ kaṭākṣavīkṣaṇaṃ kṛ apāṅgadarśanaṃ kṛ dṛṣṭivikṣepaṃ kṛ sāci or tiryyag vilok (c. 1. -lokate, c. 10. -lokayati -yituṃ), kusmi (c. 1. -smayate -smetuṃ).

LEERED UPON, p. p. kaṭākṣitaḥ -tā -taṃ kaṭākṣāvekṣitaḥ -tā -taṃ kaṭākṣeṇa dṛṣṭaḥ -ṣṭā -ṣṭaṃ sācivilokitaḥ -tā -taṃ kusmitaḥ -tā -taṃ.

LEERING, part. or a. lolāpāṅgaḥ -ṅgā -ṅgaṃ apāṅgadarśī -rśinī -rśi (n) kaṭākṣāvalokī -kinī -ni (n) sācidṛṣṭiḥ -ṣṭiḥ -ṣṭi tiryyagdṛṣṭiḥ &c., kusmeraḥ -rā -raṃ.

LEES, s. pl. malaṃ ucchiṣṭaṃ śeṣaṃ kiṭṭaṃ khalaṃ kalkaṃ vinīyaḥ.

LEFT, p. p. (Abandoned) tyaktaḥ -ktā -ktaṃ parityaktaḥ -ktā -ktaṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjjitaḥ -tā -taṃ rahitaḥ -tā -taṃ virahitaḥ -tā -taṃ hīnaḥ -nā -naṃ ujjhitaḥ -tā -taṃ samujjhitaḥ -tā -taṃ projjhitaḥ -tā -taṃ vidhutaḥ -tā -taṃ varjitaḥ -tā -taṃ dhūtaḥ -tā -taṃ.
     --(Left remaining) śiṣṭaḥ -ṣṭā -ṣṭaṃ avaśiṣṭaḥ -ṣṭā -ṣṭaṃ avaśeṣitaḥ -tā -taṃ śeṣaḥ -ṣā -ṣaṃ ucchiṣṭaḥ -ṣṭā -ṣṭaṃ udvṛttaḥ -ttā -ttaṃ udvarttaḥ -rttā -rttaṃ urvvaritaḥ -tā -taṃ antaritaḥ -tā -taṃ; 'to be left remaining,' śiṣ in pass. (śiṣyate) avaśiṣ.

LEFT, a. (Not right) vāmaḥ -mā -maṃ savyaḥ -vyā -vyaṃ dakṣiṇetaraḥ -rā -raṃ pratilomaḥ -mā -maṃ; 'the left,' savyaṃ; 'left and right,' savyāpasavyaṃ; 'the left hand,' vāmahastaḥ vāmapāṇiḥ m., savyaṃ; 'the left arm,' vāmabāhuḥ m.; 'the left shoulder,' vāmaskandhaḥ; 'the left side,' vāmakukṣiḥ m., vāmāṅgaṃ; 'that is on the left side,' vāmasthaḥ -sthā -sthaṃ.

LEFT-HANDED, a. savyasācī -cinī -ci (n) vāmahastasevī -vinī -vi (n) dakṣiṇahastād vāmahastam adhikaṃ vyavaharati yaḥ or .

LEG, s. jaṅghā prasṛtā pādaḥ preṣṭhā ṭaṅkā ṭaṅgaḥ aṃhriḥ m., aṃghriḥ m., adhamāṅgaṃ; 'relating to the leg,' jāṅghikaḥ -kī -kaṃ; 'enlargement of the leg,' ślīpadaṃ; 'having a swelled leg,' kumbhapādaḥ m., kumbhapadī f.; 'long-legged,' dīrghajaṅghaḥ -ṅghā -ṅghaṃ ūrddhvajānuḥ -nuḥ -nu ūrddhvajñuḥ -jñuḥ -jñu ūrddhvajñaḥ -jñā -jñaṃ dīrghapādaḥ -dā -daṃ dīrghapād m. f. n.

LEGACY, s. mṛtyulekhārpitadānaṃ mṛtapatrārpitadānaṃ mṛtyupatrasthadānaṃ mṛtadānaṃ mṛtalekhadānaṃ mṛtapatrāṅkitadānaṃ mumūrṣudānaṃ mumūrṣudattaṃ uttaradānaṃ mṛtalekhasthadānaṃ āsannamaraṇe dānaṃ or pradānaṃ.

LEGAL, a. (Conformable to law) dharmyaḥ -rmyā -rmyaṃ dharmmānusārī -riṇī -ri (n) smārttaḥ -rttī -rttaṃ vyāvahārikaḥ -kī -kaṃ vyavahārikaḥ &c., smṛtiśāstrānumataḥ -tā -taṃ dharmmaśāstrānusārī &c., ācārikaḥ -kī -kaṃ śāstrīyaḥ -yā -yaṃ rājyavyavasthānusārī &c., vyavasthānurūpaḥ -pā -paṃ rājyaniyamānusārī &c., nyāyānusārī &c.
     --(Relating to law) smārttaḥ &c., vyāvahārikaḥ &c., vyavahārasambandhī &c., vyavahāraviṣayaḥ -yā -yaṃ dharmma in comp., smṛti in comp.
     --(Enjoined, permitted by law) smṛtyuktaḥ -ktā -ktaṃ śāstroktaḥ &c., smṛtiśāstravihitaḥ -tā -taṃ smṛtiśāstraproktaḥ &c., rājyaniyamavihitaḥ -tā -taṃ vyavahāravidhivihitaḥ -tā -taṃ dharmmāniṣiddhaḥ -ddhā -ddhaṃ śāstrāniṣiddhaḥ &c.
     --(According to the law of works, resting on works for salvation) karmmamārgī -rgiṇī -rgi (n) karmmamārgāvalambī -mbinī -mbi (n) karmmamārgasevī -vinī -vi (n) karmmamārgāśrayī -yiṇī -yi (n) karmmaśīlaḥ -lā -laṃ; 'legal proceeding,' vyavahāraḥ; 'a written legal opinion,' paṭṭolikā; 'incorrect legal opinion,' avyavasthā. See LAW, LAWFUL.

LEGALIST, s. (One who relies on works for salvation) karmmamāgavilambā m. (n) karmmāvalambī m., karmmamārgāśrayī m. See LEGAL.

LEGALITY, s. dharnyatā dharmmānusāraḥ -ritvaṃ dharmmaśāstrānusāraḥ -ritā smṛtiśāstrānusāraḥ -ritā vyavahāravidhyanurūpatā rājyavyavasthānurūpatā vyāvahārikatvaṃ. See LAWFULNESS.
     --(Reliance on works for salvation) karmmāvalambana karmmaniṣṭhā karmmamārgasevā karmmamārgāśrayaṇaṃ.

To LEGALIZE, v. a. dharmyaṃ -rmyāṃ -kṛ śāstrasammataṃ -tāṃ kṛ smṛtisammataṃ -tāṃ kṛ dharmmasammataṃ -tāṃ kṛ vyavasthāgataṃ -tāṃ kṛ vidhigataṃ -tāṃ kṛ vihitaṃ -tāṃ kṛ vidhivihitaṃ -tāṃ kṛ anuman (c. 4. -manyate -mantuṃ), anujñā (c. 9. -jānāti -nīte -jñātuṃ), vyavasthā in caus. (-sthāpayati -yituṃ).

LEGALIZED, p. p. vyavasthāgataḥ -tā -taṃ vidhigataḥ -tā -taṃ dharmmasammataḥ -tā -taṃ.

LEGALLY, adv. dharmmeṇa dharmmatas dharmmānusāreṇa -rāt yathādharmmaṃ nyāyatas nyāyānusāreṇa yathānyāyaṃ smṛtiśāstrānusāreṇa dharmmaśāstrānusāreṇa. See LAWFULLY.

LEGATE, s. dūtaḥ rājadūtaḥ rājapratinidhiḥ m.
     --(Pope's ambassador) romīyadharmmādhipater dṛtaḥ or pratinidhiḥ.

LEGATEE, s. mṛtapatradānādhikārī m. (n) mṛtalekhadānādhikārī m., mṛtadānagrāhī m., mṛtarikthabhāgī m., mṛtadhanabhāgī m., mṛtyupatrasthadānādhikārī m., uttarādhikārī m., aṃśabhāk m. (j).

LEGATION, s. dūtyaṃ dautyaṃ dūtatvaṃ dūtakarmma n. (n) dūtakriyā dūtadharmmaḥ.

LEGATOR, s. mṛtyulekhadānakārī m. (n) mṛtyupatradānakārī uttaradānakārī m., mṛtyupatreṇa dānakārī m., mṛtyukāle rikthapradātā m. (tṛ).

LEGEND, s. purāvṛttakathā purāṇakathā prācīnakathā purāvṛttākhyānaṃ purāvṛttopākhyānaṃ purāvṛttaṃ lokakathā janakathā kathā ākhyānaṃ ākhyāyikā caritraṃ caritaṃ purāṇaṃ itihāsaḥ.
     --(Story of a saint or holy place) māhātmyaṃ.

LEGENDARY, a. purāṇakathitaḥ -tā -taṃ purāṇoktaḥ -ktā -ktaṃ paurāṇikaḥ -kī -kaṃ purāvṛttakathakaḥ -kā -kaṃ aitihāsikaḥ -kī -kaṃ kāthikaḥ -kī -kaṃ.

LEGENDARY, s. (Reciter of legends) purāvṛttakathikaḥ purāṇakathakaḥ itihāsavaktā m. (ktṛ) aitihāsikaḥ.

LEGERDEMAIN, s. hastalāghavaṃ laghuhastatvaṃ hastacāpalyaṃ indrajālaḥ -laṃ jālaṃ māyā kuhakaḥ kuhakavṛttiḥ f., kusṛtiḥ f., indriyamohaḥ.

LEGGED, a. (In composition) jaṅghaḥ -ṅghā -ṅghaṃ pādaḥ -dā -daṃ padaḥ -dā -daṃ pād m. f. n.; 'long-legged,' dīrghajaṅghaḥ &c.; 'two-legged,' dvipadaḥ &c.

LEGGINGS, s. sthūlavastramayaṃ jaṅghātrāṇaṃ or jaṅghārakṣaṇaṃ jaṅghottarīyaṃ.

LEGIBILITY, s. paṭhanīyatā pāṭhyatā paṭhanayogyatā paṭhanaśakyatā suvācyatā spaṣṭākṣaratvaṃ spaṣṭatā vyaktatā.

LEGIBLE, a. paṭhanīyaḥ -yā -yaṃ pāṭhyaḥ -ṭhyā -ṭhyaṃ paṭhanayogyaḥ -gyā -gyaṃ paṭhanaśakyaḥ -kyā -kyaṃ suvācyaḥ -cyā -cyaṃ spaṣṭākṣaraḥ -rā -raṃ vyaktākṣaraḥ -rā -raṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ adhyetavyaḥ -vyā -vyaṃ adhyayanīyaḥ -yā -yaṃ.

LEGIBLY, adv. spaṣṭākṣaraiḥ suspaṣṭākṣareṇa suspaṣṭaṃ suvyaktaṃ.

LEGION, s. (Body of soldiers) sainyadalaṃ sainyagulmaḥ sainyavyūhaḥ sainyasamūhaḥ yodhasamūhaḥ.
     --(Host) camūḥ f., senā vāhinī.
     --(A multitude, great number) vṛndaṃ samavāyaḥ nivahaḥ bāhulyaṃ cakraṃ.

LEGIONARY, a. vāhinīsambandhī -ndhinī -ndhi (n) cākrikaḥ -kī -kaṃ.

To LEGISLATE, v. a. vyavasthāṃ kṛ or vidhā (c. 3. -dadhāti -dhātuṃ), niyamān or vidhīn sthā in caus. (sthāpayati -yituṃ) or rac (c. 10. racayati -yituṃ) or prakḷp (c. 10. -kalpayati -yituṃ) or praśās (c. 2. -śāsti -śāsituṃ), vyavasthā in caus.

LEGISLATION, s. vyavasthākaraṇaṃ niyasasthāpanā vidhisthāpanā vyavasthāracanā -naṃ vyavasthāprakalpanaṃ vidhiprakalpanaṃ vyavasthāvidhānaṃ.

LEGISLATIVE, a. vyavasthākārī -riṇī -ri (n) vyavasthāpakaḥ -kā -kaṃ niyamasthāpakaḥ -kā -kaṃ vidhisthāpakaḥ -kā -kaṃ niyamaracakaḥ -kā -kaṃ niyamavidhāyī -yinī -yi (n) vyavasthāvidhāyī, &c., smṛtikārī &c.

LEGISLATOR, s. vyavasthākāraḥ -rakaḥ vyavasthāvidhāyī m. (n) vidhisthāpakaḥ niyamasthāpakaḥ vyavasthāracakaḥ vyavasthāpakaḥ dharmmaśāstraracakaḥ śāsitā m. (tṛ) śāstā m. (stṛ) prayojakaḥ.

[Page 447a]

LEGISLATURE, s. vidhisthāpanādhikāriṇī sabhā vyavasthākaraṇādhikāriṇī sabhā vyavasthāvidhāyinī sabhā vidhisthāpakasabhā vyavasthāracakasabhā.

LEGIST, s. See LAWYER.

LEGITIMACY, s. (Lawfulness of birth) aurasatā -tvaṃ urasyatā -tvaṃ dharmmajatvaṃ dharmmapatnījatvaṃ dharmmapatnījanma n. (n) aurasajanma n., dampatijanma n., dampatyudbhavaḥ sujanma n., jātyatā -tvaṃ vaidhajanma n.
     --(Genuineness) satyatā yathārthatā akṛtrimatā akālpatatvaṃ vāstavikatā.

LEGITIMATE, a. (Lawfully born) dharmmajaḥ -jā -jaṃ aurasaḥ -sī -saṃ urasyaḥ -syā -syaṃ dharmmapatnījaḥ -jā -jaṃ dampatijātaḥ -tā -taṃ sujanmā -nmā -nma (n) jātyaḥ -tyā -tyaṃ aurasajātaḥ -tā -taṃ vivāhajātaḥ &c., vidhijātaḥ &c., dharmyaḥ -rmyā -rmyaṃ; 'a legitimate wife,' dharmmapatnī; 'a legitimate son,' aurasaḥ urasyaḥ aurasyaḥ; 'daughter,' aurasī urasyā.
     --(Genuine, just, right) satyaḥ -tyā -tyaṃ vāstavaḥ -vī -vaṃ yathārthaḥ -rthā -rthaṃ yathānyāyaḥ -yā -yaṃ nyāyyaḥ -yyā -yyaṃ yathāyogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ.

To LEGITIMATE, v. a. aurasīkṛ aurasatvaṃ dā aurasasamaṃ -māṃ kṛ dharmyaṃ -rmyāṃ kṛ.

LEGITIMATELY, adv. dharmmeṇa dharmmānusāreṇa yathādharmmaṃ nyāyatas nyāyānusāreṇa yathānyāyaṃ yuktaṃ upayuktaṃ samyak yathāyogyaṃ yathocitaṃ samañjasaṃ.

LEGITIMATION, s. aurasīkaraṇaṃ aurasasamīkaraṇaṃ aurasādhikāradānaṃ.

LEGUME, LEGUMEN, s. śamī simbā vījakośaḥ vījaguptiḥ f., puṭaḥ.
     --(Pulse) śamīdhānyaṃ dvidalaṃ tripuṭaḥ dhānyavīraḥ satīlakaḥ.

LEISURABLE, a. sāvakāśaḥ -śā -śaṃ nirvyāpāraḥ -rā -raṃ vyāpāraśūnyaḥ -nyā -nyaṃ niṣkarmmakaḥ -kā -kaṃ niṣkriyaḥ -yā -yaṃ karmmarahitaḥ -tā -taṃ kāryyaśūnyaḥ -nyā -nyaṃ.

LEISURE, s. avakāśaḥ avasaraḥ sāvakāśatā viśrāmaḥ kāryyanivṛttiḥ f., kāryyavicchedaḥ nirvṛtiḥ f., viśrāntiḥ f., viśramaḥ svādhīnakālaḥ kṣaṇaḥ vitānaṃ sandhiḥ m.; 'at leisure,' sāvakāśaḥ -śā -śaṃ avakāśaprāptaḥ -ptā -ptaṃ prāptāvakāśaḥ -śā -śaṃ prāptāvasaraḥ -rā -raṃ vyāpāraśūnyaḥ -nyā -nya nirvyāpāraḥ -rā -raṃ kāryyarahitaḥ -tā -taṃ niṣkriyaḥ -yā -yaṃ niṣkarmmakaḥ -kā -kaṃ śūnyaḥ -nyā -nyaṃ; 'want of leisure,' anavakāśaḥ anavasaraḥ; 'having no leisure,' niravakāśaḥ -śā -śaṃ anavakāśaḥ -śā -śaṃ niravasaraḥ -rā -raṃ.

LEISURELY, a. (Done at leisure) sāvakāśaḥ -śā -śaṃ atvaritaḥ -tā -taṃ vilambitaḥ -tā -taṃ mandaḥ -ndā -ndaṃ akṣipraḥ -prā -praṃ aśīghraḥ -ghrā -ghraṃ.

LEISURELY, adv. sāvakāśaṃ atvaritaṃ atvarayā mandaṃ mandaṃ mandaṃ vilambena vilambitaṃ śanaiḥ śanaiḥ śanaiḥ akṣipraṃ aśīghraṃ.

LEMON, s. (The fruit) jambīraphalaṃ jambhīraphalaṃ.
     --(The tree) jambīraḥ jambhīraḥ jambiraḥ jambhaḥ -mbhakaḥ -mbhalaḥ -mbharaḥ -mbhī m. (n) phalapūraḥ -rakaḥ vījapūraḥ amlakeśaraḥ keśarāmlaḥ dantaśaṭhaḥ pūrṇavījaḥ vījakaḥ vījapūrṇaḥ mātuluṅgaḥ -ṅgakaḥ gilaḥ rucakaḥ icchakaḥ vṛhaccittaḥ cholaṅgaḥ.

LEMONADE, s. jambīrarasaḥ śarkarādimiśritaṃ jambīrarasamayaṃ pānīyaṃ.

LEMURES, s. pl., rātricarāḥ m. pl., vetālāḥ m. pl., piśācāḥ m. pl., rākṣasāḥ m. pl.

To LEND, v. a. (Give to another for temporary use) nirūpitakālaṃ yāvat kiñcid dravyaṃ paraprayojanīyaṃ dā (c. 3. dadāti dātuṃ), āvihitakālāt prayojyaṃ kiñcid dravyaṃ parahaste samṛ in caus. (-arpayati -yituṃ) or or nikṣip (c. 6. -kṣipati -kṣeptuṃ) or nyas (c. 4. -asyati -asituṃ) or parasmin samṛ nirūpitakāle pratidātavyaṃ or pratideyaṃ kiñcid dravyaṃ dā or samṛ nirūpitakālaparyyantaṃ dravyaprayogaṃ kṛ.
     --(Give to be returned in kind, as money, a loaf of bread, &c.) ṛṇaṃ dā ṛṇa samṛ or in caus., ṛṇadānaṃ kṛ; 'to lend money,' dhanaprayogaṃ dā or kṛ paraprayojyaṃ dhanaṃ dā āvihitakālāt prayojanīyaṃ dhanaṃ parasmai dā or parasmin samṛ; 'to lend money at interest,' kusīdaṃ kṛ kausīdyaṃ kṛ kalāmbikāṃ kṛ; 'lend me three loaves of bread,' pūpatrayaṃ mahyaṃ ṛṇaṃ dehi.
     --(Grant, furnish, afford) dā pradā ṛ samṛ parikḷp (c. 10. -kalpayati -yituṃ), upasthā in caus. (-sthāpayati -yituṃ); 'he lends an ear,' karṇaṃ dadāti karṇam arpayati karṇārpaṇaṃ karoti; 'to lend assistance,' upakṛ sāhāyyaṃ kṛ.

LENDER, s. ṛṇadātā m. (tṛ) ṛṇadāyī m. (n) ṛṇadaḥ ṛṇasamarpakaḥ nikṣeptā m. (ptṛ) nyāsakarttā m. (rttṛ) prayogadātā uttamarṇaḥ -rṇī m. (n).

LENDING, s. ṛṇadānaṃ ṛṇasamarpaṇaṃ ṛṇārpaṇaṃ nirūpitakālaparyyantaṃ or āvihitakālāt parahaste dravyasamarṣaṇaṃ.

LENGTH, s. (Extent) dairdhyaṃ dīrghatvaṃ -tā drāghimā m. (n) āyāmaḥ āyatiḥ f., prayāmaḥ vistāraḥ vistṛtiḥ f., vistaraḥ vitatiḥ f., pratatiḥ f., santatiḥ f., vitānaḥ -naṃ -nakaṃ prapañcaḥ ārohaḥ pāṭaḥ; 'length of the journey,' adhvadīrghatvaṃ.
     --(Measure) parimāṇaṃ pramāṇaṃ mānaṃ; 'the length of a rope,' rajjuparimāṇaṃ; 'the length of the day and night,' ahorātrasya parimāṇaṃ.
     --(Extent of duration) kāladīrghatvaṃ kāladairghyaṃ dīrghakālaḥ cirakālaḥ -laṃ; 'for a length of time,' cirakālaṃ bahukālaṃ -lāt; 'length of life,' āyurdīrghatvaṃ
     --(Reach, range, limit) paryyantaṃ mātraṃ avadhiḥ m., antaḥ pramāṇaṃ maryyādā; 'to such a length,' etāvatparyyantaṃ; 'to a great length,' atimātraṃ atimaryyādaṃ atyantaṃ.
     --(At length, at full length) vistareṇa suvistareṇa suvistaraṃ vistaraśas savistaraṃ suvistīrṇaṃ asaṃkṣepatas asaṃkṣiptaṃ; 'spread out at full length,' vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ; 'to lie at full length,' daṇḍavat pat (c. 1. patati -tituṃ), daṇḍāsanaṃ kṛ.
     --(At length, at last, after long delay) śeṣe anantaraṃ tadanantaraṃ cirakālātparaṃ dīrghakālātparaṃ dīrghakāle gate.

To LENGTHEN, v. a. dīrghīkṛ drāgha (nom. drāghayati -yituṃ), vitan (c. 8. -tanoti -nituṃ), pratan vitatīkṛ prasṛ (c. 10. -sārayati -yituṃ), visṛ āyam (c. 1. -yacchati -yantuṃ), prapañc (c. 10. -pañcayati -yituṃ), vistṝ (c. 10. -stārayati -yituṃ).

To LENGTHEN, v. n. drāgh (c. 1. drāghate -ghituṃ), dāghībhū āyam (c. 1. -yacchate -yantuṃ), āyatībhū vitatībhū vistṝ in pass. (-stīryyate).

LENGTHENED, p. p. dīrghīkṛtaḥ -tā -taṃ āyataḥ -tā -taṃ āyāmitaḥ -tā -taṃ samāyataḥ -tā -taṃ vyāyataḥ -tā -taṃ vitataḥ -tā -taṃ pravitataḥ -tā -taṃ ātataḥ -tā -taṃ vistṛtaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ virūḍhaḥ -ḍhā -ḍhaṃ prasṛtaḥ -tā -taṃ.

LENGTHWISE, adv. anvāyatanaṃ anvāyāmaṃ anvāyati āyāmadiśi.

LENGTHY, a. dīrghaḥ -rghā -rghaṃ drāghimavān -vatī -vat (t) āyatimān &c. āyāmavān &c., vistīrṇaḥ -rṇā -rṇaṃ dīrghasūtraḥ -trā -traṃ.

LENIENCY, s. kṣamā mṛdutā mradimā m. (n) mārdavaṃ saumyatā snigdhatā anugratā komalatā sāma n. (n) sāmabuddhiḥ f., atīkṣṇatā ataikṣṇyaṃ atīvratā daṇḍānugratā anugradaṇḍatvaṃ aparuṣatā dayā dayārdrabhāvaḥ kṛpā. See LENITY.

LENIENT, a. kṣamāvān -vatī -vat (t) kṣamī -miṇī -mi (n) mṛduḥ -du -dvī -du saumyaḥ -myā -myaṃ snigdhaḥ -gdhā -gdhaṃ komalaḥ -lā -laṃ anugraḥ -grā -graṃ sāmabuddhiḥ -ddhiḥ -ddhi atīkṣṇaḥ -kṣṇā -kṣṇaṃ atīvraḥ -vrā -vraṃ aparuṣaḥ -ṣā -ṣaṃ anugradaṇḍaḥ -ṇḍā -ṇḍaṃ sadayaḥ -yā -yaṃ dayārdraḥ -rdrā -rdraṃ dayāluḥ -luḥ -lu sāmopacārī -riṇī -ri (n) kṛpāluḥ -luḥ -lu.-- (Assuasive) śamakaḥ -kā -kaṃ śamī -minī -mi (n). See LENITIVE; 'a lenient measure,' sāmopacāraḥ sāmopāyaḥ.

LENIENTLY, adv. kṣamāpūrvvaṃ kṣamayā anugraṃ atīkṣṇaṃ sāmnā samārdavaṃ sadayaṃ dayayā snigdhaṃ aparuṣaṃ komalaṃ.

To LENIFY, v. a. śam (c. 10. śamayati -yituṃ), upaśam praśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), pariśāntv.

LENITIVE, a. śamakaḥ -kā -kaṃ śāntikaḥ -kī -kaṃ śāntikaraḥ -rā -raṃ śāntidaḥ -dā -daṃ śāntikarttā -rttī -rttṛ (rttṛ) snehī -hinī -hi (n) snigdhaḥ -gdhā -gdhaṃ snigdhakārī &c., cikkaṇaḥ -ṇā -ṇaṃ.

LENITIVE, s. (A medicine that softens pain) vedanāśāntikaṃ vedanāśamakam auṣadhaṃ kleśāpahaṃ upaśamanaṃ praśananaṃ śūlaghnaṃ sāmopacāraḥ.

LENITY, s. kṣamā kṣamāśīlatā mṛdutā saumyatā sāmopacārabuddhiḥ f., anugratā.
     --(Mildness of discipline) anugradaṇḍatvaṃ atīkṣṇadaṇḍatvaṃ alpadaṇḍaḥ -ṇḍanaṃ alpaśikṣā. See LENIENCY.

LENS, s. kācaḥ; 'a convex lens,' madhyonnatakācaḥ; 'a double convex lens,' yavaḥ; 'a concave lens,' madhyanimnakācaḥ; 'a chrystal lens,' dīptopalaḥ arkāśmā m. (n) sūryyāśmā m., sūryyakāntaḥ.

LENT, p. p. (Given to another for temporary use) āvihitakālāt parahaste samarpitaḥ -tā -taṃ or arpitaḥ -tā -taṃ or nikṣiptaḥ -ptā -ptaṃ or nyastaḥ -stā -staṃ nirūpitakālaṃ yāvad visṛṣṭaḥ -ṣṭā -ṣṭaṃ kālakṛtaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ.

LENT, s. (Fast of forty days) catvāriṃśaddinaparyyanto mahopavāsaḥ.

LENTEN, a. pūrvvoktamahopavāsasambandhī -ndhinī -ndhi (n).

LENTICULAR, a. masūrasarūpaḥ -pā -paṃ masūropamaḥ -mā -yaṃ.

LENTIFORM, a. yavasarūpaḥ -pā -paṃ yavākṛtiḥ -tiḥ -ti yavākāraḥ -rā -raṃ.

LENTIGINOUS, a. jaṭulī -linī -li (n) dadruṇaḥ -ṇā -ṇaṃ.

LENTIGO, s. (Freckly eruption) jaṭulotpattiḥ f., tilakotpattiḥ f., dadruḥ m.

LENTIL, s. masūraḥ masuraḥ maṅgalyakaḥ.

LENTOR, s. (Viscousness) sāndratā śyānatā.
     --(Slowness) mandatā.

LENTOUS, a. sāndraḥ -ndrā -ndraṃ śyānaḥ -nā -naṃ ghanaḥ -nā -naṃ.

LEO, s. (The sign of the zodiac) siṃhaḥ āraṇyarāśiḥ m.

LEONINE, a. saiṃhaḥ -hī -haṃ saiṃhikaḥ -kī -kaṃ siṃhadharmmā -rmmā -rmma (n) siṃhasvabhāvaḥ -vā -vaṃ siṃhaśīlaḥ -lā -laṃ siṃhasambandhī -ndhinī &c.

LEOPARD, s. citrakaḥ citravyāghraḥ tarakṣuḥ -kṣukaḥ śvavyāghraḥ pṛdākuḥ m., puṇḍarīkaḥ mṛgādanaḥ.

LEPER, s. kuṣṭhī m. -ṣṭhinī f., śvitrī m. -triṇī f. (n) tvagrogī m. -giṇī f. (n) kuṣṭharogī &c., duṣṭacarmmā m. (n) duścarmmā m.

LEPORINE, a. śaśasambandhī -ndhinī -ndhi (n) śaśakīyaḥ -yā -yaṃ.

LEPROSY, s. kuṣṭhaṃ kuṣṭharogaḥ śvitraṃ śvaitraṃ śvetaṃ śvaityaṃ tvagrogaḥ tvagdoṣaḥ carmmadūṣikā duṣṭacarmmatvaṃ duścarmmatvaṃ sidhmalā citraṃ maṇḍalakaṃ koṭhaḥ; 'black leprosy,' raktakuṣṭhaṃ mahārogaḥ mahāvyādhiḥ m., vyādhiḥ; 'afflicted with it,' raktakuṣṭhī m. (n) mahārogī m. (n); 'white leprosy,' śvetakuṣṭhaṃ; 'wasting leprosy,' galatkuṣṭhaṃ.

LEPROUS, a. kuṣṭhī -ṣṭhinī -ṣṭhi (n) śvitrī -triṇī -tri (n) kuṣṭharogī -giṇī -gi (n) tvagrogī &c., carmmarogī &c., duṣṭacarmmā -rmmā -rmma (n) duścarmmā &c., mahārogī &c., mahāvyādhigrastaḥ -stā -staṃ.

LESION, s. kṣatiḥ f., parikṣatiḥ f. -taṃ apakāraḥ drohaḥ pīḍā bādhaḥ.

LESS, a. nyūnaḥ -nā -naṃ ūnaḥ -nā -naṃ alpataraḥ -rā -raṃ alpīyān -yasī -yaḥ (s) alpaḥ -lpā -lpaṃ kṣudrataraḥ -rā -raṃ kṣodīyān &c., kanīyān &c., stokataraḥ -rā -raṃ tanīyān &c., mūkṣmataraḥ -rā -raṃ avaraḥ -rā -raṃ with abl. c.; as, 'water is less heavy than quicksilver,' jalagurutvaṃ pāradagurutvād alpaṃ bhavati; 'less or more,' nyūnādhikaṃ nyūnātirekaṃ. The privative affix 'less' is expressed by hīnaḥ -nā -naṃ rahitaḥ -tā -taṃ virahitaḥ &c., vihīnaḥ &c., śūnyaḥ &c., varjjitaḥ &c., apetaḥ &c., vyatiriktaḥ &c. affixed, or by a nir ni vi vīta vigata prefixed; as, 'childless,' putrahīnaḥ -nā -naṃ aputraḥ -trā -traṃ niṣputraḥ &c.; 'penniless,' dravyahīnaḥ &c., niṣkiñcanaḥ &c.; 'senseless,' buddhihīnaḥ &c., nirbuddhiḥ &c.; 'worthless,' sārahīnaḥ &c., nirguṇaḥ &c.; 'fearless,' vītabhayaḥ &c., abhayaḥ &c.

LESS, adv. nyūnaṃ alpataraṃ alpaṃ kṣudrataraṃ stokaṃ stokataraṃ with abl. c. See LESS, a. 'How much less,' kimuta kimpunar.

LESS, s. nyūnatvaṃ ūnatā alpatvaṃ -tā.
     --(An inferior) avarajanaḥ.

LESSEE, s. paṭṭadhārī m. (n) paṭṭolikādhārī m., paṭṭagrāhī m., paṭṭādāyī m.

To LESSEN, v. a. nyūnīkṛ alpīkṛ ūn (c. 10. ūnayati -yituṃ), nyūn hras (c. 10. hrāsayati -yituṃ), kan (c. 10. kanayati -yituṃ), lagha (nom. laghayati -yituṃ), laghūkṛ.

To LESSEN, v. n. nyūnībhū ūnībhū alpībhū hras (c. 1. hrasate -situṃ), kṣi in pass. (kṣīyate) apaci in pass. (-cīyate); 'to lessen by a quarter,' pādaśo nyūnībhū.

LESSENED, p. p. nyūnībhūtaḥ -tā -taṃ alpībhūtaḥ -tā -taṃ hrasitaḥ -tā -taṃ.

LESSER, a. alpaḥ -lpā -lpaṃ alpataraḥ -rā -raṃ alpīyān -yasī -yaḥ (s) kṣudrataraḥ -rā -raṃ kṣudraḥ -drā -draṃ avaraḥ -rā -raṃ.

LESSON, s. pāṭhaḥ -ṭhanaṃ adhyāyaḥ adhyayaḥ -yanaṃ nipāṭhaḥ vyākhyānaṃ.
     --(Precept, matter inculcated) upadeśaḥ śikṣā adhyāpanaṃ bodhanaṃ nirdeśaḥ.
     --(Reprimand) vāgdaṇḍaḥ vākśāsanaṃ.

To LESSON, v. a. upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ (c. 10. śikṣayati -yituṃ), adhī in caus. (adhyāpayati -yituṃ) śās (c. 2. śāsti śāsituṃ), upadeśaṃ kṛ.

LESSOR, s. paṭṭadātā m. (tṛ) paṭṭolikādātā m., paṭṭadāyī m. (n).

LEST, conj. yadi yadi na cet na cet no cet yadi kadācit yadākadācit kadācit. In using these particles to express the word 'lest' it will be necessary to vary the form of the sentence according to the particle employed, as in the following examples selected from modern Sanskrit. 'I fear lest your minds should be corrupted,' ced yuṣmākaṃ manāṃsi duṣyeyur mamaiṣā bhītir jāyate; 'beware lest he strike thee,' sāvadhāno bhava cet tvāmapi tāḍayati; or the particle may be omitted; as, 'beware lest any man deceive you,' sāvadhānā bhavata ko'pi yupmān na bhramayet: or other particles may be used in more classical Sanskrit, the construction of the sentence being changed accordingly; as, 'commit not evil lest thou obtain the same,' pāpaṃ mā kuru pāpe hi kṛte tvayā tādṛśaṃ prāptavyaṃ; 'he commanded to kill the captives lest they should escape,' vandayaḥ palāyiṣyante ityāśaṅkayā or iti buddhyā tān hantum ādideśa; 'justice is not to be killed, lest being killed, it destroy us,' dharmmo na hantavyo mā no dharmmo hato badhīt.

To LET, v. a. (Permit, allow) anujñā (c. 9. -jānāti -nīte -jñātuṃ), abhyanujñā anuman (c. 4. -manyate -mantuṃ), sah (c. 1. sahate soḍhuṃ), viṣah anujñāṃ kṛ or or sometimes expressible by the causal form; as, 'he lets perish,' nāśayati; 'he lets enter,' praveśayati.
     --(Let out, lease out) vihitakālaṃ yāvad nirūpitamūlya- mapekṣya gṛhakṣetrādi paraprayojanīyaṃ dā or visṛj (c. 6. -sṛjati -sraṣṭuṃ), niyamitamūlyamapekṣya kiñcid dravyaṃ paraprayojanīyaṃ dā āvihitakālād nirūpitamūlyamapekṣya gṛhakṣetrādi parahaste samṛ in caus. (-arpayati -yituṃ) or ṛ niyamitapāritoṣikamapekṣya kiñcid vastu parasmin samṛ.
     --(Hinder) nivṛ (c. 10. -vārayati -yituṃ), rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh nirudh.
     --(Let alone) tyaj (c. 1. tyajati tyaktuṃ), parityaj visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. sarjayati -yituṃ), utsṛj.
     --(Let down) avatṝ (c. 10. -tārayati -yituṃ), avaruh in caus. (-ropayati -yituṃ) avapat (c. 10. -pātayati -yituṃ), avamuc (c. 6. -muñcati -moktuṃ), avasṛj.
     --(Let go, let loose) muc avamuc vimuc visṛj avasṛj śithilīkṛ śithila (nom. śithilayate -ti -yituṃ), ślath (c. 10. ślathayati -yituṃ) or śrath sraṃs (c. 10. sraṃsayati -yituṃ), visraṃs visrastaṃ -stāṃ kṛ; 'having let go the hold,' srastahastaḥ -stā -staṃ śithilitahastaḥ -stā -staṃ.
     --(Let in) praviś or niviś or āviś in caus.
     --(Let out) muc vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ visṛj.
     --(Let off, discharge) muc pramuc sṛj as (c. 4. asyati asituṃ), prās kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip īr (c. 10. īrayati -yituṃ); 'let off a gun,' lohagulikāṃ yuddhanāḍeḥ prakṣip or niḥsṛ (c. 10. -sārayati -yituṃ). See To FIRE. (Let blood) raktaṃ śru (c. 10. śrāvayati -yituṃ). See To BLEED, v. a. (Let slip) muc vimuc visṛj śithilīkṛ; 'I will not let slip the occasion,' avakāśaṃ na śithiliṣye. The sense of 'let' is often inherent in the imperative; as, 'let him go,' gacchatu; 'let it be,' bhavatu.

ET, s. (Hinderance) rodhaḥ vyāghātaḥ pratyūhaḥ vighnaḥ antarāyaḥ bādhaḥ.

ET LOOSE, p. p. muktaḥ -ktā -ktaṃ vimuktaḥ -ktā -ktaṃ vimocitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ śithilīkṛtaḥ -tā -taṃ śithilitaḥ -tā -taṃ srastaḥ -stā -staṃ visrastaḥ &c.

LETHAL, a. mārātmakaḥ -kā -kaṃ prāṇanāśakaḥ -kā -kaṃ prāṇaharaḥ -rā -raṃ prāṇaghātakaḥ -kā -kaṃ mṛtyujanakaḥ -kā -kaṃ. See DEADLY.

LETHARGIC, a. nidrāluḥ -luḥ -lu atinidrāluḥ &c., nidrālasaḥ -sā -saṃ suptabuddhiḥ -ddhiḥ -ddhi jaḍaḥ -ḍā -ḍaṃ jaḍabuddhiḥ &c., nidrāśīlaḥ -lā -laṃ svapnaśīlaḥ -lā -laṃ naidraḥ -drī -draṃ suṣupsuḥ -psuḥ -psu.

LETHARGICALLY, adv. nidrāluvat nidrālasavat jaḍavat sajāḍyaṃ.

LETHARGICALNESS, LETHARGY, s. nidrālutā atinidrālutvaṃ nidrālasatā nidrāśīlatā svapnaśīlatā jaḍatā jāḍyaṃ jaḍabuddhitvaṃ alasatā ālasyaṃ suptabuddhitvaṃ śayālutā tandrā -ndriḥ f., pramīlā.
     --(Deep sleep) ghoranidrā gāḍhanidrā sunidrā nirbharanidrā.

LETHE, s. vismṛtiḥ f., asmṛtiḥ f., smṛtināśaḥ smṛtihāniḥ f.

LETHEAN, a. vismṛtijanakaḥ -kā -kaṃ vismṛtikārakaḥ -kā -kaṃ.

LETHIFEROUS, a. mṛtyujanakaḥ -kā -kaṃ nidhanāvahaḥ -hā -haṃ. See DEADLY.

LETTER, s. (Of the alphabet, character) akṣaraṃ varṇaḥ -rṇaṃ mātṛkā abhiniṣṭhānaḥ arṇaḥ kāraḥ; the latter word is only used in naming any letter; as, 'the letter a,' akāraḥ; the letter 'r,' is called rephaḥ.
     --(Printing letter or type) mudrākṣaraṃ akṣaramudrā; 'compound letter,' saṃyuktākṣaraṃ sandhyakṣaraṃ; 'letter by letter,' akṣaraśas; 'beginning to learn the letters,' akṣarārambhaḥ.
     --(Epistle) patraṃ lekhaḥ lekhyaṃ patrikā patrī patrakaṃ likhitaṃ sandeśapatraṃ lipiḥ f.; 'by letter,' patradvārā patradvāreṇa; 'on sight of the letter,' patradarśanāt; 'a letter from an inferior to a superior,' nivedanapatraṃ āvedanapatraṃ vijñāpanapatraṃ; 'from a superior officer,' ājñāpatraṃ; 'a letter to a son, daughter, &c.,' āśī- rvādapatraṃ.
     --(The literal meaning, verbal expression) śabdārthaḥ akṣarārthaḥ vācyārthaḥ prathamārthaḥ padārthaḥ vacanaṃ granthārthaḥ; 'in the spirit and in the letter,' arthato granthataśca arthato vacanataśca.
     --(Letters, literature) akṣaraṃ vidyā śāstraṃ; 'a man of letters,' śikṣitākṣaraḥ sākṣarajanaḥ kṛtavidyaḥ.
     --(Dead letter) nirarthakavidhiḥ m.

To LETTER, v. a. akṣarāṅkitaṃ -tāṃ kṛ akṣaramudritaṃ -tāṃ kṛ akṣarair aṅk (c. 10. aṅkayati -yituṃ) or mudra (nom. mudrayati -yituṃ) or mudrīkṛ or cihna (nom. cihnayati -yituṃ), akṣaracihnitaṃ -tāṃ kṛ akṣarayuktaṃ -ktāṃ kṛ.

LETTER-CARRIER, s. patravāhaḥ -hakaḥ patravāhī m. (n) lekhahāraḥ -rakaḥ lekhahārī m. (n) lekhanikaḥ.

LETTERED, p. p. (Stamped with letters) akṣarāṅkitaḥ -tā -taṃ akṣaramudritaḥ -tā -taṃ akṣaracihnitaḥ -tā -taṃ akṣarayuktaḥ -ktā -ktaṃ; 'welllettered,' śuddhavarṇaḥ -rṇā -rṇaṃ śuddhākṣaraḥ -rā -raṃ. (Versed in literature) śikṣitākṣaraḥ -rā -raṃ sākṣaraḥ -rā -raṃ kṛtavidyaḥ -dyā -dyaṃ gṛhītavidyaḥ &c., kṛtabuddhiḥ -ddhiḥ -ddhi.

LETTER-PRESS, s. akṣaramudrā mudrākṣaraṃ mudritākṣaraṃ akṣaraṃ.

LETTER-WRITER, s. patralekhakaḥ patralipikāraḥ patralikhanakṛt.

LETTUCE, s. śākabhedaḥ haritakaṃ śigruḥ m.

LEUCOPHLEGMACY, s. kaphodaraṃ kaphaśothaḥ jalodaraṃ udakodaraṃ ādhmānaṃ.

LEUCOPHLEGMATIC, a. kaphodarī -riṇī -ri (n) kaphaśotharogī -giṇī -gi (n).

LEVANT, a. pūrvvadeśīyaḥ -yā -yaṃ pūrvvadiśyaḥ -śyā -śyaṃ pūrvvadiksthaḥ -sthā -sthaṃ pūrvvadeśajaḥ -jā -jaṃ pūrvvadeśasambandhī -ndhinī &c., sūryyodayadeśasambandhī &c.

LEVANT, s. pūrvvadeśaḥ prāgdeśaḥ prācīnadeśaḥ sūryyodayadeśaḥ.

LEVEE, s. rājadarśanaṃ rājasabhā sabhā darśanaṃ prātaḥsabhā.

LEVEL, a. (Even, flat) samaḥ -mā -maṃ samānaḥ -nā -naṃ samasthaḥ -sthā -sthaṃ sapāṭaḥ -ṭā -ṭaṃ samarekhaḥ -khā -khaṃ.
     --(Horizontal) kṣitijasamasūtraḥ -trā -traṃ.
     --(On the same plane or line with) samarekhaḥ -khā -khaṃ samasūtraḥ -trā -traṃ samadeśasthaḥ -sthā -sthaṃ samabhūmisthaḥ &c.; 'level ground,' samabhūmiḥ f., samasthalaṃ -lī prasthaḥ pāṭaḥ ājiḥ f.; 'level surface,' samapṛṣṭhaṃ samatalaṃ.

LEVEL, s. (Even surface) samaṃ samasthalaṃ -lī samabhūmiḥ f., samatalaṃ samapṛṣṭhaṃ samadeśaḥ prasthaḥ pāṭaḥ; 'liquids always find their own level,' dravapadārthāḥ sadā samānapṛṣṭhā bhavanti; 'the water in the tube rises to a level with the water in the vessel,' nalasthajalaṃ prāṃśutvena pātrasthajalasamaṃ bhavati.
     --(State of equality, equal elevation) samatā samānatā sāmyaṃ tulyatā samasamānatā.
     --(Line of direction in which a weapon is aimed) lakṣyaṃ lakṣyadeśaḥ lakṣyasūtraṃ sandhānaṃ abhisandhānaṃ.
     --(Instrument for finding the level) sūtraṃ.
     --(Rule, plan) niyamaḥ sūtraṃ.

To LEVEL, v. a. (Make even) samīkṛ samānīkṛ samaṃ -māṃ -maṃ kṛ.
     --(Reduce to an even surface) samasthalīkṛ samapṛṣṭīkṛ samatalīkṛ.
     --(Aim) abhisandhā (c. 3. -dadhāti -dhātuṃ), pratisandhā lakṣīkṛ.
     --(Direct at) uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś.

LEVELED, p. p. (Made even) samīkṛtaḥ -tā -taṃ samānīkṛtaḥ -tā -taṃ.
     --(Reduced to an even surface) samasthalīkṛtaḥ -tā -taṃ.
     --(Aimed) pratisaṃhitaḥ -tā -taṃ abhisaṃhitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ.

LEVELER, s. samakārī m. (n) samānakārī m.
     --(One who destroys distinctions) padanāśakaḥ padaghātakaḥ bhāvavidhātakaḥ.

LEVELING, s. samīkaraṇaṃ samānīkaraṇaṃ samasthalīkaraṇaṃ tulpīkaraṇaṃ.

LEVELNESS, s. samatā sāmyaṃ samānatā -tvaṃ samabhūmisthabhāvaḥ samasthalasthabhāvaḥ tulyatā.

[Page 450a]

LEVER, s. uttolanadaṇḍaḥ -ṇḍaṃ uttolanadāruḥ m., uttolanī lohadaṇḍaḥ uttolanayantraṃ; 'to raise with a lever,' lohadaṇḍena or dāruṇā uttul (c. 10. -tolayati -yituṃ).

LEVERET, s. śaśaśāvakaḥ śaśavatsaḥ śaśaśiśuḥ m., bālaśaśakaḥ.

LEVIATHAN, s. timiḥ m., timiṅgilaḥ mīnaraḥ samudrāruḥ m.

To LEVIGATE, v. a. (Grind to a fine powder) cūrṇ (c. 10. cūrṇayati -yituṃ), cūrṇīkṛ.
     --(Polish, make smooth) pariṣkṛ ślakṣṇīkṛ snigdhīkṛ.

LEVIGATION, s. cūrṇīkaraṇaṃ peṣaṇaṃ kṣodīkaraṇaṃ pariṣkāraḥ ślakṣṇīkaraṇaṃ.

LEVITE, s. līvaitākhyo yihudīyānāṃ purohitaḥ or yājakaḥ.

LEVITICAL, a. paurohitaḥ -tī -taṃ yājakīyaḥ -yā -yaṃ pūrvvoktayājakasambandhī -ndhinī -ndhi (n) dharmmopadeśaviṣayaḥ -yā -yaṃ.

LEVITY, s. (Lightness) laghutā lāghavaṃ laghimā m. (n) agurutā.
     --(Unsteadiness) cañcalatvaṃ cāñcalyaṃ capalatā cāpalyaṃ cāpalaṃ lolatā laulyaṃ manolaulyaṃ asthiratā asthairyyaṃ anavasthitiḥ f., adhṛtiḥ f.
     --(Want of seriousness) agurutā gauravahīnatā.

To LEVY, v. a. (Raise troops) yoddhṛmadhye samāropya sainyān samūhīkṛ or vyūhīkṛ or samūh (c. 1. -ūhate -hituṃ) or samāhṛ (c. 1. -harati -harttuṃ), senāṃ or varūthinīṃ yuj (c. 10. yojayati -yituṃ), sainyasamūhaṃ kṛ sainyasamāhāraṃ kṛ sainyaparisaṃkhyāṃ kṛ śastrāṇi or astrāṇi grah in caus. (grāhayati -yituṃ) yuddhakarmmaṇi pravṛt (c. 10. -varttayati -yituṃ), sainyamadhye abhilikh (c. 6. -likhati -lekhituṃ) or samāruh in caus. (-ropayati -yituṃ) or āruh.
     --(Levy a tax) karaṃ grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -dadāti -dātuṃ) or in caus. (dāpayati -yituṃ) or avahṛ (c. 10. -hārayati -yituṃ), śulkagrahaṇaṃ kṛ.
     --(Levy contributions) ekaikasmāt kiñciddhanagrahaṇaṃ or dhanottolanaṃ kṛ.

LEVY, s. (Act of collecting troops) sainyasamāhāraḥ sainyasamāharaṇaṃ sainyābhilekhanaṃ sainyavyūhakaraṇaṃ.
     --(Troops raised) sainyasamūhaḥ sainyasamudāyaḥ.
     --(Of taxes) karagrahaṇaṃ śulkagrahaṇaṃ.
     --(Of money) dhanottolanaṃ ekaikasmāt kiñciddhanagrahaṇaṃ.

LEWD, a. kāmukaḥ -kā -kaṃ kāmī -minī -mi (n) ratārthī -rthinī &c., suratārthī &c., vyavāyī -yinī &c., vyavāyaparaḥ -rā -raṃ kāmāsaktaḥ -ktā -ktaṃ sambhogārthī &c., taralaḥ -lā -laṃ strīlampaṭaḥ lampaṭaḥ strīvyasanī m.
     --(Wicked) duṣṭaḥ -ṣṭā -ṣṭaṃ durācāraḥ -rā -raṃ durātmā -tmā -tma (n) pāpī -pinī -pi (n).

LEWDLY, adv. kāmukavat lampaṭavat kāmukaṃ sakāmaṃ duṣṭavat.

LEWDNESS, s. kāmukatvaṃ lampaṭatā lāmpaṭyaṃ ratārthitvaṃ ratāsaktiḥ f., sakāmatā sambhogārthitvaṃ vyavāyaḥ -yitvaṃ vaiyātyaṃ viyātatā helā strīvyasanaṃ.
     --(Wickedness) duṣṭatā durācāratā adhamācāratā kusṛtiḥ f.

LEXICOGRAPHER, s. kauśikaḥ kośakāraḥ kośaracakaḥ abhidhānakarttā m. (rttṛ).

LEXICOGRAPHICAL, a. kauśikaḥ -kī -kaṃ koṣaracanāsambandhī -ndhinī -ndhi (n).

LEXICOGRAPHY, s. śabdakośaracanā śabdakośakaraṇaṃ koṣaracanā.

LEXICON, s. koṣaḥ kośaḥ śabdakoṣaḥ śabdakośaḥ śabdasaṅgrahaḥ abhidhānaṃ śabdagranthaḥ śabdajālaṃ nirvacanaṃ nighaṇṭuḥ m.

LIABLE, a. (Subject to) adhīnaḥ -nā -naṃ yogyaḥ -gyā -gyaṃ arhaḥ -rhā -rhaṃ vaśaḥ -śā -śaṃ śīlaḥ -lā -laṃ in comp.; 'liable to be punished,' daṇḍayogyaḥ &c.; 'liable to death,' maraṇādhīnaḥ -nā -naṃ; 'liable to disease,' rogādhīnaḥ -nā -naṃ; 'not liable,' anadhīnaḥ -nā -naṃ.
     --(Responsible, amenable) āhvānādhīnaḥ -nā -naṃ abhiyoktavyaḥ -vyā -vyaṃ abhiyojyaḥ -jyā -jyaṃ abhiyokturāhvānādhīnaḥ -nā -naṃ vyavahāryyaḥ -ryyā -ryyaṃ vyavaharttavyaḥ -vyā -vyaṃ; 'liable for the debt,' uttamaṇāhvānādhīnaḥ -nā -naṃ dhanikāhvānādhīnaḥ &c.; 'he is liable to pay,' dātum arhati. Sometimes 'liable' may be expressed by the affix. ālu; as, 'liable to fall,' patayāluḥ -luḥ -lu.

LIABLENESS, LIABILITY, s. adhīnatā yogyatā -tvaṃ śīlatā; 'liability to disease,' rogādhīnatā; 'liability to fall,' patanaśīlatā patayālutā.
     --(Responsibility) āhvānādhīnatā abhiyojyatā anuyogādhīnatā vyavahāryyatā; 'for debt,' uttamarṇāhvānādhīnatā dhanikāhvānādhīnatā.
     --(Debt) ṛṇaṃ.

LIAISON, s. sambandhaḥ saṃyogaḥ premabandhaḥ premasambandhaḥ.

LIAR, s. asatyavādī m. -dinī f. (n) mithyāvādī -dinī mṛṣāvādī -dinī asatyavaktā m., ktrī f. (ktṛ) mithyābhāṣī -ṣiṇī (n) anṛtabhāṣī &c., anṛtavādī &c., anṛtavāk m. f. (c) anṛtavadanaśīlaḥ asatyavadanaśīlaḥ anṛtī m. (n) atathyavādī &c., alīkavāk m., dvijihvaḥ anekajihvaḥ asatyacūḍāmaṇiḥ m.

LIBATION, s. (The act) udakatarpaṇaṃ udakadānaṃ udakakriyā udakaniṣekaḥ udakapātanaṃ devatoddeśakaḥ peyaniṣekaḥ or pānīyaniṣekaḥ or madyaniṣekaḥ or peyatyāgaḥ pātrastharasaniṣekaḥ.
     --(The liquor poured out) tarpaṇodakaṃ tarpaṇarasaḥ tarpaṇadravyaṃ niṣiktarasaṃ pātitarasaḥ; 'to make libations,' udakādidānena or udakādiniṣekeṇa tṛp (c. 10. tarpayati -yituṃ), devatāmuddiśya pātrastharasaṃ pat (c. 10. pātayati -yituṃ) or pātrasthamadyaṃ niṣic (c. 6. -ṣiñcati -ṣektuṃ) or avasic.

LIBEL, s. apavādapatraṃ apavādalekhaḥ apavādalekhyaṃ parivādalekhyaṃ nindāpatraṃ nindālekhaḥ abhiśāpapatraṃ amukoddeśakaṃ piśunalekhyaṃ kalaṅkasūcakapatraṃ akhyātisūcakapatraṃ.

To LIBEL, v. a. apavādapatreṇa nind (c. 1. nindati -ndituṃ), nindāpatreṇa apavad (c. 1. -vadati -dituṃ) or parivad or kalaṅka (nom. kalaṅkayati -yituṃ) or kīrttikalaṅkaṃ kṛ amukajanamuddiśya apavādapatraṃ likh (c. 6. likhati lekhituṃ) or nindāpatraṃ likh.

LIBELED, p. p. patrāpavāditaḥ -tā -taṃ patraninditaḥ -tā -taṃ patrābhiśastaḥ -stā -staṃ lekhaninditaḥ &c., patrakalaṅkitaḥ -tā -taṃ.

LIBELER, s. patrāpavādī m. (n) patrābhiśastakaḥ apavādapatralekhakaḥ nindāpatralekhakaḥ kalaṅkakaraḥ abhyasūyakaḥ.

LIBELLOUS, a. apavādakaḥ -kā -kaṃ abhiśastakaḥ -kā -kaṃ kalaṅkakaraḥ -rī -raṃ akīrttikaraḥ -rī -raṃ apayaśaskaraḥ -rī -raṃ guṇāpavādakaḥ -kā -kaṃ nindakaḥ -kā -kaṃ piśunaḥ -nā -naṃ abhyasūyakaḥ -kā -kaṃ.

LIBERAL, a. udāraḥ -rā -raṃ dānaśīlaḥ -lā -laṃ bahudaḥ -dā -daṃ bahupradaḥ -dā -daṃ atidātā -trī -tṛ (tṛ) dāyakaḥ -kā -kaṃ bahudāyakaḥ -kā -kaṃ dānarataḥ -tā -taṃ tyāgaśīlaḥ -lā -laṃ vadānyaḥ -nyā -nyaṃ sthūlalakṣyaḥ -kṣyā -kṣyaṃ sthūlalakṣaḥ -kṣā -kṣaṃ muktahastaḥ -stā -staṃ bahutyāgī -ginī -gi (n) dāśvaḥ -śvā -śvaṃ dāśvan -śvatī -śvat (t) dāruḥ -rvī -ru vyayaśīlaḥ -lā -laṃ udārahastaḥ &c., udāttaḥ -ttā -ttaṃ sukalaḥ -lā -laṃ akṛpaṇaḥ -ṇā -ṇaṃ parinirvivapsuḥ -psuḥ -psu.
     --(Liberal-minded) udāracetāḥ -tāḥ -taḥ (s) udāradhīḥ -dhīḥ -dhi udāracaritaḥ -tā -taṃ māhātmikaḥ -kī -kaṃ mahātmā -tmā -tma (n) mahāmanāḥ -nāḥ -naḥ (s) mahānubhāvaḥ -vā -vaṃ mahecchaḥ -cchā -cchaṃ mahāśayaḥ -yā -yaṃ.
     --(Of good birth) mahākulaḥ -lā -laṃ satkulīnaḥ -nā -naṃ.
     --(Exuberant) bahulaḥ -lā -laṃ pracuraḥ -rā -raṃ paripūrṇaḥ -rṇā -rṇaṃ udriktaḥ -ktā -ktaṃ atiriktaḥ -ktā -ktaṃ puṣkalaḥ -lā -laṃ vipulaḥ -lā -laṃ.
     --(Liberal arts) alaṅkārakalā alaṅkāravidyā kalā.

LIBERALITY, s. udāratā audāryyaṃ dānaśīlatā tyāgaśīlatā tyāgitā tyāgaḥ dānaṃ atidānaṃ dātṛtvaṃ -tā atidātṛtvaṃ atisarjjanaṃ bahupradatvaṃ vadānyatā sthūlalakṣyatā vyayaśīlatā muktahastatvaṃ vilambhaḥ akārpaṇyaṃ akṛpaṇatā parinirvivapsā.
     --(Nobleness of mind) māhātmyaṃ udāracittatvaṃ; 'act of pious liberality,' pūrttaṃ.

LIBERALLY, adv. bāhulyena akārpaṇyena atityāgena atidānena muktahastena vadānyavat udāravat bahuśas ativyayena sthūlalakṣyavat.

To LIBERATE, v. a. muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), nistṝ (c. 10. -tārayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), trai (c. 1. trāyate trātuṃ), paritrai muktiṃ kṛ vimocanaṃ kṛ.
     --(From confinement) bandhanāt or bandhanālayād muc.

LIBERATED, p. p. muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ vimocitaḥ -tā -taṃ vimuktaḥ -ktā -ktaṃ mokṣitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ uddhṛtaḥ -tā -taṃ samuddhṛtaḥ -tā -taṃ trātaḥ -tā -taṃ trāṇaḥ -ṇā -ṇaṃ bandhanamuktaḥ -ktā -ktaṃ.

LIBERATION, s. muktiḥ f., vimuktiḥ f., vaimuktaṃ mocanaṃ vimocanaṃ mokṣaḥ -kṣaṇaṃ vimokṣaḥ -kṣaṇaṃ parimokṣaṇaṃ trāṇaṃ paritrāṇaṃ nistāraḥ nistaraṇaṃ uddhāraḥ uddharaṇaṃ samuddharaṇaṃ visarjjanaṃ visṛṣṭiḥ f., muktidānaṃ.

LIBERATOR, s. mocakaḥ vimocakaḥ mokṣakaḥ muktidātā m. (tṛ) uddharttā m. (rttṛ) samuddharttā m., nistārakaḥ nistārayitā m. (tṛ) tārakaḥ rakṣakaḥ.

LIBERTINE, a. vyasanī -ninī -ni (n) vyasanīyaḥ -yā -yaṃ vyabhicārī -riṇī -ri (n) viṣayāsaktaḥ -ktā -ktaṃ viṣayī -yiṇī &c., viṣayānurāgī -giṇī &c., kāmāsaktaḥ -ktā -ktaṃ bhogāsaktaḥ -ktā -ktaṃ kāmukaḥ kā -kaṃ taralaḥ -lā -laṃ anavasthaḥ -sthā -sthaṃ amaryyādaḥ -dā -daṃ nirmaryyādaḥ -dā -daṃ durācāraḥ -rā -raṃ kāmavṛttaḥ -ttā -ttaṃ.

LIBERTINE, s. lampaṭaḥ strīlampaṭaḥ strīvyasanī m. (n) strīsevī m. (n) strīparaḥ strīrataḥ strīvyāsaṅgī m. (n) nāgaraḥ nāgarīṭaḥ viṭaḥ.

LIBERTINISM, s. vyasanitā -tvaṃ vyasanaṃ vyabhicāraḥ vyatikramaḥ lampaṭatā lāmpaṭyaṃ anavasthitiḥ f., anavasthatā viṣayāsaktiḥ f., viṣayānurāgaḥ kāmāsaktiḥ f., bhogāsaktiḥ kāmukatvaṃ strīsevā strīprasaṅgaḥ strīvyasanaṃ strīvyāsaṅgaḥ durvṛttatā durācāratvaṃ amaryyādā indriyāsaṃyamaḥ vanitopabhogaḥ nārīprasaṅgaḥ.

LIBERTY, s. (Freedom from restraint or servitude) svatantratā svātantryaṃ svādhīnatā anadhīnatā svacchandatā svācchandyaṃ ātmādhīnatā aparādhīnatā svavaśatvaṃ aparavaśatvaṃ avaśatvaṃ vivaśatvaṃ apāratantryaṃ anāyattatā aparāyattatā svāyattatā svecchācāratā adāsyaṃ adāsatvaṃ aparapreṣyatvaṃ dāsyābhāvaḥ sevābhāvaḥ ayantraṇaṃ niryantraṇaṃ ayantritatvaṃ.
     --(Freedom of the will) svecchā svacchandatā svakāmaḥ yadṛcchā.
     --(Ability to act) kṣamatā śaktiḥ f.
     --(Freedom in general) muktiḥ f., vimuktiḥ f., mokṣaḥ vimokṣaḥ parimokṣaṇaṃ mocanaṃ vimocanaṃ vaimuktaṃ bandhanābhāvaḥ bandhanarāhityaṃ.
     --(Leave) anujñā anumatiḥ f., abhyanujñā.
     --(Exemption from) muktiḥ f., virahaḥ rāhityaṃ śūnyatā abhāvaḥ mokṣaḥ.
     --(Freedom from necessity) bhavitavyānadhīnatā daivānadhīnatā karmmāvaśatā daivāvaśatā.
     --(Breach of decorum) avinayaḥ amaryyādā vinayātikramaḥ maryyādātikramaḥ maryyādātivarttanaṃ maryyādāticāraḥ vinayollaṃghanaṃ; 'to set at liberty,' muc (c. 6. muñcati moktuṃ), vimuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ nistṝ (c. 10. -tārayati -yituṃ); 'at liberty,' aniyataḥ -tā -taṃ ayantritaḥ -tā -taṃ niryantritaḥ -tā -taṃ niravagrahaḥ -hā -haṃ kṣamaḥ -mā -maṃ. See FREE.

LIBIDINOUS, a. kāmukaḥ -kā -kaṃ kāmī -minī -mi (n) kāmanaḥ -nā -naṃ kāmalaḥ -lā -laṃ kāmātmā -tmā -tma (n) kamanaḥ -nā -naṃ kāmakeliḥ -liḥ -li kamitā -trī -tṛ (tṛ) ratārthī -rthinī -rthi (n) suratārthī &c., vyavāyī -yinī -yi (n) kāmāsaktaḥ -ktā -ktaṃ taralaḥ -lā -laṃ sakāmaḥ -mā -maṃ kāmabuddhiḥ -ddhiḥ -ddhi kāmapravaṇaḥ -ṇā -ṇaṃ kāmaśīlaḥ -lā -laṃ kāmavṛttiḥ -ttiḥ -tti abhīkaḥ -kā -kaṃ anukaḥ -kā -kaṃ. See LECHEROUS, LUSTFUL, LEWD, &c.

LIBIDINOUSLY, adv. sakāmaṃ kāmukavat kāmukaṃ lampaṭavat taralavat.

LIBIDINOUSNESS, s. sakāmatā kāmukatā -tvaṃ kāmitvaṃ kāmātmatā kāmā saktiḥ f., ratāsaktiḥ f., vyavāyitvaṃ vaiyātyaṃ ratārthitvaṃ helā -lanaṃ.

LIBRA, s. (Sign of the zodiac) tulā tulādhāraḥ dhaṭaḥ.

LIBRARIAN, s. pustakaśālādhyakṣaḥ pustakaśālādhikārī m. (n) pustakādhyakṣaḥ granthādhyakṣaḥ pustakāgārarakṣakaḥ pustakāgārapālakaḥ.

LIBRARY, s. (Collection of books) pustakasaṅgrahaḥ pustakasamuhaḥ granthasaṅgrahaḥ.
     --(Edifice or room for holding it) pustakaśālā pustakālayaḥ pustakāgāraṃ pustakādhāraḥ granthagṛhaṃ granthasaṅgrahaśālā granthakuṭī.

To LIBRATE, v. a. tul (c. 10. tulayati -yituṃ), samatolīkṛ tulyabhārīkṛ.

LIBRATION, s. tolanaṃ samatolīkaraṇaṃ bhāratulyatā tulyabalatā tulyatā.

LICE, s. pl. yūkāḥ m. f. pl., keśakīṭāḥ m. pl., ṣaṭpadāḥ m. pl.

LICENSE, s. (Leave, permission) anujñā anumatiḥ f., anujñānaṃ abhyanujñā samanujñānaṃ kṣamatā ājñā; 'written license,' anujñāpatraṃ ājñāpatraṃ.
     --(Excess of liberty) maryyādātikramaḥ vyatikramaḥ anargalatā utkramaḥ vidhivyatikramaḥ vidhiniṣedhātītatā.

To LICENSE, v. a. anujñāpatreṇa anuman (c. 4. -manyate -mantuṃ), anujñā (c. 9. -jānāti -nīte -jñātuṃ), anujñāṃ dā anujñāpatraṃ dā ājñāpatraṃ dā.

LICENSED, p. p. anujñātaḥ -tā -taṃ patrānujñātaḥ -tā -taṃ gṛhītānujñaḥ -jñā -jñaṃ abhyanujñātaḥ -tā -taṃ anumataḥ -tā -taṃ.

LICENSER, s. anujñādātā m. (tṛ) anumatidātā m., anujñāpatraprakāśakaḥ.

LICENTIATE, s. gṛhītānujñaḥ sānujñaḥ adhikārayuktaḥ adhikārī m. (n).

LICENTIOUS, a. (Exceeding the limits of law or propriety) nirmaryyādaḥ -dā -daṃ maryyādātivarttī -rttinī -rtti (n) maryyādātikramī -miṇī &c., tyaktamaryyādaḥ -dā -daṃ atikrāntamaryyādaḥ &c., utkrāntamaryyādaḥ &c., amaryyādaḥ &c., vyabhicārī -riṇī &c., durācārī &c., durācāraḥ -rā -raṃ anācārī &c., svecchācārī &c., yatheṣṭācārī &c., kāmācārī &c., kāmavṛttaḥ -ttā -ttaṃ ucchṛṅkhalaḥ -lā -laṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ aśiṣṭācāraḥ &c., dharmmabhraṣṭaḥ -ṣṭā -ṣṭaṃ tyaktadharmmā -rmmā -rmma (n) atyācārī &c., abaddhaḥ -ddhā -ddhaṃ anargalaḥ -lā -laṃ.
     --(Profligate, dissolute) vyasanī -ninī &c., vyasanīyaḥ -yā -yaṃ vyasanāsaktaḥ -ktā -ktaṃ viṣayāsaktaḥ &c., viṣayī -yiṇī &c., viṣayānurāgī -giṇī &c., bhogāsaktaḥ &c., kāmukaḥ -kā -kaṃ anavasthaḥ -sthā -sthaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ pāpīyān -yasī -yaḥ (s) pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ durvṛttaḥ -ttā -ttaṃ lampaṭaḥ strīlampaṭaḥ strīvyasanī vyavāyaparaḥ -rā -raṃ.

LICENTIOUSLY, adv. aśiṣṭavat ucchṛṅkhalaṃ vyabhicāreṇa lampaṭavat kāmukaṃ kāmukavat viṣayānurāgāt duṣṭavat pāpiṣṭhavat.

LICENTIOUSNESS, s. vyabhicāraḥ vyatikramaḥ maryyādātikramaḥ maryyādātivarttanaṃ niyamātikramaḥ aśiṣṭatā ucchṛṅkhalatvaṃ durācāratvaṃ anācāraḥ atyācāraḥ ācārabhraṣṭatā durvṛttatā vyasanitā anavasthitiḥ f., anavasthatā pāpiṣṭhatvaṃ lampaṭatā lāmpaṭyaṃ kāmukatvaṃ indriyāsaṃyamaḥ strīprasaṅgaḥ strīsevā strīvyasanaṃ bhogāsaktiḥ f.

LICHEN, s. śilāvalkā sūkarī śūkarī śūkarākrāntā varāhakrāntā.

To LICK, v. a. lih (c. 2. leḍhi līḍhe leḍhuṃ), ālih avalih parilih saṃlih parisaṃlih jihvālehanaṃ kṛ avalehanaṃ kṛ.
     --(Lick up, devour) gras (c. 1. grasate -situṃ), bhakṣ (c. 10. bhakṣayati -yituṃ), sambhakṣ gṝ (c. 6. girati garituṃ -rītuṃ), nigṝ saṃgṝ.
     --(Beat) taḍ (c. 10. tāḍayati -yituṃ), prahṛ (c. 1. -harati -harttuṃ), vetrāghātaṃ kṛ daṇḍāghātaṃ kṛ.

LICK, s. lehaḥ -hanaṃ.
     --(A blow) āghātaḥ prahāraḥ tāḍanaṃ daṇḍāghātaḥ.

LICKED, p. p. līḍhaḥ -ḍhā -ḍhaṃ ālīḍhaḥ -ḍhā -ḍhaṃ avalīḍhaḥ -ḍhā -ḍhaṃ.

[Page 452a]

LICKERISH, a. (Dainty) surasaḥ -sā -saṃ rasikaḥ -kā -kaṃ svāduḥ -dvī -du miṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Eager to taste) prāśanotsukaḥ -kā -kaṃ lehanotsukaḥ &c., bhogotsukaḥ &c.

LICKERISHNESS, s. rasikatvaṃ sarasatā saurasyaṃ miṣṭatā svādutā lālityaṃ.

LICKING, s. (With the tongue) lehaḥ -hanaṃ avalehaḥ -hanaṃ jihvālehanaṃ jihvāsvādaḥ.
     --(Beating) tāḍanaṃ āghātaḥ daṇḍaḥ daṇḍaprahāraḥ vetrāghātaḥ.

LICORICE, s. yaṣṭimadhu n. -dhukā madhuyaṣṭikā mudhukaṃ madhūlī klītakaṃ yaṣṭikaḥ tiktaparvvā f. (n).

LICTOR, s. pūrvvakāle kāṣṭhakhaṇḍayuktaparaśudhārī dharmmādhyakṣaparicaraḥ.

LID, s. pidhānaṃ śarāvaḥ śaravaḥ mudgaḥ ācchādanaṃ chādanaṃ āvaraṇaṃ paṭhalaṃ chadaḥ -danaṃ puṭaḥ -ṭī -ṭaṃ varddhamānakaḥ udañcanaṃ kūrmmapṛṣṭhakaṃ kapāṭaḥ mārttikaḥ; 'opening of a lid,' śarāvodghaṭṭanaṃ; 'a box having a lid,' sapidhānaṃ bhājanaṃ samudgaṃ karaṇḍakaṃ sampuṭakaḥ; 'lid of the eye,' netrachadaḥ nayanachadaḥ akṣipuṭaḥ netrakapāṭaḥ.

LIE, s. (Falsehood) anṛtaṃ asatyaṃ vitathaṃ atathyaṃ alīkaṃ anṛtavākyaṃ mṛṣāvākyaṃ mṛṣoktiḥ f., mṛṣodyaṃ mithyoktiḥ f., mithyāvādaḥ mṛṣāvādaḥ mithyābhāṣaṇaṃ asatyavādaḥ asatyabhāṣaṇaṃ anṛtoktiḥ f., mithyāvacanaṃ asatyavacanaṃ mṛṣābhidhānaṃ.

To LIE, v. n. (Utter a falsehood) asatyaṃ or anṛtaṃ vad (c. 1. vadati -dituṃ), anṛtavākyaṃ vad mṛṣā or mithyā vad mithyāvādaṃ kṛ mṛṣāvādaṃ kṛ mṛṣābhidhānaṃ kṛ.

To LIE, v. n. (Down to rest, lie horizontally) śī (c. 2. śete śayituṃ), śayanaṃ kṛ saṃviś (c. 6. -viśati -veṣṭuṃ), upaviś pat (c. 1. patati -tituṃ); 'he lies on the ground,' bhūmau śete; 'he lies on the bed,' khaṭvāyāṃ śete; 'to lie down upon,' adhiśī with acc. c.; as, 'he lies down upon the couch,' śayyām adhiśete.
     --(Lean, rest upon) avalamb (c. 1. -lambate -mbituṃ), samālamb saṃśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri nilī (c. 4. -līyate -letuṃ), avalambanaṃ kṛ.
     --(Remain, be situated, be) vṛt (c. 1. varttate -rttituṃ), sthā (c. 1. tiṣṭhati sthātuṃ), ās (c. 2. āste āsituṃ); 'to lie near,' samīpasthaḥ -sthā -sthaṃ bhū or as; 'to lie towards the east,' pūrvvadiśyaḥ -śyā -śyaṃ bhū or as.
     --(Lie by, rest) viśram (c. 4. -śrāmyati -śramituṃ), kāryyād nivṛt (c. 1. -varttate -rttituṃ), kāryyavicchedaṃ kṛ.
     --(Lie in the way) rudh (c. 7. ruṇaddhi roddhuṃ), antarāyo bhū.
     --(Lie hard upon) pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ nipīḍ.
     --(Lie in wait) guptaṃ or nibhṛte sthā.
     --(Lie up, keep in the house) gṛhāvasthitaḥ -tā -taṃ bhū.
     --(Lie to, as a ship) ruddhagatiḥ -tiḥ -ti bhū.
     --(Lie on, be a matter of obligation). See INCUMBENT. (Lie in, be in childbed) prāptaprasavakālā bhū prāptaprasavāvasthā bhū.
     --(Lie with, carnally) saṅgam (c. 1. -gacchati -gantuṃ), abhigam sambhogaṃ kṛ.

LIEF, adv. kāmaṃ prakāmaṃ sakāmaṃ kāmatas icchātas yathepsitaṃ.

LIEGE, a. (Bound to be loyal) bhaktaḥ -ktā -ktaṃ bhaktibaddhaḥ -ddhā -ddhaṃ sevābaddhaḥ &c., prabhubhaktaḥ &c., svāmibhaktaḥ &c., īśvarādhīnaḥ -nā -naṃ īśvarāyattaḥ -ttā -ttaṃ prabhuvaśaḥ -śā -śaṃ.

LIEGE, s. (Lord) svāmī m. (n) prabhuḥ m., īśvaraḥ patiḥ m.

LIEGE-MAN, s. (Vassal) bhaktaḥ sevābaddhaḥ prabhusevī m. (n).

LIENTERIC, a. āmātisārī -riṇī -ri (n) āmātisārasambandhī &c.

LIENTERY, s. āmātisāraḥ atisāraḥ sāraṇaḥ āmaraktaḥ.

LIEU, s. sthānaṃ bhūmiḥ f., sthalaṃ; 'in lieu of,' sthāne bhūmau prati with abl. c., vinimayāt -yena.

[Page 452b]

LIEUTENANCY, s. pratinidhitvaṃ senāyāṃ pratinidheḥ or pratipuruṣasya padaṃ or avasthā or adhikāraḥ.

LIEUTENANT, s. sainyādhipatipratinidhiḥ m., sainyādhyakṣapratinidhiḥ m., pratinidhiḥ m., pratipuruṣaḥ niyogī m. (n); 'lord-lieutenant,' rājapratinidhiḥ m.

LIFE, s. (Existence) jīvanaṃ jīvitaṃ jīvaḥ -vā prāṇanaṃ prāṇaḥ prāṇaparigrahaḥ sattvaṃ sattā janma n. (n) jīvātuḥ m., jīvathaḥ jīvadaśā ukthaṃ.
     --(Vitality, principle of life) prāṇaḥ -ṇāḥ m. pl., jīvātmā m. (n) ātmā m., jīvaḥ -vitaṃ jīvitvaṃ cetanā caitanyaṃ prāṇavāyuḥ m., prāṇātmā m., bhūtātmā m., pañcaprāṇāḥ m. pl.
     --(Possession of breath) asudhāraṇaṃ prāṇadhāraṇaṃ prāṇaparigrahaḥ.
     --(Drawing breath) śvāsapraśvāsaṃ śvāsaniḥśvāsaṃ niśvasanapraśvasanaṃ; 'endowed with life,' jīvī -vinī -vi (n) jīvabhūtaḥ -tā -taṃ sajīvaḥ -vā -vaṃ prāṇī -ṇinī &c., prāṇabhṛt m. f. n., sacetanaḥ -nā -naṃ; 'giving life,' prāṇadaḥ -dā -daṃ prāṇapradaḥ -dā -daṃ jīvadaḥ -dā -daṃ; 'destroying life,' prāṇaharaḥ -rā -raṃ prāṇahārī -riṇī &c., jīvitahārī &c., prāṇāntikaḥ -kī -kaṃ; 'the giving or saving of life,' prāṇadānaṃ jīvadānaṃ; 'abandonment of life,' jīvotsargaḥ prāṇatyāgaḥ prāṇotsargaḥ jīvitatyāgaḥ prāṇaparityāgaḥ dehatyāgaḥ dehanyāsaḥ; 'fear of losing life,' jīvitasaṃśayaḥ; 'peril of life,' prāṇabādhaḥ; 'love of life,' jīvitāśā jijīviṣā prāṇiṇiṣā; 'wishing for life,' jijīviṣuḥ -ṣuḥ -ṣu prāṇiṇiṣuḥ -ṣuḥ -ṣu; 'dread of life, impatience of life,' jīvanatrāsaḥ jīvanadveṣaḥ mumūrṣā; 'impatient of life,' mumūrṣuḥ -rṣuḥ -rṣu; 'deprived of life,' hataprāṇaḥ -ṇā -ṇaṃ hatajīvitaḥ -tā -taṃ naṣṭaprāṇaḥ -ṇā -ṇaṃ naṣṭajīvitaḥ -tā -taṃ; 'support or maintenance of life,' prāṇayātrā prāṇadhāraṇaṃ prāṇarakṣaṇaṃ; 'reckless of life,' jīvitavyayī -yinī &c., prāṇavyayī &c.; 'recklessness of life,' jīvitavyayaḥ; 'the end or object of life,' jīvanahetuḥ m.; 'means of life,' jīvanopāyaḥ; 'a happy life,' sujīvitaṃ.
     --(Age, duration of life, term of life) āyus n., āyuḥ -yu m. n., vayas n., paramāyus jīvitakālaḥ janma n. (n) janmakālaḥ āyuḥparimāṇaṃ jīvaparimāṇaṃ āyurmaryyādā kālaviśeṣāvachinnaṃ jīvanaṃ; 'advanced in life,' gatāyūḥ -yūḥ -yu (s) pravayāḥ -yāḥ -yaḥ (s); 'conferring long life,' āyuṣyaḥ -ṣyā -ṣyaṃ āyuṣkaraḥ -rā -rī -raṃ; 'end of life,' āyuḥśeṣaḥ; 'for life, during life, all one's life,' yāvajjīvaṃ jīvanaparyyantaṃ āmaraṇāt yāvajjanma janmaparyyantaṃ yāvaddehaṃ; 'in all one's life,' janmataḥ prabhṛti janmata ārabhya janmārabhyaḥ janmāvadhi ājanmataḥ janmataḥ; 'lasting all one's life,' yāvajjīvikaḥ -kā -kaṃ āmaraṇāntikaḥ -kā -kaṃ.
     --(Life in the world, the present life) ihalokavāsaḥ ihalokavarttanaṃ bhūlokavāsaḥ ihakālaḥ ihajanma n. (n) saṃsāraḥ saṃsaraṇaṃ saṃsṛtiḥ f., guṇatrayābhyāsaḥ; 'active or secular life,' pravṛttiḥ f., pravṛttimārgaḥ saṃsāramārgaḥ lokavyavahāraḥ pravarttanaṃ; 'retired life,' nivṛttiḥ f., nivṛttimārgaḥ; 'engaging in public life,' lokavyavahārapravṛttiḥ f.; 'in this life,' iha ihakāle ihaloke; 'the vicissitudes of life,' saṃsāracakraṃ kālacakraṃ kālāvṛttiḥ f.
     --(Conduct, manner of living) vṛttiḥ f., vyavahāraḥ ācāraḥ ācaraṇaṃ rītiḥ f., sthitiḥ f., ceṣṭitaṃ caryyā pravṛttiḥ f., sthitiḥ f.; 'virtuous life,' dharmmācaraṇaṃ.
     --(Vivacity) tejas n., rasaḥ rasikatvaṃ tīkṣṇatā sattvaṃ vīryyaṃ.
     --(Narrative of a life, memoir) caritraṃ caritaṃ caritraracanā caritākhyānaṃ ākhyānaṃ.
     --(State, condition) avasthā daśā bhāvaḥ sthitiḥ f., vṛttiḥ f., gatiḥ f.; 'the two states of life,' avasthādvayaṃ; these are 'happiness,' sukhāvasthā sukhadaśā and 'misery,' duḥkhāvasthā duḥkhadaśā; 'the three states of life,' avasthātrayaṃ; these are 'waking state,' jāgradavasthā; 'dreaming state,' svapnāvasthā and 'state of sound sleep,' suṣuptyavasthā.

LIFE-GIVING, a. jīvadaḥ -dā -daṃ jīvadāyakaḥ -kā -kaṃ jīvadātā -trī -tṛ (tṛ) tejaskaraḥ -rī -raṃ tejovardhakaḥ -kā -kaṃ vīryyadaḥ -dā -daṃ.

LIFE-GUARD, s. rājaśarīrarakṣakaḥ rājadeharakṣī m. (n) rājaparicaraḥ rājaparidhisthaḥ.

LIFELESS, a. nirjīvaḥ -vā -vaṃ ajīvaḥ -vā -vaṃ aprāṇī -ṇinī -ṇi (n) prāṇahīnaḥ -nā -naṃ gataprāṇaḥ -ṇā -ṇaṃ naṣṭaprāṇaḥ -ṇā -ṇaṃ niḥprāṇaḥ -ṇā -ṇaṃ prāṇarahitaḥ -tā -taṃ prāṇavirahitaḥ -tā -taṃ acetanaḥ -nā -naṃ vicetanaḥ -nā -naṃ caitanyarahitaḥ -tā -taṃ vyasuḥ -suḥ -su gatāsuḥ -suḥ -su aceṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Spiritless) nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ virasaḥ -sā -saṃ rasahīnaḥ -nā -naṃ nissattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ.

LIFETIME, s. jīvitakālaḥ āyus n., vayas n., janmakālaḥ āyuṣyaṃ; 'during life-time,' yāvajjīvaṃ jīvaparyyantaṃ janmaparyyantaṃ.

To LIFT, v. a. (Raise) uttul (c. 10. -tolayati -yituṃ), ucchri (c. 1. ucchrayati -yituṃ, rt. śri), samucchri procchri unnam (c. 10. -namayati -yituṃ), udyam (c. 1. -yacchati -bantuṃ), utthā in caus. (-thāpayati -yituṃ, rt. sthā), utkṣip (c. 6. -kṣipati -kṣeptuṃ), samutkṣip uddhan (c. 2. -hanti -ntuṃ), unnī (c. 1. -nayati -netuṃ), utkṛṣ (c. 1. -karṣati -kraṣṭuṃ), uddhṛ (c. 1. -harati -harttuṃ), udvṛh (c. 6. -vṛhati -varhituṃ), uttolanaṃ kṛ ūrddhvīkṛ.
     --(Raise in rank) padavṛddhiṃ kṛ utkṛṣṭapade pratipad (c. 10. -pādayati -yituṃ), saṃvṛdh (c. 10. -vardhayati -yituṃ), pratipattiṃ kṛ or .
     --(Fill with pride or joy) dṛp (c. 10. darpayati -yituṃ), ullas (c. 10. -lāsayati -yituṃ), uddhataṃ -tāṃ kṛ; 'to be lifted up with pride,' dṛp (c. 4. dṛṣyati darptuṃ), uddhatībhū uddhatacittaḥ -ttā -ttaṃ bhū.

LIFT, s. uttolanaṃ utthāpanaṃ unnamanaṃ unnāmaḥ unnayanaṃ ucchrayaḥ samucchrayaḥ utkarṣaḥ.
     --(Help) sāhāyyaṃ upakāraḥ upakṛtaṃ.

LIFTED, p. p. uttolitaḥ -tā -taṃ utthāpitaḥ -tā -taṃ ucchritaḥ -tā -taṃ samucchritaḥ -tā -taṃ unnataḥ -tā -taṃ udyataḥ -tā -taṃ uddhṛtaḥ -tā -taṃ samuddhṛtaḥ -tā -taṃ uddhataḥ -tā -taṃ utkarṣitaḥ -tā -taṃ udvarhitaḥ -tā -taṃ utkṣiptaḥ -ptā -ptaṃ udvāhitaḥ -tā -taṃ; 'having the hands lifted up,' abhyucchritapāṇiḥ -ṇiḥ -ṇi utthitahastaḥ -stā -staṃ; 'having his weapon lifted up,' udyatāyudhaḥ -dhā -dhaṃ; 'having the arms lifted up,' udvāhuḥ -huḥ -hu.

LIGAMENT, s. (Any thing that unites or ties) bandhanaṃ bandhaḥ yoktraṃ setraṃ yantraṇaṃ pāśaḥ nigaḍaḥ śṛṅkhalā -laṃ cāraḥ prasitiḥ f.
     --(In anatomy) sandhibandhanaṃ sandhibandhaḥ granthibandhanaṃ asthibandhanaṃ.

LIGATURE, s. bandhaḥ -ndhanaṃ paṭṭaḥ paṭṭakaḥ āveṣṭanaṃ pariveṣṭanaṃ veṣṭanaṃ rajjuḥ m. f., kavalikā.

LIGHT, s. dyutiḥ f., dīptiḥ f., tejas jyotis n., jyotiḥ f., prabhā prakāśaḥ ābhā chaviḥ f., ālokaḥ ruciḥ f., ruk f., (c) kāntiḥ f., chaṭā nibhā bhā bhās f., nibhā chāyā tviṣā tviṭ f. (ṣ) śocis n., śobhā varccas n., mahas n., dyotaḥ dṛśānaṃ marīciḥ m. f., jhallikā; 'light of the moon or stars,' jyotsnā kaumudī dīpikā; 'shining by its own light,' svaprakāśaḥ -śā -śaṃ svayaṃjyotiḥ -tiḥ -ti; 'day-light,' sūryyaprakāśaḥ sūryyaraśmiḥ m. dinālokaḥ.
     --(Any thing that gives light, candle) dīpaḥ -pakaḥ pradīpaḥ dīpikā.
     --(Knowledge) jñānaṃ bodhaḥ avagamaḥ prakāśaḥ.
     --(Public notice) prakāśaḥ prakāśatā prākaṭyaṃ prasiddhiḥ f., lokaprasiddhiḥ f., laukikaṃ prakhyātiḥ f.
     --(Light of a picture) prakāśitacitrāṃśaḥ citrasya prakāśitabhāga citrasthaṃ prakāśitasthalaṃ.
     --(Point of view) dṛṣṭiḥ f., lakṣyaṃ dṛṣṭisūtra dṛṣṭipātamārgaḥ dṛṣṭipātasūtraṃ lakṣyasūtraṃ; 'to throw light upon,' prakāś (c. 10. -kāśayati -yituṃ), vikāś; 'throwing light upon,' prakāśakaḥ -kā -kaṃ; 'to bring to light,' prakaṭīkṛ prakāśīkṛ spaṣṭīkṛ āviṣkṛ prāduṣkṛ vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ); 'to come to light,' āvirbhū prādurbhū prakāśībhū prasiddhiṃ gam (c. 1. gacchati gantuṃ), In scientific treatises 'light' is called prakāśaḥ.

LIGHT, a. (Having little weight) laghuḥ -ghuḥ -ghvī -ghu aguruḥ -ruḥ -rvī -ru alpabhāraḥ -rā -raṃ laghubhāraḥ -rā -raṃ alpapramāṇaḥ -ṇā -ṇaṃ laghupramāṇaḥ -ṇā -ṇaṃ gauravahīnaḥ -nā -naṃ suvahaḥ -hā -haṃ suvāhyaḥ -hyā -hyaṃ sukhavāhyaḥ -hyā -hyaṃ.
     --(Not oppressive, easy to be endured) laghuḥ -ghvī -ghu susahyaḥ -hyā -hyaṃ susahanīyaḥ -yā -yaṃ akleśakaḥ -kā -kaṃ alpakleśakaraḥ -rī -raṃ; 'very light,' laghiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Easy) sukhaḥ -khā -khaṃ sukaraḥ -rā -rī -raṃ nirāyāsaḥ -sā -saṃ sugamaḥ -mā -maṃ akaṣṭaḥ -ṣṭā -ṣṭaṃ akaṭhinaḥ -nā -naṃ aviṣamaḥ -mā -maṃ susādhyaḥ -dhyā -dhyaṃ laghuḥ &c.
     --(Easy of digestion) supākyaḥ -kyā -kyaṃ supacanīyaḥ -yā -yaṃ supacaḥ -cā -caṃ sukhapacyaḥ -cyā -cyaṃ.
     --(Active, nimble) capalaḥ -lā -laṃ laghuśarīraḥ -rā -raṃ laghugatiḥ -tiḥ -ti.
     --(Not dense) asthūlaḥ -lā -laṃ aghanaḥ -nā -naṃ śithilāvayavaḥ -vā -vaṃ viralāvayavaḥ -vā -vaṃ.
     --(Not steady, gay, airy) laghucittaḥ -ttā -ttaṃ laghucetāḥ -tāḥ -taḥ (s) laghusvabhāvaḥ -vā -vaṃ cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ prakṛtitaralaḥ -lā -laṃ asthiraḥ -rā -raṃ lolaḥ -lā -laṃ anavasthaḥ -sthā -sthaṃ gauravahīnaḥ -nā -naṃ gāmbhīryyahīnaḥ -nā -naṃ.
     --(Trivial, inconsiderable) laghuḥ &c., laghuprabhāvaḥ -vā -vaṃ alpaprabhāvaḥ &c., laghvarthaḥ -rthā -rthaṃ alyārthaḥ -rthā -rthaṃ tucchaḥ -cchā -cchaṃ agaṇyaḥ -ṇyā -ṇyaṃ tṛṇaprāyaḥ -yā -yaṃ,
     --(Light in color) pāṇḍuḥ -ṇḍuḥ -ṇḍu śvetaḥ -tā -taṃ or expressed by īṣat ā prefixed; 'light red,' śvetaraktaḥ -ktā -ktaṃ īṣadraktaḥ -ktā -ktaṃ; 'light blue,' ānīlaḥ -lā -laṃ; 'light brown,' śvetapiṅgaḥ -ṅgā -ṅgaṃ; 'light blue,' śvetanīlaḥ -lā -laṃ.
     --(Bright, not dark) dīptimān -matī -mat (t) dyutimān &c., prabhāvān &c., dīpraḥ -prā -praṃ saprakāśaḥ -śā -śaṃ prakāśamayaḥ -yī -yaṃ tejomayaḥ &c., taijasaḥ -sī -saṃ prakāśayuktaḥ -ktā -ktaṃ ruciraḥ -rā -raṃ śobhanaḥ -nā -naṃ; 'the light half of the month when the moon increases,' śuklaḥ śuklapakṣaḥ śuddhapakṣaḥ.
     --(To make light of) laghūkṛ tucchīkṛ tṛṇāya man (c. 4. manyate mantuṃ).

LIGHT, adv. laghu lāghavena salāghavaṃ aguru laghu prefixed in comp.

To LIGHT, v. a. (Make light, illuminate) prakāś (c. 10. -kāśayati -yituṃ), vikāś dyut (c. 10. dyotayati -yituṃ), pradyut vidyut dīp (c. 10. dīpayati -yituṃ), uddīp pradīp vidīp prakāśitaṃ -tāṃ kṛ dyotitaṃ -tāṃ kṛ saprakāśaṃ -śāṃ kṛ.
     --(Give light) prakāśaṃ dā prakāśanaṃ kṛ dyotanaṃ kṛ tejaḥ kṛ or .
     --(Kindle, set on fire) jval (c. 10. jvalayati jvālayati -yituṃ), prajval ujjval saṃjval samindh (c. 7. -inddhe -indhituṃ), sandhukṣ (c. 10. -dhukṣayati -yituṃ), tap (c. 10. tāpayāta -yituṃ), santap dīp pradīp uddīp ādīp.

To LIGHT, v. n. (Fall on) āpat (c. 1. -patati -tituṃ), niyata āsad (c. 10. -sādayati -yituṃ), akasmād āsad or upasthā (c. 1. -tiṣṭhati sthātuṃ) or āgam (c. 1. -gacchati -gantuṃ) or upāgam.
     --(Descend) avaruh (c. 1. -rohati -rāḍhuṃ), avatṝ (c. 1. -tarati -rituṃ -rītuṃ), avayā (c. 2. -yāti -tuṃ), adho gam avapat.
     --(Settle, rest upon) adhyās (c. 2. -āste -āsituṃ), nilī (c. 4. -līyate -letuṃ), niṣad (c. 1. -ṣī- dati -pattuṃ), adhivas (c. 1. -vasati -vastuṃ), avasthā saṃsthā saṇḍīnaṃ kṛ.
     --(Kindle) samindh in pass. (-idhyate) jval (c. 1. jvalati -lituṃ).

LIGHT-ARMED, a. laghvāyudhaḥ -dhā -dhaṃ laghuśastrī -striṇī -stri (n) laghvastradhārī -riṇī -ri laghuśastrabhṛt m. f. n.

LIGHTED, p. p. iddhaḥ -ddhā -ddhaṃ samiddhaḥ -ddhā -ddhaṃ jvalitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ sandhukṣitaḥ -tā -taṃ prajvālitaḥ -tā -taṃ.
     --(Lighted up, illuminated) prakāśitaḥ -tā -taṃ vikāśitaḥ -tā -taṃ dyotitaḥ -tā -taṃ pradyotitaḥ -tā -taṃ udyotitaḥ -tā -taṃ uddīpitaḥ -tā -taṃ bhāsitaḥ -tā -taṃ vibhāsiṃtaḥ -tā -taṃ udbhāsitaḥ -tā -taṃ ujjvalitaḥ -tā -taṃ.

To LIGHTEN, v. n. (Flash, as lightning) sphur (c. 6. sphurati -rituṃ), vidyut (c. 1. -dyotate -tituṃ), akasmāt prakāś (c. 1. -kāśate -śituṃ) or jval (c. 1. jvalati -lituṃ) or ujjval vidyudvat kamp (c. 1. kampate -mpituṃ).

To LIGHTEN, v. a. (Make bright) prakāś (c. 10. -kāśayati -yituṃ), vikāś dyut (c. 10. dyotayati -yituṃ), dīp (c. 10. dīpayati -yituṃ), vidīp,
     --(Make less heavy) laghūkṛ lagha (nom. laghayati -yituṃ), nyūnabhāraṃ -rāṃ -raṃ kṛ alpabhārīkṛ bhāranyūnatāṃ kṛ.
     --(Alleviate) śam (c. 10. śamayati -yituṃ), praśam upaśam laghūkṛ.

LIGHTENED, p. p. (Made less heavy) laghūkṛtaḥ -tā -taṃ nyūnabhāraḥ -rā -raṃ śamitaḥ -tā -taṃ praśamitaḥ -tā -taṃ.

LIGHTER, s. (More light) laghutaraḥ -rā -raṃ laghīyān -yasī -yaḥ (s) nyūnabhāraḥ -rā -raṃ.
     --(One that lights or kindles) prakāśakaḥ prakāśadaḥ dīpakaḥ uddīpakaḥ dyutidaḥ dyutikaraḥ agnidaḥ.
     --(Large, flat-bottomed boat) tarāluḥ m., tarāndhuḥ m., taraṇiḥ -ṇī f., vahitraṃ uḍupaḥ -paṃ.

LIGHTERMAN, s. nāvikaḥ potavāhaḥ tarikaḥ pūrvvoktanaukākarṇadhāraḥ.

LIGHT-FINGERED, a. laghuhastaḥ -stā -staṃ capalahastaḥ &c., pāṇicapalaḥ -lā -laṃ.

LIGHT-FOOTED, a. laghupādaḥ -dā -daṃ laghugatiḥ -tiḥ -ti drutagatiḥ -tiḥ -ti.

LIGHT-HEADED, a. (Delirious) rogopahatajñānaḥ -nā -naṃ rogopahatatvād bhrāntacittaḥ -ttā -ttaṃ or bhrāntabuddhiḥ -ddhiḥ -ddhi or vikṣiptabuddhiḥ -ddhiḥ -ddhi or kṣiptacittaḥ &c., buddhivibhramāt pralāpakārī -riṇī &c.
     --(Thoughtless, volatile) capalācattaḥ &c., laghucittaḥ &c.

LIGHT-HEADEDNESS, s. cittavibhramaḥ jñānabhrāntiḥ f., buddhibhrāntiḥ buddhiviplavaḥ.

LIGHT-HEARTED, a. laghucittaḥ -ttā -ttaṃ laghucetāḥ -tāḥ -taḥ (s) hṛṣṭacittaḥ &c., hṛṣṭahṛdayaḥ -yā -yaṃ hṛṣṭamānasaḥ -sī -saṃ ullasaḥ -sā -saṃ ānandī -ndinī -ndi (n) sumanaskaḥ -skā -skaṃ.

LIGHT-HOUSE, s. dīpastambhaḥ dīpagṛhaṃ ākāśadīpaḥ samudrayāyināṃ pathadarśanārtham unnatabhūbhāge nirmmitaṃ dīpagṛhaṃ.

LIGHTING, part. prakāśayan -yantī -yat (t) udbhāsayan -yantī -yat (t) dyotayamānaḥ -nā -naṃ uddīpakaḥ -kā -kaṃ pradīpakaḥ -kā -kaṃ.
     --(Resting on) niṣaṇṇaḥ -ṇṇā -ṇṇaṃ nilīyamānaḥ -nā -naṃ santiṣṭhamānaḥ -nā -naṃ.

LIGHTLESS, a. niṣprabhaḥ -bhā -bhaṃ aprakāśaḥ -śā -śaṃ nirālokaḥ -kā -kaṃ.

LIGHTLY, adv. (With little weight) laghu lāghavena salāghavaṃ aguru alpabhāreṇa alpapramāṇena.
     --(Easily) sukhena anāyāmena akaṣṭena akleśena ayatnena.
     --(Without reason) hetunā vinā kāraṇena vinā.
     --(Nimbly) laghugatyā capalaṃ.
     --(With levity) laghucetasā cañcalaṃ cañcalavat asthiraṃ; 'to think lightly of,' laghūkṛ tucchīkṛ.

LIGHTNESS, s. (Want of weight) laghutā -tvaṃ lāghavaṃ laghimā m. (n) agurutā gauravahīnatā bhāralaghutā bhārahīnatā alpabhāratvaṃ bhārābhāvaḥ suvāhyatā bhārarāhityaṃ.
     --(Easiness) sukhatvaṃ anāyāsaḥ nirāyāsatvaṃ sukaratvaṃ susādhyatā laghutā sugamatvaṃ akaṣṭatvaṃ akāṭhinyaṃ.
     --(State of being easy to be borne) laghutā susahyatā susahanīyatā.
     --(Nimbleness) śarīralaghutā laghuśarīratvaṃ laghugatitvaṃ drutatvaṃ.
     --(Levity) cañcalatvaṃ cāñcalyaṃ capalatā cāpalyaṃ lolatā laulyaṃ asthiratā asthairyyaṃ anavasthitiḥ f., agurutā agauravaṃ.
     --(Trivialness) laghutā lāghavaṃ laghvarthatā alpaprabhāvatvaṃ tucchatā; 'lightness of hand,' hastalāghavaṃ hastacāpalyaṃ.

LIGHTNING, s. vidyut f., taḍit f., saudāminī saudāmnī saudāmanī meghajyotis n., meghavahniḥ m., meghadīpaḥ ghanajvālā kṣaṇaprabhā aciraprabhā kṣaṇadyutiḥ f., hrādinī hradinī śatahradā śampā sampā capalā cañcalā kṣaṇikā ākālikī calā airāvatī chaṭābhā rohiṇī aṇubhā aśubhā vajrasphuliṅgaḥ -ṅgaṃ ghanavallikā vīpā maholkā atibhīḥ m., caṭulā ruk f. (c) nīlāñjanā; 'forked lightning,' vidyullatā taḍillatā dyautraṃ; 'flash of lightning,' vidyutprakāśaḥ vidyutsphuraṇaṃ saudāminīsphuraṇaṃ vidyutkampaḥ vidyuddāma n. (n) vidyujjvālā; 'the falling of lightning,' vidyutpātaḥ; 'struck by lightning,' upahataḥ -tā -taṃ vidyutpātopahataḥ &c.; 'relating to lightning,' vaidyutaḥ -tī -taṃ.

LIGHTS, s. pl. pusphusaḥ puṣphusaḥ phuṣphusaḥ raktaphenajaḥ.

LIGHTSOME, a. (Not dark, luminous) dīptimān -matī -mat (t) tejomayaḥ -yī -yaṃ saprakāśaḥ -śā -śaṃ prakāśamayaḥ -yī -yaṃ suprakāśaḥ -śā -śaṃ tejasvī -svinī -svi (n) prabhāvān &c., suprabhaḥ -bhā -bhaṃ.
     --(Cheerful, gay) ullasaḥ -sā -saṃ hṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ sānandaḥ -ndā -ndaṃ ānandī -ndinī &c., ānandadaḥ -dā -daṃ harṣadaḥ -dā -daṃ.

LIGHTSOMENESS, s. (Brightness) saprakāśatā dīptimattvaṃ dīptatā.
     --(Cheerfulness) ullasatā ullāsaḥ sānandatā hṛṣṭatā praharṣaḥ.

LIGHT-SPIRITED, a. laghuhṛdayaḥ -yā -yaṃ hṛṣṭahṛdayaḥ -yā -yaṃ hṛṣṭacittaḥ -ttā -ttaṃ.

LIGNEOUS, a. kāṣṭhī -ṣṭhinī -ṣṭhi (n) kāṣṭhamayaḥ -yī -yaṃ dārumayaḥ &c., dāravaḥ -vī -vaṃ kāṣṭharūpaḥ -pā -paṃ dārurūpaḥ -pā -paṃ kāṣṭhaghaṭitaḥ -tā -taṃ.

LIGNIFEROUS, a. kāṣṭhadaḥ -dā -daṃ kāṣṭhadāyakaḥ -kā -kaṃ kāṣṭhotpādakaḥ -kā -kaṃ.

LIGNIFORM, a. kāṣṭharūpaḥ -pā -paṃ kāṣṭhākāraḥ -rā -raṃ kāṣṭhākṛtiḥ -tiḥ -ti.

To LIGNIFY, v. a. kāṣṭhasātkṛ dārusātkṛ kāṣṭharūpīkṛ dārurūpīkṛ.

LIKE, a. (Resembling) sadṛśaḥ -śī -śaṃ sadṛkṣaḥ -kṣā -kṣaṃ sadṛk m. f. n. (ś) tulyaḥ -lyā -lyaṃ samaḥ -mā -maṃ samīyaḥ -yā -yaṃ samānaḥ -nā -naṃ sannibhaḥ -bhā -bhaṃ anukārī -riṇī -ri (n) nirviśeṣaḥ -ṣā -ṣaṃ prātibhāsikaḥ -kī -kaṃ. The following can only be used in comp. at the end of a word upamaḥ -mā -maṃ nibhaḥ -bhā -bhaṃ pratimaḥ -mā -maṃ upamitaḥ -tā -taṃ prakhyaḥ -khyā -khyaṃ saṅkāśaḥ -śā -śaṃ rūpaḥ -pā -paṃ vidhaḥ -dhā -dhaṃ nīkāśaḥ -śā -śaṃ nikāsaḥ -sā -saṃ pratīkāśaḥ &c., pratikāśaḥ &c., pratikāsaḥ &c., pratīkāsaḥ &c., bhūtaḥ -tā -taṃ; 'like the moon,' candranibhaḥ -bhā -bhaṃ candropamaḥ -mā -maṃ; 'like, but with a degree of inferiority,' kalpaḥ -lpā -lpaṃ. The propositions sa and anu are often used indifferently with sama samāna, and tulya to express 'like'; as, 'of like form,' sarūpaḥ -pā -pī -paṃ anurūpaḥ -pā -paṃ samarūpaḥ -pā -paṃ tulyarūpaḥ &c., tulyākṛtiḥ -tiḥ -ti tulyākāraḥ -rā -raṃ; 'of like properties or qualities,' saguṇaḥ -ṇā -ṇaṃ anuguṇaḥ -ṇā -ṇaṃ samaguṇaḥ -ṇā -ṇaṃ tulyaguṇaḥ &c., samānaguṇaḥ &c., sadharmmā -rmmā -rmma (n) anudharmmā &c., samānadharmmā &c., samabhāvaḥ -vī -vaṃ; 'of like tribe, class, or kind,' sajātiḥ -tiḥ -ti sajātīyaḥ -yā -yaṃ samānajātiḥ &c., samānajātīyaḥ &c., savarṇaḥ -rṇā -rṇaṃ tulyavarṇaḥ &c., savidhaḥ -dhā -dhaṃ savargaḥ -rgā -rgaṃ savargīṇaḥ -ṇā -ṇaṃ savargīyaḥ -yā -yaṃ; 'like this or that,' īdṛśaḥ -śī -śaṃ īdṛk m. f. n. (ś) īdṛkṣaḥ -kṣā -kṣaṃ etādṛśaḥ &c., etādṛk &c., etādṛkṣaḥ &c., tādṛśaḥ &c., tādṛk &c., tādṛkṣaḥ &c.; 'like what?' kīdṛśaḥ &c., kīdṛk &c., kīdṛkṣaḥ &c.; 'like which,' yādṛśaḥ &c., yādṛk &c., yādṛkṣaḥ &c.; 'like me,' mādṛśaḥ &c., mādṛk &c., mādṛkṣaḥ &c.; 'like thee,' tvādṛśaḥ &c., tvādṛk &c., tvādṛkṣaḥ &c.; 'like your honor,' bhavādṛśaḥ &c., bhavādṛk &c., bhavādṛkṣaḥ &c. 'To be like,' anukṛ sadṛśaḥ -śī -śaṃ bhū tulyaḥ -lyā -lyaṃ bhū sadṛśībhū tulyībhū. The following examples illustrate the use and construction of some of the above words. 'The son is very like the father,' putro bahudhā pitur anukaroti or putraḥ pitṛrūpo bhavati; 'like another son,' putranirviśeṣaḥ -ṣā -ṣaṃ 'there never has been, nor ever will be, any one like him,' anena sadṛśo na bhūto na bhaviṣyati; 'there is nobody like him,' tena sadṛśaḥ kaścidapi nāsti or na tasya tulyaḥ kaścana or na kopi tasya samaḥ; 'like the sun,' ādityasadṛśaḥ -śī -śaṃ ādityena tulyaḥ &c.; 'a crime like that of Brahmanicide,' brahmahatyāsamaṃ pāpaṃ; 'like me,' mama samaḥ or mama tulyaḥ or mama anurūpaḥ or madrūpaḥ &c. or madvidhaḥ -dhā -dhaṃ.
     --(Probable) satyasaṅkāśaḥ -śā -śaṃ sambhāvyaḥ -vyā -vyaṃ.

LIKE, s. (Match, equal) tulyaḥ -lyā tulyaguṇaḥ -ṇā sadṛśaḥ -śī tulyarūpaḥ -pī samānaguṇaḥ -ṇā yamakaḥ -kā yugmakaḥ -kā; 'his like will never be again,' anena sadṛśo na kadācid bhaviṣyati.
     --(Likes and dislikes) priyāpriyāṇi n. pl., priyāpriyaṃ.

LIKE, adv. (In the same manner) vat affixed, iva yathā tathā nirviśeṣaṃ -ṣeṇa; 'like a dream,' svapnavat; 'like the moon,' candravat candra iva candro yathā; 'cherished like another son,' putranirviśeṣaṃ pālitaḥ; 'like king, like people,' yathā rājā tathā prajā; 'in like manner,' tathaiva tadvat tathā evaṃ evamprakāreṇa tathāvidhena evaṃvidhena evameva; 'to act like,' anukṛ.

To LIKE, v. a. (Approve of, be pleased with) ruc (c. 1. rocate -cituṃ) used impersonally, ruc (c. 10. rocayati -yituṃ), anuruc abhiruc abhiman (c. 4. -manyate -mantuṃ), anuman samman man abhinand, (c. 1. -nandati -te -ndituṃ), pratinand nand anumud (c. 1. -modate -dituṃ), anurudh (c. 4. -rudhyate -ti -roddhuṃ), praśaṃs (c. 1. śaṃsati -situṃ), prī (c. 4. prīyate), juṣ (c. 6. juṣate joṣituṃ), tuṣ (c. 4. tuṣyati toṣṭuṃ), santuṣ parituṣ day (c. 1. dayate -yituṃ), anurañj (c. 4. -rajyate), snih (c. 4. snihyati snehituṃ), priyaḥ -yā -yaṃ bhū or as abhimataḥ -tā -taṃ bhū iṣṭaḥ -ṣṭā -ṣṭaṃ bhū prītaḥ -tā -taṃ bhū dayitaḥ -tā -taṃ bhū. OBS. Since some of the above verbs have a neuter sense, and some of these again are susceptible of an active sense if used in other forms, the construction of the sentence must vary accordingly; thus, 'I like that,' tad mahyaṃ or mama rocate or ahaṃ tad rocayāmi or tad mayā praśasyate or ahaṃ tad anumanye or tad mayā anumataṃ or tad mama abhimataṃ; 'he does not like the gift,' dattaṃ nābhinandati or dattena na tuṣyati; 'they like their king,' svarājānam anurudhyante; 'he likes his brother's wife,' bhrātur bhāryyāyām anurajyate; 'women like everybody,' sarvve strīṇāṃ priyāḥ.

To LIKE, v. n. ruc (c. 1. rocate -cituṃ), iṣ (c. 6. icchati eṣituṃ), abhilaṣ (c. 1. -laṣati, c. 4. -laṣyati -ṣituṃ); 'as you like,' yathā bhavate rocate yathākāmaṃ; 'doing what one likes,' kāmakārī -riṇī -ri (n) kāmacāraḥ -rā -raṃ; 'going where one likes,' kāmagāmī -minī &c.; 'eating what one likes,' kāmabhakṣaḥ -kṣā -kṣaṃ; 'taking what form one likes,' kāmarūpaḥ -pā -paṃ.

[Page 455b]

LIKED, p. p. abhimataḥ -tā -taṃ anumataḥ -tā -taṃ yathābhimataḥ -tā -taṃ anumoditaḥ -tā -taṃ priyaḥ -yā -yaṃ prītaḥ -tā -taṃ iṣṭaḥ -ṣṭā -ṣṭaṃ manonītaḥ -tā -taṃ dayitaḥ -tā -taṃ anuraktaḥ -ktā -ktaṃ mataḥ -tā -taṃ.

LIKELIHOOD, LIKELINESS, s. sambhāvyatā -tvaṃ sambhāvanīyatā yogyatā -tvaṃ sambhāvanā sambhavaḥ abhyupagamyatā abhyupagamaḥ anumeyatā -tvaṃ satyasādṛśyaṃ satyasaṅkāśatvaṃ -tā ābhāsaḥ.

LIKELY, a. sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ sambhāvitaḥ -tā -taṃ yogyaḥ -gyā -gyaṃ satyasaṅkāśaḥ -śā -śaṃ satyasannibhaḥ -bhā -bhaṃ satyasadṛśaḥ -śī -śaṃ anumeyaḥ -yā -yaṃ abhyupagamyaḥ -myā -myaṃ; 'it is likely,' yujyate upapadyate.

LIKELY, adv. sambhāvanīyaṃ yathāyogyaṃ yathāsambhavaṃ prāyas prāyaśas.

LIKEMINDED, a. samānaśīlaḥ -lā -laṃ samasvabhāvaḥ -vā -vaṃ samabhāvaḥ -vā -vaṃ.

To LIKEN, v. a. upamā (c. 2. -māti, c. 3. -mimīte -mātuṃ), sadṛśīkṛ samīkṛ tulyīkṛ samānīkṛ samāna (nom. samānayati -yituṃ); 'to whom shall I liken him,' kena tam upamāsyāmi.

LIKENED, p. p. upamitaḥ -tā -taṃ upametaḥ -tā -taṃ samīkṛtaḥ -tā -taṃ.

LIKENESS, s. (Resemblance) sādṛśyaṃ sadṛśatā -tvaṃ sārūpyaṃ sarūpatā samarūpatā anurūpatā ānurūpyaṃ samatā sāmyaṃ samānatā tulyatā -tvaṃ tulā taulyaṃ aupamyaṃ upamā upamānaṃ -natā upamitiḥ f., pratimānaṃ -natā pratimatā ānuguṇyaṃ anukāraḥ anuhāraḥ ānudharmyaṃ rūpasamatā svabhāvasamatā.
     --(Form, appearance) ākṛtiḥ f., ākāraḥ rūpaṃ mūrttiḥ f., saṃskāraḥ.
     --(A picture or image resembling a person or thing) upamā upamitiḥ f., upamānaṃ pratimā pratimānaṃ pratirūpaṃ -pakaṃ pratikṛtiḥ f., pratimūrttiḥ f., pratikāyaḥ pratinidhiḥ m., praticchandaḥ pratiyātanā prativimbaṃ citraṃ ākṛtiḥ f.; 'a speaking likeness,' ākṛtiḥ saṃvādinī.

LIKEWISE, adv. (In like manner) tathā tathaiva tadvat evaṃ evameva.
     --(Moreover) apica aparañca kiñca caiva tathā evaṃ.

LIKING, s. (Fondness for, delight in, pleasure) ruciḥ f., abhiruciḥ f., santoṣaḥ toṣaḥ tuṣṭiḥ f., santuṣṭiḥ f., paritoṣaḥ anurāgaḥ anuraktiḥ f., abhimatatā anumatiḥ f., anumodanaṃ icchā abhilāṣaḥ abhilaṣitaṃ priyatā prītiḥ f., chandaṃ chandas n.; 'that husband was not to her liking,' sa bharttā tasyāḥ santoṣāya nābhavat; 'likings and dislikings,' priyāpriyāṇi.
     --(State of body) śarīrasthitiḥ f., dehasthitiḥ f., śarīrabhāvaḥ.

LILAC, s. lailakākhyaḥ pārasīkadeśīyo gulmaprabhedaḥ.

LILY, s. padmaḥ -dmaṃ padminī utpalaṃ kamalaṃ kumudaṃ nalinaṃ paṅkajaṃ kuvalayaṃ indīvaraṃ saugandhikaṃ ambujaṃ nīlāmbujanma n. (n) raktasandhyakaṃ hallakaṃ kairavaṃ. These names properly apply to the water lily. See LOTUS.

LIMATION, s. lohamārjanena gharṣaṇaṃ or pariṣkāraḥ or pariṣkaraṇaṃ mārjanaṃ.

LIMATURE, s. (Filings) lohacūrṇaṃ kṛṣṇacūrṇaṃ lohajaṃ lohakiṭṭaṃ.

LIMB, s. aṅgaṃ avayavaḥ gātraṃ apaghanaḥ pratīkaḥ; 'limb by limb,' avayavaśas gātraṃ gātraṃ; 'over every limb,' sarvvāṅgīṇaḥ -ṇā -ṇaṃ pratyaṅgaṃ; 'having large limbs,' vṛhadaṅgaḥ -ṅgī -ṅgaṃ; 'kneading of the limbs,' gaṅgasaṃvāhaḥ -hanaṃ aṅgamarddanaṃ.
     --(Edge, border) koṭiḥ f., prāntaḥ sīmā.

To LIMB, v. a. aṅgād aṅgam avachid (c. 7. -chinatti -chettuṃ), avayavaśo nikṛt (c. 6. -kṛntati -karttituṃ), gātrāṇi pṛthakkṛ vyaṅgīkṛ.

LIMBED, a. aṅgī -ṅginī -ṅgi (n) sāṅgaḥ -ṅgā -ṅgaṃ avayavī -vinī -vi (n) sāvayavaḥ -vā -vaṃ; 'large-limbed,' vṛhadaṅgaḥ -ṅgī -ṅgaṃ vṛhadavayavaḥ -vā -vaṃ mahāṅgaḥ -ṅgā -ṅgaṃ; 'slender-limbed,' kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣīṇāṅgaḥ &c., tanvaṅgaḥ &c.

LIMBER, a. (Flexible) mṛduḥ -duḥ -dvī -du śithilaḥ -lā -laṃ komalaḥ -lā -laṃ adṛḍhaḥ -ḍhā -ḍhaṃ āyamyaḥ -myā -myaṃ namyaḥ -myā -myaṃ ānamyaḥ -myā -myaṃ.

LIMBER, s. (Of a cannon) yuddhayantravāhanaṃ yuddhayantradhurā.

LIMBERNESS, s. śaithilyaṃ śithilatā -tvaṃ mṛdutā komalatā namyatā.

LIMBLESS, a. niravayavaḥ -vā -vaṃ anaṅgaḥ -ṅgā -ṅgaṃ niraṅgaḥ -ṅgā -ṅgaṃ aṅgahīnaḥ -nā -naṃ aṅgaśūnyaḥ -nyā -nyaṃ avayavahīnaḥ -nā -naṃ.

LIMBMEAL, adv. avayavaśas gātraṃ gātraṃ khaṇḍaśas khaṇḍaṃ khaṇḍaṃ.

LIMBO, s. (Hell) narakaḥ nirayaḥ.
     --(Prison) kārāgāraṃ bandhanāgāraṃ.

LIME, s. (Calcareous earth used for mortar) cūrṇaṃ karkaraḥ -raṃ sudhā churā lepaḥ vilepaḥ; 'nodule of lime,' cūrṇakhaṇḍaḥ karkarakhaṇḍaḥ,
     --(Bird-lime) pakṣibandhanalepaḥ atiśyānadravyaṃ yena pakṣiṇo badhyante udapeṣaviśeṣaḥ.
     --(Lime-tree, citrus acida) jambīraḥ guruvarccoghnaḥ vaktraśodhī -dhanaḥ m.

To LIME, v. a. pūrvvoktaśyānadravyeṇa lip (c. 6. limpati leptuṃ) or vilip.

LIME-BURNER, s. cūrṇakāraḥ cūrṇakarttā m. (rttṛ) cūrṇadāhakaḥ cūrṇadāhakṛt.

LIME-KILN, s. cūrṇadahanasthānaṃ cūrṇapacanasthānaṃ cūrṇāpākaḥ.

LIME-STONE, s. cūrṇakhaṇḍaḥ -ṇḍaṃ karkarakhaṇḍaḥ karkaraṃ cūrṇopalaḥ karkaropalaḥ.

LIME-WATER, s. cūrṇasaṃsṛṣṭaṃ jalaṃ cūrṇajalaṃ karkarajalaṃ.

LIMIT, s. sīmā f., sīmā m. (n) parisīmā f. m., avadhiḥ m., antaḥ -ntaṃ paryyantaḥ -ntaṃ samantaḥ prāntaḥ maryyādā paricchedaḥ avacchedaḥ velā nemaḥ paryyāptiḥ f., parimāṇaṃ parimitiḥ f., avasānaṃ paryavasānaṃ parisaraḥ śeṣaḥ āghāṭaḥ cakravāṭaḥ pāraḥ -raṃ; 'that forms a limit,' avadhibhūtaḥ -tā -taṃ.

To LIMIT, v. a. (Bound) prānta (nom. prāntayati -yituṃ), samanta (nom. samantayati -yituṃ) or paryyanta parichid (c. 7. -chinatti -chettuṃ), avachid paricchedaṃ kṛ sāvadhikaṃ -kāṃ kṛ sopādhikaṃ -kāṃ kṛ samaryyādaṃ -dāṃ kṛ sasīmaṃ -māṃ kṛ.
     --(Confine within certain bounds, circumscribe) parimā (c. 2. -māti, c. 3. -mimīte -mātuṃ), parimitaṃ -tāṃ kṛ mitaṃ -tāṃ kṛ saparimāṇaṃ -ṇāṃ kṛ saṃyam (c. 1. -yacchati -yantuṃ), niyam nigrah (c. 9. gṛhlāti -grahītuṃ), saṃhṛ (c. 1. -harati -harttuṃ), nibandh (c. 9. -badhnāti -banddhuṃ), nirūp (c. 10. -rūpayati -yituṃ).

LIMITABLE, a. parimeyaḥ -yā -yaṃ parichedanīyaḥ -yā -yaṃ nirūpaṇīyaḥ -yā -yaṃ.

LIMITATION, s. (The act of bounding) sīmākaraṇaṃ maryyādākaraṇaṃ avadhikaraṇaṃ paryyantakaraṇaṃ paricchedaḥ -danaṃ avacchedaḥ -danaṃ parimāṇakaraṇaṃ.
     --(A state of restriction) parimitatā -tvaṃ sāvadhikatā samaryyādatvaṃ sopādhikatvaṃ sasīmatvaṃ avadhitā avadhiḥ m., paryyantaṃ -ntatvaṃ avyāpitvaṃ nibandhanaṃ bandhaḥ -ndhanaṃ.

LIMITED, p. p. parimitaḥ -tā -taṃ mitaḥ -tā -taṃ samaryyādaḥ -dā -daṃ sāvadhikaḥ -kā -kaṃ sopādhikaḥ -kā -kaṃ sasīmaḥ -mā -maṃ saparimāṇaḥ -ṇā -ṇaṃ parichinnaḥ -nnā -nnaṃ niyataḥ -tā -taṃ saṃyataḥ -tā -taṃ nibaddhaḥ -ddhā -ddhaṃ baddhaḥ -ddhā -ddhaṃ saṃhṛtaḥ -tā -taṃ avyāptaḥ -ptā -ptaṃ avyāpyaḥ -pyā -pyaṃ avyāpī pinī -pi (n) saṅkucitaḥ -tā -taṃ sambādhaḥ -dhā -dhaṃ; 'of limited meaning,' mitārthaḥ -rthā -rthaṃ.

LIMITER, s. maryyādākārī m. (n) sīmākarttā m. (rttṛ) paricchedakaḥ avadhikṛt.

LIMITLESS, a. aparimitaḥ -tā -taṃ amitaḥ -tā -taṃ anantaḥ -ntā -ntaṃ niravadhiḥ -dhiḥ -dhi.

To LIMN, v. a. likh (c. 6. likhati lekhituṃ), ālikh vilikh abhilikh citraṃ likh citr (c. 10. citrayati -yituṃ).

LIMNER, s. citrakaraḥ citrakāraḥ citralik m. (kh) citrakarmmavid m.

LIMOUS, a. paṅkilaḥ -lā -laṃ paṅkī -ṅkinī -ṅki (n) sakarddamaḥ -mā -maṃ.

To LIMP, v. n. laṅg (c. 1. laṅgati -ṅgituṃ), khañj (c. 1. khañjati -ñjituṃ), khor (c. 1. khorati -rituṃ), khol (c. 1. kholati -lituṃ), khoḍ (c. 1. khoḍati -ḍituṃ), khoṭ (c. 1. khoṭati -ṭituṃ), khuṇḍ (c. 1. khuṇḍate -ṇḍituṃ), vaṅg (c. 1. vaṅgati -ṅgituṃ).

LIMP, s. laṅgaḥ khañjanaṃ laṅgagatiḥ f., khañjagatiḥ f.

LIMP, a. mṛduḥ -duḥ -dvī -du śithilaḥ -lā -laṃ komalaḥ -lā -laṃ.

LIMPER, s. laṅgagatiḥ m., laṅgagāmī m. (n) khañjagatiḥ m., khañjaḥ.

LIMPID, a. svacchaḥ -cchā -cchaṃ svacchajalaḥ -lā -laṃ acchaḥ -cchā -cchaṃ nirmmalaḥ -lā -laṃ vimalaḥ -lā -laṃ amalaḥ -lā -laṃ nirmmalajalaḥ -lā -laṃ sujalaḥ -lā -laṃ.

LIMPIDNESS, LIMPIDITY, s. svacchatā nirmmalatā vimalatā sujalatā jalanairmalyaṃ.

LIMPING, part. or a. khañjaḥ -ñjā -ñjaṃ paṅguḥ -ṅguḥ -ṅgu khoraḥ -rā -raṃ kholaḥ -lā -laṃ khoḍaḥ -ḍā -ḍaṃ laṅgagatiḥ -tiḥ -ti khañjagatiḥ &c., laṅgagāmī -minī -mi (n) vikalagatiḥ &c.

LIMPINGLY, adv. khañjavat paṅgavat salaṅgaṃ laṅgagatyā khañjagatyā.

LIMSY, LIMPSY, a. śithilaḥ -lā -laṃ mṛduḥ -duḥ -du komalaḥ -lā -laṃ.

LIMY, a. cūrṇamayaḥ -yī -yaṃ sacūrṇaḥ -rṇā -rṇaṃ karkarīyaḥ -yā -yaṃ pracuracūrṇaḥ -rṇā -rṇaṃ karkaramayaḥ -yī -yaṃ.
     --(Viscous) sāndraḥ -ndrā -ndraṃ śyānaḥ -nā -naṃ cūrṇasaguṇaḥ -ṇā -ṇaṃ cūrṇopamaḥ -mā -maṃ.

LIN, s. (Flax) atasī umā kṣumā kṣaumī śaṇaṃ.

LINCH-PIN, s. akṣāgrakīlaḥ -lakaḥ akṣāgraśaṅkuḥ m., akṣāgraśalākā aṇiḥ m., āṇiḥ m. f., udrathaḥ.

LINCTURE, s. (Medicine) avalehaḥ avalehyaṃ lehyaṃ avalehyauṣadhaṃ.

LINE, s. rekhā lekhā saraṇiḥ -ṇī dhāraṇī rājiḥ -jikā f., rājī paṃktiḥ f., paddhatiḥ f., āliḥ -lī f., āvaliḥ -lī f., pāliḥ -lī f., tatiḥ f., śreṇiḥ -ṇī m. f.
     --(Ruled line) varttiḥ f., rekhā lekhā aṅkaḥ.
     --(Row, range) paṃktiḥ f., śreṇiḥ -ṇī rājiḥ -jī f., paddhatiḥ f., āvaliḥ -lī f., mālā hāraḥ; 'in a line,' paṃktikrameṇa; 'in the same line,' samarekhaḥ -khā -khaṃ ekarekhaḥ &c.
     --(Line of troops) daṇḍaḥ paṃktiḥ f., vyūhaḥ vinyāsaḥ sainyapaṃktiḥ f. balavinyāsaḥ; 'an array of troops in line,' daṇḍavyūhaḥ; 'line of infantry,' pattipaṃktiḥ f., pattiśreṇī.
     --(String, cord) sūtraṃ rajjuḥ m. f., guṇaḥ tantuḥ m.
     --(Cord extended to direct any operation) sūtraṃ; 'by line and rule,' yathāsūtraṃ.
     --(Line of the face, &c.) mukharekhā vadanarekhā rekhā; 'a lucky line,' āyuṣyarekhā padmarekhā svastikaḥ.
     --(Line of print, &c.) paṃktiḥ f.
     --(Line of a stanza) padaṃ.
     --(Outline) pāṇḍurekhā vahirlekhā.
     --(Contour) ākāraḥ ākṛtiḥ f., paridhiḥ m.
     --(Rampart, trench) prākāraḥ vapraḥ durgavapraḥ parikhā parikūṭaṃ.
     --(Method, disposition) kramaḥ anukramaḥ paryyāyaḥ mārgaḥ paramparā vinyāsaḥ paripāṭiḥ -ṭī f.
     --(Series) śreṇī -ṇiḥ m. f., paṃktiḥ f., paramparā pāramparyyaṃ āvaliḥ -lī f., mālā ānupūrvyaṃ; 'in regular line,' kramaśas anukramaśas anupūrvvaśas pāramparyyeṇa.
     --(Line of a family) vaṃśāvaliḥ f., vaṃśaparamparā vaṃśapāramparyyaṃ kulaparamparā.
     --(Line of conduct) mārgaḥ pathaḥ vyavahāraḥ rītiḥ f., sṛtiḥ f.; 'correct line of conduct,' sumārgaḥ supathaḥ; 'incorrect line,' unmārgaḥ vimārgaḥ vipathaḥ kupathaḥ kusṛtiḥ f.
     --(Line of study) adhyayanamārgaḥ adhyayanakramaḥ.
     --(Department) deśaḥ viṣayaḥ aṅgaṃ.
     --(Direction, course) dik f. (ś) pathaḥ mārgaḥ; 'line of direction in mechanics,' gurutvalambaḥ; 'it goes in a different line,' bhinnadiśaṃ gacchati.
     --(Fishing-line) varaṇḍaḥ vaḍiśasūtraṃ matsyagrahaṇasūtraṃ.
     --(Equator) viṣucakraṃ viṣumaṇḍalaṃ viṣuvavṛttaṃ viṣuvadvṛttaṃ viṣuvarekhā nāḍīvṛttaṃ nāḍīmaṇḍalaṃ bhūgolarekhā bhūparidhiḥ m., bhūcakraṃ bhūmadhyarekhā.
     --(To draw lines) likh (c. 6. likhati lekhituṃ), ullikh prollikh rekhāṃ kṛ; 'to draw lines on the ground,' rekhādinā bhūmim ullikh or aṅk (c. 10. aṅkayati -yituṃ); 'act of drawing lines,' rekhākaraṇaṃ prollekhanaṃ ullikhanaṃ; 'drawing lines,' ullikhan -khantī -khat (t) prollikhan &c.

To LINE, v. a. (Cover on the inside) antar or antarbhāge chad (c. 10. chādayati -yituṃ) or āchad antaśchādanaṃ kṛ abhyantare chad antaḥpaṭalaṃ kṛ antaḥpuṭaṃ kṛ.
     --(Place in a line) paṃktikrameṇa sthā in caus. (sthāpayati -yituṃ).

LINEAGE, s. anvayaḥ vaṃśaḥ santatiḥ f., santānaḥ kulaṃ anvavāyaḥ gotraṃ vaṃśavitatiḥ f., vaṃśaparamparā āvalī -liḥ f., vaṃśāvaliḥ paramparā jātiḥ f., jananaṃ abhijanaḥ; 'of royal lineage,' rājavaṃśyaḥ -śyā -śyaṃ; 'of high lineage,' mahākulaḥ -lā -laṃ.

LINEAL, a. (Compound of lines) rekhāmayaḥ -yī -yaṃ rekhārūpaḥ -pā -paṃ aṅkitaḥ -tā -taṃ.
     --(Derived from ancestors in a direct line) paramparāgataḥ -tā -taṃ paramparāyātaḥ -tā -taṃ paramparāprāptaḥ -ptā -ptaṃ kramāgataḥ -tā -taṃ kramāyātaḥ -tā -taṃ kramaprāptaḥ -ptā -ptaṃ vaṃśakramāgataḥ -tā -taṃ paramparīṇaḥ -ṇā -ṇaṃ pāramparikaḥ -kī -kaṃ; 'a lineal descendant,' santānaḥ santatiḥ f.; 'lineal descent,' kramāgamaḥ vaṃśakramāgamaḥ kramāgatatvaṃ anvayāgamaḥ.

LINEALLY, adv. kramāgamena vaṃśakrameṇa pāramparyyeṇa paramparatas; 'lineally descended,' vaṃśakramāgataḥ -tā -taṃ vaṃśakramāyātaḥ -tā -taṃ anvayāgataḥ -tā -taṃ kulakramāyātaḥ -tā -taṃ.

LINEAMENT, s. (Feature) rekhā vadanarekhā mukharekhā vadanākṛtiḥ f., vadanākāraḥ mukhāvayavaḥ rūpacihnaṃ rūpalakṣaṇaṃ aṅgacihnaṃ aṅgalakṣaṇaṃ.
     --(Outline) vahirlekhā vāhyarekhā vastu n., vastumātraṃ; 'of just lineaments,' surekhaḥ -khā -khaṃ.

LINEAR, a. pāṃktaḥ -ktī -ktaṃ pāṃkteyaḥ -yī -yaṃ paṃktirūpaḥ -pā -paṃ paṃktimayaḥ -yī -yaṃ rekhāmayaḥ -yī -yaṃ rekhārūpaḥ &c., rekhāsambandhī -ndhinī -ndhi (n).

LINED, p. p. antarbhāge chāditaḥ -tā -taṃ antarācchāditaḥ -tā -taṃ antarāvṛtaḥ &c.

LINEN, a. (Made of flax or hemp) kṣaumaḥ -mī -maṃ aumaḥ -mī -maṃ aumakaḥ -kī -kaṃ śāṇaḥ -ṇī -ṇaṃ atasīmayaḥ -yī -yaṃ śaṇamayaḥ &c.

LINEN, s. kṣaumavastraṃ kṣaumapaṭaḥ śāṇavastraṃ śāṇapaṭaḥ kṣaumī aumavastraṃ aumapaṭaḥ kṣaumāmbaraṃ.

LINEN-DRAPER, s. kṣaumavastravikretā m. (tṛ) kṣaumapaṭavikrayī m. (n) vastravikrayopajīvī m. (n) vastrakrayavikrayikaḥ vastrabāṇijyakārī m. (n).

LING, s. (Plant) jaṅgalaruhaṃ tṛṇaṃ jaṅgalarohī tṛṇabhedaḥ.

To LINGER, v. n. vilamb (c. 1. -lambate -mbituṃ), manda (nom. mandāyate), cira (nom. cirayati cirāyati), avasthā (c. 1. -tiṣṭhati -sthātuṃ), kālaṃ kṣip (c. 6. kṣipati kṣeptuṃ), vilambanaṃ kṛ kālakṣepaṃ kṛ.
     --(Hesitate) vikḷp (c. 1. -kalpate -lpituṃ, c. 10. -kalpayati -yituṃ), vicar (c. 10. -cārayati -yituṃ), vikalpaṃ kṛ vicāraṇaṃ kṛ.
     --(Remain long in any state) cireṇa or ciraṃ or cirakālaṃ or dīrghakālaṃ sthā or avasthā or vṛt (c. 1. -varttate -rttituṃ), suciraṃ sthā; 'on a bed of sickness,' cirarogī -giṇī bhū.
     --(Proceed slowly) mandaṃ mandaṃ cal (c. 1. calati -lituṃ) or car (c. 1. carati -rituṃ).

LINGERER, s. vilambī m. (n) vilambakārī m., mandagāmī m. (n) mandagatiḥ m., cirakriyaḥ kālakṣepakaḥ kālayāpakaḥ dīrghasūtrī m. (n).

LINGERING, part. mandāyamānaḥ -nā -naṃ mandayamānaḥ -nā -naṃ vilambī -mbinī -mbi (n) vilambitaḥ -tā -taṃ cirāyamāṇaḥ -ṇā -ṇaṃ.
     --(Remaining long) cirasthaḥ -sthā -sthaṃ cirasthāyī -yinī -yi (n) cirasthitaḥ -tā -taṃ cirakālasthaḥ -sthā -sthaṃ dīrghakālīnaḥ -nā -naṃ cirakālīnaḥ -nā -naṃ.

[Page 457b]

LINGERINGLY, adv. vilambena vilambāt savilambaṃ mandaṃ mandaṃ mandagatyā kālakṣepeṇa sakālakṣepaṃ dīrghasūtravat dīrghasūtratayā.

LINGET, s. (Mass of metal) dhātupiṇḍaḥ lohapiṇḍaḥ.

LINGUADENTAL, a. jihvādantyaḥ -ntyā -ntyaṃ jihvādāntaḥ -ntī -ntaṃ.

LINGUAL, a. jihvāsambandhī -ndhinī -ndhi (n) jaihvikaḥ -kī -kaṃ jihvā in comp.

LINGUIFORM, a. jihvārūpaḥ -pā -paṃ jihvākāraḥ -rā -raṃ jihvākṛtiḥ -tiḥ -ti.

LINGUIST, s. bhāṣājñaḥ bahubhāṣājñaḥ nānābhāṣājñaḥ anekabhāṣājñaḥ bahubhāṣāvettā m. (ttṛ) nānābhāṣānipuṇaḥ śābdikaḥ śabdavyutpannaḥ bahubhāṣāvādī m. (n) uccāraṇajñaḥ.

LINIMENT, s. snehanaṃ upadehaḥ lepaḥ ālepaḥ pralepaḥ vilepanaṃ anulepanaṃ abhyaṅgaḥ abhyañjanaṃ mardanauṣadhaṃ.

LINING, s. antaśchādanaṃ antarācchādanaṃ antarveṣṭanaṃ antaḥpaṭalaṃ antaḥpuṭaḥ -ṭaṃ āstaraḥ -raṇaṃ antarāstaraṇaṃ.

LINK, s. (Of a chain) śṛṅkhalāsandhiḥ m., śṛṅkhalasandhiḥ śṛṅkhalāgranthiḥ m.
     --(A chain, any thing connecting) śṛṅkhalaḥ -lā sandhiḥ m., bandhanaṃ pāśaḥ saṃyogaḥ sambandhaḥ.
     --(Part of a connected series) anvayaḥ samanvayaḥ prabandhaḥ.
     --(Torch) ulkā ulmukaṃ jvalanakāṣṭhaṃ agnikāṣṭhaṃ.

To LINK, v. a. sandhā (c. 3. -dadhāti -dhatte -dhātuṃ), saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), sambandh (c. 9. -badhnāti -banddhuṃ), saṃśliṣ (c. 10. -śleṣayati -yituṃ), yoktra (nom. yoktrayati -yituṃ), granth (c. 9. grathnāti granthituṃ), śṛṅkhalārūpeṇa sandhā.

LINK-BOY, s. ulkābhṛt ulkādhārī m. (n) jvalanakāṣṭhabhṛt.

LINKED, p. p. sandhitaḥ -tā -taṃ saṃyuktaḥ -ktā -ktaṃ sambaddhaḥ -ddhā -ddhaṃ anusambaddhaḥ &c., anubaddhaḥ &c., anvitaḥ -tā -taṃ samanvitaḥ -tā -taṃ sānvayaḥ -yā -yaṃ.

LINNET, s. liṇatākhyo madhurarutaviśiṣṭaḥ kṣudrapakṣī.

LINSEED, s. atasīvījaṃ umāvījaṃ kṣumāvījaṃ atasī umā kṣumā masīnā masṛṇā caṇakā suvarcalā mālikā.

LINSEY-WOOLSEY, a. kṣaumorṇaḥ -rṇā -rṇaṃ aumorṇaḥ &c., śāṇorṇaḥ &c.

LINSTOCK, s. agnidayaṣṭiḥ m., agnidakāṣṭhaṃ agnidaśalākā agnidaṇḍaḥ jvalanadaṇḍaḥ jvalanakāṣṭhaṃ śalākā.

LINT, s. vikeśikā vraṇaśoṣaṇārthaṃ kṣaumavastrakhaṇḍaḥ or kṣaumapaṭakhaṇḍaḥ or śāṇavastrakhaṇḍaḥ.

LINTEL, s. dvāroparisthakāṣṭhaṃ dvāroparisthadāruḥ m., dvāroparisthitaṃ kāṣṭhaṃ dvārāgrakāṣṭhaṃ.

LION, s. siṃhaḥ kesarī m. (n) keśarī m., hariḥ m., mṛgendraḥ mṛgarājaḥ mṛgarāṭ m. (j) mṛgapatiḥ m., paśurājaḥ paśupatiḥ m., vanarājaḥ mṛgaripuḥ m., mṛgāriḥ m., gajāriḥ m., kuñjarārātiḥ m., dviradāntakaḥ hastikakṣyaḥ bhīmanādaḥ bhīmavikrāntaḥ bhāriḥ m., harit m., haryyakṣaḥ pañcāsyaḥ pañcamukhaḥ pañcānanaḥ pañcavaktraḥ pañcaśikhaḥ saṭāṅkaḥ jaṭilaḥ; 'a lion's mane,' keśaraḥ kesaraḥ siṃhakeśaraḥ; 'lion's mouth,' siṃhamukhaṃ mṛgendramukhaṃ; 'lion's roar,' siṃhanādaḥ -dakaḥ siṃhadhvaniḥ m.; 'abounding with lions,' siṃhāḍhyaḥ -ḍhyā -ḍhyaṃ; 'he plays the lion,' siṃhāyate.
     --(Sign in the zodiac) siṃhaḥ. See LEO (Object of curiosity) kautukaṃ.

LIONESS, s. siṃhī keśariṇī kesariṇī mṛgarājñī vanarājñī.

LION-LIKE, LIONLY, a. saiṃhaḥ -hī -haṃ saiṃhikaḥ -kī -kaṃ siṃhasvabhāvaḥ -vā -vaṃ.

LIP, s. oṣṭhaḥ adharaḥ daśanacchadaḥ radanacchadaḥ radacchadaḥ dantacchadaḥ dacchadaḥ daśanavāsas n., vāgdalaṃ oṣṭhapallavaṃ adharapuṭaṃ oṣṭhapuṭaḥ -ṭaṃ; 'the upper lip,' is properly oṣṭhaḥ; 'the lower lip,' adharaḥ.-- (The lips) oṣṭhādharau m. du., oṣṭhau m. du., adharau du., dantacchadau radanacchadau daśanacchadau daśanavāsasī n. du.; 'red or cherry lip,' vimboṣṭhaḥ or vimbauṣṭhaḥ vimbādharaḥ; 'having red lips,' vimboṣṭhaḥ -ṣṭhā -ṣṭhaṃ or vimbauṣṭhaḥ; 'nectar of the lips,' adharāmṛtaṃ; 'drinking the nectar of the lips,' adharapānaṃ; 'to bite the lips,' oṣṭhaṃ or adhara or oṣṭhādharau daṃś (c. 1. daśati daṃṣṭuṃ) or sandaṃś dantair oṣṭhaṃ khād (c. 1. khādati -dituṃ), adharāvalopaṃ kṛ oṣṭhadaṃśanaṃ kṛ; 'biting the lips,' sandaṣṭauṣṭhaḥ -ṣṭhā -ṣṭhaṃ daṣṭadacchadaḥ -dā -daṃ sandaṣṭauṣṭhapuṭaḥ -ṭā -ṭaṃ.
     --(Edge of a cup, &c.) pātrakaṇṭhaḥ pātramukhaṃ pātradhāraḥ pātrakarṇaḥ pātrapārśvaḥ.

LIP-DEVOTION, s. oṣṭhabhaktiḥ f., adharabhaktiḥ f., oṣṭhapūjā adharapūjā.

LIPLESS, a. oṣṭhahīnaḥ -nā -naṃ adharahīnaḥ -nā -naṃ niroṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

LIPOTHYMOUS, a. mūrcchitaḥ -tā -taṃ mūrcchālaḥ -lā -laṃ naṣṭacetanaḥ -nā -naṃ.

LIPOTHYMY, s. mūrcchā -cchanaṃ -nā mohaḥ sammohaḥ pramohaḥ pralayaḥ cetanāhāniḥ f., caitanyahāniḥ f., caitanyanāśaḥ.

LIPPED, a. oṣṭhavān -vatī -vat (t) oṣṭhī -ṣṭhinī -ṣṭhi (n) oṣṭha or adhara in comp.; as, 'red lipped,' vimboṣṭhaḥ -ṣṭhā -ṣṭhaṃ or vimbauṣṭhaḥ &c., vimbādharaḥ -rā -raṃ.

LIPPITUDE, s. cullatvaṃ pillatvaṃ cillatvaṃ klinnākṣatā nayanaklinnatā.

LIP-SALVE, s. oṣṭhalepaḥ oṣṭhapralepaḥ oṣṭhasnehanaṃ adharābhyañjanaṃ.

LIQUEFACTION, s. (The act) drāvaḥ -vaṇaṃ vidrāvaḥ -vaṇaṃ dravīkaraṇaṃ vilayaḥ -yanaṃ layaḥ -yanaṃ galanaṃ gālanaṃ parigalanaṃ vigalanaṃ kṣaraṇaṃ jalasātkaraṇaṃ.
     --(The state) dravatvaṃ drāvitatvaṃ vilīnatā galitatvaṃ drutatvaṃ vidrutatā.

LIQUEFIABLE, LIQUABLE, a. drāvyaḥ -vyā -vyaṃ vidrāvyaḥ -vyā -vyaṃ vilayanīyaḥ -yā -yaṃ galanīyaḥ -yā -yaṃ dravaṇīyaḥ -yā -yaṃ or drāvaṇīyaḥ suvilayaḥ -yā -yaṃ vilayanaśīlaḥ -lā -laṃ drāvaṇārhaḥ -rhā -rhaṃ dravārhaḥ -rhā -rhaṃ kṣaraṇīyaḥ -yā -yaṃ kṣarabhāvaḥ -vā -vaṃ yāvyaḥ -vyā -vyaṃ.

LIQUEFIED, p. p. drutaḥ -tā -taṃ vidrutaḥ -tā -taṃ drāvitaḥ -tā -taṃ vidrāvitaḥ -tā -taṃ dravīkṛtaḥ -tā -taṃ dravībhūtaḥ -tā -taṃ līnaḥ -nā -naṃ vilīnaḥ -nā -naṃ nilīnaḥ -nā -naṃ galitaḥ -tā -taṃ gālitaḥ -tā -taṃ parigalitaḥ -tā -taṃ vigalitaḥ -tā -taṃ.

To LIQUEFY, v. a. vilī in caus. (-lāyayati -lāpayati -yituṃ) vidru (c. 10. -drāvayati -yituṃ), dru dravīkṛ gal (c. 10. gālayati -yituṃ), vigal galitīkṛ vilīnīkṛ jalasātkṛ ārdrīkṛ.

To LIQUEFY, v. n. vilī (c. 4. -līyate -letuṃ), pravilī pralī dru (c. 1. dravati drotuṃ), vidru gal (c. 1. galati -lituṃ), vigal kṣar (c. 1. kṣarati -rituṃ), dravībhū vilīnībhū jalasādbhū.

LIQUID, a. dravaḥ -vā -vaṃ drutaḥ -tā -taṃ dravarūpaḥ -pā -paṃ sadravaḥ -vā -vaṃ vidrutaḥ -tā -taṃ vilīnaḥ -nā -naṃ līnaḥ -nā -naṃ galitaḥ -tā -taṃ taralaḥ -lā -laṃ vihvalaḥ -lā -laṃ pravāhī -hiṇī -hi (n) pravāhadharmmakaḥ -kā -kaṃ payasyaḥ -syā -syaṃ.

LIQUID, s. dravaḥ dravadravyaṃ dravapadārthaḥ dravavastu n., sadravapadārthaḥ rasaḥ ārdradravyaṃ ārdravastu n., jalaṃ vāri n., payas n.

To LIQUIDATE, v. a. śudh (c. 10. śodhayati -yituṃ), pariśudh muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc mokṣ (c. 10. mokṣayati -yituṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ), nistṝ (c. 10. -tārayati -yituṃ), apanī (c. 1. -nayati -netuṃ), vinī apavṛj (c. 10. -varjjayati -yituṃ), apākṛ sādh (c. 10. sādhayati -yituṃ); 'settle a debt,' ṛṇaṃ śudh or apanī or vinī or apākṛ or apavṛj or sādh ṛṇaśodhanaṃ kṛ ṛṇasiddhiṃ kṛ ṛṇamuktiṃ kṛ.

[Page 458b]

LIQUIDATED, p. p. śodhitaḥ -tā -taṃ pariśodhitaḥ -tā -taṃ pariśuddhaḥ -ddhā -ddhaṃ siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ ṛṇamuktaḥ -ktā -ktaṃ ṛṇamocitaḥ -tā -taṃ apākṛtaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ nistāritaḥ -tā -taṃ uttīrṇaḥ -rṇā -rṇaṃ.

LIQUIDATION, s. śodhanaṃ pariśodhanaṃ śuddhiḥ f., pariśuddhiḥ f., muktiḥ f., vimuktiḥ f., mokṣaḥ -kṣaṇaṃ parimokṣaṇaṃ nistāraḥ uttaraṇaṃ apākaraṇaṃ siddhiḥ f., sādhanaṃ apanayanaṃ; 'of a debt,' ṛṇaśodhanaṃ ṛṇasiddhiḥ f., ṛṇāpākaraṇaṃ ṛṇamuktiḥ f., ṛṇāpanayanaṃ ṛṇāpanodanaṃ vigaṇanaṃ nirādeśaḥ.

LIQUIDITY, LIQUIDNESS, s. dravatvaṃ -tā drāvyatvaṃ -tā vidrutatvaṃ vilīnatā galitatvaṃ dravabhāvaḥ rasatā pravāhadharmmaḥ.

LIQUOR, s. (Fluid) dravaḥ dravadravyaṃ dravapadārthaḥ sadravapadārthaḥ dravavastu n., rasaḥ jalaṃ.
     --(Drink) peyaṃ pānīyaṃ peyadravyaṃ.
     --(Spirituous liquor) madyaṃ madirā madaḥ surā -rī vāruṇī śuṇḍā śīdhuḥ m. -dhu sīdhuḥ m., hālā āsavaṃ kalyaṃ -lyā kaśyaṃ; 'drinker of spirituous liquor' surāpaḥ -pī f., madyapaḥ -pī f., śīdhupaḥ -pī f., śuṇḍāpāyī m. -yinī f.

LIQUOR-SHOP, s. madirāgṛhaṃ madyavikrayasthānaṃ śuṇḍāpānaṃ.

LIQUORICE, s. madhuyaṣṭikā yaṣṭimadhu n., madhukaṃ madhūlī. See LICORICE.

To LISP, v. a. or n. gadgada (nom. gadgadyati), gadgadavācā vad (c. 1. vadati -dituṃ), bālakavad uccar (c. 10. -cārayati -yituṃ), bhagnadantair iva uccar bhagnadantoccāraṇaṃ kṛ bhagnasvareṇa or bhinnasvareṇa vad or uccar aspaṣṭavācā or asphuṭavācā uccar aspaṣṭoccāraṇaṃ kṛ asphuṭoccāraṇaṃ kṛ jalp (c. 1. jalpati -lpituṃ).

LISP, LISPING, s. gadgadaḥ gadgadavāk f. (c) gadgadapadaṃ gadgadavākyaṃ bhagnadantoccāraṇaṃ bhagnasvaroccāraṇaṃ bhinnasvaroccāraṇaṃ asphuṭoccāraṇaṃ aspaṣṭoccāraṇaṃ bālakavad uccāraṇaṃ.

LISPED, p. p. bhagnadantoccāritaḥ -tā -taṃ aspaṣṭoccāritaḥ -tā -taṃ.

LISPER, LISPING, a. asphuṭavāk m. f. n. (c) aspaṣṭavāk m. f. n., gadgadavāk m. f. n., asphuṭajalpaḥ -lpā -lpaṃ citrajalpaḥ &c., lohalaḥ -lā -laṃ bhagnadantoccāraṇakṛt.

LISPINGLY, adv. asphuṭavācā aspaṣṭavācā gadgadavācā bālakavat.

LIST, s. (Catalogue) āvaliḥ -lī f., anukramaṇikā parisaṃkhyā parisaṃkhyāpatraṃ parigaṇanā sūciḥ -cī f., sūcipatraṃ; 'a list of names,' nāmāvaliḥ -lī f., nāmāvalipatraṃ nāmaparisaṃkhyāpatraṃ; 'list of errata,' śuddhipatraṃ.
     --(Strip of cloth) paṭṭaḥ -ṭṭakaḥ paṭakhaṇḍaḥ vastrakhaṇḍaḥ.--
     --(Border or edge of cloth) vastradhāraḥ vastrapāntaḥ vasanaprāntaḥ vastrāntaḥ vasanāntaḥ vastiḥ m., tarī daśā.
     --(Ground enclosed as a field of combat) raṅgabhūmiḥ f., raṇabhūmiḥ raṅgāṅganaṃ raṅgaḥ yuddhabhūmiḥ f., yuddhakṣetraṃ raṇājiraṃ mallabhūmiḥ f., mallabhūḥ f.
     --(Liking, desire) icchā ruciḥ f., abhiruciḥ f., spṛhā.

To LIST, v. a. (Enroll) nāmāvalipatre or nāmaparisaṃkhyāpatre nāmāni samāruh in caus. (-ropayati -yituṃ) or āruh or abhilikh (c. 6. -likhati -lekhituṃ) or likh.
     --(Cover with strips of cloth) paṭṭena or paṭakhaṇḍena chad (c. 10. chādayati -yituṃ) or āchad paṭṭabandhanaṃ kṛ.
     --(Sew together strips of cloth) paṭakhaṇḍān saṃsiv (c. 4. -sīvyati sevituṃ) or niṣiv.
     --(Hearken) ākarṇ (c. 10. -karṇayati -yituṃ), karṇaṃ dā.

To LIST, v. n. (Desire, choose) iṣ (c. 6. icchati eṣituṃ), abhilaṣ (c. 1. -laṣati -ṣituṃ), ruc (c. 1. rocate) used impersonally; 'doing as one lists,' kāmacārī -riṇī -ri (n) kāmacāraḥ -rī -raṃ, 'going as one lists,' kāmagāmī -minī &c., kāmagaḥ -gā -gaṃ; 'as one lists,' kāmatas kāmacāratas See LIKE.

To LISTEN, v. n. ākarṇ (c. 10. -karṇayati -yituṃ), śru (c. 5. śṛṇoti śrotuṃ), āśru upaśru niśam (c. 10. -śāmayati -yituṃ), karṇaṃ dā (c. 3. dadāti dātuṃ), śravaṇaṃ kṛ.
     --(Heed, lend the mind) avadhā (c. 3. -dhatte -dhātuṃ), mano dhā sāvadhānaḥ -nā -naṃ bhū avahitaḥ -tā -taṃ bhū or as avadhānaṃ kṛ; 'listen,' śṛṇu karṇaṃ dehi avadhīyatāṃ.
     --(Obey, follow admonition) śru in des. (śuśrūṣate -ṣituṃ) anuvidhā in pass. (-dhīyate) anuvṛt (c. 1. -varttate -rttituṃ).

LISTENER, s. śrotā m. -trī f. (tṛ) śravaṇakarttā m. -rtrī f. (rttṛ) niśamanakārī m. -riṇī f. (n).

LISTLESS, a. anutsukaḥ -kā -kaṃ nirutsukaḥ -kā -kaṃ anicchuḥ -cchuḥ -cchu anicchukaḥ -kā -kaṃ niricchaḥ -cchā -cchaṃ niḥspṛhaḥ -hā -haṃ nirīhaḥ -hā -haṃ udāsīnaḥ -nā -naṃ udāsī -sinī -si (n) nirapekṣaḥ -kṣā -kṣaṃ viraktaḥ -ktā -ktaṃ vītarāgaḥ -gā -gaṃ vikautukaḥ -kā -kaṃ anabhilāṣaḥ -ṣā -ṣaṃ anavadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ nirudyogaḥ -gā -gaṃ nirudyamaḥ -mā -maṃ aprayatnaḥ -tnā -tnaṃ aprayatnaśīlaḥ -lā -laṃ anāsthaḥ -sthā -sthaṃ āsthāhīnaḥ -nā -naṃ suptabuddhiḥ -ddhiḥ -ddhi jaḍaḥ -ḍā -ḍaṃ jaḍabuddhiḥ &c., avyagraḥ -grā -graṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ glānaḥ -nā -naṃ pramādī -dinī &c. See LANGUID.

LISTLESSLY, adv. anutsukaṃ nirutsukaṃ anicchayā anautsukyena udāsīnavat anabhilāṣeṇa anavadhānena anavahitaṃ anapekṣayā jaḍavat avyagraṃ. See LANGUIDLY.

LISTLESSNESS, s. anutsukatā anautsukyaṃ nirutsukatā anicchā anīhā nirīhatā -tvaṃ aspṛhā niḥspṛhatā anabhilāṣaḥ udāsīnatā audāsyaṃ viraktiḥ f., viraktatā vairāgyaṃ ananurāgaḥ anapekṣā anavekṣā anutsāhaḥ anudyogaḥ aprayatnaḥ -tnatā anāsthā āsthāhīnatā suptabuddhitvaṃ jaḍatā jāḍyaṃ avyagratā māndyaṃ glāniḥ f. See LANGUOR.

LITANY, s. khrīṣṭīyamatadhāribhir vyavahṛtaḥ prārthanāmārgaḥ khīṣṭīyasamājavyavahāritā prārthanā.

LITERAL, a. (Not figurative) mūlārthakaḥ -kā -kaṃ mukhyārthakaḥ -kā -kaṃ mukhyaḥ -khyā -khyaṃ arūpakaḥ -kā -kaṃ avyañjakaḥ -kā -kaṃ vivakṣitaḥ -tā -taṃ śakyaḥ -kyā -kyaṃ; 'literal occupation,' mukhyatvaṃ mukhyārthaḥ mūlārthaḥ prakṛtārthaḥ.
     --(Following the letter or exact words) mūlaśabdānusārī -riṇī -ri (n) mūlaśabdānuyāyī -yinī &c., mūlapadānusārī &c., śabdārthānusārī &c., avayavārthānusārī &c., śabdānusārī &c. yathāśabdaḥ -bdā -bdaṃ śābdikaḥ -kī -kaṃ.
     --(Consisting of letters) akṣarī -riṇī &c., akṣaramayaḥ -yī -yaṃ.

LITERALITY, s. mukhyatvaṃ -tā mukhyārthatvaṃ mūlārthatvaṃ mukhyārthaḥ mūlārthaḥ prakṛtārthaḥ śabdārthaḥ avyañjanaṃ -nā arūpakaṃ.

LITERALLY, adv. (Not figuratively) mūlārthānusāreṇa mukhyārthānusāreṇa mūlārthatas.
     --(Close to the letter or exact words) śabdatas granthatas yathāśabdaṃ śabdānusāreṇa -ratas mūlaśabdānusāreṇa mūlapadānusārāt śabdārthatas.
     --(Letter by letter) akṣaraśas.

LITERARY, a. (Pertaining to literature) vidyāsambandhī -ndhinī -ndhi (n) vidyāviṣayaḥ -yā -yaṃ akṣarasambandhī &c., śāstrikaḥ -kī -kaṃ śāstrīyaḥ -yā -yaṃ vidyāprakaraṇasambandhī &c., sāhityasambandhī &c.
     --(Versed in literature, fond of it) vidyāvān -vatī -vat (t) śāstrābhijñaḥ -jñā -jñaṃ vidyāpriyaḥ -yā -yaṃ vidyāsevī -vinī &c., vidyānusevī &c., vidyānurāgī -giṇī &c., vidyāvyavasāyī -yinī &c., vidyānupālī -linī &c., vidyāviśiṣṭaḥ -ṣṭā -ṣṭaṃ vidyāsampannaḥ -nnā -nnaṃ.

LITERATE, a. paṇḍitaḥ -tā -taṃ vidyāvān -vatī -vat (t) vidyāsampannaḥ -nnā -nnaṃ vyutpannaḥ -nnā -nnaṃ vidvān -duṣī -dvat (s) vipaścit m. f. n., sākṣaraḥ -rā -raṃ.

[Page 459b]

LITERATI, s. pl. paṇḍitamaṇḍalī -laṃ paṇḍitasamājaḥ vidvatsamājaḥ paṇḍitagaṇaḥ paṇḍitavargaḥ paṇḍitasamūhaḥ vidvadvṛndaṃ.

LITERATURE, s. (Learning) vidyā śāstraṃ śāstravidyā akṣaraṃ sāhityaṃ vāṅmayaṃ.
     --(Collective body of literary productions) śāstrasamudāyaḥ śāstrasamavāyaḥ śāstrasamūhaḥ, often expressible by śāstra in the sing. number; as, 'poetical literature,' kāvyaśāstraṃ 'branch of literature,' aṅgaṃ upaśāstraṃ.

LITHE, a. śithilaḥ -lā -laṃ mṛduḥ -duḥ -dvī -du sukhanamanīyaḥ -yā -yaṃ.

LITHENESS, s. śithilatā śaithilyaṃ sunamanīyatā mṛdutā komalatā.

To LITHOGRAPH, v. a. prastaropari or śilopari likh (c. 6. likhati lekhituṃ) or ālikh prastaraṃ rekhādinā mudrīkṛ or mudra (nom. mudrayati -yituṃ) or aṅk (c. 10. aṅkayati -yituṃ).

LITHOGRAPH, s. prastaramudrā śilāmudrā pāṣāṇamudrā prastarālekhyaṃ paṭṭaḥ.

LITHOGRAPHER, s. prastaralekhakaḥ prastaralik m. (kh) prastaramudrākṛt śilāmudrākṛt śilālekhakaḥ prastarālekhyakṛt.

LITHOGRAPHY, s. prastaralikhanavidyā prastaramudrāṅkanavidyā śilālikhanavidyā śilāmudrāṅkanaṃ pāṣāṇalikhanaṃ.

LITHONTRIPTIC, LITHONTRYPTIC, LITHONTHRYPTIC, a. aśmarīghnaḥ -ghnī -ghnaṃ aśmarīharaḥ -rā -raṃ mūtrāśmanāśakaḥ -kā -kaṃ.

LITHOTOMY, s. mūtrāśmocchedaḥ vastisthaśarkarocchedaḥ ucchedanadvārā mūtrāśmaniṣkarṣaṇaṃ vasticchedanaṃ mūtrādhāracchedaḥ.

LITHOTRIPSY, s. aśmarīdharṣaṇaṃ aśmarīsaṅgharṣaḥ aśmarīsammarddaḥ aśmarīsampeṣaḥ.

LITIGANT, a. vivādī -dinī -di (n) vivadamānaḥ -nā -naṃ vivādārthī -rthinī -rthi (n) vyavahārī -riṇī &c., vyāvahārikaḥ -kī -kaṃ vyavahārikaḥ &c., kāryyavān -vatī -vat (t) kāryyī -ryyiṇī &c., vivadana -dantī -dat (t).

LITIGANT, s. vyavaharttā m. (rttṛ) vivādī m. (n) vivādārthī vādī m. arthī m., kāryyavān m. (t) kāryyī m.

To LITIGATE, v. n. vivad (c. 1. -vadate -dituṃ), vyavahṛ (c. 1. -harati -te -harttuṃ), vivādaṃ kṛ vivādārthī -rthinī bhū or as.

To LITIGATE, v. a. vivādāspadīkṛ vyavahārāspadīkṛ vādagrastaṃ -stāṃ kṛ.

LITIGATED, p. p. vivādāspadīkṛtaḥ -tā -taṃ vivādāspadībhūtaḥ -tā -taṃ vivādānugataḥ -tā -taṃ vādānugataḥ -tā -taṃ vādagrastaḥ -stā -staṃ vivādagrastaḥ -stā -staṃ.

LITIGATION, s. vivādaḥ vivādakaraṇaṃ vādaḥ vādakaraṇaṃ vyavahāraḥ vyavahārakaraṇaṃ rikaṃ; 'under litigation,' vivādāspadībhūtaḥ -tā -taṃ vādagrastaḥ -stā -staṃ. See LITIGATED.

LITIGIOUS, a. vivādī -dinī -di (n) vivādaśīlaḥ -lā -laṃ vivādapriyaḥ -yā -yaṃ vivādārthī -rthinī &c., vādapriyaḥ -yā -yaṃ vivādapravaṇaḥ -ṇā -ṇaṃ vivādabuddhiḥ -ddhiḥ -ddhi vivādāsaktaḥ -ktā -ktaṃ vivādarataḥ -tā -taṃ.

LITIGIOUSNESS, s. vivādaśīlatā vivādārthitvaṃ vivādāsaktiḥ f., vivādabuddhiḥ f.

LITTER, s. (Bed borne on the shoulders) śivikā yāpyayānaṃ ḍayanaṃ ḍalakaṃ pravahaṇaṃ ityā śiraskā.
     --(Bed of straw) tṛṇaśayyā tṛṇaśayanaṃ tṛṇasaṃstaraḥ tṛṇāstaraṇaṃ.
     --(Brood of young animals) śāvakagaṇaḥ yaḥ śāvakagaṇa ekavāre jāyate śāvakasamūhaḥ; 'of pigs,' śūkaraśāvakagaṇaḥ.
     --(Shreds scattered about) itastato vikīrṇā vastrakhaṇḍāḥ.
     --(Confusion of things scattered about) dravyavikṣiptatā dravyavikīrṇatā dravyavyastatā dravyasaṅkaraḥ sāṅkaryyaṃ astavyastatā.

To LITTER, v. a. (Bring forth a number of young ones) śāvakagaṇaṃ su (c. 2. sūte, c. 4. sūyate sotuṃ) or prasu or jan (c. 10. janayati -yituṃ) or prajan (c. 4. -jāyate -janituṃ) or utpad (c. 10. -pādayati -yituṃ), prasavaṃ kṛ.
     --(Cover with straw) tṛṇāvṛtaṃ -tāṃ kṛ tṛṇāstīrṇaṃ -rṇāṃ kṛ tṛṇāstṛtaṃ -tāṃ kṛ satṛṇaṃ -ṇāṃ kṛ tṛṇāstaraṇaṃ kṛ.
     --(Scatter about confusedly) itastato vikṝ (c. 6. -kirati -karituṃ -rītuṃ) or vyākṝ or vikṣip (c. 6. -kṣipati -kṣeptuṃ), astavyastīkṛ.

LITTERED, p. p. (Covered with straw) tṛṇāvṛtaḥ -tā -taṃ tṛṇāstīrṇaḥ -rṇā -rṇaṃ tṛṇāstṛtaḥ -tā -taṃ.
     --(Scattered about) itastato vikīrṇaḥ -rṇā -rṇaṃ or vyākīrṇaḥ -rṇā -rṇaṃ astavyastaḥ -stā -staṃ bahudhā vikṣiptaḥ -ptā -ptaṃ bahudhāstīrṇaḥ -rṇā -rṇaṃ.

LITTLE, a. (Small in size or extent, not great) alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ alpakaḥ -kā -kaṃ kṣudrakaḥ -kā -kaṃ alpaparimāṇaḥ -ṇā -ṇaṃ kṣudraparimāṇaḥ -ṇā -ṇaṃ sūkṣmaḥ -kṣmā -kṣmaṃ tanuḥ -nuḥ -nu stokaḥ -kā -kaṃ laghuḥ -ghuḥ -ghu laghuparimāṇaḥ -ṇā -ṇaṃ hrasvaḥ -svā -svaṃ kṣullakaḥ -kā -kaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ kṛśaḥ -śā -śaṃ dabhraḥ -bhrā -bhraṃ kaṇīkaḥ -kā -kaṃ aṇukaḥ -kā -kaṃ aṇuḥ -ṇvī -ṇu kaṇaḥ leśaḥ lavaḥ mātrā f., truṭiḥ -ṭī f.
     --(Small in body) alpatanuḥ -nuḥ -nu alpaśarīraḥ -rā -raṃ kṣudratanuḥ &c., hrasvaśarīraḥ -rā -raṃ stokakāyaḥ -yā -yaṃ alpamūrttiḥ -rttiḥ -rtti.
     --(Small in quantity, not much) alpaḥ -lpā -lpaṃ alpamātraḥ -trā -traṃ stokaḥ -kā -kaṃ abahuḥ -huḥ -hvī -hu abahulaḥ -lā -laṃ apracuraḥ -rā -raṃ īṣat in comp.
     --(Very little) atyalpaḥ -lpā -lpaṃ alyālpaḥ -lpā -lpaṃ alpīyān -yasī -yaḥ (s) alpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kaṇīyān &c., aṇīyān &c., kṣodīyān &c., kṣodiṣṭhaḥ &c.; 'not a little,' analpaḥ -lpā -lpaṃ; 'little finger,' kaniṣṭhāṅguliḥ -lī f.; 'a little wealth,' alpadhanaṃ arthaleśaḥ; 'having little wealth,' alpadhanaḥ -nā -naṃ; 'of little merit,' īṣadguṇaḥ -ṇā -ṇaṃ; 'a little hot,' īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ; 'a little animal,' kṣudrajantuḥ m.; 'of little weight,' alpaprabhāvaḥ -vā -vaṃ alpapramāṇaḥ -ṇā -ṇaṃ; 'for a little while,' kiñcitkālaṃ kiyatkālaṃ.

LITTLE, s. (Small quantity) alpabhāgaḥ alpāṃśaḥ kiñcit alpaṃ stokaṃ īṣat ind., alpikā alpamātraṃ mātrā kiñcidbhāgaḥ kiñcana sannaṃ abahubhāgaḥ abāhulyaṃ aprācuryyaṃ; 'little or much,' stokaṃ pracuraṃ vā; 'by little and little,' alpaśas alpālpaṃ stokaśas; 'desiring little,' alpākāṃkṣī -kṣiṇī -kṣi (n); 'doing little,' īṣatkaraḥ -rī -raṃ.

LITTLE, adv. īṣat kiyat stokaṃ manāk alpamātraṃ abahu abhṛśaṃ abhūri tāvat; 'a little distance, a little way,' kiyaddūraṃ īṣaddūraṃ nātidūraṃ -re kiyatparyyantaṃ; 'a little less,' kiñcinnyūnaḥ -nā -naṃ īṣadūnaḥ -nā -naṃ; 'little drunk,' īṣatpānaḥ -nā -naṃ īṣatpītaḥ -tā -taṃ; 'little-minded,' kṛpaṇabuddhiḥ -ddhiḥ -ddhi kṛpaṇadhīḥ -dhīḥ -dhi.

LITTLENESS, s. alpatā -tvaṃ kṣudratā -tvaṃ sūkṣmatā saukṣmyaṃ tanutā stokatā laghutā lāghavaṃ laghimā m. (n) hrasvatā.
     --(Of body) alpaśarīratā śarīrahrasvatā śarīrakṣudratā.
     --(Meanness) kṛpaṇatā kārpaṇyaṃ tucchatvaṃ dīnatā kadaryyatā apakṛṣṭatā; 'of mind,' buddhikārpaṇyaṃ.

LITTORAL, a. tīrasthaḥ -sthā -sthaṃ taṭasthaḥ -sthā -sthaṃ tīrasambandhī -ndhinī &c.

LITURGICAL, a. samājaprārthanāpaddhatisambandhī -ndhinī -ndhi (n) prārthanapaddhativiṣayaḥ -yā -yaṃ prārthanāvidhisambandhī &c.

LITURGY, s. khrīṣṭīyasamājaprārthanāpaddhatiḥ f., prārthanāpaddhatiḥ sāmājikaprārthanāpaddhatiḥ sāmājikabhaktimārgaḥ prārthanāmārgaḥ khrīṣṭīyaprārthanāvidhiḥ m.

To LIVE, v. n. (Have the vital principle) jīv (c. 1. jīvati -vituṃ), prāṇ (c. 2. prāṇiti -tuṃ, rt. an), śvas (c. 2. śvasiti -tuṃ), śvāsapraśvāsaṃ kṛ.
     --(Exist, be in existence) vṛt (c. 1. varttate -rttituṃ), pravṛt vid in pass. (vidyate) dhṛ in pass. (dhriyate -ti); 'as long as you live,' yāvad dharipyase yāvatte prāṇā dharipyanti yāvajjīvaṃ.-- (Pass life or time) jīvanaṃ or kālaṃ vṛt (c. 10. varttayati -yituṃ) or vah (c. 10. vāhayati -yituṃ) or nirvah or gam (c. 10. gamayati -yituṃ) or (c. 1. nayati netuṃ), kālanirvāhaṃ kṛ jīvanirvāhaṃ kṛ.
     --(Dwell, remain) vas (c. 1. vasati vastuṃ), nivas adhivas sthā (c. 1. tiṣṭhati sthātuṃ), adhiṣṭhā vṛt ās (c. 2. āste -situṃ), vāsaṃ kṛ.
     --(Subsist) upajīv upajīvanaṃ kṛ nirvah (c. 1. -vahati -voḍhuṃ), nirvāhaṃ kṛ śarīrayātrāṃ kṛ prāṇayātrāṃ kṛ prāṇadhāraṇaṃ kṛ udaranirvāhaṃ kṛ.

LIVE, a. jīvī -vinī -vi (n) jīvan -vantī -vat (t). See LIVING, part.

LIVELIHOOD, s. jīvikā upajīvikā upajīvanaṃ upajīvyaṃ ājīvaḥ -vanaṃ prajīvanaṃ jīvanaṃ jīvanopāyaḥ upajīvanopāyaḥ vṛttiḥ f., varttanaṃ vārttā vṛttitā vṛttyupāyaḥ jīvanavṛttiḥ f., jīvanasādhanaṃ jīvasādhanaṃ upajīvanasādhanaṃ jīvanārthaḥ śarīrayātrā prāṇayātrā; 'bare livelihood,' grāsācchādanaṃ annācchādanaṃ aśanācchādanaṃ -ne n. du., annodakaṃ dinanirvāhaḥ dinacaryyā; 'obtaining a livelihood,' jīvikāprāptaḥ -ptā -ptaṃ.

LIVELINESS, s. tejas n., tejasvitā tejovattvaṃ ullasatā ullāsaḥ praphullatā prahṛṣṭatā praharṣaḥ sānandatā sattvaṃ tīvratā sajīvatvaṃ laghutā lāghavaṃ kṣipratvaṃ; 'of countenance,' vadanapraphullatā mukhaśrīḥ f.

LIVELONG, a. dīrghakālīnaḥ -nā -naṃ dīrghakālikaḥ -kī -kaṃ cirakālīnaḥ &c.

LIVELY, a. tejovān -vatī -vat (t) tejasvī -svinī -svi (n) ullasaḥ -sā -saṃ ullāsī -sinī &c., praphullaḥ -llā -llaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ ānandī -ndinī &c., sānandaḥ -ndā -ndaṃ ullāsavṛttiḥ -ttiḥ -tti ānandavṛttiḥ &c., sattvapūrṇaḥ -rṇā -rṇaṃ tīvraḥ -vrā -vraṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ bahusattvaḥ -ttvā -ttvaṃ sasattvaḥ &c.
     --(In countenance) praphullavadanaḥ -nā -naṃ hāsyamukhaḥ -khī -khaṃ suhasānanaḥ -nā -naṃ hāsyavadanaḥ &c., prasannamukhaḥ &c.
     --(Energetic) tīkṣṇakarmmā -rmmā -rmma (n) udyogaśīlaḥ -lā -laṃ utsāhaśīlaḥ -lā -laṃ.

LIVELY, LIVELILY, adv. tejasā tejopūrvvaṃ ullāsena ullasavat praphullavat.

LIVER, s. (One who lives) jīvī m. (n) upajīvī m., jīvakaḥ. See LIVING, part. (The organ which secretes the bile) yakṛt kālakhaṇḍaṃ kālakaṃ kālikā kāleyaṃ kālakhañjanaṃ pittāśayaḥ pittādhāraḥ; 'enlargement of the liver,' yakṛdgulmaḥ.

LIVER-COLOR, a. yakṛdvarṇaḥ -rṇā -rṇaṃ kāleyaḥ -yī -yaṃ nīlaraktaḥ -ktā -ktaṃ.

LIVERY, s. (Particular dress) veṣaḥ veśaḥ kulaveśaḥ kulaveṣaḥ kulācahnaṃ.
     --(Of a servant) sevakaveṣaḥ bhṛtyaveśaḥ paricaraveṣaḥ kulasevakaveṣaḥ.
     --(Keeping a horse at a certain rate) nirūpitamūlyamapekṣya aśvapoṣaṇaṃ or aśvapālanaṃ.

LIVERY-MAN, s. kulaveśadhārī m. (n) kulaveśabhṛt m.
     --(Freeman) pauraveśaḥ pauraliṅgī m. (n) pauraliṅgadhārī m. (n).

LIVERY-STABLE, s. aśvapoṣaṇaśālā aśvapālanaśālā aśvaśālā.

LIVE-STOCK, s. jīvadhanaṃ jīvat n.

LIVID, a. nīlaḥ -lā -laṃ nīlavarṇaḥ -rṇā -rṇaṃ nīlakṛṣṇaḥ -ṣṇā -ṣṇaṃ kṛṣṇavarṇaḥ -rṇā -rṇaṃ sīsakavarṇaḥ &c., kālaḥ -lā -laṃ kālikaḥ -kī -kaṃ.

LIVIDITY, LIVIDNESS, s. nīlatā nīlavarṇaḥ nīlimā m. (n) kṛṣṇatā kṛṣṇimā m., sīsakavarṇaḥ.

LIVING, part. or a. (Having life) jīvī -vinī -vi (n) jīvan -vantī -vat (t) sajīvaḥ -vā -vaṃ jīvitaḥ -tā -taṃ jīvabhūtaḥ -tā -taṃ jīvantaḥ -ntī -ntaṃ prāṇī -ṇinī -ṇi (n) prāṇan -ṇantī -ṇat (t) prāṇabhṛt m. f. n., prāṇadhārī -riṇī &c., prāṇamayaḥ -yī -yaṃ saprāṇaḥ -ṇā -ṇaṃ cetanaḥ -nā -naṃ cetanāvān -vatī -vat (t) saceṣṭaḥ -ṣṭā -ṣṭaṃ ceṣṭitaḥ -tā -taṃ; 'a living being,' jantuḥ m., prāṇī m. (n) prāṇabhṛt m., janmī m., śarīrī m., dehī m., cetanaḥ bhṛtaṃ sattvaṃ; 'living creatures,' prāṇinaḥ m. pl., jīvantaḥ m. pl., cetanāḥ m. pl.; 'the land of the living,' jīvalokaḥ.
     --(Existent) varttamānaḥ -nā -naṃ dhriyamāṇaḥ -ṇā -ṇaṃ vidyamānaḥ -nā -naṃ varttiṣṇuḥ -ṣṇuḥ -ṣṇu varttī -rttinī &c.
     --(Subsisting) upajīvī -vinī &c., upajīvakaḥ -kā -kaṃ ājīvī -vinī &c., ājīvaḥ -vā -vaṃ; 'living by agriculture,' kṛṣyupajīvī &c.; 'living by learning,' vidyopajīvī -vinī &c.; 'living by arms,' śastropajīvī &c., śastrājīvaḥ -vā -vaṃ; 'living virtuously,' sadvarttī -rttinī &c., sadvṛttiḥ -ttiḥ -tti sadvṛttaḥ -ttā -ttaṃ sadvyavahāraḥ -rā -raṃ; 'living wickedly,' asadvṛttiḥ &c., kuvṛttiḥ &c., kuvarttī -rttinī &c.; 'a living sacrifice,' jīvopahāraḥ; 'a living death,' jīvitamaraṇaṃ.

LIVING, s. (The act) jīvanaṃ prāṇadhāraṇaṃ varttanaṃ vṛttiḥ f., vāsaḥ nivāsaḥ.
     --(Subsistence, means of subsistence) upajīvikā jīvikā upajīvanaṃ upajīvyaṃ ājīvaḥ -vanaṃ jīvanopāyaḥ upajīvanopāyaḥ vṛttyupāyaḥ vṛttiḥ varttanaṃ jīvasādhanaṃ prāṇayātrā yātrā śarīrayātrā prāṇasthitiḥ f., nirvāhaḥ jīvanirvāhaḥ prāṇanirvāhaḥ udaranirvāhaḥ; 'living by learning,' vidyopajīvanaṃ; 'living by husbandry,' kṛṣyupajīvanaṃ; 'having a living,' vṛttimān -matī -mat (t); 'good living,' subhojanaṃ miṣṭabhojanaṃ paramānnabhojanaṃ uttamānnabhojanaṃ āṣyāyanaṃ; 'poor living,' kubhojanaṃ kadannabhojanaṃ.
     --(Benefice) dharmmadāyaḥ dharmmādhyāpakavṛttiḥ f., dharmmaśikṣakavṛttiḥ.

LIXIVIAL, LIXIVIOUS, a. kṣārāmbusaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ kṣāravyāptaḥ -ptā -ptaṃ kṣāraviśiṣṭaḥ -ṣṭā -ṣṭaṃ kṣārāktaḥ -ktā -ktaṃ lavaṇāktaḥ &c.

LIXIVIUM, s. kṣārāmbu n., kṣārajalaṃ kṣārasaṃsṛṣṭajalaṃ kṣāritajalaṃ,

LIZARD, s. saraṭaḥ saraṭuḥ m., saraṭ m., kṛkalāsaḥ kṛkavākuḥ m., kṛkulāsaḥ kṛkalāśaḥ godhā -dhikā pratisūryyaḥ -ryyakaḥ palliḥ -llikā laktikā śaraṇḍaḥ bahurūpaḥ aṇḍajaḥ krakacapād m., śuṣkāṅgī vedāraḥ vidāruḥ m., sāñjanaḥ sāśayandakaḥ vṛkṣaśaḥ; 'house-lizard,' gṛhagodhā -dhikā gṛhagolikā gṛhālikā musalī muṣalī muśalī ṭaṭṭanī jyeṣṭhā -ṣṭhī.

LO! exclam. paśya paśyata prekṣasva.

LOAD, s. bhāraḥ dhurā dhūḥ f. (dhur) sthauraṃ paryyāhāraḥ; 'a heavy load,' subhāraḥ atibhāraḥ durbhāraḥ gurubhāraḥ.
     --(Encumbrance, any thing grievous) bādhā pīḍā kaṣṭaṃ; 'bearing a load,' bhāravāhanaḥ -nā -naṃ bhāravāhī -hinī -hi (n) bhāravāhikaḥ -kī -kaṃ bhārasahaḥ -hā -haṃ dhurandharaḥ -rā -raṃ dhurvahaḥ -hā -haṃ bhāraharaḥ -rā -raṃ bhārahārikaḥ -kī -kaṃ; 'the act of bearing a load,' bhāravahanaṃ bhāroddhahanaṃ bhāroddharaṇaṃ.

To LOAD, v. a. bhāraṃ nyas (c. 4. -asyati -asituṃ) or niviś (c. 10. -veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or āruh in caus. (-ropayati -yituṃ) or sthā in caus. (sthāpayati -yituṃ), bhāravantaṃ -vatīṃ -vat kṛ bhārākrāntaṃ -ntāṃ -ntaṃ kṛ sabhāraṃ -rāṃ kṛ bhāreṇa pīḍ (c. 10. pīḍayati -yituṃ), bhāragrastaṃ -stāṃ kṛ.
     --(With powder) āgneyacūrṇaṃ niviś cūrṇagarbhaṃ -rbhāṃ kṛ āgneyacūrṇeta pṝ (c. 10. pūrayati -yituṃ).

LOADED, p. p. bhāravān -vatī -vat (t) bhārī -riṇī -ri (n) sabhāraḥ -rā -raṃ bhārākrāntaḥ -ntā -ntaṃ bhāragrastaḥ -stā -staṃ arpitabhāraḥ -rā -raṃ niveśitabhāraḥ -rā -raṃ āropitabhāraḥ -rā -raṃ dhurīṇaḥ -ṇā -ṇaṃ garbhaḥ -rbhā -rbhaṃ in comp; 'loaded with powder,' cūrṇagarbhaḥ -rbhā -rbhaṃ āgneyacūrṇapūritaḥ -tā -taṃ dāhyacūrṇapūrṇaḥ -rṇā -rṇaṃ; 'heavily loaded,' subharaḥ -rā -raṃ subhāravān &c., subhārī &c., atibhārī &c.

LOADER, s. bhārakarttā m. (rttṛ) bhāradātā m. (tṛ) bhārāropakaḥ.

[Page 461b]

LOADING, s. (The act) bhārārpaṇaṃ bhārāropaṇaṃ.
     --(Cargo) bhāraḥ.

LOADSTONE, s. lohacumbakaḥ cumbakaḥ cumbakaprastaraḥ cumbakarmaṇiḥ m., lohakāntaḥ -ntaṃ ayaskāntaḥ ākarṣaḥ -rṣakaḥ ākarṣakaprastaraḥ mahālohaṃ kṛṣṇalohaṃ drāvakaḥ bhrāmaraḥ vaikrāntaṃ.

LOAF, s. apūpaḥ pūpaḥ piṣṭakaḥ uṇḍerakaḥ okulaḥ polikā karambhaḥ -mbhakaḥ.
     --(A mass) piṇḍaḥ.

LOAM, s. cikkaṇamṛttikā snigdhamṛttikā paṅkabālukāyukto mṛttikāviśeṣaḥ paṅkilamṛttikā paṅkaḥ cikilaḥ.

LOAMY, a. cikkiṇaḥ -ṇā -ṇaṃ cikkiṇabhṛttikāmayaḥ -yī -yaṃ.

LOAN, s. (Of money) ṛṇaṃ ṛṇadānaṃ dhanaprayogaḥ prayogaḥ kusīdaṃ kalāmbiḥ f. -mbikā nirūpitakālaparyyantaṃ dhanaprayogaḥ.
     --(Temporary use of any thing) nirūpitakālaparyyantaṃ dravyaprayojanaṃ or dravyaprayogaḥ.
     --(Something to be given back) pratideyaṃ.

LOATH, a. anicchuḥ -cchuḥ -cchu anicchukaḥ -kā -kaṃ anicchan -cchantī -cchat (t) viraktaḥ -ktā -ktaṃ vimukhaḥ -khā -khaṃ parāṅmukhaḥ -khā -khaṃ vimataḥ -tā -taṃ asammataḥ -tā -taṃ akāmaḥ -mā -maṃ niṣkāmaḥ -mā -maṃ nisspṛhaḥ -hā -haṃ.

To LOATHE, v. a. atyantaṃ dviṣ (c. 2. dveṣṭi -ṣṭuṃ) or pradviṣ atidveṣaṃ kṛgarh (c. 1. garhate -rhituṃ), bādh in des. (bībhatsate -tsituṃ) ghṛṇ (c. 1. ghṛṇate -ṇituṃ), ghṛṇāṃ kṛ bībhatsaṃ kṛ.

LOATHED, p. p. atidviṣṭaḥ -ṣṭā -ṣṭaṃ garhitaḥ -tā -taṃ ghṛṇitaḥ -tā -taṃ.

LOATHFUL, a. atidveṣī -ṣiṇī -ṣi (n) ghṛṇākārī -riṇī &c., bībhatsakārī &c., bībhatsaḥ -tsā -tsaṃ bībhatsajanakaḥ -kā -kaṃ.

LOATHING, s. bībhatsaḥ -tsaṃ ghṛṇā garhā -rhaṇaṃ atidveṣaḥ -ṣaṇaṃ atyantadveṣaḥ vikṛtaṃ vaikṛtaṃ -tyaṃ kṛtsā viraktiḥ f., nirvedaḥ nyakkāraḥ.

LOATHINGLY, adv. sabībhatsaṃ bībhatsapūrvvaṃ atidveṣeṇa ghṛṇāpūrvvaṃ kutsāpūrvvaṃ.

LOATHSOME, a. bībhatsajanakaḥ -kā -kaṃ ghṛṇājanakaḥ -kā -kaṃ ghṛṇotpādakaḥ -kā -kaṃ atigarhitaḥ -tā -taṃ garhitaḥ -tā -taṃ garhaṇīyaḥ -yā -yaṃ garhyaḥ -rhyā -rhyaṃ kutsitaḥ -tā -taṃ ghṛṇārhaḥ -rhā -rhaṃ dveṣyaḥ -ṣyā -ṣyaṃ atidveṣaṇīyaḥ -yā -yaṃ viraktijanakaḥ &c.

LOATHSOMELY, adv. garhitaṃ garhaṇīyaṃ ātadvaṣaṇīyaṃ garhyaprakāreṇa.

LOATHSOMENESS, s. garhyatā garhaṇīyatā kutsitatvaṃ kautsityaṃ ghṛṇājanakatvaṃ ghṛṇārhatā bībhatsajanakatā dveṣyatā.

LOB, LOB-COCK, s. sthūlaśarīraḥ sthūlakāyaḥ sthūlabuddhiḥ m., sthūlajanaḥ.

LOBBY, s. sabhopaśālā sabhopagṛhaṃ upaśālā vāhyaśālā gamanāgamanaśālā.

LOBE, s. (Of the ear) karṇalatikā pālikā karṇapāliḥ f. -lī -likā.
     --(Of the lungs) phuṣphusabhāgaḥ phuṣphusalatikā.
     --(Of the liver) yakṛdbhāgaḥ yakṛdaṃśaḥ.
     --(Part, division) aṃśaḥ bhāgaḥ.

LOBED, a. pālikāviśiṣṭaḥ -ṣṭā -ṣṭaṃ bhāgī ginī -gi (n).

LOBSTER, s. karkaṭajātīyo dīrghanakhaviśiṣṭo matsyabhedaḥ.

LOCAL, a. daiśikaḥ -kī -kaṃ deśyaḥ -śyā -śyaṃ deśī -śinī -śi (n) deśīyaḥ -yā -yaṃ sthānikaḥ -kī -kaṃ sthānīyaḥ -yā -yaṃ aihasthānikaḥ -kī -kaṃ aihadeśikaḥ -kī -kaṃ deśa or sthāna in comp.; as, 'local usage,' deśavyavahāraḥ deśācāraḥ; 'local law,' deśadharmmaḥ.
     --(Relating to a place) deśasambandhī -ndhinī &c., sthānasambandhī -ndhinī &c.
     --(Limited to a particular place) ekadeśikaḥ -kā -kaṃ ekadeśīyaḥ -yā -yaṃ ekadeśī -śinī &c., ekasthānikaḥ -kī -kaṃ viśeṣadeśīyaḥ -yā -yaṃ viśeṣasthānikaḥ -kī -kaṃ.

LOCALITY, s. sthānaṃ deśaḥ pradeśaḥ sthalaṃ āspadaṃ sthānatā deśatā deśasambandhaḥ sthānasambandhaḥ sthitiḥ f.

LOCALLY, adv. sthānaviṣaye sthānatas sthānamuddiśya deśamuddiśya deśe.

[Page 462a]

To LOCATE, v. a. sthā in caus. (sthāpayati -yituṃ) avasthā pratiṣṭhā vinyas (c. 4. -asyati -asituṃ), niviś (c. 10. -veśayati -yituṃ), ruh in caus. (ropayati -yituṃ) sthāpanaṃ kṛ.

LOCATED, p. p. sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ -tā -taṃ avasthitaḥ -tā -taṃ niveśitaḥ -tā -taṃ viniveśitaḥ -tā -taṃ ropitaḥ -tā -taṃ.

LOCATION, s. (Act of placing) sthāpanaṃ pratiṣṭhāpanaṃ niveśanaṃ ropaṇaṃ vinyāsaḥ.
     --(Situation) sthānaṃ avasthānaṃ avasthitiḥ f., pratiṣṭhā pratiṣṭhānaṃ sthitiḥ f., ādhikāraṇyaṃ ādhikaraṇyaṃ.
     --(In grammar) adhikaraṇaṃ ādhikāraṇyaṃ.

LOCATIVE, s. (Case in grammar) adhikaraṇaṃ saptamī vibhaktiḥ.

LOCH, s. See LAKE.

LOCK, s. (Instrument for fastening doors, &c.) tālayantraṃ tālakaṃ tālaḥ argalaṃ vitaṇḍaḥ dvārayantraṃ dvārakīlaḥ.
     --(Of a gun) cūrṇajvalanayantraṃ agnidayantraṃ agnijanakayantraṃ.
     --(Of hair) alakaḥ keśapāśaḥ -śī jaṭā śiroruhaḥ kākapakṣaḥ; 'clotted lock of an ascetic,' jaṭā saṭā śaṭā; 'lock left on the crown or sides of the head at tonsure,' cūḍā śikhā śikhaṇḍaḥ -ṇḍakaḥ śikhaṇḍikā śikhāṇḍakaḥ kākapakṣaḥ keśapāśī.
     --(In a river or canal) jalastambhanī jalapratibandhakaṃ jalabandhanī jalabandhanayantraṃ mahāyantraṃ.
     --(Hug) āliṅganaṃ gāḍhāliṅganaṃ aṅgasaṅgaḥ.

To LOCK, v. a. (Fasten with a lock) tālayantreṇa bandh (c. 9. badhnāti banddhuṃ), kīl (c. 10. kīlayati -yituṃ), tālakena or argalena bandh tālabaddhaṃ -ddhāṃ kṛ; 'lock a door,' dvāraṃ bandh or rudh (c. 7. ruṇaddhi roddhuṃ), dvārarodhaṃ kṛ.
     --(Close) pidhā (c. 3. -dadhāti -dhātuṃ), apidhā bandh.--
     --(Confine) rudh nirudh.
     --(Embrace closely) gāḍham āliṅga (c. 1. -liṅgati -ṅgituṃ), gāḍhāliṅganaṃ kṛ.

To LOCK, v. n. (Be fastened) tālakena bandh in pass. (badhyate) or baddhībhū.
     --(Unite by mutual embrace) parasparāśleṣeṇa or parasparāliṅganena saṃlagnībhū or sambaddhībhū parasparaṃ saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ bhū.

LOCKED, p. p. (Fastened by a lock) tālayantreṇa baddhaḥ -ddhā -ddhaṃ tālakabaddhaḥ -ddhā -ddhaṃ argalabaddhaḥ &c., kīlitaḥ -tā -taṃ.
     --(Confined) ruddhaḥ -ddhā -ddhaṃ niruddhaḥ -ddhā -ddhaṃ.
     --(Closely embraced) gāḍhāliṅgitaḥ -tā -taṃ gāḍhāśliṣṭaḥ -ṣṭā -ṣṭaṃ.

LOCKED-JAW, LOCK-JAW, s. hanustambhaḥ hanugrahaḥ.

LOCKER, s. tālakayukta koṣṭhakaṃ koṣṭhaḥ sampuṭaḥ -ṭakaḥ bhājanaṃ.

LOCKET, s. (Clasp, catch) kuḍupaḥ.
     --(Ornament) smaraṇakeśādhāraḥ.

LOCKSMITH, s. tālakakāraḥ tālakakṛt m., tālayantrakārī m. (n).

LOCOMOTION, s. (Act of moving from place to place) sthānāntaragamanaṃ sthalāntaragamanaṃ sthānāt sthānaṃ gamanaṃ gamanāgamanaṃ itastato gamanaṃ or calanaṃ sthānāntarakaraṇaṃ sthalāntarakaraṇaṃ sthānāntaraṃ sthalāntaraṃ vīṅkhā.
     --(Power of moving from place to place) sthānāntaragamanaśaktiḥ f., calanaśaktiḥ f., gamanāgamanaśaktiḥ f.

LOCOMOTIVE, a. jaṅgamaḥ -mā -maṃ calaḥ -lā -laṃ calanaḥ -nā -naṃ calanaśīlaḥ -lā -laṃ calanadharmmakaḥ -kā -kaṃ calanaśaktikaḥ -kā -kaṃ caraḥ -rā -rī -raṃ cariṣṇuḥ -ṣṇuḥ -ṣṇu sṛtvaraḥ -rā -raṃ gāmukaḥ -kā -kaṃ gatimān -matī -mat (t) gatvaraḥ -rī -raṃ gamanaśaktiviśiṣṭaḥ -ṣṭā -ṣṭaṃ pādukaḥ -kā -kaṃ.

LOCUM-TENENS, s. pratinidhiḥ m., pratipuruṣaḥ pratihastakaḥ.

LOCUS, s. (In astronomy or geometry) nidhiḥ m.

LOCUST, s. śalabhaḥ śarabhaḥ śakuntikā śiriḥ m., pataṅgaḥ śūkakīṭaḥ.

LOCUTION, s. uktiḥ f., vākyaṃ uktaṃ vāk f. (c) vāgvyāpāraḥ.

[Page 462b]

LODE, s. (Metallic vein) dhāturekhā dhātupaddhatiḥ -tī f.

LODESTONE, s. See LOADSTONE.

LODH, s. (Tree, the bark of which is used in dyeing) lodhaḥ lodhraḥ paṭṭikā paṭṭī kramukaḥ lākṣāprasādanaḥ gālavaḥ śāvaraḥ tirīṭaḥ tilvaḥ mārjjanaḥ.

To LODGE, v. a. (Furnish with a temporary habitation) vas (c. 10. vāsayati -yituṃ), nivas vāsasthānaṃ dā āśrayaṃ dā nirūpitakālaparyyantaṃ vas.
     --(Fix, set, place) sthā in caus. (sthāpayati -yituṃ) nyas (c. 4. -asyati -asituṃ), nidhā (c. 3. -dadhāti -dhātuṃ), praṇidhā pratinidhā niviś (c. 10. -veśayati -yituṃ), in caus. (arpayati -yituṃ) ruh in caus. (ropayati -yituṃ).

To LODGE, v. n. (Reside temporarily) vas (c. 1. vasati vastuṃ), nivas āvas prativas samāvas sannivas āśri (c. 1. -śrayati -te -yituṃ), vāsaṃ kṛ nivāsaṃ kṛ āśrayaṃ kṛ nirūpitakālaparyyantaṃ vas; 'having lodged,' uṣitvā uṣṭvā uṣya; 'having lodged for a night,' rātrim ekām uṣitvā.
     --(Rest, remain) sthā (c. 1. tiṣṭhati sthātuṃ), vṛt (c. 1. varttate -rttituṃ), nilī (c. 4. -līyate -letuṃ), saṃlī.
     --(Become fixed, adhere) anubandh (c. 9. -badhnāti -banddhuṃ or pass. -badhyate), lag (c. 1. lagati -gituṃ).

LODGE, s. udyānagṛhaṃ udyānasthagṛhaṃ upagṛhaṃ uṭajaḥ kuṭīraḥ.

LODGED, p. p. vāsitaḥ -tā -taṃ kṛtāvāsaḥ -sā -saṃ.
     --(Placed, fixed, deposited) sthāpitaḥ -tā -taṃ nyastaḥ -stā -staṃ nihitaḥ -tā -taṃ praṇihitaḥ -tā -taṃ arpitaḥ -tā -taṃ niveśitaḥ -tā -taṃ niviṣṭaḥ -ṣṭā -ṣṭaṃ niṣṭhitaḥ -tā -taṃ nirūḍhaḥ -ḍhā -ḍhaṃ.

LODGER, s. (One who lies or boards in another's house at a settled rate) nirūpitamūlyena paragṛhe nivāsī m. (n) or bhojanaśayanādikarttā m. (rttṛ) nirūpitakālaparyyantaṃ paragṛhe vāsī m. or vāsakṛt m.

LODGING, s. vāsaḥ nivāsaḥ vāsasthānaṃ āvāsaḥ āvāsasthānaṃ vasatiḥ f., nivasatiḥ f., niveśanaṃ niketaḥ -tanaṃ āyatanaṃ nilayaḥ -yanaṃ ālayaḥ avasthānaṃ āvasathaḥ āśrayaḥ saṃśrayaḥ kṛtāvāsaḥ veśma n. (n); 'he asked a lodging,' āvāsaṃ prārthitavān.

LODGMENT, s. (The act) sthāpanaṃ saṃsthāpanaṃ -nā niveśanaṃ vāsaḥ -sanaṃ.
     --(The state) sthitiḥ f., avasthitiḥ f., saṃsthitiḥ f.
     --(Encampment) niveśanaṃ samāvāsaḥ.

LOFT, s. uparikoṣṭhaḥ uparisthakoṣṭhaḥ uparisthaḥ prakoṣṭhaḥ aṭṭaḥ -ṭṭālaḥ.

LOFTILY, adv. (Haughtily) sadarpaṃ sagarvvaṃ sāṭopaṃ sāvahelaṃ sāvalepaṃ darpeṇa garvveṇa uddhataṃ auddhatyena.
     --(On high) uccais uccakais ūrddhvaṃ.

LOFTINESS, s. (Height) uccatvaṃ -tā unnatiḥ f., samunnatiḥ f., utkarṣaḥ utkṛṣṭatā tuṅgatā uttuṅgatā ucchrayaḥ samucchrayaḥ ucchritiḥ f., utsedhaḥ samutsedhaḥ unnamratā ūrddhvatvaṃ -tā proccatā prāṃśutā autkarṣaṃ.
     --(Haughtiness) uddhatiḥ f., auddhatyaṃ cittasamunnatiḥ f., cittonnatiḥ f., sāṭopatvaṃ āṭopaḥ abhimānaṃ -nitā avahelā avalepaḥ avaliptatā sāvalepatvaṃ darpaḥ dṛptatā garvvaḥ śauṭīryyaṃ śauṇḍīryyaṃ prauḍhatā pragalbhatā.

LOFTY, a. (High) uccaḥ -ccā -ccaṃ atyuccaḥ &c., prāṃśuḥ -śuḥ -śu tuṅgaḥ -ṅgā -ṅgaṃ uttuṅgaḥ -ṅgā -ṅgaṃ unnataḥ -tā -taṃ samunnataḥ -tā -taṃ ucchritaḥ -tā -taṃ samucchritaḥ -tā -taṃ abhyucchritaḥ -tā -taṃ unnamraḥ -mrā -mraṃ udagraḥ -grā -graṃ ūrddhvaḥ -rddhvā -rddhvaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ socchrāyaḥ -yā -yaṃ udgataḥ -tā -taṃ uttālaḥ -lā -laṃ karālaḥ -lā -laṃ vilaṅghitākāśaḥ -śā -śaṃ.
     --(Haughty) uddhataḥ -tā -taṃ samuddhataḥ -tā -taṃ garvvoddhataḥ -tā -taṃ darpoddhataḥ -tā -taṃ dṛptaḥ -ptā -ptaṃ unnatacetāḥ -tāḥ -taḥ (s) unnaddhacetāḥ &c., utsiktaḥ -ktā -ktaṃ garvvī -rvviṇī -rvvi (n) garvvitaḥ -tā -taṃ sāṭopaḥ -pā -paṃ avaliptaḥ -ptā -ptaṃ sāvahelaḥ -lā -laṃ ūrddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi madoddhataḥ -tā -taṃ madodagraḥ -grā -graṃ śauṭīraḥ -rā -raṃ śauṇḍīraḥ -rā -raṃ prauḍhaḥ -ḍhā -ḍhaṃ.

LOG, s. (Shapeless or bulky piece of wood) sthūlakāṣṭhaṃ sthūladāruḥ m., kāṣṭhakhaṇḍaḥ -ṇḍaṃ vṛhatkāṣṭhaṃ dārukhaṇḍaḥ vṛhaddārukhaṇḍaḥ kāṣṭhaṃ.
     --(Machine for measuring the velocity of a ship) naukāgatimāpakayantraṃ parimāpakakāṣṭhaṃ.

LOG-BOOK, s. naukāgativiṣayakaṃ dainikavivaraṇapustakaṃ.

LOGARITHM, s. ghātapramāpakaḥ ghātapramāpakasaṃkhyā lāgratamākhyasaṃkhyā parikarmma n. (n).

LOGARITHMIC, a. ghātapramāpakasambandhī -ndhinī -ndhi (n).

LOGGERHEAD, s. sthūlabuddhiḥ m., sthūladhīḥ m., mūḍhaḥ mūrkhaḥ jaḍaḥ jaḍabuddhiḥ m., jaḍamatiḥ m., barbbaraḥ vaṭukaḥ.

LOGGERHEADED, a. sthūlabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ -dhīḥ -dhi jaḍabuddhiḥ.

LOGIC, s. tarkaḥ tarkavidyā tarkaśāstraṃ nyāyaḥ nyāyavidyā nyāyaśāstraṃ vicāravidyā vyūhaḥ prohaḥ abhyūhaḥ nirūhaḥ ūhaḥ vaiśeṣikaṃ ānvīkṣikī anumānoktiḥ f., ghruvaḥ. The nyāya school was instituted by the sage Gautama, the branch of it called vaiśeṣikaṃ was founded by Kaṇāda. The following are some of the terms of logic; 'universal pervadence or extension,' vyāptiḥ f., abhivyāptiḥ; 'extreme extension or conclusion unwarranted by the premises,' ativyāptiḥ; 'individual or particular extension,' avyāptiḥ f., avyāpyavṛttiḥ f.; sign of the existence of an inherent property, vyāptilakṣaṇaṃ; 'subject of an inference,' vyāpyaṃ. Other terms are upalaprakṣepaḥ utthāpyākāṃkṣā pravṛttinimittaṃ kaimarthyaṃ vyāpyakoṭiḥ f., siddhasādhanadoṣaḥ.

LOGICAL, a. (Pertaining to logic) tārkikaḥ -kī -kaṃ nyāyī -yinī -yi (n) naiyāyikaḥ -kī -kaṃ tarkasambandhī -ndhinī &c., tarkavidyāsambandhī &c., tarkavidyāviṣayaḥ -yā -yaṃ tarkaśāstraviṣayaḥ &c., prohaḥ -hā -haṃ ūhī -hinī &c., yauktikaḥ -kī -kaṃ; 'logical conclusion,' vinigamaḥ nigamanaṃ.
     --(According to the rules of logic) tarkaśāstrasiddhaḥ -ddhā -ddhaṃ nyāyaśāstrasiddhaḥ &c., yuktisiddhaḥ &c., tarkānusārī -riṇī &c., nyāyānusārī &c., nyāyaśāstrānusārī &c., tarkaśāstrasammataḥ -tā -taṃ nyāyaśāstrasammataḥ -tā -taṃ tarkaśāstrānuyāyī -yinī &c.

LOGICALLY, adv. nyāyatas yathānyāyaṃ tarkānusāreṇa nyāyānusāreṇa tarkaśāstrānusāreṇa tarkaśāstrānurūpeṇa nyāyaśāstravat.

LOGICIAN, s. tarkī m. (n) tārkikaḥ naiyāyikaḥ nyāyavid m., tarkaśāstrajñaḥ nyāyaśāstrajñaḥ nyāyaśāstrapaṇḍitaḥ nyāyaśāstravettā m. (ttṛ) tarkaśāstrī m., (n) nyāyaśāstrī m., sāṃvādikaḥ ūhī m.; 'versed in the system of Gautama,' ākṣapādaḥ akṣapādaḥ; 'in that of Kaṇāda,' vaiśeṣikaḥ.

LOGOMACHY, s. vāgyuddhaṃ vākkalahaḥ -haṃ.
     --(Dispute about words) śabdavādaḥ śabdavivādaḥ śabdayuddhaṃ.

LOGWOOD, s. (A kind of wood used in dyeing) pataṅgaḥ.

LOIN, s. śroṇiḥ -ṇī f., kaṭiḥ -ṭī f., kaṭideśaḥ śroṇideśaḥ śroṇiphalakaṃ śroṇitaṭaṃ kaṭītaṭaṃ kaṭitaṭaṃ nitambaḥ jaghanaṃ kakudmatī kalatraṃ prothaḥ kaṭaḥ kaṭiśīrṣakaṃ; 'girding the loins,' kaṭibandhanaṃ; 'having the loins girded,' baddhakaṭiḥ -ṭiḥ -ṭi; 'the cavities of the loins,' kukundare n. du., kakundare n. du., kaṭīre n. du., kaṭīraḥ kaṭaḥ; 'girdle worn round the loins,' kaṭisūtraṃ kaṭiśṛṅkhalā śroṇivimbaṃ; 'sprung from one's loins,' aṅgajaḥ -jā -jaṃ aṅgajātaḥ -tā -taṃ.

To LOITER, v. n. vilamb (c. 1. -lambate -mbituṃ), manda (nom. mandāyate), vilambanaṃ kṛ vilambaṃ kṛ kālaṃ kṣip (c. 6. kṣipati kṣeptuṃ), kālakṣepaṃ kṛ avasthā (c. 1. -tiṣṭhati -sthātuṃ), cira (nom. cirayati cirāyati), ciraṃ or cirakālaṃ sthā or avasthā mandaṃ mandaṃ cal (c. 1. calati -lituṃ) or car (c. 1. carati -rituṃ), vilambena gam (c. 1. gacchati gantuṃ).

LOITERER, s. vilambī m. (n) vilambakārī m., vilambagatiḥ m., vilambagāmī m. (n) mandagāmī m., mandagatiḥ m., kālakṣepakaḥ.

LOITERING, part. mandāyamānaḥ -nā -naṃ mandayamānaḥ -nā -naṃ vilambī -mbinī -mbi (n) vilambagāmī -minī &c., cirāyamāṇaḥ -ṇā -ṇaṃ.

LOITERING, s. vilambanaṃ vilambagamanaṃ mandagamanaṃ kālakṣepaḥ.

To LOLL, v. n. (Recline lazily) ālasyena śī (c. 2. śete śayituṃ) or avalamb (c. 1. -lambate -mbituṃ) or saṃviś (c. 6. -viśati -veṣṭuṃ), sukhena śī or avalamb.
     --(Loll the tongue) jihvāṃ lal or laḍ (c. 1. lalati laḍati, c. 10. lālayati laḍayati -yituṃ), jihvālalanaṃ kṛ jihvāṃ vahiṣkṛ; 'one who lolls the tongue,' lalajihvaḥ -hvā -hvaṃ.

LOLLING, s. (Of the tongue) lalanaṃ jihvālalanaṃ.
     --(Lolling and languishing as indicative of passion) lālityaṃ lalitaṃ lālanaṃ.

LONE, LONELY, a. (Solitary, unfrequented) nirjanaḥ -nā -naṃ vijanaḥ -nā -naṃ vilokaḥ -kī -kaṃ nirmanujaḥ -jā -jaṃ nirmanuṣyaḥ -ṣyā -ṣyaṃ ekāntaḥ -ntā -ntaṃ viviktaḥ -ktā -ktaṃ nibhṛtaḥ -tā -taṃ janānākīrṇaḥ -rṇā -rṇaṃ janairanākīrṇaḥ &c., niḥśalākaḥ -kā -kaṃ niśśalākaḥ &c., nyūnasañcāraḥ -rā -raṃ hīnasañcāraḥ -rā -raṃ; 'a lonely place,' nirjanasthānaṃ.
     --(Single, standing by itself) ekākī -kinī -ki (n) ekaḥ -kā -kaṃ asahāyaḥ -yā -yaṃ asaṅgaḥ -ṅgā -ṅgaṃ kevalaḥ -lā -laṃ kevalī -linī &c.
     --(Fond of solitude) viviktapriyaḥ -yā -yaṃ viviktasevī -vinī &c., ekāntapriyaḥ -yā -yaṃ ekāntasevī &c.

LONELINESS, s. (Solitude, retirement) nirjanatā vijanatā viviktatā viviktaṃ nirmanuṣyatā nibhṛtatā ekāntatvaṃ niḥśalākatā sañcārahīnatā sañcāranyūnatā ekākitā -tvaṃ asahāyatā asaṅgatā.
     --(Love of retirement) viviktasevā viviktaprītiḥ f., viviktaruciḥ f., ekāntaprītiḥ f.

LONESOME, a. nirjanaḥ -nā -naṃ vijanaḥ -nā -naṃ dāruṇaḥ -ṇā -ṇaṃ nirānandaḥ -ndā -ndaṃ; 'a lonesome road,' prāntaraṃ.

LONESOMENESS, s. nirjanatā vijanatā viviktitā nirānandatā dāruṇatā.

LONG, a. (In time or space) dīrghaḥ -rghā -rghaṃ drāghimavān -vatī -vat (t) āyataḥ -tā -taṃ āyāmī -minī -mi (n) āyāmavān -vatī &c., vyāyataḥ -tā -taṃ āyatimān -matī &c., lambaḥ -mbā -mbaṃ cira in comp., this last is restricted to time. (Long in extent or size) dīrghaparimāṇaḥ -ṇā -ṇaṃ dīrghākāraḥ -rā -raṃ dīrghākṛtiḥ -tiḥ -ti dīrghatanuḥ -nuḥ -nu.
     --(Extended) āyataḥ -tā -taṃ samāyataḥ -tā -taṃ āyāmitaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ prasṛtaḥ -tā -taṃ.
     --(Tedious, dilatory) dīrghasūtraḥ -trā -traṃ cirakārī -riṇī &c., cirakriyaḥ -yā -yaṃ vilambakārī &c., vilambī -mbinī &c., dīrghasūtrī -triṇī &c., pralambaḥ -mbā -mbaṃ.
     --(Continuing for a long time) dīrghakālīnaḥ -nā -naṃ cirakālīnaḥ -nā -naṃ dīrghakālikaḥ -kī -kaṃ cirakālikaḥ &c., cirasthaḥ -sthā -sthaṃ cirasthāyī -yinī &c., cirasthitaḥ -tā -taṃ cirantanaḥ -nī -naṃ ciratnaḥ -tnī -tnaṃ dīrghakālasthāyī -yinī &c., cirakālasthāyī -yinī &c.
     --(Long, in the sense of distant) dūraḥ -rā -raṃ vidūraḥ -rā -raṃ; 'going a long way,' dūragaḥ -gā -gaṃ; 'a long way off,' dūrasthaḥ -sthā -sthaṃ dūrasthāyī -yinī &c.
     --(Extended to any measure) expressed by parimāṇaḥ -ṇā -ṇaṃ or parimitaḥ -tā -taṃ or mitaḥ -tā -taṃ in comp.; as, 'a line an inch long,' aṅgulaparimāṇā or aṅgulaparimitā or aṅgulamitā rekhā; 'four fingers long,' caturaṅgulaḥ -lī -laṃ caturaṅgulaparimitaḥ -tā -taṃ.
     --(A long period) dīrghakālaḥ cirakālaḥ bahukālaḥ anekakālaḥ āyatāyatiḥ f.; 'for a long time,' dīrghakālaṃ cirakālaṃ bahukālaṃ -lāt anekakālaṃ ciraṃ -reṇa -rāt -rāya ciradivasaṃ cirarātraṃ -trāya dīrgharātraṃ; 'long absent,' ciragataḥ -tā -taṃ cirapravāsī -sinī &c.; 'long ill,' dīrgharogī -giṇī &c., dīrghāmayaḥ -yā -yaṃ cirarogī &c.; 'long sought for,' ciraceṣṭitaḥ -tā -taṃ; 'cherished for a long time,' cirakālapālitaḥ -tā -taṃ cirapālitaḥ &c.; 'accumulated after a long time,' cirakālopārjjitaḥ -tā -taṃ ciralabdhaḥ -bdhā -bdhaṃ; 'living long,' dīrghajīvī -vinī &c., cirajīvī &c.; 'a long life,' dīrghajīvaḥ; 'long since abandoned,' cirojjhitaḥ -tā -taṃ, 'for a short time,' alpakālaṃ alpamātraṃ kiyatkālaṃ, 'lasting for a short time,' kṣaṇasthāyī -yinī &c., 'the long run,' āyatiḥ f., 'long-haired,' dīrghakeśaḥ -śī -śaṃ; 'long-leaved,' dīrghapatraḥ -trā -traṃ dīrghaparṇaḥ -rṇā -rṇaṃ; 'long-tongued,' dīrghajihvaḥ -hvā -hvaṃ dīrgharasanaḥ -nā -naṃ, 'having a long line of ancestors,' dīrghavaṃśaḥ -śā -śaṃ, 'a long journey,' dīrghavartma n. (n) dīrghādhva n. (n), 'a long vowel,' dīrghasvaraḥ, 'the long sound of vowels,' plavaḥ plutaḥ -taṃ, 'long syllable,' dīrghākṣaraṃ hāraḥ.

LONG, adv. (To a great extent in space) dūraṃ vidaraṃ dūratas dūraparyyantaṃ dīrghaparyyantaṃ dīrghaparimāṇaṃ -ṇena.
     --(To a great extent in time, for a long period) dīrghakālaṃ cirakālaṃ -lāt bahukālaṃ -lāt anekakālaṃ ciraṃ -reṇa -rāya -rāt -rasya -re ciradivasaṃ cirarātraṃ -trāya dīrgharātraṃ -trāya bahukālaparyyantaṃ dīrghakālaparyyantaṃ; 'very long,' suciraṃ -reṇa -rāt; 'how long?' kiyatkālaṃ kiyantaṃ kālaṃ kiyatā kālena kiyatkālaparyyantaṃ kiyatkālaṃ yāvat katikālaṃ; 'how long!' kiyacciraṃ -reṇa -rāt; 'ere long,' acireṇa -rāt; 'long ago,' prāgeva prākkāle pūrvvaṃ pūrvvakāle atītadīrghakāle gatadīrghakāle vyavahitapūrvvakāle; 'not long ago,' avyavahitapūrvvakāle; 'as long,' yatkālaṃ yāvatkālaṃ yatkṣaṇaṃ; 'so long,' tatkālaṃ tāvatkālaṃ tatkṣaṇaṃ.
     --(Through the whole extent or duration of) paryyantaṃ affixed, ā prefixed, yāvat; as, 'the whole year long,' varṣaparyyantaṃ āvarṣāntāt; 'whole life, as long as one lives,' yāvajjīvaṃ āmaraṇāt maraṇaṃ yāvat; 'long-absent, long-ill, long-sought, &c.' See under LONG, a.

To LONG, v. n. (Desire eagerly) atyantam abhilaṣ (c. 1. -laṣati, c. 4. -laṣyati -laṣituṃ) or vāñch (c. 1. vāñchati -ñchituṃ) or abhivāñch or kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ) or ākāṃkṣ or abhikāṃkṣ or anukāṃkṣ atiśayena spṛh (c. 10. spṛhayati -yituṃ) or iṣ (c. 6. icchati eṣituṃ) or āp in des. (īpsati -psituṃ) or abhyāp or paryāp or labh in des. (lipsate -psituṃ) or abhilabh or abhiruc (c. 10. -rocayati -yituṃ) or kam (c. 10. kāmayate -yituṃ) or īh (c. 1. īhate -hituṃ) or samīh lubh (c. 4. lubhyati lobdhuṃ), gṛdh (c. 4. gṛdhyati gardhituṃ), bhuj in des. (bubhukṣati -te -kṣituṃ) tṛṣ (c. 4. tṛṣyati tarṣituṃ), āśaṃs (c. 1. -śaṃsate -situṃ), āśās (c. 2. -śāste, c. 1. -śāsate -situṃ), abhidhyānaṃ kṛ.
     --(As a pregnant woman) dohadaṃ kṛ dohadavatī bhū dauhadinī bhū.

LONGANIMITY, s. sahanaśīlatā cirasahiṣṇutā kṣamā kṣāntiḥ f.

LONG-ARMED, a. dīrghabāhuḥ -huḥ -hu dīrghabhujaḥ -jā -jaṃ lambahastaḥ -stā -staṃ.

LONG-BELLIED, a. lambodaraḥ -rā -raṃ lambajaṭharaḥ -rā -raṃ dīrghodaraḥ -rā -raṃ.

LONG-BOAT, s. dīrghanaukā vṛhannaukā mahānaukā upanaukā.

[Page 464b]

LONG-CONCEALED, a. ciraguptaḥ -ptā -ptaṃ cirakālapracchannaḥ -nnā -nnaṃ.

LONG-CONTINUED, a. cirasthitaḥ -tā -taṃ cirakālasthāyī -yinī -yi (n).

LONG-EARED, a. lambakarṇaḥ -rṇā -rṇaṃ dīrghakarṇaḥ -rṇā -rṇaṃ āyatakarṇaḥ -rṇā -rṇaṃ.

LONG-EYED, a. āyatākṣaḥ -kṣī -kṣaṃ āyatanetraḥ -trī -traṃ dīrghanayanaḥ -nī -naṃ.

LONG-FACED, a. dīrghamukhaḥ -khī -khaṃ dīrghavaktraḥ -ktrā -ktraṃ dīrghānanaḥ -nā -naṃ,

LONG-FORGOTTEN, a. ciravismṛtaḥ -tā -taṃ cirakālavismṛtaḥ -tā -taṃ.

LONG-HEADED, a. vidagdhamatiḥ -tiḥ -ti utpannamatiḥ &c., nipuṇamatiḥ &c., sūkṣmabuddhiḥ -ddhiḥ -ddhi dīrghasandhānī -ninī -ni (n).

LONG-LASTING, a. cirasthāyī -yinī -yi (n) cirakālasthāyī &c., cirasthaḥ -sthā -sthaṃ cirakālīnaḥ -nā -naṃ cirakālikaḥ -kī -kaṃ dīrghakālikaḥ -kī -kaṃ.

LONG-LEGGED, a. dīrghajaṅghaḥ -ṅghā -ṅghaṃ dīrghapādaḥ -dā -daṃ āyatajaṅghaḥ &c., ūrddhvajānuḥ -nuḥ -nu ūrddhajñaḥ -jñā -jñaṃ ūrddhvajñuḥ -jñuḥ -jñu dīrghasakthaḥ -kthā -kthaṃ.

LONG-LIVED, a. dīrghajīvī -vinī -vi (n) cirajīvī &c., cirañjīvī &c., cirajīvakaḥ -kā -kaṃ dīrghāyuḥ -yuḥ -yu or dīrghāyūḥ -yūḥ -yuḥ (s) cirāyuḥ &c., dīrghāyuṣyaḥ -ṣyā -ṣyaṃ cirāyuṣyaḥ &c., āyuṣaḥ -ṣī -ṣaṃ jīvathaḥ -thā -thaṃ jaivātṛkaḥ -kā -kaṃ āyuṣmān -ṣmatī -ṣmat (t); this last is generally used in addressing a king or superior in the voc. c.; as, 'O long-lived one,' āyuṣman.

LONG-LOST, a. ciragataḥ -tā -taṃ cirabhraṣṭaḥ -ṣṭā -ṣṭaṃ cirakālagataḥ -tā -taṃ.

LONG-NECKED, a. dīrghagrīvaḥ -vā -vaṃ āyatagrīvaḥ &c., dīrghakaṇṭhaḥ -ṇṭhā -ṇṭhaṃ.

LONG-PEPPER, s. pippalī -liḥ f., śauṇḍī kolā uṣaṇā kṛṣṇā upakulyā māgadhī vaidehī capalā kaṇā vaśiraḥ vasiraḥ śreyasī karipippalī kapivallī kolavallī cavyaṃ -vyā cavī cavikā -kaṃ.
     --(Its root) pippalīmūlaṃ granthikaṃ caṭikāśiras n.

LONG-SIGHTED, a. dīrghadarśī -rśinī -rśi (n) dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi dūradarśī &c., dūradṛṣṭiḥ -ṣṭiḥ -ṣṭi.

LONG-SIGHTEDNESS, s. dīrghadṛṣṭiḥ f., dīrghadarśanaṃ dūradṛṣṭiḥ f., dūradarśanaṃ.

LONG-SUFFERANCE, LONG-SUFFERING, s. sahanaśīlatā sahiṣṇutā cirasahiṣṇutā -tvaṃ cirasahanaṃ bahukṣamatā kṣamā kṣāntiḥ f., sahanaṃ titikṣā apakāre'pi cittasyāvikāraḥ

LONG-SUFFERING, a. sahanaśīlaḥ -lā -laṃ sahiṣṇuḥ -ṣṇuḥ -ṣṇu cirasahiṣṇuḥ -ṣṇuḥ -ṣṇu bahukṣamaḥ -mā -maṃ bahusahaḥ -hā -haṃ sarvvasahaḥ -hā -haṃ kṣamāvān -vatī -vat (t) kṣāntaḥ -ntā -ntaṃ kṣamī -miṇī -mi (n) titikṣuḥ -kṣuḥ -kṣu.

LONG-WINDED, a. dīrghasūtraḥ -trā -traṃ -trī -triṇī -tri (n) kaṣṭajanakaḥ -kā -kaṃ.

LONGER, a. dīrghataraḥ -rā -raṃ dāghīyān -yasī -yaḥ (s); 'for a longer period,' dīrghatarakālaṃ bahutarakālaṃ; 'why do you delay any longer?' kim ataḥparaṃ vilambase.

LONGEST, a. dīrghatamaḥ -mā -maṃ drāghiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'for the longest period,' dīrghatamakālaṃ sudīrghakālaṃ.

LONGEVAL, LONGEVOUS, s. dīrghajīvī -vinī -vi (n) cirajīvī &c. See LONG-LIVED.

LONGEVITY, s. dīrghajīvaḥ cirajīvitvaṃ dīrghajīvitvaṃ cirañjīvitvaṃ dīrghāyuṣyaṃ cirāyuṣyaṃ cirāyus n., dīrghāyus n., āyus n.; 'conducive to longevity,' āyuṣyaḥ -ṣyā -ṣyaṃ.

LONGIMANOUS, a. dīrghahastaḥ -stā -staṃ dīrghapāṇiḥ -ṇiḥ -ṇi lambahastaḥ &c.

LONGIMETRY, s. dūratvamitiḥ f., dūratvamāpanaṃ dairghyamānaṃ dairghyamāpanaṃ.

LONGING, s. atyabhilāṣaḥ atispṛhā atyantavāñchā atīcchā atiśayecchā atikāṃkṣā atyākāṃkṣā lālasā utkaṇṭhā kautūhalaṃ autsukyaṃ kāmaḥ tṛṣṇā atilipsā icchā āśā kāṃkṣā abhikāṃkṣā nitāntaspṛhā; 'longing of a pregnant woman,' dohadaṃ.

[Page 465a]

LONGING, part. or a. (Eagerly desirous) atyabhilāṣī -ṣiṇī -ṣi (n) atyākāṃkṣī -kṣiṇī &c., ākāṃkṣan -kṣantī -kṣat (t) atīcchaḥ -cchā -cchaṃ atilipsuḥ -psuḥ -psu kutūhalī -linī &c., utsukaḥ -kā -kaṃ utkaḥ -tkā -tkaṃ utkaṇṭhitaḥ -tā -taṃ kamraḥ -mrā -mraṃ lālasī -sinī &c., spṛhayāluḥ -luḥ -lu; 'a longing woman,' dohadavatī dauhadinī dohadānvitā.

LONGITUDE, s. drādhimā m. (n) dhruvakaḥ.
     --(Position to east or west) rekhāntaraṃ rekhāṃśaḥ; 'of a country,' deśāntaraṃ.
     --(Of the earth) rekhāṃśaḥ rekhāparidhiḥ m., rekhāgaṇaḥ rekhāsamūhaḥ.
     --(Of any point or object in the heavens) bhogaḥ; 'of the sun,' ravibhogaḥ; 'of a planet reckoned from the vernal equinoctial point,' sāyanaṃ.
     --(Meridian or circle of longitude) yāmyottaravṛttaṃ rekhāvṛttaṃ rekhāṃśavṛttaṃ.

LONGITUDINAL, a. anvāyatanaḥ -nā -naṃ anudairghyaḥ -rghyā -rghyaṃ anudrāghimā -mā -ma (n) āyataḥ -tā -taṃ āyatanānusārī -riṇī -ri (n) anvāyatiḥ -tiḥ -ti.

LOOBILY, adv. sthūlajanavat asabhyajanavat grāmyajanavat vṛṣalavat.

LOOBY, s. sthūlajanaḥ grāmyajanaḥ asabhyajanaḥ sthūlabuddhiḥ m., vṛṣalaḥ.

To LOOK, v. a. (Direct the eye, look at) dṛś (c. 1. paśyati draṣṭuṃ), anudṛś pratidṛś abhidṛś paridṛś sandṛś īkṣ (c. 1. īkṣate -kṣituṃ), samīkṣ vīkṣ abhivīkṣ prekṣ abhiprekṣ samprekṣ avekṣ anvīkṣ nirīkṣ udīkṣ ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ), samālok avalok vilok āloc (c. 10. -locayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), nirvarṇ (c. 10. -varṇayati -yituṃ), lakṣ (c. 10. lakṣayati -te -yituṃ), ālakṣ samālakṣ upalakṣ saṃlakṣ dṛṣṭiṃ kṛ vilokanaṃ kṛ avalokanaṃ kṛ.
     --(Look about) samantāt or samantatas or itastato dṛś.
     --(Look after, search for) anviṣ (c. 4. -iṣyati -eṣituṃ), nirūp avekṣ parīkṣ.
     --(Look after, take care of) pāl (c. 10. pālayati -yituṃ), rakṣ (c. 1. rakṣati -kṣituṃ), gup (c. 1. gāpāyati goptuṃ), avekṣ.
     --(Look at, consider) avekṣ samīkṣ ālok āloc ālakṣ nirūp man (c. 4. manyate mantuṃ), avekṣāṃ kṛ.
     --(Look down) avalok adho dṛś.
     --(Look down on, despise) avaman upekṣ upaprekṣ.
     --(Look for, expect) pratīkṣ apekṣ vyapekṣ sampratīkṣ udīkṣ nirīkṣ pratipāl uddṛś.
     --(Look into) nirīkṣ parīkṣ nirūp; 'look into affairs,' kāryyadarśanaṃ kṛ kāryyekṣaṇaṃ kṛ kāryyāvekṣaṇaṃ kṛ.
     --(Look on, regard) avekṣ apekṣ pratīkṣ ālok nirūp man dṛś.
     --(Look on, be a spectator) prekṣ dṛś miṣ (c. 6. miṣati meṣituṃ), prekṣakaḥ -kā -kaṃ bhū.
     --(Look over) parīkṣ anusandhā (c. 3. -dadhāti -dhātuṃ), nirūp.
     --(Look out, be on the watch) avadhā sāvadhānaḥ -nā -naṃ bhū sāvahitaḥ -tā -taṃ bhū avadhānaṃ kṛ.
     --(Look up) udīkṣ udvīkṣ uddṛś ūrddhvaṃ dṛś unmukhībhū; 'to look up to heaven,' nabhodṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū.
     --(Look up to, esteem) samman pratiman man.
     --(Seem, appear) pratibhā (c. 2. -bhāti -tuṃ), samprabhā ābhā nirbhā dṛś in pass. (dṛśyate) lakṣ in pass. (lakṣyate); 'to look well,' śubh (c. 1. śobhate -bhituṃ); 'he looks astonished,' vismita iva pratibhāti; 'look, look ye!' paśya paśyata.

LOOK, s. dṛṣṭiḥ f., darśanaṃ īkṣaṇaṃ prekṣaṇaṃ -ṇā prekṣitaṃ vīkṣaṇaṃ vīkṣitaṃ ālokanaṃ avalokanaṃ vilokanaṃ dṛṣṭipātaḥ dṛṣṭinipātaḥ; 'a look of displeasure,' adṛṣṭiḥ f.; 'side-look,' kaṭākṣaḥ arddhavīkṣaṇaṃ arddhadṛṣṭiḥ f., apāṅgadṛṣṭiḥ f., apāṅgadarśanaṃ.
     --(Air, appearance) rūpaṃ ākāraḥ ākṛtiḥ f., darśanaṃ rītiḥ f., caryyā pratibhā ābhā chāyā.
     --(Cast of countenance) vadanākāraḥ mukhachāyā mukhaṃ vadanaṃ.

LOOKED, p. p. dṛṣṭaḥ -ṣṭā -ṣṭaṃ ālokitaḥ -tā -taṃ īkṣitaḥ -tā -taṃ dattadṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'to be looked for,' apekṣaṇīyaḥ -yā -yaṃ; 'having looked,' dṛṣṭvā avalokya vīkṣya nirvarṇya nirūpya.

LOOKER, s. draṣṭā m. (ṣṭṛ) darśī m. (n) vīkṣakaḥ ālocakaḥ vilokanakṛt avalokanakṛt.
     --(Looker on) prekṣakaḥ prekṣaṇikaḥ prekṣamāṇaḥ.

LOOKING, part. paśyan -śyantī -śyat (t) īkṣamāṇaḥ -ṇā -ṇaṃ prekṣamāṇaḥ -ṇā -ṇaṃ darśī -rśinī -rśi (n) dṛṣṭi in comp.; as, 'looking in all directions,' itastato dattadṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'looking up,' ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi unmukhaḥ -khā -khaṃ; 'looking up to heaven,' nabhodṛṣṭiḥ -ṣṭiḥ -ṣṭi.
     --(Looking well, good-looking) sudarśanaḥ -nā -naṃ śubhadarśanaḥ -nā -naṃ sudṛśyaḥ -śyā -śyaṃ darśanīyaḥ -yā -yaṃ dṛśyaḥ -śyā -śyaṃ śubhānanaḥ -nā -nī -naṃ surūpaḥ -pī -paṃ.

LOOKING, s. (Act of directing the eye) darśanaṃ dṛṣṭiḥ f., dṛṣṭipātaḥ īkṣaṇaṃ vīkṣaṇaṃ prekṣaṇaṃ -ṇā prekṣā ālokaḥ -kanaṃ ālocanaṃ vilokanaṃ avalokanaṃ sandarśanaṃ nirūpaṇaṃ nirvarṇanaṃ nidhyānaṃ.
     --(Search) anveṣaṇaṃ saṃvīkṣaṇaṃ anusandhānaṃ.
     --(Looking for) apekṣā pratīkṣā vyapekṣā.

LOOKING-GLASS, s. darpaṇaḥ -ṇaṃ ādarśaḥ darśanaṃ ātmadarśaḥ prativimbātaḥ sammukhī m. (n) mukuraḥ makuraḥ maṅkuraḥ karpharaḥ maṇḍalakaṃ; 'surface of a looking-glass,' ādarśatalaṃ.

LOOKING-GLASS MAKER, s. darpaṇakāraḥ darpaṇakṛt darpaṇavikrayī m. (n).

LOOK-OUT, s. susamīkṣā itastataḥ samīkṣā avekṣā avadhānaṃ sāvadhānatā.

LOOM, s. vemā m. -ma n. (n) vemaḥ vāyadaṇḍaḥ vāpadaṇḍaḥ vāṇadaṇḍaḥ sūtrayantraṃ āvāpanaṃ tantraṃ tantrayantraṃ kṛviḥ m.

To LOOM, v. n. samudramadhye sudūrasthitatvād aspaṣṭākāraḥ -rā -raṃ or atisthūlākāraḥ -rā -raṃ bhū or vid in pass. (vidyate) or aspaṣṭarūpeṇa dṛś in pass. (dṛśyate).

LOON, s. kāpuruṣaḥ durjanaḥ dhūrttaḥ laṭakaḥ kitavaḥ tucchajanaḥ.

LOOP, s. (A folding, noose) pāśaḥ śikyaṃ -kyā kācaḥ puṭaḥ vyāvarttanaṃ.
     --(Opening, aperture) chidraṃ randhraṃ; 'suspended in a loop,' kācitaḥ -tā -taṃ śikyitaḥ -tā -taṃ.

LOOP-HOLE, s. (Small opening in a wall, &c.) gavākṣaḥ -kṣaṃ jālaṃ vātāyanaṃ randhraṃ chidraṃ pracchannaṃ.
     --(Means of escape) nirgamaḥ nirgatiḥ f., nirgamopāyaḥ nirgamadvāraṃ palāyanaṃ apakramaḥ uttaraṇaṃ muktiḥ f., mokṣaḥ.

To LOOSE, LOOSEN, v. a. (Relax) śithilīkṛ śithila (nom. śithilayati -te -yituṃ), ślath (c. 10. ślathayati -yituṃ), śrath (c. 1. śrathati, c. 10. śrathayati śrāthayati -yituṃ), śranth (c. 9. śrathnāti śranthituṃ), ślathīkṛ praślathīkṛ sraṃs (c. 10. saṃsayāta -yituṃ), visraṃs vigal (c. 10. -galayati -yituṃ), visrastīkṛ.
     --(Set free) muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), avamuc pramuc vimuc pravimuc nirmuc unmuc; mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ.
     --(Untie, unbind, unfasten) udgranth (c. 9. -grathnāti, c. 1. -granthati -nthituṃ), samudgranth unmuc avamuc viyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), visandhā (c. 3. -dadhāti -dhātuṃ), visandhākṛ vipāśa (nom. -pāśayati -yituṃ), utsūtrīkṛ.

To LOOSE, LOOSEN, v. n. (Become loose) śithilībhū śithila (nom. śithilāyate), ślatha (nom. ślathāyate -ti), śratha (nom. śrathāyate), śranth (c. 1. śranthate -nthituṃ), ślathībhū sraṃs (c. 1. sraṃsate -situṃ), srastībhū.
     --(Loose a ship) naukāṃ muc (c. 6. muñcati moktuṃ) or cal (c. 10. cālayati -yituṃ).

LOOSE, a. (Not tight, lax) śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ praślathaḥ -thā -thaṃ mastaḥ -stā -staṃ visrastaḥ -stā -staṃ vigalitaḥ -tā -taṃ calitaḥ -tā -taṃ adṛḍhaḥ -ḍhā -ḍhaṃ.
     --(Untied, unfastened) abaddhaḥ -ddhā -ddhaṃ muktaḥ -ktā -ktaṃ pramuktaḥ &c., udgranthitaḥ -tā -taṃ udgrathitaḥ -tā -taṃ asandhitaḥ -tā -taṃ vigalitaḥ -tā -taṃ bandhanarahitaḥ -tā -taṃ bandhanaśūnyaḥ -nyā -nyaṃ anigṛhītaḥ -tā -taṃ ucchvasitaḥ -tā -taṃ uddāmaḥ -mā -maṃ utsūtraḥ -trā -traṃ unnaddhaḥ -ddhā -ddhaṃ.
     --(Free) muktaḥ -ktā -ktaṃ bimuktaḥ -ktā -ktaṃ.
     --(Not close or compact) viralaḥ -lā -laṃ asaṃhataḥ -tā -taṃ adṛḍhasandhiḥ -ndhiḥ -ndhi śithilasandhiḥ &c.
     --(Not concise, rambling) asaṃkṣiptaḥ -ptā -ptaṃ vistīrṇaḥ -rṇā -rṇaṃ.
     --(Indeterminate) aniyataḥ -tā -taṃ avyavasthitaḥ -tā -taṃ anirṇītaḥ -tā -taṃ aparimitaḥ -tā -taṃ sandigdhaḥ -gdhā -gdhaṃ.
     --(Unconnected) asambaddhaḥ -ddhā -ddhaṃ niḥsambandhaḥ -ndhā -ndhaṃ abaddhaḥ &c.
     --(Not rigid) aniyataḥ -tā -taṃ asthiraḥ -rā -raṃ adhīraḥ -rā -raṃ avyavasthitaḥ -tā -taṃ.
     --(Dissolute) anavasthaḥ -sthā -sthaṃ vyabhicārī -riṇī -ri (n) durācāraḥ -rā -raṃ durvṛttaḥ -ttā -ttaṃ avaśaḥ -śā -śaṃ vyasanī -ninī &c.; 'loose conduct,' vyabhicāraḥ; 'a loose man,' lampaṭaḥ; 'a loose woman,' puṃścalī bandhakī bhraṣṭā vyabhicāriṇī. See LAX. (To let loose) muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. sarjjayati -yituṃ), bandhanād muc. See To LOOSE. (To break loose) bandhanāni bhid (c. 7. bhinatti bhettuṃ) or chid (c. 7. chinatti chettuṃ), palāy (c. 1. palāyate -yituṃ, rt. i), muktabandhanaḥ -nā -naṃ bhū bandhanād bhraṃś (c. 4. bhraśyati bhraṃśituṃ), paribhraṃś vibhraṃś; 'broken loose,' prabhraṣṭaḥ -ṣṭā -ṣṭaṃ bandhanātprabhraṣṭaḥ &c., paribhraṣṭaḥ &c.

LOOSED, LOOSENED, p. p. śithilīkṛtaḥ -tā -taṃ śithilitaḥ -tā -taṃ śranthitaḥ -tā -taṃ srastaḥ -stā -staṃ visrastaḥ &c., vigalitaḥ -tā -taṃ muktaḥ -ktā -ktaṃ vimuktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ vimocitaḥ -tā -taṃ mokṣitaḥ -tā -taṃ vītaḥ -tā -taṃ muktabandhanaḥ -nā -naṃ bandhanamuktaḥ -ktā -ktaṃ chinnabandhanaḥ -nā -naṃ.

LOOSELY, adv. (Not firmly) śithilaṃ śaithilyena saśaithilyaṃ adṛḍhaṃ.
     --(Not closely) asaṃhataṃ viralaṃ.
     --(Unconnectedly) asambaddhaṃ asambandhena.
     --(Not rigidly) aniyataṃ.
     --(Dissolutely) savyabhicāraṃ lampaṭavat durvṛttavat.

LOOSENESS, s. (State of being loose or not tight) śithilatā -tvaṃ śaithilyaṃ ślathatā praśrathaḥ śranthaḥ sraṃsaḥ visraṃsaḥ srastatā visrastatā adṛḍhatā adhṛtiḥ.
     --(Looseness of texture) viralatā vairalyaṃ asaṃhatatvaṃ.
     --(Of morals or conduct) vyabhicāraḥ anavasthitiḥ f., anavasthatā vyasanitā lampaṭatā lāmpaṭyaṃ durvṛttatā. See LAXITY, (Of bowels) mṛdukoṣṭhatvaṃ koṣṭhamṛdutā rekaḥ recanā -naṃ.

LOOSENING, LOOSING, s. śithilīkaraṇaṃ mocanaṃ vimocanaṃ mokṣaṇaṃ vimokṣaṇaṃ śranthanaṃ śrathanaṃ muktiḥ f.

To LOP, v. a. chid (c. 7. chinatti chettuṃ), avachid avakṛt (c. 6. -kṛntati -karttituṃ), nikṛt lū (c. 9. lunāti lavituṃ), lup (c. 6. lumpati loptuṃ).

LOPPED, p. p. avachinnaḥ -nnā -nnaṃ lūnaḥ -nā -naṃ luptaḥ -ptā -ptaṃ karttitaḥ -tā -taṃ.

LOPPER, s. chettā m. (ttṛ) avachettā m., chedakaḥ chid in comp., lopanakṛt.

LOPSIDED, a. ekapārśve patanaśīlaḥ -lā -laṃ or patayāluḥ -luḥ -lu.

LOQUACIOUS, a. vāvadūkaḥ -kā -kaṃ vācālaḥ -lā -laṃ bahubhāṣī -ṣiṇī -ṣi (n) bahuvādī -dinī &c., vāgmī -gminī &c., jalpakaḥ -kā -kaṃ. jalpākaḥ -kā -kaṃ gadayitnuḥ -tnuḥ -tnu vācoyuktipaṭuḥ -ṭuḥ -ṭu mukharaḥ -rā -raṃ vaktā -ktrī -ktṛ (ktṛ) ativaktā &c.

LOQUACIOUSNESS, LOQUACITY, s. vāvadūkatā vācālatā bahubhāṣitvaṃ atibhāṣaṇaṃ atiśayoktiḥ f., ativādaḥ jalpaḥ -lpakatā jalpitaṃ gadayitnutā vāgmitvaṃ atyālāpaḥ bahuvāditvaṃ mukharatā maukharyyaṃ.

LORD, s. īśvaraḥ īśaḥ patiḥ m., svāmī m. (n) prabhuḥ m., nāthaḥ rājā m. (n) adhīśaḥ adhipatiḥ m., adhipaḥ adhīśvaraḥ bharttā m. (rttṛ) bhagavān m. (t) indra in comp.; 'supreme lord,' adhirājaḥ sarvveśvaraḥ sarvvasvāmī m., adhināthaḥ; 'lord of men,' nareśvaraḥ narādhipaḥ nareśaḥ nṛpatiḥ m., narapatiḥ narendraḥ; 'lord of earth,' bhūpatiḥ m., bhūmipatiḥ m., mahīpatiḥ m., pṛthivīpatiḥ kṣitipatiḥ; 'lord of heaven,' svargapatiḥ m., svargarājaḥ svargabharttā m. (rttṛ) nākanāthaḥ; 'lord of beasts,' mṛgendraḥ; 'my lord,' svāmin voc. c.
     --(Husband) patiḥ m., bharttā m., svāmī m.; 'lord of life,' jīviteśaḥ prāṇeśaḥ prāṇanāthaḥ prāṇādhināthaḥ.
     --(The Supreme Being) parameśvaraḥ pareśvaraḥ īśvaraḥ bhagavān prabhuḥ m.; 'to be lord of,' īś (c. 2. īṣṭe īśituṃ), prabhū (c. 1. -bhavati -vituṃ).

To LORD, v. n. darpeṇa or dharṣeṇa or dharṣapūrvvam ādhipatyaṃ kṛ or īś (c. 2. īṣṭe īśituṃ) or śās (c. 2. śāsti -situṃ).

LORDLINESS, s. (Imperiousness) dhṛṣṭatā dharṣaḥ darpaḥ aiśvaryyadarpaḥ avaliptatā utsiktatā avahelā garvvaḥ pragalbhā prāgalbhyaṃ.

LORDLY, LORDLIKE, a. īśvarīyaḥ -yā -yaṃ aiśvaraḥ -rī -raṃ aiśaḥ -śī -śaṃ aiśikaḥ -kī -kaṃ īśvarayogyaḥ -gyā -gyaṃ svāmiyogyaḥ &c., prabhuyogyaḥ &c., rājakīyaḥ -yā -yaṃ īśvarārhaḥ -rhā -rhaṃ īśvarasadṛśaḥ -śī -śaṃ īśvarocitaḥ -tā -taṃ īśvara in comp.; as, 'lordly nature,' īśvarabhāvaḥ.
     --(Imperious) dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣī -rṣiṇī -rṣi (n) dṛptaḥ -ptā -ptaṃ garvvitaḥ -tā -taṃ uddhataḥ -tā -taṃ avaliptaḥ -ptā -ptaṃ aiśvaryyadṛptaḥ &c.

LORDLY, adv. dharṣeṇa aiśvaryyadarpeṇa aiśvaryyadṛptavat sāvahelaṃ sadharṣaṃ.

LORDSHIP, s. aiśvaryyaṃ īśatvaṃ ādhipatyaṃ adhipatitvaṃ prabhutvaṃ svāmitvaṃ patitvaṃ svāmyaṃ rājatvaṃ rājyaṃ adhikāraḥ adhikāritvaṃ.
     --(Title) bhavān m. (t) atrabhavān tatrabhavān bhagavān svāmī m. (n) prabhuḥ.

LORD'S SUPPER, s. khrīṣṭamṛtyusmaraṇārthakaṃ bhojanaṃ khrīṣṭamaraṇoddeśakaṃ bhojanaṃ.

LORE, s. pāṇḍityaṃ vidyā jñānaṃ vyutyattiḥ f., vaiduṣyaṃ vidvattā.

LORN, a. niḥśaraṇaḥ -ṇā -ṇaṃ aśaraṇaḥ -ṇā -ṇaṃ. See FORLORN, a.

LORY, s. śukaḥ kīraḥ raktaparṇaḥ śukajātīyaḥ pakṣibhedaḥ.

To LOSE, v. a. (Be separated or parted from a thing) in pass. (hīyate) prahā viprahā parihā vihā with instr. or sometimes with abl. c., bhraṃś (c. 4. bhraśyati bhraṃśituṃ), paribhraṃś vibhraṃś prabhraṃś with abl. c., cyu (c. 1. cyavate cyotuṃ), pracyu vicyu with abl. c., viyuj in pass. (-yujyate) with instr. c., apavṛt (c. 1. -varttate -rttituṃ) with abl. of the person; 'he loses his life,' prāṇaiḥ or prāṇebhyo hīyate; 'he loses his kingdom,' rājyād bhraśyati or cyavate tasmād rājyam apavarttate; 'he loses his friends,' suhṛjjanair viyujyate.
     --(Let go, drop) (c. 3. jahāti hātuṃ, or caus. hāpayati -yituṃ), vihā apahā tyaj (c. 1. tyajati tyaktuṃ), parityaj hṛ (c. 10. hārayati -yituṃ), apahṛ; 'he lost his life,' prāṇān jahau; 'he loses his son,' putraṃ jahāti; 'he loses his money,' dhanaṃ hārayati.
     --(Ruin, destroy, waste) naś (c. 10. nāśayati -yituṃ), vinaś praṇaś kṣi (c. 5. kṣiṇoti kṣetuṃ, c. 10. kṣayayati kṣapayati -yituṃ), dhvaṃs (c. 10. dhvaṃsayati -yituṃ), vidhvaṃs pradhvaṃs vyayīkṛ apaci (c. 5. -cinoti -cetuṃ), kṣip (c. 6. kṣipati kṣeptuṃ); 'he loses his wealth,' arthaṃ nāśayati; 'he loses his time,' kālaṃ kṣipati kālakṣepaṃ or kālaharaṇaṃ karoti.
     --(Forfeit) daṇḍ in pass. (daṇḍyate) bhraṃś or cyu with abl. c., vañc in pass. (vañcyate) with instr. c.; 'he loses his office,' svādhikārād bhraśyati; 'he loses his reward,' phalād bhraśyati or phalena vañcyate.
     --(Not to win, be defeated) parājitaḥ -tā -taṃ bhū ji in pass. (jīyate) parāji; 'he loses the battle,' raṇe jīyate.
     --(Lose the game) akṣavatyāṃ ji or parāji in pass., dyūtakrīḍāyāṃ ji in pass., vidiv (c. 4. -dīvyati -devituṃ), parājitaḥ -tā -taṃ bhū.
     --(Lose the way) pathāt or mārgāt or patho bhraṃś or prabhraṃś or cyu or vicyu or vical (c. 1. -calati -lituṃ), pathabhraṣṭaḥ -ṣṭā -ṣṭaṃ bhū vartmavarjitaḥ -tā -taṃ bhū.
     --(Lose one's wits) muh (c. 4. muhyati mohituṃ), buddhiṃ hā buddhihīnaḥ -nā -naṃ bhū.
     --(Lose one's consciousness, lose one's self) cetanāṃ or caitanyaṃ hā naṣṭacetanaḥ -nā -naṃ bhū murcha (c. 1. mūrchati -rchituṃ), bhram (c. 4. bhrāmyati bhramituṃ), bhrāntabuddhiḥ -ddhiḥ -ddhi bhū.

To LOSE, v. n. (Be defeated) ji in pass. (jīyate) parāji parājitaḥ -tā -taṃ bhū.
     --(Decline, fail) kṣi in pass. (kṣīyate) parikṣi parihā in pass. (-hīyate) dhvaṃs (c. 1. dhvaṃsate -situṃ).

LOSER, s. kṣatiprāpakaḥ hāniprāpakaḥ apāyaprāpakaḥ anubhūtakṣayaḥ prāptāpāyaḥ prāptakṣayaḥ labdhāpāyaḥ labdhahāniḥ m., apāyaprāptaḥ parājitaḥ.

LOSS, s. kṣayaḥ hāniḥ f., apāyaḥ kṣatiḥ f., apacayaḥ nāśaḥ apacitiḥ f., upakṣayaḥ parikṣayaḥ saṃkṣayaḥ kṣiyā vyayaḥ dhvaṃsaḥ pradhvaṃsaḥ paridhvaṃsaḥ bhraṃśaḥ apahāraḥ hāraḥ haraṇaṃ atyayaḥ cyutiḥ f., tyāgaḥ parityāgaḥ vināśaḥ praṇāśaḥ bhreṣaḥ alābhaḥ viyogaḥ vyasanaṃ dūṣaṇaṃ prahīṇaḥ.
     --(Ruin, destruction) nāśaḥ vināśaḥ kṣayaḥ.
     --(Defeat) parājayaḥ parābhavaḥ apajayaḥ balavyasanaṃ bhaṅgaḥ.
     --(Profit and loss) lābhālābhau m. du., lābhālābhaṃ.
     --(Loss of caste) jātibhraṃśaḥ.
     --(Loss of time) kālakṣepaḥ kālaharaṇaṃ kālavyayaḥ; 'without loss of time,' akālakṣepaṃ.
     --(To be at a loss) muh (c. 4. muhyati mohituṃ); 'at a loss,' bhrāntabuddhiḥ -ddhiḥ -ddhi mohitaḥ -tā -taṃ vimūḍhaḥ -ḍhā -ḍhaṃ; 'at a loss how to act,' itikarttavyatāmūḍhaḥ -ḍhā -ḍhaṃ.

LOST, p. p. or a. naṣṭaḥ -ṣṭā -ṣṭaṃ praṇaṣṭaḥ -ṣṭā -ṣṭaṃ vinaṣṭaḥ -ṣṭā -ṣṭaṃ hāritaḥ -tā -taṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ vibhraṣṭaḥ -ṣṭā -ṣṭaṃ cyutaḥ -tā -taṃ paricyutaḥ -tā -taṃ gataḥ -tā -taṃ vigataḥ -tā -taṃ vītaḥ -tā -taṃ kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ -ṇā -ṇaṃ apacitaḥ -tā -taṃ antaritaḥ -tā -taṃ luptaḥ -ptā -ptaṃ viluptaḥ -ptā -ptaṃ hīnaḥ -nā -naṃ prahīṇaḥ -ṇā -ṇaṃ tyaktaḥ -ktā -ktaṃ dhvaṃsitaḥ -tā -taṃ dhvastaḥ -stā -staṃ; 'one who has lost his kingdom,' rājyabhraṣṭaḥ bhraṣṭarājyaḥ rājyacyutaḥ rājyātprabhraṣṭaḥ; 'one who has lost his office,' cyutādhikāraḥ; 'one who has lost his wealth,' gatavibhavaḥ -vā -vaṃ naṣṭārthaḥ -rthā -rthaṃ arthahīnaḥ -nā -naṃ; 'one who has lost desire,' vigataspṛhaḥ -hā -haṃ vītakāmaḥ -mā -maṃ; 'one who has lost life,' tyaktajīvanaḥ -nā -naṃ prahīṇajīvitaḥ 'one who has lost the road,' pathabhraṣṭaḥ -ṣṭā -ṣṭaṃ mārgaprabhraṣṭaḥ -ṣṭā -ṣṭaṃ vartmavarjitaḥ -tā -taṃ tyaktamārgaḥ -rgā -rgaṃ; 'one who has lost an eye,' ekākṣivikalaḥ -lā -laṃ; 'one who has lost every thing,' hṛtasarvvasvaḥ -svā -svaṃ paricyutaḥ -tā -taṃ parikṣīṇaḥ -ṇā -ṇaṃ; 'lost to shame,' lajjāhīnaḥ -nā -naṃ tyaktalajjaḥ -jjā -jjaṃ nirastalajjaḥ &c., lajjojjhitaḥ -tā -taṃ nirlajjaḥ -jjā -jjaṃ; 'lost in thought,' dhyānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ cintākulaḥ -lā -laṃ cintāparaḥ -rā -raṃ; 'relating to any thing lost,' nāṣṭikaḥ -kī -kaṃ; 'it is lost,' hāryyate apacīyate.
     --(Bewildered) mohitaḥ -tā -taṃ vimūḍhaḥ -ḍhā -ḍhaṃ bhrāntabuddhiḥ -ddhiḥ -ddhi bhramayuktaḥ -ktā -ktaṃ.

LOT, s. (Destiny, state assigned by fate) bhāgyaṃ bhāgadheyaṃ daivadaśā daivasthitiḥ f., daivayogaḥ daivaṃ daivikaṃ daivagatiḥ f., bhavitavyatā bhorgaḥ bhogyaṃ bhoktṛtvaṃ.
     --(Share, portion) aṃśaḥ bhāgaḥ vibhāgaḥ bhājyaṃ bhājitaṃ uddhāraḥ.
     --(Die used in determining a person's portion) guṭikā śakunaḥ; 'to cast lots,' guṭikāḥ pat (c. 10. pātayati -yituṃ); 'casting lots,' guṭikāpātaḥ pāṭaḥ -ṭakaḥ.

LOTH, a. anicchuḥ -cchuḥ -cchu. See LOATH.

LOTION, s. auṣadhīyajalaṃ dhāvanauṣadhaṃ prakṣālanauṣadhaṃ dhāvanaṃ -nī.

LOTTERY, s. guṭikāpātaḥ pāṭakaḥ guṭikāpātapūrvvā vibhāgakalpanā.

LOTUS, LOTOS, s. (Flower) padmaḥ -dmaṃ kamalaṃ utpalaṃ kumudaṃ kumud n., nalinaṃ kuvalayaṃ aravindaṃ mahotpalaṃ paṅkajaṃ paṅkeruhaṃ sarasijaṃ sarasīruhaṃ saroja saroruhaṃ jalejātaṃ ambhojaṃ vāryyudbhavaṃ ambujaṃ ambhoruhaṃ puṇḍarīkaṃ mṛṇālī m. (n) śatapatraṃ sahasrapatraṃ kuśeśayaṃ indirālayaṃ tāmarasaṃ puṣkaraṃ sārasaṃ ramāpriyaṃ visaprasūnaṃ kuvalaṃ kuvaṃ kuṭapaṃ puṭakaṃ śrīparṇaḥ śrīkaraṃ śryāhvaṃ. Other varieties, red, white, and blue, are hallakaṃ raktasandhyakaṃ raktasaroruhaṃ raktakamalaṃ raktotpalaṃ kokanadaṃ sitāmbhojaṃ kalhāraṃ saugandhikaṃ indīvaraṃ indīvāraṃ kairavaṃ nīlāmbujanma n. (n) nīlotpalaṃ nīlakamalaṃ sūryyakamalaṃ sthalakamalaṃ sthalapadmaṃ.
     --(The plant as distinguished from the flower) padminī kamalinī nalinī kumudinī; 'stalk of a lotus,' nālaḥ -lā -lī -laṃ padmanālaṃ nāḍiḥ -ḍī f., padminī kumudvatī nalinī padmatantuḥ m.; 'fibres or film attached to the stalk,' mṛṇālaḥ -laṃ visaṃ viśaṃ viṣaṃ nalinīruhaḥ; 'root,' śālūkaṃ śālukaṃ śiphākandaḥ -ndaṃ karahāṭaḥ; 'seed,' kamalākṣaḥ padmākṣaḥ padmavījaṃ; 'seed-vessel or pericarp,' vījakośaḥ karṇikā karṇikāraḥ varāṭakaḥ; 'filament,' keśaraḥ kesaraḥ kiñjalkaḥ kiñjalaḥ kiñjaṃ; 'petal,' padmachadaḥ kamalachadaḥ padmāntaraḥ; 'new leaf,' saṃvarttiḥ f., saṃvarttikā navadalaṃ navapatraṃ; 'abounding with lotuses,' kumudvān -dvatī -dvat (t) kumudikaḥ -kī -kaṃ; 'place abounding with lotuses,' kumudinī kumudvatī kumudākaraḥ kumudavanaṃ kumudāvāsaḥ kumudavatī padminī padmākaraḥ padminīkhaṇḍaṃ padmakhaṇḍaṃ kamalinī kamalākaraḥ nalinī kuvalayinī aravindinī puṣkariṇī; 'an assemblage or quantity of lotus flowers,' padminī nalinī visinī mṛṇālinī kamalinī utpalinī kumudvatī puṭakinī padmakhaṇḍaṃ ṣaṇḍaḥ -ṇḍaṃ śaṇḍaṃ; 'lotus-like,' utpalābhaḥ -bhā -bhaṃ; 'lotusshaped,' padmākāraḥ -rā -raṃ; 'lotus-eyed,' utpalacakṣūḥ -kṣūḥ -kṣuḥ (s); 'smelling like the lotus,' padmagandhaḥ -ndhā -ndhaṃ utpalagandhiḥ -ndhi -ndhi.

LOUD, a. mahāsvanaḥ -nā -naṃ mahādhvanikaḥ -kā -kaṃ uccaḥ -ccā -ccaṃ uccaiḥsvarakaḥ -kā -kaṃ mahāsvarakaḥ -kā -kaṃ mahādhvanikaraḥ -rī -raṃ mahāśabdakaḥ -kā -kaṃ mahāśabdī -bdinī -bdi (n) mahāśabdakāraḥ -rā -raṃ atiśabdanaḥ -nā -naṃ atiśabdavān -vatī -vat (t) mahāsvanavān &c., svanavān &c., śabdanaḥ -nā -naṃ mahānādī -dinī -di (n) tumulaḥ -lā -laṃ tumulakārī -riṇī &c., uttālaḥ -lā -laṃ.
     --(Clamorous) ghoṣaṇaḥ -ṇā -ṇaṃ ghoṣakaraḥ -rī -raṃ bahughoṣaḥ -ṣā -ṣaṃ mahāghoṣaḥ -ṣā -ṣaṃ; 'a loud sound or noise,' uccaiḥsvaraḥ uccasvaraḥ mahāśabdaḥ mahāsvanaḥ mahāghoṣaḥ uccairghuṣṭaṃ praṇādaḥ; 'loud speaking,' uccabhāṣaṇaṃ; 'louder,' uccaistaraḥ -rā -raṃ; 'loudest,' uccaistamaḥ -mā -maṃ.

LOUD, LOUDLY, adv. uccais uccakais proccais uccaistamām uccaiḥsvareṇa uccaśabdena mahāsvareṇa mahāśabdena atiśabdena mahāśabdapūrvvaṃ svanavat uccaiḥkāraṃ; 'speaking loud,' uccabhāṣī -ṣiṇī -ṣi (n); 'crying loud,' uccarāvī -viṇī &c.

LOUDNESS, s. uccatā -tvaṃ mahāśabdakāritvaṃ mahāśabdakatvaṃ śabdamahattvaṃ mahāśabdaḥ uccasvaraḥ mahādhvaniḥ m., uttālatā.

LOUD-VOICED, a. uccasvaraḥ -rā -raṃ uccasvaravān -vatī -vat (t).

To LOUNGE, v. a. ālasyaṃ kṛ alasībhū ālasyāt kālaṃ kṣip (c. 6. kṣipati kṣeptuṃ) or kālakṣepaṃ kṛ or kālaharaṇaṃ kṛ or kālavyayaṃ kṛ udās (c. 2. -āste -āsituṃ), nirvyāpāratvāt sukhena śī (c. 2. śete śayituṃ).

[Page 468a]

LOUNGER, s. alasajanaḥ ālasyakārī m. (n) mukhanirīkṣakaḥ lālāṭikaḥ kālakṣepakaḥ avyāpārī m. (n) kāryyapuṭaḥ udāsīnaḥ nirvyāpāratvāt sukhaśāyī m. (n); 'woman with a lounging gait,' mattebhagamanā.

LOUSE, s. yūkaḥ -kā keśakīṭaḥ keśaṭaḥ ṣaṭpadaḥ -dī āpāliḥ m., romavidhvaṃśaḥ vārakīraḥ; 'egg of a louse,' likṣā.

To LOUSE, v. a. niryūkīkṛ yūka (nom. yūkayati -yituṃ), yūkavarjitaṃ -tāṃ kṛ.

LOUSINESS, s. sayūkatvaṃ -tā bahuyūkatā yūkapūrṇatā yūkabāhulyaṃ.

LOUSY, a. yukālaḥ -lā -laṃ sayūkaḥ -kā -kaṃ bahuyūkaḥ -kā -kaṃ yūkapūrṇaḥ -rṇā -rṇaṃ yūkasevitaḥ -tā -taṃ yūkopadrutaḥ -tā -taṃ yūkī -kinī -ki (n).

LOUT, s. grāmyajanaḥ vṛṣalaḥ sthūlajanaḥ sthūlabuddhiḥ m., mūḍhajanaḥ.

LOUTISH, a. sthūlabuddhiḥ -ddhiḥ -ddhi sthūlasvabhāvaḥ -vā -vaṃ grāmyabuddhiḥ &c., sthūlaḥ -lā -laṃ grāmyaḥ -myā -myaṃ grāmikaḥ -kī -kaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ asabhyaḥ -bhyā -bhyaṃ.

LOUTISHLY, adv. sthūlajanavat grāmyajanavat vṛṣalavat vuddhisthaulyāt.

LOUTISHNESS, s. sthūlatā -tvaṃ sthaulyaṃ buddhisthūlatā grāmyatā aśiṣṭatā.

LOUVER, s. dhūmarandhraṃ dhūmanirgamaḥ dhūmāyanaṃ vātāyanaṃ chidraṃ.

LOVABLE, a. snehārhaḥ -rhā -rhaṃ priyaguṇakaḥ -kā -kaṃ priyaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ snehotpādakaśīlaḥ -lā -laṃ prītyutpādakaśīlaḥ -lā -laṃ priyaḥ -yā -yaṃ.

LOVAGE, s. ajamodā yavānī -nikā yamānī -nikā indulekhā bhūtīkaṃ.

To LOVE, v. a. (Have affection for) prema kṛ prī (c. 4. prīyate pretuṃ), snehaṃ kṛ prītiṃ kṛ snih (c. 4. snihyati snehituṃ), kam (c. 10. kāmayate -ti -yituṃ), day (c. 1. dayate -yituṃ), anurañj (c. 4. -rajyate), anurāgaṃ kṛ anuraktaḥ -ktā -ktaṃ bhū anurāgavān -vatī bhū anurudh (c. 4. -rudhyate -roddhuṃ), bhaj (c. 1. bhajate bhaktuṃ); 'he loves God,' īśvare prema karoti īśvarabhaktiṃ karoti; 'they love him,' tasmin prīyante; 'he loves his brother more than me,' matto 'dhikaṃ bhrātari prīyate or snehaṃ karoti; 'I love my son,' putreṇa saha mama mahān snehaḥ; 'she loves him,' tasminn anurāgavatī bhavati; 'he loves his wife,' bhāryyāyām anurajyate or anurakto 'sti; 'they love the king,' rājānam anurudhyante; 'women love everybody,' sarvve strīṇāṃ priyāḥ.

To LOVE, v. n. (Delight in) ānand (c. 1. -nandati -ndituṃ), abhinand hṛṣ (c. 4. hṛṣyati harṣituṃ), prī (c. 4. prīyate pretuṃ), tuṣ (c. 4. tuṣyati toṣṭuṃ), ruc (c. 1. rocate -cituṃ).

LOVE, s. (Fondness, affection) prītiḥ f., prema n. (n) snehaḥ anurāgaḥ anuraktiḥ f., praṇayaḥ vātsalyaṃ vatsalatā rāgaḥ hārddaṃ praśrayaḥ anurodhaḥ ruciḥ f., abhiruciḥ f., santoṣaḥ premabhāvaḥ prītibhāvaḥ snehabhāvaḥ; 'love for God,' īśvarabhaktiḥ f.; 'undivided love,' ananyabhaktiḥ.
     --(Love of the sexes, passion) prema n., strīpuruṣaprema śṛṅgāraḥ śṛṅgārabhāvaḥ kāmaḥ kāmitā madanaḥ manmathaḥ rāgaḥ anurāgaḥ ratiḥ f., ramaḥ bandhitraṃ kaiśikaḥ ujjvalaḥ śuciḥ m.
     --(Cupid) kāmaḥ manmathaḥ madanaḥ kandarpaḥ smaraḥ manasijaḥ manasiśayaḥ cittabhūḥ m., cetobhūḥ cittajanmā m. (n) saṅkalpajaḥ anaṅgaḥ śamāntakaḥ jarābhīruḥ m. See KĀMADEVA. 'In love, under the influence of love,' kāmārttaḥ -rttā -rttaṃ kāmāturaḥ -rā -raṃ madanāvasthaḥ -sthā -sthaṃ madanavaśaḥ -śā -śaṃ jātamanmathaḥ -thā -thaṃ jātakāmaḥ -mā -maṃ smarākulaḥ -lā -laṃ kāmāsaktaḥ -ktā -ktaṃ kāmamohitaḥ -tā -taṃ kāmabaddhaḥ -ddhā -ddhaṃ śṛṅgārī -riṇī -ri (n) śṛṅgāritaḥ -tā -taṃ; 'to fall in love with, be in love with,' anurāgavān -vatī bhū with loc. or gen. of the person, jātānurāgaḥ -gā bhṛ mohitaḥ -tā -taṃ bhū; 'to make love,' vivāhārthaṃ prema kṛ vivāhahetukasnehaṃ kṛ vivāhārthaṃ cittārādhanaṃ kṛ.
     --(Delight in) ruciḥ f., abhiruciḥ f., anurāgaḥ prītiḥ āsaktiḥ f.; 'love of life,' jīvitāśā.
     --(Airs or gestures of love) hāvaḥ bhāvaḥ lalitaṃ vilāsaḥ vibhramaḥ.

LOVE-BROKER, s. ghaṭakaḥ premaghaṭakaḥ madanadūtaḥ -tī f., dūtikā f.

LOVED, p. p. prītaḥ -tā -taṃ dayitaḥ -tā -taṃ snigdhaḥ -gdhā -gdhaṃ priyaḥ -yā -yaṃ hṛdyaḥ -dyā -dyaṃ hṛdayapriyaḥ -yā -yaṃ iṣṭaḥ -ṣṭā -ṣṭaṃ manīṣitaḥ -tā -taṃ subhagaḥ -gā -gaṃ.

LOVE-KNOT, s. premagranthiḥ m., prītigranthiḥ m., śṛṅgāragranthiḥ m.

LOVE-LETTER, s. madanalekhaḥ anaṅgalekhaḥ manmathalekhaḥ śṛṅgārapatraṃ premapatraṃ anaṅgapatraṃ prītipatraṃ.

LOVELINESS, s. kāntatā kāntiḥ f., saundaryyaṃ sundaratā atisaundaryyaṃ lāvaṇyaṃ rūpalāvaṇyaṃ cārutā saumyatā lālityaṃ vāmatā mugdhatā kamanīyatā abhirāmatā dīptiḥ f., śobhā ramaṇīyatā manoharatvaṃ -tā ramyatā subhagatā saśrīkatā.

LOVELY, a. kāntaḥ -ntā -ntaṃ sundaraḥ -rā -rī -raṃ atisundaraḥ &c., lāvaṇyavān -vatī -vat (t) surūpaḥ -pī -paṃ surūpavān &c., cāruḥ -rvī -ru cārumān -matī &c., lalitaḥ -tā -taṃ saumyaḥ -myā -myaṃ mugdhaḥ -gdhā -gdhaṃ vāmaḥ -mā -maṃ manoramaḥ -mā -maṃ maroharaḥ -rā -raṃ ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ kamanīyaḥ -yā -yaṃ subhagaḥ -gā -gaṃ manojñaḥ -jñā -jñaṃ abhirāmaḥ -mā -maṃ.

LOVELY-FACED, a. mugdhānanaḥ -nā -naṃ cārumukhaḥ -khī -khaṃ sumukhaḥ &c.

LOVE-MATCH, s. prītivivāhaḥ premavivāhaḥ prītisambandhaḥ premasambandhaḥ.

LOVE-QUARREL, s. prītikalahaḥ premakalahaḥ praṇayakopaḥ.

LOVER, s. praṇayī m. (n) priyaḥ kāntaḥ nāyakaḥ ramaṇaḥ ramakaḥ ramaḥ dayitaḥ vallabhaḥ kāmī m. (n) hṛdayeśaḥ prāṇeśaḥ jīviteśaḥ prāṇapatiḥ m., priyatamaḥ bandhuḥ m., iṣṭaḥ: 'lover of knowledge,' vidyānurāgī m. (n) jñānepsuḥ m.

LOVE-SHAFT, s. madanaśaraḥ smaraśaraḥ kāmaśaraḥ kandarpavāṇaḥ madaneṣuḥ m. The god of love is fabled by the Hindūs as having five arrows, each tipped with the blossom of a flower. See KAMADEVA.

LOVE-SICK, a. kāmarogī -giṇī -gi (n) madanarogī &c., kāmāturaḥ -rā -raṃ kāmārttaḥ -rttā -rttaṃ kāmapīḍitaḥ -tā -taṃ madanapīḍitaḥ &c., kāmavihvalaḥ -lā -laṃ.

LOVE-SONG, s. madanagītaṃ premagītaṃ śṛṅgāragītaṃ śṛṅgāragānaṃ.

LOVE-TALE, s. kāmakathā śṛṅgārakathā madanakathā premakathā śṛṅgāravyākhyānaṃ premavyākhyānaṃ.

LOVE-TOKEN, s. prītilakṣaṇaṃ premalakṣaṇaṃ prītidānaṃ premasmārakaṃ.

LOVE-TRICK, s. premakrīḍā anaṅgakrīḍā hāvaḥ bhāvaḥ lalitaṃ vilāsaḥ.

LOVING, a. praṇayī -yinī -yi (n) praṇayavāt -vatī -vat (t) kāmī -minī &c., snehī -hinī &c., anuraktaḥ -ktā -ktaṃ anurāgavān -vatī &c., prakāmaḥ -mā -maṃ prītimān -matī &c., vatsalaḥ -lā -laṃ prītiyuktaḥ -ktā -ktaṃ.
     --(Delighting in, attached to) anurāgī -giṇī &c., ānandī ndinī &c., pramodī -dinī &c., modī &c., priyaḥ -yā -yaṃ āsaktaḥ -ktā -ktaṃ sevī -vinī &c., rataḥ -tā -taṃ nirataḥ -tā -taṃ.

LOVING-KINDNESS, s. kṛpā dayā kāruṇyaṃ vātsalyaṃ karuṇārdratā anukampā prasādaḥ anugrahaḥ snehaḥ hitecchā.

LOVINGLY, adv. sapraṇayaṃ praṇayena sānurāgaṃ snehena sasnehaṃ prītipūrvvaṃ prītyā vātsalyena savātsalyaṃ.

LOW, a. (Not high) nīcaḥ -cā -caṃ nīcakaḥ -kā -kaṃ nīcasthaḥ -sthā -sthaṃ nimnaḥ -mnā -mnaṃ adharaḥ -rā -raṃ anuccaḥ -ccā -ccaṃ atuṅgaḥ -ṅgā -ṅgaṃ adhaḥsthaḥ -sthā -sthaṃ adhastanaḥ -nī -naṃ; 'low ground,' nimnabhūmiḥ f.
     --(Short, low in stature) hrasvaḥ -svā -svaṃ nīcaḥ -cā -caṃ nyaṅ nīcī nyak (ñc) hrasvatanuḥ -nuḥ -nu alpatanuḥ -nuḥ -nu.
     --(Not loud) nīcasvaraḥ -rā -raṃ nīcaśabdakaḥ -kā -kaṃ nīcaḥ -cā -caṃ nīcakaḥ -kā -kaṃ.
     --(Deep or grave in sound) mandaḥ -ndā -ndaṃ mandraḥ -ndrā -ndraṃ āmandraḥ -ndrā -ndraṃ mantharaḥ -rā -raṃ dhīraḥ -rā -raṃ gambhīraḥ -rā -raṃ gabhīraḥ -rā -raṃ.
     --(Mean, inferior, base) adhamaḥ -mā -maṃ avaraḥ -rā -raṃ nīcaḥ -cā -caṃ nīcakaḥ -kā -kaṃ hīnaḥ -nā -naṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ avamaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ jaghanyavṛttiḥ -ttiḥ -tti pratikṛṣṭaḥ -ṣṭā -ṣṭaṃ khalaḥ -lā -laṃ kṣudraḥ -drā -draṃ duṣṭaḥ -ṣṭā -ṣṭaṃ durvṛttaḥ -ttā -ttaṃ vārṣalaḥ -lī -laṃ prākṛtaḥ -tī -taṃ nyaḍ nīcī nyak (ñc) kṛpaṇaḥ -ṇā -ṇaṃ arvvā -rvvatī -rvvat (n) aramaḥ -mā -maṃ aṇakaḥ -kā -kaṃ anakaḥ -kā -kaṃ āṇakaḥ -kā -kaṃ itaraḥ -rā -raṃ anāryyaḥ -ryyā -ryyaṃ rephaḥ -phā -phaṃ repaḥ -pā -paṃ rephāḥ -phāḥ -phaḥ (s) repāḥ &c., yāpyaḥ -pyā -pyaṃ kheṭaḥ -ṭā -ṭaṃ avadyaḥ -dyā -dyaṃ khullaḥ -llā -llaṃ khullakaḥ -kā -kaṃ kupūyaḥ -yā -yaṃ garhyaḥ -rhyā -rhyaṃ aślīlaḥ -lā -laṃ; 'a low man,' prākṛtajanaḥ nihīnajanaḥ pṛthagjanaḥ itarajanaḥ apasadaḥ durvṛttaḥ adhamācāraḥ durācāraḥ pāmaraḥ jālmaḥ vivarṇaḥ; 'low language,' aślīlaṃ khaloktiḥ f., aślīlākṣepaḥ.
     --(Of low rank or birth) hīnajātiḥ -tiḥ -ti nyagjātiḥ -tiḥ -ti nīcajātiḥ -tiḥ -ti antyajātīyaḥ -yā -yaṃ hīnajanmā -nmā -nma (n) duṣkulīnaḥ -nā -naṃ akulīnaḥ -nā -naṃ nīcakulajātaḥ -tā -taṃ hīnakulaḥ -lā -laṃ.
     --(Depressed, dejected) viṣaṇaḥ -ṇā -ṇaṃ viṣādī -dinī &c., avasannaḥ -nnā -nnaṃ dīnamanaskaḥ -skā -skaṃ vimanāḥ -nāḥ -naḥ (s) durmanāḥ &c., vimanaskaḥ -skā -skaṃ klāntaḥ -ntā -ntaṃ khinnaḥ -nnā -nnaṃ udvignaḥ -gnā -gnaṃ glānaḥ -nā -naṃ.
     --(Moderate) parimitaḥ -tā -taṃ alpaḥ -lpā -lpaṃ svalpaḥ -lpā -lpaṃ.
     --(In price) alpamūlyaḥ -lyā -lyaṃ.
     --(Not rich, not nourishing, as diet) nissattvaḥ -ttvā -ttvaṃ karśakaḥ -kā -kaṃ kṛśakārī -riṇī &c., apoṣakaḥ -kā -kaṃ apauṣṭikaḥ -kī -kaṃ.

LOW, adv. nīcais nīcakais nīce adhas anuccaṃ nīca in comp.; as, 'going low,' nīcagaḥ -gā -gaṃ.
     --(In a low tone) nīcasvareṇa.

To LOW, v. n. (As cattle) hambhāravaṃ kṛ hambha (nom. hambhāyate), rambh (c. 1. rambhate -mbhituṃ), rebh (c. 1. rebhate -bhituṃ), gaj (c. 1. gajati -jituṃ), nad (c. 1. nadati -dituṃ), nard (c. 1. nardati -rdituṃ), garj (c. 1. garjati -rjituṃ).

LOW-BORN, a. hīnajātiḥ -tiḥ -ti nyagjātiḥ &c., nīcakulajātaḥ -tā -taṃ hīnakulaprasūtaḥ -tā -taṃ anuccakulajātaḥ -tā -taṃ hīnajanmā -nmā -nma (n) antyajātīyaḥ -yā -yaṃ adhamavaṃśodbhavaḥ -vā -vaṃ avaravarṇajaḥ -jā -jaṃ adhamavaṃśīyaḥ -yā -yaṃ adhamajātīyaḥ -yā -yaṃ avarajaḥ -jā -jaṃ.

LOWER, a. (Less high) adharaḥ -rā -raṃ adharasthaḥ -sthā -sthaṃ adhaḥsthaḥ -sthā -sthaṃ adhobhavaḥ -vā -vaṃ adhastanaḥ -nī -naṃ nīcasthaḥ -sthā -sthaṃ adhamaḥ -mā -maṃ avāṅ -vācī -vāk (c) avācīnaḥ -nā -naṃ avamaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ adhas in comp.; as, 'the lower part,' adhobhāgaḥ; 'lower part of the body,' adhaḥkāyaḥ; 'the lower region,' adholokaḥ adhobhuvanaṃ avācī; 'lower garment,' adhoṃśukaṃ antarīyaṃ upasaṃvyānaṃ paridhānaṃ; 'the lower line,' adhaḥsthapaṃktiḥ f., adharapaṃktiḥ; 'the lower classes,' antyajātīyāḥ m. pl., adhamajātīyāḥ m. pl., hīnajātīyāḥ m. pl., avaravarṇāḥ m. pl.

To LOWER, v. a. (Cause to descend, let down) adhaḥkṛ adhaḥpat (c. 10. -pātayati -yituṃ), avapat avatṝ (c. 10. -tārayati -yituṃ), nīcīkṛ.
     --(Abase, humble) apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), nam (c. 10. namayati -yituṃ), avanam namrīkṛ bhraṃś (c. 10. bhraṃśayati -yituṃ), darpaṃ or garvvaṃ bhañj (c. 7. bhanakti bhaṃktuṃ), gauravaṃ hṛ (c. 1. harati harttuṃ), tirobhū (c. 10. -bhāvayati -yituṃ), pat.
     --(Diminish) nyūnīkṛ alpīkṛ ūn (c. 10. ūnayati -yituṃ), nyūn kan (nom. kanayati -yituṃ), hras (c. 10. hrāsayati -yituṃ), lagha (nom. laghayati -yituṃ).

To LOWER, v. n. (Grow less, sink) nyūnībhū pat (c. 1. patati -tituṃ), namrībhū.

To LOWER, v. n. (Be dark and gloomy, be clouded) meghāvṛtaḥ -tā -taṃ bhū meghācchannaḥ -nnā -nnaṃ bhū megha (nom. meghāyate), abhra (nom. abhrāyate), tamovṛtaḥ -tā -taṃ bhū malinībhū kaluṣībhū.
     --(Frown, look black) bhūbhaṅgaṃ kṛ bhūsaṅkocanaṃ kṛ malinamukhaḥ -khī -khaṃ bhū.

LOWER, s. (Gloominess, cloudiness) sābhratā meghācchannatā meghatimiraṃ tamovṛtatvaṃ meghasaṃhatiḥ f., durdinaṃ.
     --(Of countenance) mukhamālinyaṃ malinamukhatvaṃ.

LOWERED, p. p. (Let down) pātitaḥ -tā -taṃ avapātitaḥ -tā -taṃ adhaḥkṛtaḥ -tā -taṃ.
     --(Humbled) bhagnadarpaḥ -rpā -rpaṃ āttagarvvaḥ -rvvā -rvvaṃ gatagauravaḥ -vā -vaṃ hṛtagauravaḥ -vā -vaṃ āttagauravaḥ -vā -vaṃ.
     --(Diminished) nyūnīkṛtaḥ -tā -taṃ alpīkṛtaḥ -tā -taṃ hrasitaḥ -tā -taṃ.

LOWERING, a. (Gloomy, cloudy) meghācchannaḥ -nnā -nnaṃ tamovṛtaḥ -tā -taṃ durdinagrastaḥ -stā -staṃ malinaḥ -nā -naṃ abhriyaḥ -yā -yaṃ malinamukhaḥ -khī -khaṃ.

LOWERMOST, LOWEST, a. avaraḥ -rā -raṃ adharaḥ -rā -raṃ avaratamaḥ -mā -maṃ adharatamaḥ -mā -maṃ adhamaḥ -mā -maṃ nīcaḥ -cā -caṃ nīcatamaḥ -mā -maṃ atinīcaḥ -cā -caṃ adhaḥsthaḥ -sthā -sthaṃ adharasthaḥ -sthā -sthaṃ avarasthaḥ -sthā -sthaṃ; 'at the lowest price,' avaramūlyamapekṣya nyūnamūlyamapekṣya.

LOWING, s. (Of cattle) hambhā hambhāravaḥ rambhaḥ rambhitaṃ rebhaṇaṃ gonādaḥ gorāvaḥ.

LOWING, part. hambhāravavirāvī -viṇī -vi (n) hambhāyamānaḥ -nā -naṃ.

LOWLAND, s. nimnabhūmiḥ f., nimnabhūḥ f., nimnadeśaḥ nīcabhūmiḥ nīcapradeśaḥ.

LOWLANDER, s. nimnadeśavāsī m. (n) nīcadeśasthaḥ nimnadeśīyaḥ.

LOWLILY, adv. namracetasā namraṃ vinamraṃ adarpeṇa nirabhimānena namraśīlatvāt savinayaṃ sanirvedaṃ garvvaṃ vinā garvvatyāgapūrvvaṃ.

LOWLINESS, s. namratā buddhinamratā vinamratā vinayaḥ vinatiḥ f., namraśīlatā garvahīnatā darpaśṛnyatā dambhahīnatā nirabhimānaṃ anabhimānaṃ anahaṅkāraḥ agarvvaḥ dīnatā nirvedaḥ dainyaṃ ānatiḥ f., sannatiḥ f., apakarṣaḥ apakṛṣṭatā namravṛttiḥ f.

LOWLY, a. namraḥ -mrā -mraṃ namrabuddhiḥ -ddhiḥ -ddhi namraśīlaḥ -lā -laṃ namravṛttiḥ -ttiḥ -tti namramanāḥ -nāḥ -naḥ (s) namramanaskaḥ -skā -skaṃ vinatacetāḥ -tāḥ -taḥ (s) vinataḥ -tā -taṃ vinayī -yinī -yi (n) savinayaḥ -yā -yaṃ nirabhimānaḥ -nā -naṃ anabhimānī -ninī &c., anahaṅkāraḥ -rā -raṃ -rī -riṇī &c., nirahaṅkāraḥ -rā -raṃ nirahammānī -ninī &c., abhimānahīnaḥ -nā -naṃ agarvvaḥ -rvvā -rvvaṃ vītagarvvaḥ -rvvā -rvvaṃ garvvarahitaḥ -tā -taṃ vītadambhaḥ -mbhā -mbhaṃ darpahīnaḥ &c., nirviṇaḥ -ṇā -ṇaṃ anuddhataḥ -tā -taṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ apragalbhaḥ -lbhā -lbhaṃ aprauḍhaḥ -ḍhā -ḍhaṃ nīcaḥ -cā -caṃ.

LOWLY, adv. savinayaṃ anuddhataṃ sāpakarṣaṃ namravat. See LOWLILY.

LOW-MINDED, a. duṣṭacetāḥ -tāḥ -taḥ (s) khalātmā -tmā -tma (n) durātmā &c.

LOWNESS, s. nīcatā nimnatā anuccatā atuṅgatā; 'lowness of ground,' bhṛminimnatā.
     --(Meanness) nīcatā adhamatā apakṛṣṭatā nikṛṣṭatā apakarṣaḥ jaghanyatā hīnatā khalatā kṣudratā duṣṭatā kṛpaṇatā kārpaṇyaṃ durvṛttatā anāryyatā anutkarṣaḥ.
     --(Of spirits) viṣādaḥ viṣaṇatā avasādaḥ avasannatā udvegaḥ nirviṇatā klāntiḥ f., glāniḥ f., mlāniḥ dīnatā vaimanasyaṃ vimanaskatā daurmanasyaṃ durmanaskatā.
     --(Of sound) nīcatā mandatā mandratā gambhīratā gāmbhīryyaṃ.
     --(Of price) mūlyanyūnatā alpamūlyatvaṃ.

[Page 470a]

LOW-PRICED, a. alpamūlyaḥ -lyā -lyaṃ nyūnamūlyaḥ &c., sumūlyaḥ &c.

LOW-SPIRITED, a. viṣādī -dinī -di (n) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasannaḥ -nnā -nnaṃ udvignamanāḥ -nāḥ -naḥ (s) durmanāḥ &c., klāntamanāḥ &c., antarmanāḥ &c., dīnamanāḥ &c., vimanāḥ &c., durmanaskaḥ -skā -skaṃ vimanaskaḥ &c. udvignamanaskaḥ &c., dīnacetanaḥ -nā -naṃ udāsavṛttiḥ -ttiḥ -tti.

LOYAL, a. bhaktaḥ -ktā -ktaṃ dṛḍhabhaktiḥ -ktiḥ -kti bhaktimāna -matī -mat (t) bhaktiyuktaḥ -ktā -ktaṃ sānurāgaḥ -gā -gaṃ anuraktaḥ -ktā -ktaṃ; 'to a sovereign or superior,' rājabhaktaḥ &c., prabhubhaktaḥ &c., rājānuraktaḥ &c., rājasevī -vinī &c., rājabhaktiniṣṭhaḥ -ṣṭhā -ṣṭhaṃ svāmibhaktaḥ &c., rājājñāvarttī -rttinī &c., rājāsaktaḥ -ktā -ktaṃ prajādharmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ prajādharmmaparāyaṇaḥ -ṇā -ṇaṃ prajādharmmatatparaḥ -rā -raṃ.
     --(As a wife) pativratā sādhvī satī sucaritrā ekapatnī svīyā.
     --(As a husband) svadāranirataḥ svadāraikatānaḥ ananyanārīsāmānyaḥ anukūlaḥ.

LOYALIST, s. See LOYAL.

LOYALLY, adv. dṛḍhabhaktyā rājabhaktyā rājabhaktavat rājabhaktipūrvvaṃ sānurāgaṃ rājānuraktavat svarājaniṣṭhāpūrvvaṃ.

LOYALTY, s. bhaktiḥ f., rājabhaktiḥ f., prabhubhaktiḥ svāmibhaktiḥ rājabhaktatā dṛḍhā bhaktiḥ rājānurāgaḥ rājānuraktiḥ f., svarājāsaktiḥ f., svarājaniṣṭhā prajādharmmaniṣṭhā prajādharmmatātparyyaṃ; 'test of loyalty,' upadhā.
     --(In a wife) pātivratyaṃ sādhvītvaṃ satītvaṃ.
     --(In a husband) svadāraniratiḥ f., svadāraniṣṭhā anukūlatā.

LOZENGE, s. (A quadrangular figure having two acute and two obtuse angles) catuṣkoṇaviśeṣo yasya dvikoṇāv antarlambau dvikoṇau vahirlambau.
     --(Sweetmeat) padakaṃ modakaṃ laḍukaṃ.

LUBBER, s. sthūlajanaḥ sthūlabuddhiḥ m., sthūladhīḥ m., alasajanaḥ sthūlaśarīraḥ; 'land-lubber,' sthalavāmī m. (n) sthalacaraḥ.

LUBBERLY, a. sthūlaḥ -lā -laṃ sthūlasvabhāvaḥ -vā -vaṃ adakṣaḥ -kṣā -kṣaṃ.
     --(Relating to dry land) sthalīyaḥ -yā -yaṃ.

LUBBERLY, adv. sasthaulyaṃ sthūlajanavat adakṣaṃ adakṣavat.

LUBRIC, a. cikkaṇaḥ -ṇā -ṇaṃ snigdhaḥ -gdhā -gdhaṃ meduraḥ -rā -raṃ.

To LUBRICATE, v. a. abhyañj (c. 7. -anakti -aṃktuṃ), snehena añj snehāktaṃ -ktāṃ kṛ snigdhīkṛ cikkaṇīkṛ ślakṣṇa (nom. ślakṣṇayati -yituṃ).

LUBRICATED, p. p. abhyaktaḥ -ktā -ktaṃ snehāktaḥ -ktā -ktaṃ vyāghāritaḥ -tā -taṃ.

LUBRICATION, s. abhyañjanaṃ snehābhyañjanaṃ snigdhīkaraṇaṃ cikkaṇīkaraṇaṃ.

LUBRICITY, s. snigdhatā snaigdhyaṃ snehaḥ -hanaṃ cikkaṇatā meduratā.

LUBRICOUS, a. snigdhaḥ -gdhā -gdhaṃ snehī -hinī -hi (n) cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ -ṇā -ṇaṃ meduraḥ -rā -raṃ.

LUCENT, a. dyotī -tinī -ti (n) prakāśamānaḥ -nā -naṃ dyotamānaḥ &c.

LUCID, a. (Bright) dīptimān -matī -mat (t) tejīmayaḥ -yī -yaṃ taijasaḥ -sī -saṃ ujjvalaḥ -lā -laṃ tejasvī -svinī -svi (n) kāntimān &c., śobhanaḥ -nā -naṃ suprabhaḥ -bhā -bhaṃ.
     --(Pellucid) svacchaḥ -cchā -cchaṃ nirmalaḥ -lā -laṃ vimalaḥ -lā -laṃ amalaḥ -lā -laṃ viśadaḥ -dā -daṃ prasannaḥ -nnā -nnaṃ śuddhaḥ -ddhā -ddhaṃ.
     --(Perspicuous) spaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ prasannaḥ -nnā -nnaṃ vyaktaḥ -ktā -ktaṃ bhinnārthaḥ -rthā -rthaṃ.

LUCIDLY, adv. spaṣṭaṃ suspaṣṭaṃ vyaktaṃ suvyaktaṃ spaṣṭhārthaṃ bhinnārthaṃ viśadaṃ.

LUCIDNESS, s. (Brightness) dīptiḥ f., kāntiḥ f., tejas n., ujjvalatā chaviḥ f., dyutiḥ f., dīptimattvaṃ.
     --(Clearness) spaṣṭatā suspaṣṭatā vyaktatā prasādaḥ spaṣṭārthatvaṃ vaiśadyaṃ svacchatā.

LUCIFER, s. (Planet Venus) śukraḥ uśanāḥ m. (s) bhārgavaḥ.

LUCIFER-MATCH, s. śalākā jvalanaśalākā agnidaśalākā jvalatṛṇaṃ jvalanatṛṇaṃ agnidatṛṇaṃ agnidaṃ.

[Page 470b]

LUCIFEROUS, LUCIFIC, a. agnidaḥ -dā -daṃ prakāśajanakaḥ -kā -kaṃ prakāśakaḥ -kā -kaṃ dīptikaraḥ -rā -raṃ prakāśotpādakaḥ -kā -kaṃ.

LUCIFORM, a. tejoguṇakaḥ -kā -kaṃ prakāśaguṇakaḥ -kā -kaṃ tejomayaḥ -yī -yaṃ.

LUCK, s. daivaṃ bhāgyaṃ bhāgaḥ bhāgadheyaṃ daivayogaḥ daivagatiḥ f., daivadaśā daivikaṃ; diṣṭaṃ adṛṣṭaṃ niyatiḥ f., vidhiḥ m., kālaniyogaḥ bhavitavyatā riṣṭaṃ saṅgatiḥ f.; 'good luck,' saubhāgyaṃ subhāgyaṃ kuśalaṃ -latā kauśalyaṃ śubhaṃ kalyāṇaṃ bhadraṃ maṅgalaṃ māṅgalyaṃ puṇyodayaḥ śarmma n. (n) sadgatiḥ f., sampattiḥ f., sampad f., ayaḥ śrīḥ f., lakṣmīḥ f.; 'bad luck,' daurbhāgyaṃ durbhāgyaṃ durdaivaṃ vipattiḥ f., durgatiḥ f., aśubhaṃ amaṅgalaṃ; 'good luck to you,' diṣṭyā diṣṭyā vardhase; 'good and ill luck,' śubhāśubhaṃ bhadrābhadraṃ maṅgalāmaṅgalaṃ.

LUCKILY, adv. saubhāgyena -gyāt subhāgyena -gyāt daivavaśāt bhāgyavaśāt kalyāṇāt kauśalyāt māṅgalyena śubhadaivāt diṣṭyā śriyā subhagaṃ.

LUCKINESS, s. saubhāgyaṃ subhāgyavattvaṃ dhanyatā kalyāṇatā māṅgalyaṃ puṇyavattvaṃ kauśalyaṃ maṅgalaṃ.

LUCKLESS, a. durbhāgyaḥ -gyā -gyaṃ mandabhāgyaḥ &c., mandabhāgī -ginī -gi (n) abhāgyaḥ -gyā -gyaṃ abhāgī -ginī &c., bhāgyahīnaḥ -nā -naṃ hīnabhāgyaḥ -gyā -gyaṃ durbhagaḥ -gā -gaṃ nirdaivaḥ -vā -vaṃ daivahīnaḥ -nā -naṃ adhanyaḥ -nyā -nyaṃ vipannaḥ -nnā -nnaṃ.

LUCKLESSLY, adv. durbhāgyena -gyāt durdaivāt daurbhāgyavaśāt dudavavaśāt.

LUCKY, a. saubhāgyavān -vatī -vat (t) bhāgyavān &c., dhanyaḥ -nyā -nyaṃ maṅgalaḥ -lā -laṃ kalyāṇaḥ -ṇā -ṇaṃ -ṇī -ṇinī -ṇi (n) śarmmavān &c., puṇyavān &c., śrīmān &c., kuśalaḥ -lā -laṃ śubhaḥ -bhā -bhaṃ bhadraḥ -drā -draṃ mubhadraḥ -drā -draṃ śubhaṃyuḥ -yuḥ -yu ayavān &c., subhagaḥ -gā -gaṃ śivaḥ -vā -vaṃ śrīyuktaḥ -ktā -ktaṃ lakṣmīvān &c., bhāgyaśālī -linī &c., sabhāgyaḥ -gyā -gyaṃ; 'lucky moment,' śubhalagnaḥ lagnavelā.

LUCRATIVE, a. lābhakaraḥ -rā -raṃ lābhadaḥ -dā -daṃ lābhakṛt m. f. n., lābhadāyakaḥ -kā -kaṃ saphalaḥ -lā -laṃ phaladaḥ -dā -daṃ arthadaḥ -dā -daṃ arthakaraḥ -rī -raṃ lābhajanakaḥ -kā -kaṃ phalotpādakaḥ -kā -kaṃ phalāvahaḥ -hā -haṃ hitāvahaḥ -hā -haṃ.

LUCRATIVELY, adv. saphalaṃ sāphalyena salābhaṃ lābhapūrvvaṃ sārthaṃ.

LUCRATIVENESS, s. sāphalyaṃ saphalatā -tvaṃ salābhatvaṃ sārthatā phaladatā.

LUCRE, s. lābhaḥ arthaḥ vṛddhiḥ f., dhanalābhaḥ prāptiḥ f., phalaṃ dhanopārjjanaṃ arthalabdhiḥ f., arjjanaṃ yogakṣemaḥ labhyaṃ labhyāṃśaḥ prāptavyāṃśaḥ āyaḥ phalodayaḥ.

To LUCUBRATE, v. n. niśādhyayanaṃ kṛ rātryadhyayanaṃ kṛ niśābhyāsaṃ kṛ rātrau or niśi vidyābhyāsaṃ kṛ or vidyāsevāṃ kṛ.

LUCUBRATION, s. (Nocturnal study) niśādhyayanaṃ rātryadhyayanaṃ niśābhyāsaḥ.
     --(That which is composed by night) niśābhyāsena racito granthaḥ.

LUCULENT, a. prasannaḥ -nnā -nnaṃ viśadaḥ -dā -daṃ svacchaḥ -cchā -cchaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ nirmalaḥ -lā -laṃ suprabhaḥ -bhā -bhaṃ tejomayaḥ -yī -yaṃ.

LUDICROUS, a. hāsyajanakaḥ -kā -kaṃ hāsyakaraḥ -rā -raṃ hāsyaḥ -syā -syaṃ avahāsyaḥ &c., upahāsyaḥ &c., hāsyotpādakaḥ -kā -kaṃ hāsotpādakaḥ -kā -kaṃ hāsakaraḥ -rā -raṃ parihāsakaraḥ -rā -raṃ asaṅgataḥ -tā -taṃ kautukajanakaḥ -kā -kaṃ.

LUDICROUSLY, adv. asaṅgataṃ hāsyaprakāreṇa yathā hāso jāyate tathā.

LUDICROUSNESS, s. hāsyatā hāsyajanakatā upahāsyatā hāsyotpādakatvaṃ asaṅgatatvaṃ kautukajanakatvaṃ avahāsyatvaṃ.

LUES VENEREA, s. upadaṃśaḥ; 'afflicted with it,' upadaṃśī -śinī (n).

To LUFF, v. a. prativātaṃ naukāṃ parivṛt (c. 10. -varttayati -yituṃ).

To LUG, v. a. (Drag with force) balena kṛṣ (c. 1. karṣati, c. 6. kṛṣati kraṣṭuṃ karṣṭuṃ), balāt or prasabham ākṛṣ or apakṛṣ or hṛ (c. 1. harati harttuṃ) or apahṛ.

LUGGAGE, s. paricchadaḥ pathikaparicchadaḥ yātrikasāmagrī sāmagryaṃ yātrikabhāṇḍāni n. pl., vastrabhāṇḍāni n. pl., vastrapātrāṇi n. pl.

LUGGER, s. trikūpakaviśiṣṭā dīrghavātavasanā kṣudranaukā.

LUGUBRIOUS, a. śokasūcakaḥ -kā -kaṃ śokātmakaḥ -kā -kaṃ śokamayaḥ -yī -yaṃ duḥkhabodhakaḥ -kā -kaṃ kāruṇikaḥ -kī -kaṃ khedasūcakaḥ -kā -kaṃ śokī -kinī -ki (n).

LUKEWARM, a. īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ kavoṣṇaḥ -ṣṇā -ṣṇaṃ mandoṣṇaḥ &c., kaduṣṇaḥ &c., koṣṇaḥ &c., anuṣṇaḥ &c., īṣattaptaḥ -ptā -ptaṃ.
     --(Not zealous) mandotsāhaḥ -hā -haṃ mandodyogaḥ -gā -gaṃ nirutsukaḥ -kā -kaṃ atīkṣṇaḥ -kṣṇā -kṣṇaṃ avyagraḥ -grā -graṃ īṣaccaṇḍaḥ -ṇḍā -ṇḍaṃ udāsīnaḥ -nā -naṃ.

LUKEWARMLY, a. īṣaduṣṇaṃ īṣattāpena kavoṣṇaṃ anuttāpena mandodyogena.

LUKEWARMNESS, s. kavoṣṇatā mandoṣṇatā koṣṇatā -tvaṃ īṣaduṣṇatā kaduṣṇatvaṃ anuṣṇatvaṃ īṣattāpaḥ īṣattaptatā.
     --(Want of zeal) mandotsāhaḥ mandodyogaḥ īṣaccaṇḍatā īṣaduttāpaḥ anautsukyaṃ atīkṣṇatā udāsīnatā.

To LULL, v. a. (Compose to sleep) svap (c. 10. svāpayati -yituṃ), saṃsvap samprasvap.
     --(Quiet, soothe) śam (c. 10. śamayati -yituṃ), praśam upaśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv upasāntv lal (c. 10. lālayati -yituṃ), prasad (c. 10. -sādayati -yituṃ), prasannīkṛ.

To LULL, v. n. (Subside, become calm) śam (c. 4. śāmyati śamituṃ), praśam upaśam nivṛt (c. 1. -varttate -rttituṃ), viram (c. 1. -ramati -rantuṃ), vigam (c. 1. -gacchati -gantuṃ), prasad (c. 1. -sīdati -sattuṃ), samprasad viśram (c. 4. -śrāmyati -śramituṃ), nirvā (c. 2. -vāti -tuṃ), nirvātībhū vigatavātībhū nirvegībhū nivṛttavāyuḥ -yuḥ -yu bhū.

LULL, s. (Temporary quiet after storm) śāntiḥ f., vāyuśāntiḥ nivṛttiḥ f., vāyunivṛttiḥ f., nirvātaḥ virāmaḥ viratiḥ f., vāyuvirāmaḥ viśrāmaḥ nirvṛtiḥ f., śamaḥ upaśamaḥ vicchedaḥ vāyuśamaḥ vātavicchedaḥ vāyusthairyyaṃ.

LULLABY, s. bālakasvāpakaraṇārthakaṃ gītaṃ bālasvāpakagītaṃ lālanagītaṃ śāntikagītaṃ bālasāntvanagītaṃ śiśuśamakagītaṃ.

LULLED, p. p. (Put to sleep) svāpitaḥ -tā -taṃ.
     --(Quieted) śamitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ upaśāntaḥ -ntā -ntaṃ prasāditaḥ -tā -taṃ upagūḍhaḥ -ḍhā -ḍhaṃ.

LULLER, s. śamakaḥ śāntikaraḥ śāntidaḥ sāntvanakṛt lālī m. (n).

LUMBAGO, s. gṛdhrasī gradhrasī kaṭivātaḥ śroṇivātaḥ kaṭivedanā.

LUMBAL, LUMBAR, a. kaṭisambandhī -ndhinī -ndhi (n) śroṇisambandhī &c.

LUMBER, s. nirarthakadravyaṃ anarthakadravyaṃ bādhakadravyaṃ kleśakadravyaṃ bādhakaṃ bhāraḥ atibhāraḥ.

To LUMBER, v. a. nirarthakadravyaiḥ pṝ (c. 10. pūrayati -yituṃ), nirarthakadravyāṇi itastato vikṝ (c. 6. -kirati -karituṃ -rītuṃ) or vikṣip (c. 6. -kṣipati -kṣeptuṃ).

LUMBER-ROOM, s. nirarthakadravyakoṣṭhaḥ bādhakadravyakoṣṭhakaṃ.

LUMINARY, s. jyotis n., jyotipmān m. (t) bhāsvān m. (t) pratibhāvān m. (t) khadyotanaḥ bhāskaraḥ prabhākaraḥ kholkaḥ gagaṇecaraḥ khecaraḥ khacaraḥ prakāśakapadārthaḥ prakāśayuktapadārthaḥ tejorāśiḥ m.

LUMINOUS, a. tejomayaḥ -yī -yaṃ dīptimān -matī -mat (t) pradīptimān &c., prabhāvān &c., bhāsvān &c., bhānumān &c., prakāśayuktaḥ -ktā -ktaṃ viśadaḥ -dā -daṃ.
     --(Shining by its own light) svaprakāśaḥ -śā -śaṃ; 'the sun is a luminous body,' sūryyaḥ svaprakāśaḥ.

LUMINOUSLY, adv. tejasā dīptyā prabhayā svaprakāśena viśadaṃ.

[Page 471b]

LUMP, s. piṇḍaḥ -ṇḍaṃ sthūlaṃ ghanaḥ sthūlabhāgaḥ sthūlāṃśaḥ gaṇḍaḥ gaṇḍakā śarkarā ghanaughaḥ.
     --(Collection. heap) rāśiḥ m., oghaḥ saṅghaḥ pūgaḥ stomaḥ puñjaḥ vṛndaṃ samūhaḥ sannayaḥ sañcayaḥ stūpaḥ utkaraḥ.
     --(Gross) sākalyaṃ samudāyaḥ samāsaḥ; 'a lump of flesh,' māṃsapiṇḍaḥ locakaḥ; 'of earth,' mṛtpiṇḍaḥ; 'having lumps in the neck,' gaṇḍamālī -linī -li (n); 'in the lump,' sākalyena.

To LUMP, v. a. piṇḍīkṛ piṇḍ (c. 1. piṇḍate, c. 10. piṇḍayati -yituṃ), ekapiṇḍīkṛ rāśīkṛ ekarāśīkṛ oghīkṛ ekaughīkṛ ghanīkṛ sthūlīkṛ vṛndīkṛ puñjīkṛ pūgīkṛ ekatrīkṛ.

LUMPED, p. p. piṇḍīkṛtaḥ -tā -taṃ piṇḍībhūtaḥ -tā -taṃ piṇḍitaḥ -tā -taṃ.

LUMPISH, a. sthūlaḥ -lā -laṃ sthūlasvabhāvaḥ -vā -vaṃ sthūlabuddhiḥ -ddhiḥ -ddhi.

LUMPISHLY, adv. sthūlavat sthaulyena sasthaulyaṃ sthūlajanavat buddhisthaulyāt.

LUMPISHNESS, s. sthūlatā sthaulyaṃ svabhāvasthūlatā buddhisthaulyaṃ.

LUMPY, a. piṇḍī -ṇḍinī -ṇḍi (n) piṇḍitaḥ -tā -taṃ sapiṇḍaḥ -ṇḍā -ṇḍaṃ piṇḍalaḥ -lā -laṃ piṇḍībhūtaḥ -tā -taṃ piṇḍamayaḥ -yī -yaṃ piṇḍapūrṇaḥ -rṇā -rṇaṃ.

LUNACY, s. unmattatā unmādaḥ unmādavāyuḥ m., buddhibhramaḥ matibhramaḥ buddhibhraṃśaḥ cittavibhramaḥ cittaviplavaḥ buddhivikṣepaḥ buddhikṣiptatā madaḥ prāmādyaṃ apasmāraḥ.

LUNAR, LUNARY, a. cāndraḥ -ndrī -ndraṃ cāndrikaḥ -kī -kaṃ cāndramasaḥ -sī -saṃ candrasambandhī -ndhinī -ndhi (n) saumyaḥ -myā -myaṃ saumikaḥ -kī -kaṃ aindavaḥ -vī -vaṃ; 'lunar month,' cāndramāsaḥ; 'lunar asterism or mansion,' nakṣatraṃ dākṣāyiṇī; 'the twenty-seven lunar asterisms collectively,' dākṣāyiṇyaḥ f. pl., nakṣatracakraṃ; 'lunar day,' tithiḥ m. f. Of these lunar days there are fourteen for the waxing, and fourteen for the waning moon; the first lunar day is called pratipad f., pakṣatiḥ -tī f.; the day of new moon is called amāvasī amāvasyā amā; 'the day of full moon,' pūrṇimā paurṇimā paurṇamāsī pūrṇenduḥ m. The eleventh tithi of each śuklapakṣaḥ or waxing, and kṛṣṇapakṣaḥ or waning moon, is regarded as sacred to Vishnu; and the following are the names given by Major Candy for the two ekādaśī of each month: caitraḥ, 1. kāmadā, 2. pāpamocanī; vaiśākhaḥ, 1. mohinī, 2. varūthinī; jyeṣṭhaḥ, 1. nirjalā, 2. aparā; āṣāḍhaḥ, 1. śayanī, 2. yoginī; śrāvaṇaḥ, 1. putradā, 2. kāmikā; bhādraḥ, 1. parivarttinī, 2. ajā; āśvinaḥ, 1. pāśāṅkuśā, 2. indirā; kārttikaḥ, 1. bodhinī, 2. ramā; mārgaśīrṣaḥ, 1. mokṣadā, 2. phaladā; pauṣaḥ, 1. prajāvardhinī, 2. saphalā; māghaḥ, 1. jayadā, 2. ṣaṭtilā; phālgunaḥ, 1. āmalakī, 2. vijayā. The ekādaśī of the śuklapakṣaḥ of the months āṣāḍhaḥ and kārttikaḥ are both particularly sacred. On the first, or śayanaikādaśī, Vishnu goes to sleep, and on the second awakes. (Difference of solar and lunar days) kṣayatithiḥ f.; 'inauspicious lunar day,' ghātatithiḥ f., dagdhatithiḥ f.; 'observance of the fasts and rites of the several lunar days,' tithipālanaṃ; 'lunar eclipse,' candragrahaṇaṃ; 'lunar measurement,' cāndramānaṃ; 'the lunar dynasty,' somavaṃśaḥ.
     --(Resembling the moon). See LUNIFORM.

LUNATED, a. arddhacandrākāraḥ -rā -raṃ arddhacandrākṛtiḥ -tiḥ -ti.

LUNATIC, a. unmattaḥ -ttā -ttaṃ unmādī -dinī -di (n) unmādavān -vatī -vat (t) sonmādaḥ -dā -daṃ unmadaḥ -dā -daṃ vikṣiptaḥ -ptā -ptaṃ vikṣiptabuddhiḥ -ddhiḥ -ddhi vikṣiptamanāḥ -nāḥ -naḥ (s) hatabuddhiḥ &c., bhraṣṭabuddhiḥ. &c., buddhibhraṣṭaḥ -ṣṭā -ṣṭaṃ naṣṭendriyaḥ -yā -yaṃ vātulaḥ -lā -laṃ apasmārī -riṇī &c.

[Page 472a]

LUNATION, s. candraparivarttanaṃ candrāvṛttiḥ f., candraparivṛttiḥ f.

LUNCH, LUNCHEON, s. upāhāraḥ alpāhāraḥ laghvāhāraḥ laghubhojanaṃ alpabhojanaṃ arddhabhojanaṃ arddhāhāraḥ arddhāśanaṃ arddhaśanaṃ grāsaḥ grāsaparimitāhāraḥ.

LUNE, s. (In geometry) candrakhaṇḍaṃ.
     --(Leash). See the word.

LUNGS, s. phupphusaḥ pupphusaḥ pusphusaḥ phusphusaḥ raktaphenajaḥ.

LUNIFORM, a. candrākāraḥ -rā -raṃ candrākṛtiḥ -tiḥ -ti candrarūpaḥ -pā -paṃ.

LUPINE, s. dvidalaṃ kalāyaḥ śamīdhānyaṃ tripuṭaḥ satīlakaḥ.

LURCH, s. akasmād ekapārśve naukāparivarttanaṃ or naukāparivṛttiḥ f.
     --(To leave a person in the lurch) durdaśāgrastaṃ kañcijjanaṃ tyaj (c. 1. tyajati tyaktuṃ) or parityaj.

To LURCH, v. n. (Roll suddenly on one side) nāvikabhāṣāyām ūrmipraloṭhanād ekapārśve akasmād parivṛt (c. 1. -varttate -rttituṃ).

LURCHER, s. (Poacher) kauṭikaḥ kauṭilikaḥ kūṭopāyena vanapakṣigrāhakaḥ.
     --(Dog) kauṭikaśvā m. (n) kauṭikakukkuraḥ.

LURE, s. (For hawks) śyenāmipaṃ.
     --(Any thing which entices, allurement) pralobhanaṃ vilobhanaṃ ākarṣaṇaṃ ākṛṣṭiḥ f., āmiṣaṃ lobhaḥ āmiṣadarśanaṃ.

To LURE, v. n. (Call hawks by holding out a bait) āmiṣadarśanena śyenādīn ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), āmiṣaṃ darśayitvā śyenān āhve (c. 1. -hvayati -hvātuṃ) or śyenāhvānaṃ kṛ.
     --(Allure) pralubh (c. 10. -lobhayati -yituṃ), lubh ākṛṣ muh (c. 10. mohayati -yituṃ), lal (c. 10. lālayati -yituṃ).

LURED, p. p. ākṛṣṭaḥ -ṣṭā -ṣṭaṃ pralobhitaḥ -tā -taṃ lālitaḥ -tā -taṃ.

LURID, a. malinamukhaḥ -khā -khī -khaṃ malinaprabhaḥ -bhā -bhaṃ malinaḥ -nā -naṃ malinatejāḥ -jāḥ -jaḥ (s) tamovṛtaḥ -tā -taṃ ugradarśanaḥ -nā -naṃ ghorarūpaḥ -pā -paṃ durddinagrastaḥ -stā -staṃ.

To LURK, v. n. nibhṛte or nibhṛtaṃ or sunibhṛtaṃ or pracchannaṃ sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), guptaḥ -ptā -ptaṃ vṛt or bhū gup in pass. (gupyate).

LURKER, s. nibhṛtavarttī m. (n) pracchannasthāyī m. (n) nibhṛte sthāyī m.

LURKING-PLACE, s. guptiḥ f., guptisthānaṃ gopanasthānaṃ nibhṛtasthānaṃ gūḍhasthānaṃ.

LUSCIOUS, a. atimadhuraḥ -rā -raṃ atimiṣṭaḥ -ṣṭā -ṣṭaṃ atisvāduḥ -duḥ -dvī -du svādiṣṭhaḥ -ṣṭhā -ṣṭhaṃ sumadhuraḥ -rā -raṃ susvāduḥ &c., madhumayaḥ -yī -yaṃ madhumān -matī -mat (t) atitṛptijanakaḥ -kā -kaṃ atituṣṭijanakaḥ -kā -kaṃ.

LUSCIOUSLY, adv. atimadhuraṃ atimiṣṭaṃ atimādhuryyeṇa sumadhuraṃ.

LUSCIOUSNESS, s. atimādhuryyaṃ sumādhuryyaṃ atimadhuratā atimiṣṭatā atisvādutā mādhuryyaṃ tṛptijanakatvaṃ.

LUSORY, a. vinodī -dinī -di (n) savinodaḥ -dā -daṃ līlāyitaḥ -tā -taṃ salīlaḥ -lā -laṃ līlākhelaḥ -lā -laṃ sakautukaḥ -kā -kaṃ krīḍā in comp.

LUST, s. (Carnal desire) kāmaḥ kāmitā kāmukatvaṃ kāmanā kāmāgniḥ m., kāmānalaḥ ratārthitvaṃ maithunārthitvaṃ maithunecchā madanaḥ madanecchā ratābhilāṣaḥ ramaṇecchā viṣayābhilāṣaḥ.
     --(Eager desire) lālasā atyābhilāṣaḥ atispṛhā atiśayecchā atīcchā lobhaḥ atilobhaḥ vāñchā ākāṃkṣā kāṃkṣā lipsā tṛṣṇā atilipsā.
     --(Depraved affections) duṣṭavāsanā durvāsanā kuvāsanā asadvāsanā; 'inflamed with lust,' kāmāgnidīptaḥ -ptā -ptaṃ.

To LUST, v. n. (Have carnal desire) kāmārttaḥ -rttā -rttaṃ bhū kāmukaḥ -kā -kaṃ bhū ratārthī -rthinī -rthi bhū maithunārthī &c. bhū maithunābhilāṣī -ṣiṇī -ṣi bhū maithunam abhilaṣ (c. 1. -laṣati -ṣituṃ), kama (c. 10. kāmayate -yituṃ), abhikam viṣayābhilāṣī bhū; 'to lust after a woman,' kāmataḥ strīsaṅgam abhilaṣ.
     --(Desire eagerly) atyantam abhilaṣ or iṣ (c. 6. icchati eṣituṃ) or vāñch (c. 1. vāñchati -ñchituṃ) or abhivāñch atiśayena spṛh (c. 10. spṛhayati -yituṃ) or kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ) or ākāṃkṣ or abhikāṃkṣ or labh in des. (lipsate -psituṃ) lubh (c. 4. lubhyati lobdhuṃ).

LUSTFUL, a. kāmukaḥ -kā -kaṃ kāmī -minī -mi (n) kāmavṛttiḥ -ttiḥ -tti kāmapravaṇaḥ -ṇā -ṇaṃ kāmāsaktaḥ -ktā -ktaṃ sakāmaḥ -mā -maṃ kāmanaḥ -nā -naṃ kamanaḥ -nā -naṃ kamraḥ -mrā -mraṃ kamitā -trī -tṛ (tṛ) kāmayitā &c., ratārthī -rthinī &c., maithunārthī &c., suratārthī &c., maithunābhilāṣī -ṣiṇī &c., sambhogābhilāṣī &c., ratābhilāṣī &c., maithunecchuḥ -cchuḥ -cchu vyavāyī -yinī &c., anukaḥ -kā -kaṃ abhīkaḥ -kā -kaṃ abhikaḥ -kā -kaṃ lāṣukaḥ -kā -kaṃ abhilāṣukaḥ -kā -kaṃ vyavāyaparāyaṇaḥ -ṇā -ṇaṃ lampaṭaḥ strīlampaṭaḥ strīvyasanī m. (n) strīsaṅgābhilāṣī &c., strīsambhogābhilāṣī strīrataḥ strīparaḥ.
     --(Under the influence of lust) kāmārttaḥ -rttā -rttaṃ kāmāturaḥ -rā -raṃ kāmāndhaḥ -ndhā -ndhaṃ kāmānvitaḥ -tā -taṃ kāmāviṣṭaḥ -ṣṭā -ṣṭaṃ kāmagrastaḥ -stā -staṃ kāmādhīnaḥ -nā -naṃ kāmayuktaḥ -ktā -ktaṃ kāmākrāntaḥ -ntā -ntaṃ kāmajitaḥ -tā -taṃ jātakāmaḥ -mā -maṃ kāmopahataḥ -tā -taṃ.

LUSTFULLY, adv. sakāmaṃ kāmukavat kāmapūrvvaṃ kāmatas lampaṭavat.

LUSTFULNESS, s. kāmukatvaṃ -tā kāmitā sakāmatā ratārthitvaṃ maithunārthitvaṃ.

LUSTILY, adv. balavat mahābalena savīryyaṃ sasattvaṃ vīryyeṇa māṃsalavat hṛṣṭapuṣṭavat tejasā pauruṣeṇa sapauruṣaṃ.

LUSTINESS, s. balavattvaṃ sabalatā māṃsalatā dṛḍhāṅgatā śarīradṛḍhatā sasattvatā vīryyavattvaṃ vīryyaṃ sattvaṃ aṃśalatā pṛthuśarīratā vajradehatvaṃ vyūḍhoraskatvaṃ śarīrapṛthutā hṛṣṭapuṣṭatā.

LUSTRAL, a. śuddhikaraḥ -rā -raṃ śucikaraḥ -rā -raṃ śodhakaḥ -kā -kaṃ pāvakaḥ -kā -kaṃ pāvanaḥ -nā -naṃ; 'lustral water,' śāntyudaṃ -dakaṃ pāvanodakaṃ pāvanaṃ; 'vessel containing it,' śāntyudakambhaḥ.

To LUSTRATE, v. a. śudh (c. 10. śodhayati -yituṃ), pariśudh viśudh pū (c. 9. punāti pavituṃ), paripū vipū pavitrīkṛ śodhanaṃ kṛ.

LUSTRATION, s. śuddhikaraṇaṃ śodhanaṃ śucikaraṇaṃ śuddhiḥ f., pāvanaṃ pavitrīkaraṇaṃ malāpakarṣaṇaṃ; 'lustration of arms, a ceremony performed by a king before taking the field,' lohābhihāraḥ lohābhisāraḥ nīrājanaṃ -nā.

LUSTRE, s. tejas n., dyutiḥ f., prabhā śobhā ruciḥ f., ojas n., ojasvitā pratāpaḥ vṛhaddyatiḥ f., ujjvalatā uddyotaḥ chaviḥ f., kāntiḥ f., dīptiḥ f., ruc f. (k) bhās f., prakāśaḥ -śanaṃ rāḍhā; 'of metal or a gem,' ojas n., tejas n.

LUSTROUS, a. tejasvī -svinī -svi (n) supabhaḥ -bhā -bhaṃ kā mān -matī -mat (t) dyutimān &c., dīptimān &c., ojasvī &c., tāpī -pinī &c., pratāpavān &c., śobhanaḥ -nā -naṃ prabhāvān &c., ujjvalaḥ -lā -laṃ.

LUSTRUM, s. yugaṃ varṣapañcakaṃ vatsarapañcatvaṃ abdapañcakatvaṃ.

LUSTY, a. māṃsalaḥ -lā -laṃ dṛḍhāṅgaḥ -ṅgā -ṅgaṃ dṛḍhaśarīraḥ -rā -raṃ pṛthuśarīraḥ -rā -raṃ balavān -vatī -vat (t) mahābalaḥ -lā -laṃ mahābāhuḥ -huḥ -hu aṃśalaḥ -lā -laṃ aṃsalaḥ -lā -laṃ vajradehaḥ -hā -haṃ vyūḍhoraskaḥ -skā -skaṃ mahākāyaḥ -yā -yaṃ sthūlaśarīraḥ -rā -raṃ medasvī -svinī -svi (n) vīryyavān -vatī &c., savīryyaḥ -ryyā -ryyaṃ sasattvaḥ -ttvā -ttvaṃ hṛṣṭapuṣṭaḥ -ṣṭā -ṣṭaṃ vṛhadaṅgaḥ -ṅgā -ṅgaṃ vṛhaccharīraḥ &c.

LUTANIST, s. vaiṇikaḥ vīṇāvādaḥ -dakaḥ vīṇāpāṇiḥ m.

LUTANOUS, a. (Living in mud) paṅkasthaḥ -sthā -sthaṃ karddamasthaḥ -sthā -stha paṅkavāsī -sinī &c., paṅkajaḥ -jā -jaṃ.
     --(Pertaining to it) paṅkilaḥ -lā -laṃ paṅkī -ṅkinī &c., kārddamaḥ -mī -maṃ.
     --(Of the colour of mud) paṅkavarṇaḥ -rṇā -rṇaṃ.

LUTE, s. vīṇā vallakī vipañcī -ñcikā tantrī m. (n) rudrī ṣaṭkarṇaḥ sāraṅgī śāraṅgī pinākī; 'with seven strings,' parivādinī; 'the wire of a lute,' tantrī tantraṃ; 'the neck,' vīṇādaṇḍaḥ prabālaḥ; 'a piece of wood under the neck called the belly,' kakubhaḥ prasevakaḥ; 'the tie,' upanāhaḥ vīṇānubandhaḥ nibandhanaṃ; 'the whole body of the lute, comprising the gourd, neck, and belly,' kolambakaḥ; 'the quill or bow,' koṇaḥ parivādaḥ śārikā raṇaḥ.

To LUTE, v. a. paṅkena lip (c. 6. limpati leptuṃ), paṅkalepena saṃlagnīkṛ.

LUTER, LUTIST, a. vīṇāvādaḥ -dakaḥ. See LUTANIST.

LUTE-STRING, s. vīṇātantraṃ tantrī vīṇātāraḥ -rā.

LUTULENT, a. paṅkilaḥ -lā -laṃ ṣaṅkī -ṅkinī -ṅki (n) kārddamaḥ -mī -maṃ.

To LUXATE, v. a. visandhīkṛ sandhitroṭanaṃ kṛ asthisandhiṃ or asthigranthiṃ truṭ (c. 10. troṭayate -yituṃ) or visandhā (c. 3. -dadhāti -dhātuṃ) or bhañj (c. 7. bhanakti bhaṃktuṃ), sandhibhaṅgaṃ kṛ sandhiviśleṣaṃ kṛ sandhicyutiṃ kṛ.

LUXATED, p. p. visandhitaḥ -tā -taṃ truṭitasandhiḥ -ndhiḥ -ndhi cyutasandhiḥ &c., sandhicyutaḥ -tā -taṃ sandhiviśliṣṭaḥ -ṣṭā -ṣṭaṃ sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ.

LUXATION, s. sandhitroṭanaṃ sandhiviśleṣaḥ sandhicyutiḥ f., visandhīkaraṇaṃ.

LUXURIANCE, LUXURIANCY, s. ativṛddhiḥ f., adhikavṛddhiḥ f., ativardhanaṃ atyantavardhanaṃ nitāntavṛddhiḥ f., vṛddhibāhulyaṃ samṛddhiḥ f., sāmṛddhyaṃ vṛddhyādhikyaṃ atisphītiḥ f., atisphātiḥ f., udrekaḥ utsekaḥ āpyāyanaṃ.

LUXURIANT, a. ativardhiṣṇuḥ -ṣṇuḥ -ṣṇu ativardhamānaḥ -nā -naṃ ativardhitaḥ -tā -taṃ ativardhī -rdhinī -rdhi (n) ativardhanaḥ -nī -naṃ atisphītaḥ -tā -taṃ atipīnaḥ -nā -naṃ atisamṛddhaḥ -ddhā -ddhaṃ atipuṣkalaḥ -lā -laṃ atibahulaḥ -lā -laṃ atipracuraḥ -rā -raṃ utsiktaḥ -ktā -ktaṃ udriktaḥ -ktā -ktaṃ atiriktaḥ -ktā -ktaṃ.

LUXURIANTLY, adv. ativṛddhyā ativṛddhipūrvvaṃ bāhulyena atibahulaṃ atibahuśas atipracuraṃ atiprācuryyeṇa atipuṣkalaṃ atiriktaṃ udrekeṇa.

To LUXURIATE, v. n. (Grow exuberantly) atyantaṃ vṛdh (c. 1. vardhate -rdhituṃ) or ṛdh (c. 5. ṛdhnoti, c. 4. ṛdhyati ardhituṃ) or samṛdh or pyai (c. 1. pyāyate pyātuṃ) or āpyai or sphāy (c. 1. sphāyate -yituṃ), atibahulībhū atipracurībhū ativṛddhim i (c. 2. eti -tuṃ), atisphītim i.
     --(Live or feed luxuriously) ativilāsena or atisukhena or sukhopabhogena vṛt (c. 1. varttate -rttituṃ) or car (c. 1. carati -rituṃ) or vihṛ (c. 1. -harati -harttuṃ) or bhram (c. 4. bhrāmyati bhramituṃ).

LUXURIOUS, a. (Contributing to luxury, furnished with luxuries) sukhabhogavān -vatī -vat (t) sukhabhogakaraḥ -rā -raṃ sukhabhogāvahaḥ -hā -haṃ atisukhāvahaḥ -hā -haṃ atisukhī -khinī -khi (n) sukhabhogasādhakaḥ -kā -kaṃ sukhabhogamayaḥ -yī -yaṃ atisukhamayaḥ &c., sukhopabhogadaḥ -dā -daṃ savilāsaḥ -sā -saṃ vilāsī -sinī &c., vilāsamayaḥ &c., vilāsayuktaḥ -ktā -ktaṃ vilāsasukhamayaḥ &c.
     --(Indulging in luxury) vilāsī -sinī &c., vilāsāsaktaḥ -ktā -ktaṃ bhogāsaktaḥ -ktā -ktaṃ sukhabhogāsaktaḥ &c., sukhabhogaparāyaṇaḥ -ṇā -ṇaṃ viṣayāsaktaḥ -ktā -ktaṃ viṣayopabhogavyagraḥ -grā -graṃ vaiṣayikaḥ -kī -kaṃ dehambharaḥ -rā -raṃ ātmambhariḥ -riḥ -ri viṣayopasevī -vinī &c., sukhasevī &c.

LUXURIOUSLY, adv. vilāsena sukhena atisukhena ativilāsapūrvvaṃ savilāsaṃ sukhopabhogena sukhopabhogapūrvvaṃ sukhāsaktavat paramānnopabhogena.

LUXURIOUSNESS, s. vilāsitvaṃ -tā savilāsatvaṃ sukhopabhogaḥ sukhabhogaḥ atisukhitā sukhāsaktiḥ f., sukhabhogāsaktiḥ f., bhogāsaktiḥ f., viṣayabho- gāsaktiḥ f., viṣayabhogaḥ viṣayasevā viṣayopasevā sukhasevā sukhāsvādaḥ.

LUXURY, s. vilāsaḥ vilāsitvaṃ -tā. See LUXURIOUSNESS. (That which gratifies the senses or appetite) sukhaṃ sukhasādhanaṃ bhogaḥ bhogasādhanaṃ saukhyaṃ sukhasāhityaṃ viṣayasukhaṃ viṣayasukhasāhityaṃ amiṣaṃ āmiṣaṃ.
     --(Dainty) svādvannaṃ paramānnaṃ viśiṣṭānnaṃ uttamānnaṃ miṣṭānnaṃ bhojanaviśeṣaḥ viśiṣṭabhojanaṃ viśiṣṭāmiṣaṃ.

LYE, s. kṣārodakaṃ kṣārajalaṃ kṣāritajalaṃ kṣārasaṃsṛṣṭaṃ jalaṃ.

LYING, part. (Reclining) śāyī -yinī -yi (n) śayaḥ -yā -yaṃ śayānaḥ -nā -naṃ śayitaḥ -tā -taṃ patan -tantī -tat (t) patitaḥ -tā -taṃ saṃviṣṭaḥ -ṣṭā -ṣṭaṃ upaviṣṭaḥ -ṣṭā -ṣṭaṃ; 'lying on a bed,' śayane saṃviṣṭaḥ -ṣṭā -ṣṭaṃ; 'lying prostrate,' apamūrddhaśayaḥ -yā -yaṃ kṣiptadehaḥ -hā -haṃ; 'lying with the face upwards,' uttānaśayaḥ -yā -yaṃ.
     --(Act of lying) śayanaṃ patanaṃ saṃveśaḥ.
     --(Lying in) prasavakālaḥ prasavāvasthā sūtikālaḥ prasūtikālaḥ; 'lying-in chamber,' sūtikāgṛhaṃ sūtigṛhaṃ sūtikābhavanaṃ sūtigṛhaṃ sūtīgṛhaṃ ariṣṭaśayyā ariṣṭaṃ garbhaḥ apavarakaḥ.

LYING, s. (Telling falsehood) mṛṣāvādaḥ mithyāvādaḥ mithyābhāṣaṇaṃ mithyākathanaṃ asatyabhāṣaṇaṃ mṛṣābhāṣitā -ṣaṇaṃ mṛṣābhidhānaṃ mithyoktiḥ f., asatyoktiḥ f., anṛtavādaḥ.

LYING, part. or a. (Addicted to falsehood) mithyāvādī -dinī -di (n) mṛṣāvādī &c., asatyavādī &c., anṛtavādī &c., asatyabhāṣī -ṣiṇī &c., anṛtabhāṣī &c., anṛtavāk m. f. n. (c) asatyaḥ -tyā -tyaṃ niḥsatyaḥ -tyā -tyaṃ.

LYMPH, s. medas n., vasā carmmāmbhas n., tvagambhas n., tvagudakaṃ carmmodakaṃ carmmasāraḥ tvaksāraḥ asṛkkaraḥ udakadhātuḥ m.

LYMPHATE, LYMPHATED, a. unmattaḥ -ttā -ttaṃ vātulaḥ -lā -laṃ.

LYMPHATIC, s. medovahaṃ medovāhinī carmmāmbhovāhinī tvaksāravāhinī śarīrāntargatajalavāhinī.

LYNX, s. vanaviḍālaḥ vanamārjāraḥ sūkṣmadṛṣṭiḥ kṣudravyāghraviśeṣaḥ.

LYRE, s. vallakī vīṇā vipañcī -ñcikā tantrī. See LUTE.

LYRIC, LYRICAL, a. vaiṇikaḥ -kī -kaṃ vīṇāvādanasahitaḥ -tā -taṃ.

LYRIST, s. vallakīvādakaḥ vallakīpāṇiḥ m., vaiṇikaḥ.

LYTHRUM, s. (A plant) agnijvālā subhikṣā dhātakī dhātṛpuṣpikā.

M

MACAROON, s. bādāmnirmmito miṣṭapiṣṭakaviśeṣaḥ.

MACAW, MACAO, s. śukaḥ kīraḥ vakracañcuḥ m., vakratuṇḍaḥ.

MACE, s. (Club, ensign of authority) vetraṃ gadā yaṣṭiḥ m. f., yaṣṭikaḥ daṇḍaḥ -ṇḍaṃ muṣalaḥ musalaḥ laguḍaḥ laguraḥ mudgaraḥ vātarddhiḥ m.
     --(The spice) jātīkośaṃ jātikośaṃ jātīkoṣaṃ jātikoṣaṃ jātiḥ -tī f., jātiphalaṃ jātīphalaṃ phalaṃ jātīpatrī jātipatraṃ jātipuṣpaṃ guḍatvacaṃ rājabhogyaṃ.

MACE-BEARER, s. vetradharaḥ vetradhārī m. (n) vetrī m. (n) vetrapāṇiḥ m. gadādharaḥ gadī m. (n) gadāpāṇiḥ m., gadāhastaḥ daṇḍadharaḥ daṇḍī m. (n) daṇḍahastaḥ laguḍahastaḥ daṇḍadhārī m., daṇḍikaḥ daṇḍabhṛt m., yaṣṭigrahaḥ yāṣṭīkaḥ.

To MACERATE, v. a. (Make lean, waste) kraśa (nom. kraśayati -yituṃ), kṛśīkṛ parikṛśīkṛ kṣi in caus. (kṣapayati -yituṃ) kṣīṇaṃ -ṇāṃ -ṇaṃ kṛ kṣīṇīkṛ glai in caus. (glapayati -yituṃ) māṃsakṣayaṃ kṛ.
     --(Steep) jalasekena or jalaplāvanena komalīkṛ cirakālaṃ jalena samāplu (c. 10. -plāvayati -yituṃ) or jalasamāplutaṃ -tāṃ kṛ or jalasiktaṃ -ktāṃ kṛ or ārdrīkṛ; 'macerate indigo,' nīlasandhānaṃ kṛ nīlapācanaṃ kṛ.

[Page 474a]

MACERATED, p. p. (Made lean) kṛśīkṛtaḥ -tā -taṃ parikṛśaḥ -śā -śaṃ kṣīṇaḥ -ṇā -ṇaṃ.
     --(Steeped) jalasekena komalīkṛtaḥ -tā -taṃ or mṛdūkṛtaḥ -tā -taṃ.

MACERATION, s. (Making thin, mortification) kṛśīkaraṇaṃ kṣīṇakaraṇaṃ karśanaṃ kleśakaraṇaṃ kleśadānaṃ māṃsakṣayaḥ māṃsaśoṣaṇaṃ śarīrapākaḥ śarīraśoṣaḥ kāyakleśaḥ kleśaḥ kāyakṛcchraṃ.
     --(Steeping) jalasekena komalīkaraṇaṃ ārdrīkaraṇaṃ; 'of indigo,' nīlasandhānaṃ nīlapācanaṃ.

To MACHINATE, v. a. parikḷp (c. 10. -kalpayati -yituṃ), upāyaṃ kḷp or ghaṭ (c. 1. ghaṭate -ṭituṃ) or vidhā (c. 3. -dadhāti -dhātuṃ) or anusandhā or saṃvidhā mantr (c. 10. mantrayati -yituṃ), sampradhṛ (c. 10. -dhārayati -yituṃ), kalpanāṃ kṛ parikalpanāṃ kṛ anusandhānaṃ kṛ.
     --(Plot) druh (c. 4. druhyati drogdhuṃ), kapaṭaprabandhaṃ kṛ kapaṭaprabandhena drohaṃ kṛ.

MACHINATION, s. kalpanā parikalpanā -naṃ kḷptiḥ f., mantraṇā kukalpanā kumantraṇā kuyuktiḥ f., kuprayuktiḥ f., kusṛṣṭiḥ f., kusaṅkalpaḥ kapaṭaprayogaḥ kapaṭaprabandhaḥ ghaṭanaṃ -nā kughaṭanā vidhānaṃ saṃvidhānaṃ anusandhānaṃ duṣṭakāryyasādhanārtham upāyacintanaṃ drohacintanaṃ; 'against the king,' rājadrohaḥ rājaśarīrābhidrohaḥ.

MACHINATOR, s. parikalpakaḥ parikalpanākṛt m., kumantraṇākṛt kukalpanākārī m. (n) ghaṭakaḥ upāyacintakaḥ drohacintakaḥ.

MACHINE, s. yantraṃ upakaraṇaṃ vilālaḥ sādhanaṃ sādhanayantraṃ.

MACHINERY, (Collective mechanism) yantrasāhityaṃ yantraśaktisāhityaṃ yāntraṃ yāntrikaṃ yantratvaṃ.
     --(Machines in general) yantrasāmagryaṃ yantrasamūhaḥ yantrasamudāyaḥ yāntraṃ yantravidyā.

MACHINIST, s. yantrakāraḥ -rakaḥ yantrakṛt m., yantranirmmāṇaśilpajñaḥ yantravidyānipuṇaḥ yantravid kalājñaḥ.

MACILENCY, s. kṛśatā kārśyaṃ kṛśāṅgatā kṣīṇatā kṣāmatā māṃsakṣīṇatā,

MACILENT, a. kṛśaḥ -śā -śaṃ kṣīṇaḥ -ṇā -ṇaṃ kṣīṇamāṃsaḥ -sā -saṃ.

MACROCOSM, s. jagatsarvvaṃ jagatkṛtsnaṃ viśvajagat n., viśvaṃ tribhuvanaṃ.

MACROLOGY, s. dīrghasūtratā ativistīrṇavākyaṃ ativistaraḥ.

MACTATION, s. upahārārthaṃ ghātanaṃ or nihananaṃ or pramāpaṇaṃ viśasanaṃ.

MACULA, s. kalaṅkaḥ lāñchanaṃ cihnaṃ vinduḥ m., kaluṣaṃ aṅkaḥ.

To MACULATE, v. a. kalaṅka (nom. kalaṅkayati -yituṃ), malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), cihna (nom. cihnayati -yituṃ), lāñch (c. 1. lāñchati -ñchituṃ).

MACULATE, MACULATED, a. kalaṅkitaḥ -tā -taṃ kalaṅkī -ṅkinī -ṅki (n) kaluṣitaḥ -tā -taṃ lāñchitaḥ -tā -taṃ cihnitaḥ -tā -taṃ.

MAD, a. unmattaḥ -ttā -ttaṃ unmādaḥ -dā -daṃ unmādavān -vatī -vat (t) unmādī -dinī -di (n) sonmādaḥ -dā -daṃ unmadaḥ -dā -daṃ unmadiṣṇuḥ -ṣṇuḥ -ṣṇu mattaḥ -ttā -ttaṃ vātulaḥ -lā -laṃ vātūlaḥ -lā -laṃ pramadaḥ -dā -daṃ sūnmadaḥ -dā -daṃ sūnmādaḥ -dā -daṃ hatabuddhiḥ -ddhiḥ -ddhi naṣṭabuddhiḥ &c., vikṣiptabuddhiḥ &c., bhraṣṭabuddhiḥ &c., buddhibhraṣṭaḥ -ṣṭā -ṣṭaṃ hatajñānaḥ -nā -naṃ viplutacittaḥ -ttā -ttaṃ bhrāntacittaḥ -ttā -ttaṃ vikṣiptamatiḥ -tiḥ -ti vikṣiptaḥ -ptā -ptaṃ mūḍhacetāḥ -tāḥ -taḥ (s) naṣṭendriyaḥ -yā -yaṃ.
     --(Proceeding from madness) unmādaprayuktaḥ -ktā -ktaṃ unmādasūcakaḥ -kā -kaṃ buddhibhraṃśamūcakaḥ -kā -kaṃ.
     --(Furious) madotkaṭaḥ -ṭā -ṭaṃ madodagraḥ -grā -graṃ kopākulaḥ -lā -laṃ saṃrabdhaḥ -bdhā -bdhaṃ; 'a mad dog,' alarkaḥ alakaḥ; 'a mad fellow,' pramadajanaḥ; 'to go mad,' unmad (c. 4. -mādyati -madituṃ), unmattībhū; 'drive mad,' unmad (c. 10. -mādayati -yituṃ).

MADAM, s. āryyā āryyikā āryyakā bhavatī bhāvinī.
     --(As a complimentary title) āryye voc. c., bhavati voc. c.

MAD-BRAIN, MAD-BRAINED, a. vikṣiptabuddhiḥ -ddhiḥ -ddhi viplutabuddhiḥ &c.

[Page 474b]

MAD-CAP, s. pramadajanaḥ unmattajanaḥ sāhasikaḥ sāhasakarmmā m. (n).

To MADDEN, v. a. unmad (c. 10. -mādayati -yituṃ), mad unmattīkṛ mattīkṛ.

To MADDEN, v. n. unmad (c. 4. -mādyati -madituṃ), unmattībhū mattībhū mad.

MADDENED, p. p. unmāditaḥ -tā -taṃ unmattīkṛtaḥ -tā -taṃ saṃrabdhaḥ -bdhā -bdhaṃ.

MADDENING, a. unmādakaḥ -kā -kaṃ unmādajanakaḥ -kā -kaṃ unmādana -nā -naṃ.

MADDER, s. (The plant) mañjiṣṭhā vikasā vikaṣā maṇḍūkaparṇī tāmravallī yojanavallī yojanaparṇī bhaṇḍīrī bhaṇḍirī bhaṇḍī jiṅghī samaṅgā kālameṣikā citrāṅgī kālamakṣikā.

MADE, p. p. kṛtaḥ -tā -taṃ nirmmitaḥ -tā -taṃ kalpitaḥ -tā -taṃ prakalpitaḥ -tā -taṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ vihitaḥ -tā -taṃ; 'made of,' mayaḥ -yī -yaṃ nirmmitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ in comp.; as, 'made of wood,' kāṣṭhamayaḥ -yī -yaṃ kāṣṭhaghaṭitaḥ -tā -taṃ kāṣṭhanirmmitaḥ -tā -taṃ; 'made known,' niveditaḥ -tā -taṃ āveditaḥ -tā -taṃ sūcitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ jñāpitaḥ -tā -taṃ vijñāpitaḥ -tā -taṃ; 'made ready,' sajjīkṛtaḥ -tā -taṃ; 'made favorable,' prasādīkṛtaḥ -tā -taṃ; 'made up, as the mind,' sthirīkṛtaḥ -tā -taṃ sthiraḥ -rā -raṃ; 'made up, reconciled,' sandhitaḥ -tā -taṃ śāntavivādaḥ -dā -daṃ; 'made up, settled,' siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ niṣpannaḥ -nnā -nnaṃ; 'made over,' saṅkrāmitaḥ -tā -taṃ sañcāritaḥ -tā -taṃ pratipāditaḥ -tā -taṃ; 'made light of,' laghūkṛtaḥ -tā -taṃ; 'made good,' sādhitaḥ -tā -taṃ; 'made to do any thing,' expressed by the caus. pass. part.; as, 'made to pay,' dāpitaḥ -tā -taṃ; 'made to go,' gamitaḥ -tā -taṃ; 'made to know,' jñāpitaḥ -tā -taṃ; 'one who has made an agreement,' kṛtasaṅketaḥ -tā -taṃ.

MADEFACTION, s. ārdrīkaraṇaṃ kledanaṃ saṃkledanaṃ samundanaṃ klinnīkaraṇaṃ.

To MADEFY, v. a. ārdrīkṛ klid (c. 10. kledayati -yituṃ), saṃklid pariklid.

MADHOUSE, s. unmattālayaḥ unmattapālanagṛhaṃ unmattasthānaṃ.

MADLY, adv. unmattavat sonmādaṃ mattavat vātulavat cittavibhramāt cittaviplavāt unmādena prāmādyāt pramadajanavat.

MADMAN, s. unmattajanaḥ mattajanaḥ pranadajanaḥ unmādakaḥ vātulaḥ.

MADNESS, s. unmattatā unmādaḥ sonmādatā mattatā vātulatā vikṣiptatā buddhivikṣiptatā buddhivikṣepaḥ buddhibhramaḥ matibhramaḥ cittavibhramaḥ cittaviplavaḥ buddhināśaḥ buddhibhraṃśaḥ matibhraṃśaḥ madaḥ pramadatā prāmādyaṃ unmādavāyuḥ m.

MAENORRHAGIA, s. (A disease) yonyarśas n., pradaraḥ pradarāmayaḥ.

MAGAZINE, s. (Storehouse) bhāṇḍāgāraṃ bhāṇḍagṛhaṃ koṣāgāraṃ.
     --(Of arms, ammunition, &c.) yuddhadravyāgāraṃ śastrāgāraṃ astrāgāraṃ yuddhabhāṇḍāgāraṃ āyudhāgāraṃ.
     --(A miscellany published periodically) kāle kāle prakāśito nānāviṣayasaṅgrahaḥ or nānāvastuviṣayako granthaḥ.

MAGGOT, s. kīṭaḥ kṛmiḥ m., aliḥ m., kīṭāṇḍajaṃ.

MAGGOTY, s. kīṭapūrṇaḥ -rṇā -rṇaṃ kṛmipūrṇaḥ -rṇā -rṇaṃ kṛmimayaḥ -yī -yaṃ.

MAGI, MAGIANS, s. pl. pūrvvadeśīyapaṇḍitāḥ m. pl., prāgdeśīyavidvajjanāḥ.

MAGIC, s. abhicāraḥ abhicāravidyā māyā māyāvidyā yogaḥ samprayogaḥ vaśakriyā mūlakarmma n. (n) citrakarmma n., jālaṃ jālakarmma n., indrajālaṃ abhimantraṇaṃ kārmmaṇaṃ kārmmaṇatvaṃ piśācavidyā kuvidyā mohaḥ kuhakaḥ kusṛtiḥ f., saṃvadanaṃ -nā mantraḥ mantramohanaṃ.

MAGIC, MAGICAL, a. ābhicārikaḥ -kī -kaṃ abhicārikaḥ -kī -kaṃ abhicārī -riṇī -ri (n) māyāmayaḥ -yī -yaṃ māyī -yinī -yi (n) māyāvī -vinī &c., māyikaḥ -kī -kaṃ aindrajālikaḥ -kī -kaṃ mohī -hinī &c., kausṛtikaḥ -kī -kaṃ.

MAGICALLY, adv. abhicāreṇa abhicāravidyānusārāt māyayā sendrajālaṃ.

[Page 475a]

MAGICIAN, s. abhicāravid m., abhicāravidyājñaḥ māyākāraḥ māyākṛt m., māyī m. (n) māyikaḥ māyāvī m. (n) māyājīvī m. (n) piśācavidyājñaḥ abhicārī m. (n) citrakarmmavid m., mūlakarmmavid m., indrajālikaḥ aindrajālikaḥ indriyamohī m. (n) kuhakaḥ kuhakakāraḥ kuhakajīvī m., yogī m. (n) yogeśvaraḥ samprayogī m., kausṛtikaḥ siddhaḥ citrakarmmā m. (n).

MAGISTERIAL, a. (Pertaining to a magistrate or magistracy) dharmmādhikārasambandhī -ndhinī &c., dharmmādhyakṣasambandhī &c., daṇḍanītisambandhī &c., ādhikārikaḥ -kī -kaṃ vainayikaḥ -kī -kaṃ.
     --(Pertaining to a master) prabhusambandhī &c., svāmisambandhī &c., prabhutvaviśiṣṭaḥ -ṣṭā -ṣṭaṃ ādhikārikaḥ -kī -kaṃ.
     --(Imperious) ājñāpakaḥ -kā -kaṃ ādeśakaḥ -kā -kaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ śāsanarūpaḥ -pā -paṃ.

MAGISTERIALLY, adv. dharmmādhyakṣavat daṇḍanāyakavat adhikāreṇa śāsanarūpeṇa.

MAGISTRACY, s. (Office of a magistrate) dharmmādhikāraḥ -ritvaṃ dharmmādhikaraṇaṃ dharmmādhipatyaṃ dharmmādhyakṣatā nyāyādhikāraḥ nyāyādhīśatā.
     --(Body of magistrates) dharmmādhikāriṇaḥ m. pl., dharmmādhikārigaṇaḥ dharmmādhyakṣagaṇaḥ dharmmādhyakṣasamūhaḥ nyāyādhīśagaṇaḥ nyāyādhīśamaṇḍalaṃ.

MAGISTRATE, s. dharmmādhyakṣaḥ dharmmādhikārī m. (n) nyāyādhyakṣaḥ nyāyādhīśaḥ nyāyādhipatiḥ m., daṇḍanāyakaḥ prāḍvivākaḥ daṇḍapraṇetā m. (tṛ) nītiśāstā m. (stṛ) vicārakarttā m. (rttṛ) akṣadarśakaḥ ākṣapāṭikaḥ.

MAGNANIMITY, s. māhātmyaṃ mahātmatā -tvaṃ māhātmikatā manomahattvaṃ matimahattvaṃ manomahimā m. (n) audāryyaṃ udāratā cittodāratā udāracittatā mahecchā mahānubhāvaḥ mahāśayatvaṃ manaḥprauḍhatā mahāpuruṣatvaṃ śauryyaṃ vīratvaṃ prabhāvaḥ mahimā m.

MAGNANIMOUS, a. mahātmā -tmā -tma (n) mahāmanāḥ -nāḥ -naḥ (s) mahāmanaskaḥ -skā -skaṃ māhātmikaḥ -kī -kaṃ mahāmatiḥ -tiḥ -ti udāracetāḥ -tāḥ -taḥ (s) udāramatiḥ -tiḥ -ti udāraḥ -rā -raṃ mahānubhāvaḥ -vā -vaṃ mahāśayaḥ -yā -yaṃ mahecchaḥ -cchā -cchaṃ unnatamanāḥ &c., śūraḥ -rā -raṃ.
     --(Proceeding from magnanimity) māhātmyapūrvvaḥ -rvvā -rvvaṃ audāryyapuraḥsaraḥ -rā -raṃ māhātmyayogyaḥ -gyā -gyaṃ.

MAGNANIMOUSLY, adv. audāryyeṇa udāravat māhātmyena samāhātmyaṃ manomahattvāt manomahimnā mahānubhāvāt udāracittatvāt mahecchayā śūravat mahāśayavat udāracetasā.

MAGNATE, s. utkṛṣṭapadasthaḥ uccapadasthaḥ mahākulīnaḥ rājanyaḥ.

MAGNESIA, s. amlapittanāśakaṃ śuklacūrṇaṃ or cūrṇākāraṃ mṛttikābhasma n. (n).

MAGNET, s. lohacumbakaḥ lohakāntaḥ -ntaṃ ayaskāntaḥ cumbakaḥ cumbakaprastaraḥ cumbakamaṇiḥ m., ayaskāntamaṇiḥ m., ayaskāntamaṇiśalākā ākarṣaḥ -rṣakaḥ ākarṣakamaṇiḥ m., vaikrāntaṃ lauhākarṣakaprastaraḥ.

MAGNETIC, MAGNETICAL, a. ākarṣikaḥ -kā -kaṃ ākarṣakaḥ &c., ākarṣaṇaguṇaḥ -ṇā -ṇaṃ ākarṣaṇadharmmakaḥ -kā -kaṃ lohacumbanaśīlaḥ -lā -laṃ lohacumbanadharmmakaḥ -kā -kaṃ lohacumbakasambandhī -ndhinī -ndhi (n) lohacumbakaviṣayaḥ -yā -yaṃ; 'magnetic attraction,' ākarṣaḥ.

MAGNETICALLY, adv. ākarṣaṇaśaktidvāreṇa ākarṣaṇapūrvvaṃ lohacumbanaśaktyā.

MAGNETISM, s. ākarṣaṇaśaktiḥ f., lohacumbanaśaktiḥ f., lohacumbanadharmmaḥ lohacumbakaguṇaḥ ayaskāntaguṇaḥ ayaskāntamaṇidharmmaḥ.

To MAGNETIZE, v. a. ākarṣaṇaśaktiṃ or lohacumbanaśaktiṃ dā (c. 3. dadāti dātuṃ).

MAGNIFIC, MAGNIFICAL, a. mahāpratāpaḥ -pā -paṃ. See MAGNIFICENT.

MAGNIFICENCE, s. pratāpaḥ mahāpratāpaḥ mahān pratāpaḥ atipratāpaḥ supratāpaḥ tejas n., atitejas n., mahātejas n., vibhūtiḥ f., vaibhavaṃ vibhavaḥ aiśvaryyaṃ atiśobhā atikāntiḥ f., mahādīptiḥ f., mahatī śobhā vṛhaddīptiḥ f., atiprabhā ojasvitā ujjvalatā śrīḥ f., mahimā m. (n) mahattvaṃ.

[Page 475b]

MAGNIFICENT, a. mahāpratāpaḥ -pā -paṃ pratāpavān -vatī -vat (t) mahātejāḥ -jāḥ -jaḥ (s) pratāpī -pinī -pi (n) atipratāpī &c., tejasvī -svinī &c., atitaijasaḥ -sī -saṃ śobhanaḥ -nā -naṃ atiśobhanaḥ -nā -naṃ suprabhaḥ -bhā -bhaṃ atikāntimān -matī &c., ojasvī -svinī &c., ujjvalaḥ -lā -laṃ mahāprabhaḥ -bhā -bhaṃ dedīpyamānaḥ -nā -naṃ vibhūtimān -matī &c.

MAGNIFICENTLY, adv. mahāpratāpena supratāpena atipratāpena atitejasā mahātejasā sapratāpaṃ vibhūtpā atiśobhāpūrvvaṃ aiśvaryyeṇa.

MAGNIFIED, p. p. adhikīkṛtaḥ -tā -taṃ vipulīkṛtaḥ -tā -taṃ vardhitaḥ -tā -taṃ upacitaḥ -tā -taṃ viśālīkṛtaḥ -tā -taṃ karālīkṛtaḥ -tā -taṃ karālitaḥ -tā -taṃ atyuktipūrvvaṃ varṇitaḥ -tā -taṃ bahulīkṛtaḥ -tā -taṃ kīrttitaḥ -tā -taṃ.

MAGNIFIER, s. vardhakaḥ vṛddhikarttā m. (rttṛ) vardhanakṛt m., ādhikyakṛt.--
     --(Optical instrument) vipuladarśakakācaḥ.

To MAGNIFY, v. a. (Make great or greater) adhikīkṛ vipulīkṛ viśālīkṛ vṛdh (c. 10. vardhayati -yituṃ), mahattaraṃ -rāṃ kṛ vipulataraṃ -rāṃ kṛ ādhikyaṃ kṛ.
     --(Amplify) atyuktyā or atiśayoktyā vṛdh or vistṝ (c. 10. -stārayati -yituṃ), vāgvistāreṇa vṛdh or adhikīkṛ atiśayoktiṃ kṛ atyuktiṃ kṛ.
     --(Extol) atiśayena kṝt (c. 10. kīrttayati -yituṃ) or varṇ (c. 10. varṇayati -yituṃ), ativarṇanaṃ kṛ.

MAGNIFYING, part. or a. vardhī -rdhinī -rdhi (n) vardhakaḥ -kā -kaṃ adhikakārī -riṇī &c., vipulakārī &c., vipuladarśakaḥ -kā -kaṃ.
     --(Glass) vipuladarśakakācakhaṇḍaḥ -ṇḍaṃ.

MAGNILOQUENCE, s. atyuktiḥ f., atiśayoktiḥ f., atibhāṣaṇaṃ pragalbhabhāṣaṇaṃ prauḍhabhāṣaṇaṃ citroktiḥ f., garvvitavākyaṃ garvvoktiḥ f., śabdamātraṃ.

MAGNILOQUENT, a. prauḍhabhāṣī -ṣiṇī -ṣi (n) pragalbhabhāṣī &c., citrabhāṣī &c., garvvitavākyakārī -riṇī &c.

MAGNITUDE, s. (Size, extent) parimāṇaṃ parimitiḥ f., pramāṇaṃ mānaṃ ākāraparimāṇaṃ ākṛtiparimāṇaṃ rūpaparimāṇaṃ ākāramānaṃ mahattvaparimāṇaṃ mātraṃ; 'of the magnitude of an egg,' aṇḍaparimāṇaḥ -ṇā -ṇaṃ; 'of the same magnitude,' samamātraḥ -trī -traṃ samaparimāṇaḥ -ṇā -ṇaṃ.
     --(Bulk) bhāramānaṃ bhāraparimāṇaṃ.
     --(Greatness) mahattvaṃ vṛhattvaṃ sthūlatā sthaulyaṃ vipulatā vaipulyaṃ viśālatā pṛthutā -tvaṃ prathimā m. (n) mahimā m. (n) urutā -tvaṃ vikaṭatā vaikaṭyaṃ vistīrṇatā.

MAGPIE, s. cāṣaḥ kikiḥ m., kikidiviḥ m., kikīdivaḥ kikīdīviḥ m.

MAHOGANY, s. nandikaḥ tunnaḥ tuṇiḥ m.

MAHOMMEDAN, a. yāvanaḥ -nī -naṃ yavanadeśīyaḥ -yā -yaṃ. See MOHAMMEDAN.

MAHRATTA, s. (Country) mahārāṣṭraṃ.
     --(Dialect) mahārāṣṭrī.

MAID, MAIDEN, s. kanyā kumārī taruṇī yuvatī bālikā bālā kanyikā kanyakā kumārikā gaurī gaurikā dhīdā rohiṇī nagnikā kanī. Some of these words refer to particular ages; as, 'a maid of eight,' gaurī -rikā; 'of nine,' kanyā rohiṇī; 'of ten,' lagnikā nagrikā; 'of from ten to twelve,' kumārī -rikā; 'of from sixteen to thirty,' taruṇī; 'of the age of puberty,' madhyā madhyamā mugdhā.
     --(Unmarried woman, virgin) anūḍhā avivāhitā apariṇītā nivarā avarā adattā aprattā akṣatā akṣatayoniḥ f., aviddhayoniḥ f., puruṣāspṛṣṭā.
     --(Female servant) dāsī -sikā ceṭī paricārikā sahacāriṇī karmmakarī sairandhrī sairindhrī.

MAIDEN, a. (Pertaining to a maid) kaumāraḥ -rī -raṃ kumārikāsambandhī -ndhinī -ndhi (n) kanyāsambandhī &c., kumārikāviṣayaḥ -yā -yaṃ kanyāviṣayaḥ -yā -yaṃ.
     --(Consisting of maids) kanyāmayaḥ -yī -yaṃ kumā- rīmayaḥ -yī -yaṃ.
     --(Fresh, unused) navaḥ -vā -vaṃ abhinavaḥ -vā -vaṃ apūrvvaḥ -rvvā -rvvaṃ akṛtopabhogaḥ -gā -gaṃ ajātopabhogaḥ -gā -gaṃ akṣataḥ -tā -taṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ.

MAIDENHEAD, MAIDENHOOD, s. kaumāraṃ kaumāryyaṃ kumārītvaṃ kanyātvaṃ taruṇītvaṃ tāruṇyaṃ kumārībhāvaḥ kumārīdaśā kumārikābhāvaḥ.
     --(Freshness) navatvaṃ -tā akṣatatvaṃ akhaṇḍatā.

MAIDENLIKE, MAIDENLY, a. kumārīyogyaḥ -gyā -gyaṃ kumārīsadṛśaḥ -śī -śaṃ kanyāyogyaḥ -gyā -gyaṃ kumārikocitaḥ -tā -taṃ kanyocitaḥ -tā -taṃ kumārikānurūpaḥ -pā -paṃ kumārītulyaḥ -lyā -lyaṃ.

MAID-SERVANT, s. dāsī -sikā ceṭī preṣyā karmmakarī preṣyavadhūḥ f., pratīhārī paricārikā sevakī.

MAIL, s. (Armour) kavacaḥ -caṃ sannāhaḥ varmma n. (n) lohavarmma n., ayovarmma n., kañcukaḥ tanutraṃ tanutrāṇaṃ sajjā yuddhasajjā daṃśanaṃ daṃsanaṃ uraśchadaḥ kaṅkaṭakaḥ kaṅkaṭaḥ jāgaraḥ jagaraḥ kāyabalanaṃ urastrāṇaṃ vakṣastrāṇaṃ āyasī vāṇavāraḥ vāravāṇaḥ -ṇaṃ.
     --(Post) patravāhanaṃ lekhyavāhanaṃ rājaniyogibhṛtaḥ patrakoṣaḥ rājadhāvakabhṛto lekhyakoṣaḥ.

MAILED, p. p. varmitaḥ -tā -taṃ saṃvarmitaḥ -tā -taṃ sannaddhaḥ -ddhā -ddhaṃ daṃśitaḥ -tā -taṃ paridaṃśitaḥ -tā -taṃ kavacī -cinī -ci (n) sakavacaḥ -cā -caṃ kṛtasannāhaḥ -hā -haṃ sajjaḥ -jjā -jjaṃ sajjitaḥ -tā -taṃ sajjīkṛtaḥ -tā -taṃ kañcukī -kinī &c., vyūḍhakaṅkaṭaḥ -ṭā -ṭaṃ ūḍhakaṅkaṭaḥ -ṭā -ṭaṃ.

To MAIM, v. a. vikala (nom. vikalayati -yituṃ), vikalīkṛ vikalāṅgīkṛ vyaṅgīkṛ nyūnāṅgīkṛ hīnāṅgīkṛ aṅgaṃ chid (c. 7. chinatti chettuṃ) or (c. 9. lunāti lavituṃ) or vraśc (c. 6. vṛścati vraścituṃ) or khaṇḍ (c. 10. khaṇḍayati -yituṃ).

MAIM, s. aṅgavaikalyaṃ vaikalyaṃ vikalīkaraṇaṃ vyaṅgīkaraṇaṃ aṅgachedaḥ.

MAIMED, p. p. vikalāṅgaḥ -ṅgā -ṅgaṃ vikalīkṛtaḥ -tā -taṃ vikalaḥ -lā -laṃ chinnāṅgaḥ &c., hīnāṅgaḥ &c., lūnāṅgaḥ &c., khaṇḍitāṅgaḥ &c., vyaṅgaḥ &c., apāṅgaḥ &c., aṅgavikalaḥ -lā -laṃ aṅgahīnaḥ -nā -naṃ vihastīkṛtaḥ -tā -taṃ kṣatavikṣataḥ -tā -taṃ.

MAIMING, s. vikalīkaraṇaṃ vyaṅgīkaraṇaṃ aṅgachedanaṃ aṅgakhaṇḍanaṃ.

MAIN, a. (Principal) mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ pradhānaḥ -nā -naṃ paramaḥ -mā -maṃ paraḥ -rā -raṃ agraḥ -grā -graṃ agryaḥ -gryā -gryaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ uttamaḥ -mā -maṃ pravaraḥ -rā -raṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ mūlikaḥ -kī -kaṃ.
     --(Most important) gurutamaḥ -mā -maṃ gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ paramaḥ -mā -maṃ; 'main evil,' pradhānadūṣaṇaṃ gurudūṣaṇaṃ; 'main matter,' gurukāryyaṃ gurukaṃ; 'main entrance,' siṃhadvāraṃ; 'main stock,' mūladravyaṃ.

MAIN, s. (The bulk, gross) pradhānabhāgaḥ pradhānāṃśaḥ adhikabhāgaḥ mukhyabhāgaḥ mukhyāṃśaḥ bahutarabhāgaḥ sthūlāṃśaḥ bāhulyaṃ sākalyaṃ samudāyaḥ sāmagryaṃ; 'in the main,' bāhulyena bahuśas sākalyena sāmānyatas bhūyiṣṭhaṃ.
     --(Force, strength) balaṃ śaktiḥ f.; 'with might and main,' sarvvabalena sakalabalena prasabhaṃ prasahya.
     --(The ocean) samudraḥ mahāsāgaraḥ mahodadhiḥ m., mahārṇavaḥ.
     --(Continent) mahādvīpaḥ pradhānadvīpaḥ.
     --(At cock-fighting) samāhvayaḥ sāhvayaḥ prāṇidyūtaṃ.

MAIN-LAND, s. mahādvīpaḥ mukhyabhūmiḥ f., madhyabhūmiḥ mūlabhūmiḥ madhyasthalaṃ sthalaṃ -lī bhūkhaṇḍaḥ pṛthivīkhaṇḍaḥ dvīpaḥ pradhānadvīpaḥ avichinnabhūmiḥ.

MAINLY, adv. mukhyaśas mukhyatas pradhānatas prādhānyatas prādhānyena viśeṣatas viśeṣeṇa bāhulyena bahuśas bhūyiṣṭhaṃ bahutaraṃ sāmānyatas sākālyena paramaṃ.

MAIN-MAST, s. mahākūpakaḥ mahāguṇavṛkṣakaḥ pradhānakūpakaḥ madhyakūpakaḥ.

MAINPRIZE, s. darśanaprātibhāvyapūrvvakam āsiddhajanamokṣaṇaṃ.

MAINSAIL, s. mahākūpakasambandhi vātavasanaṃ mahākūpakavasanaṃ.

[Page 476b]

To MAINTAIN, v. a. (Hold) dhṛ (c. 1. dharati dharttuṃ, c. 10. dhārayati -yituṃ), sandhṛ.
     --(Support) bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), sambhṛ ālamb (c. 1. -lambate, c. 10. -lambayati -yituṃ), avalamb samavalamb uttambh (c. 10. -tambhayati -yituṃ, rt. stambh), saṃstambh viṣṭambh saṅgrah (c. 9. -gṛhlāti -grahītuṃ), vṛdh (c. 10. vardhayati -yituṃ), saṃvṛdh bharaṇaṃ kṛ.
     --(Keep) pāl (c. 10. pālayati -yituṃ), anupāl rakṣ (c. 1. rakṣati -kṣituṃ), saṃrakṣ pālanaṃ kṛ rakṣaṇaṃ kṛ saṃrakṣaṇaṃ kṛ.
     --(Support with food) bhṛ sambhṛ bharaṇaṃ kṛ bhṛtiṃ dā puṣ (c. 10. poṣayati -yituṃ), poṣaṇaṃ kṛ annavastraṃ dā annāchādanaṃ dā yogakṣemaṃ kṛ; 'maintain a family,' kulālambanaṃ kṛ; 'maintain one's self,' nirvāhaṃ kṛ udaranirvāhaṃ kṛ.
     --(Vindicate, make good) pratipad (c. 10. -pādayati -yituṃ), pratipādanaṃ kṛ vyavasthā in caus. (-sthāpayati -yituṃ) vyavasthāpanaṃ kṛ anupāl anupālanaṃ kṛ pratipālanaṃ kṛ samarthanaṃ kṛ pakṣapātaṃ kṛ.
     --(Affirm) niścayena vad (c. 1. vadati -dituṃ), dārḍhyena vad.

MAINTAINABLE, a. bharaṇīyaḥ -yā -yaṃ bharttavyaḥ -vyā -vyaṃ bhāryyaḥ -ryyā -ryyaṃ sambhāryyaḥ -ryyā -ryyaṃ bharaṇyaḥ -ṇyā -ṇyaṃ dharttavyaḥ -vyā -vyaṃ dhāryyaḥ -ryyā -ryyaṃ dharaṇīyaḥ -yā -yaṃ pālanīyaḥ -yā -yaṃ rakṣaṇīyaḥ -yā -yaṃ poṣaṇīyaḥ -yā -yaṃ vardhanīyaḥ -yā -yaṃ poṣyaḥ -ṣyā -ṣyaṃ.

MAINTAINED, p. p. bhṛtaḥ -tā -taṃ sambhṛtaḥ -tā -taṃ dhṛtaḥ -tā -taṃ dhāritaḥ -tā -taṃ ālambitaḥ -tā -taṃ pālitaḥ -tā -taṃ poṣitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ rakṣitaḥ -tā -taṃ vardhitaḥ -tā -taṃ bhartrimaḥ -mā -maṃ; 'being maintained,' dhāryyamāṇaḥ -ṇā -ṇaṃ.

MAINTAINER, s. bharttā m. (rttṛ) bharaḥ bharaṇakṛt m., dharttā m. (rttṛ) dharaḥ pālakaḥ poṣakaḥ poṣṭā m. (ṣṭṛ) bhṛtidātā m. (tṛ) pratipālakaḥ rakṣitā m. (tṛ) ālambī m. (n); 'of a family,' kulālambī m.

MAINTENANCE, s. (Support) bhṛtiḥ f., bharaṇaṃ sambhṛtiḥ f., dhāraṇaṃ dhṛtiḥ f., bhṛtyā pālanaṃ poṣaṇaṃ paripālanaṃ pratipālanaṃ rakṣaṇaṃ saṃrakṣaṇaṃ vardhanaṃ saṃvardhanaṃ.
     --(Means of support, subsistence) jīvanopāyaḥ vṛttyupāyaḥ upajīvanaṃ jīvikā upajīvikā vṛttiḥ f., varttanaṃ nirvāhaḥ udaranirvāhaḥ prāṇadhāraṇaṃ prāṇayātrā śarīradhāraṇaṃ śarīrayātrā yogakṣemaḥ.
     --(Food and clothing) annavastraṃ annācchādanaṃ grāsācchādanaṃ annavastraṃ kaśipūḥ m. du.
     --(Defence, vindication) rakṣaṇaṃ pratipādanaṃ vyavasthāpanaṃ sthāpanaṃ -nā.

MAIN TOP, s. mahākūpakāgraṃ pradhānakūpakāgraṃ madhyakūpakāgraṃ.

MAIZE, s. śasyaṃ stambakariḥ m., śasyaviśeṣaḥ.

MAJESTIC, MAJESTICAL, a. rājaśrīyuktaḥ -ktā -ktaṃ rājaśrīmān -matī -mat (t) rājayogyaḥ -gyā -gyaṃ rājasadṛśaḥ -śī -śaṃ rājatulyaḥ -lyā -lyaṃ rājatejomayaḥ -yī -yaṃ rājatejorūpaḥ -pā -paṃ rājatejovān -vatī &c., pratāpavān -vatī &c., rājapratāpī -pinī &c., rājapratāpayuktaḥ &c., gauravayuktaḥ &c., aiśvaraḥ -rī -raṃ aiśvaryyavān -vatī &c., rājaiśvaryyavān &c., mahāmahimā -mā -ma (n) aiśikaḥ -kī -kaṃ samrājīyaḥ -yā -yaṃ rājakīyaḥ -yā -yaṃ vibhūtimān &c., prabhāvavān &c., prabhāvī -viṇī &c., rājaprabhāvī &c., prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu māhātmikaḥ -kī -kaṃ.

MAJESTICALLY, adv. rājatejasā rājapratāpena sapratāpaṃ saprabhāvaṃ rājaiśvaryyeṇa mahāmahimnā vibhūtyā rājaprabhāveṇa rājayogyaṃ rājasadṛśaṃ rājavat rājavaibhavena sagauravaṃ.

MAJESTY, s. rājaśrīḥ f., rājatejas n., rājapratāpaḥ tejas n., pratāpaḥ prabhāvaḥ rājaprabhāvaḥ aiśvaryyaṃ rājaiśvaryyaṃ mahimā m. (n) rājamahimā mahāmahimā rājasāyujyaṃ vibhūtiḥ f., rājavibhūtiḥ f., vaibhavaṃ vibhavaḥ rājavibhavaḥ rājaprabhavaḥ bhūtiḥ f., māhātmyaṃ rājatvaṃ rājyaṃ prabhutā rājagauravaṃ; 'your majesty,' deva voc. c., śrīmaddeva voc. c., āyuṣman voc. c., rājan voc. c.; 'he speaks ill of your majesty,' devapādān adhikṣipati; 'his majesty,' bharttā m. (rttṛ) prabhuḥ m., bhagavān m. (t) svāmī m. (n) mahārājaḥ bhavān m. (t) atrabhavān m., tatrabhavān m., prabhaviṣṇuḥ m.; 'her majesty,' atrabhavatī tatrabhavatī devī; 'requisites of majesty,' prakṛtiḥ f.

MAJOR, a. (Greater in number) adhikaḥ -kā -kaṃ adhikataraḥ -rā -raṃ adhikasaṃkhyaḥ -khyā -khyaṃ adhikaparimāṇaḥ -ṇā -ṇaṃ bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ bahutaraḥ -rā -raṃ.
     --(Greater in dignity) mukhyaḥ -khyā -khyaṃ pradhānaḥ -nā -naṃ pramukhaḥ -khā -khaṃ śreyān -yasī &c., śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ guruḥ -rvvī -ru garīyān -yasī &c.
     --(Major premiss) gurvavayavaḥ pūrvvapakṣaḥ.

MAJOR, s. (Person of full age) prāptavyavahāraḥ vyavahāraprāptaḥ jātavyavahāraḥ labdhavyavahāraḥ vyavahārajñaḥ vyavahārayogyaḥ vyavahārakṣamaḥ vyavahārārhaḥ vyavahārādhikārī m. (n) tyaktaśaiśavaḥ.
     --(Military officer) sainyadalādhyakṣaḥ gulmapatiḥ m., sainyādhipatiḥ m.

MAJOR-DOMO, s. gṛhādhikṛtaḥ gṛhakāryyādhīśaḥ gṛhakarmmādhyakṣaḥ kāryyādhīśaḥ.

MAJORITY, s. (Greater number) arddhādhikaṃ arddhādhikyaṃ arddhādhikasaṃkhyā arddhādhikapakṣaḥ adhikapakṣaḥ adhikasaṃkhyā adhikabhāgaḥ bahutarabhāgaḥ bahutarapakṣaḥ parārddhaṃ bhūyiṣṭaṃ.
     --(State of being greater) ādhikyaṃ adhikatvaṃ -tā.
     --(Full age) vyavahāraḥ vyavahāraprāptiḥ f., vyavahārakṣamatā vyavahārajñatvaṃ vyavahāryyavayas n., vyavahāryyatā vyavahāryyāvasthā prāptavyavahāratvaṃ jātavyavahāratvaṃ vyavahārayogyatā śaiśavatyāgaḥ; 'one who has attained his majority,' prāptavyavahāraḥ. See MAJOR.

To MAKE, v. a. (Form, create) kṛ (c. 8. karoti kurute karttuṃ), saṅkṛ abhikṛ nirmā (c. 2. -māti, c. 3. -mimīte, c. 4. -māyate -mātuṃ), vinirmā kḷp (c. 10. kalpayati -yituṃ), saṃkḷp vidhā (c. 3. -dadhāti -dhātuṃ), rac (c. 10. racayati -yituṃ), virac ghaṭ (c. 10. ghaṭayati -yituṃ), utpad (c. 10. -pādayati -yituṃ), jan (c. 10. janayati -yituṃ), sañjan.
     --(Do, perform) kṛ saṅkṛ vidhā anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), ācar (c. 1. -carati -rituṃ), samācar.
     --(Constitute, compose) nirmā kḷp ghaṭ saṃsthā in caus. (-sthāpayati -yituṃ) or expressed by nirmitaḥ -tā -taṃ mayaḥ -yī -yaṃ ghaṭitaḥ -tā -taṃ rūpaḥ -pā -paṃ ātmakaḥ -kā -kaṃ sambhṛtaḥ -tā -taṃ in comp. See CONSTITUTED, consisting of, made of.
     --(Effect) sādh (c. 10. sādhayati -yituṃ), utpad (c. 10. -pādayati -yituṃ), niṣpad sampad jan (c. 10. janayati -yituṃ), kal (c. 10. kalayati -yituṃ), nirmā kṛ.
     --(Produce) utpad jan sañjan.
     --(Cause to be) kṛ, or expressed by the caus. form; as, 'good fortune makes a man proud,' śrīḥ puruṣaṃ darpayati.
     --(Compel, force) expressed by the causal form usually in conjunction with balāt or balena. See To FORCE. 'He is made to perform that action' kāryyate tat karmma.
     --(Gain) prāp (c. 5. -āpnoti -āptuṃ), labh (c. 1. labhate labdhuṃ), utpad.
     --(Adjust, arrange) rac virac vinyas (c. 4. -asyati -asituṃ), parikḷp; 'to make a bed,' śayyāṃ vinyas.
     --(Make amends) niṣkṛtiṃ dā nistāraṃ kṛ pāritoṣikaṃ dā pratiphalaṃ dā kṣatipūraṇaṃ kṛ.
     --(Make account of) man (c. 10. mānayati -yituṃ), samman apekṣ (c. 1. -īkṣate -kṣituṃ), pratīkṣ.
     --(Make away) vyāpad (c. 10. -pādayati -yituṃ), han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ), badhaṃ kṛ.
     --(Make good, fulfil) niṣpad sampad sampṝ (c. 10. -pūrayati -yituṃ), siddhīkṛ sādh.
     --(Make good a loss) kṣatipūraṇaṃ kṛ pratyupakṛ apākṛ niṣkṛ pratikṛ niṣkṛtiṃ dā pratidā.
     --(Make known) jñā in caus. (jñāpayati -yituṃ) nivid (c. 10. -vedayati -yituṃ), sūc (c. 10. sūcayati -yituṃ). See KNOWN. (Make light of) laghūkṛ tucchīkṛ.
     --(Make love) vivāhārthaṃ prema kṛ.
     --(Make merry) utsavaṃ kṛ.
     --(Make much of) bahu man.
     --(Make over) parasmai or parasmin samṛ in caus. (-arpayati -yituṃ) dravyādhikāritvaṃ parādhīnaṃ kṛ or paravaśaṃ kṛ or parasvatve pratipad (c. 10. -pādayati -yituṃ), parasamarpaṇaṃ kṛ.
     --(Make out) nirūp (c. 10. -rūpayati -yituṃ), upalabh avagam (c. 1. -gacchati -gantuṃ), grah (c. 9. gṛhlāti grahītuṃ), vijñā (c. 9. -jānāti -jñātuṃ), jñā.
     --(Make out, prove) pramāṇīkṛ sādh sūc.
     --(Make up, collect) samānī (c. 1. -nayati -netuṃ), sambhṛ (c. 1. -bharati -bharttuṃ), samādā ekīkṛ ekatrīkṛ samūhīkṛ.
     --(Make up, reconcile) sandhā samādhā vivādaṃ śam (c. 10. śamayati -yituṃ), vivādasāntvanaṃ kṛ.
     --(Make up, settle) sādh siddhīkṛ nirṇī.
     --(Make up one's mind) niścayaṃ kṛ nirṇayaṃ kṛ dṛḍhasaṅkalpaṃ kṛ.
     --(Make water) mūtraṃ kṛ mūtrotsargaṃ kṛ mūtratyāgaṃ kṛ.

To MAKE, v. n. (Move towards) abhiyā (c. 2. -yāti -tuṃ), pratiyā āyā pratyāyā upayā; pratigam (c. 1. -gacchati -gantuṃ), abhigam abhyāgam upasṛp (c. 1. -sarpati -sarptuṃ), ākram (c. 1. -krāmati -kramituṃ) upakram abhikram abhisṛ (c. 1. -sarati -sarttuṃ), pratisṛ.
     --(Contribute, conduce) āvah (c. 1. -vahati -voḍhuṃ), ānī (c. 1. -nayati -netuṃ), sampad (c. 10. -pādayati -yituṃ); 'to make for one's advantage,' ātmahitāya bhū ātmavivṛddhaye bhū.
     --(Make as if) pratibhā (c. 2. -bhāti -tu), ābhā.
     --(Make off) palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy apadhāv (c. 1. -dhāvati -vituṃ), apakram apasṛp apayā apasṛ apagam cal (c. 1. calati -lituṃ), apacal.
     --(Make up, be reconciled) sandhā (c. 3. -dhatte -dhātuṃ), śāntavivādaḥ -dā -daṃ bhū.

MAKE, s. ākāraḥ ākṛtiḥ f., saṃskāraḥ rūpaṃ saṃsthānaṃ vigrahaḥ mūrttiḥ f., vapus n., nirmāṇaṃ nirmitiḥ f., vyūhanaṃ.

MAKE-BATE, s. kalahakārī m. (n) dvandvakārī m. (n) kalikārakaḥ bhedakaraḥ.

MAKE-PEACE, s. sandhātā m. (tṛ) sandhānakarttā m. (rttṛ) sandhikṛt m.

MAKER, s. karttā m. (rttṛ) kāraḥ -rakaḥ kārī m. (n) kṛt m., kāruḥ m., nirmātā m. (tṛ) nirmāṇakṛt m., nirmāṇakarttā vidhātā m. (tṛ) vidhāyī m. (n) kalpakaḥ parikalpakaḥ racakaḥ ghaṭakaḥ utpādakaḥ.
     --(Creator) sraṣṭā m. (ṣṭṛ) vidhātā m., dhātā m. sṛk m. (j) sṛṣṭikarttā m., janakaḥ janitā m. (tṛ) janayitā m.
     --(Of the world) jagatkarttā m., jagatsraṣṭā m. (ṣṭṛ) viśvasṛk m., viśvavidhāyī m., viśvakṛt m., lokakṛt m.

MAKING, s. karaṇaṃ nirmāṇaṃ nirmitiḥ f., kalpanaṃ -nā vidhānaṃ racanaṃ -nā ghaṭanaṃ -nā jananaṃ utpādanaṃ sṛṣṭiḥ f., sarjjanaṃ.

MAL, as a prefix is expressed by a dur vi ku apa kat asat.

MALABAR, s. (The country) malayaḥ malayadeśaḥ keralaḥ.

MAL-ADMINISTRATION, s. asamyakpālanaṃ durṇītiḥ f., durṇayaḥ duḥśāsanaṃ kunītiḥ f., anītiḥ f., durṇītaṃ durnirvāhaḥ.

MALADY, s. rogaḥ vyādhiḥ m., āmayaḥ vikāraḥ vikṛtiḥ f., pīḍā duḥkhaṃ ruk f., (j) rujā gadaḥ tāpaḥ upatāpaḥ asvāsthyaṃ asvasthatā bādhā kleśaḥ ārttiḥ f., kaṣṭaṃ.

MALAPERT, a. avinītaḥ -tā -taṃ durvinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣitaḥ -tā -taṃ pragalbhaḥ -lbhā -lbhaṃ pratibhānavān -vatī -vat (t).

MALAPERTLY, adv. durvinītavat avinayena durvinayāt dhṛṣṭavat pragalbhaṃ.

MALAPERTNESS, s. avinayaḥ durvinayaḥ avinītatā durvinītatā dhṛṣṭatā pragalbhatā prāgalbhyaṃ pratibhā -bhānaṃ durvṛttatā.

MALAPROPOS, adv. asthāne akāle ayogyaṃ asamayena anavasareṇa aprasaṅgavat aprasaṅgena aprastutaṃ aprāsaṅgikaḥ -kī -kaṃ.

MALARIA, s. pūtivātaḥ durvāyuḥ m., durvātaḥ rogajanakaḥ kuvāyuḥ m., pūtivāṣyaḥ mārakavāṣyaḥ dūṣakavāṣyaḥ.

[Page 478a]

MALCONTENT, MALCONTENTED, a. (Discontented) asantuṣṭaḥ -ṣṭā -ṣṭaṃ atuṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(With the government) rājyamārgāsantuṣṭaḥ -ṣṭā -ṣṭaṃ rājyanītivituṣṭaḥ -ṣṭā -ṣṭaṃ rājyavituṣṭaḥ &c.

MALE, s. pumān m. (puṃs or pumas), puruṣaḥ pūruṣaḥ naraḥ nā m. (nṛ) mānuṣaḥ manuṣyaḥ mānavaḥ manujaḥ puṃvyaktiḥ m., pumprāṇī m., pañcajanaḥ; 'duties of the male,' pundharmmaḥ nṛdharmmaḥ; 'male and female,' strīpuruṣau m. du., mithunaṃ yugmaṃ dvandvaṃ.
     --(In botany) puruṣaḥ.--
     --(Screw) naraḥ.

MALE, a. puṃ in comp., puruṣa in comp., pauruṣeyaḥ -yī -yaṃ puruṣajātīyaḥ -yā -yaṃ puṃjātīyaḥ -yā -yaṃ puruṣajātisambandhī -ndhinī -ndhi (n) nara in comp.; 'male species,' puṃjātiḥ f., puruṣajātiḥ f.; 'male offspring,' pumapatyaṃ puṃsantānaṃ pumanvayaḥ anvayaḥ; 'the male organ,' puṃliṅgaṃ puṃścihnaṃ; 'a male tiger,' puṃvyāghraḥ; 'male attire,' puruṣaveśaḥ naraveśaḥ nṛveśaḥ.

MALEDICTED, a. śaptaḥ -ptā -ptaṃ abhiśaptaḥ -ptā -ptaṃ ākruṣṭaḥ -ṣṭā -ṣṭaṃ.

MALEDICTION, s. śāpaḥ abhiśāpaḥ śapaḥ -panaṃ śapathaḥ pariśāpaḥ ākrośaḥ -śanaṃ avakrośaḥ upakrośaḥ bhartsanaṃ abhiṣaṅgaḥ durvākyaṃ amaṅgalavacanaṃ akalyāṇavacanaṃ amaṅgalecchā maukharyyaṃ.

MALEDICTORY, a. abhiśāpakaḥ -kā -kaṃ ākrośakaḥ -kī -kaṃ ruśan -śantī -śat (t) aniṣṭaprārthakaḥ -kā -kaṃ amaṅgalāśaṃsakaḥ -kā -kaṃ durvākyamayaḥ -yī -yaṃ.

MALEFACTOR, s. aparādhī m. (n) pāpī m. (n) pātakī m. (n) mahāpātakī m., kukarmmā m. (n) pāpakarmmā m., duṣkṛtī m. (n) pāpakārī m. (n) kukarmmakārī m., duṣkarmmā m., duṣkṛtakarmmā m., anyāyī m. (n) enasvī m. (n) doṣī m., kṛtāparādhaḥ kṛtāgāḥ m. (s) kṛṣṇakarmmā m., asatkarmmā m.

MALEVOLENCE, s. duṣṭabhāvaḥ bhāvaduṣṭatā duṣṭabuddhiḥ f., drohabuddhiḥ f., durbuddhiḥ f., dveṣabuddhiḥ f., dveṣabhāvaḥ duṣṭacittatvaṃ kubhāvaḥ kubuddhiḥ f., drohacintanaṃ drohaḥ asūyā abhyasūyā daurātmyaṃ ahitatvaṃ aprītiḥ f., mātsaryyaṃ pāpadarśanaṃ ahitecchā ahitepsā ahitaiṣā apakārecchā aniṣṭecchā purobhāgitā.

MALEVOLENT, a. duṣṭabuddhiḥ -ddhiḥ -ddhi duṣṭabhāvaḥ -vā -vaṃ drohabuddhiḥ &c., dveṣabuddhiḥ &c., kubuddhiḥ &c., durbuddhiḥ &c., kubhāvaḥ -vā -vaṃ ahitabuddhiḥ &c., sāsūyaḥ -yā -yaṃ sābhyasūyaḥ -yā -yaṃ matsaraḥ -rā -raṃ -rī -riṇī -ri (n) durātmā -tmā -tma (n) duṣṭātmā &c., duṣṭacetāḥ -tāḥ -taḥ (s) duṣṭamatiḥ -tiḥ -ti pāpadarśī -rśinī -rśi (n) doṣaikadṛk (ś) drohacintakaḥ -kā -kaṃ aniṣṭacintakaḥ &c., apakārārthī -rthinī &c., aniṣṭārthī &c., ahitakāmaḥ -mā -maṃ ahitecchuḥ -cchuḥ -cchu ahitaiṣī -ṣiṇī &c., ahitaḥ -tā -taṃ duṣṭaśīlaḥ -lā -laṃ hiṃsāśīlaḥ &c., apakāraśīlaḥ &c., duḥśīlaḥ &c. durhṛdayaḥ -yā -yaṃ viṣahṛdayaḥ -yā -yaṃ purobhāgī -ginī &c.

MALEVOLENTLY, adv. duṣṭabhāvena -vāt duṣṭabuddhitvāt drohabuddhyā ahitabuddhyā mātsaryyeṇa matsaravat sāmūyaṃ sābhyasūyaṃ duṣṭacetasā ahitecchayā duṣṭaśīlatvāt.

MALICE, s. duṣṭabhāvaḥ drohaḥ drohabuddhiḥ f., drohacintā -ntanaṃ dveṣabhāvaḥ dveṣaḥ dīrghadveṣaḥ asūyā abhyasūyā īrṣyā mātsaryyaṃ matsaratā hiṃsābuddhiḥ f., hiṃsāśīlatā nṛśaṃsyaṃ nṛśaṃsatā daṃśaḥ daurjanyaṃ duṣṭaśīlatā duḥśīlatā apakārecchā ahitecchā aniṣṭecchā mānasahiṃsā daurātmyaṃ durātmatā hiṃsā parihiṃsā khalatā; 'malice prepense,' drohacintanaṃ vyāpādaḥ; 'secret malice,' mānasadveṣaḥ mānasadrohaḥ; 'bearing malice,' dīrghadveṣī -ṣiṇī -ṣi (n).

MALICIOUS, a. drohabuddhiḥ -ddhiḥ -ddhi drohī -hiṇī -hi (n) duṣṭabhāvaḥ -vā -vaṃ matsaraḥ -rā -raṃ matsarī -riṇī &c., nṛśaṃsaḥ -sā -saṃ hiṃsāśīlaḥ -lā -laṃ hiṃsātmakaḥ -kā -kaṃ hiṃsāluḥ -luḥ -lu drohaśīlaḥ &c., parihiṃsāśīlaḥ &c., hiṃsāruciḥ -ciḥ -ci dveṣī -ṣiṇī &c., atidveṣī &c., atidveṣakaḥ -kā -kaṃ atidveṣṭā -ṣṭrī -ṣṭṛ (ṣṭṛ) kubuddhiḥ &c., kumedhāḥ -dhāḥ -dhaḥ (s) daṃśī -śinī &c., sābhyasūyaḥ -yā -yaṃ sāsūyaḥ &c., durjanaḥ -nā -naṃ khalaḥ -lā -laṃ piśunaḥ -nā -naṃ pheravaḥ -vā -vaṃ. See MALEVOLENT. (Proceeding from malice) dveṣamūlakaḥ -kā -kaṃ mātsaryyahetukaḥ -kā -kaṃ drohamūlaḥ -lā -laṃ daurjanyahetukaḥ -kā -kaṃ.

MALICIOUSLY, adv. drohabuddhyā drohaśīlatvāt duṣṭabhāvena apakārecchayā sadveṣaṃ drohacintāpūrvvaṃ samātsaryyaṃ; 'maliciously intentioned,' drohabuddhiḥ -ddhiḥ -ddhi.

MALICIOUSNESS, s. drohabuddhitvaṃ hiṃsāśīlatā kauṭilyaṃ. See MALICE.

MALIGN, a. atiduṣṭaḥ -ṣṭā -ṣṭaṃ viṣapūrṇaḥ -rṇā -rṇaṃ. See MALIGNANT.

To MALIGN, v. a. apavad (c. 1. -vadati -dituṃ), parivad abhiśaṃs (c. 1. -śaṃsati -situṃ), kalaṅka (nom. kalaṅkayati -yituṃ), asūya (nom. asūyati -yituṃ), mukharīkṛ.

MALIGNANT, a. (Malicious) drohabuddhiḥ -ddhiḥ -ddhi duṣṭabuddhiḥ &c., durbuddhiḥ &c., duṣṭamatiḥ -tiḥ -ti durmatiḥ &c., durāśayaḥ -yā -yaṃ ahitaḥ -tā -taṃ nṛśaṃsaḥ -sā -saṃ viṣahṛdayaḥ -yā -yaṃ. See MALICIOUS, MALEVOLENT. (Virulent, acrimonious) ugraḥ -grā -graṃ atyugraḥ &c., atikaṭuḥ -ṭuḥ -ṭu aruntudaḥ -dā -daṃ atitigmaḥ -gmā -gmaṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ bahuviṣaḥ -ṣā -ṣaṃ viṣāluḥ -luḥ -lu viṣapūrṇaḥ -rṇā -rṇaṃ; 'a malignant ulcer,' duṣṭabraṇaḥ.
     --(Dangerous to life, difficult to be cured) mārātmakaḥ -kā -kaṃ prāṇanāśakaḥ -kā -kaṃ śarīranāśakaḥ -kā -kaṃ sāṅghātikaḥ -kī -kaṃ duścikitsyaḥ -tsyā -tsyaṃ duścikitsaḥ -tsā -tsaṃ duḥsādhyaḥ -dhyā -dhyaṃ duḥśamanīyaḥ -yā -yaṃ sānnipātikaḥ -kī -kaṃ kāla in comp.; 'malignant fever,' kālajvaraḥ sannipātajvaraḥ mārakaḥ marakaḥ.
     --(Unpropitious in astrology) aniṣṭaḥ -ṣṭā -ṣṭaṃ aniṣṭasūcakaḥ -kā -kaṃ amaṅgalaḥ -lā -laṃ akalyāṇaḥ -ṇā -ṇaṃ.

MALIGNANTLY, adv. sadrohaṃ atiduṣṭaṃ atyugraṃ atitigmaṃ duṣṭabhāvāt saviṣaṃ.

MALIGNED, p. p. mithyābhiśastaḥ -stā -staṃ mithyābhiyuktaḥ -ktā -ktaṃ kalaṅkitaḥ &c.

MALIGNER, s. apavādī m. (n) abhiśastakaḥ asūyakaḥ guṇaghātī m.

MALIGNITY, MALIGNANCY, s. (Maliciousness) duṣṭabuddhitvaṃ buddhiduṣṭatā bhāvaduṣṭatā durbuddhitvaṃ drohaḥ drohabuddhitvaṃ atiduṣṭatā dveṣaḥ atidveṣaḥ durmatiḥ f. -titvaṃ paiśunyaṃ. See MALICE, MALICIOUSNESS. (Virulence) ugratā atyugratā atikaṭutā atitigmatā atiduṣṭatā saviṣatvaṃ viṣapūrṇatā bahuviṣatvaṃ.
     --(Destructive tendency) mārātmakatvaṃ -tā atināśakatā sāṅghātikatā duścikitsyatā.

MALKIN, s. (Mop) mārjanī sammārjanī.
     --(Drab) nīcastrī aśuddhā.

MALL, s. (Heavy hammer) vṛhanmudgaraḥ kāṣṭhamudgaraḥ ghanaḥ.
     --(Public walk) janākīrṇamārgaḥ lokākīrṇamārgaḥ lokamārgaḥ lokapathaḥ sarvvasāmānyapathaḥ.

MALLEABILITY, s. āghātavardhanīyatā tāḍanavardhanīyatā mudgarāghātavardhanīyatvaṃ ghanavardhanīyatvaṃ ghanavardhiṣṇutā udvarttanakṣamatā udvarttanīyatā.

MALLEABLE, a. āghātavardhanīyaḥ -yā -yaṃ tāḍanavardhanīyaḥ -yā -yaṃ mudgarāghātavardhanīyaḥ -yā -yaṃ udvarttanakṣamaḥ -mā -maṃ ghanavardhanīyaḥ -yā -yaṃ ghanavardhiṣṇuḥ -ṣṇuḥ -ṣṇu.

To MALLEATE, v. a. mudgarāghātena udvarttanaṃ kṛ or udvṛt (c. 10. -varttayati -yituṃ).

MALLEATION, s. mudgarāghātavardhanaṃ ghanavardhanaṃ tāḍanavardhanaṃ udvarttanaṃ.

MALLET, s. mudgaraḥ kāṣṭhamudgaraḥ ghanaḥ kāṣṭhaghanaḥ drughaṇaḥ.

MAL-PRACTICE, s. kucaryyā kucaritaṃ kuceṣṭitaṃ duścaritaṃ duśceṣṭitaṃ durācāraḥ.

MALT, s. cirakālena jalasthitaṃ yavavījaṃ īṣatsphuṭat or īṣatphullavada yavavījaṃ yavapānīyavījaṃ.

MALT-DRINK, MALT-LIQUOR, s. yavasurā yavarasaḥ yavajaṃ yavapānīyaṃ.

MALT-HOUSE, s. yavapācanagṛhaṃ yavasandhānasthānaṃ yavavījagṛhaṃ.

To MALTREAT, v. a. apakṛ apakāraṃ kṛ śatruvad ācar (c. 1. -carati -rituṃ).

MALTREATED, p. p. apakṛtaḥ -tā -taṃ kṛtāpakāraḥ -rā -raṃ durācaritaḥ -tā -taṃ.

MALTREATMENT, s. apakāraḥ apakriyā apakṛtiḥ f., nikāraḥ pīḍā.

MALVERSATION, s. durācaritaṃ anucitācāraḥ dhūrttatā śaṭhyaṃ khalatā kusṛtiḥ f.

MĀLWA, s. (Province) mālavaḥ dāśerakaḥ; 'the people of Mālva,' mālavāḥ m. pl., mālavyāḥ m. pl., mālavī f. sing.

MAM, MAMMA, s. mā mātā f. (tṛ) ambā ambikā ambālikā.

MAMMALIA, s. pl. sastanāḥ m. pl., stanaviśiṣṭo jantugaṇaḥ sastanajātiḥ f.

MAMMARY, a. stanasambandhī -ndhinī -ndhi (n) kucasambandhī &c.

MAMMET, s. puttalī -likā putrikā pāñcālī -likā pāñcalikā.

MAMMIFER, MAMMIFEROUS, a. sastanaḥ -nā -naṃ stanavān -vatī -vat (t).

MAMMIFORM, a. stanākāraḥ -rā -raṃ stanākṛtiḥ -tiḥ -ti kucākāraḥ -rā -raṃ.

MAMMILLARY, a. stanasambandhī -ndhinī -ndhi (n) stanākāraḥ -rā -raṃ.

MAMMON, s. dhanaṃ dhaneśvaraḥ lakṣmīḥ f.; 'serving mammon,' dhanasevanaṃ lakṣmīpūjanaṃ dhanasampādanaṃ arthasevā arthaparatā.

MAMMOTH, s. memmathsaṃjñakaḥ prācīnakāliko hastī.

MAN, s. (A male of the human race) puruṣaḥ naraḥ manuṣyaḥ mānuṣaḥ mānavaḥ manujaḥ janaḥ pumān m. (puṃs or pumas), martyaḥ pūruṣaḥ manuḥ m., pañcajanaḥ manubhūḥ m., puṃvyaktiḥ m., vīraḥ mālaḥ vṛdhasānaḥ vṛdhasānuḥ m., carṣaṇiḥ m., bhūspṛk m. (ś); 'an eminent man,' puruṣasiṃhaḥ puruṣavyāghraḥ puruṣarṣabhaḥ puruṣaśārdūlaḥ puruṣapuṅgavaḥ puruṣottamaḥ puruṣacandraḥ puruṣapuṇḍarīkaḥ narasiṃhaḥ nṛsiṃhaḥ; 'a low man,' puruṣādhamaḥ; 'a man of truth,' satyavīraḥ.
     --(Mankind) manuṣyajātiḥ f., puruṣajātiḥ f., mānuṣyaṃ puruṣāḥ m. pl., mānuṣāḥ m. pl., mānavāḥ m. pl., narāḥ m. pl., lokaḥ manuṣyalokaḥ manubhūḥ m.; 'the fear of man,' puruṣabhītiḥ f., janabhītiḥ f.; 'the measure or stature of a man,' pauruṣaṃ puruṣaparimāṇaṃ.
     --(Person) janaḥ vyaktiḥ f.
     --(Male servant) sevakaḥ preṣyaḥ kiṅkaraḥ dāsajanaḥ.
     --(Man at chess, &c.) naraḥ sāraḥ śāraḥ śāriḥ m., sāriḥ -rī -rikā jatuputrakaḥ nayaḥ.
     --(Adult) prauḍhavayaskaḥ mānuṣyaprāptaḥ.

To MAN, v. a. manuṣyayuktaṃ -ktā kṛ samanuṣyaṃ -ṣyāṃ kṛ sainyān praviś (c. 10. -veśayati -yituṃ) or niviś puruṣapraveśanāt sajjīkṛ.

MANACLE, s. hastabandhanaṃ karabandhanaṃ hastapāśaḥ pāṇibandhaḥ.

To MANACLE, v. a. hastau pāśena bandh (c. 9. badhnāti banddhuṃ), pāṇibandhanaṃ kṛ karasaṃyamanaṃ kṛ karayantraṇaṃ kṛ.

MANACLED, p. p. baddhahastaḥ -stā -staṃ saṃyamitakaraḥ -rā -raṃ yantritakaraḥ &c.

To MANAGE, v. a. (Conduct, carry on) praṇī (c. 1. -ṇayati -ṇetuṃ), sampraṇī vidhā (c. 3. -dadhāti -dhātuṃ), vah (c. 10. vāhayati -yituṃ), nirvah ācar (c. 1. -carati -rituṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ), pravṛt (c. 10. -varttayati -yituṃ), vṛt kṛ.
     --(Direct, control) śās (c. 2. śāsti -situṃ), niyantr vaśīkṛ anuśās samanuśās niyam (c. 1. -yacchati -yantuṃ), viniyam sanniyam yantr (c. 10. yantrayati -yituṃ).
     --(Train) vinī śikṣ (c. 10. śikṣayati -yituṃ), anuśikṣ; 'let it be managed,' vidhīyatāṃ.

To MANAGE, v. n. nirvāhaṃ kṛ praṇayanaṃ kṛ upāyaprayogaṃ kṛ prayogaṃ kṛ.

MANAGEABLE, a. vineyaḥ -yā -yaṃ praṇeyaḥ -yā -yaṃ vidheyaḥ -yā -yaṃ suvidheyaḥ -yā -yaṃ gṛhyakaḥ -kā -kaṃ vaśyaḥ -śyā -śyaṃ sukaraḥ -rā -raṃ āyattaḥ -ttā -ttaṃ śāsanīyaḥ -yā -yaṃ vinītaḥ -tā -taṃ.

[Page 479b]

MANAGED, p. p. praṇītaḥ -tā -taṃ vihitaḥ -tā -taṃ nirvāhitaḥ -tā -taṃ nirvahitaḥ -tā -taṃ vāhitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ pravarttitaḥ -tā -taṃ varttitaḥ -tā -taṃ ācaritaḥ -tā -taṃ niyataḥ -tā -taṃ viniyataḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ; 'well managed,' sughaṭitaḥ -tā -taṃ suprayuktaḥ -ktā -ktaṃ sunītaḥ -tā -taṃ; 'badly managed,' durghaṭitaḥ -tā -taṃ asamyak ceṣṭitaḥ -tā -taṃ.

MANAGEMENT, s. (Conduct, carrying on) praṇayanaṃ sampraṇayanaṃ nītiḥ f., nayaḥ praṇītiḥ f., nāyaḥ netṛtvaṃ nirvāhaḥ nirvahaṇaṃ nirvāhaṇaṃ vyavaharttṛtvaṃ ācaraṇaṃ sampādanaṃ vidhānaṃ ghaṭanaṃ -nā prayogaḥ pravarttanaṃ pravṛttiḥ f., karaṇaṃ; 'of affairs,' karmmanirvāhaḥ.
     --(Control) adhikāraḥ prabhutvaṃ adhiṣṭhātṛtvaṃ śāsanaṃ anuśāsanaṃ viniyamaḥ.
     --(Contrivance) upāyaḥ prayogaḥ upāyaprayogaḥ yuktiḥ f., yuktiprayuktiḥ f., upāyajñatā; 'good management,' sunayaḥ sunītiḥ f.; 'bad management,' durṇayaḥ durṇītiḥ; 'management of a drama,' sthāpanā.

MANAGER, s. nāyakaḥ netā m. (tṛ) praṇetā m., sampraṇetā m., nirvāhakaḥ vāhakaḥ sampādakaḥ vyavaharttā m. (rttṛ) ghaṭakaḥ adhiṣṭhātā m. (tṛ) pravarttakaḥ prayojakaḥ cālakaḥ adhikārī m. (n) adhikṛtaḥ karttā m. (rttṛ) kārakaḥ; 'manager of affairs,' karmmanirvāhakaḥ kāryyādhyakṣaḥ kāryyadraṣṭā (ṣṭṛ) kāryyāvekṣitā m. (tṛ) karmmādhikārī m.; 'manager of the treasury,' koṣādhyakṣaḥ dhanādhikārī m., arthādhikārī.
     --(Stage manager) sūtradhāraḥ -rī m. (n) māriṣaḥ sthāpakaḥ sūcakaḥ.
     --(Expert in the use of means) upāyajñaḥ yuktimān m. (t) vidagdhaḥ.
     --(Economical) parimitavyayī m. (n) parimitācārī m.

MANAGING, a. upāyajñaḥ -jñā -jñaṃ upāyakuśalaḥ -lā -laṃ vidagdhaḥ -gdhā -gdhaṃ.

To MANCIPATE, v. a. dāsīkṛ vaśīkṛ karadīkṛ bandh (c. 9. badhnāti banddhuṃ).

MANCIPATION, s. dāsyaṃ dāsatvaṃ dāsīkaraṇaṃ vaśīkaraṇaṃ parapreṣyatvaṃ bandhana.

MANCIPLE, s. bhojanādhikārī m. (n) bhojanādiparikalpakaḥ.

MANDATE, s. ājñā ādeśaḥ nirdeśaḥ nirdeśaḥ niyogaḥ śāsanaṃ śāstiḥ f., niyamaḥ codanā -naṃ vidhiḥ m., vidhānaṃ; 'written,' ājñāpatraṃ śāsanapatraṃ paṭṭaṃ.

MANDATORY, a. ādeśakaḥ -kā -kaṃ ādeśī -śinī -śi (n) nirdeśakaḥ -kā -kaṃ ājñāpakaḥ -kā -kaṃ ājñāsūcakaḥ -kā -kaṃ ājñābodhakaḥ -kā -kaṃ śāsakaḥ -kā -kaṃ.

MANDIBLE, s. hanuḥ m. f.
     --(Lower jaw) pīcaṃ kuñjaḥ civukaṃ.

MANDRAKE, s. (A plant) lakṣmaṇā putradātrī putradā dūdāphalaṃ.

To MANDUCATE, v. a. carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ), carvaṇaṃ kṛ.

MANDUCATION, s. carvaṇaṃ -ṇā dantapeṣaṇaṃ romanthaḥ bhakṣaṇaṃ bhojanaṃ.

MANE, s. (Of a horse, &c.) keśaraḥ kesaraḥ.
     --(Of a lion) siṃhakeśaraḥ saṭā.

MAN-EATER, s. puruṣādaḥ manuṣyādaḥ mānavādaḥ manuṣyabhojī m. (n) narabhojī m., manuṣyabhakṣī m., narabhuk m. (j) narāśī m., nṛjagdhaḥ nṛmāṃsakhādakaḥ manuṣyamāṃsabhuk m.

MANED, a. keśarī -riṇī -ri (n) kesarī &c., sakeśaraḥ -rā -raṃ.

MANEGE, s. (Art of training horses) aśvaśikṣaṇavidyā aśvadamanavidyā.
     --(School for training horses) aśvaśikṣāśālā.

MANES, s. pl. (Deceased ancestors) pitaraḥ m. pl., pitṛlokaḥ pitṛpitāmahādi n.
     --(Ghost) pretalokaḥ pretaḥ pretanaraḥ paretaḥ pitṛvanecaraḥ.
     --(Eater of the funeral oblation) piṇḍādaḥ piṇḍāśī m. (n) piṇḍāśaḥ piṇḍabhāk m. (j) piṇḍī m. (n) śrāddhabhuk m. (j) śrāddhī m. (n) śrāddhikaḥ; 'collective class of manes or deceased ancestors,' pitṛgaṇaḥ pitṛvargaḥ pitṛsāmānyaṃ, certain of these classes are somasad agniṣvāttaḥ somapāḥ ājyapaḥ aryyamā m. (n) sukālī m. (n) haviṣmat kavyavāhanaḥ kavyavālaḥ vāriṣad agnidagdhaḥ anagnidagdhaḥ somaḥ; 'business of offering oblations to the manes,' pitṛkarmma n. (n) pitṛkriyā pitṛvrataṃ pitṛkāryyaṃ śrāddhakarmma n., śrāddhakriyā vitṛyajñaḥ pitṛmedhaḥ; 'oblation to the manes,' śrāddhaṃ piṇḍaḥ -ṇḍī kavyaṃ, various forms of these oblations are pārvaṇaśrāddhaṃ ekoddiṣṭaśrāddhaṃ nityaśrāddhaṃ naimittikaśrāddhaṃ kāmyaśrāddhaṃ āhnikaśrāddhaṃ vṛddhiśrāddhaṃ sapiṇḍanaśrāddhaṃ udakumbhaśrāddhaṃ nāndīśrāddhaṃ nāndīmukhaṃ prītiśrāddhaṃ hiraṇyaśrāddhaṃ āmaśrāddhaṃ pātheyaśrāddhaṃ tilatarpaṇaṃ; 'the offering of a cake,' piṇḍadānaṃ piṇḍanirvapaṇaṃ; 'of water,' udakadānaṃ udakakriyā; 'gifts in honour of the manes,' pitṛdānaṃ -nakaṃ pitṛtarpaṇaṃ; 'one who makes the oblation,' piṇḍadaḥ śrāddhadaḥ śrāddhakaraḥ śrāddhakṛt m.; 'day sacred to the manes,' pitṛtithiḥ m. f., pitṛdivasaḥ; 'heaven of the manes,' pitṛlokaḥ pitṛpadaṃ pitṛsthānaṃ. Oblations to the manes are made by the relations of the deceased soon after his death, and are repeated once, or, according to some, twice in every year, i. e. on the anniversary of the death, and on the same lunar day of the waning half of the month Bhādra. The latter are called mahālayaḥ. These obsequial rites are supposed to be necessary to secure the residence of the souls of the deceased in a world appropriated to the manes.

MANEUVER, MANOEUVRE, s. upāyaḥ upāyaprayogaḥ yuktiḥ f., suyuktiḥ f., prayuktiḥ yuktiprayuktyaḥ f. pl., māyā vyapadeśaḥ kaitavaprayogaḥ vidagdhaprayogaḥ chalaṃ upasañcaraḥ.
     --(Military manoeuvre) yuddhachalaṃ yuddhavyapadeśaḥ; 'evolutions of troops,' sainyavinyāsaḥ sainyavyūhaḥ yogyā.

To MANEUVER, v. n. upāyaprayogaṃ kṛ kaitavaprayogaṃ kṛ vidagdhaprayogaṃ kṛ vyapadeśaṃ kṛ chalaṃ kṛ; 'to distribute troops,' chalārthaṃ sainyān vinyas (c. 4. -asyati -situṃ) or vyūh (c. 1. -ūhate -hituṃ).

MANFUL, a. pauruṣaḥ -ṣī -ṣaṃ pauruṣeyaḥ -yī -yaṃ puruṣayogyaḥ -gyā -gyaṃ vīrayogyaḥ &c., śūrayogyaḥ &c., mahāvīryyaḥ -ryyā -ryyaṃ sāhasikaḥ -kī -kaṃ.

MANFULLY, adv. puruṣavat pauruṣeṇa sapauruṣaṃ savīryyaṃ vīravat savikramaṃ śūravat mahāvīryyeṇa saparākramaṃ nirbhayaṃ.

MANFULNESS, s. pauruṣaṃ puruṣatā -tvaṃ vīryyaṃ suvīryyaṃ vikramaḥ sāhasaṃ.

MANGE, s. kharjjūḥ f., kacchūḥ f., kaṇḍūḥ f., pāma n. (n) sidhma n. (n) tvakpuṣpaṃ tvagrogaḥ duścarmmatvaṃ carmmaduṣṭatā.

MANGER, s. gavādanī aśvādanī gavādanapātraṃ tṛṇapātraṃ bhojanapātraṃ.

MANGINESS, s. kacchuratā -tvaṃ sidhmalatvaṃ sidhmavattvaṃ duṣṭacarmmatvaṃ.

To MANGLE, v. a. (Lacerate) vyavachid (c. 7. -chinatti -chettuṃ), vraśc (c. 6. vṛścati vraścituṃ), pravraśc vidṝ (c. 10. -dārayati -yituṃ), bahulavaśaḥ khaṇḍa (c. 10. khaṇḍayati -yituṃ) or chid bahukhaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ bahukhaṇḍīkṛ vinikṛt (c. 6. -kṛntati -karttituṃ), chinnabhinnīkṛ kṣatavikṣatīkṛ.
     --(Smooth linen) vakṣyamāṇayantreṇa vastraṃ mṛj (c. 2. mārṣṭi -rṣṭuṃ) or pramṛj or snigdhīkṛ or ślakṣṇīkṛ or ślakṣṇa (nom. ślakṣṇayati -yituṃ).

MANGLE, s. (For clothes) vastramārjanārthaṃ cakrayantraṃ vastramārjanacakraṃ.

MANGLED, p. p. (Lacerated) kṣatavikṣataḥ -tā -taṃ chinnabhinnaḥ -nnā -nnaṃ vyavachinnaḥ -nnā -nnaṃ viśasitaḥ -tā -taṃ vinikṛttaḥ -ttā -ttaṃ.
     --(As linen) mṛṣṭaḥ -ṣṭā -ṣṭaṃ mārjjitaḥ -tā -taṃ.

MANGO, s. (Tree) āmraḥ cūtaḥ -takaḥ rasālaḥ sahāraḥ mākandaḥ madhudūtaḥ vasantadūtaḥ kāmavallabhaḥ madirāsakhaḥ kāmaśaraḥ kāmāṅgaḥ gandhabandhuḥ m., śareṣṭaḥ nāstitadaḥ pikabandhuḥ m., pikavallabhaḥ kokilāvāsaḥ palāladohadaḥ koṣī m. (n); 'its fruit,' āmraphalaṃ cūtaphalaṃ phalaśreṣṭhaḥ; 'a fragrant sort of mango tree,' sahakāraḥ makarandaḥ; 'juice of the mango,' āmarasaḥ; 'inspissated juice,' āmrāvarttaḥ; 'piece of dried mango,' āmrapeśī; 'tuft of mango,' āmrapallavaḥ; 'mango-grove,' āmravanaṃ makarandavanaṃ; 'made of mango,' āmramayaḥ -yī -yaṃ.

MANGO-FISH, s. tapasvī m. (n) tapaḥkaraḥ tapasyāmatsyaḥ.

MANGY, a. kacchuraḥ -rā -raṃ sidhmalaḥ -lā -laṃ sidhmavān -vatī -vat (t) pāmanaḥ -nā -naṃ duṣṭacarmmā -rmmā -rmma (n) tvagrogī -giṇī -gi (n).

MAN-HATER, s. puruṣadveṣī m. -ṣiṇī f., manuṣyadveṣī &c., manuṣyadveṣṭā m. (ṣṭṛ) manuṣyavairī m. (n) manuṣyaśatruḥ m., manuṣyadrohī m.

MANHOOD, s. pauruṣaṃ puruṣatā -tvaṃ pauruṣatā manuṣyatvaṃ mānuṣyaṃ puruṣabhāvaḥ puruṣadaśā mānuṣatvaṃ -tā mānavyaṃ puruṣadharmmaḥ
     --(Virility) puṃstvaṃ puṃstā pumbhāvaḥ puruṣatvaṃ pauruṣatvaṃ pauruṣaṃ ojas n., tejas n., ūrjaḥ.
     --(Not boyhood) yauvanaṃ tāruṇyaṃ prauḍhatā prauḍhiḥ f., vyavahārāvasthā.
     --(Courage) pauruṣaṃ vīryyaṃ śūratā.

MANIA, s. unmādaḥ unmattatā madaḥ mattatā buddhibhramaḥ cittaviplavaḥ.

MANIAC, a. unmattaḥ -ttā -ttaṃ unmādavān -vatī -vat (t). See MAD.

MANIAC, s. unmattajanaḥ mattajanaḥ pramadajanaḥ bhrāntabuddhiḥ m., naṣṭabuddhiḥ.

MANIFEST, a. spaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ abhivyaktaḥ -ktā -ktaṃ suvyaktaḥ -ktā -ktaṃ pravyaktaḥ &c., pratyakṣaḥ -kṣā -kṣaṃ sphuṭaḥ -ṭā -ṭaṃ prasphuṭaḥ -ṭā -ṭaṃ prakāśaḥ -śā -śaṃ suprakāśaḥ -śā -śaṃ prakāśitaḥ -tā -taṃ sāviṣkāraḥ -rā -raṃ prakaṭaḥ -ṭī -ṭaṃ prakaṭībhūtaḥ -tā -taṃ prakaṭitaḥ -tā -taṃ āvirbhūtaḥ -tā -taṃ prādurbhūtaḥ -tā -taṃ pratyakṣabhūtaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ udbhūtaḥ -tā -taṃ; 'becoming manifest,' puraḥsphuran -rantī -rat (t); 'to become manifest,' prādurbhū āvirbhū prāduras spaṣṭībhū pratyakṣībhū vyaktībhū prakāś (c. 1. -kāśate -śituṃ), prakāśībhū; 'to make manifest, made manifest.' See To MANIFEST, MANIFESTED.

To MANIFEST, v. a. (Show plainly) vyaktīkṛ āviṣkṛ prādaṣkṛ pratyakṣīkṛ spaṣṭīkṛ prakaṭīkṛ prakaṭa (nom. prakaṭayati -yituṃ), prakāś (c. 10. -kāśayati -yituṃ), vikāś vyañj (c. 7. -anakti -aṃktuṃ, c. 10. -añjayati -yituṃ), sphuṭīkṛ.
     --(Exhibit) sūc (c. 10. sūcayati -yituṃ), dṛś (c. 10. darśayati -yituṃ).

MANIFESTATION, s. (Act) āviṣkaraṇaṃ āviṣkāraḥ prāduṣkaraṇaṃ vyaktīkaraṇaṃ pratyakṣīkaraṇaṃ spaṣṭīkaraṇaṃ prakaṭīkaraṇaṃ prakāśanaṃ prakāśakaraṇaṃ vyañjanaṃ vikāśanaṃ spaṣṭakaraṇaṃ.
     --(State) vyaktiḥ f., abhivyaktiḥ f., vyaktatā -tvaṃ prakāśaḥ -śatā prādurbhāvaḥ āvirbhāvaḥ āvirbhavanaṃ pratyakṣatā spaṣṭatā prākaṭyaṃ prakaṭatvaṃ sphuṭatā āvirbhūtatā prādurbhūtatā udbhūtatā udbhavaḥ prasiddhiḥ f., avabhāsaḥ.

MANIFESTED, p. p. (Made apparent, become evident) prāduṣkṛtaḥ -tā -taṃ āviṣkṛtaḥ -tā -taṃ vyaktīkṛtaḥ -tā -taṃ pratyakṣīkṛtaḥ -tā -taṃ spaṣṭīkṛtaḥ -tā -taṃ prakaṭīkṛtaḥ -tā -taṃ prakaṭitaḥ -tā -taṃ pratyakṣabhūtaḥ -tā -taṃ āvirbhūtaḥ -tā -taṃ prādurbhūtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ vyañjitaḥ -tā -taṃ vikāśitaḥ -tā -taṃ sphuṭitaḥ -tā -taṃ prasphuṭitaḥ -tā -taṃ abhivyajyamānaḥ -nā -naṃ.
     --(Exhibited) sūcitaḥ -tā -taṃ.

MANIFESTER, s. prakāśakaḥ vikāśakaḥ pratyakṣakarttā m. (rttṛ) abhivyañjakaḥ.

MANIFESTLY, adv. vyaktaṃ suvyaktaṃ spaṣṭaṃ suspaṣṭaṃ pratyakṣatas pratyakṣeṇa prakāśaṃ sphuṭaṃ sākṣāt prādus āvis sāviṣkāraṃ prakaṭaṃ prākaṭyena.

MANIFESTNESS, s. vyaktatā pratyakṣatā prādurbhāvaḥ āvirbhāvaḥ spaṣṭatā prakāśatā prākaṭyaṃ sphuṭatā āvirbhūtatā.

MANIFESTO, s. jñāpanapatraṃ khyāpanapatraṃ ghoṣaṇāpatraṃ prakāśanapatraṃ prasiddhipatraṃ.

[Page 481a]

MANIFOLD, a. bahuvidhaḥ -dhā -dha bahuguṇaḥ -ṇā -ṇaṃ anekavidhaḥ -dhā -dhaṃ bahuprakāraḥ -rā -raṃ nānāvidhaḥ -dhā -dhaṃ vividhaḥ -dhā -dhaṃ bahurūpaḥ -pā -paṃ nānārūpaḥ -pī -paṃ anekarūpaḥ -pā -paṃ bahulaḥ -lā -laṃ anekaḥ -kā -kaṃ.

MANIFOLDLY, adv. bahudhā anekadhā bahuvidhena nānāvidhena bāhulyena.

MANIFOLDNESS, s. bahurūpatvaṃ bahulatā bāhulyaṃ anekatā anaikyaṃ.

MANIKIN, s. māṇavakaḥ māṇavaḥ mānavakaḥ manuṣyakaḥ kṣudrapuruṣaḥ.

MANIPLE, s. (Handful) muṣṭiḥ m. f., hastapūraṇaṃ.
     --(Small band) kṣudragulmaḥ.

To MANIPULATE, v. a. hastābhyāṃ kṛ hastavyāpārapūrvvaṃ kṛ hastakarmmadvārā kṛ.
     --(Move the hands) hastādi sañcal (c. 10. -cālayati -yituṃ), hastasañcālanaṃ kṛ.

MANIPULATION, s. hastakarmma n. (n) hastavyāpāraḥ.
     --(Movement of the hands, &c.) hastādisañcālanaṃ aṅgasañcālanaṃ hastādivikṣepaḥ.

MANKIND, s. manuṣyajātiḥ f., puruṣajātiḥ f., narajātiḥ f., mānavajātiḥ f., manuṣyāḥ m. pl., mānuṣāḥ m. pl., mānavāḥ m. pl., puruṣāḥ m. pl., narāḥ m. pl., martyāḥ m. pl., janāḥ m. pl., manujāḥ m. pl., janapadāḥ m. pl., manuṣyagaṇaḥ lokaḥ jīvalokaḥ -kaṃ jagatī manubhūḥ m.

MANLINESS, s. pauruṣaṃ puruṣatā -tvaṃ pauruṣatā vīryyaṃ suvīryyaṃ vīratā śūratā śauryyaṃ vikramaḥ parākramaḥ sāhasaṃ puṃstvaṃ manuṣyatvaṃ.

MANLY, a. pauruṣaḥ -ṣī -ṣaṃ pauruṣeyaḥ -yī -yaṃ puruṣayogyaḥ -gyā -gyaṃ nāraḥ -rī -raṃ narayogyaḥ &c., vīraḥ -rā -raṃ śūraḥ -rā -raṃ pravīraḥ -rā -raṃ vīrayogyaḥ &c., mahāvīryyaḥ -ryyā -ryyaṃ puruṣa or nara in comp.; 'manly act,' puruṣakāraḥ; 'manly office,' puruṣādhikāraḥ; 'manly duty,' naradharmmaḥ.

MANNA, s. (Of the bamboo) vaṃśarocanā vaṃśalocanā karmmarī. The Hebrew word may be rendered by mānnā.

MANNER, s. (Form, fashion, way) prakāraḥ rītiḥ f., vidhaḥ vidhiḥ m., rūpaṃ vidhānaṃ ṛtiḥ f., ākāraḥ ākṛtiḥ f.; 'in this manner,' anena prakāreṇa anayā rītyā anayartyā; 'in such a manner,' evaṃvidhaṃ -dhena tathāvidhaṃ -dhena evaṃrūpeṇa evamprakāreṇa ityādividhānena; 'in the manner before mentioned,' pūrvvoktaprakāreṇa pūrvvoktarītyā.
     --(Kind) prakāraḥ vidhaḥ bhedaḥ prabhedaḥ viśeṣaḥ; 'all manner of food,' sarvvaprakāram annaṃ.
     --(Method, mode of doing) rītiḥ f., mārgaḥ kramaḥ paryyāyaḥ paddhatiḥ f., paripāṭī kriyā vṛttāntaḥ kḷptiḥ f., cīrṇaṃ.
     --(Custom, habitual practice) ācāraḥ ācaraṇaṃ vyavahāraḥ vyavahṛtiḥ f., pracāraḥ samācāraḥ caryyā rītiḥ f., niyamaḥ nityakṛtyaṃ abhyāsaḥ dhārā anusāraḥ sthitiḥ f., caritaṃ sampradāyaḥ vyāpāraḥ śīlaḥ āvṛttiḥ f., mārgaḥ pathaḥ; 'manners and customs of a country,' deśācāraḥ deśavyavahāraḥ deśarītiḥ f., deśasampradāyaḥ; 'good manners,' sadācāraḥ śiṣṭācāraḥ śiṣṭasampradāyaḥ maryyādā sunītiḥ f., vinayaḥ suśīlatā; 'bad manners,' durācāraḥ durṇītiḥ f., anītiḥ f., avinayaḥ kurītiḥ f., amaryyādā kucaryyā duḥśīlatā; 'violation of good manners,' maryyādātikramaḥ vinayabhaṅgaḥ sadācāralaṃghanaṃ.
     --(Mien, air) ākāraḥ vadanākāraḥ rūpaṃ gatiḥ f., vadanaṃ.
     --(Peculiar way) viśeṣarītiḥ f.
     --(Style) vṛttiḥ f.
     --(In like manner) tathaiva tathā evaṃ evameva tathāhi tadvat.

MANNERED, a. (Having good manners) suśīlaḥ -lā -laṃ vinītaḥ -tā -taṃ śiṣṭācārī -riṇī -ri (n); 'ill-mannered,' duḥśīlaḥ -lā -laṃ vāmaśīlaḥ -lā -laṃ kuśīlaḥ -lā -laṃ durmaryyādaḥ -dā -daṃ avinayaḥ -yā -yaṃ praṇaṣṭhavinayaḥ &c., aśiṣṭaḥ -ṣṭā -ṣṭaṃ.

MANNERISM, s. ekarītisevanaṃ ekarasāsaktiḥ f., ananyarasasevanaṃ ekarasatvaṃ.

MANNERLINESS, s. śiṣṭatā sabhyatā suśīlatā vinayaḥ śiṣṭācāratvaṃ saujanyaṃ.

[Page 481b]

MANNERLY, a. śiṣṭaḥ -ṣṭā -ṣṭaṃ sabhyaḥ -bhyā -bhyaṃ vinītaḥ -tā -taṃ vinayavān -vatī -vat (t) suśīlaḥ -lā -laṃ śiṣṭācārī -riṇī -ri (n) sadācārī &c., suvyavahārī &c., sujanaḥ -nā -naṃ.

MANNERLY, adv. sabhyavat suśīlavat savinayaṃ śiṣṭācārānusāreṇa saujanyāt.

MANNERS, s. pl. sadācāraḥ śiṣṭācāraḥ maryyādā vinayaḥ sunītiḥ f., śiṣṭatā sabhyatā sabhyācāraḥ suśīlatā. See MANNER.

MANNISH, a. puruṣasvabhāvaḥ -vā -vaṃ puruṣavṛttiḥ -ttiḥ -tti puruṣadharmmakaḥ -kā -kaṃ pumprakṛtiḥ -tiḥ -ti puruṣākāraḥ -rā -raṃ puruṣopamaḥ -mā -maṃ puruṣayogyaḥ -gyā -gyaṃ.

MANOEUVRE, s. See MANEUVER.

MAN-OF-WAR, s. vṛhatparimāṇā yuddhanaukā or yuddhanauḥ f.

MANOR, s. grāmeśvarādhīnā bhūmiḥ grāmeśvarabhūmiḥ f.; 'Lord of the manor,' grāmeśvaraḥ grāmaṇīḥ m., deśamukhaḥ.

MANORIAL, a. grāmeśvarabhūmisambandhī -ndhinī -ndhi (n).

MANSE, s. dharmmādhyāpakagṛhaṃ dharmmopadeśakaveśma n. (n).

MANSION, s. harmyaṃ bhavanaṃ mandiraṃ dhāma n. (n) sadanaṃ saudhaṃ śālā sadma n. (n) gṛhaṃ gehaṃ veśma n. (n) niveśanaṃ niketanaṃ āyatanaṃ vāsasthānaṃ nivāsasthānaṃ ālayaḥ nilayaḥ nivasatiḥ f.
     --(Lunar mansion) nakṣatraṃ vidhupriyā candrapriyā dakṣajā candradārāḥ pl. The last of these words is applied to the twenty-seven lunar mansions collectively, as in mythology they are supposed to be so many nymphs, daughters of Daksha, and wedded to the moon. The following are the names of the twentyseven nakshatras in order: 1. aśvinī, 2. bharaṇī, 3. kṛttikā, 4. rohiṇī, 5. mṛgaśiras n., 6. ārdrā, 7. punarvasuḥ m., 8. puṣyaḥ -ṣyā, 9. āśleṣā, 10. maghā, 11. pūrvvaphālgunī, 12. uttaraphālgunī, 13. hastaḥ, 14. citrā, 15. svātiḥ -tī f., 16. viśākhā, 17. anurādhā, 18. jyeṣṭhā, 19. mūlaḥ -laṃ, 20. pūrvvāṣāḍhā, 21. uttarāṣāḍhā, 22. śravaṇaḥ -ṇā, 23. dhaniṣṭhā, 24. śatabhiṣā, 25. pūrvvabhādrapadā, 26. uttarabhādrapadā, 27. revatī. Some add a twenty-eighth, abhijit. Astrologers divide the twenty-seven lunar mansions into three classes of nine each, called devagaṇaḥ rākṣasagaṇaḥ manuṣyagaṇaḥ.

MANSLAUGHTER, s. (Killing of a man) manuṣyamāraṇaṃ manuṣyahatyā manuṣyaghātaḥ manuṣyabadhaḥ.
     --(In law) asamīkṣyaghātaḥ asamīkṣyabadhaḥ asamīkṣyahatyā ahetukṛtahatyā.

MANSLAYER, s. manuṣyamārakaḥ manuṣyaghātakaḥ nṛhantā m. (ntṛ) manuṣyahantā m., nṛghātakaḥ manuṣyabadhakaḥ.

MAN-STEALER, s. manuṣyāpahārakaḥ manuṣyacoraḥ manuṣyasteyakṛt m.

MAN-STEALING, s. manuṣyāpahāraḥ manuṣyaharaṇaṃ manuṣyāpaharaṇaṃ manuṣyasteyaṃ manuṣyacauryyaṃ.

MANSUETE, a. gṛhyaḥ -hyā -hyaṃ vaśyaḥ -śyā -śyaṃ damitaḥ -tā -taṃ dāntaḥ -ntā -ntaṃ.

MANSUETUDE, s. gṛhyatā vaśyatā vineyatā vidheyatā dāntatā śāntatā.

MANTELET, s. strīlokabhṛtaḥ kṣudraprāvāraḥ.
     --(In war) pāraśvadhāvaraṇaṃ pāraśvadhatrāṇaṃ sainyāvaraṇaṃ.

MANTLE, s. prāvāraḥ -rakaḥ prāvṛtaṃ -tā -taḥ uttarīyaṃ āvāraḥ āvaraṇaṃ pidhānaṃ saṃvyānaṃ nīśāraḥ javanikā pracchadapaṭaḥ gātrīyavastraṃ nivītaḥ -tā -taṃ nivṛtaḥ -tā -taṃ.

To MANTLE, v. a. (Cloak) prāvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), āvṛ chad (c. 10. chādayati -yituṃ), āchad prachad.

To MANTLE, v. n. (Expand, spread) vistṝ in pass. (-stīryyate) pravṛdh (c. 1. -vardhate -rdhituṃ), prasṛp (c. 1. -sarpati saptuṃ), visṛp.
     --(Rise, rush upwards) udgam (c. 1. -gacchati -gantuṃ), utsṛp udgataḥ -tā -taṃ bhū.
     --(Gather froth) phena (nom. phenāyate), utsecanaṃ kṛ utsekaṃ kṛ phenāvṛtaḥ -tā -taṃ bhū.

MANTUA, s. strīvastraṃ strīkaṭīvastraṃ strīvasanaṃ strīparidhānaṃ.

MANTUA-MAKER, s. strīvastrakartrī f. (rttṛ) strīvasanakṛt strīparidhānakṛt.

MANUAL, a. (Pertaining to the hand) hastyaḥ -styā -styaṃ hastasambandhī -ndhinī -ndhi (n) hasta in comp.
     --(Performed by the hand) hastakṛtaḥ -tā -taṃ hastasādhyaḥ -dhyā -dhyaṃ hastasādhanīyaḥ -yā -yaṃ; 'manual operation,' hastakarmma n. (n) hastakriyā hastavyāpāraḥ; 'manual labor,' vrātaṃ śilpakarmma; 'manual art,' śilpaṃ; 'knowledge of it,' śilpavidyā; 'relating to it,' śilpikaḥ -kī -kaṃ; 'manual skill or dexterity,' hastakauśalyaṃ hastakauśalaṃ hastalāghavaṃ hastacāpalyaṃ; 'sign manual,' hastākṣaraṃ svahastākṣaraṃ svākṣaraṃ.

MANUAL, s. (Small book for carrying in the hand) paddhatiḥ -tī f., sāragranthaḥ sārasaṅgrahaḥ sārasaṃkṣepaḥ saṃkṣiptagranthaḥ saṃhitā; 'of laws,' dharmmasaṃhitā.

MANUFACTORY, s. śilpaśālā -laṃ śilpiśālā -laṃ yantragṛhaṃ āveśanaṃ prāveśanaṃ anvāsanaṃ.

MANUFACTURAL, a. śilpikaḥ -kī -kaṃ śilpakarmmasambandhī -ndhinī -ndhi (n).

MANUFACTURE, s. (The act) nirmmāṇaṃ nirmmitiḥ f., kalpanaṃ -nā racanaṃ -nā viracanā ghaṭanaṃ sanniveśaḥ paryyāyaḥ śilpakarmma n. (n) śilpena or śilpakarmmaṇā nirmmāṇaṃ or karaṇaṃ.
     --(The article) śilpikadravyaṃ śilpanirmmitadravyaṃ śilpikavastu n.

To MANUFACTURE, v. a. śilpena or śilpakarmmaṇā nirmā (c. 2. -māti -tuṃ, c. 3. -mimīte caus. māpayati -yituṃ) or vinirmā or kḷp (c. 10. kalpayati -yituṃ) or kṛ (c. 8. karoti karttuṃ, c. 10. kārayati -yituṃ) or saṃskṛ or rac (c. 10. racayati -yituṃ) or virac or ghaṭ (c. 1. ghaṭate -ṭituṃ).

MANUFACTURED, p. p. śilpanirmmitaḥ -tā -taṃ śilpakṛtaḥ -tā -taṃ śilpakalpitaḥ -tā -taṃ nirmmitaḥ -tā -taṃ śilpikaḥ -kī -kaṃ kārmmikaḥ -kī -kaṃ.

MANUFACTURER, s. śilpī m. (n) śilpikaḥ śilpakāraḥ.

MANUMISSION, s. dāsyamuktiḥ f., dāsyamocanaṃ dāsyamokṣaḥ -kṣaṇaṃ dāsamokṣaḥ &c.

To MANUMIT, v. a. dāsyād vimuc (c. 6. -muñcati -moktuṃ) or muc or mokṣ (c. 10. mokṣayati -yituṃ) or vimokṣ visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjayati -yituṃ).

MANUMITTED, p. p. dāsyamuktaḥ -ktā -ktaṃ dāsyamokṣitaḥ -tā -taṃ muktadāsyaḥ -syā -syaṃ dāsyavimocitaḥ -tā -taṃ abhujiṣyaḥ -ṣyā -ṣyaṃ.

To MANURE, v. a. bhūmiṃ purīṣādinā lip (c. 6. limpati leptuṃ), urvvarākaraṇārthaṃ gomayādisammiśradravyaṃ bhūmau prakṣip (c. 6. -kṣipati -kṣeptuṃ) or kṣip or dhā (c. 3. dadhāti dhātuṃ), bhūmilepanena or pāṃśuprakṣepeṇa urvvarātvaṃ jan (c. 10. janayati -yituṃ) or bahuśasyotpādakatvaṃ jan ālavālaṃ sthā in caus. (sthāpayati -yituṃ).

MANURE, s. bhūmilepaḥ -panaṃ pāṃśuḥ m., pāṃsuḥ m., sāraḥ purīṣādi n., purīṣādisammiśradravyaṃ gomayādisammiśradravyaṃ śasyotpādakadravyaṃ.

MANUSCRIPT, s. hastalekhaḥ -khanaṃ hastalikhitaṃ hastalekhyaṃ lekhyaṃ likhitaṃ pustakaṃ -kī pustaṃ -stī.

MANUSCRIPT, a. hastalikhitaḥ -tā -taṃ lekhyakṛtaḥ -tā -taṃ likhitaḥ -tā -taṃ.

MANY, a. bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ anekaḥ -kā -kaṃ pracuraḥ -rā -raṃ bhūriḥ -riḥ -ri bahusaṃkhyakaḥ -kā -kaṃ bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ naikaḥ -kā -kaṃ analpaḥ -lpā -lpaṃ puṣkalaḥ -lā -laṃ vipulaḥ -lā -laṃ prājyaḥ -jyā -jyaṃ prabhūtaḥ -tā -taṃ puruḥ -ruḥ -ru puruhaḥ -hā -haṃ puruhuḥ -huḥ -hu adabhraḥ -bhrā -bhraṃ bahutithaḥ -thā -thaṃ sphiraḥ -rā -raṃ nānā in comp.; 'as many as,' yāvān -vatī -vat (t) or yāvat indec., yāvatsaṃkhyakaḥ -kā -kaṃ yatsaṃkhyakaḥ -kā -kaṃ yatayaḥ yatīni or yati indec.; 'so many,' tāvān -vatī -vat (t) or tāvat indec., tāvatsaṃkhyakaḥ -kā -kaṃ tatsaṃkhyakaḥ -kā -kaṃ tatayaḥ m. f. tatīni n. or tati indec.; 'how many?' kiyān -yatī -yat (t) or kiyat indec., katiḥ -tiḥ -ti or plur. katayaḥ katīni; 'of how many sorts?' katividhaḥ -dhā -dhaṃ; 'in many places,' bahutra anekatra; 'in many ways,' bahudhā anekadhā; 'in how many ways?' katidhā; 'many times,' bahuśas anekaśas bahuvāraṃ bahukṛtvas muhur muhuḥ bhūyas punaḥ punar.

MANY, s. (A multitude) samūhaḥ samavāyaḥ samudāyaḥ samājaḥ saṃghātaḥ oghaḥ nivahaḥ vṛndaṃ; 'the interests of the many,' samūhakāryyaṃ.

MANY-COLORED, a. nānāvarṇaḥ -rṇā -rṇaṃ nānāraṅgaḥ -ṅgā -ṅgaṃ bahuvarṇaḥ -rṇā -rṇaṃ citravicitraḥ -trā -traṃ bahuraṅgī -ṅgiṇī -ṅgi (n).

MANY-CORNERED, a. bahukoṇaḥ -ṇā -ṇaṃ anekakoṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

MANY-FIBERED, a. bahutantrī -ntriṇī -ntri (n) bahusūtrī -triṇī &c.

MANY-FLOWERED, a. bahupuṣpaḥ -ṣpā -ṣpaṃ pracurakusumaḥ -mā -maṃ.

MANY-HEADED, a. vahuśirāḥ -rāḥ -raḥ (s) bahuśiraskaḥ -skā -skaṃ bahumastakaḥ -kā -kaṃ anekamastakaḥ -kā -kaṃ bahumūrddhā -rddhā -rddha (n).

MANY-LEAVED, a. bahuparṇaḥ -rṇā -rṇaṃ bahupatraḥ -trā -traṃ pracuraparṇaḥ &c.

MANY-LEGGED, a. bahupādaḥ -dā -daṃ bahupād m. f. n., bahujaṅghaḥ -ṅghā -ṅghaṃ.

MANY-STREAMED, a. bahupravāhaḥ -hā -haṃ bahusrotāḥ -tāḥ -taḥ (s).

MANY-STRINGED, a. bahusūtrī -triṇī -tri (n) bahutantrikaḥ -kā -kaṃ.

MANY-TONGUED, a. bahujihvaḥ -hvā -hvaṃ anekajihvaḥ -hvā -hvaṃ.

MAP, s. deśālekhyapatraṃ bhūpṛṣṭhālekhyapatraṃ deśālekhyaṃ deśasamudrādyālekhyaṃ bhūgolasya deśasamudranagarādyālekhyaṃ deśacitraṃ bhūpṛṣṭhabhaṅgipradarśanapatraṃ bhūpṛṣṭhadeśālekhyaṃ.

To MAP, v. a. bhūpṛṣṭhadeśān likh (c. 6. likhati lekhituṃ) or ālikh or citr (c. 10. citrayati -yituṃ), deśālekhyaṃ kṛ bhūpṛṣṭhālekhyaṃ kṛ.

To MAR, v. a. duṣ (c. 10. dūṣayati -yituṃ), naś (c. 10. nāśayati -yituṃ), han (c. 2. hanti -ntuṃ), vyāhan vihan kṣatiṃ kṛ.

MARASMUS, s. kṣayaḥ kṣayarogaḥ kṣayathuḥ m., yakṣmā m. (n) jakṣmā m., śoṣaḥ.

To MARAUD, v. n. yuddhasamaye godhānyādigrahaṇārtham itastato bhram (c. 4. bhrāmyati bhramituṃ) or paribhram loptrārthaṃ paribhram or upradravaṃ kṛ or viplavaṃ kṛ or upadru (c. 1. -dravati -drotuṃ).

MARAUDER, s. loptrārthaṃ paribhramaṇakārī m. (n) upadravī m. (n) viplavakārī m., upadravakārī m., upaplavakṛt luṇṭākaḥ.

MARAUDING, s. yuddhakāle godhānyādyapaharaṇārtham itastataḥ paribhramaṇaṃ viplavaḥ upaplavaḥ upadravaḥ viplavakaraṇaṃ.

MARBLE, s. mārbalākhyo nānāvarṇaḥ prastaraḥ ruciraprastaraḥ cāruprastaraḥ pāṣāṇaḥ grāvā m. (n) śilā upalaḥ.

MARBLE, a. (Made of marble) pūrvvoktaprastaramayaḥ -yī -yaṃ pāṣāṇanirmmitaḥ -tā -taṃ.
     --(Variegated) prastararekhānukāreṇa citritaḥ -tā -taṃ.

MARBLE-HEARTED, a. pāṣāṇahṛdayaḥ -yā -yaṃ vajrahṛdayaḥ &c., vajracittaḥ -ttā -ttaṃ.

MARCASITE, s. āvarttaḥ suvarṇamākṣikaṃ suvarṇamukhī.

MARCESCENT, a. viśīryyamāṇaḥ -ṇā -ṇaṃ kṣīyamāṇaḥ -ṇā -ṇaṃ mlāyamānaḥ -nā -naṃ.

MARCH, s. (The month) phālgunaḥ -nikaḥ caitraḥ -trikaḥ phālgunottarārddhaṃ caitrapūrvvārddhaṃ pūrvvacaitraḥ uttaraphālgunaḥ tapasyaḥ madhuḥ m., tṛtīyamāsaḥ.
     --(Movement of soldiers, &c.) gamanaṃ yānaṃ yātrā sainikagamanaṃ sainikayātrā gamaḥ gatiḥ f., sainikagatiḥ f., vrajyā saraṇaṃ saṃsaraṇaṃ.
     --(Marching onwards, progression) prayāṇaṃ prasthānaṃ prasthitiḥ f., pragamanaṃ agragamanaṃ.
     --(Marching against) abhiṣeṇanaṃ abhiniryānaṃ; 'setting out on a march,' yātrākaraṇaṃ; 'toilsome march,' durgasañcaraḥ durgasañcāraḥ sañcāraḥ.

To MARCH, v. n. yātrāṃ kṛ gamanaṃ kṛ sainikavad gamanaṃ kṛ or pragam (c. 1. -gacchati -gantuṃ) or prayā (c. 2. -yāti -tuṃ) or prasthā (c. 1. -tiṣṭhati -te -sthātuṃ) or vraj (c. 1. vrajati -jituṃ) or car (c. 1. carati -rituṃ) or cal (c. 1. calati -lituṃ) or pracal; 'to march against,' abhiniryā (c. 2. -yāti -tuṃ), abhiprayā prativraj abhiprasthā pratyābhiprasthā abhigam pratigam; 'one who marches slow,' mandagāmī m. (n) mantharaḥ; 'fast,' atijavaḥ jaṃghālaḥ jaṃghilaḥ.

To MARCH, v. a. abhiṣeṇa (nom. abhiṣeṇayati -yituṃ), senāṃ prasthā in caus. (-sthāpayati -yituṃ) or cal (c. 10. calayati -yituṃ) or pratigam (c. 10. -gamayati -yituṃ), yātrāṃ kṛ (c. 10. kārayati -yituṃ).

MARCHES, s. pl. (Confines) deśasīmā deśasamantāḥ m. pl., deśaprāntāḥ m. pl.

MARE, s. aśvā aśvinī vājinī turagī turaṅgī turaṅgiṇī baḍavā vaḍavā ghoṭikā arvvatī vāmī prasūḥ f., prasūkā.

MARGARITE, s. (Pearl) muktā muktikā mauktikaṃ śuktivījaṃ śuktijaṃ.

MARGIN, s. prāntaḥ antaḥ -ntaṃ sīmā upāntaṃ paryyantaṃ kacchaḥ dhāraḥ -rā taṭaṃ samantaḥ utsaṅgaḥ koṭiḥ f., parisaraḥ; 'of a river,' tīraṃ kūlaṃ taṭaṃ kacchaḥ kacchāntaḥ; 'on the margin,' prāntatas.
     --(Of a book) samāsaḥ pustakaprāntaḥ.

MARGINAL, a. prāntasthaḥ -sthā -sthaṃ samāsasthaḥ &c., samāsalikhitaḥ -tā -taṃ.

MARGINALLY, adv. (Along the margin) prāntatas prānte anuprāntaṃ.

MARINE, a. sāmudraḥ -drī -draṃ samudrīyaḥ -yā -yaṃ samudriyaḥ -yā -yaṃ sāmudrikaḥ -kī -kaṃ samudrasambandhī -ndhinī -ndhi (n) samudraviṣayaḥ -yā -yaṃ saindhavaḥ -vī -vaṃ sindhukaḥ -kā -kaṃ samudrajaḥ -jā -jaṃ samudrodbhavaḥ -vā -vaṃ jaladhisambhavaḥ -vā -vaṃ sāgarasambandhī &c.; 'marine engagement,' nauyuddhaṃ.

MARINE, s. (A soldier that serves on board a ship) nauyoddhā m. (ddhṛ) nausainyaḥ nāvikasainyaḥ samudrīyasainikaḥ.
     --(Navy) yuddhanausamūhaḥ.
     --(Naval affairs) nāvikaviṣayaḥ nāvikakarmma n. (n) nāvikaprakaraṇaṃ jalayānaviṣayaḥ jalayānaprakaraṇaṃ.

MARINER, s. nāvikaḥ nāvikajanaḥ samudrayāyī m. (n) samudragaḥ samudragāmī m., potavāhaḥ niryāmaḥ jalapathopajīvī m. (n) udadhikrāḥ m. (m) samudrīyajanaḥ.

MARITAL, a. bharttṛsambandhī -ndhinī -ndhi (n) patisambandhī &c., bharttṛviṣayaḥ -yā -yaṃ pativiṣayaḥ &c., svāmiviṣayaḥ &c.

MARITIME, a. (Relating to the sea) sāmudraḥ -drī -draṃ samudriyaḥ -yā -yaṃ samudra in comp. See MARINE, a. (Naval) nāvikaḥ -kī -kaṃ nāvyaḥ -vyā -vyaṃ nau in comp.
     --(Bordering on the sea) samudrataṭasthaḥ -sthā -sthaṃ samudratīrasthaḥ -sthā -sthaṃ.

MARJORAM, s. tulasī maruvakaḥ samīraṇaḥ prasthapuṣpaḥ phaṇijjhakaḥ parṇāsaḥ jambhīraḥ kaṭhiñjaraḥ kuṭherakaḥ arjjakaḥ.

MARK, s. (Sign, token by which a thing is known) cihnaṃ lakṣaṇaṃ lāñchanaṃ liṅgaṃ aṅkaḥ -ṅkaṃ abhijñānaṃ vyañjanaṃ vyañjakaḥ -kaṃ lakṣyaṃ lakṣma n. (n) lakṣmaṇaṃ lalāmaṃ.
     --(Spot) kalaṅkaḥ aṅkaḥ cihnaṃ vinduḥ m., vipluṭ (ṣ) vipruṭ gaṇḍaḥ.
     --(Mark on the body) sāmudraṃ sāmudracihnaṃ sāmudrikalakṣaṇaṃ tilaḥ -lakaḥ tilakālakaḥ; 'an interpreter of marks on the body,' sāmudrikaḥ; 'an auspicious mark,' sulakṣaṇaṃ sucihnaṃ; 'having auspicious marks,' sulakṣaṇī -ṇinī -ṇi (n) sulakṣaṇikaḥ -kā -kaṃ; 'having thirty-two auspicious marks,' dvātriṃśallakṣaṇopetaḥ -tā -taṃ; 'an inauspicious mark,' kulakṣaṇaṃ apalakṣaṇaṃ durlakṣaṇaṃ duścihnaṃ; 'having inauspicious marks,' kulakṣaṇī -ṇinī &c., kulakṣaṇaḥ -ṇā -ṇaṃ.
     --(Butt for shooting at) lakṣyaṃ vāṇalakṣyaṃ lakṣaṃ vedhyaṃ vyadhyaḥ śaravyaṃ dṛṣṭiguṇaḥ pratikāyaḥ; 'hitting the mark,' lakṣyabhedaḥ; 'to hit the mark,' lakṣyaṃ bhid (c. 7. bhinatti bhettuṃ) or vyadh (c. 4. vidhyati vyaddhuṃ), lakṣyavedhanaṃ kṛ.
     --(Line) rekhā lekhā.

To MARK, v. a. (Stamp, impress with a mark) cihna (nom. cihnayati -yituṃ), aṅk (c. 10. aṅkayati -yituṃ), lakṣ (c. 10. lakṣayati -yituṃ), mudr (nom. mudrayati -yituṃ), lāñch (c. 1. lāñchati -ñchituṃ), aṅkaṃ kṛ cihnaṃ kṛ lakṣaṇaṃ kṛ lakṣīkṛ.
     --(Stain) kalaṅka (nom. kalaṅkayati -yituṃ), malina (nom. malinayati -yituṃ), kalaṅkīkṛ lāñch.
     --(Draw a line) likh (c. 6. likhati lekhituṃ), ālikh rekhāṃ kṛ.
     --(Notice, observe) lakṣ ālakṣ upalakṣ avekṣ (c. 1. -īkṣate -kṣituṃ), nirīkṣ vīkṣ samīkṣ prekṣ.
     --(Mark out, define) parichid (c. 7. -chinatti -chettuṃ), parichedaṃ kṛ nirdiś (c. 6. -diśati -deṣṭuṃ), lakṣ lakṣīkṛ.
     --(Mark out, trace the outline) vāhyarekhāṃ likh or aṅk or kṛ vahirlekhāṃ kṛ.

To MARK, v. n. (Note, take notice) āloc (c. 10. -locayati yituṃ), ālakṣ (c. 10. -lakṣayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), samīkṣ, (c. 1. -īkṣate -kṣituṃ), samīkṣāṃ kṛ budh (c. 4. budhyate boddhuṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), parāmarśaṃ kṛ vivecanaṃ kṛ.

MARKED, p. p. cihnitaḥ -tā -taṃ aṅkitaḥ -tā -taṃ lakṣitaḥ -tā -taṃ upalakṣitaḥ -tā -taṃ lāñchitaḥ -tā -taṃ kṛtalakṣaṇaḥ -ṇā -ṇaṃ kṛtāṅkaḥ -ṅkā -ṅkaṃ kṛtalāñchanaḥ -nā -naṃ mudritaḥ -tā -taṃ mudrāṅkitaḥ -tā -taṃ.
     --(Defined) parichinnaḥ -nnā -nnaṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ lakṣitaḥ -tā -taṃ.

MARKER, s. cihnakarttā m. (rttṛ) aṅkanakṛt m., aṅkayitā m. (tṛ) lakṣayitā m.

MARKET, s. paṇyavīthī -thikā paṇyaśālā vikrayaśālā vikrayasthānaṃ krayavikrayasthānaṃ paṇyasthānaṃ āpaṇaḥ haṭṭaḥ vipaṇiḥ m. -ṇī f., nigamaḥ avaṭaṅkaḥ krayārohaḥ purataṭī niṣadyā nirghaṭaṃ paṇagranthiḥ m., paṇyājīvaṃ -vakaṃ; 'a free market,' kacaṅganaṃ.
     --(Sale) vikrayaḥ vipaṇaḥ.

To MARKET, v. n. krayavikrayaṃ kṛ paṇ (c. 1. paṇate -ṇituṃ paṇāyati -yituṃ), paṇāyāṃ kṛ.

MARKET-DAY, s. krayavikrayadivasaḥ haṭṭadivasaḥ haṭṭavāraḥ.

MARKET-PLACE, s. catvaraṃ catuṣyathaṃ krayavikrayacatvaraṃ paṇāyācatvaraṃ paṇāyā paṇāyāsthānaṃ vipaṇiḥ -ṇī m. f. See MARKET.

MARKET-RATE, MARKET-PRICE, s. āpaṇikaḥ paṇyabhāvaḥ paṇyamūlyaṃ arghabalābalaṃ.

MARKET-TOWN, s. grāmamukhaḥ mukhyagrāmaḥ nagaramukhaḥ mukhyanagaraṃ -rī karvvaṭaḥ -ṭaṃ.

MARKETABLE, a. vikreyaḥ -yā -yaṃ vikrayaṇīyaḥ -yā -yaṃ paṇyaḥ -ṇyā -ṇyaṃ paṇitavyaḥ -vyā -vyaṃ paṇyārhaḥ -rhā -rhaṃ kreyaḥ -yā -yaṃ krayavikrayayogyaḥ -gyā -gyaṃ.

MARKING, s. aṅkanaṃ mudrāṅkanaṃ cihnāṅkanaṃ cihnakaraṇaṃ aṅkakaraṇaṃ likhanaṃ.

MARKING-INK, s. dahanamasiḥ f., dahanamasikā dahanarasaḥ vastrāṅkanamasiḥ.

MARKING-NUT, s. dahanaṃ nirdahanaṃ bhallikā bhallātaḥ -takī bhallī.

MARKSMAN, s. lakṣyavedhī m. (n) lakṣyabhedī m., labdhalakṣaḥ susandhānī m. (n) suprayogavāṇaḥ suprayogaviśikhaḥ śarābhyāsakuśalaḥ dhanurvid āyudhavid.

MARL, s. mārlākhyo mṛttikāviśeṣaḥ cikkaṇamṛttikā pāṃśuḥ m.

To MARL, v. a. pūrvvoktamṛttikayā lip (c. 6. limpati leptuṃ).

MARMALADE, s. miṣṭaphalaṃ miṣṭānnaṃ śarkarādisaṃsṛṣṭā nāraṅgatvak f. (c).

MARMOREAN, a. cāruprastaramayaḥ -yī -yaṃ pāṣāṇanirmmitaḥ -tā -taṃ.

MARMOSET, s. sūkṣmavānaraḥ sūkṣmamarkaṭaḥ kṣudraplavaṅgaḥ.

[Page 484a]

MAROON, a. (Dark red) ghanaraktaḥ -ktā -ktaṃ ghanāruṇaḥ -ṇā -ṇaṃ kapiśaḥ -śā -śaṃ.

MARPLOT, s. kāryyavighātakaḥ kāryyavināśakaḥ kāryyabādhakaḥ.

MARQUEE, s. paṭamaṇḍapaḥ paṭavāsaḥ vṛhatpaṭaveśma n. (n) vastragṛhaṃ.

MARQUESS, s. upāgraṇīḥ m., upanāyakaḥ upādhipaḥ kulīnapadamadhyād dvitīyapadasthaḥ dvitīyakulīnapadabhāk m. (j).

MARQUISATE, s. pūrvvoktakulīnajanasya adhikāraḥ upādhipatyaṃ.

MARRED, p. p. dūṣitaḥ -tā -taṃ vihataḥ -tā -taṃ vyāhataḥ -tā -taṃ nāśitaḥ -tā -taṃ vināśitaḥ -tā -taṃ kṣataḥ -tā -taṃ vikṣataḥ -tā -taṃ.

MARRER, s. dūṣakaḥ dūṣayitā m. (tṛ) nāśakaḥ vināśakaḥ vighātakaḥ.

MARRIAGE, s. vivāhaḥ udvāhaḥ -hanaṃ udvahanaṃ pariṇayaḥ -yanaṃ pāṇigrahaḥ -haṇaṃ pāṇigrāhaḥ pāṇipīḍanaṃ hastekaraṇaṃ dāraparigrahaḥ dārasaṅgrahaḥ dārakriyā dārakarmma n. (n) dārādhigamanaṃ upayamaḥ upayāmaḥ lagnakāryyaṃ maithunaṃ vādhukyaṃ niveśaḥ; 'marriage-rite,' vivāhavidhiḥ m., vivāhakriyā vivāhasaṃskāraḥ; 'giving in marriage,' dārikādānaṃ dārikāpradānaṃ; 'marriage-contract,' vāṅniścayaḥ; 'marriagesettlement,' śulkaḥ -lkaṃ; 'auspicious season for marriage,' lagnatithiḥ f., lagnamuhūrttaḥ -rttaṃ; 'marriage-string, or ring hung round the neck of the bride, who wears it till she becomes a widow, when it is broken,' maṅgalasūtraṃ māṅgalyatantuḥ m., saubhāgyatantuḥ m., kautukaṃ; 'marriage gifts,' yautakaṃ audvāhikaṃ pāriṇāyyaṃ haraṇaṃ sudāyaḥ -yaṃ; 'marriage festival,' vivāhotsavaḥ vivāhamahotsavaḥ; 'ablution at marriage,' maṅgalasnānaṃ; 'compliments at marriage,' jambūlaḥ jambūlamālikā; 'second marriage,' dvitīyavivāhaḥ dvitīyasambandhaḥ. The following are different forms of marriage, explained in Manu, chap. iii. verses 27 et seq.: āsuravivāhaḥ ārṣavivāhaḥ gandharvvavivāhaḥ daivavivāhaḥ paiśācavivāhaḥ prājāpatyavivāhaḥ brāhmavivāhaḥ rākṣasavivāhaḥ prītivivāhaḥ. The svayaṃvaraḥ is a form of marriage in which a girl chooses her own husband.

MARRIAGEABLE, a. vivāhyaḥ -hyā -hyaṃ udvāhyaḥ &c., voḍhavyaḥ -vyā -vyaṃ vivāhayogyaḥ -gyā -gyaṃ vivāhocitaḥ -tā -taṃ vivāhopayuktaḥ -ktā -ktaṃ vivāhakālaprāptaḥ -ptā -ptaṃ vivāhavayaskaḥ -skā -skaṃ pariṇeyaḥ -yā -yaṃ; 'as a girl,' dṛṣṭarajāḥ f. (s) sañjātārttavā āgatārttavā ṛtuyuktā ṛtumatī madhyamā madhyā patīyantī.

MARRIED, p. p. vivāhitaḥ -tā -taṃ udvāhitaḥ -tā -taṃ ūḍhaḥ -ḍhā -ḍhaṃ upoḍhaḥ -ḍhā -ḍhaṃ samūḍhaḥ -ḍhā -ḍhaṃ kṛtavivāhaḥ -hā -haṃ jātavivāhaḥ -hā -haṃ kṛtodvāhaḥ -hā -haṃ kṛtadāraparigrahaḥ -hā -haṃ pariṇītaḥ -tā -taṃ kṛtopayamaḥ -mā -maṃ jātopayamaḥ -mā -maṃ nirviṣṭaḥ -ṣṭā -ṣṭaṃ prattaḥ -ttā -ttaṃ; 'a married man,' sabhāryyaḥ sapatnīkaḥ strīmān m. (t) kṛtadāraḥ sadāraḥ kṛtadāraparigrahaḥ kuṭumbī m. (n) sakuṭumbaḥ bhāryyoḍhaḥ; 'a married woman,' sabharttṛkā sapatikā pativatnī sadhavā suvāsinī; 'newly married woman,' navavadhūḥ f., navavarikā; 'twice-married woman,' punarbhūḥ f., didhiṣūḥ f., didhīṣūḥ f., didhiṣuḥ f.; 'one who is married before his elder brother,' parivettā m. (ttṛ).

MARROW, s. majjā vapā vasā medas n., medaḥ majjā m. (n) majjanaṃ sāraḥ asthisāraḥ dehasāraḥ vījaṃ snigdhā vapākṛt m., asthikṛt asthijaṃ asthijñaḥ haḍḍajaṃ śukrakaraḥ tejas n., madhuraṃ jīvanaṃ maṇichidrā.
     --(Pith, essence) sāraḥ garbhaḥ sāratā śreṣṭhāṃśaḥ.

MARROW-BONE, s. majjāpūrṇam asthi medoyuktam asthi.

MARROWLESS, a. majjāhīnaḥ -nā -naṃ medohīnaḥ -nā -naṃ vapāśūnyaḥ -nyā -nyaṃ gatasāraḥ -rā -raṃ asāraḥ -rā -raṃ niḥsāraḥ -rā -raṃ.

[Page 484b]

MARROWY, a. majjāvān -vatī -vat (t) sāravān &c., medasvī -svinī -svi (n).

To MARRY, v. a. (Unite a man and woman in wedlock) vivāhasaṃskāreṇa strīpuruṣau saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) or sambandh (c. 9. -badhnāti -banddhuṃ) or vivāhasaṃyuktau kṛ vivāhasaṃskāraṃ kṛ.
     --(Take for wife) vivah (c. 1. -vahati -te -voḍhuṃ), udvah samudvah udāvah pariṇī (c. 1. -ṇayati -ṇetuṃ), upayam (c. 1. -yacchate -ti -yamate -yantuṃ), pāṇiṃ grah (c. 9. gṛhlāti grahītuṃ), kanyāṃ parigrah or pratigrah or saṅgrah dāraparigrahaṃ kṛ dārasaṅgrahaṃ kṛ dārādhigamanaṃ kṛ kanyāpariṇayaṃ kṛ bhāryyāṃ vid (c. 6. vindate -ti vettuṃ) or anuvid; 'he should marry a wife,' kanyāṃ vivahet or upayaccheta kanyāyāḥ pāṇiṃ gṛhlātu.
     --(Take for husband) patiṃ vid or vṛ (c. 5. vṛṇoti varituṃ -rītuṃ), bhartrā saṃyuj in pass. (-yujyate) pativaraṇaṃ kṛ bharttṛvaraṇaṃ kṛ.
     --(Dispose of in marriage) vivāhārthaṃ kanyāṃ dā or pradā.

To MARRY, v. n. bhartrā or bhāryyayā saṃyuj in pass. (-yujyate) or yuj vivāhaṃ kṛ udvāhaṃ kṛ pariṇayaṃ kṛ pāṇigrahaṇaṃ kṛ dāraparigrahaṃ kṛ upayamaṃ kṛ.

MARS, s. (The planet, fabled as the son of the earth) maṅgalaḥ maṅgalagrahaḥ bhaumaḥ aṅgārakaḥ kujaḥ bhūmijaḥ bhūsutaḥ mahīsutaḥ kṣitisutaḥ āvaneyaḥ dharātmajaḥ dharāsutaḥ dharāputraḥ navadīdhitiḥ m., āṣāḍhabhavaḥ śivadharmmajaḥ gagaṇolmukaḥ kholmukaḥ lohitaḥ -takaḥ lohitāṅgaḥ raktāṅgaḥ rudhiraḥ āraḥ ghaṇṭeśvaraḥ ṛṇāntakaḥ caraḥ jñaḥ. (In mythology, the god of war). See KĀRTIKEYA.

MARSH, s. kacchaḥ kacchabhūḥ f., kacchabhūmiḥ f., anūpabhūḥ f., anūpabhūmiḥ f., sajalabhūmiḥ f., jalāḍhyabhūḥ f., ārdrabhūmiḥ f., pavaḥ.

To MARSHAL, v. a. vinyas (c. 4. -asyati -asituṃ), vyūh (c. 1. -ūhate -hituṃ), virac (c. 10. -racayati -yituṃ), rac krameṇa sthā in caus. (sthāpayati -yituṃ) vyavasthā vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā pratividhā.

MARSHAL, MARSHALLER, s. vidhātā m. (tṛ) saṃvidhātā m., vyavasthāpakaḥ viracakaḥ vyūharacakaḥ vinyāsakṛt m.

MARSHY, a. anūpaḥ -pā -paṃ ānūpaḥ -pī -paṃ kacchaḥ -cchā -cchaṃ jalāḍhyaḥ -ḍhyā -ḍhyaṃ jalapracuraḥ -rā -raṃ jalamayaḥ -yī -yaṃ sajalaḥ -lā -laṃ jalaprāyaḥ -yā -yaṃ āpyaḥ -pyā -pyaṃ ārdraḥ -rdrā -rdraṃ.

MART, s. vikrayasthānaṃ krayavikrayasthānaṃ paṇyasthānaṃ āpaṇaḥ vipaṇiḥ m. -ṇī f., nigamaḥ niṣadyā paṇyavīthī -thikā avaṭaṅkaḥ.

MARTIAL, a. (Relating to war) yuddhasambandhī -ndhinī -ndhi (n) raṇasambandhī &c., yuddhaviṣayaḥ -yā -yaṃ raṇaviṣayakaḥ -kā -kaṃ sāṅgrāmikaḥ -kī -kaṃ sāmarikaḥ -kī -kaṃ sāmparāyikaḥ -kī -kaṃ.
     --(Suited to war) raṇayogyaḥ -gyā -gyaṃ yuddhopayuktaḥ -ktā -ktaṃ raṇopayogī -ginī &c.
     --(Given to war) raṇapriyaḥ -yā -yaṃ raṇāsaktaḥ -ktā -ktaṃ raṇavīraḥ -rā -raṃ raṇakāmī -minī &c.; 'martial music,' raṇavādyaṃ.

MARTINET, a. ugradaṇḍaḥ ugraśāsanaḥ tīkṣṇadaṇḍaḥ daṇḍabuddhiḥ m., udyatadaṇḍaḥ tīkṣṇaśāsanaḥ niṣṭhurabuddhiḥ m., niṣṭhuraḥ.

MARTINGAL, MARTINGALE, s. talikā talasārakaḥ adhobandhanaṃ.

MARTYR, s. sākṣī m. (n) svadharmmārthaṃ prāṇatyāgī m. (n) or dehatyāgī m. or jīvitatyāgī m., svamatārthaṃ tyaktaprāṇaḥ or arpitaprāṇaḥ svadharmmapramāṇārthaṃ nyastaprāṇaḥ or nyastadehaḥ or nyastajīvitaḥ or jīvotsargī m. or sākṣī m.

To MARTYR, v. a. svadharmmārthaṃ han (c. 2. hanti -ntuṃ or caus. dhātayati -yituṃ).

MARTYRDOM, s. svadharmmārthaṃ prāṇatyāgaḥ or jīvitatyāgaḥ svamatārthaṃ jīvotsargaḥ or prāṇotsargaḥ svadharmmapramāṇārthaṃ dehanyāsaḥ or prāṇanyāsaḥ or prāṇārpaṇaṃ.

MARTYRED, p. p. svadharmmārthaṃ hataḥ -tā -taṃ or vyāpāditaḥ -tā -taṃ svadharmmapramāṇārthaṃ hatajīvitaḥ -tā -taṃ or naṣṭaprāṇaḥ -ṇā -ṇaṃ.

[Page 485a]

MARTYROLOGY, s. sākṣicaritraśāstraṃ svadharmmārthaṃ prāṇatyāgināṃ caritravivaraṇaṃ or caritralikhanaṃ.

MARVEL, s. kautukaṃ adbhutaṃ adbhutavastu n., āścaryyavastu n., āścaryyaṃ camatkāraḥ citravastu n., citraṃ vismayajanakavastu utpātaḥ upasargaḥ.

To MARVEL, v. n. vismitaḥ -tā -taṃ bhū vismayānvitaḥ -tā -taṃ bhū savismayaḥ -yā -yaṃ bhū vismi (c. 1. -smayate -smetuṃ) with instr. loc. or acc. c., sāścaryyaḥ -ryyā -ryyaṃ bhū camatkṛtaḥ -tā -taṃ bhū āścaryyaṃ jñā (c. 9. jānāti jñātuṃ) or man (c. 4. manyate mantuṃ).

MARVELLOUS, a. āścaryyaḥ -ryyā -ryyaṃ adbhutaḥ -tā -taṃ vismayajanakaḥ -kā -kaṃ vismayotpādakaḥ -kā -kaṃ āścaryyakaraḥ -rā -raṃ āścaryyakārakaḥ -kā -kaṃ āścaryyajanakaḥ -kā -kaṃ camatkārajanakaḥ -kā -kaṃ citraḥ -trā -traṃ vicitraḥ -trā -traṃ tātaḥ -tā -taṃ; 'a marvellous tale,' citroktiḥ f.; 'a marvellous action,' adbhutakarmma n. (n) āścaryyakarmma.

MARVELLOUSLY, adv. adbhutaṃ adbhutaprakāreṇa vicitraṃ āścaryyaprakāreṇa yathā vismayo jāyate tathā.

MARVELLOUSNESS, s. adbhutatā -tvaṃ āścaryyatvaṃ vicitratā sāścaryyatvaṃ vaicitryaṃ vismayajanakatā apūrvvatvaṃ.

MARWAR, s. (The province) maruḥ m., marubhūḥ f.
     --(The inhabitants) maravaḥ m. pl., marubhuvaḥ m. pl.

MASCULINE, a. pauruṣaḥ -ṣī -ṣaṃ pauruṣeyaḥ -yī -yaṃ puruṣajātīyaḥ -yā -yaṃ puṃjātīyaḥ -yā -yaṃ puṃ in comp., puruṣa in comp., aklīvaḥ -vā -vaṃ.
     --(Having the qualities of a man, resembling a man) puruṣasvabhāvaḥ -vā -vaṃ puruṣavṛttiḥ -ttiḥ -tti puruṣaśīlaḥ -lā -laṃ puruṣadharmmakaḥ -kā -kaṃ puruṣaprakṛtiḥ -tiḥ -ti pumprakṛtiḥ -tiḥ -ti; 'the masculine gender,' puṃliṅgaṃ pumān m. (puṃs) puruṣaḥ; 'a masculine woman,' ṛṣabhī.

MASCULINELY, adv. puruṣavat naravat sapauruṣaṃ pauruṣeṇa puṃvat.

MASCULINENESS, s. puṃstvaṃ puruṣatvaṃ -tā pauruṣaṃ pauruṣatā puruṣaśīlatā puruṣasvabhāvaḥ puruṣaprakṛtiḥ f.

MASH, s. udapeṣaḥ -ṣaṇaṃ udakapeṣaḥ sampeṣaḥ -ṣaṇaṃ nānādravyasampeṣaḥ nānādravyamiśraṇaṃ jalamiśritaṃ nānāsampiṣṭadravyaṃ nānāsammiśradravyapiṇḍaḥ.

To MASH, v. a. sampiṣ (c. 7. -pinaṣṭi -peṣṭuṃ), sammṛd (c. 9. -mṛdnāti -marddituṃ), sampeṣaṇaṃ kṛ sammardanaṃ kṛ cūrṇ (c. 10. cūrṇayati -yituṃ), sañcūrṇ kṣud (c. 7. kṣuṇatti kṣottuṃ), sampeṣaṇapūrvvaṃ piṇḍīkṛ.

MASHED, p. p. sampiṣṭaḥ -ṣṭā -ṣṭaṃ sammarditaḥ -tā -taṃ sañcūrṇitaḥ -tā -taṃ kṣuṇṇaḥ -ṇṇā -ṇṇaṃ sampeṣaṇānantaraṃ piṇḍībhūtaḥ -tā -taṃ.

MASK, s. (Cover for the face) kṛtrimamukhaṃ chadmamukhaṃ chadmāsyaṃ kapaṭamukhaṃ upamukhaṃ.
     --(Pretext, subterfuge) chadma n. (n) kapaṭaḥ -ṭaṃ vyapadeśaḥ apadeśaḥ vyājaḥ chalaṃ kūṭaṃ.
     --(Masquerade) chadmaveśaḥ kapaṭaveśaḥ kṛtrimaveśaḥ chadmaveśadhāraṇaṃ viḍambanaṃ.

To MASK, v. a. (Disguise with a mask) kṛtrimamukhena chad (c. 10. chādayati -yituṃ) or guh (c. 1. gūhati -hituṃ), mukhagopanaṃ kṛ.
     --(Conceal) chad āchad gup (c. 1. gopāyati goptuṃ), gopanaṃ kṛ apavṛ (c. 10. -vārayati -yituṃ).

To MASK, v. n. viḍambanaṃ kṛ chadmaveśī -śinī -śi bhū kapaṭaveśī &c. bhū.

MASKED, p. p. (Having the face covered) guptamukhaḥ -khī -khaṃ chadmamukhī -khinī -khi (n) kṛtrimamukhī &c.
     --(Disguised) chadmaveśī -śinī &c., kapaṭaveśī &c., chadmaveśadhārī -riṇī &c., kapaṭaveśaḥ -śā -śaṃ chadmaveśaḥ &c., kapaṭarūpī -piṇī &c., viḍambitaveśī &c., alakṣitaḥ -tā -taṃ.
     --(Concealed) guptaḥ -ptā -ptaṃ gopitaḥ -tā -taṃ ācchāditaḥ -tā -taṃ.

MASKER, s. chadmaveśī m. (n) kapaṭaveśī m., chadmaveśabhṛt chadmarūpī m., viḍambitaveśaḥ kṛtrimaveśadhārī m., viḍambanakṛt.

MASON, s. lepakaḥ lepī m. (n) lepakaraḥ gṛhanirmātā m. (tṛ) sudhājīvī m. (n) lepajīvī m., pralepakaḥ prastaranyāsakṛt iṣṭakānyāsajīvī m.

MASONRY, s. lepakarmma n. (n) iṣṭakānyāsakarmma n., sudhākarmma n., gṛhanirmāṇaṃ gṛhakaraṇaṃ gṛhanirmāṇe prastaranyāsaḥ or prastarādivinyāsaḥ.
     --(Brickwork, any thing made of stone, brick, &c.) iṣṭakākarmma n., prastarakarmma n., prastaranirmmitaṃ prākārādi.

MASQUERADE, s. chadmaveśadhāraṇaṃ veśadhāraṇaṃ chadmaveśakrīḍā chadmaveśasamārambhaḥ chadmaveśaḥ kapaṭaveśināṃ yātrā viḍambanaṃ viḍambanakrīḍā.

To MASQUERADE, v. n. chadmaveśī -śinī -śi bhū kapaṭaveśī &c. bhū chadmaveśaṃ dhṛ (c. 10. dhārayati -yituṃ), viḍamb (c. 1. -ḍambayati -yituṃ), viḍambanaṃ kṛ.

MASQUERADER, s. chadmaveśī m. (n) veśadhārī m., viḍambanakarttā m. (rttṛ). See MASKER.

MASS, s. (Lump) piṇḍaḥ -ṇḍaṃ ghanaḥ oghaḥ ghanaughaḥ sthūlaṃ gaṇḍaḥ -ṇḍakā; 'a mass of iron,' lohapiṇḍaḥ.
     --(Heap) rāśiḥ m., sañcayaḥ nicayaḥ pracayaḥ samuccayaḥ cayaḥ citiḥ f., cāyaḥ nikaraḥ utkaraḥ oghaḥ puñjaḥ pūgaḥ stūpaḥ stomaḥ.
     --(Collection) samūhaḥ saṅghaḥ saṅghātaḥ saṃhatiḥ f., samudāyaḥ vṛndaṃ saṃhāraḥ samāhāraḥ sannayaḥ nivahaḥ; 'in masses,' saṅghaśas.
     --(Gross, bulk) sākalpaṃ sāmagryaṃ samudāyaḥ; 'in the mass,' sākalyena.

MASSACRE, s. mahāmāraṇaṃ mahāghātaḥ mahābadhaḥ niṣūdanaṃ viśasanaṃ nihananaṃ saṃhāraḥ vimarddanaṃ nikṛntanaṃ pramāpaṇaṃ niśāraṇaṃ.

To MASSACRE, v. a. atinaiṣṭhuryyeṇa han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ) or nihan or mṛ (c. 10. mārayati -yituṃ) or sūd (c. 10. sūdayati -yituṃ) or nisūd or vinisūd or viśas (c. 1. -śasati -situṃ) or nikṛt (c. 6. -kṛntati -karttituṃ).

MASSACRED, p. p. atinaiṣṭhuryyeṇa hataḥ -tā -taṃ or vinihataḥ -tā -taṃ or ghātitaḥ -tā -taṃ or niṣūditaḥ -tā -taṃ or viśasitaḥ -tā -taṃ.

MASSIVENESS, MASSINESS, s. sthūlatā -tvaṃ sthaulyaṃ sthūlākāratā vṛhattvaṃ gurutvaṃ -tā sabhāratā -tvaṃ bhāritā -tvaṃ bhāravattvaṃ piṇḍākāratā mahattvaṃ styānatā.

MASSIVE, MASSY, a. sthūlaḥ -lā -laṃ sthūlākāraḥ -rā -raṃ sthūlarūpaḥ -pā -paṃ bhārī -riṇī -ri (n) bhāravān -vatī -vat (t) sabhāraḥ -rā -raṃ guruḥ -rvvī -ru piṇḍitaḥ -tā -taṃ piṇḍākāraḥ -rā -raṃ vṛhan -hatī -hat (t) vṛhatparimāṇaḥ -ṇā -ṇaṃ sthūlaparimāṇaḥ -ṇā -ṇaṃ styānaḥ -nā -naṃ.

MAST, s. (Of a ship) kūpakaḥ kūpaḥ guṇavṛkṣakaḥ guṇavṛkṣaḥ naukūpakaḥ.

MAST-HEAD, s. guṇavṛkṣakāgraṃ guṇavṛkṣāgraṃ kūpakāgraṃ.

MASTER, s. (One who rules or has servants under him) svāmī m. (n) prabhuḥ m., patiḥ m., īśvaraḥ īśaḥ nāthaḥ adhipatiḥ m., adhipaḥ adhibhūḥ m., īśitā m. (tṛ) nāyakaḥ bharttā m. (rttṛ) āryyaḥ bharaṇḍaḥ bharaṇyuḥ m., sevyaḥ; 'master of a family,' kulapatiḥ m., kuṭumbī m. (t) kauṭumbikaḥ; 'serving two masters,' ubhayavetanaḥ -nā -naṃ ubhayasvāmikaḥ -kā -kaṃ; 'one's own master,' svādhīnaḥ -nā -naṃ svatantraḥ -ntrā -ntraṃ.
     --(Owner) adhikārī m. (n) svāmī m., īśvaraḥ patiḥ m., prabhuḥ m., parivṛḍhaḥ.
     --(Superintendent, director) adhyakṣaḥ adhiṣṭhātā m. (tṛ) adhikṛtaḥ adhikārī m., adhipatiḥ m., adhipaḥ adhīśaḥ nāyakaḥ netā m. (tṛ); 'master of the horse,' aśvādhyakṣaḥ; 'master of the house,' gṛhapatiḥ bhavanapatiḥ; 'master of the mint,' ṭaṅkakapatiḥ m., rūpyādhyakṣaḥ; 'master of the sports,' kelisacivaḥ narmmasacivaḥ.
     --(Chief, head) nāyakaḥ patiḥ m., adhipatiḥ m., adhiṣṭhātā m. (tṛ) agragaḥ agraṇīḥ m., mukharaḥ śreṣṭhaḥ mukhya or pradhāna in comp.
     --(Teacher, director of a school) adhyāpakaḥ śikṣakaḥ śikṣāguruḥ m., guruḥ m., ācāryyaḥ śikṣādātā m. (tṛ) vidyādātā m., vidyāguruḥ m., āryyaḥ upādhyāyaḥ upadeśakaḥ śikṣākaraḥ.
     --(Well skilled in) nipuṇaḥ kuśalaḥ sampannaḥ vyutpannaḥ paṇḍitaḥ kṛtī m. (n) pāragataḥ.
     --(Of a ship) naukādhipatiḥ m., naupatiḥ m.

To MASTER, v. a. (Subdue) vaśīkṛ svavaśīkṛ svādhīnīkṛ ji (c. 1. jayati -te jetuṃ), viji dam (c. 10. daṣayati -yituṃ), āyattīkṛ parābhū abhibhū prabhū.
     --(Make one's self master of a subject) vaśīkṛ pāraṃ gam (c. 1. gacchati gantuṃ), sarvvatattvāni jñā (c. 9. jānāti jñātuṃ); 'you must master the Sanskrit language,' bhavadbhiḥ saṃskṛtavākyāni vaśīkarttavyāni.

MASTER-BUILDER, s. pradhānasthapatiḥ m., mukhyasthapatiḥ m.

MASTERED, p. p. vaśīkṛtaḥ -tā -taṃ svavaśībhūtaḥ -tā -taṃ svahastagataḥ -tā -taṃ.

MASTER-KEY, s. pradhānodghāṭakayantraṃ agrakuñcikā mukhyodghāṭanaṃ.

MASTERLY, a. atyuttamaḥ -mā -maṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ anupamaḥ -mā -maṃ anupameyaḥ -yā -yaṃ nirupamaḥ -mā -maṃ sarvvottamaḥ -mā -maṃ sarvvotkṛṣṭaḥ -ṣṭā -ṣṭaṃ sarvvajit m. f. n., sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ asāmānyaḥ -nyā -nyaṃ atulanīyaḥ -yā -yaṃ sunipuṇaḥ -ṇā -ṇaṃ atikuśalaḥ -lā -laṃ.

MASTERLY, adv. paraṣayuktyā sunipuṇavat atikuśalavat atyuttamaṃ atyutkṛṣṭaṃ.

MASTERPIECE, s. atyuttamakarmma n. (n) anupamakarmma n., atyutkṛṣṭakarmma uttamakarmma n., paramakarmma n., pradhānakarmma n., sarvvotkṛṣṭakarmma n.

MASTERSHIP, s. prabhutvaṃ -tā svāmyaṃ svāmitvaṃ ādhipatyaṃ aiśvaryyaṃ adhikāritvaṃ bharttṛtvaṃ pradhānatvaṃ prādhānyaṃ śreṣṭhatā śraiṣṭhyaṃ.

MASTER-STROKE, s. uttamakarmma n. (n) paramakarmma n., atyuttavakriyā.

MASTERY, s. (Dominion) aiśvaryyaṃ ādhipatyaṃ prabhutvaṃ īśatvaṃ svāmitvaṃ svāmyaṃ adhikāraḥ bharttṛtā.
     --(Ownership) svāmyaṃ adhikāritvaṃ -tā prabhutā svatvaṃ.
     --(Pre-eminence) śreṣṭhatvaṃ śraiṣṭhyaṃ pradhānatvaṃ prādhānyaṃ utkarṣaḥ utkṛṣṭatā mukhyatā prakṛṣṭatā prabhutvaṃ ādhikyaṃ paramapadaṃ.
     --(Victory) vijayaḥ.
     --(Great skill) atikauśalyaṃ atinaipuṇyaṃ atipāṭavaṃ paramayuktiḥ f., paramotkarṣaḥ; 'to have the mastery,' prabhū abhibhū.

MASTICABLE, a. carvyaḥ -rvyā -rvyaṃ carvaṇīyaḥ -yā -yaṃ carvitavyaḥ -vyā -vyaṃ.

To MASTICATE, v. a. carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ), carvaṇaṃ kṛ dantaiḥ piṣ (c. 7. pinaṣṭi peṣṭuṃ), vidaṃś (c. 1. -daśati -daṃṣṭuṃ).

MASTICATED, p. p. carvitaḥ -tā -taṃ kṛtacarvaṇaḥ -ṇā -ṇaṃ dantapiṣṭaḥ -ṣṭā -ṣṭaṃ.

MASTICATION, s. carvaṇaṃ carvaṇakriyā carvaṇakarmma n. (n) dantapeṣaṇaṃ peṣaṇaṃ.

MASTICATORY, a. carvaṇasādhakaḥ -kā -kaṃ carvaṇopayogī -ginī -gi (n).

MASTICATORY, s. (Substance to be chewed) carvaṇauṣadhaṃ carvyadravyaṃ carvyaṃ.

MASTICH, MASTIC, s. māsticākhyo vṛkṣaniryāsaḥ.
     --(Cement) lepaviśeṣaḥ.

MASTIFF, s. vṛhatkukkuraḥ atisāhasaśīlaḥ kukkurabhedaḥ.

MASTLESS, a. kūpakahīnaḥ -nā -naṃ akūpakaḥ -kā -kaṃ hṛtakūpakaḥ -kā -kaṃ.

MAT, s. kaṭaḥ kiliñjakaḥ pādapāśī āstaraṇaṃ tṛṇapūlī talācī vaṭaraḥ vānaṃ cañcā.

To MAT, v. a. (Lay with mats) kaṭair āstṝ (c. 9. -stṛṇāti -starituṃ -rītuṃ), kaṭān vistṝ kaṭāstaraṇaṃ kṛ.
     --(Interweave, entangle) saṃśliṣ (c. 10. -śleṣayati -yituṃ), āśliṣ granth (c. 9. grathnāti, c. 1. granthati -nthituṃ); 'to mat the hair,' jaṭilīkṛ.

MATCH, s. (One who is equal to another in strength) tulyabalaḥ -lā tulyaśaktiḥ m. f., samānabalaḥ -lā tulyavikramaḥ -mā; 'to be a match for,' alaṅkṛ.
     --(One that tallies with another) yamaḥ -mā -maṃ yamakaḥ -kā -kaṃ yamalaḥ -lā -laṃ yugmakaḥ samaḥ -mā samānaḥ -nā samakakṣaḥ -kṣā samānakakṣaḥ -kṣā samatolaḥ -lā.
     --(Union by marriage) vivāhasambandhaḥ sambandhaḥ vivāhaḥ premasambandhaḥ; 'scheming to effect a match, vivāhaghaṭanaṃ -nā sandarbhaḥ.
     --(Contest) yuddhaṃ kalahaḥ kaliḥ m.; 'a match of cocks, &c.,' prāṇidyūtaṃ samāhvayaḥ āhvayaḥ; 'boxing match,' mallayātrā māllavī mallayuddhaṃ.
     --(For lighting fires) śalākā jvalanaśalākā jvalaśalākā jvalatṛṇaṃ jvalanatṛṇaṃ araṇiḥ -ṇī m. f.

To MATCH, v. a. (Equal, make equal) samīkṛ samānīkṛ sadṛśīkṛ samāna (nom. samānayati -yituṃ), upamā (c. 2. -māti -tuṃ), pratimā tul (c. 10. tulayati -yituṃ), tulyīkṛ.
     --(Show an equal) samaṃ or tulyaṃ or yugmakaṃ dṛś (c. 10. darśayati -yituṃ) or nirdiś (c. 6. -diśati -deṣṭuṃ), pratimāṃ or upamāṃ or upamānaṃ or pratirūpaṃ dṛś.
     --(Oppose as equal in contest) pratiyudh in caus. (-yodhayati -yituṃ) tulyabalaṃ or tulyavikramaṃ kañcit puraskṛ.
     --(Adapt) yuj (c. 10. yojayati -yituṃ), samāyuj.
     --(Give in marriage) vivāhārthaṃ dā or pradā.

To MATCH, v. n. (Correspond, tally) yuj in pass. (yujyate) upayuj tulyaḥ -lyā -lyaṃ bhū tulyībhū samībhū samānībhū sadṛśībhū anurūpaḥ -pā -paṃ bhū or as pratirūpībhū upamitaḥ -tā -taṃ bhū.
     --(Be united in marriage) vivāhasambandhaṃ kṛ premasambandhaṃ kṛ.
     --(Be a match for) alaṅkṛ alambhū alantamaḥ -mā -maṃ bhū.

MATCHED, p. p. (Equalled, evenly matched) tulyaḥ -lyā -lyaṃ tulyībhūtaḥ -tā -taṃ tulyabalaḥ -lā -laṃ tulyaśaktiḥ -ktiḥ -kti tulyavikramaḥ -mā -maṃ samatolaḥ -lā -laṃ samānatolaḥ -lā -laṃ samānakakṣaḥ -kṣā -kṣaṃ sapratimaḥ -mā -maṃ sapratirūpaḥ -pā -paṃ upamitaḥ -tā -taṃ.
     --(Married) kṛtavivāhaḥ -hā -haṃ kṛtopayamaḥ -mā -maṃ.

MATCHLESS, a. atulyaḥ -lyā -lyaṃ anupamaḥ -mā -maṃ nirupamaḥ -mā -maṃ apratimaḥ -mā -maṃ atulanīyaḥ -yā -yaṃ atulaḥ -lā -laṃ nistulaḥ -lā -laṃ anupameyaḥ -yā -yaṃ apratimeyaḥ -yā -yaṃ apratirūpaḥ -pā -paṃ agamyarūpaḥ -pā -paṃ advitīyaḥ -yā -yaṃ asadṛśaḥ -śī -śaṃ sarvvottamaḥ -mā -maṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvajit m. f. n., viṣamaḥ -mā -maṃ apūrvvaḥ -rvvā -rvvaṃ.

MATCHLESSLY, adv. atulyaṃ anupameyaṃ apratimeyaṃ nirupamaṃ sarvvaśreṣṭhaṃ.

MATCHLESSNESS, s. atulyatā anupameyatā apratimeyatā anupamatā anaupamyaṃ.

MATCHLOCK, s. antaragnibalena lohagulikāprakṣepaṇī suṣiranāḍī.

MATCH-MAKER, s. (Maker of matches for burning) śalākākārī m. (n) jvalaśalākākṛt m.
     --(Contriver of marriages) ghaṭakaḥ vivāhaghaṭakaḥ premaghaṭakaḥ premaviṣaye madhyasthaḥ.

MATE, s. (Companion, associate) sahāyaḥ sahacaraḥ -rī f., sahavarttī m. -rttinī f., sahavāsī m. -sinī sakhā m. -khī f., sahabhāvī m. -vinī f., saṅgī m. -ṅginī f., mitraṃ.
     --(Husband) bharttā m. (rttṛ) svāmī m. (n) patiḥ m.
     --(Wife) strī vadhūḥ f., patnī bhāryyā jāyā vallabhā priyā dayitā priyatamā.
     --(The male or female of animals which associate for propagation) sahacaraḥ m. -rī f. In poetry the above words for husband and wife are used in this sense: 'the elephant's mate,' kariṇī f., hastinī f.
     --(An assistant) sahakārī m. -riṇī f. (n) sahāyaḥ; 'in a ship,' naupatisahāyaḥ.

To MATE, v. a. See To MATCH, v. a.

MATER-FAMILIAS, s. kuṭumbinī f., gṛhiṇī gehinī svāminī kauṭumbikī.

MATERIAL, a. (Consisting of matter, not spiritual) bhautikaḥ -kī -kaṃ ādhibhautikaḥ -kī -kaṃ bhūtātmakaḥ -kā -kaṃ bhūtamayaḥ -yī -yaṃ pāñcabhautikaḥ -kī -kaṃ pañcabhūtātmakaḥ -kā -kaṃ anātmīyaḥ -yā -yaṃ anātmikaḥ -kī -kaṃ apāramārthikaḥ -kī -kaṃ mūrttimān -matī -mat (t) mūrttaḥ -rttā -rttaṃ dravyamayaḥ -yī -yaṃ viṣayātmakaḥ -kā -kaṃ prākṛtikaḥ -kī -kaṃ prākṛtaḥ -tī -taṃ ghanaḥ -nā -naṃ; 'the material world,' bhūtasṛṣṭiḥ f., bhūtasargaḥ bhūtasaṃsāraḥ; 'material universe,' brahmāṇḍaḥ -ṇḍaṃ; 'material body,' sthūlaśarīraṃ.
     --(Substantial) vāstavikaḥ -kī -kaṃ vāstavaḥ -vī -vaṃ sāravān -vatī &c., mūrttimān &c., ghanaḥ -nā -naṃ.
     --(Important) guruḥ -rvī -ru gurvarthaḥ -rthā -rthaṃ guruprabhāvaḥ -vā -vaṃ paramārthaḥ -rthā -rthaṃ alaghuḥ -ghuḥ -ghu mukhyaḥ -khyā -khyaṃ āvaśyakaḥ -kī -kaṃ pradhāna in comp.; 'material cause,' upādānaṃ upādānakāraṇaṃ samavāyikāraṇaṃ.

MATERIAL, s. sādhanaṃ upakaraṇaṃ dravyaṃ sādhanadravyaṃ padārthaḥ vastu n., mūrttiḥ f., sāraḥ ghanaḥ mātrā; 'materials, collectively,' sādhanaṃ -nāni n. pl., sāmagryaṃ -grī dravyasāmagryaṃ sambhāraḥ dravyasambhāraḥ upakaraṇasambhāraḥ sajjā paricchadaḥ; 'writing-materials,' lekhasādhanaṃ lipisajjā; 'the material of cloth,' vastrayoniḥ f.

MATERIALISM, s. dehātmavādaḥ anātmavādaḥ anātmamataṃ lokāyataṃ cārvākamataṃ.

MATERIALIST, s. dehātmavādī m. (n) anātmavādī m., laukāyatikaḥ lokāyatikaḥ viṣayī m. (n) viṣayāyī m. (n) cārvākamatāvalambī m. (n) cārvākamatadhārī m.

MATERIALITY, s. bhautikatvaṃ ādhibhautikatvaṃ mūrttimattvaṃ anātmikatvaṃ.

MATERIALLY, adv. vastutas arthatas sāratas prakṛtitas padārthatas tattvatas avaśyaṃ viśeṣatas.

MATERIALNESS, s. See MATERIALITY. (Importance) gauravaṃ gurutvaṃ.

MATERNAL, a. mātṛkaḥ -kī -kaṃ mātṛsambandhī -ndhinī -ndhi (n) mātṛyogyaḥ -gyā -gyaṃ mātṛdharmmakaḥ -kā -kaṃ; 'maternal affection,' apatyasnehaḥ vātsalyaṃ; 'maternal duty,' mātṛdharmmaḥ.

MATERNITY, s. mātṛtvaṃ -tā mātṛbhāvaḥ mātṛkatvaṃ mātṛdharmmaḥ jananītvaṃ.

MATHEMATIC, MATHEMATICAL, a. (Relating to mathematics) gaṇitasambandhī -ndhinī -ndhi (n) gaṇitaviṣayaḥ -yā -yaṃ gaṇitavidyāsambandhī &c., saṃkhyāparimāṇavidyāsambandhī &c., rekhāvījādigaṇitaviṣayaḥ -yā -yaṃ.
     --(According to the principles of mathematics) gaṇitatattvānusārī -riṇī &c., gaṇitānurūpaḥ -pā -paṃ gaṇitavidyānusārī &c.

MATHEMATICALLY, adv. gaṇitavidyānusāreṇa gaṇitānurūpeṇa gaṇitaśāstravat.

MATHEMATICIAN, s. gaṇitavidyājñaḥ saṃkhyāparimāṇavidyājñaḥ rekhāvījādigaṇitavid m., gaṇitaśāstrajñaḥ kṣetraparimāpakavidyāvān m. (t) gaṇanāvidyājñaḥ gaṇitajñaḥ.

MATHEMATICS, s. pl. gaṇitaṃ gaṇitavidyā saṃkhyāparimāṇavidyā gaṇanāvidyā rekhāvījādigaṇitaṃ rekhāvījādigaṇitavidyā pāṭīvījādigaṇitavidyā rekhādigaṇitaṃ vījādigaṇitaṃ gaṇitaśāstraṃ vījādigaṇitaśāstraṃ kṣetrādiparimāṇavidyā mānavidyā.

MATIN, a. (Relating to the morning) prātaḥkālikaḥ -kī -kaṃ prātaḥkālīnaḥ -nā -naṃ auṣikaḥ -kī -kaṃ pragetanaḥ -nī -naṃ vaiyuṣṭaḥ -ṣṭī -ṣṭaṃ.

MATINS, s. pl. prātaḥkṛtyaṃ prātarbhajanaṃ prātaḥsmaraṇaṃ prātaḥpūjā.

MATRICE, s. (Womb) garbhāśayaḥ yoniḥ m. f., garbhakośaḥ jarāyuḥ m.
     --(Of a type) mudrākṣarasaṃskāraḥ mudrākṣaragarbhaḥ mudrākṣarākāraḥ.

MATRICIDE, s. (The act) mātṛhatyā mātṛbadhaḥ mātṛghātaḥ jananībadhaḥ.
     --(The killer) mātṛhantā m. (ntṛ) mātṛhā m. (n) mātṛghātukaḥ mātṛghātakaḥ mātṛghātī m. (n) mātṛghnaḥ.

To MATRICULATE, v. a. saṃskārapūrvvaṃ or nāmābhilikhanapūrvvaṃ vidyālayaṃ praviś (c. 10. -veśayati -yituṃ).

MATRICULATED, p. p. saṃskārapūrvvaṃ vidyālayapraveśitaḥ -tā -taṃ.

MATRICULATION, s. saṃskārapūrvvaṃ or nāmābhilekhanapūrvvaṃ vidyālayapraveśanaṃ.

MATRIMONIAL, a. vaivāhikaḥ -kī -kaṃ udvāhikaḥ -kā -kaṃ audvāhikaḥ -kī -kaṃ udvāhī -hinī -hi (n) vivāhī &c., vivāhasambandhī -ndhinī &c., pāṇigrahaṇikaḥ -kī -kaṃ.

MATRIMONIALLY, adv. vivāhaniyamānusāreṇa vivāharītyanurūpeṇa vivāhavidhivat.

MATRIMONY, s. vivāhaḥ udvāhaḥ pariṇayaḥ pāṇigrahaḥ -haṇaṃ pāṇigrāhaḥ upayamaḥ upayāmaḥ vivāhāvasthā vivāhitāvasthā.

MATRIX, s. garbhāśayaḥ garbhakośaḥ yoniḥ m. f. See MATRICE.

MATRON, s. kuṭumbinī gṛhiṇī gehinī kauṭumbikī jananī madhyamavayaskā putravatī prajāvatī putriṇī sutinī patiputravatī prauḍhā prauḍhastrī vīrā purandhrī -ndhriḥ f., trayī vijātā.

MATRONLY, a. kuṭumbinīyogyaḥ -gyā -gyaṃ purandhriyogyaḥ &c., gṛhiṇīyogyaḥ &c., putriṇīyogyaḥ &c., gambhīrā dhīrā madhyamavayaskā.

MATTED, p. p. or a. (Laid with mats) kaṭī -ṭinī -ṭi (n) kaṭāstīrṇaḥ -rṇā -rṇaṃ; 'matted hair,' jaṭā saṭā jaṭiḥ juṭakaṃ jūṭaḥ; 'having matted hair,' jaṭī -ṭinī &c., jaṭilaḥ -lā -laṃ jaṭāvān -vatī -vat (t).

MATTER, s. (Body, substance, not spirit, that which is visible) mūrttiḥ f., vastu n., dravyaṃ anātmadravyaṃ anātmā anātmīyavastu n., anātmikavastu n., bhūtātmakavastu n., pāñcabhautikavastu n., mūrttimadvastu n., sākāravastu n., ghanavastu n., ghanadravyaṃ ghanaḥ dṛśyaspṛśyavastu n., sāraḥ viṣayaḥ śarīraṃ.
     --(Cause of the material world or substratum of the universe) prakṛtiḥ f., pradhānaṃ māyā.
     --(Material cause, materials, that of which any thing is composed) sādhanaṃ sādhanavastu n., sādhanabhūtavastu prakṛtiḥ f., sāraḥ upakaraṇaṃ kāraṇaṃ upādānaṃ upādānakāraṇaṃ.
     --(Thing) dravyaṃ vastu n., arthaḥ padārthaḥ.
     --(Subject) viṣayaḥ prakaraṇaṃ vastu n., arthaḥ padaṃ prastāvaḥ prasaṅgaḥ sāraḥ vṛttāntaḥ vidhiḥ m., āspadaṃ; 'matter in hand,' prastutaṃ; 'an important matter,' paramārthaḥ gurvarthaḥ; 'an unimportant matter,' laghvarthaḥ laghuviṣayaḥ alpaviṣayaḥ svalpaviṣayaḥ; 'matter of dispute,' vivādāspadaṃ vivādaviṣayaḥ vādaviṣayaḥ; 'what is the matter?' ko vṛttāntaḥ.
     --(Cause) prayojanaṃ hetuḥ m., prayogaḥ kāraṇaṃ.
     --(Import, consequence) arthaḥ gauravaṃ gurutvaṃ prabhāvaḥ; 'of no matter,' anarthakaḥ -kā -kaṃ nirarthakaḥ -kā -kaṃ niṣprabhāvaḥ -vā -vaṃ aguruḥ -rvī -ru.
     --(Business, affair) karmma n. (n) kāryyaṃ viṣayaḥ vyāpāraḥ arthaḥ prayogaḥ.
     --(Pus, purulent matter) pūyaṃ pūyaraktaṃ pūyaśoṇitaṃ dūṣyaṃ malajaṃ kṣatajaṃ prasitaṃ avakledaḥ.

To MATTER, v. n. (Be of importance) expressed by artha in comp. or prabhāva in comp.; as, 'it matters not,' nirarthakaṃ or anarthakaṃ bhavati; 'to matter but little,' lagharthaḥ -rthā -rthaṃ or alpārthaḥ -rthā -rthaṃ or laghuprabhāvaḥ -vā -vaṃ bhū; 'to matter greatly,' gurvarthaḥ -rthā -rthaṃ or guruprabhāvaḥ -vā -vaṃ bhū prabhū.
     --(Form purulent matter) pūy (c. 1. pūyate -yituṃ), sapūyaḥ -yā -yaṃ bhū pūyapūrṇaḥ -rṇā -rṇaṃ bhū pūyagarbhaḥ -rbhā -rbhaṃ bhū.

MATTERY, a. (Purulent) pūyayuktaḥ -ktā -ktaṃ sapūyaḥ -yā -yaṃ pūyapūrṇaḥ -rṇā -rṇaṃ pūyagarbhaḥ -rbhā -rbhaṃ pūyasrāvī -viṇī -vi (n) pūyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

MATTOCK, s. khanitraṃ khātraṃ śailabhittiḥ f., pāṣāṇadāraṇaḥ ṭaṅkaḥ stambahananī.

MATTRESS, s. tūlikā tūlā -lī āstaraṇaṃ vorapaṭṭī tūlādinirmmitam āstaraṇaṃ āstaraḥ prastaraḥ saṃstaraḥ starimā m. (n) śayanīyaṃ.

To MATURATE, v. a. pac (c. 1. pacati paktuṃ, c. 10. pācayati -yituṃ), pākaṃ kṛ or jan (c. 10. janayati -yituṃ), sapūyaṃ -yāṃ kṛ.

To MATURATE, v. n. pakvaḥ -kvā -kvaṃ bhū paripakvībhū pūyapūrṇaḥ -rṇā -rṇaṃ bhū sapūyaḥ -yā -yaṃ bhū pūyagarbhaḥ -rbhā -rbhaṃ bhū pūy (c. 1. pūyate -yituṃ).

MATURATION, s. pākaḥ paripākaḥ vipākaḥ pacanaṃ pakvatā paripakvatā pācā -cikā pacā pūyatvaṃ sapūyatvaṃ pūyapūrṇatā pūyasaṃsrāvaḥ pūyasrāvaḥ.

MATURATIVE, a. pākalaḥ -lā -laṃ pācalaḥ -lā -laṃ pācanaḥ -nā -naṃ paciṣṇuḥ -ṣṇuḥ -ṣṇu utpaciṣṇuḥ &c., pakṣṇuḥ &c., pākakaraḥ -rā -raṃ pākajanakaḥ -kā -kaṃ pūyajanakaḥ -kā -kaṃ.

MATURE, a. pakvaḥ -kvā -kvaṃ supakvaḥ &c., paripakvaḥ &c., paktrimaḥ -mā -maṃ vipaktrimaḥ -mā -maṃ pākimaḥ -mā -maṃ pakvatāpannaḥ -nnā -nnaṃ pakvadaśāprāptaḥ -ptā -ptaṃ pakvadaśāpannaḥ -nnā -nnaṃ pariṇataḥ -tā -taṃ pākonmukhaḥ -khā -khaṃ phalonmukhaḥ -khā -khaṃ; 'ready to drop,' vināśonmukhaḥ -khā -khaṃ.
     --(Brought to perfection, complete) sampannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ sampūrṇaḥ -rṇā -rṇaṃ prauḍhaḥ -ḍhā -ḍhaṃ; 'mature deliberation,' susamīkṣā -kṣaṇaṃ suvicāraḥ -raṇā.

To MATURE, v. a. pac (c. 1. pacati paktuṃ, c. 10. pācayati -yituṃ), pakvaṃ -kvāṃ kṛ pakvīkṛ paripakvaṃ -kvāṃ kṛ paripakvīkṛ pākaṃ kṛ or jan (c. 10. janayati -yituṃ), pakvatāṃ or paripākaṃ kṛ or jan pariṇāmaṃ kṛ or jan siddhaṃ -ddhāṃ kṛ siddhīkṛ sādh (c. 10. sādhayati -yituṃ), sampannaṃ -nnāṃ kṛ sampad (c. 10. -pādayati -yituṃ).

To MATURE, v. n. pakvaḥ -kvā -kvaṃ bhū paripakvaḥ -kvā -kvaṃ bhū pac in pass. (pacyate) paripac pakvatāṃ or pakvadaśāṃ or pariṇāmaṃ yā (c. 2. yāti -tuṃ) or i (c. 2. eti -tuṃ) or gam (c. 1. gacchati gantuṃ), pariṇataḥ -tā -taṃ bhū pākonmukhaḥ -khā -khaṃ bhū siddhaḥ -ddhā -ddhaṃ bhū sampannaḥ -nnā -nnaṃ bhū.

MATURED, p. p. pakvaḥ -kvā -kvaṃ paripakvaḥ -kvā -kvaṃ pariṇataḥ -tā -taṃ pakvatāpannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ prauḍhaḥ -ḍhā -ḍhaṃ sampannaḥ -nnā -nnaṃ sampūrṇaḥ -rṇā -rṇaṃ.

MATURELY, adv. sapākaṃ sapariṇāmaṃ paripakvaṃ sampannaṃ sampūrṇaṃ.
     --(With full deliberation) susamīkṣya suvimṛśya suvicāryya.

MATURESCENT, a. pākonmukhaḥ -khā -khaṃ āpakvaḥ -kvā -kvaṃ pariṇāmonmukhaḥ &c., pacatikalpaḥ -lpā -lpaṃ pacatideśīyaḥ -yā -yaṃ pacatideśyaḥ -śyā -śyaṃ.

MATURITY, MATURENESS, s. pākaḥ paripākaḥ pakvatā paktiḥ f., paripakvatā vipākaḥ supakvatā supaktiḥ pariṇatiḥ f., pariṇāmaḥ pariṇatatā -tvaṃ pakvabhāvaḥ pakvadaśā pakvāvasthā pariṇatāvasthā pacā pācā -cikā prauḍhiḥ f., prauḍhatā siddhatā siddhiḥ f., sampannatā sampūrṇatā.

MATUTINAL, MATUTINE, a. prātaḥkālīnaḥ -nā -naṃ prātaḥkālikaḥ -kī -kaṃ auṣikaḥ -kī -kaṃ auṣasaḥ -sī -saṃ uṣasyaḥ -syā -syaṃ pragetanaḥ -nī -naṃ vaiyuṣṭaḥ -ṣṭī -ṣṭaṃ prābodhikaḥ -kī -kaṃ audayikaḥ -kī -kaṃ prātaḥkālasambandhī -ndhinī -ndhi (n).

MAUDLIN, a. īṣanmattaḥ -ttā -ttaṃ mattakalpaḥ -lpā -lpaṃ mattadeśīyaḥ -yā -yaṃ.

MAUL, s. vṛhanmudgaraḥ kāṣṭhamudgaraḥ sthūlamudgaraḥ ghanaḥ.

To MAUL, v. a. sthūlavetreṇa taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ), vetrāghātaṃ kṛ vetrāghātena kṣatavikṣatīkṛ.

MAULED, p. p. vetrādiprahāreṇa parikṣataḥ -tā -taṃ or atikṣuṇṇaḥ -ṇṇā -ṇṇaṃ.

MAUSOLEAN, a. citācūḍakasambandhī -ndhinī -ndhi (n) caityasambandhī &c.

MAUSOLEUM, s. citācūḍakaṃ caityaṃ cityaṃ caitraḥ samādhiḥ m.

MAUVAISE-HONTE, s. sabhābhītiḥ f., sabhākampaḥ janabhītiḥ lokabhītiḥ janalajjā.

MAW, s. paśūnāṃ jaṭharaḥ or udaraṃ.
     --(Of fowls) upajaṭharaḥ.

MAWKISH, a. virasaḥ -sā -saṃ nīrasaḥ -sā -saṃ arasikaḥ -kā -kaṃ.

MAWKISHLY, adv. virasaṃ vairasyena savairasyaṃ rasaṃ vinā arasikaṃ.

MAWKISHNESS, s. virasatā -tvaṃ vairasyaṃ arasatā arasikatvaṃ phalgutā.

MAXILLAR, MAXILLARY, a. hanusambandhī -ndhinī -ndhi (n) hanu in comp.

MAXIM, s. sūtraṃ vacanaṃ vākyaṃ tattvaṃ vidhiḥ m., vidhānaṃ niyamaḥ sthitiḥ f. ādeśaḥ nideśaḥ nirdeśaḥ kalyaḥ nyāyaḥ nītiḥ f., kramaḥ codanā nigamaḥ siddhāntaḥ mataṃ.

MAXIMUM, s. uttamasaṃkhyā paramasaṃkhyā adhikasaṃkhyā uttamaparimāṇaṃ.

MAY, s. (The month) vaiśākhottarārddhaṃ jyeṣṭhapūrvvārddhaṃ vaiśākhaḥ mādhavaḥ rādhaḥ jyaiṣṭhaḥ śukraḥ pañcamamāsaḥ.

MAY, v. auxil. (Be possible) sambhū śak in pass. (śakyate) śakyaḥ -kyā -kyaṃ bhū or expressed by the potential.
     --(Have liberty, be allowed) expressed by the potential; as, 'he may do that,' sa tat kuryyāt. See also PERMITTED, ALLOWED, &c. (May be) syāt.

MAY-DAY, s. pūrvvoktapañcamamāsasya prathamadivasaḥ.

MAY-POLE, s. krīḍādaṇḍaviśeṣo yatparito maṇḍalanṛtyaṃ kriyate.

MAYOR, s. nagarādhyakṣaḥ purādhyakṣaḥ nagarādhikārī m. (n).

MAYORALTY, s. nagarādhyakṣatā -tvaṃ purādhyakṣatā nagarādhikāraḥ -ritā nagarādhyakṣapadaṃ nagarādhyakṣādhikāraḥ.

MAYORESS, s. nagarādhikāriṇī nagarādhyakṣastrī nagarādhyakṣapatnī.

MAZE, s. (Labyrinth) gahanaṃ sugahanasthānaṃ durnirgamasthānaṃ aśakyanirgamaḥ pradeśaḥ bhramajanakaḥ pradeśaḥ durgatiḥ f.
     --(Intricacy, perplexity) vakratā kauṭilyaṃ viṣamatā vaiṣamyaṃ kliṣṭatā kāṭhinyaṃ duḥśodhyatā vyastatā.

MAZY, a. gahanaḥ -nā -naṃ sugahanaḥ -nā -naṃ durnirgamaḥ -mā -maṃ vakraḥ -krā -kraṃ ativakraḥ -krā -kraṃ bhramajanakaḥ -kā -kaṃ bhrāntijanakaḥ -kā -kaṃ duḥśodhyaḥ -dhyā -dhyaṃ.

ME, pron. acc. c. māṃ; 'by me,' mayā; 'to me,' mahyaṃ; 'of me,' mama.

MEACOCK, s. gehaśūraḥ gehanardī m. (n) kāpuruṣaḥ strīvidheyaḥ.

MEAD, s. madhu n., madhupānīyaṃ madhunīraṃ madhupayas n.

MEAD, MEADOW, s. kṣetraṃ kedāraḥ yavasasthānaṃ śāḍvalasthānaṃ gocaraḥ gopracāraḥ; 'meadow-grass,' yavasaḥ kṣetriyaṃ; 'relating to a meadow,' kaidāraḥ -rī -raṃ kṣetrikaḥ -kī -kaṃ.

MEADOWY, a. yavasamayaḥ -yī -yaṃ yavasīyaḥ -yā -yaṃ śāḍvalaḥ -lā -laṃ.

MEAGER, MEAGRE, a. kṛśaḥ -śā -śaṃ parikṛśaḥ -śā -śaṃ kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣīṇaḥ -ṇā -ṇaṃ kṣīṇaśarīraḥ -rā -raṃ kṣīṇamāṃsaḥ -sā -saṃ śuṣkamāṃsaḥ -sā -saṃ śuṣkāṅgaḥ &c., kṣāmaḥ -mā -maṃ kṣāmaśarīraḥ &c., apuṣṭaḥ -ṣṭā -ṣṭaṃ vipuṣṭaḥ -ṣṭā -ṣṭaṃ tanuḥ -nuḥ -nvī -nu vitanuḥ &c., pratanuḥ &c., śātaḥ -tā -taṃ.
     --(Barren as soil) rukṣaḥ -kṣā -kṣaṃ bandhyaḥ -ndhyā -ndhyaṃ; 'a barren soil,' marusthalaṃ -lī.
     --(As style) virasaḥ -sā -saṃ phalguḥ -lguḥ -lgu.

MEAGERLY, adv. parikṛśaṃ sakārśyaṃ kārśyena kṣīṇatayā rukṣaṃ.

MEAGERNESS, MEAGRENESS, s. kṛśatā -tvaṃ kārśyaṃ parikṛśatā kṛśāṅgatā kṣīṇatā kṣāmatā śarīrakṣīṇatā māṃsakṣīṇatā śuṣkatā māṃsaśuṣkatā apuṣṭatā vipuṣṭatā amāṃsatvaṃ -tā tanutā śuṣkāṅgatā māṃsahīnatā rukṣatā.

MEAL, s. (Flour) śaktuḥ m., kṣodaḥ piṣṭaṃ cūrṇaṃ godhūmacūrṇaṃ godhūmakṣodaḥ apūṣyaḥ kṣoditaṃ guṇḍikaḥ -kā samīdaḥ; 'barley-meal,' yavakṣodaḥ.
     --(Repast) āhāraḥ bhojanaṃ bhakṣaṇaṃ bhakṣikā aśanaṃ prāśanaṃ abhyāhāraḥ annaṃ; 'good meal,' subhojanaṃ icchābhojanaṃ; 'poor meal,' kubhojanaṃ; 'light meal,' laghvāhāraḥ alpāhāraḥ phalāhāraḥ; 'morning meal,' prātarbhojanaṃ prātaraśanaṃ prātarāśaḥ; 'meal at noon,' mādhyāhnikaṃ; 'at night,' rātribhojanaṃ; 'meal supplied by another,' parānnaṃ; 'row or party at a meal,' paṃktiḥ f.; 'to make a meal,' āhāraṃ kṛ bhojanaṃ kṛ; 'one who has made a meal,' kṛtāhāraḥ -rā -raṃ kṛtabhojanaḥ -nā -naṃ; 'making one's meals at irregular hours,' viṣamabhojanaṃ; 'meal-time,' bhojanakālaḥ annakālaḥ.

[Page 489a]

MEALINESS, s. sacūrṇatā -tvaṃ kṣoditatvaṃ komalatā śaktupūrṇatā mṛdutā.

MEALMAN, s. śaktuvikrayī m. (n) cūrṇavikretā m. (tṛ) kṣodavikrayopajīvī m.

MEALY, a. cūrṇamayaḥ -yī -yaṃ kṣodamayaḥ -yī -yaṃ sacūrṇaḥ -rṇā -rṇaṃ śaktupūrṇaḥ -rṇā -rṇaṃ komalaḥ -lā -laṃ mṛdulaḥ -lā -laṃ masṛṇaḥ -ṇā -ṇaṃ.

MEALY-MOUTHED, a. mṛdubhāṣī -ṣiṇī -ṣi (n) komalamukhaḥ -khī -khaṃ mṛdumukhaḥ &c.

MEAN, a. (Base, low-minded) nīcaḥ -cā -caṃ dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ nikṛṣṭaḥ -ṣṭā -ṣṭaṃ kutsitaḥ -tā -taṃ kṣudraḥ -drā -draṃ tucchaḥ -cchā -cchaṃ hīnaḥ -nā -naṃ kadaryyaḥ -ryyā -ryyaṃ anāryyaḥ &c., jaghanyaḥ -nyā -nyaṃ khalaḥ -lā -laṃ duṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ prākṛtaḥ -tī -taṃ pāmaraḥ -rī -raṃ adhamavṛttiḥ -ttiḥ -tti jaghanyavṛttiḥ &c., dīnavṛttiḥ &c., pāmaravṛttiḥ &c., hīnavṛttiḥ &c., kṛpaṇabuddhiḥ -ddhiḥ -ddhi ku or prefixed, as, 'a mean man,' kupuruṣaḥ kāpuruṣaḥ.
     --(Low in rank or birth, hīnajātiḥ -tiḥ -ti adhamajātiḥ &c., adhamajātīyaḥ -yā -yaṃ antyajātīyaḥ -yā -yaṃ jaghanyajātiḥ &c., nīcajātiḥ &c., akulīnaḥ -nā -naṃ akulaḥ -lā -laṃ duṣkulīnaḥ -nā -naṃ adhamavarṇajātaḥ -tā -taṃ.
     --(Contemptible, worthless,) garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ kutsitaḥ -tā -taṃ tucchaḥ -cchā -cchaṃ nirguṇaḥ -ṇā -ṇaṃ tṛṇaprāyaḥ -yā -yaṃ kṣullakaḥ -kā -kaṃ laghuḥ -ghuḥ -ghvī -ghu laghuprabhāvaḥ -vā -vaṃ.
     --(Middle, moderate in size) madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ madhyaparimāṇaḥ -ṇā -ṇaṃ madhyamapramāṇaḥ -ṇā -ṇaṃ na sthūlo na sūkṣmaḥ &c.
     --(Intermediate, intervening) madhyaḥ &c., madhyamaḥ &c., madhyasthaḥ -sthā -sthaṃ madhyasthitaḥ -tā -taṃ madhyavarttī -rttinī -rtti (n) antargataḥ -tā -taṃ vyavahitaḥ -tā -taṃ; 'in the mean time,' anantaraṃ -re tadanantaraṃ atrāntare itomadhye.
     --(In geometry or mathematics) madhyaḥ &c., madhyamaḥ &c., samaḥ -mā -maṃ; 'mean anomaly,' madhyakendraṃ; 'mean motion of a planet,' madhyamagatiḥ f.

MEAN, s. (Middle place, middle rate, medium) madhyatā -tvaṃ samatā sāmyaṃ madhyamaparimāṇaṃ sāmānyaparimāṇaṃ samaparimāṇaṃ sāmānyapakṣaḥ samapakṣaḥ.
     --(Intervening time) madhyakālaḥ abhyantarakālaḥ antarakālaḥ kālāntaraṃ kālābhyantaraṃ antaraṃ antargatakālaḥ madhyāntaraṃ madhyāvasaraḥ madhyāvadhiḥ m., avadhiḥ m.
     --(In geometry, &c.) samaṃ madhyaṃ.
     --(Instrument, means or medium through which any thing is done) sādhanaṃ upāyaḥ kāraṇaṃ upakaraṇaṃ karaṇaṃ dvāraṃ dvār f., abhyupāyaḥ hetuḥ m., vidhānaṃ karmmasādhanaṃ kāryyasādhakaṃ kāryyasādhanaṃ sambhavaḥ aṅgaṃ upacāraḥ yogaḥ gatiḥ f., upapattiḥ f., sāhāyyaṃ sādhanasāmagrī -gryaṃ sāmagrī sāhityaṃ; 'by means of,' upāyena dvāreṇa dvārā hetunā hetoḥ kāraṇena; 'by means of a lever,' uttolanadaṇḍopāyena or uttolanadaṇḍadvāreṇa -dvārā; 'by lawful means,' dharmmopāyena dharmmopāyaiḥ or expressed by the indecl. part.; as, 'by means of numerous experiments,' anekavāraṃ parīkṣya; 'means of subsistence,' jīvanopāyaḥ jīvanahetuḥ m., upajīvakaṃ -vikā upajīvanaṃ; 'by all means, in all ways,' sarvvathā sarvvathaiva sarvvaprakāreṇa; 'by all means, certainly,' avaśyaṃ avaśyameva; 'by any means,' kathamapi kathañcana kathañcit yathākathañcit kathaṃ kathamapi; 'by no means,' na kathañcana na kathañcit.
     --(Means, resources, income) vibhavaḥ dravyaṃ dhanaṃ arthaḥ āyaḥ āgamaḥ dhanāgamaḥ sambhavaḥ śaktiḥ f., balaṃ sāmarthyaṃ; 'according to one's means,' yathāvibhavaṃ yathāsambhavaṃ yathāśakti yathāsāmarthyaṃ; 'having small means,' alpadhanaḥ -nā -naṃ alpavibhavaḥ -vā -vaṃ.

To MEAN, v. a. (Intend) abhipre (c. 2. abhipraiti -tuṃ, rt. i), abhiprāyaṃ kṛ uddiś (c. 6. -diśati -deṣṭuṃ), manasā uddiś abhisandhā (c. 3. -dadhāti -dhātuṃ), iṣ (c. 6. icchati eṣituṃ), upalakṣ (c. 10. -lakṣayati -yituṃ) or expressed by the des. form of a verb; as, 'to mean to do,' kṛ in des. (cikīrṣati -rṣituṃ); 'to mean to go,' gam in des. (jigamiṣati -ṣituṃ); 'to mean to say,' vac in des. (vivakṣati -kṣituṃ), or by kāma with the infin.; as, 'what do you mean to say?' kiṃ vaktukāmo 'si; 'what do you mean to do?' kiṃ karttukāmo 'si; 'where do you mean to go?' kutra gantukāmo 'si.
     --(Signify, indicate) sūc (c. 10. sūcayati -yituṃ), uddiś nirdiś budh (c. 10. bodhayati -yituṃ), udbudh.

To MEAN, v. n. (Have meaning) arthavān -vatī -vad bhū sārthaḥ -rthā -rthaṃ bhū vac in des. (vivakṣati -kṣituṃ) arthaṃ sūc (c. 10. sūcayati -yituṃ) or expressed by artha i. e. signification, meaning) in comp.; as, 'a speech that means to convey censure,' nindārtho vādaḥ.

MEANDER, s. vakratā vakragatiḥ f., vakrimā m. (n) jihmatā jaihmyaṃ jihmagatiḥ f., kuṭilatā kauṭilyaṃ kuṭilagatiḥ f., tiryyaktvaṃ tiryyaggatiḥ f., asamānagatiḥ visarpaṇaṃ sarpaḥ -rpaṇaṃ sarpagatiḥ f.; 'of a river's bank,' rodhovakratā.

To MEANDER, v. n. visṛp (c. 1. -sarpati -sraptuṃ), visarpaṇaṃ kṛ vakraṃ or jihmaṃ gam (c. 1. gacchati gantuṃ), kuṭilaṃ or tiryyag yā (c. 2. yāti -tuṃ), sarpavad yā.

MEANDERING, part. or a. vakraḥ -krā -kraṃ vakrimaḥ -mā -maṃ vakragatiḥ -tiḥ -ti vakragāmī -minī -mi (n) jihmaḥ -hmā -hmaṃ jihmagatiḥ &c., jihmagāmī &c., kuṭilaḥ -lā -laṃ kuṭilagatiḥ &c., kuṭilagāmī &c., tiryyaṅ tiraścī tiryyak (k) tiryyaggatiḥ &c., tiryyaggāmī &c., visarpī -rpiṇī &c., sarpagatiḥ &c., vakratīraḥ -rā -raṃ vakrarodhāḥ -dhāḥ -dhaḥ (s) asamānagatiḥ &c., viṣamagatiḥ &c.

MEANING, s. (Intention) abhiprāyaḥ abhipretaṃ āśayaḥ uddeśaḥ ākāṃkṣā arthaḥ tātparyyaṃ ākūtaṃ icchā chandaḥ chandas n., saṅkalpaḥ buddhiḥ f., matiḥ f., mataṃ iṅgitaṃ upalakṣitaṃ hṛdayaṃ bhāvaḥ.
     --(What is intended to be said) vivakṣitaṃ vivakṣā.
     --(Sense, signification) arthaḥ amiprāyaḥ vivakṣitaṃ vivakṣā ākāṃkṣā chandas n., viṣayaḥ; 'meaning or force of a word,' padārthaḥ bhāvārthaḥ śaktiḥ f., vigrahaḥ; 'original meaning,' mukhyārthaḥ mukhyatvaṃ mūlārthaḥ; 'literal meaning,' avayavārthaḥ padārthaḥ; 'metaphorical meaning,' gauṇārthaḥ gauṇatyaṃ; 'latent or hidden meaning,' marmma n. (n) antargarbhaḥ; 'deep in meaning,' gūḍhārthaḥ -rthā -rthaṃ nigūḍhārthaḥ -rthā -rthaṃ gurvarthagahvaraḥ -rā -raṃ; 'having little meaning,' alpārthaḥ -rthā -rthaṃ alpaviṣayaḥ -yā -yaṃ,

MEANING, part. or a. abhipretya uddiśya abhisandhāya.
     --(Significant) arthavān -vatī -vat (t) sārthaḥ -rthā -rthaṃ pūrṇārthaḥ -rthā -rthaṃ arthānvitaḥ -tā -taṃ sākūtaḥ -tā -taṃ udbodhakaḥ -kā -kaṃ vācakaḥ -kā -kaṃ.

MEANINGLESS, a. arthahīnaḥ -nā -naṃ nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ.

MEANINGLY, adv. sārthaṃ sākūtaṃ arthavat pūrṇārthatas gurvarthatas.

MEANLY, adv. (Poorly, in a low way) kṛpaṇaṃ kārpaṇyena sakārpaṇyaṃ kutsitaṃ dīnaṃ sadainyaṃ apakṛṣṭaṃ nikṛṣṭaṃ kṛpaṇavat nikṛṣṭavat khalavat adhamavat adhamaprakāreṇa jaghanyavat tucchavat kadaryyavat anāryyavat; 'meanly born,' hīnajātiḥ -tiḥ -ti adhamajātiḥ &c.
     --(Moderately) parimitaṃ abhṛśaṃ.
     --(Contemptuously) sāvamānaṃ anādareṇa salāghavaṃ lāghavena laghu.

MEANNESS, s. (Baseness, lowness) kṛpaṇatā -tvaṃ kārpaṇyaṃ dīnatā -tvaṃ dainyaṃ apakṛṣṭatā nikṛṣṭatā nīcatā kṣudratā adhamatā hīnatā tucchatā kadaryyatā anāryyatā jaghanyatā khalatā duṣṭatā pāmaratā adhamavṛttitā hīnavṛttitvaṃ manohīnatā buddhikārpaṇyaṃ kṛpaṇabuddhitvaṃ anudāratā; 'of birth,' hīnajātitvaṃ adhamajātitvaṃ akulīnatā duṣkulīnatā.
     --(Contemptibleness) garhyatā tucchatvaṃ laghutā lāghavaṃ kutsitatvaṃ nirguṇatā.

MEAN-SPIRITED, a. kṛpaṇabuddhiḥ -ddhiḥ -ddhi kṛpaṇamatiḥ &c., dīnabuddhiḥ &c.

MEANS, s. pl. (Resources) vibhavaḥ.
     --(Instrument) sādhanaṃ upāyaḥ. See MEAN, s.

MEANT, p. p. abhipretaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ vivakṣitaḥ -tā -taṃ.

MEANWHILE, adv. anantaraṃ -re tadanantaraṃ atrāntare itomadhye atomadhye madhyakāle abhyantarakāle yāvat.

MEASLED, a. vakṣyamāṇarogagrastaḥ -stā -staṃ govaropahataḥ -tā -taṃ.

MEASLES, s. pl. raktasphoṭotpattilakṣito rogaviśeṣaḥ. The Mahrattī words govaraḥ, and śubhā, may perhaps be used.

MEASURABLE, a. meyaḥ -yā -yaṃ prameyaḥ -yā -yaṃ parimeyaḥ -yā -yaṃ māpanīyaḥ -yā -yaṃ māpyaḥ -pyā -pyaṃ mātavyaḥ -vyā -vyaṃ parimāṇayogyaḥ -gyā -gyaṃ.

MEASURE, s. mānaṃ pramāṇaṃ parimāṇaṃ mātraṃ yotuḥ m., yautavaṃ pautavaṃ druvayaṃ pāyyaṃ; 'of short measure,' alpapramāṇaḥ -ṇā -ṇaṃ; 'measure of capacity,' pratīmāṇaṃ prasthaḥ; 'of weight,' tulāmānaṃ; 'of length,' aṅgulimānaṃ; 'of time,' kālaparimāṇaṃ. The following are some of the measures of capacity: muṣṭiḥ m. = a handful, kuñjiḥ f. = 8 handfuls, kuḍavaḥ = 12 handfuls, prasthaḥ = 48 handfuls or 4 kudavas, āḍhakaḥ = 4 prasthas, droṇaḥ = 4 ādhakas, khārī = 16 dronas, kumbhaḥ = 20 dronas, vāhaḥ = 10 kumbhas, nikuñcakaḥ = (1/4) of a kudava, goṣpadaṃ = the measure of a cow's foot. The following are measures of weight: raktikā or ratiḥ = 2(1/4) grains, guñjā = 2(3/16) grains, or (1/8) of a māṣa, kākiṇī = (1/4) of a māṣa, māṣaḥ = 17 grains, palaṃ = 2 māṣas, dharaṇaḥ -ṇaṃ = 10 palas, karṣaḥ or akṣaḥ = 16 māṣas or 280 grains troy, tolaḥ = 210 grains, tulā = 100 palas or 145 ounces troy, bhāraḥ = 2000 palas, ācitaṃ = 10 bhāras. The following are measures of length: yavaḥ = 1 barley-corn, aṅgulaḥ = 8 barleycorns, prādeśaḥ = 10 angulas or the span of the thumb and forefinger, vitastiḥ f. or gokarṇaḥ = 12 angulas or the span of the thumb and little finger, ratniḥ -tnī m. f. = 18 angulas or a cubit measured from the elbow to the end of the closed fist, aratniḥ m. = 21 angulas or a cubit measured from the elbow to the tip of the little finger, hastaḥ = 24 angulas or a cubit measured from the elbow to the tip of the middle finger, gajaḥ = 2 cubits or between 2 and 3 feet, vyāmaḥ = a fathom or 3(1/2) hastas or the space between the tips of the fingers of either hand when the arms are extended, kākiṇī = (1/4) of a danda, daṇḍaḥ = a pole or 4 cubits, nivarttanaṃ = 200 square cubits or 20 rods, gocarmma n. = a hide of land 300 feet long by 10 broad, krośaḥ = a kos or 4000 cubits, gavyūtiḥ m. f. or gavyūtaṃ = 2 kos or 2000 dandas or 8000 cubits, yojanaṃ = 4 kos. The following are measures of time, nimeṣaḥ or nimiṣaḥ = a twinkling of the eye, kāṣṭhā = 18 twinklings, kalā = 30 kaṣthās or 8 seconds, kṣaṇaḥ = 30 kalās or 4 minutes, daṇḍaḥ or ghaṭikā = 6 kshanas or the 60th part of a day or 24 minutes, muhūrttaḥ -rttaṃ = 12 kshanas or the 30th part of a day or 48 minutes, ahorātraḥ = a day or 30 muhūrtas, pakṣaḥ = 15 days, palaṃ vipalaṃ, and truṭiḥ are short measures of time, equal to about a minute.
     --(Rule, standard by which any thing is measured) parimāṇaṃ pramāṇaṃ.
     --(Proportion) mānaṃ parimāṇaṃ pramāṇaṃ mitiḥ f., parimitiḥ tāratamyaṃ; 'according to measure,' pramāṇatas.
     --(Portion allotted) bhāgaḥ vibhāgaḥ aṃśaḥ.
     --(Degree) pramāṇaṃ parimāṇaṃ paryyantaṃ mātraṃ; 'in some measure,' kiñcit alpamātraṃ īṣat.
     --(Limit) paryyantaṃ antaḥ -ntaṃ maryyādā sīmā; 'beyond measure,' atimātraṃ atimaryyādaṃ nitāntaṃ atiśayena atīva ati prefixed.
     --(Moderation) parimitiḥ f., parimitatā; 'in measure,' parimitaṃ.
     --(Quantity, measure of a vowel, &c.) mātrā.
     --(Musical time) tālaḥ mātrā; 'in musical measure,' svarabaddhaḥ -ddhā -ddhaṃ.
     --(Metre, measure of verse) chandaḥ chandas vṛttaṃ varṇavṛttaṃ vedaḥ padyaṃ; 'false measure,' chandobhaṅgaḥ.
     --(Means to an end, step) upāyaḥ upacāraḥ sādhanaṃ abhyupāyaḥ yogaḥ prayogaḥ yuktiḥ f., vidhānaṃ kriyā karmma n. (n) kāryyaṃ kāraṇaṃ karaṇaṃ; 'mild measures,' sāmopacāraḥ saumyopacāraḥ sāmopāyaḥ; the four measures of war are 'causing dissension,' bhedaḥ; 'force of arms,' daṇḍaḥ; 'bribery,' dānaṃ; 'conciliation,' sāma n. (n); 'to take measures,' upāyaprayogaṃ kṛ.
     --(Common measure in arithmetic, &c.) apavarttaḥ; 'having no common measure,' nirapavarttaḥ -rttā -rttaṃ.

To MEASURE, v. a. (c. 2. māti, c. 3. mimīte, c. 4. māyate mātuṃ, c. 10. māpayati -yituṃ), pramā parimā tul (c. 10. tulayati -yituṃ), tūl (c. 10. tūlayati -yituṃ), māpanaṃ kṛ parimāṇaṃ kṛ.
     --(Ascertain the degree or extent) mānaṃ or parimāṇaṃ nirūp (c. 10. -rūpayati -yituṃ) or jñā (c. 9. jānāti jñātuṃ) or parīkṣ (c. 1. -īkṣate -kṣituṃ), parimāṇanirūpaṇaṃ kṛ.
     --(Compute) gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ pragaṇ.
     --(Make a comparison of measurement) upamā.
     --(Allot) vibhaj (c. 1. -bhajati -bhaktuṃ) or parikḷp (c. 10. -kalpayati -yituṃ).

To MEASURE, v. n. (Be of a certain extent or size) expressed by parimāṇa or parimita or mita in comp.; as, 'a line which measures eight inches,' aṣṭāṅgulaparimitā rekhā; 'to measure an inch,' aṅgulaparimitaḥ -tā -taṃ bhū aṅgulamitaḥ -tā -taṃ bhū aṅgulaparimāṇaḥ -ṇā -ṇaṃ bhū.

MEASURED, p. p. mitaḥ -tā -taṃ pramitaḥ -tā -taṃ parimitaḥ -tā -taṃ sammitaḥ -tā -taṃ unmitaḥ -tā -taṃ māpitaḥ -tā -taṃ.
     --(Uniform) samānaḥ -nā -naṃ samaḥ -mā -maṃ dhīraḥ -rā -raṃ.
     --(In music) tālabaddhaḥ -ddhā -ddhaṃ.
     --(Limited) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ nibaddhaḥ -ddhā -ddhaṃ niyataḥ -tā -taṃ.

MEASURELESS, a. ameyaḥ -yā -yaṃ aparimeyaḥ -yā -yaṃ aprameyaḥ -yā -yaṃ amitaḥ -tā -taṃ aparimitaḥ -tā -taṃ aparimāṇaḥ -ṇā -ṇaṃ.

MEASUREMENT, s. māpanaṃ parimāṇaṃ mitiḥ f., parimitiḥ f., pramitiḥ f., pramāṇaṃ mānaṃ mānaparīkṣā parimāṇaparīkṣā mānanirūpaṇaṃ māpakaraṇaṃ; 'rough measurement,' sthūlamānaṃ; 'exact measurement,' sūkṣmamānaṃ.

MEASURER, s. māpakaḥ parimāpakaḥ māpanakarttā m. (rttṛ) māpanakṛt mānanirūpakaḥ parimāṇanirūpakaḥ parimāṇaparīkṣakaḥ.

MEASURING, s. māpanaṃ; 'measuring-line,' pramāṇasūtraṃ; 'rod,' pramāṇadaṇḍaḥ.

MEAT, s. (Flesh) māṃsaṃ khādyamāṃsaṃ māṃsāhāraḥ āmiṣaṃ āmiṣāhāraḥ; 'butcher's meat,' saunaṃ śaunaṃ saunikaṃ śaunikaṃ.
     --(Food) annaṃ bhojanaṃ āhāraḥ khādyaṃ bhakṣyadravyaṃ khādyadravyaṃ; 'meat and drink,' annodakaṃ annajalaṃ annapānaṃ; 'seller of meat,' māṃsikaḥ saunikaḥ śaunikaḥ kauṭikaḥ vaitaṃsikaḥ.

MEAT-OFFERING, s. naivedyaṃ annanivedanaṃ annopahāraḥ annopaharaṇaṃ.

MECHANIC, MECHANICAL, a. (Pertaining to machines) yāntraḥ -ntrī -ntraṃ yāntrikaḥ -kī -kaṃ yantrī -ntriṇī -ntri (n) yantrīyaḥ -yā -yaṃ yantrasambandhī -ndhinī &c., yantraviṣayaḥ -yā -yaṃ śilpikaḥ -kī -kaṃ śilpī -lpinī &c., yantravidyāsambandhī &c., śilpavidyāsambandhī &c.
     --(Constructed or performed by the rules of mechanics) yantravidyānusārī -riṇī &c., yantraśāstrānurūpaḥ -pā -paṃ śilpaśāstrānusārī &c., yantraśāstrasiddhaḥ -ddhā -ddhaṃ śilpavidyākṛtaḥ -tā -taṃ yantravidyāsiddhaḥ &c., śilpavidyānirmitaḥ -tā -taṃ yauktikaḥ -kī -kaṃ; 'mechanical art,' śilpaṃ kalā.
     --(Skilful in mechanical art) yantravidyānipuṇaḥ śilpavidyājñaḥ śilpakarmmakuśalaḥ.
     --(Employed in mechanical pursuits) śilpī m. (n) śilpakarmmakārī m., śilpajīvī m., śilpopajīvī m. (n) śilpikaḥ.
     --(Moving like a machine) yantragatikaḥ -kā -kaṃ yantragatiḥ -tiḥ -ti yantraprāyaḥ -yā -yaṃ yantratulyaḥ -lyā -lyaṃ.

MECHANIC, s. (Artisan) śilpī m. (n) śilpakāraḥ śilpakarmmakāraḥ śilpikaḥ śilpopajīvī m. (n) śilpakarmmopajīvī m., karmmakāraḥ karmmāraḥ kāruḥ m. -rukaḥ.

MECHANICALLY, adv. yantravidyānusāreṇa śilpavidyānusāreṇa yantraśāstrānurūpeṇa śilpikaṃ śilpavat.
     --(By the mere laws of motion) yantragatimātraupamyāt yantratulyagatyā abuddhipūrvvaṃ amatipūrvvaṃ.

MECHANICIAN, s. yantravidyājñaḥ śilpaśāstrajñaḥ yantravidyānipuṇaḥ.

MECHANICS, s. yantravidyā śilpavidyā yantraśāstraṃ śilpaśāstraṃ śilpiśāstraṃ yāntraṃ gatividyā yantragatividyā yantranirbandhaḥ.

MECHANISM, s. (Construction of a machine) yantraracanā yantravighānaṃ kalā yuktiḥ f. See MACHINERY. (Action of a machine) yantraceṣṭā yantragatiḥ f., yantrakriyā yantravyāpāraḥ; 'a piece of mechanism,' kārujaḥ.

MECHANIST, s. yantranirmmātā m. (tṛ) yantrakarttā m., yantravidyānipuṇaḥ.

MECONIUM, s. (Of poppies) khaskhasarasaḥ khaskhasaniryāsaḥ khaskhasasrāvaḥ.
     --(First faeces of infants) sadyojātabālakānāṃ prathamoccāraḥ.

MEDAL, s. mudrā pratiṣṭhāmudrā kīrttimudrā kīrttidamudrā mānasūcakamudrā nidarśanamudrā.

MEDALIST, s. (Person skilled in medals) mudrāvidyājñaḥ mudrāvid m., mudrāparīkṣakaḥ.
     --(One who has gained a medal) kīrttimudrādhārī m. (n) kīrttimudrāvān m. (t).

MEDALLION, s. prācīnakālikamudrā prācīnamudrā mahāmudrā.

To MEDDLE, v. n. (Interfere or intrude officiously) parakāryyāṇi carc (c. 1. carcati -rcituṃ), paravyāpāracarcāṃ kṛ paraniyogacarcāṃ kṛ parādhikāracarcāṃ kṛ atyupacāreṇa or anadhikārapūrvvaṃ parakāryyāṇi nirūp (c. 10. -rūpayati -yituṃ) or parakāryyanirūpaṇaṃ kṛ or parakāryyeṣu vyāpṛ in pass. (-priyate) or vyāpṛtaḥ -tā -taṃ bhū parādhikāraṃ praviś (c. 6. -viśati -veṣṭuṃ), parakāryyapraveśaṃ kṛ paravyāpārapraveśaṃ kṛ carcāṃ kṛ.
     --(Have to do with) vyāpṛ in pass., vyāpṛtaḥ -tā -taṃ bhū.
     --(Handle) spṛś (c. 6. spṛśati spraṣṭuṃ).

MEDDLER, s. parakāryyacarcakaḥ parādhikāracarcakaḥ parādhikārapraveśakaḥ parakāryyanirūpakaḥ paraceṣṭānirūpakaḥ parakāryyavyāpārī m. (n) parādhikāravyāpārī m., paravyāpārāntargāmī m.

MEDDLESOME, a. parādhikāracarcāśīlaḥ -lā -laṃ paraceṣṭānirūpaṇaśīlaḥ &c.

[Page 491b]

MEDDLING, a. parakāryyacarcakaḥ -kā -kaṃ parakāryyanirūpakaḥ -kā -kaṃ parādhikārapraveśakaḥ -kā -kaṃ parādhikāravyāpārī -riṇī -ri (n).

MEDDLING, s. parādhikāracarcā anadhikāracarcā parādhikārapraveśaḥ parakāryyapraveśaḥ paravyāpāracarcā parādhikāravyāpāraḥ paraniyogavyāpāraḥ parakāryyanirūpaṇaṃ paraceṣṭānirūpaṇaṃ carcā.

To MEDIATE, v. n. madhyasthaḥ -sthā -sthaṃ bhū or as madhyavarttī -rttinī -rtti bhū mādhyasthyaṃ kṛ madhye vṛt (c. 1. varttate -rttituṃ) or sthā (c. 1. tiṣṭhati sthātuṃ), madhye gam (c. 1. gacchati gantuṃ), antargam.

To MEDIATE, v. a. mādhyasthyena sandhiṃ kṛ or sandhā (c. 3. -dadhāti -dhātuṃ).

MEDIATE, a. madhyasthaḥ -sthā -sthaṃ -sthāyī -yinī -yi (n) madhyavarttī -rttinī &c., madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ antargataḥ -tā -taṃ antarvarttī &c.

MEDIATELY, adv. anyadvāreṇa anyadvārā paradvāreṇa mādhyasthyena mādhyasthena upakaraṇadvāreṇa anurūpeṇa.

MEDIATION, s. mādhyasthyaṃ mādhyasthaṃ madhyasthatvaṃ -tā madhyavarttitvaṃ madhyavarttanaṃ madhyasthitiḥ f., antargamanaṃ antarāgamanaṃ anurūpaṃ.

MEDIATOR, s. madhyasthaḥ madhyavarttī m. (n) madhyasthāyī m., mādhyasthaḥ madhyasthitaḥ carapuṣṭaḥ.

MEDIATORIAL, a. madhyasthasambandhī -ndhinī -ndhi (n) madhyasthaviṣayaḥ -yā -yaṃ mādhyasthikaḥ -kī -kaṃ.

MEDIATORSHIP, s. madhyasthatā -tvaṃ mādhyasthyaṃ madhyasthapadaṃ madhyasthādhikāraḥ madhyasthakarmma n. (n).

MEDICABLE, a. auṣadhopacārasādhyaḥ -dhyā -dhyaṃ vaidyopacārasādhyaḥ &c., bheṣajaprayogasādhyaḥ &c., auṣadhopāyasādhyaḥ &c., upakramasādhyaḥ &c., vaidyopakramasādhyaḥ &c., upakramaṇīyaḥ -yā -yaṃ cikitsyaḥ -tsyā -tsyaṃ.

MEDICAL, a. vaidyaḥ -dyī -dyaṃ vaidyakaḥ -kī -kaṃ vaidyakriyāsambandhī -ndhinī -ndhi (n) vaidyakasambandhī &c., vaidyakaviṣayaḥ -yā -yaṃ cikitsāsambandhī &c., auṣadhīyaḥ -yā -yaṃ auṣadhopacārasambandhī &c., bheṣajaprayogasambandhī &c., āyurvedasambandhī &c., āyurvedī -dinī &c., āyurvedamayaḥ -yī -yaṃ vaidyaśāstrīyaḥ -yā -yaṃ; 'medical science,' vaidyakaśāstraṃ vaidyaśāstraṃ āyurvedaḥ -daṃ; 'medical treatment,' vaidyopacāraḥ auṣadhopacāraḥ bheṣajopacāraḥ auṣadhaprayogaḥ bheṣajaprayogaḥ; 'medical man,' vaidyaḥ cikitsakaḥ cikitsājīvī m. āyurvedī.

MEDICALLY, adv. vaidyakaśāstrānusāreṇa vaidyakadharmmānusāreṇa vaidyaśāstramuddiśya vaidyoṣacāramuddiśya upacāroddeśena.

MEDICAMENT, s. auṣadhaṃ bheṣajaṃ bhaiṣajaṃ bhaiṣajyaṃ agadaḥ auṣadhīyadravyaṃ bheṣajadravyaṃ dravyaṃ āyurdravyaṃ jāyuḥ m., jārī jālī jīvantaḥ tālikā.

MEDICASTER, s. mithyācikitsakaḥ duścikitsakaḥ chadmavaidyaḥ aśāstravaidyaḥ.

To MEDICATE, v. a. (Impregnate with medicinal substances) auṣadhīkṛ auṣadhādinā miśr (c. 10. miśrayati -yituṃ) or saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ) or saṃskṛ auṣadhasaṃskṛtaṃ -tāṃ kṛ auṣadhaguṇakaṃ -kāṃ kṛ auṣadhaguṇaviśiṣṭaṃ -ṣṭāṃ kṛ.
     --(Dose with drugs) auṣadhaṃ dā bheṣajaṃ dā bhiṣaj (nom. bhiṣajyati).

MEDICATED, p. p. auṣadhasaṃskṛtaḥ -tā -taṃ auṣadhīyadravyasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ auṣadhādimiśritaḥ -tā -taṃ.

MEDICATION, s. auṣadhasaṃskāraḥ auṣadhasaṃskaraṇaṃ auṣadhīkaraṇaṃ auṣadhīyadra vyasaṃsargaḥ auṣadhīyadravyamiśraṇaṃ.

MEDICINAL, a. (Having healing properties) auṣadhīyaḥ -yā -yaṃ bhaiṣajaḥ -jī -jaṃ bheṣajīyaḥ -yā -yaṃ auṣadhopayogī -ginī -gi (n) rogāntakaḥ -kā -kaṃ rogaśamakaḥ -kā -kaṃ rogaharaḥ -rā -raṃ rogahārī -riṇī &c., rogaghnaḥ -ghnī -ghnaṃ.
     --(Pertaining to medicine) auṣadhasambandhī &c., bheṣajasambandhī &c.

[Page 492a]

MEDICINE, s. (Substance having the property of mitigating disease) auṣadhaṃ bheṣajaṃ bhaiṣajaṃ bhaiṣajyaṃ agadaḥ auṣadhīyadravyaṃ jāyuḥ m., rogivallabhaḥ; 'administering medicine,' auṣadhopacāraḥ bheṣajopacāraḥ auṣadhaprayogaḥ bheṣajaprayogaḥ; 'mild medicines,' sāmopacāraḥ sāmyopacāraḥ.
     --(The practice of medicine) vaidyopacāraḥ cikitsā upacāraḥ upacaryyā upacāryyaḥ vaidyakriyā upakramaḥ vaidyopakramaḥ rukpratikriyā parānasā.
     --(Science of medicine) vaidyakaṃ āyurvedaḥ -daṃ; 'a treatise on medicine,' vaidyakaśāstraṃ vaidyaśāstraṃ; 'a compounder of medicines,' yogavid m.

MEDIEVAL, a. madhyakālīnaḥ -nā -naṃ madhyakālikaḥ -kā -kaṃ.

MEDIOCRE, MEDIOCRAL, a. madhyamaḥ -mā -maṃ madhyaḥ -dhyā -dhyaṃ madhyamaguṇaḥ -ṇā -ṇaṃ madhyamabhāvaḥ -vā -vaṃ sādhāraṇaguṇaḥ -ṇā -ṇaṃ avaraguṇaḥ -ṇā -ṇaṃ apradhānaguṇaḥ -ṇā -ṇaṃ viguṇaḥ -ṇā -ṇaṃ prākṛtaḥ -tī -taṃ.

MEDIOCRITY, s. madhyamatā madhyatā madhyamabhāvaḥ madhyamāvasthā madhyamadaśā sādhāraṇyaṃ sādhāraṇabhāvaḥ sādhāraṇadaśā sāmānyatā madhyamamānaṃ madhyamapakṣaḥ.
     --(Moderation) parimitatā.

To MEDITATE, v. n. dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai abhidhyai sandhyai pradhyai cint (c. 10. cintayati -yituṃ), sañcint vicint bhū (c. 10. bhāvayati -yituṃ), sambhū vimṛś (c. 6. -mṛśati -mraṣṭuṃ), manasā vicar (c. 10. -cārayati -yituṃ), samādhā (c. 3. -dhatte -dhātuṃ), vitark (c. 10. -tarkayati -yituṃ), dhyānaṃ kṛ abhidhyānaṃ kṛ antardhyānaṃ kṛ cintāṃ kṛ cintāparaḥ -rā -raṃ bhū dhyānaparaḥ -rā -raṃ bhū vicāraṇaṃ kṛ vivecanaṃ kṛ.
     --(Intend) manaḥ kṛ buddhiṃ kṛ matiṃ kṛ. See To INTEND.

To MEDITATE, v. a. pracint (c. 10. -cintayati -yituṃ), paricint cint mantr (c. 10. mantrayati -yituṃ), parikḷp (c. 10. -kalpayati -yituṃ), kḷp manasā parikḷp or kalpanāṃ kṛ; 'to meditate a plan,' upāyacintāṃ kṛ upāyakalpanāṃ kṛ; 'to meditate doing,' kṛ in des. (cikīrṣati -rṣituṃ). See To INTEND.

MEDITATED, p. p. dhyātaḥ -tā -taṃ cintitaḥ -tā -taṃ pracintitaḥ -tā -taṃ bhāvitaḥ -tā -taṃ manoguptaḥ -ptā -ptaṃ kalpitaḥ -tā -taṃ parikalpitaḥ -tā -taṃ ghaṭitaḥ -tā -taṃ; 'being meditated upon,' dhyāyamānaḥ -nā -naṃ abhidhyāyamānaḥ -nā -naṃ; 'to be meditated upon,' dhyeyaḥ -yā -yaṃ dhyānīyaḥ -yā -yaṃ dhyātavyaḥ -vyā -vyaṃ.

MEDITATION, s. dhyānaṃ abhidhyānaṃ ādhyānaṃ antardhyānaṃ samādhiḥ m., samādhānaṃ cintā cintanaṃ bhāvanā sambhāvanaṃ -nā dhyānaparatā vicāraṇaṃ -ṇā vimarśaḥ manoguptaṃ ātmaikāgratā dhyāma n. (n); 'religious and abstract meditation,' yogaḥ dhyānayogaḥ antardhyānaṃ samādhiḥ m., samādhiyogaḥ samādhānaṃ; 'considered as one of the five sacraments,' ayutaḥ; 'absorbed in meditation,' dhyānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ dhyānasthaḥ -sthā -sthaṃ dhyānaparaḥ -rā -raṃ samādhisthaḥ -sthā -sthaṃ samādhiniṣṭhaḥ &c., adhirūḍhasamādhiyogaḥ -gā -gaṃ; 'posture suited to religious meditation,' brahmāsanaṃ.

MEDITATIVE, a. dhyānaśīlaḥ -lā -laṃ cintāśīlaḥ -lā -laṃ dhyānaparaḥ -rā -raṃ dhyānatatparaḥ -rā -raṃ cintāparaḥ -rā -raṃ cintāparāyaṇaḥ -ṇā -ṇaṃ cintāvān -vatī -vat (t) samādhimān -matī &c., dhyānī -ninī -ni (n) bhāvitātmā -tmā -tma (n) sacintaḥ -ntā -ntaṃ dhyāyan -yantī -yat (t) dhyānayuktaḥ -ktā -ktaṃ.

MEDITERRANEAN, MEDITERRANEOUS, a. (Inclosed with land) bhūveṣṭitaḥ -tā -taṃ bhūmiveṣṭitaḥ -tā -taṃ bhūmadhyasthaḥ -sthā -sthaṃ bhūvalayitaḥ -tā -taṃ bhūvalayāṅkitaḥ -tā -taṃ.
     --(Remote from the sea, inland) samudradūrasthaḥ -sthā -sthaṃ madhyadeśīyaḥ -yā -yaṃ madhyadeśasthaḥ -sthā -sthaṃ samu- drāsamīpaḥ -pā -paṃ.

MEDIUM, s. (Means, instrument) sādhanaṃ dvāraṃ dvār f., aṅgaṃ hetuḥ m., kāraṇaṃ karaṇaṃ nimittaṃ -ttakaṃ nimittakāraṇaṃ yogaḥ karmmasādhanaṃ.
     --(Channel, vehicle) mārgaḥ pathaḥ vāhanaṃ dvāraṃ aṅgaṃ; 'through the medium of the ear,' śravaṇamārgeṇa śrutimārgeṇa śravaṇadvāreṇa śravaṇadvārā; 'the medium by which medicine is administered,' bheṣajāṅgaṃ; 'air is the medium of sound,' vāyuḥ śabdavāhanaṃ or śabdavāhakaḥ.
     --(Instrumentality) kāraṇatvaṃ -tā kārakatvaṃ hetutā nimittatvaṃ sādhakatvaṃ karttṛtvaṃ karttṛkatvaṃ.
     --(Middle place, mean) madhyatā -tvaṃ samatā sāmyaṃ madhyamapakṣaḥ sāmānyapakṣaḥ.

MEDLEY, s. saṅkaraḥ nānādravyasāṅkaryyaṃ sannipātaḥ dravyasaṅkulaṃ nānādravyasannipātaḥ saṅkīrṇadravyasamūhaḥ prakīrṇadravyasamūhaḥ prakīrṇakaṃ saṅkīrṇakaṃ sammiśradravyasannipātaḥ nānāsammiśradravyasamūhaḥ nānādravyasammiśraṇaṃ.

MEDLEY, a. sānnipātikaḥ -kī -kaṃ sannipatitaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ prakīrṇaḥ -rṇā -rṇaṃ sammiśraḥ -śrā -śraṃ astavyastaḥ -stā -staṃ kṣiptavikṣiptaḥ -ptā -ptaṃ saṅkarīkṛtaḥ -tā -taṃ nānājātīyaḥ -yā -yaṃ saṅkarajātīyaḥ -yā -yaṃ.

MEDULLAR, MEDULLARY, a. majjāsambandhī -ndhinī -ndhi (n) medosambandhī &c., majjāmayaḥ -yī -yaṃ asthisārasambandhī &c., medasvī &c.

MEED, s. (Recompense) phalaṃ pratiphalaṃ pratikṛtiḥ f., pratikriyā pāritoṣikaṃ.

MEEK, a. vinītaḥ -tā -taṃ vinayī -yinī -yi (n) saumyaḥ -myā -myaṃ saumyavṛttiḥ -ttiḥ -tti namrabuddhiḥ -ddhiḥ -ddhi namravṛttiḥ -ttiḥ -tti namraśīlaḥ -lā -laṃ namracetāḥ -tāḥ -taḥ (s) nirviṇṇaḥ -ṇṇā -ṇṇaṃ nirviṇṇacetāḥ &c., mṛdusvabhāvaḥ -vā -vaṃ savinayaḥ -yā -yaṃ sahanaśīlaḥ -lā -laṃ vinataḥ -tā -taṃ garvvahīnaḥ -nā -naṃ darpahīnaḥ -nā -naṃ agarvvaḥ -rvvā -rvvaṃ nirahaṅkāraḥ -rā -raṃ dīnacetāḥ &c., anuddhataḥ -tā -taṃ anabhimānī -ninī &c., anahaṅkārī &c., vaśyātmā -tmā -tma (n) vaśyaḥ -śyā -śyaṃ suvaśyaḥ &c.

MEEK-EYED, a. mṛdunetraḥ -trā -traṃ mṛdulocanaḥ -nā -naṃ saumyanetraḥ &c.

MEEKLY, adv. savinayaṃ vinītavat vinayāt namracetasā nirviṇṇacetasā namraṃ vinamraṃ mṛdusvabhāvena agarvveṇa anabhimānena anahaṅkāreṇa sanirvedaṃ anuddhataṃ sadainyaṃ.

MEEKNESS, s. vinayaḥ vinītatā vinītiḥ f., saumyatā namratā nirviṇṇatā svabhāvamṛdutā buddhinamratā namraśīlatā vaśyatā suvaśyatā dīnatā dainyaṃ agarvvaḥ garvvahīnatā darpahīnatā anabhimānaṃ -natā anauddhatyaṃ mādhuryyaṃ śāntiḥ f., vinatiḥ sahanaśīlatā.

MEET, a. (Proper, fit) yuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ samañjasaḥ -sā -saṃ upapannaḥ -nnā -nnaṃ saṅgataḥ -tā -taṃ.

To MEET, v. a. and n. (Come together, encounter) samāgam (c. 1. -gacchati -gantuṃ), saṅgam upāgam mil (c. 6. milati melituṃ), sammil same (c. 2. samaiti -tuṃ, rt. i), āsad (c. 10. -sādayati -yituṃ), samāsad pratimukhaṃ or abhimukhaṃ gam or (c. 2. yāti -tuṃ), abhiyā upāyā sammukhībhū.
     --(Go to meet) pratigam pratyudgam abhigam pratyudyā abhiyā pratyāyā prativraj (c. 1. vrajati -jituṃ), prativṛt (c. 1. -varttate -rttituṃ), abhivṛt pratyudgamaṃ kṛ; 'gone to meet,' pratyudgataḥ -tā -taṃ.
     --(Rise to meet) pratyutthā (c. 1. -tiṣṭhati -tāthuṃ, rt. sthā); 'risen to meet,' pratyutthitaḥ -tā -taṃ; 'rising to meet,' pratyutthānaṃ.
     --(Assemble) samāgam saṅgam mil sammil ekatra mil ekatra gam or āgam same samabhye samāvṛt samūhībhū.
     --(Encounter in a hostile manner) saṃyudh (c. 4. -yudhyate -yoddhuṃ), yuddhaṃ kṛ yuddhāya samupāgam samāghātaṃ kṛ yuddhārambhaṃ kṛ raṇābhiyogaṃ.
     --(Meet with, find) āsad adhigam prāp (c. 5. -āpnoti -āptuṃ), samprāp samāp avāp āp labh (c. 1. labhate labdhuṃ), vid (c. 6. vindati vedituṃ), abhivid; 'hard to meet with,' durāsadaḥ -dā -daṃ duradhigamaḥ -mā -maṃ duradhigamyaḥ -myā -myaṃ duṣprāpaḥ -pā -paṃ duṣprāpyaḥ -pyā -pyaṃ durlabhaḥ -bhā -bhaṃ.
     --(In age) upagam upāgam gam āp prāp i anubhū; 'they met with their death,' vināśam upagatāḥ.
     --(Meet as waters) saṅgam samplu (c. 1. -plavate -plotuṃ), sambhedaṃ kṛ.

MEETING, s. (Coming together) saṅgamaḥ samāgamaḥ saṅgaḥ saṅgatiḥ f., saṅgataṃ milanaṃ melanaṃ sammilanaṃ sammelanaṃ melakaḥ saṃyogaḥ yogaḥ ekatra milanaṃ ekatra gamanaṃ.
     --(Assembly, convention) sabhā samājaḥ melā melaḥ melakaḥ saṃsad f., sadas n., pariṣad samajyā manuṣyasabhā goṣṭhī samitiḥ f., āsthānaṃ -nī lokasaṃghaḥ janasamāgamaḥ janamelā maṇḍalaṃ janasamavāyaḥ janasamudāyaḥ janasamūhaḥ; 'dismissal of a meeting,' sabhāvisarjanaṃ; 'person present at a meeting,' sabhāsad m., sabhāstāraḥ sabhyaḥ sadasyaḥ.
     --(Confluence) sambhedaḥ saṅgamaḥ saṅgaḥ.

MEETING-HOUSE, s. manuṣyasabhā sabhā sabhāgṛhaṃ sabhāsthānaṃ sabhāmandiraṃ samāgamagṛhaṃ samāgamasthānaṃ.

MEETLY, adv. yathāyogyaṃ yathocitaṃ yuktaṃ upayuktaṃ ucitaṃ yathārhaṃ.

MEETNESS, s. yogyatā yuktatā upayuktatā ucitatvaṃ aucityaṃ.

MEGALOSAURUS, s. mahāmakaraḥ vṛhanmakaraḥ.

MEGRIM, s. śirovedanā śiraḥpīḍā arddhaśiraḥpīḍā arddhamastakaśūlaḥ.

MEIOSIS, s. (Figure of rhetoric) nyūnālaṅkāraḥ nyūnīkaraṇālaṅkāraḥ.

MELANAGOGUE, s. kṛṣṇapittaghnaṃ kṛṣṇapittanāśakam auṣadhaṃ.

MELANCHOLIC, s. sadāviṣādī m. (n) nityaviṣādī m., kupitavāyugrastaḥ.

MELANCHOLILY, adv. saviṣādaṃ avasādena sodvegaṃ sāvasādaṃ udvignavat.

MELANCHOLY, a. (Depressed in spirits) viṣaṇṇaḥ -ṇṇā -ṇṇaṃ avasannaḥ -nnā -nnaṃ viṣādī -dinī -di (n) udvignaḥ -gnā -gnaṃ udvignamanāḥ -nāḥ -naḥ (s) vimanāḥ &c., durmanāḥ &c., antarmanāḥ &c., unmanāḥ &c., klāntamanāḥ &c., dīnamanāḥ &c., dīnamanaskaḥ -skā -skaṃ vimanaskaḥ &c., dīnacetanaḥ -nā -naṃ mlānaḥ -nā -naṃ klāntaḥ -ntā -ntaṃ glānaḥ -nā -naṃ khinnaḥ -nnā -nnaṃ khedayuktaḥ -ktā -ktaṃ khedī -dinī &c., udāsīnaḥ -nā -naṃ cintāparaḥ -rā -raṃ cintākulaḥ -lā -laṃ.
     --(Habitually depressed) sadāviṣādī -dinī &c., nityaviṣādī &c., sadākhedī &c., nityaviṣaṇṇaḥ &c., nityāvasannaḥ &c., sadāvasannaḥ &c., viṣaṇṇavṛttiḥ -ttiḥ -tti khedavṛttiḥ &c.
     --(Mournful, expressing or causing sorrow) viṣādasūcakaḥ -kā -kaṃ khedasūcakaḥ -kā -kaṃ viṣādātmakaḥ -kā -kaṃ khedātmakaḥ -kā -kaṃ śokasūcakaḥ -kā -kaṃ śokajanakaḥ -kā -kaṃ khedajanakaḥ -kā -kaṃ duḥkhakaraḥ -rā -raṃ; 'to be melancholy,' viṣad (c. 1. -ṣīdati -ṣattuṃ), avasad viṣaṇṇībhū khid in pass. (khidyate) glai (c. 1. glāyati glātuṃ), udvignībhū durmanas (nom. durmanāyate), unmanas.

MELANCHOLY, s. viṣādaḥ viṣaṇṇatā avasādaḥ avasannatā khedaḥ khinnatā udvegaḥ udvignatā glāniḥ f., mlāniḥ f., klāntiḥ f., nirviṇṇatā nirvedaḥ dīnatā dainyaṃ udāsīnatā audāsīnyaṃ utkaṇṭhā cintodvignatā cintā viṣādavṛttiḥ f., viṣaṇṇavṛttitvaṃ vimanaskatā vaimanasyaṃ.

MELEE, s. (Confused fight) raṇasaṅkulaṃ yuddhasaṅkulaṃ saṅkulayuddhaṃ.

MELILOT, s. triparṇabhedaḥ tripatraviśiṣṭa oṣadhiprabhedaḥ.

To MELIORATE, v. a. bhadrataraṃ -rāṃ kṛ bhadratarīkṛ. See To IMPROVE.

MELIORATION, s. vṛddhiḥ f., vardhanaṃ śreyastvaṃ bhadratarabhāvaḥ. See IMPROVEMENT.

MELLIFEROUS, a. madhupradaḥ -dā -daṃ madhujanakaḥ -kā -kaṃ madhūtpādakaḥ &c.

MELLIFICATION, s. madhukaraṇaṃ madhūtpādanaṃ madhūtpattiḥ f., madhukāritvaṃ.

MELLIFLUENCE, s. madhusrāvaḥ madhupravāhaḥ amṛtasrāvaḥ sudhāpravāhaḥ.

MELLIFLUOUS, MELLIFLUENT, a. madhusrāvī -viṇī -vi (n) amṛtasrāvī &c., madhuraḥ -rā -raṃ madhumayaḥ -yī -yaṃ.
     --(As applied to speech) madhurākṣaraḥ -rā -raṃ madhuravākyaḥ -kyā -kyaṃ.

MELLIFLUOUSNESS, s. madhuratā -tvaṃ mādhuryyaṃ svādutā vākyamādhuryyaṃ.

MELLOW, a. pakvaḥ -kvā -kvaṃ paripakvaḥ -kvā -kvaṃ pakvamṛduḥ -dvī -du mṛdupakvaḥ -kvā -kvaṃ paktrimaḥ -mā -maṃ vipaktrimaḥ -mā -maṃ.
     --(Soft) mṛduḥ -duḥ -dvī -du komalaḥ -lā -laṃ mṛdulaḥ -lā -laṃ snigdhaḥ -gdhā -gdhaṃ lalitaḥ -tā -taṃ sukhasparśaḥ -rśā -rśaṃ.
     --(To the ear) mṛduśabdaḥ -bdā -bdaṃ komalaśabdaḥ &c., mṛdunādaḥ -dā -daṃ mañjulaḥ -lā -laṃ mañjusvanaḥ -nā -naṃ.

To MELLOW, v. a. pac (c. 1. pacati paktuṃ, c. 10. pācayati -yituṃ), pakvaṃ -kvāṃ kṛ mṛdupakvaṃ -kvāṃ kṛ paripakvaṃ -kvāṃ kṛ paripakvīkṛ mṛdūkṛ komalīkṛ.

To MELLOW, v. n. pakvaḥ -kvā -kvaṃ bhū paripakvaḥ -kvā -kvaṃ bhū pakvībhū pakvatāṃ or pakvadaśāṃ yā (c. 2. yāti -tuṃ) or i (c. 2. eti -tuṃ), mṛdupakvaḥ -kvā -kvaṃ bhū mṛdūbhū komalībhū.

MELLOWED, p. p. pākena mṛdūkṛtaḥ -tā -taṃ or komalīkṛtaḥ -tā -taṃ.

MELLOWNESS, s. pakvatā paripakvatā mṛdutā pakvamṛdutā komalatā mārdavaṃ mradimā m. (n) pākaḥ paripākaḥ paktiḥ f., pakvadaśā pakvabhāvaḥ.
     --(Of sound) śabdamṛdutā nādamārdavaṃ.

MELODIOUS, a. madhuraḥ -rā -raṃ suśrāvyaḥ -vyā -vyaṃ susvaraḥ -rā -raṃ sukhaśravaḥ -vā -vaṃ sucārusvanaḥ -nā -naṃ mañjusvanaḥ -nā -naṃ śrotrasukhaḥ -khā -khaṃ śrotrābhirāmaḥ -mā -maṃ śrutisukhaḥ -khā -khaṃ madhurasvaraḥ -rā -raṃ madhurākṣaraḥ -rā -raṃ madhukaḥ -kā -kaṃ suśabdaḥ -bdā -bdaṃ mañjulaḥ -lā -laṃ.

MELODIOUSLY, adv. madhuraṃ susvaraṃ madhurasvareṇa sucārusvareṇa mādhuryyeṇa.

MELODIOUSNESS, s. madhuratā mādhuryyaṃ suśrāvyatā susvaratā svaramadhuratā svaramādhuryyaṃ śrotrābhirāmatā.

MELODY, s. susvaraḥ susvarānupūrvyaṃ susvarānupūrvī susvarānukramaḥ svaramādhuryyaṃ svarānukramamādhuryyaṃ mādhuryyaṃ madhuratā suśrāvyatā kalatā -tvaṃ tālaḥ tālaikyaṃ pratitālaḥ.

MELON, s. (Water-melon) tarambujaṃ latāpanasaḥ seṭuḥ m., kāliṅgaṃ kālindakaṃ goḍumbaḥ.

To MELT, v. a. vilī in caus. (-lāyayati -lāpayati -yituṃ) vidru (c. 10. -drāvayati -yituṃ), dravīkṛ gal (c. 10. gālayati -yituṃ), vidrāvaṇaṃ kṛ gālanaṃ kṛ vidrutīkṛ vilīnīkṛ ārdrīkṛ sārdrīkṛ.
     --(Soften to love or tenderness) karuṇārdrīkṛ dayārdrīkṛ bhāvārdrīkṛ sārdrīkṛ ārdrīkṛ vatsala (nom. vatsalayati -yituṃ), vatsalīkṛ.

To MELT, v. n. vilī (c. 4. -līyate -letuṃ), pravilī pralī dru (c. 1. dravati drotuṃ), vidru gal (c. 1. galati -lituṃ), vigal kṣar (c. 1. kṣarati -rituṃ), dravībhū ārdrībhū sārdrībhū vilīnībhū vidrutībhū.
     --(Be softened to love or tenderness) dayārdrībhū karuṇārdrībhū ārdrahṛdayaḥ -yā -yaṃ bhū klinnahṛdayaḥ -yā -yaṃ bhū sārdrībhū vatsala (nom. vatsalāyate), vatsalībhū.

MELTED, p. p. drutaḥ -tā -taṃ drāvitaḥ -tā -taṃ vidrutaḥ -tā -taṃ vidrāvitaḥ -tā -taṃ dravībhūtaḥ -tā -taṃ līnaḥ -nā -naṃ vilīnaḥ -nā -naṃ nilīnaḥ nā -naṃ galitaḥ -tā -taṃ gālitaḥ -tā -taṃ kṣaritaḥ -tā -taṃ parigalitaḥ -tā -taṃ dravīkṛtaḥ -tā -taṃ dravamāṇaḥ -ṇā -ṇaṃ avadīrṇaḥ -rṇā -rṇaṃ ārdrīkṛtaḥ -tā -taṃ sārdrīkṛtaḥ -tā -taṃ.
     --(Softened to tenderness) karuṇārdrīkṛtaḥ -tā -taṃ dayārdrībhūtaḥ -tā -taṃ klinnahṛdayīkṛtaḥ -tā -taṃ vatsalīkṛtaḥ -tā -taṃ.

MELTER, s. drāvakaḥ vidrāvakaḥ drāvakaraḥ vilayanakṛt dravakarttā m. (rttṛ).

MELTING, s. drāvaḥ -vaṇaṃ vidrāva -vaṇaṃ vilayaḥ -yanaṃ dravatvaṃ galanaṃ gālanaṃ galitatvaṃ dravīkaraṇaṃ kṣaraṇaṃ vilīnatā ārdrīkaraṇaṃ sārdrīkaraṇaṃ.

MELTING, part. or a. dravamāṇaḥ -ṇā -ṇaṃ galan -lantī -lat (t) kṣaran &c., gālī -linī -li (n) vātsalyajanakaḥ -kā -kaṃ.

[Page 494a]

MEMBER, s. (Limb of the body) aṅgaṃ avayavaḥ śarīrāṅgaṃ śarīrāvayavaḥ gātraṃ pakṣaḥ pratīkaḥ apaghanaḥ; 'a minor member of the body,' pratyaṅgaṃ; 'having members,' aṅgī -ṅginī -ṅgi avayavī &c., sāṅgaḥ -ṅgā -ṅgaṃ.
     --(Of a discourse, &c.) aṅgaṃ prakaraṇaṃ khaṇḍaḥ -ṇḍaṃ deśaḥ padaṃ paricchedaḥ vicchedaḥ.
     --(Part, division) aṅgaṃ bhāgaḥ vibhāgaḥ aṃśaḥ avayavaḥ; 'member by member,' avayavaśas; 'forming a member,' aṅgabhūtaḥ -tā -taṃ.
     --(Of a community or association) gaṇābhyantaraḥ saṃsargābhyantaraḥ.
     --(Of an assembly) sabhāsad sabhyaḥ sabhāsthaḥ sabhāstāraḥ sabhābhyantaraḥ sāmājikaḥ sadasyaḥ.
     --(Individual) vyaktiḥ f., ekajanaḥ.
     --(Of a compound word) padaṃ; 'first member of a compound,' upapadaṃ; 'last member,' uttarapadaṃ.

MEMBERED, a. aṅgī -ṅginī -ṅgi (n) sāṅgaḥ -ṅgā -ṅgaṃ avayavī &c.

MEMBRANE, s. tvak f. (c) āvaraṇatvak f., āvarakatvak f., tanutvak f., antastvak f., carmma n. (n) antaścarmma n., jhillikā jhillī āvaraṇaṃ.

MEMBRANEOUS, MEMBRANOUS, a. tanutvaṅmayaḥ -yī -yaṃ āvaraṇatvaṅmayaḥ -yī -yaṃ tanutvagāvṛtaḥ -tā -taṃ.

MEMBRUM VIRILE, s. śiśnaḥ puṃliṅgaṃ puṃścihnaṃ puruṣāṅgaṃ naraṅgaṃ liṅgaṃ ghvajaḥ indriyaṃ jaghanyaṃ carmmadaṇḍaḥ -ṇḍaṃ.

MEMENTO, s. smaraṇārthakavastu n., smṛtijanakacihnaṃ smaraṇaṃ.

MEMOIR, s. vṛttāntaḥ vṛttāntaracanā vṛttāntopākhyānaṃ vṛttāntalikhanaṃ caritraṃ caritraracanā caritropākhyānaṃ caritralikhanaṃ itihāsaḥ.

MEMORABLE, a. smaraṇīyaḥ -yā -yaṃ smaraṇayogyaḥ -gyā -gyaṃ smaraṇārhaḥ -rhā -rhaṃ smarttavyaḥ -vyā -vyaṃ smaraṇopayuktaḥ -ktā -ktaṃ cirasmaraṇīyaḥ &c., avismaraṇīyaḥ &c.

MEMORANDUM, s. smaraṇaṃ smaraṇapatraṃ smārakapatraṃ smaraṇārthakacihnaṃ patrakaṃ.

MEMORATIVE, MEMORIAL, a. smārakaḥ -kā -kaṃ smārttaḥ -rttī -rttaṃ smṛtijanakaḥ -kā -kaṃ smaraṇārthakaḥ -kā -kaṃ smṛtikaraḥ -rā -raṃ.

MEMORIAL, s. smaraṇārthakaviṣayaḥ smaraṇārthakavastu n., smārakaviṣayaḥ smārakavastu smaraṇārthakacihnaṃ smārttaviṣayaḥ smārttavastu n., smaraṇaṃ.
     --(Petition) nivedanapatraṃ vijñāpanapatraṃ prārthanapatraṃ.

MEMORIALIST, s. nivedanakarttā m. (rttṛ) vijñāpanakṛt m., prārthakaḥ prārthayitā m., arthī m. (n) prārthanapatralekhakaḥ.

To MEMORIALIZE, v. a. nivedanapatreṇa prārth (c. 10. -arthayati -yituṃ), nivedanapatraṃ likh (c. 6. likhati lekhituṃ), nivedanaṃ kṛ.

MEMORY, s. smaraṇaṃ smṛtiḥ f., saṃsmṛtiḥ f., saṃsmaraṇaṃ anusmṛtiḥ f., avismṛtiḥ f., saṃskāraḥ smaraṇaśaktiḥ f., dhāraṇā -ṇaṃ; 'retentiveness of memory,' dhāraṇā dhāraṇāśaktiḥ f.; 'having a good or retentive memory,' smṛtimān -matī -mat (t) smaraṇaśīlaḥ -lā -laṃ vṛttasmaraṇaśīlaḥ -lā -laṃ adhigatārthasmaraṇaśīlaḥ -lā -laṃ adhigatārthāvismaraṇaśīlaḥ -lā -laṃ; 'to commit to memory,' hṛdaye kṛ manasi kṛ abhyas (c. 4. -asyati -asituṃ), rūpaṃ kṛ; 'committed to memory,' kaṇṭhasthaḥ -sthā -sthaṃ hṛdayasthaḥ -sthā -sthaṃ hṛtsthaḥ &c., abhyastaḥ -stā -staṃ; 'within memory,' smārttaḥ -rttī -rttaṃ.
     --(Time to which memory may extend) smārttakālaḥ smaraṇakālaḥ smṛtikālaḥ.

MEN, s. pl. puruṣāḥ m. pl., narāḥ m. pl., manuṣyāḥ m. pl., mānuṣāḥ m. pl.

To MENACE, v. a. bharts (c. 10. bhartsayati -te -yituṃ), avabharts nirbharts abhibharts abhinirbharts paribharts tarj (c. 10. tarjayati -yituṃ), abhitarj santarj avagur (c. 6. -gurate -rituṃ), bhartsanaṃ kṛ tarjanaṃ kṛ bhayapradarśanaṃ kṛ.

MENACE, s. bhartsanaṃ -nā nirbhartsanaṃ -nā tarjanaṃ bhayapradarśanaṃ bhayadarśanaṃ paroditaṃ apakāragīḥ f. (r).

MENACED, p. p. bhartsitaḥ -tā -taṃ abhibhartsitaḥ -tā -taṃ tarjitaḥ -tā -taṃ.

[Page 494b]

MENACER, s. bhartsanakārī m. (n) nirbhartsanakṛt m., bhayapradarśakaḥ.

MENAGERY, MENAGERIE, s. paśupakṣisaṅgrahaḥ paśvādisaṅgrahaḥ videśīyajantupālikā videśīyapaśuśālā videśīyapaśupālanasthānaṃ nānājātīyapaśusaṅgrahaḥ bhinnajātīyajantusaṅgrahaḥ vitaṃsaḥ vītaṃsaḥ.

MENAGOGUE, s. ṛtuvardhakam or ṛtupravāhakam or ṛtujanakam auṣadhaṃ sukhārttavauṣadhaṃ.

To MEND, v. a. (Repair) sandhā (c. 3. -dadhāti -dhatte -dhātuṃ), samādhā pratisamādhā pratikṛ pratisaṅkṛ pūrvvavat kṛ sādh (c. 10. sādhayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), jīrṇoddhāraṃ kṛ jīrṇoddharaṇaṃ kṛ susthaṃ -sthāṃ kṛ svasthaṃ -sthāṃ kṛ sandhānaṃ kṛ pratisamādhānaṃ kṛ.
     --(Correct) śudh (c. 10. śodhayati -yituṃ), pariśudh viśudh saṃśudh.
     --(Help) upakṛ.
     --(Improve) vṛdh (c. 10. vardhayati -yituṃ), saṃvṛdh adhikīkṛ.

To MEND, v. n. (Grow better) bhadrataraḥ -rā -raṃ bhū bhadratarībhū adhikībhū vṛdh (c. 1. vardhate -rdhituṃ), vṛddhiṃ gam (c. 1. gacchati gantuṃ) or i (c. 2. eti -tuṃ), śreyān -yasī -yo bhū susthaḥ -sthā -sthaṃ bhū svasthaḥ -sthā -sthaṃ bhū.

MENDABLE, a. sandheyaḥ -yā -yaṃ samādheyaḥ -yā -yaṃ pratisamādheyaḥ -yā -yaṃ sādhyaḥ -dhyā -dhyaṃ uddhāryyaḥ -ryyā -ryyaṃ uddharaṇīyaḥ -yā -yaṃ pratikāryyaḥ -ryyā -ryyaṃ.

MENDACIOUS, a. asatyavādī -dinī -di (n) mithyāvādī &c., asatyabhāṣī -ṣiṇī anṛtabhāṣī &c. See LYING, LIAR.

MENDACITY, s. asatyabhāṣaṇaṃ mithyāvādaḥ anṛtabhāṣaṇaṃ mṛṣābādaḥ.

MENDED, p. p. samāhitaḥ -tā -taṃ pratisamāhitaḥ -tā -taṃ sandhitaḥ -tā -taṃ sādhitaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ jīrṇoddhṛtaḥ -tā -taṃ pratikṛtaḥ -tā -taṃ.

MENDER, s. sandhānakarttā m. (rttṛ) sandhānakṛt m., sandhātā m. (tṛ) pratisamādhātā m., sādhakaḥ uddharttā m. (rttṛ) jīrṇoddharttā.

MENDICANCY, s. bhikṣukatā bhikṣopajīvitā bhaikṣyaṃ bhaikṣajīvikā.

MENDICANT, s. (Beggar) bhikṣārthī m. (n) bhikṣukaḥ -kī f., bhikṣuḥ m., bhikṣākaḥ -kī bhikṣopajīvī m. (n) bhaikṣajīvī m., bhikṣāśī m. (n) bhikṣāhāraḥ bhaikṣabhuk m. (j) bhaikṣāśī m., bhikṣācaraḥ bhikṣaṇaśīlaḥ vanīyakaḥ yācakaḥ yācanakaḥ. See BEGGAR. (Religious mendicant) bhikṣuḥ m., parivrājakaḥ -jikā parivrājaḥ parivrāṭ m. (j) pravrajitaḥ pārāśarī m. (n) parāśarī m., yogī m. (n) sannyāsī m. (n) yatī m. (n). Other kinds of religious mendicants are daṇḍī m. (n) tridaṇḍī m. (n) vairāgī m. (n) bhairavayogī m., digambaraḥ maskarī m. (n) aghorapanthāḥ m. (n) karmandī m. (n).

MENDICITY, s. bhikṣukatā -tvaṃ bhaikṣyaṃ bhaikṣopajīvanaṃ bhaikṣajīvikā bhaikṣacaryyā bhaikṣacaraṇaṃ bhikṣāśitvaṃ bhikṣāṭanaṃ bhikṣāvṛttiḥ f., bhikṣukavṛttiḥ f., bhikṣā pravrajyā parivrajyā -jyaṃ vrajyā yācanāvṛttiḥ f., yācakavṛttiḥ f., yācñā yācanā paiṇḍinyaṃ.

MENDING, s. sandhānaṃ sandhānakaraṇaṃ samādhānaṃ pratisamādhānaṃ sādhanaṃ uddhāraḥ uddharaṇaṃ jīrṇoddhāraḥ jīrṇoddharaṇaṃ susthakaraṇaṃ pratikaraṇaṃ.

MENIAL, a. gṛhadāsasambandhī -ndhinī -ndhi (n) preṣyasambandhī &c., avakṛṣṭaḥ -ṣṭā -ṣṭaṃ vārṣalaḥ -lī -laṃ vrātīnaḥ -nā -naṃ; 'menial offices,' preṣyakarmma n. (n) bhṛtyakarmma n.; 'menial service,' preṣyabhāvaḥ dāsyayogaḥ.

MENIAL, s. gṛhadāsaḥ -sī f., preṣyaḥ -ṣyā bhṛtyaḥ ceṭaḥ -ṭī f., sevakaḥ -kī avakṛṣṭaḥ avakṛṣṭakarmmakaraḥ kiṅkaraḥ; 'menials,' parijanaḥ paricaraḥ dāsavargaḥ.

MENISCUS, s. arddhacandrākāraḥ arddhacandrākṛtiḥ f.

MENOLOGY, s. (Register of months) māsavivaraṇaṃ māsapañjikā.

MEN-PLEASER, s. lokarañjakaḥ janarañjakaḥ janānusārī m. (n) lokānusārī.

MENSAL, a. bhojanapātrasambandhī -ndhinī -ndhi (n) bhojanādhārasambandhī &c.

MENSES, s. pl. ṛtuḥ m., ārttavaṃ puṣpaṃ kusumaṃ rajas n., yonirañjanaṃ strī- dharmmaḥ kalā malaṃ yonimalaṃ; 'first appearance of the menses,' ṛtudarśanaṃ rajodarśanaṃ; 'ceremonies on the event,' ṛtuśāntiḥ f., ṛtūtsavaḥ; 'suppression of them,' rajobandhaḥ.

MENSTRUAL, a. (Monthly) māsikaḥ -kī -kaṃ māsyaḥ -syā -syaṃ māsīyaḥ -yā -yaṃ māsīnaḥ -nā -naṃ prātimāsikaḥ -kī -kaṃ māsānumāsikaḥ -kī -kaṃ.

To MENSTRUATE, v. n. ṛtumatī bhū puṣpavatī bhū rajasvalā bhū.

MENSTRUATION, s. ṛtupravāhaḥ ṛtusrāvaḥ; 'woman in this state.' See the next.

MENSTRUOUS, a. (Woman) ṛtumatī puṣpavatī rajasvalā malinī strīdharmmiṇī udakyā ātreyī -yikā aviḥ -vī vṛṣalī asparśā sarajāḥ cāṇḍālī brahmaghātinī rajakī śūdrī.
     --(Relating to the menses) ārttavaḥ -vī -vaṃ ṛtusambandhī -ndhinī -ndhi (n) ṛtu in comp.

MENSTRUUM, s. (Solvent) drāvakarasaḥ drāvaṇaṃ vidrāvakarasaḥ vidrāvaṇaṃ.
     --(Medium for mixing medicines) yogavāhī m. (n).

MENSURABILITY, s. meyatā prameyatā parimeyatā māpanīyatvaṃ.

MENSURABLE, a. meyaḥ -yā -yaṃ prameyaḥ -yā -yaṃ parimeyaḥ -yā -yaṃ māpanīyaḥ -yā -yaṃ māpyaḥ -pyā -pyaṃ māpanakṣamaḥ -mā -maṃ.

MENSURAL, a. mānasambandhī &c., mānaviṣayaḥ -yā -yaṃ parimāṇaviṣayaḥ &c.

To MENSURATE, v. a. (c. 2. māti -tuṃ, c. 10. māpayati -yituṃ). See To MEASURE.

MENSURATION, s. māpanaṃ parimāṇaṃ pramāṇaṃ mānaṃ mitiḥ f., māpakaraṇaṃ.

MENTAL, a. mānasaḥ -sī -saṃ mānasikaḥ -kī -kaṃ manaskaḥ -skā -skaṃ manasijaḥ -jā -jaṃ manojaḥ -jā -jaṃ manogataḥ -tā -taṃ manobhavaḥ -vā -vaṃ manaḥsthaḥ -sthā -sthaṃ buddhisthaḥ &c., cidbhavaḥ -vā -vaṃ cidgataḥ -tā -taṃ cittajaḥ -jā -jaṃ manomayaḥ -yī -yaṃ manaḥkalpitaḥ -tā -taṃ buddhikalpitaḥ -tā -taṃ manaḥsambandhī -ndhinī &c.; 'mental suffering,' manastāpaḥ manaḥpīḍā; 'mental abstraction,' yogaḥ antardhyānaṃ cittavṛttivirodhaḥ.

MENTALLY, adv. manasā buddhyā cintayā buddhimātreṇa; 'mentally blind,' andhadhīḥ -dhīḥ -dhi andhabuddhiḥ -ddhiḥ -ddhi andhīkṛtātmā -tmā -tma (n).

MENTION, s. abhidhānaṃ abhidhā ākhyānaṃ kathanaṃ upādānaṃ grahaṇaṃ nāmagrahaṇaṃ nāmanirdeśaḥ nivedanaṃ kīrttanaṃ saṅkīrttanaṃ uccāraṇaṃ uddeśaḥ ullekhaḥ -khanaṃ śrutiḥ f.; 'no mention whatever,' na gandhaleśaḥ; 'to make mention.' See the next.

To MENTION, v. a. khyā (c. 2. khyāti -tuṃ), ākhyā kath (c. 10. kathayati -yituṃ), saṅkath nivid (c. 10. -vedayati -yituṃ), abhidhā (c. 3. -dadhāti -dhātuṃ), kṝt (c. 10. kīrttayati -yituṃ), anukṝt uccar (c. 10. -cārayati -yituṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), uddiś uddeśaṃ kṛ abhidhānaṃ kṛ.
     --(By name) nāma grah (c. 9. gṛhlāti grahītuṃ), nāmagrahaṇaṃ kṛ nāmanirdeśaṃ kṛ; 'it will be mentioned,' vakṣyate.

MENTIONED, p. p. uktaḥ -ktā -ktaṃ proktaḥ -ktā -ktaṃ kathitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ abhihitaḥ -tā -taṃ niveditaḥ -tā -taṃ kīrttitaḥ -tā -taṃ smṛtaḥ -tā -taṃ; 'by name,' nāmābhihitaḥ -tā -taṃ; 'before mentioned,' pūrvvoktaḥ -ktā -ktaṃ pūrvvoditaḥ -tā -taṃ; 'about to be mentioned,' vakṣyamāṇaḥ -ṇā -ṇaṃ.

MENTOR, s. upadeṣṭā m. (ṣṭṛ) upadeśakaḥ mantā m. (ntṛ) abhimantā m.

MEPHITIC, MEPHITICAL, a. pūtigandhī -ndhinī -ndhi (n) pūtigandhaḥ -ndhā -ndhaṃ pūtigandhātmakaḥ -kā -kaṃ durgandhī &c., dūṣakagandhī &c., pūtigandhamayaḥ -yī -yaṃ durgandhamayaḥ -yī -yaṃ pūtiviṣaḥ -ṣā -ṣaṃ viṣātmakaḥ -kā -kaṃ.

MERACIOUS, a. tejomayaḥ -yī -yaṃ sattvapūrṇaḥ -rṇā -rṇaṃ rasikaḥ -kā -kaṃ.

MERCANTILE, a. bāṇijikaḥ -kī -kaṃ bāṇijaḥ -jī -jaṃ bāṇijyasambandhī -ndhinī -ndhi (n) baṇikpathasambandhī &c., baṇiksambandhī &c., vyavahāra- sambandhī &c., āpaṇikaḥ -kā -kaṃ paṇāyāsambandhī &c., naigamaḥ -mī -maṃ.

MERCATURE, s. krayavikrayaḥ bāṇijyaṃ paṇāyā baṇikpathaṃ.

MERCENARILY, adv. lābhalobhāt lābhāpekṣayā svārthāpekṣayā lābhadṛṣṭyā lābhabuddhyā phalalobhāt vetanārthaṃ phalārthaṃ arthatas bhṛtakavat sakāmaṃ.

MERCENARINESS, s. lābhalobhaḥ phalalobhaḥ lābhadṛṣṭiḥ f., vetanārthitvaṃ lābhabuddhiḥ f., phalāśā dhanalobhaḥ dhanalubdhatā svārthāpekṣā sakāmatā sakāmabuddhiḥ f., vetanāpekṣā.

MERCENARY, a. (Hired, hireling) bhṛtakaḥ -kā -kaṃ vaitanikaḥ -kī -kaṃ vetanārthī -rthinī -rthi (n) vasnikaḥ -kā -kaṃ bhṛtibhuk m. f. n. (j) bharaṇyabhuk m. f. n., bhṛtyaḥ -tyā -tyaṃ vetanabhṛt m. f. n.
     --(Actuated by hope of gain, greedy of gain) lābhalobhī -bhinī &c., lābhārthī -rthinī &c., lābhadṛṣṭiḥ -ṣṭiḥ -ṣṭi lābhabuddhiḥ -ddhiḥ -ddhi dhanalobhī &c., dhanalubdhaḥ -bdhā -bdhaṃ dhanārthī &c., phaladarśī -rśinī &c., sārthaḥ -rthā -rthaṃ svārthadarśī &c., svārthāpekṣakaḥ -kā -kaṃ sakāmaḥ -mā -maṃ kāmātmā -tmā -tma (n); 'from mercenary motives,' arthatas svārthatas lābhalobhāt phalalobhāt.

MERCENARY, s. (A hireling) bhṛtakaḥ bhṛtibhuk m. (j) bharaṇyabhuk m., vaitanikaḥ vasnikaḥ vetanārthī m. (n) vetanabhuk m., bhṛtyaḥ; 'soldier,' bhṛtakasainyaḥ.

MERCER, s. kauśāmbaravikrayī m. (n) kauśeyabaṇik m. (j) kauśikabaṇik dukūlavikretā m. (tṛ) kauśikavastravyavasāyī m. (n).

MERCERY, s. kauśāmbaraṃ kauśikavastrādi n., kauśikavastrādivyavasāyaḥ.

MERCHANDISE, s. (Goods) paṇyaṃ paṇyadravyaṃ paṇyadravyāṇi n. pl., paṇyāni n. pl., vikreyadravyāṇi viṭpaṇyaṃ bhāṇḍakaṃ paṇyabhāṇḍakaṃ paṇyabhāṇḍāni n. pl., bāṇijabhāṇḍāni bāṇijadravyaṃ bāṇijapaṇyaṃ paṇaḥ paṇasaḥ.
     --(Trade) bāṇijyaṃ -jyā baṇikpathaṃ krayavikrayaḥ paṇāyā vyāpāraḥ vyavahāraḥ vyavasāyaḥ.

To MERCHANDISE, v. n. bāṇijyaṃ kṛ krayavikrayaṃ kṛ vyāpāraṃ kṛ.

MERCHANT, s. baṇik m. (j) bāṇijaḥ -jikaḥ bāṇijajanaḥ mahājanaḥ sārthavāhaḥ sārthikaḥ krayavikrayikaḥ āpaṇikaḥ paṇikaḥ vyavasāyī m. (n) vyāpārī m., vyavahārī m., vyavasāyakaḥ bāṇijyopajīvī m. (n) śreṣṭhī m. (n) sādhuḥ m., sādhujanaḥ naigamaḥ; 'voyaging merchant,' potabaṇik sāṃyātrikaḥ; 'man of the mercantile or third class,' vaiśyaḥ viṭ m. (ś); 'company of merchants,' sārthaḥ nigamaḥ,

MERCHANTABLE, a. paṇyaḥ -ṇyā -ṇyaṃ vikreyaḥ -yā -yaṃ paṇyārhaḥ -rhā -rhaṃ.

MERCHANT-MAN, s. (Ship employed in trade) bāṇijanauḥ f., bāṇijanaukā.

MERCIFUL, a. dayāluḥ -luḥ -lu dayāvān -vatī -vat (t) kṛpāluḥ -luḥ -lu kṛpāvān &c., dayāśīlaḥ -lā -laṃ kṛpāśīlaḥ -lā -laṃ sadayaḥ -yā -yaṃ sakaruṇaḥ -ṇā -ṇaṃ karuṇāśīlaḥ -lā -laṃ kāruṇikaḥ -kī -kaṃ sānukampaḥ -mpā -mpaṃ anukampī -mpinī -mpi (n) mānukrāśaḥ -śā -śaṃ hṛdayāluḥ -luḥ -lu dayāmayaḥ -yī -yaṃ kṛpāmayaḥ &c., karuṇāmayaḥ &c., dayābuddhiḥ -ddhiḥ -ddhi dayādṛṣṭiḥ -ṣṭiḥ -ṣṭi kṣamāśīlaḥ -lā -laṃ kṣamāvān &c., anukampāśīlaḥ -lā -laṃ ghṛṇī -ṇinī &c., karuṇārdraḥ -rdrā -rdraṃ vatsalaḥ -lā -laṃ kṛpākaraḥ -rā -raṃ dayāyuktaḥ -ktā -ktaṃ.

MERCIFULLY, adv. sadayaṃ sakāruṇyaṃ sānukampaṃ kṛpayā dayayā sānukrośaṃ dayāpūrvvaṃ kṛpāpūrvvaṃ dayābuddhyā kāruṇyena -ṇyāt kṣamāpūrvvaṃ vātsalyāt.

MERCIFULNESS, s. dayālutā kṛpālutā kāruṇyaṃ dayāśīlatā kṛpāśīlatā sadayatvaṃ sānukampatā sānukrośatā kṣamāśīlatā dayā kṛpā anukampā karuṇā ghṛṇā vātsalyaṃ.

MERCILESS, a. nirdayaḥ -yā -yaṃ adayaḥ -yā -yaṃ niṣkṛpaḥ -pā -paṃ nirghṛṇaḥ -ṇā -ṇaṃ niṣkaruṇaḥ -ṇā -ṇaṃ akaruṇaḥ -ṇā -ṇaṃ dayāhīnaḥ -nā -naṃ dayārahitaḥ -tā -taṃ dayāśūnyaḥ -nyā -nyaṃ kṛpāhīnaḥ -nā -naṃ vītaghṛṇaḥ -ṇā -ṇaṃ niṣṭhuraḥ -rā -raṃ.

MERCILESSLY, adv. nirdayaṃ niṣkṛpaṃ niṣkaruṇaṃ niṣṭhuraṃ atinaiṣṭhuryyeṇa.

MERCURIAL, a. (Containing mercury or quicksilver) pāradamayaḥ -yī -yaṃ pāradātmakaḥ -kā -kaṃ sapāradaḥ -dā -daṃ.
     --(Volatile, sprightly) cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ cañcalabuddhiḥ -ddhiḥ -ddhiṃ prakṛtitaralaḥ -lā -laṃ taralaprakṛtiḥ -tiḥ -ti kṣaṇikabuddhiḥ &c., asthiraḥ -rā -raṃ.

MERCURY, s. (The planet, fabled as the son of Soma, or the moon, by Rohinī) saumyaḥ somabhūḥ m., budhaḥ rauhiṇeyaḥ rodhanaḥ bodhanaḥ rājaputraḥ tuṅgaḥ ekāṅgaḥ śyāmāṅgaḥ ekadehaḥ praharṣaṇaḥ pañcārccis m., śraviṣṭhājaḥ.
     --(Quicksilver) pāradaḥ pāraḥ -rataḥ rasaḥ rasadhātuḥ m., siddhadhātuḥ divyarasaḥ capalaḥ dāradaḥ. See QUICKSILVER. (A preparation of mercury used in medicine) ghanasāraḥ candrodayaḥ caturmukhaḥ; 'Calx or oxid of mercury,' rasabhasma n. (n) pāradabhasma n.; 'white sublimate or muriate of mercury,' rasakarpūraḥ; 'sulphuret of mercury,' kajjalī.
     --(Interpreter or preceptor of the gods) vṛhaspatiḥ m.

MERCY, s. (Disposition to forgive, clemency) dayā kṛpā dayāśīlatā kṛpāśīlatā kṣamāśīlatā dayālutā kṛpālutā dayābuddhiḥ f., kṣamābuddhiḥ f.
     --(Compassion) anukampā kāruṇyaṃ karuṇā ghṛṇā anukrośaḥ kṛpā dayā.
     --(Grace, favor) anugrahaḥ prasādaḥ prasannatā anurodhaḥ.
     --(Pardon) kṣamā pāpamārjanaṃ pāpaśuddhiḥ f., niṣkṛtiḥ f.; 'ocean or fountain of mercy,' dayāsāgaraḥ dayāsamudraḥ dayānidhiḥ m., karuṇākaraḥ; 'vessel or recipient of mercy,' dayāpātraṃ kṛpāpātraṃ dayābhājanaṃ anukampanīyaḥ -yā anugrāhyaḥ -hyā; 'to shew or have mercy,' dayāṃ kṛ anukamp (c. 1. -kampate -mpituṃ), day (c. 1. dayate -yituṃ), kṣam (c. 1. kṣamate -mituṃ kṣantuṃ); 'mercy!' trāhi trāyasva kṣamasva kṣamyatāṃ.

MERCY-SEAT, s. karuṇāsanaṃ īśvarāsanaṃ parameśvarāsanaṃ īśvaraprasādāsanaṃ.

MERE, a. (Only, pure) mātra in comp., mātrakaḥ -kā -kaṃ kevalaḥ -lā -lī -laṃ kevalī -linī -li (n) śuddhaḥ -ddhā -ddhaṃ; 'a mere man,' manuṣyamātraḥ; 'mere touch,' sparśamātraṃ; 'mere words,' vāṅmātraṃ; 'by mere talk,' vākyamātreṇa; 'a mere grammarian,' kevalavaiyākaraṇaḥ; 'a mere logician,' kevalanaiyāyikaḥ.

MERE, s. (A lake) saras n., hradaḥ sarovaraḥ payorāśiḥ m.
     --(Boundary) sīmā parisīmā antaḥ samantaḥ paryyantaṃ.

MERELY, adv. mātraṃ mātreṇa -trāt kevalaṃ kuṭṭāraṃ khalu; 'by merely inspecting,' nirīkṣaṇamātreṇa; 'from caste merely,' jātimātrāt.

MERETRICIOUS, a. (Relating to harlots) veśyāsambandhī -ndhinī -ndhi (n) vārāṅganīyaḥ -yā -yaṃ paṇyāṅganīyaḥ -yā -yaṃ.
     --(Having a false show, gaudy) kṛtrimaśobhāvān -vatī -vat (t) kṛtrimaśobhāmayaḥ -yī -yaṃ mithyāśobhanaḥ -nā -naṃ kṛtrimālaṅkāramayaḥ -yī -yaṃ mithyālaṅkāravān &c., mithyārāgī -giṇī &c.

MERETRICIOUSLY, adv. veśyārūpeṇa kṛtrimaśobhāpūrvvaṃ mithyāśobhāpūrvvaṃ.

To MERGE, v. a. (Immerge) majj (c. 10. majjayati -yituṃ), nimajj magnaṃ -gnāṃ kṛ avagāh (c. 10. -gāhayati -yituṃ), gāh.
     --(Cause to be swallowed up or lost) grastaṃ -stāṃ kṛ vilīnaṃ -nāṃ kṛ nipītaṃ -tāṃ kṛ naś (c. 10. nāśayati -yituṃ), naṣṭaṃ -ṣṭāṃ kṛ.

To MERGE, v. n. majj (c. 6. majjati -jjituṃ maṃktuṃ), avagāh (c. 1. -gāhate -hituṃ -gāḍhuṃ), grastaḥ -stā -staṃ bhū nipītaḥ -tā -taṃ bhū naś (c. 4. naśyati -śituṃ), magnaḥ -gnā -gnaṃ bhū vilī (c. 4. -līyate -letuṃ).

MERGED, p. p. magnaḥ -gnā -gnaṃ nimagnaḥ -gnā -gnaṃ avagāḍhaḥ -ḍhā -ḍhaṃ līnaḥ -nā -naṃ vilīnaḥ -nā -naṃ nilīnaḥ -nā -naṃ luptaḥ -ptā -ptaṃ.

MERIDIAN, s. (Midday, noon) madhyāhnaḥ madhyāhnakālaḥ madhyandinaṃ dinamadhyaṃ.
     --(Meridian of the place in geography and astronomy) yāmyottaravṛttaṃ khamadhyaṃ; 'meridians of right ascension,' krāntisūtrāṇi n. pl.; 'distance from the first meridian,' rekhāntaraṃ deśāntaraṃ; 'distance between the meridians,' spaṣṭaparidhiḥ m.
     --(Height, highest point) uccatā uccapadaṃ agraṃ madhyaṃ.

MERIDIAN, a. (Relating to midday) mādhyāhnikaḥ -kī -kaṃ mādhyandinaḥ -nī -naṃ madhyāhnakālīnaḥ -nā -naṃ.
     --(Pertaining to the meridian line) yāmyottaravṛttasambandhī -ndhinī -ndhi (n) khamadhyasambandhī &c.
     --(Highest) uccatamaḥ -mā -maṃ uttamaḥ -mā -maṃ.

MERIDIONAL, a. dakṣiṇadiksthaḥ -sthā -sthaṃ dakṣiṇamukhaḥ -khā -khaṃ dakṣiṇābhimukhaḥ &c., dākṣiṇikaḥ -kī -kaṃ dakṣiṇadeśīyaḥ -yā -yaṃ.

MERIT, s. (Desert) guṇaḥ yogyatā upayogaḥ upayuktatā pātratā.--
     --(Excellence, great merit) guṇotkarṣaḥ guṇaprakarṣaḥ guṇavaiśeṣyaṃ guṇitā guṇapūgaṃ saguṇatā guṇaughaṃ guṇavattā guṇatā guṇamahat n., utkarṣaḥ utkṛṣṭatā śreṣṭhatā śasyaṃ praśasyaṃ sāratā -tvaṃ; 'appreciating merit,' guṇagrahaṇaṃ; 'one who does so,' guṇagrāhī m. (n) guṇagrāhakaḥ guṇajñaḥ.
     --(Merits, good or bad) guṇāguṇaṃ guṇadoṣau m. du., guṇadoṣaṃ sārāsāraṃ puṇyāpuṇyaṃ dharmmādharmmaṃ; 'testing one's merits,' guṇāguṇaparīkṣā guṇadoṣaparīkṣaṇaṃ.
     --(Merit acquired through works, according to the Hindu notion) puṇyaṃ śreyas n., sukṛtaṃ dharmmaḥ vṛṣaḥ tapas n., niyamaḥ puṇyasāmagrī sañcitaṃ; 'acquisition of merit,' puṇyārjanaṃ puṇyasampādanaṃ śreyaḥsampādanaṃ; 'acquired by merit,' puṇyārjitaḥ -tā -taṃ puṇyavijitaḥ -tā -taṃ; 'reward of merits,' puṇyaphalaṃ; 'good fortune, as the result of merits,' puṇyodayaḥ; 'merit acquired in some former birth,' pūrvvapuṇyaṃ; 'mightiness of merit,' puṇyapratāpaḥ; 'person of great merit,' puṇyanidhiḥ m., śreyonidhiḥ m., puṇyasāgaraḥ puṇyarāśiḥ m., puṇyātmā m. (n) puṇyajanaḥ; 'a work giving an account of the merits of any holy place or object,' māhātmyaṃ.

To MERIT, v. a. arh (c. 1. arhati -te -rhituṃ), arhaḥ -rhā -rhaṃ or upayuktaḥ -ktā -ktaṃ or yogyaḥ -gyā -gyaṃ or ucitaḥ -tā -taṃ bhū or as; 'he merits a kingdom,' rājyam arhati; 'he merits punishment,' daṇḍārho bhavati or asti; 'to merit confidence,' viśvāsapātraṃ bhū. See To DESERVE.

MERITED, p. p. upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ arhitaḥ -tā -taṃ.

MERITORIOUS, a. (Deserving a reward) vetanārhaḥ -rhā -rhaṃ dakṣiṇārhaḥ &c., pratiphalārhaḥ &c.
     --(Deserving of honor) ślāghyaḥ -ghyā -ghyaṃ ślāghanīyaḥ -yā -yaṃ praśaṃsanīyaḥ -yā -yaṃ śaṃsyaḥ -syā -syaṃ praśastaḥ -stā -staṃ ślāghārhaḥ -rhā -rhaṃ praśaṃsārhaḥ &c.
     --(Having great merit) guṇavān -vatī -vat (t) guṇasampannaḥ -nnā -nnaṃ guṇī -ṇinī -ṇi (n) guṇānvitaḥ -tā -taṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ uttamaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Having great religious merit) puṇyavān -vatī &c., puṇyaśālī -linī &c., puṇyarūpaḥ -pā -paṃ puṇyātmakaḥ -kā -kaṃ kṛtapuṇyapuñjaḥ -ñjā -ñjaṃ; 'meritorious act,' puṇyakaṃ vrataḥ -taṃ niyamaḥ tapas n.

MERITORIOUSLY, adv. yathā vevanam or pratiphalam arhati tathā ślāghanīyaṃ.

MERITORIOUSNESS, s. yogyatā upayuktatā vetanārhatā vetanayogyatā upayogitā pātratā guṇitā guṇasampannatā ślāghyatā puṇyatā puṇyavattvaṃ.

[Page 497a]

MERLIN, s. (Kind of hawk) śyenabhedaḥ kapotāriḥ m.

MERMAID, s. matsyakanyā matsyakumārī -rikā kavikalpitaḥ kanyorddhvakāyo matsyādhaḥkāyo jantuviśeṣaḥ samudrīyastrī.

MERRILY, adv. saharṣaṃ sānandaṃ ullāsena ullasitaṃ sahāsaṃ sahāsyaṃ sahasitaṃ parihāsena hṛṣṭamanasā sakautukaṃ praphullamanasā ullasavat hṛṣṭavat pramodena.

MERRIMENT, s. ullasatā ullāsaḥ harṣaḥ praharṣaḥ ānandaḥ sānandatā praphullatā hāsyaṃ prahasanaṃ hāsikā parihāsaḥ parīhāsaḥ āhlādaḥ mudā pramodaḥ kautukaṃ prahṛṣṭatā hṛṣṭatā krīḍā krīḍākautukaṃ vilāsaḥ līlā khelā hāsyavinodaḥ utsavaḥ carbhaṭī.

MERRINESS, s. hṛṣṭatā prahṛṣṭatā ullasatā ullāsitā hāsyamukhatā hāsyavṛttiḥ f., sānandatā praphullatā sadānanditā.

MERRY, a. hṛṣṭaḥ -ṣṭā -ṣṭaṃ hṛṣṭahṛdayaḥ -yā -yaṃ prahṛṣṭaḥ -ṣṭā -ṣṭaṃ prahṛṣṭacittaḥ -ttā -ttaṃ ullasaḥ -sā -saṃ ullāsī -sinī -si (n) ullāsavṛttiḥ -ttiḥ -tti parihāsaśīlaḥ -lā -laṃ hāsyavṛttiḥ -ttiḥ -tti hāsyamukhaḥ -khī -khaṃ hāsyavadanaḥ -nā -naṃ suhasānanaḥ -nā -naṃ ānandī -ndinī &c., ānandavṛttiḥ -ttiḥ -tti hāsī -sinī &c., pramodī -dinī &c., mudānvitaḥ -tā -taṃ muditaḥ -tā -taṃ vilāsī &c., vinodī &c., sumanāḥ -nāḥ -naḥ (s) kautukī &c., upajātakautukaḥ -kā -kaṃ.
     --(Causing mirth) hāsyajanakaḥ -kā -kaṃ hāsyotpādakaḥ -kā -kaṃ vinodakaḥ -kā -kaṃ; 'to make merry,' utsavaṃ kṛ; 'to be merry,' ullas (c. 1. -lasati -situṃ), sumana (nom. sumanāyate), kautukaṃ kṛ.

MERRY-ANDREW, s. bhaṇḍaḥ vaihāsikaḥ vidūṣakaḥ parihāsavedī m. (n).

MERRY-MAKING, s. utsavaḥ utsavakaraṇaṃ mahotsavaḥ vilāsakaraṇaṃ.

MERSION, s. majjanaṃ pramajjanaṃ nimajjanaṃ vigāhaḥ -hanaṃ avagāhanaṃ.

MERU, s. (The sacred mountain, in the centre of the seven continents, at the extremity of the world's axis, where the gods reside, corresponding to Mount Olympus of the Greeks) meruḥ m., sumeruḥ m., surālayaḥ devālayaḥ hemādriḥ m., ratnasānuḥ m.

MESENTERIC, a. antrapeśīsambandhī -ndhinī &c., madhyāntrikaḥ -kī -kaṃ.

MESENTERY, s. antrapeśī antrāvaraṇatvak f. (c) madhyāntrāvaraṇatvak f., madhyāntrabandhanatvak f.; 'enlargement of the mesentery,' plīhā m. (n).

MESH, s. (Interstice of a net) jālāntaraṃ jālachidraṃ jālarandhraṃ.

To MESH, v. a. jāle or pāśe pat (c. 10. pātayati -yituṃ), jāle pātayitvā bandh (c. 9. badhnāti banddhuṃ), jālabaddhaṃ -ddhāṃ kṛ.

MESHY, a. jālarūpaḥ -pā -paṃ jālākāraḥ -rā -raṃ jālamayaḥ -yī -yaṃ jālavannirmitaḥ -tā -taṃ jālavad bahuchidramayaḥ -yī -yaṃ.

MESLIN, s. (Mixture of grain) miśradhānyaṃ dhānyamiśraṇaṃ miśrānnaṃ.

MESS, s. (Dish or quantity of food) annabhāgaḥ annapātraṃ annaṃ siddhānnaṃ yat khādyadravyam ekapuruṣasya pariveṣyate.
     --(Food prepared for a number of persons in common) gaṇānnaṃ.
     --(Set of persons who eat together) paṃktiḥ f., sahabhojipaṃktiḥ f., sahabhojanapaṃktiḥ f., gaṇānnapaṃktiḥ f., jagdhipaṃktiḥ f., sahabhojigaṇaḥ sahabhojinaḥ m. pl., paṃktibhojinaḥ m. pl., gaṇacakrakaṃ gaṇacakraṃ; 'not admissible into the same mess,' apāṃkteyaḥ -yā -yaṃ apāṃktaḥ -ktā -ktaṃ apāṃktyaḥ -ktyā -ktyaṃ.
     --(Medley, litter) saṅkaraḥ nānādravyasāṅkaryyaṃ nānādravyasannipātaḥ nānādravyasammiśraṇaṃ saṅkīrṇakaṃ saṅkulakaṃ.
     --(Plight) durdaśā durgatiḥ f., kardamaḥ; 'in a mess,' durdaśāgrastaḥ -stā -staṃ.

To MESS, v. n. (Eat in company) paṃktibhojanaṃ kṛ ekapaṃktibhojanaṃ kṛ sahabhojanaṃ kṛ ekatra bhojanaṃ kṛ or āhāraṃ kṛ.

To MESS, v. a. (Make into a mess) saṅkarīkṛ sammiśrīkṛ.

[Page 497b]

MESSAGE, s. sandeśaḥ sandiṣṭaṃ vārttā dūtyaṃ dautyaṃ vṛttāntaḥ vācikaṃ nirdeśaḥ nirdiṣṭaṃ vacanopanyāsaḥ ādeśaḥ samācāraḥ ājñā śāsanaṃ śāstiḥ f., vaktavyaṃ vacanaṃ preṣaḥ; 'sending on a message,' pratiśāsanaṃ.

MESSED, p. p. saṅkarīkṛtaḥ -tā -taṃ sammiśritaḥ -tā -taṃ sannipatitaḥ -tā -taṃ.

MESSENGER, s. dūtaḥ sandeśaharaḥ vārttāharaḥ vārttāyanaḥ vācikaharaḥ ākhyāyakaḥ adhvagaḥ prayojyaḥ sañcārakaḥ cāraḥ dhāvakaḥ samācāradāyakaḥ kāryyaṅkaraḥ nisṛṣṭārthaḥ; 'female messenger,' dūtī -tiḥ -tikā sañcārikā.

MESSIAH, s. (The Anointed) abhiṣiktaḥ abhiṣiktatrātā m. (tṛ).

MESSMATE, s. paṃktibhojī m. (n) ekapaṃktiḥ m., samapaṃktiḥ sahabhojī m.

MESSUAGE, s. vāsagehaṃ -haḥ vāsagṛhaṃ gṛhavāṭikā vāstuvāṭī.

MET, p. p. samāgataḥ -tā -taṃ saṅgataḥ -tā -taṃ samupāgataḥ -tā -taṃ militaḥ -tā -taṃ abhimukhyāgataḥ -tā -taṃ sammukhāgataḥ -tā -taṃ abhiyātaḥ -tā -taṃ.
     --(Met as a guest) pratyudgataḥ -tā -taṃ pratyudyātaḥ -tā -taṃ.
     --(Met with) āsāditaḥ -tā -taṃ samāsāditaḥ -tā -taṃ prāptaḥ -ptā -ptaṃ adhigataḥ -tā -taṃ; 'hard to be met with,' durlabhaḥ -bhā -bhaṃ. See To MEET. 'Easy to be met with,' sulabhaḥ &c.

METACARPAL, a. karabhasambandhī -ndhinī -ndhi (n) pīlusambandhī &c.

METACARPUS, s. karabhaḥ pīluḥ m., karabhāsthi n., prapāṇiḥ m., prahastaḥ.

METACHRONISM, s. nyūnakālanirūpaṇaṃ nyūnanirūpitakālaḥ.

METAL, s. dhātuḥ m., lohaḥ taijasaṃ suvarṇarūpyādi n.; 'base metal,' kupyaṃ; 'factitious metal,' kṛtrimadhātuḥ m.; 'fused,' rasadhātuḥ m., rasaḥ; 'inferior,' upadhātuḥ m.; 'melting metals together,' āvarttana; 'the metals collectively,' dhātujātaṃ aṣṭadhātu n. The eight metals are, 'gold,' suvarṇaṃ; 'silver,' rūpyaṃ; 'copper,' tāmraṃ; 'brass,' pittalaṃ; 'bell-metal, or a kind of pewter,' kāṃsyaṃ; 'tin,' trapu; 'lead,' sīsakaṃ; 'iron,' lohaḥ. Some make 'steel,' tīkṣṇāyasaṃ, one of the eight metals, instead of kāṃsyaṃ.

METALLIC, METALLICAL, a. (Pertaining to metals) dhātusambandhī -ndhinī -ndhi (n) lohasambandhī &c.
     --(Consisting of metal) dhātumayaḥ -yī -yaṃ lohamayaḥ -yī -yaṃ lauhaḥ -hī -haṃ dhāturūpaḥ -pā -paṃ dhātunirmitaḥ -tā -taṃ siddharasaḥ -sā -saṃ taijasaḥ -sī -saṃ dhātuguṇakaḥ -kā -kaṃ dhātu or loha in comp.

METALLIFEROUS, a. dhātūtpādakaḥ -kā -kaṃ dhātujanakaḥ -kā -kaṃ.

METALLIST, s. dhātuparīkṣakaḥ dhātujñaḥ dhātuvid m., dhātukarmmakārī m. (n).

METALLOGRAPHY, s. dhātuvarṇanaṃ dhātuvivaraṇaṃ dhātuvivaraṇavidyā.

METALLURGIST, s. dhātukarmmakārī m. (n) dhātuśodhakaḥ dhātuśodhanakṛt m.

METALLURGY, s. dhātuśodhanaṃ dhātuśodhanavidyā dhātukarmma n. (n).

To METAMORPHOSE, v. a. rūpapariṇāmaṃ kṛ pariṇatarūpaṃ -pāṃ kṛ śarīrapariṇāmaṃ kṛ ākārapariṇāmaṃ kṛ rūpāntaraṃ kṛ dehāntaraṃ kṛ rūpavikāraṃ kṛ rūpabhedaṃ kṛ.

METAMORPHOSED, p. p. pariṇatarūpaḥ -pā -paṃ pariṇataśarīraḥ -rā -raṃ pariṇatākāraḥ -rā -raṃ pariṇatākṛtiḥ -tiḥ -ti rūpāntarīkṛtaḥ -tā -taṃ vikṛtākāraḥ -rā -raṃ pariṇataḥ -tā -taṃ vikṛtaḥ -tā -taṃ bhinnarūpaḥ -pā -paṃ.

METAMORPHOSIS, s. rūpapariṇāmaḥ rūpāntaraṃ dehāntaraṃ ākārapariṇāmaḥ rūpavikāraḥ rūpabhedaḥ śarīravikāraḥ pariṇāmaḥ vikāraḥ vikṛtiḥ f.

METAPHOR, s. rūpakaṃ vyañjanaṃ -nā vyañjakaḥ lakṣaṇā upalakṣaṇaṃ dhvaniḥ m., samāsoktiḥ f., āropaḥ upamā upamitiḥ f., dṛṣṭāntaḥ utprekṣā nidarśanaṃ jahallakṣaṇā jahatsvārthā rūpakālaṅkāraḥ upacāraḥ upakṣepaḥ.

METAPHORIC, METAPHORICAL, a. lākṣaṇikaḥ -kī -kaṃ upalakṣitaḥ -tā -taṃ sarūpakaḥ -kā -kaṃ savyañjakaḥ -kā -kaṃ vyañjakaḥ -kā -kaṃ āropitaḥ -tā -taṃ dhvanitaḥ -tā -taṃ gauṇaḥ -ṇī -ṇaṃ aupacārikaḥ -kī -kaṃ; 'metaphorical sense,' gauṇatvaṃ.

METAPHORICALLY, adv. sarūpakaṃ savyañjanaṃ rūpakapūrvvaṃ rūpakakrameṇa upalakṣaṇapūrvvaṃ upalakṣaṇatas lākṣaṇikaṃ dhvanitaṃ.

METAPHRASE, s. yathāśabdaṃ bhāṣāntaraṃ yathāśabdabhāṣāntaraṃ.

METAPHRAST, s. yathāśabdabhāṣāntarakarttā m. (rttṛ).

METAPHYSIC, METAPHYSICAL, a. ānvīkṣikaḥ -kī -kaṃ ānvīkṣikīsambandhī -ndhinī -ndhi (n) mānasadharmmaviṣayaḥ -yā -yaṃ ātmaviṣayaḥ -yā -yaṃ ānvīkṣikīviṣayaḥ -yā -yaṃ ātmajñānasambandhī &c., adhyātmavidyāsambandhī &c., mānasaḥ -sī -saṃ ādhyātmikaḥ -kī -kaṃ naiyāyikaḥ -kā -kaṃ.

METAPHYSICALLY, adv. mānasadharmmānusāreṇa ātmavidyānurūpeṇa.

METAPHYSICIAN, s. ānvīkṣikījñaḥ mānasadharmmajñaḥ mānasavidyājñaḥ adhyātmavidyājñaḥ naiyāyikaḥ arthatattvavettā m. (ttṛ).

METAPHYSICS, s. ānvīkṣikī ānvīkṣikī vidyā mānasadharmmaviṣayakā vidyā mānasadharmmaḥ ātmaviṣayakaṃ jñānaṃ ātmadharmmaviṣayakā vidyā amūrttaviṣayajñānaṃ ātmavidyā adhyātmavidyā mānasavidyā ātmatattvavidyā ātmatattvaśāstraṃ arthatattvaśāstraṃ arthatattvavidyā ātmatattvavicāraḥ.

METASTASIS, s. rogasthānāntaraṃ rogasthalāntaraṃ.

METATARSAL, a. prapadīnaḥ -nā -naṃ prapadīyaḥ -yā -yaṃ prapadasambandhī &c.

METATARSUS, s. prapadaṃ pādasya madhyabhāgaḥ.

METATHESIS, s. akṣaraviparyyayaḥ varṇavyatyayaḥ akṣaraparivarttanaṃ.

To METE, v. a. (c. 2. māti -tuṃ, c. 10. māpayati -yituṃ), parimā māpanaṃ kṛ.

METED, p. p. mitaḥ -tā -taṃ sammitaḥ -tā -taṃ parimitaḥ &c., nirmmitaḥ &c.

METEMPSYCHOSIS, s. prāṇināṃ punarjanma n. (n) anyajanma n., janmāntaraṃ janmajanmāntaraṃ dehāntaraprāptiḥ f., śarīrāntaraprāptiḥ f., rūpāntaragrahaṇaṃ anyaśarīragrahaṇaṃ.

METEOR, s. ulkā kholkā -lkaḥ agnyutpātaḥ ketutārā śikhāvajjyotis n., agnirekhākāri gagaṇātpatajjyotis upāhitaḥ upagrahaḥ utpātaḥ divyotpātaḥ.

METEORIC, a. (Pertaining to meteors) ulkāsambandhī &c., ulkāviṣayaḥ -yā -yaṃ.
     --(Proceeding from) ulkotpannaḥ -nnā -nnaṃ ulkodbhavaḥ -vā -vaṃ ulkājaḥ -jā -jaṃ.

METEOROLOGIC, METEOROLOGICAL, a. vidyudulkādiviṣayakaḥ -kā -kaṃ ākāśodbhavavastusambandhī &c., divyudbhavaviṣayasambandhī &c., ākāśīyaḥ -yā -yaṃ.

METEOROLOGY, s. vidyudulkādividyā ākāśodbhavavastuvidyā antarīkṣajaviṣayavidyā ākāśavidyā antarīkṣavidyā sāmānyavāyuviṣayakā vidyā vāyucakraśāstraṃ.

METEOROUS, a. ulkāguṇakaḥ -kā -kaṃ ulkādharmmakaḥ -kā -kaṃ.

METER, s. māpakaḥ parimāpakaḥ māpanakarttā m. (rttṛ) mānanirūpakaḥ.

METHEGLIN, s. (Kind of mead) madhu n., madhupānīyaṃ madhunīraṃ.

METHINKS, v. impers. manye iti manye iti tarkayāmi.

METHOD, s. (Regular arrangement) kramaḥ anukramaḥ paryyāyaḥ vyavasthā vyavasthāpanaṃ krameṇa sthāpanaṃ ānupūrvaṃ -rvyaṃ ānupūrvī paripāṭiḥ -ṭī f., pāripāṭyaṃ paramparā pāramparyyaṃ vinyāsaḥ vyūhanaṃ vyūḍhiḥ f., pratividhānaṃ vidhānaṃ saṃvidhānaṃ racanā viracanaṃ -nā āvṛt f.
     --(Way, mode, process) rītiḥ f., mārgaḥ vidhiḥ m., vidhānaṃ vidhaḥ prakāraḥ kramaḥ niyamaḥ sūtraṃ ṛtiḥ f., rūpaṃ yuktiḥ f., paddhatiḥ f., nyāyaḥ maryyādā vṛttāntaḥ kḷptiḥ f., kriyā dhārā; 'in this method,' anena vidhānena anena prakāreṇa anayā rītyā anayartyā. See MANNER.

METHODICAL, a. (Said of persons) niyamaśīlaḥ -lā -laṃ kramaśīlaḥ -lā -laṃ yathākramakārī -riṇī -ri (n) kramānugataḥ -tā -taṃ kramānu- kārī &c., kramakaḥ -kā -kaṃ kramikaḥ &c.
     --(Of things) kramikaḥ -kā -kaṃ kramakaḥ -kā -kaṃ yathākramaḥ -mā -maṃ sakramaḥ -mā -maṃ yathānukramaḥ -mā -maṃ kramānusārī &c., vyavasthitaḥ -tā -taṃ sūtritaḥ -tā -taṃ yathāparyyāyaḥ -yā -yaṃ anupūrvvaḥ -rvvā -rvvaṃ anukrāntaḥ -ntā -ntaṃ; 'methodical proceeding,' anukramaḥ -maṇaṃ.

METHODICALLY, adv. yathākramaṃ anukrameṇa yathānukramaṃ sakramaṃ kramatas kramaśas krameṇa kramāt paryyāyeṇa yathāparyyāyaṃ yathāniyamaṃ yathāmārgaṃ anupūrvvaśas yathāsūtraṃ vidhitas; 'done methodically,' anukrāntaḥ -ntā -ntaṃ.

METHODICALNESS, s. kramaśīlatā kramikatvaṃ vyavasthitiḥ f., sakramatā.

METHODISM, s. niyamaniṣṭhā niyamāsaktiḥ f., karmmaniṣṭhā.

METHODIST, s. niyamaniṣṭhaḥ niyamāsaktaḥ niyamī m. (n) karmmaniṣṭhaḥ.

METHODISTICAL, a. niyamaniṣṭhāśīlaḥ -lā -laṃ niyamaniṣṭhāsambandhī &c.

To METHODIZE, v. a. vyavasthā in caus. (-sthāpayati -yituṃ) vyavasthāpanaṃ kṛ krameṇa or yathākramaṃ sthā virac (c. 10. -racayati -yituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā pratividhā vinyas (c. 4. -asyati -asituṃ) vyūh (c. 1. -ūhate -hituṃ).

METHODIZED, p. p. vyavasthitaḥ -tā -taṃ vyavasthāpitaḥ -tā -taṃ vinyastaḥ -stā -staṃ prativihitaḥ -tā -taṃ anukrāntaḥ -ntā -ntaṃ paripāṭīkṛtaḥ -tā -taṃ.

METONYMICAL, a. ajahallākṣaṇikaḥ -kī -kaṃ ajahatsvārthalākṣaṇikaḥ -kī -kaṃ.

METONYMY, s. ajahatsvārthā ajahallakṣaṇā bhaktiḥ f.

METRE, s. chandas n., chandaḥ vṛttaṃ varṇavṛttaṃ gaṇavṛttaṃ mātrachandas padyaṃ vaktraṃ vedaḥ; 'violation of metre,' chandobhaṅgaḥ. The following are certain forms of metre explained in Wilson's Dictionary: 1. anuṣṭup f. (bh) or ślokaḥ, of which varieties are citrapadā māṇavakaḥ vidyutmālā pramāṇikā, 2. triṣṭup f., varieties indravajrā upendravajrā upajātiḥ f., rathoddhatā, 3. jagatī, varieties vaṃśasthavilaṃ drutavilambitaṃ bhujaṅgaprayātaṃ, 4. atijagatī, varieties mañjubhāṣiṇī praharṣiṇī puṣpitāgrā, 5. śarkkarī or śakkarī, varieties vasantatilakaḥ aparājitā vāsantī lolā nāndīmukhaṃ, 6. atiśarkkarī or atiśakkarī, varieties mālinī or māninī citrā tūṇakaṃ līlākhelaḥ, 7. aṣṭī, varieties cakitā pañcacāmaraṃ madanalalitaṃ vāṇiḥ f., pravaralalitaṃ, 8. atyaṣṭī, varieties śikhariṇī mandākrāntā hariṇī bhārākrāntā pṛthvībharaḥ, 9. dhṛtiḥ f. varieties nārācaḥ nandanaṃ śārdūlalalitaḥ kusumitalatā citralekhā, 10. atidhṛtiḥ f. of which varieties are śārdalavikrīḍitaḥ meghavisphūrjitaṃ surasā phulladāma n. (n), 11. kṛtiḥ f., varieties suvadanā gītikā śobhā, 12. prakṛtiḥ, varieties sragdharā sarasī, 13. ākṛtiḥ f., varieties haṃsī madirā, 14. vikṛtiḥ f., 15. saṅkṛtiḥ f., 16. atikṛtiḥ f., variety kroñcapadā, 17. utkṛtiḥ f., variety bhujaṅgavijṛmbitaṃ, 18. daṇḍakaḥ, varieties jīmūtaḥ līlā śaṅkaḥ vyālaḥ pracitaṃ, 19. pratiṣṭhā, varieties kanyā satī, 20. supratiṣṭhā, varieties paṃktiḥ f., priyā, 21. madhyā or madhyamā, varieties nārī mṛgī, 22. ukthā, 23. atyukthā, 24. vṛhatī, varieties bhujaṅgaśiśuḥ m., bhujaṅgasaṅgatā maṇimadhyaṃ, 25. paṃktiḥ f., varieties rukmavatī manoramā tvaritagatiḥ f., 26. uṣṇik f. (h), varieties madhumatī kumāralalitā, 27. gāyatrī, varieties tanumadhyā śaśivadanā, this and the preceding are found only in the Vedas. There is another class of metres regulated, not by the number of syllables, but by the number of syllabic instants or short syllables, each long syllable being supposed to contain two short. They are called, 1. āryyā, varieties pathyā vipulā capalā mukhacapalā jaghanacapalā gītiḥ f., upagītiḥ f., udgītiḥ f., āryyāgītiḥ f., 2. vaitālīyaḥ, varieties aupachandasikaḥ dohaḍikā.

METRICAL, a. chāndasaḥ -sī -saṃ chandoyuktaḥ -ktā -ktaṃ chandovān -vatī -vat (t) chandobaddhaḥ -ddhā -ddhaṃ chandorūpaḥ -pā -paṃ chandoviśiṣṭaḥ -ṣṭā -ṣṭaṃ padyarūpaḥ -pā -paṃ padyātmakaḥ -kā -kaṃ svarabaddhaḥ &c., tālabaddhaḥ &c.

METRONOME, s. tālamāpakayantraṃ tālamāpanī.

METROPOLIS, s. rājadhānaṃ -nī -nakaṃ -nikā rājanagarī mukhyānagarī purottamaḥ karvvaṭaḥ.

METROPOLITAN, a. rājadhānasambandhī -ndhinī -ndhi (n) rājadhānīyaḥ -yā -yaṃ.
     --(Archbishop) pradhānadharmmādhyakṣaḥ mukhyadharmmādhyakṣaḥ dharmmādhyakṣādhipatiḥ m.

METTLE, s. vīryyaṃ sāhasaṃ sattvaṃ tejas n., prabhāvaḥ praharṣaḥ pauruṣaṃ ojas ūrjaḥ madaḥ mādaḥ mattatā.

METTLED, METTLESOME, a. mahāsattvaḥ -ttvā -ttvaṃ mahātejāḥ -jāḥ -jaḥ (s) tejovān -vatī -vat (t) ojasvī -svinī -svi (n) sāhasikaḥ -kī -kaṃ vīryyavān &c., madoddhataḥ -tā -taṃ ūrjasvī &c., mattaḥ -ttā -ttaṃ mādavān &c., pracaṇḍaḥ -ṇḍā -ṇḍaṃ.

METTLESOMENESS, s. mattatā madoddhatiḥ f., pracaṇḍatā mahāsattvatā.

MEUM ET TUUM, s. svaparabhedaḥ ātmaparabhedaḥ svaparavicāraḥ.

MEW, s. (Cage) pañjaraṃ piñjaraṃ vītaṃsaḥ.
     --(Sea-fowl) jalakukkuṭaḥ -ṭī.
     --(Cry of a cat) menādaḥ mārjāranādaḥ.

To MEW, v. a. (Shut up) pañjare or kārāgāre nirudh (c. 7. -ruṇaddhi -roddhuṃ) or avarudh or bandh (c. 9. badhnāti banddhuṃ).
     --(Molt, shed the feathers) pakṣān or parṇān pat (c. 10. pātayati -yituṃ) or muc (c. 6. muñcati moktuṃ) or nirmuc pakṣanirmokaṃ kṛ.
     --(Cry as a cat) menādaṃ kṛ mārjāravad ru (c. 2. rauti ravituṃ).

To MEWL, v. n. śiśuvat or bālakavat krand (c. 1. krandati -ndituṃ) or rud (c. 2. roditi -tuṃ), śiśuvat krandanaṃ kṛ or ruditaṃ kṛ or cītkāraṃ kṛ.

MEWS, s. pl. aśvagoṣṭhaṃ aśvaśālā rājāśvasthānaṃ.

MIASM, MIASMA, s. vāyudūṣakaḥ pūtigandhaḥ or kutsitagandhaḥ rogajanakaḥ kuvāyuḥ or pūtivātaḥ pūtivāṣyaḥ mārakavāṣyaḥ dūṣakavāṣyaḥ.

MICA, s. abhraṃ abhrakaṃ svacchapatraṃ nirmalaṃ.

MICHAELMAS, s. vatsarasya tṛtīyapādāvasāne parvva n. (n) śaratkālīnaparvva n.

MICROCOSM, s. sūkṣmajagat n., sūkṣmalokaḥ sūkṣmasaṃsāraḥ kṣudrajagat.

MICROSCOPE, s. sūkṣmadarśakayantraṃ sūkṣmanirīkṣaṇayantraṃ sūkṣmanirīkṣaṇakācaḥ sūkṣmadravyadarśanārthaṃ kācayantraṃ.

MICROSCOPIC, a. pūrvvoktayantradvāreṇa dṛṣṭaḥ -ṣṭā -ṣṭaṃ or upalabdhaḥ -bdhā -bdhaṃ.

MICTURITION, s. mimikṣā mehanecchā mūtratyāgecchā mūtrotsargecchā.

MID, a. madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ madhyasthaḥ -sthā -sthaṃ. See MIDDLE.

MID-AGE, s. madhyavayas n., madhyamavayas n., āyurmadhyaṃ.

MID-COURSE, s. arddhamārgaḥ arddhapathaḥ mārgārddhaṃ mārgamadhyaṃ.

MID-DAY, s. madhyāhnaḥ dinamadhyaṃ divāmadhyaṃ madhyandinaṃ uddinaṃ; 'at midday,' dinamadhye madhyāhne.

MID-DAY, a. mādhyāhnikaḥ -kī -kaṃ mādhyandinaḥ -nī -naṃ; 'mid-day rites,' mādhyāhnikī kriyā; 'mid-day meal,' madhyāhnabhojanaṃ.

MIDDLE, a. madhyaḥ -dhyā -dhyaṃ madhyamaḥ -mā -maṃ madhyamīyaḥ -yā -yaṃ madhyasthaḥ -sthā -sthaṃ madhyasthitaḥ -tā -taṃ madhyavarttī -rttinī -rtti (n) mādhyaḥ -dhyā -dhyaṃ mādhyamaḥ -mī -maṃ garbhasthaḥ &c., garbhasthitaḥ -tā -taṃ; 'middle state,' madhyasthatā mādhyasthyaṃ; 'the middle classes,' madhyamavarṇāḥ m. pl., madhyavarṇajāḥ m. pl., madhyajātīyāḥ m. pl.

MIDDLE, s. madhyaṃ madhyabhāgaḥ madhyadeśaḥ madhyasthānaṃ madhyasthalaṃ madhyamapradeśaḥ abhyantaraṃ antaraṃ garbhaḥ hṛdayaṃ; 'the middle of the arm,' dormadhyaṃ; 'of the night,' rātrimadhyaṃ; 'of a house,' gṛhābhyantaraṃ; 'of a bow,' lastakaḥ; 'going in the middle,' madhyagaḥ -gā -gaṃ madhyacārī -riṇī -ri (n); 'in the middle,' madhye madhyatas; 'in the middle of the night,' rātrimadhye mahāniśāyāṃ; 'in the middle of the Ganges,' madhyegaṅgaṃ.

MIDDLE-AGED, a. madhyamavayaskaḥ -skā -skaṃ madhyavayaskaḥ &c., arddhavayaskaḥ &c., gatayauvanaḥ -nā -naṃ atikrāntayauvanaḥ -nā -naṃ arddhavṛddhaḥ -ddhā -ddhaṃ; 'a middle-aged widow,' kātyāyanī.

MIDDLE-EARTH, s. madhyalokaḥ madhyamalokaḥ madhyabhuvanaṃ pṛthivī.

MIDDLE-FINGER, s. madhyamā madhyā karṇikā jyeṣṭhaḥ.

MIDDLE-MAN, s. madhyasthajanaḥ madhyavarttī m. (n) madhyasthitaḥ.

MIDDLEMOST, a. madhyamaḥ -mā -maṃ madhyamīyaḥ -yā -yaṃ madhyasthaḥ -sthā -sthaṃ.

MIDDLE-SIZED, a. madhyamaparimāṇaḥ -ṇā -ṇaṃ na sthūlo na sūkṣmaḥ &c.

MIDDLING, a. madhyamaḥ -mā -maṃ madhyaḥ -dhyā -dhyaṃ madhyamīyaḥ -yā -yaṃ mādhyaḥ -dhyī -dhyaṃ mādhyamaḥ -mī -maṃ.
     --(Of middle rank) madhyamavarṇajaḥ -jā -jaṃ madhyamapadasthaḥ -sthā -sthaṃ.
     --(Of middle size) madhyamaparimāṇaḥ -ṇā -ṇaṃ na sthūlo na sūkṣmaḥ &c., madhyamaḥ -mā -maṃ.
     --(Of middle quality) viguṇaḥ -ṇā -ṇaṃ madhyamaguṇaḥ -ṇā -ṇaṃ sāmānyaguṇaḥ &c., sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇī -ṇaṃ.

MIDGE, s. sūkṣmamaśakaḥ sūkṣmamasakaḥ sūkṣmamakṣikā daṃśakaḥ sūcivadanaḥ.

MID-HEAVEN, s. khamadhyaṃ gagaṇamadhyaṃ antarīkṣamadhyaṃ daśamalagnaṃ.

MIDLAND, a. madhyadeśīyaḥ -yā -yaṃ mādhyadeśaḥ -śī -śaṃ madhyadeśasthaḥ -sthā -sthaṃ madhyadeśavarttī -rttinī -rtti (n) samudradūrasthaḥ -sthā -sthaṃ.

MIDLEG, s. jaṅghāmadhyaṃ jaṅghāyā madhyadeśaḥ.

MIDMOST, a. madhyamaḥ -mā -maṃ. See MIDDLEMOST.

MIDNIGHT, s. rātrimadhyaṃ madhyarātraḥ arddharātraḥ arddhaniśā mahārātraḥ mahāniśā niśīthaḥ sarvvāvasaraḥ niḥsampātaḥ nisampātaḥ; 'at midnight,' rātrimadhye.

MIDRIFF, s. śarīramadhyaṃ udaravakṣaḥsthalamadhye śarīrabhāgaḥ.

MIDSEA, s. samudramadhyaṃ sāgaramadhyaṃ madhyasamudraḥ.

MIDSHIPMAN, s. nāvikakarmmābhyāsakṛt m., nāvikaśiṣyaḥ.

MIDST, s. or adv. madhyaṃ madhye antaraṃ -re; 'in the midst,' madhye; 'from the midst,' madhyāt; 'to be in the midst of troubles,' duḥkhagrastaḥ -stā -staṃ bhū duḥkhasāgaramagnaḥ -gnā -gnaṃ bhū. Sometimes madhye is put first in a compound; as, 'in the midst of the sea,' madhyesamudraṃ madhye'rṇavaṃ,

MIDSTREAM, s. pravāhamadhyaṃ sarinmadhyaṃ; 'in midstream,' sarinmadhye.

MIDSUMMER, s. grīṣmakālamadhyaṃ nidāghakālamadhyaṃ uṣṇakālamadhyaṃ.

MIDWAY, s. arddhamārgaḥ arddhapathaḥ mārgamadhyaṃ pathamadhyaṃ mārgārddhaṃ.

MIDWAY, adv. arddhamārge arddhapathe mārgamadhye pathamadhye vartmamadhye.

MIDWIFE, s. sāvikā prasavakāriṇī prasavakārayitrī apatyadā garbhiṇyavekṣitrī dhātrī; 'man-midwife,' prasavakārī m. (n) prasavavaidyaḥ sutivaidyaḥ garbhamocakavaidyaḥ.

MIDWIFERY, s. prasavakarmma n. (n) prasavakāryyaṃ prasavakaraṇaṃ prasavakāraṇaṃ sūtikarmma n., sūtikaraṇaṃ garbhiṇyavekṣaṇaṃ garbhamocanavidyā bālatantraṃ kumārabhṛtyā.

MIDWINTER, s. śītakālamadhyaṃ śiśiramadhyaṃ madhyaśiśiraṃ hemantamadhyaṃ.

MIEN, s. ākāraḥ vadanākāraḥ caryyā gatiḥ f., rūpaṃ rītiḥ f., caritaṃ vyavahāraḥ calanaṃ vṛttiḥ f., cāraḥ ācāraḥ ākṛtiḥ f.

MIGHT, s. balaṃ śaktiḥ f., sāmarthyaṃ vikramaḥ parākramaḥ prabhāvaḥ aiśvaryyaṃ pratāpaḥ ūrjaḥ atiśaktiḥ f., tejas vīryyaṃ śauryyaṃ prābalyaṃ; 'with all one's might,' yathāśakti yathāsāmarthyaṃ yathābalaṃ.

MIGHTILY, adv. balena sabalaṃ aiśvaryyeṇa savikramaṃ saparākramaṃ prabhāveṇa pratāpena savīryyaṃ vīryyeṇa prabalaṃ balavat.
     --(Greatly) bhṛśaṃ atyantaṃ atimātraṃ.

MIGHTINESS, s. prabalatā prābalyaṃ sāmarthyaṃ aiśvaryyaṃ sabalatvaṃ atiśaktitā pratāpaḥ prabhāvaḥ vīryyaṃ sāratā sapratāpatā balīyastvaṃ.

MIGHTY, a. prabalaḥ -lā -laṃ mahābalaḥ -lā -laṃ balavān -vatī -vat (t) balī -linī -li (n) śaktimān -matī &c., atiśaktimān &c., balīyān -yasī -yaḥ (s) baliṣṭhaḥ -ṣṭhā -ṣṭhaṃ mahāvikramaḥ -mā -maṃ uruvikramaḥ &c., vāḍhavikramaḥ &c., mahāśaktiḥ -ktiḥ -kti ūrjjitaḥ -tā -taṃ ūrjasvī -svinī &c., vikrāntaḥ -ntā -ntaṃ parākrāntaḥ &c., parākramā &c., vikramī &c.
     --(Great, majestic) mahān -hatī -hat (t) aiśvaryyavān &c., pratāpī &c., pratāpavān &c., mahātejāḥ -jāḥ -jaḥ (s) prabhāvī &c., vibhūtimān &c., tejovān &c., mahaujāḥ &c., mahodāraḥ -rā -raṃ; 'mighty lord,' parameśvaraḥ maheśvaraḥ.

To MIGRATE, v. n. utkram (c. 1. -krāmati -kramituṃ), deśād deśaṃ bhram (c. 4. bhrāmyati bhramituṃ), ekadeśaṃ tyaktvā deśāntaraṃ gam (c. 1. gacchati gantuṃ) or deśāntaram adhivas deśāntaraṃ or sthānāntaraṃ gatvā vas deśabhramaṇaṃ kṛ digbhramaṇaṃ kṛ deśāṭanaṃ kṛ videśagamanaṃ kṛ deśaparivarttanaṃ kṛ.

MIGRATION, s. utkramaḥ utkramaṇaṃ deśāntaragamanaṃ sthānāntaragamanaṃ deśabhramaṇaṃ digbhramaṇaṃ deśaparivarttanaṃ deśāṭanaṃ videśagamanaṃ.

MIGRATORY, a. deśabhramaṇaśīlaḥ -lā -laṃ paribhramaṇaśīlaḥ -lā -laṃ paryaṭanaśīlaḥ -lā -laṃ deśaparivarttanaśīlaḥ -lā -laṃ.

MILCH-COW, s. dhenuḥ f., dogdhrī dhenukā godhenuḥ f., strīgavī payasvinī kṣīriṇī dugdhavatī pīnodhnī pīvarastanī pītadugdhā navasūtikā; 'a herd,' dhainukaṃ.

MILD, a. (Soft, not harsh) mṛduḥ -dvī -du mṛdulaḥ -lā -laṃ komalaḥ -lā -laṃ saumyaḥ -myā -myaṃ snigdhaḥ -gdhā -gdhaṃ śāntaḥ -ntā -ntaṃ anugraḥ -grā -graṃ aparuṣaḥ -ṣā -ṣaṃ aprakharaḥ -rā -raṃ akarkaśaḥ -śā -śaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ masṛṇaḥ -ṇā -ṇaṃ sukumāraḥ -rā -raṃ acaṇḍaḥ -ṇḍā -ṇḍaṃ akharaḥ -rā -raṃ.
     --(Tender or gentle in temper) mṛdusvabhāvaḥ -vā -vaṃ mṛdubhāvaḥ -vā -vaṃ komalasvabhāvaḥ &c., saumyavṛttiḥ -ttiḥ -tti komalāntaḥkaraṇaḥ -ṇā -ṇaṃ dayārdrabhāvaḥ -vā -vaṃ dayāluḥ -luḥ -lu dayāvān -vatī -vat (t) sadayaḥ -yā -yaṃ sāntvikaḥ -kā -kaṃ sāntvikaprakṛtiḥ -tiḥ -ti nirgarvaḥ -rvā -rvaṃ.
     --(Lenient) kṣamāvān &c., sāmabuddhiḥ -ddhiḥ -ddhi atīkṣṇaḥ -kṣṇā -kṣṇaṃ atīvraḥ -vrā -vraṃ aniṣṭhuraḥ -rā -raṃ anugradaṇḍaḥ -ṇḍā -ṇḍaṃ sāmopacārī -riṇī &c., sāmopāyī &c.; 'mild remedy,' saumyopacāraḥ sāmopacāraḥ bālopacāraḥ; 'mild means,' sāmopāyaḥ; 'by mild means,' sāmopāyena sāmnā; 'mild air,' mṛduvātaḥ mṛduvāyuḥ m.; 'mild speech,' sāntvavādaḥ.

MILDEW, s. vṛkṣadūṣaṇaṃ tarudūṣaṇaṃ kalaṅkaḥ śuklakalaṅkaḥ śvetakalaṅkaḥ dūṣaṇavastu n., kledajamalaṃ.

To MILDEW, v. a. śuklakalaṅkena duṣ (c. 10. dūṣayati -yituṃ), kledajamalena duṣ or kalaṅka (nom. kalaṅkayati -yituṃ) or lip (c. 6. limpati leptuṃ).

MILDEWED, p. p. śuklakalaṅkadūṣitaḥ -tā -taṃ kalaṅkitaḥ -tā -taṃ.

MILDLY, adv. mṛdu mṛdulaṃ komalaṃ saumyavat anugraṃ aparuṣaṃ akarkaśaṃ sāmnā sāmopāyena mārdavena samārdavaṃ atīkṣṇaṃ atīvraṃ acaṇḍaṃ aprakharaṃ mandaṃ.

MILDNESS, s. (Softness, not harshness) mṛdutā -tvaṃ mārdavaṃ mradimā m. (n) saumyatā komalatā snigdhatā anugratā aparuṣatā akārkaśyaṃ śāntatā śāntiḥ f.
     --(Of temper) svabhāvamṛdutā prakṛtimṛdutā saumyavṛttitā komalasvabhāvaḥ sāntvikaprakṛtiḥ f., dayālutā.
     --(Leniency) mṛdutā kṣamā saumyatā sāma n. (n) sāmabuddhiḥ f., atīkṣṇatā ataikṣṇyaṃ atīvratā daṇḍānugratā anugratā anugradaṇḍatvaṃ kṛpā.

[Page 500b]

MILE, s. The measure called krośaḥ, or kos, is about two English miles. One English mile will therefore be expressed by arddhakrośaḥ; 'three miles,' sārddhakrośaḥ; 'four miles,' krośadvayaṃ; 'five miles,' sārddhadvikrośaṃ; 'six miles,' krośatrayaṃ.

MILE-STONE, s. arddhakrośamāpakaprastaraḥ krośamāpanapāṣāṇaḥ.

MILITANT, a. yuddhodyuktaḥ -ktā -ktaṃ yuddhodyataḥ -tā -taṃ yuddhapravṛttaḥ -ttā -ttaṃ yuddhārūḍhaḥ -ḍhā -ḍhaṃ yudhyamānaḥ -nā -naṃ yuddhakārī -riṇī -ri (n) saṅgrāmodyuktaḥ &c.

MILITARY, a. (Pertaining to soldiers or arms) yuddhasambandhī -ndhinī &c., yuddhaviṣayakaḥ -kā -kaṃ sāṅgrāmikaḥ -kī -kaṃ sāmarikaḥ -kī -kaṃ sainikaḥ -kī -kaṃ āyudhikaḥ -kī -kaṃ kṣātraḥ -trī -traṃ sāmparāyikaḥ -kī -kaṃ; 'military duty,' kṣatradharmmaḥ kṣātradharmmaḥ; 'following it,' kṣatradharmmānugaḥ -gā -gaṃ; 'military profession,' śastravṛttiḥ f., śastrāstrabhṛttvaṃ.
     --(Engaged in the profession of arms) yuddhapravṛttaḥ -ttā -ttaṃ yodhī -dhinī -dhi (n) śastrajīvī &c., śastrājīvī &c., śastropajīvī &c., āyudhajīvī &c., śastrāstrabhṛt śastrabhṛt.
     --(Man of the military class) kṣatriyaḥ kṣatraḥ kṣatrī m. (n) rājanyaḥ virāṭ m. (j) bāhujaḥ mūrddhābhiṣiktaḥ; 'a woman of this class,' kṣatriyā -yī -yāṇī; 'the duty of this class,' kṣatriyadharmmaḥ; 'the military class,' kṣatriyajātiḥ f.

MILITARY, s. (The body of soldiers) sainikavargaḥ sainyavargaḥ sainikajātiḥ f., kṣatraṃ kṣatriyajātiḥ f., kṣatravarṇaḥ.

To MILITATE, v. n. virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh viruddhaḥ -ddhā -ddhaṃ bhū pratikūla (nom. pratikūlayati -yituṃ), viparītaḥ -tā -taṃ bhū.

MILITIA, s. deśarakṣakāḥ m. pl., deśarakṣiṇaḥ m. pl., naimittikasainyāḥ m. pl.

MILK, s. dugdhaṃ kṣīraṃ payas n., stanyaṃ godugdhaṃ gorasaḥ -saṃ dhenukādugdhaṃ gavyaṃ gavyapayas n., avadohaḥ dohaḥ ūdhasyaṃ ūdhanyaṃ dohajaṃ dohāpanayaḥ pāyasaṃ pīyūṣaṃ peyaṃ somajaṃ; 'made from milk,' payasyaḥ -syā -syaṃ; 'the skim of milk,' dugdhaphenaṃ; 'yielding much milk,' bahudugdhā dohīyān -yasī -yaḥ (s); 'milk diet,' dugdhāhāraḥ; 'coagulated milk,' dadhi n., kṣīrajaṃ; 'inspissated milk,' kṣīravikṛtiḥ f.; 'drinking milk,' kṣīrapaḥ -pā -paṃ kṣīrapāyī -yinī &c.; 'giving milk,' kṣīradaḥ -dā -daṃ; 'to give milk,' duh (c. 4. duhyate), kṣīraṃ dā.

To MILK, v. a. duh (c. 2. dogdhi dugdhe dogdhuṃ), nirduh dohanaṃ kṛ dugdhaṃ sru (c. 10. srāvayati -yituṃ), gostanaṃ pīḍayitvā dugdhaṃ sru or mokṣ (c. 10. mokṣayati -yituṃ) or muc (c. 10. mocayati -yituṃ), dugdhamokṣaṇaṃ kṛ.

MILKED, p. p. dugdhaḥ -gdhā -gdhaṃ nirdugdhaḥ -gdhā -gdhaṃ kṛtadohanaḥ -nā -naṃ; 'a cow easily milked,' sukhadohyā sukhasandohyā suvratā.

MILKER, s. dogdhā m. (gdhṛ) dohakaḥ dohī m. (n) dhuk m. (duh).

MILKINESS, s. dugdhatā dugdhavattā dugdhitā kṣīritā pāyasatā payasyatvaṃ sakṣīratā sadugdhatā dugdhasādṛśyaṃ dugdhasaguṇatā.

MILK-LIVERED, a. bhīruhṛdayaḥ -yā -yaṃ klīvahṛdayaḥ &c., kātaraḥ -rā -raṃ.

MILK-MAID, s. godogdhrī godohinī gopī gopinī gopikā ābhīrī.

MILK-MAN, s. godhuk m. (-duh) dogdhā m. (gdhṛ) dugdhavikretā m. (tṛ) kṣīravikrayī m. (n) gopaḥ ābhīraḥ.

MILK-PAIL, MILK-PAN, s. dohanaṃ -nī godohanī dugdhabhāṇḍaṃ kṣīrabhāṇḍaṃ dugdhapātraṃ dugdhabhājanaṃ dohanapātraṃ dadhibhāṇḍaṃ nipānaṃ dohaḥ pārī.

MILK-PORRIDGE, MILK-POTTAGE, s. kṣaireyī.

MILK-SOP, s. klīvahṛdayaḥ mṛduhṛdayaḥ komalahṛdayaḥ kāpuruṣaḥ.

MILK-WHITE, a. dugdhasavarṇaḥ -rṇā -rṇaṃ kṣīravacchuklaḥ -klā -klaṃ kṣīravarṇaḥ &c.

MILKWOMAN, s. dugdhavikretrī dohinī gopinī gopā ābhīrī mahāśūdrī.

[Page 501a]

MILKY, a. dugdhī -gdhinī -gdhi (n) kṣīrī -riṇī &c., pāyasaḥ -sī -saṃ payasyaḥ -syā -syaṃ payasvī -svinī &c., dugdhamayaḥ -yī -yaṃ kṣairyaḥ -ryī -ryaṃ.
     --(Resembling milk) dugdhasaguṇaḥ -ṇā -ṇaṃ kṣīropamaḥ -mā -maṃ dugdhasadṛśaḥ -śī -śaṃ.
     --(Yielding milk) kṣīradaḥ -dā -daṃ bahudugdhaḥ -gdhā -gdhaṃ dugdhapradaḥ -dā -daṃ.

MILKY-WAY, s. mandākinī ākāśagaṅgā svargaṅgā svarnadī suranadī ākāśanadī devanadī viyadgaṅgā nāgavīthī haritālī.

MILL, s. peṣaṇaṃ peṣaṇī -ṇiḥ f., peṣaṇayantraṃ peṣaṇacakraṃ cakraṃ.

To MILL, v. a. piṣ (c. 7. pinaṣṭi peṣṭuṃ), cūrṇ (c. 10. cūrṇayati -yituṃ), cūrṇīkṛ.
     --(Beat with the fist) muṣṭyā taḍ (c. 10. tāḍayati -yituṃ) or prahṛ (c. 1. -harati -harttuṃ).

MILLENARIAN, MILLENARIAL, a. sahasravarṣīyaḥ -yā -yaṃ sahasravarṣīṇaḥ -ṇā -ṇaṃ sahasravatsarī -riṇī -ri (n) sahasravārṣikaḥ -kī -kaṃ sahasrābdikaḥ -kī -kaṃ sahasrī -sriṇī &c., sāhasraḥ -srī -sraṃ.

MILLENIUM, MILLENARY, s. sahasravarṣaṃ sahasravatsaraṃ varṣasahasrakaṃ varṣasāhasraṃ daśaśatavarṣaṃ sahasravarṣaparyyantaṃ sākṣādbhūtaṃ svrīṣṭarājyaṃ.

MILLEPED, s. sahasrapād m., sahasrapādaviśiṣṭaḥ kīṭabhedaḥ.

MILLER, s. śasyapeṣakaḥ dhānyapeṣaṇajīvī m. (n) peṣaṇopajīvī m.

MILLESIMAL, a. (Thousandth) sahasratamaḥ -mī -maṃ.
     --(Consisting of a thousand parts) sahasrāṃśarūpaḥ -pā -paṃ sahasrāṃśātmakaḥ -kā -kaṃ.

MILLET, s. (Panicum, a sort of grain) aṇuḥ m., priyaṅguḥ m.; 'field of it,' aṇavyaṃ.

MILLIARY, a. arddhakrośamāpakaḥ -kā -kaṃ krośamāpanaḥ -nī -naṃ.

MILLINER, s. strīparicchadakāriṇī strīparicchadavikretrī strīvastravyāpāriṇī strīvastrakaraṇopajīvinī strīvastrakṛt f.

MILLINERY, s. strīparicchadaḥ strīvastrasāmagrpaṃ strīvastraśiraskādi n., strīsajjā strīlokabhṛtaṃ yatkiñcid vastrādi.

MILLION, s. niyutaḥ -taṃ prayutaḥ -taṃ daśalakṣaṃ; 'ten million,' koṭiḥ f.; 'one hundred million,' arbudaḥ; 'one thousand million,' mahārbudaḥ mahāśaṅkhaḥ; 'ten thousand million,' padmaṃ; 'one hundred thousand million,' mahāpadmaṃ m.; 'million million,' abjaṃ svarbaṃ nisvarbaṃ; 'ten million million,' mahāsvarbaṃ. According to Wilson's Dictionary, svarbaṃ is equivalent to ten million million, according to the Mahrattī Dictionary to ten thousand million, and nikharbaṃ to a hundred thousand million: niyutaḥ is also used for one hundred thousand, and there seems to be much uncertainty in the use of some others of the above Sanskrit terms. The word koṭiḥ is used generally for a large number, and hence the expression 'by millions' koṭiśas

MILLIONAIRE, s. koṭīśvaraḥ lakṣādhīśaḥ daśalakṣasampannaḥ.

MILLIONARY, a. niyutasambandhī -ndhinī &c., niyutīyaḥ -yā -yaṃ.

MILLIONTH, a. niyutatamaḥ -mī -maṃ prayutatamaḥ -mī -maṃ.

MILL-STONE, s. peṣaṇaprastaraḥ peṣaṇapāṣāṇaḥ peṣaṇī -ṇiḥ f., peṣaṇaṃ śilāpaṭṭaḥ śilāputraḥ.

MILT, s. (Spleen) plīhā m. (n) gulmaḥ.
     --(Roe) mīnāṇḍaṃ matsyāṇḍaṃ.

MILTER, s. puṃmatsyaḥ puṃjātīyo matsyaḥ or mīnaḥ.

MIME, s. (Actor, buffoon) naṭaḥ narttakaḥ nāṭakaḥ kuśīlavaḥ cāraṇaḥ raṅgājīvaḥ jāyājīvaḥ bhaṇḍaḥ vidūṣakaḥ vaihāsikaḥ.

MIMIC, MIMICAL, a. upahāsabuddhyā paragaticeṣṭitādyanukārī -riṇī -ri (n) or anukaraṇaśīlaḥ -lā -laṃ anukārī &c., anukaraṇasvabhāvaḥ -vā -vaṃ viḍambanakārī &c.
     --(Consisting of imitation) anukaraṇarūpaḥ -pā -paṃ anukaraṇātmakaḥ -kā -kaṃ viḍambanarūpaḥ -pā -paṃ; 'mimic art,' nāṭakavidhiḥ m.

MIMIC, s. (Buffoon) bhaṇḍaḥ bhāṇḍaḥ vaihāsikaḥ parihāsavedī m. (n) vidūṣakaḥ.
     --(Imitator) anukārī m. (n) anukarttā m. (rttṛ).

To MIMIC, MIMICK, v. a. upahāsabuddhyā parasya gatibhāṣitaceṣṭitādi anukṛ (c. 8. -karoti -kurute -karttuṃ), hāsotpādanārthaṃ paraceṣṭitānukaraṇaṃ kṛ or viḍambanaṃ kṛ.

MIMICKED, p. p. upahāsabuddhyā or hāsyotpādanārtham anukṛtaḥ -tā -taṃ.

MIMICKER, s. anukarttā m. (rttṛ) anukārī m. (n) viḍambanakṛt m.

MIMICRY, s. upahāsabuddhyā gatibhāṣitaceṣṭitādyanukāraḥ hāsotpādanārthaṃ ceṣṭitānukaraṇaṃ anukāraḥ anukaraṇaṃ anukṛtiḥ f., anukriyā anukarmma n. (n) viḍambanaṃ -nā vyājaḥ; 'of a cry or sound,' rutavyājaḥ.

MIMOSA, s. (Kind of sensitive plant) gaṇḍakārī gaṇḍakālī samaṅgā namaskārī khadirī elāparṇī suvahā lajjāluḥ m., mahābhītā lajakā-rikā sparśalajjā rāsnā yuktarasā; 'fetid mimosa,' arimedaḥ viṭkhadiraḥ; 'mimosa albida,' śamī śamīraḥ saktuphalā śivā.

MINACIOUS, MINATORY, a. bhartsanakārī -riṇī -ri (n) nirbhartsanakṛt m. f. n., bhartsanārthakaḥ -kā -kaṃ bhartsanamayaḥ -yī -yaṃ bhayapradarśakaḥ -kā -kaṃ bhayasūcakaḥ -kā -kaṃ.

MINARET, s. śikharaṃ śṛṅgaṃ prāsādaśikharaṃ bhavanaśikharaṃ prāsādaśṛṅgaṃ.

To MINCE, v. a. (Cut into small pieces) khaṇḍaṃ khaṇḍaṃ kṛ khaṇḍaśaḥ kṛ or chid (c. 7. chinatti chettuṃ), sūkṣmakhaṇḍaśaḥ kṛ or vyavachida bahulavaśaḥ khaṇḍ (c. 10. khaṇḍayati -yituṃ), śakalīkṛ khaṇḍīkṛ.
     --(Cut off in speaking) avachid bhinnasvareṇa vad (c. 1. vadati -dituṃ).

To MINCE, v. n. (Walk with short steps or with affected delicacy) bhinnagatyā or salālityaṃ or salaulyaṃ cal (c. 1. calati -lituṃ), lalitagatyā or vilakṣitagatyā car (c. 1. carati -rituṃ), savailakṣyaṃ car.
     --(Speak affectedly) bhinnasvareṇa vad (c. 1. vadati -dituṃ), lalitasvareṇa vad vilakṣitasvareṇa vad savailakṣyaṃ vad.

MINCED, p. p. vyavachinnaḥ -nnā -nnaṃ sūkṣmakhaṇḍīkṛtaḥ -tā -taṃ sūkṣmaśakalīkṛtaḥ -tā -taṃ chinnabhinnaḥ -nnā -nnaṃ chinnavichinnaḥ -nnā -nnaṃ khaṇḍitaḥ -tā -taṃ.

MINCE-MEAT, MINCED MEAT, s. chinnamāṃsaṃ khaṇḍamāṃsaṃ khaṇḍīkṛtamāṃsaṃ vyavachinnamāṃsaṃ vyañjanādinā saha siddhaṃ chinnamāṃsaṃ.

MINCE-PIE, MINCED PIE, s. chinnamāṃsavyañjanādigarbhaḥ śaṣkulīviśeṣaḥ.

MINCINGLY, adv. khaṇḍaśas lavaśas bhinnagatyā bhinnasvareṇa savailakṣyaṃ.

MIND, s. (The understanding, intellect) manas n., mānasaṃ matiḥ f., buddhiḥ f., dhīḥ f., cittaṃ cetas n., medhā prajñā ātmā m. (n) cetanā bodhaḥ bodhaśaktiḥ f., cit f., cicchaktiḥ f., jñānaśaktiḥ f., upalabdhiḥ f., śemuṣī turagaḥ niguḥ m., aṅgaṃ; 'application of mind,' manoyogaḥ manoniveśaḥ manaḥpraveśaḥ; 'to give the mind,' niviṣṭacittaḥ -ttā -ttaṃ bhū āsaktacittaḥ -ttā -ttaṃ bhū mano niviś (c. 10. -veśayati -yituṃ); 'exercise of mind,' manovyāpāraḥ; 'out of one's mind,' avyavasthitabuddhiḥ -ddhiḥ -ddhi; 'fixed in the mind,' cittīkṛtaḥ -tā -taṃ; 'of inferior mind,' apakṛṣṭacetanaḥ -nā -naṃ.
     --(Heart or seat of the affections) hṛdayaṃ hṛd n., cittaṃ cetas antaḥkaraṇaṃ antarātmā m. (n) antaḥprakṛtiḥ f., manas antarbhāvaḥ bhāvaḥ antaraṃ abhyantaraṃ; 'working of the mind, emotion,' cittavṛttiḥ f., vikāraḥ manovikāraḥ manovikṛtiḥ f.; 'control of the mind,' manodaṇḍaḥ manonigrahaḥ; 'peace of mind,' nanaḥśāntiḥ f.
     --(Opinion, thoughts) matiḥ f., buddhiḥ f., mataṃ manogataṃ manas n., manobhāvaḥ hṛdgataṃ; 'of mind,' ekacittaḥ -ttā -ttaṃ; 'to be of one mind,' ekacittībhū. 'change of mind,' buddhibhedaḥ.
     --(Inclination, will, desire) manorathaḥ icchā ākāṃkṣā abhilāṣaḥ vāsanā buddhiḥ f., matiḥ f., kāmaḥ abhimataṃ īpsitaṃ abhīpsitaṃ iṣṭaṃ; 'according to one's mind,' yathābhimataṃ yatheṣṭaṃ yathepsitaṃ manonukūlaḥ -lā -laṃ, 'having a mind to see,' draṣṭumanāḥ -nāḥ -naḥ (s), 'having a mind to go,' gantumanāḥ &c.
     --(Design, intention) buddhiḥ f., matiḥ f., manas n., abhiprāyaḥ abhipretaṃ cikīrṣitaṃ saṅkalpaḥ uddeśaḥ. To have a mind matiṃ kṛ.
     --(Memory, remembrance) smaraṇaṃ smṛtiḥ f., anusmṛtiḥ f., saṃsmṛtiḥ f., anucintā anubodhaḥ dhyānaṃ ādhyānaṃ; 'to call to mind,' smṛ (c. 1. smarati smarttuṃ), anusmṛ saṃsmṛ anucint (c. 10. -cintayati -yituṃ), samanucint anubudh (c. 4. -budhyate -boddhuṃ), 'to put in mind,' smṛ (c. 10. smārayati -yituṃ), budh (c. 10. bodhayati -yituṃ), udbudh; 'flashing across one's mind,' sphuraṇaṃ.

To MIND, v. a. (Attend to, heed) avadhā (c. 3. dhatte -dhātuṃ), mano dhā avadhānaṃ kṛ sāvadhānaḥ -nā -naṃ bhū avahitaḥ -tā -taṃ bhū or as; 'mind!' sāvadhāno bhava.
     --(Regard) man (c. 4. manyate mantuṃ), anuman mananaṃ kṛ apekṣ (c. 1. -īkṣate -kṣituṃ), avekṣ pratīkṣ budh (c. 1. bodhati, c. 4. budhyate boddhuṃ), ābudh ālok (c. 10. lokayati -yituṃ), āloc (c. 10. -locayati -yituṃ), avekṣaṇaṃ kṛ.
     --(Obey) sev (c. 1. sevate -vituṃ), śru in des. (śuśrūṣate -ṣituṃ) anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), anuvṛt (c. 1. -varttate -rttituṃ), anuvidhā in pass. (-dhīyate) anuvarttanaṃ kṛ.
     --(Take care of, look after) rakṣ (c. 1. rakṣati -kṣituṃ), pāl (c. 10. pālayati -yituṃ), anusandhā; 'mind a family,' tantr (c. 10. tantrayati -yituṃ).

MINDED, a. (Disposed) pravṛttaḥ -ttā -ttaṃ pravaṇaḥ -ṇā -ṇaṃ manāḥ -nāḥ -naḥ or manaskaḥ -skā -skaṃ in comp.; as, 'minded to go,' gamanamanāḥ &c., gantumanāḥ &c., gamanamanaskaḥ &c., See INCLINED. (In composition) manāḥ &c., manaskaḥ &c., matiḥ &c., buddhiḥ &c.; as, 'high-minded,' mahāmanāḥ &c., mahāmanaskaḥ &c., mahāmatiḥ -tiḥ -ti &c.

MINDFUL, a. (Attentive, heedful) sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ kṛtāvadhānaḥ -nā -naṃ avahitacetāḥ -tāḥ -taḥ (s) jāgaraḥ -rā -raṃ.
     --(Regarding with care) manyamānaḥ -nā -naṃ anumanyamānaḥ -nā -naṃ apekṣakaḥ -kā -kaṃ avekṣakaḥ -kā -kaṃ.
     --(Bearing in mind) smaran -rantī -rat (t) smṛtimān -matī -mat (t) anucintayan -yantī -yat (t); 'to be mindful,' smṛ (c. 1. smarati smarttuṃ).

MINDFULLY, adv. sāvadhānaṃ avahitaṃ avahitacetasā smṛtipūrvvaṃ avekṣayā.

MINDFULNESS, s. avadhānaṃ sāvadhānatā avahitatā avekṣā -kṣaṇaṃ apekṣā.

MINDLESS, a. (Heedless) anavadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ pramattaḥ -ttā -ttaṃ nirapekṣaḥ -kṣā -kṣaṃ.
     --(Forgetful) naṣṭasmṛtiḥ -tiḥ -ti apasmṛtiḥ -tiḥ -ti.
     --(Stupid) nirbuddhiḥ -ddhiḥ -ddhi buddhihīnaḥ -nā -naṃ.

MINE, pron. a madīyaḥ -yā -yaṃ asmadīyaḥ -yā -yaṃ mama gen. c. (asmad) māmakīnaḥ -nā -naṃ ātmīyaḥ -yā -yaṃ mat in comp.; as, 'mine own master, matprabhuḥ m.

MINE, s. (Excavation in the earth for any metals, &c.) ākaraḥ khaniḥ -nī f., khāniḥ -nī m. f., khanyākaraḥ gañjaḥ -ñjā -ñjaṃ kulyā yoniḥ m. f.
     --(For gold, &c.) kanakasthalī kanakasthānaṃ kāñcanakandaraḥ suvarṇādidhātūtpattisthānaṃ suvarṇādyutpattisthānaṃ.
     --(For precious stones) khaniḥ -nī f., maṇibhūmiḥ f., rānotpattisthānaṃ maṇisthalī kuṭṭhimaḥ -maṃ gañjaḥ -ñjā -ñjaṃ.
     --(For military purposes) sandhiḥ m., suruṅgā khānikaṃ kulyā randhraṃ.
     --(Metaphorically) as, 'a mine of good qualities,' guṇākaraḥ guṇanidhiḥ m., guṇāspadaṃ.

[Page 502b]

To MINE, v. a. and n. (Excavate) khan (c. 1. khanati -nituṃ), ākhan nikhan.
     --(Form a hole or subterraneous passage) suruṅgāṃ kṛ vivaraṃ kṛ randhraṃ kṛ gūḍharandhraṃ kṛ gūḍhamārgaṃ kṛ or utkhan gūḍhakulyāṃ kṛ gūḍhakūpaṃ kṛ.
     --(Undermine) adhastāt khan or gūḍhakhātaṃ kṛ.

MINER, s. (Excavator) khanakaḥ khanitā m. (tṛ) ākhanikaḥ khātakaḥ khanan m. (t) khanikaraḥ.
     --(Military) suruṅgākhanakaḥ suruṅgākṛt m., sauruṅgikaḥ.

MINERAL, s. dhātuḥ m., upadhātuḥ m., khanijavastu n., ākarajavastu n., khanijaṃ śilājaṃ ākarodbhavadravyaṃ ākarīyadravyaṃ.

MINERAL, a. (Pertaining to minerals) dhātu in comp.; as, 'the mineral kingdom,' dhātujātiḥ f., dhātujātaṃ.
     --(Produced in a mine) khanijaḥ -jā -jaṃ ākarajaḥ -jā -jaṃ ākarodbhavaḥ -vā -vaṃ ākarī -riṇī -ri (n) ākarīyaḥ -yā -yaṃ śilājaḥ -jā -jaṃ.
     --(Consisting of minerals) dhātumayaḥ -yī -yaṃ dhāturūpaḥ -pā -paṃ dhātumayaḥ -yī -yaṃ śilāmayaḥ &c., aśmamayaḥ &c., dārṣadaḥ -dī -daṃ.
     --(Impregnated with minerals) dhātusaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ dhātusaṃsargī -rgiṇī &c., dhātuguṇakaḥ -kā -kaṃ dhātuguṇopetaḥ -tā -taṃ dhātudharmmakaḥ -kā -kaṃ.

MINERALOGIST, s. dhātuvidyājñaḥ svanijavastuparīkṣakaḥ ākarīyadravyanirūpakaḥ dhātuvettā m. (ttṛ) dhātuguṇavādī m. (n) kārandhamī m. (n).

MINERALOGY, s. dhātuvidyā dhātunirūpaṇavidyā dhātuparijñānaṃ khanijavastuparijñānaṃ ākarīyavastuparīkṣā dhātuguṇaviṣayakā vidyā dhātuguṇavicāraḥ pārthivāṃśaviṣayakaṃ jñānaṃ.

To MINGLE, v. a. miśr (c. 10. miśrayati -yituṃ), sammiśr vimiśr miśrīkṛ sammiśrīkṛ ekīkṛ saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. yojayati -yituṃ), saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ), saṃsargaṃ kṛ saṅkṝ (c. 6. -kirati -karituṃ -rītuṃ), sampṛc (c. 7. -pṛṇakti -parcituṃ), ekatra kṛ vyatikaraṃ kṛ.

To MINGLE, v. n. miśrībhū sammiśrībhū mil (c. 6. milati melituṃ), sammil saṅkṝ in pass. (-kīryyate) saṃsṛj in pass. (-sṛjyate) saṃsṛṣṭībhū.

MINGLED, p. p. miśritaḥ -tā -taṃ sammiśraḥ -śrā -śraṃ miśraḥ -śrā -śraṃ miśrīkṛtaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ militaḥ -tā -taṃ saṅkīrṇaḥ -rṇā -rṇaṃ sampṛktaḥ -ktā -ktaṃ vyāmiśraḥ -śrā -śraṃ.

MINGLEMENT, s. miśraṇaṃ sammiśraṇaṃ samparkaḥ saṃsargaḥ saṃyogaḥ milanaṃ.

MINIATURE, s. sūkṣmākāracitraṃ laghvākāracitraṃ sūkṣmacitraṃ.

MINIATURE, a. sūkṣmaparimāṇaḥ -ṇā -ṇaṃ sūkṣmākāraḥ -rā -raṃ.

MINIKIN, a. atisūkṣmaḥ -kṣmā -kṣmaṃ atpalyaḥ -lyā -lyaṃ aṇukaḥ -kā -kaṃ.

MINIM, a. (Note in music) dīrghasvaraḥ.
     --(Dwarf) hrasvamūrttiḥ.

MINIMUM, s. kaniṣṭhasaṃkhyā avarasaṃkhyā alpiṣṭhaparimāṇaṃ alpiṣṭhāṃśaḥ.

MINIMUS, s. alpiṣṭhamūrttiḥ m., kaniṣṭhaḥ hrasvatamamūrttiḥ m.

MINING, s. khananaṃ khanikhananaṃ ākarakhananaṃ khānikhananaṃ ākhananaṃ.

MINION, s. vallabhaḥ rājavallabhaḥ nṛpavallabhaḥ rājalālī m. (n).

MINISTER, s. (Agent, official) karmmakaraḥ kāryyasādhakaḥ kāryyanirvāhakaḥ niyogī m. (n) niyuktaḥ adhikārī m. (n) ādhikārikaḥ adhikāravān m. (t) āyuktaḥ kāryyapravarttakaḥ.
     --(Of the king or of the government) mantrī m. (n) amātyaḥ āmātyaḥ sacivaḥ rājamantrī m., rājasacivaḥ rājāmātyaḥ mahāmātraḥ prakṛtiḥ f., prakṛtipuruṣaḥ pradhānaḥ dhurvahaḥ rājyadhurvahaḥ dhurīyaḥ dhuryyaḥ dhurīṇaḥ dhurandharaḥ rājyadhurandharaḥ rājakāryyabhārī m. (n) rājadharmmavid m., rājakarmmakaraḥ rājabhṛtyaḥ mantrakṛt m., cārekṣaṇaḥ; 'prime minister,' pradhānamantrī m., mukhyanantrī m., mahāmantrī m., pradhānāmātpaḥ mukhyāmātpaḥ paṭṭādhikārī m.; 'the minister of counsel,' dhīsacivaḥ; 'the minister of action,' varmmasacivaḥ; 'the minister of the king's amusements,' narmmasacivaḥ.
     --(Of religion) upādhyāyaḥ ācāryyaḥ purohitaḥ dharmmādhyāpakaḥ.
     --(At a foreign court) rājadūtaḥ rājapratinidhiḥ m., rājaprasthāpitaḥ.

To MINISTER, v. a. or n. (Supply necessary things) sopakāradravyāṇi parikḷp (c. 10. -kalpayati -yituṃ) or upakḷp or upasthā in caus. (-sthāpayati -yituṃ) or upapad (c. 10. -pādayati -yituṃ) or sambhṛ (c. 1. -bharati -bharttuṃ) or puraskṛ or prastutīkṛ.
     --(Serve, attend on) upacar (c. 1. -carati -rituṃ), upācar paricar upās (c. 2. -āste -āsituṃ), paryupās samupās sev (c. 1. sevate -ti -vituṃ, c. 10. sevayati yituṃ), upasev upasthā (c. 1. -tiṣṭhati -sthātuṃ), śru in des. (śuśrūvate -ṣituṃ) pariviṣ (c. 10. -veṣayati -yituṃ), upacāraṃ kṛ upāsanāṃ kṛ.
     --(Sacerdotally) upādhyāyadharmmaṃ kṛ upādhyāyavṛttim anuṣṭhā.

MINISTERED, p. p. (Supplied) upakḷptaḥ -ptā -ptaṃ upasthāpitaḥ -tā -taṃ.
     --(Served) upāsitaḥ -tā -taṃ kṛtopacāraḥ -rā -raṃ.

MINISTERIAL, a. (Attendant upon) upakārakaḥ -kā -kaṃ upakārī riṇī -ri (n) anuvarttī -rttinī &c., vaśavarttī &c., vaśānugaḥ -gā -gaṃ upāsakaḥ -kā -kaṃ upacāraparaḥ -rā -raṃ upacārakṛt sevakaḥ -kā -kaṃ.
     --(Official executive pertaining to an agent) ādhikārikaḥ -kī -kaṃ niyogasambandhī &c., kāryyasādhakaḥ -kā -kaṃ kāryyanirvāhakaḥ -kā -kaṃ kāryyapravarttakaḥ -kā -kaṃ kāryyasādhanasambandhī &c.
     --(Pertaining to a minister of state) mantrādhikārasambandhī &c., mantradharmmakaḥ -kā -kaṃ mantrakarmmasambandhī &c.
     --(Sacerdotal) upādhyāyadharmmasambandhī &c., upādhyāyadharmmakaḥ -kā -kaṃ.

MINISTERIALLY, adv. mantrādhikāreṇa adhikāratas amātyavat mantrivat.

MINISTERSHIP, s. See MINISTRY.

MINISTRATION, s. (Service) upacāraḥ upacārakaraṇaṃ upāsanaṃ -nā paryupāsanaṃ sevā -vanaṃ upasevā -vanaṃ paricaryyā upakāraḥ śuśrūṣā.
     --(Office of a minister) mantrādhikāraḥ mantrakarmma n. (n) mantrakaraṇaṃ. (Sacerdotal) upādhyāyādhikāraḥ upādhyāyakarmma n. (n) upādhyāyavṛttiḥ f.

MINISTRY, s. (Office of minister) mantritvaṃ sācivyaṃ mantrādhikāraḥ -ritā amātyatvaṃ adhikāraḥ -ritā -tvaṃ; 'office of a prime minister,' mukhyamantritvaṃ pradhānamantritvaṃ paṭṭāghikāraḥ.
     --(Office of an agent) niyogitā -tvaṃ niyogaḥ niyogipadaṃ adhikāraḥ.
     --(Agency, instrumentality) kāraṇatvaṃ kārakatvaṃ -tā sādhakatvaṃ karttṛtvaṃ -tā karttṛkatvaṃ prayojakatvaṃ.
     --(Office of a minister of religion) upādhyāyatvaṃ upādhyāyapadaṃ paurohityaṃ.
     --(Body of ministers of state) mantrisamājaḥ mantrigaṇaḥ mantrisamūhaḥ mantriṇaḥ m. pl., amātyagaṇaḥ sacivasamājaḥ amātyāḥ m. pl., rājadhurvahāḥ m. pl.
     --(Service). See MINISTRATION.

MINIUM, s. sindūraṃ -rikā nāgajaṃ nāgaraktaḥ raktacūrṇaṃ raktabālukaṃ. See LEAD.

MINOR, a. (Less) avaraḥ -rā -raṃ alpataraḥ -rā -raṃ alpīyān -yasī -yaḥ (s) kanīyān &c., laghīyān &c., nyūnaḥ -nā -naṃ.
     --(Secondary) apradhānaḥ -nā -naṃ amukhyaḥ -khyā -khyaṃ gauṇaḥ -ṇī -ṇaṃ; 'minor' in these senses is very commonly expressed by the preposition upa; as, 'a minor member of the body,' upāṅgaṃ pratyaṅgaṃ; 'a minor veda,' upavedaḥ; 'minor science,' upavidyā; 'a minor offence,' upapātakaṃ; 'minor offender,' upapātakī m. (n); 'minor planet,' upagrahaḥ; 'minor deity,' upadevatā; 'minor duty,' upadharmmaḥ; 'minor disease,' kṣudrarogaḥ.
     --(Inconsiderable) laghuḥ -ghuḥ -ghu svalpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ.

MINOR, s. (Person under age) aprāptavyavahāraḥ aprāptavyavahārakālaḥ anātavyavahāraḥ vyavahārāyogyaḥ bālaḥ śiśuḥ m., aprāptaṣoḍaśabarnaḥ kiśoraḥ ajñātavyavahāraḥ aprāptakālaḥ.
     --(Premise, in logic) uttarapakṣaḥ laghvavayabaḥ.

MINORITY, s. (State of being under age) bālyaṃ bāladaśā bālāvasthā bālatvaṃ bālyabhāvaḥ bālyakālaḥ śaiśavaṃ śiśubhāvaḥ śiśukālaḥ aprāptavyavahāratvaṃ aprāptavyavahāradaśā.
     --(Smaller number, lessness) nyūnapakṣaḥ alpapakṣaḥ avarapakṣaḥ nyūnatā -tvaṃ nyūnabhāvaḥ; 'in the minority,' nyūnapakṣapātī m. (n) nyūnapakṣagrāhī m. (n) nyūnapakṣāśritaḥ.

MINOTAUR, s. naravṛṣabhaḥ naravṛṣaḥ nṛvṛṣabhaḥ kavikalpito'rddhena puruṣo'rddhena vṛṣabho jantuviśeṣaḥ.

MINSTREL, s. māgadhaḥ magadhaḥ vaitālikaḥ vāditragāyakaḥ gītavādanakuśalaḥ saṅgītavid saṅgītakuśalaḥ gāthakaḥ vandī m. (n) madhukaḥ bhāṇḍikaḥ; 'celestial,' gandharvaḥ.

MINSTRELSY, s. māgadhavṛttiḥ f., gandharvavṛttiḥ f., gītavādanaṃ gītavādanakarmma n. (n) gāndharvaṃ saṅgītavyāpāraḥ saṅgītaṃ saṅgītiḥ f.

MINT, s. (Place where money is coined) ṭaṅkaśālā ṭaṅkakaśālā mudrāṅkitā mudrāṅkanaśālā avākaraḥ; 'master of it,' ṭaṅkapatiḥ m., ṭaṅkakapatiḥ rūppādhyakṣaḥ naiṣkikaḥ.
     --(Plant) podinā pudinā.

To MINT, v. a. mudrāṅkanaṃ kṛ mudrādi aṅk (c. 10. aṅkayati -yituṃ), mudrīkṛ mudra (nom. mudrayati -yituṃ).

MINTAGE, s. mudrāṅkanaṃ aṅkanaṃ.
     --(That which is coined) mudrā mudritarūpyaṃ mudrāṅkitarūpyaṃ.

MINTER, s. mudrāṅkakaḥ ṭaṅkāṅkayitā m. (tṛ) mudrākāraḥ -rakaḥ.

MINT-MASTER, s. ṭaṅkapatiḥ m., ṭaṅkakapatiḥ m., rūpyādhyakṣaḥ naiṣkikaḥ.

MINUET, s. (Kind of dance) padagatiḥ f., mandanṛtyaviśeṣaḥ.

MINUS, s. (Less) nyūnaḥ -nā -naṃ ūnaḥ -nā -naṃ; 'minus something,' kiñcinnyūnaḥ -nā -naṃ; 'minus a hand,' hastanyūnaḥ -nā -naṃ.
     --(In algebra) ṛṇaṃ kṣayaḥ; 'a thousand minus one,' ekahānyā sahasraṃ.

MINUTE, a. (Very small) sūkṣmaḥ -kṣmā -kṣmaṃ atisūkṣmaḥ -kṣmā -kṣmaṃ atyalpaḥ -lpā -lpaṃ alpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ aṇukaḥ -kā -kaṃ āṇukaḥ -kī -kaṃ kaṇīkaḥ -kā -kaṃ aṇīyān -yasī -yaḥ (s) aṇuḥ -ṇvī -ṇu alpakaḥ -kā -kaṃ kṣudraḥ -drā -draṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ alpālpaḥ -lpā -lpaṃ kṣodiṣṭhaḥ -ṣṭhā ṣṭhaṃ tanuḥ -nuḥ -nvī -nu pratanuḥ -nuḥ -nu kṣīṇaḥ -ṇā -ṇaṃ tanīyān -yasī &c., taniṣṭhaḥ -ṣṭhā -ṣṭhaṃ kṣaudrakyaḥ -kī -kyaṃ kṛśaḥ -śā -śaṃ.
     --(Attending to small things) sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadarśī -rśinī &c.; 'minute description,' pratyavayavavarṇanā.

MINUTE, s. (Sixtieth part of an hour) paṣṭiprāṇapādāḥ m. pl., kṣaṇapādaḥ kṣaṇacaturthāṃśaḥ sārddhadvipalaṃ; 'half a minute,' triṃśatprāṇapādā. According to the Hindu reckoning a daṇḍaḥ or hour contains 24 minutes, and a palaṃ is equal to the 60th part of a daṇḍaḥ, therefore 2(1/2) palas are equal to a minute. A kṣaṇaḥ is equal to 30 kalā or 4 minutes. When, however, the word minute is used generally for a small portion of time it may be expressed by kṣaṇaḥ palaṃ vipalaṃ truṭiḥ f., nimiṣaḥ nimeṣaḥ; as, 'a minute's delay,' kṣaṇakṣepaḥ; 'for a minute,' kṣaṇaṃ -ṇāt -ṇena; 'in a minute,' nimeṣamātreṇa; 'a minute afterwards,' kṣaṇāntaraṃ -re.
     --(In geometry, the sixtieth part of a degree) kalā.
     --(Note, memorandum) smaraṇalekhaḥ smaraṇārthalikhitaṃ lekhaḥ likhitaṃ smaraṇacihnaṃ.

To MINUTE, v. a. smaraṇārthaṃ kiñcid likh (c. 6. likhati lekhituṃ), abhilikh.

[Page 504a]

MINUTELY, adv. sūkṣmaṃ saukṣmyeṇa sasaukṣmyaṃ sūkṣmatvena sūkṣmatayā atisūkṣmatayā lavaśas kaṇaśas.

MINUTENESS, s. (Extreme smallness) atisūkṣmatā sūkṣmatā -tvaṃ saukṣmyaṃ atisaukṣmyaṃ atyalpatā alpiṣṭhatā kṣudratā kṣodimā m. (n) aṇimā m. (n) tanutā atitanutā atitānavaṃ taniṣṭhatā kṣīṇatā.
     --(Attention to small things) sūkṣmadṛṣṭitvaṃ sūkṣmadarśanaṃ sūkṣmadarśitvaṃ.

MINUTIAE, s. pl. sūkṣmāvayavāḥ m. pl., sūkṣmāṃśāḥ m. pl., sūkṣmaviṣayāḥ.

MINX, s. avinītā durvinītā ghṛṣṭā pragalbhā bandhakī nirlajjā.

MIRACLE, s. āścaryyakarmma n. (n) adbhutakarmma n., atimānuṣakarmma n., amānuṣakarmma amānuṣīyakarmma n., janātigakarmma n., adbhutakriyā camatkāraḥ adbhutaṃ devakarmma n., divyakarmma n., nisargātigakarmma n., prakṛtyatītakarmma n., divyaśaktisādhitakarmma n., vibhūtisādhitakarmma n.

MIRACULOUS, a. āścaryyaḥ -ryyā -ryyaṃ adbhutaḥ -tā -taṃ atimānuṣaḥ -ṣā -ṣaṃ janātigaḥ -gā -gaṃ puruṣātigaḥ -gā -gaṃ atimartyaḥ -rtyā -rtyaṃ apauruṣeyaḥ -yī -yaṃ amānuṣaśaktisādhyaḥ -dhyā -dhyaṃ apuruṣaśaktisādhitaḥ -tā -taṃ divyaśaktisādhitaḥ -tā -taṃ vibhūtisādhitaḥ -tā -taṃ nisargātigaḥ -gā -gaṃ prakṛtyatigaḥ -gā -gaṃ.
     --(Having miraculous powers) adbhutaśaktimān -matī -mat (t) atimānuṣaśaktikaḥ -kā -kaṃ adbhutakārī -riṇī -ri (n) amānuṣakarmmakārī &c., alaukikaśaktiḥ -ktiḥ -kti.

MIRACULOUSLY, adv. atimānuṣaśaktipūrvvaṃ āścaryyaśaktyā adbhutaśaktyā amānuṣaśaktyā divyaśaktyā janātigaśaktyā alaukikaśaktyā.

MIRAGE, s. mṛgatṛṣṇā -ṣṇikā mṛgatṛṣā mṛgatṛd f. (ṣ) mṛgajalaṃ marīcikā.

MIRE, s. paṅkaḥ kardamaḥ jambālaḥ -laṃ jalakalkaḥ kaluṣaṃ malaṃ.

To MIRE, v. a. paṅkena duṣ (c. 10. dūṣayati -yituṃ), paṅkasthaṃ -sthāṃ kṛ.

MIRINESS, s. sapaṅkatā paṅkilatvaṃ sakardamatā kaluṣatvaṃ kāluṣyaṃ.

MIRROR, s. darpaṇaḥ -ṇaṃ ādarśaḥ mukuraḥ makuraḥ maṅkuraḥ ātmadarśaḥ maṇḍalakaṃ prativimbātaḥ sammukhī m. (n) darśanaṃ adarśaḥ karpharaḥ; 'the surface of a mirror,' ādarśatalaṃ; 'mirror-like,' ādarśatalopamaḥ -mā -maṃ.
     --(Exemplar) ādarśaḥ pratimā.

To MIRROR, v. a. darpaṇe vimba (nom. vimbayati -yituṃ), prativimba.

MIRRORED, p. p. vimbitaḥ -tā -taṃ prativimbitaḥ -tā -taṃ darpaṇagataḥ -tā -taṃ.

MIRTH, s. hāsyaṃ hāsaḥ prahasanaṃ parihāsaḥ parīhāsaḥ hāsikā ullāsaḥ ullasatā mudā kautukaṃ harṣaḥ praharṣaḥ hāsyakrīḍā hāsyavinodaḥ muditaṃ pramodaḥ mud f., viśrambhaṇaṃ.

MIRTHFUL, a. hāsī -sinī -si (n) hāsyavṛttiḥ -ttiḥ -tti hāsyamukhaḥ -khī -khaṃ suhasānanaḥ -nā -naṃ ullāsī -sinī &c., ullasaḥ -sā -saṃ ullāsitaḥ -tā -taṃ mudānvitaḥ -tā -taṃ pramodī -dinī &c., muditaḥ -tā -taṃ hṛṣṭacittaḥ -ttā -ttaṃ kautukī -kinī &c., ānandī &c.

MIRTHFULLY, adv. sahāsaṃ sahāsyaṃ sahasitaṃ parihāsena ullāsena.

MIRY, a. paṅkilaḥ -lā -laṃ paṅkī -ṅkinī -ṅki (n) paṅkamayaḥ -yī -yaṃ paṅkaklinnaḥ -nnā -nnaṃ sapaṅkaḥ -ṅkā -ṅkaṃ sakardamaḥ -mā -maṃ kārdamaḥ -mī -maṃ kardamitaḥ -tā -taṃ sajambālaḥ -lā -laṃ kaluṣaḥ -ṣā -ṣaṃ paṅkadūṣitaḥ -tā -taṃ; 'a miry road,' paṅkavartma n. (n).

MISACCEPTATION, s. viparītagrahaṇaṃ anyathāgrahaṇaṃ viparītārthagrahaṇaṃ.

MISADVENTURE, s. aniṣṭāpātaḥ aniṣṭaṃ vipad f., vipattiḥ f., āpad f., durgatiḥ.

MISADVENTURED, a. durgataḥ -tā -taṃ durbhāgyaḥ -gyā -gyaṃ durdaśāgrastaḥ &c.

MIS-ADVISED, a. kumantritaḥ -tā -taṃ kūpadiṣṭaḥ -ṣṭā -ṣṭaṃ kuparāmṛṣṭaḥ -ṣṭā -ṣṭaṃ.

MIS-AFFECTED, a. ahitaḥ -tā -taṃ viraktaḥ -ktā -ktaṃ ananuraktaḥ &c.

To MIS-ALLEDGE, v. a. anyathā vad (c. 1. vadati -dituṃ), mithyā vad.

MIS-ALLEGATION, s. anyathākathanaṃ anyathāvādaḥ mithyāvādaḥ mithyāṃkathanaṃ.

MISANTHROPE, MISANTHROPIST, s. puruṣadveṣī m. (n) puruṣadveṣṭā m. (ṣṭṛ) janadveṣī &c., lokadveṣī puruṣaśatruḥ m., janaśatruḥ janavairī m. (n) viśvaśatruḥ m., viśvadrohī m. (n) sarvvābhisandhakaḥ sarvvābhisandhī m. (n)

MISANTHROPIC, MISANTHROPICAL, a. puruṣadveṣī -ṣiṇī -ṣi (n) janadveṣī &c., sarvvadveṣī &c., viśvadveṣī &c., janavairī -riṇī &c., aparicayī -yiṇī &c., aparicayaśīlaḥ -lā -laṃ apariceyaḥ -yā -yaṃ.

MISANTHROPY, s. puruṣadveṣaḥ janadveṣaḥ sarvvalokadveṣaḥ janavairitā janaśatrutā sarvvalokaśatrutā lokavairaktyaṃ aparicayaśīlatā janadrohaḥ manuṣyatrāsaḥ janāpakārabuddhiḥ f.

MISAPPLICATION, s. kuprayogaḥ asatprayogaḥ anyathāprayogaḥ.
     --(Of money) asadvyayaḥ kuvyayaḥ anyathāvyayaḥ.

To MISAPPLY, v. a. kuprayogaṃ kṛ kuviniyogaṃ kṛ anyathā or mithyā prayuj (c. 7. -yunakti -yuṃkte, c. 10. -yojayati -yituṃ) or viniyuj.

To MISAPPREHEND, v. a. anyathā grah (c. 9. gṛhlāti grahītuṃ) or budh (c. 1. bodhati -dhituṃ) or avagam (c. 1. -gacchati -gantuṃ), viparītārthaṃ grah viparītam upalabh (c. 1. -labhate -labdhuṃ), viparītārthagrahaṇaṃ kṛ.

MISAPPREHENSION, s. anyathāgrahaṇaṃ viparītagrahaṇaṃ anyathābodhaḥ viparītabodhaḥ anyathārthabodhaḥ arthaviparyāsakaraṇaṃ viparītārthagrahaṇaṃ viparītārthabodhaḥ bhramaḥ mithyāmatiḥ f.

To MISBECOME, v. a. na yuj in pass. (yujyate) na upapad (c. 4. -padyate).

MISBECOMING, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ anucitaḥ -tā -taṃ.

MISBEGOT, MISBEGOTTEN, a. vijātaḥ -tā -taṃ vijanitaḥ &c., kujātaḥ &c.

To MISBEHAVE, v. n. ayuktaṃ or asamyak car (c. 1. carati -rituṃ) or ācar or vṛt (c. 1. varttate -rttituṃ), durācāraḥ -rā -raṃ bhū durācāraṃ kṛ vyabhicāraṃ kṛ maryyādātikramaṃ kṛ durvṛttaḥ -ttā -ttaṃ bhū.

MISBEHAVED, a. durvinītaḥ -tā -taṃ avinītaḥ -tā -taṃ duścaritaḥ -tā -taṃ duśceṣṭitaḥ -tā -taṃ durvṛttaḥ -ttā -ttaṃ kuśīlaḥ -lā -laṃ samuddhataḥ -tā -taṃ. See ILL-BRED.

MISBEHAVIOUR, s. durvinītatā avinayaḥ kunītiḥ f., duśceṣṭitaṃ kuceṣṭitaṃ durvṛttiḥ f., kunītiḥ f., kucaritaṃ kucaryyā vyabhicāraḥ durācāraḥ maryyādātikramaḥ.

MISBELIEF, s. anyathāśraddhā kupratyayaḥ kuśraddhā mithyāviśvāsaḥ.

To MISCALCULATE, v. a. anyathā or mithyā or asamyag gaṇ (c. 10. gaṇayati -yituṃ) or vigaṇ or saṃkhyā (c. 2. -khyāti -tuṃ), mithyāganaṇāṃ kṛ.

MISCALCULATED, p. p. mithyāgaṇitaḥ -tā -taṃ anyathāgaṇitaḥ &c., asamyaggaṇitaḥ &c.

MISCALCULATION, s. mithyāgaṇanā -naṃ asamyaggaṇanā anyathāgaṇanā durgaṇanā kugaṇanā kuparisaṃkhyā.

To MISCALL, v. a. mithyābhidhānaṃ kṛ or dā mithyā or anyathā ākhyā (c. 2. -khyāti -tuṃ) or abhidhā (c. 3. -dadhāti -dhātuṃ), mithyānāma kṛ.

MISCALLED, p. p. mithyābhihitaḥ -tā -taṃ mithyākhyātaḥ -tā -taṃ.

MISCARRIAGE, s. (Failure) asiddhiḥ f., vipattiḥ f., kāryyavipattiḥ f., asampattiḥ f., anupapattiḥ f., apratipattiḥ f., bhaṅgaḥ akaraṇiḥ f., asadgatiḥ f., durgatiḥ f., vaiphalyaṃ asatphalaṃ aśubhaphalaṃ aśubhagatiḥ f.
     --(Ill-conduct) kunītiḥ f., anītiḥ f., avinayaḥ durvṛttiḥ f., kucaryyā durācaraṇaṃ kuceṣṭitaṃ.
     --(Bringing forth before the time) garbhasrāvaḥ garbhapātaḥ garbhapatanaṃ garbhasravaḥ garbhaprasravaṇaṃ garbhacyutiḥ f., garbhavisraṃsanaṃ garbhasyandanaṃ aprāptakālagarbhaniḥsaraṇaṃ piṇḍapatanaṃ sravaḥ srāvaḥ. When it takes place before the fourth month it is called garbhasrāvaḥ, after that garbhapātaḥ; 'to cause miscarriage,' garbhaṃ pat (c. 10. pātayati -yituṃ), or cyu (c. 10. cyāvayati -yituṃ) or sru (c. 10. srāvayati -yituṃ); 'causing it,' garbhapātī -tinī &c., garbhapātakaḥ -kā -kaṃ garbhasrāvī &c.

To MISCARRY, v. n. (Not to succeed) na sidh (c. 4. sidhyati seddhuṃ), na sampad (c. 4. -padyate -pattuṃ), na upapad pratihan in pass. (-hanyate) viphalībhū niṣphalībhū vṛthābhū moghībhū bhagnaḥ -gnā -gnaṃ bhū siddhiṃ na prāp (c. 5. -āpnoti -āptuṃ), asiddhaḥ -ddhā -ddhaṃ bhū.
     --(Bring forth before the time) sravadgarbhā bhū patadgarbhā bhū aprāptakāle cyutagarbhā or niḥsṛtagarbhā bhū or garbhacyutā bhū.

MISCELLANEOUS, a. nānājātīyaḥ -yā -yaṃ anekajātīyaḥ -yā -yaṃ nānāprakāraḥ -rā -raṃ bhinnajātīyaḥ &c., vijātīyaḥ &c., nānāvidhaḥ -dhā -dhaṃ anekavidhaḥ -dhā -dhaṃ prakīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ -rṇā -rṇaṃ sānnipātikaḥ -kī -kaṃ nānāviṣayakaḥ -kā -kaṃ vividhaḥ -dhā -dhaṃ avargīyaḥ -yā -yaṃ samparkī -rkiṇī -rki (n) prakīrṇajātiḥ -tiḥ -ti.

MISCELLANEOUSLY, adv. prakīrṇaṃ saṅkīrṇaṃ nānāvidhaṃ nānāprakāraiḥ sannipātatas.

MISCELLANEOUSNESS, s. prakīrṇatā saṅkīrṇatā jātiprakīrṇatā nānājātitvaṃ.

MISCELLANY, s. nānādravyasaṅgrahaḥ nānāviṣayasaṅgrahaḥ nānāvastusamūhaḥ nānādravyasannipātaḥ sammiśradravyasamūhaḥ prakīrṇadravyasaṅgrahaḥ saṅkīrṇavastusamūhaḥ prakīrṇakaṃ sannipātaḥ.
     --(Book, pamphlet) nānāviṣayagranthaḥ prakīrṇagranthaḥ prakīrṇakaṃ prakīrṇaṃ.

MISCHANCE, s. vipad f., vipattiḥ f., āpad f., durdaivaṃ durgatiḥ f., apāyaḥ.

MISCHIEF, s. (Injury, harm) hiṃsā apakāraḥ apakṛtaṃ -tiḥ f., apakriyā apāyaḥ drohaḥ abhidrohaḥ ghātaḥ ardanā dūṣaṇaṃ aniṣṭaṃ ariṣṭaṃ khalatā khalīkāraḥ.
     --(Damage) kṣatiḥ f., kṣataṃ parikṣatiḥ f., parikṣataṃ apāyaḥ nāśaḥ hāniḥ f., apakṛtaṃ apacayaḥ apacitiḥ f., dhvaṃsaḥ bādhaḥ duḥkhaṃ doṣaḥ vyasanaṃ kaṣṭaṃ; 'loving mischief,' apakārapriyaḥ -yā -yaṃ kadanapriyaḥ -yā -yaṃ.

MISCHIEF-MAKER, s. upajāpakaḥ karṇejapaḥ bhedakaraḥ bhedajanakaḥ suhṛdbhedakaraḥ mitrabhedakaḥ bhedakaḥ vairakaraḥ kalikārakaḥ piśunaḥ durjanaḥ khalaḥ.

MISCHIEF-MAKING, s. upajāpaḥ karṇejāpaḥ suhṛdbhedanaṃ mitrabhedanaṃ vairakaraṇaṃ paiśunyaṃ daurjanyaṃ khalatā kalikaraṇaṃ.

MISCHIEVOUS, a. (Injurious) hiṃsraḥ -srā -sraṃ hiṃsakaḥ -kā -kaṃ hiṃsātmakaḥ -kā -kaṃ hiṃsāluḥ -luḥ -lu apakārī -riṇī -ri (n) apakārakaḥ -kā -kaṃ āpakaraḥ -rī -raṃ hiṃsāśīlaḥ -lā -laṃ parahiṃsāśīlaḥ -lā -laṃ hiṃsārataḥ -tā -taṃ kṣatikaraḥ -rā -raṃ aniṣṭakaraḥ -rī -raṃ nṛśaṃsaḥ -sā -saṃ nṛśaṃsavṛttaḥ -ttā -ttaṃ drohī -hiṇī &c., ghātukaḥ -kā -kaṃ upaghātakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ ahitakārī &c., śārvaraḥ -rī -raṃ mīvaraḥ -rī -raṃ.
     --(Inclined to do harm) apakārabuddhiḥ -ddhiḥ -ddhi kṣatikaraṇaśīlaḥ -lā -laṃ hiṃsāruciḥ -ciḥ -ci bādhanaśīlaḥ &c., apāyaśīlaḥ &c., dūṣaṇaśīlaḥ &c., duṣṭabuddhiḥ &c., pāpaḥ -pā -paṃ.
     --(Noxious) śārukaḥ -kā -kaṃ śarāruḥ -ruḥ -ru dūṣakaḥ -kā -kaṃ sabādhaḥ -dhā -dhaṃ ahitaḥ -tā -taṃ.
     --(Full of mischievous pranks) chāndasaḥ -sī -saṃ kuceṣṭāpriyaḥ -yā -yaṃ kuceṣṭitaḥ -tā -taṃ duśceṣṭitaḥ -tā -taṃ kitavaḥ -vā -vaṃ vyasanī -ninī &c., durguṇī &c.; 'mischievous tricks,' kuceṣṭā kuceṣṭitaṃ chandas n.; 'mischievous person,' lokakaṇṭakaḥ paṃktidūṣakaḥ.

MISCHIEVOUSLY, adv. hiṃsayā sāpakāraṃ apakāreṇa sāpāyaṃ kṣatipūrvvaṃ sakṣataṃ apakārabuddhyā apakāraśīlatvāt duṣṭabuddhyā sabādhaṃ.

MISCHIEVOUSNESS, s. hiṃsratā hiṃsāśīlatā parihiṃsāśīlatā hiṃsārucitā hiṃsālutā kṣatikāritā apakāraśīlatā apakāraḥ apakṛtiḥ f., apakāritā bādhakatvaṃ drohabuddhitvaṃ dūṣakatā kaitavaṃ kaitavaprayogaḥ.

MISCIBLE, a. miśraṇīyaḥ -yā -yaṃ miśraṇayogyaḥ -gyā -gyaṃ miśraṇārhaḥ -rhā -rhaṃ yojanīyaḥ -yā -yaṃ yāvyaḥ -vyā -vyaṃ.

MISCOMPUTATION, s. mithyāgaṇanā asamyaggaṇanaṃ anyathāgaṇanaṃ kugaṇanā.

[Page 505b]

To MISCONCEIVE, v. a. or n. anyathā or mithyā budh (c. 1. bodhati -dhituṃ) or grah (c. 9. gṛhlāti grahītuṃ) or upalabh (c. 1. -labhate -labdhuṃ) or avagam (c. 1. -gacchātaṃ -gantuṃ), anyathārthaṃ grah viparītārthaṃ grah viparītabodhanaṃ kṛ viparītārthagrahaṇaṃ kṛ arthaviparyyāsaṃ kṛ.

MISCONCEPTION, s. anyathāgrahaṇaṃ mithyāgrahaṇaṃ mithyāmatiḥ f., mithyābuddhiḥ f., viparītagrahaḥ -haṇaṃ anyathābodhaḥ anyathārthabodhaḥ viparītabodhaḥ viparītārthabodhaḥ viparītārthagrahaṇaṃ bhramaḥ bhrāntiḥ f., arthaviparyyāsaḥ.

MISCONDUCT, s. (Ill-behaviour) duścaritaṃ durśceṣṭitaṃ kuceṣṭitaṃ kucaritaṃ avinayaḥ avinītatā kucaryyā kucaritaṃ kuceṣṭitaṃ durṇītaṃ durṇītiḥ f., durṇayaḥ durācāraḥ durācaraṇaṃ asadācāraḥ asadācaraṇaṃ kadācāraḥ kuvyavahāraḥ asadvyavahāraḥ kukarmma n. (n) kukṛtyaṃ vyabhicāraḥ anyathācāraḥ anyathācaraṇaṃ apacāraḥ kuśīlatā amaryyādā maryyādātikramaḥ.
     --(Illmanagement) durṇayaḥ -yanaṃ durnivāhaḥ asavivāhaḥ.

To MISCONDUCT, v. a. (Conduct badly) anyathā or ayuktaṃ or duṣṭu or asamyag nirvaḍ (c. 10. -vāhayati -yituṃ) or praṇī (c. 1. -ṇayati -ṇetuṃ) or sampraṇī or pravṛt (c. 10. -varttayati -yituṃ), durnirvāhaṃ kṛ asannirvāhaṃ kṛ durṇayanaṃ kṛ.
     --(Misconduct one's self) ayuktaṃ or asamyak car (c. 1. carati -rituṃ) or ācar or vṛt (c. 1. varttate -rttituṃ), vyabhicāraṃ kṛ maryyādātikramaṃ kṛ.

MISCONDUCTED, a. durvinītaḥ -tā -taṃ duścaritaḥ -tā -taṃ. See MISBEHAVED.

MISCONJECTURE, s. mithyānumānaṃ anyathānumānaṃ mithyāvitarkaḥ.

To MISCONJECTURE, v. n. mithyā or anyathā anumā (c. 2. -māti -tuṃ) or tark (c. 10. tarkayati -yituṃ) or vitark mithyānumānaṃ kṛ.

MISCONSTRUCTION, s. anyathāgrahaṇaṃ mithyāgrahaṇaṃ viparītabodhanaṃ mithyābodhanaṃ ayathārthabodhanaṃ anyathābodhanaṃ viparītagrahaṇaṃ viparītārthabodhaḥ anyathārthabodhaḥ viparītārthakaraṇaṃ anyathārthakaraṇaṃ mithyārthavyākhyā.

To MISCONSTRUE, v. a. anyathā or mithyā arthaṃ budh (c. 1. bodhati -dhituṃ) or grah (c. 9. gṛhlāti grahītuṃ) or upalabh (c. 1. -labhate -labdhuṃ), mithyā arthaṃ vyākhyā (c. 2. -khyāti -tuṃ), viparītārthaṃ grah viparītabodhanaṃ kṛ viparītārthagrahaṇaṃ kṛ.

MISCREANT, a. (Infidel) nāstikaḥ.
     --(Vile wretch) pāpīyān m. (s) pāpiṣṭhaḥ pāpaḥ durjanaḥ durātmā m. (n) durvṛttaḥ jālmaḥ khalaḥ narādhamaḥ; 'daring miscreant,' sāhasikaḥ.

MISDEED, s. kukarmma n. (n) duṣkṛtaṃ duṣkarmma n., apakarmma n., duṣkṛtiḥ f., kukṛtyaṃ akarmma n., kukriyā pāpakarmma n., duścaritaṃ kucaritaṃ kuceṣṭitaṃ apacāraḥ.

To MISDEMEAN. See To MISCONDUCT, MISBEHAVE.

MISDEMEANOR, s. See MISCONDUCT, (Minor offence) upapātakaṃ.

To MISDIRECT, v. a. (Put in the wrong road) vimārgaṃ or viparītamārgaṃ dṛś (c. 10. darśayati -yituṃ), vipathaṃ pradṛś anyathā mārgaṃ dṛś or uddiś (c. 6. -diśati -deṣṭuṃ), viparītapathaṃ pradiś vimārgapradarśanaṃ kṛ.
     --(A letter) anyathā patrasaṃjñāṃ likh (c. 6. likhati lekhituṃ) or kṛ.

MISDIRECTION, s. vimārgapradarśanaṃ viparītamārgadarśanaṃ mithyoddeśaḥ.

MISDOER, s. kukarmmakārī m. (n) kukarmmā m. (n) pāpakārī m. (n) pāpakarttā m. (rttṛ) pāpakaraḥ pāpakṛt m., pāpakarmmā m., asatkarmmā m., anyāyakārī m., anyathācārī m., mandacaritraḥ.

MISDOING, s. duṣkṛtaṃ kukarmma n. (n) pāpaṃ aparādhaḥ. See MISDEED.

To MISEMPLOY, v. a. kuprayogaṃ kṛ kuviniyogaṃ kṛ asatprayogaṃ kṛ anyathā or asamyak prayuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) or viniyuj.

MISEMPLOYED, p. p. kuprayuktaḥ -ktā -ktaṃ kuviniyuktaḥ &c., asamyakprayuktaḥ &c.

MISEMPLOYMENT, s. kuprayogaḥ kuviniyogaḥ asatprayogaḥ asamyakprayogaḥ anyathāprayogaḥ asadupayogaḥ kuvyāpāraḥ kuvyayaḥ asadvyayaḥ.

MISER, s. kṛpaṇaḥ dṛḍhamuṣṭiḥ m., gāḍhamuṣṭiḥ dānaśatruḥ m., dānavimukhaḥ dānaparāṅmukhaḥ adānaśīlaḥ atyāgaśīlaḥ svalpavyayī m. (n) svalpadātā m. (tṛ) adātā m., mitampacaḥ kimpacaḥ kadaryyaḥ matsarī m. (n) vyayaśaṅkitaḥ vyayaparāṅmukhaḥ arthaparaḥ dhanalābhaparaḥ.

MISERABLE, a. (Very unhappy) atiduḥkhī -khinī -khi (n) gāḍhaduḥkhānvitaḥ -tā -taṃ atiduḥkhitaḥ -tā -taṃ atikleśī -śinī &c., atikleśitaḥ &c., atiduḥkhārttaḥ -rttā -rttaṃ atiśokārttaḥ -rttā -rttaṃ nirānandaḥ -ndā -ndaṃ atidīnaḥ -nā -naṃ anirvṛttaḥ -ttā -ttaṃ anirveśaḥ -śā -śaṃ; 'making one's self miserable,' ātmadrohī &c.
     --(Very poor or mean) atikṛpaṇaḥ -ṇā -ṇaṃ kṛpaṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ tucchaḥ -cchā -cchaṃ garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ.
     --(Unfortunate) āpadgrastaḥ -stā -staṃ vipadgrastaḥ &c., vipannaḥ -nnā -nnaṃ āpannaḥ -nnā -nnaṃ duḥkhāpannaḥ &c., durdaśāgrastaḥ &c., mandabhāgyaḥ -gyā -gyaṃ durbhāgyaḥ &c., daivopahataḥ -tā -taṃ āpatprāptaḥ -ptā -ptaṃ; 'miserable wretch,' tapakhī m. (n).

MISERABLENESS, s. atiduḥkhitā atidīnatā kṛpaṇatā atikārpaṇyaṃ.

MISERABLY, adv. kṛpaṇaṃ atikṛpaṇaṃ atikārpaṇyena atiduḥkhitavat.

MISERLY, a. kṛpaṇaḥ -ṇā -ṇaṃ kadaryyaḥ -ryyā -ryyaṃ dānavimukhaḥ -khā -khaṃ dānaparāṅmukhaḥ &c., dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi gāḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi adānaśīlaḥ -lā -laṃ khalyavyayī -yinī -yi (n) vyayaparāṅmukhaḥ -khā -khaṃ vyayaśaṅkitaḥ -tā -taṃ mitampacaḥ -cā -caṃ kimpacaḥ -cā -caṃ kimpacānaḥ -nā -naṃ atyāgaśīlaḥ -lā -laṃ adātā -trī -tṛ (tṛ) anudāraḥ -rā -raṃ matsarī -riṇī &c., arthaparaḥ -rā -raṃ dhanalābhaparaḥ -rā -raṃ kṣudraḥ -drā -draṃ kīkaṭaḥ -ṭī -ṭaṃ.

MISERY, s. (Great unhappiness, distress) atiduḥkhaṃ atiśayaduḥkhaṃ duḥkhaṃ kleśaḥ atikleśaḥ atiśayakleśaḥ duḥkhāvasthā duḥkhaduḥkhaṃ gāḍhaduḥkhaṃ śokaḥ gāḍhaśokaḥ dainyaṃ dīnatā atidīnatā viḍambanaṃ -nā anirvṛtiḥ f.
     --(Extreme pain) atibādhā ativyathā atiśayatāpaḥ paritāpaḥ santāpaḥ atikṛcchraṃ ativedanā.
     --(Calamity) duḥkhaṃ vyasanaṃ vipattiḥ f., āpad f., vipad f., durgatiḥ f., durdaśā daurgatyaṃ duravasthā apāyaḥ aniṣṭaṃ ariṣṭaṃ nirṛtiḥ f., vyatikaraḥ.

MISFORTUNE, s. (Ill-fortune) durdaivaṃ durbhāgyaṃ daurbhāgyaṃ kubhāgyaṃ durgatiḥ f., daurgatyaṃ aśubhaṃ akuśalaṃ abhadraṃ amaṅgalaṃ duradṛṣṭaṃ durjātaṃ aślīkaṃ anayaḥ anarthaḥ ālakṣaṇyaṃ nirvṛtiḥ f.
     --(Calamity, disaster) āpad f., vipad vipattiḥ f., vyāpad f., vyasanaṃ aniṣṭaṃ aniṣṭapātaḥ aniṣṭāpātaḥ apāyaḥ durghaṭanā utpātaḥ anayaḥ duḥkhaṃ kaṣṭaṃ durdaśā duravasthā.
     --(Misfortune personified) alakṣmīḥ f., avalakṣmīḥ f., mahāmāyā; 'fallen into misfortune,' āpadaṅgataḥ -tā -taṃ vipadaṅgataḥ -tā -taṃ āpatprāptaḥ -ptā -ptaṃ āpadgrastaḥ -stā -staṃ anayaṅgataḥ -tā -taṃ.

To MISGIVE, v. a. (Used in English with heart and the reciprocal pronoun, and expressed in Sanskrit by) śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk viśaṅk udvij (c. 6. -vijate -jituṃ), vep (c. 1. vepate -pituṃ), pravep na viśvas (c. 2. -śvasiti -tuṃ), na pratī (c. 2. pratyeti -tuṃ rt. i), sandehaṃ kṛ saṃśayaṃ kṛ vikḷp (c. 1. -kalpate lituṃ, c. 10. -kalpayati -yituṃ); 'my heart misgives me,' vepate me hṛdayaṃ udvijate me hṛdayaṃ.

MISGIVING, s. śaṅkā āśaṅkā sandehaḥ saṃśayaḥ vikalpaḥ vikalyitaṃ aviśvāsaḥ apratyayaḥ apratītiḥ f.; 'having misgivings,' sāśaṅkaḥ -ṅkā -ṅkaṃ āśaṅkānvitaḥ -tā -taṃ śaṅkāśīlaḥ -lā -laṃ.

MISGOTTEN, a. anyāyopārjitaḥ -tā -taṃ anyāyārjitaḥ &c., dṛjinārjitaḥ &c.

[Page 506b]

To MISGOVERN, v. a. asamyak pāl (c. 10. pālayati -yituṃ) or śās (c. 2. śāsti -situṃ), asamyakpālanaṃ kṛ kuśāsanaṃ kṛ asamyakśāsanaṃ kṛ asatpālanaṃ kṛ.

MISGOVERNED, p. p. asamyakpālitaḥ -tā -taṃ kuśāsitaḥ -tā -taṃ.

MISGOVERNMENT, MISGOVERNANCE, s. asamyakpālanaṃ asamyakśāsanaṃ kuśāsanaṃ kuśāstiḥ f., asatpālanaṃ anyathāśāsanaṃ.

To MISGUIDE, v. a. vimārgeṇa or unmārgeṇa or kumārgeṇa nī (c. 1. nayati netuṃ), vimārgaṃ dṛś (c. 10. darśayati -yituṃ) or uddiś (c. 6. -diśati -deṣṭuṃ), anyathā nī.

MISGUIDED, a. asamyagupadiṣṭaḥ -ṣṭā -ṣṭaṃ kumantritaḥ -tā -taṃ kuśikṣitaḥ -tā -taṃ durvinītaḥ &c., satpathabhraṣṭaḥ -ṣṭā -ṣṭaṃ sanmārgabhraṣṭaḥ &c., mārgaprabhraṣṭaḥ &c.

MISHAP, s. vipad f., āpad f., vipattiḥ f., durgatiḥ f., daurgatyaṃ aniṣṭapātaḥ aniṣṭāpātaḥ durghaṭanā vyasanaṃ durjātaṃ. See MISFORTUNE.

To MISINFER, v. a. mithyā or anyathā anumā (c. 2. -māti -tuṃ), mithyānumānaṃ kṛ.

To MISINFORM, v. a. ayathārthaṃ or anyathā in caus. (jñāpayati jñapayati -yituṃ) mithyā or mṛṣā budh (c. 10. bodhayati -yituṃ), asamyag arthaṃ khyā (c. 2. khyāti -tuṃ) or ākhyā.

MISINFORMED, p. p. mithyājñaptaḥ -ptā -ptaṃ mithyābodhitaḥ &c., ayathārthājñaptaḥ &c.

To MISINTERPRET, v. a. apathārthaṃ or anyathā vyākhyā (c. 2. -khyāti -tuṃ), anyathārthaṃ vyākhyā.
     --(Understand in a wrong sense) anyathā or mithyā arthaṃ budh (c. 1. bodhati -dhituṃ) or grah (c. 9. gṛhlāti grahītuṃ), viparītārthaṃ grah viparītārthabodhanaṃ kṛ.

MISINTERPRETATION, s. ayathārthavyākhyānaṃ anyathārthavyākhyānaṃ ayathārthabodhaḥ mithyābodhanaṃ viparītabodhanaṃ anyathāgrahaṇaṃ.

MISINTERPRETED, p. p. anyathāvyākhyātaḥ -tā -taṃ anyathābodhitaḥ -tā -taṃ.

To MISJUDGE, v. a. anyathā or mithyā vicar (c. 10. -cārayati -yituṃ) or bibhāvanaṃ kṛ.

MISJUDGEMENT, s. mithyāvicāraḥ anyathāvicāraḥ kuvivecanā kuniṣyattiḥ f.

MISLAID, p. p. sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ sthānaprabhraṣṭaḥ -ṣṭā -ṣṭaṃ asthānavarttī -rttinī rtti (n) asthānaḥ -nā -naṃ naṣṭaḥ -ṣṭā -ṣṭaṃ; 'a thing mislaid,' jhaḥ jhañjhā.

To MISLAY, v. a. asthānīkṛ visthānīkṛ apasthānīkṛ asthāne kṛ or dhā (c. 3. dadhāti dhātuṃ), asthāne dhṛ (c. 1. dharati dharttuṃ), naś (c. 10. nāśayati -yituṃ).

To MISLEAD, v. a. vimārgeṇa or unmārgeṇa nī (c. 1. nayati netuṃ), vimārgaṃ or vipathaṃ dṛś (c. 10. darśayati -yituṃ) or uddiś (c. 6. diśati -deṣṭuṃ) or pradiś anyathā or ayathārtham upadiś or nirdiś or ādiś or śikṣ (c. 10. śikṣayati -yituṃ), kuśikṣāṃ kṛ kunirdeśaṃ kṛ bhram (c. 10. bhramayati -yituṃ), bhrāntiṃ jan (c. 10. janayati -yituṃ), vimārganayanaṃ kṛ vimārgapradarśanaṃ kṛ.

MISLED, p. p. bhrāntaḥ -ntā -ntaṃ vimārgagāmī -minī -mi (n) unmārgagāmī &c. satpathabhraṣṭaḥ -ṣṭā -ṣṭaṃ sanmārgabhraṣṭaḥ &c., utpathagāmī &c., kumārgapravṛttaḥ -ttā -ttaṃ kuśikṣitaḥ -tā -taṃ durvinītaḥ -tā -taṃ.

To MISLIKE, v. a. See To DISLIKE.

To MISMANACE, v. a. anyathā or ayuktaṃ or asamyag nirvah (c. 10. -vāhayati -yituṃ) or praṇī (c. 1. -ṇayati -ṇetuṃ) or sampraṇī or pravṛt (c. 10. -varttayati -yituṃ) durnirvāhaṃ kṛ asannirvāhaṃ kṛ durṇayanaṃ kṛ durṇītiṃ kṛ asannayanaṃ kṛ durācaraṇaṃ kṛ.

MISMANAGED, p. p. durṇītaḥ -tā -taṃ asamyaṅnītaḥ -tā -taṃ durnirvāhitaḥ -tā -taṃ kunirvāhitaḥ -tā -taṃ kupraṇītaḥ -tā -taṃ kupravarttitaḥ -tā -taṃ durghaṭitaḥ -tā -taṃ durācaritaḥ -tā -taṃ.

MISMANAGEMENT, s. darṇayaḥ -yanaṃ durṇītiḥ f., kunītiḥ f., kunayanaṃ kuni- rvāhaḥ durnirvāhaḥ durnirvahaṇaṃ durṇītaṃ asannirvāhaḥ kupraṇayanaṃ kupravarttanaṃ durācaraṇaṃ anyathācaraṇaṃ durṇetṛtvaṃ asatkriyā.

To MISNAME, v. a. mithyānāma kṛ or dā anyathānāma kṛ. See MISCALL.

MISNOMER, s. mithyānāma n. (n) mithyābhidhānaṃ anyathānāma n., ayogyanāma n., asaṅgatanāma n., anupayuktanāma n., anupayuktasaṃjñā.

MISOGAMIST, s. vivāhadveṣī m. -ṣiṇī f., udvāhadveṣī &c., vivāhanindakaḥ.

MISOGAMY, s. vivāhadveṣaḥ udvāhadveṣaḥ vivāhanindā udvāhaśatrutā.

MISOGYNIST, s. strīdveṣī m. (n) strīdveṣṭā m. (ṣṭṛ) strīnindakaḥ.

MISOGYNY, s. strīdveṣaḥ strīnindā strīvairaṃ strīśatrutā.

To MISPLACE, v. a. asthānīkṛ visthānīkṛ asthāne kṛ or dhā (c. 3. dadhāti dhātuṃ) or vidhā anupayuktapade sthā in caus. (sthāpayati -yituṃ) anyathā sthā asamyak sthā or nidhā (c. 3. -dadhāti -dhātuṃ) or prayuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ).

MISPLACED, p. p. asthānaḥ -nā -naṃ asthānīkṛtaḥ -tā -taṃ asthāne nihitaḥ -tā -taṃ or vihitaḥ -tā -taṃ anupayuktapade sthāpitaḥ -tā -taṃ.

MISPRINT, s. aśuddhaṃ aśuddhiḥ f., aśodhanaṃ aśuddhamudrā pustakamudrāṅkane doṣaḥ mudrāṅkanadoṣaḥ.

To MISPRINT, v. a. aśuddhamudrāṃ kṛ aśuddhamudrāṅkanaṃ kṛ mudrāṅkanadoṣaṃ kṛ aśuddhamudrayā aṅk (c. 10. aṅkayati -yituṃ), aśuddhamudrīkṛ.

MISPRINTED, p. p. aśuddhamudrāṅkinaḥ -tā -taṃ aśuddhamudrīkṛtaḥ -tā -taṃ.

MISPRISION, s. aparādhagopanaṃ.
     --(Of treason) rājābhidrohagopanaṃ.

To MISPRONOUNCE, v. a. aśuddhoccāraṇaṃ kṛ aśuddham uccar (c. 10. -cārayati -yituṃ).

MISPRONUNCIATION, s. aśuddhoccāraṇaṃ asaduccāraṇaṃ anyathoccāraṇaṃ.

MISPROPORTIONED, a. viṣamapramāṇaḥ -ṇā -ṇaṃ asamapramāṇakaḥ -kā -kaṃ.

MISQUOTATION, s. mithyāvataraṇaṃ anyathāvataraṇaṃ ayathārthoddhāraḥ.

To MISQUOTE, v. a. anyathā or ayathārtham avatṝ (c. 10. -tārayati -yituṃ), ayathārthato vākyam uddhṛ (c. 1. -harati -harttuṃ), ayathārthavākyam upamyas (c. 4. -asyati -asituṃ).

MISREPORT, s. mithyākathanaṃ mithyānivedanaṃ anyathānivedanaṃ ayathārthākhyānaṃ mithyākhyāpanaṃ mṛṣākathā.

To MISREPORT, v. a. mithyā or anyathā kath (c. 10. kathayati -yituṃ) or nivid (c. 10. -vedayati -yituṃ), ayathārtham ākhyā (c. 2. -khyāti -tuṃ, caus. khyāpayati -yituṃ).

To MISREPRESENT, v. a. mithyā or anyathā or mṛvā kath (c. 10. kathayati -yituṃ) or āvid (c. 10. -vedayati -yituṃ) or nivid ayathārthataḥ khyā (c. 2. -khyāti -tuṃ, caus. khyāpayati -yituṃ), asamyak khyā asatyaṃ varṇ (c. 10. varṇayati -yituṃ) or vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), arthaṃ sācīkṛ or vakrīkṛ.

MISREPRESENTATION, s. mithyākathanaṃ anyathākathanaṃ anyathākhyāpanaṃ anyathānivedanaṃ mithyānivedanaṃ ayathārthakhyāpanaṃ mithyāvādaḥ mṛṣāvādaḥ anyathāvivaraṇaṃ mithyāvarṇanaṃ asatyavarṇanā sācīkaraṇaṃ sācīkṛtaṃ arthavakrīkaraṇaṃ.

MISRULE, s. asamyakpālanaṃ asamyakśāsanaṃ kuśāsanaṃ kuśāstiḥ f., asatpālanaṃ duḥśāsanaṃ durṇītiḥ f.

To MISS, v. a. (Fail of reaching, not to hit) lakṣyam abhisandhāya aparādh (c. 4. -rādhyati, c. 5. -rādhnoti -rāddhuṃ) or aparādhaṃ kṛ or bhrāntiṃ kṛ bhramaṃ kṛ; 'one who misses the mark in archery,' aparāddhapṛṣatkaḥ lakṣyacyutasāyakaḥ.
     --(Fail of finding, miss the way) bhram (c. 4. bhrāmyati bhramituṃ), mārgāt or pathāt prabhraṃś (c. 4. -bhraśyati -bhraṃśituṃ) or bhraṃś mārgād vical (c. 1. -calati -lituṃ), mārgabhraṃśaṃ kṛ.-- (Fail of obtaining) na prāp (c. 5. -āpnoti -āpnuṃ), na labh (c. 1. labhate labdhuṃ), na āsad (c. 10. -sādayati -yituṃ), aparādh.
     --(Discover to be wanting or lost) naṣṭaṃ or sthānabhraṣṭaṃ kiñcid jñā (c. 9. jānāti jñātuṃ), naṣṭaṃ man (c. 4. manyate mantuṃ), nāśaṃ or abhāvaṃ or adarśanaṃ jñā.
     --(Feel the want of, regret the absence of) utkaṇṭ (c. 1. -kaṇṭate -ṇṭituṃ), utsuka (nom. utsukāyate), unmanas (nom. unmanāyate), utkaṇṭāṃ kṛ utkalikāṃ kṛ.
     --(Omit) (c. 3. jahāti hātuṃ), apāhā apahā vihā tyaj (c. 1. tyajati tyaktuṃ), apās (c. 4. -asyati -asituṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ), vṛj (c. 10. varjayati -yituṃ), parivṛj.
     --(Lose) in pass. (hīyate) with instr. or abl. c., bhraṃś with abl. c. See To LOSE.

To MISS, v. n. aparādh (c. 4. -rādhyati -te -rāddhuṃ), bhram (c. 4. bhrāmyati bhramituṃ), aparāddhaḥ -ddhā -ddhaṃ bhū aparāghaṃ kṛ bhramaṃ kṛ.
     --(Not to succeed, miscarry) na sidh (c. 4. sidhyati seddhuṃ), na sampad (c. 4. -padyate -pattuṃ), siddhiṃ na prāp (c. 5. -āpnoti -āptuṃ) or gam (c. 1. gacchati gantuṃ), asiddhaḥ -ddhā -ddhaṃ bhū.

MISS, s. (Error) bhramaḥ bhrāntiḥ f., aparādhaḥ bhraṃśaḥ doṣaḥ bhreṣaḥ utkramaḥ; 'a miss is as good as a mile,' antaraṃ mahadantaraṃ.
     --(Loss, want) nāśaḥ hāniḥ f., abhāvaḥ asambhavaḥ aviṣayaḥ adarśanaṃ virahaḥ.
     --(Young girl) kulakanyā kulīnakanyā kulakumārī.

MISSED, p. p. aparāddhaḥ -ddhā -ddhaṃ kṛtāparādhaḥ -dhā -dhaṃ bhrāntaḥ -ntā -ntaṃ.

To MIS-SEND, v. a. anyathā or vṛthā prer (c. 10. prerayati -yituṃ) or preṣ (c. 10. preṣayati -yituṃ).

MIS-SHAPED, MIS-SHAPEN, a. virūpaḥ -pā -pī -paṃ aparūpaḥ &c., kurūpaḥ &c., arūpaḥ &c., vikṛtākāraḥ -rā -raṃ vikṛtāṅgaḥ -ṅgī -ṅgaṃ vikṛtākṛtiḥ -tiḥ -ti vyaṅgaḥ -ṅgī -ṅgaṃ vyākāraḥ &c.

MISSILE, a. kṣepaṇīyaḥ -yā -yaṃ hastakṣepaṇīyaḥ &c., hastakṣeppaḥ -ppā -ppaṃ pāṇimocanīyaḥ -yā -yaṃ kṣipaṇyuḥ -ṇyuḥ -ṇyu dūrāt kṣepaṇīyaḥ &c., dūravedhī -dhinī -dhi (n).

MISSILE, s. (Weapon) astraṃ kṣipaṇiḥ m., karamuktaṃ pāṇimuktaṃ muktakaṃ kṣeppāyudhaṃ.
     --(Circular one) cakraṃ.

MISSING, part. or a. (Regretting the absence of) utkaṇṭhitaḥ -tā -taṃ utsukaḥ -kā -kaṃ unmanāḥ -nāḥ -naḥ (s) utkalitaḥ -tā -taṃ.
     --(Lost, stray, absent from its place) naṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ sthānabhraṣṭaḥ &c., prabhraṣṭaḥ &c., sthānaprabhraṣṭaḥ &c., sthānacyutaḥ -tā -taṃ pracyutaḥ &c., tirohitaḥ -tā -taṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ.

MISSION, s. (Sending, commission) preraṇaṃ preṣaṇaṃ niyojanaṃ prayojanaṃ, 'sending on a message,' pratiśāsanaṃ.
     --(Body of persons sent) preritasamūhaḥ preritajanasamūhaḥ preritagaṇaḥ niyuktajanasamūhaḥ; 'for religious purposes,' dharmmapracāraṇārthaṃ preritajanāḥ m. pl.
     --(State of being sent) preritatvaṃ preṣitatvaṃ dūtatvaṃ dautyaṃ.

MISSIONARY, s. dharmmasandeśaharaḥ dharmmasaṃvādakathakaḥ dharmmapracāraṇārthaṃ preritaḥ khrīṣṭadharmmaghoṣaṇārthaṃ preritaḥ.

MISSIVE, a. (Sent) preritaḥ -tā -taṃ preṣitaḥ -tā -taṃ.
     --(Thrown) kṣiptaḥ -ptā -ptaṃ astaḥ -stā -staṃ muktaḥ -ktā -ktaṃ; 'weapon,' kṣipaṇiḥ m., pāṇimuktaṃ.
     --(Messenger) sandeśaharaḥ vārttāharaḥ sañcārakaḥ.
     --(Message) sandeśaḥ dūtyaṃ dautyaṃ.

To MIS-SPEAK, v. a. or n. mithyā or anyathā vad (c. 1. vadati -dituṃ) ayathārthaṃ vad.

To MIS-SPELL, v. a. akṣaravyatyayaṃ kṛ akṣaravyatyāsaṃ kṛ akṣaraviparyyāsaṃ kṛ.

MIS-SPELLING, s. akṣaravyatyayaḥ akṣaravyatyāsaḥ akṣaraviparyyāsaḥ avākṣaraṃ.

[Page 508a]

To MIS-SPEND, v. a. apātre or asthāne vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ, rt. i) or vyayaṃ kṛ or viniyuj (c. 7. -yuṃkte -yoktuṃ), kuvyayaṃ kṛ asadvyayaṃ kṛ anyathāvyayaṃ kṛ apātravyayaṃ kṛ kuviniyogaṃ kṛ ayuktavyayaṃ kṛ durvyayaṃ kṛ.

MIS-SPENT, p. p. durvyayitaḥ -tā -taṃ kuvyayitaḥ -tā -taṃ anyathāvyayitaḥ &c., apavyayitaḥ &c., kuviniyuktaḥ -ktā -ktaṃ apacitaḥ -tā -taṃ.

To MIS-STATE, v. a. mithyā or anyathā kath (c. 10. kathayati -yituṃ) or jñā (c. 10. jñāpayati jñapayati -yituṃ) or vijñā or āvid (c. 10. -vedayati -yituṃ), ayathārthataḥ khyā (c. 2. khyāti -tuṃ) or vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), arthaṃ sācīkṛ or vakrīkṛ.

MIS-STATED, p. p. mithyākathitaḥ -tā -taṃ mithyākhyātaḥ -tā -taṃ sācīkṛtaḥ -tā -taṃ.

MIS-STATEMENT, s. mithyākathanaṃ mithyāvādaḥ mithyoktiḥ f., anyathākathanaṃ anyathānivedanaṃ mithyāvijñaptiḥ f., ayathārthavijñāpanaṃ mithyāvivaraṇaṃ sācīkaraṇaṃ sācīkṛtaṃ.

MIST, s. dhūmikā dhūpikā dhūlikā śīkaraḥ tuṣāraḥ khavāṣpaḥ mṛgatṛṣṇā -ṣṇikā -tṛṣā mṛgatṛṭ f. (ṣ) kujjhaṭikā kujjhaṭiḥ f. -ṭī -ṭikā himajjhatiḥ f., kuheḍikā kuheḍī kuhelikā kuhelī kūhā meghadhūmraḥ rubheṭiḥ f., dhūmamahiṣī.

To MISTAKE, v. a. (Take wrong, misunderstand) mithyā or anyathā grah (c. 9. gṛhlāti grahītuṃ), viparītaṃ grah or upalabh (c. 1. -labhate -labdhuṃ), viparītārthaṃ grah anyathā or mithyā budh (c. 1. bodhati -dhituṃ), mithyā jñā (c. 9. jānāti jñātuṃ) or man (c. 4. manyate mantuṃ).

To MISTAKE, v. n. (Err, make a mistake) bhram (c. 4. bhrāmyati bhramituṃ), vibhram bhramaṃ kṛ bhrāntiṃ kṛ aparādh (c. 4. -rādhyati, c. 5. -rādhnoti -rāddhuṃ), aparādhaṃ kṛ pramad (c. 4. -mādyati -madituṃ), pramādaṃ kṛ doṣaṃ kṛ muh (c. 4. muhyati mohituṃ), mithyāmatiṃ kṛ.

MISTAKE, s. bhramaḥ bhrāntiḥ f., matibhramaḥ matibhrāntiḥ f., mithyāmatiḥ f., mithyābuddhiḥ f., vibhramaḥ mativibhramaḥ aparādhaḥ pramādaḥ doṣaḥ mohaḥ vyāmohaḥ paribhramaḥ bhrāmaḥ vikalpaḥ anavadhānatā vivarttaḥ vicikitsā.

MISTAKEN, p. p. (In error) bhrāntaḥ -ntā -ntaṃ bhrāntimān -matī -mat (t) aparāddhaḥ -ddhā -ddhaṃ sāparādhaḥ -dhā -dhaṃ pramādī -dinī -di (n) pramādavān &c., sandigdhaḥ -gdhā -gdhaṃ.
     --(Erroneous) ayathārthaḥ -rthā -rthaṃ aśuddhaḥ -ddhā -ddhaṃ mithyā or mṛṣā in comp.; 'a mistaken opinion,' mithyāmatiḥ f.

MISTER, s. (Title of gentlemen) āryyaḥ or expressed by śrī prefixed.

MIS-TIMED, a. akālikaḥ -kī -kaṃ. See ILL-TIMED.

MISTINESS, s. saśīkaratā satuṣāratā tuṣāravyāptiḥ f., śīkaravyāptatā.

MISTION, s. miśraṇaṃ sammiśraṇaṃ saṃsargaḥ samparkaḥ yogaḥ.

To MISTLE, v. n. śīkara (nom. śīkarāyate), śīk (c. 1. śīkate -kituṃ).

MISTLETOE, s. vṛkṣaruhā taruruhā tarubhuk f. (j) vṛkṣādanī vṛkṣāśrayā.

To MISTRANSLATE, v. a. ayathārthabhāṣāntaraṃ kṛ anyathā bhāṣāntaraṃ kṛ.

MISTRANSLATION, s. ayathārthabhāṣāntaraṃ mithyābhāṣāntaraṃ.

MISTRESS, s. (Opposed to servant, a woman who governs) svāminī sevyā adhiṣṭhātrī īśvarī śāsitrī śāstrī adhyakṣā kartrī.
     --(Of a family or house) gṛhiṇī gehinī gṛhasvāminī kuṭumbinī kauṭumbikī.
     --(Proprietress) svāminī īśvarī adhikāriṇī.
     --(Female teacher) adhyāpikā upadeśinī upadeśikā upadeṣṭrī śikṣikā ācāryyā.
     --(Woman beloved, sweetheart) priyā priyatamā vallabhā kāntā dayitā kāminī nāyikā vanitā pramadā; 'an offended mistress,' māninī.
     --(Concubine) upastrī upapatnī bhogyā strī bhujiṣyā dāsī avaruddhā.
     --(Well-skilled) kuśalā nipuṇā vettrī.

MISTRUST, s. aviśvāsaḥ apratyayaḥ apratītiḥ f., śaṅkā āśaṅkā sandehaḥ nihnavaḥ viśvāsābhāvaḥ.

To MISTRUST, v. a. śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk abhiśaṅk pariśaṅk na viśvas (c. 2. -śvasiti -tuṃ), na pratī (c. 2. pratyeti -tuṃ).

MISTRUSTFUL, a. aviśvāsī -sinī -si (n) apratyayī -yinī &c., śaṅkī -ṅkinī &c., śaṅkānvitaḥ -tā -taṃ sāśaṅkaḥ -ṅkā -ṅkaṃ śaṅkāśīlaḥ -lā -laṃ āśaṅkī &c., śaṅkitaḥ -tā -taṃ āśaṅkitaḥ -tā -taṃ sandehī &c., saṃśayī &c.

MISTRUSTFULLY, adv. aviśvāsena śaṅkayā saśaṅkaṃ sāśaṅkaṃ śaṅkāpūrvvaṃ.

MISTRUSTFULNESS, s. aviśvāsitvaṃ apratītiḥ f., saśaṅkatvaṃ āśaṅkā.

MISTY, a. saśīkaraḥ -rā -raṃ satuṣāraḥ -rā -raṃ śīkarīyaḥ -yā -yaṃ śīkaraughaḥ -ghā -ghaṃ śīkaravyāptaḥ -ptā -ptaṃ tuṣāravyāptaḥ -ptā -ptaṃ tuṣāramayaḥ -yī -yaṃ sadhūmikaḥ -kā -kaṃ dhūmikāvṛtaḥ -tā -taṃ śīkarāvṛtaḥ -tā -taṃ.

To MISUNDERSTAND, v. a. anyathā grah (c. 9. gṛhlāti -grahītuṃ) or budh (c. 1. bodhati -dhituṃ), mithyā or mṛṣā or viparītam arthaṃ grah or upalabh (c. 1. -labhate -labdhuṃ) or avagam (c. 1. -gacchati -gantuṃ), viparītārthaṃ grah ayathārthato jñā (c. 9. jānāti jñātuṃ) or vijñā arthaviparyyāsaṃ kṛ.

MISUNDERSTANDING, s. (Mistake of the meaning) mithyāgrahaṇaṃ anyathāgrahaṇaṃ viparītagrahaṇaṃ anyathārthagrahaṇaṃ viparītārthagrahaṇaṃ anyathābodhaḥ mithyābodhaḥ mithyāmatiḥ f., mithyopalabdhiḥ f., viparītabuddhiḥ f., ayathārthabodhaḥ ayathārthagrahaṇaṃ bhramaḥ bhrāntiḥ f., matibhramaḥ.
     --(Disagreement) vaimatyaṃ vimatiḥ f., matibhedaḥ asammatiḥ f., visaṃvādaḥ dvaidhaṃ viprayogaḥ vaimanasyaṃ mativiparyyayaḥ.

MISUNDERSTOOD, p. p. mithyāvagataḥ -tā -taṃ mithyopalabdhaḥ -bdhā -bdhaṃ mithyāmataḥ -tā -taṃ.

MISUSAGE, MISUSE, s. kuvyavahāraḥ durvyavahāraḥ kuprayogaḥ mithyāprayogaḥ asatprayogaḥ asamyakprayogaḥ anyathāprayogaḥ asadupayogaḥ kuvyāpāraḥ asadupabhogaḥ kuviniyogaḥ asadviniyogaḥ asādhuviniyogaḥ vyarthīkaraṇaṃ asadabhyāsaḥ ayuktavyavahāraḥ.

To MISUSE, v. a. anyathā or mithyā or vṛthā or asamyak prayuj (c. 7. -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ) or upayuj or viniyuj kuprayogaṃ kṛ asatprayogaṃ kṛ ayuktaṃ vyavahṛ (c. 10. -hārayati -yituṃ), kuvyavahāraṃ kṛ durvyavahāraṃ kṛ anucitam abhyas (c. 4. -asyati -asituṃ), kuvyāpāraṃ kṛ vyarthīkṛ kadarthīkṛ vṛthākṛ.

MISUSED, p. p. kuprayuktaḥ -ktā -ktaṃ kuviniyuktaḥ &c., asamyagupayojitaḥ -tā -taṃ kuvyavahṛtaḥ -tā -taṃ kuvyavahāritaḥ -tā -taṃ mithyāprayuktaḥ &c., kadarthīkṛtaḥ &c.

MITE, s. (Small piece of money) kapardakaḥ kapardikā kākiṇī kākinī varāṭakaḥ dhanalavaḥ dhanaleśaḥ.
     --(Particle of any thing) kaṇaḥ kaṇikā lavaḥ leśaḥ.

MITER, s. dharmmādhipatikirīṭaḥ mahādharmmādhyakṣamukuṭaṃ.

MITHRIDATE, s. viṣabhañjanaṃ viṣanāśanaṃ viṣaghnaṃ viṣāpahārakaṃ.

MITIGABLE, a. śamanīyaḥ -yā -yaṃ praśamanīyaḥ -yā -yaṃ śāmyaḥ -myā -myaṃ.

MITIGANT, a. śamakaḥ -kā -kaṃ praśamanaḥ -nā -naṃ śāntikaḥ -kī -kaṃ śāntidaḥ -dā -daṃ śāntikaraḥ -rā -raṃ upaśāyī -yinī -yi (n).

To MITIGATE, v. a. śam (c. 10. śamayati -yituṃ), praśam upaśam śānti dā sāntv or śāntv (c. 10. sāntvayati -yituṃ), upasāntv pariśāntv abhiśāntv.
     --(Alleviate pain) duḥkhaṃ hṛ (c. 1. harati harttuṃ) or śam.
     --(Lighten) lagha (nom. laghapati -yituṃ), laghūkṛ mṛdūkṛ.
     --(Diminish) nyūnīkṛ alpīkṛ kana (nom. kanayati -yituṃ).

[Page 509a]

MITIGATED, p. p. śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśamitaḥ &c., upaśāntaḥ &c., mṛdūkṛtaḥ -tā -taṃ laghūkṛtaḥ -tā -taṃ; 'to be mitigated,' śam (c. 4. śāmyati śamituṃ).

MITIGATION, s. śāntiḥ f., śamanaṃ praśamanaṃ upaśāntiḥ praśāntiḥ f., upaśamanaṃ śamaḥ upaśamaḥ mṛdūkaraṇaṃ laghūkaraṇaṃ lāghavaṃ nyūnīkaraṇaṃ nyūnatā sāntvanaṃ -nā; 'of a curse,' ucchāpaḥ.

MITIGATIVE, MITIGATOR. See MITIGANT.

MITRE, See MITER, s.

To MIX, v. a. miśr (c. 10. miśrayati -yituṃ), sammiśr vyāmiśr vimiśr miśrīkṛ sammiśrīkṛ saṃyuj (c. 7. -yunakti -yoktuṃ -yojayati -yituṃ), saṃsṛj (c. 6. -sṛjati -sraṣṭuṃ), sampṛc (c. 7. -pṛṇakti -parcituṃ), saṅkṝ (c. 6. -kirati -karituṃ -rītuṃ), ekīkṛ ekatra kṛ saṃsargaṃ kṛ saṃsṛṣṭaṃ -ṣṭāṃ kṛ vyatikaraṃ kṛ sammelanaṃ kṛ.
     --(Mix confusedly) saṅkarīkṛ saṅkulīkṛ saṅkīrṇīkṛ saṅkṝ; 'mix ingredients,' yogaṃ kṛ saṃskāraṃ kṛ prakṣepaṃ kṛ.

To MIX, v. n. miśrībhū sammiśrībhū vyāmiśrībhū mil (c. 6. milati melituṃ), sammil saṅkṝ in pass. (-kīryyate) saṃyuj in pass., (-yujyate) saṃsṛj in pass. (-sṛjyate) saṃsṛṣṭībhū ekībhū saṃyogaṃ i (c. 2. eti -tuṃ), samparkam i saṃsargam i saṅkarībhū.

MIXABLE, a. miśraṇīyaḥ -yā -yaṃ yojanīyaḥ -yā -yaṃ yāvyaḥ -vyā -vyaṃ.

MIXED, p. p. miśritaḥ -tā -taṃ sammiśritaḥ -tā -taṃ miśraḥ -śrā -śraṃ sammiśraḥ &c., miśrīkṛtaḥ -tā -taṃ vyāmiśraḥ -śrā -śraṃ saṃyuktaḥ -ktā -ktaṃ saṃyutaḥ -tā -taṃ saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ saṅkīrṇaḥ -rṇā -rṇaṃ sampṛktaḥ -ktā -ktaṃ militaḥ -tā -taṃ sammilitaḥ &c., saṅkalitaḥ &c., saṃvalitaḥ &c., sannipatitaḥ &c., samavetaḥ &c., saṅkarīkṛtaḥ &c., ekīkṛtaḥ &c., bhāvitaḥ &c., karambitaḥ &c., sambaddhaḥ -ddhā -ddhaṃ samparkī -rkiṇī -rki (n) saṃsargī &c., kuśitaḥ -tā -taṃ; 'mixed with water,' jalamiśritaḥ &c., jalasaṃsṛṣṭaḥ &c.

MIXEN, s. purīṣādirāśiḥ m.; 'mixen-grown,' viḍbhavaḥ -vā -vaṃ.

MIXER, s. miśrakaḥ sammiśrakaḥ miśraṇakṛt saṃyogakārī m. (n).

MIXTURE, MIXTION, MIXING, s. (Act) miśraṇaṃ sammiśraṇaṃ miśrīkaraṇaṃ saṃyogaḥ saṃyojanaṃ sammelanaṃ saṃsargaḥ samparkaḥ saṅkalanaṃ saṅkiraṇaṃ ekīkaraṇaṃ saṅkarīkaraṇaṃ.
     --(State) miśratā sammiśratā miśrībhāvaḥ saṃsṛṣṭatā saṃsargaḥ saṃyuktatā saṃyogaḥ samparkaḥ saṅkīrṇatā sāṅkaryyaṃ.
     --(Mixed mass) sannipātaḥ nānādravyasamūhaḥ sammiśradravyasamūhaḥ nānāvastusamudāyaḥ samūhaḥ saṅghaḥ saṅkaraḥ; 'mixture with water,' jalasaṃsargaḥ.

MIZZEN, s. (Sail) paścimakūpakasambandhi vātavasanaṃ.

MIZZEN-MAST, s. paścimakūpakaḥ naupaśrādbhāgasthaḥ kūpakaḥ.

MIZZLE, s. śīkaraḥ sīkaraḥ tuṣāraḥ. See To MISTLE, DRIZZLE.

MNEMONIC, a. smṛtisahāyaḥ -yā -yaṃ smṛtipravarttakaḥ -kā -kaṃ smṛtyupakārakaḥ &c.

MNEMONICS, s. smaraṇavidyā smṛtyupakaraṇavidyā smaraṇaśāstraṃ.

To MOAN, v. n. vedanopahatatvād dīrghanādaṃ kṛ or dīrgharāvaṃ kṛ vilap (c. 1. -lapati -pituṃ), pralap lap paridev (c. 1. -devate -vituṃ), krand (c. 1. krandati -ndituṃ), ākrand rud (c. 2. roditi -tuṃ), prarud kruś (c. 1. krośati kroṣṭuṃ), stan (c. 1. stanati -nituṃ), vistan dīrghaṃ niḥśvas or niśvas (c. 2. -śvasiti -tuṃ), dīrghaṃ ru (c. 2. rauti ravituṃ), dīrghacitkāraṃ kṛ dīrghaniśvāsaṃ kṛ gambhīranādaṃ kṛ gambhīraniśvāsaṃ kṛ ārttanādaṃ kṛ ārttarāvaṃ kṛ hāhāśabdaṃ kṛ hāhākāraṃ kṛ vāś (c. 1. vāśate, c. 4. vāśyate -śituṃ).

MOAN, s. ārttanādaḥ ārttarāvaḥ duḥkhārttasya dīrghanādaḥ or dīrgharāvaḥ or dīrghacitkāraḥ or gambhīranādaḥ dīrghaniśvāsaḥ dīrghaniḥśvāsaḥ vilapitaṃ vilapanaṃ vilāpaḥ paridevanaṃ -nā paridevitaṃ stanitaṃ kranditaṃ kruṣṭaṃ hāhākāraḥ.

[Page 509b]

MOANFUL, a. vilāpakārī -riṇī -ri (n) paridevī -vinī &c., paridevanakārī &c., dīrghaniśvāsī &c., hāhākārī &c.

MOANFULLY, adv. vilāpena savilapitaṃ saparidevanaṃ dīrghaniśvāsapūrvvaṃ.

MOANING, s. vilapanaṃ paridevanaṃ ārttanādaḥ dīrghaniśvasitaṃ stananaṃ.

MOAT, s. parikhā khātaṃ kheyaṃ khātakaṃ khātabhūḥ f., khātabhūmiḥ f., pratikūpaḥ upakulyā kulyā khallaḥ.

MOATED, a. parikhāveṣṭitaḥ -tā -taṃ parikhāvṛtaḥ &c., parikhānvitaḥ &c.

MOB, s. adhamajanasamūhaḥ nīcajanasammardaḥ prākṛtajanasammardaḥ bahujanasamūhaḥ bahujanamelakaḥ janasammardaḥ lokasaṅghaḥ janasaṅkulaṃ janaughaṃ janatā avyavasthitasabhā.

To MOB, v. a. bahujanākīrṇe sthāne vapuṣā saṃghṛṣ (c. 1. -gharṣati -rṣituṃ) or sammṛd (c. 9. mṛdnāti -mardituṃ) or sambādh (c. 1. -bādhate -dhituṃ).

MOBBISH, a. laukikaḥ -kī -kaṃ sāmānyalokayogyaḥ -gyā -gyaṃ.

MOBILE, MOBILITY, s. (Mob, common people) sāmānyalokaḥ sādhāraṇalokaḥ prākṛtalokaḥ asabhyalokaḥ antyalokaḥ adhamalokaḥ pṛthagjanāḥ m. pl.

MOBILITY, s. (Aptitude to motion) gamanayogyatā gatiyogyatā gamanaśīlatā cariṣṇutā jaṅgamatā asthiratā cāñcalyaṃ.

To MOCK, v. a. (Deride) avahas (c. 1. -hasati -situṃ), apahas upahas prahas vihas avahāsabhūmiṃ kṛ apahāsāspadaṃ kṛ avakṣip (c. 6. -kṣipati -kṣeptuṃ), garh (c. 1. garhate -rhituṃ), avagarh avagur (c. 6. -gurate -rituṃ), ākṣar (c. 10. -kṣārayati -yituṃ), avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), bharts (c. 10. bhartsayate -yituṃ), tiraskṛ mukharīkṛ vikatth (c. 1. -katthate -tthituṃ), paribhū avajñāṃ kṛ tucchīkṛ.
     --(Mimic) upahāsabuddhā paraceṣṭitānukaraṇaṃ kṛ or viḍambanaṃ kṛ.
     --(Deceive) vañc (c. 10. vañcayate -yituṃ), pratṝ (c. 10. -tārayati -yituṃ), pralabh (c. 1. -labhate -labdhuṃ), pralubh (c. 10. -lobhayati -yituṃ), muh (c. 10. mohayati -yituṃ).

MOCK, s. upahāsaḥ avahāsaḥ parihāsaḥ hāsyaṃ avakṣepaḥ avajñā.

MOCKED, p. p. (Mimicked in derision) upahāsabuddhyānukṛtaḥ -tā -taṃ.
     --(Derided) upahasitaḥ -tā -taṃ avahasitaḥ &c., avakṣiptaḥ -ptā -ptaṃ garhitaḥ -tā -taṃ vigarhitaḥ &c., tiraskṛtaḥ -tā -taṃ avajñātaḥ &c., mukharīkṛtaḥ &c., kṛtopahāsaḥ -sā -saṃ.
     --(Deceived) vañcitaḥ -tā -taṃ pralabghaḥ -bghā -bghaṃ mohitaḥ &c.

MOCKER, s. upahāsakaḥ avahāsakaḥ parihāsakarttā m. (rttṛ) kṣepakaḥ avakṣepakaḥ avajñākārī m. (n) avamānī m., vañcakaḥ.

MOCKERY, MOCKING, s. (Derision) upahāsaḥ avahāsaḥ apahāsaḥ parihāsaḥ parīhāsaḥ hāsyaṃ tiraskāraḥ avajñā avakṣepaḥ avamānaṃ apamānaṃ avahelā -lanaṃ avalepaḥ paribhavaḥ mukharīkaraṇaṃ maukharyyaṃ avamānasūcako hāsaḥ.
     --(Subject of derision) upahāsāspadaṃ upahāsabhūmiḥ f., avahāsasthānaṃ upahāsaviṣayaḥ tiraskāraviṣayaḥ hāsyasthānaṃ paribhavāspadaṃ paribhavapadaṃ tiraskārapadaṃ.
     --(Counterfeit appearance, deception, imitation) chadma n. (n) vyājaḥ kapaṭaḥ -ṭaṃ kūṭaṃ vañcanaṃ -nā viḍambanaṃ.
     --(Vain effort) vṛthāyatnaḥ vṛthāprayatnaḥ vṛthodyamaḥ vṛthodyogaḥ anarthakaceṣṭā niṣphalaceṣṭā.

MOCKINGLY, adv. upahāsena sopahāsaṃ sāvahāsaṃ satiraskāraṃ sāvakṣepaṃ.

MODAL, a. rūpasambandhī -ndhinī -ndhi (n) rūpaviṣayaḥ -yā -yaṃ.

MODE, s. (Method, manner) rītiḥ f., mārgaḥ vidhiḥ m., vidhānaṃ prakāraḥ niyamaḥ vṛttiḥ f., ṛtiḥ f., kramaḥ saṃvidhānaṃ paryyāyaḥ maryyādā dhārā vidhaḥ in comp.; 'mode of living,' vṛttiḥ f.; 'in this mode,' anena vidhānena eṃvavidhaṃ -dhena anena prakāreṇa; 'mode of speaking,' vāgvyāpāraḥ vāgvṛttiḥ f.
     --(Form) rūpaṃ ākāraḥ ākṛtiḥ f., saṃskāraḥ.
     --(Custom) ācāraḥ vyavahāraḥ pracāraḥ rītiḥ f., niyamaḥ abhyāsaḥ sthitiḥ f., āvṛttiḥ f., sampradāyaḥ.
     --(Fashionable custom) sabhyalokavyavahāraḥ sabhyarītiḥ f., śiṣṭavyavahāraḥ śiṣṭamārgaḥ sabhyasampradāyaḥ lokācāraḥ.
     --(In metaphysics) viśeṣavasturūpaṃ viśeṣadravyarūpaṃ viśeṣadravyaprakāraḥ.
     --(In grammar) vācyaṃ.
     --(In music) rāgaḥ m., rāgiṇī f., varṇaḥ. The musical modes are personified as either male or female. The male are called Rāgas; the female are Rāginīs, and are considered to be the wives of the Rāgas. The following are some of the names for the male: bhairavaḥ mālavaḥ sāraṅgaḥ hindolaḥ vasantaḥ vasantadūtaḥ pañcamaḥ dīpakaḥ meghaḥ naṭaḥ naṭanārāyaṇaḥ kalpāṇaḥ kāmabodhaḥ troṭakaḥ vibhāsaḥ. The following are some of the Rāginīs, or female personifications: dīpikā naṭī troṭakī deśakārī gauḍī jaṅgalā dhaneśvarī bhairavī rāmakarī or rāmakelī or rāmakalī saindhavī pūrvvī bhūpālī madhumādhavī.

MODEL, s. (Pattern, representation) pratimā -mānaṃ pratirūpaṃ pratikṛtiḥ ādarśaḥ upamā -mānaṃ pratimūrttiḥ f., saṃskāraḥ.
     --(Pattern, exemplar) ādarśaḥ pratimā upamā.
     --(Pattern for imitation) pramāṇaṃ pramā pramātā m. (tṛ); 'model of propriety,' nyāyādhāraḥ.
     --(Mould) saṃskāraḥ ākāraḥ saṃsthānaṃ saṃyānaḥ.

To MODEL, v. a. or n. saṃskāraṃ kṛ saṃskṛ pratimāṃ kṛ pratirūpaṃ kṛ ādarśaṃ kṛ.
     --(Shape, form) rūp (c. 10. rūpayati -yituṃ), sarūpaṃ -pāṃ -paṃ kṛ.

MODELER, s. upamātā m. (tṛ) upamānakṛt m., pratimānakarttā m. (rttṛ).

MODERATE, a. (Observing reasonable bounds, applied to persons) parimitācārī -riṇī -ri (n) samavṛttiḥ -ttiḥ -tti niyatavṛttiḥ &c., maryyādānatikramī -miṇī &c., anatikrāntamaryyādaḥ -dā -daṃ.
     --(Moderate in desires) alpākāṃkṣī -kṣiṇī &c., alpābhilāṣī &c., alubdhaḥ -bdhā -bdhaṃ alobhī &c., alpasantoṣī &c., alpasantuṣṭaḥ -ṣṭā -ṣṭaṃ bhogāprasaktaḥ -ktā -ktaṃ aprasaktaḥ &c., alpabhogī &c., svalpabhogī &c.
     --(Not extreme, not excessive) parimitaḥ -tā -taṃ mitaḥ -tā -taṃ saparimāṇaḥ -ṇā -ṇaṃ samaḥ -mā -maṃ samaryyādaḥ -dā -daṃ niyataḥ -tā -taṃ saṃyataḥ -tā -taṃ sāvadhikaḥ -kā -kaṃ alpaḥ -lpā -lpaṃ svalpaḥ &c.
     --(In eating) mitāśanaḥ -nā -naṃ parimitāhāraḥ -rā -raṃ svalpāhāraḥ -rā -raṃ,
     --(Middling in size) madhyamaḥ -mā -maṃ madhyaḥ -dhyā -dhyaṃ madhyamaparimāṇaḥ -ṇā -ṇaṃ na sthūlo na sūkṣmaḥ &c.

To MODERATE, v. a. (Temper) śam (c. 10. śamayati -yituṃ), upaśam praśam.
     --(Lessen) nyūnīkṛ alpīkṛ lagh (c. 10. laghayati -yituṃ), laghūkṛ.
     --(Restrain from excess) niyam (c. 1. -yacchati -yantuṃ), viniyam saṃyam yam nigrah (c. 9. -gṛhlāti -grahītuṃ), saṃhṛ (c. 1. -harati -harttuṃ), pratyāhṛ.

To MODERATE, v. n. (Abate, become less severe) śam (c. 4. śāmyati śamituṃ), praśam upaśam vigam (c. 1. -gacchati -gantuṃ), viram (c. 1. -ramati -rantuṃ), uparam nyūnībhū ūnībhū alpībhū.

MODERATED, p. p. (Tempered) śamitaḥ -tā -taṃ praśamitaḥ -tā -taṃ.
     --(Lessened) nyūnīkṛtaḥ -tā -taṃ nyūnībhūtaḥ -tā -taṃ.
     --(Restrained) yataḥ -tā -taṃ niyataḥ -tā -taṃ nigṛhītaḥ -tā -taṃ.
     --(Allayed) śāntaḥ -ntā -ntaṃ upaśāntaḥ &c.

MODERATELY, adv. parimitaṃ niyataṃ samaryyādaṃ samaṃ saparimāṇaṃ alpaṃ svalpaṃ abhṛśaṃ yāvattāvat; 'moderately warm,' īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ koṣṇaḥ &c., mandoṣṇaḥ &c.; 'moderately ripe,' āpakvaḥ -kvā -kvaṃ; 'moderately distant,' nātidūraḥ -rā -raṃ.

MODERATION, s. (Refraining from excess) parimitācāratvaṃ niya- tavṛttitvaṃ samavṛttitā samatā parimitatā mitatā kṣamā yamaḥ saṃyamaḥ nigrahaḥ damaḥ anatikramaḥ maryyādānatikramaḥ.
     --(In desires) alpākāṃkṣā alpābhilāṣaḥ alobhaḥ alubdhatā alpasantuṣṭatā aprasaktiḥ f., aprasaktatā bhogāprasaktiḥ f.
     --(Equanimity) kṣamā kṣāntiḥ f., samacittatvaṃ samānavṛttiḥ f., samabhāvaḥ.

MODERATOR, s. (Restrainer) niyantā m. (ntṛ) viniyantā m., yantā m.
     --(At disputations) vādamadhyasthaḥ vādasabhādhyakṣaḥ madhyasthaḥ.

MODERN, a. idānīntanaḥ -nī -naṃ adhunātanaḥ -nī -naṃ ādhunikaḥ -kī -kaṃ varttamānakālīnaḥ -nā -naṃ nūtanakālīnaḥ &c., nūtanaḥ -nā -naṃ navaḥ -vā -vaṃ sadyaskālīnaḥ -nā -naṃ navyaḥ -vyā -vyaṃ navīnaḥ -nā -naṃ nūtnaḥ -tnā -tnaṃ arvvācīnaḥ -nā -naṃ aprācīnaḥ -nā -naṃ apurāṇaḥ -ṇā -ṇaṃ apurātanaḥ -nī -naṃ.

MODERNNESS, s. nūtanatā navatā navyatā adhunātanatvaṃ sadyaskālīnatā varttamānakālīnatā aprācīnatā apurāṇatā.

MODERNS, s. pl. sadyaskālīnalokaḥ nūtanakālīnalokaḥ adhunātanāḥ m. pl.

MODEST, a. (Not bold, restrained by a sense of shame or propriety) vinītaḥ -tā -taṃ vinayī -yinī -yi (n) lajjāśīlaḥ -lā -laṃ lajjāvān -vatī -vat (t) lajjānvitaḥ -tā -taṃ salajjaḥ -jjā -jjaṃ vrīḍānvitaḥ -tā -taṃ savrīḍaḥ -ḍā -ḍaṃ vrīḍitaḥ -tā -taṃ hrīmān -matī &c., trapāvān &c., trapāyuktaḥ -ktā -ktaṃ trapānvitaḥ &c., trapitaḥ -tā -taṃ satrapaḥ -pā -paṃ savinayaḥ -yā -yaṃ vinayabhāk m. f. n. (j) apragalbhaḥ -lbhā -lbhaṃ adhṛṣṭaḥ -ṣṭā -ṣṭaṃ śālīnaḥ -nā -naṃ hrīṇaḥ -ṇā -ṇaṃ saṃhrīṇaḥ &c., hrītaḥ -tā -taṃ hrīkuḥ -kuḥ -ku.
     --(Unassuming, humble, not proud) nirgarvaḥ -rvā -rvaṃ agarvaḥ &c., nirgarvī &c., agarvī &c., garvahīnaḥ -nā -naṃ nirahaṅkāraḥ -rā -raṃ anahaṅkārī &c., nirabhimānaḥ -nā -naṃ anabhimānī &c., anuddhataḥ -tā -taṃ akatthanaḥ -nā -naṃ avikatthanaḥ &c., vinamraḥ -mrā -mraṃ namraśīlaḥ -lā -laṃ vinataḥ -tā -taṃ nibhṛtaḥ -tā -taṃ prasṛtaḥ -tā -taṃ vaśyātmā -tmā -tma (n) vaśī -śinī &c.
     --(Chaste, not loose) avyabhicārī -riṇī &c., yatendriyaḥ -yā -yaṃ sadvṛttaḥ -ttā -ttaṃ alampaṭaḥ; 'a modest wife,' sādhvī satī pativratā.
     --(Moderate) parimitaḥ -tā -taṃ mitaḥ &c.; 'modestspeech,' vinayavāk f. (c).

MODESTLY, adv. savinayaṃ vinayena vinayapūrvvaṃ vinītavat salajjaṃ savrīḍaṃ satrapaṃ lajjayā lajjāpūrvvaṃ agarveṇa anabhimānena anuddhataṃ vinamraṃ.

MODESTY, s. vinayaḥ vinītatā lajjā hrīḥ f., vrīḍā trapā hṛṇiyā hnīkā lajjāśīlatā salajjatvaṃ satrapatā śālīnatā apragalbhatā aprāgalbhyaṃ adhṛṣṭatā adhārṣṭyaṃ maryyādā mandākṣaṃ mandāsyaṃ; 'false modesty,' mithyāvinayaḥ.
     --(Humility) namratā vinamratā namraśīlatā vinatiḥ f., agarvvaḥ garvvahīnatā anabhimānaṃ darpahīnatā anuddhatiḥ f., anauddhatyaṃ vaśyatā.
     --(Chastity) avyabhicāraḥ sadvṛttatā; 'in a wife,' sādhvītvaṃ satītvaṃ pātivratyaṃ.
     --(Moderation) parimitatā.

MODICUM, s. alpāṃśaḥ alpabhāgaḥ alpamātraṃ atyalpāṃśaḥ kiñcit kiñcana kiñcidbhāgaḥ alpikā leśaḥ.

MODIFIABLE, a. rūpavikāraśakyaḥ -kyā -kyaṃ rūpāntaraśakyaḥ &c., vikāryyaḥ -ryyā -ryyaṃ pariṇāmaśakyaḥ &c., pariṇāmāntaraśakyaḥ &c., parivarttanīyaḥ -yā -yaṃ vivarttanīyaḥ &c.

MODIFICATION, s. (The act) rūpāntarakaraṇaṃ pariṇāmāntarakaraṇaṃ rūpaparivarttanaṃ vivarttaḥ -rttanaṃ.
     --(Particular or different form) rūpabhedaḥ rūpaprabhedaḥ rūpaviśeṣaḥ rūpāntaraṃ.
     --(Diversity, variety) bhedaḥ prabhedaḥ vibhedaḥ viśeṣaḥ.
     --(Altered state) vikāraḥ vikṛtiḥ f., pariṇāmaḥ rūpāntaraṃ vipariṇāmaḥ.

MODIFIED, p. p. (Changed in form) vikāritaḥ -tā -taṃ vikṛtaḥ -tā -taṃ vikṛtarūpaḥ -pā -paṃ pariṇatarūpaḥ &c., vipariṇāmī -minī -mi (n) vikṛtākāraḥ -rā -raṃ.
     --(Tempered, qualified) śamitaḥ -tā -taṃ niyamitaḥ -tā -taṃ.

To MODIFY, v. a. (Change the form) rūpāntaraṃ kṛ rūpāntarīkṛ rūpavikāraṃ kṛ rūpaparivarttanaṃ kṛ rūpabhedaṃ kṛ rūpavibhedaṃ kṛ vikṛ vikāraṃ kṛṃ rūpaṃ vikṛ anyarūpaṃ -pāṃ kṛ bhinnarūpaṃ -pāṃ kṛ rūpapariṇāmaṃ kṛ pariṇāmāntaraṃ kṛ rūpaṃ parivṛt (c. 10. -varttayati -yituṃ) or vivṛt rūpavivarttanaṃ kṛ.
     --(Moderate) śam (c. 10. śamayati -yituṃ), upaśam praśam.

MODISH, a. sabhyavyavahārānusārī -riṇī -ri (n) śiṣṭarītyanusārī &c., saṃbhyamārgānuyāyī -yinī &c., śiṣṭamārgānurūpaḥ -pā -paṃ sabhyasampradāyānusārī &c.

MODISHLY, adv. sabhyavyavahārānusāreṇa śiṣṭarītyanusāreṇa sabhyamārgānurūpeṇa.

To MODULATE, v. a. kal (c. 10. kalayati -yituṃ), svaralayaṃ kṛ kalatāṃ kṛ svarānukramaṃ kṛ svarānupūrvyaṃ kṛ.
     --(Inflect or vary sound) svarabhedaṃ kṛ svaravibhedaṃ kṛ svarabhaṅgaṃ kṛ svaravibhaṅgaṃ kṛ svaraparivarttanaṃ kṛ.

MODULATION, s. kalatā layaḥ svaralayaḥ kalanaṃ svarabhedaḥ svaravibhedaḥ svarabhaṅgaḥ svaravibhaṅgaḥ svarānukramaḥ.
     --(Transition from one key to another) śuddhāntayuk f. (j) svaraparivarttanaṃ.
     --(Melody) susvarānukramaḥ svaramādhuryyaṃ mādhuryyaṃ suśrāvyasvaraḥ tālaḥ.

MODULATOR, s. svarabhedakārī m. (n) svaravibhedakaḥ layakārī m.

MODULE, s. See MODEL.

MOHAMMEDAN, a. yāvanaḥ -nī -naṃ yavanadeśīyaḥ -yā -yaṃ yavanadharmmasambandhī -ndhinī -ndhi (n) yavanadharmmāvalambī -mbinī &c.

MOIETY, s. arddhaṃ -rddhaḥ arddhabhāgaḥ arddhāṃśaḥ; 'of an estate,' rikthāddha.

To MOIL, v. a. (Make dirty) malina (nom. malinayati -yituṃ), malinīkṛ malena duṣ (c. 10. dūṣayati -yituṃ) or lip (c. 6. limpati leptuṃ).

To MOIL, v. n. (Toil) atidehakleśena āyas (c. 4. -yasyati -yasituṃ) or śram (c. 4. śrāmyati śramituṃ), atiśarīrāyāsaṃ kṛ kaṣṭaṃ kṛ.

MOIST, a. ārdraḥ -rdrā -draṃ sārdraḥ -rdrāṃ -draṃ īṣadārdraḥ, &c., jalārdraḥ &c., klinnaḥ -nnā -nnaṃ īṣatklinnaḥ &c., siktaḥ -ktā -ktaṃ īṣatsiktaḥ &c., unnaḥ -nnā -nnaṃ samunnaḥ &c., sarasaḥ -sā -saṃ sadravaḥ -vā -vaṃ rasayuktaḥ -ktā -ktaṃ timitaḥ -tā -taṃ stimitaḥ -tā -taṃ vodaḥ -dā -daṃ; 'to be moist,' klid (c. 4. klidyati), tim or stim (c. 4. timyati or tīmyati).

To MOISTEN, v. a. klid (c. 10. kledayati -yituṃ), pariklid īṣat klid ārdrīkṛ īṣadārdrīkṛ sic (c. 6. siñcati sektuṃ), īṣat sic jalena sic ukṣ (c. 1. ukṣati -kṣituṃ), samukṣ und (c. 7. unatti undituṃ).

MOISTENED, p. p. klinnaḥ -nnā -nnaṃ kleditaḥ -tā -taṃ pariklinnaḥ &c., parikleditaḥ -tā -taṃ ārdrīkṛtaḥ -tā -taṃ siktaḥ -ktā -ktaṃ jalasiktaḥ &c., ukṣitaḥ -tā -taṃ samukṣitaḥ -tā -taṃ unnaḥ -nnā -nnaṃ samunnaḥ &c., uttaḥ -ttā -ttaṃ timitaḥ -tā -taṃ stimitaḥ -tā -taṃ.

MOISTENER, MOISTENING, s. or part. kledakaḥ -kā -kaṃ kledanaḥ -nā -naṃ.

MOISTENING, s. kledanaṃ secanaṃ jalasecanaṃ ukṣaṇaṃ undanaṃ samundanaṃ.

MOISTNESS, s. ārdratā sārdratā īṣadārdratā jalārdratā klinnatā īṣatklinnatā siktatā jalasiktatā unnatā sarasatvaṃ.

MOISTURE, s. kledaḥ -daṃ saṃkledaḥ klinnatā ārdratā temaḥ stemaḥ temanaṃ ciklidaṃ rasaḥ snehaḥ undanaṃ samundanaṃ; 'of the lips,' adhararasaḥ adharamadhu n., adharāmṛtaṃ mukhasuraṃ.

MOLAR, a. (Tooth) dāḍhā carvaṇadantaḥ mahādantaḥ daṃṣṭrā.

MOLASSES, s. ikṣusāraḥ ikṣurasakvāthaḥ madhudhūliḥ f., kṣāraḥ śarkarākṣāraḥ rasikā madhuraṃ guḍaḥ -ḍakaṃ rasajaḥ dravajaḥ sitādiḥ m., pāṇiḥ f.

MOLE, s. (Spot on the body) tilaḥ -lakaḥ tilakālakaḥ kiṇaḥ sāmudraṃ kālakaḥ jaṭulaḥ.
     --(Mound) vapraḥ -praṃ piṇḍalaḥ piṇḍanaḥ setuḥ m., cayaḥ.
     --(The animal) chuchundaḥ chucchundarī garttāśrayaḥ vilavāsī jantubhedaḥ.

MOLECULE, s. aṇuḥ m., paramāṇuḥ kaṇaḥ kaṇikā lavaḥ kākiṇikā.

MOLECULISM, s. aṇimā m. (n) aṇutvaṃ.

MOLE-EYED, a. sūkṣmanayanaḥ -nā -naṃ sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi.

MOLE-HILL, s. kṛmiśailaḥ bhūśravāḥ m. (s) valmīkaḥ -kaṃ kūlakaḥ vamrīkūṭaṃ mṛttikākūṭaṃ vāmalūraṃ syamīkaḥ.

To MOLEST, v. a. āyas (c. 10. -yāsayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), paribādh prabādh adhibādh uparudh (c. 7. -ruṇaddhi -roddhuṃ), rudh tap (c. 10. tāpayati -yituṃ), santap pīḍ (c. 10. pīḍayati -yituṃ), upapīḍ abhipīḍ kliś (c. 9. kliśnāti kleśituṃ), vyath (c. 10. vyathayati -yituṃ), ard (c. 10. ardayati -yituṃ).

MOLESTATION, s. kleśaḥ bādhaḥ -dhā bādhanaṃ uparodhaḥ pīḍā vyathā duḥkhaṃ āyāsaḥ prayāsaḥ upadravaḥ upaplavaḥ; 'free from molestation, nirupadravaḥ -vā -vaṃ.

MOLESTED, a. bādhitaḥ -tā -taṃ pīḍitaḥ -tā -taṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ kleśitaḥ -tā -taṃ parikliṣṭaḥ -ṣṭā -ṣṭaṃ uparuddhaḥ -ddhā -ddhaṃ vyathitaḥ -tā -taṃ upadrutaḥ -tā -taṃ.

MOLLIENT, a. mṛdukārī -riṇī -ri (n) snigdhakārī &c. See EMOLLIENT.

MOLLIFICATION, s. mṛdūkaraṇaṃ snigdhīkaraṇaṃ śamanaṃ praśamanaṃ upaśamanaṃ.

MOLLIFIED, p. p. mṛdūkṛtaḥ -tā -taṃ śamitaḥ -tā -taṃ upaśāntaḥ -ntā -ntaṃ.

To MOLLIFY, v. a. mṛdūkṛ snigdhīkṛ komalīkṛ śam (c. 10. śamayati -yituṃ), praśam upaśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), upasāntv abhiśāntv.

MOLLUSCA, s. pl. komalaśarīraviśiṣṭā prāṇijātiḥ.

To MOLT, v. a. See To MOULT.

MOLTEN, a. vilīnaḥ -nā -naṃ drutadhātumayaḥ -yī -yaṃ vilīnadhātumayaḥ &c.

MOMENT, s. (Minute portion of time) kṣaṇaḥ vipalaṃ palaṃ truṭiḥ f., nimeṣaḥ nimiṣaḥ mātrā; 'the present moment,' āpātaḥ; 'for the present moment,' āpātatas; 'in a moment,' kṣaṇāt kṣaṇena nimeṣamātreṇa kṣaṇamātreṇa kṣaṇāntare ekapade ekavipale; 'for a moment,' kṣaṇaṃ -ṇena kṣaṇamātraṃ nimeṣamātraṃ muhūrttaṃ; 'at that moment,' tatkṣaṇāt -ṇe tatkāle tadānīmeva; 'every moment,' pratikṣaṇaṃ anukṣaṇaṃ kṣaṇe kṣaṇe; 'the next moment,' kṣaṇāntaraṃ; 'auspicious moment,' lagnaṃ. See INSTANT. (Importance) gurutā -tvaṃ gauravaṃ prabhāvaḥ bhāraḥ.

MOMENTARILY, adv. kṣaṇe -ṇaṃ -ṇāt tatkṣaṇe pratikṣaṇaṃ sadyas sapadi kṣaṇamātraṃ nimeṣamātraṃ.

MOMENTARY, a. kṣaṇikaḥ -kā -kī -kaṃ kṣaṇī -ṇinī -ṇi (n) kṣaṇabhūtaḥ -tā -taṃ kṣaṇamātrasthāyī -yinī &c., kṣaṇasthāyī &c., atyalpakālasthāyī &c., alpakālīnaḥ -nā -naṃ atyalpakālīnaḥ -nā -naṃ aciraḥ -rā -raṃ acirasthāyī &c., sādyaskaḥ -skī -skaṃ naimiṣaḥ -ṣī -ṣaṃ naimiṣikaḥ -kī -kaṃ tatkṣaṇikaḥ -kī -kaṃ tātkālikaḥ -kī -kaṃ kṣaṇa in comp.; as, 'a momentary obstacle,' kṣaṇavighnaḥ; 'a momentary flash,' kṣaṇaprabhā.

MOMENTOUS, a. guruḥ -rvī -ru gurvarthaḥ -rthā -rthaṃ bahvarthaḥ &c., mahārthaḥ &c. guruprabhāvaḥ -vā -vaṃ alaghuḥ -ghuḥ -ghu; 'a momentous affair,' gurukāryyaṃ. See IMPORTANT.

MOMENTOUSNESS, a. gurutā -tvaṃ gauravaṃ gurvarthatā prabhāvaḥ alaghutā.

MOMENTUM, s. vegaḥ āvegaḥ saṃvegaḥ āpātaḥ gativegaḥ.

MONACHAL, a. maṭhavāsasambandhī -ndhinī -ndhi (n). See MONASTIC.

[Page 512a]

MONACHISM, s. maṭhavāsaḥ maṭhādhyāsanaṃ vanavāsaḥ vānaprasthātā araṇyavāsaḥ vaikhānasavṛttiḥ f., saṃsāratyāgaḥ udāsīnatā.

MONAD, MONADE, s. tanmātraṃ mātraṃ aṇumātraṃ abhedyavastu n., acchedyavastu n., adṛśyavastu n., akhaṇḍanīyavastu.

MONARCH, a. rājā m. (n) nṛpatiḥ m., bhūpatiḥ m., nṛpaḥ pārthivaḥ bhūpaḥ narapatiḥ m., mahīpatiḥ m., adhipaḥ adhipatiḥ m., mahārājaḥ adhirājaḥ īśvaraḥ adhīśvaraḥ; 'universal monarch,' samrāṭ m. (j) maṇḍaleśvaraḥ cakravarttī m. (n). See KING.

MONARCHAL, MONARCHIC, MONARCHICAL, a. (Relating or suited to a monarch) rājakīyaḥ -yā -yaṃ rājayogyaḥ -gyā -gyaṃ rājocitaḥ -tā -taṃ ādhirājikaḥ -kī -kaṃ rāja in comp.
     --(Vested in a single ruler) ekarājādhīnaḥ -nā -naṃ ekarājāyattaḥ -ttā -ttaṃ samrāḍadhīnaḥ -nā -naṃ ekarājakaḥ -kā -kaṃ ekaprabhukaḥ -kā -kaṃ.

MONARCHY, s. ekarājaśāsanaṃ ekarājādhipatyaṃ ekādhipatyaṃ ekarājakatvaṃ ekabharttṛkatvaṃ ekasvāmitvaṃ rājatvaṃ rājyaṃ nṛpatvaṃ narendratvaṃ.

MONASTERY, s. maṭhaḥ āśramaḥ vānaprasthāśramaḥ munivāsaḥ munivāsasthānaṃ dharmmaśālā puṇyasthānaṃ puṇyālayaḥ puṇyavanaṃ.

MONASTIC, MONASTICAL, a. maṭhavāsasambandhī -ndhinī -ndhi (n) āśramasambandhī &c., āśramī -miṇī &c., āśramikaḥ -kī -kaṃ munisambandhī &c

MONDAY, s. somavāraḥ candravāraḥ induvāraḥ somavāsaraḥ.

MONETARY, a. mudrāsambandhī -ndhinī -ndhi (n) maudrikaḥ -kī -kaṃ.

MONEY, s. (Coin) mudrā dīnāraḥ nāṇakaṃ ṭaṅkaḥ ṭaṅkakaḥ niṣkaḥ -ṣkaṃ kārṣāpaṇaṃ.
     --(Riches, wealth) dhanaṃ arthaḥ vittaṃ dravyaṃ vibhavaḥ vaibhavaṃ sampattiḥ f., rikthaṃ dhanasampattiḥ f., dhanabāhulyaṃ dhanasamṛddhiḥ f., dhanavaipulyaṃ, 'love of money,' dhanalobhaḥ arthalobhaḥ dhanāśā; 'making money,' dhanārjanaṃ dravyārjanaṃ.

MONEY-BAG, s. koṣaḥ kośaḥ dhanakoṣaḥ mudrākoṣaḥ.

MONEY-BOX, s. mudrābhāṇḍaṃ mudrāpātraṃ dhanabhāṇḍaṃ dīnārabhāṇḍaṃ.

MONEY-CHANGER, s. mudrāparivarttakaḥ huṇḍikāpatrasuvarṇarūpyādiparivarttakaḥ dhanavyāpārī m. (n) mudrāvyāpārī.

MONEYED, a. dhanavān -vatī -vat (t) dhanī -ninī -ni (n) dhanikaḥ -kā -kaṃ sadhanaḥ -nā -naṃ dhanāḍhyaḥ -ḍhyā -ḍhyaṃ mahādhanaḥ -nā -naṃ dravyavān &c., vittavān &c.

MONEY-LENDER, s. kusīdikaḥ kusīdaḥ -dā -daṃ kausīdikaḥ kusīdajīvī m. (n) vārdhuṣikaḥ vṛddhijīvī m., niṣiddhavṛddhyupajīvī m. (n) kalopajīvī m., ṛṇadātā m. (tṛ) dhanikaḥ dhanaprayogī m. (n).

MONEY-LESS, a. dhanahīnaḥ -nā -naṃ adhanaḥ -nā -naṃ nirdhanaḥ -nā -naṃ dravyahīnaḥ -nā -naṃ arthahīnaḥ &c., vittahīnaḥ &c., kṣīṇadhanaḥ &c., gatārthaḥ -rthā -rthaṃ.

MONGER, s. vyāpārī m. (n) vyavasāyī m. (n) krayavikrayikaḥ vikretā m. (tṛ) baṇik m. (j).

MONGREL, a. saṅkīrṇajātīyaḥ -yā -yaṃ saṅkarajātīyaḥ -yā -yaṃ saṅkarajātaḥ -tā -taṃ saṅkarajaḥ -jā -jaṃ vijātīyaḥ -yā -yaṃ saṅkīrṇaḥ -rṇā -rṇaṃ.

MONITION, s. upadeśaḥ pratyādeśaḥ prabodhaḥ -dhanaṃ mantraṇaṃ bodhaḥ -dhanaṃ.

MONITOR, s. (Warner, admonisher) mantā m. (ntṛ) abhimantā m., mantrī m. (n) bodhakaḥ prabodhakaḥ upadeśakaḥ pratyādeśakaḥ śikṣakaḥ.
     --(In a school) upaśikṣakaḥ upaguruḥ m.

MONITORIAL, s. upaśikṣakasambandhī -ndhinī &c., upaśikṣāsambandhī &c.

MONITORY, MONITIVE, a. upadeśakaḥ -kā -kaṃ upadeśātmakaḥ -kā -kaṃ upadeśarūpaḥ -pā -paṃ śikṣakaḥ -kā -kaṃ udbodhakaḥ -kā -kaṃ prabodhakaḥ. &c.

MONK, s. maṭhavāsī m. (n) muniḥ m., sannyāsī m. (n) yogī m. (n) yatī m. (n) tapasvī m. (n) vaikhānasaḥ udāsīnaḥ vairāgī m. (n) vairāgikaḥ vairāgyāśramī m., vānaprasthaḥ saṃsāratyāgī m., lokatyāgī m., sarvvasaṅgaparityāgī m.

MONKEY, s. vānaraḥ kapiḥ m., plavagaḥ plavaṅgaḥ -ṅgamaḥ markaṭaḥ śākhāmṛgaḥ vṛkṣacaraḥ jhampī m. (n) jhampākaḥ jhampāruḥ m., vanaukāḥ m. (s) balimukhaḥ balīmukhaḥ kalipriyaḥ kīśaḥ hanumān m. (t) rāmadūtaḥ; 'Female monkey,' vānarī f., markaṭī; 'monkey-like,' kāpeyaḥ -yī -yaṃ; 'monkey-tricks,' vānaraceṣṭā markaṭaceṣṭā.
     --(Iron weight) lohabhāraḥ.

MONKISH, a. munisambandhī -ndhinī &c., munisadṛśaḥ -śī -śaṃ.

MONOCHORD, s. ekatantrī m. (n) ekatārī m. (n) ekatantrīvādyaṃ.

MONOCULAR, MONOCULOUS, a. ekākṣaḥ -kṣā -kṣaṃ ekalocanaḥ -nā -naṃ ekanetraḥ -trā -traṃ kāṇaḥ -ṇā -ṇaṃ ekākṣivikalaḥ -lā -laṃ.

MONOGAMIST, s. ekapatnīkaḥ ekabhāryyakaḥ sakṛdvivāhī m. (n) apunarvivāhī m., ekastrīkaḥ.

MONOGAMY, s. ekapatnīvrataṃ ekabhāryyāvrataṃ ekastrīvivāhaḥ sakṛdvivāhaḥ apunarvivāhaḥ.

MONOGRAM, s. parasparasaṃyuktaṃ nāmādyākṣaraṃ.

MONOLOGUE, s. ātmabhāṣaṇaṃ ātmagatabhāṣaṇaṃ svagatabhāṣaṇaṃ svasamīpabhāṣaṇaṃ,

MONOMACHY, s. dvandvayuddhaṃ dvandvaṃ dvandvāyodhanaṃ niyuddhaṃ.

MONOMANIA, s. ekaviṣayonmādaḥ ekaviṣayavikṣepaḥ ekaviṣayabhrāntiḥ f.

MONOMANIAC, s. ekaviṣayonmattaḥ ekaviṣayavikṣiptaḥ ekaviṣayabhrāntaḥ.

MONOPETALOUS, a. ekadalakaḥ -kā -kaṃ ekadalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

MONOPOLIST, MONOPOLIZER, s. (One who purchases the whole of a commodity) pūrvvakretā m. (tṛ) pūrvvakrayī m. (n) sarvvabhāṇḍakretā ekavyavasāyī m.
     --(One who takes the whole) pūrvvagrāhakaḥ sarvvagrāhakaḥ.

To MONOPOLIZE, v. a. (Purchase the whole of a commodity with the view of selling at higher prices) adhikamūlyavikrayabuddhyā sarvvabhāṇḍaṃ pūrvvaṃ krī (c. 9. krīṇāti -ṇīte kretuṃ) or sarvvapaṇyadravyāṇi pūrvvaṃ krī or sarvvadravyāṇāṃ pūrvvakrayaṃ kṛ.
     --(Take or obtain the whole) sarvvaṃ grah (c. 9. gṛhlāti grahītuṃ) or prāp (c. 5. -āptoti -āptuṃ), sākalyaṃ grah or pūrvvaṃ grah.
     --(Have the sole right of dealing) ekavyavasāyaṃ kṛ ekavyāpāraṃ kṛ krayavikrayādhikāram ekato or asāmānyena dhṛ (c. 10. dhārayati -yituṃ).

MONOPOLIZED, p. p. pūrvvagṛhītaḥ -tā -taṃ pūrvvakrītaḥ -tā -taṃ pūrvvaprāptaḥ &c.

MONOPOLY, s. ekavyavasāyaḥ ekavyāpāraḥ ekavyavahāraḥ ekapaṇāyā ekabāṇijyaṃ asāmānyavyavahāraḥ ekaprayogaḥ asāmānyaprayogaḥ krayavikrayayor ekādhikāraḥ.

MONOSYLLABIC, a. ekākṣaraḥ -rā -raṃ ekākṣarī -riṇī -ri (n).

MONOSYLLABLE, s. ekākṣaraṃ ekākṣaraśabdaḥ ekākṣaraviśiṣṭaḥ śabdaḥ.

MONOTHEISM, s. advaitaṃ advaitavādaḥ kevaleśvaravādaḥ kevaleśvaramataṃ.

MONOTHEIST, s. advaitavādī m. (n) advayavādī m., kevaleśvaravādī m.

MONOTONOUS, a. (Having but one tone) ekasvaraḥ -rā -raṃ ekatānaḥ -nā -naṃ ekasvanaḥ -nā -naṃ samasvaraḥ -rā -raṃ samānasvaraḥ -rā -raṃ ananyasvaraḥ -rā -raṃ.
     --(Always the same, tediously uniform) ekarūpaḥ -pā -paṃ ekaprakāraḥ -rā -raṃ samarūpaḥ -pā -paṃ samānarūpaḥ -pā -paṃ samasamānaḥ -nā -naṃ ekasāraḥ -rā -raṃ nirvikāraḥ -rā -raṃ nirvikriyaḥ -yā -yaṃ aviśeṣaḥ -ṣā -ṣaṃ ekaraṅgī -ṅgiṇī &c.

MONOTONOUSLY, adv. ekasvareṇa samasvareṇa ekarūpeṇa samarūpeṇa samasamānaṃ nirvikāraṃ avikāreṇa.

MONOTONY, s. (Sameness of tone) ekasvaraḥ svaraikyaṃ svarābhedaḥ svarasamatā svarasamānatā samānasvaratvaṃ svarabhedābhāvaḥ.
     --(Dull uniformity) ekarūpatā samarūpatā samasamānatā samānarūpatā ekavyāpāratvaṃ samavyāpāratvaṃ vyāpārābhedaḥ vikārābhāvaḥ viśeṣābhāvaḥ.

MONSOON, s. (Rainy season) vṛṣṭikālaḥ meghāgamaḥ meghakālaḥ meghasamayaḥ ghanasamayaḥ parjanyakālaḥ jaladāgamaḥ prāvṛṭkālaḥ.

MONSTER, s. (Something unnatural) adbhutaṃ adbhutavipayaḥ adbhutavastu n., apūrvvaviṣayaḥ mahodbhutaṃ.
     --(Something deformed) aparūpavastu n., virūpaviṣayaḥ aparūpaṃ aparūpatā vairūpyaṃ.
     --(A being enormously large or very frightful) rākṣasaśarīraḥ bhīmaśarīraḥ vikaṭākāraḥ vikaṭarūpaḥ ghorarūpī m. (n) suvṛhatparimāṇaḥ.
     --(Horribly wicked person) rākṣasaḥ rāvaṇaḥ ghorakarmmā m. (n).

MONSTROSITY, s. See MONSTER.

MONSTROUS, a. (Unnatural, extraordinary, out of the course of nature) adbhutaḥ -tā -taṃ mahodbhutaḥ -tā -taṃ apūrvvaḥ -rvvā -rvvaṃ vilakṣaṇaḥ -ṇā -ṇaṃ vilakṣaḥ -kṣā -kṣaṃ sṛṣṭimārgavahirgataḥ -tā -taṃ sṛṣṭirītivāhyaḥ -hyā -hyaṃ sṛṣṭikramavāhyaḥ &c.
     --(Deformed) aparūpaḥ -pā -paṃ virūpaḥ -pā -paṃ.
     --(Enormously large) rākṣasaśarīraḥ -rā -raṃ ativṛhaccharīraḥ -rā -raṃ vikaṭaśarīraḥ &c., atimahān -hatī -hat (t) sumahān &c., ativṛhan -hatī &c., muvṛhatparimāṇaḥ -ṇā -ṇaṃ.
     --(Frightful) ghorarūpī -piṇī &c., ghorākṛtiḥ -tiḥ -ti vikaṭākāraḥ -rā -raṃ bhīmadarśanaḥ -nā -naṃ raudradarśanaḥ &c., karālarūpaḥ -pā -paṃ.
     --(Atrocious) dāruṇaḥ -ṇā -ṇaṃ aghoraḥ -rā -raṃ vikaṭaḥ -ṭā -ṭaṃ.

MONSTROUSLY, adv. adbhutaṃ vikaṭaṃ dāruṇaṃ bhṛśaṃ atiśayaṃ -yena atīva.

MONSTROUSNESS, s. adbhutatā aghoratā ghoratā dāruṇatā vikaṭatā.

MONTH, s. māsaḥ mās m., pakṣadvayaṃ pakṣayugaṃ nākṣatraṃ yavyaḥ varṣāṃśaḥ varṣāṅgaḥ. The following are the twelve Hindu months, 1. caitraḥ, corresponding to the last half of March and the first half of April, 2. vaiśākhaḥ, April, May, 3. jyeṣṭaḥ, May, June, 4. āṣāḍhaḥ, June, July, 5. śrāvaṇaḥ, July, August, 6. bhādraḥ or bhādrapadaḥ, August, September, 7. āśvinaḥ or āśvayujaḥ, September, October, 8. kārttikaḥ, October, November, 9. mārgaśīrṣaḥ, November, December, 10. pauṣaḥ, December, January, 11. māghaḥ, January, February, 12. phālgunaḥ, February, March.
     --(Lunar month) cāndramāsaḥ; 'half of a lunar month,' pakṣaḥ; 'light or first half of the month,' śuklapakṣaḥ śuddhapakṣaḥ sitapakṣaḥ pūrvapakṣaḥ prathamapakṣaḥ devapakṣaḥ; 'dark or second half of the month,' kṛṣṇapakṣaḥ tamisraḥ tamisrapakṣaḥ uttarapakṣaḥ aparapakṣaḥ bahulaḥ; 'last day of the half-month,' pakṣāntaḥ pakṣāvasaraḥ.
     --(Solar month) sauramāsaḥ sauraḥ; 'a month old,' māsajātaḥ -tā -taṃ māsīnaḥ -nā -naṃ.

MONTHLY, a. māsakaḥ -kī -kaṃ māsīnaḥ -nā -naṃ māsyaḥ -syā -syaṃ prātimāsikaḥ -kī -kaṃ māsānumāsikaḥ -kā -kaṃ; 'half-monthly,' ārddhamāsikaḥ -kī -kaṃ pākṣikaḥ -kī -kaṃ; 'monthly allowance,' māsikaṃ.

MONTHLY, adv. pratimāsaṃ māse māse māsi māsi anumāsaṃ.

MONUMENT, s. (Memorial) smaraṇārthakacihnaṃ.
     --(Tomb, monument to the dead) cityaṃ caityaṃ citācūḍakaṃ caitraḥ stūpaḥ samādhiḥ m.

MONUMENTAL, a. (Memorial) smaraṇārthakaḥ -kā -kaṃ.
     --(Belonging to a tomb) caityasambandhī -ndhinī -ndhi (n).

MOOD, s. (Temper of mind) vṛttiḥ f., cittavṛttiḥ f., manovṛttiḥ f., bhāvaḥ manobhāvaḥ prakṛtiḥ f., manaḥsthitiḥ f., manovasthā; 'cheerful mood,' ānandavṛttiḥ f., hāsyavṛttiḥ f.
     --(In grammar) vacyaṃ arthaḥ.
     --(In logic) prakāraḥ rūpaṃ.

[Page 513b]

MOODINESS, s. udāsīnatā krodhaśīlatā viṣaṇatā kārkaśyaṃ vakratā.

MOODY, a. krodhavaśād udāsīnaḥ -nā -naṃ or udāsavṛttiḥ -ttiḥ -tti or viṣaṇaḥ -ṇā -ṇaṃ krodhaśīlaḥ -lā -laṃ utkaṇṭitaḥ -tā -taṃ dīnamanāḥ -nāḥ -naḥ (s) udvignamanāḥ &c., cintodvignaḥ -gnā -gnaṃ karkaśabhāvaḥ -vā -vaṃ vakrabhāvaḥ &c., ruṣṭaḥ -ṣṭā -ṣṭaṃ.

MOON, s. candraḥ -ndrakaḥ candramāḥ m. (s) somaḥ -mā m. (n) induḥ m., vidhuḥ m.
     --(Marked like a hare or rabbit) śaśī m. (n) śaśāṅkaḥ śaśadharaḥ śaśabhṛt m., śaśavinduḥ m., śaśalāñchanaḥ.
     --(Marking the night) rajanīkaraḥ niśākaraḥ kṣapākaraḥ niśāketuḥ m.
     --(Lord of the night) niśāpatiḥ m., kṣapānāthaḥ yāminīpatiḥ m., niśīthinīnāthaḥ rajanīnāthaḥ.
     --(Gem of the night) rātrimaṇiḥ m., niśāmaṇiḥ.
     --(Lord of the constellations) nakṣatranāthaḥ nakṣatrapaḥ ṛkṣeśaḥ uḍupaḥ uḍupatiḥ uḍurāṭ m. (j) dākṣāyiṇīpatiḥ m., tārādhipatiḥ m., bhapatiḥ m.
     --(The repository and producer of nectar or ambrosia, which is supposed to be distilled in its rays) amṛtasūḥ m., amṛtadīdhitiḥ m., amṛtādhāraḥ amṛtasut m., sudhānidhiḥ m., sudhādhāraḥ sudhābhṛtiḥ m., sudhāsūtiḥ m., sudhāṃśuḥ sudhākaraḥ sudhāṅgaḥ pīyūṣaruciḥ m., pīyūṣamahāḥ m. (s) pīyūṣanidhiḥ m.
     --(Having cool rays or radiance) śītāṃśuḥ m., śītamayūkhaḥ śītamarīciḥ m., śītabhānuḥ m., himāṃśuḥ m., himakaraḥ himaraśmiḥ m., himadyutiḥ m., śītaruk m. (c) śītaguḥ m., himaśrathaḥ prāleyāṃśuḥ m., tuhināṃśuḥ m.
     --(Having white rays or pale radiance) śubhrāṃśuḥ m., sitāṃśuḥ sitaraśmiḥ m., sitadīdhitiḥ m., śvetadhāmā m. (n) śvetarocīḥ m. (s) śucirocīḥ m. (s) chāyābhṛt m.
     --(Marked like a deer) mṛgāṅkaḥ mṛgavipluḥ m., hariṇāṅkaḥ hariṇakalaṅkaḥ mṛgalāñchanaḥ mṛgadharaḥ chāyāmṛgadharaḥ.
     --(Containing many digits) kalānidhiḥ m., kalāpūrṇaḥ kalāvān m. (t) kalābhṛt m., kalāpatiḥ m.
     --(Forming the crest of Śiva) śivaśekharaḥ haraśekharaḥ haracūḍāmaṇiḥ m.
     --(Brother of Lakṣmī, as having been reproduced with that goddess from the ocean when it was churned by the gods and asuras) lakṣmīsahajaḥ śrīsahodaraḥ.
     --(Husband of Rohini) rohiṇīpatiḥ m., rohiṇīśaḥ rohiṇīvallabhaḥ.
     --(The butter of the ocean, or produced by the churning of the ocean) abdhinavanītakaḥ.
     --(Friend, companion or lord of the lotuses, many of these flowers opening their petals in the night and closing them in the day) kumudabāndhavaḥ kumudabandhuḥ m., kumudapatiḥ kumudeśaḥ kumudapriyaḥ kumudinīpatiḥ m., kumudinīnāyakaḥ abñjaḥ.
     --(Lord of plants or herbs) oṣadhīnāthaḥ oṣadhīpatiḥ m., oṣadhīśaḥ.
     --(Drawn by white horses) śvetavājī m. (n) śvetavāhanaḥ.
     --(Drawn by ten horses) daśavājī m.
     --(Dispeller of darkness) tamoharaḥ tamonud m., tamonudaḥ tamoghnaḥ tamopahaḥ timiraripuḥ m.
     --(Regulating the days of the month) tithipraṇīḥ m., parvvadhiḥ m. (Garlanded with stars) tārāpīḍaḥ.
     --(King of kings) rājarājaḥ.
     --(Broken-bodied, having been cut in two by the trident of Śiva, as a punishment for having violated the wife of Vrihaspati) bhagnātmā m.
     --(Lord of Brahmans) dvijapatiḥ m., dvijarājaḥ.
     --(Lord of the moonlight) kaumudīpatiḥ m. Other names for the moon of less obvious derivation are jaivātṛkaḥ glauḥ kairavī m. (n) kalāpinī hariḥ m., mām m., candaḥ; 'the autumnal moon,' śaraccandraḥ; 'orb or disk of the moon,' candravimbaḥ candramaṇḍalaṃ candragolaḥ -laṃ; 'day of the moon,' tithiḥ. See LUNAR; 'digit of the moon,' candrakalā candrarekhā indurekhā candralekhā; 'full moon,' pūrṇacandraḥ pūrṇimā pūrṇenduḥ See FULL MOON; 'new moon,' navaśaśī m. (n) navacandraḥ amā amāvasī amāvāsī amāvasyā amāvāsyā amāmasī pratipaccandraḥ darśaḥ sūryyendusaṅgamaḥ kuhūḥ f., tithikṣayaḥ naṣṭendukalā; 'moon of the first quarter,' bālacandraḥ; 'day of new moon,' māsāntaḥ; 'full or new moon, or the last day of a lunar fortnight,' pañcadaśī pakṣāntaḥ; 'the first day of the moon's increase or wane, or of a lunar fortnight,' pratipad f.; 'fortnight of the waxing moon,' śuklapakṣaḥ sitapakṣaḥ śuddhapakṣaḥ; 'fortnight of the waning moon,' kṛṣṇapakṣaḥ tamisrapakṣaḥ uttarapakṣaḥ; 'the full or change of the moon, or the junction of the 15th and 1st of a half-month, parvvasandhiḥ m., pratipatpañcadaśyorantaraṃ; 'moon a little gibbous, or one digit less than full,' anumatiḥ f., kalāhīnaḥ; 'moon a little horned,' sinīvālī; 'half moon,' candrārddhaṃ; 'a false moon,' candrābhāsaḥ; 'having a face like the moon,' candramukhī f., śaśivadanā; 'rise of the moon, candrodayaḥ; 'spot's on the moon's disk,' lāñchanaṃ kalaṅkaḥ; 'the wife of the moon,' rohiṇī candrakāntā.

MOON-BEAM, s. candrapādaḥ śaśipādaḥ candrakiraṇaḥ candraraśmiḥ m., śaśikiraṇaḥ śaśikaraḥ śaśimayūkhaḥ aṃśuḥ m., somāṃśuḥ m., candrāṃśuḥ m., candrikā candramarīciḥ m., pūrṇānakaṃ.

MOONLESS, a. candrahīnaḥ -nā -naṃ śaśihīnaḥ &c., naṣṭacandraḥ -ndrā -ndraṃ.

MOONLIGHT, s. candraprabhā śaśiprabhā candraprakāśaḥ candrikā candrimā jyotsnā candrajyotis n., candrātapaḥ candragolikā kaumudī candraśālā dīpikā cāndrī mālatī tuhinaṃ amṛtataraṅgiṇī kairavī haricandanaṃ mudī candakaḥ.

MOONLIGHT, a. jyautsnaḥ -tsnī -tsnaṃ jyotsnāyuktaḥ -ktā -ktaṃ; 'a moonlight night,' jyotsnī jyautsnī -tsnikā.

MOON-PLANT, s. candravallarī somavallarī -riḥ f., somavallikā somalatā somaḥ vayasthā vayaḥsthā brahmī brāhmī satsyākṣī.

MOONSHINE, s. candraprabhā candradyutiḥ f., candradīptiḥ. See MOONLIGHT.

MOON-STONE, MOON-GEM, s. candrakāntaḥ candramaṇiḥ m., somakāntaḥ candropalaḥ candrikādrāvaḥ.

MOONSTRUCK, a. vikṣiptabuddhiḥ -ddhiḥ -ddhi viplutabuddhiḥ &c., hatabuddhiḥ &c.

MOONY, a. arddhacandradhvajāṅkitaḥ -tā -taṃ ardbacandradhvajaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

MOOR, s. jaṅgalabhūmiḥ f., khilabhṛmiḥ f., anupabhūḥ f., kacchaḥ kacchabhūḥ.

To MOOR, v. a. rajjunā or rajvā naukāṃ bandh (c. 9. badhnāti baluṃ).

MOORED, p. p. rajjunā or guṇena baddhaḥ -ddhā -ddhaṃ rajjubaddhaḥ &c.

MOOR-LAND, s. anūpabhūmiḥ f., kacchabhūmiḥ f., khilabhūḥ f. See MOOR.

MOORY, a. anūpaḥ -pā -paṃ ānūpaḥ -pī -paṃ kacchaḥ -cchā -cchaṃ khilaḥ -lā -laṃ.

MOOSE, s. (Kind of deer) śambaraḥ sambaraḥ.

To MOOT, v. a. (Discuss) vicar (c. 10. -cārayati -yituṃ), vitark (c. 10. -tarkayati -yituṃ), vivad (c. 1. -vatati -te -dituṃ), vivādāspadīkṛ vicārāspadīkṛ vitarkāspadīkṛ
     --(Bring forward) upanyasa (c. 4. -asyati -amituṃ).

MOOT, MOOT-CASE, MOOT-POINT, s. vicāraviṣayaḥ vicārapadaṃ vicārāspadaṃ vicārasthalaṃ vivādāspadaṃ vivādaviṣayaḥ sandigdhaviṣayaḥ anipyannaviṣayaḥ asiddhāntaḥ.

MOOTED, p. p. vicāritaḥ -tā -taṃ vādagrastaḥ -stā -staṃ vicārāspadīkṛtaḥ &c.

MOP, s. mārjanī mammārjanī śodhanī vimārgaḥ pariṣkārakaḥ.

[Page 514b]

To MOP, v. a. mṛj (c. 2. mārṣṭi -rṣṭuṃ), sammṛj śudh (c. 10. śodhayati -yituṃ).

To MOPE, v. n. viṣad (c. 1. -ṣīdati -ṣattuṃ), avasad udās (c. 2. -āsteāsituṃ), viṣaṇībhū udvignībhū durmanasa (nom. durmanāyate), unmanas glai (c. 1. glāyati glātuṃ).

MOPING, MOPISH, a. viṣaṇaḥ -ṇā -ṇaṃ avasannaḥ -nnā -nnaṃ udāsīnaḥ -nā -naṃ udāsī -sinī -si (n) durmanāḥ -nāḥ -naḥ (s) udvignamanāḥ &c., antarmanāḥ &c.

MOPPET, MOPSEY, s. paṭaputrikā vastraputrikā vastrakhaṇḍamayī puttalikā.

MORAL, a. (Virtuous) sadācāraḥ -rā -raṃ sadācārī -riṇī -ri (n) dhārmmikaḥ -kī -kaṃ dharmmācārī &c., dharmmacārī &c., sādhuḥ -dhuḥ -dhvī -dhu sādhuvṛttaḥ -ttā -ttaṃ sucaritaḥ -tā -taṃ saccaritaḥ -tā -taṃ sādhvācāraḥ -rā -raṃ dharmyaḥ -rmyā -rmyaṃ dharmmī &c., sudharmmā -rmmā -rma (n) dharmmabhṛta m. f. n., nyāyācāraḥ &c., vṛttavān -vatī -vat (t) avyasanī &c., puṇyaḥ -ṇyā -ṇyaṃ sāttvikaḥ -kī -kaṃ nītimān &c.
     --(Relating to the practice of men, or to actions good or evil) lokavyavahārasambandhī &c., lokācāraviṣayakaḥ -kā -kaṃ sadasadācārasambandhī &c., sadasadnyavahāraviṣayaḥ -yā -yaṃ vidhiniṣedhānvitaḥ -tā -taṃ.
     --(Subject to moral laws, bound by precepts and prohibitions) vidhiniṣedhādhīnaḥ -nā -naṃ vidhiniṣedhāyattaḥ -ttā -ttaṃ vidhiniṣedhavān &c., niyamādhīnaḥ &c.
     --(Supported by reason or probability, founded on experience) anumānasiddhaḥ -ddhā -ddhaṃ yuktisiddhaḥ &c., ānumānikaḥ -kī -kaṃ yauktikaḥ -kī -kaṃ anubhūtisiddhaḥ &c., yuktibhāvyaḥ -vyā -vyaṃ anumānamūlaḥ -lā -laṃ; 'moral philosophy,' nītiśāstraṃ nītividyā vyavahāraśāstraṃ nītiḥ f.

MORAL, s. (Moral doctrine taught by a fiction) tātparyyaṃ tātparyyārthaḥ abhiprāyaḥ bhāvātheḥ tāttvikaṃ dhvanitārthaḥ garbhaḥ.

MORALIST, s. (Teacher of moral duties) nītiśāstropadeśakaḥ nītyupadeṣṭā m. (ṣṭṛ) nītiśikṣakaḥ dharmmopadeśī m. (n) nītivivecakaḥ sadasadvivecakaḥ nītiśāstrajñaḥ nītividyājñaḥ karttavyākarttavyopadeśakaḥ.
     --(Mere moral person) nītimārgāvalambī m., kevalanītimārgāśrayī.

MORALITY, s. (System of moral duties) nītiḥ f., nītividyā nītiśāstraṃ vyavahāraśāstraṃ nayaḥ nayavidyā nayaśāstraṃ arthaśāstraṃ vinayavidyā śīlavidyā sadasadvicāraḥ sadasadvivekaḥ kartavyākarttavyavicāraḥ karttavyākarttavyavivekaḥ. 'as invented by Vrihaspati,' vārhaspatyaṃ.
     --(Practice of moral duties, virtue) dharmmānuṣṭhānaṃ dharmmācaraṇaṃ dharmmācāratā dharmmaḥ dharmmatvaṃ sadācāratvaṃ saccaritaṃ sucaritaṃ sādhuśīlatā puṇyatā puṇyaśīlatvaṃ sādhuvṛttaṃ.
     --(Conformity to the principles of rectitude) dharmmānusāritvaṃ nyāyānusāraḥ nyāyaḥ dharmyatā dharmmatva.

To MORALIZE, v. a. Apply to the purposes of moral instruction) hitopadeśāspadīkṛ dharmmopadeśāspadīkṛ nītiśikṣāspadīkṛ.

To MORALIZE, v. n. (Make moral reflections) hitopadeśaṃ kṛ dharmmopadeśaṃ kṛ nītyupadeśaṃ kṛ hitopadeśaṃ likh (c. 6. likhati lekhituṃ).

MORALIZER, s. hitopadeśakaḥ dharmmopadeṣṭā m. (ṣṭṛ) nītiśikṣakaḥ.

MORALLY, adv. (According to the rules of morality) nītiśāstratas nītiśāstravat nītitas.
     --(Virtuously) dharmmeṇa dharmmatas nyāyatas.
     --(According to reason or the usual course of things) anumānena yuktyā anumānatasa yuktitas yathāmambhavaṃ.

MORALS, s. (System of morality) nītiḥ f., nītiśāstraṃ nītividyā. See MORALITY. (Conduct) ācāraḥ ācaraṇaṃ ācaritaṃ caritaṃ vyavahāraḥ vṛttiḥ f., pravṛttiḥ f., vṛttaṃ rītiḥ f.; 'good morals,' vinayaḥ sadācāraḥ saccaritaṃ mucaritaṃ sādhucaritaṃ śīlaḥ suśīlaḥ.

[Page 515a]

MORASS, s. kacchaḥ kacchabhūḥ f., anūpaḥ anūpabhūḥ f., jalāḍhyabhūmiḥ f., paṅkilabhūḥ f., āṣyabhūḥ f.

MORBID, a. asvasthaḥ -sthā -sthaṃ asusthaḥ &c., rogī -giṇī -gi (n) rogavān -vatī -vat (t) sarogaḥ -gā -gaṃ vikārī &c., vikṛtaḥ -tā -taṃ vyādhitaḥ -tā -taṃ.

MORBIDNESS, s. asvasthatā asvāsthyaṃ asusthatā sarogatā rogitvaṃ.

MORBIFIC, MORBIFICAL, a. rogajanakaḥ -kā -kaṃ rogakaraḥ -rā -raṃ asvāsthyajanakaḥ &c., vyadhikaraḥ -rā -raṃ anārogyakaraḥ &c., rogadaḥ -dā -daṃ.

MORBOSE, a. rogajanitaḥ -tā -taṃ rogajaḥ -jā -jaṃ asusthaḥ -sthā -sthaṃ.

MORDACIOUS, a. daṃśakaḥ -kā -kaṃ daṃśanakārī -riṇī -ri (n).

MORDACITY, s. daṃśakatā daṃśanaśīlatā daṃśanaṃ daṃśanaguṇaḥ.

MORDICANT, a. khādakaḥ -kā -kaṃ aruṣkaraḥ -rī -raṃ daṃśakaḥ &c.

MORE, a. adhikaḥ -kā -kaṃ adhikataraḥ -rā -raṃ adhikasaṃkhyakaḥ -kā -kaṃ bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ uttaraḥ -rā -raṃ atirekī -kiṇī -ki (n) atiriktaḥ -ktā -ktaṃ paraḥ -rā -raṃ parataraḥ -rā -raṃ; often expressed by the comparative affixes tara and īyas; as, 'more in number.' bahutaraḥ -rā -raṃ baṃhīyān &c.; 'more or less,' nyūnādhikaḥ -kā -kaṃ nyūnātirekaḥ -kā -ka; 'more than a thousand,' paraḥsahasraḥ -srā -sraṃ; 'more than a hundred,' paraṃ śataṃ.

MORE, s. ādhikyaṃ adhikatā ātirekyaṃ atiriktatā udrekaḥ ātiśayyaṃ; 'more or less,' nyūnādhikyaṃ nyūnātirekyaṃ nyūnātiriktaṃ; 'neither more nor less, anyūnānatiriktaṃ; 'no more,' kṛtaṃ alaṃ with inst. c., as, 'no more of this ceremony!' kṛtam ādareṇa alam ādareṇa; 'what more need I say?' kim anyat kim bahunā.

MORE, adv. adhikaṃ adhikatara bhūyas bhūyiṣṭhaṃ atiriktaṃ paraṃ; or often expressed by the comparative affixes tara and īyas; as, 'more heavy,' gurutaraḥ -rā -raṃ garīyān -yasī -yaḥ (s); 'more and more,' uttarottaraṃ adhikādhikaṃ; 'how much more?' kimpunar kimuta sutarāṃ.
     --(Any more, again) punar bhūyas.

MOREOVER, s. apica aparañca aparaṃ paraṃ parañca parantu aparantu anyacca kiñca adhikantu adhikaṃ punaśca apitu api atha.

MORIBUND, a. mumūrṣuḥ -rṣuḥ -rṣu mṛnakalpaḥ -lpā -lpaṃ mṛtaprāyaḥ -yā -yaṃ.

MORINGA, s. See MORUNGA.

MORION, s. śirastraṃ śirastrāṇaṃ śiraskaṃ mastakarakṣaṇī śīrṣakaṃ.

MORN, MORNING, s. prabhātaṃ prātaḥkālaḥ prātaḥsamayaḥ prabhātakālaḥ pratyūṣakālaḥ pratyūṣaḥ pratyūṣas n., pratyuṣaḥ pratyuṣas n., uṣaḥ uṣas n., uṣākālaḥ vibhātaṃ -takaṃ bhātaḥ vyuṣṭaṃ aruṇaḥ aruṇodayaḥ kalyaṃ kālyaṃ aharmukhaṃ divasamukhaṃ dinārambhaḥ dinādiḥ m., niśāvamānaṃ niśāntaḥ -ntaṃ kṣapāntaḥ rātrivigamaḥ prāvodhikaḥ vāsarasaṅgaḥ.
     --(As opposed to afternoon) pūrvvāhnaḥ or pūrvvāhlaḥ prāhlaḥ pūrvvāhlakālaḥ prāhlakālaḥ; 'in the morning,' prātar prabhāte prātaḥkāle prabhātakāle pratyūpe upā prage prāhle pūrvvāhle niśānte pūrvvedyus; 'to be chanted in the morning,' prātargeyaḥ -yā -yaṃ; 'early in the morning,' suprātar atiprabhāte atiprage; 'to-morrow morning,' śvaḥ prabhāte; 'good morning,' suprabhātaṃ; 'morning, noon, and evening,' trikālaṃ.

MORNING, a. prātar in comp., prātaḥkālīnaḥ -nā -naṃ prātaḥkālikaḥ -kī -kaṃ prabhātīyaḥ -yā -yaṃ prābhātikaḥ -kī -kaṃ pragetanaḥ -nī -naṃ prāhletanaḥ -nī -naṃ pūrvvāhletanaḥ -nī -naṃ uṣasyaḥ -syā -syaṃ auṣikaḥ -kī -kaṃ auṣasaḥ -sī -saṃ vaiyuṣṭaḥ -ṣṭī -ṣṭaṃ; 'morning duties,' prātaḥkṛtyaṃ; 'morning ablution,' prātaḥsnānaṃ; 'morning meal,' prātarāśaḥ prātarbhojanaṃ.

[Page 515b]

MORNING-GOWN, s. prātaḥkāle bhṛto laghuprāvāraḥ prātarvasanaṃ prātarvastraṃ.

MORNING-STAR, s. prabhātasūcakatārā prabhātatārā śukraḥ.

MORNING-TWILIGHT, s. prātaḥsandhyā prāksandhyā pūrvvasandhyā prabhātasandhyā.

MOROSE, a. karkaśasvabhāvaḥ -vā -vaṃ kaṭusvabhāvaḥ -vā -vaṃ karkaśabhāvaḥ -vā -vaṃ karkaśaśīlaḥ -lā -laṃ vakrabhāvaḥ -vā -vaṃ sadāvakraḥ -krā -kraṃ rukṣasvabhāvaḥ -vā -vaṃ naikṛtikaḥ -kī -kaṃ pratīpaḥ -pā -paṃ udāsīnaḥ -nā -naṃ udāsavṛttiḥ -ttiḥ -tti aruntudaḥ -dā -daṃ duḥśīlaḥ -lā -laṃ vāmaśīlaḥ &c.

MOROSELY, adv. karkaśasvabhāvāt kaṭusvabhāvāt karkaśaṃ kārkaśyena vakrabhāvena sadāvakravat duḥśīlatvāt rukṣasvabhāvāt.

MOROSENESS, s. kārkaśyaṃ karkaśatā karkaśaśīlatā kaṭutā kaṭuśīlatā duḥśīlatā dauḥśīlyaṃ vakratā vakraśīlatā svabhāvavakratā svabhāvakārkaśyaṃ svabhāvakaṭutā udāsīnatā udāsavṛttitvaṃ pratīpatā vāmaśīlatā nikṛtiḥ f., śuktatā.

MORROW, s. (The day next after the present) paradivasaḥ paradinaṃ śvastanadivasaḥ āgāmidivasaḥ kalyaṃ; 'to-morrow, on the morrow,' śvas paredyus paradine paradivase paredyavi kalli kalye anyedyus.
     --(The next day subsequent to any day) uttaradivasaḥ uttaradinaṃ uttaredyus; 'the day after to-morrow,' paraśvasa; 'to-morrow morning,' śvaḥ prabhāte.

MORSEL, s. (Mouthful, small piece of food) grāsaḥ piṇḍaḥ kavalaḥ; 'a morsel as big as an egg,' aṇḍaparimāṇo grāsaḥ.
     --(Piece, bit) khaṇḍaḥ -ṇḍakaḥ kṣudrabhāgaḥ lavaḥ śakalaḥ bhinnaṃ bhittaṃ bhittiḥ f.; 'a dainty morsel,' sugrāsaḥ.

MORSURE, s. daṃśanaṃ vidaṃśanaṃ daṃśaḥ daṃśakaraṇaṃ.

MORTAL, a. (Subject to death) maraṇādhīnaḥ -nā -naṃ martyaḥ -rtyā -rtyaṃ marttavyaḥ -vyā -vya nāśādhīnaḥ -nā -naṃ kālādhīnaḥ -nā -naṃ mṛtyadhīnaḥ -nā -naṃ maraṇadharmmakaḥ -kā -kaṃ mṛtyudharmmakaḥ -kā -kaṃ mṛtyuvaśaḥ -śā -śaṃ maraṇavaśaḥ &c., antavān -vatī -vat (t) anityaḥ -tyā -tyaṃ.
     --(Deadly) prāṇadhātakaḥ -kā -kaṃ prāṇaharaḥ -rā -raṃ prāṇāntikaḥ -kī -kaṃ prāṇāntakaḥ &c., jīvāntakaḥ &c., prāṇahārī -riṇī -ri (n) prāṇanāśakaḥ -kā -kaṃ mārātmakaḥ -kā -kaṃ mṛtyujanakaḥ -kā -kaṃ marmmabhedāṃ -dinī &c., marmmāntikaḥ &c., antakaraḥ -rā -raṃ.
     --(Belonging to man, human) mānuṣaḥ -ṣī -ṣaṃ -ṣikaḥ -kī -kaṃ manuṣyajātīyaḥ -yā -yaṃ manuṣyadharmmakaḥ -kā -kaṃ pauruṣeyaḥ -yī -yaṃ; 'mortal state,' mānuṣadaśā.

MORTAL, s. (A human being) martyaḥ manuṣyaḥ mānuṣaḥ mānavaḥ prāṇāṃ m. (n) prāṇabhṛt m., janmī m. (n) janmavān m., śarīrī m., dehī m., dehabhṛt m., tanubhṛt m., cetanaḥ mṛtyupātraṃ maraṇapātraṃ.

MORTALITY, s. (Subjection to death) maraṇādhīnatā martyatā mṛtyuvaśatā nāśādhīnatā mṛtyudharmmaḥ maraṇadharmmaḥ anityatā.
     --(Human nature) manuṣyatā -tvaṃ mānuṣyaṃ mānupattaṃ -tā puruṣatā.
     --(Death, death of great numbers) mṛtyuḥ m., maraṇaṃ atyayaḥ nāśaḥ bahunāśaḥ bahujananāśaḥ.

MORTALLY, adv. prāṇanāśena prāṇaghātena sanāśaṃ saprāṇaghātaṃ saprāṇanāśaṃ; mortally wounded,' bhinnamarmmā -rmmā -rmma (n).

MORTAR, s. (Vessel in which substances are pounded) ulūkhalaṃ uḍūkhalaḥ -laṃ udūkhalaṃ; 'pestle and mortar,' ulūkhalamuṣale; 'pounded in a mortar,' ulūkhalikaḥ -kī -kaṃ.
     --(Cement) sudhā lepaḥ vilepaḥ cūrṇalepaḥ karkaralepaḥ udapepaḥ; 'very hard,' vajralepaḥ.

MORTGAGE, s. ādhiḥ m., sthāvarādhiḥ m. kṣetrādhiḥ sthāvaradhanādhiḥ m., ādhānaṃ ādhamanaṃ kṣetranyāsaḥ sthāvaradhananyāsaḥ bhūminyāsaḥ upanyāsaḥ sthāvaravandhakaḥ bandhakaḥ upanidhiḥ m., bhūminiṣṭopaḥ.

To MORTGAGE, v. a. ādhīkṛ kṣetrādi sthāvaradhanaṃ nyasa (c. 4. -asyati asituṃ) or nikṣip (c. 6. -kṣipati -kṣeptuṃ), nyāsaṃ dā bandhakaṃ dā nyāsīkṛ.

MORTGAGED, p. p. ādhīkṛtaḥ -tā -taṃ nyāsīkṛtaḥ -tā -taṃ nyastaḥ -stā -staṃ upanyastaḥ &c.; 'to be mortgaged,' ādheyaḥ -yā -yaṃ.

MORTGAGEE, s. ādhidhārī m. (n) nyāsadhārī m. (n) ādhigrāhī m. (n) bandhakagrāhī m., bandhakadhārī m., ādhigrāhakaḥ.

MORTGAGER, s. ādhidātā m. (tṛ) bandhakadātā m., ādhīkattā m. (rttṛ).

MORTIFEROUS, a. mṛtyujanakaḥ -kā -kaṃ maraṇāvahaḥ -hā -haṃ prāṇaghātakaḥ &c.

MORTIFICATION, s. (In surgery, local extinction of life) māṃsanāśaḥ māṃsātipākaḥ māṃsapākaḥ cetanānāśaḥ jīvitvanāśaḥ māṃsakothaḥ māṃsavidradhiḥ m., māṃsapūtiḥ f.
     --(Subjugation of the passions and appetites) damaḥ dāntiḥ f., damanaṃ saṃyamaḥ -manaṃ indriyadamaḥ indriyajayaḥ indriyaparājayaḥ indriyasaṃyamaḥ jitendriyatvaṃ idriyavaśīkaraṇaṃ kāmāvasāyaḥ vītakāmatvaṃ viṣayaparāṅmukhatā.
     --(By penance, &c.) tapas tapaścaryyā tapasyā kṛcchraṃ kāyakleśaḥ vairāgyaṃ.
     --(Humiliation, vexation) abhibhavaḥ abhibhūtiḥ f., mānabhaṅgaḥ mānakhaṇḍanaṃ abhimānakhaṇḍanaṃ mānahāniḥ f., tejobhaṅgaḥ darpabhaṅgaḥ apakarṣaḥ -rṣaṇaṃ vyathā duḥkhaṃ kleśaḥ viḍambanā.
     --(Disappointment) āśābhaṅgaḥ manobhaṅgaḥ āśānāśaḥ icchānāśaḥ icchāvināśaḥ icchākṣayaḥ utsāhabhaṅgaḥ.

MORTIFIED, p. p. (In surgery) naṣṭamāṃsaḥ -sā -saṃ naṣṭacetanaḥ -nā -naṃ kothavān -vatī -vat (t) atipakvaḥ -kvā -kvaṃ.
     --(Subdued) dāntaḥ -ntā -ntaṃ damitaḥ -tā -taṃ sayamitaḥ -tā -taṃ vaśīkṛtaḥ -tā -taṃ jitaḥ -tā -taṃ; 'one whose passions are mortified,' jitendriyaḥ yatendriyaḥ saṃyatendriyaḥ vītakāmaḥ vītarāgaḥ vītaspṛhaḥ viraktaḥ vairāgī m. (n) jitakāmaḥ jitakāmakrodhādiḥ m.
     --(Humiliated, vexed) abhibhūtaḥ -tā -taṃ parābhūtaḥ -tā -taṃ khaṇḍitaḥ -tā -taṃ bhagnamānaḥ -nā -naṃ kliṣṭaḥ -ṣṭā -ṣṭaṃ savyathaḥ -thā -thaṃ udvignaḥ -gnā -gnaṃ viḍambitaḥ -tā -taṃ.

To MORTIFY, v. a. (Destroy the vitality of) jīvitvaṃ or caitanyaṃ naś (c. 10. nāśayati -yituṃ), cetanānāśaṃ kṛ caitanyanāśaṃ kṛ.
     --(Subdue) dam (c. 10. damayati -yituṃ), vaśīkṛ ji (c. 1. jayati jetuṃ), parāji; 'one's passions,' indriyāṇi dam indriyadamanaṃ kṛ; 'the body,' śarīrakleśaṃ kṛ.
     --(Humble) abhibhū apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), mānaṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or khaṇḍ (c. 10. khaṇḍayati -yituṃ), abhimānakhaṇḍanaṃ kṛ mānavidhvaṃsaṃ kṛ.
     --(Vex) kliś (c. 9. kliśnāti kleśituṃ), vyath (c. 10. vyathayati -yituṃ), tap (c. 10. tāpayati -yituṃ).

To MORTIFY, v. n. (Lose vitality, as flesh) naṣṭacaitanyaḥ -nyā -nyaṃ bhū naṣṭajīvitvaḥ -tvā -tvaṃbhū naṣṭamāṃsaḥ -sā -saṃbhū māṃsaikadeśe pūtībhū kothībhū.
     --(Practise austerities) tap (c. 4. tappate), tapas tap tapas (nom. tapasyati), tapaścaryyāṃ kṛ vairāgyācaraṇaṃ kṛ śarīrakleśaṃ kṛ brahmacaryyaṃ kṛ.

MORTIFYING, a. mānabhañjakaḥ -kā -kaṃ darpabhañjakaḥ &c., vyathākaraḥ -rā -raṃ.

MORTISE, s. kāṣṭhachidraṃ kāṣṭhamandhiḥ m., kāṣṭhagrahaṇī kāṣṭhadharaṇī dāruchidraṃ dārusīvanaṃ kāṣṭhasīvanaṃ kāṣṭharandhraṃ.

To MORTISE, v. a. anyakāṣṭhadharaṇārtham ekakāṣṭhāgraṃ chid (c. 7. chinatti chettuṃ), kāṣṭhadvayasandhānaṃ kṛ kāṣṭhadvayaṃ sandhā (c. 3. -dadhāti -dhātuṃ).

MORTMAIN, s. anyādeyabhogaḥ parādeyabhogaḥ adeyabhogaḥ.

MORUNGA, s. (Plant) śobhāñjanaḥ śobhanakaḥ śaubhāñjanaḥ sobhāñjanaḥ śigruḥ m., tīkṣṇagandhaḥ -ndhakaḥ akṣīvaḥ ākṣīvaḥ kākṣīvaḥ mocakaḥ; 'its root,' śigrumūlaṃ; 'seed,' śigrujaṃ śigruvījaṃ.

MOSAIC, a. nānāvarṇaprastarakhacitaḥ -tā -taṃ nānāvidhaprastarachuritaḥ -tā -taṃ nānāvarṇadravyapraṇihitaḥ &c.; 'mosaic work,' citrakarmma n. (n).

MOSQUE, s. yāvanadharmmamaṇḍapaḥ yāvanadharmmamandiraṃ yāvanaprāsādaḥ.

MOSS, s. śilāvalkā śaivalaḥ śaivālaḥ śevalaḥ śevālaḥ śepālaḥ śaivaṃ kāvāraṃ sūkarī śūkarī śūkarākrāntā varāhakrāntā.

MOSS-GROWN, a. śaivalāvṛtaḥ -tā -taṃ śaivalācchāditaḥ -tā -taṃ rūḍhaśaivalaḥ &c.

MOSSY, a. śaivālamayaḥ -yī -yaṃ saśaivālaḥ -lā -laṃ śaivālayuktaḥ -ktā -ktaṃ śaivālitaḥ -tā -taṃ śevālaviśiṣṭaḥ -ṣṭā -ṣṭaṃ śaivalī -linī -li (n).

MOST, a. bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikatamaḥ -mā -maṃ adhikataraḥ -rā -raṃ adhikaḥ -kā -kaṃ adhikasaṃkhyakaḥ -kā -kaṃ paramaḥ -mā -maṃ uttamaḥ -mā -maṃ; 'the most part,' bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ &c., bahutaraḥ -rā -raṃ bahutamaḥ -mā -maṃ; 'for the most part,' bhūyiṣṭhaṃ prāyas prāyaśas bāhulyena bahuśas.

MOST, adv. bhūyiṣṭhaṃ adhikaṃ adhikataraṃ adhikatamaṃ bhūyas paramaṃ; often expressed by the superlative affixes tama and iṣṭha, as, 'most excellent,' śreṣṭhatamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'most heavy,' gurutamaḥ -mā -maṃ gariṣṭhaḥ &c., or by. ati or su or atyanta or atiśaya prefixed; as, 'most powerful,' atibalavān &c.

MOST, s. adhikabhāgaḥ bhūyiṣṭhabhāgaḥ parabhāgaḥ paramabhāgaḥ bahutarabhāgaḥ bahutamabhāgaḥ adhikapakṣaḥ uttamabhāgaḥ uttamapakṣaḥ adhikāṃśaḥ.

MOSTLY, adv. bhūyiṣṭhaṃ prāyas prāyaśas prāyeṇa bahuśas bāhulyena bahughā bhūyas sāmānyatam bahutaraṃ sādhāraṇyena.

MOTE, s. aṇuḥ m., aṇureṇuḥ m., tramareṇuḥ m. f., rikṣā likṣā kaṇaḥ kaṇikā pārimāṇḍalyaṃ aṇureṇujālaṃ jālasūryyamarīcisthaṃ rajas jālakāntarapraviṣṭādityaraśmisthitaṃ yadrajas dhvaṃsī m. (n) samāgamaḥ.

MOTH, s. pataṅgaḥ pataṅgamaḥ pataṅgikā śalabhaḥ śarabhaḥ kīṭaḥ; 'moth like,' śālabhaḥ -bhī -bhaṃ.

MOTH-EATEN, a. kīṭabhakṣitaḥ -tā -taṃ kīṭakhāditaḥ -tā -taṃ.

MOTHER, s. mātā f. (tṛ) jananī janayitrī janikā prajanikā prajā yinī prasavinī prasavitrī prasavakartrī prasūḥ f., sūḥ f., ambā ambikā ambālikā janī prasavasthalī dhātrī mā utpādikā; 'mother of a son or of offspring,' putriṇī putravatī sutinī sutavatī prajāvatī apatyavatī; 'of one child,' ekodarā; 'of seven children,' sutavaskarā; 'who has recently had a child,' prasūtikā sūtikāprasūtā; 'step-mother,' vimātā f. (tṛ) sapatnī mātā; 'motherin-law,' śvaśrūḥ f.; 'mother and father,' mātāpitarau m. du., mātarapitarau; 'mother of a hero,' vīraprasavinī; 'mother's house,' mātṛgṛhaṃ; 'mother's family,' mātṛkulaṃ; 'born of a different mother,' bhinnodaraḥ -rā -raṃ anyodaraḥ &c., asodaraḥ &c.

MOTHER, a. (Native) svābhāvikaḥ -kī -kaṃ sāhajikaḥ -kī -kaṃ sahajaḥ -jā -jaṃ janma or jāti in comp.; as, 'mother-tongue,' janmabhāṣā jātibhāṣā; 'mother-country,' janmabhūmiḥ f.

MOTHER-IN-LAW, s. śvaśrūḥ f., gurupatnī; 'mother and father in law, śvaśrūśvaśurau m. du.

MOTHER-OF-PEARL, s. śuktivadhūḥ f., śuktipuṭaṃ muktāsphoṭaḥ muktāgāraṃ.

MOTHERHOOD, s. mātṛtvaṃ -tā jananītvaṃ mātṛbhāvaḥ putriṇītvaṃ sutinītvaṃ.

MOTHERLESS, a. amātṛkaḥ -kā -kaṃ mātṛhīnaḥ -nā -naṃ mṛtamātṛkaḥ &c., mātṛrahitaḥ -tā -taṃ gatamātṛkaḥ -kā -kaṃ hīnamātṛkaḥ &c.

MOTHERLY, a. mātṛsannibhaḥ -bhā -bhaṃ mātṛsadṛśaḥ -śī -śaṃ mātṛkalpaḥ -lpā -lpaṃ mātṛtulyaḥ -lyā -lyaṃ mātṛkaḥ -kā -kaṃ mātṛ in comp.

MOTHERLY, adv. mātṛvat mātṛrūpeṇa mātṛbhāvena mātṛdharmmānusāreṇa.

MOTION, s. gatiḥ f., gamanaṃ calanaṃ cāraḥ caraṇaṃ sañcaraṇaṃ saraṇaṃ copanaṃ kṣvelitaṃ kṣvelikā; 'swift motion,' tvaritagatiḥ f.; 'slow motion,' mandagatiḥ f., mandagamanaṃ; 'backward motion,' viparītagatiḥ f.
     --(Animal action) ceṣṭā ceṣṭitaṃ.
     --(Gesture) iṅgitaṃ iṅgaḥ iṅga vikṣepaḥ āṅgikaceṣṭā.
     --(Agitation) kṣobhaḥ antaḥkṣobhaḥ vegaḥ.
     --(Impulse, feeling) vegaḥ manovegaḥ manovṛttiḥ f., manovikāraḥ rāgaḥ cittarāgaḥ cittakṣobhaḥ bhāvaḥ vāsanā buddhiḥ f., kalpanā rasaḥ.
     --(Proposition made) karttavyopanyāsaḥ upanyāsaḥ karttavyasūcakavākyaṃ vākyaṃ.
     --(Stool) rekaḥ recanaṃ -nā uccāraḥ uccaritaṃ; 'to put in motion,' cal (c. 10. cālayati -yituṃ).

To MOTION, v. a. iṅgitaṃ kṛ saṅketaṃ kṛ aṅgavikṣepaṃ kṛ aṅgasañcālanaṃ kṛ.

MOTIONLESS, a. acalaḥ -lā -laṃ niścalaḥ -lā -laṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ aceṣṭaḥ &c., niceṣṭaḥ &c., gatihīnaḥ -nā -naṃ gatiśūnyaḥ -nyā -nyaṃ niṣkampaḥ -mpā -mpaṃ aspandaḥ -ndā -ndaṃ niṣyandaḥ &c., sthiraḥ -rā -raṃ stabdhaḥ -bdhā -bdhaṃ agatikaḥ -kā -kaṃ sannaḥ -nnā -nnaṃ.

MOTIVE, a. (Causing motion, &c.) cālakaḥ -kā -kaṃ pravarttakaḥ -kā -kaṃ sañcārakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ vyāpārī -riṇī -ri (n) hetukaḥ -kā -kaṃ kāraṇikaḥ -kī -kaṃ.

MOTIVE, s. (That which incites to action. cause) prayojanaṃ hetuḥ m., kāraṇaṃ nimittaṃ -ttakaṃ pravṛttinimittaṃ pravarttakaṃ prayojakaṃ prayogaḥ uttejanaṃ uttejakaṃ nidānaṃ nibandhanaṃ kāryyaṃ; 'without motive,' akasmāt nipprayojanaṃ asati prayojane akāraṇāt hetunā vinā; 'relation between the motive and the effect,' prayojyaprayojakabhāvaḥ.

MOTLEY, a. citravicitraḥ -trā -traṃ nānāvidhaḥ -dhā -dhaṃ nānāprakāraḥ -rā -raṃ nānāvarṇaḥ -rṇā -rṇaṃ nānārūpaḥ -pā -paṃ bhinnarūpaḥ -pā -paṃ nānāraṅgī -ṅgiṇī -ṅgi (n) bahuraṅgī &c., vividhaḥ &c.

MOTOR, MOTORY, a. cālakaḥ -kā -kaṃ sañcārakaḥ -kā -kaṃ sārakaḥ &c.

MOTTLED, a. citritaḥ -tā -taṃ citraḥ -trā -traṃ karbburitaḥ -tā -taṃ.

MOTTO, s. vākyaṃ vacanaṃ lekhaḥ ślokaḥ kavitā vijñāpanalekhaḥ mudrālekhaḥ.

MOULD, s. (Earth, soil) mṛttikā mṛd f., mṛdā pāṃśuḥ m., bhūmiḥ f., khalaṃ; 'black mould,' nīlamṛttikā.
     --(Concretion formed from damp) kalaṅkaḥ śuklakalaṅkaḥ kledajakalaṅkaḥ kledajamalaṃ.
     --(Cast) saṃskāraḥ ākāraḥ ākṛtiḥ f., mūrttiḥ f., saṃsthānaṃ saṃyānaḥ rūpaṃ.

To MOULD, v. a. (Cause to contract mould) sakalaṅkaṃ -ṅkāṃ kṛ kalaṅkena duṣ (c. 10. dūṣayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), kledajamalena duṣ.
     --(Fashion, form) saṃskṛ kḷp (c. 10. kalpayati -yituṃ), rūp (c. 10. rūpayati -yituṃ), sarūpaṃ -pāṃ kṛ rac (c. 10. racayati -yituṃ), saṃskāraṃ kṛ.

To MOULD, v. n. (Contract mould) sakalaṅkaḥ -ṅkā -ṅkaṃ bhū kledavyāptatvāt śuklakalaṅkaṃ or śuklamalaṃ bandh (c. 9. badhnāti bandvuṃ), kalaṅkāvṛtaḥ -tā -taṃ bhū.

MOULDED, p. p. kalpitaḥ -tā -taṃ saṃskṛtaḥ -tā -taṃ.
     --(Kneaded) marditaḥ &c.

To MOULDER, v. n. cūrṇībhū kṣi in pass. (kṣīyate) viśṝ in pass. (-śīryyate); viśīrṇībhū jṝ (c. 4. jīryyati), śanaiḥ śanaiḥ kṣi or naś (c. 4. naśyati), alpālpaśaḥ kṣīṇībhū or nyūnībhū.

MOULDERING, part. śanaiḥ śanaiḥ kṣīyamāṇaḥ -ṇā -ṇaṃ alpālpaṃ viśīryyamāṇaḥ &c.

MOULDINESS, MOLDINESS, s. sakalaṅkatā samalatā malinatā kalaṅkavattvaṃ.

MOULDING, MOLDING, s. saṃskāraḥ.
     --(Projecture of a wall) bhittiśīrṣaṃ -rṣakaṃ.

MOULDY, a. sakalaṅkaḥ -ṅkā -ṅkaṃ samalaḥ -lā -laṃ malinaḥ -nā -naṃ kalaṅkāvṛtaḥ -tā taṃ kalaṅkamayaḥ -yī -yaṃ kalaṅkavān -vatī -vat (t) malāvṛtaḥ &c., śuklakalaṅkāvṛtaḥ &c.

To MOULT, MOLT, v. n. (Shed the feathers) pakṣān or vārṣikapakṣān pat (c. 10. pātayati -yituṃ) or muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ) or nirmuc vārṣikapakṣapātaṃ kṛ pakṣanirmokaṃ kṛ pakṣagalanaṃ kṛ pakṣaparivarttanaṃ kṛ.

[Page 517b]

MOULTED, p. p. galitapakṣaḥ -kṣā -kṣaṃ muktapakṣaḥ &c., patitaparṇaḥ -rṇā -rṇaṃ.

MOULTING, s. pakṣapātaḥ pakṣapatanaṃ vārṣikapakṣapatanaṃ pakṣanirmokaḥ pakṣagalanaṃ vārṣikapakṣagalanaṃ vārṣikapakṣaparivarttanaṃ.

MOUND, s. (Bank, rampart) vapraḥ -praṃ cayaḥ setuḥ m., piṇḍanaḥ piṇḍalaḥ prākāraḥ dhūlikuṭṭimaṃ dhūlikedāraḥ. (Elevation, hillock, heap of earth) mṛttikācayaḥ unnatabhūbhāgaḥ kṣudraparvataḥ nākuḥ m., vāmalūraḥ.

To MOUNT, v. n. (Rise on high) ūrddhaṃ gam (c. 1. gacchati gantuṃ), upari gam uccair gam ūrddhvagamanaṃ kṛ uparigamanaṃ kṛ.
     --(Mount on horseback) aśvam āruh (c. 1. -rohati -roḍhuṃ) or adhiruh or adhyāruh or samāruh or abhiruh or adhikram (c. 1. -krāmati -kramituṃ), aśvārohaṇaṃ kṛ; 'to mount along side,' anvāruh samanvāruh.

To MOUNT, v. a. (Raise on high) ūrddhvīkṛ uccīkṛ ūrddhvaṃ gam (c. 10. gamayati -yituṃ), uccaiḥ kṛ.
     --(Climb, ascend, as a hill or a horse) āruh (c. 1. -rohati -roḍhuṃ), adhiruh adhyāruh samāruh abhiruh adhikram (c. 1. -krāmati -kramituṃ), avaskand (c. 1. -skandati -skantuṃ), ārohaṇaṃ kṛ.
     --(Place upon) āruh in caus. (-ropayati -yituṃ) samāruh.

MOUNTAIN, s. parvataḥ giriḥ m., śailaḥ adriḥ m., mahīdharaḥ bhūdharaḥ vayudhādharaḥ dharaṇīdharaḥ dharādharaḥ mahīdhraḥ jagatīdharaḥ bhūbhṛt m., bhūghraḥ kṣmābhṛt m., kṣitidharaḥ urvvīdharaḥ kudhraḥ dharaḥ dharaṇīkīlakaḥ śikharī m. (n) pṛthuśekharaḥ tuṅgaśekharaḥ sānumān m. (t) kakudmān m. (t). kakudmī m. (n) nagaḥ śiloccayaḥ gotraḥ ahāryyaḥ grāvā m. (n) valāhakaḥ pṛthunitambaḥ; 'crest or peak of a mountain,' śikharaṃ giriśikharaṃ parvataśṛṅgaṃ parvatāgraṃ parvatamastakaḥ kakud f.; 'brow of a mountain,' girimūrddhā m. (-dda); 'side or ridge,' kaṭakaḥ nitambaḥ; 'mountain with three peaks,' trikūṭaḥ trikakud m.; 'Western mountain, behind which the sun sets,' astaḥ caramācalaḥ caramādriḥ m., caramakṣmābhṛt m., paścimaparvataḥ; 'Eastern mountain, over which the sun rises,' udayaḥ udayaparvataḥ udayagiriḥ m., udayaśailaḥ udayācalaḥ udayādriḥ m., pūrvvaparvvataḥ; 'hill near a mountain,' pādaḥ pratyantaparvataḥ; 'land at the foot of a mountain,' upatyakā; 'on the top,' adhityakā; 'range of mountains,' kulaparvataḥ kulācalaḥ kulagiriḥ m., kulaśailaḥ. There are seven principal ranges of mountains given, viz. mahendraḥ malayaḥ sahyaḥ śuktimān ṛkṣaḥ vindhyaḥ pāripātraḥ -trakaḥ or pāriyātraḥ -trakaḥ. Other names of celebrated mountains or mountain ranges are himavān himālayaḥ himādriḥ m., hemakūṭaḥ āmrakūṭaḥ mālyavān m. (t) niṣadhaḥ mainākaḥ also called hiraṇyanābhaḥ and himavatsutaḥ gandhamādanaḥ citrakūṭaḥ krauñcaḥ or kroñcaḥ.

MOUNTAIN, a. pārvataḥ -tī -taṃ parvatīyaḥ -yā -yaṃ pārvatīyaḥ -yā -yaṃ gairaḥ -rī -raṃ gairikaḥ -kī -kaṃ gaireyaḥ -yī -yaṃ śailaḥ -lī -laṃ pārvateyaḥ -yī -yaṃ parvata or giri in comp.; as, 'mountain torrent,' girinadī.

MOUNTAINEER, s. parvatavāsī m. (n) girivāsī m., parvatīyajanaḥ pārvatīyaḥ girijaḥ śailajanaḥ giribhūḥ m., śailāṭaḥ.

MOUNTAINOUS, a. pārvatīyaḥ -yā -yaṃ pārvateyaḥ -yī -yaṃ parvatīyaḥ -yā -yaṃ saparvataḥ -tā -taṃ parvatamayaḥ -yī -yaṃ saśailaḥ -lā -laṃ samahīdharaḥ -rā -raṃ.

MOUNTEBANK, s. chadmavaidyaḥ mithyāvaidyaḥ kitavaḥ dhūrttaḥ kāpaṭikaḥ.

MOUNTED, p. p. ārūḍhaḥ -ḍhā -ḍhaṃ ārīpitaḥ -tā -taṃ ropitaḥ -tā -taṃ samāropitaḥ -tā -taṃ samārūḍhaḥ &c., adhirūḍhaḥ &c., rūḍhaḥ &c.; 'on horseback,' aśvārūḍhaḥ aśvārohī m. (n) hayārūḍhaḥ turagārūḍhaḥ.

MOUNTING, s. (Rising) ūrddhvagamanaṃ uparigamanaṃ.
     --(Ascending, getting on horseback) ārohaḥ -haṇaṃ adhirohaṇaṃ samārohaḥ -haṇaṃ.-- (Placing on horseback) āropaṇaṃ samāropaṇaṃ ārūḍhīkaraṇaṃ.

To MOURN, v. n. śuc (c. 1. śocati -cituṃ), anuśuc pariśuc śokaṃ kṛ śokārttaḥ -rttā -rttaṃ bhū. śocanaṃ kṛ khid (c. 4. khidyate khettuṃ), parikhid duḥkha (nom. duḥkhāyate duḥkhīyate), vilap (c. 1. -lapati -pituṃ), pralap lap udvij (c. 6. -vijate -jituṃ), vyath (c. 1. vyathate -thituṃ), pravyath sampravyath tap in pass. (taṣyate) paritap santap rud (c. 2. roditi tuṃ), paridev (c. 1. -devate -vituṃ), du (c. 4. dūpate); 'mourn exceedingly,' śuc in freq. (śośucyate).

To MOURN, v. a. (Grieve for) anuśuc (c. 1. -śocati -cituṃ), paridev (c. 1. -devati -te -vituṃ), vilap (c. 1. -lapati -pituṃ), krand (c. 1. krandati -ndituṃ), ākranda rud (c. 2. roditi -tuṃ), abhikruś (c. 1. -krośati -kroṣṭuṃ).

MOURNED, p. p. śocitaḥ -tā -taṃ anuśocitaḥ &c., vilapitaḥ -tā -taṃ.

MOURNER, s. śocakaḥ anuśocakaḥ śokī m. (n) khedī m. (n) paridevī m. (n) paridevakaḥ vilapanakṛta m., vilāpī m., śokakarttā m. (rttṛ) anutāpī m., khidyamānaḥ.
     --(One who wears a funeral dress) amaṅgalaveṣī m. (n).

MOURNFUL, a. (Expressing sorrow) śokasṛcakaḥ -kā -kaṃ khedasūcakaḥ &c., śokavodhakaḥ -kā -kaṃ śokārthakaḥ -kā -kaṃ.
     --(Sorrowful, said of persons) śokā -kinī -ki (n) śokārttaḥ -rttā -rttaṃ śokānvitaḥ -tā -taṃ saśokaḥ -kā -kaṃ khedī &c., khedayuktaḥ -ktā -ktaṃ khinnaḥ -nnā -nnaṃ udvignaḥ -gnā -gnaṃ udvignasanāḥ -nāḥ -naḥ (m) viṣādī &c., duḥkhī &c., duḥkhānvitaḥ -tā -taṃ durmanāḥ &c., vimanāḥ &c., samanyuḥ -nyuḥ -nyu.
     --(Causing sorrow, lamentable) śokajanakaḥ &c., śokadaḥ -dā -daṃ śocanīyaḥ -yā -yaṃ śocyaḥ -cyā -cyaṃ śocitavyaḥ -vyā -vyaṃ śokāvahaḥ -hā -haṃ duḥkhāvahaḥ &c., khedajanakaḥ -kā -kaṃ śokārhaḥ -rhā -rhaṃ śocanārhaḥ &c.,

MOURNFULLY, adv. saśokaṃ sakhedaṃ saduḥkhaṃ sodvegaṃ śokena śokapūrvvaṃ.

MOURNFULNESS, s. śokaḥ maśokatā duḥkhaṃ duḥkhitā udvegaḥ udvignatā khedaḥ śocyatā śocanīyatā śākajanakatā.

MOURNING, s. (Sorrow, lamentation) śokaḥ śācanaṃ anuśocanaṃ khedaḥ vilapanaṃ vilāpaḥ paridevanaṃ -nā rodanaṃ rudanaṃ krandanaṃ ākrandanaṃ duḥkhaṃ.
     --(Dress worn by mourners) amaṅgalaveṣaḥ aśubhaveṣaḥ amaṅgalakālīnaveṣaḥ aśubhakālīnaveṣaḥ śokamūcakaveṣaḥ. According to the Hindu notion defilement is contracted by the death of a relation; hence the following terms, expressive of a season of mourning, imply a season of impurity as, aśaucaṃ āśaucaṃ kālāśaucaṃ aghāhaḥ; 'one in such a state,' āśaucī -cinī -ci (n).

MOUSE, s. mṛṣikaḥ -kā mūṣakaḥ ākhuḥ m., induraḥ induruḥ m., giriḥ f., girikā dīnā vileśayaḥ vajradantaḥ dhānyāriḥ m., cikkā.

MOUSE-TRAP, s. mūpikagrahaṇārthaṃ kūṭapantraṃ mūpikonmāthaḥ mūpikapañjaraḥ.

MOUTH, s. mukhaṃ vadanaṃ āsyaṃ vaktraṃ ānanaṃ lapanaṃ tuṇḍaṃ -ṇḍaḥ tuṇḍiḥ -ṇḍī m. f., śman indec.; 'the corner of the mouth,' sṛkkan n., mṛkkaṃ sṛkvan n., mṛkvaṃ sṛkki n., mṛkvi n., sṛkkin n., sṛkvin sṛkkiṇī f., mṛkviṇī; 'the two corners,' sṛkkaṇī n. du., oṣṭhaprāntau m. du.; 'dryness of the mouth, mukhaśoṣaḥ; 'washing the mouth,' mukhamārjanaṃ mukhaprakṣālanaṃ 'rincing the mouth,' ācamanaṃ; 'to open the mouth,' mukhaṃ vyādā; 'to stop the mouth,' vākmnambhaṃ kṛ; 'from the mouth,' mukhatas; 'relating to the mouth,' mukhatīyaḥ -yā -yaṃ.
     --(Aperture, orifice) mukhaṃ chidaṃ dvāraṃ pramukhaṃ.
     --(Mouth of a river) sambhedaḥ saṅgamaḥ sindhusaṅgamaḥ.

To MOUTH, v. a. and n. (Speak with a big pompous voice) uccaiḥsvareṇa or garvitasvaraṇa vad (c. 1. vadati -dituṃ), uddhatasvareṇa vad.
     --(Chew, devour) carv (c. 1. carvati -rvituṃ, (c. 10. carvayati -yituṃ), gram (c. 1. grasati -situṃ), bhakṣ (c. 10. bhakṣayati -yituṃ).

MOUTHFUL, s. grāsaḥ piṇḍaḥ mukhapūraṇaṃ kavalaḥ kavakaḥ gaṇḍūṣaḥ -ṣā gaḍolaḥ gaṇḍolaḥ guḍeraḥ -rakaḥ sinaḥ; 'three mouthfuls of water,' jalagaṇḍūṣatrayaṃ.

MOUTHLESS, a. mukhahīnaḥ -nā -naṃ mukharahitaḥ -tā -taṃ nirmukhaḥ -khā -khaṃ.

MOUTHPIECE, s. mukhanālī puṭaḥ jihvālī; 'of a flute,' dardurapuṭaḥ.
     --(One who speaks for others) mukhaṃ.

MOVABLE, a. caraḥ -rā -raṃ cariṣṇuḥ -ṣṇuḥ -ṣṇu calaḥ -lā -laṃ calanaḥ -nā -naṃ caliṣṇuḥ &c., jaṅgamaḥ -mā -maṃ gaptanaśīlaḥ -lā -laṃ gamanayogyaḥ -gyā -gyaṃ gamanaśakyaḥ -kyā -kyaṃ asthāvaraḥ -rā -raṃ trasaḥ -sā -saṃ jagan -gatī -gat (t) iṅgaḥ -ṅgā -ṅgaṃ calanakṣamaḥ -mā -maṃ; 'movable and immovable,' carācaraḥ -rā -raṃ calācalaḥ -lā -laṃ.

MOVABLENESS, s. cariṣṇutā caliṣṇutā gamanaśīlatā calanayogyatā gatiśīlatvaṃ asthāvaratā carabhāvaḥ calabhāvaḥ gamanaśaktiḥ f.

MOVABLES, s. pl. asthāvarāṇi n. pl., asthāvaradravyaṃ -vyāṇi n. pl., caradravyāṇi caladravyāṇi jaṅganadravyāṇi asthāvaradhanaṃ.

To MOVE, v. a. (Put in motion, cause to change place) cal (c. 10. cālayāta -yituṃ), vical sañcal sṛ (c. 10. sārayati -yituṃ), car (c. 10. cārayati -yituṃ), sañcar sthānāntaraṃ gam (c. 10. gamayati -yituṃ), sthānāntarīkṛ.
     --(Impel) prer (c. 10. -īrayati -yituṃ), nud (c. 6. nudati nīttuṃ), praṇud cud (c. 10. codayati -yituṃ), pracud sañcud.
     --(Draw) kṛṣ (c. 1. karpati, c. 6. kṛpati -te kraṣṭuṃ), sāmākṛṣ.
     --(Incite to action, influence) pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), utsah ceṣṭ (c. 10. ceṣṭayati -yituṃ), praruc (c. 10. -rocayati -yituṃ), prer.
     --(Excite tenderness, pity, &c.) karuṇāṃ jan (c. 10. janayati -yituṃ), kāruṇyaṃ or dayām utpada (c. 10. -pādayati -yituṃ), hṛdayaṃ vyadh (c. 4. vidhyati vyaddhuṃ), hṛdayaṃ spṛś (c. 6. spṛśati spraṣṭuṃ), hṛdayam ārdrīkṛ.
     --(Affect) upahan (c. 2. -hanti -ntuṃ); 'with grief,' śokopahataṃ -tāṃ kṛ.
     --(Agitate) kṣubh (c. 10. kṣobhayati -yituṃ), vikṣubh vyākṣubh.
     --(Make a proposal) upanyas (c. 4. -asyati -asituṃ), karttavyopanyāsaṃ kṛ karttavyopasthāpanaṃ kṛ karttavyodnāvanaṃ kṛ.
     --(Move away, move off) apamṛ apānud apanud vyapanud.
     --(Move a piece at chess) śāriṃ pariṇī (c. 1. -ṇayati -ṇetuṃ) or samantād nī śāripariṇāyaṃ kṛ.

To MOVE, v. n. cal (c. 1. calati -lituṃ), sṛ (c. 1. marati sarttuṃ), pramṛ car (c. 1. carati -rituṃ), gama (c. 1. gacchati gantuṃ), (c. 2. yāti -tuṃ), i (c. 2. eti -tuṃ), iṅga (c. 1. iṅgati -ṅgituṃ), cup (c. 1. copati pituṃ), aṃh (c. 1. aṃhate -hituṃ), gativiśiṣṭaḥ -ṣṭā -ṣṭaṃ bhū.
     --(Change place) sthānāntaraṃ gama sthalāntaraṃ gam or .
     --(Change residence) gṛhāntaraṃ gam vāsāntaraṃ gam.
     --(Have vital action) ceṣṭa (c. 1. ceṣṭate -ṣṭituṃ), ātmānaṃ ceṣṭ ceṣṭāṃ kṛ.
     --(Begin in a march) prasthānaṃ kṛ prasthā (c. 1. -tiṣṭhati -sthātuṃ); 'move on,' prasṛ pragam prayā cal; 'move off,' apasṛ apayā apakram (c. 1. -krāmati kramituṃ), apagam; 'move about,' itastataḥ sṛ or cal parimṛ.

MOVE, s. calanaṃ saraṇaṃ gamanaṃ ceṣṭā iṅgitaṃ mthānāntaraṃ sthānāntaragamana
     --(At chess, &c.) pariṇāyaḥ parīṇāyaḥ śārinayanaṃ khelā -lanaṃ.

MOVED, p. p. cālitaḥ -tā -taṃ calitaḥ -tā -taṃ cāritaḥ -tā -taṃ sañcāritaḥ -tā -taṃ sāritaḥ -tā -taṃ pracalitaḥ -tā -taṃ sthānāntaragataḥ -tā -taṃ sthānāntaraprāptaḥ -ptā -ptaṃ sthalāntarāpannaḥ -nnā -nnaṃ.
     --(Impelled) preritaḥ -tā -taṃ praṇoditaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ pracoditaḥ -tā -taṃ.
     --(Drawn) kṛṣṭaḥ -ṣṭā -ṣṭaṃ karṣitaḥ -tā -taṃ.
     --(Incited) pravarttitaḥ -tā -taṃ prayojitaḥ -tā -taṃ niyojitaḥ -tā -taṃ protsāhitaḥ &c., pravṛttaḥ -ttā -ttaṃ.
     --(Excited to pity) jātakāruṇyaḥ -ṇyā -ṇyaṃ jātadayaḥ -yā -yaṃ dayāspṛṣṭahṛdayaḥ -yā -yaṃ.
     --(Affected) spṛṣṭaḥ -ṣṭā -ṣṭaṃ upahataḥ -tā -taṃ.
     --(Agitated) kṣubdhaḥ -bdhā -bdhaṃ kṣobhitaḥ -tā -taṃ.

MOVEMENT, s. calanaṃ saraṇaṃ cāraḥ caraṇaṃ sañcaraṇaṃ gatiḥ f., gamanaṃ gamaḥ copanaṃ ceṣṭā ceṣṭitaṃ iṅgitaṃ sthānāntaraṃ sthalāntaraṃ sthānāntaragamanaṃ sthānabhedaḥ.
     --(Agitation) kṣobhaḥ kampaḥ.
     --(In music) grāmaḥ tālaḥ mūrcchanā.

MOVER, s. (That which gives motion) cālakaḥ sārakaḥ sañcārakaḥ.
     --(That which moves) caraḥ calaḥ calanaḥ.
     --(Proposer) upanyāsakṛt karttavyopanyāsakṛt karttavyopasthāpakaḥ.
     --(One who imples to action) pravarttayitā m. (tṛ) pravarttakaḥ prayojakaḥ prerakaḥ.

MOVING, a. (Exciting the affections) karuṇājanakaḥ -kā -kaṃ kāruṇyotpādakaḥ &c., dayājanakaḥ &c., karuṇātmakaḥ &c., hṛdayavedhakaḥ &c., hṛdayaṅgamaḥ -mā -maṃ hṛdayaspṛk (ś) marmmaspṛk hṛdayabhedī -dinī -di (n) cittavedhakaḥ &c., cittadrāvakaḥ &c., bhāvārdrakārī &c., cittārdrakārī &c.

MOVING, part. calan -lantī -lat (t) saran &c., caran &c., calaḥ -lā -laṃ caraḥ -rā -raṃ saraḥ -rā -raṃ saraṇaḥ -ṇā -ṇaṃ calanaḥ -nā -naṃ jaṅgamaḥ -mā -maṃ kampanaḥ -nā -naṃ gatimān -matī -mat (t) gāmī -minī &c., cārī &c., sārī &c., yāyī &c., sarpī &c., gatvaraḥ -rā -raṃ mṛtvaraḥ -rā -raṃ; 'moving in the air,' ākāśagāmī &c.

MOVINGLY, adv. yathā hṛdayaṃ spṛśyate tathā yathā karuṇā jāyate tathā yathā kāruṇyam utpadyate tathā.

MOW, s. (Of hay or grain) tṛṇarāśiḥ m., dhānyarāśiḥ m., dhānyacitiḥ f., dhānyacayaḥ dhānyasañcayaḥ tṛṇotkaraḥ dhānyotkaraḥ.

To MOW, v. a. dātreṇa or lavitreṇa chid (c. 7. chinatti chettuṃ) or avachid or (c. 9. lunāti lavituṃ) or kṛt (c. 6. kṛntati karttituṃ) or avakṛt do or (c. 4. dyati, c. 2. dāti -tuṃ).

MOWED, MOWN, p. p. dātrachinnaḥ -nnā -nnaṃ dātralūnaḥ -nā -naṃ lavitrachinnaḥ &c., karttitaḥ -tā -taṃ avakarttitaḥ &c., chinnaḥ &c., lūnaḥ &c.

MOWER, s. tṛṇachedakaḥ tṛṇachid tṛṇalavakaḥ tṛṇalavitā m. (tṛ) nirdātā m.

MOWING, s. tṛṇachedaḥ -danaṃ tṛṇalavanaṃ tṛṇakarttanaṃ tṛṇalāvaḥ.

MUCH, a. vahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ pracuraḥ -rā -raṃ vipulaḥ -lā -laṃ bahusaṃkhyakaḥ -kā -kaṃ bhūriḥ -riḥ -ri bhṛśaḥ -śā -śaṃ subhṛśaḥ &c., gāḍhaḥ -ḍhā -ḍhaṃ pragāḍhaḥ &c., vāḍhaḥ &c., udgāḍhaḥ &c., nirbharaḥ -rā -raṃ bharaḥ atyantaḥ -ntā -ntaṃ atyarthaḥ -rthā -rthaṃ atiriktaḥ -ktā -kta atimātraḥ -trā -traṃ nitāntaḥ -ntā -ntaṃ prājyaḥ -jyā -jyaṃ puṣkalaḥ -lā -laṃ bhūyān -yasī -yaḥ (s) bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ prabhūtaḥ -tā -taṃ utkaṭaḥ -ṭā -ṭaṃ puruḥ -ruḥ -ru puruhaḥ -hā -haṃ puruhuḥ -huḥ -hu adabhraḥ -bhrā -bhraṃ sphiraḥ -rā -raṃ ativelaḥ -lā -laṃ ati or atiśaya or su prefixed; as, 'much pain,' ativyathā atiśayavedanā; 'much time,' bahukālaḥ dīrthakālaḥ; 'as much,' yāvān -vatī -vat (t) yatiḥ -tiḥ -ti; 'so much,' tāvān &c., etāvān &c., iyān -yatī &c., tatiḥ -tiḥ -ti; 'so much time,' tāvatkālaṃ; 'how much?' kiyān &c., kiyatpramāṇaḥ -ṇā -ṇaṃ katiḥ -tiḥ -ti katithaḥ -thā -thaṃ katipayathaḥ &c.; 'how much time?' kiyatkālaṃ kiyantaṃ kālaṃ.

MUCH, adv. bahu bhṛśaṃ bhūri gāḍhaṃ nirbharaṃ atyantaṃ atiśayaṃ -yena atyarthaṃ nitāntaṃ pragāḍhaṃ udgāḍhaṃ atimātraṃ ekāntatas tīvraṃ atitarāṃ sutarāṃ mahā in comp., sumahat balavat ati or atiśaya or su prefixed; 'as much,' yāvat; 'so much,' tāvat etāvat tāvanmātraṃ iyat; 'how much?' kiyat kati; 'how much more?' kimuta kimpunar sutarāṃ.

MUCH, s. bahutvaṃ bāhulyaṃ prācuryyaṃ bhūyas n., bahubhāgaḥ; 'much of what we know about the heavens, is founded on calculation,' ākāśīyajñānambhūyo gaṇitena jāyate; 'to make much of,' bahu man (c. 4. manyate mantuṃ).

MUCHNESS, s. bahutvaṃ -tā bāhulyaṃ prācuryyaṃ prājyatā pracuratā -tvaṃ vipulatā.

MUCILAGE, s. medas n., vasā vapā asthisnehaḥ asthimedas n., kaphaḥ śleṣmā m. (n) śleṣmakaḥ cikkaṇavastu n., meduravastu snigdhavastu

MUCILAGINOUS, a. cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ -ṇā -ṇaṃ meduraḥ -rā -raṃ śleṣmaṇaḥ -ṇā -ṇaṃ kaphamayaḥ -yī -yaṃ kaphaguṇakaḥ -kā -kaṃ medasvī -svinī -svi (n) snigdhaḥ -gdhā -gdhaṃ ślepmalaḥ -lā -laṃ.

MUCK, s. (Dung) purīṣaṃ gomayaṃ amedhyaṃ.
     --(Dirt) malaṃ amedhyaṃ paṅkaḥ kupaṅkaḥ kardamaḥ kalkaṃ jambālaḥ -laṃ kaluṣaṃ; 'To run a muck,' unmatravad abhidhāvya yān kāṃścit sammukhībhūtajanān abhihan (c. 2. -hanti -ntuṃ).

To MUCK, v. a. amedhyena or malena lip (c. 6. limpati leptuṃ), paṅkena lip.

MUCK-HEAP, MUCK-HILL, s. amedhyarāśiḥ m., malarāśiḥ m., malasañcayaḥ.

MUCK-SWEAT, s. bhṛśasvedaḥ atisvedaḥ nirbharasvedaḥ atyantasvedaḥ.

MUCK-WORM, s. amedhyakīṭaḥ malajaḥ kīṭaḥ paṅkajaḥ kṛmiḥ.

MUCKY, a. samalaḥ -lā -laṃ nalavān -vatī -vat (t) malinaḥ -nā -naṃ malamayaḥ -yī -yaṃ paṅkī -ṅkinī -ṅki (n) malapaṅkī &c., paṅkilaḥ -lā -laṃ amedhyaḥ -dhyā -dhyaṃ kaluṣī &c., sakardamaḥ -mā -maṃ.

MUCOUS, MUCULENT, a. (Slimy, like mucus) cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ -ṇā -ṇaṃ meduraḥ -rā -raṃ śleṣmaguṇakaḥ -kā -kaṃ kaphasaguṇaḥ -ṇā -ṇaṃ ślepmasaguṇaḥ -ṇā -ṇaṃ ślepmalaḥ -lā -laṃ śleṣmaṇaḥ -ṇā -ṇaṃ ślaiṣmikaḥ -kī -kaṃ.
     --(Seereting mucus) kaphotpādakaḥ -kā -kaṃ ślepmotpādakaḥ &c., malotpādakaḥ &c., kaphādimalotpādakaḥ &c., śleṣmajanakaḥ -kā -kaṃ śleṣmakaraḥ -rā -raṃ kaphakaraḥ &c.

MUCOUSNESS, s. śleṣmatvaṃ saśleṣmatvaṃ sakaphatvaṃ cikkaṇatā meduratā.

MUCUS, s. (Viscid substance secreted by a mucous membrane) śleṣmā m. (n) śleṣmādimalaṃ kaphādimalaṃ malaṃ indriyamalaṃ; 'of the nose,' siṃhānaṃ siṃhāṇaṃ siṅghāṇaṃ -ṇakaṃ śiṅghāṇakaṃ nāsāmalaṃ nāsi kāmalaṃ; 'of the throat,' kaphaḥ śleṣmā m. (n) kledanaḥ kledakaḥ 'of the urethra, &c.,' puṣpikā 'of the bowels,' āmaḥ.

MUD, s. paṅkaḥ kardamaḥ jambālaḥ -laṃ jalakalkaḥ niṣadvaraḥ cikilaḥ śādaḥ parikṣā dalāḍhyaḥ culukaḥ vijapilaṃ drāpaḥ; 'soft mud,' paṅkakarvaṭaḥ; 'free from mud,' niṣpaṅkaḥ -ṅkā -ṅkaṃ.

MUDDINESS, s. paṅkatā sapaṅkatā paṅkilatvaṃ sakardamatā sajambālatā kaluṣatā kāluṣyaṃ samalatā mālinyaṃ malavattvaṃ āvilatvaṃ.

To MUDDLE, v. a. kaluṣa (nom. kaluṣayati -yituṃ), malina (nom. malinayati -yituṃ), āvila (nom. āvilayati -yituṃ), duṣ (c. 10. dūṣayati -yituṃ), kaluṣīkṛ samalīkṛ malinīkṛ āvilīkṛ.
     --(Intoxicate slightly) īṣadunmattīkṛ īṣanmūḍhīkṛ.

MUDDLED, p. p. kaluṣitaḥ -tā -taṃ malinitaḥ -tā -taṃ dūṣitaḥ -tā -taṃ.

MUDDY, a. paṅkilaḥ -lā -laṃ paṅkī -ṅkinī -ṅki (n) sapaṅkaḥ -ṅkā -ṅkaṃ paṅkamayaḥ -yī -yaṃ bahupaṅkaḥ -ṅkā -ṅkaṃ pracurapaṅkaḥ &c., sakardamaḥ -mā -maṃ kārdamaḥ -mī -maṃ sajambālaḥ -lā -laṃ malapaṅkī &c., paṅkabhārakaḥ -kā -kaṃ.
     --(Turbid, foul) kaluṣaḥ -ṣā -ṣaṃ -ṣī -ṣiṇī -ṣi (n) āvilaḥ -lā -laṃ malinaḥ -nā -naṃ samalaḥ -lā -laṃ malavān -vatī &c., malīmasaḥ -sā -saṃ maladūṣitaḥ -tā -taṃ.

[Page 520a]

MUDDY-HEADED, MUDDLE-HEADED, a. sthūlabuddhiḥ -ddhiḥ -ddhi jaḍabuddhiḥ &c.

MUD-WALL, s. paṅkabhittiḥ f., paṅkanirmmitaḥ prākāraḥ.

MUFF, s. śītakāle strīlokabhṛtaṃ lomamayaṃ hastācchādanaṃ or hastāvaraṇaṃ or hastatrāṇaṃ.

MUFFIN, s. śithilapiṣṭakaviśeṣo yo navanītākto bhūtvā khādyate.

To MUFFLE, v. a. mukhagrīvādi vastreṇa bandh (c. 9. badhnāti banddhuṃ) or āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or ācchad (c. 10. -chādayati -yituṃ) or avarudh (c. 7. -ruṇaddhi -roddhuṃ) or pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ,) c. 10. -veṣṭayati -yituṃ) or āveṣṭ.

MUFFLED, p. p. vastrabaddhaḥ -ddhā -ddhaṃ vastrapariveṣṭitaḥ -tā -taṃ vastrāvaruddhaḥ &c., vastrācchāditaḥ -tā -taṃ vastrāvṛtaḥ -tā -taṃ ācchannaḥ -nnā -nnaṃ samācchannaḥ &c.

MUFFLER, s. mukhācchādanaṃ mukhāvaraṇaṃ mukhācchādanavastraṃ mukhāvaguṇṭanaṃ.

MUG, s. pānapātraṃ pānabhājanaṃ kāṃsyaṃ kaṃsaḥ -saṃ kaṃśaḥ kāṃśyaṃ mṛtkāṃsyaṃ jalapātraṃ jalabhājanaṃ jalādhāraḥ.

MUGGY, MUGGISH, a. uṣṇaklinnaḥ -nnā -nnaṃ ārdragrīṣmaḥ -ṣmā -ṣmaṃ ārdranirvātaḥ -tā -taṃ klivaṃnirvātaḥ -tā -taṃ.

MULBERRY, s. nūdaḥ pūṣaḥ kramukaḥ brahmadāruḥ m., pāhātaḥ ṭaṅkānakaḥ.

MULCT, s. daṇḍaḥ dhanadaṇḍaḥ arthadaṇḍaḥ paṇaḥ sāhasaṃ daṇḍaleśaḥ.

To MULCT, v. a. daṇḍ (c. 10. daṇḍayati -yituṃ), dhanaṃ dā in caus. (dāpayati -yituṃ) sādh (c. 10. sādhayati -yituṃ), daṇḍaṃ praṇī (c. 1. -ṇayati -ṇetuṃ)

MULE, s. aśvataraḥ -rī veśaraḥ vesaraḥ vegasaraḥ khesaraḥ prakharaḥ atibhāragaḥ mayaḥ nighṛṣvaḥ.

MULETEER, MULE-DRIVER, s. aśvatarapālaḥ -lakaḥ aśvataraprerakaḥ aśvatarapraṇodakaḥ veśarapaḥ veśarapālaḥ.

MULIEBRITY, s. strītā -tvaṃ nārītvaṃ strībhāvaḥ nārībhāvaḥ straiṇaṃ.

MULISH, a. aśvatarasvabhāvaḥ -vā -vaṃ aśvataravat pratīpaḥ -pā -paṃ.

To MULL, v. a. vyañjanādinā vās (c. 10. vāsayati -yituṃ), vāsitaṃ -tāṃ kṛ.

MULLER, s. śilāpaṭṭaḥ śilāputraḥ -trakaḥ śilā peṣaṇaṃ -ṇiḥ -ṇī f., peṣākaḥ peṣaṇaśilā gahakacchapaḥ kṣodaḥ.

MULLIGRUBS, s. antraśūlaṃ antravedanā udaravyathā pariṇāmaśūlaḥ -laṃ.

MULLION, s. vātāyane or vātāyanamadhye vyavadhāyakaprastaraḥ.

MULTANGULAR, a. bahukoṇaḥ -ṇā -ṇaṃ bahvasraḥ -srā -sraṃ anekakoṇaḥ &c.

MULTIFARIOUS, a. bahuvidhaḥ -dhā -dhaṃ anekavidhaḥ &c., vividhaḥ &c., pṛthagvidhaḥ &c., nānāvidhaḥ &c., vyāvidhaḥ &c., bahuprakāraḥ -rā -raṃ anekaprakāraḥ &c., nānārūpaḥ -pā -paṃ bahurūpaḥ &c., bhinnarūpaḥ &c.

MULTIFORM, a. bahurūpaḥ -pā -pī -paṃ nānārūpaḥ &c., anekarūpa &c., anekākāraḥ -rā -raṃ nānākāraḥ &c., bahuprakāraḥ &c., bahavidhaḥ -dhā -dhaṃ nānāprakāraḥ &c., nānākṛtiḥ -tiḥ -ti.

MULTIFORMITY, s. rūpabāhulyaṃ ākārabāhulyaṃ baharūpatā nānārūpatā anekarūpatā anekākāratā bahuvidhatā.

MULTILATERAL, a. bahupārśvaḥ -rśvā -rśvaṃ anekapārśvaḥ -rśvā -rśvaṃ.

MULTILINEAL, a. bahurekhaḥ -khā -khaṃ vahupaṃktiḥ -ktiḥ -kti.

MULTINOMINAL, a. bahunāmakaḥ -kā -kaṃ bahusaṃjñakaḥ -kā -kaṃ.

MULTIPAROUS, a. bahuprasavaḥ -vā -vaṃ bahuprajaḥ -jā -jaṃ.

MULTIPLE, s. (In Arithmetic or Algebra) guṇākāraḥ

MULTIPLIABLE, MULTIPLICABLE, a. guṇanīyaḥ -yā -yaṃ guṇyaḥ -ṇyā -ṇyaṃ guṇanaśakyaḥ -kyā -kyaṃ hananīyaḥ -yā -yaṃ ghātavyaḥ -vyā -vyaṃ badhyaḥ -dhyā -dhyaṃ gaṇanakṣamaḥ &c.

MULTIPLICAND, s. guṇanīyaṃ guṇyaṃ guṇyāṅkaḥ hananīyaṃ badhyāṅkaḥ pūraṇīyaṃ pūraṇīyāṅkaḥ,

[Page 520b]

MULTIPLICATION, s. (In Arithmetic, &c.) guṇanaṃ hananaṃ ghātaḥ badhaḥ pūraṇaṃ guṇatvaṃ -tā aṅkapūraṇaṃ hataṃ abhyāsaḥ aṅkavṛddhiḥ f., saṃkhyāvṛddhiḥ f., pratyutpannaṃ guṇākāraḥ -raṃ. The Hindus have different methods of multiplication; as, 'cross multiplication,' vajrābhyāsaḥ vajrabadhaḥ vajraghātaḥ; 'duodecimal multiplication,' gomūtrikā; 'multiplication by a figure divided into squares,' kapāṭasandhiḥ m.; 'multiplication according to the places,' sthānaguṇanaṃ; 'by sub-multiples of the multiplier,' vibhāgaguṇanaṃ; 'by dividing the multiplier into parts, and taking the sums of the products of the multiplier.' khaṇḍaguṇanaṃ; 'by the whole multiplier at once,' svarūpaguṇanaṃ.
     --(Act of increasing) bahulīkaraṇaṃ pracurīkaraṇaṃ vardhanaṃ vṛddhiḥ f.

MULTIPLICATIVE, a. guṇakaḥ -kā -kaṃ guṇakāraḥ -rī -raṃ guṇanakārī &c.

MULTIPLICITY, s. bāhulyaṃ bahutvaṃ -tā bahulatvaṃ -tā anekatvaṃ -tā anaikyaṃ pracuratvaṃ prācuryyaṃ prabhūtatvaṃ; 'multiplicity of meanings,' arthabāhulyaṃ bahvarthatvaṃ anekārthatvaṃ: 'of occupations,' udyogabāhulyaṃ; 'of objects,' viṣayabāhulyaṃ.

MULTIPLIED, p. p. or a. (In Arithmetic) guṇitaḥ -tā -taṃ guṇīkṛtaḥ -tā -taṃ hataḥ -tā -taṃ pūritaḥ -tā -taṃ āhataḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ guṇa in comp.; 'a thousand multiplied by seventy-one,' ekasaptatiguṇitaṃ sahasraṃ; 'multiplied by two,' dviguṇaḥ -ṇā -ṇaṃ dviguṇitaḥ -tā -taṃ dviguṇīkṛtaḥ -tā -taṃ dviguṇībhūtaḥ -tā -taṃ; 'a number multiplied by itself, svaguṇā saṃkhyā; 'is multiplied,' hanyate.
     --(Increased) bahulīkṛtaḥ -tā -taṃ pracurīkṛtaḥ &c., bahulībhūtaḥ &c., vardhitaḥ -tā -taṃ vardhitasaṃkhyaḥ -khyā -khyaṃ.

MULTIPLIER, MULTIPLICATOR, s. guṇakaḥ pūrakaḥ aṅkapūrakaḥ guṇakāṅkaḥ guṇaḥ pravṛttiḥ f.

To MULTIPLY, v. a. (In Arithmetic, &c.) guṇ (c. 10. guṇayati -yituṃ), han (c. 2. hanti -ntuṃ, caus. ghātayati -yituṃ), pṝ (c. 10. pūrayati -yituṃ), guṇanaṃ kṛ ghātaṃ kṛ hananaṃ kṛ aṅkapūraṇaṃ kṛ.
     --(Increase in number) bahulīkṛ pracurīkṛ vṛdh (c. 10. vardhayati -yituṃ), saṃkhyāvṛddhiṃ kṛ.

To MULTIPLY, v. n. (Grow, increase in number) bahulībhū pracurībhū bahutarībhū adhikatarībhū vṛdh (c. 1. vardhate -rdhituṃ), puṣkalībhū vardhitasaṃkhyaḥ -khyā -khyaṃ bhū adhikasaṃkhyaḥ &c. bhū bhṛśa (nom. bhṛśāyate).

MULTIPOTENT, a. bahukāryyaśaktikaḥ -kā -kaṃ bahukāryyasamarthaḥ -rthā -rtha.

MULTIPRESENCE, s. bahusthānavidyamānatā bahusthalavidyamānatā.

MULTISONOUS, a. bahusvanaḥ -nā -naṃ bahudhvaniḥ -niḥ -ni bahunādaḥ -dā -daṃ

MULTITUDE, s. (A collection, number) samūhaḥ gaṇaḥ saṅghaḥ saṃhatiḥ f., saṅghātaḥ oghaḥ samudāyaḥ samavāyaḥ vṛndaṃ nivahaḥ sannayaḥ cayaḥ sañcayaḥ samuccayaḥ saṅgrahaḥ samājaḥ samajaḥ maṇḍalaṃ -lī stomaḥ mikāyaḥ vāraḥ visaraḥ ākaraḥ vyūhaḥ jātaṃ kadambaṃ -mbakaḥ -kaṃ kadambadaḥ vargaḥ peṭakaṃ pūgaḥ puñjaḥ saṅgaḥ sandohaḥ saṅkalaḥ vrajaḥ sārthaḥ kulaṃ grāmaḥ in comp.; 'in multitudes,' saṅghaśas.
     --(Crowd, throng) bahujanasamūhaḥ bahujanasammardaḥ bahujanasaṅghaḥ lokasaṅghaḥ janasamūhaḥ jananivahaḥ lokanivahaḥ janoghaṃ janasamāgamaḥ bahujanamelakaḥ janatā mānuṣyakaṃ.
     --(State of being many) bahutvaṃ bāhulyaṃ anekatvaṃ anaikyaṃ; 'multitude of villages,' grāmatā.

MULTITUDINOUS, a. bahulaḥ -lā -laṃ bahuḥ -huḥ -hvī -hu bahusaṃkhyakaḥ -kā -kaṃ anekaḥ -kā -kaṃ anekasaṃkhyakaḥ -kā -kaṃ puṣkalaḥ -lā -laṃ samavāyī -yinī -yi (n).

MULTIVIOUS, a. bahumārgaḥ -rgā -rgaṃ bahupathaḥ -thā -thaṃ pracuramārgaḥ &c.

[Page 521a]

MULTOCULAR, a. bahunetraḥ -trā -traṃ bahunayanaḥ -nā -naṃ bahulocanaḥ -nā -naṃ.

MUM, a. (Silent) niḥśabdaḥ -bdā -bdaṃ tūṣṇīkaḥ -kā -kaṃ anālāpaḥ -pā -paṃ.

MUM, interj. śāntaṃ śabdaṃ mā kuru tūṣṇīmbhava niḥśabdo bhava hūm nīcais.

To MUMBLE, v. a. and n. aspaṣṭavācā or aspaṣṭasvareṇa vad (c. 1. vadati -dituṃ), aspaṣṭoccāraṇena or avyaktoccāraṇena vad avyaktagirā vad aspaṣṭaṃ vad avyaktaṃ vad or uccar (c. 10. -cārayati -yituṃ), nīcasvareṇa vad upāṃśu vad jap (c. 1. japati -pituṃ), prajap.

MUMBLED, p. p. aspaṣṭavācā or nīcasvareṇa uccāritaḥ -tā -taṃ.

MUMBLINGLY, adv. aspaṣṭavācā avyaktavācā aspaṣṭasvareṇa nīcasvareṇa.

MUMMER, s. viḍambanakṛt m., chadmaveśī m. (n) dambhavṛttiḥ m.

MUMMERY, s. viḍambanaṃ -nā chadma n. (n) chadmaveśaḥ dambhaḥ mithyāgharmmaḥ dharmmopadhā kapaṭadharmmaḥ bhāṇḍaṃ bhaṇḍatā.

MUMMY, s. sugandhidravyarakṣitaśavaḥ sikthādirakṣitaśavaḥ tiktauṣadhavyañjanādirakṣitaṃ mṛtaśarīraṃ.

To MUMP, v. a. carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ), daṃś (c. 1. daśati daṃṣṭuṃ).

MUMPS, s. lālāpiṇḍaśothaḥ lālāśayaśothaḥ gaṇḍamālā karṇamūlaṃ.
     --(Sullenness) antaḥkrodhaḥ antaḥkopaḥ.

To MUNCH, v. a. and n. carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ), śanaiḥ sandaṃś (c. 1. -daśati -daṃṣṭuṃ) or vidaṃś or daṃś śanaiḥ khād (c. 1. khādati -dituṃ) or saṃkhād.

MUNDANE, a. laukikaḥ -kī -kaṃ aihalaukikaḥ -kī -kaṃ sāṃsārikaḥ -kī -kaṃ laukyaḥ -kyā -kyaṃ saṃsārī -riṇī -ri (n) aihikaḥ -kī -kaṃ ihalokasambandhī &c.; 'mundane egg,' brahmāṇḍaṃ hemāṇḍaṃ hiraṇyagarbhaḥ.

MUNDANITY, s. laukikatā -tvaṃ aihalaukikatā sāṃsārikatvaṃ.

MUNDIVAGANT, a. avanicaraḥ -rā -raṃ lokāṭakaḥ -kā -kaṃ pṛthivīparyāṭakaḥ &c.

MUNGOOSE, s. nakulaḥ aṅgūṣaḥ babhuḥ m., sūcivadanaḥ.

MUNGREL, s. See MONGREL.

MUNICIPAL, a. nagarīyaḥ -yā -yaṃ nāgareyakaḥ -kī -kaṃ nagarādhikārasambandhī &c., nagarasamājasambandhī -ndhinī -ndhi (n) nagarīyasamājaviṣayaḥ -yā -yaṃ daiśikaḥ -kī -kaṃ deśīyaḥ -yā -yaṃ nagara in comp.

MUNICIPALITY, s. grāmasaṅghaḥ nagarasaṅghaḥ deśavibhāgaḥ maṇḍalaṃ cakraṃ rāṣṭraṃ.

MUNIFICENCE, s. sthūlalakṣyatā -tvaṃ atidānaṃ atidātṛtvaṃ bahupradatvaṃ atidānaśīlatā atityāgaśīlatā atityāgaḥ atityāgitā vadānyatā udāratā audāryyaṃ atisarjjanaṃ dānavīratā dānaśūratā dānaśauryyaṃ dānaśauṇḍatā muktahastatā.

MUNIFICENT, a. sthūlalakṣyaḥ -kṣyā -kṣyaṃ sthūlalakṣaḥ -kṣā -kṣaṃ bahupradaḥ -dā -daṃ atidātā -trī -tṛ (tṛ) atidāyakaḥ -kā -kaṃ bahudāyakaḥ &c., vadānyaḥ -nyā -nyaṃ atidānaśīlaḥ -lā -laṃ atityāgaśīlaḥ &c., bahutyāgī -ginī &c., udāraḥ -rā -raṃ dānavīraḥ -rā -raṃ dānaśūraḥ &c., dānaśauṇḍaḥ -ṇḍā -ṇḍaṃ.

MUNIFICENTLY, adv. sthūlalakṣyavat atidānena vadānyavat saudāryyaṃ.

MUNIMENT, s. durgaṃ koṭiḥ f., koṭaḥ kūṭaḥ parikūṭaṃ guptiḥ f., rakṣāsthānaṃ.

MUNITION, s. yuddhasāmagrī -gryaṃ yuddhopakaraṇaṃ yuddhasajjā yuddhasāhityaṃ.

MURAL, a. bhittisambandhī -ndhinī &c., prākārasambandhī &c., prākārīyaḥ -yā -yaṃ.

MURDER, s. hatyā badhaḥ ghātaḥ ghātanaṃ māraṇaṃ hananaṃ nihananaṃ pramāpaṇaṃ apaghātaḥ vyāpādanaṃ jīvahatyā prāṇahatyā sūdanaṃ niṣūdanaṃ hiṃsā dveṣapūrvvako manuṣpabadhaḥ dveṣapūrvvā nṛhatyā.

To MURDER, v. a. dveṣapūrvvaṃ han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ) or vyāpad (c. 10. -pādayati -yituṃ) or mṛ (c. 10. mārayati -yituṃ), dveṣabuddhyā han or nihan or badh, this last is defective and not usually found, excepting in the 3d pret and fut., dveṣapūrvvaṃ. badhaṃ kṛ or manuṣyabadhaṃ kṛ prāṇahatyāṃ kṛ jīvahatyāṃ kṛ jīvanāśaṃ kṛ.
     --(Destroy) naś (c. 10. nāśayati -yituṃ), vinaś.

MURDERED, p. p. dveṣapūrvvaṃ hataḥ -tā -taṃ or nihataḥ -tā -taṃ or vyāpāditaḥ &c. or ghātitaḥ &c., dveṣabuddhyā māritaḥ -tā -taṃ or hataprāṇaḥ &c.

MURDERER, s. dveṣapūrvvaṃ or dveṣabuddhyā hantā m. (ntṛ) or nihantā m. or ghātakaḥ or ghātī m. (n) or badhakaḥ badhakārī m., badhodyataḥ mārakaḥ prāṇahantā m., jīvahantā m., hatyākṛt prāṇahatyākṛt ātatāyī m. (n) naraghātī m., ghnaḥ in comp., m. (n) in comp.; 'of a brother,' bhrātṛhā m., bhrātṛghnaḥ bhrātṛghātakaḥ &c.; 'of one asleep,' suptaghātakaḥ.

MURDEROUS, a. (Committing murder) ghātakaḥ -kā -kaṃ ghātukaḥ -kā -kaṃ ghātī -tinī -ti (n) badhakārī &c., prāṇaghātakaḥ &c., vyāpādakaḥ -kā -kaṃ prāṇāntakaḥ &c., jīvāntakaḥ &c., prāṇanāśakaḥ &c.
     --(Premeditating murder, intending it) badhaiṣī -ṣiṇī &c., badhodyataḥ -tā -taṃ jighāṃsuḥ -suḥ -su badhābhisandhiḥ -ndhiḥ -ndhi hiṃsābuddhiḥ -ddhiḥ -ddhi sannaddhaḥ -ddhā -ddhaṃ.
     --(Consisting in murder) mārātmakaḥ -kā -kaṃ ātyayikaḥ -kī -kaṃ.

MURIATE, s. (Of mercury) rasakarṣpūraḥ rasapuṣpaṃ.

MURK, s. andhakāraḥ tamas n., timiraṃ tamisraṃ meghatimiraṃ sābhratā.

MURKY, a. sāndhakāraḥ -rā -raṃ satimiraḥ -rā -raṃ tamasvī -svinī -svi (n) tamomayaḥ -yī -yaṃ tamovṛtaḥ -tā -taṃ meghācchannaḥ -nnā -nnaṃ sābhraḥ -bhrā -bhraṃ malinaḥ -nā -naṃ.

MURMUR, s. (Low sound) kalakalaḥ kalaḥ kalaravaḥ kalarutaṃ kalasvaraḥ -raṃ mandarutaṃ mandarāvaḥ rutaṃ rāvaḥ guñjitaṃ guñjanaṃ marmaraḥ maṇitaṃ stanitaṃ jhaṅkāraḥ raṇatkāraḥ raṇaraṇaśabdaḥ garjanaṃ garjitaṃ mandraśabdaḥ gambhīraśabdaḥ mandradhvaniḥ m., gambhīradhvaniḥ m., āmandraśabdaḥ nīcaśabdaḥ; 'murmur of applause,' praṇādaḥ praṇadanaṃ.
     --(Suppressed sound of complaint) antarvilāpaḥ antarvilapitaṃ gūḍhavilāpaḥ gūḍhaparidevanaṃ -nā antaḥparidevanā asantoṣasūcakaśabdaḥ asantoṣārthakaśabdaḥ.

To MURMUR, v. n. (Make a low sound) kalakalaśabdaṃ kṛ guñj (c. 1. guñjati -ñjituṃ), garj (c. 1. garjati -rjituṃ), garjanaṃ kṛ gambhīraṃ or mandraśabdena ru (c. 2. rauti ravituṃ) or viru or abhiru or stan (c. 1. stanati -nituṃ), gambhīrastanitaṃ kṛ gambhīraśabdaṃ kṛ nīcaśabdaṃ kṛ mandraśabdaṃ kṛ āmandraśabdaṃ kṛ ghur (c. 6. ghurati -rituṃ), raṇaraṇaśabdaṃ kṛ.
     --(Mutter) jap (c. 1. japati -pituṃ), prajap nīcasvareṇa vad (c. 1. vadati -dituṃ), nīcair vad upāṃśu vad.
     --(Make a sound of complaint) asantoṣād vilap (c. 1. -lapati -pituṃ) or paridev (c. 1. -devate -vituṃ), asantoṣasūcakaśabdaṃ kṛ asantoṣārthakaśabdaṃ kṛ vivad (c. 1. -vadate -dituṃ).

MURMURER, s. asantuṣṭatvāt sadāparidevī m. (n) or sadāvilāpī m., asantuṣṭajanaḥ vivādī m. (n).

MURMURING, s. (Low sound) garjanaṃ parigarjanaṃ. See MURMUR.

MURMURING, part. (Making a low sound) guñjan -ñjantī -ñjat (t) kalakalaśabdakārī -riṇī -ri (n) mandraśabdakārī &c.

MURRAIN, s. gavādijantumārī gavādimārakaḥ mārī mahāmārī.

MUSCLE, s. snāyuḥ m., snasā peśī śirā māṃsapeśī māṃsaśirā māṃsarajjuḥ m. f., vasnāsā vahīruḥ m., sandhibandhanaṃ granthibandhanaṃ; 'trapezium muscle,' manyā manyākā.
     --(Shell-fish) śambuḥ śambukaḥ śambūkaḥ.

MUSCULAR, MUSCULOUS, a. (Pertaining to a muscle) snāyusambandhī -ndhinī &c.; 'muscular action,' cālanaṃ.
     --(Brawny, strong) māṃsalaḥ -lā -laṃ snāyumān -matī -mat (t) dṛḍhāṅgaḥ -ṅgī -ṅgaṃ balavān &c.

MUSE, s. vidyādevī kāvyadevatā vāgdevatā vidyādhiṣṭātrī kāvyādhiṣṭātrī sarasvatī.
     --(Deep thought) dhyānaṃ cintā.

[Page 522a]

To MUSE, v. n. cint (c. 10. cintayati -yituṃ), dhyai (c. 1. dhyāyati dhyātuṃ), sandhyai vimṛś (c. 6. -mṛśati -mraṣṭuṃ), vicar (c. 10. -cārayati -yituṃ), man (c. 4. manyate mantuṃ), cintāṃ kṛ dhyānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ bhū cintāparaḥ -rā -raṃ bhū.

MUSEFUL, a. dhyānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ dhyānaparaḥ -rā -raṃ cintāparaḥ &c.

MUSEUM, s. kautukāgāraṃ kautukālayaḥ kautukasaṅgrahālayaḥ kautukasaṅgrahasthānaṃ durlabhadravyāgāraṃ durlabhavastusaṅgrahasthānaṃ āścaryyapadārthālayaḥ.

MUSHROOM, s. chatraṃ -trā chatrākaṃ chatrakaḥ chatrikā atichatraḥ -trakaḥ ucchilīndhraṃ -ndhrakaṃ śilīndhraṃ -ndhrakaṃ pālaghnaḥ ūrvyaṅgaṃ mallipatraṃ dilīraḥ.

MUSIC, s. (The art or science) gandharvavidyā or gandharbavidyā susvaravidyā gandharvavedaḥ saṅgītavidyā vādanavidyā vādyavidyā susvaraśāstraṃ saṅgītaśāstraṃ saṅgītavyāpāraḥ vijñānaṃ.
     --(Harmony, melody) susvaraḥ susvarasaṅgaḥ susvaratā vādyaghoṣaḥ kalatā -tvaṃ tauryyaṃ tālaḥ; 'vocal and instrumental music,' saṅgītaṃ -tiḥ f., gītavādanaṃ; 'music with singing and dancing,' tauryyatrikaṃ; 'set to music,' svarabaddhaḥ -ddhā -ddhaṃ; 'fond of music,' susvarānandī -ndinī &c., nādalabdhaḥ -bdhā -bdhaṃ; 'music-room,' saṅgītaśālā. For the seven notes of music See GAMUT.

MUSICAL, a. (Belonging to music) gandharvavidyāsambandhī -ndhinī -ndhi (n) saṅgītavidyāsambandhī &c., susvaravidyāsambandhī &c., susvaraviṣayaḥ -yā -yaṃ susvaraśāstrasambandhī &c., sauvaraḥ -rī -raṃ gānīyaḥ -yā -yaṃ.
     --(Harmonious, melodious) susvaraḥ -rā -raṃ suśrāvyaḥ -vyā -vyaṃ susvarayuktaḥ -ktā -ktaṃ.
     --(Fond of music) susvarapriyaḥ -yā -yaṃ susvarānandī &c., vādyapriyaḥ &c., vādanaśīlaḥ -lā -laṃ nādapriyaḥ &c., nādalubdhaḥ -bdhā -bdhaṃ nādāsaktaḥ -ktā -ktaṃ vādanāsaktaḥ &c., vādyaśravaṇāsaktaḥ &c.; 'musical instrument,' vāditraṃ vādyaṃ tūryyaṃ tālitaṃ ātodyaṃ bhāṇḍaṃ; 'playing on musical instruments,' vādyavādanaṃ bhāṇḍavādanaṃ; 'musical glasses,' jalataraṅgaḥ.

MUSICALLY, adv. susvaraṃ -reṇa susvarapūrvvaṃ susvaravidyānusāreṇa.

MUSICIAN, s. (One that plays on an instrument) vādakaḥ vādyavādakaḥ vāditravādakaḥ bhāṇḍavādakaḥ vādanakarttā m. (rttṛ) bhāṇḍikaḥ.
     --(Singer) gāthakaḥ gāthikaḥ gāyakaḥ gātā m. (tṛ) gāthākāraḥ.
     --(One skilled in music) vādanakuśalaḥ vāditrakuśalaḥ susvaravidyājñaḥ saṅgītavidyātattvajñaḥ gāndharvatattvajñaḥ; 'celestial musician,' gandharbaḥ, names for some of these are tumburuḥ m., viśvāvasuḥ citrarathaḥ; the last is their chief. See GANDHARBA.

MUSING, part. or a. dhyāyan -yantī -yat (t) cintayan &c. See MUSEFUL.

MUSK, s. kastūrī -rikā kasturikā kastūrikāṇḍajaḥ mṛganābhiḥ m., mṛgamadaḥ mṛganābhijaṃ -jā mṛgāṇḍajā aṇḍajā nābhiḥ -bhī f., madaḥ darpaḥ madāhvaḥ madāraḥ gandhadhūliḥ f., gandhacelikā yojanagandhā gandhaśekharaḥ vātāmodā mārgaḥ lalitā; 'musk-bag,' aṇḍaṃ mṛgāṇḍaṃ kastūramallikā.

MUSK-DEER, s. kastūrīmṛgaḥ gandhamṛgaḥ mṛgapālikā gandhavāhaḥ.

MUSKET, s. āgneyanāḍiḥ -ḍī gulikāprakṣepaṇī guṭikāprakṣepaṇī gulikāprakṣepaṇī suṣiranālī; 'musket-ball,' gulikā guṭikā guliḥ f.

MUSK-RAT, s. gandhamūṣikaḥ -kā ganghākhuḥ m., gandhanakulaḥ gandhaśuṇḍinī gandhāśuṇḍinī gandhasūyī gandhasukhī cikkaḥ puṃvṛṣaḥ.

MUSKY, a. kastūrīgandhayuktaḥ -ktā -ktaṃ kastūrīvāsitaḥ -tā -taṃ kastūrīgandhavān -vatī -vat (t) mṛgamadasagandhaḥ -ndhā -ndhaṃ sugandhiḥ -ndhiḥ -ndhi.

MUSLIN, s. aṃśukaṃ sūkṣmāṃśukaṃ dukūlaṃ sūkṣmadukūlaṃ sūkṣmavastraṃ.

MUSQUITO, MUSKETO, s. maśakaḥ maśaḥ masakaḥ sūkṣmamaśakaḥ sūkṣmamakṣikā bhambharālikā sūcivadanaḥ raṇaraṇaḥ kaṭukīṭaḥ rātrijāgaradaḥ prācikā; 'musquito-curtain,' maśaharī catuṣkī.

[Page 522b]

MUSSULMAN, s. yavanaḥ yāvanaḥ yāvanadeśīyaḥ yāvanamatadhārī m. (n) yāvanadharmmāvalambī m. (n).

MUST, v. n. (Be necessitated). Expressed by the fut. pass. part.; as, 'anger must be restrained,' kopo niyantavyaḥ; 'I must go, or it is to be gone by me.' mayā gantavyaṃ; 'I must do that,' tan mayā karttavyaṃ or karaṇīyaṃ or kāryyaṃ. The adverb avaśyaṃ may be added; as, tan mayā avaśyaṃ karttavyaṃ. Sometimes the verb arh (c. 1. arhati -rhituṃ) has the sense of 'must;' as, 'he must not receive that,' na tat prāptum arhati.

MUST, s. (Wine just pressed from the grape) navamadyaṃ nūtanamadyaṃ.

To MUST, v. n. (Grow mouldy and sour) amlībhū durgandhībhū virasībhū.

MUSTACHE, MUSTACHIO, MUSTACHES, s. pl. gumphaḥ oṣṭhaloma n. (n) oṣṭhalomāni n. pl., oṣṭhajaṃ loma n. or roma oṣṭhajaloma n., śmaśru n., pakṣma n. (n) pakṣmāṇi n. pl.

MUSTARD, s. (Plant) sarṣapaḥ rājasarṣapaḥ sariṣapaḥ kaṭukaḥ kaṭusnehaḥ kadambakaḥ -kaṃ kadambadaḥ vimbaṭaḥ khañjanā; 'black mustard,' kṛṣṇikā rājikā āsurī kṣavaḥ kṣudhābhijananaḥ kṣutābhijananaḥ; 'white mustard,' siddhārthaḥ -rthakaḥ; 'mustard-seed,' sarṣapavījaṃ tantubhaḥ tantukaḥ; 'oil expressed from it,' sarṣapatailaṃ; 'used for seasoning,' upaskaraḥ; 'made of mustard,' sārṣapaḥ -pī -paṃ.

MUSTARD-POT, s. sarṣapapātraṃ sarṣapatailapātraṃ sarṣapabhājanaṃ sarṣapādhāraḥ.

To MUSTER, v. a. samānī (c. 1. -nayati -netuṃ), samūhīkṛ ekatra kṛ ekatra saṅgam (c. 10. -gamayati -yituṃ) or samāgam ekīkṛ samūh (c. 1. -ūhate -hituṃ), samāhṛ (c. 1. -harati -harttuṃ), samāhve (c. 1. -hvayati -hvātuṃ), saṅgrah (c. 9. -gṛhlāti -grahītuṃ), saṅgrahaṃ kṛ.
     --(Assemble or call over soldiers) sainyān saṃkhyā (c. 2. -khyāti -tuṃ) or parisaṃkhyā or samparikhyā or parigaṇ (c. 10. -gaṇayati -yituṃ), sainyanāmāni pṛthak pṛthak khyā sainyān ekatra samānī.

To MUSTER, v. n. saṅgam (c. 1. -gacchati -gantuṃ), samāgam ekatra āgam same (samaiti -tuṃ, rt. i), sammil (c. 6. -milati -melitaṃ), ekatra mil samāvṛt (c. 1. -varttate -rttituṃ), samūhībhū.

MUSTER-ROLL, s. sainyaparisaṃkhyā -khyānaṃ sainyaparigaṇanā sainyanāmāvaliḥ f., saṃkhyā.

MUSTINESS, s. virasatā vairasyaṃ paryyuṣitatvaṃ pūtigandhatā durgandhatā.

MUSTY, a. virasaḥ -sā -saṃ paryyuṣitaḥ -tā -taṃ pūtigandhikaḥ -kā -kaṃ.

MUTABILITY, MUTABLENESS, s. asthiratā asthairyyaṃ asthāyitvaṃ adhīratā adhṛtiḥ f., sthairyyābhāvaḥ vikāraśīlatā pariṇāmaśīlatā.
     --(Fickleness) cañcalatvaṃ cāñcalyaṃ capalatā cāpalyaṃ calacittatā lolatā anavasthitiḥ f.

MUTABLE, a. asthiraḥ -rā -raṃ asthāyī -yinī -yi (n) adhīraḥ -rā -raṃ anavasthaḥ -sthā -sthaṃ anavasthitaḥ -tā -taṃ pariṇāmaśīlaḥ -lā -laṃ vikāraśīlaḥ &c., pariṇāmasvabhāvaḥ -vā -vaṃ aniyataḥ -tā -taṃ.
     --(Fickle) cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ calacittaḥ -ttā -traṃ lolaḥ -lā -laṃ cañcalavṛttiḥ -ttiḥ -tti capalavṛttiḥ &c., kṣaṇikabuddhiḥ -ddhiḥ -ddhi.

MUTATION, s. vikāraḥ vikṛtiḥ f., vikriyā pariṇāmaḥ vipariṇāmaḥ parivarttaḥ -rttanaṃ anyathābhāvaḥ avasthāntaraṃ avasthābhedaḥ sthitibhedaḥ.

MUTE, a. mūkaḥ -kā -kaṃ jaḍavāk m. f. n. (c) jaḍaḥ -ḍā -ḍaṃ vākśūnyaḥ -nyā -nyaṃ vāgrahitaḥ -tā -taṃ vākśaktihīnaḥ -nā -naṃ vāṇīhīnaḥ -nā -naṃ vāṇīrahitaḥ -tā -taṃ niḥśabdaḥ -bdā -bdaṃ niśśabdaḥ &c., nādaśūnyaḥ &c., mudritamukhaḥ -khā -khaṃ nirvacanaḥ -nā -naṃ avāk (c) anuttaraḥ -rā -raṃ niruttaraḥ -rā -raṃ.

[Page 523a]

MUTE, s. (Person who cannot speak) mūkajanaḥ.
     --(In grammar) svarasahitoccāryavyañjanaṃ.
     --(Dung of birds) pakṣipurīṣaṃ pakṣibhir uccaritaṃ malaṃ gūthaḥ.

To MUTE, v. n. pakṣivat purīṣam utsṛj (c. 6. -sṛjati -sraṣṭuṃ), purīṣotsargaṃ kṛ.

MUTELY, adv. mūkavat jaḍavat mūkaṃ niḥśabdaṃ niruttaraṃ tūṣṇīṃ.

MUTENESS, s. mūkatā maukyaṃ vākśūnyatā vāgrāhityaṃ jaḍatā vāgjāḍyaṃ vākstambhaḥ vāgrodhaḥ vāgabhāvaḥ niḥśabdatā avāktvaṃ abhāṣaṇaṃ maunaṃ maunabhāvaḥ.

To MUTILATE, v. a. vyavachid (c. 7. -chinatti -chettuṃ), aṅgachedanaṃ kṛ vraśc (c. 6. vṛścati vraścituṃ), pravraśc bahukhaṇḍaśaḥ kṛ or chid bahukhaṇḍīkṛ khaṇḍaṃ khaṇḍaṃ kṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), vinikṛt (c. 6. -kṛntati -karttituṃ), kṣatavikṣatīkṛ chinnabhinnīkṛ vikalīkṛ vikalāṅgīkṛ vyaṅgīkṛ viśas (c. 1. -śasati -situṃ), aṅgavaikalyaṃ kṛ.

MUTILATED, p. p. chinnabhinnaḥ -nnā -nnaṃ kṣatavikṣataḥ -tā -taṃ vyavachinnaḥ &c., vyavachinnāṅgaḥ -ṅgā -ṅgaṃ lūnāṅgaḥ &c., chinnāṅgaḥ &c., vikalāṅgaḥ &c., vikalīkṛtaḥ -tā -taṃ khaṇḍitaḥ -tā -taṃ khaṇḍitāṅgaḥ &c., khaṇḍitavigrahaḥ -hā -haṃ nyūnāṅgaḥ &c., hīnāṅgaḥ &c., aṅgahīnaḥ -nā -naṃ apāṅgaḥ &c., vikalendriyaḥ -yā -yaṃ naṣṭendriyaḥ &c.

MUTILATION, s. (The act) vyavacchedaḥ -danaṃ aṅgacchedaḥ -danaṃ vikalīkaraṇaṃ vyaṅgīkaraṇaṃ aṅgakarttanaṃ vinikarttanaṃ vraścanaṃ khaṇḍanaṃ viśasanaṃ.
     --(State) vikalatā vaikalyaṃ aṅgavaikalyaṃ aṅgahīnatā nyūnāṅgatā hīnāṅgatā apāṅgatā lūnāṅgatā khaṇḍitatvaṃ khaṇḍitāṅgatā.

MUTINEER, s. ājñālaṅghī m. (n) śāsanalaṅghī m., ājñāvirodhī m., kalahakārī m., senākṣobhakārī m., senāyāṃ prakopakārī.

MUTINOUS, a. ājñālaṅghī -ṅghinī -ṅghi (n) śāsanāvidhāyī &c., avaśavarttī &c., kalahakārī &c., kṣobhakārī &c., prakopakārī &c., pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ avaśaḥ -śā -śaṃ duḥśāsanaḥ -nā -naṃ duḥśāsyaḥ -syā -syaṃ avidheyaḥ -yā -yaṃ anāyattaḥ -ttā -ttaṃ.

MUTINY, s. senāprakopaḥ sainyaprakopaḥ senākopaḥ prakopaḥ kopaḥ senākṣobhaḥ sainyakṣobhaḥ śāsanalaṅghanaṃ ājñālaṅghanaṃ kalahaḥ sainyakalahaḥ sainyavairāgyaṃ sainyaviraktiḥ f., śāsanavyutthānaṃ ājñāvyutthānaṃ.

To MUTINY, v. n. kalaha (nom. kalahāyate), kalahaṃ kṛ senāpatiśāsanaṃ laṅgh (c. 10. laṅghayati -yituṃ), pratīpa (nom. pratīpāyate), vyutthā (c. 1. -tiṣṭhati -thātuṃ, rt. sthā), kopaṃ kṛ prakopaṃ kṛ kṣobhaṃ kṛ avaśībhū anāyattībhū.

To MUTTER, v. a. and n. (Utter words with a low indistinct voice) aspaṣṭaṃ vad (c. 1. vadati -dituṃ), aspaṣṭavācā vad aspaṣṭasvareṇa vad aspaṣṭoccāraṇena vad avyaktaṃ vad, or uccar (c. 10. -cārayati -yituṃ), nīcavācā or nīcasvareṇa vad nīcair vad jap (c. 1. japati -pituṃ), prajap; this last verb is applied especially to the muttering of prayers, though it may be used in other senses; as, 'to mutter into the ear,' karṇe jap karṇam upajap.
     --(Sound with a low rumbling voice) garj (c. 1. garjati -rjituṃ), stana (c. 1. stanati -nituṃ), gambhīraśabdaṃ kṛ.

MUTTER, MUTTERING, s. (Uttering with a low voice) aspaṣṭoccāraṇaṃ avyaktoccāraṇaṃ nīcabhāṣaṇaṃ nīcavākyaṃ nīcasvareṇa bhāṣaṇaṃ upāṃśu vādaḥ.
     --(Low rumbling sound) garjanaṃ garjitaṃ āmandraśabdaḥ gambhīraśabdaḥ; 'of clouds,' meghanirghoṣaḥ.
     --(Inaudible repetition of prayers, &c.) japaḥ jāpaḥ japanaṃ svādhyāyaḥ jāpyaṃ japajāpyaṃ upāṃśuḥ m.

MUTTERED, p. p. upāṃśu or aspaṣṭaṃ or nīcavācā uccāritaḥ -tā -taṃ japitaḥ &c.; 'to be muttered,' japyaḥ -pyā -pyaṃ jāpyaḥ &c., japanīyaḥ -yā -yaṃ; 'having muttered,' japitvā.

[Page 523b]

MUTTERER, s. aspaṣṭavādī m. (n) nīcavādī m., nīcabhāṣī m., upāṃśuvādī jāpakaḥ japanakṛt m.; 'a devotee who mutters,' jañjapūkaḥ.

MUTTERINGLY, adv. aspaṣṭavācā nīcavācā upāṃśu nīcais.

MUTTON, s. aurabhraṃ aurabhramāṃsaṃ meṣamāṃsaṃ urabhramāṃsaṃ avimāṃsaṃ.

MUTTON-CHOP, s. aurabhramāṃsakhaṇḍaḥ meṣamāṃsakhaṇḍaḥ -ṇḍaṃ.

MUTUAL, a. parasparaḥ -rā -raṃ anyonyaḥ -nyā -nyaṃ itaretaraḥ -rā -raṃ vyatikaraḥ -rā -raṃ mithaḥ in comp.; 'mutual quarrel,' anyonyakalahaḥ; 'assistance,' parasparopakāraḥ; 'assent,' parasparānumatiḥ f.; 'connexion,' anyonyasambandhaḥ mithaḥsambandhaḥ vyatiṣaṅgaḥ; 'aversion,' anyonyabhedaḥ; 'dependence,' anyonyāśrayaḥ; 'enjoyment,' vyatikarasukhaṃ; 'attraction,' anyonyākarṣakatvaṃ. The idea of 'mutual' is often expressed by some of the prepositions vi ā ava ati prati pra in combination, or by an adverbial compound formed by doubling a word; as, 'mutual reproach or abuse,' vyavakrośaḥ vyāvakrośī vyāvabhāṣī; 'laughter,' vyavahāsaḥ vyāvahāsī; 'striking,' daṇḍādaṇḍi pratighātaḥ pratihananaṃ vyatihāraḥ; 'injury,' vipratikāraḥ viprakāraḥ pratikāraḥ viprakṛtiḥ f., pratyapakāraḥ; 'assistance,' pratyupakāraḥ; 'connexion,' vipratipattiḥ f.; 'salutation,' pratipūjanaṃ pratyabhivādaḥ; 'accusation,' pratyabhiyogaḥ; 'recognition,' pratyabhijñānaṃ.

MUTUALITY, s. parasparayogaḥ anyonyayogaḥ itaretarayogaḥ parasparatā anyonyatvaṃ parasparabhāvaḥ anyonyabhāvaḥ vyatikaraḥ vyatihāraḥ vyatīhāraḥ anyonyasambandhaḥ anyonyāśrayaḥ vyatiṣaṅgaḥ.

MUTUALLY, adv. parasparaṃ -rāṃ anyonyaṃ itaretaraṃ mithas anyonyasya paraspara &c. in comp., ubhaya in comp., 'mutually assisting,' parasparopakārī &c.; 'mutually agreed,' parasparānumataḥ -tā -taṃ ubhayānumataḥ &c.; 'connected,' mithaḥsambaddhaḥ -ddhā -ddhaṃ vyatiṣaktaḥ -ktā -ktaṃ vyatiṣaṅgavān -vatī &c.; 'taken,' anyonyāpahṛtaḥ -tā -taṃ.

MUZZLE, s. (Mouth, entrance) mukhaṃ chidraṃ praveśaḥ praveśadvāraṃ niḥsaraṇaṃ.
     --(Fastening for the mouth) mukhabandhanaṃ -nī mukharodhanī.

To MUZZLE, v. a. mukhaṃbandh (c. 9. badhnāti banddhuṃ) or rudh (c. 7. ruṇaddhi roddhuṃ).

MUZZLED, p. p. baddhamukhaḥ -khā -khaṃ ruddhamukhaḥ -khā -khaṃ niruddhamukhaḥ &c.

MY, pron. a. mama gen. c. (asmat) madrīyaḥ -yā -yaṃ māmakīnaḥ -nā -naṃ asmadīyaḥ -yā -yaṃ mat or asmat in comp.; 'my master,' mama prabhuḥ or matprabhuḥ or asmatprabhuḥ; 'my daughter,' mama sutā or matsutā.

MYOGRAPHY, MYOLOGY, s. snāyuvarṇanā snāyuvivaraṇaṃ peśīvarṇanaṃ.

MYOPE, s. gajadṛṣṭiḥ m. f., gajanetraḥ -trā alpadṛk m. f., adīrghadṛṣṭiḥ.

MYOPY, s. gajadṛṣṭitvaṃ adīrghadṛṣṭitvaṃ adūradarśitvaṃ.

MYRIAD, s. daśasahasraṃ ayutaṃ; 'by myriads,' daśasahasraśas.

MYRMIDON, s. paricaraḥ paridhisthaḥ bhartsanakārī sainikaḥ or anucaraḥ.

MYROBALAN, s. (Emblic myrobalan, plant or fruit) āmalakaḥ -kī -kaṃ tipyaphalā amṛtā vayasthā vayaḥsthā kāyasthā.
     --(Beleric) vibhītakaḥ -kī -kaṃ akṣaḥ -kṣakaḥ tuṣaḥ tusaḥ karṣaphalaḥ bhūtavāsaḥ kalidrumaḥ.
     --(Yellow) abhayā vyathā pathyā vayasthā vayaḥsthā kāyasthā pūtanā amṛtā harītakī haimavatī cetakī śreyasī śivā.
     --(The three myrobalans) triphalā.

MYRRH, s. gandharasaḥ rasagandhaḥ surasaṃ mahāgandhaṃ jātīrasaṃ gāndhāraṃ volaḥ prāṇaḥ piṇḍaḥ gopaḥ -pakaḥ gosaḥ piṇḍagosaḥ goparasaḥ golaḥ -lakaḥ rasaḥ śaśaḥ gosaśaśaḥ.

MYSELF, pron. so'ham ātma n. (n); 'I will kill myself,' ātmānaṃ hanippāmi.

[Page 524a]

MYSTERIOUS, a. gūḍhaḥ -ḍhā -ḍhaṃ atigūḍhaḥ &c., nigūḍhaḥ &c., gūḍhārthaḥ -rthā -rthaṃ nigūḍhārthaḥ &c., guptaḥ -ptā -ptaṃ atiguptaḥ &c., guptārthaḥ &c., gahanaḥ -nā -naṃ sugahanaḥ -nā -naṃ guhyaḥ -hyā -hyaṃ gopyaḥ -pyā -pyaṃ gopanīyaḥ -yā -yaṃ rahasyaḥ -syā -syaṃ surahasyaḥ &c., durjñeyaḥ -yā -yaṃ durbodhaḥ -dhā -dhaṃ bodhāgamyaḥ -myā -myaṃ avyaktaḥ -ktā -ktaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ; 'profoundly mysterious,' paramagahanaḥ -nā -naṃ; 'mysterious in his ways,' avyaktavartmā -rtmā -rtma (n).

MYSTERIOUSLY, adv. gūḍha atigūḍhaṃ paramagahanaṃ avyaktaṃ surahasyaṃ.

MYSTERIOUSNESS, s. gūḍhatā atigūḍhatā nigūḍhatā gūḍhārthatā nigūḍhārthatā guhyatā gopyatā durjñeyatā rahasyatā avyaktatā.

MYSTERY, s. gūḍhaṃ nigūḍhaṃ rahasyaṃ guhyaṃ gūḍhatattvaṃ nigūḍhatattvaṃ gūḍhārthaḥ nigūḍhārthaḥ gahanavastu n., marmma n. (n) gopyaṃ gopanīyaṃ nigūḍhaviṣayaḥ.

MYSTIC, MYSTICAL, a. gūḍhārthaḥ -rthā -rthaṃ guptārthaḥ &c., guhyaḥ -hyā -hyaṃ. See MYSTERIOUSNESS. (Involving some secret meaning). gūḍhārthagarbhaḥ -rbhā -rbhaṃ gūḍhābhiprāyaḥ -yā -yaṃ saṅketagarbhaḥ &c., lākṣaṇikaḥ -kī -kaṃ; 'mystic verse,' mantraḥ; 'mystic letter,' vījākṣaraṃ.

MYSTICALLY, adv. gūḍhārthatas nigūḍhārthatas sagūḍhārthaṃ guptārthatas.

MYSTICALNESS, MYSTICISM, s. gūḍhatā gūḍhārthatā guptārthatvaṃ gahanatvaṃ rahasyatā.

MYSTIFIED, p. p. mohitaḥ -tā -taṃ vimohitaḥ -tā -taṃ sagūḍhārthaḥ -rthā -rthaṃ.

To MYSTIFY, v. a. gūḍhīkṛ gahanīkṛ sagūḍhārthaṃ -rthāṃ kṛ gūḍhatattvāni kathayitvā parabuddhiṃ muh (c. 10. mohayati -yituṃ) or vimuh.

MYTH, s. purāvṛttakathā purāvṛttopākhyānaṃ purāṇakathā purāṇoktopākhyānaṃ purāṇoktetihāsaḥ purāvṛttākhyānaṃ prācīnakathā purāvṛttaṃ purāṇaṃ kūṭārthakathā.

MYTHIC, MYTHICAL, a. purāvṛttakathāsambandhī -ndhinī &c., paurāṇikaḥ -kī -kaṃ purāṇakathitaḥ -tā -taṃ purāṇoktaḥ -ktā -ktaṃ purākalpitaḥ -tā -taṃ kūṭārthaḥ -rthā -rthaṃ.

MYTHOLOGICAL, a. purāṇakathāsambandhī &c., purāvṛttasambandhī &c., devatādikathāviṣayaḥ -yā -yaṃ aitihāsikaḥ -kī -kaṃ devatopākhyānaviṣayaḥ &c. See MYTHIC.

MYTHOLOGIST, s. purāvṛttakathakaḥ purāṇavid m., devatopākhyānaracakaḥ.

MYTHOLOGY, s. purāvṛttaśāstraṃ purāṇaśāstraṃ purāṇetihāsaḥ itihāsaḥ purāṇakathāvidyā devatādikathāviṣayā vidyā devatopākhyānaviṣayā vidyā devatākhyānaṃ.

N.

To NAB, v. a. akasmād grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ).

NACRE, NACKER, NAKER, s. śuktipuṭaṃ muktāsphoṭaḥ.

NADIR, s. adhaḥsvastikaṃ adhovinduḥ m., adharaḥ brahmāṇḍādhobhāgaḥ.

NAG, s. aśvakaḥ aśvaḥ ghoṭakaḥ. See HORSE. (Paramour) jāraḥ.

NĀGA, s. (A demigod, having a human face with a serpent's shape. These fabulous beings are said to have sprung from Kadrū, the wife of Kaśyapa, and to have been created in order to people Pātāla, or the infernal regions.) nāgaḥ kādraveyaḥ kadruputraḥ kadrusutaḥ. The chief of these beings is called śeṣaḥ anantaḥ vāsukiḥ m., sarparājaḥ. The following are some of the other principal Nāgas: takṣakaḥ padmaḥ mahā padmaḥ śaṅkhaḥ.

NAIAD, s. jaladevatā apsarāḥ f. (s) apsarā nadīdevatā udakavatī.

NAIL, s. (Of the finger) nakhaḥ nakharaḥ -rā -raṃ kararuhaḥ karajaḥ pāṇijaḥ pāṇiruhaḥ pāṇiruṭ m. (h) karakaṇṭakaḥ aṅgulīsambhūtaḥ punarbhavaḥ punarnavaḥ bhujākaṇṭaḥ kāmāṅkuśaḥ; 'a pared nail,' khaṇḍakaḥ.
     --(Of iron, &c.) lohakīlaḥ -lakaḥ lauhakīlaḥ -lakaḥ lohaśaṅkuḥ m., kīlaḥ -lakaḥ śaṅkuḥ m.

To NAIL, v. a. (Fasten with nails) kīl (c. 10. kīlayati -yituṃ), kīlair bandh (c. 9. badhnāti banddhuṃ) or vyadh (c. 4. vidhyati vyaddhuṃ), kīlabaddhaṃ -ddhāṃ kṛ kīlaviddhaṃ -ddhaṃ kṛ śaṅkubaddhaṃ -ddhāṃ kṛ.

NAILED, p. p. kīlitaḥ -tā -taṃ kīlabaddhaḥ -ddhā -ddhaṃ śaṅkupratibaddhaḥ &c.

NAIVE, a. saralamatiḥ -tiḥ -ti vimalārthakaḥ -kā -kaṃ nirvyājaḥ -jā -jaṃ dakṣiṇaḥ -ṇā -ṇaṃ māyāhīnaḥ -nā -naṃ vailakṣyahīnaḥ &c., nirvyalīkaḥ -kā -kaṃ.

NAIVELY, adv. sāralyena nirvyājaṃ amāyayā dākṣiṇyena avilakṣitaṃ.

NAIVETE, s. sāralyaṃ saralatā māyāhīnatā amāyā avyājaḥ availakṣyaṃ dākṣiṇyaṃ nirvyalīkatā śuddhamatitvaṃ bhāvaśuddhatā.

NAKED, a. (Having no clothes) nagnaḥ -gnā -gnaṃ nagnakaḥ -kā -kaṃ vivastraḥ -strā -straṃ nirvastraḥ &c., avastraḥ &c., vastrahīnaḥ -nā -naṃ vastrarahitaḥ -tā -taṃ vastraśūnyaḥ -nyā -nyaṃ avāsāḥ -sāḥ -saḥ (s) vivāsāḥ &c., vivāsaḥ -sā -saṃ digvāsāḥ &c., digambaraḥ -rā -raṃ vyaṃśukaḥ -kā -kaṃ vikośaḥ -śā -śaṃ vivasanaḥ -nā -naṃ vasanahīnaḥ -nā -naṃ ācchādanahīnaḥ -nā -naṃ aparicchannaḥ -nnā -nnaṃ aparicchadaḥ -dā -daṃ paricchadahīnaḥ -nā -naṃ veśahīnaḥ -nā -naṃ avadhūtaveśaḥ -śā -śaṃ gagaṇaparidhānaḥ -nā -naṃ aparidhānaḥ &c., kīśaḥ -śā -śaṃ kākarukaḥ -kā -kaṃ.
     --(Open, uncovered, exposed) vivṛtaḥ -tā -taṃ anāvṛtaḥ -tā -taṃ apavṛtaḥ -tā -taṃ anācchāditaḥ -tā -taṃ.
     --(Unarmed) asajjaḥ -jjā -jjaṃ asajjitaḥ -tā -taṃ asannaddhaḥ -ddhā -ddhaṃ.
     --(Unadorned) abhūṣitaḥ -tā -taṃ.
     --(Bare, mere) kevalaḥ -lā -laṃ mātrakaḥ -kā -kaṃ mātraṃ śūnyaḥ -nyā -nyaṃ śuddhaḥ -ddhā -ddhaṃ; 'it is not seen by the naked eye,' netramātreṇa or kevalanetreṇa na dṛśyate; 'a naked woman,' nagnā nagnikā koṭarī koṭavī.

NAKEDLY, adv. (Without covering) vastreṇa vinā ācchādanaṃ vinā aparicchannaṃ nagnavat.
     --(Barely) kevalaṃ mātreṇa śūnyaṃ.

NAKEDNESS, s. nagnatā -tvaṃ vivastratvaṃ vastrahīnatā vastraśūnyatā vastrarāhityaṃ vasanahīnatā veśahīnatā ācchādanahīnatā aparicchadaṃ nagnabhāvaḥ nagnāvasthā.
     --(Bareness, openness) śūnyatā śuddhatā vivṛtatvaṃ anāvṛtatvaṃ.

NAME, s. nāma n. (n) nāmadheyaṃ -yaḥ saṃjñā abhidhānaṃ abhidhā abhigheyaṃ ākhyā abhikhyā āhvā āhvayaḥ āhvānaṃ āhvāyaḥ upādhiḥ m., adhivacanaṃ lakṣaṇaṃ vyapadeśaḥ; 'bad name,' durnāma n. (n); 'family name,' kulanāma n., upanāma paddhatiḥ -tī f.; 'name given at birth,' janmanāma n.; 'from the constellation,' nakṣatranāma n.; 'addressing by name,' nāmagrahaḥ -haṇaṃ sambodhanaṃ; 'to address by name,' nāma grah (c. 9. gṛhlāti grahītuṃ), nāmnā abhivad (c. 1. -vadati -dituṃ) or abhivac (c. 2. -vakti -ktuṃ), sambodhanaṃ kṛ; 'giving a name,' nāmakaraṇaṃ; 'bearing the name of,' nāmadhārī -riṇī &c.; 'calling to mind the name of,' nāmasmaraṇaṃ; 'forgetting the name,' nāmavismṛtiḥ f.; 'uttering the name of,' nāmoccāraṇaṃ; 'abusing by name,' nāmāparāghaḥ; 'list of names,' nāmāvaliḥ f.; 'by name,' nāmnā nāmatas nāma nāmadheyatas; 'in my name,' madvacanāt mama nāmnā; 'what is his name?' kinnāmagheyaḥ saḥ; 'affix to the name of Brahmans,' śarmmā m. (n), as viṣṇuśarmmā.
     --(Reputation) pratiṣṭhā maryyādā kīrttiḥ f., khyātiḥ f.; 'one who has established a name,' labghapratiṣṭhaḥ -ṣṭā -ṣṭaṃ; 'good name,' sukīrttiḥ f., satkīrttiḥ f., sukhyātiḥ f.; 'bad name,' kukīrttiḥ f., duṣkīrttiḥ f., apakīrttiḥ f., akīrttiḥ kukhyātiḥ f., akhyātiḥ f. amaryyādā kupratiṣṭhā.
     --(Celebrity, renown) yaśas n., viśrutiḥ f., khyātiḥ f., vikhyātiḥ f., prakhyātiḥ f., parikhyātiḥ kīrttiḥ f., prasiddhiḥ f.,

To NAME, v. a. abhidhā (c. 3. -dadhāti -dhātuṃ), ākhyā (c. 2. -khyāti -tuṃ), kṝt (c. 10. kīrttayati -yituṃ), prakṝt saṃkṝt parikṝt anukṝt udāhṛ (c. 1. -harati -harttuṃ), pracakṣ (c. 2. -caṣṭe), nāma kṛ or dā saṃjñāṃ kṛ; 'they named him Rāma,' tasya nāma rāma iti cakruḥ.
     --(Mention by name) nāma grah (c. 9. gṛhlāti grahītuṃ), nāmagrahaṇaṃ kṛ nāmnā abhivad (c. 1. -vadati -dituṃ), nāmodāharaṇaṃ kṛ sambudh (c. 10. -bodhayati -yituṃ), sambodhanaṃ kṛ nāmanirdeśaṃ kṛ nāmoccāraṇaṃ kṛ nāmasmaraṇaṃ kṛ.

NAMED, p. p. abhihitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ proktaḥ -ktā -ktaṃ saṃjñitaḥ -tā -taṃ udāhṛtaḥ -tā -taṃ pratyudāhṛtaḥ -tā -taṃ kīrttitaḥ -tā -taṃ parikīrttitaḥ -tā -taṃ vyapadiṣṭaḥ -ṣṭā -ṣṭaṃ smṛtaḥ -tā -taṃ nāmābhihitaḥ -tā -taṃ; the following may be used in composition: nāmakaḥ -kā -kaṃ nāmā -mnī -ma abhidhānaḥ -nā -naṃ abhidhaḥ -dhā -dhaṃ ākhyaḥ -khyā -khyaṃ āhvaḥ -hvā -hvaṃ āhvayaḥ -yā -yaṃ nāmadheyaḥ -yā -yaṃ saṃjñaḥ -jñā -jñaṃ; as, 'a king named Suvarna,' suvarṇākhyo rājā; 'in a city named Kānchanapur,' kāñcanapuranāmni nagare; 'a prince named Śūdraka,' śūdrakanāmā nṛpatiḥ; 'named Vibhīṣana,' vibhīṣaṇābhidhaḥ or vibhīṣaṇābhidhānaḥ; 'a woman named Chandrā,' candrānāmnī strī. Sometimes the adverb nāma is used as suvarṇo nāma rājā candrā nāma strī.
     --(Having a name) saṃjñāvān -vatī -vat (t) prāptanāmā -mā -ma (n) labdhanāmā &c., prāptābhidhānaḥ -nā -naṃ nāmadhārī -riṇī -ri (n) nāmadhārakaḥ -kā -kaṃ; 'is named,' abhidhīyate khyāyate ākhyāyate.

NAMELESS, a. anāmakaḥ -kā -kaṃ nāmahīnaḥ -nā -naṃ nāmarahitaḥ -tā -taṃ anabhidhānaḥ -nā -naṃ anāmā -mā -mnī -ma (n) aprasiddhaḥ -ddhā -ddhaṃ.

NAMELY, adv. nāma nāmatas yathā arthatas arthāt yathākramaṃ.

NAMESAKE, s. samanāmakaḥ samanāmadhārī m. (n) ekanāmakaḥ.

NAMING, s. (Giving a name) nāmakaraṇaṃ nāmasthāpanaṃ.
     --(Mentioning by name) nāmagrahaḥ -haṇaṃ nāmanirdeśaḥ nāmoccāraṇaṃ.

NAP, s. (Short sleep) alpanidrā adīrghanidrā adīrghasvapnaḥ vāmakukṣiḥ f.
     --(Down) loma n. (n) roma n. (n).

To NAP, v. n. alpanidrāṃ kṛ adīrghanidrāṃ kṛ alpakālamātraṃ svap (c. 2. svapiti -tuṃ), adīrghakālaṃ svap.

NAPE, s. (Of the neck) manyā manyākā kandharaḥ -rā grīvā ghāṭaḥ -ṭī -ṭikā kṛkāṭikā kalambikā sīmā m. (n) paścādgrīvā śirā.

NAPKIN, s. mukhamārjanī vadanamārjanī varakaṃ naktakaḥ.

NAPLESS, a. lomahīnaḥ -nā -naṃ nirlomā -mā -ma (n) avidyamānalomā &c.

NAPPY, a. lomaśaḥ -śā -śaṃ bahulomā -mā -ma (n) lomamayaḥ -yī -yaṃ.
     --(Frothy) phenalaḥ -lā -laṃ phenilaḥ -lā -laṃ.

NARBADĀ, s. (River, which rises in the Vindhyā mountain called Amrakūta, and runs westward about 750 miles into the gulf of Cambay below Baroche) narmmadā revā somasutā somodbhavā mekhalakanyakā mekalakanyakā mekalādrijā mekhalā pūrvvagaṅgā.

NARCOTIC, a. svapnakārī -riṇī -ri (n) svapnakṛt m. f. n., nidrākārī &c., nidrākṛt m. f. n., nidrājanakaḥ -kā -kaṃ upaśāyī -yinī &c., upaśamanakārī &c.

NARCOTIC, s. nidrājanakam auṣadhaṃ upaśamanaṃ grāhī m. (n) upaviṣaṃ.

NARD, s. jaṭilā jaṭāvatī jaṭāmāṃsī jaṭālā. See SPIKENARD.

To NARRATE, v. a. kath (c. 10. kathayati -yituṃ), saṅkath ākhyā (c. 2. -khyāti -tuṃ), samākhyā khyā in caus. (khyāpayati -yituṃ) nivid (c. 10. -vedayati -yituṃ), āvid varṇ (c. 10. varṇayati -yituṃ), upavarṇ anuvarṇ saṃvarṇ śaṃs (c. 1. śaṃsati -situṃ), śru (c. 10. śrāvayati -yituṃ), āśru saṃśru nigad (c. 1. -gadati -dituṃ), abhidhā (c. 3. -dadhāti -dhātuṃ), vivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), kṝt (c. 10. kīrttayati -yituṃ), anukṝt vyāhṛ (c. 1. -harati -harttuṃ), udāhṛ ācakṣ (c. 2. -caṣṭe), samācakṣ vicakṣ paricakṣ pracakṣ nirūp (c. 10. -rūpayati -yituṃ), vad (c. 1. vadati -ditu) vivaraṇaṃ kṛ kathāṃ kṛ.

NARRATED, p. p. kathitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ samākhyātaḥ -tā -taṃ.

NARRATION, s. (Act of telling) kathanaṃ ākhyānaṃ upakathanaṃ upākhyānaṃ khyāpanaṃ varṇanaṃ -nā śaṃsanaṃ praśaṃsanaṃ vivaraṇaṃ anukīrttanaṃ vyāharaṇaṃ nirūpaṇaṃ; 'of a story,' kathopakathanaṃ kathopākhyānaṃ.
     --(A story) kathā. See the next.

NARRATIVE, s. kathā upākhyānaṃ upakathā parikathā ākhyānaṃ ākhyāyikā kathānubandhaḥ kathāprabandhaḥ prabandhaḥ vṛttāntaḥ vārttā caritraṃ goṣṭhī itihāsaḥ.

NARRATIVE, a. kāthikaḥ -kī -kaṃ vivaraṇakārī -riṇī &c., kathanaḥ -nā -naṃ.

NARRATOR, s. kathakaḥ kāthikaḥ upakathakaḥ ākhyāyakaḥ kathanakṛt m.

NARROW, a. (Not broad, contracted, confined) avistīrṇaḥ -rṇā -rṇaṃ avistṛtaḥ -tā -taṃ saṅkaṭaḥ -ṭā -ṭaṃ sambādha in comp., nirantarālaḥ -lā -laṃ saṅkucitaḥ -tā -taṃ saṅkocitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ niruddhaḥ -ddhā -ddhaṃ saṃruddhaḥ &c., saṃhataḥ -tā -taṃ saṃhṛtaḥ -tā -taṃ avipulaḥ -lā -laṃ tanuḥ -nuḥ -nvī -nu apṛthuḥ &c.
     --(Confined in space) alpāvakāśaḥ -śā -śaṃ alpaparimāṇaḥ -ṇā -ṇaṃ avitataḥ -tā -taṃ anāyataḥ &c., nirāyataḥ &c.
     --(Limited) mitaḥ -tā -taṃ parimitaḥ -tā -taṃ niyataḥ -tā -taṃ saṃyataḥ -tā -taṃ.
     --(Of narrow views) alpadṛṣṭiḥ -ṣṭiḥ -ṣṭi kṛpaṇabuddhiḥ &c. See NARROW-MINDED. (Stingy) kṛpaṇaḥ -ṇā -ṇaṃ avyayaśīlaḥ -lā -laṃ anudāraḥ -rā -raṃ svalpavyayī -yinī &c.
     --(Close, accurate) mūkṣmaḥ -kṣmā -kṣmaṃ atisūkṣmaḥ &c.
     --(Small) alpaḥ -lpā -lpaṃ svalpaḥ &c.

To NARROW, v. a. saṅkuc (c. 1. -kocati -cituṃ), sambādh (c. 1. -bādhate -dhituṃ), saṃvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), kuñc (c. 1. kuñcati -ñcituṃ, c. 10. kuñcayati -yituṃ), saṃhṛ (c. 1. -harati -harttuṃ), saṅkaṭīkṛ.
     --(Limit) parimā (c. 2. -māti -tuṃ), saṃyam (c. 1. -yacchati -yantuṃ).

To NARROW, v. n. saṅkuc in pass. (-kucyate) saṅkucitaḥ -tā -taṃ bhū saṅkocam i (c. 2. eti -tuṃ), saṅkaṭībhū sambādhībhū.

NARROWED, p. p. saṅkucitaḥ -tā -taṃ saṅkocitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ ākuñcitaḥ -tā -taṃ saṃhataḥ -tā -taṃ saṃhṛtaḥ &c., saṃruddhaḥ -ddhā -ddhaṃ.

NARROWLY, adv. (With little breadth) avistīrṇaṃ avistṛtaṃ saṅkaṭaṃ sambādhaṃ.
     --(Closely) sūkṣmaṃ atisūkṣmaṃ abhiniveśena svavahitaṃ.
     --(Nearly, all but) īṣadūnaṃ alponaṃ kṛcchreṇa kaṣṭena.

NARROW-MINDED, a. kṛpaṇabuddhiḥ -ddhiḥ -ddhi kṛpaṇadhīḥ -dhīḥ -dhi kṛpaṇacetāḥ -tāḥ -taḥ (s) mitamatiḥ -tiḥ -ti mitabuddhiḥ &c., anudāraśīlaḥ -lā -laṃ.

NARROWNESS, s. sambādhatā saṅkaṭatvaṃ avistīrṇatā avipulatā avistṛtiḥ f., sāṅkaṭyaṃ alpavistāraḥ alpavistṛtiḥ f., saṅkucitatvaṃ saṅkocaḥ apṛthutā tanutā -tvaṃ tānavaṃ.
     --(Of extent) alpaparimāṇaṃ mitatā parimitatā alpāvakāśaḥ avitatiḥ f.
     --(Poverty) kārṣaṇyaṃ dīnatā.
     --(Illiberality) kṛpaṇatā dainyaṃ anudāratā.
     --(Of mind) buddhikārpaṇyaṃ kṛpaṇabuddhitvaṃ buddhidīnatā.
     --(Closeness) sūkṣmatā atisūkṣmatā.

NASAL, a. nasyaḥ -syā -syaṃ nāsyaḥ -syā -syaṃ nāsikāsambandhī -ndhinī &c., nāsikyaḥ -kyā -kyaṃ.
     --(In grammar) anunāsikaḥ -kā -kaṃ sānunāsikaḥ -kā -kaṃ sānusvāraḥ -rā -raṃ; 'the nasal dot,' anusvāraḥ anunāsikacihnaṃ.

NASAL, a. (Letter) anunāsikaṃ sānunāsikaṃ anunāsikavarṇaḥ.

NASTILY, adv. kutsitaṃ aśuddhaṃ malinaṃ samalaṃ samālinyaṃ garhitaṃ.

NASTINESS, s. mālinyaṃ malinatā samalatā malaṃ amedhyatā kutsitatvaṃ kautsityaṃ aśuddhatā apavitratā garhyatā garhitatvaṃ bībhatsajanakatā.

NASTY, a. malinaḥ -nā -naṃ samalaḥ -lā -laṃ malavān -vatī -vat (t) aśuddhaḥ -ddhā -ddhaṃ amedhyaḥ -dhyā -dhyaṃ kutsitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ bībhatsajanakaḥ -kā -kaṃ apavitraḥ -trā -traṃ; 'nasty conversation,' kutsitavākyaṃ.

NATAL, a. janmasambandhī -ndhinī &c., janmaviṣayaḥ -yā -yaṃ janma in comp.; as, 'natal day,' janmadivasaḥ; 'natal country,' janmabhūmiḥ f.

NATATION, s. (Swimming) taraṇaṃ santaraṇaṃ plavaḥ -vanaṃ.

NATION, s. jātiḥ f., lokaḥ janapadaḥ prajā varṇaḥ janatā deśaḥ viṣayaḥ rāṣṭraṃ deśajanaḥ deśalokaḥ deśavāsinaḥ m. pl., rāṣṭranivāsinaḥ viśeṣadeśajanatā.

NATIONAL, a. (Pertaining to a nation) daiśikaḥ -kī -kaṃ deśīyaḥ -yā -yaṃ deśyaḥ -śyā -śyaṃ deśī -śinī -śi (n) jātīyaḥ &c., rāṣṭrīyaḥ &c., rāṣṭrikaḥ -kī -kaṃ rāṣṭriyaḥ -yā -yaṃ deśa in comp.; 'national custom,' deśavyavahāraḥ deśācāraḥ; 'national law,' deśadharmmaḥ janapadadharmmaḥ; 'national calamity,' rāṣṭraṃ utpātaḥ.
     --(Proud of one's own country) svadeśābhimānī -ninī -ni (n) svalokābhimānī &c., svarāṣṭrābhimānī &c.; 'national pride,' deśābhimānaṃ.
     --(General) sāmānyaḥ -nyā -nyaṃ sarvvasāmānyaḥ &c., sādhāraṇaḥ -ṇī -ṇaṃ sarvvajanīyaḥ -yā -yaṃ.

NATIONALITY, s. svadeśābhimānitā svalokābhimānaṃ svarāṣṭrābhimānaṃ.

NATIONALLY, adv. jātitas lokatas deśadharmmānusāreṇa sāmānyatas.

NATIVE, a. (Produced by nature, not artificial) sahajaḥ -jā -jaṃ svābhāvikaḥ -kī -kaṃ svabhāvasiddhaḥ -ddhā -ddhaṃ svabhāvajaḥ -jā -jaṃ prakṛtisthaḥ -sthā -sthaṃ prākṛtaḥ -tī -taṃ svayaṅkṛtaḥ -tā -taṃ akṛtrimaḥ -mā -maṃ sāṃsiddhikaḥ -kī -kaṃ; 'native salt,' svayaṅkṛtam ūparalavaṇaṃ. See NATURAL. (Indigenous, not foreign) deśajaḥ -jā -jaṃ deśodbhavaḥ -vā -vaṃ deśotpannaḥ -nnā -nnaṃ svadeśajaḥ &c., deśīyaḥ -yā -yaṃ daiśikaḥ -kī -kaṃ.
     --(Conferred by birth) janmaprāptaḥ -ptā -ptaṃ janmasiddhaḥ -ddhā -ddhaṃ janmārjitaḥ -tā -taṃ.
     --(Natal) janma in comp., sva in comp.; 'native country,' janmabhūmiḥ f., janmadeśaḥ janmavasudhā svabhūmiḥ f., svarāṣṭraṃ svaviṣayaḥ svadeśaḥ mūlāyātanaṃ abhijanaḥ; 'native place,' janmasthānaṃ.

NATIVE, s. deśajaḥ deśodbhavaḥ deśajātaḥ deśīyalokaḥ deśīyajanaḥ deśalokaḥ deśajanaḥ deśavāsī m. (n) rāṣṭrīyalokaḥ.

NATIVITY, s. janma n. (n) jātiḥ f., utpattiḥ f., udbhavaḥ sambhavaḥ janimā m. (n); 'astrological calculation of nativity,' jātakaṃ; 'astrological record of it,' janmapatraṃ -trikā; 'month of one's nativity,' janmamāsaḥ; 'name given at it,' janmanāma n. (n) nakṣatranāma; 'star of one's nativity,' janmanakṣatraṃ; 'sign,' janmarāśiḥ m., janmalagnaṃ.

NATRON, s. sarjjiḥ f., sarjjikā sarjjikākṣāraḥ sṛjikākṣāraḥ kṣāraḥ kāpotaḥ sauvarccalaḥ śrughnikā sukhavarcakaḥ.

NATTY, a. vinītaḥ -tā -taṃ parimṛṣṭaparicchadaḥ -dā -daṃ.

NATURAL, a. (Pertaining to nature, effected by nature, innate, not acquired) svābhāvikaḥ -kī -kaṃ prākṛtikaḥ -kī -kaṃ naisargikaḥ -kī -kaṃ sāṃsiddhikaḥ -kī -kaṃ svabhāvasiddhaḥ -ddhā -ddhaṃ prakṛtisiddhaḥ &c., sahajaḥ -jā -jaṃ sāhajikaḥ -kī -kaṃ sahajātaḥ -tā -taṃ antarjātaḥ -tā -taṃ nijaḥ -jā -jaṃ svajaḥ &c., antarjaḥ &c., svabhāvajaḥ &c., nisargajaḥ &c., antarbhavaḥ -vā -vaṃ svayaṅkṛtaḥ -tā -taṃ svaḥ -svā -svaṃ prakṛtisthaḥ -sthā -sthaṃ sāttvikaḥ -kī -kaṃ bhāvikaḥ -kī -kaṃ prākṛtaḥ -tī -taṃ autsargikaḥ -kī -kaṃ antarutpannaḥ -nnā -nnaṃ autpattikaḥ -kī -kaṃ; 'natural friend,' sahajamitraṃ prākṛtamitraṃ; 'natural enemy,' sahajāriḥ m.
     --(According to nature) bhāvānugaḥ -gā -gaṃ svabhāvānugaḥ &c., bhāvānulomaḥ -mā -maṃ svabhāvayogyaḥ -gyā -gyaṃ svabhāvānusārī -riṇī &c., anulomaḥ -mā -maṃ prakṛtyanulomaḥ &c.
     --(According to the natural course, regular, proper) yathāyogyaḥ -gyā -gyaṃ yogyaḥ &c., yathākramaḥ -mā -maṃ yathāmārgaḥ -rgā -rgaṃ yathāyuktaḥ -ktā -ktaṃ yathānyāyaḥ -yā -yaṃ.
     --(Not artifical) akṛtrimaḥ -mā -maṃ akṛtakaḥ -kā -kaṃ ayatnakṛtaḥ -tā -taṃ apratividhānaḥ -nā -naṃ devanirmmitaḥ -tā -taṃ; 'natural cave,' devakhātaṃ.
     --(Not forced, easy, unaffected) akliṣṭaḥ -ṣṭā -ṣṭaṃ apratiyatnakṛtaḥ -tā -taṃ sulabhaḥ -bhā -bhaṃ avilakṣitaḥ -tā -taṃ vailakṣyahīnaḥ -nā -naṃ.
     --(According to reality, true) yathārthaḥ -rthā rthaṃ satyaḥ -tyā -tyaṃ akṛtrimaḥ -mā -maṃ saralaḥ -lā -laṃ prakṛtaḥ -tā -taṃ.
     --(Illegitimate) anaurasaḥ -sī upastrījātaḥ -tā jārajaḥ -jā avidhijātaḥ -tā vijātaḥ -tā.
     --(Coming at the right time) yathākālaḥ -lā -laṃ kālikaḥ -kī -kaṃ kālopayuktaḥ -ktā -ktaṃ kālabhūtaḥ -tā -taṃ anapaghātī -tinī &c.; 'natural death,' sumaraṇaṃ.
     --(In Astronomy) sāvanaḥ -nī -naṃ; 'natural day,' sāvanadinaṃ ahorātraṃ; 'natural form,' svarūpaṃ; 'natural temperament,' janmasvabhāvaḥ janmaprakṛtiḥ f., svabhāvaḥ; 'natural history,' sthāvarajaṅgamavidyā sthāvarajaṅgamaśāstraṃ jaḍājaḍavidyā; 'natural philosophy,' padārthavijñānaṃ padārthamātraśāstraṃ.

NATURAL, s. (Idiot) yathājātaḥ jaḍaḥ mūḍhaḥ nyūnabuddhiḥ m.

NATURALIST, s. sthāvarajaṅgamavidyājñaḥ sthāvarajaṅgamavijñānī m. (n) padārthavijñānī m., padārthamātraśāstrajñaḥ.

NATURALIZATION, s. deśajādhikāradānaṃ daiśikādhikārapratipādanaṃ.

To NATURALIZE, v. a. deśajādhikāraṃ dā deśīyaṃ -yāṃ kṛ daiśikaṃ -kāṃ kṛ.
     --(Render familiar) abhyas (c. 4. -asyati -asituṃ), abhyāsena sugamaṃ -māṃ kṛ.

NATURALLY, adv. (According to nature) svabhāvatas svabhāvena -vāt prakṛtitas prakṛtyā bhāvatas svabhāvānusāreṇa jātitas janmatas guṇatas.
     --(Regularly, according to the proper course) yathākramaṃ yathāyogyaṃ yathāmārgaṃ.
     --(Not affectedly) yathārthaṃ availakṣpeṇa.
     --(Not forcedly) akliṣṭaṃ ayatnapūrvvaṃ sahajagatyā sahajaśaktyā.
     --(Spontaneously) svatas svayaṃ; 'done naturally,' svayaṅkṛtaḥ -tā -taṃ; 'very naturally,' svabhāvenaiva.

NATURALNESS, s. svābhāvikatvaṃ prākṛtatvaṃ sahajatvaṃ akṛtrimatā.
     --(Conformity to reality) yathārthatā yāthātathyaṃ satyatā availakṣyaṃ saralatā sāralyaṃ.

NATURE, s. (The goddess who is the material cause of the world and all created things. According to the Hindū mythology this goddess is unreal, and identified with Māyā or Illusion, and sometimes with the Śakti or personified energy, or wife of a deity. She is in an especial manner the prototype of the female sex. Hence the following names for her) prakṛtiḥ f., māyā mahāmāyā ādimāyā māyādevī pradhānaṃ śaktiḥ f., ādiśaktiḥ f., liṅgaṃ avidyā durgā lakṣmīḥ f.; 'the illusion practised by nature,' māyājālaṃ; 'sleight of nature,' māyālāghavaṃ.
     --(Essence, essential properties which constitute a thing) bhāvaḥ svabhāvaḥ prakṛtiḥ f., prakṛtibhāvaḥ nisargaḥ sargaḥ sṛṣṭiḥ f., saṃsiddhiḥ f., rūpaṃ svarūpaṃ dharmmaḥ svadharmmaḥ sattvaṃ vastu n., vastusvabhāvaḥ nisargabhāvaḥ ātmā jātisvabhāvaḥ samīkṣā tattvaṃ guṇaḥ; the three 'gunas' or properties of nature are, 1. 'existence or truth,' sattvaṃ; 2. 'foulness or passion,' rajas n.; 3. 'darkness,' tamas n.
     --(Natural disposition or temper of mind) svabhāvaḥ prakṛtiḥ f., śīlaḥ -latā sahajaḥ -jaṃ sahajabhāvaḥ sahajaśīlaḥ; 'good-nature,' sadbhāvaḥ suśīlaḥ sādhuśīlatvaṃ.
     --(Natural form) svarūpaṃ sahajarūpaṃ prakṛtiḥ f., nisargaḥ.
     --(Established, regular course of things) mārgaḥ rītiḥ f., kramaḥ prakṛtimārgaḥ sṛṣṭerītiḥ f., sṛṣṭikramaḥ.
     --(System of created things) sṛṣṭiḥ f., sargaḥ jagat n., viśvajagat n., bhūmaṇḍalaṃ brahmamṛṣṭiḥ viśvaṃ.
     --(Natural feelings, affections or qualities) svabhāvaguṇāḥ m. pl., prakṛtiguṇāḥ m. pl., svabhāvadharmmaḥ prakṛtidharmmaḥ prakṛtibhāvaḥ.
     --(Constitution, vital power of a body) jīvanaśaktiḥ f., śaktiḥ f., jīvitvaśaktiḥ f., ojas n., prāṇāḥ m. pl., prāṇabalaṃ dehasvabhāvaḥ śarīrasthitiḥ f.
     --(Sort, kind) prakāraḥ jātiḥ f., rūpaṃ rītiḥ f.
     --(Law of action) vidhiḥ m., vidhānaṃ niyamaḥ sthitiḥ f., dharmmaḥ; 'by nature,' svabhāvena jātyā janmatas. See NATURALLY. 'Blind by nature,' janmāndhaḥ -ndhā -ndhaṃ jātyandhaḥ &c., garbhāndhaḥ &c.; 'offices of nature,' dehadharmmaḥ śarīradharmmaḥ; 'relieving nature,' malavisargaḥ malotsargaḥ malamūtravisarjanaṃ.

NATURED, a. (Used in composition) expressed by svabhāvaḥ -vā -vaṃ śīlaḥ -lā -laṃ prakṛtiḥ -tiḥ -ti; as, 'good-natured,' suśīlaḥ -lā -laṃ; 'ill-natured,' duṣprakṛtiḥ -tiḥ -ti.

NAUFRAGE, s. (Shipwreck) naubhaṅgaḥ naubhedaḥ naukābhaṅgaḥ.

NAUGHT, s. na kiñcit na kiñcana na kimapi avastu.
     --(In arithmetic) śūnyaṃ caḥ; 'to set at naught,' avajñā (c. 9. -jānāti -jñātuṃ), laghūkṛ. See To CONTEMN.

NAUGHT, adv. na kiñcit na kiñcidapi na kimapi.

NAUGHT, a. nirguṇaḥ -ṇā -ṇaṃ asāraḥ -rā -raṃ viguṇaḥ -ṇā -ṇaṃ.

NAUGHTILY, adv. pratīpaṃ pratīpavat duṣṭaṃ duṣṭabhāvena pratīpaśīlatvāt.

NAUGHTINESS, s. pratīpatā vipratīpatā avaśyatā duṣṭatā durvṛttatā.

NAUGHTY, a. pratīpaḥ -pā -paṃ vipratīpaḥ -pā -paṃ avaśyaḥ -śyā -śyaṃ avineyaḥ -yā -yaṃ mandacaritraḥ -trā -traṃ duṣṭacaritraḥ &c., duṣṭaḥ -ṣṭā -ṣṭaṃ durvṛttaḥ -ttā -ttaṃ.

NAULAGE, s. taramūlyaṃ tarapaṇyaṃ tārikaṃ tāryyaṃ ātaraḥ ātāraḥ.

NAUMACHY, s. nauyuddhaṃ naukāyuddhaṃ nāvikayuddhaṃ nauyuddhakautukaṃ.

NAUSEA, s. (Sickness) vamanecchā vivamiṣā utkleśaḥ utkledaḥ.
     --(Loathing, disgust) bībhatsaḥ -tsaṃ vikṛtaṃ vaikṛtaṃ vaikṛtyaṃ vikāraḥ kutsā viraktiḥ f., nirvedaḥ.

To NAUSEATE, v. n. (Be inclined to vomit) vam in des. (vivamiṣati -ṣituṃ) vamanecchuḥ -cchuḥ -cchu bhū vivamiṣuḥ -ṣuḥ -ṣu bhū.

To NAUSEATE, v. a. bādh in des. (bībhatsate -tsituṃ) ghṛṇ (c. 1. ghṛṇate -ṇituṃ).

NAUSEATED, p. p. bībhatsena parityaktaḥ -ktā -ktaṃ.

NAUSEOUS, a. (Causing sickness) vamanotpādakaḥ -kā -kaṃ vamanecchājanakaḥ -kā -kaṃ.
     --(Disgusting) bībhatsajanakaḥ -kā -kaṃ ghṛṇājanakaḥ &c., kutsājanakaḥ &c., kutsitaḥ -tā -taṃ virasaḥ -sā -saṃ garhitaḥ -tā -taṃ.

NAUSEOUSNESS, s. bībhatsajanakatā kutsitatvaṃ virasatā vairasyaṃ.

NAUTIC, NAUTICAL, a. naucālanavidyāsambandhī -ndhinī -ndhi (n) naukācālanaviṣayaḥ -yā -yaṃ nāvikaḥ -kī -kaṃ; 'nautical person,' nāvikaḥ naukājīvī m. (n).

[Page 527b]

NAVAL, a. (Pertaining to ships) nāvikaḥ -kī -kaṃ nāvyaḥ -vyā -vyaṃ naukāsambandhī -ndhinī &c., naukāviṣayaḥ -yā -yaṃ.
     --(Consisting of ships) naukāmayaḥ -yī -yaṃ naukātmakaḥ -kā -kaṃ naukārūpaḥ -pā -paṃ.

NAVE, s. (Of a wheel) nābhiḥ -bhī f., cakranābhiḥ f., piṇḍiḥ -ṇḍī f., piṇḍikā.
     --(Of a church) pūjāśālāyā madhyabhāgaḥ.

NAVEL, s. nābhiḥ -bhī f. m., tuṇḍiḥ -ṇḍī f. m., tuṇḍikā tundiḥ -ndī f., tundikā nālaḥ udarāvarttaḥ madhyavṛttaṃ maṇipūraḥ amarā amalā bharmmaṃ nābhikamalaṃ; 'hollow or pit of the navel,' nābhyāvarttaḥ tundakūpī pikā; 'region of the navel,' nābhicakraṃ; 'having a prominent navel,' tundī -ndinī &c., tundikaḥ -kā -kaṃ tunditaḥ -tā -taṃ tundilaḥ -lā -laṃ tundibhaḥ -bhā -bhaṃ tundikaraḥ -rā -raṃ tundavān -vatī &c., tuṇḍilaḥ &c., tuṇḍibhaḥ &c., goṇḍaḥ -ṇḍā -ṇḍaṃ.

NAVEL-STRING, s. nābhinālaḥ nālaḥ; 'cutting of it,' nābhichedanaṃ nālachedaḥ.

NAVIGABLE, a. nautāryyaḥ -ryyā -ryyaṃ nāvyaḥ -vyā -vyaṃ naukāgamyaḥ -myā -myaṃ naugamyaḥ &c., naugamanārhaḥ -rhā -rhaṃ.

NAVIGABLENESS, NAVIGABILITY, s. nautāryyatā naugamyatā nāvyatā -tvaṃ.

To NAVIGATE, v. a. and n. naukayā or nāvā tṝ (c. 1. tarati -rituṃ -rītuṃ) or atitṝ or santṝ or plu (c. 1. plavate plotuṃ) or gam (c. 1. gacchati gantuṃ) or gamanāgamanaṃ kṛ samudrataraṇaṃ kṛ naukāparyaṭanaṃ kṛ naubhramaṇaṃ kṛ naukāyātrāṃ kṛ.
     --(Direct a ship) naukāṃ vah (c. 10. vāhayati -yituṃ) or cal (c. 10. cālayati -yituṃ) or ānī (c. 1. -nayati -netuṃ).

NAVIGATION, s. (Act of passing on the water in ships) naukayā or nāvā taraṇaṃ or santaraṇaṃ or gamanaṃ or gamanāgamanaṃ or paryaṭanaṃ or bhramaṇaṃ or yātrā samudrataraṇaṃ samudragamanaṃ naugamanaṃ naukāyātrā naugamanāgamanaṃ naubhramaṇaṃ nauparyaṭanaṃ.
     --(Directing ships) naukācālanaṃ naucālanaṃ naukānayanaṃ naukāvāhanaṃ.
     --(The art or science) nāvikavidyā naucālanavidyā naukānayanavidyā nauvāhanavidyā.

NAVIGATOR, s. (One who sails) nāvikaḥ mahānāvikaḥ samudragāmī m. (n) samudrayāyī m., samudrataraḥ.
     --(One who directs a ship) naucālakaḥ naukāvāhakaḥ potavāhakaḥ naukānetā m. (tṛ) naukānayanakṛt m.

NAVY, s. yuddhanausamūhaḥ yuddhanaukāsaṅgrahaḥ vṛhannaukāsamūhaḥ nausamūhaḥ.

NAY, adv. na no nahi.
     --(Nay more) punar kimpunar adhikantu evaṃ kim bahunā.
     --(Not only) na kevalaṃ.

NEAP, a. (Low) nīcaḥ -cā -caṃ nimnaḥ -mnā -mnaṃ; 'neap tide,' nimnavelā nīcavelā.

NEAR, a. (Not far distant) samīpaḥ -pā -paṃ nikaṭaḥ -ṭā -ṭaṃ samīpasthaḥ -sthā -sthaṃ nikaṭasthaḥ -sthā -sthaṃ samīpavarttī -rttinī -rtti (n) nikaṭavarttī &c., samīpasthāyī &c., āsannaḥ -nnā -nnaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ sannihitaḥ -tā -taṃ pratyāsannaḥ -nnā -nnaṃ upāntaḥ -ntā -ntaṃ antikaḥ -kā -kaṃ upasthaḥ -sthā -sthaṃ upasthāyī &c., abhyāsaḥ -sā -saṃ abhyāśaḥ -śā -śaṃ abhyarṇaḥ -rṇā -rṇaṃ upanataḥ -tā -taṃ ārātīyaḥ -yā -yaṃ abhyagraḥ -grā -graṃ upakaṇṭhaḥ -ṇṭā -ṇṭaṃ saṅkāśaḥ -śā -śaṃ sakāśaḥ &c., sanīḍaḥ -ḍā -ḍaṃ savidhaḥ -dhā -dhaṃ saveśaḥ -śā -śaṃ saveṣaḥ -ṣā -ṣaṃ samaryyādaḥ -dā -daṃ adūraḥ -rā -raṃ adūrasthaḥ &c., avidūraḥ -rā -raṃ saṃsaktaḥ -ktā -ktaṃ avyavahitaḥ -tā -taṃ apadāntaraḥ -rā -raṃ apaṭāntaraḥ -rā -raṃ; 'nearer,' āsannataraḥ -rā -raṃ nedīyān -yasī -yaḥ (s); 'nearest or very near,' āsannatamaḥ -mā -maṃ nediṣṭhaḥ -ṣṭhā -ṣṭhaṃ antikatamaḥ -mā -maṃ antimaḥ -mā -maṃ.
     --(Closely connected) dṛḍhasambaddhaḥ -ddhā -ddhaṃ dṛḍhasaṃsaktaḥ -ktā -ktaṃ.
     --(Closely concerning or affecting one's interest) svārthasambandhī -ndhinī &c., nikaṭasambandhī &c., antaraṅgaḥ -ṅgā -ṅgaṃ.
     --(Intimate) paricitaḥ -tā -taṃ dṛḍhasauhṛdaḥ -dā -daṃ.
     --(Stingy) kṛpaṇaḥ -ṇā -ṇaṃ svalpavyayī -yinī &c.
     --(Not rambling) avistīrṇaḥ -rṇā -rṇaṃ; 'near at one's side,' pārśvasthaḥ &c.

NEAR, adv. samīpaṃ -patas nikaṭe antikaṃ upānte abhitas ārāt āsanne sannikṛṣṭaṃ nikaṣā adūre -rāt -ratas avidūraṃ -re -rāt -ratas sannidhau sakāśaṃ, also expressed by the prep. upa, see the next; 'near at one's side,' pārśve -rśvatas; 'situated near,' samīpasthaḥ -sthā -sthaṃ; 'going near,' samīpagaḥ -gā -gaṃ.
     --(Almost, within a little) prāyas -yaśas bhūyiṣṭhaṃ; 'a woman who is near her delivery,' āsannaprasavā; 'one who is near his death,' āsannamṛtyuḥ &c. See NEARLY

NEAR, prep. upa ā abhi prati; as, 'to go near,' upagam (c. 1. -gacchati -gantuṃ) or upāgam or abhigam or pratigam; 'brought near,' upanītaḥ -tā -taṃ; 'near a mountain,' upagiri upagiraṃ; 'near the ear,' upakarṇaṃ; 'near the fire,' upāgni; 'near the throat,' upakaṇṭhaṃ; 'near evening,' upasandhyaṃ.

To NEAR, v. a. neda (nom. nedayati -yituṃ); 'come nearer to,' upagam (c. 1. -gacchati -gantuṃ), upāgam abhigam. See To APPROACH.

NEARLY, adv. (At no distance) samīpaṃ -patas adūre -raṃ -rāt -ratas. See NEAR, adv. (Closely) dṛḍhaṃ gāḍhaṃ; 'nearly connected,' dṛḍhasambaddhaḥ -ddhā -ddhaṃ gāḍhasambaddhaḥ &c.
     --(Almost, within a little) prāyas prāyaśas bhūyiṣṭhaṃ manāk kalpaṃ īṣadūnaṃ alponaṃ; 'nearly finished,' samāptabhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'nearly dead,' mṛtaprāyaḥ -yā -yaṃ mṛtakalpaḥ -lpā -lpaṃ āsannamṛtyuḥ -tyuḥ -tyu mumūrṣuḥ -rṣuḥ -rṣu; 'the earth is nearly a sphere,' pṛthivī golaprāyā; 'nearly cooked,' pacatikalpaḥ &c.; 'nearly four,' upacaturāḥ m. pl.

NEARNESS, s. (Closeness) samīpatā sāmīpyaṃ naikaṭyaṃ nikaṭatā samīpavarttitvaṃ nikaṭavarttitvaṃ āsannatā sannikṛṣṭatā sānnidhyaṃ sannidhiḥ m., sannidhānaṃ sannikarṣaḥ -rṣaṇaṃ sannighaṃ pratyāsattiḥ f., pratyāsannatā ānantaryyaṃ anantaraṃ upasthānaṃ abhyāsatvaṃ.
     --(Closeness of connexion) dṛḍhasambandhaḥ dṛḍhasaṃsaktiḥ f., dṛḍhasaṃsargaḥ susaṃsargaḥ.
     --(Intimacy) paricayaḥ suparicayaḥ.
     --(Stinginess) kṛpaṇatā kārpaṇyaṃ svalpavyayaḥ.

NEAT, a. (Trim) vinītaḥ -tā -taṃ parimṛṣṭaparicchadaḥ -dā -daṃ surekhaḥ -khā -khaṃ ākāraśuddhaḥ -ddhā -ddhaṃ.
     --(Clean) śuddhaḥ -ddhā -ddhaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ pariṣkṛtaḥ -tā -taṃ.

NEAT, s. (Cattle of the bovine genus) gavādijantuḥ m., gavādipaśuḥ m.

NEAT-HERD, s. gopaḥ gopālaḥ gorakṣakaḥ gocārakaḥ ābhīraḥ.

NEATLY, adv. vinītaṃ vinītavat sapariṣkāraṃ śuddhaṃ ślakṣṇaṃ paripāṭyā suparipāṭyā pariṣkārapūrvvaṃ.

NEATNESS, s. vinītatā -tvaṃ śuddhatā pariṣkāraḥ ākāraśuddhatā ākāraśuddhiḥ f., parimṛṣṭatā pariṣkṛtatā śuddhatā ślakṣṇatā paripāṭiḥ -ṭī pāripāṭyaṃ.

NEBULA, s. (Opacity or film in the eye) śuklaṃ śuklapaṭalaṃ.

NEBULOUS, a. meghācchannaḥ -nnā -nnaṃ meghavyāptaḥ -ptā -ptaṃ meghākīrṇaḥ -rṇā -rṇaṃ bahumeghaḥ -ghā -ghaṃ sābhraḥ -bhrā -bhraṃ abhriyaḥ -yā -yaṃ.

NECESSARIAN, s. daivavādī m. (n) daiṣṭikaḥ daivacintakaḥ daivaikavādī m., adṛṣṭavādī m., daivaparaḥ.

NECESSARIES, s. pl. pratidinaprayojanīyadravyāṇi n. pl., pratidinaprayojyadravyasambhāraḥ dravyasambhāraḥ upakaraṇasambhāraḥ upakaraṇasāmagrī; 'necessaries of life,' annapānīyaṃ annodakaṃ annavastraṃ annācchādanaṃ kaśipū m. du.

NECESSARILY, adv. avaśyaṃ avaśaṃ vivaśaṃ avaśyakaṃ avaśyameva daivavaśāt daivavaśatas karmmavaśatas kāryyavaśāt kāryyatas ananyagatyā nūnaṃ.

NECESSARY, a. (That must be, that cannot be otherwise) ava- śyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśaḥ -śā -śaṃ avaśyaḥ -śyā -śyaṃ vivaśaḥ -śā -śaṃ bhavitavyaḥ -vyā -vyaṃ bhāvyaḥ -vyā -vyaṃ ananyathāsambhavaḥ -vā -vaṃ ananyathāsādhyaḥ -dhyā -dhyaṃ ananyathāsiddhaḥ -ddhā -ddhaṃ ananyopāyaḥ -yā -yaṃ ananyagatikaḥ -kā -kaṃ anivāryyaḥ -ryyā -ryyaṃ niyataḥ -tā -taṃ.
     --(Requisite, needful, wanted) ākāṃkṣitaḥ -tā -taṃ apekṣitaḥ -tā -taṃ avaśyakaḥ -kā -kaṃ avaśyaprāpaṇīyaḥ -yā -yaṃ sarvathā prāpyaḥ -pyā -pyaṃ avaśyopayogī -ginī -gi (n) avaśyaprāptaḥ -ptā -ptaṃ prayojanīyaḥ -yā -yaṃ.
     --(Indispensable, necessary to be done) āvaśyakaḥ -kī -kaṃ avaśyakarttavyaḥ -vyā -vyaṃ avaśyakaraṇīyaḥ -yā -yaṃ avaśyabhavitavyaḥ -vyā -vyaṃ sarvathā bhavitavyaḥ &c. or bhāvyaḥ -vyā -vyaṃ apariharaṇīyaḥ -yā -yaṃ aparihāryyaḥ -ryyā -ryyaṃ; 'necessary act,' avaśyakarttavyaṃ.
     --(Acting from necessity) vidhivaśaḥ -śā -śaṃ vidhivaśakārī &c., daivavaśakārī &c., daivādhīnaḥ -nā -naṃ; 'the necessary consequence of acts,' karmmavaśaḥ kāryyavaśaḥ; 'it is necessary' may be expressed by the fut. pass. part., or by arh. See MUST.

NECESSARY, s. (Privy) śaucakūpaḥ pāyukṣālanaveśma n. (n) avaskaraḥ kardamāṭakaḥ.
     --(A necessary thing). See NECESSARIES.

To NECESSITATE, v. a. (Make necessary) avaśyakaṃ -kāṃ kṛ vivaśaṃ -śāṃ kṛ vivaśīkṛ.
     --(Oblige, compel) avaśyaṃ kṛ (c. 10. kārayati -yituṃ) or pravṛt (c. 10. -varttayati -yituṃ) or expressed by the causal form of any verb. See CONSTRAIN, COMPEL.

NECESSITATED, p. p. āvaśyakaḥ -kī -kaṃ vivaśīkṛtaḥ -tā -taṃ. See CONSTRAINED.

NECESSITOUS, a. daridraḥ -drā -draṃ nirdhanaḥ -nā -naṃ dīnaḥ -nā -naṃ durgataḥ -tā -taṃ.

NECESSITY, s. (Necessariness) avaśyakatā -tvaṃ āvaśyakatā āvaśyakaṃ āvaśyaṃ avaśyatā -tvaṃ vivaśatā vaivaśyaṃ bhavitavyatā bhāvyatā ananyathāsambhavaḥ ananyagatikatvaṃ niyatiḥ f., niyatatvaṃ -tā,
     --(Need, state of being requisite) prayojanaṃ prayogaḥ prayuktiḥ f., upayogaḥ prayojanīyatā ākāṃkṣā apekṣā sarvathā prāpaṇīyatā.
     --(Occasion, cause) prayojanaṃ hetuḥ m., nimittaṃ kāryyaṃ; 'without any necessity,' prayojanaṃ vinā hetunā vinā; 'what necessity for this investigation?' etayā carcayā kiṃ prayojanaṃ.
     --(Indispensableness) karttavyatā kāryyatā avaśyakarttavyatā bhavitavyatā bhāvyatā kāryyavaśaḥ.
     --(Fate, fatality) daivaṃ vidhiḥ m., daivādhīnatā daivavaśatvaṃ daivāyattatā adṛṣṭādhīnatā bhavitavyatā niyatiḥ f.
     --(Indigence) daridratā dāridryaṃ dīnatā durgatiḥ f.

NECK, s. grīvā kandharā -raḥ śirodhiḥ m. f., śirodharā galaḥ kaṇṭhaḥ -ṇṭhā -ṇṭhī -ṇṭhaṃ mastakamūlakaṃ; 'back of the neck,' avaṭuḥ m. f., ghāṭā -ṭī -ṭaḥ -ṭikā kṛkāṭikā kalambikā sīmā m. (n) paścādgrīvā; 'head and neck,' śirogrīvaṃ; 'of a pitcher, or any vessel,' kaṇṭhaḥ; 'of the bladder,' vastiśiras n.; 'of a lute,' vīṇādaṇḍaḥ; 'of a horse,' nigālaḥ; 'bending back the neck,' utkandharaṃ; 'belonging to the neck,' graivaḥ -vī -vaṃ graiveyaḥ -yī -yaṃ.

NECK-CLOTH, NECKERCHIEF, s. kaṇṭhavastraṃ grīvāvastraṃ grīvāveṣṭanaṃ grīvāvaraṇaṃ galavastraṃ galāveṣṭana grīvābandhanī grīvābharaṇaṃ graiveyakaṃ.

NECKED, a. grīvaḥ -vā -vaṃ kaṇṭhaḥ -ṇṭhā -ṇṭhaṃ in comp.; as, 'handsome-necked,' sugrīvaḥ -vā -vaṃ; 'long-necked,' dīrghagrīvaḥ &c., dīrghakaṇṭhaḥ &c.

NECKLACE, s. mālā -likā hāraḥ kaṇṭhamālā sūtraṃ uraḥsūtraṃ -trikā graivaṃ -veyaṃ -yakaṃ kaṇṭhabhūṣā kaṇṭhalatā lambanaṃ prālambikā pralambaḥ taralaḥ lalantikā; 'of jewels,' maṇimālā ratnāvalī -liḥ f., maṇisaraṃ; 'of pearls,' muktāvalī -liḥ f., muktākalāpaḥ muktāpralambaḥ muktālatā; 'of gold,' hemasūtrakaṃ kanakasūtraṃ; 'of beads,' akṣamālā; 'of one string or row,' kaṇṭhikā; 'of a hundred strings,' devacchandaḥ śatayaṣṭikaḥ; 'of thirty-two strings,' gucchaḥ; 'of thirty-four,' gucchārddhaḥ.

NECROLOGY, s. mṛtavyaktivivaraṇaṃ mṛtajanavṛttāntaḥ mṛtajanaparisaṃkhyā.

NECROMANCER, s. śmaśānamantrajāpakaḥ pretasiddhikarttā m. (rttṛ). See MAGICIAN.

NECROMANCY, s. śmaśānamantrajapanaṃ pretasiddhiḥ f., bhūtavidyā bhautikavidyā piśācavidyā kuvidyā. See MAGIC, s.

NECTAR, s. amṛtaṃ sudhā sudhārasaḥ amṛtarasaḥ pīyūṣaṃ peyūṣaṃ devapeyaṃ lehyaṃ somaḥ petvaṃ bhaktajā kañjaṃ taḥ; 'of flowers,' madhu n., puṣpamadhu puṣparasaḥ puṣpaniryāsaḥ puṣpasāraḥ puṣpabhavaḥ makarandaḥ marandaḥ naladā.

NECTAREAN, NECTAREOUS, NECTARINE, a. amṛtamayaḥ -yī -yaṃ sudhāmayaḥ &c., amṛtatulyaḥ -lyā -lyaṃ amṛtopamaḥ -mā -maṃ amṛtaprāyaḥ -yā -yaṃ.

NEED, s. (Want, occasion for something) prayojanaṃ prayogaḥ prayuktiḥ f., upayogaḥ -gitā kāryyaṃ kāraṇaṃ nimittaṃ hetuḥ m., ākāṃkṣā apekṣā; 'there is need of me,' mayā prayojanaṃ; 'there is need of a straw,' tṛṇena kāryyaṃ; 'what need is there of sorrow?' śokena kiṃ prayojanaṃ śokasya kaḥ kramaḥ or expressed by the kiṃ alone, as kiṃ śokena; 'according to need,' prayojanavat arthavat yathāprayojanaṃ yathākāryyaṃ yathāsambhavaṃ.
     --(Indigence, distress, difficulty) dāridryaṃ daridratā dīnatā nirdhanatā durgatiḥ f., duḥkhaṃ anupapattiḥ f., saṅkaṭaṃ kaṣṭaṃ saṃkaṣṭaṃ kṛcchraṃ kleśaḥ bādhaḥ.

To NEED, v. a. and n. (Require) ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), ākāṃkṣ abhikāṃkṣ apekṣ (c. 1. -īkṣate -kṣituṃ), prārth (c. 10. -arthayati -yituṃ), arh (c. 1. arhati -rhituṃ), often expressed by prayojanaṃ upayogaḥ or kāryyaṃ; as, 'the healthy need not a physician,' nirāmayāṇāṃ cikitsakena prayojanaṃ nāsti; 'he needs me,' tasya mayā prayojanaṃ. See also To LACK, v. a. (Be necessary). See MUST.

NEEDED, p. p. ākāṃkṣitaḥ -tā -taṃ apekṣitaḥ -tā -taṃ prayojanīyaḥ -yā -yaṃ.

NEEDFUL, a. ākāṃkṣaṇīyaḥ -yā -yaṃ prayojanīyaḥ -yā -yaṃ prayojanārhaḥ -rhā -rhaṃ avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyaprāpaṇīyaḥ -yā -yaṃ avaśyopayogī -ginī -gi (n) apekṣaṇīyaḥ -yā -yaṃ prārthanīyaḥ &c., ākāṃkṣitaḥ -tā -taṃ apekṣitaḥ -tā -taṃ; 'needful to be done,' avaśyakarttavyaḥ -vyā -vyaṃ avaśyakāryyaḥ -ryyā -ryyaṃ avaśyakaraṇīyaḥ -yā -yaṃ; 'the one thing needful,' paramārthaḥ paramaprayojanīyaṃ.

NEEDINESS, s. daridratā dāridryaṃ nirdhanatā adhanatā dīnatā dainyaṃ.

NEEDLE, s. sūciḥ -cī f. -cinī -cikā sevanī kūrccikā; 'eye of a needle,' sūcirandhraṃ sūcichidraṃ; 'point of one,' sūcyagraṃ.
     --(Magnetic needle) lohakāntaḥ ayaskāntamaṇiḥ m., ayaskāntamaṇiśalākā.

NEEDLE-CASE, s. sūcibhājanaṃ sūcipātraṃ sūcyādhāraḥ.

NEEDLE-MAKER, s. sūcikāraḥ -rakaḥ sūcikaraṇopajīvī m. (n).

NEEDLE-WOMAN, s. sūcikā -kī sūcīśilpopajīvinī.

NEEDLE-WORK, s. sūcitā sūcikarmma n. (n) sūciśilpakarmma sūtrakarmma.

NEEDLESS, a. niṣprayojanaḥ -nā -naṃ niṣkāraṇaḥ -ṇā -ṇaṃ akāraṇaḥ &c., aprayojakaḥ -kā -kaṃ aprayojanakaḥ &c., akāraṇakaḥ &c., ahetukaḥ &c., nirarthakaḥ &c., anarthakaḥ &c., vyarthaḥ -rthā -rthaṃ kimarthaḥ -rthā -rthaṃ.

NEEDLESLY, adv. prayojanaṃ vinā niṣprayojanaṃ akāraṇaṃ niṣkāraṇaṃ kāraṇaṃ vinā hetunā vinā hetuṃ vinā ahetukaṃ nirarthakaṃ vyarthaṃ.

NEEDLESNESS, s. ahetutā -tvaṃ akāraṇatvaṃ akāraṇaṃ aprayojakatvaṃ aprayojanaṃ niṣkāraṇatvaṃ prayojanābhāvaḥ kāraṇābhāvaḥ.

NEEDS, adv. (Used with must) avaśyaṃ avaśyameva. See MUST.

NEEDY, a. daridraḥ -drā -draṃ nirdhanaḥ -nā -naṃ adhanaḥ -nā -naṃ dīnaḥ -nā -naṃ durgataḥ -tā -taṃ arthahīnaḥ -nā -naṃ vittahīnaḥ &c., arthī -rthinī -rthi (n).

NEFARIOUS, a. atiduṣṭaḥ -ṣṭā -ṣṭaṃ pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ atipāpiṣṭhaḥ &c., atipāpī -pinī -pi (n) dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ aghoraḥ -rā -raṃ garhyaḥ -rhyā -rhyaṃ duṣṭatamaḥ -mā -maṃ atipātakī &c., mahāpātakī &c., atipāpātmā -tmā -tma (n).

NEFARIOUSLY, adv. atiduṣṭaṃ pāpiṣṭhaṃ dāruṇaṃ ghoraṃ aghoraṃ garhitaṃ.

NEFARIOUSNESS, s. atiduṣṭatā pāpiṣṭhatā dāruṇatā ghoratā atigarhyatā.

NEGATION, s. nihnavaḥ apahnavaḥ nihnutiḥ f., apahnutiḥ f., apalāpaḥ pratyākhyānaṃ apavādaḥ asvīkāraḥ niṣedhaḥ pratyādeśaḥ.
     --(In logic) abhāvaḥ according to one division it is of two kinds, 'universal negation,' saṃsargābhāvaḥ; 'relative or mutual negation,' anyonyābhāvaḥ; according to another division it is of four kinds, viz. 'extinction,' pradhvaṃsābhāvaḥ; 'antecedent nonexistence,' prāgabhāvaḥ; 'reciprocal negation,' anyonyābhāvaḥ; 'simple non-existence,' atyantābhāvaḥ.

NEGATIVE, a. (Implying denial) apalāpī -pinī -pi (n) nihnavasūcakaḥ -kā -kaṃ nihnavārthakaḥ -kā -kaṃ apavādakaḥ -kā -kaṃ asvīkārasūcakaḥ &c., niṣedhasūcakaḥ &c., niṣedhārthakaḥ -kā -kaṃ.
     --(Implying absence, privative) abhāvamūcakaḥ -kā -kaṃ abhāvarūpaḥ -pā -paṃ abhāvātmakaḥ -kā -kaṃ abhāvadarśakaḥ -kā -kaṃ akaraṇarūpaḥ -pā -paṃ akaraṇātmakaḥ -kā -kaṃ ananuṣṭhānarūpaḥ -pā -paṃ.
     --(Stopping by nonconsent) niṣedhadvārā pratibandhakaḥ -kā -kaṃ.

NEGATIVE, s. (Word) asvīkārasūcakaśabdaḥ niṣedhasūcakaśabdaḥ apalāpasūcakaśabdaḥ niṣedhārthakaśabdaḥ asvīkāraśabdaḥ.
     --(Proposition by which something is denied) abhāvasūcakapakṣaḥ abhāvasūcakavākyaṃ niṣedhasūcakapakṣaḥ nāstipakṣaḥ abhāvapakṣaḥ.
     --(Right of preventing) niṣedhādhikāraḥ niṣedhaśaktiḥ f., pratibandhasāmarthyaṃ.

To NEGATIVE, v. a. niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratiṣidh niṣedhadvārā pratibandh (c. 9. -badhnāti -banddhuṃ), apalap (c. 1. -lapati -pituṃ), niras (c. 4. -asyati -asituṃ), nihnu (c. 2. -hnute -hnotuṃ), apahnu niṣedhaṃ kṛ.
     --(Disprove). See the word.

NEGATIVED, p. p. niṣiddhaḥ -ddhā -ddhaṃ niṣedhitaḥ -tā -taṃ nirastaḥ -stā -staṃ.

NEGATIVELY, adv. asvīkāreṇa saniṣedhaṃ sāpalāpaṃ sāpavādaṃ abhāvarūpeṇa.

To NEGLECT, v. a. (Omit) tyaj (c. 1. tyajati tyaktuṃ), parityaj aticar (c. 1. -carati -rituṃ), laṅgh (c. 10. laṅghayati -yituṃ), vilaṅgh ullaṅgh atikram (c. 1. -krāmati -kramituṃ), vyatikram ativṛt (c. 1. -varttate -rttituṃ), (c. 3. jahāti hātuṃ), apahā apās (c. 4. -asyati -asituṃ), utsṛj (c. 6. -sṛjati -sraṣṭuṃ), atisṛj vyapasṛj.
     --(Be careless about) pramad (c. 4. -mādyati -madituṃ), na avadhā (c. 3. -dhatte -dhātuṃ), anavadhānaṃ kṛ pramādāt parityaj; 'he neglects his duty,' svadharmmāt pramādyati.
     --(Not to perform) na anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), ananuṣṭhānaṃ kṛ na kṛ.
     --(Forget to perform) vismṛ (c. 1. -smarati -te -smarttuṃ), na smṛ apasmṛ vismaraṇāt parityaja.
     --(Disregard) upekṣ (c. 1. -īkṣate -kṣituṃ), samupekṣ upaprekṣ na sev (c. 1. sevate -vituṃ), asevanaṃ kṛ.
     --(Slight) avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), avadhīr (c. 10. -dhīrayati -yituṃ), avagaṇ (c. 10. -gaṇayati -yituṃ), anādaraṃ kṛ khalīkṛ; 'he neglects to honor the honorable,' pūjyapūjāvyatikramaṃ karoti.

NEGLECT, s. (Omission, forbearing to do any thing) tyāgaḥ parityāgaḥ ananuṣṭhānaṃ upātyayaḥ atipātaḥ paryyayaḥ anabhyāsaḥ avakriyā lopaḥ parilopaḥ apāsanaṃ utsarjanaṃ atisarjanaṃ atikramaḥ vyatikramaḥ ativarttanaṃ laṅghanaṃ vilaṅghanaṃ aticāraḥ.
     --(Carelessness, inattention) pramādaḥ pramādyaṃ pramattatā anavadhānaṃ.
     --(Forgetfulness) vismṛtiḥ f., vismaraṇaṃ.
     --(Disregard) upekṣā anapekṣā anavekṣā nirapekṣā utprekṣā udbhāvanaṃ adarśanaṃ.
     --(Slighting) avajñā avamānaṃ anādaraḥ amānanaṃ avadhīraṇaṃ avapālanaṃ.

NEGLECTED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., laṅghitaḥ -tā -taṃ ullaṅghitaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ apāsitaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjitaḥ -tā -taṃ ananuṣṭhitaḥ -tā -taṃ asevitaḥ -tā -taṃ upekṣitaḥ -tā -taṃ samupekṣitaḥ -tā -taṃ anapekṣitaḥ -tā -taṃ avajñātaḥ -tā -taṃ avadhīritaḥ -tā -taṃ avamānitaḥ -tā -taṃ avamataḥ -tā -taṃ avagaṇitaḥ -tā -taṃ avapālitaḥ &c., udbhāvitaḥ &c., arakṣitaḥ, &c., avasannaḥ -nnā -nnaṃ khalībhūtaḥ &c.

NEGLECTFUL, a. (Heedless, inattentive) anavadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ asāvadhānaḥ -nā -naṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) pramattaḥ -ttā -ttaṃ.
     --(Disregardful) upekṣakaḥ -kā -kaṃ nirapekṣaḥ -kṣā -kṣaṃ nirṣyapekṣaḥ &c., mandādaraḥ -rā -raṃ anādarakārī &c.

NEGLECTFULLY, adv. anavadhānena anavahitaṃ pramādena sapramādaṃ nirapekṣaṃ anapekṣayā upekṣayā anapekṣya mandādaraṃ avamānena.

NEGLIGENCE, s. anavadhānaṃ -natā pramādaḥ pramādyaṃ pramattatā anavahitatvaṃ upekṣā anapekṣā anavekṣā asamīkṣā avyavasāyaḥ bāliśyaṃ. See NEGLECT.

NEGLIGENT, a. anavadhānaḥ -nā -naṃ pramattaḥ -ttā -ttaṃ pramādī -dinī -di (n) pramādavān -vatī -vat (t) anavahitaḥ -tā -taṃ asāvadhānaḥ -nā -naṃ upekṣakaḥ -kā -kaṃ nirapekṣaḥ -kṣā -kṣaṃ avyavasāyī &c., mandādaraḥ -rā -raṃ.

NEGLIGENTLY, adv. pramādyāt pramādena pramādatas pramādyatas anavadhānāt anavadhānena avadhānaṃ vinā pramattavat asamīkṣya. See NEGLECTFULLY.

NEGOTIABLE, a. paṇitavyaḥ -vyā -vyaṃ paṇāyitavyaḥ &c., vyavaharttavyaḥ &c., vyavahāryyaḥ -ryyā -ryyaṃ vyavahārayogyaḥ -gyā -gyaṃ vyavasāyayogyaḥ &c.

To NEGOTIATE, v. a. paṇ (c. 1. paṇate -ṇituṃ paṇāyati, c. 10. paṇayati -yituṃ), paṇāyāṃ kṛ vyavahṛ (c. 1. -harati -harttuṃ), vyavasāyaṃ kṛ.

NEGOTIATED, p. p. paṇitaḥ -tā -taṃ paṇāyitaḥ -tā -taṃ vyavahāritaḥ -tā -taṃ.

NEGOTIATION, s. paṇāyā paṇanaṃ vyavahāraḥ vyavasāyaḥ ghaṭanā prapañcanaṃ.
     --(Pacification) sāma n. (n) sandhikaraṇaṃ śamanaṃ.

NECOTIATOR, s. paṇāyākṛt paṇikaḥ āpaṇikaḥ vyavasāyī m. (n) vyavaharttā m. (rttṛ) vyavahārī m. (n) karmmakārī m.
     --(Pacificator) sāmavid m., sandhivid m., sandhivicakṣaṇaḥ sandhikuśalaḥ stheyaḥ.

NEGRO, s. śyāmadehaḥ śyāmaśarīraḥ śyāmāṅgaḥ kṛṣṇadehaḥ kṛṣṇāṅgaḥ.

To NEIGH, v. n. hreṣ (c. 1. hleṣate -ṣituṃ) or hleṣ heṣ (c. 1. heṣate -ṣituṃ), reṣ (c. 1. reṣate -ṣituṃ), aśvavad ru (c. 2. rauti ravituṃ) or nad (c. 1. nadati -dituṃ) or nādaṃ kṛ or citkāraṃ kṛ.

NEIGH, s. heṣā hneṣā hneṣitaṃ reṣaṇaṃ reṣitaṃ hleṣā aśvanādaḥ.

NEIGHBOR, s. prativāsī m. (n) nikaṭavāsī m., nikaṭavarttī m. (n) samīpavāsī m., nikaṭasthaḥ samīpasthaḥ samīpasthāyī m., prativeśavāsī m., prativeśī m., prativeśikaḥ sāmantavāsī m., samīpadeśanivāsī janaḥ samīpagṛhavāsī m., sāmantaḥ adhivāsaḥ saṃsthaḥ saṃsthitaḥ; 'a nextdoor neighbor,' nirantaragṛhavāsī m., prātiveśyaḥ; 'next but one,' anuveśyaḥ; 'one should love one's neighbor as one's self,' ātmaupamyena parasmin dayāṃ kuryyāt.

NEIGHBOR, a. prativāsī -sinī -si (n). See NEIGHBORING.

To NEIGHBOR, v. a. nikaṭe or samīpe sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ) or vas (c. 1. vasati vastuṃ), spṛś (c. 6. spṛśati spraṣṭuṃ),

NEIGHBORHOOD, s. (Vicinity, adjoining district) sāmantadeśaḥ sāmantaṃ samīpadeśaḥ samīpasthānaṃ prativeśaḥ sanniveśaḥ adhivāsaḥ antikaṃ upāntyaṃ nikarṣaṇaḥ.
     --(State of being near, proximity) samīpatā sāmīṣyaṃ nikaṭatā naikaṭyaṃ sannidhānaṃ sānnidhyaṃ sannidhiḥ m., sannidhaṃ sannikarṣaḥ sannikṛṣṭatā āsannatā antikatā antikaṃ upāntaṃ -ntyaṃ pratyāsannatā pratyāsattiḥ f., sāmantatvaṃ nikaṭavarttitvaṃ samīpavarttitvaṃ saṃsthānaṃ upasthānaṃ abhyāsatvaṃ; 'in the neighborhood of the house,' gṛhasannidhāne gṛhopānte.
     --(Inhabitants of the neighborhood) samīpavāsinaḥ m. pl., nikaṭavāsinaḥ m. pl., sāmantavāsinaḥ m. pl., prativāsinaḥ m. pl., samīpalokāḥ m. pl., tatratyalokāḥ m. pl.

NEIGHBORING, a. nikaṭavarttī -rttinī -rtti (n) samīpavarttī &c., nikaṭasthaḥ -sthā -sthaṃ samīpasthaḥ &c., samīpasthāyī &c., samīpavāsī &c., sāmantavāsī &c., prativāsī &c., sāmantasthaḥ &c., sāmantaḥ -ntī -ntaṃ samīpaḥ -pā -paṃ āsannaḥ -nnā -nnaṃ nikaṭaḥ -ṭā -ṭaṃ antikaḥ -kā -kaṃ upāntaḥ -ntā -ntaṃ upāntikaḥ -kī -kaṃ sannihitaḥ -tā -taṃ abhyāsaḥ -sā -saṃ abhyāśaḥ -śā -śaṃ adūrasthaḥ &c., adūrīsthaḥ &c.; 'neighboring district,' 'neighboring people.' See NEIGHBORHOOD.

NEIGHBORLINESS, s. sāmantavyavahārayogyatā saṃsthavyavahārayogyatā sāmantajanācārānusaraṇaṃ upakāraśīlatā mitratvaṃ hitatā.

NEIGHBORLY, a. sāmantavyavahārayogyaḥ -gyā -gyaṃ saṃsthavyavahārayogyaḥ &c., prativāsayogyaḥ &c., sāmantācārānusārī -riṇī &c., upakāraśīlaḥ -lā -laṃ suhitaḥ -tā -taṃ.

NEIGHING, s. heṣā hreṣā hreṣitaṃ hleṣā reṣaṇaṃ -ṣitaṃ hreṣitasvanaḥ aśvaśabdaḥ aśvanādaḥ aśvanisvanaḥ.

NEITHER, pron. (Not either, not the one or the other) expressed by anyataraḥ -rā -raṃ or ekataraḥ -rā -raṃ or ubhau, or simply by the dual in conjunction with the negative na; as, 'neither of them can break the bow,' dhanur bhaṃktum ekataro na śaknoti or ubhau na śaknutaḥ or simply na śaknutaḥ.

NEITHER, conj. expressed by the negative na or na ca, or by the prohibitive . Sometimes in conjunction with ; as, 'he took neither food nor clothes for his journey,' yātrārthaṃ bhakṣyaṃ vastraṃ vā na jagrāha; 'take neither food nor clothes,' bhakṣyaṃ vastraṃ vā mā gṛhāṇa; 'do not eat the fruit neither touch it,' phalaṃ mā khādata mā spṛśata; 'he did not touch, neither did he smell,' nāspṛśad na cājighrat.

NEM. CON. sarvvasammatyā sarvvānumatyā sarvvasvīkāreṇa.

NEOGAMIST, s. navoḍhaḥ -ḍhā navavadhūḥ f., navabhāryyā f., navapatiḥ m.

NEOLOGIC, NEOLOGICAL, a. (Pertaining to neology) nūtananyāyasambandhī -ndhinī &c., nūtanamatasambandhī &c.
     --(Employing new words, &c.) See the next.

NEOLOGIST, s. nūtanaśabdasevī m. (n) nūtananyāyāśrayī m., nūtanamatāśrayī m., nūtananyāyasevī m.

NEOLOGY, s. nūtananyāyaḥ nūtanamataṃ nūtanavidyā.
     --(Employment of new words, &c.) nūtanaśabdaseṣanaṃ nūtanamatāśrayaṇaṃ.

NEOPHYTE, s. navachātraḥ navaśiṣyaḥ prāthamakalpikaḥ nūtanaśiṣyaḥ.

[Page 531a]

NEOTERIC, a. nūtanaḥ -nā -naṃ navaḥ -vā -vaṃ naṣīnaḥ -nā -naṃ idānīntanaḥ -nī -naṃ āghunikaḥ -kī -kaṃ arvācīnaḥ -nā -naṃ.

NEPAL, s. (The country) nepālaḥ.
     --(Belonging to it, or produced in it) naipālikaḥ -kī -kaṃ naipālaḥ -lī -laṃ.

NEPENTHE, s. duḥkhaśamanaṃ duḥkhahārakam auṣadhaṃ upaśamanaṃ.

NEPHEW, s. (Brother's son) bhrātṛjaḥ bhrātrīyaḥ bhrātṛputraḥ bhrātṛsutaḥ bhrātṛvyaḥ.
     --(Sister's son) bhāgineyaḥ svasrīyaḥ bhaginīputraḥ svasṛputraḥ bhaginīsutaḥ svasṛsutaḥ.

NEPHRITIC, NEPHRITICAL, a. (Relating to the kindneys) mūtrapiṇḍasambandhī -ndhinī &c., bṛkkasambandhī &c.
     --(Relieving disease of the kidneys) mūtrapiṇḍarogahārī -riṇī &c., mūtraroganāśakaḥ -kā -kaṃ bṛkkarogaghnaḥ -ghnī -ghnaṃ.

NEPOTISM, s. (Fondness for nephews) bhrātṛvyabhāgineyasnehaḥ.
     --(Undue attachment for relations) putrapautrādipakṣapātaḥ kulapakṣatā apatyātisnehaḥ santānātisnehaḥ bāndhavātisnehaḥ.

NEREID, s. (Sea-nymph) samudrīyadevī sāmudradevī jaladevī.

NERVE, s. (Organ of sensation, connected with the marrow of the brain and spine) majjātantuḥ m., jñānatantuḥ jñānavāhinī caitanyavāhinī caitanyatantuḥ m., śirā sirā.
     --(Sinew, tendon) srāyuḥ m., srasā śirā sirā dhamaniḥ -nī f., nāḍiḥ -ḍī f., vahīruḥ m., rasālasā sandhibandhanaṃ.
     --(Strength of body) śarīradṛḍhatā śarīradārḍhyaṃ gātradārḍhyaṃ śarīrabalaṃ tejas n., vīryyaṃ ojas n., ūrjaḥ.
     --(Strength of mind) dhairyyaṃ dhīratā -tvaṃ dhṛtiḥ f., manaḥsthairyyaṃ buddhivaibhavaṃ.

To NERVE, v. a. balaṃ or dhairyyaṃ dā or vṛdh (c. 10. vardhayati -yituṃ), sabalīkṛ.

NERVELESS, a. nirbalaḥ -lā -laṃ durbalaḥ -lā -laṃ balahīnaḥ -nā -naṃ.

NERVOUS, a. (Pertaining to the nerves) majjātantusambandhī -ndhinī &c., majjātantusthaḥ -sthā -sthaṃ majjātantugataḥ -tā -taṃ.
     --(Having the nerves affected, easily agitated) majjātanturogī -giṇī &c., majjātantuvikārī &c., śirārogī &c., dhairyyahīnaḥ -nā -naṃ kampaśīlaḥ -lā -laṃ vepanaśīlaḥ &c.
     --(Vigorous) vīryyavān -vatī -vat (t) tejovān &c., ojasvī &c., ūrjasvān &c., ūrjasvalaḥ -lā -laṃ dhīraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ sudṛḍhaḥ &c.

NERVOUSLY, adv. (With vigor) savīryyaṃ sadhairyyaṃ sabalaṃ dhairyyeṇa.
     --(With weakness) dhairyyeṇa vinā dhairyyaṃ vinā sakampaṃ savepanaṃ kampaśīlatvāt.

NERVOUSNESS, s. (Vigor) vīryyaṃ dhairyyaṃ dhīratā -tvaṃ tejas n., ojas n., dārḍhyaṃ dṛḍhatā sudṛḍhatā ūrjaḥ.
     --(Affection or weakness of the nerves, agitation) majjātanturogaḥ majjātantuvikāraḥ -ritā dhairyyahīnatā adhṛtiḥ f., kampaśīlatā vepanaśīlatā.

NESCIENCE, s. ajñānaṃ -natā jñānābhāvaḥ jñānahīnatā abodhaḥ ajñatā.

NESS. This termination, denoting state or quality, is expressed in Sanskrit by the affixes tā tvaṃ, and yaṃ, the last usually requiring Vriddhi of the first syllable of the noun; as, from 'idle,' alasa; 'idleness,' alasatā alasatvaṃ ālasyaṃ.

NEST, s. (Of birds) nīḍaḥ -ḍaṃ kulāyaḥ pakṣisthānaṃ pakṣigṛhaṃ khagasthānaṃ jālakaṃ aṅkurakaḥ.
     --(Any abode, receptacle) gṛhaṃ sthānaṃ nidhiḥ m., nidhānaṃ āśayaḥ āśrayaḥ; 'sitting in a nest,' kulāyanilāyaḥ.

To NESTLE, v. n. pakṣivat svanīḍam āśri (c. 1. -śrayati -yituṃ) or samāśri or saṃśri sukhena or sukham āśri yathāsukham āśri or śī (c. 2. śete śayituṃ) or adhiśī or saṃviś (c. 6. -viśati -veṣṭuṃ) or upaviś or nilī (c. 4. -līyate -letuṃ).

[Page 531b]

To NESTLE, v. a. (Cherish) pāl (c. 10. pālayati -yituṃ), puṣ (c. 10. poṣayati -yituṃ),

NESTLING, s. kulāyasthaḥ or nīḍasthaḥ pakṣiśāvakaḥ kulāyasthāyī m. (n).

NESTOR, s. (Sage old man) vṛhaspatiḥ m.

NET, s. jālaṃ jālakaṃ ānāyaḥ pāśaḥ pāśabandhaḥ -ndhaṃ vāgurā unmāthaḥ kūṭaḥ kūṭayantraṃ vītaṃsaḥ vitaṃsaḥ pakṣibandhanaṃ bandhanaṃ -nī; 'for deer,' mṛgabandhinī -naṃ pātilī; 'for fish,' matsyadhānī matsyajālaṃ matsyagrahaṇī matsyagrahaṇārthaṃ jālaṃ kupinī pañjarākheṭaḥ; 'maker of nets,' jālakārakaḥ.

NET, a. (Clear, free from deductions) aśeṣaḥ -ṣā -ṣaṃ niravaśeṣaḥ &c., abhagnaḥ -gnā -gnaṃ asvaṇḍaḥ -ṇḍā -ṇḍaṃ anyūnaḥ -nā -naṃ niruddhāraḥ -rā -raṃ śuddhaḥ -ddhā -ddhaṃ.

To NET, v. a. (Make clear gain) anyūnaṃ phalaṃ labh (c. 1. labhate labdhuṃ).

NETHER, a. adharaḥ -rā -raṃ avaraḥ -rā -raṃ adharasthaḥ -sthā -sthaṃ adhaḥsthaḥ &c., adhobhavaḥ -vā -vaṃ adhastanaḥ -nī -naṃ nīcasthaḥ &c., adhamaḥ -mā -maṃ avamaḥ &c., jaghanyaḥ -nyā -nyaṃ; 'nether part,' adhobhāgaḥ; 'nether world,' adholokaḥ; 'nether garment,' aghoṃśukaṃ antarīyaṃ; 'nether sky,' nabhastalaṃ.

NETHERMOST, a. avaraḥ -rā -raṃ avaratamaḥ -mā -maṃ adharatamaḥ &c., nīcatamaḥ &c.

NETTING, NET-WORK, s. jālaṃ -lakaṃ jālakarmma n. (n) jālaprāyā.

NETTLE, s. (A plant) pītaparṇī.

To NETTLE, v. a. prakup (c. 10. -kopayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), santap (c. 10. -tāpayati -yituṃ), kopaṃ jan (c. 10. janayati -yituṃ).

NETTLED, p. p. īṣatkupitaḥ -tā -taṃ īṣatsantaptaḥ -ptā -ptaṃ vyathitaḥ -tā -taṃ.

NEURALGIA, s. majjātantuvedanā majjātantuvyathā śirāvedanā.

NEUROLOGY, s. majjātantuvarṇanaṃ -nā majjātantuvidyā śirāvarṇanaṃ.

NEUROTOMY, s. majjātantuchedaḥ -danaṃ śirāvyavachedavidyā.

NEUTER, NEUTRAL, a. (Not adhering to either party, indifferent) apakṣapātī -tinī -ti (n) vipakṣapātaḥ -tā -taṃ ubhayapakṣasamānaḥ -nā -naṃ ubhayapakṣasamaḥ -mā -maṃ ubhayasāmānyaḥ -nyā -nyaṃ ubhayasādhāraṇaḥ -ṇī -ṇaṃ ubhayapakṣabhinnaḥ -nnā -nnaṃ udāsīnaḥ -nā -naṃ udāsī &c., taṭasthaḥ -sthā -sthaṃ madhyasthaḥ &c., samadarśī &c., samadṛṣṭiḥ -ṣṭiḥ -ṣṭi samabuddhiḥ -ddhiḥ -ddhi samabhāvaḥ -vā -vaṃ samaḥ -mā -maṃ.
     --(Neuter gender) klīvaḥ -vaṃ napuṃsakaḥ -kaṃ napuṃsakaliṅgaṃ tṛtīyaprakṛtiḥ f., tṛtīyāprakṛtiḥ.

NEUTRALITY, s. mādhyasthaṃ -sthyaṃ madhyasthatā -tvaṃ tāṭasthyaṃ taṭasthatā -tvaṃ ubhayapakṣasamatā apakṣapātaḥ -titā vipakṣapātatvaṃ udāsīnatā audāsīnyaṃ audāsyaṃ ubhayasamatā ubhayasāmyaṃ ubhayasāmānyaṃ ubhayasādhāraṇyaṃ samadṛṣṭiḥ f., samatā sāmyaṃ sabhānatā.

NEUTRALIZATION, s. (Act of destroying the peculiar properties of a body) viśeṣaguṇanāśaḥ -śanaṃ viśeṣadharmmanāśaḥ -śanaṃ guṇavināśanaṃ viśeṣaguṇapratīkāraḥ.
     --(Act of reducing to a state of neutrality) udāsīnīkaraṇaṃ samīkaraṇaṃ ubhayasamīkaraṇaṃ.
     --(Rendering inefficient) nirbalīkaraṇaṃ durbalīkaraṇaṃ.

To NEUTRALIZE, v. a. (Destroy the peculiar properties of) viśeṣaguṇān naś (c. 10. nāśayati -yituṃ), viśeṣaguṇanāśanaṃ kṛ viśeṣadharmmanāśaṃ kṛ.
     --(Render neutral) udāsīnīkaraṇaṃ ubhayasamīkaraṇaṃ.
     --(Render inefficient) nirbalīkṛ durbalīkṛ balaṃ naś.

NEUTRALIZED, p. p. naṣṭaguṇaḥ -ṇā -ṇaṃ naṣṭabalaḥ -lā -laṃ naṣṭaśaktiḥ -ktiḥ -kti.

NEUTRALIZER, s. viśeṣaguṇanāśakaḥ balanāśakaḥ śaktināśakaḥ guṇaghnaḥ.

NEUTRALLY, adv. udāsīnavat audāsīnyapūrvvaṃ ubhayasāmyena samadṛṣṭyā.

[Page 532a]

NEVER, adv. na kadācit na kadāpi na kadācana na karhicit na jātu na jātucit, sometimes expressed by na; as, 'there never has been and never will be any one like him,' anena sadṛśaḥ kaścin na bhūto na bhaviṣyati.

NEVERTHELESS, conj. tathāpi punar parantu paraṃ kintu apitu kiñca.

NEW, a. navaḥ -vā -vaṃ navīnaḥ -nā -naṃ nūtanaḥ -nā -naṃ nūtnaḥ -tnā -tnaṃ navyaḥ -vyā -vyaṃ abhinavaḥ -vā -vaṃ pratinavaḥ -vā -vaṃ pratyagraḥ -grā -graṃ taruṇaḥ -ṇā -ṇaṃ.
     --(Modern, not ancient) ādhunikaḥ -kī -kaṃ idānīntanaḥ -nī -naṃ adhunātanaḥ -nī -naṃ sadyaskālīnaḥ -nā -naṃ aprācīnaḥ -nā -naṃ apurātanaḥ -nī -naṃ.
     --(Never occurring before) abhūtapūrvvaḥ -rvvā -rvvaṃ adṛṣṭapūrvvaḥ &c., aśrutapūrvvaḥ &c., apūrvvaḥ &c., ayathāpūrvvaḥ &c.
     --(Not habituated, not familiar) anabhyastaḥ -stā -staṃ aparicitaḥ -tā -taṃ.
     --(Not before used) aprayuktaḥ -ktā -ktaṃ anupabhuktaḥ &c.; 'new moon. See MOON.

NEW-BORN, a. sadyojātaḥ -tā -taṃ jātamātraḥ -trī -traṃ navotpannaḥ -nnā -nnaṃ.

NEW-COMER, s. āgantukaḥ āgantuḥ m., navāgataḥ navābhyāgataḥ.

NEW-FANGLED, a. navakalpitaḥ -tā -taṃ navasṛṣṭaḥ -ṣṭā -ṣṭaṃ nūtanaḥ -nā -naṃ.

NEWLY, adv. navaṃ nūtanaṃ navīnaṃ abhinavaṃ pratinavaṃ pratyagraṃ sadyas.

NEWNESS, s. navatā -tvaṃ navīnatā nūtanatā -tvaṃ navyatā nāvyaṃ abhinavatā pratinavatā pratyagratā.
     --(State of not being known before) apūrvvatā -tvaṃ abhūtapūrvvatā.

NEWS, s. vārttā vṛttāntaḥ samācāraḥ sandeśaḥ sandiṣṭaṃ saṃvādaḥ vṛttaṃ varttamānaṃ pravṛttiḥ f., kiṃvadantī udantaḥ -ntakaḥ lokavādaḥ lokapravādaḥ janavādaḥ janaśrutiḥ f., vācikaṃ sūcanā; 'What's the news?' kā vārttā; 'good news,' suvārttā śubhavārttā śubhavṛttāntaḥ; 'bad news,' durvārttā aniṣṭavārttā aśubhavārttā.

NEWSMONGER, s. vārttāyanaḥ vārttāvṛttiḥ m., samācāravṛttiḥ m., vārttāvyavasāyī m. (n) vārttāvahanavyāpārī m., vārttikaḥ kuśīlavaḥ samācāravyavasāyī.

NEWSPAPER, s. samācārapatraṃ vārttāpatraṃ vācikapatraṃ saṃvādapatraṃ.

NEWS-VENDER, s. samācārapatravikretā m. (tṛ) vārttāpatravikrayī m.

NEWT, s. tṛṇagodhā -dhikā sūkṣmagodhā -dhikā kṣudragodhā.

NEW-TESTAMENT, s. navīnaniyamaḥ nūtananiyamaḥ navaniyamaḥ.

NEW-YEAR'S DAY, s. varṣapratipad f., vatsarapratipad saṃvatsarapratipad.

NEXT, a. (In time, &c.) anantaraḥ -rā -raṃ nirantaraḥ -rā -raṃ.
     --(Next in place, having nothing intervening) avyavadhānaḥ -nā -naṃ avyavahitaḥ -tā -taṃ anantarālaḥ -lā -laṃ nirantarālaḥ -lā -laṃ apadāntaraḥ -rā -raṃ sannihitaḥ -tā -taṃ pārśvasthaḥ -sthā -sthaṃ antikaḥ -kā -kaṃ antimaḥ -mā -maṃ. Next in time may also be expressed by paraḥ -rā -raṃ or antaraṃ; as, 'the next day,' paradivasaḥ parāhaḥ; 'the next world,' paralokaḥ -kaṃ lokāntaraṃ; 'in the next world,' paratra pretya amutra; 'relating to the next world,' pāratrikaḥ -kī -kaṃ amutratyaḥ -tyā -tyaṃ āmuṣmikaḥ -kī -kaṃ; 'the next moment,' kṣaṇāntaraṃ; 'next born,' anantarajaḥ -jā -jaṃ; 'next of kin,' anantaraḥ -rā -raṃ; 'next but one,' ekāntaraḥ -rā -raṃ; 'next but two,' dvyantaraḥ -rā -raṃ dvyekāntaraḥ -rā -raṃ.

NEXT, adv. anantaraṃ tadanantaraṃ pratyanantaraṃ paraṃ -reṇa paratas parastāt tataḥ paraṃ ataḥ paraṃ ata ūrddhvaṃ; 'next day,' paradivase paredyus; 'next moment,' kṣaṇāntare.

NIB, s. (Bill, beak) cañcuḥ f., tuṇḍaḥ -ṇḍiḥ m., mukhaḥ.
     --(Point) agraṃ aṇiḥ m., agrabhāgaḥ; 'of a pen,' kalamāgraṃ.

[Page 532b]

NIBBED, a. aṇimān -matī -mat (t) agravān -vatī &c., sāgraḥ -grā -graṃ.

To NIBBLE, v. a. and n. alpālpaśaḥ or alpālpaṃ carv (c. 1. carvati -rvituṃ, c. 10. carvayati -yituṃ) or daṃś (c. 1. daśati daṃṣṭuṃ) or vidaṃś or sandaṃś sammukhadantair alpālpaṃ khād (c. 1. khādati -dituṃ) or chid (c. 7. chinatti chettuṃ), kramaśaḥ khād or bhakṣ (c. 10. bhakṣayati -yituṃ) or carvaṇaṃ kṛ.
     --(Carp at) doṣṃ or chidram anviṣ (c. 4. -iṣyati -eṣituṃ) or grah (c. 9. gṛhlāti grahītuṃ), chidrānveṣaṃ kṛ asūya (nom. asūyati).

NIBBLED, p. p. alpālpaśaḥ khāditaḥ -tā -taṃ or carvitaḥ -tā -taṃ or daṣṭaḥ -ṣṭā -ṣṭaṃ sammukhadantair jagdhaḥ -gdhā -gdhaṃ or chinnaḥ -nnā -nnaṃ or lūnaḥ -nā -naṃ.

NICE, a. (Delicious, pleasant to the taste) svāduḥ -duḥ -dvī -du surasaḥ -sā -saṃ miṣṭaḥ -ṣṭā -ṣṭaṃ sukhāsvādaḥ -dā -daṃ ruciraḥ -rā -raṃ rucikaḥ -kā -kaṃ rucyaḥ -cyā -cyaṃ rūcikaraḥ -rā -raṃ.
     --(Exact, accurate) sūkṣmaḥ -kṣmā -kṣmaṃ añjasaḥ -sā -saṃ samañjasaḥ -sā -saṃ samyaṅ -mīcī -myak (k) śuddhaḥ -ddhā -ddhaṃ.
     --(Judging with exactness or minuteness) sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadarśī -rśinī -rśi (n) kuśāgradṛṣṭiḥ &c., kuśāgrīyamatiḥ -tiḥ -ti kuśāgrīyabuddhiḥ -ddhiḥ -ddhi kuśāgrabuddhiḥ &c.
     --(Over-exact) atisūkṣmaḥ &c., atisūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi.
     --(Delicate, soft) komalaḥ -lā -laṃ pelavaḥ -vā -vaṃ mṛduḥ -dvī -du sukumāraḥ -rā -rī -raṃ.
     --(Not coarse, fine) asthūlaḥ -lā -laṃ sūkṣmaḥ &c., viralaḥ &c.
     --(Pleasing, agreeable) ruciraḥ -rā -raṃ subhagaḥ -gā -gaṃ ramyaḥ -myā -myaṃ manoramaḥ -mā -maṃ sundaraḥ -rā -rī -raṃ.

NICELY, adv. (Exactly, accurately) sūkṣmaṃ saukṣmyeṇa sasaukṣmyaṃ sūkṣmarūpeṇa sūkṣmatvena añjasā samañjasaṃ samyak.
     --(Well, in a good manner) su prefixed, suṣṭhuḥ; 'nicely done,' sukṛtaḥ -tā -taṃ.

NICENESS, NICETY, s. (Delicacy, deliciousness) svādutā surasatvaṃ saurasyaṃ miṣṭatā.
     --(Pleasantness) ruciratā rucyatā ramyatā ramaṇīyatā.
     --(Exactness) sūkṣmatā -tvaṃ saukṣmyaṃ sāmañjasyaṃ samyaktvaṃ śuddhatā.
     --(Over-exactness or scrupulousness) atisūkṣmatā atisaukṣmyaṃ.
     --(Delicacy of perception or judgment) sūkṣmadṛṣṭiḥ f. -ṣṭitvaṃ sūkṣmamatitvaṃ kuśāgrīyamatitvaṃ kuśāgrabuddhitvaṃ.
     --(Delicacy of management) yuktiḥ f., suyuktiḥ f., lāghavaṃ sunītiḥ f.

NICHE, s. pratimāsthānaṃ pratimādhāraḥ pratimāniketaḥ -tanaṃ.

NICK, s. (Of time) kālasandhiḥ m., kālayogaḥ śubhakālaḥ śubhayogaḥ suyogaḥ śubhalagnaṃ śubhakṣaṇaḥ yuktasamayaḥ upayuktasamayaḥ upayuktakālaḥ ucitasamayaḥ aṇiḥ m.
     --(Notch) chedaḥ avacchedaḥ.

To NICK, v. a. (Touch at the right time) śubhalagne spṛś (c. 6. spṛśati spraṣṭuṃ) or āsad (c. 10. -sādayati -yituṃ), suyuktiṃ kṛ.
     --(Make a notch) avacchedaṃ kṛ.

NICKNAME, s. upādhiḥ m., upādhināma n. (n) nindānāma n., nindāsūcakaṃ nāma tiraskārasūcakanāma apamānārthakaṃ nāma.

To NICKNAME, v. a. upādhiṃ dā upādhināma kṛ tiraskārārthaṃ nāma dā.

To NICTATE, v. n. nimiṣ (c. 6. -mipati -meṣituṃ), pakṣivad nimeṣaṃ kṛ.

NICTATION, s. nimeṣaḥ nimīlanaṃ pakṣinimeṣaḥ pakṣivad nimeṣaḥ.

NICTITATING MEMBRANE, s. pakṣiṇāṃ cakṣurāvaraṇaṃ pakṣinetrapaṭalaṃ.

NIDIFICATION, s. nīḍakaraṇaṃ nīḍaracanaṃ kulāyaracanā.

NIECE, s. (Brother's daughter) bhrātrīyā bhrātṛjā bhrātṛputrī bhrātṛsutā bhrātṛkanyā.
     --(Sister's daughter) svasrīyā bhāgineyī svasṛputrī bhaginīsutā bhaginīkanyā svasṛjā.

NIGGARD, s. kṛpaṇajanaḥ adātā m. (tṛ) kadaryyajanaḥ gāḍhamuṣṭiḥ m.

NIGGARD, NIGGARDLY, a. dṛḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi gāḍhamuṣṭiḥ &c., kṛpaṇaḥ -ṇā -ṇaṃ vyayaśaṅkī -ṅkinī -ṅki (n) vyayaśaṅkitaḥ -tā -taṃ alpavyayī &c., svalpavyayī &c., kadaryyaḥ -ryyā -ryyaṃ matsaraḥ -rā -raṃ tanutyāgaḥ -gā -gaṃ tyāgaparāṅmukhaḥ -khā -khaṃ dānaparāṅmukhaḥ &c., kṣudraḥ -drā -draṃ arthaparaḥ -rā -raṃ. See MISER, MISERLY.

NIGGARDLINESS, NIGGARDNESS, s. kṛpaṇatā kārpaṇyaṃ kadaryyatā -tvaṃ vyayaśaṅkā svalpavyayaḥ dṛḍhamuṣṭitvaṃ mātsaryyaṃ dānaparāṅmukhatā.

NIGGARDLY, adv. sakārpaṇyaṃ kṛpaṇavat svalpavyayena vyayaśaṅkayā.

NIGH, NIGHLY, NIGHNESS. See NEAR, NEARLY, NEARNESS.

NIGHT, s. rātriḥ f., niśā rajanī kṣaṇadā kṣapā śarvvarī niṭ f. (ś) triyāmā yāminī yāmavatī naktaṃ indecl. niśīthinī tamasvinī vibhāvarī tamī -mā -miḥ f., nirātapā niśīthyā niśīthaḥ śamanī vāsurā vāśurā śyāmā śatākṣī śatvarī śaryyā yāmiḥ -mī -mikā f., yāmīrā yāmyā doṣā; 'a dark night,' tamisrā tāmasī; 'a moonlight night,' jyotsnī; 'by night, in the night,' rātrau niśāyāṃ niśi naktaṃ doṣā; 'a number of nights,' niśāgaṇaḥ gaṇarātraṃ niśāvṛndaṃ; 'coming on of night,' rātriyogaḥ; 'end of night,' niśāntaḥ -ntaṃ apararātraḥ rātrivigamaḥ; 'beginning of night,' niśādiḥ f.; 'every night,' pratirātraṃ pratiniśaṃ rātrau rātrau; 'day and night,' ahorātraṃ aharniśaṃ; 'night and day, rātrindivaṃ rātryahanī n. du.; 'a night and two days,' pakṣiṇī; 'a period of five nights,' rātrakaṃ; 'sitting up at night,' rātrijāgaraḥ -raṇaṃ; 'resting at night,' niśopaśāyaḥ; 'night attack,' sauptikabadhaḥ sauptikaṃ; 'last night,' gatarātriḥ f.

NIGHT-BLINDNESS, s. niśāndhatā; 'affected with it,' niśāndhaḥ -ndhā -ndhaṃ rātryandhaḥ &c.

NIGHT-CAP, s. rātrau bhṛtaṃ śiroveṣṭanaṃ or śirovastraṃ rātriśiraskaṃ.

NIGHT-DEW, s. rātrijalaṃ niśājalaṃ rajanījalaṃ naiśāsvu n., niśāpuṣpaṃ.

NIGHT-CLOTHES, NIGHT-DRESS, s. rātrivastraṃ rātrivasanaṃ rātriveśaḥ.

NIGHT-FALL, s. rajanīmukhaṃ niśādiḥ f., rātryārambhaḥ rātriyogaḥ sandhyākālaḥ dināvasānaṃ pradoṣaḥ pradoṣakālaḥ.

NIGHT-GOWN, s. rātrivastraṃ rātrivasanaṃ rātriveśaḥ rātrau bhṛtaṃ vastraṃ.

NIGHT-HAG, s. rātriñcarī rātricarā -rī niśācarā -rī rātryaṭā.

NIGHTINGALE, s. vasantadūtaḥ madanadūtaḥ kokilaḥ gātuḥ m.

NIGHTLY, a. naiśaḥ -śī -śaṃ prādoṣikaḥ -kī -kaṃ rātrikṛtaḥ -tā -taṃ rātrijaḥ -jā -jaṃ śārvaraḥ -rī -raṃ prātirātrikaḥ -kī -kaṃ.

NIGHTLY, adv. (By night) rātrau naktaṃ niśāyāṃ niśi doṣā.
     --(Every night) pratirātraṃ pratiniśaṃ rātrau rātrau niśi niśi.

NIGHT-MAN, s. svalapūḥ m., malapūḥ m., purīṣavāhakaḥ purīṣāpakarṣī m.

NIGHTMARE, s. kusvapnaḥ duḥsvapnaḥ ajīrṇaprayuktasvapnaḥ svapnakalpito hṛdayadeśoparistho bhāraḥ svapnakalpitā mithyāvāsanā or apacchāyā.

NIGHTSHADE, s. (Prickly) kaṇṭakārī -rikā nidigdhikā vṛhatī dhāvanikā duḥsparśā spṛśī vyāghrī kulī pracodinī kṣudrā rāṣṭrikā.

NIGHT-WALKING, NIGHT-WANDERING, a. niśācaraḥ -rā -rī -raṃ rātricaraḥ &c., rātriñcaraḥ &c., rajanīcaraḥ &c., niśācārā -riṇī -ri (n) naktacārī &c., naktañcaraḥ &c.

NIGHT-WATCH, s. yāmaḥ praharaḥ rātriyāmaḥ rātripraharaḥ.

NIHILITY, s. abhāvaḥ avastutvaṃ nāstitvaṃ asattā -ttvaṃ śūnyatā -tvaṃ.

NIMBLE, a. laghuḥ -ghuḥ -ghvī -ghu laghugatiḥ -tiḥ -ti drutagatiḥ &c., tvaritagatiḥ &c., laghuśarīraḥ -rā -raṃ laghudehaḥ -hā -haṃ capalāṅgaḥ -ṅgā -ṅgaṃ aṅgacapalaḥ -lā -laṃ capaladehaḥ -hā -haṃ capalagatiḥ &c., kṣipragatiḥ &c., kṣiprakārī -riṇī -ri (n) āśukārī &c., tīkṣṇakarmmā -rmmā -rmma (n) capalaḥ -lā -laṃ cañcalaḥ -lā -laṃ.

[Page 533b]

NIMBLE-FOOTED, a. laghupādaḥ -dā -daṃ capalapādaḥ &c., pādacapalaḥ -lā -laṃ.

NIMBLE-HANDED, a. laghuhastaḥ -stā -staṃ capalapāṇiḥ -ṇiḥ -ṇi pāṇicapalaḥ &c.

NIMBLENESS, s. laghutā lāghavaṃ śarīralāghavaṃ laghugatitvaṃ drutagatitvaṃ aṅgacāpalyaṃ dehacāpalyaṃ cāpalyaṃ drutatā kṣipratā śīghratā cañcalatā cāñcalyaṃ.

NIMBLE-WITTED, a. vapalabuddhiḥ -ddhiḥ -ddhi kṣiprabuddhiḥ &c., śīghrabuddhiḥ &c.

NIMBLY, adv. salāghavaṃ lāghavena laghu laghugatyā drutaṃ drutagatyā tvaritaṃ tvaritagatyā cāpalyena capalaṃ capalagatyā aṅgacāpalyena kṣipraṃ śīghraṃ.

NINE, a. nava m. f. n. pl. (n) navasaṃkhyakaḥ -kā -kaṃ.

NINE-FOLD, a. navaguṇaḥ -ṇā -ṇaṃ navavidhaḥ -dhā -dhaṃ navadhā indeel.

NINETEEN, a. navadaśa m. f. n. pl. (n) ūnaviṃśatiḥ f. sing., ekonaviṃśatiḥ f. sing., navadaśasaṃkhyakaḥ -kā -kaṃ.

NINETEENTH, a. navadaśaḥ -śī -śaṃ ekonaviṃśaḥ -śī -śaṃ ūnaviṃśaḥ &c., ūnaviṃśatitamaḥ -mī -maṃ ekonaviṃśatitamaḥ &c.

NINETIETH, a. navataḥ -tī -taṃ navatitamaḥ -mī -maṃ.

NINETY, a. navatiḥ f. sing., navatisaṃkhyakaḥ -kā -kaṃ; 'ninety-one,' ekanavatiḥ f.; 'ninety-two,' dvānavatiḥ f.; 'ninety-three,' trayonavatiḥ; 'ninety-four,' caturṇavatiḥ; 'ninety-five,' pañcanavatiḥ; 'ninety-six,' vaṇṇavatiḥ; 'ninety-seven,' saptanavatiḥ; 'ninetyeight,' aṣṭānavatiḥ f.; 'ninety-nine,' ūnaśataṃ ekonaśataṃ; 'above ninety years old,' daśamī m. (n) daśamīsthaḥ daśamīṅgataḥ.

NINETY-FOLD, a. navatiguṇaḥ -ṇā -ṇaṃ navatividhaḥ -dhā -dhaṃ navatidhā indecl.

NINNY, NINNY-HAMMER, s. alpabuddhiḥ m., alpadhīḥ m., mūrkhaḥ nirbuddhiḥ

NINTH, a. navamaḥ -mī -maṃ nāvamikaḥ -kī -kaṃ.

NINTHLY, adv. navamatas navatas navamasthāne navamapade.

To NIP, v. a. (Cut or pinch off with the ends of the fingers) aṅgulpagraiḥ or aṅgulinakhair avachid (c. 7. -chinatti -chettuṃ) or avakṛt (c. 6. -kṛntati -karttituṃ) or nikṛt or chid or pīḍ.
     --(Bite off) daṃś (c. 1. daśati daṃṣṭuṃ), vidaṃś sandaṃś avadaṃś.
     --(Pinch in general) pīḍ (c. 10. pīḍayati -yituṃ), math (c. 1. mathati, c. 9. mathnāti -thituṃ), ārttaṃ -rttāṃ -rttaṃ kṛ ārttākṛ; as, 'to pinch with cold,' śītena pīḍ śītārttīkṛ himārttīkṛ.
     --(Blast, destroy) naś (c. 10. nāśayati -yituṃ), duṣ (c. 10. dūṣayati -yituṃ), mṛ (c. 10. mārayati -yituṃ), viśṝ (c. 10. -śārayati -yituṃ), mlānīkṛ.

NIP, NIPPING, s. nakhair avachedaḥ or avakṛntanaṃ or nikṛntanaṃ or kṛntanaṃ himārttīkaraṇaṃ śītārttīkaraṇaṃ himanāśaḥ.

NIPPED, p. p. (With cold) himapīḍitaḥ -tā -taṃ himārttaḥ -rttā -rttaṃ śītārttaḥ &c., himadūṣitaḥ -tā -taṃ himanāśitaḥ &c.
     --(In general) pīḍitaḥ -tā -taṃ mathitaḥ &c.

NIPPERS, s. pl. sandaṃśaḥ -śakaṃ -śakā kaṅkamukhaṃ.

NIPPLE, s. stanāgraṃ stanamukhaṃ -khaḥ stanaśikhā kucāgraṃ cūcukaḥ -kaṃ stanavṛntaḥ -ntaṃ piṣpalakaṃ narmmaṭhaḥ vṛntaṃ; 'the nipples,' puraśchadau m. du.

NIT, s. likṣā nikṣā rikṣā diṅkaḥ yūkāṇḍaṃ.

NITRE, s. yavakṣāraḥ yavajaḥ tarkṣyaḥ pākyaḥ tīkṣṇaḥ tīkṣṇarasaḥ yavalāsaḥ yavāgrajaḥ.

NITROGEN, s. expressed in modern treatises by the word rucakakaraḥ.

NITROUS, NITRY, a. yavakṣārīyaḥ -yā -yaṃ yavakṣāramayaḥ -yī -yaṃ yavakṣāraguṇakaḥ -kā -kaṃ yavakṣārotpādakaḥ -kā -kaṃ.

NITTY, a. bahulikṣaḥ -kṣā -kṣaṃ likṣāpūrṇaḥ -rṇā -rṇaṃ pracuralikṣaḥ &c.

NIVEOUS, a. himyaḥ -myā -myaṃ tuṣāramayaḥ -yī -yaṃ himanayaḥ &c.

No, adv. na no nahi; 'or no,' na vā.

[Page 534a]

No, a. (None) usually expressible by na; as, 'no one,' na kaścit m., na kācit f., na ko'pi m., na kāpi f., na kaścana m., na kācana f.; 'no thing,' na kiñcit na kimapi na kiñcana; 'no other,' nānyaḥ -nyā -nyat; 'no where,' na kvacit na kvāpi na kutracit na kutrāpi; 'no more, not again,' na punar; 'no great distance,' nātidūraṃ. When 'no' is privative, it is expressed by nir a vi &c. prefixed, or by hīna śūnya varjita rahita &c. affixed; as, 'having no fruit,' niṣphalaḥ -lā -laṃ aphalaḥ &c., viphalaḥ &c., phalahīnaḥ -nā -naṃ, &c.

NOBILITY, s. (Antiquity of family, elevation of rank) mahākulatā kulīnatā maṃhākulīnatā satkulīnatā abhijātatā ābhijātyaṃ ābhijanaṃ kulotkarṣaḥ kulotkṛṣṭatā autkarṣaṃ kaulīnaṃ sadvaṃśatā vaṃśotkarṣaḥ.
     --(Elevation or greatness of mind) māhātmyaṃ mahātmatā -tvaṃ mahimā m. (n) mahattvaṃ udāratā audāryyaṃ cittodāratā mahecchā mahānubhāvaḥ.
     --(Distinction, eminence) utkarṣaḥ utkṛṣṭatā autkarṣaṃ vaiśiṣṭyaṃ viśiṣṭatā pradhānatā -tvaṃ samunnatiḥ f., prakarṣaḥ śiṣṭatā śreṣṭhatvaṃ sevyatā sukhyātiḥ f.
     --(Magnificence) pratāpaḥ tejas n., śrīḥ f.
     --(The nobility, noblemen collectively) kulīnalokaḥ kulīnajanasamūhaḥ kulīnajanāḥ m. pl., śiṣṭajanāḥ m. pl., kulīnasamūhaḥ rājanyakaṃ.

NOBLE, a. (Of ancient family, or elevated rank) kulīnaḥ -nā -naṃ mahākulīnaḥ -nā -naṃ mahākulaḥ -lā -laṃ satkulīnaḥ -nā -naṃ sadvaṃśaḥ -śā -śaṃ abhijanavān -vatī -vat (t) abhijātaḥ -tā -taṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭakulajātaḥ -tā -taṃ mahākulajaḥ -jā -jaṃ mahākulaprasūtaḥ -tā -taṃ satkulajātaḥ -tā -taṃ viśuddhakulabhavaḥ vaṃśaviśuddhaḥ -ddhā -ddhaṃ sadvaṃśajātaḥ -tā -taṃ pradhānavaṃśodbhavaḥ -vā -vaṃ mahāvaṃśīyaḥ -yā -yaṃ uttamavaṃśajātaḥ -tā -taṃ kulaśreṣṭhī -ṣṭhinī -ṣṭhi (n) śreṣṭhakulodbhūtaḥ -tā -taṃ kulodgataḥ -tā -taṃ kulikaḥ -kā -kaṃ kauleyaḥ -yī -yaṃ pratipattimān &c.
     --(Great in mind) udāraḥ -rā -raṃ udāramanāḥ -nāḥ -naḥ (s) udāramatiḥ -tiḥ -ti udāradhīḥ -dhīḥ -dhi mahātmā -tmā -tma (n) mahāmanāḥ &c., mahāmanaskaḥ -skā -skaṃ māhātmikaḥ -kī -kaṃ mahāmatiḥ -tiḥ -ti mahānubhāvaḥ -vā -vaṃ mahecchaḥ -cchā -cchaṃ mahāśayaḥ -yā -yaṃ unnatamanāḥ &c.
     --(Distinguished, eminent, excellent) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ atyutkṛṣṭaḥ &c., śiṣṭaḥ -ṣṭā -ṣṭaṃ viśiṣṭaḥ &c., uttamaḥ -mā -maṃ pramukhaḥ -khā -khaṃ unnataḥ -tā -taṃ samunnataḥ -tā -taṃ praśastaḥ -stā -staṃ mahān -hatī -hat (t) mahābhāgaḥ -gā -gaṃ mahābhāgadheyaḥ -yā -yaṃ sevyaḥ -vyā -vyaṃ.
     --(Illustrious) khyātaḥ -tā -taṃ vikhyātaḥ -tā -taṃ yaśasvī &c., mahāyaśāḥ &c., śrīmān &c., supratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kīrttimān &c.
     --(Magnificent) mahāpratāpaḥ -pā -paṃ mahātejāḥ &c., vibhūtimān &c., śrīmān &c. 'Noble' may sometimes be expressed by ṛṣabhaḥ or puṅgavaḥ or vyāghraḥ or siṃhaḥ or śārdūlaḥ or indraḥ in comp.; as, 'a noble or eminent man,' puruṣarṣabhaḥ puruṣavyāghraḥ narapuṅgavaḥ narendraḥ &c.; 'a noble elephant,' gajendraḥ; 'noble nature,' sattvaṃ; 'noble on both sides,' mātṛtaḥ pitṛtaścābhijanavān &c.

NOBLE, NOBLEMAN, s. kulīnajanaḥ kulīnalokaḥ śiṣṭajanaḥ śiṣṭalokaḥ kulīnapadasthaḥ uccapadasthaḥ utkṛṣṭapadasthaḥ kulaśreṣṭhī m. (n) satkulīnaḥ abhijanavān m. (t) rājanyaḥ.

NOBLE-MINDED, a. udāramanāḥ -nāḥ -naḥ (s) udāradhīḥ -dhīḥ -dhi udāramanaskaḥ -skā -skaṃ udāracetāḥ &c., mahātmā -tmā -tma (n) sambhāvitātmā &c., mahecchaḥ -cchā -cchaṃ.

NOBLENESS, s. mahattvaṃ mahimā m. (n) utkarṣaḥ utkṛṣṭatā śreṣṭhatā pradhānatā udāratā audāryyaṃ unnatiḥ f., samunnatiḥ. See NOBILITY.

[Page 534b]

NOBLESSE, s. kaulīnyaṃ kaulīnaṃ kulīnalokaḥ kulīnasamūhaḥ kulīnasabhā.

NOBLY, adv. (With nobleness of birth) kulīnaṃ kulīnavat sābhijātyaṃ; 'nobly-born,' mahākulaprasūtaḥ -tā -taṃ satkulajātaḥ -tā -taṃ. See NOBLE, a. (With greatness of mind) saudāryyaṃ audāryyeṇa udāravat samāhātmyaṃ māhātmyena manomahattvāt mahimnā udāracittatvāt udāracetasā mahecchayā.
     --(Magnificently) mahāpratāpena mahātejasā atitejasā sapratāpaṃ aiśvaryyeṇa.

NOBODY, s. na kaścit m., na kācit f., na ko'pi m., na kāpi f., na kaścana m., na kācana f.

NOCENT, a. hiṃsraḥ -srā -sraṃ hiṃsāluḥ -luḥ -lu apakārakaḥ -kā -kaṃ.

NOCTAMBULATION, s. nidrābhramaṇaṃ nidrāparibhramaṇaṃ nidrācāraḥ.

NOCTAMBULIST, s. nidrācārī m. (n) nidrābhramaṇakṛt. See NIGHT-WALKING.

NOCTIVAGANT, a. niśācaraḥ -rā -rī -raṃ naktacārī -riṇī &c. See NIGHT-WALKING.

NOCTURNAL, a. naiśaḥ -śī -śaṃ rātrikālikaḥ -kī -kaṃ rātrisambandhī ndhinī &c., rātrikālasambandhī &c., doṣātanaḥ -nī -naṃ prādoṣikaḥ -kī -kaṃ śārvvaraḥ -rī -raṃ rātrīyaḥ -yā -yaṃ niśāsambandhīyaḥ -yā -yaṃ.

To NOD, v. a. or n., (Incline the head) śiraḥ or mastakaṃ nam (c. 1. namati nantuṃ, c. 10. namayati -yituṃ) or praṇam or abhinam or vinam or ānam.
     --(Make a sign by a motion of the head) mastakasaṅketaṃ kṛ śiraḥsaṅketaṃ kṛ śirasā saṅketaṃ kṛ or saṃjñāṃ kṛ or iṅgitaṃ kṛ śiraś cal (c. 10. cālayati -yituṃ).

NOD, s. (Inclination of the head) śiraḥpraṇāmaḥ mastakapraṇāmaḥ śiraḥpraṇatiḥ f.
     --(Sign made by a movement of the head) mastakasaṅketaḥ śiraḥsaṅketaḥ śirasā saṅketaḥ or saṃjñā or iṅgitaṃ mastakasandeśaḥ śiraścālanaṃ.

NODATED, a. granthimān -matī -mat (t) granthilaḥ -lā -laṃ.

NODDLE, s. mastakaḥ -kaṃ śiras n., śīrṣakaṃ muṇḍakaṃ.

NODDY, s. alpabuddhiḥ m., alpadhīḥ m., mūrkhaḥ nirbuddhiḥ m.

NODE, s. (In surgery) asthigulmaḥ adhyasthi n.
     --(In astronomy) pātaḥ upagrahaḥ; 'ascending node,' rāhuḥ m., svarbhānuḥ m., vidhuntudaḥ saiṃhikeyaḥ tamas n.; 'descending,' ketuḥ m.

NODOSE, a. granthilaḥ -lā -laṃ granthī -nthinī -nthi (n) bahugranthiḥ -nthiḥ -nthi.

NODOSITY, s. granthilatvaṃ granthimattvaṃ sagranthitvaṃ saparvvatvaṃ granthipūrṇatā.

NODULE, s. śarkarā piṇḍaḥ -ṇḍaṃ ghanaḥ loṣṭaḥ -ṣṭaṃ -ṣṭuḥ m.

NOISE, s. śabdaḥ mahāśabdaḥ atiśabdaḥ dhvaniḥ m., mahādhvaniḥ m., svanaḥ mahāsvanaḥ niḥsvanaḥ ghoṣaḥ -ghaṇaṃ -ṇā mahāghoṣaḥ nādaḥ mahānādaḥ svaraḥ mahāsvaraḥ uccaiḥsvaraḥ uccasvaraḥ praghoṣakaḥ prasvānaḥ nirghoṣaḥ ninādaḥ raṇatkāraḥ kvaṇaḥ saṃhrādaḥ nihrādaḥ raṇaḥ raṇatkāraḥ rāvaḥ udrāvaḥ kolāhalaḥ rāsaḥ rāvaṇaṃ tumulaṃ dhvanaḥ baṇaḥ utkrośaḥ.
     --(Public talk) janavādaḥ janapravādaḥ janaravaḥ janaśrutiḥ f.

To NOISE, v. a. (Spread by report) ghuṣ (c. 10. ghoṣayati -yituṃ), vighuṣ prakāś (c. 10. -kāśayati -yituṃ), vikāś khyā in caus. (khyāpayati -yituṃ) ākhyā vikhyā pracar (c. 10. -cārayati -yituṃ), prakaṭīkṛ.

NOISED ABROAD, p. p. ghoṣitaḥ -tā -taṃ vighoṣitaḥ -tā -taṃ pracāritaḥ -tā -taṃ prakāśitaḥ -tā -taṃ prakaṭitaḥ &c., prakaṭīkṛtaḥ &c., ākhyātaḥ &c.

NOISEFUL, a. śabdakārī -riṇī &c., dhvanayan -yantī -yat (t). See NOISY.

NOISELESS, a. niḥśabdaḥ -bdā -bdaṃ niśśabdaḥ &c., aśabdaḥ &c., aghoṣaḥ -ṣā -ṣaṃ nīravaḥ -vā -vaṃ aravaḥ -vā -vaṃ śabdahīnaḥ -nā -naṃ.

NOISELESSLY, adv. śabdena vinā aśabdena niḥśabdaṃ niśśabdaṃ.

NOISILY, adv. mahāśabdena atiśabdena mahāsvareṇa uccaiḥsvareṇa.

[Page 535a]

NOISINESS, s. mahāśabdakatvaṃ mahāśabdaḥ mahāśabdakāritvaṃ mahādhvaniḥ m. -nitā mahānādaḥ -datā śabdakāritā śabdavattvaṃ saśabdatā śabdanatvaṃ.

NOISOME, a. (Noxious, destructive) mārakaḥ -kā -kaṃ mārātmakaḥ &c., prāṇanāśakaḥ &c., mṛtyujanakaḥ &c., kṣayakaraḥ -rā -raṃ vināśakaḥ &c., prāṇaharaḥ -rā -raṃ nṛśaṃsaḥ -sā -saṃ śarāruḥ -ruḥ -ru śārukaḥ -kā -kaṃ ghātukaḥ -kā -kaṃ bādhakaḥ &c., aniṣṭajanakaḥ &c., ahitakārī -riṇī &c.
     --(Offensive to the smell) durgandhaḥ -ndhā -ndhaṃ durgandhī -ndhinī -ndhi (n) pūtigandhikaḥ -kā -kaṃ kutsitaḥ -tā -taṃ.

NOISOMENESS, s. durgandhatā -tvaṃ daurgandhiḥ m., pūtigandhatā kutsitagandhaḥ ugragandhatā pūtiḥ f., kutsitatvaṃ kautsityaṃ.

NOISY, a. śabdakāraḥ -rī -raṃ mahāśabdakāraḥ -rī -raṃ mahāśabdakaḥ -kā -kaṃ mahāśabdī -bdinī -bdi (n) mahāsvanaḥ -nā -naṃ mahādhvanikaḥ -kā -kaṃ mahādhvanikaraḥ -rī -raṃ mahānādī &c., mahānādaḥ -dā -daṃ mahāsvarakaḥ -kā -kaṃ atiśabdanaḥ -nā -naṃ atiśabdavān -vatī -vat (t) tumulakārī &c., tumulaḥ -lā -laṃ kolāhalakārī &c. kolāhalakṛt m. f. n., ghoraravaḥ -vā -vaṃ mukharaḥ -rā -raṃ.
     --(Clamorous) ghoṣaṇaḥ -ṇā -ṇaṃ ghoṣakaraḥ -rī -raṃ mahāghoṣaḥ -ṣā -ṣaṃ bahughoṣaḥ -ṣā -ṣaṃ.
     --(Sounding) śabdanaḥ -nā -naṃ nādī &c., svanavān &c., saṃhrādī &c., svanan -nantī -nat (t) dhvanayan &c.

NOMAD, NOMADIC, a. pracārānusāravāsī -sinī &c., paśucāraṇānujīvī.

NOMENCLATOR, s. nāmasthāpakaḥ nāmabodhakaḥ nāmakhyāpakaḥ.

NOMENCLATURE, s. śabdasaṅgrahaḥ śabdajālaṃ śabdamālā nighaṇṭuḥ m.

NOMINAL, a. (Pertaining to a name) nāmasambandhī -ndhinī &c., nāmaviṣayaḥ -yā -yaṃ.
     --(Relating to words) śābdaḥ -bdī -bdaṃ śābdikaḥ -kī -kaṃ vācanikaḥ -kī -kaṃ ābhidhānīyakaḥ -kī -kaṃ.
     --(Existing in name only) nāmadhārī -riṇī &c., nāmamātradhārī &c., nāmabhṛt m. f. n., śabdaḥ -bdī -bdaṃ śābdikaḥ &c.
     --(Nominal verb). The grammatical symbol is lighu.

NOMINALLY, adv. nāmatas nāmnā nāmamātreṇa śabdatas śabdamātreṇa.

To NOMINATE, v. a. (Give a name) nāma kṛ or dā saṃjñāṃ kṛ or .
     --(Designate by name) nāma nirdiś (c. 6. -diśati -deṣṭuṃ) or pradiś.
     --(Appoint by name to an office) nāma nirdiśya niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) or parikḷp (c. 10. -kalpayati -yituṃ) or prakḷp.

NOMINATED, p. p. nāmanirdeśānantaraṃ niyuktaḥ -ktā -ktaṃ or niyojitaḥ -tā -taṃ.

NOMINATION, s. (Act) nāmanirdeśānantaraṃ niyogaḥ or niyojanaṃ.
     --(Power of nominating or appointing) niyojanādhikāraḥ.

NOMINATIVE, s. (Case in grammar) karttā m. (rttṛ) karttṛkārakaḥ karttṛvācakaḥ prathamā prathamā vibhaktiḥ.

NOMINATOR, s. niyojakaḥ nāmanirdeśapūrvvaṃ niyojayitā m. (tṛ) nirdeśakaḥ.

NOMINEE, s. niyojitaḥ niyuktaḥ adhikṛtaḥ.

NON. A prefix expressed in Sanskrit by a or an.

NON-ACCEPTANCE, s. aparigrahaḥ agrahaṇaṃ apratigrahaḥ asvīkāraḥ.

NONAGE, s. bālyaṃ bāladaśā vyavahārāyogyatā aprāptavyavahāratvaṃ.

NONAGENARIAN, a. daśamī m. (n) daśamīsthaḥ daśamīṅgataḥ.

NON-APPEARANCE, s. adarśanaṃ anupasthānaṃ anupasthitiḥ f., avidyamānatā.

NON-ARRIVAL, s. anāgamaḥ -manaṃ anabhigamanaṃ anupasthānaṃ.

NON-ATTAINMENT, s. aprāptiḥ f., alābhaḥ alabdhiḥ f., anavāptiḥ f.

NON-ATTENDANCE, s. adarśanaṃ darśanābhāvaḥ anupasthānaṃ. See NONAPPEARANCE.

NON-ATTENTION, s. anavadhānaṃ -natā anavahitatvaṃ alakṣyaṃ.

[Page 535b]

NONCE, s. prayojanaṃ avasaraḥ vāraḥ samayaḥ upayogaḥ.

NONCHALANCE, s. nirutsukatā udāsīnatā jaḍatā anapekṣā anāsthā.

NONCHALANT, a. nirutsukaḥ -kā -kaṃ udāsīnaḥ -nā -naṃ anapekṣaḥ -kṣā -kṣaṃ nirapekṣaḥ &c., jaḍaḥ -ḍā -ḍaṃ anabhilāṣaḥ -ṣā -ṣaṃ niḥspṛhaḥ -hā -haṃ.

NON-COMMENCEMENT, s. anārambhaḥ anārabdhiḥ f., anupakramaḥ.

NON-COMMISSIONED, a. anadhikāravān -vatī -vat (t) apadayuktaḥ -ktā -ktaṃ.

NON-COMPLIANCE, s. ananurodhaḥ -dhanaṃ asvīkāraḥ ananuvṛttiḥ f.

NON-CONDUCTOR, NON-CONDUCTING, a. avāhakaḥ -kā -kaṃ aprāpakaḥ -kā -kaṃ anāyakaḥ -kā -kaṃ anetā -trī -tṛ (tṛ).

NON-CONFORMIST, s. ananurodhī m. (n) ananuvarttī m., ananusārī m., ananuyāyī m., ananukūlaḥ.
     --(Dissenter from the established church) deśasthāpitadharmmavirodhī m. (n) sādhāraṇadharmmavirodhī m., deśasthāpitadharmmavisammataḥ matāntarāvalambī m., matāntaragrāhī m., matāntaradhārī m.

NON-CONFORMITY, s. ananurodhaḥ -dhanaṃ ananuvarttanaṃ ananusaraṇaṃ asvīkāraḥ.
     --(Dissent) deśasthāpitadharmmavirodhaḥ deśasthāpitadharmmāsammatiḥ f., matāntarāvalambanaṃ matāntaraṃ.

NON-CONTACT, s. asparśaḥ asamparkaḥ aspṛṣṭiḥ f., asaṃsargaḥ.

NON-DELIVERY, s. asamarpaṇaṃ apratipādanaṃ apradānaṃ asampradānaṃ.

NONDESCRIPT, a. avarṇitaḥ -tā -taṃ avarṇanīyaḥ -yā -yaṃ alakṣaṇaḥ -ṇā -ṇaṃ.

NONE, a. na kaścit m., na kācit f., na kiñcit n., na ko'pi na kā f., na kimapi n., na kaścana m., na kācana f., na kiñcana n., often expressed by na with another word; as, 'none other,' nānyaḥ -nyā -nyat.
     --(Not the least portion, not any, none at all) na kiñcidapi na kimapi na kiyadapi na sūkṣmamapi na stokamapi na leśamapi na manāgapi aleśaṃ aleśamapi alabaleśaṃ.

NON-ELECT, a. avṛtaḥ -tā -taṃ avṛttaḥ -ttā -ttaṃ anuddhṛtaḥ -tā -taṃ.

NON-ENJOYMENT, s. abhogaḥ asambhogaḥ anupabhogaḥ abhuktiḥ f.

NONENTITY, s. (Non-existence) abhāvaḥ asambhavaḥ abhavaḥ asadbhāvaḥ asattvaṃ asattā nāstitvaṃ nāsti ind., ajīvaḥ ajīvitvaṃ ajīvaniḥ f., avastutā -tvaṃ avarttamānatā avṛttitā avidvyamānatā śūnyatā.
     --(A nonentity) apadārthaḥ asatpadārthaḥ alīkapadārthaḥ aṣastu n., asadvastu n., asambhavaṃ śūnyaṃ.

NONES, s. pl. romīyapañjikāyāṃ māsasya pañcamo or saptamo divasaḥ.

NONESSENTIAL, a. anāvaśyakaḥ -kī -kaṃ karttavyākarttavyaḥ -vyā -vyaṃ kāryyākāryyaḥ -ryyā -ryyaṃ kṛtākṛtaḥ -tā -taṃ anāntarīyakaḥ -kā -kaṃ.

NON-EXISTENCE, s. abhāvaḥ asambhavaḥ asadbhāvaḥ nāstitvaṃ. See NONENTITY.

NON-EXISTENT, a. avarttamānaḥ -nā -naṃ avidyamānaḥ -nā -naṃ asan -satī -sat (t) asambhavaḥ -vā -vaṃ asambhūtaḥ -tā -taṃ abhūtaḥ -tā -taṃ niḥsattvaḥ -ttvā -ttvaṃ adhriyamāṇaḥ -ṇā -ṇaṃ.

NON-OBSERVANCE, s. apālanaṃ apratipālanaṃ arakṣaṇaṃ asevanaṃ.

NON-PAREIL, a. anupamaḥ -mā -maṃ apratimaḥ &c., advitīyaḥ -yā -yaṃ.

NON-PERFORMANCE, s. ananuṣṭhānaṃ avidhānaṃ akaraṇaṃ akarmma n. (n).

NON-PLUS, s. anupāyaḥ agatiḥ f. -titvaṃ nirupāyatvaṃ gatihīnatā niruttaratvaṃ anuttaratvaṃ mohaḥ vyastatā kuṇṭhatā.

To NON-PLUS, v. a. niruttarīkṛ anuttarīkṛ nirupāyīkṛ gatihīnaṃ -nāṃ kṛ muh (c. 10. mohayati -yituṃ), vyākulīkṛ.

NON-PLUSED, p. p. nirupāyaḥ -yā -yaṃ gatihīnaḥ -nā -naṃ upāyahīnaḥ niruttaraḥ -rā -raṃ anuttaraḥ &c., hṛtottaraḥ &c., kuṇṭhitaḥ -tā -taṃ.

NON-RESIDENCE, s. avasatiḥ f., avāsaḥ anivasanaṃ anivāsaḥ anavasthitiḥ f.

NON-RESIDENT, a. avāsī -sinī -si(n) svasthānāvāsī &c., anavasthitaḥ &c.

[Page 536a]

NON-RESISTANCE, s. apratīkāraḥ apratikriyā apratirodhaḥ anivāraṇaṃ.

NON-RESUMPTION, s. apunarādānaṃ apunarharaṇaṃ anapakarmma n. (n).

NONSENSE, s. anarthakaṃ ānarthakyaṃ anarthakavākyaṃ anarthakabhāṣaṇaṃ nirarthakavākyaṃ abaddhaṃ asambaddhaṃ abadhyaṃ asambaddhavākyaṃ anivaddhavākyaṃ asambaddhakathā vṛthākathā mṛṣārthakaṃ ayāthārthyaṃ jalpitaṃ pralapitaṃ pralāpaḥ anarthaḥ arthahīnavacanaṃ; 'talking nonsense,' asambaddhapralāpī -pinī -pi (n) anibaddhapralāpī &c., anarthakavaktā -ktrī -ktṛ (ktṛ) jalpakaḥ -kā -kaṃ jalpākaḥ -kā -kaṃ vācālaḥ -lā -laṃ vācāṭaḥ -ṭā -ṭaṃ bahugarhyavāk m. f. n.

NONSENSICAL, a. anarthakaḥ -kā -kaṃ nirarthakaḥ -kā -kaṃ anarthaḥ -rthā -rthaṃ arthahīnaḥ -nā -naṃ arthaśūnyaḥ -nyā -nyaṃ artharahitaḥ -tā -taṃ mṛṣārthakaḥ &c., vṛthārthakaḥ &c., asambaddhaḥ -ddhā -ddhaṃ asambaddhārthaḥ -rthā -rthaṃ abaddhaḥ &c., anibaddhaḥ &c., asaṅgataḥ -tā -taṃ ayathārthaḥ -rthā -rthaṃ ayuktikaḥ -kā -kaṃ abhidheyarahitaḥ -tā -taṃ.

NONSENSICALLY, adv. nirarthakaṃ sānarthakyaṃ asambaddhaṃ vṛthā mṛṣā.

NONSENSICALNESS, s. anarthakatā nirarthakatā ānarthakyaṃ arthahīnatā arthābhāvaḥ asaṅgatatā asambaddhatā ayāthārthyaṃ ayuktiḥ f.

NON-SOLUTION, s. alāpanaṃ avyākhyā -khyānaṃ apariśodhanaṃ alāpanikā.

NON-SUITED, p. p. avasannaḥ -nnā -nnaṃ avasāditaḥ -tā -taṃ hīnaḥ -nā -naṃ arthāddhīnaḥ -nā -naṃ hīnavādaḥ -dā -daṃ naṣṭavādaḥ -dā -daṃ hatavādaḥ; 'to be non-suited,' arthād hā in pass. (hīyate) avasad (c. 1. -sīdati -sattuṃ), naṣṭavādaḥ -dā -daṃ bhū.

NON-SUPERINTENDENCE, s. anadhiṣṭhānaṃ anadhiṣṭhitiḥ f., anadhiṣṭhātṛtvaṃ anadhikāraḥ.

NOODLE, s. alpabuddhiḥ m., alpadhīḥ m., mūrkhaḥ jaḍadhīḥ m.

NOOK, s. koṇaḥ asraḥ āraṃ viviktasthānaṃ guptasthānaṃ.

NOON, NOON-DAY, NOON-TIDE, s. madhyāhnaḥ madhyāhnakālaḥ dinamadhyaṃ divasamadhyaṃ divāmadhyaṃ madhyandinaṃ uddinaṃ.

NOON, NOON-DAY, a. mādhyāhnikaḥ -kī -kaṃ mādhyandinaḥ -nī -naṃ.

NOOSE, s. pāśaḥ pāśabandhaḥ -ndhaṃ -ndhanaṃ vāgurā unmāthaḥ kūṭapāśaḥ; 'for the neck,' galapāśaḥ; 'number of nooses,' pāśyā.

To NOOSE, v. a. pāśa (nom. pāśayati -yituṃ), pāśīkṛ pāśena bandh (c. 9. badhnāti banddhuṃ), pāśe or unmāthe pat (c. 10. pātayati -yituṃ).

NOOSED, p. p. pāśitaḥ -tā -taṃ pāśīkṛtaḥ &c., pāśabaddhaḥ -ddhā -ddhaṃ.

NOR. adv. na na ca, sometimes expressed by the prohibitive , or sometimes simply by in conjunction with a negative. See NEITHER, conj.

NORMAL, a. (Regular) vaidhikaḥ -kī -kaṃ yathāvidhiḥ -dhiḥ -dhi yathākramaḥ -mā -maṃ.
     --(Relating to rudiments, teaching rudiments) mūlavidyāsambandhī -ndhinī &c., vidyopakramasambandhī &c., vidyārambhopadeśakaḥ -kā -kaṃ mūlavidyāśikṣakaḥ -kā -kaṃ.

NORTH, s. uttarā uttaradik f. (ś) uttaradiśā uttarāśā udīcī kauverī saumyā. Kuvera, according to the Hindūs, is the Regent of the North.

NORTH, a. uttaraḥ -rā -raṃ uttarasthaḥ -sthā -sthaṃ udīcīnaḥ -nā -naṃ udaṅ -dīcī -dak (ñc) kauveraḥ -rī -raṃ; 'north-road,' uttarāpathaḥ; 'northcountry,' udīcyaḥ.

NORTH-EAST, s. prāguttarā prāgudīcī pūrvvottaraṃ -rā aiśānī aparājitā; 'north-eastwards,' prāguttareṇa pūrvvottareṇa; 'north-east of the city,' prāguttareṇa nagarāt.

NORTH-EAST, NORTH-EASTERLY, NORTH-EASTERN, a. prāguttaraḥ -rā -raṃ pūrvvottaraḥ -rā -raṃ prāgudaṅ -dīcī -dak (ñc) prāgudīcīnaḥ -nā -naṃ prāguttarasthaḥ -sthā -sthaṃ pūrvvottarasthaḥ &c.

NORTHERLY, NORTHERN, a. uttaradiśyaḥ -śyā -śyaṃ uttaraḥ -rā -raṃ udīcīnaḥ -nā -naṃ uttarasambandhī -ndhinī -ndhi (n); 'in a northerly direction,' uttaradiśi.

NORTH-POLE, NORTH-STAR, s. dhruvaḥ meruḥ m., auttānapādiḥ m.

NORTHWARD, a. uttaradiśyaḥ -śyā -śyaṃ uttaradiksthaḥ -sthā -sthaṃ udaṅmukhaḥ -khī -khaṃ uttarasthaḥ -sthā -sthaṃ.

NORTHWARDS, adv. uttareṇa -rāt uttaratas uttaradiśi uttaratra.

NORTH-WEST, s. vāyavī vāyukoṇaḥ vāyudiśā.

NORTH-WEST, NORTH-WESTERLY, NORTH-WESTERN, a. vāyukoṇasthaḥ -sthā -sthaṃ vāyudiksthaḥ &c., vāyavaḥ -vī -vaṃ vāyavīsambandhī -ndhinī -ndhi (n).

NORTH-WIND, s. uttaravāyuḥ m., uttaradigvāyuḥ m., uttaradikpavanaḥ.

NOSE, s. nāsā -sikā nasā nasyā ghrāṇaṃ ghoṇā gandhavahā gandhavāhaḥ gandhajñā gandhanālī ghratiḥ f., nāḥ f. (s) nastaḥ nāsikyaṃ nāsikyakaṃ siṅghinī vikūṇikā tanubhastrā nakraṃ nakuṭaṃ narkuṭakaṃ; 'aquiline nose,' śukanāsikā; 'having a sharp nose,' svaraṇasaḥ -sā -saṃ svaraṇāḥ -ṇāḥ -ṇaḥ (s); 'having a nose like a hoof,' khuraṇasaḥ -sā -saṃ svuraṇāḥ -ṇāḥ -ṇaḥ (s); 'having a flat nose,' natanāsikaḥ -kā -kaṃ avaṭīṭaḥ -ṭā -ṭaṃ avanāṭaḥ -ṭā -ṭaṃ avabhraṭaḥ -ṭā -ṭaṃ; 'having a prominent nose,' pralambaghoṇaḥ -ṇā -ṇaṃ; 'having a large nose,' ugranāsikaḥ -kā -kaṃ; 'tip of the nose,' nāsikāgraṃ nāsāgraṃ; 'mucus of the nose,' nāsikāmalaṃ; 'running at the nose,' nāsikāsrāvaḥ nāsāparisrāvaḥ; 'thickening of the membrane of the nose, nāsānāhaḥ; 'dryness of the nose,' nāsāśoṣaḥ; 'breathing through the nose,' nāsikandhamaḥ -mā -maṃ; 'drinking through the nose,' nāsikandhayaḥ -yī -yaṃ; 'led by the nose, as cattle, &c. nastitaḥ nastotaḥ nasyotaḥ.

NOSE-BRIDLE, s. (Rein passed through the nose of an ox) nāsyaṃ nāsikārajjuḥ m. f.

NOSE-CUT, a. chinnanāsaḥ -sā -saṃ chinnanāsikaḥ -kā -kaṃ chinnanāḥ -nāḥ -naḥ (s),

NOSED, a. (Having a nose). See under NOSE.

NOSEGAY, s. kusumastavakaḥ puṣpastavakaḥ puṣpagucchaḥ -cchakaḥ gucchaḥ -cchakaḥ gutsaḥ -tsakaḥ guñjaḥ guluñchaḥ samālī kuṭī prakaraḥ.

NOSELESS, a. anāsikaḥ -kā -kaṃ vināsikaḥ -kā -kaṃ vinasaḥ -sā -saṃ gatanāsikaḥ -kā -kaṃ nirnāsikaḥ &c., nāsikāhīnaḥ -nā -naṃ nāsikāśūnyaḥ -nyā -nyaṃ vikhaḥ -khā -khaṃ vikhuḥ -khuḥ -khu vikhyaḥ -khyā -khyaṃ vikhraḥ &c., vikhruḥ &c., vigraḥ -grā -graṃ.

NOSOLOGY, s. roganidānaśāstraṃ nidānavidvyā rogavargakaraṇavidvyā.

NOSOPOETIC, a. rogakaraḥ -rā -raṃ vyādhijanakaḥ -kā -kaṃ rogotpādakaḥ &c.

NOSTRIL, s. nāsārandhraṃ nāsikārandhraṃ nāsāgrarandhraṃ nāsāvivaraṃ nāsikāchidraṃ nāsāpuṭaṃ nāsāvilaṃ; 'air breathed through the nostrils,' svaraḥ.

NOSTRUM, s. gūḍhauṣadhaṃ guptauṣadhaṃ aprakāśitauṣadhaṃ mithyauṣadhaṃ.

NOT, adv. In absolute negation, denial, or refusal, 'not' is rendered by na no nā nahi. When prohibitive, by mā māsma, or sometimes by alaṃ or kṛtaṃ with instr. c. When privative, it is expressed by a an nir vi prefixed; as, 'there is not,' nāsti; 'he will not go,' na gamiṣyati; 'do not go,' mā gaccha; 'do not grieve,' alaṃ śokena; 'not regardful,' anapekṣaḥ -kṣā -kṣaṃ nirapekṣaḥ &c.; 'not at all,' aleśaṃ na kiñcidapi; 'not so,' maivaṃ. In prohibitive phrases may be used with the 3d pret., the augment being cut off; as, 'do not grieve' mā'śocīḥ; 'do not fear,' mā'bhaiṣīḥ. The interrogative 'is not?' is rendered by nanu.

NOTABLE, a. (Memorable) smaraṇīyaḥ -yā -yaṃ smaraṇārhaḥ -rhā -rhaṃ.
     --(Remarkable, distinguished, notorious) viśiṣṭaḥ -ṣṭā -ṣṭaṃ viśeṣa in comp., prasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ &c., khyātaḥ -tā -taṃ lokakhyātaḥ &c., utvṛṣṭaḥ -ṣṭā -ṣṭaṃ.

NOTABLENESS, s. smaraṇīyatā prasiddhatā lokaprasiddhatā viśiṣṭatā.

NOTABLY, adv. prasiddhaṃ lokaprasiddhaṃ smaraṇīyaṃ viśiṣṭaprakāreṇa.

NOTARY, s. kāyasthaḥ lekhakaḥ lipikāraḥ lipijīvī m. (n) lekhyapatrapramātā m. (tṛ) patrapramāṇajīvī.

NOTATION, s. aṅkanaṃ aṅkakaraṇaṃ cihnakaraṇaṃ.
     --(In music) prastaraḥ.

NOTCH, s. chedaḥ avacchedaḥ vicchedaḥ chidraṃ; 'of a bow,' aṭanī -niḥ f.

To NOTCH, v. a. chid (c. 7. chinatti chettuṃ), avachid chedaṃ kṛ avacchedaṃ kṛ.

NOTCHED, p. p. avachinnaḥ -nnā -nnaṃ chinnaḥ &c., sacchedaḥ -dā -daṃ sāvacchedaḥ &c.

NOTE, s. (Mark, token) cihnaṃ lakṣaṇaṃ aṅkaḥ -ṅkaṃ lāñchanaṃ abhijñānaṃ lakṣyaṃ kalaṅkaḥ.
     --(Mark made as a memorandum) smaraṇārthakacihnaṃ smaraṇacihnaṃ smaraṇaṃ.
     --(Annotation, comment) ṭīkā bhāṣyaṃ vyākhyā ṭiṣyanī vārttikaṃ; 'with notes,' saṭīkaḥ -kā -kaṃ.
     --(Sound in music) svaraḥ mātṛkā mūrcchanā kaṭhaḥ kvaṇaḥ viribdhaḥ virāvaḥ; 'a false note,' apasvaraḥ visvaraḥ apakvaṇaḥ; 'a high note,' tāraḥ; 'a cracked note,' kākasvaraḥ; 'key note,' vādī m. (n). The notes in music are niṣādaḥ or niṣadaḥ or niṣadhaḥ ṛṣabhaḥ gāndhāraḥ ṣaḍjaḥ madhyamaḥ pañcamaḥ dhaivataḥ ghargharaḥ.
     --(Note of birds) rutaṃ vāśitaṃ vāśanaṃ.
     --(Notice, heed) avekṣā -kṣaṇaṃ apekṣā manoyogaḥ lakṣaṃ -kṣyaṃ.
     --(Reputation) kīrttiḥ f., khyātiḥ f., pratiṣṭhā yaśas n., gauravaṃ; 'of little note,' alpakīrttiḥ -rttiḥ -rtti alpiṣṭhakīrttiḥ &c. See NOTED. (Short letter) patrakaṃ patraṃ lekhaḥ lekhyaṃ.
     --(Note of hand) patralekhyaṃ.

To NOTE, v. a. (Observe) lakṣ (c. 10. lakṣayati -yituṃ), ālakṣ upalakṣ avekṣ (c. 1. -īkṣate -kṣituṃ), apekṣ avekṣāṃ kṛ ālok (c. 10. -lokayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), āloc (c. 10. -locayati -yituṃ), ālocanaṃ kṛ.
     --(Set down in writing, make a note of) aṅk (c. 10. aṅkayati -yituṃ), cihn (c. 10. cihnayati -yituṃ), smaraṇārthakacihnaṃ kṛ smaraṇapustake or lekhyapatre samāruh in caus. (-ropayati -yituṃ) or āruh abhilikh (c. 6. -likhati -lekhituṃ).

NOTE-BOOK, s. smaraṇapustakaṃ smārakapustakaṃ aṅkanapustakaṃ.

NOTED, p. p. or a. (Observed) lakṣitaḥ -tā -taṃ ālakṣitaḥ &c., upalakṣitaḥ &c., avekṣitaḥ &c.
     --(Set down in writing) lekhyārūḍhaḥ -ḍhā -ḍhaṃ lekhyāropitaḥ -tā -taṃ smaraṇapustakāropitaḥ &c.
     --(Celebrated) prasiddhaḥ -ddhā -ddhaṃ khyātaḥ -tā -taṃ vikhyātaḥ &c. prathitaḥ -tā -taṃ viśrutaḥ -tā -taṃ labdhaśabdaḥ -bdā -bdaṃ labdhapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

NOTHING, s. (Not any thing) na kiñcit na kimapi na kiñcana.
     --(Not any thing at all) na kiñcidapi aleśamapi na kiyadapi na sūkṣmamapi na stokamapi.
     --(Non-existence, nonentity) abhāvaḥ nāstitvaṃ nāsti indec. asattvaṃ avastu n., avastutā śūnyatā -tvaṃ śūnyaṃ asambhavaḥ avidyamānatā.
     --(Trifle, thing of no value) alpaviṣayaḥ svalpaviṣayaḥ sulaghuviṣayaḥ alpārthaviṣayaḥ; 'good for nothing,' vyarthaḥ -rthā -rthaṃ nirarthakaḥ -kā -kaṃ kimarthaḥ -rthā -rthaṃ akiñcitkaraḥ -rā -raṃ.

NOTHING, adv. na kiñcit na kimapi na kiñcidapi na kiñcana aleśamapi aleśam na kiyadapi na manāgapi na manāk asūkṣmamapi astokamapi.

[Page 537b]

NOTHINGNESS, s. śūnyatā śūnyaṃ avastutvaṃ nāstitvaṃ abhāvaḥ. See NONENTITY.

NOTICE, s. (Observation by the eye or other senses) avalokanaṃ ālokanaṃ ālocanaṃ -nā nirīkṣā avekṣā -kṣaṇaṃ nirūpaṇaṃ darśanaṃ sandarśanaṃ dṛṣṭiḥ f., lakṣaṃ.
     --(Regard, heed) avekṣā -kṣaṇaṃ apekṣā pratīkṣā avadhānaṃ manoyogaḥ vicāraḥ.
     --(Intelligence, intimation) sandeśaḥ nivedanaṃ sūcanā -naṃ vijñaptiḥ f., uddeśaḥ samuddeśaḥ -śanaṃ saṃvādaḥ bodhanaṃ bodhaḥ.
     --(Mention) abhidhānaṃ kathanaṃ grahaṇaṃ nirdeśaḥ uddeśaḥ.
     --(Proclamation) ghoṣaḥ -ṣaṇaṃ -ṇā vighoṣaṇaṃ -ṇā khyāpanaṃ; 'written notice,' ghoṣaṇapatraṃ nivedanapatraṃ vijñāpanapatraṃ sūcanapatraṃ bodhanapatraṃ prasiddhipatraṃ.
     --(Respectful treatment) ādaraḥ satkāraḥ satkriyā mānaṃ sammānaṃ sambhāvanā pūjā pratītiḥ f.

To NOTICE, v. a. (Observe) lakṣ (c. 10. lakṣayati -yituṃ), ālakṣ samālakṣ saṃlakṣ ālok (c. 10. -lokayati -yituṃ), avalok āloc (c. 10. -locayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), avekṣ (c. 1. -īkṣate -kṣituṃ), apekṣ nirīkṣ avekṣāṃ kṛ.
     --(Heed) avadhā (c. 3. -dhatte -dhātuṃ), mano dhā sāvadhānaḥ -nā -naṃ bhū avekṣ apekṣ.
     --(Mention) abhidhā (c. 3. -dadhāti -dhātuṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), uddiś kath (c. 10. kathayati -yituṃ), nirdeśaṃ kṛ uddeśaṃ kṛ.
     --(Treat with attention or honor) satkṛ samman (c. 10. -mānayati -yituṃ), sambhū (c. 10. -bhāvayati -yituṃ), ādṛ (c. 6. -driyate -darttuṃ), ādaraṃ kṛ.

NOTICEABLE, a. lakṣyaḥ -kṣyā -kṣyaṃ lakṣaṇīyaḥ -yā -yaṃ ālakṣyaḥ &c., avekṣaṇīyaḥ &c., pratīkṣaṇīyaḥ &c., pratīkṣaṇārhaḥ -rhā -rhaṃ nirūpaṇārhaḥ &c.

NOTICED, p. p. ālakṣitaḥ -tā -taṃ avekṣitaḥ -tā -taṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ.

NOTIFICATION, s. ghoṣaṇaṃ -ṇā vighoṣaṇaṃ -ṇā vijñāpanaṃ -nā vijñaptiḥ f., jñaptiḥ f., jñāpanaṃ khyāpanaṃ nivedanaṃ āvedanaṃ bodhanaṃ sūcanaṃ -nā.
     --(Written notice). See under NOTICE.

NOTIFIED, p. p. vijñaptaḥ -ptā -ptaṃ vijñāpitaḥ -tā -taṃ jñaptaḥ &c., jñāpitaḥ -tā -taṃ niveditaḥ &c., ghoṣitaḥ &c., vighoṣitaḥ &c., prakhyātaḥ &c., sūcitaḥ &c.

To NOTIFY, v. a. jñā in caus. (jñāpayati jñapayati -yituṃ) vijñā nivid (c. 10. -vedayati -yituṃ), āvid budh (c. 10. bodhayati -yituṃ), prakhyā (c. 2. -khyāti -tuṃ, caus. khyāpayati -yituṃ), khyā sūc (c. 10. sūcayati -yituṃ), ghuṣ (c. 10. ghoṣayati -yituṃ), vighuṣ āghuṣ kṝt (c. 10. kīrttayati -yituṃ), prakāś (c. 10. -kāśayati -yituṃ).

NOTION, s. buddhiḥ f., matiḥ f., manaḥkalpanā buddhikalpanā kalpanā buddhikalpitaṃ saṅkalpaḥ manogataṃ manasijaṃ vāsanā bhāvanā sambhāvanā bodhaḥ bhāsaḥ ābhāsaḥ pratibhāsaḥ; 'under the notion,' buddhyā.
     --(Sentiment, opinion) mataṃ matiḥ f., buddhiḥ f.

NOTIONAL, a. manogataḥ -tā -taṃ manasijaḥ -jā -jaṃ manojaḥ &c., manobhavaḥ -vā -vaṃ kālpanikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ saṅkalpajaḥ -jā -jaṃ manaḥsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

NOTORIETY, NOTORIOUSNESS, s. prasiddhiḥ f., lokaprasiddhiḥ f., lokaprasiddhatā prasiddhatvaṃ prakāśatā prakāśaḥ khyātiḥ f., vikhyātiḥ f., prakhyātiḥ f., viśrutiḥ f., lokaviśrutiḥ prākaṭyaṃ laukikatā -tvaṃ rūḍhiḥ f., prathā samprathā prathitiḥ f., sampratītiḥ f.
     --(In a bad sense) vācyatā kukīrttiḥ f., kukhyātiḥ f., kupratiṣṭhā kuprasiddhiḥ f.

NOTORIOUS, a. prasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ &c., lokaviśrutaḥ -tā -taṃ lokaprathitaḥ -tā -taṃ lokividitaḥ &c., lokasiddhaḥ &c., laukikaḥ -kī -kaṃ sārvalaukikaḥ &c., khyātaḥ -tā -taṃ vikhyātaḥ &c., prathitaḥ &c., viśrutaḥ &c., vijñātaḥ &c., rūḍhaḥ -ḍhā -ḍhaṃ prakaṭaḥ -ṭī -ṭaṃ prakaṭitaḥ -tā -taṃ.
     --(In a bad sense) khyātagarhaṇaḥ -ṇā -ṇaṃ vācyaḥ -cyā -cyaṃ kukī- rttimān -matī -mat (t) kukhyātaḥ -tā -taṃ kukhyātimān &c., kuprasiddhaḥ &c.; 'a notorious offender,' mahāpātakī m. (n).

NOTORIOUSLY, adv. prasiddhaṃ lokaprasiddhaṃ prakāśaṃ prakaṭaṃ khyātagarhaṇaṃ.

NOTUS, s. (South wind) dakṣiṇavāyuḥ dakṣiṇadigvāyuḥ m.

NOTWITHSTANDING, conj. tathāpi parantu paraṃ kintu athāpi tatrāpi tadapi.

NOUGHT, See NAUGHT, NOTHING.

NOUN, s. nāma n. (n) viśeṣyaṃ saṃjñā sattvaṃ dravyavācakaḥ padārthavācakaḥ ākhyā śabdaḥ saṅketaśabdaḥ; 'noun of action,' kārakaḥ kriyā; of agency, karttṛvācyaṃ; 'animate,' prāṇivācakaḥ; 'abstract,' bhāvavācakaḥ; 'collective,' saṅghavācakaḥ; 'communicative,' apādānavācyaṃ; 'denominative,' kriyāvācakaḥ; 'ending in a vowel,' ajantaḥ; 'gentile,' jātivācakaḥ; 'inanimate,' aprāṇivācakaḥ; 'instrumental,' kāraṇavācyaṃ; 'inflected, or of any case,' kārakaṃ; 'passive,' karmmavācakaḥ karmmaṇivācyaśabdaḥ sampradānavācyaṃ; 'possessive,' adhikaraṇavācyaṃ; 'proper,' nāmavācakaḥ; 'simple,' bhāvavācyaṃ liṅgaṃ; 'verbal,' kriyāvācakaḥ.

To NOURISH, v. a. yuṣ (c. 10. yoṣayati -yituṃ, c. 1. poṣati -ṣituṃ, c. 9. puṣṇāti), paripuṣ pāl (c. 10. pālayati -yituṃ), pratipāl bhṛ (c. 1. bharati,) c. 3. bibhartti bharttuṃ), sambhṛ annena santuṣ (c. 10. -toṣayati -yituṃ) or tuṣ or santṛp (c. 10. -tarpayati -yituṃ) or tṛp or saṃvṛdh (c. 10. -vardhayati -yituṃ) or vṛṃh (c. 10. vṛṃhayati -yituṃ) or āṣyai (c. 10. -ṣyāyayati -yituṃ) or jīv (c. 10. jīvayati -yituṃ), poṣaṇaṃ kṛ pālanaṃ kṛ pālanapoṣaṇaṃ kṛ.

NOURISHABLE, a. poṣaṇīyaḥ -yā -yaṃ poṣyaḥ -ṣyā -ṣyaṃ pālanīyaḥ -yā -yaṃ vṛṃhaṇīyaḥ -yā -yaṃ bharaṇīyaḥ -yā -yaṃ bharaṇyaḥ -ṇyā -ṇyaṃ bhāryyaḥ &c., sambhāryyaḥ &c.

NOURISHED, p. p. puṣṭaḥ -ṣṭā -ṣṭaṃ poṣitaḥ -tā -taṃ puṣitaḥ &c., pālitaḥ &c., pratipālitaḥ &c., bhṛtaḥ -tā -taṃ sambhṛtaḥ &c., bharitaḥ &c., vṛṃhitaḥ &c.

NOURISHER, s. poṣṭā m. (ṣṭṛ) poṣayitā m. (tṛ) pālayitā m., pratipālayitā m., pālakaḥ bharttā m. (rttṛ) pālanakarttā m., annadātā m., vṛṃhakaḥ annadaḥ.

NOURISHING, a. poṣakaḥ -kā -kaṃ pālakaḥ -kā -kaṃ pratipālakaḥ &c., pauṣṭikaḥ -kī -kaṃ puṣṭidaḥ -dā -daṃ vṛṃhaṇaḥ -ṇā -ṇī -ṇaṃ dhātupoṣakaḥ &c.

NOURISHMENT, s. (Act of nourishing) poṣaḥ -ṣaṇaṃ pālanaṃ pratipālanaṃ bharaṇaṃ bharimā m. (n) bhṛtiḥ f., sambhṛtiḥ f., āṣyāyanaṃ vṛṃhaṇaṃ puṣṭidānaṃ annadānaṃ.
     --(Food, aliment) āhāraḥ bhojanaṃ bhakṣyaṃ khādyaṃ annaṃ āhāryyaṃ abhyāhāryyaṃ abhyavahāraḥ abhyavahāryyaṃ śarīrayātrā dehayātrā jīvanaṃ -nakaḥ pauṣṭikaṃ bhṛtiḥ f., sambhṛtiḥ f., sambhāraḥ.

NOVEL, a. navaḥ -vā -vaṃ abhinavaḥ -vā -vaṃ navīnaḥ -nā -naṃ nūtanaḥ -nā -naṃ nūtnaḥ -tnā -tnaṃ navyaḥ -vyā -vyaṃ pratyagraḥ -grā -graṃ apūrvvaḥ -rvvā -rvvaṃ abhūtapūrvvaḥ &c., adṛṣṭapūrvvaḥ &c., aśrutapūrvvaḥ &c., aprācīnaḥ -nā -naṃ adbhutaḥ -tā -taṃ alaukikaḥ -kī -kaṃ vilakṣaṇaḥ -ṇā -ṇaṃ.

NOVEL, s. (Fictitious tale) kalpitakathā parikathā upakathā kathā upākhyānaṃ ākhyānaṃ kūṭārthakathā kūṭārthopākhyānaṃ mithyākathā prabandhakalpanā.

NOVELTY, s. navatā navīnatā nūtanatā -tvaṃ navyatā nāvyaṃ abhinavatā pratyagratā apūrvvatā -tvaṃ adbhutatvaṃ alaukikatvaṃ vilakṣaṇatā vailakṣaṇyaṃ.
     --(A novelty) navavastu n., nūtanavastu n., kautukaṃ āścaryyavastu.

NOVEMBER, s. mārgaśīrṣapūrvvārddhaṃ kārttikottarārddhaṃ mārgaśīrṣaḥ mārgaśiraḥ mārgaḥ agrahāyaṇaḥ āgrahāyaṇaḥ āgrahāyaṇikaḥ sahāḥ m. (s) kārttikaḥ kārttikikaḥ bāhulaḥ ūrjaḥ.

[Page 538b]

NOVENNIAL, a. navavarṣīyaḥ -yā -yaṃ navavarṣīṇaḥ -ṇā -ṇaṃ navavārṣikaḥ -kī -kaṃ.

NOVERCAL, a. vaimātrikaḥ -kī -kaṃ vaimātrīyaḥ -yā -yaṃ bimātṛyogyaḥ -gyā -gyaṃ.

NOVICE, s. navaśiṣyaḥ navachātraḥ nūtanaśiṣyaḥ navīnaśiṣyaḥ prāthamakalpikaḥ śaikṣaḥ kriyākāraḥ navābhyāsī m. (n) navīnābhyāsī m., nūtanābhyāsī vidyārambhakaḥ.

NOVITIATE, s. (State) navaśiṣyatvaṃ navachātratā -tvaṃ navachātradaśā navābhyāsitvaṃ nūtanābhyāsitvaṃ.
     --(Period of being a novice) navābhyāsakālaḥ navīnābhyāsitvakālaḥ vidyārambhakālaḥ.

NOW, adv. (At the present time) idānīm adhunā samprati sāmprataṃ adya etarhi ihasamaye varttamānakāle tatkāle sadyaskāle sāmpratakāle adhunātanakāle prastutakāle; 'now and then,' kadācit kadāpi kadācana karhicit jātu kāle kāle vāraṃ vāraṃ anukālaṃ; 'till now,' adyāpi adyāvadhi; 'from now,' adyārabhya adyaprabhṛti itaḥparaṃ; 'just now,' avyavahitadīrghakāle nūtanakāle; 'it was but now,' nanvidānīm.
     --(As an inceptive or connective particle) atha. atho.
     --(After this) tatas atas.

NOW-A-DAYS, adv. sāmpratakāle adhunātanakāle varttamānakāle adya,

NO WAY, NO WAYS, NO WISE, adv. na kathañcana na kathañcit na kathamapi na sarvvathā na sarvvathaiva.

NOWHERE, adv. na kvāpi na kutrāpi na kvacit na kutracit.

NOXIOUS, a. hiṃsraḥ -srā -sraṃ hiṃsakaḥ -kā -kaṃ hiṃsāluḥ -luḥ -lu hiṃsātmakaḥ -kā -kaṃ apakārī -riṇī -ri (n) apakārakaḥ -kā -kaṃ aniṣṭakārī &c., ahitakārī &c., nṛśaṃsaḥ -sā -saṃ śarāruḥ -ruḥ -ru śārukaḥ -kā -kaṃ daṃśeraḥ -rā -raṃ ghātukaḥ -kā -kaṃ upaghātakaḥ &c., naṃśukaḥ &c., apāyajanakaḥ &c., duṣṭaḥ -ṣṭā -ṣṭaṃ dūṣakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ kutsitaḥ -tā -taṃ.

NOXIOUSNESS, s. hiṃsratā apakārakatvaṃ dūṣakatā duṣṭatā ghātukatvaṃ.

NOZZLE, s. nāsāgraṃ nāsikāgraṃ nastaḥ prothaḥ -thaṃ potraṃ mukhaṃ agraṃ; 'nozzled as an ox,' nastitaḥ.

NUBILE, a. vivāhyaḥ -hyā -hyaṃ vivāhayogyaḥ -gyā -gyaṃ udvāhyaḥ &c.

NUBILOUS, a. sābhraḥ -bhrā -bhraṃ abhriyaḥ -yā -yaṃ sameghaḥ -ghā -ghaṃ meghākīrṇaḥ -rṇā -rṇaṃ meghācchannaḥ -nnā -nnaṃ meghācchāditaḥ -tā -taṃ. See GLOUDY.

NUCLEUS, s. samuccayāspadaṃ sañcayāspadaṃ hṛdayaṃ garbhaḥ vījaṃ.

NUDATION, s. nagnīkaraṇaṃ vivastrīkaraṇaṃ nirvastrīkaraṇaṃ.

NUDE, a. nagnaḥ -gnā -gnaṃ vivastraḥ -strā -straṃ nirvastraḥ &c. See NAKED.

To NUDGE, v. a. cal (c. 10. cālayati -yituṃ), aratninā taḍ (c. 10. tāḍayati -yituṃ).

NUDITY, s. nagnatā -tvaṃ vivastratvaṃ vastraśūnyatā aparicchadaṃ. See NAKEDNESS.

NUGACITY, s. anarthakatvaṃ -tā moghatā niṣphalatā lāghavaṃ laghutā.

NUGATORY, a. (Vain) nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ tṛṇaprāyaḥ -yā -yaṃ vyarthaḥ -rthā -rthaṃ.
     --(Of no force) moghaḥ -ghā -ghaṃ niṣphalaḥ -lā -laṃ viphalaḥ &c., phalahīnaḥ -nā -naṃ aniṣpannaḥ -nnā -nnaṃ nirvalaḥ -lā -laṃ prabhāvahīnaḥ &c., niṣprabhāvaḥ &c., luptaḥ -ptā -ptaṃ niṣpramāṇaḥ &c.

NUISANCE, s. kaṣṭaṃ bādhā bādhakaḥ pīḍā vyathā viḍambanā kaṇṭakaḥ -kaṃ utpātaḥ; 'public nuisance,' lokakaṇṭakaḥ; 'domestic,' gṛhotpātaḥ.

NULL, a. moghaḥ -ghā -ghaṃ vyarthaḥ -rthā -rthaṃ aniṣpannaḥ -nnā -nnaṃ luptaḥ -ptā -ptaṃ nirarthakaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ niṣphalaḥ -lā -laṃ viphalaḥ -lā -laṃ niṣprabhāvaḥ -vā -vaṃ nirbalaḥ -lā -laṃ nirjīvaḥ -vā -vaṃ vṛthā indec. mudhā indec.

To NULLIFY, v. a. moghīkṛ vyarthīkṛ adharīkṛ niṣphalīkṛ niṣphala (nom. niṣphalayati -yituṃ), viphalīkṛ lup (c. 6. lumpati loptuṃ, c. 10. lopa- yati -yituṃ), khaṇḍ (c. 10. khaṇḍayati -yituṃ), nirbalīkṛ niṣprabhāvīkṛ mudhā kṛ vṛthā kṛ.

NULLITY, s. (Want of force) moghatā vyarthatā nirarthakatā anarthakatā ānarthakyaṃ aniṣpannatā luptatā niṣphalatā.
     --(Nonentity) abhāvaḥ nāstitvaṃ avastu n., śūnyatā.

NUMB, a. suptaḥ -ptā -ptaṃ suptatvak m. f. n. (c) jaḍaḥ -ḍā -ḍaṃ stabdhaḥ -bdhā -bdhaṃ stabdhaceṣṭaḥ -ṣṭā -ṣṭaṃ stambhitaceṣṭaḥ &c., kuṇṭhaḥ -ṇṭhā -ṇṭhaṃ gatiśaktihīnaḥ -nā -naṃ spandanarahitaḥ -tā -taṃ stambhitacetanaḥ -nā -naṃ acetanaḥ -nā -naṃ caitanyarahitaḥ &c.; 'with cold,' śītākulaḥ -lā -laṃ.

To NUMB, v. a. jaḍīkṛ stabdhīkṛ caitanyaṃ stambh (c. 10. stambhayati -yituṃ, c. 5. stabhnoti stambhituṃ), caitanyastambhaṃ kṛ cetanāstambhanaṃ kṛ caitanyaṃ hṛ (c. 1. harati harttuṃ), tvaksuptiṃ kṛ śītākulīkṛ.

NUMBED, p. p. suptaḥ -ptā -ptaṃ jaḍīkṛtaḥ -tā -taṃ. See NUMB, a.

NUMBER, s. saṃkhyā.
     --(Assemblage of two or more units) rāśiḥ m., saṃkhyā; 'even number,' samasaṃkhyā; 'odd,' viṣamasaṃkhyā; 'whole number,' abhinnaṃ; 'five in number,' pañcasaṃkhyaḥ -khyā -khyaṃ pañcasaṃkhyakaḥ -kā -kaṃ.
     --(Amount) saṃkhyā gaṇanā parigaṇanā samudāyaḥ parimāṇaṃ.
     --(Multitude, collection) gaṇaḥ samūhaḥ samavāyaḥ saṅghaḥ saṅghātaḥ sañcayaḥ vṛndaṃ saṅgrahaḥ stomaḥ rāśiḥ m., puñjaḥ pūgaḥ; 'a number of young women,' taruṇīgaṇaḥ; 'a number of men,' puruṣasamūhaḥ puruṣasamavāyaḥ.
     --(A great number, many) bāhulyaṃ bahutvaṃ bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ bahusaṃkhyakaḥ -kā -kaṃ anekaḥ &c., pracuraḥ -rā -raṃ; 'in great number,' bahuśas anekaśas.
     --(Figure, arithmetical sign) aṅkaḥ saṃkhyā.
     --(Science of numbers) aṅkavidyā gaṇanāvidyā gaṇitaṃ vyaktaṃ; 'table of numbers,' aṅkapatraṃ aṅkajālaṃ sāraṇī.
     --(Verse) padyaṃ chandas n., kavitā padyaracanā.
     --(In grammar) vacanaṃ; 'singular number,' ekavacanaṃ; 'dual,' dvivacanaṃ; 'plural,' bahuvacanaṃ anekavacanaṃ.

To NUMBER, v. a. (Count) saṃkhyā (c. 2. -khyāti -tuṃ), parisaṃkhyā samparikhyā gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ pragaṇ aṅk (c. 10. aṅkayati -yituṃ), kal (c. 10. kalayati -yituṃ), gaṇanāṃ kṛ gaṇīkṛ.
     --(Affix a number) aṅk aṅkaṃ sthā in caus. (sthāpayati -yituṃ) or likh (c. 6. likhati lekhituṃ).

NUMBERED, p. p. saṃkhyātaḥ -tā -taṃ gaṇitaḥ -tā -taṃ aṅkitaḥ &c., kalitaḥ &c., gaṇībhūtaḥ -tā -taṃ gaṇīkṛtaḥ -tā -taṃ parigaṇitaḥ &c.

NUMBERER, s. saṃkhyākṛt m., gaṇakaḥ aṅkagaṇakaḥ gaṇanākārī m. (n).

NUMBERING, s. gaṇanaṃ -nā parigaṇanaṃ -nā saṃkhyānaṃ saṃkhyākaraṇaṃ gaṇitaṃ,

NUMBERLESS, a. asaṃkhyeyaḥ -yā -yaṃ asaṃkhyaḥ -khyā -khyaṃ agaṇanīyaḥ -yā -yaṃ agaṇyaḥ -ṇyā -ṇyaṃ asaṃkhyātaḥ -tā -taṃ gaṇanātītaḥ -tā -taṃ koṭyavadhiḥ -dhiḥ -dhi.

NUMBLES, s. pl. (Entrails of a deer) mṛgāntraṃ mṛgāntrāṇi n. pl.

NUMBNESS, s. tvaksuptiḥ f., tvaksvāpaḥ suptiḥ f., svāpaḥ jaḍatā jāḍyaṃ caitanyastambhaḥ cetanāstambhaḥ caitanyastabdhatā caitanyarāhityaṃ gatiśaktihīnatā kuṇṭhatā middhaṃ.

NUMERABLE, a. saṃkhyeyaḥ -yā -yaṃ gaṇanīyaḥ -yā -yaṃ gaṇyaḥ -ṇyā -ṇyaṃ gaṇeyaḥ -yā -yaṃ gaṇitavyaḥ -vyā -vyaṃ parigaṇanīyaḥ -yā -yaṃ.

NUMERAL, a. (Pertaining to or consisting of numbers) sāṃkhyaḥ -khyī -khyaṃ saṃkhyātmakaḥ -kā -kaṃ saṃkhyāviṣayaḥ -yā -yaṃ saṃkhyāsambandhī -ndhinī &c., saṃkhyāvācakaḥ &c., gaṇanāsambandhī &c., aṅkī -ṅkinī &c., aṅkātmakaḥ &c.

NUMERAL, s. (Figure) aṅkaḥ saṃkhyā saṃkhyācihnaṃ gaṇanācihnaṃ.

[Page 539b]

NUMERALLY, adv. saṃkhyānusārāt -reṇa yathāsaṃkhyaṃ saṃkhyāvat.

NUMERARY, a. amukasaṃkhyāsambandhī -ndhinī &c., amukasaṃkhyaḥ -khyā -khyaṃ.

NUMERATION, s. saṃkhyānaṃ saṃkhyatā gaṇanā parigaṇanā saṃkhyāparimāṇaṃ.

NUMERATOR, s. (Of a fraction) aṃśaḥ lavaḥ bhogaḥ hāraḥ hārakaḥ; 'numerator and denominator together,' rāśiḥ m.

NUMERICAL, a. sāṃkhyaḥ -khyī -khyaṃ yathāsaṃkhyaḥ -khyā -khyaṃ saṃkhyāpekṣakaḥ -kā -kaṃ saṃkhyoddeśakaḥ -kā -kaṃ saṃkhyāsambandhī &c. See NUMERAL, a.

NUMERICALLY, adv. yathāsaṃkhyaṃ saṃkhyāmapekṣya saṃkhyāmuddiśya yathāgaṇanaṃ gaṇanāṃ kṛtvā saṃkhyāṃ kṛtvā or gaṇayitvā.

NUMEROUS, a. vahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ bahusaṃkhyakaḥ -kā -kaṃ bahusaṃkhyaḥ -khyā -khyaṃ mahāsaṃkhyaḥ &c., anekaḥ -kā -kaṃ pracuraḥ -rā -raṃ bhūriḥ -riḥ -ri bhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ bhūyān -yasī -yaḥ (s) naikaḥ -kā -kaṃ puṣkalaḥ -lā -laṃ prājyaḥ -jyā -jyaṃ vipulaḥ -lā -laṃ.

NUMEROUSLY, adv. bahuśas anekaśas bāhulyena saṅghaśas.

NUMEROUSNESS, s. bahutvaṃ bāhulyaṃ anekatvaṃ -tā anaikyaṃ bahusaṃkhyatvaṃ.

NUMISMATIC, a. mudrāviṣayaḥ -yā -yaṃ nāṇakaviṣayakaḥ &c., mudrāsambandhī &c.

NUMISMATICS, s. mudrāvidyā nāṇakavidyā mudrāviṣayakā vidyā.

NUMSKULL, s. sthūlabuddhiḥ m., sthūladhīḥ m., alpabuddhiḥ jaḍadhīḥ.

NUN, s. maṭhanivāsinī maṭhavāsinī saṃsāratyāginī lokatyāginī saṅgaparityāginī rānnyāsinī tapasvinī vairāgiṇī taponiṣṭhā tapasyāsaktā dharmmabhaginī brahmacāriṇī yoginī.

NUNCIO, s. romīyadharmmādhyakṣasakāśād dūtaḥ mahādharmmādhyakṣadūtaḥ.

NUNCUPATIVE, NUNCUPATORY, a. sākṣāt kathitaḥ -tā -taṃ alikhitaḥ &c.

NUNNERY, s. dharmmabhaginīmaṭhaḥ tapasvinīmaṭhaḥ brahmacāriṇīmaṭhaḥ.

NUPTIAL, a. vaivāhikaḥ -kī -kaṃ udvāhikaḥ -kā -kaṃ audvāhikaḥ -kī -kaṃ pāṇigrahaṇikaḥ -kī -kaṃ vivāhīyaḥ -yā -yaṃ vivāhī -hinī -hi (n) udvāhī &c., vivāhasambandhī &c., vivāha in comp.; 'nuptial feast,' vivāhamahotsavaḥ; 'nuptial gift,' yautakaṃ audvāhikaṃ pāriṇāyyaṃ haraṇaṃ sudāyaḥ -yaṃ.

NUPTIALS, s. pl. vivāhaḥ udvāhaḥ pariṇayanaṃ vivāhavidhiḥ m., vivāhakriyā vivāhasaṃskāraḥ pāṇigrahaṇaṃ.

NURSE, s. dhātrī dhātreyī -yikā aṅkapālī upamātā f. (tṛ) mātṛkā pratipālikā pālayitrī dhanyā papuḥ f.
     --(In sickness) upacārakartrī upacārikā rugnaparicārikā rogārttapālikā rogasevikā.
     --(Fosterer, cherisher) pālakaḥ pratipālakaḥ pālayitā m. (tṛ) poṣakaḥ poṣṭā m. (ṣṭṛ).

To NURSE, v. a. (Foster, take care of a child, &c.) pāl (c. 10. pālayati -yituṃ), pratipāl aṅke pāl kroḍe pāl puṣ (c. 1. poṣati, c. 9. puṣṇāti, c. 10. poṣayati -yituṃ) or paripuṣ kroḍīkṛ aṅkīkṛ.
     --(Attend upon a sick person) rogiṇam upacar (c. 1. -carati -rituṃ) or paricar or pāl or pratipāl or sev (c. 1. sevate -vituṃ) or upasev.
     --(Suckle) dugdhaṃ or stanyaṃ or stanaṃ dā (c. 3. dadāti dātuṃ) or in caus. (pāyayati -yituṃ) or ghe in caus. (dhāpayati -yituṃ) stanadānena or stanyadānena puṣ or pāl.
     --(Nourish, cherish) bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), sambhṛ pāl.

NURSED, p. p. pālitaḥ -tā -taṃ aṅke pālitaḥ -tā -taṃ or pratipālitaḥ &c., poṣitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ bharitaḥ -tā -taṃ.
     --(In sickness, &c.) upacaritaḥ -tā -taṃ.

NURSERY, s. bālasthānaṃ bālagṛhaṃ bālakasthānaṃ pālanasthānaṃ poṣaṇasthānaṃ.

NURSERY-MAN, s. puṣpājīvī m. (n) puṣpaśākotpattijīvī m. (n).

NURSING, s. pālanaṃ aṅkepālanaṃ aṅkapālikā pratipālanaṃ poṣaṇaṃ bharaṇaṃ culumpaḥ lālanaṃ kroḍīkaraṇaṃ.
     --(In sickness, &c.) upacāraḥ.

[Page 540a]

NURSLING, s. stanandhayaḥ -yā stanapaḥ -pā -pāḥ m., stanapāyī m. (n) bālaḥ.

NURTURE, s. (Nourishment, food) āhāraḥ bhakṣyaṃ śarīrayātrā bhṛtiḥ f., sambhṛtiḥ f., pauṣṭikaṃ.
     --(Education, bringing up) śikṣā upadeśaḥ abhyāsaḥ puṣṭiḥ f., poṣaḥ -ṣaṇaṃ pālanaṃ pratipālanaṃ bharimā m. (n).

To NURTURE, v. a. (Nourish) puṣ (c. 10. poṣayati -yituṃ), paripuṣ pāl (c. 10. pālayati -yituṃ), pratipāl bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), pālanaṃ kṛ poṣaṇaṃ kṛ.
     --(Educate) śikṣ (c. 10. śikṣayati -yituṃ), vinī (c. 1. -nayati -netuṃ).

To NUSTLE, v. a. aṅke pāl (c. 10. pālayati -yituṃ), aṅkīkṛ kroḍīkṛ.

NUT, s. khādyavījagarbham aṇḍākṛti dṛḍhaphalaṃ or ghanaphalavījaṃ.

NUTANT, a. praṇataśirāḥ -rāḥ -raḥ (s) avanataśirāḥ &c., nataśirāḥ &c.

NUT-BROWN, a. pūrvvoktaphalavat śyāvaḥ -vā -vaṃ or śyāmaḥ -mā -maṃ.

NUT-CRACKERS, s. pl. sandaṃśaḥ sandaṃśakaṃ sandaṃśakā.

NUTMEG, s. jātikośaṃ jātiphalaṃ jātiḥ -tī f., jātīkośaṃ jātīkoṣaṃ jātīphalaṃ samudrāntaṃ puvāgaḥ dvidhātmakaṃ lavaṃ tṛkhaṃ. See MACE.

NUTRIMENT, s. (Food) āhāraḥ bhojanaṃ pauṣṭikaṃ. See NOURISHMENT.

NUTRITION, s. (Act) poṣaṇaṃ puṣṭiḥ f., poṣaḥ āṣyāyanaṃ. See NOURISHMENT.

NUTRITIOUS, NUTRITIVE, a. pauṣṭikaḥ -kī -kaṃ puṣṭidaḥ -dā -daṃ poṣakaḥ -kā -kaṃ dhātupoṣakaḥ &c., dhātuvardhakaḥ -kā -kaṃ puṣṭikaraḥ -rī -raṃ puṣṭikārakaḥ -kā -kaṃ puṣṭijanakaḥ &c., dhātubhṛt m. f. n., balavardhakaḥ &c., balavardhanaḥ -nā -naṃ vṛṃhaṇaḥ -ṇā -ṇī -ṇaṃ.

NUTSHELL, s. vījakavacaḥ -caṃ vījakañcukaḥ vījapuṭaḥ.

NUX-VOMICA, s. (Poisonous fruit) varambarā.

NYCTALOPS, s. rātridṛṣṭiḥ m. f., niśādṛṣṭiḥ m. f., rātridṛk m. (ś).

NYCTALOPY, NYCTALOPIA, s. rātridṛṣṭiḥ f., niśādṛṣṭiḥ f.

NYMPH, s. apsarāḥ f. (s) apsarā jalavanadevatā jaladevatā vanadevatā jaladevī vanadevī jalavanadevī nadīdevatā yakṣiṇī vidyādharī.
     --(Beautiful woman, lass) sundarī mugdhā pramadā tanvaṅgī kanyā.

NYMPH-LIKE, a. apsarāyogyaḥ -gyā -gyaṃ apsarastulyaḥ -lyā -lyaṃ.

NYMPHOMANIA, s. (A disease) aticaraṇā.

O.

O! exclam. (Vocative) bhoḥ bhos bho bhobho he.
     --(To inferiors) re are arere hai aho.
     --(Expressive of surprise, grief, anger, &c.) ā āḥ hā ahaha ahahā hanta aho ahovat.

OAF, s. sthūlabuddhiḥ m., sthūlajanaḥ mandabuddhiḥ jaḍabuddhiḥ mūrkhaḥ mūḍhaḥ barbaraḥ.

OAFISH, a. sthūlasvabhāvaḥ -vā -vaṃ mandasvabhāvaḥ &c., abuddhiḥ -ddhiḥ -ddhi.

OAK, s. sindūraḥ sindūravṛkṣaḥ vanavṛkṣabhedaḥ vanyapādapabhedaḥ vanarājiḥ.

OAKEN, s. sindūrakāṣṭhamayaḥ -yī -yaṃ sindūravṛkṣanirmmitaḥ -tā -taṃ.

OAKUM, s. jīrṇarajjukhaṇḍaḥ śaṇakhaṇḍaḥ khaṇḍitarajjuḥ m. f., śaṇasūtrakaṃ.

OAR, s. kṣepaṇiḥ -ṇī f., kṣipaṇiḥ -ṇī kṣapaṇī naukādaṇḍaḥ naudaṇḍaḥ aritraṃ āritraṃ taraṇḍaḥ tarirathaḥ.

OARED, a. daṇḍavān -vatī -vat (t) daṇḍī -ṇḍinī -ṇḍi (n); 'fouroared,' caturdaṇḍavān &c., caturdaṇḍī &c.

OARASMAN, s. naukādaṇḍadharaḥ -dhārī m. (n) naudaṇḍacālakaḥ.

OASIS, s. marubhūmimadhyagataṃ śāḍvalasthalaṃ marumadhyasthaṃ śādvalasthānaṃ.

OAT, s. oṭsaṃjñakaḥ śasyabhedaḥ or dhānyabhedaḥ.

OATEN, a. pūrvvoktaśasyamayaḥ -yī -yaṃ pūrvvoktadhānyacūrṇamayaḥ &c.

OATH, s. śapathaḥ śāpaḥ śapaḥ -panaṃ abhiśāpaḥ pariśāpaḥ divyaṃ satyaṃ samayaḥ pratyayaḥ abhīṣaṅgaḥ abhiṣaṅgaḥ parigrahaḥ kriyā; 'to take an oath,' śap (c. 1. śapati -te, c. 4. śaṣyati -te śaṣṭuṃ), abhiśap śapathaṃ kṛ śapathaṃ śap; 'he took an oath,' śapathaṃ śepe; 'to administer an oath,' śap (c. 10. śāpayati -yituṃ); 'made to take an oath,' śāpitaḥ -tā -taṃ; 'with an oath,' saśapathaṃ śapathapūrvvaṃ śapathapuraḥsaraṃ.

OATH-BREAKING, s. śapathabhaṅgaḥ divyabhaṅgaḥ mithyāśapathaḥ mithyādivyaṃ.

OAT-MEAL, s. oṭsaṃjñakaśasyacūrṇaṃ pūrvvoktadhānyakṣodaḥ.

OBDURACY, s. stabdhacittatā cittastabdhatā stabdhatā kaṭhinacittatvaṃ cittakāṭhinyaṃ kaṭhinatā dṛḍhatā dārḍhyaṃ ananutāpaśīlatā anutāpavimukhatā āgrahaḥ āgrahaśīlatā pāpāgrahaḥ pāpātyāgaḥ.

OBDURATE, a. stabdhacittaḥ -ttā -ttaṃ kaṭhinacittaḥ &c., dṛḍhacittaḥ &c., ananutāpaśīlaḥ -lā -laṃ anutāpavimukhaḥ -khā -khaṃ anutāpaparāṅmukhaḥ -khā -khaṃ durāgrahī -hiṇī -hi (n) pāpāgrahī &c., pāpātyāgī &c.

OBDURATELY, adv. stabdhacittatvāt kaṭhinacittatvāt sakāṭhinyaṃ.

OBEDIENCE, s. ājñānuvarttanaṃ ājñānusaraṇaṃ ājñākaraṇaṃ ājñāpālanaṃ ājñānuvṛttiḥ f., ājñānukūlatā ājñānukūlyaṃ ājñāgrāhitvaṃ ājñādhāraṇaṃ ājñādhīnatā ājñānurodhaḥ ājñāsevanaṃ ādeśakaraṇaṃ nideśakaraṇaṃ ājñāparatā ājñānuvidhāyitā vaśatā vaśyatā śuśrūṣā -ṣaṇaṃ anuvarttanaṃ anuvṛttiḥ f., anukūlatā ānukūlyaṃ vaśavarttanaṃ mānyatā ājñāmānanaṃ vaśībhūtatā.

OBEDIENT, a. ājñānuvarttī -rttinī -rtti (n) ājñāpālakaḥ -kā -kaṃ ājñādhīnaḥ -nā -naṃ ājñānuyāyī &c., ājñānusārī &c., ājñākaraḥ -rī -raṃ ājñākārī &c., ādeśakārī &c., nideśakārī &c., ādeśakaraḥ &c., vacanakaraḥ &c., vacaskaraḥ &c., ājñāsevī &c., ājñāparaḥ -rā -raṃ anuśāsanaparaḥ &c., vaśaḥ -śā -śaṃ vaśyaḥ -śyā -śyaṃ vaśavarttī &c., vaśānugaḥ -gā -gaṃ śuśrūṣuḥ -ṣuḥ -ṣu ājñāvahaḥ -hā -haṃ ājñāvāhakaḥ -kā -kaṃ ājñāsampādakaḥ &c., ājñāsampādī &c., ājñādhārī &c., anuvarttī &c., anuvidhāyī &c., vidhāyī &c., anukūlaḥ -lā -laṃ sevī &c., ājñāgrāhī &c., vacanagrāhī &c., nideśagrāhī &c., āśravaḥ -vā -vaṃ adhīnaḥ -nā -naṃ; 'obedient to a parent,' pitṛvākparaḥ -rā -raṃ pitṛvacanakaraḥ -rā -raṃ pitṛvaśaḥ -śā -śaṃ pitṛvaśānugaḥ &c.

OBEDIENTLY, adv. śuśrūṣayā sānuvarttanaṃ ājñānuvarttanapūrvvaṃ sānukūlyaṃ ājñānusāreṇa -ratas ājñānuvarttanena yathādiṣṭaṃ yathādeśaṃ yathājñaṃ yathānujñaṃ.

OBEISANCE, s. namaskāraḥ praṇāmaḥ praṇatiḥ f., praṇipātaḥ praṇipatanaṃ namas indecl., namasyā sannatiḥ f., natiḥ f., namanaṃ vinayaḥ vinītiḥ f., upasaṅgrahaḥ; 'from inferiors to superiors,' añjaliḥ m., añjalikarmma n. (n) añjalibandhanaṃ vandanaṃ; 'from a Brahman,' āśīrvādaḥ; 'from an inferior to a religious preceptor, Guru, &c.,' abhivādanaṃ abhivandanaṃ; 'from Hindūs of inferior caste,' daṇḍavat; 'to an idol, &c.,' vandanaṃ.
     --(Profound obeisance with all the members of the body) sāṣṭāṅgapraṇāmaḥ sāṣṭāṅganamaskāraḥ aṣṭāṅgapātaḥ aṣṭāṅgapraṇāmaḥ; 'to make obeisance,' namaskṛ praṇam (c. 1. -ṇamati -ṇantuṃ), śirasā praṇam kāyaṃ praṇam praṇipat (c. 1. -patati -tituṃ), sāṣṭāṅgapātaṃ praṇipat; 'having made obeisance,' praṇamya.

OBELISK, s. sūcyākāraḥ stambhaḥ dīrghaprastaramayaḥ stambhaviśeṣaḥ.

OBERRATION, s. bhramaṇaṃ -ṇā paribhramaṇaṃ paryyaṭanaṃ itastato bhramaṇaṃ.

OBESE, a. medasvī -svinī -svi (n) pīnaḥ -nā -naṃ pīvaraḥ -rā -raṃ sthūlaḥ -lā -laṃ sthūlakāyaḥ -yā -yaṃ māṃsalaḥ lā -laṃ.

OBESENESS, OBESITY, s. medasvitā medovṛddhiḥ f., sthūlatā pīnatā.

To OBEY, v. a. ājñām or vacanam anuvṛt (c. 1. -varttate -rttituṃ), yathādiṣṭam anuṣṭā (c. 1. -tiṣṭhati -ṣṭhātuṃ), yathājñaptaṃ vidhā (c. 3. -dadhāti -dhātuṃ) or kṛ śru in des. (śuśrūṣate -ṣituṃ) anuvidhā in pass. (-dhīyate) anurudh in pass. (-rudhyate) sev (c. 1. sevate -vituṃ), upasev ājñāṃ or vacanaṃ pratīṣ (c. 6. -icchati -eṣituṃ) or sampratīṣ upacar (c. 1. -carati -rituṃ), upācar upās (c. 2. -āste -āsituṃ), paryupās samupās abhyupe (c. 2. abhyupaiti -tuṃ, rt. i), man (c. 10. mānayati -yituṃ), ājñāṃ pāl (c. 10. pālayati -yituṃ) or grah (c. 9. gṛhlāti grahītuṃ) or pratigrah anukūla (nom. anukūlayati -yituṃ), upajīv (c. 1. -jīvati -vituṃ), ājñānuvarttanaṃ kṛ.
     --(Submit to the control of another) paravaśībhū paravaśaṃ gam (c. 1. gacchati gantuṃ).

OBEYED, p. p. śuśrūṣitaḥ -tā -taṃ yathādiṣṭam anuṣṭhitaḥ -tā -taṃ or vihitaḥ -tā -taṃ mānitaḥ -tā -taṃ paryupāsitaḥ -tā -taṃ sevitaḥ -tā -taṃ.

To OBFUSCATE, v. a. malinīkṛ timira (nom. timirayati -yituṃ), timirīkṛ kaluṣīkṛ malina (nom. malinayati -yituṃ).

OBFUSCATED, p. p. malinīkṛtaḥ -tā -taṃ timirīkṛtaḥ &c., kaluṣīkṛtaḥ &c.

OBFUSCATION, s. kaluṣīkaraṇaṃ malinīkaraṇaṃ niṣprabhatā sāndhakāratā.

OBIT, s. mṛtakriyā mṛtakarmma n. (n) antyakarmma n. See OBSEQUIES.

OBITUARY, s. (List of the dead) mṛtasaṃkhyāpatraṃ mṛtaparisaṃkhyā mṛtanāmāvalipatraṃ.
     --(Account of the dead) mṛtavarṇanaṃ -nā mṛtacaritraṃ mṛtavivaraṇaṃ.

OBJECT, s. (That about which any power or faculty is employed, or by which something is presented to the mind) viṣayaḥ arthaḥ indriyārthaḥ gocaraḥ pātraṃ bhājanaṃ bhūmiḥ f., āspadaṃ sthānaṃ. The first four of these words refer properly to objects of sense, of which five are given, viz. 'form,' rūpaṃ; 'sound,' śabdaḥ; 'odour,' gandhaḥ; 'flavor,' rasaḥ; 'touch,' sparśaḥ. The other words are used elegantly in composition, thus, 'an object of confidence,' viśvāsapātraṃ viśvāsabhūmiḥ f., viśvāsāspadaṃ viśvāsasthānaṃ; 'of affection,' snehabhūmiḥ f., prītipātraṃ; 'of favor,' prasādabhūmiḥ f.; 'of compassion,' kṛpāpātraṃ dayābhājanaṃ; 'of disgrace,' abhibhavāspadaṃ; 'of blame,' nindāpātraṃ nindāviṣayaḥ; 'of praise,' stutibhājanaṃ; 'of honor,' mānabhājanaṃ; 'of charity or liberality,' dānapātraṃ; 'of dispute or litigation,' vyavahāraviṣayaḥ vyavahārasthānaṃ; 'of taxation,' śulkasthānaṃ; 'deserving object of charity, &c.,' supātraṃ pātraṃ; 'undeserving,' kupātraṃ apātraṃ; 'visible object,' cakṣurviṣayaḥ.
     --(Purpose, end, that to which the mind is directed) abhiprāyaḥ āśayaḥ abhipretaṃ arthaḥ viṣayaḥ uddeśaḥ tātparyyaṃ kāryyaṃ kāryyavastu n., prayojanaṃ prayogaḥ abhisandhiḥ m., prārthitaṃ iṣṭaṃ padārthaḥ lakṣaṃ lakṣyaṃ hetuḥ m., nimittaṃ agrabhūmiḥ; 'accomplishment of one's object,' svārthasiddhiḥ f., kāryyasiddhiḥ f., iṣṭasiddhiḥ f., kṛtārthatā caritārthatā iṣṭāpattiḥ f., āśāprāptiḥ f.; 'one who has accomplished his object,' kṛtārthaḥ -rthā -rthaṃ caritārthaḥ &c., prāptārthaḥ &c., kṛtakṛtyaḥ -tyā -tyaṃ āśāprāptaḥ -ptā -ptaṃ; 'I have gained my object,' kṛtārtho'smi caritārtho'smi; 'one's own private object or end,' svārthaḥ svahitaṃ svasādhanaṃ; 'highest object,' paramārthaḥ; 'important object,' gurvarthaḥ; 'the four objects of human pursuit collectively,' caturvargaḥ caturbhadraṃ; these are 'virtue,' dharmmaḥ; 'wealth,' arthaḥ; 'love,' kāmaḥ; 'final beatitude,' mokṣaḥ; 'the three objects without the last,' trivargaḥ trigaṇaṃ; 'with what object,' kimarthaṃ kimuddiśya.
     --(In grammar) karmma n. (n) karmmapadaṃ.

To OBJECT, v. a. or n. bādh (c. 1. bādhate -dhituṃ), bādhārthaṃ hetuṃ vad (c. 1. vadati -dituṃ), viruddhahetuṃ vad bādhāṃ kṛ bādhārthaṃ vacanaṃ vad viruddhavacanaṃ vad apavad visaṃvad viparītaṃ vad adharīkṛ vitaṇḍ (c. 1. -taṇḍate -ṇḍituṃ), paryyudas (c. 4. -asyati -asituṃ), niras virodhārthaṃ vacanaṃ vad virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh na samman (c. 4. -manyate -mantuṃ), na anuman na pratigrah (c. 9. -gṛhlāti -grahītuṃ), na anumud (c. 1. -modate -dituṃ), na svīkṛ asvīkāraṃ kṛ asammatiṃ kṛ asammataḥ -tā -taṃ bhū ananumodanaṃ kṛ udgrāhaṃ kṛ paravākyaṃ khaṇḍ (c. 10. khaṇḍayati -yituṃ), vyāghātaṃ kṛ āpattiṃ kṛ.

OBJECTED TO, p. p. paryyudastaḥ -stā -staṃ apavāditaḥ -tā -taṃ asvīkṛtaḥ -tā -taṃ.

OBJECTION, s. bādhā -dhaḥ -dhakaṃ viruddhahetuḥ m., bādhārthakahetuḥ m., virodhārthakahetuḥ m., viruddhavacanaṃ udgrāhaḥ kakṣā apavādaḥ śaṅkā āśaṅkā apavādaḥ viparītavacanaṃ vākyakhaṇḍanaṃ vākyavirodhaḥ vyāghātaḥ pratibandhaḥ āpattiḥ f., vipratipattiḥ f., pratyavāyaḥ vitaṇḍā ākṣepaḥ paryyudāsaḥ; 'making an objection,' viruddhahetuvādaḥ kakṣāvādaḥ; 'settling an objection,' samādhiḥ m., samādhānaṃ.

OBJECTIONABLE, a. bādhyaḥ -dhyā -dhyaṃ bādhanīyaḥ -yā -yaṃ sabādhaḥ -dhā -dhaṃ pariharaṇīyaḥ -yā -yaṃ parihāryyaḥ -ryyā -ryyaṃ varjanīyaḥ -yā -yaṃ varjyaḥ -rjyā -rjyaṃ apavādyaḥ -dyā -dyaṃ sadoṣaḥ -ṣā -ṣaṃ pratiṣedhārhaḥ -rhā -rhaṃ niṣedhārhaḥ &c., śaṅkanīyaḥ -yā -yaṃ āśaṅkanīyaḥ &c., pratibandhārhaḥ &c.; 'objectionable person or thing,' parihāraḥ.

OBJECTIONABLENESS, s. bādhyatā sabādhatvaṃ bādhaḥ sadoṣatā.

OBJECTIVE, a. (Pertaining to the object) svādhārasthitaḥ -tā -taṃ svādhāraniṣṭhaḥ -ṣṭhā -ṣṭhaṃ viṣayāśritaḥ -tā -taṃ viṣayaniṣṭhaḥ &c., padārthāśritaḥ -tā -taṃ viṣayasambandhī -ndhinī &c., pātraniṣṭhaḥ &c., pātrasambandhī &c.
     --(In grammar) karmmapadaviṣayaḥ -yā -yaṃ.

OBJECTOR, s. bādhakaḥ viruddhahetuvādī m. (n) kakṣāvādī apavādakaḥ.

To OBJURGATE, v. a. nind (c. 1. nindati -ndituṃ), upālabh (c. 1. -labhate -labdhuṃ), ākruś (c. 1. -krośati -kroṣṭuṃ), samākruś bharts (c. 10. bhartsayate -ti -yituṃ), kṣip (c. 6. kṣipati kṣeptuṃ), avakṣip ākṣip adhikṣip dhikkṛ.

OBJURGATION, s. nindā upālambhaḥ tiraskāraḥ bhartsanavākyaṃ nirbhartsanaṃ kṣepaḥ avakṣepaḥ dhikkāraḥ parīvādaḥ.

OBJURGATORY, a. nindakaḥ -kā -kaṃ nindārthakaḥ -kā -kaṃ tiraskārārthakaḥ &c.

OBLATION, s. (Offering to the gods, &c.) baliḥ m., upahāraḥ devopahāraḥ upaharaṇaṃ hutaṃ havyaṃ homaḥ hutahomaṃ āhutiḥ f., āhavaḥ -vanaṃ havanaṃ upāyanaṃ devopāyanaṃ kavyaṃ nirvapaṇaṃ avadānaṃ satraṃ caruḥ m., prayāgaḥ iṣṭiḥ f., vaitānaṃ vitānaḥ -naṃ savaḥ pātrīraḥ kuṇḍapāyyaḥ.
     --(Of eatable articles, &c.) naivedyaṃ nivedanaṃ.
     --(Of curds) pṛṣadājyaṃ.
     --(Of rice-milk and sugar) paramānnaṃ pāyasaḥ.
     --(A respectful oblation of rice, &c. with water) arghyaṃ arghaḥ; 'the presentation of it,' ardhadānaṃ.
     --(Oblation to all the deities) vaiśvadevaṃ vaiśvadevakarmma n.
     --(To the manes) kavyaṃ. See MANES. (To the gods and manes) havyakavyaṃ; 'dressed oblation,' havyapākaḥ; 'grand and extraordinary oblation,' mahābaliḥ m., mahānaivedyaṃ; 'proper for an oblation,' havyaḥ -vyā -vyaṃ; 'to make an oblation to fire,' anale homaṃ kṛ.

OBLECTATION, s. ānandaḥ āhlādaḥ harṣaḥ pramodaḥ madaḥ.

To OBLIGATE, v. a. bandh (c. 9. badhnāti banddhuṃ), nibandh baddhaṃ -ddhāṃ -ddhaṃ kṛ niyamena bandh niyamapūrvvaṃ or pratijñāpūrvvaṃ bandh.

OBLIGATION, s. (Binding power, as of a vow, promise, debt, &c., incumbency) avaśyakatā -tvaṃ āvaśyakatā avaśyakarttavyatā -tvaṃ avaśyakāryyatā karttavyatā vidheyatā avaśyambhāvaḥ āvaśyaṃ bhāraḥ ṛṇaṃ; 'under the obligation of a debt,' ṛṇī -ṇinī -ṇi (n); 'free from obligation,' aṛṇī &c., avatīrṇarṇaḥ -rṇā -rṇaṃ uttīrṇaḥ &c., ṛṇamuktaḥ -ktā -ktaṃ; 'religious obligation,' vrataṃ yamaḥ niyamaḥ viṣayaḥ; 'under a religious obligation,' vratī &c., vratasthaḥ -sthā -sthaṃ; 'observing or taking on one's self a religious obligation,' vratācaraṇaṃ vratasaṅgrahaḥ; 'violating it,' vratalopaḥ -panaṃ.
     --(Engagement, compact) niyamaḥ samayaḥ pratijñā -jñānaṃ saṃvid f., saṃskāraḥ upagamaḥ abhyupagamaḥ abhyupāyaḥ sandhā sandhānaṃ sandhiḥ m., saṃśravaḥ.
     --(Bound state) baddhatā nibaddhatā.
     --(Favor, any act by which a person becomes bound to another) upakāraḥ anugrahaḥ upakṛtaṃ sukṛtaṃ hitaṃ priyaṃ upacāraḥ kṛtopakāraḥ; 'to lay under an obligation,' upakṛ upakāreṇa baddhaṃ -ddhāṃ kṛ upakārabaddhaṃ -ddhāṃ kṛ.

OBLIGATORY, a. avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyakarttavyaḥ -vyā -vyaṃ avaśyaḥ -śyā -śyaṃ avaśyakāryyaḥ -ryyā -ryyaṃ avaśyamantavyaḥ -vyā -vyaṃ avaśyamānanīyaḥ -yā -yaṃ avaśyapālanīyaḥ -yā -yaṃ.

To OBLIGE, v. a. (Constrain, compel). Expressed by the causal form usually in conjunction with balāt or balena or balātkāreṇa; as, 'to oblige a man to do any thing,' balena puruṣaṃ kiñcit kṛ in caus. (kārayati -yituṃ) or pravṛt in caus. (-varttayati -yituṃ); 'to oblige to pay,' in caus. (dāpayati -yituṃ); 'to oblige to go,' balena gam (c. 10. gamayati -yituṃ); 'he obliged me to take the book,' śāstraṃ māṃ grāhayāmāsa. The root arh is sometimes used in this sense. See To COMPEL. (Bind) bandh (c. 9. badhnāti banddhuṃ), nibandh.
     --(By a compact or agreement) niyamena or niyamapūrvvaṃ or pratijñāpūrvvaṃ bandh.
     --(By a favor or kindness) upakāreṇa bandh or baddhaṃ -ddhāṃ kṛ upakārabaddhaṃ -ddhāṃ kṛ.
     --(Favor, do a favor to) anugrah (c. 9. -gṛhlāti -grahītuṃ), anugrahaṃ kṛ anurudh (c. 4. -rudhyati -te -roddhuṃ), upakṛ upakāraṃ kṛ sāhāyyaṃ kṛ hitaṃ kṛ priyaṃ kṛ; 'to be obliged.' See the next.

OBLIGED, p. p. (Compelled) expressed by the pass. part. of the causal form. See COMPELLED, CONSTRAINED. (Bound) baddhaḥ -ddhā -ddhaṃ; 'by a favor,' upakārabaddhaḥ &c.
     --(Favored, indebted) anugṛhītaḥ -tā -taṃ upakṛtaḥ -tā -taṃ; 'I am obliged to you for your advice,' anugṛhīto'smi or anugṛhīto'haṃ tavopadeśena.

OBLIGING, a. (Having the disposition to do favors) upakāraśīlaḥ -lā -laṃ upakārī -riṇī -ri (n) paropakārī &c., upakārabuddhiḥ -ddhiḥ -ddhi anugrāhī &c., anurodhī &c., anukūlaḥ -lā -laṃ priyaṅkaraḥ -rā -raṃ muśīlaḥ -lā -laṃ.

OBLIGINGLY, adv. upakāraśīlatvāt upakārabuddhyā sānugrahaṃ anugraheṇa anurodhena sānukūlyaṃ prītyā suśīlavat muśīlatvāt.

OBLIGINGNESS, s. upakāraśīlatā paropakāraśīlatā paropakāritā anugrahaḥ anugrahaśīlatā anurodhaḥ anukūlatā ānukūlyaṃ suśīlatā.

OBLIQUE, a. (Not direct) vakraḥ -krā -kraṃ vakrimaḥ -mā -maṃ kuṭilaḥ -lā -laṃ jihmaḥ -hmā -hmaṃ vijihmaḥ &c., tiryaṅ -raścī -ryak (c) asaralaḥ -lā -laṃ anṛjuḥ -juḥ -ju vakrī -kriṇī -kri (n) viṣamaḥ -mā -maṃ,
     --(As language, &c.) vakraḥ -krā -kraṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ uparodhī &c.; 'oblique speech,' vakroktiḥ f., vakrabhaṇitaṃ.
     --(In grammar) kārakavibhaktikaḥ -kā -kaṃ; 'oblique case,' kārakaṃ kārakavibhaktiḥ f., kārakaṃ.
     --(Oblique vision) vakradṛṣṭiḥ f.; 'having it,' vakradṛṣṭiḥ ṣṭiḥ -ṣṭi tiryagdṛṣṭiḥ &c.

OBLIQUELY, adv. vakraṃ kuṭilaṃ tiryak tiras jihmaṃ vijihmaṃ asaralaṃ.

OBLIQUENESS, OBLIQUITY, s. vakratā kuṭilatā kauṭilyaṃ jihmatā tiryaktvaṃ asaralatā asāralyaṃ anṛjutā -tvaṃ viṣamatā; 'of vision,' vakradṛṣṭiḥ f., dṛṣṭivakratā vakradṛṣṭitvaṃ tiryagdṛṣṭitvaṃ.
     --(Deviation from moral rectitude) vimārgagamanaṃ vipathagamanaṃ utpathagamanaṃ kapathagamanaṃ satpathabhraṃśaḥ satpathatyāgaḥ asadācāraḥ vyabhicāraḥ.

To OBLITERATE, v. a. apamṛj (c. 2. -mārṣṭi -rṣṭuṃ), vyāmṛj pramṛj avamṛj vyāmṛś (c. 6. -mṛśati -mraṣṭuṃ), avamṛś vyāmarṣaṃ kṛ avamarṣaṇaṃ kṛ ucchid (c. 7. -chinatti -chettuṃ), lup (c. 6. lumpati loptuṃ), lopaṃ kṛ vinaś (c. 10. -nāśayati -yituṃ), unmūl (c. 10. -mūlayati -yituṃ); 'is obliterated from the memory,' vismāryyate.

OBLITERATED, p. p. apamṛṣṭaḥ -ṣṭā -ṣṭaṃ vyāmṛṣṭaḥ &c., unmṛṣṭaḥ &c., ucchinnaḥ -nnā -nnaṃ luptaḥ -ptā -ptaṃ vitīrṇaḥ -rṇā -rṇaṃ.

OBLITERATION, s. mārjanā apamārjanā vyāmarṣaḥ avamarṣaṇaṃ lopaḥ.

OBLIVION, s. vismṛtiḥ f., vismaraṇaṃ asmṛtiḥ f., asmaraṇaṃ smṛtināśaḥ smṛtihāniḥ f., vyāmohaḥ.
     --(Remission of offences) doṣavismaraṇaṃ sakalāparādhamocanaṃ.

OBLIVIOUS, a. (Causing forgetfulness) vismārakaḥ -kā -kaṃ vismṛtijanakaḥ -kā -kaṃ vismṛtikārakaḥ &c.
     --(Forgetful) vismaraṇaśīlaḥ -lā -laṃ.

OBLIVIOUSNESS, s. vismaraṇaśīlatā vismṛtiḥ f. See FORGETFULNESS.

OBLONG, a. āyataḥ -tā -taṃ āyatimān -matī -mat (t) dīrghacaturasraḥ -srā -sraṃ dīrghacaturasrākāraḥ -rā -raṃ dīrghākāraḥ &c.

OBLONG, a. (The figure) āyataḥ -taṃ dīrghacaturasraḥ -sraṃ.

OBLOQUY, s. nindā parīvādaḥ paribhāṣaṇaṃ apavādaḥ nindoktiḥ f., paruṣoktiḥ f., durvākyaṃ duruktaṃ vācyatā tiraskāraḥ.

OBMUTESCENCE, s. maunaṃ abhāṣaṇaṃ vākstambhaḥ vāgrodhaḥ gatavāktvaṃ.

OBNOXIOUS, a. (Liable, subject) yogyaḥ -gyā -gyaṃ adhīnaḥ -nā -naṃ vaśaḥ -śā -śaṃ arhaḥ -rhā -rhaṃ upayuktaḥ -ktā -ktaṃ pātra in comp., āspada in comp., viṣaya in comp., adhikārī -riṇī &c.; 'obnoxious to punishment,' daṇḍayogyaḥ &c., daṇḍyaḥ -ṇḍyā -ṇḍyaṃ daṇḍanīyaḥ -yā -yaṃ daṇḍārhaḥ -rhā -rhaṃ; 'to disease,' rogādhīnaḥ -nā -naṃ rogapātraṃ rogāspadaṃ; 'to death,' maraṇādhīnaḥ &c., maraṇapātraṃ; 'to blame,' nindāviṣayaḥ -yā -yaṃ.
     --(Odious, offensive) dveṣyaḥ -ṣyā -ṣyaṃ dveṣaṇīyaḥ -yā -yaṃ dveṣī &c., apriyaḥ -yā -yaṃ vipriyaḥ &c., aniṣṭaḥ -ṣṭā -ṣṭaṃ asantoṣakaraḥ -rā -raṃ aprītikaraḥ &c.

OBNOXIOUSLY, adv. dveṣaṇīyaṃ apriyaṃ vipriyaṃ vyalīkaṃ viruddhaṃ.

OBNOXIOUSNESS, s. (Liability) yogyatā adhīnatā vaśatā.
     --(Odiousness) dveṣyatā dveṣaṇīyatā apriyatā aniṣṭatā.

OBSCENE, a. avācyaḥ -cyā -cyaṃ garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ aśuddhaḥ -ddhā -ddhaṃ avacanīyaḥ -yā -yaṃ anakṣaraḥ -rā -raṃ apavitraḥ -trā -traṃ kutsitaḥ -tā -taṃ bībhatsaḥ -tsā -tsaṃ duruktaḥ -ktā -ktaṃ kuśrāvyaḥ -vyā -vyaṃ; 'obscene word,' apaśabdaḥ durvacanaṃ.
     --(Ill-omened) aśubhaḥ -bhā -bhaṃ amaṅgalaḥ -lā -laṃ abhadraḥ -drā -draṃ amaṅgalasūcakaḥ -kā -kaṃ.

OBSCENELY, adv. avācyaṃ garhitaṃ garhaṇīyaṃ aśuddhaṃ kutsitaṃ.

OBSCENENESS, OBSCENITY, s. avācyatā garhyatā aśuddhatā -tvaṃ kutsitatvaṃ bībhatsatā; 'of language,' durvacanaṃ durvākyaṃ durbhāṣaṇaṃ duruktiḥ f., apaśabdaḥ.

OBSCURATION, s. (Act) kaluṣīkaraṇaṃ timirīkaraṇaṃ malinīkaraṇaṃ prakāśaharaṇaṃ kāntiharaṇaṃ.
     --(State) niṣprabhatā sāndhakāratā tejaḥkṣayaḥ tejohāniḥ f., prabhākṣayaḥ prakāśakṣayaḥ.
     --(Of a planet) astaḥ -staṃ.

OBSCURE, a. (Dark, dim) niṣprabhaḥ -bhā -bhaṃ niḥprabhaḥ &c., aprabhaḥ &c., malinaḥ -nā -naṃ malinaprabhaḥ &c., nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ aprakāśaḥ -śā -śaṃ sāndhakāraḥ -rā -raṃ satimiraḥ -rā -raṃ tamasvī -svinī -svi (n) durdarśaḥ -rśā -rśaṃ.
     --(Not easily understood, not clear) gaḍhaḥ -ḍhā -ḍhaṃ gūḍhārthaḥ -rthā -rthaṃ gūḍhārthakaḥ -kā -kaṃ nigūḍhaḥ -ḍhā -ḍhaṃ durjñeyaḥ -yā -yaṃ durgamaḥ -mā -maṃ durbodhaḥ -dhā -dhaṃ bodhāgamyaḥ -myā -myaṃ vyākhyāgamyaḥ &c., avyākhyeyaḥ -yā -yaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ asphuṭaḥ -ṭā -ṭaṃ gahanārthaḥ &c., kaṭhinaḥ -nā -naṃ.
     --(Not noted) aprasiddhaḥ -ddhā -ddhaṃ akhyātaḥ -tā -taṃ avikhyātaḥ &c., alpapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ alpakīrttiḥ -rttiḥ -rtti.

To OBSCURE, v. a. (Darken) niṣprabhīkṛ timirīkṛ malinīkṛ timira (nom. timirayati -yituṃ), malina (nom. malinayati -yituṃ), prachad (c. 10. -chādayati -yituṃ), kaluṣīkṛ tejo hṛ (c. 1. harati harttuṃ), prakāśaṃ hṛ kāntiṃ hṛ prabhāṃ hṛ prakāśakṣayaṃ kṛ.
     --(With clouds) meghāvṛtaṃ -tāṃ kṛ meghācchannaṃ -nnāṃ kṛ.
     --(Make difficult to be understood) gūḍhīkṛ nigūḍhīkṛ durjñeyaṃ -yāṃ kṛ durgamīkṛ aspaṣṭīkṛ.

OBSCURED, p. p. tamovṛtaḥ -tā -taṃ naṣṭaprabhaḥ -bhā -bhaṃ malinaprabhaḥ &c., hataprabhaḥ &c., kṣīṇaprabhaḥ &c., naṣṭaprakāśaḥ -śā -śaṃ hataprakāśaḥ &c., tamobhūtaḥ -tā -taṃ kaluṣīkṛtaḥ -tā -taṃ naṣṭatejāḥ -jāḥ -jaḥ (s) naṣṭatejaskaḥ -skā -skaṃ hatatejāḥ &c., naṣṭakāntiḥ -ntiḥ -nti kṣīṇakāntiḥ &c., vigatatejāḥ &c., malinitaḥ -tā -taṃ malinaḥ -nā -naṃ kṣatatejāḥ &c., kṣataprabhaḥ &c., kṣatakāntiḥ &c., kṣataujāḥ &c., hataujāḥ &c., hatajyotīḥ -tīḥ -tiḥ (s) arokaḥ -kā -kaṃ.

OBSCURELY, adv. (Darkly) sāndhakāraṃ niṣprabhaṃ satimiraṃ aprakāśaṃ.
     --(Not clearly) aspaṣṭaṃ avyaktaṃ gūḍhaṃ nigūḍhaṃ durjñeyaṃ.

OBSCURITY, OBSCURENESS, s. (Darkness) niṣprabhatā sāndhakāratā timiraṃ tamisraṃ tamas n., andhakāraḥ tejohīnatā tejohāniḥ f., aprakāśatvaṃ alpaprakāśaḥ prabhāhīnatā prabhāhāniḥ f., avatamasaṃ.
     --(Darkness of meaning) gūḍhārthatā gūḍhatā nigūḍhatā durjñeyatā durbodhatā aspaṣṭatā avyaktatā -tvaṃ gahanatā durgamatā bodhāgamyatā vyākhyāgamyatā avyākhyā -khyānaṃ.
     --(State of being unknown to fame) aprasiddhiḥ f., aprasiddhatā akhyātiḥ f., avikhyātiḥ f., alpapratiṣṭhā alpakīrttiḥ f., kīrttinyūnatā kīrttyabhāvaḥ.

To OBSECRATE, v. a. nirbandhena prārth (c. 10. -arthayati -te -yituṃ), vinayena prārth.

OBSECRATION, s. nirbandhapūrvvaṃ prārthanaṃ or prārthanā vinayena prārthanaṃ.

OBSEQUIAL, a. aurddhvadehikaḥ -kī -kaṃ āntakarmmikaḥ -kī -kaṃ uttarakriyāsambandhī -ndhinī -ndhi (n) antyeṣṭisambandhī &c., antyeṣṭiyogyaḥ -gyā -gyaṃ.

OBSEQUIES, s. pl. uttarakriyā uttarakarmma n. (n) uttarakāryyaṃ pretakriyā pretakarmma n., pretakṛtyaṃ pretakāryyaṃ pretasaṃskāraḥ antyakarmma n., antyakriyā antakarmma n., antyeṣṭiḥ f., antyeṣṭikriyā śavakarmma n., mṛtakarmma n., mṛtakriyā mṛtakāryyaṃ mṛtasaṃskāraḥ atītasaṃskāraḥ aurddhvadehikā -kaṃ mṛtasatkriyā antasatkriyā mṛtakaṃ śrāddhaṃ śrāddhādikarmma n., pāralaukikaṃ aśubhakarmma n., aśubhakāryyaṃ. The śrāddhaṃ consists of obsequial oblations to the manes of deceased ancestors. See MANES; 'monthly obsequies,' anvāhāryyaṃ -ryyakaṃ anuhāryyaḥ māsikaṃ.

OBSEQUIOUS, a. atyanukūlaḥ -lā -laṃ atyanurodhī -dhinī -dhi (n) vaśavarttī &c., chandonuvarttī &c., chandonurodhī &c., anuvarttī &c., anuvidhāyī &c., vaśaṃvadaḥ -dā -daṃ vaśānugaḥ -gā -gaṃ vinataḥ -tā -taṃ namraḥ -mrā -mraṃ ājñākārī &c.

OBSEQUIOUSLY, adv. atyanukūlaṃ atyanurodhena chandonurodhapūrvvaṃ.

OBSEQUIOUSNESS, s. atyanukūlatā atyānukūlyaṃ atyanurodhaḥ -dhanaṃ chandonurodhaḥ chandonuvṛttiḥ f., chandonuvarttanaṃ chandonuvṛttaṃ.

OBSERVABLE, a. dṛśyaḥ -śyā -śyaṃ darśanīyaḥ -yā -yaṃ dṛṣṭigocaraḥ -rā -raṃ lakṣyaḥ -kṣyā -kṣyaṃ ālokanīyaḥ -yā -yaṃ prekṣyaḥ -kṣyā -kṣyaṃ prekṣaṇīyaḥ -yā -yaṃ.
     --(That may be practised) vyavahāryyaḥ -ryyā -ryyaṃ vyavaharttavyaḥ -vyā -vyaṃ.

[Page 543b]

OBSERVANCE, s. (Act of keeping or performing) pālanaṃ rakṣaṇaṃ sevanaṃ niṣevanaṃ dhāraṇaṃ ācaraṇaṃ anuṣṭhānaṃ.
     --(Practising) ācaraṇaṃ anuṣṭhānaṃ karaṇaṃ vidhānaṃ abhyāsaḥ niṣevanaṃ.
     --(Following) anusāraḥ anusaraṇaṃ.
     --(Custom, practice) vyavahāraḥ ācāraḥ caryyā caritaṃ rītiḥ f.
     --(Religious observance) vrataṃ niyamaḥ yamaḥ niyāmaḥ vidhiḥ m., vidhānaṃ.
     --(Respect) ādaraḥ satkāraḥ mānaṃ.

OBSERVANT, a. (Taking notice) nirīkṣakaḥ -kā -kaṃ prekṣakaḥ -kā -kaṃ.
     --(Keeping, practising, following) pālakaḥ -kā -kaṃ niṣevakaḥ -kā -kaṃ anuṣṭhāyī -yinī -yi (n) dhārī &c., anusārī &c., āsthitaḥ -tā -taṃ niṣṭhitaḥ -tā -taṃ āśritaḥ -tā -taṃ.
     --(Of orders) ājñāpālakaḥ.
     --(Of benefits received) kṛtavedī &c., kṛtajñaḥ -jñā -jñaṃ.

OBSERVATION, s. (Act of looking at or taking notice) nirīkṣaṇaṃ nirīkṣā avekṣaṇaṃ avekṣā avalokanaṃ ālokanaṃ ālocanaṃ nirūpaṇaṃ sandarśanaṃ dṛṣṭiḥ f., lakṣyaṃ lakṣaṃ.
     --(Result of taking notice) likhitaṃ carcā. See NOTE, NOTICE; 'in one's observation,' pratyakṣe -kṣatas.

OBSERVATORY, s. tārāṅgaṇaṃ grahanakṣatrādidarśanasthānaṃ.

To OBSERVE, v. a. and n. (See, look at) dṛś (c. 1. paśyati draṣṭuṃ), anudṛś pratidṛś abhidṛś paridṛś pradṛś sampradṛś sandṛś lakṣ (c. 10. lakṣayati -yituṃ), ālakṣ samālakṣ saṃlakṣ upalakṣ samupalakṣ īkṣ (c. 1. īkṣate -kṣituṃ), samīkṣ vīkṣ prekṣ nirīkṣ avekṣ pratyavekṣ abhiprekṣ samprekṣ udīkṣ ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ), samālok avalok vilok āloc (c. 10. -locayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ), vilokanaṃ kṛ avalokanaṃ kṛ.
     --(With the intellect) upalabh (c. 1. -labhate -labdhuṃ), vijñā (c. 9. -jānāti -nīte -jñātuṃ), vibhū (c. 10. -bhāvayati -yituṃ), vibhāvanaṃ kṛ anubhū.
     --(Keep, perform, practise) pāl (c. 10. pālayati -yituṃ), pratipāl paripāl anupāl sampāl abhipāl rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ ācar (c. 1. -carati -rituṃ), samācar anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā samāsthā samupāsthā vidhā (c. 3. -dadhāti -dhātuṃ), sev (c. 1. sevate -vituṃ), niṣev upasev samāsev; 'observe propriety,' vinayaṃ rakṣ.
     --(Utter, make a remark) vākyaṃ vad (c. 1. vadati -dituṃ) or pravad carcāṃ kṛ.
     --(Adhere to) āśri (c. 1. -śrayati -yituṃ), avalamb (c. 1. -lambate -mbituṃ), upās (c. 2. -āste -āsituṃ).

OBSERVED, p. p. (Noticed by the eye) dṛṣṭaḥ -ṣṭā -ṣṭaṃ īkṣitaḥ -tā -taṃ nirīkṣitaḥ -tā -taṃ prekṣitaḥ -tā -taṃ ālokitaḥ -tā -taṃ ālocitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ.
     --(Kept, performed) pālitaḥ -tā -taṃ ācaritaḥ &c., anuṣṭhitaḥ &c., sevitaḥ &c., niṣevitaḥ &c., anusṛtaḥ &c.

OBSERVER, s. (Looker on) prekṣakaḥ vīkṣakaḥ prekṣaṇikaḥ draṣṭā m. (ṣṭṛ) darśī m. (n) ālocakaḥ. See OBSERVANT.

OBSERVINGLY, adv. sunirūpaṇapūrvvaṃ carcayā manoyogena sāvadhānaṃ.

OBSOLETE, a. avyavahāritaḥ -tā -taṃ niruktaḥ -ktā -ktaṃ nairuktaḥ -ktī -ktaṃ kālāntaritaḥ -tā -taṃ gatakālikaḥ -kā -kaṃ luptaḥ -ptā -ptaṃ apracalaḥ -lā -laṃ apracalitaḥ -tā -taṃ acalitaḥ -tā -taṃ apracaritaḥ -tā -taṃ avyavahāryyaḥ -ryyā -ryyaṃ anupasthitaḥ -tā -taṃ anupalabdhaḥ -bdhā -bdhaṃ vikaṭaḥ -ṭā -ṭaṃ,

OBSOLETENESS, s. avyavahāryyatā avyavahāritatvaṃ luptatā apracalitatvaṃ apracāraḥ lopaḥ anupasthitiḥ f., anupalabdhiḥ f.

OBSTACLE, s. vighnaḥ antarāyaḥ vyāghātaḥ pratyūhaḥ pratibandhaḥ -ndhakaṃ rodhaḥ -dhanaṃ avarodhaḥ uparodhaḥ virodhaḥ saṃrodhaḥ nirodhaḥ stambhaḥ -mbhanaṃ pratiṣṭambhaḥ viṣṭambhaḥ vighātaḥ -taṃ viṣkambhaḥ bādhā -dhaḥ -dhakaḥ vyavadhānaṃ viṣkambhaḥ; 'removal of obstacles,' vighnasiddhiḥ f., vighātasiddhiḥ f., vighnanāśaḥ -śanaṃ vighnaharaṇaṃ; 'causing obstacles,' vighnakaraḥ -rā -raṃ vighnakārī -riṇī -ri (n).

OBSTETRIC, a. prasavakarmmasambandhī -ndhinī &c., sūtikarmmasambandhī &c., garbhamocanasambandhī &c., garbhamocanaviṣayakaḥ -kā -kaṃ sāvakaḥ -vikā -kaṃ.

OBSTETRICS, s. prasavakarmma n. (n) prasavakāryyaṃ garbhamocanavidyā.

OBSTINACY, OBSTINATENESS, s. stabdhatā stabdhiḥ f., stabdhamatitvaṃ dhairyyaṃ dhīratā -tvaṃ nirbandhaḥ dṛḍhatā dārḍhyaṃ kaṭhinatā kāṭhinyaṃ dhṛtiḥ f., jaḍatā jāḍyaṃ avaśyatā avineyatā svairitā svairatā pratīpatā duṣṭatā āgrahaḥ durāgrahaḥ durmadaḥ abhiniveśaḥ nirbandhaśīlatā haṭhaḥ; 'in adhering to belief,' śraddhājāḍyaṃ.

OBSTINATE, a. stabdhaḥ -bdhā -bdhaṃ nirbandhaśīlaḥ -lā -laṃ stabdhamatiḥ -tiḥ -ti dhīraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ kaṭhinaḥ -nā -naṃ jaḍaḥ -ḍā -ḍaṃ avaśyaḥ -śyā -śyaṃ avineyaḥ -yā -yaṃ durāgrahī -hiṇī -hi (n) āgrahī &c., svairī &c., svairaḥ -rā -raṃ pratīpaḥ -pā -paṃ duṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Difficult of cure) kṛcchrasādhyaḥ -dhyā -dhyaṃ duḥkhasādhyaḥ &c., duḥsādhyaḥ &c., durupacāraḥ -rā -raṃ,

OBSTINATELY, adv. nirbandhena sanirbandhaṃ dhairyyeṇa sadhairyyaṃ sadārḍhyaṃ sajāḍyaṃ sakāṭhinyaṃ durāgraheṇa pratipavat svairavat duṣṭavat.

OBSTIPATION, s. malāvarodhaḥ malāvaṣṭambhaḥ malastambhaḥ malastabdhiḥ f.

OBSTREPEROUS, a. (Vociferous) uccaiḥsvarakārī -riṇī -ri (n) tumulakārī &c., bahughoṣaḥ -ṣā -ṣaṃ kolāhalakārī &c.
     --(Perverse) pratīpaḥ -pā -paṃ.

OBSTREPEROUSLY, adv. uccaiḥsvareṇa bahughoṣeṇa kolāhalena sakolāhalaṃ.

OBSTREPEROUSNESS, s. ghoṣaṇatvaṃ bahughoṣatvaṃ tumulakāritvaṃ pratīpatā.

To OBSTRUCT, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh nirudh uparudh virudh saṃrudh stambh (c. 10. stambhayati -yituṃ, c. 9. stabhnāti stambhituṃ), viṣṭambh pratibandh (c. 9. -badhnāti -banddhuṃ), bādh (c. 1. bādhate -dhituṃ), vihan (c. 2. -hanti -ntuṃ), vyāhan pratihan vighna (nom. vighnayati -yituṃ), vṛ (c. 10. vārayati -yituṃ), nivṛ vinivṛ āvṛ samāvṛ prativṛ pratiṣidh (c. 1. -ṣedhati -ṣeddhuṃ), rodhaṃ kṛ avarodhaṃ kṛ gatirodhaṃ kṛ pratibandhaṃ kṛ nirākṛ.

OBSTRUCTED, p. p. ruddhaḥ -ddhā -ddhaṃ pratiruddhaḥ &c., viruddhaḥ &c., niruddhaḥ &c., uparuddhaḥ &c., stambhitaḥ -tā -taṃ stabdhaḥ -bdhā -bdhaṃ viṣṭabdhaḥ &c., pratibaddhaḥ &c., vihataḥ -tā -taṃ pratihataḥ -tā -taṃ parāhataḥ -tā -taṃ bādhitaḥ -tā -taṃ vighnitaḥ -tā -taṃ vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ antaritaḥ -tā -taṃ sārgalaḥ -lā -laṃ.

OBSTRUCTER, s. vighnakārī m. (n) rodhakaḥ avarodhakaḥ pratibandhakaḥ bādhakaḥ.

OBSTRUCTION, (Act) rodhaḥ -dhanaṃ stambhanaṃ pratibandhanaṃ vighnakaraṇaṃ vāraṇaṃ āvaraṇaṃ.
     --(Impediment) vighnaḥ rodhaḥ pratirodhaḥ uparodhaḥ saṃrodhaḥ nirodhaḥ pratibandhaḥ stambhaḥ viṣṭambhaḥ pratiṣṭambhaḥ heṭhaḥ. See OBSTACLE, HINDERANCE. (In any organ of the body) nāhaḥ ānāhaḥ avarodhaḥ nibandhaḥ.

OBSTRUCTIVE, OBSTRUCTING, OBSTRUENT, a. vighnakārī -riṇī &c., vighnakaraḥ -rī -raṃ pratirodhī &c., virodhī &c., rodhakaḥ -kā -kaṃ avarodhakaḥ &c., pratirodhakaḥ &c., vighātī &c., vyāghātakaḥ -kā -kaṃ viṣṭambhī &c., auparodhikaḥ -kī -kaṃ vārakaḥ -kā -kaṃ nivārakaḥ &c., nirākariṣṇuḥ -ṣṇuḥ -ṣṇu kṣipnuḥ -pnuḥ -pnu vyāghātajanakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ pratibādhakaḥ -kā -kaṃ vighnajanakaḥ &c., prativandhakārī &c., prativandhakaḥ &c.

To OBTAIN, v. a. āp (c. 5. āpnoti āptuṃ), prāp samprāp avāp samavāp samāp labh (c. 1. labhate labdhuṃ), upalabh arj (c. 10. arjayati -yituṃ, c. 1. arjati -rjituṃ), upārj āsad (c. 10. -sādayati -yituṃ), samāsad adhigam (c. 1. -gacchati -gantuṃ), gam sampad (c. 10. -pādayati -yituṃ), pratipad (c. 4. -padyate -ti -pattuṃ), āpad abhipad samāpad i (c. 2. eti -tuṃ), abhī ṛ (c. 1. ṛcchati arttuṃ), vid (c. 6. vindati vettuṃ vedituṃ), abhivid prativid āviś (c. 6. -viśati -veṣṭuṃ), samāviś aś (c. 5. aśnute aśituṃ), samaś upāś spṛś (c. 6. spṛśati spraṣṭuṃ).

To OBTAIN, v. n. (Be in use, be established) pracalībhū pracalitaḥ -tā -taṃ bhū pracar (c. 1. -carati -rituṃ), pracal (c. 1. -calati -lituṃ), pravṛt (c. 1. -varttate -rttituṃ), sthāpitaḥ -tā -taṃ bhū prasiddhībhū prabalībhū prabhū saṃsthā (c. 1. -tiṣṭhati -sthātuṃ).

OBTAINABLE, a. prāpyaḥ -pyā -pyaṃ prāpaṇīyaḥ -yā -yaṃ prāptavyaḥ -vyā -vyaṃ labhyaḥ -bhyā -bhyaṃ upalabhyaḥ &c., āsādanīyaḥ -yā -yaṃ āsādyaḥ -dyā -dyaṃ samāsādyaḥ &c., adhigamyaḥ -myā -myaṃ adhigamanīyaḥ -yā -yaṃ adhigantavyaḥ -vyā -vyaṃ; 'easily obtainable,' sulabhaḥ -bhā -bhaṃ suprāpyaḥ -pyā -pyaṃ susādhyaḥ -dhyā -dhyaṃ; 'difficultly,' durlabhaḥ &c., duḥprāpyaḥ &c., duṣprāpyaḥ &c., duḥkhalabhyaḥ &c., duṣprāpaḥ -pā -paṃ durāpaḥ -pā -paṃ; 'with exertion,' yatnalabhyaḥ &c.

OBTAINED, p. p. prāptaḥ -ptā -ptaṃ āptaḥ &c., avāptaḥ &c., labdhaḥ -bdhā -bdhaṃ upalabdhaḥ &c., arjitaḥ -tā -taṃ upārjitaḥ -tā -taṃ āsāditaḥ -tā -taṃ samāsāditaḥ -tā -taṃ adhigataḥ -tā -taṃ āpannaḥ -nnā -nnaṃ vinnaḥ -nnā -nnaṃ bhāvitaḥ -tā -taṃ bhūtaḥ -tā -taṃ labdhrimaḥ -mā -maṃ sampannaḥ &c., sampāditaḥ -tā -taṃ abhirambhitaḥ -tā -taṃ.

OBTAINER, s. prāpakaḥ labdhā m. (bdhṛ) upārjakaḥ sampādakaḥ.

OBTAINMENT, s. prāptiḥ f., samprāptiḥ f., āptiḥ f., prāpaṇaṃ āpattiḥ f., labdhiḥ f., lābhaḥ āsādanaṃ samāsādanaṃ arjanaṃ upārjanaṃ pratipattiḥ f., sampādanaṃ adhigamaḥ.

To OBTEST, v. a. vinayena prārth (c. 10. prārthayati -yituṃ) or yāc (c. 1. yācati -cituṃ).

OBTESTATION, s. añjalikarmmapūrvvaṃ prārthanaṃ vinayena prārthanaṃ abhyarthanā.

To OBTRUDE, v. a. dharṣeṇa or balena or parānicchayā praviś (c. 10. -veśayati -yituṃ) or prasṛ (c. 10. -sārayati -yituṃ) or anadhikārapūrvvaṃ praviś.
     --(Urge upon another with unreasonable importunity) atinirbandhena anicchantaṃ janaṃ kiñcid grah (c. 10. grāhayati -yituṃ), atinirbandhapūrvvam upasthā in caus. (-sthāpayati -yituṃ) or upahṛ (c. 1. -harati -harttuṃ) or pradā.

To OBTRUDE, v. n. dharṣeṇa or balena or parānicchayā praviś (c. 6. -viśati -veṣṭuṃ), anāhūtaḥ praviś or āviś or āgam (c. 1. -gacchati -gantuṃ) or ākram (c. 1. -krāmati -kramituṃ) or abhikram.

OBTRUDED, p. p. dharṣeṇa or parānicchayā praveśitaḥ -tā -taṃ or prasāritaḥ &c.

OBTRUSION, s. dharṣeṇa or parānicchayā praveśaḥ -śanaṃ anadhikārapūrvvaṃ praveśanaṃ anāhūtapraveśanaṃ anāhūtāgamanaṃ.

OBTRUSIVE, a. parānicchayā praveśakaḥ -kā -kaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

To OBTUND, v. a. ghanīkṛ atīkṣṇīkṛ atīvrīkṛ sthūlīkṛ jaḍīkṛ tejo hṛ (c. 1. harati harttuṃ), virugnīkṛ tejohīnaṃ -nāṃ kṛ.

OBTUSE, a. (Blunt, not acute) atīkṣṇaḥ -kṣṇā -kṣṇaṃ atīvaḥ -vrā -vraṃ anagraḥ -grā -graṃ niragraḥ &c., aprakharaḥ -rā -raṃ dhārāhīnaḥ -nā -naṃ tejohīnaḥ &c., ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ nistejāḥ -jāḥ -jaḥ (s); 'obtuse angle,' vahirlambakoṇaḥ.
     --(Dull, stupid) jaḍaḥ -ḍā -ḍaṃ mandaḥ -ndā -ndaṃ sthūlaḥ -lā -laṃ mūḍhaḥ -ḍhā -ḍhaṃ mandabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ -dhīḥ -dhi mandamatiḥ -tiḥ -ti jaḍamatiḥ &c., avidagdhaḥ -gdhā -gdhaṃ.

OBTUSE-ANGLED, OBTUSE-ANGULAR, a. vahirlambaḥ -mbā -mbaṃ vahirlambakoṇaḥ -ṇā -ṇaṃ.

OBTUSELY, adv. atīkṣṇaṃ atīvraṃ aprakharaṃ sthūlavat jāḍyena sajāḍyaṃ jaḍavat.

[Page 545a]

OBTUSENESS, s. (Bluntness) atīkṣṇatā atīvratā niragratā dhārāhīnatā tejohīnatā ghanatā sthūlatā.
     --(Of intellect) jaḍatā jāḍyaṃ sthūlatā sthūlabuddhitvaṃ mūḍhatā mandatā mandamatitvaṃ buddhimāndyaṃ avidagdhatā.

To OBUMBRATE, v. a. prachad (c. 10. -chādayati -yituṃ), timira (nom. timirayati -yituṃ), timirīkṛ chāyāṃ kṛ. See To OBSCURE.

To OBVIATE, v. a. vṛ (c. 10. vārayati -yituṃ), nivṛ vinivṛ prativṛ āvṛ rudh (c. 7. ruṇaddhi roddhuṃ), nirudh virudh avarudh pratirudh uparudh nivṛt (c. 10. -varttayati -yituṃ), vichid (c. 7. -chinatti -chettuṃ), parichid bādh (c. 1. bādhate -dhituṃ), pratibandh (c. 9. -badhnāti -banddhuṃ), vihan (c. 2. -hanti -ntuṃ), vyāhan niras (c. 4. -asyati -asituṃ), parihṛ (c. 1. -harati -harttuṃ).

OBVIATED, p. p. vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ avaruddhaḥ &c., bādhitaḥ -tā -taṃ parihṛtaḥ &c., apahṛtaḥ &c., nivṛttaḥ -ttā -ttaṃ.

OBVIOUS, a. spaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ vyaktaḥ -ktā -ktaṃ suvyaktaḥ &c., suspaṣṭaḥ &c., pravyaktaḥ &c., abhivyaktaḥ &c., bhinnārthaḥ &c., prakāśaḥ -śā -śaṃ suprakāśaḥ &c., sugrāhyaḥ -hyā -hyaṃ sphuṭaḥ -ṭā -ṭaṃ sujñeyaḥ -yā -yaṃ sugamaḥ -mā -maṃ sugocaraḥ -rā -raṃ.
     --(To the eye) dṛṣṭigocaraḥ -rā -raṃ nayanagocaraḥ &c., dṛṣṭaḥ -ṣṭā -ṣṭaṃ sudarśaḥ -rśā -rśaṃ sulakṣyaḥ &c., samakṣaḥ -kṣī -kṣaṃ pratyakṣaḥ -kṣā -kṣaṃ; 'obvious danger,' dṛṣṭaṃ.

OBVIOUSLY, adv. spaṣṭaṃ suspaṣṭaṃ spaṣṭārthatas vyaktaṃ suvyaktaṃ prakāśaṃ suprakāśaṃ pratyakṣatas -kṣeṇa sākṣāt sphuṭaṃ prādus.

OBVIOUSNESS, s. spaṣṭatā suspaṣṭatā vyaktatā suvyaktatā -tvaṃ spaṣṭārthatā -tvaṃ sugrāhyatā sujñeyatā sugamatā pratyakṣatā prakāśatā suprakāśatā sphuṭatā sugocaratā sulakṣyatā.

OCCASION, s. (Opportunity, favorable season) avasaraḥ avakāśaḥ samayaḥ prastāvaḥ prasaṅgaḥ prasaraḥ kālaḥ kālayogaḥ kāryyakālaḥ vāraḥ sandhiḥ m., kālasandhiḥ m., sandhivelā velā sthānaṃ; 'according to the occasion,' yathāvasaraṃ yathāvakāśaṃ yathāprasaṅgaṃ prasaṅgavaśāt; 'suitable to the occasion,' prastāvasadṛśaḥ -śī -śaṃ prāstāvikaḥ -kī -kaṃ prastāvayogyaḥ -gyā -gyaṃ; 'on this particular occasion,' iha samaye.
     --(Incident, event) vṛttaṃ bhūtaṃ sambhavaḥ saṅgataṃ saṅgatiḥ f., samupāgataṃ samupasthitaṃ ghaṭanā -naṃ; 'as occasion may be,' yathāsambhavaṃ.
     --(Need) prayojanaṃ prayogaḥ prayuktiḥ f., upayogaḥ -gitā kāryyaṃ kāraṇaṃ; 'there is no occasion for me,' mayā na prayojanaṃ; 'there is occasion for a straw,' tṛṇena prayojanaṃ or kāryyaṃ.
     --(Accidental cause) prayojanaṃ hetuḥ m., kāraṇaṃ nimittaṃ upādhiḥ m.

To OCCASION, v. a. utpad (c. 10. -pādapati -yituṃ), samutpad upapad sampad jan (c. 10. janayati -yituṃ), sañjan sādh (c. 10. sādhayati -yituṃ), bhū (c. 10. bhāvayati -yituṃ), udbhū kṛ nimitta (nom. nimittāyate), kāraṇībhū nimittībhū.

OCCASIONAL, a. (Occurring at times, but not regular) kādācitkaḥ -tkī -tkaṃ anityaḥ -tyā -tyaṃ viralāgataḥ -tā -taṃ viralaḥ -lā -laṃ anukālaḥ -lā -laṃ kvācitkaḥ -tkī -tkaṃ kārhicitkaḥ &c., aniyataḥ -tā -taṃ āgantukaḥ -kā -kaṃ aniyatakāraṇakaḥ -kā -kaṃ.
     --(Produced or occurring on some special occasion) naimittikaḥ -kī -kaṃ prāsaṅgikaḥ -kī -kaṃ prāstāvikaḥ -kī -kaṃ sāmayikaḥ &c., prasaṅgaprāptaḥ -ptā -ptaṃ prasaṅgotpannaḥ -nnā -nnaṃ prasaṅgāgataḥ -tā -taṃ prasaṅgopasthitaḥ -tā -taṃ prasaṅgakāraṇakaḥ -kā -kaṃ.

OCCASIONALLY, adv. (From time to time) kadācit kadāpi kadācana karhicit kāle kāle vāraṃ vāraṃ jātu anukālaṃ anuvelaṃ.
     --(According to the exigence) yathāprasaṅgaṃ yathāvasaraṃ prasaṅgānu- sāreṇa prasaṅgānurūpeṇa prasaṅgavaśāt.

OCCASIONED, p. p. utpāditaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ janitaḥ -tā -taṃ jātaḥ -tā -taṃ prayuktaḥ -ktā -ktaṃ prayojitaḥ -tā -taṃ udbhavaḥ -vā -vaṃ prabhavaḥ -vā -vaṃ pravṛttaḥ -ttā -ttaṃ uditaḥ -tā -taṃ samuditaḥ -tā -taṃ nimittakaḥ -kā -kaṃ hetukaḥ -kā -kaṃ karttṛkaḥ -kā -kaṃ; 'misery occasioned by crime,' pāpaprayuktaṃ duḥkhaṃ pāpanimittakaṃ duḥkhaṃ; 'fever occasioned by fasting,' upavāsaprayukto jvaraḥ.

OCCIDENT, s. paścimadik m. (ś) paścimadiśā paścimā pratīcī.

OCCIDENTAL, a. paścimaḥ -mā -maṃ pratīcīnaḥ -nā -naṃ pratyaṅ -tīcī -tyak (ñc).

OCCIPUT, s. mastakapṛṣṭhaṃ śiraḥpṛṣṭhaṃ mastakasya paścādbhāgaḥ.

OCCULT, a. gūḍhaḥ -ḍhā -ḍhaṃ gūḍhārthaḥ -rthā -rthaṃ gūḍhārthakaḥ -kā -kaṃ nigūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ guhyaḥ -hyā -hyaṃ nibhṛtaḥ -tā -taṃ durjñeyaḥ -yā -yaṃ ajñātaḥ -tā -taṃ aviditaḥ -tā -taṃ aprasiddhaḥ -ddhā -ddhaṃ agamyaḥ -myā -myaṃ durgamyaḥ &c.

OCCULTATION, s. (In astronomy) samāgamaḥ.

OCCULTNESS, s. gūḍhatā guptatā nigūḍhatā guhyatā durjñeyatā aprasiddhiḥ f.

OCCUPANCY, s. adhikāraḥ adhikṛtiḥ f., ādhikāraṇyaṃ bhogaḥ paribhogaḥ bhuktiḥ f., āveśaḥ -śanaṃ samāveśaḥ ākramaṇaṃ.

OCCUPANT, s. adhikārī m. (n) bhoktā m. (ktṛ) paribhoktā m., bhogī m., (n) paribhogī m., śālī m. (n) bhogakārī m. (n).

OCCUPATION, s. (Act of taking possession) parigrahaḥ -haṇaṃ āveśanaṃ samāveśanaṃ ākramaṇaṃ adhikārakaraṇaṃ bhogakaraṇaṃ adhivāsaḥ -sanaṃ adhiṣṭhānaṃ.
     --(Possession). See OCCUPANCY. (Employment, business) vyāpāraḥ kāryyaṃ karmma n. (n) vyavasāyaḥ vyavahāraḥ udyogaḥ udyamaḥ pravṛttiḥ f., pravarttanaṃ vṛttiḥ f., kāryyodyogaḥ karmmodyogaḥ caritaṃ vyavasthā; 'daily or settled occupation,' nityakarmma n., nityakṛtyaṃ.
     --(Something to be done) karttavyaṃ kāryyaṃ karaṇīyaṃ kṛtyaṃ; 'customary morning occupations,' ucitāni prabhātakaraṇīyāni.
     --(Vocation, trade, profession) vṛttiḥ f., varttanaṃ jīvanavṛttiḥ f., jīvikā upajīvikā upajīvanaṃ jīvanopāyaḥ ājīvanārthaṃ.
     --(Office, appointed duty) niyogaḥ niyuktiḥ f., svakarmma n., svadharmmaḥ prakaraṇaṃ; 'approved occupation,' avadānaṃ apadānaṃ.

OCCUPIED, p. p. (Possessed, tenanted) bhuktaḥ -ktā -ktaṃ paribhuktaḥ &c., āviṣṭaḥ -ṣṭā -ṣṭaṃ samāviṣṭaḥ &c., adhyuṣitaḥ -tā -taṃ adhyāsitaḥ -tā -taṃ adhiṣṭhitaḥ -tā -taṃ āśritaḥ -tā -taṃ adhigataḥ -tā -taṃ.
     --(Employed, engaged) vyāpṛtaḥ -tā -taṃ vyāpārī -riṇī -ri (n) vyavasāyī &c., pravṛttaḥ -ttā -ttaṃ savyāpāraḥ -rā -raṃ karmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ karmmarataḥ -tā -taṃ karmmī &c., karmmodyuktaḥ -ktā -ktaṃ kāryyavān -vatī -vat (t) kriyāvān &c.; 'in reading,' adhyayanarataḥ &c. See ENGAGED; 'to be occupied,' vyāpṛ in pass. (-priyate) with loc. c., vṛt (c. 1. varttate -rttituṃ) with loc. c.; 'he is occupied in the affairs of others,' parakāryyeṣu vyāpriyate; 'in penance,' tapasi vyāpriyate.

OCCUPIER, s. See OCCUPANT, s.

To OCCUPY, v. a. (Take possession) āviś (c. 6. -viśati -vetuṃ), prathamabhogaṃ kṛ ākram (c. 1. -krāmati -kramituṃ), adhyākram.
     --(Possess, hold) dhṛ (c. 10. dhārayati -yituṃ), bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), upabhuj paribhuj dhā (c. 3. dhatte dhātuṃ), śīl (c. 10. śīlayati -yituṃ), bhogaṃ kṛ paribhogaṃ kṛ.
     --(Take up, pervade) vyāp (c. 5. -āpnoti -āptuṃ), pṝ (c. 10. pūrayati -yituṃ), vyatikram.
     --(Tenant) adhyās (c. 2. -āste -āsituṃ), sagadhyās adhivas (c. 1. -vasati -vastuṃ), adhyāvas āśri (c. 1. -śrayati -te -yituṃ), adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), vāsaṃ kṛ.-- (Employ) vyāpṛ (c. 10. -pārayati -yituṃ), pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 7. -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), upayuj kāryyeniyuj.
     --(Occupy one's self) vyāpṛ in pass. (-priyate) vyāpṛtaḥ -tā -taṃ bhū or as; 'do not occupy yourself with the affairs of others,' mā parakāryyeṣu vyāpṛto bhūḥ.

To OCCUPY, v. n. vyāpāraṃ kṛ vyavasāyaṃ kṛ vyavahāraṃ kṛ bāṇijyaṃ kṛ.

To OCCUR, v. n. (Meet, come to) upasthā (c. 1. -tiṣṭhati -sthātuṃ), samupasthā āgam (c. 1. -gacchati -gantuṃ), upāgam samupāgam.
     --(Arise, be found) utpad (c. 4. -padyate -pattuṃ), vid in pass. (vidyate) jan in pass. (jāyate) vṛt (c. 1. varttate -rttituṃ), saṃvṛt.
     --(Take place, happen) ghaṭ (c. 1. ghaṭate -ṭituṃ), sampad samāpad upapad upasthā upasthitaḥ -tā -taṃ bhū āpat (c. 1. -patati -tituṃ), nipat sambhū bhū.
     --(Suggest itself to the mind) sphur (c. 6. sphurati -rituṃ).

OCCURRED, p. p. upasthitaḥ -tā -taṃ samupasthitaḥ &c., upāgataḥ -tā -taṃ samupāgataḥ &c., āgataḥ -tā -taṃ utpannaḥ -nnā -nnaṃ samutpannaḥ &c., vṛttaḥ -ttā -ttaṃ saṃvṛttaḥ &c., ghaṭitaḥ -tā -taṃ sambhūtaḥ &c.

OCCURRENCE, s. vṛttaṃ utpannaṃ samutpannaṃ utpattiḥ f., samutpattiḥ f., upāgataṃ upāgamaḥ samupāgataṃ upasthitaṃ samupasthitaṃ saṅgataṃ saṅgatiḥ f., sambhavaḥ bhūtaṃ sambhūtaṃ ghaṭanā -naṃ samunnayaḥ upasthānaṃ upasthitiḥ f.; 'of rare occurrence,' viralāgataḥ -tā -taṃ durlabhaḥ -bhā -bhaṃ ciraceṣṭitaḥ -tā -taṃ ciralabdhaḥ -bdhā -bdhaṃ.

OCEAN, s. samudraḥ arṇavaḥ mahārṇavaḥ sāgaraḥ mahāsāgaraḥ jalanidhiḥ m., udadhiḥ m., mahodadhiḥ m., payonidhiḥ m., jaladhiḥ m., abdhiḥ m., ambudhiḥ m., toyanidhiḥ m., toyadhiḥ m., pāthodhiḥ m., vāridhiḥ m., vārinidhiḥ m., vārānnidhiḥ m., vārddhiḥ m., apānnidhiḥ m., kīlāladhiḥ m., salilanidhiḥ m., payodhiḥ m., payodhāḥ m. (s) ambhodhiḥ m., ambhonidhiḥ m., nīradhiḥ m., nīranidhiḥ m., amburāśiḥ m., ambhorāśiḥ m., vārirāśiḥ m., nadīpatiḥ m., saritpatiḥ m., apānnāthaḥ sindhunāthaḥ jalapatiḥ m., yādaḥpatiḥ m., yādasāmpatiḥ m., sindhuḥ m., udanvān m. (t) sarasvān m. (t) ratnākaraḥ pārāvāraḥ pārāpāraḥ dūrapāraḥ akūpāraḥ dvīpavān m. (t) mahākacchaḥ dharaṇīplavaḥ tarīṣaḥ stimbhiḥ m., dhenaḥ dabhraḥ mīraḥ tīrtharājaḥ; 'the southern ocean,' dakṣiṇārṇavaḥ; 'ocean-bound,' sāgarāntaḥ -ntā -ntaṃ samudramekhalaḥ -lā -laṃ samudravalayaḥ -yā -yaṃ samudrarasanaḥ -nā -naṃ arṇavamekhalaḥ &c.; 'ocean-king,' jalanidhināthaḥ; 'ocean of trouble,' duḥkhasāgaraḥ; 'of business,' kāryyābdhiḥ m.; 'of misery.' vyasanārṇavaḥ. Seven oceans are fabled to exist by the Hindūs, viz. 'the ocean of salt,' lavaṇodaḥ; 'of syrup or sugar-cane juice,' ikṣurasodaḥ; 'of spirituous liquor,' surodaḥ; 'of ghee or clarified butter,' ghṛtodaḥ; 'of milk,' kṣīrodaḥ; 'of curds,' dadhyudaḥ; 'of pure water,' śuddhodaḥ; 'churning of the ocean,' samudramanthanaṃ. The mountain mandaraḥ is fabled to have been used by the Suras and Asuras in the churning of the ocean after the deluge, for the recovery or production of fourteen sacred things. These were, 1. 'the goddess Lakṣmī,' lakṣmīḥ, 2. 'the jewel of Krishna,' kaustubhaḥ, 3. 'the tree of paradise,' pārijātaḥ, 4. 'spirituous liquor personified as a nymph,' surā -rī, 5. 'the physician of the gods,' dhanvantariḥ m., 6. 'the moon,' candraḥ, 7. 'the cow of plenty,' kāmadhenuḥ f., kāmadughā kāmadhuk f. (-duh), 8. 'the elephant of Indra,' airāvataḥ, 9. 'the horse of Indra,' uccaiḥśravāḥ m. (s), 10. 'nymph of Indra's heaven,' apsarāḥ f. (s) apsarā, 11. 'a deadly poison,' viṣaṃ halāhalaḥ -laṃ hālahālaṃ hālahalaṃ kālakūṭaḥ -ṭaṃ, 12. 'nectar or ambrosia,' amṛtaṃ, 13. 'Indra's bow,' indradhanus, 14. 'conch,' śaṅkhaḥ. The mountain Mandara is also called indrakīlaḥ.

OCEAN, OCEANIC, a. sāmudraḥ -drī -draṃ sāmudrikaḥ -kī -kaṃ samudrīyaḥ -yā -yaṃ samudriyaḥ -yā -yaṃ saindhavaḥ -vī -vaṃ samudrasambandhī -ndhinī &c., mahāsāgarasambandhī &c.

OCHER, OCHRE, s. raktopalaṃ suvarṇaṃ suvarṇagairikaṃ.

OCHLOCRACY, s. adhamavarṇādhipatyaṃ adhamavarṇaprabhutvaṃ adhamalokaprabhutvaṃ.

OCTAGON, s. aṣṭakoṇaḥ -ṇaṃ aṣṭāsraṃ aṣṭabhujaḥ aṣṭakoṇākṛtiḥ f.

OCTAGONAL, OCTANGULAR, a. aṣṭakoṇaḥ -ṇā -ṇaṃ aṣṭāsrayaḥ -yā -yaṃ aṣṭāsraḥ -srā -sraṃ aṣṭabhujaḥ -jā -jaṃ aṣṭabhujaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

OCTAVE, s. aṣṭakaṃ aṣṭamī; 'division of an octave,' śrutiḥ f.

OCTAVO, a. aṣṭapatrakaḥ -kā -kaṃ aṣṭaphalakaḥ -kā -kaṃ aṣṭakaḥ -kā -kaṃ.

OCTENNIAL, a. (Happening every eight years) pratyaṣṭābdikaḥ -kā -kaṃ aṣṭavarṣikaḥ -kī -kaṃ aṣṭavarṣīṇaḥ -ṇā -ṇaṃ.
     --(Lasting eight years) aṣṭavarṣasthāyī -yinī -yi (n) varṣāṣṭakasthāyī.

OCTOBER, s. āśvinottarārddhaṃ kārttikapūrvvārddhaṃ āśvinaḥ iṣaḥ āśvayujaḥ kārttikaḥ bāhulaḥ ūrjaḥ kārttikikaḥ.

OCTOGENARIAN, OCTOGENARY, a. aśītikaḥ -kā -kaṃ aśītivayaskaḥ -skā -skaṃ.

OCTOPETALOUS, a. aṣṭadalaḥ -lā -laṃ aṣṭadalayuktaḥ -ktā -ktaṃ.

OCTUPLE, a. aṣṭaguṇaḥ -ṇā -ṇaṃ aṣṭavidhaḥ -dhā -dhaṃ aṣṭakaḥ -kā -kaṃ.

OCULAR, a. cākṣuṣaḥ -ṣī -ṣaṃ pratyakṣaḥ -kṣā -kṣaṃ netrasambandhī -ndhinī -ndhi (n) cakṣuḥsambandhī &c.; 'ocular demonstration or proof,' pratyakṣapramāṇaṃ cakṣuḥpramāṇaṃ cākṣuṣapramāṇaṃ cākṣuṣajñānaṃ pratyakṣaṃ.

OCULARLY, adv. cakṣuṣā cākṣuṣapramāṇena pratyakṣeṇa pratyakṣapramāṇena.

OCULIST, s. cakṣurvaidyaḥ netravaidyaḥ nayanavaidyaḥ cakṣūrogacikitsakaḥ.

ODD, a. (Not even) viṣamaḥ -mā -maṃ asamaḥ -mā -maṃ ayugmaḥ -gmā -gmaṃ ayugaḥ -gā -gaṃ ayugalaḥ -lā -laṃ ayuk m. f. n. (j).
     --(Remaiṇing over a specified number) vivakṣitasaṃkhyātiriktaḥ -ktā -ktaṃ.
     --(Strange, singular) vilakṣaṇaḥ -ṇā -ṇaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ adbhutaḥ -tā -taṃ apūrvvaḥ -rvvā -rvvaṃ citraḥ -trā -traṃ vicitraḥ &c. (Uncommon) asāmānyaḥ -nyā -nyaṃ asādhāraṇaḥ -ṇī -ṇaṃ; 'game of odd and even,' muṣṭidyūtaṃ.

ODDITY, ODDNESS, s. (State of being not even) viṣamatā vaiṣamyaṃ asamatā asāmyaṃ viṣamabhāvaḥ asamabhāvaḥ ayugmatā.
     --(Strangeness) vailakṣaṇyaṃ vilakṣaṇatā vilakṣaṇabhāvaḥ asaṅgatatvaṃ asaṅgatiḥ f., aparūpatā adbhutatā -tvaṃ apūrvvatā.
     --(Odd thing) kautukaṃ.

ODDLY, adv. (Unevenly) viṣamaṃ asamaṃ vaiṣamyena.
     --(Strangely) asaṅgataṃ vilakṣaṇaṃ savailakṣaṇyaṃ adbhutaṃ vicitraṃ citraṃ apūrvvaṃ.

ODDS. s. (Inequality, difference) nyūnādhikaṃ nyūnādhikabhāvaḥ vaiṣamyaṃ viṣamatā tāratamyaṃ.
     --(Superiority) ādhikyaṃ śreṣṭhatā viśiṣṭatā vaiśiṣṭyaṃ.

ODE, s. gītaṃ geyaṃ gānaṃ stotraṃ kāvyaṃ kavitā.

ODIOUS, a. (Hateful) dveṣyaḥ -ṣyā -ṣyaṃ dveṣārhaḥ -rhā -rhaṃ vidveṣaṇīyaḥ -yā -yaṃ vidveṣyaḥ &c., garhyaḥ -rhyā -rhyaṃ garhitaḥ -tā -taṃ kutsitaḥ -tā -taṃ dveṣayogyaḥ -gyā -gyaṃ kutsitaḥ -tā -taṃ kutsanīyaḥ -yā -yaṃ dveṣapātraṃ dveṣabhājanaṃ dveṣāspadaṃ dveṣaviṣayaḥ ghṛṇyaḥ -ṇyā -ṇyaṃ apriyaḥ -yā -yaṃ.
     --(In a high degree) atidveṣyaḥ &c., atgirhitaḥ -tā -taṃ atyapriyaḥ -yā -yaṃ.
     --(Causing hatred, invidious) dveṣajanakaḥ -kā -kaṃ dveṣotpādakaḥ &c., dveṣāvahaḥ -hā -haṃ dveṣakārakaḥ &c., asūyājanakaḥ &c.

ODIOUSLY, adv. dveṣaṇīyaṃ vidveṣaṇīyaṃ garhaṇīyaṃ garhitaṃ kutsitaṃ.

[Page 547a]

ODIOUSNESS, s. dveṣyatā dveṣaṇīyatā vidveṣyatā garhyatā dveṣārhatvaṃ.

ODIUM, s. (Hatred) dveṣaḥ vidveṣaḥ pradveṣaḥ dveṣyatā vidviṣṭatā janavidveṣaḥ garhā ghṛṇā.
     --(Invidiousness) dveṣajanakatā asūyājanakatā -tvaṃ.

ODONTALGY, s. dantaśūlaḥ dantavedanā dantavyathā dantapīḍā.

ODORATE, a. ugragandhaḥ -ndhā -ndhaṃ -ndhinī -ndhi (n) tīkṣṇagandhaḥ &c.

ODORIFEROUS, ODOROUS, a. gandhavān -vatī -vat (t) gandhī -ndhinī -ndhi (n) sagandhaḥ -ndhā -ndhaṃ gandhavahaḥ -hā -haṃ sugandhaḥ -ndhā -ndhaṃ saugandhikaḥ -kī -kaṃ sugandhikaḥ -kā -kaṃ suvāsikaḥ -kā -kaṃ savāsaḥ -sā -saṃ sāmodaḥ -dā -daṃ āmodī &c., surabhiḥ -bhiḥ -bhi sugandhiḥ &c., parimalayuktaḥ -ktā -ktaṃ parimalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ parimalī &c., saparimalaḥ -lā -laṃ.

ODORIFEROUSLY, adv. sagandhaṃ sugandhena sāmodaṃ savāsaṃ saparimalaṃ surabhi.

ODORIFEROUSNESS, s. sagandhatā sugandhatā saugandhyaṃ sāmodatvaṃ saparimalatvaṃ.

ODOUR, s. gandhaḥ vāsaḥ; 'fragrant odour,' sugandhaḥ sugandhiḥ m., saugandhyaṃ. suvāsaḥ saurabhyaṃ āmodaḥ modaḥ vāsaḥ parimalaḥ; 'bad odour,' durgandhaḥ daurgandhiḥ m., daurgandhyaṃ kutsitagandhaḥ; 'bad odour, disfavor,' aruciḥ f., adṛṣṭiḥ f., kudṛṣṭiḥ f.

OECONOMICAL, OECONOMY. See ECONOMICAL, ECONOMY.

OECUMENICAL, a. sārvvalaukikaḥ -kī -kaṃ viśvalaukikaḥ &c., sarvvasādhāraṇaḥ -ṇī -ṇaṃ.

OESOPHAGUS, s. annavāhisrotas n., annamārgaḥ annapathaḥ.

OF, prep. expressed generally by the genitive case; as, 'of me,' mama; 'of him,' tasya; 'of that man,' tasya puruṣasya. It is frequently expressed by the crude form of a noun in the first member of a compound; as, 'best of all,' sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'lord of men,' narapatiḥ m.; 'made of wood,' kāṣṭhanirmmitaḥ -tā -taṃ. When it denotes 'out of,' 'from amongst,' it is expressed by madhyāt or madhye, affixed to the gen. c., or crude form; as, 'of all men,' sarvvapuruṣamadhyāt or sarvvapuruṣāṇāṃ madhyāt or madhye. It may sometimes be rendered by the abl. c., in phrases where 'from' may be substituted in English; as, 'of a child, or from childhood,' bālyāt; 'of a race of kings, or descended from a race of kings,' rājakulāt prasūtaḥ or rājakulaprasūtaḥ. It may even be rendered by the instr. c., in phrases where 'by' may be substituted in English; as, 'hospitably entertained of the king,' i. e. 'by the king,' rājñā satkṛtaḥ. Where 'of' denotes 'property,' 'possession,' 'connexion with,' 'belonging to,' &c., it may either be expressed by the use of such words as sambandhī -ndhinī &c., viṣayaḥ -yā -yaṃ viṣayakaḥ &c., or by the gen. case, as in some of the foregoing examples. Very frequently an adjective compound involves some of these senses of the preposition; as, 'a bird of a red color,' raktavarṇaḥ pakṣī; 'a man of great valor,' mahāvīryyaḥ puruṣaḥ; 'a woman of great wealth,' mahādhanā strī. For the other senses of this preposition, see 'by,' 'from,' 'out,' 'among.' 'Of late,' arvāk arvākkāle nūtanakāle; 'of old,' purā purastāt pūrvvaṃ prākkāle; 'son of a grandson,' prapautraḥ; 'pupil of a pupil,' praśiṣyaḥ,

OFF, adv. or prep. (Denoting distance) dūraṃ -re -ratas vidūratas antaraṃ -reṇa; 'be off, get off,' dūram apasara or apaihi; 'far off,' dūrasthaḥ -sthā -sthaṃ dūrasthāyī -yinī -yi (n); 'a good distance off,' atidūrasthaḥ &c., atidūraṃ; 'one off,' ekāntaraḥ -rā -raṃ dvyekāntaraḥ -rā -raṃ.
     --(Denoting separation) expressed by apa ava vi ni ut; as, 'to cut off,' avachid avakṛt nikṛt ucchid; 'to take off,' avamuc vimuc apanī avatṝ ucchad utkṛṣ; 'to cast off,' apās; 'to break off,' avabhañj avabhid; 'to get off alight from,' avatṝ avaruh avapat.
     --(Denoting departure, abatement, remission) expressed by apa vi ava ni upa; as, 'to go off,' apagam apayā vigam; 'to leave off,' viram uparam nivṛt vinivṛt vigam vichid avamuc; 'go off, explode,' vibhid vidṝ; 'creep off, slink off,' apasṛp vyapasṛp,
     --(Away, from) apa ava.
     --(Off hand) acintāpūrvvaḥ -rvvā -rvvaṃ ākasmikaḥ -kī -kaṃ prastutaḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ.
     --(Badly off) duḥsthaḥ -sthā -sthaṃ duḥsthitaḥ -tā -taṃ durgataḥ -tā -taṃ anupapannaḥ -nnā -nnaṃ āpannaḥ &c.
     --(Well off) susthaḥ &c., susthitaḥ -tā -taṃ sukhī -khinī -khi (n) sampannaḥ -nnā -nnaṃ.

OFF, a. (Distant) dūrasthaḥ -sthā -sthaṃ dūrasthitaḥ -tā -taṃ dūrasthāyī -yinī -yi (n) dūravarttī -rttinī &c.

OFF, interj. dūramapasara dūramapaihi dūramapehi apagaccha.

OFFAL, s. ucchiṣṭamāṃsaṃ ucchiṣṭaṃ ucchiṣṭānnaṃ vimāṃsaṃ māṃsāvaśiṣṭaṃ māṃsocchiṣṭaṃ bhuktāvaśiṣṭaṃ avaśiṣṭamāṃsaṃ māṃsāvaśeṣaḥ -ṣaṃ māṃsasamujjhitaṃ śeṣānnaṃ śeṣamāṃsaṃ malaṃ.

OFFENCE, s. (Displeasure, anger) kopaḥ krodhaḥ roṣaḥ manyuḥ m., amarṣaḥ atuṣṭiḥ f., asantoṣaḥ aprītiḥ f.; 'easily taking offence,' sulabhakopaḥ -pā -paṃ sulabhamanyuḥ -nyuḥ -nyu śīghrakopī -pinī &c.
     --(Affront) vipriyaṃ apamānaṃ avajñā vidhvaṃsaḥ.
     --(Crime, transgression) aparādhaḥ pātakaṃ pāpaṃ doṣaḥ āgas n., aghaṃ duritaṃ mantuḥ m., anyāyaḥ duṣkṛtaṃ duṣkarmma n. (n) kukarmma n., kukriyā duṣkṛtiḥ f., dūṣaṇaṃ,
     --(Cause of stumbling, impediment) skhalanaṃ bādhā vighnaḥ pratyūhaḥ vyāghātaḥ antarāyaḥ rodhaḥ.

OFFENCELESS, a. niraparādhaḥ -dhā -dhaṃ nirdoṣaḥ -ṣā -ṣaṃ. See INNOCENT.

To OFFEND. v. a. (Make angry) kup (c. 10. kopayati -yituṃ), prakup saṅkup krudh (c. 10. krodhayati -yituṃ), ruṣ (c. 10. roṣayati -yituṃ), kopaṃ jan (c. 10. janayati -yituṃ), krodhaṃ or roṣaṃ jan.
     --(Displease, affront any one) kasyāpi vipriyaṃ or apriyaṃ or vyalīkaṃ or anāryyaṃ kṛ kasminnapi or kasyāpi aparādh (c. 4. -rādhyati, c. 5. -rādhnoti -rāddhuṃ), kasyāpi atuṣṭiṃ or aprasādaṃ jan.
     --(Pain, wound, distress) pīḍ (c. 10. pīḍayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), santap (c. 10. -tāpayati -yituṃ), vyathāṃ kṛ kleśaṃ dā.
     --(Transgress, violate) aparādh atikram (c. 1. -krāmati -kramituṃ), vyatikram laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh ativṛt (c. 1. -varttate -rttituṃ), lup (c. 10. lopayati -yituṃ), aticar (c. 1. -carati -rituṃ), laṅghanaṃ kṛ.
     --(Cause to stumble, impede) skhal (c. 10. skhalayati -yituṃ), praskhal bādh (c. 1. bādhate -dhituṃ), rudh (c. 7. ruṇaddhi roddhuṃ), antarāyaṃ jan.

To OFFEND, v. n. (Commit a crime or sin) aparādhaṃ kṛ pāpaṃ kṛ pātakaṃ kṛ anyāyaṃ kṛ aparādh (c. 4. -rādhyati, c. 5. -rādhnoti -rāddhuṃ), aparādhī -dhinī -dhi bhū.
     --(Cause anger) kopaṃ jan (c. 10. janayati -yituṃ) or utpad (c. 10. -pādayati -yituṃ), roṣaṃ jan.
     --(Offend against, transgress) atikram (c. 1. -krāmati -kramituṃ), vyatikram laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh aticar (c. 7. -carati -rituṃ), vyabhicar bhañj (c. 7. bhanakti bhaṃktuṃ), bhid (c. 7. bhinatti bhettuṃ).

OFFENDED, p. p. (Displeased, made angry) kupitaḥ -tā -taṃ praku- pitaḥ -tā -taṃ ruṣitaḥ -tā -taṃ ruṣṭaḥ -ṣṭā -ṣṭaṃ prakopitaḥ -tā -taṃ kruddhaḥ -ddhā -ddhaṃ saṃkruddhaḥ &c., jātāmarṣaḥ -rṣā -rṣaṃ jātaroṣaḥ -ṣā -ṣaṃ kṛtamanyuḥ -nyuḥ -nyu āgatamanyuḥ &c., upajātakopaḥ -pā -paṃ virāddhaḥ &c., asantuṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Caused to stumble, impeded) jātaskhalanaḥ -nā -naṃ bādhitaḥ -tā -taṃ vyāhataḥ -tā -taṃ jātāntarāyaḥ -yā -yaṃ.
     --(To be offended or made angry) kup (c. 4. kuṣyati kopituṃ), prakup krudh (c. 4. krudhyati kroddhuṃ), ruṣ (c. 4. ruṣyati roṣituṃ).

OFFENDER, s. aparādhī m. (n) pāpakārī m. (n) pāpī m. (n) doṣī m., sāparādhaḥ kṛtāparādhaḥ aparāddhaḥ pātakī m., duṣkṛtī m., kukarmmā m. (n) kukarmmakārī m., sadoṣaḥ doṣayuktaḥ doṣavān m. (t) aparādhakṛt m., aparādhakārī m., anyāyī m., anyāyakṛt m., anyāyakarttā m. (rttṛ) kṛtānyāyaḥ enasvī m., jātadoṣaḥ; 'grievous offender,' mahāpātakī m., mahāpātakakārī m.

OFFENSIVE, a. (Causing anger) kopajanakaḥ -kā -kaṃ krodhajanakaḥ &c., kopotpādakaḥ &c.
     --(Displeasing, disagreeable) apriyaḥ -yā -yaṃ vipriyaḥ -yā -yaṃ viruddhaḥ -ddhā -ddhaṃ atuṣṭikaraḥ -rī -raṃ aprītikaraḥ &c., vyalīkaḥ -kā -kaṃ aruciraḥ -rā -raṃ arucijanakaḥ &c., aramyaḥ -myā -myaṃ asukhadaḥ -dā -daṃ asabhyaḥ -bhyā -bhyaṃ; 'to the ear,' karṇakaṭuḥ -ṭuḥ -ṭu kuśrāvyaḥ -vyā -vyaṃ visvaraḥ -rā -raṃ; 'to the taste,' virasaḥ -sā -saṃ.
     --(Disgusting) bībhatsakaraḥ -rī -raṃ bībhatsajanakaḥ -kā -kaṃ ghṛṇotpādakaḥ -kā -kaṃ kutsitaḥ -tā -taṃ garhyaḥ -rhyā -rhyaṃ; 'offensive smell,' kutsitagandhaḥ durgandhaḥ pūtigandhaḥ.
     --(Injurious) apakārakaḥ -kā -kaṃ apakārī -riṇī &c., āpakaraḥ -rī -raṃ ahitakaraḥ &c., aniṣṭakaraḥ &c., ghātukaḥ -kā -kaṃ upaghātakaḥ &c.; 'as a weapon,' mārakaḥ -kā -kaṃ paraghātopayogī &c.
     --(Assailant, opposed to defensive) ākrāmakaḥ -kī -kaṃ ākramakaḥ &c., parākrāmakaḥ &c., parākramaṇakaḥ &c., āghātakaḥ &c., abhighātī &c., 'offensive and defensive alliance,' parasparopakāraḥ.

OFFENSIVELY, adv. apriyaṃ vipriyaṃ viruddhaṃ vyalīkaṃ sāpakāraṃ apakāreṇa.

OFFENSIVENESS, s. (Quality of causing anger) krodhajanakatā kopajanakatā krodhotpādakatvaṃ.
     --(Unpleasantness) apriyatā vipriyatā viruddhatā vyalīkatā -tvaṃ aruciratā kutsitatvaṃ.
     --(Injuriousness) apakārakatā -tvaṃ ghātukatā upaghātakatvaṃ ākrāmakatvaṃ.

To OFFER, v. a. (Present for acceptance) upahṛ (c. 1. -harati -harttuṃ), samupahṛ āhṛ upāhṛ abhyāhṛ upahārīkṛ upasthā in caus. (-sthāpayati -yituṃ) upanī (c. 1. -nayati -netuṃ), pradā (c. 3. -dadāti -dātuṃ), abhidā sampradā upadā prayam (c. 1. -yacchati -dātuṃ), samprayam pratipad (c. 10. -pādayati -yituṃ), in caus. (arpayati -yituṃ) samṛ nivid (c. 10. -vedayati -yituṃ), upaḍhauka (nom. upaḍhaukayati -yituṃ), grah (c. 10. grāhayati -yituṃ), pratigrah nikṣip (c. 6. -kṣipati -kṣeptuṃ), labh in caus. (lambhayati -yituṃ) spṛś (c. 10. sparśayati -yituṃ), upaharaṇaṃ kṛ.
     --(Propose, make a proposal) upanyas (c. 4. -asyati -asituṃ), abhidhā (c. 3. -dadhāti -dhātuṃ), nirdiś (c. 6. -diśati -deṣṭuṃ), pradiś ādiś upanyāsaṃ kṛ pratijñāṃ kṛ.
     --(Exhibit) dṛś (c. 10. darśayati -yituṃ), pradṛś prasṛ (c. 10. -sārayati -yituṃ), pratyakṣīkṛ.
     --(Present, as a sacrifice or oblation) upahṛ upahārīkṛ nivid nivedanaṃ kṛ nirvap (c. 1. -vapati -vaptuṃ), nirvapaṇaṃ kṛ utsargaṃ kṛ utsṛj (c. 6. -sṛjati -sraṣṭuṃ), baliṃ kṛ balidānaṃ kṛ upāyanaṃ kṛ arpaṇaṃ kṛ samarpaṇaṃ kṛ.
     --(Offer a burnt offering) homaṃ kṛ hu (c. 3. juhoti hotuṃ), havyaṃ kṛ havanaṃ kṛ āhavanaṃ kṛ,
     --(Offer a price) amukamūlyaṃ ditsāmīti or dātumicchāmīti vad (c. 1. vadati -dituṃ) or abhidhā mūlyam abhidhā.
     --(Offer violence) balātkāraṃ kṛ.

[Page 548b]

To OFFER, v. n. (Present itself, be at hand) upasthā (c. 1. -tiṣṭhati -sthātuṃ), upasthitaḥ -tā -taṃ bhū prastutaḥ -tā -taṃ bhū dṛś in pass. (dṛśyate) lakṣ in pass. (lakṣyate) prādurbhū āvirbhū.
     --(Declare a willingness) expressed by the desid. form, or by the future or present tense in conjunction with the root vad; as, 'he offers to go,' jigamiṣāmi or gamiṣyāmi or gacchāmi iti vad (c. 1. vadati -dituṃ) or pravad.
     --(Make an attempt) udyamaṃ kṛ udyogaṃ kṛ udyataḥ &c. bhū udyuktaḥ &c. bhū or as,

OFFER, s. (Proposal) upanyāsaḥ pratijñā nivedanaṃ nirdeśaḥ pradeśanaṃ vākyaṃ abhidhānaṃ.
     --(Of a price) mūlyaditsā amukamūlyaṃ ditsāmīti vādaḥ or khyāpanaṃ.
     --(Attempt) udyamaḥ udyogaḥ pravṛttiḥ f., upakramaḥ.

OFFERED, p. p. (Presented for acceptance) upahṛtaḥ -tā -taṃ samupahṛtaḥ -tā -taṃ upanītaḥ &c., upasthāpitaḥ &c., pradattaḥ -ttā -ttaṃ prattaḥ &c., arpitaḥ &c., samarpitaḥ &c., pratipāditaḥ &c., upanihitaḥ &c.
     --(As an oblation) upahṛtaḥ &c., upahārīkṛtaḥ &c., nirvāpitaḥ &c., niveditaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ arpitaḥ &c.
     --(As a burnt-offering) hutaḥ -tā -taṃ āhutaḥ &c.
     --(Proposed) upanyastaḥ -stā -staṃ abhihitaḥ &c., nirdiṣṭaḥ &c., ādiṣṭaḥ &c.
     --(Exhibited, presented) prasāritaḥ &c., darśitaḥ -tā -taṃ.

OFFERER, s. upaharttā m. (rttṛ) upanetā m. (tṛ) nivedakaḥ arpakaḥ samarpakaḥ.
     --(Of oblations) balikaraḥ balidātā m. (tṛ) balikarttā m., hotā m. (tṛ) havanakṛt.

OFFERING, s. (The act) upaharaṇaṃ upanayanaṃ nivedanaṃ arpaṇaṃ samarpaṇaṃ abhivāhyaṃ.
     --(Act of offering oblations) balidānaṃ balikaraṇaṃ balikarmma n. (n) utsargakaraṇaṃ nirvapaṇaṃ nirvāpaṇaṃ havanaṃ āhavanaṃ,
     --(Oblation) baliḥ m., upahāraḥ utsargaḥ devopahāraḥ naivedyaṃ. See OBLATION. (Burnt offering) homaḥ hutaṃ havyaṃ hutahomaṃ āhutiḥ f., avadānaṃ; 'of sesamum,' tilahomaṃ.
     --(Respectful or complimentary offering) arghyaṃ arghaḥ upaḍhaukanaṃ upāyanaṃ upadā prābhṛtaṃ. See OBLATION.

OFFICE, s. (Post, charge, trust) adhikāraḥ padaṃ padavī adhikārapadaṃ niyogaḥ sthānaṃ āspadaṃ, 'invested with office, in office,' adhikāraprāptaḥ -ptā -ptaṃ prāptādhikāraḥ -rā -raṃ adhikārāpannaḥ -nnā -nnaṃ adhikṛtaḥ -tā -taṃ adhikārasthaḥ -sthā -sthaṃ adhikārārūḍhaḥ -ḍhā -ḍhaṃ padārūḍhaḥ &c., adhikārasthitaḥ -tā -taṃ; 'resignation of office,' adhikāratyāgaḥ adhikārotsargaḥ; 'dismissed from office,' adhikāracyutaḥ -tā -taṃ adhikārabhraṣṭaḥ -ṣṭā -ṣṭaṃ adhikārabhraṃśitaḥ -tā -taṃ padacyutaḥ &c., padabhraṣṭaḥ &c., cyutādhikāraḥ -rā -raṃ; 'hereditary office,' sthirādhikāraḥ; 'temporary,' calādhikāraḥ.
     --(Function, particular business or duty) karmma n. (n) kāryyaṃ kṛtyaṃ kriyā vyāpāraḥ vyavasāyaḥ vṛttiḥ f., pravṛttiḥ f., vyavahāraḥ dharmmaḥ guṇaḥ viṣayaḥ vrataṃ.
     --(Act of kindness, good office) upakāraḥ upakṛtiḥ f., upakriyā upakṛtaṃ sukṛtaṃ sukṛtiḥ f.
     --(Ill office) apakāraḥ apakṛtiḥ f., apakriyā.
     --(Formulary) paddhatiḥ f., vidhisaṅgrahaḥ vidhānasaṅgrahaḥ vidhānamālā.
     --(Place for transacting business) lekhyasthānaṃ lekhyagṛhaṃ udyogasthānaṃ vyāpārasthānaṃ udyogāgāraṃ karmmasthānaṃ granthakuṭī.
     --(Outhouses) upagṛhāṇi n. pl., mahānasādi n.

OFFICER, s. (Person appointed to perform any duty) niyogī m. (n) niyuktaḥ adhikārī m. (n) adhikāravān m. (t) ādhikārikaḥ karmmakaraḥ kāryyasādhakaḥ kāryyapravarttakaḥ bhṛtyaḥ āyuktaḥ.
     --(Of the king or government) rājabhṛtyaḥ rājaniyogī m., rājakarmmakaraḥ rājamantrī m. (n) prakṛtiḥ f., prakṛtipuruṣaḥ rājapuruṣaḥ puruṣaḥ.
     --(Of justice) dharmmādhikārī m., dharmmādhyakṣaḥ nyāyādhipatiḥ m., rājapuruṣaḥ.
     --(In the army) senāyām adhikārī m. or adhikāravān m. (t) or padavān m. or padabhāk m. (j) or adhikārasthaḥ sainikādhyakṣaḥ sainikādhikṛtaḥ sainikādhipatiḥ m.
     --(In the navy) nāvikādhyakṣaḥ. nāvikādhikṛtaḥ.
     --(Superintendent) adhyakṣaḥ.

OFFICIAL, a. (Pertaining to an office) ādhikārikaḥ -kī -kaṃ adhikārasambandhī -ndhinī &c., padasambandhī &c., adhikāraviṣayaḥ -yā -yaṃ.
     --(Derived from or communicated by authority) adhikāraprayuktaḥ -ktā -ktaṃ ādhikārikaḥ &c.

OFFICIAL, s. ādhikārikaḥ adhikārī m. (n) niyogī m., rājapuruṣaḥ puruṣaḥ rājabhṛtyaḥ karmmakaraḥ bhṛtyaḥ.

OFFICIALLY, adv. adhikāreṇa adhikāratas adhikāraprayaktaṃ adhikārapūrvvaṃ adhikārānusārāt -reṇa.

To OFFICIATE, v. n. adhikārikarmma kṛ niyogikarmma kṛ ādhikārikakāryyaṃ kṛ or nirvah (c. 10. -vāhayati -yituṃ) or anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), karmma kṛ or vidhā (c. 3. -dadhāti -dhātuṃ).

OFFICIOUS, a. (Obliging) upakārī -riṇī -ri (n) upakāraśīlaḥ -lā -laṃ.
     --(Over-obliging) atyupakārī &c., atyupacārī &c., atyupacāraḥ -rā -raṃ.
     --(Meddlesome) parakāryyacarcakaḥ -kā -kaṃ parādhikārapraveśakaḥ &c., anadhikāracarcāśīlaḥ &c.

OFFICIOUSLY, adv. atyupacāreṇa atyupakāraśīlatvāt anadhikāracarcayā.

OFFICIOUSNESS, s. atyupacāraśīlatā atyupakāraśīlatā parakāryyacarcā anadhikāracarcā parādhikāracarcā parakāryyapraveśaḥ parādhikārapraveśaḥ paravyāpāracarcā.

OFFING, s. tīradūrasthaḥ or tīradūravarttī samudrabhāgaḥ.

OFFSCOURING, s. malaṃ avaskaraḥ avakaraḥ apaskaraḥ ucchiṣṭaṃ kalkaṃ.

OFFSET, s. prarohaḥ aṅkuraḥ pallavaḥ kisalayaḥ.

OFFSPRING, s. santānaṃ -naḥ santatiḥ f., apatyaṃ prajā prajotpattiḥ f., sūtiḥ f., prasūtiḥ f., prasavaḥ tantuḥ m., sūnuḥ m., savaḥ pravaraṃ ḍimbhaḥ tokaṃ śāvakaḥ vaṃśaḥ kulaṃ; 'male offspring,' putrasantānaṃ -naḥ putrasantatiḥ f., puṃsantānaṃ puṃsantatiḥ f., pumapatyaṃ putrapautrādivaṃśaḥ; 'female offspring,' kanyāsantānaṃ kanyāsantatiḥ f., strīsantānaṃ strīsantatiḥ f., stryapatyaṃ; 'tender offspring,' bālāpatyaṃ; 'having offspring,' prajāvān -vatī -vat (t) saprajaḥ -jā -jaṃ sāpatyaḥ -tyā -tyaṃ apatyavān &c., santatimān &c., sasantānaḥ -nā -naṃ; 'having male offspring,' putrī m. (n); 'want of offspring,' anapatyatā.

To OFFUSCATE, OFFUSCATION. See OBFUSCATE, OBFUSCATION.

OFT, OFTEN, OFTENTIMES, OFTTIMES, adv. bahuśas anekaśas asakṛt bahuvāraṃ anekavāraṃ anekadā bahukṛtvas bahuvelaṃ anekakṛtvas punaḥ punar vāraṃ vāraṃ bhūyas muhus muhurmuhus abhīkṣṇaṃ; 'how often?' katikṛtvas kativāraṃ; 'as often as,' yāvat yativāraṃ; 'so often,' tāvat tativāraṃ.

OGLE, s. kaṭākṣaḥ kaṭākṣāvekṣaṇaṃ kaṭākṣadarśanaṃ apāṅgadarśanaṃ apāṅgavīkṣaṇaṃ bhūkṣepaḥ bhūvilāsaḥ bhūvikāraḥ.

To OGLE, v. n. kaṭākṣeṇa dṛś (c. 1. paśyati draṣṭuṃ), kaṭākṣadarśanaṃ kṛ kaṭākṣeṇa vīkṣ (c. 1. -īkṣate -kṣitu) or avekṣ kaṭākṣāvekṣaṇaṃ kṛ apāṅgavīkṣaṇaṃ kṛ bhūkṣepaṃ kṛ bhūvilāsaṃ kṛ.

OGLING, s. kaṭākṣāvekṣaṇaṃ apāṅgadarśanaṃ bhūkṣepālāpaḥ.

OGLIO, s. See OLIO.

OGRE, s. rākṣasaḥ daityaḥ dānavaḥ ugraśarīraḥ kravyād m., puruṣādaḥ.

[Page 549b]

OH, interj. aho ahovat hā hanta ā ās ahaha. See O.

OIL, s. tailaṃ snehaḥ tilasnehaḥ tilarasaḥ tilatailaṃ telaṃ abhyañjanaṃ; 'a small quantity of oil,' tailakaṃ; 'dressed or cooked with oil,' snehapakvaḥ -kvā -kvaṃ.

To OIL, v. a. tailena or snehena lip (c. 6. limpati leptuṃ) or añj (c. 7. anakti aṃktuṃ, c. 10. añjayati -yituṃ) or dih (c. 2. degdhi -gdhuṃ), tailāktaṃ -ktāṃ kṛ tailābhyaktaṃ -ktāṃ kṛ tailāktīkṛ snigdhīkṛ.

OIL-BOTTLE, s. kutūḥ f.; 'small one,' kutupaḥ.

OIL-CAKE, s. tailakiṭṭaṃ piṣṭakaṃ tailapiṣṭakaḥ piṇyākaḥ.

OIL-CLOTH, s. tailapaṭaḥ tailāktam āstaraṇavastraṃ.

OILED, p. p. tailāktaḥ -ktā -ktaṃ tailābhyaktaḥ &c., snehāktaḥ &c., snehābhyaktaḥ &c., tailaliptaḥ -ptā -ptaṃ abhyaktaḥ &c.

OILINESS, s. satailatā snigdhatā snaigdhyaṃ tailāktatvaṃ sasnehatā tailavattvaṃ snehaḥ cikkaṇatā -tvaṃ tailaprācuryyaṃ.

OIL-MAN, s. tailakāraḥ tailikaḥ tailī m. (n) tailakaḥ cākrikaḥ snehakāraḥ tilādivījānāṃ peṣṭā m. (ṣṭṛ).

OIL-MILL, OIL-PRESS, s. tailikayantraṃ tailikacakraṃ tilapeṣaṇacakraṃ tilādivījapeṣaṇārthaṃ cakraṃ tailiśālā.

OIL-SHOP, s. tailavikrayasthānaṃ tailavikrayagṛhaṃ.

OILY, a. satailaḥ -lā -laṃ tailī -linī -li (n) tailamayaḥ -yī -yaṃ tailayuktaḥ -ktā -ktaṃ tailavān -vatī -vat (t) snehī &c., snehavān &c., sasnehaḥ -hā -haṃ snigdhaḥ -gdhā -gdhaṃ cikkaṇaḥ -ṇā -ṇaṃ tailāktaḥ &c., tailābhyaktaḥ &c.

OINTMENT, s. lepaḥ -panaṃ vilepanaṃ pralepaḥ anulepanaṃ abhyañjanaṃ añjanaṃ snehaḥ upadehaḥ mardanadravyaṃ.

OLD, a. (Advanced in years or life) vṛddhaḥ -ddhā -ddhaṃ jīrṇaḥ -rṇā -rṇaṃ sthaviraḥ -rā -raṃ vayovṛddhaḥ &c., gatāyūḥ -yūḥ -yuḥ (s) gatavayaskaḥ -skā -skaṃ vayogataḥ -tā -taṃ jarī -riṇī -ri (n) jaraṇaḥ -ṇā -ṇaṃ jaraṭhaḥ -ṭhā -ṭhaṃ jarāturaḥ -rā -raṃ jarāpariṇataḥ -tā -taṃ jaraṇḍaḥ -ṇḍā -ṇḍaṃ jaran -ratī -rat (t) jīrṇavān -vatī -vat (t) vayaskaḥ &c., pravayāḥ -yāḥ -yaḥ (s) vayodhikaḥ -kā -kaṃ atītavayāḥ &c., uttaravayāḥ &c., uttaravayaskaḥ &c., ativayaskaḥ &c., varṣīyān -yasī -yaḥ (s) varṣiṣṭhaḥ -ṣṭhā -ṣṭhaṃ jyāyān &c., purāṇaḥ -ṇā -ṇaṃ jīnaḥ -nā -naṃ jarṇaḥ -rṇā -rṇaṃ; 'to grow old,' jṝ (c. 4. jīryyati jarituṃ -rītuṃ), parijṝ vṛddhībhū; 'an old man,' jarī m. (n) jaran m. (t) palitaḥ; 'an assembly of old men,' vṛddhasaṃghaḥ vārddhakaṃ; 'old woman,' jaratī palitā paliknī.
     --(Ancient) purāṇaḥ -ṇā -ṇī -ṇaṃ prācīnaḥ -nā -naṃ purātanaḥ -nī -naṃ prāktanaḥ -nī -naṃ pratanaḥ -nī -naṃ pratnaḥ -tnā -tnaṃ paurāṇaḥ -ṇī -ṇaṃ prākkālīnaḥ -nā -naṃ pūrvvakālīnaḥ &c., prākkālikaḥ -kī -kaṃ pūrvvakālikaḥ &c., purāvṛttaḥ -ttā -ttaṃ.
     --(Of long continuance) cirakālikaḥ &c., cirakālīnaḥ &c., cirantanaḥ -nī -naṃ ciraḥ -rā -raṃ cirasthāyī &c., cirakālasthāyī &c., bahukālikaḥ &c., bahukālasthāyī &c.; 'an old friend,' ciramitraṃ kālamitraṃ; 'an old servant,' cirasevakaḥ cirabhṛtyaḥ mūlabhṛtyaḥ; 'old retainer,' cirāśritaḥ.
     --(Decayed or worn out by time) jīrṇaḥ -rṇā -rṇaṃ jarjaraḥ -rā -raṃ jarjarīkaḥ -kā -kaṃ jarṇaḥ -rṇā -rṇaṃ; 'old cloth,' jīrṇavastraṃ paṭaccaraṃ; 'an old bambu,' jarjaravaṃśaḥ.
     --(Of any duration whatever) expressed by varṣa varṣīṇa varṣīya āyus &c. in comp.; as, 'two years old,' dvivarṣīṇaḥ -ṇā -ṇaṃ dvivarṣaḥ -rṣā -rṣaṃ; 'a son twenty years old,' viṃśativarṣīyaḥ putraḥ; 'a three years old heifer,' trivarṣikā; 'more than ninety years old,' daśamī -minī -mi (n) daśamīṅgataḥ -tā -taṃ daśamīsthaḥ -sthā -sthaṃ; 'a hundred years old, śatāyūḥ -yūḥ -yuḥ (s); 'how old?' kiṃvarṣīṇaḥ -ṇā -ṇaṃ kiṃvarṣīyaḥ &c.; 'how old are you?' kiṃvarṣīṇo'si.
     --(Former) pūrvvaḥ -rvvā -rvvaṃ pūrvvatanaḥ -nī -naṃ; 'of old.' purā pūrvvaṃ.

OLD-AGE, s. vṛddhatā -tvaṃ vārdhakyaṃ vārdhakaṃ vṛddhāvasthā vṛddhabhāvaḥ vārdhakyāvasthā jarā jīrṇatvaṃ -tā jīrṇiḥ f., jyāniḥ f., jīrṇāvasthā sthāviraṃ sthaviratvaṃ; 'bowed down with old age,' jarāpariṇataḥ -tā -taṃ; 'reverence for old age,' vṛddhasevā.

OLD-CLOTHES, s. pl. jīrṇavastraṃ -strāṇi n. pl., jarjaravastraṃ -strāṇi.

OLDEN, a. purāṇaḥ -ṇā -ṇī -ṇaṃ prācīnaḥ -nā -naṃ purātanaḥ &c. See OLD.

OLDER, a. jyāyān -yasī -yaḥ (s) adhikavayāḥ &c. See ELDER.

OLDEST, a. jyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ vayojyeṣṭhaḥ &c., varṣiṣṭhaḥ &c., śreṣṭhaḥ &c.

OLD-FASHIONED, a. purāṇarītyanusārī -riṇī -ri (n) prācīnavyavahārānurūpaḥ -pā -paṃ prāktanamatānuyāyī &c.

OLDISH, a. īṣadvṛddhaḥ -ddhā -ddhaṃ īṣajjīrṇaḥ -rṇā -rṇaṃ īṣatpurāṇaḥ &c.

OLDNESS, s. (Old age). See the word. (Antiquity, state of being of long standing) purāṇatā -tvaṃ prācīnatā -tvaṃ prāktanatā purātanatvaṃ pratnatā prākkālikatvaṃ prākkālīnatā cirakālīnatā ciratā.
     --(As of clothes, &c.) jīrṇatā jarjaratā.

OLEAGINOUS, a. snigdhaḥ -gdhā -gdhaṃ snehī -hinī -hi (n) cikkaṇaḥ -ṇā -ṇaṃ meduraḥ -rā -raṃ snehavān &c. See OILY.

OLEAGINOUSNESS, s. snigdhatā snaigdhyaṃ cikkaṇatā meduratā. See OILINESS.

OLEANDER, s. pratihāsaḥ pratīhāsaḥ śataprāsaḥ caṇḍātaḥ hayamārakaḥ karavīraḥ aśvamāraḥ kṛkaraḥ turaṅgāriḥ m.

OLERACEOUS, a. śākasambandhī -ndhinī -ndhi (n) śākaviṣayakaḥ -kā -kaṃ.

OLFACTORY, a. ghrāṇendriyasambandhī -ndhinī &c., ghrāṇendriyaviṣayakaḥ -kā -kaṃ ghrāṇasambandhī &c., ghrāṇabodhakaḥ -kā -kaṃ nasyaḥ -syā -syaṃ.

OLIBANUM, s. (The perfume) kunduḥ f., kunduraḥ -ruḥ m. f., kundurukaḥ rasālaṃ khoṭīrasaḥ kḷptadhūpaḥ.
     --(The tree) rasālaḥ kundurukaḥ -kī khoṭī.

OLIGARCHAL, OLIGARCHICAL, a. alpajanādhipatyasambandhī -ndhinī &c., katicijjanaprabhutvaviṣayaḥ -yā -yaṃ alpajanasvāmikaḥ -kā -kaṃ katipayasvāmikaḥ &c.

OLIGARCHY, s. alpajanādhipatyaṃ alpajanaprabhutvaṃ katipayajanaprabhutvaṃ katicijjanādhipatyaṃ katipayādhipatyaṃ katipayajanapālitaṃ rājyaṃ kulīnādhipatyaṃ.

OLIO, s. prakīrṇakaṃ nānādravyasannipātaḥ prakīrṇadravyasamūhaḥ.

OLIVE, s. (Tree) jitavṛkṣaḥ.
     --(Berry) jitaphalaṃ.

OMELET, s. aṇḍaśākādinirmmitaḥ piṣṭakaviśeṣaḥ aṇḍapiṣṭakaḥ.

OMEN, s. pūrvvalakṣaṇaṃ pūrvvacihnaṃ pūrvvaliṅgaṃ śubhāśubhalakṣaṇaṃ maṅgalāmaṅgalalakṣaṇaṃ bhāvisūcakacihnaṃ bhaviṣyatsūcakacihnaṃ śakunaṃ -naḥ cihnaṃ lakṣaṇaṃ ajanyaṃ nimittaṃ utpātaḥ pūrvvarūpaṃ bhaviṣyadudbodhakacihnaṃ; 'good omen,' sucihnaṃ sulakṣaṇaṃ; 'bad omen,' durlakṣaṇaṃ duścihnaṃ avacihnaṃ avalakṣaṇaṃ apaśakunaṃ -naḥ duḥśakunaṃ -naḥ aniṣṭasūcakacihnaṃ aśubhalakṣaṇaṃ aśubhacihnaṃ amaṅgalacihnaṃ upaliṅgaṃ; 'interpretation of omens,' śākunikaṃ.

OMENED, a. (Ill-omened) aniṣṭasūcakaḥ &c. See ILL-OMENED.

OMENTUM, s. medodharā antraveṣṭanaṃ antrāvaraṇaṃ antrāplāvakaṃ.

OMINOUS, a. (Pertaining to omens) śākunikaḥ -kī -kaṃ śākunaḥ -nī -naṃ śakunasambandhī -ndhinī &c., śubhāśubhasūcakaḥ -kā -kaṃ bhāvisūcakaḥ &c., bhaviṣyatsūcakaḥ &c., bhaviṣyadudbodhakaḥ &c.
     --(Foreboding evil) aniṣṭasūcakaḥ &c., aśubhasūcakaḥ &c., amaṅgalasūcakaḥ &c., abhadrasūcakaḥ &c., aniṣṭāvedī &c., aśubhaśaṃsī &c., aśubhaśaṃsī &c. durlakṣaṇī &c.
     --(Foreboding good) śubhaśaṃsī &c., śubhasūcakaḥ &c., maṅgalasūcakaḥ &c.

[Page 550b]

OMINOUSLY, adv. aśubhasūcanāpūrvvaṃ durlakṣaṇena aśubhalakṣaṇapūrvvaṃ.

OMINOUSNESS, s. aniṣṭasūcakatvaṃ aśubhasūcakatā śākunikatvaṃ.

OMISSION, s. tyāgaḥ parityāgaḥ varjanaṃ apāsanaṃ laṅghanaṃ antaraṃ lopaḥ parilopaḥ upātyayaḥ visaṃyogaḥ utsargaḥ visargaḥ bhramaḥ bhrāntiḥ f.; 'failure to do something,' ananuṣṭhānaṃ akaraṇaṃ avakriyā akaraṇiḥ f., anācaraṇaṃ avidhānaṃ; 'without omission,' nirantaraṃ nairantaryyeṇa; 'making omission,' autsargikaḥ -kī -kaṃ.

To OMIT, v. a. parityaj (c. 1. -tyajati -tyaktuṃ), tyaj hā (c. 3. jahāti hātuṃ, caus. hāpayati -yituṃ), apahā vihā apāhā vṛj (c. 10. varjayati -yituṃ), parivṛj vivṛj apās (c. 4. -asyati -asituṃ), vyudas atikram (c. 1. -krāmati -kramituṃ), vyutkram utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj laṅgh (c. 10. laṅghayati -yituṃ).
     --(Not to perform) na anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), na kṛ na vidhā (c. 3. -dadhāti -dhātuṃ); 'omitting this, including that,' etad varjayitvā tatsahitaḥ.

OMITTED, p. p. parityaktaḥ -ktā -ktaṃ tyaktaḥ -ktā -ktaṃ varjjitaḥ -tā -taṃ apāstaḥ -stā -staṃ apāsitaḥ -tā -taṃ visarjitaḥ -tā -taṃ visṛṣṭaḥ -ṣṭā -ṣṭaṃ antaritaḥ -tā -taṃ ananuṣṭhitaḥ -tā -taṃ akṛtaḥ -tā -taṃ.

OMNIFARIOUS, a. sarvvavidhaḥ -dhā -dhaṃ sarvvaprakāraḥ -rā -raṃ sarvvarūpaḥ -pā -paṃ.

OMNIGENOUS, a. sarvvavidhaḥ -dhā -dhaṃ sarvvajātīyaḥ -yā -yaṃ.

OMNIPOTENCE, OMNIPOTENCY, s. sarvvaśaktitvaṃ anantaśaktitvaṃ amitaśaktitvaṃ sarvvaśaktatā apāraśaktiḥ f., anantasāmarthyaṃ sarvvakāryyaśaktiḥ f., sarvvasāmarthyaṃ.

OMNIPOTENT, a. sarvvaśaktimān -matī -mat (t) sarvvaśaktikaḥ -kā -kaṃ anantaśaktiḥ -ktiḥ -kti durantaśaktiḥ &c., amitaśaktiḥ -ktiḥ -kti apāraśaktikaḥ &c., sarvvasamarthaḥ -rthā -rthaṃ.

OMNIPRESENCE, s. vyāptiḥ f., sarvvatra vyāptiḥ f., sarvvavyāptiḥ f., viśvavyāptiḥ f., viśvavyāpakatvaṃ sarvvavyāpitvaṃ viśvavyāpitā abhivyāptiḥ f., sarvvagatvaṃ trailokyavistāraḥ sarvvatra vistāraḥ sarvvatravidyamānatā.

OMNIPRESENT, a. sarvvavyāpī -pinī -pi (n) sarvvavyāpakaḥ -kā -kaṃ viśvavyāpī &c., viśvavyāpakaḥ -kā -kaṃ sarvvatragaḥ -gā -gaṃ sarvvatragāmī &c., sarvvagataḥ -tā -taṃ sarvvātmakaḥ -kā -kaṃ trailokyavistīrṇaḥ -rṇā -rṇaṃ sarvvatra vistīrṇaḥ &c. or vidyamānaḥ -nā -naṃ viśvarūpaḥ -pā -paṃ sarvvabhūtabhūtāntaraḥ -rā -raṃ.

OMNISCIENCE, s. sarvvajñatvaṃ -tā sarvvajñānaṃ sarvvaviṣayajñānaṃ anantajñānaṃ apārajñānaṃ sarvvajñātṛtvaṃ.

OMNISCIENT, a. sarvvajñaḥ -jñā -jñaṃ sarvvavid m. f. n., sarvvavedī -dinī -di (n) sarvvajñātā -trī -tṛ (tṛ) kṛtsnajñaḥ &c., kṛtsnavid m. f. n., anantajñānī &c., sarvvadarśī &c., sarvvasākṣī -kṣiṇī -kṣi (n) trikālajñaḥ &c., trikālavid m. f. n., trikāladarśī &c.

OMNIVAGANT, OMNIVAGOUS, a. sarvvagaḥ -gā -gaṃ sarvvatragaḥ &c., sarvvatragāmī -minī &c., sarvvatrabhramakaḥ -kā -kaṃ sarvvatravihārī &c.

OMNIVOROUS, a. sarvvabhakṣaḥ -kṣā -kṣaṃ sarvvabhakṣakaḥ -kā -kaṃ sarvvānnabhakṣakaḥ &c., sarvvabhojī -jinī -ji (n) sarvvāśī &c., sarvvakhādakaḥ -kā -kaṃ svecchāhāraḥ -rā -raṃ sarvvānnīnaḥ -nā -naṃ.

OMPHALIC, a. nābhyaḥ -bhyā -bhyaṃ nābhisambandhī -ndhinī -ndhi (n).

OMPHALOCELE, s. nābhivardhanaṃ nābhigolakaḥ nābhiguḍakaḥ nābhikaṇṭakaḥ.

OMPHALOTOMY, s. nābhichedaḥ -danaṃ nābhinālīchedanaṃ.

ON, prep. adhi ni prefixed, upari affixed.
     --(Denoting contact with the upper part of a thing) expressed by the loc. c., or by upari affixed to the crude form or gen. c.; as, 'on the table,' phalake or phalakopari or phalakasyopari; rain falls on the ground, bhūmau patati vṛṣṭiḥ; 'having placed the wood on his shoulder,' kāṣṭhaṃ skandhe kṛtvā; 'placed on the fire,' agniṣṭhaḥ -ṣṭhā -ṣṭhaṃ. The instr. c. is elegantly used for the loc. in similar phrases; as, 'he carries the wood on his shoulder,' kāṣṭhaṃ skandhena vahati; 'to go on foot,' pādābhyāṃ gam; 'conduct me home on a horse,' aśvena māṃ vasatiṃ naya.
     --(At, or near) expressed by loc. c., or by nikaṭe samīpaṃ upānte &c. affixed, or by upa prefixed; as, 'on the shore, tīre tīranikaṭe tīropānte upatīraṃ; 'on the throat,' upakaṇṭhaṃ.
     --(At the time of) expressed by the loc. c., as, 'on Monday,' somavāre; 'on their arrival,' teṣu āgateṣu; 'on the corn being cut,' śasye lūne sati, or even by the abl. c., as, 'on seeing him,' taddarśanāt, or by the indecl. part., as, 'on seeing that,' tad dṛṣṭvā; 'on hearing that,' tacchrutvā.
     --(Toward or for) prati affixed, or expressed by gen. or loc. c; as, 'have pity on me,' māṃ prati or mama or mayi dayāṃ kuru.
     --(Dependence on) expressed by acc. c., after such verbs as avalamb āśri &c.; as, 'he relies on me,' mām avalambate.
     --(Concerning, relating to) viṣayaḥ -yā -yaṃ viṣayakaḥ -kā -kaṃ sambandhī -ndhinī &c.; as, 'a treatise on mathematics,' gaṇitaviṣayakaṃ śāstraṃ.
     --(Performing on an instrument) expressed by acc. c. after vad in caus.; as, 'he plays on a lute,' vīṇāṃ vādayati. The affixes tas tra and , often express the sense of 'on'; as, 'on both sides,' ubhayatas ubhayatra ubhayapārśvatas; 'on all sides,' sarvvatas samantatas abhitas samantāt sarvvatra; 'on the one hand,' ekatas; 'on all occasions,' sarvvadā; 'on one occasion,' ekadā; 'on another occasion,' anyadā. The following are other examples of instr., and other cases used adverbially to express this prep.; 'on the north-east of the city,' prāguttareṇa nagarāt; 'on this account,' anena hetunā; 'on account of, or in consequence of anger,' kopāt. See ACCOUNT; 'on the other side,' anyapārśvena anyena pārśvena; 'immediately on hearing this,' tacchravaṇamātrāt; 'on a sudden,' akasmāt sahasā; 'on high,' uccais uccakais uccaṃ ūrddhvaṃ ūrddhve; 'set on foot,' ārabdhaḥ -bdhā -bdhaṃ udyataḥ -tā -taṃ pracalīkṛtaḥ &c.

ON, adv. (Forward, in progression) agre agraṃ agratas or expressed by pra prefixed; as, 'going on,' agre gamanaṃ pragamanaṃ.
     --(Continuance) expressed by the verb ās in combination with the pres. or indecl. part. of another verb. See KEEP, CONTINUE. (Upon the body, as clothes, &c.). See To PUT ON.

ONCE, adv. (One time) sakṛt ekavāraṃ -re ekakṛtvas ekakāle ekasamaye.
     --(On a certain time) ekadā kadācit.
     --(Formerly) pūrvvaṃ purā. See the word. (At once, at the same time) samakāle ekakāle ekavāre ekadā.
     --(All at once) yugapat yaugapadyena ekapadaṃ -de.
     --(All at once in a body) saṅghaśas.
     --(All at once, suddenly) akasmāt.
     --(At once, immediately) sadyas tatkāle tatkṣaṇe.
     --(Once more) punarapi.

ON-DIT, adv. kiṃvadantī janapravādaḥ janavādaḥ lokapravādaḥ.

ONE, a. (Single in number) ekaḥ -kā -kaṃ; 'one man,' ekapuruṣaḥ.
     --(Indefinitely) 'some one,' 'any one,' kaścit &c., kaścana &c., ko'pi &c. See SOME. (Mutuality) 'one another,' parasparaḥ -rā -raṃ itaretaraḥ &c., anyonyaḥ -nyā -nyaṃ; 'things that are equal to the same, are equal to one another,' yāvantaḥ padārthāḥ pratyekam ekena kenacit samās te sarvve mithaḥ samānāḥ; 'one after another,' anupūrvvaśas kramaśas krame krame.
     --(Same, like) ekaḥ -kā -kaṃ samaḥ -mā -maṃ tulyaḥ -lyā -lyaṃ; 'at one time,' ekakāle ekapade; 'of one color,' ekavarṇaḥ -rṇā -rṇaṃ samavarṇaḥ &c.; 'having one object,' ekārthaḥ -rthā -rthaṃ ekāgraḥ -grā -graṃ; 'having one occupation,' ekavṛttiḥ &c., 'in one place,' ekasthāne ekatra; 'collected,' in one place,' ekasthaḥ &c., ekaughabhūtaḥ -tā -taṃ.
     --(One only, but one) ananyaḥ -nyā -nyaṃ; 'having one only refuge,' ananyagatiḥ &c.; 'having the mind fixed on one object,' ananyamanaskaḥ &c., ananyabhāvaḥ &c.
     --(One by one) ekaikaṃ ekaikaśas ekaśas pratyekaṃ pṛthak pṛthak pṛthak.
     --(One day) ekadā kadācit; 'in one way,' ekadhā; 'on the one hand,' ekatas; 'one of many,' ekatamaḥ -mā -maṃ; 'one of two,' ekataraḥ -rā -raṃ; 'one of these,' teṣām ekaḥ tatraikaḥ; 'one year old heifer,' ekābdā; 'one year old calf,' ekavatsaro vatsaḥ.

ONE, s. (Such a one, such and such a person) amukaḥ amukajanaḥ.
     --(A man, a person) janaḥ vyaktiḥ f., manuṣyaḥ; 'one's self,' ātmā m. (n) svayaṃ indecl.; 'by resemblance to one's self,' ātmaupamyena; 'done by one's self,' svayaṅkṛtaḥ -tā -taṃ; 'one's own,' sva ātma in comp.; 'like one's own body,' svaśarīravat; ātmaśarīravat; 'one's own house,' ātmagṛhaṃ svagṛhaṃ. See OWN.

ONE-EYED, a. ekākṣaḥ -kṣā -kṣaṃ ekadṛk m. f. n. (ś) ekākṣivikalaḥ -lā -laṃ ekanetraḥ -trā -traṃ ekacakṣūḥ -kṣūḥ -kṣuḥ (s) kāṇaḥ -ṇā -ṇaṃ kāṇeyaḥ -yī -yaṃ kāṇeraḥ -rī -raṃ.

ONE-HANDED, a. ekakaraḥ -rā -raṃ ekahastaḥ -stā -staṃ ekapāṇiḥ -ṇiḥ -ṇi.

ONEIROCRITIC, ONEIROCRITICAL, a. svapnavicārī m. (n) svapnaprakāśakaḥ svapnārthajñāpakaḥ svapnārthabodhakaḥ.

ONEIROMANCY, s. svapnavicāraḥ svapnaprakāśanaṃ svapnārthajñāpanaṃ svapnārthabodhanaṃ svapnaparīkṣā svapnādilakṣaṇād bhaviṣyatsūcanaṃ or śubhāśubhakathanaṃ.

ONENESS, s. ekatā -tvaṃ aikyaṃ ekībhāvaḥ aikyabhāvaḥ advaitaṃ abhedaḥ.
     --(Doctrine of oneness in theology). See UNITY.

To ONERATE, v. a. sabhāraṃ -rāṃ kṛ bhāravantaṃ -vatīṃ -vat kṛ. See To LOAD.

ONEROUS, a. durbharaḥ -rā -raṃ duḥsahaḥ -hā -haṃ durvahaḥ -hā -haṃ bhārī -riṇī -ri (n) bhāravān -vatī -vat (t) sabhāraḥ -rā -raṃ kaṣṭakaraḥ -rā -raṃ pīḍākaraḥ &c., guruḥ -ruḥ -ru.

ONION, s. palāṇḍuḥ m., sukandakaḥ mukandakaḥ mukundakaḥ durdrumaḥ dudrumaḥ latārkaḥ gṛñjanaḥ mukhagandhakaḥ mukhadūṣaṇaḥ tīkṣṇakandaḥ mahākandaḥ nīcabhojyaḥ.

ONLY, a. (Single, one alone) ekaḥ -kā -kaṃ kevalaḥ -lā -lī -laṃ kevalī -linī -li (n) kaivalyaḥ -lyā -lyaṃ mātraḥ in comp. mātrakaḥ -kā -kaṃ advitīyaḥ -yā -yaṃ; 'an only son,' ekaputraḥ ekasūnuḥ m.
     --(This and no other) ananyaḥ -nyā -nyaṃ nānyaḥ -nyā -nyat; 'having one only refuge,' ananyagatiḥ -tiḥ -ti; 'his only business is reading the Vedas,' vedādhyayanāt tasya kāryyaṃ nānyat.

ONLY, adv. kevalaṃ mātraṃ -treṇa -trāt kuṭṭāraṃ ekāntatas eva; 'by calculation only,' gaṇitamātreṇa kevalagaṇitena gaṇitenaiva; 'touch only,' sparśamātraṃ; 'from touch only,' sparśamātrāt.

ONOMANCY, s. nāmākṣaralakṣaṇād bhaviṣyatsūcanaṃ or śubhāśubhakathanaṃ.

ONOMATOPOEIA, s. (In rhetoric) anukaraṇaṃ anukaraṇaśabdaḥ śabdānukaraṇaṃ.

ONSET, s. ākramaḥ -maṇaṃ abhikramaḥ -maṇaṃ adhikramaḥ -maṇaṃ abhiyogaḥ abhigrahaḥ avaskandaḥ -ndanaṃ abhyāghātaḥ; 'emulative onset,' ahampūrvikā.

ONTOLOGIST, s. sattvavidyājñaḥ sattvamātravicārī m. (n) bhūtamātravicārī m.

[Page 552a]

ONTOLOGY, s. sattvavidyā sattvamātravicāraḥ bhūtamātravicāraḥ.

ONWARD, ONWARDS, adv. agre agratas puras puratas purastāt abhitas abhimukhaṃ -khe pratimukhaṃ -khe agrabhāgaṃ prati uttareṇa ūrddhvaṃ, or expressed by pra; as, 'proceeding onwards,' agre gamanaṃ agragamanaṃ pragamanaṃ prasthānaṃ.
     --(A little further) kiñcidantaraṃ -reṇa kiñcidaparatas.

ONWARD, a. (Advanced, in advance) agraḥ -grā -graṃ agrimaḥ -mā -maṃ agragāmī -minī -mi (n) agragaḥ -gā -gaṃ agrataḥsaraḥ -rā -raṃ agrasaraḥ -rā -raṃ pragataḥ -tā -taṃ.
     --(Increased) vardhitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ prarūḍhaḥ -ḍhā -ḍhaṃ.

ONYX, s. (Precious stone) gomedakaḥ -kaṃ śivadhātuḥ m.

To OOZE, v. n. śanaiḥ śanaiḥ sru (c. 1. sravati srotuṃ) or syand (c. 1. syandate -ndituṃ) or prasyand or kṣar (c. 1. kṣarati -rituṃ) or (c. 4. rīyate retuṃ) or gal (c. 1. galati -lituṃ), krame krame or vindukrameṇa kṣaraṇaṃ kṛ.

OOZE, s. (Moist mud) sadravapaṅkaḥ cikkaṇapaṅkaḥ kṣaratpaṅkaḥ.
     --(Exudation) syandanaṃ sravaḥ vindusrāvaḥ syannarasaḥ svedaḥ dravaḥ dhārā.

OOZING, s. śanaiḥ śanaiḥ sravaṇaṃ or syandanaṃ or kṣaraṇaṃ or galanaṃ.

OOZING, part. śanaiḥ śanaiḥ syandī -ndinī -ndi (n) or syandamānaḥ -nā -naṃ or nisyandamānaḥ -nā -naṃ or syannaḥ -nnā -nnaṃ or kṣaran -rantī -rat (t) or sravan &c. or rīṇaḥ -ṇā -ṇaṃ.

OOZY, a. sadravapaṅkamayaḥ -yī -yaṃ kṣaratpaṅkamayaḥ &c., sadravaḥ -vā -vaṃ.

OPACITY, OPAQUENESS, s. (The quality of being impervious to light) prakāśābhedyatā prabhābhedyatā kiraṇābhedyatā asvacchatā prakāśapratibandhakatvaṃ prakāśarodhakatvaṃ dṛṣṭirodhakatā.
     --(Obscurity) niṣprabhatā aprakāśatā kaluṣatvaṃ prabhāhīnatā sāndhakāratā aprasannatā.
     --(Disease in the eyes) śuklaṃ.

OPAQUE, OPACOUS, a. (Impervious to light) prakāśābhedyaḥ -dyā -dyaṃ prabhābhedyaḥ &c., kiraṇābhedyaḥ &c., prakāśapratibandhakaḥ -kā -kaṃ prakāśarodhakaḥ -kā -kaṃ kiraṇarodhakaḥ &c.
     --(Not shining by its own light) paraprakāśaḥ -śā -śaṃ.
     --(Obscure, not transparent) asvacchaḥ -cchā -cchaṃ niṣprabhaḥ -bhā -bhaṃ aprakāśaḥ -śā -śaṃ prakāśahīnaḥ -nā -naṃ sāndhakāraḥ -rā -raṃ kaluṣaḥ -ṣā -ṣaṃ.

OPAL, s. śivadhātuḥ m., pāṇḍumṛttikā vajrābhaḥ kṣīraspaṭikaḥ gomedasannibhaḥ.

To OPEN, v. a. (Unclose) vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apāvṛ apavṛ udghaṭ (c. 10. -ghāṭayati -yituṃ), vyādā (c. 3. -dadāti -dātuṃ); 'he opens the door,' dvāraṃ vivṛṇoti or udghāṭayati.
     --(Unbar) nirargalīkṛ.
     --(Open the mouth) mukhaṃ vyādā.
     --(Open the eyes) locane or cakṣuṣī unmīl (c. 10. -mīlayati -yituṃ) or pronmīl unmiṣ (c. 6. -miṣati -meṣituṃ) or utphal (c. 10. -phālayati -yituṃ), nayane vivṛ.
     --(Open a book) pustakaṃ muc (c. 6. muñcati moktuṃ) or vistṝ pustakamocanaṃ kṛ.
     --(Open a letter) unmudrīkṛ vimudrīkṛ.
     --(Expand) vistṝ (c. 10. -stārayati -yituṃ), vikāś (c. 10. -kāśayati -yituṃ), vikas (c. 10. -kāsayati -yituṃ), vivṛ vyādā.
     --(Lay open, make manifest) vyañj (c. 7. -anakti -aṃktuṃ, c. 10. -añjayati -yituṃ), vikāś prakāś prakaṭīkṛ vyaktīkṛ.
     --(Split, break, cut open) bhid (c. 7. bhinatti bhettuṃ), vibhid nirbhid chid (c. 7. chinatti chettuṃ), vichid.
     --(Expound) vyākhyā (c. 2. -khyāti -tuṃ), vyākṛ prakāś spaṣṭīkṛ vyaktīkṛ vivṛ vivaraṇaṃ kṛ.
     --(Clear) śudh (c. 10. śodhayati -yituṃ), viśudh.
     --(Begin) ārabh (c. 1. -rabhate -rabdhuṃ), upakram (c. 1. -kramate -mituṃ).

To OPEN, v. n. (Unclose itself) vivṛtaḥ -tā -taṃ bhū apāvṛtaḥ -tā -taṃ bhū,
     --(Expand) vistṝ in pass. (-stīryyate) vivṛ in caus. pass. (-vāryyate) vijṛmbh (c. 1. -jṛmbhate -mbhituṃ), vitatībhū.
     --(As flowers) vikas (c. 1. -kasati -situṃ), pravikas sphuṭ (c. 6. sphuṭati -ṭituṃ). phull (c. 1. phullati -llituṃ), vikasitaḥ -tā -taṃ bhū vimudrībhū.
     --(Crack, open in chinks) sphuṭ vidal (c. 1. -dalati -lituṃ), vidṝ in pass. (-dīryyate) bhid in pass. (bhidyate) vibhid.
     --(Begin) ārabh (c. 1. -rabhate -rabdhuṃ), samārabh pravṛt (c. 1. -varttate -rttituṃ).

OPEN, a. (Unclosed) vivṛtaḥ -tā -taṃ anāvṛtaḥ -tā -taṃ apāvṛtaḥ -tā -taṃ asaṃvṛtaḥ -tā -taṃ udghāṭitaḥ -tā -taṃ vyāttaḥ -ttā -ttaṃ aparāvṛtaḥ &c.
     --(As the mouth) vyāttaḥ -ttā -ttaṃ vivṛtaḥ &c.
     --(As the eyes) unmīlitaḥ -tā -taṃ unmiṣitaḥ -tā -taṃ vivṛtaḥ &c.
     --(As a book) muktaḥ -ktā -ktaṃ.
     --(Expanded) vitataḥ -tā -taṃ vistṛtaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ vikāśitaḥ -tā -taṃ vijṛmbhitaḥ -tā -taṃ ujjṛmbhitaḥ -tā -taṃ ujjṛmbhaḥ -mbhā -mbhaṃ jṛmbhitaḥ -tā -taṃ jṛmbhaḥ -mbhā -mbhaṃ apetaḥ -tā -taṃ.
     --(Unsealed, as a letter, &c.) unmudraḥ -drā -draṃ vimudraḥ -drā -draṃ unmudrīkṛtaḥ -tā -taṃ.
     --(Not stopped, without obstruction) anargalaḥ -lā -laṃ nirargalaḥ &c., asambādhaḥ -dhā -dhaṃ aruddhaḥ -ddhā -ddhaṃ apihitaḥ -tā -taṃ pratibandharahitaḥ -tā -taṃ avyavadhānaḥ -nā -naṃ.
     --(Free, clear, unimpeded) muktaḥ -ktā -ktaṃ vimuktaḥ &c., mocitaḥ -tā -taṃ śuddhaḥ -ddhā -ddhaṃ viśuddhaḥ &c., abaddhaḥ -ddhā -ddhaṃ niryantraṇaḥ -ṇā -ṇaṃ ucchṛṅkhalaḥ -lā -laṃ viśṛṅkhalaḥ -lā -laṃ nirvighnaḥ -ghnā -ghnaṃ niravarodhaḥ -dhā -dhaṃ.
     --(Plain, evident) vyaktaḥ -ktā -ktaṃ pravyaktaḥ &c., abhivyaktaḥ &c., spaṣṭaḥ -ṣṭā -ṣṭaṃ vispaṣṭaḥ &c.
     --(Public) prakāśaḥ -śā -śaṃ suprakāśaḥ &c., prakaṭaḥ -ṭā -ṭaṃ.
     --(Not close, roomy) viralaḥ -lā -laṃ.
     --(Not covered with trees, as a country) nirvanaḥ -nā -naṃ nirvṛkṣaḥ -kṣā -kṣaṃ vṛkṣaśūnyaḥ -nyā -nyaṃ.
     --(Ingenuous, candid) niṣkapaṭaḥ -ṭā -ṭaṃ nirvyājaḥ -jā -jaṃ nirvyalīkaḥ -kā -kaṃ vimalaḥ -lā -laṃ vimalātmā -tmā -tma (n) saralaḥ -lā -laṃ śuddhamatiḥ -tiḥ -ti saralamatiḥ &c., māyāhīnaḥ -nā -naṃ avakraḥ -krā -kraṃ agūḍhabhāvaḥ -vā -vaṃ udāraḥ -rā -raṃ; 'having an open countenance,' udāralakṣaṇaḥ -ṇā -ṇaṃ.
     --(Unsheltered) anāśrayaḥ -yā -yaṃ nirāśrayaḥ &c.
     --(Not hidden) agūḍhaḥ -ḍhā -ḍhaṃ aguptaḥ -ptā -ptaṃ; 'to lay open,' prakāś (c. 10. -kāśayati -yituṃ), prakāśīkṛ. See To OPEN; 'an open space,' viviktatā; 'open to the weather,' abhrāvakāśikaḥ -kī -kaṃ; 'open to all comers,' muktadvāraḥ -rā -raṃ; 'open at one end,' ekamukhaḥ -khā -khaṃ; 'an open vowel,' udāttaḥ; 'open day,' prakāśaṃ; 'having gone out into the open air,' prakāśaṃ nirgatya; 'open state of the organs of speech,' vivāraḥ vivṛtatā -tvaṃ.

OPENED, p. p. (Unclosed) udghāṭitaḥ -tā -taṃ udghaṭṭitaḥ -tā -taṃ apāvṛtaḥ -tā -taṃ. See OPEN. (Unbarred) nirargalīkṛtaḥ -tā -taṃ.
     --(Unsealed) unmudrīkṛtaḥ -tā -taṃ vimudrīkṛtaḥ &c.
     --(Uncovered) anāvṛtaḥ -tā -taṃ anācchāditaḥ -tā -taṃ apavṛtaḥ -tā -taṃ.
     --(Split) sphuṭitaḥ -tā -taṃ dalitaḥ -tā -taṃ vidalitaḥ &c., bhinnaḥ -nnā -nnaṃ.
     --(As flowers) vikasitaḥ -tā -taṃ phullaḥ -llā -llaṃ sphuṭaḥ -ṭā -ṭaṃ vimudraḥ -drā -draṃ.
     --(Made plain) vyaktīkṛtaḥ -tā -taṃ prakāśitaḥ -tā -taṃ spaṣṭīkṛtaḥ &c., vyākhyātaḥ &c.
     --(Cleared) śodhitaḥ -tā -taṃ.

OPENER, s. udghāṭakaḥ udghāṭanakṛt vivaraṇakṛt vikāśakaḥ.

OPEN-EYED, a. vivṛtākṣaḥ -kṣī -kṣaṃ utphullanayanaḥ -nā -naṃ sacetanaḥ &c.

OPEN-HANDED, a. muktahastaḥ -stā -staṃ udārahastaḥ &c., udāraḥ -rā -raṃ.

OPEN-HEARTED, a. saralamatiḥ -tiḥ -ti śuddhamatiḥ &c., agūḍhabhāvaḥ -vā -vaṃ.

OPEN-HEARTEDNESS, s. saralamatitvaṃ śuddhamatitvaṃ udāratā māyāhīnatā.

OPENING, s. (Act of opening) udghāṭanaṃ udghaṭṭanaṃ vyādānaṃ vivṛtiḥ f., vivaraṇaṃ.
     --(Aperture) chidraṃ randhraṃ dvāraṃ mukhaṃ.
     --(Beginning, commencement) ārambhaḥ prārambhaḥ upakramaḥ upodghātaḥ.

OPENING, a. or part. (Commencing, first in order) ārambhakaḥ -kā -kaṃ prārambhakaḥ &c., prathamaḥ -mā -maṃ ādyaḥ -dyā -dyaṃ.
     --(Expanding, as a flower) vikāśī -śinī -śi (n) vikāsī &c., vikaśan -śantī -śat (t) vikasan &c., pravikaśan &c., sphuṭan &c.

OPENLY, adv. prakāśaṃ prakaṭaṃ prākaṭyena vyaktaṃ suvyaktaṃ sphuṭaṃ.

OPEN-MOUTHED, a. vivṛtāsyaḥ -syā -syaṃ vyāttavaktraḥ -ktrā -ktraṃ muktakaṇṭhaḥ -ṇṭhā -ṇṭhaṃ pramuktakaṇṭhaḥ &c., guhāmukhaḥ -khī -khaṃ.

OPENNESS, s. (Freedom from covering or obstruction) vivṛtatvaṃ vivṛtiḥ f., anāvṛtatvaṃ anāvṛtiḥ f., vyāttatā muktatā -tvaṃ aruddhatā nirvighnatā.
     --(Plainness, clearness) vyaktatvaṃ -tā pravyaktatā spaṣṭatā śuddhatā śuddhiḥ f., vaimalyaṃ nirmmalatā.
     --(Freedom from disguise) nirvyājatā avyājaḥ vyājahīnatā kapaṭahīnatā niṣkapaṭatvaṃ niṣkāpaṭyaṃ.
     --(Frankness) sāralyaṃ saralatā akāpaṭyaṃ amāyā māyāhīnatā avakratā dākṣiṇyaṃ nirvyalīkatā bhāvāgūḍhatā bhāvaśuddhatā śuddhamatitvaṃ ajihmatā udāratā.
     --(Publicity) prakāśatā prakāśaḥ prākaṭyaṃ prasiddhiḥ f., prasiddhatā agūḍhatā aguptatā.
     --(Roominess, freedom from closeness) viralatā vairalyaṃ.
     --(Want of shelter) nirāśrayatā anāśrayatā āśrayahīnatvaṃ abhrāvakāśikatvaṃ.
     --(Of a country) nirvanatvaṃ.

OPERA, s. saṅgītaṃ tauryyatrikaṃ nāṭyaṃ saṅgītaviśiṣṭo nāṭakaḥ.

To OPERATE, v. n. (Act, exert action) kṛ ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ karmma kṛ ceṣṭāṃ kṛ pravṛt (c. 10. -varttayati -yituṃ), karttṛkaḥ -kā -kaṃ bhū.
     --(Effect, produce effect) utpad (c. 10. -pādayati -yituṃ), samutpad upapad sampad phalam utpad jan (c. 10. janayati -yituṃ), sañjan sādh (c. 10. sādhayati -yituṃ), kāryyaṃ sādh prabalībhū prabhū.
     --(In surgery) śastrakriyāṃ kṛ śastropāyaṃ kṛ śastropacāraṃ kṛ.

OPERATION, s. (Agency) karttṛtvaṃ karttṛkatvaṃ kāraṇatvaṃ kāraṇaṃ hetutā pravarttakatvaṃ prayojakatvaṃ.
     --(Action) kriyā kṛtiḥ f., karmma n. (n) ceṣṭā vyāpāraḥ vidhānaṃ pravṛttiḥ f., pravarttanaṃ.
     --(Act, deed) karmma n., kāryyaṃ kṛtyaṃ ceṣṭitaṃ viceṣṭitaṃ; 'mental operation,' manovyāpāraḥ; 'arithmetical,' parikarmma n., karmma n.; 'secret in operation,' nigūḍhakāryyaḥ -ryyā -ryyaṃ; 'speedy in operation,' āśukārī -riṇī -ri (n); 'slow,' mandakārī &c.
     --(In surgery) vaidyopacāraḥ śastropacāraḥ śastrakriyā śastrakṛtyaṃ śastropāyaḥ śastrakarmma n., upacāraḥ.

OPERATIVE, a. (Exerting agency) karmmakārī -riṇī -ri (n) karmmakāraḥ -rā -raṃ kriyākārī &c., kārakaḥ -kā -kaṃ karttṛkaḥ -kā -kaṃ kāraṇikaḥ -kī -kaṃ hetukaḥ -kā -kaṃ pravarttakaḥ -kā -kaṃ prayojakaḥ -kā -kaṃ.
     --(Producing effect, efficacious) kāryyasādhakaḥ -kā -kaṃ kāryyasampādakaḥ &c., phalotpādakaḥ &c., siddhikaraḥ -rī -raṃ guṇakārī &c., guṇāvahaḥ -hā -haṃ prabalaḥ -lā -laṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu.

OPERATIVE, s. karmmakāraḥ śilpakāraḥ kārukaḥ kāruḥ m., śilpakarmmakārī m.

OPERATOR, s. karttā m. (rttṛ) kārakaḥ karttṛkaḥ kāryyakarttā m., pravarttakaḥ.
     --(In surgery) śastropacārakṛt m., upacārakārī m. (n) upacārakarttā m.

OPEROSE, a. śramasādhyaḥ -dhyā -dhyaṃ kaṣṭasādhyaḥ &c., śramī -miṇī &c.

OPHIOLOGY, s. sarpavidyā bhujaṅgavidyā sarpādiviṣayakā vidyā.

OPHIOMANCY, s. sarpādilakṣaṇād bhaviṣyatsūcanā or bhaviṣyadanumānaṃ.

OPHIOPHAGOUS, a. sarpabhakṣakaḥ -kā -kaṃ sarpabhojī -jinī -ji (n).

OPHTHALMIA, OPHTHALMY, s. abhimanthaḥ adhimanthaḥ raktādhimanthaḥ raktābhimanthaḥ arbbudaḥ -daṃ piñjaṭaḥ cakṣūrogaḥ netrarogaḥ netrāmayaḥ akṣirogaḥ locanāmayaḥ.

OPHTHALMIC, a. cākṣuṣaḥ -ṣī -ṣaṃ netrasambandhī -ndhinī &c., netraviṣayaḥ &c.

[Page 553b]

OPIATE, s. svapnakārakam or nidrākārakam auṣadhaṃ upaśamanaṃ.

OPIATE, a. svapnakṛt m. f. n., nidrākārī -riṇī -ri (n) nidrājanakaḥ -kā -kaṃ svāpanaḥ -nā -naṃ upaśamanakārī &c., upaśāyī &c., upaśamakṛt.

To OPINE, v. n. man (c. 4. manyate mantuṃ), tark (c. 10. tarkayati -yituṃ). See To THINK.

OPINIATED, OPINIATIVE, a. svamatābhimānī -ninī -ni (n) matābhimānī &c., svamatāgrahī &c., matāgrahī &c., svamatavādī &c., matavādī &c., durāgrahī &c.

OPINIATIVENESS, s. svamatābhimānaṃ -nitā svamatāgrahaḥ matābhimānaṃ durāgrahaḥ svamatajāḍyaṃ.

OPINION, s. mataṃ matiḥ f., buddhiḥ f., sammataṃ tarkaḥ vicāraḥ anumānaṃ bodhaḥ bhāsaḥ chandaḥ; 'a different opinion,' vikalpaḥ paramataṃ; 'difference of opinion,' matibhedaḥ matabhedaḥ vipratipattiḥ f.; 'opposed in opinion,' vipratipannaḥ -nnā -nnaṃ; 'public opinion,' lokamataṃ janamataṃ; 'regard for it,' lokalajjā janalajjā; 'atheistical opinion,' nāstikamataṃ; 'legal opinion,' sūtraṃ.
     --(Estimation) mānaṃ sammānaṃ.

OPINIONATED, OPINIONATIVE. See OPINIATED, &c.

OPIUM, s. aphenaṃ ahiphenaṃ khaskhasarasaḥ upaviṣaṃ.

OPPIDAN, a. nāgarikaḥ -kī -kaṃ nāgaraḥ -rī -raṃ pauraḥ -rī -raṃ.

OPPILATED, p. p. sambādhaḥ -dhā -dhaṃ saṅkīrṇaḥ -rṇā -rṇaṃ saṅkulaḥ -lā -laṃ.

OPPONENT, a. virodhī -dhinī -dhi (n) pratirodhī &c., viruddhaḥ -ddhā -ddhaṃ vairī -riṇī &c., pratiyogī &c., pratikūlaḥ -lā -laṃ vipakṣaḥ -kṣā -kṣaṃ pratipakṣaḥ &c., viparītaḥ -tā -taṃ vimukhaḥ -khā -khaṃ parāṅmukhaḥ &c., vimataḥ -tā -taṃ pratīpakaḥ &c.

OPPONENT, s. pratirodhī m. (n) virodhī m., vairī m., śatruḥ m., ariḥ m., pratiyogī m., pratiroddhā m. (ddhṛ) pratirodhakaḥ pratibandhakaḥ pratiyoddhā m. (ddhṛ) pratipakṣaḥ abhiyātī m. (n) vijigīṣuḥ m.
     --(In controversy) vivādī m. (n) pūrvvavādī m., agravādī m., prativādī m., uttaravādī m., pūrvvapakṣī m., pratipakṣī m., vādī m.

OPPORTUNE, a. samayopayuktaḥ -ktā -ktaṃ sanagrocitaḥ -tā -taṃ samayānukūlaḥ -lā -laṃ sāmayikaḥ -kī -kaṃ kālikaḥ &c., kālasadṛśaḥ -śī -śaṃ kālayogyaḥ -gyā -gyaṃ prastāvasadṛśaḥ &c., prāstāvikaḥ -kī -kaṃ prāptāvasaraḥ -rā -raṃ prāptakālaḥ -lā -laṃ prāptasamayaḥ -yā -yaṃ prasaṅgopayuktaḥ &c., kākatālīyaḥ -yā -yaṃ.

OPPORTUNELY, adv. yathāvasaraṃ kāle sthāne samayānusāreṇa samayopayuktaṃ prasaṅgānusārāt prastāvasadṛśaṃ yathāvakāśaṃ yathāsamayaṃ yathāprasaṅgaṃ kālayogyaṃ yathāyogyaṃ velāyāṃ.

OPPORTUNENESS, s. samayopayuktatā kālayogyatā samayaucityaṃ prasaṅgayogyatā prasaṅgānukūlyaṃ kālikatvaṃ.

OPPORTUNITY, s. avasaraḥ prasaṅgaḥ samayaḥ prastāvaḥ avakāśaḥ kālaḥ kāryyakālaḥ kālayogaḥ sandhiḥ m., kālasandhiḥ m., velā yogaḥ suyogaḥ sthānaṃ vāraḥ prakramaḥ; 'according to opportunity,' yathāvasaraṃ yathāprasaṅgaṃ yathāvakāśaṃ; 'to lose one's opportunity,' kālaṃ hṛ (c. 1. harati harttuṃ) or (c. 3. jahāti hātuṃ); 'to await it,' avasaraṃ pratipāl (c. 10. -pālayati -yituṃ); 'one who has found an opportunity,' labdhāvakāśaḥ -śā -śaṃ.
     --(Means) sādhanaṃ upāyaḥ sandhānaṃ.

To OPPOSE, v. a. and n. (Act against, resist) pratikṛ vipratikṛ viprakṛ pratirudh (c. 7. -ruṇaddhi -rodvuṃ), virudh saṃrudh viruddhībhū pratikūla (nom. pratikūlayati -yituṃ), pratikūlībhū paryavasthā (c. 1. -tiṣṭhati -sthātuṃ), pratisamās (c. 2. -āste -āsituṃ), pratīpa (nom. pratīpāyate), pratihan (c. 2. -hanti -ntuṃ), viparītaḥ -tā -taṃ bhū or as.
     --(Put in opposition, set one against the other) viruddhaṃ -ddhāṃ kṛ viruddhīkṛ parasparaṃ virudh pratikūlīkṛ virodhinaṃ -nīṃ kṛ.
     --(Hinder) nivṛ (c. 10. -vārayati -yituṃ), vighna (nom. vighnayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), pratibandh (c. 9. -badhnāti -banddhuṃ), vihan pratihan vyāhan rudh.
     --(Check) nigrah (c. 9. -gṛhlāti -grahītuṃ).

OPPOSED, p. p. viruddhaḥ -ddhā -ddhaṃ pratiruddhaḥ &c., paryyavasthitaḥ -tā -taṃ viparītaḥ -tā -taṃ pratikūlaḥ -lā -laṃ prātikūlikaḥ -kī -kaṃ virodhī -dhinī -dhi (n) vipratikṛtaḥ -tā -taṃ viprakṛtaḥ &c., vipratipannaḥ -nnā -nnaṃ pratiyātaḥ -tā -taṃ.
     --(Hindered, checked) vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ bādhitaḥ -tā -taṃ vihataḥ &c., pratihataḥ &c., ruddhaḥ &c., vighnitaḥ &c.; when 'opposed' signifies 'the opposite of,' itara may be used; as, 'opposed to movable,' jaṅgametaraḥ -rā -raṃ.

OPPOSER, s. virodhī m. (n) pratirodhī m., paryavasthātā m. (tṛ) pratiyogī m. (n) virodhakaḥ prātikūlikaḥ pratihantakaḥ. See OPPONENT.

OPPOSITE, a. (Situated in front, facing) abhimukhaḥ -khā -khī -khaṃ abhimukhagataḥ -tā -taṃ abhimukhasthaḥ -sthā -sthaṃ sammukhaḥ -khā -khaṃ sammukhasthaḥ -sthā -sthaṃ abhisammukhaḥ -khā -khaṃ sammukhīnaḥ -nā -naṃ pratimukhaḥ -khā -khaṃ.
     --(Adverse, contrary) viparītaḥ -tā -taṃ pratikūlaḥ -lā -laṃ viruddhaḥ -ddhā -ddhaṃ virodhī -dhinī -dhi (n) pratirodhī &c., viparyyastaḥ -stā -staṃ apasavyaḥ -vyā -vyaṃ prasavyaḥ &c., apasavyakaḥ &c., pratipakṣaḥ -kṣā -kṣaṃ vipakṣaḥ &c., avakaṭaḥ -ṭā -ṭaṃ.
     --(Further, on the other side) paraḥ -rā -raṃ aparaḥ -rā -raṃ; 'the opposite bank,' pāraṃ paratīraṃ tīrāntaraṃ.
     --(Reverse of) vyatyastaḥ -stā -staṃ itara in comp.; as, 'the opposite of movable,' jaṅgametaraḥ -rā -raṃ; 'of white,' sitetaraḥ &c.; 'of left,' vāmetaraḥ &c.; 'of innate,' sahajetaraḥ &c.
     --(Opposite side of the argument) uttarapakṣaḥ parapakṣaḥ pratipakṣaḥ.

OPPOSITE, s. viparyyayaḥ viparyyāyaḥ vyatyayaḥ vyatyāsaḥ viparyyāsaḥ viparītaṃ.

OPPOSITELY, adv. (In front) abhimukhaṃ sammukhaṃ pratimukhaṃ sammukhīnaṃ.
     --(Adversely) viparītaṃ vaiparītyena pratikūlaṃ viruddhaṃ virodhena viparyyayeṇa prātikūlyena.

OPPOSITION, s. virodhaḥ -dhanaṃ pratirodhaḥ -dhanaṃ pratikāraḥ vipratikāraḥ pratikriyā pratyavasthānaṃ paryyavasthā -sthānaṃ pratiyogaḥ -gitā vipratipattiḥ f., pratibandhakatā pratibandhitā pratiyatnaḥ.
     --(State of being opposed) viruddhatā viparītatā vaiparītyaṃ pratikūlatā pratipakṣatā prātikūlyaṃ.
     --(Contrariety) viparyyayaḥ viparyyāyaḥ paryyayaḥ viparyyāsaḥ vaiparītyaṃ vyatyayaḥ vyatyāsaḥ nikāraḥ.
     --(Impediment) vyāghātaḥ vighnaḥ vādhaḥ -dhā pratibandhaḥ avarodhaḥ uparodhaḥ nirodhaḥ rodhaḥ.
     --(Collective body of opposers) virodhijanasamūhaḥ pratiyogipakṣaḥ virodhakapakṣaḥ.
     --(Hostile feeling) viruddhabhāvaḥ dvepabhāvaḥ; 'opposition of interests,' vipratipattiḥ f.; 'in opposition to what was before said,' pūrvvoktapratipakṣe.

To OPPRESS, v. a. pīḍ (c. 10. pīḍayati -yituṃ), abhipīḍ upapīḍ nipīḍ upanipīḍ bādh (c. 1. bādhate -dhituṃ), prabādh paribādh adhibādh druh (c. 4. druhyati drohituṃ drogdhuṃ), abhidruh kṛṣ (c. 10. karṣayati -yituṃ), abhidrohaṃ kṛ ard (c. 10. ardayati -yituṃ), viḍamb (c. 10. -ḍambayati -yituṃ), apakṛ apakāraṃ kṛ mardanaṃ kṛ upamardanaṃ kṛ pradhṛṣ (c. 10. -dharṣayati -yituṃ), upadravaṃ kṛ upaplavaṃ kṛ naiṣṭhuryyaṃ kṛ krauryyaṃ kṛ krūravat kṛ abhibhū balātkāraṃ kṛ.

[Page 554b]

OPPRESSED, p. p. pīḍitaḥ -tā -taṃ bādhitaḥ -tā -taṃ atidrugdhaḥ -gdhā -gdhaṃ abhidruhyamāṇaḥ -ṇā -ṇaṃ upadrutaḥ -tā -taṃ viḍambitaḥ -tā -taṃ abhibhūtaḥ -tā -taṃ apakṛtaḥ -tā -taṃ ākulitaḥ -tā -taṃ.

OPPRESSION, s. (The act) pīḍanaṃ prajāpīḍanaṃ abhidrohaḥ drohaḥ -haṇaṃ upadravaḥ upadravakaraṇaṃ upamardaḥ -rdanaṃ vimardaḥ -rdanaṃ bādhaḥ -dhanaṃ karṣaṇaṃ pariplavaḥ upaplavaḥ upaplavakaraṇaṃ apakāraḥ apakarmma n. (n) apakriyā balātkāraḥ niṣṭhuratā naiṣṭhuryyaṃ krūratā krauryyaṃ daurātmyaṃ utpātaḥ viḍambanaṃ -nā haṭhaḥ anyāyakaraṇaṃ.
     --(State) pīḍā bādhā pīḍitatvaṃ.
     --(Weight) bhāraḥ.

OPPRESSIVE, a. (Cruelly severe, or tyrannical) bādhakaḥ -kā -kaṃ pīḍākaraḥ -rā -raṃ pīḍakaḥ -kā -kaṃ upadravakārī -riṇī -ri (n) upadravī &c., upamardakaḥ -kā -kaṃ apakārakaḥ &c., sabādhaḥ -dhā -dhaṃ niṣṭhuraḥ -rā -raṃ krūraḥ -rā -raṃ nirdayaḥ -yā -yaṃ durvṛttaḥ -ttā -ttaṃ kleśadāyakaḥ -kā -kaṃ kleśadaḥ -dā -daṃ anyāyakārī &c.
     --(Heavy) bhārī -riṇī &c.

OPPRESSIVENESS, s. bādhakatvaṃ -tā sabādhatā kleśakatā naiṣṭhuryyaṃ krauryyaṃ.

OPPRESSOR, s. prajāpīḍakaḥ upadravakarttā m. (rttṛ) upadravī m. (n) krūracaritaḥ niṣṭhuraḥ nirdayaḥ atyācāraḥ durātmā m. (n) durjanaḥ durvṛttaḥ dasyuḥ m.

OPPROBRIOUS, a. nindakaḥ -kā -kaṃ nindārthakaḥ &c., nindārūpaḥ -pā -paṃ nindātmakaḥ &c., garhātmakaḥ &c., garhārthakaḥ &c., apavādakaḥ &c., mukharaḥ -rā -raṃ durmukhaḥ -khā -khaṃ paruṣaḥ -ṣā -ṣaṃ garhyaḥ -rhyā -rhyaṃ.

OPPROBRIOUSLY, adv. nindāpūrvvaṃ sāpavādaṃ satiraskāraṃ garhaṇīyaṃ.

OPPROBRIOUSNESS, s. nindakatvaṃ apavādakatā abhivādaḥ pauruṣyaṃ maukharyyaṃ.

OPPROBRIUM, s. nindā apavādaḥ ghṛṇā garhā -rhaṇaṃ kutsā tiraskāraḥ avajñā -jñānaṃ paribhavaḥ apamānaṃ vācyatā vacanīyatā dhikkriyā kukhyātiḥ f.

To OPPUGN, v. a. pratikṛ vipratikṛ pratirudh virudh &c. See To OPPOSE.

OPPUGNANCY, s. virodhaḥ pratirodhaḥ prātikūlyaṃ vaiparītyaṃ pratiyogitā.

OPPUGNED, OPPUGNER. See OPPOSED, OPPOSER, OPPONENT.

OPTATIVE, a. icchāsūcakaḥ -kā -kaṃ icchābodhakaḥ &c., abhilāṣabodhakaḥ &c., abhilāṣajñāpakaḥ &c. The grammatical symbol is sanantaḥ.

OPTIC, OPTICAL, a. (Pertaining to vision) cākṣuṣaḥ -ṣī -ṣaṃ dṛṣṭiviṣayakaḥ -kā -kaṃ dṛṣṭisambandhī -ndhinī &c.
     --(Pertaining to optics) dṛkśāstrasambandhī &c., dṛkśāstraviṣayakaḥ &c.

OPTIC, s. (Organ of sight) dṛgindriyaṃ cakṣurindriyaṃ darśanasādhanaṃ.

OPTICIAN, s. (Maker of optic instruments) cākṣuṣayantrakārakaḥ -karttā m. (rttṛ) dṛṣṭisādhakayantrakāraḥ dṛṣṭiyantravikretā m. (tṛ) cākṣuṣayantravikrayī m.
     --(Skilled in optics) dṛkśāstrajñaḥ cākṣuṣajñānī m. (n).

OPTICS, s. pl. dṛgvidyā cākṣuṣavidyā dṛṣṭividyā dṛkśāstraṃ dṛṣṭiviṣayā vidyā cākṣuṣaṃ jñānaṃ darśānuśāsanaṃ.

OPTIMACY, s. kulīnavargaḥ kulīnalokaḥ kaulīnyaṃ kulīnatā -tvaṃ.

OPTIMISM, s. uttamatā -tvaṃ atyuttamatā -tvaṃ sattamatā -tvaṃ.

OPTION, s. (Power of choosing) vikalpaḥ -lpakaḥ anukalpaḥ kalpaḥ vibhāṣā icchā varaṇādhikāraḥ.
     --(Wish) icchā abhilāṣaḥ kāmaḥ manaskāmaḥ ruciḥ f., abhiruciḥ īpsitaṃ abhīpsitaṃ.

OPTIONAL, a. vaikalpikaḥ -kī -kaṃ vikalpakaḥ &c., savikalpakaḥ -kā -kaṃ ānukalpikaḥ -kī -kaṃ vikalpitaḥ -tā -taṃ savikalpaḥ -lpā -lpaṃ aicchikaḥ -kī -kaṃ kāmyaḥ -myā -myaṃ abhikāmikaḥ &c., yathākāmaḥ -mā -maṃ vibhāṣitaḥ -tā -taṃ; 'an optional matter,' vikalpaviṣayaḥ vibhāṣāviṣayaḥ.

OPTIONALLY, adv. savikalpaṃ -lpakaṃ sānukalpaṃ vikalpena vikalpapūrvvaṃ.

OPULENCE, s. dhanāḍhyatā dhanabāhulyaṃ dhanasampattiḥ f., sampattiḥ f., dhanaiśvaryyaṃ aiśvaryyaṃ mahādhanatvaṃ dhanasamṛddhiḥ f., lakṣmīḥ f., śrīḥ f., lakṣmīvattvaṃ.

[Page 555a]

OPULENT, a. śrīmān -matī -mat (t) dhanāḍhyaḥ -ḍhyā -ḍhyaṃ mahādhanaḥ -nā -naṃ bahudhanaḥ -nā -naṃ atidhanī -ninī -ni (n) dhanī &c., atidhanavān &c., dhanavān &c., bahuvittavān &c., bahudravyavān &c., vasumān &c., arthavān &c., sampattimān &c., lakṣmīvān &c., samṛddhaḥ -ddhā -ddhaṃ sampannaḥ -nnā -nnaṃ dhaneśvaraḥ lakṣmīśaḥ surāḥ m. f. (rai) āḍhyaḥ &c., vardhiṣṇuḥ -ṣṇuḥ -ṣṇu ibhyaḥ -bhyā -bhyaṃ.

OPULENTLY, adv. dhanabāhulyena dhanāḍhyavat mahādhanavat sampattipūrvvaṃ.

OR, conj. placed after a word, vāpi athavā yadvā; 'friend or foe,' mitraṃ vā śatrur vā.
     --(Or else) athavā kiṃvā anyathā itarathā āhosvit.

ORACLE, s. (Answer of a god to an inquiry made) śakunaṃ -naḥ praśnaḥ prasādaḥ; 'through a voice,' devavāṇī ākāśavāṇī.
     --(The deity who gives the answer) praśnadevatā prasādadevatā praśnadevaḥ śakunadevaḥ.
     --(The place where the answer is given) praśnasthānaṃ śakunasthānaṃ prasādasthānaṃ.
     --(A person whose opinion is of great authority) pramāṇaṃ āptaḥ.
     --(A wise or authoritative sentence) āptavacanaṃ āptoktiḥ f.

ORACULAR, ORACULOUS, a. śākunikaḥ -kī -kaṃ śākunaḥ -nī -naṃ śakunadaḥ -dā -daṃ.
     --(Like an oracle) devavāṇītulyaḥ -lyā -lyaṃ devavāṇīsadṛśaḥ -śī -śaṃ.
     --(Authoritative) prāmāṇikaḥ -kī -kaṃ āptaḥ -ptā -ptaṃ.
     --(Obscure) gūḍhārthaḥ -rthā -rthaṃ.

ORACULARLY, adv. devavāṇīpūrvvaṃ devavāṇīsādṛśyena saśakunaṃ.

ORAL, a. (Spoken by the mouth, not written) mukhatīyaḥ -yā -yaṃ uktaḥ -ktā -ktaṃ alikhitaḥ -tā -taṃ mukhakathitaḥ -tā -taṃ śrutaḥ -tā -taṃ.

ORALLY, adv. mukhatas mukhāt -khena alikhitaṃ mukhadvārā.

ORANGE, s. (Tree) nāraṅgaḥ nāgaraṅgaḥ nāryyaṅgaḥ suraṅgaḥ tvaggandhaḥ dantaśaṭhaḥ airāvataḥ kirmmīraḥ colakī m. (n) latātaruḥ m., nādeyaḥ bhūmijambukā rājaphaṇijjhakaḥ.
     --(The fruit) nāraṅgaphalaṃ nāgaraṅgaphalaṃ picchilaḥ.

ORANGE-COLORED, a. nāraṅgavarṇaḥ -rṇā -rṇaṃ kausumbhaḥ -mbhī -mbhaṃ picchilavarṇaḥ &c.

ORANGE-PEEL, s. picchilatvak m. (c) nāraṅgaphalatvak m. (c).

ORANGERY, s. nāraṅgavṛkṣavāṭikā nāraṅgataruvāṭikā.

ORATION, s. vākprabandhaḥ vākyaprabandhaḥ vākyaṃ pravacanaṃ sālaṅkāravākyaṃ sālaṅkārabhāṣaṇaṃ sopapattikavākya alaṅkāramayaṃ vākyaṃ.

ORATOR, s. (Public declaimer) sabhāvaktā m. (ktṛ) sabhāpravaktā m., sabhāvādī m. (n) sabhāpaṇḍitaḥ vaktā m., pravaktā m., vādī m., pravacanakarttā m.
     --(Eloquent speaker) vākpaṭuḥ m., pravacanapaṭuḥ m., suvaktā m., sadvaktā m., vāgīśaḥ vāgīśvaraḥ vākpaṇḍitaḥ vāgvid m., vāgvidagdhaḥ sabhāpaṇḍitaḥ vāgviśāradaḥ vākyadvāreṇa vismayajanakaḥ.

ORATORICAL, a. vāgalaṅkāramayaḥ -yī -yaṃ vāṅmayaḥ -yī -yaṃ vākcāturyyamayaḥ &c., sālaṅkāravākyamayaḥ &c., sabhāvaktṛtvasambandhī &c., sabhāpāṇḍityasambandhī &c., sabhāpāṇḍityaviṣayaḥ -yā -yaṃ pravacanasambandhī &c.

ORATORIO, s. tālabaddhaṃ dharmmakīrttanaṃ dharmmakīrttanaviṣayā susvararacanā or susvarasaṅgaḥ.

ORATORY, s. (Art of public speaking) sabhāvaktṛtvaṃ sabhāpravacanavidyā sabhāpravacanaṃ sabhāpravacanapāṇḍityaṃ sabhāpāṇḍityaṃ.
     --(Art of speaking eloquently) vākpaṭutā pravacanapaṭutā suvaktṛtvaṃ sadvaktṛtā vaktṛtvaśaktiḥ f., vākśaktiḥ f., vākcāturyyaṃ śabdacāturyyaṃ vācāśaktiḥ f., vācoyuktiḥ f., śabdapāṇḍityaṃ supralāpaḥ.
     --(Place for prayer) prārthanāgāraṃ prārthanasthānaṃ.

ORB, s. maṇḍalaṃ golaḥ -laṃ golakaḥ varttulaṃ vimbaḥ -mbaṃ vimbakaṃ parimaṇḍalaṃ cakraṃ cakravālaṃ vṛttaṃ valayaḥ -yaṃ; 'circular array,' cakravyūhaḥ.

[Page 555b]

ORBATE, a. vihīnaḥ -nā -naṃ hīnaḥ -nā -naṃ mātṛpitṛhīnaḥ &c.

ORBED, ORBICULAR, ORBICULATE, a. maṇḍalākāraḥ -rā -raṃ maṇḍalākṛtiḥ -tiḥ -ti golākāraḥ &c., maṇḍalī -linī -li (n) vimbī &c., varttulaḥ -lā -laṃ varttulākāraḥ &c., cakrākāraḥ &c., cākrikaḥ -kī -kaṃ cakrī &c., cākreyaḥ -yī -yaṃ.

ORBICULARLY, adv. maṇḍalākāreṇa golākāreṇa varttularūpeṇa cakravat.

ORBICULARNESS, s. maṇḍalākāratā golākāratā maṇḍalatā varttulatā.

ORBIT, s. (Of a planet) kakṣā -kṣaḥ grahapathaḥ grahamārgaḥ maṇḍalaṃ; 'apex of an orbit, uccaḥ; 'apsis,' mandoccaḥ.

ORCHARD, s. vṛkṣavāṭikā phalavṛkṣavāṭī taruvāṭikā vāṭikā vāṭaḥ -ṭī -ṭaṃ upavanaṃ vṛkṣodyānaṃ phalavṛkṣodyānaṃ.

ORCHESTRA, s. (Place for musicians) vāditrasthānaṃ vādyabhāṇḍasthānaṃ vāditrasthalaṃ bhāṇḍavādakasthānaṃ.
     --(Body of musicians) bhāṇḍavādakagaṇaḥ vāditrasamudāyaḥ vādyabhāṇḍaṃ vādakasamūhaḥ.

ORCHESTRAL, a. vādyabhāṇḍasambandhī &c., vādakagaṇasambandhī &c.

To ORDAIN, v. a. (Institute) vidhā (c. 3. -dadhāti -dhātuṃ), abhidhā kḷp (c. 10. kalpayati -yituṃ), prakḷp parikḷp sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā saṃsthā vyavasthā pracud (c. 10. -codayati -yituṃ), ādiś (c. 6. -diśati -deṣṭuṃ), sandiś nirdiś.
     --(Appoint) niyuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), adhikṛ prakṛ samādiś vyādiś.
     --(To any office) adhikāre or pade niyuj or abhiṣic (c. 6. -ṣiñcati -ṣektuṃ), niyojanaṃ kṛ adhikṛtaṃ -tāṃ kṛ.
     --(Invest with sacerdotal functions) dharmmādhikāre or dharmmapade niyuj dharmmādhikārayuktaṃ kṛ dharmmapadaniyuktaṃ kṛ dīkṣ (c. 1. dīkṣate -kṣituṃ), dīkṣāṃ kṛ dīkṣākarmmapūrvvaṃ dharmmādhikāraṃ praviś (c. 10. -veśayati -yituṃ), dharmmapadadīkṣitaṃ kṛ.

ORDAINED, p. p. (Instituted, established) vihitaḥ -tā -taṃ kalpitaḥ -tā -taṃ prakalpitaḥ &c., sthāpitaḥ &c., pratiṣṭhāpitaḥ vyavasthāpitaḥ &c., vyavasthitaḥ &c., coditaḥ &c., pracoditaḥ &c., nirdiṣṭaḥ -ṣṭā -ṣṭaṃ niyamitaḥ &c., niyataḥ &c.
     --(Appointed) niyuktaḥ -ktā -ktaṃ niyojitaḥ -tā -taṃ adhikṛtaḥ -tā -taṃ yojitaḥ -tā -taṃ.
     --(To any office) adhikāre or pade niyuktaḥ &c., adhikārayuktaḥ &c., abhiṣiktaḥ &c.
     --(To sacerdotal functions) dharmmādhikāre niyuktaḥ &c., dharmmapadaniyuktaḥ dharmmādhikārayuktaḥ dharmmapadadīkṣitaḥ dīkṣitaḥ.

ORDAINER, s. prakalpakaḥ vidhātā m. (tṛ) vidhāyī m. (n) vidhāyakaḥ sthāpakaḥ pracodakaḥ niyojakaḥ yojakaḥ.

ORDEAL, s. parīkṣā dharmmādharmmaparīkṣā divyaṃ satyaṃ pramāṇaṃ koṣaḥ -ṣaṃ kośaḥ śāpaḥ śapathaḥ śapanaṃ pratyayaḥ kriyā; 'fiery ordeal,' agniparīkṣā taptadivyaṃ; 'ordeal of the balance,' tulāparīkṣā tulākośaḥ; 'purification by ordeal,' koṣaśuddhiḥ f.; 'the act of undergoing an ordeal,' divyagrahaṇaṃ divyakaraṇaṃ koṣagrahaṇaṃ; 'that undergoes one,' divyakārī -riṇī -ri (n) koṣagrāhī &c.; 'to undergo one,' koṣaṃ or satyaṃ or divyaṃ kṛ; 'proved by ordeal,' śāpitaḥ -tā -taṃ.

ORDER, s. (Regular disposition, arrangement) kramaḥ anukramaḥ paryyāyaḥ ānupūrvyaṃ ānupūrvī paripāṭī -ṭiḥ f., pāripāṭyaṃ vinyāsaḥ vyūhanaṃ vyūḍhiḥ f., āvṛt f., pāramparyyaṃ paramparā vyavasthā vyavasthāpanaṃ krameṇa sthāpanaṃ pratividhānaṃ saṃvidhānaṃ viracanaṃ -nā; 'inverted order,' vyatikramaḥ vyutkramaḥ; 'natural order of words,' anvayaḥ.
     --(Established mode of proceeding) kramaḥ mārgaḥ rītiḥ f., niynamaḥ paddhatiḥ f.; 'direct order,' ānulomyaṃ; 'in direct order,' anulomaḥ -mā -maṃ; 'inverse order,' prātilomyaṃ; 'in inverse order,' pratilomaḥ -mā -maṃ vilomaḥ &c.
     --(Command) ājñā ādeśaḥ nideśaḥ nirdeśaḥ śāsanaṃ śiṣṭiḥ f., śāstiḥ f., niyogaḥ preraṇā avavādaḥ prayuktiḥ f.
     --(Precept, rule) niyamaḥ codanaṃ -nā vidhiḥ m., vidhānaṃ vacanaṃ; 'written order,' ājñāpatraṃ śāsanapatraṃ; 'general order,' sāmānyaśāsanaṃ sādhāraṇājñā.
     --(Class, grade) gaṇaḥ vargaḥ varṇaḥ jātiḥ f.; 'the lower orders,' avaravarṇāḥ m. pl., adhamavarṇāḥ prākṛtavargaḥ antyavargaḥ antyajātīyāḥ m. pl., adhamajātīyāḥ m. pl.; 'the middle or common order,' sāmānyavargaḥ sāmānyapakṣaḥ sādhāraṇapakṣaḥ.
     --(Religious order) āśramaḥ. There are four Āśramas, corresponding to the four stages of the Brahman's life. Every Brahman who has passed through these four stages is supposed to have passed through the four orders in succession. When, in the first, he is called brahmacārī m.; in the 2d, gṛhasthaḥ; in the 3d, vānaprasthaḥ or vaikhānasaḥ or yatī; in the 4th, bhikṣuḥ m., sannyāsī m. The first order, or that of the religious student, is also called liṅgaṃ. Other terms, expressive of religious orders, are parāyaṇaṃ mārgaḥ sampradāyaḥ panthāḥ m. (pathin); 'head of a religious order,' āśramaguruḥ m.
     --(In good order, in proper state) susthaḥ -sthā -sthaṃ susthitaḥ -tā -taṃ surakṣitaḥ -tā -taṃ.
     --(In order, properly arranged) suvinyastaḥ -stā -staṃ suracitaḥ -tā -taṃ suvyavasthitaḥ -tā -taṃ krameṇa sthāpitaḥ -tā -taṃ; 'in regular order,' yathākramaṃ krameṇa -māt kramaśas anupūrvvaśas anukramaśas suparipāṭhyā.
     --(In order to, for the purpose) arthaṃ or arthe affixed; as, 'in order to read,' adhyayanārthaṃ, or expressed by the dat. c.; as, 'in order to find a fourth quantity,' caturtharāśer avagamāya.
     --(Out of order) avyavasthitaḥ -tā -taṃ anavasthitaḥ &c., bhagnakramaḥ -mā -maṃ asusthaḥ -sthā -sthaṃ asvasthaḥ &c.

To ORDER, v. a. (Dispose, arrange) vidhā (c. 3. -dadhāti -dhātuṃ), saṃvidhā virac (c. 10. -racayati -yituṃ), vinyas (c. 4. -asyati -asituṃ), parikḷp (c. 10. -kalpayati -yituṃ), vyūh (c. 1. -ūhate -hituṃ), krameṇa sthā in caus. (sthāpayati -yituṃ) vyavasthā.
     --(Command) ājñā in caus. (-jñāpayati -yituṃ) samājñā ādiś (c. 6. -diśati -deṣṭuṃ), samādiś sandiś vyādiś pratisandiś prakḷp kḷp cud (c. 10. codayati -yituṃ), abhicud prer (c. 10. -īrayati -yituṃ), śās (c. 2. śāsti śāsituṃ), āśās anuśās.
     --(Manage) vidhā praṇī (c. 1. -ṇayati -ṇetuṃ), sampraṇī nirvah (c. 10. -vāhayati -yituṃ).

ORDERED, p. p. (Disposed, arranged) vyavasthāpitaḥ -tā -taṃ vyavasthitaḥ -tā -taṃ viracitaḥ -tā -taṃ racitaḥ -tā -taṃ vinyastaḥ -stā -staṃ vihitaḥ -tā -taṃ prativihitaḥ -tā -taṃ.
     --(Commanded) ājñāpitaḥ -tā -taṃ ājñaptaḥ -ptā -ptaṃ ādiṣṭaḥ -ṣṭā -ṣṭaṃ samādiṣṭaḥ &c., nirdiṣṭaḥ &c., coditaḥ -tā -taṃ pracoditaḥ &c., preritaḥ -tā -taṃ.
     --(Managed) praṇītaḥ -tā -taṃ nirvāhitaḥ -tā -taṃ.

ORDERER, s. ājñāpakaḥ ājñāpayitā m. (tṛ) ājñākarttā m. (rttṛ) ādeṣṭā m. (ṣṭṛ) ādeśī m. (n) nideṣṭā m., prakalpakaḥ.

ORDERLESS, a. kramahīnaḥ -nā -naṃ kramarahitaḥ -tā -taṃ kramaśūnyaḥ -nyā -nyaṃ akramaḥ -mā -maṃ avyavasthitaḥ -tā -taṃ anavasthitaḥ &c.

ORDERLINESS, s. sakramatvaṃ kramikatā yathākramatā yathānukramatā anukramaḥ -maṇaṃ vyavasthitiḥ f., vyavasthitatvaṃ vyavasthā. See METHODICALNESS.

ORDERLY, a. kramikaḥ -kā -kaṃ kramakaḥ -kā -kaṃ yathākramaḥ -mā -maṃ yathānukramaḥ &c., sakramaḥ &c., kramānugataḥ -tā -taṃ vyavasthitaḥ -tā -taṃ yathāparyyāyaḥ -yā -yaṃ kramānusārīḥ -riṇī -ri (n) anukrāntaḥ -ntā -ntaṃ anupūrvvaḥ -rvvā -rvvaṃ ānvayikaḥ &c. See METHODICAL.

ORDERLY, adv. yathākramaṃ yathānukramaṃ anukramaṃ -meṇa sakramaṃ yathāparyyāyaṃ.

ORDINAL, a. kramasūcakaḥ -kā -kaṃ kramavācakaḥ &c., kramikaḥ -kā -kaṃ.

ORDINAL, s. (Number) kramikasaṃkhyā kramavācakasaṃkhyā.
     --(Book containing services of the church) paddhatiḥ f., niyamasaṅgrahaḥ vidhisaṅgrahaḥ

ORDINANCE, s. (Rule, established law) niyamaḥ vidhiḥ m., vidhānaṃ vyavasthā śāsanaṃ nidarśanaṃ codanā niyogaḥ sūtraṃ anuśāsana nideśaḥ ādeśaḥ nirūpaṇaṃ.
     --(Of religion) vidhiḥ m., dharmmavidhiḥ vidhānaṃ śāstravidhānaṃ saṃskāraḥ maryyādā śāstramaryyādā karmma n. (n) kriyā nityakarmma n., anuṣṭānaṃ daivakarmma n., kalpaḥ saṃvidhānaṃ; 'subsidiary ordinance,' pratividhānaṃ pratividhiḥ m.

ORDINARILY, adv. prāyas prāyaśas prāyeṇa sāmānyatas sādhāraṇyena bahuśas bāhulyena bhūyas bhūyiṣṭhaṃ.

ORDINARY, a. (Common, usual) prāyikaḥ -kī -kaṃ sāmānyaḥ -nyā -nyaṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ prasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ &c.
     --(Customary) vyavahārikaḥ -kī -kaṃ vyāvahārikaḥ &c., ācārikaḥ -kī -kaṃ yathāvyavahāraḥ -rā -raṃ naiyamikaḥ -kī -kaṃ yathārītiḥ -tiḥ -ti nityaḥ -tyā -tyaṃ naityakaḥ -kī -kaṃ naityikaḥ &c., yathāpaddhatiḥ -tiḥ -ti.
     --(Vulgar, middling, inferior) prākṛtaḥ -tā -taṃ laukikaḥ -kī -kaṃ madhyamaḥ -mā -maṃ avaraḥ -rā -raṃ.

ORDINARY, s. (Bishop) dharmmādhyakṣaḥ.
     --(Place for eating in common) sādhāraṇabhojanaśālā sāmānyabhojanasthānaṃ; 'in ordinary,' nityaḥ -tyā -tyaṃ prāyikaḥ -kī -kaṃ sādhāraṇaḥ -ṇī -ṇaṃ.

ORDINATE, a. kramikaḥ -kā -kaṃ yathākramaḥ -mā -maṃ yathānukramaḥ &c.

ORDINATION, s. (Institution) vidhānaṃ vyavasthāpanaṃ sthāpanaṃ -nā kalpanaṃ prakalpanaṃ codanā.
     --(Appointment) niyogaḥ niyojanaṃ niyuktiḥ f.
     --(To sacerdotal functions) dharmmādhikāraniyojanaṃ dharmmādhikāradīkṣā dharmmapadaniyogaḥ dīkṣā.

ORDNANCE, s. āgneyayantrasamūhaḥ yuddhayantrasamūhaḥ yuddhāstrasāmagrī.

ORDURE, s. purīṣaṃ viṣṭhā viṣṭā viṭ f. (ṣ) śakṛt n., amedhyaṃ uccāraḥ uccaritaṃ malaṃ śarīramalaṃ avaskaraḥ apaskaraḥ kalkaṃ gūthaḥ -thaṃ dūryyaṃ hannaṃ pūtikaṃ śamalaṃ; 'to void it,' purīṣotsargaṃ kṛ purīṣam utsṛj (c. 6. -sṛjati -sraṣṭuṃ) or uccar (c. 1. -carati -rituṃ).

ORE, s. dhātuḥ m., asaṃskṛtadhātuḥ m., aśodhitadhātuḥ m., apariṣkṛtadhātuḥ m., ākarīyadhātuḥ m., svanijadhātuḥ m.

ORGAN, s. (Instrument of action) sādhanaṃ karmmasādhanaṃ karaṇaṃ upakaraṇaṃ kāraṇaṃ.
     --(Organ of action) karmmendriyaṃ. Of these, five are given: 1. 'the larynx or voice,' vāk f. (c); 2. 'the hand,' pāṇiḥ m.; 3. 'the foot,' pādaḥ; 4. 'the organ of excretion,' pāyuḥ m.; 5. 'of generation,' upasthaḥ.
     --(Organ of sense or perception) indriyaṃ jñānendriyaṃ jñānasādhanaṃ viṣayi n. (n) hṛṣīkaṃ. Of these, five are reckoned: 1. 'the eye,' cakṣus; 2. 'the ear,' śrotraṃ; 3. 'the nose,' ghrāṇaṃ: 4. 'the tongue,' jihvā; 5. 'the skin,' tvak f. (c). The word indriyaṃ may be affixed to any of these; as, 'the organ of sight,' cakṣurindriyaṃ &c.; for the corresponding viṣaya or 'objects of sense,' see OBJECT.
     --(Internal organ, or organ of the intellect) antarindriyaṃ dhīndriyaṃ. Of these, four are enumerated: 1. 'the mind, or organ of thought,' manas; 2. 'apprehension,' buddhiḥ f.; 3. 'individuality, or sense of self,' ahaṅkāraḥ; 4. 'feeling,' cittaṃ. In opposition to the 'internal organs,' the organs of perception and action are sometimes called 'external organs,' vahirindriyāṇi. The organs collectively, indriyagrāmaḥ indriyavargaḥ.
     --(Instrument, or means of communication) dvāraṃ sādhanaṃ.
     --(Musical instrument) vaṃśī suṣiravaṃśapūrṇavādyaṃ.

ORGANIC, ORGANICAL, a. (Pertaining to the organs) aindriyikaḥ -kī -kaṃ indriyasambandhī -ndhinī &c.
     --(Consisting of, or containing organs) indriyamayaḥ -yī -yaṃ karmmasādhanamayaḥ &c.
     --(Produced by the organs) indriyotpannaḥ -nnā -nnaṃ indriyajanitaḥ -tā -taṃ.
     --(Possessing organs) indriyavān -vatī -vat (t) indriyasampannaḥ -nnā -nnaṃ indriyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ jīvitvasādhanaviśiṣṭaḥ &c., prāṇitvasāghanasampannaḥ &c., karaṇasampannaḥ &c., sakaraṇaḥ -ṇā -ṇaṃ.
     --(Instrumental) kāraṇikaḥ -kī -kaṃ.

ORGANICALLY, adv. indriyavyūhena indriyavyūhapūrvvaṃ indriyatas.

ORGANIST, s. vaṃśīvādakaḥ pūrvvoktasuṣiravādyavādakaḥ.

ORGANIZATION, s. (Formation with organs) indriyakaraṇaṃ indriyavyūhanaṃ indriyavinyāsaḥ indriyaviśiṣṭatā sendriyatā.
     --(Arrangement of the parts or divisions of a body) bhāgavinyāsaḥ bhāgavyūhanaṃ bhāgavyūḍhiḥ f., bhāgaviracanā bhāgasaṃvidhānaṃ bhāgapratividhānaṃ bhāgavyavasthāpanaṃ.
     --(Structure) vyūhaḥ -hanaṃ vyūḍhiḥ f., saṃvyūhaḥ -hanaṃ vidhānaṃ saṃvidhānaṃ vinyāsaḥ saṃsthāpanaṃ saṃsthitiḥ f., nirmāṇaṃ nirmitiḥ f., sṛṣṭiḥ f., ghaṭanaṃ.

To ORGANIZE, v. a. (Form with organs or suitable parts) indriyavantaṃ -vatīṃ -vat kṛ indriyasampannaṃ -nnāṃ kṛ indriyayuktaṃ -ktāṃ kṛ sendriyaṃ -yāṃ kṛ sāṅgaṃ -ṅgāṃ kṛ sāvayavaṃ -vāṃ kṛ avayavasampannaṃ -nnāṃ kṛ sāṅgopāṅgaṃ -ṅgāṃ kṛ aṅgopāṅgasampannaṃ -nnāṃ kṛ.
     --(Form, construct) kḷp (c. 10. kalpayati -yituṃ), rac (c. 10. racayati -yituṃ), virac vidhā (c. 3. -dadhāti -dhātuṃ), saṃsthā in caus. (-sthāpayati -yituṃ) nirmā (c. 2. -māti, c. 3. -mimīte -mātuṃ), ghaṭ (c. 10. ghaṭayati -yituṃ), piś (c. 6. piṃśati peśituṃ), racanāṃ kṛ viracanāṃ kṛ.
     --(Dispose or distribute into suitable parts) vyūh (c. 1. -ūhate -hituṃ), vinyas (c. 4. -asyati -asituṃ), vidhā saṃvidhā.

ORGANIZED, p. p. vyūḍhaḥ -ḍhā -ḍhaṃ vinyastaḥ -stā -staṃ vihitaḥ -tā -taṃ prativihitaḥ &c., vyavasthāpitaḥ &c., saṃsthāpitaḥ -tā -taṃ racitaḥ -tā -taṃ viracitaḥ -tā -taṃ kalpitaḥ -tā -taṃ parikalpitaḥ &c., sṛṣṭaḥ -ṣṭā -ṣṭaṃ ghaṭitaḥ -tā -taṃ paripāṭikṛtaḥ -tā -taṃ saṃvyūḍhaḥ -ḍhā -ḍhaṃ.

ORGASM, s. uttāpaḥ uttejanaṃ uttejitatvaṃ unmadaḥ uddhatiḥ f., āveśaḥ āviṣṭatā kṣobhaḥ vegaḥ vyākṣobhaḥ kṣubdhatā santāpaḥ.

ORGIES, s. pl. naiśotsavaḥ naiśikotsavaḥ rātryutsavaḥ madyapānapūrvvam niśi sevitam utsavādi samadyapānaṃ rātrau kṛtam utsavādi.

ORICHALCH, s. pittalaṃ pītalohaṃ pītalaṃ -lakaṃ rītiḥ f., kāṃsyaṃ.

ORIENT, a. (Rising) udayī -yinī -yi (n) udayamānaḥ -nā -naṃ.
     --(Eastern). See ORIENTAL.

ORIENT, s. (The east) pūrvvadik f. (ś) prācī sūryyodayadeśaḥ.

ORIENTAL, a. pūrvvadeśīyaḥ -yā -yaṃ pūrvvadiśyaḥ -śyā -śyaṃ prācyaḥ -cyā -cyaṃ prācīnaḥ -nā -naṃ pūrvvaḥ -rvvā -rvvaṃ pūrvvīyaḥ -yā -yaṃ pūrvvajaḥ -jā -jaṃ pūrvvadeśasthaḥ -sthā -sthaṃ.

ORIENTAL, s. pūrvvadeśavāsī m. (n) pūrvvadeśasthaḥ prācīnadeśavāsī.

ORIENTALIST, s. pūrvvadeśīyabhāṣājñaḥ prāgdeśīyabhāṣāpaṇḍitaḥ.

ORIFICE, s. mukhaṃ chidraṃ dvāraṃ suṣiraṃ śuṣiraṃ ranghraṃ vivaraṃ vilaṃ; 'of a pipe,' dardurapuṭaḥ; 'of the ear,' vṛṣabhaḥ.

ORIGIN, s. (First existence, beginning) mūlaṃ ārambhaḥ mūlārambhaḥ prārambhaḥ udbhavaḥ utpattiḥ f., prathamodbhavaḥ prathamotpattiḥ f., udgamaḥ sambhavaḥ prabhavaḥ janma n. (n) jātiḥ f., āgamaḥ upakramaḥ.
     --(Source, fountain) ādiḥ m., yoniḥ m. f., mūlaṃ vījaṃ hetuḥ m., kāraṇaṃ ādikāraṇaṃ garbhaḥ nibandhanaṃ nidānaṃ utpattisthānaṃ udgamasthānaṃ.
     --(Original instigator) prayojakaḥ pravarttakaḥ; 'of low origin,' duryoniḥ -niḥ -ni hīnayoniḥ &c., hīnajātiḥ -tiḥ -ti hīnajanmā -nmā -nma (n); 'of noble origin,' maulaḥ -lī -laṃ utkṛṣṭajātiḥ &c., uttamavaṃśajātaḥ -tā -taṃ; 'prosperity has its origin in the king,' rājamūlā sampattiḥ.

ORIGINAL, s. (Origin). See the preceding. (First copy, archetype) ādarśaḥ pratyupamānaṃ pratyupamā mūlaṃ mūlapatraṃ.
     --(Text) mūlaṃ mūlagranthaḥ.

ORIGINAL, a. (Primitive, first in order) maulaḥ -lī -laṃ maulikaḥ -kī -kaṃ mūlikaḥ -kā -kaṃ prathamaḥ -mā -maṃ prāthamikaḥ -kī -kaṃ ādyaḥ -dyā -dyaṃ ādimaḥ -mā -maṃ ādi in comp., pūrvvaḥ -rvvī -rvvaṃ.
     --(Not made or done before, or by another) apūrvvaḥ -rvvā -rvvaṃ apūrvvakarttṛkaḥ -kā -kaṃ apūrvvasiddhaḥ -ddhā -ddhaṃ apūrvvaracitaḥ -tā -taṃ apūrvvapratimaḥ -mā -maṃ svayaṅkṛtaḥ &c., svayaṅkalpitaḥ &c., svataḥkalpitaḥ &c.
     --(Having the power to originate new thoughts) apūrvvakalpakaḥ -kā -kaṃ svayaṅkalpakaḥ &c., svataḥkalpakaḥ &c., apūrvvayojakaḥ &c., anuyogī &c.

ORIGINALITY, s. (Power of originating new thoughts) apūrvvakalpanāśaktiḥ f., apūrvvakalpakatvaṃ.
     --(State of being original) apūrvvatā apūrvvasiddhatā apūrvvaracitatvaṃ maulatā.

ORIGINALLY, adv. ādau āditas utpattitas mūlatas jātitas prathamaṃ prathamatas ārambhe prārambhe ārambhatas.

To ORIGINATE, v. a. prathamam utpad (c. 10. -pādayati -yituṃ) or jan (c. 10. janayati -yituṃ) or udbhū (c. 10. -bhāvayati -yituṃ) or sṛj (c. 6. sṛjati sraṣṭuṃ) or kḷp (c. 10. kalpayati -yituṃ), prathamotpādanaṃ kṛ prathamotpattiṃ kṛ prathamodbhavaṃ kṛ ārabh (c. 1. -rabhate -rabdhuṃ), samārabh prārabh ārambhaṃ kṛ prārambhaṃ kṛ pravṛt (c. 10. -varttayati -yituṃ), upakram (c. 1. -kramate -mituṃ).

To ORIGINATE, v. n. utpad (c. 4. -padyate -pattuṃ), vyutpad samutpad jan (c. 4. jāyate janituṃ), prajan prabhū (c. 1. -bhavati -vituṃ), udbhū sambhū prasṛ (c. 1. -sarati -sarttuṃ), niḥsṛ viniḥsṛ udgam (c. 1. -gacchati -gantuṃ), nirgam pravṛt (c. 1. -varttate -rttituṃ), utthā (c. 1. -tiṣṭhati -thātuṃ, rt. sthā), upasthā.

ORIGINATED, p. p. utpannaḥ -nnā -nnaṃ prathamotpannaḥ &c., utpāditaḥ -tā -taṃ jātaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ pravarttitaḥ -tā -taṃ prathamakalpitaḥ &c., niḥsṛtaḥ -tā -taṃ viniḥsṛtaḥ &c.

ORIGINATION, s. prathamotpādanaṃ prathamotpattiḥ f., prathamodbhāvanaṃ prathamodbhavaḥ ārambhaḥ prārambhaḥ ārabdhiḥ f.

ORIGINATOR, s. prathamotpādakaḥ prathamodbhāvakaḥ mūlotpādakaḥ pravarttakaḥ prayojakaḥ prathamakalpakaḥ ārambhakaḥ.

ORION, s. (Constellation) mṛgaśiras n., mṛgaśīrṣaṃ āgrahāyaṇī.

ORISON, s. prārthanā stavaḥ stutiḥ f., vācikaprārthanā.

ORISSA, s. (The country) utkalaḥ utkaladeśaḥ.

ORNAMENT, s. (Embellishment) alaṅkāraḥ alaṅkaraṇaṃ alaṅkriyā bhūṣaṇaṃ vibhūṣaṇaṃ bharaṇaṃ ābharaṇaṃ śobhā -bhanaṃ bhūṣā vibhūṣā maṇḍanaṃ pariṣkāraḥ saṃskāraḥ parikarmma n. (n) pratikarmma prasādhanaṃ rañjanaṃ kalpanā sajjā raṅgaḥ nepathyaṃ.
     --(That which ornaments, an ornament) alaṅkāraḥ bhūṣaṇaṃ ābharaṇaṃ bharaṇaṃ kaṅkaṇaḥ -ṇaṃ kalāpaḥ aṅgadaṃ; 'ornament of language,' alaṅkāraḥ śabdālaṅkāraḥ; of sense,' arthālaṅkāraḥ; 'for the feet or ankles,' nūpuraḥ -raṃ pādāṅgadaṃ.

To ORNAMENT, v. a. alaṅkṛ samalaṅkṛ bhūṣ (c. 10. bhūṣayati -yituṃ), vibhūṣ śabh (c. 10. śobhayati -yituṃ), upaśubh maṇḍ (c. 10. maṇḍayati -yituṃ), parikarmma (nom. -karmmayati -yituṃ), rañj (c. 10. rañjayati -yituṃ).

ORNAMENTAL, a. alaṅkārakaḥ -kā -kaṃ alaṅkariṣṇuḥ -ṣṇuḥ -ṣṇu śobhākaraḥ -rā -raṃ śobhākārakaḥ -kā -kaṃ śobhāvahaḥ -hā -haṃ śobhakaḥ -kā -kaṃ śobhādāyakaḥ -kā -kaṃ śobhāpradaḥ -dā -daṃ bhūṣakaḥ -kā -kaṃ vibhūṣakaḥ -kā -kaṃ bhūṣākaraḥ -rā -raṃ.

ORNAMENTALLY, adv. alaṅkaraṇārthaṃ vibhūṣaṇārthaṃ śobhākaraṇārthaṃ.

ORNAMENTED, p. p. alaṅkṛtaḥ -tā -taṃ bhūṣitaḥ -tā -taṃ vibhūṣitaḥ -tā -taṃ śobhitaḥ -tā -taṃ upaśobhitaḥ -tā -taṃ maṇḍitaḥ -tā -taṃ kṛtālaṅkāraḥ -rā -raṃ sālaṅkāraḥ &c., prasādhitaḥ -tā -taṃ viracitaḥ &c.

ORNATE, a. See the last. (As style) puṣpitaḥ -tā -taṃ alaṅkṛtaḥ -tā -taṃ sālaṅkāraḥ -rā -raṃ alaṅkāramayaḥ -yī -yaṃ.

ORNATELY, adv. sālaṅkāraṃ alaṅkāreṇa śobhāpūrvvaṃ.

ORNITHOLOGIST, s. pakṣividyājñaḥ pakṣiviṣayakavidyājñaḥ.

ORNITHOLOGY, s. pakṣividyā pakṣiviṣayakā vidyā śākunavidyā.

ORPHAN, s. or a. (Bereaved of both parents) mātṛpitṛhīnaḥ -nā -naṃ mātāpitṛhīnaḥ &c., pitāmātṛhīnaḥ &c., mātṛpitṛvihīnaḥ &c., mātāpitṛbhyāṃ vihīnaḥ &c., mātṛpitṛrahitaḥ &c.
     --(Bereaved of father) pitṛhīnaḥ -nā -naṃ pitṛvihīnaḥ &c., pitrā vihīnaḥ mṛtapitṛkaḥ -kā -kaṃ gatapitṛkaḥ &c., apitṛkaḥ &c., anāthaḥ -thā -thaṃ nirnāthaḥ &c., chemaṇḍaḥ chamaṇḍaḥ.
     --(Of mother) mātṛhīnaḥ -nā -naṃ amātṛkaḥ -kā -kaṃ mātṛrahitaḥ -tā -taṃ mṛtamātṛkaḥ -kā -kaṃ gatamātṛkaḥ &c., hīnamātṛkaḥ &c.

ORPHANAGE, ORPHANISM, s. mātṛpitṛhīnatā nirnāthatā anāthatvaṃ.

ORPIMENT, s. (Yellow) haritālaṃ -lakaṃ pītakaṃ piñjaraṃ tālaṃ ālaṃ alaṃ.
     --(Red) raktadhātuḥ m.

ORRERY, s. grahagatisūcakayantraṃ grahādigatidarśakayantraṃ.

ORRIS, s. (Root) śvetavacā vacā haimavatī ugragandhā ugrā śataparvikā ṣaḍgranthā supadmā golomī kāṅgā gāninī.

ORT, s. See ORTS.

ORTHODOX, a. satpathagāmī -minī -mi (n) satpathavarttī &c., satpathāvalambī &c., sanmārgagāmī &c., satyadharmmā -rmmā -mma (n) satyadharmmāvalambī &c., dakṣiṇamārgī &c., dakṣiṇamārgānuyāyī &c., dakṣiṇācārī &c., yathāśāstraḥ -strā -straṃ śāstrīyaḥ -yā -yaṃ śāstrasammataḥ -tā -taṃ satyamataḥ -tā -taṃ satyamatadhārī &c., satyathānusārī &c., satyadharmmānusārī &c., sacchāstrānusārī &c.

ORTHODOXY, s. satpathaḥ sanmārgaḥ dakṣiṇamārgaḥ satyadharmmaḥ sacchāstraṃ satyathānusaraṇaṃ sanmārgānuyāyitvaṃ satpathāvalambanaṃ satyamatadhāraṇaṃ yathārthamatadhāraṇaṃ yathāśāstratā -tvaṃ.

ORTHOEPIST, s. śuddhoccāraṇavidyājñaḥ śuddhoccāraṇavid.

ORTHOEPY, s. śuddhoccāraḥ -raṇaṃ śuddhoccāraṇavidyā.

ORTHOGON, s. samakoṇākṛtiḥ f., samacaturasraṃ samacatuṣkoṇaḥ dīrghacaturasraṃ.

ORTHOGONAL, a. samakoṇākṛtiḥ -tiḥ -ti samāsrākṛtiḥ &c., samakoṇaḥ &c.

ORTHOGRAPHIC, ORTHOGRAPHICAL, a. śuddhākṣaravinyāsasambandhī -ndhinī -ndhi (n) śuddhākṣaravinyāsaviṣayakaḥ -kā -kaṃ varṇavinyāsasambandhī &c.

ORTHOGRAPHICALLY, adv. śuddhākṣaravinyāsapūrvvaṃ śuddhākṣaravinyāsānusāreṇa.

ORTHOGRAPHY, s. śuddhākṣaravinyāsaḥ śuddhavarṇavinyāsaḥ śuddhavarṇalikhanaṃ varṇavinyāsavidyā akṣaravinyāsavidyā sandhiḥ m.

ORTS, s. pl. ucchiṣṭaṃ avaśiṣṭaṃ śiṣṭaṃ śeṣaṃ bhuktocchiṣṭaṃ bhuktāvaśeṣaṃ bhakṣitaśeṣaṃ bhuktasamujjhitaṃ parabhuktojjhitaṃ ucchiṣṭānnaṃ śeṣānnaṃ annaśeṣaṃ bhuktaśeṣaṃ ādiṣṭaṃ phelakaḥ phelā -liḥ -lī.

To OSCILLATE, v. n. dola (nom. dolāyate -yituṃ), āndol preṅkhola (nom. preṅkholāyate), preṅkh (c. 1. preṅkhati -te -ṅkhituṃ, rt. iṅkh), spand (c. 1. spandate -ndituṃ), vispand parispand itastato vical (c. 1. -calati -lituṃ) or cal or kṣubh (c. 4. kṣubhyati -te kṣobhituṃ) or vikṣubh or viṣphur (c. 6. -sphurati -rituṃ) or kamp (c. 1. kampate -mpituṃ) or vikamp.

OSCILLATION, s. āndolanaṃ preṅkholanaṃ preṅkhaṇaṃ spandanaṃ vispandanaṃ itastato vicalanaṃ or visphuraṇaṃ or kampanaṃ or vikampanaṃ or vikṣobhaḥ or gatāgataṃ.

OSCILLATING, OSCILLATORY, a. dolāyamānaḥ -nā -naṃ āndolāyamānaḥ -nā -naṃ āndolitaḥ -tā -taṃ preṅkhan -ṅkhantī -ṅkhat (t) preṅkhamāṇaḥ -ṇā -ṇaṃ preṅkholitaḥ -tā -taṃ spandamānaḥ -nā -naṃ vispandamānaḥ -nā -naṃ kampamānaḥ -nā -naṃ sphuran &c., visphuran &c., sphuritaḥ -tā -taṃ visphuritaḥ &c.

OSCITANCY, OSCITATION, s. jṛmbhaḥ -mbhaṇaṃ -mbhā vijṛmbhaṇaṃ jṛmbhikā.

OSCITANT, a. jṛmbhamāṇaḥ -ṇā -ṇaṃ vijṛmbhamāṇaḥ &c., jṛmbhaḥ -mbhā -mbhaṃ jṛmbhī -mbhiṇī -mbhi (n) jṛmbhāvān -vatī -vat (t).

To OSCITATE, v. n. jṛmbh (c. 1. jṛmbhate -mbhituṃ), vijṛmbh jṛmbhaṇaṃ kṛ.

OSIER, s. vidalaṃ vetasaḥ vetraṃ veṇuḥ m. These words may be used, but there is no proper Sanskrit equivalent.

OSPRAY, s. kuraraḥ -rī utkrośaḥ samutkrośaḥ paṃkticaraḥ kharaḥ.

OSSEOUS, a. asthimayaḥ -yī -yaṃ asthivān -vatī -vat (t) asthimān &c., asthiguṇakaḥ -kā -kaṃ asthisaguṇaḥ -ṇā -ṇaṃ.

OSSICLE, s. asthikaṃ haḍḍakaṃ sūkṣmāsthi n., kṣudrāsthi n.

OSSIFIC, a. asthikaraḥ -rā -raṃ asthikārakaḥ -kā -kaṃ asthijanakaḥ &c.

OSSIFICATION, s. asthitā -tvaṃ asthibhāvaḥ asthipariṇāmaḥ asthibhūyaṃ.

OSSIFIED, p. p. asthibhūtaḥ -tā -taṃ asthisātkṛtaḥ -tā -taṃ.

To OSSIFY, v. a. asthisātkṛ asthisamabhāvaṃ -vāṃ kṛ asthivat kṛ.

To OSSIFY, v. n. asthisātbhū asthisamabhāvaḥ -vā -vaṃ bhū asthivad bhū.

OSSIVOROUS, a. asthikhādakaḥ -kā -kaṃ asthibhakṣakaḥ &c., asthibhojī -jinī &c.

OSSUARY, s. asthisthānaṃ asthisañcayasthānaṃ asthyāgāraṃ.

OSTENSIBLE, a. vyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktoditaḥ -tā -taṃ vyaktakathitaḥ -tā -taṃ prakāśaḥ -śā -śaṃ pratyakṣaḥ -kṣā -kṣaṃ pratyakṣadarśitaḥ -tā -taṃ pratyakṣaprakāśitaḥ &c., prasiddhaḥ -ddhā -ddhaṃ prādurbhūtaḥ &c., āvirbhūtaḥ &c., āviṣkṛtaḥ &c., prakaṭaḥ -ṭā -ṭaṃ vāhyaḥ -hyā -hyaṃ vahirbhūtaḥ -tā -taṃ agūḍhaḥ -ḍhā -ḍhaṃ.

OSTENSIBLY, adv. pratyakṣatas prakāśaṃ vyaktaṃ spaṣṭaṃ prādus āvis vahis vāhyatas prakaṭaṃ prasiddhaṃ agūḍhaṃ.

OSTENTATION, s. dambhaḥ āḍambaraḥ -raṃ dambhārthaṃ svaguṇaprakāśanaṃ ātmaślāṣā darpaḥ vikatthā pratiṣṭhā stomaḥ.

OSTENTATIOUS, s. dambhī -mbhinī -gbhi (n) dāmbhikaḥ -kī -kaṃ sadambhaḥ -mbhā -mbhaṃ dambhaśīlaḥ -lā -laṃ āḍambarī -riṇī &c., āḍambaraśīlaḥ &c., dambhārthaṃ svaguṇaprakāśakaḥ &c., ātmaślāghī &c.

OSTENTATIOUSLY, adv. dambhārthaṃ sadambhaṃ sāḍambaraṃ dambhapūrvvaṃ dambhaṃ kṛtvā lokadarśanārthaṃ dāmbhikavat ātmaślāghāpūrvvaṃ.

OSTEOCOPE, s. asthivedanā asthivyathā asthiśūlaḥ -laṃ.

OSTEOLOGY, s. asthividyā asthivivaraṇaṃ -ṇā asthivarṇanaṃ -nā.

OSTIARY, s. nadīmukhaṃ samudrasambhedaḥ samudrasaṅgamaḥ samudrasaṅgaḥ.

OSTLER, s. aśvapālaḥ -lakaḥ aśvarakṣakaḥ sāyī m. (n) aśvasevakaḥ haḍikaḥ haḍḍakaḥ. See OSTLER, GROOM.

OSTRACISM, s. See BANISHMENT, EXPULSION.

OSTRICH, s. The word śahāmṛgaḥ may be used.

OTHER, a. anyaḥ -nyā -nyat itaraḥ -rā -raṃ paraḥ -rā -raṃ aparaḥ -rā -raṃ anyadīyaḥ -yā -yaṃ anyataraḥ -rā -rat parakīyaḥ -yā -yaṃ vyatiriktaḥ -ktā -ktaṃ antaraṃ in comp.; 'other's wealth,' paradhanaṃ anyadhanaṃ; 'other kings,' rājāntarāṇi n. pl.; 'the other world,' paralokaḥ -kaṃ aparalokaḥ; 'the other day,' anyadivase anyasmin divase anyedyus; 'on the other side,' aparatas; 'on the other hand,' paratas anyatra parapakṣe.
     --(Different) bhinnaḥ -nnā -nnaṃ vibhinnaḥ &c., aparaḥ -rā -raṃ anyaḥ -nyā -nyat ekaḥ -kā -kaṃ tvaḥ -tvā -tvaṃ; 'other than this,' etadbhinnaḥ &c.; 'he has no other business than reading the Vedas,' vedādhyayanāt tasya kāryyaṃ nānyat.
     --(Each other) parasparaḥ -rā -raṃ anyonyaḥ -nyā -nyaṃ itaretaraḥ -rā -raṃ.
     --(Rest) śiṣṭaḥ -ṣṭā -ṣṭaṃ avaśiṣṭaḥ &c.; 'the others,' śiṣṭajanāḥ m. pl., apare m. pl.

OTHERWHERE, adv. anyatra itaratra aparatra paratra sthānāntare.

OTHERWISE, adv. (In a different manner) anyathā itarathā paratas.
     --(In other ways) anyadhā anyaprakāraiḥ anyavidhena.
     --(Or else) athavā anyathā kiṃvā no cet na cet aneva; 'but not otherwise,' na tvanyathā.

OTTAR, OTTO, s. (Of rose) javāpuṣyaniryyāsaḥ oḍrapuṣpaniryyūhaḥ.

OTTER, s. (The animal) udraḥ jalamārjāraḥ jalanakulaḥ pānīyanakulaḥ nīrajaḥ nīrākhuḥ m.

OUGHT, v. irreg. (Be bound, be obliged, be necessary) expressed by the fut. pass. part.; as, 'you ought to marry the damsel,' tvayā kanyā voḍhavyā; 'we ought to restrain anger,' asmābhiḥ kopaḥ niyantavyaḥ; 'I ought not to do that,' mayā tat na karttavyaṃ or karaṇīyaṃ or kāryyaṃ, or sometimes by the potential mood; as, 'he ought to treat his son like a friend,' putraṃ mitravad ācaret, or by the use of the verb arh; as, 'he ought to give,' dātum arhati; 'to act as one ought,' yathocitaṃ or yathāyogyaṃ or yathārhaṃ kṛ.

OUNCE, s. (Weight) palaṃ arddhaṭaṅkaḥ ṭaṅkārddhaṃ.
     --(Animal) dvīpī m. (n).

OUR, a. asmākaṃ gen. c. pl. (asmat) asmadīyaḥ -yā -yaṃ asmad prefixed; as, 'our country,' asmākaṃ deśaḥ or asmadīyadeśaḥ or asmaddeśaḥ; 'our own' is expressed by ātma in comp.; as, 'our own country,' ātmadeśaḥ.

OURANG-OUTANG, s. manuṣpaśarīraḥ kapibhedaḥ.

OURSELVES, pron. reciprocal, expressed by ātmā m. (n) or by ātma in comp. or by svayaṃ in comp.; 'we will kill ourselves,' vayam ātmano haniṣyāmaḥ; 'done by ourselves,' ātmakṛtaḥ -tā -taṃ; 'we ourselves,' te vayaṃ.

To OUST, v. a. niḥsṛ (c. 10. -sārayati -yituṃ), vahiṣkṛ vihiḥkṛ nirākṛ apās (c. 4. -asyati -asituṃ), niras sthānād bhraṃś (c. 10. bhraṃśayati -yituṃ), niṣkas (c. 10. -kāsayati -yituṃ),

OUSTED, p. p. niḥsāritaḥ -tā -taṃ vahiṣkṛtaḥ -tā -taṃ sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ.

OUT, adv. (Without, not in) vahis nir vi vinir apa prefixed, governing the abl. c.; 'to go out,' vahirgam nirgam vinirgam apagam; 'to draw out,' niṣkṛṣ; 'to be out,' vahirbhū; 'having gone out into the open air,' prakāśaṃ nirgatya.
     --(Denoting disclosure or discovery) expressed by the prep. vi apa pra pari ni nir ava &c., in combination with various roots; as, 'to give out,' prakāś vikāś nivid vighuṣ; 'to find out,' parijñā abhijñā nirūp upalabh nirṇī; 'to be out, be disclosed,' vivṛtaḥ -tā -taṃ bhū prakāśitaḥ -tā -taṃ bhū; 'the secret is out,' rahasyaṃ bhinnaṃ or vibhinnaṃ or prakāśitaṃ.
     --(Denoting extinc- tion) expressed by nir, with the root ; as, 'to put out,' nirvā in caus.; 'to go out,' nirvā nirvāṇaḥ -ṇā -ṇaṃ bhū.
     --(In a state of exhaustion or being empty) kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ -ṇā -ṇaṃ śūnyaḥ -nyā -nyaṃ gataḥ -tā -taṃ vigataḥ -tā -taṃ.
     --(Out of employment) kṣīṇavṛttiḥ -ttiḥ -tti nirvyāpāraḥ -rā -raṃ avyāpārī -riṇī &c., vyāpāraśūnyaḥ -nyā -nyaṃ.
     --(Out of office) adhikārabhraṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭādhikāraḥ -rā -raṃ cyutādhikāraḥ &c.
     --(To the end) avasānaparyyantaṃ antaṃ or śeṣaṃ yāvat sādyantaṃ; 'hear me out,' madvacanam avasānaparyyantaṃ śṛṇu.
     --(Loudly) uccais uccaiḥsvareṇa muktakaṇṭhaṃ. 'to speak out,' uccaiḥsvareṇa vad.
     --(Openly) prakāśaṃ vyaktaṃ prakaṭaṃ.
     --(In error) aparāddhaḥ -ddhā -ddhaṃ bhrāntaḥ -ntā -ntaṃ sāparādhaḥ -dhā -dhaṃ.
     --(Deficient) nyūnaḥ -nā -naṃ kṣīṇaḥ -ṇā -ṇaṃ.
     --(Out of, in the sense of from) usually expressed by the abl. c. alone, or in combination with a root and some of the prep. vahis nir vinir apa &c. See FROM. (Out of, in the sense of beyond) expressed by ati prefixed; as, 'out of one's power,' atiśakti; 'out of the power of man,' atimānuṣaḥ -ṣī -ṣaṃ; 'to pass out of one's sight,' cakṣurviṣayam atikram; or by the fut. pass. part.; as, 'out of one's power,' aśakyaḥ -kyā -kyaṃ asādhyaḥ -dhyā -dhyaṃ asādhanīyaḥ -yā -yaṃ; 'out of one's reach,' apāraṇīyaḥ -yā -yaṃ apāryyaḥ -ryyā -ryyaṃ aprāpyaḥ -pyā -pyaṃ aviṣayaḥ -yā -yaṃ viṣayātikrāntaḥ -ntā -ntaṃ; or by agocara in comp.; as, 'out of hearing,' karṇāgocaraḥ -rā -raṃ.
     --(Out of, denoting exclusion, cessation, deviation from, omission, absence, dereliction, &c.) variously expressed by a nir vi apa gata vigata atīta tyakta viruddhaḥ &c.; as, 'out of use,' avyavahāritaḥ -tā -taṃ; 'out of tune,' visvaraḥ -rā -raṃ asvaraḥ &c., 'out of fashion,' lokavyavahāraviruddhaḥ -ddhā -ddhaṃ; 'out of time,' gatakālikaḥ -kā -kaṃḥ 'out of season,' apūrṇakālaḥ -lā -laṃ akālikaḥ &c.; 'out of the road,' tyaktamārgaḥ -rgā -rgaṃ pathabhraṣṭaḥ &c.; 'out of one's mind,' buddhibhraṣṭaḥ &c., hatavuddhiḥ &c., naṣṭabuddhiḥ &c.; 'out of order,' vidhiviruddhaḥ &c., vidhighnaḥ -ghnī -ghnaṃ ayathāvidhiḥ &c., visūtraḥ -trā -traṃ; 'out of place,' asthānaḥ -nā -naṃ; 'out of health,' asvasthaḥ -sthā -sthaṃ; 'out of hope,' nirāśaḥ -śā -śaṃ; 'out of patience,' akṣamaḥ -mā -maṃ.
     --(Out of, denoting in consequence of) expressed by the abl. c., as, 'out of anger,' kopāt; 'out of unsteadiness of mind,' asthiracittatvāt.
     --(Out of hand) sadyas tatkāle tatkṣaṇe. See IMMEDIATELY.

OUT, interj. (Out upon you, out upon it) apaihi dūramapasara apehi apasara dhik dyai.

To OUT-ACT, v. n. aticar (c. 1. -carati -rituṃ); karmmaṇā or kāryyeṇa atikram (c. 1. -krāmati -kramituṃ), adhikaṃ kṛ.

To OUT-BALANCE, v. a. See To OUTWEIGH.

To OUTBID, v. a. adhikamūlyaṃ ditsāmīti or dātumicchāmīti vad (c. 1. vadati -dituṃ).

OUTBIDDER, s. adhikamūlyaditsuḥ m., adhikamūlyaṃ ditsāmīti vādī m. (n).

To OUTBRAVE, v. a. adhikaṃ bharts (c. 10. bhartsayati -te -yituṃ), adhikabhartmanena parābhū.

OUTBREAK, s. udbhedaḥ prodbhedaḥ sphoṭaḥ -ṭanaṃ savego nirgamaḥ.

OUTCAST, a. or s. (Expelled from society or one's own class or caste) jātibhraṣṭaḥ -ṣṭā -ṣṭaṃ jātivahiskṛtaḥ -tā -taṃ jātivāhyaḥ -hya -hyaṃ jātihīnaḥ -nā -naṃ hīnajātiḥ -tiḥ -ti jātipatitaḥ -tā -taṃ varṇabhraṣṭaḥ &c., varṇahīnaḥ &c., hīnavarṇaḥ rṇā -rṇaṃ varṇāpetaḥ -tā -taṃ paṃktivāhyaḥ &c., apāṃktaḥ -ktī -ktaṃ apāṃkteyaḥ -yā -yaṃ paṃktidūṣakaḥ -kā -kaṃ patitaḥ -tā -taṃ lokavāhyaḥ &c., praskannaḥ -nnā -nnaṃ vrātyaḥ -tyā juṅgitaḥ -tā.
     --(Of a degraded or low caste or class) cāṇḍālaḥ -lī caṇḍālaḥ -lī apasadaḥ vivarṇaḥ -rṇā -rṇaṃ nīcaḥ -cā -caṃ nihīnaḥ -nā -naṃ nīcajātiḥ -tiḥ -ti nyagjātiḥ &c., antyajātīyaḥ -yā -yaṃ adhamajātīyaḥ &c., adhamavarṇaḥ &c., adhamācāraḥ -rā -raṃ durācāraḥ &c., durvṛttaḥ -ttā -ttaṃ ācārahīnaḥ &c., ācāravarjitaḥ -tā -taṃ pṛthagjanaḥ pāmaraḥ jālmaḥ.

OUTBURST, s. udbhedaḥ prodbhedaḥ. See OUTBREAK, ERUPTION.

OUTCRY, s. (Clamor, loud cry) kolāhalaḥ utkrośaḥ utkruṣṭaṃ uccaiḥsvaraḥ uccairghuṣṭaṃ saṃhūtiḥ f., bahubhiḥ kṛtā saṃhūtiḥ citkāraḥ cītkāraḥ kalakalaḥ tumulaṃ; 'popular outcry,' lokāpavādaḥ janāpavādaḥ lokaravaḥ janaravaḥ janarāvaḥ.
     --(Cry of pain) ārttanādaḥ.

To OUTDO, v. a. atikram (c. 1. -krāmati -kramituṃ), aticar (c. 1. -carati -rituṃ), atiśī (c. 2. -śete -śayituṃ), atiric in pass. (-ricyate) abhibhū. See To SURPASS.

OUT-DOOR, a. dvāravahiḥsthaḥ -sthā -sthaṃ dvāravahirbhūtaḥ -tā -taṃ.

OUTER, OUTERMOST, a. vahiḥsthaḥ -sthā -sthaṃ vāhyaḥ -hyā -hyaṃ vahirbhūtaḥ -tā -taṃ vahirbhavaḥ -vā -vaṃ vahirvarttī -rttinī -rtti (n) vāhīkaḥ -kā -kaṃ vahirbhāgasthaḥ &c., vahis in comp.; as, 'outer part,' vahirbhāgaḥ; 'outer door,' vahirdvāraṃ. See OUTMOST.

OUTFIT, s. (Equipment for a voyage, &c.) sajjā sambhāraḥ sopakāradravyasambhāraḥ sambhṛtiḥ f., sāmagrī -gryaṃ upakaraṇasāmagrī paricchadaḥ paricchadasāmagrī sannāhaḥ.
     --(Of a ship) naukāsajjā.

To OUTGO, v. a. atigam (c. 1. -gacchati -gantuṃ), atī (c. 2. atyeti -tuṃ, rt. i), aticar (c. 1. -carati -rituṃ), atikrama (c. 1. -krāmati -kramituṃ).

OUTGOING, s. (Expenditure) vyayaḥ apavyayaḥ apacayaḥ upakṣayaḥ viniyogaḥ apahāraḥ; 'incomings and outgoings,' āyavyayau m. du.

To OUTGROW, v. a. ativṛgh (c. 1. -vardhate -rdhituṃ), adhikaṃ vṛdh atiśayavṛddhiṃ kṛ adhikavṛddhiṃ kṛ adhikavardhanaṃ kṛ.

OUT-HOUSE, s. vāhyagṛhaṃ vahirgṛhaṃ vahiḥsthagṛhaṃ upagṛhaṃ.

OUTLANDISH, a. (Foreign) videśīyaḥ -yā -yaṃ vaideśikaḥ -kī -kaṃ anyadeśīyaḥ &c., videśajaḥ -jā -jaṃ dūradeśīyaḥ -yā -yaṃ paradeśīyaḥ &c., dūradeśavāsī -sinī -si (n) dūravāsī &c.
     --(Rustic, barbarous) grāmīyaḥ &c., grāmyaḥ -myā -myaṃ asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ asaṅgataḥ -tā -taṃ.

OUTLAW, s. vyavahāravāhyaḥ nyāyarakṣaṇavahiḥsthaḥ rājarakṣaṇavāhyaḥ dharmmavahiḥsthaḥ pāṣaṇḍaḥ.

To OUTLAW, v. a. dharmmadvārād vahiṣkṛ dharmmād vahiṣkṛ nyāyadvārād vahiṣkṛ vyavahāravāhyaṃ -hyāṃ kṛ dharmmavāhyaṃ -hyāṃ kṛ.

OUTLAWED, p. p. dharmmadvāravahiṣkṛtaḥ -tā -taṃ nyāyarakṣaṇavahiṣkṛtaḥ -tā -taṃ vyavahāravahirbhūtaḥ -tā -taṃ rājarakṣaṇavahirbhūtaḥ &c.

OUTLAWRY, s. nyāyarakṣaṇavahiṣkaraṇaṃ vyavahāravahiṣkaraṇaṃ rājarakṣaṇavahiṣkaraṇaṃ dharmmavahiṣkaraṇaṃ dharmmadvāravahiṣkaraṇaṃ.

OUTLAY, s. vyayaḥ apavyayaḥ dhanavyayaḥ apacayaḥ utsargaḥ dhanotsargaḥ dhanatyāgaḥ kṣayaḥ upakṣayaḥ. See EXPENDITURE.

OUTLET, s. dvāraṃ nirgamadvāraṃ mukhaṃ nirgamamārgaḥ nirgamapathaḥ nirgamaḥ; 'having a hundred outlets,' śatamukhaḥ -khā -khaṃ.

OUTLINE, s. (Exterior line) vāhyarekhā vahirlekhā.
     --(Slight sketch of a figure or subject) pāṇḍulekhyaṃ pāṇḍurekhā pāṇḍulekhyamātraṃ ālekhyaṃ laghvālekhyaṃ vastumātraṃ vastu n., ākāraḥ.
     --(Of a picture) citrārambhaḥ.

To OUTLINE, v. a. vāhyarekhāmātraṃ likh (c. 6. likhati lekhituṃ), pāṇḍulekhyaṃ kṛ pāṇḍurekhām aṅk (c. 10. aṅkayati -yituṃ).

To OUTLIVE, v. a. atijīv (c. 1. -jīvati -vituṃ), adhikakālaṃ jīv dīrghatarakālaṃ jīv dhṛ (c. 6. dhriyate dharttuṃ), ghriyamāṇaḥ -ṇā -ṇaṃ bhū.

OUTLYING, a. vahiḥsthaḥ -sthā -sthaṃ vahirvarttī -rttinī -rtti (n).

To OUTMARCH, v. a. atiyā (c. 2. -yāti -tuṃ), ativraj (c. 1. vrajati -jituṃ), atigam (c. 1. -gacchati -gantuṃ), śīghratarayātrāṃ kṛ agre yā or yātrāṃ kṛ.

OUTMOST, a. ativahiḥsthaḥ -sthā -sthaṃ ativāhyaḥ -hyā -hyaṃ madhyātidūrasthaḥ &c. See OUTER.

To OUTNUMBER, v. a. adhikasaṃkhyakaḥ -kā -kaṃ bhū or as bahutarasaṃkhyaḥ -khyā -khyaṃ bhū adhikībhū bahutarībhū.

OUTPOST, s. uparakṣaṇaṃ vahiḥsthaṃ sainyasthānaṃ or sainikasthānaṃ.

To OUTPOUR, v. a. utsic (c. 6. -siñcati -sektuṃ), utsṛj (c. 6. -sṛjati -sraṣṭuṃ).

OUTPOURING, s. utsekaḥ utsecanaṃ avasecanaṃ utsargaḥ mokṣaṇaṃ.

To OUTRAGE, v. a. abhidruh (c. 4. -druhyati -drohituṃ -drogdhuṃ), druh dhṛṣ (c. 10. dharṣayati -yituṃ), pradhṛṣ upadravaṃ kṛ upamardanaṃ kṛ sāhasaṃ kṛ pramath (c. 1. -mathati -thituṃ, c. 10. -māthayati -yituṃ), pramāthaṃ kṛ pāruṣyaṃ kṛ upaghātaṃ kṛ balātkāraṃ kṛ nyakkṛ avalepaṃ kṛ atyāhitaṃ kṛ duṣ (c. 10. dūṣayati -yituṃ).

OUTRAGE, s. sāhasaṃ mahāsāhasaṃ atisāhasaṃ abhidrohaḥ drohaḥ pramāthaḥ dharṣaḥ -rṣaṇaṃ upamardaḥ atyāhitaṃ upadravaḥ upaghātaḥ balātkāraḥ avalepaḥ nyakkāraḥ nyakkaraṇaṃ udrekaḥ utsekaḥ atyayaḥ atyācāraḥ utpātaḥ atikramaḥ maryyādātikramaḥ anyāyaḥ.

OUTRAGED, p. p. dharṣitaḥ -tā -taṃ pradharṣitaḥ -tā -taṃ abhidrugdhaḥ -gdhā -gdhaṃ pramāthitaḥ -tā -taṃ kṛtasāhasaḥ -sā -saṃ upamarditaḥ -tā -taṃ kṛtopadravaḥ -vā -vaṃ nyakkṛtaḥ -tā -taṃ atyayitaḥ &c.

OUTRAGEOUS, a. atisāhasikaḥ -kī -kaṃ atisāhasī -sinī -si (n) atisāhasakarmmā -rmmā -rmma (n) ugraḥ -grā -graṃ atyugraḥ &c., uccaṇḍaḥ -ṇḍā -ṇḍaṃ atyācārī &c., pramāthī &c., rākṣasī &c., rākṣasakarmmā &c., rākṣasaḥ -sī -saṃ rākṣasayogyaḥ -gyā -gyaṃ dāruṇaḥ -ṇā -ṇaṃ ghoraḥ -rā -raṃ atiduṣṭaḥ -ṣṭā -ṣṭaṃ atidurācāraḥ &c.

OUTRAGEOUSLY, adv. atisāhasapūrvvaṃ atisāhasaṃ kṛtvā atyugraṃ upadravapūrvvaṃ sopadravaṃ dāruṇaṃ atidāruṇaṃ ghoraṃ atiduṣṭaṃ atyācārapūrvvaṃ.

OUTRAGEOUSNESS, s. atisāhasikatvaṃ atyugratā dāruṇatā ghoratā atiduṣṭatā -tvaṃ rākṣasayogyatā utsiktatā.

OUTRE, a. atimaryyādaḥ -dā -daṃ lokavyavahāraviruddhaḥ -ddhā -ddhaṃ.

To OUTREACH, v. a. atigam (c. 1. -gacchati -gantuṃ), atikram (c. 1. -krāmati -kramituṃ).

OUTRIDER, s. aśvārūḍhaḥ paricaraḥ or anucaraḥ or paridhisthaḥ.

OUTRIGHT, adv. (At once) sadyas tatkāle tatkṣaṇe sapadi samprati jhaṭiti avilambitaṃ.
     --(Completely) su or ati prefixed, sarvvatas samyak akhilena āmūlaṃ sādyantaṃ.
     --(Plainly) suvyaktaṃ suspaṣṭaṃ avakraṃ.

To OUTROOT, v. a. unmūl (c. 10. -mūlayati -yituṃ), samunmūl ucchid (c. 7. -chinatti -chettuṃ), utpaṭ (c. 10. -pāṭayati -yituṃ). See To ERADICATE.

To OUTRUN, v. a. atidhāv (c. 1. -dhāvati -vituṃ), paścāt tyaktvā pūrvve or agre dhāv or pūrvvam upasthā (c. 1. -tiṣṭhati -sthātuṃ).

OUTEST, s. ārambhaḥ prārambhaḥ prathamārambhaḥ āgamaḥ upakramaḥ prakramaḥ ādiḥ m., upodghātaḥ; 'at the very outset,' prathamārambhe ādau ādāveva prathamadarśanāt; 'the outset and termination,' āgamanirgamau m. du., ādyantaṃ.

[Page 561a]

To OUTSHINE, v. a. atiruc (c. 1. -rocate -ti -cituṃ), adhikaṃ prakāś (c. 1. -kāśate -śituṃ) or śubh (c. 1. śobhate -bhituṃ), adhikaprabhāṃ dā adhikaśobhāṃ dā adhikatejo dā adhikaprakāśaṃ dā; 'the sun outshines the moon,' sūryyaś candram atirocati tejasā.

OUTSIDE, s. (The exterior) vahirbhāgaḥ vāhyabhāgaḥ uparisthabhāgaḥ; 'on the outside,' vahirbhāge vahis.
     --(Outer side of an enclosure, &c.) vahiḥpradeśaḥ vahirdeśaḥ.
     --(The utmost limit) paramāvadhiḥ m., uttamāvadhiḥ m.

OUTSIDE, adv. (On the outside of) vahis vahirbhāge antaraṃ -reṇa; 'outside the fort,' durgād antaraṃ or antareṇa.

OUTSIDE, a. vahis in comp., vāhyaḥ -hyā -hyaṃ vahiḥsthaḥ -sthā -sthaṃ.

OUTSKIRT, s. upāntaḥ -ntaṃ paryyantaḥ -ntaṃ samantaḥ antaḥ -ntaṃ prāntaḥ sīmā sīmāpradeśaḥ utsaṅgaḥ parisaraḥ dhāraḥ; 'of a town,' nagaropāntaṃ nagaraprāntaḥ nagaraparisaraḥ; 'of a village,' grāmāntaḥ upakaṇṭhaṃ upaśalyaṃ; 'of a wood,' vanāntaḥ vanadhāraḥ.

To OUTSPREAD, v. a. vistṝ (c. 10. -stārayati -yituṃ), visṛ (c. 10. -sārayati -yituṃ), prasṛ vitatīkṛ.

OUTSPREAD, p. p. vitataḥ -tā -taṃ pravitataḥ &c., vistāritaḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ prasāritaḥ &c., visāritaḥ &c.

OUTSTANDING, a. aśodhitaḥ -tā -taṃ asiddhaḥ -ddhā -ddhaṃ asādhitaḥ -tā -taṃ.

To OUTSTARE, v. a. adhikaprāgalbhyena nirīkṣya lajjāṃ gam (c. 10. gamayati -yituṃ), pragalbhajanam adhikaprāgalbhyena nirīkṣ (c. 1. -īkṣate -kṣituṃ).

To OUTSTRETCH, v. a. prasṛ (c. 10. -sārayati -yituṃ), pragrah (c. 9. -gṛhlāti -grahītuṃ).

OUTSRETCHED, p. p. prasāritaḥ -tā -taṃ prasṛtaḥ -tā -taṃ ucchritaḥ &c., abhyucchritaḥ &c.; 'with outstretched neck,' udgrīvaḥ -vā -vaṃ; 'arm,' udbāhuḥ -huḥ -hu abhyucchritabāhuḥ &c.

To OUTSTRIP, v. a. atikram (c. 1. -krāmati -kramituṃ), aticar (c. 1. -carati -rituṃ), atigam (c. 1. -gacchati -gantuṃ), atī (c. 2. atyeti -tuṃ, rt. i), laṅgh (c. 10. laṅghayati -yituṃ); 'outstripping the wind,' atyanilaḥ -lā -laṃ.

OUTSTRIPPED, p. p. atikrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ antaritaḥ -tā -taṃ.

To OUTVIE, v. a. atikram (c. 1. -krāmati -kramituṃ), abhibhū paribhū atibhū.

OUTWARD, a. (External) vāhyaḥ -hyā -hyaṃ vahiḥsthaḥ -sthā -sthaṃ vahiḥsthitaḥ -tā -taṃ vāhīkaḥ -kā -kaṃ vahirbhavaḥ -vā -vaṃ vahirbhūtaḥ -tā -taṃ varhirvarttī -rttinī -rtti (n) vahis in comp.
     --(Visible) dṛśyaḥ -śyā -śyaṃ dṛṣṭaḥ -ṣṭā -ṣṭaṃ āvirbhūtaḥ -tā -taṃ.
     --(Not real) avāstavaḥ -vī -vaṃ.
     --(Tending out) vahirdiśyaḥ -śyā -śyaṃ.

OUTWARD, OUTWARDS, adv. vahirbhāgaṃ prati vahis vahirdiśi vahirdeśaṃ prati.

OUTWARDLY, adv. vāhyatas vahis vahiraṅge vahiraṅgatas vahirbhāge vahirbhāgatas.
     --(Not really) avastutas.

To OUTWEIGH, v. a. adhikabhārī -riṇī -ri bhū or as atibhārī &c. bhū gurutarabhārī &c. bhū gurutaraḥ -rā -raṃ bhū bhāreṇa vṛdh (c. 1. vardhate -rdhituṃ).

To OUTWIT, v. a. atisandhā (c. 3. -dadhāti -dhātuṃ), pratṝ (c. 10. -tārayati -yituṃ).

OUTWORK, s. durgavahiḥsthitaṃ prākāraprācīrādi vāhyaparikriyā.

OVAL, a. aṇḍākāraḥ -rā -raṃ aṇḍākṛtiḥ -tiḥ -ti aṇḍasarūpaḥ -pā -paṃ.

OVAL, s. aṇḍākāraḥ aṇḍākṛtiḥ f., kakṣaḥ adhikakalachinnaṃ.

OVARIOUS, a. aṇḍamayaḥ -yī -yaṃ aṇḍayuktaḥ -ktā -ktaṃ aṇḍarūpaḥ -pā -paṃ.

OVARY, s. aṇḍāśayaḥ aṇḍādhāraḥ ḍimbāśayaḥ ḍimbakoṣaḥ.

OVATE, OVATED, a. aṇḍākṛtiḥ -tiḥ -ti aṇḍākāraḥ -rā -raṃ.

OVEN, s. cullī -lliḥ f., kanduḥ m. f., āpākaḥ ukhā; 'baked in an oven,' kandupakvaḥ -kvā -kvaṃ kāndavaḥ -vī -vaṃ.

[Page 561b]

OVER, prep. (Above in place, position, rank, or value) adhi upari ūrddhva prefixed; as, 'placed over,' adhikṛtaḥ -tā -taṃ adhiropitaḥ -tā -taṃ; 'standing over,' adhiṣṭhitaḥ -tā -taṃ adhiṣṭhātā m. (tṛ) ūrddhvasthitaḥ &c.; 'situated over,' uparisthaḥ -sthā -sthaṃ; 'heaped over,' uparicitaḥ -tā -taṃ; 'a tooth growing over another,' adhidantaḥ. When upari is not compounded with another word it governs the gen. c.; as, 'over all,' upari sarvveṣāṃ. Sometimes upari is repeated; as, uparyyupari sarvveṣāṃ.
     --(From side to side, across) expressed by various prepositions, such as ati adhi ut sam abhi vi &c.; as, 'to cross over,' atitṝ uttṝ samuttṝ santṝ atikram samatikram vyatikram saṃkram atī; 'to leap over,' ullaṅgh vilaṅgh abhilaṅgh utplu. Sometimes expressed by pāraṃ in comp.; as, 'to cross over a river,' nadīpāraṃ gam; 'crossing over,' pāragaḥ -gā -gaṃ.
     --(Denoting superiority) expressed by pra adhi ut vi ūrddhva &c. prefixed; as in the following words signifying pre-eminence, or 'advantage over,' pradhānatā pramukhatā adhikatvaṃ ādhikyaṃ utkarṣaḥ unnatiḥ f., viśiṣṭatā ūrddhvasthitiḥ f.
     --(Upon the whole surface or through the whole extent) expressed by pari vi prefixed; as, 'to wander over the earth,' pṛthivīṃ paribhram or paryaṭ or vibhram.
     --(Over against) abhi abhitas prati abhimukhaṃ -khena sammukhaṃ -khena pratimukhaṃ -khena.

OVER, adv. (On the opposite side) pāre -raṃ; 'the boat is over the river,' pāragatā naukā.
     --(From one to another by passing) expressed by the prepositions prati ni sam &c., in combination with roots; as, 'to deliver over,' pratipad nikṣip saṃkram.
     --(Above the top, running over). See OVERFLOWING. (More than the proper quantity, over and above) adhikaṃ adhikataraṃ atiriktaṃ paraṃ bhūyas.
     --(Beyond) ati prefixed.
     --(Remaining, left over) udvṛttaḥ -ttā -ttaṃ udvarttaḥ -rttā -rttaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ ucchiṣṭaḥ &c., avaśiṣṭaḥ &c., antaraṃ antaritaḥ -tā -taṃ; 'a part over,' kalāntaraṃ; 'that which is over,' udvṛttaṃ śiṣṭaṃ avaśiṣṭaṃ, or expressed by pari; as, 'one over,' ekāvaśiṣṭaṃ ekapari.
     --(Throughout) adhi prefixed, sādyantaṃ ādyantaṃ; 'to read over,' adhigam adhī, or expressed by pāra; as, 'one who reads over the Vedas,' vedapāragaḥ; 'to get over, complete,' pāra (nom. pārayati -yituṃ), tīra (nom. tīrayati -yituṃ), pāraṃ gam.
     --(Too much, excessively) ati or atiśaya or ekānta prefixed, atiśayena adhikaṃ atīva ekāntatas.
     --(Over again) punar; 'over and over again,' punaḥpunar muhurmuhus vāraṃ vāraṃ.
     --(To be over). See To CEASE, v. n.
     --(To give over). See To GIVE, v. a.
     --(To turn over). See OVERTURN. For other senses of 'over,' see the verbs, &c., which follow.
     --(Past) vṛttaḥ -ttā -ttaṃ bhūtaḥ -tā -taṃ atītaḥ -tā -taṃ gataḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ vyatītaḥ -tā -taṃ.

To OVERABOUND, v. n. atiriktaḥ -ktā -ktaṃ bhū atibahulībhū.

To OVERACT, v. a. atiśayena kṛ adhikaṃ kṛ atyācar (c. 1. -carati -rituṃ)

To OVERAWE, v. a. sambhrameṇa upahan (c. 2. -hanti -ntuṃ), trāsayitvā nigrah (c. 9. -gṛhlāti -grahītuṃ) or niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), atiśayena tras (c. 10. trāsayati -yituṃ), ākulīkṛ vyākulīkṛ.

OVERAWED, a. sambhramopahataḥ -tā -taṃ sambhramākulitaḥ -tā -taṃ.

To OVERBALANCE, v. a. See To OUTWEIGH.

[Page 562a]

OVERBALANCE, s. adhikabhāraḥ atibhāraḥ adhikatarabhāraḥ subhāraḥ.

To OVERBEAR, v. a. (Bear down) nipat (c. 10. -pātayati -yituṃ), dam (c. 10. damayati -yituṃ), pradam vaśīkṛ dhṛṣ (c. 10. dharṣayati -yituṃ).

OVERBEARING, a. dhṛṣṭaḥ -ṣṭā -ṣṭaṃ dharṣitaḥ -tā -taṃ pradhṛṣṭaḥ &c., pradharṣitaḥ -tā -taṃ dharṣī -rṣiṇī -rṣi (n) uddhataḥ -tā -taṃ avaliptaḥ -ptā -ptaṃ dhṛṣṇuḥ -ṣṇuḥ -ṣṇu; 'to be overbearing,' dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ).

OVERBOARD, adv. naukāvahis naukopariṣṭāt naupṛṣṭhatas naupārśvāt naupārśvatas naukātas samudramadhye madhyesamudraṃ madhye'rṇavaṃ.

To OVERBURDEN, v. a. atibhāraṃ nyas (c. 4. -asyati -asituṃ), atibhāreṇa pīḍ (c. 10. pīḍayati -yituṃ), atibhārayuktaṃ -ktāṃ kṛ.

OVERBURDENED, p. p. atibhārī -riṇī -ri (n) atibhāravān -vatī -vat (t) atibhārākrāntaḥ -ntā -ntaṃ atibhārayuktaḥ -ktā -ktaṃ.

To OVERCAST, v. a. meghāvṛtaṃ -tāṃ kṛ meghācchannaṃ -nnāṃ kṛ meghaiḥ prachad (c. 10. -chādayati -yituṃ) or āchad kaluṣīkṛ timirīkṛ sābhraṃ -bhrāṃ kṛ sameghaṃ -ghāṃ kṛ.

OVERCAST, a. meghāvṛtaḥ -tā -taṃ meghācchannaḥ -nnā -nnaṃ meghācchāditaḥ -tā -taṃ tamovṛtaḥ -tā -taṃ ghanoparuddhaḥ -ddhā -ddhaṃ ghanāruddhaḥ &c., ghanāvaruddhaḥ &c.

OVERCAUTIOUS, a. atyavahitaḥ -tā -taṃ ekāntāvahitaḥ &c., svavahitaḥ &c.

To OVERCHARGE, v. a. (In an account) atimūlyaṃ or adhikamūlyaṃ prārth (c. 10. -arthayate -ti -yituṃ). See To OVERBURDEN, OVERLOAD.

OVERCHARGE, s. (Asking too much) atimūlyaprārthanaṃ adhikamūlyaprārthanaṃ.

To OVERCLOUD, v. a. meghāvṛtaṃ -tāṃ kṛ. See To OVERCAST, v. a.

To OVERCOME, v. a. (Subdue) ji (c. 1. jayati -te jetuṃ), parāji nirji viji sañji abhibhū prabhū parābhū vaśīkṛ dam (c. 10. damayati -yituṃ), pradam dhṛṣ (c. 10. dharṣayati -yituṃ), pradhṛṣ han (c. 2. hanti -ntuṃ), paryāmṛś (c. 6. -mṛśati -mraṣṭuṃ), alaṅkṛ.
     --(Surmount, get the better of) atikram (c. 1. -krāmati -kramituṃ), adhikram adhiruh (c. 1. -rohati roḍhuṃ), adhyāruh āruh atī (c. 2. atyeti -tuṃ, rt. i), vyatī atiśī (c. 2. -śete -śayituṃ), tṝ (c. 1. tarati -rituṃ -rītuṃ), pār (c. 10. pārayati -yituṃ), abhibhū.
     --(Exhaust, distress) sad (c. 10. sādayati -yituṃ), avasad khid (c. 10. khedayati -yituṃ), vyākul (c. 10. -kulayati -yituṃ).

OVERCOME, p. p. (Subdued) jitaḥ -tā -taṃ parājitaḥ -tā -taṃ vijitaḥ -tā -taṃ abhibhūtaḥ -tā -taṃ parābhūtaḥ &c., vaśīkṛtaḥ &c., vaśībhūtaḥ &c., damitaḥ -tā -taṃ dāntaḥ -ntā -ntaṃ.
     --(Distressed, agitated) ākrāntaḥ -ntā -ntaṃ ārttaḥ -rttā -rttaṃ āturaḥ -rā -raṃ grastaḥ -stā -staṃ ākulaḥ -lā -laṃ vyākulaḥ -lā -laṃ parigataḥ -tā -taṃ; 'with hunger,' kṣudhākrāntaḥ &c., kṣudhārttaḥ -rttā -rttaṃ kṣudhāturaḥ -rā -raṃ; 'with sorrow,' śokārttaḥ &c., śokākulaḥ -lā -laṃ; 'with shame,' hrījitaḥ -tā -taṃ lajjāparigataḥ -tā -taṃ.

OVER-COMPASSIONATE, a. ekāntakaruṇaḥ -ṇā -ṇaṃ atikāruṇikaḥ -kī -kaṃ.

OVER-CONFIDENT, s. ativiśvāsī -sinī -si (n) ekāntaviśvāsī &c.

To OVERDO, v. a. atiśayena kṛ adhikaṃ kṛ.
     --(Cook too much) atiśayena pac (c. 1. pacati paktuṃ), atipākaṃ kṛ atipakvaṃ -kvāṃ kṛ.

OVERDONE, p. p. (Cooked too much) atipakvaḥ -kvā -kvaṃ.
     --(Too much wearied) atiśrāntaḥ -ntā -ntaṃ atiśramārttaḥ -rttā -rttaṃ.

To OVER-EAT, v. a. atibhojanaṃ kṛ atyaśanaṃ kṛ atisauhityaṃ kṛ.

To OVER-ESTIMATE, v. a. adhikaṃ or atiśayena man (c. 4. manyate mantuṃ).

OVER-EXCITEMENT, s. atyuttāpaḥ atyudyogaḥ atyutkampaḥ.

OVER-FATIGUE, s. atiśrāntiḥ f., atiśramaḥ atikleśaḥ atiśayakhedaḥ.

To OVER-FLOW, v. n. (Run over the brim) utsecanaṃ kṛ utsekaṃ kṛ atipūrṇaḥ -rṇā -rṇaṃ bhū atyantapūrṇaḥ -rṇā -rṇaṃ bhū paripūrṇaḥ &c. bhū pari- pūrṇībhū jalotsekaṃ kṛ jalotsevanaṃ kṛ jalāplāvanaṃ kṛ upacitaḥ -tā -taṃ bhū upacitajalaḥ -lā -laṃ bhū samāplutaḥ -tā -taṃ bhū samplutajalaḥ -lā -laṃ bhū sphāy (c. 1. sphāyate -yituṃ), sphītaḥ -tā -taṃ bhū sphītajalaḥ -lā -laṃ bhū.
     --(Be exuberant) atibahulībhū atipracurībhū atiriktaḥ -ktā -ktaṃ bhū udriktaḥ &c. bhū puṣkalībhū vṛdh (c. 1. vardhate -rdhituṃ), pravṛddhaḥ -ddhā -ddhaṃ bhū; 'overflows with tears,' vāṣpāyate; 'their eyes overflowed with tears,' teṣāṃ netrāṇi samāplutāni vāriṇā.

To OVERFLOW, v. a. jalena plu (c. 10. plāvayati -yituṃ) or āplu or pariplu or saṃplu jalaplutaṃ -tāṃ kṛ jalaplāvitaṃ -tāṃ kṛ jalāplāvitaṃ -tāṃ kṛ jalavyāptaṃ -ptāṃ kṛ jalāplāvanaṃ kṛ jalaplāvanaṃ kṛ.

OVERFLOW, s. utsekaḥ utsecanaṃ jalaplāvaḥ -vanaṃ jalāplāvanaṃ jalapariplavaḥ jalocchvāsaḥ jalotsekaḥ jalavṛddhiḥ f., jalaughaḥ jalapravṛddhiḥ f., jalāgamaḥ.

OVERFLOWED, p. p. jalaplāvitaḥ -tā -taṃ jalāplāvitaḥ &c., āplāvitaḥ &c., jalaplutaḥ -tā -taṃ jalapariplutaḥ &c., āplutaḥ &c., pariplutaḥ &c., jalavyāptaḥ -ptā -ptaṃ vyāptaḥ &c.; 'is overflowed,' plāvyate.

OVERFLOWING, part. or a. (So full as to run over) utsecanakārī -riṇī -ri (n) utsicyamānaḥ -nā -naṃ utsiktaḥ -ktā -ktaṃ atipūrṇaḥ -rṇā -rṇaṃ atyantapūrṇaḥ &c., paripūrṇaḥ &c., paryyākulaḥ -lā -laṃ; 'with water,' samplutodakaḥ -kā -kaṃ samplutajalaḥ -lā -laṃ jalotsicyamānaḥ &c.
     --(Exuberant) atibahulaḥ -lā -laṃ bahulaḥ &c., puṣkalaḥ -lā -laṃ pracuraḥ -rā -raṃ udriktaḥ -ktā -ktaṃ atiriktaḥ &c., upacitaḥ -tā -taṃ; 'eyes overflowing with tears,' aśrusamāplutāni netrāṇi; 'having overflowing eyes,' upaplutākṣaḥ -kṣī -kṣaṃ; 'overflowing its bounds,' udvelaḥ -lā -laṃ.

OVERFLOWING, s. utsekaḥ utsecanaṃ jalāplāvanaṃ jalotsekaḥ pravṛddhiḥ f., vṛddhiḥ atiriktatā udriktatā paripūrṇatā atipūrṇatā upacayaḥ ātiśayyaṃ ādhikyaṃ atibāhulyaṃ; 'of a river beyond its banks,' vidāraḥ. See OVERFLOW. 'To fill to overflowing,' plu (c. 10. plāvayati -yituṃ), pariplu.

To OVERGROW, v. a. or n. ativṛdh (c. 1. -vardhate -rdhituṃ), adhikaṃ vṛdh atyantaṃ or atimātraṃ vṛdh or ruh (c. 1. rohati roḍhuṃ) or praruh.

OVERGROWN, p. p. or a. ativardhitaḥ -tā -taṃ kālaprarūḍhaḥ -ḍhā -ḍhaṃ atirūḍhaḥ &c.

OVERGROWTH, s. ativṛddhiḥ f., ativardhanaṃ adhikavṛddhiḥ kālaprarūḍhiḥ f.

To OVERHANG, v. n. vahirlamb (c. 1. -lambate -mbituṃ), pralamb avalamb vahiḥpralamb vahiḥsthā (c. 1. -tiṣṭhati -sthātuṃ).

OVERHASTY, a. atisāhasī -sinī -si (n) ekāntasāhasī &c.

To OVERHAUL, v. a. itastataḥ samākṛṣya parīkṣ (c. 1. -īkṣate -kṣituṃ) or nirūp (c. 10. -rūpayati -yituṃ), punaḥpunaḥ parivarttya parīkṣ punaḥ parīkṣ.

OVERHEAD, adv. mastakopari śīrṣopari upariṣṭāt uparisthāne ūrddhvasthāne ūrddhve ūrddhvaṃ uccaṃ vihāyasā.

To OVERHEAR, v. a. pracchanne sthitvā dvayoḥ saṃlāpaṃ śru (c. 5. śṛṇoti śrotuṃ) or upaśru or ākarṇ (c. 10. -karṇayati -yituṃ), akasmād ākarṇ.

OVERHEARD, p. p. ākarṇitaḥ -tā -taṃ akasmād ākarṇitaḥ &c., śrutaḥ -tā -taṃ.

To OVERJOY, v. a. atyantam ānand (c. 10. -nandayati -yituṃ) or prahṛṣ (c. 10. -harṣayati -yituṃ), atiśayena prahṛṣ.

OVERJOY, s. atyānandaḥ paramānandaḥ paramaharṣaḥ paramāhlādaḥ.

OVERJOYED, p. p. paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ paramasaṃhṛṣṭaḥ &c., paramānanditaḥ -tā -taṃ paramāhlāditaḥ -tā -taṃ harṣākulaḥ -lā -laṃ harṣavihvalaḥ -lā -laṃ romāñcitaḥ -tā -taṃ harṣaromāñcitaḥ -tā -taṃ pulakitaḥ -tā -taṃ harṣapulakitaḥ -tā -taṃ ullāsitaḥ -tā -taṃ ullasitaḥ -tā -taṃ ullāsī -sinī -si (n) paramaprītaḥ -tā -taṃ hṛṣṭacittaḥ -ttā -ttaṃ prahṛṣṭaḥ &c., prahṛṣṭamanāḥ -nāḥ -naḥ (s) atiharṣayuktaḥ -ktā -ktaṃ atihṛṣṭaḥ &c.; 'to be overjoyed,' paramam ānand (c. 1. -nandati -ndituṃ), paramānandaṃ kṛ.

OVERLAID, p. p. ācchannaḥ -nnā -nnaṃ pihitaḥ -tā -taṃ pinaddhaḥ -ddhā -ddhaṃ; 'with gold,' suvarṇapatrapinaddhaḥ -ddhā -ddhaṃ.

OVERLARGE, a. ativṛhan -hatī -hat (t) atimahān -hatī &c., atisthūlaḥ -lā -laṃ ativipulaḥ &c., ekāntasthūlaḥ &c., atiriktaḥ -ktā -ktaṃ.

To OVERLAY, v. a. (An infant) śayyāstaraṇabhāreṇa pīḍayitvā śiśuprāṇaghātaṃ kṛ.
     --(Cover, spread over) chad (c. 10. chādayati -yituṃ), āchad pidhā (c. 3. -dadhāti -dhātuṃ), apidhā.
     --(Oppress with too great a weight) atibhāreṇa pīḍ (c. 10. pīḍayati -yituṃ).

To OVERLEAP, v. a. laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh laṅghanaṃ kṛ utplu (c. 1. -plavate -plotuṃ).

OVERLENIENT, a. atimṛduḥ -duḥ -dvī -du ekāntamṛduḥ &c.

To OVERLOAD, v. a. atibhāraṃ nyas (c. 4. -asyati -asituṃ) or āruh in caus. (-ropayati -yituṃ) atibhārākrāntaṃ -ntāṃ kṛ atyantaṃ or atiśayena pṝ (c. 10. pūrayati -yituṃ), atipūrṇaṃ -rṇāṃ kṛ.

OVERLOADED, p. p. atibhārākrāntaḥ -ntā -ntaṃ atibhārārttaḥ -rttā -rttaṃ atibhārī -riṇī -ri (n) atipūrṇaḥ -rṇā -rṇaṃ atipūritaḥ &c. See OVERBURDENED.

OVERLOADING, s. atibhāranyāsaḥ atibhārāropaṇaṃ ākramaḥ -maṇaṃ.

To OVERLOOK, v. a. (View from a high place) unnatasthānād avalok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ) or nirīkṣ (c. 1. -īkṣate -kṣituṃ) or avekṣ or abhivīkṣ.
     --(Superintend, preside over) adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), kāryyāvekṣaṇaṃ kṛ kāryyadarśanaṃ kṛ kāryyekṣaṇaṃ kṛ kāryyāṇi avekṣ adhyakṣaḥ -kṣā -kṣaṃ bhū.
     --(Let pass, excuse) upekṣ avasṛj (c. 6. -sṛjati -sraṣṭuṃ), muc (c. 6. muñcati moktuṃ), kṣam (c. 1. kṣamate -ti kṣantuṃ), doṣācchādanaṃ kṛ doṣakṣālanaṃ kṛ upekṣāṃ kṛ upekṣaṇaṃ kṛ.

OVERLOOKED, p. p. (Viewed from above) unnatasthānād or unnatapradeśād avalokitaḥ -tā -taṃ.
     --(Superintended) adhiṣṭhitaḥ -tā -taṃ avekṣitaḥ -tā -taṃ.
     --(Passed over, excused) upekṣitaḥ -tā -taṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ.

OVERLOOKER, s. avekṣitā m. (tṛ) adhyakṣaḥ upadraṣṭā m. (ṣṭṛ) kāryyadraṣṭā.

OVERMUCH, a. ati or atiśaya prefixed, adhikaḥ -kā -kaṃ atyantaḥ -ntā -ntaṃ ekāntaḥ -ntā -ntaṃ atimātraḥ -trā -traṃ atimaryyādaḥ -dā -daṃ atiriktaḥ -ktā -ktaṃ.

OVERMUCH, s. atibāhulyaṃ ādhikyaṃ adhikatā atiriktatā ekāntatvaṃ.

OVERMUCH, adv. ati prefixed, atiśayena atyantaṃ atimaryyādaṃ ekāntatas.

OVER-OFFICIOUS, a. atyupacārī -riṇī -ri (n) atyupakārī &c., atyupacāraḥ &c.

To OVERPASS, v. a. atikram (c. 1. -krāmati -kramituṃ), aticar (c. 1. -carati -rituṃ).

OVERPAST, p. p. atikrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ gataḥ -tā -taṃ.

To OVERPAY, v. a. atimūlyaṃ or adhikamūlyaṃ dā (c. 3. dadāti dātuṃ).

OVERPLUS, s. udvarttaḥ udvṛttaṃ avaśiṣṭaṃ ucchiṣṭaṃ śiṣṭaṃ parabhāgaḥ.

To OVERPOWER, v. a. abhibhū parābhū parāji (c. 1. -jayate -jetuṃ), nirji dam (c. 10. damayati -yituṃ), pradam ākram (c. 1. -krāmati -kramituṃ), parākram vaśīkṛ. See To OVERCOME.

OVERPOWERED, p. p. parājitaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ. See OVERCOME.

To OVERRATE, OVERPRIZE, v. a. adhikaṃ or atiśayena man (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ), adhikamūlyaṃ or atimūlyaṃ kṛ.

[Page 563b]

To OVERREACH, v. a. atisandhā (c. 3. -dadhāti -dhātuṃ), abhisandhā pralabh (c. 1. -labhate -labdhuṃ), vipralabh pratṝ (c. 10. -tārayati -yituṃ).

OVERREACHED, p. p. atisaṃhitaḥ -tā -taṃ pralabdhaḥ -bdhā -bdhaṃ pratāritaḥ -tā -taṃ.

OVERREACHING, s. atisandhānaṃ atisandhiḥ m., pralambhaḥ pratāraṇaṃ -ṇā.

OVERRIPE, a. atipakvaḥ -kvā -kvaṃ kālaprarūḍhaḥ -ḍhā -ḍhaṃ vināśonmukhaḥ &c.

To OVERRULE, v. a. adhikṛ prabhū adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), viniyam (c. 1. -yacchati -yantuṃ), niyam sanniyam saṃyam yam śās (c. 2. śāsti śāsituṃ), anuśās adhikāraṃ kṛ.

OVERRULER, s. adhikārī m. (n) adhiṣṭhātā m. (tṛ) prabhuḥ m., anuśāstā.

To OVERRUN, v. a. ākram (c. 1. -krāmati -kramituṃ), adhikram upadru (c. 1. -dravati -drotuṃ), upadravaṃ kṛ upaplavaṃ kṛ.

OVERRUN, p. p. ākrāntaḥ -ntā -ntaṃ ākramitaḥ -tā -taṃ upadrutaḥ -tā -taṃ upaplutaḥ &c., ākīrṇaḥ -rṇā -rṇaṃ āstīrṇaḥ &c., vyāptaḥ -ptā -ptaṃ.

To OVERSEE, v. a. upadṛś (c. 1. -paśyati -draṣṭuṃ), avekṣ (c. 1. -īkṣate -kṣituṃ), kāryyāvekṣaṇaṃ kṛ kāryyadarśanaṃ kṛ kāryyekṣaṇaṃ kṛ adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).

OVERSEER, s. adhyakṣaḥ upadraṣṭā m. (ṣṭṛ) avekṣitā m. (tṛ) kāryyāvekṣitā m., adhiṣṭhātā m., adhikarmmikaḥ kāryyadraṣṭā m., kāryyādhīśaḥ adhikārī m. (n) adhikṛtaḥ; 'of a village,' sthāyukaḥ.

To OVERSET, v. a. paryas (c. 4. -asyati -asituṃ), parivṛt (c. 10. -varttayati -yituṃ), ākṣip (c. 10. -kṣepayati -yituṃ), nipat (c. 10. -pātayati -yituṃ), adhaḥ kṛ.

To OVERSET, v. n. parivṛt (c. 1. -varttate -rttituṃ). See To UPSET.

To OVERSHADOW, v. a. chāyayā chad (c. 10. chādayati -yituṃ) or prachad chāyāṃ kṛ chāyāvṛtaṃ -tāṃ kṛ vitānīkṛ.

OVERSHADOWED, p. p. chāyāvṛtaḥ -tā -taṃ chāyācchāditaḥ &c., chāyācchannaḥ -nnā -nnaṃ.

To OVERSHOOT, v. a. lakṣyam atikram (c. 1. -krāmati -kramituṃ) or laṅgh (c. 10. laṅghayati -yituṃ) or ullaṅgh lakṣyātikramaṃ kṛ lakṣyollaṅghanaṃ kṛ lakṣyātikṣepaṃ kṛ.

OVERSIGHT, s. (Error) dṛṣṭidoṣaḥ bhramaḥ bhrāntiḥ f., pramādaḥ.

To OVERSLEEP, v. a. atiśayena or atidīrghaṃ or sudīrghaṃ svap (c. 2. svapiti svaptuṃ), atinidrāṃ kṛ atisvāpaṃ kṛ.

To OVERSPREAD, v. a. ākram (c. 1. -krāmati -kramituṃ), āchad (c. 10. -chādayati -yituṃ), āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), samāvṛ avatan (c. 5. -tanoti -nituṃ), vitan vitānīkṛ avakṝ (c. 6. -kirati -karituṃ -rītuṃ), samavakṝ ākṝ pṝ (c. 10. pūrayati -yituṃ).

OVERSPREAD, p. p. ākrāntaḥ -ntā -ntaṃ samākrāntaḥ &c., ācchāditaḥ -tā -taṃ ācchannaḥ -nnā -nnaṃ pracchāditaḥ &c., āvṛtaḥ -tā -taṃ ākīrṇaḥ -rṇā -rṇaṃ āstīrṇaḥ &c., vyāptaḥ -ptā -ptaṃ saṃvītaḥ &c., parivītaḥ &c., pūritaḥ &c., gāhitaḥ &c., śritaḥ &c., vitānīkṛtaḥ &c., pūrṇaḥ -rṇā -rṇaṃ.

To OVERSTATE, v. a. atiśayena or vāgādhikyena vad (c. 1. vadati -dituṃ), atyuktiṃ kṛ atiśayoktiṃ kṛ.

To OVERSTEP, v. a. atikram (c. 1. -krāmati -kramituṃ), laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh vilaṅgh abhilaṅgh.

OVERSTOCK, s. atisañcayaḥ adhikasañcayaḥ atisambhāraḥ atisaṅgrahaḥ.

To OVERSTOCK, v. a. atiśayena sambhṛ (c. 1. -bharati -bharttuṃ) or upakḷp (c. 10. -kalpayati -yituṃ) or pṝ (c. 10. pūrayati -yituṃ), atisambhāraṃ kṛ atisañcayaṃ kṛ adhikasambhāraṃ kṛ atipūrttiṃ kṛ adhikapūrttiṃ kṛ.

OVERSTOCKED, p. p. atisambhṛtaḥ -tā -taṃ atipūritaḥ -tā -taṃ atipūrṇaḥ -rṇā -rṇaṃ.

To OVERSTRAIN, v. n. atiyatnaṃ kṛ atiprayatnaṃ kṛ atiśayena yat (c. yatate -tituṃ).

[Page 564a]

OVERT, a. prakāśaḥ -śā -śaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ vispaṣṭaḥ -ṣṭā -ṣṭaṃ abhivyaktaḥ &c., vivṛtaḥ -tā -taṃ prakaṭaḥ -ṭā -ṭaṃ agūḍhaḥ -ḍhā -ḍhaṃ āvirbhūtaḥ &c., pratyakṣaḥ -kṣā -kṣaṃ.

To OVERTAKE, v. a. grah (c. 9. gṛhlāti grahītuṃ), prāp (c. 5. -āpnoti -āptuṃ), samprāp dhṛ (c. 1. dharati dharttuṃ), gras (c. 1. grasate -situṃ), ākrama (c. 1. -krāmati -kramituṃ), paścāddhāvan or paścād anudhāvya ākram or ākramaṇaṃ kṛ.
     --(Come upon unexpectedly) akasmād āsad (c. 10. -sādayati -yituṃ) or prāp.

OVERTAKEN, p. p. prāptaḥ -ptā -ptaṃ samprāptaḥ -ptā -ptaṃ grastaḥ -stā -staṃ dhṛtaḥ -tā -taṃ gṛhītaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ ākramitaḥ -tā -taṃ.
     --(Come upon suddenly) akasmād āsāditaḥ -tā -taṃ.

To OVERTASK, OVERTAX, v. a. atibhāraṃ nyas (c. 4. -asyati -asituṃ) or in caus. (arpayati -yituṃ) adhikabhāraṃ nyas.

To OVERTHROW, v. a. (Defeat) parāji (c. 1. -jayate -jetuṃ), viji nirji ji parāhan (c. 2. -hanti -ntuṃ), abhibhū parābhū parās (c. 4. -asyati -asituṃ), dam (c. 10. damayati -yituṃ), pradam paryāmṛś (c. 6. -mṛśati -mraṣṭuṃ), vaśīkṛ.
     --(Turn upside down, upset, subvert) paryas parākṣip (c. 6. -kṣipati -kṣeptuṃ), ākṣip (c. 10. kṣepayati -yituṃ), parivṛt (c. 10. -varttayati -yituṃ), saṃkṣubh (c. 10. -kṣobhayati -yituṃ), pat (c. 10. pātayati -yituṃ), nipat.
     --(Destroy, &c.). See OVERTURN.

OVERTHROW, s. (Defeat) parājayaḥ apajayaḥ jayaḥ parābhavaḥ abhibhavaḥ abhibhūtiḥ f., paribhavaḥ.
     --(Ruin, destruction) nāśaḥ vināśaḥ praṇāśaḥ kṣayaḥ dhvaṃsaḥ vidhvaṃsaḥ pradhvaṃsaḥ ucchedaḥ samucchedaḥ sādaḥ -danaṃ ghātaḥ vighātaḥ bhaṅgaḥ bhedaḥ vyasanaṃ; 'of an army,' balavyasanaṃ.
     --(Upsetting, subverting) paryāsaḥ paryasanaṃ parivarttanaṃ pātanaṃ nipātanaṃ.

OVERTHROWN, p. p. parājitaḥ -tā -taṃ jitaḥ &c., parābhūtaḥ &c., abhibhūtaḥ &c., parāhataḥ &c., parāstaḥ -stā -staṃ upāstaḥ &c., naṣṭaḥ -ṣṭā -ṣṭaṃ nāśitaḥ -tā -taṃ vināśitaḥ &c., hataḥ &c., bhagnaḥ -gnā -gnaṃ pātitaḥ -tā -taṃ nipātitaḥ &c., dhvaṃsitaḥ &c., jātavyasanaḥ -nā -naṃ.

OVERTLY, adv. prakāśaṃ spaṣṭaṃ vispaṣṭaṃ vyaktaṃ prakaṭaṃ āvis prādus agūḍhaṃ pratyakṣaṃ -kṣeṇa -kṣatas.

OVERTURE, s. (Opening) vivṛtiḥ f., vivaraṇaṃ prakāśaḥ -śanaṃ.
     --(Proposal) upanyāsaḥ nivedanaṃ prasaṅgaḥ abhidhānaṃ; 'secret overture,' upajapaḥ -jāpaḥ.
     --(Musical or dramatic prelude) pūrvvaraṅgaḥ prastāvanā prakaraṇaṃ upodghātaḥ nāndī; 'player or speaker of it,' nāndīvādī nāndīkaraḥ.

To OVERTURN. v. a. parāvṛt (c. 10. -varttayati -yituṃ), parivṛt apavṛt paryas (c. 4. -asyati -asituṃ), parākṣip (c. 6. -kṣipati -kṣeptuṃ), ākṣip (c. 10. -kṣepayati -yituṃ), pat (c. 10. pātayati -yituṃ), nipat utsad (c. 10. sādayati -yituṃ), saṃkṣubh (c. 10. -kṣobhayati -yituṃ), adhomukhīkṛ adharottarīkṛ adhaḥ kṛ nyuṣjīkṛ.
     --(Destroy, &c.) naś (c. 10. nāśayati -yituṃ), vinaś praṇaś dhvaṃs (c. 10. dhvaṃsayati -yituṃ), vidhvaṃs praghvaṃs ucchid (c. 7. -chinatti -chettuṃ), han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ), sad.

OVERTURN, s. paryāsaḥ paryasanaṃ parivarttanaṃ parāvarttanaṃ pātanaṃ nipātanaṃ utsādanaṃ kṣobhaḥ saṃkṣobhaḥ ghvaṃsaḥ ghvaṃsanaṃ pradhvaṃsaḥ. See OVERTHROW.

OVERTURNED, p. p. paryastaḥ -stā -staṃ parākṣiptaḥ -ptā -ptaṃ parāvarttitaḥ -tā -taṃ parivarttitaḥ &c., parāvṛttaḥ -ttā -ttaṃ apavṛttaḥ &c., pātitaḥ &c., nipātinaḥ &c., utsāditaḥ &c., saṃkṣobhitaḥ &c., adhaḥkṛtaḥ &c., dhvaṃsitaḥ &c. See OVERTHROWN.

[Page 564b]

OVERTURNING, s. parāvarttanaṃ parivarttanaṃ paryasanaṃ utsādanaṃ. See OVERTURN.

To OVERVALUE, v. a. adhikaṃ or atiśayena mam (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ), adhikamūlyaṃ or atimūlyaṃ kṛ or sthā in caus. (sthāpayati -yituṃ).

OVERWEENING, a. atyabhimānī -ninī -ni (n) atimānī &c., atyahaṅkārī &c., atyahaṃyuḥ -yuḥ -yu ātmaślāghī &c.

OVERWEENINGLY, adv. atyabhimānena atyahaṅkāreṇa atyabhimānapūrvvaṃ.

OVERWEIGHT, s. atibhāraḥ adhikabhāraḥ bhārādhikyaṃ atiśayabhāraḥ.

To OVERWHELM, v. a. (Crush, beat down) avamṛd (c. 9. -mṛdnāti -mardituṃ), pramṛd āmṛd avapat (c. 10. -pātayati -yituṃ), nipat puth (c. 10. pothayati -yituṃ), niṣpiṣ (c. 7. -pinaṣṭi -peṣṭuṃ), sampiṣ viniṣyiṣ.
     --(Overspread) āchad (c. 10. chādayati -yituṃ), samāchad āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), samāvṛ ākram (c. 1. krāmati -kramituṃ), avakṝ (c. 6. -kirati -karituṃ -rītuṃ), samavakṝ avākṝ; 'he overwhelms them with arrows,' tān avākirati śaraiḥ.
     --(Immerge, submerge) majj (c. 10. majjayati -yituṃ), nimajj avagāh (c. 10. -gāhayati -yituṃ), samāplu (c. 10. -plāvayati -yituṃ, c. 1. -plavate), samabhiplu abhiplu pariplu abhipariplu upaplu viplu samāplutaṃ -tāṃ kṛ pariplutaṃ -tāṃ kṛ samabhiplutaṃ &c. kṛ magnaṃ -gnāṃ kṛ.

OVERWHELMED, p. p. marditaḥ -tā -taṃ avamarditaḥ &c., avapātitaḥ &c., sampiṣṭaḥ -ṣṭā -ṣṭaṃ ācchannaḥ -nnā -nnaṃ ācchāditaḥ -tā -taṃ āvṛtaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ samākrāntaḥ &c., ākīrṇaḥ -rṇā -rṇaṃ magnaḥ -gnā -gnaṃ nimagnaḥ &c., pramagnaḥ &c., gāhitaḥ &c., abhiplutaḥ &c., abhipariplutaḥ &c., samabhiplutaḥ &c., upaplutaḥ &c., pariplutaḥ &c., samāplutaḥ &c., samplutaḥ &c., upadrutaḥ &c., grastaḥ -stā -staṃ parigataḥ &c., ākulaḥ -lā -laṃ; 'with care,' cintāmagnaḥ &c., cintākulaḥ &c.; 'with shame,' hrīparigataḥ &c.

OVERWHELMING, part. or a. avamardī -rdinī -rdi (n) upaplavī &c., viplavakārī &c., upaplavakārakaḥ -kā -kaṃ.

OVERWISE, a. atiprājñaḥ -jñā -jñaṃ atijñānī -ninī -ni (n) ekāntaprājñaḥ &c., atipaṇḍitaḥ -tā -taṃ paṇḍitammanyaḥ -nyā -nyaṃ.

To OVERWORK, v. a. atiśayena or ekāntataḥ or adhikam āyas (c. 10. -yāsayati -yituṃ), atyāyāsaṃ or atikleśaṃ kṛ or .

OVERWORK, s. atyāyāsaḥ atikleśaḥ ekāntakleśaḥ atiśramaḥ.

OVERWORKED, p. p. atyāyāsitaḥ -tā -taṃ atikleśitaḥ &c., atikliṣṭaḥ -ṣṭā -ṣṭaṃ.

OVERWROUGHT, a. atisaṃskṛtaḥ -tā -taṃ atipariṣkṛtaḥ &c., atisiddhaḥ -ddhā -ddhaṃ.

OVERZEALOUS, a. atyutsukaḥ -kā -kaṃ atyāsaktaḥ -ktā -ktaṃ ativyagraḥ -grā -graṃ atyuttaptaḥ -ptā -ptaṃ aticaṇḍaḥ -ṇḍā -ṇḍaṃ atyutkaṇṭhitaḥ &c.

OVIFORM, a. aṇḍākāraḥ -rā -raṃ aṇḍākṛtiḥ -tiḥ -ti aṇḍarūpaḥ -pā -paṃ.

OVIPAROUS, a. aṇḍajaḥ -jā -jaṃ aṇḍajanakaḥ -kā -kaṃ aṇḍaprajaḥ -jā -jaṃ aṇḍaprasūḥ -sūḥ -su aṇḍotpādakaḥ -kā -kaṃ dvijaḥ -jā -jaṃ dvijanmā -nmā -nma (n) dvijātiḥ -tiḥ -ti ayonijaḥ &c.; 'any oviparous animal,' dvijaḥ dvijātiḥ &c.

To OWE, v. a. (Owe money) dhṛ (c. 10. dhārayati -yituṃ) with acc. and dat.; as, 'he owes a hundred pieces of money to Devadatta,' devadattāya śataṃ mudrā dhārayati; 'he repaid me the money which he owed me,' dhārayan mahyaṃ vasūni pratyapadyata.
     --(Be indebted) ṛṇī -ṇinī -ṇi bhū ṛṇavān -vatī -vad bhū ṛṇabaddhaḥ -ddhā -ddhaṃ bhū ṛṇaṃ kṛ.
     --(Be obliged) anugṛhītaḥ -tā -taṃ bhū; 'I owe you many thanks for your advice,' anugṛhīto'smi tavopadeśena. The sense of 'owe' may be expressed by the fut. pass. part.; as, 'I owe him money,' mayā tasmai dhanaṃ pratideyaṃ or pratidātavyaṃ, or by changing the construction of the sentence thus, 'I owe my deliverance to you,' bhavān mama rakṣākāraṇam iti jñātavyaṃ. See the next word.

OWING, part. (Due) deyaḥ -yā -yaṃ pratideyaḥ -yā -yaṃ dātavyaḥ -vyā -vyaṃ pratidātavyaḥ &c., dānīyaḥ -yā -yaṃ śodhanīyaḥ -yā -yaṃ.
     --(Following as effect and cause) prayuktaḥ -ktā -ktaṃ janitaḥ -tā -taṃ utpāditaḥ &c., udbhavaḥ -vā -vaṃ prabhavaḥ &c., kāraṇabhūtaḥ -tā -taṃ; 'my deliverance is owing to you,' bhavān mama rakṣākāraṇaṃ or mama rakṣaṇaṃ bhavatprayuktaṃ.
     --(Imputable) āropaṇīyaḥ -yā -yaṃ adhyāropaṇīyaḥ -yā -yaṃ sambandhanīyaḥ &c.

OWL, s. ulūkaḥ ūlūkaḥ pecakaḥ kauśikaḥ vāyasārātiḥ m., divāndhaḥ divābhītaḥ niśāṭaḥ niśācaraḥ naktañcaraḥ niśādarśī m. (n) naktacārī m. (n) rajanīcaraḥ kākabhīruḥ m., kāvarukaḥ ghūkaḥ vakranāsikaḥ raktanāsikaḥ.

OWL-LIGHT, s. īṣatprakāśaḥ mandaprakāśaḥ mandaprabhā niśādiḥ m.

OWN, a. svaḥ svā svaṃ ātma in comp., sva in comp., svakīyaḥ -yā -yaṃ ātmīyaḥ -yā -yaṃ svīyaḥ -yā -yaṃ svakaḥ -kā -kaṃ nijaḥ -jā -jaṃ naijaḥ -jī -jaṃ prātisvikaḥ -kī -kaṃ ātmasambandhī -ndhinī -ndhi (n) ātmādhīnaḥ -nā -naṃ ātmabhūtaḥ -tā -taṃ; 'my own,' madīyaḥ -yā -yaṃ; 'thy own,' tvadīyaḥ -yā -yaṃ; 'our own,' asmadīyaḥ -yā -yaṃ; 'of one's own self or own accord,' svayaṃ.
     --(Belonging to no other) ananyasambandhī &c., ananyasvāmikaḥ -kā -kaṃ ananyādhīnaḥ -nā -naṃ ananyavarttī &c. Compounds with sva and ātma, are most frequent to express 'own,' as applicable to the first, second, or third person; thus, 'one's own act,' svakarmma n. (n) ātmakarmma svayaṅkṛtaṃ; 'one's own son,' svaputraḥ ātmajaḥ svajaḥ; 'own nature,' svabhāvaḥ; 'own fancy,' svachandas n.; 'own duty,' svadharmmaḥ; 'own country,' svadeśaḥ; 'own caste or tribe,' svajātiḥ f.; 'own family,' svakulaṃ; 'own advantage,' svārthaḥ ātmahitaṃ; 'for one's own sake,' ātmārthaṃ -rthe; 'one's own wife,' svakīyā svīyā svabhāryyā; 'to make one's own,' ātmasātkṛ.

To OWN, v. a. (Have the legal right to) adhikārī -riṇī -ri bhū or as svāmī &c. bhū īśvaraḥ -rā -rī -raṃ bhū; 'to own land,' kṣetrādhikārī &c. bhū kṣetrasvāmī &c. bhū; or expressed by the use of as or bhū with the gen. c., or with madīyaḥ -yā -yaṃ ātmīyaḥ -yā -yaṃ svakīyaḥ -yā -yaṃ ātmādhīnaḥ -nā -naṃ svādhīnaḥ &c.; as, 'I own that land,' tat kṣetraṃ madīyam asti or ātmādhīnaṃ or mama bhavati; 'the king owns this money,' etad dhanaṃ rājādhīnam asti. See To BELONG. (Acknowledge to belong to one's self, claim to one's self) svīkṛ ātmasātkṛ svīyamiti vad (c. 1. vadati -dituṃ), mameti vad svatvam abhiman svatvaṃ jñā (c. 10. jñāpayati -yituṃ, c. 9. jānāti) or abhijñā or budh (c. 10. bodhayati -yituṃ), svakīyaṃ -yāṃ kṛ ātmīyaṃ -yāṃ kṛ.
     --(Confess, acknowledge) svīkṛ aṅgīkṛ urīkṛ anugrah (c. 9. -gṛhlāti -grahītuṃ), grah abhiman (c. 4. -manyate -mantuṃ), abhijñā (c. 9. -jānāti -jñātuṃ), pratijñā pratyabhijñā samabhijñā anubhāṣ (c. 1. -bhāṣate -ṣituṃ), svīkāraṃ kṛ.

OWNED, p. p. (Confessed, acknowledged) svīkṛtaḥ -tā -taṃ aṅgīkṛtaḥ &c., abhijñātaḥ -tā -taṃ pratijñātaḥ &c.
     --(The legal right vested in) svatvaviśiṣṭaḥ -ṣṭā -ṣṭaṃ; 'owned by me,' matsvatvaviśiṣṭaḥ &c.

OWNER, s. adhikārī m. -riṇī f. (n) svāmī m. -minī f. (n) īśvaraḥ -rā -rī patiḥ m., prabhuḥ m., adhibhūḥ m., adhipaḥ īśitā m. (tṛ) netā m. (tṛ) nāyakaḥ parivṛḍhaḥ bharaṇḍaḥ; 'of cattle,' gavīśvaraḥ; 'of land,' kṣetrādhikārī m.

OWNERSHIP, s. svāmyaṃ svāmitvaṃ svatvaṃ adhikāraḥ -ritā -tvaṃ prabhutvaṃ -tā aiśvaryyaṃ nāyakatvaṃ.

OWNING, s. (Confession) svīkāraḥ svīkaraṇaṃ aṅgīkāraḥ aṅgīkaraṇaṃ.

OX, s. (Male of the bovine genus) gauḥ m. (go) vṛṣabhaḥ vṛṣaḥ ṛṣabhaḥ balīvarddaḥ ukṣā m. (n) vahataḥ -tiḥ -tuḥ m., kakudmān m. (t) anaḍvān m. (ḍuh) śakkaraḥ śākkaraḥ dhākaḥ vitsanaḥ; 'stupid as an ox,' gomūḍhaḥ; 'relating to an ox,' aukṣaḥ -kṣī -kṣaṃ.
     --(Draft ox) śaṅkaḥ.

OXEN, pl. gāvaḥ m. pl.; 'herd of oxen,' gokulaṃ govṛndaṃ aukṣakaṃ gosamūhaḥ paśugaṇaḥ gavyā gotrā pāśavaṃ ukṣṇāṃ saṃhatiḥ f., garvāṃ vrajaḥ; 'yoke of oxen,' goyugaṃ gogoyugaṃ; 'property in oxen,' godhanaṃ; 'carriage drawn by oxen,' goyānaṃ.

OX-FLY, s. gomakṣikā gomaśakaḥ.

OXYD, OXIDE, s. rītiḥ f.; 'of iron,' āraṃ; 'of mercury,' rasabhasma n. (n).

To OXYDATE, OXYDIZE, v. a. jāraṇaṃ kṛ sādhanaṃ kṛ bhasmīkṛ ātañcanaṃ kṛ pratīvāpaṃ kṛ; 'oxydized iron,' sāraṇaṃ.

OXYDATION, s. jāraṇaṃ sādhanaṃ ātañcanaṃ pratīvāpaḥ bhasmīkaraṇaṃ.

OXYGEN, s. The word used in modern treatises is amlakaraḥ.

OYEZ, OYES, śṛṇuta śṛṇuta āryyāḥ.

OYSTER, s. śuktiḥ f., śuktikā toyaśuktikā paṭolakaḥ puṣṭikā muktāspoṭaḥ muktāgāraṃ muktāprasūḥ f.; 'oyster-shell,' śuktipuṭaṃ śuktipeśī.

OYSTER-WOMAN, OYSTER-WENCH, s. śuktivikrayiṇī śuktivikretrī.

P.

PABULAR, PABULOUS, a. pauṣṭikaḥ -kī -kaṃ poṣakaḥ -kā -kaṃ puṣṭikaraḥ &c.

PABULUM, s. bhojanaṃ āhāraḥ bhojyaṃ bhakṣyaṃ pauṣṭikaṃ. See FOOD.

PACE, s. (A step) padapātaḥ pādapātaḥ padakramaḥ padanyāsaḥ pādanyāsaḥ padavikṣepaḥ pādavikṣepaḥ padanikṣepaḥ padakramaḥ padaṃ kramaḥ.
     --(Gait) gatiḥ gamanaṃ cāraḥ caraṇaṃ calanaṃ ayanaṃ.
     --(Of horses) dhāraḥ -rā cāraḥ vārakaḥ padavikṣepaḥ ayanaṃ; 'a horse with a good pace,' sukhāyanaḥ sukhacāraḥ. A horse's paces are, 'walk,' āskanditaṃ; 'trot,' dhauritakaṃ; 'sidling,' recitaṃ; 'gallop,' valgitaṃ; 'vaulting,' plutaṃ.
     --(Of an elephant) gajavrajaṃ.
     --(Degree of celerity) kramaḥ padakramaḥ gativegaḥ; 'a quick pace,' drutapadaṃ; 'at a good pace,' citrapadakramaṃ; 'going at a quick pace,' drutagāmī -minī -mi (n) drutakramaḥ -mā -maṃ avilambitakramaḥ &c.

To PACE, v. n. kram (c. 1. krāmati, c. 4. krāmyati kramituṃ), krame krame cal (c. 1. calati -lituṃ) or vraj (c. 1. vrajati -jituṃ) or car (c. 1. carati -rituṃ) or gam (c. 1. gacchati gantuṃ) or padanyāsaṃ kṛ; 'to pace up and down,' itastataḥ kram or cal or bhram (c. 4. bhrāmyati bhramituṃ), parikramaṃ kṛ; 'pacing to and fro,' caṅkramyamāṇaḥ -ṇā -ṇaṃ.

To PACE, v. a. padanyāsena mā (c. 2. māti -tuṃ, c. 10. māpayati -yituṃ).

PACED, a. (Having a particular gait) gati in comp., gatika in comp.; as, 'slow-paced,' mandagatiḥ -tiḥ -ti mandagatikaḥ -kā -kaṃ.

PACIFIC, PACIFICATORY, a. śamakaḥ -kā -kaṃ śāntikaḥ -kī -kaṃ śamī -minī -mi (n) śamakārī &c., śamakārakaḥ -kā -kaṃ upaśamakaḥ &c., praśamakaḥ &c., śāntikaraḥ -rā -raṃ śāntyātmakaḥ &c., sāmopacārakaḥ &c., sāmopāyakaḥ &c.

PACIFICATION, s. śamanaṃ praśamanaṃ upaśamanaṃ śāntiḥ f., upaśāntiḥ f., praśāntiḥ f., śāntikaraṇaṃ sāntvanaṃ -nā sāma n. (n) sāmopacāraḥ sāmopāyaḥ sāmopāyaprayogaḥ kalahaśāntiḥ f., vigrahaśāntiḥ krodhaśāntiḥ krodhaharaṇaṃ.
     --(Making peace) sandhikaraṇaṃ aikyakaraṇaṃ.
     --(Peace made) sandhiḥ m.

PACIFICATOR, PACIFIER, s. sandhikarttā m. (rttṛ) śamakaḥ. See PACIFIC.

PACIFIED, p. p. śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ upaśāntaḥ &c., praśāntaḥ &c., kṛtaśāntiḥ -ntiḥ -nti śāntakrodhaḥ -dhā -dhaṃ gatakrodhaḥ &c.; 'to be pacified,' śam (c. 4. śāmyati śamituṃ), prasad (c. 1. -sīdati -sattuṃ), tuṣ (c. 4. tuṣyati toṣṭuṃ).

To PACIFY, v. a. śam (c. 10. śamayati -yituṃ), praśam upaśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), upasāntv abhiśāntv pariśāntv prasad (c. 10. -sādayati -yituṃ), abhiprasad sām (c. 10. sāmayati -yituṃ), tuṣ (c. 10. toṣayati -yituṃ), santuṣ parituṣ samparituṣ.

PACK, s. (Bundle, bale) bhāṇḍakaṃ bhāṇḍaṃ bhāraḥ kūrccaḥ poṭalikā poṭṭalī gucchaḥ -cchakaḥ vāsanaṃ varaṇḍaḥ -ṇḍakaḥ.
     --(Of hounds or dogs) śvagaṇaḥ kukkuragaṇaḥ śvasaṃghaḥ kukkurasamūhaḥ śunīraḥ; 'one who keeps a pack of hounds,' śvāgaṇikaḥ.
     --(Number of persons) gaṇaḥ janasamūhaḥ saṃghaḥ maṇḍalaṃ saṅgaḥ.
     --(Heap) rāśiḥ m., saṅgrahaḥ sañcayaḥ vṛndaṃ samavāyaḥ.

To PACK, v. a. (Bundle up, press together) puṭ (c. 10. puṭayati -yituṃ), puṭīkṛ sampuṭīkṛ vāsanīkṛ bhāṇḍīkṛ kūrccīkṛ kūrccaṃ kṛ gucchīkṛ poṭalikāṃ kṛ kośīkṛ.
     --(In a box) bhāṇḍe niviś (c. 10. -veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ), kośe or koṣe niviś or nidhā.
     --(Put together or unite with fraudulent design) kukarmmasampādanārthaṃ saṃyuj (c. 10. -yojayati -yituṃ) or saṅgam (c. 10. -ganayati -yituṃ) or ekīkṛ.
     --(A jury or assembly of any kind) svārthasampādanārthaṃ svapakṣapātino dharmmasabhāṃ praviś or svapakṣapātinaḥ sabhyapade or sabhāsadadhikāre niyuj.
     --(Pack off, dismiss) prasthā in caus. (-sthāpayati -yituṃ) apasṛ (c. 10. -sārayati -yituṃ).

To PACK, v. n. (Be pressed together, or bundled together) puṭībhū sampuṭībhū vāsanībhū.
     --(Be placed in a box) bhāṇḍasthaḥ -sthā -sthaṃ bhū koṣasthaḥ &c. bhū.
     --(Depart in haste) tvaritam apagam (c. 1. -gacchati -gantuṃ).

PACKAGE, s. bhāṇḍakaṃ bhāṇḍaṃ vāsanaṃ varaṇḍaḥ -ṇḍakaḥ kūrccaḥ poṭalikā.

PACK-CLOTH, s. vāsanaṃ vāsanapaṭaḥ veṣṭanaṃ veṣṭanapaṭaḥ.

PACKED, p. p. (Bound together in a bundle) puṭīkṛtaḥ -tā -taṃ sampuṭīkṛtaḥ &c., kūrccīkṛtaḥ &c.
     --(In a box) bhāṇḍasthaḥ -sthā -sthaṃ vāsanasthaḥ &c., bhāṇḍīkṛtaḥ &c., vāsanīkṛtaḥ &c.

PACKET, s. (Small package) kūrccaḥ poṭalikā poṭṭalī samudgakā.
     --(Ship employed in carrying despatches) patravāhinī nauḥ rājapatravāhakā nauḥ lekhahāriṇī naukā vegavatī naukā; 'steampacket,' vāṣyīyanauḥ f.

PACK-HORSE, s. sthūrī m. (n) sthaurī m., sthurī m., sthorī m., pṛṣṭhyaḥ.

PACK-SADDLE, s. paryyāṇaṃ paryyayaṇaṃ palyanaṃ palyānaṃ.

PACK-THREAD, s. śaṇasūtraṃ saṇasūtraṃ sanasūtraṃ śaṇatantuḥ f., pavitrakaṃ.

PACT, PACTION, s. samayaḥ niyamaḥ saṃvid f., upagamaḥ saṅketaḥ.

PACTIONAL, PACTITIOUS, a. sāmayikaḥ -kī -kaṃ sāṅketikaḥ -kī -kaṃ.

PACTOLUS, s. (A fabulous river) jambuḥ m., jambunadī.

PAD, s. (An easy paced horse) sukhāyanaḥ sukhacāraḥ.
     --(Foot-pad) sāraṇikaghnaḥ pādavikaghnaḥ paripanthī m. (n) pāripanthikaḥ.
     --(Bolster, cushion) upadhānaṃ -nīyaṃ viṣṭaraḥ vistaraḥ bāliśaṃ āstaraṇaṃ upavarhaḥ ajinaṃ paṭṭaḥ paṭaḥ.
     --(Hair or other soft substance) lomādi mṛduvastu n.

To PAD, v. a. (Stuff or furnish with hair or other soft sub- stance) lomādimṛduvastunā āstṝ (c. 5. -stṛṇoti -starituṃ -rituṃ), mṛdulomādinā pṝ (c. 10. pūrayati -yituṃ) or yuj (c. 10. yojayati -yituṃ) or samāyuj.

To PAD, v. n. (Travel slowly) krame krame or śanaiḥ śanair vraj (c. 1. vrajati -jituṃ).

PADDED, p. p. or a. mṛdulomādipūritaḥ -tā -taṃ mṛduvastupūritaḥ -tā -taṃ.

PADDING, s. mṛdulomādi n., lomādimṛduvastu n., pūraṇaṃ bharaṇaṃ.

To PADDLE, v. n. (Beat the water with an oar) naukādaṇḍena jalaṃ kṣip (c. 6. kṣipati kṣeptuṃ) or taḍ (c. 10. tāḍayati -yituṃ), jalakṣepaṇaṃ kṛ.
     --(Play in the water) jale krīḍ (c. 1. krīḍati -ḍituṃ), jalakrīḍāṃ kṛ.
     --(Finger) aṅguliceṣṭāṃ kṛ aṅgulivyāpāraṃ kṛ.

To PADDLE, v. a. (Propel by a paddle) naukādaṇḍena cal (c. 10. cālayati -yituṃ).

PADDLE, s. (Oar) naukādaṇḍaḥ kṣepaṇiḥ -ṇī f., kṣipaṇiḥ -ṇī f., aritraṃ naucālanī. See OAR.
     --(Blade of the oar) kṣepaṇiphalakaṃ.

PADDLE-BOX, s. kṣepaṇikośaḥ kṣepaṇikoṣaḥ kṣepaṇyādhāraḥ.

PADDLE-WHEEL, s. kṣepaṇicakraṃ naucālanacakraṃ naucālanī.

PADDOCK, s. vāṭī vāṭikā vāṭaḥ -ṭaṃ vivītaḥ prācīraparivṛtaṃ kṣetraṃ.

PADLOCK, s. tālakaṃ tālaḥ -lā tālayantraṃ pratitālī dvārakīlaḥ.
     --(Clasp) kuḍupaḥ.

To PADLOCK, v. a. tālakena bandh (c. 9. badhnāti banddhuṃ), tālabaddhaṃ -ddhāṃ -ddhāṃ kṛ.

PAEAN, PEAN, s. jayagānaṃ jayaśabdaḥ jayadhvaniḥ m., jayagītaṃ.

PAGAN, s. devatārcakaḥ devatāpūjakaḥ pratimāpūjakaḥ mūrttipūjakaḥ devatāsevī m. (n) asaddharmmasevī m. (n) asaddharmāvalambī m. See IDOLATER.

PAGAN, a. pratimāpūjakasambandhī -ndhinī -ndhi (n) mūrttipūjakasambandhī.

PAGANISM, s. pratimāpūjā mūrttipūjā devatārcā devatārcanaṃ -nā mūrttiseva -vanaṃ asaddharmmāvalambanaṃ. See IDOLATRY, HEATHENISM.

PAGE, s. (Of a book) pṛṣṭhaṃ phalakaḥ -kaṃ patraṃ patrikā.
     --(Boy attendant) pārśvānucaraḥ pārśvaparicaraḥ bālasevakaḥ bālānucaraḥ.

To PAGE, v. a. pṛṣṭhāṅkanaṃ kṛ patrāṅkanaṃ kṛ pṛṣṭhasaṃkhyāṅkanaṃ kṛ.

PAGEANT, s. (Statue in show, &c.) śobhāmūrttiḥ f., śobhāpratimā.
     --(Show, spectacle) kautukaṃ camatkāraḥ camatkṛtiḥ f., camatkaraṇaṃ āḍambaraṃ prekṣā prekṣaṇaṃ śobhā yātrā.

PAGEANT, a. kautukī -kinī -ki (n) āḍambarī &c., camatkārakaḥ -kā -kaṃ śobhanaḥ -nā -naṃ atiśobhanaḥ &c., yātrikaḥ -kī -kaṃ.

PAGEANTRY, s. kautukaṃ camatkāraḥ āḍambaraṃ śobhā. See PAGEANT, s.

PAGINAL, a. pṛṣṭhyaḥ -ṣṭhyā -ṣṭhyaṃ pustakapatrasambandhī &c.

PAGODA, s. devatāmandiraṃ devatābhavranaṃ devatāyatanaṃ devamandiraṃ.

PAID, p. p. śodhitaḥ -tā -taṃ pariśodhitaḥ &c., pariśuddhaḥ -ddhā -ddhaṃ apākṛtaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ vigaṇitaḥ -tā -taṃ nistāritaḥ -tā -taṃ nirādiṣṭaḥ -ṣṭā -ṣṭaṃ gṛhītavetanaḥ -nā -naṃ,

PAIL, s. pātraṃ bhājanaṃ kāṣṭhapātraṃ jalapātraṃ jalabhājanaṃ; 'for milk,' dohanaṃ -nī godohanī dugdhabhāṇḍaṃ. See MILK-PAIL.

PAIN, s. duḥkhaṃ pīḍā vedanā -naṃ vyathā ārttiḥ f., tāpaḥ santāpaḥ paritāpaḥ bādhā vibādhā ābādhā yātanā kṛcchraṃ kaṣṭaṃ kleśaḥ khedaḥ udvegaḥ yantraṇaṃ duṣkhaṃ duḥkhitaṃ asukhaṃ todaḥ -danaṃ rāyaṇaṃ vidhānakaṃ virādhānaṃ prasūtijaṃ āmanasyaṃ āmānasyaṃ amānasyaṃ ābhīlaṃ; 'bodily pain as opposed to mental,' śarīrapīḍā vedanā kṛcchraṃ vyādhiḥ m.; 'pain in the head,' śirovedanā śiraḥpīḍā śirorttiḥ f.; 'in the teeth,' dantavedanā; 'sharp pain.' śūlaḥ -laṃ tīvravedanā; 'creeping or flying pain,' vegaḥ; 'rheumatic pains in the bones,' asthiśūlaḥ -laṃ; 'in the loins,' kaṭivedanā; 'pains of hell,' yātanā kāraṇā yāmyayātanā; 'of labor,' prasavavedanā garbhavedanā prasavavyathā; 'of death,' prāṇāntavedanā; 'suffering pain,' duḥkhabhāgī -ginī -gi (n) duḥkhabhogī &c., duḥkhī &c.,; 'accession of pain,' duḥkhasaṃyogaḥ; 'causing pain,' pīḍākaraḥ -rā -raṃ duḥkhakaraḥ &c.; 'act of causing pain,' pīḍākaraṇaṃ pīḍanaṃ; 'freed from pain,' duḥkhātītaḥ -tā -taṃ.
     --(Mental pain, disquietude) manoduḥkhaṃ manaḥpīḍā manastāpaḥ manovyathā mānasī vyathā cittavedanā cittodvegaḥ ādhiḥ m.
     --(Pains, toil, effort) yatnaḥ prayatnaḥ kaṣṭaṃ āyāsaḥ prayāsaḥ udyogaḥ utsāhaḥ vyavasāyaḥ ceṣṭā udyamaḥ śramaḥ pariśramaḥ kleśaḥ āsthā; 'to take pains,' yat (c. 1. yatate -tituṃ), prayat vyavaso (c. 4. -syati -sātuṃ), udyam (c. 1. -yacchati -yantuṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ ghaṭ (c. 1. ghaṭate -ṭituṃ), udyogaṃ kṛ yatnaṃ kṛ utsāhaṃ kṛ.
     --(Penalty) daṇḍaḥ sāhasaṃ śiṣṭiḥ f., śikṣā.

To PAIN, v. a. pīḍ (c. 10. pīḍayati -yituṃ), āpīḍ upapīḍ duḥkh (c. 10. duḥkhayati -yituṃ), vyath (c. 10. vyathayati -yituṃ), tap (c. 10. tāpayati -yituṃ), santap paritap upatap bādh (c. 1. bādhate -dhituṃ), udvij (c. 10. -vejayati -yituṃ), kliś (c. 9. kliśnāti kleśituṃ kleṣṭuṃ), ard (c. 10. ardayati -yituṃ), duḥkhaṃ kṛ or dā pīḍāṃ kṛ vyathāṃ kṛ.

PAINED, p. p. pīḍitaḥ -tā -taṃ duḥkhitaḥ -tā -taṃ vyathitaḥ &c., ārttaḥ -rttā -rttaṃ in comp., duḥkhārttaḥ &c., duḥkhī -khinī khi (n) duḥkhānvitaḥ -tā -taṃ duḥkhopetaḥ &c., bādhitaḥ -tā -taṃ tāpitaḥ &c., santāpitaḥ &c., taptaḥ -ptā -ptaṃ santaptaḥ &c., udvejitaḥ &c., kleśitaḥ &c., kliṣṭaḥ &c., āturaḥ -rā -raṃ arditaḥ &c., abhyarditaḥ &c., anubhūtavedanaḥ -nā -naṃ kṛcchragataḥ &c., kleśī &c., kaṣṭī &c., kaṣṭaḥ -ṣṭā -ṣṭaṃ ādhimān -matī -mat (t) dūnaḥ -nā -naṃ savyathaḥ -thā -thaṃ savedanaḥ -nā -naṃ; 'being pained,' pīḍmamānaḥ -nā -naṃ taṣyamānaḥ &c., ātaṣyagānaḥ &c., kliśyamānaḥ &c., dhūpāyitaḥ -tā -taṃ; 'to be pained,' pīḍ in pass. (pīḍyate) duḥkha (nom. duḥkhāyate duḥkhīyati), duḥkhārttībhū vyath (c. 1. vyathate -thituṃ), pravyath tap in pass. (taṣyate) paritap santap kliś (c. 4. kliśyate).

PAINFUL, a. (Causing pain) pīḍākaraḥ -rā -raṃ duḥkhakaraḥ -rā -raṃ pīḍākārakaḥ -kā -kaṃ pīḍājanakaḥ -kā -kaṃ duḥkhajanakaḥ &c., duḥkhadaḥ -dā -daṃ duḥkhapradaḥ -dā -daṃ duḥkhāvahaḥ -hā -haṃ vedanākārakaḥ -kā -kaṃ vedanājanakaḥ &c., vyathākaraḥ &c., vyathakaḥ -kā -kaṃ kaṣṭakaraḥ &c., kaṣṭakārakaḥ &c., kaṣṭāvahaḥ -hā -haṃ kleśakaraḥ &c., kleśadaḥ &c., kleśāvahaḥ -hā -haṃ kleśakaḥ -kā -kaṃ bādhakaḥ -kā -kaṃ udvejakaḥ -kā -kaṃ santāpakaḥ -kā -kaṃ dūdaḥ -dā -daṃ.
     --(Full of pain) duḥkhamayaḥ -yī -yaṃ duḥkhī -khinī -khi (n) kleśī &c., sabādhaḥ -dhā -dhaṃ savyathaḥ -thā -thaṃ savedanaḥ -nā -naṃ.
     --(Requiring labor or toil) kaṣṭasādhyaḥ -dhyā -dhyaṃ śramasādhyaḥ &c., duḥsādhyaḥ &c., duṣkaraḥ -rā -raṃ kaṭhinaḥ -nā -naṃ.

PAINFULLY, adv. (With pain) savyathaṃ savedanaṃ sabādhaṃ saduḥkhaṃ sakleśaṃ sodvegaṃ sakaṣṭaṃ duḥkhapūrvvaṃ.
     --(With toil) śrameṇa saśramaṃ āyāsena sāyāsaṃ kṛcchreṇa sakṛcchraṃ.

PAINFULNESS, s. duḥkhakārakatvaṃ pīḍājanakatvaṃ kaṣṭakārakatvaṃ duḥkhitā saduḥkhatvaṃ duḥkhaṃ sakleśatvaṃ sodvegatā kaṣṭaṃ sakaṣṭatvaṃ sakaṣṭatā.

PAINLESS, a. duḥkhahīnaḥ -nā -naṃ duḥkharahitaḥ -tā -taṃ vyathāhīnaḥ -nā -naṃ duḥkhaśūnyaḥ -nyā -nyaṃ nirduḥkhī -khinī -khi (n) nirvyathaḥ -thā -thaṃ.

PAINS, s. pl. yatnaḥ prayatnaḥ udyogaḥ kaṣṭaṃ. See PAIN.

PAINSTAKER, s. udyogī m. (n) utsāhī m., udyamī m., vyavasāyī.

PAINSTAKING, a. kṛtaprayatnaḥ -tnā -tnaṃ kṛtayatnaḥ &c., prayatnavān -vatī -vat (t) yatnaśīlaḥ -lā -laṃ prayatnaśīlaḥ -lā -laṃ udyogaśīlaḥ &c., udyamaśīlaḥ &c., udyogī -ginī -gi (n) vyavasāyī &c., kṛtaśramaḥ -mā -maṃ prasitaḥ -tā -taṃ. See INDUSTRIOUS.

To PAINT, v. a. (Draw in colors) citr (c. 10. citrayati -yituṃ), likh (c. 6. likhati lekhituṃ), ālikh abhilikh.
     --(Cover or besmear with color) rañj (c. 10. rañjayati -yituṃ), varṇ (c. 10. varṇayati -yituṃ), lip (c. 6. limpati leptuṃ), raṅgeṇa lip rañjanaṃ kṛ.
     --(Describe) varṇ anuvarṇ upavarṇ saṃvarṇ varṇanaṃ kṛ vilikh.

PAINT, s. raṅgaḥ varṇakaḥ -kā citraṃ lepaḥ vilepaḥ rañjanalepaḥ rañjanaṃ.

PAINTED, p. p. citritaḥ -tā -taṃ citragataḥ -tā -taṃ citrārpitaḥ -tā -taṃ ālikhitaḥ &c., abhilikhitaḥ &c., ālekhyagataḥ &c., ālekhyasamarpitaḥ &c., varṇitaḥ -tā -taṃ varṇagataḥ &c., rañjitaḥ &c., citraḥ -trā -traṃ; 'painted on the surface,' citratalaḥ -lā -laṃ.

PAINTER, s. citrakaraḥ citrakāraḥ citralekhakaḥ citralik (kh) citrakṛt m., citrakaḥ citrakarmmavid m., raṅgājīvaḥ -vī m. (n) rañjakaḥ varṇī m. (n) varṇacārakaḥ varṇāṭaḥ lekhakaḥ ālekhakaḥ ālekhyakṛt m., paṭakāraḥ taulikaḥ taulikikaḥ; 'painter's brush,' tūliḥ f., tūlikā īṣikā varttikā.

PAINTING, s. (The act) citralikhanaṃ citralekhanaṃ citralipiḥ f., lipiḥ f., ālekhanaṃ lekhanaṃ likhanaṃ citrakaraṇaṃ rañjanaṃ varṇanaṃ.
     --(The art or business) citrakarmma n. (n) citravidyā citrakriyā.
     --(A painting or picture) citralekhā citraṃ ālekhyaṃ citralikhitaṃ citragataṃ.
     --(Painting the body) patralekhā patrāṅguliḥ f., patrāvalī -liḥ f., varṇaḥ,

PAIR, s. mithunaṃ dvayaṃ dvandvaṃ yugaṃ yugmaṃ yugalaṃ yamalaṃ yāmalaṃ yamaḥ yamakaṃ yutakaṃ; 'a pair of doves,' pārāvatamithunaṃ; 'a pair of oxen,' gomithunaṃ goyugaṃ; 'a pair of birds,' pakṣiṇor mithunaṃ pakṣimithunaṃ pakṣidvayaṃ; 'a married pair,' dampatī m. du., bhāryyāpatī m. du., strīpuruṣau. The word dvandvaḥ is used to denote that form of grammatical combination which unites two or more words of similar or opposite signification; thus, 'hand and foot,' pāṇipādaṃ; 'affection and hatred,' rāgadveṣau m. du.

To PAIR, v. n. (Suit, fit) yuj in pass. (yujyate) saṃyuj upayuj.
     --(Be joined in pairs) strīpuruṣavat or dampativat saṅgam (c. 1. -gacchati -gantuṃ) or saṃyuj maithunārthaṃ saṅgam maithunaṃ kṛ.

To PAIR, v. a. saṃyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ), yuj saṃyogaṃ kṛ mithunasaṃyogaṃ kṛ maithunārthaṃ saṃyuj.

PALACE, s. rājagṛhaṃ rājamandiraṃ nṛpagṛhaṃ nṛpamandiraṃ rājaveśma n. (n) nṛpaveśma n., rājadhāma n. (n) nṛpadhāma n., rājabhavanaṃ rājasadanaṃ rājaprāsādaḥ rājaharmyaṃ rājavasatiḥ f., nṛpativasatiḥ f., rājaśālā rājadhānī prāsādaḥ harmyaṃ mandiraṃ -rā bhavanaṃ saudhaṃ aṭṭālaḥ -likā vimānaṃ śālā viśipaṃ vichardakaḥ māḍiḥ m., upakāryyā upakārī -rikā; 'palace-court,' rājasabhā; 'palace-yard,' rājāṅganaṃ.

PALAESTRA, s. mallabhūḥ f., mallabhūmiḥ f., yakṣarāṭ m. (j) mallayātrā.

PALANKEEN, PALANQUIN, s. śivikā ḍayanaṃ ḍalakaṃ yāṣyayānaṃ narayānaṃ pravahaṇaṃ ityā śiraskā.

PALATABLE, a. rucikaraḥ -rī -raṃ rucyaḥ -cyā -cyaṃ āsvādyaḥ -dyā -dyaṃ svāduḥ -dvī -du surasaḥ -sā -saṃ sarasaḥ -sā -saṃ rasikaḥ -kā -kī -kaṃ mukhapriyaḥ -yā -yaṃ.

PALATABLENESS, s. rucyatā -tvaṃ āsvādyatā svādutā sarasatā rasikatvaṃ.

PALATAL, PALATIAL, PALATIC, a. (Pertaining to the palate) tālavyaḥ -vyī -vyaṃ tālusambandhī &c.; 'a palatal letter,' tālavyaṃ.

PALATE, s. tālu n., tālukā kākudaṃ -daḥ; 'soft palate,' śuṇḍikā śūnā sūnā alijihvā adhojihvikā. See UVULA.

PALATIAL, a. rājaprāsādīyaḥ -yā -yaṃ prāsādīyaḥ &c., rājagṛhayogyaḥ -gyā -gyaṃ. rājamandirayogyaḥ &c.

PALAVER, s. cāṭūktiḥ f., cāṭukāraḥ sāntvoktiḥ f., madhuravākyaṃ mithyoktiḥ.

To PALAVER, v. a. cāṭūktyā sāntv (c. 10. sāntvayati -yituṃ), mithyā sāntv

PALE, a. pāṇḍuḥ -ṇḍuḥ -ṇḍu pāṇḍuraḥ -rā -raṃ pāṇḍaraḥ -rā -raṃ vipāṇḍuraḥ &c., vivarṇaḥ -rṇā -rṇaṃ gatavarṇaḥ &c., nīraktaḥ -ktā -ktaṃ rāgahīnaḥ -nā -naṃ; 'pale in color,' pāṇḍuvarṇaḥ &c.; 'having a pale face,' vivarṇavadanaḥ -nā -naṃ.
     --(Dim, not bright) mandaprabhaḥ -bhā -bhaṃ hatatejāḥ -jāḥ -jaḥ (s) mandacchāyaḥ -yā -yaṃ nistejāḥ &c., hatakāntiḥ -ntiḥ -nti nyūnakāntiḥ &c., nyūnaprabhaḥ &c., malinaprabhaḥ &c., mlānatejāḥ &c., mlānakāntiḥ &c.
     --(Light in color) expressed by īṣat ā śveta; as, 'pale red,' īṣadraktaḥ -ktā -ktaṃ āraktaḥ &c., śvetaraktaḥ &c.; 'pale blue,' ānīlaḥ -lā -laṃ śvetanīlaḥ &c.

PALE, s. (Stake) śaṅkuḥ m., kīlaḥ sthāṇuḥ m., śalyaṃ śūlaṃ.
     --(Inclosure, limit) āvaraṇaṃ vṛtiḥ f., veṣṭanaṃ āveṣṭanaṃ avarodhakaṃ vāraṇaṃ varaṇaḥ valayaḥ.

To PALE, v. a. śaṅkuvalayena parivṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ) or pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ) or avarudh (c. 7. -ruṇaddhi -roddhuṃ).

PALE-EYED, a. pāṇḍunetraḥ -trā -traṃ pāṇḍunayanaḥ &c., nyūnaprabhākṣaḥ &c.

PALE-FACED, a. vivarṇavadanaḥ -nā -naṃ pāṇḍumukhaḥ -khī -khaṃ mlānavadanaḥ &c.

PALENESS, s. pāṇḍutā -tvaṃ pāṇḍuratā -tvaṃ pāṇḍuvarṇaḥ pāṇḍurāgaḥ vivarṇatā vaivarṇyaṃ mukhavaivarṇyaṃ nīraktatā rāgahīnatā.
     --(Dimness) prabhāhāniḥ f., tejohāniḥ f., nyūnaprabhā nyūnakāntiḥ f.

PALETTE, s. See PALLET.

PALFREY, s. strīlokārohaṇayogyaḥ kṣudraghoṭaka.

PALINDROME, s. anulomavilomaślokaḥ murajabandhaḥ.

PALING, s. śaṅkupaṃktiḥ f., āvaraṇaṃ āvāraḥ vāraṇaṃ -ṇī kaṭañjanaṃ.

PALISADE, s. durgaparigatā stambhapaṃktiḥ or śaṅkupaṃktiḥ śaṅkuvalayaḥ yaṣṭivalayaḥ stambhavalayaḥ durgāvarodhakā stambhapaṃktiḥ durgāvarodhakaṃ.

PALISH, a. īṣatpāṇḍuḥ -ṇḍuḥ -ṇḍu āpāṇḍuḥ &c., āpāṇḍuraḥ -rā -raṃ.

PALL, s. (Mantle of state) rājaprāvāraḥ rājakīyaprāvāraḥ.
     --(Cloak) prāvāraḥ pracchadapaṭaḥ ācchādanapaṭaḥ.
     --(For a dead body) śavācchādanaṃ.

To PALL, v. n. virasībhū virasaḥ -sā -saṃ bhū aruciraḥ -rā -raṃ bhū.

To PALL, v. a. virasīkṛ aruciṃ or bībhatsaṃ jan (c. 10. janayati -yituṃ).

PALLADIUM, s. puradevatā nagaradevatā.
     --(Defence) rakṣā -kṣaṇaṃ.

PALLET, s. (Board for mixing colors) varṇapatraṃ -traḥ raṅgapatraṃ.
     --(Small bed) khaṭvā kṣudrakhaṭvā talpaḥ kṣudratalpaḥ.

To PALLIATE, v. a. (As a fault, crime, &c.) doṣaṃ or pāpaṃ śam (c. 10. śamayati -yituṃ) or upaśam or chad (c. 10. chādayati -yituṃ) or āchad or mṛj (c. 2. mārṣṭi -rṣṭuṃ), pāpaśamanaṃ kṛ doṣamārjanaṃ kṛ doṣakṣālanaṃ kṛ pāpāpanodanaṃ kṛ pāpācchādanaṃ kṛ nyūnīkṛ.

PALLIATED, p. p. śamitaḥ -tā -taṃ ācchāditaḥ -tā -taṃ nyūnīkṛtaḥ &c.

PALLIATION, s. (Of a fault or crime) pāpaśamanaṃ pāpaśāntiḥ f., doṣācchādanaṃ pāpaśāntiḥ f., pāpamārjanā doṣakṣālanaṃ doṣaprakṣālanaṃ pāpāpanodanaṃ pāpāpanuttiḥ f., doṣanyūnīkaraṇaṃ upaśamaḥ upaśamanaṃ laghūkaraṇaṃ upaśāntiḥ f.

PALLIATIVE, a. (Extenuating) pāpaśamanaḥ -nā -naṃ doṣaśamakaḥ -kā -kaṃ doṣācchādakaḥ &c.
     --(Mitigant) śāntikaḥ -kī -kaṃ. See MITIGANT.

PALLIATIVE, s. (That which extenuates) pāpaśamanaṃ doṣaśamanaṃ śāntikaṃ.
     --(That which mitigates pain) vedanāśāntikaṃ vedanāśamakam auṣadhaṃ kleśāpahaṃ śūlaghnaṃ upaśamanaṃ.

[Page 568b]

PALLID, a. pāṇḍuḥ -ṇḍuḥ -ṇḍu pāṇḍuvarṇaḥ -rṇā -rṇaṃ pāṇḍuraḥ -rā -raṃ vipāṇḍuraḥ -rā -raṃ vivarṇaḥ -rṇā -rṇaṃ &c. See PALE.

PALLOR, s. pāṇḍutā -tvaṃ pāṇḍuratā -tvaṃ vivarṇatā. See PALENESS.

PALM, s. (Of the hand) talaḥ -laṃ hastatalaḥ -laṃ karatalaḥ -laṃ tālaḥ -likā pratalaḥ prahastaḥ prapāṇiḥ m., capeṭaḥ carpaṭaḥ capaṭī pharpharīkaṃ alambuṣaḥ gochālaḥ; 'the palms joined,' saṃhatalaḥ siṃhatalaḥ saṃhatatalaḥ; 'the hollowed palm,' prasṛtaḥ prasṛtiḥ f., culukaḥ; 'the hollowed palms joined,' añjaliḥ m.; 'having the palms hollowed and placed one above the other in sign of reverence,' kṛtāñjaliḥ -liḥ -li kṛtāñjalipuṭaḥ -ṭā -ṭaṃ baddhāñjaliḥ &c.
     --(Tree) tālaḥ tṛṇadrumaḥ dīrghataruḥ m., dīrghadruḥ m., gucchapatraḥ lekhyapatrakaḥ drumaśreṣṭhaḥ drumeśvaraḥ durārohaḥ; 'date-palm,' kharjjūraḥ -rī -kharjjūravṛkṣaḥ; 'cocoa-nut palm,' nārikelaḥ &c. See COCOA-NUT. 'Palmleaf,' tālapatraṃ tālaparṇaṃ; 'fibres,' tālajaṭā tālapralambaṃ; 'spirituous juice of the palm,' tālī tālakī.

To PALM, v. a. (Conceal in the palm) karatale gup karatalaguptaṃ -ptāṃ kṛ hastatalasthaṃ -sthāṃ kṛ.
     --(Impose by fraud) chal (c. 10. chalayati -yituṃ), chalena pracalīkṛ vañc (c. 10. vañcayate -ti -yituṃ), pratṝ &c.

PALMA-CHRISTI, s. (Castor-oil tree) eraṇḍaḥ -ṇḍakaḥ uruvūkaḥ uruvukaḥ ruvūkaḥ rūvukaḥ ruvukaḥ ruvuḥ m., rucakaḥ vyaḍambakaḥ vyaḍambanaḥ vyaḍambaraḥ vyāghrapucchaḥ gandharvahastakaḥ cañcuḥ m., maṇḍaḥ amaṇḍaḥ āmaṇḍaḥ vardhamānaḥ pañcāṅgulaḥ.

PALMATE, PALMATED, a. hastatalākāraḥ -rā -raṃ karatalākṛtiḥ -tiḥ -ti.

PALMER, s. tālapatrabhṛt kārpaṭikaviśeṣaḥ or yātrikaviśeṣaḥ.

PALMER-WORM, s. lomāvṛtaḥ kīṭaviśeṣaḥ or kṛmiprabhedaḥ.

PALMIFIED, a. jālapādaḥ -dā -daṃ jālapād m. f. n., jālākārapādaḥ &c.

PALMISTER, a. hastarekhādinirīkṣaṇād daivakathakaḥ or śubhāśubhadarśakaḥ karatalarekhānirīkṣaṇena bhaviṣyatsūcakaḥ sāmudrikaḥ sāmudravid m., hastarekhāvid.

PALMISTRY, s. hastarekhādinirīkṣaṇād daivakathanaṃ or śubhāśubhadarśanaṃ karatalarekhādinirīkṣaṇena bhaviṣyatsūcanaṃ hastarekhāvidyā hastasāmudrikaṃ sāmudravidyā.

PALMY, a. (Bearing or abounding with palms) tālavān -vatī -vat (t) tālāvṛtaḥ -tā -taṃ tālasaṅkīrṇaḥ -rṇā -rṇaṃ.
     --(Flourishing) samṛddhaḥ -ddhā -ddhaṃ vardhiṣṇuḥ -ṣṇuḥ -ṣṇu śrīmān -matī &c., adhikarddhiḥ -rddhiḥ -rddhi.

PALMYRA, s. (Tree) tṛṇadrumaḥ tṛṇarājaḥ āsavadruḥ m., mahonnataḥ. See PALM.

PALPABILITY, PALPABLENESS, s. spṛśyatā sparśanīyatā sparśendriyagrāhyatā sparśagocaratā.
     --(Clearness) vyaktatā pratyakṣatā.

PALPABLE, a. (Perceptible by the touch) spṛśyaḥ -śyā -śyaṃ sparśanīyaḥ -yā -yaṃ syarśendripagrāhyaḥ -hyā -hyaṃ sparśagocaraḥ -rā -raṃ sparśavedyaḥ -dyā -dyaṃ sparśajñeyaḥ -yā -yaṃ tvagindriyajñeyaḥ &c., sūcībhedyaḥ -dyā -dyaṃ.
     --(Gross, thick) sthūlaḥ -lā -laṃ ghanaḥ -nā -naṃ; 'palpable darkness' ghanāndhakāraḥ.
     --(Plain, clear) vyaktaḥ -ktā -ktaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ pratyakṣaḥ -kṣā -kṣaṃ sugrāhyaḥ &c.

PALPABLY, adv. vyaktaṃ suvyaktaṃ spaṣṭaṃ suspaṣṭaṃ pratyakṣatas pratyakṣeṇa sphuṭaṃ prādus.

To PALPITATE, v. n. spand (c. 1. spandate -ndituṃ), pratispand parispand kamp (c. 1. kampate -mpituṃ), vikamp vep (c. 1. vepate -pituṃ), sphur (c. 6. sphurati -rituṃ), kṣubh (c. 4. kṣubhyati kṣobhituṃ), ucchvas (c. 2. -chvasiti -tuṃ, rt. śvas), piṭh (c. 1. peṭhati -ṭhituṃ); 'my heart palpitates,' vepate me hṛdayaṃ.

PALPITATING, part. spandamānaḥ -nā -naṃ vepamānaḥ -nā -naṃ kampamānaḥ -nā -naṃ sphuritaḥ -tā -taṃ ucchvāsī -sinī -si (n).

PALPITATION, s. spandanaṃ pratispandanaṃ vepanaṃ vepathuḥ m., kampaḥ -mpana sphuraṇaṃ kṣobhaḥ; 'of the heart,' hṛdayavepanaṃ hṛdayakamyaḥ hṛtkampaḥ.

PALSICAL, PALSIED, a. pakṣāghātī -tinī -ti (n) pakṣavāyugrastaḥ -stā -staṃ kampavāyugrastaḥ &c., arddhāṅgavāyugrastaḥ &c.

PALSY, s. (Paralysis) stambhaḥ saṃstambhaḥ viṣṭambhaḥ avaṣṭambhaḥ svāpaḥ suptiḥ f.
     --(Hemiplegia) pakṣāghātaḥ pakṣavāyuḥ m., arddhāṅgavāyuḥ m., arddhāṅgaṃ bhaṅgaḥ.
     --(Shaking palsy) kampavāyuḥ m., kampavātaḥ.

To PALSY, v. a. stambhaṃ or svāpaṃ jan (c. 10. janayati -yituṃ), stabdhīkṛ jaḍīkṛ.

PALTRINESS, s. tucchatā laghutā lāghavaṃ asāratā kutsitatvaṃ kṣudratā.

PALTRY, a. tucchaḥ -cchā -cchaṃ laghuḥ -ghuḥ -ghvī -ghu kṣudraḥ -drā -draṃ kutsitaḥ -tā -taṃ asāraḥ -rā -raṃ sārahīnaḥ -nā -naṃ tṛṇaprāyaḥ -yā -yaṃ laghuprabhāvaḥ -vā -vaṃ kṣullakaḥ -kā -kaṃ apakṛṣṭaḥ -ṣṭā -ṣṭaṃ adhamaḥ -mā -maṃ, or expressed by ku prefixed; as, 'a paltry action,' kukarmma n. (n).

To PAMPER, v. a. paramānnena tṛp (c. 10. tarpayati -yituṃ) or santṛp or pṝ (c. 10. pūrayati -yituṃ) or paripa or bhṛ (c. 3. bibhartti, c. 1. bharati bharttuṃ) or saṃvṛdh (c. 10. -vardhayati -yituṃ) or puṣ (c. 10. poṣayati -yituṃ) or āṣyai (c. 10. -ṣyāyayati -yituṃ), atyantaṃ puṣ or āṣyai.

PAMPERED, p. p. atipuṣṭaḥ -ṣṭā -ṣṭaṃ supuṣṭaḥ &c., atipoṣitaḥ -tā -taṃ supoṣitaḥ &c., hṛṣṭapuṣṭaḥ &c., paramānnapoṣitaḥ &c., paramānnabhṛtaḥ &c.

PAMPERING, s. atipoṣaṇaṃ paramānnapoṣaṇaṃ paramānnasaṃvardhanaṃ bharaṇaṃ atibharaṇaṃ paramānnabhṛtiḥ f., āṣyāyanaṃ supoṣaṇaṃ.

PAMPHLET, s. patrikā pustakaṃ -kī kṣudrapustakaṃ laghupustakaṃ.

PAN, s. pātraṃ bhājanaṃ bhāṇḍaṃ ādhāraḥ kaṭāhaḥ piṭharaḥ sthālī kanduḥ -ndūḥ m. f., svedanī -nikā; 'frying pan,' ambarīṣaṃ bhrāṣṭaḥ ṛjīṣaṃ.

PANACEA, s. sarvvarogaśamakabheṣajaṃ sarvvarogaghnabheṣajaṃ sarvvarogapratīkārakam auṣaghaṃ sarvvauṣadhicūrṇaṃ trailokyacintāmaṇiḥ m.

PAN-CAKE, s. kandupakvapiṣṭakaḥ ambarīṣapakvapiṣṭakaḥ bhṛṣṭapiṣṭakaḥ.

PANCRATIC, PANCRATICAL, a. mallayuddhakuśalaḥ -lā -laṃ mallayuddhanipuṇaḥ -ṇā -ṇaṃ.

PANCRATIUM, s. mallayuddhaṃ mallakrīḍā bāhuyuddhaṃ bāhupraharaṇaṃ.

PANDECT, s. vidyāsaṅgrahaḥ.
     --(Of laws) saṃhitā smṛtiśāstrasaṃhitā.

PANDEMIC, a. sārvvalaukikaḥ -kī -kaṃ sarvvavyāpakaḥ -kā -kaṃ sarvvajanavyāpakaḥ &c., sārvvajanikaḥ -kī -kaṃ sarvvajanīnaḥ -nā -naṃ viśvajanīnaḥ -nā -naṃ sarvvasādhāraṇaḥ -ṇī -ṇaṃ.

PANDEMONIUM, s. piśācasabhaṃ sarvvapiśācasabhā sarvvabhūtasabhā.

PANDER, s. viṭaḥ kuṇḍāśī m. (n) ratatālī m. (n) sañcārakaḥ dūtaḥ veśyācāryyaḥ kauṭṭinyakarttā m. (rttṛ) sandhānakarttā m., lāmpaṭyaprayojakaḥ.

To PANDER, v. a. or n. parakāmān sampad (c. 10. -pādayati -yituṃ) or prayuj (c. 10. -yojayati -yituṃ), kauṭṭinyaṃ kṛ lāmpaṭyaṃ prayuj.

PANDERING, PANDERISM, s. kauṭṭinyaṃ viṭakarmma n. (n) lāmpaṭyaprayojakatvaṃ.

PANDICULATION, s. jṛmbhaṇaṃ vijṛmbhaṇaṃ hāphikā. See YAWNING.

PANDIT, s. (Learned Brahman) paṇḍitaḥ. See PUNDIT.

PANE, s. (Of glass) kācaśilā kācamayasamānaśilā.

PANEGYRIC, s. stutivādaḥ stutivākyaṃ praśaṃsāvādaḥ stutipāṭhaḥ vandipāṭhaḥ stutiḥ f., guṇastutiḥ f., guṇotkīrttanaṃ guṇagānaṃ stotraṃ ślāghā vandanā varṇanā. See ENCOMIUM.

PANEGYRICAL, a. stutimayaḥ -yī -yaṃ praśaṃsakaḥ -kā -kaṃ praśaṃsākaraḥ -rā -raṃ guṇavarṇakaḥ -kā -kaṃ guṇaślāghī -ghinī -ghi (n). See LAUDATORY.

PANEGYRIST, s. stutipāṭhakaḥ vandī m. (n) vandijanaḥ stotā m. (tṛ) varṇakaḥ.

PANEL, s. (Of a door) kapāṭaḥ -ṭī -ṭaṃ dvārakapāṭaḥ kavāṭaḥ -ṭā -ṭaṃ dvāraśākhā.
     --(Whole body of the jury) śāpitapramāṇapuruṣagaṇaḥ stheyagaṇaḥ.

PANG, s. vyathā yātanā vedanā śūlaḥ -laṃ ativedanā ativyathā; 'of childbirth,' garbhavedanā prasavavedanā.

[Page 569b]

PANIC, s. (Sudden fright) ākasmikabhayaṃ ākasmikatrāsaḥ akasmādutpannabhayaṃ niṣkāraṇabhayaṃ vidravaḥ viplavaḥ trāsaḥ; 'general panic in a country,' pākaḥ; 'struck with panic,' bhayaviplutaḥ -tā -taṃ; 'as an army,' piñjaḥ -ñjā -ñjaṃ piñjalaḥ -lā -laṃ samutpiñjaḥ &c., samutpiñjalaḥ &c.
     --(Sort of seed or grain) aṇuḥ m., priyaṅguḥ -ṅgūḥ f., kaṅguḥ -ṅgūḥ f., kaṅgunī; 'field of it,' aṇavyaṃ.

PĀNINI, s. (The grammarian) pāṇiniḥ m., pāṇinaḥ dākṣīputraḥ dākṣeyaḥ sālāturīyaḥ śālāturīyaḥ; 'connected with him,' pāṇinīyaḥ -yā -yaṃ.

PANJĀB, s. (The country) pañcanadaḥ vāhīkaḥ; 'the Chenāb river,' candrabhāgā.

PANNEL, s. (Kind of saddle) paryyāṇaṃ.
     --(Of a door). See PANEL.

PANNIER, s. (Basket) karaṇḍaḥ ḍalakaṃ ḍallakaṃ kaṇḍolaḥ peṭakaḥ.

PANOPLIED, a. saṃvarmitaḥ -tā -taṃ kavacasaṃvṛtaḥ -tā -taṃ kṛtasannāhaḥ -hā -haṃ.

PANOPLY, s. sarvvāṅgakavacaḥ -caṃ sarvvaśarīravarmma n. (n) sarvvagātrarakṣaṇī.

PANORAMA, s. caturdigdarśakacitraṃ sarvvadigdarśakacitraṃ.

To PANT, v. n. (Palpitate) spand parispand kamp vikamp vep ucchvas.
     --(Have the breast heave with difficult respiration) kṛcchreṇa śvas (c. 2. śvasiti -tuṃ), kṛcchreṇa śvāsapraśvāsaṃ kṛ uddhamaṃ kṛ uddhmā (c. 1. -dhamati -dhmātuṃ), prāṇakṛcchropahataḥ -tā -taṃ bhū.
     --(Long for) abhilaṣ ākāṃkṣ abhivāñch &c.

PANT, s. spandanaṃ pratispandanaṃ kampaḥ -mpanaṃ vepanaṃ uddhamaḥ.

PANTALOON, s. (Kind of trowsers) aśithilakañcukaviśeṣaḥ jaṅghācchādanayogyam aśithilavastraṃ jaṅghāparidhānaṃ.
     --(Buffoon) bhaṇḍaḥ vidūṣakaḥ.

PANTHEISM, s. jagadīśvaramataṃ jagadīśvaravādaḥ advaitamataṃ advaitavādaḥ abhedamataṃ abhedavādaḥ virāṭsvarūpamataṃ.

PANTHEIST, s. jagadīśvaravādī m. (n) jagadīśvaramatāvalambī m., jagadīśvaramatāśrayī m., advaitavādī m., abhedavādī m., advaitamatāvalambī m.

PANTHEISTIC, PANTHEISTICAL, a. jagadīśvaramatasambandhī -ndhinī &c., jagadīśvaramataviṣayakaḥ -kā -kaṃ advaitamatasambandhī &c., advaitamataviṣayakaḥ &c.

PANTHEON, s. sarvvadevatāmandiraṃ sarvvadevālayaṃ sarvvadevatāyatanaṃ sarvvadevabhavanaṃ.

PANTHER, s. dvīpī m. (n) atikrūraśīlo vanamārjārabhedaḥ or kṣudravyāghnabhedaḥ.

PANTING, s. ucchvāsaḥ duḥśvāsaḥ śvāsakṛcchraṃ prāṇakṛcchraṃ uddhamaḥ spandanaṃ.

PANTING, part. ucchvasan -santī &c., kṛcchreṇa śvasan &c., spandamānaḥ -nā -naṃ kampamānaḥ &c. See GASPING, HEAVING.

PANTOMIME, s. (One that represents by dumb show) mugdhābhinayī m. (n) mugdhābhinetā m. (tṛ) mugdhanarttakaḥ mugdhanāṭakaḥ kevalābhinayī m. (n) hastapādādisañcālanamātreṇa abhinayī m. or abhinetā m., raṅgāvatārī m.
     --(Representation by dumb show) mugdhanāṭyaṃ mugdhanṛtyaṃ mugdhābhinayaḥ hastapādādisañcālanaṃ hastapādādisañcālanābhinayaḥ lāsyaṃ tāṇḍavaṃ.

PANTOMIME, PANTOMIMIC, a. mugdhanāṭyasambandhī &c., mugdhābhinayaviṣayakaḥ &c.

PANTRY, s. koṣṭhaḥ -ṣṭhakaṃ khādyadravyāgāraḥ -raṃ khādyakoṣṭhakaṃ kuṭiḥ -ṭī m. f.

PAP, s. (Nipple) stanāgraṃ stanamukhaḥ -khaṃ kucāgraṃ.
     --(Breast) stanaḥ kucaḥ kucataṭaṃ; 'the paps,' stanau m. du.
     --(Soft food for infants) bālakapoṣaṇayogyaṃ mṛdvannaṃ mṛdvāhāraḥ mṛdukhādyaṃ bālakāhāraḥ.

PAPA, s. pitā m. (tṛ) tātaḥ &c. See FATHER.

PAPAL, a. romīyadharmmādhipatisambandhī -ndhinī &c., romīyadharmmādhyakṣasambandhī.

PAPAVEROUS, a. khaskhasaguṇopetaḥ -tā -taṃ khaskhasatulpaguṇaḥ -ṇā -ṇaṃ.

PAPER, s. (The substance) kārpāsaṃ kārpāsikapatraṃ.
     --(For writing) patraṃ likhanapatraṃ lekhanapatraṃ lekhyapatraṃ.
     --(Written sheet) patraṃ patrakaṃ patrikā lekhaḥ.
     --(Document, deed) patraṃ -trī lekhyaṃ lekhyapatraṃ sādhanapatraṃ lekhyaprasaṅgaḥ.

PAPER, a. (Made of paper) kārpāsikaḥ -kī -kaṃ kārpāsaḥ -sī -saṃ.

To PAPER, v. a. citrakārpāsena or kārpāṃsikapatreṇa chad (c. 10. chādayati -yituṃ) or āchad or āstṝ (c. 5. -stṛṇoti -starituṃ -rītuṃ).

PAPER-MAKER, s. kārpāsakṛt kārpāsakāraḥ kārpāsikapatrakṛt.

PAPESCENT, a. majjāmayaḥ -yī -yaṃ samajjaḥ -jjā -jjaṃ.

PAPILIO, s. citrapataṅgaḥ pataṅgaḥ. See BUTTERFLY.

PAPILLARY, PAPILLOUS, a. stanāgrasadṛśaḥ -śī -śaṃ kucāgropamaḥ -mā -maṃ.

PAPIST, s. romīyadharmmāvalambī m. (n) romīyadharmmaniṣṭhitaḥ romīyadharmmasthaḥ. romīyamatadhārī m. (n).

PAPPY, a. majjāmayaḥ -yī -yaṃ majjāvān -vatī -vat (t) majjāguṇakaḥ -kā -kaṃ samajjaḥ -jjā -jjaṃ mṛduḥ -dvī -du ārdramṛduḥ &c., komalaḥ -lā -laṃ.

PAPULAE, s. pl. dadruḥ m., kharjjūḥ f., varaṭī varaṇḍakaḥ raktasphoṭaḥ.

PAPULOSE, PAPULOUS, a. dadruṇaḥ -ṇā -ṇaṃ sasphoṭaḥ -ṭā -ṭaṃ.

PAR, s. (State of equality) samatā sāmyaṃ samabhāvaḥ samānatā tulyatā sāmyatā; 'that is at par,' samānakakṣaḥ -kṣā -kṣaṃ samakakṣaḥ &c.; 'that is above par,' adhikottaraḥ -rā -raṃ.

PARABLE, s. dṛṣṭāntaḥ dṛṣṭāntarūpakathā utprekṣā upamā samāsoktiḥ f., samāsoktirūpakathā nidarśanaṃ udāharaṇaṃ hitopadeśaḥ.

PARABOLA, s. (A conic section) samakalachinnaṃ.

PARABOLIC, PARABOLICAL, a. (Allegorical, expressed by parable) dṛṣṭāntarūpaḥ -pā -paṃ dṛṣṭāntoktaḥ -ktā -ktaṃ dārṣṭāntikaḥ -kī -kaṃ.
     --(Having the form of a parabola) samakalachinnākāraḥ -rā -raṃ.

PARABOLICALLY, adv. dṛṣṭāntarūpeṇa dṛṣṭāntatas dṛṣṭāntapūrvvaṃ.

PARACENTRIC, PARACENTRICAL, a. maṇḍalatyāgī -ginī -gi (n).

PARADE, s. (Ostentation) kautukaṃ dambhaḥ āḍambaraṃ. See the word.
     --(Place for military exercise) khalūrikā prekṣaṇaṃ.
     --(Military exercise) astraśikṣā yogyā yuddhābhyāsaḥ śastrābhyāsaḥ sainyavyāyāmaḥ.
     --(Procession) yātrā sainyayātrā.

To PARADE, v. a. (Exhibit ostentatiously) dambhārthaṃ or kautukārthaṃ or prekṣārthaṃ dṛś (c. 10. darśayati -yituṃ) or pradṛś or prakāś.
     --(Marshal soldiers) sainyān astraśikṣārthaṃ or yuddhābhyāsārthaṃ vyūh or vinyas.

To PARADE, v. n. (Go about in military procession) prekṣārthaṃ or astraśikṣārthaṃ yātrāṃ kṛ.

PARADIGM, s. (Example) pratimā pratirūpaṃ upamā.
     --(In grammar) nidarśanārthapradarśitavibhaktiḥ f., nidarśanārthapradarśitakriyārūpaṃ.

PARADISE, s. svargaḥ ānandalokaḥ ānandabhuvanaṃ nandanaṃ sukhalokaḥ sukhabhuvanaṃ sukhādhāraḥ sukhadaṃ sukhadhāma n. (n) amartyabhuvanaṃ svarlokaḥ tridivaḥ -vaṃ divaṃ dyauḥ f. (div) dvau f. (dyo) nākaḥ aparalokaḥ tāviṣaḥ ṛbhukṣaḥ vaikuṇṭhaṃ; the last word refers properly to the paradise of Vishnu, that of Indra is svargaḥ.

PARADISIACAL, a. svargīyaḥ -yā -yaṃ svargyaḥ -rgyā -rgyaṃ svargayogyaḥ -gyā -gyaṃ ānandalokasambandhī -ndhinī &c., svargasambandhī &c.

PARADOX, s. lokaviruddhābhāsaḥ asatyābhāsaḥ ayuktābhāsaḥ lokaviruddhamataṃ.

PARADOXICAL, a. (Said of opinions) lokamataviruddhaḥ -ddhā -ddhaṃ ayuktābhāsarūpaḥ -pā -paṃ.
     --(Of persons) lokaviruddhābhāsavādī m. (n) lokaviruddhābhāsasevī m. (n) lokaviruddhamatāvalambī m., ayuktābhāsavādī m.

PARAGON, s. (Model) pratimā pramāṇaṃ pramātā m. (tṛ) upamā pratirūpaṃ uttamapramāṇaṃ.
     --(An unequalled object) anupamavastu n., nirupamavastu n., advitīyavastu n., apratirūpavastu.

[Page 570b]

PARAGRAPH, s. paricchedaḥ vicchedaḥ khaṇḍaḥ lekhaparicchedaḥ lekhakhaṇḍaḥ vākyaparicchedaḥ vākyakhaṇḍaḥ vākyaṃ.

PARALIPOMENA, s. śeṣagranthaḥ upagranthaḥ pariśiṣṭaṃ uttarakhaṇḍaḥ.

PARALLAX, s. (In astronomy) śīghraḥ lambanaṃ sthānabhedaḥ.

PARALLEL, a. (In geometry) ekadiṅmukhasamāntaraḥ -rā -raṃ ekadiggatasamāntaraḥ -rā -raṃ samāntaraḥ -rā -raṃ saralasamāntaraḥ -rā -raṃ; 'two parallel lines,' ekadiggatasamāntararekhādvayaṃ saralasamāntararekhādvayaṃ saralarekhādvayaṃ.
     --(Like, similar) samaḥ -mā -maṃ samānaḥ -nā -naṃ tulyaḥ -lyā -lyaṃ sadṛśaḥ -śī -śaṃ anurūpaḥ -pā -paṃ samabhāvaḥ -vā -vaṃ samarūpaḥ -pā -paṃ.

PARALLEL, s. (A line equidistant from another) samāntararekhā; 'of latitude,' spaṣṭaparidhiḥ m., akṣavṛttaṃ akṣāṃśavṛttaṃ.
     --(Likeness, conformity) sādṛśyaṃ sadṛśatā sārūṣyaṃ anurūpatā ānurūṣyaṃ samarūpatā samatā sāmyaṃ samānatā.
     --(Comparison) upamā aupamyaṃ.

To PARALLEL, v. a. (Make parallel) samāntarīkṛ samāntaraṃ -rāṃ kṛ.
     --(Compare) upamā tul sādhāraṇīkṛ samīkṛ.
     --(Correspond, be equal to) samībhū sadṛśībhū anurūpaḥ -pā -pam as or bhū.

PARALLELISM, s. samāntaratā -tvaṃ samāntarabhāvaḥ.
     --(Resemblance) sādṛśyaṃ sadṛśatā anurūpatā ānurūṣyaṃ samatā tulyatā.

PARALLELOGRAM, s. dīrghacaturasraṃ dīrghacaturbhujaḥ āyatacaturasra dīrghacatuṣkoṇaḥ samadvibhujaḥ samasamadvibhujaḥ.

PARALLELOGRAMIC, PARALLELOGRAMICAL, a. dīrghacaturasraḥ -srā -sraṃ samadvibhujaḥ -jā -jaṃ.

PARALLELOPIPED, s. (In geometry) samakhātaḥ.

PARALOGISM, PARALOGY, s. ābhāsaḥ siddhāntābhāsaḥ hetvābhāsaḥ pakṣābhāsaḥ mithyāhetuḥ m., ayuktiḥ f.

PARALYSIS, s. stambhaḥ avaṣṭambhaḥ viṣṭambhaḥ saṃstambhaḥ suptiḥ f., tvaksuptiḥ f., svāpaḥ jāḍyaṃ; 'of the thigh,' ūrustambhaḥ.
     --(Paralytic stroke) pakṣāghātaḥ pakṣavāyuḥ m., arddhāṅgavāyuḥ m., arddhāṅgaṃ bhaṅgaḥ.

PARALYTIC, PARALYTICAL, a. (Affected with paralysis) pakṣāthātī -tinī -ti (n) pakṣāghātarogī &c., pakṣavāyugrastaḥ -stā -staṃ arddhāṅgarogī &c., suptatvak m. f. n. (c).

To PARALYZE, v. a. stambhaṃ jan (c. 10. janayati -yituṃ), stabdhīkṛ stambh (c. 5. stabhnoti, c. 9. stabhnāti, c. 10. stambhayati -yituṃ), viṣṭambh jaḍīkṛ jāḍyaṃ kṛ svāpaṃ jan.

PARALYZED, p. p. stambhitaḥ -tā -taṃ stabdhīkṛtaḥ -tā -taṃ jaḍīkṛtaḥ -tā -taṃ stabdhaḥ -bdhā -bdhaṃ viṣṭabdhaḥ &c., avaṣṭabdhaḥ &c., nistabdhaḥ &c., stambhitaḥ -tā -taṃ. See NUMB, a.

PARAMOUNT, a. paramaḥ -mā -maṃ sarvvaśreṣṭhaḥ -ṣṭhā -ṣṭhaṃ śreṣṭhaḥ &c., adhikaḥ -kā -kaṃ sarvvādhikaḥ &c., pramukhaḥ -khā -khaṃ pradhāna in comp.; 'possessing paramount dominion,' sāmrājikaḥ -kī -kaṃ sārvvabhaumaḥ -mī -maṃ; 'paramount sovereign,' samrāṭ m. (j) sarvveśvaraḥ sarvveśaḥ sarvvasvāmī m. (n); 'sway of a lord paramount,' sāmrājyaṃ.

PARAMOUR, s. (Gallant) jāraḥ upapatiḥ m., pāpapatiḥ m., ramaṇaḥ viṭaḥ ceṭakaḥ.
     --(Mistress) upastrī upapatnī jāriṇī.

PARAPET, s. vakṣaḥparyyantaḥ prākāraḥ bhittiḥ f., parisaraḥ.

PARAPHERNALIA, s. pl. (Articles which a wife brings with her) strīdhanaṃ yautakaṃ audvāhikaṃ pāriṇāyyaṃ.
     --(Appendages, trappings) paricchadaḥ sāmagryaṃ pāriṇāhyaṃ upakaraṇaṃ vyañjanaṃ.

PARAPHRASE, s. ṭīkā savistaravyākhyā savistarabhāṣāntaraṃ savistarārthakathanaṃ savistaravivaraṇaṃ mūlaśabdavistāraḥ bhāṣyaṃ ṭiṣyanī.

[Page 571a]

To PARAPHRASE, v. a. vistaraśas or vistareṇa or mūlaśabdavistāreṇa vyākhyā (c. 2. -khyāti -tuṃ) or bhāṣāntarīkṛ or mūlārthavivaraṇaṃ kṛ or mūlaśabdavyākhyāṃ kṛ mūlaśabdavistāraṃ kṛ mūlaśabdādhikyaṃ kṛ.

PARAPHRASED, p. p. mūlaśabdavistāreṇa vyākhyātaḥ -tā -taṃ or vivṛtaḥ -tā -taṃ.

PARAPHRAST, s. mūlaśabdavistāreṇa vyākhyātā m. (tṛ) ṭīkālekhakaḥ.

PARAPHRASTIC, PARAPHRASTICAL, a. adhikaśabdakaḥ -kā -kaṃ mūlādhikaśabdakaḥ &c., mūlaśabdavistārarūpaḥ -pā -paṃ vistārarūpaḥ -pā -paṃ.

PARAPHRASTICALLY, adv. mūlaśabdavistāreṇa mūlaśabdādhikyapūrvvaṃ.

PARAQUET, PARAQUITO, s. kṣudraśukaḥ alpaśarīraḥ kīrabhedaḥ.

PARASITE, s. (One who dines with others or sponges on his neighbor) parānnaḥ parānnabhojī m. (n) parānnabhakṣī m., parānnapuṣṭaḥ parānnaruciḥ m., parapākaruciḥ m., parapiṇḍādaḥ pātresamitaḥ pīṭhakeliḥ m., pīṭhamarddaḥ.
     --(In botany, a plant which attaches itself to others) vṛkṣaruhā taruruhā tarurohiṇī tarubhuk m. (j) vṛkṣādanī parāśrayā vandā vandākā vandakā jīvantikā ākāśavallī khavallī upadī.

PARASITIC, PARASITICAL, a. (As a plant) vṛkṣaruhaḥ -hā -haṃ taruruhaḥ &c., tarurohī -hiṇī -hi (n) tarubhuk m. f. n. (j) parāśrayaḥ -yā -yaṃ.
     --(Sponging on others) parāśrayī &c., parānnayuṣṭaḥ -ṣṭā -ṣṭaṃ.

PARASOL, s. ātapatraṃ ātapavāraṇaṃ chatraṃ uṣṇavāraṇaḥ -ṇaṃ janatrā; 'royal one,' nṛpachatraṃ nṛpalakṣma n. (n).

To PARBOIL, v. a. īṣat kvath arddhena kvath īṣat sthālyāṃ pac or śrā.

PARBOILED, p. p. arddhakvathitaḥ -tā -taṃ īṣatkvathitaḥ &c., arddhaśrāṇaḥ -ṇā -ṇaṃ.

PARCEL, s. (Small bundle) poṭalikā poṭṭalī kūrccaḥ vīṭikā.
     --(Portion, part) bhāgaḥ vibhāgaḥ aṃśaḥ vaṇṭaḥ -ṇṭakaḥ uddhāraḥ bhājitaṃ khaṇḍaḥ.
     --(Quantity) rāśiḥ m., sañcayaḥ nicayaḥ cayaḥ saṅghaḥ samūhaḥ.
     --(Number of persons) gaṇaḥ samūhaḥ vṛndaṃ maṇḍalaṃ.

To PARCEL, v. a. vibhaj (c. 1. -bhajati -te -bhaktuṃ), pravibhaj vibhāgaśaḥ or aṃśāṃśi kḷp (c. 10. kalpayati -yituṃ) or vinyas (c. 4. -asyati -asituṃ), vaṇṭ (c. 10. vaṇṭayati -yituṃ).

PARCENARY, s. samāṃśitā samādhikāritā avibhaktadāyabhogaḥ.

PARCENER, s. samāṃśī m. (n) samabhāgī m., samādhikārī m., aṃśakaḥ.

To PARCH, v. a. tap (c. 1. tapati taptuṃ, c. 10. tāpayati -yituṃ), santap dah (c. 1. dahati dagdhuṃ), paridah bhrajj (c. 6. bhṛjjati -te bhraṣṭuṃ bharṣṭuṃ), bhṛj (c. 1. bharjate -rjituṃ).

PARCHED, p. p. taptaḥ -ptā -ptaṃ upataptaḥ &c., abhitaptaḥ &c., tāpitaḥ -tā -taṃ dagdhaḥ -gdhā -gdhaṃ bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭaḥ &c., bharjitaḥ -tā -taṃ nirjalaḥ -lā -laṃ śoṣitajalaḥ &c.; 'having the throat parched with thirst,' pipāsākṣāmakaṇṭhaḥ -ṇṭhā -ṇṭhaṃ.

PARCHMENT, s. carmmapaṭaḥ carmmapatraṃ -trakaṃ jhillī jhillikā lekhanacarmma n. (n) likhanacarmma n., carmma n.

To PARDON, v. a. kṣam (c. 1. kṣamate -ti kṣantuṃ), saṃkṣam muc (c. 6. muñcati moktuṃ), vimuc avasṛj mṛṣ mṛj anujñā sah niryat kṣamāṃ kṛ aparādhakṣamāṃ kṛ aparādhamocanaṃ kṛ pāpamuktiṃ kṛ; 'deign to pardon my offence,' aparādhaṃ me kṣantum arhasi. See To FORGIVE.

PARDON, s. kṣamā kṣāntiḥ f., mocanaṃ vimocanaṃ pāpamocanaṃ aparādhamuktiḥ f., aparādhamocanaṃ doṣamuktiḥ f., aparādhakṣamā aparādhamārjanā -naṃ pāpamārjanā niṣkṛtiḥ f., dayā kṛpā; 'to beg pardon,' kṣam (c. 10. kṣamayati -yituṃ), kṣamāṃ prārth kṣamasva or kṣamyatām iti vad.

PARDONABLE, a. kṣantavyaḥ -vyā -vyaṃ kṣamaṇīyaḥ -yā -yaṃ kṣamārhaḥ -rhā -rhaṃ kṣamāyogyaḥ -gyā -gyaṃ kṣamocitaḥ -tā -taṃ mraṣṭavyaḥ -vyā -vyaṃ sahanīyaḥ -yā -yaṃ upekṣaṇīyaḥ -yā -yaṃ.

[Page 571b]

PARDONABLY, adv. yathākṣantavyaṃ yathākṣamaṇīyaṃ yathāmraṣṭavyaṃ kṣamaṇīyaṃ.

PARDONED, p. p. kṣāntaḥ -ntā -ntaṃ doṣamuktaḥ -ktā -ktaṃ daṇḍamuktaḥ &c., śāsanamuktaḥ &c., muktadaṇḍaḥ -ṇḍā -ṇḍaṃ muktadoṣaḥ -ṣā -ṣaṃ muktaśāsanaḥ -nā -naṃ muktāparādhaḥ -dhā -dhaṃ daṇḍamocitaḥ -tā -taṃ.

To PARE, v. a. (Clip, chip, cut off) takṣ (c. 1. takṣati -kṣituṃ), tvakṣ (c. 1. tvakṣati -kṣituṃ), tanūkṛ chid avachid avakṛt kṛt lū khaṇḍ khaṇḍīkṛ vidalīkṛ kḷp; 'to pare the nails,' nakhakhaṇḍanaṃ kṛ nakharañjanaṃ kṛ nakhakalyanaṃ kṛ.
     --(Peel, skin) tvaca (nom. tvacayati -yituṃ), nistvacīkṛ tvakparipuṭanaṃ kṛ nistuṣīkṛ.

PARED, p. p. taṣṭaḥ -ṣṭā -ṣṭaṃ tvaṣṭaḥ &c., tanūkṛtaḥ -tā -taṃ kḷptaḥ -ptā -ptaṃ chinnaḥ -nnā -nnaṃ avachinnaḥ &c., khaṇḍitaḥ -tā -taṃ ullikhitaḥ -tā -taṃ, 'pared nails,' khaṇḍakaḥ; 'having pared nails,' kḷptanakhaḥ -khā -khaṃ.

PAREGORIC, a. duḥkhaśamakaḥ -kā -kaṃ upaśamakaḥ &c., śāntidaḥ -dā -daṃ.

PARENT, s. (He or she that produces) jananaḥ m. -nī f., janakaḥ m., janikā f., janayitā m. -trī f. (tṛ) janmadaḥ dhātā m. (tṛ) sambhūḥ m., jaḥ pitā m., mātā f. See FATHER, MOTHER, 'Parents,' mātāpitarau m. du., mātarapitarau m. du., tātajanayitryau f. du., janakaja-nanyau f. du.; 'parent of all,' viśvadhātā m.
     --(Cause, source) kāraṇaṃ hetuḥ m., utpādakaḥ janmahetuḥ m., prabhavaḥ.

PARENTAGE, s. janma n. (n) jātiḥ f., vaṃśaḥ kulaṃ utpattiḥ f.; 'of royal parentage,' rājavaṃśyaḥ -śyā -śyaṃ nṛpātmajaḥ -jā -jaṃ rājavījī &c.; 'of honorable parentage,' mahākulaḥ -lā -laṃ.

PARENTAL, a. (Pertaining to parents) mātāpitṛsambandhī -ndhinī &c., jananasambandhī &c., paitṛkaḥ -kī -kaṃ.
     --(Becoming parents) mātāpitṛyogyaḥ -gyā -gyaṃ mātāpitṛsannibhaḥ -bhā -bhaṃ; 'parental affection,' apatyasnehaḥ putrasnehaḥ sutasnehaḥ vātsalyaṃ vatsalatā.

PARENTHESIS, s. niveśitavākyaṃ prakṣiptavākyaṃ apradhānavākyaṃ prāsaṅgikavākyaṃ upavākyaṃ prakṣiptāpradhānavākyaṃ ananvitavākyaṃ.

PARENTHETIC, PARENTHETICAL, a. prāsaṅgikaḥ -kī -kaṃ ananvitaḥ -tā -taṃ apradhāna in comp., mūlavākyānanvitaḥ &c.

PARENTHETICALLY, adv. prasaṅgatas prasaṅgakrameṇa mūlavākyānanvitaṃ.

PARENTLESS, a. mātāpitṛhīnaḥ -nā -naṃ mātāpitṛrahitaḥ -tā -taṃ.

PARER, s. taṣṭā m. (ṣṭṛ) tvaṣṭā m.; 'nail-parer,' nakharañjanī.

PARHELION, s. sūryyābhāsaḥ mithyāsūryyaḥ kṛtrimasūryyaḥ.

PARING, s. (The act) takṣaṇaṃ tvakṣaṇaṃ.
     --(That which is pared off) taṣṭaṃ takṣitaṃ vidalaṃ śakalaṃ khaṇḍaḥ bhinnaṃ.

PARISH, s. purohitādhīnaḥ pradeśaḥ or grāmaḥ dharmmādhyāpakādhīno deśaḥ or grāmaḥ paurohityadeśaḥ paurohityabhūmiḥ f.; 'parish-priest,' grāmayājakaḥ grāmapurohitaḥ.

PARISHIONER, s. grāmavāsī m. (n) grāmasthaḥ grāmevāsī m., grāmikaḥ grāmīyaḥ purohitāghīnadeśasthaḥ.

PARITY, s. samatā sāmyaṃ samānatā tulyatā -tvaṃ taulyaṃ sāmyatā samabhāvaḥ kakṣā; 'parity of reason,' nyāyasāmyaṃ nyāyasamatā samānanyāyatvaṃ tulyanyāyatvaṃ; 'by parity of reason,' nyāyasāmyāt.

PARK, s. udyānaṃ rājodyānaṃ krīḍāvanaṃ kroḍāvāṭikā ākrīḍaḥ -ḍaṃ pramadavanaṃ sādhāraṇavanaṃ sādhāraṇodyānaṃ kṛtrimavanaṃ mṛgayāsthānaṃ mṛgayālayaṃ mṛgayābhūmiḥ f.; 'open space in a town,' sanniveśaḥ nikarṣaṇaṃ.

PARKER, PARK-KEEPER, s. udyānapālaḥ -lakaḥ udyānarakṣakaḥ.

PARLANCE, s. sambhāṣaṇaṃ saṃvādaḥ saṃlāpaḥ ālāpaḥ kathopakathanaṃ.

To PARLEY, v. n. (Confer) sambhāṣ saṃvad saṃlap; 'with an enemy,' yuddhamadhye śatruṇā saha sambhāṣ sandhiprasaṅgaṃ kṛ.

[Page 572a]

PARLEY, s. sambhāṣā -ṣaṇaṃ saṃlāpaḥ vādaḥ saṃvādaḥ; 'in war,' yuddhamadhye śatruṇā saha sambhāṣā sandhisambhāṣaṇaṃ sandhiprasaṅgaḥ.

PARLIAMENT, s. vicārasabhā sammantraṇasabhā vādaśālā saṃvādaśālā mantraśālā mahāsabhā śiṣṭasabhā prajāpratinidhisabhā.

PARLOR, s. ālāpaśālā saṃlāpaśālā kathopakathanaśālā upaveśanaśālā.

PAROCHIAL, a. purohitādhīnadeśasambandhī -ndhinī &c., paurohityadeśasambandhī &c., grāmikaḥ -kī -kaṃ grāmīyaḥ -yā -yaṃ grāmyaḥ -myā -myaṃ.

PARODY, s. vinodārthānukaraṇakavitā hāsyakaraṇārtham anukaraṇakāvyaṃ.

To PARODY, v. a. vinodārthaṃ or hāsyakaraṇārthaṃ śabdaparivarttanaṃ kṛ.

PAROLE, PAROL, s. vacanaṃ pratijñā aṅgīkāraḥ svīkāraḥ urīkāraḥ.

PARONOMASIA, PARONOMASY, s. śleṣaḥ śleṣavākyaṃ dvyarthavākyaṃ.

PARONYCHIA, a. nakhampacaḥ kuṇiḥ m., ciṣyaṃ nakharogaḥ.

PAROTIS, s. (The parotid gland) lālāśayaḥ lālādhāraḥ.

PAROXYSM, s. āveśaḥ avatāraḥ -taraṇaṃ aḥkramaḥ -maṇaṃ vegaḥ; 'of anger,' krodhāveśaḥ; 'of lust,' kāmāveśaḥ. See FIT, s.

PARRICIDAL, PARRICIDIOUS, a. (Pertaining to parricide) pitṛhatyāsambandhī &c., pitṛbadhaviṣayakaḥ -kā -kaṃ pitṛhatyārūpaḥ -pā -paṃ pitṛbadhātmakaḥ -kā -kaṃ.
     --(Committing parricide) pitṛghnaḥ -ghnī -ghnaṃ pitṛghātakaḥ &c.

PARRICIDE, s. (One who murders his father) pitṛhā m. (n) pitṛhantā m. (ntṛ) pitṛghnaḥ pitṛghātī m. (n) pitṛghātakaḥ pitṛghātukaḥ,
     --(Murder of a father) pitṛhatyā pitṛbadhaḥ pitṛghātaḥ pitṛhiṃsā.

PARROT, s. śukaḥ kīraḥ vakracañcuḥ m., vakratuṇḍaḥ raktatuṇḍaḥ cimiḥ m., ciriḥ m., raktapādaḥ kumāraḥ kiṅkirātaḥ phalāśanaḥ phalādanaḥ dāḍimapriyaḥ medhāvī m. (n); 'a flock of parrots,' śaukaṃ.

To PARRY, nivṛ (c. 10. -vārayati -yituṃ), vṛ pratihan (c. 2. -hanti -ntuṃ), pratiṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratidhātaṃ kṛ vāraṇaṃ kṛ.

To PARSE, v. a. padabhañjanaṃ kṛ padachedaṃ kṛ liṅganirdeśaṃ kṛ śabdānvayanirūpaṇaṃ kṛ.

PARSEE, s. (Persian) pārasīkaḥ pārasikaḥ.

PARSIMONIOUS, a. alpavyayī -yinī -yi (n) vyayaśaṅkitaḥ -tā -taṃ vyayaparāṅmukhaḥ -khā -khaṃ parimitavyayī &c., mitavyayī &c., kṛpaṇaḥ -ṇā -ṇaṃ arthaparaḥ &c. See MISERLY.

PARSIMONIOUSLY, adv. alpavyayena alpavyayapūrvvaṃ sakārpaṇyaṃ kṛpaṇavat.

PARSIMONIOUSNESS, PARSIMONY, s. alpavyayaḥ svalpavyayaḥ kārpaṇyaṃ kṛpaṇatā -tvaṃ vyayaśaṅkā vyayaparāṅmukhatā parimitavyayaḥ mitavyayaḥ dṛḍhamuṣṭitvaṃ,

PARSING, s. padabhañjanaṃ padachedaḥ śabdānvayanirūpaṇaṃ liṅganirdeśaḥ.

PARSLEY, s. (Apium involucratum) ajamodā.

PARSON, s. grāmapurohitaḥ grāmayājakaḥ grāmadharmmādhyakṣaḥ grāmaguruḥ m., grāmācāryyaḥ dharmmādhyāpakaḥ upādhyāyaḥ.

PARSONAGE, s. dharmmādhyāpakagṛhaṃ grāmapurohitādhyuṣitaṃ gṛhādi.

PART, s. (Portion, piece) bhāgaḥ aṃśaḥ khaṇḍaḥ -ṇḍakaḥ vibhāgaḥ śakalaḥ -laṃ bhittaṃ bhinnaṃ bhittiḥ f., lavaḥ dalaṃ vidalaṃ arddhaḥ.
     --(A portion or division considered by itself, but not really separated) deśaḥ pradeśaḥ uddeśaḥ ekadeśaḥ bhāgaḥ aṅgaṃ avayavaḥ; 'part of a wood,' vanaikadeśaḥ vanoddeśaḥ.
     --(Component part, member) aṅgaṃ avayavaḥ; 'inward part,' antaraṅgaṃ.
     --(Particular division) prakaraṇaṃ viṣayaḥ aṅgaṃ; 'minor part,' pratyaṅgaṃ.
     --(Share, portion allotted) vibhāgaḥ bhāgaḥ aṃśaḥ uddhāraḥ bhājitaṃ bhājyaṃ vaṇṭaḥ -ṇṭakaḥ.
     --(Interest, concern in) sambandhaḥ abhisambandhaḥ.
     --(Side, party) pakṣaḥ; 'to take one's part,' pakṣaṃ grah or udgrah pakṣodgrāhī or pakṣapātī &c. bhū.
     --(Particular business or duty) karmma n. (n) kāryyaṃ dharmmaḥ svakarmma n., svadharmmaḥ vṛttiḥ f., pravṛttiḥ f., guṇaḥ.
     --(Character in a drama) bhūmikā vṛttiḥ f.; 'act the part of a dear friend towards the rival wives,' karu priyasakhīvṛttiṃ sapatnījane.
     --(Parts, qualities) guṇāḥ m. pl., buddhiḥ f.
     --(Parts, region) deśaḥ pradeśaḥ uddeśaḥ; 'for the most part,' prāyas prāyaśas prāyeṇa bhūyas bhūyiṣṭhaṃ bāhulyena bahuśas bahutaraṃ; 'by parts, in parts,' aṃśatas bhāgatas bhāgaśas avayavaśas; 'in part, partly,' aṃśatas bhāgatas kiñcit īṣat; 'in two parts,' dvidhā; 'in four parts,' caturdhā; 'in many parts,' bahudhā; 'in how many parts?' katidhā; 'in good part,' sānugrahaṃ prasannaṃ hitaṃ priyaṃ anukūlaṃ.

To PART, v. a. (Disunite, divide, separate) viyuj viśleṣ bhid vibhid vichid vivic pṛthakkṛ śakalīkṛ.
     --(Distribute, divide into shares) vibhaj pravibhaj saṃvibhaj pṛthak pṛthag vibhaj aṃś (c. 10. aṃśayati -yituṃ), vyaṃs (c. 10. -aṃsayati -yituṃ), vaṇṭ parikḷp.
     --(Part the hair) sīmanta (nom. sīmantayati -yituṃ).

To PART, v. n. (Be separated or divided) viyuj in pass. (-yujyate) vibhid in pass. (-bhidyate) bhid viśleṣ (c. 4. (-śliṣyati -śleṣṭuṃ), vichid in pass., vigata (c. 1. -gacchati -gantuṃ), viyuktaḥ -ktā -ktaṃ bhū.
     --(Open in two, cleave open) sphuṭ (c. 1. sphoṭati, c. 6. sphuṭati -ṭituṃ), dal (c. 1. dalati -lituṃ), vidal vidalībhū vidalitaḥ -tā -taṃ bhū.
     --(Depart) apagat vyapagam apayā vyapayā.
     --(Bid farewell) āmantr anumantr.
     --(part with) tyaj (c. 1. tyajati tyaktuṃ), parityaj. See RESIGN.

To PARTAKE, v. n. aṃśaṃ or bhāgaṃ grah (c. 9. gṛhlāti grahītuṃ) or hṛ (c. 1. harati harttuṃ), bhāgī -ginī -gi bhū bhaj (c. 1. bhajate bhaktuṃ), saṃvibhaj aṃśaṃ bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ); 'in common with another,' anyena saha bhuj or bhaj.

PARTAKER, s. bhāgī m. -ginī f. (n) aṃśī m. -śinī f. (n) saṃvibhāgī &c., bhāgahārī m. (n) bhāgaharaḥ bhāgagrāhī m., aṃśahārī m., aṃśaharaḥ aṃśagrāhī m., aṃśakaḥ aṃśabhogī m., sahabhogī m., sahabhāgī m., bhāk m. (j) in comp., bhuk m. (j) in comp.

PARTED, p. p. (Separated) viyuktaḥ -ktā -ktaṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ vibhaktaḥ &c., viviktaḥ &c., vigataḥ -tā -taṃ; 'as the hair,' sīmantyamānaḥ -nā -naṃ.

PARTERRE, s. puṣpavāṭī -ṭikā kusumākaraḥ puṣpākaraḥ udyānaṃ.

PARTIAL, a. (Inclined to favor one side) pakṣapātī -tinī -ti (n) pakṣasnehī &c., svapakṣasnehī &c., pakṣānurāgī &c., pakṣodgrāhī &c., sapakṣapātaḥ -tā -taṃ pakṣapātakṛtasnehaḥ -hā -haṃ svapakṣakṛtasnehaḥ &c., saṅgī &c., saṅgavān -vatī -vat (t) saṅgayuktaḥ -ktā -ktaṃ pākṣikaḥ -kī -kaṃ,
     --(Not fair) asamaḥ -mā -maṃ asamadarśī &c., asamadṛṣṭiḥ -ṣṭiḥ -ṣṭi asamānavṛttiḥ -ttiḥ -tti.
     --(Not general or total) asārvvatrikaḥ -kī -kaṃ apūrṇaḥ -rṇā -rṇaṃ asampūrṇaḥ &c., asakalaḥ -lā -laṃ asamagraḥ -grā -graṃ avyāpī &c., avyāpakaḥ -kā -kaṃ avyāptaḥ -ptā -ptaṃ asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asarvvatravyāpī &c., ekāṅgī &c., ekadeśī &c., ekapakṣī &c., svaṇḍitaḥ -tā -taṃ khaṇḍa in comp.; 'partial deluge,' khaṇḍapralayaḥ; 'partial shower,' khaṇḍavṛṣṭiḥ f.; 'partial eclipse,' svaṇḍagrāsaḥ.

PARTIATITY, s. (Inclination to favor one side) pakṣapātaḥ -titā pakṣasnehaḥ svapakṣasnehaḥ pakṣodgrāhaḥ -hitvaṃ saṅgaḥ snehaḥ asamatā asamadṛṣṭiḥ f., asamabuddhiḥ f., pakṣatā pakṣānurāgaḥ.
     --(Fondness for) snehaḥ ruciḥ f., abhiruciḥ f., anurāgaḥ anuraktiḥ f., praṇayaḥ prema n. (n).

[Page 573a]

PARTIALLY, adv. (With undue bias to one side) sapakṣapātaṃ sapakṣasnehaṃ pakṣapātapūrvvaṃ saṅgapūrvvaṃ asamaṃ asamadṛṣṭyā.
     --(Not generally or totally) asarvvatas asarvvatra khaṇḍatas khaṇḍaśas aṃśatas asakalaṃ asākalyena akṛtsnaśas asamagraṃ bhāgatas ekadeśena ekabhāgena ekāṅgatas apūrṇaṃ asampūrṇaṃ khaṇḍa or khaṇḍita in comp.; as, 'partially learned,' khaṇḍavidyaḥ -dyā -dyaṃ or khaṇḍitavidyaḥ.

PARTIBLE, a. vibhājyaḥ -jyā -jyaṃ aṃśanīyaḥ -yā -yaṃ aṃśyaḥ -śyā -śyaṃ aṃśayitavyaḥ -vyā -vyaṃ vaṇṭanīyaḥ -yā -yaṃ pṛthakkaraṇīyaḥ &c.

PARTICIPANT, a. bhāgī -ginī -gi (n) saṃvibhāgī &c., aṃśī &c., samāṃśī &c., aṃśagrāhī -hiṇī &c., bhāk m. f. n. (j). See PARTAKER.

To PARTICIPATE, v. n. bhaj saṃvibhaj bhāgaṃ or aṃśaṃ grah or hṛ. See To PARTAKE.

PARTICIPATION, s. aṃśagrahaṇaṃ bhāgagrahaṇaṃ aṃśaharaṇaṃ bhāgaharaṇaṃ bhajanaṃ saṃvibhāgaḥ -gitvaṃ saṃvibhajanaṃ aṃśabhogaḥ aṃśaprāptiḥ f., aṃśaprāpaṇaṃ sahabhogaḥ sahabhūktiḥ f.

PARTICIPIAL, a. sakālakṛdantarūpaḥ -pā -paṃ kṛdantadharmmakaḥ -kā -kaṃ.

PARTICIPLE, s. sakālakṛdantaḥ kālabodhakakṛdantaḥ kṛdantaḥ.

PARTICLE, s. kaṇaḥ kaṇikā kaṇikaḥ lavaḥ leśaḥ aṇuḥ m., paramāṇuḥ m., kalā kākiṇikā sūkṣmaḥ sūkṣmāṇuḥ tilaḥ aṃśuḥ m., aṃśaḥ kṣudrāṃśaḥ sūkṣmāṃśaḥ tūstaṃ reṇuḥ m.; 'very minute particle,' aṇureṇuḥ m. f., atisūkṣmāṇuḥ m., sūcyagramṛttikā.
     --(In grammar) avyayaḥ -yaṃ avyayaśabdaḥ nipātaḥ; 'declinable particle,' arddhāvyayaṃ.

PARTICULAR, a. (Noting something peculiar or distinctive) viśeṣa in comp., viśiṣṭaḥ -ṣṭā -ṣṭaṃ viśeṣakaḥ -kā -kaṃ saviśeṣaḥ -ṣā -ṣaṃ viśeṣavān -vatī -vat (t) viśeṣaṇaḥ -ṇā -ṇaṃ avacchedakaḥ -kā -kaṃ vicchedakaḥ &c., paricchedakaḥ &c.; 'particular mark,' viśeṣalakṣaṇaṃ; 'particular duty,' viśeṣadharmmaḥ; 'particular condition,' daśāviśeṣaḥ; 'at particular times,' viśeṣakāle kālaviśeṣe.
     --(Distinct individual) viśiṣṭaḥ &c., viśeṣa in comp., vyaktaḥ -ktā -ktaṃ vyaktikaḥ -kā -kaṃ pṛthagvyaktikaḥ &c., pṛthagātmakaḥ &c., uddiṣṭaḥ -ṣṭā -ṣṭaṃ uddeśakaḥ -kā -kaṃ bhinnaḥ -nnā -nnaṃ viviktaḥ &c.; 'particular person,' amukajanaḥ amukavyaktiḥ f.
     --(Not general) asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ avyāpī -pinī -pi (n) avyāpakaḥ -kā -kaṃ avyāṣyaḥ -ṣyā -ṣyaṃ.
     --(Not common) aprākṛtaḥ -tī -taṃ alaukikaḥ -kī -kaṃ aprasiddhaḥ -ddhā -ddhaṃ.
     --(Special, more than ordinary) viśeṣa in comp., viśeṣakaḥ &c., adhikottaraḥ -rā -raṃ lokottaraḥ &c.; 'particular rule,' viśeṣavidhiḥ m.; 'particular occasion,' samayaviśeṣaḥ.
     --(Odd, singular) vilakṣaṇaḥ -ṇā -ṇaṃ apūrvvaḥ -rvvā -rvvaṃ alaukikaḥ -kī -kaṃ.
     --(Minute, attentive to particulars, strict) sūkṣmadarśī -rśinī &c., sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmaḥ -kṣmā -kṣmaṃ.

PARTICULAR, s. viśeṣaḥ avacchedaḥ vyavacchedaḥ vicchedaḥ.
     --(Single or distinct point) arthaḥ viṣayaḥ prakaraṇaṃ viśeṣaḥ; 'the particulars of a story,' vṛttāntaḥ; 'he told all the particulars,' sarvvavṛttāntam akathayat; 'in particular,' viśeṣatas.

PARTICULARITY, s. (Distinct notice of particulars) ekaikaśo nirdeśaḥ or samuddeśaḥ or uddeśaḥ viśeṣakathanaṃ sarvvavṛttāntakathanaṃ viśeṣanirdeśaḥ vyavacchedaḥ.
     --(Individuality) vyaktatā avyāptiḥ f., avyāpakatvaṃ asādhāraṇatā.
     --(Distinctness) bhinnatā vyaktiḥ f., pārthakyaṃ viśiṣṭatā.
     --(Detail) vivaraṇaṃ vistāraḥ.

PARTICULARIZATION, s. viśeṣavarṇanaṃ -nā viśeṣanirdeśaḥ viśeṣakathanaṃ sarvvavṛttāntakathanaṃ samuddeśaḥ vyavacchedaḥ parisaṃkhyā -khyānaṃ.

To PARTICULARIZE, v. a. ekaikaśo nirdiś (c. 6. -diśati -deṣṭuṃ) or uddiś or samuddiś or kath (c. 10. kathayati -yituṃ) or varṇ (c. 10. varṇayati -yituṃ), viśeṣavarṇanaṃ kṛ viśeṣanirdeśaṃ kṛ viśeṣakathanaṃ kṛ viśeṣa (nom. viśeṣayati -yituṃ), viśiṣ (c. 7. -śinaṣṭi -śeṣṭuṃ).

PARTICULARIZED, p. p. ekaikaśo nirdiṣṭaḥ -ṣṭā -ṣṭaṃ or samuddiṣṭaḥ &c. or uddiṣṭaḥ &c. or kathitaḥ -tā -taṃ viśeṣitaḥ &c., vyavacchinnaḥ -nnā -nnaṃ.

PARTICULARLY, adv. (In an especial manner) viśeṣatas viśeṣeṇa saviśeṣaṃ mukhyaśas pradhānatas.
     --(Distinctly, severally) vyaktaṃ viviktaṃ pṛthak avayavaśas.
     --(Minutely) atisūkṣmatvena.

PARTING, s. (Separation) viyogaḥ viprayogaḥ vigamaḥ virahaḥ viśleṣaḥ praviśleṣaḥ vipralambhaḥ bhedaḥ vibhedaḥ vibhāgaḥ pravibhāgaḥ pṛthagbhāvaḥ pṛthaktvaṃ apagamaḥ.
     --(Of the hair) sīmantaḥ.

PARTING, a. (Given at parting) prasthānikaḥ -kī -kaṃ prāsthānikaḥ -kī -kaṃ prasthāna or prayāṇa in comp.; as, 'a parting embrace,' prasthānāliṅganaṃ.

PARTISAN, s. pakṣapātī m. (n) sapakṣaḥ ekapakṣaḥ pakṣakaḥ pakṣadhārī m., pakṣadharaḥ pakṣāvalambī m. (n) pakṣaḥ pārśvakaḥ pārśvikaḥ sahotthāyī m. (n) arthī m., ānugrāhakaḥ saṅgī m., anuṣaṅgī m. (n).

PARTISANSHIP, s. pakṣapātitā pakṣapātaḥ pakṣadhāraṇaṃ -ritā pakṣāvalambanaṃ.

PARTITION, s. (Separation) paricchittiḥ f., paricchedaḥ. See PARTING, s.
     --(Division of shares) vibhāgaḥ vibhāgakalpanaṃ -nā bhāgakaraṇaṃ bhāgaḥ aṃśanaṃ uddhāraḥ uddhāravibhāgaḥ vaṇṭanaṃ.
     --(That by which separation is made, a wall, &c.) bhittiḥ f., bhittikā vyavadhānaṃ vyavadhā sandhiḥ m.

To PARTITION, v. a. (Divide) vibhid bhid vichid parichid chid vibhaj pṛthakkṛ.
     --(Distribute into shares) vibhaj pravibhaj saṃvibhaj aṃś vyaṃs aṃśāṃśi dā or kḷp or parikḷp vaṇṭ vaṇṭanaṃ kṛ.

PARTITIONED, p. p. vibhaktaḥ -ktā -ktaṃ pravibhaktaḥ &c., saṃvibhaktaḥ &c., aṃśitaḥ -tā -taṃ parikalpitaḥ &c., uddhṛtaḥ &c., kṛtavaṇṭanaḥ -nā -naṃ.

PARTLY, adv. aṃśatas bhāgatas kiñcit īṣat kiyat kiyatparyyantaṃ alpaṃ alpamātraṃ.

PARTNER, s. sahāyaḥ sahakārī m. (n) saṅgī m. (n) sambhūyakārī m., aṃśī m., samāṃśī m., saṃsargī m., aṃśagrāhī m., aṃśabhogī m., sahabhogī m., sahabhāgī m., sahavarttī m., bhāgī m., pratiyogī m., utsaṅgī m., anuṣaṅgī m., sajūḥ m. (s) pakṣakaḥ.
     --(Partner of joys and sorrows, as a husband or wife) samaduḥkhasukhaḥ -khā. See HUSBAND, WIFE, MATE, &c.

PARINERSHIP, s. samāṃśitā -tvaṃ sahāyatā sambhūyakāritā -tvaṃ sambhūyasamutthānaṃ saṃsargitā -tvaṃ pratiyogitā sahakāritā.

PARTRIDGE, s. tittiraḥ tittiriḥ m., cakoraḥ -rakaḥ kṛkaṇaḥ krakaṇaḥ krakaraḥ kapiñjalaḥ ṭiṭṭibhaḥ; 'flock of partridges,' taittiraṃ.

PARTURIENT, a. āsannaprasavā āsannaprasavavedanā prasavonmukhā upasthitaprasavakālā āsannaprasavakālā.

PARTURITION, s. prasavaḥ prasūtiḥ f., sūtiḥ f., sūḥ f., sūtyā jananaṃ utyādanaṃ.

PARTY, s. (Side, cause) pakṣaḥ mataṃ; 'one's own party,' ātmapakṣaḥ svapakṣaḥ; 'belonging to one's own party,' svapakṣāvalambī m., svapakṣapātī ātmapakṣadhārī m. (n); 'one of the opposite party,' vipakṣaḥ pratipakṣaḥ; 'attachment to a party,' pakṣapātaḥ. See PARTIALITY, PARTISANSHIP.
     --(Number of persons associated in opposition to others) pakṣaḥ sapakṣiṇaḥ m. pl., sapakṣiṇāṃ gaṇaḥ or saṃsargaḥ or samūhaḥ or saṅghātaḥ or saṅgaḥ śākhā.
     --(One of two litigants) vādī m. (n) arthī m.
     --(Set of people) gaṇaḥ paṃktiḥ f., samūhaḥ saṅghaḥ saṅghātaḥ maṇḍalaṃ dalaṃ; 'a party of men,' puruṣagaṇaḥ janasamūhaḥ; 'of soldiers,' sainyadalaṃ; 'of rogues,' dhūrttamaṇḍalaṃ.
     --(Assembly) sabhā paṃktiḥ f., samājaḥ rāserasaḥ.
     --(Convivial party) sahabhojanaṃ sambhojanaṃ sahapānaṃ sampītiḥ f., uccatālaṃ.
     --(Person particularized) vivakṣitajanaḥ vyaktiḥ f., manuṣyaḥ janaḥ vivakṣitamanuṣyaḥ.
     --(One concerned or interested) sambandhī m. (n) bhāgī m., aṃśī m.

PARTY, a. pakṣa in comp., pākṣikaḥ -kī -kaṃ pākṣaḥ -kṣī -kṣaṃ.

PARTY-COLORED, a. nānāvarṇaḥ -rṇā -rṇaṃ nānāraṅgaḥ -ṅgā -ṅgaṃ citravicitraḥ -trā -traṃ vicitravarṇaḥ &c., vicitraraṅgaḥ &c.

PARTYISM, s. pakṣapātitā. See PARTISANSHIP, PARTIALITY.

PARTY-MAN, s. pakṣapātī m. (n) pakṣakaḥ pārśvikaḥ. See PARTISAN.

PARTY-WALL, s. bhittiḥ f., bhittikā kuḍyaṃ -ḍyakaṃ. See PARTITION.

PĀRVATĪ, s. (The goddess Durgā, the wife of Śiva and mother of Kārtikeya and Ganeśa, called Pārvatī in her capacity of daughter of Himāla, the sovereign of the snowy mountains. She has many names, some of which will be found under the head of Bhavānī and Durgā. They are here all collected together) pārvvatī haimavatī himavatsutā himaśailajā himajā devī mahādevī umā durgā kālī caṇḍī caṇḍikā kālikā bhavānī gaurī maṅgalāgaurī sarvvamaṅgalā bhairavī bhadrakālī rudrāṇī sarvvāṇī īśvarī śivā mṛḍānī ambā ambikā jagadambā jaganmātā f. (tṛ) dakṣajā śyāmā bhagavatī jyeṣṭhāgaurī mahāmāyā śākambharī kātyāyanī aparṇā śāmbhavī śāvarī ṣaṣṭhī.

PARVENU, s. (An upstart) āgantukaḥ āgantuḥ m.

PASQUINADE, s. nindālekhaḥ nindārthakalekhaḥ upahāsakakavitā.

To PASS, v. n. (Move, go) gam yā cal car sṛ i &c.
     --(Be spent, go on, as time, &c.) vṛt (c. 1. varttate -rttituṃ), pravṛt gam
     --(Gain currency) pracalībhū pracalitaḥ -tā -taṃ bhū pracal pracar. (Be enacted) sidh (c. 4. sidhyati seddhuṃ), siddhībhū niṣyannībhū vyavasthāpitaḥ -tā -taṃ bhū.
     --(Be approved) sammataḥ -tā -taṃ bhū.
     --(Occur, come to pass) upasthā samupasthā upapad sampad upapannaḥ -nnā -nnaṃ bhū āpat sambhū saṃvṛt saṃvṛttaḥ -ttā -ttaṃ bhū āgam upāgam ghaṭ.
     --(Be transferred) saṃkram (c. 1. -krāmati -kramituṃ), upasaṃkram.
     --(Pass away, disappear, fade away) naś praṇaś kṣi pralī vilī pravilī tirogam tirobhū kṣar.
     --(Pass away, as time, &c.) atikram ativṛt atī vyatī samatī gam; 'six months passed away,' ṣaṇmāsam atyavarttata; 'six seasons passed away,' ṛtūnāṃ ṣaṭ samatyayuḥ; 'let not the moment pass away,' nātivartteta kṣaṇaṃ.
     --(Pass by) atikram atī atigam aticar atiyā samatiyā.
     --(Pass on) prayā pragam pravṛt prasṛ gam yā; 'jokes pass,' pravarttate hāsaḥ.
     --(Pass over, cross) tṝ atitṝ nistṝ atikram atī.
     --(Let pass, omit) tyaj parityaj utsṛj visṛj upekṣ; 'let it pass,' yātu; 'that which passes in the mind,' manogataṃ antargataṃ manaḥ.

To PASS, v. a. (Go over, through, beyond, cross or pass over) tṝ (c. 1. tarati -rituṃ -rītuṃ), atitṝ santṝ nistṝ uttṝ samuṃttṝ atikram vyatikram atī vyatī atigam pāraṃ gam (c. 1. gacchati gantuṃ); 'to pass a river,' nadīpāraṃ gam.
     --(Spend time, &c.) gam (c. 10. gamayati -yituṃ), parigam vṛt (c. 10. varttayati -yituṃ), (c. 1. nayati nituṃ), vah (c. 10. vāhayati -yituṃ), vihṛ (c. 1. -harati -te -harttuṃ), vivas (c. 1. -vasati -vastuṃ); 'eight years were passed,' aṣṭau samāḥ parigamitāḥ; 'he passes his days,' divasāni gamayati; 'he passed the night,' niśāṃ nināya; 'passing the night there,' tatra rātriṃ vyuṣya.
     --(Cause to move) cal (c. 10. cālayati -yituṃ), sañcal sañcar (c. 10. -cārayati -yituṃ), sthānāntarīkṛ.
     --(Transfer) saṃkram (c. 10. -krāmayati -yituṃ), upasaṃkram.
     --(Enact) siddhaṃ -ddhāṃ kṛ siddhīkṛ niṣpannaṃ -nnāṃ kṛ niṣpad (c. 10. -pādayati -yituṃ), vyavasthā in caus. (-sthāpayati -yituṃ) sthā vyavasthāṃ kṛ.
     --(Pass sentence) nirṇayaṃ kṛ praṇayanaṃ kṛ.
     --(Pass by) atikram vyatikram samatikram ativṛt aticar atigam atiyā samatiyā atī vyatī atyabhisṛ.
     --(Pass by, neglect) tyaj parityaj hā apahā apās utsṛj atisṛj laṅgh ullaṅgh.
     --(Pass off). See To PALM.
     --(Pass over, overlook) upekṣ samupekṣ kṣam &c. See OVERLOOK.
     --(Pass through the bowels, &c.) See To EVACUATE.

PASS, s. (Narrow passage, defile) saṅkaṭapathaḥ saṅkaṭamārgaḥ durgamārgaḥ saṅkaṭaṃ sañcaraḥ sañcāraḥ durgaṃ ghargharaḥ.
     --(Fissure between hills) darī -rā vidaraḥ ranghraṃ.
     --(Passport) abhijñānapatraṃ abhayapatraṃ.
     --(Thrust in feneing) prahāraḥ yaṣṭiprasāraṇaṃ.
     --(State, distressed state) daśā avasthā gatiḥ f., durdaśā durgatiḥ f., kaṣṭaṃ.

PASSABLE, a. (That may be crossed or travelled over) tāryyaḥ -ryyā -ryyaṃ taraṇīyaḥ -yā -yaṃ gamyaḥ -myā -myaṃ gamanīyaḥ -yā -yaṃ gamanayogyaḥ -gyā -gyaṃ sugamaḥ -mā -maṃ ullaṃghyaḥ -ghyā -ghyaṃ.
     --(Tolerable) viguṇaḥ -ṇā -ṇaṃ sahanīyaḥ -yā -yaṃ sahyaḥ -hyā -hyaṃ.
     --(Current) pracalaḥ -lā -laṃ.

PASSABLY, adv. viguṇaṃ sahanīyaṃ yāvattāvat. See TOLERABLY.

PASSAGE, s. (Act of passing) gamanaṃ taraṇaṃ uttaraṇaṃ calanaṃ gatiḥ f., taraḥ; 'to and fro,' gamanāgamanaṃ gatāgataṃ yātāyātaṃ.
     --(Passing through or beyond) saṅkramaḥ -maṇaṃ saṅkrantiḥ f., sañcāraḥ krāntiḥ f., atikramaḥ -maṇaṃ pāragamanaṃ ullaṃghanaṃ.
     --(Time of passing) gamanakālaḥ saṅkramakālaḥ pāragamanakālaḥ.
     --(Road, way) pathaḥ mārgaḥ dvāraṃ.
     --(Difficult passage) saṃkramaḥ -maṃ saṃkrāmaḥ sañcāraḥ sañcaraḥ durgamārgaḥ durgapathaḥ durgaṃ.
     --(Liberty to pass) gamanaśaktiḥ f., gamanādhikāraḥ.
     --(Of a book) sthalaṃ deśaḥ ekadeśaḥ vacanaṃ; 'a passage of scripture,' vedasya ekadeśaḥ.
     --(Occurrence) vṛttaṃ bhūtaṃ.

PASSAGE-MONEY, s. ātāraḥ ātaraḥ taramūlyaṃ tarapaṇyaṃ tārikaṃ tāryyaṃ.

PASSED, p. p. (Gone by) atikrāntaḥ -ntā -ntaṃ atītaḥ -tā -taṃ vyatītaḥ &c., sampravṛttaḥ -ttā -ttaṃ.
     --(Crossed, gone through or over) tīrṇaḥ -rṇā -rṇaṃ uttīrṇaḥ &c., saṃkrāntaḥ -ntā -ntaṃ pāragataḥ -tā -taṃ; hard to be passed, dustaraḥ -rā -raṃ duratyayaḥ -yā -yaṃ durgamaḥ -mā -maṃ.
     --(Passed over) laṃghitaḥ -tā -taṃ ullaṃghitaḥ &c.
     --(Spent, as time) gamitaḥ -tā -taṃ nītaḥ -tā -taṃ.
     --(As faeces, &c.) hannaḥ -nnā -nnaṃ gūnaḥ -nā -naṃ uccaritaḥ -tā -taṃ uccāritaḥ &c.
     --(Ended, gone). See PAST.

PASSENGER, s. (Traveller) pathikaḥ yātrikaḥ yāyī m. (n) gāmī m., gamī m., mārgasthaḥ pathasthaḥ pādavikaḥ sāraṇikaḥ.
     --(One who crosses) tarī m., taraḥ taritā m. (tṛ) tarttarīkaḥ uttaraṇakṛt m.
     --(In a vessel) nauyāyī m., naugāmī m., naukāntarvarttī m., naukārūḍhaḥ auḍupikaḥ.

PASSER, s. tarī m. (n) taraḥ taritā m. (tṛ) tarttarīkaḥ gāmī m.

[Page 575a]

PASSIBILITY, s. sukhaduḥkhakṣamatā sukhaduḥkhavedanakṣamatā sukhaduḥkhayogyatā sukhaduḥkhasahatvaṃ sukhaduḥkhaveditvaṃ.

PASSIBLE, a. sukhaduḥkhakṣamaḥ -mā -maṃ sukhaduḥkhavedanakṣamaḥ -mā -maṃ sukhaduḥkhayogyaḥ -gyā -gyaṃ sukhaduḥkhavedī -dinī -di (n).

PASSING, s. (The act) taraṇaṃ uttaraṇaṃ gamanaṃ calanaṃ. See PASSAGE. (Passing by) atyayaḥ atikramaḥ.

PASSING, part. taran -rantī -rat (t) gāmī -minī -mi (n) yāyī &c.
     --(Surpassing) atigaḥ -gā -gaṃ atikrāmakaḥ -kā -kaṃ.

PASSING, a. (Eminent) uttamaḥ -mā -maṃ paramaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

PASSING, adv. atyantaṃ atiśayena atimātraṃ ati or atiśaya in comp.

PASSION, s. (Feeling or affection of the mind) manobhāvaḥ bhāvaḥ manovikāraḥ manovikṛtiḥ f., vikāraḥ vikṛtiḥ f., manovṛttiḥ f., vṛttiḥ f., rāgaḥ manorāgaḥ rasaḥ manodharmmaḥ; 'passion of love,' kāmavikāraḥ kāmavikṛtiḥ f.; 'of anger,' krodhavikāraḥ; 'of lust,' lobhavikāraḥ. The word indriyāṇi n. pl., may sometimes be used generally to express 'the passions'; as, 'restraint of the passions,' indriyanigrahaḥ indriyadamanaṃ kāmakrodhalobhādidamanaṃ; 'having the passions subdued,' jitendriyaḥ -yā -yaṃ; 'void of passions,' vītarāgaḥ -gā -gaṃ viraktaḥ -ktā -ktaṃ virāgī &c.; 'absence of passion,' vairāgyaṃ virāgaḥ viraktiḥ rāgahīnatā; 'having passions,' rāgī &c., anurāgī &c.; 'the class of six passions, viz. desire, wrath, avarice, bewilderment, pride, and envy,' ṣaḍvargaḥ.
     --(Anger, warmth of temper, rage) krodhaḥ kopaḥ prakopaḥ roṣaḥ amarṣaḥ saṃrambhaḥ pratirambhaḥ uttāpaḥ ugratā -tvaṃ caṇḍatā tigmatā uṣmaḥ khaṣpaṃ bhāmaḥ kaiśikaḥ; 'fit of passion,' krodhāveśaḥ; 'in a passion,' kruddhaḥ -ddhā -ddhaṃ krodhī &c., jātakrodhaḥ -dhā -dhaṃ jātāmarṣaḥ -rṣā -rṣaṃ.
     --(Mental agitation or excitement) manaḥkṣobhaḥ cittakṣobhaḥ cittavegaḥ manastāpaḥ manovyākulatā uttāpaḥ vyākṣobhaḥ.
     --(Love, lust) kāmaḥ kāmitā kāmukatvaṃ madaḥ madanaḥ smaraḥ anurāgaḥ smaramohaḥ kaiśikaḥ.
     --(Eager desire) lālasā lobhaḥ utkaṇṭhā utsukatā autsukyaṃ.
     --(Suffering) duḥkhabhogaḥ duḥkhaṃ vyathā pīḍā kleśaḥ śramaḥ.
     --(As opposed to action) sahanaṃ sahatvaṃ grahaṇaṃ karmmāśrayatvaṃ karmmapātratā.
     --(The quality or property of passion) rajas n.

PASSIONATE, a. (Easily moved to anger) śīghrakopī -pinī -pi (n) śīghrakrodhī &c., sulabhakopaḥ -pā -paṃ krodhī &c., krodhanaḥ -nā -naṃ kopī &c., kopanaḥ -nā -naṃ krodhaśīlaḥ -lā -laṃ kopaśīlaḥ &c., amarṣī &c., saṃrambhī &c., amarṣaṇaḥ -ṇā -ṇaṃ roṣaṇaḥ -ṇā -ṇaṃ roṣaśīlaḥ &c., saṃrambhaśīlaḥ &c., kopiṣṭhaḥ -ṣṭhā -ṣṭhaṃ krodhiṣṭhaḥ &c., pittavegī &c., bhāmī &c., pittasvabhāvaḥ -vā -vaṃ; 'very passionate,' atyantakopanaḥ -nā -naṃ.
     --(Highly excitable, warm, ardent) santāpaśīlaḥ -lā -laṃ uttāpaśīlaḥ &c., caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ &c., caṇḍavān -vatī -vat (t) uṣṇaḥ -ṣṇā -ṣṇaṃ ugraḥ -grā -graṃ raudraḥ -drī -draṃ tigmaḥ -gmā -gmaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Full of strong feeling) rāgī &c., rāgavān &c., rāgānvitaḥ -tā -taṃ sarāgaḥ -gā -gaṃ saṃraktaḥ -ktā -ktaṃ sānurāgaḥ &c., anurāgī &c., rāgiṣṭhaḥ &c., anuraktaḥ &c., sarasaḥ -sā -saṃ rasī &c., rasikaḥ &c., utkaṇṭhitaḥ -tā -taṃ.
     --(Having the quality or property of passion) rajoguṇī &c.; 'a passionate woman,' kopanā bhāminī.

PASSIONATELY, adv. (With strong feeling) sarāgaṃ rāgeṇa rāgapūrvvaṃ sānurāgaṃ sarasaṃ.
     --(Ardently) atikautūhalena tīkṣṇaṃ sataikṣṇyaṃ caṇḍaṃ pracaṇḍaṃ uccaṇḍaṃ utkaṇṭhāpūrvvaṃ.
     --(With anger) sakopaṃ sakrodhaṃ saroṣaṃ sāmarṣaṃ saṃrambhapūrvvaṃ.

PASSIONATENESS, s. śīghrakopitā kopaśīlatā krodhaśīlatā krodhavaśatā krodhādhīnatā pittasvabhāvaḥ.
     --(Strong feeling) sānurāgatā sarāgatā anurāgaḥ.

PASSIONLESS, a. vītarāgaḥ -gā -gaṃ rāgahīnaḥ -nā -naṃ śāntarāgaḥ &c., virāgī -giṇī -gi (n) viraktaḥ -ktā -ktaṃ ananurāgī &c.

PASSIVE, a. (Suffering without resistance) sahanaḥ -nā -naṃ saha -hā -haṃ sahiṣṇuḥ -ṣṇuḥ -ṣṇu sahanadharmmakaḥ -kā -kaṃ sahanavṛttiḥ -ttiḥ tti sahanaśīlaḥ -lā -laṃ sahanadharmmā -rmmā -rmma (n) titikṣuḥ -kṣuḥ -kṣu anivārakaḥ -kā -kaṃ apratīkārakaḥ &c.
     --(Opposed to active, not an actor) niśceṣṭaḥ -ṣṭā -ṣṭaṃ niṣkriyaḥ -yā -yaṃ apravarttakaḥ -kā -kaṃ kriyāśūnyaḥ -nyā -nyaṃ karmmapātraṃ karmmādhāraḥ karmmāśrayaḥ.
     --(In grammar, the passive voice) karmmaṇivācyaṃ karmmaṇi ātmarnepadaṃ; 'reflective passive,' karmmaṇikarttṛvācyaṃ; 'impersonal passive,' bhāvavācyaṃ. The grammatical symbol for the passive is ḍhabhāvaḥ.

PASSIVENESS, PASSIVITY, s. sahanatvaṃ sahiṣṇutā sahanaśīlatā sahanadharmmaḥ sahanavṛttiḥ f.
     --(Opposed to activity) niśceṣṭatā -tvaṃ niṣkriyatā karmmapātratā karmmāśrayatā.

PASSPORT, s. abhayapatraṃ abhayavāk f. (c) abhijñānapatraṃ abhijñāmudrā abhijñānaṃ mudrā.

PAST, p. p. or a. (Gone by, not present) gataḥ -tā -taṃ bhūtaḥ -tā -taṃ atītaḥ -tā -taṃ vyatītaḥ &c., samatītaḥ &c., vyapetaḥ &c., vṛttaḥ -ttā -ttaṃ saṃvṛttaḥ &c., atikrāntaḥ -ntā -ntaṃ nibhūtaḥ -tā -taṃ parokṣaḥ -kṣā -kṣaṃ pratītaḥ -tā -taṃ. See PASSED. (Former, relating to the past) pūrvvaḥ -rvvā -rvvaṃ paurvvaḥ -rvvī -rvvaṃ paurvvikaḥ -kī -kaṃ pūrvvatanaḥ -nī -naṃ prāktanaḥ -nī -naṃ; 'in past times,' purā pūrvvaṃ parokṣe.
     --(Ended, accomplished) vṛttaḥ -ttā -ttaṃ nirvṛttaḥ &c., samāptaḥ -ptā -ptaṃ.
     --(Past tense) adyatanabhūtaḥ -taṃ parokṣabhūtaṃ atītakālaḥ.

PAST, s. (Past time) gatakālaḥ bhūtakālaḥ atītakālaḥ prākkālaṃ pūrvvakālaṃ parokṣaṃ; 'knowing past and future,' parāvaradṛk m. f. n. (ś).

PAST, adv. (Beyond) ati prefixed; as, 'past mortal strength,' atimānuṣaśakti. Expressed also by a or nir prefixed, or by the use of the passive participle atīta hīna tyakta naṣṭa atikrānta &c. in comp.; as, 'past cure,' asādhyaḥ -dhyā -dhyaṃ nirupacāraḥ -rā -raṃ oṣadhipathātigaḥ -gā -gaṃ; 'past the range of sight,' cakṣurviṣayātikrāntaḥ -ntā -ntaṃ; 'past work,' atītavyavahāraḥ -rā -raṃ; 'past remedy,' upāyātītaḥ -tā -taṃ; 'past age,' vayotītaḥ &c.; 'past all sense of shame,' nirlajjaḥ -jjā -jjaṃ lajjāhīnaḥ -nā -naṃ naṣṭalajjaḥ &c., tyaktalajjaḥ &c.

PASTE, s. udapeṣaṃ udakapeṣaṃ jalapeṣaṃ udakacūrṇaṃ goghūmasambhavaṃ.

To PASTE, v. a. udapeṣeṇa bandh (c. 9. badhnāti banddhuṃ) or sambandh udapeṣeṇa lip (c. 6. limpati leptuṃ).

PASTEBOARD, s. sthūlakārpāsaṃ ghanapatraṃ dṛḍhakārpāsaṃ sthūlapatraṃ.

PASTERN, s. aśvakhurasandhiḥ m., aśvasya khuroparisthaḥ pādabhāgaḥ.

PASTIME, s. vinodaḥ krīḍā vihāraḥ khelā -lanaṃ vilāsaḥ kautukaṃ krīḍākautukaṃ keliḥ -lī m. f., līlā devanaṃ parīhāsaḥ narmma n. (n) kūrdanaṃ rāserasaḥ; 'juvenile,' bālakrīḍā bālalīlā bālacaritraṃ.

PASTOR, s. (Shepherd) meṣapālaḥ -lakaḥ meṣapoṣakaḥ.
     --(Religious instructor) dharmmopadeśakaḥ dharmmādhyāpakaḥ ācāryyaḥ guruḥ m., upādhyāyaḥ.

PASTORAL, a. (Pertaining to shepherds) meṣapālasambandhī &c., meṣapālaviṣayaḥ -yā -yaṃ.
     --(Pertaining to a minister of religion) dharmmopadeśakasambandhī &c., dharmmādhyāpakasambandhī &c., dharmmopadeśaviṣayaḥ -yā -yaṃ.

PASTORAL, s. (Poem) meṣapālanādiviṣayakaṃ kāvyaṃ gomeṣādiviṣayaṃ gītaṃ.

PASTRY, s. piṣṭakaṃ piṣṭikaṃ piṣṭānnaṃ miṣṭānnaṃ āpūpikaṃ śāṣkulikaṃ.

PASTRY-COOK, s. piṣṭakakārī m. -riṇī f. (n) piṣṭānnakṛt m., miṣṭānnakṛt piṣṭakavikrayī m. -yiṇī f. (n) āpūpikaḥ -kī.

PASTURAGE, s. (Grazing ground) gocaraḥ gopracāraḥ gomeṣādicāraṇasthānaṃ gocāraṇakṣetraṃ gocāraṇabhūmiḥ.
     --(Meadow grass) yavasaḥ yāvasaḥ kṣetriyaṃ pāśavapālanaṃ paśavyaṃ ghāsaḥ tṛṇaṃ gavādanaṃ.

PASTURE, s. (Grass for cattle) gavādanaṃ gobhakṣaṇaṃ yavasaḥ paśavyaṃ paśubhojanaṃ paśukhādyaṃ ghāsaḥ tṛṇaṃ.
     --(Ground covered with grass for grazing) yāvasabhūmiḥ f., yavasīyabhūmiḥ f., gocāraṇabhūmiḥ f., paśucāraṇabhūḥ f., śāḍvalabhūḥ f., śādvalabhūmiḥ. See PASTURAGE.

To PASTURE, v. a. (Graze) car (c. 10. cārayati -yituṃ), tṛṇaṃ bhuj or khād or .

To PASTURE, v. n. (Graze) car (c. 1. carati -rituṃ), tṛṇ tṛṇaṃ khād &c.

PASTY, a. audapeṣikaḥ -kī -kaṃ udapeṣaguṇakaḥ -kā -kaṃ.

PASTY, s. (Pie made of paste) piṣṭakaḥ -kaṃ piṣṭikaṃ śaṣkulī.

PAT, a. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ saṅgataḥ -tā -taṃ. See FIT.

PAT, adv. yuktaṃ yathāyogyaṃ samyak añjasā samañjasaṃ. See FITLY.

PAT, s. (Light blow) laghuprahāraḥ laghvāghātaḥ capeṭaḥ capeṭāghātaḥ.
     --(Flattish lump) īṣannimnapiṇḍaḥ; 'of butter,' navanītapiṇḍaḥ.

To PAT, v. a. capeṭena prahṛ or āhan laghuprahāraṃ kṛ laghu prahṛ.
     --(A horse, &c.) sphal (c. 10. sphālayati -yituṃ), āsphal sphālanaṃ kṛ.

PATCH, s. (Piece of cloth) vastrakhaṇḍaḥ paṭakhaṇḍaḥ; 'patched garment,' karpaṭaḥ kanthā; 'weaving one,' kanthādhāraṇaṃ karpaṭadhāraṇaṃ; 'a beggar who wears one,' karpaṭadhārī m. (n) kanthādhārī m., karpaṭī m., karpaṭikaḥ.
     --(Piece of any thing) khaṇḍaḥ -ṇḍaṃ śakalaḥ -laṃ.

To PATCH, v. a. vastrakhaṇḍaṃ niṣiv (c. 4. -ṣīvyati -ṣevituṃ) or niviś (c. 10. -veśayati -yituṃ), jīrṇavastrāṇi samādhā (c. 3. -dadhāti -dhatte -dhātuṃ) or sandhā kanthā (nom. kanthāyati), karpaṭa (nom. karpaṭāyati).

PATCHED, p. p. or a. khaṇḍī -ṇḍinī -ṇḍi (n) khaṇḍamayaḥ -yī -yaṃ khaṇḍayuktaḥ -ktā -ktaṃ khaṇḍarūpaḥ -pā -paṃ; 'patched garments.' See PATCH, s.

PATCHER, s. vastrakhaṇḍasandhātā m. (tṛ) jīrṇavastrasamādhātā m.

PATCH-WORK, s. khaṇḍakarmma n. (n) kanthākaraṇaṃ karpaṭakaraṇaṃ.

PATE, s. mastakāgraṃ mastakaḥ -kaṃ muṇḍaḥ -ṇḍaṃ -ṇḍakaṃ. See HEAD, s.

PATENT, a. (Plain) spaṣṭaḥ -ṣṭā -ṣṭaṃ vispaṣṭaḥ &c., vyaktaḥ -ktā -ktaṃ pravyaktaḥ &c., pratyakṣaḥ -kṣā -kṣaṃ prakāśaḥ -śā -śaṃ sugamaḥ -mā -maṃ.

PATENT, s. viśeṣādhikārapatraṃ -trikā prakāśapatraṃ prakāśalekhyaṃ.

PATENTEE, s. prakāśapatradhārī m. (n) adhikārapatradhārī m. (n).

PATER-FAMILIAS, s. kuṭumbī m. (n) kauṭumbikaḥ kulapatiḥ m., kulodvahaḥ.

PATERNAL, a. paitṛkaḥ -kī -kaṃ paitrikaḥ &c., pitṛkaḥ -kā -kaṃ paitraḥ -trī -traṃ pitryaḥ -tryā -tryaṃ pitṛ in comp.; 'paternal mansion,' pitṛmandiraṃ; 'paternal aunt,' pitṛṣvasā f. (sṛ); 'paternal affection,' putrasnehaḥ sutasnehaḥ vātsalyaṃ.
     --(Like a father) pitṛtulyaḥ -lyā -lyaṃ pitṛsadṛśaḥ -śī -śaṃ pitṛsannibhaḥ -bhā -bhaṃ pitṛsamaḥ -mā -maṃ.
     --(Derived from a father) pitṛprāptaḥ -ptā -ptaṃ pitrāgataḥ -tā -taṃ pitṛkramāyātaḥ -tā -taṃ; 'paternal estate,' paitṛkabhūmiḥ f.

PATERNALLY, adv. pitṛvat tātavat janakavat pitṛrūpeṇa.

PATERNITY, s. pitṛtvaṃ -tā janakatā -tvaṃ pitṛbhāvaḥ paitṛkatvaṃ pitṛdharmmaḥ

[Page 576b]

PATH, s. pathaḥ panthāḥ m. (pathin) mārgaḥ paddhatiḥ -tī f., padaviḥ -vī f., saraṇiḥ -ṇī f., sṛtiḥ f., vartma n. (n) vartmaniḥ f., varttaniḥ -nī f., adhvā m. (n) ayanaṃ padyā ekapadī; 'of the planets,' kakṣaḥ -kṣā; 'the right path,' satpathaḥ sanmārgaḥ; 'the wrong path,' utpathaḥ kupathaḥ unmārgaḥ vimārgaḥ; 'going on the wrong path,' unmārgagāmī &c.; 'to seduce from the right path,' utpathaṃ nī (c. 1. nayati netuṃ).

PATHETIC, PATHETICAL, a. karuṇārasamayaḥ -yī -yaṃ karuṇārasātmakaḥ -kā -kaṃ rasikaḥ -kā -kaṃ karuṇājanakaḥ -kā -kaṃ karuṇotpādakaḥ -kā -kaṃ kāruṇikaḥ -kī -kaṃ karuṇātmakaḥ -kā -kaṃ hṛdayaṅgamaḥ -mā -maṃ hṛdayavedhakaḥ &c., hṛdayāvid m. f. n. (dh) manodrāvakaḥ &c., cittamohakaḥ &c., cittamohajanakaḥ &c. See MOVING, a.

PATHETICALLY, adv. sarasaṃ karuṇārasapūrvvaṃ sakāruṇyaṃ karuṇaṃ yathā karuṇā jāyate or yathā hṛdayaṃ spṛśyate tathāprakāreṇa.

PATHIC, s. (Catamite) viṭaḥ veśyācāryyaḥ nāraṅgaḥ; 'keeper of pathics,' viṭapaḥ.

PATHLESS, a. apathaḥ -thā -thaṃ niṣyathaḥ -thā -thaṃ amārgaḥ -rgā -rgaṃ agamyaḥ -myā -myaṃ.

PATHOLOGIC, PATHOLOGICAL, a. nidānaviṣayakaḥ -kā -kaṃ roganidānasamnandhī &c.

PATHOLOGY, s. nidānavidyā roganidānavidyā nidānaśāstraṃ rogalakṣaṇavidyā rogalakṣaṇaśāstraṃ roganirūpaṇavidyā.

PATHOS, s. karuṇārasaḥ kāruṇyarasaḥ rasaḥ rāgaḥ karuṇā kāruṇyaṃ rasikatā -tvaṃ cittadrāvakatvaṃ karuṇājanakatā.

PATHWAY, s. pathaḥ mārgaḥ padaviḥ -vī f., vartma n. (n) gamanāgamanapathaḥ.

PATIENCE, s. kṣamā kṣāntiḥ f., sahiṣṇutā -tvaṃ sahanaṃ sahanaśīlatā sahanaśaktiḥ f., sahatvaṃ titikṣā dhairyyaṃ dhṛtiḥ f., dhīratā damaḥ damathaḥ damathuḥ m., marṣaḥ -rṣaṇaṃ utsāhaḥ sāhanaṃ.

PATIENT, a. sahiṣṇuḥ -ṣṇuḥ -ṣṇu sahanaḥ -nā -naṃ sahanaśīlaḥ -lā -laṃ kṣamāvān -vatī -vat (t) sahaḥ -hā -haṃ kṣamaḥ -mā -maṃ titikṣuḥ -kṣuḥ -kṣu kṣamī -miṇī -mi (n) kṣamāyuktaḥ -ktā -ktaṃ kṣāntimān -matī -mat (t) kṣantā -ntrī -ntṛ (ntṛ) kṣamitā &c., kṣamāśīlaḥ -lā -laṃ titikṣāśīlaḥ &c., dhīraḥ -rā -raṃ dhairyyavān &c., dhṛtimān &c., marṣī &c., marṣaṇaḥ -ṇā -ṇaṃ marṣitaḥ -tā -taṃ marṣitavān &c., kṣāntaḥ -ntā -ntaṃ sāsahiḥ -hiḥ -hi sahamānaḥ -nā -naṃ dāntaḥ -ntā -ntaṃ. The words saha and kṣama are especially used in comp.; as, 'patient of labor,' kleśasahaḥ -hā -haṃ; 'of austerities,' tapaḥsahaḥ tapaḥkṣamaḥ &c.; 'very patient,' bahukṣamaḥ -mā -maṃ bahusahaḥ &c., viśvasahaḥ &c.; 'to be patient of,' sah (c. 1. sahate soḍhuṃ), kṣam (c. 1. kṣamate kṣantuṃ), tij in des. (titikṣate -kṣituṃ) mṛṣ (c. 4. mṛṣyati marṣituṃ).

PATIENT, s. (As apposed to agent) karmmapātraṃ karmmādhāraḥ karmmāśrayaḥ.
     --(Sick person) rogī m. -giṇī f. (n) āturaḥ -rā rogārttaḥ -rttā sarogaḥ -gā.

PATIENTLY, adv. kṣamāpūrvvaṃ titikṣāpūrvvaṃ titikṣayā sadhairyyaṃ samarṣaṃ titikṣitaṃ.

PATLY, adv. yuktaṃ yathāyogyaṃ saṅgataṃ. See PAT, adv.

PATRIARCH, s. ādipuruṣaḥ mūlapuruṣaḥ vṛddhapitā m. (tṛ) gotrapatiḥ m., prajāpatiḥ m., gotrasvāmī m. (n) vaṃśapatiḥ m., gotrajanakaḥ.
     --(Venerable person) vṛddhajanaḥ gurujanaḥ.

PATRIARCHAL, a. ādipuruṣasambandhī -ndhinī &c., mūlapuruṣasambandhī &c.

PATRICIAN, a. kulīnaḥ -nā -naṃ mahākulīnaḥ &c., satkulīnaḥ &c., sadvaṃśaḥ -śā -śaṃ sadvaṃśīyaḥ -yā -yaṃ aprākṛtaḥ -tī -taṃ asāmānyaḥ &c., abhijātaḥ &c. See NOBLE.

[Page 577a]

PATRICIAN, s. kulīnajanaḥ kulīnapurupaḥ śiṣṭajanaḥ abhijanavān m. (t).

PATRIMONIAL, a. (Inherited from a father, &c.) paitṛkaḥ -kī -kaṃ pitṛprāptaḥ -ptā -ptaṃ pitrāgataḥ -tā -taṃ pitṛkramāyātaḥ &c., dāyaprāptaḥ &c., dāyalabdhaḥ -bdhā -bdhaṃ dāyopāgataḥ &c.
     --(Relating to a patrimony) paitṛkarikthasambandhī &c., dāyasambandhī &c.

PATRIMONY, s. paitṛkarikthaṃ paitṛkaṃ rikthaṃ or ṛkthaṃ gotrarikthaṃ paitṛkadhanaṃ ṛkthabhāgaḥ gotradhanaṃ dāyaḥ paitṛkaṃ auddhārakaṃ kramāgatarikthaṃ pitrāgatarikthaṃ pitrāgatadhanaṃ; 'confiscation of it,' vṛttichedaḥ; 'title deed of it,' rikthapatraṃ.

PATRIOT, s. svadeśābhimānī m. (n) svadeśānurāgī m. (n) janmabhūmyanurāgī m., janmabhūmivatsalaḥ svadeśabhaktaḥ svadeśahitaiṣī m.

PATRIOTIC, a. svadeśābhimānī -ninī -ni (n) svadeśānurāgī -giṇī &c., svadeśānuraktaḥ -ktā -ktaṃ janmabhūmyanuraktaḥ &c., janmabhūmivatsalaḥ -lā -laṃ svadeśabhaktaḥ -ktā -ktaṃ svadeśāsaktaḥ &c., svadeśahitaiṣī -ṣiṇī &c., svadeśahitakārī &c., svadeśapālakaḥ -kā -kaṃ.

PATRIOTISM, s. svadeśābhimānaṃ svadeśānurāgaḥ svadeśānuraktiḥ f., deśābhimānaṃ deśānurāgaḥ janmabhūmyanurāgaḥ janmabhūmivātsalyaṃ svadeśabhaktiḥ f., svadeśāsaktiḥ f., svadeśaprītiḥ f., svadeśapratipālanaṃ svadeśahitaiṣā.

PATROL, s. (Walking round by a guard in the night) rakṣakeṇa rātrau parikramaṇaṃ or paribhramaṇaṃ.
     --(The guard who goes the round) rātriparicaraḥ rātricaraḥ rātrirakṣakaḥ rakṣakaḥ ārakṣakaḥ rakṣī m. (n).

To PATROL, v. n. rakṣakavad rātrau parikram (c. 1. -krāmati, c. 4. -krāmyati -kramituṃ) or paribhram (c. 4. -bhrāmyati -bhramituṃ).

PATRON, s. (One who supports and protects) pālakaḥ pratipālakaḥ anupālakaḥ upakārakaḥ upakārī m. (n) saṃvardhakaḥ anugrāhī m., pakṣadhārī m., poṣakaḥ rakṣakaḥ āśrayaḥ āśrayabhūtaḥ śaraṇaṃ śaraṇabhūtaḥ āśrayasthānaṃ nāthaḥ puraskārī m., puraskarttā m. (rttṛ) upakarttā m., sāhāyyakārī m., sahāyaḥ piṇḍadaḥ.
     --(Appreciator of merit) guṇagrāhī m. (n) guṇagrāhakaḥ guṇajñaḥ guṇadarśī m.; 'patron of learning,' vidyānupālakaḥ.

PATRONAGE, s. pālanaṃ anupālanaṃ pratipālanaṃ upakāraḥ āśrayaḥ saṃśrayaḥ anugrahaḥ upagrahaḥ saṅgrahaḥ āgrahaḥ ādhāraḥ avaṣṭambhaḥ vardhanaṃ saṃvardhanaṃ avalambaḥ -mbanaṃ śaraṇyatā puraskāraḥ rakṣā -kṣaṇa abhirakṣā poṣaṇaṃ pālanapoṣaṇaṃ sāhāyyaṃ sahāyatvaṃ sāhityaṃ pratipālakatā.
     --(Appreciation of merit) guṇagrahaṇa guṇajñānaṃ.

PATRONAL, a. pālakaḥ -kā -kaṃ upakārakaḥ &c., saṃvardhakaḥ &c., rakṣakaḥ &c.

PATRONESS, s. pratipālikā upakāriṇī abhirakṣikā rakṣākāriṇī.

To PATRONIZE, v. a. pratipāl (c. 10. -pālayati -yituṃ), anupāl anugrah (c. 9. -gṛhlāti -grahītuṃ), upagrah saṃvṛdh (c. 10. -vardhayati -yituṃ), abhirakṣ (c. 1. -rakṣati kṣituṃ), upakṛ sāhāyyaṃ kṛ; 'to patronize learning,' vidyānupālanaṃ kṛ.

PATRONIZED, p. p. pratipālitaḥ -tā -taṃ anupālitaḥ &c., saṃvardhitaḥ &c., avalambitaḥ &c., abhirakṣitaḥ &c., anugṛhītaḥ &c.

PATRONLESS, a. nirāśrayaḥ -yā -yaṃ anāśrayaḥ &c., aśaraṇaḥ -ṇā -ṇaṃ niravalambaḥ -mbā -mbaṃ niḥsahāyaḥ -yā -yaṃ nirādhāraḥ -rā -raṃ.

PATRONYMIC, s. apatyavācakaḥ apatyavācakanāma n. (n) paitṛkanāma n., pitṛprāptanāma n., pitrāgatanāma n., gotranāma n., upādhiḥ m.

PATTEN, s. kāṣṭhapādukā strījanavyavahāritā kāṣṭhamayapādukā.

To PATTER, v. n. paṭapaṭa (nom. paṭapatāyate -ti), paṭapaṭaśabdaṃ kṛ.

PATTER, PATTERING, s. paṭapaṭaśabdaḥ; 'of rain,' dhārādhvaniḥ m.

PATTERN, s. (Model, exemplar) upamā -mānaṃ pratimā -mānaṃ ādarśaḥ nidarśanaṃ pratirūpaṃ pratikṛtiḥ f., pratimūrttiḥ f., saṃskāraḥ pramāṇaṃ pratirūpadṛk m. (ś); 'of propriety,' nyāyādhāraḥ.
     --(Specimen) ādarśaḥ nidarśanaṃ.
     --(Figure) ākāraḥ saṃskāraḥ rūpaṃ.

PAUCITY, s. alpatā svalpatā svālpaṃ saṃkhyālpatā abaṃhutvaṃ stokatā.

PAUNCH, s. (Belly) udaraṃ jaṭharaṃ tundaṃ -ndi n., kukṣiḥ m., piciṇḍaḥ; 'having one,' udarī -riṇī &c., tundī &c., piciṇḍilaḥ -lā -laṃ.
     --(Protuberant belly) lambodaraṃ.

To PAUNCH, v. a. nirudarīkṛ nirantrīkṛ udarādi vahiṣkṛ.

PAUPER, s. (Poor person who lives on alms) bhikṣopajīvī m. -vinī f., bhaikṣajīvī m. (n) bhikṣājīvī m. &c., bhikṣuḥ m., bhikṣukaḥ m. -kī f., anyadattopajīvī m. &c., daridraḥ nirgranthaḥ khidraḥ.
     --(In law) ākāśeśaḥ.

PAUPERISM, s. bhikṣopajīvanaṃ bhaikṣopajīvanaṃ bhaikṣajīvikā bhikṣopajīvikā anyadattopajīvikā bhikṣāvṛttiḥ f., bhikṣukavṛttiḥ f.

PAUSE, s. (Temporary stop) virāmaḥ viratiḥ f., avaratiḥ f., uparatiḥ f., uparamaḥ nivṛttiḥ f., viśrāmaḥ vicchedaḥ upaśamaḥ śamaḥ śāntiḥ f., apaśamaḥ avasāyaḥ avasānaṃ āśvāsaḥ khaṇḍaḥ yatiḥ f., yāmaḥ sandhiḥ m.
     --(Interval) antaraṃ kālāntaraṃ avakāśaḥ vyavadhānaṃ sandhiḥ m.
     --(Suspense) karmmāntaraṃ bhāvasandhiḥ m.
     --(In poetry or music) yatiḥ f., avasānaṃ.

To PAUSE, v. n. viram (c. 1. -ramati -rantuṃ), uparam nivṛt (c. 1. -varttate -rttituṃ), vinivṛt nirvṛt viśram (c. 4. -śrāmyati -śramituṃ), vichid in pass. (-chidyate) śam c. 4. śāmyati śamituṃ), virāmaṃ kṛ avasānaṃ kṛ.

To PAVE, v. a. prastaraiḥ or iṣṭakābhir āstṝ (c. 9. -stṛṇāti -starituṃ).

PAVED, p. p. prastarāstīrṇaḥ -rṇā -rṇaṃ pāṣāṇāstīrṇaḥ &c., iṣṭakāstīrṇaḥ &c.,

PAVEMENT, s. parisrastaraḥ pāṣāṇastaraḥ prastarāstaraṇaṃ śilāstaraḥ śilāphalakaṃ iṣṭakāphalakaṃ iṣṭakāstaraḥ -raṇaṃ.

PAVER, PAVIER, s. prastarāstaraṇakṛt m., parisrastarakṛt m., śilāphalakāstaritā m. (tṛ) iṣṭakāstaritā m.

PAVILION, s. maṇḍapaḥ -paṃ paṭamaṇḍapaḥ harmyaṃ mandiraṃ vātāyanaṃ.

PAW, s. (Foot of a beast) paśupādaḥ paśupadaṃ.
     --(Hand) hastaḥ karaḥ.

To PAW, v. a. or n. (As a horse) khurābhighātaṃ kṛ khuraprasāraṇaṃ kṛ.
     --(Handle) hastena spṛś or parispṛś or parāmṛś or ālabh or samālabh.

PAWN, s. (Pledge) nyāsaḥ upanyāsaḥ nikṣepaḥ ādhaḥ m., bandhakaḥ -kaṃ upanidhiḥ m., upanidhānaṃ upanikṣepaḥ ādhānaṃ anvādhiḥ m., paṇaḥ paripaṇanaṃ ādhīkaraṇaṃ pratideyaṃ.
     --(At chess) naraḥ śāraḥ -riḥ m.

To PAWN, v. a. ādhīkṛ nyāsīkṛ nyas (c. 4. -asyati -asituṃ), upanyas nikṣip (c. 6. -kṣipati -kṣeptuṃ), paṇ (c. 1. paṇate -ṇituṃ), paripaṇ paripaṇanaṃ kṛ nyāsaṃ kṛ bandhakaṃ kṛ or ; 'having pawned,' ādhīkṛtya.

PAWNBROKER, s. bandhakavyāpārī m. (n) nikṣepavyāpārī m., nikṣepavya vasāyī m.

PAWNED, p. p. nyastaḥ -stā -staṃ upanyastaḥ &c., nyāsīkṛtaḥ -tā -taṃ ādhīkṛtaḥ &c., nikṣiptaḥ -ptā -ptaṃ paṇitaḥ -tā -taṃ paripaṇitaḥ &c.

To PAY, v. a. (Discharge a debt) ṛṇaṃ śudh or apanī or vinī or apākṛ or apavṛj or sādh or tṝ ṛṇaśodhanaṃ kṛ ṛṇasiddhiṃ kṛ ṛṇamuktiṃ kṛ.
     --(Liquidate) śudh pariśudh saśudh vinī apanī.
     --(Fulfil, perform) sampad niṣyada sampṝ pṝ sādh.
     --(Give, render) dā kṛ.
     --(Give pay to) vetanaṃ dā varttanaṃ dā.
     --(Pay the price of any thing bought) mūlyaṃ dā.
     --(Pay for atone for) nista (c. 10. -tārayati -yituṃ), uttṛ niṣkṛ nikūtiṃ dā or kṛ prāyāścattaṃ kṛ,
     --(Pay off, discharge) vetanaṃ dattvā visṛj or muc.
     --(Pay off, retaliate) pratikṛ.

PAY, s. vetanaṃ mūlyaṃ varttanaṃ bhṛtiḥ f., bhṛtyā bhāṭiḥ f., bhāṭakaḥ -kaṃ; 'monthly pay,' māsikaṃ; 'yearly pay,' vārṣikaṃ.

PAYABLE, a. deyaḥ -yā -yaṃ śodhyaḥ -dhyā -dhyaṃ śodhanīyaḥ -yā -yaṃ saṃśodhyaḥ &c., pariśodhanīyaḥ -yā -yaṃ dātavyaḥ -vyā -vyaṃ dānīyaḥ -yā -yaṃ dānayogyaḥ -gyā -gyaṃ dānocitaḥ -tā -taṃ.

PAY-DAY, s. vetanadānadivasaḥ varttanadānadivasaḥ śodhanadinaṃ pariśodhanadivasaḥ bhṛtidānadivasaḥ.

PAYER, s. dātā m. (tṛ) śodhayitā m., śodhakaḥ pariśodhakaḥ.

PAY-MASTER, s. vetanadātā m. (tṛ) varttanadātā m., bhṛtidātā m., vetanādhyakṣaḥ.

PAYMENT, s. śodhanaṃ pariśodhanaṃ saṃśodhanaṃ śuddhiḥ f., pariśuddhiḥ f., dānaṃ sādhana siddhiḥ f., apakaraṇaṃ apākaraṇaṃ apanayanaṃ nistāraḥ nistaraṇaṃ uttaraṇaṃ; 'of a debt,' ṛṇaśodhanaṃ ṛṇasiddhiḥ f., ṛṇāpākaraṇaṃ ṛṇāpanayanaṃ ṛṇamuktiḥ f., ṛṇāpanodanaṃ vigaṇanaṃ nirādeśaḥ ānṛṇyaṃ; 'of wages, &c.,' vetanadānaṃ varttanadānaṃ bhṛtidānaṃ; 'non-payment,' anapakriyā anapakaraṇa anapākaraṇaṃ anapākarmma n. (n) anapakarmma n.

PEA, s. kalāyaḥ satīnaḥ -nakaḥ satīlaḥ -lā -lakaḥ sitīlakaḥ sātīlakaḥ sātilakaḥ khaṇḍikaḥ hareṇuḥ m., varttulaḥ.

PEACE, s. (Freedom from war) sandhiḥ m., sandhānaṃ ayuddhaṃ yuddhābhāvaḥ avigrahaḥ vigrahābhāvaḥ asaṅgrāmaḥ nirdvandvaṃ; 'peace and war,' sandhivigrahau m. du.; 'to make peace,' sandhiṃ kṛ sandhā (c. 3. -dadhāti -dhatte -dhātuṃ); 'made peace with,' sandhitaḥ -tā -taṃ; 'wishing to make peace,' sandhitsuḥ -tsuḥ -tsu.
     --(State of rest or quiet) nirvṛtiḥ f., śāntiḥ f., viśrāmaḥ viśrāntiḥ f., śamaḥ upaśamaḥ praśāntiḥ f., nivṛttiḥ f., sukhaṃ sokhyaṃ svasthatā svāsthyaṃ samādhānaṃ nirudvegaḥ; 'peace of mind,' manaḥśāntiḥ f.; 'internal peace,' antaḥsukhaṃ.
     --(Harmony) aikyaṃ sandhiḥ m., sakhyaṃ maitryaṃ saṅgaḥ avirodhaḥ virodhābhāvaḥ.
     --(Freedom from commotion or riot) nirupadravatā upadravābhāvaḥ nirupaplavatā -tvaṃ upaplavābhāvaḥ niṣkaṇṭakatvaṃ kaṇṭakābhāvaḥ svasthātā svāsthyaṃ.
     --(Silence) maunaṃ maunyaṃ abhāṣaṇaṃ tūṣṇīmbhāvaḥ; 'to hold one's peace,' tūṣṇīmbhū maunībhū vācaṃ yam or niyam niḥśabdībhū; 'peace,' tūṣṇīmbhava maunībhava niyaccha vācaṃ śāntaṃ.
     --(Peace be with thee) svasti.

PEACEABLE, a. (Free from war, tumult, &c.) yuddhahīnaḥ -nā -naṃ saṅgrāmahīnaḥ &c., vigrahahīnaḥ &c., nirdvandvaḥ -ndvā -ndvaṃ nirupadravaḥ -vā -vaṃ nirupaplavaḥ &c., nirupasargaḥ -rgā -rgaṃ upadravahīnaḥ &c., niṣkaṇṭakaḥ -kā -kaṃ.
     --(Quiet, calm) śāntaḥ -ntā -ntaṃ praśāntaḥ &c., akṣubdhaḥ -bdhā -bdhaṃ prasannaḥ -nnā -nnaṃ svasthaḥ -sthā -sthaṃ avyākulaḥ -lā -laṃ nirākulaḥ &c.; 'in mind,' śāntātmā -tmā -tma (n) praśāntātmā &c., śāntacetāḥ -tāḥ -taḥ (s).
     --(Fond of peace, not wishing to fight) sandhipriyaḥ -yā -yaṃ śāntipriyaḥ &c., yuddhavimukhaḥ -khā -khaṃ yudvaparāṅmukhaḥ &c., yuyutsārahitaḥ -tā -taṃ sandhitsuḥ -tsuḥ -tsu ayuyutsuḥ &c., kalahaparāṅmukhaḥ &c., kalahavimukhaḥ &c., akalahakārī &c.

PEACEABLENESS, s. (Freedom from war) yuddhābhāvaḥ yuddhahīnatā upadravābhāvaḥ nirupadravatā. See PEACE. (Quietness) śāntatā śāntiḥ f., praśāntiḥ f., svāsthyaṃ svasthatā.
     --(Aversion to fight) yuddhavimukhatā yuddhadveṣaḥ kalahadveṣaḥ sandhitsā ayuyutsā.

PEACEABLY, adv. (Without war, &c.) yudvavyatirekeṇa yuddhaṃ vinā nirupadravaṃ.
     --(Quietly) śāntaṃ śāntyā praśāntaṃ śāntipūrvvaṃ.
     --(With pacific measures) sāmopāyaiḥ sāmopāyena sāmnā.

[Page 578b]

PEACE-BREAKER, s. sandhibhedakaḥ sandhibhañjakaḥ sandhivighātakaḥ.

PEACEFUL, PEACEFULNESS, PEACEFULLY. See PEACEABLE, &c.

PEACE-MAKER, s. sandhikarttā m. (rttṛ) sandhānakarttā m., sandhivid m.

PEACE-MAKING, s. sandhikaraṇaṃ sandhānakaraṇaṃ sandhānaṃ.

PEACE-OFFERING, s. śāntihomaḥ śāntinaivedyaṃ śāntikabaliḥ m.

PEACOCK, s. mayūraḥ varhiṇaḥ varhī m. (n) śikhī m. (n) śikhāvalaḥ śikhaṇḍī m. (n) śikhādhāraḥ -dharaḥ kalāpī m., nīlakaṇṭhaḥ śyāmakaṇṭhaḥ śuklāpāṅgaḥ sitāpāṅgaḥ bhujaṅgabhuk m. (j) bhujaṅgabhojī m., bhujaṅgahā m. (n) bhujagābhojī m., bhujagadāraṇaḥ bhujagāntakaḥ bhujagāśanaḥ sarpāśanaḥ kekī m. (n) narttakaḥ narttanapriyaḥ meghānandī m., meghasuhṛd m., meghanādānulāsī m. (n) varṣāmadaḥ citramekhalaḥ citrapicchakaḥ kumāravāhī m. (n) rājasārasaḥ kāntapakṣī m., śukrabhuk m. (j) śāpaṭhikaḥ dārvvaṇḍaḥ; 'flock of peacocks,' sādhṛtaṃ; 'peacock's tail,' varhaḥ -rhaṃ śikhaṇḍaḥ -ṇḍī m., picchaṃ kalāpaḥ śikhipucchaṃ; 'his crest,' śikhā cūḍā śekharaṃ śikhiśekharaṃ śikhiśikhā; 'his train,' varhabhāraḥ; 'eye in his tail,' candrakaḥ mecakaḥ gūṣaṇā; 'his cry,' kekā mayūranādaḥ mayūraśabdaḥ.

PEAHEN, s. mayūrī varhiṇī śikhinī śikhaṇḍinī kalāpinī narttakī kekinī kumāravāhinī.

PEAK, s. (Of a mountain, &c.) śikharaṃ śṛṅgaṃ kūṭaḥ kakud f., kakudaḥ -daṃ cūḍā parvvatāgraṃ śailāgraṃ adriśṛṅgaṃ daśanaḥ vātarāyaṇaḥ ṭaṅkaḥ; 'three peaks,' śṛṅgāṭakaṃ; 'having three peaks,' trikūṭaḥ -ṭā -ṭaṃ trikakud m. f. n.
     --(Point or end of any thing) agraṃ śikharaṃ.

PEAKED, a. śikharī -riṇī -ri (n) śṛṅgī -ṅginī &c., śṛṅgavān -vatī -vat (t) kūṭavān &c., sakūṭaḥ -ṭā -ṭaṃ kakudmān &c., kakudmī &c., śekharitaḥ -tā -taṃ.
     --(Having a sharp point) tīkṣṇāgraḥ -grā -graṃ sūcyagraḥ &c.

PEAL, s. (Of bells) ghaṇṭādhvaniḥ m., ghaṇṭāśabdaḥ.
     --(Loud sound) mahādhvaniḥ m., uccadhvaniḥ m., mahāśabdaḥ uccaśabdaḥ.

To PEAL, v. n. uccaśabdena dhvan (c. 1. dhvanati -nituṃ) or svan (c. 1. svanati -nituṃ) or kvaṇ (c. 1. kvaṇati -ṇituṃ), mahādhvaniṃ kṛ uccadhvaniṃ kṛ mahāśabdaṃ kṛ uccaśabdaṃ kṛ.

PEAR, s. (The Indian prickly pear) vidaraṃ viśvasārakaṃ.

PEARL, s. muktā mauktikaṃ -kā śuktijaṃ śaukteyaṃ śuktivījaṃ mutyaṃ muktāphalaṃ muktikā tautikaṃ mañjaraṃ -rī -riḥ f., hemavalaṃ; 'mother of pearl,' śuktivadhūḥ f., mauktikaprasavā muktāprasūḥ f., muktāsphoṭaḥ; 'pearl-necklace,' muktāvaliḥ -lī f., muktāhāraḥ mauktikahāraḥ mauktikāhāraḥ muktālatā muktākalāpaḥ muktāpralambaḥ maṇisaraṃ; 'pearl in the head of an elephant,' gajamuktā.

PEARLED, a. muktālaṅkṛtaḥ -tā -taṃ muktākhacitaḥ &c., muktāpinaddhaḥ -ddhā -ddhaṃ.

PEARL-OYSTER, s. śuktiḥ f., śuktikā mauktikaśuktiḥ f., muktāgāraṃ muktāprasūḥ f., mauktikaprasavā muktāsphoṭaḥ tautika; 'its shell,' śuktipuṭaṃ śuktipeśī.

PEARLY, a. mauktikaḥ -kī -kaṃ muktāmayaḥ -yī -yaṃ muktāpracuraḥ -rā -raṃ muktāpūrṇaḥ -rṇā -rṇaṃ.
     --(Resembling pearls) muktopamaḥ -mā -maṃ muktātulyaḥ -lyā -lyaṃ muktāśubhraḥ -bhrā -bhraṃ muktādhavalaḥ -lā -laṃ muktāgauraḥ -rā -rī -raṃ.

PEASANT, s. grāmavāsī m. (n) grāmyajanaḥ grāmī m. (n) grāmīyaḥ kṣetrikaḥ kṣaitrikaḥ kṣetrī m. (n) kṣetrājīvaḥ kṣaitrikaḥ kṛṣakaḥ karṣakaḥ kṛṣikaḥ kṛṣijīvī m., kṛṣībalaḥ kārṣakaḥ gopaḥ gopālaḥ gorakṣaḥ -kṣakaḥ jānapadaḥ kuṭumbī m., paśupālakaḥ.

PEASANTRY, s. grāmyalokaḥ kṣetrajanatā kṣetrikajanasamūhaḥ.

PEASE, s. kalāyaḥ satīlaḥ -lakaḥ satīnaḥ -nakaḥ &c. See PEA.

[Page 579a]

PEA-SHELL, PEAS-COD, s. kalāyapuṭaṃ kalāyapeśī śamiḥ -mī f.

PEAS-PORRIDGE, PEAS-SOUP, s. jūṣaṃ yūṣaḥ -ṣaṃ juṣkakaḥ.

PEBBLE, PEBBLE-STONE, s. śarkarā cūrṇakhaṇḍaḥ karkarakhaṇḍaḥ upalaḥ karkaropalaḥ kṣudraprastaraḥ sūkṣmaprastaraḥ śilā kṣudraśilā; 'pebble sacred to Vishnu,' sālagrāmaḥ śālagrāmaḥ.

PEBBLY, PEBBLED, a. śarkarāvān -vatī -vat (t) śarkarilaḥ -lā -laṃ śārkarīyaḥ -yī -yaṃ śārkarikaḥ -kī -kaṃ saśarkaraḥ -rā -raṃ cūrṇakhaṇḍapūrṇaḥ -rṇā -rṇaṃ.

PECCABILITY, s. pāpādhīnatā pāpakṣamatā pāpavaśatā pāpasambhavaḥ.

PECCABLE, a. pāpādhīnaḥ -nā -naṃ pāpakṣamaḥ -mā -maṃ pāpavaśaḥ -śā -śaṃ śakyapāpaḥ &c., sambhāvyapāpaḥ &c., pāpasambhavadharmmā -rmmā -rmma (n) pāpāyattaḥ -ttā -ttaṃ.

PECCADILLO, s. alpadoṣaḥ alpāparādhaḥ kṣudrāparādhaḥ.

PECCANCY, s. doṣaḥ sadoṣatvaṃ vikāraḥ vikṛtiḥ f.

PECCANT, a. (Criminal) aparādhī -dhinī -dhi (n) doṣī -ṣiṇī &c., māparādhaḥ -dhā -dhaṃ sadoṣaḥ -ṣā -ṣaṃ.
     --(Vibrated) doṣayuktaḥ -ktā -ktaṃ dūṣitaḥ -tā -taṃ vikṛtaḥ -tā -taṃ; 'peccant state of the humors,' doṣaḥ.

PECCAVI, s. doṣasvīkāraḥ aparādhasvīkāraḥ doṣāṅgīkāraḥ; 'to cry peccavi,' aparāddho'ham iti doṣaṃ svīkṛ.

PECK, s. āḍhakapādaḥ droṇapādaḥ. See MEASURE.

To PECK, v. a. (Strike with the beak) caṃcvā pratud (c. 6. -tudati -tottuṃ) or ātud or tud caṃcvā likh (c. 6. likhati lekhituṃ) or pralikh or abhihan (c. 2. -hanti -ntuṃ) or āhan or abhyāhan.
     --(Pick up grain, &c., with the beak) dhānyādi caṃcvā grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -dadāti -datte -dātuṃ) or abalih (c. 2. -leḍhi -ḍhuṃ) or khād (c. 1. khādati -dituṃ).

PECKED, p. p. pratunnaḥ -nnā -nnaṃ cañcupratunnaḥ &c., cañculikhitaḥ -tā -taṃ cañcuhataḥ -tā -taṃ mukhopahataḥ &c.
     --(Picked up or eaten with the beak) caṃcvā gṛhītaḥ -tā -taṃ or khāditaḥ &c. or jagdhaḥ -gdhā -gdhaṃ or avalīḍhaḥ -ḍhā -ḍhaṃ.

PECKER, s. (Bird that pecks) pratudaḥ.

PECTORAL, a. (Relating to the breast) uraḥsambandhī &c., urasyaḥ -syā -syaṃ vakṣaḥsambandhī &c.
     --(Relieving the lungs) kāsaghnaḥ -ghnī -ghaṃ kāsaśamakaḥ -kā -kaṃ kaphanāśakaḥ &c., śleṣmaghnaḥ -ghnī -ghnaṃ.

PECTORAL, s. kāsaghnaṃ kāsaśamakaṃ kaphaghnaṃ śleṣmaghnaṃ.

To PECULATE, v. n. gras (c. 1. grasate -situṃ), nikṣiptadravyaṃ chalena or nihnavena svīyaṃ kṛ or svīkṛ paradravyaṃ charlena svakīyaṃ kṛtvā hṛ (c. 1. harati harttuṃ) or apahṛ or muṣ (c. 9. muṣṇāti moṣituṃ), moṣaṇaṃ kṛ mūṣaṇaṃ kṛ.

PECULATION, s. grasanaṃ chalena nikṣiptadravyaharaṇaṃ or nyastadravyāpahāraḥ moṣaṇaṃ mūṣaṇaṃ steyakaraṇaṃ.

PECULATOR, s. moṣakaḥ mūṣaṇakṛt steyakṛt nikṣiptadravyahārī m. (n) cāṭaḥ.

PECULIAR, a. (Appropriate, exclusively own) sva in comp., svīyaḥ -yā -yaṃ svakīyaḥ -yā -yaṃ ātma in comp., ātmīyaḥ -yā -yaṃ ātmakīyaḥ -yā -yaṃ svakaḥ -kā -kaṃ nija in comp., nijaḥ -jā -jaṃ ātmabhūtaḥ -tā -taṃ avyāpakaḥ -kā -kaṃ avyāpī -pinī -pi (n) avyāṣyaḥ -ṣyā -ṣyaṃ ananyasambandhī &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asā mānyaḥ -nyā -nyaṃ ananyavarttī tanmātravarttī &c., tanmātrādhīnaḥ -nā -naṃ yathāsvaḥ -svā -svaṃ; 'peculiar duty,' svadharmmaḥ.
     --(Particular) viśeṣa in comp., viśeṣakaḥ -kā -kaṃ viśeṣaṇaḥ -ṇā -ṇaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ saviśeṣaḥ -ṣā -ṣaṃ viśeṣavān -vatī -vat (t) avacchedakaḥ -kā -kaṃ vicchedakaḥ &c., paricchedakaḥ &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ; 'peculiar mark,' viśeṣalakṣaṇaṃ; 'peculiar condition,' daśāviśeṣaḥ.
     --(Natural, inherent) svābhāvikaḥ -kī -kaṃ svabhāvajaḥ -jā -jaṃ nijaḥ &c., sahajaḥ &c.

PECULIAR, s. (Exclusive possessions) nijadhanaṃ svadhanaṃ ātmadhanaṃ nijasvaṃ svasvaṃ asādhāraṇadhanaṃ asāmānyadhanaṃ ananyasvāmikadhanaṃ.

PECULIARITY, s. viśeṣaḥ viśeṣaṇaṃ viśeṣakaḥ -kaṃ viśeṣadharmmaḥ viśeṣaguṇaḥ viśeṣalakṣaṇaṃ svadharmmaḥ svaguṇaḥ svalakṣaṇaṃ svabhāvaḥ viśeṣabhāvaḥ dharmmaḥ guṇaḥ lakṣaṇaṃ upādhiḥ m., asādhāraṇyaṃ asādhāraṇatā ananyavarttitvaṃ.

PECULIARLY, adv. viśeṣatas saviśeṣaṃ viśeṣeṇa asādhāraṇatas asāmānyatas svatas yathāsvaṃ.

PECUNIARV, a. (Pertaining to money) dhana in comp., dhanikaḥ -kā -kaṃ dhanasambandhī &c., ārthikaḥ -kī -kaṃ arthasambandhī &c., dravya in comp., dravyasambandhī &c., dhanaviṣayaḥ -yā -yaṃ.
     --(Consisting of money) dhanarūpaḥ -pā -paṃ dravyarūpaḥ &c.

PEDAGOGUE, s. bālakādhyāpakaḥ arbhakādhyāpakaḥ bālaśikṣakaḥ bālapāṭhakaḥ śiśupāṭhakaḥ bālopadeśakaḥ.

PEDAL, a. pādikaḥ -kī -kaṃ pādī -dinī -di (n) padikaḥ &c., pādasambandhī &c., pādaviṣayakaḥ -kā -kaṃ.

PEDAL, s. pādasañcāritaṃ vādyopakaraṇaṃ.

PEDANT, s. paṇḍitammanyaḥ paṇḍitamānī m. (n) pāṇḍityābhimānī m., vidyābhimānī m., vidyāgarvvitaḥ pāṇḍityagarbbī m., vidyāsamunnaddhaḥ vidyādāmbhikaḥ.

PEDANTIC, PEDANTICAL, a. pāṇḍityadarśakaḥ -kā -kaṃ pāṇḍityadarśī -rśinī -rśi (n) samunnaddhaḥ -ddhā -ddhaṃ.

PEDANTICALLY, adv. paṇḍitammanyavat vidyāgarvvitavat vidyābhimānena.

PEDANTRY, s. paṇḍitammanyatā pāṇḍityābhimānaṃ vidyābhimānaṃ dambhārthaṃ pāṇḍityadarśanaṃ or vidyādarśanaṃ.

To PEDDLE, v. a. (Be occupied in trifles) tucchaviṣayeṣu or laghuviṣayeṣu vyāpṛ in pass.
     --(Travel about on foot and retail goods) pādabhramaṇaṃ kṛtvā tucchabāṇijyaṃ kṛ or kṣudrabāṇijyaṃ kṛ.

PEDDLER, s. kṣudrabhāṇḍavikrayārthaṃ pādabhramaṇakṛt m., tucchadravyavikretā m. (tṛ) tucchabāṇijyakārī m. (n).

PEDDLERY, s. tucchabhāṇḍakaṃ tucchabhāṇḍāni n. pl., tucchapaṇyāni n. pl.

PEDESTAL, s. stambhatalaḥ -laṃ stambhapadaṃ stambhapādaḥ stambhādhobhāgaḥ pādaniketaḥ phalakaḥ -kaṃ mañcaḥ.

PEDESTRIAN, a. (Going on foot) pādacārī -riṇī -ri (n) pādagāmī minī &c., pādagaḥ -gā -gaṃ padagaḥ -gā -gaṃ pādavrājakaḥ -kā -kaṃ padgaḥ -dgā -dgaṃ patkāṣī -ṣiṇī -ṣi (n) caraṇagāmī &c.
     --(Performed on foot) pāda in comp. pādikaḥ -kī -kaṃ padikaḥ &c.

PEDESTRIAN, s. padagaḥ padikaḥ padgaḥ padātiḥ m., padātikaḥ pādādikaḥ pādātaḥ pattiḥ m., pādagāmī m. (n) pādacārī m. (n),

PEDESTRIANISM, s. pādacāraḥ pādagamanaṃ padagamanaṃ pādavrajanaṃ.

PEDICLE, s. mañjariḥ -rī f., vallariḥ -rī f., vallikā
     --(Foot-stalk) vṛntaṃ puṣpabandhanaṃ prasavabandhanaṃ.

PEDICULAR, PEDICULOUS a yūkālaḥ -lā -laṃ. See LOUSY.

PEDIGREE, s. (Lineage) vaṃśāvaliḥ -lī f., vaṃśaparamparā vaṃśavitatiḥ f., vaṃśaḥ atpayaḥ santatiḥ f., santānaḥ kulaṃ.
     --(List of a line of ancestors) vaṃśāvalipatraṃ vaṃśaparisaṃkhyāpatraṃ pitṛpitāmahādiparisaṃkhyā
     --(Account of ancestors) vaṃśacaritraṃ vaṃśānucaritaṃ.

PEDILUVIUM, PEOILUVY, s. pādakṣālanaṃ pādaprakṣālanaṃ pādadhāvanaṃ.

PEDLER, PEDLERY, s. See PEDDLER, PEDDLERY.

PEDOBAPTISM, s. śiśumajjanaṃ bālakamajjanaṃ śaiśavakāle jalasaṃskāreṇa khrīṣṭīyadharmmapraveśanaṃ or khrīṣṭīyānāṃ madhye praveśanaṃ.

PEDOBAPTIST, s. śiśusajjanamatāvalambī m., vālakamajjanamatadhārī m.

PEDOMETER, s. pādanyāsamāpakayantraṃ padakramaparimāpakayantraṃ.

PEDUNCLE, s. vṛntaṃ mañjariḥ -rī f., prasavabandhanaṃ puṣyavandhanaṃ.

To PEEL, v. a. tvaca (nom. tvacayati -yituṃ), nistvacīkṛ tvakparipuṭanaṃ kṛ tvacaṃ niṣkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or nirhṛ (c. 1. -harati -harttuṃ), valka (nom. valkayati -yituṃ), valkaṃ or valkalaṃ nirhṛ nirvalkalī kṛ tvakṣ (c. 1. tvakṣati -kṣituṃ), nistuṣīkṛ nistuṣa (nom. nistuṣayati -yituṃ), niścarmma (nom. niścarmmayati -yituṃ).

To PEEL, v. n. nistvacībhū nistuṣībhū nirvalkalībhū śakalībhū.

PEEL, s. tvak f. (c) tvacā -caṃ valkalaṃ valkaṃ valkutaṃ carmma n. (n) śalkaṃ -lkalaṃ śallakaṃ challiḥ -llī f.; 'having much peel,' tvacīyān yasī -yaḥ (s) tvaciṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

PEELED, p. p. nistvacaḥ -cā -caṃ nistvacīkṛtaḥ -tā -taṃ nistkak m. f. n. (c) hṛtatvak m. f. n., paripuṭitaḥ -tā -taṃ nistuṣa -ṣā -ṣaṃ nistuṣitaḥ -tā -taṃ.

PEELING, s. tvakparipuṭanaṃ paripuṭana nimtvacīkaraṇaṃ tvakṣaṇaṃ.

To PEEP, v. n. (Lock narrowly or slyly) sūkṣmaṃ nirūp (c. 10. -rūpayati -yituṃ) or nirīkṣ or nirvarṇ pracchannasthānāt sūkṣmanirūpaṇaṃ kṛ pracchannachidrāt sūkṣmaṃ nirīkṣ.
     --(Come forth from concealment, appear gradually) pracchannasthānāt or gūḍhasthānāt śanaiḥ śanair nirgam or pratibhā (c. 2. -bhāti -tuṃ) or nirbhā or prādurbhū or prabhū or prakāś or āvirbhū or dṛś in pass., or lakṣ in pass.

PEEP, s. (Curious or sly look) sūkṣmanirūpaṇaṃ sūkṣmavīkṣaṇaṃ sūkṣmavīkṣitaṃ sūkṣmadṛṣṭiḥ f., pracchannasthānāt sūkṣmanirīkṣā -kṣaṇaṃ.
     --(First appearance) pūrvvadarśanaṃ pūrvvaprakāśanaṃ pūrvvapratibhā; 'of day,' prabhātaṃ pūrvvaprabhā.

PEEP-HOLE, PEEPING-HOLE, s. chidraṃ pracchannachidraṃ nirūpaṇayogyaṃ pracchannachidraṃ.

PEEPING, s. pracchannasthānāt mūkṣmanirīkṣaṇaṃ pracchannachidrāt sūkṣmavīkṣaṇaṃ.

PEER, s. (One of the same rank) samapadasthaḥ samānapadasthaḥ tulyapadasthaḥ.
     --(Fellow, associate) vayasyaḥ sacivaḥ sahāyaḥ.
     --(Nobleman) kulīnajanaḥ śiṣṭajanaḥ &c.

To PEER, v. n. (Appear). See the word. (Look narrowly). See To PEEP.

PEERAGE, s. (Rank of a peer) kulīnapadaṃ kulīnapadaviḥ f., śiṣṭapadaṃ,
     --(Body of peers) kulīnalokaḥ kulīnajanasamūhaḥ kulīnajanāḥ m. pl., śiṣṭajanāḥ m. pl., kaulīnyaṃ rājanyakaṃ.

PEERER, s. sūkṣmanirūpakaḥ sūkṣmanirīkṣakaḥ vānaradṛṣṭiḥ m.

PEERESS, s. kulīnā kulīnastrī śiṣṭastrī kulīnapadasthā.

PEERLESS, a. anupamaḥ -mā -maṃ nirupamaḥ &c., apratimaḥ &c., apratirūpaḥ -pā -paṃ atulaḥ -lā -laṃ atulyaḥ -lyā -lyaṃ atulanīyaḥ -yā -yaṃ advitīyaḥ -yā -yaṃ asahāyaḥ -yā -yaṃ sarvvottamaḥ -mā -maṃ sarvvotkṛṣṭaḥ -ṣṭā -ṣṭaṃ.

PEEVISH, a. pratīpaḥ -pā -paṃ karkaśaḥ -śā -śaṃ vakraḥ -krā -kraṃ karkaśasvabhāvaḥ -vā -vaṃ karkaśaśīlaḥ -lā -laṃ vakrabhāvaḥ &c., vakraśīlaḥ &c., sadāvakraḥ &c., rūkṣaśīlaḥ &c., duṣprakṛtiḥ -tiḥ -ti.

PEEVISHLY, adv. pratīpavat karkaśavat sakārkaśyaṃ vakrabhāvena.

PEEVISHNESS, s. karkaśatā kārkaśyaṃ karkaśaśīlatā vakraśīlatā vakrabhāvaḥ vakrasvabhāvaḥ svabhāvavakratā prakṛtivakratā svabhāvarūkṣatā.

PEG, s. kālaḥ -lakaḥ śaṅkuḥ m., nāgadantaḥ -ntakaḥ; 'of a lute,' kūṇikā.

To PEG, v. a. kīla (nom. kīlayati -yituṃ), kīlakena bandh (c. 9. badhnāti banddhuṃ).

PEGASUS, s. (In astronomy) prāṣṭhapadā bhādrapadā.

[Page 580b]

PEGGED, p. p. kīlitaḥ -tā -taṃ kīlabaddhaḥ -ddhā -ddhaṃ kīlakabaddhaḥ &c.

PELF, s. anyāyārjitadravyaṃ vṛjinārjitadravyaṃ anyāyopārjitadhanaṃ.

PELLET, s. guṭikā gulikā guliḥ -lī f., guḍikā.

PELLICLE, s. tanutvak f. (c) sūkṣmatvak f., tanucarmma n. (n) sūkṣmacarmma n., paṭalaṃ puṭaḥ -ṭaṃ sūkṣmapaṭalaṃ.

PELL-MELL, s. saṅkulaṃ saṅkīrṇaṃ sāṅkaryyeṇa akrameṇa krameṇa vinā.

PELLUCID, a. svacchaḥ -cchā -cchaṃ nirmmalaḥ -lā -laṃ vimalaḥ &c., amalaḥ &c., viśadaḥ -dā -daṃ prasannaḥ -nnā -nnaṃ acchaḥ &c., śuddhaḥ -ddhā -ddhaṃ sphaṭikaprabhaḥ -bhā -bhaṃ kiraṇabhedyaḥ -dyā -dyaṃ dṛṣṭyarodhakaḥ -kā -kaṃ adṛṣṭirodhakaḥ &c.

PELLUCIDITY, PELLUCIDNESS, s. svacchatā nirmmalatā nairmalyaṃ vimalatā vaimalyaṃ viśadatā vaiśadyaṃ acchatā prasādaḥ prasannatā kiraṇabhedyatā dṛṣṭyarodhakatā.

PELT, s. (Hide) paśucarmma n. (n) paśuloma n. (n) dṛtiḥ f., ajinaṃ kṛttiḥ f.
     --(Blow, throw) prahāraḥ āghātaḥ kṣepaḥ -paṇaṃ.

To PELT, v. a. taḍ (c. 10. tāḍayati -yituṃ), prahṛ (c. 1. -harati -harttuṃ), han (c. 2. hanti -ntuṃ), abhihan āhan abhyāhan; 'with stones,' prastaraiḥ prahṛ prastarāghātaṃ kṛ prastarān kṣip (c. 6. kṣipati kṣeptuṃ) or pat (c. 10. pātayati -yituṃ).

To PELT, v. n. (Rain hard) dhārāsāreṇa or dhārāsampātena vṛṣ upalān iva vṛṣ or pat tīvraṃ vṛṣ valavad vṛṣ.

PELT-MONGER, s. paśucarmmavikrayī m. (n) paśulomavyāpārī m.

PELVIS, s. (In anatomy) vastideśaḥ vastipradeśaḥ.

PEN, s. (Instrument for writing) lekhanī ālekhanī kalamaḥ tūliḥ f. -likā akṣaratūlikā varṇikā varṇāṅkā śrīkaraṇaḥ masipathaḥ.
     --(Inclosure, coop) avarodhaḥ -dhakaṃ vrajaḥ; 'for cattle,' govrajaḥ.

To PEN, v. a. (Write, commit to paper) likh (c. 6. likhati lekhituṃ), lekhyārūḍhaṃ -ḍhāṃ kṛ.
     --(Shut up in a pen) vraje nirudh or avarudh vrajaṃ praviś (c. 10. -veśayati -yituṃ).

PENAL, a. (Pertaining to punishment) daṇḍasambandhī -ndhinī &c. daṇḍaviṣayakaḥ -kā -kaṃ tāḍanasambandhī &c., śāsanasambandhī &c., dāṇḍaḥ -ṇḍī -ṇḍaṃ dāṇḍikaḥ -kī -kaṃ vainayikaḥ -kī -kaṃ.
     --(Subject to it) daṇḍanīyaḥ -yā -yaṃ dāṇḍyaḥ -ṇḍyā -ṇḍyaṃ daṇḍayogyaḥ -gyā -gyaṃ daṇḍārhaḥ -rhā -rhaṃ.

PENALTY, s. daṇḍaḥ śasanaṃ anuśāsanaṃ śiṣṭiḥ f.
     --(Pecuniary) daṇḍaḥ dhanadaṇḍaḥ arthadaṇḍaḥ sāhasaṃ; 'to exact penalty,' in caus. (dāpayati -yituṃ).

PENANCE, s. tapas n., tapasyā prāyaścittaṃ kṛcchraṃ -cchraḥ tapaścaryyā kāyakleśaḥ dehakleśaḥ dehadaṇḍaḥ kāyatapanaṃ yamaḥ pācanaṃ vrataṃ pragāḍhaṃ; 'general penance for all sins,' sarvvaprāyaścittaṃ; 'mortal or extreme penance,' dehāntaprāyaścittaṃ. The different kinds of penance as described in Manu, Book XI, v. 211, &c., are: prājāpatyaṃ sāntapanaṃ atikṛcchraṃ taptakṛcchaṃ parākaḥ cāndrāyaṇaṃ; of these the last or 'lunar penance,' cāndrāyaṇavrataṃ cāndrāyaṇavidhānaṃ is the most celebrated; it consists in diminishing the food by one mouthful each day during the fortnight of the moon's wane, and increasing it in the same proportion during the other fortnight, eating fifteen mouthfuls on the day of the opposition, and fasting entirely on the day of conjunction. 'To perform penance,' tapas tap in pass. (taṣyate) santap tapas (nom. tapasyati), tapas or vrataṃ car (c. 1. carati -rituṃ), or ācar or anuṣṭhā or āsthā prāyaścitta (nom. prāyaścittīyate).

PENATES, s. kuladevatāḥ f. pl., gṛhadevatāḥ f. pl., gṛhyā devatāḥ f. pl., ārādhyadevatāḥ f. pl.; 'worship of them,' kuladevakāryyaṃ.

[Page 581a]

PENCHANT, s. abhiruciḥ f., ruciḥ f., anuraktiḥ f., anurāgaḥ abhilāṣaḥ.

PENCIL, s. lekhanī ālekhanī īṣikā tūlikā citravarttikā lekhyacūrṇikā varttikā kūcikā.

To PENCIL, v. a. likh (c. 6. likhati lekhituṃ), ālikh īṣikayā likh or aṅk (c. 10. aṅkayati -yituṃ).

PENDANT, s. pralambaḥ -mbakaḥ -kaṃ lolakaḥ.
     --(Ear-ring) kuṇḍalaṃ.

PENDENT, a. lambaḥ -mbā -mbaṃ pralambaḥ &c., lambamānaḥ -nā -naṃ pralambamānaḥ &c., vilambamānaḥ &c., avalambitaḥ -tā -taṃ pralambitaḥ &c., ālambitaḥ &c., lambitaḥ &c., avalambī -mbinī -mbi (n) vilambī &c., ālambī &c., pralambī &c., lambī &c.; 'pendent branch,' avarohaḥ.

PENDING, a. anirṇītaḥ -tā -taṃ ajātanirṇayaḥ -yā -yaṃ aniścitaḥ -tā -taṃ ajātaniścayaḥ -yā -yaṃ asiddhaḥ -ddhā -ddhaṃ aniṣyannaḥ -nnā -nnaṃ anirdhāritaḥ &c., ajātanirghāraḥ -rā -raṃ atīritaḥ -tā -taṃ vilambitaḥ -tā -taṃ.

PENDULOSITY, PENDULOUSNESS, s. lambatā -tvaṃ pralambatā -tvaṃ vilambaḥ.

PENDULOUS, a. lambaḥ -mbā -mbaṃ pralambaḥ &c., lolaḥ -lā -laṃ lolamānaḥ -nā -naṃ āndolitaḥ -tā -taṃ saṃsī -sinī -si (n). See PENDENT.

PENDULUM, s. lolā lolakaḥ āndolakasūtraṃ.

PENETRABILITY, s. vedhyatā vedhanīyatā bhedyatā praveśyatā vyāṣyatā.

PENETRABLE, a. vedhyaḥ -dhyā -dhyaṃ vedhanīyaḥ -yā -yaṃ vyadhyaḥ -dhyā -dhyaṃ bhedyaḥ -dyā -dyaṃ bhedanīyaḥ -yā -yaṃ praveśanīyaḥ -yā -yaṃ praveśyaḥ -śyā -śyaṃ praveṣṭavyaḥ -vyā -vyaṃ vedhanārhaḥ -rhā -rhaṃ bhedārhaḥ &c., bhedayogyaḥ -gyā -gyaṃ bhedaśakyaḥ -kyā -kyaṃ vedhanaśakyaḥ &c.
     --(That may be pervaded) vyāṣyaḥ -ṣyā -ṣyaṃ.

PENETRANT, a. vedhakaḥ -kā -kaṃ praveśakaḥ &c. See PENETRATIVE.

To PENETRATE, v. a. or n. vyadh (c. 4. vidhyati vyaddhuṃ), pāravyadh praviś (c. 6. -viśati -veṣṭuṃ), niviś āviś viś bhid (c. 7. bhinatti bhettuṃ), nirbhid chidra (c. 10. chidrayati -yituṃ), chid (c. 7. chinatti chettuṃ), gāh (c. 1. gāhate -hituṃ gāḍhuṃ), nikhan (c. 1. -khanati -te -nituṃ), vedhanaṃ kṛ praveśaṃ kṛ.
     --(Pervade) vyāp.
     --(Read the meaning) arthabhedaṃ kṛ marmmabhedaṃ kṛ arthabodhaṃ kṛ arthaṃ gam or budh.

PENETRATED, p. p. viddhaḥ -ddhā -ddhaṃ vedhitaḥ -nnā -taṃ bhinnaḥ -nnā -nnaṃ praviṣṭaḥ -ṣṭā -ṣṭaṃ chidritaḥ &c., vyāptaḥ -ptā -ptaṃ.

PENETRATION, s. (Act of piercing or entering) vedhanaṃ vedhaḥ praveśaḥ -śanaṃ niveśaḥ -śanaṃ āveśaḥ -śanaṃ veśaḥ -śanaṃ bhedaḥ -danaṃ.
     --(Pervading) vyāpanaṃ vyāptiḥ f.
     --(Penetrating the meaning) arthabhedaḥ arthabodhaḥ marmmabhedaḥ.
     --(Acuteness, shrewdness) buddhisūkṣmatā sūkṣmabuddhitvaṃ sūkṣmabuddhiḥ f., tīkṣṇabuddhitvaṃ buddhitīkṣṇatā sūkṣmadṛṣṭiḥ f., dūradṛṣṭiḥ f., kuśāgramatitvaṃ kuśāgrabuddhitvaṃ kuśāgrīyabuddhiḥ f., vidagdhatā vaidagdhyaṃ; 'a man of penetration,' mūkṣmabuddhiḥ m., marmmajñaḥ marmmavedī m. (n) marmmikaḥ mārmmikaḥ marmmavid m.

PENETRATIVE, PENETRATING, a. (Entering, piercing) vedhakaḥ -kā -kaṃ vedhī -dhinī -dhi (n) bhedakaḥ &c., bhedī &c., praveśakaḥ -kā -kaṃ āveśikaḥ -kī -kaṃ veśakaḥ -kā -kaṃ bhedakārī &c., praveśakārī &c.; 'penetrating deep,' gambhīravedhaḥ -dhā -dhaṃ.
     --(Pervading) vyāpau &c., vyāpakaḥ -kā -kaṃ.
     --(Acute, discerning) sūkṣmabuddhiḥ -ddhiḥ -ddhi tīkṣṇabuddhiḥ &c., tīkṣṇamatiḥ -tiḥ -ti kuśāgrabuddhiḥ &c., kuśāgrīyamatiḥ &c., prakharabuddhiḥ &c., arthabhedī &c., viṣayavedhakaḥ &c., marmmabhedī &c., marmmavedī &c., marmmikaḥ &c., mūkṣmadarśī &c., dūradarśī &c., sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi dūradṛṣṭiḥ &c., avyaktamārgavid m. f. n.

PENINSULA, s. dvīpaprāyaḥ -yaṃ dvīpakalpaḥ dvīpaḥ prāyo jalaveṣṭitabhūmiḥ f.; 'of India,' daṇḍakaḥ

[Page 581b]

PENINSULAR, a. dvīpakalpasambandhī &c., dvīpakalpasthaḥ -sthā -sthaṃ dvīpakalparūpaḥ -pā -paṃ dvīpakalpākāraḥ -rā -raṃ prāyo or prāyaśo jalaveṣṭitaḥ -tā -taṃ.

PENIS, s. śiśnaḥ puṃliṅgaṃ puṃścihnaṃ liṅgaṃ dhvajaḥ upasthaḥ jaghanyaṃ naraṅgaṃ puruṣāṅgaṃ carmmadaṇḍaḥ -ṇḍaṃ; 'its glans,' maṇiḥ m. f., liṅgāgraṃ śiśnāgraṃ.

PENITENCE, PENITENCY. s. paścāttāpaḥ anutāpaḥ anuśokaḥ anuśocanaṃ paścāttāpabuddhiḥ f., anutāpabuddhiḥ f., anuśayaḥ santāpaḥ visūritaṃ khedaḥ pāpakhedaḥ pāpasantāpaḥ duṣkṛtakhedaḥ pāpaśokaḥ duṣkṛtakhedaḥ kāṣyakāraḥ.

PENITENT, a. paścāttāpī -pinī -pi (n) anutāpī &c., kṛtapaścāttāpaḥ -pā -paṃ jātapaścāttāpaḥ &c., sañjātapaścāttāpaḥ &c., jātānutāpaḥ &c., paścāttāpayuktaḥ -ktā -ktaṃ paścāttāpabuddhiḥ -ddhiḥ -ddhi anutāpabuddhiḥ &c., anuśocakaḥ -kā -kaṃ anuśayī &c., kāṣyakaraḥ -rā -raṃ.

PENITENTIAL, a. paścāttāpasūcakaḥ -kā -kaṃ paścāttāpabodhakaḥ -kā -kaṃ paścāttāpavācakaḥ -kā -kaṃ paścāttāparūpaḥ -pā -paṃ paścāttāpārthakaḥ &c., anutāpārthakaḥ &c., paścāttāpajanitaḥ -tā -taṃ anutāpajanitaḥ &c.

PENITENTIALLY, adv. sapaścāttāpaṃ sānutāpaṃ paścāttāpabuddhyā.

PENITENTIARY, s. (House of correction or penance) prāyaścittaśālā prāyaścittagṛhaṃ prāyaścittasthāna kārāgāraṃ.
     --(Prescriber of penance) prāyaścittavidhāyakaḥ prāyaścittanirdeśakaḥ.

PENITENTLY, adv. sapaścāttāpaṃ paścāttāpena pāpakhedapūrvvaṃ sakhedaṃ.

PENKNIFE, s. kalamachedanī kalamakarttanī kalamakṛntatraṃ.

PENMAN, s. lekhanapaṭuḥ likhanakuśalaḥ lekhananipuṇaḥ lekhakaḥ lipijñaḥ likhanajñaḥ lipikaraḥ.

PENMANSHIP, s. (Art of writing) likhanavidyā lekhanavidyā lipividyā lipiḥ f.
     --(Good writing) sulipiḥ f., sallipiḥ f., sulikhanaṃ.

PENNANT, PENNON, s. patākā sūkṣmapatākā ketuvasanaḥ dhvajaḥ.

PENNATE, PENNATED, a. sapakṣaḥ -kṣā -kṣaṃ pakṣī -kṣiṇī -kṣi (n) pakṣayuktaḥ -ktā -ktaṃ pakṣavān -vatī -vat (t) pakṣaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

PENNILESS, a. nirdhanaḥ -nā -naṃ adhanaḥ -nā -naṃ dhanahīnaḥ -nā -naṃ dravyahīnaḥ &c., niṣkāñcanaḥ -nā -naṃ niṣkiñcanaḥ -nā -naṃ akāñcanaḥ &c.

PENNY, s. tāmramudrā kṣudramudrā mudrāpādaḥ.

PENSILE, a. lambaḥ -mbā -mbaṃ lambamānaḥ -nā -naṃ. See PENDENT, a.

PENSION, s. vṛttiḥ f., vārṣikavṛttiḥ f., vārṣikaṃ jīrṇasevakavṛttiḥ f., jīrṇabhṛtyavṛttiḥ f., jīrṇasevakavetanaṃ karmmanivṛttavetanaṃ karmmanivṛttamūlyaṃ sevānivṛttavetanaṃ bhūtasevāmūlyaṃ vṛttasevāpekṣakavetanaṃ.

To PENSION, v. a. vṛttiṃ dā vārṣikavṛttiṃ dā jīrṇasevakasya vṛttasevāmapekṣya vārṣikabetanaṃ dā or vārṣikamūlyaṃ dā.

PENSIONER, s. vṛttibhogī m. (n) vārṣikavṛttibhogī m., vṛttidhārī m., vetanagrāhī karmmanivṛttasevakaḥ.
     --(Dependant) āśritaḥ anujīvī m., upajīvī m. (n).

PENSIVE, a. dhyānaparaḥ -rā -raṃ cintāparaḥ &c., dhyānasthaḥ -sthā -sthaṃ dhyāyan -yantī -yat (t) sacintaḥ -ntā -ntaṃ cintākrāntaḥ -ntā -ntaṃ sakhedadhyānasthaḥ &c., sakhedacintakaḥ &c., udāsīnaḥ -nā -naṃ udāsaḥ -sā -saṃ unmanaskaḥ -skā -skaṃ bhāvanāyuktaḥ -ktā -ktaṃ samādhisthaḥ &c.

PENSIVELY, adv. sacintaṃ dhyānapūrvvaṃ sadhyānaṃ sakhedacintāpūrvvaṃ.

PENSIVENESS, s. dhyānaparatā cintāparatā sakhedacintā sakhedadhyānaṃ audāsyaṃ udāsīnatā audāsīnyaṃ unmanaskatā viṣādaḥ viṣaṇatā.

PENT, p. p. or a. (Pent up) saṃruddhaḥ -ddhā -ddhaṃ sambādhaḥ -dhā -dhaṃ ruddhaḥ &c.

PENTACHORD, s. pañcatārāvādyaṃ pañcatantrivādyaṃ pañcatantrīkavādyaṃ.

PENTAGON, s. pañcakoṇaḥ -ṇaṃ pañcabhujaḥ pañcāsraṃ -srī pañcakoṇā mūrttiḥ.

PENTAGONAL, a. pañcakoṇaḥ -ṇā -ṇaṃ pañcabhujaḥ -jā -jaṃ pañcāsraḥ -srā -srī -sraṃ pañcakoṇākṛtiḥ -tiḥ -ti pañcakoṇākāraḥ -rā -raṃ.

[Page 582a]

PENTAMETER, s. pañcapādī m. (n) pañcapadī m. (n).

PENTANGULAR, a. pañcakoṇaḥ -ṇā -ṇaṃ pañcāsraḥ -srā -srī -sraṃ.

PENTAPETALOUS, a. pañcadalaḥ -lā -laṃ pañcadalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

PENTARCHY, s. pañcajanarājyaṃ pañcajanaprabhutvaṃ.

PENT-HOUSE, s. vahirgṛhaṃ vahiḥsthagṛhaṃ vahiḥsthitagṛhaṃ vāhyagṛhaṃ upagṛhaṃ.

PENULTIMA, s. upadhā upāntyaḥ upāntyākṣaraṃ.

PENULTIMATE, a. upāntyaḥ -ntyā -ntyaṃ upāntikaḥ -kī -kaṃ antyopasannaḥ -nnā -nnaṃ.

PENUMBRA, s. apūrṇachāyā khaṇḍachāyā chāyākalpaḥ.

PENURIOUS, a. kṛpaṇaḥ -ṇā -ṇaṃ vyayaśaṅkī -ṅkinī -ṅki (n) vyayaśaṅkitaḥ -tā -taṃ gāḍhamuṣṭiḥ -ṣṭiḥ -ṣṭi dṛḍhamuṣṭiḥ &c., baddhamuṣṭiḥ &c. See NIGGARDLY, MISERLY.

PENURIOUSLY, adv. sakārpaṇyaṃ kṛpaṇavat vyayaśaṅkayā svalyavyayena kārpaṇyena.

PENURIOUSNESS, s. kṛpaṇatā kārpaṇyaṃ vyayaśaṅkā dṛḍhamuṣṭitvaṃ. See NIGGARDNESS.

PENURY, s. daridratā dāridryaṃ dāridraṃ nirdhanatā adhanatā niṣkiñcanatvaṃ kārpaṇyaṃ kṛpaṇatā -tvaṃ dīnatā dainyaṃ durgatiḥ f., niḥsvatā.

PEON, s. (Foot-soldier) padātiḥ m. -tikaḥ pādātiḥ m. -tikaḥ pattiḥ m.

PEOPLE, s. (Body of persons who compose a nation, &c.) janatā deśajanāḥ m. pl., deśalokaḥ deśavāsinaḥ m. pl., prajā prajāḥ f. pl., lokaḥ janapadaḥ viśeṣadeśalokaḥ viśeṣadeśajanatā deśamanuṣyāḥ m. pl.
     --(Commonalty) prajā lokaḥ janaḥ janapadaḥ jagatī; 'courting the people,' lokarañjanaṃ janarañjanaṃ; 'fear of the people,' lokalajjā janalajjā.
     --(Common people) avaralokaḥ avaravarṇāḥ m. pl., antyavarṇāḥ m. pl., antyajātīyāḥ m. pl., adhamalokaḥ hīnalokaḥ pṛthagjanāḥ m. pl., sāmānyalokaḥ prākṛtalokaḥ sādhāraṇalokaḥ.
     --(Folk) lokaḥ janaḥ manuṣyaḥ janapadaḥ manuṣyajātiḥ f., nṛjātiḥ f., jagatī.
     --(Particular class) vargaḥ varṇaḥ gaṇaḥ janaḥ lokaḥ; 'country people,' grāmīyalokaḥ; 'people of the brahminical class,' brāhmaṇavargaḥ; 'of the servile class,' śūdravargaḥ śūdravarṇaḥ śūdralokaḥ.
     --(Servants, attendants) sevakajanaḥ sevakavargaḥ parijanaḥ parivāraḥ.

To PEOPLE, v. a. sajanīkṛ sajanaṃ -nāṃ kṛ samanuṣyīkṛ samanuṣyaṃ -ṣyāṃ kṛ janapūrṇaṃ -rṇāṃ kṛ vas (c. 10. vāsayati -yituṃ).

PEOPLED, p. p. sajanīkṛtaḥ -tā -taṃ janaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vāsitaḥ -tā -taṃ.

PEPPER, s. (Black) marīcaṃ maricaṃ kolaṃ -lakaṃ kṛṣṇaṃ kālamarīcaṃ uṣaṇaṃ ūṣaṇaṃ vellajaṃ dharmmapattanaṃ trikaṭuḥ m. -ṭu n., vallījaṃ śirovṛttaṃ śākāṅgaṃ āpanaṃ kṣutkarī kṣutābhijananaḥ kṣudhābhijananaḥ.
     --(White pepper) yavalaṃ.
     --(Long pepper) pippalī -liḥ f. See the word; 'the plant,' pippalavṛkṣaḥ.

To PEPPER, v. a. marīca (nom. marīcayati -yituṃ), samarīcīkṛ marīcāktaṃ -ktāṃ kṛ.
     --(Sprinkle, pelt) kṝ avakṝ avākṝ prahṛ.

PEPPER-BOX, s. marīcapātraṃ maricapātraṃ marīcādhāraḥ.

PEPPER-CORN, s. marīcavījaṃ marīcaphalaṃ maricavījaṃ.

PEPPERED, p. p. marīcitaḥ -tā -taṃ māricikaḥ -kī -kaṃ samarīcaḥ -cā -caṃ.

PEPTIC, a. pācakaḥ -kā -kaṃ pācanaḥ -nā -naṃ agnivardhakaḥ -kā -kaṃ agnidaḥ -dā -daṃ vahnikaraḥ -rā -raṃ agnidīpakaḥ -kā -kaṃ āgneyaḥ -yī -yaṃ.

PERACUTE, a. atitīkṣṇaḥ -kṣṇā -kṣṇaṃ atitīvraḥ -vrā -vraṃ atiprakharaḥ -rā -raṃ.

PERADVENTURE, adv. kiṃsvit apināma daivāt daivavaśāt adṛṣṭavaśāt kadāpi kadācit nāma.

To PERAGRATE, v. a. (Wander over) bham paribhram parikram saṃkram paryaṭ parigam anugam anucar gāh avagāh.

PERAGRATION, s. paribhramaṇaṃ parikramaḥ paryaṭanaṃ saṃkramaṇaṃ saṃkrāntiḥ f.

[Page 582b]

To PERAMBULATE, v. a. parikram (c. 1. -krāmati -kramituṃ), paribhram (c. 4. -bhrāmyati -bhramituṃ), bhram paryaṭ (c. 1. -aṭati -ṭituṃ), itastataś car (c. 1. carati -rituṃ), vicar parisṛ (c. 1. -sarati -sarttuṃ), kram in freq. (caṃkramyate).

PERAMBULATION, s. parikramaḥ -maṇaṃ paribhramaṇaṃ paryaṭanaṃ parisāraḥ parīsāraḥ parisaryyā.

PER-ANNUM, s. prativarṣaṃ prativatsaraṃ varṣe varṣe vatsare vatsare.

PERCEIVABLE, PERCEIVABLENESS, &c. See PERCEPTIBLE, &c.

To PERCEIVE, v. a. (Receive impressions through the senses or bodily organs) indriyair grah (c. 9. gṛhlāti grahītuṃ) or jñā (c. 9. jānāti jñātuṃ) or vijñā or ājñā or vid (c. 10. vedayati -te -yituṃ) or anubhū.
     --(See) dṛś anudṛś paridṛś sampradṛś pratidṛś lakṣ saṃlakṣ ālakṣ upalakṣ īkṣ samīkṣ vīkṣ prekṣ ālok āloc.
     --(Know) jñā parijñā vijñā budh avabudh vid saṃvid avagam.
     --(Apprehend, understand, observe) upalabh avagam avabudh ūh ave vibhū anubhū sūc.
     --(Be affected by) anubhū vid upahataḥ -tā -taṃ bhū.

PERCEIVED, p. p. anubhūtaḥ -tā -taṃ jñātaḥ -tā -taṃ viditaḥ &c., dṛṣṭaḥ -ṣṭā -ṣṭaṃ lakṣitaḥ &c., upalabdhaḥ -bdhā -bdhaṃ avagataḥ -tā -taṃ cittabhavaḥ -vā -vaṃ; 'by the senses,' indriyārūḍhaḥ -ḍhā -ḍhaṃ indriyagocaraḥ -rā -raṃ; 'by the ear,' karṇagocaraḥ &c.

PERCEIVER, s. viṣayagrāhakaḥ viṣayagrāhī m. (n) anubhāvī m., lakṣakaḥ.

PER-CENT, PER-CENTAGE. The sense of these words may be expressed by uttaraḥ -rā -raṃ; as, 'one per-cent,' ekottaraṃ; 'five per-cent,' pañcottaraṃ. See also INTEREST. A 'percentage' or commission is śulkaḥ -lkaṃ.

PERCEPTIBILITY, s. indriyagocaratā indriyagamyatā vedyatā vedanīyatā upalabhyatā vibhāvyatā pratyakṣatā dṛṣṭigocaratā.

PERCEPTIBLE, a. vedanīyaḥ -yā -yaṃ vedyaḥ -dyā -dyaṃ upalabhyaḥ -bhyā -bhyaṃ vibhāvyaḥ -vyā -vyaṃ jñeyaḥ -yā -yaṃ pratyakṣah -kṣā -kṣaṃ vyaktaḥ -ktā -ktaṃ udbhūtaḥ -tā -taṃ cāturaḥ -rī -raṃ gocara or viṣaya or grāhya &c. in comp.; as, 'by the eye,' dṛṣṭigocaraḥ -rā -raṃ dṛṣṭiviṣayaḥ -yā -yaṃ dṛṣṭigamyaḥ -myā -myaṃ draṣṭigrāhyaḥ -hyā -hyaṃ cakṣurgrāhyaḥ -hyā -hyaṃ; 'by the ear,' karṇagocaraḥ -rā -raṃ karṇaviṣayaḥ &c.; 'by the senses,' indriyagocaraḥ &c., indriyaviṣayaḥ &c., indriyagrāhyaḥ &c., aindriyikaḥ -kī -kaṃ.

PERCEPTIBLY, adv. pratyakṣatas pratyakṣeṇa vyaktaṃ yathā upalabhyeta tathā.

PERCEPTION, s. (Act of perceiving) bodhaḥ vedanaṃ saṃvedaḥ -danaṃ upalabdhiḥ f., upalambhaḥ anubodhaḥ anubhavaḥ anubhūtiḥ f., avagamaḥ viṣayavedanaṃ vibhāvanaṃ bhāvanaṃ jñānaṃ parijñānaṃ vijñānaṃ abhijñānaṃ indriyajñānaṃ indriyabuddhiḥ f., viṣayagrahaḥ -haṇaṃ indriyagrahaḥ rūpādibodhaḥ vyaktiḥ f., saṃsparśaḥ.
     --(Faculty of perceiving) viṣayagrahaṇaśaktiḥ f., viṣayavedanaśaktiḥ f., viṣayagrāhakatvaṃ viṣayagrahaṇakṣamatā caitanyaṃ cicchaktiḥ f.

PERCEPTIVE, a. grāhakaḥ -kā -kaṃ grāhī -hiṇī -hi (n). See PERCIPIENT.

PERCH, s. vāsayaṣṭiḥ m. f., saṇḍīnayaṣṭiḥ m. f., saṇḍīnasthānaṃ saṇḍīnakāṣṭhaṃ saṇḍīnadaṇḍaḥ adhyāsayaṣṭiḥ m. f., pakṣivāsadaṇḍaḥ yaṣṭiḥ m. f., daṇḍaḥ.

To PERCH, v. n. saṇḍīnaṃ kṛ saṇḍī (c. 1. -ḍayate, c. 4. -ḍīyate -ḍayituṃ), vāsayaṣṭim adhyās (c. 2. -āste -āsituṃ) or nilī (c. 4. -līyate -letuṃ) or niṣad (c. 1. -ṣīdati -ṣattuṃ); 'on a branch,' viṭapam adhyās.

PERCHANCE, s. apināma kiṃsvit kadācit kadāpi syāt daivāt daivavaśāt kila yadākadācit.

PERCHED, p. p. nilīyamānaḥ -nā -naṃ niṣaṇṇaḥ -ṇṇā -ṇṇaṃ santiṣṭamānaḥ -nā -naṃ.

PERCIPIENCE, s. See PERCEPTION.

[Page 583a]

PERCIPIENT, a. viṣayagrāhakaḥ -kā -kaṃ viṣayagrāhī -hiṇī -hi (n) viṣayagrahaṇaśaktikaḥ -kā -kaṃ viṣayagrahaṇasamarthaḥ -rthā -rthaṃ grahaṇakṣamaḥ -mā -maṃ viṣayavedanakṣamaḥ &c., anubhāvī &c., cetanaḥ -nā -naṃ sacetanaḥ &c.

To PERCOLATE, v. n. (Flow in drops) lavaśaḥ or vindukrameṇa sru or syand or kṣar or or gal or cyut.

To PERCOLATE, v. a. (Filter) jalaṃ śudh or vindukrameṇa sru in caus.

PERCOLATION, s. lavaśaḥ syandanaṃ or kṣaraṇaṃ or sravaḥ utpavanaṃ.

PERCOLATOR, s. utpavanayantraṃ jalaśodhakaḥ jalotpavanakṛt.

PERCUSSION, s. samāghātaḥ āghātaḥ pratighātaḥ saṃghaṭṭaḥ -ṭṭanaṃ prahāraḥ.

PERDITION, s. nāśaḥ vināśaḥ praṇāśaḥ kṣayaḥ ucchedaḥ.
     --(Eternal) adhogatiḥ f., durgatiḥ f., adhogamanaṃ adhaḥpātaḥ adhaḥpatanaṃ narakapātaḥ.

To PEREGRINATE, v. n. (Roam about) bhram paribhram aṭ paryaṭ paribhramaṇaṃ kṛ deśabhramaṇaṃ kṛ deśāṭanaṃ kṛ deśād deśaṃ gam.

PEREGRINATION, s. bhramaṇaṃ paribhramaṇaṃ deśabhramaṇaṃ deśāṭanaṃ nānādeśabhramaṇaṃ aṭanaṃ paryaṭanaṃ videśagamanaṃ paradeśagamanaṃ vrajyā pravrajyā pravāsaḥ videśavāsaḥ samprapadaṃ.

PEREGRINATOR, s. deśabhramaṇakārī m. (n) videśagāmī m., paribhramaṇakṛt.

PEREGRINE, a. videśīyaḥ -yā -yaṃ videśī -śinī &c. vaideśikaḥ -kī -kaṃ.

PEREMPTORILY, adv. spaṣṭaṃ suspaṣṭaṃ vyaktaṃ suvyaktaṃ spaṣṭārthatas bhinnārthatas suniścitaṃ suniścayena suniścayapūrvvaṃ suniyataṃ dārḍhyena dṛḍhaniścayapūrvvaṃ avaśyameva.

PEREMPTORINESS, s. dṛḍhaniścayaḥ suniścayaḥ dṛḍhatā dārḍhyaṃ avakratā suspaṣṭatā suvyaktatā suniyatatvaṃ dṛḍhanirṇayaḥ sunirṇītatvaṃ.

PEREMPTORY, a. (Express, positive) spaṣṭaḥ -ṣṭā -ṣṭaṃ suspaṣṭaḥ &c., vyaktaḥ -ktā -ktaṃ suvyaktaḥ &c., avakraḥ -krā -kraṃ spaṣṭārthaḥ -rthā -rthaṃ bhinnārthaḥ &c., āvaśyakaḥ -kā -kaṃ.
     --(Determinate, final) niścitaḥ -tā -taṃ nirṇītaḥ &c., suniścitaḥ &c., niyataḥ &c., suniyataḥ &c., siddhaḥ -ddhā -ddhaṃ.
     --(Said of persons) sakṛdvādī -dinī -di (n) apunarvādī &c., dārḍhyena vādī &c., dṛḍhamatiḥ -tiḥ -ti sthiramatiḥ -tiḥ -ti.

PERENNIAL, a. (Lasting through the year) varṣasthāyī -yinī -yi (n) saṃvatsarasthāyī &c., varṣāvadhikaḥ -kā -kaṃ.
     --(Perpetual, never failing) nityaḥ -tyā -tyaṃ nityasthāyī &c., anantaḥ -ntā -ntaṃ nirantaraḥ -rā -raṃ satatasthāyī &c., avidāsī &c., avisargī &c., avirataḥ -tā -taṃ.
     --(In botany, lasting more than two years) varṣadvayādhikasthāyī &c., dvivarṣādhikajīvī &c.

PERERRATION, s. paribhramaṇaṃ paryaṭanaṃ nānādeśabhramaṇaṃ viharaṇaṃ.

PERFECT, a. siddhaḥ -ddhā -ddhaṃ saṃsiddhaḥ &c., sampūrṇaḥ -rṇā -rṇaṃ sampannaḥ -nnā -nnaṃ samāptaḥ -ptā -ptaṃ paryyāptaḥ &c., paripūrṇaḥ &c., pūrṇaḥ &c., niṣpannaḥ -nnā -nnaṃ pariṇataḥ &c.
     --(Entire, having no defect) samagraḥ -grā -graṃ sakalaḥ -lā -laṃ samastaḥ -stā -staṃ avikalaḥ -lā -laṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ akṣataḥ -tā -taṃ anyūnaḥ -nā -naṃ aśeṣaḥ -ṣā -ṣaṃ adoṣaḥ -ṣā -ṣaṃ nirdoṣaḥ &c., doṣahīnaḥ -nā -naṃ sāṅgaḥ -ṅgā -ṅgaṃ avyaṅgaḥ &c.
     --(Consummate) paramaḥ -mā -maṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ prakṛṣṭaḥ &c., uttamaḥ -mā -maṃ.
     --(Completely skilled) sampannaḥ -nnā -nnaṃ vyutpannaḥ &c., pāraṅgataḥ -tā -taṃ pāragataḥ &c., nipuṇaḥ -ṇā -ṇaṃ abhijñaḥ -jñā -jñaṃ kuśalaḥ -lā -laṃ pravīṇaḥ -ṇā -ṇaṃ atipravīṇaḥ &c., pakvaḥ -kvā -kvaṃ paripakvaḥ &c.
     --(In grammar) parokṣabhūtaḥ -tā -taṃ bhūtaḥ &c.; 'tense,' parokṣabhūtaṃ.

To PERFECT, v. a. sādh (c. 10. sādhayati -yituṃ), saṃsādh samāp (c. 10. -āpayati -yituṃ), sampṝ (c. 10. -pūrayati -yituṃ), saṃskṛ puraskṛ sampad niṣpad nirvṛt nivṛt tīr pār. See To FINISH, COMPLETE. (Make proficient) sampannaṃ -nnāṃ kṛ vyutpannaṃ -nnāṃ kṛ sampannīkṛ.

PERFECTED, p. p. siddhaḥ -ddhā -ddhaṃ saṃsiddhaḥ &c., sampannaḥ -nnā -nnaṃ niṣpannaḥ &c., rāddhaḥ -ddhā -ddhaṃ puraskṛtaḥ -tā -taṃ saṃskṛtaḥ &c., prauḍhaḥ -ḍhā -ḍhaṃ. See COMPLETED, FINISHED.

PERFECTER, s. sādhakaḥ siddhikarttā m. (rttṛ) sampādakaḥ niṣpādakaḥ.

PERFECTION, PERFECTNESS, s. (State of being perfect) siddhiḥ f., saṃsiddhiḥ f., siddhatā sampannatā sampattiḥ f., sampūrṇatā paripūrṇatā pūrṇatā niṣpattiḥ f., niṣpannatā samāptiḥ f., rāddhiḥ f., rāddhatā paryyāptiḥ f., prauḍhiḥ f., samagratā avikalatā akhaṇḍatā anyūnatā nirdoṣatvaṃ doṣahīnatā pūrttiḥ f., paripūrttiḥ f., sampad f.
     --(Complete skilfulness) sampannatā vyutpannatā atipravīṇatā paripakvatā naipuṇyaṃ.
     --(Highest state of excellence) utkṛṣṭatā sarvvotkṛṣṭatā sarvvotkarṣaḥ sarvvasiddhiḥ f., sarvvasiddhatā sarvvottamatā sarvvaguṇotkarṣaḥ sarvvasampannatā uttamatā sattvapūrṇatā.
     --(Maturity) pākaḥ paripākaḥ pakvatā paripakvatā vipākaḥ pariṇāmaḥ pariṇatiḥ f.
     --(A perfection or excellent quality) guṇaḥ paramaguṇaḥ uttamaguṇaḥ sadguṇaḥ.

PERFECTIVE, a. sādhakaḥ -kā -kaṃ siddhikārī -riṇī &c., sampādakaḥ -kā -kaṃ niṣpādakaḥ &c., samāpakaḥ &c., sampūrṇakārī &c.

PERFECTLY, adv. sākalyena samagraṃ sarvvatas sarvvaśas kṛtsnaśas akhilena sampūrṇaṃ paryyāptaṃ avikalaṃ anyūnaṃ akhaṇḍatas aśeṣatas aśeṣeṇa samyak.

PERFECTNESS, s. See PERFECTION.

PERFIDIOUS, a. viśvāsaghātī -tinī -ti (n) viśrambhaghātī &c., viśvāsaghātakaḥ -kā -kaṃ viśvāsabhañjakaḥ &c., viśvāsabhedī &c., vañcakaḥ -kā -kaṃ kuṭilācāraḥ -rā -raṃ mithyācāraḥ &c., dviṭsevī &c., bhagnabhaktiḥ -ktiḥ -kti kṣīṇabhaktiḥ &c., mithyāpratijñaḥ -jñā -jñaṃ bhagnapratijñaḥ &c., asatyasandhaḥ -ndhā -ndhaṃ.

PERFIDIOUSLY, adv. viśvāsaghātapūrvvaṃ saviśvāsabhaṅgaṃ pratijñābhaṅgapūrvvaṃ viśrambhaghātakavat vañcakavat dhūrttavat kitavavat mithyā.

PERFIDIOUSNESS, s. viśvāsaghātakatvaṃ viśrambhaghātitvaṃ vañcakatā.

PERFIDY, s. viśvāsaghātaḥ viśvāsabhaṅgaḥ viśvāsabhedaḥ viśrambhaghātaḥ visaṃvādaḥ dviṭsevā śatrusevā vañcakatā vañcanaṃ -nā kaitavaṃ kāpaṭyaṃ bhaktibhaṅgaḥ pratijñābhaṅgaḥ.

To PERFORATE, v. a. (Bore, pierce) vyadh chidr nirbhid nikhan śuṣirīkṛ.

PERFORATED, p. p. viddhaḥ -ddhā -ddhaṃ vedhitaḥ -tā -taṃ chidritaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ jarjaraḥ -rā -raṃ jarjarīkṛtaḥ -tā -taṃ randhritaḥ &c., sarandhraḥ -ndhrā -ndhraṃ śuṣiraḥ -rā -raṃ.

PERFORATION, s. (The act) vedhaḥ -dhanaṃ vyadhaḥ -dhanaṃ chidrakaraṇaṃ nirbhedanaṃ bhedanaṃ suṣirīkaraṇaṃ jarjarīkaraṇaṃ sūciḥ -cī f., sūcanaṃ -nā.
     --(Hole bored) chidraṃ randhraṃ vivaraṃ śuṣiraṃ śuṣiḥ -ṣī f., vidraṃ.
     --(State of being perforated) viddhatā śuṣiratā.

PERFORATOR, s. vedhakaḥ vedhī m. (n) āvidhaḥ vedhanikā bhedakaḥ.

PERFORCE, adv. balāt balena balātkāreṇa sabalaṃ prasabhaṃ prasahya abhiṣahya balavat balāpakarṣaṃ.

To PERFORM, v. a. (Do, execute) kṛ saṅkṛ abhikṛ vidhā anuṣṭhā āsthā samāsthā nirvah ācar samācar car pravṛt in caus., nirvṛt nivṛt vṛt sādh saṃsādh prayuj praṇī.
     --(Fulfil, make good) pṝ sampṝ sampad niṣpad sādh siddhīkṛ; 'a promise,' pratijñāṃ śadh or apavṛj or tṝ.
     --(Act a part). See To ACT.

PERFORMABLE, a. vidhātavyaḥ -vyā -vyaṃ vidheyaḥ -yā -yaṃ anuṣṭhātavyaḥ &c., anuṣṭheyaḥ &c., sādhyaḥ -dhyā -dhyaṃ sādhanīyaḥ &c., karaṇīyaḥ -yā -yaṃ sampādanīyaḥ &c., sampādyaḥ -dyā -dyaṃ nirvāhyaḥ -hyā -hyaṃ ācaraṇīyaḥ &c.

[Page 584a]

PERFORMANCE, s. (Execution) karaṇaṃ vidhānaṃ anuṣṭhānaṃ ācaraṇaṃ jirvahaṇaṃ nirvāhaḥ sādhanaṃ sampādanaṃ niṣpādanaṃ niṣpattiḥ f., nirvarttanaṃ pravarttanaṃ caryyā.
     --(Act, action) kriyā karmma n. (n) kṛtiḥ f., kṛtyā pravṛttiḥ f., caṣṭā viceṣṭitaṃ vyāpāraḥ.
     --(Theatrical) abhinayaḥ naṭanaṃ nāṭyaṃ narttanaṃ naṭacaryyā nāṭaḥ -ṭanaṃ nāṭakaḥ.

PERFORMED, p. p. kṛtaḥ -tā -taṃ anuṣṭhitaḥ &c., ācaritaḥ &c., vihitaḥ &c., nirvāhitaḥ &c., niṣpāditaḥ &c., sampāditaḥ &c., sādhitaḥ &c., siddhīkṛtaḥ &c.; 'one who has performed his duty,' kṛtakṛtyaḥ.

PERFORMER, s. karttā m. (rttṛ) kārakaḥ anuṣṭhātā m. (tṛ) vidhāyī m. (n) anuṣṭhāyī m., sādhakaḥ sampādakaḥ nirvāhakaḥ pravarttakaḥ praṇetā m. (tṛ) prayojakaḥ.
     --(Actor) naṭaḥ abhinetā m. (tṛ) abhinayī m. (n) abhinayakārī m.
     --(Musical) vādyavādakaḥ bhāṇḍavādakaḥ vādakaḥ.

PERFUME, s. (Scent) sugandhaḥ sugandhiḥ m., suvāsaḥ āmodaḥ parimalaḥ surabhiḥ m., saurabhyaṃ saurabhaṃ gandhaḥ iṣṭagandhaḥ vāsaḥ modaḥ ghrāṇatarpaṇaḥ.
     --(Substance that emits scent) gandhaḥ sugandhidravyaṃ surabhidravyaṃ sāmodadravyaṃ suvāsikadravyaṃ parimaladravyaṃ dhūpaḥ javādiḥ m.
     --(For the person) vilepaḥ -panaṃ anulepaḥ -panaṃ gātrānulepanī varṇakaṃ abhyañjanaṃ varttiḥ -rttī; 'perfumed paste,' yakṣakarddamaḥ.
     --(Compounded perfume) kṛtrimadhūpakaḥ vṛkadhūpaḥ vakadhūpaḥ.

To PERFUME, v. a. surabhīkṛ vās (c. 10. vāsayati -yituṃ), anuvās adhivās dhūpena vās dhūp (c. 10. dhūpayati -yituṃ, c. 1. dhūpāyati), paridhūp avadhūp sugandhīkṛ sāmodīkṛ āmoda (nom. āmodayati -yituṃ), parimala (nom. parimalayati -yituṃ), saparimalīkṛ; anuvāsanaṃ kṛ savāsīkṛ.

PERFUMED, p. p. vāsitaḥ -tā -taṃ adhivāsitaḥ -tā -taṃ anuvāsitaḥ &c., suvāsitaḥ &c., savāsaḥ -sā -saṃ vāśitaḥ &c., surabhitaḥ &c., āmoditaḥ &c., parimalitaḥ &c., sugandhitaḥ &c., dhūpitaḥ &c., dhūpāyitaḥ &c., paridhūpitaḥ &c., bhāvitaḥ &c., carcitaḥ &c.

PERFUMER, s. gandhavikrayī m. (n) gandhavikretā m. (tṛ) gandhabaṇik m. (j) gandhopajīvī m., gandhavikrayopajīvī m., gandhājīvaḥ gāndhikaḥ sugandhidravyavyavasāyī m.

PERFUMERY, s. pūrvvoktabaṇigvikrītā sugandhidravyasāmagrī or gandhādidravyasāgagrī gandhadravyaṃ gandhādidravyaṃ sugandhidravyādi n., murabhidravyaṃ.

PERFUMING, s. (The act) vāsanaṃ sugandhidravyavāsanaṃ anuvāsanaṃ.
     --(Perfuming the person) carcā carcikā cārcikyaṃ anulepanaṃ vilepanaṃ abhyañjanaṃ sthāsakaḥ aṅgarāgaḥ.

PERFUNCTORILY, adv. īṣadavekṣayā anavadhānena īṣadavadhānena īṣadyatnapūrvvaṃ.

PERFUNCTORINESS, s. īṣadavekṣā īṣadavadhānaṃ īṣatprayatnatvaṃ īṣadudyogaḥ.

PERFUNCTORY, a. īpadavahitaḥ -tā -taṃ īṣadyatnakṛtaḥ &c., īṣadavadhānakṛtaḥ &c.

PERHAPS, adv. apināna kiṃsvit syāt kadāpi kadācit kila api nāma daivāt daivavaśāt nuvā nūnaṃ prāyeṇa yadākadācit yathākadācit; 'if perhaps,' yadi kadācit yadi kadāpi; 'or perhaps,' apivā syādvā yadvā.

PERIAPT, s. (Amulet) kavacaḥ -caṃ saṃvadanaṃ.

PERICARDIUM, s. hṛdāśayaḥ hṛdayāśayaḥ hṛtkośaḥ hṛdayakośaḥ.

PERICARP, s. vījakośaḥ vījaguptiḥ f., vījamātakā karṇikā karṇikāraḥ.

PERICRANIUM, s. (Membrane investing the skull) kapālāvaraṇatvak f. (c) kapālāvarakatvak f., kapālāvarakāntastvak f., kapālāvaraṇaṃ.
     --(Skull) kapālaḥ -laṃ.

PERIERGY, s. atyudyogaḥ atiyatnaḥ atyutsāhaḥ atyācāraḥ.

PERIGEE, PERIGEUM, s. nīcaṃ nīcasthānaṃ.

PERIL, s. bhayaṃ bhayahetuḥ m., saṃśayaḥ sandehaḥ saṃśayahetuḥ m., śaṅkā vikalyaḥ. See DANGER.
     --(Peril of life) jīvitasaṃśayaḥ prāṇasaṃśayaḥ prāṇasaṅkaṭaṃ prāṇasandehaḥ. See JEOPARDY.

To PERIL, v. a. saṃśayasthaṃ -thāṃ kṛ sandehasthaṃ -sthāṃ kṛ bhayasthaṃ -sthāṃ kṛ śaṅkāspadīkṛ bhayasthānīkṛ. See To ENDANGER, HAZARD.

PERILED, p. p. saṃśayitaḥ -tā -taṃ śaṅkāspadīkṛtaḥ -tā -taṃ.

PERILOUS, a. bhayahetukaḥ -kā -kaṃ saṃśayahetukaḥ &c., sandigdhaḥ -gdhā -gdhaṃ bhayānakaḥ -kā -kaṃ bhayaṅkaraḥ -rī -raṃ sabhayaḥ -yā -yaṃ sasaṃśayaḥ -yā -yaṃ saśaṅkaḥ -ṅkā -ṅkaṃ dustaraḥ -rā -raṃ; 'a perilous business,' prāṇāntavyavahāraḥ. See DANGEROUS, HAZARDOUS.

PERILOUSLY, adv. sabhayaṃ sasaṃśayaṃ sasandehaṃ saśaṅkaṃ sandigdhaṃ śaṅkāpūrvvaṃ bhayānakaṃ śaṅkayā. See DANGEROUSLY.

PERILOUSNESS, s. sabhayatā -tvaṃ saśaṅkatvaṃ sandigdhatā bhayānakatvaṃ bhayaṃ.

PERINEUM, PERINAEUM, s. (In anatomy) viṭapaḥ mahāvījyaṃ.

PERIOD, s. (Revolution of time) kālacakraṃ kālaparimāṇaṃ kālaparyyāyaḥ kālāvṛttiḥ f., kālāvarttaḥ kālaparivṛttiḥ f., varṣacakraṃ saṃvatsaracakraṃ kālamānaṃ varṣagaṇaḥ.
     --(Term or specified portion of time) kālāvadhiḥ m., avadhiḥ m., kālamaryyādā kālāntaraṃ antaraṃ nemaḥ niyatakālaḥ nirūpitakālaḥ; 'period of five years,' varpapañcakaṃ vatsarapañcatvaṃ yugaṃ; 'of four years,' varṣacatuṣṭayaṃ.
     --(End, conclusion) antaḥ -ntaṃ avasānaṃ śeṣaḥ nirvṛttiḥ f.
     --(Indefinite portion of any continued state) avasthā daśā kālāṃśaḥ kālabhāgaḥ kālāvayavaḥ kālavibhaktiḥ f.; 'period of life,' vayas n.; 'first period of life,' prathamabayas; 'middle period,' madhyamavayas; 'last period,' antyavayas; 'one who is in the middle period,' madhyamavayāḥ -yāḥ -yaḥ (s) madhyamavayaskaḥ -skā -skaṃ; 'the four periods of life,' avasthācatuṣṭayaṃ.
     --(Complete sentence) pūrṇavākyaṃ phakkikā.
     --(Mark of the end of a complete sentence) pūrṇavākyacihnaṃ.
     --(Astronomical period) yogaḥ gaṇḍaḥ. The period called manvantaraṃ, is equal to 71 ages of the gods, or 306, 720,000 years of mortals, and with its sandhiḥ or period of universal deluge, to 308, 448,000 years. Fourteen 'Manwantaras,' constitute a kalpaḥ, or the grand period of creation and destruction, consisting of 4,320,000,000 years.

PERIODIC, PERIODICAL, a. (Happening by revolution, regularly recurring) niyatakālikaḥ -kī -kaṃ niyamitakālikaḥ &c., nirūpitakālikaḥ &c., nityaḥ -tyā -tyaṃ naimittikaḥ -kī -kaṃ nityanaimittikaḥ &c., sāmayikaḥ -kī -kaṃ.
     --(Pertaining to a revolution, performed in one) cākrikaḥ -kī -kaṃ parivarttanātmakaḥ -kā -kaṃ parivarttanasambandhī -ndhinī &c., parivarttanaviśiṣṭaḥ -ṣṭā -ṣṭaṃ kālāvṛttiviśiṣṭaḥ &c.

PERIODICALLY, adv. kāle kāle kālakrameṇa nityaśas nityadā nityaṃ nityakāle niyatakālānusāreṇa niyatakāle niyataṃ nirūpitasamaye niyatasamaye samayatas,

PERIODICALNESS, PERIODICITY, s. kālaniyatatvaṃ niyatakālikatvaṃ nityatā.

PERIOSTEUM, s. (In anatomy) asthitvaka f. (c) asthitvacā asthyāvaraṇatvak f., asthyāvaraṇacarmma n. (n).

PERIPHERY, s. paridhiḥ m., pariṇāhaḥ parīṇāhaḥ. See CIRCUMFERENCE. (Of a wheel) pradhiḥ m., pradhimaṇḍalaṃ nemiḥ -mī f., cakraparidhiḥ m.

PERIPHRASE, PERIPHRASIS, s. vākprapañcaḥ vāgvistāraḥ vākyabāhulyaṃ.

To PERIPHRASE, v. a. vāgbāhulyena or vākyabāhulyena or vāgvistāreṇa vyākhyā (c. 2. -khyāti -tuṃ), vāgvistāraṃ kṛ vākprapañcaṃ kṛ.

PERIPHRASTIC, PERIPHRASTICAL, a. bahuvākyaḥ -kyā -kyaṃ vistīrṇavākyaḥ &c., vākyavistārakaḥ -kā -kaṃ vāgvistārakaḥ &c., vakraḥ -krā -kraṃ.

PERIPHRASTICALLY, adv. vāgbāhulyena vākyabāhulyena vāgvistāreṇa.

PERIPNEUMONY, s. phupphusadāhaḥ phusphusadāhaḥ phupphusatāpaḥ vakṣojvālā

To PERISH, v. n. (Die, be destroyed) mṛ sammṛ naś praṇaśa vinaś kṣi in pass., prakṣi saṃkṣi dhvaṃs vidhvaṃs pralī pravilī pramī vipad vyāpad nāśaṃ gam or prāp vināśam upagam naṣṭaḥ -ṣṭā -ṣṭaṃ bhū.
     --(Be lost eternally) narakaṃ gam narake pat adhaḥ pat adho gam.
     --(Ready to perish) vināśonmukhaḥ -khā -khaṃ.

PERISHABLE, a. naśvaraḥ -rā -raṃ vinaśvaraḥ -rā -raṃ nāśādhīnaḥ -nā -naṃ nāśavaśaḥ -śā -śaṃ maraṇādhīnaḥ &c., nāśadharmmakaḥ -kā -kaṃ maraṇadharmmakaḥ &c., nāśaśīlaḥ -lā -laṃ kṣayiṣṇuḥ -ṣṇuḥ -ṣṇu kṣayī -yiṇī -yi (n) dhvaṃsī &c., vidhvaṃsī &c., asthāyī &c., nāśavān -vatī -vat (t) antavān &c., bhaṅguraḥ -rā -raṃ kṣaṇabhaṅguraḥ &c., kṣaṇikaḥ -kā -kaṃ.

PERISHING, part. or a. naśyan -śyantī -śyat (t) kṣīyamāṇaḥ -ṇā -ṇaṃ mriyamāṇaḥ &c., nāśī -śinī -śi (n) vināśī &c., vidhvaṃsī &c.

PERISTALTIC, a. kṛmisadṛśaḥ -śī -śaṃ kṛmigatisadṛśaḥ &c., sarpagatisadṛśaḥ &c.; 'peristaltic motion,' sarpagatiḥ f., kṛmigatiḥ f.

PERISTYLE, s. harmyaparigatā stambhapaṃktiḥ or stambhaśreṇī.

PERITONEUM, s. antraveṣṭanaṃ antrāvaraṇatvak f. (c) antrāvarakatvak udaraveṣṭanatvak f., udarāntastvak f., udaraveṣṭanaṃ.

To PERJURE, v. a. (One's self) mithyāśapathaṃ kṛ or śap mithyā śap (c. 1. śapati -te, c. 4. śaṣyati śaptuṃ), mṛṣā śap asatyaśapathaṃ kṛ kūṭaśapathaṃ kṛ mithyādivyaṃ kṛ kūṭasākṣyaṃ kṛ kauṭasākṣyaṃ kṛ mithyāsākṣyaṃ kṛ atathyasākṣyaṃ kṛ.

PERJURED, p. p. mithyāśaptakaḥ -kā -kaṃ mithyāśāpakārī -riṇī -ri (n) kūṭaśapathakārī &c., kūṭasākṣī &c., kriyābhraṣṭaḥ -ṣṭā -ṣṭaṃ kriyānaṣṭaḥ &c.

PERJURER, s. kūṭaśapathakārī m. (n) kūṭasākṣī m. See PERJURED.

PERJURY, s. mithyāśapanaṃ kūṭaśapanaṃ kūṭasākṣyaṃ kauṭasākṣyaṃ mithyāsākṣyaṃ mithyāśapathaḥ kūṭadivyaṃ asatyaśapathaḥ.

PERMANENCE, PERMANENCY, s. sthiratā sthairyyaṃ sthāyitvaṃ saṃsthitiḥ f., vyavasthitiḥ f., avasthitiḥ f., sthitiḥ f., dhruvatā dhrauvyaṃ dhṛtiḥ f., sthāvaratā -tvaṃ sthāsnutā sthitimattvaṃ nityatā nityasthāyitvaṃ akṣayatā cirasthāyitvaṃ anapāyaḥ.

PERMANENT, a. sthiraḥ -rā -raṃ sthāyī -yinī -yi (n) saṃsthaḥ -sthā -sthaṃ sthāvaraḥ -rā -raṃ sthitimān -matī -mat (t) stheyān -yasī -yaḥ (s) ghruvaḥ -vā -vaṃ akṣayaḥ -yā -yaṃ acyutaḥ -tā -taṃ nityasthāyī &c., nityaḥ -tyā -tyaṃ. See LASTING, ENDURING.

PERMANENTLY, adv. sthiraṃ sthairyyeṇa nityaṃ ghruvaṃ sadhrauvyaṃ nityaśas nityakālaṃ sarvvakālaṃ śāśvataṃ.

PERMEABILITY, s. vyāṣyatā -tvaṃ praveśanīyatā bhedanagamyatā praveśyatā.

PERMEABLE, a. vyāpyaḥ -pyā -pyaṃ praveśyaḥ -śyā -śyaṃ praveśanīyaḥ -yā -yaṃ bhedanīyaḥ -yā -yaṃ bhedanagamyaḥ -myā -myaṃ bhedanayogyaḥ -gyā -gyaṃ.

PERMEANT, a. vyāpī -pinī -pi (n) vyāpakaḥ -kā -kaṃ.

To PERMEATE, v. a. (Pervade, penetrate) vyāp abhivyāp praviś vyadh bhid gāh vigāh vyaś ātakram vyatikram samatikram samakṣ.

PERMEATION, s. vyāptiḥ f., abhivyāptiḥ f., vyāpanaṃ praveśaḥ -śanaṃ vedhanaṃ bhedanaṃ vigāhaḥ -hanaṃ.

PERMISSIBLE, a. anujñeyaḥ -yā -yaṃ samanujñeyaḥ &c., abhyanujñeyaḥ &c., anujñātavyaḥ -vyā -vyaṃ anujñārhaḥ -rhā -rhaṃ abhyanujñārhaḥ &c., anujñāyogyaḥ -gyā -gyaṃ dharmyaḥ -rmyā -rmyaṃ

PERMISSION, s. anujñā -jñānaṃ samanujñānaṃ abhyanujñā -jñānaṃ anumatiḥ f., anumataṃ anumodanaṃ ājñā kṣamatā śaktiḥ f., sāmarthyaṃ.

PERMISSIVE, a. anujñādāyakaḥ -kā -kaṃ anujñādaḥ -dā -daṃ anujñāpradaḥ &c.

To PERMIT, v. a. anujñā (c. 9. -jānāti -nīte -jñātuṃ), abhyanujñā samanujñā anuman (c. 4. -manyate -mantuṃ), anumud (c. 1. -modate -dituṃ), abhyanumud anujñāṃ dā anumatiṃ dā ājñāṃ dā upekṣ (c. 1. -īkṣate -kṣituṃ), iṣ (c. 6. icchati eṣituṃ), Sometimes the sense of 'permit' is expressed by the causal form; as, 'he permits to perish,' nāśayati; 'he permits to take,' hārayati.

PERMIT, s. anujñāpatraṃ ājñāpatraṃ anujñā kṣamatāpatraṃ anumatiḥ f.

PERMITTED, p. p. anujñātaḥ -tā -taṃ abhyanujñātaḥ &c., samanujñātaḥ &c., anumataḥ &c., anumoditaḥ &c., dattānujñaḥ -jñā -jñaṃ gṛhītānujñaḥ &c., aniṣiddhaḥ -ddhā -ddhaṃ aviruddhaḥ &c., upekṣitaḥ &c., avarjitaḥ &c.

PERMUTATION, s. vinimayaḥ parivarttanaṃ parivṛttiḥ f., vyatihāraḥ nimayaḥ.

PERNICIOUS, a. ghātukaḥ -kā -kaṃ ghātī -tinī -ti (n) ghātakaḥ &c., vighātakaḥ &c., upaghātakaḥ &c., vināśakaḥ &c., apakārakaḥ &c., apakārī -riṇī &c., hiṃsakaḥ &c., hiṃsraḥ -srā -sraṃ ātyayikaḥ -kī -kaṃ apāyakārī &c., ahitakārī &c., duṣṭaḥ -ṣṭā -ṣṭaṃ dūṣakaḥ -kā -kaṃ. See INJURIOUS.

PERNICIOUSLY, adv. sāpakāraṃ sāpāyaṃ sanāśaṃ sadrohaṃ ahitaṃ hiṃsraṃ.

PERNICIOUSNESS, s. ghātukatvaṃ apakārakatvaṃ vināśakatvaṃ dūṣakatā.

PERORATION, s. vākyopasaṃhāraḥ kathopasaṃhāraḥ bhāṣaṇopasaṃhāraḥ.

To PERPEND, v. a. manasā vigaṇ (c. 10. -gaṇayati -yituṃ) or vicar (c. 10. -cārayati -yituṃ).

PERPENDICULAR, a. lambarūpaḥ -pā -paṃ adholambarūpaḥ &c., lambakarūpaḥ &c.
     --(Falling at right angles) samakoṇapātī -tinī -ti (n) samakoṇagāmī &c.
     --(Vertical) ṛjuḥ -juḥ -ju ajihmaḥ -hmā -hmaṃ sūtrī &c., saralorddhvādhaḥsthitaḥ -tā -taṃ.

PERPENDICULAR, s. lambaḥ -mbaṃ lambakaḥ adholambaḥ ālambaḥ avalambaḥ valambaḥ; 'of a triangle,' koṭiḥ f.

PERPENDICULARLY, adv. lambarūpeṇa adholambarūpeṇa lambadiśi; 'the sun's rays fall there perpendicularly,' tatra ravikiraṇā lambarūpāḥ patanti.

To PERPETRATE, v. a. (Do, commit) kṛ vidhā samācar ācar.

PERPETRATED, p. p. kṛtaḥ -tā -taṃ samācaritaḥ -tā -taṃ vihitaḥ -tā -taṃ.

PERPETRATION, s. karaṇaṃ ācaraṇaṃ samācaraṇaṃ vidhānaṃ sampādanaṃ.

PERPETUAL, a. nityaḥ -tyā -tyaṃ nirantaraḥ -rā -raṃ śāśvataḥ -tī -taṃ satataḥ -tā -taṃ santataḥ &c., naityikaḥ -kī -kaṃ avirataḥ -tā -taṃ niyataḥ &c., anavarataḥ &c., anārataḥ &c., anantaḥ -ntā -ntaṃ sarvvakālīnaḥ -nā -naṃ sarvvakālasthāyī &c., nityasthāyī &c., cirasthāyī &c., sārvvakālikaḥ -kī -kaṃ sanātanaḥ -nī -naṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ; 'perpetua motion,' satatagatiḥ f.

PERPETUALLY, adv. nityaṃ nityaśas nityadā satataṃ nirantaraṃ avirataṃ śāśvataṃ śaśvat abhīkṣṇaṃ anukṣaṇaṃ aniśaṃ sanā. See CONTINUALLY, CONSTANTLY.

To PERPETUATE, v. a. śāśvatīkṛ nirantarīkṛ satatīkṛ sthirīkṛ nityīkṛ nityasthaṃ -sthāṃ kṛ nityasthāyinaṃ -yinīṃ -yi kṛ.

PERPETUATED, p. p. śāśvatīkṛtaḥ -tā -taṃ santatīkṛtaḥ &c., sthirīkṛtaḥ &c.

PERPETUATION, s. śāśvatīkaraṇaṃ satatīkaraṇaṃ sthirīkaraṇaṃ.

PERPETUITY, s. nityatā -tvaṃ naityaṃ naityikatyaṃ nairantaryyaṃ ānantaryyaṃ nityasthāyitvaṃ nityakālasthāyitā -tvaṃ nityasthitiḥ f., avirāmaḥ aviratiḥ f., nirantarasthitiḥ f., nirantarasthāyitvaṃ sthiratā sthairyyaṃ sthirasthitiḥ f. saṃsthitiḥ f., akhaṇḍasthitiḥ f., akṣayasthitiḥ f., anavaratatvaṃ aviratatvaṃ santatiḥ f., avicchedaḥ santatatvaṃ ānantyaṃ cirasthāyitā.

To PERPLEX, v. a. (Complicate, embarrass) saṅkulīkṛ ākulīkṛ vyākulīkṛ samākulīkṛ saṅkarīkṛ saṅkīrṇīkṛ vyākula (nom. vyākulayati -yituṃ) or ākula bādh kliś kliṣṭīkṛ rudh kleśaṃ kṛ or dā śalyaṃ kṛ.
     --(Bewilder, confound) muh vyāmuh vimuh parimuh sammuh vyākulīkṛ ākulīkṛ vibhram sambhrum bhram mohaṃ kṛ or jan sambhramaṃ jan cittabhrāntiṃ kṛ cittavaikalyaṃ kṛ vyastacittaṃ -ttāṃ kṛ vyastatāṃ jan.

PERPLEXED, p. p. vyākulaḥ -lā -laṃ vyākulīkṛtaḥ -tā -taṃ ākulaḥ -lā -laṃ ākulitaḥ &c., vyākulitaḥ &c., vyākulacittaḥ -ttā -ttaṃ vyastaḥ -stā -staṃ vyastacittaḥ -ttā -ttaṃ bhrāntahṛdayaḥ -yī -yaṃ sambhrāntaḥ -ntā -ntaṃ vikṣiptacittaḥ &c., vimohitaḥ &c., mohitaḥ &c., vyagraḥ -grā -graṃ sandigdhamanaskaḥ -skā -skaṃ vimanaskaḥ &c., vimanāḥ -nāḥ -naḥ (s) udvignamanāḥ &c., durmanāḥ &c., mūḍhaḥ -ḍhā -ḍhaṃ vimūḍhaḥ &c., mugdhaḥ -gdhā -gdhaṃ vimugdhaḥ &c., kātaraḥ -rā -raṃ vihastaḥ -stā -staṃ vyagraḥ -grā -graṃ adhīraḥ -rā -raṃ vipratipannaḥ -nnā -nnaṃ.

PERPLEXING, part. or a. bhrāntijanakaḥ -kā -kaṃ mohajanakaḥ &c., mohakaḥ -kā -kaṃ mohanaḥ -nā -nī -naṃ bhrāntikaraḥ -rā -raṃ mohakaraḥ &c., bhrāmakaḥ kā -kaṃ vimohanaḥ -nā -nī -naṃ vimohakaḥ &c., bhramajanakaḥ &c., bādhakaḥ &c.

PERPLEXITY, PERPLEXEDNESS, s. vyākulatā -tvaṃ ākulatā -tvaṃ vyastatā vyagratā vyastacittatvaṃ cittavyastatā cittabhrāntiḥ f., kātaratā -tvaṃ cittavaikalyaṃ viplavaḥ cittaviplavaḥ vikṣiptatā mohaḥ vyāmohaḥ sambhramaḥ sandehaḥ vipratipattiḥ f.

PERQUISITE, s. śulkaḥ -lkaṃ avāntaralābhaḥ adhikalābhaḥ atiriktalābhaḥ āgantukalābhaḥ vetanādhikalābhaḥ.

PERQUISITION, s. parīkṣā -kṣaṇaṃ atiparīkṣā anveṣaṇā paryeṣaṇā.

To PERSECUTE, v. a. bādh (c. 1. bādhate -dhituṃ), prabādh paribādh pratibādh bādhārtham or drohārtham anumṛ (c. 1. -sarati -sarttuṃ, c. 10. -mārayati -yituṃ), dveṣapūrvvam anusṛ druh (c. 4. druhyati drohituṃ), kliś (c. 9. kliśnāti kleśituṃ), kleśaṃ or drohaṃ kṛ abhidrohaṃ kṛ upadravaṃ kṛ.

PERSECUTED, p. p. bādhitaḥ -tā -taṃ dveṣapūrvvam or bādhārtham anusṛtaḥ &c., abhidrugdhaḥ -gdhā -gdhaṃ abhidruhyamāṇaḥ -ṇā -ṇaṃ upadrutaḥ &c.

PERSECUTION, s. vādhaḥ -dhā -dhanaṃ bādhārthaṃ or drohārtham anusaraṇaṃ drohaḥ -haṇaṃ abhidrohaḥ -haṇaṃ kleśakaraṇaṃ upadravakaraṇaṃ upadravaḥ kleśaḥ duḥkhaṃ.

PERSECUTOR, s. bādhakaḥ pratibādhakaḥ abhidrohī m. (n) kleśakaraḥ.

PERSEVERANCE, s. abhiniveśaḥ abhiniviṣṭatā vyavasthitiḥ f., vyavasāyaḥ adhyavasāyaḥ dīrghavyavasāyaḥ ativyavasāyaḥ dīrghaprayatnaḥ -tnatvaṃ udyogaḥ utsāhaḥ dīrghodyogaḥ dīrghotsāhaḥ nirbandhaḥ atinirbandhaḥ paryavasthitiḥ f., āgrahaḥ prasaktiṃ f., prārabdhasampādanaṃ udyamaḥ dīrghodyamaḥ anavarataprayatnaḥ nirantaraceṣṭā dhṛtiḥ f., dhairyyaṃ sthiratā sthairyyaṃ sthitiḥ f., saṃsthitiḥ f., pravṛttiḥ f., abhiyuktatā prayatnaḥ adhivāsaḥ guraṇaṃ nivyūḍhaṃ; 'in religious austerities,' caryyā.

To PERSEVERE, v. n. paryavasthā (c. 1. -tiṣṭhati -sthātuṃ), abhiniveśena or dīrghotsāhena prārabdhāni sampad (c. 10. -pādayati -yituṃ), abhiniveśaṃ kṛ nirbanghaṃ kṛ dīrghavyavasāyaṃ kṛ dīrghaprayatnaṃ kṛ anavarataprayatnaṃ kṛ ativyavasāyaṃ kṛ nirantaraceṣṭāṃ kṛ āgrahaṃ kṛ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ bhū.

PERSEVERING, a. abhiniveśaśīlaḥ -lā -laṃ abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ vyavasāyī -yinī -yi (n) adhyavasāyī &c., dīrghaprayatnī &c., dīrghaprayatnavān -vatī -vat (t) dīrghodyogī &c., dīrghotsāhī &c., dīrghodyamī &c., mahotsāhī &c., mahodyamī &c., udyamī &c., utsāhī &c., udyogī &c., utsāhavān &c., āgrahī &c., āgrahaśīlaḥ &c., prasaktaḥ -ktā -ktaṃ nirba- ndhaśīlaḥ &c., dṛḍhakārī &c., prārabdhasampādakaḥ -kā -kaṃ adhyavasāyayuktaḥ -ktā -ktaṃ udyuktaḥ &c., kṛtaśramaḥ -mā -maṃ prasitaḥ -tā -taṃ vyavasthitaḥ &c., sthitimān &c., pravarttamānaḥ &c., mahotsāhaḥ -hā -haṃ mahodyamaḥ -mā -maṃ.

PERSEVERINGLY, adv. abhiniveśena dīrghaprayatnapūrvvaṃ dīrghaprayatnatas savyavasāyaṃ dīrghotsāhena sāgrahaṃ sanirbandhaṃ prasaktaṃ sodyogaṃ sotsāhaṃ.

PERSIA, s. (The country) pārasīkaḥ pārasikaḥ.

PERSIAN, a. pārasikaḥ -kī -kaṃ pārasīkaḥ &c., pārasīkadeśīyaḥ -yā -yaṃ; 'the language,' pārasikabhāṣā.

To PERSIST, v. n. atinirbandhena paryavasthā atinirbandhaṃ kṛ. See To PERSEVERE.

PERSISTENCE, PERSISTENCY, s. nirbandhaḥ atinirbandhaḥ āgrahaḥ abhiniveśaḥ vyavasthitiḥ f., paryavasthitiḥ f. See PERSEVERANCE.

PERSON, s. (Individual) janaḥ vyaktiḥ f., ekajanaḥ puruṣaḥ manuṣyaḥ; 'a female person,' strījanaḥ aṅganājanaḥ.
     --(Body) aṅgaṃ śarīraṃ dehaḥ mūrttiḥ f., kāyaḥ gātraṃ vapus n., tanuḥ f., vigrahaḥ ahaṅkārāspadaṃ; 'embellishment of the person,' aṅgasaṃskāraḥ śarīrasaṃskāraḥ; 'rubbing the person,' aṅgamarddanaṃ; 'attendance on the person,' śarīraśuśrūṣā.
     --(Form, exterior appearance) rūpaṃ ākāraḥ ākṛtiḥ f., mūrttiḥ f.
     --(Character in a drama) bhūmikā rūpaṃ veṣaḥ.
     --(Person in grammar) puruṣaḥ; 'first person,' uttamapuruṣaḥ prathamapuruṣaḥ asmaddvācyaṃ prathamā; 'second,' dvitīyapuruṣaḥ madhyamapuruṣaḥ yuṣmadvāvyaṃ; 'third,' tṛtīyapuruṣaḥ uttarapuruṣaḥ nāmavācyaṃ. Native grammarians consider the third person as prathamapuruṣaḥ.
     --(In person, in one's own person) sākṣāt pratyakṣaṃ -kṣatas -kṣeṇa svatas.

PERSONABLE, a. surūpaḥ -pī -paṃ surūpī -piṇī -pi (n) rūpavān -vatī -vat (t) mugātraḥ -trī -traṃ svaṅgaḥ -ṅgī -ṅgaṃ varāṅgaḥ &c., cārudarśanaḥ -nā -naṃ ākāraśuddhaḥ -ddhā -ddhaṃ.

PERSONAGE, s. janaḥ vyaktiḥ f., puruṣaḥ manuṣyaḥ. See PERSON.
     --(Eminent person) śreṣṭhajanaḥ śiṣṭajanaḥ mahājanaḥ.

PERSONAL, a. (Belonging to persons, not things) pauruṣeyaḥ -yī -yaṃ pauruṣaḥ -ṣī -ṣaṃ puruṣavācakaḥ -kā -kaṃ vyaktivācakaḥ &c., puruṣa in comp.; 'a personal pronoun,' puruṣavācakasarvvanāma n.
     --(Peculiar or proper to individuals) ātma or sva in comp., nija in comp., viśepavyaktisambandhī &c.; 'personal advantage,' ātmahitaṃ svahitaṃ; 'personal experience,' svānubhavaḥ.
     --(Belonging to the body or exterior person) śārīrikaḥ -kī -kaṃ daihikaḥ &c., aṅgakaḥ -kā -kaṃ śarīra in comp., aṅga in comp., rūpasambandhī &c.; 'personal union,' śarīrayogaḥ; 'personal attendance,' śarīraśuśrūṣā; 'personal cleanliness,' aṅgasaṃskāraḥ śarīrasaṃskāraḥ; 'personal contact,' aṅgasaṅgaḥ; 'personal relation,' aṅgāṅgibhāvaḥ.
     --(Reflecting on an individual) viśeṣajanoddeśakaḥ -kā -kaṃ viśeṣavyaktyuddeśakaḥ &c., viśeṣavyaktispṛk m. f. n. (ś) viśeṣoddeśakaḥ &c., viśeṣasaṃsparśakaḥ &c., viśeṣasparśakaḥ &c., viśeṣavyaktinirdeśakaḥ &c.
     --(Done in person) svayaṅkṛtaḥ -tā -taṃ svakṛtaḥ -tā -taṃ sākṣātkṛtaḥ &c.; 'personal connexion,' sākṣātsambandhaḥ.
     --(In law) asthāvaraḥ -rā -raṃ jaṅgamaḥ -mā -maṃ; 'personal property,' asthāvaraṃ asthāvaradhanaṃ.

PERSONALITY, s. (Individuality) vyaktitā -tvaṃ vyaktiḥ f., pṛthaktvaṃ pṛthagātmikā svatvaṃ.
     --(Reflection on an individual) viśeṣajanoddeśaḥ -śakatā viśeṣavyaktyuddeśakatvaṃ viśeṣavyaktiprayogaḥ viśeṣavyaktisaṃsparśaḥ viśeṣanirdeśaḥ viśeṣasaṃsparśitā.
     --(A personal remark) viśeṣoddeśakavākyaṃ vyaktinirdeśakabhāṣaṇaṃ viśeṣasparśakavākyaṃ.

[Page 587a]

PERSONALLY, adv. (In one's own person, by bodily presence) sākṣāt pratyakṣatas svaśarīratas svāṅgatas svayaṃ svatas aṅgatas śarīratas.
     --(Individually) vyaktitas viśeṣatas pṛthak.

To PERSONATE, v. a. abhinī (c. 1. -nayati -netuṃ), naṭ (c. 10. nāṭayati -yituṃ), rūp (c. 10. rūpayati -yituṃ), abhinayaṃ kṛ.
     --(Pretend to be, feign) chadma kṛ kūṭaṃ kṛ dhvajīkṛ veśaṃ or veṣaṃ dhṛ (c. 10. dhārayati -yituṃ) or bhṛ (c. 3. bibhartti bharttuṃ), chadmaveśaṃ dhṛ; 'he personates a king,' rājaveśaṃ dhārayati; 'personating a king,' rājaveśadhārī m. (n) rājaveśabhṛt m. Sometimes expressible by a nominal verb; as, rājāyate rājāyamānaḥ.

PERSONATION, s. abhinayaḥ -yanaṃ chadmaveśadhāraṇaṃ veśadhāraṇaṃ tadātmyadhāraṇaṃ tadātmyagrahaṇaṃ.

PERSONATOR, s. abhinetā m. (tṛ) abhinayī m. (n) veśadhārī m., veśabhṛt chadmaveśī m., chadmaveśadhārī m.

PERSONIFICATION, s. cetanadharmmāropaḥ -paṇaṃ cetanaguṇāropaḥ -paṇaṃ manuṣyaguṇāropaḥ -paṇaṃ puruṣabhāvāropaḥ cetanatvāropaḥ -paṇaṃ cetanadharmmotprekṣā āropagarbhitotprekṣā. The sense of this word is sometimes expressed by sākṣāt; as, 'a personification of justice,' sākṣāddharmmaḥ sākṣādbhūtadharmmaḥ; 'of death,' sākṣātkṛtāntaḥ; 'of time,' kālamūrttiḥ f.

PERSONIFIED, p. p. sākṣādbhūtaḥ -tā -taṃ mūrttimān -matī -mat (t) sākṣāt or mūrtti in comp. See the last word.

To PERSONIFY, v. a. cetanaguṇān or cetanabhāvaṃ or cetanadharmmaṃ or cetanatvam āruh in caus. (-ropayati -yituṃ)

PERSPECTIVE, s. (In drawing) yathāsthānadṛṣṭicitralekhanavidyā yathādarśanacitralekhanaṃ.

PERSPICACIOUS, a. (Quick-sighted) tīkṣṇadṛṣṭiḥ -ṣṭiḥ -ṣṭi tīvradṛṣṭiḥ &c., sūkṣmadṛṣṭiḥ &c., śīghradṛṣṭiḥ &c., dṛkkuśalaḥ -lā -laṃ.
     --(Discerning acutely) tīkṣṇabuddhiḥ -ddhiḥ -ddhi sūkṣmabuddhiḥ &c., kuśāgrabuddhiḥ &c., kuśāgrīyamatiḥ &c.

PERSPICACIOUSNESS, PERSPICACITY, s. tīkṣṇadṛṣṭitvaṃ dṛṣṭitīkṣṇatā dṛṣṭisūkṣmatā dṛṣṭipāṭavaṃ dṛkkauśalaṃ tīkṣṇabuddhitvaṃ buddhisūkṣmatā.

PERSPICUITY, s. spaṣṭatā spaṣṭārthatā vyaktatā suvyaktatā vaiśadyaṃ sujñeyatā subodhatā prasādaḥ prasattiḥ f., nirmmalatā.

PERSPICUOUS, a. spaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ suspaṣṭaḥ &c., vyaktaḥ -ktā -ktaṃ suvyaktaḥ &c., vyaktārthaḥ &c., viśadaḥ -dā -daṃ viśadārthaḥ &c., sujñeyaḥ -yā -yaṃ subodhaḥ -dhā -dhaṃ nirmmalaḥ -lā -laṃ prasannaḥ -nnā -nnaṃ.

PERSPICUOUSLY, adv. spaṣṭaṃ suspaṣṭaṃ vyaktaṃ vyaktārthatas viśadaṃ.

PERSPIRATION, s. (The act) svedanaṃ svedasrāvaḥ svedasravaṇaṃ gharmmasrāvaḥ gharmmasravaṇaṃ gharmmasrutiḥ f., svedajalasrāvaḥ svedavindusrāvaḥ.
     --(Matter perspired) svedaḥ -danaṃ gharmmaḥ svedajalaṃ svedavinduḥ m., svedāmbu n., gharmmāmbu n., svedodakaṃ gharmmodakaṃ gharmmavinduḥ m., gharmmapayas n., svedapayas n., svedavipraṭ f. (p) tanurasaḥ deharasaḥ khedajalaṃ kledaḥ -daṃ sipraḥ sravaṇaṃ prasravaṇaḥ -ṇaṃ; 'violent perspiration,' prasvedaḥ; 'in a perspiration,' sasvedaḥ -dā -daṃ sagharmmaḥ -rmmā -rmmaṃ prasvinnaḥ -nnā -nnaṃ prasveditaḥ -tā -taṃ prasveditavān -vatī -vat (t); 'in a violent perspiration,' bhṛśasvid.

To PERSPIRE, v. n. svid (c. 4. svidyati svettuṃ), prasvid svedaṃ sru (c. 10. srāvayati -yituṃ), svedavindūn sru svedasrāvaṃ kṛ gharmmasrāvaṃ kṛ svedasravaṇaṃ kṛ sasvedaḥ -dā -daṃ bhū svedotsargaṃ kṛ.

To PERSPIRE, v. a. (Excrete through the pores) romakūpadvārā or romarandhradvārā visṛj or utsṛj or niḥmṛ in caus. or niras or sru in caus.

PERSPIRING, part. sveditaḥ -tā -taṃ prasveditaḥ -tā -taṃ prasvinnaḥ -nnā -nnaṃ prasveditavān -vatī -vat (t) sravatsvedaḥ -dā -daṃ sravatsvedavinduḥ -nduḥ -ndu sravatsvedajalaḥ -lā laṃ svedasrāvī -viṇī -vi (n) gharmmasrāvī &c., sasvedaḥ -dā -daṃ sagharmmaḥ -rmmā -rmmaṃ gharmmataptaḥ -ptā -ptaṃ; 'perspiring violently,' bhṛśasvid m. f. n.

PERSUADABLE, a. anuneyaḥ -yā -yaṃ anunetavyaḥ -vyā -vyaṃ paribhāṣaṇīyaḥ -yā -yaṃ prabodhanīyaḥ -yā -yaṃ prarocanīyaḥ &c., protsāhanīyaḥ &c.

To PERSUADE, v. a. (Influence by good arguments, to engage in any action) suhetuvādena kasmiṃścit karmmaṇi pravṛt (c. 10. -varttayati -yituṃ) or niyuj (c. 10. -yojayati -yituṃ) or prayuj anunī (c. 1. -nayati -netuṃ), protsah (c. 10. -sāhayati -yituṃ), utsah samutsah praruc (c. 10. -rocayati -yituṃ), ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), paribhāṣ (c. 1. -bhāṣate -ṣituṃ), prabodhaṃ or mantraṇāṃ dā; 'why do you persuade me to commit such an action?' kim evaṃvidhe karmmaṇi māṃ niyojayasi or pravarttayasi. Sometimes the causal form may express this sense of 'persuade;' as, 'he persuades to return, nivarttayati.
     --(Convince, induce to believe) śaṅkānivṛttiṃ kṛ sandehanivṛttiṃ kṛ saṃśayavicchedaṃ kṛ sandehabhañjanaṃ kṛ viśvāsaṃ or pratyayaṃ or niścayaṃ or dṛḍhaniścayaṃ or dṛḍhaviśvāsaṃ jan saṃśayaṃ or sandehaṃ chid (c. 7. chinatti chettuṃ) or khaṇḍ (c. 10. khaṇḍayati -yituṃ).

PERSUADED, p. p. prayojitaḥ -tā -taṃ niyojitaḥ &c., anunītaḥ &c., protsāhitaḥ &c.
     --(Convinced) jātaniścayaḥ -yā -yaṃ jātaviśvāsaḥ jātadṛḍhaniścayaḥ &c., jātapratyayaḥ &c., chinnasaṃśayaḥ &c.; 'I am persuaded,' mama dṛḍhaniścayo bhavati.

PERSUADER, s. prayojakaḥ pravarttakaḥ niyojakaḥ protsāhakaḥ.

PERSUASION, s. (Act of influencing by good arguments to engage in any action) suhetuvādena kasmiṃścit karmmaṇi pravarttanaṃ or prayojanaṃ or niyojanaṃ protsāhaḥ -hanaṃ prarocanā paribhāṣaṇaṃ anunayaḥ anunayanaṃ prabodhaḥ.
     --(Act of convincing) niścayakaraṇaṃ viśvāsakaraṇaṃ pratyayakaraṇaṃ sandehacchedaḥ saṃśayacchedaḥ śaṅkanivṛttiḥ f., sandehanivṛttiḥ.
     --(Conviction, state of being convinced) dṛḍhaniścayaḥ dṛḍhaviśvāsaḥ dṛḍhapratyayaḥ.
     --(Religious opinion or creed) mataṃ matiḥ f., mārgaḥ panthāḥ (pathin) sampradāyaḥ.

PERSUASIVE, PERSUASORY, a. anunayī -yinī -yi (n) sānunayaḥ -yā -yaṃ pravarttakaḥ -kā -kaṃ prayojakaḥ &c., protsāhakaḥ &c., prarocakaḥ &c., vaśakaraḥ -rā -raṃ vaśakārakaḥ &c., sabhāvaśakaraḥ &c., pravṛttijanakaḥ &c., (Convincing) niścayajanakaḥ -kā -kaṃ dṛḍhaviśvāsajanakaḥ &c., pratyayakārī &c., saṃśayachedakaḥ &c., sandehachedakaḥ &c.

PERSUASIVELY, adv. sānunayaṃ anunayapūrvvaṃ yathā niścayo jāyate tathā.

PERT, a. (Brisk, lively) capalaḥ -lā -laṃ laghuḥ -ghuḥ -ghvī -ghu.
     --(Saucy) uttaradāyakaḥ -kī -kaṃ uttaradāyī -yinī -yi (n) avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

To PERTAIN, v. n. sambandh in pass. (-badhyate) sambandhī -ndhinī -ndhi bhū or as samparkī &c. bhū. See To BELONG, To RELATE.

PERTEREBRATION, s. vedhanaṃ vedhaḥ śuṣirīkaraṇaṃ chidrakaraṇaṃ suṣiratā.

PERTINACIOUS, a. nirbandhaśīlaḥ -lā -laṃ abhiniveśaśīlaḥ &c., āgrahī -hiṇī -hi (n) durāgrahī &c., dhīraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ jaḍaḥ -ḍā -ḍaṃ sthirapratijñaḥ -jñā -jñaṃ dṛḍhapratijñaḥ &c.

PERTINACIOUSLY, adv. sanirbandhaṃ atinirbandhena sābhiniveśaṃ sāgrahaṃ,

[Page 588a]

PERTINACITY, PERTINACIOUSNESS, s. nirbandhaḥ nirbandhaśālatā abhiniveśaḥ abhiniviṣṭatā āgrahaḥ durāgrahaḥ dhīratā dhairyyaṃ dṛḍhatā dārḍhyaṃ jaḍatā; 'in adhering to belief,' śraddhājāḍyaṃ.

PERTINENCE, PERTINENCY, s. prāsaṅgikatvaṃ prasaṅgasaṅgatiḥ f., prasaṅgayogyatā prasaṅgānusāraḥ sārthakatvaṃ arthavattvaṃ yāthārthyaṃ yathārthatā yogyatā yathāyogyatā yuktatā upayuktatā -tvaṃ upayogitā prastutayogyatā prastutasaṅgatiḥ f.

PERTINENT, a. prāsaṅgikaḥ -kī -kaṃ prasaṅgānusārī -riṇī -ri (n) prasaṅgasaṅgataḥ -tā -taṃ prasaṅgasadṛśaḥ -śī -śaṃ prasaṅgayogyaḥ -gyā -gyaṃ sārthakaḥ -kā -kaṃ arthavān -vatī -vat (t) yogyaḥ -gyā -gyaṃ yathāyogyaḥ &c., yathārthaḥ -rthā -rthaṃ upayuktaḥ -ktā -ktaṃ yuktaḥ &c., upayogī &c., yathāyuktaḥ &c., upayannaḥ -nnā -nnaṃ prastutayogyaḥ &c., prastutasaṅgataḥ &c., prastutaḥ &c.; 'is pertinent,' upapadyate yujyate.

PERTINENTLY, adv. prasaṅgānusāreṇa prasaṅgasadṛśaṃ prasaṅgayogyaṃ yathāprasaṅgaṃ yathāyogyaṃ prasaṅgatas yuktaṃ yathāyuktaṃ yogyaṃ prastutayogyaṃ saṅgataṃ upapannaṃ sārthakaṃ.

PERTLY, adv. avinayena avinītaṃ capalaṃ cāpalyena dhṛṣṭavat.

PERTNESS, s. (Briskness) capalatā cāpalyaṃ laghutā.
     --(Sauciness) avinayaḥ avinītatā dhṛṣṭatā dhārṣṭyaṃ uttaradāyakatā.

To PERTURB, PERTURBATE, v. a. (Disturb, disquiet) kṣubh vikṣubh bādh ākulīkṛ vyākulīkṛ muh vyāmuh kātarīkṛ vyagrīkṛ upahan.
     --(Disorder) vyas astavyastīkṛ saṅkarīkṛ saṃkṣubh.

PERTURBATION, s. kṣobhaḥ cittakṣobhaḥ vyākṣobhaḥ manaḥkṣobhaḥ ākulatā vyākulatā ākulacittatā vyastatā vyagratā kātaratvaṃ pāriplavatvaṃ pāriplāvyaṃ vaiklavyaṃ udvegaḥ mohaḥ autsukyaṃ vyāmohaḥ.

PERTURBATOR, PERTURBER, s. kṣobhakaḥ kṣobhakārī m. (n) bādhakaḥ mohakaḥ.

PERTURBED, p. p. kṣubdhaḥ -bdhā -bdhaṃ kṣobhitaḥ -tā -taṃ ākulaḥ -lā -laṃ vyākulaḥ &c., ākulacittaḥ -ttā -ttaṃ ākulitaḥ -tā -taṃ vyākulitaḥ &c., vyastaḥ -stā -staṃ vyagraḥ -grā -graṃ pāriplavaḥ -vī -vaṃ kātaraḥ -rā -raṃ japahataḥ &c.

PERUSAL, s. adhyayanaṃ adhītiḥ f., paṭhanaṃ pāṭhaḥ pārāyaṇaṃ. See READING.

To PERUSE, v. a. adhī samadhī paṭh adhigam. See To READ.

PERUSED, p. p. adhītaḥ -tā -taṃ paṭhitaḥ &c., āgamitaḥ &c. See READ.

To PERVADE, v. a. vyāp (c. 5. -āpnoti -āptuṃ), abhivyāp vyaś (c. 5. -aśnute -aśituṃ), sarvvatra vistṝ in pass. (-stīryyate) sarvvatra gam or praviś (c. 6. -viśati -veṣṭuṃ) or ākram (c. 1. -krāmati -kramituṃ) or vyatikram or samākram gāh (c. 1. gāhate -hituṃ), vigāh samakṣ (c. 1. -akṣati -te -kṣituṃ).

PERVADED, p. p. vyāptaḥ -ptā -ptaṃ abhivyāptaḥ &c., praveśitaḥ -tā -taṃ ākrāntaḥ -ntā -ntaṃ samākrāntaḥ &c., vyastaḥ -stā -staṃ bhāvitaḥ &c., parivītaḥ &c.

PERVADING, PERVASIVE, a. vyāpakaḥ -kā -kaṃ vyāpī -pinī -pi (n) abhivyāpakaḥ &c., vyāptimān -matī -mat (t) vyaśnuvānaḥ -nā -naṃ samaśnuvānaḥ &c., vistīrṇaḥ -rṇā -rṇaṃ; 'pervading all things,' sarvvavyāpī &c., sarvvagaḥ -gā -gaṃ sarvvatragaḥ -gā -gaṃ sarvvatragāmī &c.; 'the whole body,' sarvvāṅgīṇaḥ -ṇā -ṇaṃ; 'the world,' jagadvyāpī &c.

PERVASIBLE, a. vyāṣyaḥ -ṣyā -ṣyaṃ abhivyāṣyaḥ &c., vyāpanīyaḥ -yā -yaṃ praveśanīyaḥ -yā -yaṃ praveśyaḥ -śyā -śyaṃ.

PERVASION, s. (Act of pervading) vyāptiḥ f., vyāpanaṃ vyāpakatvaṃ abhivyāptiḥ f., abhivyāpanaṃ praveśanaṃ sammūrcchanaṃ ākramaṇaṃ vigāhaḥ -hanaṃ sarvvatra vistāraḥ.

PERVERSE, a. (Petulant, obstinate) pratīpaḥ -pā -paṃ vipratīpaḥ &c., pratīpakārī -riṇī -ri (n) viparītakārī &c., viparītaḥ -tā -taṃ pratikūlaḥ -lā -laṃ vilomaḥ -mī -maṃ kuṭilaśīlaḥ -lā -laṃ vakraśīlaḥ &c., kuṭilabuddhiḥ -ddhiḥ -ddhi durbuddhiḥ &c., vakrasvabhāvaḥ -vā -vaṃ nikṛ -tā -taṃ ucchṛṅkhalaḥ -lā -laṃ śaṭhaḥ -ṭhā -ṭhaṃ.
     --(Distorted) kuṭi -lā -laṃ anṛjuḥ -juḥ -ju vakraḥ -krā -kraṃ vikṛtaḥ &c.

PERVERSELY, adv. pratīpaṃ vipratīpaṃ pratikūlaṃ viparītaṃ vaiparītyena prātikūlyena vāmatvena kuṭilaṃ kuṭilaśīlatvāt vakraśīlatvāt.

PERVERSENESS, PERVERSITY, s. pratīpatā -tvaṃ vipratīpatā -tvaṃ viparītatā vaiparītyaṃ pratikūlatā prātikūlyaṃ kuṭilatvaṃ kauṭilyaṃ kuṭilaśīlatā vakratā vakraśīlatā -tvaṃ viparyyayaḥ viparyyāsaḥ vāmatvaṃ vilomatvaṃ vilomakriyā viparītagatiḥ f., vikriyā duṣṭatā daurātmyaṃ.

PERVERSION, s. vikriyā vikṛtiḥ f., vikāraḥ anyathākaraṇaṃ vipariṇāmaḥ sācīkaraṇaṃ viparītakaraṇaṃ vakrīkaraṇaṃ virūpakaraṇaṃ vilomakaraṇaṃ vilomakriyā viparyyāsakaraṇaṃ sācīkṛtaṃ asadviniyogaḥ.

To PERVERT, v. a. vikṛ sācīkṛ vakrīkṛ kuṭilīkṛ anyathākṛ virūp (c. 10. -rūpayati -yituṃ), virūpīkṛ vilomīkṛ viparītīkṛ vaiparītyaṃ kṛ vipariṇāmaṃ kṛ viparyyayaṃ kṛ asadviniyogaṃ kṛ bhraṃś (c. 10. bhraṃśayati -yituṃ), bhraṣṭīkṛ.

PERVERTED, p. p. vikṛtaḥ -tā -taṃ sācīkṛtaḥ &c., vakrīkṛtaḥ &c., virūpīkṛtaḥ &c., anyathākṛtaḥ &c., vipariṇataḥ &c., bhraṃśitaḥ &c., bhraṣṭaḥ -ṣṭā -ṣṭaṃ.

PERVERTER, PERVERTING, s. or a. vikārī -riṇī -ri (n) vikārajanakaḥ -kā -kaṃ vipariṇāmajanakaḥ &c., vipariṇāmī &c., virūpakārī &c., viparyyāsakārī &c., vilomakārī &c.; 'perverting the mind,' cittavikārī &c.

PERVESTIGATION, s. atiparīkṣā -kṣaṇaṃ atyanveṣaṇaṃ -ṇā atinirūpaṇaṃ.

PERVICACIOUS, a. atipratīpaḥ -pā -paṃ. See PERVERSE, OBSTINATE.

PERVIOUS, a. vyāṣyaḥ -ṣyā -ṣyaṃ vyāpanīyaḥ -yā -yaṃ praveśyaḥ -śyā -śyaṃ praveśanīyaḥ -yā -yaṃ bhedyaḥ -dyā -dyaṃ bhedanīyaḥ -yā -yaṃ praveśayogyaḥ -gyā -gyaṃ arodhakaḥ -kā -kaṃ.

PERVIOUSNESS, s. vyāṣyatā -tvaṃ praveśyatā -tvaṃ bhedyatā bhedanīyatā.

PEST, s. (Pestilence) mārī -riḥ f., māraḥ -rakaḥ marakaḥ mahāmārī mahāvyādhiḥ m., tīkṣṇaṃ.
     --(Any noxious or hateful thing) kaṇṭakaḥ dūṣakaḥ śalyaṃ ghātakaḥ; 'of society,' lokakaṇṭakaḥ paṃktidūṣakaḥ.

To PESTER, v. a. (Harass) bādh pīḍ abhipīḍ tap vyath kliś.

PESTERED, p. p. bādhitaḥ -tā -taṃ pīḍitaḥ &c., āyāsitaḥ &c., kliśitaḥ &c.

PESTERER, s. bādhakaḥ kleśakaḥ kaṣṭakaraḥ āyāsakaraḥ pīḍakaḥ.

PEST-HOUSE, s. sāṃkrāmikarogagrastālayaḥ -yaṃ mārigrastālayaḥ -yaṃ.

PESTIFEROUS, a. mārakajanakaḥ -kā -kaṃ mārakotpādakaḥ &c., mārakaḥ -kā -kaṃ mārātmakaḥ &c., prāṇanāśakaḥ &c., vināśakaḥ &c., sāṅghātikaḥ &c.

PESTILENCE, s. mārī -riḥ f., māraḥ -rakaḥ marakaḥ mahāmārī mahāvyādhiḥ m., vyādhiḥ m., tīkṣṇaṃ pratīvāpaḥ ātañcanaṃ kṛtyā.

PESTILENT, PESTILENTIAL, a. (Producing the plague). See PESTIFEROUS.
     --(Noxious, pernicious) ghātukaḥ -kā -kaṃ ghātakaḥ &c., upaghātakaḥ &c., apakārakaḥ &c., apakārī &c., mārakaḥ -kā -kaṃ vināśakaḥ &c., dūṣakaḥ &c., bādhakaḥ &c.

PESTLE, s. musalaṃ -laḥ muṣalaṃ -laḥ gokīlaḥ gokilaḥ ayograṃ mudgaraḥ musraṃ; 'pestle and mortar,' ulūkhalamuṣale; 'to be pounded with a pestle,' musalyaḥ -lyā -lyaṃ.

PET, s. (Fit of peevishness) īṣatkopāveśaḥ īṣatkopaḥ īṣatkrodhaḥ īṣadvirāgaḥ īṣadvairaktyaṃ.
     --(A fondling) premapātraṃ premāspadaṃ prītipātraṃ anurāgapātraṃ krīḍāmṛgaḥ sadānugataḥ.

To PET, v. a. (Fondle) lal (c. 10. lālayati -yituṃ), aṅke pāl prema kṛ.

PETAL, s. dalaṃ puṣpadalaṃ puṣpapatrikā puṣpapatraṃ.

[Page 589a]

PETALED, PETALOUS, a. sadalaḥ -lā -laṃ dalavān -vatī -vat (t) dalasaḥ &c.

PETIT, a. alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ. See PETTY, LITTLE, &c.

PETITION, s. prārthanā -naṃ abhyarthanā arthaḥ yācñā nivedanaṃ vijñāpanaṃ -nā.
     --(Written) nivedanapatraṃ vijñāpanapatraṃ prārthanapatraṃ.

To PETITION, v. a. (Beg, request) prārth abhyarth arth yāc nivedanapatreṇa prārth nivid (c. 10. -vedayati -yituṃ), vijñā in caus. (-jñāpayati -yituṃ).

PETITIONER, s. prārthakaḥ prārthayitā m. (tṛ) arthī m., yācakaḥ nivedayitā m. (tṛ) nivedanakṛt m., vijñāpanakṛt kārpaṭaḥ abhyarthayamānaḥ.

PETRESCENT, a. ārabdhapāṣāṇapariṇāmaḥ -mā -maṃ.

PETRIFACTION, s. (Process of conversion into stone) pāṣāṇīkaraṇaṃ prastarīkaraṇaṃ dṛṣatkaraṇaṃ pāṣāṇapariṇāmaḥ prastarapariṇāmaḥ pāṣāṇasātkaraṇaṃ pāṣāṇabhūyaṃ.
     --(Thing petrified) pāṣāṇībhūtavastu n., dṛṣadbhūtavastu n., kṛtrimapāṣāṇaḥ.

PETRIFIED, p. p. or a. pāṣāṇībhūtaḥ -tā -taṃ pāṣāṇīkṛtaḥ &c., prastarībhūtaḥ &c., pāṣāṇasātkṛtaḥ &c., pāṣāṇatvāpannaḥ -nnā -nnaṃ prāptapāṣāṇatvaḥ -tvā -tvaṃ.
     --(Fixed in amazement) kāṣṭhavat stabdhaḥ -bdhā -bdhaṃ gataprāṇaḥ -ṇā -ṇaṃ.

To PETRIFY, v. a. pāṣāṇīkṛ prastarīkṛ pāṣāṇasātkṛ pāṣāṇapariṇāmaṃ kṛ pāṣāṇatvaṃ prāp (c. 10. -āpayati -yituṃ).
     --(Make callous) kaṭhinīkṛ niṣṭhurīkṛ pāṣāṇasamabhāvaṃ -vāṃ kṛ.
     --(Fix with amazement, &c.) kāṣṭhavat or pretavat stabdhīkṛ.

To PETRIFY, v. n. pāṣāṇībhū prastarībhū pāṣāṇatvaṃ prāp (c. 5. -āpnoti -āptuṃ).

PETROLEUM, s. śilātailaṃ śilārasaḥ śailaniryyāsaḥ bhūmitailaṃ.

PETTICOAT, s. śāṭakaḥ śāṭī strīśāṭakaḥ caṇḍātakaḥ -kaṃ arddhorukaṃ coṭī nīvī calanakaṃ kauśeyaṃ paṭavāsaḥ paṭamayaṃ strīkaṭivastraṃ strījanabhṛtam adhovasanaṃ or adhovastraṃ or adhoṃśukaṃ or antarvāsas n. or antarīyaṃ or upasaṃvyānaṃ or paridhānaṃ; 'under petticoat government,' strīvaśavarttī m. (n) strījitaḥ.

PETTIFOGGER, s. jaghanyavṛttiḥ m., adhamavṛttiḥ m., kutsitapratinidhiḥ m., kutsitavyāpārī m. (n) kṣudravivādavyāpārī m.

PETTINESS, s. alpatā kṣudratā -tvaṃ laghutā lāghavaṃ tucchatā.

PETTISH, a. vakrabhāvaḥ -vā -vaṃ karkaśabhāvaḥ &c., pratīpaḥ -pā -paṃ karkaśaḥ -śā -śaṃ naikṛtikaḥ -kī -kaṃ īṣatkopī -pinī -pi (n) īṣadviraktaḥ -ktā -ktaṃ.

PETTISHLY, adv. sakārkaśyaṃ karkaśaṃ īṣatkopena vakraśīlatvāt.

PETTISHNESS, s. kārkaśyaṃ karkaśatā karkaśaśīlatā pratīpatā pratīpaśīlatā vakraśīlatā īṣatkopāveśaḥ īṣatkopitā īṣadvairaktyaṃ.

PETTY, a. alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ laghuḥ -ghuḥ -ghu kṣullakaḥ -kā -kaṃ upa prefixed, kalpa or deśīya in comp.; as, 'a petty crime,' upapātakaṃ; 'a petty prince,' rājadeśīyaḥ rājakalpaḥ.

PETULANCE, PETULANCY, s. pratīpatā vāmaśīlatā duḥśīlatā ghṛṣṭatā avinayaḥ avinītatvaṃ pragalbhatā prāgalbhyaṃ cāpalyaṃ tigmatā.

PETULANT, a. pratīpaḥ -pā -paṃ vāmaśīlaḥ -lā -laṃ duḥśīlaḥ &c., avinītaḥ -tā -taṃ pragalbhaḥ -lbhā -lbhaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

PETULANTLY, adv. pratīpaṃ pragalbhaṃ saprāgalbhyaṃ avinītavat dhṛṣṭavat.

PEWTER, s. kāṃsyaṃ -syakaṃ kāṃsīyaṃ kaṃsaḥ -saṃ pītalohaṃ.

PEWTERER, s. kāṃsyakāraḥ -rakaḥ kaṃsakāraḥ -rakaḥ kāṃsyabaṇik m. (j).

PHALANX, s. bhogavyūhaḥ ghanavyūhaḥ gāḍhavyūhaḥ.

PHALLUS, s. (Emblem of Śiva) liṅgaṃ. According to the Mahratti Dictionary there are 12; viz. 1. mahākāleśvaraḥ, 2. somanāthaḥ, 3. kedāreśvaraḥ, 4. viśveśvaraḥ, 5. oṅkāreśvaraḥ, 6. ambakeśvaraḥ, 7. ghṛṣaṇeśvaraḥ, 8. nāganāthaḥ, 9. vaidyanāthaḥ, 10. bhīmāśaṅkaraḥ, 11. mallikārjunaḥ, 12. rāmeśvaraḥ.

PHANTASM, PHANTASMA, s. ābhāsaḥ bhāsaḥ chāyā apacchāyā vāsanā māyā manorathasṛṣṭiḥ f., kalpanāsṛṣṭiḥ f.

PHANTASY, s. vāsanā kalpanā bhāsaḥ ābhāsaḥ. See FANCY.

PHANTOM, s. vetālaḥ bhūtaḥ -taṃ pretaḥ pretanaraḥ rātriñcaraḥ rātricaraḥ niśācaraḥ niśāṭaḥ.
     --(Fancied vision). See PHANTASM.

PHARISAIC, PHARISAICAL, a. sādhummanyaḥ -nyā -nyaṃ dāmbhikavṛttiḥ -ttiḥ -tti kuhakavṛttiḥ &c., dāmbhikaḥ -kī -kaṃ dharmmadhvajī -jinī -ji (n) dharmmopadhaḥ -dhā -dhaṃ kapaṭadharmmī -rmmiṇī -rmmi (n) kuhakadharmmī &c.

PHARISAICALNESS, PHARISAISM, s. sādhummanyatā dāmbhikavṛttiḥ f., kuhakavṛttiḥ f., kuhanā kapaṭadharmmaḥ dambhaḥ dāmbhikatvaṃ dharmmopadhā.

PHARISEE, s. dharmmadhvajī m. (n) kapaṭavratī m., dambhī m. See HYPOCRITE.

PHARMACEUTIC, PHARMACEUTICAL, a. auṣadhasaṃskārasambandhī &c., agadasaṃskāravidyāsambandhī &c.

PHARMACOPOEIA, s. auṣadhasaṃskāraviṣayako granthaḥ auṣadhasaṃskāraśāstraṃ.

PHARMACOPOLIST, s. auṣadhavikretā m. (tṛ) bheṣajavikretā m., agadavikrayī m. (n).

PHARMACY, s. auṣadhasaṃskāraḥ bheṣajasaṃskāraḥ agadasaṃskāraḥ auṣadhakriyā auṣadhasaṃskāravidyā auṣadhakaraṇavidyā agadasaṃskāravidyā cikitsā.

PHAROS, s. dīpastambhaḥ dīpagṛhaṃ dīpāgāraṃ ākāśadīpaḥ.

PHASE, PHASIS, s. darśanaṃ sandarśanaṃ darśanabhedaḥ darśanaprakāraḥ.

PHEASANT, s. jīvañjīvaḥ jīvajīvaḥ jivājivaḥ vījanaḥ kṛkaṇā.

PHENIX, s. svabhasmajapakṣī m. (n) kavikalpitaḥ svabhasmotpadyamānaḥ pakṣiviśeṣaḥ.
     --(Singularly eminent person) advitīyaḥ. See PARAGON.

PHENOMENON, s. (Any thing visible, an appearance of any kind) dṛgviṣayaḥ dṛṣṭiviṣayaḥ dṛggocaro viṣayaḥ dṛṣṭigocaro viṣayaḥ darśanaṃ.
     --(Remarkable or unusual appearance) adbhutadarśanaṃ adbhutaviṣayaḥ adbhutaṃ utpātaḥ upadravaḥ.

PHIAL, s. kṣudrakūpī kācakūpī kācapātraṃ alpaparimāṇā kācakūpī.

PHILANTHROPIC, PHILANTHROPICAL, a. janapriyaḥ -yā -yaṃ lokapriyaḥ &c., narapriyaḥ &c., janavallabhaḥ -bhā -bhaṃ janahitaiṣī -ṣiṇī -ṣi (n) janahitecchuḥ -cchuḥ -cchu janahitepsuḥ -psuḥ -psu janopakāraśīlaḥ -lā -laṃ janopakārī &c., lokopakārī &c., paropakāraśīlaḥ &c., sarvvopakārī &c., viśvopakārī &c., sarvvahitaiṣī &c., jagadupakārī &c., viśvamitraḥ -trā -traṃ jaganmitraḥ &c., jagadvatsalaḥ -lā -laṃ jagatsuhṛd m. f. n.

PHILANTHROPIST, s. janahitaiṣī m. (n). See PHILANTHROPIC.

PHILANTHROPY, s. janapriyatā lokapriyatā narapriyatā janaprītiḥ f., janahitaiṣā janahitecchā janahitepsā sarvvajanaprītiḥ f., sarvvajanahitaiṣā sarvvaprāṇipriyatā sarvvabhūtadayā janopakāraśīlatā sarvvopakāraśīlatā viśvaprītiḥ f., jagatsauhṛdyaṃ.

PHILIPPIC, s. bhartsanārthakavākyaṃ bhartsanātmakavākyaṃ bhartsanavākyaṃ bhartsanārūpabhāṣaṇaṃ bhartsanārūpavākprabandhaḥ.

PHILOLOGER, PHILOLOGIST, s. śabdaśāstrajñaḥ śabdavidyājñaḥ śābdikaḥ śabdaśāstrī m. (n) śabdaśāstravettā m. (ttṛ) śabdaśāstravid vaiyākaraṇaḥ vyutpattijñaḥ.

PHILOLOGICAL, a. śābdikaḥ -kī -kaṃ śabdaśāstrīyaḥ -yā -yaṃ śabdaśāstrasambandhī śabdavyutpattiviṣayaḥ -yā -yaṃ śabdotpattiviṣayakaḥ -kā -kaṃ.

PHILOLOGY, s. śabdavidyā śabdaśāstraṃ śabdavyutpattividyā śabdotpatrividyā śabdaśāsanavidyā.

[Page 590a]

PHILOMATH, s. vidyānurāgī m. (n) vidyāpriyaḥ vidyānusevī m., vidyāvallabhaḥ vidyābhaktaḥ jijñāsuḥ m.

PHILOMATHY, s. vidyānurāgaḥ vidyānusevanaṃ vidyābhaktatā jijñāsā.

PHILOPROGENITIVENESS, s. apatyasnehaḥ putrasnehaḥ prajāsnehaḥ.

PHILOSOPHER, s. jñānī m. (n) mahājñānī m., jñānavān m. (t) vidvān m. (s) paṇḍitaḥ paṇḍitabuddhiḥ m., vidyāvān m. (t) jñānaniṣṭhaḥ jñānavijñānaniṣṭhaḥ prājñaḥ prajñāvān m., tattvavid m., tattvajñaḥ tattvajñānī m., tattvavicārakaḥ tāttvikaḥ padārthavijñānī m., padārthaparijñānī m., tārkikaḥ naiyāyikaḥ bhaṭṭaḥ damanaḥ.

PHILOSOPHER'S-STONE, s. sparśamaṇiḥ m., sparśaprastaraḥ rasendraḥ; 'the gold proceeding from its touch,' sparśamaṇiprabhavaṃ.
     --(Possession securing every thing desired, fabled by the Hindūs either as a tree, or cow, or gem) kalpadrumaḥ kalpavṛkṣaḥ kalpataruḥ m., kalpalatā kāmadhenuḥ f., kāmadughā kāmadhuk f., kāmadaḥ cintāmaṇiḥ m.

PHILOSOPHIC, PHILOSOPHICAL, a. (Pertaining to philosophy) tattvajñānaviṣayakaḥ -kā -kaṃ tattvajñānasambandhī &c., jñānavijñānasambandhī &c., jñānasambandhī &c., vidyāsambandhī &c., tarkādividyāsambandhī &c., nyāyādividyāviṣayaḥ -yā -yaṃ.
     --(Skilled in philosophy) tattvajñānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ jñānaniṣṭhaḥ &c., jñānaparaḥ -rā -raṃ vidyāparaḥ -rā -raṃ jñānavijñānaniṣṭhaḥ &c., tattvavicāraniṣṭhaḥ &c., tattvavicāraparaḥ &c.

PHILOSOPHICALLY, adv. tattvaśāstrānusāreṇa nyāyaśāstrānusārāt tattvajñānatas jñānatas jñānavijñānatas tattvatas.

To PHILOSOPHIZE, v. n. tattvānvīkṣaṇaṃ kṛ tattvavicāraṃ kṛ tattvajijñāsāṃ kṛ tattvanirūpaṇaṃ kṛ tattvanirṇayaṃ kṛ jñānavijñānavicāraṃ kṛ.

PHILOSOPHY, s. tattvajñānaṃ tattvavijñānaṃ tattvavidyā jñānaṃ vijñānaṃ jñānavijñānaṃ tattvaśāstraṃ jñānaśāstraṃ pāṇḍityaṃ.
     --(Moral philosophy) nītiḥ f., nītividyā nītiśāstraṃ.
     --(Logical) tarkavidyā tarkaśāstraṃ tarkaḥ nyāyaḥ nyāyaśāstraṃ nyāyavidyā vicāravidyā ānvīkṣikī.
     --(Natural) padārthavijñānaṃ padārthavidyā padārthaśāstraṃ.
     --(Stoicism) audāsyaṃ udāsīnatā.

PHILTER, s. vaśīkaraṇārthaṃ peyauṣadhaṃ vaśīkaraṇauṣadhaṃ abhicārauṣadhaṃ saṃvadanauṣadhaṃ saṃvadanaṃ vaśakriyā.

PHIZ, s. mukhaṃ vadanaṃ ānanaṃ āsyaṃ vaktraṃ śrīmukhaṃ.

PHLEBOTOMIST, s. sirāvedhakaḥ śirāvedhakaḥ raktasrāvakaḥ raktasrāvī śirāchedakaḥ śirāmokṣakaḥ śirāchid m., śirāvid m. (dh) raktamocakaḥ.

PHLEBOTOMY, s. śirāvedhanaṃ sirāvedhanaṃ śirāvedhaḥ śirāvedhanavidyā śirāchedaḥ -danaṃ śirāmokṣaḥ -kṣaṇaṃ raktamokṣaṇaṃ raktamocanaṃ raktasrāvaṇaṃ asṛksrāvaḥ.

PHLEGM, s. kaphaḥ śleṣmā m. (n) śleṣmakaḥ kledanaḥ kledakaḥ śiṅghāṇakaḥ siṅghāṇakaḥ saṅghātaḥ lambanaḥ khaṭaḥ balāśaḥ balahā m. (n) nidrāsañjananaṃ.
     --(Dulness, coldness) jaḍatā jāḍyaṃ mandatā māndyaṃ.
     --(Removing phlegm) śleṣmaghnaḥ -ghnī -ghnaṃ kaphanāśanaḥ -nā -naṃ.

PHLEGMAGOGUE, s. śleṣmaghnaṃ śleṣmahaḥ kaphanāśanaṃ kaphasārakam auṣadhaṃ.

PHIEGMATIC, a. (Relating to phlegm) kaphasambandhī &c., ślepmasambandhī &c. (Abounding in it, having it) śleṣmalaḥ -lā -laṃ śleṣmaṇaḥ -ṇā -ṇaṃ śleṣmavān -vatī -vat (t) kaphī -phinī -phi (n) kaphelūḥ -lūḥ -lu kaphamayaḥ -yī -yaṃ kaphapracuraḥ -rā -raṃ bahukaphaḥ -phā -phaṃ.
     --(Generating or exciting it) kaphakaraḥ -rī -raṃ kaphavardhakaḥ -kā -kaṃ kaphavardhanaḥ -nī -naṃ kaphajanakaḥ &c., kaphotpādakaḥ &c., ślaipmikaḥ -kī -kaṃ śleṣmajanakaḥ &c.
     --(Proceeding form it) śleṣmajaḥ -jā -jaṃ.
     --(Dull, apathetic) jaḍaḥ -ḍā -ḍaṃ jaḍaprakṛtiḥ -tiḥ -ti jaḍasvabhāvaḥ -vā -vaṃ śītaprakṛtiḥ &c., śītaḥ -tā -taṃ mandaḥ -ndā -ndaṃ.

PHLEME, s. paśusirāvedhanī paśuraktamokṣaṇayantraṃ. See FLEAM.

PHOENIX, s. kavikalyitaḥ svabhasmajanmapakṣī m. (n). See PHENIX.

PHONETIC, a. śābdikaḥ -kī -kaṃ śābdaḥ -bdī -bdaṃ yathāśabdaḥ -bdā -bdaṃ yathāsvaraḥ -rā -raṃ dhvanisambandhī &c., svarasambandhī &c., dhvaniviṣayakaḥ -kā -kaṃ.

PHONETICS, PHONICS, s. dhvanividyā dhvaniśāstraṃ svaravidyā.

PHONOCAMPTIC, a. dhvaniparivarttakaḥ -kā -kaṃ dhvaniparivarttanakārī -riṇī &c.

PHOSPHOR, PHOSPHORUS, s. (In chemistry) prakāśadaḥ.
     --(Morning star) prātarnakṣatraṃ prātaruditanakṣatraṃ śukraḥ.

PHRASE, s. (Short sentence) vākyaṃ vāk f. (c) uktiḥ f., uktaṃ vacanaṃ.
     --(Particular mode of speech) viśeṣavākyaṃ vākyaviśeṣaḥ vākyaprakāraḥ vākyabhedaḥ vāgvyāpāraḥ vāgrītiḥ f., vāgvyavahāraḥ vāgdhārā bhāṣaṇasampradāyaḥ bhāṣaṇaparyyāyaḥ bhāṣaṇaprakāraḥ.

PHRASEOLOGY, s. vāgvyāpāraḥ vāgrītiḥ f., vākyarītiḥ f., vāgvyavahāraḥ vāgvṛttiḥ f., vākyaparyyāyaḥ bhāṣaṇaparyyāyaḥ vākyaracanā śabdaracanā uktiparyyāyaḥ uktivyāpāraḥ uktiḥ f.; 'dramatic phraseology,' nāṭyoktiḥ f.

PHRENETIC, a. unmattaḥ -ttā -ttaṃ sonmādaḥ -dā -daṃ. See FRANTIC.

PHRENITIS, PHRENSY, s. (In medicine) sannipātajvaraḥ.
     --(Madness) unmādaḥ sammādaḥ unmādavāyuḥ m.

PHRENOLOGY, s. kapālalakṣaṇavidyā kapālabidyā kapālasāmudrikaṃ.

PHTHISIC, s. (Dyspnoea) śvāsāvarodhaḥ śvāsakṛcchraṃ duḥśvāsaḥ.

PHTHISICAL, a. kṣayarogī -giṇī -gi (n) kṣayī -yiṇī -yi (n) śvābhāvarodhaviśiṣṭaḥ -ṣṭā -ṣṭaṃ śvāsakṛcchraviśiṣṭaḥ &c., duḥśvāsī &c.

PHTHISIS, s. kṣayaḥ kṣayarogaḥ kṣayathuḥ m., kaphakṣayaḥ yakṣmā m. (n) jakṣmā m., yakṣmarogaḥ rājayakṣmā m., rogarājaḥ. See CONSUMPTION.

PHYLACTERY, s. rakṣaṇī kavacaḥ -caṃ rakṣaṇalipiḥ f.

PHYSIC, s. (Art of healing diseases) cikitsā -tsanaṃ vaidyakaṃ vaidyakarmma n. (n) vaidyakriyā vaidyopacāraḥ upacāraḥ upacāryyaḥ upacaryyā auṣadhopacāraḥ auṣadhaprayogaḥ bheṣajaprayogaḥ rukpratikriyā.
     --(Medicine) auṣadhaṃ bheṣajaṃ bhaiṣajaṃ -jyaṃ agadaḥ.

To PHYSIC, v. a. auṣadhaṃ dā bheṣajaṃ dā kit in des. (cikitsati -tsituṃ) bhiṣaj (nom. bhiṣajyati), upacar (c. 1. -carati -rituṃ), aupadhaprayogaṃ kṛ. auṣadhopacāraṃ kṛ upacāraṃ kṛ.

PHYSICAL, a. (Pertaining to natural or material things as opposed to moral) sākārapadārthasambandhī &c., sākāravastusambandhī &c., sākārapadārtharūpaḥ -pā -paṃ sākāradravyarūpaḥ &c., sthūlapadārthasambandhī &c., sthūlapadārtharūpaḥ &c., siddhapadārthasambandhī &c., sākāraḥ -rā -raṃ sthūlaḥ -lā -laṃ jaḍaḥ -ḍā -ḍaṃ; 'physical force,' āṅgabalaṃ sākāradravyabalaṃ. jaḍabalaṃ; 'physical substance,' sākāravastu n., sākāradravyaṃ sthūlavastu n., sthūlapadārthaḥ anātmīyadravyaṃ. See MATERIAL.
     --(Medicinal). See the word.

PHYSICALLY, adv. svabhāvatas svabhāvena -vāt bhāvatas prakṛtitas prakṛtyā janmatas jātitas. See NATURALLY.

PHYSICIAN, s. cikitsakaḥ vaidyaḥ bhiṣak m. (j) cikitsājīvī m. (n) bhipagvṛttyupajīvī m., rogaśāntakaḥ rogahṛt m., rogahārī m., rogahā m. (n) agadaṅkāraḥ āyurvedī m., āyurvedadṛk m. (ś) doṣajñaḥ prāṇācāryyaḥ. The physician of the gods is dhanvantariḥ or kāśirājaḥ. The twin sons of aśvinī, called aśvinau āśvineyau aśvinīkumārau aśvinīputrau aśvinīsutau, are also physicians of heave, Hence some of the following names for an eminent physician: dhanvantariḥ m., aśvinīkumāraḥ aśvinīputraḥ rājavaidyaḥ śatamārī m. (n).

PHYSICKED, p. p. cikitsitaḥ -tā -taṃ kṛtopacāraḥ -rā -raṃ.

PHYSICS, s. pl. sākārapadārthavijñānaṃ sthūlapadārthavijñānaṃ sākārapadārthavidyā sākārapadārthaśāstraṃ padārthavijñānaṃ siddhapadārthavijñānaṃ.

PHYSIOGNOMIST, s. mukhalakṣaṇajñaḥ mukhalakṣaṇavid m., mukhasāmudrikaḥ.

PHYSIOGNOMY, s. (Art of discerning the character from the features) mukhalakṣaṇanirūṣaṇavidyā mukhalakṣaṇanirūpaṇāt svabhāvaparicchedaḥ.
     --(Countenance) mukhaṃ vadanaṃ ānanaṃ āsyaṃ vaktraṃ.

PHYSIOLOGIC, PHYSIOLOGICAL, a. prāṇidharmmaguṇavidyāsambandhī &c., prāṇidharmmaguṇavidyāviṣayakaḥ -kā -kaṃ.

PHYSIOLOGIST, s. prāṇidharmmaguṇavidyājñaḥ prāṇidharmmaguṇavettā m. (ttṛ).

PHYSIOLOGY, s. prāṇidharmmaguṇavidyā prāṇidharmmaguṇajñānaṃ prāṇidharmmaguṇaśāstraṃ jantuguṇadharmmavidyā dravyatattvajñānaṃ.

PIACULAR, PIACULOUS, a. prāyaścittakārī -riṇī -ri (n) aghanāśakaḥ -kā -kaṃ.

PIA-MATER, s. mastiṣkāvaraṇatvak f. (c) mastiṣkāvaraṇaṃ.

PIANO, s. (In music) mandaṃ.
     --(A kind of instrument) tantrīkavādyaviśeṣaḥ.

PIAZZA, s. stambhapaṃktiprāntito maṇḍapapathaḥ or maṇḍapasya channapathaḥ.

PICAROON, s. samudrayāyī dasyuviśeṣaḥ or apahārakaviśeṣaḥ.

To PICK, v. a. (Gather by plucking) aṅgulibhir grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -dadāti -datte -dātuṃ) or ci (c. 5. cinoti cetuṃ) or avaci or or chid; 'he picks a branch from the tree,' vṛkṣapallavam ādatte.
     --(Clean with the teeth or claws) dantaiḥ or nakhaiḥ or aṅgulibhiḥ śudh or mṛj or pariṣkṛ.
     --(Pick a bone) asthimāṃsam dantair utkṛṣ (c. 1. -karṣati -kraṣṭuṃ) or niṣkṛṣ or carv (c. 1. carvati -rvituṃ), asthipariṣkāraṃ kṛ asthiśodhanaṃ kṛ.
     --(Cull, select) uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ udgrah vṛ udvṛ cūrṇiṃ kṛ.
     --(Separate with the fingers) aṅgulibhiḥ pṛthakkṛ or khaṇḍīkṛ.
     --(Pick off) pratyekaṃ or ekaikaśo hṛ or uddhṛ pṛthak pṛthag uddhṛ.
     --(Pick out, select) uddhṛ samuddhṛ.
     --(Pick out, pluck out) utpaṭ (c. 10. -pāṭayati -yituṃ), ulluñc (c. 1. -luñcati -ñcituṃ), uddhṛ samuddhṛ utkṛṣ ulluñcanaṃ kṛ.
     --(Pick up) uddhṛ samuddhṛ ādā grah udgrah pratigrah utthā in caus. (-thāpayati -yituṃ, rt. sthā), samutthā.
     --(Pick the ear) karṇaśodhanaṃ kṛ karṇanirgharṣaṇaṃ kṛ.
     --(Pick the nose) nāsāśodhanaṃ kṛ nāsānirgharṣaṇaṃ kṛ.
     --(Pick the teeth) dantaśodhanaṃ kṛ dantanirgharṣaṇaṃ kṛ.
     --(Pick the pocket) koṣasthadravyaṃ chalena apahṛ or hṛ koṣaṃ chittvā tatrasthadravyam apahṛ.
     --(Pick holes) chidrānveṣaṇaṃ kṛ.

To PICK, v. n. (Eat by morsels) alpālpaśaḥ or alpakhaṇḍaśaḥ khād.

PICK, s. (Axe) pāṣāṇadāraṇaḥ. See the next.
     --(Choice) uddhāraḥ uddharaṇaṃ uddharaṇādhikāraḥ varaṇādhikāraḥ vikalpaḥ -lpakaḥ.

PICK-AXE, s. pāṣāṇadāraṇaḥ pāṣāṇabhedanī ṭaṅkaḥ śailabhittiḥ f., śilākuṭṭakaḥ khanitraṃ.

PICKED, p. p. uddhṛtaḥ -tā -taṃ udgṛhītaḥ &c., hṛtaḥ &c., parigaṇitaḥ &c.

PICEKT, s. senāyāḥ purataḥ sthāpitaṃ rakṣakadalaṃ sajjanaṃ uparakṣaṇaṃ senārakṣaḥ.
     --(Stake) śaṅkuḥ m., śalyaṃ.

PICKING, s. (Plucking, selecting) grahaṇaṃ aṅgulibhir grahaṇaṃ udgrahaṇaṃ uddhāraḥ uddharaṇaṃ.
     --(Stealing). apahāraḥ apaharaṇaṃ kṣudradravyaharaṇaṃ.
     --(Extra gain) adhikalābhaḥ adhikaprāptiḥ f., avāntaralābhaḥ.

PICKLE, s. (Vegetable, &c., pickled) sandhitaṃ sandhānaṃ lavaṇaśākaḥ sandhitaśākaḥ lavaṇitaśākaḥ.
     --(Brine) lavaṇodaṃ lavaṇaṃ.
     --(State of difficulty) durdaśā durgatiḥ f., duravasthā.

To PICKLE, v. a. sandhā (c. 3. -dadhāti -dhātuṃ), sandhitaṃ -tāṃ kṛ lavaṇākṛ lavaṇa (nom. lavaṇayati -yituṃ), salavaṇīkṛ upaskṛ.

PICKLED, p. p. sandhitaḥ -tā -taṃ lavaṇitaḥ -tā -taṃ lavaṇīkṛtaḥ &c., upaskṛtaḥ &c.

PICK-POCKET, s. koṣachedakaḥ koṣasthadravyāpahārakaḥ granthichedakaḥ cillābhaḥ.

PIC-NIC, s. vanabhojanaṃ araṇyabhojanaṃ gaṇabhojanaṃ.

PICTORIAL, a. (Pertaining to pictures) citrasambandhī &c., citralekhāsambandhī &c.
     --(Illustrated by pictures) sacitraḥ -trā -traṃ citrayuktaḥ -ktā -ktaṃ citralikhitaḥ -tā -taṃ.

PICTURE, s. citraṃ citralekhā citralikhitaṃ ālekhyaṃ pratimā -mānaṃ citraphalakaḥ pratikṛtiḥ f., pratirūpaṃ praticchāyā praticchandakaṃ prativimbaṃ vimbaḥ -mbaṃ jharjharīkaḥ pratinidhiḥ m., pratiyātanā; 'represented in a picture,' ālikhitaḥ -tā -taṃ; 'immoveable as in a picture,' ālikhita iva niścalaḥ.

To PICTURE, v. a. (Paint a resemblance) citr (c. 10. citrayati -yituṃ), ālikh (c. 6. -likhati -lekhituṃ), likh citraṃ likh varṇ (c. 10. varṇayati -yituṃ), vimba (nom. vimbayati -yituṃ), prativimba pratimānaṃ kṛ ālekhyaṃ kṛ.
     --(Figure to one's self mentally) manasā kḷp or saṃkḷp or bhū (c. 10. bhāvayati -yituṃ) or vibhū.

PICTURED, p. p. or a. citragataḥ -tā -taṃ citrasaṃsthaḥ -sthā -sthaṃ ālikhitaḥ -tā -taṃ citralikhitaḥ &c., ālekhyasamarpitaḥ &c., citrasamarpitaḥ &c., vimbitaḥ &c., prativimbitaḥ &c., vimbāgataḥ &c.
     --(In the mind) manasā kalpitaḥ -tā -taṃ.

PICTURE-FRAME, s. citrāvaraṇakāṣṭhaṃ citraparigatakāṣṭhaṃ citrāvaraṇaṃ.

PICTURE-GALLERY, s. citraśālā citrarakṣaṇaśālā ālekhyaśālā.

PICTURE-MAKER, s. citrakaraḥ citrakāraḥ citrakṛt m., citrakarmmā m. (n).

PICTURESQUE, s. (Like a picture) citrasadṛśaḥ -śī -śaṃ citropamaḥ -mā -maṃ citralekhātulyaḥ -lyā -lyaṃ.
     --(Diversified with hill, dale, wood, &c.) jāṅgalaḥ -lī -laṃ jaṅgalaḥ -lā -laṃ parvvatavananadīmiśritaḥ &c., parvvatanadīvanādimiśritaḥ &c.

To PIDDLE, v. n. (Deal in trifles). See To PEDDLE.
     --(Make water, as a child) bālakavad mūtraṃ kṛ or mūtrotsargaṃ kṛ mūtr (c. 10. mūtrayati -yituṃ).

PIE, s. śaṣkulī; 'number of pies,' śāṣkulikaṃ.

PIEBALD, a. nānāvarṇaḥ -rṇā -rṇaṃ nānāraṅgaḥ -ṅgā -ṅgaṃ śavalaḥ -lā -laṃ karburaḥ -rā -raṃ citrāṅgaḥ -ṅgī -ṅgaṃ citravicitraḥ -trā -traṃ; 'piebald horse,' halāhaḥ -hā hālāhaḥ -hā.

PIECE, s. (Fragment, part separated from the whole) khaṇḍaḥ -ṇḍaṃ -ṇḍakaḥ lavaḥ aṃśaḥ bhāgaḥ śakalaḥ -laṃ bhinnaṃ bhittaṃ bhittiḥ f., dalaṃ vidalaṃ; 'in pieces,' khaṇḍaśas khaṇḍaṃ khaṇḍaṃ lavaśas bhāgaśas; 'to break in pieces,' khaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ lavaśaḥ kṛ vidalīkṛ śakalīkṛ lavaśaḥ khaṇḍ (c. 10. khaṇḍayati -yituṃ); 'in many pieces,' bahukhaṇḍaśaḥ kṛ bahulavaśaḥ kṛ; 'in a hundred pieces,' śatakhaṇḍaśaḥ kṛ; 'to fall to pieces,' vidal (c. 1. -dalati -lituṃ), vidalībhū; 'broken in a hundred pieces,' śatacūrṇaḥ -rṇā -rṇaṃ.
     --(Part of any thing) bhāgaḥ aṃśaḥ vibhāgaḥ khaṇḍaḥ -ṇḍakaḥ aṅgaṃ; 'piece of wood,' kāṣṭhakhaṇḍaḥ; 'piece of cloth,' vastrakhaṇḍaḥ.
     --(Separate composition or performance) racanā prabandhaḥ bandhaḥ or expressed by the word itself; as, 'a piece of poetry,' kāvyaracanā kāvyabandhaḥ kāvyaprabandhaḥ kavitā; 'piece of work,' karmma n. (n) karmmaprabandhaḥ.
     --(Piece of money) mudrā; 'gold piece,' muvarṇamudrā.
     --(Piece of water) salilarāśiḥ m., jalarāśiḥ m., prayaścayaḥ jalagulmaḥ jalādhāraḥ vāricatvaraḥ -raṃ.
     --(Piece at chess, &c.) śāraḥ -riḥ m. -rikā sāriḥ m. -rī f. -rikā sāraḥ khelanī naraḥ nayaḥ jatuputrakaḥ.
     --(A piece to each) pratyekaṃ ekaikaśas pṛthak pṛthak.
     --(Of a piece, of the same sort) ekaprakāraḥ -rā -raṃ.
     --(Of a piece with) sadṛśaḥ -śī -śaṃ anurūpaḥ -pā -paṃ.
     --(Of a piece, without juncture) akhaṇḍaḥ -ṇḍā -ṇḍaṃ.

To PIECE, v. a. sandhā (c. 3. -dadhāti -dhatte -dhātuṃ), samādhā saṃyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), adhikakhaṇḍaṃ niviśa (c. 10. -veśayati -yituṃ). See To PATCH.

PIECED, p. p. sandhitaḥ -tā -taṃ kṛtasandhiḥ -ndhiḥ -ndhi sakhaṇḍaḥ -ṇḍā -ṇḍaṃ.

PIECELESS, a. akhaṇḍaḥ -ṇḍā -ṇḍaṃ khaṇḍahīnaḥ -nā -naṃ khaṇḍarahitaḥ -tā -taṃ.

PIECEMEAL, adv. khaṇḍaśas khaṇḍaṃ khaṇḍaṃ khaṇḍaśaḥ khaṇḍaśaḥ lavaśas aṃśatas bhāgaśas vibhāgaśas bhāgatas aṃśāṃśi pṛthak.

PIECEMEAL, a. khaṇḍī -ṇḍinī -ṇḍi (n) bhāgī &c., aṃśī &c.

PIED, a. nānāvarṇaḥ -rṇā -rṇaṃ śavalaḥ -lā -laṃ citritaḥ -tā -taṃ citrāṅgaḥ -ṅgī -ṅgaṃ karburitaḥ &c., citravicitraḥ -trā -traṃ.

PIER, s. (Mole, projecting into the sea) samudrīyasetuḥ m., setuḥ m., setubandhaḥ.
     --(Support of a bridge, &c.) stambhaḥ upastambhaḥ sthūṇā.

To PIERCE, v. a. (Penetrate, enter) vyadh (c. 4. vidhyati vyaddhuṃ), prativyadh parivyadh praviś niviś chidra bhid nirbhid chid nikhan vedhanaṃ kṛ vyadhanaṃ kṛ randhraṃ kṛ śuṣirīkṛ.

To PIERCE, v. n. (Enter) praviś niviś āviś viś praveśaṃ kṛ.

PIERCED, p. p. viddhaḥ -ddhā -ddhaṃ vedhitaḥ -tā -taṃ apaviddhaḥ &c., chidritaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ nirbhinnaḥ &c., chinnaḥ &c.; 'pierced through the heart,' bhinnahṛdayaḥ -yā -yaṃ; 'having the ears pierced,' viddhakarṇaḥ -rṇā -rṇaṃ chidrakarṇaḥ &c.; 'pierced by an arrow,' śaraviddhaḥ &c., vāṇanikṛtaḥ -tā -taṃ.

PIERCER, s. vedhakaḥ vedhī m. (n) bhedakaḥ chedakaḥ vedhanakṛt.
     --(Instrument) vedhanikā vedhanī.

PIERCING, s. vedhaḥ -dhanaṃ vyadhaḥ -dhanaṃ bhedanaṃ nirbhedaḥ chedaḥ -danaṃ sūciḥ f., sūcanaṃ -nā sūcā; 'in the wrong direction,' apavedhaḥ.

PIERCING, part. or a. vedhakaḥ -kā -kaṃ vedhī -dhinī -dhi (n) bhedakaḥ -kā -kaṃ bhedī &c., sūcī &c., sūcakaḥ -kā -kaṃ chedakaḥ &c., chedī &c., praveśakaḥ -kā -kaṃ bhid or chid in comp.; 'piercing the heart,' hṛdayabhid m. f. n., hṛdayabhedī &c.

PIERCINGNESS, s. vedhakatvaṃ bhedakatvaṃ vedhitā praveśakatvaṃ.

PIETISM, s. dharmmābhimānaṃ bhaktyabhimānaṃ sādhummanyatā.

PIETIST, s. dharmmābhimānī m. (n) bhaktyabhimānī m., sādhummanyaḥ.

PIETY, s. īśvarabhaktiḥ f., parameśvarabhaktiḥ f., devabhaktiḥ f., bhagavadbhaktiḥ f., dharmmaḥ -rmmatvaṃ dharmmaniṣṭhā dharmmāsaktiḥ f., dharmmaśīlatā dharmmaparatā dharmmanibandhaḥ dharmmaparāyaṇabuddhiḥ f., dharmmasevā īśvarasevā īśvaraniṣṭhā bhaktiḥ f., bhaktatā -tvaṃ bhaktiparāyaṇabuddhiḥ f., puṇyatā īśvarapūjā parameśvarapūjā devapūjā pūjā pavitratā -tvaṃ śucitā -tvaṃ brahmaṇyatā saujanyaṃ; 'eminent in piety,' dharmmapradhānaḥ -nā -naṃ; 'path of piety,' bhaktimārgaḥ.
     --(Reverence of parents, &c.) mātāpitṛbhaktiḥ f., -bhaktatā mātāpitṛsevā putradharmmaḥ apatyadharmmaḥ.

PIG, s. śūkaraśāvakaḥ sūkaraśāvakaḥ śūkaraḥ sūkaraḥ grāmyaśūkaraḥ grāmyaḥ gṛhaśūkaraḥ gṛhyaśūkaraḥ paṅkakrīḍaḥ bahuprajaḥ viṭcaraḥ. See HOG.
     --(Of metal) kuśī lohapiṇḍaḥ -ṇḍaṃ asaṃskṛtalohapiṇḍaḥ.

To PIG, v. a. śūkaraśāvakān su (c. 2. mūte, c. 4. sūyate sotuṃ) or prasu or jan.

[Page 592b]

PIG-IRON, s. asaṃskṛtalohaḥ aśodhitalohaḥ ākarīyalohaḥ.

PIGEON, s. kapotaḥ pārāvataḥ pāravataḥ pārāpataḥ kalaravaḥ kapotikā gṛhanāśanaḥ dhūmralocanaḥ kokadevaḥ kṣaṇarāmī m. (n) raktadṛk m. (ś) jhillīkaṇṭhaḥ; 'domestic pigeon,' gṛhakapotaḥ gṛhyakapotaḥ; 'woodpigeon,' hāritaḥ hārītaḥ.

PIGEON-HEARTED, a. hariṇahṛdayaḥ -yā -yaṃ bhīruhṛdayaḥ &c., cakitahṛdayaḥ &c.

PIGEON-HOLE, s. kapotavivaraṃ kapotavilaṃ kapotarandhraṃ.

PIGEON-HOUSE, PIGEON-COT, s. kapotapālikā kapotapālī kapotagṛhaṃ kapotālayaḥ -yaṃ kapotāgāraḥ -raṃ pārāvatālayaḥ viṭaṅkaḥ.

PIGGERY, s. śūkarālayaḥ -yaṃ śūkaragṛhaṃ śūkarapālikā śūkarāvaraṇaṃ.

PIGGISH, a. saukaraḥ -rī -raṃ sūkaropamaḥ -mā -maṃ śūkarasadṛśaḥ -śī -śaṃ.

PIG-HEADED, a. sthūlamastakaḥ -kā -kaṃ sthūlaśirāḥ -rāḥ -raḥ (s) sthūlaḥ &c.

PIGMENT, s. varṇakaḥ -kā varṇaḥ raṅgaḥ. See PAINT.

PIGMY, s. vāmanaḥ vāmanamūrttiḥ m., kharbbaḥ hrasvamūrttiḥ m.

PIGMY, PIGMEAN, a. vāmanaśarīraḥ -rā -raṃ alpamūrttiḥ -rttiḥ -rtti alpatanuḥ -nuḥ -nu.

PIG-STY, s. śūkarālayaḥ -yaṃ śūkaragṛhaṃ śūkarasthānaṃ śūkarāgāraṃ.

PIG-TAIL, s. avaṭujaḥ śūkarapucchākāreṇa racitaḥ paścādgrīvākeśaḥ pucchavat pṛṣṭhato lambamānaḥ keśapāśaḥ.

PIKE, s. (Weapon) śūlaḥ -laṃ prāsaḥ śalyaṃ śaktiḥ f., kīlaḥ śaṅkuḥ m., kuntaḥ -ntī samikaṃ troṭiḥ f., parighaḥ; 'for driving an elephant,' totraṃ vaiṇukaṃ.
     --(The fish) jalasūciḥ m.

PIKEMAN, s. śūlī m. (n) śūladharaḥ śūladhārī m. (n) śūlapāṇiḥ m., śaktigrahaḥ śaktidharaḥ śāktīkaḥ kauntikaḥ prāsikaḥ.

PIKE-STAFF, s. śūladaṇḍaḥ -ṇḍaṃ prāsadaṇḍaḥ śaktidaṇḍaḥ kuntadaṇḍaḥ.

PILASTER, s. catuṣkoṇastambhaḥ catuṣkoṇākṛtir arddhastambhaḥ.

PILE, s. (Heap) rāśiḥ m., cayaḥ sañcayaḥ nicayaḥ citiḥ f., utkaraḥ prakaraḥ nikaraḥ puñjaḥ oghaḥ stūpaḥ stomaḥ sannayaḥ samūhaḥ cāyaḥ.
     --(Funeral pile) citiḥ f., citā cityā stūpaḥ kūpakaḥ kāṣṭamaṭhī muḥ m.
     --(Stake for support) sthūṇā sthāṇuḥ m., stambhaḥ upastambhaḥ śaṅkuḥ m., kīlaḥ.
     --(Edifice) harmyaṃ mahāmandiraṃ mahāgṛhaṃ mahābhāvanaṃ vṛhanmandiraṃ vṛhaddharmyaṃ.
     --(Disease). See PILES.

To PILE, v. a. (Heap) rāśīkṛ āci samāci sañci samākṣip &c.

PILED, p. p. rāśīkṛtaḥ -tā -taṃ rāśībhūtaḥ &c., citaḥ &c., uparicitaḥ &c. See HEAPED.

PILES, s. pl. (Disease) arśas n., arśaṃ arśorogaḥ gudarogaḥ gudāṅkuraḥ gudakīlaḥ mūlavyādhiḥ m., arsas n.; 'having them,' arśī -rśinī -rśi (n) arśorogī -giṇī &c., arśorogayutaḥ -tā -taṃ; 'destroying them,' arśoghnaḥ -ghnī -ghnaṃ.

To PILFER, v. a. and n. muṣ (c. 9. muṣṇāti moṣituṃ), parimuṣ pramuṣ alpālpaṃ cur (c. 10. corayati -yituṃ) or apahṛ (c. 1. -harati -harttuṃ).

PILFERED, p. p. alpālpaśo mūṣitaḥ -tā -taṃ or apahṛtaḥ -tā -taṃ.

PILFERER, s. moṣakaḥ mūṣakaḥ mūṣikaḥ āmoṣī m. (n) moṣī m., mumuṣiṣuḥ m., alpacauryyakṛt alpasteyakṛt m., dhanaharī m. (n) dhanahārī m., cauraḥ pārśvakaḥ.

PILFERING, s. mūṣaṇaṃ moṣā -ṣaṇaṃ muṣṭiḥ f., muṣṭaṃ alpacauryyaṃ alpasteyaṃ.

PIL-GARLIC, PILLED-GARLIC, s. tapasvī m. (n) hatāśaḥ galitakeśaḥ.

PILGRIM, s. yātrikaḥ tīrthayātrikaḥ tīrthasevī m. -vinī f. (n) kārpaṭikaḥ yātrākārī m. (n) yātrākṛt udāsīnaḥ sārthikaḥ pathikaḥ; 'a company of pilgrims,' yātrā sārthaḥ yātrikasaṃghaḥ.

PILGRIMAGE, s. yātrā tīrthayātrā yātrāprasaṅgaḥ tīrthagamanaṃ tīrthāṭanaṃ tīrthasevā -vanaṃ; 'setting out on a pilgrimage,' yātrākaraṇaṃ; 'place of pilgrimage,' tīrthaḥ -rthaṃ puṇyatīrthaṃ varadānaṃ gopīthaṃ samavatāraḥ prāṇathaḥ; 'the great place of pilgrimage, or Benares,' tīrtharājī; 'pilgrimage to it,' mahāyātrā; 'to the Ganges,' gaṅgāyātrā; 'ceremonies to be observed at a place of pilgrimage,' tīrthavidhiḥ m.; 'favors granted by the idol at a place of pilgrimage, consisting of flowers, ashes, holy water, &c.,' tīrthaprasādaḥ.

PILL, s. gulī gulikā guṭikā vaṭaḥ -ṭī vaṭikā; 'magical pill, by putting which in the mouth a person has the power of ascending to heaven,' vidyā.

To PILLAGE, PILL, v. a. luṇṭh (c. 1. luṇṭhati -ṇṭhituṃ), ruṇṭh luṇṭ ruṇṭ luṇḍ dhanadravyādi hṛ (c. 1. harati harttuṃ), apahṛ abhihṛ luṇṭhanaṃ kṛ luṇṭanaṃ kṛ vilup (c. 6. -lumpati -loptuṃ), lup kal (c. 10. kālayati -yituṃ), prakal.

PILLAGE, s. luṇṭhanaṃ luṇṭhā luṇṭanaṃ luṇṭā apahāraḥ haraṇaṃ loptraṃ lotraṃ lotaḥ -taṃ luptaṃ abhigrahaḥ dhanāpahāraḥ.

PILLAGER, s. apahārakaḥ apahārī m. (n) hārakaḥ luṇṭākaḥ luṇṭanakṛt.

PILLAR, s. stambhaḥ avaṣṭambhaḥ -mbhanaṃ upastambhaḥ -mbhanaṃ sthūṇā sūrmmiḥ f. -rmmī śūrmmiḥ f. -rmmī yūpaḥ -paṃ yaṣṭiḥ m. f.; 'of a house,' gṛhastambhaḥ gṛhasthūṇā gṛhamedhīyān m. (s); 'main pillar of a house,' mūlastambhaḥ.

PILLORY, s. haḍiḥ m., aparādhino hastamastakādibandhanārthaṃ kāṣṭhayantraṃ.

PILLOW, s. upadhānaṃ -nīyaṃ upavarhaḥ bāliśaṃ ucchīrṣakaṃ upastambhaḥ gaṇḍuḥ m. f., cāturaḥ gallacāturī khurālikaḥ; 'a round pillow,' cakragaṇḍuḥ.

PILLOW-CASE, s. upadhānāveṣṭanaṃ upadhānācchādanaṃ bāliśaveṣṭanaṃ bāliśakośaḥ upadhānakośaḥ.

PILLOWED, p. p. or a. upahitaḥ -tā -taṃ ālambitaḥ &c., upadhānālambitaḥ &c.

PILOSE, PILOUS, a. lomaśaḥ -śā -śaṃ romaśaḥ &c., bahulomā -mā -ma (n).

PILOSITY, s. lomaśatvaṃ romaśatvaṃ lomaprācuryyaṃ lomabāhulyaṃ.

PILOT, s. karṇadhāraḥ karṇadhārī m. (n) karṇagrāhaḥ karṇikaḥ karṇī m., nāvikaḥ samudramārgapradarśakaḥ samudrapathadarśakaḥ naukāvāhakaḥ.
     --(Guide) mārgadarśakaḥ.

To PILOT, v. a. karṇena or karṇikavad nāvam ānī (c. 1. -nayati -netuṃ) or vah (c. 10. vāhayati -yituṃ), naumārgaṃ dṛś (c. 10. darśayati -yituṃ), naupathaṃ dṛś naukānayanaṃ kṛ naukāvāhanaṃ kṛ naumārgadarśanaṃ kṛ.

PILOTAGE, s. karṇadhāravetanaṃ karṇagrāhavetanaṃ karṇikavetanaṃ karṇikamūlyaṃ.

PIMP, s. viṭaḥ kuṇḍāśī m. (n) ratatālī m. (n) suratatālī m., sañcārakaḥ ratopakārī m., ratapravarttakaḥ ratasampādakaḥ suratapravarttakaḥ.

To PIMP, v. n. viṭavṛttiṃ kṛ or anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), ratopakārī bhū.

PIMPLE, s. raktaspoṭaḥ -ṭakaḥ kṣudrasphoṭaḥ sūkṣmasphoṭaḥ raktapiṇḍaḥ tanuvraṇaḥ sūkṣmavraṇaḥ kṣudravraṇaḥ graṇḍaḥ raktagaṇḍaḥ sūkṣmagaṇḍaḥ avagaṇḍaḥ varaṇḍaḥ -ṇḍakaḥ kacchapikā raktavaraṭī raktavaṭī piḍakaḥ -kā naraṅgaḥ muramaṇḍaḥ irāvellikā.

PIMPLED, PIMPLY, a. sasphoṭaḥ -ṭā -ṭaṃ raktasphoṭapūrṇaḥ -rṇā -rṇaṃ tanuvraṇavān -vatī -vat (t) raktavaṭīpūrṇaḥ &c., vraṇī -ṇinī -ṇi (n) dadruṇaḥ -ṇā -ṇaṃ dadrūṇaḥ &c.

PIN, s. kīlaḥ -lakaḥ śalākā sūkṣmakīlakaḥ śaṅkuḥ m., śalyaṃ.
     --(Peg, bolt) kīlaḥ -lakaḥ śaṅkuḥ m., argalaṃ apalaṃ acalaḥ varkuṭaḥ.
     --(Of a carriage, axle) akṣāgrakīlaḥ -lakaḥ akṣāgraśaṅkuḥ m., akṣāgraśalākā aṇiḥ m.
     --(Trifle, pin's head) bālāgraṃ.

To PIN, v. a. kīl (c. 10. kīlayati -yituṃ), kīlakena bandh (c. 9. badhnāti banddhuṃ).

PINAFORE, s. agrapralambavastraṃ bālakair bhṛtaṃ vakṣassthalachādanayogyam uttarīyavastraṃ malanivāraṇayogyam uttaravastraṃ.

[Page 593b]

PINCERS, s. pl. sandaṃśaḥ -śakaṃ sandaṃśakā kaṅkamukhaṃ.

To PINCH, v. a. (With the fingers) aṅgulibhiḥ or aṅgulpagraiḥ or agrāṅgulibhiḥ pīḍ (c. 10. pīḍayati -yituṃ) or sampīḍ aṅgulisaṅkocena pīḍ or sampīḍ kūrccaṃ kṛ sampīḍanaṃ kṛ.
     --(Gripe) saṅgrah muṣṭinā saṅgrah muṣṭisaṅgrāheṇa pīḍ saṅgrāhaṃ kṛ.
     --(Straiten, distress) pīḍ bādh (c. 1. bādhate -dhituṃ), sambādh saṅkuc (c. 1. -kocati -cituṃ), saṃhṛ (c. 1. -harati -harttuṃ), saṅkaṭīkṛ kliś (c. 9. kliśnāti kleśituṃ), math (c. 1. mathati -thituṃ), saṃghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), ārttīkṛ ārttaṃ -rttāṃ kṛ.
     --(Pinch with cold) śītena pīḍ śītārttīkṛ.

PINCH, s. kūrccaḥ -rccaṃ aṅgulyagraiḥ pīḍanaṃ or sampīḍanaṃ or pīḍā saṅgrāhaḥ saṅgrahaṇaṃ grahaḥ aṅgulisaṅkocaḥ -canaṃ.
     --(Of snuff) nasyakūrccaḥ -rccaṃ nasyacūrṇakūrccaḥ -rccaṃ.
     --(Strait, distress) bādhā -dhanaṃ sambādhanaṃ saṅkaṭaṃ kaṣṭaṃ.

PINCHED, p. p. pīḍitaḥ -tā -taṃ sampīḍitaḥ &c., aṅgulisaṅkocapīḍitaḥ &c., aṅgulipīḍitaḥ &c., agrāṅgulipīḍitaḥ &c., bādhitaḥ -tā -taṃ sambādhitaḥ &c., saṅkucitaḥ &c., mathitaḥ &c., ghaṭṭitaḥ &c., kliṣṭaḥ -ṣṭā -ṣṭaṃ kleśitaḥ -tā -taṃ ārtta in comp.; 'with cold,' himārttaḥ -rttā -rttaṃ himapīḍitaḥ &c.

PINCH-FIST, s. dṛḍhamuṣṭiḥ m., gāḍhamuṣṭiḥ m., baddhamuṣṭiḥ m., amuktahastaḥ.

PINCUSHION, s. sūkṣmakīlakādhāraḥ sūkṣmaśalākādhāraḥ strīkīlakādhāraḥ.

PINE, s. (The tree) saralaḥ śaralaḥ devadāruḥ -ru m. n., pītadāruḥ m., dāru n. -rukaṃ marmmaraḥ; 'juice of the pine,' saraladravaḥ -dravyaṃ.

To PINE, v. n. (Languish) mlai (c. 1. mlāyati mlātuṃ), parimlai glai pariglai avasad viṣad vyavasad sad tam ātam pratam kṣi in pass., khid in pass., pralī viṣaṇībhū.
     --(Languish, with desire for utkaṇṭh utsuka.

PINE-APPLE, s. ananasaḥ or ananāsaḥ may be used.

PINING, s. mlāniḥ f., mlānatā avasādaḥ viṣādaḥ utkaṇṭhā.

PINING, part. mlāyamānaḥ -nā -naṃ mlāyan -yantī -yat (t) glāyamānaḥ &c., kṣīyamānaḥ &c., khidyamānaḥ &c., viṣādī -dinī -di -(n) avasāditaḥ -tā -taṃ mlānaḥ -nā -naṃ kṣīṇaḥ -ṇā -ṇaṃ.
     --(With desire) utkaṇṭhitaḥ -tā -taṃ utsukaḥ -kā -kaṃ paryyutsukaḥ &c., utkaḥ -tkā -ktaṃ.

PINION, s. (Wing) pakṣaḥ.
     --(Joint of a wing) pakṣasandhiḥ m.
     --(Fetters for the arms) bāhubandhaḥ -ndhanaṃ bāhupāśaḥ.

To PINION, v. a. (Bind the wings) pakṣau bandh (c. 9. badhnāti banddhuṃ), pakṣabandhanaṃ kṛ.
     --(The arms) bāhū bandh bāhubandhanaṃ kṛ.

PINIONED, p. p. baddhabāhuḥ -huḥ -hu bāhubaddhaḥ -ddhā -ddhaṃ bāhubandhanaḥ -nā -naṃ baddhapakṣaḥ -kṣā -kṣaṃ pakṣabaddhaḥ &c.

PINK, s. (The color) pāṭalaḥ pāṭalavarṇaḥ pāṭalaraṅgaḥ śvetaraktaḥ.
     --(Pinnacle of perfection) agraṃ śikharaṃ sīmā.

PINK, a. (Of a pink color) pāṭalaḥ -lā -laṃ pāṭalavarṇaḥ -rṇā -rṇaṃ śvetaraktaḥ -ktā -ktaṃ.

To PINK, v. a. vyadh (c. 4. vidhyati vyaddhuṃ), chidr (c. 10. chidrayati -yituṃ), tvakchedaṃ kṛ tvagbhedaṃ kṛ śuṣirīkṛ.

PINK-EYED, a. gajanetraḥ -trā -trī -traṃ gajanayanaḥ -nā -naṃ sūkṣmanayanaḥ &c.

PIN-MAKER, s. śalākākāraḥ sūkṣmaśalākākṛt kīlakakarttā m. (rttṛ).

PIN-MONEY, s. strīdhanaṃ striyāḥ svavastrābhyañjanādikrayaṇārthaṃ bharttṛdattaṃ vārṣikadhanaṃ.

PINNACE, s. kṣudranaukā laghunaukā aṣṭadaṇḍacālitā naukā.

PINNACLE, s. śikharaṃ gṛhaśikharaṃ śṛṅgaṃ agraṃ prāsādaśṛṅgaṃ prāsādāgraṃ kalasaḥ vaḍabhiḥ f., śikhā pṛṣṭhaṃ talpaḥ lāsakaḥ.

PINNED, p. p. kīlitaḥ -tā -taṃ kīlāyitaḥ &c., kīlakabaddhaḥ -ddhā -ddhaṃ.

PINT, s. arddhakuḍavaḥ dravadravyāṇāṃ parimāṇaviśeṣaḥ.

[Page 594a]

PIONEER, s. pāraśvadhaḥ -dhikaḥ āṭavikaḥ sthāṇuchedakaḥ sthāṇuchid m., stambhachedakaḥ stambhāpakarṣī m. (n) mārgaśodhakaḥ sainyapathaśodhakaḥ.

To PIONEER, s. sthāṇustambhādichedena sainyamārgaṃ śudh (c. 10. śodhayati -yituṃ), sainyamārgaśodhanārthaṃ sthāṇustambhādi chid (c. 7. chinatti chettuṃ) or apanī (c. 1. -nayati -netuṃ).

PIOUS, a. dhārmmikaḥ -kī -kaṃ dharmmaśīlaḥ -lā -laṃ dharmmī -rmmiṇī -rmmi (n) dharmmātmā -tmā -tma (n) bhaktimān -matī -mat (t) īśvarabhaktimān &c., īśvarabhaktaḥ -ktā -ktaṃ īśvarapūjakaḥ -kā -kaṃ pūjāśīlaḥ &c., pūjakaḥ -kā -kaṃ puṇyaśīlaḥ &c., puṇyātmā &c., bhajanaśīlaḥ &c., īśvarasevī &c., śuciḥ -ciḥ -ci śucivrataḥ -tā -taṃ vratī &c., dharmmācārī &c., dharmmiṣṭhaḥ -ṣṭhā -ṣṭhaṃ īśvaramanaskaḥ -skā -skaṃ pūjāmanaskaḥ &c., īśvaraparāyaṇaḥ -ṇā -ṇaṃ devapūjakaḥ &c., devabhaktiniṣṭhaḥ &c., bhaktiniṣṭhaḥ &c., dharmmaniṣṭhaḥ &c., bhaktipravaṇaḥ &c., dharmmapravaṇaḥ &c., bhaktiparāyaṇaḥ &c., dharmmanibandhī &c., paramārthaparāyaṇaḥ &c., paramārthī &c.; 'for pious purposes,' dharmmārthaṃ.
     --(Proceeding from piety) dharmmaprayuktaḥ -ktā -ktaṃ dharmmamūlakaḥ -kā -kaṃ bhaktimūlakaḥ &c., īśvarabhaktimūlaḥ -lā -laṃ.

PIOUSLY, adv. dhārmmikavat dharmmaśīlatvāt īśvarabhaktyā bhaktyā puṇyaśīlatvāt puṇyaṃ bhaktibuddhyā pūjāśīlatvāt devapūjakavat.

PIP, s. (Of fruit) vījaṃ vījakaṃ.
     --(Spot) vinduḥ m., cihnaṃ aṅkaḥ.

To PIP, v. n. pakṣiśāvakavat kūj (c. 1. kūjati -jituṃ), kūjitaṃ kṛ.

PIPE, s. (Musical instrument) vaṃśaḥ -śī veṇuḥ m., sāneyī -yikā sānikā muralī dhvaninālā vivaranālikā darduraḥ suṣiraṃ nandaḥ.
     --(Tube) nālaḥ -liḥ f. -lī -laṃ nāḍiḥ -ḍī f., praṇālikā praṇālaḥ -lī suṣiḥ f.
     --(Iron pipe) lohanālaḥ.
     --(Water pipe) sāraṇī -ṇiḥ f., praṇālaḥ -lī -likā.

To PIPE, v. n. (Play on a pipe) vaṃśīṃ or veṇuṃ ghmā (c. 1. dhamati dhmātuṃ) or pradhmā or vad (c. 10. vādayati -yituṃ) or pravad.
     --(Cry) uccasvareṇa kruś or krand or rud.

PIPER, s. veṇughmaḥ veṇuvādaḥ -dakaḥ vaṃśavādakaḥ vāṃśikaḥ vaṃśīdharaḥ.

PIPKIN, s. kṣudrabhāṇḍaṃ kṣudrapiṭharaḥ kṣudrasthālī.

PIQUANCY, s. ugratā kaṭutā tigmatā tīvratā tīkṣṇatā rasikatā sarasatvaṃ.

PIQUANT, a. (Pungent) ugraḥ -grā -graṃ kaṭuḥ -ṭuḥ -ṭu tigmaḥ -gmā -gmaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ kharaḥ -rā -raṃ prakharaḥ -rā -raṃ uṣṇaḥ -ṣṇā -ṣṇaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Seasoned, having flavor) susaṃskṛtaḥ -tā -taṃ miṣṭaḥ -ṣṭā -ṣṭaṃ sarasaḥ -sā -saṃ rasikaḥ -kī -kaṃ.

PIQUANTLY, adv. tīkṣṇaṃ ugraṃ tigmaṃ prakharaṃ kaṭu sarasaṃ.

PIQUE, s. īṣatkopaḥ īṣadvairaktyaṃ īṣadviraktiḥ f., īṣadroṣaḥ īṣadvituṣṭiḥ.

To PIQUE, v. a. (Offend slightly) īṣat kup (c. 10. kopayati -yituṃ) or prakup or ruṣ (c. 10. roṣayati -yituṃ), īṣatkopaṃ or īṣadvairaktyaṃ jan.
     --(Stimulate, excite) uttap uttij praruc pravṛt utsah protsah.
     --(Pique one's self) ātmānaṃ ślāgh (c. 1. ślāghate -ghituṃ), abhiman (c. 4. -manyate -mantuṃ), vikatth (c. 1. -katthate -tthituṃ); 'to pique one's self on one's learning,' paṇḍitammanyaḥ -nyā -nyaṃ bhū or as; 'on one's good looks,' darśanīyamānī &c. bhū.

PIQUED, p. p. īṣatkupitaḥ -tā -taṃ īṣadruṣitaḥ &c., īṣadviraktaḥ -ktā -ktaṃ.

PIQUET, s. senārakṣaḥ -kṣakaḥ uparakṣaṇaṃ. See PICKET.

PIRACY, s. samudrīyacauryyaṃ samudrīyaluṇṭanaṃ samudrīyāpahāraḥ samudrīyāpaharaṇaṃ samudrīyasāhasaṃ samudrīyasteyaṃ samudrīyadasyutvaṃ.
     --(Of printed books, &c.) mudritavāgapahāraḥ granthalikhitāpahāraḥ vāga haraṇaṃ mudritaśabdacauraṃ.

PIRATE, s. samudrayāyī dasyuḥ m., samudra yadasyuḥ m., samudragāmī sāhasikaḥ or apahārakaḥ or apahārī samudrīyasāhasikaḥ samudrīyacauraḥ samudī- yaluṇṭākaḥ.
     --(Ship) sāhasikanauḥ f., sāhasikanaukā.
     --(Of printed books, &c.) mudritavāgapahārakaḥ granthalikhitāpahārī m. (n) vāgapahārakaḥ śabdacoraḥ mudritaśabdacauraḥ pustakāpahārī m.

To PIRATE, v. a. or n. apahṛ (c. 1. -harati -harttuṃ), abhihṛ luṇd (c. 1. luṇṭati -ṇṭituṃ).

PIRATED, p. p. apahṛtaḥ -tā -taṃ anadhikārapūrvvaṃ hṛtaḥ -tā -taṃ.

PIRATICAL, a. sāhasikaḥ -kī -kaṃ sāhasī -sinī -si (n) apahārakaḥ -kā -kaṃ sāhasārthakaḥ -kā -kaṃ apahārārthakaḥ &c., sāhasaikarasikaḥ -kā -kaṃ.

PISCATION, s. matsyabandhanaṃ matsyagrahaṇaṃ matsyadharaṇaṃ matsyaghātanaṃ.

PISCATORIAL, PISCATORY, a. mātsikaḥ -kī -kaṃ mātsyikaḥ &c., mātsyaḥ -tsyī -tsyaṃ mīnaraḥ -rā -raṃ matsyasambandhī &c., matsyaviṣayakaḥ -kā -kaṃ matsyagrahaṇasambandhī &c.

PISCES, s. (Sign of the Zodiac) mīnaḥ mīnarāśiḥ m., mīnalagnaṃ jhaṣaḥ.

PISCINAL, a. mīnālayasambandhī &c., matsyālayasambandhī &c.

PISCIVOROUS, a. matsyāśī -śinī -śi (n) matsyāśanaḥ -nā -naṃ matsyādaḥ -dā -daṃ matsyabhuk m. f. n. (j) matsyabhojī &c., matsyāhārī &c.

PISMIRE, s. (Emmet) pipīlikā puttikā.

To PISS, v. a. mūtr (c. 10. mūtrayati -yituṃ), avamūtr mih (c. 1. mehati meḍhuṃ), mūtraṃ kṛ mūtrotsargaṃ kṛ mūtratyāgaṃ kṛ prasrāvaṃ kṛ mūtraprasrāvaṃ kṛ mūtraprasravaṇaṃ kṛ.

PISS, s. mūtraṃ mehaḥ prasrāvaḥ vastimalaṃ. See URINE, s.

PISTIL, s. straiṇakesaraḥ strīkesaraḥ garbhakesaraḥ puṣpagarbhatantuḥ m.

PISTOL, s. gulikāprakṣepaṇī hastanāḍiḥ -ḍī sūkṣmaguliprakṣepaṇī.

PISTION, s. yantrastambhaḥ yantranālastambhaḥ nālastambhaḥ yantrāṅgaṃ.

PIT, s. (Cavity, hole) garttaḥ vivaraṃ vilaṃ avaṭaḥ -ṭiḥ m., kuharaṃ kūpaḥ guhā kuṇḍaṃ sandhikā.
     --(Of the stomach) maṇipūraṃ mutrapuṭaṃ udaramūlaṃ jaṭharamūlaṃ.
     --(Of the arm) kakṣaḥ khaṇḍikaḥ bāhumūlaṃ bhujakoṭaraḥ dormūlaṃ.
     --(Of a theatre) aṅganaṃ raṅgāṅgaṇaṃ.

To PIT, v. a. (With little hollows) sūkṣmakūpakair aṅk (c. 10. aṅkayati -yituṃ) or cihna (c. 10. cihnayati -yituṃ), sūkṣmakūpāṅkitaṃ -tāṃ kṛ.
     --(Set in competition) pratiyodhanāya or parasparayodhanāya ekatra sthā in caus. (sthāpayati -yituṃ) pratiyudh in caus.

PITAPAT, s. or adv. paṭapaṭā paṭapaṭāśabdaḥ kaṭakaṭā.

PITCH, s. (Resinous substance used for calking boats, &c.) śitisārakaḥ tinduḥ m., tindukī agnivallabhaḥ vahnivallabhaḥ yakṣadhūpaḥ sarjjarasaḥ tīkṣṇatailaṃ rālaḥ arālaḥ.
     --(Mineral pitch). See BITUMEN.
     --(Point of elevation) agraṃ śikharaṃ sīmā padaṃ; 'highest pitch,' uttamāgraṃ uttamapadaṃ uttamatā.
     --(Degree) parimāṇaṃ paryyantaṃ kramaḥ; 'to such a pitch,' etāvatparyyantaṃ etāvat.
     --(Of a hill) utsaṅgaḥ kaṭakaḥ.
     --(Of a note or voice) svaraḥ.

To PITCH, v. a. (Cast, throw) kṣip prakṣip as prās pat in caus.
     --(Fix a tent, camp, &c.) śiviraṃ niviś (c. 10. -veśayati -yituṃ) or sthā in caus. (sthāpayati -yituṃ) or ruh in caus. (ropayati -yituṃ) or samāvas in caus.
     --(A note or the voice) svar (c. 10. svarayati -yituṃ), svarasthitiṃ kṛ.
     --(Smear with pitch) tindunā lip or añj tinduliptaṃ -ptāṃ kṛ arālāktaṃ -ktāṃ kṛ.

To PITCH, v. n. (Light, settle) adhyās nilī niṣad avasthā saṃsthā avaruh avapat āpat nipat avatṝ uttṝ adho gam.
     --(Encamp) niviś upaviś śivire vas or samāvas or adhyās.
     --(Fall headlong) adhomukhaḥ pat adhomukhena pat avāṅmukhena pat avāk pat.
     --(Pitch upon). See To CHOOSE.

PITCHED, p. p. (Fixed, set) sthāpitaḥ -tā -taṃ ropitaḥ &c., niveśitaḥ &c.
     --(Thrown) kṣiptaḥ -ptā -ptaṃ astaḥ -stā -staṃ.
     --(As a note) svaritaḥ -tā -taṃ.

PITCHER, s. kumbhaḥ kalaśaḥ -śī -śaṃ ghaṭaḥ kuṇḍaḥ -ṇḍī -ṇḍikā udakapātraṃ udapātraṃ jalapātraṃ udakabhāṇḍaṃ mṛtpātraṃ mṛdbhāṇḍaṃ -ṇḍakaṃ mṛtkāṃśyaṃ mṛdbhājanaṃ mṛṇmayapātraṃ jalabhājanaṃ mṛtsnābhāṇḍakaṃ āluḥ f., āruḥ m., puṭagrīvaḥ maṇikaṃ karkarī aliñjaraḥ galantikā; 'half of a broken pitcher,' kapālaḥ -laṃ; 'bottom of a pitcher,' sūryyagrahaḥ.

PITCH-FORK, s. śūlaḥ -laṃ dviśikhaśṛlaṃ dvyagraśūlaḥ.

PITCHY, a. (Covered with pitch) arālāktaḥ -ktā -ktaṃ tinduliptaḥ -ptā -ptaṃ tīkṣṇatailamayaḥ -yī -yaṃ.
     --(Resembling it) arālaguṇakaḥ -kā -kaṃ tinduguṇakaḥ &c., tīkṣṇatailopamaḥ -mā -maṃ.
     --(Dark as pitch) atikṛṣṇaḥ -ṣṇā -ṣṇaṃ atiśyāmaḥ -mā -maṃ atitāmasaḥ -sī -saṃ.

PIT-COAL, s. khanijāṅgāraḥ ākarajāṅgāraḥ ākarodbhavāṅgāraḥ.

PITEOUS, a. (Deserving or exciting pity) karuṇotpādakaḥ -kā -kaṃ dayājanakaḥ &c., anukampājanakaḥ &c., anukampyaḥ -mpyā -mpyaṃ anukampanīyaḥ -yā -yaṃ karuṇārasotpādakaḥ &c., karuṇāyogyaḥ -gyā -gyaṃ dayāyogyaḥ &c., karuṇaḥ -ṇā -ṇaṃ kāruṇikaḥ -kī -kaṃ; 'piteous accents,' karuṇasvaraḥ karuṇaśabdaḥ.
     --(Wretched) dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ duḥkhānvitaḥ -tā -taṃ.
     --(Compassionate). See PITIFUL.

PITEOUSLY, adv. karuṇaṃ yathā dayā or karuṇā jāyate or utpadyate -tathāprakāreṇa anukampanīyaṃ sakaruṇaṃ.

PITEOUSNESS, s. karuṇotpādakatvaṃ dayājanakatvaṃ anukampyatā karuṇāyogyatā dayāyogyatā kāruṇyaṃ dīnatā.

PIT-FALL, s. gūḍhakūpaḥ andhakūpaḥ channakūpaḥ gūḍhagarttaḥ.

PITH, s. (Of plants, &c.) sāraḥ majjā garbhaḥ sārarasaḥ.
     --(Essence) sāraḥ -ratā sārāṃśaḥ vastu n., sāravastu n., mūlavastu n., rasaḥ sārarasaḥ sattvaṃ mūlaṃ padārthaḥ tattvaṃ tattvārthaḥ nirmmāṇaṃ nikaraḥ garbhaḥ maṇḍaḥ.
     --(Essential extract) niryāsaḥ rasaḥ maṇḍaḥ -ṇḍaṃ.
     --(Energy, spirit, vigor) sattvaṃ sāraḥ sāratā vīryyaṃ tejas n., prabhāvaḥ śaktiḥ f., balaṃ.

PITHILY, adv. sāratas sāreṇa sasattvaṃ sattvatas savīryyaṃ vīryyatas.

PITHINESS, s. sāratā -tvaṃ sāravattvaṃ sārapūrṇatā sasāratvaṃ sattvapūrṇatā sasattvatā sattvavattvaṃ sattvaṃ majjāvattvaṃ vīryyaṃ vīryyavattvaṃ.

PITHLESS, a. asāraḥ -rā -raṃ niḥsāraḥ &c., nissāraḥ &c., sārahīnaḥ -nā -naṃ gatasāraḥ -rā -raṃ sattvahīnaḥ &c., niḥsattvaḥ -ttvā -ttvaṃ vīryyahīnaḥ &c., sāravarjitaḥ -tā -taṃ phalguḥ -lguḥ -lgu virasaḥ -sā -saṃ nirasaḥ &c., rasahīnaḥ &c., vitānaḥ -tā -naṃ sārabhaṅgaḥ -ṅgā -ṅgaṃ.

PITHY, a. (Having pith) sāravān -vatī -vat (t) sasāraḥ -rā -raṃ sārapūrṇaḥ -rṇā -rṇaṃ sāramayaḥ -yī -yaṃ sasattvaḥ -ttvā -ttvaṃ majjāvān &c., majjāmayaḥ &c., sagarbhaḥ -rbhā -rbhaṃ sarasaḥ -sā -saṃ rasikaḥ -kā -kaṃ rasavān &c.
     --(Forcible, energetic) sasattvaḥ -ttvā -ttvaṃ sattvavān &c., vīryyavān &c., saprabhāvaḥ -vā -vaṃ tejovān &c.

PITIABLE, a. anukampyaḥ -mpyā -mpyaṃ anukampanīyaḥ -yā -yaṃ dayāyogyaḥ -gyā -gyaṃ karuṇāyogyaḥ &c., ghṛṇāyogyaḥ &c., anukampāyogyaḥ &c., dayāviṣayaḥ dayāpātraṃ dayābhājanaṃ.
     --(Wretched) dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ atiduḥkhī -khinī -khi (n) atiduḥkhānvitaḥ -tā -taṃ.

PITIABLENESS, s. anukampyatā anukampanīyatā -tvaṃ dayāyogyatā.

PITIABLY, adv. karuṇaṃ anukampanīyaṃ. See PITEOUSLY.

PITIED, p. p. anukampitaḥ -tā -taṃ ghṛṇitaḥ -tā -taṃ dayitaḥ -tā -taṃ.

PITIFUL, a. (Compassionate) kāruṇikaḥ -kī -kaṃ karuṇaḥ -ṇā -ṇaṃ sakaruṇaḥ -ṇā -ṇaṃ karuṇāśīlaḥ -lā -laṃ dayāluḥ -luḥ -lu dayāvān -vatī -vat (t) sadayaḥ -yā -yaṃ dayāyuktaḥ -ktā -ktaṃ dayāmayaḥ -yī -yaṃ dayāviśiṣṭaḥ -ṣṭā -ṣṭaṃ dayānvitaḥ -tā -taṃ dayāpūrṇaḥ -rṇā -rṇa dayāḍhyaḥ -ḍhyā ḍhyaṃ dayāsampannaḥ -nnā -nnaṃ dayārdraḥ -rdrā -rdraṃ dayārdracittaḥ -ttā -ttaṃ dayārdramanaskaḥ -skā -skaṃ dayārūpaḥ -pā -paṃ karuṇāmayaḥ &c., kṛpāmayaḥ &c., kṛpāvān &c., kṛpāluḥ &c., sānukampaḥ -mpā -mpaṃ ghṛṇāvān &c., ghṛṇī &c., ghṛṇāśīlaḥ &c., hṛdayāluḥ &c., hṛdayavān &c. The following are phrases for a pitiful person: dayāsāgaraḥ dayānidhiḥ m., dayākaraḥ karuṇāsāgaraḥ karuṇānidhiḥ m., anāthanāthaḥ anāthabandhuḥ m., dīnanāthaḥ dīnabandhuḥ m., dīnavatsalaḥ.
     --(Exciting pity) See PITEOUS.
     --(Miserable, wretched) dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ tucchaḥ -cchā -cchaṃ kṣullakaḥ -kā -kaṃ.

PITIFULLY, adv. sadayaṃ sānukampaṃ sakāruṇyaṃ sakaruṇaṃ karuṇaṃ dayāpūrvvaṃ dayāpuraḥsaraṃ. See PITEOUSLY.

PITIFULNESS, s. dayālutā -tvaṃ kāruṇyaṃ sakaruṇatā dayārdratā karuṇārdratā sānukampatā kṛpālutā dayā kṛpā.

PITLESS, a. nirdayaḥ -yā -yaṃ adayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ dayārahitaḥ -tā -taṃ niṣkaruṇaḥ -ṇā -ṇaṃ akaruṇaḥ -ṇā -ṇaṃ niṣkṛpaḥ -pā -paṃ kṛpāhīnaḥ -nā -naṃ nirghṛṇaḥ -ṇā -ṇaṃ vītaghṛṇaḥ &c., niṣṭhuraḥ -rā -raṃ krūraḥ -rā -raṃ.

PITILESSLY, adv. nirdayaṃ niṣkaruṇaṃ niṣkṛpaṃ nirghṛṇaṃ niṣṭhuraṃ krūraṃ.

PITILESSNESS, s. nirdayatvaṃ dayāhīnatā dayāśūnyatā niṣkaruṇatvaṃ krūratā.

PITTANCE, s. (Small quantity allowed) alpāṃśaḥ atyalpāṃśaḥ alpabhāgaḥ alpavetanaṃ parimitavetanaṃ alpamūlyaṃ.
     --(Allowance of food, &c., barely sufficient for the day) dinanirvāhaḥ dinacaryyā grāsācchādanaṃ annācchādanaṃ.

PITTED, p. p. (With small hollows) sūkṣmakūpāṅkitaḥ -tā -taṃ tvakkṛpakacihnitaḥ -tā -taṃ.
     --(For combat) parasparayodhanārthaṃ or parasparajayārtham ekatra sthāpitaḥ -tā -taṃ or ekatrīkṛtaḥ &c., vijigīṣārtham ekatrīkṛtaḥ &c.

To PITTER-PATTER, v. n. paṭapaṭā (nom. paṭapaṭāyate), paṭapaṭāśabdaṃ kṛ.

PITUITARY, a. kaphotpādakaḥ -kā -kaṃ kaphakaraḥ -rī -raṃ śleṣmajanakaḥ &c.

PITUITOUS, a. kaphamayaḥ -yī -yaṃ śleṣmalaḥ -lā -laṃ kaphaguṇakaḥ -kā -kaṃ.

PITY, s. dayā karuṇā anukampā kṛpā ghṛṇā kāruṇyaṃ karuṇārasaḥ anukrośaḥ māyā karuṇaḥ anugrahaḥ; 'full of pity,' dayāyuktaḥ -ktā -ktaṃ. See PITIFUL.
     --(Ground of pity, cause of grief) dayāhetuḥ m., duḥkhahetuḥ m., duḥkhakāraṇaṃ.

To PITY, v. a. anukamp (c. 1. -kampate -mpituṃ), samanukamp with acc. c., dayāṃ kṛ anukampāṃ kṛ aruṇāṃ kṛ kṛpāṃ kṛ day (c. 1. dayate -yituṃ), with gen. c., karuṇa (nom. karuṇāyate), kṛpā (nom. kṛpāyate), anukṛpā.

PIVOT, s. parivarttanakīlaḥ -lakaḥ vivarttanakīlaḥ -lakaḥ.

PIZZLE, s. carmmadaṇḍaḥ -ṇḍaṃ snāyudaṇḍaḥ paśūnāṃ mūtraśukrādimārgaḥ.

PLACABILITY, PLACABLENESS, s. śāmyatā -tvaṃ sāntvanīyatā -tvaṃ ārādhyatā ārādhanīyatā sukhārādhyatā sāntvanaśakyatā.

PLACABLE, a. śāmyaḥ -myā -myaṃ sāntvanīyaḥ -yā -yaṃ ārādhyaḥ -dhyā -dhyaṃ sukhārādhyaḥ &c., ārādhanīyaḥ -yā -yaṃ śamanīyaḥ &c., sukhaśāmyaḥ &c., sāntvanaśakyaḥ -kyā -kyaṃ sāntvanayogyaḥ -gyā -gyaṃ toṣaṇīyaḥ -yā -yaṃ santoṣaṇīyaḥ &c., prasādyaḥ -dyā -dyaṃ.

PLACARD, s. lokasevitasthāne sthāpitaṃ prakaṭanapatraṃ or ghoṣaṇapatraṃ or vigho ṣaṇapatraṃ or vijñāpanapatraṃ or bodhanapatraṃ.

To PLACARD, v. a. lokasevitasthāne prakaṭanapatrāṇi or ghoṣaṇapatrāṇi sthā in caus. (sthāpayati -yituṃ).

PLACE, s. (Particular portion of space) sthānaṃ sthalaṃ -lī deśaḥ pradeśaḥ bhūḥ f., bhūmiḥ f., nilayaḥ -yaṃ dhiṣṇyaṃ; 'in one place,' ekatra; 'in many places,' bahutra; 'in both places,' ubhayatra; 'from various places,' nānādigdeśāt -śebhyaḥ.
     --(Situation) sthānaṃ avasthānaṃ padaṃ āspadaṃ padaviḥ -vī f., bhūmiḥ f., sthitiḥ f.; 'place of residence,' vāsasthānaṃ nivāsasthānaṃ vasatiḥ f., nivasatiḥ f.
     --(Rank) padaṃ āspadaṃ padaviḥ f.; 'highest place,' uttamapadaṃ paramapadaṃ.
     --(Passage of a book) sthalaṃ deśaḥ ekadeśaḥ.
     --(Proper place of) sthānaṃ śālā; 'place for dancing,' nṛtyasthānaṃ nṛtyaśālā; 'in its proper place,' sthāne svasthāne; 'out of place,' asthāne apade.
     --(Office, post) padaṃ padaviḥ -vī f., adhikāraḥ adhikārapadaṃ sthānaṃ sthalaṃ āspadaṃ niyogaḥ; 'out of place, dismissed from place,' padacyutaḥ -tā -taṃ sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ padabhraṣṭaḥ &c., adhikārabhraṣṭaḥ &c., cyutādhikāraḥ -rā -raṃ sthalacyutaḥ &c.; 'having no place,' apadaḥ -dā -dī -daṃ asthānaḥ -nā -naṃ.
     --(Room, stead) sthānaṃ sthalaṃ bhūmiḥ f.; 'in the place of,' sthāne sthale bhūmau; 'she stands in the place of a friend,' sakhībhūmau varttate; 'in the place of a parent,' pitṛsthāne.
     --(Ground, cause) āspadaṃ sthānaṃ hetuḥ m., kāraṇaṃ; 'place for doubt,' śaṅkāspadaṃ; 'for fear,' bhayasthānaṃ bhayahetuḥ m.
     --(Room, space) avakāśaḥ avasaraḥ prasaraḥ.
     --(Degree in order of proceeding) kramaḥ padaṃ or expressed by adverbial affixes; as, 'in the first place,' prathamatas pūrvvatas prathamaṃ prathamapade; 'in the second place,' dvitīyatas dvitīyapade; 'in the third place,' tṛtīyatas tṛtīyapade; 'in the fourth place,' caturthatas turīyatas caturthapade; 'in the last place,' antatas; 'in the next place,' punar punaśca paraṃ parañca aparaṃ aparañca.
     --(To give place) sthānaṃ or padaṃ tyaj (c. 1. tyajati tyaktuṃ), avasṛ (c. 1. -sarati -sarttuṃ), panthānaṃ or mārgaṃ tyaj.
     --(To take place). See To HAPPEN.

To PLACE, v. a. (Put, set) sthā in caus. (sthāpayati -yituṃ) nyas (c. 4. -asyati -asituṃ), vinyas dhā (c. 3. dadhāti dhātuṃ), nidhā ādhā samādhā niviś (c. 10. -veśayati -yituṃ), viniviś ruh in caus. (ropayati -yituṃ) āruh dhṛ (c. 1. dharati dharttuṃ), (c. 3. dadāti dātuṃ), kṛ (c. 8. karoti karttuṃ), with acc. of the thing place, and loc. or instr. or gen. of the thing on which it is placed; as, 'he places his hand in the serpent's mouth,' hastaṃ sarpamukhe nyasyati; 'let not the burden be placed on such as me,' na madvidhe nyasyatāṃ bhāraḥ; 'having placed the goat on his shoulder,' skandhe or skandhena chāgaṃ kṛtvā; 'he places his hand on my shoulder,' matskandhe hastaṃ dadāti; 'having placed his knee on my shoulder,' matskandhasya jānu dattvā; 'having placed the end of a straw in water,' tṛṇāgraṃ jalāntaḥ kṛtvā; 'to place near,' sannidhā upanyas; 'to place over,' adhikṛ adhiṣṭhā.
     --(Establish, fix) pratiṣṭhā avasthā saṃsthā vidhā.
     --(In any office, &c.) pade or adhikāre niyuj (c. 10. -yojayati -yituṃ) or viniyuj.
     --(Place out, invest) nikṣip (c. 6. -kṣipati -kṣeptuṃ), prayogaṃ kṛ.

PLACED, p. p. sthāpitaḥ -tā -taṃ nyastaḥ -stā -staṃ vinyastaḥ &c., niveśitaḥ -tā -taṃ viniveśitaḥ &c., āhitaḥ &c., vihitaḥ &c., upahitaḥ &c., praṇihitaḥ &c., ropitaḥ &c., nikṣiptaḥ -ptā -ptaṃ; 'placed near,' upanyastaḥ -stā -staṃ sannihitaḥ -tā -taṃ; 'placed over,' adhikṛtaḥ -tā -taṃ adhiṣṭhitaḥ -tā -taṃ; 'placed upon or on,' ropitaḥ -tā -taṃ ārūḍhaḥ -ḍhā -ḍhaṃ sthaḥ -sthā -sthaṃ in comp.; 'placed on the fire,' agniṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'on the arm,' doḥsthaḥ -sthā -sthaṃ; 'on a dish,' pātrasthaḥ &c.; 'placed in any office or post,' padaniyuktaḥ -ktā -ktaṃ padārūḍhaḥ -ḍhā -ḍhaṃ adhikārārūḍhaḥ &c., adhikārasthaḥ &c., adhikārasthitaḥ -tā -taṃ sthānārūḍhaḥ &c.

[Page 596b]

PLACENTA, s. garbhaparisravaḥ garbhaveṣṭanaṃ garbhapariveṣṭanaṃ.

PLACER, s. sthāpakaḥ sthāpayitā m. (tṛ) ropakaḥ vidhāyī m. (n).

PLACID, a. śāntaḥ -ntā -ntaṃ praśāntaḥ -ntā -ntaṃ upaśāntaḥ &c., śāntamanaskaḥ -skā -skaṃ śāntacittaḥ -ttā -ttaṃ śāntātmā -tmā -tma (n) upaśāntātmā &c., upaśamaśīlaḥ -lā -laṃ prasannacetāḥ -tāḥ -taḥ (s) prasannaḥ -nnā -nnaṃ prasādacittaḥ &c., suprasādaḥ -dā -daṃ nirākulacittaḥ &c., susamāhitaḥ &c., acaṇḍaśīlaḥ -lā -laṃ jitakrodhaḥ -dhā -dhaṃ jitaroṣaḥ -ṣā -ṣaṃ akrodhaḥ -dhā -dhaṃ vinītaḥ -tā -taṃ saumyaḥ -myā -myaṃ sambhramahīnaḥ -nā -naṃ sumanaskaḥ &c., antarvegahīnaḥ -nā -naṃ; 'in countenance,' suprasannamukhaḥ -khā -khī -khaṃ prasādamukhaḥ &c.

PLACIDLY, adv. śāntyā śāntaṃ cittaśāntyā cittaprasādena prasannacetasā suprasādena saprasādaṃ śāntacetasā praśāntacetasā nirākulacetasā nirākulaṃ.

PLACIDNESS, PLACIDITY, s. śāntatā praśāntatā śāntiḥ f., praśāntiḥ f., upaśāntiḥ f., upaśāntatā śamaḥ upaśamaḥ cittaśāntiḥ f., śāntacittatvaṃ prasādaḥ prasannatā suprasādaḥ cittaprasādaḥ nirākulatā avyākulatā saumyatā akrodhaḥ asambhramaḥ saumanasyaṃ.

PLAGIARISM, s. śabdacauryyaṃ kāvyacauryyaṃ granthacauryyaṃ vāgapahāraḥ haraṇaṃ pustakacauryyaṃ pustakāpahāraḥ -haraṇaṃ.

PLAGIARIST, PLAGIARY, s. (Literary thief) śabdacoraḥ kāvyacauraḥ kāvyacoraḥ vāgapahārī m. (n) vāgapahārakaḥ pustakāpahārī m., ananujñādhyāyī m., kumbhilaḥ candrareṇuḥ m.

PLAGUE, s. mārī -riḥ f., mārakaḥ māraḥ marakaḥ mahāmārī mahāvyādhiḥ m., tīkṣṇaṃ pratīvāpaḥ.
     --(Great calamity) utpātaḥ vinipātaḥ vinihitaḥ ariṣṭaṃ ariṣṭāpātaḥ anarthaḥ anarthāpātaḥ upaplavaḥ upadravaḥ.
     --(Pest) kaṇṭakaḥ dūṣakaḥ śalyaṃ.

To PLAGUE, v. a. (Infest with pestilence) mārīgrastaṃ -stāṃ kṛ mārīpīḍitaṃ -tāṃ kṛ mārakagrastaṃ -stāṃ kṛ.
     --(Harass) bādh paribādh prabādh adhibādh pīḍ abhipīḍ tap vyath kliś duḥkh.

PLAGUING, PLAGUY, a. bādhakaḥ -kā -kaṃ kleśakaḥ -kā -kaṃ kleśakaraḥ -rā -raṃ kleśadaḥ -dā -daṃ duḥkhakaraḥ &c., pīḍakaḥ -kā -kaṃ tāpakaḥ -kā -kaṃ.

PLAIN, a. (Even, level) samaḥ -mā -maṃ samānaḥ -nā -naṃ sapāṭaḥ -ṭā -ṭaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ arūkṣaḥ -kṣā -kṣaṃ.
     --(Neat) vinītaḥ -tā -taṃ ākāraśuddhaḥ -ddhā -ddhaṃ.
     --(Void of ornament) abhūṣitaḥ -tā -taṃ analaṅkṛtaḥ &c., analaṅkāraḥ -rā -raṃ niralaṅkāraḥ &c., alaṅkārahīnaḥ -nā -naṃ nirbhūṣaṇaḥ -ṇā -ṇaṃ bhūṣaṇahīnaḥ -nā -naṃ.
     --(Artless, simple) nirvyājaḥ -jā -jaṃ niṣkapaṭaḥ -ṭā -ṭaṃ kapaṭahīnaḥ -nā -naṃ amāyikaḥ -kī -kaṃ amāyaḥ -yā -yaṃ māyāhīnaḥ -nā -naṃ saralaḥ -lā -laṃ dakṣiṇaḥ -ṇā -ṇaṃ chalahīnaḥ -nā -naṃ.
     --(Open, frank, honest) avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ nirvyalīkaḥ -kā -kaṃ nirvyājaḥ -jā -jaṃ vimalaḥ -lā -laṃ saralaḥ -lā -laṃ saralamatiḥ -tiḥ -ti saralabuddhiḥ -ddhiḥ -ddhi śuddhaḥ -ddhā -ddhaṃ śuddhamatiḥ -tiḥ -ti ślakṣṇaḥ -kṣṇā -kṣṇaṃ sāttvikaḥ -kī -kaṃ.
     --(Mere, bare) kevalaḥ -lā -laṃ śuddhaḥ -ddhā -ddhaṃ mātrakaḥ -kā -kaṃ mātra in comp.
     --(Clear, intelligible) spaṣṭaḥ -ṣṭā -ṣṭaṃ vispaṣṭaḥ &c., spaṣṭārthaḥ -rthā -rthaṃ suspaṣṭaḥ &c., vyaktaḥ -ktā -ktaṃ abhivyaktaḥ &c., suvyaktaḥ &c., sphuṭārthaḥ &c., subodhaḥ -dhā -dhaṃ sugamyaḥ -myā -myaṃ sugamaḥ -mā -maṃ sugaḥ -gā -gaṃ sugrāhyaḥ -hyā -hyaṃ bhinnārthaḥ -rthā -rthaṃ agūḍhaḥ -ḍhā -ḍhaṃ agūḍhārthaḥ -rthā -rthaṃ viśadaḥ -dā -daṃ vimalaḥ -lā -laṃ
     --(Evident, manifest) pratyakṣaḥ -kṣā -kṣaṃ sphuṭaḥ -ṭā -ṭaṃ prasphuṭaḥ &c., prakāśaḥ -śā -śaṃ suprakāśaḥ &c., prakaṭaḥ ṭī -ṭaṃ spaṣṭaḥ -ṣṭā -ṣṭaṃ vyaktaḥ -ktā -ktaṃ samakṣaḥ -kṣī -kṣaṃ sudṛśyaḥ -śyā -śyaṃ sāviṣkāraḥ -rā -raṃ prasiddhaḥ -ddhā -ddhaṃ puraḥsphuran -rantī -rat (t) ulvaṇaḥ -ṇā -ṇaṃ.
     --(Not figurative) avyañjanaḥ -nā -naṃ nirvyañjanaḥ &c., vyañjanahīnaḥ -nā -naṃ.
     --(Not seasoned) avyañjanaḥ -nā -naṃ vyañjanaśūnyaḥ -nyā -nyaṃ asaṃskṛtaḥ -tā -taṃ anupaskṛtaḥ &c., upaskarahīnaḥ -nā -naṃ.
     --(Not beautiful, not handsome) asundaraḥ -rā -rī -raṃ kurūpaḥ -pā -paṃ kurūpī -piṇī -pi (n) sādhāraṇarūpaḥ &c., madhyamarūpaḥ &c., kudṛśyaḥ -śyā -śyaṃ.
     --(Fair, unobstructed) samaḥ -mā -maṃ asambādhaḥ -dhā -dhaṃ nirvighnaḥ -ghnā -ghnaṃ aruddhaḥ -ddhā -ddhaṃ niravarodhaḥ -dhā -dhaṃ,

PLAIN, s. (Level land) samabhūmiḥ f., samabhūbhāgaḥ samabhūḥ f., samasthalaṃ -lī samasthānaṃ sapāṭabhūḥ f., pāṭaḥ samaṃ ājiḥ f.

PLAIN, adv. vyaktaṃ muvyaktaṃ spaṣṭaṃ agūḍhaṃ. See PLAINLY.

To PLAIN, v. a. samīkṛ samasthalīkṛ sapāṭīkṛ samatalīkṛ.

PLAIN-DEALING, a. nyāyācārī -riṇī -ri (n) saralācārī &c., saralakarmmā -rmmā -rmma (n) śuddhācārī &c., samācārī &c., śucikarmmā &c., ṛjuḥ -juḥ -ju ṛjukarmmā &c., nirvyājakarmmā &c., nirvyājācārī &c.

PLAIN-DEALING, s. ṛjutā ārjavaṃ nirvyājācāraḥ niṣkapaṭācāraḥ sāralyaṃ.

PLAINLY, adv. (Clearly, intelligibly) spaṣṭaṃ suspaṣṭaṃ spaṣṭārthaṃ -rthatas vyaktaṃ suvyaktaṃ bhinnārthaṃ -rthatas agūḍhaṃ agūḍhārthatas; 'too plainly,' ativyaktaṃ suvyaktaṃ.
     --(Evidently, manifestly) pratyakṣatas -kṣeṇa prakāśaṃ suprakāśaṃ spaṣṭaṃ vyaktaṃ sphuṭaṃ prakaṭaṃ sāviṣkāraṃ sākṣāt prādus āvis.
     --(Without disguise or cunning) nirvyājaṃ avyājena vyājena vinā kapaṭaṃ vinā amāyayā māyāṃ vinā kapaṭavyatirekeṇa saralaṃ sāralyena sadākṣiṇyaṃ chalena vinā.
     --(Neatly, without ornament) vinītaṃ vinītavat sapariṣkāraṃ alaṅkāraṃ vinā bhūṣaṇaṃ vinā; 'plainly dressed,' vinītaveśaḥ -śā -śaṃ.
     --(Frankly, honestly) avakraṃ ajihmaṃ nirvyalīkaṃ nirvyājaṃ niṣkapaṭaṃ nyāyatas saralavat śucivat samaṃ.

PLAINNESS, s. (Levelness) samatā sāmyaṃ samānatā ślakṣṇatā.
     --(Neatness) vinītatā -tvaṃ vinayaḥ ākāraśuddhatā; 'of dress,' veśavinītatvaṃ.
     --(Want of ornament) abhūṣitatvaṃ analaṅkṛtatvaṃ alaṅkārahīnatā bhūṣaṇahīnatā bhūṣaṇābhāvaḥ alaṅkārābhāvaḥ.
     --(Artlessness, simplicity) avyājaḥ akāpaṭyaṃ amāyā vyājahīnatā kapaṭābhāvaḥ nirvyājatvaṃ kapaṭahīnatā saralatā sāralyaṃ dākṣiṇyaṃ ānauddhatyaṃ.
     --(Frankness, honesty) sāralyaṃ avakratā ṛjutā ārjavaṃ śucitā akapaṭaḥ nyāyitā nirvyalīkatā vimalatā śuddhatā -tvaṃ.
     --(Clearness) vyaktatā -tvaṃ suvyaktatvaṃ spaṣṭatā suspaṣṭatvaṃ vyaktiḥ f., abhivyaktiḥ f., subodhatā sugamyatā bhinnārthatvaṃ agūḍhatā -tvaṃ viśadatā vaiśadyaṃ pratyakṣatā sphuṭatā -tvaṃ prakāśatā prākaṭyaṃ prasiddhatā sudṛśyatā.
     --(Ugliness) kurūpatā asaundaryyaṃ.

PLAIN-SPOKEN, a. spaṣṭavāk m. f. n. (c) spaṣṭavaktā -ktrī -ktṛ (ktṛ) vyaktavāk &c.

PLAINT, s. (Complaint) vilāpaḥ vilapanaṃ vilāpena svārthanivedanaṃ.
     --(In law) pūrvvapakṣapādaḥ bhāṣāpādaḥ -daṃ pūrvvavādaḥ abhiyogaḥ.

PLAINTIFF, s. vādī m. (n) pūrvvavādī m., agravādī m., pūrvvavādakaḥ parivādī m., parivādakaḥ kriyāvādī m., kāraṇavādī m., arthī m. (n) vivādārthī m., abhiyogī m. (n) abhiyoktā m. (ktṛ) kāryyī m. (n) pūrvvāvedakaḥ vyavaharttā m. (rttṛ); 'plaintiff and defendant,' arthipratyarthinau m. du.

PLAINTIVE, a. (Complaining) vilāpī -pinī -pi (n) paridevī &c., paridevakaḥ -kā -kaṃ vilapanakārī &c.
     --(Expressing sorrow) śokasūcakaḥ -kā -kaṃ khedasūcakaḥ &c., duḥkhabodhakaḥ &c., śokārthakaḥ -kā -kaṃ.

PLAINTIVELY, adv. vilāpena savilpanaṃ saparidevanaṃ karuṇaṃ.

PLAIT, s. (Fold) ūrmmiḥ m. f., ūrmmī -rmmikā vyāvarttanaṃ taraṅgaḥ puṭaḥ cūṇaḥ
     --(Braid) veṇiḥ -ṇī praveṇiḥ -kavaraḥ -rī dhammillaḥ keśagranthiḥ m.

To PLAIT, v. a. (Braid, fold) granth veṇīkṛ veṇīrūpeṇa granth or rac vyāvṛt puṭīkṛ ve.

[Page 597b]

PLAN, s. (Scheme, project) upāyaḥ kalpanā saṅkalpaḥ niścitaṃ kalpitaṃ anusandhānaṃ prayogaḥ prayuktiḥ f., yuktiḥ f., vyavasāyaḥ apadeśaḥ vyapadeśaḥ abhiprāyaḥ uddeśaḥ buddhiḥ f., mantraṇā cintā; 'a good plan,' suyuktiḥ f., sukalpanā.
     --(Draught, representation on paper) sūtraṃ sūtrapātaḥ ālekhyaṃ vastu n., vastumātraṃ.
     --(Mode of construction) kalpanā kḷptiḥ f., kalā.

To PLAN, v. a. (Devise) manasā kḷp or parikḷp upāyaṃ kḷp mantr pracint paricint anusandhā ghaṭ vyavaso āloc.
     --(Form a draught) sūtrapātaṃ kṛ ālikh (c. 6. -likhati -lekhituṃ), ālekhyaṃ kṛ.

To PLANCH, PLANCHED. See To PLANK, PLANKED.

PLANE, a. (Level) samaḥ -mā -maṃ samānaḥ -nā -naṃ samatalaḥ -lā -laṃ.

PLANE, s. (In geometry, a level, surface) samaṃ samatalaṃ samapṛṣṭhaṃ pāṭaḥ talaṃ; 'a plane figure,' kṣetraṃ.
     --(The tool) takṣaṇī tvakṣaṇī takṣaṇayantraṃ.

To PLANE, v. a. (Make smooth) samīkṛ ślakṣṇīkṛ.
     --(Pare with a carpenter's plane) takṣ (c. 1. takṣati -kṣituṃ), tvakṣ (c. 1. tvakṣati -kṣituṃ).

PLANED, p. p. taṣṭaḥ -ṣṭā -ṣṭaṃ takṣaṇayantreṇa ślakṣṇīkṛtaḥ &c.

PLANET, s. grahaḥ bhraman grahaḥ tārā tārakā -kaṃ jyotis n., jyotiṣī jyotiṣkaḥ khecaraḥ khagaḥ gagaṇecaraḥ gagaṇādhvagaḥ vihagaḥ kholkaḥ nakṣatraṃ ṛkṣaḥ dyuṣad m., dyusad m., bhaṃ; 'minor planet,' upagrahaḥ; 'the planets collectively,' grahagaṇaḥ jyotirgaṇaḥ grahamaṇḍalaṃ bhramanto grahāḥ m. pl.; 'the nine planets,' navagrahāḥ m. pl. These, according to the Hindūs, are 1. the sun, sūryyaḥ; 2. the moon, candraḥ; 3. Mercury, budhaḥ; 4. Venus, śukraḥ; 5. Mars, maṅgalaḥ; 6. Jupiter, guruḥ m.; 7. Saturn, śaniḥ m.; 8. the ascending node, rāhuḥ m.; 9. the descending node, ketuḥ m. The two last are considered to be minor planets. The other names of the planets will be found under each separate head of Mercury, &c.
     --(Auspicious planet) śubhagrahaḥ sugrahaḥ saumyagrahaḥ; of these there are four, viz. Mercury, Venus, Jupiter, and the Moon.
     --(Inauspicious planet) kugrahaḥ aśubhagrahaḥ pāpagrahaḥ; of these there are five, viz. Mars, Saturn, the Sun, and the two nodes. 'Planet at its apex,' tuṅgī m. (n); 'motion of the planets,' grahacāraḥ; 'motion in their orbits,' gatiḥ f.; 'passage of a planet,' saṅkramaḥ saṅkrāntiḥ f.; 'conjunction,' saṅgamaḥ; 'aspect,' grahadaśā; 'influence,' grahayogaḥ grahāveśaḥ; 'unpropitious influence,' grahapīḍā grahabādhā; 'propitious influence,' grahānukūlyaṃ grahabalaṃ; 'worship of the planets,' grahapūjā; 'propitiation of them,' grahaśāntiḥ f., grahasādhanaṃ; 'sacrifice in propitiation of them,' grahayāgaḥ grahayajñaḥ grahamakhaḥ; 'presents made to Brāhmans for propitiating them,' grahadānaṃ; 'incantations to render them propitious,' grahajapaḥ; 'ascertainment of their aspect,' grahasādhanaṃ; 'calculations or tables for determining their position,' grahasāraṇī; 'diagram representing their aspect,' grahakuṇḍalī; 'meeting of the seven planets under one sign,' saptagrahasaṅgamaḥ.

PLANETARY, a. graha in comp., grahasambandhī &c., grahaviṣayakaḥ -kā -kaṃ nākṣatrikaḥ -kī -kaṃ nākṣatraḥ -trī -traṃ tārakī -kiṇī -ki (n); 'planetary influence,' grahāveśaḥ; 'planetary conjunction,' grahasaṅgamaḥ.

[Page 598a]

PLANET-STRUCK, a. grahapīḍitaḥ -tā -taṃ grahopahataḥ &c., grahāviṣṭaḥ -ṣṭā -ṣṭaṃ.

PLANING, s. takṣaṇaṃ tvakṣaṇaṃ ślakṣṇīkaraṇaṃ samīkaraṇaṃ.

PLANK, s. phalakaḥ -kaṃ kāṣṭhaphalakaḥ -kaṃ dāruphalakaḥ dīrghakāṣṭhaṃ dīrghadāruḥ m., mūkṣmadāruḥ m., kāṣṭhaṃ kiliñcaḥ kaṭaḥ.

To PLANK, v. a. phalakaiḥ or dīrghakāṣṭhaiḥ or kāṣṭhaphalakair āstṝ (c. 9. -stṛṇāti -starituṃ -rītuṃ), phalaka (nom. phalakayati -yituṃ), saphalakīkṛ.

PLANKED, p. p. phalakāstīrṇaḥ -rṇā -rṇaṃ phalakī -kinī -ki (n) saphalakaḥ &c.

PLANNED, p. p. kalpitaḥ -tā -taṃ parikalpitaḥ &c., manasā kalpitaḥ &c., mantritaḥ &c., pracintitaḥ &c., paṭitaḥ &c., vihitaḥ &c.

PLANNING, s. upāyakalpanā upāyaparikalpanā anusandhānaṃ ghaṭanaṃ.

PLANT, s. udbhid m. f. n., oṣadhiḥ -dhī f., auṣadhiḥ -dhī f., udbhijjaṃ udbhidaṃ pallavaḥ -vaṃ aṅkuraḥ prarohaḥ rohaḥ śākaḥ; 'gramineous,' tṛṇaṃ.

To PLANT, v. a. (Put in the ground for growth) ruh in caus. (ropayati -yituṃ) niruh nikhan (c. 1. -khanati -nituṃ), ropaṇaṃ kṛ.
     --(Fix, set, place) sthā in caus., pratiṣṭhā nyas vinyas dhā nidhā niviś ruh or āruh in caus.; 'to plant the foot,' pādaṃ nyas. (Plant a colony) vas in caus. (vāsayati -yituṃ).

PLANTAIN, s. (Tree) kadalī -laḥ kadalakaḥ rambhā tṛṇasārā gucchaphalā tatapatrī mocā mocakaḥ aṃśumatphalā kāṣṭhīlā vāraṇabuṣā vāraṇabusā vāraṇavallabhā vārabuṣā; 'the fruit,' kadalīphalaṃ mocaṃ mocāṭaḥ rambhā; 'wild plantain tree,' kāṣṭhakadalī; 'mixture of sugar and milk with plantains and spices,' śikhariṇī.

PLANTATION, s. (Act of planting) ropaṇaṃ āropaṇaṃ āropaḥ.
     --(Place planted) vṛkṣavāṭikā vṛkṣavāṭī vāṭaḥ -ṭī -ṭikā kṛtrimavanaṃ upavanaṃ vanaṃ karmmāntaḥ śākaṭaṃ or śākinaṃ in comp.; as, 'a plantation of sugar canes,' ikṣuśākaṭaṃ ikṣuśākinaṃ.

PLANTED, p. p. ropitaḥ -tā -taṃ āropitaḥ &c., nikhātaḥ -tā -taṃ nyastaḥ -stā -staṃ vinyastaḥ &c., sthāpitaḥ -tā -taṃ.

PLANTER, s. ropayitā m. (tṛ) āropayitā m., ropakaḥ āropakaḥ ropaṇakṛt m., āropaṇakṛt; 'of trees,' vṛkṣaropayitā m., vṛkṣaropakaḥ.
     --(Owner of a plantation) vāṭikāpatiḥ m., vāṭikeśvaraḥ.

PLASH, s. varttarūkaḥ kṣudrajalaughaḥ kṣudrajalagulmaḥ paṅkagulmaḥ.

To PLASH, v. n. jale or paṅke krīḍ (c. 1. krīḍati -ḍituṃ).

PLASHY, a. anūpaḥ -pā -paṃ jalāḍhyaḥ -ḍhyā -ḍhyaṃ jalapaṅkamayaḥ -yī -yaṃ.

PLASTER, s. (For covering a wall, &c.) lepaḥ vilepaḥ cūrṇalepaḥ karkaralepaḥ sudhā udapeṣaḥ.
     --(For a wound) upanāhaḥ upadehaḥ anulepanaṃ.

To PLASTER, v. a. lip (c. 6. limpati leptuṃ), anulip ālip vilip pralip upalip dih (c. 2. degdhi -gdhuṃ), lepanaṃ kṛ anulepanaṃ kṛ vilepanaṃ kṛ pralepanaṃ kṛ upanāhanaṃ kṛ.

PLASTERED, p. p. liptaḥ -ptā -ptaṃ anuliptaḥ &c., upaliptaḥ &c., āliptaḥ &c., praliptaḥ &c., digdhaḥ -gdhā -gdhaṃ nidigdhaḥ &c., upacitaḥ &c.; 'with cement,' sudhāliptaḥ &c., sudhādhavalitaḥ &c., sudhāmayaḥ -yī -yaṃ.

PLASTERER, s. lepakaḥ pralepakaḥ vilepakaḥ lepakaraḥ vilepanakṛta m., sudhājīvī m. (n).

PLASTERING, s. lepanaṃ vilepanaṃ anulepanaṃ upalepaḥ -panaṃ lipiḥ f., pustaṃ.

PLASTIC, a. rūpakārī -riṇī -ri (n) rūpakaraḥ -rā -raṃ ākāradaḥ -dā -daṃ ākārakārakaraḥ -rā -raṃ mūrttidaḥ &c., kalpakaḥ -kā -kaṃ kalpanakṣamaḥ -mā -maṃ.

To PLAT, v. a. (Weave) granth udgranth ve khac utkhac gumpha.

PLAT, s. (Of ground). See PLOT.

PLATE, s. (Vessel from which food is eaten) pātraṃ bhojanapātraṃ śarāvaḥ bhājanaṃ bhāṇḍaṃ.
     --(Wrought silver, &c.) kośaḥ koṣaḥ suvarṇarūpyādimayabhāṇḍāni n. pl.
     --(Flat piece of metal) patraṃ phalakaḥ -kaṃ; 'gold plate,' suvarṇapatraṃ; 'copper-plate,' tāmrapatraṃ.
     --(Plate of metal for engraving or inscription) gaṭṭaḥ -ṭṭaṃ patraṃ phalakaṃ; 'copper-plate,' tāmrapaṭṭaṃ tāmraphalakaṃ; 'a plate of copper on which a grant or edict is inscribed,' śāsanapatraṃ paṭṭaḥ.

To PLATE, v. a. rūṣyapatrapinaddhaṃ -ddhāṃ kṛ rājatīkṛ rājatānvitaṃ -tāṃ kṛ.

PLATED, p. p. or a. rājatānvitaḥ -tā -taṃ rasitaḥ -tā -taṃ rājatapatrapinaddhaḥ -ddhā -ddhaṃ rūpyapratibaddhaḥ -ddhā -ddhaṃ rūpyapatropetaḥ -tā -taṃ.

PLATFORM, s. mañcaḥ mañcakaḥ śivikā karṇavaṃśaḥ indrakoṣaḥ; 'for any particular ceremony,' mañcamaṇḍapaḥ.
     --(Plan). See the word.

PLATINUM, s. No Sanskrit equivalent. plāṭinaṃ may be used.

PLATOON, s. (Particular array of soldiers) pattiḥ m.

PLATTER, s. śarāvaḥ pātraṃ bhājanaṃ bhojanapātraṃ vṛhatpātraṃ.

PLAUDIT, s. praśaṃsā praṇādaḥ jayaśabdaḥ dhanyavādaḥ praśaṃsāśabdaḥ.

PLAUSIBILITY, s. satyābhāsaḥ -satvaṃ pramāṇābhāsaḥ -satvaṃ satyasaṅkāśatā -tvaṃ satyasādṛśyaṃ satyasannibhatā.

PLAUSIBLE, a. satyasaṅkāśaḥ -śā -śaṃ satyasannibhaḥ -bhā -bhaṃ satyasadṛśaḥ -śī -śaṃ satyābhāsarūpaḥ -pā -paṃ satyābhāsātmakaḥ -kā -kaṃ pramāṇābhāsarūpaḥ &c., savyājaḥ -jā -jaṃ grāhyaḥ -hyā -hyaṃ grahaṇīyaḥ -yā -yaṃ vāhyato darśanīyaḥ -yā -yaṃ or sudṛśyaḥ -śyā -śyaṃ or ramaṇīyaḥ -yā -yaṃ.
     --(Using plausible arguments) ābhāsavādī -dinī -di (n).

PLAUSIBLY, adv. satyābhāsapūrvvaṃ pramāṇābhāsaprarvvaṃ pramāṇābhāsena satyasādṛśyena satyasadṛśaṃ satyasannibhaṃ savyājaṃ.

To PLAY, v. n. (Frolic, sport) krīḍ (c. 1. krīḍati -te -ḍituṃ), ākrīḍ vikrīḍ saṃkrīḍ parikrīḍ anukrīḍ div (c. 4. dīvyati -te devituṃ), khelā (nom. khelāyati), ram (c. 1. ramate rantuṃ), vihṛ (c. 1. -harati -harttuṃ), vilas (c. 1. -lasati -situṃ), tev (c. 1. tevate -vituṃ), lal (c. 1. lalati -lituṃ), kurd or kūrd (c. 1. kūrdate -rdituṃ), krīḍāṃ kṛ khelāṃ kṛ.
     --(Play as a child) kumār (c. 10. kumārayati -yituṃ) or kumāl kuḍ (c. 6. kuḍati -ḍituṃ), kumāravat krīḍ.
     --(Play at dice or any game) div pradiv pratidiv akṣaiḥ or akṣān div akṣaiḥ krīḍ glah (c. 1. glahate -hituṃ), akṣādikrīḍāṃ kṛ dyūtakrīḍāṃ kṛ akṣadyūtaṃ kṛ.
     --(On a musical instrument) vad (c. 10. vādayati -yituṃ), saṃvad vāditraṃ vad.
     --(Act in any character) abhinayaṃ kṛ naṭ, often expressed by a nominal verb; as, 'he plays the king,' rājāyate; 'he plays the lion,' siṃhāyate; 'he plays the fool,' mūrkhāyate.
     --(Move about, wanton) itastataś cal (c. 1. calati -lituṃ) or sṛ (c. 1. sarati sarttuṃ), vilas.
     --(Operate, be in action or motion) ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ vṛt (c. 1. varttate -rttituṃ), pravṛt cal.

To PLAY, v. a. (Put in action or motion) pravṛt (c. 10. -varttayati -yituṃ), cal (c. 10. cālayati -yituṃ), sañcal sṛ (c. 10. sārayati -yituṃ), car (c. 10. cārayati -yituṃ), sañcar.
     --(A musical instrument) vāditraṃ or tūryyaṃ vad (c. 10. vādayati -yituṃ) or saṃvad or murcch (c. 10. mūrcchayati -yituṃ); 'a finger instrument,' sṛ or cal.
     --(Represent dramatically) abhinī (c. 1. -nayati -netuṃ), naṭ (c. 10. nāṭayati -yituṃ), rūp (c. 10. rūpayati -yituṃ), abhinayaṃ kṛ.
     --(Perform, act, do) kṛ vidhā (c. 3. -dadhāti -dhātuṃ), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā.

PLAY, s. krīḍā -ḍanaṃ khelā -lanaṃ keliḥ m. f., devanaṃ vilāsaḥ vilasanaṃ -sitaṃ līlā vinodaḥ parihāsaḥ parīhāsaḥ vihāraḥ krīḍākautukaṃ kautukaṃ narmma n. (n) kūrdanaṃ kurdanaṃ tevanaṃ kṣvelitaṃ; 'play of fancy,' buddhivilāsaḥ; 'in play,' parihāsena līlayā vilāsena; 'play of children,' bālakrīḍā bālalīlā; 'game of play,' rāsaḥ rāserasaḥ.
     --(Playing at dice, &c.) akṣādikrīḍā akṣakrīḍā dyūtakrīḍā akṣadyūtaṃ dyūtaṃ paṇapūrvvikā krīḍā devanaṃ.
     --(Action, operation) ceṣṭā ceṣṭitaṃ pravṛttiḥ f., pravarttanaṃ kriyā vyavasāyaḥ vyāpāraḥ.
     --(Motion) calanaṃ caraṇaṃ sañcalanaṃ caraṇaṃ sañcaraṇaṃ cāraḥ saraṇaṃ kṣvelitaṃ kṣvelikā kṣvelyā.
     --(Room for free motion) avakāśaḥ prasaraḥ avasaraḥ ceṣṭāparyyāptasthālaṃ -sthānaṃ.
     --(Drama, dramatic composition) nāṭakaḥ prakaraṇaṃ rūpaṃ -pakaṃ.
     --(Dramatic show) prekṣaṇaṃ prekṣā kautukaṃ.

PLAY-DAY, s. krīḍādivasaḥ krīḍanadinaṃ viśrāmadivasaḥ anadhyāyadivasaḥ anadhyāyatithiḥ m. f., asvādhyāyatithiḥ m. f.

PLAYED, p. p. krīḍitaḥ -tā -taṃ.
     --(As an instrument) vāditaḥ -tā -taṃ pravāditaḥ &c.
     --(Set in motion) cālitaḥ -tā -taṃ sañcālitaḥ &c., sāritaḥ &c., sañcāritaḥ &c.
     --(Acted) abhinītaḥ -tā -taṃ.
     --(Performed) kṛtaḥ -tā -taṃ anuṣṭhitaḥ &c.

PLAYER, s. (One who sports) krīḍakaḥ krīḍākārī m. (n) devakaḥ devī m., khelākārī m.
     --(Actor) naṭaḥ kuśīlavaḥ raṅgājīvaḥ raṅgajīvakaḥ abhinetā m. (tṛ) raṅgāvatārakaḥ narttakaḥ; 'manager of a company of players,' sūtradhāraḥ māriṣaḥ.
     --(At dice, &c.) dyūtakrīḍakaḥ akṣakrīḍakaḥ akṣadevī m. (n) akṣadyūtaḥ akṣadyūḥ m., devī m.
     --(On an instrument of music) vādyavādakaḥ bhāṇḍavādakaḥ.

PLAY-FELLOW, PLAY-MATE, s. sahakrīḍakaḥ sahadevī m. (n) sahadevakaḥ.

PLAYFUL, a. krīḍāvān -vatī -vat (t) krīḍāśīlaḥ -lā -laṃ līlāśīlaḥ -lā -laṃ krīḍāparaḥ -rā -raṃ līlāparaḥ -rā -raṃ līlākhelaḥ -lā -laṃ vilāsī -sinī -si (n) krīḍāsaktaḥ -ktā -ktaṃ vinodī &c., salīlaḥ -lā -laṃ līlāvān &c., kelikaḥ -kā -kaṃ keliparaḥ &c., khelāparaḥ -rā -raṃ kalākeliḥ -liḥ -li kautukī &c., kṛtakautukaḥ -kā -kaṃ abhilulitaḥ -tā -taṃ cañcalaḥ -lā -laṃ krīḍāparāyaṇaḥ -ṇā -ṇaṃ krīḍakaḥ -kā -kaṃ; 'playful anger,' krīḍākopaḥ.

PLAYFULLY, adv. vilāsena sakautukaṃ līlayā parihāsena krīḍāpūrvvaṃ.

PLAYFULNESS, s. krīḍāśīlatā salīlatvaṃ savilāsatvaṃ cañcalatā krīḍāsaktiḥ f., krīḍāparatā līlāparatā līlāsaktatā.

PLAY-GROUND, s. krīḍāsthānaṃ kelisthānaṃ krīḍārāmaḥ tevanaṃ nikarṣaṇaḥ.

PLAY-HOUSE, s. nāṭakaśālā raṅgaśālā nāṭakamandiraṃ nṛtyaśālā raṅgaḥ.

PLAY-THING, s. krīḍanakaṃ krīḍādravyaṃ khelanī krīḍāvastu n., krīḍāmṛgaḥ.

PLEA, s. (Excuse) chadma n. (n) uttaraṃ vyapadeśaḥ apadeśaḥ upadeśaḥ nimittaṃ kāraṇaṃ.
     --(In law) uttaraṃ uttaravādaḥ uttarapādaḥ; 'special plea,' kāraṇottaraṃ prāṅnyāyaḥ; 'false plea,' apārthakaraṇaṃ; 'raising a plea,' dhvajīkaraṇaṃ.

To PLEAD, v. n. uttaraṃ vad (c. 1. vadati -dituṃ), uttaraṃ kṛ or dā nimittaṃ vad vyapadeśaṃ kṛ vyapadiś (c. 6. -diśati -deṣṭuṃ), apadeśaṃ kṛ.
     --(Supplicate earnestly) vinayena prārth (c. 10. -arthayati -yituṃ), vinayena svārthaṃ nivid (c. 10. -vedayati -yituṃ).

To PLEAD, v. a. (Adduce in proof) pramāṇīkaraṇārtham upanyas (c. 4. -asyati -asituṃ), hetum or nimittam upanyas hetūpanyāsaṃ kṛ nimittopanyāsaṃ kṛ.
     --(Alledge in excuse) vyapadeśārthaṃ vad (c. 1. vadati -dituṃ) or upanyas apadeśārthaṃ vad.
     --(Plead the cause of another) parārthaṃ vad parārtham uttaraṃ vad.

PLEADABLE, a. vyapadeśārthaṃ or pramāṇīkaraṇārtham upanyasanīyaḥ -yā -yaṃ or upanyāsyaḥ -syā -syaṃ.

PLEADED, p. p. vyapadeśārthaṃ or pramāṇīkaraṇārtham upanyastaḥ -stā -staṃ.

[Page 599b]

PLEADER, s. uttaravādī m. (n) hetuvādī m., nimittavādī m.
     --(For another) parārthaṃ vādī m. or uttaravādī m.

PLEADING, s. uttaravādaḥ hetuvādaḥ nimittavādaḥ vyapadeśakaraṇaṃ chadmakaraṇaṃ pramāṇīkaraṇārthaṃ or vyapadeśārthaṃ hetūpanyāsaḥ or nimittopanyāsaḥ.

PLEASANT, a. ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ priyaḥ -yā -yaṃ supriyaḥ -yā -yaṃ manaḥpriyaḥ &c., manoramaḥ -mā -maṃ rāmaḥ -mā -maṃ abhirāmaḥ -mā -maṃ manobhirāmaḥ -mā -maṃ manojñaḥ -jñā -jñaṃ subhagaḥ -gā -gaṃ abhimataḥ -tā -taṃ yathābhimataḥ -tā -taṃ sukhaḥ -khā -khaṃ sukhadaḥ -dā -daṃ sukhāvahaḥ -hā -haṃ sukhapradaḥ -dā -daṃ sukhakaraḥ -rā -raṃ sukhadāyakaḥ -kā -kaṃ yathāsukhaḥ -khā -khaṃ kāmyaḥ -myā -myaṃ kamanīyaḥ -yā -yaṃ kāntaḥ -ntā -ntaṃ nandakaḥ -kā -kaṃ ānandadaḥ -dā -daṃ ānandakaraḥ &c., harṣakaḥ &c., harṣaṇaḥ -ṇā -ṇaṃ harṣakaraḥ &c., harṣāvahaḥ -hā -haṃ modakaḥ -kā -kaṃ madhuraḥ -rā -raṃ rucikaraḥ &c., ruciraḥ -rā -raṃ rucyaḥ -cyā -cyaṃ praśastaḥ -stā -staṃ tuṣṭikaraḥ &c., hṛdayaṅgamaḥ -mā -maṃ hṛdyaḥ -dyā -dyaṃ surabhiḥ -bhiḥ -bhi manorañjakaḥ &c., manorañjanaḥ &c., cokṣaḥ -kṣā -kṣaṃ caukṣaḥ -kṣī -kṣaṃ.

PLEASANTLY, adv. sukhena sukhaṃ yathāsukhaṃ sukharūpeṇa ramyaṃ ramanīyaṃ manoramaṃ subhagaṃ yathābhimataṃ priyaṃ supriyaṃ madhuraṃ ruciraṃ.

PLEASANTNESS, s. ramyatā ramaṇīyatā abhirāmatā priyatā supriyatā kāmyatvaṃ kāntatā abhimatatvaṃ sukhatvaṃ saukhyaṃ sukhadāyakatvaṃ.

PLEASANTRY, s. vinodaḥ vinodavākyaṃ vinodoktiḥ f., narmmoktiḥ f., narmmabhāṣaṇaṃ parihāsaḥ parīhāsaḥ hāsikā.

To PLEASE, v. a. (Gratify) sukh (c. 10. sukhayati -yituṃ), santuṣ (c. 10. -toṣayati -yituṃ), parituṣ prī (c. 9. prīṇāti, c. 10. prīṇayati -yituṃ), tṛp pramud ram hlād āhlād hṛṣ vinud (c. 10. -nodayati -yituṃ), anurañj (c. 10. -rañjayati -yituṃ), ārādh (c. 10. -rādhayati -yituṃ), sabhāj sukhaṃ kṛ or dā prītiṃ kṛ or ; 'anxious to please,' anugrahakātaraḥ -rā -raṃ.
     --(Approve itself to) ruc (c. 1. rocate -cituṃ) with dat. or gen. of the person, śubh (c. 1. śobhate -bhituṃ), abhimataḥ -tā -taṃ bhū anumataḥ -tā -taṃ bhū priyaḥ -yā -yaṃ bhū; 'that pleases me,' tan mahyaṃ or mama rocate tan mayā or mama anumataṃ or abhimataṃ. See To LIKE.

To PLEASE, v. n. (Choose) ruc (c. 1. rocate -cituṃ, c. 10. rocayati -yituṃ), iṣ (c. 6. icchati eṣituṃ); 'as you like,' yathā bhavate rocate yathākāmaṃ. See To LIKE, v. n.
     --(Condescend, as a word of ceremony) kṛpāṃ or dayāṃ kṛ. Usually expressed by the 2d or 3d person of the rt. arh, or by the use of tāvat, or some other particle; as, 'Be pleased to speak to me,' māṃ vaktum arhasi or arhati bhavān; 'please to go,' gaccha tāvat.

PLEASED, p. p. prītaḥ -tā -taṃ prītātmā -tmā tma (n) tuṣṭaḥ -ṣṭā -ṣṭaṃ santuṣṭaḥ &c., parituṣṭaḥ &c., hṛṣṭaḥ &c., hṛṣṭacittaḥ -ttā -ttaṃ prasannaḥ -nnā -nnaṃ prasāditaḥ -tā -taṃ moditaḥ &c., muditaḥ &c., āhlāditaḥ &c., prahlāditaḥ &c., ānanditaḥ &c., abhirucitaḥ &c., tṛptaḥ -ptā -ptaṃ ramamāṇaḥ -ṇā -ṇaṃ pratītaḥ -tā -taṃ; 'in mind,' prītamanāḥ -nāḥ -naḥ (s).

PLEASING, a. ramyaḥ -myā -myaṃ manoramaḥ -mā -maṃ ramaṇīyaḥ -yā -yaṃ subhagaḥ -gā -gaṃ nandakaḥ -kā -kaṃ modakaḥ &c., kamanīyaḥ -yā -yaṃ ruciraḥ -rā -raṃ rociṣṇuḥ -ṣṇuḥ -ṣṇu candakaḥ -kā -kaṃ mañjulaḥ -lā -laṃ manojñaḥ -jñā -jñaṃ manonukūlaḥ -lā -laṃ manāpaḥ -pā -paṃ manorañjakaḥ &c. See PLEASANT, a.
     --(To the eye) cakṣuṣyaḥ -ṣyā -ṣyaṃ sudṛśyaḥ -śyā -śyaṃ cārurūpaḥ -pā -pī -paṃ dṛśyaḥ &c. See BEAUTIFUL.
     --(To the ear) sukhaśravaḥ -vā -vaṃ śrotrasukhaḥ -khā -khaṃ śrutisukhaḥ &c., śrotrābhirāmaḥ -mā -maṃ sucārusvanaḥ -nā -naṃ mañjusvanaḥ &c., suśrāvyaḥ -vyā -vyaṃ; 'pleasing language,' cāṭuḥ -ṭu m. n., cāṭūktiḥ f.

[Page 600a]

PLEASINGLY, adv. subhagaṃ ramaṇīyaṃ ramyaṃ manoramaṃ sukha or cāru or mañju in comp.; as, 'singing pleasingly,' cārusvanaḥ -nā -naṃ sukhasvanaḥ &c., mañjusvanaḥ &c.

PLEASURABLE, a. ramyaḥ -myā -myaṃ ramaṇīyaḥ -yā -yaṃ saukhīyaḥ -yā -yaṃ sukhāvahaḥ -hā -haṃ bhogavān -vatī -vat (t). See PLEASANT.

PLEASURE, s. (Gratification, enjoyment) prītiḥ f., sukhaṃ saukhyaṃ ānandaḥ tuṣṭiḥ f., santoṣaḥ paritoṣaḥ toṣaḥ harṣaḥ modaḥ āmodaḥ pramodaḥ āhlādaḥ prahlādaḥ ratiḥ f., ullāsaḥ abhiruciḥ f., nandaḥ hlādaḥ mudā mud f., vilāsaḥ kutūhalaṃ kautukaṃ śarmma n. (n) utsāhaḥ; 'intense pleasure,' paramānandaḥ atyānandaḥ romaharṣaḥ -rṣaṇaṃ pulakaḥ romāñcaḥ; 'in pleasure and pain,' sukhaduḥkhayoḥ loc. du.
     --(Liking, friendship for) ruciḥ f., abhiruciḥ f., icchā abhimatatā anuraktiḥ f., abhilāṣaḥ abhilaṣitaṃ chandaṃ chandas n.; 'one's own pleasure,' svecchā; 'at one's pleasure,' svecchayā svecchātas kāmatas yathākāmaṃ kāmaṃ anukāmaṃ.
     --(Sensual pleasure) viṣayabhogaḥ viṣayakāmaḥ viṣayasukhaṃ viṣayānurāgaḥ kāmaḥ bhogaḥ.
     --(Sexual pleasure) ratiḥ f., surataṃ rataṃ bhogaḥ bhogavilāsaḥ.
     --(Cause of pleasure) sukhahetuḥ m., sukhakāraṇaṃ; 'goodess of pleasure,' raṅgadevatā.

PLEASURE-BOAT, s. krīḍānaukā kelinaukā vilāsanaukā.

PLEASURE-GROUND, s. udyānaṃ krīḍodyānaṃ ārāmaḥ krīḍārāmaḥ krīḍāvanaṃ vilāsavanaṃ krīḍākānanaṃ vilāsakānanaṃ kelikānanaṃ kelivanaṃ pramadavanaṃ kilodyānaṃ tevanaṃ.

PLEASURE-HOUSE, s. keligṛhaṃ krīḍāgṛhaṃ vilāsagṛhaṃ vilāsamandiraṃ.

PLEASURIST, s. bhogāsaktaḥ viṣayāsaktaḥ viṣayasevī m. (n) kelināgaraḥ keliparaḥ viṣayī m. (n) vaiṣayikaḥ bhogaparāyaṇaḥ.

PLEBEIAN, a. prākṛtaḥ -tī -taṃ duṣkulīnaḥ -nā -naṃ akulīnaḥ -nā -naṃ laukikaḥ -kī -kaṃ sāghāraṇaḥ -ṇā -ṇī -ṇaṃ sāmānyaḥ -nyā -nyaṃ avaravarṇaḥ -rṇā -rṇaṃ adhamavarṇaḥ &c., antyavarṇaḥ &c., adhamajātīyaḥ -yā -yaṃ antyajātīyaḥ -yā -yaṃ pāmaraḥ -rī -raṃ.

PLEBEIAN, s. prākṛtajanaḥ pṛthagjanaḥ nihīnajanaḥ itarajanaḥ akulīnajanaḥ vṛṣalaḥ apasadaḥ nīcajanaḥ pāmarajanaḥ.

PLECTRUM, s. koṇaḥ śārikā parivādaḥ raṇaḥ.

PLEDGE, s. (Any thing deposited as a security) nyāsaḥ nikṣepaḥ ādhiḥ m., ādhānaṃ upanyāsaḥ bandhakaḥ upanidhiḥ m., upanikṣepaḥ upanidhānaṃ aupanidhikaṃ anvādhiḥ m., paṇaḥ paripaṇanaṃ ādhamanaṃ ādhīkaraṇaṃ; 'counter-pledge,' pratipāṇaṃ.
     --(Any thing deposited as security for the repayment of something borrowed) gṛhītasya dravyasyopari viśvāsārtham adhamarṇenottamarṇe nyasta ādhiḥ; 'act of depositing a pledge,' ādhīkaraṇaṃ.
     --(Hostage) bandhakaḥ śarīrabandhakaḥ.
     --(Token) abhijñānaṃ.

To PLEDGE, v. a. ādhīkṛ nyas (c. 4. -asyati -asituṃ), pratinyas upanyas nikṣip (c. 6. -kṣipati -kṣeptuṃ), upanikṣip nidhā (c. 3. -dadhāti dhātuṃ), ādhā paṇ (c. 1. paṇate -ṇituṃ), paripaṇ nyāsīkṛ.
     --(Pledge one's self, pledge one's word) pratijñā (c. 9. -jānīte -jñātuṃ), pratijñāṃ kṛ pratijñābaddhaḥ -ddhā -ddhaṃ bhū vacanabaddhaḥ -ddhā -ddhaṃ bhū aṅgīkṛ ūrīkṛ.

PLEDGED, p. p. ādhīkṛtaḥ -tā -taṃ nyastaḥ -stā -staṃ upanyastaḥ &c., nikṣiptaḥ -ptā -ptaṃ paripaṇitaḥ -tā -taṃ nyāsīkṛtaḥ -tā -taṃ.
     --(Promised) pratijñātaḥ -tā -taṃ aṅgīkṛtaḥ &c., abhyupetaḥ &c.; 'that has pledged his word,' kṛtapratijñaḥ -jñā -jñaṃ pratijñābaddhaḥ -ddhā -ddhaṃ vacanabaddhaḥ &c., dattapratijñaḥ &c., dattavacanaḥ &c.

PLEDGET, s. (In surgery) vikeśikā paṭṭaḥ -ṭṭakaḥ āveṣṭanaṃ kavalikā.

[Page 600b]

PLEIADS, PLEIADES, s. pl. kṛttikā bahulāḥ f. pl.

PLENARY, a. sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ &c., niḥśeṣaḥ -ṣā -ṣaṃ.

PLENILUNAR, PLENILUNARY, a. pūrṇacandrasambandhī &c., pūrṇendusambandhī &c.

PLENIPOTENCE, s. pūrṇasāmarthyaṃ sāmarthyapūrṇatā pūrṇaśaktitvaṃ śaktipūrṇatā.

PLENIPOTENT, a. pūrṇaśaktiḥ -ktiḥ -kti pūrṇaśaktimān -matī -mat (t).

PLENIPOTENTIARY, s. pūrṇaśaktiyuktaḥ pūrṇaśaktiviśiṣṭaḥ pūrṇaśaktikaḥ.

PLENIST, s. pūrṇatāvādī m. (n) pūrṇatvavādī m.

PLENITUDE, s. pūrṇatā sampūrṇatā -tvaṃ paripūrṇatā -tvaṃ pūrttiḥ f., āpūrttiḥ f., puṣkalatā vipulatā samṛddhiḥ f., sāmṛddhyaṃ prācuryyaṃ utsekaḥ.

PLENTEOUS, PLENTIFUL, a. bahulaḥ -lā -laṃ bahuḥ -huḥ -hvī -hu pracuraḥ -rā -raṃ puṣkalaḥ -lā -laṃ vipulaḥ -lā -laṃ samṛddhaḥ -ddhā -ddhaṃ paripūrṇaḥ -rṇā -rṇaṃ bhūriḥ -riḥ -ri atiriktaḥ -ktā -ktaṃ udriktaḥ &c., utsiktaḥ &c., upacitaḥ &c.

PLENTEOUSLY, PLENTIFULLY, adv. bāhulyena bahuśas prācuryyeṇa pracuraṃ puṣkalaṃ vipulaṃ vaipulyena bhūriśas bhūri bahu anekaśas atiriktaṃ udrekeṇa.

PLENTEOUSNESS, PLENTIFULNESS, s. bāhulyaṃ prācuryyaṃ puṣkalatvaṃ. See next.

PLENTY, s. bāhulyaṃ bahutvaṃ -tā prācuryyaṃ pracuratā -tvaṃ vaipulyaṃ vipulatā puṣkalatā samṛddhiḥ f., sāmṛddhyaṃ vṛddhiḥ f., samṛddhatā prabhūtatā udrekaḥ atirekaḥ utsekaḥ atiriktatā utsiktatā sphītiḥ f., sphātiḥ f.; 'time of plenty or abundance of corn, &c.,' subhikṣaṃ dhānyasamṛddhiḥ f.; 'cow of plenty,' kāmadā kāmadudhā kāmadhuk f. (h). See PHILOSOPHER'S STONE.

PLEONASM, s. śabdātiśayaḥ śabdabāhulyaṃ śabdādhikyaṃ svārthaṃ mātraṃ.

PLEONASTIC, a. svārthaḥ -rthā -rthaṃ atiriktaḥ -ktā -ktaṃ atiriktaśabdaḥ -bdā -bdaṃ.

PLEONASTICALLY, adv. śabdabāhulyena śabdādhikyena svārthatas.

PLETHORA, s. raktapittaṃ -ttaḥ pittaraktaṃ asrapittaṃ raktātiśayyaṃ raktādhikyaṃ atipuṣṭiḥ f.

PLETHORIC, a. raktapittarogī -giṇī -gi (n) atipuṣṭiśīlaḥ -lā -laṃ atipuṣṭaḥ -ṣṭā -ṣṭaṃ atiśayapuṣṭaḥ -ṣṭā -ṣṭaṃ.

PLEURISY, s. (Disease of the chest) urograhaḥ vakṣograhaḥ.

PLEURITIC, a. urograharogī -giṇī -gi (n) urograhī &c., vakṣograhī &c.

PLIABILITY, PLIANCY, s. sunamyatā sunamanīyatvaṃ namanaśīlatā ānamyatā āyamyatā mṛdutā mārdavaṃ komalatā śithilatā śaithilyaṃ adṛḍhatā.

PLIANT, PLIABLE, a. sunamyaḥ -myā -myaṃ sukhanamyaḥ &c., sunamanīyaḥ -yā -yaṃ namanaśīlaḥ -lā -laṃ ānamyaḥ &c., namyaḥ &c., namanīyaḥ &c., āyamyaḥ &c., mṛduḥ -duḥ -dvī -du komalaḥ -lā -laṃ śithilaḥ -lā -laṃ adṛḍhaḥ -ḍhā -ḍhaṃ.

To PLIGHT, v. a. See To PLEDGE.

PLIGHT, s. (Condition) avasthā daśā sthitiḥ f., bhāvaḥ vṛttiḥ f., gatiḥ f.; 'bad plight,' durdaśā duḥsthitiḥ f., durgatiḥ f.; 'in bad plight,' durdaśāgrastaḥ -stā -staṃ duḥsthaḥ -sthā -sthaṃ.
     --(Gage). See PLEDGE.

PLIGHTED, p. p. paripaṇitaḥ -tā -taṃ nyastaḥ -stā -staṃ upanyastaḥ &c., pratijñātaḥ -tā -taṃ kṛtapratijñaḥ -jñā -jñaṃ; 'in marriage,' pratijñāvivāhitaḥ &c., vāgdattaḥ -ttā -ttaṃ.

PLINTH, s. prākāramūlaṃ bhittimūlaṃ prākāratalaṃ stambhamūlaṃ stambhatalaṃ.

To PLOD, v. n. mandaṃ mandaṃ nirantarāyāsena or aviratakleśena śram (c. 4. śrāmyati śramituṃ) or avirataśrameṇa āyas (c. 4. -yasyati -yasituṃ), atimāndyena nityaśramaṃ kṛ or nityāyāsaṃ kṛ or nityakaṣṭaṃ kṛ or nityakleśaṃ kṛ or nityapravṛttiṃ kṛ.

PLODDER, s. atimāndyena nirantarāyāsī m. (n) or aviratāyāsī m. or nirantaraśramī or nityaśramī m. (n) or nityodyogī m. (n) or nitya- vyavasāyī āyāsādhyayanī m. (n) śramādhyāyī m., āṣāptavyāsaṅgī m., āyāsagāmī m., pipīlikādharmmī m. (n).

PLODDING, s. atimāndyapūrvvī nirantarāyāsaḥ or aviratāyāsaḥ atimāndyena nityaśramaḥ or nityodyogaḥ or nityavyavasāyaḥ āyāsādhyayanaṃ śramādhyayanaṃ pipīlikādharmmaḥ.

PLODDING, a. atimāndyapūrvvaṃ nirantarāyāsī -sinī -si(n) or nityaśramī &c.

PLOT, s. (Complicated scheme, deep-laid stratagem) kapaṭaprabandhaḥ chalaprabandhaḥ kāpaṭyaprabandhaḥ upāyaprabandhaḥ kūṭaprabandhaḥ kalpanā upāyakalpanā saṅkalpaḥ upāyaprayogaḥ prayogaḥ yuktiḥ f., apadeśaḥ vyapadeśaḥ mantraṇā upāyaḥ.
     --(Scheme of mischief) kusaṅkalpaḥ kukalpanā kumantraṇā kukarmmasampādanārthaṃ or drohasampādanārthaṃ kapaṭaprabandhaḥ.
     --(Of a drama, &c.) vastu n.; 'secondary plot,' pratimukhaṃ; 'good plot,' suvastu; 'a play with a plot composed by Kālidāsa,' kālidāsagrathitavastunāṭakaḥ.
     --(Of ground) sthalaṃ -lī -lā bhūmibhāgaḥ bhūbhāgaḥ bhūpradeśaḥ bhūmipradeśaḥ bhūmiḥ f., vasudhā.

To PLOT, v. a. or n. (Form a scheme) manasā upāyaprabandhaṃ kḷp (c. 10. kalpayati -yituṃ) or pracint (c. 10. -cintayati -yituṃ) or anusandhā (c. 3. -dadhāti -dhātuṃ), mantr (c. 10. mantrayate -yituṃ), sammantr upāyakalpanāṃ kṛ kapaṭaprabandhaṃ kṛ upāyaprabandhaṃ kṛ saṅkalpaṃ kṛ.
     --(Form a scheme of mischief) kusaṅkalpaṃ kṛ kukarmmasampādanārthaṃ kapaṭaprabandhaṃ kṛ or upāyakalpanāṃ kṛ drohakaraṇārthaṃ kumantraṇāṃ kṛ or sammantraṇāṃ kṛ.
     --(Plot against) druh (c. 4. druhyati drogdhuṃ), abhidruh drohaṃ cint or pracint kapaṭaprabandhena drohaṃ kṛ.

PLOTTER, s. kapaṭaprabandhakārī m. (n) upāyakalpakaḥ upāyacintakaḥ drohacintakaḥ kumantraṇākṛt kukalpanākṛt m., kusaṅkalpakārī m. (n).

PLOUGH, s. halaṃ lāṅgalaṃ godāraṇaṃ sīraḥ śīraḥ hālaḥ gokīlaḥ gokilaḥ kṛntatraṃ karṣaṇī ākarṣaṇī rādharaṅkaḥ kuntalaḥ; 'body of a plough,' phālaḥ phalaṃ nirīśaṃ nirīṣaṃ kūṭakaṃ; 'the share,' see PLOUGHSHARE; 'the pole or shaft,' īṣā īśā lāṅgaladaṇḍaḥ; 'the yoke,' yugaṃ kuśaḥ; 'pin of it,' yugakīlakaḥ; 'tie of it,' yoktaṃ yotraṃ ābandhaḥ; 'handle of a plough,' īṣādaṇḍaḥ īśādaṇḍaḥ; 'relating or belonging to a plough,' hālikaḥ -kī -kaṃ lāṅgalikaḥ &c., sairikaḥ -kī -kaṃ; 'to hold, drive or follow the plough,' lāṅgalaṃ or halaṃ grah (c. 9. gṛhlāti grahītuṃ) or bhṛ or dhṛ or vaḍ (c. 10. vāhayati -yituṃ) or cal (c. 10. cālayati -yituṃ).

To PLOUGH, v. a. halena or lāṅgalena kṛṣ (c. 1. karṣati kraṣṭuṃ) or karṣaṇaṃ kṛ lāṅgalena bhūmiṃ dṝ (c. 10. dārayati -yituṃ) or bhid (c. 7. bhinatti bhettuṃ), hal (c. 1. halati -lituṃ, c. 10. halayati -yituṃ), halahatiṃ kṛ lāṅgalahatiṃ kṛ halahataṃ -tāṃ kṛ halakṛṣṭaṃ -ṣṭāṃ kṛ.

To PLOUGH, v. n. (Drive a plough) lāṅgalaṃ or halaṃ vah (c. 10. vāhayati -yituṃ) or cal (c. 10. cālayati -yituṃ).

PLOUGHABLE, a. karṣaṇīyaḥ -yā -yaṃ kṛṣiyogyaḥ -gyā -gyaṃ sītyaḥ -tyā -tyaṃ halyaḥ -lyā -lyaṃ halahatiyogyaḥ &c.

PLOUGH-BOY, s. bālakṛṣakaḥ bālakarṣakaḥ bālahālikaḥ.

PLOUGHED, p. p. kṛṣṭaḥ -ṣṭā -ṣṭaṃ karṣitaḥ -tā -taṃ halakṛṣṭaḥ &c., phālakṛṣṭaḥ &c., phālakarṣitaḥ &c., sītyaḥ -tyā -tyaṃ śītyaḥ &c., halyaḥ -lyā -lyaṃ; 'twice-ploughed,' dviguṇākṛtaḥ -tā -taṃ dvitīyākṛtaḥ &c., dvihalpaḥ &c., dvisītyaḥ -tyā -tyaṃ śambākṛtaḥ -tā -taṃ sambākṛtaḥ &c.; 'thriceploughed,' trisītyaḥ &c., triguṇākṛtaḥ &c., tṛtīyākṛtaḥ &c., trihalyaḥ &c.; 'ploughed by two ploughs,' haladvayena kṛṣṭaḥ &c. or vāhitaḥ; 'a ploughed field,' phālakṛṣṭakṣetraṃ phālakṛṣṭaṃ halyakṣetraṃ; 'land ploughed after sowing,' vījākṛtaḥ -tā -taṃ uptakṛṣṭaḥ -ṣṭā -ṣṭaṃ.

PLOUGHER, s. kṛṣakaḥ kaṣaikaḥ karṣī m. (n) hālikaḥ sairikaḥ

PLOUGH-GEAR, s. halopakaraṇaṃ lāṅgalopakaraṇaṃ lāṅgalasāmagrī halasajjā.

PLOUGH-HANDLE, s. īṣādaṇḍaḥ īśādaṇḍaḥ iṣāyaṣṭiḥ m. f.

PLOUGHING, s. karṣaṇaṃ kṛṣiḥ f., kārṣiḥ f., utkarṣaṇaṃ prakarṣaṇaṃ saṅkarṣaṇaṃ lāṅgalakarṣaṇaṃ bhūmikarṣaṇaṃ kṣetrakarṣaṇaṃ bhūmidāraṇaṃ halahatiḥ f., halabhṛtiḥ f., lāṅgalagrahaṇaṃ utkaṣaṇaṃ.

PLOUGH-LAND, s. halyakṣetraṃ halyabhūmiḥ f., phālakṛṣṭaṃ halpaṃ sītpaṃ śītpaṃ hālikaṃ hālikakṣetraṃ lāṅgalikaṃ. See PLOUGHED.

PLOUGH-MAN, s. hālikaḥ lāṅgalikaḥ lāṅgalī m. (n) lāṅgalagrahaḥ haladharaḥ lāṅgaladharaḥ halabhṛt m., lāṅgalabhṛt m., halavāhakaḥ kṛṣikaḥ kṛṣakaḥ karṣakaḥ kṛṣijīvī m. (n) karṣī m. (n) kaṣikaḥ -rṣikaḥ kṛṣībalaḥ kṣetrakarṣakaḥ bhūmikarṣakaḥ sairikaḥ śairikaḥ.

PLOUGH-SHARE, s. phālaḥ kṛṣikaḥ -kā kṛṣakaḥ phalaṃ jityā kuśī kūṭakaṃ.

PLOUGH-TAIL, s. lāṅgalapṛṣṭhaṃ lāṅgalasya paścādbhāgaḥ or paścimabhāgaḥ.

To PLUCK, v. a. (Pull off, out or from) utkṛṣ (c. 1. -karṣati -kraṣṭuṃ), niṣkṛp kṛṣ uddhṛ (c. 1. -harati -harttuṃ), nirhṛ hṛ utpaṭ (c. 10. -pāṭayati -yituṃ), utpāṭanaṃ kṛ.
     --(As the hair) luñc (c. 1. luñcati -ñcituṃ) ulluñc avaluñc keśān utpaṭ keśātpāṭanaṃ kṛ keśolluñcanaṃ kṛ.
     --(As feathers, &c.) pakṣān or parṇān utpaṭ or niṣkṛṣ or nirhṛ or hṛ pakṣotpāṭanaṃ kṛ niṣpakṣīkṛ niṣparṇīkṛ niṣpatrīkṛ.
     --(Gather by plucking) aṅgulibhir grah (c. 9. gṛhlāti grahītuṃ) or ādā (c. 3. -dadāti -datte -dātuṃ) or ci or avaci or or chid.
     --(Pluck up) utpaṭ uddhṛ samuddhṛ unmūl (c. 10 -mūlayati -yituṃ), samunmūl ucchid utkhan.

PLUCK, s. (Of an animal) paśor hṛdyakṛdādi n.
     --(Mettle, courage) vīryyaṃ sattvaṃ sāhasaṃ pauruṣaṃ.

PLUCKED, p. p. hṛtaparṇaḥ -rṇā -rṇa uddhṛtaparṇaḥ &c., hṛtalomā -mā -ma (n).

PLUCKER, s. utpāṭayitā m. (tṛ) utpāṭī m. (n) uddharttā m. (rttṛ).

PLUCKING, s. utpāṭaḥ -ṭanaṃ utkarṣaṇaṃ niṣkarṣaṇaṃ uddharaṇaṃ.
     --(As of hair) ulluñcanaṃ avaluñcanaṃ.
     --(Gathering) cayaḥ -yanaṃ avacayaḥ grahaṇaṃ.

PLUG, s. rodhanī nirodhanī stambhanī pidhānaṃ.

To PLUG, v. a. rudh (c. 7. ruṇaddhi roddhuṃ), nirudh stambh (c. 10. stambhayati -yitaṃ), pidhā (c. 3. -dadhāti -dhātuṃ).

PLUM, s. (Fruit) amlaphalabhedaḥ.
     --(Sum of one hundred thousand) lakṣaṃ -kṣā lakṣyaṃ; 'one who is worth a plum,' lakṣādhīśaḥ.

PLUMAGE, s. pakṣaḥ parṇaḥ pakṣiparṇāḥ m. pl., pakṣipatrāṇi n. pl., patatraṃ picchaṃ garut m.; 'of a peacock,' gucchaḥ -cchakaḥ vṛṣaṃ; 'having good or beautiful plumage,' suparṇaḥ -rṇā -rṇaṃ suparṇī -rṇinī -rṇi (n) supakṣavān -vatī -vat (t) cāruparṇaḥ &c., cāruparṇī &c.

PLUMB, s. lambaḥ -mbakaḥ lambasīsakaṃ sasīsakasūtraṃ. See PLUMMET.

PLUMB, a. lambaḥ -mbā -mbaṃ lambarūpaḥ -pā -paṃ ṛjuḥ -juḥ -ju.

To PLUMB, v. a. (Adjust with a line) sūtr (c. 10. sūtrayati -yituṃ), sūtreṇa samāyuj (c. 10. -yojayati -yituṃ) or yuj.
     --(Sound depth) sūtreṇa vedhaparimāpaṇaṃ kṛ or gāmbhīryaparimāpaṇaṃ kṛ.

PLUMBEAN, PLUMBEOUS, a. sīsamayaḥ -yī -yaṃ sīsaguṇakaḥ -kā -kaṃ saisakaḥ &c.

PLUMBER, s. sīmakāraḥ -rakaḥ sīsakarttā m. (rttṛ) sīsakavyāpārī m.

PLUMB-LINE, s. lambasīsakaṃ lambasūtraṃ. See PLUMB, s.

PLUM-CAKE, s. citrāpūpaḥ citrapiṣṭakaḥ śuṣkaphalapūritāpūpaḥ.

PLUME, s. (Feather) pakṣaḥ parṇaḥ picchaṃ.
     --(Feather worn as ornament, crest) śekharaḥ cūḍā śikhā kirāṭaḥ mukuṭaṃ mauliḥ m. f.

[Page 602a]

To PLUME, v. a. (Adjust feathers) pakṣān or parṇān rac (c. 10. racayati -yituṃ) or virac.
     --(Strip of feathers) pakṣān or parṇān utkṛṣ or niṣkṛṣ or hṛ or utpaṭ niṣpakṣīkṛ. See To PLUCK.
     --(Pride one's self) abhiman (c. 4. -manyate -mantuṃ), ātmānaṃ ślāgh (c. 1. ślāghate -ghituṃ); 'to plume one's self on one's learning,' paṇḍitammanyaḥ -nyā -nyaṃ bhū or as.

PLUMELESS, a. pakṣahīnaḥ -nā -naṃ cūḍāhīnaḥ &c., apakṣaḥ -kṣā -kṣaṃ.

PLUMIGEROUS, a. pakṣavān -vatī -vat (t) pakṣī -kṣiṇī -kṣi (n) sapakṣaḥ -kṣā -kṣaṃ.

PLUMIPED, a. sapakṣapādaḥ -dā -daṃ saparṇapādaḥ &c., sapakṣacaraṇaḥ &c.

PLUMMET, s. lambaḥ -mbakaḥ lambasīsakaṃ sasīsakasūtraṃ sīsālambitasūtraṃ sīsalagnasūtraṃ sūtralagnasīsakaṃ lambasūtraṃ lambakasūtraṃ.

PLUMOSE, PLUMOUS, s. sapakṣaḥ -kṣā -kṣaṃ sapicchaḥ -cchā -cchaṃ pakṣavān -vatī -vat (t) picchilaḥ -lā -laṃ. See FEATHERED.

PLUMP, a. pīvaraḥ -rā -raṃ pīnaḥ -nā -naṃ ghanaḥ -nā -naṃ ghanamāṃsaḥ -sā -saṃ unnatamāṃsaḥ &c., unnataḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ paripuṣṭaḥ &c., māṃsapuṣṭaḥ &c., sthūlamāṃsaḥ &c., sulalitaḥ -tā -taṃ sulalitamāṃsaḥ &c., āppānaḥ -nā -naṃ sthūlaḥ -lā -laṃ ucchūnaḥ -nā -naṃ tundī -ndinī -ndi (n) tundikaḥ -kā -kaṃ sphītaḥ -tā -taṃ sphātaḥ &c., phullaḥ -llā -llaṃ.

PLUMP, adv. akasmāt ākasmikaśabdena āsphoṭanaśabdena.

To PLUMP, v. a. āppai (c. 10. -ppāyayati -yituṃ), sthūlīkṛ pīvarīkṛ mphāy (c. 10. sphāvayati -yituṃ), śvi (c. 10. śvāyayati-yituṃ), ucchūnīkṛ śūnīkṛ.

To PLUMP, v. n. akasmāt or ākasmikaśabdena or āsphoṭanaśabdena pat (c. 1. patati -tituṃ), atibhāreṇa pat.

PLUMPLY, adv. suvyaktaṃ suspaṣṭaṃ ativyaktaṃ vyaktārthatas avakraṃ.

PLUMPNESS, s. ghanatā sthūlatā -tvaṃ pīvaratvaṃ pīnatvaṃ puṣṭatā supuṣṭatā puṣṭiḥ f., supuṣṭiḥ f., sphītiḥ f., sphītatā -tvaṃ sphātiḥ f., phullatā ādhmānaṃ unnatiḥ f.

PLUM-PUDDING, s. citrāpūpaḥ citravolikā modakādipūritavolikā.

PLUMY, a. sapakṣaḥ -kṣā -kṣaṃ pakṣaviśiṣṭaḥ -ṣṭā -ṣṭaṃ. See FEATHERED.

PLUNDER, s. loptraṃ lotraṃ luptaṃ lotaḥ -taṃ luṇṭhanaṃ luṇṭhā luṇṭanaṃ luṇṭā haraṇaṃ apahāraḥ abhigrahaḥ dhanāpahāraḥ -haraṇaṃ naṣṭāptisūtraṃ hoḍhaṃ.

To PLUNDER, v. a. dhanadravyādi hṛ (c. 1. harati harttuṃ) or apahṛ or abhihṛ luṇṭh (c. 1. luṇṭhati -ṇṭhituṃ) or luṇṭ or luṇḍ or ruṇṭh or ruṇṭ cur (c. 10. corayati -yituṃ), vilup (c. 6. -lumpati -loptuṃ), lup kal (c. 10 kālayati -pituṃ), prakal sāhasena or sāhasapūrvvam apahṛ.

PLUNDERED, p. p. hṛtadhanaḥ -nā -naṃ hṛtadravyaḥ -vyā -vyaṃ hṛtasvaḥ -svā -svaṃ apahṛtasvaḥ &c., luṇṭhitaḥ -tā -taṃ sāhasena or sāhasapūrvvam apahṛtaḥ -tā -taṃ luptaḥ -ptā -ptaṃ hoḍhaḥ -ḍhā -ḍhaṃ.

PLUNDERER, s. apahārakaḥ apahārī m. (n) hārakaḥ hārī m., apaharttā m. (rttṛ) luṇṭākaḥ luṇṭanakṛt m., sāhasena or sāhasapūrvvam apahārī m., sāhasikaḥ.

PLUNDERING, s. apahāraḥ apaharaṇaṃ haraṇaṃ dhanāpahāraḥ luṇṭhanaṃ luṇṭana.

To PLUNGE, v. a. (Immerse) majj (c. 10. majjayati -yituṃ), nimajj plu (c. 10. plāvayati -yituṃ), āplu avagāh (c. 10. -gāhayati -yituṃ), jalaṃ praviś in caus., jale niviś snā in caus.

To PLUNGE, v. n. (Dive) majj (c. 6. majjati -jjituṃ maṃktuṃ), nimajj avagāh (c. 1. -gāhate -hituṃ -gāḍhuṃ), vyavagāh vigāh āplu (c. 1. -plavate -plotuṃ), jalamadhye praviś jalāntaḥ praviś jalaṃ praviś jalāntaḥpraveśaṃ kṛ jalāntaḥplavanaṃ kṛ snā.

PLUNGE, PLUNGING, s. majjanaṃ nimajjanaṃ pramajjanaṃ plavanaṃ āplavaḥ āplāvaḥ -vanaṃ avagāhanaṃ vigāhaḥ -hanaṃ gāhanaṃ jalapraveśaḥ jalāntaḥplavanaṃ jalāntaḥpraveśaḥ niṣṇānaṃ; 'of an elephant,' nirvāṇaṃ.

PLUNGED, p. p. magnaḥ -gnā -gnaṃ nimagnaḥ &c., majjitaḥ -tā -taṃ nimajjitaḥ &c., pramagnaḥ &c., gāhitaḥ -tā -taṃ avagāhitaḥ &c., avagāḍhaḥ -ḍhā -ḍhaṃ vigāḍhaḥ &c., āplutaḥ -tā -taṃ niveśitaḥ &c., abhiniveśitaḥ &c., niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ &c., līnaḥ -nā -naṃ nirvāṇaḥ -ṇā -ṇaṃ; 'in a sea of sorrow,' śokasāgaramagnaḥ &c., śokasāgarāvagāḍhaḥ -ḍhā -ḍhaṃ. See IMMERSED.

PLUNGEON, s. (The Diver bird) plavaḥ plāvī m. (n).

PLUNGER, s. gāhitā m. (tṛ) avagāhitā m., maṃktā m. (ktṛ) nimaṃktā m.

PLURAL, a. anekaḥ -kā -kaṃ bahuḥ -huḥ -hvī -hu bahulaḥ -lā -laṃ.
     --(Plnral number, in grammar) anekavacanaṃ bahuvacanaṃ.

PLURALITY, s. anekatvaṃ -tā anaikyaṃ. bahutvaṃ -tā -bāhulyaṃ anekasaṃkhyatvaṃ; 'of gods,' devabahutvaṃ; 'of wives,' sāpatnyaṃ.

PLUS, s. (In Algebra) dhanaṃ svaṃ.

PLUSH, s. sthūladukūlaṃ ghanadukūlaṃ ghanalomavad dukūlaṃ.

PLUTO, s. (God of the infernal regions) yamaḥ. See YAMA.

PLUTUS, s. (God of wealth) kuveraḥ dhanapatiḥ m. See KUVERA.

PLUVIAL, PLUVIOUS, a. vṛṣṭimān -matī -mat (t) varṣukaḥ -kā -kaṃ varṣikaḥ -kī -kaṃ vārpikaḥ &c., vṛṣṭimayaḥ -yī -yaṃ pracuravṛṣṭiḥ -ṣṭiḥ -ṣṭi bahuvṛṣṭiḥ &c.

PLUVIAMETER, s. vṛṣṭimāpanayantraṃ vṛṣṭimāpakaḥ vṛṣṭimāpanī.

To PLY, v. a. (Lay on) in caus. (arpayati -yituṃ) prayuj (c. 10. -yojayati -yituṃ), nyasa ādhā dhā pat in caus.: 'to ply with repeated blows,' punaḥ punaḥ pat muhurmuhuḥ pat or daṇḍapātanaṃ kṛ.
     --(Employ diligently) yatnataḥ or nirbandhena prayuj or upayuj or pravṛt.
     --(Keep in motion) prayatnatas or avirataṃ cal (c. 10. cālayati -yituṃ), or sañcal.
     --(Urge, press perseveringly) nirbandhena pratyupasthā (c. 1. -tiṣṭhati -ṣṭhātuṃ) or upasthā or ākram (c. 1. -krāmati -kramituṃ); 'with entreaties,' atinirbandhena prārth or abhyarth or prārthanaṃ kṛ.

To PLY, v. n. (Be steadily employed) anālasyena or atandritas or avirataṃ vyāpṛ in pass. (-priyate) or vyāpṛtaḥ -tā -ta bhū or niviṣṭaḥ -ṣṭā -ṣṭaṃ bhū or pravṛt or yat aviratayatnaṃ kṛ.

PLY, s. (Fold) ūrmmiḥ m. f., ūrmmī -rmmikā vyāvarttanaṃ taraṅgaḥ puṭaḥ.

PNEUMATIC, PNEUMATICAL, a. (Consisting of air) vāyumayaḥ -yī -yaṃ vāyurūpaḥ -pā -paṃ.
     --(Pertaining to air) vāyavaḥ -vī -vaṃ vāyusambandhī -ndhinī -ndhi (n) vāyuviṣayakaḥ -kā -kaṃ vāyu in comp.
     --(Moved or played by air) vāyu in comp., vāyusañcāritaḥ -tā -taṃ vāyuvāditaḥ -tā -taṃ; 'pneumatic instrument,' vāyuyantraṃ vāyuvādyaṃ.

PNEUMATICS, s. pl. vāyuvidyā vāyudharmmavidyā vāyuguṇavidyā vāyuśāstraṃ vāyuguṇaviṣayakā vidyā.

PNEUMONIA, s. (Inflammation of the lungs) phupphusadāhaḥ.

PNEUMONIC, a. phupphusasambandhī &c., phupphusaviṣayakaḥ -kā -ka.

To POACH, v. a. (Boil eggs slightly) aṇḍāni taptajalāntaḥ kṛtvā īṣat pac (c. 1. pacati paktuṃ) or kvath or arddhasiddhāni kṛ.
     --(Steal or pocket game) vanapakṣpādi or jaṅgalapakṣyādi cur or gūḍhakoṣāntaḥ kṛtvā apahṛ. See the next.

To POACH, v. n. kaṭayantreṇa vanapakṣiṇo grah (c. 9. gṛhlāti grahītuṃ), kūṭopāyena jaṅgalapakṣpādi grah or cur (c. 10. corayati-yituṃ) or apahṛ (c. 1. -harati -harttuṃ), jāṅgalajantucauryyaṃ kṛ vanyajantuharaṇaṃ kṛ vanyajantusteyaṃ kṛ mṛgayācauryyaṃ kṛ.

[Page 603a]

POACHER, s. kauṭikaḥ kauṭakikaḥ kauṭilikaḥ kūṭayantreṇa vanapakṣigrāhakaḥ kūṭopāyena vanyajantuhārī m. (n) or jāṅgalapaśvapahārakaḥ jāṅgalacauraḥ mṛgayācauraḥ vanacauraḥ mṛgayācoraḥ vaitaṃsikaḥ.

POACHING, s. kūṭayantreṇa vanapakṣigrahaṇaṃ kūṭopāyena jaṅgalapakṣigrahaṇaṃ or jāṅgalajantuharaṇaṃ mṛgayācauryyaṃ jāṅgalacauryyaṃ vanyajantucauryyaṃ vanyajantusteyaṃ vanacauryyaṃ vanasteyaṃ.

POCK, s. raktavaraṭī raktavaṭī vaṭī varaṭī raktasphoṭaḥ sūkṣmasphoṭaḥ -ṭakaḥ sphoṭaḥ -ṭakaḥ visphoṭaḥ sidhmaṃ midhma n. (n) guṭikā,

POCKET, s. vastrāntaḥsthakoṣaḥ vastrasthakopaḥ vastrāntarasthakoṣaḥ koṣaḥ kośaḥ ādhāraḥ.

To POCKET, v. a. koṣāntaḥ kṛ koṣe or kośe niviś (c. 10. -veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ), vastrāntargataṃ -tāṃ kṛ koṣāntaḥ sthā in caus. (sthāpayati -yituṃ) koṣasthaṃ -sthāṃ kṛ.
     --(Put up with) sah (c. 1. sahate soḍhuṃ), kṣam (c. 1. kṣamate kṣantuṃ).

POCKET-BOOK, s. koṣasthapustakaṃ koṣagatapustakaṃ koṣapustakaṃ.

POCKETED, p. p. koṣāntaḥkṛtaḥ -tā -taṃ koṣāntaḥ sthāpitaḥ -tā -taṃ koṣaniveśitaḥ &c., koṣagataḥ -tā -taṃ koṣāntargataḥ &c., koṣāntarhitaḥ &c., koṣaguptaḥ -ptā -ptaṃ.

POCKET-HANDKERCHIEF, s. nāsāmārjanī nāsikāmārjanī mukhamārjanī naktakaḥ varakaṃ.

POCKET-HOLE, s. koṣachidraṃ kośachidraṃ vastrāntaḥsthakoṣachidraṃ.

POCKET-MONEY, s. kṣudradravyakrayaṇārthaṃ vāre vāre dattaṃ dhanaṃ.

POCKY, a. raktavaraṭīpūrṇaḥ -rṇā -rṇaṃ raktasphoṭaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

POD, s. vījakośaḥ vījaguptiḥ f., simbā -mbiḥ -mbī f., śimbā mbiḥ -mbī f., śimbikā śamiḥ f., śamī puṭaḥ; 'grain in pods,' śamīdhānyaṃ.

PODAGRICAL, a. vātakī -kinī -ki (n) vātarogī -giṇī &c., vātikaḥ -kī -kaṃ vātulaḥ -lā -laṃ sandhivāyurogī &c., sandhivāyugrastaḥ -stā -sta.

PODDED, a. simbiyuktaḥ -ktā -ktaṃ śimbīyuktaḥ &c., śamiyuktaḥ &c.

POEM, s. kāvyaṃ kavitā kavanaṃ kāvyabandhaḥ; 'interspersed with prose,' khaṇḍakāvyaṃ.

POESY, s. (Art of composing poems) kavitā kāvyavidyā kāvyaracanavidyā kāvyalekhanavidyā kāvyaracanā ślokaracanā kavitāśaktiḥ f., kavikarmma n. (n) rasavidyā rasajñatā.
     --(Metrical composition) kavitā kāvyaṃ vyañjanāvṛttiḥ f. See POETRY.

POET, s. kaviḥ m., kāvyaracakaḥ kavitāracakaḥ padyaracakaḥ kāvyakarttā m. (rttṛ) kavitākarttā m., rasajñaḥ vaptā m. (ptṛ) bhavinaḥ vāgīśaḥ; 'a quasi poet,' kavikalpaḥ; 'a ready poet,' śīghrakaviḥ m.

POETASTER, s. kukaviḥ m., kavikalpaḥ kavideśīyaḥ kavideśyaḥ.

POETESS, s. kāvyakartrī kavitākartrī kāvyaracakā.

POETIC, POETICAL, a. (Relating to poetry, suitable to it) kavitāsambandhī -ndhinī &c., kavitāviṣayaḥ -yā -yaṃ kāvyaracanayogyaḥ -gyā -gyaṃ kāvyayogyaḥ &c.
     --(Possessing the beauties of poetry) rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ rasī -sinī &c., rasavān -vatī -vat (t) kāvyarasavān &c., kavitā or kāvya in comp.; as, 'poetical genius,' kavitāśaktiḥ f.
     --(Expressed in poetry or measure) ślokabaddhaḥ -ddhā -ddhaṃ padyarūpaḥ -pā -paṃ ślokarūpaḥ &c., kāvyarūpaḥ -pā -paṃ. kavitārūpaḥ &c., kavitāmayaḥ -yī -yaṃ ślokamayaḥ &c., chandorūpaḥ &c., chandobaddhaḥ &c.

POETICALLY, adv. kavitāyogyaṃ kavitārūpeṇa padyarūpeṇa kavitāpūrvvaṃ chandonusāreṇa kāvyarasapūrvvaṃ sarasaṃ.

POETICS, s. kāvyaśāstraṃ kavitāśāstraṃ rasaśāstraṃ padyaśāstraṃ,

[Page 603b]

To POETIZE, v. n. kāvyaṃ rac (c. 10. racayati -yituṃ), kāvyaracanāṃ kṛ kavitāṃ kṛ.

POET-LAUREATE, s. vandī m. (n) vandāruḥ m., rājastutipāṭhakaḥ.

POETRY, s. (Metrical composition, verse) kavitā -tvaṃ kāvyaṃ kavanaṃ padyaṃ.
     --(Art or practice of composing in verse) kavitā -tva kāvyaracanā ślokaracanā kāvyavidyā kāvyaracanavidyā kavikarmma n. (n) kavitāvidyā rasavidyā rasajñatā.
     --(Poetical works) kāvyaśāstraṃ padyaśāstraṃ sāhityaṃ.

POIGNANCY, s. tīkṣṇatā tīvratā tigmatā ugratā -tvaṃ kaṭutā mārmmikatvaṃ.

POIGNANT, a. tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ tigmaḥ -gmā -gmaṃ ugraḥ -grā -graṃ kaṭuḥ -ṭuḥ -ṭu aruntudaḥ -dā -daṃ marmmaspṛk m. f. n. (śa) marmmabhedī -dinī -di (n) mārmmikaḥ -kī -kaṃ.

POINT, s. (Sharp end) agraṃ śikhā śikharaṃ aṇiḥ m., āṇiḥ m., aṃśuḥ m., agrāṃśuḥ m., mukhaṃ kaṇṭakaḥ śalākā; 'of a needle.' sūcyagraṃ kaṇṭakaḥ; 'of the foot,' pādāgraṃ prapadaṃ.
     --(Of a blade, &c.) dhārā -raṃ koṭiḥ f., aśriḥ f., pāliḥ -lī f. -likā aṇiḥ m., śikharaṃ agraṃ; 'a sharp point,' tīkṣṇāgraṃ.
     --(Of land, head-land) bhūmināsikā udagrabhūmiḥ f., udagrasthalaṃ bhaśalākā.
     --(Sting, wit of an epigram, &c.) daṃśaḥ upadaṃśaḥ marmma n. (n) rasaḥ rahasyaṃ.
     --(Of space or time) aṇuḥ m., paramāṇuḥ m., sandhiḥ m.
     --(Of the compass) dik f. (ś) diśā kakubh f., kāṣṭhā āśā harit f., digvibhāgaḥ; 'intermediate point,' vidik f., pradik f., apadiśaṃ.
     --(Dot) vinduḥ m., śūnyaṃ vipruṭ f. (ṣ) aṅkaḥ cihnaṃ.
     --(Mark in punctuation) cihnaṃ viśrāmacihnaṃ virāmacihnaṃ.
     --(Particular subject, case under discussion) viṣayaḥ arthaḥ padaṃ sthalaṃ āspadaṃ prakaraṇaṃ prasaṅgaḥ prastāvaḥ; 'being to the point,' prāsaṅgikaḥ -kī -kaṃ prāstāvikaḥ &c.; 'on this point at least,' atra tāvat.
     --(Aim, object) lakṣaṃ lakṣyaṃ arthaḥ āśayaḥ uddeśaḥ abhiprāyaḥ.
     --(Characteristic mark, as of a horse, &c.) lakṣaṇaṃ viśeṣaṇaṃ guṇaḥ
     --(Degree, pitch) paryyantaṃ antaḥ -nta parimāṇaṃ padaṃ āspadaṃ paryyāyaḥ kramaḥ; 'highest point,' uttamapadaṃ paramapadaṃ paramāspadaṃ; 'to such a point,' etāvatparyyantaṃ etāvat; 'to what point?' kimyaryyantaṃ kiyatparyyantaṃ; 'to that point,' tadantaṃ tatparyyantaṃ.
     --(Critical moment) sandhiḥ m., kālasandhiḥ m., samayaḥ; 'on the point of, at the point of,' udyataḥ -tā -taṃ udyuktaḥ -ktā -ktaṃ unmukhaḥ -khā -khaṃ, or expressed by the desiderative or other forms of adjective. thus, 'on the point of dying, at the point of death, maraṇonmukhaḥ -khā -khaṃ mumūrṣuḥ -rṣuḥ -rṣu āsannamṛtyuḥ -tyuḥ -tyu āsannamaraṇaḥ -ṇā -ṇaṃ mṛtaprāyaḥ -yā -yaṃ mṛtakalpaḥ -lpā -lpaṃ antyāvasthaḥ -sthā -sthaṃ; 'on the point of going,' gamanodyataḥ -tā -taṃ gantumudyataḥ &c., gamanonmukhaḥ &c., jigamiṣuḥ -ṣuḥ -ṣu gantukāmaḥ -mā -maṃ; 'on the point of bringing forth,' prasavonmukhī āsannaprasavā āsannaprasavakālā; 'he is on the point of rising,' utthātumudyato'sti utthātum icchati.
     --(Point of view) dṛṣṭiḥ f.
     --(Punctilio, nicety sūkṣmatā saukṣnyaṃ.

To POINT, v. a. (Sharpen to a point) tīkṣṇāgrīkṛ tīkṣṇīkṛ tīkṣṇadhārīkṛ śitāgrīkṛ niśo (c. 4. -śyati -śātuṃ), tij (c. 10. tejayati -yituṃ), sāgrīkṛ.
     --(Direct towards, aim at) lakṣīkṛ uddiś samuddiś nirdiś abhisandhā lakṣ; 'pointing to,' uddiśya.
     --(Punctuate) viśrāmacihnāni or virāmacihnāni aṅk (c. 10. aṅkayati -yituṃ) or kṛ.
     --(Point out, show by the finger, &c.) pradiś (c. 6 -diśati -deṣṭuṃ), nirdiś uddiś vinirdiś vandiś ādiś aṅglyā nirdiś or pradiś or dṛś (c. 10 darśayati -yituṃ) or pradṛś or sūc (c. 10. sūcayati -yituṃ) or saṃsūc; 'point out the way,' mārgam ādeśaya.

To POINT, v. n. (With the finger) aṅgulinirdeśaṃ kṛ aṅgulyā nirdiś or pradiś. See the last.
     --(Have direction or aim) uddiś uddeśakaḥ -kā -kaṃ bhū uddeś kṛ lakṣīkṛ or expressed by diśya or mukha or agra in comp.; as, 'to point towards the south,' dakṣiṇadiśyaḥ -śyā -śyaṃ bhū dakṣiṇamukhaḥ &c. bhū dakṣiṇāgraḥ &c. bhū.

POINT-BLANK, a. or adv. samasūtraḥ -trā -traṃ ekasūtraḥ &c., samarekhaḥ -khā -khaṃ kṣitijaikasūtraḥ &c., samasūtreṇa ekasūtreṇa.

POINTED, p. p. or a. (Have a sharp end) tīkṣṇāgraḥ -grā -graṃ śitāgraḥ &c., sāgraḥ &c., tīkṣṇaśikhaḥ -khā -khaṃ śātaśikhaḥ &c., aṃśumān -matī -mat (t) tīkṣṇāṃśumān &c., śikhāvalaḥ -lā -laṃ śikhādharaḥ -rā -raṃ śitaḥ -tā -taṃ niśitaḥ &c., śaikhyaḥ -khyā -khyaṃ.
     --(Epigrammatical, keen, witty) rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ rasavān &c., mārmmikaḥ -kī -kaṃ marmmaspṛk m. f. n. (ś) aruntudaḥ -dā -daṃ daṃśakaḥ -kā -kaṃ; 'pointed words,' vāgasiḥ f.
     --(Pointed out) nirdiṣṭaḥ -ṣṭā -ṣṭaṃ uddiṣṭaḥ &c., pradiṣṭaḥ &c., sūcitaḥ -tā -taṃ aṅguli nirdiṣṭaḥ &c.

POINTEDLY, adv. amukamuddiśya uddiśya uddeśapūrvvaṃ samarmmabhedaṃ.

POINTEDNESS, s. rasikatā -tvaṃ sarasatā daṃśakatā -tvaṃ mārmmikatvaṃ.

POINTER, s. nirdeśakaḥ deśakaḥ pradeśakaḥ nirdeṣṭā m. (ṣṭṛ) nideṣṭā m., nirdeśī m. (n) pradeśī m., deśī m., darśakaḥ pradarśakaḥ sūcakaḥ.
     --(Dog) vanapakṣinirdeśako mṛgayākukkuraḥ vanyapakṣinirdeśane śikṣito mṛgayāśvā m. (n).

POINTING, s. nirdeśaḥ -śanaṃ aṅgulinirdeśaḥ nideśaḥ sūcanaṃ aṅgulipradarśanaṃ.

POINTLESS, a. (Having no point or edge) niragraḥ -grā -graṃ agrahīnaḥ -nā -naṃ dhārāhīnaḥ &c., atīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Destitute of wit) virasaḥ -sā -saṃ arasikaḥ -kā -kaṃ rasahīnaḥ &c., phalguḥ -lguḥ -lgu.

POISE, s. (Weight) bhāraḥ tulā tolaḥ.
     --(Balance, equilibrium) bhāratulyatā bhārasamatā bhārasāmyaṃ samataulyaṃ samatolaḥ tulyatā tulāsāmyaṃ.

To POISE, v. a. samabhārīkṛ tulyabhārīkṛ samatolīkṛ samīkṛ tulyīkṛ tul (c. 10. tulayati -yituṃ).

POISON, s. viṣaṃ garaṃ -raḥ garalaṃ garadaṃ bhūgaraṃ jīvanāghātaṃ jaṅgulaṃ jāṅgulaṃ halāhalaṃ -laḥ hālāhalaṃ hālahālaṃ hālahalaṃ halahalaṃ hāhalaṃ -laḥ kālakūṭaṃ -ṭaḥ kalākulaṃ kākolaṃ -laḥ saurāṣṭrikaṃ sorāṣṭrikaṃ dāradaḥ pradīpanaḥ brahmaputraḥ śauklikeyaḥ vatsanābhaḥ dhūlakaṃ nidaḥ kṣveḍaḥ; 'administering poison,' viṣaprayogaḥ viṣavidhānaṃ viṣadānaṃ; 'taking poison,' viṣabhakṣaṇaṃ; 'worthy of death by poison,' viṣyaḥ -ṣyā -ṣyaṃ; 'yielding poison,' viṣadaḥ -dā -daṃ; 'removing or curing poison,' viṣaghnaḥ -ghnī -ghnaṃ viṣanāśī -śinī -śi(n) viṣaghātī &c., vipaharaḥ -rī -raṃ viṣāpahaḥ -hā -haṃ garaghnaḥ &c.; 'art of curing poisons,' viṣavidyā viṣanāśanavidyā; 'curer of poisons,' vipavaidyaḥ viṣabhiṣak m. (j) jāṅgulikaḥ jāṅguliḥ m., gāruḍikaḥ; 'charm against poison,' gāruḍaḥ -ḍaṃ.

To POISON, v. a. (Infect with poison) viṣāktaṃ -ktāṃ kṛ viṣayuktaṃ -ktāṃ kṛ viṣeṇa duṣ (c. 10. dūṣayati -yituṃ), viṣadigdhaṃ -gdhāṃ kṛ.
     --(Administer poison, kill by it) viṣaṃ dā viṣaprayogaṃ kṛ viṣeṇa han or mṛ in caus., viṣadānema han.
     --(Poison one's self, take or eat poison) viṣaṃ bhuñ or bhakṣ or khāṭa viṣeṇa or viṣaprayogeṇa ātmānaṃ han.
     --(Corrupt, taint) duṣ panduṣ lip naś in caus.

POISONED, p. p. or a. (Infected with poison) viṣāktaḥ -ktā -ktaṃ viṣadigdhaḥ -gdhā -gdhaṃ viṣaliptaḥ -ptā -ptaṃ viṣadūṣitaḥ -tā -taṃ; 'a poisoned arrow,' digdhaḥ liptakaḥ.
     --(Killed by poison) viṣamāritaḥ -tā -taṃ viṣanāśitaḥ &c.

POISONER, s. viṣadaḥ viṣadāyī m. (n) garadaḥ garadāyī m., tīkṣṇarasadāyī.

POISONING, s. viṣaprayogaḥ viṣadānaṃ viṣavighānaṃ viṣeṇa māraṇaṃ.

POISONOUS, a. viṣāluḥ -luḥ -lu garalī -linī -li (n) viṣamayaḥ -yī -yaṃ saviṣaḥ -ṣā -ṣaṃ viṣadharaḥ -rā -raṃ viṣaguṇakaḥ -kā -kaṃ viṣadharmmakaḥ -kā -kaṃ viṣadaḥ -dā -daṃ sagaraḥ -rā -raṃ tīkṣṇaviṣaḥ -ṣā -ṣaṃ viṣapūrṇaḥ -rṇā -rṇaṃ viṣajuṣṭaḥ -ṣṭā -ṣṭaṃ dūṣakaḥ -kā -kaṃ viṣa in comp.; as, 'poisonous snake,' viṣabhujaṅgaḥ.

POISONOUSLY, adv. saviṣaṃ sagaraṃ sagaralaṃ sadūṣaṇaṃ dūṣakaprakāreṇa.

POISONOUSNESS, s. viṣālutā saviṣatvaṃ sagaratvaṃ viṣapūrṇatā dūṣakatvaṃ.

POITREL, s. urastrāṇaṃ vakṣastrāṇaṃ uraśchadaḥ vakṣastraṃ.

To POKE, v. a. (Thrush, push against, stick) taḍ (c. 10. tāḍayati -yituṃ), daṇḍādi prasārayitvā taḍ or āhan (c. 2. -hanti -ntuṃ) or abhyāhan or prahṛ (c. 1. -harati -harttuṃ), prasṛ (c. 10. -sārayati -yituṃ), praviś (c. 10. -veśayati -yituṃ), tāḍanaṃ kṛ āghātaṃ kṛ prahāraṃ kṛ.
     --(Search for, grope for, with a long instrument) daṇḍādi prasārayitvā parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or anviṣ (c. 4. -iṣyati -eṣituṃ).

To POKE, v. n. (Grope) tamaḥ praviśya parāmṛśa or parimṛś andhakāre daṇḍādi prasārayitvā anviṣ or nirūp.
     --(Dawdle, trifle) vilambena kiñcit kṛ vilamb. See To PEDDLE.

POKE, s. tāḍanaṃ āghātaḥ prahāraḥ abhighātaḥ āhatiḥ f., daṇḍaprasāraṇaṃ.

POKER, s. śalākā lohaśalākā aṅgāracālanaśalākā aṅgāracālakaḥ aṅgāracālakadaṇḍaḥ aṅgārotthāpakaḥ.

POLAR, a. dhruvasambandhī -ndhinī -ndhi (n) merusambandhī &c., dhruvaviṣayakaḥ -kā -kaṃ dhruvasthaḥ -sthā -sthaṃ kendrasthaḥ &c., dhruvanikaṭasthaḥ &c.; 'polat star,' ghruvaḥ auttānapādiḥ m., uttānapādajaḥ nakṣatranemiḥ m., dyutikaraḥ jyotīrathaḥ 'polar circle,' kadambabhramavṛttaṃ; 'polar distance,' dyujyācāpāṃśaḥ.

POLARITY, s. ghruvābhisaraṇaśīlatā ghruvābhigamataśīlatā ghruvābhijigamiṣā dhruvābhimukhaśīlatā dhruvābhimukhatā kendrābhimukhatā.

POLARY, a. ghruvābhisaraṇaśīlaḥ -lā -laṃ dhruvābhigamanaśīlaḥ &c., ghruvābhijigamiṣuḥ -ṣuḥ -ṣu ghruvābhigāmī -ninī -mi (n) ghruvābhisārī &c., ghruvābhimukhaśīlaḥ &c.

POLE, s. (Long piece of wood) daṇḍaḥ -ṇḍaṃ yāṣaḥ m. f., dīrghakāṣṭaṃ. kāṣṭhaṃ; 'for carrying burdens,' bhārayaṣṭiḥ m. f., vihaṅgikā; 'raised on a pole,' uddaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Of a carriage) dhūḥ f. (dhur) dhurā dhūrvī. kūvaraḥ yugandharaḥ yānamukhaṃ.
     --(Of a plough) īṣā īśā haladaṇḍaḥ lāṅgaladaṇḍaḥ.
     --(The measure) daṇḍaḥ.
     --(In astronomy) ghruvaḥ meruḥ m., kendraṃ; 'north pole,' uttaraghruvaḥ ghruvaḥ meruḥ m., uttarāgraṃ; 'south pole,' dakṣiṇaghruvaḥ kumeruḥ m., dakṣiṇāgraṃ; 'elevation of the pole,' dhruvonnatiḥ f.; 'pole of the ecliptic,' kadambaḥ.

POLE-AXE, s. paraśuḥ m., kuṭhāraḥ dīrghayaṣṭilagnaparaśuḥ m., dīrghaṭaṅkaḥ.

POLE-CAT, s. pūtiśārijā lomaśamārjāraḥ gandhamārjāraḥ gandhātuḥ m., pūtikā jāhakaḥ mṛgacaiṭakaḥ kastūrīmṛgaḥ gātrasaṅkocī m. (n) khaṭṭāśaḥ -śī.

POLEMIC, POLEMICAL, a. vivādī -dinī -di (n) vivādātmakaḥ -kā -kaṃ vādānuvādātmakaḥ -kā -kaṃ vādāmuvādārthakaḥ -kā -kaṃ vādānuvādī &c., vādaprativādī &c., visaṃvādī &c., vipratipattikaḥ -kā -kaṃ.

POLEMIC-POLEMICAL, s. vādānuvādaśīlaḥ vādānuvādapriyaḥ vādānuvādakuśalaḥ vivādapriyaḥ vivādakuśalaḥ vādarataḥ vādānuvādakārī m. (n) vādavivādakarttā m. (rttṛ).

POLEMICS, s. dharmmaviṣayo vādānuvādaḥ or vivādaḥ or visaṃvādaḥ.

POLE-STAR, s. (Fabled as the son of Uttanapāda, and grandson of the first Manu) dhruvaḥ auttānapādiḥ m., uttānapādajaḥ. See POLAR, a.

POLICE, s. (Government of a city or town) nagaravyavasthā nagaravyavasthitiḥ f., nagarānuśāsanaṃ nagarakāryyānuśāsanaṃ.
     --(Internal regulation of a kingdom) rāṣṭrānuśāsanaṃ deśānuśāsanaṃ deśakāryyānuśāsanaṃ rāṣṭravyavasthā deśavyavasthā rāṣṭravyavasthitiḥ f.
     --(Body of policeofficers) nagararakṣiṇaḥ m. pl., nagararakṣakāḥ m. pl., nagararakṣipuruṣāḥ m. pl., nagarapālāḥ m. pl., nagarapālakāḥ m. pl., nagararakṣigaṇaḥ nagarapālagaṇaḥ nagarapālavargaḥ; 'rural police,' grāmarakṣiṇaḥ m. pl., grāmarakṣakāḥ m. pl. grāmapālāḥ; 'highway police,' mārgapālāḥ -lakāḥ mārgarakṣakāḥ m. pl.

POLICE-MAGISTRATE, s. daṇḍanāyakaḥ daṇḍapraṇetā m. (tṛ) daṇḍādhikārī m. (n).

POLICE-MAN, POLICE-OFFICER, s. nagararakṣī m. (n) nagararakṣakaḥ nagararakṣipuruṣaḥ nagarapālaḥ -lakaḥ ārakṣakaḥ rājapuruṣaḥ.

POLICY, s. (Art or manner of governing or managing public affairs) nītiḥ f., nītividyā nayaḥ nayanaṃ nayaprayogaḥ rājanītiḥ f., rājanayaḥ rājyaśāsanarītiḥ f., rājyanayanaṃ rājyanayanarītiḥ f., rājyanirvāharītiḥ f., rājyavyavahāramārgaḥ rājyānuśāsanamārgaḥ; 'good policy,' sunītiḥ f., sunayaḥ; 'bad policy,' durṇītiḥ f., durṇītaṃ durṇayaḥ durnītiḥ &c.
     --(Prudence or skill in the management of public affairs) nītikauśalyaṃ nītikuśalatā nīticāturyyaṃ rājyanayanayuktiḥ f., rājyakaraṇayuktiḥ f., rājyaśāsanayuktiḥ f., rājyacāturyyaṃ rājyakauśalyaṃ nītijñatā.
     --(In the management of affairs generally, prudence) vyavahārayuktiḥ f., vyavahāracāturyyaṃ vyavahāradakṣatā vyavahārakauśalyaṃ karmmanirvāhayuktiḥ f.; 'good policy,' suyuktiḥ f.; 'prudential policy,' samīkṣpakāritvaṃ suvimṛśyakāritvaṃ samīkṣāpuraḥsaraṃ upāyaprayogaḥ.

To POLISH, v. a. (Make smooth and glossy) tij (c. 10. tejayati -yituṃ), pariṣkṛ niṣṭap (c. 10. niṣṭāpayati -yituṃ, rt. tap), kāntiṃ dā snigdhīkṛ ślakṣṇīkṛ mṛj (c. 2. mārṣṭi -rṣṭuṃ), pramṛj.
     --(Refine, make polite) pariṣkṛ saṃskṛ śiṣṭīkṛ sabhyaṃ -bhyāṃ kṛ sabhyatāṃ or śiṣṭatāṃ jan (c. 10. janayati -yituṃ) or .

POLISH, s. (Glossiness) kāntiḥ f., śobhā snigdhatā snaigdhyaṃ ślakṣṇatā.
     --(Finish) pariṣkāraḥ pariṣkṛtiḥ f., saṃskāraḥ saṃskṛtiḥ f.
     --(Refinement) śiṣṭatā pariṣkāraḥ sabhyatā sabhācāturyyaṃ sujanatā saujanyaṃ śiṣṭācārasampannatā sabhyācārasampannatā.

POLISHED, p. p. (Made glossy) pariṣkṛtaḥ -tā -taṃ tejitaḥ -tā taṃ niṣṭaptaḥ -ptā -ptaṃ snigdhīkṛtaḥ &c., ślakṣṇīkṛtaḥ &c., mṛṣṭaḥ -ṣṭā -ṣṭaṃ pramṛṣṭaḥ &c., nirdhautaḥ -tā -taṃ niśātaḥ -tā -taṃ ujjvalitaḥ -tā -taṃ
     --(Refined) pariṣkṛtaḥ -tā -taṃ saṃskṛtaḥ &c., śiṣṭaḥ -ṣṭā -ṣṭaṃ. sabhyaḥ -bhyā -bhyaṃ śiṣṭācārasampannaḥ -nnā -nnaṃ sabhyācārasampannaḥ &c., agrāmyaḥ -myā -myaṃ.

POLISHER, s. pariṣkarttā m. (rttṛ) pariṣkārakaḥ tejakaḥ kāntidaḥ kāntidāyakaḥ nirṇejakaḥ mārjakaḥ sammārjakaḥ.

POLISHING, s. pariṣkāraḥ pariṣkṛtiḥ f., saṃskāraḥ tejanaṃ ślakṣṇīkaraṇaṃ.

POLITE, a. (Refined in manners) śiṣṭaḥ -ṣṭā -ṣṭaṃ sabhyaḥ -bhyā -bhyaṃ śiṣṭācārī -riṇī -ri (n) sabhyācārī &c., sabhyaśīlaḥ -lā -laṃ śiṣṭācārasampannaḥ -nnā -nnaṃ sabhyācārasampannaḥ &c., sujanaḥ -nā -naṃ vinītaḥ -tā -taṃ vinayavān -vatī -vat (t) savinayaḥ -yā -yaṃ agrāmyaḥ -myā -myaṃ.
     --(Courteous, obliging) suśālaḥ -lā -laṃ ādaraśīlaḥ &c., vandāruḥ -ruḥ -ru dakṣiṇaḥ -ṇā -ṇaṃ anunayī &c., sānunayaḥ -yā ya anurodhī &c., anukūlaḥ -lā -laṃ priyaṃvadaḥ -dā -daṃ abhivādakaḥ -kā -kaṃ śaknuḥ -knuḥ -knu satkārī &c.

POLITELY, adv. sabhyavat śiṣṭavat vinītavat savinayaṃ sānunayaṃ suśīlavat sadākṣiṇyaṃ sabhyācārānusāreṇa śiṣṭācārānusārāt.

POLITENESS, s. (Refinement of manners) śiṣṭatā sabhyatā sabhyaśīlatā śiṣṭācāritvaṃ sabhyācāritvaṃ vinītatā -tvaṃ vinayaḥ sujanatā saujanyaṃ agrāmyatā.
     --(Courteousness) suśīlatā ādaraśīlatā dākṣiṇyaṃ anunayaḥ ānandanaṃ anurodhaḥ anukūlatā.
     --(Polite behaviour) śiṣṭācāraḥ śiṣṭācaraṇaṃ sabhyācāraḥ sabhyācaraṇaṃ.

POLITIC, a. (Skilful in managing public affairs) nītikuśalaḥ -lā -laṃ nītijñaḥ -jñā -jñaṃ nītividyājñaḥ -jñā -jñaṃ nītiviśāradaḥ -dā -daṃ nītidakṣaḥ -kṣā -kṣaṃ nītimān matī -mat (t) nītivid m. f. n., nayavid nīticaturaḥ -rā -raṃ.
     --(Skilful in the management of affairs generally) vyavahārakuśalaḥ -lā -laṃ vyavahāradakṣaḥ -kṣā -kṣaṃ karmmanirvāhakuśalaḥ -lā -laṃ kuśalaḥ -lā -laṃ vicakṣaṇaḥ -ṇā -ṇaṃ nipuṇaḥ -ṇā -ṇaṃ.
     --(Wise, well devised, adapted to its end) sunītaḥ -tā -taṃ suyuktaḥ -ktā -ktaṃ suprayuktaḥ &c., sughaṭitaḥ &c., sampaṅnītaḥ &c., yauktikaḥ -kī -kaṃ susamīkṣya or suvimṛśya or susamīkṣāpūrvvaṃ kṛtaḥ -tā -taṃ arthasampādakaḥ -kā -kaṃ arthasādhakaḥ -kā -kaṃ kāryyasādhakaḥ &c., arthakaraḥ -rā -rī -raṃ hitaḥ -tā -taṃ.

POLITICAL, a. nītisambandhī -ndhinī &c., nītividyāsambandhī &c., rājanītisambandhī &c., rājyanayanasambandhī &c., rājyavyavahārasambandhī &c., nītiviṣayakaḥ -kā -kaṃ rājanītiviṣayaḥ -yā -yaṃ rājakīyaḥ -yā -yaṃ nīti or deśa or rāṣṭra or rājya in comp.; as, 'political lore,' nītividyā nītiśāstraṃ; 'political rights,' deśādhikāraḥ paurajanādhikāraḥ.

POLITICAL ECONOMY, s. nītividyā deśapoṣaṇapidyā deśapālanavidyā rāṣṭrapālanavidyā rāṣṭrapoṣaṇavidyā rājyavyavasthāvidyā rājyanirvāhavidyā rājyakarmmanayaḥ -yanaṃ.

POLITICALLY, adv. nītimapekṣya nītividyāmapekṣya rājyavyavasthāmapekṣya.

POLITICIAN, s. nītijñaḥ nītikuśalaḥ nītivid m., nītivedī m. (n) nītiviśāradaḥ nītividyājñaḥ rājanītikuśalaḥ rājanītiviśāradaḥ nayaviśāradaḥ.

POLITICS, s. (Science of government) nītiḥ f., nītividyā nayaḥ rājanītiḥ f., rājanītividyā nītiśāstraṃ rājanītiśāstraṃ rājyanayanavidyā rājyaśāsanavidyā.
     --(Political or public affairs) rājyaviṣayāḥ n. pl., rājyakarmmāṇi n. pl., rājyakāryyāṇi n. pl., deśavyavahāraḥ rāṣṭravyavahāraḥ.

POLITY, s. (System of government) rājyanītiḥ f., rājyarītiḥ f., rājyanītirūpaṃ rājyavyavasthā rājyasthitiḥ f., rājyaniyamaḥ rājyavidhiḥ m., rājyapravṛttiḥ f., rājyakaraṇaniyamaḥ nītiḥ f., daṇḍanītiḥ f.

POLL, s. (Head) muṇḍaḥ -ṇḍaṃ -ṇḍakaṃ śiras n., śīrṣaṃ mastakaḥ -kaṃ.
     --(Entry of the names of electors) nāmābhilekhanaṃ nāmalikhana nāmalekhanaṃ nāmāropaṇaṃ nāmasamāropaṇaṃ.
     --(List of names) nāmāvaliḥ -lī f., nāmaparisaṃkhyā.

To POLL, v. a. (Cut off the hair) keśān chid or or āvap.
     --(Enter names of electors, &c., in a list) nāmāvalipatre or nāmaparisaṃkhyāpatre nāmāni samāruh in caus. or āruh or abhilikh or likh,

[Page 606a]

POLLARD, s. chinnāgravṛkṣaḥ chinnāgradrumaḥ lūnāgravṛkṣaḥ lūnāgrataraḥ m.

POLLED, p. p. (Lopped) chinnaḥ -nnā -nnaṃ lūnaḥ -nā -naṃ.
     --(Registered as the names of voters) nāmāvalipatrāropitaḥ -tā -taṃ abhilikhitaḥ -tā -taṃ.

POLLEN, s. (Of a flower) parāgaḥ rajas n., puṣparajas n., puṣpareṇuḥ m., pāṃśuḥ m.; 'laden with pollen,' parāgavān -vatī -vat (t) parāgī -giṇī -gi (n).

To POLLUTE, v. a. duṣ (c. 10. dūṣayati -yituṃ), sanduṣ pratiduṣ malinīkṛ malina (nom. malinayati -yituṃ), kaluṣīkṛ kaluṣa (nom. kaluṣayati -yituṃ), lip (c. 6. limpati leptuṃ), anulip dih (c. 2. degdhi -gdhuṃ), malena duṣ or lip or añj (c. 7. anakti aṃktuṃ), kalaṅka (nom. kalaṅkayati -yituṃ), samalīkṛ amedhyena lip amedhyīkṛ malīmasīkṛ apavitrīkṛ.
     --(Taint with guilt) duṣ bhraṃś (c. 10. bhraṃśayati -yituṃ), bhraṣṭīkṛ bhraṣṭaṃ -ṣṭāṃ kṛ.
     --(A virgin) kanyāṃ duṣ or dhṛṣ (c. 10. dharṣayati -yituṃ).

POLLUTED, p. p. dūṣitaḥ -tā -taṃ duṣṭaḥ -ṣṭā -ṣṭaṃ maladṛpitaḥ &c., malinitaḥ -tā -taṃ malaliptaḥ -ptā -ptaṃ liptaḥ &c., amedhyaliptaḥ &c., amedhyāktaḥ -ktā -ktaṃ kaluṣitaḥ -tā -taṃ kaluṣīkṛtaḥ &c., malīmasaḥ -sā -saṃ samalaḥ -lā -laṃ malavān -vatī -vat (t) kalaṅkitaḥ -tā -taṃ
     --(As a virgin) dūṣitā bhraṣṭā dharṣitā.

POLLUTER, s. dūṣakaḥ dūṣaṇaḥ kaluṣakārī m. (n) malāvahaḥ aśaucakṛt.

POLLUTION, s. (The act) dūṣaṇaṃ maladūṣaṇaṃ malalepanaṃ malinīkaraṇaṃ kaluṣīkaraṇaṃ amedhyadūṣaṇaṃ amedhyalepaḥ apavitrīkaraṇaṃ.
     --(The state) malinatvaṃ mālinyaṃ samalatā -tvaṃ amedhyatā -tvaṃ maladūṣitatvaṃ amedhyaliptatā amedhyāktatvaṃ aśucitvaṃ aśaucaṃ -catvaṃ apavitratā -tvaṃ duṣṭatā -tvaṃ.
     --(Nocturnal) svapnadoṣaḥ svapnāvasthā svapnamadhye śukrapātaḥ.

POLTROON, s. kāpuruṣaḥ kupuruṣaḥ klīvaḥ kātaraḥ hatakaḥ kṛpaṇaḥ bhīrujanaḥ nirvīryyaḥ dhairyyahīnaḥ śauryyahīnaḥ adhīraḥ.

POLTROONERY, s. klīvatā kāpuruṣatvaṃ apauruṣaṃ kātaratā bhīrutā.

POLYANDROUS, POLYANDRIST, s. bahubharttṛkā bahupatikā anekabharttṛkā.

POLYANDRY, s. bahubharttṛtvaṃ bahubharttṛdhāraṇaṃ anekapatidhāraṇaṃ.

POLYCHORD, a. bahutantrī -ntriṇī -ntri(n) bahutantuḥ -ntuḥ -ntu anekatantrī &c.

POLYGAMIST, s. (Practiser of polygamy) bahubhāryyaḥ anekabhāryyaḥ bahupatnīkaḥ dārī m. (n) anekastrīkaḥ.
     --(Defender of it) bahupatnīvādī m. (n).

POLYGAMY, s. bahupatnītvaṃ bahubhāryyatvaṃ -tā -anekabhāryyatā sāpatnyaṃ.

POLYGENOUS, a. bahuvidhaḥ -dhā -dhaṃ anekavidhaḥ &c., bahuprakāraḥ -rā -raṃ.

POLYGLOT, a. bahubhāṣaḥ -ṣā -ṣaṃ anekabhāṣaḥ -ṣā -ṣa.

POLYGLOT, s. bahubhāṣagranthaḥ anekabhāṣagranthaḥ bahubhāṣapustakaṃ.

POLYGON, s. bahukoṇaḥ -ṇa bahubhujaḥ bahvasraṃ -srī anekāsraṃ -srī bahukoṇākṛtiḥ f., bahvasrākṛtiḥ f., bahukoṇā mūrttiḥ.

POLYGONAL, POLYGONOUS, a. bahukoṇaḥ -ṇā -ṇaṃ bahubhujaḥ -jā -jaṃ bahvasraḥ -srā -sraṃ anekāsraḥ -srā -sraṃ.

POLYMATHY, s. bahuvidyājñānaṃ anekavidyājñānaṃ bahuśāstrajñānaṃ.

POLYPETALOUS, a. bahudalaḥ -lā -laṃ anekadalaḥ &c., bahudalī -linī &c.

POLYPHAGOUS, a. bahubhakṣaḥ -kṣā -kṣaṃ bahukhādakaḥ -kā -kaṃ bahvāśī -śinī &c.

POLYPHONOUS, a. bahusvaraḥ -rā -raṃ bahusvanaḥ -nā -naṃ bahudhvaniḥ -niḥ -ni.

POLYPUS, s. bahupādaḥ bahupād m., anekapād bahumūlaḥ anekamūlaḥ,

POLYSPERMOUS, a. bahuvījaḥ -jā -jaṃ pracuravījaḥ &c., anekavījaḥ &c.

POLYSYLLABIC, a. bahvakṣaraḥ -rā -raṃ anekākṣaraḥ &c., bahvakṣarī -riṇī -ri(n).

POLYSYLLABIC, s. bahvakṣaraṃ bahvakṣaraśabdaḥ anekākṣaraśabdaḥ.

POLYTHEISM, s. bahudevamataṃ bahudevavādaḥ anekadevamataṃ anekavādaḥ.

[Page 606b]

POLYTHEIST, s. bahudevamatāvalambī m. (n) anekadevavādī m., anekavādī m.

POMANDER, s. bhāvitaṃ vāsitaṃ vāsitacūrṇaṃ sugandhicūrṇaṃ.

POMATUM, POMADE, s. vilepanaṃ sugandhilepaḥ gātrānulepanī yakṣakardamaḥ.

POMEGRANATE, s. (The tree) dāḍimaḥ -mī dāḍimbaḥ dālimaḥ ḍālimaḥ karakaḥ raktavījaḥ śukavallabhaḥ phalaśāḍavaḥ maṇivījaḥ madhuvījaḥ satphalaḥ kucaphalaḥ sunīlaḥ piṇḍīraḥ nīrasaḥ.
     --(Its fruit) dāḍimaṃ dālimaṃ dāḍimaphalaṃ.

POMMEL, s. (Knob) piṇḍaḥ gaṇḍaḥ gulmaḥ ābhogaḥ.
     --(Of a saddle) paryyāṇapiṇḍaḥ paryyāṇavahiḥsthapiṇḍaḥ paryyāṇagulmaḥ.

To POMMEL, v. a. taḍ (c. 10. tāḍayati -yituṃ), vetrāghātaṃ kṛ daṇḍāghātaṃ kṛ.

POMP, s. (Procession) yātrā yātrāprasaṅgaḥ.
     --(Show) āḍambaraṃ aiśvaryyaṃ śobhā pratāpaḥ atipratāpaḥ atiśobhā dambhārthaṃ śobhā or tejas n., camatkāraḥ kautukaṃ. See PARADE, PAGEANTRY.

POMPOUS, a. (Displaying pomp, showy) mahāpratāpaḥ -pā -paṃ atipratāpī -pinī -pi (n) atiśobhanaḥ -nā -naṃ āḍambarī &c., kautukī &c.
     --(Ostentatious) dāmbhikaḥ -kī -kaṃ dambhī &c., dambhārthakaḥ -kā -kaṃ sāṭopaḥ -pā -paṃ atigarvvitaḥ -tā -taṃ darpādhmātaḥ &c., garvvitaḥ &c., garvvitavākyaḥ -kyā -kyaṃ vikatthanaḥ -nā -naṃ.

POMPOUSLY, adv. (Magnificently) atipratāpena atiśobhāpūrvvaṃ sāḍambaraṃ.
     --(Ostentatiously) dambhārthaṃ sadambhaṃ dambhapūrvvaṃ sagarvvaṃ garvvitaprakāreṇa lokadarśanārthaṃ vikatthanapūrvvaṃ sāṭopaṃ.

POMPOUSNESS, s. (Magnificence) aiśvaryyaṃ sapratāpatvaṃ. See POMP.
     --(Ostentatiousness) dambhaḥ dāmbhikatvaṃ sāṭopatvaṃ garvvitatvaṃ vikatthā darpādhmātatā.

POND, s. taḍāgaḥ jalāśayaḥ jalādhāraḥ saras n., hradaḥ khātaṃ sarovaraḥ -raṃ krīḍāsarovaraḥ vāpī -piḥ f., kāsāraḥ puṣkariṇī sarasī padmākaraḥ mīnagodhikā; 'a natural pond,' akhārta devakhātakaṃ; 'an obiong pond,' dīrghikā.

To PONDER, v. a. and n. manasā vicar (c. 10. -cārayati -yitu) or vigaṇa (c. 10. -gaṇayati -yituṃ), cint (c. 10. cintayati -yituṃ), vicint sañcint dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai abhidhyai sandhyai bhū (c. 10. bhāvayati -yituṃ), vibhū sambhū vimṛś (c. 6. mṛśati -mraṣṭuṃ), parimṛś vitark (c. 10. -tarkayati -yituṃ), anutark.

PONDERABLE, a. (That may be weighed) tulāyogyaḥ -gyā -gyaṃ tulanīyaḥ -yā -yaṃ.
     --(To be pondered) cintyaḥ -ntyā -ntyaṃ cintanīyaḥ -yā -yaṃ.

PONDERATION, s. (Act of weighing) tulādhāraṇaṃ.
     --(Act of pondering) suvicāraṇaṃ -ṇā sucintanaṃ vigaṇanaṃ -nā sambhāvanā.

PONDERED, p. p. cintitaḥ -tā -taṃ suvicāritaḥ &c. vigaṇitaḥ &c., sucintitaḥ &c.

PONDEROSITY, s. bhāritvaṃ sabhāratvaṃ atibhāritvaṃ gurutā atigurutā -tvaṃ garimā m. (n) bhāravattvaṃ.

PONDEROUS, a. bhārī -riṇī -ri (n) atibhārī &c., sabhāraḥ -rā -raṃ bhāravān -vatī -vat (t). guruḥ -rvī -ru atiguruḥ &c.

PONDEROUSLY, adv. atabhāreṇa subhāreṇa sabhāraṃ sagauravaṃ atiguru.

PONIARD, a. kaṭṭāraḥ kṛpāṇī śaṅkuḥ m., churikā asiputrikā karttarī.

To PONIARD, v. a. kaṭṭāreṇa vyadh (c. 4. vidhyati vyaddhuṃ), chur (c. 6. churati -rituṃ).

PONTAGE, s. setukaraḥ setuśulkaḥ -lkaṃ setudeyaṃ.

PONTIFF, s. pradhānadharmmādhyakṣaḥ pradhānadharmmādhikārī m. (n) mukhyadharmmādhyakṣaḥ mahādharmmādhyakṣaḥ mahādharmmādhikārī m. (n) pradhānayājakaḥ mukhyapurohitaḥ mahāyājakaḥ.

PONTIFICAL, a. pradhānadharmmādhyakṣasambandhī -ndhinī &c., pradhānayāñakīyaḥ -yā -yaṃ.

[Page 607a]

PONTIFICATE, s. pradhānadharmmādhyakṣasya pada or ādhakāraḥ dharmmādhyakṣatā -tvaṃ.

PONTOON, s. setubandhane prayuktam tarāluḥ or tarāndhuḥ; 'bridge,' tarālubaddhasetuḥ.

PONY, s. kṣudraghoṭakaḥ kṣudrāśvaḥ kṣudraśarīrī ghoṭakaḥ or aśvaḥ.

POOL, s. taḍāgaḥ jalāśayaḥ jalādhāraḥ palvalaṃ kuṇḍaṃ saras n., hradaḥ kāsāraḥ puṣkariṇī nipānaṃ parivāpaḥ kūmaṃ.

POOP, s. nāvaḥ paścimabhāgaḥ or paścādbhāgaḥ naupṛṣṭhaṃ nokāpṛṣṭha.

POOR, a. (Destitute of money or property) daridraḥ -drā -draṃ nirdhanaḥ -nā -naṃ adhanaḥ -nā -naṃ dhanahīnaḥ &c., alpadhanaḥ &c., nirdhanakaḥ -kā -kaṃ kṣīṇadhanaḥ -nā -naṃ dhanaśūnyaḥ -nyā -nyaṃ dīnaḥ -nā -naṃ arthahīnaḥ &c., vittahīnaḥ &c., dravyahīnaḥ &c., dravyaśūnyaḥ &c., vibhavahīnaḥ &c., alpadravyaḥ -vyā -vyaṃ niḥsvaḥ -svā -svaṃ gatārthaḥ -rthā -rthaṃ durgataḥ -tā -taṃ anarthaḥ -rthā -rthaṃ nipkāñcanaḥ -nā -naṃ niḥkāñcanaḥ &c., akāñcanaḥ &c., niṣkiñcanaḥ &c., dāridryagrastaḥ -stā -staṃ daridritaḥ -tā -taṃ daridrāyakaḥ -kā -kaṃ daridritā -trī -tṛ (tṛ) kṛpaṇaḥ -ṇā -ṇaṃ adhanyaḥ -nyā -nyaṃ durāḍhyaḥ -ḍhyā -ḍhyaṃ kiṃvān -vatī -vat (t); 'to be poor,' daridrā (c. 2. daridrāti -drituṃ), daridrībhū.
     --(Paltry, mean, inferior) tucchaḥ -cchā -cchaṃ kṛpaṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ garhitaḥ &c., nirguṇaḥ -ṇā -ṇa viguṇaḥ &c., kṣullakaḥ -kā -kaṃ adhamaḥ -mā -maṃ jaghanyaḥ -nyā -nyaṃ khalaḥ -lā -laṃ tṛṇaprāyaḥ -yā -yaṃ anuttamaḥ -mā -maṃ, or expressed by dur ku kalpa pāśa deśīya in comp.; as 'a poor poet,' kukaviḥ m., kavikalpaḥ &c.; 'a poor grammarian,' kuvaiyākaraṇaḥ vaiyākaraṇapāśaḥ; 'poor fare,' kadannaṃ.
     --(Wretched, pitiable) dīnaḥ -nā -naṃ kṛpaṇaḥ -ṇā -ṇaṃ durbalaḥ -lā -laṃ anukamppaḥ -mppā -mppaṃ duḥkhī -khinī &c., duḥkhānvitaḥ &c., varākaḥ -kī -kaṃ; 'poor wretch,' tapasvī m. (n) kṛpaṇajanaḥ.
     --(As soil) rukṣaḥ -kṣā -kṣaṃ īriṇaḥ -ṇā -ṇaṃ.
     --(Word of endearment) priyaḥ -yā dayitaḥ -tā vatsaḥ -tsā.

POOR-HOUSE POOR-ASYLUM, s. dharmmaśālā daridraśālā daridrālayaḥ -yaṃ daridrāśrayaḥ daridragṛhaṃ.

POORLY, a. (Somewhat indisposed) asvasthaḥ -sthā -sthaṃ īpadasvasthaḥ &c., īṣadrogī -giṇī -gi (n) asusthaḥ -sthā -sthaṃ īṣadrogārttaḥ -rttā -rttaṃ.

POORLY, adv. (Without wealth, in indigence) dāridryeṇa sadāridryaṃ daridravat nirdhanavat kṛpaṇaṃ dīnaṃ sadainyaṃ dhanena vinā.
     --(With little success) asiddhipūrvvaṃ asiddhā siddhiṃ vinā phalaṃ vinā niṣphalaṃ.

POORNESS, s. (Want of money or property) daridratā dāridryaṃ dāridraṃ nirdhanatā -tvaṃ adhanatā dhanahīnatā dhanaśūnyatā dīnatā vainya arthahīnatā vittahīnatā. See POVERTY.
     --(Meanness, paltriness) tucchatā kṛpaṇatā kārpaṇyaṃ nirguṇatā khalatā.
     --(Barrenness, unproductiveness) rukṣatā śuṣkatā -tvaṃ niṣphalatā viphalatā -tvaṃ aphaladatvaṃ aphalotpādakatā.

POOR-SPIRITED, a. kṛpaṇabuddhiḥ -ddhiḥ -ddhi dīnabuddhiḥ &c., dīnamanaskaḥ -skā -skaṃ.

POP, s. (Sharp, sudden sound) sphutkāraḥ sphut indecl., ākasmikaśabdaḥ paṭśabdaḥ kvaṇitaṃ ākasmikadvaniḥ m., akasmātkvaṇitaṃ.

To POP, v. n. (Enter suddenly) akasmāt praviś (c. 6. -viśati -veṣṭuṃ) or niviś ākasmikadhvanipūrvvaṃ praviś ākasmikapraveśaṃ kṛ.
     --(Pop out) akasmāt or ākasmikadhvanipūrvvaṃ nirgam (c. 1. -gacchati -gantuṃ) or nirgataḥ -tā -taṃ bhū; 'in and out,' gamanāgamanaṃ kṛ.
     --(Make a sudden sound) sphut śabdaṃ kṛ ākasmikadhvaniṃ kṛ akasmāt kvaṇ (c. 1. kvaṇati -ṇituṃ) or dhvan paṭ śabd kṛ.

To POP, v. a. (Cause to enter suddenly) akasmāt praviś (c. 10. -veśayati -yituṃ) or niviś ākasmikadhvanipūrvvaṃ praviś.
     --(Cause to issue suddenly, pop out) akasmāt nirgam (c. 10. -gamayati -yituṃ) or niḥmṛ (c. 10. -sārayati -yituṃ).

POP, adv. sphutkāreṇa sphut śabdena akasmāt ākammikadhvanipūrvvaṃ.

POPE, s. romīyadharmmādhyakṣaḥ romīyadharmmādhipatiḥ m., mahādharmmādhyakṣaḥ.

POPINJAY, s. śukaḥ kāraḥ. See PARROT.

POPISH, a. romīyadharmmādhyakṣasambandhī &c., romīyadharmmasambandhī &c.

POPLAR, s. dīghavṛkṣaḥ dīrghataruḥ m., dīrghapādapaḥ dīrghadrumaḥ.

POPPY, s. khaskhasaḥ; 'its juice,' khaskhasarasaḥ; 'seed,' likṣā likhyā.

POPULACE, s. lokaḥ prajā sāmānyalokaḥ -kāḥ m. pl., sādhāraṇalokaḥ kāḥ m. pl., prākṛtalokaḥ prākṛtajanāḥ m. pl., avarajanāḥ avaralokāḥ m. pl., avaravarṇāḥ m. pl.

POPULAR, a. (Pertaining to the common people) laukikaḥ -kī -kaṃ sādhāraṇalokasambandhī &c., sāmānyalokasambandhī &c., loka or jana in comp.; 'courting popular favor,' lokarañjanaṃ janarañjanaṃ lokānurañjanaṃ.
     --(Prevailing among the people, general) laukikaḥ -kī -kaṃ sārvvalaukikaḥ &c., lokasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ &c., lokarūḍhaḥ -ḍhā -ḍhaṃ rūḍhaḥ &c., lokasammataḥ -tā -taṃ lokamataḥ &c., loka or jana in comp.; 'popular usage or custom,' lokavyavahāraḥ janavyavahāraḥ lokācāraḥ janācāraḥ laukikācāraḥ lokamaryyādā janamaryyādā janarītiḥ f., laukikarītiḥ f., lokarītiḥ f., lokapravāhaḥ; 'popular rumour or report,' lokapravādaḥ janapravādaḥ lokavādaḥ janavādaḥ lokavārttā janavārttā janaśrutiḥ f., janaravaḥ. lokavadantī janavadantī, 'popular story,' lokakathā janakathā, 'popular accusation,' janāpavādaḥ; 'odium,' janavidveṣaḥ; 'tumult,' prakṛtikṣobhaḥ; 'apprehension or acceptation,' lokagrahaḥ; 'conforming to popular opinion,' lokānusaraṇaṃ laukikānusaraṇaṃ gatānugamanaṃ; 'one who does so,' lokānusārī m. (n) gatānugatikaḥ.
     --(Suitable to common people) sāmānyalokayogyaḥ -gyā -gyaṃ sāmānyalokopayogī -ginī -gi (n) sarvvalokayogyaḥ &c., sādhāraṇaḥ -ṇī -ṇaṃ.
     --(Pleasing to the people, enjoying the favor of people) lokapriyaḥ -yā -yaṃ sarvvalokapriyaḥ &c., janapriyaḥ &c., lokānukūlaḥ -lā -laṃ lokagrāhyaḥ -hyā -hyaṃ sarvvapriyaḥ &c., sakalapriyaḥ &c.

POPULARITA, s. lokaprītiḥ f., janaprītiḥ f., lokapriyatā sarvvalokaprītiḥ f., lokānukūlya lokānukūlatā janānukūlyaṃ janānukūlatā janapriyatā sarvvapriyatā lokānurāgaḥ janānurāgaḥ lokarañjanaṃ lokasammānaṃ lokagrāhyatā; 'desire of it,' lokarañjanecchā lokānurañjanaiṣā.

POPULARLY, adv. lokatas lokayogyaṃ laukikaprakāreṇa lokarañjanātha

To POPULATE, v. a (People) sajanīkṛ sajanaṃ -nāṃ kṛ janaviśiṣṭaṃ -ṣṭāṃ kṛ vas in caus.

To POPULATE, v. n. prajotpattiṃ kṛ prajotpādanaṃ kṛ prajāvṛddhiṃ kṛ or jan prajan (c. 4. -jāyate -janituṃ), prajām utpad (c. 10. -pādayati -yituṃ).

POPULATION, s. prajā prajāsaṃkhyā janasaṃkhyā lokasaṃkhyā janāḥ m. pl., janatā deśajanatā deśajanāḥ m. pl., deśaprajā lokaḥ deśalokaḥ.

POPULOUS, a. bahuprajaḥ -jā -ja bahujanaḥ -nā -naṃ pracurajanaḥ &c., pracurapuruṣaḥ -ṣā -ṣaṃ pracuraprajaḥ &c., janasambādhaḥ -dhā -dhaṃ prajābahulaḥ -lā -laṃ janapadāyutaḥ -tā -taṃ vāsitaḥ -tā -taṃ.

POPULOUSNESS, s. bahuprajatvaṃ prajāprācuryyaṃ prajābāhulyaṃ bahujanatvaṃ jana bāhulyaṃ lokabāhulyaṃ puruṣaprācuryyaṃ puruṣabāhulyaṃ.

PORCELAIN, s. kaulālakaṃ mṛṇmayabhāṇḍāni n. pl., mṛdbhāṇḍāni n. pl., mārttikaṃ.

PORCH, s. dehalī -liḥ f., dvāramaṇḍapaḥ -yaṃ vātāyana dvāraprakoṣṭhakaṃ niṣkārā 'side seat of a portico,' mṛgāsanaṃ; 'portico before a temple sabhāmaṇḍapaḥ -paṃ.

[Page 608a]

PORCUPINE, s. śalyakaṇṭhaḥ śalyaḥ -lyakaḥ śalākā śallakī m. (n) śvāvid m. (dh) kaṇṭakāgāraḥ sedhā; 'his quills,' śalalaṃ -lī śalaḥ -laṃ

PORE, s. (Of the skin) romakūpaḥ tanukūpaḥ romarandhraṃ lomarandhraṃ lomakrapaḥ svedadvāraṃ svedamārgaḥ.
     --(Small spiracle) sūkṣmarandhraṃ.

To PORE, v. n. (Read books with fixed application) baddhadṛṣṭyā or sthiradṛṣṭyā or animiṣanayanābhyāṃ or ananyadṛṣṭyā granthān adhī (c. 2. adhīte adhyetuṃ, rt. i), atyabhiniveśena or abhiniviṣṭacetasā or ananyamanasā granthādhyayanaṃ kṛ ananyadṛṣṭir adhyayanaṃ kṛ.

PORK, s. śūkaramāṃsaṃ sūkaramāṃsaṃ varāhamāṃsaṃ vārāhaṃ śaukara.

PORKER, s. śūkaraḥ varāhaḥ pacanayogyaḥ śūkaraśāvakaḥ kṣudraśūkaraḥ.

POROUS, a. (Having interstices in the skin) romakūpayuktaḥ -ktā -ktaṃ romakūpaviśiṣṭaḥ -ṣṭa -ṣṭaṃ romakūpamayaḥ -yī -yaṃ saromakūpaḥ -pā -paṃ.
     --(Having minute spiracles) sūkṣmarandhrayuktaḥ -ktā -ktaṃ sūkṣmarandhrapūrṇa -rṇā -rṇaṃ sūkṣmarandhrāvāśaṣṭaḥ -ṣṭā -ṣṭaṃ sarandhraḥ -ndhrā -ndhaṃ.
     --(Having interstices for exudation) viralāvayavakaḥ -kā -kaṃ śithilāvayavaka &c., drāvakāvayavakaḥ &c., svedamārgaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

POROUSNESS, POROSITY, s. saromakūpatvaṃ romakūpapūrṇatā sūkṣmarandhrapūrṇatā bahurandhrapūrṇatā sūkṣmarandhrabāhulyaṃ sarandhratā viralāvayavatvaṃ śithilāvayavatvaṃ drāvakāvayatvaṃ.

PORPOISE, s. śiśukaḥ śiśumāraḥ ulupī m. (n) culukī m. (n) ambukūrmmaḥ ambukīśaḥ sīrakaḥ vāḥkiṭiḥ m., jalaśūkaraḥ vāriśūkaraḥ samudrīyaśūkaraḥ.

PORRIDGE, s. jūṣaṃ yūṣaḥ -ṣaṃ juṣkakaḥ manthaḥ cūrṇadhānyamanthaḥ.

PORRINGER, s. jūṣapātraṃ yūṣapātraṃ pātraṃ bhājanaṃ bhāṇḍaṃ.

PORT, s. (Harbour, haven) naukāśayaḥ naukāśrayaḥ āśayaḥ āśrayasthānaṃ uttaraṇasthānaṃ khātaṃ uttaraṇakhātaṃ naukottaraṇayogyaṃ khātaṃ naubandhanakhātaṃ naubandhanayogyaṃ khātaṃ naurakṣaṇasthānaṃ; 'reaches the desired port,' iṣṭasthānaṃ or iṣṭadeśaṃ gacchati.
     --(Gate) dvāraṃ.

PORTABILITY, s. vāhyatā savāhyatā suvahanīyatā hastavāhyatvaṃ laghutā.

PORTABLE, a. suvāhyaḥ -hyā -hyaṃ vāhyaḥ &c., vahanīyaḥ -yā -yaṃ suvahanīyaḥ &c., sukhavāhyaḥ &c., anāyābhavāhyaḥ &c., sukhavahanīyaḥ &c., hastavāhyaḥ &c., sahajavāhyaḥ &c., laghuḥ -ghuḥ -ghvī -ghu.

PORTAL, s. dvāraṃ dvār f., upadvāraṃ patīhāraḥ praveśadvāraṃ mukhaṃ.

PORTCULLIS, s. nagaradvāroparistho jaṅgamakapāṭaḥ tena ca śatrīrāgamanakāle pātitena dvāravartma rudhyate dvāravartmarodhanayantraṃ.

To PORTEND, v. a. agre sūc (c. 10. sūcayati -yituṃ), pūrvve or pūrvvaṃ dṛś (c. 10. darśayati -yituṃ) or pradṛś aniṣṭaṃ sūc or āvid (c. 10. vedayati -yituṃ), pūrvvacihnaṃ or pūrvvalakṣaṇaṃ dā pūrvvalakṣaṇena bhavippat sūc or aniṣṭasūcanaṃ kṛ or bhāvivyasanasūcanaṃ kṛ bhāvikṣayaṃ or utpātaṃ or vinipātaṃ śaṃs (c. 1. śaṃsati -situṃ), kulakṣaṇaṃ dā.

PORTENT, s. (Omen) pūrvvalakṣaṇaṃ pūrvvacihnaṃ pūrvvaliṅgaṃ śakunaṃ bhāvisūcakacihnaṃ bhaviṣpatsūcakacihnaṃ.
     --(Omen of ill, prodigy) utpātaḥ upasargaḥ vinipātaḥ vyatīpātaḥ adbhutaṃ ariṣṭaṃ durlakṣaṇaṃ avalakṣaṇa duścihnaṃ avacihnaṃ apaśakunaṃ upaplavaḥ upaliṅgaṃ upadravaḥ atyāhitaṃ upākṛtaṃ ajanyaṃ vinihataḥ aśubhalakṣaṇaṃ aniṣṭasūcakacihnaṃ bhāvivyasanasūcakaṃ or bhāvikṣayasūcakaṃ cihnaṃ kulakṣaṇaṃ; 'ceremonies to avert portents,' adbhutaśāntiḥ f.

PORTENTOUS, a. utpātaśaṃsī -sinī -si (n) vinipātaśaṃsī &c., autpātikaḥ -kī -kaṃ aupasargikaḥ -kī -kaṃ aniṣṭaśaṃsī &c., aniṣṭasūcakaḥ -kā -kaṃ aniṣṭāvedā &c., aśubhaśaṃsī &c., aśubhasūcakaḥ &c., bhaviṣyatsūcakaḥ &c., abhadrasūcakaḥ &c., adbhutaśaṃsā &c., adbhutasūcakaḥ &c., adbhutaḥ -tā -taṃ atyāhitaḥ &c., śākunaḥ -nī -naṃ śākunikaḥ -kī -kaṃ.

[Page 608b]

PORTENTOUSLY, adv. sotpātaṃ adbhutaṃ utpātapūrvvaṃ durlakṣaṇena kulakṣaṇena

PORTER, s. (Gate-keeper) dvārapālaḥ dvārī m. (n) dvārarakṣakaḥ dvāḥsthaḥ dvārasthaḥ dvārādhyakṣaḥ dauvārikaḥ dvārikaḥ pratihāraḥ pratīhāraḥ -rī f. dvāḥsthitaḥ dvāḥsthitadarśakaḥ darśakaḥ.
     --(Carrier of burdens) bhāravāha -hakaḥ bhāravāhī m. (n) bhāravāhikaḥ bhārikaḥ bhārī m. (n) bhāraharaḥ bhārahārī m., bhārahārakaḥ voḍhā m. (ḍhṛ).

PORTERAGE, s. (Cost of carriage) vahanamūlyaṃ vāhanamūlyaṃ bhāravāhanamūlyaṃ.
     --(Business of a porter) bhāravāhanaṃ bhārikakarmma n. (n)

PORTFOLIO, s. patrādhāraḥ pṛthupatrādhāraḥ mahāpatrādhāraḥ vṛhatpatrādhāraḥ.

PORTHOLE, s. naupārśvachidraṃ naupārśvamukhaṃ naupārśvavātāyanaṃ.

PORTICO, s. varaṇḍaḥ dvāraprakoṣṭhakaṃ vahirdvāraprakoṣṭhakaṃ dvāramaṇḍapaḥ -paṃ dehalī -liḥ f., niṣkāśaḥ varaṇḍakaḥ vātāyanaṃ piṇḍaḥ dvārapiṇḍaḥ.

PORTION, s. (Part) aṃśaḥ bhāgaḥ vibhāgaḥ khaṇḍaḥ -ṇḍakaḥ avayavaḥ aṅgaṃ bhinnaṃ chedaḥ bhittaṃ śakalaḥ -laṃ.
     --(Portion allotted, share) vibhāgaḥ aśaḥ bhāgaḥ bhājitaṃ bhājyaṃ vaṇṭaḥ -ṇṭakaḥ uddhāraḥ.
     --(Share of an estate) ṛkthāṃsaḥ ṛkthabhāgaḥ rikthabhāgaḥ paitṛkarikthabhāgaḥ dāyaḥ uddhāraḥ auddhārikaṃ.
     --(Wife's fortune) strīdhanaṃ yautakaṃ yautukaṃ yutakaṃ śulkaḥ audvāhikaṃ adhyāvāhanikaṃ kanyādhanaṃ paribarhaṃ.

To PORTION, v. a. (Parcel out) vibhaj (c. 1. -bhajati -te -bhaktuṃ), pravibhaj vaṇṭ (c. 10. vaṇṭayati -yituṃ), vibhāgaśaḥ or aṃśāṃśi kḷp or parikḷp or vinyas aṃśa vyaṃs.
     --(Endow) yautakaṃ or śulkaṃ or vṛttiṃ dā pratiṣṭhā kṛ pratiṣṭhā.

PORTIONABLE, a. vibhājyaḥ -jyā -jyaṃ bhājyaḥ &c., vaṇṭanīyaḥ &c., auddhārikaḥ &c.

PORTIONED, p. p. (Divided out) vibhaktaḥ -ktā -ktaṃ pravibhaktaḥ &c., saṃvibhaktaḥ &c., aṃśitaḥ -tā -taṃ parikalpitaḥ &c.
     --(Endowed) pratiṣṭhitaḥ -tā -taṃ gṛhītaśulkaḥ -lkā -lkaṃ gṛhītayautakaḥ &c.

PORTIONING, s. vibhāgaḥ vibhājanaṃ pravibhāgaḥ vibhāgakaraṇaṃ bhājanaṃ aṃśanaṃ uddhāravibhāgaḥ vibhāgakalpanā vaṇṭanaṃ.

PORTIONLESS, a. anaṃśaḥ -śā -śaṃ aṃśahīnaḥ -nā -naṃ śulkahīnaḥ -nā -naṃ.

PORTLINESS, s. udaravistāraḥ kāyavistāraḥ śarīragauravaṃ śarīrasthūlatā sthūlaśarīratvaṃ sthūlakāyatvaṃ śarīravṛhatrvaṃ.

PORTLY, a. (Dignified in mien) gauravaśālo -linī -li (n) sāṭopagāmī &c., gauravagatiḥ -tiḥ -ti gauravavṛttiḥ &c.
     --(Bulky, corpulent) vistīrṇodaraḥ -rā -raṃ vistīrṇakāyaḥ -yā -yaṃ pṛthūdaraḥ -rā -raṃ sthūlakāyaḥ &c., vṛhatkāyaḥ &c., sthūlaśarīraḥ &c.

PORTMANTEAU, s. carmmamayaṃ vastrapātraṃ or vastrabhājanaṃ vastrādhāraḥ.

PORTRAIT, s. pratimā pratimānaṃ upamā upamānaṃ upamitiḥ f., pratimūrttiḥ f., pratikṛtiḥ f., citralekhā ālekhyaṃ citrākṛtiḥ f., citraṃ praticchandaḥ -ndakaṃ praticchāyā jīvitavyaktipratimā.

PORTRAIT-PAINTER, s. upamātā m. (tṛ) citralekhakaḥ citrakāraḥ citrakaraḥ citralik m. (kh) ālakhyakṛt m., upamānakṛt m., pratimānakṛt m.

PORTRAIT-PAINTING, s. citralikhanaṃ citralekhanaṃ upamānakaraṇaṃ rūpakaraṇaṃ

To PORTRAY, v. a. (Paint) ālikh vilikh likh citr varṇ upavarṇ
     --(Describe) varṇ anuvarṇ upavarṇ nirūp.

PORTRAYED, p. p. varṇitaḥ -tā -taṃ ālikhitaḥ &c., citrataḥ &c., citragataḥ &c.

PORTRESS, PORTERESS, a. dauvārikī dvārapālakā pratīhārī dvārarakṣakī-

To POSE, v. a. niruttarākṛ vāgrodhaṃ kṛ uttararodhaṃ kṛ vākyarodhaṃ kṛ prativākyarodhaṃ kṛ vākyakhaṇḍanaṃ kṛ upamartaṃ kṛ bādh (c. 1. vādhate -dhituṃ), muh (c. 10. mohayati -yituṃ), vimuh śalyaṃ kṛ.

POSED, p. p. niruttaraḥ -rā -raṃ niruttarīkṛtaḥ -tā -taṃ pādhitaḥ -tā -taṃ mohitaḥ -tā -taṃ vimohitaḥ &c., kuṇṭhitaḥ &c., itikarttavyatāmūḍhaḥ -ḍhā -ḍhaṃ.

POSER, s. upamardakaḥ bādhakaḥ vāgrodhakaḥ mohakaḥ vimohakaḥ.

POSITION, s. (Situation) sthānaṃ sthitiḥ f., avasthitiḥ f., saṃsthānaṃ padaṃ āspadaṃ padaviḥ -vī f.
     --(Attitude) aṅgasthitiḥ f., śarīrasthitiḥ f., ākāraḥ; 'of the feet,' padanyāsaḥ pādavinyāsaḥ.
     --(Principle laid down, proposition advanced) pakṣaḥ pratijñā phakkikā prameyaṃ pratijñeyaṃ pratijñātaṃ bhāṣā hetuḥ m., pūrvvapakṣaḥ upanyāsaḥ arthaḥ; 'false position,' hetvābhāsaḥ pakṣābhāsaḥ ābhāsaḥ mithyāhetuḥ m.
     --(State, circumstances) avasthā sthitiḥ f., daśā saṃsthitiḥ f., bhāvaḥ vṛttiḥ f., gatiḥ f.

POSITIVE, a. (Explicit, express, direct) spaṣṭaḥ -ṣṭā -ṣṭaṃ spaṣṭārthaḥ -rthā -rthaṃ vyaktaḥ -ktā -ktaṃ suvyaktaḥ &c., suspaṣṭaḥ &c., avakraḥ -krā -kraṃ avakrārthaḥ -rthā -rthaṃ asandigdhārthaḥ &c., agūḍhaḥ -ḍhā -ḍhaṃ agarbhitaḥ -tā -taṃ pratyakṣaḥ -kṣā -kṣaṃ.
     --(Peremptory, definite) niyataḥ -tā -taṃ avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ suniyataḥ -tā -taṃ niścitaḥ &c., suniścitaḥ &c., nirṇītaḥ &c., avaikalpikaḥ -kī -kaṃ avikalpakaḥ -kā -kaṃ, (Absolute, real, existing in fact) vāstavaḥ -vī -vaṃ vāstavikaḥ -kī -kaṃ tathyaḥ -thyā -thyaṃ satyaḥ -tyā -tyaṃ yathārthaḥ -rthā -rthaṃ san satī sat (t) vidyamānaḥ -nā -naṃ bhūtaḥ -tā -taṃ tāttvikaḥ -kī -kaṃ; 'positive charge,' tattvābhiyogaḥ.
     --(Settled by arbitrary appointment, not inbred) niyogasiddhaḥ -ddhā -ddhaṃ niyogaprayuktaḥ -ktā -ktaṃ niyogahetukaḥ -kā -kaṃ abhāvasiddhaḥ &c., asvābhāvikaḥ -kī -kaṃ anaisargikaḥ -kī -kaṃ asahajaḥ -jā -jaṃ vahirjātaḥ -tā -taṃ.
     --(Confident, sure) dṛḍhaniścayaḥ -yā -yaṃ kṛtaniścayaḥ &c., jātaniścayaḥ &c., niścitamanāḥ -nāḥ -naḥ (s) niścitamanaskaḥ -skā -skaṃ niścayī -yinī -yi (n) baddhaniścayaḥ -yā -yaṃ dṛḍhamatiḥ -tiḥ -ti niḥsaṃśayaḥ -yā -yaṃ niḥsandehaḥ -hā -haṃ.
     --(Confident in assertion) dārḍhyena svamatavādī &c., or svamatāgrahī &c., matāgrahī &c., svamatābhimānī &c., matābhimānī &c., dṛḍhoktiḥ -ktiḥ -kti uktanirvāhī &c., proktanirvāhī &c.

POSITIVELY, adv. (Expressly) spaṣṭaṃ suspaṣṭaṃ vyaktaṃ suvyaktaṃ spaṣṭārthatas avakraṃ asandigdhaṃ.
     --(Peremptorily, definitely) niyataṃ suniyataṃ avaśyaṃ avaśyameva niścitaṃ suniścitaṃ vikalpena vinā.
     --(Absolutely, really) vastutas tattvatas yathārthatas tathyaṃ satyaṃ satyameva.
     --(Confidently, surely) niścayena dṛḍhaniścayena dṛḍhaniścayapūrvvaṃ suniścayena suniścayapūrvvaṃ dārḍhyena dṛḍhaṃ sudṛḍhaṃ.
     --(Dogmatically) svamatāgraheṇa matāgraheṇa matābhimānena dṛḍhoktyā.

POSITIVENESS, s. (Reality of existence) vāstavikatvaṃ tathyatā yathārthatvaṃ sattā sattvaṃ vidyamānatā satyatā -tvaṃ.--Peremptoriness) dṛḍhaniścayaḥ -patvaṃ suniścayatvaṃ dṛḍhatā sudṛḍhatā dārḍhyaṃ avakratā suspaṣṭhatā niyatatvaṃ suniyatatvaṃ dṛḍhanirṇayaḥ sunirṇītatvaṃ:
     --(Dogmaticalness) svamatāgrahaḥ natāgrahaḥ matābhimāna dṛḍhoktiḥ f.

To POSSESS, v. a. (Have, hold) dhṛ (c. 10. dhārayati -yituṃ, c. 1. dharati dharnnuṃ), dhā (c. 3. dadhāti dhatte dhātuṃ), ādhā vidhā bhṛ (c. 3. bibhartti bharttuṃ), dadh (c. 1. dadhate -dhituṃ), śīl (c. 10. śīlayati -yituṃ), bhuj āp brāp.
     --(Hold in use, enjoy, occupy) bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), upabhuj paribhuj anubhuj adhibhuj bhogaṃ kṛ paribhogaṃ kṛ adhiṣṭhā adhyās.
     --(Gain, obtain information of) āp (c. 5. āptoti āptuṃ), prāp avāp labh upalabh āsad adhigam āviś samāviś ākram adhyākrama.
     --(Have power over) adhikṛ prabhū adhiṣṭhā vaśīkṛ.
     --(Engross, take up, as a thought, passion, &c.) āciś vyāp gras ākram.
     --(As an evil spirit, &c.) āviś samāviś.
     --(Give possession, make possessed of) adhikāraṃ dā adhikṛ yuj in caus. See POSSESSED OF.

POSSESSED, p. p. (Held, occupied, enjoyed) dhṛtaḥ -tā -taṃ dhāritaḥ &c., āviṣṭaḥ -ṣṭā -ṣṭaṃ samāviṣṭaḥ &c., ākrāntaḥ -ntā -ntaṃ bhuktaḥ -ktā -ktaṃ paribhuktaḥ &c., hastagataḥ -tā -taṃ grastaḥ -stā -staṃ āsvāditaḥ &c., adhiṣṭhitaḥ &c., adhyāsitaḥ &c., āśritaḥ &c., adhīnaḥ -nā -naṃ.
     --(Gained) āptaḥ -ptā -ptaṃ prāptaḥ &c., labdhaḥ -bdhā -bdhaṃ āsāditaḥ -tā -taṃ adhigataḥ &c.
     --(Engrossed, affected by) āviṣṭaḥ &c., samāviṣṭaḥ &c., ākrāntaḥ -ntā -ntaṃ grastaḥ -stā -staṃ upahataḥ &c.; as, 'by love,' kāmāviṣṭaḥ &c.; 'by avarice,' lobhāviṣṭaḥ &c.
     --(Possessed of, endowed with) yuktaḥ -ktā -ktaṃ anvitaḥ -tā -taṃ upetaḥ -tā -taṃ samanvitaḥ -tā -taṃ upapannaḥ -nnā -nnaṃ sampannaḥ &c., saṃyutaḥ -tā -taṃ anapetaḥ -tā -taṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ śīlitaḥ &c., sanāthaḥ -thā -thaṃ or expressed by the affixes vat mat, and in; as, 'possessed of wealth,' dhanavān -vatī -vat (t) dhanī -ninī -ni (n) dhanayuktaḥ &c., dhanānvitaḥ &c.; 'possessed of prosperity,' śrīmān &c.; 'possessed of learning,' vidyāvān &c., vidyāsampannaḥ &c.; 'of a father,' pitṛmān. See POSSESSING.
     --(By evil spirits) bhūtāviṣṭaḥ &c., bhūtasamāviṣṭaḥ &c., piśācāviṣṭaḥ &c., bhūtagrastaḥ &c., bhūtasañcāritaḥ &c., bhūtārttaḥ -rttā -rttaṃ pretavāhitaḥ &c., bhūtopahataḥ &c.

POSSESSING, part. dhārī -riṇī -ri (n) dhārayan -yantī -yat (t) dadhat -dhatī -dhat (t) dadhānaḥ -nā -naṃ dadhaḥ -dhā -dhaṃ śālī &c. See POSSESSED OF.

POSSESSION, s. (Having, holding) dhāraṇaṃ dharaṇaṃ.
     --(Occupancy, ownership) adhikāraḥ adhikṛtiḥ f., ādhikāraṇyaṃ adhikāritā -tvaṃ bhogaḥ bhuktiḥ paribhogaḥ āveśaḥ samāveśaḥ; 'taking possession,' āveśanaṃ samāveśanaṃ ākramaṇaṃ ākrāntiḥ f., adhyākramaṇaṃ; 'to take possession of,' āviśa (c. 6. -viśati -veṣṭaṃ), samāviś ākram (c. 1. -krāmati -kramituṃ), adhyākram; 'to put in possession,' niyuj (c. 7. -yunakti -yuṃkte, c. 10. -yojayati -yituṃ), yuj adhikṛ adhikāraṃ dā; 'come into one's possession,' hastagataḥ -tā -taṃ svādhīnabhūtaḥ -tā -taṃ svādhīnaḥ -nā -naṃ.
     --(State of being possessed of or by) āviṣṭatā āveśaḥ ākrāntatā sampannatā yuktatā śālitā viśiṣṭatā.
     --(By evil spirits) bhūtāveśaḥ piśācāveśaḥ āveśaḥ samāveśaḥ bhūtasañcāraḥ piśācasañcāraḥ bhūtagrastatā bhūtopahatatvaṃ bhūtabādhā piśācabādhā bhūtākrāntiḥ f., bhūtakrāntiḥ f., grahāmayaḥ bhūtapīḍā piśācapīḍā upadravaḥ upasargaḥ.
     --(Thing possessed of, property) svaṃ svādhīnadravyaṃ svādhīnavastu n., dravyaṃ vastu n.
     --(Goods, possessions) dravyaṃ -vyāṇi n. pl., vastu -stūni n. pl., vittaṃ vibhavaḥ arthaḥ dhanaṃ draviṇaṃ vasu n., rikthaṃ ṛkthaṃ pṛktaṃ kṣetrādi n., bhūmiḥ f.

POSSESSIVE, a. (In grammar) sambandhavācakaḥ -kā -kaṃ adhikaraṇavācakaḥ &c.; 'possessive case,' sambandhaḥ ṣaṣṭhī ṣaṣṭhī vibhaktiḥ.

POSSESSOR, s. dhārī m. -riṇī f. (n) dhārayan m. -yantī f. (t) dhāraya. -yā adhikārī m. -riṇī f. (n) bhoktā m. (ktṛ) paribhoktā m., bhogī m. (n) paribhogī m., upabhoktā m., śālī m. (n) svāmī m. -minī f.

POSSIBILITY, s. sambhavaḥ sambhāvanaṃ -nā sambhāvyatā sambhāvanīyatā śakyatā sādhyatā karaṇīyatā sambhūtiḥ f.

POSSIBLE, a. śakyaḥ -kyā -kyaṃ sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ sambhāvitaḥ -tā -taṃ ghaṭanaśakyaḥ &c.; 'possible to be done,' karaṇīyaḥ -yā -yaṃ sādhyaḥ -dhyā -dhyaṃ sādhanīyaḥ -yā -yaṃ karttu śakyaḥ &c. upapādyaḥ -dyā -dyaṃ sampādyaḥ &c., sampādanīyaḥ -yā -yaṃ: 'as muo as possible,' yathāśakti yathāśakyaṃ; 'to be possible,' śak in pass. (śakyate) sambhū; 'it is not possible,' na sambhavati. The root śak gives a passive sense to the infin.; as, 'it is not possible to be done,' karttuṃ na śakyate.

POSSIBLY, adv. (By any power). This sense must be rendered by śakyaṃ, or the root śak thus, 'all that can possibly be known,' yat sarvvaṃ jñātuṃ śakyate or śakyaṃ.
     --(Any how, by any means) kathañcit yathākathañcit kathañcana yathākathañcana.
     --(Perhaps) kiṃsvit apināma kila syāt kadāpi kadācit nāma.

POST, s. (Piece of timber set upright, pillar) stambhaḥ sthāṇuḥ m., sthūṇā avaṣṭambhaḥ avastambhaḥ upastambhaḥ dāruḥ m.; 'of a house,' gṛhastambhaḥ gṛhadāruḥ m.; 'for securing an elephant,' ālānaṃ bandhastambhaḥ.
     --(Office) adhikāraḥ padaṃ padavī -viḥ f., niyogaḥ; 'post under government,' adhikārapadaṃ; 'an honorable post,' ślāghyapadaṃ.
     --(Station, position) sthānaṃ padaṃ padaviḥ -vī f., āspadaṃ sthitiḥ f., avasthitiḥ f.
     --(Military station) gulmasthānaṃ sainyasthānaṃ.
     --(Post of danger in battle) vīrāśaṃsanaṃ bhayapradā yuddhabhūmiḥ.
     --(For carrying letters) patravāhanaṃ rājapatravāhanaṃ rājapatravāhī m. (n) lekhavāhanaṃ rājalekhyavāhanaṃ -hakaḥ rājaniyogibhir bhūtaḥ patrakoṣaḥ rājadhāvakabhṛto lekhyakoṣaḥ rājapatravāhakaḥ rājalekhahārī m.

To POST, v. n. (Travel with post horses or with speed) javena gam (c. 1. gacchati gantuṃ), javavāhanena gam javaturagaiḥ or javāśvaiḥ or javaghoṭakair gam or vraj (c. 1. vrajati -jituṃ).

To POST, v. a. (Station) sthā in caus. (sthāpayati -yituṃ) avasthā pratiṣṭhā niyuj (c. 7. -yunakti -yuṃkte, c. 10. -yojayati -pituṃ), viniyuj.
     --(Fix to a post) stambhe bandh stambhabaddhaṃ -ddhāṃ kṛ.
     --(Expose to public reproach) nāmādi prakāśayitvā paribhavāspadaṃ kṛ or avamānāspadaṃ kṛ or tiraskārāspadīkṛ.
     --(Place in the post-office) patrasthāne or lekhyasthāne niviś in caus.

POSTAGE, s. patravāhanamūlyaṃ lekhyavāhanamūlyaṃ vāhanamūlyaṃ.

POST-BOY, s. javāśvapaḥ javāśvapālaḥ javāśvārohī m. (n) javāśvaprerakaḥ.

POST-CHAISE, s. javavāhanaṃ javanarathaḥ patravāhanaṃ javāśvayuktaṃ vāhanaṃ.

To POST-DATE, v. a. paścāt or parastāt kālaṃ likh (c. 6. likhati lekhituṃ).

POST-DILUVIAL, POST-DILUVIAN, a. pralayottarakālīnaḥ -nā -naṃ pralayānantaraḥ -rā -raṃ.

POSTER, s. javī m. (n) prajavī m., javanaḥ javaḥ javāśvaḥ javanāśvaḥ.

POSTERIOR, a. paścātkālīnaḥ -nā -naṃ paśvātkālikaḥ -kī -kaṃ uttarakālīnaḥ -nā -naṃ pāścātyaḥ -tyā -tyaṃ uttaraḥ -rā -raṃ aparaḥ -rā -raṃ avaraḥ &c. paraḥ &c., avarakālikaḥ -kī kaṃ aparakālikaḥ -kī -kaṃ.

POSTERIORITY, s. paścātkālīnatā paścātkālikatvaṃ aparatā -tvaṃ avaratā tvaṃ paratā uttaratā -tvaṃ aparakālikatvaṃ avarakālikatvaṃ.

POSTERIORLY, adv. paścāt aparatas uttaratas paratas avaratas parastāt paraṃ aparaṃ uttaraṃ.

POSTERIORS, s. nitambaḥ gudapradeśaḥ gudadeśaḥ paridhāyaḥ ghaṭikaṃ paścāddeśaḥ paścādbhāgaḥ.

POSTERITY, s. (Descendants, offspring) santānaṃ -naḥ santatiḥ f., apatpaṃ vaṃśaḥ kulasantatiḥ f. kulaṃ.
     --(Succeeding generations in a general sense) putrapautrāḥ m. pl., putrapautrādi n., putrapautrādisantānaṃ.

POSTERN, s. pakṣadvāraṃ pracchannadvāraṃ pakṣakaḥ kṣudradvāraṃ upadvāraṃ khaḍakkikā.

POST-HASTE, adv. javena sajavaṃ savegaṃ javāśvavat javanāśvavat.

POST-HORSE, s. javāśvaḥ javanāśvaḥ javaturagaḥ javaghoṭakaḥ.

[Page 610b]

POSTHUMOUS, a. (Born after the death of the father) pitṛmaraṇottarajaḥ -jā -jaṃ janakamṛtyuttarajaḥ &c., pitṛmaraṇotrarakaḥ -kā -kaṃ.
     --(Published after the death of the author) karttamṛtyuttarakaḥ -kā -kaṃ karttṛmaraṇottarakaḥ -kā -kaṃ karttṛgatyuttarakaḥ &c.

POSTILLION, s. javāśvarohī m. (n) rathavāhakaḥ sārathiḥ m., sūtaḥ.

POSTMAN, s. patravāhakaḥ patravāhaḥ patravāhī m. (n) lekhyavāhakaḥ lekhavāhakaḥ lekhahāraḥ -rakaḥ lekhahārī m., lekhanikaḥ.

POSTMASTER, s. patravāhakādhyakṣaḥ lekhahārakādhyakṣaḥ patravāhanādikarmmādhyakṣaḥ patrapreraṇādikarmmādhikārī m. (n).

POSTMERIDIAN, a. āparāhlikaḥ -kī -kaṃ aparāhlakālikaḥ -kī -kaṃ parāhlakālikaḥ -kī -kaṃ.

POSTMORTEM, a. maraṇottaraḥ -rā -raṃ mṛtyuttaraḥ &c., maraṇānantaraḥ -rā -raṃ.

POSTNATE, a. uttaraḥ -rā -raṃ uttarajaḥ -jā -jaṃ avarajaḥ &c., paraḥ -rā raṃ.

POST-OFFICE, s. patrasthānaṃ lekhasthānaṃ lekhyasthānaṃ patragṛhaṃ patrāgāraṃ lekhyāgāraṃ lekhagṛhaṃ lekhyakuṭī lekhyagṛhaṃ.

To POSTPONE, v. a. ākālāntarāt or parakālaṃ yāvat tyaj (c. 1. tyajati tyaktuṃ) or parityaj uttarakālaṃ yāvad visṛj (c. 6. -sṛjati -sraṣṭuṃ) or avasṛj or in caus. (yāpayati -yituṃ) pilas (c. 1. -lambate -mbituṃ, c. 10. -lambayati -yituṃ), vilambanaṃ kṛ śithila (nom. śithilayati -yituṃ).

POSTPONED, p. p. ākālāntarāt or parakālaṃ yāvat tyaktaḥ -ktā -ktaṃ or paritpaktaḥ &c. or visarjitaḥ -tā -taṃ or visṛṣṭaḥ -ṣṭā -ṣṭaṃ or yāpitaḥ -tā -taṃ vilambitaḥ -tā -taṃ śithilitaḥ &c.

POSTPONEMENT. s. ākālāntarāt or parakālaṃ yāvat tyāgaḥ or parityāgaḥ or visarjanaṃ or yāpanaṃ kālayāpaḥ -panaṃ vilambaḥ -mbanaṃ.

POSTSCRIPT, s. paścāllekhaḥ paścāllikhitaṃ paścāllipiḥ f., anulikhitaṃ.

POSTULATE, s. anumānamūlaṃ svīkṛtapakṣaḥ deśyaṃ siddhavad gṛhītapadaṃ.

POSTURE, s. aṅgasthitiḥ f., aṅgasaṃsthitiḥ f., aṅgavinyāsaḥ śarīrasthitiḥ f., śarīravinyāsaḥ śarīrasaṃsthā sthitiḥ f., bhūmiḥ f., bhūmikā.
     --(A posture in religious meditation as practised by devotees, &c.) āsanaṃ dhyānayogāsanaṃ. Eighty-four kinds of these postures are enumerated, of which some are the following: padmāsanaṃ brahmāsanaṃ bhadrāsanaṃ kūrmmāsanaṃ mayūrāsanaṃ pretāsanaṃ kukkuṭāsanaṃ gomukhāsanaṃ gorakṣāsanaṃ vīrāsanaṃ daṇḍāsanaṃ dāsanaṃ mudrā.
     --(Position, condition) sthitiḥ f., avasthā saṃsthitiḥ f., daśā.

POSTURE-MASTER, s. aṅgavinyāsaśikṣakaḥ śarīravinyāsaśikṣakaḥ aṅgavikṣepaśikṣakaḥ aṅgavinyāsadeśikaḥ.

POSY, s. (Motto on a ring, &c.) aṅgurīyakalekhaḥ mudrāsthavākyaṃ.
     --(Nosegay) puppagucchaḥ -cchakaḥ puppastavakaḥ.

POT, s. (For culinary or domestic purposes) bhāṇḍaṃ pātraṃ bhājanaṃ sthālī -laṃ piṭharaḥ -raṃ ukhā piṣṭapacanaṃ vāsanaṃ pāḍinī kuṇḍaṃ upā; 'interior of a pot,' sthālīvilaṃ.
     --(Water pot) ghaṭaḥ kumbhaḥ -mbhī kuṇḍī kalaśaḥ kalasaḥ -sī udakapātraṃ udakumbhaḥ kamaṇḍaluḥ m., nipaḥ aluḥ; 'iron pot,' ayaskumbhaḥ; 'boiled in a pot,' sthālīpakvaḥ -kvā -kvaṃ; 'fit to be boiled in a pot,' sthālīvilīyaḥ -yā -yaṃ sthālīvilyaḥ -lyā -lyaṃ.

To POT, v. a. bhāṇḍe niviś in caus. or nidhā or rakṣ bhāṇḍīkṛ upaskṛ.

POTABLE, a. peyaḥ -yā -yaṃ pānīyaḥ &c., pānayogyaḥ -gyā -gyaṃ pānārhaḥ -rhā -rhaṃ.

POTASH, s. kṣāraḥ yavakṣāraḥ sarjjikākṣāraḥ sarjjiḥ f., sarjjikā.

POTATION, s. pānaṃ pānotsavaḥ sampītiḥ f., papītiḥ f., pānasamārambhaḥ.

[Page 611a]

POTATO, s. āluḥ m., ālukaṃ.
     --(Sweet potato) madhvālukaṃ madhumūlaṃ khaṇḍakāluḥ -lukaṃ khaṇḍakarṇaḥ.

POT-BELLIED, a. lambodaraḥ -rā -raṃ lambajaṭharaḥ -rā -raṃ vṛhatkukṣiḥ -kṣiḥ -kṣi vṛddhanābhiḥ -bhiḥ -bhi tundī -ndinī -ndi (n) tundikaḥ -kā -kaṃ tundilaḥ -lā -laṃ tunditaḥ -tā -taṃ tundibhaḥ -bhā -bhaṃ tundikaraḥ -rā -raṃ tundavān vatī -vat (t) tuṇḍilaḥ -lā -laṃ tuṇḍibhaḥ &c., piciṇḍilaḥ -lā -laṃ piciṇḍavān &c.

POT-BELLY, s. lambodaraṃ lambajaṭharaṃ vṛhatkukṣiḥ m., piciṇḍaḥ.

POT-BOY, s. yavasurādivikrayagṛhe bhāṇḍavāhakaḥ or bhāṇḍavāhī m.

POT-COMPANION, s. sahapāyī m. (n) pānasahāyaḥ pānasuhṛd m.

POTENCY, s. prabhāvaḥ -vatvaṃ prābalyaṃ balaṃ śaktiḥ f., vīryyaṃ tejas n., satrvaṃ pratāpaḥ ojas n., parākramaḥ prabhaviṣṇutā.

POTENT, a. prabalaḥ -lā -laṃ mahābalaḥ &c., mahābalavān -vatī -vat (t) saprabhāvaḥ -vā -vaṃ śaktimān &c., mahāśaktimān &c., prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu pratāpī -pinī -pi (n) tejovān &c., mahaujāḥ -jāḥ -jaḥ (s) satejāḥ &c., valāḍhyaḥ -ḍhyā -ḍhyaṃ pratāpavān &c., vīryyavān &c., parākramī &c., mahodāraḥ -rā -raṃ.

POTENTATE, s. adhipatiḥ m., mahīpatiḥ m., nareśvaraḥ narapatiḥ m. See KING.

POTENTIAL, a. (Existing in possibility) sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ bhāvisambhāvyaḥ &c.
     --(Potential mood) sambhāvanaṃ vidhiliṅ.

POTENTIALITY, s. sambhāvyatā -tvaṃ sambhāvanīyatā -tvaṃ sambhāvanaṃ -nā.

POTENTLY, adv. prabalaṃ sabalaṃ prāvalyena saprabhāvaṃ sapratāpaṃ mahābalena.

POTHER, s. kleśaḥ tumulaṃ vyagratā vyastatā vaiklavyaṃ sambhramaḥ bādhā.

POTHERB, s. śākaḥ -kaṃ haritakaṃ śigruḥ m., sigruḥ m.; 'its stalk,' kaḍambaḥ kalambaḥ. The following are various sorts of potherbs: viśalyā agniśikhā anantā phalinī śakrapuṣpī ṛkṣagandhā ṛppagandhā chagalāntrī chagalāṃghrī āvegī vṛddhadārakaḥ juṅgaḥ -ṅgā vitunnaṃ suniṣannakaṃ śūraṇaṃ.

POTHOUSE, s. śuṇḍāgṛhaṃ śuṇḍāpānaṃ śuṇḍā yavasurāgṛhaṃ pānagoṣṭhikā.

POTION, s. peyauṣadhaṃ pānīyauṣadhaṃ auṣadhīyapeyaṃ aupadhaṃ.

POTSHERD, s. bhinnabhāṇḍaṃ bhinnapātraṃ bhagnabhāṇḍaṃ bhagnabhāṇḍaśakalaṃ kapālikā śarkarā bhagnamṛṇmayabhājanaśakalaṃ.

POTTAGE, s. jūṣaṃ yūṣaḥ -ṣaṃ juṣkakaḥ śṛtamāṃsapeyaṃ.

POTTER, s. kumbhakāraḥ -rakaḥ kulālaḥ ghaṭīkāraḥ ghaṭakāraḥ -rakaḥ ghaṭindhamaḥ mṛtkaraḥ cakrajīvakaḥ cakrī m. (n) bhaṭaḥ; 'potter's wheel,' kulālacakraṃ.

POTTERY, s. (Place where earthen vessels are made) kumbhaśālā ghaṭaśālā ghaṭanirmmāṇasthānaṃ.
     --(Earthenware) kaulālakaṃ mṛṇmayaṃ mṛṇmayabhāṇḍāni n. pl., mārttikaṃ kulālakarmma n. (n).

POTTLE, s. kṣudraparimāṇo phaladhāraṇayogyaḥ dīrghakaraṇḍaḥ.

POTULENT, a. īṣanmattaḥ -ttā -ttaṃ.
     --(Fit to drink) pānayogyaḥ gyā -gyaṃ.

POUCH, s. (Bag) koṣaḥ kośaḥ peśī.
     --(Of an animal) peśiḥ -śī f.
     --(Of a bird, &c.) pūrvvajaṭharaḥ upajaṭharaḥ pūrvvodaraṃ.
     --(A protuberant belly) lambodaraṃ lambajaṭharaḥ.

To POUCH, v. a. koṣe niviś (c. 10. -veśayati -yituṃ), koṣasthaṃ -sthāṃ kṛ.

POUCHED, p. p. (Pocketed) koṣaniveśitaḥ -tā -taṃ koṣasthaḥ -sthā -sthaṃ.
     --(Having a pouch) peśīviśiṣṭaḥ -ṣṭā -ṣṭaṃ koṣaviśiṣṭaḥ &c.

POULTERER, s. khādyapakṣivikretā m. (tṛ) khādyapakṣivikrayī m. (n) gṛhmapakṣivikretā m. (tṛ) grāmyapakṣivikrayī kukkuṭādivikretā m., vaitaṃsikaḥ śaunikaḥ.

[Page 611b]

POULTICE, s. utkārikā lepaḥ pralepaḥ upanāhaḥ pākajanakapiṣṭapralepaḥ.

To POULTICE, v. a. upanāhena or utkārikayā lip (c. 6. limpati leptuṃ).

POULTRY, s. gṛhyapakṣiṇaḥ m. pl., grāmyapakṣiṇaḥ m. pl., kukkuṭādigrāmyapakṣiṇaḥ m. pl., kukkuṭādikhādyapakṣiṇaḥ m. pl.

POULTRY-YARD, s. grāmyapakṣipoṣaṇayogyā vāṭikā kukkuṭādisthānaṃ.

POUNCE, s. (Powder to prevent ink from spreading) masīśoṣaṇacūrṇaṃ masiśoṣakacūrṇaṃ.
     --(Talon, claw) nakhaḥ nakharaḥ.

To POUNCE, v. n. (Fall upon suddenly and seize) akasmāt patitvā nakhair grah (c. 9. gṛhlāti grahītuṃ) or dhṛ (c. 1. dharati dharttuṃ), grahaṇārtham akasmād āpat (c. 1. -patati -tituṃ) or ākram (c. 1. -krāmati -kramituṃ).

POUNCE-BOX, POUNCET-BOX, s. śoṣakacūrṇādhāraḥ śoṣaṇacūrṇapātraṃ.

POUND, s. (Weight or measure) prasthaḥ.
     --(Fence for stray cattle, &c.) yūthabhraṣṭapaśurodhakaṃ yūthabhraṣṭapaśuvāraṇī -ṇaṃ bhraṣṭapaśurakṣaṇasthānaṃ bhraṣṭapaśurodhanasthānaṃ avarodhaḥ -dhakaṃ avarodhasthānaṃ.
     --(Gold coin) svarṇamudrā.

To POUND, v. a. (Confine in a pound) yūthabhraṣṭapaśvādi avarodhasthāne nirudh (c. 7. -ruṇaddhi -roddhuṃ) or rakṣ.
     --(Comminute) piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ sampiṣ vinippiṣ pratipiṣ utpiṣ cūrṇ pracūrṇ vicūrṇ sañcūrṇ cūrṇīkṛ mṛd avamṛd vimṛd pramṛd abhimṛd khaṇḍ kṣud (c. 7. kṣuṇatti kṣottuṃ), prakṣud saṃkṣud kṣodīkṛ puth (c. 10. pothayati -yituṃ), viputh math or manth (c. 1. mathati manthati, c. 9. mathnāti mathituṃ), kuṭṭ (c. 10. kuṭṭayati -yituṃ), prakuṭṭ guṇḍ (c. 10. guṇḍayati -yituṃ), khaṇḍaśaḥ kṛ khaṇḍīkṛ.
     --(Beat) taḍ vitaḍ tud ātud.

POUNDAGE, s. (Fee, due) śulkaḥ -lkaṃ deyaṃ karaḥ rājagrāhmaṃ.

POUNDED, p. p. (Comminuted) cūrṇitaḥ -tā -taṃ sañcūrṇitaḥ &c., cūrṇīkṛtaḥ &c., cūrṇībhūtaḥ &c., piṣṭaḥ -ṣṭā -ṣṭaṃ sampiṣṭaḥ &c., nippiṣṭaḥ &c., marditaḥ -tā -taṃ kṣoditaḥ &c., kṣuṇaḥ -ṇā -ṇaṃ kṣodīkṛtaḥ &c., khaṇḍitaḥ &c., guṇḍitaḥ &c., guṇṭhitaḥ &c., rūṣitaḥ -tā -taṃ; 'finely pounded,' kṣodiṣṭhaḥ -ṣṭhā -ṣṭhaṃ: 'pounded coarsely,' avacūrṇitaḥ -tā -taṃ apaghvastaḥ -stā -staṃ avadhvastaḥ &c.

POUNDER, s. peṣṭā m. (ṣṭṛ) sampeṣṭā m., peṣaṇaḥ peṣaṇiḥ -ṇī f., peśvaraḥ mardanakṛt kuṭṭanakṛt.
     --(Pestle) musalaṃ muṣalaṃ -laḥ mudgaraḥ.

POUNDING, s. cūrṇanaṃ sañcūrṇanaṃ cūrṇīkaraṇaṃ peṣaṇaṃ sampeṣaṇaṃ mardanaṃ vimardanaṃ sammardaḥ khaṇḍanaṃ kṣodīkaraṇaṃ mathanaṃ manthanaṃ kuṭṭanaṃ avahananaṃ.

To POUR, v. a. (Cause to flow in a stream) su (c. 10. srāvayati -yituṃ), prasru sic (c. 6. siñcati sektuṃ), niṣic avasic.
     --(Pour out) pat (c. 10. pātayati -yituṃ), utsic avatṝ (c. 10. -tārayati -yituṃ), prasru utsṛj pramuc skand.
     --(Emit) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj sṛj muc pramuc skand niras niḥsṛ in caus., utkṣip kṣip udgṝ udīr udvam.
     --(Scatter or pour forth in profusion) kṝ (c. 6. kirati karituṃ -rītuṃ), prakṝ vikṝ bahuśaḥ kṣip vṛṣ (c. 1. varṣati -rṣituṃ), pravṛṣ; 'the clouds poured forth blood,' meghāḥ śoṇitaṃ vavṛṣuḥ; 'he poured forth arrows,' śarān vavarṣa.

To POUR, v. n. (Flow in a stream) sru (c. 1. sravati srotuṃ), prasru bahuśaḥ or bāhulyena sru or prasru or parisru syand prasyand kṣar rī gal cyut or ścyut jalaṃ or toyaṃ sru jalaṃ pravah.
     --(As rain) vṛṣ (c. 1. varṣati -rṣituṃ), pravṛṣ abhivṛṣ abhipravṛṣ atyantaṃ or atiśayena vṛṣ.
     --(Issue forth) niḥsru prasru niḥsṛ viniḥsṛ nirgam.
     --(Rush in a crowd) vahuśo nirpat or prapat.

POURED, p. p. srāvitaḥ -tā -taṃ prasrāvitaḥ &c., siktaḥ -ktā -ktaṃ avasiktaḥ &c., utsiktaḥ &c., pātitaḥ -tā -taṃ skanditaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

POURER, s. sektā m. (ktṛ) secakaḥ niṣektā m., srāvakaḥ srāvayitā m. (tṛ)

[Page 612a]

POURING, s. sacanaṃ sekaḥ niṣekaḥ niṣecanaṃ srāvaṇaṃ prasrāvaṇaṃ sravaḥ -vaṇaṃ nyotaḥ ścyotaḥ prāghāraḥ

POURING, part. bahuśaḥ srutaḥ -tā -taṃ or prasrutaḥ &c., savan -vantī -vat (t) or syandī -ndinī -ndi (n) varṣan &c., ativarṣan &c., bahuvarṣakārī &c., bahujalasrāvī &c.

To POUT, v. n. antaḥkrodhād oṣṭhau prasṛ (c. 10. -sārayati -yituṃ), oṣṭhaprasāraṇaṃ kṛ oṣṭhau or oṣṭhādharau prasāryya antaḥkopaṃ dṛś (c. 10. darśayati -yituṃ) or sūc antaḥkopāt prasāritoṣṭhaḥ -ṣṭhā or prasāritauṣṭhaḥ -ṣṭhā sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt antaḥkrodhena oṣṭhau prasāryya udāsīnaḥ -nā sthā or vṛt.
     --(Be prominent) unnataḥ -tā -taṃ bhū unnatībhū prarūḍhaḥ -ḍhā -ḍhaṃ bhū.

POUT, s. (Fish) sthūlaśiraskaḥ samudrīyamatsyabhedaḥ.
     --(Fit of sullenness) antaḥkrodhāveśaḥ antaḥkopāveśaḥ vairaktyāveśaḥ.

POUTING, s. antaḥkrodhāt or antaḥkopād oṣṭhaprasāraṇaṃ antaḥkopasūcanārtham oṣṭhādharaprasāraṇaṃ antaḥkopajā udāsīnatā.

POVERTY, s. daridratā dāridryaṃ dāridraṃ nirdhanatā -tvaṃ dhanahīnatā alpadhanatā adhanatā -tvaṃ daridradaśā daridrāvasthā dhanābhāvaḥ arthahīnatā arthābhāvaḥ dravyahīnatā dravyābhāvaḥ nirdravyatā dīnatā dainyaṃ niṣkiñcanatvaṃ -tā niṣkāñcanatvaṃ anirvṛtiḥ f., durgatiḥ f.; 'reduced to poverty,' gatadhanaḥ -nā -naṃ vigatadhanaḥ &c., gatavibhavaḥ -vā -vaṃ naṣṭadhanaḥ &c., naṣṭārthaḥ -rthā -rthaṃ dhanacyutaḥ -tā -taṃ gatārthaḥ &c., vigataśrīkaḥ -kā -kaṃ gataśrīkaḥ &c., daridritaḥ -tā -taṃ.

POVERTY-STRICKEN, a. dāridryagrastaḥ -stā -staṃ dāridryopahataḥ -tā -taṃ.

POWDER, s. cūrṇaṃ piṣṭaṃ kṣodaḥ kṣoditaṃ piṣṭātaḥ paṭavāsaḥ -sakaḥ reṇuḥ m., pāṃśuḥ m., vāsayogaḥ guṇḍakaḥ -ṇḍikaḥ -kā.
     --(Gunpowder) āgneyacūrṇaṃ śīghradāhmacūrṇaṃ; 'to reduce to powder,' cūrṇīkṛ kṣodīkṛ reṇuśaḥ kṛ.

To POWDER, v. a. (Pulverize) cūrṇ (c. 10. cūrṇayati -yituṃ), cūrṇīkṛ kṣodīkṛ piṣ (c. 7. pinaṣṭi peṣṭuṃ), niṣpiṣ kṣud (c. 7. kṣuṇatti kṣottuṃ), guṇḍ kuṭṭ reṇuśaḥ kṛ.
     --(Cover with powder) cūrṇāvṛtaṃ -tāṃ kṛ cūrṇākīrṇaṃ -rṇāṃ kṛ sacūrṇīkṛ.

POWDER-BOX, s. cūrṇādhāraḥ cūrṇapātraṃ keśacūrṇādhāraḥ.

POWDERED, p. p. cūrṇitaḥ -tā -taṃ cūrṇīkṛtaḥ &c., sañcūrṇitaḥ &c., piṣṭaḥ -ṣṭā -ṣṭaṃ kṣoditaḥ -tā -taṃ kṣodīkṛtaḥ &c., guṇḍitaḥ &c.; 'finely powdered,' kṣodiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'coarsely,' avacūrṇitaḥ &c.

POWDER-MAGAZINE, s. āgneyacūrṇāgāraṃ dāhyacūrṇāgāraṃ.

POWDERY, a. (Friable) sucūrṇanīyaḥ -yā -yaṃ cūrṇayogyaḥ -gyā -gyaṃ.
     --(Made of powder, resembling it) cūrṇī -rṇinī -rṇi (n) cūrṇamayaḥ -yī -yaṃ cūrṇavān -vatī -vat (t) kṣodavān &c., sacūrṇaḥ -rṇā -rṇaṃ sakṣodaḥ -dā -daṃ pāṃśulaḥ -lā -laṃ.

POWER, s. (Force, strength) śaktiḥ f., balaṃ sāmarthyaṃ samarthatā vīryyaṃ ūrjaḥ prabhāvaḥ parākramaḥ prāṇaḥ sahaḥ -haṃ sahas n., draviṇaṃ.
     --(Ability, faculty) śaktiḥ f., āśaktiḥ f., śaktatā balaṃ sāmarthyaṃ kṣamatā karttṛtvaṃ vibhavaḥ; 'according to one's power, to the utmost of one's power,' yathāśakti yathābalaṃ yathāsāmarthyaṃ yāvacchakyaṃ śaktitas; 'power of utterance,' vākśaktiḥ f., vāgvibhavaḥ.
     --(Power of the mind) manaḥśaktiḥ f., dhīśaktiḥ f.
     --(Energy, might) vīryyaṃ tenas pratāpaḥ parākramaḥ vikramaḥ ūrjaḥ śauryyaṃ sāratā sthāma n. (n) śuṣma n. (n) śuṣmaṃ.
     --(Momentum) vegaḥ āpātaḥ taras n.
     --(Efficacy, influence) prabhāvaḥ prabhavaḥ prābalyaṃ prabhutā prabhaviṣṇutā. prābhavanyaṃ adhikāraḥ śaktiḥ f., balaṃ gauravaṃ bhāraḥ pratāpaḥ vaśaṃ.
     --(Command, subjection, authority) vaśaṃ adhikāraḥ -ritvaṃ yādhipatyaṃ aiśvaryyaṃ prabhutvaṃ -tā īśatvaṃ adhīnatvaṃ; 'to bring under one's power,' vaśīkṛ ātmavaśīkṛ ātmavaśaṃ nī ātmādhīnaṃ -nāṃ kṛ svādhīnaṃ -nāṃ kṛ svavaśīkṛ ātmāyattaṃ -ttāṃ kṛ; in the power or under the power of, vaśaḥ -śā -śaṃ adhīnaḥ -nā -naṃ āyattaḥ -ttā -ttaṃ in comp.; as, 'in the power of the king,' rājavaśaḥ -śā -śaṃ rājādhīnaḥ -nā -naṃ.
     --(Possession, occupancy) adhikāraḥ ādhikāraṇyaṃ hastaḥ; 'fallen into one's power,' hastagataḥ -tā -taṃ.
     --(Legal authority) adhikāraḥ.
     --(Superhuman power) vibhūtiḥ bhūtiḥ f., prabhāvaḥ.
     --(Sovereign, one invested with power) adhipatiḥ m., adhikārī m. (n) prabhuḥ m., adhīśaḥ.
     --(Force, army) balaṃ sainyaṃ senā sainyabhāraḥ.
     --(In algebra and arithmetic) kuṭṭakaḥ ghātaḥ; 'to have power over.' prabhū (c. 1. -bhavati -vituṃ), īś (c. 2. īṣṭe īśituṃ).

POWERFUL, a. (Having great strength or force) balavān -vatī -vat (t) balī -linī -li (n) prabalaḥ -lā -laṃ sabalaḥ -lā -laṃ mahābalaḥ &c., śaktimān &c., mahāśaktiḥ -ktiḥ -kti śaktaḥ -ktā -ktaṃ baliṣṭhaḥ -ṣṭhā -ṣṭhaṃ balāḍhyaḥ -ḍhyā -ḍhyaṃ samarthaḥ -rthā -rthaṃ kṣamaḥ -mā -maṃ ūrjjasvalaḥ -lā -laṃ ūrjjasvī &c., ūrjjasvān -svatī &c., ūrjjitaḥ -tā -taṃ balorjjitaḥ &c., prabhāvī &c., saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu alantamaḥ -mā -maṃ kuṇḍīraḥ -rā -raṃ.
     --(Mighty, puissant, potent) mahāvikramaḥ -mā -maṃ uruvikramaḥ &c., parākrāntaḥ -ntā -ntaṃ parākramī &c., vikramī &c., aiśvaryyavān &c., pratāpavān &c., pratāpī &c., vīryyavān &c., mahān -hatī -hat (t) mahātejāḥ -jāḥ -jaḥ (s) mahaujāḥ &c., vibhūtimān &c., mahodāraḥ -rā -raṃ.
     --(Efficacious) saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu satejāḥ &c., tejasvī &c., amoghaḥ -ghā -gha kṣamaḥ -mā -maṃ.
     --(Forcible to persuade) suniścāyakaḥ -kā -kaṃ suniścayajanakaḥ -kā -kaṃ prabalaḥ &c., sabalaḥ &c., sudṛḍhaḥ -ḍhā -ḍhaṃ.

POWERFULLY, adv. balavat sabalaṃ prabalaṃ prābalyena mahābalena saprabhāvaṃ prabhāveṇa mahāśaktyā mahāśaktipūrvvaṃ.

POWERFULNESS, s. sabalatā mahābalatā prabalatā prābalyaṃ balavattvaṃ śaktatā śaktimattvaṃ saprabhāvatvaṃ vīryyavattvaṃ.

POWERLESS, a. nirbalaḥ -lā -laṃ abalaḥ &c., balahīnaḥ -nā -naṃ śaktihīnaḥ &c., aśaktaḥ -ktā -ktaṃ asamarthaḥ -rthā -rthaṃ niśśaktiḥ &c., śaktiśūnyaḥ -nyā -nyaṃ niṣparākramaḥ -mā -maṃ niṣprabhāvaḥ -vā -vaṃ sāmarthyahīnaḥ &c., vīryyahīnaḥ &c., vivaśaḥ -śā -śaṃ avaśaḥ &c.

POWERLESSNESS, s. aśaktiḥ f., nirbalatā balahīnatā asāmarthyaṃ śaktihīnatā śaktiśūnyatā balābhāvaḥ prabhāvābhāvaḥ niṣprabhāvatvaṃ.

POX, s. (Small pox) raktavaṭī raktavaraṭī visphoṭaḥ raktasphoṭaḥ śītalā. See the word.
     --(Cow pox) gostanaśītalā.
     --(Venereal disease) upadaṃśaḥ vṛṣaṇakacchūḥ f.; 'afflicted with it,' upadaṃśī -śinī &c.

PRACTICABILITY, PRACTICABLENESS, s. sādhyatā -tvaṃ karaṇīyatā susādhyatā śakyatā -tvaṃ karaṇaśakyatā sambhāvyatā -tvaṃ sugamatvaṃ

PRACTICABLE, a. sādhyaḥ -dhyā -dhyaṃ karaṇīyaḥ -yā -yaṃ karaṇaśakyaḥ -kyā -kyaṃ śakyaḥ &c., karttuṃ śakyaḥ &c., kṛtyaḥ -tyā -tyaṃ sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ upapādyaḥ -dyā -dyaṃ sukaraḥ -rā -raṃ sugamaḥ -mā -maṃ susādhyaḥ &c., sukhasādhyaḥ &c., aduṣkaraḥ -rā -raṃ.

PRACTICAL, a. (Pertaining to practice or action) ābhyāsikaḥ -kī -kaṃ abhyāsasambandhī -ndhinī -ndhi (n) kriyāsambandhī &c., kārmmikaḥ -kī -kaṃ kāryyikaḥ &c.
     --(Capable of practice) abhyāsī &c., vyavasāyī &c., abhyāsātmakaḥ -kā -kaṃ; kriyāvān -vatī -vat (t) abhyāsakṣamaḥ -mā -maṃ.
     --(That may be used in practice) nyavahāryyaḥ -yyā -ryya vyavahārayogyaḥ -gyā -gyaṃ abhyāsayogyaḥ &c., vyavahārocitaḥ -tā -taṃ vyavahāropayogī &c.
     --(Derived from practice) abhyāsasiddhaḥ -ddhā -ddhaṃ kriyāsiddhaḥ &c., abhyāsajanitaḥ -tā -taṃ abhyāsaprāptaḥ -ptā -ptaṃ.
     --(Having practical knowledge) karmmadṛṣṭaḥ -ṣṭā -ṣṭaṃ karmmajñaḥ -jñā -jñaṃ dṛṣṭakarmmā -rmmā -rmma (n) karmmajñānī &c., bahudṛṣṭaḥ -ṣṭā -ṣṭaṃ vyavahārajñaḥ -jñā -jñaṃ vyavahāravṛddhaḥ -ddhā -ddhaṃ.

PRACTICALLY, adv. abhyāsatas abhyāsena karmmatas kāryyatas vyavahāratas vyavasāyatas abhyāsapūrvvaṃ vyavahāramapekṣya.

PRACTICE, s. (Frequent or habitual doing) abhyāsaḥ abhyasanaṃ nirantarābhyāsaḥ nityābhyāsaḥ nityakṛtyaṃ nityakarmma n. (n) nirantarakarmma n., nityakriyā nirantarapravṛttiḥ f., nityavṛttiḥ f., nityapravṛttiḥ f., nityacaryyā āvarttanaṃ āvṛttiḥ f., vṛtiḥ.
     --(Actual doing or performance) karaṇaṃ ācaraṇaṃ vidhānaṃ anuṣṭhānaṃ anuṣṭhā kriyā kṛtiḥ f., pravṛttiḥ f., nirvartanaṃ pravarttanaṃ caryyā caritaṃ vṛttaṃ vyāpāraḥ vyavasāyaḥ.
     --(Course of procedure, custom) ācāraḥ vyavahāraḥ vyavahṛtiḥ f., samācāraḥ pracāraḥ rītiḥ f., sampradāyaḥ mārgaḥ kriyāmārgaḥ karmmavidhiḥ m., kramaḥ paddhatiḥ f., niyamaḥ anusāraḥ; 'according to usual practice,' yathāvyavahāraṃ yathārīti; 'ancient practice,' vṛddhācāraḥ vṛddhaparamparā; 'noble practice,' śiṣṭācāraḥ; 'family practice,' kulācāraḥ kuladharmmaḥ; 'local,' deśācāraḥ deśarītiḥ f.; 'popular or general practice,' lokācāraḥ lokarītiḥ f., janavyavahāraḥ; 'good practice,' sadācāraḥ; 'following good practices,' sadācārī -riṇī -ri (n) sadvṛttiḥ -ttiḥ -tti sadvṛttaḥ -ttā -ttaṃ; 'bad practice,' durācāraḥ asadvyāpāraḥ durvṛttiḥ f., 'following bad practices,' durācāraḥ -rā -raṃ durācārī &c., kadācāraḥ &c., asadācārī &c., durvṛttaḥ -ttā -ttaṃ durvṛttiḥ -ttiḥ -tti jaghanyavṛttiḥ &c.
     --(Exercise of a profession) sevanaṃ niṣevanaṃ anusevanaṃ ācaraṇaṃ karaṇaṃ anuṣṭhānaṃ.
     --(Of medicine) upacāraḥ vaidyopacāraḥ upacaryyā upacāryyaḥ upakramaḥ vaidyopakramaḥ auṣadhaprayogaḥ vaidyakriyā cikitsā rukpratikriyā.
     --(Of arms) śastrābhyāsaḥ śastrabhṛttvaṃ.
     --(Of the law courts) vyavahāraḥ vyavahāravidhiḥ m.

To PRACTISE, v. a. (Do habitually) abhyas (c. 4. -asyati -asituṃ), nityam abhyas or kṛ nirantaram abhyas or kṛ nityābhyāsaṃ kṛ nirantarābhyāsaṃ kṛ.
     --(Do, perform) ācar (c. 1. -carati -rituṃ), samācar car anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā samāsthā vidhā (c. 3. -dadhāti -dhatte -dhātuṃ), kṛ saṅkṛ abhikṛ pravṛt in caus., vṛt.
     --(Use, employ) prayuj upayuj vyavahṛ sev niṣev anusev āśri.
     --(Exercise a profession or business) ācar kṛ sev niṣev anusev āsev samāsev upasev abhyupasev upās; 'he practises the law,' vyavahāraṃ sevate or niṣevate vyavahārasevanaṃ karoti vyavahāraṃ karoti; 'he practises gambling,' dyūtaṃ sevate.
     --(Practise medicine) vaidyopacāraṃ kṛ upacāraṃ kṛ auṣadhaprayogaṃ kṛ cikitsāṃ kṛ kit in desid.
     --(Practise arms) śastrābhyāsaṃ kṛ.

To PRACTISE, v. n. abhyāsaṃ kṛ nityābhyāsaṃ kṛ abhyas. See the last.
     --(Use artifices) chalaṃ kṛ vyapadeśaṃ kṛ chadma kṛ kapaṭaṃ kṛ kapaṭaprayogaṃ kṛ chalaprayogaṃ kṛ kaitavaprayogaṃ kṛ.

PRACTISED, p. p. (Habitually done or performed) abhyastaḥ -stā -staṃ ācaritaḥ -tā -taṃ caritaḥ -tā -taṃ anuṣṭhitaḥ &c., sevitaḥ -tā -taṃ niṣevitaḥ &c., vyavahṛtaḥ -tā -taṃ vyavahāritaḥ &c., kṛtaḥ -tā -taṃ
     --(Having had much practice) bahudṛṣṭaḥ -ṣṭā -ṣṭaṃ dṛṣṭakarmmā -rmmā rmma (n) kammajñaḥ -jñā -jñaṃ kṛtakarmmā -rmmā -rmma (n) vyavahārajñaḥ -jñā jñaṃ jñānavṛddhaḥ -ddhā -ddhaṃ paphvabuddhiḥ -ddhiḥ -ddhi pakvaḥ -kvā -kvaṃ kovidaḥ -dā -daṃ parijñātā -trī -tṛ (tṛ) vyutpannaḥ -nnā -nnaṃ.

PRACTISING, part. abhyāsī -sinī -si (n) kṛtābhyāsaḥ -sā -saṃ ācarana -rantī -rat (t) āsthitaḥ -tā -taṃ āśritaḥ &c., pravarttamānaḥ -nā -naṃ sevī &c., sevamānaḥ -nā -naṃ niṣevamāṇaḥ -ṇā -ṇaṃ vyavasāyī &c., śālī &c., āsthāya indec.

PRACTITIONER, s. (One who exercises any profession or businsss) vyavasāyī m. (n) vyāpārī m., sevī m., vṛtti or pravṛtti or vṛttika in comp.
     --(Medical) vaidyaḥ vaidyavṛttiḥ m., vaidyavṛttikaḥ cikitsakaḥ upacārakaḥ upacārakṛt m., auṣadhaprayogī m.
     --(Lawyer) vyavahārajñaḥ vyavahāravid m., dṛṣṭavyavahāraḥ ācārajñaḥ vyavahāradarśī m.

PRAGMATIC, PRAGMATICAL, a. parakāryyacarcakaḥ -kā -kaṃ anadhikāracarcakaḥ &c., parādhikāracarcakaḥ &c., parādhikāravyāpārī -riṇī -ri (n) paravyāpāracarcakaḥ &c.

PRAGMATICALLY, adv. anadhikāracarcayā parādhikāracarcayā paravyāpāracarcayā.

PRAGMATICALNESS, s. parakāryyacarcā paravyāpāracarcā anadhikāracarcā.

PRAIRIE, s. dīrghatṛṇāvṛtaḥ suvistīrṇaḥ samabhūbhāgaḥ.

PRAISE, s. praśaṃsā stutiḥ f., stavaḥ ślāghā śaṃsā praśaṃsanaṃ saṃstavaḥ stavanaṃ kīrttanaṃ anukīrttanaṃ stotraṃ stotṛtvaṃ īḍā nutiḥ f., navaḥ navyaḥ varṇanaṃ -nā vandanā vyāvṛttiḥ f., sāmīcī. vyāvṛttiḥ f.; 'ground of praise,' stutihetuḥ m., stutikāraṇaṃ.

To PRAISE, v. a. praśaṃs (c. 1. -śaṃsati -situṃ), abhipraśaṃs stu (c. 2. stauti stotuṃ), saṃstu abhiṣṭu viṣṭu parisaṃstu ślāgh (c. 1. ślāghate -ghitu, c. 10. ślāghayati -yituṃ), kṝt (c. 10. kīrttayati -yituṃ), anukṝt īḍ (c. 2. īṭṭe -ḍituṃ), prasamīḍ varṇ (c. 10. varṇayati -yituṃ), vand (c. 1. vandate -ndituṃ), vikhyā (c. 2. -khyāti -te -tuṃ), prakhyā prath (c. 10. prathayati -vituṃ), nu or (c. 2. nauti, c. 6. nuvati navituṃ nuvituṃ), abhinu abhipraṇu praṇa paṇ (c. 1. paṇāyati -yituṃ paṇituṃ) or pan ṛc (c. 6. ṛcati arcituṃ), īl (c. 1. īlate -lituṃ).

PRAISED, p. p. praśaṃsitaḥ -tā -taṃ stutaḥ -tā -taṃ saṃstutaḥ &c., abhiṣṭutaḥ &c., prastutaḥ &c., praśastaḥ -stā -staṃ śastaḥ &c., śaṃsitaḥ &c., ślāghitaḥ -tā -taṃ kīrttitaḥ &c., anukīrttitaḥ &c., īḍitaḥ -tā -taṃ prasamīḍitaḥ &c., varṇitaḥ &c., vikhyātaḥ &c., nutaḥ -tā -taṃ nūtaḥ &c., praṇutaḥ &c., paṇāyitaḥ -tā -taṃ panāyitaḥ &c., paṇitaḥ &c., panitaḥ &c., īlitaḥ &c., gīrṇaḥ -rṇā -rṇaṃ apigīrṇaḥ &c.

PRAISER, s. praśaṃsakaḥ stotā m. (tṛ) praśaṃsitā m. (tṛ) śaṃsitā m., śaṃstā m. (stṛ) stāvakaḥ praśaṃsākṛt m., varṇakaḥ stutipāṭhakaḥ vandī m. (n) stutikārakaḥ stavanakṛt m.

PRAISEWORTHINESS, s. ślāghyatā ślāghanīyatā praśaṃsanīyatā stutiyogyatā.

PRAISEWORTHY, a. ślāghyaḥ -ghyā -ghyaṃ ślāghanīyaḥ -yā -yaṃ praśaṃsanīyaḥ -yā -yaṃ praśaṃsitavyaḥ -vyā -vyaṃ praśaṃsyaḥ -syā -syaṃ śaṃsyaḥ &c., praśasyaḥ &c., śasyaḥ &c., stutyaḥ -tyā -tyaṃ stotavyaḥ -vyā -vyaṃ stutiyogyaḥ -gyā -gyaṃ īḍyaḥ -ḍyā -ḍyaṃ pāṇyaḥ -ṇyā -ṇyaṃ. See LAUDABLE.
     --(Praiseworthy person) stutipātraṃ praśaṃsāpātraṃ ślāghāpātraṃ ślāghābhājanaṃ.

To PRANCE, v. n. aśvavat plu (c. 1. plavate plotuṃ) or nṛt (c. 4. nṛtyāta narttituṃ) or valg (c. 1. valgati -lgituṃ) or plutagatyā cal (c. 1. calati -lituṃ).

PRANCING, s. aśvaplutaṃ plutagatiḥ f., plutaṃ plavaḥ valgitagatiḥ f., valgitaṃ.

PRANCING, part. or a. plutagatiḥ -tiḥ -ti plavagatiḥ &c., valgitagatiḥ &c

PRANK, s. kuceṣṭā ceṣṭā markaṭaceṣṭā vānaraceṣṭā markaṭakrīḍā vānarakrīḍā krīḍā āpalaṃ khelā līlā chandas n., chandaḥ kuchandama laharā.

To PRANK, v. a. dambhārthaṃ or lokadarśanārthaṃ bhūṣ or alaṅkṛ.

PRANKISH, a. kuceṣṭaḥ -ṣṭā -ṣṭaṃ vānaraceṣṭaḥ -ṣṭā -ṣṭaṃ markaṭaceṣṭaḥ &c., vāna raceṣṭākārī -riṇī -ri (n) vānaraśīlaḥ -lā -laṃ krīḍāśīlaḥ &c., chandī &c., capalaḥ -lā -laṃ.

To PRATE, v. n. jalp (c. 1. jalpati -lpituṃ), upajalp pralap (c. 1. -lapati -pituṃ), anarthakaṃ or vṛthā bhāṣ (c. 1. bhāṣate -ṣituṃ) or vad (c. 1. vadati -dituṃ), bahu bhāṣ or vad atiśayena or atyantaṃ bhāṣ anarthakavacanaṃ kṛ ālasyavacanaṃ kṛ vṛthākathāṃ kṛ.

PRATER, s. jalpakaḥ jalpākaḥ jalpī m. (n) upajalpī m., vācālaḥ vācāṭaḥ vāvadūkaḥ bahubhāṣī m. (n) bahuvādī m.

PRATING, s. jalpaḥ -lpanaṃ prajalpaḥ jalpitaṃ pralāpaḥ pralapitaṃ jirarthakabhāṣaṇa vṛthābhāṣaṇaṃ anarthakavacanaṃ bahubhāṣaṇaṃ.

PRATIQUE, s. saṃsargānujñā gamanāgamanānujñā samparkānujñā.

To PRATTLE, v. n. bālavad jalp or bhāṣ caṭacaṭa (nom. caṭacaṭāyate). See. To PRATE.

PRATTLE, PRATTDING, s. jalpitaṃ jalpaḥ pralāpaḥ pralapitaṃ bālapralāpaḥ bālālāpaḥ bālabhāṣaṇaṃ bālavacanaṃ bālaśabdaḥ kalabhāṣaṇaṃ. See PRATING.

PRATTLER, s. bālavad jalpī or jalpakaḥ vālālāpī m. (n) bālabhāṣī m.

PRAVITY, s. bhṛṣṭatā bhraṃśaḥ duṣṭatā vipraduṣṭatā bhreṣaḥ vikriyā.

PRAWN, s. vṛhacchalkaḥ iñcākaḥ gaṅgāḍheyaḥ agnimatsyaḥ.

To PRAY, v. n. prārth (c. 10. -arthayate -yituṃ), prārthanāṃ kṛ prārthanaṃ kṛ kṛtāñjaliḥ or añjaliṃ kṛtvā prārth.
     --(To God) īśvaraprārthatāṃ kṛ devaprārthanāṃ kṛ bhagavatprārthanāṃ kṛ īśvarapūjāṃ kṛ.
     --(Invoke by prayer) āśās (c. 2. -śāste, c. 1. -śāsate -situṃ).
     --(Pray in a low voice) jap (c. 1. japati -pituṃ), prajap japanaṃ kṛ.

To PRAY, v. a. (Entreat, implore) prārth abhyarth samprārth arth kṛtāñjaliḥ prārth or yāc or abhiyāc or saṃyāc or samprayāc vinayena svārthaṃ nivid vinī yācñāṃ kṛ.

PRAYED, p. p. prārthitaḥ -tā -taṃ abhyarthitaḥ &c., yācitaḥ &c., abhiyācitaḥ &c.

PRAYER, s. prārthanā prārthanaṃ abhyarthanā arthaḥ yācanā yācñā vinayena svārthanivedanaṃ; 'to God,' īśvaraprārthanā devaprārthanā bhagavatprārthanā īśvarapūjā; 'inaudible repetition of prayers,' japaḥ japanaṃ japayajñaḥ; 'engaged in repeating prayers,' japaparāyaṇaḥ -ṇā -ṇaṃ; 'granting prayers,' varadaḥ -dā -daṃ.

PRAYER-BOOK, s. prārthanāpaddhatiḥ -tī f., prārthanāsaṃhitā prārthanāgranthaḥ.

PRAYERFUL, a. prārthanāparaḥ -rā -raṃ prārthanāśīlaḥ -lā -laṃ japaparāyaṇaḥ -ṇā -ṇaṃ japanaśīlaḥ &c., bhajanaśīlaḥ &c., īśvarapūjāśīlaḥ &c., īśvarabhāvanaḥ -nā -naṃ prārthanāniṣṭhaḥ -ṣṭhā -ṣṭhaṃ bhajanaparāyaṇaḥ -ṇā -ṇaṃ.

To PREACH, v. n. dharmmaṃ pravac (c. 2. -vakti -ktuṃ) or pracar (c. 10. -cārayati -yituṃ) or upadiś (c. 6. -diśati -deṣṭuṃ), dharmmopadeśaṃ kṛ dharmmapravacanaṃ kṛ dharmmapracāraṇaṃ kṛ dharmmakathanaṃ kṛ dharmmopadeśabhāṣaṇaṃ kṛ dharmmopadeśavipayavākyaṃ kṛ.

To PREACH, v. a. (Proclaim, publish) pracar (c. 10. -cārayati -yituṃ), uccar vighuṣ (c. 10. ghoṣayati -yituṃ), ghuṣ udghuṣ prakhyā (c. 2. -khyāti -tuṃ or caus. -khyāpayati -yituṃ), ākhyā khyā kath pravac pravad kṝt prakṝt prakaṭīkṛ.
     --(Deliver, pronounce) vad pravad vac uccar udāhṛi udīr.

PREACHER, s. (Of religion) pravaktā m. (ktṛ) dharmmapravaktā m., pracārakaḥ dharmmapracārakaḥ upadeśakaḥ dharmmopadeśakaḥ upadeśī m. (n) dharmmopadeśī m., kathakaḥ dharmmakathakaḥ.
     --(Proclaimer) ghoṣakaḥ vighoṣakaḥ khyāpakaḥ ghopaṇākṛt.

PREACHING, s. dharmmopadeśaḥ upadeśaḥ dharmmapracāraṇaṃ pracāraṇaṃ dharmmapravacanaṃ prayacanaṃ uccāraṇaṃ ghoṣaṇaṃ -ṇā vighoṣaṇā khyāpanaṃ.

[Page 614b]

PREAMBLE, s. prastāvanā upodghātaḥ ābhāṣaḥ ārambhaḥ upanyāsaḥ prakaraṇaṃ.

PREBEND, PREBENDARY, s. See CANON, CANONRY, s.

PRECARIOUS, a. (Uncertain, doubtful) aniścitaḥ -tā -taṃ sandigdhaḥ -gdhā -gdhaṃ sandehasthaḥ -sthā -sthaṃ saṃśayasthaḥ &c., sāṃśayikaḥ -kī -kaṃ śaṅkānvitaḥ -tā -taṃ śaṅkanīyaḥ -yā -yaṃ saśaṅkaḥ -ṅkā -ṅkaṃ śaṅkāmayaḥ -yī -yaṃ vaikalpikaḥ -kī -kaṃ asthiraḥ -rā -raṃ aghruvaḥ -vā -vaṃ anaiṣṭhikaḥ -kī -kaṃ sthitisaṃśayī &c., sthitiśaṅkī &c.
     --(Depending on the will of another) anyādhīnaḥ -nā -naṃ parādhīnaḥ &c., parāyattaḥ -ttā -ttaṃ asvādhīnaḥ &c., asvāyattaḥ &c.

PRECARIOUSLY, adv. aniścitaṃ sandigdhaṃ saśaṅkaṃ sasaṃśayaṃ asthiraṃ.

PRECARIOUSNESS, s. aniścitatvaṃ anaiścityaṃ sandigdhatā saśaṅkatā -tvaṃ śaṅkanīyatā -tvaṃ asthairyyaṃ asthiratā -tvaṃ anyādhīnatā parādhīnatā asvādhīnatā sthitisaṃśayaḥ sthitiśaṅkā.

PRECATIVE, PRECATORY, a. prārthakaḥ -kā -kaṃ prārthanātmakaḥ &c., prārthanārūpaḥ -pā -paṃ prārthanākārī -riṇī -ri(n) yācakaḥ -kā -kaṃ.
     --(Precative tense) pravarttanā.

PRECAUTION, s. pūrvvopāyaḥ agropāyaḥ nivāraṇopāyaḥ aniṣṭanivāraṇopāyaḥ aniṣṭavāraṇopāyaḥ niṣedhanopāyaḥ pratiṣedhopāyaḥ āpadvāraṇopāyaḥ apāyanivāraṇopāyaḥ pūrvvāvadhānaṃ -natā agrāvadhānaṃ pūrvvasamīkṣā pūrvvacintā; 'to take precautions,' pūrvvāvadhānaṃ kṛ.

PRECAUTIONARY, a. pūrvvopāyasādhakaḥ -kā -kaṃ pūrvvopāyarūpaḥ -pā -paṃ pūrvvopāyair aniṣṭanivārakaḥ -kā -kaṃ or aniṣṭapratipedhakaḥ &c., pūrvvopāyena aniṣṭavārakaḥ &c.

To PRECEDE, v. a. agre or agrato gam (c. 1. gacchati gantuṃ) or sṛ (c. 1. sarati sarttuṃ), puras or purato gam or sṛ or car (c. 1. carati -rituṃ) or (c. 2. yāti -tuṃ), agre vṛt (c. 1. varttate -rttituṃ), purato vṛt mukhyaḥ -khyā -khyaṃ bhū mukhyato vṛt.
     --(In rank) agrapadasthaḥ -sthā -sthaṃ bhū agramānārhaḥ -rhā -rhaṃ bhū agramānam arh (c. 1. arhati -rhituṃ), agrapade vṛt or sthā.

PRECEDED, p. p. purogataḥ -tā -taṃ agragataḥ -tā -taṃ puraḥsaraḥ -rā -raṃ in comp., purogamaḥ -mā -maṃ in comp., pūrvvakaḥ -kā -kaṃ in comp.

PRECEDENCE, PRECEDENCY, s. (Going before) purogatiḥ f., purogamanaṃ agragatiḥ f., agragamanaṃ agrasaraṇaṃ agrataḥsaraṇaṃ agresaraṇaṃ agravarttanaṃ agravarttitvaṃ.
     --(In rank) agrapadaṃ agrapadavarttanaṃ śreṣṭhapadaṃ śreṣṭhapadavarttanaṃ agramānaṃ agramānyatā agragaṇyatā agrapūjā agrapūjyatā agramānārhatā -tvaṃ adhikapadaṃ adhikamānārhatā śreṣṭhatā prāgbhāvaḥ śraiṣṭayaṃ mukhyatā pradhānatā prādhānyaṃ prathamatā prāthamyaṃ āditvaṃ utkarṣaḥ.

PRECEDENT, s. (Previous example) pūrvvapratimā pūrvvadṛṣṭhāntaḥ pūrvvanidarśanaṃ pūrvvodāharaṇaṃ pratimā pramāṇaṃ; 'an unheard of precedent,' apūrvvapratimā.

PRECEDENT, PRECEDING, a. or part. agragaḥ -gā -gaṃ agragāmī -minī -mi (n) agrasaraḥ -rā -raṃ agresaraḥ &c., agrataḥsaraḥ &c., purogaḥ -gā -gaṃ purogamaḥ -mā -maṃ purogāmī &c., puraḥsaraḥ -rā -raṃ prāggāmī &c., puraḥsaraḥ &c., purassaraḥ &c., pūrvvasaraḥ &c., purogataḥ -tā -taṃ purogatiḥ -tiḥ -ti pūrvvaḥ -rvvā -rvvaṃ pūrvvakaḥ -kā -kaṃ prāktanaḥ -nī -naṃ.

PRECEDENTED, a. dṛṣṭapūrvvaḥ -rvvā -rvvaṃ bhūtapūrvvaḥ &c., dṛṣṭapratimaḥ -mā -maṃ sapūrvvapratimaḥ &c., dṛṣṭodāharaṇaḥ -ṇā -ṇaṃ dṛṣṭasādṛśyaḥ -śyā -śyaṃ

PRECEDENTLY, adv. pūrvvaṃ pūrvvatas agre agratas prūrvve puras puratas.

PRECENTOR, s. agragāyakaḥ agragātā m. (tṛ) pūrvvagātā pūrvvagāyakaḥ.

PRECEPT, s. vidhiḥ m., vidhānaṃ niyamaḥ kalpaḥ nideśaḥ nirdeśaḥ sūtraṃ śāsanaṃ anuśāsanaṃ ādeśaḥ codanā pracodanaṃ ājñā niyogaḥ nigamaḥ kramaḥ sthitiḥ f., vyavasthā smaraṇaṃ upadeśaḥ; 'secondary precept,' anukalpaḥ.

PRECEPTIVE, a. vaidhikaḥ -kī -kaṃ vaidhaḥ -dhī -dhaṃ vidhirūpaḥ -pā -paṃ vidhimayaḥ -yī -yaṃ vidhāyakaḥ -kā -kaṃ vidhipradarśakaḥ -kā -kaṃ vidhiprakāśakaḥ &c., naiyamikaḥ -kī -kaṃ anuśāsakaḥ -kā -kaṃ ādeśakaḥ &c., upadeśakaḥ &c., kālpaḥ -lpī -lpaṃ sautraḥ -trī -traṃ.

PRECEPTOR, s. upadeśakaḥ upadeśī m. (n) upadeṣṭā m. (ṣṭṛ) śikṣakaḥ śikṣākaraḥ adhyāpakaḥ bālādhyāpakaḥ śāsitā m. (tṛ) anuśāsitā m., śikṣādātā m.; 'spiritual preceptor,' ācāryyaḥ upādhyāyaḥ guruḥ m., pāṭhakaḥ; 'family preceptor,' kulaguruḥ m., kulācāryyaḥ.

PRECEPTRESS, s. upadeśikā upadeśinī śikṣikā adhyāpikā upadeṣṭrī.

PRECESSION, s. (Going before) purogatiḥ f., agragatiḥ f.
     --(Of the equinoctial points) ayanacalanaṃ viṣuvāyanaṃ ayanāṃśaḥ.

PRECINCT, s. (Limit) sīmā parisīmā avadhiḥ m., maryyādā samantaḥ paryyantaḥ parisaraḥ paricchedaḥ avacchedaḥ.
     --(Vicinity) upāntaṃ upāntyaṃ antikaṃ parisaraḥ sāmantaṃ sāmantadeśaḥ.

PRECIOUS, a. mahārghaḥ -rghā -rghaṃ mahāmūlyaḥ -lyā -lyaṃ bahumūlyaḥ &c., bahumūlyakaḥ -kā -kaṃ mahārhaḥ -rhā -rhaṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ atyutkṛṣṭaḥ &c., anarghyaḥ -rghyā -rghyaṃ anarghaḥ -rghā -rghaṃ arghyaḥ &c., amūlyaḥ &c., guruḥ -rvvī -ru gurvarghaḥ &c., bahumataḥ -tā -taṃ mahādhanaḥ -nā -naṃ prayāḥ -yāḥ -yaḥ (s); 'precious stone,' ratnaṃ maṇiḥ m.; 'precious metals,' suvarṇodi n., hemādi; 'more precious,' garīyān -yasī -yaḥ (s); 'most precious,' gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

PRECIOUSNESS, s. mahārghatā -tvaṃ mahāmūlyatā -tvaṃ bahumūlyatā -tvaṃ bahumūlyaṃ utkṛṣṭatā atyutkṛṣṭatā bahumatiḥ f., anarghyatā -tvaṃ gurutā.

PRECIPICE, s. prapātaḥ ataṭaḥ -ṭaṃ pātukaḥ pātukabhūmiḥ f., pravaṇabhūmiḥ f., bhṛguḥ m., taṭaḥ darad f., viṣamaṃ viṣamabhūmiḥ f., kaṭakaḥ -kaṃ; 'casting one's self down a precipice,' aṅgapātaḥ -tanaṃ.

PRECIPITANCE, PRECIPITANCY, s. sāhasaṃ kṣiprakāritvaṃ avimṛśyakāritvaṃ asamīkṣyakāritvaṃ gamakāritvaṃ viṣamasāhasaṃ.

PRECIPITATE, PRECIPITANT, a. (Rashly, impetuous) sāhasī -sinī -si (n) sāhasikaḥ -kī -kaṃ kṣiprakārī -riṇī &c., gamakārī &c., avimṛśyakārī &c., asamīkṣyakārī &c., atikṣipraḥ -prā -praṃ jālmaḥ -lmā -lmaṃ jātavibhramaḥ -mā -maṃ.
     --(Headlong) adhomukhaḥ -khī -khaṃ avāṅmukhaḥ &c. See the word.

To PRECIPITATE, v. a. adhaḥ or avāk kṣip (c. 6. kṣipati kṣeptuṃ), adhaḥ or avāk pat (c. 10. pātayati -yituṃ) or nipat or prapat or avapat or avanī in caus. (-nāyayati -yituṃ).

PRECIPITATED, p. p. adhaḥkṣiptaḥ -ptā -ptaṃ adhaḥpātitaḥ -tā -taṃ avapātitaḥ &c., avākkṣiptaḥ &c., avākpātitaḥ &c., avāṅ nipātyamānaḥ -nā -naṃ pātyamānaḥ -nā -naṃ.

PRECIPITATELY, adv. sahasā anavekṣayā sāhasena sasāhasaṃ sāhasikavat jālmavat asamīkṣya avimṛśya kṣipraṃ atikṣipraṃ drutapadaṃ.
     --(Headlong) avāk adhomukhena avāṅmukhena.

PRECIPITATION, s. (Rash impetuosity) atikṣipratā atikṣiprakāritvaṃ kṣiprakāritā gamakāritvaṃ avimṛśyakāritvaṃ asamīkṣyakāritvaṃ sāhasaṃ duḥsāhasaṃ sāhasikatvaṃ jālmatā.
     --(Act of throwing headlong) adhaḥpātanaṃ adhaḥkṣepaḥ -paṇaṃ avākkṣepaṇaṃ avākpātanaṃ avapātanaṃ avanāyaḥ -yanaṃ.

PRECIPITOUS, a. (Steep) pātukaḥ -kā -kaṃ pravaṇaḥ -ṇā -ṇaṃ duravarohaḥ -hā -haṃ durārohaḥ -hā -haṃ.
     --(Headlong, rash). See the word.

PRECIPITOUSNESS, s. pātukatvaṃ -tā pravaṇatā -tvaṃ duravarohatvaṃ durārohatvaṃ.

[Page 615b]

PRECISE, a. (Exact, nice, definite) sūkṣmaḥ -kṣmā -kṣmaṃ samañjasaḥ -sā -saṃ samyaṅ -mīcī -myak (k) niyataḥ -tā -taṃ niścitaḥ -tā -taṃ suniścitaḥ &c., nirdiṣṭaḥ -ṣṭā -ṣṭaṃ sunirdiṣṭaḥ &c., vastunirdeśakaḥ -kā -kaṃ nāmanirdeśakaḥ &c., nāmanirdeśātmakaḥ &c., yathārthaḥ -rthā -rthaṃ kevalaḥ -lā -laṃ.
     --(Distinct) vyaktaḥ -ktā -ktaṃ suvyaktaḥ &c., sphuṭaḥ -ṭā -ṭaṃ bhinnārthaḥ -rthā -rthaṃ; 'precise measurement,' sūkṣmamānaṃ; 'precise area,' sphuṭaphalaṃ.
     --(Punctilious) sūkṣmaniyamaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ sūkṣmopacāraniṣṭhaḥ &c., sūkṣmādaraniṣṭhaḥ &c., sūkṣmādaraśīlaḥ -lā -laṃ atyācārī &c.
     --(Keeping to stipulated agreement) sāmayikaḥ -kī -kaṃ samayapālakaḥ -kā -kaṃ naiyamikaḥ -kī -kaṃ.

PRECISELY, adv. niyataṃ samyak samañjasaṃ añjasā sunirdiṣṭaṃ sūkṣmaṃ sūkṣmatvena sūkṣmatayā yathārthaṃ yathārthatas vyaktaṃ suvyaktaṃ bhinnārthatas; 'precisely so,' evameva tathaiva.

PRECISENESS, PRECISION, s. (Exactness) sūkṣmatā -tvaṃ saukṣmyaṃ samyaktaṃ sāmañjasyaṃ niyatatvaṃ nirdeśaḥ nirdiṣṭatā -tvaṃ suniścitatvaṃ nāmanirdeśaḥ vastunirdeśaḥ yathārthatā yāthārthyaṃ.
     --(Distinctness) vyaktatā bhinnatā sphuṭatā.
     --(Punctiliousness) sūkṣmaniyamaparatā sūkṣmaniyamaniṣṭhā sūkṣmopacāraniṣṭhā sūkṣmopacāraśīlatā.

To PRECLUDE, v. a. pratibandh (c. 9. -badhnāti -banddhuṃ), nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh rudh niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratiṣidh vṛ (c. 10. vārayati -yituṃ), nivṛ vādh (c. 1. bādhate -dhituṃ), sārgalīkṛ.

PRECLUDED, p. p. pratibaddhaḥ -ddhā -ddhaṃ ruddhaḥ -ddhā -ddhaṃ niruddhaḥ &c., avaruddhaḥ &c., niṣiddhaḥ -ddhā -ddhaṃ vāritaḥ -tā -taṃ nivāritaḥ -tā -taṃ bhogavāritaḥ &c., bādhitaḥ &c., sārgalaḥ -lā -laṃ.

PRECLUSION, s. pratibandhaḥ -ndhanaṃ rodhaḥ -dhanaṃ nirodhaḥ -dhanaṃ niṣedhaḥ pratiṣedhaḥ vāraṇaṃ nivāraṇaṃ bhogapratibandhaḥ bhogavāraṇaṃ.

PRECLUSIVE, a. pratibandhakaḥ -kā -kaṃ rodhakaḥ -kā -kaṃ nirodhakaḥ -kā -kaṃ niṣedhakaḥ &c., nivārakaḥ &c., bādhakaḥ -kā -kaṃ.

PRECOCIOUS, a. (Ripe before the proper time) apūrṇakālapakvaḥ -kvā -kvaṃ kālapūrvvapakvaḥ &c., kālapūrvvaphalī -linī -li (n) kālapūrvvaphalitaḥ -tā -taṃ.
     --(Applied to persons) prauḍhabuddhiḥ -ddhiḥ -ddhi prauḍhaḥ -ḍhā -ḍhaṃ bālaprauḍhaḥ &c., bālapakvaḥ -kvā -kvaṃ.

PRECOCIOUSNESS, PRECOCITY, s. apūrṇakālapakvatā prauḍhiḥ f., buddhiprauḍhatā prauḍhabuddhitvaṃ bālaprauḍhiḥ f., bālapakvatā.

To PRECOGITATE, v. a. agre or pūrvvecint or vicar or vimṛś or vivecanāṃ kṛ.

PRECOGITATION, s. agracintā pūrvvacintā agravicāraṇaṃ agravivecanā.

PRECOGNITION, s. agrajñānaṃ pūrvvajñānaṃ agravijñānaṃ agrabodhaḥ -dhanaṃ.

To PRECONCEIVE, v. a. agre or pūrvvaṃ man or budh or manasā kḷp in caus.

PRECONCEIVED, p. p. agrakalpitaḥ -tā -taṃ pūrvvakalpitaḥ &c., agropalabdhaḥ -bdhā -bdhaṃ.

PRECONCEPTION, s. agrakalpanā pūrvvakalpanā agrabuddhiḥ f., agramatiḥ f., pūrvvabodhaḥ pūrvvajñānaṃ agravāsanā agropalabdhiḥ f., pūrvvatarkaḥ.

To PRECONCERT, v. a. pūrvvasaṅketena ghaṭ or sañcint or sādh or parikḷp.

PRECONCERTED, p. p. pūrvvasaṅketaghaṭitaḥ -tā -taṃ pūrvvasaṅketaparikalpitaḥ &c., pūrvvasaṅketasiddhaḥ -ddhā -ddhaṃ pūrvvaghaṭitaḥ &c., agraghaṭitaḥ &c., sāṅketikaḥ -kī -kaṃ.

PRECONCERTION, s. agraghaṭanaṃ pūrvvaghaṭanaṃ pūrvvasaṅketaghaṭanaṃ pūrvvasaṅketaparikalpanā.

PRECURSOR, s. prāggāmī m. (n) agragāmī m., pūrvvagaḥ agragaḥ agrasaraḥ purogāmī m., prāgbhāvī m., prāgvarttī m., agravarttī.
     --(Sign which precedes) pūrvvacihnaṃ pūrvvalakṣaṇaṃ agralakṣaṇaṃ pūrvvaliṅgaṃ.

PRECURSORY, a. pūrvvasūcakaḥ -kā -kaṃ agrasūcakaḥ &c., pūrvvagaḥ -gā -gaṃ agragaḥ &c., agrasaraḥ -rā -raṃ puraḥsaraḥ &c., agravarttī -rttinī -rtti (n) prāgbhāvī &c.

[Page 616a]

PREDATORY, a. luṇṭhanakārī -riṇī -ri (n) apahārakaḥ -kā -kaṃ apahārārthakaḥ -kā -kaṃ luṇṭākaḥ -kā -kaṃ upadravī &c., upadravārthakaḥ &c.,

PREDECESSOR, s. pūrvvādhikārī m. (n) pūrvvagaḥ agragaḥ pūrvvabhogī m. (n).

PREDESTINARIAN, s. daiṣṭikaḥ daivavādī m. (n) adṛṣṭavādī m. (n) adṛṣṭamatāvalambā m., daivacintakaḥ daivaparaḥ daivādhīnaḥ daivāyattaḥ daivaparāyaṇaḥ prārabdhavādī m.

To PREDESTINATE, PREDESTINE, v. a. agre or pūrvvaṃ nirūp (c. 10. -rūpayati -yituṃ) or prakḷp or nirdiś or niyuj or prayuj or vidhā.

PREDESTINATED, PREDESTINED, p. p. agranirūpitaḥ -tā -taṃ pūrvvanirūpitaḥ &c., agraprakalpitaḥ &c., pūrvvanirdiṣṭaḥ -ṣṭā -ṣṭaṃ daiṣṭikaḥ -kī -kaṃ avaśyambhāvī -vinī -vi (n) bhāvī &c., avaśyambhavitavyaḥ -vyā -vyaṃ daivādhīnaḥ -nā -naṃ daivaparaḥ -rā -raṃ adṛṣṭādhīnaḥ &c.

PREDESTINATION, s. agranirūpaṇaṃ pūrvvanirūpaṇaṃ pūrvvayojanaṃ -nā pūrvvaniyojanaṃ pūrvvanirdeśaḥ agraprakalpanaṃ -nā.
     --(The doctrine) daiṣṭikatā -tvaṃ daivavādaḥ adṛṣṭavādaḥ daivamataṃ adṛṣṭamataṃ prārabdhavādaḥ daivacintā.
     --(State of being predestined) daivādhīnatā daivāyattatā -tvaṃ adṛṣṭādhīnatā daivaparatā avaśyambhavitavyatā.

PREDETERMINATION, s. agraniścayaḥ pūrvvaniścayaḥ pūrvvasaṅkalpaḥ pūrvvanirṇayaḥ.

To PREDETERMINE, v. a. agre or pṛrvvaṃ niści or nirṇī pūrvvaniścayaṃ kṛ pūrvvasaṅkalpaṃ kṛ.

PREDETERMINED, PREDETERMINATE, v. a. pūrvvaniścitaḥ -tā -taṃ agraniścitaḥ &c., agranirṇītaḥ &c., pūrvvanirṇītaḥ &c., pūrvvasaṅkalpitaḥ -tā -taṃ pūrvvanirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

PREDIAL, a. kṣetrikaḥ -kī -kaṃ kṣetra in comp.; 'predial slave,' kṣetradāsaḥ.

PREDICABILITY, s. vācyatā kathanīyatā kathyatā vaktuṃ śakyatā vādyatā.

PREDICABLE, a. vācyaḥ -cyā -cyaṃ kathanīyaḥ -yā -yaṃ vaktaṃ śakyaḥ -kyā -kyaṃ vādyaḥ -dyā -dyaṃ.

PREDICAMENT, s. (In logic) padārthaḥ samānādhikaraṇaṃ samānapadaṃ samānavargaḥ prakṛtiḥ f.
     --(Condition, plight) daśā avasthā sthitiḥ f., gatiḥ f., durdaśā.

To PREDICATE, v. a. vad (c. 1. vadati -dituṃ), kath (c. 10. kathayati -yituṃ), vac (c. 2. vakti -ktuṃ), upadiś (c. 6. -diśati -deṣṭuṃ), abhidhā (c. 3. -dadhāti -dhātuṃ), avacchedaṃ kṛ viśeṣaṇaṃ kṛ viśiṣ (c. 10. -śeṣayati -yituṃ).

PREDICATE, s. vācyaṃ padavācyaṃ viśeṣaṇaṃ viśeṣakaṃ lakṣaṇaṃ vādyaṃ padābhidheyaṃ padaśakyaṃ avacchedaḥ -dakaḥ; 'relation between the predicate and the subject,' vācyavācakabhāvaḥ viśeṣaṇaviśeṣyabhāvaḥ; 'subject of a predicate,' viśeṣyaṃ anuvādyaṃ.

PREDICATED, p. p. kathitaḥ -tā -taṃ viśeṣitaḥ -tā -taṃ avacchinnaḥ -nnā -nnaṃ vihitaḥ -tā -taṃ; 'is predicated,' ucyate kathyate upadiśyate.

PREDICATION, s. kathanaṃ viśeṣaṇaṃ avacchedanaṃ padābhidhānaṃ vidhānaṃ.

To PREDICT, v. a. (Foretell) agre or agrataḥ or pūrvvaṃ kath (c. 10. kathayati -yituṃ) or vad (c. 1. vadati -dituṃ) or pravad or vac prāksambhavāt kath bhavippad vad or kath bhāvi kath bhāvikathanaṃ kṛ bhaviṣyatkathanaṃ kṛ bhavippat or anāgataṃ pradṛś in caus. or agre dṛś pratyāhṛ (c. 1. -harati -te -harttuṃ).

PREDICTED, p. p. agrakathitaḥ -tā -taṃ pūrvvakathitaḥ &c., prāk sambhabāt kathitaḥ &c. or uktaḥ -ktā -ktaṃ or pradarśitaḥ &c.

PREDICTION, s. bhāvikathanaṃ bhaviṣyatkathanaṃ anāgatakathanaṃ agrakathanaṃ pūrvvakathanaṃ prāksambhavāt kathanaṃ pradarśanaṃ anāgatapradarśanaṃ bhaviṣyadbodhanaṃ bhavippadvākyaṃ udbodhanaṃ.

PREDICTIVE, a. pūrvvakathakaḥ -kā -kaṃ agrakathakaḥ &c., pradarśakaḥ &c., udbodhakaḥ &c.

[Page 616b]

PREDICTOR, s. bhāvikathakaḥ bhaviṣyatkathakaḥ bhaviṣyadvaktā m. (ktṛ) agravādī m. (n) pūrvvavādī m., pradarśakaḥ anāgatadarśakaḥ bhāvivaktā m., bhāvidarśakaḥ daivajñaḥ naimittikaḥ.

PREDILECTION, s. pūrvvānurāgaḥ pūrvvānuraktiḥ f., pūrvvaprītiḥ f., pūrvvasnehaḥ pūrvvaruciḥ f., pūrvvachandas n., prāvaṇyaṃ.

To PREDISPOSE, v. a. agre or pūrvvaṃ pravṛt in caus. or prayuj or niyuj or protsah in caus., pravaṇīkṛ pravaṇaṃ -ṇāṃkṛ unmusvīkṛ unmukhaṃ -khāṃ kṛ; 'to predispose to disease,' rogasugrāhyaṃ kṛ rogayogyaṃ -gyāṃ kṛ rogapātraṃ kṛ rogāspadaṃ kṛ; 'to anger,' krodhapravaṇaṃ -ṇāṃ kṛ.

PREDISPOSED, p. p. pravaṇaḥ -ṇā -ṇaṃ agrapravarttitaḥ -tā -taṃ unmukha in comp.

PREDISPOSITION, s. prāvaṇyaṃ pravaṇatā manaḥprāvaṇyaṃ pravāhaḥ pravṛttiḥ f., unmukhatā; 'to disease,' rogasugrāhyatā rogayogyatā rogasubhedyatā rogasugrāhyadaśā.

PREDOMINANCE, PREDOMINANCY, s. prābalyaṃ prabalatā prādhānyaṃ pradhānatā prabhāvaḥ prabhutā prabhūtatā -tvaṃ prābhavaṃ ādhikyaṃ adhikatvaṃ atirekaḥ atiriktatā.

PREDOMINANT, a. prabalaḥ -lā -laṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu prabhūtaḥ -tā -taṃ prabhavaḥ -vā -vaṃ pradhānaḥ -nā -naṃ adhikaḥ -kā -kaṃ atiriktaḥ -ktā -ktaṃ atirekī -kiṇī -ki (n) atiśayī &c., sātiśayaḥ -yā -yaṃ.

PREDOMINANTLY, adv. prabalaṃ prābalyena pradhānatas prabhāvatas atiriktaṃ.

To PREDOMINATE, v. n. prabhū atiric in pass. (-ricyate) udric vyatiric prabalaḥ -lā -laṃ bhū prabalībhū adhikaḥ -kā -kaṃ bhū adhikībhū.

PRE-EMINENCE, s. śreṣṭhatvaṃ -tā śraiṣṭhyaṃ sarvvaśreṣṭhatā utkarṣaḥ utkṛṣṭatā sarvvotkṛṣṭatā autkarṣaṃ prakarṣaḥ prakṛṣṭatā -tvaṃ pramukhatā -tvaṃ mukhyatā pradhānatā sarvvapradhānatā prādhānyaṃ viśiṣṭatā vaiśiṣṭyaṃ jyeṣṭhatā prabhutā -tvaṃ unnatiḥ f., samunnatiḥ f., ādhikyaṃ adhikatvaṃ śiṣṭatā vaiśeṣpaṃ guṇavaiśeṣyaṃ purogatiḥ f., agragaṇyatā uttamatā sarvvottamatā.

PRE-EMINENT, a. śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvaśreṣṭhaḥ &c., sarvvottamaḥ -mā -maṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ sarvvotkṛṣṭaḥ &c., pradhānaḥ -nā -naṃ sarvvapradhānaḥ &c., pradhānottamaḥ -mā -maṃ pramukhaḥ -khā -khaṃ viśiṣṭaḥ &c., śiṣṭaḥ &c., mukhyaḥ -khyā -khyaṃ agriyaḥ -yā -yaṃ agraḥ -grā -graṃ agragaṇyaḥ -ṇyā -ṇyaṃ agraṇīḥ -ṇīḥ -ṇi paramaḥ -mā -maṃ paraḥ -rā -raṃ jyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvajyeṣṭhaḥ &c., vṛndārakaḥ -kā -kaṃ sātiśayaḥ -yā -yaṃ or expressed by indraḥ vyāghraḥ siṃhaḥ śārdūlaḥ ṛpabhaḥ puṅgavaḥ nāgaḥ candraḥ kuñjaraḥ mukhaḥ prakāṇḍaḥ in comp. See EXCELLENT.

PRE-EMINENTLY, adv. paramaṃ pradhānatas prādhānyatas sarvvapradhānatas mukhyaśas sarvvaśreṣṭhaṃ sātiśayaṃ atiśayena adhikaṃ atyantaṃ.

PRE-EMPTION, s. pūrvvakrayaḥ -yaṇaṃ agrakrayaḥ pūrvvakrayādhikāraḥ agrakrayādhikāraḥ; 'claimed by right of pre-emption,' prakhyātaḥ -tā -taṃ.

To PRE-ENGAGE, v. a. pūrvvaniyamena or pūrvvasaṅketena bandh or baddhaṃ -ddhāṃ kṛ pūrvvaṃ pratijñā pūrvvaniyamaṃ kṛ pūrvvasaṅketaṃ kṛ pūrvvapratijñāṃ kṛ.

PRE-ENGAGED, p. p. pūrvvaniyamabaddhaḥ -ddhā -ddhaṃ pūrvvasaṅketabaddhaḥ &c., pūrvvaniyamitaḥ -tā -taṃ pūrvvapratijñātaḥ &c., pūrvvasaṅketitaḥ &c.

PRE-ENGAGEMENT, s. pūrvvaniyamaḥ pūrvvasaṅketaḥ pūrvvapratijñā pūrvvasamayaḥ.

PRE-EXAMINATION, s. pūrvvanirūpaṇaṃ agranirūpaṇaṃ pūrvvavicāraṇaṃ pūrvvaparīkṣā.

To PRE-EXIST, v. n. agre or agrataḥ or pūrvvaṃ bhū or vṛt or vid or jīv.

PRE-EXISTENCE, s. prāgbhāvaḥ pūrvvabhāvaḥ pūrvvabhavaḥ pūrvvabhūtiḥ f., pūrvvajanma n. (n) pūrvvasattvaṃ pūrvvavṛttiḥ f., prāgvṛttiḥ f., pūrvvadehaḥ pūrvvajīvanaṃ pūrvvasattā pūrvvavarttanaṃ.

PRE-EXISTENT, a. pūrvvabhavaḥ -vā -vaṃ pūrvvabhūtaḥ -tā -taṃ pūrvvanīvī -vinī vi (n) pūrvvavarttī &c., pūrvvadehavān -vatī -vat (t).

[Page 617a]

PREFACE, s. prastāvanā -naṃ prastāvaḥ ābhāṣaḥ paribhāṣā upodghātaḥ upanyāsaḥ vāṅmukhaṃ prakaraṇaṃ prārambhaḥ prārambhoktiḥ f., ārambhoktiḥ f., upakramoktiḥ f., sūcī.

To PREFACE, v. a. prastāvanāṃ kṛ or likh (c. 6. likhati lekhituṃ), prastu (c. 2. -stauti -stute, c. 10. -stāvayati -yituṃ), prabrū (c. 2. -bravīti -vaktuṃ), agrataḥ or pūrvvato brū or vad or vac or bhāṣ vākyārambhaṃ kṛ paribhāṣāṃ kṛ saprastāvanaṃ -nāṃ kṛ.

PREFATORY, a. pāribhāṣikaḥ -kī -kaṃ prastāvanārūpaḥ -pā -paṃ ābhāṣikaḥ &c., upodghātarūpaḥ -pā -paṃ ārambhakaḥ &c.

PREFECT, s. purādhyakṣaḥ purādhipatiḥ m., nagarādhyakṣaḥ nagarādhiṣṭhātā m. (tṛ) adhiṣṭhātā m., adhipatiḥ m., nagarādhikārī m.

PREFECTURE, s. purādhyakṣatā nagarādhyakṣatā adhyakṣatā adhiṣṭhātṛtvaṃ.

To PREFER, v. a. (Esteem more, value more, have greater liking for) adhikaṃ man (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ) or praśaṃs (c. 1. -śaṃsati -situṃ), adhikaṃ ruc (c. 10. rocayati -yituṃ, c. 1. rocate -cituṃ) or anuruc or abhiruc or iṣ with abl., adhikānurāgaṃ kṛ adhikānuraktaḥ -ktā -ktaṃ bhū adhikābhimataḥ -tā -taṃ bhūḥ The construction of the sentence will vary as the Sanskrit verb may have an active or neuter sense; thus, 'I prefer this to that,' etat tasmān mahyam adhikaṃ rocate etat tasmād adhikaṃ rocayāmi or icchāmi or praśaṃsāmi, or mayā adhikaṃ praśasyate or mayā adhikam anumataṃ or mama adhikam abhimataṃ. The adverb varaṃ or the root śiṣ with vi may be used to express the sense of 'prefer'; thus, 'I prefer death to poverty,' varaṃ mṛtyur na ca dāridryaṃ (i. e. 'better death and not poverty'); 'I prefer death to dishonour,' apamānāt prāṇatyāgo viśiṣyate.
     --(Choose before) pūrvvaṃ vṛ (c. 5. vṛṇoti -ṇute, c. 9. vṛṇāti -ṇīte, c. 1. varati -rituṃ, c. 10. varayati -yituṃ), pūrvvaṃ or agre grah (c. 9. gṛhlāti grahītuṃ) or vāvṛt purodhā (c. 3. -dadhāti -dhātuṃ); 'I prefer retirement to all pleasures,' apakramaṇaṃ sarvvakāmaiḥ or sarvvakāmebhyo vṛṇe.
     --(Exalt, promote to an office, &c.) padaṃ vṛdh (c. 10. vardhayati -yituṃ) or saṃvṛdh śreṣṭhapade or utkṛṣṭapade niyuj or pratipad padavṛddhiṃ kṛ pratipattiṃ dā puraskṛ.
     --(Present, offer) samṛ in caus., nivid in caus., upahṛ nivedanaṃ kṛ samarpaṇaṃ kṛ.

PREFERABLE, a. (Worthy to be chsoen before, more desirable or excellent) varaṃ indec., varīyān -yasī -yaḥ (s) variṣṭhaḥ -ṣṭhā -ṣṭhaṃ varaṇīyaḥ -yā -yaṃ pūrvvavaraṇīyaḥ &c., adhikavaraṇīyaḥ &c., pūrvvagrāhyaḥ -hyā -hyaṃ prathamagrāhyaḥ &c., agragrāhyaḥ &c., śreyān &c., śreṣṭhaḥ &c., garīyān &c., adhikaṃ prārthanīyaḥ -yā -yaṃ. The adverb varaṃ is usually followed by na ca or na punar; as, 'death is preferable to poverty,' varaṃ mṛtyūr na ca dāridraṃ; 'death is preferable to intercourse with the base,' varaṃ prāṇatyāgo na punar adhamānām upagamaḥ. See examples under To PREFER.

PREFERABLENESS, s. varatā -tvaṃ pūrvvagrāhyatā prathamagrāhyatā śreṣṭhatā śraiṣṭhyaṃ śreyastvaṃ varīyastvaṃ garīyastvaṃ.

PREFERABLY, adv. varaṃ varīyas śreyas garīyas variṣṭhaṃ śreṣṭhaṃ.

PREFERENCE, s. adhikaruciḥ f., adhikābhiruciḥ f., pūrvvaruciḥ f., agraruciḥ f., adhikānurāgaḥ pūrvvānurāgaḥ adhikamānaṃ abhipretaṃ varatā -tvaṃ varaṇaṃ vṛtiḥ f.

PREFERMENT, s. (Advancement to a higher office) padavṛddhiḥ f., padavardhanaṃ sthānavṛddhiḥ f., pratipattiḥ f., vardhanaṃ saṃvardhanaṃ -nā pravardhanaṃ.-- (Act of presenting) nivedanaṃ samarpaṇaṃ.

PREFERRED, p. p. (Chosen before others) pūrvvagṛhītaḥ -tā -taṃ vṛtaḥ -tā -taṃ pūrvvavṛtaḥ &c., manonītaḥ -tā -taṃ purohitaḥ -tā -taṃ
     --(Advanced in rank) saṃvardhitaḥ -tā -taṃ śreṣṭhapadaniyuktaḥ -ktā -ktaṃ puraskṛtaḥ &c.

PREFIGURATION, s. pratirūpadvāreṇa pūrvvapradarśanaṃ or pūrvvasūcanaṃ dṛṣṭāntadvārā prākpradarśanaṃ pratirūpakadvāreṇa agrapradarśanaṃ sādṛśyena pūrvvadarśanaṃ pūrvvalakṣaṇadarśanaṃ pūrvvalakṣaṇakaraṇaṃ.

PREFIGURATIVE, a. udbodhakaḥ -kā -kaṃ pūrvvapradarśakaḥ &c., pūrvvalākṣaṇikaḥ -kī -kaṃ lākṣaṇikaḥ &c., bodhakaḥ -kā -kaṃ pūrvvasūcakaḥ &c.

To PREFIGURE, v. a. pratirūpadvāreṇa pūrvvaṃ pradṛś (c. 10. -darśayati -yituṃ) or pūrvvato dṛś or agre pradṛś dṛṣṭāntadvārā pūrvve pradṛś or sūc (c. 10. sūcayati -yituṃ), pratirūpakaṃ dā or kṛ prativimbaṃ dā pūrvvalakṣaṇaṃ dā or dṛś.

PREFIGURED, p. p. pratirūpakadvārā pūrvvapradarśitaḥ -tā -taṃ or pūrvvasūcitaḥ &c.

To PREFIX, v. a. (Put or place before) puraskṛ purataskṛ agrataskṛ purodhā (c. 3. -dadhāti -dhātuṃ), agre or purataḥ sthā in caus.
     --(In writing) agre or agrataḥ or purataḥ or mukhe likh.
     --(Settle beforehand) agre or pūrvvaṃ niści or nirṇī or nirūp or prakḷp or niyuj.

PREFIX, s. (In grammar, particle prefixed) upasargaḥ.

PREFIXED, p. p. (Put before) paraskṛtaḥ -tā -taṃ purataskṛtaḥ &c., puraḥkṛtaḥ &c., purohitaḥ &c., agre sthāpitaḥ &c.
     --(Settled before) pūrvvaniścitaḥ -tā -taṃ pūrvvanirūpitaḥ -tā -taṃ.

PREGNANCY, s. garbhadhāraṇaṃ garbhiṇītvaṃ garbhiṇībhāvaḥ garbhagrahaṇaṃ sagarbhatā dhṛtagarbhatā pūrṇagarbhatā sañjātagarbhatā garbhapoṣaṇaṃ sasattvatā āpannasattvatā sagarbhāvasthā antarāpatyatā garbhaḥ.

PREGNANT, a. (Being with young) garbhiṇī garbhavatī sagarbhā dhṛtagarbhā garbhadhāriṇī gṛhītagarbhā pūrṇagarbhā āptagarbhā sañjātagarbhā prarūḍhagarbhā sasattvā āpannasattvā antarvatnī udariṇī gurvviṇī antarāpatyā dvihṛdayā; 'a pregnant woman longing for any thing,' dohadavatī śraddhāluḥ f.; 'number of pregnant women,' gārbhiṇaṃ -ṇyaṃ.
     --(Full of, abounding with) pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ &c., garbhaḥ -rbhā -rbhaṃ in comp., saṅkulaḥ -lā -laṃ āḍhyaḥ -ḍhyā -ḍhyaṃ.
     --(Fruitful) saphalaḥ -lā -laṃ abandhyaḥ -ndhyā -ndhyaṃ.

PREGUSTATION, s. pūrvvasvādanaṃ pūrvvāsvādanaṃ agrāsvādanaṃ pūrvvaprāśanaṃ.

To PREJUDGE, PREJUDICATE, v. a. agre or pūrvvaṃ vicar (c. 10. -cārayati -yituṃ) or nirṇī (c. 1. -ṇayati -ṇetuṃ) or niści pūrvvavicāraṃ kṛ pūrvvavicāraṇaṃ kṛ pūrvvanirṇayaṃ kṛ pūrvvaniścayaṃ kṛ vṛttāntam anirūṣya or avicāryya nirṇayaṃ kṛ avicārapūrvvaṃ nirṇayaṃ kṛ or niṣyattiṃ kṛ vṛttāntanirṇayam akṛtvā niṣpattiṃ kṛ vṛttāntanirūpaṇam akṛtvā nirṇayaṃ kṛ.

PREJUDGED, p. p. pūrvvavicāritaḥ -tā -taṃ pūrvvanirṇītaḥ &c., pūrvvaniṣpannaḥ -nnā -nnaṃ.

PREJUDGMENT, s. pūrvvanirṇayaḥ pūrvvavicāraḥ -raṇaṃ pūrvvaniṣyattiḥ f., pūrvvaniścayaḥ.

PREJUDICE, s. (Decision or opinion formed without due examination) avicārapūrvvo nirṇayaḥ anirūpaṇapūrvvo niścayaḥ aparīkṣāpūrvvā buddhiḥ f., avicārapūrvvakā matiḥ f., avicārabuddhiḥ f., avicāramatiḥ f., avicāritaniścayaḥ avicāritanirṇayaḥ.
     --(Bias) durāgrahaḥ saṅgaḥ manovakratā buddhivakratā vakramataṃ sācīkṛtaṃ vakrīkṛtaṃ vakrībhāvaḥ āgrahaḥ grahaḥ; 'free from prejudice,' muktasaṅgaḥ -ṅgā -ṅgaṃ.
     --(Partiality for) pakṣapātaḥ.
     --(Damage, detriment) kṣatiḥ f., hāniḥ f., apacayaḥ apāyaḥ apakāraḥ nāśaḥ hiṃsā kṣayaḥ bādhaḥ dūṣaṇaṃ ghvaṃsaḥ.

To PREJUDICE, v. a. (Bias) sācīkṛ vakrākṛ buddhivakratāṃ kṛ or jan durāgrahaṃ kṛ durākarṣaṇaṃ kṛ ākṛṣ āvṛj (c. 10. -varjayati -yituṃ), durāvarjanaṃ kṛ cittākarṣaṇaṃ kṛ cittāvarjanaṃ kṛ.
     --(Injure, damage) kṣatiṃ kṛ apakṛ hiṃs kṣaṇ duṣ kṣi naś bādh.

PREJUDICED, p. p. (Biased) sācīkṛtaḥ -tā -taṃ vakrīkṛtaḥ &c., saṅgī -ṅginī -ṅgi (n) saṅgayuktaḥ -ktā -ktaṃ sācīkṛtabuddhiḥ -ddhiḥ -ddhi vakrīkṛtabuddhiḥ &c., sācīkṛtamatiḥ -tiḥ -ti.
     --(Damaged) apakṛtaḥ -tā -taṃ prāptahāniḥ -niḥ -ni.

PREJUDICIAL, a. ahitaḥ -tā -taṃ apakārakaḥ -kā -kaṃ kṣatijanakaḥ &c., ahitakaraḥ -rā -raṃ hānijanakaḥ &c., hiṃsakaḥ &c., ghātukaḥ &c. See INJURIOUS.

PREJUDICIALLY, adv. ahitaṃ sāpakāraṃ sāpāyaṃ hiṃsayā sakṣataṃ.

PREKNOWLEDGE, s. pūrvvajñānaṃ agrajñānaṃ pūrvvabodhaḥ agrabodhaḥ.

PRELACY, PRELATE. See EPISCOPACY, BISHOP, &c.

PRELECTION, s. pāṭhaḥ -ṭhanaṃ paṭhanaṃ adhyāyaḥ. See LECTURE.

PRELECTIOR, s. pāṭhakaḥ pāṭhakārī m. (n). See LECTURER.

PRELIBATION, s. pūrvvabhogaḥ pūrvvabhuktiḥ f., pūrvvānubhavaḥ ādibhogaḥ. See FORETASTE.

PRELIMINARY, a. prāthamikaḥ -kī -kaṃ ārambhakaḥ -kā -kaṃ prārambhakaḥ &c., pūrvvaḥ -rvvī -rvvaṃ paurvvikaḥ -kī -kaṃ prathamaḥ -mā -maṃ pūrvvakarttavyaḥ -vyā -vyaṃ pūrvvakaraṇīyaḥ -yā -yaṃ agrakarttavyaḥ &c., agrakaraṇīyaḥ -yā -yaṃ ādyaḥ -dyā -dyaṃ ādi in comp., ādikaḥ -kā -kaṃ ādisthaḥ -sthā -sthaṃ ārambhasthaḥ &c., upakramasthaḥ &c.
     --(Prefatory) pāribhāṣikaḥ -kī -kaṃ prastāvanārūpaḥ -pā -paṃ.

PRELIMINARY, s. pūrvvaviṣayaḥ pūrvvāṅgaṃ pūrvvakarmma n. (n) ādyāṅgaṃ pūrvvopāyaḥ ārambhakrarmma n., prārambhakakarmma n., upakaraṇaṃ.
     --(Preliminary remarks) paribhāṣā ābhāṣaḥ. See PREFACE.

PRELUDE, s. (In music) pūrvvaraṅgaḥ pūrvvavādanaṃ ārambhavādyaṃ.
     --(Dramatic) prastāvanā -naṃ prastāvaḥ āmukhaṃ.
     --(Something introductory) ārambhaḥ prārambhaḥ upakramaḥ prakaraṇaṃ.
     --(Forerunner, something indicatory) pūrvvalakṣaṇaṃ pūrvvasūcakaṃ pūrvvacihnaṃ pūrvvarūpaṃ.

To PRELUDE, v. a. prastu (c. 2. -stauti -stute, c. 10. stāvayati -yituṃ), prastāvanāṃ kṛ pūrvvaraṅgaṃ kṛ ārabh (c. 1. -rabhate -rabdhuṃ), samārabh upakram (c. 1. -kramate -mituṃ), prakram prakṛ samprakṛ.

PRELUDER, s. prastāvanākṛt pūrvvaraṅgakārī m. (n) pūrvvavādakaḥ ārambhakaḥ.

PRELUSIVE, PRELUSORY, a. ārambhakaḥ -kā -kaṃ pūrvvasūcakaḥ -kā -kaṃ.

PREMATURE, a. kālapūrvvapakvaḥ -kvā -kvaṃ prākpūrṇakālātpakvaḥ &c., apūrṇakālaḥ -lā -laṃ apūrṇakālikaḥ -kā -kaṃ asampūrṇakālaḥ &c., pūrṇakālapūrvvajaḥ -jā -jaṃ apūrṇakālajaḥ -jā -jaṃ akālapakvaḥ -kvā -kvaṃ apakvaḥ &c., apūrṇakālotpannaḥ -nnā -nnaṃ akālajaḥ &c., akālotpannaḥ &c., akālabhavaḥ -vā -vaṃ akālikaḥ -kī -kaṃ aprāptakālaḥ -lā -laṃ asāmayikaḥ -kī -kaṃ.
     --(Not waiting for the proper time) akālasahaḥ -hā -haṃ. See PRECIPITATE.

PREMATURELY, adv. prākpūrṇakālāt pūrṇakālātpūrvvaṃ apūrṇakāle asampūrṇakāle akāle asamaye; 'prematurely born,' apūrṇakālajaḥ -jā -jaṃ apūrṇakālotpannaḥ -nnā -nnaṃ pūrṇakālapūrvvajātaḥ -tā -taṃ; 'prematurely grey-haired,' yuvapalitaḥ -tā -taṃ; 'prematurely old,' yuvajaran -ratī -rat (t) yuvājaran &c.; 'prematurely bald,' yubakhalatiḥ -tiḥ -tī -ti.

PREMATURENESS, PREMATURITY, s. kālapūrvvaṣakvatā apūrṇakālatvaṃ apūrṇakālikatvaṃ -tā akālapakvatā akālotpattiḥ f., apūrṇakālotpattiḥ f., akālajatvaṃ akālikatvaṃ.

To PREMEDITATE, v. a. pūrvvaṃ or agre cint or manasā kḷp pūrvvakalpanāṃ kṛ.

To PRCMEDITATE, v. n. pūrvvaṃ or agre cint or dhyai or vicar or vimṛś or vigaṇ pūrvvacintāṃ kṛ pūrvvavivecanāṃ kṛ pūrvvopāyaṃ cint pūrvvavicāraṇaṃ kṛ.

PREMEDITATED, p. p. or a. pūrvvakalpitaḥ -tā -taṃ pūrvvacintitaḥ &c., pūrvvaghaṭitaḥ &c., buddhipūrvvaḥ -rvvā -rvvaṃ matipūrvvaḥ &c., buddhikṛtaḥ -tā -taṃ pūrvvasaṅkalpitaḥ -tā -taṃ sāṅkalpikaḥ -kī -kaṃ saṅkalpakṛtaḥ &c., pūrvvaracitaḥ &c., pūrvvayojitaḥ &c.

PREMEDITATION, s. pūrvvakalpanā pūrvvasaṅkalpaḥ pūrvvaparikalpanā pūrvvaghaṭanā. pūrvvaracanā pūrvvayojanā pūrvvānusandhānaṃ pūrvvacintā -ntanaṃ pūrvvavicāraṇā pūrvvavivecanā.

PREMICES, s. pl. (First-fruits) navānnaṃ prathamaphalaṃ. See the word.

PREMIER, a. mukhyaḥ -khyā -khyaṃ pramukhaḥ -khā -khaṃ praghānaḥ -nā -naṃ.

PREMIER, s. (Prime-minister) mukhyamantrī m. (n) praghānamantrī m., pradhānāmātyaḥ mahāmantrī m., pradhānasacivaḥ mukhyapradhānaḥ.

PREMIERSHIP, s. mukhyamantritā -tvaṃ pradhānamantritā -tvaṃ.

To PREMISE, v. a. upanyas (c. 4. -asyati -asituṃ), pūrvve or agre or vāṅmukhe kath (c. 10. kathayati -yituṃ) or brū (c. 2. bravīti vaktuṃ) or vad (c. 1. vadati -dituṃ) prastāvapūrvvaṃ kath or vyākhyā (c. 2. -khyāti -tuṃ), pūrvvavyākhyāṃ kṛ pūrvvakathanaṃ kṛ prākkathanaṃ kṛ prastāvapūrvvakathanaṃ kṛ upakram (c. 1. -kramate -mituṃ), prakran prastu (c. 2. -stauti -stute, c. 10. -stāvayati -yituṃ).

PREMISE, s. (In logic) pakṣaḥ avayavaḥ pratijñā upanyāsaḥ sādhanaṃ; 'major premise,' gurvavayavaḥ gurupakṣaḥ pūrvvapakṣaḥ ādyapakṣaḥ hetvādipakṣaḥ; 'minor premise,' laghvavayavaḥ uttarapakṣaḥ.

PREMISED, p. p. upanyastaḥ -stā -staṃ pūrvvakathitaḥ -tā -taṃ prastāvapūrvvakathitaḥ &c., prastāvapūrvvasūcitaḥ &c., prastutaḥ -tā -taṃ prakrāntaḥ -ntā -ntaṃ; 'having premised,' upanyasya pratipādya.

PREMISES, s. pl. (In logic). See PREMISE.
     --(In law, house with its adjuncts) gṛhavāṭikādi n., gṛhakṣetrādi n., gṛhādi n.

PREMIUM, s. pāritoṣikaṃ mūlyaṃ phalaṃ labhyaṃ lābhaḥ adhikamūlpaṃ atiriktamūlyaṃ mūlyātiriktapāritoṣikaṃ.

To PREMONISH, v. a. (Forewarn) agre or pūrvvaṃ budh in caus. or prabudh or pratyādiś or upadiś or jñā in caus., pūrvvaṃ sūc (c. 10. sūcayati -yituṃ), pūrvvasūcanaṃ kṛ pūrvvalakṣaṇaṃ dā pūrvvarūpaṃ dā.

PREMONISHED, p. p. pūrvvabodhitaḥ -tā -taṃ pūrvvopadiṣṭaḥ -ṣṭā -ṣṭaṃ pūrvvasūcitaḥ &c.

PREMONITION, PREMONISHMENT, s. pūrvvabodhaḥ -dhanaṃ pūrvvaprabodhaḥ pūrvvasūcanā -naṃ pūrvvalakṣaṇaṃ pūrvvarūpaṃ.

PREMONITORY, a. pūrvvasūcakaḥ -kā -kaṃ pūrvvabodhakaḥ -kā -kaṃ udbodhakaḥ &c., pūrvvasūcanakārī -riṇī -ri (n) pūrvvalakṣaṇadaḥ -dā -daṃ pūrvvalākṣaṇikaḥ -kī -kaṃ pūrvvajñāpakaḥ &c.

PRENOMEN, s. vyaktināma n. (n) upādhiḥ m.

PRENTICE, s. antevāsī m. (n) chātraḥ saṅketapatrabaddhaśiṣyaḥ śiṣyaḥ.

PRENTICESHIP, s. antevāsitvaṃ antavāsitvaṃ antevāsibhāvaḥ antevāsitvakālaḥ.

PRE-OCCUPATION, PRE-OCCUPANCY, s. pūrvvabhogaḥ pūrvvabhuktiḥ f., pūrvvadhāraṇaṃ pūrvvagrahaṇaṃ.

PRE-OCCUPIED, p. p. pūrvvagṛhītaḥ -tā -taṃ pūrvvāviṣṭaḥ -ṣṭā -ṣṭaṃ pūrvvabhuktaḥ -ktā -ktaṃ.

To PRE-OCCUPY, v. a. pūrvvaṃ or agre dhṛ or grah or bhuj pūrvvadhāraṇaṃ kṛ.

To PRE-ORDAIN, v. a. agre or pūrvvaṃ vidhā or kḷp or prakḷp or nirdiś or sthā in caus., pūrvvavidhānaṃ kṛ pūrvvavidhiṃ kṛ pūrvvasthāpanāṃ kṛ.

PREPARATION, s. (Act of getting ready, providing or fitting for any purpose) sajjanaṃ -nā sajjīkaraṇaṃ sajjakarmma n. (n) sādhanaṃ siddhīkaraṇaṃ āyojanaṃ upakalpanaṃ -nā parikalpanaṃ -nā kalpanaṃ -nā puraskaraṇaṃ puraskāraḥ saṃskāraḥ saṃskaraṇaṃ racanaṃ -nā viracanaṃ -nā upākarmma n. (n) sambhāraḥ sambhṛtiḥ f., sandhānaṃ samavadhānaṃ pratividhānaṃ udyogaḥ prastutīkaraṇaṃ.
     --(State of preparation) siddhiḥ f., siddhatā -tvaṃ.
     --(Previous or preparative measure) upāyaḥ sādhanopāyaḥ abhyupāyaḥ sādhanaṃ.
     --(That which is prepared or compounded, a compound) yogaḥ rasāyanaṃ; 'a preparation of mercury,' rasargabhaṃ rasapuṣpaṃ.
     --(Of medicine or food) saṃskāraḥ pākaḥ pacanaṃ.
     --(Prepared food) pakvānnaṃ siddhānnaṃ.

PREPARATIVE, PREPARATORY, a. siddhijanakaḥ -kā -kaṃ siddhikārakaḥ -kā -kaṃ siddhatājanakaḥ -kā -kaṃ sādhakaḥ -kā -kaṃ upakramasādhakaḥ &c., ārambhasādhakaḥ &c., siddhisādhakaḥ &c., upakramasahāyaḥ -yā -yaṃ ārambhopakārī -riṇī -ri (n) upakramopakārī &c., upakalpakaḥ &c., parikalpakaḥ &c., āyojanakārī &c., upakramapravarttakaḥ &c., prastutakārī &c., yogyatājanakaḥ &c., ārambhakārī &c.

PREPARATIVE, s. upakramasādhanaṃ ārambhasādhanaṃ siddhisādhanaṃ siddhijanakaviṣayaḥ siddhijanakakarmma n. (n) parikarmma n., siddhatājanakaviṣayaḥ.

PREPARATIVELY, adv. āyojanapūrvvaṃ upakramasādhanārthaṃ ārambhasādhanārthaṃ.

To PREPARE, v. a. (Make ready, fit for any purpose) sajjīkṛ upakḷp (c. 10. -kalpayati -yituṃ, c. 1. -kalpate -lpituṃ), parikḷp prakḷp kḷp yuj (c. 10. yojayati -yituṃ), āyuj samāyuj siddhīkṛ prastutīkṛ upaskṛ saṃskṛ puraskṛ rac (c. 10. racayati -yituṃ), virac sambhṛ (c. 1. -bharita -bharttuṃ), sajj (c. 1. sajjati -jjituṃ), sādh (c. 10. sādhayati -yituṃ), pratividhā (c. 3. -dadhāti -dhātuṃ), vidhā vinirmā (c. 2. -māti -tuṃ), yogyaṃ -gyāṃ kṛ upayuktaṃ -ktāṃ kṛ kāryyakṣamaṃ -māṃ kṛ kāryyopayuktaṃ -ktāṃ kṛ.
     --(Provide with all necessary articles) sopakāradravyaiḥ samāyuj upayuktadravyāṇi parikḷp or upakḷp or samprakḷp or upasthā in caus. (-sthāpayati -yituṃ) or upapad (c. 10. -pādayati -yituṃ) or vidhā sopakāradravyayuktaṃ -ktāṃ kṛ upayuktadravyasādhanaṃ kṛ.
     --(Dress) rac virac prasādh vinyas.
     --(Prepare food) annaṃ saṃskṛ or siddhīkṛ or pac or sandhā.

To PREPARE, v. n. (Make all things ready) upayuktadravyāṇi parikḷp or upakḷp sopakāradravyasambhāraṃ kṛ dravyasambhāraṃ kṛ upakaraṇasambhāraṃ kṛ sajjanaṃ kṛ saṃskāraṃ kṛ.
     --(Make one's self ready, be ready) udyataḥ -tā -taṃ bhū samudyataḥ -tā -taṃ bhū abhyudyataḥ -tā -taṃ bhū udyuktaḥ -ktā -ktaṃ bhū prastutaḥ -tā -taṃ bhū; 'he prepared to kill the child,' sa bālaṃ hantum udyataḥ.

PREPARED, p. p. or a. sajjīkṛtaḥ -tā -taṃ sajjitaḥ -tā -taṃ sajjaḥ -jjā -jjaṃ prastutaḥ -tā -taṃ upakalpitaḥ &c., parikalpitaḥ &c., kalpitaḥ &c., upakḷptaḥ -ptā -ptaṃ prakḷptaḥ &c., sambhṛtaḥ -tā -taṃ siddhaḥ -ddhā -ddhaṃ samprastutaḥ -tā -taṃ puraskṛtaḥ -tā -taṃ udyataḥ -tā -taṃ samudyataḥ &c., abhyudyataḥ &c., udyuktaḥ -ktā -ktaṃ āyuktaḥ &c., saṃskṛtaḥ &c., saṃskāritaḥ &c., saṃhitaḥ &c., sopakāradravyayuktaḥ &c., upapāditaḥ -tā -taṃ parinirmitaḥ &c.; 'to be prepared,' udyataḥ -tā -taṃ bhū or as udyuktaḥ &c. bhū sajjībhū.

PREPAREDNESS, s. siddhatā -tvaṃ siddhiḥ f., prastutatvaṃ udyatatvaṃ udyuktatvaṃ.

PREPARER, s. upakalpakaḥ parikalpakaḥ āyojanakarttā m. (rttṛ) siddhikarttā m., sādhakaḥ racakaḥ viracakaḥ saṃskarttā m. (rttṛ).

PRE-PAYMENT, s. pūrvvaśodhanaṃ pūrvvaśuddhiḥ f., pūrvvamiddhiḥ f., pūrvvadānaṃ.

PREPENSE, PREPENSED, a. See PREMEDITATED.
     --(Malice prepense) drohacintā -ntanaṃ vyāpādaḥ -danaṃ; 'with malice prepense,' drohacintāpūrvvaṃ buddhipūrvvaṃ matipūrvvaṃ kāmatas; 'without malice prepense,' abuddhipūrvvakaṃ amatipūrvvakaṃ akāmāt -matas.

PREPONDERANCE, s. (Superiority of weight) bhārādhikyaṃ bhārāti- riktatā bhārātirekyaṃ adhikabhāraḥ atiriktabhāraḥ gurutarabhāraḥ.
     --(Superiority of power or force) adhikaprabhāvaḥ prabhāvādhikyaṃ pradhānatā prādhānyaṃ prabhaviṣṇutā prabhāvaḥ prābalyaṃ prabalatā gauravaṃ adhikaśaktiḥ f., balādhikyaṃ.

PREPONDERANT, a. adhikabhārī -riṇī -ri (n) atiriktabhārī &c., atibhārī &c.

To PREPONDERATE, v. n. adhikabhārī -riṇī -ri bhū or as atiriktabhārī &c. bhū atibhārī &c. bhū gurutarabhārī &c., bhū gurutaraḥ -rā -raṃ bhū bhāreṇa atiric in pass. (-ricyate) or vṛdh (c. 1. vardhate -rdhituṃ), gauraveṇa atiric or vṛdh prabhāveṇa atiric adhikaḥ -kā -kaṃ bhū adhikaprabhāvaḥ &c. bhū or as adhikaśaktiḥ -ktiḥ -kti bhū.

PREPOSITION, s. (In grammar) upasargaḥ śabdayogī avyayaśabdaḥ.

PREPOSITIONAL, PREPOSITIVE, a. aupasargikaḥ -kī -kaṃ upasargasambandhī -ndhinī &c.

To PREPOSSESS, v. a. (Pre-occupy). See the word.
     --(Bias in favor of) cittākarṣaṇaṃ cittāvarjanaṃ kṛ cittam ākṛṣ or āvṛj.
     --(Bias against). See To PREJUDICE.

PREPOSSESSED, p. p. ākṛṣṭacittaḥ -ttā -ttaṃ ākarṣitacittaḥ &c., pūrvvākarṣitaḥ -tā -taṃ prathamadarśanādapi or darśanamātrād ākṛṣṭacittaḥ &c., dṛṣṭamātrād eva ākṛṣṭacittaḥ &c., saṅgī -ṅginī -ṅgi (n) sasaṅgaḥ -ṅgā -ṅgaṃ.

PREPOSSESSING, a. darśanamātrāt or avalokanakṣaṇāt or prathamadarśanāt cittākarṣakaḥ -kā -kaṃ dṛṣṭamātracittākarṣakaḥ &c., cittāpahārī -riṇī -ri (n).

PREPOSSESSION, s. (Pre-occupation). See the word.
     --(Previous impression). See PRECONCEPTION.
     --(Inclination in favor of) cittākarṣaṇaṃ saṅgaḥ grahaḥ āgrahaḥ pakṣapātaḥ.

PREPOSTEROUS, a. (Inverted in order) viparītaḥ -tā -taṃ viparītakramaḥ -mā -maṃ viparyyastaḥ &c. See INVERTED.
     --(Absurd) asaṅgataḥ -tā -taṃ ayuktaḥ -ktā -ktaṃ anarthakaḥ -kā -kaṃ yuktiviruddhaḥ -ddhā -ddhaṃ asambaddhaḥ -ddhā -ddhaṃ ayuktikaḥ -kā -kaṃ nyāyaviruddhaḥ &c., asamañjasaḥ -sā -saṃ ayathocitaḥ -tā -taṃ.

PREPOSTEROUSLY, adv. asaṅgataṃ ayuktaṃ ayuktipūrvvaṃ yuktiviruddhaṃ viparītakrameṇa.

PREPOSTEROUSNESS, s. asaṅgatatvaṃ ayuktatā -tvaṃ yuktiviruddhatā ayuktiḥ f., anarthakatā asambaddhatā -tvaṃ nyāyaviruddhatā asāmañjasyaṃ vaiparītyaṃ kramaviparyyāsaḥ viparītatā.

PREPOTENCY, s. prabhāvādhikyaṃ balādhikyaṃ prabalatā. See PREDOMINANCE.

PREPUCE, s. liṅgāgratvak f. (c) śiśnāgratvak f., liṅgāgracarmma n. (n) agratvak f.; 'frenum of the prepuce,' sevanaṃ sīvanī.

PREREQUISITE, a. pūrvvākāṃkṣitaḥ -tā -taṃ pūrvvāpekṣitaḥ &c., pūrvvāvaśyakaḥ -kā -kaṃ.

PREREQUISITE, s. pūrvvāvaśyaṃkaviṣayaḥ pūrvvākāṃkṣitaviṣayaḥ pūrvvāvaśyakavastu n.

PREROGATIVE, s. viśeṣādhikāraḥ asādhāraṇādhikāraḥ advitīyādhikāraḥ asāmānyādhikāraḥ viśeṣaśaktiḥ f., asādhāraṇaśaktiḥ f., advitīyakṣamatā viśeṣasattā.

PRESAGE, s. pūrvvalakṣaṇaṃ pūrvvaliṅgaṃ pūrvvacihnaṃ pūrvvasūcanā bhaviṣpatsūcanā.

To PRESAGE, v. a. pūrvvaṃ or agre sūc (c. 10. sūcayati -yituṃ), pūrvvalakṣaṇa dā or kṛ pūrvvacihnaṃ dā pūrvvasūcanaṃ kṛ agrasūcanaṃ kṛ.

PRESCIENCE, s. pūrvvajñānaṃ agrajñānaṃ agranirūpaṇaṃ bhaviṣpajjñānaṃ bhāvijñānaṃ bhaviṣpajñānaṃ bhaviṣpadarśanaṃ pravekṣaṇaṃ. See FOREKNOWLEDGE.

PRESCIENT, a. bhaviṣpajñānī -ninī -ni (n) bhāvijñānī &c., bhaviṣyadarśī &c., bhaviṣyajjñānī &c., bhaviṣyaddarśī &c., pravekṣyan -kṣyantī -kṣyat (t) prapaśyan &c., anāgatadarśī &c.

To PRESCRIBE, v. a. (Direct) nirdiś (c. 6. -diśati -deṣṭuṃ), ādiś pradiś vinirdiś kḷp prakḷp vidhā saṃvidhā ājñā in caus., cud pracud śās praśās anuśās sūc ājñāṃ kṛ niyamaṃ kṛ vidhiṃ kṛ.
     --(Direct medically) upacāraṃ kṛ auṣadhaṃ vidhā or nirdiś.

To PRESCRIBE, v. n. (Direct remedies) upacāraṃ kṛ auṣaghopacāraṃ kṛ auṣadhavidhānaṃ kṛ auṣadhavidhiṃ kṛ auṣadhaprayogaṃ kṛ bheṣajaprayogaṃ kṛ auṣadhanirdeśaṃ kṛ.

PRESCRIBED, p. p. nirdiṣṭaḥ -ṣṭā -ṣṭaṃ nidiṣṭaḥ -ṣṭā -ṣṭaṃ vihitaḥ -tā -taṃ niyamitaḥ &c., coditaḥ &c., pracoditaḥ &c., vidhyuktaḥ -ktā -ktaṃ vidhiproktaḥ &c., uditaḥ -tā -taṃ vaidhikaḥ -kī -kaṃ vaidhaḥ -dhī -dhaṃ vācanikaḥ -kī -kaṃ uddiṣṭaḥ -ṣṭā -ṣṭaṃ vidhīyamānaḥ -nā -naṃ.

PRESCRIBER, s. nirdeṣṭā m. (ṣṭṛ) nirdeśakaḥ ādeṣṭā m., vidhāyī m. (n) anuśāsakaḥ.

PRESCRIPT, s. nirdeśaḥ ādeśaḥ vidhiḥ m., vidhānaṃ ājñā. See COMMAND.

PRESCRIPTION, s. (Direction) nirdeśaḥ ādeśaḥ nideśaḥ vidhānaṃ vidhiḥ m., codanaṃ -nā pracodanaṃ niyamaḥ śāsanaṃ śāstiḥ f., anuśāsanaṃ preraṇā vacanaṃ.
     --(Recipe, prescribed medicine) upacāralekhaḥ upacārapatraṃ cikitsālekhaḥ cikitsāpatraṃ auṣadhavidhiḥ m., auṣadhavidhānaṃ upacāravidhiḥ m.
     --(Immemorial use) anādiparamparā cirakālabhogaḥ cirakālavyavahāraḥ cirakālīnavyavahāraḥ cirakālaparamparā prācīnavyavahāraḥ prācīnabhogaḥ ācāraḥ.

PRESCRIPTIVE, a. (Consisting in or acquired by immemorial use) anādiparamparāprāptaḥ -ptā -ptaṃ anādiparamparāyātaḥ -tā -taṃ cirakālabhuktaḥ -ktā -ktaṃ cirakālavyavahṛtaḥ -tā -taṃ cirakālavyavahāritaḥ &c., cirakālabhogāśrayī -yiṇī -yi (n) ciravyavahārasiddhaḥ -ddhā -ddhaṃ ācārikaḥ -kī -kaṃ vyavahārikaḥ &c.

PRESENCE, s. (As opposed to absence) pratyakṣatā samakṣatā ābhimukhyaṃ abhimukhatā -tvaṃ sannidhānaṃ sānnidhyaṃ sannidhiḥ m., pārimukhyaṃ sammukhatā -tvaṃ vidyamānatā -tvaṃ varttamānatā antikaṃ -katā -tvaṃ aparokṣatā upasthānaṃ upasthitiḥ f.; 'in my presence,' matsannidhāne; 'in presence of,' pratyakṣe -kṣatas samakṣaṃ -kṣe sākṣāt agre sammukhaṃ -khe pratimukhaṃ abhitas; 'into the presence of,' sakāśaṃ samīpaṃ antikaṃ sākṣāt; 'they took him into the presence of the magistrate,' dharmmādhikārisamīpaṃ tam ānītavantaḥ; 'into the presence of her husband,' bharttuḥ sakāśaṃ or samīpaṃ; 'into my presence,' matsakāśaṃ mamāntikaṃ.
     --(Mien, personal appearance) ākāraḥ ākṛtiḥ f., rūpaṃ śarīrarūpaṃ śarīrākāraḥ śarīrasaṃsthānaṃ.
     --(Presence of mind) cittābhrāntiḥ f., avyagracittatvaṃ avyagratā abhrāntacittatvaṃ svasthacittatvaṃ sthiracittatā -tvaṃ asambhramaḥ avyastatā avyākulatā sāvadhānatā cittasattvaṃ sattvaṃ astabdhatā; 'having presence of mind,' avyagracittaḥ -ttā -ttaṃ tatkāladhīḥ -dhīḥ -dhi. See PRESENT.

PRESENCE-CHAMBER, s. darśanaśālā darśanagṛhaṃ rājadarśanaśālā.

PRESENT, a. (Not absent) pratyakṣaḥ -kṣā -kṣaṃ vidyamānaḥ -nā -naṃ varttamānaḥ -nā -naṃ abhimukhaḥ -khā -khī -khaṃ pārimukhikaḥ -kī -kaṃ upasthāyī -yinī -yi (n) upasthitaḥ -tā -taṃ sannihitaḥ -tā -taṃ aparokṣaḥ -kṣā -kṣaṃ sammukhaḥ -khā -khaṃ sammukhīnaḥ -nā -naṃ sannidhisthaḥ -sthā -sthaṃ abhimukhasthaḥ &c., antikaḥ -kā -kaṃ samīpaḥ -pā -paṃ; 'to be present,' upasthā vṛt samās.
     --(Now in view or under consideration) prastutaḥ -tā -taṃ vidyamānaḥ -nā -naṃ upasthitaḥ -tā -taṃ prakṛtaḥ -tā -taṃ; 'present matter,' prastutaviṣayaḥ.
     --(Now existing, not past or future) varttamānaḥ -nā -naṃ tātkālikaḥ -kī -kaṃ tatkṣaṇikaḥ -kā -kī -kaṃ sadyaskālīnaḥ -nā -naṃ sadyaskaḥ -skā -skaṃ varttamānakālīnaḥ -nā -naṃ adhunātanaḥ -nī -naṃ idānīntanaḥ -nī -naṃ ādhunikaḥ -kī -kaṃ sāmpratikaḥ -kī -kaṃ prastutakālīnaḥ -nā -naṃ adyatanaḥ -nī -naṃ aihikaḥ -kī -kaṃ aihakālikaḥ &c., anapetaḥ -tā -taṃ; 'present time,' varttamānakālaḥ tatkālaḥ tatkṣaṇaḥ -ṇaṃ sadyaskālaḥ tadātvaṃ ihakālaḥ sāmpratakālaḥ ihasamayaḥ asti indec. bhavantiḥ m.; 'at the present time,' varttamānakāle tatkāle tatkṣaṇe sadyaskāle ihakāle ihasamaye idānīṃ adhunā iha adhunātanakāle samprati sāmprataṃ sāmpratakāle etarhi adya prastutakāle; 'for the present,' prastutakālaṃ sāmpratakālaṃ ihakālaṃ sāmprataṃ.
     --(Present tense) varttamānaṃ vidyamānaṃ; 'the grammatical symbol is .
     --(Having presence of mind) sāvadhānaḥ -nā -naṃ abhrāntacittaḥ -ttā -ttaṃ sthiracittaḥ &c., avyagracittaḥ &c., svasthacittaḥ &c., samāhitacittaḥ &c., samāhitamanāḥ -nāḥ -naḥ (s) susamāhitaḥ -tā -taṃ avyākulacittaḥ &c., tatkāladhīḥ -dhīḥ -dhi avahitaḥ -tā -taṃ.

PRESENT, s. (Gift) dānaṃ pradānaṃ sampradānaṃ dattaṃ upadā upadānakaṃ upāyanaṃ dakṣiṇā upahāraḥ -rakaṃ upagrāhyaṃ upaḍhaukanaṃ prītidānaṃ pradeśanaṃ prādeśanaṃ pāritoṣikaṃ prābhṛtaṃ vitaraṇaṃ &c. See GIFT.
     --(The time being, the present) varttamānakālaḥ tatkālaḥ tatkṣaṇaḥ sadyaskālaḥ tadātvaṃ sāmpratakālaḥ adhunātanakālaḥ idānīntanakālaḥ prastutakālaḥ āpātaḥ bhavantiḥ m., asti indec., pramukhaṃ; 'present and future,' dṛṣṭādṛṣṭaṃ.

To PRESENT, v. a. (Introduce to the presence of another) praviś (c. 10. -veśayati -yituṃ), darśanaṃ kṛ in caus., dṛś in caus., puraskṛ praveśanaṃ kṛ parasamīpaṃ or parasakāśam ānī.
     --(Present one's self or itself) ātmānaṃ dṛś in caus. (darśayati -yituṃ) upasthā (c. 1. -tiṣṭhati -sthātuṃ), praviś (c. 6. -viśati -veṣṭuṃ), darśanaṃ dā praveśaṃ kṛ upasthitaḥ -tā -taṃ bhū āvirbhū prādurbhū dṛś in pass., lakṣ in pass.
     --(Exhibit) dṛś in caus., pradṛś pratyakṣīkṛ prakaṭīkṛ prāduṣkṛ āviṣkṛ vyaktīkṛ sūc prakāś prasṛ in caus.
     --(Offer, present for acceptance) āhṛ upāhṛ abhyāhṛ upahṛ samupahṛ upahārīkṛ pradā abhidā sampradā upadā dā prayam grah in caus., pratigrah pratipad in caus., upapad ṛ in caus., samṛ nivid in caus., nikṣip upaḍhauk ḍhauk upasthā in caus., upanighā upaharaṇaṃ kṛ.
     --(Present an oblation) upahṛ upahārīkṛ nivid nivedanaṃ kṛ nirvap nirvapaṇaṃ kṛ utsṛj utsargaṃ kṛ balidānaṃ kṛ upāyanaṃ kṛ.
     --(Give) dā pradā upadā upāyanaṃ kṛ.
     --(Lay before) upanyas nivid ṛ in caus., samṛ.

PRESENTABLE, a. (That may be introduced) praveśanīyaḥ -yā -yaṃ.
     --(That may be exhibited) darśanīyaḥ -yā -yaṃ.
     --(That may be offered) deyaḥ -yā -yaṃ pradeyaḥ -yā -yaṃ upahāryyaḥ -ryyā -ryyaṃ nivedanīyaḥ -yā -yaṃ.
     --(Admissible into society) sabhyaḥ -bhyā -bhyaṃ sabhāyogyaḥ -gyā -gyaṃ pāṃkteyaḥ -yā -yaṃ pāṃktyaḥ -ktyā -ktyaṃ; 'not presentable,' asabhyaḥ &c., apāṃkteyaḥ &c., apāṃktaḥ &c., apāṃktyaḥ &c.

PRESENTATION, s. upaharaṇaṃ pratipādanaṃ pratipattiḥ f., arpaṇaṃ samarpaṇaṃ nivedanaṃ pradānaṃ abhivāhyaṃ.
     --(Of an oblation) balidānaṃ nirvapaṇaṃ nirvāpaṇaṃ nirvāpaḥ utsargakaraṇaṃ.
     --(To a benefice) dharmmādhyāpakavṛttipratipādanaṃ dharmmavṛttiniyojanādhikāraḥ.
     --(Bad presentation of the child at birth) mūḍhagarbhaḥ.

PRESENTED, p. p. (Introduced to the presence of another) praveśitaḥ -tā -taṃ puraskṛtaḥ &c., parasamīpaṃ or parasakāśaṃ or parasākṣād ānītaḥ -tā -taṃ.
     --(Exhibited) darśitaḥ -tā -taṃ pradarśitaḥ &c., pratyakṣīkṛtaḥ &c., prasāritaḥ &c.
     --(Presented for acceptance) upahṛtaḥ -tā -taṃ samupahṛtaḥ &c., pradattaḥ -ttā -ttaṃ prattaḥ &c., arpitaḥ -tā -taṃ samarpitaḥ &c., pratipāditaḥ &c., upapāditaḥ &c., upanītaḥ &c., upanihitaḥ &c., upasthāpitaḥ &c., ḍhaukitaḥ &c., upaḍhaukitaḥ &c.
     --(As an oblation, &c.) upahṛtaḥ &c., upahārīkṛtaḥ &c., nirvāpitaḥ &c., niveditaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ arpitaḥ &c.
     --(Given) dattaḥ -ttā -ttaṃ pradattaḥ &c., nīttaḥ &c., nihitaḥ &c., nikṣiptaḥ -ptā -ptaṃ viśrāṇitaḥ -tā -taṃ vitīrṇaḥ -rṇā -rṇaṃ.
     --(Laid before) upanyastaḥ -stā -staṃ samarpitaḥ -tā -taṃ.

PRESENTIMENT, s. pūrvvabodhaḥ agrabodhaḥ pūrvvavāsanā pūrvvavedanaṃ agravedanaṃ pūrvvabhāvanā pūrvvakalpanā.

PRESENTLY, adv. (At present) tatkāle tatkṣaṇe sadyaskāle. See under PRESENT, a.
     --(Soon, in a short time) anantaraṃ acireṇa acirāt kṣaṇāntare nacireṇa nacirāt śīghraṃ sadyas āśu jhaṭiti sapadi drāk,
     --(Immediately) anantaraṃ.

PRESERVABLE, a. rakṣaṇīyaḥ -yā -yaṃ saṃrakṣaṇīyaḥ &c., rakṣyaḥ -kṣyā -kṣyaṃ saṃrakṣyaḥ &c., rakṣitavyaḥ -vyā -vyaṃ gopanīyaḥ -yā -yaṃ gopyaḥ -pyā -pyaṃ pālanīyaḥ -yā -yaṃ avanīyaḥ -yā -yaṃ.

PRESERVATION, s. rakṣaṇaṃ rakṣā parirakṣaṇaṃ abhirakṣā -kṣaṇaṃ saṃrakṣā -kṣaṇaṃ saṃrakṣaḥ guptiḥ f., trāṇaṃ paritrāṇaṃ pālanaṃ pratipālanaṃ paripālanaṃ gopanaṃ saṃgopanaṃ avanaṃ tāraṇaṃ poṣaṇaṃ sthitiḥ f.

PRESERVATIVE, a. rakṣakaḥ -kā -kaṃ saṃrakṣakaḥ &c., rakṣī -kṣiṇī -kṣi (n) rakṣaṇakārī -riṇī -ri(n) pālakaḥ -kā -kaṃ gopakaḥ -kā -kaṃ gopilaḥ -lā -laṃ pauṣṭikaḥ -kī -kaṃ rakṣitā -trī -tṛ (tṛ) tārakaḥ -kā -kaṃ rakṣaṇasādhakaḥ -kā -kaṃ.

PRESERVATIVE, s. rakṣaṇaṃ rakṣaṇasādhanaṃ rakṣaṇopāyaḥ trāṇaṃ in comp., trāṇasādhanaṃ traṃ in comp., guptisādhanaṃ pāttraṃ.

To PRESERVE, v. a. (Save from injury) rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ pratirakṣ trai (c. 1. trāyate trātuṃ), paritrai saṃtrai pāl (c. 10. pālayati -yituṃ), paripāl abhipāl pratipāl anupāl sampāl upapāl pā (c. 2. pāti -tuṃ), paripā gup (c. 1. gopāyati goptuṃ, c. 10. gopayati -yituṃ), abhigup anugup pragup tṝ in caus. (tārayati -yituṃ) av (c. 1. avati -vituṃ), dhṛ (c. 10. dhārayati -yituṃ), paryāp in des. (parīpsati -te -psituṃ) pariprāp in des., rakṣaṇaṃ kṛ rakṣāṃ kṛ pālanaṃ kṛ guptiṃ kṛ gopanaṃ kṛ avanaṃ kṛ.
     --(Maintain) dhṛ sandhṛ bhṛ sambhṛ bharaṇaṃ kṛ puṣ (c. 10. poṣayati -yituṃ), poṣaṇaṃ kṛ.
     --(Conserve, pickle) sandhā upaskṛ miṣṭīkṛ.

PRESERVE, s. (Fruit preserved in sugar) miṣṭaphalaṃ sandhitaphalaṃ sandhitaṃ.
     --(Place for the shelter of game) vītaṃsaḥ vitaṃsaḥ jaṅgalapakṣyādirakṣaṇasthānaṃ.

PRESERVED, p. p. rakṣitaḥ -tā -taṃ saṃrakṣitaḥ &c., abhirakṣitaḥ &c., trāṇaḥ -ṇā -ṇaṃ trātaḥ -tā -taṃ guptaḥ -ptā -ptaṃ gopitaḥ -tā -taṃ saṃgopitaḥ &c., pālitaḥ -tā -taṃ pratipālitaḥ &c., paripālitaḥ &c., gopāyitaḥ -tā -taṃ tāritaḥ &c., avitaḥ -tā -taṃ dhāritaḥ &c., bhṛtaḥ &c., poṣitaḥ -tā -taṃ.
     --(Pickled) sandhitaḥ -tā -taṃ upaskṛtaḥ &c.

PRESERVER, s. rakṣakaḥ rakṣī m. (n) trātā m. (tṛ) pālakaḥ pālaḥ pālayitā m. (tṛ) rakṣitā m. (tṛ) saṃrakṣakaḥ goptā m. (ptṛ) gopakaḥ saṃgopakaḥ gopaḥ gopī m. (n) guptakaḥ gopilaḥ gopāyakaḥ tārakaḥ rakṣaṇakārī m., rakṣaṇakarttā m. (rttṛ) pālanakārī m., pālanakṛt m., paḥ in comp., guptikarttā m. (rttṛ) sthitikarttā m.

To PRESIDE, v. a. adhiṣṭhā (c. 1. -tiṣṭhati -te -ṣṭhātuṃ), samadhiṣṭhā adhyās (c. 2. -āste -āsituṃ), adhīś (c. 2. -īṣṭe -īśituṃ), adhyakṣaḥ -kṣā -kṣaṃ bhū or as adhikṛtaḥ -tā -taṃ bhū adhikārī -riṇī -ri bhū adhibhū prabhū adhipatir bhū or as.
     --(Exercise superintendence, watch over) avekṣ (c. 1. -īkṣate -kṣituṃ), kāryyāvekṣaṇaṃ kṛ kāryyekṣaṇaṃ kṛ kāryyadarśanaṃ kṛ kāryyādhīśo bhū; 'the deity who presides over learning,' vidyādhiṣṭhātrī devatā.

PRESIDED OVER, p. p. adhiṣṭhitaḥ -tā -taṃ samadhiṣṭhitaḥ &c., adhyāsitaḥ &c., prabhūtaḥ &c.

PRESIDENCY, s. (Superintendence) adhyakṣatā -tvaṃ adhikāraḥ adhīkāraḥ adhiṣṭhitiḥ f., adhiṣṭhānaṃ adhyāsaṃ. See the word.
     --(Office of a president) adhiṣṭhātṛtvaṃ -tā adhyakṣatā adhyakṣapadaṃ adhikāritvaṃ adhīśatā ādhipatyaṃ prabhutā upadraṣṭṛtvaṃ.
     --(Country under the jurisdiction of a president) adhyakṣādhīnaḥ pradeśaḥ or deśaḥ or viṣayaḥ maṇḍalaṃ.

PRESIDENT, s. adhyakṣaḥ adhiṣṭhātā m. (tṛ) adhyāsīnaḥ adhikārī m. (n) adhikṛtaḥ adhīśaḥ adhipatiḥ m., adhipaḥ patiḥ m., prabhuḥ m., adhīśvaraḥ karmādhyakṣaḥ śreṣṭhī m. (n) nāyakaḥ prāmāṇikaḥ upadraṣṭā m., mukhyaḥ udāsthitaḥ; 'of an assembly,' sabhāpatiḥ m., sabhādhyakṣaḥ sabhānāyakaḥ goṣṭhīpatiḥ m.

PRESIDENTSHIP, s. adhyakṣatā -tvaṃ adhiṣṭhātṛtvaṃ ādhipatyaṃ. See PRESIDENCY.

PRESIDING, art. or a. adhyāsīnaḥ -nā -naṃ adhyakṣaḥ -kṣā -kṣaṃ adhiṣṭhātā -trī -tṛ (tṛ); 'presiding deity,' adhiṣṭhātrī devatā; 'the deity presiding over learning,' vidyādhiṣṭhārtrī devatā.

To PRESS, v. a. (Squeeze, compress) pīḍ (c. 10. pīḍayati -yituṃ), sampīḍ nipīḍ abhinipīḍ āpīḍ saṃkuc saṃhṛ pratisaṃhṛ ghaṭṭ saṃghaṭṭ saṃvṛ saṃhan.
     --(Urge, drive) prer kṛṣ ākṛṣ samākṛṣ praṇud.
     --(Urge, importune) atinirbandhena prārth or abhyarth or yāc āgraheṇa prārth vāraṃ vāraṃ prārth punaḥ punaḥ prārth atiprārthanena param udvij or āyas or ākram or upasthā.
     --(Inculcate urgently) atinirbandhena or muhurmuhur upadiś or śikṣ.
     --(Force, constrain) balena or balātkāreṇa or balāt kṛ in caus. or pravṛt in caus., or expressed generally by the causal form.
     --(Distress, straiten) bādh (c. 1. bādhate -dhituṃ), prabādh paribādh adhibādh pīḍ upapīḍ abhipīḍ kliś vyath taṣ santaṣ udvij in caus., kleśaṃ kṛ or .
     --(Impress seamen) balātkāreṇa puruṣān dhṛtvā nāvikādikarmmaṇi vyāpṛ in caus.

To PRESS, v. n. (Go forward with force or effort) yatnatas or mahāyatnena or sodyogaṃ or sotsāhaṃ prayā or pragam or agre gam or agre sṛ.
     --(Bear on, encroach upon) ākram abhikram adhyākram upasthā (c. 1. -tiṣṭhati -sthātuṃ), samupasthā pratyupasthā.
     --(Crowd, press upon) bādh (c. 1. bādhate -dhituṃ), prabādh.

PRESS, s. (Instrument for pressing) cakrayantraṃ cakraṃ pīḍanayantraṃ peṣaṇayantraṃ; 'oil-press,' parañjaḥ tailikayantraṃ tailikacakraṃ.
     --(For printing) mudrāṅkanayantraṃ mudrāṅkanacakraṃ.
     --(Printed publications in general) mudritapustakagaṇaḥ mudrāṅkitapustakasamūhaḥ.
     --(Crowd, throng) janasammardaḥ janasaṅkulaṃ lokasaṃghaḥ lokasammardaḥ.
     --(Urgency, urgent pressure) bādhā -dhaḥ -dhanaṃ nirbandhaḥ pīḍā bhāraḥ.

PRESSED, p. p. (Squeezed) pīḍitaḥ -tā -taṃ nipīḍitaḥ &c., sampīḍitaḥ &c., ghaṭṭitaḥ &c., saṃghaṭṭitaḥ &c.
     --(Urged) preritaḥ -tā -taṃ.
     --(Importuned) atinirbandhena prārthitaḥ -tā -taṃ.
     --(Distressed, straitened) bādhitaḥ -tā -taṃ pīḍitaḥ &c., kleśitaḥ &c.

PRESSER, s. pīḍakaḥ pīḍayitā m. (tṛ) bādhakaḥ prabādhakaḥ.

[Page 622a]

PRESSING, a. atiprārthakaḥ -kā -kaṃ nirbandhena prārthakaḥ &c., atiyācakaḥ &c., nirbandhaśīlaḥ -lā -laṃ bādhakaḥ &c.

PRESSINGLY, adv. nirbandhena sanirbandhaṃ āgraheṇa sāgrahaṃ sabādhaṃ.

PRESSURE, s. pīḍā pīḍanaṃ nipīḍanaṃ.
     --(Force) śaktiḥ f., balaṃ vegaḥ bhāraḥ prabhāvaḥ.
     --(Impulse) preraṇā pravarttanaṃ praṇodaḥ prarocanaṃ protsāhaḥ.
     --(Distress) bādhaḥ -dhā -dhanaṃ kleśaḥ pīḍā ākulatā.

PRESTIGE, s. māyāśaktiḥ f., māyā mohanaśaktiḥ f., ākarṣaṇaśaktiḥ indriyajālaṃ indrajālaṃ vañcanaśaktiḥ f., pratāraṇaśaktiḥ f.

PRESTIGIOUS, a. māyākaraḥ -rā -raṃ māyāvī -vinī -vi (n) māyāmayaḥ -yī -yaṃ māyī &c., aindrajālikaḥ -kī -kaṃ mohī &c.

PRESTO, adv. drutaṃ oghaḥ śīghraṃ kṣipraṃ tvaritaṃ satvaraṃ avilambitaṃ.

To PRESUME, v. a. avicāryya or avicārapūrvvaṃ or anirṇayapūrvvaṃ or aniścitya or aniścayapūrvvam anumā (c. 2. -māti -tuṃ, c. 3. -simīte) or tark (c. 10. tarkayati -yituṃ) or anutark or avagam or ūh or anumānaṃ kṛ.

To PRESUME, v. n. (Venture without leave, be bold or arrogant) dhṛṣ (c. 5. dhṛṣṇoti dharṣituṃ), pradhṛṣ dhṛṣṭatvāt or pragalbhatvāt kiñcid ananujñātaḥ kṛ dhṛṣṭatvāt or pragalbhaśīlatvād ananujñāpūrvvaṃ or anadhikārapūrvvaṃ kiñcit kṛ dharṣeṇa ākram (c. 1. -krāmati -kramituṃ) or atikram maryyādātikramaṃ kṛ pragalbhavad ācar (c. 1. -carati -rituṃ), dhṛṣṭavat or dhārṣṭyapūrvvaṃ kiñcit kṛ pragalbh (c. 1. -galbhate -lbhituṃ), dṛp (c. 4. dṛppati -te).

PRESUMPTION, s. (Supposition without direct proof) anumānaṃ anumitiḥ f., anumā anumeyatvaṃ anirṇayapūrvvam or aniścayapūrvvam or asiddhāntapūrvvam anumānaṃ anirṇayapūrvvā kalpanā tarkaḥ anumānagrahaṇaṃ.
     --(Strong probability) sambhāvanā sammāvanīyatā -tvaṃ sambhavaḥ satyasaṅkāśatā -tvaṃ.
     --(Arrogance) dhṛṣṭatā dhārṣṭyaṃ dharṣaḥ pragalbhatā prāgalbhyaṃ darpaḥ abhimānaṃ atyabhimānaṃ nirlajjatvaṃ ahaṅkāraḥ avalepaḥ smayaḥ pragalbhatvād maryyādātikramaḥ or atyācāraḥ -ritvaṃ.

PRESUMPTIVE, a. ānumānikaḥ -kī -kaṃ anumānamiddhaḥ -ddhā -ddhaṃ sambhāvitaḥ -tā -taṃ sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ anumānāvalambī -mbinī -mbi (n); 'presumptive proof or evidence,' anumānaṃ ānumānikapramāṇaṃ. anumānanirṇayaḥ arthāpattiḥ f.; 'heir-presumptive,' sambhāvitasthānādhikārī m. (n) sapratibandhasthānādhikārī m., salopasthānādhikārī m., uttarādhikārī m.

PRESUMPTUOUS, a. (Arrogant) ghṛṣṭaḥ -ṣṭā -ṣṭaṃ dhṛṣṇuḥ -ṣṇuḥ -ṣṇu pragalbhaḥ -lbhā -lbhaṃ pradhṛṣṭaḥ &c., pradharṣitaḥ -tā -taṃ dṛptaḥ -ptā -ptaṃ avaliptaḥ -ptā -ptaṃ abhimānī -ninī -ni (n) atyabhimānī &c., sāhasikaḥ -kī -kaṃ dhṛṣṇak m. f. n. (j) nirlajjaḥ -jjā -jjaṃ.
     --(Founded on presumption) abhimānamūlaḥ -lā -laṃ.

PRESUMPTUOUSLY, adv. sadharṣaṃ sadhārṣṭyaṃ dhṛṣṭaṃ pradharṣitaṃ dhṛṣṭavat saprāgalbhyaṃ prāgalbhyena pragalbhaṃ pragalbhavat sābhimānaṃ abhimānapuraḥsaraṃ.

PRESUMPTUOUSNESS, s. dhārṣṭyaṃ dhṛṣṇutvaṃ dhṛṣṭatā pragalbhatā prāgalbhyaṃ pradhṛṣṭatā dṛptatā avaliptatā abhimānaṃ atyabhimānaṃ abhimānitā sāhasikatvaṃ.

To PRESUPPOSE, v. a. pūrvvaṃ or agre kḷp or bhū in caus., or sūc (c. 10. sūcayati -yituṃ), pūrvvasūcanaṃ kṛ pūrvvakalpanāṃ kṛ pūrvvagrahaṇaṃ kṛ pūrvvabhāvanāṃ kṛ.

PRESUPPOSED, p. p. pūrvvakalpitaḥ -tā -taṃ pūrvvabhāvitaḥ &c., pūrvvagṛhītaḥ &c.

PRESUPPOSITION, s. pūrvvakalpanā pūrvvabhāvanā pūrvvagrahaṇaṃ pūrvvamataṃ.

PRETENCE, s. (Pretext, feint) chadma n. (n) apadeśaḥ vyapadeśaḥ chalaṃ vyājaḥ upadhā kūṭaḥ -ṭaṃ kapaṭaḥ kaitavaṃ ghvajīkaraṇaṃ miṣaṃ.
     --(False plea) mithyāhetuḥ m., mithyānimittaṃ hetuḥ m., nimittaṃ; 'under pretence of studying the Shastras,' śāstrādhyayanahetunā.-- (Claim) adhikāraḥ abhimānaṃ abhiyogaḥ; 'false claim' mithyābhimānaṃ mithyābhiyogaḥ.

To PRETEND, v. a. or n. (Sham, feign) chadma kṛ kūṭaṃ kṛ vyājaṃ kṛ chalaṃ kṛ kapaṭaṃ kṛ dhvajīkṛ chal (c. 10. chalayati -yituṃ), veśaṃ dhṛ (c. 10. dhārayati -yituṃ) or bhṛ chadmaveśaṃ dhṛ. Often expressed by the root dṛś in caus., or by mithyā in comp.; as, 'he pretends to be asleep,' ātmānaṃ prasuptam iva or prasuptavad darśayati mithyāsupto or mithyāprasupto bhavati; 'he pretends to be dead,' ātmānaṃ mṛtavat sandarśayati; 'to pretend to be just,' sādhuveśaṃ dhṛ āryyaveśaṃ dhṛ dharmmadhvajī -jinī -ji bhū āryyarūpaḥ -pā -paṃ bhū.
     --(Allege a false plea) mithyāhetuṃ vad mithyānimittaṃ vad mithyā vad.
     --(Lay claim, pretend to) abhiman (c. 4. -manyate -mantuṃ), mithyā abhiman mithyābhimānaṃ kṛ mithyā grah anadhikārapūrvvaṃ grah abhipretaḥ -tā -taṃ bhū; 'to pretend to learning,' vidyābhimānaṃ kṛ vidyābhipretaḥ -tā -taṃ bhū vidyābhimānī -ninī -ni bhū. See PRETENDER, s.

PRETENDED, p. p. chādmikaḥ -kī -kaṃ kauṭikaḥ -kī -kaṃ kauṭaḥ -ṭī -ṭaṃ savyājaḥ -jā -jaṃ sachalaḥ -lā -laṃ ghvajīkṛtaḥ -tā -taṃ ghvajī &c. in comp., chadma or kapaṭa or kūṭa or mithyā in comp.; as, 'a pretended ascetic,' tāpasadhvajī m. (n) chadmatāpasaḥ kūṭatāpasaḥ; 'pretended services,' mithyopacāraḥ; 'pretended reason,' mithyāhetuḥ m., mithyānimittaṃ.

PRETENDEDLY, adv. mithyā sakapaṭaṃ savyājaṃ sakūṭaṃ chalena chadma or kapaṭa in comp.; as, 'pretendedly asleep,' mithyāprasuptaḥ -ptā -ptaṃ; 'pretendedly religious,' kapaṭadharmmī &c.

PRETENDER, s. chādmikaḥ savyājaḥ veśadhārī m. (n) abhimānī m. (n) abhiyoktā m. (ktṛ) abhiyogī m. (n) dhvajī m., manya or mithyā in comp.; as, 'a pretender to learning,' vidyābhimānī m., vidyābhipretaḥ mithyāpaṇḍitaḥ paṇḍitammanyaḥ vidyādhvajī m. (n); 'pretender to virtue or religion,' kapaṭadharmmī m., dharmmadhvajī m., savyājadharmmī m., dharmmābhimānī m., sādhummanyaḥ āryyaveśadhārī m., dhārmmikaveśadhārī m.; 'to the sovereignty,' rājyābhiyogī m. (n) rājyasvatvavādī m., rājyalipsuḥ m.

PRETENSION, s. abhimānaṃ adhikāraḥ svatvavādaḥ svādhikāravādaḥ svāmitvavādaḥ svārthavādaḥ abhiyogaḥ; 'pretension to learning,' vidyābhimānaṃ; 'false pretension,' mithyābhimānaṃ mithyābhiyogaḥ.
     --(Desire of obtaining honor, power, fame, &c.) yaśolipsā yaśolobhaḥ prabhāvākāṃkṣā prabhāvalipsā prabhutvalipsā mahattvalipsā mahattvākāṃkṣā pratiṣṭhālipsā jigīpā; 'pretension to the sovereignty,' rājyalipsā rājyasvatvavādaḥ rājyābhiyogaḥ.

PRETER-IMPERFECT, a. (In grammar) apūrṇabhūtaḥ -tā -taṃ.

PRETERIT, a. (In grammar) bhūtaḥ -tā -taṃ parokṣaḥ -kṣā -kṣaṃ; 'tense,' bhūtaṃ parokṣaṃ parokṣabhūtaṃ.

PRETERITION, s. atikramaḥ -maṇaṃ atyayaḥ vyatikramaḥ aticāraḥ aticaraṇaṃ.

PRETERMISSION, s. tyāgaḥ parityāgaḥ apāsanaṃ upātyayaḥ laṃdhanaṃ.

To PRETERMIT, v. a. (Omit) parityaj tyaj apās atikram vyuktam.

PRETERMITTED, p. p. parityaktaḥ -ktā -ktaṃ apāsitaḥ -tā -taṃ antaritaḥ &c.

PRETERNATURAL, a. prakṛtikramavāhyaḥ -hyā -hyaṃ prakṛtikramavahirbhūtaḥ -tā -taṃ nisargakramavāhyaḥ &c., prakṛtiniyamavāhyaḥ &c., nisarganiyamavāhyaḥ &c., prakṛtikramātītaḥ -tā -taṃ prakṛtimārgātītaḥ &c., prakṛtimārgavāhyaḥ &c., atiprakṛtiḥ -tiḥ -ti aprakṛtaḥ -tā -taṃ vilakṣaṇaḥ -ṇā -ṇaṃ adnutaḥ -tā -taṃ āścaryyaḥ -ryyā -ryyaṃ.

[Page 623a]

PRETERNATURALLY, adv. prakṛtimārgavahis prakṛtikramavahis adbhutaṃ vailakṣyeṇa.

PRETERPERFECT, a. (In grammar) pūrṇabhūtaḥ -tā -taṃ parokṣabhūtaḥ &c.

PRETERPLUPERFECT, a. (In grammar) prākpūrṇabhūtaḥ -tā -taṃ.

PRETEXT, s. chadma n. (n) apadeśaḥ vyapadeśaḥ upadhā vyājaḥ chalaṃ upadeśaḥ nimittaṃ dhvajīkaraṇaṃ mithyāhetuḥ m., mithyānimittaṃ saṃvaraṇaṃ.

PRETTILY, adv. cāru sundaraṃ saundaryyeṇa mañju cāru or mañju in comp.; 'singing prettily,' mañjusvanaḥ -nā -naṃ; 'smiling prettily,' cāruhāsī -sinī -si (n).

PRETTINESS, s. cārutā -tvaṃ saundaryyaṃ surūpatā cārurūpatā sudṛśyatā darśanīyatā vāmatā -tvaṃ vinītatā -tvaṃ mañjutā -tvaṃ rūpalāvaṇyaṃ.

PRETTY, a. cāruḥ -rvvī -ru cārudarśanaḥ -nā -naṃ sundaraḥ -rā -rī -raṃ cārumān -matī -mat (t) sudṛśyaḥ -śyā -śyaṃ surūpaḥ -pī -paṃ rūpavān -vatī -vat (t) cārurūpaḥ &c., surūpī -piṇī -pi (n) surekhaḥ -khā -khaṃ darśanīyaḥ -yā -yaṃ vinītaḥ -tā -taṃ ākāraśuddhaḥ -ddhā -ddhaṃ vāmaḥ -mā -maṃ mañjuḥ -ñjuḥ -ñju mañjulaḥ -lā -laṃ; 'having a pretty face,' cāruvadanaḥ -nā -nī -naṃ sumukhaḥ -khā -khī -khaṃ; 'having pretty eyes,' cārulocanaḥ -nā -nī -naṃ sunayanaḥ -nā -nī -naṃ; 'having pretty teeth,' sudantaḥ -ntā -ntaṃ cārudantaḥ &c.

PRETTY, adv. (Moderately, in some degree) īṣat kiyat alpaṃ alpamātraṃ stokaṃ abhṛśaṃ parimitaṃ ā prefixed, kalpa or deśya or deśīya affixed; 'pretty warm,' īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ mandoṣṇaḥ &c., 'pretty ripe,' āpakvaḥ -kvā -kvaṃ; 'pretty clever,' paṭukalpaḥ -lpā -lpaṃ paṭudeśyaḥ -śyā -śyaṃ paṭudeśīyaḥ -yā -yaṃ.
     --(Pretty nearly) prāyas prāyaśas bhūyiṣṭhaṃ īṣadūnaṃ alponaṃ; 'pretty nearly finished,' samāptabhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'pretty nearly dead,' mṛtaprāyaḥ -yā -yaṃ.

To PREVAIL, v. n. (Overcome) prabhū abhibhū parābhū ji parāji viji nirji atikram adhikram atiśī.
     --(Be predominant, efficacious) atiric in pass. (-ricyate) vyatiric udric prabhū prabalībhū prabalaḥ -lā -laṃ bhū proth (c. 1. prothati -thituṃ), sabalaḥ -lā -laṃ bhū kṣamaḥ -mā -maṃ bhū alantamaḥ -mā -maṃ bhū.
     --(Be in force) prabhū prabalībhū pracalaḥ -lā -laṃ bhū pracaritaḥ -tā -taṃ bhū pracalībhū siddhaḥ -ddhā -ddhaṃ bhū prasiddhaḥ -ddhā -ddhaṃ bhū siddhībhū prasiddhībhū niṣpannaḥ -nnā -nnaṃ bhū.
     --(Succeed) sidh (c. 4. sidhyati -te) siddhībhū.
     --(Persuade, induce) anunī ākṛṣ protsah utsah pravṛt in caus., niyuj in caus., prayuj or expressed by the causal form. See To PERSUADE, &c.

PREVAILING, part. or a. (Predominant) prabalaḥ -lā -laṃ prabhūtaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ atiriktaḥ -ktā -ktaṃ atirekī -kiṇī &c., adhikaḥ -kā -kaṃ pradhānaḥ -nā -naṃ bhū pracalaḥ -lā -laṃ.
     --(Efficacious) prabhāvī &c., saprabhāvaḥ -vā -vaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu sādhakaḥ -kā -dhikā -kaṃ saphalaḥ -lā -laṃ.
     --(General) sādhāraṇaḥ -ṇā -ṇī -ṇaṃ prasiddhaḥ -ddhā -ddhaṃ sarvvatra pracalaḥ -lā -laṃ or pracalitaḥ -tā -taṃ. See PREVALENT.

PREVALENCE, PREVALENCY, s. pracāraḥ pracalatvaṃ prasiddhiḥ f., prasiddhatā prabhāvaḥ prābalyaṃ pracaraṇaṃ pracalanaṃ pracalitatvaṃ sarvvatra vyāptiḥ f. or abhivyāptiḥ f. or vistāraḥ vyāpakatā -tvaṃ prabhūtatā -tvaṃ prabalatā prabhaviṣṇutā pravṛttiḥ f., pradhānatā prādhānyaṃ prābhavaṃ atirekaḥ atiriktatā ādhikyaṃ sādhāraṇatā sādhāraṇyaṃ sarvvasādhāraṇavyavahāraḥ.

PREVALENT, a. pracalaḥ -lā -laṃ pracalitaḥ -tā -taṃ pracaritaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ prabhūtaḥ -tā -taṃ prabalaḥ -lā -laṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu pravṛttaḥ -ttā -ttaṃ vyāpakaḥ -kā -kaṃ sādhāraṇaḥ -ṇā -ṇī -ṇaṃ; 'universally prevalent,' sarvvatra pracalaḥ &c. or prasiddhaḥ &c.

PREVALENTLY, adv. prasiddhaṃ pracalaṃ prābalyena atiriktaṃ saprabhāvaṃ.

[Page 623b]

To PREVARICATE, v. n. arthavaikalyaṃ kṛ vakroktyā satyavaikalyaṃ kṛ or yathārthavaikalyaṃ kṛ vakroktiṃ kṛ vakraṃ vad (c. 1. vadati -dituṃ), vākchalaṃ kṛ nihnu (c. 2. -hnute -hnotuṃ), apadiś (c. 6. -diśati -deṣṭuṃ), vyapadiś apadeśaṃ kṛ vyapadeśaṃ kṛ nihnavena vad apadeśena vad nihnavottaraṃ kṛ hīnavādaṃ kṛ anyavādaṃ kṛ apalāpaṃ kṛ.

PREVARICATING, a. hīnavādī -dinī -di (n) anyavādī &c., nihnavavādī &c., vakravādī &c., vakroktivādī &c., vyapadeśavādī &c.

PREVARICATION, s. vakroktiḥ f., hīnavādaḥ vākchalaṃ arthavaikalyaṃ yathārthavaikalyaṃ satyavaikalyaṃ anyavādaḥ anyavacanaṃ hīnavacanaṃ nihnutiḥ f., nihnavottaraṃ apalāpaḥ apadeśaḥ vyapadeśaḥ vyapadeśavādaḥ chadmavādaḥ uttarābhāsaḥ.

PREVARICATOR, s. hīnavādī &c., nihnavavādī &c., anyavādī See PREVARICATING.

PREVENIENT, a. agragaḥ -gā -gaṃ agravarttī -rttinī -rtti (n) agragāmī &c., pūrvvasaraḥ -rā -raṃ agrasaraḥ &c. See PRECEDENT, a.

To PREVENT, v. a. (Hinder) nivṛ (c. 10. -vārayati -yituṃ), vinivṛ prativṛ āvṛ vṛ rudh pratirudh nirudh saṃrudh avarudh uparudh pratiṣidh niṣidh bādh pratibandh vihan vyāhan pratihan stambh viṣṭambh nivṛt (c. 10. -varttayati -yituṃ), pratyākhyā (c. 2. -khyāti -tuṃ), vighna rodhaṃ kṛ avarodhaṃ kṛ pratibandhaṃ kṛ pratikṛ.
     --(Go before) agre gam or sṛ agre yā or vṛt. See To PRECEDE.

PREVENTABLE, a. nivāraṇīyaḥ -yā -yaṃ nivāryyaḥ -ryyā -rgyaṃ vāraṇīyaḥ &c.

PREVENTED, p. p. nivāritaḥ -tā -taṃ vāritaḥ &c., ruddhaḥ -ddhā -ddhaṃ niruddhaḥ &c., viruddhaḥ &c., avaruddhaḥ &c., uparuddhaḥ &c., pratiṣiddhaḥ -ddhā -ddhaṃ niṣiddhaḥ &c., bādhitaḥ -tā -taṃ pratibaddhaḥ -ddhā -ddhaṃ vihataḥ -tā -taṃ vyāhataḥ &c., pratihataḥ &c., vighnitaḥ &c., stambhitaḥ &c., nivarttitaḥ &c., āpratinivṛttaḥ -ttā -ttaṃ; 'prevented from seeing by the smoke,' dhūmoparuddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi.

PREVENTION, s. nivāraṇaṃ vāraṇaṃ nivāraḥ rodhaḥ -dhanaṃ avarodhanaṃ nirodhaḥ pratirodhaḥ uparodhaḥ saṃrodhaḥ pratibandhaḥ -ndhanaṃ pratiṣedhaḥ -dhanaṃ niṣedhaḥ vighātaḥ vyāghātaḥ pratīkāraḥ. See HINDERANCE.
     --(Going before) agragamanaṃ purogamanaṃ.

PREVENTIVE, a. vārakaḥ -kā -kaṃ nivārakaḥ &c., bādhakaḥ &c., pratiṣedhakaḥ &c., pratibādhakaḥ &c., rodhakaḥ &c., pratirodhakaḥ &c., vyādhātakaḥ &c.

PREVENTIVE, s. vāraṇaṃ nivāraṇaṃ bādhakaḥ pratibandhakaṃ nivārakaṃ.

PREVIOUS, a. pūrvvaḥ -rvvā -rvvī -rvvaṃ paurvvikaḥ -kī -kaṃ pūrvvakaḥ &c., -tā -taṃ pūrvvabhūtaḥ -tā -taṃ pūrvvavṛttaḥ -ttā -ttaṃ pūrvvasiddhaḥ -ddhā -ddhaṃ pūrvvajātaḥ &c., bhūtapūrvvaḥ -rvvā -rvvaṃ pūrvvatanaḥ -nī -naṃ vṛttapūrvvaḥ &c., jātapūrvvaḥ &c., prāgāgataḥ -tā -taṃ prāgbhūtaḥ &c., prāgbhavaḥ -vā -vaṃ agraḥ -grā -graṃ agrabhūtaḥ -tā -taṃ prathamaḥ -mā -maṃ prāk in comp.; 'previous possession,' pūrvvabhuktiḥ f.; 'previous existence,' prāgbhāvaḥ.

PREVIOUSLY, adv. pūrvvaṃ pūrvvakaṃ pūrvvatas agre agratas puras purastāt prāk prathamatas; 'done previously,' pūrvvakṛtaḥ -tā -taṃ.

PREVIOUSNESS, s. pūrvvatvaṃ -tā agratvaṃ -tā prathamatā -tvaṃ prāthamyaṃ āditvaṃ.

PREVISION, s. pūrvvadṛṣṭiḥ f., agradṛṣṭiḥ f., pradarśanaṃ agranirūpaṇaṃ.

PREY, s. (That which is seized to be devoured) āmiṣaṃ māṃsaṃ bhakṣyaṃ bhakṣaṇīyaṃ svādyaṃ bhojyaṃ.
     --(Booty) loptraṃ lotraṃ lotaṃ luptaṃ luṇṭā. See PLUNDER.
     --(Beast of prey) hiṃsrapaśuḥ m., paśubhakṣakaḥ paśūpajīvī m. (n) āmiṣāśī m., āmiṣabhuk m. (j) āmiṣapriyaḥ māṃsāśī m., māṃsakhādakapaśuḥ m., daśeraḥ prasahaḥ -hanaḥ.
     --(Bird of prey) pratudaḥ viṣkiraḥ nasvaviṣkiraḥ valibhuk m. (j) balipriyaḥ.

[Page 624a]

To PREY, v. a. (Seize and devour) āmiṣaṃ dhṛtvā or hṛtvā bhakṣ or khād or gras.
     --(Corrode) kramaśaḥ kṣi in caus. or naś in caus.
     --(Prey upon) luṇṭ or luṇṭ See To PLUNDER.

PRIAPISM, s. dhvajocchrāyaḥ dhvajocchrayaḥ śiśnocchrayaḥ liṅgocchrāyaḥ.

PRICE, s. (Value set or paid) mūlyaṃ arghaḥ avakrayaḥ vasnaḥ bhāṭakaḥ paṇyaṃ paṇatā; 'high price,' bahumūlyaṃ mahāmūlyaṃ durmūlyaṃ mahārghaḥ māhārghyaṃ; 'low price,' alpamūlyaṃ sumūlyaṃ; 'what is the price?' kiyatā mūlyena vikrīyate; 'I will not give such a price,' etāvan mūlyaṃ na ditsāmi.
     --(Reward, recompense) phalaṃ vetanaṃ.

PRICED, a. (High-priced) mahāmūlyaḥ -lyā -lyaṃ durmūlyaḥ &c., bahumūlyaḥ &c., mahārghaḥ -rghā -rghaṃ mahārghyaḥ -rghyā -rghyaṃ.
     --(Low-priced) alpamūlyaḥ &c., alpārghaḥ -rghā -rghaṃ sumūlyaḥ &c.

PRICELESS, a. anarghyaḥ -rghyā -rghyaṃ anarghaḥ -rghā -rghaṃ amūlyaḥ -lyā -lyaṃ.

To PRICK, v. a. (Puncture) vyadh (c. 4. vidhyati vyaddhuṃ), tud (c. 6. tudati tottuṃ), vitud chidr (c. 10. chidrayati -yituṃ), bhid (c. 7. bhinatti bhettuṃ), nirbhid; 'with a thorn or sharp-pointed substance,' kaṇṭakena or śalyena vyadh or vitud; 'with a needle,' sūcyā vyadh or bhid.
     --(Pain by puncture, sting) vyath (c. 10. vyathayati -yituṃ), pīḍ tap santap marmma vyadh.
     --(Goad) pratodena tud or vitud.
     --(Incite) prer pracud praṇud uttij protsah.
     --(Erect the ears) karṇau stabdhīkṛ or unnam or ucchri or unnī or uccīkṛ; 'an animal that pricks its ears,' stabdhakarṇaḥ -rṇī -rṇaṃ stabdhaśrotraḥ -trā -traṃ.
     --(Designate by a puncture) sūcyā aṅk or cihn.

PRICK, s. (Puncture) vedhaḥ -dhanaṃ todaḥ sūciḥ -cī f., sūcanaṃ -nā vyadhaḥ -dhanaṃ uttuṇḍitaṃ.
     --(Instrument for pricking) todanaṃ pratodaḥ totraṃ sūciḥ -cī -cinī -cikā śalyaṃ kaṇṭakaḥ.
     --(Sharp pain) todaḥ śūlaḥ -laṃ vyathā yātanā tīkṣṇavyathā.

PRICKED, p. p. viddhaḥ -ddhā -ddhaṃ vedhitaḥ -tā -taṃ toditaḥ -tā -taṃ tunnaḥ -nnā -nnaṃ chidritaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ saśalyaḥ -lyā -lyaṃ śalyaviddhaḥ &c., kaṇṭakaviddhaḥ &c., sūcibhinnaḥ &c.; 'at heart,' viddhamarmmā -rmmā -rmma (n) bhinnamarmmā &c., viddhahṛdayaḥ -yā -yaṃ.
     --(Pained) vyathitaḥ -tā -taṃ anubhūtatīkṣṇavyathaḥ -thā -thaṃ.

PRICKER, s. (Instrument for pricking) todanaṃ totraṃ pratodaḥ sūciḥ -cī f., sūcikā śalyaṃ.
     --(One who pricks) vedhakaḥ.

PRICKING, s. (Act of piercing with a sharp point) vedhaḥ -dhanaṃ vyadhaḥ -dhanaṃ śalyavedhanaṃ kaṇṭakavedhanaṃ todaḥ -danaṃ pratodaḥ -danaṃ sūciḥ -cī f., sūcanaṃ -nā.
     --(Sensation of sharp pain) todaḥ śūlaḥ -laṃ tīkṣṇavyathā.

PRICKLE, s. kaṇṭakaḥ -kaṃ śūkaḥ -kaṃ sūciḥ -cī f., tvakkaṇṭakaḥ.

PRICKLINESS, s. kaṇṭakitatvaṃ sakaṇṭakatvaṃ saśūkatvaṃ bahukaṇṭakatvaṃ.

PRICKLY, a. kaṇṭakitaḥ -tā -taṃ kaṇṭakī -kinī -ki (n) sakaṇṭakaḥ -kā -kaṃ bahukaṇṭakaḥ -kā -kaṃ pracurakaṇṭakaḥ &c., śūkī &c., śūkavān -vatī -vat (t) saśūkaḥ -kā -kaṃ bahuśūkaḥ &c.

PRICKLY-PEAR, s. vidaraṃ viśvasārakaṃ.

PRIDE, s. garvvaḥ darpaḥ ahaṅkāraḥ ahaṅkṛtiḥ f., abhimānaṃ -natā abhimānitā mānaṃ mānitā uddhatiḥ f., auddhatyaṃ cittasamunnatiḥ f., cittonnatiḥ f., madaḥ mādaḥ dṛptatā avalepaḥ avahelā -lanaṃ ahammānaṃ ahammatiḥ f., mamatā dambhaḥ mampuḥ m., ātmābhimānaṃ unmādaḥ āṭopaḥ sāṭopatvaṃ pratibhānaṃ prauḍhatā dharpaḥ pragalbhatā unmāthaḥ śauṭīryyaṃ śauṇḍīratā āveśaḥ utsekaḥ utsiktatā; 'pride of caste,' jātyabhimānaṃ; 'of riches,' dhanadarpaḥ; 'of strength,' baladarpaḥ balāvalepaḥ.
     --(Generous or proper pride) abhimānaṃ guṇābhimānaṃ svaguṇābhimānaṃ.

To PRIDE, v. a. (One's self) ātmānaṃ ślāgh (c. 1. ślāghate -ghituṃ), katth (c. 1. katthate -tthituṃ), vikatth, both with instr. c. of the thing on which one prides one's self; ātmānaṃ man (c. 4. manyate mantuṃ), abhiman with two acc., abhimānaṃ kṛ; 'he prides himself on his learning,' ātmānaṃ vidyayā ślāghate ātmānaṃ paṇḍitaṃ manyate vidyābhimānaṃ karoti; 'one who prides himself on his learning,' paṇḍitammanyaḥ; 'she prides herself on her beauty,' ātmānaṃ saundaryyeṇa ślāghate ātmānaṃ sundarīṃ manyate; 'one who does so,' sundarīmmanyā rūpagarvitā.

PRIER, s. parakāryyanirūpakaḥ paraceṣṭānirūpakaḥ parakāryyacarcakaḥ.

PRIEST, s. (Member of the Brahminical caste) brāhmaṇaḥ vipraḥ dvijaḥ dvijātiḥ m., dvijanmā m. (n) devalaḥ bhūdevaḥ; 'who is learned in the Vedas,' śrotriyaḥ vedavid m., vedavidvān m. (s) mantravid m., mantrajñaḥ.
     --(Sacrificing or officiating priest) yājakaḥ yājñikaḥ yājī m. (n) yajñakṛt m., hotā m. (tṛ) haviryājī m., pravargyaḥ.
     --(Family or domestic priest) purohitaḥ purodhāḥ m. (s) ṛtvik m. (j) kulavipraḥ kulācāryyaḥ.
     --(Spiritual preceptor, officiator in sacred offices) ācāryyaḥ upādhyāyaḥ guruḥ m., purohitaḥ dharmmādhyāpakaḥ dharmmaśikṣakaḥ dharmmopadeśakaḥ. See CLERGYMAN.

PRIESTCRAFT, s. purohitachalaṃ upādhyāyachalaṃ upādhyāyakaitavaṃ upādhyāyakapaṭaḥ -ṭaṃ ācāryyakāpaṭyaṃ dharmmādhyāpakakaitavaṃ.

PRIESTESS, s. yajinī yājikā hotrī upādhyāyā dharmmopadeśinī.

PRIESTHOOD, s. (Office or character of a priest) paurohityaṃ purohitatvaṃ ārtvijyaṃ upādhyāyapadaṃ dharmmādhyāpakapadaṃ brāhmaṇyaṃ brāhmaṇatā -tvaṃ.
     --(The order of priests) purohitavargaḥ purohitagaṇaḥ upādhyāyavargaḥ yājñikavargaḥ dharmmādhyāpakavargaḥ dharmmādhyāpakagaṇaḥ yājakasamūhaḥ upādhyāyasamūhaḥ paurohityaṃ.

PRIESTLY, a. paurohitaḥ -tī -taṃ paurohitikaḥ -kī kaṃ purohitayogyaḥ -gyā -gyaṃ purohitasambandhī &c., yājakīyaḥ -yā -yaṃ yājñikasambandhī &c., upādhyāyasambandhī &c., paurohityasambandhī &c., dharmmādhyāpakasambandhī &c.

PRIEST-RIDDEN, a. purohitādhīnaḥ -nā -naṃ upādhyāyādhīnaḥ &c., purohitavaśaḥ &c.

PRIG, s. dāmbhikaḥ dambhī m. (n) rūpagarvitaḥ darśanīyamānī m. (n).

PRIGGISH, a. dāmbhikaḥ -kī -kaṃ ātmābhimānī -ninī -ni (n).

PRIM, s. ativinītaḥ -tā -taṃ ekāntavinītaḥ &c., atisūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmaniyamaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ sūkṣmādaraśīlaḥ -lā -laṃ atyādaraśīlaḥ &c., atyācārī &c.

PRIMACY, s. pradhānadharmmādhyakṣapadaṃ mukhyadharmmādhyakṣapadavī.

PRIMARILY, adv. prathamatas prāthamyena pūrvvaṃ pūrvvatas mukhyaśas mukhyatas āditas pradhānatas prādhānyena.

PRIMARINESS, s. prathamatā prāthamyaṃ mukhyatā pradhānatā prādhānyaṃ.

PRIMARY, a. (First) prathamaḥ -mā -maṃ prāthamikaḥ -kī -kaṃ ādyaḥ -dyā -dyaṃ ādimaḥ -mā -maṃ ādi in comp., pūrvvaḥ -rvvī -rvvaṃ paurvvikaḥ -kī -kaṃ.
     --(Original) maulaḥ -lī -laṃ maulikaḥ -kī -kaṃ mūlikaḥ -kā -kaṃ ādyaḥ -dyā -dyaṃ; 'primary cause,' nidānaṃ ādikāraṇaṃ ādivījaṃ ādyavījaṃ. See PRIMITIVE.
     --(First in dignity, chief) pradhānaḥ -nā -naṃ mukhyaḥ -khyā -khyaṃ pramukhaḥ -svā -svaṃ agraḥ -grā -graṃ agriyaḥ -yā -yaṃ ayyaḥ -myā -myaṃ.
     --(Elementary) ārambhakaḥ -kā -kaṃ prārambhakaḥ.

PRIMATE, s. pradhānadharmmādhyakṣaḥ mukhyadharmmādhyakṣaḥ pradhānopādhyāyaḥ mukhyopādhyāyaḥ pradhānadharmmādhipatiḥ m., mukhyadharmmādhipatiḥ m.

[Page 625a]

PRIME, a. (First) prathamaḥ -mā -maṃ prāthamikaḥ &c. See PRIMARY.
     --(First in rank, chief) mukhyaḥ -khyā -khyaṃ pradhānaḥ -nā -naṃ pramukhaḥ -khā -khaṃ agraḥ -grā -graṃ uttamaḥ -mā -maṃ; 'prime minister,' mukhyamantrī m. (n) pradhānamantrī m., mahāmantrī m., pradhānāmātyaḥ mukhyāmātyaḥ; 'office of prime minister,' mukhyamantritā.
     --(First in excellence) utkṛṣṭaḥ -ṣṭā -ṣṭaṃ śreṣṭhaḥ -ṣṭhā -ṣṭaṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ varaḥ -rā -raṃ sarvvotkṛṣṭaḥ &c., sarvvaśreṣṭhaḥ &c.
     --(Full. blooming) prauḍhaḥ -ḍhā -ḍhaṃ.

PRIME, s. (Dawn) udayaḥ dinārambhaḥ divasamukhaṃ dinādiḥ m.
     --(Beginning) ārambhaḥ ādiḥ m.
     --(Best state, heyday, height) prauḍhiḥ f., prauḍhatā akṣatatā -tvaṃ uttamatā -tvaṃ uttamāvasthā uttamadaśā siddhiḥ f.; 'the prime of youth,' yauvanaprauḍhiḥ f., prauḍhayauvanaṃ akṣatayauvanaṃ navayauvanaṃ yauvanaśrīḥ f., 'in the prime of youth,' prauḍhayauvanaḥ -nā -naṃ akṣatayauvanaḥ &c.
     --(Best part) uttamabhāgaḥ uttamāṃśaḥ.

To PRIME, v. a. āgreyayantropari jvalanacūrṇaṃ dhā (c. 3. dadhāti dhātuṃ).

PRIMELY, adv. prathamatas pradhānatas.
     --(Excellently) uttamaṃ śreṣṭhaṃ suṣṭu.

PRIMENESS, s. śreṣṭhatā utkṛṣṭatā uttamatā utkarṣaḥ sāratvaṃ.

PRIMER, s. bālakaśikṣārthaṃ prathamapustakaṃ or ārambhapustakaṃ vyākaraṇārambhaḥ.

PRIMEVAL, PRIMEVOUS, a. prāktanaḥ -nī -naṃ sanātanaḥ -nī -naṃ ādyaḥ -dyā -dyaṃ ādyakālīnaḥ -nā -naṃ maulaḥ -lī -laṃ maulikaḥ -kī -kaṃ prāktanakālīnaḥ -nā -naṃ prākkālīnaḥ &c.

PRIMITIVE, a. (Pertaining to the beginning, original) prathamakālikaḥ -kī -kaṃ ādyakālikaḥ &c., prāthamikaḥ -kī -kaṃ prathamaḥ -mā -maṃ. See the last.
     --(Not derived, primary) mūlikaḥ -kā -kaṃ maulikaḥ -kī -kaṃ maulaḥ -lī -laṃ avyutpannaḥ -nnā -nnaṃ.
     --(Following ancient forms) prākkālīnarītiniṣṭhaḥ -ṣṭhā -ṣṭhaṃ vṛddhācārasevī &c., prāktanavyavahārasevī -vinī -vi (n) prāktanarītisevī &c., prāktanamārgānuyāyī &c., prāktanamārgānusārī &c., ādyakālānusārī &c.

PRIMITIVELY, adv. (Originally) ādau āditas mūlatas prathamatas ārambhatas ārambhe.
     --(According to primitive custom) prāktanavyavahārānusāreṇa prāktanarītyanusāreṇa ādyakālānusāratas ādyakālānurūpeṇa vṛddhācāratas.

PRIMITIVENESS, s. (State of being original) maulatvaṃ -tā maulikatvaṃ prāthamikatvaṃ prāthamyaṃ prathamatā ādyatvaṃ āditvaṃ.
     --(Conformity) prāktanavyavahārasevanaṃ prākkālīnarītyanusāraḥ prāktanamārgānuyāyitā vṛddhācārasevanaṃ.

PRIMNESS, s. ativinītatā -tvaṃ sūkṣmaniyamaniṣṭhā sūkṣmādaraśīlatā atisūkṣmatā atisaukṣmyaṃ atyādarasevanaṃ atyācārasevanaṃ.

PRIMOGENIAL, a. prathamajātaḥ -tā -taṃ prathamajaḥ -jā -jaṃ ādijātaḥ &c.

PRIMOGENITURE, s. jyeṣṭhatā -tvaṃ jyaiṣṭhyaṃ pūrvvajatvaṃ pūrvvajātatvaṃ agrajatvaṃ agrajātatvaṃ vayojyeṣṭhatā jyeṣṭhavayaskatā ādijatvaṃ ādijātatvaṃ.

PRIMORDIAL, a. prākkālīnaḥ -nā -naṃ prākkālikaḥ -kī -kaṃ prāktanakālikaḥ &c., prāktanaḥ -nī -naṃ ādyaḥ -dyā -dyaṃ ādikālikaḥ &c., maulikaḥ -kī -kaṃ maulaḥ -lī -laṃ.

PRIMROSE, s. vasantakusumaḥ or vasantapuṣpa oṣadhibhedaḥ.

PRINCE, s. (Sovereign) rājā m. (n) nṛpatiḥ m., bhūpatiḥ m., pārthivaḥ mahīpatiḥ m., chatrapaḥ chatrapatiḥ m., ṣaḥ in comp. See KING.
     --(Sovereign of a certain territory or province) deśapatiḥ m., rāṣṭrapatiḥ m., maṇḍalapatiḥ.
     --(Son of a king) rājaputraḥ rājasutaḥ rājatanayaḥ rājakumāraḥ nṛpātmanaḥ nṛpasutaḥ nṛpaputraḥ nṛpanandanaḥ yubarājaḥ kumāraḥ.
     --(In theatrical language) bharttṛdārakaḥ.

[Page 625b]

PRINCEDOM, s. (Kingdom) rājyaṃ rājatvaṃ. See the word.
     --(Rank or condition of a king's son) yauvarājyaṃ yuvarājatvaṃ.

PRINCELINESS, s. rājatejasa n., rājaśrīḥ f., rājaiśvaryyaṃ. See MAJESTY.

PRINCELY, PRINCELIKE, a. (Resembling a prince, royal) rājasadṛśaḥ -śī -śaṃ nṛpasadṛśaḥ &c., rājasannibhaḥ -bhā -bhaṃ nṛpopamaḥ -mā -maṃ rājajātīyaḥ -yā -yaṃ nṛpajātīyaḥ &c., rājakīyaḥ -yā -yaṃ pratāpavān -vatī -vat (t) pratāpaśālī -linī -li (n) vaibhavaśālī &c., aiśvaryyavān &c., See MAJESTIC.
     --(Having the rank of a prince) rājajātīyaḥ -yā -yaṃ nṛpajātīyaḥ &c., rājakulajaḥ -jā -jaṃ rājakulaprasūtaḥ -tā -taṃ rājavaṃśyaḥ -śyā -śyaṃ.
     --(Becoming a prince) rājayogyaḥ -gyā -gyaṃ rājārhaḥ -rhā -rhaṃ nṛpocitaḥ -tā -taṃ rājocitaḥ &c., rājopayuktaḥ -ktā -ktaṃ. rājakīyaḥ &c.

PRINCE'S-METAL, s. (Compound of copper and zinc) kāṃsyaṃ -syakaṃ kaṃsaḥ -saṃ.

PRINCESS, s. (Female sovereign) rājñī mahiṣī. See QUEEN.
     --(Daughter of a king) rājaputrī -trikā rājakumārī rājakanyā rājasutā nṛpasutā nṛpātmajā rājatanayā nṛpanandinī kumārī yuvarājapatnī.
     --(In theatrical language) bharttṛdārikā.

PRINCIPAL, a. mukhyaḥ -khyā -khyaṃ paramaḥ -mā -maṃ padhānaḥ -nā -naṃ pramukhaḥ -khā -khaṃ agraḥ -grā -graṃ agryaḥ -gryā -gryaṃ prāgryaḥ &c., varaḥ -rā -raṃ pravaraḥ &c., vareṇyaḥ -ṇyā -ṇyaṃ varyyaḥ -ryyā -ryyaṃ uttamaḥ -mā -maṃ purogamaḥ -mā -maṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ utkṛṣṭaḥ &c., śiṣṭaḥ &c., prathamaḥ -mā -maṃ; agragaṇyaḥ -ṇyā -ṇyaṃ viśeṣpaḥ -ṣpā -ṣpaṃ mūlikaḥ -kī -kaṃ maulikaḥ &c., siṃha in comp. See CHIEF, EMINENT, EXCELLENT; 'principal door,' siṃhadvāraṃ; 'principal queen,' paṭṭamahiṣī paṭṭadevī; 'principal minister.' See PRIME, a.

PRINCIPAL, s. (Chief, head) mukhyaḥ mukharaḥ patiḥ m., adhipatiḥ m., adhyakṣaḥ nāyakaḥ. See LEADER, PRESIDENT; 'principal of a convent,' āśramaguruḥ m.; 'of a college,' vidyālayapatiḥ m., vidyālayādhipatiḥ m., vidyālayādhyakṣaḥ.
     --(Capital) mūladhanaṃ mūlaṃ dhanamūlaṃ mūladravyaṃ nīviḥ -vī f., paripaṇaṃ pariṇataṃ kāyaḥ prayojyaṃ 'of a debt,' sāmakaṃ.
     --(Principal perpetrator) pravarttakaḥ.

PRINCIPALITY, s. (Territory of a prince) rāṣṭraṃ deśaḥ maṇḍalaṃ rājyaṃ māṇḍalikarāṣṭraṃ māṇḍalikarājyaṃ māṇḍalikadeśaḥ māṇḍalikaviṣayaḥ.

PRINCIPALLY, adv. pradhānatas prādhānyatas mukhyaśas mukhyatas viśeṣatas viśeṣeṇa adhikantu.

PRINCIPALNESS, s. prādhānyaṃ pradhānatvaṃ mukhyatā -tvaṃ śreṣṭhatā utkṛṣṭatā

PRINCIPLE, s. (Cause, source, origin) kāraṇaṃ hetuḥ m., ādikāraṇaṃ ādiḥ m., vījaṃ mūlaṃ prayojanaṃ ādikāraṇaṃ ādihetuḥ m.
     --(Element, constituent part) mūlavastu n., tattvaṃ mūlaṃ mūlatattvaṃ aṅgaṃ avayavaḥ mūladravyaṃ mūlāvayavaḥ mūlāṅgaṃ vastu n., dhātuḥ m., sāraḥ sādhanaṃ vījaṃ mātraṃ tanmātraṃ.
     --(Fundamental or elementary truth) tattvaṃ mūlatattvaṃ sūtraṃ mūlasūtraṃ prathamasūtraṃ vījaṃ paribhāṣā ārambhaḥ.
     --(Rule, general truth) niyamaḥ sūtraṃ vidhiḥ m., sthitiḥ f., nyāyaḥ uktavākyaṃ vacanaṃ utsargaḥ.
     --(Settled law or property) dharmmaḥ guṇaḥ māvaḥ kramaḥ svabhāvaḥ vyavasthā.
     --(Settled process) rītiḥ f., kramaḥ mārgaḥ vidhānaṃ maryyādā dhārā.
     --(Ground, foundation) hetuḥ m., pramāṇaṃ pāmāṇyaṃ upapattiḥ f., upapādanaṃ mūlaṃ ādhāraḥ āśrayaḥ upaṣṭambhaḥ.

PRINCIPLED, a. (High-principled, well-principled) dharmmaniṣṭaḥ -ṣṭaṃ dharmmatattvaniṣṭhaḥ &c., puṇyaniyamaniṣṭhaḥ &c., suniyamaniṣṭhaḥ &c., yamaniṣṭhitaḥ -tā -taṃ udāraḥ -rā -raṃ udāraśīlaḥ -lā -laṃ.

[Page 626a]

To PRINT, v. a. mudra (nom. mudrayati -yituṃ), mudrīkṛ mudritaṃ -tāṃ kṛ mudrāṅkitaṃ -tāṃ kṛ mudrākṣarīkṛ aṅk (c. 10. aṅkayati -yituṃ), mudrākṣarair aṅk samudrīkṛ. See To IMPRINT, IMPRESS.

PRINT, s. (Mark made by impression) mudrā mudrikā aṅkaḥ cihna.
     --(Instrument for impressing) mudrā mudrāṅkanayantraṃ.
     --(Impression of types or the type itself) mudrākṣaracihnaṃ mudrākṣaraṃ.
     --(State of being printed) mudritatvaṃ mudrāṅkitatvaṃ; 'in print,' mudritaḥ -tā -taṃ; 'out of print,' amudritaḥ &c.
     --(Print of a foot) pādacihnaṃ padāṅkaḥ pādamudrā padaṃ padavī.

PRINTED, p. p. mudritaḥ -tā -taṃ mudrāṅkitaḥ &c., mudrīkṛtaḥ &c., mudrākṣarairaṅkitaḥ -tā -taṃ mudrākṣarāṅkitaḥ &c., aṅkitaḥ &c., kṛtamudraḥ -drā -draṃ. kṛtāṅkaḥ -ṅkā -ṅkaṃ samudraḥ &c.; 'printed book,' mudritapustakaṃ.

PRINTER, s. mudrākaraḥ mudrākārī m. (n) mudrākṛt mudrakaḥ mudrāṅkanakṛt.

PRINTING, s. mudrāṅkanaṃ mudrākaraṇaṃ mudrīkaraṇaṃ aṅkanaṃ mudrākṣaraprayogaḥ.

PRINTING-HOUSE, s. mudrāṅkanaśālā mudrāyantrālayaḥ -yaṃ yantrālayaḥ.

PRINTING-INK, s. mudrāṅkanamasiḥ -sī mudrāṅkanamasikā aṅkanamasī.

PRINTING-PRESS, s. mudrāṅkanayantraṃ mudrāyantraṃ mudrāṅkanacakraṃ.

PRIOR, a. pūrvvaḥ -rvvī -rvvaṃ pūrvvakaḥ -kā -kaṃ paurvvikaḥ -kī -kaṃ paurastyaḥ -styā -styaṃ agraḥ -grā -graṃ prāk in comp., prāktanaḥ -nī -naṃ ādyaḥ -dyā -dyaṃ ādimaḥ -mā -maṃ ādi in comp., prathamaḥ -mā -maṃ; 'prior possession,' pūrvvabhuktiḥ f.; 'prior existence,' prāgbhāvaḥ; 'prior and subsequent,' pūrvvāparaḥ -rā -raṃ parāparaḥ -rā -raṃ parāvaraḥ -rā -raṃ parāvarīṇaḥ -ṇā -ṇaṃ.

PRIOR, s. (Superior of a convent) āśramaguruḥ m., maṭhādhipatiḥ m., maṭhādhyakṣaḥ āśramādhyakṣaḥ maṭhādhikārī m. (n).

PRIORITY, s. pūrvvatā -tvaṃ agratā -tvaṃ prathamatā -tvaṃ prāthamyaṃ ādyatā āditvaṃ.
     --(In rank) agrapadaṃ śreṣṭhapadaṃ prādhānyaṃ pradhānatā agramānyatā agragaṇyatā agrapūjyatā agramānaṃ agrapūjā.

PRIORY, s. maṭhaḥ āśramaḥ avamathaḥ vīhāraḥ dharmmaśālā.

PRISM, s. tripārśvakācaḥ caturbhujākṛtiḥ pārśvatrayaviśiṣṭaḥ kācakhaṇḍaḥ.

PRISMASC. a. (Pertaining to a prism) tripārśvakācasambandhī &c.
     --(Resembling one) tripārśvakācākāraḥ -rā -raṃ.
     --(Distributed or formed by one) tripārśvakācavikīrṇaḥ -rṇā -rṇaṃ tripārśvakācakalpitaḥ -tā -taṃ.

PRISON, s. kārāgāraṃ kārāgṛhaṃ kārā kārāveśma n. (n) bandhanāgāraṃ bandhanālayaḥ bandhanagṛhaṃ bandhanasthānaṃ nirodhasthānaṃ nirodhagṛhaṃ nirodhaśālā vandiśālā vandiveśma n., guptiḥ f., cāraḥ.

To PRISON, v. a. See To IMPRISON.

PRISONER, s. vandiḥ f., vandī f., kārāsthaḥ kārāgārasthaḥ kārāguptaḥ pagrahaḥ upagrahaḥ grahaṇaḥ kaparakī f., karamarī m. (n) vāriḥ f., goraṅkuḥ m.
     --(One taken in war) yuddhadhṛtaḥ yuddhagṛhītaḥ śatrudhṛtaḥ śatrugṛhītaḥ yuddhadāsaḥ.

PRISTINE, a. prāktanaḥ -nī -naṃ purātanaḥ &c., prākkālīnaḥ -nā -naṃ prākkālikaḥ -kī -kaṃ ādyakālikaḥ &c., pūrvvakālīnaḥ &c., pūrvvakālikaḥ &c., purāṇaḥ -ṇā -ṇaṃ -ṇaṃ prācīnaḥ -nā -naṃ.

PRIVACY, s. (State of retirement or secrecy) viviktatā -tvaṃ viviktabhāvaḥ viviktavāsaḥ ekāntatā ekāntabhāvaḥ ekāntavāsaḥ rahas n., rahaḥ rahobhāvaḥ rahībhāvaḥ rahovāsaḥ rahasyatvaṃ nibhṛtatvaṃ guptatā channatā. pacchannatā nirjanatā vijanatā.
     --(Place of seclusion, retreat) viviktasthānaṃ rahaḥsthānaṃ rahaḥsthalaṃ ekāntasthānaṃ nirjanasthānaṃ vijanasthānaṃ nirjanadeśaḥ.

[Page 626b]

PRIVATE, a. (Separate, unconnected with others) viviktaḥ -ktā -ktaṃ vibhinnaḥ -nnā -nnaṃ pṛthaksthitaḥ -tā -taṃ pṛthagātmakaḥ -kā -kaṃ asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ.
     --(Peculiar to one's self) sva in comp., ātma in comp., svakīyaḥ -yā -yaṃ svīyaḥ &c. See PECULIAR; 'private conclusion,' svānumitiḥ f.; 'private advantage,' ātmahitaṃ; 'private property,' svasvaṃ svadhanaṃ ātmadhanaṃ nijasvaṃ asādhāraṇadhanaṃ ananyasvāmikadhanaṃ.
     --(Sequestered, secluded, retired) viviktaḥ -ktā -ktaṃ vijanaḥ -nā -naṃ nirjanaḥ &c., ekāntaḥ -ntā -ntaṃ nibhṛtaḥ -tā -taṃ niḥśalākaḥ -kā -kaṃ.
     --(Secret, not open) rahasyaḥ -syā -syaṃ gūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ guhyaḥ -hyā -hyaṃ channaḥ -nnā -nnaṃ pracchannaḥ &c., avyaktaḥ -ktā -ktaṃ aprakāśaḥ -śā -śaṃ aprakaṭaḥ -ṭā -ṭaṃ aspaṣṭaḥ -ṣṭā -ṣṭaṃ antar in comp.; 'very private,' suguptaḥ &c., sugūḍhaḥ &c.; 'private intelligence,' gūḍhabhāpita gūḍhavārttā; 'private road,' gūḍhamārgaḥ; 'private door,' antardvāraṃ gūḍhadvāraṃ pracchannaṃ pakṣadvāraṃ; 'private apartments,' antargṛhaṃ antaḥpuraṃ avarodhanaṃ uparodhakaṃ antarbhavanaṃ kakṣāntaraṃ niṣkuṭaḥ darbhaṭaḥ; 'pri vate room,' antaḥśālā -likā antaḥkoṣṭhakaṃ uparodhakaṃ; 'private part,' guhyaṃ rahas n., upasthaḥ adhoṅgaṃ.
     --(Not in public office or employment) anadhikārī -riṇī -ri (n) anadhikārasthaḥ -sthā -sthaṃ anadhikārasthitaḥ -tā -taṃ; 'a private person,' pṛthagjanaḥ pṛthaglokaḥ pṛthagjānapadaḥ anadhikārasthavyaktiḥ f.
     --(Not official) anādhikārikaḥ -kī -kaṃ.
     --(In private). See PRIVATELY.

PRIVATE, s. (Common soldier) sainikaḥ sainyaḥ pṛthaksainyaḥ.

PRIVATEER, s. gṛhītānujñāpatreṇa pṛthagjanena sajjīkṛtā sāhasikanauḥ.

PRIVATELY, adv. rahasi rahas rahasyaṃ nibhṛtaṃ -te viviktaṃ -ktatas ekāntatas ekāntaṃ vijane gūḍhaṃ gūḍhatas guptaṃ upāṃśu pracchannaṃ -nne aprakāśaṃ aprakaṭaṃ mithas; 'going privately,' gūḍhacārī -riṇī &c., guptagatiḥ -tiḥ -ti.

PRIVATENESS, s. viviktatā -tvaṃ. See PRIVACY.

PRIVATION, s. (Deprivation, absence of) abhāvaḥ virahaḥ rahitatvaṃ rāhityaṃ hāniḥ f., asambhavaḥ aviṣayaḥ aprāptiḥ f., viyogaḥ apacayaḥ nāśaḥ kṣatiḥ f., kṣayaḥ haraṇaṃ lopaḥ.
     --(Absence of food or things necessary to comfort) annavastrābhāvaḥ āhāravirahaḥ āhārābhāvaḥ annavastrahāniḥ f., grāsācchādanarāhityaṃ annodakābhāvaḥ annodakalopaḥ sukhasādhanābhāvaḥ sukhasādhanalopaḥ.

PRIVATIVE, a. (Causing privation) hānikaraḥ -rā -raṃ hānikāraka -kā -kaṃ lopakaraḥ &c., kṣayakaraḥ &c., nāśakaraḥ &c.
     --(Consisting in the absence of something) abhāvasūcakaḥ -kā -kaṃ abhāvarūpaḥ -pā -paṃ abhāvātmakaḥ -kā -kaṃ abhāvadarśakaḥ &c.

PRIVATIVE, s. (Word) abhāvaśabdaḥ abhāvasūcakaśabdaḥ.
     --(Prefix, in grammar) napadaṃ naprpadaṃ. Privative prefixes are such as a an nir vi.

PRIVATIVELY, adv. abhāvarūpeṇa saniṣedhaṃ niṣedharūpeṇa abhāvatas.

PRIVILEGE, s. adhikāraḥ viśeṣādhikāraḥ asādhāraṇādhikāraḥ asāmānyādhikāraḥ svādhikāraḥ svatvaṃ.

To PRIVILEGE, v. a. ādhakāraṃ dā viśeṣādhikāraṃ dā adhikāravantaṃ -vatī -vat kṛ sādhikāraṃ -rāṃ kṛ viśeṣādhikārayuktaṃ -ktāṃ kṛ.

PRIVILEGED, p. p. or a. adhikāravān -vatī -vat (t) sādhikāraḥ -rā -raṃ viśeṣādhikāravān &c., viśeṣādhikārayuktaḥ -ktā -ktaṃ adhikāraviśiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Exempt from tax) akaraḥ -rā -raṃ.

PRIVILY, adv. rahasi guptaṃ nibhṛtaṃ sunibhṛtaṃ, See PRIVATELY.

[Page 627a]

PRIVITY, s. (Joint knowledge with another) sahajñānaṃ sahabodhaḥ sahavedana samavedanaṃ samajñānaṃ samavettṛtvaṃ.
     --(Private part) guhyaṃ guhyāṅgaṃ gūḍhāṅgaṃ guptāṅgaṃ goppāṅgaṃ guhyendriyaṃ guptendriyaṃ guhyasthānaṃ guptasthānaṃ guhyasthalaṃ rahas n., kaulīnaṃ upasthaḥ -sthaṃ adhoṅgaṃ; 'of a man,' śiśnaḥ dhvajaḥ, see MEMBRUM VIRILE; 'of a woman,' see PUDENDUM.

PRIVY, a. (Private). See the word. (Admitted to the participation of knowledge) sahajñānī -ninī -ni (n) samajñānī &c., sahajñātā m. (tṛ) sahavettā m. (ttṛ) sahavedī m., samavettā m.
     --(Privy council) gūḍhasabhā pradhānamantriṇāṃ gūḍhasabhā dhīsacivānāṃ sabhā śiṣṭasabhā

PRIVY, s. śaucakūpaḥ pāyukṣālanaveśma n. (n) kardamāṭakaḥ abaskaraḥ.

PRIVY-COUNSELLOR, s. gūḍhasabhābhyantaraḥ gūḍhasabhāsad gūḍhasabhāsthaḥ.

PRIZE, s. (That which is taken in war) yuddhajitadravyaṃ yuddhasampāditadravyaṃ yuddhopārjitadravyaṃ yuddhajitadhanaṃ.
     --(That which is gained as the reward of success or victory) jayaphalaṃ siddhiphalaṃ jayalabdhaphalaṃ jayalābhaḥ jayalabdhavastu n., paṇajitadravyaṃ jayapāritoṣikaṃ sparddhāphalaṃ.
     --(That which is offered as the reward of contest) sparddhājeyaṃ paṇajeyaṃ paṇaḥ.
     --(Reward) phalaṃ pratiphalaṃ yāritoṣikaṃ.
     --(Valuable acquisition) ratnaṃ nidhiḥ m.

To PRIZE, v. a. (Estimate) man (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ), samman pratiman mūlyaṃ or arghaṃ nirūp or nirṇī or saṃkhyā.
     --(Value highly) bahu man bahu samman atiśayena samman bahumatiṃ kṛ.

PRIZED, p. p. bahumataḥ -tā -taṃ bahusammānitaḥ &c., iṣṭaḥ -ṣṭā -ṣṭaṃ pratiṣṭhitaḥ -tā -taṃ; 'by mankind,' janeṣṭaḥ -ṣṭā -ṣṭaṃ.

PRIZE-FIGHTER, s. mallayoddhā m. (ddhṛ) mallayodhī m. (n) mallaḥ jhallaḥ.

PRIZE-FIGHTING, s. mallayuddhaṃ jhallayuddhaṃ muṣṭiyuddhaṃ bāhuyuddhaṃ.

PRO, (Forward, forth) pra agre.
     --(For). In the phrase 'pro and con,' pro may be expressed by vidhipakṣaḥ karttavyapakṣaḥ, and con by niṣedhapakṣaḥ akarttavyapakṣaḥ abhāvapakṣaḥ.

PROBABILITY, s. sambhāvanā sambhavaḥ sambhāvyatā -tvaṃ sambhāvanīyatā -tvaṃ anumeyatā -tvaṃ prameyatā abhyupagamaḥ abhyupagamyatā sambhāvanāyogyatā bhavanayogyatā yogyatā -tvaṃ satyasaṅkāśatā.

PROBABLE, a. sambhāvyaḥ -vyā -vyaṃ sambhāvanīyaḥ -yā -yaṃ sambhāvitaḥ -tā -taṃ sambhāvanārhaḥ -rhā -rhaṃ satyasaṅkāśaḥ -śā -śaṃ anumeyaḥ -yā -yaṃ abhyupagamyaḥ -myā -myaṃ abhyupagataḥ -tā -taṃ prameyaḥ -yā -yaṃ sambhāvanāyogyaḥ -gyā -gyaṃ bhavanayogyaḥ &c.; 'this is probable,' idam upapadyate or sambhavati or yujyate.

PROBABLY, adv. sambhāvanīyaṃ yathāsambhavaṃ yathāyogyaṃ prāyas prāyaśas syāt kila nāma.

PROBATE, s. (Of a will) mṛtapatrapramāṇaṃ mṛtalekhapramāṇaṃ.

PROBATION, s. (Trial) parīkṣā -kṣaṇaṃ upadhā kaṣṭiḥ f.
     --(Proof) pramāṇaṃ prāmāṇyaṃ nirṇayaḥ. See PROOF.

PROBATIONARY, PROBATIONAL, a. parīkṣakaḥ -kā -kaṃ parīkṣākārī -riṇī -ri (n) parīkṣyamāṇaḥ -ṇā -ṇaṃ parīkṣā in comp., upadhā in comp.

PROBATIONER, s. parīkṣyamāṇaḥ parīkṣārūḍhaḥ parīkṣāviṣayaḥ parīkṣāpātraṃ prāthamakalpikaḥ nūtanaśiṣpaḥ navīnaśiṣpaḥ.

PROBATOR, s. parīkṣakaḥ vicārakaḥ anusandhātā m. (tṛ) parīkṣākṛt.

PROBATORY, a. parīkṣakaḥ -kā -kaṃ. See PROBATIONARY, a.

PROBE, s. śalākā eṣaṇī ārā āraṃ kṣataśodhanī jāmbavauṣṭhaṃ.

To PROBE, v. a. śalākādvāreṇa kṣataśodhanaṃ kṛ or nanmanthanaṃ kṛ or kṣatānveṣaṇaṃ kṛ kṣatāntaḥ śalākāṃ praviś (c. 10. -veśayati -yituṃ) or niviś.
     --(Search to the bottom, scrutinise) mammānveṣaṇaṃ kṛ sūkṣmaparīkṣāṃ kṛ sūkṣmajijñāsāṃ kṛ marmmanirīkṣaṇaṃ kṛ.

PROBING, s. śalākādvāreṇa kṣataśodhanaṃ kṣataparīkṣā unmanthanaṃ marmmānveṣaṇaṃ.

PROBITY, s. sāralyaṃ sādhutā ṛjutā upadhāśucitvaṃ. See INTEGRITY.

PROBLEM, s. (In logic, questionable proposition) vikalpaviṣayaḥ vivādaviṣayaḥ praśnaḥ vādaḥ.
     --(In geometry) kṛtyaṃ kṛtisāpekṣasiddhāntaḥ.
     --(In general) praśnaḥ jijñāsā.

PROBLEMATICAL, a. vaikalpikaḥ -kī -kaṃ savikalpaḥ -lpā -lpaṃ sandigdhaḥ gdhā -gdhaṃ saṃśayasthaḥ -sthā -sthaṃ sasaṃśayaḥ -yā -yaṃ aniścitaḥ -tā -taṃ anirṇītaḥ &c.

PROBLEMATICALLY, adv. savikalpaṃ sasaṃśayaṃ sandigdhaṃ saṃśayapūrvvaṃ.

PROBOSCIS, s. (Of an elephant, &c.) śuṇḍā hastaḥ karaḥ.

PROCEDURE, s. (Proceeding, measure taken) kriyā vyavahāraḥ vyāpāraḥ caritaṃ kṛtiḥ f., karmma n. (n) anuṣṭhānaṃ ācaraṇaṃ ācaritaṃ ācāraḥ vṛttiḥ f., vṛttaṃ upāyaḥ sādhanaṃ upacāraḥ vidhānaṃ.
     --(Mode of proceeding) rītiḥ f., mārgaḥ vidhiḥ m., kriyāvidhiḥ m., kriyāprasaṅgaḥ paryyāyaḥ kramaḥ maryyādā sampradāyaḥ.
     --(Legal) vyavahāraḥ vyavahāramārgaḥ vyavahāravidhiḥ m.

To PROCEED, v. n. (Go forward) pragam (c. 1. -gacchati -gantuṃ), agre gam puro gam prayā agre yā agrato yā prasṛ agre sṛ prasṛp pravṛtcal pracal pracar pravicar prasthā kram pre (c. 2. praiti -tuṃ, rt. i); 'the work proceeds,' karmma pravarttate; 'let the game proceed,' dyūtaṃ pravarttatāṃ.
     --(Proceed from one topic to another) punar vad (c. 1. vadati -dituṃ), krameṇa vad vacanaprasaṅgaṃ kṛ vacanaprabandhaṃ kṛ.
     --(Issue, arise from) utpad (c. 4. -padyate -pattuṃ), samutpad jan (c. 4. jāyate janituṃ), prabhū niḥsṛ pravṛt uccar udi; 'his uneasiness proceeds from no other cause,' asya bādhā na anyanimittā bhavati.
     --(Proceed in an undertaking, carry on measures) pravṛt prārabdhaṃ pravṛt (c. 10. -varttayati -yituṃ) or sampad (c. 10. -pādayati -yituṃ) or niṣpad or nirvah (c. 10. -vāhayati -yituṃ), pārabdhasampādanaṃ kṛ.
     --(Enter upon a business, begin) pravṛt pravṛttiṃ kṛ prakram upakram ārabh.
     --(Proceed against at law) abhiyuja.

PROCEEDING, part. (Issuing from) utpannaḥ -nnā -nnaṃ samutyannaḥ &c., jātaḥ -tā -taṃ sañjātaḥ &c., niḥsṛtaḥ -tā -taṃ viniḥsṛtaḥ &c., pravṛttaḥ -ttā -ttaṃ prabhavaḥ -vā -vaṃ udbhavaḥ &c. in comp., utthitaḥ -tā -taṃ; 'sound proceeding from the throat,' kaṇṭhotthitaḥ svaraḥ.

PRROCEEDING, s. kriyā karmma n. (n) vyavahāraḥ caritaṃ caritraṃ ceṣṭitaṃ ceṣṭā vyāpāraḥ ācaraṇaṃ ācaritaṃ vṛttiḥ f., pravṛttiḥ f., vṛttaṃ anuṣṭhānaṃ ācāraḥ caryyā vidhānaṃ.
     --(Course of proceeding) rītiḥ f., mārgaḥ paryyāyaḥ kriyāvidhiḥ m., kriyāprasaṅgaḥ kramaḥ gatiḥ f. See PROCEDURE.

PROCEEDS, s. utpannaṃ samutpannaṃ utpannadhanaṃ samutpannadhanaṃ.

PROCELEUSMATICUS, s. (Metrical foot) hayaḥ.

PROCESS, s. (Proceeding on, progressive course) pragamanaṃ agragamanaṃ prayāṇaṃ prakramaḥ pravṛttiḥ f., prasaraḥ gatiḥ f.
     --(Gradual course) kramaḥ -maṇaṃ krame krame gamanaṃ kramaśo gamanaṃ or gatiḥ f., kramikagatiḥ f.
     --(Of time) kālagatiḥ f., kālaparyyāyaḥ kālāvṛttiḥ f., kālāntaraṃ; 'in process of time,' kālāntare dineṣu gacchatsu.
     --(Regular course or order) kramaḥ anukramaḥ rītiḥ f., mārgaḥ paryyāyaḥ prasaṅgaḥ niyamaḥ vyavasthā paddhatiḥ f., paripāṭī paripāṭiḥ f., vidhiḥ m., dhārā gatiḥ f., vṛttiḥ f., prabandhaḥ.
     --(Course of proceeding) kriyāprasaṅgaḥ kriyā- vidhiḥ m., kriyāprabandhaḥ.
     --(Legal) vyavahāraḥ vyavahāramārgaḥ vyavaharaṇaṃ kāryyaṃ akṣaḥ.

PROCESSION, s. (Issuing) nirgamaḥ nirgatiḥ f., niḥsaraṇaṃ nissaraṇaṃ vinirgamaḥ niṣkramaṇaṃ pravṛttiḥ f., utpattiḥ f., apasaraṇaṃ.
     --(Proceeding on) pragamanaṃ gamanaṃ prayāṇaṃ prasthānaṃ gatiḥ f., calanaṃ.
     --(Train of persons moving) yātrā yātrāprasaṅgaḥ daṇḍayātrā janayātrā lokayātrā lokaśreṇī gatiḥ f.

PROCESSIONAL, PROCESSIONARY, a. yātrikaḥ -kī -kaṃ yātrāsambandhī &c., daṇḍayātrāsambandhī &c., yātrārūpaḥ -pā -paṃ daṇḍayātrārūpaḥ &c., daṇḍayātrikaḥ &c.

To PROCLAIM, v. a. khyā in caus. (khyāpayati -yituṃ) prakhyā ākhyā ghuṣ (c. 10. ghoṣayati -yituṃ), vighuṣ āghuṣ udghuṣ kṝt (c. 10. kīrttayati -yituṃ), prakṝt parikṝt anukṝt utkṝt prakāś (c. 10. -kāśayati -yituṃ), uccar (c. 10. -cārayati -yituṃ), pracar prakaṭīkṛ vyaktīkṛ.
     --(Cry out) utkruś prakāśaṃ ghuṣ uccaiḥsvareṇa ghuṣ.
     --(Outlaw) ghopaṇapūrvvaṃ vahiṣkṛ

PROCLAIMED, p. p. ghoṣitaḥ -tā -taṃ vighoṣitaḥ &c., āghoṣitaḥ &c., udghopitaḥ &c., ghuṣṭaḥ -ṣṭā -ṣṭaṃ avaghuṣṭaḥ &c., vighuṣṭaḥ &c., prakhyātaḥ -tā -taṃ khyāpitaḥ &c., utkīrttitaḥ &c., prakīrttitaḥ &c., uccāritaḥ &c., prakāśitaḥ &c., prakaṭīkṛtaḥ &c.

PROCLAIMER, s. ghoṣakaḥ vighoṣakaḥ ghoṣaṇakārī m. (n) khyāpakaḥ.

PROCLAMATION, s. ghoṣaṇā -ṇaṃ vighoṣaṇaṃ -ṇā ghoṣaḥ khyāpanaṃ prakāśanaṃ utkīrttanaṃ prakīrttanaṃ anukīrttanaṃ pracāraṇaṃ uccāraṇaṃ rājājñāpatreṇa prakāśanaṃ; 'written,' ghoṣaṇapatraṃ vighoṣaṇapatraṃ rājājñāpatraṃ ājñāpatraṃ; 'food given by proclamation,' ghuṣṭānnaṃ.

PROCLIVITY, s. prāvaṇyaṃ pravaṇatā pravṛttiḥ f., pravāhaḥ śīlatā.

PROCLIVOUS, a. pravaṇaḥ -ṇā -ṇaṃ pravṛttaḥ -ttā -ttaṃ. See INCLINED, PRONE.

To PROCRASTINATE, v. a. vilama (c. 1. -lambate -mbituṃ), ākālāntāt tyaj (c. 1. tyajati tyaktuṃ) or in caus. (yāpayati -yituṃ) parakālaṃ yāvat tyaj.

To PROCRASTINATE, v. n. vilamb (c. 1. -lambate -mbituṃ), ālasyāt kālaṃ yā in caus. (yāpayati -yituṃ) or kṣip (c. 6. kṣipati kṣeptuṃ), cira (nom. cirayati cirāyati -te -yituṃ), manda (nom. mandāyate), ākālāntarāt or kālāntaraṃ yāvat kāryyatyāgaṃ kṛ or kāryyopekṣāṃ kṛ mandakāryyaḥ -ryyā -ryyaṃ bhū or as.

PROCRASTINATION, s. vilambaḥ -mbanaṃ kālayāpaḥ -panaṃ kālakṣepaḥ -paṇaṃ ākālāntarāt kāryyatyāgaḥ kālāntaraṃ yāvat kāryyopekṣā māndyaṃ mandatā dīrghasūtratā.

PROCRASTINATOR, s. vilambī m. (n) kālayāpakaḥ kālakṣepakaḥ ākālāntarāt kāryyatyāgī m., kālāntaraṃ or parakālaṃ yāvat kāryyopekṣakaḥ mandakarmmā m. (n) mandakāryyaḥ dīrghasūtrī m. (n) dīrghasūtraḥ.

To PROCREATE, v. a. (Generate) jan mañjan prajan pramū or prasu (c. 1. -savati, c. 2. -sūte, c. 4. -sūyate -sotuṃ), samprasu su utpad.

PROCREATED, p. p. janitaḥ -tā -taṃ utpāditaḥ -tā -taṃ prasūtaḥ -tā -taṃ.

PROCREATION, s. jananaṃ prajananaṃ utpādanaṃ prasūtiḥ f., prasavaḥ utpattiḥ f., utpannatvaṃ prajotpādanaṃ prajotpattiḥ f.

PROCREATIVE, a. janakaḥ -kā -kaṃ utpādakaḥ -kā -kaṃ sāvakaḥ -vikā -kaṃ prajotpādakaḥ &c., prajananaśaktikaḥ -kā -kaṃ prajananaśaktiyuktaḥ -ktā -ktaṃ.

PROCREATIVENESS, s. prajananaśaktiḥ f., jananaśaktiḥ utpādanaśaktiḥ puṃstvaṃ.

PROCREATOR, s. janakaḥ janayitā m. (tṛ) jananaḥ janitā m., utpādakaḥ.

PROCTOR, s. (Attorney, agent) pratinidhiḥ m., parakāryyasampādakaḥ.

PROCUMBENT, a. śayānaḥ -nā -naṃ patitaḥ -tā -taṃ kṣiptadehaḥ -hā -haṃ.

[Page 628b]

PROCURABLE, a. prāptavyaḥ -vyā -vyaṃ prāpaṇīyaḥ -yā -yaṃ prāpyaḥ -pyā -pyaṃ labhyaḥ -bhyā -bhyaṃ upalabhyaḥ &c., āsādanīyaḥ -yā -yaṃ adhigamyaḥ -myā -myaṃ; 'procurable with exertion,' yatnalabhyaḥ &c.; without exertion,' ayatnalabhyaḥ &c. See OBTAINABLE.

To PROCURE, v. a. (Obtain) āp (c. 5. āpnoti āptuṃ), prāp avāp samprāp labh (c. 1. labhate labdhuṃ), upalabh arj upārj āsad samāsad adhigam vid (c. 6. vindati vedituṃ vettuṃ), abhivid prativid upakḷp (c. 10. -kalpayati -yituṃ), pratipad āpad āviś.
     --(Bring about, effect) sampada (c. 10. -pādayati -yituṃ), upapad utpad sādh ghaṭ pravṛt in caus.

PROCURED, p. p. prāptaḥ -ptā -ptaṃ labdhaḥ -bdhā -bdhaṃ upalabdhaḥ &c., arjitaḥ -tā -taṃ upārjitaḥ &c. See OBTAINED; 'is procured,' labhyate utpadyate.

PROCUREMENT, s. prāptiḥ f., prāpaṇaṃ labdhiḥ f., lābhaḥ upārjanaṃ sampādanaṃ.
     --(Panderism) kauṭṭinyaṃ.

PROCURER, s. prāpakaḥ upārjakaḥ labdhā m. (bdhṛ) sampādakaḥ pravarttakaḥ prayojakaḥ.
     --(Pimp) ratasampādakaḥ ratapravarttakaḥ. See PIMP, PANDER.

PROCURESS, s. kuṭṭinī kuṭṭanī dūtī dūtikā sañcārikā kuṭī cundī veśyācāryyā śambhalī sambhalī ratatālī f., suratatālī ratopakāriṇī ratasampādikā kauṭṭinyakartrī lāmpaṭyaprayojikā.

PRODIGAL, a. ativyayī -yinī -yi (n) bahuvyayī &c., aparimitavyayī &c., aparimitavyayaḥ -yā -yaṃ apavyayī &c., ativyayaśīlaḥ -lā -laṃ vyayaśīlaḥ &c., apacetā -trī -tṛ (tṛ) utsargī -rgiṇī &c., atyutsargī &c., atityāgī &c., atidātā -trī -tṛ (tṛ) bahudaḥ -dā -daṃ bahupradaḥ &c., mahāvyayakārī &c., atimokṣaṇaśīlaḥ &c., muktahastaḥ -stā -staṃ dhanotsargī &c., arthotsargī &c., dhanatyāgī &c.

PRODIGAL, s. ativyayī m. (n) bahuvyayī m. See the last.

PRODIGALITY, s. ativyayaḥ bahuvyayaḥ apavyayaḥ mahān vyayaḥ mahāvyayaḥ aparimitavyayaḥ atityāgaḥ atyutsargaḥ atimokṣaṇaṃ atisarjanaṃ arthotsargaḥ dhanotsargaḥ dhanatyāgaḥ arthatyāgaḥ bahupradatvaṃ bahudatvaṃ muktahastatvaṃ.

PRODIGALLY, adv. ativyayena bahuvyayena mahāvyayena aparimitavyayena atyutsargeṇa atityāgapūrvvaṃ mahāvyayapūrvvaṃ sāpavyayaṃ muktahastena.

PRODIGIOUS, a. (Very great, huge) atimahān -hatī -hat (t) ativṛhan -hatī &c., adbhutaśarīraḥ -rā -raṃ adbhutakāyaḥ -yā -yaṃ adbhutaparimāṇaḥ -ṇā -ṇaṃ vṛhatparimāṇaḥ &c., vikaṭaśarīraḥ &c., rākṣasaśarīraḥ &c.
     --(Wonderful) adbhutaḥ -tā -taṃ mahodbhutaḥ -tā -taṃ adbhutatamaḥ -mā -maṃ āścaryyaḥ -ryyā -ryyaṃ sucitraḥ -trā -traṃ vilakṣaṇaḥ -ṇā -ṇaṃ apūrvvaḥ -rvvā -rvvaṃ sṛṣṭimārgavāhyaḥ -hyā -hyaṃ prakṛtikramavāhyaḥ &c.

PRODIGIOUSLY, adv. adbhutaṃ mahodbhutaṃ āścaryyaṃ atiśayena atyantaṃ.

PRODIGIOUSNESS, s. adbhutatvaṃ -tā atimahattvaṃ ativṛhattvaṃ.

PRODIGY, s. adbhutaṃ utpātaḥ upasargaḥ mahodbhutaṃ adbhutaviṣayaḥ adbhutavastu n., apūrvvaviṣayaḥ apūrvvavastu n., mahadāścaryyaṃ.

PRODITION, s. viśvāsaghātaḥ viśvāsabhaṅgaḥ śatruhastārpaṇaṃ śatrusamarpaṇaṃ.

To PRODUCE, v. a. (Bring forward, offer to view or notice) praṇī (c. 1. -ṇayati -ṇetuṃ), abhipraṇī ānī upanī agre nī agre ānī dṛś (c. 10. darśayati -yituṃ), pradṛś prasṛ (c. 10. -sārayati -yituṃ), pratyakṣīkṛ prāduṣkṛ āviṣkṛ puraskṛ agre sthā in caus.
     --(Bring forth, generate) utpad (c. 10. -pādayati -yituṃ), jan (c. 10. janayati -yituṃ), saṃjan prajan (c. 10. or c. 4. -jāyate -janituṃ), upajan prasu su.
     --(Effect, bring into existence) utpad samutpad upapad sampad jan saṃjan kṛ sādh saṃsādh bhū in caus., udbhū sṛj (c. 6. sṛjati sraṣṭuṃ), tan siddhīkṛ.
     --(Make) kṛ kḷp vidhā ghaṭ
     --(Yield) dā pradā.

[Page 629a]

PRODUCE, s. (That which is produced or yielded) utpannaṃ niṣpannaṃ phalaṃ lābhaḥ utpattiḥ f., udbhūtaṃ prasavaḥ prasūtiḥ f.; 'of agriculture,' kṛṣiphalaṃ kṣetraphalaṃ; 'of a tree,' vṛkṣaphalaṃ vṛkṣotpannaṃ; 'of labour,' karmmaphalaṃ.

PRODUCED, p. p. (Brought into view) upanītaḥ -tā -taṃ praṇītaḥ &c., agre ānītaḥ &c., darśitaḥ &c., pradarśitaḥ &c., prasāritaḥ &c., prāduṣkṛtaḥ &c.
     --(Brought into life or being) utpannaḥ -nnā -nnaṃ utpāditaḥ -tā -taṃ samutpāditaḥ &c., jātaḥ -tā -taṃ janitaḥ &c., upajātaḥ &c., sañjātaḥ &c., prasūtaḥ &c., prarūḍhaḥ -ḍhā -ḍhaṃ prabhavaḥ -vā -vaṃ udbhavaḥ &c., udbhūtaḥ -tā -taṃ utthitaḥ -tā -taṃ; 'produced in water,' jalodbhavaḥ -vā -vaṃ.
     --(Effected, resulting from) utpāditaḥ &c., sampāditaḥ &c., niṣpāditaḥ &c., niṣpannaḥ &c., janitaḥ &c., jātaḥ &c., janyaḥ -nyā -nyaṃ prayuktaḥ -ktā -ktaṃ pravṛttaḥ -ttā -ttaṃ hetukaḥ -kā -kaṃ karttṛkaḥ &c.; 'misery produced by crime,' pāpaprayuktaṃ duḥkhaṃ; 'fever produced by fasting,' upavāsajanyo jvaraḥ.

PRODUCER, PRODUCING, s. or part. utpādakaḥ -kā -kaṃ janakaḥ -kā -kaṃ sāvakaḥ -vikā -kaṃ prasavan -vantī -vat (t) prasavī -vinī -vi (n) pradaḥ -dā -daṃ dāyī -yinī &c., daḥ -dā -daṃ in comp., āvahaḥ -hā -haṃ kārī &c., karaḥ -rā -raṃ niṣpādakaḥ &c.; 'producing fruit,' phaladaḥ -dā -daṃ phalapradaḥ &c., phaladāyī &c., phalotpādakaḥ &c., phalaniṣpādakaḥ &c.; 'producing pain,' duḥkhakaraḥ -rā -raṃ duḥkhakārī &c., duḥkhajanakaḥ &c., duḥkhāvahaḥ -hā -haṃ; 'a lake producing lotuses,' padmotpādakasaras ambhojaprasavi saras.

PRODUCIBLE, a. janyaḥ -nyā -nyaṃ utpādanīyaḥ -yā -yaṃ jananīyaḥ &c.

PRODUCT, s. (That which is produced, &c.) utpannaṃ niṣpannaṃ phalaṃ. See PRODUCE.
     --(Effect, result) phalaṃ pariṇāmaḥ prayuktiḥ f., uttaraṃ middhiḥ f., phalodayaḥ.
     --(In arithmetic) ghātaḥ badhaḥ guṇākāraḥ phalitāṅkaḥ phalaṃ utpannaṃ pratyutpannaṃ.

PRODUCTION, s. (Act or process of producing, generation) utpādanaṃ utpattiḥ f., jananaṃ prajananaṃ janma n. (n) janiḥ -nī f., udbhavaḥ sambhavaḥ prabhavaḥ sambhūtiḥ f., prasūtiḥ f., prasavaḥ janus n., rūḍhiḥ f., parūḍhiḥ f.
     --(Act of effecting or forming) niṣpādanaṃ niṣpattiḥ f., sampādanaṃ upapattiḥ f., udbhāvanaṃ karaṇaṃ nirmmāṇaṃ nirmmitiḥ f., kalpanaṃ -nā sarjanaṃ sṛṣṭiḥ f., ghaṭanaṃ vidhānaṃ; 'law of reciprocal production and reproduction,' vījāṅkuranyāyaḥ.
     --(Thing produced) ḍatpannaṃ samutpannaṃ phalaṃ. See PRODUCE.
     --(Of art, manufacture, &c.) nirmmitavastu n., nirmmitadravyaṃ nirmmitapadārthaḥ śilpanirmmitadravyaṃ śilpikavastu n., vastu n.

PRODUCTIVE, a. (Fruitful) phaladaḥ -dā -daṃ phalapradaḥ -dā -daṃ phaladāyī -yinī -yi (n) phaladāyakaḥ -kā -kaṃ phalotpādakaḥ -kā -kaṃ phalavān -vatī -vat (t) bahuphalaḥ -lā -laṃ saphalaḥ &c., abandhyaḥ -ndhyā -ndhyaṃ bahuprasavaḥ -vā -vaṃ sāvakaḥ &c. See FRUITFUL, PRODUCING.
     --(Causing, effective of) utpādakaḥ -kā -kaṃ janakaḥ &c., kārakaḥ &c., karaḥ -rā -rī -raṃ kārī -riṇī &c., niṣpādakaḥ &c., sampādakaḥ &c., pratipādakaḥ &c., sādhakaḥ -kā -kaṃ āvahaḥ -hā -haṃ; productive of wealth,' arthotpādakaḥ &c., arthāvahaḥ -hā -haṃ; 'of satisfaction, tṛptijanakaḥ -kā -kaṃ.
     --(Lucrative) lābhadaḥ -dā -daṃ lābhakaraḥ -rā -raṃ phalāvahaḥ &c.

PRODUCTIVENESS, s. sāphalyaṃ saphalatā phaladatvaṃ phalavattvaṃ phalotpādakatvaṃ phalajanakatā bahuphalatvaṃ bahuprasavatvaṃ.

PROEM, s. vāṅmukhaṃ ārambhavākyaṃ paribhāṣā ābhāṣaḥ See PREFACE.

[Page 629b]

PROFANATION, s. atikramaḥ -maṇaṃ vyatikramaḥ -maṇaṃ samatikramaḥ dūṣaṇaṃ lopaḥ -panaṃ apavitrīkaraṇaṃ bhraṣṭīkaraṇaṃ bhraṣṭakaraṇaṃ.

PROFANE, a. (Irreverent, impious) dharmmanindakaḥ -kā -kaṃ dharmmadveṣī -ṣiṇī -ṣi (n) devanindakaḥ &c., īśvaranindakaḥ &c., dharmmāpavādakaḥ &c., dharmmanindātmakaḥ &c., dharmmanindārūpaḥ -pā -paṃ.
     --(Not pure) apuṇyaḥ -ṇyā -ṇyaṃ apavitraḥ -trā -traṃ aśuddhaḥ -ddhā -ddhaṃ bhraṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Not sacred, not consecrated) apratiṣṭhitaḥ -tā -taṃ apraṇītaḥ -tā -taṃ asaṃskṛtaḥ &c., pratiṣṭhāhīnaḥ -nā -naṃ saṃskārahīnaḥ &c., brātyaḥ -tyā -tyaṃ.
     --(Secular) laukikaḥ -kī -kaṃ vyāvahārikaḥ -kī -kaṃ sāṃsārikaḥ &c., prāpañcikaḥ &c., dharmmaprakaraṇavyatiriktaḥ -ktā -ktaṃ.

To PROFANE, v. a. (Violate) atikram (c. 1. -krāmati -kramituṃ), vyatikram samatikram lup laṃgh.
     --(Pollute, render impure) apavitrīkṛ bhraṣṭīkṛ aśuddhīkṛ duṣ (c. 10. dūṣayati -yituṃ), duṣṭhīkṛ.
     --(Dishonour) avaman apaman avajñā avadhīr laghkṛ apamānaṃ kṛ anādaraṃ kṛ nindāṃ kṛ.

PROFANED, p. p. dūṣitaḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ bhraṣṭīkṛtaḥ &c., avamānitaḥ &c., apamānitaḥ &c., anādṛtaḥ &c., kṛtāvajñaḥ -jñā -jñaṃ avadhīritaḥ &c.

PROFANELY, adv. dharmmanindayā dharmmanindāpūrvvaṃ devanindābuddhā dharmmanindakavat sadharmmanindanaṃ apuṇyavat dharmmadveṣakavat.

PROFANENESS, PROFANITY, s. dharmmanindā -ndanaṃ devanindā -ndanaṃ īśvaranindā dharmmāpavādaḥ dharmmalopaḥ dharmmātikramaḥ īśvarāvamānaṃ īśvarāvajñā dharmmāvajñā.

PROFANER, s. dharmmanindakaḥ dharmmāpavādakaḥ dharmmaparibhāṣakaḥ dharmmaparibhāvī m. (n) īśvaranindakaḥ dūṣakaḥ apamānakaḥ avajñātā m. (tṛ).

To PROFESS, v. a. (Avow, declare openly) pratijñā (c. 9. -jānāti -nīte -jñātuṃ), aṅgīkṛ svīkṛ urīkṛ ūrīkṛ anubhāṣ prakāśaṃ khyā in caus., prakāśaṃ or vyaktaṃ vad pratijñāpūrvvaṃ vad or kath aṅgīkārapūrvvaṃ vad pratijñāṃ kṛ prakāś.
     --(Make a show of, profess one's self) chadma kṛ veśaṃ dhṛ ātmānaṃ dṛśa. See To PRETEND.
     --(Profess an art, business, &c.) vṛttiṃ kṛ pravṛttiṃ kṛ vyavasāyaṃ kṛ vyāpāraṃ kṛ; 'to profess the science of medicine,' cikitsāpravṛttiṃ kṛ cikitsāvṛttiṃ kṛ cikitsāvyavasāyaṃ kṛ cikitsāṃ kṛ.

PROFESSED, PROFEST, a. svapratijñātaḥ -tā -taṃ pratijñāpūrvvaḥ -rvvā -rvvaṃ pratijñāpuraḥsaraḥ -rā -raṃ svīkṛtaḥ &c., aṅgīkṛtaḥ &c., prakāśaḥ -śā -śaṃ prakāśoditaḥ &c., vyaktoditaḥ &c., prakāśakathitaḥ &c., prakāśitaḥ -tā -taṃ khyāpitaḥ &c.; 'professed religion,' svīkṛtadharmmaḥ.

PROFESSEDLY, adv. pratijñāpūrvvaṃ sapratijñaṃ sāṅgīkāraṃ svīkārapūrvva.

PROFESSION, s. (Avowal, open declaration) aṅgīkāraḥ svīkāraḥ urīkāraḥ ūrīkāraḥ khyāpanaṃ prakāśakhyāpanaṃ pratijñā prakāśapratijñā prakāśavacanaṃ prakāśavādaḥ prakāśakathanaṃ prakāśakīrttanaṃ svamataprakāśanaṃ prakāśanaṃ sākṣyaṃ; 'empty profession,' nirarthakapratijñā; 'of religion,' dharmmasvīkāraḥ. See PRETENDER.
     --(Calling, business) vṛttiḥ f., vyāpāraḥ vyavasāyaḥ varttanaṃ pravṛttiḥ f., vṛttaṃ vṛttitā jīvikā upajīvikā jīvanavṛttiḥ f., jīvanopāyaḥ upajīvanaṃ ājīvaḥ ājīvanārthaṃ udyogaḥ vārttā vyavahāraḥ; 'military,' śastravṛttiḥ f., śastrāstrabhṛttvaṃ; 'medical,' cikitsāvṛttiḥ f.

PROFESSIONAL, a. (Pertaining to a profession) vṛttisambandhī dhinī &c., vṛttiviṣayakaḥ -kā -kaṃ.
     --(Engaged in a profession) vṛttimān -matī -mat (t). vyāpārī -riṇī -ri (n) vyavasāyī &c.

PROFESSIONALLY, adv. vṛttitas vyāpāratas vyavahāratas vyāpāreṇa.

[Page 630a]

PROFESSOR, s. (One who makes open declaration) khyāpakaḥ prakāśakhyāpakaḥ vyaktakhyāpakaḥ pratijñātā m. (tṛ) pratijñākārī m. (n) aṅgīkarttā m. (rttṛ) svīkarttā m., svīkārakṛt; 'of the Christian religion,' khrīṣṭīyadharmmasvīkarttā -rtrī -rtṛ (rtṛ) khrīṣṭīyamatasvīkārī m. (n) khrīṣṭīyadharmmadhvajī m. (n) khīṣṭīyaveśadhārī m. khrīṣṭīyadharmmā m. (n) khrīṣṭīyamatāvalambī m.
     --(Public teacher) prakāśapāṭhakaḥ prakāśādhyāpakaḥ prakāśopadeśakaḥ vidyālaye chātrapāṭhakaḥ or pāṭhakaḥ.

PROFESSORSHIP, s. prakāśapāṭhakapadaṃ vidyālaye pāṭhakasya padaṃ.

PROFFER, To PROFFER. See OFFER, To OFFER, &c.

PROFICIENCY, PROFICIENCE, s. vyutpattiḥ f., vyutpannatā sampannatā pravīṇatā prāvīṇyaṃ naipuṇyaṃ nipuṇatā niveśaḥ praveśaḥ sanniveśaḥ abhiniveśaḥ niviṣṭatā abhijñatā paratvaṃ.

PROFICIENT, a. vyutpannaḥ -nnā -nnaṃ sampannaḥ &c., pravīṇaḥ -ṇā -ṇaṃ nipuṇaḥ &c., niviṣṭaḥ -ṣṭā -ṣṭaṃ abhiniviṣṭaḥ &c., sanniviṣṭaḥ &c., abhijñaḥ -jñā -jñaṃ vicakṣaṇaḥ -ṇā -ṇaṃ vijñaḥ &c., vaijñānikaḥ -kī -kaṃ paṭuḥ -ṭuḥ -ṭu niṣṇātaḥ -tā -taṃ kṛtāgamaḥ -mā -maṃ.

PROFILE, s. arddhamukhaṃ arddhānanaṃ arddhamukhākāraḥ arddhamukhālekhyaṃ mukhapārśvaḥ mukhapārśvālekhyaṃ.

PROFIT, s. lābhaḥ labdhiḥ f., prāptiḥ f., phalaṃ phalodayaḥ labhyaṃ labhyāṃśaḥ āyaḥ udayaḥ utpannaṃ paṇāyā paṇyaphalatvaṃ vṛddhiḥ f., vivṛddhiḥ f., pratipattiḥ f., yogakṣemaḥ prayogaḥ kalāntaraṃ upasvatvaṃ arjanaṃ upārjanaṃ; 'profit and loss,' lābhālābhau; 'non-enjoyment of profit,' phalābhogaḥ; 'with profit,' salābhaḥ -bhā -bhaṃ saphalaḥ -lā -laṃ sodayaḥ -yā -yaṃ.
     --(Benefit, advantage) hitaṃ lābhaḥ arthaḥ.

To PROFIT, v. a. (Cause benefit or advantage) hitaṃ kṛ lābhaṃ or phalaṃ kṛ or dā arthaṃ kṛ upakṛ upakāraṃ kṛ hitāvahaḥ -hā -haṃ bhū hitāya bhū upayogī -ginī -gi bhū.
     --(Profit one's self). See the next.

To PROFIT, v. n. (Gain advantage) phalaṃ or hitaṃ prāp or labh lābhaṃ prāp upakāraṃ prāp.
     --(Improve, grow, better or wiser) vṛdh (c. 1. vardhate -rdhituṃ), vṛddhiṃ gam bhadrataraḥ -rā -raṃ bhū śreyān -yasī -yo bhū āgamaṃ kṛ jñānaṃ prāp or labh jñānāgamaṃ kṛ vidyāgamaṃ kṛ vidyāprāptiṃ kṛ.
     --(Be of use or advantage) hitāya bhū phalāya bhū hitāvahaḥ -hā -haṃ bhū upayogī -ginī -gi bhū upakṛ.

PROFITABLE, a. (Gainful, lucrative) lābhakaraḥ -rā -raṃ lābhadaḥ -dā -daṃ phaladaḥ -dā -daṃ saphalaḥ -lā -laṃ phaladāyakaḥ -kā -kaṃ phalajanakaḥ &c., lābhajanakaḥ &c., phalāvahaḥ -hā -haṃ lābhāvahaḥ &c., lābhotpādakaḥ &c., phalī -linī -li (n) prāptijanakaḥ &c.
     --(Useful, advantageous) hitakaraḥ -rā -raṃ hitakārakaḥ -kā -kaṃ hitajanakaḥ &c., hitāvahaḥ -hā -haṃ hitaḥ -tā -taṃ arthakaraḥ &c., arthakārakaḥ &c., arthavān -vatī -vat (t) arthadaḥ -dā -daṃ arthapradaḥ &c., sārthaka -kā -kaṃ sopakāraḥ -rā -raṃ upakārī &c., upakārakaḥ &c., upayogī &c., upayuktaḥ -ktā -ktaṃ hitapradaḥ &c., hitadāyakaḥ &c., aphalguḥ -lguḥ -lgu.

PROFITABLENESS, s. sāphalyaṃ saphalatā -tvaṃ phalajanakatā lābhajanakatā hitakārakatvaṃ arthakārakatva hitajanakatā sārthakatvaṃ salābhatvaṃ phaladatvaṃ upakārakatā upakāritvaṃ upayogitā aphalgutā.

PROFITABLY, adv. saphalaṃ sāphalpena salābhaṃ sārthaṃ sopakāraṃ sahitaṃ hitāya phalāya yathā hitaṃ or phalaṃ prāpyate tathā avṛthā amudhā.

PROFITED, p. p. upakṛtaḥ -tā -taṃ kṛtalābhaḥ -bhā -bha prāptaphalaḥ -lā -laṃ prāptopakāraḥ -rā -raṃ kṛtāgamaḥ -mā -maṃ vardhitaḥ -tā -taṃ.

PROFITLESS, a. nipphalaḥ -lā -laṃ aphalaḥ &c., phalahīnaḥ -nā -naṃ lābhahīnaḥ &c., nirlābhaḥ -bhā -bhaṃ ahitaḥ -tā -taṃ arthaḥ -rthā -rthaṃ nirarthakaḥ -kā -kaṃ asārthakaḥ &c., anupayogī &c., anāmiṣaḥ -ṣā -ṣaṃ nirāyaḥ -yā -yaṃ.

PROFLIGACY, s. vyasanitā duṣṭatā durvṛttiḥ f., durvṛttatā bhraṣṭatā naṣṭatā bhraṣṭācāratvaṃ duṣṭācāratā bhogāsaktiḥ f., viṣayāsaktatā anavasthitiḥ f., lampaṭatvaṃ lāmpaṭyaṃ aśiṣṭācāratvaṃ dhūrttatā kupathaṃ.

PROFLIGATE, a. vyasanī -ninī -ni (n) durvyasanī &c., vyasanīyaḥ -yā -yaṃ duṣṭācāraḥ -rā -raṃ durvṛttaḥ -ttā -ttaṃ duścaritraḥ -trā -traṃ duṣṭaḥ -ṣṭā -ṣṭaṃ pāpīyān -yasī -yaḥ (s) durācārī &c., bhraṣṭācārī &c., bhraṣṭaḥ -ṣṭā -ṣṭaṃ aśiṣṭācāraḥ -rā -raṃ bhogāsaktaḥ -ktā -ktaṃ viṣayāsaktaḥ &c., nikṛtaḥ -tā -taṃ asamyakkārī &c., dhūrttaḥ -rttā -rttaṃ.

PROFLIGATE, s. vyasanī m. (n) vyasanīyaḥ lampaṭaḥ kāmukaḥ. See the last.

PROFLIGATELY, adv. savyasanaṃ lampaṭavat duṣṭavat dhūrttavat salāmpaṭyaṃ.

PROFOUND, a. (Deep) gambhīraḥ -rā -raṃ gabhīraḥ -rā -raṃ agādhaḥ -dhā -dhaṃ gāḍhaḥ -ḍhā -ḍhaṃ avagāḍhaḥ &c., gahanaḥ -nā -naṃ nimnaḥ -mnā -mnaṃ ghanaḥ -nā -naṃ.
     --(Abstruse, not obvious) gūḍhārthaḥ -rthā -rthaṃ nigūḍhārthaḥ &c., nigūḍhaḥ -ḍhā -ḍhaṃ gūḍhaḥ &c., gambhīrārthaḥ -rthā -rthaṃ gahanaḥ -nā -naṃ gahanārthaḥ &c., sugahanaḥ &c., paramagahanaḥ &c., durjñeyaḥ -yā -yaṃ bodhāgamyaḥ -myā -myaṃ.
     --(One who has penetrated deeply into any science, &c.) abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ niviṣṭaḥ &c., vyutpannaḥ -nnā -nnaṃ pāragaḥ -gā -gaṃ pāragataḥ -tā -taṃ niṣṇātaḥ -tā -taṃ gambhīrārthāvadhāraṇakṣamaḥ -mā -maṃ gūḍhārthopalabdhikṣamaḥ &c., gūḍhatattvajñaḥ -jñā -jñaṃ gūḍhārthajñaḥ -jñā -jñaṃ gambhī. rārthajñaḥ &c., nigūḍhārthavid pāradarśī -rśinī &c.
     --(Excessive) gāḍha -ḍhā -ḍhaṃ atyantaḥ -ntā -ntaṃ ghanaḥ -nā -naṃ ati or su prefixed 'profound sorrow,' gāḍhaśokaḥ; 'profound sleep,' suṣuptiḥ f., aghoranidrā; 'profound secret,' surahasyaṃ sugopanīyaṃ; 'profound secrecy,' gāḍhasaṃvṛtiḥ f., ghanasaṃvṛtiḥ f., suguptiḥ f.

PROFOUNDLY, adv. gambhīraṃ gāḍhaṃ pragāḍhaṃ atyantaṃ nirbharaṃ bhṛśaṃ abhiniviṣṭa abhiniveśena ati or su prefixed; 'profoundly skilled,' sunipuṇaḥ -ṇā -ṇaṃ atinipuṇaḥ &c.; 'profoundly wise' vidyābhiniviṣṭaḥ -ṣṭā -ṣṭaṃ vidyāpāradṛk m. (ś) supaṇḍitaḥ &c. See DEEPLY.

PROFOUNDNESS, PROFUNDITY, s. (Depth) gambhīratā gabhīratā gāmbhīryyaṃ agādhatā gāḍhatā ghanatā nimnatā.
     --(Of meaning) gūḍhatā nigūḍhatā gūḍhārthatā -tvaṃ.
     --(Of knowledge) abhiniveśaḥ niveśaḥ vyutpannatā vyutpattiḥ f., gūḍhārthajñatā.

PROFUSE, a. (Lavish) ativyayī -yinī -yi (n) muktahastaḥ -stā -staṃ. See PRODIGAL, LAVISH.
     --(Extravagant, exceeding bounds) aparimitaḥ -tā -taṃ atyantaḥ -ntā -ntaṃ atiriktaḥ -ktā -ktaṃ ati prefixed; 'profuse expenditure,' ativyayaḥ aparimitavyayaḥ.
     --(Exuberant, copious) samṛddhaḥ -ddhā -ddhaṃ atibahulaḥ -lā -laṃ atiriktaḥ -ktā -ktaṃ adhikaḥ -kā -kaṃ udriktaḥ &c., atiśaya in comp., bhṛśa in comp ati or su prefixed; 'profuse perspiration,' atisvedaḥ bhṛśasvedaḥ.

PROFUSELY, adv. (Lavishly) ativyayena aparimitaṃ. See the word.
     --(Copiously) bāhulpena atibahulaṃ prācuryeṇa atipracuraṃ atiriktaṃ bhūri bhūriśas atyantaṃ bhṛśaṃ ati prefixed; 'perspiring profusely,' atisvid m. f. n., bhṛśasvid.

PROFUSENESS. s. (Lavishness) ativyayaḥ muktahastatvaṃ -tā. See LAVISHNESS, PROOIGALITY.
     --(Greatabundance), See the next.

PROFUSION, s. samṛddhiḥ f., sāmṛddhaṃ atibāhulyaṃ bāhulyaṃ atibahutvaṃ ati- prācuryyaṃ atipracuratvaṃ vipulatā vaipulyaṃ ativaipulyaṃ puṣkalatā udrekaḥ atiriktatā atirekaḥ vṛddhiḥ f., utsekaḥ.

PROG, s. annaṃ khādya bhojanaṃ bhakṣyaṃ.
     --(Got by begging) bhikṣānnaṃ.

PROGENITOR, s. pūrvvajaḥ pitāmahaḥ kulapuruṣaḥ pūrvvapuruṣaḥ pūrvvajanakaḥ pūrvvajanitā m. (tṛ) pūrvvajananaḥ agrajananaḥ janayitā m. (tṛ) prajananaḥ prajanaḥ janmadaḥ vījapradaḥ vījī m. (n) vaptā m. (ptṛ).

PROGENY, s. santānaṃ -naḥ santatiḥ f., apatyaṃ prajā. See OFFSPRING.

PROGNOSIS, s. (In medicine) paribhāpā paribhāṣaṇaṃ.

PROGNOSTIC, s. pūrvvalakṣaṇaṃ pūrvvacihnaṃ pūrvvarūpaṃ pūrvvaliṅgaṃ pūrvvasūcakacihnaṃ lakṣaṇaṃ cihnaṃ nimittaṃ ajanyaṃ śakunaṃ -naḥ bhāvisūcakacihnaṃ bhaviṣyatsūcakacihnaṃ aniṣṭasūcakacihnaṃ bhaviṣpadudbodhakacihnaṃ.

PROGNOSTIC, a. pūrvvasūcakaḥ -kā -kaṃ agrasūcakaḥ &c., bhaviṣyasūcakaḥ &c., bhaviṣyatsūcakaḥ &c., bhāvisūcakaḥ &c., udbodhakaḥ &c., bhaviṣyadudbodhakaḥ &c.

To PROGNOSTICATE, v. a. pūrvvaṃ or agre sūc (c. 10. sūcayati -yituṃ), pūrvve or agrato dṛś (c. 10. darśayati -yituṃ) or pradṛś or bhavipyat sūc pūrvvalakṣaṇena bhaviṣyat sūc or dṛś pūrvvalakṣaṇaṃ dā pūrvvacihnaṃ dā.
     --(Foretell from signs) pūrvvalakṣaṇadarśanād bhaviṣyad vad or jñā or anāgataṃ jñā in caus. or anumā.

PROGNOSTICATION, s. pūrvvasūcanaṃ -nā agrasūcanaṃ pūrvvalakṣaṇena bhaviṣyatsūcanaṃ or bhāvisūcanaṃ or pūrvvalakṣaṇadarśanād bhaviṣpajñānaṃ or anāgatajñānaṃ or bhaviṣyadanumānaṃ.

PROGNOSTICATOR, s. pūrvvasūcakaḥ agrasūcakaḥ pūrvvalakṣaṇena bhavippatsūcakaḥ or bhāvisūcakaḥ or bhāvidarśakaḥ or anāgatadarśakaḥ pūrvvalakṣaṇajñaḥ pūrvvacihnajñaḥ.

PROGRAMME, s. pūrvvalekhyaṃ pūrvvalekhaḥ pūrvvalikhitaṃ parisaṃkhyāpatraṃ vastuparisaṃkhyā parigaṇanāpatraṃ sūcipatraṃ.

PROGRESS, s. (Moving or proceeding on) gamanaṃ pragamanaṃ gatiḥ f., prayāṇaṃ agragamanaṃ agrasaraṇaṃ agragatiḥ f., prasaraṇaṃ prasaraḥ yātrā prakramaḥ kramaḥ -maṇaṃ krāntiḥ f., anukramaṇaṃ prasthānaṃ pravāhaḥ cāraḥ ayanaṃ in comp.; 'difficult progress,' saṃkramaḥ saṃkrāmaḥ sañcāraḥ sañcaraḥ durgasañcaraḥ.
     --(Increase) vṛddhiḥ f., pravṛddhiḥ f., vardhanaṃ kramaśo vṛddhiḥ f., prarūḍhiḥ f., utkramaḥ.
     --(Improvement) vṛddhiḥ f., prāptiḥ f., āgamaḥ saṃvṛddhiḥ f.
     --(In learning) vidyāgamaḥ vidyāprāptiḥ f., vṛddhiḥ f., abhyāsaḥ niveśaḥ.

To PROGRESS, v. n. (Proceed) pragam agre gam prayā agre yā prasṛ agre sṛ pravṛt prasthā kram.
     --(Improve) vṛdh pravṛdh vṛddhiṃ gam or prāp āgamaṃ kṛ.

PROGRESSION, s. (Moving forward). See PROGRESS.
     --(Arithmetical) średhī anupātaḥ cayaḥ.
     --(Geometrical) guṇottaraṃ cayaḥ; 'common difference in progression,' uttaraṃ; 'last term in progression,' antyapadaṃ antyadhanaṃ.

PROGRESSIVE, a. kramakaḥ -kā -kaṃ kramikaḥ -kā -kaṃ ānukramikaḥ &c., kramamāṇaḥ -ṇā -ṇaṃ prakramamāṇaḥ &c., kramaśo vardhamānaḥ -nā -naṃ uttarottaraṃ or adhikādhikaṃ vardhamānaḥ &c., prasaraḥ -rā -raṃ uttarottaraḥ -rā -raṃ adhikādhikaḥ -kā -kaṃ vardhiṣṇuḥ -ṣṇuḥ -ṣṇu.

PROGRESSIVELY, adv. kramaśas kramatas krame krame uttarottaraṃ adhikādhikaṃ.

PROGRESSIVENESS, s. kramakagatiḥ f., anukramaṇaṃ kramaśo vṛddhiḥ f., kramakatā.

To PROHIBIT, v. a. (Forbid, interdict, hinder) niṣidh (c. 1. -ṣedhati -ṣeddhuṃ), pratiṣidh pratyākhyā antaḥkhyā vṛ in caus., nivṛ nirudh pratirudh avarudh uparudh bādh pratibandh niṣedhaṃ kṛ pratiṣedhaṃ kṛ vāraṇaṃ kṛ nivāraṇaṃ kṛ; 'is prohibited,' nivāryyate. See To FORBID.

PROHIBITED, p. p. niṣiddhaḥ -ddhā -ddhaṃ pratiṣiddhaḥ &c., vāritaḥ -tā -taṃ nivāritaḥ &c., pratyākhyātaḥ &c., antaḥkhyātaḥ &c., pādhitaḥ &c.

[Page 631b]

PROHIBITION, s. niṣedhaḥ pratiṣedhaḥ -dhanaṃ vāraṇaṃ nivāraṇaṃ pratyākhyānaṃ pratiṣedhoktiḥ f., niṣedhoktiḥ f., antaḥkhyānaṃ bādhaḥ -dhā -dhanaṃ rodhaḥ nirodhaḥ paryudāsaḥ āsedhaḥ vallaḥ; 'written prohibition,' nivāraṇapatraṃ nipedhapatraṃ.

PROHIBITOR, s. pratiṣeddhā m. (ddhṛ) pratiṣedhakaḥ niṣeddhā m., nivārakaḥ.

PROHIBITORY, a. nipedhakaḥ -kā -kaṃ pratiṣedhakaḥ -kā -kaṃ vārakaḥ &c., nivārakaḥ &c., māśabdikaḥ -kī -kaṃ niṣedhārthakaḥ &c., niṣedhakaraḥ -rā -raṃ.

PROJECT, s. kalpanā saṅkalpaḥ kalpitaṃ parikalpanā parikalpitaṃ yuktiḥ f., prayuktiḥ prayogaḥ upāyaḥ upāyakalpanā anusandhānaṃ vyavasāyaḥ abhiprāyaḥ āśayaḥ uddeśaḥ.

To PROJECT, v. a. (Cast forward) prakṣip (c. 6. -kṣipati -kṣeptuṃ), kṣip as prās pramuc pat in caus.
     --(In the mind) manasā kḷp (c. 10. kalpayati -yituṃ) or parikḷp upāyaṃ kḷp or anusandhā agre or pūrvvecint or pracint or paricint agre nirūp ghaṭ avaso āloc agrakalpanāṃ kṛ. See To PLAIN, CONTRIVE.

To PROJECT, v. n. (Jut out, be prominent) vahiḥsthā (c. 1. -tiṣṭhati -sthātuṃ), vahirvṛt vahirbhū vahirlamb vahiḥpralamb pramṛ (c. 1. -sarati -sarttuṃ), prasaraḥ -rā -raṃ bhū ativṛt atikram udagraḥ -grā -graṃ bhū prarūḍhaḥ -ḍhā -ḍhaṃ bhū praruh (c. 1. -rohati -roḍhuṃ), unnataḥ -tā -taṃ bhū or as; 'projecting beyond,' atikramya krāntvā.

PROJECTED, p. p. (Cast forward) prakṣiptaḥ -ptā -ptaṃ kṣiptaḥ &c., pātitaḥ -tā -taṃ.
     --(Planned) manasā kalpitaḥ &c. or parikalpitaḥ &c., ghaṭitaḥ &c.

PROJECTILE, a. dūravedhī -dhinī -dhi (n); 'weapon,' dūravedhi śastraṃ astra.

PROJECTING, part. (Jutting out) vahiḥsthaḥ -sthā -sthaṃ vahirvarttī -rttinī &c., vahirlambaḥ -mbā -mbaṃ pralambaḥ &c., vahiḥpralambaḥ &c., udagraḥ -grā -graṃ prasaraḥ -rā -raṃ atikramī &c., ativarttī &c., unnataḥ -tā -taṃ prarūḍhaḥ -ḍhā -ḍhaṃ surūḍhaḥ &c.; 'having a projecting nose,' pralambaghoṇaḥ -ṇā -ṇaṃ unnasaḥ -sā -saṃ; 'having projecting teeth,' udagradan -datī -dat (t) uddanturaḥ -rā -raṃ karālaḥ -lā -laṃ karāladantaḥ -ntā -ntaṃ daṃṣṭrī &c., daṃṣṭrakarālavadanaḥ -nā -naṃ; 'having a projecting breast,' stanābhogaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

PROJECTION, s. (Jutting out) vahirvarttanaṃ vahirlambatvaṃ pralambatā udagratā ābhogaḥ prasaraḥ -raṇaṃ.
     --(Part jutting out) vahirlambabhāgaḥ vahiḥsthabhāgaḥ udagrabhāgaḥ unnatabhāgaḥ prarūḍhabhāgaḥ ābhogaḥ prasaraḥ niryūhaḥ dantakaḥ.
     --(In astronomy) bhaṅgiḥ f., chedyakaṃ; 'projection of an eclipse,' parilekhaḥ.
     --(The act of scheming) upāyakalpanā. See PROJECT.

PROJECTOR, s. upāyakalpakaḥ parikalpakaḥ upāyacintakaḥ agracintakaḥ.

PROLAPSE, PROLAPSUS, s. (As of an intestine) bhraṃśaḥ; 'prolapsus ani,' gudabhraṃśaḥ; 'uteri,' garbhāśayabhraṃśaḥ yonyarśas n.

To PROLAPSE, v. n. bhraṃś (c. 4. bhraśyati, c. 1. bhraṃśate -śituṃ), prabhraṃśa paribhraṃś.

PROLATED, p. p. dīrghoccāritaḥ -tā -taṃ.
     --(Vowel) plutaḥ -taṃ.

PROLATION, s. (Drawling utterance) dīrghoccāraṇaṃ drāviḍaprāṇāyāmaḥ

PROLEGOMENA, s. paribhāṣā ābhāṣaḥ ārambhoktiḥ f., ārambhavākyaṃ pūrvvavākyaṃ

PROLEPSIS, s. pūrvvagrahaṇaṃ agragrahaṇaṃ aprāptakālagrahaṇaṃ pūrvvādānaṃ.

PROLIFIC, a. bahuprajaḥ -jā -jaṃ bahuprasavaḥ -vā -vaṃ bahuprajāvān -vatī -vat (t) prajāvān &c., prasavaśīlaḥ -lā -laṃ pracuraprajaḥ &c., bahvapatyaḥ -tyā -tyaṃ bahusutī -tinī -ti (n) sutī &c., prajaniṣṇuḥ -ṣṇuḥ -ṣṇu abandhyaḥ ndhyā -ndhyaṃ garbhadhāraṇaśīlaḥ -lā -laṃ bahusantānaḥ -nā -naṃ.
     --(Productive) bahuphaladaḥ -dā -daṃ bahuphalaḥ -lā -laṃ bahuphalotpādakaḥ -kā -kaṃ. See the word.

PROLIX, a. dīrghasūtraḥ -trā -traṃ dīrghasūtrī -triṇī -tri (n) ativistīrṇaḥ -rṇā -rṇaṃ ativistṛtaḥ -tā -taṃ atidīrghaḥ -rghā -rghaṃ prapañcitaḥ -tā -taṃ atyāyataḥ -tā -taṃ atikrāntaḥ -ntā -ntaṃ vistīrṇaḥ &c., āyataḥ &c.

PROLIXITY, PROLIXNESS, s. dīrghasūtratā -tvaṃ ativistīrṇatā ativistaraḥ atidīrghatā atiprapañcaḥ vistīrṇatā vistāraḥ vistaraḥ vākyavistāraḥ vāgvistaraḥ prapañcaḥ -ñcanaṃ atiprasaṅgaḥ atibāhulyaṃ.

PROLIXLY, adv. ativistareṇa suvistareṇa vāgvistāreṇa vistaraśas.

PROLOGUE, s. prastāvanā -naṃ nāndī praveśakaḥ pūrvvaraṅgaḥ āmukhaṃ prakaraṇaṃ ārambhaḥ ārambhavākyaṃ; 'speaker of it,' nāndīvādī m. (n) nāndīkaraḥ.

To PROLONG, PROLONGATE, v. a. (Lengthen) dīrghīkṛ drāgha (nom. drāghayati -yituṃ), vitan pratan vitatīkṛ vistṝ vistīrṇīkṛ prapañc āyam āyatīkṛ visṛ prasṛ

PROLONGATION, s. dīrghīkaraṇaṃ drāghimā m. (n) vistāraḥ vistaraḥ vistṛtiḥ f., vitatiḥ f., vitatīkaraṇaṃ āyatiḥ f., āyatīkaraṇaṃ prapañcaḥ -ñcanaṃ.

PROLONGED, p. p. dīrghīkṛtaḥ -tā -taṃ āyatīkṛtaḥ &c., vitatīkṛtaḥ &c., vistṛtaḥ &c., āyāmitaḥ &c.; 'prolonged note,' layaḥ.

PROLUSION, s. pūrvvaraṅgaḥ pūrvvaparīkṣā. See PRELUDE.

PROMENADE, s. (Walk for amusement) vihāraḥ viharaṇaṃ parikramaḥ.
     --(Place for walking) vihārasthānaṃ viharaṇasthānaṃ.

To PROMENADE, v. n. vihṛ (c. 1. -harati -te -harttuṃ), vihāraṃ kṛ parikramaṃ kṛ.

PROMINENCE, PROMINENCY, s. (A standing out) unnatiḥ f., samunnatiḥ f., udagratā pralambatā uttuṅgatā surūḍhatā prarūḍhatā ābhogaḥ; 'of the breast,' stanābhogaḥ.
     --(Conspicuousness) pradhānatā prādhānyaṃ pramukhatvaṃ viśiṣṭatā vaiśiṣṭyaṃ utkṛṣṭatā utkarṣaḥ samunnatiḥ f., śreṣṭhatā paramapadaṃ mukhyasthānaṃ mukhyatā.

PROMINENT, a. (Standing out) unnataḥ -tā -taṃ samunnataḥ &c. udagraḥ -grā -graṃ uttuṅgaḥ -ṅgā -ṅgaṃ surūḍhaḥ -ḍhā -ḍhaṃ pralambaḥ -mbā -mbaṃ ābhogavān tī -vat (t) sābhogaḥ -gā -gaṃ ud or ut prefixed; 'having prominent teeth,' uddanturaḥ -rā -raṃ udagradan &c. See PROJECTING; 'having a prominent nose,' unnasaḥ -sā -saṃ pralambaghoṇaḥ -ṇā -ṇaṃ; 'having prominent breasts,' stanābhogaḥ -gā -gaṃ stanābhogaviśiṣṭaḥ -ṣṭā -ṣṭaṃ unnatastanaḥ &c.
     --(Conspicuous) sudṛśyaḥ -śyā -śyaṃ sudarśanīyaḥ -yā -yaṃ suvyaktaḥ -ktā -ktaṃ suprakāśaḥ -śā -śaṃ prathamadṛgviṣayaḥ -yā -yaṃ prathamadṛggocaraḥ -rā -raṃ.
     --(Eminent, principle) pramukhaḥ -khā -khaṃ mukhyaḥ -khyā -khyaṃ pradhānaḥ -nā -naṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ prakṛṣṭaḥ &c., viśiṣṭaḥ -ṣṭā -ṣṭaṃ paramaḥ -mā -maṃ.

PROMINENTLY, adv. unnataṃ suvyaktaṃ suprakāśaṃ pradhānatas prādhānyatas.

PROMISCUOUS, a. prakīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ &c., saṅkulaḥ -lā -laṃ sānnipātikaḥ -kā kaṃ aviviktaḥ -ktā -ktaṃ nirviśeṣaḥ -ṣā -ṣaṃ aparicchinnaḥ -nnā -nnaṃ aparicchedaḥ -dā -daṃ abhedaḥ -dā -daṃ miśritaḥ -tā -taṃ kramavicārahīnaḥ -nā -naṃ bhedavicārahīnaḥ &c., avargīyaḥ -yā -yaṃ; 'promiscuous intercourse,' saṅkaraḥ sāṅkaryyaṃ.

PROMISCUOUSLY, adv. aviviktaṃ aviśeṣeṇa nirviśeṣaṃ -ṣeṇa aviśeṣatas abhedena saṅkīrṇaṃ prakīrṇaṃ akrameṇa aparicchedena; 'going about promiscuously,' saṅkīrṇacārī -riṇī &c.

PROMISCUOUSNESS, s. saṅkīrṇatā prakīrṇatā saṅkulatvaṃ aviviktatā nirviśeṣatvaṃ paricchedahīnatā bhedahīnatā kramavicārahīnatā bhedavicārarāhityaṃ avargīyatā.

PROMISE, s. pratijñā pratijñānaṃ pratijñātaṃ vacanaṃ abhyupāyaḥ aṅgīkāraḥ svīkāraḥ urīkāraḥ ūrīkāraḥ urarīkāraḥ saṃśravaḥ pratiśravaḥ upaśrutiḥ f., saṃvid f., niyamaḥ pratyayaḥ upagamaḥ abhyupagamaḥ paripaṇanaṃ; 'hollow or empty promise,' nirarthakapratijñā asatpapratijñā riktabhāṣaṇaṃ riktavacanaṃ śabdapāṇḍityaṃ; 'to keep or fulfil a promise,' pratijñāṃ pāl or śudh or tṝ or apavṛj or satyākṛ or satyīkṛ uktaṃ nirvah (c. 10. -vāhayati -yituṃ), vacanoddhāraṃ kṛ; 'one who keeps a promise,' kṛtapratijñaḥ -jñā -jñaṃ satyasandhaḥ -ndhā -ndhaṃ; 'to break a promise,' pratijñābhaṅgaṃ kṛ vacanabhaṅgaṃ kṛ saṃvidvyatikramaṃ kṛ pratijñāvyatikramaṃ kṛ pratijñālaṃghanaṃ kṛ visaṃvad (c. 1. -vadati -dituṃ), visaṃvādaṃ kṛ vipralambhaṃ kṛ pratijñāsannyāsaṃ kṛ; 'slow in performing a promise,' pratijñāmantharaḥ -rā -raṃ; 'to confirm a promise by touching water,' udakasparśaṃ kṛ; 'a sure, unfailing promise,' satpapratijñā satyavacanaṃ bhīpmapratijñā rāmapratijñā rāmavacanaṃ.

To PROMISE, v. a. and n. pratijñā (c. 9. -jānīte -jñātuṃ), sampratijñā with dat. or gen. of the person and acc. of the thing; pratijñāṃ kṛ aṅgīkṛ urīkṛ ūrīkṛ urarīkṛ pratiśru (c. 5. -śṛṇoti -śrotuṃ), saṃśru upaśru upagam (c. 1. -gacchati -gantuṃ), upagamaṃ kṛ abhyupe (c. 2. abhyupaiti -tuṃ, rt. i), paṇaṃ kṛ paripaṇanaṃ kṛ saṃgṝ (c. 6. -girate -garituṃ -rītuṃ) paṇ (c. 1. paṇate -ṇituṃ), paripaṇ vāgdānaṃ kṛ; 'I promise this to thee,' tubhyam idaṃ dadāni or dāmyāmi iti pratijñāpūrvvaṃ vad; 'he promises a cow to the Brahmin,' viprāya gāṃ pratiśṛṇoti; 'to promise marriage,' vivāhapratijñāṃ kṛ vāgdānaṃ kṛ vācādānaṃ kṛ vāgniścayaṃ kṛ.

PROMISE-BREACH, s. pratijñābhaṅgaḥ vacanabhaṅgaḥ pratijñāvyatikramaḥ.

PROMISE-BREAKER, s. pratijñābhañjakaḥ pratijñālaṃghī m. (n) pratijñāvyatikramī m., vacanaghātī m., saṃvidvyatikramī m., saṃvidvyatikramakārī m., visaṃvādī m.

PROMISED, p. p. pratijñātaḥ -tā -taṃ kṛtapratijñaḥ -jñā -jñaṃ aṅgīkṛtaḥ -tā -taṃ urīkṛtaḥ &c., ūrīkṛtaḥ &c., urarīkṛtaḥ &c., pratiśrutaḥ -tā -taṃ saṃśrutaḥ &c., upaśrutaḥ &c., āśrutaḥ &c., svīkṛtaḥ &c., upagataḥ &c., abhyupagataḥ &c., abhyupetaḥ &c., paripaṇitaḥ &c., saṃviditaḥ &c., sandiṣṭaḥ -ṣṭā -ṣṭaṃ vāgdattaḥ -ttā -ttaṃ vācādattaḥ &c., vacanadattaḥ &c., saṅgīrṇaḥ -rṇā -rṇaṃ samāhitaḥ -tā -taṃ.

PROMISE-KEEPER, s. pratijñāpālakaḥ satyapratijñaḥ satyasandhaḥ kṛtapratijñaḥ vacananirvāhakaḥ uktinirvāhakaḥ.

PROMISER, s. pratijñākārī m. (n) pratijñākṛt m., pratijñātā m. (tṛ).

PROMISING, part. or a. āśājanakaḥ -kā -kaṃ āśājananaḥ -nā -naṃ āśākārī &c.

PROMISSORY, a. sapratijñaḥ -jñā -jñaṃ pratijñāyuktaḥ -ktā -ktaṃ pratijñāviśiṣṭaḥ &c.

PROMONTORY, s. bhūnāsikā bhūmināsikā bhūśalākā antarīpaḥ -paṃ samudramadhye mahādvīpavahiḥstho bhūmibhāgaḥ mahādvīpanāsikā udagrabhūmiḥ f., udagrabhūḥ f., samudravicchinnabhūmiḥ f., sthūloccayaḥ.

To PROMOTE, v. a. (Further) upakṛ puraskṛ sāhāyyaṃ kṛ upakāraṃ kṛ pravṛt (c. 10. -varttayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ), siddhisādhanaṃ kṛ.
     --(Excite, incite) uttij samuttij udyuj praṇud pracud praruc pravṛt.
     --(Exalt, prefer) padaṃ vṛdh (c. 10 vardhayati -yituṃ) or saṃvṛdh or pravṛdh śreṣṭhapade or utkṛṣṭapade niyuj or pratipad padavṛddhiṃ kṛ padavarghanaṃ kṛ pratipattiṃ dā puraskṛ.

PROMOTED, p. p. (Furthered) pravarttitaḥ -tā -taṃ upakṛtaḥ -tā -taṃ kṛtopakāraḥ -rā -raṃ kṛtasāhāyyaḥ -yyā -yyaṃ.
     --(Exalted, preferred) saṃvardhitaḥ -tā -taṃ pravarghita &c., śreṣṭhapadaniyuktaḥ -ktā -ktaṃ.

PROMOTER, s. pravarttakaḥ prayojakaḥ prayojakakarttā m. (rttṛ) uttejakaḥ.

PROMOTION, s. (Furtherance) upakāraḥ sahāyatā sāhāyyaṃ pravarttanaṃ puraskāraḥ saṃvardhanaṃ -nā.
     --(Preferment, exaltation) padavṛddhiḥ f., padavardhanaṃ saṃvardhanā -naṃ pravardhanaṃ vardhanaṃ pratipattiḥ f., śreṣṭhapadaniyojanaṃ śreṣṭhapadaprāptiḥ f.

[Page 633a]

PROMOTIVE, a. saṃvardhakaḥ -kā -kaṃ vardhakaḥ &c., pravarttakaḥ -kā -kaṃ sādhakaḥ &c., siddhisādhakaḥ &c., saṃvardhanakārī -riṇī -ri (n).

PROMPT, a. udyuktaḥ -ktā -ktaṃ udyataḥ -tā -taṃ avilambaḥ -mbā -mbaṃ avilambī -mbinī -mbi (n) avilambitaḥ -tā -taṃ pratyutpannaḥ -nnā -nnaṃ pratyutpannamatiḥ -tiḥ -ti āśukārī -riṇī &c., suprastutaḥ -tā -taṃ prastutaḥ -tā -taṃ udyogī &c., udyamī &c., pratibhānavān -vatī -vat (t) pratibhāvān &c., sapratibhaḥ -bhā -bhaṃ pragalbhaḥ -lbhā -lbhaṃ paṭuḥ -ṭuḥ -ṭvī -ṭu adīrghasūtraḥ -trā -traṃ avicāraḥ -rā -raṃ kṣipraḥ -prā -praṃ satvaraḥ -rā -raṃ.

To PROMPT, v. a. (Incite) udyuj (c. 10. -yojayati -yituṃ), prayuj niyuj prer pravṛt protsah utsah praruc pracud praṇud uttij pravarttanaṃ kṛ protsāhanaṃ kṛ.
     --(Suggest something forgotten) vismṛtabodhanaṃ kṛ vismṛtasūcanaṃ kṛ uttarasādhanaṃ kṛ sūcanāṃ kṛ.

PROMPTED, p. p. preritaḥ -tā -taṃ protsāhitaḥ &c., pravarttitaḥ &c., niyojitaḥ &c., prayojitaḥ &c., udyuktaḥ -ktā -ktaṃ uttejitaḥ -tā -taṃ sūcitaḥ &c.

PROMPTER, s. (Inciter) prerakaḥ pravarttakaḥ protsāhakaḥ prayojakaḥ.
     --(One who suggests something forgotten) vismṛtabodhakaḥ vismṛtasūcakaḥ apasmṛtasūcakaḥ uttarasādhakaḥ sūcanākārī m. (n) sūcakaḥ.
     --(At a theatre) sūcakaḥ sūtradhāraḥ.

PROMPTING, s. (Act of inciting) preraṇaṃ pravarttanaṃ protsāhanaṃ prarocanaṃ uttejanaṃ.
     --(Suggesting something forgotten) vismṛtasūcanaṃ -nā apasmṛtasūcanaṃ sūcanā.

PROMPTITUDE, PROMPTNESS, s. avilambaḥ pratyutpannatā udyamaḥ udyuktatā udyogaḥ kṣipratā -tvaṃ satvaratā paṭutā prastutatā suprastutatā āśukāritvaṃ pratibhā avicāraḥ.

PROMPTLY, adv. avilambena avilambitaṃ sadyas satvaraṃ kṣipraṃ āśu acireṇa acirāt avicāreṇa sodyogaṃ sodyamaṃ sapratibhaṃ.

To PROMULGATE, v. a. (Publish, proclaim) prakāś vikāś khyā in caus., prakhyā pracar in caus., prakaṭīkṛ kṝt utkṝt prakṝt ghuṣ &c.

PROMULGATED, p. p. prakāśitaḥ -tā -taṃ prakīrttitaḥ &c., utkīrttitaḥ &c., pracāritaḥ &c., prakaṭīkṛtaḥ &c., prakāśam abhihitaḥ -tā -taṃ. See PUBLISHED, PROCLAIMED.

PROMULGATION, s. prakāśanaṃ pracāraṇaṃ prakīrttanaṃ utkīrttanaṃ vighoṣaṇaṃ.

PROMULGATOR, s. prakāśakaḥ pracārakaḥ khyāpakaḥ vighoṣakaḥ ghoṣakaḥ.

PRONE, a. (Bending forward, not erect, looking down) praṇataḥ -tā -taṃ nataḥ &c., namraḥ -mrā -mraṃ praṇataśiraskaḥ -skā -skaṃ adhomukhaḥ -khā -khī -khaṃ adhovadanaḥ -nā -naṃ.
     --(Lying with the face downwards) adhomukhaḥ &c., adhovadanaḥ &c., adhomukhaśayaḥ -yā -yaṃ.
     --(Inclined, disposed) pravaṇaḥ -ṇā -ṇaṃ unmukhaḥ -khā -khaṃ pravarttitaḥ -tā -taṃ śīla in comp. See INCLINED.
     --(Disposed to fall) pātukaḥ -kī -kaṃ patayāluḥ -luḥ -lu.

PRONENESS, s. (State of bending downwards) praṇatatvaṃ -tā namnatā adhomukhatā.
     --(Inclination, disposition) pravaṇatā prāvaṇyaṃ manaḥprāvaṇyaṃ unmukhatā pravṛttiḥ f., pravāhaḥ śīlatā; 'proneness to fall,' pātukatā -tvaṃ patayālutā patanaśīlatā.

PRONG, s. śūlaḥ -laṃ śikhā agraṃ kaṇṭakaḥ; 'having two prongs,' dviśikhaḥ -khā -khaṃ dvyagraḥ -grā -graṃ; 'having three prongs,' triśikhaḥ &c., tryagraḥ &c.

PRONOMINAL, a. sarvvanāmasambandhī -ndhinī -ndhi (n) sarvvanāmaviṣayakaḥ -kā -kaṃ.

PRONOUN, s. (In grammar) sarvvanāma n. (n) sāmānyasaṃjñā.

To PRONOUNCE, v. a. (Utter articulately) uccar (c. 10. -cārayati -yituṃ), udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ samudāhṛ gad (c. 1. gadati -dituṃ), udīr samudīr.
     --(Speak) vad (c. 1. vadati -dituṃ), pravad vac pravac gad nigad.
     --(Affirm confidently) niścayapūrvvaṃ vad dṛḍhaniścayena vad nirṇayapūrvvaṃ vad.
     --(Declare) prakhyā kṝt prakṛta.
     --(Pronounce sentence) nirṇayaṃ kṛ nirṇayapādaṃ kṛ.

PRONOUNCEABLE, a. uccāraṇīyaḥ -yā -yaṃ uccāryyaḥ -ryyā -ryyaṃ udāharaṇīyaḥ &c.; 'easily pronounceable,' sukhoccāryyaḥ &c., sukhodyaḥ -dyā -dyaṃ.

PRONOUNCED, p. p. (Uttered) uccāritaḥ -tā -taṃ udāhṛtaḥ &c., samudāhṛtaḥ &c., vyāhṛtaḥ &c., abhivyāhṛtaḥ &c., udīritaḥ &c., samudīritaḥ &c.; 'pronounced imperfectly,' grastaḥ -stā -staṃ luptavarṇapadaḥ -dā -daṃ.
     --(Spoken) uktaḥ -ktā -ktaṃ gaditaḥ -tā -taṃ nigaditaḥ &c.
     --(Declared) khyāpitaḥ -tā -taṃ kīrttitaḥ &c., prakīrttitaḥ &c.

PRONUNCIATION, s. uccāraṇaṃ uccāraḥ ullekhaḥ ullekhanaṃ udāharaṇaṃ udāhāraḥ vyāhāraḥ vyāharaṇaṃ udīraṇaṃ; 'of letters,' varṇoccāraḥ -raṇaṃ varṇodāhāraḥ akṣaravyāhāraḥ; 'easy of pronunciation,' sukhoccāryyaḥ -ryyā -ryyaṃ sukhodyaḥ -dyā -dyaṃ; 'difficult,' duḥkhoccāryyaḥ &c., durudāharaḥ -rā -raṃ durvacaḥ -cā -caṃ; 'science of pronunciation,' śikṣā.

PROOF, s. (Evidence, demonstration) pramāṇaṃ prāmāṇyaṃ sādhanaṃ upapādanaṃ upapattiḥ f., pratipattiḥ f., pratipādanaṃ siddhiḥ f., siddhāntaḥ nirdeśaḥ nirṇayaḥ nirṇetṛtvaṃ pramātā m. (tṛ) pramātṛtvaṃ kriyānirdeśaḥ; 'written proof,' lekhapramāṇaṃ sādhanapatraṃ; 'ocular,' pratyakṣapramāṇaṃ; 'production of proof,' sādhananirdeśaḥ; 'having proof,' sapramāṇaḥ -ṇā -ṇaṃ; 'absence of proof,' aprāmāṇyaṃ pramāṇābhāvaḥ; 'according to proof,' pramāṇatas prāmāṇyatas; 'party on whom rests the onus of proof,' sādhyavān m. (t); 'admitted as proof,' pramāṇībhūtaḥ -tā -taṃ.
     --(In arithmetic) upapattiḥ f.; 'by algebra,' avyaktakriyayā upapattiḥ.
     --(Evident or sure sign) lakṣaṇaṃ saniścayalakṣaṇaṃ.
     --(Trial, test) parīkṣā upadhā pratītiḥ f., kaṣṭiḥ f.; 'to put to the proof,' parīkṣ (c. 1. -īkṣate -kṣituṃ). See To PROVE; 'this may be put to the proof,' etatpratītir utpādyā.
     --(Rough impression, first impression) sthūlamudrā prathamamudrā pūrvvamudrā.
     --(Imprenetrability). abhedyatā abhedanīyatā atidṛḍhatā sudṛḍhatā avikāryyatā; 'proof against,' abhedyaḥ -dyā -dyaṃ avikāryyaḥ -ryyā -ryyaṃ ahāryyaḥ &c., abādhyaḥ &c.; 'proof against temptation,' alobhanīyaḥ -yā -yaṃ apralobhanīyaḥ &c.

PROOFLESS, a. niṣpramāṇaḥ -ṇā -ṇaṃ apramāṇaḥ &c., pramāṇarahitaḥ -tā -taṃ.

To PROP, v. a. (Support) ālamb (c. 1. -lambate -mbituṃ, c. 10. -lambayati -yituṃ), avalamb samavalamb upastambh viṣṭambh saṃstambh dhṛ in caus., sandhṛ abhidhṛ.

PROP, s. ādhāraḥ upastambhaḥ avaṣṭambhaḥ avalambanaṃ ālambaḥ -mbanaṃ dhāraṇaṃ upaghnaḥ āśrayaḥ upalakṣyaḥ; 'as a tree of a creeper,' antikāśrayaḥ.

To PROPAGATE, v. a. (Multiply the kind by successive production) utpattipāramparyyeṇa or paramparaprasavena jātiṃ vṛdh (c. 10. vardhayati -yituṃ), ānukramikaprasavena santānaṃ or vaṃśaṃ vṛdh kramikajananena prajāvṛddhiṃ kṛ or santānavṛddhiṃ kṛ.
     --(Generate successively) pāramparyyeṇa utpad (c. 10. -pādayati -yituṃ), krame krame jan (c. 10. janayati -yituṃ) or prajan or su or prasu.
     --(Increase, extend) vṛdh (c. 10. vardhayati -yituṃ), pravṛdh parivṛdh bahutarīkṛ adhikatarīkṛ vistṝ in caus., vitan santan prasṛ in caus., visṛ prath.
     --(Disseminate doctrines, &c.) pracar (c. 10. -cārayati -yituṃ), pracarīkṛ pracalīkṛ.

To PROPAGATE, v. n. (Have young) śāvakān prasū (c. 2. -sūte, c. 4. -sūyate -sotuṃ) or jan (c. 10. janayati -yituṃ) or utpad (c. 4. -pāda- yati -yituṃ), prasavaṃ kṛ prasūtiṃ kṛ.

PROPAGATED, p. p. paramparaprasavena or ānukramikaprasavena vardhitaḥ -tā -taṃ or vardhitajātiḥ -tiḥ -ti or vardhitavaṃśaḥ -śā -śaṃ or vardhitaprajaḥ -jā -jaṃ krame krame or anukramaṃ or pāramparyyeṇa prasūtaḥ -tā -taṃ or jātaḥ -tā -taṃ or upajātaḥ &c. or utpāditaḥ -tā -taṃ.
     --(Increased, extended) vardhitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ santataḥ -tā -taṃ prasāritaḥ &c., vistīrṇaḥ -rṇā -rṇaṃ prathitaḥ &c.
     --(Disseminated) pracāritaḥ -tā -taṃ pracalīkṛtaḥ &c.

PROPAGATION, s. (Multiplication of the kind by successive production) utpattipāramparyyeṇa prajāvṛddhiḥ f., paramyaraprasavena santānavṛddhiḥ f., ānukramikaprasavena jātivardhanaṃ.
     --(Successive generation) pāramparyyotpattiḥ f., utpattipāramparyyaṃ paramparotpattiḥ f., paramparaprasūtiḥ f., prasūtipāramparyyaṃ kramikotpattiḥ f., anukramotpattiḥ f., pratyutpattiḥ f.
     --(Extension, spreading) vardhanaṃ pravardhanaṃ vistāraḥ prasāraṇaṃ vitatiḥ f., santatiḥ f., prathanaṃ.
     --(Dissemination) pracāraṇaṃ pracalīkaraṇaṃ vyāpanaṃ vyāptiḥ f.

PROPAGATOR, s. kramikotpādakaḥ utpattipāramparyyeṇa prajāvardhakaḥ or vaṃśavardhakaḥ or santānavardhakaḥ pracārakaḥ vistārakaḥ.

To PROPEL, v. a. prer (c. 10. prerayati -yituṃ), praṇud (c. 6. -ṇudati -ṇottuṃ), cal (c. 10. cālayati -yituṃ), sañcal sṛ (c. 10. sārayati -yituṃ), sañcar (c. 10. -cārayati -yituṃ), kṛp (c. 1. karpati kraṣṭuṃ), samākṛp.

PROPELLED, p. p. preritaḥ -tā -taṃ praṇoditaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ cālitaḥ -tā -taṃ sañcālitaḥ &c., sañcāritaḥ &c., sāritaḥ &c.

PROPENSE, a. pravaṇaḥ -ṇā -ṇaṃ unmukhaḥ -khā -khaṃ. See PRONE.

PROPENSION, PROPENSITY, s. pravaṇatā -tvaṃ prāvaṇyaṃ manaḥprāvaṇyaṃ cittaprāvaṇyaṃ unmukhatā pravṛttiḥ f., pravāhaḥ śīlatā -tvaṃ in comp., ālutā affixed; 'propensity to fall,' patanaśīlatā patayālutā patanonmukhatā; 'good propensity,' suśīlatā sādhuśīlatvaṃ; 'having good propensities,' suśīlaḥ -lā -laṃ; 'evil propensity,' durvyasanaṃ vyasanaṃ duḥśīlatā durguṇaṃ; 'having evil propensities,' durvyasanī -ninī -ni (n) duḥśīlaḥ -lā -laṃ.

PROPER, a. (Peculiar) sva in comp., svakīyaḥ -yā -yaṃ svīyaḥ -yā -yaṃ svakaḥ -kā -kaṃ ātma in comp., ātmīyaḥ -yā -yaṃ ātmakīyaḥ &c., nija in comp., nijaḥ -jā -jaṃ avyāpī -pinī &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ; 'proper nature,' ātmabhāvaḥ svabhāvaḥ; 'proper duty,' svadharmmaḥ.
     --(Fit, suitable) yogyaḥ -gyā -gyaṃ yathāyogyaḥ &c., yuktaḥ -ktā -ktaṃ upayuktaḥ &c., upayogī -ginī &c., ucitaḥ -tā -taṃ yathocitaḥ &c., samucitaḥ &c., aupayikaḥ -kī -kaṃ samañjasaḥ -sā -saṃ saṅgataḥ -tā -taṃ saṅgatārthaḥ -rthā -rthaṃ upapannaḥ -nnā -nnaṃ paryāptaḥ -ptā -ptaṃ nyāyyaḥ -yyā -yyaṃ arhaḥ -rhā -rhaṃ yathārhaḥ &c., pathyaḥ -thyā -thyaṃ abhinītaḥ -tā -taṃ praśastaḥ -stā -staṃ kṣamaḥ -kṣā -kṣaṃ. Sometimes expressible by the fut. pass. part.; as, 'proper to be done,' karttavyaḥ -vyā -vyaṃ karaṇīyaḥ -yā -yaṃ kāryyaḥ -ryyā -ryyaṃ; 'a proper course,' karttavyatā; 'proper to be eaten,' khādyaḥ -dyā -dyaṃ; 'proper for diet,' pathyaḥ &c.; 'eating what is proper,' pathyāśī &c.; 'to be proper,' yuj in pass. (yujyate) arh (c. 1. arhati -rhituṃ), upapad in pass. (-padyate). See OUGHT.
     --(Proper noun) nāmavācakaḥ.

PROPERLY, adv. yathāyogyaṃ yathocitaṃ yuktaṃ yogyaṃ ucitaṃ yathāyuktaṃ yathārhaṃ -rhatas samyak upayuktaṃ yogatas yathārthaṃ yathāyathaṃ yathātathaṃ samañjasaṃ nyāyatas dharmmatas sāmprataṃ sthāne.
     --(Strictly) tattvatas vastutas.

PROPERTY, s. (Quality, inherent or natural characteristic) guṇaḥ dharmmaḥ svabhāvaḥ svadharmmaḥ viśeṣaḥ -ṣaṇaṃ viśeṣalakṣaṇaṃ lakṣaṇaṃ sahajaguṇaḥ sahajabhāvaḥ prakṛtibhāvaḥ prakṛtiguṇaḥ rūpaṃ svarūpaṃ vastu n., vastusvabhāvaḥ vastuśaktiḥ f., nisargabhāvaḥ avachedaḥ -dakaḥ; 'specific property,' jātisvabhāvaḥ jātitvaṃ; 'properties, a collection of them,' guṇasaṅgrahaḥ guṇajātaṃ; 'the three properties of nature,' guṇatrayaṃ; See NATURE; 'possession of properties,' guṇavattā -ttvaṃ guṇatā guṇitā; 'possessed of them,' guṇānvitaḥ -tā -taṃ guṇavān &c.; 'a general or common property' sādhāraṇaguṇaḥ sādhāraṇadharmmaḥ; 'latent property,' marmma n. (n) gūḍhadharmmaḥ; 'some properties belong to all numbers,' katicid dharmmāḥ sarvvasaṃkhyāvipayakā bhavanti.
     --(Right of possessing) svatvaṃ adhikāraḥ adhikāritvaṃ -tā svāmyaṃ svāmitvaṃ prabhutvaṃ.
     --(Thing owned, own possession) svaṃ svadhanaṃ svavittaṃ svadravyaṃ ātmadhanaṃ.
     --(Possessions in general, money, estates, &c.) dhanaṃ vittaṃ vasu n., vibhavaḥ dravyaṃ draviṇaṃ arthaḥ rikthaṃ ṛkthaṃ dāyaḥ rāḥ m. (rai) bhūmiḥ f., dhāryyamāṇatvaṃ yogakṣemaḥ; 'fixed property,' sthāvaraṃ sthāvaradhanaṃ nibandhaḥ; 'moveable property,' asthāvaraṃ asthāvaradhanaṃ; 'landed property,' bhūmidhanaṃ bhūmiḥ f., kṣetraṃ pāṃśuḥ m., sthāvaraṃ; 'property in cattle,' godhanaṃ govṛndaṃ; 'public or common property,' gaṇadravyaṃ gaṇadhanaṃ; 'possessing property,' dhanī -ninī &c., dhanavān &c., rikthī &c.; 'accession of property,' dhanāgamaḥ; 'accumulation of it,' dhanasampattiḥ f., dhanopacayaḥ; 'heir to it,' dhanādhikārī m. (n) ṛkthabhāgī m., rikthahārī m., dhanahārī m., dhanaharaḥ dhanagrāhaḥ; 'receiving or inheriting it,' ṛkthagrahaṇaṃ dhanagrahaṇaṃ dhanādānaṃ 'division of it,' ṛkthabhāgaḥ dāyabhāgaḥ dāyavibhāgaḥ; 'forfeiture of it,' dāyāpavarttanaṃ; 'acquisition of it,' dhanārjanaṃ.

PROPHECY, s. (Act of prediction) bhaviṣpatkathanaṃ bhaviṣyakathanaṃ bhāvikathanaṃ bhāviviṣayakathanaṃ bhaviṣyatpradarśanaṃ bhaviṣyaddarśanaṃ pradarśanaṃ bhāvivipayapradarśanaṃ bhāvipradarśanaṃ bhaviṣyatsūcanaṃ bhāvinirūpaṇaṃ agranirūpaṇaṃ siddhādeśaḥ. See PREDICTION.
     --(The prediction itself, or matter predicted) bhaviṣyadvākyaṃ bhaviṣyadvacanaṃ bhaviṣyavādaḥ bhaviṣyadvāk f. (c) bhaviṣyārthaḥ bhaviṣyat n., bhavitavyaṃ.

PROPHESIED, p. p. pradarśitaḥ -tā -taṃ pūrvvakathitaḥ &c., prāksambhavāddarśitaḥ &c.

To PROPHESY, v. a. bhaviṣyat kath (c. 10. kathayati -yituṃ) or pradṛś (c. 10. -darśayati -yituṃ) or dṛś bhaviṣyat sūc bhāvikathanaṃ kṛ bhāviviṣayaṃ pradṛś or kath bhāvibiṣayaṃ or bhaviṣyārthaṃ pūrvve dṛś or agre sūc or nirūp bhāvipradarśanaṃ kṛ anāgataṃ dṛś or jñā in caus. See To PREDICT, FORETELL.

PROPHET, s. bhaviṣyadvaktā m. (ktṛ) bhaviṣyadvādī m. (n) bhāvivaktā m., bhaviṣyatkathakaḥ bhāvikathakaḥ pradarśakaḥ bhaviṣyatpradarśakaḥ bhāvipradarśakaḥ bhāvidarśakaḥ bhaviṣyaddarśakaḥ bhāvisūcakaḥ bhaviṣyatsūcakaḥ anāgatadarśakaḥ anāgatavaktā m., agranirūpakaḥ pūrvvanirūpakaḥ bhāvinirūpakaḥ anāgatajñāpakaḥ bhāvijñāpakaḥ purāvid m., dūradarśī m. (n) bhāvidarśī m., daivajñaḥ.

PROPHETESS, s. bhaviṣyadvaktrī bhaviṣyadvādinī anāgatadarśinī daivajñā.

PROPHETIC, PROPHETICAL, a. bhaviṣyatsūcakaḥ -kā -kaṃ bhāvisūcakaḥ &c., bhaviṣyaddarśakaḥ &c., bhāvidarśakaḥ &c., bhāvipradarśakaḥ &c., pradarśakaḥ &c., bhaviṣyatkathanaviṣayaḥ -yā -yaṃ bhāvikathanasambandhī &c., ārṣaḥ -rṣī -rṣaṃ.

PROPHETICALLY, adv. bhaviṣpatkathanapūrvvaṃ bhāvisūcanapūrvvaṃ bhāvikathanakrameṇa

PROPHYLACTIC, PROPHYLACTICAL, a. roganivārakaḥ -kā -kaṃ rogavārakaḥ &c.

PROPINQUITY, s. samīpatā sāmīṣyaṃ sabidhiḥ m., sannidhānaṃ sannikarṣaḥ pratyāsattiḥ f., pratyāsannatā āsannatā; 'close propinquity,' ānantaryyaṃ anantaraṃ. See NEARNESS.

[Page 635a]

PROPITIABLE, a. ārādhanīyaḥ -yā -yaṃ ārādhyaḥ -dhyā -dhyaṃ prasādanīyaḥ &c.

To PROPITIATE, v. a. ārādh (c. 10. -rādhayāta -yituṃ), abhirādh prasad (c. 10. -sādayati -yituṃ), samprasad abhiprasad anurañj (c. 10. -rañjayati -yituṃ), sāntv (c. 10. sāntvayati -yituṃ), śam (c. 10. śamayati -yituṃ), prasādh (c. 10. -sādhayati -yituṃ), tuṣ (c. 10. toṣayati -yituṃ), santuṣ parituṣ samparituṣ anunī (c. 1. -nayati -netuṃ), abhipraṇī prasannīkṛ.

PROPITIATED, p. p. ārādhitaḥ -tā -taṃ prasāditaḥ &c., prasannaḥ -nnā -nnaṃ anurañjitaḥ &c., abhirāddhaḥ -ddhā -ddhaṃ śamitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ praśamitaḥ &c., anunītaḥ &c., abhipraṇītaḥ &c.

PROPITIATION, s. ārādhanaṃ -nā prasādanaṃ sāntvanaṃ -nā sāntvaḥ -ntvaṃ śāntvaḥ -tvaṃ śāntvanaṃ anurañjanaṃ śamanaṃ śāntiḥ f., praśāntiḥ f., upaśāntiḥ f., śāntikarmma n. (n) praśamanaṃ upaśamanaṃ anunayaḥ abhipraṇayaḥ santoṣaṇaṃ sāma n. (n); 'for sin,' prāyaścittaṃ.

PROPITIATOR, s. ārādhakaḥ śāntikarttā m. (rttṛ) sāntvanakṛt anurañjakaḥ.

PROPITIATORY, a. śāntikaḥ -kī -kaṃ śamakaḥ -kā -kaṃ śāntikaraḥ -rā -raṃ sāntvakaraḥ &c., śamakārakaḥ -kā -kaṃ upaśamakaḥ &c., ārādhakaḥ &c., prasannakārakaḥ &c.; 'propitiatory ceremonies,' śāntikaṃ śāntikapauṣṭikaṃ; 'course of such ceremonies,' anuṣṭhānaṃ; 'water used at them,' śāntyudaṃ -dakaṃ.

PROPITIOUS, a. (Favorable) prasannaḥ -nnā -nnaṃ suprasannaḥ &c., anukūlaḥ -lā -laṃ sumanaskaḥ -skā -skaṃ anugrāhī -hiṇī -hi (n) ānugrāhakaḥ -kī -kaṃ hitakāmaḥ -mā -maṃ hitavuddhiḥ -ddhiḥ -ddhi suhitaḥ -tā -taṃ upakāraśīlaḥ -lā -laṃ abhimukhaḥ -khā -khaṃ.
     --(As a god granting boons) varadaḥ -dā -daṃ varapradaḥ -dā -daṃ.
     --(Auspicious) śubhaḥ -bhā -bhaṃ kalpāṇaḥ -ṇī -ṇaṃ śubhaṅkaraḥ -rā -raṃ śubhadaḥ -dā -daṃ māṅgalikaḥ -kī -kaṃ maṅgalyaḥ -lyā -lyaṃ maṅgalakaraḥ &c., kṣemakaraḥ &c., kṣemaṅkaraḥ &c., bhadraṅkaraḥ &c., ṛtiṅkaraḥ &c., kṣemakāraḥ -rī -raṃ śarmmadaḥ -dā -daṃ śaṅkaraḥ &c., śarmmavān -vatī -vat (t) iṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ &c.

PROPITIOUSLY, adv. prasannaṃ prasādena saprasādaṃ anukūlaṃ sānukūlyaṃ sānugrahaṃ kalpāṇaṃ samāṅgalyaṃ kṣemeṇa. See AUSPICIOUSLY.

PROPITIOUSNESS, s. prasannatā prasādaḥ anukūlatā ānukūlyaṃ suprasannatā abhimukhatā ābhimukhyaṃ māṅgalyaṃ maṅgalatā kalyāṇaṃ -ṇatā śubhatā.

PROPONENT, s. pūrvvavādī m. (n) agravādī m., pūrvvapakṣī m., pratijñāvādī m.

PROPORTION, s. (Comparative relation or adaptation of one thing to another) pramāṇaṃ parimāṇaṃ sammitiḥ f., pramitiḥ f., parasparapramāṇaṃ parasparānuguṇyaṃ anuguṇatā ānuguṇyaṃ parasparānurūṣyaṃ parasparānurūpatā parasparasādṛśyaṃ anyonyasādṛśyaṃ anyonyasamatā parasparānuṣaṅgaḥ mithaḥsādṛśyaṃ parasparasambandhaḥ anyonyasambandhaḥ mithaḥsambandhaḥ parasparānvayaḥ vyatiṣaṅgaḥ. See PROPORTIONATENESS; 'in proportion to,' anuguṇaḥ -ṇā -ṇaṃ anurūpaḥ -pā -paṃ anusārī -riṇī &c., sadṛśaḥ -śī -śaṃ samaḥ -mā -maṃ sādṛśyena yathāpramāṇaṃ pramāṇatas anurūpeṇa anusāreṇa sadṛśaṃ, or expressed by anu or yathā prefixed or tas affixed; as, 'in proportion to one's strength,' yathāśakti śaktitas ātmaśaktisādṛśyena svaśaktitas ātmaśaktisamaṃ.
     --(Relation in general) anvayaḥ samanvayaḥ anuṣaṅgaḥ sambandhaḥ samparkaḥ.
     --(In arithmetic) anupātaḥ; 'the four numbers are in proportion,' catasraḥ saṃkhyā anupātasthāḥ santi; 'dependence of larger numbers on smaller in a progressive series,' tāratamyaṃ.
     --(Symmetry, adaptation) sammitiḥ f., sammitatā sandhānaṃ anusandhānaṃ saṃyogaḥ anvayaḥ; 'of parts or form,' aṅgasaṃyogaḥ aṅgasandhānaṃ avayavasaṃyogaḥ ākāraśuddhatā ākāraśuddhiḥ f.; 'of just proportions.' ākāraśuddhaḥ -ddhā -ddhaṃ.
     --(Just share) aṃśaḥ bhāgaḥ vibhāgaḥ uddhāraḥ.

To PROPORTION, PROPORTIONATE, v. a. parasparaṃ or anyonyaṃ sadṛśīkṛ or anurūpīkṛ or anuguṇīkṛ or samīkṛ parasparānuguṇyaṃ kṛ parasparānurūpyaṃ kṛ parasparasādṛśyaṃ kṛ mithaḥsādṛśyaṃ kṛ sammitaṃ -tāṃ kṛ pramāṇaṃ kṛ samapramāṇīkṛ. See To ADJUST.

PROPORTIONATE, PROPORTIONABLE, PROPORTIONAL, a. samapramāṇaḥ -ṇā -ṇaṃ samaparimāṇaḥ -ṇā -ṇaṃ samapramāṇakaḥ -kā -kaṃ sammitaḥ -tā -taṃ pramitaḥ -tā -taṃ parimitaḥ -tā -taṃ anuguṇaḥ -ṇā -ṇaṃ sadṛśaḥ -śī -śaṃ samaḥ -mā -maṃ tulyaḥ -lyā -lyaṃ anurūpaḥ -pā -paṃ anusārī &c., ānupaṅgikaḥ -kī -kaṃ anuṣaṅgikaḥ &c., anuṣaṅgī &c., parasparānuguṇaḥ &c., parasparānurūpaḥ -pā -paṃ parasparasadṛśaḥ &c., parasparānupaṅgikaḥ -kī -kaṃ samatolaḥ -lā -laṃ; 'proportionate to one's strength,' ātmaśaktisadṛśaḥ &c., ātmaśaktisamaḥ &c.

PROPORTIONATENESS, PROPORTIONABLENESS, s. pramāṇasamatā parimāṇasamatā samapramāṇakatā sammitiḥ f., anuguṇatā ānuguṇyaṃ sadṛśatā sādṛśyaṃ samatā tulyatā anurūpatā ānurūppaṃ parasparānuguṇyaṃ. See PROPORTION.

PROPORTIONABLY, adv. anurūpatas anurūpaṃ anusāreṇa -ratas sādṛśyena sadṛśaṃ pramāṇatas yathāpramāṇaṃ yathāparimāṇaṃ pramāṇānusārāt -reṇa yathāṃśatas vibhāgaśas; 'to one's strength,' see under PROPORTION.

PROPORTIONED, p. p. yathāpramāṇaṃ parikalpitaḥ -tā -taṃ pramāṇānusārāt kalpitaḥ &c. or vihitaḥ &c. See PROPORTIONATE.

PROPOSAL, s. upanyāsaḥ karttavyopanyāsaḥ pratijñā pratijñātaṃ karttavyasūcanā -naṃ karttavyapratijñā karttavyanirdeśaḥ abhidhānaṃ abhihitaṃ uktaṃ vākyaṃ.
     --(Of marriage), see the next.

To PROPOSE, v. a. upanyas (c. 4. -asyati -asituṃ), upanyāsaṃ kṛ upanyāsīkṛ karttavyopanyāsaṃ kṛ karttavyasūcanaṃ kṛ pratijñā (c. 9. -jānāti -nīte -jñātuṃ), pratijñāṃ kṛ karttavyapratijñāṃ kṛ nivid (c. 10. -vedayati -yituṃ), nivedanaṃ kṛ abhidhā (c. 3. -dadhāti -dhātuṃ), karttavyaṃ or yathākarttavyaṃ nirdiś (c. 6. -diśati -deṣṭuṃ) or sūc (c. 10. sūcayati -yituṃ), karttavyanirdeśaṃ kṛ.
     --(Intend), see the word.
     --(Make an offer of marriage) vivāhapratijñāṃ kṛ premanivedanaṃ kṛ.

PROPOSED, p. p. upanyastaḥ -stā -staṃ upanyāsīkṛtaḥ -tā -taṃ pratijñātaḥ &c., niveditaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ abhihitaḥ &c.

PROPOSITION, s. upanyāsaḥ pratijñā pratijñātaṃ vākyaṃ uktaṃ vacanaṃ.
     --(In logic, geometry, &c.) pratijñā pratijñeyaṃ phakkikā prameyaṃ pūrvvapakṣaḥ pratijñātārthaḥ; 'abandonment of the original proposition,' pratijñāsannyāsaḥ pratijñāhāniḥ f.; 'denial of a proposition,' pratijñāvirodhaḥ; 'completing it,' ākāṃkṣāpūraṇaṃ; 'subsequent proposition,' pratijñāntaraṃ.

To PROPOUND, v. a. (Propose) upanyas pratijñā nirdiś ābhadhā sūc (c. 10. sūcayati -yituṃ), nivid pratipad (c. 10. -pādayati -yituṃ)

PROPOUNDED, p. p. upanyastaḥ -stā -staṃ pratijñātaḥ -tā -taṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ.

PROPRIETARY, a. svāmisambandhī -ndhinī -ndhi (n) svāmyadhīnaḥ -nā -naṃ; 'proprietary right,' svatvaṃ adhikāraḥ -ritā svāmitvaṃ svāmyaṃ prabhutvaṃ -tā.

PROPRIETOR, s. svāmī m. (n) adhikārī m. (n) prabhuḥ m., patiḥ m., īśvaraḥ svatvavān m. (t) adhikāravān m., svatvādhikārī m.; 'without title,' anapasaraḥ.

PROPRIETORSHIP, s. svāmitvaṃ svāmyaṃ svatvaṃ adhikāritā -tvaṃ prabhutvaṃ.

[Page 636a]

PROPRIETRESS, s. svāminī f., adhikāriṇī f., svatvādhikāriṇī f.

PROPRIETY, s. yathāyogyatā yuktatā yogyatā yathāyuktatā yuktiḥ f., upayuktatā upayogitā -tvaṃ ucitatvaṃ aucityaṃ yathocitatvaṃ upapattiḥ f., sāmañjasyaṃ samañjasaṃ sambhāvanā nyāyaḥ -yatā saṅgatatvaṃ sāṅgatyaṃ yāthārthyaṃ yathārhatā yāthātathyaṃ abhreṣaḥ paryyāptiḥ pātraṃ -tratā; 'of conduct,' maryyādā maryyādānatikramaḥ vinayaḥ vinītatā sucaryyā sucaritaṃ sthitiḥ f., saṃsthā anatikramaḥ avyabhicāraḥ karttavyatā itikarttavyatā; 'pattern of propriety,' nyāyādhāraḥ.

PROROGATION, s. cirakālaparyyantaṃ mahāsabhāvisarjanaṃ or kāryyanivṛttiḥ f. or kāryyatyāgaḥ.
     --(Prolongation) dīrghīkaraṇaṃ.

To PROROGUE, v. a. (Adjourn to a distant period) cirakālaparyyantaṃ mahāsabhāṃ visṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjayati -yituṃ) or kāryyanivṛttiṃ kṛ or kāryyatpāgaṃ kṛ.
     --(Prolong) drāgha (nom. drāghayati -yituṃ), dīrghīkṛ dīrghakālasthaṃ -sthāṃ kṛ cirakālasthaṃ -sthāṃ kṛ.

PROROGUED, p. p. cirakālaparyyantaṃ visarjitaḥ -tā -taṃ or visṛṣṭaḥ -ṣṭā -ṣṭaṃ.

PROSAIC, a. gadyarūpaḥ -pā -paṃ gadyamayaḥ -yī -yaṃ gadyātmakaḥ -kā -kaṃ chandohīnaḥ -nā -naṃ chandorahitaḥ -tā -taṃ.
     --(Dull) virasaḥ -sā -saṃ arasikaḥ -kā -kaṃ phalguḥ -lguḥ -lgu rasahīnaḥ -nā -naṃ tejohīnaḥ &c., lavaṇahīnaḥ &c.

To PROSCRIBE, v. a. (Doom to destruction) ghoṣaṇāpūrvvaṃ badhadaṇḍārhaṃ khyā in caus. (khyāpayati -yituṃ) prakāśalekhena badhārhaṃ jñā in caus., or badhadaṇḍārhaṃ nirdiś or badhyaṃ nirdiś or ghātavyaṃ nirdiś amukajano badhyo'sti iti sūcanārthaṃ prakaṭanapatre nāma likh (c. 6. likhati lekhituṃ) or abhilikh mṛtyupātraṃ nirdiś.
     --(Denounce and expel) prakaṭanapatreṇa vahiṣkṛ or niras or pratyādiś.
     --(Interdict) prakāśanapatreṇa niṣidh or pratiṣidh prakaṭanalekhena nivṛ or bādh.

PROSCRIBED, p. p. badhyanāmāvalipatrābhilikhitaḥ -tā -taṃ badhadaṇḍārhaḥ -rhā -rhaṃ prakāśapatreṇa niṣiddhaḥ -ddhā -ddhaṃ or pratiṣiddhaḥ &c. or nivāritaḥ -tā -taṃ.

PROSCRIPTION, s. prakāśanapatreṇa badhyajananirdeśaḥ or badhyanāmāvalinirdeśaḥ ghoṣaṇāpūrvvaṃ badhadaṇḍārhakhyāpanaṃ prakaṭanapatreṇa badhārhajñāpanaṃ.

PROSE, s. gadyaṃ hārakaḥ chandorahitavākyaṃ; 'prose and verse,' gadyapadyaṃ; 'alternate prose and verse,' campūḥ m.

To PROSE, v. n. dīrghoccāraṇena virasavākyāni or virasakathāḥ vad (c. 1. vadati -dituṃ), dīrghasūtratayā or dīrghasūtravad virasakathopākhyānaṃ kṛ.

To PROSECUTE, v. a. (Pursue, follow up, carry on continuously) anavaratam anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), aviratam anusev (c. 1. -sevate -vituṃ) or upasev or sev nityaṃ pravṛt (c. 1. -varttate -rttituṃ), aviratapravṛttiṃ kṛ nirvah (c. 10. -vāhayati -yituṃ); 'to prosecute one's efforts,' aviratayatnaṃ kṛ anavarataprayatnaṃ kṛ nityotsāhaṃ kṛ; 'one's undertakings,' prārabdhāni sampad (c. 10. -pādayati -yituṃ); 'one's studies,' nityādhyayanaṃ kṛ aviratādhyayanaṃ kṛ vidyānasevanaṃ kṛ.
     --(In law) abhiyuj (c. 7. -yunakti -yoktuṃ), abhiyogaṃ kṛ abhiśaṃs (c. 1. -śaṃsati -situṃ), abhiśaṃsanaṃ kṛ vyavahārābhiyogaṃ kṛ vyavahārābhiśaṃsanaṃ kṛ.

PROSECUTED, p. p. (Carried on continuously) aviratam anuṣṭhitaḥ -tā -taṃ or anusevitaḥ &c. or sevitaḥ &c., nirvāhitaḥ &c.
     --(In law) abhiyuktaḥ -ktā -ktaṃ abhiśastaḥ -stā -staṃ vyavahārābhiyuktaḥ -ktā -ktaṃ vyavahārābhiśastaḥ -stā -staṃ.

PROSECUTION, s. (Carrying on continuously) aviratānuṣṭhānaṃ nityānuṣṭhānaṃ nityānusevanaṃ nityasevanaṃ nityapravṛttiḥ f., aviratapravṛttiḥ f. nityapravarttanaṃ nirvāhanaṃ, 'of efforts,' aviratayatnakaraṇaṃ nityodyogaḥ; 'of study,' nityādhyayanaṃ aviratādhyayanaṃ vidyānusevanaṃ vidyānupālanaṃ pravṛttiḥ f.
     --(In law) abhiyogaḥ abhiśaṃsanaṃ vyavahārābhiyogaḥ vyavahārābhiśaṃsanaṃ abhiyuktatā.

PROSECUTOR, s. (One who carries on continuously) aviratānuṣṭhāyī m. (n) aviratānusevī m., nirvāhakaḥ.
     --(In law) abhiyogī m. (n) abhiyoktā m. (ktṛ) abhiśaṃsakaḥ vyavahārābhiyogakṛt vyavahārābhiśaṃsanakṛt m., abhiyogakārī m. (n) vivādārthī m., arthī m.

PROSELYTE, s. dharmmaparivarttakaḥ dharmmāntaragrāhī m. (n) matāntaragrāhī m., dharmmāntarāvalambī m., svadharmmagrāhī m., svadharmmāvalambī m., anyadharmmagrāhī m., anyadharmmāvalambī m., svadharmmī m., dharmmāntaraprāptaḥ paradharmmāśritaḥ svadharmmatyāgī m., svadharmmatyāgapūrvvaṃ dharmmāntaragrāhī m.; 'to Judaism,' yihudīyadharmmagrāhī m.; 'to Christianity,' khrīṣṭīyadharmmagrāhī m., khrīṣṭīyamatagrāhī m.

To PROSELYTE, PROSELYTIZE, v. a. dharmmāntaraṃ or svadharmmaṃ grah in caus., matāntaraṃ or svamataṃ grah dharmmaparivarttakaṃ kṛ; 'to Judaism,' yihudīyamā grah in caus.

PROSELYTISM, s. dharmmaparivarttanaṃ dharmmāntaragrahaṇaṃ dharmmāntaraprāpaṇaṃ.

PROSER, s. dīrghoccāraṇena virasakathākhyāyakaḥ dīrghasūtrī m. (n).

PROSING, s. dīrghoccāraṇena virasakathopākhyānaṃ dīrghasūtratā -tvaṃ.

PROSODIAL, PROSODICAL, a. chāndasaḥ -sī -saṃ chandaḥśāstrasambandhī &c. chandaḥśāstraviṣayakaḥ -kā -kaṃ chandoviṣayakaḥ &c., chandaḥsambandhī &c.

PROSODIAN, s. chandaḥśāstrajñaḥ chandaḥśāstravid m., chandaḥśāstravyutpannaḥ.

PROSODY, s. chandas n., chandaḥśāstraṃ chandovidyā chandojñānaṃ.

PROSOPOPOEIA, s. See PERSONIFICATION.

PROSPECT, s. (View) dṛṣṭiḥ f., darśanaṃ dṛṣṭhipātaḥ dṛkpātaḥ.
     --(View of future events, expectation) bhāvidarśanaṃ bhaviṣpaddarśanaṃ bhāvighaṭanādarśanaṃ anāgatadarśanaṃ mānasikadṛṣṭiḥ f. apekṣā udīkṣaṇaṃ āśā pratyāśā.
     --(That which is presented to the view) dṛkpātaviṣayaḥ dṛṣṭipātaviṣayaḥ dṛṣṭigatadeśaḥ dṛkpātāntargatadeśaḥ dṛṣṭipātagatapradeśaḥ dṛṣṭigocaradeśaḥ dṛggocarapradeśaḥ.

PROSPECTIVE, a. bhāvikālāpekṣakaḥ -kā -kaṃ uttarakālāpekṣakaḥ &c., bhāvikālasāpekṣaḥ -kṣā -kṣaṃ bhaviṣyadapekṣakaḥ &c., āgāmikālasāpekṣaḥ &c., bhāvispṛk m. f. n. (ś).

PROSPECTIVELY, adv. bhāvikālāpekṣayā uttarakālāpekṣayā bhaviṣyadapekṣayā bhāvikālasāpekṣaṃ āgāmikālasāpekṣaṃ bhāvikālamapekṣya uttarakālamapekṣya.

PROSPECTIVENESS, s. bhāvikālāpekṣā uttarakālāpekṣā -kṣakatā -tvaṃ.

PROSPECTUS, s. karttavyasūcanapatraṃ karttavyārthasūcanapatraṃ karttavyārthabodhanapatraṃ.

To PROSPER, v. a. (Render successful, favor) saphalīkṛ siddhiṃ or siddhatāṃ kṛ or (c. 1. nayati netuṃ) or sādh (c. 10. sādhayati -yituṃ), siddhīkṛ siddhimantaṃ -matīṃ -mat kṛ vṛdh (c. 10. vardhayati -yituṃ), saṃvṛdh edh (c. 10. edhayati -yituṃ), samṛddhīkṛ upakṛ anugrah upagrah pratipāl anupāl.

To PROSPER, v. n. (Thrive) ṛdh (c. 4. ṛdhyati, c. 5. ṛghnoti ardhituṃ) samṛdh samṛddhībhū samṛddhaḥ -ddhā -ddhaṃ bhū vṛdh (c. 1. vardhate -rdhituṃ), saṃvṛdh vivṛdh edh (c. 1. edhate -dhituṃ), samedh sampattiṃ gam samṛddhim i or gam saśrīkaḥ -kā -kaṃ bhū śrīmān -matī &c. bhū or as.
     --(Be successful) sidh (c. 4. sidhyati seddhuṃ), siddhiṃ gam or i; kṛtārthībhū prāptāryībhū siddhārthībhū sampad (c. 4. -padyate -pattuṃ), sampadaṃ or sampattiṃ gam saphalībhū saphalaḥ -lā -laṃ bhū.

PROSPERITY, s. samṛddhiḥ f., sāmṛddhyaṃ ṛddhiḥ f., sampattiḥ f., sampad f., susampad f., vṛddhiḥ f., saṃvṛddhiḥ f., udayaḥ puṇyodayaḥ abhyudayaḥ śrīḥ f., lakṣmīḥ f., saubhāgyaṃ bhāgyaṃ bhūtiḥ f., kṣemaḥ -maṃ edhā kuśalaṃ -latā kauśalyaṃ śarmma n. (n) kalyāṇaṃ maṅgalaṃ māṅgalyaṃ bhadraṃ śubhaṃ śivaṃ ṛtiḥ f., riṣṭaṃ upacayaḥ; 'season of prosperity,' samṛddhisamayaḥ samṛddhikālaḥ udayakālaḥ.
     --(Success) siddhiḥ f., sādhyasiddhiḥ f., arthasiddhiḥ f., kṛtārthatā saphalatā sāphalyaṃ; 'national,' yogakṣemaḥ.

PROSPEROUS, a. (Thriving) samṛddhaḥ -ddhā -ddhaṃ vardhamānaḥ -nā -naṃ vardhiṣṇuḥ -ṣṇuḥ -ṣṇu śrīmān -matī -mat (t) lakṣmīvān &c., kṣemavān &c., vṛddhimān &c., samṛddhimān &c., udayī -yinī -yi (n) śarmmavān &c., vipadrahitaḥ -tā -taṃ nirāpad m. f. n., susthaḥ -sthā -sthaṃ edhamānaḥ -nā -naṃ samedhamānaḥ &c., śrīlaḥ -lā -laṃ saśrīkaḥ -kā -kaṃ lakṣmaṇaḥ -ṇā -ṇaṃ śrīyuktaḥ -ktā -ktaṃ adhikarddhiḥ -rddhiḥ -rddhi.
     --(Successful) saphalaḥ -lā -laṃ siddhimān &c., siddhaḥ -ddhā -ddhaṃ siddhārthaḥ -rthā -rthaṃ kṛtārthaḥ &c.
     --(Fortunate, favourable, auspicious) kalyāṇaḥ -ṇā -ṇaṃ kalyāṇī &c., maṅgalaḥ -lā -laṃ māṅgalikaḥ -kī -kaṃ śubhaḥ -bhā -bhaṃ śivaḥ -vā -vaṃ śubhānvitaḥ -tā -taṃ saubhāgyavān &c., bhāgyavān &c., dhanyaḥ -nyā -nyaṃ kuśalaḥ -lā -laṃ kṣemaḥ -mā -maṃ kṣemyaḥ -myā -myaṃ bhadraḥ -drā -draṃ prasannaḥ -nnā -nnaṃ śaṅkaraḥ -rā -raṃ śivaṅkaraḥ &c., śrīkaraḥ &c.

PROSPEROUSLY, adv. samṛddhyā sampadā susampadā śriyā sakṣemaṃ saubhāgyena kauśalyena sakalyāṇaṃ kalyāṇaṃ kuśalaṃ śubhaṃ abhyudayena saphalaṃ avṛthā.

PROSPICIENCE, s. pradarśanaṃ. See FORESIGHT.

PROSTITUTE, s. veśyā gaṇikā paṇyastrī vārastrī sādhāraṇastrī vārāṅganā bhogyā paṇyāṅganā sāmānyā strī bandhurā. See HARLOT.

To PROSTITUTE, v. a. garhyakarmmārthaṃ or kutsitakarmmārthaṃ prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ) or upayuj or viniyuj garhyakarmmaṇi or kutsitakarmmaṇi niyuj paṇyaṃ -ṇyāṃ kṛ sādhāraṇīkṛ sarvvopabhogyaṃ -gyāṃ kṛ.

PROSTITUTION, s. veśyātvaṃ veśyāvṛttiḥ f., pauścalyaṃ vārasevā bhagavṛttiḥ f., bhagavyāpāraḥ bhagajīvikā veśyājavikā. See HARLOTRY.
     --(Devoting to infamous purposes) garhyakarmmārthaṃ prayogaḥ kutsitakarmmārthaṃ viniyogaḥ garhyakarmmaṇi or kutsitakarmmaṇi niyojanaṃ paṇyakaraṇaṃ sarvvopabhogyakaraṇaṃ; 'wages of prostitution,' paṇyastriyā bhṛtiḥ f. or bhāṭakaṃ veśaḥ.

PROSTRATE, a. (Lying at length) avamūrddhaśayaḥ -yā -yaṃ kṣiptadehaḥ -hā -haṃ bhūmiśāyī -yinī -yi (n) bhūmiṅgataḥ -tā -taṃ avaniṅgataḥ &c.
     --(In supplication, adoration, &c.) sāṣṭāṅgapatitaḥ -tā -taṃ māṣṭāṅgapraṇataḥ &c., sāṣṭāṅganamaskāraṃ praṇipatitaḥ &c., caraṇagataḥ -tā -taṃ caraṇapatitaḥ -tā -taṃ pādapatitaḥ &c., daṇḍavat patitaḥ &c., pādapraṇataḥ &c., praṇipatitaḥ &c., prapatitaḥ &c., upanataḥ &c., praṇataḥ &c., nataḥ &c.

To PROSTRATE, v. a. (Throw down) pat (c. 10. pātayati -yituṃ), nipat adhaḥpat dhvaṃs (c. 10. dhvaṃsayati -yituṃ), pradhvaṃs naś (c. 10. nāśayati -yituṃ), vinaś praṇaś adharottarīkṛ bhūmiṃ gam in caus.
     --(One's self in reverence, &c., praṇipat (c. 1. -patati -tituṃ), sāṣṭāṅgaṃ or sāṣṭāṅgapātaṃ praṇipat or pat praṇipatanaṃ kṛ praṇam (c. 1. -ṇamati -ṇantuṃ), kāyaṃ praṇam sāṣṭāṅgapraṇāmaṃ kṛ sāṣṭāṅganamaskāraṃ kṛ aṣṭāṅgapātaṃ kṛ aṣṭāṅgapraṇāmaṃ kṛ praṇipātaṃ kṛ pādapraṇāmaṃ kṛ caraṇapraṇāmaṃ kṛ daṇḍavat pat or bhū or patanaṃ kṛ caraṇapatanaṃ kṛ pādapatanaṃ kṛ daṇḍavat praṇāmaṃ kṛ.
     --(The strength) sarvvaśaktiṃ hṛ (c. 1. harati harttuṃ), śaktipātaṃ kṛ śaktināśaṃ kṛ kṣīṇaśaktiṃ kṛ.

PROSTRATED, p. p. pātitaḥ -tā -taṃ nipātitaḥ &c., adhaḥpātitaḥ &c., daṇḍavat pātitaḥ &c., praṇipātitaḥ &c., praṇipatitaḥ &c., bhūmiṃ gamitaḥ &c.
     --(As strength) hṛtaśaktiḥ -kti kti naṣṭaśaktiḥ &c., kṣīṇaśaktiḥ &c., gataśaktiḥ &c., hṛtaujāḥ -jāḥ -jaḥ (s) gataujāḥ &c., naṣṭaujāḥ &c.,

[Page 637b]

PROSTRATION, s. (Of the body in reverence, &c.) praṇipātaḥ praṇipatanaṃ aṣṭāṅgapātaḥ aṣṭāṅgapraṇipātaḥ sāṣṭāṅgapraṇāmaḥ sāṣṭāṅgapātaḥ sāṣṭāṅganamaskāraḥ daṇḍavat patanaṃ or pātaḥ daṇḍavat praṇāmaḥ caraṇapatanaṃ pādapatanaṃ pādapraṇāmaḥ dehapātanaṃ śarīrapātanaṃ prapatanaṃ.
     --(Of strength) śaktipātaḥ śaktihāniḥ f., sattvahāniḥ f., śaktikṣayaḥ visraṃsaḥ -sā glāniḥ f.
     --(Of spirits) avasādaḥ avasannatā viṣādaḥ viṣaṇatā glāniḥ f

PROSY, s. virasaḥ -sā -saṃ arasikaḥ -kā -kaṃ phalguḥ -lguḥ -lgu. See PROSER.

To PROTECT, v. a. (Guard) rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ pratirakṣ gup (c. 1. gopāyati, c. 10. gopayati -yituṃ), anugup nirgup abhigup pragup saṃgup abhisaṃgup pāl paripāl anupāl pratipāl abhipāl sampāl upapāl pā paripā trai paritrai saṃtrai tṝ in caus., av puṣ guptiṃ kṛ gopanaṃ kṛ saṃgopanaṃ kṛ rakṣaṇaṃ kṛ saṃrakṣaṇaṃ kṛ pālanaṃ kṛ paripālanaṃ kṛ poṣaṇaṃ kṛ.

PROTECTED, p. p. rakṣitaḥ -tā -taṃ saṃrakṣitaḥ &c., abhirakṣitaḥ &c., parirakṣitaḥ &c., surakṣitaḥ &c., guptaḥ -ptā -ptaṃ gopitaḥ -tā -taṃ gopāyitaḥ &c., saṅgopitaḥ &c., pālitaḥ &c., upapālitaḥ &c., anupālitaḥ &c. pratipālitaḥ &c., trātaḥ &c., trāṇaḥ -ṇā -ṇaṃ avitaḥ -tā -taṃ tāritaḥ &c., abhyupapannaḥ -nnā -nnaṃ āśritaḥ &c., samāśritaḥ &c.

PROTECTION, s. (The act) rakṣā rakṣaṇaṃ saṃrakṣaṇaṃ abhirakṣā -kṣaṇaṃ parirakṣaṇaṃ pratirakṣaṇaṃ guptiḥ f., gopanaṃ saṅgopanaṃ pālanaṃ paripālana pratipālanaṃ anupālanaṃ abhipālanaṃ trāṇaṃ paritrāṇaṃ avanaṃ kṣemakaraṇaḥ kṣemaḥ abhyupapattiḥ f.
     --(That which protects or shelters) āśrayaḥ saṃśrayaḥ mamāśrayaḥ śrayaṇaṃ āśrayaṇaṃ śaraṇaṃ śaraṇyatā śaraṇyaṃ; 'to seek the protection of, go for protection,' āśri (c. 1. -śrayati -yituṃ), saṃśri samāśri śaraṇārthaṃ gam.
     --(Favor, countenance) prasādaḥ anugrahaḥ saṅgrahaḥ anupālanaṃ āśrayaḥ.
     --(Writing that protects abhayapatraṃ

PROTECTIVE, a. rakṣakaḥ -kā -kaṃ saṃrakṣakaḥ &c., pālakaḥ -kā -kaṃ prātapālakaḥ &c., gopakaḥ &c., rakṣākārī -riṇī -ri (n) pauṣṭikaḥ -kī -kaṃ

PROTECTOR, s. rakṣakaḥ rakṣī m. (n) rakṣitā m. (tṛ) goptā m. (ptṛ) gopakaḥ gopāyakaḥ gopī m. (n) gopaḥ saṃrakṣakaḥ pālakaḥ pratipālakaḥ pālayitā m. (tṛ) pālaḥ paḥ in comp., trātā m. (tṛ) bhayatrātā m., śaraṇaṃ śaraṇyaṃ āśrayaḥ āśrayabhūtaḥ śaraṇabhūtaḥ āśrayadātā m. (tṛ)

PROTECTRESS, s. rakṣakā rakṣiṇī rakṣitrī pālakā pālayitrī rakṣākāriṇī gopinī gopikā gopī trāyantī āśrayadātrī.

PROTEGE, s. āśritaḥ saṃśritaḥ rakṣaṇīyaḥ pālanīyaḥ poṣyaḥ śaraṇāgataḥ

To PROTEND, v. a. prasṛ (c. 10. -sārayati -yituṃ), prasāraṇaṃ kṛ. See To EXTEND.

To PROTEST, v. n. (Declare solemnly) dṛḍhaniścayapūrvvaṃ or dṛḍhapratijñāpūrvvaṃ vad dṛḍhoktyā vad dārḍhyena vad dṛḍhaṃ vad daḍhoktipūrvvaṃ khyā or ākhyā or prakhyā dṛḍhoktiṃ kṛ.
     --(Make a solemn declaration expressive of dissent or opposition) asvīkārasūcakaṃ dṛḍhavākyaṃ vad or dṛḍhavādaṃ kṛ or dṛḍhaniṣedhaṃ kṛ asammatisūcakāṃ dṛḍhoktiṃ kṛ virodhasūcakāṃ dṛḍhapratijñāṃ kṛ dṛḍhoktipūrvvam asvīkāraṃ khyā in caus. or jñā in caus., dṛḍhaniścayapūrvvaṃ or dṛḍhapratijñāpūrvvama asammatiṃ jñā in caus. or prakāś (c. 10. -kāśayati -yituṃ), dṛḍhoktipūrvvaṃ niṣedhaṃ kṛ dṛḍhavākyapūrvvaṃ na sammanye or na svīkaromi iti vad dṛḍhoktipūrvvaṃ matāntaraṃ khyā or prakāś dṛḍhapratijñāpūrvvaṃ na samman or viparītaṃ man or anyathā mana.
     --(In writing) asammatilekhaṃ prakāś asvīkārapatraṃ prakāś

PROTEST, s. asvīkārasūcakaṃ dṛḍhaniṣedhavākyaṃ asammatisūcakaṃ dṛḍhavirodhavākyaṃ asvīkāravādaḥ dṛḍhoktipūrvvo niṣedhaḥ dṛḍhapratijñāpūrvvo niṣedhaḥ dṛḍhani- ścayapūrvvam asvīkāraprakāśanaṃ dṛḍhapratijñāpūrvvam asammatiprakāśanaṃ dṛḍhoktipūrvvaṃ matāntarakhyāpanaṃ or asammatikhyāpanaṃ or viparītamatakhyāpanaṃ dṛḍhaniścayapūrvvam asvīkāravākyaṃ or asammativākyaṃ or anaṅgīkāravākyaṃ.
     --(In writing) dṛḍhaniṣedhasūcakaṃ or dṛḍhavirodhārthakam asvīkārapatraṃ or asammatipatraṃ or anaṅgīkārapatraṃ.

PROTESTANT, s. asammataḥ asvīkāravādī m. (n) asvīkarttā m. (rttṛ) romīyamatavirodhī m. (n) romīyamataviruddhaḥ romīyadharmmāsammataḥ.

PROTESTATION, s. (Solemn declaration) dṛḍhoktiḥ f., dṛḍhavākyaṃ dṛḍhavādaḥ dṛḍhapratijñāpūrvvo vādaḥ dṛḍhabhāṣaṇaṃ dṛḍhapratijñāpūrvvaṃ bhāṣaṇaṃ. See PROTEST.

PROTEUS, s. (Taking any shape at will) kāmarūpī m. (n) kāmarūpaḥ chadmarūpī m., chadmarūpaḥ ṭuḥ m.

PROTOTYPE, s. mūlarūpaṃ mūlapratimā mūlamūrttiḥ f., ādarśaḥ mūlādarśaḥ mūlaṃ pratirūpaṃ pratikṛtiḥ f., pratyupamā -mānaṃ pratimūrttiḥ f.

To PROTRACT, v. a. (Lengthen) dīrghīkṛ drāgha (nom. drāghayati -yituṃ). See To PROLONG, LENGTHEN.
     --(Delay) vilamb. See the word.

PROTRACTED, p. p. dīrghaḥ -rghā -rghaṃ drāghimavān -vatī -vat (t) vilambitaḥ -tā -taṃ cirāyitaḥ &c., cirasthaḥ -sthā -sthaṃ cirasthitaḥ -tā -taṃ; 'sound,' plutaḥ -taṃ.

PROTRACTION, s. dīrghīkaraṇaṃ drāghimā m. (n) dīrghatā vilambaḥ -mbanaṃ.

To PROTRUDE, v. a. (Thrust forward) prasṛ (c. 10. -sārayati -yituṃ), vahiḥsṛ vahir niḥsṛ vahir gam (c. 10. gamayati -yituṃ), prasāraṇaṃkṛ.

To PROTRUDE, v. n. vahiḥ sṛ (c. 1. sarati sarttuṃ), prasṛ vahir niḥsṛ vahir gam (c. 1. gacchati gantuṃ), vahir bhū vahiḥsthā vahir vṛt ativṛt atikram udbhid in pass. (-bhidyate) prodbhid udbhedaṃ kṛ pralamb vahir lamb. See To PROJECT, v. n.

PROTRUDED, p. p. vahirgataḥ -tā -taṃ vahiḥsṛtaḥ &c., vahirbhūtaḥ -tā -taṃ vahiḥsthitaḥ &c., vahirvarttitaḥ &c., niḥsāritaḥ &c., vahiḥsāritaḥ &c., vahir niḥsāritaḥ &c., prasṛtaḥ &c., prasāritaḥ &c., udbhinnaḥ -nnā -nnaṃ prodbhinnaḥ &c.,

PROTRUDING, part. vahiḥsthaḥ -sthā -sthaṃ vahirvarttī -rttinī -rtti (n) vahirgataḥ -tā -taṃ vahirlambaḥ &c. See PROJECTING.

PROTRUSION, s. vahirvarttanaṃ vahiḥsaraṇaṃ udbhedaḥ prodbhedaḥ. See PROJECTION.

PROTUBERANCE, s. (Tumour, prominence) sphoṭaḥ visphoṭaḥ gulmaḥ gaṇḍaḥ -ṇḍakā śothaḥ ābhogaḥ unnatiḥ f., pralambatā. See PROJECTION.

PROTUBERANT, a. unnataḥ -tā -taṃ pralambaḥ -mbā -mbaṃ vahirlambaḥ &c., gulmī -lminī -lmi (n) ābhogī &c., vṛhanniveśaḥ -śā -śaṃ. See PROJECTING.

To PROTUBERATE, v. n. unnataḥ -tā -taṃ bhū pralamb vahirlamb. See To PROJECT, v. n.

PROUD, a. garvvitaḥ -tā -taṃ garvvī -rvviṇī -rvvi (n) sagarvvaḥ -rvvā -rvvaṃ garvvaraḥ -rā -raṃ garvvavān -vatī -vat (t) garvvitacittaḥ -ttā -ttaṃ dṛptaḥ -ptā -ptaṃ sadarpaḥ -rpā -rpaṃ darpavān &c., dṛpraḥ -prā -praṃ darpī &c., mānī &c., mānavān &c., abhimānī &c., abhimānavān &c., sābhimānaḥ -nā -naṃ ahaṅkārī &c., ahaṅkāravān &c., ahaṃyuḥ -yuḥ -yu sāhaṅkāraḥ -rā -raṃ ahammānī &c., pragalbhaḥ -lbhā -lbhaṃ uddhataḥ -tā -taṃ uddhatacittaḥ -ttā -ttaṃ uddhatamanāḥ -nāḥ -naḥ (s) samuddhataḥ &c., prauḍhaḥ -ḍhā -ḍhaṃ unnaddhaḥ -ddhā -ddhaṃ uvaddhacetāḥ &c., samunnaddhaḥ &c., sāṭopaḥ -pā -paṃ āṭopī &c., utsiktaḥ -ktā -ktaṃ unnataśiraskaḥ -skā -skaṃ unnatamanaskaḥ &c., samunnatacittaḥ &c., ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi avaliptaḥ -ptā -ptaṃ darpadhmātaḥ &c., sāvahelaḥ -lā -laṃ pradhṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'proud of one's beauty,' rūpagarvvitaḥ -tā -taṃ rūpābhimānī &c.; 'of one's birth,' kulābhimānī &c.; 'of one's learning,' pāṇḍitpābhimānī &c., paṇḍitammanyaḥ -nyā -nyaṃ; 'of the body,' dehamānī &c.; 'to be proud,' garv (c. 1. garvvati -rvvituṃ. c. 10. garvvayate -yituṃ), garvvitaḥ &c. bhū sagarvvībhū dṛṣ (c. 4. dṛṣyati darptuṃ draptuṃ), man (c. 4. mānayate -yituṃ), pragalbh (c. 1. -galbhate -lbhituṃ); 'to render pround,' dṛp (c. 10. darpayati -yituṃ), garvvitaṃ -tāṃ kṛ.

PROUDLY, adv. sagarvvaṃ sadarpaṃ samānaṃ sābhimānaṃ sāhaṅkāraṃ sāṭopaṃ sonmāthaṃ garvvitaṃ unnatacetasā sāvahelaṃ sāvalepaṃ garvvitavat dṛptavat pragalbhavat.

PROVABLE, a. prameyaḥ -yā -yaṃ sādhanīyaḥ &c., sādhyaḥ -dhyā -dhyaṃ upapādanīyaḥ &c., upapādyaḥ -dyā -dyaṃ pratipādyaḥ &c., pratipādanīyaḥ &c. samarthanīyaḥ &c., sūcyaḥ -cyā -cyaṃ.

To PROVE, v. a. (Establish as truth) sādh (c. 10. sādhayati -yituṃ), siddhīkṛ pramāṇa (nom. pramāṇayati -yituṃ), pramāṇīkṛ sapramāṇaṃ -ṇāṃ kṛ upapad (c. 10. -pādayati -yituṃ), pratipad vibhū (c. 10. -bhāvayati -yituṃ), bhū nirṇī (c. 1. -ṇayati -ṇetuṃ), satyākṛ satyīkṛ; 'by testimony or other evidence,' sākṣiṇā or sākṣyeṇa or pramāṇena sādh or bhū or upapad.
     --(Evince, demonstrate) sūc (c. 10. sūcayati -yituṃ), dṛś (c. 10. darśayati -yituṃ), abhidṛś anudṛś nirdiś (c. 6. -diśati -deṣṭuṃ), vinirdiś pradiś nirṇī samarth (c. 10. -arthayati -yituṃ), prakāś.
     --(Try, ascertain, bring to the test) parīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣāṃ kṛ nirūṣ jñā in des., nirṇī niści anubhū pratītiṃ kṛ.
     --(Experience) anubhū anubhavaṃ kṛ anubhūtiṃ kṛ.

To PROVE, v. n. (Be found, turn out) sambhū (c. 1. -bhavati -vituṃ), sampad (c. 4. -padyate -pattuṃ), utpad upapad vid in pass. (vidyate) sidh (c. 4. sidhyati -te), āpat (c. 1. -patati -tituṃ), saṃvṛt vṛt.
     --(Be ascertained or shown to be true) nirṇī in pass. (-ṇīyate) niści in pass. (-cīyate) sūc in pass. (sūcyate) anubhū in pass. (-bhūyate) vibhū pramāṇībhū pratī in pass. (-īyate).

PROVED, p. p. (Established as true) siddhaḥ -ddhā -ddhaṃ sādhitaḥ -tā -taṃ upapāditaḥ &c., upapannaḥ -nnā -nnaṃ pramāṇitaḥ -tā -taṃ pramāṇīkṛtaḥ &c., bhāvitaḥ &c., vibhāvitaḥ &c., pratipāditaḥ &c., pramitaḥ -tā -taṃ.
     --(Evinced, demonstrated) sūcitaḥ -tā -taṃ darśitaḥ &c., nirdiṣṭaḥ -ṣṭā -ṣṭaṃ nirṇītaḥ -tā -taṃ samarthitaḥ &c.
     --(Tested, ascertained) parīkṣitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ niścitaḥ &c., nirṇītaḥ &c., anubhūtaḥ &c., pratītaḥ -tā -taṃ; 'thing to be proved,' sādhyaṃ prameyaṃ; 'proved by evidence,' sākṣibhāvitaḥ &c., sākṣyasiddhaḥ &c.

PROVENDER, s. pātheyaṃ yātrikaṃ śambalaṃ sambalaḥ -laṃ khādyadravyaṃ bhakṣyadravyaṃ paśvādikhādyadravyaṃ śuṣkatṛṇādi n., śuṣkaghāsādi māṣādi śasyādi.

PROVER, s. upapādakaḥ siddhikarttā m. (rttṛ) sādhakaḥ pramātā m. (tṛ) pratipādakaḥ upapattikārī m. (n) pratipattikārakaḥ nirṇetā m., vibhāvakaḥ.

PROVERB, s. lokavākyaṃ lokoktiḥ f., prācīnavākyaṃ purāṇavākyaṃ lokapracalitavākyaṃ vākyaṃ vacanaṃ vāk f. (c) sūtraṃ prācīnasūtraṃ purāṇasūtraṃ upamānaṃ upadeśavākyaṃ upadeśasūtraṃ nyāyaḥ nyāyavākyaṃ.

PROVERBIAL, a. (Mentioned in a proverb) prācīnasūtraproktaḥ -ktā -ktaṃ purāṇasūtraproktaḥ &c., lokaproktaḥ &c., lokoktaḥ &c.
     --(Comprised in a proverb, current as one) prācīnasūtrarūpaḥ -pā -paṃ purāṇasūtrarūpaḥ &c., lokaprasiddhaḥ -ddhā -ddhaṃ lokapracalitaḥ -tā -taṃ lokapracalaḥ -lā -laṃ nyāyarūpaḥ &c., nyāyaprasiddhaḥ &c.

PROVERBIALLY, adv. lokaprasiddhaṃ janaprasiddhaṃ prācīnasūtrānusāreṇa.

To PROVIDE, v. a. (Procure or prepare beforehand) agre or pūrvve kḷp (c. 10. kalpayati -yituṃ) or upakḷp or parikḷp or samprakḷp or sopakāradravyāṇi kḷp or vidhā or upasthā in caus. or upapad in caus. or sambhṛ or puraskṛ or prastutīkṛ or nirmā agre dravyaparikalpanaṃ kṛ or dravyasambhāraṃ kṛ or upakaraṇasambhāraṃ kṛ or dravyasāmamyaṃ parikḷp. See To PREPARE.
     --(Make a previous stipulation) pūrvvaniyamaṃ kṛ pūrvvapaṇaṃ kṛ pūrvvasandhiṃ kṛ pūrvvasaṅketaṃ kṛ pūrvvapratijñāṃ kṛ.
     --(Provide against or for) expressed by some of the above roots in conjunction with arthaṃ or arthe in comp.; 'to provide necessaries against a time of want,' āpadarthaṃ dravyāṇi sambhṛ or āpadarthe dravyasambhāraṃ kṛ; 'to provide thick clothing against the cold,' śītanivāraṇārthaṃ sthūlavastrāṇi kḷp; 'to provide for another,' parārthaṃ prayojanīyadravyāṇi parikḷp or paraṃ prayojanīyadravyayuktaṃ kṛ; 'to provide for another comfortably,' parasvāsthyaṃ kṛ or jan parasusthatāṃ kṛ paraṃ susthaṃ kṛ; 'to provide for, take measures against,' pūrvvopāyaṃ kṛ agre upāyaṃ kṛ pūrvvopāyaṃ prayuj upāyaprayogaṃ kṛ.

PROVIDED, p. p. (Furnished or prepared beforehand) agre parikalpitaḥ -tā -taṃ or parikḷptaḥ -ptā -ptaṃ or upakḷptaḥ -ptā -ptaṃ or samprakḷptaḥ &c. or kalpitaḥ -tā -taṃ pūrvve sambhṛtaḥ -tā -taṃ or yuktaḥ -ktā -ktaṃ or samāyuktaḥ &c. or saṃyuktaḥ &c. or anvitaḥ -tā -taṃ or samanvitaḥ &c. or upetaḥ &c. or saṃhitaḥ &c. or nirmmitaḥ -tā -taṃ; 'provided for,' prayojanīyadravyayuktaḥ -ktā -ktaṃ sarvvasopakāradravyayuktaḥ &c., jātasvāsthyaḥ -sthyā -sthyaṃ annavastrayuktaḥ &c.
     --(Stipulated previously) pūrvvaniyamitaḥ -tā -taṃ pūrvvapaṇitaḥ &c., pūrvvasaṅketitaḥ &c.; 'provided that, with this condition,' pūrvvaniyame kṛne pūrvvasaṅkete kṛte etena sandhinā.

PROVIDENCE, s. (Fore-sight, fore-thought) pūrvvadṛṣṭiḥ f., agradṛṣṭiḥ f., dūradṛṣṭiḥ f., dūradarśanaṃ dīrghadṛṣṭiḥ f., dīrghadarśanaṃ pūrvvacintā agracintā pūrvvavivecanaṃ pūrvvavicāraḥ -raṇaṃ -ṇā agravicāraḥ bhaviṣyaddarśanaṃ bhaviṣyaccintā bhāvicintā bhāvikālāvalokanaṃ pūrvvavimarśaḥ prasamīkṣā.
     --(The providence of God) īśvarānusandhānaṃ īśvaravidhiḥ m., īśvaravidhānaṃ.
     --(Divine Providence himself) vidhātā m. (tṛ) dhātā m., anāgatavidhātā m., bhaviṣyadvidhātā m., vidhiḥ m., īśvaraḥ parameśvaraḥ.

PROVIDENT, a. dīrghadarśī -rśinī -rśi (n) dūradarśī &c., dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi dūradṛṣṭiḥ &c., pariṇāmadarśī &c., agradarśī &c., bhaviṣyaddarśī &c., anāgatadarśī &c., bhaviṣyaccintakaḥ -kā -kaṃ bhāvicintakaḥ &c., pūrvvavicārī &c., pūrvvavivekī &c., antarajñaḥ -jñā -jñaṃ.

PROVIDENTIAL, a. īśvarakṛtaḥ -tā -taṃ īśvaravihitaḥ &c., īśvarānusandhānaprayuktaḥ -ktā -ktaṃ īśvaravidhānaprayuktaḥ &c., vidhātṛkṛtaḥ -tā -taṃ vidhātṛsiddhaḥ -ddhā -ddhaṃ īśvarasiddhaḥ &c.

PROVIDENTIALLY, adv. īśvaravidhānena īśvarividhinā īśvarānusandhānāt diṣṭyā.

PROVIDENTLY, adv. dīrghadṛṣṭyā agradarśanāt pariṇāmadarśanāt bhaviṣyaddarśanāt cintāpūrvvaṃ vivecanāpūrvvaṃ pūrvvavicāreṇa pūrvvavicāraṃ kṛtvā pūrvvavivecanaṃ kṛtvā prasamīkṣya pravimṛśya.

PROVIDER, s. parikalpakaḥ upakalpakaḥ. See PROCURER, &c.

PROVINCE, s. (Division of a kingdom) maṇḍalaṃ cakraṃ deśaḥ pradeśaḥ viṣayaḥ rāṣṭraṃ nirgaḥ grāmaśataṃ; 'governor of a province,' maṇḍaleśvaraḥ maṇḍalapatiḥ m., maṇḍalādhyakṣaḥ maṇḍalādhipatiḥ m., māṇḍalikaḥ.
     --(Peculiar office or business) svadharmmaḥ svakarmma n. (n) karmma n., kāryyaṃ adhikāraḥ prakaraṇaṃ kriyā niyogaḥ nibandhanaṃ; 'woman's province,' strīdharmmaḥ strīnivandhanaṃ.
     --(Department of science, &c.) prakaraṇaṃ deśaḥ aṅgaṃ viṣayaḥ.

PROVINCIAL, a. daiśikaḥ -kī -kaṃ deśīyaḥ -yā -yaṃ pradeśīyaḥ &c., deśyaḥ śyā -śyaṃ deśī -śinī -śi (n) māṇḍalikaḥ -kī -kaṃ maṇḍalasambandhī &c., rāṣṭrikaḥ -kī -kaṃ rāṣṭrīyaḥ -yā -yaṃ deśa in comp., grāmīyaḥ -yā -yaṃ grāmyaḥ -myā -myaṃ jānapadaḥ -dī -daṃ.

PROVINCIAL, s. deśasthaḥ deśajaḥ deśavāsī m. (n) grāmasthaḥ grāmyajanaḥ.

PROVINCIALISM, s. deśabhāṣā pradeśikabhāṣā grāmīyabhāṣā grāmikabhāṣā.

PROVISION, s. (Act of providing) upakalpanaṃ parikalpanaṃ kalpanaṃ sambhāraḥ vidhānaṃ upasthāpanaṃ upapādanaṃ prastutīkaraṇaṃ.
     --(Measures taken beforehand) pūrvvopāyaḥ agropāyaḥ upāyaḥ pūrvvakalpanā pūrvvavidhānaṃ; see PREPARATION.
     --(Store or stock collected) sambhāraḥ saṃgrahaḥ sañcayaḥ sañcitaṃ sāmagrī -myaṃ sāhityaṃ; 'provision of victuals,' annasambhāraḥ annasaṃgrahaḥ khādyadravyasāmagrī; 'of materials,' dravyasāmagrī upakaraṇasāmagrī upakaraṇasambhāraḥ.
     --(Victuals, provisions) annaṃ bhojanaṃ bhojyaṃ bhakṣyaṃ āhāraḥ khādyadravyaṃ bhakṣyadravyaṃ pātheyaṃ yātrikaṃ nirvāhaḥ śambalaṃ sambalaḥ -laṃ; 'furnished with provisions,' khādyadravyayuktaḥ -ktā -ktaṃ pātheyavān -vatī -vat (t).
     --(Previous stipulation) pūrvvaniyamaḥ pūrvvasandhiḥ m., pūrvvasaṅketaḥ pūrvvapratijñā pūrvvapaṇaḥ pūrvvasamayaḥ, See PROVISO.

To PROVISION, v. a. (Furnish with provisions) khādyadravyayuktaṃ -ktāṃ kṛ khādyadravyāṇi sambhṛ or upakḷp khādyadravyasambhāraṃ kṛ annasambhāraṃ kṛ khādyadravyasambhṛtaṃ -tāṃ kṛ.

PROVISIONAL, a. āpātataḥ sthāpitaḥ -tā -taṃ āpātato niyojitaḥ -tā -taṃ sāmayikaḥ -kī -kaṃ prāsaṅgikaḥ &c., samayopayogī -ginī -gi (n) samayānurūpaḥ -pā -paṃ alpakālīnaḥ -nā -naṃ.

PROVISIONALLY, adv. āpātatas yathāsamayaṃ yathāprayojanaṃ alpakālamātraṃ.

PROVISIONARY, PROVISORY, a. See PROVISIONAL.

PROVISO, s. upaniyamaḥ prakaraṇaṃ niyamaprakaraṇaṃ saṅketaḥ upasaṅketaḥ pratibandhaḥ anubandhaḥ niyamānubandhaḥ niyamapatrānubandhaḥ niyamapatrāṅgaṃ niyamapatrakhaṇḍaḥ niyamapatrāvayavaḥ niyamaikadeśaḥ; 'to annex one,' arthāntaropanyāsaṃ kṛ.

PROVISORY, a. (Conditional) sāṅketikaḥ -kī -kaṃ sapratibandhaḥ -ndhā -ndhaṃ.

PROVOCATION, s. (Act of exciting anger) prakopaḥ -paṇaṃ krodhakaraṇaṃ kopakaraṇaṃ krodhotpādanaṃ kopotpādanaṃ krodhoddīpanaṃ krodhottejanaṃ.
     --(Cause of anger) kopakāraṇaṃ krodhakāraṇaṃ kopahetuḥ m.
     --(Act of exciting) uttejanaṃ uddīpanaṃ udbodhanaṃ pravarttanaṃ.

PROVOCATIVE, a. uddīpakaḥ -kā -kaṃ agnivardhakaḥ &c., kṣudhājanakaḥ &c.

PROVOCATIVE, s. agnivardhanaṃ rocakaḥ -kaṃ rucakaṃ prarocanaṃ kharjikā.

To PROVOKE, v. a. (Excite to anger) prakup (c. 10. -kopayati -yituṃ), kup krudh (c. 10. krodhayati -yituṃ), kopaṃ or krodhaṃ jan or uttij or uddīp or utpad (c. 10. -pādayati -yituṃ), kopotpādanaṃ kṛ krodhottejanaṃ kṛ krodhoddīpanaṃ kṛ.
     --(Excite) uddīp (c. 10. -dīpayati -yituṃ), uttij (c. 10. -tejayati -yituṃ), uttap in caus., pravṛt in caus., praruc in caus.
     --(Challenge) āhve samāhve upāhve.

PROVOKED, p. p. prakopitaḥ -tā -taṃ prakupitaḥ &c., kupitaḥ &c., kopitaḥ &c., upajātakopaḥ -pā -paṃ jātakopaḥ &c., iddhamanyuḥ -nyuḥ -nyu iddhakrodhaḥ -dhā -dhaṃ uddīptamanyuḥ &c., kopadīptaḥ -ptā -ptaṃ utpannamanyuḥ &c. uttejitaḥ -tā -taṃ uddīpitaḥ &c., uttāpitaḥ &c., uttaptaḥ -ptā -ptaṃ santaptaḥ &c., santāpitaḥ &c.

PROVOKING, part. or a. prakopajanakaḥ -kā -kaṃ kopajanakaḥ &c., krodhajanakaḥ &c., prakopakaḥ -kā -kaṃ krodhotpādakaḥ &c., krodhoddīpakaḥ &c., kopoddīpakaḥ &c., krodhottejakaḥ &c., uttejakaḥ &c., uddīpakaḥ &c., udbodhakaḥ &c.

[Page 640a]

PROVOKINGLY, adv. yathā kopo jāyate tathā yathā krodha uddīṣyate tathā.

PROVOST, s. adhyakṣaḥ adhīśaḥ adhikārī m. (n) adhipatiḥ śreṣṭhī m.

PROW, s. naukāgraṃ naukāgrabhāgaḥ naupūrvvabhāgaḥ naukodagrabhāgaḥ.

PROWESS, s. parākramaḥ vikramaḥ suvikramaḥ śauryyaṃ vīryyaṃ suvīryyaṃ raṇaśauryyaṃ raṇotsāhaḥ pauruṣaṃ kṛtapauruṣaṃ atiśaktitā janaujas n., prauḍhiḥ f., karmmodāraṃ; 'personal prowess,' bāhuvīryyaṃ; 'gained by one's own prowess,' svahastārjitaḥ -tā -taṃ svabhujopārjitaḥ &c.; 'man of great prowess,' suparākramī m. (n) suvikramī m., parākrāntaḥ atiśaktimān m. (t); 'to show prowess,' parākram (c. 1. -krāmati -kamati -mituṃ), vikram.

To PROWL, v. n. māṃsārthaṃ or āmipārthaṃ bhram (c. 4. bhrāmyati bhramituṃ) or paribhram māṃsānveṣaṇārthaṃ bhram or paryaṭ (c. 1. -aṭati -ṭituṃ).

PROWLER, s. māṃsārthaṃ bhramaṇakārī m. (n) or paribhramaṇakārī m., paribhramī m.

PROWLING, s. māṃsārthaṃ or māṃsānveṣaṇārthaṃ bhramaṇaṃ or paribhramaṇaṃ or paryaṭanaṃ.

PROXIMATE, a. samīpaḥ -pā -paṃ nikaṭaḥ -ṭā -ṭaṃ samīpasthaḥ -sthā -sthaṃ nirantaraḥ -rā -raṃ sannihitaḥ -tā -taṃ nirantarālaḥ -lā -laṃ upasthaḥ -sthā -sthaṃ upasthāyī -yinī -yi (n) āsannaḥ -nnā -nnaṃ antikaḥ -kā -kaṃ upaśliṣṭaḥ -ṣṭā -ṣṭaṃ saṃsaktaḥ -ktā -ktaṃ sannikṛṣṭaḥ -ṣṭā -ṣṭaṃ samīpagaḥ &c. See NEAR, NEXT; 'proximate cause,' upādānakāraṇaṃ upādānaṃ.

PROXIMATELY, adv. samīpatas sannihitaṃ sannikṛṣṭaṃ nirantarālaṃ anantarālaṃ.

PROXIMITY, s. samīpatā sāmīṣyaṃ sannikarṣaḥ sannikṛṣṭatā sannidhiḥ m., sānnidhyaṃ sannidhānaṃ sannidhaṃ antikaṃ -katā upasthānaṃ upasthitiḥ f., naikaṭyaṃ pratyāsattiḥ f., pratyāsannatā saṃsaktiḥ f., saṃsargaḥ upaśleṣaḥ ānantaryyaṃ tāṭasthyaṃ. See NEARNESS.

PROXY, s. (Agency of another who acts as substitute) pratinidhitvaṃ -tā.
     --(Person who acts) pratinidhiḥ m., pratipuruṣaḥ pratihastaḥ -stakaḥ; 'by proxy,' pratinidhidvārā pratinidhidvāreṇa; 'one who signs a paper by proxy,' lekhanikaḥ.

PRUDE, s. mithyāvinītā atyantavinayaniṣṭhā vinayābhimāninī ativinītāmmanyā sūkṣmavinayaniṣṭhā sūkṣmācāraniṣṭhā atyācāriṇī atyācārasevinī suvrīḍitāmmanyā ativinayasevinī atyantavinītā.

PRUDENCE, s. pūrvvavicāraḥ -raṇā pariṇāmadṛṣṭiḥ f., pūrvvasamīkṣā prasamīkṣā samīkṣā -kṣaṇaṃ samīkṣyakāritā -tvaṃ vimṛśyakāritā pariṇāmadarśanaṃ dīrghadṛṣṭiḥ sadasaddarśanaṃ sadasadvivekaḥ vinayaḥ vinītatā nītiḥ f., nītijñatā prājñatā prajñatā vijñatā vivekaḥ manasvitā vicāraśīlatā pūrvvāparavicāraḥ matimattvaṃ buddhiḥ f., manīṣā hitāhitavivekaḥ pūrvvacintā cintā kāryyacintā parivedanā sāvadhānatā pūrvvadṛṣṭiḥ f., agradṛṣṭiḥ f., vimarśaḥ vivecanā pūrvvavivecanā.

PRUDENT, a. pariṇāmadarśī -rśinī -rśi (n) pūrvvavicāraśīlaḥ -lā -laṃ dīrghadarśī &c., dṛīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi samīkṣyakārī -riṇī &c., vimṛśyakārī &c., samīkṣākārī &c., prājñaḥ -jñā -jñaṃ prajñaḥ &c., vijñaḥ &c., manasvī -svinī &c., matimān -matī -mat (t) buddhimān &c., prajñāvān &c., manīṣī -ṣiṇī &c., parivedī -dinī &c., parivedakaḥ -kā -kaṃ budhaḥ -dhā -dhaṃ subodhaḥ -dhā -dhaṃ virnātaḥ &c., vinayavān &c., nītimān &c., nītijñaḥ -jñā -jñaṃ pūrvvāparavicārī &c., vicāraśīlaḥ -lā -laṃ sadasaddarśī &c., sadasadvivekī &c., dūradarśī &c., hitāhitavivekī &c., pūrvvacintakaḥ -kā -kaṃ pūrvvacintāśīlaḥ &c., kāryyacintakaḥ &c., dhīraḥ -rā -raṃ sāvadhānaḥ -nā -naṃ kṛtāvadhānaḥ -nā -naṃ kṛtadhīḥ dhīḥ -dhi prayataḥ -tā -taṃ.

PRUDENTIAL, a. pūrvvavicāraprayuktaḥ -ktā -ktaṃ pūrvvasamīkṣāprayuktaḥ &c., prasamīkṣāprayuktaḥ &c., savicāraḥ -rā -raṃ savivekaḥ -kā -kaṃ.

[Page 640b]

PRUDENTLY, adv. savicāraṃ samīkṣāpūrvvaṃ prasamīkṣya susamīkṣya subimṛśya pariṇāmadarśanāt pariṇāmadṛṣṭyā pūrvvavicāreṇa sāvadhānaṃ saparivedanaṃ prājñavat vijñavat.

PRUDERY, s. mithyāvinayaḥ mithyālajjā ekāntavinayaḥ sūkṣmavinayaniṣṭhā sūkṣmācāraniṣṭhā atyācāraniṣṭhā vinayābhimānaṃ atisūkṣmaśīlatā atisūkṣmatā ativinītatā.

PRUDISH, a. mithyāvinītaḥ -tā -taṃ ekāntavinītaḥ &c., atyantavinītaḥ &c., atisūkṣmaḥ -kṣmā -kṣmaṃ vinayābhimānī -ninī &c. See PRUDE, s. PRECISE, a.

To PRUNE, v. a. kṣudrapallavān or nirarthakaviṭapān avachid (c. 7. -chinatti -chettuṃ) or avakṛt (c. 6. -kṛntati -karttituṃ) or (c. 9. lunāti lavituṃ) or lup (c. 6. lumyati loptuṃ).

PRUNED, p. p. chinnapallavaḥ -vā -vaṃ chinnaviṭapaḥ -pā -paṃ lūnaviṭapaḥ &c.

PRUNER, s. viṭapachid m., pallavachid m., nirarthakaviṭapachettā m. (ttṛ).

PRUNING, s. pallavāvacchedaḥ viṭapāvacchedaḥ nirarthakaviṭapāvakarttanaṃ.

PRUNING-HOOK, PRUNING-KNIFE, s. pallavachedanī viṭapachedanī pallavakarttanī.

PRURIENCE, PRURIENCY, s. kaṇḍūtiḥ f., kaṇḍūḥ f., kaṇḍuḥ f., kaṇḍūyā kaṇḍūyanaṃ.
     --(Longing desire for any thing) atispṛhā atyantaspṛhā atiśayecchā atyabhilāṣaḥ.

PRURIENT, a. kaṇḍūlaḥ -lā -laṃ kaṇḍūtimān -matī -mat (ta) sakaṇḍūtiḥ -tiḥ -ti.

PRURIGO, s. kaṇḍūḥ f., kaṇḍuḥ f., kharjjūḥ f., kacchūḥ f., kacchuḥ f., sukaṇḍuḥ f

To PRY, v. a. sūkṣmaṃ nirūp (c. 10. -rūpayati -yituṃ), sūkṣmaṃ nirīkṣ (c. 1. -īkṣate -kṣituṃ) or dṛś (c. 1. paśyati draṣṭuṃ), sūkṣmadarśanaṃ kṛ sūkṣmam anviṣ (c. 4. -iṣyati -eṣituṃ) or anusandhā (c. 3. -dadhāti -dhātuṃ), sūkṣmānveṣaṇaṃ kṛ sūkṣmānusandhānaṃ kṛ sūkṣmaṃ carc (c. 1. carcati -rcituṃ), sūkṣmacarcāṃ kṛ carcāṃ kṛ anadhikāracarcāṃ kṛ marmmānveṣaṇaṃ kṛ sūkṣmagaveṣaṇaṃ kṛ marmmagaveṣaṇaṃ kṛ.

PRYING, s. sūkṣmanirūpaṇaṃ sūkṣmanirīkṣaṇaṃ sūkṣmadarśanaṃ sūkṣmadṛṣṭiḥ f., sūkṣmānveṣaṇaṃ sūkṣmānusandhānaṃ sūkṣmacarcā anadhikāracarcā carcā marmmānveṣaṇaṃ,

PSALM, s. gītaṃ stutigītaṃ gānaṃ stutigānaṃ stotraṃ saṅgītaṃ sadgītaṃ īśvarastutigītaṃ bhaktigītaṃ bhaktigānaṃ dharmmagītaṃ.

PSALMIST, s. gītaracakaḥ stutigītaracakaḥ stotraracakaḥ gītakāraḥ gītakaviḥ m.

PSALMODY, s. stutigānaṃ stotragānaṃ stotragītiḥ f., īśvarastutigānaṃ.

PSALMOGRAPHY, s. gītaracanaṃ stutigītaracanaṃ stotraracanaṃ gītakaraṇaṃ.

PSALTER, s. gītapustakaṃ gītasaṃhitā gītasaṃhāraḥ stotrapustakaṃ khilaṃ.

PSEUDO. A prefix expressed in Sanskrit by mithyā mṛṣā kṛtrima ku &c. prefixed, or kalpa deśīya &c. affixed; as, 'a pseudopoet,' mithyākaviḥ m., kukaviḥ kavikalpaḥ kavideśīyaḥ; pseudology,' mithyāvādaḥ mṛṣāvādaḥ; 'pseudo-morphous,' kṛtrimarūpaḥ -pā -paṃ; 'pseudonymous,' kṛtrimanāmā &c.

PSHAW, exclam. dhik ghai ave are rai kit hum apaihi.

PSYCHOLOGICAL, a. ātmatattvaviṣayaḥ -yā -yaṃ adhyātmaviṣayakaḥ -kā -kaṃ.

PSYCHOLOGY, s. ātmatattvavidyā adhyātmavidyā adhyātmaśāstraṃ.

PUBERTY, PUBESCENCE, s. yauvanaṃ yauvanāvasthā tāruṇyaṃ tāruṇyāvasthā taruṇatvaṃ yuvatvaṃ yauvanakālaḥ prauḍhatā prauḍhiḥ f., prauḍhadaśā; 'attained to puberty,' prāptayauvanaḥ -nā -naṃ prāptayauvanakālaḥ -lā -laṃ; 'not attained to it,' aprāptayauvanaḥ &c.

PUBESCENT, a. prāptayauvanaḥ -nā -naṃ aṅkuritayauvanaḥ &c., prāptatāruṇya -ṇyā -ṇyaṃ.

[Page 641a]

PUBLIC, a. (Pertaining to the community) sarvvasambandhī -ndhinī -ndhi (n) sarvvalokasambandhī &c., prajāsambandhī &c., loka in comp., prajā in comp. (General, common to many,) sādhāraṇaḥ -ṇā ṇī -ṇaṃ sāmānyaḥ -nyā -nyaṃ sarvvasādhāraṇaḥ &c., sarvvasāmānyaḥ &c., sārvvalaukikaḥ -kī -kaṃ laukikaḥ &c., sārvvajanikaḥ -kī -kaṃ sarvvajanīnaḥ -nā -naṃ sarvvajanīyaḥ -yā -yaṃ viśvajanīnaḥ &c., viśvajanīyaḥ -yā -yaṃ sarvvaḥ -rvvā -rvvaṃ sārvvaḥ -rvvī -rvvaṃ sarvvīyaḥ -yā -yaṃ loka or jana in comp., (Commonly known or current) prasiddhaḥ -ddhā lokaprasiddhaḥ &c., sarvvaprasiddhaḥ &c., janaprasiddhaḥ &c., sarvvajanaprasiddhaḥ &c., sarvvalokaprasiddhaḥ &c., jagatprasiddhaḥ &c., deśaprasiddhaḥ &c., lokaviśrutaḥ -tā -taṃ sarvvatra pracalaḥ -lā -laṃ or pracalitaḥ -tā -taṃ loka or jana in comp., see POPULAR.
     --(Open to all) prakāśaḥ -śā -śaṃ sarvvaprakāśaḥ &c., sarvvalokaprakāśaḥ &c., prakaṭaḥ -ṭā -ṭaṃ sarvvaprakaṭaḥ &c., lokaprakāśaḥ &c., aviviktaḥ -ktā -ktaṃ; 'public sale,' prakāśavikrayaḥ prakāśakrayaḥ; 'public benefit,' lokopakāraḥ; 'public business,' lokavyavahāraḥ vyavahāraḥ; 'public odium,' janaviśeṣaḥ; 'public property,' gaṇadravyaṃ; 'public feeling,' lokacittaṃ prakṛticittaṃ.

PUBLIC, s. lokaḥ sarvvalokaḥ sarvvajanāḥ m. pl., prajā prajālokaḥ; 'for the benefit of the public,' prajārthaṃ lokārthaṃ lokopakārārthaṃ; 'in public,' prakāśaṃ prakāśatas prakaṭaṃ prākaṭyena sarvvaprakāśaṃ lokasākṣāt lokasammukhaṃ; 'in public and in private,' prakāśaṃ viviktaṃ ca prakāśam ekāntataśca; 'regard for the public or public opinion,' lokalajjā janalajjā.

PUBLICAN, s. (Collector of tribute or toll) karagrahaḥ karagrāhī m. (n) karasaṃgrāhī m., śulkagrāhī m.
     --(Retailer of beer and spirits) śauṇḍikaḥ śuṇḍī m. (n) yavasurādivikrayī m. (n) śuṇḍādivikretā m. (tṛ) surāvikrayī m.

PUBLICATION, s. (The act) prakāśanaṃ prakaṭanaṃ prakaṭīkaraṇaṃ prasiddhīkaraṇaṃ prakāśīkaraṇaṃ.
     --(A published book) prakāśitapustakaṃ prasiddhapustakaṃ.

PRBLIC-HOUSE, s. śuṇḍāsthānaṃ madasthānaṃ pānagoṣṭhikā śuṇḍāpānaṃ śuṇḍā madirāgṛhaṃ madirāśālā āpānaṃ yavasurādivikrayasthānaṃ śuṇḍādivikrayasthānaṃ surāvikrayasthānaṃ.

PUBLICITY, s. prakāśatā lokaprakāśatā lokaprakāśaḥ janaprakāśaḥ prakāśaḥ prākaṭyaṃ lokaprākaṭyaṃ prasiddhiḥ f., lokaprasiddhiḥ f., prasiddhatā lokaprasiddhatā -tvaṃ lokaviśrutiḥ f., viśrutiḥ janaprasiddhiḥ f., prakhyātiḥ f., vikhyātiḥ f., khyātiḥ f., laukikatā -tvaṃ sphuṭatā vyaktatā spaṣṭatā.

PUBLICLY, adv. (Openly, before the world) prakāśaṃ prakāśatas prakaṭaṃ prākaṭyena lokaprakāśaṃ sarvvaprakāśaṃ prasiddhaṃ aviviktaṃ; 'publicly and privately,' see PUBLIC, s.
     --(Without concealment) vyaktaṃ suvyaktaṃ spaṣṭaṃ sphuṭaṃ sākṣāt prādus āvis sāviṣkāraṃ agūḍhaṃ.

PUBLIC-SPIRITED, PUBLIC-MINDED, a. lokopakāraśīlaḥ -lā -laṃ lokopakārabuddhiḥ -ddhiḥ -ddhi lokārthabuddhiḥ &c. janārthabuddhiḥ &c., lokārthī -rthinī -rthi (t) janārthī &c., lokahitecchuḥ -cchuḥ -cchu lokahitaḥ -tā -taṃ sarvvajanahitaipī &c., sādhāraṇamaṅgalecchuḥ &c.

PUBLIC-SPIRITEDNESS, s. lokopakāraśīlatā lokopakārabuddhiḥ f., lokahitecchā.

To PUBLISH, v. a. (Make generally known) prakāś (c. 10. -kāśayati -yituṃ), vikāś prakaṭīkṛ prakaṭa (nom. prakaṭayati -yituṃ), prasiddhīkṛ khyā in caus. (khyāpayati -yituṃ) prakhyā vikhyā ākhyā ghuṣ (c. 10. ghoṣayati -yituṃ), vighuṣ āghuṣ pracar (c. 10. -cārayati -yituṃ), vijñā in caus. (-jñāpayati -jñapayati -yituṃ) budh (c. 10. bodhayati -yituṃ), prath (c. 10. prathayati -yituṃ), nivid (c. 10. -vedayati -yituṃ), vid āviṣkṛ prāduṣkṛ.
     --(Publish a book) pustakaṃ prakāś or prasiddhīkṛ.
     --(Putintocirculation) pracalīkṛ pracal (c. 10. -calayati -yituṃ), pracar.

PUBLISHED, p. p. prakāśitaḥ -tā -taṃ prakaṭīkṛtaḥ -tā -taṃ prakaṭitaḥ -tā -taṃ prasiddhīkṛtaḥ &c., khyāpitaḥ -tā -taṃ ghoṣitaḥ &c., vighoṣitaḥ &c., āghoṣitaḥ &c., vijñāpitaḥ &c., prakhyātaḥ -tā -taṃ pracalīkṛtaḥ &c., pracāritaḥ &c., āviṣkṛtaḥ &c., prāduṣkṛtaḥ &c., prathitaḥ &c.

PUBLISHER, s. prakāśakaḥ prakāśayitā m. (tṛ) khyāpakaḥ vijñāpakaḥ prasiddhakarttā m. (rttṛ) āviṣkarttā m., prāduṣkarttā m.

To PUCKER, v. a. saṃkuc (c. 1. -kocati -cituṃ), kuñc (c. 1. kuñcati -ñcituṃ), ākuñc saṃhṛ (c. 1. -harati -harttuṃ), puṭīkṛ sampuṭīkṛ saṅkocaṃ kṛ.

PUCKER, PUCKERING, s. puṭaḥ puṭīkaraṇaṃ saṅkocaḥ -canaṃ kuñcanaṃ ākuñcanaṃ,

PUDDEI., s. tumulaṃ kolāhalaḥ sambhramaḥ viplavaḥ vyagratā vyastatā.

PUDDING, s. volikā polikā; 'plum-pudding,' see the word.

PUDDLE, s. varttarūkaḥ paṅkajalaughaḥ kardamajalaughaḥ sapaṅkajalaughaḥ paṅkajalagulmaḥ malinajalaughaḥ samalajalaughaḥ paṅkagulmaḥ.

To PUDDLE, v. a. samalīkṛ paṅkilīkṛ kaluṣīkṛ āvilīkṛ. See MUDDLE.

PUDENCY, PUDICITY, s., see MODESTY.

PUDENDUM, PUDENDA, s. (Of a woman) bhagaṃ yoniḥ f., adhoṅgaṃ adhoparaṃ adhovaśaḥ adhas adhastāt upasthaḥ guhyāṅgaṃ ratikuharaṃ ratimandiraṃ ratigṛhaṃ. See PRIVITY.

PUERILE, a. bāliśaḥ -śā -śaṃ bāleyaḥ -yā -yaṃ bālakīyaḥ -yā -yaṃ bālayogyaḥ -gyā -gyaṃ śiśuyogyaḥ &c., bāladharmmakaḥ -kā -kaṃ bālabuddhiḥ -ddhiḥ -ddhi

PUERILITY, s. bāliśyaṃ bāleyatvaṃ -tā bālakīyatā bālayogyatā.

PUERPERAL, a. prāmūtikaḥ -kī -kaṃ prasavasambandhī -ndhinī -ndhi (n).

PUERPEROUS, a. bālaprasavinī bālaprasavantī prasūtikā sūtikā.

PUFF, s. (Breath from the mouth) śvāsaḥ śvasitaṃ mukhamarutaḥ vadanamarutaḥ.
     --(A puff or sudden whiff) phutkṛtaṃ phutkāraḥ phūtkṛtaṃ phūtkāraḥ phūt indec.
     --(Blast, gust) dhmānaṃ ādhmānaṃ dhmātaṃ vātaḥ vātarūṣaḥ. vātyā nirghātaḥ prabhañjanaḥ.
     --(Kind of cake) piṣṭakaṃ āpūpikaṃ.
     --(Tumid commendation) atiśayapraśaṃsā atyuktirūpā praśaṃsā adhikapraśaṃsā atiśayoktiḥ f.

To PUFF, v. n. (Breathe) śvas (c. 2. śvasiti -tuṃ), śvāsaṃ kṛ praśvāsaṃ kṛ.
     --(Pant) kṛcchreṇa śvas kṛcchreṇa śvāsapraśvāsa kṛ uddhmā (c. 1. -dhamati -dhmātuṃ), uddhamaṃ kṛ prāṇakṛcchropahataḥ -tā -taṃ bhū.
     --(Blow) vā pravā.
     --(Eject air from the mouth suddenly) akasmād vadanamarutaṃ or mukhamarutaṃ niras (c. 4. -asyati -asituṃ) or niḥsṛ in caus.
     --(Blow upon with a puffing noise) phutkṛ phūtkṛ phutkāraṃ kṛ phūtkāraṃ kṛ phutkāreṇa or phutśabdena praśvas.
     --(Swell or be inflated with air) dhmā in pass. (dhmāyate) ādhmā vātena ṣṝ in pass. (pūryyate).

To PUFF, v. a. (Inflate, dilate with air) dhmā (c. 1. dhamati dhmātuṃ), ādhmā samādhmā pradhmā upadhmā vātena pṝ (c. 10. pūrayati -yitu). śvāsena pṝ vāyupūritaṃ -tāṃ kṛ.
     --(Blow away) apadhmā vidhmā.
     --(Puff up with pride, &c.) darpādhmātaṃ -tāṃ kṛ garvādhmāta -tāṃ kṛ uddhatīkṛ unmattīkṛ.
     --(Praise with exaggeration) atyuktyā or atiśayoktyā praśaṃs atiśayapraśaṃsāṃ kṛ.

PUFFED, p. p. (Inflated) dhmātaḥ -tā -taṃ ādhmātaḥ &c., samādhmātaḥ &c., pradhmātaḥ &c., vātapūritaḥ -tā -taṃ vāyupūrṇaḥ -rṇā -rṇaṃ śvāsapūritaḥ &c.
     --(Puffed up with pride, &c.) darpādhmātaḥ -tā -taṃ garvādhmātaḥ &c., uddhataḥ &c., darpoddhataḥ &c., madoddhataḥ &c.

[Page 642a]

PUFFY, a. ādhmātaḥ -tā -taṃ vātamayaḥ -yī -yaṃ śabdamātraḥ -trā -traṃ.

PUG-DOG, s. markaṭamukhaḥ kṣudrakukkurabhedaḥ.

PUG-FACED, a. vānaramukhaḥ -khī -khaṃ markaṭavadanaḥ -nā -naṃ kapimukhaḥ &c.

PUG-NOSE, s. cipiṭaḥ cipiṭakaḥ cipuṭaḥ cikinaḥ avabhraṭaḥ.

PUGILISM, s. muṣṭiyuddhaṃ muṣṭiyodhanaṃ muṣṭipātaḥ mallayuddhaṃ muṣṭimuṣṭi bāhuyuddhaṃ.

PUGILIST, s. muṣṭiyoddhā m. (ddhṛ) muṣṭiyodhaḥ muṣṭiyodhī m. (n) bāhuyodhī m.

PUGILISTIC, a. muṣṭiyuddhasambandhī -ndhinī -ndhi (n) vāhuyuddhasambandhī &c.

PUGNACIOUS, a. yuyutsuḥ -tsuḥ -tsu kalahapriyaḥ -yā -yaṃ yuddhapriyaḥ &c., raṇapriyaḥ &c., yuddhecchuḥ -cchuḥ -cchu yuddhakārī -riṇī -ri (n) kalahakārī &c., raṇakāmī -minī &c., yuddhakāmī &c.

PUGNACITY, s. yuyutsā yuddhecchā yuddhapriyatā kalahapriyatā kalahecchā.

PUISNE, a. avaraḥ -rā -raṃ avarapadasthaḥ -sthā -sthaṃ avarajaḥ -jā -jaṃ.

PUISSANCE, s. parākramaḥ vikramaḥ prabhāvaḥ aiśvaryyaṃ tejas n., prābalyaṃ.

PUISSANT, a. parākramī -miṇī -mi (n) vikramī &c., parākrāntaḥ -ntā -ntaṃ vikrāntaḥ &c., mahābalaḥ -lā -laṃ balavān -vatī -vat (t) mahāśaktiḥ -ktiḥ -kti mahāvikramaḥ -mā -maṃ.

To PUKE, v. n. vam (c. 1. vamati -mituṃ), vamanaṃ kṛ chard (c. 10. chardayati -yituṃ).

PUKE, s. vāntikārakam aupadhaṃ vāntikṛt chardanakṛt.

PUKING, s. vāntiḥ f., vamanaṃ chardanaṃ; part., vamī -minī -mi (n).

PULCHRITUDE, s. See BEAUTY.

To PULE, v. n. (Like a child) bālakavad ru (c. 2. rauti ravituṃ), śiśuvad rud (c. 2. roditi -tuṃ); 'like a chicken,' pakṣiśāvakavat kūj (c. 1. kūjati -jituṃ).

To PULL, v. a. or n. (Draw, drag) kṛṣ (c. 1. karṣati, c. 6. kṛṣati -te kraṣṭuṃ karṣṭuṃ), ākṛṣ samākṛṣ parikṛṣ pratikṛṣ saṃkṛṣ karṣaṇaṃ kṛ.
     --(Pull forcibly) hṛ (c. 1. harati harttuṃ), haraṇaṃ kṛ.
     --(Pluck, gather by plucking) grah (c. 9. gṛhlāti grahītuṃ), ādā (c. 3. -dadāti -datte -dātuṃ), aṅgulibhir grah or ādā or ci or avaci; 'to pull the hair,' keśagrahaṃ kṛ keśagrahaṇaṃ kṛ keśān grah.
     --(Pull down) apakṛṣ avakṛṣ vyapakṛṣ pat in caus., adhaḥpat.
     --(Pull off) apakṛṣ avakṛṣ vyapakṛṣ utkṛṣ apahṛ vyapahṛ apanī avatṝ in caus. (-tārayati -yituṃ); 'he pulls off his clothes,' vastram avatārayati.
     --(Pull out) utkṛp niṣkṛṣ uddhṛ nirhṛ utpaṭ (c. 10. -pāṭayati -yituṃ), utkhan (c. 1. -khanati -nituṃ), niryā in caus., utpāṭanaṃ kṛ; 'the hair,' luñc (c. 1. luñcati -ñcituṃ), ulluñc avaluñc viluñc utpaṭ keśolluñcanaṃ kṛ keśotpāṭanaṃ kṛ.
     --(Pull towards) ākṛṣ samākṛṣ pratikṛp.
     --(Pull in pieces, pull in two) vidṝ (c. 10. -dārayati -yituṃ), avadṝ vibhid vidalīkṛ khaṇḍaśaḥ kṛ khaṇḍaṃ khaṇḍaṃ kṛ.
     --(Pull up) utpaṭ uddhṛ samuddhṛ ucchid utkhan; 'by the roots,' unmūl (c. 10. -mūlayati -yituṃ), samunmūl samūlaṃ or āmūlam uddhṛ.

PULL, s. karpaṇaṃ kṛṣṭiḥ f., karpaḥ ākarṣaḥ -rṣaṇaṃ ākṛṣṭiḥ f., saṃkarṣaṇaṃ vikarṣaṇaṃ.

PULLED, p. p. karṣitaḥ -tā -taṃ kṛṣṭaḥ -ṣṭā -ṣṭaṃ ākarṣitaḥ &c., ākṛṣṭaḥ &c., avakṛṣṭaḥ &c., vikarṣitaḥ &c., vikṛṣṭaḥ &c., hṛtaḥ -tā -taṃ gṛhītaḥ -tā -taṃ 'pulled by the hair,' keśagṛhītaḥ &c., keśeṣu gṛhītaḥ; &c.; pulled off, as clothes, &c., avatāritaḥ -tā -taṃ; pulled out,' utkṛṣṭaḥ -ṣṭā -ṣṭaṃ niṣkarṣitaḥ &c., uddhṛtaḥ &c., utpāṭitaḥ &c.; 'as the hair,' ulluñcitaḥ &c., 'pulled up,' unmūlitaḥ -tā -taṃ utpāṭitaḥ &c., utkhātaḥ &c., vyaparopitaḥ &c.

PULLET, s. kukkuṭīśāvakaḥ kukkuṭaśāvakaḥ pakṣiśāvakaḥ pakṣiṇīśāvakaḥ.

PULLFY, s. kāṣṭhāntargataṃ kṣudracakraṃ kāṣṭhāntaḥsthaṃ sūkṣmacakraṃ tacca rajjusambaddhaṃ bhūtvā kīlakopari parivarttate kīlakopari parivarttamānaṃ kṣudracakraṃ.

[Page 642b]

PULLING, s. karṣaṇaṃ kṛṣṭiḥ f., ākarṣaṇaṃ ākṛṣṭiḥ f., saṃkarṣaṇaṃ vikarṣaḥ -rṣaṇaṃ utkarpaḥ haraṇaṃ grahaṇaṃ aṅguligrahaṇaṃ; 'pulling the hair,' keśagrahaḥ -haṇaṃ; 'mutual pulling of the hair,' keśākeśi indec.; 'pulling up the hair,' keśaluñcanaṃ keśolluñcanaṃ.

To PULLULATE, v. n. (Germinate) sphuṭ phull aṅkura vikas.

PULLULATION, s. sphuṭanaṃ phullatiḥ f., phulliḥ f., udbhedaḥ vikasanaṃ.

PULMONARY, PULMONIC, a. phapphusasambandhī -ndhinī -ndhi(n) phuṣphusaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ phupphusasthaḥ -sthā -sthaṃ phuṣphusīyaḥ -yā -yaṃ.

PULP, s. majjā majjā m. (n) majjanaṃ sāraḥ garbhaḥ.
     --(Of fruit) phalasāraḥ phalagarbhaḥ phalasya komalabhāgaḥ or mṛdubhāgaḥ.

PULPINESS. s. samajjatā majjāvattvaṃ majjāguṇakatvaṃ komalatā mṛdutā.

PULPIT, s. upadeśāsanaṃ upadeśapīṭhaṃ dharmmopadeśapīṭhaṃ pīṭhaṃ purohitāsanaṃ dharmmopadeśakāsanaṃ dharmmādhyāpakāsanaṃ dharmmādhyāpakapīṭhaṃ.

PULPOUS, PULPY, a. majjāguṇakaḥ -kā -kaṃ majjopamaḥ -mā -maṃ majjāmayaḥ -yī -yaṃ samajjaḥ -jjā -jjaṃ māṃsalaḥ -lā -laṃ māṃsaguṇakaḥ -kā -kaṃ komalaḥ -lā -laṃ ārdramṛduḥ -dvī -du mṛduḥ &c.

To PULSATE, v. n. (Palpitate) spand sphur kamp vep.

PULSATION, s. spandanaṃ pratispandanaṃ spanditaṃ kampaḥ -mpanaṃ sphuraṇaṃ viṣpandaḥ calatvaṃ; 'of the heart,' hṛdayaspandanaṃ hṛtkampaḥ; 'of an artery,' nāḍisphuraṇaṃ nāḍyāghātaḥ.

PULSE, s. (Of the blood or an artery) nāḍiḥ -ḍī f., nālī -liḥ f., nāḍīsphuraṇaṃ nālīsphuraṇaṃ nāḍīspandanaṃ nāḍyāghātaḥ; 'feeling the pulse,' nāḍīparīkṣā; 'to feel the pulse,' nāḍīparīkṣāṃ kṛ.
     --(Leguminous plant) kalāyaḥ satīnaḥ -nakaḥ satīlaḥ -lā -lakaḥ sitīlakaḥ sātīlakaḥ sātilakaḥ dvidalaṃ tripuṭaḥ khaṇḍikaḥ hareṇuḥ m., śamīdhānyaṃ vanasaṅkaṭaḥ dhānyavīraḥ mudgaḥ varttulaḥ; 'pulse ground and fried, vaḍā vaṭakaḥ,

PULVERABLE, a. kṣodanīyaḥ -yā -yaṃ cūrṇanīyaḥ &c., cūrṇīkaraṇayogyaḥ &c.

PULVERIZATION, s. cūrṇīkaraṇaṃ kṣodīkaraṇaṃ cūrṇanaṃ sañcūrṇanaṃ kṣodanaṃ.

To PULVERIZE, v. a. cūrṇ (c. 10. cūrṇayati -yituṃ), saṃcūrṇ pracūrṇ vicūrṇ cūrṇīkṛ kṣud (c. 7. kṣuṇatti kṣottuṃ), prakṣud saṃkṣud kṣodīkṛ piṣ guṇḍ &c. See To POUND, POWDER.

PULVERIZED, p. p. cūrṇitaḥ -tā -taṃ cūrṇīkṛtaḥ -tā -taṃ saṃcūrṇitaḥ &c., cūrṇībhūtaḥ -tā -taṃ kṣoditaḥ -tā -taṃ kṣodīkṛtaḥ &c., piṣṭaḥ -ṣṭā -ṣṭaṃ guṇṭhitaḥ -tā -taṃ guṇḍitaḥ -tā -taṃ.

PULVERULENT, a. cūrṇamayaḥ -yī -yaṃ pāṃśulaḥ -lā -laṃ. See POWDERY.

PUMMEL, s. (Of a saddle) vaṅkā.

PUMP, s. jalottolanayantraṃ jalottolananāḍiḥ -ḍī f., jalotkṣepaṇayantraṃ jalotkṣepakayantraṃ jalotkṣepakanāḍī jalottolanī jalotkṣepaṇī jalanāḍī jalanālī; 'place where water is distributed,' prapā.

To PUMP, v. a. or n. nāḍīdvāreṇa jalam uttul (c. 10. -tolayati -yituṃ) or utkṣip (c. 6. -kṣipati -kṣeptuṃ) or jalottolanaṃ kṛ or jalotkṣepaṇaṃ kṛ jalanāḍīṃ sañcal (c. 10. -cālayati -yituṃ), jalottolanayantraṃ sañcal.
     --(Interrogate artfully) savyājaṃ pracch or anupracch or paripracch praśnena parīkṣ or anusandhā.

PUMPKIN, s. kupmāṇḍaḥ -ṇḍā -ṇḍī kupmāṇḍakaḥ kūṣmāṇḍaḥ -ṇḍī -ṇḍakaḥ alābūḥ f., alābuḥ f., ālābuḥ f., tumbī karkāruḥ m.

PUN, s. śleṣaḥ śleṣoktiḥ f., ślepavākyaṃ ślepālaṅkāraḥ dvyarthavākyaṃ arthāpattiḥ f.

To PUN, v, n. śleṣoktiṃ kṛ śleṣavākyaṃ vad (c. 1. vadati -dituṃ)

PUNCH, s. (Instrument for perforating) vedhanī vedhanikā.
     --(Thrust, blow) āghātaḥ abhighātaḥ prahāraḥ; 'with the elbow,' kīlaḥ -lā kīlāghātaḥ aratniprahāraḥ.
     --(Kind of drink) śarkarādimiśritaṃ madyajambīrādirasamayaṃ pānīyaṃ.
     --(In a puppet show) puttalikākrīḍāyāṃ vaihāsikaḥ or vidūṣakaḥ.

To PUNCH, v. a. (Pierce with a punch) pūrvvoktayantreṇa vyadh.
     --(With the elbow) aratninā taḍ (c. 10. tāḍayati -yituṃ) or āhan (c. 2. -hanti -ntuṃ) or prahṛ (c. 1. -harati -harttuṃ), aratniṃ prasāryyataḍ kīlāghātaṃ kṛ.

PUNCHEON, s. (Instrument), see PUNCH.
     --(A measure), see CASK.

PUNCHY, a. hrasvasthūlaḥ -lā -laṃ sthūlahrasvaḥ -svā -svaṃ ghanahrasvaḥ &c.

PUNCTILIO, s. sūkṣmaviṣayaḥ sūkṣmavidhiḥ m., sūkṣmaniyamaḥ sūkṣmatā atisūkṣmatā saukṣmyaṃ atisaukṣmyaṃ śiṣṭācārasaukṣmyaṃ sabhyācārasūkṣmatā.

PUNCTILIOUS, a. atisūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi atisūkṣmadarśī -rśinī -rśi (n) atisūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmopacāradarśī sūkṣmācāraniṣṭhaḥ -ṣṭhā -ṣṭhaṃ atisūkṣmācārī &c., sūkṣmaniyamaniṣṭhaḥ &c., sūkṣmopacāraniṣṭhaḥ &c., sūkṣmopacāraśīlaḥ -lā -laṃ sūkṣmādaraniṣṭhaḥ &c., sūkṣmaniyamī &c., niyamaniṣṭhaḥ &c., atyācārī &c.

PUNCTILIOUSNESS, s. atisūkṣmadarśanaṃ atisūkṣmadṛṣṭiḥ f., sūkṣmopacāraniṣṭhā sūkṣmaniyamaniṣṭhā sūkṣmādaraniṣṭhā sūkṣmasatkāraniṣṭhā sūkṣmādaraśīlatā atyācāraḥ.

PUNCTUAL, a. samayapālakaḥ -kā -kaṃ samayarakṣakaḥ -kā -kaṃ samayaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ samayasevī -vinī -vi (n) kālarakṣakaḥ -kā -kaṃ kālaniṣṭhaḥ ṣṭhā -ṣṭhaṃ kālapālakaḥ -kā -kaṃ kālasevī &c., sāmayikaḥ -kī -kaṃ saṅkentapālakaḥ -kā -kaṃ saṅketaniṣṭhaḥ &c., niyamapālakaḥ &c., niyamaniṣṭhaḥ &c., vacananiṣṭhaḥ &c., pratijñāniṣṭhaḥ &c., pratijñāpālakaḥ &c., dṛḍhaniyamī &c.

PUNCTUALITY, PUNCTUALNESS, s. samayapālanaṃ samayaniṣṭhā samayasevanaṃ kālaniṣṭhā kālasevanaṃ kālapālanaṃ samayarakṣaṇaṃ kālarakṣaṇaṃ saṅketapālanaṃ saṅketaniṣṭhā niyamaniṣṭhā niyamapālanaṃ vacananiṣṭhā pratijñāniṣṭhā.

PUNCTUALLY, adv. yathāsamayaṃ samayatas yathākālaṃ kālatam niyamatas yathāniyamaṃ yathāsaṅketaṃ samayaniṣṭhāpūrvvaṃ kālaniṣṭhāpūrvvaṃ.

To PUNCTUATE, v. a. virāmacihnair aṅk (c. 10. aṅkayati -yituṃ) virāmacihnāni likh (c. 6. likhati lekhituṃ) or kṛ virāmacihnāṅkanaṃ kṛ virāmacihnāṅkitaṃ -tāṃ kṛ.

PUNCTUATED, p. p. virāmacihnāṅkitaḥ -tā -taṃ avasānacihnāṅkitaḥ -tā -taṃ.

PUNCTUATION, s. virāmacihnāṅkanaṃ avasānacihnāṅkanaṃ virāmacihnalikhanaṃ.

To PUNCTURE, v. a. sūkṣmakīlakāgreṇa vyadh (c. 4. vidhyati vyaddhuṃ). See To PRICK.

PUNCTURE, s. vedhaḥ -dhanaṃ sūkṣmakīlakavedhaḥ vyadhaḥ -dhanaṃ. See PRICK.

PUNCTURED, p. p. vedhitaḥ -tā -taṃ kīlakavedhitaḥ &c., kīlakaviddhaḥ -ddhā -ddhaṃ,

PUNDIT, s. paṇḍitaḥ vidvān m. (s) prājñaḥ bahuśrutaḥ adhīyānaḥ śrotriyaḥ vedavid m., vedavidvān m., anucānaḥ. See LEARNED.

PUNGENCY, s. kaṭutā -tvaṃ ugratā -tvaṃ tīvratā tigmatā -tvaṃ svaratā prakharatā prākharyyaṃ taigmyaṃ tīkṣṇatā taikṣṇyaṃ aruntudatvaṃ caṇḍatā -tvaṃ uṣṇatā -tvaṃ auṣaṇaṃ oṣaṇaḥ dāhaḥ vidāhaḥ.

PUNGENT, a. kaṭuḥ -ṭuḥ -ṭvī -ṭu ugraḥ -grā -graṃ tīvraḥ -vrā -vraṃ tigmaḥ -gmā gmaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ kharaḥ -rā -raṃ prakharaḥ -rā -raṃ aruntudaḥ dā -daṃ caṇḍaḥ -ṇḍā -ṇḍaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ tiktaḥ -ktā -ktaṃ vidāhī -hinī -hi (n) dāhī &c.

PUNINESS, s. alpatā kṣudratā -tvaṃ śarīrakṣudratā alpaśarīratā tanutā

To PUNISH, v. a. daṇḍ (c. 10. daṇḍayati -yituṃ), śās (c. 2. śāsti -situṃ,, c. 10. śāsayati -yituṃ) anuśās taḍ (c. 10. tāḍayati -yituṃ), nigrah (c. 9. -gṛhlāti -grahītuṃ), dam (c. 10. damayati -yituṃ) viyat (c. 10. -yātayati -yituṃ) bandh (c. 9. baghnāti banddhuṃ), daṇḍaṃ praṇī. See INFLICT.
     --(Pain) pīḍ vyath tap santap.

PUNISHABLE, a. daṇḍanīyaḥ -yā -yaṃ daṇḍyaḥ -ṇḍyā -ṇḍyaṃ daṇḍārhaḥ -rhā -rhaṃ daṇḍanārhaḥ &c., tāḍanīyaḥ -yā -yaṃ tāḍyaḥ -ḍyā -ḍyaṃ śāsanīyaḥ -yā -yaṃ śāsyaḥ -syā -syaṃ śāsanārhaḥ -rhā -rhaṃ damanīyaḥ -yā -yaṃ daṇḍayogyaḥ -gyā -gyaṃ śikṣaṇīyaḥ &c., śikṣyaḥ -kṣyā -kṣyaṃ śikṣārhaḥ &c., vineyaḥ -yā -yaṃ.

PUNISHED, p. p. daṇḍitaḥ -tā -taṃ śāsitaḥ -tā -taṃ śiṣṭaḥ -ṣṭā -ṣṭaṃ tāḍitaḥ -tā -taṃ nigṛhītaḥ &c., pīḍitaḥ &c., vinītaḥ &c., śikṣitaḥ &c.

PUNISHER, s. daṇḍayitā m. (tṛ) śāsitā m., śāstā m., śāsakaḥ tāḍayitā m., tāḍakaḥ daṇḍapraṇetā m., śikṣakaḥ.

PUNISHMENT, s. daṇḍaḥ daṇḍanaṃ śāsanaṃ anuśāsanaṃ śāstiḥ f., śiṣṭiḥ f., tāḍanaṃ sāhasaṃ damaḥ damanaṃ damathaḥ -thaṃ damathuḥ m., nigrahaḥ śikṣaṇaṃ; 'corporal punishment,' śarīradaṇḍaḥ -ṇḍanaṃ śārīradaṇḍaḥ śārīrikadaṇḍaḥ śārīraḥ dehadaṇḍaḥ -ṇḍanaṃ; 'just punishment,' samyagdaṇḍanaṃ; 'infliction of punishment,' daṇḍayogaḥ daṇḍaprayogaḥ daṇḍapraṇayanaṃ, see INFLICTION; 'capital punishment,' badhadaṇḍaḥ prāṇadaṇḍaḥ prāṇāntadaṇḍaḥ jīvāntadaṇḍaḥ dehāntadaṇḍaḥ uttamasāhasaṃ; 'severity of punishment,' daṇḍapāruṣyaṃ; 'repeated punishment,' trivāradaṇḍaḥ; 'fear of punishment,' daṇḍabhītiḥ f., daṇḍabhayaṃ; 'through fear of it,' daṇḍabhayāt.

PUNITIVE, PUNITORY, a. dāṇḍaḥ -ṇḍī -ṇḍaṃ dāṇḍikaḥ -kī -kaṃ daṇḍasambandhī -ndhinī &c., sāhasikaḥ -kī -kaṃ daṇḍaviṣayakaḥ -kā -kaṃ daṇḍa in comp.

PUNJĀB, s. (The country) pañcanadaḥ. See PANJAB.

PUNKA, s. tālabṛntaḥ -ntakaṃ dhavitraṃ marudāndolaḥ.

PUNSTER, s. saśleṣavaktā m. (ktṛ) saśleṣavādī m. (n).

PUNT, s. tarāluḥ m., tarāndhuḥ m., taraṇḍaḥ -ṇḍaṃ vahitraṃ.

PUNY, a. kṣudraḥ -drā -draṃ alpaḥ -lpā -lpaṃ kṣudraśarīraḥ -rā -raṃ.

PUP, s. kukkuraśiśuḥ m., kukkuraśāvakaḥ śiśuḥ m., ḍimbhaḥ.

To PUP, v. n. kukkuraśāvakān su or prasu or jan kukkuraśiśūn su.

PUPIL, s. (Scholar) śiṣyaḥ vidyārthī m. (n) chātraḥ antevāsī m. (n) antevāsijanaḥ adhyāyī m., adhyetā m. (tṛ) prācāryyaḥ bālaḥ śiśuḥ m., māṇavakaḥ mṛḍaṅkaṇaḥ prabālaḥ.
     --(Of the eye) tārā tārakā akṣitārā -rakā tāraḥ -rakaṃ kanīnikā dṛṣṭiḥ f., locakaḥ jyotis n., nayanā.

PUPILAGE, s. śiṣyatvaṃ śiṣyāvasthā śiṣyadaśā vidyārthitvaṃ -tā antevāsitvaṃ bālatvaṃ śiśutvaṃ -tā śaiśavaṃ.

PUPILARY, a. śaiṣyaḥ -ṣyī -ṣyaṃ śiṣyasambandhī &c., śaiśavaḥ -vī -vaṃ.

PUPPET, s. putrikā dāruputrikā pāñcālikā pāñcalikā pāñcālī puttalī -likā śālāṅkī śālabhañjī -ñjikā dārustrī dārugarbhā kuruṇṭī añjalikārikā yāṣā.

PUPPET-SHOW, s. puttalikākrīḍā putrikākrīḍā pāñcalikākrīḍā.

PUPPY, s. kukkuraśāvakaḥ kukkuraśiśuḥ m., śiśuḥ m., ḍimbhaḥ.
     --(Conceited person) darśanīyamānī m. (n) ātmābhimānī m., mānī m., rūpagarvitaḥ dāmbhikaḥ.

To PUR, v. n. mārjāravat santoṣasūcakaṃ raṇaraṇaśabdaṃ kṛ or raṇatkāraṃ kṛ.

PURĀNA, s. (Sacred and mythological poem, derived from the same religious system as the Rāmāyana and Mahābhārata. or from the mytho-heroic style of Hindu belief: being a departure from the purer system of the Vedas They are eignteen in number, and each one is supposed to treat of five topies, viz. 1. the creation, 2. the destruction and renovation of worlds, 3. the genealogy of gods and heroes, 4. the reign of the Manus, 5. the transac- tions of their descendants. From this five-fold division, and from the antiquity of the stories narrated, come the general names purāṇaṃ pañcalakṣaṇaṃ. The specific titles are as follows: 1. brahmapurāṇaṃ or brāhmapurāṇaṃ, 2. padnapurāṇaṃ, 3. viṣṇupurāṇaṃ, 4. śivapurāṇaṃ, 5. bhāgavatapurāṇaṃ or bhagavatpurāṇaṃ, 6. nāradapurāṇaṃ, 7. mārkaṇḍapurāṇaṃ mārkaṇḍeyapurāṇaṃ, 8. agnipurāṇaṃ, 9. bhaviṣyapurāṇaṃ, 10. brahmavaivarttapurāṇaṃ, 11. liṅgapurāṇaṃ, 12. varāhapurāṇaṃ, 13. skandapurāṇaṃ, 14. bāmanapurāṇaṃ, 15. kūrmmapurāṇaṃ, 16, matsyapurāṇaṃ, 17. gāruḍapurāṇaṃ, 18. brahmāṇḍapurāṇaṃ. Sometimes a Purāna called the vāyupurāṇaṃ or vāyavīyapurāṇaṃ is substituted for the śivapurāṇaṃ, and another called the narasiṃhapurāṇaṃ for the brahmāṇḍapurāṇaṃ. These eighteen mythological works are the repository of the modern and popular religious creed of the Hindūs. They are amplifications of the two great heroic and historical poems or Itihāsa, called Rāmāyana and Mahābhārata, giving a more connected and definite explanation of the mythical fictions and historical traditions contained in those works. They are consequently remarkable for attributing paramount importance to the two divinities, Śiva and Vishnu, who, under one form or other, are almost the sole objects that are made to claim homage. Each separate Purāna cannot, therefore, be taken as a guide to Hindū belief as a whole, but rather to some separate branch of it, in which the worship of either one of these deities in particular incarnations is encouraged in preference to that of the other. The most celebrated of them all is the fifth in the above list, or Bhāgavata Purāna, designed for the glorification of Bhagavat or Vishnu, in the form of Krishna. This exercises a more direct and powerful influence on the opinions of the natives of India than any other. The third, or Vishnu Purāna, translated by Professor Wilson, is also a work of great celebrity, and conforms most closely to the definition of Panchalakshanam, i. e. treating of five specified topics. There are also eighteen Upapuranas, or similar poems of inferior sanctity and different appellations, viz.: 1. sanatkumāraṃ, 2. nārasiṃhaṃ, 3. nāradīyaṃ, 4. śivaṃ, 5. durvāsasaṃ, 6. kāpilaṃ, 7. mānavaṃ, 8. auśānasaṃ, 9. varuṇaṃ, 10. kālikā, 11. śambhaṃ, 12. nandikeśvaraṃ, 13. sauraṃ, 14. pārāśaraṃ, 15. ādityaṃ, 16. māheśvaraṃ, 17. bhāgavataṃ, 18. vaśiṣṭhaṃ. The collector and arranger of the Purānas, as well as of the more ancient Vedas, was a sage named Krishna kṛṣṇaḥ, or Dvaipāyana dvaipāyanaḥ, or Kriṣnadvaipāyana kṛṣṇadvaipāyanaḥ. The surname of Vyāsa vyāsaḥ or 'Arranger' (from the root as with vi, meaning to 'dispose' or 'set in order'), was given to him, and is now used to denote any expounder of the Vedas or Purānas. His seat is called vyāsāsanaṃ vyāsapīṭhaṃ.

PURANIC, a. paurāṇikaḥ -kī -kaṃ paurāṇaḥ -ṇī -ṇaṃ purāṇaviṣayakaḥ &c.

PURBLIND, a. aspaṣṭadṛk m. f. n. (ś) avyaktadṛk m. f. n., hatadṛṣṭiḥ -ṣṭiḥ -ṣṭi adīrghadṛṣṭiḥ &c., īṣadandhaḥ -ndhā -ndhaṃ.

[Page 644b]

PURCHASABLE, a. kreyaḥ -yā -yaṃ kretavyaḥ -vyā -vyaṃ katyyaḥ -yyā -yyaṃ.

To PURCHASE, v. a. krī (c. 9. krīṇāti -ṇīte kretuṃ) upakrī saṃkrī mūlyaṃ dattvā labh or prāp paṇ (c. 1. paṇate -ṇituṃ), paṇīkṛ.

PURCHASE, s. (The act of buying) krayaḥ krayaṇaṃ saṃkrayaṇaṃ upakrayaḥ krīṇanaṃ.
     --(Thing purchased) krītavastu n., krītadravyaṃ.
     --(Hold, force) grahaṇaṃ grāhaḥ saṃgrāhaḥ saṃgrahaṇaṃ grahaḥ āgrahaḥ ghṛtiḥ f., grahaṇaśaktiḥ f., śaktiḥ f.

PURCHASED, p. p. krītaḥ -tā -taṃ krayakrītaḥ &c., saṃkrītaḥ &c., upakrītaḥ &c.

PURCHASE-MONEY, s. krayamūlyaṃ krayaṇamūlyaṃ mūlyaṃ arghaḥ.

PURCHASER, s. krayī m. (n) kretā m. (tṛ) krāyakaḥ krayikaḥ kayakarttā m.

PURE, a. (Clean, free from dirt) nirmalaḥ -lā -laṃ vimalaḥ -lā -laṃ amalaḥ &c., amalī -linī -li(n) malahīnaḥ -nā -naṃ śuddhaḥ -ddhā -ddhaṃ viśuddhaḥ &c., pavitraḥ -trā -traṃ svacchaḥ -cchā -cchaṃ acchaḥ &c śudhiḥ -ciḥ -ci.
     --(Free from sin or guilt, morally pure) śuddhaḥ -ddhā -ddhaṃ śuciḥ -ciḥ -ci puṇyaḥ -ṇyā -ṇyaṃ anaghaḥ -ghā -ghaṃ niṣkalaṅkaḥ -ṅkā -ṅkaṃ niṣpāpaḥ -pā -paṃ adṛṣṭapāpaḥ &c., apāpaḥ &c., pāpahīnaḥ -nā -naṃ akṛtapāpaḥ &c., ajñātapāpaḥ &c., akalmaṣaḥ -ṣā -ṣaṃ dhūtakalmaṣaḥ &c., aliptaḥ -ptā -ptaṃ sādhuḥ -dhvī -dhu adṛṣṭadoṣaḥ -ṣā -ṣaṃ sāttvikaḥ -kī -kaṃ prāñjalaḥ -lā -laṃ.
     --(Ceremonially clean) pavitraḥ -trā -traṃ pūtaḥ -tā -taṃ pāvanaḥ -nā -naṃ pavanaḥ -nā -naṃ śuciḥ -ciḥ -ci śaucavān -vatī -vat (t) śaucopetaḥ -tā -taṃ medhyaḥ -dhyā -dhyaṃ.
     --(Unadulterated, incorrupted) adūṣitaḥ -tā -taṃ aduṣṭaḥ -ṣṭā -ṣṭaṃ śuddhaḥ -ddhā -ddhaṃ avikāritaḥ -tā -taṃ abhraṣṭaḥ -ṣṭā -ṣṭaṃ asaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Mere, simple) kevalaḥ -lā -laṃ kevalī &c., mātrakaḥ -kā -kaṃ mātra in comp., śuddhaḥ &c.
     --(Free from corrupt words, as speech) apaśabdahīnaḥ -nā -naṃ apaśabdarahitaḥ -tā -taṃ apaśabdaśūnyaḥ -nyā -nyaṃ śuddhaḥ -ddhā -ddhaṃ apaprayogahīnaḥ -nā -naṃ.
     --(Chaste, ignorant of carnal intercourse) ajñātavyavāyaḥ -yā -yaṃ ajñātamaithunaḥ -nā -naṃ; 'as a woman,' puruṣāspṛṣṭā.
     --(Of pure descent or blood) maulaḥ -lī -laṃ.
     --(Pure in heart or mind) śuddhamatiḥ -tiḥ -ti śuddhātmā -tmā -tma (n) śuddhahṛdayaḥ &c., see PURE-MINDED; 'to be pure,' śudh (c. 4. śadhyati -te śoddhuṃ), śuddhībhū śuci (nom. śucīyate), pavitrībhū.

PURELY, adv. (Cleanly) nirmalaṃ vimalaṃ śuddhaṃ pavitraṃ śuci.
     --(Merely) mātraṃ kevalaṃ. See MERELY.

PURE-MINDED, a. śuddhamatiḥ -tiḥ -ti śuddhātmā -tmā -tma (n) vimalātmā &c., amalātmā &c., nirmalāntaḥkaraṇaḥ -ṇā -ṇaṃ śuddhahṛdayaḥ -yā -yaṃ prayatātmā &c.

PURENESS, s. nirmalatā śucitā śuddhatā -tvaṃ śuddhiḥ f. See PURITY.

PURGATION, s. recanaṃ virecanaṃ rekaḥ virekaḥ śodhanaṃ śuddhiḥ f.

PURGATIVE, a. recakaḥ -kī -kaṃ virecakaḥ &c., śodhakaḥ -kā -kaṃ udaraśodhakaḥ &c., adhobhāgaharaḥ -rā -raṃ atisārī -riṇī -ri (n) sārakaḥ -kā -kaṃ atisārakaḥ &c.

PURGATIVE, s. (Medicine) recakaṃ recanaṃ virecanaṃ virekaḥ adhobhāgaharaṃ udaraśodhanaṃ adhobhāgaśodhakaṃ sārakaṃ sārakauṣadhaṃ.

PURGATORY, a. śodhakaḥ -kā -kaṃ pācanaḥ -nā -naṃ pāvakaḥ -kā -kaṃ pāpaśodhanaḥ -nā -naṃ pāpanāśakaḥ &c., pāpanāśanaḥ -nā -naṃ pāpaghnaḥ -ghnī -ghnaṃ aghanāśanaḥ &c., aghamarṣaṇaḥ -ṇī -ṇaṃ.

PURGATORY, s. pāpaśodhadasthānaṃ aghaśodhanasthānaṃ yātanāsthānaṃ; 'pain of purgatory,' yātanā bhairavī yātanā.

To PURGE, v. a. (The bowels, &c.) viric (c. 7. -riṇakti -riṃkte -rektuṃ), ric udaraṃ or adhobhāgaṃ śudh (c. 10. śodhayati -yituṃ), udaraśodhanaṃ kṛ malaṃ sṛ in caus. (sārayati -yituṃ) malaśodhanaṃ kṛ malaśuddhiṃ kṛ.
     --(Cleanse from guilt) pāpāt śudh or pariśudh or viśudh pāpaśodhanaṃ kṛ aghaśodhanaṃ kṛ.
     --(Cleanse in general) pū paripū śudh malāpakarṣaṇaṃ kṛ.

PURGE, s. recana virecanaṃ recakaṃ virekaḥ udaraśodhanaṃ adhobhāgaharaṃ.

PURGED, p. p. (As the bowels) recitaḥ -tā -taṃ virecitaḥ &c., riktaḥ -ktā -ktaṃ viriktaḥ &c., śodhitaḥ -tā -taṃ sāritaḥ &c.
     --(Cleared) śodhitaḥ &c., pūtaḥ &c., pāvitaḥ &c.

PURGING, s. (Of the bowels) recanā -naṃ rekaḥ virekaḥ sāraṇaḥ atisāraḥ. See DIARRHOEA, DYSENTERY.

PURIFICATION, s. śodhanaṃ saṃśodhanaṃ viśodhanaṃ pariśodhanaṃ śodhaḥ pariśodhaḥ śuddhiḥ f., saṃśuddhiḥ f., viśuddhiḥ f., pāvanaṃ pavitrīkaraṇaṃ mārjanaṃ parimārjanaṃ nirmalīkaraṇaṃ vimalīkaraṇaṃ malāpakarṣaṇaṃ malāpanayanaṃ malaharaṇaṃ śucīkaraṇaṃ kṣālanaṃ prakṣālanaṃ nirṇekaḥ svacchīkaraṇaṃ.
     --(State) śuddhiḥ f., saṃśuddhiḥ śuddhatā -tvaṃ viśuddhatā śodhitatvaṃ śaucaṃ śucitā pavitratā pūtatvaṃ pāvitatvaṃ pūtiḥ f., nirmalatā; 'of a new house,' śalyoddhāraḥ vāstusaṃśamanaṃ.

PURIFICATIVE, PURIFICATORY, a. pāvakaḥ -kā -kaṃ pāvanaḥ -nā -naṃ pāvī -vinī -vi (n) pāvamānaḥ -nā -naṃ śodhakaḥ -kā -kaṃ śodhanaḥ -nā -naṃ saṃśodhakaḥ &c., viśodhakaḥ &c., śuddhikaraḥ -rā -rī -raṃ malāpakarṣakaḥ -kā -kaṃ.

PURIFIED, p. p. pāvitaḥ -tā -taṃ pūtaḥ &c., paripūtaḥ &c., śodhitaḥ -tā -taṃ śuddhaḥ -ddhā -ddhaṃ saṃśodhitaḥ &c., saṃśuddhaḥ &c., viśuddhaḥ &c., pavitraḥ trā -traṃ pavitritaḥ &c., pavitrīkṛtaḥ -tā -taṃ kṛtaśaucaḥ -cā -caṃ mārjitaḥ &c., prakṣālitaḥ &c., nirṇiktaḥ -ktā -ktaṃ dhautaḥ -tā -taṃ avadātaḥ &c.; 'from sin' pāpaśodhitaḥ -tā -taṃ pāpapūtaḥ -tā -taṃ aghaniṣkṛtaḥ -tā -taṃ; 'by austerity,' prayataḥ -tā -taṃ; 'to be purified,' śudh (c. 4. śudhyati -te śoddhuṃ), in pass. (pūyate) pavitrībhū śuddhībhū.

To PURIFY, v. a. (c. 9. punāti -nīte pavituṃ, c. 10. pāvayati -yituṃ), paripū vipū śudh (c. 10. śodhayati -yituṃ), viśudh pariśudh saṃśudh śuddhīkṛ pavitrīkṛ pavitra (nom. pavitrayati -yituṃ), nirmalīkṛ vimalīkṛ mṛj (c. 1. mārjati, c. 2. mārṣṭi -rṣṭuṃ), sammṛj nirṇij (c. 3. -ṇenekti -ṇektuṃ), dhāv (c. 10. dhāvayati -yituṃ), śacīkṛ malaṃ hṛ (c. 1. harati harttuṃ) or apanī (c. 1. -nayati -netuṃ), malāpakapaṇaṃ kṛ pariṣkṛ prakṣal.

PURIFYING, part. or a. punānaḥ -nā -naṃ pāvamānaḥ -nā -naṃ pavamānaḥ &c., pāvanaḥ -nā -naṃ pāvakaḥ -kā -kaṃ. See PURIFICATIVE.

PURITAN, s. pavitramatāvalambī m. (n) pavitramatadhārī m. (n).

PURITY, s. (Freedom from dirt, defilement &c.) nirmalatā -tvaṃ nairmalyaṃ nirmālyaṃ vimalatā vaimalyaṃ malahīnatā malarāhityaṃ śuddhatā -tvaṃ śuddhiḥ f., viśuddhiḥ f., pavitratā pūtatā pūtiḥ f., śucitā śaucaṃ medhyatā aliptatā.
     --(Clearness, transparency) prasādaḥ prasannatā prasattiḥ, f., svacchatā vaiśadyaṃ viśadatvaṃ.
     --(Freedom from guilt, moral purity) śucitā -tvaṃ śuddhatā śuddhiḥ f., anaghatā pāpahīnatā aghahīnatā niṣyāpatvaṃ puṇyatā sādhutā niṣkalaṅkatā.
     --(Purity of mind) cittaśuddhiḥ f., matiśuddhatā vimalacittatvaṃ śuddhamatitvaṃ.
     --(Chastity in a woman) satītvaṃ puruṣāspṛṣṭatā sādhvītvaṃ.
     --(Of language) śuddhiḥ apaśabdahīnatā.

To PURL, v. n. nadīprakāreṇa raṇaraṇaśabdaṃ kṛ or subhagastanitaṃ kṛ.

PURLIEU, s. samantaḥ sānantadeśaḥ paryyantadeśaḥ upāntadeśaḥ sāmantaṃ parisaraḥ.

To PURLOIN, v. a. cur hṛ apahṛ muṣ parimugh. See To PILFER.

[Page 645b]

PURLOINED, p. p. apahṛtaḥ -tā -taṃ mūṣitaḥ -tā -taṃ caurahṛtaḥ -tā -taṃ.

PURLOINER, s. apaharttā m. (rttṛ) parimoṣī m. (n) steyakṛt. See PILFERER.

PURPLE, a. dhūmraḥ -mrā -mraṃ dhūmravarṇaḥ -rṇā -rṇaṃ dhūmalaḥ -lā -laṃ kṛṣṇalohitaḥ -tā -taṃ nīlalohitaḥ &c., dhūmābhaḥ -bhā -bhaṃ bālasandhyābhaḥ &c., dhūmraruk m. f. n. (c).

PURPLE, s. dhūmravarṇaḥ dhūmraḥ dhūmalaḥ dhūmalavarṇaḥ rasraḥ.

To PURPLE, v. a. dhūmrīkṛ lohitīkṛ dhūmravarṇena rañj (c. 10. rañjayati -yituṃ).

PURPLISH, a. īṣaddhūmraḥ -mrā -mraṃ ādhūmraḥ &c., ādhūmalaḥ -lā -laṃ.

PURPORT, s. arthaḥ abhiprāyaḥ tātparyyaṃ āśayaḥ abhipretaṃ uddeśaḥ bhāvārthaḥ bhāvaḥ vivakṣitaṃ vivakṣā anvayaḥ chandaḥ. See MEANING.

To PURPORT, v. a. or n. abhipre uddiś vac in des., arthavān &c. bhū or as. See To MEAN.

PURPOSE, s. abhiprāyaḥ abhipretaṃ cikīrṣitaṃ cikīrṣā āśayaḥ saṅkalpaḥ manaḥsaṅkalpaḥ uddeśaḥ arthaḥ tātparyyaṃ icchā ākāṃkṣā kāryyaṃ buddhiḥ f., kalpanā parikalpanā ākūtaṃ manonirūpaṇaṃ cintā prayojanaṃ upayogaḥ, See INTENTION; 'fixed purpose,' niścayaḥ niścitaṃ; 'of unfailing purpose,' satyasaṅkalpaḥ -lyā -lyaṃ; 'declared purpose,' īritākūtaṃ, 'one who does not effect his purpose,' akṛtārthaḥ -rthā -rthaṃ asiddhārthaḥ &c., acaritārthaḥ &c., vṛthārthaḥ &c., akṛtakṛtyaḥ -tyā -tyaṃ; 'one who effects it,' kṛtārthaḥ &c.; 'for the purpose of,' arthaṃ or arthe or hetoḥ affixed, kṛte nimitte; 'for the purpose of religion, or for religious purposes,' gharmmārthaṃ; 'to no purpose,' vṛthā mudhā vyarthaḥ -rthā -rthaṃ; 'for what purpose,' kimarthaṃ kimuddiśya; 'on purpose,' buddhipūrvvaṃ buddhā. See PURPOSELY.

To PURPOSE, v. a. abhipre abhiprāyaṃ kṛ kṛ in des., uddiś manasā uddiś abhisandhā iṣ parikḷp saṅkalpaṃ kṛ buddhiṃ kṛ. See To INTEND.

PURPOSED, p. p. abhipretaḥ -tā -taṃ cikīrṣitaḥ &c., uddiṣṭaḥ -ṣṭā -ṣṭaṃ.

PURPOSELY, adv. buddhipūrvvaṃ -rvvakaṃ vuddhipuraḥsaraṃ matipūrvvaṃ sābhiprāyaṃ abhi prāyapūrvvaṃ vuddhyā kāmatas icchātas. See INTENTIONALLY.

PURSE, s. koṣaḥ dhanakoṣaḥ mudrākoṣaḥ kaṭibandhaḥ granthiḥ m., jhaulikaṃ.

To PURSE, v. a. (Put in a purse) koṣe niviś; in caus.
     --(Con tract) saṃkuc saṃhṛ saṃkṛ ākuñc.

PURSE-CUTTING, s. granthibhedaḥ granthibhedanaṃ granthichedaḥ koṣachedaḥ.

PURSE-PRIDE, s. dhanagarvaḥ dhanadarpaḥ dhanābhimānaṃ arthagarvaḥ dravyābhimānaṃ.

PURSE-PROUD, a. dhanagarvitaḥ -tā -taṃ dravyagarvitaḥ &c., dhanābhimānī-ninī &c.

PURSER, s. yuddhanāvi kopādhikārī m. (n), or dhanabhojanādiparikalpakaḥ.

PURSUANCE, s. anusaraṇaṃ anusāraḥ anuvarttanaṃ anugamanaṃ 'in pursuance of,' anusāreṇa anusāratas anurūpeṇa.

PURSUANT, a. anusārī -riṇī -ri (n) anurūpaḥ -pā -paṃ anuvarttī &c.

PURSUANTLY, adv. anusāreṇa -rāt anusāratas anurūpeṇa.

To PURSUE, v. a. (Follow) anusṛ (c. 1. -sarati -sarttuṃ), anugam (c. 1. -gacchati -gantuṃ) anuyā (c. 2. -yāti -guṃ), anuvṛt anuvraj anukram.
     --(Chase) anudhāv, (c. 1. -dhāvati -vituṃ), paścād dhāv anusṛ paścād vṛt.
     --(Prosecute, practise), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ) āsthā ācar (c. 1. -carati -rituṃ), samācar sev niṣev anusev. See PROSECUTE.
     --(Carry on) nirvah in caus., pravṛt in caus., praṇī sampraṇī vidhā.
     --(Endeavour to obtain) āp in des. (īpsati -psituṃ) abhyāṣ in des., prāp in des., labh in des. (lipsate -psituṃ) abhilabh.--Imitate) anukṛ anugan.

PURSUED, p. p. (Followed) anusṛtaḥ -tā -taṃ anugataḥ &c., anuyātaḥ &c., anugamyamānaḥ -nā -naṃ anvīyamānaḥ &c.
     --(Chased) anudhāvitaḥ -tā -taṃ.
     --(Prosecuted, practised) anuṣṭhitaḥ -tā -taṃ ācaritaḥ &c., sevitaḥ -tā -taṃ niṣevitaḥ &c.

PURSUER, s. anugāmī m. (n) anuyāyī m., anusārī m., anudhāvakaḥ.

PURSUIT, s. (Following) anusaraṇaṃ anuvarttanaṃ anugamanaṃ anuvrajanaṃ.
     --(Running after, chasing) anudhāvanaṃ abhidhāvanaṃ paścād dhāvanaṃ anusaraṇaṃ anusāraḥ anveṣaṇaṃ mārgaṇaṃ mṛgaṇaṃ.
     --(Prosecution, carrying on with a view to obtain) anuṣṭhānaṃ sevanaṃ niṣevanaṃ anusevanaṃ ācaraṇaṃ pravṛttiḥ f., pravarttanaṃ vyāpāraḥ vyavasāyaḥ niṣṭhatā abhiyogaḥ anuśīlanaṃ pariśīlanaṃ anusandhānaṃ.
     --(Course of occupation, employment) vyāpāraḥ vyavasāyaḥ karmma n. (n) udyogaḥ udyamaḥ pravṛttiḥ f., vyavahāraḥ kāryyaṃ; 'interesting pursuit,' vinodaḥ vinodajanakavyāpāraḥ.

PURSUIVANT, s. rājadūtaḥ rājadūtaparicaraḥ vetradharaḥ yāṣṭīkaḥ

PURSY, a. duḥśvāsī -sinī &c., prāṇakṛcchragrastaḥ -stā -staṃ hrasvasthūlaḥ &c.

PURULENCE, PURULENCY, s. pūyatvaṃ sapūyatvaṃ -tā pūyapūrṇatā pūyayuktatā.

PURULENT, s. sapūyaḥ -yā -yaṃ pūyamayaḥ -yī -yaṃ pūyarūpaḥ -pā -paṃ pūyayuktaḥ -ktā -ktaṃ pūyapūrṇaḥ -rṇā -rṇaṃ.
     --(Running with pus) pūyasrāvī -viṇī -vi (n).

To PURVEY, v. a. and n. khādyadravyāṇi parikḷp (c. 10. -kalpayati -yituṃ) or upakḷp or sambhṛ (c. 1. -bharati -bharttuṃ) or yuj (c. 10. yojayati -yituṃ) or samāyuj bhojanaparikalpanaṃ kṛ bhojanasambhāraṃ kṛ āhārayojanāṃ kṛ āhāranirvāhaṃ kṛ.

PURVEYANCE, s. khādyadravyaparikalpanaṃ bhojanaparikalpanaṃ annādiparikalpanaṃ bhojanasambhāraḥ āhārayojanā āhāranirvāhaḥ parikalpanaṃ nirvāhaḥ.

PURVEYOR, s. bhojanaparikalpakaḥ annādiparikalpakaḥ bhojanādhikārī n. (n) bhojanādhikṛtaḥ āhārayojakaḥ.

PUS, s. pūyaṃ pūyaraktaṃ pūyaśoṇitaṃ dūṣyaṃ malaja kṣatajaṃ prasitaṃ avakledaḥ.

To PUSH, v. a. an 1 n. (Make a thrust) taḍ (c. 10. tāḍayati -yituṃ), prasṛ (c. 10. -mārayati -yituṃ), prasāraṇa kṛ āhan (c. 2. -hanti -ntuṃ), abhihan abhyāhan.
     --(Impel, move by pressure) hastābhyām avalambya cal (c. 10. cālayati -yituṃ) or sañcal or sṛ (c. 10. sārayati -yituṃ) or sthānāntarīkṛ or prer or praṇud or nud or kṛp or samākṛṣ.
     --(Push aside, push out) apasṛ in caus., vahiṣkṛ vahiḥkṛ.
     --(Push forward) pramṛ pracal in caus., agre cal or sṛ agre nī.

PUSH, PUSHING, s. tāḍanaṃ āhatiḥ f., āghātaḥ abhighātaḥ abhyāghātaḥ prahāraḥ pramāraṇaṃ apasāraṇaṃ sāraṇaṃ.
     --(Impelling) praṇodaḥ preraṇaṃ -ṇā vegaḥ.
     --(Vigorous effort, onset) suyatnaḥ ākramaḥ -maṇaṃ.

PUSHED, p. p. tāḍitaḥ -tā -taṃ āhataḥ &c., abhihataḥ &c., prasāritaḥ -tā -taṃ apasāritaḥ &c., sāritaḥ &c., cālitaḥ &c., preritaḥ -tā -taṃ paṇoditaḥ &c., praṇunnaḥ -nnā -nnaṃ sthānāntarīkṛtaḥ &c., vahiṣkṛtaḥ &c.

PUSHING, a. (Enterprising) sāhasikaḥ -kī -kaṃ sāhasaśīlaḥ -lā -laṃ sāhasabuddhiḥ -ddhiḥ -ddhi udyogī -ginī &c., atyudyogī &c., udyogaśīlaḥ -lā -laṃ atyudyamī &c., dhṛṣṭaḥ -ṣṭā -ṣṭaṃ pragalbhaḥ -lbhā -lbhaṃ pratibhānavān -vatī -vat (t).

PUSILLANIMITY, s. bhīrutā kātaratā dhairyyahīnatā śauryyahīnatā vīryyahī natā nirvīryyaṃ kārpaṇyaṃ kṛpaṇabuddhitvaṃ klīvatā bhīruhṛdayatvaṃ kāpurupatvaṃ.

PUSILLANIMOUS, a. bhīruhṛdayaḥ -yā -yaṃ kṛpaṇabuddhiḥ -ddhiḥ -ddhi kātarabuddhiḥ &c., dhairyyahīnaḥ -nā -naṃ śauryyahīnaḥ &c., pauruṣahīnaḥ &c.

PUSS, PUSSY, s. mārjāraḥ viḍālaḥ. See CAT.

PUSTULE, s. sphoṭaḥ -ṭakaḥ bisphoṭaḥ raktavaṭī raktavaraṭī vaṭā varaṭī vraṇaḥ tanuvraṇaḥ gaṇḍaḥ guṭikā. See PIMPLE.

PUSTULOUS, a. sphoṭapūrṇaḥ -rṇā -rṇaṃ sphoṭamayaḥ -yī -yaṃ sasphoṭaḥ -ṭā -ṭaṃ.

To PUT, v. a. (Lay, place, set) dhā (c. 3. dadhāti dhātuṃ), sthā in caus. (sthāpayati -yituṃ) ṛ in caus. (arpayati -yituṃ) niviś (c. 10. -veśayati -yituṃ), sanniviś nyas (c. 4. -asyati -asituṃ), vinyas āruh in caus. (-ropayati -yituṃ) dā (c. 3. dadāti dātuṃ), dhṛ (c. 1. dharati dharttuṃ), kṛ (c. 8. karoti karttuṃ). See To LAY, PLACE.
     --(Apply) ādhā saṃyuj (c. 10. -yojayati -yituṃ), āyuj yuj ṛ or samṛ in caus.
     --(Incite) pravṛt in caus., protsah in caus., prer.
     --(Put a question), see To PROPOSE.
     --(Put about, as a ship, &c.) naumārgaṃ parivṛt (c. 10. -varttayati -yituṃ), mārgaparivarttanaṃ kṛ gatiparivarttanaṃ kṛ.
     --(Put away) apasṛ (c. 10. -sārayati -yituṃ), niḥsṛ variṣkṛ dūrīkṛ.
     --(Put aside, put by) nyas sannyas vyudas nidhā rakṣ parirakṣ.
     --(Put down, lay down) nyas upanyas nidhā avadhā nikṣip.
     --(Put down), see To REPRESS, DEGRADE.
     --(Put forth, extend) prasṛ in caus.
     --(Put forth), see To SPROUT, BUD.
     --(Put forth), see To EXERT; 'he puts forth his strength,' kṛtaśaktir bhavati.
     --(Put off), see To POSTPONE.
     --(Put off, divest one's self) vastrāṇi avatṝ (c. 10. -tārayati -yituṃ), utkṛṣ unmuc avamuc vimuc ucchad apanah.
     --(Put off), see To DISCARD.
     --(Put off from land) tīrād apagam or apayā or apasṛ.
     --(Put on clothes, dress) vastraṃ paridhā or pidhā vas pravas vivas prativas veṣṭ pariveṣṭ praveṣṭ āchad pravṛ saṃvye parivye paridhā vastrāṇi paridhā or āchad or āmuc prasādh vastra saṃvastra, see To DRESS, INVEST.
     --(Put on armour) nah (c. 4. nahyati -te naddhuṃ), sannah daṃśanaṃ sannah varmma (c. 10. varmmayati -yituṃ), saṃvarmma.
     --(Put on shoes) pāduke adhiruh (c. 1. -rohati -roḍhuṃ) or ruh or āruh in caus
     --(Put on, assume) grah dhṛ (c. 10. dhārayati -yituṃ), svīkṛ aṅgīkṛ.
     --(Put out, extinguish) śam in caus., upaśam praśam niśam nirvā in caus.; 'having put out the fire,' agniṃ śamayitvā or niśāmya.
     --(Put out, extend) prasṛ in caus.
     --(Put out), see To CONFUSE, DISCONCERT.
     --(Put out the eyes) locane utpaṭ in caus. or utkṛṣ or ucchid.
     --(Put to it), see To DISTRESS, PERPLEX.
     --(Put together) sandhā samādhā saṃyuj.
     --(Put up, lodge) uttṝ uttaraṇagṛhe vas rathād avatṝ.
     --(Put up with) sah (c. 1. sahate soḍhuṃ), viṣah.
     --(Put up) see To PACK.
     --(Put up), see To EXPOSE.
     --(Put upon), see To DECEIVE.
     --(Put in order) virac rac vinyas sajjīkṛ.
     --(Put in mind), see To REMIND.
     --(Put in practice), see To EXERCISE, PRACTISE.
     --(Put in fear), see To FRIGHTEN.
     --(Put in writing), see To COMMIT TO WRITING.
     --(Put in jeopardy) saṃśayitaṃ -tāṃ kṛ, see To JEOPARDY
     --(Put to death), see To KILL.

PUT, p. p. sthāpitaḥ -tā -taṃ arpitaḥ &c., nihitaḥ &c., niveśitaḥ &c., nyastaḥ -stā -staṃ. See PLACED.
     --(Put on, as clothes) parihitaḥ -tā -taṃ.
     --(Put off, discarded) avatāritaḥ -tā -taṃ apāstaḥ -stā -staṃ sannyastaḥ &c., vyudastaḥ &c., tyaktaḥ -ktā -ktaṃ.

PUT, s. (Clown) vṛpalaḥ grāmyajanaḥ.
     --(Harlot) veśyā.

PUTATIVE, a. lokaprasiddhaḥ -ddhā -ddhaṃ janaprasiddhaḥ &c., lokamataḥ -tā -taṃ.

PUTID, a. kṣudraḥ -drā -draṃ kutsitaḥ -tā -taṃ kṛpaṇaḥ -ṇā -ṇaṃ tucchaḥ &c.

PUTIDNESS, s. kṣudratā kutsitatvaṃ tucchatā -tvaṃ kṛpaṇatā kārpaṇyaṃ.

PUT-OFF, s. (An excuse) apadeśaḥ vyapadeśaḥ chadma n. (n) chalaṃ

[Page 647a]

PUTREFACTION, s. pūtiḥ f., pūtatvaṃ -tā galitatvaṃ galanaṃ vigalanaṃ galitāvasthā vilayaḥ -yanaṃ daurgandhyaṃ daurgandhiḥ m., durgandhatā pūtigandhaḥ.

PUTREFIED, p. p. galitaḥ -tā -taṃ vigalitaḥ &c., pūtībhūtaḥ &c., vilīnaḥ -nā -naṃ.

To PUTREFY, v. a. pūtīkṛ gal in caus. (gālayati galayati -yituṃ) vigal galitīkṛ vilī in caus. (-lāpayati -yituṃ).

To PUTREFY, v. n. gal (c. 1. galati -lituṃ), vigal galitaḥ -tā -taṃ bhū pūtībhū vilī (c. 4. -līyate -letuṃ), pravilī durgandhaḥ -ndhā -ndhaṃ bhū pūtigandhikaḥ -kā -kaṃ bhū.

PUTRESCENCE, s. galanaṃ vigalanaṃ vilayaḥ -yanaṃ pūtiḥ f., pūtatvaṃ.

PUTRESCENT, a. galan -lantī -lat (t) vigalan &c., vilīyamānaḥ -nā -naṃ.

PUTRID, a. pūtaḥ -tā -taṃ pūtigandhaḥ -ndhā -ndhaṃ durgandhaḥ -ndhā -ndhaṃ durgandhī -ndhinī -ndhi (n) pūtigandhikaḥ -kā -kaṃ ugragandhiḥ -ndhiḥ -ndhi galitaḥ -tā -taṃ vigalitaḥ &c., vilīnaḥ -nā -naṃ.

PUTRIDNESS, PUTRIDITY, s. pūtatvaṃ -tā pūtiḥ f., durgandhatā daurgandhyaṃ daurgandhiḥ m., pūtigandhitā galitatvaṃ -tā vigalitatvaṃ vilīnatā.

PUTTY, s. kācabandhanalepaḥ kācabandhanayogyo vilepaḥ udapeṣaṃ.

To PUTTY, v. a. pūrvvoktalepena kācaṃ bandh (c. 9. badhnāti banddhuṃ).

To PUZZLE, v. a. muh (c. 10. mohayati -yituṃ), vimuh vyāmuh bhram (c. 10. bhramayati -yituṃ), bhrāntiṃ jan niruttarīkṛ buddhibhrāntiṃ kṛ śalyaṃ kṛ. See To POSE.

PUZZLE, s. (Enigma) gūḍhaṃ kūṭaṃ pravahliḥ f. hlikā prahelikā antarlāpikā.
     --(Perplexity) vyastatā mohaḥ vyāmohaḥ bhrāntiḥ f., bhramaḥ vyākulatā vyagratā buddhibhrāntiḥ f., buddhibhramaḥ.

PUZZLED, p. p. mohitaḥ -tā -taṃ vimohitaḥ &c., bhrāntaḥ -ntā -ntaṃ sambhrāntaḥ &c., bhrāntahṛdayaḥ -yā -yaṃ vyastaḥ -stā -staṃ niruttarīkṛtaḥ -tā -taṃ itikarttavyatāmūḍhaḥ -ḍhā -ḍhaṃ.

PUZZLE-HEADED, a. bhrāntabuddhiḥ -ddhiḥ -ddhi vyastabuddhiḥ &c., jaḍavuddhiḥ &c.

PUZZLING, part. or a. bhramajanakaḥ -kā -kaṃ mohajanakaḥ &c. See PERPLEXING.

PYGMY, s. vāmanaḥ kharbaḥ kharvaḥ vāmamūrttiḥ m., hrasvamūrttiḥ hrasvakāyaḥ.

PYGMY, PYGMEAN, a. vāmanaḥ -nā -naṃ vāmanatanuḥ -nuḥ -nu. See DWARFISH.

PYLORUS, s. jaṭharasya adhaḥsthamukhaṃ jaṭharādhomukhaṃ jaṭharādhodvāraṃ.

PYRAMID, s. sūcyagrastambhaḥ sūcyākārastambhaḥ śuṇḍākārastambhaḥ sūciḥ -cī f., śikhā śaṅkuḥ m., sūkṣmāgrastambhaḥ.

PYRAMIDAL, PYRAMIDICAL, a. sūcyagraḥ -grā -graṃ sṛcyākāraḥ -rā -raṃ sūcyagrastambhākāraḥ &c., śuṇḍākāraḥ &c., sūkṣmāgrastambhākṛtiḥ -tiḥ -ti śaṅkurūpaḥ -pā -paṃ śikhāvalaḥ -lā -laṃ śikharī riṇī &c.

PYRE, s. citiḥ -tī f., citā cityā śmaśānāgniḥ m. See PILE.

PYRITES, s. viṭamākṣikaṃ suvarṇamākṣikaṃ svarṇamākṣikaṃ mākṣikaṃ āvarttaḥ muvarṇamukhī kāmāriḥ m., madhudhātuḥ m., āgneyaprastaraḥ; 'iron pyrites,' nīlamṛttikā taṇḍulīyaḥ -yakaḥ; 'hepatic iron pyrites,' rūppamākṣikaṃ kāṃsyamākṣikaṃ.

PYRITIC, a. mākṣikasambandhī -ndhinī &c., mākṣikaguṇakaḥ -kā -kaṃ.

PYROTECHNY, s. agnikrīḍāvidyā āgneyakrīḍāvidyā agniśilpaṃ.

PYRRIHC, s. (Foot in prosody) mupriyaḥ lala.

PYRRHONIST, s. nāstikaḥ śāstrāviśvāsī m. (n) cārvākaḥ dharmmanindakaḥ.

Q.

QUACK, s. (Cry of a duck or goose) haṃsanādaḥ haṃsarāvaḥ haṃsacītkāraḥ kvakaśabdaḥ.
     --(Empiric, pretender to medical skill) duścikitsakaḥ mithyācikitsakaḥ mithyāvaidyaḥ chadmavaidyaḥ vaidyammanyaḥ vaidyabhānī m. (n) āyurvedānabhijñaḥ.

[Page 647b]

To QUACK, v. n. haṃsavad nad (c. 1. nadati -dituṃ) or ru (c. 2. rauti ravituṃ) or cītkṛ or kṛ haṃsanādaṃ kṛ kvak śabdaṃ kṛ.
     --(Pretend to medical skill) duścikitsāṃ kṛ mithyācikitsanaṃ kṛ āyurvedavirodhena cikitsāṃ kṛ.

QUACKERY, s. duścikitsā -tsanaṃ mithyācikitsā -tsanaṃ āyurvedaviruddhā cikitsā āyurvedānabhijñatā.

QUADRAGESIMA, s. catvāriṃśaddivasopavāsaḥ catvāriṃśaddinopavāsaḥ.

QUADRAGESIMAL, a. catvāriṃśaddinopavāsasambandhī -ndhinī -ndhi (n).

QUADRANGLE, s. caturasraṃ catuṣkoṇaḥ caturbhujaḥ; 'formed by four houses,' catuḥśālaṃ -lā -lakaṃ catuśśālā prakoṣṭhaḥ.

QUADRANGULAR, a. catuṣkoṇaḥ -ṇā -ṇaṃ caturasraḥ -srā -sraṃ caturbhujaḥ -jā -jaṃ.

QUADRANT, s. (Fourth part) pādaḥ caturthabhāgaḥ turīyabhāgaḥ.
     --(Of a circle) varttulapādaḥ trijyā padaṃ.
     --(The instrument) turīyayantraṃ sūryyayantraṃ.

QUADRATE, To QUADRATE, see SQUARE, To SQUARE.

QUADRATIC, c. catuṣkoṇīyaḥ -yā -yaṃ vargīyaḥ -yā -yaṃ caturasrīyaḥ &c.

QUADRATURE, s. (Of a circle, &c.) vargīkaraṇaṃ.

QUADRENNIAL, a. caturvarṣīyaḥ -yā -yaṃ cāturvarṣikaḥ -kī -kaṃ cāturabdikaḥ &c.

QUADRILATERAL, a. caturbhujaḥ -jā -jaṃ catuḥpārśvīyaḥ -yā -yaṃ catuḥpārśvaḥ -rśvā -rśvaṃ catuḥpārśvayuktaḥ -ktā -ktaṃ catuḥpārśvaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

QUADRILITERAL, a. caturakṣaraḥ -rā -raṃ caturvarṇaḥ -rṇā -rṇaṃ.

QUADRILLE, s. caturnṛtyaṃ sammukhasthānāṃ strīpuruṣāṇāṃ nṛtyaṃ.

QUADRIMESTRAL, a. caturmāsyaḥ -syā -syaṃ cāturmāsikaḥ -kī -kaṃ.

QUADRIPARTILE, a. caturvidhaḥ -dhā -dhaṃ caturbhāgaḥ -gā -gaṃ caturvibhāgaḥ &c.

QUADRISYLLABLE, s. caturakṣaraṃ caturakṣaraviśiṣṭaḥ śabdaḥ caturakṣaraḥ śabdaḥ.

QUADRIVIAL, a. catuṣpathīyaḥ -yā -yaṃ caturmārgīyaḥ -yā -yaṃ.

QUADRIVIUM, s. (Place where four roads meet) catuṣpathaṃ caturmārgaṃ.

QUADRUPED, s. catuṣpadaḥ -dī catuṣpādaḥ catuṣpād m. f. n., catuṣpādaḥ paśuḥ catuṣpadapaśuḥ m., catuṣpadaprāṇī m. (n) caturgatiḥ -tiḥ -ti.

QUADRUPLE, a. caturguṇaḥ -ṇā -ṇaṃ caturvidhaḥ -dhā -dhaṃ catuṣṭayaḥ -yī -yaṃ.

To QUADRUPLE, QUADRUPLICATE, v. a. caturguṇaṃ -ṇāṃ kṛ caturguṇīkṛ. caturvidhīkṛ.

To QUAFF. v. a. bāhulyena pā (c. 1. pivati pātuṃ) or āpā or nipā.

QUAFFED, p. p. pītaḥ -tā -taṃ āpītaḥ -tā -taṃ niṣītaḥ -tā -taṃ.

QUAFFER, s. pātā m. (tṛ) pāyī m. (n) atipāyī m., bahupāyī.

QUAGGY, a. paṅkilaḥ -lā -laṃ paṅkamayaḥ -yī -yaṃ bahupaṅkaḥ -ṅkā -ṅkaṃ.

QUAGMIRE, s. paṅkaḥ kupaṅkaḥ paṅkilabhūḥ f., kārdamabhūmiḥ f., sapaṅkabhūmiḥ f., paṅkakarvaṭaḥ anūpabhūḥ f., paṅkasthānaṃ.

To QUAIL, v. n. kamp (c. 1. kampate -mpituṃ), prakamp vikamp sad (c. 1. sīdati satruṃ), avasad viṣad kṣi in pass. (kṣīyate) pralī (c. 4. -līyate -letuṃ).

QUAIL, s. (The bird) varttikā varttakaḥ varttakapakṣī m. (n) phaṇisvelaḥ gañjikāyaḥ lāvaḥ lāvakaḥ garudyodhī m. (n) bhāratī viṣṇuliṅgī.

QUAINT, a. (Odd) vilakṣaṇaḥ -ṇā -ṇaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ prācīnarītyanurūpaḥ -pā -paṃ.
     --(Over exact) atisūkṣmaḥ -kṣmā -kṣmaṃ.

QUAINTLY, adv. vilakṣaṇaṃ vailakṣaṇyena asaṅgataṃ prācīnarītyanurūpeṇa.

QUAINTNESS, s. vailakṣaṇyaṃ vilakṣaṇatā asaṅgatatvaṃ aparūpatā atisūkṣmatā.

To QUAKE, v. n. kamp (c. 1. kampate -mpituṃ), prakamp vikamp abhikamp vep (c. 1. vepate -pituṃ), pravep tras (c. 4. trasyati -situṃ), vitras udvij (c. 6. -vijate -jituṃ), hval (c. 1. hvalati -lituṃ), vihval prahval.

QUAKE, s. kampaḥ prakampaḥ utkampaḥ kampanaṃ vepanaṃ pravepaṇaṃ vepathuḥ m.

[Page 648a]

QUAKER, s. kampānvitaḥ -tā kampanaḥ -nā kampamānaḥ -nā sakampaḥ.

QUAKING, part. kampamānaḥ -nā -naṃ veyamānaḥ -nā -naṃ kampitaḥ -tā -taṃ.

QUALIFICATION, s. (That which fits a person for any office, &c.) yogyatā upayuktatā upayogitā kṣamatā kāryyakṣamatā guṇaviśiṣṭatā guṇavaiśiṣṭyaṃ guṇatā.
     --(Endowment) guṇaḥ viśeṣaṇaṃ.
     --(Modification, limitation) maryyādā niyamanaṃ paricchedaḥ -danaṃ avacchedaḥ -danaṃ śamanaṃ parimitatvaṃ niyatatvaṃ parimāṇaṃ nyūnatvaṃ nyūnīkaraṇaṃ viśeṣaḥ; 'without qualification,' aviśeṣaṇaḥ -ṇā -ṇaṃ.

QUALIFIED, p. p. (Fitted) yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ upayogī -ginī -gi (n) kṣamaḥ -mā -maṃ kāryyakṣamaḥ -mā -maṃ karmmakṣamaḥ &c., alaṅkarmīṇaḥ -ṇā -ṇaṃ ucitaḥ -tā -taṃ paryāptaḥ -ptā -ptaṃ guṇavān -vatī -vat (t) guṇī &c., guṇopetaḥ -tā -taṃ.
     --(Modified) niyamitaḥ -tā -taṃ niyataḥ &c., nibaddhaḥ -ddhā -ddhaṃ samaryyādaḥ -dā -daṃ saparimāṇaḥ -ṇā -ṇaṃ parimitaḥ -tā -taṃ paricchinnaḥ -nnā -nnaṃ śamitaḥ &c.

To QUALIFY, v. a. (Make fit) yogyaṃ -gyāṃ kṛ upayuktaṃ -ktāṃ kṛ kṣamaṃ -māṃ kṛ kāryyakṣamaṃ -māṃ kṛ upayoginaṃ -ginīṃ kṛ paryāptaṃ -ptāṃ kṛ guṇavantaṃ -vatīṃ kṛ yogyīkṛ kṣamīkṛ upayuktaguṇān dā.
     --(Modify, limit, diminish) niyam (c. 1. -yacchati -yantuṃ), nibandh (c. 9. -badhnāti -banddhuṃ), samaryyādaṃ -dāṃ kṛ parimā parimitaṃ -tāṃ kṛ saparimāṇaṃ -ṇāṃ kṛ parichid śam upaśam praśam nyūnīkṛ hras lup.

QUALITY, s. (Property) guṇaḥ dharmmaḥ; 'good quality,' sahuṇaḥ suguṇaḥ guṇaḥ; 'possessed of good qualities,' sadguṇaḥ -ṇā -ṇaṃ guṇī ṇinī -ṇi (n) sadguṇī &c., suguṇī &c., guṇavān -vatī -vat (t) guṇānvitaḥ -tā -taṃ guṇopetaḥ -tā -taṃ guṇasāgaraḥ -rā -raṃ guṇākaraḥ -rā -raṃ guṇayuktaḥ -ktā -ktaṃ guṇāśrayaḥ -yā -yaṃ; 'the possession of good qualities,' guṇatā guṇavattā; 'destitute of them,' guṇahīnaḥ -nā -naṃ; 'the loss of them,' guṇabhraṃśaḥ; 'a collection or heap of them,' guṇasaṃgrahaḥ guṇaughaṃ guṇapūgaṃ; 'variety of quality,' guṇāntaraṃ; 'bad quality,' durguṇaḥ -ṇaṃ avaguṇaḥ asadguṇaḥ; 'possessed of bad qualities,' durguṇī &c.; 'essential or inherent quality,' anugatadharmmaḥ vastuśaktiḥ f.
     --(Distinguishing property) dharmmaḥ bhāvaḥ svabhāvaḥ viśeṣaguṇaḥ viśeṣadharmmaḥ viśeṣaḥ lakṣaṇaṃ guṇalakṣaṇaṃ svabhāvalakṣaṇaṃ rūpaṃ svarūpaṃ śīlaḥ -laṃ.
     --(Nature, disposition) bhāvaḥ svabhāvaḥ prakṛtiḥ f., śīlaḥ -latā; 'good quality,' sadbhāvaḥ.
     --(Character, whether good or bad) bhāvaḥ sadasadbhāvaḥ guṇāguṇaṃ guṇāvaguṇaṃ sattvaṃ sattvāsattvaṃ.
     --(High rank) śreṣṭhapadaṃ padaśreṣṭhatā utkṛṣṭapadaṃ padotkṛṣṭatā kulīnatā.
     --(People of rank) kulīnavargaḥ śreṣṭhapadasthāḥ m. pl., kulīnajanāḥ m. pl. kaulīnaṃ.

QUALM, s. (Nausea) vamanecchā vivamipā utkleśaḥ.
     --(Of conscience) manastāpaḥ antaḥkaraṇatāpaḥ īṣattāpaḥ īṣatsantāpaḥ paścāttāpaḥ.

QUALMISH, a. vamanecchuḥ -cchuḥ -cchu vivamiṣuḥ &c., vamanonmukhaḥ -khā -khaṃ.

QUANDARY, s. sandehaḥ saṃśayaḥ sambhramaḥ vyastatā vyāmohaḥ.

QUANTITY, s. (Magnitude, a mass or collection of indeterminate dimensions) parimāṇaṃ pramāṇaṃ parimitiḥ f., mānaṃ mātrā bhāgaḥ aṃśaḥ; 'a quantity of water equivalent to a piece of gold,' suvarṇakhaṇḍasamo or suvarṇakhaṇḍaparimāṇo or suvarṇakhaṇḍaparimito jalāṃśaḥ.
     --(Great quantity, abundance) bāhulyaṃ bahutvaṃ -tā prācuryyaṃ pracuratā prāyaḥ ādhikyaṃ mahābhāgaḥ or expressed by the adjectives bahu pracura. adhika prefixed; 'in great quantities,' bāhulyena bahuśas anekaśasa prācuryyeṇa.
     --(Great quantity, collection) sañcayaḥ nicayaḥ pracayaḥ sannayaḥ vṛndaṃ oghaḥ saṃgrahaḥ puñjaḥ rāśiḥ m., pūgaḥ puṅgaḥ -ṅgaṃ nivahaḥ vāraḥ. See HEAP.
     --(Small quantity) alpabhāgaḥ alpāṃśaḥ alpaṃ -lpikā alpamātraṃ mātrā stokaṃ muṣṭimātraṃ muṣṭiparimāṇaṃ; 'in small quantities,' alpaśas, see LITTLE.
     --(Measure, in prosody) mātrā.
     --(In arithmetic or algebra) rāśiḥ m. f.; 'known quantity,' vyaktarāśiḥ m. f., rūpaṃ; 'unknown quantity,' avyaktarāśiḥ avyaktaḥ; 'negative,' kṣayaḥ; 'infinite,' anantarāśiḥ; 'figurative,' kṣetrarāśiḥ.

QUANTUM, s. parimāṇaṃ nirūpitāṃśaḥ nirūpitabhāgaḥ upayuktabhāgaḥ.

QUARANTINE, s. catvāriṃśaddinaparyyantaṃ gamanāgamananiṣedhaḥ or saṃsarganiṣedhaḥ catvāriṃśaddivasaparyyantaṃ gamanāgamanāvarodhaḥ.

QUARREL, s. vivādaḥ kalahaḥ -haṃ vāgyuddhaṃ vākkalahaḥ -haṃ vādayuddhaṃ vipralāpaḥ vākkaliḥ m., visaṃvādaḥ viprayogaḥ vipratipattiḥ f., dvandvaṃ dvaidhaṃ virodhoktiḥ f., vāgvirodhaḥ maitrībhaṅgaḥ sauhṛdabhaṅgaḥ vairaṃ vairitā; 'quarrel in fun,' krīḍākalahaḥ.

To QUARREL, v. n. kalahaṃ kṛ kalaha (nom. kalahāyate), vivad (c. 1. -vadate -dituṃ), visaṃvad vipralap (c. 1. -lapati -pituṃ), vyavakruś (c. 1. -krośati -kroṣṭuṃ), vākkalahaṃ kṛ vāgyuddhaṃ kṛ yudh (c. 4. yudhyate yoddhuṃ), vaira (nom. vairāyate), dvandvaṃ kṛ.

QUARRELER, s. vivādī m. (n) kalahakārī m. (n) kalikārakaḥ.

QUARRELING, s. kalahakaraṇaṃ vivādakaraṇaṃ vyavakrośanaṃ kalkanaṃ.

QUARRELSOME, a. kalahakārī -riṇī -ri (n) kalahakāraḥ -rī -raṃ kalahapriyaḥ -yā -yaṃ kalikārī &c., kalikārakaḥ -kā -kaṃ kalipriyaḥ -yā -yaṃ vivādārthī -rthinī &c., vivādī &c., vivādaśīlaḥ -lā -laṃ vivādapriyaḥ -yā -yaṃ yuyutsuḥ -tsuḥ -tsu sadvandvaḥ -ndvā -ndvaṃ śīghrakrodhī &c., āśukrodhī &c., krodhaśīlaḥ &c.

QUARRELSOMENESS, s. kalahakāritā vivādaśīlatā krodhaśīlatā yuyutsā.

QUARRY, s. (For stone) ākaraḥ khaniḥ -nī f., khāniḥ -nī m. f., prastarakhāniḥ f., pāṣāṇasthalī pāṣāṇasthānaṃ pāṣāṇakandaraḥ prastarotpattisthānaṃ pāṣāṇabhūmiḥ f.
     --(Of a hawk, &c.) śyenānusṛtaḥ pakṣī śyenānusṛtaṃ pakṣyādi āmipaṃ.

QUARRYMAN, s. prastarakhanakaḥ pāvāṇakhanakaḥ pāṣāṇākhanikaḥ.

QUART, s. kuḍavaḥ arddhaprasthasya caturthāṃśaḥ or pādaḥ.

QUARTAN, s. (Ague) cāturthakaḥ cāturthikaḥ tryāhikaḥ.

QUARTER, s. (Fourth part) pādaḥ caturthāṃśaḥ caturthabhāgaḥ turīyabhāgaḥ turīyāṃśaḥ turīyaḥ caturbhāgaḥ pādikaḥ pādinaḥ arddhārddhaḥ ṭaḥ; 'three quarters, or a whole minus a quarter,' pādonaḥ -nā -naṃ.
     --(Region or quarter of the sky) dik f. (ś) diśā diśāḥ f. (s) āśā kāṣṭhā kakubh f., harit f., digvibhāgaḥ saniḥ -nī m. f., videśinī; the four quarters are, East prācī pūrvvadik f., pūrvvakāṣṭhā, South avācī dakṣiṇā dakṣiṇāśā, West pratīcī paścimāśā paścimakāṣṭhā, North udīcī uttarā uttarāśā; 'intermediate quarter or point,' vidik f. (ś) pradik apadiśaṃ; these are 'South-east,' dakṣiṇapūrvvā; 'South-west,' nairṛtiḥ f., dakṣiṇapaścimā; 'North-west,' vāyavī paścāduttarā paścādudīcī uttarapaścimā; 'Northeast,' prāguttarā prāgudīcī uttarapūrvvā; 'Regent of a quarter,' dikpālaḥ lokapālaḥ; 'the eight regents,' aṣṭadikpālāḥ m. pl., see REGENT; 'quarter of the wind,' vāyavī; 'from every quarter.' caturdigbhyaḥ; 'in every quarter,' caturdikṣu; 'from various quarters,' nānādigbhyaḥ
     --(Region, in general) deśaḥ pradeśaḥ uddeśaḥ apadaśaḥ, 'from various quarters,' nānādeśebhyaḥ nānādigdeśebhyaḥ.
     --(Quarters, lodgings) vāsasthānaṃ āvāmasthānaṃ. vasatisthānaṃ vastiḥ f., nivasatiḥ f., niketanaṃ; 'of an army,' sainyaniveśaḥ -śanaṃ sainyaniketaḥ -tanaṃ balasthitiḥ f., sainyasthitiḥ f., kaṭakaḥ; 'head-quarters,' senāpatiniketaḥ -tanaṃ.
     --(Indulgence shewn in battle) jīvadānaṃ prāṇadānaṃ dayā kṣamā kṛpā dharmmaḥ; 'quarter shall be given to him,' tasya dayā or dharmmo bhaviṣyyati; 'quarter!' dayasva kṣamasva kṣamyatāṃ.
     --(Quarter of a year) vatsarapādaḥ māsatrayaṃ trimāsaṃ.
     --(Close quarters) bāhubāhavi hastāhasti; 'to come to close quarters in battle,' bāhuyuddhaṃ kṛ.

To QUARTER, v. a. (Divide into four parts) caturbhāgīkṛ caturaṃśīkṛ caturdhā kṛ caturdhā khaṇḍ or vibhid or vichid caturbhāgaśaḥ kṛ catuḥkhaṇḍaśaḥ kṛ.
     --(Lodge) vas in caus.

To QUARTER, v. n. (Lodge) vas nivas prativas vāsaṃ kṛ.

QUARTER-DAY, s. pādadinaṃ pādadivasaḥ vatsarapādadivasaḥ trimāsāntadinaṃ.

QUARTER-DECK, s. naupṛṣṭhasya paścimabhāgaḥ or unnatabhāgaḥ.

QUARTERED, p. p. caturbhāgīkṛtaḥ -tā -taṃ caturdhā vibhinnaḥ -nnā -nnaṃ caturdhā khaṇḍitaḥ -tā -taṃ.
     --(Lodged) vāsitaḥ -tā -taṃ.

QUARTERLY, a. traimāsikaḥ -kī -kaṃ trimāsīnaḥ -nā -naṃ pādikaḥ -kī -kaṃ.

QUARTERLY, adv. trimāsānte māsatrayānte māsatrayāvasāne.

QUARTO, s. catuḥpatrakapustakaṃ catuḥphalakapustakaṃ catuḥpatrakaḥ -kaṃ.

QUARTZ, s. kācamaṇiḥ m., sitamaṇiḥ sphaṭikaḥ. See CRYSTAL.

To QUASH, v. a. (Crush, subdue) khaṇḍ mṛd dam pradam parāji vaśīkṛ.
     --(Annul) lup (c. 6. lumpati loptuṃ), lopaṃ kṛ khaṇḍ nivṛt in caus., pracāranivarttanaṃ kṛ pracārakhaṇḍanaṃ kṛ avasthitibhaṅgaṃ kṛ avasthitikhaṇḍanaṃ kṛ niyamocchedaṃ kṛ.

QUASI, Expressed by ku kalpa deśīya deśya &c. in comp.; as, 'a quasi -poet,' kukaviḥ m., kavikalpaḥ kavideśīyaḥ; 'a quasi king,' rājadeśīyaḥ.

QUATERNARY, QUATERNION, s. catuṣṭayaṃ catuṣkaṃ.

QUATRAIN, s. catuṣpādakavitā catuṣpadakavitā catuṣpadaślokaḥ.

To QUAVER, v. n. (Sing with tremor of the voice) svarabhaṅgena or svarakampena or kampanasvareṇa gai (c. 1. gāyati gātuṃ), śārīraṃ kṛ.
     --(Vibrate) kamp sphur.

QUAVER, s. (In singing) śārīraḥ -raṃ svarakampaḥ svarabhaṅgaḥ.
     --(Note in music) gāndharvavidyāyāṃ śīghratālamūcakaṃ cihnaṃ.

QUAY, s. ghaṭṭaḥ ghaṭṭī uttaraṇasthānaṃ naukottaraṇasthānaṃ gulmaḥ.

QUEAN, s. bandhakī puṃścalī kulaṭā gaṇikā bhraṣṭā vārastrī.

QUEEN, s. (Wife of a king) rājapatnī rājamahiṣī mahiṣī rājñī devī nṛpapatnī nṛpavallabhā bhaṭṭinī; 'principal queen, one who has been inaugurated and crowned,' paṭṭamahiṣī paṭṭadevī paṭṭābhiṣiktarājñī; 'queen mother,' rājajananī.
     --(Woman who is the sovereign of a kingdom) rājñī rājyakāriṇī mahiṣī.
     --(At chess) pradhānaḥ.

QUEENLY, QUEENLIKE, a. rājñīsadṛśaḥ -śī -śaṃ rājñīyogyaḥ -gyā -gyaṃ.

QUEEN'S METAL, s. kāṃsyaṃ -syakaṃ kaṃsaḥ -saṃ kaṃśaḥ -śaṃ.

QUEER, a. vilakṣaṇaḥ -ṇā -ṇaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ.

QUEERLY, adv. vilakṣaṇaṃ vailakṣaṇyena asaṅgataṃ aparūpaṃ adbhutaṃ.

QUEERNESS, s. vilakṣaṇatā vailakṣaṇyaṃ asaṅgatatvaṃ aparūpatā adbhutatā.

To QUELL, v. a. (Cause to cease, allay) nivṛt (c. 10. -varttayati -yitu), śam (c. 10. śamayati -yituṃ), praśam upaśam.
     --(Subdue, crush) dam pradam parāji khaṇḍ mṛd vaśīkṛ.

QUELLED, p. p. nivarttitaḥ -tā -taṃ śamitaḥ -tā -taṃ parājitaḥ &c., vaśīkṛtaḥ &c.

[Page 649b]

QUELLER, s. parājetā m. (tṛ) parājayī m. (n) damakaḥ śamakaḥ.

To QUENCH, v. a. (Extinguish) nirvā in caus. (-vāpayati -yituṃ) śam, (c. 10. śamayati -yituṃ) upaśam praśam.
     --(Allay) śam upaśam praśam śāntiṃ kṛ; 'to quench the thirst,' tṛṣṇāṃ chid (c. 7. chinatti chettuṃ), tṛṣṇāchedaṃ kṛ tṛṣṇāśāntiṃ kṛ tṛṣṇāṃ śam pipāsāchedaṃ kṛ pipāsāvicchedaṃ kṛ vaitṛṣṇyaṃ kṛ.

QUENCHABLE, a. śamanīyaḥ -yā -yaṃ śāmyaḥ -myā -myaṃ vicchedanīyaḥ -yā -yaṃ.

QUENCHED, p. p. śamitaḥ -tā -taṃ nirvāṇaḥ -ṇā -ṇaṃ chinnaḥ -nnā -nnaṃ vicchinnaḥ &c.

QUENCHING, s. śamanaṃ śāntiḥ f., chedaḥ; 'of the thirst,' pipāsāvicchedaḥ tṛṣṇāchedaḥ.

QUENCHLESS, s. aśamanīyaḥ -yā -yaṃ anirvāṣaṇīyaḥ &c., avicchedanīyaḥ &c.

QUERIST, s. praṣṭā m. (ṣṭṛ) pṛcchakaḥ praśnakṛt. See INTERROGATOR.

QUERULOUS, a. vilāpaśīlaḥ -lā -laṃ vilapanaśīlaḥ &c., vilāpī -pinī -pi (n) vilāpakārī -riṇī &c., paridevanaśīlaḥ &c., paridevanakārī &c., paridevī &c., paridevakaḥ -kā -kaṃ.

QUERULOUSLY, adv. vilāpena savilāpaṃ saparidevanaṃ vilāpaśīlatvāt.

QUERULOUSNESS, s. vilāpaśīlatā -tvaṃ vilāpakāritvaṃ paridevanaśīlatā.

QUERY, s. praśnaḥ ākāṃkṣā āśaṅkā saṃśayaḥ sandehaḥ anuyogaḥ.

QUEST, s. anveṣaṇaṃ anusandhānaṃ anusaraṇaṃ jijñāsā śodhanaṃ; 'in quest,' anveṣī -ṣiṇī -ṣi (n) arthī -rthinī &c.

QUESTION, s. (Interrogatory) praśnaḥ pṛcchā -cchanaṃ pracchanaṃ -nā anuyogaḥ paryyanuyogaḥ anuyojanaṃ sampraśnaḥ jijñāsā ākāṃkṣā āśaṅkā arthaḥ; 'question and answer,' praśnottaraṃ; 'a string of questions,' praśnamālā praśnāvaliḥ f.
     --(Inquiry, investigation) anusandhānaṃ jijñāsā nirūpaṇaṃ parīkṣā paryyepaṇā vicāraḥ -raṇā parīṣṭiḥ f., vitarkaḥ.
     --(Subject of debate or controversy) vādavipayaḥ vādānuvādaviṣayaḥ vādāspadaṃ vicāravipayaḥ vicārāspadaṃ vitarkavipayaḥ; 'the topic in question,' prastutavipayaḥ prastāvaḥ prasaṅgaḥ prasaktiḥ f.
     --(Doubt, subject of doubt) sandehaḥ saṃśayaḥ vikalpaḥ vitarkaḥ śaṅkā āśaṅkā.

To QUESTION, v. a. (Interrogate) pracch (c. 6. pṛcchati praṣṭuṃ), anupracch paripracch samanupracch abhipracch praśnaṃ kṛ pṛcchanaṃ pracchanaṃ kṛ jñā in des., (jijñāsati -te -situṃ) anuyuj praśnena parīkṣ praśnottarakrameṇa jñā in des.
     --(Examine) parīkṣ anusandhā jñā in des., nirūp vicar.
     --(Doubt of dispute) śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk abhiśaṅk pariśaṅk viśaṅk saṃśaṅk saṃśayasthaṃ -sthāṃ kṛ. sandehasthaṃ -sthāṃ kṛ vicar vitark.

QUESTIONABLE, a. śaṅkanīyaḥ -yā -yaṃ āśaṅkanīyaḥ &c., śaṅkārhaḥ -rhā -rhaṃ vicāryyaḥ -ryyā -ryyaṃ vicāraṇīyaḥ -yā -yaṃ vitarkyaḥ -rkyā -rkyaṃ sandigdhaḥ -gdhā -gdhaṃ saṃśayasthaḥ -sthā -sthaṃ sandehasthaḥ &c., saṃśayayuktaḥ -ktā -ktaṃ saṃśayāpannaḥ -nnā -nnaṃ vaikalpikaḥ -kī -kaṃ.

QUESTIONABLENESS, s. śaṅkanīyatā āśaṅkanīyatā vicāryyatā sandigdhatā.

QUESTIONABLY, adv. śaṅkanīyaṃ āśaṅkanīyaṃ sandigdhaṃ śaṅkāpūrvvaṃ saśaṅkaṃ.

QUESTIONARY, a. paśnamayaḥ -yī -yaṃ praśnātmakaḥ -kā -kaṃ pṛcchakaḥ -kā -kaṃ.

QUESTIONED, p. p. (Interrogated) pṛṣṭaḥ -ṣṭā -ṣṭaṃ abhipṛṣṭaḥ &c., anuyuktaḥ -ktā -ktaṃ.
     --(Doubted) śaṅkitaḥ -tā -taṃ āśaṅkitaḥ &c., saṃśayitaḥ &c.

QUESTIONER, s. praṣṭā m. (ṣṭṛ) pṛcchakaḥ pracchakaḥ praśnakarttā m. (rttṛ) prāṭ m. (cch) anuyoktā m. (ktṛ) anuyogakṛt m., jijñāsuḥ m., jijñāsākārī m. (n) kathaṅkathikaḥ.

QUESTIONLESS, adv. asaṃśayaṃ anāśaṅkanīyaṃ niḥsaṃśayaṃ suniścitaṃ.

QUIBBLE, s. vākchalaṃ vakroktiḥ f., vakravākyaṃ vakrabhaṇitaṃ kaitavavādaḥ arthāpattiḥ f., chadmapādaḥ kapaṭavādaḥ śleṣaḥ apadeśaḥ vyapadeśaḥ apalāpaḥ.

[Page 650a]

To QUIBBLE, v. n. vākchalaṃ kṛ vakroktiṃ kṛ arthāpattiṃ kṛ vakraṃ or vakravākyaṃ vad (c. 1. vadati -dituṃ), apadeśaṃ kṛ apalap vyapadiś apadiś,

QUIBBLER, s. vākchalakārī m. (n) arthāpattikṛt m., vakroktivādī m. (n).

QUIBBLING, s. vākchalakaraṇaṃ vakroktiḥ f., arthāpattiḥ f., arthāpattikaraṇaṃ.

QUICK, a. (Swift) śīghraḥ -ghrā -ghraṃ tvaritaḥ -tā -taṃ drutaḥ -tā -taṃ tūrṇaḥ -rṇā -rṇaṃ satvaraḥ -rā -raṃ tvarānvitaḥ -tā -taṃ kṣipraḥ -prā -praṃ avilambaḥ -mbā -mbaṃ avilambitaḥ -tā -taṃ avilambī -mbinī -mbi (n) turaḥ -rā -raṃ akuṇṭhitaḥ &c.
     --(Quick in motion) tvaritagatiḥ -tiḥ -ti drutagatiḥ &c., śīghragaḥ -gā -gaṃ śīghragāmī -minī -mi (n) vegavān -vatī -vat (t) mahāvegaḥ -gā -gaṃ avilambagatiḥ &c.; 'a quick pace,' drutapadaṃ avilambitakramaḥ.
     --(Quick in action) āśukārī &c., kṣiprakārī &c., śīghrakārī &c., śīghrakarmmā -rmmā -rmma (n) avilambitakarmmā &c.
     --(In apprehension) śīghrabuddhiḥ -ddhiḥ -ddhi śīghragrāhī &c. See SHARP; 'to be quick,' tvar (c. 1. tvarate -rituṃ), śīghra (nom. śīghrāyate); 'be quick,' tvaratāṃ tvarasva santvarasva.
     --(Living, moving with life) sajīvaḥ -vā -vaṃ jīvī &c., jīvabhūtaḥ -tā -taṃ calitaḥ -tā -taṃ calaḥ -lā -laṃ calamānaḥ -nā -naṃ spanditaḥ -tā -taṃ spandamānaḥ -nā -naṃ.
     --(Quick with child) calitagarbhā spanditagarbhā garbhavatī, see PREGNANT.

QUICK, adv. śīghraṃ tvaritaṃ satvaraṃ kṣipraṃ drutaṃ āśu śīghra in comp. See QUICKLY.

QUICK, s. (Sensitive part of the flesh, living flesh) marmma n. (n) marmmasthalaṃ marmmasthānaṃ marmmadeśaḥ; 'to pierce to the quick,' marmma bhid; 'cutting or piercing to the quick,' marmmabhedaḥ marmmasparśanaṃ marmmatāḍanaṃ; 'that pierces to the quick,' marmmabhedī -dinī -di (n) marmmaspṛk m. f. n. (ś) marmmāvid.

To QUICKEN, v. a. (Make alive) sajīvaṃ -vāṃ kṛ sajīvīkṛ jīv (c. 10. jīvayati -yituṃ), saṃjīv jīvaṃ dā jīvanaṃ dā.
     --(Accelerate) tvar (c. 10. tvarayati -yituṃ), saṃtvar gatiṃ vṛdh in caus., gativardhanaṃ kṛ śīghrīkṛ kṣepa (nom. kṣepayati -yituṃ), drutataraṃ -rāṃ kṛ.
     --(Stimulate, incite) uddīp (c. 10. -dīpayati -yituṃ), uttij (c. 10. -tejayati -yituṃ), vīryyaṃ dā or vṛdh tejo vṛdh.

To QUICKEN, v. n. (Become living) sajīvaḥ -vā -vaṃ bhū sajīvībhū jīvitvaṃ prāp caitanyaṃ prāp.
     --(As a woman with child) spand (c. 1. spandate -ndituṃ), cal (c. 1. calati -lituṃ), calitagarbhā bhū spanditagarbhā bhū.
     --(Have increased motion) śīghrataraṃ or drutataraṃ gam or cal śīghra (nom. śīghrāyate), tvar (c. 1. tvarate -rituṃ).

QUICKENED, p. p. (Made alive) sajīvaḥ -vā -vaṃ sajīvīkṛtaḥ -tā -taṃ jīvabhūtaḥ &c., jīvitaḥ &c.
     --(Accelerated) tvaritaḥ -tā -taṃ vardhitagatiḥ -tiḥ -ti vegitaḥ &c.

QUICKENING, part. or a. jīvadaḥ -dā -daṃ uddīpakaḥ -kā -kaṃ. See LIFE-GIVING.

QUICKENING, s. (Of the child in the womb) spandanaṃ garbhacalanaṃ garbhaspandanaṃ.

QUICK-LIME, s. taptacūrṇaṃ taptakarkaraḥ -raṃ taptalepaḥ uṣṇalepaḥ.

QUICKLY, adv. śīghraṃ tvaritaṃ satvaraṃ kṣipraṃ drutaṃ āśu sahasā tūrṇaṃ laghu avilambitaṃ avilambaṃ capalaṃ drutapadaṃ avilambitapadaṃ araṃ śīghra or tvarita or kṣipra in comp.; as, 'going quickly,' śīghragaḥ -gā -gaṃ śīghragāmī &c., tvaritagatiḥ; 'spoken quickly,' tvaritoditaḥ -tā -taṃ; 'acting quickly,' śīghrakārī &c., kṣiprakārī &c., āśukārī &c.
     --(Soon, without delay) acireṇa acirāt sadyas āśu sapadi jhaṭiti avilambena.

QUICKNESS, s. śīghratā -tvaṃ satvaratā -tvaṃ drutatā -tvaṃ kṣipratā śaighryaṃ tvarā tvaraṇaṃ avilambaḥ laghutā vegitā.

QUICK-SAND, s. ārdrasikatāḥ pl., jalārdrasikatāḥ anūpasikatāḥ dravasikatāḥ.

QUICK-SCENTED, a. śīghraghrāṇaḥ -ṇā -ṇaṃ tīkṣṇaghrāṇaḥ &c., sūkṣmaghrāṇaḥ &c.

QUICK-SIGHTED, QUICK-EYED, a. śīghradṛṣṭiḥ -ṣṭiḥ -ṣṭi tīkṣṇadṛṣṭiḥ &c., sūkṣmadṛṣṭiḥ &c., sūkṣmadarśī -rśinī -rśi (n) prakharadṛṣṭiḥ &c.

QUICK-SIGHTEDNESS, s. sūkṣmadarśitā dṛṣṭisūkṣmatā dṛṣṭitīkṣṇatā sūkṣmadṛṣṭiḥ f.

QUICKSILVER, s. pāradaḥ pāraḥ pārataḥ rasaḥ rasadhātuḥ m., divyarasaḥ siddhadhātuḥ m., rasarājaḥ rasanāthaḥ capalaḥ sūtaḥ -taṃ retas n., dāradaḥ khalamūrttiḥ f., dehadaḥ pataṅgaṃ khecaraḥ mṛtyunāśakaḥ rudrajaṃ śivavījaṃ haravījaṃ aśokaṃ amaraḥ mukundaḥ avityajaḥ -jā -jaṃ yogavāhī.

QUICK-WITTED, a. śīghrabuddhiḥ -ddhiḥ -ddhi sūkṣmabuddhiḥ &c., tīkṣṇabuddhiḥ &c.

QUIESCENCE, s. śāntatā śāntiḥ f., niścalatā acalatā naiścalyaṃ calanābhāvaḥ niścalabhāvaḥ ceṣṭānivṛttiḥ f., ceṣṭābhāvaḥ nivṛttiḥ f., nirvṛtiḥ f., viśrāmaḥ viśrāntiḥ f., sthiratā samādhānaṃ; 'of mind,' manaḥśāntiḥ f., saumanasyaṃ.

QUIESCENT, a. niścalaḥ -lā -laṃ acalaḥ &c., acaraḥ -rā -raṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ nivṛttaceṣṭaḥ &c., śāntaḥ -ntā -ntaṃ sthiraḥ -rā -raṃ samāhitaḥ -tā -taṃ susamāhitaḥ &c., nirvṛtaḥ -tā -taṃ nivṛttaḥ -ttā -ttaṃ virataḥ -tā -taṃ.
     --(In grammar) anuccāritaḥ -tā -taṃ luptoccāraḥ -rā -raṃ; 'quiescent mark,' virāmaḥ.

QUIET, a. (Not moving) niścalaḥ -lā -laṃ acalaḥ -lā -laṃ acaraḥ -rā -raṃ sthiraḥ -rā -raṃ susthiraḥ &c.
     --(Calm, not agitated, at rest) śāntaḥ -ntā -ntaṃ praśāntaḥ &c., upaśāntaḥ &c., niśāntaḥ &c., śamitaḥ -tā -taṃ śamī -minī -mi (n) susthiraḥ -rā -raṃ sthiraḥ -rā -raṃ svasthaḥ -sthā -sthaṃ akṣubdhaḥ -bdhā -bdhaṃ avyākulaḥ -lā -laṃ nirākulaḥ &c., samāhitaḥ -tā -taṃ viśrāntaḥ -ntā -ntaṃ nirvṛtaḥ -tā -taṃ nivṛttaḥ -ttā -ttaṃ.
     --(Free from wind) nirvātaḥ -tā -taṃ nivṛttavātaḥ &c., nivṛttavāyuḥ -yuḥ -yu.
     --(Mild, gentle) saumyaḥ -myā -myaṃ saumyavṛttiḥ -ttiḥ -tti mṛduḥ -dvī -du mandaḥ -ndā -ndaṃ anugraḥ -grā -graṃ asāhasikaḥ -kī -kaṃ acaṇḍaḥ -ṇḍā -ṇḍaṃ.
     --(Unmolested) nirvighnaḥ -ghnā -ghnaṃ avighnitaḥ -tā -taṃ nirupadravaḥ -vā -vaṃ nirupaplavaḥ &c., niṣkaṇṭakaḥ -kā -kaṃ abādhaḥ -dhā -dhaṃ apratibandhaḥ -ndhā -ndhaṃ pratibandhahīnaḥ -nā -naṃ svasthaḥ -sthā -sthaṃ.
     --(Silent) tūṣṇīkaḥ -kā -kaṃ niḥśabdaḥ -bdā -bdaṃ niśśabdaḥ &c.; 'be quiet!' tūṣṇīmbhava tūṣṇīmāsyatāṃ virama.

QUIET, s. śāntiḥ śamaḥ śāntatā praśāntiḥ f., upaśamaḥ nirvṛtiḥ f., nivṛttiḥ f., viśrāmaḥ viśrāntiḥ f., svasthatā svāsthyaṃ samādhānaṃ nirupadravatā upadravābhāvaḥ nirvighnatā nirupaplavatā pratibandhahīnatā pratibandhābhāvaḥ niṣkaṇṭakatvaṃ kaṇṭakābhāvaḥ niścalatā sthiratā.

To QUIET, v. a. śam (c. 10. śamayati -yituṃ), praśam upaśam śāntv or sāntv (c. 10. sāntvayati -yituṃ), abhiśāntv pariśāntv upasāntv nivṛt (c. 10. -varttayati -yituṃ), viram (c. 10. -ramayati -yituṃ), nirvighnīkṛ nirupadravīkṛ niścalīkṛ sthirīkṛ.

QUIETISM, s. śamaḥ śāntiḥ f., nivṛttimārgaḥ vairāgyaṃ. According to the Vedānta system there are six stages of this state, or six duties to be performed by him who practices it, viz. śraddhā samādhānaṃ titikṣā uparatiḥ f., damaḥ śamaḥ.

QUIETIST, s. vedāntī m. (n) vedāntajñaḥ vedāntagaḥ vedāntasevī m. (n) vedāntamārgī m. (n) vedāntādhikārī m., nivṛttamārgī m.

QUIETLY, adv. śāntaṃ śāntyā sthairyyeṇa nirvṛtipūrvvaṃ śāntavat avyākulaṃ nirākulaṃ akṣubdhaṃ akṣobheṇa anugraṃ acaṇḍaṃ mandaṃ svasthaṃ svāsthyena saśamaṃ niḥśabdaṃ tūṣṇīṃ niścalaṃ.

QUIETNESS, s. śāntatā praśāntatā śāntiḥ f., sthiratā niścalatā naiścalyaṃ akṣubdhatā akṣobhaḥ avyākulatvaṃ. See QUIET, s.

QUIETUDE, s. śāntiḥ f., śamaḥ. See QUIETNESS, QUIET, s.

QUILL, s. (Feather) pakṣaḥ parṇaḥ; 'for writing,' kalamaḥ lekhanī ālekhanī.
     --(Of a porcupine) śalalī -laṃ śalaḥ -laṃ.
     --(Of a lute, &c.) raṇaḥ parivādaḥ śārikā koṇaḥ.

QUILT, s. tūlikā tūlā -lī uttarapracchadaḥ uttarachadaḥ śayanīyapracchadaḥ śayyāpracchadapaṭaḥ śayyācchādanaṃ tūlādinirmmitaḥ pracchadaḥ āstaraṇaṃ āstaraḥ saṃstaraḥ starimā m. (n).

To QUILT, v. a. tūlādi niveśayitvā niṣiv (c. 4. -ṣīvyati -ṣevituṃ) or pariṣiv or viṣiv or saṃsiv or siv.

QUINARY, a. pañcakaḥ -kā -kaṃ pañcarūpaḥ -pā -paṃ pañcāṅgaḥ -ṅgī -ṅgaṃ.

QUINCE, s. (The tree) śrīphalaḥ may be used.
     --(The fruit) śrīphalaṃ.

QUINDECAGON, s. pañcadaśakoṇaḥ -ṇaṃ pañcadaśabhujaḥ pañcadaśāsraṃ -srī.

QUINQUAGESIMA, a. khrīṣṭapunarutthānotsavāt pūrvvaṃ pañcāśattamadivasaḥ.

QUINQUENNIAL, a. pāñcavarṣikaḥ -kī -kaṃ pañcavarṣikaḥ &c., pañcavarṣīyaḥ -yā -yaṃ pāñcābdikaḥ -kī -kaṃ.

QUINSY, s. adhimāṃsakaḥ ghaṭasarpaḥ gaṇḍasālā kaṇṭharogaḥ.

QUINTESSENCE, s. sāraḥ sārāṃśaḥ pañcamasāraḥ uttamasāraḥ paramasāraḥ.

QUINTUPLE, a. pañcaguṇaḥ -ṇā -ṇaṃ pañcabidhaḥ -dhā -dhaṃ pañcāṅgaḥ -ṅgī ṅgaṃ.

QUIP, s. (Taunt, sarcasm) kṣepaḥ avakṣepaḥ vyañjanā -naṃ.

QUIRE, s. (Band of singers) gāyakagaṇaḥ gāyakacakraṃ.
     --(Of paper) patracaturviṃśakaṃ.

QUIRISTER, s. sahagāyakaḥ sahagāthakaḥ gāyakagaṇābhyantaraḥ.

QUIRK, s. (Fancy) manolaulyaṃ buddhicāpalyaṃ laharī chandas akhaṭṭiḥ m., durvāsanā mṛṣārthakaṃ.
     --(Taunt) kṣepaḥ avakṣepaḥ.
     --(Quibble) vākchalaṃ vakroktiḥ f.

QUIRKISH, a. capalaḥ -lā -laṃ lolaḥ -lā -laṃ vākchalamayaḥ -yī -yaṃ.

To QUIT, v. a. (Give up, abandon) tyaj (c. 1. tyajati tyaktuṃ), parityaj saṃtyaj hā (c. 3. jahāti hātuṃ), vihā apahā apāhā prahā visṛj utsṛj atisṛj vyapasṛj apās vyudas ujjh projjh muc vimuc rah virah parihṛ vṛj parivṛj vivṛj.
     --(Depart from) apagam (c. 1. -gacchati -gantuṃ), vigam vyapagam apayā ape vyape apasṛ prasthā viprasthā.
     --(Clear) śudh pariśudh muc vimuc nistṝ in caus.
     --(Perform one's duty) svakarttavyaṃ or svakarmma sampad (c. 10. -pādayati -yituṃ) or vidhā.

QUIT, a. muktaḥ -ktā -ktaṃ vimuktaḥ &c., vimocitaḥ -tā -taṃ ṛṇamuktaḥ &c., uttīrṇaḥ -rṇā -rṇaṃ avatīrṇarṇaḥ -rṇā -rṇaṃ upakāramuktaḥ &c., śodhitaḥ -tā -taṃ.

QUITE, adv. sarvvathā sarvvatas sarvvaśas sākalyena sakalaṃ samyak aśeṣatas aśeṣeṇa paryāptaṃ viśvatas akhilena nikhilena anyūnaṃ sarvvabhāvena.
     --(To a great degree, very) ati or su prefixed, atyantaṃ atiśayaṃ -yena; 'quite fresh,' atinavaḥ -vā -vaṃ atisadyaskaḥ -skā -skaṃ sadyaskālīnaḥ -nā -naṃ.
     --(Not quite) īpadūnaḥ -nā -naṃ alponaḥ &c.

QUITS, anyonyaṃ or parasparam ṛṇamuktau m. du., or upakāramuktau.

QUITTANCE, s. nistāraḥ muktiḥ f., mokṣaḥ niṣkṛtiḥ f., uttaraṇaṃ śuddhiḥ f., śodhanaṃ apanayanaṃ; 'from debt or obligation,' ṛṇamuktiḥ f., ṛṇamokṣaḥ ṛṇaśuddhiḥ f., ṛṇaśodhanaṃ ṛṇāpanayanaṃ ṛṇāpākaraṇaṃ ṛṇāpanodanaṃ vigaṇanaṃ; 'of a grudge,' vairaśuddhiḥ f.

QUITTED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., rahitaḥ -tā -taṃ virahitaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ visarjitaḥ &c., ujjhitaḥ &c., projjhitaḥ &c.

QUIVER, s. tūṇaḥ -ṇā -ṇī tūṇīraḥ śaradhiḥ m., iṣudhiḥ m., śarāśrayaḥ vāṇāśrayaḥ niṣaṅgaḥ apāsaṅgaḥ upāsaṅgaḥ tulasāriṇī kholiḥ f.; 'having a quiver,' tūṇī -ṇinī &c.; 'carrying one,' dhṛteṣudhiḥ -dhiḥ -dhi tūṇadharaḥ -rā -raṃ.

To QUIVER, v. n. sphur (c. 6. sphurati -rituṃ), prasphur visphur kamp (c. 1. kampate -mpituṃ), vikamp prakamp abhikamp spand (c. 1. spandate -ndituṃ), parispand vep (c. 1. vepate -pituṃ), pravep tras (c. 4. trasyati -situṃ), vitras hval (c. 1. hvalati -lituṃ), vihval prahval; 'his lips quiver,' oṣṭhādharau sphurataḥ; 'his lip quivers,' adharaḥ sphurati; 'his arm quivered,' bāhuḥ pusphora.

QUIVERED, a. tūṇī -ṇinī -ṇi (n) dhṛteṣudhiḥ -dhiḥ -dhi satūṇaḥ -ṇā -ṇaṃ.

QUIVERING, part. or a. sphuran -rantī -rat (t) sphuritaḥ -tā -taṃ prasphuritaḥ &c., spandamānaḥ -nā -naṃ spanditaḥ &c., kampamānaḥ -nā -naṃ prakampamānaḥ &c., kampitaḥ &c., vepamānaḥ -nā -naṃ sakamṣaḥ -mṣā -mṣaṃ cañcalaḥ -lā -laṃ; 'having a quivering lip,' sphuritādharaḥ -rā -raṃ prasphuritādharaḥ &c., sphuradoṣṭhī -ṣṭhinī &c.

QUIVERING, s. sphuraṇaṃ sphuritaṃ visphuraṇaṃ prasphuraṇaṃ sphūrttiḥ f., spandanaṃ kampanaṃ vepanaṃ; 'of the lip,' adharasphuraṇaṃ.

QUIZ, s. (Odd fellow) aparūpajanaḥ vilakṣaṇajanaḥ.
     --(One who ridicules others) upahāsakaḥ avakṣepakaḥ parihāsakṛt m., avajñākārī m.

To QUIZ, v. a. avahas (c. 1. -hasati -situṃ), apahas avahāsabhūmiṃ kṛ apahāsāspadaṃ kṛ avajñāspadaṃ kṛ avajñābhūmiṃ kṛ avakṣip.

QUOIF, QUOIFFURE, QUOIN, see COIF, COIFFURE, &c.

QUOIT, s. (Circular ring of iron) cakraṃ lohacakraṃ lauhacakraṃ aṭṭanaṃ; 'game of quoits,' cakrakrīḍā.

To QUOIT, v. a. lohacakrāṇi kṣip (c. 6. kṣipati kṣeptuṃ), cakrakrīḍāṃ kṛ.

QUONDAM, a. pūrvvaḥ -rvvā -rvvaṃ prāktanaḥ -nī -naṃ. See FORMER.

QUORUM, s. kāryyanirvāhakṣamasaṃkhyā kāryyanirvāhopayuktasaṃkhyā kāryyanirvāhocitasaṃkhyā kāryyanirvāhāvarasaṃkhyā kāryyasādhakāvarasaṃkhyā.

QUOTA, s. upayuktāṃśaḥ upayuktabhāgaḥ yathāyogyāṃśaḥ yathocitāṃśaḥ.

QUOTATION, s. (The act) avataraṇaṃ avatāraṇaṃ uddhāraḥ uddharaṇaṃ upanyāsaḥ upanyasanaṃ, of the Vedas śrutādānaṃ.
     --(Passage quoted) upanyastavākyaṃ uddhṛtavākyaṃ upanyastavacanaṃ uddhṛtalekhaḥ avatāritavākyaṃ upanītavākyaṃ pramāṇārtham amukagranthoddhṛtam anuvādakavākyaṃ.

To QUOTE, v. a. avatṝ (c. 10. -tārayati -yituṃ), avataraṇaṃ kṛ upanyas (c. 4. -asyati -asituṃ), upanyāsaṃ kṛ uddhṛ (c. 1. -harati -harttuṃ), uddhāraṃ kṛ pramāṇārtham amukagranthād anuvādakavākyam uddhṛ or upanī (c. 1. -nayati -netuṃ).

QUOTED, p. p. avatīrṇaḥ -rṇā -rṇaṃ avatāritaḥ -tā -taṃ uddhṛtaḥ -tā -taṃ upanyastaḥ -stā -staṃ pramāṇārtham upanītaḥ -tā -taṃ.

QUOTH, v. defect. Expressed by āha uvāca &c.

QUOTIDIAN, a. prātyahikaḥ -kī -kaṃ prātyāhnikaḥ &c., aikāhikaḥ &c., anvāhikaḥ &c., pratidainikaḥ &c., āhnikaḥ &c., anyedyuskaḥ -skā -skaṃ; 'fever,' prātyāhikajvaraḥ anyedyuskaḥ.

QUOTIENT, s. labdhiḥ f., āptaṃ phalaṃ kṣetraphalaṃ bhāgaḥ.

R.

RABBIT, s. śaśaḥ śaśakaḥ lambakarṇaḥ lomakarṇaḥ -rṇakaḥ mṛdulomakaḥ; 'its skin,' śaśorṇaḥ śaśaloma n. (n) śaśacarmma n., śaśakājinaṃ.

RABBLE, s. antyajātīyāḥ m. pl., prākṛtajanāḥ m. pl., antyāḥ m. pl., khalāḥ m. pl., hīnavarṇāḥ m. pl., pṛthagjanāḥ m. pl., adhamajātīyāḥ m. pl., adhamajanasamūhaḥ nīcajanasamūhaḥ prākṛtajanasammardaḥ.

RABID, a. unmattaḥ -ttā -ttaṃ unmādaḥ -dā -daṃ unmādavān -vatī -vat (t) mattaḥ -ttā -ttaṃ pramadaḥ -dā -daṃ vātulaḥ -lā -laṃ; 'a rabid dog,' alarkaḥ alakaḥ.

RABIDLY, adv. unmattavat mattavat sonmādaṃ unmādena pramadavat.

RABIDNESS, s. unmattatā unmādaḥ sonmādatā pramadatā. See MADNESS.

RACE, s. (Lineage) vaṃśaḥ santatiḥ f., santānaḥ anvayaḥ kulaṃ jātiḥ f., anvavāyaḥ gotraṃ vaṃśaparamparā vaṃśāvaliḥ f., vaṃśavitatiḥ f., putrapautrādivaṃśaparamparā tantuḥ m., abhijanaḥ pravaraṃ varṇaḥ jananaṃ anūkaṃ sagotraṃ; 'human race,' manuṣyajātiḥ f., nṛjātiḥ f.
     --(A running or course) caryyā dhāvanaṃ mārgaḥ; 'horse-race,' aśvacaryyā aśvadhāvanaṃ aśvamārgaḥ.
     --(Ginger) gulmamūlaṃ.

To RACE, v. n. agropasthānecchayā dhāv (c. 1. dhāvati -vituṃ), agrābhigamanecchayā dhāv parasparajigīṣayā dhāv javena dhāv.

RACE-COURSE, s. caryyābhūmiḥ f., caryyāmthānaṃ dhāvanabhūmiḥ f., dhāvanasthānaṃ.

RACE-HORSE, s. javāśvaḥ javanaḥ javī m. (n) javādhikaḥ dhāvakaḥ.

RACER, s. dhāvakaḥ dhāvanakṛt. See RACE-HORSE.

RACK, s. (For hay) gavādanī droṇī -ṇiḥ f.
     --(Instrument of torture) yātanāyantraṃ yātanayantraṃ pramāthayantraṃ.
     --(Extreme pain) yātanā ativyathā tīvravedanā tīkṣṇavedanā.

To RACK, v. a. yat (c. 10. yātayati -yituṃ), yātanayantreṇa vyath (c. 10. vyathayati -yituṃ) or pramath (c. 10. -māthayati -yituṃ), atyantaṃ vyath or pīḍ (c. 10. pīḍayati -yituṃ), yātanāṃ kṛ.

RACKED, p. p. ativyathitaḥ -tā -taṃ atipīḍitaḥ &c., pramāthitaḥ &c., pramathitaḥ &c.

RACKET, s. (Confused noise) kolāhalaḥ kalakalaḥ kalaravaḥ halahalāśabdaḥ kālakīlaḥ rāsaḥ tumulaṃ.
     --(In tennis) gulikātāḍanī gulikāprakṣepaṇī gulikāpraṇodanī gulikākṣepaṇayaṣṭiḥ m., gulikāpraṇodanayantraṃ.

RACKETY, a. kolāhalakārī -riṇī -ri (n) tumulakārī &c., tumulī &c.

RACY, a. rasikaḥ -kā -kaṃ rasī -sinī -si (n) rasavān -vatī -vat (t) sarasaḥ -sā -saṃ surasaḥ &c., tīkṣṇarasaḥ &c., ugrarasaḥ &c.

RADIANCE, RADIANCY, s. prabhā dīptiḥ f., tejas n., ujjvalatā prakāśatā chaviḥ f., udbhāsaḥ bhrājiṣṇutā dharmmaraśmiḥ m. See BRIGHTNESS, BRILLIANCY, LUSTRE.

RADIANT, a. dedīpyamānaḥ -nā -naṃ prakāśamānaḥ &c., dyotamānaḥ &c., dīptimān -matī -mat (t) pradīptimān &c., prabhāvān &c., suprabhaḥ -bhā -bhaṃ tejomayaḥ -yī -yaṃ kāntimān &c., kiraṇamayaḥ -yī -yaṃ marīcimālī -linī -li (n) viśadaḥ -dā -daṃ. See BRIGHT, BRILLIANT, LUSTROUS.

RADIANTLY, adv. atitejasā suprabhaṃ ujjvalaṃ suprakāśaṃ.

To RADIATE, v. n. sphur (c. 6. sphurati -rituṃ), kiraṇa (nom. kiraṇāyate), dīp in freq. (dedīpyate) varccas (nom. varccāyate), aṃśu (nom. aṃśūyati), kiraṇarūpeṇa sphur kiraṇān pat (c. 10. pātayati -yituṃ).

RADIATION, s. kiraṇamphuraṇaṃ raśmisphuraṇaṃ aṃśupātanaṃ kiraṇapātanaṃ raśmivikiraṇaṃ aṃśuvikiraṇaṃ dīptivikiraṇaṃ.

RADICAL, a. (Original, fundamental) maulikaḥ -kī -kaṃ maulaḥ -lī laṃ mūlikaḥ -kī -kaṃ mūlī linī -li (n) vāstavaḥ -vī -vaṃ.
     --(Natural) svābhāvikaḥ -kī -kaṃ prākṛtikaḥ &c., svabhāvajaḥ -jā -jaṃ sāttvikaḥ -kī -kaṃ.
     --(Primitive) mūlikaḥ &c., see the word.

RADICALLY, adv. mūlatas āmūlaṃ samūlaṃ svabhāvatas jātitas.

[Page 652b]

To RADICATE, v. a. mūlato ruh in caus. (ropayati -yituṃ) baddhamūlaṃ -lāṃ kṛ.

RADISH, s. mūlakaḥ -kaṃ kandamūlaṃ sekimaṃ pāṭīraḥ paṭīraṃ hariparṇaṃ haritparṇaḥ.

RADIUS, s. (Of a circle) trijyā vyāsārddhaṃ vyāsārddharekhā karkaṭaḥ.
     --(Of the equator) bhūkarṇaḥ.
     --(Of a wheel) araṃ.

RAFF, s. adhamajātīyāḥ m. pl., hīnavarṇāḥ antyajātīyāḥ &c. See RABBLE.

RAFFLE, s. guṭikāpātaḥ mahāmūlyadravyaprāpaṇārthaṃ guṭikāpātanaṃ.

To RAFFLE, v. n. mahāmūlyadravyaprāpaṇārthaṃ guṭikāḥ pat (c. 10. pātayati -yituṃ).

RAFT, s. uḍupaḥ -paṃ taraṇaḥ -ṇī taraṇiḥ m., plavaḥ plavākā taraṇḍaḥ tarat n., tarṇiḥ m., tāraṇaḥ vahitraṃ vārirathaḥ kolaḥ bhelaḥ -lakaḥ hoḍaḥ.

RAFTER, s. gṛhasthūṇā veśmasthūṇā paṭalasthūṇā sthūṇā paṭalakāṣṭhaṃ paṭaladāruḥ m., gṛhadāruḥ m., gṛhakāṣṭhaṃ dīrghasthūṇā dīrghakāṣṭhaṃ dīrghadāraḥ m.

RAG, s. (Piece of tattered cloth) vastrakhaṇḍaḥ jīrṇavastrakhaṇḍaḥ jarjaravastrakhaṇḍaḥ paṭakhaṇḍaḥ cīraṃ cīvaraṃ karpaṭaḥ kanthā laktakaṃ karaḥ.
     --(Ragged garment) jīrṇavastraṃ jarjjaravastraṃ; 'dressed in rags, see RAGGED; 'a bundle of rags,' cīrasamūhaḥ karotkaraḥ.

RAGAMUFFIN, s. cīravāsāḥ m. (s) karpaṭī m. (n) khalaḥ dhūrttaḥ adhamajātīyaḥ.

RAGE, s. (Great anger, fury) krodhaḥ kopaḥ prakopaḥ atikrodhaḥ atikopaḥ krodhāveśaḥ kodhāveśaḥ saṃrambhaḥ pratirambhaḥ saṃrabdhatā amarṣaḥ krudh f., ugratā -tvaṃ raudraṃ -dratā caṇḍatā uccaṇḍatā rāgaḥ atirāgaḥ uttāpaḥ santāpaḥ kopākulatā pratighaḥ; 'in a rage,' saṃrabdhaḥ -bdhā -bdhaṃ saṃrambhī -mbhiṇī &c., kruddhaḥ -ddhā -ddhaṃ krodhī -dhinī &c., jātakrodhaḥ -dhā -dhaṃ kopākulaḥ -lā -laṃ jātāmarṣaḥ -rṣā -rṣaṃ krodhāviṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Violence, vehemence) saṃrambhaḥ ugratā tīkṣṇatā atitīkṣṇatā taikṣṇyaṃ raudratā tīvratā tigmatā.
     --(Agitation) kṣobhaḥ vyākṣobhaḥ vegaḥ atikṣobhaḥ.

To RAGE, v. n. (Be angry) krudh (c. 4. krudhyati kroddhuṃ), saṃkrudh ruṣ (c. 4. ruṣpati roṣituṃ), kup (c. 4. kuṣyati kopituṃ), prakup krodhākulaḥ -lā -laṃ bhū kopākulaḥ -lā -laṃ bhū saṃrabdhaḥ -bdhā -bdhaṃ bhū saṃrabdhībhū.
     --(Become violent or intense) ugrataraḥ -rā -raṃ bhū tīkṣṇataraḥ -rā -raṃ bhū raudrataraḥ -rā -raṃ bhū raudrībhū tigmataraḥ -rā -raṃ bhū bhṛśa (nom. bhṛśāyate), uccaṇḍaḥ -ṇḍā -ṇḍaṃ bhū kṣubh (c. 4. kṣubhyati kṣobhituṃ).

RAGEFUL, a. krodhī -dhinī -dhi (n) krodhānvitaḥ -tā -taṃ kopānvitaḥ &c., kopākulaḥ -lā -laṃ kopī &c., saṃrambhī &c., sakopaḥ -pā -paṃ.

RAGGED, a. jarjjaraḥ -rā -raṃ jarjjarīkaḥ -kā -kaṃ jīrṇaḥ -rṇā -rṇaṃ chinnaḥ -nnā -nnaṃ vicchinnaḥ &c., viṣamadhāraḥ -rā -raṃ; 'ragged garment,' jīrṇavastraṃ jarjjaravastraṃ chinnavastraṃ bhikṣusaṃghāṭī m. (n) karpaṭaḥ cīraṃ cīvaraṃ kanthā; 'dressed in ragged garments,' cīravāsāḥ -sa -saḥ (s) karpaṭadhārī -riṇī -ri (n) karpaṭikaḥ cīvarī &c.

RAGGEDNESS, s. jarjjaratā jarjjarīkatā jīrṇatā chinnavastratā chinnatā.

RAGING, part. or a. ugraḥ -grā -graṃ roṣaṇaḥ -ṇā -ṇaṃ vegī -ginī -gi (n) mahāvegaḥ -gā -gaṃ udīrṇavegaḥ &c., saṃrambhī &c., saṃrabdhaḥ -bdhā -bdhaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ &c.

RAGMAN, s. cīravyāpārī m. (n) cīravikretā m. (tṛ) chinnavastravyāpārī.

RAGOUT, s. miṣṭānnaṃ savyañjanāhāraḥ vyañjanaṃ upaskaraḥ.

RĀHU, s. (The ascending node, fabled as a demon, the son of Singhikā, with the tail of a dragon. His head was cut off by Vishnu, at the churning of the ocean; but being immortal, by having tasted the amrit, the head and tail retained their separate existence, and were transferred to the stellar sphere. The head, or Rāhu, became the cause of eclipses, by endeavouring at various times to swallow the sun and moon. The tail was called Ketu, or the descending node, see PLANET) rāhuḥ siṃhikāsūnuḥ m., saiṃhikaḥ saiṃhikeyaḥ grahaḥ grahakallolaḥ kheṭaḥ vidhuntudaḥ sūryyagrahaḥ. An eclipse is called rāhugrāhaḥ rāhugrāsaḥ rāhusaṃsparśaḥ.

RAIL, s. lohastambhaḥ lohaśaṅkuḥ m., lohāvaraṇaṃ. See RAILING.

To RAIL, v. a. (Inclose with rails) lohastambhena paribiṣṭ or parivṛ or āvṛ or avarudh or saṃrudh lohastambhāvṛtaṃ -tāṃ kṛ.

To RAIL, v. n. (Reproach, revile, abuse) nind apavad tiraskṛ ākruś avagur avakṣip adhikṣip parikṣip kṣip śap abhiśap pariśap ākṣar garh bharts kuts mukharīkṛ gup in des., upālabh.

RAILED AT, p. p. ākruṣṭaḥ -ṣṭā -ṣṭaṃ upālabdhaḥ -bdhā -bdhaṃ adhikṣiptaḥ -ptā -ptaṃ.

RAILER, s. nindakaḥ ākrośakaḥ upakroṣṭā m. (ṣṭṛ) kutsāvādī m. (n) apavādakaḥ nirbhartsakaḥ upālambhakārī m., avakṣeṣakaḥ.

RAILING, s. (Reviling) nindā -ndanaṃ apavādaḥ parivādaḥ parīvādaḥ tiraskāraḥ upālambhaḥ jugupsā vākpāruṣyaṃ ākrośaḥ -śanaṃ upakrośaḥ durvākyaṃ dhikkriyā.
     --(Fence) āvaraṇaṃ lohāvaraṇaṃ āvāraḥ kaṭañjanaṃ, see FENCE.

RAILLERY, s. apahāsaḥ parihāsaḥ parīhāsaḥ prahasanaṃ hāsikā.

RAIL-ROAD, RAIL-WAY, s. lohavartma n. (n) lohamārgaḥ ayovartma n. (n).

RAIMENT, s. vastraṃ vāsas n., vasanaṃ veśaḥ ambaraṃ ācchādanaṃ paridhānaṃ prasādhanaṃ saṃvyānaṃ sicayaḥ pacchādanaṃ paricchadaḥ; 'clothed in white raiment,' śuklāmbaradhārī riṇī -ri (n) śuklavāsāḥ -sāḥ -saḥ (s).

To RAIN, v. n. vṛṣ (c. 1. vaṣati -te -rṣituṃ), abhivṛṣ pravṛṣ abhipravṛṣ varṣaṇaṃ kṛ vṛṣṭiṃ kṛ meghebhyaḥ pat (c. 1. patati -tituṃ), vṛṣṭi sru (c. 1. sravati srotuṃ), jalaṃ or toyaṃ su; 'to rain slightly or softly,' śīk (c. 1. śīkate -kituṃ); 'to rain heavily,' ativṛṣṭiṃ kṛ; 'to cease to rain,' nirvṛṣ; 'it rains,' varṣanti meghāḥ vṛṣṭir meghebhyaḥ patati.

To RAIN, v. a. vṛṣ (c. 1. varṣati -te -rṣituṃ), abhivṛṣ pravṛṣ abhipravṛṣ sru (c. 1. sravati srotuṃ or c. 10. srāvayati -yituṃ), pat (c. 10. pātayati -yituṃ), śīk (c. 1. śīkate -kituṃ); 'the clouds rain water,' jalaṃ sravanti meghāḥ; 'the clouds rained blood,' meghāḥ śoṇitaṃ vavṛṣuḥ; 'the sky rained blood,' srāvayāmāsa śoṇitaṃ vyoma śiśīke śoṇitaṃ vyoma.

RAIN, s. vṛṣṭiḥ f., varṣaḥ -rṣaṃ āvṛṣṭiḥ f., khajalaṃ ghanāmbu n., meghāmbu n., khavāri n., meghajalaṃ goghṛtaṃ parjanyaḥ parāmṛtaṃ; 'soft rain,' śīkaraḥ; 'heavy rain,' ativṛṣṭiḥ f.; 'untimely rain,' akālavṛṣṭiḥ f.; 'shower of rain,' dhārāsampātaḥ dhārāsāraḥ; 'broken or partial rain,' svaṇḍavṛṣṭiḥ f.
     --(Rains, season of the rains) varṣāḥ m. pl., varṣakālaḥ vṛṣṭikālaḥ meghakālaḥ meghāgamaḥ prāvṛṭ f. (ṣ) prāvṛṭakālaḥ prāvṛṣā. See RAINY.

RAIN-BOW, s. indradhanus n., indracāpaḥ śakradhanus n., indrāyudhaṃ devāyudhaṃ śakraśarāsanaṃ meghadhanuḥ m., suradhanuḥ m., maṇidhanuḥ m., vāyuphalaṃ dhanuṣyaṃ kauśikāyudhaṃ parāmṛtaṃ.

RAINED, p. p. varṣitaḥ -tā -taṃ abhivarṣitaḥ -tā -taṃ pravarṣitaḥ &c.

RAINNESS, s. varṣukatvaṃ vārṣikatvaṃ bahuvṛṣṭitvaṃ vṛṣṭibāhulyaṃ.

RAINWATER, s. varṣāmbu n., vṛṣṭijalaṃ varṣajalaṃ vṛṣṭivāri n.

RAINY, a. varṣukaḥ -kā -kaṃ vārṣikaḥ -kī -kaṃ barṣikaḥ &c., vṛṣṭimān -matī -mat (t) bahuvṛṣṭiḥ -ṣṭiḥ -ṣṭi varṣī -rṣiṇī -rṣi (n) prāvṛṣikaḥ -kī -kaṃ. See PLUVIAL; 'rainy cloud,' varṣukameghaḥ varṣukābdaḥ; 'a rainy day,' durdinaṃ vārdalaṃ; 'rainy night,' varṣārātraḥ; 'rainy season,' vṛṣṭikālaḥ varṣakālaḥ varṣākālaṃ meghāgamaḥ meghakālaḥ prāvṛṭ f. (ṣ) prāvṛṭkālaḥ prāvṛṣā ghanakālaḥ jaladakālaḥ ghanasamayaḥ jaladāgamaḥ tapātyayaḥ cātakānandanaḥ.

To RAISE, v. a. (Lift, raise up) utthā in caus. (-thāpayati -yituṃ, rt. sthā), uttul (c. 10. -tolayati -yituṃ), unnam (c. 10. -namayati -nāmayati -yituṃ), unnī (c. 1. -nayati -netuṃ), uddhṛ (c. 1. -harati -harttuṃ), ucchri (c. 1. ucchrayati -yituṃ, rt. śri), samucchri procchri utkṛṣ.
     --(Erect, elevate, set up) utthā in caus., sthā in caus., unnam ucchri utkṣip samutkṣip udvṛh (c. 6. -vṛhati -varhituṃ), udyam (c. 1. -yacchati -yantuṃ), samudyam abhyudyam adhiruh in caus. (-ropayati -yituṃ) āruh ruh ūrddhvīkṛ uccīkṛ uccaiḥ kṛ.
     --(Erect, build) nirmā vinirmā.
     --(Elevate, exalt) unnam ucchri udyam uddhan (c. 2. -hanti -ntuṃ), unnatiṃ kṛ; 'in rank,' padavṛddhiṃ kṛ utkṛṣṭapade or śreṣṭhapade niyuj or pratipad (c. 10. -pādayati -yituṃ), pratipattiṃ kṛ or .
     --(Increase, enhance) vṛdh in caus., saṃvṛdh adhikīkṛ adhikaṃ -kāṃ kṛ.
     --(Produce, make) utpad in caus., jan (c. 10. janayati -yituṃ), saṃjan.
     --(Excite, incite) utpad jan uttap utthā udyuj niyuj pravṛt.
     --(Levy), see To LEVY.
     --(Raise one's voice) uccaiḥsvareṇa bhāṣ or vad uccair vad uccavākyam udīr.
     --(Raise a clamor) utkruś (c. 1. -krośati -kroṣṭuṃ), uccaiḥsvareṇa ghuṣ uḍghuṣ uccaśabdaṃ kṛ mahāśabdaṃ kṛ uccairghuṣṭaṃ kṛ.
     --(Crops, cattle, &c.) utpad in caus.
     --(Dust) rajaḥ or reṇum uddhū (c. 5. -dhūnoti -dhotuṃ) or samuddhū.
     --(Raise a siege) avarodhatyāgaṃ kṛ.

RAISED, p. p. (Lifted, raised up) utthāpitaḥ -tā -taṃ uttolitaḥ &c., unnamitaḥ &c., unnataḥ -tā -taṃ ucchritaḥ &c., samucchritaḥ &c., udyataḥ -tā -taṃ uddhṛtaḥ &c., samuddhṛtaḥ &c., utkaṣitaḥ &c., udvarhitaḥ &c., utthitaḥ &c., udvāhitaḥ &c., utkṣiptaḥ -ptā -ptaṃ udgurṇaḥ -rṇā -rṇaṃ; 'is raised,' utthāpyate.
     --(Erected, set up) utthāpitaḥ &c., sthāpitaḥ &c., ropitaḥ &c., adhiropitaḥ &c., ūrddhvīkṛtaḥ &c., udvṛttaḥ -ttā -ttaṃ.
     --(Produced) utpāditaḥ -tā -taṃ utpannaḥ -nnā -nnaṃ janitaḥ &c., jātaḥ &c.
     --(Raised on high) ūrddhvīkṛtaḥ &c., uccīkṛtaḥ &c., kṛtoccais uccaiḥkṛtaḥ &c.; 'having the hands raised,' ucchritapāṇiḥ -ṇiḥ -ṇi utthitahastaḥ -stā -staṃ; 'having the arms raised,' udbāhuḥ -huḥ -hu udyatabāhuḥ &c.; 'having the spear raised,' udyataśūlaḥ -lā -laṃ; 'having the weapon raised,' udyatāyudhaḥ -dhā -dhaṃ; 'sitting with the feet raised,' prauḍhapādaḥ -dā -daṃ; 'dust raised by the hoofs,' rajaḥ khuroddhūtaṃ; 'the dust is raised by the wind,' vātena raja uddhayate.

RAISER, s. utthāpakaḥ uttolakaḥ unnāyakaḥ unnetā m. (tṛ) uddhārakaḥ.

RAISIN, s. (Dried grape) yakṣmaghnī śuṣkadrākṣā śuṣkamṛdvīkā.

RAISING, s. utthāpanaṃ utthānaṃ abhyutthānaṃ utthitiḥ f., uttolanaṃ ucchrayaḥ samucchrayaḥ ucchrāyaḥ samucchrāyaḥ ucchritiḥ f., utkarṣaḥ unnatiḥ samunnatiḥ f., unnayanaṃ; 'of a weapon to strike,' śastrotthāpanaṃ śastrodyamaḥ.

RAISING, part. utthāpakaḥ -kā -kaṃ utthāpayan -yantī -yat (t) utthāpya indec.; 'raising a dreadful dust,' rajo ghoram uddhūnvan -nvantī &c. or uddhūnvānaḥ -nā -naṃ or uddhūya or samuddhūya indec.

RĀJAH, RĀJA, s. (King) rājā m. (n) see KING.

RĀJPOOT, s. (Man of the military tribe) rājaputraḥ, see MILITARY, a.

RAKE, s. (Libertine) vyasanī m. (n) strīvyasanī m., lampaṭaḥ nāgaraḥ dhūrttaḥ viṭaḥ, see LIBERTINE.
     --(The tool) tṛṇasaṃgrahaṇī ghāsasaṃgrahaṇī dantayuktaḥ śuṣkatṛṇādisaṃgrahaṇayogyo daṇḍaḥ or yaṣṭiḥ.

To RAKE, v. a. (Gather or clear with a rake) pūrvvoktayantreṇa saṃgrah (c. 9. -gṛhlāti -grahītuṃ) or śudh.
     --(Collect) saṃgrah saṃci samānī.

To RAKE, v. n. (Lead a dissolute life) lampaṭavad ācar (c. 1. -carati rituṃ), lāmpaṭyaṃ kṛ vyabhicar bhogāsaktaḥ -ktā -ktaṃ bhū viṣayāsaktaḥ &c. bhū.

RAKISH, a. vyasanī -ninī -ni (n) vyasanīyaḥ -yā -yaṃ lāmpaṭikaḥ -kī -kaṃ lampaṭasvabhāvaḥ -vā -vaṃ vyabhicārī &c., chekaḥ -kā -kaṃ. See DISSOLUTE, LIBERTINE.

RAKISHNESS, s. vyasanitā vyabhicāraḥ lampaṭatā. See LIBERTINISM.

To RALLY, v. a. (Restore to order troops thrown into confusion) piñjalasainyān or vidrutasainyān or bhagnavyūhasainyān punar vyūhīkṛ or vyūh (c. 1. -ūhate -hituṃ) or punaḥ samūhīkṛ or punar vyūhakrameṇa rac punaḥ saṃgrah.
     --(Jest, banter) avahas apahas avahāsabhūmiṃ kṛ avakṣip mukharīkṛ.

To RALLY, v. n. (Recover order) punar vyūhībhū or samūhībhū.
     --(Recover strength) punar balaṃ labh (c. 1. labhate labdhuṃ), samutthā (c. 1. -tiṣṭhati -thātuṃ, rt. sthā), pratyāścas (c. 2. -śvasiti -tuṃ), punaḥ svasthaḥ -sthā -sthaṃ bhū.

RAM, s. (Male sheep) meṣaḥ urabhraḥ meḍhraḥ meṇḍaḥ meṇḍhaḥ -ṇḍhakaḥ meṭhaḥ aviḥ m., eḍakaḥ ūrṇāyuḥ m., uraṇaḥ -ṇakaḥ romaśaḥ lomaśaḥ vṛṣṇiḥ m., bheḍaḥ huḍuḥ m., samphālaḥ saṃsphālaḥ.
     --(Battering ram), see the word.
     --(The sign aries) meṣaḥ.

To RAM, v. a. balāt or balena niviś (c. 10. -veśayati -yituṃ) or praviś atibalena niviś atibalena praṇud (c. 6. -ṇudati -ṇottuṃ), atibalena tāḍayitvā niviś or antaḥ praviś or sambādh (c. 1. -bādhate -dhituṃ) or sampīḍ (c. 10. -pīḍayati -yituṃ).

RĀMA, s. The name common to three incarnations of Vishnu, viz. 1. Paraśu Rāma, or Rāma with the axe, the sixth avatār or incarnation of Vishnu. He was a Brahman, the son of the holy sage Jamadagni, and born at the beginning of the second or Treta age, for the purpose of repressing the tyranny, and punishing the violence of the Kshatriya or military tribe. He appears to typefy the class of Brahmans, and their contest with the Kshatriyas. Some of his names are paraśurāmaḥ -makaḥ paraśudharaḥ parśurāmaḥ jamadagnisutaḥ jāmadagnyaḥ. 2. Rāmachandra or the moon-like Rāma, the seventh incarnation of Vishnu. He was born into the world as the son of Daśaratha, king of Oude, and great grandson of Raghu, at the close of the second or Treta age, for the purpose of destroying the demons who infested the earth, and especially Rāvana, the Daitya sovereign of Ceylon. His names are rāmacandraḥ raghunandanaḥ raghūdvahaḥ raghuvaraḥ raghunāthaḥ rāghavaḥ rāvaṇāriḥ m., rāvaṇajit m., daśāsyajit m., makhatrātā m. (tṛ) rāmabhadraḥ. 3. Balarāma, or the strong Rāma, according to some the eighth incarnation of Vishnu. He was born at the end of the Dvāpara, or third age, as the seventh son of Vasudeva and Devakī, and therefore elder brother of Krishna, but was transferred from the womb of Devakī to that of Rohinī the other wife of Vasudeva. Hence one of his names saṅkarṣaṇaḥ. He is sometimes regarded as an incarnation of the serpent Ananta or Śeṣa, and hence called, anantaḥ śeṣaḥ. His other names are balarāmaḥ baladevaḥ balabhadraḥ balaḥ balalaḥ halāyudhaḥ halabhṛt m., halī m. (n) sīrapāṇiḥ m., kṛṣṇāgrajaḥ acyutāgrajaḥ priyamadhuḥ m., madhupriyaḥ muṣṭikāntakaḥ gupnacaraḥ revatī- ramaṇaḥ revatīśaḥ. See BALARĀMA.

To RAMBLE, v. n. itastato bhram (c. 4. bhrāmyati bhramituṃ) or paribhram or vihṛ (c. 1. -harati -harttuṃ) or paryaṭ (c. 1. -aṭati -ṭituṃ), itastato bhramaṇaṃ kṛ or paribhramaṇaṃ kṛ vihāraṃ kṛ.

RAMBLE, s. bhramaṇaṃ paribhramaṇaṃ vihāraḥ viharaṇaṃ paryaṭanaṃ itastato vihāraḥ itastatogamanaṃ.

RAMBLER, s. vihārī m. (n) paribhramakaḥ bhramaṇakārī m. (n) bhramaṇakṛt m.

RAMBLING, s. itastato vihāraḥ or viharaṇaṃ or bhramaṇaṃ. See RAMBLE.

RAMIFICATION, s. (Small branch) upaśākhā kṣudraśākhā sūkṣmaśākhā mūlakhaṇḍaḥ.
     --(State of having many branches) bahuśākhatvaṃ sūkṣmaśākhābāhulyaṃ.

RAMIFIED, p. p. bahuśākhī -khinī -khi (n) śākhī &c., saśākhaḥ -khā -khaṃ sūkṣmaśākhāmayaḥ -yī -yaṃ upaśākhāmayaḥ &c., bahuśākhāviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

To RAMIFY, v. a. bahuśākhīkṛ upaśākhārūpeṇa pṛthakkṛ or vibhid.

To RAMIFY, v. n. śākhā (nom. śākhāyate), sūkṣmaśākhārūpeṇa vistṝ in pass. (-stīryyate) upaśākhārūpeṇa bhinnībhū or vibhid in pass. or vichid in pass.

RAMIFYING, part. śākhī -khinī -khi (n) śākhyaḥ -khyā -khyaṃ. See RAMIFIED.

RAMMER, s. mudgaraḥ dīrghamudgaraḥ ghanaḥ dīrghaghanaḥ tāḍanī.

RAMMISH, a. ugragandhaḥ -ndhā -ndhaṃ tīkṣṇagandhaḥ &c., ugragandhiḥ -ndhiḥ -ndhi.

RAMMISHNESS, s. ugragandhatvaṃ tīkṣṇagandhatvaṃ ugratvaṃ daurgandhiḥ m.

RAMOUS, a. śākhī -khinī -khi (n) śākhyaḥ -khyā -khyaṃ kāṇḍīraḥ -rā -raṃ.

To RAMP, v. n. plu (c. 1. plavate plotuṃ), valg nṛt krīḍ visphul.

RAMP, s. plavaḥ -vanaṃ plutaṃ valgitaṃ jhampaḥ -mpā utplutaṃ utphālaḥ.

RAMPANCY, a. ativṛddhiḥ f., utsekaḥ udrekaḥ maryyādātikramaḥ aparimitatā atiriktatā atikramaḥ utkramaḥ ādhikyaṃ.

RAMPANT, a. atiriktaḥ -ktā -ktaṃ udriktaḥ &c., utsiktaḥ &c., maryyādātītaḥ -tā -taṃ atikrāntamaryyādaḥ -dā -daṃ utkrāntamaryyādaḥ &c., atimaryyādaḥ &c., aparimitaḥ &c.

RAMPART, s. prākāraḥ vapraḥ cayaḥ dhūlikedāraḥ dhūlikuṭṭimaṃ pragaṇḍī.

RAMROD, s. cūrṇasaṃhananī cūrṇasampīḍanī cūrṇapraṇodanī cūrṇapraṇodakadaṇḍaḥ āgneyanāḍīsambaddho lohadaṇḍaḥ sa ca nāḍīmukhaniviṣṭo bhūtvā āgneyacūrṇagulikādi saṃhatīkaroti.

RANCID, a. ugragandhaḥ -ndhā -ndhaṃ ugragandhikaḥ -kā -kaṃ ugrarasaḥ -sā -saṃ tīkṣṇarasaḥ &c., virasaḥ &c., kurasaḥ &c., paryuṣitaḥ -tā -taṃ.

RANCIDNESS, RANCIDITY, s. ugrarasatvaṃ tīkṣṇarasatvaṃ virasatā vairasyaṃ kurasatā.

RANCOR, s. atidveṣaḥ drohabuddhitvaṃ atidrohaḥ dīrghadveṣaḥ atimātsaryyaṃ atimatsaratā viṣapūrṇatā daṃśaḥ daṃśaśīlatā atidaṃśaḥ jighāṃsā. See MALIGNITY, MALICE.

RANCOROUS, a atidveṣī -ṣiṇī -ṣi (n) dīrghadveṣī &c., daṃśī &c., atidaṃśī daṃśaśīlaḥ -lā -laṃ drohabuddhiḥ -ddhiḥ -ddhi atidrohī -hiṇī &c., atimatsarī &c., jighāṃsuḥ -suḥ -su viṣahṛdayaḥ -yā -yaṃ viṣapūrṇaḥ -rṇā -rṇaṃ. See MALIGNANT.

RANCOROUSLY, adv. atidbeṣeṇa sadrohaṃ atidroheṇa sadaṃśaṃ saviṣaṃ.

RANDOM, a. sandhānahīnaḥ -nā -naṃ sandhānarahitaḥ -tā -taṃ abhisandhihīnaḥ &c., abhisandhānahīnaḥ &c., ākasmikaḥ -kī -kaṃ āgantukaḥ -kā -kaṃ aniyamitaḥ -tā -taṃ aniyataḥ -tā -taṃ anirūpitaḥ &c., ayantritaḥ &c., niryantraṇaḥ -ṇā -ṇaṃ yādṛcchikaḥ -kī -kaṃ āpatikaḥ &c., daivāgataḥ -tā -taṃ daivopasthitaḥ &c., akasmādupasthitaḥ &c., akasmādāgataḥ &c., akasmādutpannaḥ -nnā -nnaṃ akasmātkṛtaḥ &c., aśṛṅkhalaḥ -lā -laṃ; 'at random,' akasmāt sandhānaṃ vinā abhisandhānaṃvinā aniyataṃ ayantritaṃ niryantraṇaṃ yadṛcchayā aśṛṅkhalaṃ; to talk at random,' pralap (c. 1. -lapati -pituṃ).

RANDY, a. unmattaḥ -ttā -ttaṃ mattaḥ &c., ucchṛṅkhalaḥ -lā -laṃ.

To RANGE, v. a. (Arrange, dispose) vinyas virac vidhā saṃvidhā pratividhā vyūh vyūhīkṛ krameṇa sthā paṃktikrameṇa vinyas.

To RANGE, v. n. (Wander) bhram (c. 4. bhrāmyati bhramituṃ), paribhram bhramaṇaṃ kṛ aṭ paryaṭ vicar (c. 1. -carati -rituṃ), vihṛ (c. 1. -harati -harttuṃ), gāh (c. 1. gāhate -hituṃ), vraj pravraj paryaṭanaṃ kṛ.
     --(Lie in a particular direction, be situated) vṛt (c. 1. varttate -rttituṃ), sthā (c. 1. tiṣṭhati sthātuṃ).

RANGE, s. (A row, rank) paṃktiḥ f., śreṇiḥ -ṇī f., rājiḥ -jī f., rājikā āvaliḥ -lī paddhatiḥ f., vīthiḥ -thī tatiḥ f., āliḥ -lī f., pāliḥ -lī f., mālā viñjolī.
     --(Class, grade) vargaḥ gaṇaḥ varṇaḥ
     --(Reach, compass, extent, room) viṣayaḥ gocaraḥ -raṃ parimāṇaṃ prasaraḥ; 'the range of sight,' cakṣurviṣayaḥ nayanaviṣayaḥ; 'of an arrow,' vāṇagocaraḥ -raṃ śarāyaṇaṃ vātarāyaṇaṃ; 'within range of the ear,' karṇagocaraḥ -rā -raṃ; 'the utmost range,' pāraḥ; 'beyond the range,' aviṣayaḥ -yā -yaṃ viṣayātikrāntaḥ -ntā -ntaṃ viṣayātītaḥ &c., agamyaḥ -myā -myaṃ apāraṇīyaḥ -yā -yaṃ.
     --(Kitchen range) pākopakaraṇapaṃktiḥ f.
     --(Range of mountains) kulaparvvataḥ kulagiriḥ m., kulaśailaḥ; 'range of mountains supposed to encircle the earth,' cakravālaḥ lokālokaḥ. See the names of the seven ranges under MOUNTAIN.

RANGED, p. p. vinyastaḥ -stā -staṃ vyavasthāpitaḥ &c., vyūḍhaḥ -ḍhā -ḍhaṃ.

RANGER, s. paribhramakaḥ.
     --(Keeper of a forest) araṇyarakṣakaḥ -rakṣī m. (n) araṇyapālaḥ -lakaḥ araṇyādhyakṣaḥ.

RANK, (Line, row) paṃktiḥ f., śreṇiḥ -ṇī f., rājiḥ -jī f., rājikā āvaliḥ -lī paddhatiḥ f., tatiḥ f., āliḥ -lī f., pāliḥ -lī f.
     --(Station in life) padaṃ padaviḥ -vī f., āspadaṃ sthānaṃ vṛttiḥ f.
     --(High station, high rank or dignity) uccapadaṃ paramapadaṃ uccapadatā uccapadaviḥ f., pratipattiḥ f., utkṛṣṭapadaṃ utkarṣaḥ kulotkarṣaḥ autkarṣaṃ utkṛṣṭatā abhijātatā ābhijātyaṃ ābhijanaṃ unnatiḥ f., samunnatiḥ f., kulīnatā kaulīnaṃ pradhānatā mānyatā sevyatā maryyādā mānaṃ; 'man of high rank,' uccapadasthaḥ uccapadabhāk m. (j) padabhāk m., pratipattimān m. (t) abhijātaḥ abhijanavān m. (t) kulīnaḥ. See HIGH-BORN.
     --(Class, order) vargaḥ gaṇaḥ varṇaḥ.
     --(Ranks of the army, line of soldiers) vyūhaḥ sainyapaṃktiḥ f., daṇḍaḥ; 'breaking the ranks,' vyūhabhaṅgaḥ vyūhabhedaḥ.

RANK, a. (Luxuriant in growth) ativardhiṣṇuḥ -ṣṇuḥ -ṣṇu ativardhī -rdhinī -rdhi (n) ativardhanaḥ -nā -naṃ atisphītaḥ -tā -taṃ atipīnaḥ -nā -naṃ.
     --(Strong to the smell or taste) ugragandhaḥ -ndhā -ndhaṃ ugragandhikaḥ -kā -kaṃ ugrarasaḥ -sā -saṃ ugraḥ -grā -graṃ tīkṣṇagandhaḥ &c., tīkṣṇarasaḥ &c.

To RANK, v. a. (Place in a line) paṃktikrameṇa sthā in caus. (sthāpayati -yituṃ) or vinyas or virac.
     --(Place in a particular class or station) varṇakrameṇa or vargakrameṇa virac (c. 10. -racayati -yituṃ) or vinyas yathāvargaṃ or yathāvarṇaṃ sthā in caus., viśeṣapadasthaṃ -sthāṃ kṛ viśeṣagaṇābhyantaraṃ -rāṃ kṛ viśeṣavargābhyantaraṃ -rāṃ kṛ.

To RANK, v. n. (Be placed or stand in a line) paṃktikrameṇa sthā.
     --(Be placed in a particular class or station) viśeṣapadasthaḥ -sthā -sthaṃbhū viśeṣagaṇābhyantaraḥ -rā -raṃbhū viśeṣavargābhyantaraḥ -rā -raṃ bhū viśeṣapadayuktaḥ -ktā -ktaṃ bhū yathāvargaṃ sthā.

[Page 655b]

To RANKLE, v. n. (Be inflamed, fester) antas tap in pass. (tapyate) antar dah (c. 4. dahyati -te dagdhuṃ), vraṇavat pakvaḥ -kvā -kvaṃ bhū or pūy (c. 1. pūyate -yituṃ) or sapūyaḥ -yā -yaṃ bhū.
     --(Become more violent or virulent) ugrataraḥ -rā -raṃ bhū tīkṣṇataraḥ -rā -raṃ bhū raudrataraḥ -rā -raṃ bhū tigmataraḥ -rā -raṃ bhū caṇḍataraḥ -rā -raṃ bhū bhṛśa (nom. bhṛśāyate).

RANKNESS, s. (Too great luxuriance) ativṛddhiḥ f., adhikavṛddhiḥ f., ativardhanaṃ atyantavardhanaṃ atisphītiḥ f., atisphātiḥ f., atipīnatā utsekaḥ udrekaḥ.
     --(Of smell or taste) ugratā tīkṣṇatā ugragandhatā tīkṣṇagandhatā ugrarasatvaṃ ugrasvādaḥ ugravāsaḥ.

To RANSACK, v. a. (Plunder, pillage), see the words.
     --(Search by turning things over) astavyastīkṛtya anviṣ (c. 4. -iṣpati -eṣituṃ) or anusandhā (c. 3. -dadhāti -dhātuṃ), anusandhānārthaṃ or anveṣaṇārtham astavyastīkṛ.

RANSACKED, p. p. luṇṭhitaḥ -tā -taṃ anveṣaṇārtham astavyastīkṛtaḥ -tā -taṃ.

RANSOM, s. parikrayaṇamūlyaṃ parikrayamūlyaṃ trāṇamūlyaṃ tāraṇamūlyaṃ nistāramūlyaṃ uddhāramūlyaṃ niṣkṛtimūlyaṃ trāṇaṃ uddhāraḥ muktiḥ mokṣaḥ; 'he gave his life a ransom for many,' bahūnāṃ trāṇāya or bahūnāṃ mokṣāya svaprāṇān dadau.

To RANSOM, v. a. mūlyaṃ dattvā parikrī (c. 9. -krīṇīte -kretuṃ), samamūlyakadravyaṃ dattvā parikrī or trai (c. 1. trāyate -trātuṃ) or paritrai mūlyaṃ dattvā nistṝ (c. 10. -tārayati -yituṃ) or tṝ or uddhṛ (c. 1. -harati -harttuṃ) or muc (c. 6. muñcati moktuṃ) or mokṣ (c. 10. mokṣayati -yituṃ).

RANSOMED, p. p. parikrītaḥ -tā -taṃ trātaḥ -tā -taṃ nistāritaḥ -tā -taṃ.

RANSOMER, s. parikretā m. (tṛ) trātā m. (tṛ) nistārakaḥ parikrayakṛt.

To RANT, v. n. uccaiḥsvareṇa śabdālaṅkāramayaṃ phalguvākyaṃ vad (c. 1. vadati -dituṃ), uccaiḥsvareṇa śabdamātramayaṃ vākyaṃ vad atiśabdanavākyaṃ vad uccaiḥsvareṇa pralap.

RANT, s. śabdamātramayaṃ phalguvākyaṃ or nirarthakavākyaṃ śabdamātravākyaṃ alaṅkāramātramayam atiśabdanavākyaṃ pralāpaḥ.

RANTER, s. śabdamātravādī m. (n) śabdamātravaktā m. (ktṛ) mahāśabdakavākyavādī m., pralāpī m.

To RAP, v. a. (Strike with a quick, sharp blow) laghu or laghuprahāreṇa taḍ (c. 10. tāḍayati -yituṃ), laghu prahṛ (c. 1. -harati -harttuṃ) or āhan (c. 2. -hanti -ntuṃ) or abhihan.
     --(Snatch or hurry away) hṛ apahṛ abhihṛ grah kṛṣ samākṛṣ.
     --(Seize the mind, affect with rapture) gano or cittaṃ hṛ or apahṛ hṛdayaṃ hṛ or grah paramaharṣeṇa muh (c. 10. gohayati -vituṃ).

RAP, s. lavuprahāraḥ laghvāghātaḥ āghātaḥ āhatiḥ f., tāḍanaṃ.

RAPACIOUS, a. haraṇaśīlaḥ -lā -laṃ apaharaṇaśīlaḥ &c., apahārabuddhiḥ -ddhiḥ -ddhi apahārapravaṇaḥ -ṇā -ṇaṃ aṣahārakaḥ -kā -kaṃ apahārī -riṇī -ri (n) grasanaśīlaḥ &c., grasanabuddhiḥ &c., grahaṇaśīlaḥ -lā -laṃ sarvvagrāhī &c., sarvvahārī &c., sarvvagrāsī &c., lubdhaḥ -bdhā -bdhaṃ atilubdhaḥ &c., atilobhī &c., lobhī &c., vipralumpakaḥ -kā -kaṃ hiṃsrakaḥ &c., sāhasikaḥ -kī -kaṃ.

RAPACIOUSLY, adv. haraṇaśīlatvāt apahārabuddhyā atilobhena.

RAPACIOUSNESS, RAPACITY, s. haraṇaśīlatā apahāraśīlatvaṃ apahārabuddhiḥ f., apahārakatvaṃ apahāritā grahaṇaśīlatā lubdhatā atilobhaḥ sāhasikatvaṃ.

RAPE, s. balātkāreṇābhigamaḥ balātkārasambhogaḥ strīharaṇaṃ kanyāharaṇaṃ dharṣaṇaṃ strīdharṣaṇaṃ balātkāradharṣaṇaṃ haṭhadharṣaṇaṃ kanyādūṣaṇaṃ haṭhasambhogaḥ sāhasaṃ rākṣasaṃ.

[Page 656a]

RAPID, a. śīghraḥ -ghrā -ghraṃ tvaritaḥ -tā -taṃ satvaraḥ -rā -raṃ tvarānvitaḥ -tā -taṃ drutaḥ &c., kṣipraḥ -prā -praṃ tūrṇaḥ -rṇā -rṇaṃ vegavān -vatī -vat (t) mahāvegaḥ -gā -gaṃ śīghragaḥ -gā -gaṃ. See QUICK, SWIFT.

RAPIDITY, RAPIDNESS, s. śīghratā tvarā satvaratā drutatā śaighryaṃ vegaḥ mahāvegaḥ kṣipratā taras n., tūrṇatā. See QUICKNESS, VELOCITY,

RAPIDLY, adv. śīghraṃ tvaritaṃ satvaraṃ kṣipraṃ drutaṃ aśanais mahāvegena śīghra in comp.; 'going rapidly,' śīghragāmī -minī &c.

RAPIER, s. kṣudrakhaḍgaḥ kṣudrakṛpāṇaḥ kṛpāṇaḥ nistriṃśaḥ.

RAPINE, s. luṇṭhanaṃ luṇṭhā luṇṭanaṃ aṣahāraḥ -raṇaṃ yuddhenāpahāraḥ -raṇaṃ haraṇaṃ upadravaḥ viplavaḥ haṭhaḥ. See PILLAGE, PLUNDER.

To RAPINE, v. a. luṇṭh apahṛ upadru. See To PILLAGE, PLUNDER.

RAPPER, s. tāḍayitā m. (tṛ) tāḍakaḥ praharttā m. (rttṛ).

RAPT, a. harṣamohitaḥ -tā -taṃ sammohitaḥ &c., paramahṛṣṭaḥ -ṣṭā -ṣṭaṃ paramānanditaḥ -tā -taṃ harṣonmattaḥ -ttā -ttaṃ ānandamattaḥ &c., mattaḥ &c.

RAPTURE, s. paramaharṣaḥ paramānandaḥ atyānandaḥ atyantaharṣaḥ harṣasammohaḥ ānandamohaḥ mohāvasthā ānandāveśaḥ āhlādāveśaḥ harṣāveśaḥ paramasukhaṃ brahmasukhaṃ brahmānandaḥ praharṣaḥ pramadaḥ unmadaḥ mādaḥ harṣonmattatā harṣonmādaḥ romaharṣaḥ pulakitatvaṃ; 'to feel rapture,' atyantaṃ hṛp or prahṛṣ.

RAPTURED, a. harṣamohitaḥ -tā -taṃ. See ENRAPTURED, ECSTASIED.

RAPTUROUS, a. mādanaḥ -nā -naṃ unmādanaḥ &c., mohanaḥ &c., paramānandadaḥ -dā -daṃ paramānandakaraḥ -rā -raṃ paramaharṣadaḥ &c., sapulakaḥ -kā -kaṃ. See ECSTATIC.

RAPTUROUSLY, adv. saparamānandaṃ paramaharṣeṇa paramāhlādena samādaṃ.

RARE, a (Not frequent, scarce) viralaḥ -lā -laṃ viralāgataḥ -tā -taṃ durlabhaḥ -bhā -bhaṃ durlabhyaḥ -bhyā -bhyaṃ dupprāpaḥ -pā -paṃ dupprāṣyaḥ -ṣyā -ṣyaṃ alabhyaḥ -bhyā -bhyaṃ aprāppaḥ &c., asādhāraṇaḥ -ṇā -ṇaṃ asāmānyaḥ -nyā -nyaṃ aprasiddhaḥ -ddhā -ddhaṃ kvācitkaḥ -tkī -tkaṃ kādācitkaḥ &c., kārhicitkaḥ &c., ciraceṣṭitaḥ -tā -taṃ.
     --(Unusually excellent) paramotkṛṣṭaḥ -ṣṭā -ṣṭaṃ atyutkṛṣṭaḥ &c., sarvvotkṛṣṭaḥ &c., paramaḥ -mā -maṃ uttamaḥ &c., atyuttamaḥ &c., adbhutaḥ -tā -taṃ atulyaḥ -lyā -lyaṃ apūrvvaḥ -rvvā -rvvaṃ saundaryyaviralaḥ -lā -laṃ.
     --(Thin, not dense) sūkṣmaḥ -kṣmā -kṣmaṃ aghanaḥ -nā -naṃ.

RAREFACTION, s. tāpaprayuktasūkṣmatā -tvaṃ tāpajanitasūkṣmatā sṛkṣmatā saukṣmyaṃ.
     --(The act) sūkṣmīkaraṇaṃ.

RAREFIED, p. p. sūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmībhūtaḥ -tā -taṃ sūkṣmīkṛtaḥ &c.

To RAREFY, v. a. sūkṣmīkṛ sūkṣmaṃ -kṣmāṃ kṛ sūkṣmatāṃ kṛ or jan.

To RAREFY, v. n. sūkṣmībhū sūkṣmaḥ -kṣmā -kṣmaṃ bhū sūkṣmataraḥ -rā -raṃ bhū.

RARELY, adv. viralaṃ vairalyena kvacit kadācit karhicit yathākathāca kathamapi dur in comp.; as, 'rarely to be met with,' durlabhaḥ -bhā -bhaṃ duṣprāpaḥ -pā -paṃ.

RARENESS, s. (Infrequency, scarceness) viralatā -tvaṃ vairalyaṃ daurlabhyaṃ durlabhatā durlabhyatā aprasiddhatā -tvaṃ duṣprāpatvaṃ asāmānyatā asādhāraṇatā kvācitkatā -tvaṃ.
     --(Unusual excellence) atyutkṛṣṭatā paramotkṛṣṭatā sarvvotkṛṣṭatā uttamatā atulyatā apūrvvatā.
     --(Thinness) sūkṣmatā saukṣmyaṃ.

RARITY, s. (Scarceness), see the last.
     --(Rare thing) durlabhavastu n., durlabhadravyaṃ utkṛṣṭadravyaṃ kautukaṃ kautūhalaṃ.

RASCAL, s. dhūrttaḥ durjanaḥ durātmā m. (n) durvṛttaḥ kṛṣṇakarmmā m. (n) khalaḥ adhamavṛttiḥ m., duṣṭajanaḥ pāpātmā m., jaghanyavṛttiḥ m., nīcavṛttiḥ m., apakṛṣṭavṛttiḥ pāpiṣṭhaḥ śaṭhaḥ duṣkarmmā m.

RASCALITY, s. dhūrttatā durjanatā -tvaṃ daurjanyaṃ durātmyaṃ durātmatvaṃ durvṛttatvaṃ khalatā duṣṭatā pāpiṣṭhatā -tvaṃ śaṭhatā jaghanyatā apakṛṣṭatā adhamavṛttitvaṃ kaitavaṃ vañcanaṃ.

[Page 656b]

RASCALLY, a. durvṛttaḥ -ttā -ttaṃ pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhamavṛttiḥ -ttiḥ -tti jaghanyavṛttiḥ &c., śaṭhaḥ -ṭhā -ṭhaṃ kāpaṭikaḥ -kī -kaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ.

To RASE, v. a. (Graze) ghṛṣ (c. 1. gharṣati -rṣituṃ). See To RAZE.

RASH, a. avimṛśyakārī -riṇī -ri (n) asamīkṣyakārī &c., avicāryyakārī &c., sāhasī &c., sāhasikaḥ -kī -kaṃ jālmaḥ -lmā -lmaṃ gamakārī &c., pramattaḥ -ttā -ttaṃ apariṇāmadarśī &c., adūradarśī &c., asāvadhānaḥ -nā -naṃ avicārī &c.
     --(Of measures) avicāryya kṛtaḥ -tā -taṃ avimṛśya kṛtaḥ &c., avicārapūrvvaḥ -rvvā -rvvaṃ asamīkṣāpūrvvaḥ &c., anavekṣāpūrvvaḥ &c.

RASH, s. (Eruption) dadruḥ m., kharjjūḥ f., udardaḥ sphoṭotpattiḥ f., visphoṭaḥ varaṭī raktavaraṭī raktasphoṭotpattiḥ f., raktasphoṭaḥ.

RASHER, s. (Of bacon) vallūrakhaṇḍaḥ vallūrachedaḥ śūkaramāṃsakhaṇḍaḥ.

RASHLY, adv. avicāryya asamīkṣya avimṛśya sahasā anavekṣayā avicāreṇa avicārapūrvvaṃ asamīkṣāpūrvvaṃ anavekṣāpūrvvaṃ darpāt darpeṇa.

RASHNESS, s. avimṛśyakāritā -tvaṃ asamīkṣyakāritā -tvaṃ avicāryyakāritā gamakāritvaṃ sāhasaṃ sāhasikatvaṃ viṣamasāhasaṃ duḥsāhasaṃ avicāraḥ avicāritā anavekṣā asamīkṣā avivekaḥ aṃsāvadhānatā apariṇāmadarśanaṃ madaḥ darpaḥ; 'of youth,' yauvanadarpaḥ.

RASP, s. gharṣaṇī gharṣaṇayantraṃ nirgharṣaṇakaḥ gharṣakaḥ āghaṭṭakaḥ.

To RASP, v. a. pūrvvoktayantreṇa ghṛṣ (c. 1. gharṣati -rṣituṃ).

RASPBERRY, s. kaṇṭakagulmaphalaṃ kaṇṭakastambaphalaṃ.

RASPED, p. p. pūrvvoktayantreṇa gharṣitaḥ -tā -taṃ āgharṣitaḥ &c.

RASURE, s. (Scraping) gharṣaṇaṃ ullekhanaṃ takṣaṇaṃ. See ERASURE.

RAT, s. unduruḥ m., undaruḥ m., undaraḥ induraḥ induruḥ m., mūṣikaḥ -kā muṣakaḥ -kā mūṣī m., (n) mūṣīkaḥ -kā ākhuḥ m., vileśayaḥ vajradantaḥ tuṭumaḥ dhānyāriḥ m., mahindhakaḥ ākhanikaḥ; 'swarm of rats,' ākhūtthaḥ; 'rat-hole.' mūṣikavivaraṃ ākhuvilaṃ mūṣikotkaraḥ.

To RAT, v. n. (Desert one's party and go over to the opposite) svapakṣaṃ tyaktvāanyapakṣam or viparītapakṣam āśri (c. 1. -śrayati -yituṃ).

RATABLE, a. śulkayogyaḥ -gyā -gyaṃ karayogyaḥ &c., śulkasthānaṃ.

RATAN, s. vetasaḥ kīcakaḥ veṇuḥ m., vetraḥ -traṃ vaṃśaḥ vānīraḥ vañjulaḥ bhedī m. (n) chaidikaḥ.

RAT-CATCHER, s. mūṣikaghātī m. (n) mūṣikagrāhī m., ākhughātaḥ -takaḥ.

RATE, s. (Price) mūlyaṃ arghaḥ.
     --(Degree of price or value) arghabalābalaṃ mūlyabalābalaṃ mūlyapramāṇaṃ arghaparimāṇaṃ arghapragāṇaṃ; 'market rate,' āpaṇikaḥ.
     --(Proportion, degree) pramāṇaṃ parimāṇaṃ mānaṃ mitiḥ f., parimitiḥ f.; 'at the rate of,' pramāṇena -ṇatas.
     --(Degree of velocity) vegaḥ gatiḥ f., gatipramāṇaṃ gatimānaṃ gatimitiḥ f.; 'rate of the velocity of light,' prakāśakiraṇagatimitiḥ f.; 'at a quick rate,' drutagatyā laghugatyā drutapadaṃ.
     --(Settled allowance) nirūpitamūlyaṃ niyatamūlyaṃ parimitamūlyaṃ.
     --(Tax, assessed sum) śulkaḥ -lkaṃ karaḥ deyaṃ grāhyaṃ.
     --(At any rate) tāvat.

To RATE, v. a. (Set a value on, fix the value) mūlyaṃ nirūp (c. 10. -rūpayati -yituṃ), arghaṃ nirūp arghabalābalaṃ nirūp or nirṇī arghaparimāṇaṃ nirūp mūlyapramāṇaṃ nirūp dravyādimūlyaṃ nirūp or sthā in caus., arghaṃ saṃkhyā in caus. (-khyāpayati -yituṃ) arghasaṃkhyāpanaṃ kṛ mūlyanirṇayaṃ kṛ mūlyanirūpaṇaṃ kṛ.
     --(Fix the magnitude or proportion) pramāṇaṃ or parimāṇaṃ nirūp or nirṇī pramāṇanirūpaṇaṃ kṛ pramāṇanirṇayaṃ kṛ.
     --(Chide, scold) nind (c. 1. nindati -ndituṃ), upālabh (c. 1. -labhate -labdhuṃ) bharts.

RATED, p. p. nirūpitamūlyaḥ -lyā -lyaṃ nirṇītamūlyaḥ &c., saṃkhyātaḥ -tā -taṃ saṃkhyāpitaḥ &c., parisaṃkhyātaḥ &c.
     --(Chid) ninditaḥ -tā -taṃ upālabdhaḥ -bdhā -bdhaṃ.

RATHER, adv. (Preferably) varaṃ usually followed by na ca or na punar as 'rather death than poverty,' varaṃ mṛtyur na ca dāridraṃ. The root śiṣ with vi may be used to express the sense of 'rather,' as 'rather death than dishonour,' apamānāt prāṇatyāgo viśiṣyate or the sense may be expressed by some other construction, as 'I would rather that the sons of Dhṛtarāṣtra should kill me in the battle,' yadi māṃ dhārttarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet. See PREFERABLE, PREFERABLY.
     --(Somewhat, a little) īṣat kiñcit kimapi; 'rather less,' īṣadūnaḥ -nā -naṃ kiñcinnyūnaḥ -nā -naṃ.

RATI, s. (The wife of Kāmadeva the god of love) ratiḥ f., kāmapatnī kāmapriyā kāmakalā smarapriyā kāmiḥ f., rāgalatā prītiḥ f., revā māyāvatī kelikilā.

RATIFICATION, s. satyākṛtiḥ f., satyākaraṇaṃ satyāpanaṃ satyaṅkāraḥ satyakaraṇaṃ dṛḍhīkaraṇaṃ sthirīkaraṇaṃ saṃstambhaḥ niścayakaraṇaṃ niścitakaraṇaṃ.

RATIFIED, p. p. satyākṛtaḥ -tā -taṃ dṛḍhīkṛtaḥ -tā -taṃ sthirīkṛtaḥ &c.

RATIFIER, s. satyāpakaḥ satyakārī m. (n) satyaṅkārī m., dṛḍhakārī m., sthirakārī m., niścayakārī m., saṃstambhakārī m.

To RATIFY, v. a. satyākṛ satyaṃ -tyāṃ kṛ satya (nom. in caus. satyāpayati -yituṃ), dṛḍhīkṛ sthirīkṛ draḍha (nom. draḍhayati -yituṃ), niścayaṃ kṛ saṃstambh (c. 5. -stabhnoti -stambhituṃ, c. 10. -stambhayati -yituṃ).

RATING, s. (Chiding) nindā bhartsanaṃ nirbhartsanaṃ upālambhaḥ.

RATIO, s. pramāṇaṃ mānaṃ parimāṇaṃ kramaḥ. See PROPORTION.

To RATIOCINATE, v. n. vicāraṃkṛ vicar (c. 10. -cārayati -yituṃ), vitarkaṃ kṛ.

RATIOCINATION, s. vicāraḥ -raṇaṃ vitarkaḥ -rkaṇaṃ tarkavidyā tarkajñānaṃ.

RATION, s. āhārabhāgaḥ āhārāṃśaḥ nirūpitāhārāṃśaḥ.

RATIONAL, a. (Having the faculty of reasoning) jñānaśaktikaḥ -kā -kaṃ jñānaśaktisampannaḥ -nnā -nnaṃ cicchaktikaḥ &c., sacetanaḥ -nā -naṃ sacetāḥ -tāḥ -taḥ (s) buddhijīvī -vinī -vi(n) tarkaśaktikaḥ &c., tarkaśaktisampannaḥ -nnā -nnaṃ sajñānaḥ -nā -naṃ buddhimān -matī -mat (t) tarkajñaḥ -jñā -jñaṃ.
     --(Agreeable to reason) yuktaḥ -ktā -ktaṃ upayuktaḥ &c., yathāyuktaḥ &c., yathāyogyaḥ -gyā -gyaṃ yathocitaḥ -tā -taṃ nyāyyaḥ -yyā -yyaṃ yuktisiddhaḥ -ddhā -ddhaṃ nyāyasiddhaḥ &c., nyāyānusārī -riṇī &c., yathārthaḥ -rthā -rthaṃ yuktimān &c., sayuktikaḥ -kā -kaṃ upapattimān &c., upapannaḥ -nnā -nnaṃ tarkavidyānusārī &c.

RATIONALE, s. (Detailed account of principles) upapattiḥ f.

RATIONALISM, s. hetuvādaḥ kāraṇavādaḥ hetudarśanaṃ haitukatvaṃ.

RATIONALIST, s. hetuvādī m. (n) kāraṇavādī m., hetudarśī haitukaḥ.

RATIONALITY, RATIONALNESS, s. (Power of reasoning) jñānaśaktiḥ f., cicchaktiḥ f., tarkaśaktiḥ f.
     --(Reasonableness) yuktatā yuktiḥ f., upayuktatā yuktisiddhatā nyāyasiddhatā.

RATIONALLY, adv. yuktaṃ yathāyuktaṃ nyāyatas nyāyānusāreṇa tarkānusāreṇa -ratas upapannaṃ yathocitaṃ yuktitas yathārthaṃ tarkavidyānusāreṇa.

To RATTLE, v. n. kvaṇ (c. 1. kvaṇati -ṇituṃ), śiñj (c. 2. śiṃkte, c. 1. śiñjate -ñjituṃ), viśiñj dhvan (c. 1. ghvanati -nituṃ), stan (c. 1. stanati -nituṃ), svan (c. 1. svanati -nituṃ), viru (c. 2. -rauti -ravituṃ), jhaṇajhaṇa (nom. jhaṇajhaṇāyate), jhajjhana (nom. jhajjhanāyate), jhajjhanaṃ kṛ jhajjhā (nom. jhajjhāyate), kvaṇitaṃ kṛ śiñjitaṃ kṛ jhaṇajhaṇaśabdaṃ kṛ.
     --(Utter words in a clattering manner) jalp caṭacaṭaśabdaṃ kṛ caṭacaṭa (nom. caṭacaṭāyate), kaṭakaṭa.

To RATTLE, v. a. dhvan in caus. (dhvanayati dhvānayati -yituṃ) kvaṇ in caus., svan in caus., stan in caus., śiñj in caus.

RATTLE, s. (Rattling nosse) kvaṇitaṃ kvaṇanaṃ stanitaṃ stananaṃ dhvaniḥ m., dhvanitaṃ śiñjitaṃ jhajjhanaṃ jhajjhā jhanatkāraḥ jhaṇajhaṇaśabdaḥ.
     --(Clattering talk) jalpanaṃ jalpitaṃ caṭacaṭaśabdaḥ.
     --(Instrument for making a rattling sound) śiñjinī kvaṇanī jhajjhanī.

RATTLING, s. kvaṇitaṃ kvaṇanaṃ jhajjhanaṃ; 'of thunder,' rasitaṃ stanitaṃ garjitaṃ meghanirghoṣaḥ. See RATTLE.

RATTLING, part. kvaṇan -ṇantī -ṇat (t) kvaṇitaḥ -tā -taṃ jhajjhanakārī -riṇī -ri (n) śiñjī -ñjinī -ñji (n) dhvanan &c., svanan &c.

To RAVAGE, v. a. upaplu (c. 1. -plavate -plotuṃ), upadru (c. 1. -dravati -drotuṃ), bādh (c. 1. bādhate -dhituṃ), prabādh paribādh avamṛd (c. 1. -mardati -rdituṃ), viplavaṃ kṛ upaplavaṃ kṛ upadravaṃ kṛ avamardaṃ kṛ.

RAVAGE, s. upaplavaḥ viplavaḥ upadravaḥ avamardaḥ -rdanaṃ upamardaḥ bādhā -dhanaṃ prabādhā utpātaḥ ucchedaḥ vināśaḥ.

RAVAGED, p. p. upadrutaḥ -tā -taṃ viplutaḥ &c., upaplutaḥ &c., avamarditaḥ &c., prabādhitaḥ &c., vināśitaḥ &c., ucchinnaḥ -nnā -nnaṃ.

RAVAGER, s. upadravī m. (n) viplavakārī m. (n) prabādhakaḥ avamardakaḥ.

RĀVANA, s. (The Daitya sovereign of Ceylon, fabled as having ten faces. He was killed by Rāmachandra) rāvaṇaḥ laṅkāpatiḥ m., laṅkeśaḥ daśānanaḥ daśāsyaḥ daśamukhaḥ daśagrīvaḥ daśakaṇṭhaḥ.

To RAVE, v. n. (Be delirious, talk incoherently) cittavibhramāt or bhrāntacittatvāt pralāpaṃ kṛ cittaviplavāt pralap (c. 1. -lapati -pituṃ), caitanyanāśād jalp (c. 1. jalpati -lpituṃ) or jalpanaṃ kṛ.
     --(Wander in mind) bhrāntacittaḥ -ttā -ttaṃ bhū caitanyarahitaḥ -tā -taṃ bhū naṣṭacetanaḥ -nā -naṃ bhū buddhibhraṣṭaḥ -ṣṭā -ṣṭaṃ bhū unmad (c. 4. -mādyati -madituṃ), pramad.

To RAVEL, v. a. (Untwist) udgranth (c. 9. -grathnāti, c. 1. -granthati -nthituṃ), samudgranth tantrodgranthanaṃ kṛ tantūdgranthanaṃ kṛ viśliṣ in caus.
     --(Entangle, entwist) granth granthilīkṛ ākuñc saṃśliṣṭīkṛ vyāvṛt in caus.

RAVELED, p. p. (Untwisted) udgrathitaḥ -tā -taṃ samudgrathitaḥ &c., udgranthitaḥ &c., viśliṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Twisted) grathitaḥ &c., ākuñcitaḥ &c., saṃśliṣṭaḥ -ṣṭā -ṣṭaṃ.

RAVELIN, s. durgavahiḥsthitaḥ setudvayayuktaḥ parikūṭaviśeṣaḥ.

RAVELINGS, s. pl. udgrathitatantavaḥ m. pl., viśliṣṭatantavaḥ udgrathitatantrāṇi n. pl.

RAVEN, s. droṇakākaḥ kākolaḥ kākālaḥ dagdhakākaḥ parvvatakākaḥ araṇyavāyasaḥ vanāśrayaḥ krūrarāvī m. (n) palalapriyaḥ mahāprāṇaḥ darā -rī kākapakṣī m. (n).

To RAVEN, v. a. and n. atigṛdhratvena bhakṣ (c. 10. bhakṣayati -yituṃ), atilobhena āmiṣaṃ gras (c. 1. grasate -situṃ), gṛdh (c. 4. gṛdhyati gardhituṃ), ghasmaraḥ -rā -raṃ bhū hiṃsanaśīlaḥ -lā -laṃ bhū.

RAVENOUS, a. atighasmaraḥ -rā -raṃ atibubhukṣuḥ -kṣuḥ -kṣu atikṣudhitaḥ -tā -taṃ kṣudhāpīḍitaḥ &c., kṣudhāturaḥ -rā -raṃ āmiṣalobhī -bhinī -bhi (n) atibhakṣakaḥ -kā -kaṃ grasanaśīlaḥ -lā -laṃ haraṇaśīlaḥ &c., hiṃsanaśīlaḥ -lā -laṃ. See HUNGRY.

RAVENOUSLY, adv. atikṣudhitavat atighasmaravat atibubhukṣayā.

RAVENOUSNESS, s. atibubhukṣā atighasmaratvaṃ atibhakṣakatvaṃ atikṣudhā.

RAVER, s. cittavibhramāt pralāpī m. (n) bhrāntacittatvāt pralāpī m.

RAVĪ, s. (River in the Panjāb) airāvatī.

RAVINE, s. darā -rī darībhūḥ f., kandaraḥ -rī droṇī nimnabhūmiḥ f.

RAVING, s. cittavibhramaprayuktaḥ pralāpaḥ or jalpaḥ -lpanaṃ cittavibhramaḥ cittaviplavaḥ caitanyanāśaḥ jñānabhrāntiḥ f.
     --(The disease) pralāpavāyuḥ m., pralāpavātaḥ.

[Page 658a]

To RAVISH, v. a. (Have carnal knowledge of by force) balātkāreṇa abhigam (c. 1. -gacchati -gantuṃ) or sambhogaṃ kṛ dhṛṣ (c. 10. dharṣayati -yituṃ), pradhṛṣ balātkāreṇa kanyāṃ duṣ (c. 10. dūṣayati -yituṃ) or hṛ (c. 1. harati harttuṃ) or apahṛ parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), pramath in caus. (-māthayati -yituṃ) balātkārasambhogaṃ kṛ haṭhadharṣaṇaṃ kṛ haṭhasambhogaṃ kṛ dharṣaṇaṃ kṛ haṭhadharṣaṇaṃ kṛ.
     --(Seize, carry away by force) hṛ apahṛ vyapahṛ.
     --(Enrapture) mano or cittaṃ hṛ or paramaharṣeṇa muh (c. 10. mohayati -yituṃ).

RAVISHED, p. p. dharṣitaḥ -tā -taṃ haṭhadharṣitaḥ &c., balātkāreṇa dūṣitaḥ &c., balātkāreṇābhigataḥ &c., pramāthitaḥ &c., hṛtaḥ &c., apahṛtaḥ &c.
     --(Enraptured), see the word.

RAVISHER, s. strīharttā m. (rttṛ) strīhārī m. (n) kanyāharttā m., dharṣakaḥ haṭhadharṣakaḥ haṭhadūṣakaḥ balātkāradūṣakaḥ kanyādūṣakaḥ strīpramāthī m., pramāthī m., harttā m., abhiharttā m., apahārī m., ratahiṇḍakaḥ.

RAVISHING, s. strīharaṇaṃ strīdharṣaṇaṃ balātkāreṇābhigamaḥ. See RAPE.

RAVISHING, part. or a. cittahārī -riṇī -ri (n) cittāpahārī &c., manoharaḥ -rā -raṃ cittamohanaḥ -nā -naṃ cittamohī &c.

RAVISHMENT, s. (Of a woman) strīharaṇaṃ kanyāharaṇaṃ dharṣaṇaṃ balātkāreṇābhigamanaṃ.
     --(Of the senses) cittaharaṇaṃ cittāpaharaṇaṃ manoharaṇaṃ cittamohaḥ -hanaṃ, see ENRAVISHMENT, RAPTURE.

RAW, a. (Undressed, uncooked) āmaḥ -mā -maṃ apakvaḥ -kvā -kvaṃ asiddhaḥ -ddhā -ddhaṃ asaṃskṛtaḥ -tā -taṃ anupaskṛtaḥ &c.; 'half-dressed, nearly raw,' āpakvaḥ -kvā -kvaṃ yātayāmaḥ -mā -maṃ.
     --(Unripe, crude) apakvaḥ -kvā -kvaṃ aparipakvaḥ &c., apariṇataḥ -tā -taṃ kalaḥ -lā -laṃ.
     --(Inexperienced) apakvaḥ &c., avipakvabuddhiḥ -ddhiḥ -ddhi aparipakvabuddhiḥ &c., see the word.
     --(Not covered with skin) carmmarahitaḥ -tā -taṃ vigatacarmmā -rmmā -rmma (n) vicarmmā &c., niścarmmā &c., acarmmā &c., tvagrahitaḥ &c.
     --(Damp and cold) ārdraśītalaḥ -lā -laṃ ārdraśiśiraḥ -rā -raṃ.
     --(Raw flesh) āmamāṃsaṃ kravyaṃ; 'smell of it,' visraṃ; 'eater of it,' āmamāṃsādaḥ kravyādaḥ, see CANNIBAL.
     --(Raw fruit) āmaphalaṃ śalāṭuḥ -ṭuḥ -ṭu.

RAW-BONED, a. tyagasthimātrabhūtaḥ -tā -taṃ kevalāsthimayaḥ -yī -yaṃ.

RAWNESS, s. (State of being uncooked or unripe) āmatā apakvatā apaktiḥ f., apākaḥ aparipākaḥ aparipakvatā asiddhatā asaṃskṛtatvaṃ anupaskṛtatvaṃ apariṇatatvaṃ apariṇatiḥ f., apariṇāmaḥ asiddhiḥ f., kalatā.
     --(Inexperience) apākaḥ aparipākaḥ apakvatā apakvabuddhitvaṃ avipakvabuddhitvaṃ.
     --(Dampness and coldness) ārdraśītatā ārdraśītalatā.
     --(Of smell) visatā.

RAY, s. (Of light) kiraṇaḥ raśmiḥ m., marīciḥ m. f., karaḥ aṃśuḥ m., abhīśuḥ m., abhīṣuḥ m., mayūkhaḥ gabhastiḥ m. f., dīdhitiḥ m., arkatviṭ f. (ṣ) pādaḥ usraḥ ruciḥ f., tviṣiḥ m., vibhā arccis f., bhānuḥ m., śipiḥ m., dhṛṣṇiḥ m., pṛṣṭiḥ f., vīciḥ f., ghṛṇiḥ m., upadhṛtiḥ f., pṛśniḥ f., syonaḥ syūmaḥ; 'ray of the sun,' sūryyaraśmiḥ m., sūryyakaraḥ; 'of the meridian sun,' varkarāṭaḥ; 'of the moon,' candrapādaḥ śaśipādaḥ śaśikaraḥ śaśimayūkhaḥ somāṃśuḥ m.; 'pencil or stream of rays,' karajālaṃ aṃśujālaṃ.

RAYLESS, a. kiraṇahīnaḥ -nā -naṃ raśmihīnaḥ &c., nistejāḥ -jāḥ -jaḥ (s).

To RAZE, v. a. (Demolish) ucchid (c. 7. -chinatti -chettuṃ), uddhṛ saṃhṛ naś or vinaś in caus., dhvaṃs or vidhvaṃs in caus., adhaḥpat or nipat in caus., lup vilup unmūl. See ERASE.

RAZED, p. p. ucchinnaḥ -nnā -nnaṃ unmūlitaḥ -tā -taṃ vināśitaḥ &c.

[Page 658b]

RAZOR, s. kṣuraḥ khuraḥ kṣaurī kṣaurayantraṃ kṣaurikayantraṃ vṛddhipatraṃ; 'the edge of a razor,' kṣuradhārā; 'sharp as a razor,' kṣuradhārābhaḥ -bhā -bhaṃ.

RAZOR-CASE, s. kṣurabhāṇḍaṃ khurabhāṇḍaṃ kṣurādhāraḥ khurālikaḥ.

RAZOR-STROP, s. kṣuratejanī khuratejanī kṣuratejanacarmma n. (n).

RAZURE, s. ucchedaḥ -danaṃ vināśaḥ -śanaṃ vyāmarṣaḥ -rṣaṇaṃ lopaḥ.

RE. This prefix is expressed in Sanskrit by punar or prati, by the former when 're' signifies again, as in the verbs, 're-absorb,' 're-appear;' by the latter when it signifies back, as in the verbs, 're-demand,' 'repay.' In cases where the word formed with 're' is not given in this Dictionary, the student must take the simple verb or noun, and use the above prefixes.

To REACH, v. a. (Arrive at, attain to) prāp (c. 5. -āpnoti -āptuṃ), samprāp avāp anusamprāp upasamprāp āp āgam (c. 1. -gacchati -gantuṃ), abhigam adhigam upagam gam āyā (c. 2. -yāti -tuṃ), abhiyā samāyā upāyā upasthā (c. 1. -tiṣṭhati -sthātuṃ), āsad (c. 10. -sādayati -yituṃ), i (c. 2. eti -tuṃ), abhī ṛ (c. 1. ṛcchati arttuṃ), āpad pratipad abhipad aś (c. 5. aśnute aśituṃ), upāś samaś spṛś āviś.
     --(Extend to) vyāp, see the next.
     --(Reach out, stretch out) prasṛ in caus., pragrah dā.

To REACH, v. n. (Extend, stretch unto) vyāp (c. 5. -āpnoti -āptuṃ), vitan in pass., (-tanyate) prasṛ (c. 1. -sarati -sarttuṃ), gam (c. 1. gacchati gantuṃ) āgam yā (c. 2. yāti -tuṃ), āyā vistṝ in pass., (-stīryyate) or expressed by paryyanta or pramāṇa or parimāṇa in comp. as 'a staff that reaches to the forehead,' lalāṭaparyyanto daṇḍaḥ or lalāṭaparyyantaparimāṇo daṇḍaḥ; 'How far does the wall reach?' kimparyyantaḥ or kimpramāṇaḥ or kimparimāṇaḥ sa prākāraḥ; 'it reaches from the mountain to the sea,' parvvatādārabhya samudraparyyantaṃ vistīryyate.
     --(Be received) prāp in pass., (-āpyate) prāptaḥ -ptā -ptaṃ bhū.

REACH, s. (Extend, compass, range) paryyantaḥ -ntaṃ pramāṇaṃ parimāṇaṃ viṣayaḥ prasaraḥ gocaraḥ -raṃ; 'the utmost reach,' pāraḥ; 'the reach of a man,' pauruṣaṃ puruṣaviṣayaḥ; 'of the eye,' cakṣurviṣayaḥ; 'of an arrow,' vāṇagocaraḥ -raṃ; 'beyond the reach,' aviṣayaḥ -yā -yaṃ viṣayātikrāntaḥ -ntā -ntaṃ viṣayātītaḥ -tā -taṃ agamyaḥ -myā -myaṃ atītaḥ &c., atigaḥ -gā -gaṃ apāraṇīyaḥ -yā -yaṃ ati prefixed; 'beyond the reach of the wise,' dhīmatām api aviṣayaḥ -yā -yaṃ; 'beyond the reach of the understanding,' budyagamyaḥ -myā -myaṃ buddhyagrāhyaḥ -hyā -hyaṃ buddhyatītaḥ -tā -taṃ bodhātītaḥ &c.; 'beyond the reach of mortals,' atimānuṣaḥ -ṣā -ṣaṃ atimaryaḥ -rtyā -rtyaṃ janātigaḥ -gā -gaṃ; 'within the reach,' viṣaya in comp., gamyaḥ -myā -myaṃ grāhyaḥ &c.; 'within the reach of the understanding,' buddhigamyaḥ -myā -myaṃ; 'within reach of the hand,' hastagrāhyaḥ &c., hastasparśanīyaḥ -yā -yaṃ hastaprāṣyaḥ &c.

REACHED, p. p. (Attained) prāptaḥ -ptā -ptaṃ anuprāptaḥ &c., āgataḥ -tā -taṃ adhigataḥ &c., āsāditaḥ &c., āpannaḥ -nnā -nnaṃ prapannaḥ &c.; 'having reached,' prāpya āsādya.
     --(Stretched forth) prasāritaḥ -tā -taṃ ucchritaḥ &c., dattaḥ -ttā -ttaṃ.

REACHING, part. gāmī -minī -mi (n) gaḥ gā gaṃ in comp.; as, 'reaching beyond,' atigaḥ -gā -gaṃ atītaḥ -tā -taṃ or expressed by paryyanta in comp, See under To REACH, v. n.

To RE-ACT, v. n. pratikṛ pratihan (c. 2. -hanti -ntuṃ), pratyāhan pratikāraṃ kṛ pratikṛtiṃ kṛ pratikriyāṃ kṛ pratīkāraṃ kṛ pratighātaṃ kṛ pratyāghātaṃ kṛ.

RE-ACTING, RE-ACTIVE, part. or a. pratikārakaḥ -kā -kaṃ pratīkārakaḥ &c., pratikārī -riṇī -ri (n) pratighātakaḥ -kā -kaṃ pratyāghātakaḥ &c.

RE-ACTION, s. pratikriyā pratikṛtiḥ f., pratikāraḥ pratīkāraḥ pratighātaḥ pratyāghātaḥ karmmāntaraṃ; 'action and reaction,' āghātapratyāghātau m. du.

To READ, v. a. (Peruse) paṭh (c. 1. paṭhati -ṭhituṃ), sampaṭh adhī (c. 2. adhīte adhyetuṃ, rt. i), adhigam (c. 1. -gacchati -gantuṃ), adhigā used only in the 3d pret. ātm. (adhyagīṣṭa) adhyayanaṃ kṛ paṭhanaṃ kṛ.
     --(Read out or aloud) vac in caus. (vācayati -yituṃ) anuvac śru in caus. (śrāvayati -yituṃ) paṭh sampaṭh; 'he reads the letter,' patraṃ vācayati.
     --(Read to one's self) svādhyāyaṃ kṛ.
     --(Read through) pāram adhī or adhigam pārāyaṇaṃ kṛ sādyantaṃ paṭhanaṃ kṛ or adhyayanaṃ kṛ; 'one who reads through,' pārāyaṇikaḥ pārāyaṇī m. (n); 'one who has read through the Vedas,' vedapāragataḥ; 'easy to be read,' supaṭhanīyaḥ -yā -yaṃ suvācyaḥ -cyā -cyaṃ.

To READ, v. n. (Be studious, practise reading) adhyayanaṃ kṛ paṭhanaṃ kṛ abhyas (c. 4. -asyati -situṃ), abhyāsaṃ kṛ vidyābhyāsaṃ kṛ.

READ, p. p. or a. adhītaḥ -tā -taṃ paṭhitaḥ -tā -taṃ nipaṭhitaḥ &c., adhigataḥ &c., āgamitaḥ &c.; 'one who has read the Vedas,' adhītavedaḥ.
     --(Read out) śrāvitaḥ -tā -taṃ vācitaḥ &c., anuvācitaḥ &c.
     --(Studied) abhyastaḥ -stā -staṃ.
     --(Well-read) svadhītaḥ -tā -taṃ svadhītī -tinī -ti (n) kṛtādhyayanaḥ -nā -naṃ vidyāsampannaḥ -nnā -nnaṃ abhyastavidyaḥ &c.

READABLE, a. paṭhanīyaḥ -yā -yaṃ adhyayanīyaḥ -yā -yaṃ adhyetavyaḥ -vyā -vyaṃ pāṭhyaḥ -ṭhyā -ṭhyaṃ adhigamyaḥ -myā -myaṃ adhigamanīyaḥ &c., śrāvyaḥ &c.

READER, s. adhyetā m. (tṛ) adhyayanī m. (n) adhyāyī m., paṭhitā m. (tṛ) pāṭhakaḥ adhyayanakārī m. (n) adhyayanakṛt m., paṭhanakārī m., adhīyānaḥ; 'one who has read through,' pārāyaṇikaḥ pārāyaṇī m.; 'public reader,' pāṭhakaḥ.

READILY, adv. (Willingly) kāmaṃ kāmatas prakāmaṃ icchātas paryyāptaṃ.
     --(Quickly, promptly) śīghraṃ āśu tvaritaṃ avilambena jhaṭiti acireṇa acirāt.
     --(Easily) sukhena sukhaṃ anāyāsena alpāyāsena nirāyāsaṃ sukaraṃ ayatnena ayatnatas aduḥkhena akaṣṭena akleśena su or sukha prefixed, see EASILY.
     --(Without being asked) ayācitaṃ.

READINESS, s. (Promptness, quickness) pratyutpannatā udyuktatā -tvaṃ śīghratā avilambaḥ avilambatvaṃ; 'of mind or wit,' pratyutpannamatitvaṃ.
     --(Willingness) sakāmatvaṃ -tā kāmanatvaṃ icchutā icchukatvaṃ paryyāptiḥ f., paryyāptatā.
     --(State of preparation) siddhatā siddhiḥ f., prastutatvaṃ udyatatvaṃ.

READING, s. (Act of reading, perusal) adhyayanaṃ paṭhanaṃ pāṭhaḥ -ṭhanaṃ adhītiḥ f., adhyāyaḥ adhyayaḥ prādhyayanaṃ nipāṭhaḥ nipaṭhaḥ paṭhiḥ f., nipaṭhitiḥ f., adhigamaḥ -manaṃ; 'reading through,' pārāyaṇaṃ pāragamanaṃ; 'reading to one's self,' svādhyāyaḥ svādhyayanaṃ; 'ignorant of reading and writing,' alipijñaḥ.
     --(Reading out, causing to be heard) vācanaṃ anuvācanaṃ śrāvaṇaṃ.
     --(Committing to memory upon reading) pāṭhaḥ abhyāsaḥ.
     --(Suspension of reading) anadhyāyaḥ; 'day on which it is suspended,' anadhyāyadivasaḥ.
     --(Matter read) adhyayanaṃ pāṭhaḥ.
     --(Variation in reading, in a copy or edition) pāṭhāntaraṃ pāṭhabhedaḥ dvirūpapāṭhaḥ dvirūpaḥ pāṭhaḥ; 'false reading,' apapāṭhaḥ.

READING-DESK, s. adhyayanamañcaḥ mañcaḥ mañcakaḥ adhyayanaphalakaḥ -kaṃ.

[Page 659b]

READING-ROOM, s. pāṭhaśālā paṭhanaśālā adhyayanaśālā.

To RE-ADMIT, v. a. punaḥ praviś (c. 10. -veśayati -yituṃ), punar grah.

READY, a. (Prepared, said of things) sajjaḥ -jjā -jjaṃ prastutaḥ -tā -taṃ suprastutaḥ &c., sajjitaḥ &c., sajjībhūtaḥ -tā -taṃ sajjīkṛtaḥ &c., upakalpitaḥ &c., parikalpitaḥ &c., kalpitaḥ &c., upakḷptaḥ -ptā -ptaṃ siddhaḥ -ddhā -ddhaṃ saṃskṛtaḥ &c., āyojitaḥ &c., āyuktaḥ -ktā -ktaṃ upasthitaḥ -tā -taṃ; 'to be ready,' sajjībhū sajj in pass. (sajyate) prastutībhū siddhībhū; 'to make ready,' see To PREPARE; 'go and make ready,' gatvā sajjīkuru.
     --(Prepared, said of persons) udyataḥ -tā -taṃ samudyataḥ &c., abhyudyataḥ &c., udyuktaḥ -ktā -ktaṃ āyuktaḥ &c., unmukhaḥ -khā -khaṃ abhimukhaḥ &c., kalyaḥ -lyā -lyaṃ; 'ready to go,' gantum udyataḥ -tā -taṃ gamanodyataḥ &c., gamanonmukhaḥ &c.; 'ready to burst forth,' bhedonmukhaḥ &c. or expressed by the desiderative, see on the point of, under POINT, s.
     --(Prompt) pratyutpannaḥ -nnā -nnaṃ pragalbhaḥ -lbhā -lbhaṃ; 'ready wit,' pratyutpannamatitvaṃ; 'having it,' pratyutpannamatiḥ -tiḥ -ti.
     --(Quick) śīghraḥ -ghrā -ghraṃ tvaritaḥ -tā -taṃ drutaḥ &c., kṣipraḥ -prā -praṃ avilambī &c., avilambitaḥ -tā -taṃ.
     --(Easy) sukhaḥ -khā -khaṃ sukaraḥ -rā -raṃ sugamaḥ -mā -maṃ laghuḥ -ghuḥ -ghvī -ghu anāyāsī &c.
     --(Opportune) upayuktaḥ -ktā -ktaṃ samayopayuktaḥ &c., anukūlaḥ -lā -laṃ.
     --(Expert) kuśalaḥ -lā -laṃ dakṣaḥ -kṣā -kṣaṃ nipuṇaḥ -ṇā -ṇaṃ paṭuḥ &c.
     --(At hand, in hand, present) upasthitaḥ -tā -taṃ nikaṭaḥ -ṭā -ṭaṃ hastagataḥ -tā -taṃ hastasthaḥ -sthā -sthaṃ vidyamānaḥ -nā -naṃ varttamānaḥ &c.; 'ready money,' upasthitamudrā; 'buying with ready money,' rokaḥ.
     --(Willing) sakāmaḥ -mā -maṃ icchuḥ -cchuḥ -cchu icchukaḥ -kā -kaṃ paryyāptaḥ -ptā -ptaṃ.

READY, adv. prastutaṃ suprastutaṃ udyataṃ samudyataṃ paryyāptaṃ.

READY-MADE, a. prastutaḥ -tā -taṃ upasthitaḥ &c., siddhaḥ -ddhā -ddhaṃ.

READY-WITTED, a. pratyutpannamatiḥ -tiḥ -ti vidagdhaḥ -gdhā -gdhaṃ vidagdhamatiḥ &c.

REAL, a. satyaḥ -tyā -tyaṃ vāstavikaḥ -kī -kaṃ vāstavaḥ -vī -vaṃ tathyaḥ -thyā -thyaṃ yathārthaḥ -rthā -rthaṃ prakṛtaḥ -tā -taṃ san -satī -sat (t) sāttvikaḥ -kī -kaṃ tāttvikaḥ -kī -kaṃ avitathaḥ -thā -thaṃ akṛtrimaḥ -mā -maṃ akalpitaḥ -tā -taṃ satyakaḥ -kā -kaṃ ṛtaḥ -tā -taṃ yathātathyaḥ &c., yathātathaḥ &c., vidyamānaḥ -nā -naṃ paramārthaḥ -rthā -rthaṃ pāramārthikaḥ -kī -kaṃ gatālīkaḥ -kā -kaṃ nirmāyikaḥ -kī -kaṃ akapaṭaḥ -ṭā -ṭaṃ niṣkapaṭaḥ &c., niṣkapaṭī &c., anvarthaḥ &c.
     --(In law) sthāvaraḥ -rā -raṃ jaṅgametaraḥ -rā -raṃ; 'real property,' sthāvaraṃ sthāvaradhanaṃ.

REALITY, s. satyatā -tvaṃ satyaṃ vāstavikatvaṃ vāstavatvaṃ tathyatā -tvaṃ yathārthatā yāthārthyaṃ tattvaṃ tattvārthaḥ sattvaṃ sattā astitvaṃ prakṛtatā -tvaṃ prakṛtibhāvaḥ vidyamānatā akṛtrimatā akalpitatvaṃ yāthātathyaṃ; 'a reality,' sattvaṃ tattvaṃ satyaṃ satyaviṣayaḥ vastu n., asti indec.; 'in reality,' vastutas tattvatas.

REALIZATION, s. siddhiḥ f., sādhanaṃ siddhīkaraṇaṃ satyīkaraṇaṃ svīkaraṇaṃ ātmīyakaraṇaṃ ātmasātkaraṇaṃ; 'of an object,' arthasiddhiḥ f., phalasiddhiḥ f.

To REALIZE, v. a. sādh (c. 10. sādhayati -yituṃ), siddhīkṛ siddhiṃ kṛ siddhatāṃ kṛ or jan satyīkṛ svīkṛ ātmīyaṃ -yāṃ kṛ ātmasātkṛ; 'to realize any object,' arthasiddhiṃ kṛ phalasiddhiṃ kṛ.

REALIZED, p. p. siddhaḥ -ddhā -ddhaṃ siddhīkṛtaḥ -tā -taṃ siddhārthaḥ -rthā -rthaṃ.

REALLY, adv. vastutas arthatas tattvatas paramārthatas yathārthaṃ yathārthatas satyaṃ tathyaṃ yathātathyaṃ; 'the star appears higher than it really is,' nakṣatraṃ vāstavasthānād uccadeśe dṛśyate.

REALM, s. rāṣṭraṃ rājyaṃ viṣayaḥ lokaḥ. See KINGDOM.

[Page 660a]

REAM, s. rīmākhyo lekhanapatrāṇāṃ mudrāṅkanapatrāṇāṃ vā mahābhāraḥ.

To RE-ANIMATE, v. a. punar āśvas, (c. 10. -śvāsayati -yituṃ), pratyāśvas punar jīv (c. 10. jīvayati -yituṃ) or saṃjīv punarjīvanaṃ dā punarjīvitaṃ -tāṃ kṛ.

REANIMATED, p. p. punarāśvāsitaḥ -tā -taṃ āśvāsitaḥ &c., pratyāśvāsitaḥ &c., pratyāśvastaḥ -stā -staṃ punarjīvitaḥ &c., saṃjīvitaḥ &c.

REANIMATION, s. punarāśvāsanaṃ pratyāśvāsanaṃ punarjīvanadānaṃ saṃjīvanaṃ.

To REAP, v. a. (Cut with a sickle) (c. 9. lunāti lavituṃ), lavitreṇa chid (c. 7. chinatti chettuṃ) or avachid or kṛt (c. 6. kṛntati karttituṃ) or avakṛt or do or (c. 4. dyati c. 2. dāti -tuṃ) or nirdo or cho (c. 4. chayati chātuṃ) or avacho lavanaṃ kṛ.
     --(Gather) saṃgrah (c. 9. -gṛhlāti -grahītuṃ), ci (c. 5. -cinoti cetuṃ), avaci saṃci; 'to reap corn,' śasyasaṃgrahaṃ kṛ; 'to reap the fruits of any thing,' phalasiddhiṃ kṛ phalaprāptiṃ kṛ phalaṃ bhuj or anubhū or prāp phalabhojī -jinī &c., bhū; 'of an action,' karmmaphalaṃ bhuj or prāp.

REAPED, p. p. lūnaḥ -nā -naṃ lavitrachinnaḥ -nnā -nnaṃ karttitaḥ -tā -taṃ chātaḥ &c., avachātaḥ &c., chitaḥ &c., dātaḥ &c., nirdātaḥ &c., ditaḥ -tā -taṃ saṃgṛhītaḥ &c., sañcitaḥ -tā -taṃ.

REAPER, s. lavakaḥ lavitā m. (tṛ) śasyalavakaḥ chedakaḥ chettā m. (ttṛ) śasyachedakaḥ śasyachid m., śasyachettā m. (ttṛ) nirdātā m., śasyasaṃgrahī m. (n) śasyasaṃgrāhakaḥ śasyasañcayī m., lavanakārī m., kārttakaḥ.

REAPING, s. lavanaṃ lāvaḥ abhilāvaḥ śasyalāvaḥ lavaḥ śasyachedaḥ -danaṃ chedanaṃ śasyasaṃgrahaḥ śasyakarttanaṃ dātiḥ f., dānaṃ.

REAPING-HOOK, s. lavitraṃ lavāṇakaṃ lavākaḥ śasyakarttanī śasyachedanī.

REAR, s. (That which is behind) paścādbhāgaḥ pāścātyabhāgaḥ paścimabhāgaḥ pārṣṇiḥ m., pṛṣṭhaṃ; 'in the rear,' paścāt pṛṣṭatas paścādbhāge; 'in our rear,' asmatpaścāt.
     --(Rear of an army) pārṣṇiḥ m. f., vyūhapārṣṇiḥ m., pratyāsāraḥ pratyāsaraḥ pratisaraḥ sannayaḥ sarjjanaṃ; 'a body of forces in the rear,' pārṣṇitraṃ; 'an enemy in the rear,' pārṣṇigrāhaḥ; 'bringing up the rear,' pratigṛhya.

To REAR, v. a. (Raise to maturity, bring up) puṣ (c. 10. poṣayati -yituṃ), paripuṣ pāl (c. 10. pālayati -yituṃ), pratipāl bhṛ (c. 3. bibhartti, c. 1. bharati bharttuṃ), sambhṛ saṃvṛdh (c. 10. -vardhayati -yituṃ), vṛdh parivṛdh vinī (c. 1. -nayati -netuṃ), anunī poṣaṇaṃ kṛ pālanaṃ kṛ pālanapoṣaṇaṃ kṛ.
     --(Raise, lift) utthā in caus. (-thāpayati -yituṃ, rt. sthā), unnam (c. 10. -namayati -yituṃ), ucchri (c. 1. -chrayati -yituṃ, rt. śri), uttul unnī udyam uddhṛ udvṛh uccīkṛ ūrddhvīkṛ.

To REAR, v. n. (As a horse) aśvavat puruṣakaṃ kṛ.

REARED, p. p. (Brought up) poṣitaḥ -tā -taṃ puṣṭaḥ -ṣṭā -ṣṭaṃ pālitaḥ -tā -taṃ pratipālitaḥ &c., bhṛtaḥ &c., sambhṛtaḥ &c., saṃvardhitaḥ -tā -taṃ parivardhitaḥ &c., vardhitaḥ &c.
     --(Raised, elevated) utthāpitaḥ -tā -taṃ ucchritaḥ &c., abhyucchritaḥ &c., udyataḥ &c.

REAR-GUARD, s. pārṣṇitraṃ vyūhapārṣṇitraṃ sainyapārṣṇitraṃ.

REARING, s. (Educating) poṣaṇaṃ poṣaḥ pālanaṃ bharaṇaṃ saṃvardhanaṃ parivardhanaṃ vardhanaṃ.
     --(Elevating) utthāpanaṃ unnayanaṃ unnamanaṃ ucchritiḥ f.
     --(Of a horse) puruṣakaṃ.

REAR-WARD, s. See REAR, REAR-GUARD.

REASON, s. (Reasoning faculty, understanding) buddhiḥ f., dhīḥ f., manas n., matiḥ f., cittaṃ cetas n., jñānaṃ cicchaktiḥ f., cetanā cit f., tarkaśaktiḥ f., anumānaśaktiḥ f., ākalanaśaktiḥ f., mānasaṃ prajñā upalabdhiḥ f., śemuṣī manīṣā svāntaṃ.
     --(Right, justice) yuktatā yuktiḥ f., upapattiḥ f., upapannatā yogyatā yathāyogyatā yathārthatā yāthārthyaṃ nyāyaḥ nyāyyatā sāmañjasyaṃ samyaktvaṃ; 'with reason,' yuktaṃ yathāyuktaṃ yathāyogyaṃ nyāyatas samyak.
     --(Cause, ground) hetuḥ m., kāraṇaṃ nimittaṃ -ttakaṃ nidānaṃ nibandhanaṃ prayojanaṃ; 'by reason of,' hetoḥ hetau nimitte kṛte arthaṃ kāraṇāt, or expressed simply by the abl. c.; as, 'by reason of anger,' kopāt; 'for this reason,' anena hetunā ataḥkāraṇāt tasya hetoḥ tadarthaṃ; 'for some reason,' kenāpi kāraṇena; 'for what reason,' kena hetunā kasya hetoḥ kimarthaṃ; 'without reason,' kāraṇena vinā hetunā vinā akasmāt; 'He assigns a reason,' sa hetum āha; 'the reason of their barrenness is the absence of seed,' teṣāṃ bandhyatve vījābhāvaḥ kāraṇaṃ; 'the reason of the indistinctness is as follows,' atha aspaṣṭatve hetur ucyate.

To REASON, v. n. (Deduce inferences, exercise the faculty of reason) tark (c. 10. tarkayati -yituṃ), vitark anutark anumā (c. 2. -māti -tuṃ), ūh (c. 1. ūhate -hituṃ), apoh proh vitarkaṃ kṛ vitarkaṇaṃ kṛ ūhaṃ kṛ ūhāpohaṃ kṛ arthāpattiṃ kṛ siddhāsiddhavicāraṃ kṛ.
     --(Argue, debate) vivad visaṃvad vicar vitark vādānuvādaṃ kṛ.

REASONABLE, a. (Having the faculty of reason), see RATIONAL.
     --(Conformable to reason, just, right) yuktaḥ -ktā -ktaṃ upayuktaḥ &c., yogyaḥ -gyā -gyaṃ yathāyuktaḥ &c., yathāyogyaḥ &c., yathocitaḥ -tā -taṃ yuktimān -matī -mat (t) sayuktikaḥ -kā -kaṃ upapannaḥ -nnā -nnaṃ upapattimān -matī &c., yathārthaḥ -rthā -rthaṃ nyāyyaḥ -yyā -yyaṃ nyāyānusārī -riṇī -ri (n) nyāyānurūpaḥ -pā -paṃ nyāyasiddhaḥ -ddhā -ddhaṃ yuktisiddhaḥ &c., yathānyāyaḥ -yā -yaṃ tāttvikaḥ -kī -kaṃ.
     --(Moderate) parimitaḥ -tā -taṃ mitaḥ &c., saparimāṇaḥ -ṇā -ṇaṃ niyataḥ -tā -taṃ samaḥ -mā -maṃ.
     --(Acting or thinking rationally), samadarśī &c., nyāyakārī &c., nyāyavṛttiḥ -ttiḥ -tti samavṛttiḥ &c.

REASONABLENESS, s. (Faculty of reason) jñānaśaktiḥ f., cicchaktiḥ f., tarkaśaktiḥ.
     --(Conformity to reason), yuktatā upayuktatā yogyatā yathāpogyatā yuktiḥ f., upapattiḥ f., upapannatā yathārthatā yāthārthyaṃ nyāyyatā -tvaṃ nyāyasiddhatā yuktisiddhatā aucityaṃ sambhavaḥ sambhūtiḥ f., sambhāvanā.
     --(Moderation) parimitatā samatā anatikramaḥ maryyādānatikramaḥ.

REASONABLY, adv. (Conformably with reason) yuktaṃ yathāyogyaṃ upapannaṃ nyāyatas nyāyānusāreṇa nyāyānurūpeṇa yathānyāyaṃ yathārthaṃ yathocitaṃ guktitas.
     --(Moderately) parimitaṃ niyataṃ samaṃ.

REASONER, s. tarkī m. (n) tārkikaḥ vitarkī m., ūhī m. (n) prohī m., prohaḥ vicārakaḥ tarkakārī m., vitarkakārī naiyāyikaḥ nyāyavid m., pratipādakaḥ. See LOGICIAN.

REASONING, s. tarkaḥ vitarkaḥ -rkaṇaṃ vicāraḥ ūhaḥ -hanaṃ prohaḥ abhyūhaḥ ūhāpohaḥ apohaḥ -hanaṃ vyūhaḥ nirūhaḥ nyāyaḥ anumānaṃ aghyāhāraḥ arthāpattiḥ f., anumānoktiḥ f.; 'art or science of reasoning,' tarkavidyā tarkaśāstraṃ tarkajñānaṃ vicāravidyā; 'chain of reasoning,' tarkaprabandhaḥ anumānaprabandhaḥ; 'skill in it,' tārkikyaṃ.

REASONLESS, a. (Destitute of reason) buddhihīnaḥ -nā -naṃ nirbuddhiḥ -ddhiḥ -ddhi jñānahīnaḥ &c.
     --(Without a reason) ahetukaḥ -kā -kaṃ nirhetukaḥ &c., niṣkāraṇaḥ -ṇā -ṇaṃ.

To RE-ASSUME, v. a. pratyādā punar ādā or grah or pratigrah.

RE-ASSURANCE, s. punarāśvāsanaṃ punarāśā pratyāśā āśvāsanaṃ.

To RE-ASSURE, v. a. punar āśvas (c. 10. -śvāsayati -yituṃ), pratyāśvas.

RE-ASSURED, p. p. punarāśvāsitaḥ -tā -taṃ punarāśvastaḥ -stā -staṃ pratyāśvasitaḥ &c.

[Page 661a]

RE-ASSURING, part. or a. punarāśvāsakaḥ -kā -kaṃ pratyāśvāsakaḥ &c., āśvāsakaḥ &c.

REBEL, s. rājadrohī m. (n) rājābhidrohī m., rājayudhvā m. (n) rājapratiyodhī m., svāmidrohī m., rājaśāsanātāgī m., rājapratīpaḥ rājapratīpakārī m., rājaviparītakārī m., rājavirodhī m., rājaviruddhācārī m., kalahakārī m., avaśaḥ pratīpaḥ viparītakārī m.

To REBEL, v. n. rājadrohaṃ kṛ rājānam abhidruh (c. 4. -druhyati -drohituṃ droḍhuṃ) rājābhidrohaṃ kṛ svāmidrohaṃ kṛ rājaśāsanatyāgaṃ kṛ rājaśāsanalaṃghanaṃ kṛ rājānaṃ pratiyudh (c. 4. -yudhyate -yoddhaṃ), prakṛtikṣobhaṃ kṛ prakṛtikalahaṃ kṛ.

REBELLION, s. rājadrohaḥ rājābhidrohaḥ rājayuddhaṃ rājaśāsanatyāgaḥ svāmidrohaḥ prakṛtikṣobhaḥ prakṛtikalahaḥ rājaśāsanalaṃghanaṃ rājopadravaḥ upadravaḥ prakopaḥ kopaḥ khaṇḍanaṃ.

REBELLIOUS, a. rājadrohī -hiṇī -hi (n) rājābhidrohī &c., rājadhruk m. f. n. (druh) rājapradhruk drohī &c., pradhruk m. f. n., rājapratīpaḥ -pā -paṃ rājapratīpakārī &c., pratīpaḥ -pā -paṃ rājaviparītakārī &c., viparītakārī &c., upadravī &c., rājopadravī &c., rājaśāsanalaṃghī &c., sajaśāsanatyāgī &c., laṃghitaśāsanaḥ -nā -naṃ ullaṃghitaśāsanaḥ &c., rājāvaśaḥ -śā -śaṃ. See REBEL. s.

To REBOUND, v. n. utpat (c. 1. -patati -tituṃ), parāpat utplu (c. 1. -plavate -plotuṃ), pratihan in pass. (-hanyate).

REBOUND, s. utpatanaṃ parāpatanaṃ pratighātaḥ pratihatiḥ f., pratihananaṃ utplutaṃ.

REBUFF, s. (Repercussion) pratighātaḥ pratihatiḥ f., pratihananaṃ parāhananaṃ. (Check, defeat) parābhavaḥ parājayaḥ apajayaḥ.
     --(Refusal) pratyādeśaḥ avadhīraṇā.

To REBUFF, v. a. pratihan (c. 2. -hanti -ntuṃ), parāhan pratyādiś avadhīr parāji.

To REBUILD, v. a. punar nirmā or vinirmā (c. 2. -māti -tuṃ), punarnirmāṇaṃ kṛ.

REBUILT, p. p. punarnirmmitaḥ -tā -taṃ punarvinirmmitaḥ &c., punarnicitaḥ &c.

REBUKABLE, a. nindanīyaḥ -yā -yaṃ nindyaḥ -ndyā -ndyaṃ nindārhaḥ -rhā -rhaṃ.

To REBUKE, v. a. nind (c. 1. nindati -ndituṃ), pratinind vinind upālabh (c. 1. -labhate -labdhuṃ), bharts (c. 10. bhartsayate -yituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), garh c. 1. garhate -rhituṃ), vigarh gup in des., (jugupsate -psituṃ) ākruś c. 1. -krośati -kroṣṭuṃ), kṣip (c. 6. kṣipati kṣeptuṃ), tarj (c. 10. tarjayati -yituṃ).

REBUKE, s. nindā -ndanaṃ parīvādaḥ parivādaḥ bhartsanaṃ bhartsanavākyaṃ paribhāṣaṇaṃ upālambhaḥ pratyādeśaḥ ākrośaḥ upakrośaḥ jugupsā vāgdaṇḍaḥ śabdadaṇḍaḥ.

REBUKER, s. nindakaḥ parivādakaḥ pratyādeśakaḥ bhartsanakārī m. (n).

REBUS, s. pravahliḥ f., -hlikā. See RIDDLE.

To REBUT, v. a. niras (c. 4. -asyati -asituṃ), upamardaṃ kṛ khaṇḍ. See REPEL.

To RECALL, v. a. (Call back, take back, bring back) punar ādā (c. 3. -dadāti -dātuṃ) pratyādā punar ānī (c. 1. -nayati -netuṃ), pratyānī pratyānayanaṃ kṛ pratyāvarttanaṃ kṛ pratinivarttanaṃ kṛ nivarttanaṃ kṛ nivṛt or pratinivṛt or pratyāvṛt in caus.
     --(Revoke, annul) nivṛt (c. 10. varttayati -yituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), khaṇḍ (c. 10. khaṇḍayati yituṃ), nivarttanaṃ kṛ khaṇḍanaṃ kṛ lopaṃ kṛ.
     --(Call to mind) smṛ (c. 1. smarati smarttuṃ), anusmṛ amucint anubudh.

RECALL, s. pratyānayanaṃ punarānayanaṃ pratyāvarttanaṃ pratyādānaṃ punarādānaṃ.

RECALLED, p. p. (Called back, brought back) pratyānītaḥ -tā -taṃ punarānītaḥ &c., pratyāvarttitaḥ &c., pratinivarttitaḥ &c., nivarttitaḥ &c.,
     --(Revoked, annulled) nivarttitaḥ -tā -taṃ khaṇḍitaḥ &c., pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ luptaḥ -ptā -ptaṃ.
     --(Called to mind) smṛtaḥ -tā -taṃ udbuddhaḥ -ddhā -ddhaṃ udgrāhitaḥ -tā -taṃ.

To RECANT, v. a. pūrvvoktaviparītaṃ vad (c. 1. vadati -dituṃ), pūrvvoditaviparītaṃ vad pūrvvoktakhaṇḍanaṃ kṛ pūrvvoktalopaṃ kṛ anuśayaṃ kṛ vipratipattiṃ kṛ.

RECANTATION, s. pūrvvoktaviparītavādaḥ pūrvvoditaviparītavādaḥ pūrvvoktakhaṇḍakavādaḥ pūrvvoktakhaṇḍanaṃ pūrvvoktalopaḥ anuśayaḥ vipratipattiḥ f.

To RECAPITULATE, v. a. saṃkṣepataḥ punaḥ kath (c. 10. kathayati -yituṃ), vākyasāram anuvad (c. 1. -vadati -dituṃ) or anuvac (c. 2. -vakti -ktuṃ), saṃkṣepeṇa vākyaṃ punar vad sāraviṣayān punar vad or anuvad sāraprakaraṇāni punarvad or punarvac.

RECAPITULATED, p. p. saṃkṣepataḥ punaruktaḥ -ktā -ktaṃ or punaḥkathitaḥ -tā -taṃ.

RECAPITULATION, s. saṃkṣepataḥ punaḥkathanaṃ or punaruktiḥ f. or punarvacanaṃ or anuvādaḥ saṃkṣepeṇānuvādaḥ pūrvvakathitānuvādaḥ saṃkṣepataḥ punarvyākhyā.

To RECEDE, v. a. apakram (c. 1. -krāmati -kramituṃ), vyapakram apasṛ (c. 1. -sarati -sarttuṃ), nivṛt (c. 1. -varttate -rttituṃ), parāvṛt apāvṛt pratinivṛt avasthā (c. 1. -tiṣṭhate -sthātuṃ), palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy apasṛp (c. 1. -sarpati -sraptuṃ), apagam (c. 1. -gacchati -gantuṃ), apayā (c. 2. -yāti -tuṃ), ape (c. 2. apaiti -tuṃ, rt. i).

RECEIPT, s. (Act of receiving) ādānaṃ grahaṇaṃ pratigrahaṇaṃ prāptiḥ f., avāptiḥ f., prāpaṇaṃ labdhiḥ f., upalabdhiḥ f.
     --(Income) āyaḥ āgamaḥ udayaḥ ādāyaḥ utpannaṃ prāptiḥ f., lābhaḥ labdhiḥ f., phalaṃ; 'of money or property,' dhanāgamaḥ dhanodayaḥ arthāgamaḥ phalodayaḥ; 'receipts of trade,' paṇāyā; 'receipt and expenditure,' āyavyayau m. du.
     --(Note of ackowledgment) muktipatraṃ vigaṇanapatraṃ pratyayakāripatraṃ pratyayakārī lekhaḥ pratyayakāriṇī svīkārapatraṃ svīkaraṇapatraṃ svīkāralekhaḥ sarasvatīdānaṃ ādānapatraṃ āgamapatraṃ āgamalekhyaṃ.
     --(Recipe, prescription of ingredients) sādhanalekhaḥ yogalekhaḥ saṃyogalekhaḥ lekhaḥ lekhyaṃ.

RECEIVABLE, a. ādeyaḥ -yā -yaṃ upādeyaḥ &c., grāhyaḥ -hyā -hyaṃ grahaṇīyaḥ -yā -yaṃ grahītavyaḥ -vyā -vyaṃ pratigrāhyaḥ &c., prāpaṇīyaḥ -yā -yaṃ prāpyaḥ -pyā -pyaṃ labhyaḥ -bhyā -bhyaṃ upalabhyaḥ &c., svīkaraṇīyaḥ &c.

To RECEIVE, v. a. (Take, get, obtain) ādā (c. 3. -dadāti -datte -dātuṃ), upādā grah (c. 9. gṛhlāti gṛhlīte grahītuṃ), pratigrah abhigrah sampragrah saṃgrah āp (c. 5. āpnoti āptuṃ), prāp avāp labh (c. 1. labhate labdhuṃ), upalabh pratīṣ (c. 6. -icchati -eṣituṃ), pratipad (c. 4. -padyate -pattuṃ), āpad abhipad samāpad.
     --(Allow) svīkṛ aṅgīkṛ grah anugrah.
     --(Admit) praviś in caus., āviś grah.
     --(Hold, contain) dhā ādhā ādā.
     --(Entertain a guest) satkṛ ātithyaṃ kṛ satkāraṃ kṛ sambhū (c. 10. -bhāvayati -yituṃ), sambhāvanaṃ kṛ ādaraṃ kṛ svāgataṃ kṛ or vad.

RECEIVED, p. p. or a. (Taken, accepted, obtained) ādattaḥ -ttā -ttaṃ āttaḥ &c., upādattaḥ &c., upāttaḥ &c., gṛhītaḥ -tā -taṃ pratigṛhītaḥ &c., prāptaḥ -ptā -ptaṃ āptaḥ &c., avāptaḥ &c., labdhaḥ -bdhā -bdhaṃ upalabdhaḥ &c.; 'received as wages,' bhṛtirūpeṇa labdhaḥ &c.
     --(Generally admitted) lokaprasiddhaḥ -ddhā -ddhaṃ sarvvatra pracalaḥ -lā -laṃ; 'received practice,' lokavyavahāraḥ; 'received doctrine,' āmnāyaḥ; 'received expression,' āptavacanaṃ āptoktiḥ f.

RECEIVER, s. grāhī m. (n) grāhakaḥ grahītā m. (tṛ) pratigrahītā m., pratigrāhakaḥ ādātā m. (tṛ) ādāyī m. (n) upādātā m., upādāyī m., pratigrahakṛt m., āptā m. (ptṛ) prāpakaḥ labdhā m. (bdhṛ) upalabdhā m., pratīcchakaḥ.
     --(Vessel for receiving) ādhāraḥ dravādhāraḥ ādhānaṃ bhājanaṃ pātraṃ dravāśayaḥ āśayaḥ.

RECENCY, s. navatā -tvaṃ nūtanatvaṃ abhinavatā pratyagratā. See NEWNESS.

RECENT, a. nūtanaḥ -nā -nī -naṃ navaḥ -vā -vaṃ abhinavaḥ &c., navīnaḥ -nā -naṃ pratinavaḥ &c., nūtnaḥ -tnā -tnaṃ pratyagraḥ -grā -graṃ idānīntanaḥ -nī -naṃ adhunātanaḥ &c., avvocīnaḥ -nā -naṃ aprācīnaḥ &c., sadyaskaḥ -skā -skaṃ sadyaskālīnaḥ -nā -naṃ ādhunikaḥ -kī -kaṃ aciraḥ -rā -raṃ avyavahitadīrghakālaḥ -lā -laṃ.

RECENTLY, adv. nūtanakāle nūtanaṃ avyavahitadīrghakāle. See LATELY.

RECEPTACLE, s. ādhāraḥ pātraṃ bhājanaṃ āśayaḥ nidhānaṃ nidhiḥ m., ādhānaṃ āśrayaḥ adhiśrayaḥ adhikaraṇaṃ garbhaḥ āspadaṃ vinyāsaḥ vījaṃ. The word āśayaḥ is especially used in composition thus, 'the receptacle of the blood,' raktāśayaḥ; 'of the food,' annāśayaḥ āmāśayaḥ; 'of bile,' pittāśayaḥ.

RECEPTION, s. (Receiving) ādānaṃ upādānaṃ grahaṇaṃ pratigrahaḥ -haṇaṃ ādhānaṃ.
     --(Admission) svīkāraḥ svīkaraṇaṃ aṅgīkāraḥ aṅgīkaraṇaṃ grahaṇaṃ.
     --(Entrance) praveśanaṃ praveśaḥ.
     --(Entertainment) satkāraḥ satkriyā saṃgrahaḥ sambhāvanaṃ -nā; 'of friends,' mitrasaṃgrahaḥ.

RECESS, s. (In a wall, &c., secret or retired spot) garbhaḥ koṇaḥ viviktasthānaṃ gūḍhasthānaṃ nibhṛtasthānaṃ guptasthānaṃ.
     --(Place of retirement) parāvarttanasthānaṃ apāvarttanasthānaṃ apakramaṇasthānaṃ.
     --(Remission of business) virāmaḥ viratiḥ f., viśrāmaḥ nivṛttiḥ f., kāryyanivṛttiḥ f., kāryyatyāgaḥ virāmakālaḥ viśrāmakālaḥ.

RECESSION, s. apakramaṇaṃ apāvarttanaṃ parāvarttanaṃ parāvṛttiḥ f., apasaraṇaṃ.

RECIPE, s. See under RECEIPT, PRESCRIPTION.

RECIPIENT, s. (Person) grāhī m. (n) ādātā m. (tṛ) grāhakaḥ āśrayitā m. See RECEIVER.
     --(Thing) ādhāraḥ āśayaḥ pātraṃ. See RECEIVER.

RECIPROCAL, a. parasparaḥ -rā -raṃ anyonyaḥ -nyā -nyaṃ itaretaraḥ -rā -raṃ vyatikaraḥ -rā -raṃ itaretarāśrayaḥ -yā -yaṃ mithas in comp. The sense of "reciprocal" is often expressed by the prepositions vi ā ava ati prati pra in combination. See MUTUAL.
     --(Alternate, in reciprocal succession) parasparānugāmī -minī -mi (n) parasparānuvarttī &c., anyonyānugāmī &c., anyonyānuvarttī &c.

RECIPROCALLY, adv. parasparaṃ -rāṃ anyonyaṃ itaretaraṃ mithas ubhayatas paraspara in comp; 'mutually connected,' vyatiṣaktaḥ -ktā -ktaṃ mithaḥsambaddhaḥ -ddhā -ddhaṃ, see MUTUALLY.

To RECIPROCATE, v. a. parasparaṃ parivṛt (c. 10. -varttayati yituṃ), parasparaparivarttanaṃ kṛ anyonyaṃ parivṛt vyatikaraṃ kṛ vyatihṛ vyatihāraṃ kṛ; 'to reciprocate gifts,' parasparaṃ dānapratidānaṃ kṛ; 'to reciprocate assistance,' pratyupakāra kṛ; 'civilities,' pratipūjanaṃ kṛ, see To INTERCHANGE.

RECIPROCATION, s. parivarttanaṃ vinimayaḥ vyatikaraḥ vyatihāraḥ. See INTERCHANGE.

RECIPROCITY, RECIPROCALNESS, s. parasparatā anyonyatā -tvaṃ vyatikaraḥ vyatihāraḥ vyatīhāraḥ parasparayogaḥ itaretarayogaḥ parasparabhāvaḥ vyatiṣaṅgaḥ. See MUTUALITY.

RECITAL, RECITATION, s. (Repetition, reading out in a loud voice) paṭhanaṃ pāṭhaḥ anuvādaḥ śrāvaṇaṃ vācanaṃ anuvācanaṃ ullekhaḥ -khanaṃ uccāraṇaṃ udghoṣaḥ -ṣaṇaṃ udgāraḥ.
     --(Narration) kathanaṃ ākhyānaṃ upakathanaṃ khyāyanaṃ varṇanaṃ.

RECITATIVE, s. (Cadence introductory to a song) tenaḥ.

To RECITE, v. a. (Repeat, read out) paṭh (c. 1. paṭhati -ṭhituṃ), sampai anuvad (c. 1. -vadati -dituṃ), śru (c. 10. śrāvayati -yituṃ), āśru saṃśru vac (c. 10. vācayati -yituṃ), anuvac uccar (c. 10. -cārayati -yituṃ), udghuṣ (c. 10. -ghoṣayati -yituṃ), paṭhanaṃ kṛ.
     --(Narrate) kath (c. 10. kathayati -yituṃ), ākhyā (c. 2. -khyāti -tuṃ), śru in caus., varṇ anuvarṇ vyāhṛ udāhṛ nirūp vivaraṇaṃ kṛ vṛt in caus.

RECITED, p. p. (Repeated, read out) paṭhitaḥ -tā -taṃ śrāvitaḥ &c.; 'being recited,' paṭhyamānaḥ -nā -naṃ.
     --(Narrated) kathitaḥ -tā -taṃ ākhyātaḥ &c., varṇitaḥ &c.

RECITER, s. paṭhakaḥ paṭhitā m. (tṛ) paṭhanakārī m. (n) śrāvakaḥ śrāvayitā m. (tṛ) anuvādakaḥ uccārakaḥ uccāraṇakārī m., kathakaḥ upakathakaḥ ākhyāyakaḥ.

To RECK, v. a. and n. avekṣ avadhā man pratiman. See To CARE.

RECKLESS, a. anavadhānaḥ -nā -naṃ asāvadhānaḥ &c., anavahitaḥ -tā -taṃ pramattaḥ -ttā -ttaṃ sāhasikaḥ -kī -kaṃ sāhasī -sinī -si (n) nirapekṣaḥ -kṣā -kṣaṃ niśśaṅkaḥ -ṅkā -ṅkaṃ.

RECKLESSLY, adv. anavahitaṃ sāhasena -sāt sāhasabuddhyā pramattaṃ.

RECKLESSNESS, s. sāhasaṃ sāhasaśīlatā sāhasabuddhiḥ f., anavadhānaṃ -natā asāvadhānatā pramādyaṃ pramattatā.

To RECKON, v. a. (Count, number) gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ parigaṇ pragaṇ saṃkhpā (c. 2. -khyāti -tuṃ), parisaṃkhyā samparikhyā kal (c. 10. kalayati -yituṃ), gaṇanāṃ kṛ.
     --(Esteem, account) man samman pratiman gaṇ vigaṇ,

To RECKON, v. n. (Reason with one's self, conclude) vitark (c. 10. -tarkayati -yituṃ), tark anumā ūh avagam.
     --(Consider, think) man (c. 4. manyate mantuṃ), tark vitark budh.
     --(Reckon on, count upon) avalamb samālamb saṃśri samāśri upāśri viśvas.
     --(Reckon with, settle accounts) vigaṇanaṃ kṛ siddhiṃ kṛ ṛṇasiddhiṃ kṛ.

RECKONED, p. p. gaṇitaḥ -tā -taṃ vigaṇitaḥ &c., parigaṇitaḥ &c., mataḥ &c., saṃkhyātaḥ &c.

RECKONER, s. gaṇakaḥ vigaṇakaḥ gaṇayitā m. (tṛ) guṇakaḥ guṇakāraḥ

RECKONING, s. (The act) gaṇanaṃ -nā vigaṇanaṃ -nā saṃkhyānaṃ parisaṃkhyānaṃ guṇanaṃ.
     --(Statement of account with another) vigaṇanapatraṃ vigaṇanāpatraṃ gaṇanapatraṃ vigaṇanalekhaḥ saṃkhyāpatraṃ.
     --(Statement of expense) vyapatraṃ vyayalekhaḥ.
     --(Esteem, estimation) mānaṃ sammānaṃ matiḥ f.

To RECLAIM, v. a. (Demand to have restored, take back) mahyam etat pratidātavyam iti jñāpayitvā grah (c. 9. gṛhlāti grahītuṃ), mahyam etat pratyarpaṇīyam ityuktvā grah punar labh pratilabh punar grah punaḥ prāp punaḥ svīkṛ.
     --(Call back from error, vice, &c.) pāpāt or duṣkarmmaṇo nivṛt (c. 10. -varttayati -yituṃ) or vinivṛt or parāvṛt or viram (c. 10. -ramayati -yituṃ), adharmmād nivarttayitvā dharmme pravṛt in caus. or prayuj in caus. or niyuj in caus., pāpād vipratisṛ in caus. (-sārayati -yituṃ) vipratisāraṃ jan.
     --(Make fit for cultivation) kṛṣiyogyaṃ -gyāṃ kṛ.

RECLAIMABLE, a. (From vice) pāpanivarttayitavyaḥ -vyā -vyaṃ pāpanivarttanīyaḥ -yā -yaṃ duṣkarmmaparāvarttanīyaḥ &c., kukarmmanivarttanīyaḥ śakyavipratisāraḥ -rā -raṃ upadeśāvāhyaḥ -hyā -hyaṃ.
     --(That may be taken again) pratilabhyaḥ -bhyā -bhyaṃ punar labhyaḥ &c. or grahaṇīyaḥ -yā -yaṃ.

[Page 663a]

RECLAIMED, p. p. (Taken again) punar gṛhītaḥ -tā -taṃ punaḥ prāptaḥ -ptā -ptaṃ pratilabdhaḥ -bdhā -bdhaṃ punar labdhaḥ &c.
     --(From vice) pāpanivarttitaḥ -tā -taṃ nivṛttapāpaḥ -pā -paṃ jātavipratisāraḥ -rā -raṃ.

RECLAMATION, s. (Taking again) punargrahaṇaṃ punarlabdhiḥ f., punarupalabdhiḥ f., pratilabdhiḥ punaḥprāptiḥ f., pratyuddharaṇaṃ.
     --(From vice, &c.) pāpanivarttanaṃ duṣkarmmanivarttanaṃ duṣkarmmaparāvarttanaṃ.

To RECLINE, v. n. (Lean) avalamb (c. 1. -lambate -mbituṃ), samālamb saṃśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri nilī (c. 4. -līyate -letuṃ), avalambanaṃ kṛ.
     --(Lie) śī (c. 2. śete śayituṃ), adhiśī saṃviś (c. 6. -viśati -veṣṭuṃ), upaviś niṣad (c. 6. -ṣīdati -ṣattuṃ), pat (c. 1. patati-tituṃ). See To LIE, v. n.

RECLINING, part. (Leaning) avalambī -mbinī -mbi (n) avalambitaḥ -tā -taṃ saṃśritaḥ -tā -taṃ samāśritaḥ &c., upāśritaḥ &c., nilīnaḥ -nā -naṃ nilīyamānaḥ -nā -naṃ.
     --(Lying) śayānaḥ -nā -naṃ śayaḥ -yā -yaṃ śayitaḥ -tā -taṃ saṃviṣṭaḥ -ṣṭā -ṣṭaṃ upaviṣṭaḥ &c., niṣaṇaḥ -ṇā -ṇaṃ niṣīdan -dantī -dat (t) patitaḥ -tā -taṃ; 'on a bed,' śayane saṃviṣṭaḥ &c.

RECLUSE, s. viviktavāsī m. (n) viviktasevī m., ekāntavāsī m., ekāntasevī m., vijanavāsī m., ekākī m., araṇyavāsī m., vanavāsī m., vanasthaḥ vānaprasthaḥ.

RECLUSENESS, s. viviktatā viviktavāsitvaṃ viviktasevā vānaprasthatvaṃ.

RECOGNITION, s. pratyabhijñānaṃ pratyabhijñā abhijñānaṃ anujñānaṃ svīkāraḥ svīkaraṇaṃ aṅgīkāraḥ aṅgīkaraṇaṃ smaraṇaṃ smṛtiḥ f., anusmṛtiḥ f., saṃvittiḥ f.

RECOGNIZANCE, s. pratijñāpatraṃ -trakaṃ pratibhūḥ m., prātibhāvyaṃ darśanapratibhūḥ m., darśanaprātibhāvyaṃ pāribhāvyaṃ lagnakaḥ prātyayikapatraṃ -trakaṃ aṅgīkārapatraṃ.

To RECOGNIZE, v. a. (Recover the knowledge of, recollect) pratyabhijñā (c. 9. -jānāti -nīte -jñātuṃ), abhijñā samabhijñā anujñā anusmṛ (c. 1. -smarati -smarttuṃ), pratismṛ smṛ parici (c. 5. -cinoti -cetuṃ), niści pratyabhijñānaṃ kṛ.
     --(Admit, acknowledge) svīkṛ aṅgīkṛ aṅgīkāraṃ kṛ anugrah grah.

RECOGNIZED, p. p. pratyabhijñātaḥ -tā -taṃ abhijñātaḥ &c., anujñātaḥ &c., anusmṛtaḥ &c., paricitaḥ &c., praṅgīkṛtaḥ &c., svīkṛtaḥ &c.
     --(Generally acknowledged) lokasiddhaḥ -ddhā -ddhaṃ prasiddhaḥ &c.

To RECOIL, v. n. parāpat (c. 1. -patati -tituṃ), vivṛt (c. 1. -varttate -rttituṃ), parāvṛt akasmāt parāvṛt paścāt plu or pat or gam.

RECOIL, s. akasmād vivarttaḥ -rttanaṃ or parāvarttaḥ -rttanaṃ parāpatanaṃ.

RECOILING, part. akasmād vivarttamānaḥ -nā -naṃ or parāpatan -tantī -tat (t).

To RECOLLECT, v. a. smṛ (c. 1. smarati smarttuṃ), anusmṛ pratismṛ saṃsmṛ anusaṃsmṛ abhisaṃsmṛ anucint (c. 10. -cintayati -yituṃ), samanucint anubudh (c. 4. -budhyate -boddhuṃ), anudhyai (c. 1. -dhyāyati -dhyātuṃ), upadhyai.
     --(Recognise) pratyabhijñā abhijñā.
     --(Try to recollect) smṛ in des. (susmūrṣate -rṣituṃ); 'trying to recollect,' susmūrṣamāṇaḥ -ṇā -ṇaṃ.
     --(Recollect one's self) dhairyyaṃ kṛ dhairyyāvalambanaṃ kṛ.

RECOLLECTED, p. p. smṛtaḥ -tā -taṃ anusmṛtaḥ &c., anucintitaḥ &c., pratyabhijñātaḥ &c.

RECOLLECTION, s. smṛtiḥ f., smaraṇaṃ saṃsmṛtiḥ f., saṃsmaraṇaṃ anusmṛtiḥ f., smaraḥ smarttṛtvaṃ smaratvaṃ anucintā anubodhaḥ ādhyānaṃ ādhyā dhyānaṃ saṃskāraḥ cintā; 'of a former birth,' jātismaratvaṃ; 'proximate cause of recollection,' smṛtihetuḥ m.

To RECOMMEND, v. a. (Commend to another's kindtreatment by favourable representations) guṇavarṇanena or yaśovarṇanena amukajanam ādaraṇīyamiti or anugrahārhamiti or satkārārhamiti budh (c. 10. vodhayati -yituṃ) or uddiś (c. 6. -diśati -deṣṭhuṃ), guṇapraśaṃsāpūrvvam amukajanaṃ satkārārham iti bodhayitvā parasmin samṛ in caus. (-arpayati -yitu) sadguṇaśālitvād amukaḥ satkaraṇīya iti or anugrahaṇīya iti jñāpayitvā parasmin samṛ guṇavarṇanena parārtham anugrahaṃ prārth.
     --(Commend, praise) praśaṃs (c. 1. -śaṃsati -situṃ), abhipraśaṃs ślāgh kṝt anukṝt varṇ guṇavarṇanaṃ kṛ.
     --(Advise) upadiś ādiś.
     --(Commit) samṛ or in caus., see COMMIT.

RECOMMENDATION, s. (Favourable mention) guṇapraśaṃsā -sanaṃ guṇavyākhyā guṇavarṇanaṃ guṇavādaḥ yaśovarṇanaṃ guṇakīrttanaṃ guṇavarṇanena parārtham anugrahaprārthanaṃ.
     --(Letter of recommendation) guṇavarṇanapatraṃ guṇavyākhyāpatraṃ guṇapraśaṃsāpatraṃ varṇanapatraṃ yaśovarṇanapatraṃ praśaṃsāpatraṃ sāhityapatraṃ.
     --(That which recommends) prasādakāraṇaṃ anugrahakāraṇaṃ anurāgakāraṇaṃ prasādahetuḥ m., kṛpākāraṇaṃ kṛpāhetuḥ m.
     --(Advice) upadeśaḥ ādeśaḥ preraṇā.

RECOMMENDATORY, a. guṇapraśaṃsakaḥ -kā -kaṃ guṇavarṇakaḥ &c., guṇaprakāśakaḥ &c.

RECOMMENDED, p. p. praśaṃsitaḥ -tā -taṃ praśastaḥ -stā -staṃ ślāghitaḥ -tā -taṃ.

To RECOMPENSE, v. a. (Reward) parituṣ (c. 10. -toṣayati -yituṃ), santuṣ pāritoṣikaṃ dā sambhū in caus.
     --(Make a return or requital) pratiphalaṃ dā niṣkṛtiṃ dā pratidānaṃ kṛ pratikṛtiṃ or pratikriyāṃ kṛ śodhanaṃ kṛ śuddhiṃ kṛ pariśodhanaṃ kṛ nistāraṃ kṛ niṣkṛ pratikṛ pratyupakṛ apākṛ śudh in caus.
     --(Make amends for a loss) kṣatiniṣkṛtiṃ kṛ hāniniṣkṛtiṃ kṛ kṣatipūraṇaṃ kṛ hānipūraṇaṃ kṛ.

RECOMPENSE, s. (Reward) pāritoṣikaṃ phalaṃ pratiphalaṃ.
     --(Return, requital) pratiphalaṃ niṣkṛtiḥ f., pratikṛtiḥ f., pratikriyā pratīkāraḥ nistāraḥ niryātanaṃ śuddhiḥ f., śodhanaṃ pariśuddhiḥ f., pariśodhanaṃ upakāramokṣaḥ pratyupakāraḥ sukṛtaṃ.
     --(Amends for a loss) kṣatipūraṇaṃ hānipūraṇaṃ kṣatiniṣkṛtiḥ f., hāniniṣkṛtiḥ f., hānimūlyaṃ.

RECOMPENSED, p. p. paritoṣitaḥ -tā -taṃ santoṣitaḥ &c., sambhāvitaḥ &c., pratiphalitaḥ &c., pratikṛtaḥ &c., pratyupakṛtaḥ &c., gṛhītaphalaḥ -lā -laṃ.

RECOMPENSING, part. pāritoṣikaḥ -kī -kaṃ tuṣṭikaraḥ -rā -raṃ niṣkārakaḥ &c.

RECONCILABLE, a. sandheyaḥ -yā -yaṃ sandhātavyaḥ -vyā -vyaṃ samādheyaḥ -yā -yaṃ.

To RECONCILE, v. a. (Restore to friendship or union) sanghā (c. 3. -dadhāti -dhatte -dhātuṃ), samādhā sandhiṃ kṛ sandhānaṃ kṛ samādhānaṃ kṛ samādhiṃ kṛ anyonyavairitvaṃ or anyonyadveṣaṃ śam (c. 10. śamayati -yituṃ), vairaśāntiṃ kṛ vairaśamanaṃ kṛ vivādaśāntiṃ kṛ punaḥsakhyaṃ kṛ punairmatryaṃ kṛ punaḥsauhṛdyaṃ kṛ punaḥprītiṃ kṛ punaraikyaṃ kṛ ekīkṛ mil in caus. (melayati -yituṃ) sammil saha mil melanaṃ kṛ.
     --(Bring to acquiescence, content, or submission) sāntv (c. 10. sāntvayati -yituṃ), sām (c. 10. sāmayati -yituṃ), anunī (c. 1. -nayati -netuṃ), tuṣ (c. 10. toṣayati -yituṃ), santuṣ parituṣ samparituṣ tuṣṭiṃ nī.
     --(Make consistent) sadṛśīkṛ saṅgataṃ -tāṃ kṛ sammatīkṛ ekavākyatāṃ kṛ anuvāditvaṃ kṛ.

RECONCILED, p. p. sandhitaḥ -tā -taṃ samāhitaḥ -tā -taṃ kṛtasandhiḥ -ndhiḥ ndhi śāntavairaḥ -rā -raṃ śāntadveṣaḥ -ṣā -ṣaṃ śāntavivādaḥ -dā -daṃ ekīkṛtaḥ -tā -taṃ; 'to be reconciled,' sandhā (c. 3. -dadhāti -dhatte -dhātuṃ or pass. -dhīyate), saha mil (c. 6. milati melituṃ), punarmaitryaṃ gam or i punaḥsakhyaṃ gam ekībhū tuṣṭiṃ gam or i paritoṣaṃ gam; 'to be reconciled to one's enemy,' śatruṇā or śatruṇā saha sandhā; 'to one's brother,' bhrātrā saha mil.

[Page 664a]

RECONCILER, s. sandhātā m. (tṛ) samādhātā m., sandhānakarttā m. (rttṛ) sandhikṛt m.

RECONCILIATION, RECONCILEMENT, s. (The act) sandhānaṃ samādhānaṃ sandhānakaraṇaṃ sandhikaraṇaṃ vairaśamanaṃ melanaṃ sammelanaṃ ekīkaraṇaṃ sāntvanaṃ sāma n. (n) śāma n., śāmanaṃ.
     --(The state) sandhiḥ m., samādhiḥ m., vairaśāntiḥ f., sāma n. (n) punaḥsakhyaṃ punarmaitryaṃ punarmaitrī punaḥprītiḥ f., punaḥsnehaḥ saṃvittiḥ f., aikyaṃ ekatā.

RECONDITE, a. gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ &c., nigūḍhārthaḥ -rthā -rthaṃ gahanaḥ -nā -naṃ paramagahanaḥ &c., gahanārthaḥ &c., guptārthaḥ &c., guhyārthaḥ &c., gambhīrārthaḥ &c., durjñeyaḥ -yā -yaṃ durgamyaḥ -myā -myaṃ agamyaḥ &c., durbodhaḥ -dhā -dhaṃ duravabodhaḥ &c., gambhīraḥ -rā -raṃ rahasyaḥ -syā -syaṃ.

To RECONDUCT, v. a. punar nī (c. 1. nayati netuṃ), pratinī pratyānī.

To RECONNOITRE, RECONNOITER, v. a. kiyaddūrāt or nātidūrād avekṣ (c. 1. -īkṣate -kṣituṃ) or nirīkṣ or vīkṣ or parīkṣ or dṛś or anudṛś or ālok or avalok or āloc or anusandhā or nirūp.

RECONNOITRED, p. p. kiyaddūrād avekṣitaḥ -tā -taṃ or nirūpitaḥ &c.

To RECONQUER, v. a. punar ji or parāji or viji punar vaśīkṛ.

To RECONSIDER, v. a. punar vicar or vigaṇ or cint praticint punar nirūp or anusandhā or parīkṣ punar vitark punarvicāraṃ kṛ.

RECONSIDERED, p. p. punarvicāritaḥ -tā -taṃ punarnirūpitaḥ &c., praticintitaḥ &c.

To RECORD, v. a. patre or lekhye or lekhyapatre āruh in caus. (-ropayati -yituṃ) or samāruh or abhilikh (c. 6. -likhati -lekhituṃ) or likh lekhyapatre samṛ in caus. (-arpayati -yituṃ) or in caus. or niviś (c. 10. -veśayati -yituṃ) or nyas lekhyārūḍhaṃ -ḍhāṃ kṛ patrārūḍhaṃ -ḍhāṃ kṛ paṭṭārūḍhaṃ -ḍhāṃ kṛ.

RECORD, s. lekhyaṃ lekhaḥ lekhyaprasaṅgaḥ lekhyapatraṃ lekhapramāṇaṃ lekhyapramāṇaṃ likhitaṃ likhanaṃ patraṃ -trī -trikā patrakaṃ paṭaḥ paṭṭaḥ āgamaḥ āmnāyaḥ sākṣyaṃ.

RECORDED, p. p. lekhyārūḍhaḥ -ḍhā -ḍhaṃ lekhyāropitaḥ -tā -taṃ lekhyapatrārūḍhaḥ &c., lekhyasamarpitaḥ -tā -taṃ paṭṭārūḍhaḥ &c., paṭārūḍhaḥ &c., abhilikhitaḥ -tā -taṃ likhitaḥ &c., patralikhitaḥ &c., āmnātaḥ &c.

RECORDER, s. kāyasthaḥ lekhakaḥ lipikaraḥ lipikāraḥ abhilekhakaḥ abhilekhanakṛt.
     --(Officer) nagaravyavahāradarśī m. (n) pradhānavicārakaḥ.

To RECOUNT, v. a. kath (c. 10. kathayati -yituṃ), ākhyā (c. 2. -khyāti -tuṃ or caus. khyāpayati -yituṃ), khyā śru (c. 10. śrāvayati -yituṃ), varṇ (c. 10. varṇayati -yituṃ), ācakṣ nivid in caus.

RECOUNTED, p. p. kathitaḥ -tā -taṃ ākhyātaḥ &c., samākhyātaḥ &c., niveditaḥ &c.

RECOURSE, s. āśrayaḥ -yaṇaṃ samāśrayaḥ -yaṇaṃ upāśrayaḥ -yaṇaṃ saṃśrayaḥ -yaṇaṃ āśayaḥ avalambanaṃ upasthitiḥ f., upagamanaṃ pratyāgamanaṃ; 'to have recourse,' āśri (c. 1. -śrayati -yituṃ), samāśri upāśri samupāśri saṃśri abhiśri avalas (c. 1. -lambate -mbituṃ), upasthā (c. 1. -tiṣṭati -sthātuṃ), āsthā upagam; 'having recourse,' āśritya āśritaḥ -tā -taṃ āsthāya upasthāya.

To RECOVER, v. a. (Regain) pratilabh (c. 1. -labhate -labdhuṃ), pratyupalabh punar labh punar upalabh anuprāp (c. 5. -āptoti -āptuṃ), pratyavāp punaḥ prāp punar avāp pratyādā (c. 3. -dadāti -datte -dātuṃ), punar ādā punar grah (c. 9. gṛhlāti grahītuṃ), pratigrah pratipad (c. 4. -padyate -pattuṃ), punar āpad pratyāhṛ (c. 1. -harati -te -harttuṃ), pratyuddhṛ uddhṛ; 'to recover one's consciousness,' saṃjñāṃ labh caitanyaṃ labh svaprakṛtim āpad or pratipad; 'one who has done so,' labdhasaṃjñaḥ svaprakṛtimāpannaḥ; 'to recover recollection,' smṛtiṃ labh.
     --(Restore from sickness, &c.) svasthaṃ -sthāṃ kṛ rogaṃ śam in caus., rogād vimuc or muc rogaṃ nivṛt in caus., rogaṃ naś in caus. or niras samutthā in caus. pratikṛ samādhā pratisamādhā, see To CURE.

To RECOVER, v. n. (Regain health, be restored from sickness) rogāt samutthā (c. 1. -tiṣṭhati -thātuṃ, rt. sthā) or utthā or muc in pass. (mucyate) or vimuc rogamuktaḥ -ktā -ktaṃ bhū śāntarogaḥ -gā -gaṃ bhū nivṛttarogaḥ &c. bhū punaḥ svasthaḥ -sthā -sthaṃ bhū punaḥ susthaḥ -sthā -sthaṃ bhū punar nirāmayaḥ -yā -yaṃ bhū punar ārogyaṃ or svāsthyaṃ gam or i.
     --(From loss of consciousness or fainting) pratyāśvas (c. 2. -śvasiti -tuṃ), saṃjñāṃ labh (c. 1. labhate labdhuṃ), caitanyaṃ labh cetanāṃ prāp svaprakṛtim āpad (c. 4. -padyate -pattuṃ) or pratipad prakṛtimāpannaḥ -nnā -nnaṃ bhū.
     --(Regain one's former state, come right) pūrvvavad bhū yathāsthitaḥ -tā -taṃ bhū svasthaḥ -sthā -sthaṃ bhū pūrvvāvasthāṃ or pūrvvasthitiṃ or pūrvvavṛttim āpad or pratipad or gam.

RECOVERABLE, a. pratilabhyaḥ -bhyā -bhyaṃ punarlabhyaḥ &c., punaḥprāpyaḥ -pyā -pyaṃ.

RECOVERED, p. p. (Regained) pratilabdhaḥ -bdhā -bdhaṃ pratyupalabdhaḥ &c., punarlabdhaḥ &c., punarupalabdhaḥ &c., punaḥ prāptaḥ -ptā -ptaṃ anuprāptaḥ &c., punar avāptaḥ &c., pratyavāptaḥ &c., punargṛhītaḥ -tā -taṃ pratyuddhṛtaḥ &c., pratyāhṛtaḥ &c., āpannaḥ -nnā -nnaṃ pratipannaḥ &c., pratikṛtaḥ &c.
     --(From sickness) rogasaplutthitaḥ -tā -taṃ samutthitaḥ &c., rogotthitaḥ &c., rogamuktaḥ -ktā -ktaṃ muktarogaḥ -gā -gaṃ nivṛttarogaḥ &c., gatarogaḥ &c., vigatarogaḥ &c., naṣṭarogaḥ &c., nirastarogaḥ &c., śāntarogaḥ &c., svasthaḥ -sthā -sthaṃ nirāmayaḥ -yā -yaṃ; 'from a fever,' gatajvaraḥ -rā -raṃ jvaramuktaḥ &c.
     --(From unconsciousness or fainting) labdhasaṃjñaḥ -jñā -jñaṃ labdhacaitanyaḥ -nyā -nyaṃ labdhacetāḥ -tāḥ -taḥ (s) svaprakṛtimāpannaḥ -nnā -nnaṃ.
     --(One who has recovered his recollection) labdhasmṛtiḥ -tiḥ -ti.

RECOVERY, s. (Regaining) punarlabdhiḥ f., punarlābhaḥ punarupalabdhiḥ f., pratyupalabdhiḥ f., pratilabdhiḥ f., pratilambhaḥ punaḥprāptiḥ f., punaḥprāpaṇaṃ punaravāptiḥ f., pratyavāptiḥ f., anuprāptiḥ f., avāptiḥ f., punarādānaṃ punargrahaṇaṃ pratigrahaṇaṃ pratyuddharaṇaṃ pratyuddhāraḥ avahāraḥ pratyānayanaṃ ānayanaṃ pratīkāraḥ.
     --(From sickness) rogasamutthānaṃ samutthānaṃ rogotthānaṃ rogamuktiḥ f., rogamuktatā roganivṛttiḥ f., svāsthyaṃ svasthatā ārogyaṃ nirāmayatā -tvaṃ nirāmayaṃ kalyatā -tvaṃ.

RECREANT, a. (Cowardly) kātaraḥ -rā -raṃ klīvaḥ -vā -vaṃ bhīruḥ -ruḥ ru.
     --(Apostate) dharmmabhraṣṭaḥ -ṣṭā -ṣṭaṃ saṅkalpabhraṣṭaḥ &c., tyaktasaṅkalṣaḥ -lṣā -lpaṃ ullaṃghitadharmmaḥ -rmmā -rmmaṃ.

To RECREATE, v. a. (Divert, gratify) vinud (c. 10. -nodayati -yituṃ), ānand in caus., ram in caus., sukh santuṣ parituṣ prī tṛp hlād sukhaṃ kṛ prītiṃ dā.
     --(Refresh) āśvas (c. 10. -śvāsayati -yituṃ), pratyāśvas samāśvas sukh (c. 10. sukhayati -yituṃ).

RECREATED, p. p. vinoditaḥ -tā -taṃ āśvāsitaḥ &c., paritoṣitaḥ -tā -taṃ.

RECREATION, s. vinodaḥ -danaṃ viśrāmaḥ viśrāntiḥ f., vihāraḥ viharaṇaṃ krīḍā manovinodaḥ manorañjanaṃ vilāsaḥ khelā ramaṇaṃ kautukaṃ; 'to take recreation,' vihṛ (c. 1. -harati -harttuṃ), mano vinud (c. 10. -nodayati -yituṃ), ram krīḍ viśram.

RECREATIVE, a. vinodakaḥ -kā -kaṃ manorañjakaḥ &c. See REFRESHING, a.

To RECRIMINATE, s. pratyabhiyogaṃ kṛ pratyapavādaṃ kṛ pratyāropaṃ kṛ pratyāropaṇaṃ kṛ; 'to criminate and recriminate,' abhiyogapratyabhiyogaṃ kṛ vādānuvādaṃ kṛ.

[Page 665a]

RECRIMINATION, s. pratyabhiyogaḥ pratyapavādaḥ pratyāropaḥ -paṇaṃ; 'crimination and recrimination,' abhiyogapratyabhiyogau m. au., anyonyadoṣāropaḥ -paṇaṃ parasparadoṣāropaḥ vādānuvādaḥ.

RECRIMINATIORY, RECRIMINATIVE, a. pratyāropakaḥ -kā -kaṃ pratyapavādakaḥ &c., pratyabhiyogī -ginī -gi (n) pratyāropakārī &c.

To RECRUIT, v. a. (Repair) pratikṛ patisaṃkṛ svasthaṃ -sthāṃ kṛ susthaṃ -sthāṃ kṛ sustha (nom. susthayati -yituṃ), pūrvvavantaṃ -vatīṃ -vata kṛ samādhā pratisamādhā.
     --(Restore exhausted strength) kṣīṇabalaṃ vṛdh (c. 10. vardhayati -yituṃ), kṣīṇasattvaṃ vṛdh tejo or sattvaṃ vṛdh āśvas in caus., āppai in caus.
     --(Supply with new soldiers) navasainyayuktaṃ -ktāṃ kṛ.

To RECRUIT, v. n. (Recover energy or strength) balaṃ or sattvaṃ labh (c. 1. labhate labdhuṃ), svasattvaṃ labh or prāp svatejo labh svavīryyaṃ prāp svaprakṛtiṃ labh ṣunaḥ svāsthyaṃ gam or i punaḥ svasthaḥ -sthā -sthaṃ bhū punaḥ susthaḥ &c. bhū.
     --(Raise new soldiers) navasainyasaṃgrahaṃ kṛ nūtanasainyasaṃgrahaṃ kṛ balādhikyaṃ kṛ.

RECRUIT, s. navasainyaḥ nūtanasainyaḥ navasainikaḥ navīnasainyaḥ śastrābhyāsī m. (n) astraśikṣākārī m., nūtanābhyāsī m., navābhyāsī m.

RECRUITED, p. p. (In strength) labdhabalaḥ -lā -laṃ labdhasattvaḥ -ttvā -ttvaṃ prāptabalaḥ &c., vadhitabalaḥ &c., ṣunaḥ svasthabhūtaḥ -tā -taṃ āpyāyitaḥ &c., pratyāśvastaḥ -stā -staṃ.
     --(As an army) nabasainyayuktaḥ -ktā -ktaṃ nūtanasainyayuktaḥ &c.

RECTANGLE, s. samakoṇākṛtiḥ f., samakoṇaḥ samāsraṃ āyatasamakoṇaḥ āyatasamāsraṃ āyatasamalambaḥ samacatuṣkoṇaḥ samacaturasraṃ samakoṇamūrttiḥ f., jātyaḥ.

RECTANGULAR, a. samacatuṣkoṇaḥ -ṇā -ṇaṃ samacaturasraḥ -srā -sraṃ samakoṇaḥ -ṇā -ṇaṃ samakoṇākṛtiḥ -tiḥ -ti jātyaḥ -tyā -tyaṃ.

RECTIFIABLE, a. śodhanīyaḥ -yā -yaṃ saṃśodhanīyaḥ &c., śodhyaḥ -dhyā -dhyaṃ.

RECTIFICATION, s. śodhanaṃ saṃśodhanaṃ śuddhiḥ f., viśuddhiḥ f., pratisamādhānaṃ.

RECTIFIED, p. p. śodhitaḥ -tā -taṃ viśodhitaḥ &c., pratisamāhitaḥ &c.

To RECTIFY, v. a. śudh (c. 10. śodhayati -yituṃ), viśudh saṃśudh śuddhīkṛ samādhā (c. 3. -dadhāti -dhatte -dhātuṃ), pratisamādhā śodhanaṃ kṛ yathārthaṃ -rthāṃ kṛ tathyaṃ -thyāṃ kṛ samañjasaṃ -sāṃ kṛ samyak kṛ.

RECTILINEAR, RECTILINEAL, a. saralarekhaḥ -khā -khaṃ saralarekhāviśiṣṭaḥ -ṣṭā -ṣṭaṃ saralarekhāmayaḥ -yī -yaṃ.

RECTITUDE, s. sāralyaṃ saralatā -tvaṃ ṛjutā ārjavaṃ maryyādā avakratā ajihmatā śuddhatā śucitā matiśuddhatā sādhutā dākṣiṇyaṃ satyaśīlatā vimalatā nyāyitā aśaṭhatā saccaritaṃ saṃsthā sthitiḥ f., avasthitiḥ f., samyagvṛttitvaṃ avyabhicāraḥ yathocitaṃ yāthātathyaṃ; 'law of retitude.' nītiḥ f.; 'path of rectitude,' satpathaḥ sanmārgaḥ; 'deviation from the path of rectitude,' satpathabhraṃśaḥ satpathatyāgaḥ sanmārgabhraṃśaḥ vimārgagamanaṃ unmārgagamanaṃ utpathagamanaṃ kupathagamanaṃ yathocitādbhraṃśaḥ maryyādātyāgaḥ maryyādālaṃghanaṃ.

RECTOR, s. grāmapurohitaḥ grāmaguruḥ m., grāmācāryyaḥ grāmadharmmādhyakṣaḥ.

RECTORY, s. grāmapurohitavasatiḥ f., grāmācāryyagṛhaṃ grāmaguruniketanaṃ.

RECTUM, s. adhaḥstho malāśayaḥ jaghanyastho malāśayaḥ paścimanāḍī.

RECUMBENCE, RECUMBENCY, s. śayanaṃ patanaṃ kukṣiśayanaṃ kukṣiśayyā.

RECUMBENT, a. śayānaḥ -nā -naṃ śayaḥ -yā -yaṃ śāyī -yinī -yi (n) śayitaḥ -tā -taṃ kukṣiśayaḥ -yā -yaṃ kukṣiśāpī &c., saṃviṣṭaḥ -ṣṭā -ṣṭaṃ. See RECLINING, LYING DOWN.

To RECUR, v. n. (Happen again) punar upasthā (c. 1. -tiṣṭhati -sthātuṃ), panaḥ sambhū punaḥ saṃvṛt or vṛt punar āgam or upāgam punaḥ sampad punar āpat or nipat punar ghaṭ; 'from time to time.' vāraṃ vāraṃ or punaḥ punar or anuvāram upasthā.
     --(To the mind or thought) sphur (c. 6. sphurati -rituṃ), manasi sphur punaḥ smṛ punaḥsmṛtaḥ -tā -taṃ bhū.

RECURRENCE, RECURRENCY, s. punarupasthitiḥ f., punarupasthānaṃ punarāgamanaṃ punarvarttanaṃ punarupāgamaḥ punaḥsambhavaḥ punaḥsambhūtiḥ f., punarutpattiḥ f., punarghaṭanā.
     --(To the mind) smaraṇaṃ smṛtiḥ f., punaḥsmaraṇaṃ sphuraṇaṃ.

RECURRENT, RECURRING, a. anuvāramāgāmī -minī -mi (n) vāraṃ vāram upasthāyī &c., punaḥpunarāgāmī &c., punaḥpunarvarttī &c.,

RECUSANT, RECUSANCY, s. See NON-CONFORMIST, NON-CONFORMITY.

RED, a. raktaḥ -ktā -ktaṃ lohitaḥ -tā -hinī -taṃ raktavarṇaḥ -rṇā -rṇaṃ lohitavarṇaḥ &c., rohitaḥ -tā -hiṇī -taṃ śoṇitaḥ -tā -ta śoṇaḥ -ṇā -ṇī -ṇaṃ sindūravarṇaḥ &c., kaṣāyaḥ -yā -yaṃ mañjiṣṭhaḥ -ṣṭhī -ṣṭhaṃ; 'dark red,' aruṇaḥ -ṇā -ṇaṃ ghanāruṇaḥ &c.; 'pale red,' śvetaraktaḥ -ktā -ktaṃ pāṭalaḥ -lā -laṃ.

RED, s. raktaḥ lohitaḥ rohitaḥ śoṇitaḥ raktavarṇaḥ aruṇaḥ.

To REDDEN, v. a. raktīkṛ lohitīkṛ aruṇīkṛ śoṇitīkṛ raktavarṇīkṛ.

To REDDEN, v. n. aruṇībhū raktībhū lohita (nom. lohitāyati -te). lohitībhū.

REDDENED, p. p. raktīkṛtaḥ -tā -taṃ aruṇīkṛtaḥ &c., aruṇitaḥ &c., lohitīkṛtaḥ -tā -taṃ pāṭalitaḥ &c., pāṭalīkṛtaḥ &c., sindūritaḥ &c.

REDDISH, a. īṣadraktaḥ -ktā -ktaṃ āraktaḥ &c., ālohitaḥ -tā -taṃ.

REDDISHNESS, s. īṣadraktatā āraktatā ālohitatā īṣallohitatā.

To REDEEM, v. a. (Ransom, purchase back) parikrī (c. 9. -krīṇīte -kretuṃ), parikrayaṃ kṛ parikrayaṇaṃ kṛ avahṛ avaharaṇaṃ kṛ.
     --(Save, deliver) trai (c. 1. trāyate trātuṃ), paritrai saṃtrai muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), ṣarimuc uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ mokṣ (c. 10. mokṣayati -yituṃ), nistṝ (c. 10. -tārayati -yituṃ), santṝ uttṛ tṝ uddhāraṃ kṛ.
     --(Compensate, make amends for) niṣkṛtiṃ kṛ hāniniṣkṛtiṃ kṛ kṣatiniṣkṛtiṃ kṛ hānipūraṇaṃ kṛ.

REDEEMABLE, a. parikreyaḥ -yā -yaṃ parikretavyaḥ -vyā -vyaṃ avahāryyaḥ -ryyā -ryyaṃ.

REDEEMED, p. p. parikrītaḥ -tā -taṃ trātaḥ &c., paritrātaḥ &c., muktaḥ -ktā -ktaṃ parimuktaḥ &c., uddhṛtaḥ -tā -taṃ nistāritaḥ &c.

REDEEMER, s. (Ransomer) parikretā m. (tṛ) parikrayakṛt.
     --(Saviour) trātā m. (tṛ) uddharttā m., samuddharttā m., uddhārakaḥ mokṣakaḥ parimocakaḥ nistārakaḥ tārakaḥ; 'of the world,' jagattrātā m., jagaduddhārakaḥ.

RE-DELIVERY, s. pratyarpaṇaṃ pratisamarpaṇaṃ punaḥsamarpaṇaṃ avahāraḥ.

REDEMPTION, s. (Ransom) parikrayaḥ -yaṇaṃ avaharaṇaṃ.
     --(Rescue, salvation) trāṇaṃ paritrāṇaṃ uddhāraḥ samuddhāraḥ uddharaṇaṃ muktiḥ f., mokṣaḥ -kṣaṇaṃ parimokṣaṇaṃ parimuktiḥ f., nistāraḥ nistaraṇaṃ tāraṇaṃ niṣkṛtiḥ f.

RED-HAIRED, a. raktakeśaḥ -śā -śaṃ raktakeśī -śinī -śi (n).

RED-HOT, a. agnivarṇaḥ -rṇā -rṇaṃ tāparaktaḥ -ktā -ktaṃ taptaḥ -ptā -ptaṃ upataptaḥ &c., santaptaḥ &c., abhitaptaḥ &c., raktataptaḥ &c., uṣṇaraktaḥ -ktā -ktaṃ.

RED-LEAD, s. sindūraṃ -rikā raktacūrṇaṃ. See MINIUM.

RED-LEGGED, a. raktapādaḥ -dā -daṃ lohitapādaḥ &c., raktajaṃghaḥ -ghā -ghaṃ.

REDNESS, s. raktatvaṃ -tā raktimā m. (n) lauhityaṃ lohitatvaṃ -tā aruṇimaḥ m. (n) śoṇimā m. (n) śoṇitatvaṃ -tā.

REDOLENCE, REDOLENCY, s. mugandhaḥ āmodaḥ suvāmaḥ. See FRAGRANCE

REDOLENT, a. surabhiḥ -bhiḥ -bhi sugandhikaḥ -kā -kaṃ sugandhiḥ -ndhiḥ -ndhi suvāsikaḥ -kī -kaṃ parimalayuktaḥ -ktā -ktaṃ tiktaḥ &c. See FRAGRANT.

To REDOUBLE, v. a. (Repeat often) punaḥpunaḥ kṛ muhurmuhuḥ kṛ asakṛt kṛ abhīkṣṇaṃ kṛ.
     --(Increase by repeated efforts) anekayatnān kṛtvā or punaḥpunar yatnaṃ kṛtvā vṛdh (c. 10. vardhayati -yituṃ) or pravṛdh or adhikīkṛ or adhikatarīkṛ or adhikataraṃ -rāṃ kṛ; 'to redouble one's fforts,' punaḥ punar yatnaṃ kṛ muhurmuhur udyogaṃ kṛ.

REDOUBLED, p. p. punaḥpunaḥ kṛtaḥ -tā -taṃ muhurmuhuḥ kṛtaḥ &c., asakṛtkṛtaḥ &c., paunaḥpunikaḥ -kī -kaṃ vardhitaḥ -tā -taṃ pravṛddhaḥ -ddhā -ddhaṃ adhikīkṛtaḥ &c.

REDOUBT, s. durgavahiḥsthitaṃ prākāraprācīrādi durgaprākāraḥ prācīraṃ.

REDOUBTABLE, a. bhīmaḥ -mā -maṃ mahāvīryyaḥ -ryyā -ryyaṃ mahāpratāpaḥ -pā -paṃ.

To REDOUND, v. n. (Conduce, bring about) (c. 1. nayati netuṃ), ānī āvah (c. 1. -vahati -voḍhuṃ), sādh (c. 10. sādhayati -yituṃ), sampad (c. 10. -pādayati -yituṃ), jan (c. 10. janayati -yituṃ), saṃjan.
     --(Result) avaso (c. 4. -syati -sātuṃ), paryavaso pariṇāmaḥ -mā -maṃ bhū in comp., sapariṇāmaḥ -mā -maṃ bhū.

To REDRESS, v. a. pratikṛ samādhā (c. 3. -dadhāti -dhātuṃ), pratisamādhā sandhā sādh (c. 10. sādhayati -yituṃ), uddhṛ (c. 1. -harati -harttuṃ), upāyaṃ kḷp (c. 10. kalpayati -yituṃ), pratisamādhānaṃ kṛ pratīkāraṃ kṛ uddhāraṃ kṛ duḥkhād or kleśād muc kleśamuktiṃ kṛ.

REDRESS, s. pratikāraḥ pratīkāraḥ pratikriyā samādhānaṃ pratisamādhānaṃ upāyaḥ uddhāraḥ uddharaṇaṃ paricchedaḥ kleśamuktiḥ f., duḥkhamuktiḥ f.

REDRESSED, p. p. pratikṛtaḥ -tā -taṃ samāhitaḥ &c., paricchinnaḥ -nnā -nnaṃ.

To REDUCE, v. a. (Bring to a former state) pūrvvavat kṛ pūrvvāvasthāṃ or pūrvvasthitiṃ nī (c. 1. nayati netuṃ) or ānī or gam in caus.
     --(Bring to any state) nī ānī gam in caus. (gamayati -yituṃ) kṛ in comp.; 'to reduce to proverty,' dāridryaṃ gam daridrīkṛ; 'to subjection,' vaśīkṛ; 'to one's own power.' svavaśīkṛ ātmasātkṛ; 'to ashes,' bhasmasātkṛ bhasmīkṛ; 'to a heap of ashes,' bhasmarāśīkṛ; 'to nothing,' niṣkiñcanīkṛ. Or expressed by āpanna or sampanna in comp.; as, 'to reduce to poverty,' dāridrāpannaṃ -nnāṃ kṛ.
     --(Diminish, lower) nyūnīkṛ alpīkṛ laghūkṛ ūnīkṛ nyūn (c. 10. nyūnayati -yituṃ), ūn hras (c. 10. hrāsayati -yituṃ), lagh (nom. laghayati -yituṃ), kan (c. 10. kanayati -yituṃ), śithilīkṛ; 'to reduce one's strength,' balaṃ or vīryyaṃ śithilīkṛ.
     --(Make thin) kṛśīkṛ kṣīṇīkṛ māṃsakṣayaṃ kṛ kṣi in caus. (kṣapayati -yituṃ) śuṣkīkṛ.
     --(Subdue) vaśīkṛ parāji viji ji khaṇḍ.
     --(In arithmetic) rūpāntaraṃ kṛ rūpaṃ dā or kṛ.
     --(Reduce to order), see To METHODIZE, ARRANGE.

REDUCED, p. p. (Brought to a former state) pūrvvavatkṛtaḥ -tā -taṃ pūrvvavadbhūtaḥ &c., pūrvvāvasthāṅgataḥ &c., pūrvvadaśāṅgamitaḥ &c., pūrvvasthitiṅgataḥ &c.
     --(Brought to any state) gamitaḥ -tā -taṃ parigamitaḥ &c., gataḥ -tā -taṃ kṛtaḥ &c., in comp. bhūtaḥ &c. in comp.; 'reduced to poverty,' dāridragataḥ -tā -taṃ dāridryaṅgataḥ &c., daridrīkṛtaḥ &c., daridrībhūtaḥ &c., gatadhanaḥ -nā -naṃ gatavibhavaḥ -vā -vaṃ pracalitavibhavaḥ &c., śithilavasuḥ -suḥ -su, see POVERTY; 'reduced to misery,' kṛcchragataḥ -tā -taṃ kṛcchraṅgamitaḥ &c.; 'reduced to ashes,' bhasmīkṛtaḥ &c., bhasmībhūtaḥ &c., bhasmasātkṛtaḥ &c.; 'to powder,' cūrṇīkṛtaḥ &c.; 'to nothing,' niṣkiñcanaḥ -nā -naṃ.
     --(Brought into subjection) vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ &c.
     --(Diminished, lowered) nyūnīkṛtaḥ -tā -taṃ nyūnībhūtaḥ &c., alpīkṛtaḥ &c., laghūkṛtaḥ &c., śithilīkṛtaḥ &c., śithilitaḥ &c.; 'in strength of body,' śithilabalaḥ -lā -laṃ kṣīṇabalaḥ &c., vikalabalaḥ &c., kṣāṇaḥ &c., kṛśaḥ -śā -śaṃ.

REDUCIBLE, a. āneyaḥ -yā -yaṃ ānetavyaḥ -vyā -vyaṃ karaṇīya in comp. as, 'reducible to a former state,' pūrvvavvatkaraṇīyaḥ &c.; to ashes,' bhasmasātkaraṇīyaḥ &c., bhasmākaraṇīyaḥ &c.

REDUCTION, s. (Bringing to any state) karaṇaṃ in comp.; as, 'reduction to ashes,' bhasmīkaraṇaṃ; 'to powder,' cūrṇīkaraṇaṃ.
     --(Diminution, impairment) nyūnīkaraṇaṃ nyūnatā -tvaṃ alpīkaraṇaṃ laghūkaraṇaṃ ūnīkaraṇaṃ hrāsaḥ vaikalyaṃ vikalīkaraṇaṃ śithilīkaraṇaṃ śaithilpaṃ.
     --(Subjugation) vaśīkaraṇaṃ vijayaḥ khaṇḍanaṃ.
     --(In arithmetic) rūpāntaraṃ rūpāntarakaraṇaṃ.

REDUNDANCE, REDUNDANCY, s. ādhikyaṃ adhikatā -tvaṃ atirekaḥ udrekaḥ ātirekyaṃ atiriktatā ātiśayyaṃ utsekaḥ udvarttaḥ gāḍhatā. See ExCESS, EXUBERANCE.

REDUNDANT, a. adhikaḥ -kā -kaṃ atiriktaḥ -ktā -ktaṃ udriktaḥ &c., samatiriktaḥ &c., atiśaya in comp., atiśayitaḥ -tā -taṃ atiśayī -yinī &c., atiśāyanaḥ -nā -naṃ atyantaḥ -ntā -ntaṃ vyarthaḥ -rthā -rthaṃ utsiktaḥ &c., udvarttaḥ -rttā -rttaṃ gāḍhaḥ -ḍhā -ḍhaṃ. See EXCESSIVE, EXUBERANT.

REDUNDANTLY, adv. atiriktaṃ udriktaṃ atiśayena sātiśayaṃ vyathaṃ.

To REDUPLICATE, v. a. (Double) dviguṇīkṛ.
     --(A syllable or letter) āmreḍ (c. 10. -mreḍayati -yituṃ), akṣarāmreḍanaṃ kṛ akṣarābhyāsaṃ kṛ. akṣaradvitvaṃ kṛ dviruktiṃ kṛ.

REDUPLICATED, p. p. āmreḍitaḥ -tā -taṃ abhyastaḥ -stā -staṃ dviruktaḥ -ktā -ktaṃ.

REDUPLICATION, s. āmreḍanaṃ āmreḍitaṃ dviruktiḥ f.; 'of a letter,' dvitvaṃ; 'the reduplicated syllable,' abhyāsaḥ; 'word formed by reduplication,' pratiśabdaḥ. Reduplication is denoted by the symbol khi.

RED-WOOD, s. (Kind of red sandal) patrāṅgaṃ raktacandanaṃ.

To RE-ECHO, RE-ECHOING, see To ECHO, ECHOING.

REED, s. nalaḥ naḍaḥ vetraṃ -traḥ vetasaḥ -sī veṇuḥ m., vaṃśaḥ śaraḥ dhamanaḥ nālaḥ -lī nāḍiḥ -ḍī f., kīcakaḥ tṛṇaṃ tṛṇadhvajaḥ tṛṇaketuḥ m., poṭagalaḥ kukṣirandhraḥ chidrāntaraḥ khekhīrakaḥ tvaksāraḥ śataparvvā m. (n) maskaraḥ; 'leaf of a reed,' vetasapatraṃ; 'reed-mat,' nalapaṭṭikā; 'reed for writing, reed pen,' kalamaḥ lekhanī ālekhanī.

REEDY, a. (Abounding with reeds) vetrakīyaḥ -yā -yaṃ vaitrakaḥ -kī -kaṃ vetravān -vatī -vat (t) vetramayaḥ -yī -yaṃ vetrapūrṇaḥ -rṇā -rṇaṃ naḍakīyaḥ -yā -yaṃ naḍasaḥ -sā -saṃ naḍvalaḥ -lā -laṃ nalamayaḥ -yī -yaṃ vetasvān -svatī -svat (t) vetasapūrṇaḥ -rṇā -rṇaṃ śaramayaḥ &c.
     --(Sounding like a reed) kīcakasvagaḥ -rā -raṃ.

REEF, s. (Of a sail) vātavasanapuṭaḥ naukāvasanapuṭaḥ.
     --(Of rocks) samudramadhye śailasetuḥ m. or śailaśreṇī or śailapaṃktiḥ f.

To REEF, v. a. vātavasanāni saṃhṛ (c. 1. -harati -harttuṃ) or saṃvṛ or sampuṭīkṛ.

REEFY, a. śailasetupūrṇaḥ -rṇā -rṇaṃ śailaśreṇīpūrṇaḥ -rṇā -rṇaṃ.

REEK, s vāṣpaḥ uṣṇavāṣpaḥ tapnajalavāṣpaḥ dhūmaḥ -mikā phenaḥ svedaḥ.

To REEK, v. n. vāṣpa (nom. vāṣpāyate), vāṣpam udgṝ or utkṣip or udgam in caus. or muc vāṣpodgatiṃ kṛ vāṣpodgāraṃ kṛ dhūsa (nom. dhūmāyate).

REEKING, REEKY, a. vāṣpāyamānaḥ -nā -naṃ vāṣpodgārī -riṇī &c., vāṣpamayaḥ -yī -yaṃ vāṣpārdraḥ -rdrā -rdraṃ ārdraḥ &c., dhūmamayaḥ -yī -yaṃ dhūmāyamānaḥ -nā -naṃ.

REEL, s. (For winding thread) āvāpanaṃ.
     --(Lively dance) laghunṛtyaṃ.
     --(Movement on one side) vicalanaṃ. calanaṃ.

To REEL, v. n. vical (c. 1. -calati -lituṃ), sañcal cal itastato vical ekapārśve pat in des. (pipatiṣati -ṣituṃ pitsati -tsituṃ).

To RE-ENFORCE, s. balādhikyaṃ kṛ senādhikyaṃ kṛ. See RE-INFORCE.

To RE-ENTER, v. a. punaḥ prāvaś (c. 6. -viśati -veṣṭuṃ), punar āgam.

[Page 667a]

To RE-ESTABLISH, v. a. punaḥ sthā in caus. (sthāpayati -yituṃ) or pratiṣṭhā punaḥ saṃsthā.

REFECTION, s. alpāhāraḥ laghubhojanaṃ alpabhojanaṃ laghvāhāraḥ āhāraḥ upahāraḥ alpānnakhādanaṃ śramāpahāraḥ śramaparicchedaḥ klamaparicchedaḥ śarīrāpyāyanaṃ.

REFECTORY. s. upahāragṛhaṃ upahāraśālā āhāraśālā bhojanaśālā.

To REFER, v. a. (Deliver over, consign to another for decision) niṣpādanārthaṃ parasmin samṛ in caus. (-arpayati -yituṃ) or or nikṣip or nyas or parasmai pratipad in caus.
     --(Leave to the decision of another) paravicāraṃ prārthayitvā kāryyaṃ or arthaṃ tyaj (c. 1. tyajati tyaktuṃ) or apās (c. 4. -asyati -situṃ) or visṛj (c. 6. -sṛjati -sraṣṭuṃ) or avasṛj or muc or avamuc or .
     --(Assign) āruh in caus. (-ropayati-yituṃ) samāruh adhyāruh abhisambandh (c. 9. -badhnāti -banddhuṃ), sambandh.

To REFER, v. n. (Have reference) apekṣ (c. 1. -īkṣate -kṣituṃ), avekṣ pratīkṣ uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś nirdiś abhisambandh in pass. (-badhyate) sambandh in pass.
     --(Allude) uddiś samuddiś sūc (c. 10. sūcayati -yituṃ).

REFERABLE, a. āropaṇīyaḥ -yā -yaṃ samāropaṇīyaḥ &c., adhyāropaṇīyaḥ &c., samarpaṇīyaḥ -yā -yaṃ arpaṇīyaḥ &c., sambandhanīyaḥ -yā -yaṃ abhisambandhanīyaḥ -yā -yaṃ sambandhīyaḥ -yā -yaṃ.

REFEREE, s. madhyasthaḥ pramāṇapuruṣaḥ stheyaḥ nirṇetā m. (tṛ) vicārakṛt

REFERENCE, s. (Directing or consigning to another for information, &c.) samarpaṇaṃ arpaṇaṃ pratipādanaṃ nivedanaṃ āropaṇaṃ samāropaṇaṃ āropaḥ.
     --(Relation, regard, allusion) apekṣā avekṣā pratīkṣā uddeśaḥ samuddeśaḥ sambandhaḥ abhisambandhaḥ anvayaḥ samanvayaḥ viṣayatvaṃ -tā viṣayaḥ samparkaḥ gocaratvaṃ -tā; 'containing a reference,' sāpekṣaḥ -kṣā -kṣaṃ; 'in reference to,' apekṣayā apekṣya pratīkṣya uddiśya uddeśena samuddiśya sāpekṣaṃ.

REFERRED, p. p. (Consigned or directed to another) parasamarpitaḥ -tā -taṃ parapradipāditaḥ &c., paraniveditaḥ &c., arpitaḥ &c., prasthāpitaḥ &c.
     --(Assigned) āropitaḥ -tā -taṃ samāropitaḥ &c., adhyāropitaḥ &c., abhisambaddhaḥ ddhā -ddhaṃ nirdiṣṭaḥ -ṣṭā -ṣṭaṃ uddiṣṭaḥ &c.

REFERRIBLE, a. āropaṇīyaḥ -yā -yaṃ. See REFERABLE, a.

To REFINE, v. a. (Purify) śudh (c. 10. śodhayati -yituṃ), saṃśudh viśudh śuddhīkṛ śodhanaṃ kṛ vimalīkṛ nirmalīkṛ pavitrīkṛ vimala (nom. vimalayati -yituṃ), malaṃ hṛ or apanī.
     --(Make elegant or polite, polish) pariṣkṛ saṃskṛ śiṣṭīkṛ śiṣṭaṃ -ṣṭāṃ kṛ sabhyaṃ -bhyāṃ kṛ śiṣṭatāṃ or sabhyatāṃ jan (c. 10. janayati -yituṃ) or dā sūkṣmīkṛ.

To REFINE, v. n. (Become pure) śudh (c. 4. śudhyati -te śoddhuṃ), saṃśudh viśudh śuddhībhū vimalībhū.
     --(Be overnice) atisūkṣmībhū atisūkṣmatāṃ sev.

REFINED, p. p. (Purified) śodhitaḥ -tā -taṃ saṃśodhitaḥ &c., śuddhaḥ -ddhā -ddhaṃ saṃśuddhaḥ &c., viśodhitaḥ &c., śuddhīkṛtaḥ &c., vimalīkṛtaḥ &c., nirmalīkṛtaḥ &c., hṛtamalaḥ -lā -laṃ pavitrīkṛtaḥ &c.
     --(Polished) pariṣkṛtaḥ -tā -taṃ saṃskṛtaḥ &c., śiṣṭaḥ -ṣṭā -ṣṭaṃ sabhyaḥ -bhyā -bhyaṃ sabhyatāpannaḥ -nnā -nnaṃ sabhyatāsampannaḥ &c.
     --(Nice, over nice) sūkṣmaḥ -kṣmā -kṣmaṃ atisūkṣmaḥ &c.

REFINEMENT, s. (Act of purifying) śodhanaṃ saṃśodhanaṃ viśodhanaṃ śuddhīkaraṇaṃ śodhaḥ.
     --(Purity) śuddhiḥ f., saṃśuddhiḥ f., viśuddhiḥ f., śodhitatvaṃ śuddhatā -tvaṃ pavitratā, see PURITY.
     --(Act of polishing) pariṣkāraḥ pariṣkṛtiḥ f., pariṣkaraṇaṃ saṃskāraḥ saṃskṛtiḥ f., saṃskaraṇaṃ sabhyakaraṇaṃ śiṣṭakaraṇaṃ.
     --(State of being polished, elegance) śiṣṭatā -tvaṃ sabhyatā -tvaṃ pariṣkāraḥ pariṣkṛtatvaṃ sujanatā saujanyaṃ; 'of manners,' śiṣṭācāratvaṃ sabhyācāratvaṃ sabhyācārasampannatā śiṣṭācārasampannatā samācāturyyaṃ suśīlatā sunītiḥ f., vinayaḥ; 'of mind,' manaḥśuddhiḥ f., cittaśuddhiḥ f.
     --(Nicety, over nicety) sūkṣmatā atisūkṣmatā sausmyaṃ atisaukṣmyaṃ.

REFINER, s. śodhakaḥ saṃśodhakaḥ śodhayitā m. (tṛ) malāpahārakaḥ.
     --(Of metals) dhātuśodhakaḥ dhātumalahārī m. (n) dhātukalaṅkahārī m.

REFINING, s. (Of metals) dhātuśodhanaṃ dhātumalāpahāraḥ dhātukalaṅkaharaṇaṃ.

To REFIT, v. a. pratisaṃkṛ pratikṛ samādhā pratisamādhā jīrṇoddhāraṃ kṛ jīrṇasamādhānaṃ kṛ punaḥ kḷp or parikḷp punaḥ sajjīkṛ punaḥ samāyuj See To REPAIR.

To REFLECT, v. a. (Throw back, cause to return, as a mirror, &c.) pratikṣip (c. 6. -kṣipati -kṣeptuṃ) pratihan (c. 2. -hanti -ntuṃ), parāhan parāvṛt in caus. (-varttayati -yituṃ) pratyāvṛt parāvarttanaṃ kṛ pratikṣepaṃ kṛ prativimba (nom. prativimbayati -yituṃ), vimba prativimbitaṃ -tāṃ kṛ prativimbaṃ kṛ pratimūrttiṃ kṛ pratirūpaṃ kṛ; 'a body which reflects all the rays of light,' padārtho yasmāt sarvvakiraṇāḥ parāvarttante or parāvrajanti padārtho yaḥ sarvvakiraṇān parāvarttayati; 'a lake which reflects the stars,' tārāprativimbaṃ saras tārāchāyaṃ saras; 'the mirror reflects the image,' darpaṇo mūrttivimbaṃ pratikṣipati darpaṇo mūrttiṃ prativimbayati darṣaṇo mūrttiprativimbaṃ karoti.

To REFLECT, v. n. (In the mind, consider) cint (c. 10. cintayati -yituṃ), saṃcint vicint manasā vicar (c. 10. -cārayati -yituṃ) dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai saṃdhyai abhidhyai vimṛś (c. 6. -mṛśati -mraṣṭhuṃ), parimṛś vitark (c. 10. -tarkayati -yituṃ), anutark tark bhū (c. 10. bhāvayati -yituṃ), vibhū sambhū manasā vigaṇ (c. 10. -gaṇayati -yituṃ), samādhā (c. 3. -dhatte -dhātuṃ), nirūp (c. 10. -rūpayati -yituṃ), avekṣ (c. 1. -īkṣate -kṣituṃ), samavekṣ samīkṣ prasamīkṣ man (c. 4. manyate mantuṃ), cintā kṛ vicāraṇāṃ kṛ.
     --(Bring reproach, cast censure upon) tiraskārama āvah kalaṅkaṃ or doṣaṃ kṣip (c. 6. kṣipati kṣeptuṃ), yaśohāniṃ or kīrttihāṣiṃ or kalaṅkam āvah yaśī or kīrttiṃ nyūnīkṛ.

REFLECTID, p. p. (Thrown back, as in a mirror, &c.) prativimbitaḥ -tā -taṃ vimbitaḥ &c., vimbāgataḥ &c., vimbagataḥ &c., pratihataḥ &c., pratikṣiptaḥ -ptā -ptaṃ parāvarttitaḥ -tā -taṃ parāhataḥ &c., pratiphalitaḥ &c., saṃkrāntaḥ -ntā -ntaṃ; 'reflected in water,' jalaprativimbitaḥ -tā -ta; 'to be reflected,' parāvṛt (c. 1. -varttate -rttituṃ), pratihan in pass. (-hanyate) 'the rays of the sun are reflected,' sūryyakiraṇāḥ parāvarttante 'it is seen by reflected light,' parāvṛttakiraṇair vilokyate; 'reflected image,' prātivimbaṃ vimbaḥ -mbaṃ praticchāyā chāyā praticchandaḥ -ndakaṃ rprā phalanaṃ; 'reflected light,' pratibhā.

REFLECTING, part. or a. (Throwing back as a mirror. &c.) parāvarttanakārī -riṇī -ri (n) prativimbakārī &c., vimbapratikṣepakaḥ -kā -kaṃ pratikṣepakaḥ &c., parāvarttakaḥ &c., 'a lake reflecting the stars,' tārāprativimbaṃ saras tārāchāyaṃ saras.
     --(Given to meditation) cintāśīlaḥ -lā -laṃ dhyānaśīlaḥ &c., vicāraśīlaḥ &c., cintayan -yantī -yat (t) cintāvān &c., See MEDITATIVE.

REFLECTION, s. (Act of throwing back) pratikṣepaḥ -paṇaṃ pratirhatiḥ f. parāvarttanaṃ prativimbakaraṇaṃ saṃkrāntiḥ f.; 'reflection of rays of light,' kiraṇaparāvarttanaṃ; 'the angle of reflection,' parāvarttanakoṇa.
     --(That which is reflected, image &c. reflected) prativimbaṃ. visraṃ -mbaḥ praticchāyā chāyā chāyātmā m. (n) pratibhāmaḥ ābhāsaḥ pratimā pratirūpaṃ pratimūrttiḥ f., pratiphalaṃ -lanaṃ pratikṛtiḥ f.; 'reflection of the moon,' pratimenduḥ m.
     --(Consideration, thought) cintā -ntanaṃ sucintā vicāraḥ vicāraṇaṃ -ṇā vimarśaḥ dhyānaṃ ādhyānaṃ abhidhyānaṃ antardhyānaṃ carcā samādhiḥ m., samādhānaṃ bhāvanā sambhāvanā cintitaṃ cintitiḥ f., cintiyā.
     --(Reproach, censure) kalaṅkaḥ kīrttihāniḥ f., yaśohāniḥ f.

REFLECTIOR, s. (Something polished for reflecting) prativimbātaḥ ādarśaḥ darśanaṃ darpaṇaḥ.
     --(One who considers) vicārakṛt m., vicārakaḥ cintākārī m, (n).

REFLEXIBILITY, s. parāvarttanīyatā parāvarttanayogyatā prativimbayogyatā.

REFLEXIBLE, a. parāvarttanīyaḥ -yā -yaṃ parāvarttanakṣamaḥ -mā -maṃ parāvarttanayogyaḥ &c., prativimbayogyaḥ &c., pratikṣepaṇīyaḥ -yā -yaṃ pratihananīyaḥ -yā -yaṃ.

REFLEXIVE, a. pūrvvāpekṣakaḥ -kā -kaṃ pūrvvoddeśakaḥ &c., pūrvvapratīkṣakaḥ &c.

REFLUENT, a. parāvarttī -rttinī -rtti (n) paścātpravāhī &c., viparivarttī &c.

REFLUX, REFLUENCE, s. paścādvelā viparītavelā paścātpravāhaḥ viparītapravāhaḥ velāyā viparītagatiḥ f., velāparāvarttaḥ -rttanaṃ velāparivarttanaṃ velāviparivarttanaṃ.

To REFORM, v. a. (Cause to cease from wickedness, bad conduct, &c.) pāṣāt or duṣkarmmaṇo nivṛt (c. 10. -varttayati -yituṃ) or vinivṛt or parāvṛt or parivṛt or viram (c. 10. -ramayati -yituṃ), adharmmāt or kukarmmaṇo nivarttayitvā dharmme pravṛt in caus. or niyuj in caus., pāpād vipratisṛ in caus. (-sārayati -yituṃ) bipratisāraṃ jan pāpanivarttanaṃ kṛ pāpaṣarivarttanaṃ kṛ nivṛttaṣāpaṃ -ṣāṃ kṛ; 'to reform a bad habit,' doṣanivarttanaṃ kṛ doṣakhaṇḍanaṃ kṛ.
     --(Amend, correct) śudh (c. 10. śodhayati -yituṃ), viśuṣ samādhā pratisamādhā pratikṛ pratisaṃkṛ. See To RECTIFY.

To REFORM, v. n. (Cease from bad conduct and return to good) pāpāt or duṣkarmmeṇī nivṛt (c. 1. -varttate -rttituṃ) or vinivṛt or parāvṛt or viram (c. 1. -ramati -rantuṃ), adharmmāt or kukarmmaṇo nivṛtya dharmmapravṛttiṃ kṛ or dharmme pravṛt pāpād vipratisṛ (c. 1. -sarati -sarttuṃ) vipratisāraṃ kṛ vipratīsāraṃ kṛ nivṛttapāpaḥ -pā -paṃ bhū pāpatyāgaṃ kṛ pāpaparityāgaṃ kṛ doṣatyāgaṃ kṛ tyaktapāpaḥ -pā -paṃ bhū tyaktadoṣaḥ -ṣā -ṣaṃ bhū.

REFORM, REFORMATION, s. pāpanivarttanaṃ doṣanivarttanaṃ pāpanivṛttiḥ f., doṣanivṛttiḥ f., nivarttanaṃ nivṛttiḥ f., parivarttanaṃ parivṛttiḥ f., vinivarttanaṃ pāpatyāgaḥ doṣatyāgaḥ doṣaparityāgaḥ doṣakhaṇḍanaṃ doṣaparicchedaḥ doṣacchedaḥ doṣapratikāraḥ doṣapratīkāraḥ doṣaśodhanaṃ doṣasamādhānaṃ pratisamādhānaṃ vipratisāraḥ vipratīsāraḥ śodhanaṃ.
     --(Of religion) dharmmaparivarttanaṃ duṣṭadharmmaparivarttanaṃ dharmmaparivṛttiḥ f., dūṣitadharmmaśodhanaṃ dharmmaśodhanaṃ.

REFORMED, p. p. nivṛttapāpaḥ -pā -paṃ nivṛttadoṣaḥ -ṣā -ṣaṃ tyaktapāpaḥ &c., tyaktadoṣaḥ &c., gatapāpaḥ &c., gatadoṣaḥ &c., vigatadoṣaḥ &c., hṛtadoṣaḥ &c., gatamāyaḥ -yā -yaṃ viratapāpaḥ &c., vinivṛttapāpaḥ &c., khaṇḍitadoṣaḥ &c., linnadoṣaḥ &c., śodhitaḥ -tā -taṃ śuddhaḥ -ddhā -ddhaṃ viśodhitaḥ &c., jātavipratīsāraḥ -rā -raṃ kṛtavipratīmāraḥ &c.

REFORMER, s. nivarttakaḥ pāpanivarttakaḥ pāpanivṛttikarttā m. (rttṛ) doṣanivarttakaḥ doṣakhaṇḍakaḥ doṣachedakaḥ doṣahārī m. (n) śodhanakārī m., śodhakaḥ.
     --(Of religion) dharmmaśodhakaḥ dūṣitadharmmaśādhakaḥ

To REFRACT, v. a. vakrīkṛ gativakratāṃ kṛ vakagatiṃ kṛ; to refract rays of light.' kiraṇavakratāṃ kṛ.

REFRACTED, p. p. vakrībhūtaḥ -tā -taḥ vakrīkṛtaḥ &c., 'to be refracted,' vakrābhṛ; 'the rays are refracted downwards,' adhā vakrībhavānti kiraṇāḥ.

[Page 668b]

REFRACTION, s. kiraṇavakratā kiraṇavakrībhāvaḥ kiraṇavakrībhavanaṃ kiraṇavakragatiḥ f., kiraṇavakrīkaraṇaṃ.

REFRACTORINESS, s. pratīpatā -tvaṃ vipratīpatā avaśyatā duḥśāsyatā avineyatā duḥsādhyatā durdāntatā avidheyatā durnigrahatā anāyattatā.

REFRACTORY, a. pratīpaḥ -pā -paṃ vipratīpaḥ &c., pratīpakārī -riṇī -ri (n) viparītakārī &c., avaśyaḥ -śyā -śyaṃ duḥśāsyaḥ -syā -syaṃ duḥśāsanaḥ -nā -naṃ avineyaḥ -yā -yaṃ avidheyaḥ &c., durnigrahaḥ -hā -haṃ duḥsādhyaḥ -dhyā -dhyaṃ anivāryyaḥ -ryyā -ryyaṃ ullaṃghitaśāsanaḥ -nā -naṃ. See INTRACTABLE, PERVERSE; 'to be refractory,' pratīpa (nom. pratīpāyate), pratīpībhū.

REFRAGABLE, a. khaṇḍanīyaḥ -yā -yaṃ khaṇḍyaḥ -ṇḍyā -ṇḍyaṃ khaṇḍitavyaḥ &c.

To REFRAIN, v. a. (Restrain) yam niyam viniyam saṃyam nigraḍ nirudh avarudh saṃhṛ vṛ nivṛ niṣidh nivṛt in caus.

To REFRAIN, v. n. (Forbear, restrain one's self) nivṛt (c. 1. -varttate -rttituṃ) with abl. c., viram (c. 1. -ramati -rantuṃ) with abl. c., ātmānaṃ yam (c. 1. yacchati yantuṃ) or saṃyam parihṛ (c. 1. -harati -harttuṃ) with acc., vṛj (c. 10. varjayati -yituṃ) with acc., parivṛj vivṛj projjh tyaj hā; 'he should refrain from eating flesh,' nivartteta māṃsabhakṣaṇāt or māṃsaṃ varjayet.

REFRANGIBLE, a. vakrīkaraṇīyaḥ -yā -yaṃ vakrībhavanīyaḥ &c., vakratākṣamaḥ &c.

To REFRESH, v. a. (Invigorate, relieve from fatigue) klāntiṃ or śramaṃ hṛ (c. 1. harati harttuṃ), śramāpahāraṃ kṛ klāntyapahāraṃ kṛ klānticchedaṃ kṛ śramacchedaṃ kṛ viśrāntiṃ dā āppai (c. 10. -ṣpāyayati -yituṃ), samāṣyai balaṃ or tejo or sattvaṃ vṛdh (c. 10. vardhayati -yituṃ), sattvaṃ or vīryyaṃ dā.
     --(Revive, cheer) āśvas (c. 10. -śvāsayati -yituṃ), pratyāśvas punar āśvas punar jīv (c. 10. jīvayati -yituṃ), punarjīvanaṃ dā susv (c. 10. sukhayati -yituṃ), ānand in caus., hṛṣ in caus., hlād in caus.
     --(Cool) śītala (nom. śītalayati -yituṃ), śītalīkṛ nirvā in caus. (-vāpayati -yituṃ) nirvāpanaṃ kṛ.
     --(Make new or fresh) navīkṛ.

REFRESHED, p. p. (Relieved from fatigue) hṛtaklāntiḥ -ntiḥ -nti hṛtaśramaḥ -mā -maṃ hṛtaklamaḥ &c., apahṛtaklāntiḥ &c., apahṛtaśramaḥ &c., gataklamaḥ &c., gataśramaḥ &c., vigataśramaḥ &c., chinnaklāntiḥ &c., chinnaśramaḥ &c., viśrāntaḥ -ntā -ntaṃ vimlānaḥ -nā -naṃ āppāyitaḥ -tā -taṃ.
     --(Revived, cheered) āśvāsitaḥ &c., samāśvāsitaḥ &c., pratyāśvastaḥ -stā -staṃ ānanditaḥ -tā -taṃ anubhūtasukhaḥ -khā -khaṃ.
     --(Cooled) śītalīkṛtaḥ -tā -taṃ nirvāpitaḥ &c.
     --(Made fresh) navīkṛtaḥ -tā -taṃ.

REFRESHING, a. klāntiharaḥ -rā -raṃ klāntihārakaḥ -kā -kaṃ śrāntiharaḥ &c., śramahārī -riṇī -ri (n) śramāpahārī &c., śramāpahaḥ -hā -haṃ klāntyapahaḥ &c., śrāntyapahaḥ &c., klāntichid m. f. n., viśrāntidaḥ -dā -daṃ śramachedakaḥ -kā -kaṃ āppāyakaḥ -kā -kaṃ āśvāsakaḥ &c., ānandadaḥ -dā -da balavardhakaḥ &c., nirvāpakaḥ &c.

REFRESHMENT, s. (Act of refreshing) śramāpahāraḥ śramāpaharaṇaṃ klāntiharaṇaṃ klāntyapahāraḥ klāntyapaharaṇaṃ klānticchedaḥ śramacchedaḥ śrānticchedaḥ āpyāyaḥ -yanaṃ viśrāntidānaṃ balavardhanaṃ sattvavardhanaṃ sattvadānaṃ āśvāsranaṃ vimāpanaṃ.
     --(State) viśrāntiḥ f., viśrāmaḥ vimlāniḥ f., vimlānatā.(Food, slight repast) upāhāraḥ laghubhojanaṃ laghvāhāraḥ alpāhāraḥ āhāraḥ.

REFRIGERANT, a. tāpaharaḥ -rā -raṃ santāpaharaḥ &c., dāhaharaḥ &c., dāhanāśakaḥ -kā -kaṃ śītalakārī riṇī -ri (n) nirvāpakaḥ -kā -ka.

REFRIGERANT, s. (Medicine) nirvāpanaṃ dāhahārakaṃ tāpanāśakam auṣadhaṃ.

To REFRIGERATE, v. a. tāpaṃ or dāhaṃ hṛ (c. 1. harati harttuṃ) or naś (c. 10. nāśayati -yituṃ), śītalīkṛ śītala (nom. śītalayati -yituṃ), nirvā in caus. (-vāpayati -yituṃ).

REFRIGERATION, s. nirvāpanaṃ nirvāṇaṃ tāpaharaṇaṃ dāhaharaṇaṃ śītalīkaraṇaṃ.

REFUGE, s. (Shelter, protection) āśrayaḥ samāśrayaḥ āśrayaṇaṃ saṃśrayaḥ śaraṇaṃ āśayaḥ śrayaṇaṃ śrāyaḥ gatiḥ f., avasthānaṃ araṇaṃ.
     --(That which shelters, cause of protection) āśrayaḥ śaraṇaṃ saṃśrayaḥ āśrayabhūtaḥ -tā -taṃ śaraṇabhūtaḥ -tā -taṃ āśrayasthānaṃ śaraṇyaṃ śaraṇyuḥ m., pālakaḥ rakṣakaḥ.
     --(Resource, expedient) gatiḥ f., āśrayaḥ upāyaḥ yuktiḥ f.; 'to take refuge,' āśri (c. 1. -śrayati -yituṃ), samāśri saṃśri upāśri samupāśri śaraṇārthaṃ gam (c. 1. gacchati gantuṃ) or āgam or upe (c. 2. upaiti -tuṃ, rt. i), avalamb (c. 1. -lambate -mbituṃ), āśrayaṇaṃ kṛ; 'having but one refuge,' ananyagatiḥ -tiḥ -ti ananyagatikaḥ -kā -kaṃ; 'come for refuge,' śaraṇāgataḥ -tā -taṃ śaraṇārtham āgataḥ &c., śaraṇāpannaḥ -nnā -nnaṃ prapannaḥ &c.; 'seeking refuge,' śaraṇārthī -rthinī &c., śaraṇaiṣī &c.; 'one who affords refuge,' śaraṇārpakaḥ.

REFUGEE, s. śaraṇāgataḥ śaraṇārtham āgataḥ śaraṇārthī m. (n) śaraṇaiṣī m. (n) śaraṇārtham āśritaḥ avalambī m. (n) avalambitaḥ prapannaḥ; 'protector of refugees, kind to them,' śaraṇāgatapālakaḥ śaraṇāgatavatsalaḥ prapannapālaḥ -lakaḥ.

REFULGENGE, s. pratāpaḥ atitejas n., mahātejas n., ujjvalatā atiprabhā vibhā.

REFULGENT, a. pratāpavān -vatī -vat (t) atipratāpī -pinī -pi (n) suprabhaḥ -bhā -bhaṃ ujjvalaḥ -lā -laṃ dyotī &c., vibhrājamānaḥ -nā -naṃ. See SPLENDID, BRIGHT.

To REFUND, v. a. pratidā (c. 3. -dadāti -dātuṃ), punar dā or pradā or prayam.

REFUSAL, s. (Denial of a thing demanded) pratyākhyānaṃ pratyādeśaḥ apahnavaḥ apahnutiḥ f., apalāpaḥ nirasanaṃ nirāsaḥ nirākaraṇaṃ nirākṛtiḥ f., apavādaḥ nihnavaḥ nihnutiḥ f., niṣedhaḥ pratiṣedhaḥ vyapākṛtiḥ f., praṇayavihatiḥ f.
     --(Declining to accept) agrahaṇaṃ apratigrahaḥ aparigrahaḥ asvīkāraḥ asvīkaraṇaṃ anaṅgīkāraḥ anaṅgīkaraṇaṃ nirasanaṃ nirākaraṇaṃ ananujñānaṃ.
     --(Of a lover) avadhīraṇaṃ -ṇā dhīratā -tvaṃ.
     --(Right of buying or taking in preference) pūrvvakrayādhikāraḥ pūrvvagrahaṇādhikāraḥ.

To REFUSE, v. a. (Deny a request or demand, decline to do what is asked) pratyākhyā (c. 2. -khyāti -tuṃ), antaḥkhyā atikhyā pratyādiś (c. 6. -diśati -deṣṭuṃ), apahnu (c. 2. -hnute -hnotuṃ), nihnu apalap (c. 1. -lapati -pituṃ), niras (c. 4. -asyati -asituṃ), apās nirākṛ pratyācakṣ (c. 2. -caṣṭe), apavad (c. 1. -vadati -dituṃ), niṣidh (c. 1. -ṣedhati ṣeddhuṃ), pratiṣidh apavyay (c. 1. -ayate -yituṃ), pratyādeśaṃ kṛ nirāsaṃ kṛ na anujñā na anuman na samman.
     --(Decline to accept, reject) na grah (c. 9. gṛhlāti grahītuṃ), na pratigrah agrahaṇaṃ kṛ na svīkṛ na aṅgīkṛ niras apās nirākṛ avadhīr (c. 10. avadhīrayati -yituṃ). The sense of 'refuse' may be expressed simply by the negative particle na; as, 'to refuse to give,' na dā or even by alaṃ as alandā.

REFUSE, a. ucchiṣṭaḥ -ṣṭā -ṣṭaṃ avaśiṣṭaḥ &c., asāraḥ -rā -raṃ niḥsāraḥ &c.

REFUSE, s. ucchiṣṭaṃ avaśiṣṭa śeṣaḥ avaśeṣaḥ śeṣabhāgaḥ udvarttaḥ juṣṭaṃ samujjhataṃ asāraḥ asāradravyaṃ niḥsāradravyaṃ malaṃ. See LEAVINGS.

REFUSED, p. p. pratyākhyātaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ apahnutaḥ -tā -taṃ nirastaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ apavāditaḥ &c., niṣiddhaḥ -ddhā -ddhaṃ asvīkṛtaḥ &c., anaṅgīkṛtaḥ &c., ananujñātaḥ -tā -taṃ ananumataḥ &c., asammataḥ &c., avadhīritaḥ &c.

REFUTABLE, a. khaṇḍanīyaḥ -yā -yaṃ khaṇḍyaḥ -ṇḍyā -ṇḍyaṃ khaṇḍitavyaḥ -vyā -vyaṃ pratyākhyeyaḥ -yā -yaṃ nirasanīyaḥ &c., upamardanīyaḥ &c., khaṇḍanaśakyaḥ -kapa -kyaṃ.

REFUTATION, s. khaṇḍanaṃ vākyakhaṇḍanaṃ pakṣāghātaḥ bādhā -dhaḥ nirāsaḥ vākyanirāsaḥ vākyanirasanaṃ nirākaraṇaṃ vākyanirākaraṇaṃ pratyākhyānaṃ upamardaḥ adharīkaraṇaṃ ādharṣaṇaṃ vikṣepaḥ vitaṇḍā jalpaḥ aniścayaḥ; 'other side of the argument,' uttarapakṣaḥ.

To REFUTE, v. a. vākyaṃ khaṇḍ (c. 10. khaṇḍayati -yituṃ) or niras (c. 4. -asyati -asituṃ) or nirākṛ bādh (c. 1. bādhate -dhituṃ), pratyākhyā (c. 2. -khyāti -tuṃ), adharīkṛ ādhṛṣ (c. 10. -dharṣayati -yituṃ), saṃsūc (c. 10. -sūcayati -yituṃ), vikṣip (c. 6. -kṣipati -kṣeptuṃ), upamardaṃ kṛ vākyopamardaṃ kṛ apavad vitaṇḍāṃ kṛ.

REFUTED, p. p. khaṇḍitaḥ -tā -taṃ nirastaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ bādhitaḥ &c., adharīkṛtaḥ &c., pratyākhyātaḥ &c., ādharṣitaḥ &c., vikṣiptaḥ -ptā -ptaṃ upamarditaḥ &c., nirdhūtaḥ &c., vitaṇḍitaḥ &c., nistīrṇaḥ -rṇā -rṇaṃ vikhaṇḍitaḥ &c.

REFUTER, s. upamardakaḥ vākyakhaṇḍakaḥ bādhakaḥ nirāsakārī m. (n).

To REGAIN, v. a. pratilabh (c. 1. -labhate -labdhuṃ), punar labh punar upalabh punaḥ prāp (c. 5. -āpnoti -āptuṃ), punar āp punar avāp anuprāp pratyavāp pratyādā (c. 3. -dadāti -datte -dātuṃ), punar ādā pratipad (c. 4. -padyate -pattuṃ), punar āpad pratyāhṛ punar grah. See To RECOVER, v. a.

REGAINED, p. p. pratilabdhaḥ -bdhā -bdhaṃ punarlabdhaḥ &c., punarupalabdhaḥ &c., pratyupalabdhaḥ &c., punaḥ prāptaḥ -ptā -ptaṃ punarāptaḥ &c., punaravāptaḥ &c., pratipannaḥ -nnā -nnaṃ āpannaḥ &c. See RECOVERED.

REGAL, a. rājakīyaḥ -yā -yaṃ rājayogyaḥ -gyā -gyaṃ rājārhaḥ -rhā -rhaṃ nṛpocitaḥ -tā -taṃ rājasambandhī -ndhinī &c., aiśvaraḥ -rī -raṃ aiśikaḥ -kī -kaṃ aiśaḥ -śī -śaṃ. See KINGLY, PRINCELY, MAJESTIC.
     --(Man of the regal class) rājanyaḥ virāṭ m. (j) kṣatriyaḥ mūrddhābhiṣiktaḥ bāhujaḥ,

To REGALE, v. a. santuṣ (c. 10. -toṣayati -yituṃ), tuṣ santṛp (c. 10. -tarpayati -yituṃ), tṛp saṃvṛdh (c. 10. -vardhayati -yituṃ), sukh (c. 10. sukhayati -yituṃ), ānand in caus.; 'with choice food,' parabhānnaiḥ or bhojanaviśeṣaiḥ santuṣ uttamāhāraṃ bhuj in caus.
     --(Regale one's self) uttamānnaiḥ santuṣ (c. 4. -tuṣpati -toṣṭuṃ) or ātmānaṃ santuṣ in caus., or santṛp (c. 4. -tṛppati) or ātmānaṃ santṛp in caus., uttamāhoraṃ kṛ uttamabhojanaṃ kṛ utsavaṃ kṛ mahotsavaṃ kṛ.

REGALED, p. p. santoṣitaḥ -tā -taṃ santarpitaḥ &c., saṃvardhitaḥ -tā -taṃ.

REGALIA, s. rājalakṣaṇāni n. pl., rājacihnāni n. pl., rājaliṅgāni n. pl., nṛpacihnāni n. pl., nṛpaliṅgāni n. pl., nṛpalakṣmāṇi n. pl., rājaiśvaryyacihnāni n. pl.

REGALITY, s. rājatvaṃ -tā nṛpatvaṃ rājyaṃ. See KINGSHIP, ROYALTY.

To REGARD, v. a. (Look at, observe) avekṣ (c. 1. -īkṣate -kṣituṃ), apekṣ pratīkṣ pratyavekṣ abhiprekṣ prekṣ nirīkṣ vīkṣ samīkṣ īkṣ dṛś (c. 1. paśyati draṣṭhuṃ), pratidṛś anudṛś abhidṛś ālok (c. 10. -lokayati -yituṃ), samālok āloc ālakṣ samālakṣ lakṣ.
     --(Point or be directed towards) uddiś (c. 6. -diśati -deṣṭuṃ), samuddiś.
     --(Mind, heed) man (c. 4. manyate mantuṃ), anuman mananaṃ kṛ apekṣ avekṣ avekṣaṇaṃ kṛ apekṣāṃ kṛ avadhā (c. 3. -dhatte -dhātuṃ), avadhānaṃ kṛ sāvadhānaḥ -nā -naṃ bhū avahitaḥ -tā -taṃ bhū or as.
     --(Esteem, respect) man (c. 10. nānayati -yituṃ), samman pratiman abhiman pūj sev niṣev bhaj avekṣ ādṛ abhinand sammānaṃ kṛ
     --(Keep, observe) pāl pratipāl sev niṣev upasev.
     --(Have relation to) pratikṣ apekṣ uddiś.

REGARD, s. (Look) dṛṣṭiḥ f., lakṣaṃ, see Look.
     --(Attention of the mind towards any thing, respect unto) pratīkṣā avekṣā apekṣā avekṣaṇaṃ anvavekṣā nirīkṣā -kṣaṇaṃ uddeśaḥ āsthā anusandhānaṃ; 'regard to results,' phaloddeśaḥ.
     --(Relation, reference) apekṣā pratīkṣā uddeśaḥ samuddeśaḥ sambandhaḥ anvayaḥ samanvayaḥ viṣayatvaṃ -tā viṣayaḥ samparkaḥ; 'having regard to,' sāpekṣaḥ -kṣā -kṣaṃ; 'in regard to,' apekṣayā apekṣya pratīkṣya uddiśya uddeśena sāpekṣaṃ viṣaye.
     --(Esteem, respect) mānaṃ sammānaṃ mānyatā -tvaṃ ādaraḥ pūjā.
     --(Love, affection) snehaḥ praṇayaḥ praśrayaḥ prema n. (na) anurāgaḥ anuraktiḥ f., prītiḥ f.

REGARDED, p. p. pratīkṣitaḥ -tā -taṃ avekṣitaḥ &c., apekṣitaḥ &c., mataḥ &c.

REGARDFUL, a. pratīkṣakaḥ -kā -kaṃ avekṣakaḥ &c., avekṣākārī -riṇī -ri (n) apekṣakaḥ &c.
     --(Heedful) sāvadhānaḥ -nā -naṃ avahitaḥ -tā -taṃ.

REGARDFULLY, adv. sāvekṣaṃ sāpekṣaṃ apekṣayā avekṣayā sāvadhānaṃ.

REGARDING, part. pratīkṣakaḥ -kā -kaṃ apekṣakaḥ &c., sāpekṣaḥ -kṣā -kṣaṃ.
     --(Relating to) sambandhī -ndhinī &c., viṣayakaḥ -kā -kaṃ.

REGARDLESS, a. nirapekṣaḥ -kṣā -kṣaṃ anapekṣaḥ &c., anapekṣakaḥ -kā -kaṃ apekṣāhīnaḥ -nā -naṃ upekṣakaḥ &c., viraktaḥ -ktā -ktaṃ udāsīnaḥ -nā -naṃ anutsukaḥ &c.

REGARDLESSLY, adv. nirapekṣaṃ anapekṣaṃ anapekṣayā anavekṣayā upekṣayā.

REGARDLESSNESS, s. anapekṣā anavekṣā nirapekṣatā -tvaṃ upekṣā.

REGATTA, s. naukākrīḍā naukākautukaṃ bahunaukānāṃ krīḍāyuddhaṃ.

REGENCY, s. rājapratinidher adhikāraḥ or padaṃ rājapratinidhitvaṃ.
     --(Body of persons governing vicariously) rājapratinidhimaṇḍalaṃ rājapratinidhisamājaḥ.

REGENERACY, s. punarjanma n. (n) punarjātatvaṃ punarjātāvasthā.

To REGENERATE, v. a. punar jan (c. 10. janayati -yituṃ), punarjanma dā punarjātaṃ -tāṃ kṛ janmāntaraṃ dā punaḥ sṛj (c. 6. sṛjati sraṣṭuṃ)

REGENERATE, REGENERATED, a. punarjātaḥ -tā -taṃ punarbhavaḥ -vā -vaṃ dvijanmā -nmā -nma (n) punarjanmā &c., punarbhūḥ -rbhūḥ -rbhu dvijaḥ -jā -jaṃ punaḥ sṛṣṭaḥ -ṣṭā -ṣṭaṃ punarutpannaḥ -nnā -nnaṃ.

REGENERATION, s. punarjanma n, (n) punarjātiḥ f., punarbhavaṃ punarjanmāvasthā dvijanmāvasthā punarjātāvasthā janmāntaraṃ punarutpattiḥ f., navasṛṣṭiḥ f., navyasṛṣṭiḥ f.

REGENT, s. (Ruler) adhipatiḥ m., śāsitā m. (tṛ) śāstā m., śāsakaḥ.
     --(Vicarious ruler) rājapratinidhiḥ m.
     --(Regent of the quarter) dikpālaḥ; 'the eight regents of the quarters,' aṣṭadikapālāḥ m. pl. These are, 'of the East,' indraḥ; 'of the S. E.' agniḥ or vahniḥ; 'of the S.,' yamaḥ or pitṛpatiḥ m.; 'of the S. W.,' nairṛtiḥ; 'of the W.,' varuṇaḥ; 'of the N. W.,' marut; 'of the N.,' kuveraḥ; 'of the N. E.,' īśaḥ or śivaḥ. Their elephants are airāvataḥ puṇḍarīkaḥ &c., see under ELEPHANT.

REGENT, a. śāsanakārī -riṇī &c., śāsitā -trī -tṛ (tṛ) rājyādhikārī &c.

REGICIDE, s. (Killer of a king) rājaghātukaḥ rājaghātā m. (n) rājaghātakaḥ rājahā m. (n) rājahantā m. (ntṛ) rājaghaḥ rājaghnaḥ rājahiṃsakaḥ naprahā m. &c.
     --(Killing of a king) rājahatyā rājabadhaḥ rājaghātaḥ nṛpaghātaḥ rājahiṃsā.

[Page 670b]

REGIME, s. See GOVERNMENT, ADMINISTRATION

REGIMEN, s. (Regulation of diet) pathyaṃ pathyāpathyaṃ pathyāpathyavicāraḥ pathyāpathyaniyamaḥ; 'violation of it,' apathyaṃ; 'one under it,' pathyāśī -śinī -śi (n).

REGIMENT, s. sainyadalaṃ sainyavyūhaḥ sainyagulmaḥ. sainyasamūhaḥ sainyagaṇaḥ.

REGIMENTAL, a. sainyadalasambandhī -ndhinī -ndhi(n) sainyagulmaviṣayakaḥ -kā -kaṃ.

REGIMENTALS, s. sainyaveṣaḥ sainyaveśaḥ senyadalaviśeṣako veśaḥ.

REGION, s. (Country) deśaḥ pradeśaḥ viṣayaḥ rāṣṭraṃ bhūmiḥ f., cakraṃ maṇḍalaṃ prāntaḥ dhiṣṇyaṃ nirgaḥ; 'the lower regions,' adholokaḥ adhobhuvanaṃ avācī; 'the upper regions,' ūrddhvalokaḥ ūrddhvabhuvanaṃ udīcī; 'centre of a region,' madhyadeśaḥ.
     --(Quarter of the sky) dik f. (ś) diśā diśāḥ f. (s) diśī āśā kāṣṭhā saniḥ m. f., see QUARTER.
     --(Part of the body) deśaḥ cakraṃ maṇḍalaṃ; 'the region of the heart,' hṛdayadeśaḥ; 'of the liver,' yakṛddeśaḥ; 'umbilical region,' nābhideśaḥ svādhiṣṭhānacakraṃ; 'of the head,' mastakamaṇḍalaṃ.

REGISTER, s. lekhyaṃ lekhaḥ lekhyapatraṃ pañjiḥ -ñjī f., pañjikā padabhañjikā.

To REGISTER, v. a. lekhye or lekhyapatre āruh in caus. (-ropayati -yituṃ) or samāruh or abhilikh (c. 6. -likhati -lekhituṃ), or likh lekhyārūḍhaṃ -ḍhāṃ kṛ. See To RECORD.

REGISTERED, p. p. lekhyārūḍhaḥ -ḍhā -ḍhaṃ lekhyāropitaḥ &c., abhilikhitaḥ &c., lekhyasamarpitaḥ &c. See RECORDED.

REGISTRAR, s. lekhakaḥ abhilekhakaḥ kāyasthaḥ pañjikākārakaḥ lipikṛt.

REGISTRY, REGISTRATION, s. (The act of registering) abhilikhanaṃ abhilekhanaṃ lekhyāropaṇaṃ lekhyasamarpaṇaṃ nāmābhilekhanaṃ nāmābhilikhanaṃ.
     --(The place) abhilikhanasthānaṃ lekhyasthānaṃ lekhasthānaṃ lekhyagṛhaṃ.

REGNANT, a. śāsanakārī -riṇī -ri (n) rājyādhikārī -riṇī &c., rājādhikārayuktaḥ -ktā -ktaṃ rājyadhārī &c., prabalaḥ -lā -laṃ.

REGRESS, REGRESSION, s. vyatikramaḥ viparītagatiḥ f., parāvarttaḥ -rttanaṃ.

REGRET, s. paścāttāpaḥ anutāpaḥ anuśokaḥ anuśocanaṃ manastāpaḥ tāpaḥ santāpaḥ udvegaḥ anuśayaḥ śokaḥ khedaḥ utkaṇṭhā autkaṇṭhya utsukatā autsukyaṃ duḥkhaṃ manoduḥkha manovyathā udbhramaḥ utkaḥ.

To REGRET, v. a. anutap in pass. (-tappate) paścāt tap santap tap anuśuc (c. 1. -śocati -cituṃ), śuc khid (c. 4. khidyate khettuṃ), udvij (c. 6. -vijate -jituṃ), tatkaṇṭh (c. 1. -kaṇṭhate -ṇṭhituṃ), utsuka (nom. utsukāyate), anuśī (c. 2. -śeta -śayituṃ), unmanas (nom. unmanāyate), du (c. 5. dunoti c. 4. dūyate dītuṃ), vidu avadu.

REGRETFUL, a. anuśocakaḥ -kā -kaṃ anutāpī -pinī -pi (n) paścāttāpī &c., utkaṇṭhitaḥ -tā -taṃ utsukaḥ -kā -kaṃ udvignaḥ -gnā -gnaṃ utkaḥ -tkā -tkaṃ.

REGRETTED, p. p. anuśocitaḥ -tā -taṃ śocitaḥ &c., avadūnaḥ -nā -naṃ.

REGULAR, a. (According to rule) yathāvidhiḥ -dhiḥ -dhi vaidhikaḥ -kī -kaṃ vaidhaḥ -dhī -dhaṃ savidhiḥ -dhiḥ -dhi vidhiyuktaḥ -ktā -kta vidhyanusārī -riṇī -ri (n) naiyamikaḥ -kī -kaṃ niyamānusārī &c., yathāmārgaḥ -rgā -rgaṃ yathāśāstraḥ -strā -straṃ yathāpaddhatiḥ -tiḥ -ti sūtrānusārī &c., sasūtraḥ -trā -traṃ sautraḥ -trī -traṃ.
     --(According to established usage) ācārikaḥ -kā -kaṃ vyavahārikaḥ &c., vyāvahārakaḥ &c., yathāvyavahāraḥ -rā -raṃ yathārītiḥ -tiḥ -ti yathāmārgaḥ -rgā -rgaṃ māgānusārī &c., nityaḥ -tyā -tyaṃ naityikaḥ -kī -kaṃ sthāvaraḥ -rā -raṃ.
     --(Governed by rule, steady in a course, said of persons) niyamaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ niyamaśīlaḥ -lā -laṃ niyamaparaḥ -rā -raṃ niyamī &c., niyamānusārī &c., niyamānuyāyī &c., vidhiniṣṭhaḥ &c., vidhyanuyāyī &c., vidhivarttī &c., niyamavarttī &c., vidhyanuvarttī &c., yathāmārgacārī &c., yathāvidhicārī &c., yathāniyamācārī &c., avyabhicārī &c., vyavasthitaḥ -tā -taṃ.
     --(In due order or course) yathākramaḥ -mā -maṃ yathānukramaḥ &c., kramikaḥ -kā -kaṃ kramakaḥ &c., sakramaḥ -mā -maṃ kramānugataḥ -tā -taṃ kramānusārī &c., anukrāntaḥ -ntā -ntaṃ yathāparyyāyaḥ -yā -yaṃ pāramparikaḥ -kī -kaṃ anulomaḥ -mā -maṃ anupūrvvaḥ -rvvā -rvvaṃ ānulomikaḥ -kī -kaṃ avikalaḥ -lā -laṃ.
     --(Periodical) niyatakālikaḥ -kī -kaṃ niyataḥ -tā -taṃ nityaḥ -tyā -tyaṃ.

REGULARITY, s. (Agreeableness to rule) vidhyanusāraḥ -ritā niyamānusāraḥ -ritā yathāvidhitā savidhitā naiyamikatvaṃ sūtrānusāraḥ -ritā niyamaḥ samūtratā.
     --(Steadiness in a course, observance of rule) niyamamiṣṭhā vidhiniṣṭhā niyamaśīlatā niyamaparatā vidhyanuvarttanaṃ niyamānuyāyitā niyamānuvarttitvaṃ avyabhicāraḥ vyavasthitiḥ f.
     --(Method, regular course) kramaḥ anukramaḥ yathākramatā sakramatā kramikatā -tvaṃ yathānukramatā paryyāyaḥ vyavasthā vyavasthitiḥ f., paripāṭiḥ -ṭī f., pāripāṭyaṃ paramparā pāramparyyaṃ ānupūrvyaṃ ānupūrvī ānulomyaṃ.
     --(Regular arrangement) vinyāsaḥ vinyasanaṃ vyūhanaṃ vyūḍhiḥ f., racanaṃ -nā viracanā.

REGULARLY, adv. (According to rule) yathāvidhi vidhivat vidhitas vidhyanusāreṇa vidhyanurūpeṇa yathāniyamaṃ niyamānusāreṇa yathāmārgaṃ mārgā nusāreṇa yathāpaddhati yathābhūtraṃ vidhipūrvvaṃ -rvvakaṃ.
     --(Methodically, in due order or course) yathākramaṃ yathānukramaṃ sakramaṃ kramatas kramaśas krameṇa kramāt yathāparyyāyaṃ paryyāyeṇa anupūrvvaśas ānupūrvyeṇa śanakaiḥ śanaiḥ śanaiḥ.

To REGULATE, v. a. (Adjust by rule) vidhivat or yathāvidhi vyavasthā in caus. (-sthāpayati -yituṃ) or parikḷp (c. 10. -kalpayati -yituṃ) or saṃvidhā (c. 3. -dadhāti -dhātuṃ) or vidhā yathāsūtraṃ vidhā sūtra (nom. sūtrayati -yituṃ), parimāṇaṃ nirūp (c. 10. -rūpayati -yituṃ), parimā parimitaṃ -tā kṛ.
     --(Direct, subject to rules and good management) anuśās (c. 2. -śāsti -śāsituṃ), samanuśās śās viniyam (c. 1. -yacchati -yantuṃ), niyam vidhā saṃvidhā vidhṛ (c. 10. -dhārayati -yituṃ), anuśāsanaṃ kṛ.
     --(Dispose, put in good order) vidhā saṃvidhā parikḷp vyavasthā in caus., praṇī sampraṇī vinyas virac vyūh vyavasthāṃ kṛ niyamaṃ kṛ.

REGULATED, p. p. vyavasthitaḥ -tā -taṃ vyavasthā pitaḥ &c., viniyataḥ -tā -taṃ niyataḥ &c., niyamitaḥ &c., vihitaḥ &c., anuśāsitaḥ &c., śāsitaḥ &c., yantritaḥ -tā -taṃ parimitaḥ &c., pramitaḥ &c., sūtritaḥ &c.; 'well regulated,' suvyavasthitaḥ -tā -taṃ suvihitaḥ &c., supantritaḥ &c.; 'illregulated,' avyavasthitaḥ -tā -taṃ ayantritaḥ &c.; 'having regulated,' viniyampa.

REGULATION, s. (The act of regulating) avasthāpanaṃ vyavasthitiḥ f., viniyamaḥ vyavasthā anuśāsanaṃ śāsanaṃ vidhānaṃ saṃvidhānaṃ parikalpanaṃ vidhāraṇaṃ -ṇā yantraṇaṃ praṇayanaṃ anunayaḥ -yanaṃ.
     --(Rule) niyamaḥ viniyamaḥ vidhiḥ m., vidhānaṃ vyavasthā vyavasthitiḥ f., sthitiḥ f., sūtraṃ kramaḥ maryyādā.

REGULATOR, s. niyantā m. (ntṛ) viniyantā m., anuśāsakaḥ śāsakaḥ śāstā m. (stṛ) anuśāstā m., vidhātā m. (tṛ) vyavasthāthakaḥ parikalpakaḥ.

REHEARSAL, s. (Repetition of the words of another) paṭhanaṃ pāṭhaḥ anuvādaḥ vācanaṃ anuvācanaṃ ullekhaḥ -khanaṃ.
     --(Narration) kathanaṃ ākhyānaṃ.
     --(Recital in preparation for the public representation) bhāvyanukaraṇaṃ pūrvvābhinayaḥ -yanaṃ.

[Page 671b]

To REHEARSE, v. a. (Repeat the words of another) paṭh (c. 1. paṭhati -ṭhituṃ), sampaṭh anuvad paṭhanaṃ kṛ anuvādaṃ kṛ.
     --(Narrate) kath ākhyā śru in caus.
     --(Recite, preparatory to a public representation) bhāvyanukaraṇaṃ kṛ pūrvvābhinayaṃ kṛ.

REHEARSED, p. p. paṭhitaḥ -tā -taṃ anuvāditaḥ &c., pūrvvābhinītaḥ -tā -taṃ.

To REIGN, v. n. rājyaṃ kṛ rājatvaṃ kṛ rājyapālanaṃ kṛ rājyaśāsanaṃ kṛ rājyādhikāraṃ kṛ rājavyavahāraṃ kṛ rājakāryyaṃ kṛ ādhipatyaṃ kṛ siṃhāsanārūḍhaḥ -ḍhā -ḍhaṃ bhū.

REIGN, s. rājyaṃ rājatvaṃ -tā ādhipatyaṃ.
     --(Period of rule) rājyaśā sanakālaḥ rājyakālaḥ ādhipatyakālaḥ.
     --(Prevalence), see the word.

REIGNING, part. or a. rājyakārī -riṇī -ri(n) rājyaśāsanakārī &c., rājyārūḍhaḥ -ḍhā -ḍhaṃ siṃhāsanārūḍhaḥ &c., rājapadārūḍhaḥ &c., rājyādhikārī &c.

To RE-IMBURSE, v. a. pratidā punar dā kṣatipūraṇaṃ kṛ hānipūraṇa kṛ niṣkṛtiṃ dā apākṛ pratikṛ pratyupakṛ pariśodhanaṃ kṛ.

RE-IMBURSEMENT, s. punardānaṃ pratidānaṃ kṣatipūraṇaṃ hānipūraṇaṃ pariśodhanaṃ

REIN, s. (Of a horse) raśmiḥ m., abhīśuḥ m., abhīṣuḥ m., pragrahaḥ pragrāhaḥ vasuḥ m., vāgā valgā dantālikā.
     --(Reins), see the word.

To REIN, v. a. aśvaṃ raśmibhir yam (c. 1. yacchati yantuṃ) or saṃyam or niyam or nigrah (c. 9. -gṛhlāti -grahītuṃ) or pragrah.

RE-INFECT, a. akṛtārthaḥ -rthā -rthaṃ asiddhārthaḥ &c., akṛtārthībhūtaḥ &c.

To RE-INFORCE, RE-INFORCEMENT. See To RECRUIT.

REINS, s. pl. (Lower part of the back) kaṭiḥ -ṭī kaṭideśaḥ śroṇiḥ -ṇī f., śroṇideśaḥ kaṭipaścādbhāgaḥ.
     --(Kidneys), see KIDNEY.

To RE-INSTATE, v. a. punaḥ sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā pratyavasthā punar avasthā punar niyuj (c. 10. -yojayati -yituṃ), punaḥ sthāpanaṃ kṛ.

RE-INSTATED, p. p. punaḥ sthāpitaḥ -tā -taṃ punar avasthāpitaḥ &c. or niyojitaḥ &c.

RE-INSTATEMENT, s. punaḥsthāpanaṃ -nā punaravasthāpanaṃ pratiṣṭhāpanaṃ -nā pratyavasthāpanaṃ punarniyogaḥ punarniyojanaṃ.

To RE-ITERATE, v. a. (Say again) punar vad punaḥpunar vad muhur vad anuvad punaruktiṃ kṛ āmreḍa.
     --(Do again) punaḥ kṛ punaḥpunaḥ kṛ muhuḥ kṛ vāraṃ vāraṃ kṛ muhur muhuḥ kṛ.

RE-ITERATED, p. p. punaḥpunaḥ kṛtaḥ -tā -taṃ vāraṃ vāraṃ kṛtaḥ &c., muhur muhuḥ kṛtaḥ &c., paunaḥpunikaḥ -kī -kaṃ punaruktaḥ -ktā -ktaṃ punaḥpunaruktaḥ &c.

RE-ITERATION, s. punaḥpunaḥkaraṇaṃ muhuḥkaraṇaṃ paunaḥpunyaṃ punaruktiḥ f., paunaruktaṃ punarvacanaṃ anuvādaḥ āmreḍanaṃ samabhihāraḥ.

To REJECT, v. a. niras (c. 4. -asyati -situṃ), apās vyudas pratyākhyā (c. 2. -khyāti -tuṃ), nirākṛ parākṛ pratikṣip (c. 6. -kṣipati -kṣeptuṃ), vikṣip tyaj (c. 1. tyajati tyaktuṃ), nirṇud (c. 6. -ṇudati -ṇottuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), apāhā (c. 3. -jahāti -hātuṃ), pratyācakṣa (c. 2. -caṣṭe), nirdhū (c. 5. -dhūnoti -dhotuṃ), apavyadh (c. 4. -vidhyati -vyaddhuṃ), vyapavyadh vṛj (c. 10. varjayati -yituṃ), avadhīr (c. 10. avadhīrayati -yituṃ), na svīkṛ na grah asvīkāraṃ kṛ agrahaṇaṃ kṛ. See To REFUSE.

REJECTED, p. p. nirastaḥ -stā -staṃ apāstaḥ &c., vyudastaḥ &c., pratyākhyātaḥ -tā -taṃ nirākṛtaḥ -tā -taṃ parākṛtaḥ &c., pratikṣiptaḥ -ptā -ptaṃ nikṣiptaḥ &c., vikṣiptaḥ &c., pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ apaviddhaḥ -ddhā -ddhaṃ nirdhūtaḥ -tā -ta avadhīritaḥ &c., tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., varjitaḥ &c., asvīkṛtaḥ &c.

REJECTION, s. nirasanaṃ nirāsaḥ nirākṛtiḥ f., nirākaraṇaṃ nikṛtiḥ f., pratyākhyānaṃ pratyādeśaḥ pratikṣepaḥ tyāgaḥ paritvāgaḥ barjanaṃ apavarjanaṃ visarjanaṃ asvīkāraḥ anaṅgīkāraḥ agrahaṇaṃ avadhīraṇaṃ -ṇā.

To REJOICE, v. n. ānand (c. 1. -nandati -ndituṃ), abhinand vinand nand hṛṣ (c. 4. hṛppati harṣituṃ), prahṛṣ saṃhṛṣ samprahṛṣ hlād (c. 1. hlādate -dituṃ), āhlād prahlād ullam (c. 1. -lasati -situṃ), samullas prollas ram (c. 1. ramate rantuṃ), abhiram āram saṃram tup (c. 4. tuṣyati toṣṭuṃ), parituṣ santuṣ mud (c. 1. modate -dituṃ), pramud pratimud prī (c. 4. prīyate pretuṃ), samprī mad (c. 4. mādyati madituṃ), ānanditaḥ -tā -taṃ bhū hṛṣṭaḥ -ṣṭā -ṣṭaṃ bhū harṣaṃ or ānandaṃ gam or i.

To REJOICE, v. a. ānand (c. 10. -nandayati -yituṃ), abhinand nand hṛp, (c. 10. harṣayati -yituṃ), prahṛp parihṛp hlād (c. 10. hlādayati -yituṃ), prahlād āhlād ram (c. 10. ramayati -yituṃ), ullas (c. 10. -lāsayati -yituṃ), tuṣ (c. 10. toṣayati -yituṃ), santuṣ tṛp (c. 10. tarpayati -yituṃ), pramud (c. 10. -modayati -yituṃ), mud prī (c. 9. prīṇāti, c. 10. prīṇayati -yituṃ), ānandaṃ or harṣaṃ jan (c. 10. janayati -yituṃ), ānanditaṃ -tāṃ kṛ ānandaṃ dā.

REJOICED, p. p. ānanditaḥ -tā -taṃ nanditaḥ &c., āhlāditaḥ &c., harṣitaḥ &c., hṛṣṭaḥ -ṣṭā -ṣṭaṃ praharṣitaḥ -tā -taṃ ullasitaḥ &c., ullāsitaḥ &c., tuṣṭaḥ -ṣṭā -ṣṭaṃ parituṣṭaḥ &c., harṣayuktaḥ -ktā -ktaṃ harṣāviṣṭaḥ -ṣṭā -ṣṭaṃ; 'in mind,' hṛṣṭamanāḥ -nāḥ -naḥ (s) hṛṣṭamānasaḥ -sā -saṃ hṛṣṭahṛdayaḥ -yā -yaṃ.

REJOICING, part. act. nandakaḥ -kā -kaṃ ānandakaḥ &c., nandanaḥ -nā -naṃ ānandanaḥ &c., ānandadaḥ -dā -daṃ ānandakaraḥ -rā -raṃ harṣadaḥ -dā -daṃ harṣakaḥ -kā -kaṃ harṣapradaḥ &c., āhlādakaḥ &c., modakaḥ &c., harṣaṇaḥ -ṇā -ṇaṃ utsavakaraḥ -rā -raṃ.--Neut. part. harṣamāṇaḥ -ṇā -ṇaṃ ramamāṇaḥ -ṇā -ṇaṃ modamānaḥ -nā -naṃ prīyamāṇaḥ &c., samprīyamāṇaḥ &c.

REJOICING, s. ānandaḥ -ndanaṃ harṣaḥ -rṣaṇaṃ āhlādaḥ -danaṃ nandanaṃ pramodaḥ -danaṃ santoṣaṇaṃ, see JOY.
     --(Public rejoicing) utsavaḥ utsavakaraṇaṃ.

To REJOIN, v. n. prativac (c. 2. -vakti -ktuṃ), punarvac prativad pratyuttaraṃ kṛ.

REJOINDER, s. prativākyaṃ prativacanaṃ uttaraṃ pratyuttaraṃ uttarapakṣaḥ pratyuktiḥ f., pratyuktaṃ pratyarthaṃ kakṣā uttarottaraṃ. See REPLY.

To RELAPSE, v. n. punaḥ pat (c. 1. patati -tituṃ), punar āgam (c. 1. -gacchati -gantuṃ), punar āvṛt (c. 1. -varttate -rttituṃ), pratyāvṛt paryāvṛt āvṛt punargrastaḥ -stā -staṃ bhū punaḥ pīḍitaḥ &c. bhū punarāviṣṭaḥ -ṣṭā -ṣṭaṃ bhū; 'relapse into a former state,' pūrvvāvasthāṃ or pūrvvadaśāṃ gam or āpad or i or prāp pūrvvavad bhū; 'relapse into vice,' punar vyasanī bhū punar vyabhicārī bhū punar vyabhicāraṃ kṛ punar vyabhicar punar dharmmād bhraṃś punar dharmma tyaj punaḥ satyathād bhraṃś or cyu or vical or utkram; 'relapse into a fever,' punar jvaragrastaḥ -stā -staṃ bhū punarjvarī -riṇī &c. bhū punarjvarāturaḥ -rā -raṃ bhū.

RELAPSE, s. punaḥpatanaṃ āvṛttiḥ f., āvarttanaṃ pratyāvṛttiḥ f., pratyāvarttanaṃ paryāvarttaḥ pratyāgamaḥ; 'into a former state,' pūrvvāvasthāprāptiḥ f.; 'into vice,' punarvyabhicāraḥ punardharmmatyāgaḥ punargharmmādbhraṃśaḥ punaḥsatpathādbhraṃśaḥ; 'into a fever,' punarjvaragrastatā.

To RELATE, v. a. kath (c. 10. kathayati -yituṃ), saṃkath ākhyā (c. 2. -khyāti -tuṃ), samākhyā khyā in caus. (khyāpayati -yituṃ) abhikhyā śaṃs (c. 1. śaṃsati -situṃ), śru in caus., āśru saṃśru vad nivid āvid ācakṣ samācakṣ pracakṣ varṇ upavarṇ anuvarṇ saṃvarṇ nigad udāhṛ vyāhṛ abhidhā vivṛ vivaraṇaṃ kṛ kṝt anukṝt vṛt in caus., kathanaṃ kṛ, see To NARRATE, TELL; 'to relate over again,' punar ākhyā sampratyācakṣa.

To RELATE, v. n. (Have reference) uddiś (c. 6. -diśati -deṣṭuṃ), apekṣ (c. 1. -īkṣate -kṣituṃ), viṣayakaḥ -kā -kaṃ bhū samrandh in pass. (-badhyate). sambaddhaḥ -ddhā -ddhaṃ bhū sambandha &c. bhū. See To REFER.

RELATED, p. p. (Narrated) kathitaḥ -tā -taṃ ākhyātaḥ -tā -taṃ samākhyātaḥ &c., see TOLD.
     --(Connected) sambaddhaḥ -ddhā -ddhaṃ sambandhī -ndhinī -ndhi (n) sasambandhaḥ -ndhā -ndhaṃ kṛtasambandhaḥ -ndhā -ndhaṃ anubaddhaḥ &c., anusambaddhaḥ &c., sampṛktaḥ -ktā -ktaṃ samparkī -rkiṇī &c., anupaṅgī &c., ānupaṅgikaḥ -kī -kaṃ saṃsaktaḥ -ktā -ktaṃ sānvayaḥ -yā -yaṃ anvitaḥ -tā -taṃ samanvitaḥ &c.; 'mutually related,' vyatipaktaḥ &c.
     --(Related by consanguinity, or by blood on the father's side) gotrasambandhī -ndhinī &c., gotrasambaddhaḥ -ddhā -ddhaṃ ekagotraḥ -trā -traṃ sagotraḥ &c., gotrajaḥ -jā -jaṃ ekagotrajaḥ &c., gotrī &c., ekaśarīraḥ -rā -raṃ ekaśarīrasambandhī &c., ekaraktaḥ -ktā -ktaṃ ekaraktasambandhī &c., ekaśarīrāvayavaḥ -vā -vaṃ ekaśarīrānvayī &c., sakulyaḥ -lyā -lyaṃ sajātīyaḥ -yā -yaṃ svajātīyaḥ &c., savaṃśīyaḥ &c., svavaṃśīyaḥ &c., ātmīyasambandhī &c., see KINDRED, a.
     --(Related by blood on the mother's side or by marriage) yonisambandhī &c., yonisambaddhaḥ -ddhā -ddhaṃ śarīrasambandhī &c., āptasambandhī &c., yaunaḥ -nī -naṃ.

RELATER, s. kathakaḥ ākhyāyakaḥ khyāpakaḥ upakathakaḥ kāthikaḥ.

RELATING, part. (Having reference) vipayakaḥ -kā -kaṃ sambandhī -ndhinī -ndhi (n) uddeśakaḥ -kā -kaṃ or expressed by the affix īya, see REFERENCE, REGARD, REGARDING.

RELATION, s. (Act of telling) kathanaṃ ākhyānaṃ upakathanaṃ upākhyānaṃ khyāṣanaṃ varṇanaṃ -nā śaṃsanaṃ vivaraṇaṃ vyāharaṇaṃ anukīrttanaṃ nirūpaṇaṃ śrāvaṇaṃ nivedanaṃ udgāraḥ; 'exact relation of particulars,' vastukathanaṃ vṛttāntakathanaṃ vastusthitikathanaṃ.
     --(Reference) vipayatvaṃ sambandhaḥ uddeśaḥ anvayaḥ apekṣā gocaratvaṃ; 'in reference to,' apekṣayā uddiśya, see REFERENCE, REGARD.
     --(Connexion) sambandhaḥ -ndhitvaṃ abhisambandhaḥ samparkaḥ anvayaḥ samanvayaḥ sandarbhaḥ anupaṅgaḥ saṃsaktiḥ f., samāsaktiḥ f., saṃsargaḥ; 'mutual relation,' anyonyasambandhaḥ mithaḥsambandhaḥ vyatiṣaṅgaḥ; 'intimate and inseparable relation, as of properties with substances,' samavāyaḥ samavāyasambandhaḥ nityasambandhaḥ; 'as of material with produce,' samavāyikāraṇaṃ.
     --(Connexion by blood, alliance of kin) ekaśarīratā ekaśarīrasambandhaḥ ekaśarīrānvayaḥ ekaśarīrāvayavatvaṃ jñātitvaṃ jñātibhāvaḥ sambandhitvaṃ bandhutā bāndhavatvaṃ sajātitvaṃ sagarbhatvaṃ samānodaryyatā sodaryyatā sagotratvaṃ ekagotratā samagotratā gotrasambandhaḥ ekaraktasambandhaḥ samaraktasambandhaḥ sapiṇḍatā ekapiṇḍatā sāpiṇḍyaṃ.
     --(Connexion on the mother's side, or by marriage) yonisambandhaḥ śarīrasamrandhaḥ āptabhāvaḥ āptatā.
     --(Kinsman) bāndhavaḥ bandhuḥ m., bandhujanaḥ gotrabandhuḥ m., jñātiḥ m., svajñātiḥ m., gotrajanaḥ gotrapuruṣaḥ gotrajaḥ samrandhī m. (n) sapiṇḍaḥ samānodakaḥ kuṭumbī m., svakuṭumbī, see KINSMAN; 'relations,' bandhuvargaḥ bāndhavāḥ m. pl., jñātivargaḥ bāndhavagaṇaḥ, see KINDRED; 'having relations,' sabāndhavaḥ -vā -vaṃ kauṭusrikaḥ -kī -kaṃ. The sapiṇḍaḥ is a relation connected by be offering of the funeral cake to the manes of common ancestors; the samānodakaḥ is connected by the offering of water only.

RELATIONSHIP, s. sambandhaḥ sambandhitvaṃ bandhutā -tvaṃ vāndhavatvaṃ -tā jñātitvaṃ jñātibhāvaḥ jñāteya sajātitvaṃ. See under RELATION.

RELATIVE, a. (Having relation) sambandhī -ndhinī -ndhi (n) sambandhakaḥ -kā -ka sambandhīyaḥ -yā -yaṃ viṣayakaḥ -kā -kaṃ anuṣaṅgī &c., ānuṣaṅgikaḥ -kī -kaṃ samparkī &c., sasambandhaḥ -ndhā -ndhaṃ sasamparkaḥ -rkā -rkaṃ. sānvayaḥ -yā -yaṃ uddeśakaḥ -kā -kaṃ parāyaṇaḥ -ṇā -ṇaṃ.
     --(Not abso- lute) anyāpekṣakaḥ -kā -kaṃ anyasāpekṣaḥ -kṣā -kṣaṃ sāpekṣaḥ &c., anyoddeśakaḥ &c., akevalaḥ -lā -laṃ.
     --(Correlative, mutually related) anyonyasambandhī &c., anyonyāśritaḥ -tā -ta anyonyānvitaḥ &c.
     --(In grammar) tatpadāpekṣakaḥ -kā -kaṃ tatpadāpekṣī &c.

RELATIVE, s. bandhuḥ m., bāndhavaḥ sambandhī m. (n) jñātiḥ m. See KINSMAN.

RELATIVELY, adv. apekṣayā anyāpekṣayā sāpekṣaṃ uddeśena uddiśya anyo. ddeśena anyamuddiśya anyamapekṣya anyasāpekṣaṃ. See REGARD.

To RELAX, v. a. śithilīkṛ śithila (nom. śithilayati -te -yituṃ), ślath (c. 10. ślathayati -yituṃ), praślath śratha (c. 1. śrathati, c. 10. śrathayati -yituṃ), śranth (c. 9. śrathnāti śranthituṃ), ślathīkṛ sraṃs (c. 10. sraṃsayati -yituṃ), visraṃs srastīkṛ visrastīkṛ vigal in caus.
     --(Remit) muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc avamuc avasṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj.
     --(Abate, diminish) śam (c. 10. śamayati -yituṃ), upaśam laghūkṛ nyūnīkṛ; 'relax one's efforts,' udyogaśauthilyaṃ kṛ.
     --(Relax the mind) vinud (c. 10. -nodayati -yituṃ), vinodanaṃ kṛ manovinodaṃ kṛ.
     --(The bowels) koṣṭhamṛdutāṃ jan nāḍimṛdutāṃ jan koṣṭhalaghutāṃ jan laghukoṣṭhatāṃ kṛ atisāraṃ or sāraṇaṃ jan, see To PURGE.
     --(Untie) udgranth unmuc viyuj visandhā vipāś utsūtrīkṛ.

To RELAX, v. n. śithilībhū śithila (nom. śithilāyate), ślatha (nom. ślathāyate), śratha (nom. śrathāyate), śranth (c. 1. śranthate -nthituṃ), ślathībhū sraṃs (c. 1. sraṃsate -situṃ), srastībhū.
     --(Abate) śam (c. 4. śāmyati śamituṃ), upaśam praśam nyūnībhū.
     --(Remit in close attention) udyogaśaithilyaṃ kṛ śithilodyogaḥ -gā -gaṃ bhū.

RELAXATION, s. (Act) śithilīkaraṇaṃ śranthanaṃ śrathanaṃ visraṃsanaṃ mocanaṃ.
     --(State) śaithilyaṃ śithilatā visraṃsā visraṃsaḥ praśrathaḥ muktiḥ f., muktatā.
     --(Abatement, remission) śamaḥ upaśamaḥ śāntiḥ f., upaśāntiḥ f., nyūnatā.
     --(Amusement, remission of labor) vinodaḥ -danaṃ manovinodaḥ viśrāmaḥ viśrāntiḥ f., udyogaviśrāmaḥ udyogaviśrāntiḥ f., udyogavicchedaḥ udyogaśaithidyaṃ anadhyāyaḥ.
     --(Of bowels) koṣṭhamṛdutā mṛdukoṣṭhatā koṣṭhalaṣutā laghukoṣṭhatā atisāraḥ sāraṇaṃ.

RELAXED, p. p. śithilitaḥ -tā -taṃ śithilīkṛtaḥ &c., śithilaḥ -lā -laṃ ślathaḥ -thā -thaṃ praślathaḥ &c., viślathaḥ &c., srastaḥ -stā -staṃ visrastaḥ &c., bigalitaḥ -tā -taṃ muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ; 'in the body,' viślathāṅgaḥ -ṅgā -ṅgaṃ srastāṅgaḥ &c.; 'in strength,' śithilabalaḥ -lā -laṃ śithilaśaktiḥ -ktiḥ -kti, 'in the bowels,' mṛdukoṣṭhaḥ -ṣṭhā -ṣṭhaṃ laghukoṣṭhaḥ &c.; 'one who has relaxed his hold,' srastahastaḥ -stā -staṃ śithilitahastaḥ &c.

RELAXING, part. or a. śaithilyakārī -riṇī -ri (n) śaithilyajanakaḥ -kā -kaṃ glānikārakaḥ &c., glānikaraḥ &c., balaśaithilyakārakaḥ &c., valaśaithilyajanakaḥ &c.

RELAY, s. mārge nirūpitasthāneṣu sajjīkṛto javāśvagaṇaḥ javāśvasthānaṃ.

To RELEASE, v. a. muṣ (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc pravimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ uddhṛ (c. 1. -harati -harttuṃ), trai (c. 1. trāyate trātuṃ), paritrai nistṝ (c. 10. -tārayati -yituṃ), uttṝ visṛj tyaj. See To FREE, LIBERATE.

RELEASE, s. muktiḥ f., vimuktiḥ f., mokṣaḥ -kṣaṇaṃ vimokṣaḥ -kṣaṇaṃ mocanaṃ vimocanaṃ uddhāraḥ uddharaṇaṃ samuddharaṇaṃ trāṇaṃ paritrāṇaṃ nistāraḥ nistaraṇaṃ uttaraṇaṃ bisarjanaṃ tyāgaḥ; 'from confinement,' bandhanamuktiḥ f.

RELEASED, p. p. muktaḥ -ktā -ktaṃ vimuktaḥ &c., mocitaḥ -tā -taṃ vimocitaḥ &c., mokṣitaḥ &c., uddhṛtaḥ &c., see LIBERATED; 'from obliga tion,' aṇamuktaḥ -ktā -ktaṃ uttīrṇaḥ -rṇā -rṇaṃ avatīrṇarṇaḥ &c.; 'from confinement,' bandhanamuktaḥ &c.

RELEASER, s. mocakaḥ vimocakaḥ uddharttāṃ m. (rttṛ). See LIBERATOR.

To RELENT, v. n. dayārdraḥ -rdrā -rdraṃ bhū dayārdracittaḥ -ttā -ttaṃ bhū dayārdrībhū mṛdūbhū mṛducittaḥ -ttā -ttaṃ bhū dayāṃ kṛ karuṇāṃ kṛ kṛpāṃ kṛ sakaruṇaḥ -ṇā -ṇaṃ bhū karuṇa (nom. karuṇāyate), kṛpā (nom. kṛpāyate), punar dayāṃ kṛ punar anugrahaṃ kṛ komalacittaḥ -ttā -ttaṃ bhū snigdhībhū dravībhū śam (c. 4. śāmyati śamituṃ), śāntiṃ or sāntvaṃ gam.

RELENTLESS, a. nirdayaḥ -yā -yaṃ niṣkaruṇaḥ -ṇā -ṇaṃ akaruṇaḥ &c., niṣkṛpaḥ -pā -paṃ aśāmyaḥ -myā -myaṃ aśamanīyaḥ -yā -yaṃ ugradaṇḍaḥ -ṇḍā -ṇḍaṃ ugraḥ -grā -graṃ niṣṭhuraḥ -rā -raṃ kaṭhoraḥ &c., pāṣāṇahṛdayaḥ -yā -yaṃ nirdravahṛdayaḥ &c.; 'a relentless toe,' dṛḍhavairī m. (n).

RELENTLESSLY. adv. nirdayaṃ niṣkaruṇaṃ niṣkṛpaṃ niṣṭhuraṃ kaṭhoraṃ ugradaṇḍena.

RELEVANCE, RELEVANCY, s. prāsaṅgikatvaṃ prasaṅgayogyatā prasaṅgānusāraḥ prasaṅgasaṅgatiḥ f., prasaṅgaucityaṃ prasaṅgānvayaḥ prakaraṇayogyatā prakaraṇānusāraḥ prakaraṇasaṅgatiḥ f., prākaraṇikatvaṃ prastāvānusāraḥ prastāvānvayaḥ prastāvaucityaṃ prastāvānuṣaṅgaḥ prastutānuṣaṅgaḥ prastutasaṅgatiḥ f., yuktiḥ f., yogyatā yauktikatvaṃ viṣayakatvaṃ.

RELEVANT, a. prāsaṅgikaḥ -kī -kaṃ prasaṅgānusārī -riṇī -ri (n) prasaṅgasaṅgataḥ -tā -taṃ prasaṅgocitaḥ -tā -taṃ prasaṅgayogyaḥ -gyā -gyaṃ prasaṅgasadṛśaḥ -śī -śaṃ prasaṅgānvayī &c., prakaraṇayogyaḥ &c., prakaraṇānusārī &c., prakaraṇasaṅgataḥ &c., prākaraṇikaḥ -kī -kaṃ prastāvocitaḥ -tā -taṃ prastāvānusārī &c., prastāvānuṣaṅgī &c., prastutānuṣaṅgī &c., prastāvasadṛśaḥ -śī -śaṃ prāstāvikaḥ -kī -kaṃ yauktikaḥ -kī -kaṃ prayuktaḥ -ktā -ktaṃ yuktimān -matī -mat (t) pratīkṣakaḥ -kā -kaṃ apekṣakaḥ &c., uddeśakaḥ &c., viṣayakaḥ &c.

RELIANCE, s. viśvāsaḥ pratyayaḥ viśrambhaḥ niṣṭhā āśrayaḥ upāśrayaḥ saṃśrayaḥ samāśrayaḥ āśayaḥ śrayaṇaṃ śrāyaḥ avalambanaṃ tantratā.

RELIC, s. śeṣaḥ -ṣaṃ avaśeṣaḥ -ṣaṃ śiṣṭaṃ avaśiṣṭaṃ avaśiṣṭāṃśaḥ naṣṭaśiṣṭāṃśaḥ pariśeṣaḥ pariśiṣṭaṃ śeṣabhāgaḥ avaśiṣṭabhāgaḥ śeṣakhaṇḍaḥ.
     --(Corpse) śavaḥ -vaṃ.

RELICT, s. (Widow) vidhavā gatabharttṛkā mṛtapatikā.

RELIEF, s. (Removal of pain or distress, alleviation) duḥkhaśamanaṃ duḥkhaśāntiḥ f., duḥkhoddharaṇaṃ duḥkhāpaharaṇaṃ duḥkhāpahāraḥ duḥkhamocanaṃ duḥkhamuktiḥ f., duḥkhaparihāraḥ duḥkhāpanayanaṃ śramāpanayanaṃ śramāpahāraḥ śramaparihāraḥ aniṣṭāpanayanaṃ duḥkhaparimārjanaṃ uddharaṇaṃ uddhāraḥ śamanaṃ praśamanaṃ.
     --(Ease or alleviation obtained) sukhaṃ śāntiḥ f., praśāntiḥ f., śamaḥ upaśamaḥ śāntatā viśrāntiḥ f., viśrāmaḥ svāsthyaṃ svasthatā susthatā susthitiḥ f., nirvṛtiḥ f., samādhānaṃ.
     --(In sculpture), see BASS-RELIEF.

RELIEVABLE, a. uddharaṇīyaḥ -yā -yaṃ śamanīyaḥ &c., śāmyaḥ -myā -myaṃ.

To RELIEVE, v. a. (Free from pain, remove distress) uddhṛ (c. 1. -harati -harttuṃ), duḥkham apahṛ or hṛ or apanī (c. 1. -nayati -netuṃ) duḥkhād muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), duḥkhaṃ śam (c. 10. śamayati -yituṃ), duḥkhaśamanaṃ kṛ duḥkhoddharaṇaṃ kṛ duḥkhāpaharaṇaṃ kṛ śramam apahṛ or hṛ śramāpanayanaṃ kṛ śramāpaharaṇaṃ kṛ duḥkhamocanaṃ kṛ.
     --(Alleviate) śam (c. 10. śamayati -yituṃ), praśam upaśam śāntiṃ dā or kṛ śamanaṃ kṛ praśamanaṃ kṛ viśrāmaṃ dā viśrāntiṃ dā lagha (nom. laghayati -yituṃ), laghūkṛ.
     --(Help) upakṛ sāhāyyaṃ kṛ sahāyatvaṃ kṛ upacar.
     --(Relieve guard) sainikaparivarttanaṃ kṛ rakṣakaparivṛttiṃ kṛ jāgaraṇād muc.
     --(Set off by contrast) viparītaguṇaprakāśena adhikaśobhāṃ dā.

RELIEVED, p. p. (Freed from pain, &c.) muktaduḥkhaḥ -khā -khaṃ śāntaduḥkhaḥ &c., śamitaduḥkhaḥ &c., duḥkhamuktaḥ -ktā -ktaṃ śramamuktaḥ &c., muktaḥ &c., duḥkhoddhṛtaḥ -tā -taṃ uddhṛtaḥ &c., uddhṛtaduḥkhaḥ -khā -khaṃ uddhṛtaśramaḥ -mā -maṃ parihṛtaduḥkhaḥ &c., vigataduḥkhaḥ &c., gataduḥkhaḥ &c., vigataśramaḥ &c.; 'relieved of anxiety,' vigatodvegaḥ -gā -gaṃ gatādhiḥ -dhiḥ -dhi; 'of fever,' vigatajvaraḥ -rā -raṃ gatajvaraḥ &c., jvaramuktaḥ &c., śāntajvaraḥ &c.
     --(Alleviated) śāntaḥ -ntā -ntaṃ śamitaḥ -tā -taṃ praśamitaḥ &c., upaśāntaḥ &c., prāptaviśrāmaḥ -mā -maṃ prāptavirāmaḥ -mā -maṃ
     --(Helped) upakṛtaḥ -tā -taṃ.
     --(Relieved from watching) jāgaraṇamuktaḥ -ktā -ktaṃ.
     --(Set off by contrast) viparītaguṇapakāśena prāptaśobhaḥ -bhā -bhaṃ.

RELIGION, s. dharmmaḥ īśvarabhaktiḥ f., devabhaktiḥ f., bhaktiḥ f., īśvarasevā. See PIETY.
     --(System of faith) dharmmaḥ dharmmamārgaḥ mataṃ mārgaḥ; 'establishment of a religion,' dharmmasaṃsthāpanaṃ; 'extinction of one,' dharmmocchedaḥ; 'good religion,' saddharmmaḥ; 'of the same religion,' sadharmmā -rmmā -rmma (n) ekadharmmā &c., apṛthagdharmmaśīlaḥ -lā -laṃ.

RELIGIOUS, a. (Devoted to the practice of religion) dharmmikaḥ -kī -kaṃ dharmmaparaḥ -rā -raṃ dharmmaparāyaṇaḥ -ṇā -ṇaṃ dharmmaśīlaḥ -lā -laṃ bhaktimān -matī -mat (t) bhajanaśīlaḥ &c., puṇyātmā -tmā -tma (n) puṇyaśīlaḥ &c., dharmmācārī &c., bhaktiniṣṭhaḥ &c., vratī &c., karmmaniṣṭhaḥ &c., kriyāniṣṭhaḥ &c., kriyāvān &c., karmmiṣṭhaḥ &c., niyamaniṣṭhaḥ &c., niyamaśīlaḥ &c., niyamaparaḥ -rā -raṃ, see PIOUS.
     --(Pertaining to religion) dharmmasambandhī &c., dharmmaviṣayakaḥ -kā -kaṃ dharmmaprakaraṇaḥ -ṇā -ṇaṃ dharmma in comp., deva in comp.; 'religious rite,' karmma n. (n) kriyā daivakarmma n.

RELIGIOUSLY, adv. dharmmikavat īśvarabhaktyā. See PIOUSLY.

RELIGIOUSNESS, s. dhārmmikatvaṃ dharmmaśīlatā karmmaniṣṭhā niyamaniṣṭhā niyamaparatā.

To RELINQUISH, v. a. tyaj (c. 1. tyajati tyaktuṃ), parityaj saṃtyaj hā (c. 3. jahāti hātuṃ), vihā apahā apāhā prahā projjh (c. 6. -ujjhati -jjhituṃ), ujjh vimuc (c. 6. -muñcati -moktuṃ). utsṛj (c. 6. sṛjati -sraṣṭuṃ), vimṛj apasṛj vyapasṛj atisṛj parihṛ (c. 1. -harati -harttuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), rah (c. 10. rahayati -yituṃ), virah vṛj (c. 10. varjayati -yituṃ), pṛṣṭhataḥ kṛ.

RELINQUISHED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ projjhitaḥ -tā -taṃ samujjhitaḥ &c., ujjhitaḥ &c., protsāritaḥ &c.

RELINQUISHMENT, s. tyāgaḥ tyajanaṃ parityāgaḥ uttyāgaḥ visarjanaṃ visargaḥ utsarjanaṃ utsargaḥ prījjhanaṃ varjanaṃ vimocanaṃ mocanaṃ parihāraḥ pariharaṇaṃ pratyādeśaḥ; 'of right or title,' khatvanivṛttiḥ f., sattānivṛttiḥ f., svatvatyāgaḥ.

RELIQUARY, s. śiṣṭabhāṇḍaṃ śiṣṭapātraṃ śiṣṭamampuṭakaḥ avaśiṣṭabhāṇḍaṃ.

RELISH, s. ruciḥ f., svādaḥ -danaṃ āsvādaḥ -danaṃ rasaḥ, see TASTE.
     --(Relish for, liking for) abhiruciḥ f., ruciḥ f., abhinandanaṃ abhilāṣaḥ anumodanaṃ
     --(Something eaten with food to increase the pleasure of eating or to provoke thirst) avadaṃśaḥ upadaṃśaḥ kharjikā madyapāsanaṃ.

To RELISH, v. a. (Give a nice taste) rasaṃ dā surasaṃ dā susvādaṃ dā svādūkṛ sarasraṃ -sāṃ kṛ sarasīkṛ surasīkṛ svādurasīkṛ.
     --(Taste) āsvād (c. 1. -svādati -dituṃ), rasama āsvāda ras (c. 10. rasayati -yituṃ), prāś (c. 9. -aśnāti -aśituṃ), prāśanaṃ kṛ āsvādanaṃ kṛ rasāsvādanaṃ kṛ.
     --(Like the taste of) ruc (c. 10. rocayati -yituṃ), abhiruc abhinand. See To LIKE.

To RELISH, v. n. (Have a nice taste) svad (c. 1. svadate svādate -dituṃ), surasaḥ -sā -saṃ bhū sarasaḥ -sā -saṃ bhū sarasībhū svādurasībhū ruciraḥ -rā -raṃ bhū.

RELISHED, p. p. āsvāditaḥ -tā -taṃ rucitaḥ &c., anumoditaḥ -tā -taṃ.

RELUCTANCE, RELUCTANCY, s. akāmaḥ akāmatā niṣkāmatā anicchā anicchutā vimukhatā aruciḥ f., anabhiruciḥ f., aspṛhā asantoṣaḥ.

RELUCTANT, a. anicchuḥ -cchuḥ -cchu akāmaḥ -mā -maṃ niṣkāmaḥ -mā -maṃ anicchukaḥ -kā -kaṃ vimukhaḥ -khā -khaṃ vimataḥ -tā -taṃ asantoṣī -ṣiṇī -ṣi (n).

RELUCTANTLY, adv. akāmatas akāmena anicchayā anicchātas kṛcchreṇa niṣkāmaṃ parikliṣṭaṃ.

To RELY, v. n. avalamb (c. 1. -lambate -mbituṃ), samālamb ālamb āśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri saṃśri viśvas (c. 2. -śvasiti -tuṃ), viśrambh (c. 1. -śrambhate -mbhituṃ), avalambanaṃ kṛ.

RELYING, part. avalambī -mbinī -mbi (n) avalambitaḥ -tā -taṃ āśritaḥ -tā -taṃ upāśritaḥ &c., saṃśritaḥ &c., viśvāsī &c., viśrambhī &c., saṃśraya in comp.

To REMAIN, v. n. (Continue) sthā (c. 1. tiṣṭhati sthātuṃ), avasthā paryavasthā vṛt (c. 1. varttate -rttituṃ), ās (c. 2. āste), see To CONTINUE, v. n.
     --(Dwell, reside) sthā adhiṣṭhā vṛt vas (c. 1. vasati -stuṃ), nivas āvas nilī.
     --(Be left) śiṣ in pass. (śipyate) avaśiṣ samavaśiṣ pariśiṣ ucchiṣ śiṣṭaḥ -ṣṭā -ṣṭaṃ bhū avaśiṣṭaḥ &c. bhū ucchiṣṭaḥ &c. bhū udvṛt; 'by subtracting two from six, four remain,' ṣaḍbhyo dvayasya varjanena catvāraḥ śiṣyante; 'that which remains of the whole,' sarvvaśeṣaḥ -ṣā -ṣaṃ; 'those who remained alive, or those who remained out of the slain,' hataśeṣaḥ -ṣā -ṣaṃ hataśiṣṭaḥ -ṣṭā -ṣṭaṃ.

REMAINDER, s. śeṣaḥ -ṣaṃ avaśeṣaḥ avaśiṣṭaṃ śiṣṭaṃ ucchiṣṭaṃ pariśiṣṭaṃ pariśeṣaḥ śiṣṭāṃśaḥ avaśiṣṭāṃśaḥ śeṣabhāgaḥ śeṣakhaṇḍaḥ -ṇḍaṃ parabhāgaḥ udvarttaḥ udvṛttaṃ uccheṣaṇaṃ sthitaṃ.
     --(In arithmetic) antaraṃ antaritaṃ; 'for the remainder of one's life,' yāvajjīvaṃ.

REMAINING, part. or a. śiṣṭaḥ -ṣṭā -ṣṭaṃ avaśiṣṭaḥ &c., avaśeṣitaḥ -tā -taṃ ucchiṣṭaḥ &c., pariśiṣṭaḥ &c., śeṣaḥ -ṣā -ṣaṃ udvṛttaḥ -ttā -ttaṃ udvarttaḥ -rttā -rttaṃ antaritaḥ -tā -taṃ urvvaritaḥ -tā -taṃ.

REMAINS, s. pl. śeṣāṇi n. pl., śiṣṭāni. See REMAINDER, RELIC, CORPSE.

To REMAND, v. a. punaḥ prer (c. 10. prerayati -yituṃ, rt. īr) or prasthā in caus. (-sthāpayati -yituṃ) punar āhve (c. 1. -hvayati -hvātuṃ), punarāhvānaṃ kṛ punararpaṇaṃ kṛ.

REMARK, s. (Act of taking notice) avekṣā -kṣaṇaṃ nirīkṣā apekṣā nirūpaṇaṃ ālokanaṃ, see OBSERVATION.
     --(Notice expressed in words) likhitaṃ carcā vyākhyā abhidhānaṃ grahaṇaṃ kathana. See NOTE, NOTICE.

To REMARK, v. a. avekṣ apekṣ nirūp bhaṇ. See To OBSERVE, NOTICE.

REMARKABLE, a. (Notable, extraordinary) prasiddhaḥ -ddhā -ddhaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ viśeṣa in comp., lokaprasiddhaḥ &c., khyātaḥ -tā -taṃ lokakhyātaḥ &c., utkṛṣṭaḥ -ṣṭā -ṣṭaṃ smaraṇīyaḥ -yā -yaṃ smaraṇārhaḥ -rhā -rhaṃ apūrvvaḥ -rvvā -rvvaṃ āścaryyaḥ -ryyā -ryyaṃ adbhutaḥ -tā -taṃ.
     --(To be observed) vibhāvyaḥ -vyā -vyaṃ, see OBSERVABLE, NOTICEABLF

REMARKABLY, adv. viśiṣṭaprakāreṇa utkṛṣṭaprakāreṇa adbhutaṃ smaraṇīyaṃ.

REMARKED, p. p. abhihitaḥ -tā -taṃ bhaṇitaḥ &c., kathitaḥ &c., nirūpitaḥ &c.

REMARRIED, p. p. punarūḍhaḥ -ḍhā -ḍhaṃ punarvivāhitaḥ -tā -taṃ punarudvāhitaḥ &c.

REMEDIABLE, a. pratikāryyaḥ -ryyā -ryyaṃ pratīkāryyaḥ &c., upāyasādhyaḥ -dhyā -dhyaṃ upāyapratikāryyaḥ &c., cikitsyaḥ -tsyā -tsyaṃ cikitsanīyaḥ -yā -yaṃ cikitsituṃ śakyaḥ &c., śamanīyaḥ -yā -yaṃ upāyaparihāryyaḥ &c., parihāryyaḥ &c., samādheyaḥ -yā -yaṃ pratisamādheyaḥ &c., paricchedyaḥ -dyā -dyaṃ upāyayogyaḥ -gyā -gyaṃ upacārayogyaḥ &c., śakyapratikāraḥ -rā -raṃ śakyaparicchedaḥ -dā -daṃ śakyopacāraḥ -rā -raṃ śakyopāyaḥ -yā -yaṃ vidyamānapratīkāraḥ &c.

REMEDIAL, a. pratikārakaḥ -kā -kaṃ pratīkārī -riṇī -ri (n) upāyasādhakaḥ -kā -kaṃ upāyadaḥ -dā -daṃ upāyakārī &c., parihārakaḥ &c., abhighātī &c., pratighātī &c.

REMEDIED, p. p. pratikṛtaḥ -tā -taṃ paricchinnaḥ -nnā -nnaṃ parihṛtaḥ -tā -taṃ cikitsitaḥ -tā -taṃ śamitaḥ &c., upāyasādhitaḥ &c., upāyapratikṛtaḥ &c., labdhauṣadhaḥ -dhā -dhaṃ.

REMEDILESS, a. nirupāyaḥ -yā -yaṃ anupāyaḥ &c., upāyahīnaḥ -nā -naṃ nirupacāraḥ -rā -raṃ upacāraśūnyaḥ -nyā -nyaṃ upāyāsādhyaḥ -dhyā -dhyaṃ gatihīnaḥ -nā -naṃ apratikāraḥ -rā -raṃ aparicchedaḥ -dā -daṃ. See IRREMEDIABLE, INCURAPLE.

REMEDY, s. (Medicine) bheṣajaṃ bhaiṣajyaṃ bhaiṣajaṃ auṣadhaṃ agadaḥ vaidyopacāraḥ.
     --(That which cures or counteracts an evil of any kind) pratikāraḥ pratīkāraḥ pratikriyā pratividhiḥ m., upāyaḥ upacāraḥ paricchedaḥ pratisamādhānaṃ samādhānaṃ abhighātaḥ pratighātaḥ upacaryyā upakramaḥ cikitsā; 'mild remedy,' sāmopāyaḥ sāmopacāraḥ saumyopacāraḥ; 'violent remedy,' rākṣasopāyaḥ.

To REMEDY, v. a. pratikṛ pratisamādhā (c. 3. -dadhāti -dhātuṃ), mamādhā upāyena pratikṛ or śam (c. 10. śamayati -yituṃ), kit in des. (cikitsati -tsituṃ) svasthaṃ -sthāṃ kṛ parichid (c. 7. -chinatti -chettuṃ), upacāraṃ kṛ upāyaprayogaṃ kṛ bhiṣaja (nom. bhiṣajyati), auṣadhākṛ; 'by mild measures,' sāmopāyaiḥ pratikṛ.

To REMEMBER, v. a. smṛ (c. 1. smarati smattu), anusmṛ saṃsmṛ anusaṃsmṛ abhisaṃsmṛ anucint (c. 10. -cintayati -yituṃ), samanucint anubudh (c. 4. -budhyate -boddhuṃ), smaraṇaṃ kṛ hṛdaye kṛ manasi kṛ.
     --(Recollect) smṛ abhijñā. See To RECOLLECT.

REMEMBERED, p. p. smṛtaḥ -tā -taṃ saṃsmṛtaḥ &c., hṛdayasthaḥ -sthā -sthaṃ hṛdgataḥ &c.

REMEMBERER, s. smarttā m. (rttṛ) smaraṇakṛt smṛtimān m. (t) anucintakaḥ.

REMEMBRANCE, s. smaraṇaṃ smṛtiḥ f., saṃsmṛtiḥ f., saṃsmaraṇaṃ anusmṛtiḥ f., smarttṛtvaṃ avismṛtiḥ f., anucintā dhāraṇaṃ -ṇā avadhāraṇaṃ; 'continual remembrance,' santatasmaraṇaṃ. See RECOLLECTION.
     --(Memorial, memento) smārakavastu n., smārakaviṣayaḥ smāraṇaṃ smaraṇārthakavastu n., smṛticihnaṃ; 'of friendship,' prītidānaṃ prītidāyaṃ. See MEMORIAL.

REMEMBRANCER, s. smārakaḥ smāraṇaḥ -ṇaṃ udbodhakaḥ smaraṇakārī m. (n).

To REMIND, v. a. smṛ (c. 10. smārayati -yituṃ), saṃsmṛ anusmṛ budh (c. 10. bodhayati -yituṃ), udbudh prabudh pratibudh sūc (c. 10. sūcayati -yituṃ), smāraṇaṃ kṛ smṛtiṃ or smaraṇaṃ jan (c. 10. janayati -yituṃ), sūcanaṃ kṛ. The construction of the sentence will require 2 acc.; as, 'the Kandalī with its flowers reminds me of her eyes,' kusumaiḥ kandalī smārayati māṃ locane tasyāḥ; 'the Vimba reminds me of her lower lip,' vimbaṃ smārayati mām adharaṃ tasyāḥ.

REMINDED, p. p. smāritaḥ -tā -taṃ udbodhitaḥ -tā -taṃ udbuddhaḥ -ddhā -ddhaṃ.

REMINDING, REMINDER, part. or s. smārakaḥ -kā -kaṃ smṛtijanakaḥ -kā -kaṃ smāraṇaḥ -ṇā -ṇaṃ udbodhakaḥ -kā -kaṃ upalambhakaḥ -kā -kaṃ.

REMINISCENCE, s. smṛtiḥ f., smaraṇaṃ. See MEMORY, RECOLLECTION.

REMISS. a. anavadhānaḥ -nā -naṃ anavahitaḥ -tā -taṃ asāvadhānaḥ &c., upekṣakaḥ -kā -kaṃ nirapekṣaḥ -kṣā -kṣaṃ mandādaraḥ -rā -raṃ avyavasāyī -yinī -yi (n) avyavasāyavān -vatī -vat (t) śithilaḥ -lā -laṃ śithilodyogaḥ -gā -gaṃ śithilayatnaḥ -tnā -tnaṃ alasaḥ -sā -saṃ pramattaḥ -ttā -ttaṃ.

REMISSION, s. (Relaxation) śaithilyaṃ śithilatā mocanaṃ muktiḥ f.
     --(Abatement) śāntiḥ f., upaśāntiḥ f., śamaḥ upaśamaḥ.
     --(Release) muktiḥ f., vimuktiḥ f., mokṣaḥ uddhāraḥ nistāraḥ visarjanaṃ.
     --(Pardon) kṣamā kṣāntiḥ f., mocanaṃ muktiḥ f., niṣkṛtiḥ f.; of sin,' pāpamocanaṃ pāpamuktiḥ f., pāpamārjanā.
     --(Intermission) virāmaḥ viratiḥ f., avaratiḥ f., nivṛttiḥ f., vicchedaḥ chedaḥ; 'of study, &c.,' avakāśaḥ anadhyāyaḥ adhyayanavirāmaḥ adhyayananivṛttiḥ f.

REMISSLY, adv. anavadhānena anavahitaṃ mandādaraṃ anapekṣayā saśaithilyaṃ.

REMISSNESS, s. anavadhānaṃ -natā anavahitatvaṃ upekṣā anapekṣā anavekṣā avyavasāyaḥ pramādaḥ pramattatā śaithilyaṃ śithilatā yatnaśaithilyaṃ ayatnaḥ.

To REMIT, v. a. (Relax, slacken) śithilīkṛ śithila (nom. śithi layati -yituṃ), muc (c. 6. muñcati moktuṃ, c. 10. mocayati -yituṃ), vimuc avasṛj visṛj.
     --(Abate, diminish) śam (c. 10. śamayati -yituṃ), upaśam nyūnīkṛ laghūkṛ.
     --(Release, relinquish) muc vimuc mokṣ visṛj (c. 6. -sṛjati -sraṣṭuṃ), avasṛj tyaj.
     --(Pardon) kṣam (c. 1. kṣamate -ti kṣantuṃ), saṃkṣam muc vimuc yāpamocanaṃ kṛ.
     --(Transmit, as money, &c.) saṃcar in caus., dhanādi saṃkram in caus., huṇḍikāpatradvārā or lekhyapatrādidvārā dhanaṃ samṛ in caus.

To REMIT, v. n. (Become less intense) śithilībhū śam (c. 4. śāmyati śamituṃ), upaśam praśam nyūnībhū.

REMITTANCE, s. (The act) huṇḍikāpatradvārā or lekhyapatrādidvārā dhanasamarpaṇaṃ or dhanasaṃkrāntiḥ f.
     --(The sum) lekhyapatradvārā samarpitadhanaṃ.

REMITTED, p. p. muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ avasṛṣṭaḥ -ṣṭā -ṣṭaṃ śāntaḥ -ntā -ntaṃ upaśāntaḥ &c., kṣāntaḥ &c., tyaktaḥ -ktā -ktaṃ.

REMITTENT, a. viṣamaḥ -mā -maṃ santataḥ -tā -taṃ avirataḥ -tā -taṃ; 'fever,' viṣamajvaraḥ santatajvaraḥ.

REMNANT, s. śeṣaḥ -ṣaṃ śiṣṭaṃ avaśiṣṭaṃ ucchiṣṭaṃ. See REMAINDER.

REMONSTRANCE, s. āpattiḥ f., āpattivādaḥ āpattibhāṣaṇaṃ āpattilekhaḥ pratyādeśakavādaḥ prabodhavākyaṃ aupadeśikavādaḥ. See EXPOSTULATION.

To REMONSTRATE, v. n. āpattiṃ kṛ āpattipūrvvaṃ vad (c. 1. vadati -dituṃ) or bhāṣ āpattivādaṃ kṛ pratyādiś (c. 6. -diśati -deṣṭuṃ). See To EXPOSTULATE.

REMORSE, s. paścāttāpaḥ paścātsantāpaḥ anutāpaḥ manastāpaḥ anuśokaḥ anuśocanaṃ anvādhiḥ m., anuśayaḥ.

REMORSEFUL, a. paścāttāpī -pinī -pi (n) anutāpī &c., anutaptaḥ -ptā -ptaṃ.

REMORSELESS, a. nirdayaḥ -yā -yaṃ ugradaṇḍaḥ -ṇḍā -ṇḍaṃ. See RELENTLESS.

REMOTE, a. dūraḥ -rā -raṃ dūrasthaḥ -sthā -sthaṃ dūrasthitaḥ -tā -taṃ dūrasthāyī -yinī -yi (n) dūravarttī -rttinī &c., vidūraḥ &c., viprakṛṣṭaḥ -ṣṭā -ṣṭaṃ asannikṛṣṭaḥ &c., asannihitaḥ -tā -taṃ daviṣṭhaḥ -ṣṭhā -ṣṭhaṃ davīyān -yasī -yaḥ (s) anupasthāyī &c., anupasthaḥ -sthā -sthaṃ nopasthaḥ &c., nopasthātā -trī -tṛ (tṛ) asamīpaḥ -pā -paṃ ārātīyaḥ -yā -yaṃ paraḥ -rā -raṃ.

REMOTELY, adv. dūraṃ dūrāt -reṇa vidūraṃ viprakṛṣṭaṃ asamīpaṃ.

REMOTENESS, s. dūratā -tvaṃ vidūratā -tvaṃ dūrasthatā asannidhānaṃ asānnidhyaṃ viprakarṣaḥ asamīpatā asāmīppaṃ asannikarṣaḥ.

REMOVABLE, a. apaneyaḥ -yā -yaṃ apanetavyaḥ -vyā -vyaṃ apanayanīyaḥ -yā -yaṃ apaharaṇīyaḥ -yā -yaṃ apahāryyaḥ -ryyā -ryyaṃ hāryyaḥ &c., parihāryyaḥ &c., apādeyaḥ -yā -yaṃ vyāvarttyaḥ -rttyā -rttyaṃ vineyaḥ -yā -yaṃ apasāryyaḥ &c., sthānāntarakaraṇīyaḥ &c.

REMOVAL, s. (Act of removing or causing to change place) apanayanaṃ vinayanaṃ apasāraṇaṃ utsāraṇaṃ niḥsāraṇaṃ sāraṇaṃ apaharaṇaṃ haraṇaṃ apahāraḥ parihāraḥ apakarṣaṇaṃ apādānaṃ apavarttanaṃ apanodaḥ -danaṃ apanuttiḥ f., cālanaṃ vicālanaṃ sthānāntarīkaraṇaṃ sthalāntarīkaraṇaṃ.
     --(State of being removed, change of place, going away) sthānabhedaḥ sthalabhedaḥ sthānāntaraṃ sthalāntaraṃ apagamaḥ apāyaḥ vicalanaṃ apasaraḥ -raṇaṃ apayānaṃ vyāvṛttiḥ f., vyāvṛtiḥ f.
     --(Act of displacing or expelling) nirasanaṃ nirāsaḥ apāsanaṃ nirākaraṇaṃ nirākṛtiḥ f., apākṛtiḥ f., apākaraṇaṃ niṣkāsanaṃ niḥkāsanaṃ apasāraṇaṃ apanodanaṃ vahiṣkaraṇaṃ dūrīkaraṇaṃ nikṛtiḥ f.; 'from an office,' padātṃ or sthānāt prabhraṃśanaṃ or nirākaraṇaṃ padabhraṃśanaṃ.
     --(Putting an end to) khaṇḍanaṃ nāśaḥ -śanaṃ paricchedaḥ ucchedaḥ uddharaṇaṃ abhighātaḥ pratighātaḥ sādhanaṃ siddhiḥ f., pratikāraḥ pratīkāraḥ; 'removal of obstacles,' vighnanāśanaṃ vighnasiddhiḥ f., vighnakhaṇḍanaṃ; 'of ignorance,' ajñānakhaṇḍanaṃ; 'of disease,' roganāśaḥ rogapratīkāraḥ; 'of fear,' bhayapratīkāraḥ.

To REMOVE, v. a. (Take away) apanī (c. 1. -nayati -netuṃ), vinī vyapanī apasṛ (c. 10. -sārayati -yituṃ), utsṛ niḥsṛ sṛ apahṛ (c. 1. -harati -harttuṃ), hṛ apakṛṣ (c. 1. -karṣati -kraṣṭuṃ), vyapakṛṣ avakṛṣ apādā (c. 3. -dadāti -dātuṃ), apanud (c. 6. -nudati -nottuṃ), apānud vyapanud vyapānud apoh (c. 1. apohate -ti -hituṃ, rt. ūh), vyapoh.
     --(Move, cause to change place) vical (c. 10. -cālayati -yituṃ), cal sthānāntaraṃ gam in caus., sthānāntarīkṛ sthalāntarīkṛ anyatra kṛ.
     --(Displace, expel) niras (c. 4. -asyati -situṃ), apās nirākṛ apākṛ niṣkas (c. 10. -kāsayati -yituṃ), apasṛ in caus., apanud apasidh (c. 1. -sedhati -seddhuṃ), vahiṣkṛ vahiḥ kṛ dūrīkṛ; 'from an office, &c.,' padāt or sthānāt prabhraṃś (c. 10. -bhraṃśayati -yituṃ) or bhraṃś or cyu in caus. (cyāvayati -yituṃ) or nirākṛ.
     --(Put an end to) khaṇḍ (c. 10. khaṇḍayati -yituṃ), naś (c. 10. nāśayati -yituṃ), uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), ucchid (c. 7. -chinatti -chettuṃ), parichid pratikṛ; 'doubt is removed,' apanīyate or nirṇīyate saṃśayaḥ.

To REMOVE, v. n. (Move or change place) cal (c. 1. calati -lituṃ), vical sthānāntaraṃ gam (c. 1. gacchati gantuṃ), sthalāntaraṃ gam or .
     --(Change residence) vāsāntaraṃ gam or yā gṛhāntaraṃ gam.
     --(Go away) apagam apasṛ (c. 1. -sarati -sarttuṃ), apayā (c. 2. -yāti -tuṃ).

REMOVE, s. (Removing or changing place), see REMOVAL.
     --(Going away) apagamaḥ apasaraḥ -raṇaṃ apayānaṃ.
     --(Step in a scale) padaṃ padaviḥ -vī f., kramaḥ.

REMOVED, p. p. (Taken away) apanītaḥ -tā -taṃ apasāritaḥ &c., utsāritaḥ &c., niḥsāritaḥ &c., apahṛtaḥ -tā -taṃ hṛtaḥ &c., apakarṣitaḥ &c., apanoditaḥ &c., apoḍhaḥ -ḍhā -ḍhaṃ.
     --(Moved, changed in place) cālitaḥ -tā -taṃ vicālitaḥ &c., sthānāntarīkṛtaḥ -tā -taṃ sthānāntaragataḥ &c., sthānāntaraṅgataḥ &c., sthānāntaraṅgamitaḥ &c., sthānāntaraprāptaḥ -ptā -ptaṃ sthalāntarīkṛtaḥ &c., vyāvṛttaḥ -ttā -ttaṃ vyāvṛtaḥ &c.
     --(Displaced, expelled) nirastaḥ -stā -staṃ apāstaḥ &c., udastaḥ &c., parāstaḥ &c., nirākṛtaḥ -tā -taṃ apākṛtaḥ &c., niṣkāsitaḥ &c., vahiṣkṛtaḥ &c., dūrīkṛtaḥ &c., nirdhūtaḥ -tā -taṃ avadhūtaḥ &c., nikṛtaḥ &c., viprakṛtaḥ &c., avakṛṣṭaḥ -ṣṭā -ṣṭaṃ avasṛṣṭaḥ &c., pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ pratyākhyātaḥ -tā -taṃ; 'from office,' sthānabhraṣṭaḥ -ṣṭā -ṣṭaṃ sthānātprabhraṃśitaḥ &c., padacyāvitaḥ -tā -taṃ.

REMOVER, s. apanetā m. (tṛ) apanāyakaḥ vināyakaḥ apahārakaḥ apahārī m. (n) hārī m., hārakaḥ haraḥ in comp., abhiharaḥ apakarṣī m. (n) apanodakaḥ apahaḥ in comp., haḥ in comp., ghraḥ in comp., nāśakaḥ nāśī m., antakaḥ in comp.; 'remover of obstacles,' vighnavināyakaḥ vighnahārī m., vighnaharaḥ vighnanāśakaḥ vighnanāśanaḥ; 'of fear,' bhayāpahaḥ; 'of disease,' rogaghnaḥ rogahaḥ rogāntakaḥ. 'of wind,' mārutāpahaḥ.

To REMUNERATE, v. a. See To RECOMPENSE, REWARD, COMPENSATE.

REMUNERATED, p. p. gṛhītapāritoṣikaḥ -kā -kaṃ gṛhītavetanaḥ -nā -naṃ.

REMUNERATION, s. pāritoṣikaṃ vetanaṃ phalaṃ nistāraḥ, see COMPENSATION.

RENCOUNTER, s. See ENCOUNTER, CLASH, COLLISION.

To REND, v. a. dṝ (c. 9. dṛṇāti darituṃ -rītuṃ, c. 10. dārayati -yituṃ), vidṝ avadṝ bhid (c. 7. bhinatti bhettuṃ), vibhid nirbhid vidal (c. 10. -dalayati -yituṃ), vidalīkṛ dal chid vyavachid vichid khaṇḍ (c. 10. khaṇḍayati -yituṃ); 'in two,' dvidhā bhid or chid dvikhaṇḍīkṛ.

RENDER, s. (One who tears) vidārakaḥ dārakaḥ vibhedakaḥ.

To RENDER, v. a. (Pay back, restore) pratidā punar dā. pratyṛ in caus. (pratyarpayati -yituṃ, rt. ). pratipad in caus.
     --(Give, afford) dā pradā prayam (c. 1. -yacchati -yantuṃ), pratiyam pratipad (c. 10. -pādayati -yituṃ), in caus. (arpayati -yituṃ) upasthā in caus., upakḷp.
     --(Cause to be, make, effect) kṛ jan (c. 10. janayati -yituṃ), sādh (c. 10. sādhayati -yituṃ), utpad (c. 10. -pādayati -yituṃ), yuktaṃ -ktāṃ kṛ viśiṣṭaṃ -ṣṭāṃ kṛ kal (c. 10. kalayati -yituṃ). Or more commonly expressed by the use of the caus. form of any verb; as, 'to render proud,' dṛṣ in caus. (darpayati -yituṃ); 'to render fat,' pyai in caus. (ppāyayati -yituṃ); 'to render illustrious,' yaśasvinaṃ kṛ kīrttiṃ dā.
     --(Translate) bhāṣāntarīkṛ avatṝ.

RENDERED, p. p. (Restored) pratidattaḥ -ttā -ttaṃ pratyarpitaḥ -tā -taṃ pratipāditaḥ &c.
     --(Given) dattaḥ -ttā -ttaṃ arpitaḥ &c.
     --(Made, caused to be) kṛta in comp., jāta in comp., janitaḥ -tā -taṃ, or expressed by the pass, part. of the caus. form; 'rendered poor,' daridrīkṛtaḥ -tā -taṃ; 'rendered proud,' jātadarpaḥ -rpā -rpaṃ darpitaḥ -tā -taṃ; 'rendered beautiful,' śobhitaḥ -tā -taṃ; 'rendered populous,' vāsitaḥ -tā -taṃ; 'rendered unfriendly,' vikāritaḥ -tā -taṃ.

RENDERING, s. (Version) bhāṣāntaraṃ pāṭhaḥ pāṭhāntaraṃ.

RENDEZ-VOUS, s. samāgamasthānaṃ saṅgamasthānaṃ saṅketasthānaṃ saṅketasthalaṃ.

To RENDEZ-VOUS, v. n. saṅketasthāne samāgam (c. 1. -gacchati -gantuṃ) or saṃgam

RENDING, s. vidāraḥ -raṇaṃ dāraṇaṃ vidaraḥ vibhedanaṃ bhidā sphuṭanaṃ.

RENEGADE, RENEGADO, s. svapakṣatyāgī m. (n) svadharmmatyāgī m., svadharmmabhraṣṭaḥ.

To RENEW, v. a. (Make new) navīkṛ navīnīkṛ navaṃ -vāṃ kṛ navīnaṃ -nāṃ kṛ nūtanaṃ -nāṃ -nīṃ kṛ nūtanīkṛ.
     --(Restore to a former state repair) pūrvvavat kṛ pūrvvāvasthāṃ or pūrvvadaśāṃ gam (c. 10. gamayati -yituṃ) or (c. 1. nayati netuṃ), pratisamādhā pratikṛ pratisaṃkṛ uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), uddharaṇa kṛ jīrṇoddhāraṃ kṛ.
     --(Make or do again) punaḥ kṛ vāraṃ bāraṃ kṛ muhuḥ kṛ.
     --(Begin again) punar ārabh punarārambhaṃ kṛ.

RENEWABLE, a. navīkaraṇīyaḥ -yā -yaṃ punaḥkaraṇīyaḥ &c., uddharaṇīyaḥ &c.

RENEWAL, s. (Making new) navīkaraṇaṃ navīnīkaraṇaṃ nūtanīkaraṇaṃ. (Restoration to a former state, repairing) pūrvvavatkaraṇaṃ pratisramādhānaṃ sandhānaṃ samādhānaṃ uddharaṇaṃ uddhāraḥ jīrṇoddhāraḥ.
     --(Doing again, beginning again) punaḥkaraṇaṃ punarārambhaḥ.

RENEWED, p. p. nabīkṛtaḥ -tā -taṃ mabīnīkṛtaḥ &c., punaḥkṛtaḥ &c., pūrvvavatkṛtaḥ &c.

To RENOUNCE, v. a. (Disown, disclaim) pratyākhyā (c. 2. -khyāti -tuṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), nihnu (c. 2. -hnute -hnotuṃ), apahu nirasa (c. 4. -asyati -situṃ), apās udas vyudas nirākṛ pratyācakṣ na svīkṛ na grah na aṅgīkṛ.
     --(Relinquish) tyaj (c. 1. tyajati tyaktuṃ), parityaj saṃtyaj hā (c. 3. jahāti hātuṃ), vihā apahā apāhā utsṛj (c. 6. -sṛjati sraṣṭuṃ) visṛj avasṛj vyapasṛj apasṛj projjh (c. 6. -ujjhati -jjhituṃ), ujjh pṛṣṭataḥ kṛ; 'to renounce the world,' sannyas sannyāsaṃ kṛ sarvvasaṅgān parityaj.

RENOUNCED, p. p. pratyākhyātaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., nirastaḥ -stā -staṃ apāstaḥ &c., sannyastaḥ &c.

To RENOVATE, v. a. navīkṛ navīnīkṛ nūtanīkṛ pūrvvavatkṛ. See To RENEW.

RENOVATED, p. p. navīkṛtaḥ -tā -taṃ pūrvvatkṛtaḥ &c. See RENEWED.

RENOVATION, s. navīkaraṇaṃ navīnīkaraṇaṃ navatā navīnatā nūtanāvasthā tavatāprāptiḥ f., uddhāraḥ. See RENEWAL.

RENOWN, s. kīrttiḥ f., khyātiḥ f., yaśas n., viśrutiḥ f., pratipattiḥ f., prakhyātiḥ f., pratikhyātiḥ f., ākhyā prakhyā. See FAME.

RENOWNED, a. kīrttimān -matī -mat (t) yaśasvī -svinī -svi (n) khyātaḥ -tā -taṃ ākhyātaḥ &c., prakhyātaḥ &c., prasiddhaḥ -ddhā -ddhaṃ suprasiddhaḥ &c., jagatprasiddhaḥ &c., khyātyāpannaḥ -nnā -nnaṃ pratiṣṭhitaḥ -tā -taṃ ākhyāsampannaḥ -nnā -nnaṃ prathitaḥ -tā -taṃ viśrutaḥ &c., mahāyaśāḥ -śāḥ -śaḥ (s) prāptayaśāḥ &c., kīrttiyutaḥ -tā -taṃ kīrttiyuktaḥ -ktā -ktaṃ nāmadhārī &c., rūḍhaḥ -ḍhā -ḍhaṃ.

RENT, p. p. (Torn) vidāritaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ dāritaḥ &c., dīrṇaḥ &c., pravidāritaḥ &c., dalitaḥ -tā -taṃ vidalitaḥ &c., bhinnaḥ -nnā -nnaṃ vibhinnaḥ &c., pāṭitaḥ -tā -taṃ sphuṭaḥ -ṭā -ṭaṃ sphuṭitaḥ -tā -taṃ.

RENT, s. (Tear) chidraṃ bhedaḥ bhittiḥ f., bhaṅgaḥ vidaraḥ darī dāraṇaṃ chedaḥ.
     --(Revenue) karaḥ mahākaraḥ utpannaṃ, see PRODUCE.
     --(Sum paid for any thing held of another) karaḥ mūlyaṃ; 'raising the rent of land,' paricāyyaḥ.

To RENT, v. a. (Grant the possession of lands &c., by lease, for a certain sum) paṭṭolikāpūrvvaṃ nirūpitamūlyamapekṣya kṣetragṛhādi paraprayojanīyaṃ dā āvihitakālād vārṣikamūlyamapekṣya kṣetragṛhādi parahaste samṛ in caus.
     --(Take or hold by lease) paṭṭolikāpūrvvaṃ vārṣikamūlyaṃ pratijñāya kṣetragṛhādi parahastād grah (c. 9. gṛhlāti grahītuṃ) or parahastād gṛhītvā prayuj or parahastād gṛhītvā adhyās or adhivas.

RENTAL, RENT-ROLL, s. karaparisaṃkhyā karaparisaṃkhyāpatraṃ.

RENTER, s. (One who leases) paṭṭadāyī m. (n) paṭṭadaḥ.
     --(One who takes on lease) paṭṭādāyī m. (n) paṭṭagrāhī m., paṭṭadhārī m., paṭṭolikāghārī m.

RENUNCIATION, s. pratyākhyānaṃ pratyādeśaḥ tyāgaḥ parityāgaḥ utsargaḥ utsarjanaṃ visargaḥ visarjanaṃ nirasanaṃ nirāsaḥ projjhanaṃ varjanaṃ parihāraḥ asvīkāraḥ agrahaṇaṃ; 'of the world,' sakhyāsaḥ sakhyāsitvaṃ sarvvasaṅgaparityāgaḥ.

REPAID, p. p. pratidattaḥ -ttā -ttaṃ pratyarpitaḥ -tā -taṃ pratikṛtaḥ -tā -taṃ.

To REPAIR, v. a. (Restore to a sound state, after decay, &c.) pratisanādhā (c. 3. -dadhāti -dhatte -dhātuṃ), punaḥ samādhā punaḥ sandhā uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), uddhāraṃ kṛ jīrṇoddhāraṃ kṛ jīrṇoddharaṇaṃ kṛ pratikṛ pratisaṃkṛ punaḥ svasthaṃ -sthāṃ kṛ or svasthīkṛ punaḥ susthaṃ -sthāṃ kṛ or sustha (nom. susthayati -yituṃ), sādh (c. 10. sādhayati -yituṃ), pūrvvavat kṛ sandhānaṃ kṛ pratisamādhāmaṃ kṛ.
     --(Make good a loss) kṣatiṃ pṝ (c. 10. pūrayati -yituṃ) or sampṝ kṣatipūraṇaṃ kṛ kṣatiniṣkṛtiṃ kṛ kṣatiṃ niṣkṛ or śuṣ (c. 10. śodhayati -yituṃ), hānipūraṇaṃ kṛ hānipratikāraṃ kṛ.

To REPAIR, v. n. (Have recourse, go to) āśri (c. 1. -ayati -yituṃ), śri āśrayaṇaṃ kṛ śaraṇārthaṃ gam (c. 1. gacchati gantuṃ) or āgam or upagam or abhigam or pratigam or (c. 2. yāti -tuṃ) or abhiyā or pratyāyā or i (c. 2. eti -tuṃ), abhyupe.

REPAIR, s. pratisamādhānaṃ sandhānaṃ punaḥ sandhānaṃ samādhānaṃ sādhanaṃ uddhāraḥ jīrṇoddhāraḥ jīrṇoddharaṇaṃ pratikāraḥ pratīkāraḥ pratikaraṇaṃ svasthakaraṇaṃ susthakaraṇaṃ pūrvvavatkaraṇaṃ.

REPAIRED, p. p. jīrṇoddhṛtaḥ -tā -taṃ punaḥ sandhitaḥ -tā -taṃ yunaḥ sādhitaḥ &c., pratisamāhitaḥ &c., punaḥ samāhitaḥ &c., pūrvvavatkṛtaḥ &c., pratikṛtaḥ &c., svarsthākṛtaḥ &c., svasthaḥ -sthā -sthaṃ susthīkṛtaḥ &c., susthitaḥ &c.

REPAIRER, s. jīrṇoddhārakaḥ jīrṇoddharttā m. (rttṛ) sandhātā m. (tṛ).

REPARABLE, a. sandheyaḥ -yā -yaṃ samādheyaḥ &c., pratisamādheyaḥ &c., sādhyaḥ -dhyā -dhyaṃ sādhanīyaḥ -yā -yaṃ pratikāryyaḥ -ryyā -ryyaṃ uddhāryyaḥ &c. uddharaṇīyaḥ -yā -yaṃ.

REPARATION, s. (Repair), see above.
     --(Amends) kṣatipūraṇaṃ hānipūraṇaṃ kṣatiniṣkṛtiḥ f., hāniniṣkṛtiḥ f., kṣatiśodhanaṃ. See INDEMNITY, COMPENSATION.

REPARTEE, s. rasikottaraṃ sarasottaraṃ sarasapratyuktiḥ f., bhaṅgiḥ f.

REPAST, s. āhāraḥ bhojanaṃ bhakṣaṇaṃ bhakṣikā aśanaṃ prāśanaṃ abhyāhāraḥ; 'light repast,' laghubhojanaṃ laghvāhāraḥ alpāhāraḥ upāhāraḥ phalāhāraḥ.

To REPAY, v. a. pratidā (c. 3. -dadāti -datte -dātuṃ), punar dā or pradā punar ṛ in caus. (arpayati -yituṃ) pratyṛ punaḥ pratipad (c. 10. -pādayati -yituṃ) or prayam (c. 1. -yacchati -yantuṃ), niryat (c. 10. -yātayati -yituṃ), nivṛt (c. 10. -varttayati -yituṃ), pratikṛ.
     --(Requite) pratikṛ niryat pratiphala (nom. pratiphalayati -yituṃ); 'to repay a kindness,' pratyupakāraṃ kṛ pratyupakṛ; 'an injury,' pratyapakṛ pratyapakāraṃ kṛ.
     --(Compensate) pratiphalaṃ dā niṣkṛtiṃ dā or kṛ nistāraṃ kṛ apākṛ niṣkṛ, see To COMPENSATE, RECOMPENSE.

REPAYMENT, s. pratidānaṃ punardānaṃ pratyarpaṇaṃ punararpaṇaṃ pratipādanaṃ punaḥpratipādanaṃ niryātanaṃ nivarttanaṃ pratiphalaṃ. See REQUITAL, RECOMPENSE, COMPENSATION.

To REPEAL, v. a. parāvṛt (c. 10. -varttayati -yituṃ), nivṛt pracāraparāvarttaṃ kṛ pracāranivarttanaṃ kṛ lup (c. 6. lumpati loptuṃ), lopaṃ kṛ pracāralopaṃ kṛ. khaṇḍ (c. 10. khaṇḍayati -yituṃ), pracārakhaṇḍanaṃ kṛ avaruh in caus. (-ropayati -yituṃ) pracārabhaṅgaṃ kṛ pracārabhañjanaṃ kṛ ucchid ucchedaṃ kṛ pracārocchedaṃ kṛ pracārarodhaṃ kṛ.

REPEAL, s. parāvarttaḥ -rttanaṃ nivarttanaṃ pracāraparāvarttaḥ pracāranivarttanaṃ lopaḥ pracāralopaḥ khaṇḍanaṃ avaropaḥ -paṇaṃ bhaṅgaḥ pracārabhaṅgaḥ anuśayaḥ ucchedaḥ niruddharaṇaṃ.

REPEALABLE, a. parāvarttyaḥ -rttyā -rttyaṃ nivarttyaḥ &c., lopanīyaḥ -yā -yaṃ.

REPEALED, p. p. parāvṛttaḥ -ttā -ttaṃ parāvarttitaḥ -tā -taṃ nivarttitaḥ &c., nivṛttaḥ -ttā -ttaṃ luptaḥ -ptā -ptaṃ khaṇḍitaḥ -tā -taṃ avaropitaḥ &c., ucchinnaḥ -nnā -nnaṃ.

REPEALER, s. parāvarttakaḥ lopakārī m. (n) parāvarttavādī m. (n).

To REPEAT, v. a. (Say again) punar vad (c. 1. vadati -dituṃ), anuvad muhur vad anuvac (c. 2. -vakti -ktuṃ), punar vac punaruktiṃ kṛ punarvacanaṃ kṛ muhurvacanaṃ kṛ āmreḍ (c. 1. -sbeḍati -ḍituṃ), punar bhāṣ muhurbhāṣāṃ kṛ.
     --(Do or make again) punaḥ kṛ punaḥ punaḥ kṛ muhuḥ kṛ punar vidhā punar anuṣṭhā or āvṛt in caus., muhur anuṣṭā vāraṃ vāraṃ kṛ.
     --(Rehearse. recite) paṭh (c. 1. paṭhati -ṭhituṃ), sampaṭh anuvad kath (c. 10. kathayati -yituṃ), ākhyā (c. 2. -khyāti -tuṃ), samākhyā śru (c. 10. śrāvayati  -yituṃ), gṝ (c. 9. gṛṇāti garituṃ -rītuṃ), paṭhanaṃ kṛ.--
     --(Tell) kath vad.
     --(A sound or word) āmreḍ āmreḍanaṃ kṛ.

REPEATED, p. p. (Said again) punaruktaḥ -ktā -ktaṃ muhuruktaḥ &c., punarbhāṣitaḥ -tā -taṃ; 'said twice,' dviruktaḥ -ktā -ktaṃ.
     --(Done again or often) punaḥ kṛtaḥ -tā -taṃ punarāvṛttaḥ -ttā -ttaṃ punarāvattitaḥ -tā -taṃ punaḥ punaḥ kṛtaḥ &c., muhuḥ kṛtaḥ &c., vāraṃ vāraṃ kṛta &c., paunaḥpunikaḥ -kī -kaṃ abhīkṣṇaḥ -kṣṇā -kṣṇaṃ; 'twice,' dvirāvṛtta. &c.
     --(Recited, told) paṭhitaḥ -tā -taṃ kathitaḥ &c.

REPEATEDLY, adv. punaḥ punar muhus muhurmuhus vāraṃ vāraṃ anuvāraṃ asakṛt bhūyas bhūyobhūyas bahuvāraṃ vāreṇa śaśvat anekaśas.

REPEATER, s. anuvādakaḥ anuvādīṃ m. (n) kathakaḥ ākhyāyakaḥ.

To REPEL, v. a. pratihan (c. 2. -hanti -ntuṃ), parāhan vyāhan pratisṛ (c. 10. -sārayati -yituṃ), apās prativṛ (c. 10. -vārayati -yituṃ), nivṛ vṛ apānud (c. 6. -nudati -nottuṃ), vyapānud apanud pratikṣip (c. 6. -kṣipati -kṣeptuṃ), samavakṣip pratibādh (c. 1. -bādhate -dhituṃ), niras (c. 4. -asyati -asitaṃ), apāsṛ parās nirākṛ apākṛ pratikṛ apoh (c. 1. -ūhate -hituṃ), apāvṛt in caus., pratyādiś (c. 6. -diśati -deṣṭuṃ), nivṛt in caus. See To RESIST.

REPELLED, p. p. parāhataḥ -tā -taṃ pratihataḥ &c., vyāhataḥ &c., pratisāritaḥ -tā -taṃ prativāritaḥ &c., parāstaḥ -stā -staṃ nirastaḥ &c., nirākṛtaḥ &c., apāvṛttaḥ -ttā -ttaṃ apanoditaḥ -tā -taṃ.

REPELLENT, REPELLING, a. or part. pratighātī -tinī -ti (n) prativārakaḥ -kā -kaṃ nivārakaḥ &c., prativāraṇaḥ -ṇā -ṇaṃ pratisārakaḥ &c., pratikārakaḥ -kā -kaṃ; 'a repellent,' pratikāraḥ -raṃ pratīkāraḥ -raṃ.

REPELLING, s. pratighātaḥ -tanaṃ pratisāraṇaṃ prativāraṇaṃ nivāraṇaṃ vāraṇaṃ nirākaraṇaṃ nirasanaṃ parāsanaṃ pratikāraḥ pratikaraṇaṃ.

To REPENT, v. n. (Feel regret or remorse) anutap in pass. (-tapyate) paścāt tap pratyanutap paścāt santap tap manasā tap anuśuc (c. 1. -śocati -cituṃ), paścāt śuc khid in pass. (khidyate) paścāt khid anuśi (c. 2. -śete -śayituṃ), pāpasmṛtyā pīḍ in pass., anutāpaṃ kṛ paścāttāpaṃ kṛ anutaptaḥ -ptā -ptaṃ bhū santaptaḥ &c. bhū anuśokaṃ kṛ anuśayaṃ kṛ.
     --(Change the mind) manaḥ parivṛt (c. 10. -varttayati -yituṃ) or parāvṛt or vyāvṛt anyamānasībhū.

REPENTANCE, s. paścāttāpaḥ anutāpaḥ santāpaḥ paścātsantāpaḥ manastāpaḥ anuśokaḥ anuśocanaṃ anuśayaḥ duṣkṛtakhedaḥ pāpakhedaḥ khedaḥ paścātkhedaḥ anvādhiḥ m., paścācchokaḥ vimūritaṃ vipratīsāraḥ vipratisāraḥ nivarttanaṃ paścāttāpabuddhiḥ f., anutāpabuddhiḥ f.
     --(Change of mind) manaḥparivarttanaṃ manaḥparāvarttanaṃ manovyāvarttaḥ.

REPENTANT, a. anutāpī -pinī -pi (n) paścāttāpī &c., anutaptaḥ -ptā -ptaṃ anuśocakaḥ -kā -kaṃ anuśayī -yinī &c., paścāttāpayuktaḥ -ktā -ktaṃ paścāttāpānvitaḥ -tā -taṃ jātānutāpaḥ -pā -paṃ jātapaścāttāpaḥ &c., jātānuśokaḥ -kā -kaṃ jātānuśayaḥ -yā -yaṃ pāpasmṛtipīḍitaḥ -tā -taṃ nuṣkṛtasmṛtipīḍitaḥ &c., jātakhedaḥ -dā -daṃ khedānvitaḥ &c., anutāpabuddhiḥ -ddhiḥ -ddhi paścāttāpabuddhiḥ &c., śākuṇaḥ -ṇī -ṇaṃ.

REPENTED, p. p. anuśocitaḥ -tā -taṃ paścāt śocitaḥ &c., anuśayitaḥ &c.

REPERCUSSION, s. pratighātaḥ pratihatiḥ f., pratihananaṃ pratisāraṇaṃ parāpatanaṃ.

REPERCUSSIVE, a. pratighātī -tinī -ti (n) parāghātī &c., pratisārakaḥ -kā -kaṃ.

REPERTORY, s. kopaḥ kopāgāraṃ bhāṇḍāgāraṃ sañcayāgāraṃ bhāṇḍagṛhaṃ.

REPETITION, s. (Saying again) anuvādaḥ punarvādaḥ punaruktiḥ f., paunaruttayaṃ punaḥkathanaṃ punarvacanaṃ punaruccāraṇaṃ muhurvacanaṃ muhurbhāpā punarbhāpā anulāpaḥ; 'saying twice,' dviruktiḥ f.
     --(Doing again) punaḥkaraṇaṃ muhuḥkaraṇaṃ punarvidhānaṃ punaranuṣṭhānaṃ punarāvṛttiḥ f., punarāvarttanaṃ āvṛttiḥ f., āvarttanaṃ paunaḥpunyaṃ; 'doing twice,' dvirāvṛttiḥ f.
     --(Of a word or sound) āmreḍanaṃ āmreḍitaṃ.
     --(A word repeated) kathitapadaṃ kathitavākyaṃ.
     --(Of an act) kriyāsamabhihāraḥ kriyāvṛttiḥ f.
     --(Recital, rehearsal) paṭhanaṃ pāṭhaḥ anuvādaḥ; 'from memory,' abhyasanaṃ abhyāsaḥ.

To REPINE, v. n. vyath (c. 1. vyathate -thituṃ), śuc (c. 1. śocati -cituṃ). tap in pass. (tapyate) paritap santap ātmānaṃ tap in caus. or vyath in caus., khid in pass. (khidyate) avasad (c. 1. -sīdati -sattuṃ), glai pariglai mlai.

REPINING, s. ātmavyathā manastāpaḥ manaḥsantāpaḥ manovyathā avasādaḥ.

To REPLACE, v. a. (Put again in its place) svasthāne punar ṛ in caus. (arpayati -yituṃ) or punar dhā (c. 3. dadhāti dhātuṃ) or punar ādhā or punaḥ sthā in caus. (sthāpayati -yituṃ) or punar nyas pratisṛ (c. 10. -sārayati -yituṃ), punarādhānaṃ kṛ punararpaṇaṃ kṛ punaḥsthāpanaṃ kṛ.
     --(Supply the place of) upakḷp (c. 10. -kalpayati -yituṃ), upasṛj (c. 6. -sṛjati -sraṣṭuṃ), upasarjanaṃ kṛ pratinidhiṃ dā.

REPLACED, p. p. punararpitaḥ -tā -taṃ punaḥsthāpitaḥ &c., pratisāritaḥ &c.

To REPLENISH, v. a. pṝ (c. 10. pūrayati -yituṃ), punaḥ pṝ punaḥ sampṝ.

REPLENISHED, p. p. pūritaḥ -tā -taṃ sampūrṇaḥ -rṇā -rṇaṃ samṛddhaḥ -ddhā -ddhaṃ.

REPLETE, a. pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ &c., payāptaḥ -ptā -ptaṃ pūritaḥ -tā -taṃ saṃkīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ &c., āḍhyaḥ -ḍhyā -ḍhyaṃ in comp., mayaḥ -yī -yaṃ in comp.; 'replete with knowledge,' vidyāpūrṇaḥ &c., sampūrṇavidyaḥ -dyā -dyaṃ; 'with guile,' māyāmayaḥ &c.

REPLETION, s. (State of being completely filled) pūrṇatā paripūrṇatā sampūrṇatā paryāptiḥ f., pūrttiḥ f., āpūrttiḥ f., paripūrttiḥ f., ābhogaḥ.
     --(Fulness of the blood or system from eating, &c.) atipuṣṭiḥ f., atisauhityaṃ raktabāhulyaṃ raktavṛddhiḥ f., raktādhikyaṃ.

REPLICANT, s. uttaravādī m. (n) prativādī m., uttarapakṣī m.

REPLIED, p. p. pratyuktaḥ -ktā -ktaṃ punaruktaḥ &c. See ANSWERED.

To REPLY, v. a. prativac (c. 2. -vakti -ktuṃ), prativad (c. 1. -vadati -dituṃ), punar vad anuvad punar vac pratibrū punar brū pratibhāṣ punar bhāṣ pratibhaṇ punar bhaṇ; 'he replied,' pratyuvāca punarāha pratyāha; see To ANSWER.
     --(In law) uttaraṃ vad uttaraṃ kṛ prativad.

REPLY, s. (Answer) prativacanaṃ prativākyaṃ pratyuktiḥ f., pratyuktaṃ uttaraṃ pratyuttaraṃ prativāk f. (c) prativādaḥ prativāṇī -ṇiḥ f.
     --(In disputation) uttaraṃ pratyuttaraṃ kakṣā udgrāhaḥ koṭiḥ f., pratyarthaṃ.

To REPORT, v. a. (Give an account, relate) āvid (c. 10. -vedayati -yituṃ), nivid vid ākhyā khyā in caus., jñā in caus., vijñā in caus., kath saṃkath śaṃs budh in caus.
     --(Give an official account) adhikārapūrvvaṃ vijñāpanaṃ kṛ or āvedanaṃ kṛ or vijñā in caus.

REPORT, s. (Account given, statement) āvedanaṃ vijñāpanaṃ vijñaptiḥ f., vādaḥ kathā; 'written report,' āvedanapatraṃ vijñāpanapatraṃ lekhaḥ.
     --(Rumor, common talk) pravādaḥ janapravādaḥ janavādaḥ janaśrutiḥ f., janavārttā janaravaḥ janavadantī lokapravādaḥ lokavārttā vārttā kiṃvadantī vadantī vādaḥ upaśrutiḥ f., ravaḥ vṛttāntaḥ ākhyā carcā udghoṣaḥ,
     --(Reputation) kīrttiḥ f., khyātiḥ f., yaśas n.; 'good report,' sukhyātiḥ f.; 'evil,' kukhyātiḥ f., kukīrttiḥ f., akīrttiḥ f., kaulīnaṃ.
     --(Sound, noise) śabdaḥ dhvaniḥ m., kvaṇaḥ -ṇitaṃ.

REPORTED, p. p. (Related) āveditaḥ -tā -taṃ kathitaḥ &c., vijñaptaḥ -ptā -ptaṃ vijñāpitaḥ -tā -taṃ ākhyātaḥ &c., śaṃsitaḥ &c.
     --(Rumored) ghoṣitaḥ -tā -taṃ udghoṣitaḥ &c., kīrttitaḥ &c.

[Page 679a]

REPORTER, s. vṛttāntalekhakaḥ samācāralekhakaḥ vākyasāralekhakaḥ.

To REPOSE, v. n. (Lie, rest) śī (c. 2 śete śayituṃ), saṃviś (c. 6. -viśati -veṣṭuṃ), viśram (c. 4. -śrāmyati -śramituṃ), śayanaṃ kṛ, see To LIE.
     --(Rest on) avalamb samālamb saṃśri samāśri upāśri nilī avalambanaṃ kṛ.
     --(Confide in) viśvas viśrambh.

REPOSE, s. viśrāmaḥ viśrāntiḥ f., viśramaḥ śamaḥ śāntiḥ virāmaḥ śramachedaḥ klāntichedaḥ śramanivṛttiḥ f., nirvṛtiḥ f., śīḥ f.

REPOSED, p. p. viśrāntaḥ -ntā -ntaṃ gataśramaḥ -mā -maṃ gataklamaḥ &c., naṣṭaśramaḥ &c., apahṛtaśramaḥ &c., nivṛttaśramaḥ &c., chinnaklāntiḥ -ntiḥ -nti.

To REPOSIT, v. a. nidhā (c. 3. -dadhāti -dhātuṃ), nyam (c. 4. -asyati -asituṃ), nyāsīkṛ rakṣaṇārthaṃ nyas or nidhā rakṣ (c. 1. rakṣati -kṣituṃ), saṃrakṣ nidhiṃ kṛ.

REPOSITED, p. p. nyastaḥ -stā -staṃ nihitaḥ -tā -taṃ rakṣitaḥ -tā -taṃ.

REPOSITORY, s. nidhiḥ m., nidhānaṃ ādhāraḥ koṣaḥ āgāraṃ bhāṇḍaṃ bhājanaṃ pānaṃ koṣṭhaḥ -ṣṭhakaṃ rakṣaṇasthānaṃ; 'of corn,' dhānyāgāraṃ dhānyakoṣṭhakaṃ.

To REPREHEND, v. a. See To BLAME, REPROVE, &c.

REPREHENSIBLE, a. nindyaḥ -ndyā -ndyaṃ nindanīyaḥ -yā -yaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ vigarhyaḥ &c., paribhāṣaṇīyaḥ &c., dūṣaṇīyaḥ &c., dūṣyaḥ -ṣyā -ṣyaṃ dūṣaṇārhaḥ -rhā -rhaṃ doṣavān -vatī -vat (t) sadoṣaḥ -ṣā -ṣaṃ nindāpātraṃ nindābhājanaṃ paribhāṣaṇīyaḥ &c.

REPREHENSION, s. nindā -ndanaṃ upālambhaḥ. See REPROOF, BLAME.

To REPRESENT, v. a. (Exhibit) dṛś (c. 10. darśayati -yituṃ), pradṛś, see To SHOW.
     --(Describe) varṇ (c. 10. varṇayati -yituṃ), anuvarṇ vivṛ nirūp; 'in writing or drawing,' likh (c. 6. likhati lekhituṃ), ālikh vilikh.
     --(Personate) rūp (c. 10. rūpayati -yituṃ), abhinī veṣaṃ dhṛ or bhṛ.
     --(State respectfully) nivid (c. 10. -vedayati -yituṃ), vijñā in caus. (-jñāpayati -yituṃ) nivedanaṃ kṛ vijñāpanaṃ kṛ.
     --(Stand in the place of) pratinidhir bhū or as pratibhūr as pratipuruṣo bhū or as.

REPRESENTATION, s. (Act of exhibition) darśanaṃ pradarśanaṃ prakāśanaṃ; 'on the stage,' abhinayaḥ -yanaṃ.
     --(Description) varṇanaṃ -nā anuvarṇanaṃ upavarṇaṃ nirūpaṇaṃ.
     --(Respectful statement) nivedanaṃ vijñāpanaṃ -nā vijñaptiḥ f., āvedanaṃ upanyāsaḥ upapādanaṃ,
     --(Delineation, sketch) ālekhyaṃ ālekhanaṃ lekhyaṃ.
     --(Image, likeness, picture) pratirūpaṃ pratikṛtiḥ f., pratimā pratimānaṃ pratimūrttiḥ f., mūrttiḥ f., pratinidhiḥ m., prativimbaṃ praticchāyā praticchandaḥ -ndakaṃ citraṃ citralekhā.

REPRESENTATIVE, a. pradarśakaḥ -kā -kaṃ udbādhakaḥ -kā -kaṃ pratirūpakaḥ &c.

REPRESENTATIVE, s. pratinidhiḥ m., pratibhūḥ m., pratipuruṣaḥ upasarjanaṃ.

REPRESENTED, p. p. (Exhibited) darśitaḥ -tā -taṃ pradarśitaḥ &c.
     --(Described) varṇitaḥ -tā -taṃ.
     --(In a picture, &c.) citralikhitaḥ -tā -taṃ ālikhitaḥ &c., see PAINTED.
     --(Stated respectfully) niveditaḥ -tā -taṃ āveditaḥ &c., vijñāpitaḥ &c., vijñaptaḥ -ptā -ptaṃ upanyastaḥ -stā -staṃ upapāditaḥ &c.
     --(Having substitutes) sapratinidhiḥ -dhiḥ -dhi sapratibhūḥ -bhūḥ -bhu.

To REPRESS, v. a. nigrah (c. 9. -gṛhlāti -grahītuṃ), niyam (c. 1. -yacchati -yantuṃ), saṃyam.

REPRESSED, p. p. nigṛhītaḥ -tā -taṃ saṃyataḥ &c., jātanigrahaḥ -hā -haṃ.

REPRESSION, s. nigrahaḥ -haṇaṃ saṃyamaḥ -manaṃ nigṛhītiḥ f., yantraṇaṃ.

REPRESSIVE, a. niyāmakaḥ -kā -kaṃ nigrahakārī -riṇī -ri (n).

REPRIEVE, a. daṇḍavilambaḥ -mbanaṃ daṇḍanavilambaḥ ākālāntarād daṇḍatyāgaḥ or daṇḍayāpanaṃ daṇḍakālayāpanaṃ daṇḍakālāntaranayanaṃ parāvarttaḥ daṇḍakāla- parāvarttaḥ daṇḍaparāvarttaḥ.

To REPRIEVE, v. x. daṇḍavilambanaṃ kṛ daṇḍāvalambaṃ kṛ ākālāntarād daṇḍanaṃ tyaj or in caus., śikṣāvilambanaṃ kṛ daṇḍaṃ or daṇḍakālaṃ parāvṛt (c. 10 -varttayati -yituṃ), daṇḍakālaparāvarttaṃ kṛ prāṇadānaṃ kṛ prāṇadaṇḍavilambaṃ kṛ.

To REPRIMAND, v. a. nind (c. 1. nindati -ndituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), upālabh (c. 1. -labhate -labdhuṃ), garh vigarh abhiśaṃs kṣip bharts śabdatāḍanaṃ kṛ mukhadaṇḍanaṃ kṛ vāgdaṇḍaṃ kṛ dhigdaṇḍaṃ kṛ. See To REPROVE.

REPRIMAND, s. upālambhaḥ vāgdaṇḍaḥ śabdadaṇḍaḥ śabdatāḍanaṃ dhigdaṇḍaḥ mukhadaṇḍaḥ -ṇḍanaṃ pratyādeśaḥ pratyādeśavākyaṃ bhartsanavākyaṃ abhiśaṃsanaṃ nindā.

REPRIMANDED, p. p. upālabdhaḥ -bdhā -bdhaṃ pratyādiṣṭaḥ -ṣṭā -ṣṭa abhiśastaḥ &c.

To REPRINT, v. a. punar mudra (nom. mudrayati -yituṃ), punar mudrīkṛ.

REPRINTED, p. p. punarmudritaḥ -tā -taṃ punarmudrīkṛtaḥ &c., punarmudrāṅkitaḥ &c.

REPRISAL, s. pratyapahāraḥ pratyapaharaṇaṃ pratyapakāraḥ pratyapakaraṇaṃ pratipīḍanaṃ kṣatipūraṇārtham apaharaṇaṃ or apahāraḥ hānipūraṇārthaṃ pratyapaharaṇaṃ or pratiharaṇaṃ.

To REPROACH, v. a. nind (c. 1. nindati -ndituṃ), vinind pratinind praṇind tiraskṛ parivad (c. 1. -vadati -dituṃ), paribhāṣ (c. 1. -bhāṣate -ṣituṃ), upālabh (c. 1. -labhate -labdhuṃ), garh vigarh parigarh kuts abhikuts bharts apavad ākruś samākruś upakruś gup in des., tarj kṣip adhikṣip doṣam āruh in caus., doṣaṃ kṣip doṣāropaṃ kṛ doṣīkṛ vākpāruṣyaṃ kṛ dhikkṛ dhikpāruṣyaṃ kṛ. See To BLAME, CENSURE.

REPROACH, s. nindā -ndanaṃ tiraskāraḥ tiraskriyā parivādaḥ parīvādaḥ paribhāṣā -ṣaṇaṃ garhā -rhaṇaṃ upālambhaḥ upakrośaḥ ākrośaḥ jugupsā paruṣoktiḥ f., paruṣavacanaṃ vākpāruṣyaṃ dhikpāruṣyaṃ dhikkriyā durvākyaṃ duruktaṃ kutsā ghṛṇā ṛtīyā paryanuyogaḥ arttanaṃ vācyatā vacanīyatā hṛṇīyā rījyā chiḥ m., apakāragīḥ f.

REPROACHABLE, a. nindyaḥ -ndyā -ndyaṃ paribhāṣaṇīyaḥ &c., garhyaḥ -rhyā -ryaṃ.

REPROACHED, p. p. ninditaḥ -tā -taṃ tiraskṛtaḥ &c., upālabdhaḥ -bdhā -bdhaṃ paribhāṣitaḥ &c., garhitaḥ &c., abhikruṣṭaḥ -ṣṭā -ṣṭaṃ dhikkṛtaḥ &c.

REPROACHFUL, a. (Opprobrious) nindakaḥ -kā -kaṃ parivādakaḥ &c., kutsāvādī -dinī -di (n) nindātmakaḥ &c., ghṛṇākaraḥ -rā -raṃ nindāmayaḥ -yī -yaṃ.
     --(Shameful) garhyaḥ -rhyā -rhyaṃ lajjākaraḥ -rā -rī -raṃ lajjāpradaḥ -dā -daṃ.

REPROACHFULLY, adv. saninda nindayā satiraskāraṃ sāsūyaṃ saparivādaṃ.

REPROBATE, a. duṣṭaḥ -ṣṭā -ṣṭaṃ durācāraḥ -rā -raṃ durātmā -tmā -tma (n) dharmmavāhyaḥ -hyā -hyaṃ tyaktadharmmā -rmmā -rmma(n) duṣṭabhāvaḥ -vā -vaṃ pāpātmā &c., pāpacetāḥ -tāḥ -taḥ (s) tyaktalajjaḥ -jjā -jjaṃ duḥśīlaḥ -lā -laṃ.

REPROBATE, s. duṣṭajanaḥ kulanāśaḥ -śanaḥ vṛṣalaḥ hataparalokā.

To REPROBATE, v. a. garh (c. 1. garhate -rhituṃ), vigarh garhāpūrvvam asammatiṃ sūc (c. 10. sūcayati -yituṃ), nind (c. 1. nindati -ndituṃ), ghṛṇāṃ kṛ nyakkṛ.

REPROBATED, p. p. garhitaḥ -tā -taṃ garhāpūrvvaṃ ninditaḥ &c., vigarhitaḥ &c.

REPROBATION, s. (Act) garhā -rhaṇaṃ vigarhaṇaṃ -ṇā nindā -ndanaṃ ghṛṇā.
     --(State) atiduṣṭatā tyaktatvaṃ garhyatā.

To RE-PRODUCE, v. a. pratyutpad (c. 10. -pādayati -srituṃ), punar utpad or jan.

REPRODUCED, p. p. pratyutpannaḥ -nnā -nnaṃ pratyutpāditaḥ -tā -taṃ punarutpannaḥ &c.

REPRODUCTION, s. pratyutpādanaṃ pratyutpattiḥ f., punarutpādanaṃ punarutpattiḥ f.

REPROOF, s. nindā -ndanaṃ paribhāṣaṇaṃ parivādaḥ parīvādaḥ upālambhaḥ pratyādeśaḥ nindāvākyaṃ bhartsanavākyaṃ bhartsanā vāgdaṇḍaḥ mukhadaṇḍaḥ śabdadaṇḍaḥ. See CENSURE, CHIDING.

[Page 680a]

REPROVABLE, a. nindyaḥ -ndyā -ndyaṃ nindanīyaḥ -yā -yaṃ paribhāṣaṇīyaḥ &c.

To REPROVE, v. a. nind (c. 1. nindati -ndituṃ), pratinind vinind praṇind pratyādiś (c. 6. -diśati -deṣṭuṃ), upālan (c. 1. -labhate -labdhuṃ), parivad apavad paribhāṣ apabhāṣ garh vigarh bharts gup in des., kuts abhikuts kṣip adhikṣip tiraskṛ vāgdaṇḍaṃ kṛ ākruś upakruś dhikkṛ. See To CENSURE.

REPROVED, p. p. ninditaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ upālabdhaḥ -bdhā -bdhaṃ.

REPROVER, s. nindakaḥ pratyādeśakaḥ parivādakaḥ vāgdaṇḍakārī m. (n).

REPTILE, s. uragaḥ urogāmī m. (n) urogaḥ urogamaḥ uraṅgaḥ uraṅgamaḥ sarpaḥ sarīsṛpaḥ sarpī m. (n) kṛmiḥ m., vilavāsī m. (n) vilevāsā m., vilaukāḥ m. (s) apadaḥ apādaḥ bahupādaḥ.

REPTILE, a. (Creeping) sarpī -rpiṇī -rpi (n) sarpan -rṣantī -rṣat (t) sarpaṇaḥ -ṇā -ṇaṃ.
     --(Relating to a reptile) sārpaḥ -rpī -rpaṃ kṛmilaḥ -lā -laṃ.

REPUBLIC, s. lokaprabhutvaṃ sarvvalokaprabhutvaṃ lokakarttṛkaprabhutvaṃ prajāprabhutvaṃ sarvvavarṇaprabhutvaṃ sarvvavarṇādhipatyaṃ sādhāraṇaprabhutvaṃ sādhāraṇādhipatyaṃ sādhāraṇajanaprabhutvaṃ lokasādhāraṇādhipatyaṃ sarvvaprajādhipatyaṃ lokakarttṛkarājyaṃ sāmānyajanakarttṛkarājyaṃ lokapālitaṃ rājyaṃ sādhāraṇajanapālitarājyaṃ prajāpālitarājyaṃ.

REPUBLICAN, a. lokaprabhutvasambandhī -ndhinī -ndhi (n) prajāprabhutvasambandhī &c., lokādhipatyasambandhī &c., lokaprabhutvaviṣayakaḥ -kā -kaṃ lokaprabhutvānusārī &c., lokaprabhutvānurūpaḥ -pā -paṃ.

REPUBLICAN, a. lokaprabhutvavādī m. (n) lokādhipatyapakṣapātī m., lokaprabhutvāvalambī m., prajādhipatyavādī m., prajādhipatyānugrāhī m., prajānāthaḥ lokanāthaḥ.

REPUBLICANISM, s. lokaprabhutvapakṣapātaḥ lokādhipatyapakṣapātaḥ lokaprabhutvāvalambanaṃ prajādhipatyavādaḥ lokādhipatyānugrahaḥ.

To REPUDIATE, v. a. pratyākhyā (c. 2. -khyāti -tuṃ), nirākṛ niras pratthādiś tyaj parityaj pratyācakṣ nirnud apadhvaṃs. See To REJECT.

REPUDIATED, p. p. pratyākhyātaḥ -tā -taṃ nirākṛtaḥ &c., pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ.

REPUDIATION, s. pratyākhyānaṃ nirasanaṃ nirāsaḥ nirākaraṇaṃ nirākṛtiḥ f., tyāgaḥ parityāgaḥ pratyādeśaḥ, see REJECTION.
     --(Divorce) vivāhasambandhatyāgaḥ vivāhasambandhamuktiḥ f., dāmpatyamuktiḥ f., bhāryyānirākaraṇaṃ.

REPUGNANCE, REPUGNANCY, s. pratikūlatā prātikūlyaṃ virodhaḥ viruddhatā vaiparītyaṃ vimukhatā vimatiḥ f., adicchā.

REPUGNANT, a. pratikūlaḥ -lā -laṃ viruddhaḥ -ddhā -ddhaṃ viparītaḥ -tā -taṃ virodhī -dhinī &c., vimukhaḥ -khā -khī -khaṃ. See OPPOSED, ADVERSE.

REPULSE, s. pratighātaḥ pratihatiḥ f., parāhananaṃ pratihananaṃ pratisāraṇaṃ nivāraṇaṃ vāraṇaṃ vyapākṛtiḥ f., vidravaḥ vidrāvaṇaṃ parājayaḥ apajayaḥ.

To REPULSE, v. a. parāhan (c. 2. -hanti -luṃ), pratihan pratisṛ. See To REPEL.

REPULSED, p. p. parāhataḥ -tā -taṃ pratihataḥ &c., vyāhataḥ &c., nihataḥ &c., āhataḥ &c., prahataḥ &c., pratisāritaḥ &c., pratikṣiptaḥ -ptā -ptaṃ vidrāvitaḥ &c., nivāritaḥ &c., vyapākṛtaḥ &c., parājitaḥ &c., pratyākhyātaḥ &c.

REPULSION, s. pratisārakatvaṃ pratighātakatvaṃ pratisāraṇaguṇaḥ pratisāraṇaśaktiḥ f., pratihananaśaktiḥ f., pratihananaṃ pratisāraṇaṃ. See REPULSE.

REPULSIVE, a. (Repelling) pratighātī -tinī -ti (n) pratighātakaḥ -kā -kaṃ pratisāgkaḥ -kā -kaṃ nivārakaḥ &c., vārakaḥ &c.
     --(Forbidding) aprītijanakaḥ -kā -kaṃ trāsajanakaḥ &c., trāsakaraḥ -rī -raṃ amaṅgalaḥ -lā -laṃ aprasannamukhaḥ -khī -khaṃ.

REPUTABLE, a. (In good esteem) nānyaḥ -nyā -nyaṃ sammānyaḥ &c. mānanīyaḥ -yā -yaṃ ādaraṇīyaḥ &c., praśaṃsanīyaḥ &c., mānārhaḥ -rhā -rhaṃ sammānārhaḥ &c., śiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Conferring reputation, not disgraceful) mānadaḥ -dā -daṃ mānapradaḥ &c., mānadāyī -yinī &c., yaśasyaḥ -syā -syaṃ yaśaskaraḥ -rī -raṃ kīrttikaraḥ -rī -raṃ khyātikaraḥ &c., supratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ alajjākaraḥ &c.

REPUTABLY, adv. samānaṃ yathā sukhyātir utpadyate tathāprakāreṇa.

REPUTATION, s. kīrttiḥ f., khyātiḥ f., vikhyātiḥ f., pratiṣṭhā samākhyā yaśas n., parikhyātiḥ f., pratikhyātiḥ f., pravikhyātiḥ prakīrttiḥ f., kīrttanā -naṃ pratipattiḥ f., prathā samprathā maryyādā samājñā prasiddhiḥ f., gauravaṃ cāritraṃ; 'one who has established a reputation,' labdhapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ prāptapratiṣṭhaḥ &c.; 'good reputation,' sukīrttiḥ f., satkīrttiḥ f., sukhyātiḥ f.; 'bad reputation,' kukīrttiḥ f., duṣkīrttiḥ f., akīrttiḥ apakīrttiḥ f., kukhyātiḥ f., akhyātiḥ f., ayaśas n., vācyatā.

To REPUTE, v. a. gaṇ (c. 10. gaṇayati -yituṃ), vigaṇ man (c. 4. manyate mantuṃ, c. 10. mānayati -yituṃ), saṃkhyā parisaṃkhyā kṝt (c. 10. kīrttayati -yituṃ).

REPUTE, s. kīrttiḥ f., khyātiḥ f., prasiddhiḥ f. See REPUTATION.

REPUTED, p. p. mataḥ -tā -taṃ gaṇitaḥ &c., vigaṇitaḥ &c., kīrttitaḥ &c.

REQUEST, s. (Entreaty) prārthanaṃ -nā arthanā abhyarthanā arthaḥ yācanā yācñā svārthanivedanaṃ arthavijñāpanā saniḥ -nī m. f.
     --(Desire) ākāṃkṣā abhikāṃkṣā kāṃkṣā icchā eṣā adhyeṣaṇā.
     --(State of being desired or held in estimation) apekṣā ākāṃkṣā mānyatā -tvaṃ mānanīyatā; 'general request,' lokamānyatā.

To REQUEST, v. a. prārth (c. 10. -arthayate -ti -yituṃ), abhyarth samprārth arth yāc (c. 1. yācati -te -cituṃ), abhiyāc prayāc samprayāc saṃyāc arthaṃ nivid (c. 10. -bedayati -yituṃ) or vijñā in caus. (-jñāpayati -yituṃ) vṛ (c. 9. vṛṇīte varituṃ -rītuṃ, c. 10. vārayati -yituṃ), kāṃkṣ ākāṃkṣa abhikāṃkṣ.

REQUESTED, p. p. prārthitaḥ -tā -taṃ abhyarthitaḥ &c., arthitaḥ &c., yācitaḥ &c., arditaḥ -tā -taṃ.

To REQUIRE, v. a. (Ask, demand) prārth (c. 10. -arthayati -te -yituṃ), yāc (c. 1. yācati -cituṃ), abhiyāc.
     --(Need, call for) ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), abhikāṃkṣ kāṃkṣ arh (c. 1. arhati -rhituṃ), prārth; or expressed by bhū or as in conjunction with the nouns prayojanaṃ upayogaḥ or kāryyaṃ. See To NEED. The desid. form may sometimes be used to express the sense of 'require,' thus; 'three quantities being given, it is required to find a fourth,' trīn rāśīn nirdiśya caturtho jijñāsyate (desid. pass. of jñā).

REQUIRED, p. p. ākāṃkṣitaḥ -tā -taṃ abhikāṃkṣitaḥ &c., prārthitaḥ &c.

REQUISITE, a. ākāṃkṣitaḥ -tā -taṃ ākāṃkṣaṇīyaḥ -yā -ya abhikāṃkṣitaḥ &c., prayojanīyaḥ &c., prayojanārhaḥ -rhā -rhaṃ avaśyakaḥ -kā -kaṃ āvaśyakaḥ -kī -kaṃ avaśyaprāpaṇīyaḥ &c. See NEEDFUL.

REQUISITE, s. avaśyakavastu n., avaśyakadravyaṃ avaśyakaviṣayaḥ; 'requisites,' prayojanīyadravyasāmagrī upakaraṇasāhityaṃ. See NECESSARIES.

REQUISITION, s. ākāṃkṣā abhikāṃkṣā kāṃkṣā prārthanaṃ -nā abhyarthanaṃ -nā arthanā yācanaṃ -nā apekṣā -kṣaṇaṃ; 'is in requisition,' sevyatāṃ yāti.

REQUITAL, s. (Recompense, return) pratiphalaṃ pratidānaṃ nistāraḥ niṣkṛtiḥ f., pratyupakāraḥ pāritoṣikaṃ upakāramokṣaḥ upakāraśuddhiḥ f., śuddhiḥ f., pariśodhaḥ parivarttanaṃ.
     --(Retaliation) pratikāraḥ pratīkāraḥ pratikṛtiḥ f., pratikriyā pratyapakāraḥ pratikarmma n. (n) pratihiṃsā niryātanaṃ

To REQUITE, v. a. (Compensate, repay) pratiphalaṃ dā pratidā pratiphala (nom. pratiphalavati -yituṃ), niṣkṛtiṃ dā; pratyupakṛ; nistāra kṛ pāri toṣikaṃ dā.
     --(Retaliate) pratikṛ vipratikṛ pratyapakṛ pratikāraṃ kṛ pratihiṃs (c. 1. -hiṃsati -situṃ, c. 7. -hinasti), niryat (c. 10. -yātayati -yituṃ).

REQUITED, p. p. pratiphalitaḥ -tā -taṃ pratikṛtaḥ &c., vipratikṛtaḥ &c., niryātitaḥ &c.

To RESALUTE, v. a. pratyabhinand (c. 1. -nandati -ndituṃ), pratinand pratyabhivad pratyarc.

To RESCIND, v. a. lup (c. 6. lumpati loptuṃ), lopaṃ kṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), ucchid (c. 7. -chinatti -chettuṃ), parichid ucchid bhaṅgaṃ kṛ bhañj. See To REPEAL.

RESCINDED, p. p. luptaḥ -ptā -ptaṃ khaṇḍitaḥ &c., ucchinnaḥ -nnā -nnaṃ parichinnaḥ &c.

RESCISSION, s. lopaḥ khaṇḍanaṃ ucchedaḥ paricchedaḥ bhaṅgaḥ uddharaṇaṃ niruddharaṇaṃ avaropaḥ -paṇaṃ anuśayaḥ vipratipattiḥ f.; 'of sale,' krayānuśayaḥ. See REPEAL.

RESCRIPT, s. śāsanaṃ ājñāpatraṃ śāsanapatraṃ rājājñā nibandhaḥ.

To RESCUE, v. a. trai (c. 1. trāyate trātuṃ), paritrai saṃtrai uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ rakṣ (c. 1. rakṣati -kṣituṃ), parirakṣ abhirakṣ saṃrakṣ muc (c. 6. muñcati moktuṃ), c. 10. mocayati -yituṃ), vimuc nirmuc mokṣ (c. 10. mokṣayati -yituṃ), vimokṣ nistṝ (c. 10. -tārayati -yituṃ), tṝ uddharaṇaṃ kṛ uddhāraṃ kṛ rakṣaṇaṃ kṛ; 'from confinement,' bandhanād muc.

RESCUE, s. trāṇaṃ paritrāṇaṃ uddharaṇaṃ uddhāraḥ samuddhāraḥ samuddharaṇaṃ rakṣā -kṣaṇaṃ parirakṣaṇaṃ nistāraḥ nistaraṇaṃ tāraṇaṃ muktiḥ f., mocanaṃ vimocanaṃ mokṣaḥ -kṣaṇaṃ parimokṣaṇaṃ; 'to the rescue!' trāhi trāyasva.

RESCUED, p. p. uddhṛtaḥ -tā -taṃ samuddhṛtaḥ &c., trāṇaḥ -ṇā -ṇaṃ trātaḥ -tā -taṃ rakṣitaḥ -tā -taṃ parirakṣitaḥ &c., muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ vimocitaḥ &c., nistāritaḥ &c.; 'from confinement,' muktabandhanaḥ -nā -naṃ bandhanamuktaḥ -ktā -ktaṃ.

RESCUER, s. trātā m. (tṛ) uddharttā m. (rttṛ) rakṣakaḥ muktidātā m. (tṛ) uddhārakaḥ mocakaḥ nivarttakaḥ. See DELIVERER.

RESEARCH, s. anveṣaṇaṃ -ṇā paryeṣaṇaṃ -ṇā anusandhānaṃ parīṣṭiḥ f., saṃvīkṣaṇaṃ gaveṣaṇaṃ -ṇā nirūpaṇaṃ jijñāsā mīmāṃsā mārgaṇaṃ mṛgaṇā mṛgayā mṛgaḥ vicāraṇā tattvānusandhānaṃ vicayaḥ vīcayanaṃ vicayanaṃ.

RESEMBLANCE, s. (Likeness) aupamyaṃ sādṛśyaṃ sadṛśatā sarūpatā sārūppaṃ samatā sāmyaṃ samānatā tulyatā -tvaṃ tulā taulyaṃ sārūpyaṃ sarūpatā upamā upamitiḥ f., upamānaṃ -natā anukāraḥ anuhāraḥ, see LIKENESS.
     --(Something similar, a representation) upamā pratimā -mānaṃ pratirūpaṃ pratibhāsaḥ pratikṛtiḥ f., pratimūrttiḥ f., praticchāyā prativimbaṃ pratinidhiḥ m.

To RESEMBLE, v. a. (Be like) sadṛśaḥ -śī -śaṃ bhū or as sadṛśībhū anukṛ (c. 8. -karoti -karttuṃ), tulyaḥ -lyā -lyaṃ bhū samaḥ -mā -maṃ bhū samānaḥ -nā -naṃ bhū upamaḥ -mā -maṃ bhū sarūpaḥ -pā -paṃ bhū anurūpaḥ -pā -paṃ bhū; 'the son resembles his father,' putraḥ pitur anukaroti or putraḥ pitṛrūpo bhavati or putraḥ pitrā sadṛśākāro bhavati; 'no one resembles him,' anena sadṛśaḥ kaścin nāsti or tasya tulyaḥ or tena tulyaḥ or tena samo na ko'pi bhavati. A nominal verb may sometimes express the sense of 'resemble,' thus; 'he resembles a lion,' siṃhāyate; 'it resembles heaven,' svargāyate.
     --(Liken) upamā (c. 2. -māti, c. 3. -mimīte -mātuṃ), sadṛśīkṛ samīkṛ samāna (nom. samānayati -yituṃ).

RESEMBLING, part. anukārī -riṇī -ri (n) sadṛśaḥ -śī -śaṃ tulyaḥ -lyā -lyaṃ samaḥ -mā -maṃ samākāraḥ -rā -raṃ sarūpaḥ -pā -paṃ rūpadhṛt m. f. n., rūpabhṛt m. f. n., savarṇaḥ -rṇā -rṇaṃ &c. See LIKE.

[Page 681b]

To RESENT, v. n. apakāram apekṣpa kup (c. 4. kuppati kopituṃ) or prakup or krudh (c. 4. krudhyati kroddhuṃ) or ruṣ (c. 4. rupyati roṣituṃ) or roṣaṃ kṛ or manyuṃ kṛ apakāramapekṣya pratyapakārāya or pratikārāya manaḥ kṛ apakāramapekṣya jātamanyuḥ -nyuḥ -nyu bhū or jātakrodhaḥ -dhā -dhaṃ bhū apakāramapekṣya krodhāt pratyapakāraṃ kṛ in des., hiṃsām apekṣya jātakrodhatvāt pratihiṃsāṃ kṛ in des. (cikīrṣati -rṣituṃ) or pratidrohāya manaḥ kṛ

RESENTFUL, a. samanyuḥ -nyuḥ -nyu jātamanyuḥ &c., pratihiṃsābuddhiḥ -ddhiḥ -ddhi pratidrohabuddhiḥ &c., pratyapakārabuddhiḥ &c., krodhaśīlaḥ -lā -laṃ kopaśīlaḥ &c., pratihiṃsāśīlaḥ &c., daṃśī -śinī -śi (n) sāsūyaḥ -yā -yaṃ.

RESENTMENT, s. manyuḥ m., krodhaḥ kopaḥ roṣaḥ prakopaḥ pratidrohabuddhiḥ f., pratyapakārabuddhiḥ f., pratihiṃsābuddhiḥ f., daṃśaḥ dveṣaḥ asūyā īrṣyā mātsaryyaṃ.

RESERVATION, s. (Keeping back, concealing) gopanaṃ guptiḥ f., upasaṃhāraḥ upasaṃharaṇaṃ upasaṃhṛtiḥ f., saṃharaṇaṃ saṃhṛtiḥ f., pratyāhāraḥ pratyāharaṇaṃ saṃvṛtiḥ f., saṃvaraṇaṃ apavaraṇaṃ apāvaraṇaṃ dhṛtiḥ f., dharaṇaṃ vidhṛtiḥ f., vidharaṇaṃ vinigrahaḥ nibhṛte sthāpanaṃ.
     --(Mental reservation) manoguptiḥ f., manogopanaṃ manosaṃvṛtiḥ f., manosaṃvaraṇaṃ nihnutiḥ f., apahnutiḥ f., nihnavaḥ apahnavaḥ.
     --(Custody, keeping in store) rakṣā -kṣaṇaṃ parirakṣaṇaṃ saṃgrahaṇaṃ sañcayaḥ -yanaṃ.

To RESERVE, v. a. (Keep back, withhold to a future time) upasaṃhṛ (c. 1. -harati -harttuṃ), pratyāhṛ saṃhṛ vidhṛ (c. 1. -dharati -dharttuṃ, c. 10. -dhārayati -yituṃ), vinigrah (c. 9. -gṛhlāti -grahītuṃ), nigrah ākālāntarāt or kālāntaraṃ yāvad upasaṃhṛ or rakṣ (c. 1. rakṣati -kṣituṃ) or parirakṣ.
     --(Lay up, keep in store to a future time) rakṣ parirakṣ ākālāntarāt or parakālaṃ yāvad rakṣ or nidhā (c. 3. -dadhāti -dhātuṃ) or sannyas (c. 4. -asyati -situṃ) or saṃci (c. 5. -cinoti -cetuṃ) or saṃgrah.
     --(Conceal to another time) ākālāntarād gup (c. 1. gopāyati, c. 10. gopayati goptuṃ) or gopanaṃ kṛ or nibhṛte sthā in caus. (sthāpayati -yituṃ) or saṃvṛ (c. 5. -vṛṇoti -varituṃ, c. 10. -vārayati -yituṃ) or apavṛ or apāvṛ or saṃvaraṇaṃ kṛ; 'in the mind,' manasā gup manogopanaṃ kṛ
     --(Suffer to remain to another time) ākālāntarāt śiṣ (c. 10. śeṣayati -yituṃ) or pariśiṣ or avaśiṣ or rakṣ; 'one should reserve one's money for a time of want,' āpadarthaṃ dhanaṃ rakṣet.

RESERVE, s. (Withholding, keeping back), see RESERVATION.
     --(Something concealed in the mind, withheld from disclosure) manoguptiḥ f., manoguptaṃ nihnutiḥ f., apahnutiḥ f.
     --(Restraint) yantraṇaṃ nigrahaḥ vinigrahaḥ nigṛhītiḥ f.
     --(In manner, disinclination to talk) kathāviraktiḥ f., kathāvimukhatā kathāvairaktyaṃ vāgyatatvaṃ vāgyatiḥ f., vāgyantraṇaṃ alpabhāṣaṇaṃ kathāparāṅmukhatā saṃlāpaparāṅmukhatā ālāpaviraktiḥ f., dhīratā.
     --(Stock laid up) sañcayaḥ sañcitaṃ saṃgrahaḥ nicayaḥ.
     --(Stratagem in reserve, double resource) dvaidhaṃ.
     --(Of an army) pratigrahaḥ parigrahaḥ sarjjanaṃ pārṣṇitraṃ patadgrahaḥ. See REAR-GUARD.
     --(Without reserve), see UNRESERVEDLY.
     --(In reserve) nibhṛte gopane guptaṃ. See the next.

RESERVED, p. p. or a. (Kept back or concealed to a future time) ākālāntarāt or parakālaṃ yāvad rakṣitaḥ -tā -taṃ or upasaṃhṛtaḥ -tā -taṃ or vidhāritaḥ &c. or vidhṛtaḥ &c. or guptaḥ -ptā -ptaṃ or nibhṛte sthāpitaḥ -tā -taṃ or saṃvṛtaḥ &c.
     --(Left remaining) śiṣṭaḥ -ṣṭā -ṣṭaṃ avaśeṣitaḥ -tā -taṃ ākālāntarād avaśeṣitaḥ &c.
     --(Restrained in manner, disinclined to talk) vāgyataḥ -tā -taṃ vāgyanvitaḥ &c., yantritakathaḥ -thā -thaṃ yantritavāk m. f. n. (c) kathāviraktaḥ -ktā -ktaṃ saṃvādaviraktaḥ &c., kathāvimukhaḥ -khā -khī -khaṃ kathāparāṅmukhaḥ &c., saṃlāpavimukhaḥ &c., ālāpaviraktaḥ &c., anālāpī -pinī -pi (n) alpabhāṣī -ṣiṇī &c., alpālāpī &c., parimitālāpī &c., parimitakathaḥ &c., gūḍhabhāvaḥ -vā -vaṃ gūḍhasvabhāvaḥ &c., lajjāśīlaḥ -lā -laṃ dhīraḥ -rā -raṃ.

RESERVEDLY, adv. vāgyatas vāgyatatvāt parimitavācā gūḍhabhāvena.

RESERVEDNESS, s. vāgyatatvaṃ kathāviraktiḥ f., dhīratā. See RESERVE.

RESERVOIR, s. jalāśayaḥ taḍāgaḥ jalādhāraḥ udakādhāraḥ nipānaṃ khātaṃ vāpī ambhonidhiḥ m., jaladānagṛhaṃ sarovaraḥ krīḍāsaras n., varāsanaṃ tallaḥ.

To RESIDE, v. n. vas (c. 1. vasati vastuṃ), nivas adhivas āvas samāvas prativas vāsaṃ kṛ vṛt sthā āśri nilī adhyās. See To DWELL.
     --(Reside together or with) saṃvas sahavāsaṃ kṛ; 'resided,' uṣitaḥ -tā -taṃ.

RESIDENCE, s. (Act of dwelling) vāsaḥ -sanaṃ vasanaṃ vasatiḥ f., nivasatiḥ f., nivāsaḥ adhivāsanaṃ -sitā adhiṣṭhānaṃ adhiṣṭhitiḥ f., avasthitiḥ f., sthitiḥ f., saṃsthitiḥ f., pratiṣṭhā varttanaṃ nilayanaṃ āśrayaṇaṃ aghyāsaḥ -sanaṃ; 'residence abroad,' pravāsaḥ.
     --(Place of dwelling) vasatiḥ f., vāsaḥ vāsasthānaṃ nivasatiḥ f., nivāsaḥ nivāsasthānaṃ nivāsabhūyaṃ gṛhaṃ āvāsaḥ adhivāsaḥ samāvāsaḥ āvasathaḥ vāstuḥ -stu m. n., sthānaṃ avasthānaṃ pratiṣṭhā āyatanaṃ niketanaṃ ālayaḥ nilayaḥ nilāyitā kṣiḥ f.; 'permanent residence,' sthirapratiṣṭhā sthāvarapratiṣṭhā; 'changing of residence,' gṛhāntaragamanaṃ sthānāntaragamanaṃ sthalāntarakaraṇaṃ. See DWELLING.

RESIDENT, a. vāsī -sinī -si(n) nivāsī &c., vāsakārī &c., sthāyī &c., sthaḥ -sthā -sthaṃ in comp., saṃsthaḥ -sthā -sthaṃ in comp., nilāyī &c., kṛtavāsaḥ -sā -saṃ kṛtālayaḥ -yā -yaṃ āśritaḥ -tā -taṃ samāśritaḥ &c., samāvāsitaḥ &c., avasthitaḥ &c., adhiṣṭhitaḥ &c.; 'resident in Mathurā,' mathurāvāsī &c., mathurānivrāsī &c.; 'in the city,' nagarasthaḥ &c.; 'the people resident there,' tatrasthā janāḥ.

RESIDENT, s. vāsī m. (n); 'temporary resident,' āgantuḥ -ntukaḥ.

RESIDENTIARY, a. vāsī -sinī &c., vāsakārī &c. See RESIDENT, a.

RESIDUARY, RESIDUAL, a. śeṣasambandhī -ndhinī &c.; 'legatee,' śeṣabhāgī m. (n) śeṣādhikārī m., śeṣarikthabhāgī m., śeṣarikthabhāk m. (j).

RESIDUE, s. śeṣaḥ -ṣaṃ avaśeṣaḥ avaśiṣṭaḥ parabhāgaḥ, see REMAINDER.

To RESIGN, v. a. (Give up) tyaj (c. 1. tyajati tyaktuṃ), parityaj saṃtyaj utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj avasṛj utsargaṃ kṛ utsarjanaṃ kṛ hā (c. 3. jahāti hātuṃ), vihā prahā projjh sannyas pratyādiś; 'by writing,' tyāgapatreṇa utsṛj; 'to resign a title or claims,' adhikāratyāgaṃ kṛ svatvatyāgaṃ kṛ svatvanivṛttiṃ kṛ.
     --(Commit) samṛ in caus. (-arpayati -yituṃ) ṛ in caus., nyas nikṣip nyāsīkṛ pratipad in caus., paridā samarpaṇaṃ kṛ.
     --(Submit to) sah (c. 1. sahate soḍhuṃ), viṣah kṣam (c. 1. kṣamate kṣantuṃ), tij in des.

RESIGNATION, s. (Giving up) tyāgaḥ parityāgaḥ utsargaḥ utsarjanaṃ visarjanaṃ sannyasanaṃ sannyāsaḥ; 'written resignation,' tyāgapatraṃ parityāgapatraṃ tyāgalekhaḥ; 'of claim,' svatvatyāgaḥ svatvanivṛttiḥ f.
     --(Committing, yielding) samarpaṇaṃ arpaṇaṃ nikṣepaḥ nyasanaṃ nyāsīkaraṇaṃ.
     --(Submission) kṣamā kṣāntiḥ f., titikṣā sahanaṃ sahiṣṇutā dhīratā marmaḥ śāntiḥ f., santoṣavṛttiḥ f.
     --(To the will of God) īśvarecchāsantoṣavṛttiḥ f., īśvarecchānuvṛttiḥ f., īśvarecchānuvarttanaṃ īśvarecchānumatiḥ f., īśvarecchānurodhaḥ īśvarecchāparitoṣaḥ bhagavadicchānumatiḥ f., titikṣā īśvarasaṃkalyānudattiḥ f.

[Page 682b]

RESIGNED, p. p. or a. (Given up) tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., utsarjitaḥ -tā -taṃ utsṛṣṭaḥ -ṣṭā -ṣṭaṃ sannyastaḥ -stā -staṃ.
     --(Submissive) kṣāntaḥ -ntā -ntaṃ kṣamāvān -vatī -vat (t) sahiṣṇuḥ -ṣṇuḥ -ṣṇu titikṣuḥ &c., śāntaḥ &c., see PATIENT.
     --(To the will of God) īśvarecchāsantoṣavṛttiḥ -ttiḥ -tti īśvarecchānuvarttī -rttinī -rtti (n) īśvarecchānurodhī &c., īśvarecchāsantuṣṭaḥ -ṣṭā -ṣṭaṃ īśvarecchābhimataḥ -tā -taṃ īśvarecchānumataḥ &c., īśvarasaṅkalpānuvarttī &c., bhagavatsaṅkalpaparituṣṭaḥ &c., yatacittaḥ -ttā -ttaṃ śāntacetāḥ -tāḥ -taḥ (s).

RESILIENCE, RESILIENCY, s. pratighātaḥ. See REBOUND.

RESIN, s. sarjjarasaḥ yakṣadhūpaḥ arālaḥ rālaḥ vṛkṣadhūpaḥ vṛkṣaniryyāsaḥ śālaniryyāsaḥ sarjjamaṇiḥ m., suradhūpaḥ dhūpanaḥ sarvvarasaḥ rasāhvaḥ dadhi n., tīkṣṇatailaṃ agnivallabhaḥ vahnivallabhaḥ mahārūpaḥ bahurūpaḥ kalakalaḥ dhūnakaḥ.

RESINOUS, a. sarjjarasaguṇakaḥ -kā -kaṃ yakṣadhūpasaguṇaḥ -ṇā -ṇaṃ.

To RESIST, v. a. or n. (Oppose, withstand) pratikṛ vipratikṛ viprakṛ virudh (c. 7. -ruṇaddhi -roddhuṃ), pratirudh pratikūla (nom. pratikūlayati -yituṃ), pratikūlaḥ -lā -laṃ bhū paryavasthā (c. 1. -tiṣṭhati -sthātuṃ), pratyavasthā pratyāhan (c. 2. -hanti -ntuṃ), vyāhan nihan pratīpa (nom. pratīpāyate), pratiyudh pratisamās (c. 2. -āste -āsituṃ), paripantha (nom. paripanthayati -yituṃ), vipakṣatāṃ kṛ virodhaṃ kṛ pratirodhaṃ kṛ prātikūlyaṃ kṛ.
     --(Hinder) nivṛ (c. 10. -vārayati -yituṃ), bādh (c. 1. bādhate -dhituṃ), pratibandh (c. 9. -baghnāti -banddhuṃ), rudh nirudh.
     --(Check) nigrah (c. 9. -gṛhlāti -grahītuṃ), vinigrah stambh (c. 10. stambhayati -yituṃ), pratiṣṭambh.

RESISTANCE, s. pratikāraḥ pratīkāraḥ vipratikāraḥ pratikriyā virodhaḥ pratirodhaḥ pratikūlatā prātikūlyaṃ pratiyogaḥ -gitā paryavasthānaṃ paryavasthā paryavasthitiḥ f., pratyavasthānaṃ pratyavasthitiḥ f., praticchedaḥ nikāraḥ pratibandhaḥ -ndhakatā pratiṣṭambhaḥ nigrahaḥ -haṇaṃ avagrahaḥ nivāraṇaṃ pratiyatnaḥ pratyupāyaḥ.
     --(In mechanics) pratyāghātaḥ pratighātaḥ.

RESISTED, p. p. pratikṛtaḥ -tā -taṃ vipratikṛtaḥ &c., viprakṛtaḥ &c., pratiruddhaḥ -ddhā -ddhaṃ ruddhaḥ &c., paryavasthitaḥ &c., pratyavasthitaḥ &c., pratiṣṭabdhaḥ -bdhā -bdhaṃ nivāritaḥ -tā -taṃ pratihataḥ &c., vyāhataḥ &c.

RESISTER, s. virodhī m. (n) pratirodhī m., pratiyogī m., paryavasthātā m. (tṛ) pratyavasthātā m., pratirodhakaḥ pratighātī m., virodhakārī m.

RESISTLESS, s. apratikāryyaḥ -ryyā -ryyaṃ anavagrahaḥ -hā -haṃ, See IRRESISTIBLE.

RESOLUTE, a. dṛḍhaniścayaḥ -yā -yaṃ sthiraniścayaḥ &c., dṛḍhasaṃkalpaḥ -lpā -lpaṃ sthiramatiḥ -tiḥ -ti sthiracetāḥ -tāḥ -taḥ (s) susthiracetāḥ &c., sthitadhīḥ -dhīḥ -dhi vajrasaṃkalpaḥ -lpā -lpaṃ sthiraḥ -rā -raṃ susthiraḥ &c., dhīraḥ -rā -raṃ sudhīraḥ &c., dhairyyavān -vatī -vat (t) dhṛtimān &c., sāṅkalpikaḥ -kī -kaṃ pragalbhaḥ -lbhā -lbhaṃ vyavasāyī -yinī -yi (n) kṛtaniścayaḥ &c.

RESOLUTELY, adv. dṛḍhaniścayapūrvvaṃ sasthiraniścayaṃ susthiraṃ sthiracetasā.

RESOLUTENESS, s. sthiramatitvaṃ dṛḍhasaṃkalyatā dhairyyaṃ See the next.

RESOLUTION, s. (Fixed purpose, determination) niścayaḥ viniścayaḥ saṅkalpaḥ vyavasāyaḥ adhyavasāyaḥ nirṇayaḥ dṛḍhaniśrayaḥ dṛḍhasaṅkalyaḥ sthiraniścayaḥ kalpaḥ matiḥ f., dṛḍhasatiḥ f., sampadhāraṇṣa.
     --(Constancy) sthiramatitvaṃ sthiratā susthiratā sthairyyaṃ dhīratā dhairyyaṃ dhṛtiḥ f., dhṛtimattvaṃ dhāraṇaṃ -ṇā pragatrbhyā prāgalbhyaṃ āgrahaḥ nirbandhaḥ.
     --(Decision or proposition offered for determination) niścayaḥ nirṇayaḥ upanyāsaḥ.
     --(Separation of parts), see DISSOLUTION, SOLUTION.

RESOLVABLE, s. vilayanīyaḥ -yā -yaṃ vibhājyaḥ -jyā -jyaṃ vibhedyaḥ -dyā -dyaṃ.

To RESOLVE, v. a. (Dissolve) vilī in caus., vidru in caus., see DISSOLVE, LIQUEFY.
     --(Separate component parts) pṛthakkṛ vibhaj viyuj vibhid vichid viśliṣ in caus., vidru in caus., mūlatattvaśodhanaṃ kṛ upodghātaṃ kṛ.
     --(Resolve doubts or difficulties) saṃśayān chida (c. 7. chinatti chettuṃ) or ucchid vyākhyā (c. 2. -khyāti -tuṃ), see To SOLVE.
     --(Constitute by resolution) niścayapūrvvaṃ vyavasthā in caus. or saṃsthā or vidhā or kḷp.

To RESOLVE, v. n. (Determine in the mind) niścayaṃ kṛ viniścayaṃ kṛ nirṇayaṃ kṛ saṅkalpaṃ kṛ manasā niści (c. 5. -cinoti -cetuṃ) or nirṇī (c. 1. -ṇayati -ṇetuṃ) or saṃkḷp (c. 10. -kalpayati -yituṃ), vyavaso (c. 4. -syati -sātuṃ), adhyavaso matiṃ kṛ buddhiṃ kṛ manaḥ kṛ with dat. or loc. c.; as, 'he resolves to go,' gamanāya manaḥ or matiṃ karoti gamanāya niścayaṃ karoti; 'he resolves to do that,' tat karttuṃ vyavasyati; 'he is resolved to sacrifice his life,' svaprāṇān parityaktuṃ vyavasito 'sti.
     --(Dissolve), see DISSOLVE, MELT.

RESOLVED, p. p. (Analyzed) pṛthakkṛtaḥ -tā -taṃ vyākṛtaḥ &c., vibhaktaḥ -ktā -ktaṃ.
     --(Determined) kṛtaniścayaḥ -yā -yaṃ kṛtasaṅkalpaḥ -lpā -lpaṃ niścitaḥ -tā -taṃ suniścitaḥ &c., saṅkalpitaḥ &c., sāṅkalpikaḥ -kī -kaṃ vyavasitaḥ -tā -taṃ prayatitaḥ &c., kṛtabuddhiḥ -ddhiḥ -ddhi; 'having resolved on going to the forest,' vanagamanāya kṛtabuddhiḥ or vanaṃ gantuṃ vyavasitaḥ.

RESOLVENT, s. (In medicine) drāvakaḥ drāvaṇaṃ śothaghnaḥ śothahṛt.

RESOLVER, s. (Of doubts) saṃśayachettā m. (ttṛ) saṃśayocchedī m. (n).

RESONANCE, s. anunādaḥ vyanunādaḥ prodghoṣaṇaṃ udghoṣaṇaṃ pratidhvaniḥ m.

RESONANT, a. anunādī -dinī -di (n) anunādaḥ -dā -daṃ prodghuṣṭaḥ -ṣṭā -ṣṭaṃ saṃghuṣṭaḥ &c., parisaṃghuṣṭaḥ &c., upaghuṣṭaḥ &c., nihrādī &c., mukharitaḥ -tā -taṃ.

To RESORT, v. n. āśri (c. 1. -śrayati -yituṃ), śri āśrayaṇaṃ kṛ gam (c. 1. gacchati gantuṃ), upagam pratigam abhigam āgam upe (c. 2. upaiti -tuṃ, rt. i), abhyupe abhisṛ (c. 1. -sarati -sarttuṃ), (c. 2. yāti -tuṃ), pratiyā pratyāyā abhiyā yā sev (c. 1. sevate -vituṃ); 'resorted to,' āśritaḥ -tā -taṃ; 'having resorted to,' āśritya.

RESORT, s. (Act of going or betaking one's self) āśrayaṇaṃ śrayaṇaṃ upagamaḥ -manaṃ abhyupagamaḥ -manaṃ pratigamanaṃ abhigamaḥ -manaṃ gamanaṃ abhisāraṇaṃ.
     --(Place of resort) gamanāgamanasthānaṃ abhigamanasthānaṃ abhisāraṇasthānaṃ āśrayaṇasthānaṃ āśrayaḥ samāśrayaḥ āyatanaṃ āśayaḥ; 'resort of man,' lokayātrā.
     --(Refuge, means of relief) gatiḥ f., upāyaḥ.

To RESOUND, v. a. anunad (c. 10. -nādayati -yituṃ), vyanunad abhinad. ānad sannad nad dhvan (c. 10. dhvanayati -yituṃ), pratidhvan pratidhvaniṃ kṛ.

To RESOUND, v. n. dhvan (c. 1. dhvanati -nituṃ), pratidhvan pradhvan svan (c. 1. svanati -nituṃ), pratisvan stan (c. 1. stanati -nituṃ), prodghuṣ (c. 1. -ghoṣati -ṣituṃ), parisaṃghuṣ guñj (c. 1. guñjati -ñjituṃ), prakṣveḍ (c. 1. -kṣveḍati -ḍituṃ), ras (c. 1. rasati -situṃ).

RESOUNDING, part. (Sounding with) anunādaḥ -dā -daṃ nirghuṣṭaḥ -ṣṭā -ṣṭaṃ parisaṃghuṣṭaḥ &c., upakūjitaḥ -tā -taṃ vikūjitaḥ &c.

RESOURCE, s. gatiḥ f., upāyaḥ abhyupāyaḥ yuktiḥ f., prayuktiḥ f., upapattiḥ f., taraṇopāyaḥ kḷptiḥ f., kalpanā; 'other resource,' gatyantaraṃ anyopāyaḥ anyagatiḥ f.; 'having no other resource,' ananyagatiḥ -tiḥ -ti ananyagatikaḥ -kā -kaṃ; 'having no resource,' agatikaḥ -kā -kaṃ gatihīnaḥ -nā -naṃ nirupāyaḥ -yā -yaṃ; 'last resource,' caramagatiḥ f., caramopāyaḥ agatikagatiḥ f.
     --(Resources) vibhavaḥ vittaṃ sambhavaḥ dhanaṃ arthaḥ āgamaḥ āyaḥ; 'of small resources,' alpavibhavaḥ -vā -vaṃ; 'of concealed resources,' upaguptavittaḥ -ttā -ttaṃ.

[Page 683b]

RESOURCELESS, a. agatikaḥ -kā -kaṃ gatihīnaḥ -nā -naṃ nirupāyaḥ -yā -yaṃ.

To RESPECT, v. a. (Regard, relate to) apekṣ (c. 1. apekṣate -kṣituṃ, rt. īkṣ), avekṣ pratīkṣ uddiś (c. 6. -diśati -deṣṭuṃ), viṣayakaḥ -kā -kaṃ bhū sambandh in pass. (-badhyate) sambaddhaḥ -ddhā -ddhaṃ bhū sambandhī -ndhinī -ndhi bhū.
     --(Esteem, reverence) man (c. 10. mānayati -yituṃ), pratiman samman pūj (c. 10. pūjayati -yituṃ), sampūj abhipūj ādṛ (c. 6. -driyate -darttuṃ), sev (c. 1. sevate -vituṃ, c. 10. sevayati -yituṃ), bhaj (c. 1. bhajati bhaktuṃ), arh (c. 10. arhayati -yituṃ), arc. (c. 1. arcati -rcituṃ, c. 10. arcayati -yituṃ), abhyarc samabhyarc samarc sambhū (c. 10. -bhāvayati -yituṃ), puraskṛ ādaraṃ kṛ sammānaṃ kṛ.

RESPECT, s. (Relation, reference, regard) apekṣā pratīkṣā uddeśaḥ viṣayatvaṃ -tā sambandhaḥ avekṣā anvavekṣā sandhānaṃ; 'with respect to,' apekṣayā apekṣya pratīkṣya uddiśya uddeśena prati affixed; as, 'with respect to me,' māṃ prati.
     --(Esteem, reverence) mānaṃ sammānaṃ ādaraḥ mānyatvaṃ pūjā arhā -rhaṇaṃ -ṇā sambhāvanā arcā arcanaṃ -nā abhyarcā -rcanaṃ sevā -vanaṃ puraskāraḥ pratītiḥ f., satkāraḥ anunayaḥ bhaktiḥ f., sambhramaḥ maryyādā; 'much respect,' bahumānaṃ.
     --(Respects, act of reverence) praṇipātaḥ praṇāmaḥ praṇatiḥ f., praṇipatanaṃ abhivādanaṃ namaskāraḥ namas namasyā vandanaṃ abhivandanaṃ; 'to pay one's respects,' praṇipat praṇam namaskṛ abhivad abhivand vandanaṃ kṛ praṇāmaṃ kṛ.
     --(Regard, view) avekṣā anvavekṣā pratīkṣā dṛṣṭiḥ f.; 'respect of persons,' bhedadṛṣṭiḥ f., pakṣadṛṣṭiḥ pakṣapātaḥ.
     --(Particular) viṣayaḥ prakaraṇaṃ.

RESPECTABILITY, s. sānyatā sammānyatā āryyatā -tvaṃ gauravaṃ gurutā -tvaṃ maryyādā pratiṣṭhā; 'family respectability,' kulamaryyādā.

RESPECTABLE, a. āryyaḥ -ryyā -ryyaṃ mānyaḥ -nyā -nyaṃ mānanīyaḥ -yā -yaṃ sammānyaḥ &c., ādaraṇīyaḥ -yā -yaṃ pūjanīyaḥ -yā -yaṃ pūjyaḥ -jyā -jyaṃ pūjanārhaḥ -rhā -rhaṃ pratīkṣyaḥ -kṣyā -kṣyaṃ pratīkṣaṇīyaḥ -yā -yaṃ arcyaḥ -rcyā -rcyaṃ arcanīyaḥ -yā -yaṃ guruḥ -rvī -ru sagauravaḥ -vā -vaṃ gauravitaḥ -tā -taṃ maryyādāvān -vatī -vat (t) maryyādāpālakaḥ -kā -kaṃ kulamaryyādāpālakaḥ &c., mānī -ninī -ni (n) puraskaraṇīyaḥ &c., śiṣṭaḥ -ṣṭā -ṣṭaṃ sambhāvitaḥ -tā -taṃ bhadrakaḥ -kā -kaṃ akutsitaḥ -tā -taṃ pratiṣṭhitaḥ &c., sapratiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'highly respectable,' paramamānyaḥ &c.; 'a respectable person,' āryyajanaḥ āryyakaḥ āryyamiśraḥ sajjanaḥ sujanaḥ; 'respectable woman,' āryyikā āryyakā kulapālikā kulamaryyādāpālikā kulastrī kulavadhūḥ f.
     --(Moderate, fair) madhyamaḥ -mā -maṃ.

RESPECTABLY, adv. āryyaṃ sagauravaṃ samaryyādaṃ āryyavat mānyavat śiṣṭavat āryyajanavat āryya in comp.; as, 'respectably dressed,' āryyaveśaḥ -śā -śaṃ.

RESPECTED, p. p. sammānitaḥ -tā -taṃ pūjitaḥ &c., ādṛtaḥ &c., kṛtādaraḥ -rā -raṃ sevitaḥ -tā -taṃ arcitaḥ &c., pratīkṣitaḥ &c.

RESPECTER, s. pūjakaḥ sampūjakaḥ ādarakṛt pratīkṣakaḥ avekṣakaḥ.

RESPECTFUL, a. ādarakārī -riṇī -ri (n) ādṛtaḥ -tā -taṃ dattādaraḥ -rā -raṃ kṛtādaraḥ &c., sādaraḥ -rā -raṃ ādarapūrvvaḥ -rvvā -rvvaṃ ādaraśīlaḥ -lā -laṃ ādarayuktaḥ -ktā -ktaṃ mānakārī &c., maryyādāśīlaḥ &c., samaryyādaḥ -dā -daṃ pratītaḥ -tā -taṃ sampratītaḥ &c.

RESPECTFULLY. adv. sādaraṃ samānaṃ ādarapūrvvaṃ ādarapuraḥsaraṃ sasammānaṃ sammānapūrvvaṃ samaryyādaṃ arcāpūrvvakaṃ.

RESPECTFULNESS, s. ādaraśīlatā maryyādāśīlatā sādaratvaṃ maryyādā.

RESPECTING, part. pratīkṣakaḥ -kā -kaṃ apekṣakaḥ &c., uddeśakaḥ &c., apekṣya pratīkṣya uddiśya prati affixed with an acc. c.

RESPECTIVE, a. (Relative, not absolute) sāpekṣaḥ -kṣā -kṣaṃ apekṣakaḥ -kā -kaṃ sasambandhaḥ -ndhā -ndhaṃ. See RELATIVE.
     --(Several) itaretaraḥ -rā -raṃ anyonyaḥ -nyā -nyaṃ, see SEVERAL; 'respective inclination,' itaretarakāmyā.
     --(Own) expressed by doubling the pronouns sva svakīya svīya svaka nija ātma ātmīya &c.; thus, 'in their respective stations.' sveṣu sveṣu sthāneṣu or simply by doubling the noun; thus, 'they dwell each in their respective houses,' gṛhe gṛhe pratyekaṃ vasanti.

RESPECTIVELY, adv. itaretaraṃ anyonyaṃ pratyekaṃ prati or anu prefixed, or more usually expressed by doubling a pronoun or noun, see the last.

RESPIRATION, s. śvāsapraśvāsaṃ śvāsocchvāsaṃ śvāsaḥ śvasanaṃ ucchvāsanaṃ prāṇaḥ.

RESPIRATORY, a. śvāsapraśvāsakārī -riṇī &c., śvāsocchvāsasambandhī &c.

To RESPIRE, v. n. śvāsapraśvāsaṃ kṛ śvāsocchvāsaṃ kṛ śvas (c. 2. śvasiti -tuṃ), āśvas ucchvas praśvas prāṇ (c. 2. prāṇiti -tuṃ, rt. an).

RESPITE, s. viśrāmaḥ viśrāntiḥ f., virāmaḥ viratiḥ f., nivṛttiḥ f., upaśamaḥ apaśamaḥ śamaḥ śāntiḥ f., vicchedaḥ avaratiḥ f. See REPRIEVE.

To RESPITE, v. a. viśrāmaṃ dā viśrāntiṃ dā viśram in caus. (-śrāmayati -yituṃ), virāmaṃ dā avakāśaṃ dā. See To REPRIEVE.

RESPLENDENCE, RESPLENDENCY, s. pratāpaḥ tejas n., atitejas. See SPLENDOR.

RESPLENDENT, a. pratāpī -pinī -pi (n) suprabhaḥ -bhā -bhaṃ dedīpyamānaḥ -nā -naṃ prakāśamānaḥ &c., vibhrājamānaḥ &c., atyādityaḥ -tyā -tyaṃ bhānumān -matī -mat (t). See SPLENDID.

To RESPOND, v. n. prativac (c. 2. -vakti -ktuṃ), prativad (c. 1. -vadati -dituṃ), pratibrū pratibhaṇ pratijalp. See To ANSWER, REPLY, CORRESPOND.

RESPONDENT, s. (In law) prativādī m. (n) uttaravādī m., pratipakṣī m., uttarapakṣī m., samādhānapakṣī m.
     --(Party or cause of the respondent) uttarapakṣaḥ pratipakṣaḥ samādhānapakṣaḥ.

RESPONSE, s. (Answer) prativākyaṃ prativacanaṃ uttaraṃ, see REPLY.
     --(In disputations) prativādaḥ uttaraṃ pratyuttaraṃ samādhānaṃ.
     --(Of an oracle) śakunaḥ -naṃ praśnaḥ prasādaḥ devavāṇī ākāśavāṇī.
     --(In a litany, &c.) uttaravākyaṃ.

RESPONSIBILITY, s. anuyogādhīnatā anusandhānādhīnatā vicārādhīnatā āhvānādhīnatā abhiyojyatā anuyojyatā abhiyojanīyatā paryanuyogādhīnatā paryanuyojyatā anusandhānayogyatā āhvānayogyatā āhveyatā uttaradānādhikāraḥ uttaradānādhīnatā pṛcchādhīnatā.

RESPONSIBLE, a. (Liable to account or answer) anuyogādhīnaḥ -nā -naṃ paryanuyogādhīnaḥ &c., anusandhānādhīnaḥ &c., āhvānādhīnaḥ &c., āhveyaḥ -yā -yaṃ vicārādhīnaḥ -nā -naṃ abhiyojyaḥ -jyā -jyaṃ anuyojyaḥ &c., paryanuyojyaḥ &c., anuyojanīyaḥ -yā -yaṃ anuyoktavyaḥ -vyā -vyaṃ abhiyoktavyaḥ &c., pṛcchādhīnaḥ &c., āhvānayogyaḥ &c., abhiyokturāhvānādhīnaḥ &c., uttaradānādhikārī -riṇī -ri (n) uttaradānādhīnaḥ -nā -naṃ; 'a responsible person,' anuyogādhīnajanaḥ yaḥ pratyuttaraṃ or prativākyaṃ dātum arhati or yena pratyuttaraṃ dātavyam īdṛśo janaḥ.
     --(Admitting or requiring an answer) prativākyaḥ -kyā -kyaṃ.

RESPONSION, s. prativacanaṃ prativākyaṃ uttarakaraṇaṃ pratyuttarakaraṇaṃ.

RESPONSIVE, a. uttarakārī -riṇī -ri (n) uttaradāyakaḥ -kā -kaṃ uttaradāyī &c.

REST, s. (Cessation of action or motion) viśrāmaḥ viśrāntiḥ f., viśramaḥ nirvṛtiḥ f., nivṛttiḥ f., virāmaḥ viratiḥ f., avaratiḥ f., uparatiḥ f., ceṣṭānivṛttiḥ f., vyāpāranivṛttiḥ f., śramanivṛttiḥ f., niścalatā śramacchedaḥ nirvyāpāratā nirudyamatā vyāpārābhāvaḥ udyoganivṛttiḥ f., sthiratā naiścalyaṃ acalatā calanābhāvaḥ. See QUIESCENCE.
     --(Tranquillity, ease, quiet) sukhaṃ śāntiḥ f., śamaḥ upaśamaḥ śāntatā praśāntiḥ f., svasthatā svāsthyaṃ saukhyaṃ samādhānaṃ.
     --(Sleep, repose) nidrā nidrāvasthā nidrādaśā svapnaḥ śayanaṃ; 'at rest,' śāntaḥ -ntā -ntaṃ nirvṛtaḥ -tā -taṃ viśrāntaḥ -ntā -ntaṃ niścalaḥ -lā -laṃ nirvyāpāraḥ -rā -raṃ niśceṣṭaḥ -ṣṭā -ṣṭaṃ nirudyamaḥ -mā -maṃ nirudyogaḥ -gā -gaṃ.
     --(Pause in music or poetry) yatiḥ f., avasānaṃ.
     --(That which is left) śiṣṭaṃ avaśiṣṭaṃ ucchiṣṭaṃ śeṣaḥ -ṣaṃ avaśeṣaḥ, see REMAINDER.
     --(The others) śiṣṭajanāḥ m. pl., avaśiṣṭajanāḥ m. pl., itare m. pl., apare m. pl., anye m. pl. See ET-CAETERA.

To REST, v. n. (Cease from action or motion, be still) viśram (c. 4. -śrāmyati -śramituṃ), niścalībhū niścalaḥ -lā -laṃ bhū viram (c. 1. -ramati -rantuṃ), āram uparam nivṛt (c. 1. -varttate -rttituṃ), nirvṛt vinivṛt sthirībhū.
     --(Be tranquil, quiet) śam (c. 4. śāmyati śamituṃ), upaśam praśam sukhī -khinī -khi bhū svasthaḥ -sthā -sthaṃ bhū.
     --(Repose, sleep) śī (c. 2. śete śayituṃ), svap (c. 2. svapiti -tuṃ), saṃviś (c. 6. -viśati -veṣṭuṃ), nidrā śayanaṃ kṛ svaptaṃ kṛ nidrāṃ kṛ.
     --(Lean on) avalamb (c. 1. -lambate -mbituṃ), samālamb ālamb saṃśri (c. 1. -śrayati -te -yituṃ), samāśri upāśri avasthā (c. 1. -tiṣṭhati -sthātuṃ), nilī (c. 4. -līyate -letuṃ), sannilī avalambanaṃ kṛ.
     --(Confide) viśvas viśrambh.
     --(Remain) sthā vṛt.

To REST, v. a. (Lay to rest, cause to rest) śī in caus. (śāyayati -yituṃ) viśram (c. 10. -śrāmayati -yituṃ), saṃviś (c. 10. -veśayati -yituṃ), śayanaṃ kṛ.
     --(Lay, place on a support) avalamb in caus. (-lambayati -yituṃ) nyas (c. 4. -asyati -situṃ), nidhā ādhā niviś sthā in caus., in caus., samṛ ādhāraṃ kṛ āśrayaṃ kṛ.

RESTED, p. p. (Relieved from fatigue) viśrāntaḥ -ntā -ntaṃ gataklamaḥ mā -maṃ gataśramaḥ -mā -maṃ, see REFRESHED.
     --(Laid on for support) avalambitaḥ -tā -taṃ āśritaḥ -tā -taṃ nilīnaḥ -nā -naṃ niṣaṇṇaḥ -ṇṇā -ṇṇaṃ nihitaḥ &c., nyastaḥ -stā -staṃ; 'having rested upon,' avalambya upadhāya.

RESTING, part. avalambī -mbinī -mbi (n) avalambitaḥ -tā -taṃ āśritaḥ &c., saṃśritaḥ &c., santiṣṭhamānaḥ -nā -naṃ; 'her face resting on her hand,' hastanihitavadanā; 'resting on the head,' mastakasthaḥ -sthā -sthaṃ; 'a vessel resting on his head,' mastakāvasthitabhāṇḍaṃ.

RESTING-PLACE, s. viśrāmasthānaṃ viśramasthānaṃ śayanasthānaṃ upadhānaṃ.

RESTITUTION, s. pratidānaṃ pratyarpaṇaṃ paridānaṃ hṛtapratidānaṃ hṛtapratyaryaṇaṃ hṛtaparidānaṃ punararpaṇaṃ pratyānayanaṃ. See RESTORATION.

RESTIVE, RESTIFF, a. durdamyaḥ -myā -myaṃ durvinītaḥ -tā -taṃ durvineyaḥ -yā -yaṃ durvaśyaḥ -śyā -śyaṃ adamyaḥ &c., avaśyaḥ &c., avineyaḥ &c., pratīpaḥ -pā -paṃ viṣamaḥ -mā -maṃ durnigrahaḥ -hā -haṃ durddharaḥ -rā -raṃ duṣṭaḥ -ṣṭā -ṣṭaṃ; 'horse,' śūkalaḥ śūlakaḥ; 'elephant,' aṃkuśadurddharaḥ.

RESTIVENESS, s. durdamyatā durvinītatā avaśyatā pratīpatā duṣṭatā.

RESTLESS, a. (Unquiet) aśāntaḥ -ntā -ntaṃ śāntihīnaḥ nā -naṃ anirvṛtaḥ -tā -taṃ aśāntacittaḥ -ttā -ttaṃ asvasthaḥ -sthā -sthaṃ vyagraḥ -grā -graṃ vyagracittaḥ &c., pariplavaḥ -vā -vaṃ vyākulaḥ -lā -laṃ vihvalaḥ -lā -laṃ asamāhitaḥ -tā -taṃ.
     --(Fidgety, always moving) cañcalaḥ -lā -laṃ capalaḥ -lā -laṃ sadācalaḥ &c., satatagatiḥ -tiḥ -ti sadā- gatiḥ &c., nirāspadaḥ -dā -daṃ atyantīnaḥ -nā -naṃ.
     --(Sleepless) nirnidraḥ -drā -draṃ vinidraḥ &c., anidraḥ &c., unnidraḥ &c., nidrāhīnaḥ -nā -naṃ svapnahīnaḥ &c.

RESTLESSLY, adv. aśāntaṃ aśāntyā cañcalaṃ sacāñcalyaṃ anirvṛtaṃ.

RESTLESSNESS, s. aśāntiḥ f., śāntihīnatā anirvṛtiḥ f., asvasthatā asvāsthyaṃ cañcalatā cāñcalyaṃ capalatā vyagratā vyākulatā asamādhānaṃ asamāhitatvaṃ.

RESTORABLE, a. parāvarttyaḥ -rttyā -rttyaṃ pratideyaḥ -yā -yaṃ pratyarpaṇīyaḥ &c.

RESTORATION, s. (Act of giving back) pratidānaṃ pratyarpaṇaṃ parāvarttaḥ -rttanaṃ parāvṛttiḥ f., paridānaṃ hṛtapatidānaṃ hṛtaparidānaṃ hṛtapratyarpaṇaṃ.
     --(Bringing back, or replacing in a former state) pratyānayanaṃ uddharaṇaṃ uddhāraḥ pūrvvavatkaraṇaṃ pūrvvasthitisthāpanā pūrvvadaśāsthāpanaṃ pūrvvadaśānayanaṃ punaḥsthāpanaṃ -nā.
     --(Repairing) jīrṇoddhāraḥ jīrṇoddharaṇaṃ naṣṭoddhāraḥ naṣṭoddharaṇaṃ.
     --(Recovery) samutthānaṃ rogātsamutthānaṃ. See RECOVERY.

RESTORATIVE, a. tejodāyakaḥ -kā -kaṃ tejaskaraḥ -rā -raṃ sattvadaḥ -dā -daṃ agnidāyakaḥ &c., agnidaḥ &c., tejovardhakaḥ &c. See INVIGORATING.

RESTORATIVE, s. agnidāyakam or tejodāyakam auṣadhaṃ tejovardhanaṃ.

To RESTORE, v. a. (Give back) pratidā (c. 3. -dadāti -datte -dātuṃ), paridā pratyṛ in caus. (-arpayati -yituṃ) pratipad (c. 10. -pādayati -yituṃ), punaḥ pratipad punar ṛ in caus., punar dā punaḥ pradā parāvṛt in caus. (-varttayati -yituṃ) prayam (c. 1. -yacchati -dātuṃ), punaḥ prayam niryat (c. 10. -yātayati -yituṃ), samupākṛ pratyarpaṇaṃ kṛ pratidānaṃ kṛ parāvarttaṃ kṛ.
     --(Replace) punaḥ sthā in caus. (sthāpayati -yituṃ) pratiṣṭā pratiruh in caus., pratidhā, see REPLACE.
     --(Bring back to its former state, repair) pūrvvavat kṛ pūrvvasthitim ānī or gam in caus., pūrvvadaśām ānī or pratyānī uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), jīrṇoddhāraṃ kṛ pratikṛ pratisaṃskṛ sādh, see To REPAIR.
     --(Bring back) pratyānī (c. 1. -nayati -netuṃ), pratinī punar ānī.
     --(Restore to life) jīv in caus., see To RE-ANIMATE.
     --(To health), see To CURE, RECOVER.

RESTORED, p. p. (Given back) pratidattaḥ -ttā -ttaṃ paridattaḥ &c., pratyarpitaḥ -tā -taṃ punararpitaḥ &c., pratipāditaḥ &c., pratyāpannaḥ -nnā -nnaṃ pradattaḥ -ttā -ttaṃ parāvṛttaḥ -ttā -ttaṃ parāvarttitaḥ -tā -taṃ.
     --(Replaced) punaḥsthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ &c.
     --(Repaired) uddhṛtaḥ -tā -taṃ jīrṇoddhṛtaḥ &c., pratisaṃskṛtaḥ &c.
     --(Brought back) pratyānītaḥ -tā -taṃ punarānītaḥ &c.
     --(To life) prāptajīvanaḥ -nā -naṃ.
     --(To one's senses) labdhacetāḥ -tāḥ -taḥ (s) prāptacaitanyaḥ -nyā -nyaṃ. See RECOVERED.

RESTORER, s. pratidātā m. (tṛ) uddharttā m. (rttṛ) jīrṇoddharttā jīrṇoddhārakaḥ.

To RESTRAIN, v. a. nigrah (c. 9. -gṛhlāti -grahītuṃ), vinigrah sannigrah niyam (c. 1. -yacchati -yantuṃ), viniyam saṃyam pariyam abhyāyam yam nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh sannirudh saṃrudh nivṛ (c. 10. -vārayati -yituṃ), vṛ saṃhṛ (c. 1. -harati -harttuṃ), pratyāhṛ upasaṃhṛ vidhṛ (c. 10. -dhārayati -yituṃ), yantr (c. 10. yantrayati -yituṃ), bādh niṣidh pratiṣidh pratibandh niyamanaṃ kṛ ākalanaṃ kṛ ākal.

RESTRAINABLE, a. nigrahītavyaḥ -vyā -vyaṃ nigrahaṇīyaḥ -yā -yaṃ niyantavyaḥ &c., niyamyaḥ -myā -myaṃ nivāraṇīyaḥ &c., saṃharaṇīyaḥ &c., pratyāharaṇīyaḥ &c., ākalanīyaḥ &c.

RESTRAINED, p. p. nigṛhītaḥ -tā -taṃ niyamitaḥ &c., niyataḥ &c., saṃyataḥ &c., saṃyanitaḥ &c., yataḥ &c., yantritaḥ &c., niyantritaḥ &c., ruddhaḥ -ddhā -ddhaṃ niruddhaḥ &c., vidhṛtaḥ -tā -taṃ vidhāritaḥ &c., nivāritaḥ &c., pratyāhṛtaḥ &c., upasaṃhṛtaḥ &c., bādhitaḥ &c., ākalitaḥ &c., baddhaḥ -ddhā -ddhaṃ nibaddhaḥ &c., pratibaddhaḥ &c., dhairyyaśālī -linī &c.; 'in desire,' yatendriyaḥ -yā -yaṃ baddhakāmaḥ -mā -maṃ.

RESTRAINER, s. niyantā m. (ntṛ) yantā m., niyāmakaḥ nigrahītā m., nirodhakaḥ.

RESTRAINT, s. nigrahaḥ -haṇaṃ niyamanaṃ saṃyamaḥ -manaṃ saṃyāmaḥ yamaḥ yatiḥ f., niyatiḥ f., yamanaṃ nigṛhītiḥ f., yantraṇaṃ niyantraṇaṃ nirodhaḥ avarodhaḥ pratirodhaḥ uparodhaḥ rodhaḥ sampratirodhakaḥ -kaṃ saṃgrahaḥ pragrahaḥ viyamaḥ viyāmaḥ vāraṇaṃ nivāraṇaṃ āvaraṇaṃ pratibandhaḥ nibandhaḥ -ndhanaṃ bādhaḥ -dhā -dhanaṃ ākalanaṃ damaḥ -manaṃ stambhaḥ guptiḥ f., niṣedhaḥ pratiṣedhaḥ; 'self-restraint,' ātmasaṃyamaḥ ātmayamaḥ dāntiḥ f., naiyatyaṃ; 'absence of restraint,' niryantraṇaṃ.
     --(Of speech) vāgyamaḥ -manaṃ vāgyatatvaṃ.
     --(In law, limitation) āsedhaḥ; 'of time,' kālāsedhaḥ; 'of place,' sthānāsedhaḥ; 'from living away from home,' pravāsāsedhaḥ; 'from employment,' karmmāsedhaḥ.

To RESTRICT, v. a. nibangh (c. 9. -baghnāti -banddhuṃ), parimā (c. 2. -māti -tuṃ), parimitaṃ -tāṃ kṛ saparimāṇaṃ -ṇāṃ kṛ niyam (c. 1. -yacchati -yantuṃ), saṃyam nigrah (c. 9. -gṛhlāti grahītuṃ), nirūp (c. 10. -rūpayati -yituṃ), maryyādāṃ or sīmāṃ nirūp samaryyādaṃ -dāṃ kṛ sasīmaṃ -māṃ kṛ.

RESTRICTED, p. p. nibaddhaḥ -ddhā -ddhaṃ parimitaḥ -tā -taṃ mitaḥ &c., niyataḥ &c., niyamitaḥ &c., samaryyādaḥ -dā -daṃ sāvadhikaḥ -kā -kaṃ sasīmaḥ -mā -maṃ; 'as a word,' mitārthaḥ yogarūḍhaḥ. See LIMITED.

RESTRICTION, s. nibandhaḥ -ndhanaṃ bandhaḥ -ndhanaṃ niyamaḥ -manaṃ saṃyamaḥ niyatiḥ f., nigrahaḥ maryyādā sīmā parisīmā avadhiḥ m., parimitiḥ f., parimitatā parimāṇaṃ paricchedaḥ viśeṣaḥ -ṣaṇaṃ; 'without restriction,' anibandhanaḥ -nā -naṃ aviśeṣaṇaḥ -ṇā -ṇaṃ.

RESTRICTIVE, a. nibandhanaḥ -nā -naṃ niyāmakaḥ -kā -kaṃ parimāpanaḥ -nā -naṃ paricchedakaḥ &c., maryyādānirūpakaḥ &c., sīmānirūpakaḥ &c.

To RESULT, v. n. (Issue, proceed) utpad (c. 4. -padyate -pattuṃ), samutpad jan (c. 4. jāyate janituṃ), upajan sidh (c. 4. sidhyati seddhuṃ), prabhū (c. 1. -bhavati -vituṃ), udbhū anubhū in pass., pravṛt (c. 1. -varttate -rttituṃ), anuvṛt niḥsṛ udi.
     --(End in) avaso (c. 4. -syati -sātuṃ), paryavaso niṣpad in pass., vigam nirgam apagam.

RESULT, s. (Consequence, issue) pariṇāmaḥ phalaṃ utpattiḥ f., siddhiḥ f., prayuktiḥ f., prayogaḥ utpannaṃ udbhūtaṃ niṣpannaṃ uttaraṃ phalamuttaraṃ phalodayaḥ phalotpattiḥ f., nirgamaḥ śeṣaḥ antaḥ udarkaḥ janyaṃ anubhavaḥ bhavyaṃ anusāraḥ anuvarttanaṃ anvayaḥ pratyayaḥ anuṣaṅgaḥ yogaḥ kāryyaṃ arthaḥ phalitārthaḥ avasānaṃ avasāyaḥ paryavasānaṃ guṇaḥ paripākaḥ, see EFFECT; 'unexpected result,' vipākaḥ; 'happy result,' śubhaphalaṃ.
     --(Result of reasoning, conclusion) siddhāntaḥ siddhiḥ f., niścitārthaḥ mathitārthaḥ nirṇītārthaḥ upapattiḥ f., anubhūtiḥ f., anumitiḥ f., ghaṭitārthaḥ.

RESULTING, part. prayuktaḥ -ktā -ktaṃ utpannaḥ -nnā -nnaṃ jātaḥ -tā -taṃ janitaḥ &c., janyaḥ -nyā -nyaṃ udbhūtaḥ &c., anuvṛttaḥ -ttā -ttaṃ pravṛttaḥ &c., anusārī -riṇī &c., anuyāyī &c., phala in comp., prabhava in comp., udbhava in comp.; 'pain resulting from sin,' pāpaprayuktaṃ duḥkhaṃ; 'fever resulting from fasting,' upavāsaprayukto jvaraḥ; 'obedience resulting from fear,' bhayaprayuktā bhaktiḥ; 'resulting from that,' tatphalaḥ -lā -laṃ.

RESUMABLE, a. pratyāharaṇīyaḥ -yā -yaṃ pratyāhāryyaḥ -ryyā -ryyaṃ avahāryyaḥ &c.

RESUME, s. sāraḥ sārārthaḥ sārasaṃgrahaḥ saṃgrahaḥ upasaṃhāraḥ.

To RESUME, v. a. (Take back or again) punar ādā (c. 3. dadāti- datte -dātuṃ), pratyādā punar grah (c. 9. gṛhlāti grahītuṃ), pratyāhṛ (c. 1. -harati -harttuṃ), punar āhṛ punar hṛ apahṛ anuprāp (c. 5. -āpnoti -āptuṃ), punaḥ prāp pratyavāp punar labh.
     --(Take up again after interruption, begin again) prakṛtam or prastutam or mūlaviṣayam anusṛ (c. 1. -sarati -sarttuṃ), prakṛtaprasaṅgaṃ kṛ prakṛtānusaraṇaṃ kṛ punar ārabh (c. 1. -rabhate -rabdhuṃ), punaḥprasaṅgaṃ kṛ punar vad or brū; 'he resumed,' punarāha.

RESUMED, p. p. pratyāhṛtaḥ -tā -taṃ apahṛtaḥ &c., punargṛhītaḥ -tā -taṃ.

RESUMING, part. dattāpahārī -riṇī -ri (n) pratyāhārakaḥ -kā -kaṃ.

RESUMPTION, s. pratyāharaṇaṃ pratyāhāraḥ punarāharaṇaṃ punarharaṇaṃ apahāraḥ apaharaṇaṃ punargrahaṇaṃ pratyādānaṃ punarādānaṃ; 'of a grant,' dattāpahāraḥ dattāpaharaṇaṃ.

RESURRECTION, s. mṛtotthānaṃ mṛtotthitiḥ f., mṛtalokotthānaṃ punarutthānaṃ punarutthitiḥ f., mṛtapunarutthānaṃ nyāyadine or vicāradine mṛtalokānāṃ punarutthitiḥ f. or śmaśānādutthitiḥ f.; 'resurrection day,' mṛtotthānakālaḥ.

To RESUSCITATE, v. a. pratijīv (c. 10. -jīvayati -yituṃ), saṃjīv ujjīv nīv punaḥ sajīvaṃ -vāṃ kṛ utthā in caus. See To REVIVE.

RESUSCITATED, p. p. saṃjīvitaḥ -tā -taṃ pratijīvitaḥ &c., punaḥ sajīvīkṛtaḥ &c.

RESUSCITATION, s. pratijīvanaṃ sañjīvanaṃ punaḥ sajīvīkaraṇaṃ punarutthāpanaṃ.

RETAIL, RETAILING, s. alpavikrayaḥ khaṇḍavikrayaḥ kṣudravikrayaḥ alyapaṇāyā alpavipaṇaḥ alpabāṇijyaṃ khaṇḍabāṇijyaṃ kṣudrabāṇijyaṃ.

To RETAIL, v. a. alpaśaḥ or khaṇḍaśo vikrī (c. 9. -krīṇāti -ṇīte -kretuṃ), alpavikrayaṃ kṛ khaṇḍavikrayaṃ kṛ alpapaṇāyāṃ kṛ paṇ (c. 1. paṇate -ṇituṃ), khaṇḍavāṇijyaṃ kṛ.

RETAILER, s. khaṇḍavikrayī m. (n) khaṇḍavikrayakārī m., alyavikrayakārī m., vipaṇī m. (n) prāpaṇikaḥ āpaṇikaḥ khaṇḍabāṇijyakṛt m., khaṇḍabaṇik m. (j).

To RETAIN, v. a. (Keep, hold) dhṛ (c. 10. dhārayati -yituṃ, c. 1. dharati dharttuṃ), sandhṛ dhā (c. 3. dadhāti dhatte dhātuṃ), rakṣ (c. 1. rakṣati -kṣituṃ), saṃrakṣ abhirakṣ dhāraṇaṃ kṛ.
     --(Keep back) vidhṛ nigrah vinigrah sannigraḍ saṃhṛ upasaṃhṛ.
     --(Hire, engage) vetanena or mūlyena grah nirūpitavetanaṃ pratijñāya karmmaṇi niyuj or sthā in caus.
     --(Remember), see the word.

RETAINED, p. p. dhṛtaḥ -tā -taṃ dhāritaḥ &c., vidhṛtaḥ &c., sthāpitaḥ &c.

RETAINER, s. (Dependant, adherent) āśritaḥ āśrayī m. (n) anucaraḥ anujīvī m. (n) upajīvī m., bhāktikaḥ bhṛtyaḥ avalambī m., anuṣaṅgī m., anugāmī m., anucārī m., anuyāyī m., anugaḥ sapakṣaḥ sevakaḥ pārśvakaḥ; 'an old retainer,' cirāśritaḥ cirasevakaḥ; 'body of retainers,' parivāraḥ bhṛtyavargaḥ sevakavargaḥ anuyāyivargaḥ.

RETAINING, s. dhāraṇaṃ dharaṇaṃ dhṛtiḥ f., rakṣaṇaṃ niyojanaṃ sthāpanaṃ.

To RETALIATE, v. a. pratikṛ vipratikṛ viprakṛ pratyapakṛ vairapratikāraṃ kṛ pratyapakāraṃ kṛ pratiphala (nom. pratiphalayati -yituṃ), pratiphalaṃ dā pratiyatnaṃ kṛ pratihiṃs (c. 7. -hinasti, c. 1. -hiṃsati -situṃ), pratihiṃsāṃ kṛ vairaśuddhiṃ kṛ vairoddhāraṃ kṛ niryat (c. 10. -yātayati -yituṃ), vairaniryātanaṃ kṛ.

RETALIATED, p. p. pratikṛtaḥ -tā -taṃ vipratikṛtaḥ &c., viprakṛtaḥ &c., pratyapakṛtaḥ &c., pratiphalitaḥ -tā -taṃ niryātitaḥ -tā -taṃ.

RETALIATION, s. pratikāraḥ pratikāraḥ pratikṛtiḥ f., pratikriyā pratikarmma n. (n) vipratikāraḥ viprakāraḥ viprakṛtiḥ f., pratyapakāraḥ vairapratikriyā. vairapratikāraḥ pratividhiḥ m., pratiphalaṃ pratiyatnaḥ pratihiṃsā vairaśuddhiḥ f., vairoddhāraḥ niryātanaṃ vairaniryātanaṃ apakāraḥ apakriyā apakaraṇaṃ samādhiḥ m., chudraṃ.

To RETARD, v. a. (Diminish the velocity of motion) vegarodhaṃ kṛ vegāvarodhaṃ kṛ vegaṃ or gatiṃ rudh (c. 7. ruṇaddhi roddhuṃ) or avarudh or vidhṛ (c. 10. -dhārayati -yituṃ), vegavidhāraṇaṃ kṛ vegavilambanaṃ kṛ gativilambanaṃ kṛ gatimandatāṃ kṛ mandagatiṃ -tiṃ -ti kṛ.
     --(Cause delay) vilamb (c. 10. -lambayati -yituṃ), vilambaṃ kṛ vilambanaṃ kṛ mandatāṃ kṛ mandaṃ -ndāṃ kṛ.
     --(Hinder) rudh nirudh pratirudh avarudh saṃrudh bādh stambh pratibandh.

RETARDATION, RETARDING, s. vegarodhaḥ vegāvarodhaḥ vegavidhāraṇaṃ vegavilambanaṃ gativilambanaṃ gatipratibandhaḥ vegasaṃkocaḥ rodhaḥ avarodhaḥ vilambanaṃ.

RETARDED, p. p. ruddhavegaḥ -gā -gaṃ avaruddhavegaḥ &c., ruddhagatiḥ -tiḥ -ti avaruddhagatiḥ &c., vilambitaḥ -tā -taṃ vilambitavegaḥ -gā -gaṃ vilambitagatiḥ -tiḥ -ti vidhāritavegaḥ &c., 'gradually retarded motion,' kṣīyamāṇo vegaḥ kṣīyamāṇā gatiḥ.

RETARDING, part. vilambī -mbinī &c., vegarodhakaḥ -kā -kaṃ vegāvarodhakaḥ &c.

To RETCH, v. n. vamituṃ or chardayituṃ yatnaṃ kṛ or udyamaṃ kṛ or udyam vamanodyamaṃ kṛ.

RETENTION, s. dhāraṇaṃ -ṇā dhṛtiḥ f., dharaṇaṃ āgrahaḥ grahaḥ saṃgrahaḥ -haṇaṃ.
     --(Faculty of the mind) dhāraṇāśaktiḥ f., dhāraṇā smṛtiḥ f., medhā.

RETENTIVE, a. (As memory) dhāraṇāvān -vatī -vat (t) dhāraṇāśaktiviśiṣṭaḥ -ṣṭā -ṣṭaṃ dhāraṇāśaktiyuktaḥ -ktā -ktaṃ.
     --(Retaining) dhārakaḥ -kā -kaṃ dharaḥ -rā -raṃ āgrahī -hiṇī &c.; 'of moisture,' kledadhārakaḥ -kā -kaṃ; 'of life,' durmaraḥ -rā -raṃ.

RETENTIVENESS, s. dhāraṇaśaktiḥ f., dhāraṇakṣamatā dhārakatvaṃ dhṛtiḥ f., dṛḍhatā.

RETICULAR, RETICULATED, a. jālākāraḥ -rā -raṃ jālākṛtiḥ -tiḥ -ti jālarūpaḥ -pā -paṃ vyatyastarekhāviśiṣṭaḥ -ṣṭā -ṣṭaṃ jālavad antarālaviśiṣṭaḥ &c.

RETICULATION, s. jālakarmma n. (n) jālākārakarmma n., jālavatkarmma n.

RETICULE, a. strīlokena hastena bhṛtaṃ sūcyādidhāraṇayogyo laghukoṣaḥ.

RETINA, s. netrāntaḥsthitacitrapatraṃ netrāntaḥsthacitrapatraṃ.

RETINUE, s. parivāraḥ parivarhaḥ varhaḥ parigrahaḥ tantraṃ parikaraḥ parijanaḥ parijanāḥ m. pl., paricarāḥ m. pl., anucarāḥ m. pl., paricaravargaḥ sahacaravargaḥ bhṛtyavargaḥ paricchadaḥ.

To RETIRE, v. n. apakram (c. 1. -krāmati -kramituṃ), vyapakram parāvṛt (c. 1. -varttate -rttituṃ), pratinivṛt nivṛt pārśve parāvṛt avasthā (c. 1. -tiṣṭhate -sthātuṃ), apasṛ (c. 1. -sarati -sarttuṃ), apayā (c. 2. -yāti -tuṃ), apagam (c. 1. -gacchati -gantuṃ), vyapagam cal (c. 1. calati -lituṃ), palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy.
     --(Retire into privacy or private life) viviktatāṃ or viviktavṛttim āsthā or sev sarvvasaṅgān sannyas (c. 4. -asyati -situṃ) or tyaj saṅgasannyāsaṃ kṛ gṛhasannyāsaṃ kṛ viviktadeśe vas.

RETIRED, a. (Sequestered, secluded) viviktaḥ -ktā -ktaṃ vijanaḥ -nā -naṃ nibhṛtaḥ -tā -taṃ ekāntaḥ -ntā -ntaṃ nirjanaḥ &c., niḥśalākaḥ -kā -kaṃ.
     --(Secret) gūḍhaḥ -ḍhā -ḍhaṃ guptaḥ -ptā -ptaṃ pracchannaḥ -nnā -nnaṃ; 'a retired spot,' viviktasthānaṃ nirjanasthānaṃ nirjanadeśaḥ rahaḥsthānaṃ; 'a place whence water has retired,' parāpaḥ -pā -paṃ parepaḥ -pā -paṃ; 'leading a retired life,' viviktasevī -vinī -vi (n).

RETIREMENT, s. (Act of retiring) parāvarttaḥ -rttanaṃ pratinivarttanaṃ nivarttanaṃ pārśvaparivarttanaṃ apakramaḥ -maṇaṃ apasaraṇaṃ apagamaḥ -manaṃ palāyanaṃ.
     --(Act of retiring into privacy or private life) viviktaseyanaṃ viviktavṛttisevanaṃ viviktavāsasevanaṃ viviktadeśe vāsaḥ saṅgasannyāsaḥ gṛhasannyāsaḥ.
     --(Private or retired life or state) viviktatā -tvaṃ viviktavṛttiḥ f., viviktadaśā ekāntatā ekāntavṛttiḥ f.
     --(Place of retirement) viviktasthānaṃ nirjanasthānaṃ nibhṛtasthānaṃ niṣadyā.

RETIRING, part. or a. (Withdrawing) parāvarttī -rttinī -rtti (n) apakrāman -mantī -mat (t) pārśvaparivarttī &c.
     --(Not forward or bold) viviktasevī &c., ekāntasevī &c., viviktapriyaḥ -yā -yaṃ ekāntapriyaḥ &c., apragalbhaḥ -lbhā -lbhaṃ adhṛṣṭaḥ -ṣṭā -ṣṭaṃ mandāsyaviśiṣṭaḥ -ṣṭā -ṣṭa mandasvabhāvaḥ -vā -vaṃ. See RESERVED.

To RETORT, v. a. pratikṣip (c. 6. -kṣipati -kṣeptuṃ), pratyavakṣip punaḥ kṣiṣ or avakṣip pratikṛ pratyāruh in caus. (-ropayati -yituṃ). See To RECRIMINATE.

To RETORT, v. n. pratyapavad (c. 1. -vadati -dituṃ), pratyapavādaṃ kṛ pratyabakṣepaṃ kṛ pratyuttaraṃ kṛ pratinind (c. 1. -nindati -ndituṃ), punar nind pratyāropaṃ kṛ.

RETORT, s. (Return of an accusation or incivility) pratyapavādaḥ pratyavakṣepaḥ pratyāropaḥ pratyabhiyogaḥ pratyuttaraṃ pratinindā viprakṛtiḥ f., viprakāraḥ vipratikāraḥ pratikāraḥ.
     --(Vessel in chemistry for distillation) vakaḥ vakayantraṃ mūṣaḥ -ṣī -ṣā -ṣikā; 'glass retort,' kācavakaḥ kācavakayantraṃ.

To RETRACE, v. a. (One's steps) nivṛt prātanivṛt. See To RETURN.

To RETRACT, v. a. or n. kathitatyāgaṃ kṛ uktatyāgaṃ kṛ uktāsvīkāraṃ kṛ kathitāsvīkāraṃ kṛ uktapratyādeśaṃ kṛ vyatikramaṃ kṛ anuśayaṃ kṛ nivṛt (c. 1. -varttate -rttituṃ) with abl.; 'induce to retract,' nivṛt in caus. See To RECANT, RECALL.

RETRACTATION, RETRACTION, s. kathitatyāgaḥ uktatyāgaḥ uktapratyādeśaḥ uktāsvīkāraḥ kathitāsvīkāraḥ nivarttanaṃ nivṛttiḥ f., anuśayaḥ vyatikramaḥ. See RECANTATION.

RETRACTED, p. p. anuśayitaḥ -tā -taṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ vyatikrāntaḥ -ntā -ntaṃ.

RETREAT, s. (Act of retiring) apakramaḥ -maṇaṃ apasaraṇaṃ apayānaṃ parāvarttaḥ parāvṛttiḥ f., apāvarttanaṃ aṣāvṛttiḥ f., parivarttaḥ -rttanaṃ viprayāṇaṃ pratiprayāṇaṃ apāyaḥ apagamaḥ -manaṃ upakramaḥ nivarttanaṃ pratinivarttanaṃ vakramaḥ.
     --(Of an army) palāyanaṃ vipalāyanaṃ prapalāyanaṃ drāvaḥ vidravaḥ pradrāvaḥ sandrāvaḥ uddrāvaḥ dravaḥ saṃyuge nivarttanaṃ.
     --(Place of retirement) viviktasthānaṃ viviktadeśaḥ nirjanasthānaṃ nirjanadeśaḥ nibhṛtasthānaṃ rahaḥsthānaṃ parāvarttanasthānaṃ.

To RETREAT, v. n. (Retire) apakram (c. 1. -krāmati -krimituṃ), vyapakram parāvṛt apayā apagam, see To RETIRE.
     --(As an army) palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy prapalāy sampalāy pradru (c. 1. -dravati -drotuṃ), vidru vipradru apadhāv (c. 1. -dhāvati -vituṃ), pradhāv.
     --(Withdraw into privacy), see To RETIRE.

RETREATED, p. p. parāvṛttaḥ -ttā -ttaṃ apāvṛttaḥ &c., palāyitaḥ -tā -taṃ.

To RETRENCH, v. a. (Cut off, curtail) chid (c. 7. chinatti chettuṃ), avachid avakṛt (c. 6. -kṛntati -karttituṃ), (c. 9. lunāti lavituṃ), lap (c. 6. lumpati loptuṃ), khaṇḍ chedanaṃ kṛ.
     --(Lessen expenses, &c.) vyayaṃ nyūnyīkṛ or alpīkṛ or hras in caus. or saṃhṛ.

RETRENCHMENT, s. chedaḥ avacchedaḥ lopaḥ vyayacchedaḥ vyayalopaḥ nyūnavyayaḥ.

RETRIBUTION, s. pratiphalaṃ pratikriyā pratikṛtiḥ f., pratikāraḥ niṣkṛtiḥ f.

RETRIBUTIVE, RETRIBUTORY, a. pratiphalapradaḥ -dā -daṃ pratiphaladāyakaḥ -kā -yikā -kaṃ pratiphaladaḥ &c., pariśodhakaḥ -kā -kaṃ pratikārakaḥ -kā -kaṃ pratikārī -riṇī -ri (n).

RETRIEVABLE, a. uddharaṇīyaḥ -yā -yaṃ punaruddharaṇīyaḥ &c., punaḥprāpaṇīyaḥ &c.

To RETRIEVE, v. a. uddhṛ (c. 1. -harati -harttuṃ), samuddhṛ punar uddhṛ punaḥ prāp (c. 5. -āpnoti -āptuṃ), punar labh punar ānī uddhāraṃ kṛ uddharaṇaṃ kṛ. See To RECOVER, RESTORE.

RETRIEVED, p. p. uddhṛtaḥ -tā -taṃ samuddhṛtaḥ &c., punaḥ prāptaḥ -ptā -ptaṃ.

To RETROCEDE, v. n. pratigam (c. 1. -gacchati -gantuṃ), viparītaṃ gam parāvṛt.

RETROCESSION, s. pratigamanaṃ paścādgamanaṃ viparītagamanaṃ parāvarttanaṃ.

RETROGRADATION, s. pratikramaḥ vyatikramaḥ viparītagatiḥ f., vakragatiḥ f.

RETROGRADE, a. viparītagāmī -minī -mi (n) pratigāmī &c., vyatikrāntaḥ -ntā -ntaṃ viparītagatikaḥ -kā -kaṃ parāvṛttaḥ -ttā -ttaṃ pratīpaḥ -pā -paṃ prātīpikaḥ &c.
     --(In astronomy) vakragatiḥ -tiḥ -ti vakraḥ -krā -kraṃ.

To RETROGRADE, v. n. (Go backward) parāvṛt (c. 1. -varttate -rttituṃ), viparītaṃ gam (c. 1. gacchati gantuṃ), pratigam paścād gam pratikram (c. 1. -krāmati -kramituṃ), vyatikram vyatikramaṃ kṛ.
     --(Decline) kṣīṇasattvaḥ -ttvā ttvaṃ bhū mūlasattvād bhraṃś. See To DEGENERATE, DECLINE.

RETROGRESSION, s. paścādgamanaṃ viparītagamanaṃ pratigamanaṃ vyatikramaḥ.

RETROSPECT, s. gatāvalokanaṃ atītāvalokanaṃ gatakālāvalokanaṃ atītakālāvalokanaṃ bhūtāvalokanaṃ bhūtakālāvalokanaṃ anudarśanaṃ anudṛṣṭiḥ f., paścāddarśanaṃ paścāddṛṣṭiḥ f., paścādavalokanaṃ anvavalokanaṃ.

RETROSPECTIVE, a. (Looking back) paścāddarśī -rśinī -rśi (n) paścādavalokī &c., gatāvalokī &c., gatakālāvalokī &c., anudarśī &c.
     --(Relating to what is past) gatāpekṣakaḥ -kā -kaṃ bhūtāpekṣakaḥ &c., atītāpekṣakaḥ &c., gatakālāpekṣakaḥ &c., gatakālāpekṣī -kṣiṇī &c., gatakālasāpekṣaḥ -kṣā -kṣaṃ bhūtakālasāpekṣaḥ &c.

RETROSPECTIVELY, adv. gatāpekṣayā gatakālāpekṣayā gatakālasāpekṣaṃ bhūtāpekṣayā.

To RETURN, v. n. (Come back, go back) punar āgam (c. 1. -gacchati -gantuṃ), pratyāgam pratigam nivṛt (c. 1. -varttate -rttituṃ), pratyāvṛt prātenivṛt sannivṛt paryāvṛt upāvṛt vyāvṛt vinivṛt āvṛt punar āvṛt pratiyā (c. 2. -yāti -tuṃ), pratyāyā punar āyā pratyupayā pratye (c. 2. pratyaiti -tuṃ, rt. i), punar e pratikram (c. 1. -krāmati -kramituṃ), pratipad (c. 4. -padyate -pattuṃ), punar abhipad punar upasthā (c. 1. -tiṣṭhati -sthātuṃ), pratyupasthā punar āvraj; 'he returned to the place whence he came,' pratijagāma yathāgataṃ.
     --(Turn back or round) parāvṛt parivṛt paryāvṛt parivarttanaṃ kṛ.
     --(Answer), see REJOIN, RETORT.

To RETURN, v. a. (Give back) pratidā (c. 3. -dadāti -dātuṃ), punar dā paridā pratyṛ in caus., punar ṛ pratipad, see To RESTORE.
     --(Bring or send back) punar nī or ānī punar ānī in caus. (-nāyayati -yituṃ) punar gam in caus., punaḥ prāp in caus.
     --(Give in recompense) pratikṛ pratiphalaṃ dā pratiphalāya dā pratidā; 'to return a benefit,' pratyupakṛ; 'an injury,' pratyapakṛ pratihiṃs pratihiṃsāṃ kṛ; 'to return evil for good,' pareṇopakāre kṛte pratyapakāraṃ kṛ or ācar upakārāt prati apakāraṃ kṛ upakāraṃ prāpya apakāraṃ kṛ; 'to return good for evil,' pareṇāpakāre kṛte pratyupakāraṃ kṛ or ācar.
     --(Render an official account), see To REPORT.

RETURN, s. (Coming back) punarāgamanaṃ pratyāgamaḥ -manaṃ pratigamanaṃ pratyāvṛttiḥ f., pratyāvarttanaṃ nivarttanaṃ nivṛttiḥ f., pratinivṛttiḥ f., sannivṛttiḥ f., paryāvṛttiḥ f., paryāvarttaḥ -rttanaṃ punarāvṛttiḥ f., āvṛttiḥ f., parāvṛttiḥ f., upayātaṃ.
     --(Turning back or round) parāvarttanaṃ parāvṛttiḥ f., parivṛttiḥ f.
     --(Periodical revolution) parivarttaḥ -rttanaṃ parivṛttiḥ f., punarāvarttaḥ punarāvṛttiḥ f., vivarttaḥ paryyayaḥ paryyāyaḥ; 'of the seasons,' ṛtuparivarttaḥ ṛtuparyyāyaḥ.
     --(Repayment) pratidānaṃ paridānaṃ.
     --(Requital) pratikriyā pratikṛtiḥ f., pratikarmma n. (n) pratikāraḥ pratīkāraḥ pratiphalaṃ, see REQUITAL; 'return of a benefit,' pratyupakāraḥ upakāramokṣaḥ; 'of an injury,' pratyapakāraḥ; 'of good for evil,' pareṇāpakāre kṛte tasya pratyupakārācaraṇaṃ.
     --(Profit, return of trade) utpannaṃ phalaṃ phalodayaḥ lābhaḥ labdhiḥ f., prāptiḥ f.
     --(Official statement), see REPORT.
     --(In return for) prati with abl. c., vinimayena hetoḥ hetau, see FOR.

RETURNED, p. p. punarāgataḥ -tā -taṃ pratyāgataḥ &c., pratigataḥ &c., āgataḥ &c., punarāyātaḥ &c., pratyāvṛttaḥ -ttā -ttaṃ pratinivṛttaḥ &c., vinivṛttaḥ &c., nivṛttaḥ &c., punarāvṛttaḥ &c., parāvṛttaḥ &c.
     --(Given back) pratidattaḥ -ttā -ttaṃ paridattaḥ &c.
     --(Requited) pratikṛtaḥ -tā -taṃ pratiphalitaḥ &c.

RE-UNION, s. punaryogaḥ punaḥsaṃyogaḥ punaḥsaṃsargaḥ punarmelanaṃ punaḥsandhiḥ m., punaḥsandhānaṃ pratisamādhānaṃ punaḥsamāgamaḥ.
     --(Assembly) sabhā.

To RE-UNITE, v. a. punaḥ saṃyuj punaḥ sandhā punaḥ saṃsṛj punar ekīkṛ.

RE-UNITED, p. p. punaḥsaṃyuktaḥ -ktā -ktaṃ punaḥsaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ punarmilitaḥ -tā -taṃ.

To REVEAL, v. a. prakāś (c. 10. -kāśayati -yituṃ), vikāś vivṛ (c. 5. -vṛṇoti -ṇute -varituṃ -rītuṃ), apavṛ apāvṛ vyaktīkṛ vyajhj (c. 7. -anakti -aṃktuṃ, c. 10. -añjayati -yituṃ) prakaṭīkṛ prakaṭa (nom. prakaṭayati -yituṃ), āviṣkṛ prāduṣkṛ.
     --(Tell) sūc jñā in caus., khyā in caus., nivid.
     --(A secret) rahasyabhedaṃ kṛ.

REVEALED, p. p. prakāśitaḥ -tā -taṃ vivṛtaḥ &c., āviṣkṛtaḥ &c., prāduṣkṛtaḥ &c., vyaktīkṛtaḥ &c., sūcitaḥ &c., jñāpitaḥ &c., prakaṭitaḥ -tā -taṃ.

REVEALER, s. prakāśakaḥ vivaraṇakṛt sūcakaḥ jñāpakaḥ khyāpakaḥ; 'of a secret,' rahasyabhedakaḥ rahasyaprakāśakaḥ.

REVEALING, REVEALMENT, s. prakāśanaṃ vivaraṇaṃ vivṛtiḥ f., vyaktīkaraṇaṃ prakaṭīkaraṇaṃ āviṣkaraṇaṃ spaṣṭīkaraṇaṃ; 'of a secret,' rahasyabhedaḥ,

To REVEL, v. n. atiśayahāsyaśabdena utsavaṃ kṛ rātrikāle hāsikādiśabdena utsavaṃ kṛ or atiśayatumulena sampītiṃ kṛ or keliṃ kṛ; 'one who revels in his lusts,' kāmakāmī m. (n).

REVEL, s. atiśayahāsyaśabdena utsavaḥ hāsikādiśabdena sampītiḥ f. or keliḥ m. f.; 'master of the revels,' kelisacivaḥ.

REVELATION, s. prakāśanaṃ vivaraṇaṃ prāduṣkaraṇaṃ āviṣkaraṇaṃ spaṣṭīkaraṇaṃ prakāśitavākyaṃ īśvarapratyādeśaḥ. See REVEALING.

REVELER, s. atiśayahāsyaśabdena or atiśayahāsikādiśabdena utsavakārī m. (n) sampītirataḥ sampītiprasaktaḥ sampītipriyaḥ pānotsukaḥ pānāsaktaḥ.

REVELRY, s. atiśayahāsikādiśabdena utsavakaraṇaṃ. See REVEL.

To REVENGE, v. a. pratikṛ vairaśuddhiṃ kṛ vairapratikriyāṃ kṛ vairapratikāraṃ kṛ apakāraśuddhiṃ kṛ apakāraṃ prāppa pratyapakṛ hiṃsāṃ prāpya pratihiṃs (c. 7. -hinasti, c. 1. -hiṃsati -situṃ), pareṇāpakāre kṛte pratyapakāraṃ kṛ apakārāt prati apakāraṃ kṛ pareṇa drohe kṛte pratidrohaṃ kṛ vairoddhāraṃ kṛ vairaniryātanaṃ kṛ niryat (c. 10. -yātayati -yituṃ), apakāramokṣaṃ kṛ; 'to revenge an insult,' avalepapratikāraṃ kṛ avalepaśuddhiṃ kṛ.

REVENGE, s. vairaśuddhiḥ f., vairapratikriyā vairapratikāraḥ vairapratikṛtiḥ f., vairaniryātanaṃ vairoddhāraḥ apakāraśuddhiḥ f., pratikāraḥ pratīkāraḥ pratikriyā pratikṛtiḥ f., pratikarmma n. (n) vipratikāraḥ pratihiṃsā pratyapakāraḥ pratidrohaḥ niryātanaṃ pratiphalaṃ pratividhiḥ m.
     --(Feeling or desire of revenge) pratihiṃsābuddhiḥ f., pratidrohabuddhiḥ f., pratyapakārabuddhiḥ f., pratidveṣaḥ pratyapakārecchā pratidrohecchā vairitā jighāṃsā.

REVENGED, p. p. pratikṛtaḥ -tā -taṃ niryātitaḥ &c., vairaśuddhaḥ -ddhā -ddhaṃ.

REVENGEFUL, a. pratihiṃsābuddhiḥ -ddhiḥ -ddhi pratidrohabuddhiḥ &c., pratyapakārabuddhiḥ &c., pratihiṃsāśīlaḥ -lā -laṃ pratihiṃsecchuḥ -cchuḥ -cchu prati- drohecchuḥ &c., pratyapakārecchuḥ &c., pratikārecchuḥ &c., niryātanaśīlaḥ &c., daṃśī -śinī -śi (n) dviṣantapaḥ -pā -paṃ.

REVENGEFULLY, adv. pratihiṃsābuddhyā pratyapakārabuddhyā pratidrohaśīlatvāt.

REVENGEFULNESS, s. pratihiṃsāśīlatvaṃ pratihiṃsābuddhiḥ f., pratyapakāraśīlatā.

REVENGER, s. pratikārakaḥ pratihiṃsakaḥ vairaśodhakaḥ pratyapakārakaḥ.

REVENUE, s. valiḥ m., karaḥ āyaḥ rājasva rājadhanaṃ rājakaraḥ -raṃ utpannaṃ nṛpāṃśaḥ rājāṃśaḥ upasvatvaṃ bhāgadheyaḥ kāraḥ lābhaḥ prāptiḥ f.

To REVERBERATE, v. a. (Send or beat back) pratikṣip (c. 6. -kṣipati -kṣeptuṃ), pratiprakṣip pratihan (c. 2. -hanti -ntuṃ), pratihananaṃ kṛ pratighātaṃ kṛ.

To REVERBERATE, v. n. pratidhvan (c. 1. -dhvanati -nituṃ), pratidhvaniṃ kṛ pratidhvananaṃ kṛ pratinad (c. 1. -nadati -dituṃ), anunad vyanunad pratinādaṃ kṛ pratigarj (c. 1. -garjati -rjituṃ), pratigarjanaṃ kṛ; 'cause to reverberate,' anunad in caus., vyanunad pratinad. See To RESOUND.

REVERBERATING, part. pratidhvanan -nantī -nat (t) pratigarjan &c., pratinādayan &c.

REVERBERATION, s. (Sending or beating back) pratikṣepaḥ -paṇaṃ pratiprakṣepaḥ -paṇaṃ pratighātaḥ pratihananaṃ.
     --(Of sound) pratidhvaniḥ m., pratidhvananaṃ pratinādaḥ anunādaḥ vyanunādaḥ pratigarjanaṃ -nā -pratiśabdaḥ pratininadaḥ.

To REVERE, v. a. pūj (c. 10. pūjayati -yituṃ), abhipūj sampūj man (c. 10. mānayati -yituṃ), samman arc (c. 1. arcati -rcituṃ), c. 10. arcayati -yituṃ), samarc abhyarc upās (c. 2. -āste -āsituṃ), sev (c. 1. sevate -vituṃ, c. 10. sevayati -yituṃ), ādṛ (c. 6. -driyate -darttuṃ), bhaj (c. 1. bhajate bhaktuṃ), namaskṛ puraskṛ satkṛ pūjāṃ kṛ ādaraṃ kṛ. See OBEISANCE.

REVERED, p. p. pūjitaḥ &c., sevitaḥ &c., añcitaḥ &c., See HONOURED.

REVERENCE, s. pūjā -janaṃ mānaṃ sammānaṃ arcanaṃ -nā arcā abhyarcā -rcanaṃ ādaraḥ sevā -vanaṃ arhā -rhaṇaṃ -ṇā bhaktiḥ f., śraddhā namas ind., satkāraḥ saparyyā ārādhanaṃ puraskāraḥ mānyatvaṃ bahumānaṃ sambhramaḥ upāsanā; 'act of reverence,' namaskāraḥ namasyā praṇāmaḥ praṇatiḥ f., namas abhivādanaṃ abhivandanaṃ; 'your reverence,' bhagavān m. (t) bhavān m.

To REVERENCE, v. a. pūj sampūj namas (nom. namasyati). See To REVERE.

REVERENCED, p. p. pūjitaḥ -tā -taṃ ādṛtaḥ &c., sammānitaḥ &c., upāsitaḥ &c.,

REVEREND, a. pūjyaḥ -jyā -jyaṃ pūjanīyaḥ -yā -yaṃ pūjārhaḥ -rhā -rhaṃ arcyaḥ -rcyā -rcyaṃ arcanīyaḥ -yā -yaṃ āryyaḥ -ryyā -ryyaṃ mānyaḥ -nyā -nyaṃ sammānyaḥ &c., mānanīyaḥ -yā -yaṃ arcārhaḥ &c., arhyaḥ -rhyā -rhyaṃ arhaṇīyaḥ &c., ādaraṇīyaḥ &c., namaskāryyaḥ -ryyā -ryyaṃ namasyaḥ -syā -syaṃ upāsyaḥ &c., upāsanīyaḥ &c., śraddheyaḥ &c., pūjilaḥ -lā -laṃ bhaṭṭāraḥ -rā -raṃ.

REVERENTIAL, REVERENT, a. sādaraḥ -rā -raṃ ādarayuktaḥ -ktā -ktaṃ pūjakaḥ -kā -kaṃ sampūjakaḥ &c., pūjākārī -riṇī &c., ādarabuddhiḥ -ddhiḥ -ddhi ādarakārī &c., bhaktimān -matī -mat (t) bhaktisūcakaḥ -kā -kaṃ ādarasūcakaḥ &c.

REVERENTIALLY, adv. sādaraṃ samānaṃ sanamaskāraṃ ādarapūrvvaṃ śirasā.

REVERIE, s. dhyānaṃ cintā bhāvanā anarthakadhyānaṃ viśṛṅkhaladhyānaṃ aprakṛtadhyānaṃ anarthakacintā anarthakavāsanā anarthakabhāvanā buddhivilāsaḥ.

REVERSAL, s. parāvarttaḥ -rttanaṃ parāvṛttiḥ f., pratyāvarttanaṃ parivarttanaṃ.

To REVERSE, v. a. (Turn upside down) parāvṛt (c. 10. -varttayati -yituṃ), parivṛt paryas viparyas adhomukhīkṛ, see To OVERTURN, INVERT.
     --(Change to the contrary) parivṛt viparītaṃ -tāṃ kṛ viparyastaṃ -stāṃ kṛ vyatyastaṃ -stā kṛ viparyāsaṃ kṛ viparyayaṃ kṛ vaiparītyaṃ kṛ vyatikramaṃ kṛ. (In law, overthrow a decision) parāvṛt parāvarttaṃ kṛ parāvṛttiṃ kṛ.

REVERSE, s. (Change, vicissitude) parivarttanaṃ parivṛttiḥ f., āvṛttiḥ f., paryyayaḥ avasthāntaraṃ pariṇāmaḥ vikāraḥ.
     --(The contrary) viparyyayaḥ viparyyāsaḥ vyatyayaḥ vyatyāsaḥ viparyyāyaḥ pratyavāyaḥ viparītaṃ vaiparītyaṃ vyatikramaḥ vipakṣaḥ pratipakṣaḥ.
     --(Reverse of) expressed by itara, see OPPOSITE, a.
     --(Misfortune) kāryyavipattiḥ f., see MISFORTUNE.

REVERSE, a. viparītaḥ -tā -taṃ viparyyastaḥ -stā -staṃ vyatyastaḥ &c., vyatikrāntaḥ -ntā -ntaṃ viruddhaḥ -ddhā -ddhaṃ apasavyaḥ -vyā -vyaṃ prasavyaḥ &c., savyaḥ &c., pratīpaḥ -pā -paṃ vipratīpaḥ &c., pratīkaḥ -kā -kaṃ vipakṣaḥ -kṣā -kṣaṃ pratipakṣaḥ &c., vilomaḥ -mā -maṃ pratilomaḥ &c., prātīpikaḥ -kī -kaṃ arvācīnaḥ -nā -naṃ pratikūlaḥ -lā -laṃ vāmaḥ -mā -maṃ; 'reverse order,' vyatikramaḥ.

REVERSED, p. p. viparyyastaḥ -stā -staṃ paryyastaḥ &c., vyatikrāntaḥ -ntā -ntaṃ vyatyastaḥ -stā -staṃ apavṛttaḥ -ttā -ttaṃ.
     --(Turned upside down or with the end downwards) adhomukhīkṛtaḥ -tā -taṃ adhomukhaḥ -khā -khaṃ adhaḥkṛtaḥ -tā -taṃ adharottaraḥ -rā -raṃ adharāgraḥ -grā -graṃ.
     --(As a sentence) parāvṛttaḥ -ttā -ttaṃ parāvarttitaḥ -tā -taṃ.

REVERSELY, adv. viparyyayeṇa vyatikrameṇa viparītaṃ vaiparītyena ādipaścāt.

REVERSIBLE, a. parāvarttyaḥ -rttyā -rttyaṃ parāvarttanīyaḥ -yā -yaṃ parivarttanīyaḥ &c.

REVERSION, s. parāvarttaḥ -rttanaṃ parāvṛttiḥ f., pratyāvarttanaṃ pratyāvṛttiḥ f., paryāvṛttiḥ f., paryāvarttanaṃ parivarttanaṃ āvṛttiḥ f.
     --(Succession, right to future possession) uttarādhikāraḥ anyabhogottarādhikāraḥ anyabhogottaraprāptiḥ f. -prāpaṇaṃ.

REVERSIONARY, a. anyabhogottaraprāpyaḥ -pyā -pyaṃ anyabhogottaraprāṣaṇīyaḥ -yā -yaṃ uttaraprāpaṇīyaḥ &c., uttarabhogyaḥ -gyā -gyaṃ krameṇa bhogyaḥ &c.

To REVERT, v. n. pratyāvṛt (c. 1. -varttate -rttituṃ), parāvṛt paryāvṛt pratinivṛt parivṛt āvṛt punar āvṛt pratyāgam punar āgam.

REVERTIBLE, a. parāvarttyaḥ -rttyā -rttyaṃ parivarttanīyaḥ -yā -yaṃ parivarttyaḥ &c.

To REVIEW, v. a. (Look back on) paścād avalok (c. 1. -lokate -kituṃ, c. 10. -lokayati -yituṃ), paścād dṛś (c. 1. paśyati draṣṭuṃ), anudṛś gatāvalokanaṃ kṛ gatakālāvalokanaṃ kṛ paścādavalokanaṃ kṛ.
     --(Examine again, revise) punaḥ parīkṣ (c. 1. -īkṣate -kṣituṃ), punar nirūp (c. 10. -rūpayati -yituṃ), punar anusandhā (c. 3. -dadhāti -dhātuṃ), punar ālok or avalok or samavalok or dṛś punar vicar punarvicāraṃ kṛ.
     --(Inspect) nirūp parīkṣ anusandhā dṛś.
     --(A book, &c.) kāvyagranthāder guṇadoṣau parīkṣ or prakāś guṇadoṣavivecanaṃ kṛ doṣādoṣavicāraṃ kṛ granthadopādoṣavicāraṃ kṛ.

REVIEW, s. (Looking back) paścāddarśana paścāddṛṣṭiḥ f., paścādavalokanaṃ anudarśanaṃ anudṛṣṭiḥ f., gatāvalokanaṃ.
     --(Examining again) punaḥparīkṣā punarnirūpaṇaṃ punaranusandhānaṃ punardarśanaṃ punardṛṣṭiḥ f., punarvicāraḥ.
     --(Inspection) nirūpaṇaṃ darśanaṃ nirīkṣaṇaṃ parīkṣaṇaṃ.
     --(Of a book) kāvyagranthāder guṇadoṣavivecanaṃ or guṇadoṣavicāraḥ granthaguṇadoṣavivecanaṃ or guṇadoṣaprakāśanaṃ or doṣādoṣaprakāśanaṃ.

REVIEWER, s. granthadoṣādopaprakāśakaḥ granthaguṇadoṣavivecakaḥ -vicārakaḥ.

To REVILE, v. a. tiraskṛ ninda, (c. 1. nindati -ndituṃ), ākruś (c. 1. -krośati -kroṣṭuṃ), samākruś bhata, (c. 10. bhartsayate -ti -yituṃ), sambharts kuts abhikuts tarj upālabh apavad śap abhiśap kṣip parikṣip adhikṣip atibrū mukharīkṛ bhaṣ gup in des., abhiśaṃs, see To REPROACH, ABUSE; 'to revile in return,' pratyākruś.

REVILED, p. p. ninditaḥ -tā -taṃ tiraskṛtaḥ &c., ākruṣṭaḥ -ṣṭā -ṣṭaṃ upālabdhaḥ -bdhā -bdhaṃ nirbhartsitaḥ &c., jugupsitaḥ &c., abhiśastaḥ -stā -staṃ.

[Page 689b]

REVILER, s. nindakaḥ ākrośakaḥ ākroṣṭā m. (ṣṭṛ) upakroṣṭā m., nirbhartsakaḥ

REVILING, s. nindā -ndanaṃ tiraskāraḥ ākrośaḥ -śanaṃ upakrośaḥ pāruṣyaṃ paruṣoktiḥ f., paruṣavacanaṃ nirbhartsanaṃ jugupsā maukharyyaṃ apavādaḥ abhivādaḥ tarjanaṃ upālambhaḥ kutsā -tsanaṃ gālipradānaṃ kṣepaḥ avakṣepaḥ paribhāṣaṇaṃ.

REVISAL, s. punardṛṣṭiḥ f., anudṛṣṭiḥ f., anudarśanaṃ punaḥśodhaḥ -dhanaṃ punaḥparīkṣā

To REVISE, v. a. (Review), see the word.
     --(Amend) śudh (c. 10. śodhayati -yituṃ), pariśudh saṃśudh viśudh punaḥ śudh śodhanaṃ kṛ punaḥśodhanaṃ kṛ

REVISED, p. p. śodhitaḥ -tā -taṃ punaḥśodhitaḥ &c., punarnirūpitaḥ &c.

REVISION, s. punardṛṣṭiḥ f., anudṛṣṭiḥ f., punaḥśodhaḥ -dhanaṃ śuddhiḥ f., punarāvṛttiḥ f.

REVIVAL, s. (Return to life) punarjīvanaṃ pratijīvanaṃ sañjīvanaṃ ujjīvanaṃ punaḥprāṇanaṃ punarjīvanaprāptiḥ f., punaścaitanyaprāptiḥ f., see RECOVERY.
     --(Return to a vigorous or healthy state) punaḥsvāsthyaprāptiḥ f., punaḥsvāsthyaṃ samutthānaṃ samutthitiḥ f., punaḥsaṃsthitiḥ f., punarupasthitiḥ f., punaḥpravṛttiḥ f.
     --(Recovery from misfortune) vipaduddhāraḥ āpaduddhāraḥ punaruddhāraḥ.

To REVIVE, v. n. ujjīv (c. 1. -jīvati -vituṃ), vijīv pratijīv saṃjīv punar jīv jīvanaṃ or saṃjñāṃ or caitanyaṃ punaḥ prāp or labh or āpad or pratipad samutthā (c. 1. samuttiṣṭhati -tthātuṃ, rt. sthā), utthā pratyāśvas (c. 2. -śvasiti -tuṃ), samāśvas pratyāpannajīvanaḥ -nā -naṃ bhū pratyāgataprāṇaḥ -ṇā -ṇaṃ bhū pratyāpannacetanaḥ -nā -naṃ bhū. See To RECOVER.

To REVIVE, v. a. jīv (c. 10. jīvayati -yituṃ), pratijīv saṃjīv ujjīv punar jīv punaḥ sajīvaṃ -vāṃ kṛ punaḥ sajīvīkṛ punar utthā in caus. (utthāpayati -yituṃ, rt. sthā) or samutthā punaḥ saṃsthā pratyāśvas (c. 10. -śvāsayati -yituṃ), samāśvas, see To RECOVER, v. a.
     --(Renew) navīkṛ.

REVIVED, p. p. pratijīvitaḥ -tā -taṃ sañjīvitaḥ &c., punaḥ sajīvīkṛtaḥ &c., pratyāpannajīvanaḥ -nā -naṃ pratyāgataprāṇaḥ -ṇā -ṇaṃ pratyāpannasaṃjñaḥ -jñā jñaṃ pratyāśvastaḥ -stā -staṃ samāśvāsitaḥ -tā -taṃ.
     --(Renewed) navīkṛtaḥ -tā -taṃ navībhūtaḥ &c.

REVOCABLE, a. parāvarttyaḥ -rttyā -rttyaṃ parāvarttanīyaḥ -yā -yaṃ loppaḥ -ppā -ppaṃ.

REVOCATION, s. parāvarttaḥ -rttanaṃ parāvṛttiḥ f., lopaḥ khaṇḍanaṃ pratyādeśaḥ anuśayaḥ bipratipattiḥ f. See RECALL, REPEAL.

To REVOKE, v. a. parāvarttaṃ kṛ parāvṛt lup khaṇḍ lopaṃ kṛ anuśayaṃ kṛ pratyādiś (c. 6. -diśati -deṣṭuṃ). See To RECALL, REPEAL.

To REVOLT, v. n. śāsanatyāgaṃ kṛ adhikāratyāgaṃ kṛ rājadrohaṃ kṛ rājābhidrohaṃ kṛ svasvāmityāgaṃ kṛ svapakṣatyāgaṃ kṛ drohaṃ kṛ. See To REBEL.

REVOLT, s. rājadrohaḥ rājābhidrohaḥ śāsanatyāgaḥ adhikāratyāgaḥ svasvāmityāgaḥ svapakṣatyāgaḥ śāsanaparityāgaḥ kopaḥ prakopaḥ. See REBELLION.

REVOLTER, s. śāsanatyāgī m. (n) rājadrohī m., svasvāmityāgī m. (n).

REVOLTING, a. vībhatsajanakaḥ -kā -kaṃ ghṛṇotpādakaḥ &c., atidveṣajanakaḥ &c., paramadveṣajanakaḥ &c., atyantadveṣajanakaḥ &c., garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ &c., kutsitaḥ -tā -taṃ; 'revolting appearance,' bībhatsadarśanaṃ.

REVOLUTION, s. (Revolving) parivarttanaṃ parivarttaḥ parivṛttiḥ f., āvarttanaṃ āvṛttiḥ f., āvarttaḥ vivarttaḥ -rttanaṃ parivarttiḥ f., parāvṛttiḥ f., bhramaṇaṃ paribhramaṇaṃ bhrāntiḥ, f., ghūrṇiḥ f., ghūrṇanaṃ; 'of a wheel,' cakrāvarttaḥ cakragatiḥ f.
     --(Motion of a body round a fixed point) bhramaṇaṃ paribhramaṇaṃ.
     --(Motion of any thing which brings it back to the same point) parivṛttiḥ f., parivarttanaṃ āvarttaḥ punarāvarttaḥ paryyayaḥ paryyāyaḥ viparyyayaḥ; 'of the seasons,' ṛtuparyyāyaḥ; 'of all the seasons,' sarvvarttuparivarttaḥ; 'of employment or duty,' karmmaviparyyayaḥ; 'of time,' kālacakraṃ.
     --(Continued course) gatiḥ f. pravṛttiḥ f., cakragatiḥ f.; 'of a planet,' grahagatiḥ.
     --(Change in the government) rājyaparivarttanaṃ rājyarītiparivarttanaṃ rājyavyavasthā-parivarttanaṃ rājyasthitiparivarttanaṃ.

REVOLUTIONARY, a. rājyaparivarttanasambandhī -ndhinī &c., rājyaparivarttakaḥ -kā -kaṃ.

REVOLUTIONIST, s. rājyaparivarttakaḥ rājyarītiparivarttakaḥ rājyasthitiparivarttakaḥ.

To REVOLVE, v. n. parivṛt (c. 1. -varttate -rttituṃ), vivṛt samparivṛt viparivṛt vyāvṛt āvṛt bhram (c. 4. bhrāmyati; c. 1. bhramati -mituṃ), paribhram ghūrṇ (c. 1. ghūrṇati -te -ṇituṃ), vighūrṇ vyāghūrṇ parighūrṇ luṭ (c. 6. luṭhati -ṭhituṃ), luṭ (c. 1. loṭati -ṭituṃ); 'the earth revolves on its own axis,' svākṣopari bhramati pṛthivī; 'pains and pleasures revolve like a wheel,' cakravat parivarttante duḥkhāni ca mukhāni ca.

To REVOLVE, v. a. (Cause to turn round) bhram in caus. (bhramayati bhrāmayati -yituṃ), parivṛt (c. 10. -varttayati -yituṃ), vivṛt āvṛt ghūrṇ in caus. (ghūrṇayati -yituṃ) parighūrṇ vighūrṇ vyāghūrṇ saṃsṛ (c. 10. -sārayati -yituṃ), luṭh (c. 10. loṭhayati -yituṃ) or luṭ.
     --(In the mind) manasā vicar (c. 10. -cārayati -yituṃ) or vigaṇ or vimṛś or vitark or vivecanaṃ kṛ.

REVOLVED, p. p. parivarttitaḥ -tā -taṃ parivṛttaḥ -ttā -ttaṃ parāvṛttaḥ &c., vivṛttaḥ &c., vivarttitaḥ -tā -taṃ bhrāntaḥ -ntā -ntaṃ ghūrṇitaḥ &c.; 'in the mind,' manasā vicāritaḥ &c.

REVOLVING, part. parivarttī -rttinī -rtti (n) parivarttamānaḥ -nā -naṃ vivarttamānaḥ &c., āvarttamānaḥ &c., bhṛman -mantī -mat (t) bhramī -miṇī &c., ghūrṇāyamānaḥ &c.

REVULSION, s. viparītakarpaṇaṃ paścātkarpaṇaṃ pratikarpaṇaṃ parākarpaṇaṃ.

To REWARD, v. a. pāritoṣika dā varaṃ dā pratiphalaṃ dā phalaṃ dā dānena parituṣ (c. 10. -toṣayati -yituṃ) or santuṣ or sambhū (c. 10. -bhāvayati -yituṃ), dakṣiṇāṃ dā pratiphala (nom. pratiphalayati -yituṃ). See To RECOMPENSE, REQUITE.

REWARD, s. pāritoṣikaṃ pratiphalaṃ phalaṃ dakṣiṇā varaḥ vetanaṃ pratidānaṃ mānaṃ vahumānaṃ, see RECOMPENSE; 'worthy of a reward,' dakṣiṇārhaḥ -rhā -rhaṃ dakṣiṇīyaḥ -yā -yaṃ dakṣiṇyaḥ -ṇyā -ṇyaṃ; 'the reward of learning,' vidyāvaraḥ.

REWARDED, p. p. gṛhītapāritopikaḥ -kā -kaṃ gṛhītadakṣiṇaḥ -ṇā -ṇaṃ gṛhītavetanaḥ -nā -naṃ pratiphalitaḥ -tā -taṃ paritoṣitaḥ &c., dānaparitoṣitaḥ &c.

REWARDER, s. phaladātā m. (tṛ) pratiphaladaḥ varadātā m., varadaḥ.

RHAPSODIC, RHAPSODICAL, a. asambaddhaḥ -ddhā -ddhaṃ abaddhaḥ &c., asaṅgataḥ -tā -taṃ visaṅgataḥ &c., ayuktikaḥ -kā -kaṃ anarthakaḥ &c., niranvayaḥ -yā -yaṃ ananvitaḥ -tā -taṃ.

RHAPSODY, s. asambaddhakāvyaṃ asambaddhavākyaṃ asaṅgatavākyaṃ asambaddhakavitā.

RHETORIC, s. alaṅkāravidyā alaṅkāraśāstraṃ śabdālaṅkāravidyā kāvyālaṅkārādiviṣayakā vidyā śabdālaṅkāraḥ vāṅmayavidyā sāhityaśāstraṃ pravacanavidyā pravacanaśāstraṃ parārthānumānaṃ vāṅmayaṃ.

RHETORICAL, a. ālaṅkārikaḥ -kī -kaṃ alaṅkāravidyāsambandhī -ndhinī -ndhi (n) alaṅkāraśāstrasambandhī &c., alaṅkārī &c., alaṅkāraviṣayakaḥ -kā -kaṃ alaṅkārarūpaḥ -pā -paṃ pravacanavidyāsambandhī &c., vāṅmayaḥ -yī -yaṃ; 'rhetorical expression,' alaṅkāraḥ.

RHETORICALLY, adv. alaṅkāravidyānusāreṇa alaṅkāraśāstrānusāreṇa alaṅkāraśāstravat.

[Page 690b]

RHETORICIAN. s. alaṅkāravidyājñaḥ alaṅkāraśāstrajñaḥ alaṅkāraśāstrapaṇḍitaḥ alaṅkāraśāstrādhyāpakaḥ pravacanapaṭuḥ m. See ORATOR.

RHEUM, s. ślepmā m. (n) śleṣmakaḥ dūṣiḥ -ṣī f., dūṣikā dūṣīkā kledanaḥ kledakaḥ vāruṇḍaṃ piñjeṭaḥ kaphaḥ netramalaṃ.

RHEUMATIC, a. (Pertaining to rheumatism) vātarogasambandhī -ndhinī &c., vātulaḥ -lā -la vātīyaḥ -yā -yaṃ.
     --(Affected with it) vātarogī -giṇī -gi (n) vātagrastaḥ -stā -staṃ vāyugrastaḥ &c., vātulaḥ -lā -laṃ vātūlaḥ &c., vātakī &c., vātāhataḥ -tā -taṃ vātopahataḥ &c., pavanāhataḥ &c.

RHEUMATISM, s. vātarogaḥ vāyurogaḥ vātāmayaḥ vātavyādhiḥ m., vātaḥ vāyuḥ m., rasavātaḥ anilāmayaḥ anilarogaḥ anilaḥ dhanurvātaḥ paṭīraṃ gṛdhrasī; 'acute rheumatism,' vātaraktaṃ vātagulmaḥ vātaśoṇitaṃ; 'chronic, from dyspepsia,' āmavāyuḥ m., āmavātaḥ, 'rheumatism in the joints,' sandhivātaḥ sandhivāyuḥ m.; 'shooting rheumatism in the bones,' asthiśūlaḥ -laṃ asthitodaḥ.

RHEUMY, a. ślepmalaḥ -lā -laṃ ślepmaṇaḥ -ṇā -ṇaṃ ślepmavān -vatī -vat (t) ślepmamayaḥ -yī -yaṃ ślepmayuktaḥ -ktā -ktaṃ; 'rheumy eyed,' klinnākṣaḥ -kṣā -kṣaṃ. See BLEAR-EYED.

RHINOCEROS, s. khaṅgaḥ khaṅgī m. (n) ekaśṛṅgaḥ gaṇḍaḥ -ṇḍakaḥ gaṇḍāṅgaḥ ekacaraḥ vanotsāhaḥ taitilaḥ; 'its horn,' khaṅgaḥ; 'the female,' khaṅgadhenuḥ f.

RHOMB, RHOMBUS, s. viṣamacaturasraṃ viṣamacatuṣkoṇaḥ.

RHUBARB, s. revasaṃ revācinī. These are Mahrattī words.

RHYME, s. (Correspondence of sounds in poetry) yamakaḥ -kaṃ antyayamakaḥ -kaṃ antyaśabdayamakaḥ -kaṃ antyaśabdasamatā anuprāsaḥ mitrākṣaraṃ.
     --(A word to correspond in sound to another) yamakaśabdaḥ yamakaḥ -kaṃ.
     --(Poetry) kavitā kāvyaṃ.

To RHYME, v. n. (Correspond in sound) yamakaḥ -kā -kaṃ bhū yamakaśabdo bhū.
     --(Make rhyme) kavitāṃ kṛ kāvyaṃ kṛ anuprāsaṃ kṛ.

RHYMELESS, a. yamakahīnaḥ -nā -naṃ ayamakaḥ -kā -kaṃ ananuprāsaḥ -sā -saṃ.

RHYTHM, RHYTHMUS, s. tālaḥ layaḥ gāthā tālabandhanaṃ tālabaddhatā.

RHYTHMICAL, a. tālabaddhaḥ -ddhā -ddhaṃ layabaddhaḥ &c., tālasambandhī -ndhinī &c.

RIB, s. (Bone of an animal) parśukā pārśukā parśuḥ m., pārśvāsthi n., pārśvakaḥ vaṃkriḥ m.; 'the ribs collectively,' pañjaraṃ -raḥ piñjaraṃ -raḥ pārśvaṃ.
     --(Of a boat) polindaḥ.
     --(Of an umbrella, &c.) śalākā,
     --(A thin slip of wood) śalākā
     --(A prominent line) rekhā.

RIBALD, a. durmukhaḥ -khā -khaṃ aśuddhabhāṣī -ṣiṇī -ṣi (n) avācyabhāṣī &c., avācyaḥ -cyā -cyaṃ avadyaḥ &c., garhyaḥ -rhyā -rhyaṃ duruktaḥ -ktā -ktaṃ kutsitaḥ -tā -taṃ.

RIBALDRY, s. duruktiḥ f., durvacanaṃ kutsitavākyaṃ avadyaṃ avācyaṃ nyaṅgaṃ.

RIBBED, p. p. or a. saśalākaḥ -kā -kaṃ śalākī -kinī &c., rekhāṅkitaḥ -tā -taṃ.

RIBBON, RIBAND, s. paṭṭaḥ dukūlapaṭṭaḥ dīrghadukūlakhaṇḍaḥ dīrghapaṭṭaḥ bandhanī.

RICE, s. (The grain in the husk) śāliḥ m., vrīhiḥ m., dhānyaṃ dhānyottamaṃ stambakariḥ m., jīvasādhanaṃ.
     --(The grain without the husk, or after threshing) taṇḍulaḥ dhānyāsthi n., dhānyasāraḥ śālisāraḥ; 'a grain of rice,' taṇḍulakaṇaḥ.
     --(Wild rice) nīvāraḥ; 'a grain of it,' nīvārakaṇaḥ.
     --(A white rice growing in deep water) kalamaḥ.
     --(Red sort, growing in moist soil) ṣaṣṭikaḥ -kā; 'fit for growing it,' ṣaṣṭikyaḥ -kyā -kyaṃ.
     --(Large or fragrant sort) mahāvrīhiḥ m., mahāśāliḥ m.
     --(New rice) navaghānyaṃ navānnaṃ. One hundred and eighty varietes of rice are enumerated.
     --(Boiled rice) annaṃ odanaḥ -naṃ bhaktaṃ andhas n., bhissā dīdiviḥ m.; 'scum of it,' māsaraḥ ācāmaḥ nisrāvaḥ visrāvaḥ.
     --(Scorched) bhissaṭā bhissiṭhā bhiṣmiṭā bhiṣmiṣṭā bhiṣmikā dagdhikā.
     --(Fried rice) dhānāḥ f. pl., dhānākāḥ f. pl.; 'the meal of it,' dhānācūrṇaṃ.
     --(Rice flattened by threshing) dhānyacamasaḥ pṛthukaḥ -kaṃ.
     --(Oblation of rice) arghaḥ arghyaṃ caruḥ m.
     --(Heap of rice for presentation) dhānyadhenuḥ f., dhānyācalaḥ taṇḍulaughaḥ.
     --(Rice-water) taṇḍulodakaṃ taṇḍulāmbu n., taṇḍurīṇaḥ.
     --(Rice-gruel) yavāgūḥ f., uṣṇikā śrāṇā vilepī taralā dhānyāmlaṃ.
     --(Rice-field) śālikṣetraṃ.
     --(Rice-milk) pāyasaḥ -saṃ.
     --(Rice-husk) tuṣaḥ.
     --(Ear of rice) kaṇiśaḥ -śaṃ dhānyaśīrṣakaṃ.
     --(Granary for rice) kuśūlaḥ vrīhyagāraṃ.
     --(Having rice, bearing it, made of it) vrīhimayaḥ -yī -yaṃ vrīhikaḥ -kā -kaṃ vrīhī -hiṇī -hi (n) vraihaḥ -hī -haṃ vraiheyaḥ -yī -yaṃ śāleyaḥ -yī -yaṃ śālimayaḥ &c.

RICH, a. (Wealthy) dhanī -ninī -ni (n) dhanavān -vatī -vat (t) sadhanaḥ -nā -naṃ mahādhanaḥ -nā -naṃ vahudhanaḥ &c., vittavān &c., vasumān &c., arthavān &c., arthānvitaḥ -tā -taṃ sārthaḥ -rthā -rthaṃ dhanasampannaḥ -nnā -nnaṃ dhanikaḥ -kā -kaṃ dhanāḍhyaḥ -ḍhyā -ḍhyaṃ dhanasamṛddhaḥ -ddhā -ddhaṃ dhanavipulaḥ -lā -laṃ lakṣmīvān &c., śrīmān &c., saśrīkaḥ -kā -kaṃ koṣavān &c., sampattimān &c., samṛddhaḥ &c., dhaneśvaraḥ &c., lakṣmīśaḥ ibhyaḥ -bhyā -bhyaṃ; 'extremely rich person,' atidhanī &c., lakṣādhīśaḥ koṭīśvaraḥ koṭyadhīśaḥ lakṣapatiḥ m., kuveraḥ.
     --(Abounding in) āḍhyaḥ -ḍhyā -ḍhyaṃ pūrṇa in comp., bahu in comp., bahula in comp., pracura in comp., sampanna in comp., samṛddha in comp., puṣkala in comp., maya in comp., adhika in comp.; 'rich in good qualities,' guṇāḍhyaḥ &c., guṇasampannaḥ -nnā -nnaṃ.
     --(Fertile) sphītaḥ -tā -taṃ pīnaḥ -nā -naṃ bahuphaladaḥ -dā -daṃ.
     --(Costly, splendid) mahārghaḥ -rghā -rghaṃ mahāmūlyaḥ -lyā -lyaṃ bahumūlyaḥ &c., atiśobhanaḥ -nā -naṃ atiśobhānvitaḥ -tā -taṃ taijasaḥ -sī -saṃ atitaijasaḥ &c., pratāpavān &c.
     --(As a dish) ghṛtapūrṇaḥ -rṇā -rṇaṃ ghṛtaplutaḥ -tā -taṃ ghṛtamayaḥ -yī -yaṃ.

RICHES, s. dhanaṃ vittaṃ vasu n., arthaḥ sampattiḥ f., dravyaṃ vibhavaḥ lakṣmīḥ f., śrīḥ f., rāḥ m. (rai) sampad f.
     --(State of having great riches) dhanāḍhyatā dhanabāhulyaṃ dhanaprācuryyaṃ dhanasamṛddhiḥ f., dhanavaipulyaṃ dhanaiśvaryyaṃ dhanasampattiḥ f., mahādhanatvaṃ sadhanatā; 'desirous of riches,' dhanārthī -rthinī -rthi (n); 'desire of riches,' dhanāśā dhanatṛṣṇā; 'pride of riches,' dhanadarpaḥ; 'puffed up by riches,' dhanagarvitaḥ -tā -taṃ.

RICHLY, adv. (With riches) sadhanaṃ dhanabāhulyena bahudhanena mahādhanena.
     --(Splendidly) mahāmūlyena atiśobhayā atiśobhāpūrvvaṃ.
     --(Abundantly) bāhulyena atibahulaṃ prācuryyeṇa vaipulyena vipulaṃ ativipulaṃ samṛddhā.

RICHNESS, s. (Opulence) dhanāḍhyatā sadhanatā dhanabāhulyaṃ dhanasamṛddhiḥ f., dhanasampattiḥ f., dhanikatā saśrīkatā, see RICHES.
     --(Fertility) sphītatā pīnatā sphītiḥ f., bahuphalatā.
     --(Costliness, splendor) mahārghatā mahāmūlyatā śobhā atiśobhā tejas n., pratāpaḥ.
     --(Abun dance) bāhulyaṃ prācuryyaṃ vaipulyaṃ samṛddhiḥ f., samṛddhatā.
     --(Of a dish) ghṛtapūrṇatā miṣṭatā.

RICK, s. (Stack) citiḥ f., cayaḥ utkaraḥ rāśiḥ m., nicayaḥ nikaraḥ oghaḥ; 'of hay,' tṛṇotkaraḥ tṛṇacitiḥ f., see HAY-RICK.

RICKETS, s. pl. bālarogaḥ bālavyādhiḥ m., bālāmayaḥ.

RICKETY, a. śithilasandhiḥ -ndhiḥ -ndhi; adṛḍhasandhiḥ &c., asthiraḥ -rā -raṃ anavasthitaḥ -tā -taṃ vicalaḥ -lā -laṃ calasvabhāvaḥ -vā -vaṃ skhalitagatiḥ -tiḥ -ti.

[Page 691b]

To RID, v. a. (Free from encumbrance, &c.) vighnāt or mārād muc (c. 6. muñcati moktuṃ) or śudh (c. 10. śodhayati -yituṃ) or viśudh or uddhṛ (c. 1. -harati -harttuṃ) or mokṣ (c. 10. mokṣayati -yituṃ), vighnaṃ or bhāram apanī or vinī or hṛ nirvighnīkṛ; 'to rid of thieves,' kaṇṭakān uddhṛ kaṇṭakoddharaṇaṃ kṛ kaṇṭakaśodhanaṃ kṛ niṣkaṇṭakīkṛ; 'of thorns,' śalyoddhāraṃ kṛ śalpāni uddhṛ.

RID, a. muktaḥ -ktā -ktaṃ vimuktaḥ &c., śodhitaḥ -tā -taṃ varjitaḥ &c., rahitaḥ &c., vigata in comp., vīta in comp., gata in comp., hīna in comp., hṛta in comp., nir or a prefixed; 'rid of thieves or thorns,' kaṇṭakamuktaḥ -ktā -ktaṃ muktakaṇṭakaḥ -kā -kaṃ vigatakaṇṭakaḥ &c., vītakaṇṭakaḥ &c., kaṇṭakahīnaḥ -nā -naṃ hṛtakaṇṭakaḥ &c., niṣkaṇṭakaḥ &c., 'to be rid of,' bhuc in pass. (mucyate) vimuc; 'to get rid of,' apās niras nirākṛ tyaj parityaj apasṛj apahā, see To DISCARD; 'to be got rid of,' tyājyaḥ -jyā -jyaṃ apāsanīyaḥ -yā -yaṃ nirākaraṇīyaḥ &c.

RIDDANCE, s. muktiḥ f., mocanaṃ muktatā mokṣaḥ -kṣaṇaṃ uddhāraḥ uddharaṇaṃ śodhanaṃ śuddhiḥ f., nistāraḥ trāṇaṃ paritrāṇaṃ.

RIDDLE, s. pravahliḥ f. -hlikā prahelikā praśnadūtī kūṭapraśnaḥ dṛṣṭakūṭaṃ gūḍhapraśnaḥ gūḍhaṃ gūḍhavākyaṃ śleṣaḥ śleṣoktiḥ f.; different kinds are sarvvatobhadraḥ varddhamānaḥ antarlāpikā vahirlāpikā.
     --(Large sieve) śodhanī vṛhaccālanī mahācālanī.

To RIDDLE, v. a. (Clean grain) pūrvvoktayantreṇa śudh (c. 10. śodhayati -yituṃ), or śodhanaṃ kṛ or utpavanaṃ kṛ.
     --(Perforate) vyadh chidr chidrapūrṇaṃ -rṇāṃ kṛ sachidrīkṛ.

To RIDE, v. n. (Be carried on horseback) aśvana vah in pass. (uhyate) aśvena sañcar (c. 1. -carati -rituṃ) or car aśvena gam (c. 1. gacchati gantuṃ) or (c. 2. yāti -tuṃ), aśvavāhanena gam or or cal.
     --(On an elephant) gajena vah in pass. or sañcar or gam or or cal gajavāhanena cal or vraj.
     --(Be borne on a fluid, &c.) vah in pass., plu (c. 1. plavate plotuṃ).

To RIDE, v. a. (Sit on a horse) aśvam āruh (c. 1. -rohati -roḍhuṃ) or adhiruh or adhyāruh or samāruh or adhikram (c. 1. -krāmati -kramituṃ), aśvārūḍhaḥ -ḍhā -ḍhaṃ bhū aśvārohī -hiṇī -hi bhū aśvārohaṇaṃ kṛ.
     --(Sit on an elephant) gajārūḍhaḥ -ḍhā -ḍhaṃ bhū gajārohī &c. bhū gajam āruh.
     --(On the back of a peacock) mayūrapṛṣṭhārūḍhaḥ -ḍhā -ḍhaṃ bhū mayūrapṛṣṭham āruh or āśri.
     --(A chariot) yānārūḍhaḥ -ḍhā -ḍhaṃ bhū yānam āruh yānārohaṇaṃ kṛ.

RIDE, s. aśvena gamanaṃ or calanaṃ aśvena viharaṇaṃ aśvārohaṇaṃ 'to take a ride,' aśvena vihāraṃ kṛ or vihṛ aśvena bhramaṇaṃ ka or paribhramaṇaṃ kṛ.

RIDER, s. (On a horse) aśvārohī m. (n) aśvāroḍhā m. (ḍhṛ) aśvārūḍhaḥ, see HORSE-MAN.
     --(In general) āroḍhā m., ārohī m., rohakaḥ

RIDGE, s. (Of a mountain) kaṭakaḥ -kaṃ kūṭaṃ dantaḥ ucchrāyaḥ.
     --(Of earth, a mound) setuḥ m., piṇḍalaḥ piṇḍilaḥ dharaṇaḥ āliḥ -lī f., saṃvaraḥ jaṅgālaḥ.
     --(Back, top) pṛṣṭhaṃ agraṃ

RIDGY, a. sakaṭakaḥ -kā -kaṃ kaṭakākāraḥ -rā -raṃ kaṭakarūpaḥ -pā -paṃ.

RIDICULE, s. upahāsaḥ parihāsaḥ apahāsaḥ avahāsaḥ prahāsaḥ prahasanaṃ upahasanaṃ upahasitaṃ upahasanīyatā vihasitaṃ hasanaṃ hāsya hāmikā. paribhāṣaṇaṃ avakṣepaḥ avahelā avajñā utprāsanaṃ utsmaya -yanaṃ.

To RIDICULE, v. a. upahas (c. 1. -hasati -situṃ), avahas apahas upahāsabhūmiṃ kṛ avahāsabhūmiṃ kṛ avahāsāppadaṃ kṛ avahāsāspadīkṛ apahāsāspadīkṛ hāspāspadīkṛ avahāsasthānaṃ kṛ utsmi (c. 1. -smayate -smetuṃ) abhismi avakṣiy ākṣip. See To DERIDE.

RIDICULED, p. p. upahasitaḥ -tā -taṃ avahasitaḥ &c., ākṣiptaḥ -ptā -ptaṃ.

RIDICULOUS, a. upahāsyaḥ -syā -syaṃ avahāsyaḥ &c., parihāsyaḥ &c., hāsyaḥ &c., hāsyajanakaḥ -kā -kaṃ hāsajanakaḥ hāsakaraḥ -rī -raṃ. hāsyotpādakaḥ &c., hāsotpādakaḥ &c., upahāsayogyaḥ -gyā -gyaṃ upahāsārhaḥ -rhā -rhaṃ upahāsaviṣayaḥ -yā -yaṃ hāsyāspadaḥ -dā -daṃ takyaḥ -kyā -kyaṃ.

RIDICULOUSLY, adv. hāsyaprakāreṇa upahāsyaprakāreṇa upahāsyaṃ.

RIDICULOUSNESS, s. upahāsyatā apahāsyatā parihāsyatā hāsyatvaṃ.

RIDING, s. aśvārohaṇaṃ hayārohaḥ aśvārohaṇavidyā aśvavidyā.

RIDING, part. ārohī -hiṇī -hi (n) ārūḍhaḥ -ḍhā -ḍhaṃ āroha in comp., rohaka in comp., āśrayī &c.; 'riding on a horse,' aśvārohī &c.; 'on an elephant,' gajārūḍhaḥ &c.; 'on the back of a peacock,' mayūrapṛṣṭhārūḍhaḥ &c., mayūrapṛṣṭhāśrayī &c.

RIDING-SCHOOL, s. aśvārohaṇaśālā aśvaśikṣāśālā hayaśikṣāśālā.

RIFE, a. prasiddhaḥ -ddhā -ddhaṃ pracalaḥ -lā -laṃ. See PREVALENT.

RIFENESS, s. prasiddhatā prasiddhiḥ f., bāhulyaṃ. See PREVALENCE.

RIFF-RAFF, s. khalāḥ m. pl., pṛthagjanāḥ adhamavarṇāḥ &c. See RABBLE.

To RIFLE, v. a. hṛ (c. 1. harati harttuṃ), apahṛ abhihṛ. See To ROB.

RIFLE, s. (Kind of gun) sītārūpeṇa suṣirīkṛtā gulikāprakṣepaṇī.

RIFT, s. chidraṃ bhittiḥ f., bhaṅgaḥ. See CLEFT, FISSURE.

To RIFT, v. a. bhid vibhid chid. See To CLEAVE, SPLIT.

To RIG, v. a. sajjīkṛ sajj (c. 1. sajjati -jjituṃ), sasajjaṃ -jjāṃ kṛ.
     --(A ship) nāvaṃ samudrayānārthaṃ vātavasanādinā sajjīkṛ or samāyuj. See To EQUIP.

RIG, RIGGING, s. sajjā sajjanaṃ -nā naukāsajjā -jjanaṃ vātavasanādisajjā rajjvādisajjanaṃ vasanarajjvādi vasanaṃ paricchadaḥ.

RIGGED, p. p. sajjīkṛtaḥ -tā -taṃ sajjitaḥ &c., vasanarajjvādiyuktaḥ &c.

RIGHT, a. (Just, fit, proper) yuktaḥ -ktā -ktaṃ upayuktaḥ &c., yathāyuktaḥ &c., yathāyogyaḥ -gyā -gyaṃ samyaṅ samīcī samyak samañjasaḥ -sā -saṃ yogyaḥ &c., nyāyyaḥ -yyā -yyaṃ ucitaḥ -tā -taṃ yathocitaḥ &c., samīcīnaḥ -nā -naṃ yathārthaḥ -rthā -rthaṃ yāthārthikaḥ -kī -kaṃ samucitaḥ &c., sādhuḥ -dhuḥ -dhvī -dhu labhyaḥ -bhyā -bhyaṃ, see PROFER.
     --(True, correct) ṛtaḥ -tā -taṃ satyaḥ -tyā -tya tathyaḥ -thyā -thyaṃ avitathaḥ -thā -thaṃ yathārthaḥ &c., śuddhaḥ -ddhā -ddhaṃ.
     --(Straight) saralaḥ -lā -laṃ ṛjuḥ -juḥ -ju ajihmaḥ -hmā -hmaṃ; 'a right line,' saralarekhā.
     --(Not left) dakṣiṇaḥ -ṇā -ṇaṃ apasavyaḥ -vyā -vyaṃ avasavya &c., vāmetaraḥ -rā -raṃ; 'right and left,' savyāpasavyaḥ -vyā -vyaṃ; 'to the right,' pradakṣiṇaḥ -ṇā -ṇaṃ; 'winding to the right,' dakṣiṇābarttī -rttinī -rtti (n); 'the right side,' see RIGHT, s.; 'the right hand,' dakṣiṇapāṇiḥ m., agrapāṇiḥ m., agrahastaḥ agrakaraḥ; 'being on the right hand,' dakṣiṇasthaḥ -sthā -sthaṃ; 'right ascension, in astronomy,' viṣuvāṃśaḥ.

RIGHT, s. (Justice, propriety) dharmmaḥ nyāyaḥ nītiḥ f., nyāyyatvaṃ -tā nyāyitā nyāyatā yuktiḥ f., yuktatā yogyatā upayuktatā upayogitā yathāyogyatā yathārthatā yāthārthyaṃ sāmañjasyaṃ samyaktvaṃ aucityaṃ ucitatvaṃ samañjasaṃ; 'right and wrong,' dharmmādharmmaṃ yuktāyuktaṃ nyāyānyāyaṃ hitāhitaṃ.
     --(Correctness) satyatā satyaṃ ṛtaṃ avitathaṃ samañjasaṃ śuddhatā.
     --(Just claim, title) adhikāraḥ -ritvaṃ svatvaṃ svāmyaṃ sattā; 'to have a right,' arh (c. 1. arhati -rhituṃ); 'a woman has no right to independence,' strī na svātantryam arhati.
     --(The right side, not the left) dakṣiṇaṃ apasavyaṃ avasavyaṃ vāmetaraṃ dakṣiṇadik f. (ś) dakṣiṇapārśvaḥ dakṣiṇāṅgaṃ; 'right and left,' savyāpasavyaṃ; 'upon the right side,' dakṣiṇasthaḥ -sthā -sthaṃ; 'on the right,' dakṣiṇapārśve dakṣiṇatas dakṣiṇena.
     --(One's own right) svādhikāraḥ svasvatvaṃ, 'to set to rights,' see To RIGHT, v. a.

RIGHT, adv. (Justly) yuktaṃ yathāyuktaṃ yathāyogyaṃ yathocitaṃ yathānyāyaṃ dharmmatas nyāyatas samañjasaṃ samyak yathārthaṃ sthāne.
     --(Truly) satyaṃ ṛtaṃ añjasā arthatas yathārthatas.
     --(In a straight line) saralaṃ ṛju ajihmaṃ avakraṃ.
     --(To a great degree) su or ati prefixed.

RIGHT, interj. sādhu bhadraṃ yuktaṃ svasti vāḍhaṃ.

To RIGHT, v. a. (Restore to a right position, set to rights) sustha (nom. susthayati -yituṃ), susthaṃ -sthāṃ kṛ svastha (nom. svasthayati -yituṃ), svasthaṃ -sthāṃ kṛ, see To RESTORE, v. a.
     --(Do justice to) nyāyaṃ kṛ.

To RIGHT, v. n. (Become right) susthaḥ -sthā -sthaṃ bhū svasthaḥ -sthā -sthaṃ bhū.
     --(Become erect) ṛjuḥ -juḥ -ju bhū ṛjūbhū.

RIGHT-ANGLE, s. samakoṇaḥ samalambaḥ samalambakoṇaḥ samalambadvibhujaḥ.

RIGHTEOUS, a. dhārmmikaḥ -kī -kaṃ nyāyācāraḥ -rā -raṃ nyāyācārī -riṇī &c., nyāyaparaḥ -rā -raṃ puṇyaḥ -ṇyā -ṇyaṃ sādhuḥ -dhuḥ -dhvī -dhu dharmmavarttī &c. See JUST.

RIGHTEOUSLY, adv. dharmmatas nyāyatas dharmmānusāreṇa. See JUSTLY.

RIGHTEOUSNESS, s. dharmmaḥ dharmmatā dhārmmikatā -tvaṃ nyāyaḥ nyāyyatā nyāyitā sādhutā -tvaṃ puṇyatā śucitā. See JUSTICE.

RIGHTFUL, a. (Having a just title) adhikārī -riṇī -ri (n) adhikāravān -vatī -vat (t) sādhikāraḥ -rā -raṃ svatvādhikārī &c.
     --(Agreeable to justice), see JUST.

RIGHTFULLY, adv. adhikāreṇa adhikāratas sādhikāraṃ. See JUSTLY.

RIGHTFULNESS, s. adhikāritā adhikāravattvaṃ sādhikāratvaṃ, see JUSTICE.

RIGHT-HAND, s. dakṣiṇapāṇiḥ m., dakṣiṇahastaḥ dakṣiṇakaraḥ agrahastaḥ, see RIGHT, a.

RIGHT-HANDED, a. dakṣiṇahastasevī -vinī -vi (n) dakṣiṇasācī &c.

RIGHTLY, adv. yuktaṃ samyak dharmmatas dharmmeṇa nyāyatas yathānyāyaṃ yathāyogyaṃ yathādharmmaṃ yathārthaṃ yathocitaṃ samañjasaṃ sthāne, see JUSTLY, FITLY.
     --(Truly) satyaṃ ṛtaṃ añjasā yathārthaṃ -rthatas, see TRULY.

RIGHTNESS, s. yathārthatā yāthārthyaṃ satyatā sāmañjasyaṃ samyaktvaṃ śuddhatā.

RIGID, a. (Stiff, not pliant) dṛḍhaḥ -ḍhā -ḍhaṃ stabdhaḥ -bdhā -bdhaṃ stabdhīkṛtaḥ -tā -taṃ ghanaḥ -nā -naṃ kaṭhinaḥ -nā -naṃ stimitaḥ -tā -taṃ aśithilaḥ -lā -laṃ amṛduḥ -duḥ -dvī -du.
     --(Strict, severe) kaṭhoraḥ -rā -raṃ karkaśaḥ -śā -śaṃ ugraḥ -grā -graṃ niyataḥ -tā -taṃ sūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmadarśī &c.

RIGIDITY, RIGIDNESS, s. dṛḍhatā stabdhatā ghanatā kaṭhinatā kāṭhinyaṃ dārḍhyaṃ kaṭhoratā karkaśatā kārkaśyaṃ ugratā -tvaṃ aśithilatā aśaithilyaṃ; 'of the eye-lids,' vartmāvabandhaḥ

RIGIDLY, adv. dṛḍhaṃ sudṛḍhaṃ stabdhaṃ stabdhatayā stabdhatvena sagrāṭhinyaṃ sadārḍhyaṃ sakārkaśyaṃ kaṭhoraṃ kaṭhinaṃ aśithilaṃ.

RIGMAROLE, s. anarthakakathā nirathakakathā asambaddhārthakā dīrghakathā.

RIGOR, s. (Stiffness) dṛḍhatā kaṭhinatā kaṭhoratā kāṭhinyaṃ, see RIGIDITY.
     --(Severity) ugratā ugradaṇḍatā -tvaṃ kaṭhoratā karkaśatā niṣṭhuratā naiṣṭhuryyaṃ.
     --(Intensity) see the word.

RIGOROUS, a. (Severe) ugradaṇḍaḥ -ṇḍā -ṇḍaṃ ugraḥ -grā -graṃ udyatadaṇḍaḥ &c., kaṭhoraḥ -rā -raṃ niṣṭhuraḥ -rā -raṃ kaṭhinaḥ -nā -naṃ krūraḥ &c., karkaśaḥ -śā -śaṃ.
     --(Exact) sūkṣmaḥ -kṣmā -kṣmaṃ.--See STRICT.

RIGOROUSLY, adv. ugratvena ugraṃ ugradaṇḍena kaṭhoraṃ niṣṭhuraṃ naiṣṭhuryyeṇa

RILL, s. alpanadī kṣudranadī alpasarit f., sūkṣmasarit kṣudrasarit f.

[Page 693a]

RIM, s. prāntaḥ antaḥ dhāraḥ -rā prāntabhāgaḥ antabhāgaḥ utsaṅgaḥ pārśvaḥ; 'of a cup,' pātraprāntaḥ pātrakaṇṭhaḥ pātrapārśvaḥ.

RIME, s. tuṣāraḥ nīhāraḥ kujjhaṭiḥ f. -ṭikā. See HOAR-FROST.

RIMY, a. tuṣāramayaḥ -yī -yaṃ nīhāramayaḥ &c., kujjhaṭikāmayaḥ &c.

RIND, s. tvak f. (c) tvacā valkaṃ -lkalaṃ śalkaṃ -lkalaṃ carmma n. (n) challiḥ -llī f., śallakaṃ cocaṃ -cakaṃ colakaṃ cīraṃ aṇḍakoṣaḥ; 'having rind,' tvacīyān -yasī -yaḥ (s) tvaciṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

RING, s. (Circle) maṇḍalaṃ parimaṇḍalaṃ cakraṃ cakravālaṃ valayaḥ -yaṃ varttulaḥ.
     --(Of metal) lohacakraṃ lohavalayaḥ -yaṃ; 'of a chain,' lohalaḥ.
     --(Ornament for the finger) aṅgulīyakaṃ aṅgurīyakaṃ aṅgurīyaḥ -yaṃ aṅgulīkaḥ -kaṃ ūrmmikā karāroṭaḥ bālakaḥ; 'seal-ring,' aṅgulimudrā -drikā mudrā vadiḥ -dī f.; 'ring for the toes or feet,' nūpuraḥ pādāṅgadaṃ pādakaṭakaḥ mañjīraṃ; 'marriage-ring,' kautukaṃ maṅgalasūtraṃ, see MARRIAGE; 'sacred ring of kuśa grass worn during religious ceremonies,' pavitraṃ -trakaṃ.
     --(Circle of persons) maṇḍalaṃ; 'dancing in a ring,' maṇḍalanṛtyaṃ hallīṣaṃ -ṣakaṃ.
     --(Arena) raṅgaḥ.
     --(Ringing sound) kvaṇitaṃ śiñjitaṃ kvaṇaḥ ṣaṇṭāśiñjitaṃ ghaṇṭāśabdaḥ jhanatkāraḥ jhajjhā -jjhanaṃ.

To RING, v. a. (Cause to ring or sound, as a bell) ghaṇṭāṃ vad (c. 10. vādayati -yituṃ) or kvaṇ (c. 10. kvaṇayati -yituṃ) or nad (c. 10. nādayati -yituṃ), ghaṇṭām āhan (c. 2. -hanti -ntuṃ), ghaṇṭākvaṇanaṃ kṛ ghaṇṭāvādanaṃ kṛ.

To RING, v. n. (Sound, as a bell) kvaṇ (c. 1. kvaṇati -ṇituṃ), śiñj (c. 2. śiṃkte, c. 1. śiñjate -ñjituṃ), viśiñj kiṅkiṇa (nom. kiṅkiṇāyate), dhvan (c. 1. dhvanati -nituṃ), prakṣveḍ (c. 1. kṣveḍati -ḍituṃ), jhajjhā (nom. jhajjhāyate), kvaṇitaṃ kṛ śiñjitaṃ kṛ jhanatkāraṃ kṛ ghaṇṭāvat śabdaṃ kṛ.

RINGED, a. (Fitted with rings) sāṅgulīyaḥ -yā -yaṃ savalayaḥ -yā -yaṃ.

RINGER, s. ghaṇṭāvādakaḥ ghaṇṭāghātī m. (n) ghaṇṭātāḍakaḥ.

RINGING, s. ghaṇṭāvādanaṃ kvaṇanaṃ kvaṇitaṃ śiñjitaṃ jhajjhanaṃ jhanatkāraḥ.

RING-LEADER, s. mukhyaḥ mukharaḥ pramukhaḥ pravarttakaḥ prayojakaḥ nāyakaḥ.

RINGLET, s. alakaḥ alakāntaḥ karkarālaḥ kuralaḥ. See CURL.

RING-WORM, s. koṭhaḥ dadruḥ m., dadrūḥ m., gajakarṇaṃ kharjjūḥ f.

To RINSE, v. a. (Wash out the mouth) ācam (c. 1. -cāmati -camituṃ), ācamanaṃ kṛ jalam or udakam upaspṛś (c. 6. -spṛśati -spraṣṭuṃ), upasparśaṃ kṛ gaṇḍūṣaṃ kṛ śucipraṇīṃ kṛ.
     --(Cleanse by the introduction of water) jalaṃ nikṣipya śudh (c. 10. śodhayati -yituṃ) or prakṣal or pariṣkṛ; 'one who has rinsed his mouth,' ācāntaḥ.

RINSING, s. (The mouth) ācamanaṃ ācāmyaṃ upasyarśaḥ gaṇḍūṣaḥ śucipraṇīḥ f.; 'water for rinsing the mouth,' ācamanīyaṃ ācāmyaṃ.

RIOT, s. (Tumult, uproar) tumulaṃ kolāhalaḥ ḍimbaḥ ḍimbāhavaḥ ḍamaraḥ ḍāmaraḥ viplavaḥ āhavaḥ kālakīlaḥ sambhramaḥ camatkāraḥ.
     --(Popular disturbance) prakṛtikṣobhaḥ prajākṣobhaḥ prakṛtiyuddhaṃ grāmayuddhaṃ grāmamadgurikā.
     --(Noisy festivity) atiśayaśabdena or atiśayatumulena utsavakaraṇaṃ, see REVEL.
     --(To run riot) maryyādām atikram or laṃgh.

To RIOT, v. n. (Raise an uproar) tumulaṃ kṛ kolāhalaṃ kṛ ḍimbaṃ kṛ viplavaṃ kṛ.
     --(Revel) atiśayaśabdena or atiśayatumulena utsavaṃ kṛ.

RIOTER, s. tumulakārī m. (n) ḍimbakārī m., kṣobhakārī m., kṣobhakṛt m.

RIOTOUS, a. tumulakārī -riṇī -ri (n) kolāhalakārī &c., ḍimbakārī &c., mahāśabdakārī &c., kṣobhakārī &c., mahāśabdena or atiśayatumulena utsavakārī &c.

RIOTOUSLY, adv. atiśayatusulena atitumulena kolāhalena mahāśabdena.

[Page 693b]

To RIP, v. a. (Tear) dṝ (c. 10. dārayati -yituṃ), vidṝ paṭ (c. 10. pāṭayati -yituṃ), vipaṭ vibhid nikṛt vinikṛt vidāraṇaṃ kṛ; 'ripping open,' vidāryya.

RIP, s. vidāraḥ -raṇaṃ -ṇā vidaraḥ pāṭanaṃ vipāṭanaṃ vibhedaḥ.

RIPE, a. (As fruit, &c.) pakvaḥ -kvā -kvaṃ paripakvaḥ &c., paktrimaḥ -mā -maṃ vipaktrimaḥ &c., supakvaḥ -kvā -kvaṃ pākimaḥ -mā -maṃ pakvatāpannaḥ -nnā -nnaṃ pakvadaśāpannaḥ &c., pakvadaśāprāptaḥ -ptā -ptaṃ pariṇataḥ -tā -taṃ pākonmukhaḥ -khā -khaṃ phalonmukhaḥ &c., vināśonmukhaḥ &c., śṛtaḥ -tā -taṃ.
     --(Brought to perfection, complete) siddhaḥ -ddhā -ddhaṃ sampannaḥ -nnā -nnaṃ vyutpannaḥ &c., prauḍhaḥ -ḍhā -ḍhaṃ.
     --(In years, &c.) pravṛddhaḥ -ddhā -ddhaṃ vṛddhaḥ &c., prauḍhaḥ &c.
     --(Ready) udyataḥ -tā -taṃ unmukha in comp., see READY.

To RIPEN, v. n. pakvaḥ -kvā -kvaṃ bhū paripakvaḥ -kvā -kvaṃ bhū pac in pass. (pacyate) paripac pakvībhū pakvatāṃ gam. See To MATURE, v. n.

To RIPEN, v. a. pac (c. 1. pacati paktuṃ, c. 10. pācayati -yituṃ), pakvaṃ -kvāṃ kṛ paripakvaṃ -kvāṃ kṛ pakvīkṛ pākaṃ kṛ or jan. See To MATURE, v. a.

RIPENED, p. p. pakvaḥ -kvā -kvaṃ paripakvaḥ &c., pariṇataḥ &c., see MATURED.

RIPENING, part. (Making ripe) pācakaḥ -kā -kaṃ pācanaḥ -nā -naṃ paripākī -kiṇī &c.
     --(Becoming ripe) pacyamānaḥ -nā -naṃ paripacyamānaḥ &c.

RIPENESS, s. pākaḥ paripākaḥ pakvatā -tvaṃ paripakvatā paktiḥ f., vipākraḥ pakvabhāvaḥ pakvadaśā pakvāvasthā pariṇāmaḥ pariṇatiḥ f., pariṇatatā. See MATURITY.

RIPPED, p. p. vidāritaḥ -tā -taṃ bidīrṇaḥ -rṇā -rṇaṃ vipāṭitaḥ &c.

RIPPLE, s. vīciḥ -cī f., vīcikā ūrmmiḥ -rmmī f., ūrmmikā sūkṣmormmiḥ bhaṅgiḥ f.

To RIPPLE, v. n. calormmiḥ -rmmiḥ -rmmi bhū calavīciḥ -ciḥ -ci bhū ūrmmimān -matī -mad bhū savīciḥ -ciḥ -ci bhū vīcibhaṅguraḥ -rā -raṃ bhū.

To RIPPLE, v. a. vīciyuktaṃ -ktāṃ kṛ vīcimantaṃ -matīṃ -mat kṛ calavīciṃ kṛ.

RIPPLING, part. calormmiḥ -rmmiḥ -rmmi calavīciḥ &c., vīcimālī -linī &c.

To RISE, v. n. (Get up) utthā (c. 1. uttiṣṭhati -thātuṃ, rt. sthā), samutthā; 'he rose from his seat,' āsanād udasthāt or udatiṣṭhat; 'from bed,' śayanād utthā śayanaṃ or śayyāṃ tyaj suptotthitaḥ -tā -taṃ bhū.
     --(Move upward, ascend) ūrddhvaṃ gam (c. 1. gacchati gantuṃ), udgam samudgam uccair gam uccair vraj (c. 1. vrajati -jituṃ), udi (c. 1. udayati c. 2. udeti -tuṃ, rt. i), samudi abhyudi utpat (c. 1. -ṣatati -tituṃ), ūrddhvam ākram (c. 1. -kramate -mituṃ), ākram udvṛt (c. 1. -varttate -rttituṃ), āruh (c. 1. -rohati -roḍhuṃ), uccar (c. 1. -carati -rituṃ), ūrddhvagataḥ -tā -taṃ bhū udgataḥ -tā -taṃ bhū ārohaṇaṃ kṛ; 'the sun rises,' udayati sūryyaḥ. The mountain behind which the heavenly bodies are supposed by the Hindus to rise is called udayaḥ udayaparvataḥ &c., see MOUNTAIN.
     --(Become erect) unnam (c. 1. -namati -nantuṃ), unnataḥ -tā -taṃ bhū samunnam utthā.
     --(Appear) dṛś in pass. (-dṛśyate) lakṣ in pass., utpad in pass., pratibhā (c. 2. -bhāti -tuṃ), udbhā nirbhā prabhū āvirbhū prādurbhū ātmānaṃ dṛś in caus.
     --(Originate, issue, take rise) utpad (c. 4. -padyate -pattuṃ), samutpad jan (c. 4. jāyate janituṃ), prajan upajan prabhū udbhū sambhū prasṛ (c. 1. -sarati -sarttuṃ), niḥsṛ viniḥsṛ udgam nirgam pravṛt (c. 1. -varttate -rttituṃ), udi utpannaḥ -nnā -nnaṃ bhū.
     --(Increase) vṛdh (c. 1. vadheta -rdhituṃ), pravṛdh adhikībhū adhikatarībhū adhikataraḥ -rā -raṃ bhū uttarottaraṃ vṛdh.
     --(Be excited) uddīptaḥ -ptā -ptaṃ bhū uddīp (c. 4. -dīppate -dīpituṃ), utpad in pass.
     --(From death) śmaśānād utthā or samutthā; all the dead. rose, sarvve mṛtā udatiṣṭhanta.
     --(To heaven) svargārohaṇaṃ kṛ.
     --(Be promoted) pratipattiṃ or padavṛddhiṃ prāp śreṣṭhapade or utkṛṣṭapade niyuktaḥ -ktā -ktaṃ bhū.
     --(As the sea) kṣubdhaḥ -bdhā -bdhaṃ bhū.

RISE, s. (Getting up) utthānaṃ samutthānaṃ utthitiḥ f.
     --(Moving upwards, ascent) ūrddhvagamanaṃ urddhvagatiḥ f., udgamaḥ -manaṃ samudgamaḥ -manaṃ udgatiḥ f., udayaḥ -yanaṃ samudayaḥ udvarttanaṃ samutkramaḥ utpātaḥ utpatanaṃ; 'falls and rises,' pātotpātāḥ m. pl.; 'rise of the sun,' sūryyodayaḥ.
     --(Origin, production) utpattiḥ f., udbhavaḥ udgamaḥ sambhavaḥ prabhavaḥ pravṛttiḥ f., mūlaṃ ārambhaḥ āgamaḥ upakramaḥ upasthitiḥ f., upasthānaṃ.
     --(Promotion) padavṛddhiḥ f., pratipattiḥ f.
     --(Increase) vṛddhiḥ f., pravṛddhiḥ f., vardhanaṃ.
     --(To give rise to) utpad (c. 10. -pādayati -yituṃ), samutpad jan (c. 10. janayati -yituṃ).

RISEN, p. p. utthitaḥ -tā -taṃ abhyutthitaḥ &c., samutthitaḥ &c., udgataḥ -tā -taṃ samudgataḥ &c., pratyudgataḥ &c., uditaḥ &c., samuditaḥ &c., abhyuditaḥ &c., utpatitaḥ -tā -taṃ samutpatitaḥ &c., ūrddhvagataḥ &c., udvarttitaḥ &c., udvṛttaḥ -ttā -ttaṃ; 'from bed or sleep,' śayanotthitaḥ -tā -taṃ suptotthitaḥ &c., tyaktaśayyaḥ -yyā -yyaṃ tyaktatalyaḥ -lyā -lyaṃ.

RISIBILITY, s. hasanaśīlatā hasanaśaktiḥ f., hasanecchā hasanasāmarthyaṃ.

RISIBLE, a. hasanaśīlaḥ -lā -laṃ hasanaśaktikaḥ -kā -kaṃ hasanasamarthaḥ &c.,

RISING, s. (Getting up) utthānaṃ samutthānaṃ utthitiḥ f., samutthitiḥ f., abhyutthānaṃ; 'from a seat,' āsanādutthānaṃ; 'from bed,' śayanādutthānaṃ; 'rising to receive a visitor,' pratyutthānaṃ pratyudgamaḥ -manaṃ abhyutthānaṃ.
     --(Ascent, going upwards) udayaḥ -yanaṃ udgamaḥ udgatiḥ f., ūrddhvagamanaṃ ūrddhvagatiḥ f., samudayaḥ abhyudayaḥ samudgamaḥ utpatanaṃ samutpatanaṃ utpātaḥ udvarttanaṃ ārohaḥ -haṇaṃ; 'of the sun,' sūryyodayaḥ; 'of a planet,' ucchrayaḥ; 'of a sign,' lagnaṃ horā.
     --(Insurrection) prajākṣobhaḥ prakṛtikṣobhaḥ.
     --(Tumor), see the word.

RISING, part. udayī -yinī -yi (n) udayamānaḥ -nā -naṃ utpatan -tantī -tat (t) utpatitā -trī -tṛ (tṛ) utpatiṣṇuḥ -ṣṇuḥ -ṣṇu uditaḥ -tā -taṃ; 'rising sun,' prathamoditasūryyaḥ; 'warmth of it,' prathamoditādityatāpaḥ.

RISING-GROUND, s. unnatabhūbhāgaḥ unnatabhūmibhāgaḥ uccabhūbhāgaḥ uccasthānaṃ.

RISK, s. saṃśayaḥ śaṅkā sandehaḥ vikalyaḥ bhayaṃ bhayahetuḥ m., saṅkaṭaṃ; 'of life,' jīvitasaṃśayaḥ, see JEOPARDY, PERIL, DANGER.

To RISK, v. a. saṃśayasthaṃ -sthāṃ kṛ sandehasthaṃ -sthāṃ kṛ śaṅkāsthaṃ -sthāṃ kṛ śaṅkāspadīkṛ śaṅkāspadaṃ kṛ. See To JEOPARD, HAZARD.

RISKED, p. p. saṃśayitaḥ -tā -taṃ śaṅkāspadīkṛtaḥ &c., sandehāspadīkṛtaḥ &c.

RITE, s. (Religious observance) kriyā vidhiḥ m., vidhānaṃ karmma n. (n) devakarmma n., daivakarmma n., devakriyā daivakriyā devakāryyaṃ daivakāryyaṃ saṃskāraḥ niyamaḥ rītiḥ f., kalpaḥ saṃvidhānaṃ ācāraḥ ācaraṇaṃ śāstravidhānaṃ śāstravidhiḥ m., śāstrakarmma n., śāstroktakarmma n., śāstravidhānaṃ śāstravidhiḥ m., anuṣṭhānaṃ vrataṃ yamaḥ niyāmaḥ; 'marriage rite,' vivāhavidhiḥ m., see MARRIAGE; 'funeral rite,' uttarakriyā antyakriyā antasatkriyā mṛtaśarīrasatkarmma n. (n), see OBSEQUIES, FUNERAL; 'rite of investiture with the sacrificial thread,' upanayanaṃ, see INVESTITURE; 'rite of oblation to the manes,' pitṛkarmma n., pitṛkriyā, see MANES. The following are the sanskaras, or rites purificatory of the bodies of the three classes in this life, and qualifying them for the next, explained in Manu Bk 2. 27 et seq.: 1. Sacrifice on conception, garbhādhānaṃ. 2. On the quickening of the foetus, puṃsavanaṃ. 3. A rite consisting of partition and arrangement of the hair of the mother in the fourth, sixth, or eighth month of gestation, sīmantonnayanaṃ. 4. Giving the new-born infant honey and clarified butter out of a golden spoon, before separating the navel-string, jātakarmma n. 5. Naming the child on the tenth or twelfth day after birth, nāmakarmma n. or nāmakaraṇaṃ. 6. Carrying the child out to see the sun in the fourth month after birth, niṣkramaṇaṃ. 7. Feeding the child with boiled rice in the sixth month after birth, or on the cutting of the first tooth, annaprāśanaṃ. 8. Tonsure, or shaving the head all but one lock, in the first or third year after birth, cūḍākarmma n. or cūḍākaraṇaṃ or cūḍākāryyaṃ. 9. Investiture with a peculiar thread or cord, called the sacrificial thread, worn over the left shoulder and under the right, performed on youths of the three classes at ages varying from eight to sixteen, from eleven to twenty-two, and from twelve to twenty-four, respectively, upanayanaṃ. 10. Cutting off the hair entirely, performed on Brahmans at sixteen on Kshatriyas at twenty-two, and on Vaiśyas at twentyfour years of age, keśāntaḥ. 11. Ceremony performed by youths of the first class on returning from the house of their preceptor to that of their natural parents, samāvarttanaṃ. 12. Marriage, in the thirty-sixth or eighteenth year, vivāhaḥ.
     --(Inauspicious rite) aśubhakarmma n. (n) aśubhakāryyaṃ; 'rites and ceremonies,' ācāravicārāḥ m. pl.; 'performing a rite,' kriyānuṣṭhānaṃ; 'mode of performing a rite,' kriyāvidhiḥ m., prayogaḥ.

RITUAL, a. (Pertaining to rites, consisting of them) vaidhikaḥ -kī -kaṃ vaidhaḥ -dhī -dhaṃ vidhi in comp., vidhirūpaḥ -pā -paṃ vidhimayaḥ -yī -yaṃ vidhyuktaḥ -ktā -ktaṃ vidhisambandhī -ndhinī &c., vidhiviṣayakaḥ -kā -kaṃ kriyāsambandhī &c., kriyāviṣayakaḥ &c., kriyā in comp., śāstroktaḥ -ktā -ktaṃ ācārikaḥ -kī -kaṃ kālpaḥ -lpī -lpaṃ.

RITUAL, s. kriyāpaddhatiḥ -tī saṃskārapaddhatiḥ f., karmmapaddhatiḥ f., vidhipaddhatiḥ f., vidhānapaddhatiḥ f., paddhatiḥ -tī saṃskāraśāstraṃ vidhiśāstraṃ kriyāvidhiḥ m., vidhiḥ m.

RITUALIST, s. kriyāvidhijñaḥ saṃskāraśāstrajñaḥ kriyāvān m. (t).

RIVAL, s. spardhī m. (n) pratispardhī m., pratiyogī m. (n) pratipakṣaḥ sapatnaḥ vijigīṣuḥ m., jigīṣuḥ m., see RIVAL, a.; 'a kingdom without a rival,' asapatnaṃ rājyaṃ; 'a rival wife,' sapatnī.

RIVAL, a. spardhī -rdhinī -rdhi (n) vispardhī &c., pratispardhī &c., parispardhī &c., pratiyogī &c., vijigīṣuḥ -ṣuḥ -ṣu jigīṣuḥ &c., parasparavijigīṣuḥ &c., parasparābhibhavecchuḥ -cchuḥ -cchu ekārthecchuḥ &c., ekārthābhilāṣī &c., ekārthī &c., ekārthadṛṣṭiḥ -ṣṭiḥ -ṣṭi ekārthapravṛttaḥ -ttā -ttaṃ ekārthodyuktaḥ -ktā -ktaṃ saṃgharpī &c., parasparasaṃgharṣī &c., jayecchuḥ &c. abhibhavecchuḥ &c.

To RIVAL, v. a. spardh (c. 1. spardhate -rdhituṃ), vispardh pratispardh āspardh with instr. c., ji in des. (jigīṣati -ṣituṃ) viji in des., parābhibhavanāya or parasparābhibhavanāya yat (c. 1. yatate -tituṃ) or udyogaṃ kṛ parajayārthaṃ yat parasparaṃ saṃghṛṣ (c. 1. -gharṣati -rṣituṃ), ekārtham abhilap or ākāṃkṣ ekārthaprāpaṇāya yat; 'he rivals Indra,' śakreṇa or śakreṇa saha spardhate; 'one who rivals the beauty of the moon,' candracchāyāparispardhī.

RIVALING, RIVALLING, part. spardhī -rdhinī &c. See RIVAL, a.

[Page 695a]

RIVALRY, s. spardhā or sparddhā pratispardhā āspardhā jigīṣā vijigīṣā pratiyogitā -tvaṃ pratipakṣatā -tvaṃ sāpatnyaṃ sapatnatvaṃ saṃgharṣaḥ parasparasaṃgharṣaḥ parābhibhavecchā parasparābhibhavecchā parasparābhibhavanāya udyogaḥ parajayecchā parasparajayecchā ekārthābhilāṣaḥ ekārthākāṃkṣā ekārthaprāpaṇāya parasparodyogaḥ ekārthadṛṣṭiḥ f., ekārthapravṛttiḥ f., ahampūrvvikā.

RIVEN, p. p. vidīrṇaḥ -rṇā -rṇaṃ vidāritaḥ -tā -taṃ chinnaḥ -nnā -nnaṃ vibhinnaḥ &c.

RIVER, s. nadī sarit f., sindhuḥ f., apagā nimnagā srotas n., kulyā srotovahā śrotovahā srotasvatī srotasvinī payasvinī sravantī dravantī samudragā jaladhigā sāgaragāminī taraṅgiṇī taṭinī śaivalinī hradinī hrādinī parvvatajā rodhovakrā rodhavakrā samudradayitā samudrakāntā kūlavatī kūlaṅkaṣā dhunī dhenā jambālinī dvīpavatī nirghūriṇī udyaḥ nadaḥ. This last is applied only to a river of which the personification is male, as the Indus sindhuḥ, Brahmaputra brahmaputraḥ, Śona śoṇaḥ hiraṇyabāhuḥ; 'bed of a river,' nadīpātraṃ nadībhāṇḍaṃ; 'bank of a river,' nadītīraṃ nadīkūlaṃ; 'current,' nadīvegaḥ nadīrayaḥ nadīvelā; 'water of a river,' sarijjalaṃ; 'source,' sarinmukhaṃ; 'mouth,' sindhusaṅgamaḥ sambhedaḥ; 'watered by rivers,' nadīmātṛkaḥ -kā -kaṃ jalamātṛkaḥ &c.; 'one who knows the course of rivers,' nadījñaḥ; 'bathing in a river,' nadīṣṇaḥ -ṣṇā -ṣṇaṃ; 'the bend of a river,' nadīvaṅkaḥ; 'relating to a river,' nādeyaḥ -yī -yaṃ.
     --(River of heaven), svarṇadī suranadī, see GANGES, MILKY-WAY.

RIVET, s. kīlaḥ -lakaḥ lohakīlakaḥ sūkṣmakīlakaḥ śalākā.

To RIVET, v. a. (Fasten with a rivet) kīl (c. 10. kīlayati -yituṃ), kīlakena bandh (c. 9. badhnāti banddhuṃ), kīlakabaddhaṃ -ddhāṃ kṛ.
     --(Fix or fasten firmly) dṛḍhaṃ bandh dṛḍhīkṛ; 'to rivet the attention,' cittābhiniveśaṃ kṛ or jan abhiniviṣṭacittaṃ -ttāṃ kṛ.

RIVETED, p. p. kīlakabaddhaḥ -ddhā -ddhaṃ kīlitaḥ -tā -taṃ dṛḍhīkṛtaḥ -tā -taṃ; 'having the attention riveted,' abhiniviṣṭacittaḥ -ttā -ttaṃ; 'by sound,' nādalubdhaḥ &c.

RIVULET, s. alpanadī kṣudranadī alpasarit f., kṣudrasarit f., alpāmbhas n., alpasrotas n., kṣudrasrotas n., kusarit f.

ROAD, s. mārgaḥ pathaḥ panthāḥ m. (pathin) adhvā m. (n) vartma n. (n) vartmaniḥ -nī f., ayanaṃ varttanaṃ -nī varttaniḥ f., saraṇiḥ -ṇī f., sṛtiḥ f., padaviḥ -vī paddhatiḥ -tī f., padyā padvā m. (n) padvaḥ upaniṣkramaṇaṃ sañcaraḥ ekapadī ekapād taraḥ vīthiḥ f., śaraṇiḥ f., mācaḥ māṭhaḥ māṭhyaḥ prapāthaḥ pitsalaṃ khullamaḥ; 'public road, high road,' rājamārgaḥ rājapathaḥ mahāpathaḥ mahāvartma n.; 'a good road,' supathaḥ supanthāḥ m., atipanthāḥ m., satpathaḥ sanmārgaḥ; 'a bad road,' kupathaḥ kumārgaḥ kāpathaḥ vipathaḥ kadadhvā m. (n) duradhvaḥ vyadhvaḥ; 'a wrong road,' vimārgaḥ unmārgaḥ vipathaḥ utpathaḥ; 'unbeaten road,' akṣuṇamārgaḥ; 'a common road,' pracāraḥ; 'difficult road,' durgaḥ durgamārgaḥ durgasañcaraḥ durgamavartma n., kāntāraḥ -raṃ; long and lonesome road,' prāntaraṃ śūnyamārgaḥ; 'place where four roads meet,' catuṣpathaṃ śṛṅgāṭaṃ -ṭakaṃ; 'where three roads meet,' trikaṃ; 'the want of a road,' apathaṃ apanthāḥ m.; 'road-side,' mārgapārśvaḥ; 'on the road-side,' mārgapārśve; 'on the road,' pathi mārgamadhye adhvani adhvamadhye.

To ROAM, v. n., bhram (c. 4. bhrāmyati bhramituṃ), paribhram aṭ (c. 1. aṭati -te -ṭituṃ), paryaṭ vicar (c. 1. -carati -rituṃ), saṃcar itastato bhram or car or vihṛ (c. 1. -harati -harttuṃ), gāh (c. 1. gāhate -hituṃ), bhramaṇaṃ kṛ paribhramaṇaṃ kṛ vihāraṃ kṛ; 'as a mendicant,' parivraj vraj.

[Page 695b]

ROAMING, s. bhramaṇaṃ paribhramaṇaṃ itastato bhramaṇaṃ nānādigbhramaṇaṃ vihāraḥ viharaṇaṃ aṭanaṃ paryaṭanaṃ aṭāṭyā; 'as of a religious mendicant,' vrajyā parivrajyā vrajanaṃ vrajitaṃ.

ROAMING, part. bhrāmyan -myantī -myat (t) bhraman &c., paribhraman bhramaṇakārī -riṇī -ri (n) aṭamānaḥ -nā -naṃ vihārī &c., parivrajan &c., vrajyāvān -vatī vat (t).

ROAN, a. (Horse) śuklavinducitrito nīlavarṇāśvaḥ or śyāmavarṇāśvaḥ.

To ROAR, v. n. (Make a loud continued sound) garj (c. 1. garjati -rjituṃ), parigarj nard (c. 1. nardati -rdituṃ), vinard ru (c. 2. rauti ravituṃ), viru saṃru ras vāś raṭ gaj hambh (nom. hambhāyate -yituṃ), huṅkṛ hūṅkṛ huṅkāraṃ kṛ anuhuṅkṛ garjanaṃ kṛ.
     --(Cry out, bawl) nad (c. 1. nadati -dituṃ), vinad praṇad utkruś (c. 1. -krośati -kroṣṭuṃ), vikruś prakruś citkāraṃ kṛ cītkāraṃ kṛ cīt śabdaṃ kṛ ghuṣ prakṣviḍ (c. 1. kṣveḍati -ḍituṃ), nādaṃ kṛ; 'from pain,' ārttanādaṃ kṛ.

ROAR, ROARING, s. (Loud continued sound) garjanaṃ -nā garjitaṃ parigarjanaṃ nardanaṃ narditaṃ rāvaḥ virāvaḥ dīrghadhvaniḥ m., dīrgharāvaḥ dīrgharutaṃ dīrghanirghoṣaḥ rāsaḥ hambhā hambhārāvaḥ ghanadhvaniḥ m., gambhīraśabdaḥ gambhīradhvaniḥ m., huṅkāraḥ huṅkutaṃ huṅkṛtiḥ f., sūtkāraḥ cukkāraḥ ghardharitaṃ.
     --(Crying out) nādaḥ utkrośaḥ citkāraḥ cītkāraḥ ghoṣaḥ nirghoṣaḥ udghoṣaḥ utkruṣṭaṃ vikruṣṭaṃ kṣveḍitaṃ prakṣveḍitaṃ.
     --(Of a lion) siṃhanādaḥ -dakaḥ siṃhadhvaniḥ m., siṃhanardaḥ -rdanaṃ.
     --(Of the clouds) meghanirghoṣaḥ ghanadhvaniḥ m., meghanādaḥ meghagarjanaṃ ghanaśabdaḥ ghanasvanaḥ.
     --(Of the sea) samudranādaḥ mahārṇavasvanaḥ.

ROARING, part. garjan -rjantī -rjat (t) garjanakārī -riṇī -ri (n) nardan &c., vinardan &c., nardī &c., narvamānaḥ -nā -naṃ nādī &c., rāvī -viṇī &c.; 'like a lion,' siṃha nardī &c., siṃhanādī &c.

To ROAST, v. a. bhrajj (c. 1. bhṛjjati -te bhraṣṭuṃ bharṣṭuṃ), bhṛj (c. 1. bharjate -rjituṃ), pac (c. 1. pacati paktuṃ); 'on a spit,' śūle āropya or samāroppa pac śūlākṛ bhaṭitrīkṛ bhaṭhitraṃ -trāṃ kṛ śūlākṛtya pac or saṃskṛ or siddhīkṛ.
     --(Heat) tap dah.

ROASTED, ROAST, a. bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bhraṣṭaḥ &c., bharjitaḥ -tā -taṃ pācitaḥ -tā -taṃ paripācitaḥ &c., aṅgāraparipācitaḥ &c.; 'on a spit,' śūlākṛtaḥ -tā -taṃ śūlyaḥ -lyā -lyāṃ bhaṭitraḥ -trā -traṃ, 'roast meat,' śūlikaṃ śūlyaṃ śūlyamāṃsaṃ bhaṭitraṃ.

ROASTING, s. bharjanaṃ pācanaṃ aṅgāraparipācanaṃ śūlākaraṇaṃ.

To ROB, v. a. dhanadravyādi hṛ (c. 1. harati harttuṃ) or apahṛ or abhihṛ cur (c. 10. corayati -yituṃ), sten (c. 10. stenayati -yituṃ), muṣ (c. 9. muṣṇāti moṣituṃ), parimuṣ pramuṣ luṇṭ luṇṭ kal lup vilup. See To STEAL, PLUNDER.

ROBBED, p. p. hṛtadhanaḥ -nā -naṃ hṛtadravyaḥ -vyā -vyaṃ apahṛtadravyaḥ &c., hṛtasvaḥ -svā -svaṃ luṇṭhitaḥ -tā -taṃ muṣitaḥ -tā -taṃ apahāritaḥ &c.

ROBBER, s. cauraḥ prasahyacauraḥ dasyuḥ m., dhanahārī m. (n) dhanaharttā m. (rttṛ) apahārakaḥ apahārī m. (n) abhiharttā m., parasvāpahārī m., dhanaharaḥ stenaḥ sāhasikaḥ taskaraḥ luṇṭākaḥ steyakṛt m., steyakārī m., parāskandī. m., rajanīcaraḥ niśācaraḥ moṣakaḥ parimoṣī m., mācalaḥ vaṭāvīkaḥ pratirodhī m. (n) pratirodhakaḥ

ROBBERY, s. cauryyaṃ steyaṃ caurikā cauratvaṃ stainyaṃ apahāraḥ dhanāpahāraḥ -raṇaṃ apaharaṇaṃ apahāraṇaṃ dhanāpaharaṇaṃ abhihāraḥ abhyāhāraḥ dhanābhihāraḥ abhigrahaṇaṃ haraṇaṃ dhanaharaṇaṃ parasvaharaṇaṃ parasvāpaharaṇaṃ luṇṭhanaṃ luṇṭanaṃ moṣaṇaṃ muṣṭaṃ tāskaryyaṃ sāhasaṃ.

ROBE, s. vasanaṃ mānavasanaṃ vastraṃ mānavastraṃ mānaparicchadaḥ mānasūcakavastraṃ sabhāvastraṃ sabhāvasanaṃ utkṛṣṭavastraṃ rājakīyavastraṃ rājavastraṃ rājavasanaṃ.

To ROBE, v. a. or n. vasanaṃ or vastraṃ paridhā mānavastraṃ paridhā. See To DRESS.

ROBED, p. p. munastraveṣṭitaḥ -tā -taṃ mānavastraveṣṭitaḥ &c., savasanaḥ -nā -naṃ.

ROBUST, a. dṛḍhāṅgaḥ -ṅgā -ṅgaṃ dṛḍhaśarīraḥ -rā -raṃ māṃsalaḥ -lā -laṃ vajradehaḥ -hā -haṃ dṛḍhadehaḥ &c., vyūḍhoraskaḥ -skā -skaṃ pṛthuśarīraḥ -rā -raṃ urasvān -svatī -svat (t) urasilaḥ -lā -laṃ balavān &c., mahābāhuḥ &c., see LUSTY; 'to be robust,' uras (nom. urasyati).

ROBUSTLY, adv. sāṃsalavat balavat mahābalena savīryyaṃ sasattvaṃ sabalaṃ.

ROBUSTNESS, s. dṛḍhāṅgatā māṃsalatā -tvaṃ śarīradṛḍhatā vīryyaṃ. See LUSTINESS

ROCK, s. śilā sthūlapāṣāṇaḥ sthūlaprātaraḥ sthūlopalaḥ vṛhadupalaḥ vṛhatpāṣāṇaḥ vṛhadaśmā m. (n) syūladṛ pad f., pāṣāṇaḥ aśmā m. (n) prastaraḥ dṛpad f., upalaḥ grāvā m. (n) śailaḥ alaghūpalaḥ niścalāṅgaḥ kāṭhaḥ kūpakaḥ kūpikā pārārukaḥ parārukaḥ pāraṭīṭaḥ; 'a rock fallen from a height,' gaṇḍaśailaḥ; 'hard as a rock,' śilāghanaḥ -nā -naṃ śilādṛḍhaḥ -ḍhā -ḍhaṃ śailasāraḥ -rā -raṃ.

To ROCK, v. a. itastataḥ pracal (c. 10. -cālayati -yituṃ) or saṃcal or vical or cal āndolanaṃ kṛ āndola (c. 10. āndolayati -yitu).

To ROCK, v. n. itastato vical (c. 1. -calati -lituṃ) or pracal dola. See To REEL.

ROCKED, p. p. itastato vicālitaḥ -tā -taṃ or sañcālitaḥ &c., pracalāyitaḥ &c.

ROCKET, s. agnivāṇaḥ khadhūpaḥ bhuśuṇḍī śataghnī tārā.

ROCKING, part. or a. dolāyamānaḥ -nā -naṃ itastato vicalamānaḥ -nā -naṃ.

ROCK-SALT, s. sindhulavaṇaṃ sindhujaṃ sindhūdbhavaṃ sindhumanthajaṃ sindhūpalaṃ singhujanma n. (n) sitaśivaṃ.

ROCKY, a. śailaḥ -lī -laṃ śileyaḥ -yī -yaṃ śilāmayaḥ -yī -yaṃ śailamayaḥ &c., śilāpūrṇaḥ -rṇā -rṇaṃ śilāvān -vatī -vat (t) aśmaraḥ -rā -raṃ aśmamayaḥ &c., āśmanaḥ -nī -naṃ dārṣadaḥ -dī -daṃ aupalaḥ -lī -laṃ prastaramayaḥ &c., upalapūrṇaḥ &c.

ROD, s. daṇḍaḥ vetraṃ yaṣṭiḥ m. f., veṇuḥ m., veṇudalaṃ śalākā śalyaṃ; 'metallic rod,' lohadaṇḍaḥ lohayaṣṭiḥ m. f.
     --(For punishing) daṇḍaḥ tāḍanī veṇuḥ m., veṇudalaṃ.

RODOMONTADE, s. garvitakākyaṃ kyambhikavākyaṃ śūnyakathā. See RANT.

ROE, s. (Female deer) hariṇī mṛgī mṛgavadhūḥ f.
     --(Of fish) mīnāṇḍaṃ.

ROGUE, s. dhūrttaḥ kitavaḥ vañcakaḥ pravañcakaḥ kūṭakaḥ kūṭakāraḥ śaṭhaḥ pratārakaḥ taskaraḥ kuhakaḥ kapaṭikaḥ chitvaraḥ kairavaḥ cāṭaḥ śoṭhaḥ sthagaḥ śarvvarīkaḥ piśunaḥ.

ROGUERY, ROGUISHNESS, s. dhūrttatā kaitavaṃ kūṭatā taskaratā taskaravidyā tāskaryyaṃ śaṭhatā śāṭhyaṃ vañcanaṃ kapaṭaḥ vañcakatā paiśunyaṃ paiśunaṃ daṇḍājinaṃ.

ROGUISH. a. dhūrttaḥ -rttā -rttaṃ śaṭhaḥ -ṭhā -ṭhaṃ kitavaḥ &c. See KNAVISH.

To ROLL, v. a. (Cause to turn or revole) luṭh (c. 10. loṭayati -yituṃ), praluṭh āvṛt (c. 10. -varttayati -yituṃ), vyāvṛt anuvṛt vivṛt bhram (c. 10. bhramayati -yituṃ), saṃsṛ (c. 10. -sārayati -yituṃ), sṛ saṃcal (c. 10. -cālayati -yituṃ), ghūrṇ (c. 10. ghūrṇayati -yituṃ), parighūrṇ; 'he rolls the wheel along the ground,' cakram anuvarttayati bhūmau; 'to roll back,' paścād anuvṛt paścād vṛt vyāvṛt paścāt saṃsṛ; 'to roll away,' apavṛt apasṛ samapasṛ.
     --(Roll up into a ball) guṭikīkṛ galikīkṛ golīkṛ piṇḍīkṛ varttulīkṛ luṇḍīkṛ.
     --(Wrap around) avaguṇṭh (c. 10. -guṇṭhayati -yituṃ), pariveṣṭ.

To ROLL, v. n. (Turn round) luṭh (c. 6. luṭhati -ṭhituṃ), praluṭh pari- luṭh luṭ (c. 1. loṭati -ṭituṃ), luḍ lul āvṛt (c. 1. -varttate -rttituṃ), vivṛt vyāvṛt parivṛt viparivṛt upāvṛt parāvṛt samparivṛt bhram (c. 1. bhramati -nituṃ), paribhram ghūrṇ (c. 1. ghūrṇati -te -rṇituṃ), vighūrṇ vyāghūrṇ parighūrṇ luṭhanaṃ kṛ; 'the dog rolled at his master's feet,' kukkuraḥ svāmicaraṇayor luloṭha; 'he rolls on the ground,' bhūmau parāvarttate or luṭhanaṃ karoti.
     --(Roll about, toss about) itastate vical (c. 1. -calati -lituṃ) or pracal itastato luṭh or lul dola (nom. dolāyate), ghūrṇ; 'one who rolls about in sleep,' pracalāyitaḥ ghūrṇitaḥ; 'one whose eyes roll about,' pracalitanayanaḥ lolākṣiḥ.
     --(Roll on) ativṛt; 'time rolls on,' ativarttate kālaḥ.
     --(A horse that rolls itself on the ground) upāvṛttaḥ luṭitaḥ.

ROLL, s. (Act of rolling) luṭhanaṃ.
     --(A mass made round, thing rolled up) varttulaḥ golakaḥ piṇḍaḥ guṭikā dīrghagolakaḥ; 'a roll of cotton,' tūlanālī.
     --(Round loaf) uṇḍerakaḥ saṃyāvaḥ.
     --(List) nāmāvaliḥ -lī f., see LIST.

ROLLED, p. p. luṭhitaḥ -tā -taṃ loṭhitaḥ &c., praloṭhitaḥ &c., āvarttitaḥ -tā -taṃ vivarttitaḥ &c., anuvarttitaḥ &c.; 'rolled back,' vyāvṛttaḥ -ttā -ttaṃ vyāvarttitaḥ -tā -taṃ; 'rolled up,' varttulīkṛtaḥ -tā -taṃ piṇḍīkṛtaḥ &c., luṇḍīkṛtaḥ &c., saṃśyānaḥ -nā -naṃ.

ROLLER, s. (Instrument) cakraṃ varttanayantraṃ varttanī parivarttakayantraṃ parivarttanī varttulayantraṃ.
     --(For cakes) vellanaṃ.
     --(Bandage) paṭṭaḥ

ROLLING, s. luṭhanaṃ loṭhanaṃ loṭanaṃ luṇṭhanaṃ pariloṭhanaṃ praloṭhanaṃ luṇṭhā luṇṭā luṇṭhī āvarttanaṃ upāvarttanaṃ vellanaṃ āghūrṇanaṃ.

ROLLING, part. luṭhan -ṭhantī -ṭhat (t) luṇṭhan &c., lolamānaḥ -nā -naṃ lolaḥ -lā -laṃ luṭhitaḥ -tā -taṃ pracalitaḥ &c., pracalāyitaḥ -tā -taṃ itastato vicalamānaḥ -nā -naṃ; 'having a rolling eye,' lolanayanaḥ -nā -naṃ pracalitanayanaḥ &c.; 'a river rolling gold,' kanakavāhinī; 'rolling and tossing about in sleep,' pracalāyitaḥ -tā -taṃ ghūrṇitaḥ &c.

ROLLING-PIN, s. (For making cakes) vellanaṃ

ROMANCE, s. adbhutakathā kalpitakathā kūṭārthekathā kūṭārthopākhyānaṃ abhūtakathā asambhavakathā mṛpārthakakathā bhaṇḍapurāṇaṃ māhātmyaṃ adbhutarasātmakā kathā.

To ROMANCE, v. n. adbhutakathāṃ kḷp or rac or likh adbhutakathopākhyānaṃ kṛ.

ROMANTIC, a. (Said of persons) adbhutapriyaḥ -yā -yaṃ asambhavapriyaḥ &c., vilakṣaṇapriyaḥ &c., vicitrapriyaḥ &c., lolaḥ -lā -laṃ adbhutavṛttiḥ -ttiḥ -tti aśṛṅkhalavṛttiḥ &c., lolavṛttiḥ &c.
     --(Said of things) adbhutarasarūpaḥ -pā -paṃ adbhutarasātmakaḥ -kā -kaṃ adbhutaḥ -tā -taṃ vilakṣaṇaḥ -ṇā -ṇaṃ vicitraḥ -trā -traṃ vāsanākalpitaḥ -tā -taṃ āścaryyakaraḥ -rā -raṃ cittāpahārī -riṇī &c., hṛdayagrāhī &c., manoharaḥ &c.
     --(Improbable) asambhavaḥ -vā -vaṃ.

ROMP, s. (Boisterous girl) pragalbhā pracaṇḍā caṇḍī adhīrā nirlajjā vilāsinī avinītā cañcalā capalā krīḍāśīlā khelāśīlā.
     --(Noisy or rude play) avinayakrīḍā avinayakhelā avinītakrīḍā aśiṣṭakrīḍā śabdasahitakrīḍā.

To ROMP, v. n. avinayena krīḍ (c. 1. krīḍati -te -ḍituṃ) or div (c. 4. dīvyati -te devituṃ), atiśabdena krīḍ mahāśabdena krīḍ or krīḍā kṛ or khelāṃ kṛ.

ROMPING, part. or a. avinayakrīḍāparaḥ -rā -raṃ avinītaḥ -tā -taṃ avinayadevī -vinī &c.

ROOD, s. No exact equivalent in Sanskrit. daṇḍaḥ is a pole of four cubits. See the measures of length under MEASURE.

ROOF, s. paṭalaḥ -laṃ -lā chādanaṃ ācchādanaṃ chādaṃ cālaḥ kuṭalaṃ kaṭanaṃ chadis f.; 'the wooden frame of a roof,' valabhiḥ -bhī m. f., gopānasī; 'the edge,' valīkaḥ -kaṃ nīdhraṃ nīvraṃ.
     --(Of the mouth) tālu n., tālukā.

To ROOF, v. a. paṭalena āchad (c. 10. -chādayati -yituṃ) or āvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), sapaṭalaṃ -lāṃ kṛ paṭala (nom. paṭalayati -yituṃ).

ROOFED, p. p. sapaṭalaḥ -lā -laṃ paṭalācchāditaḥ -tā -taṃ paṭalācchannaḥ -nnā -nnaṃ.

ROOFLESS, a. paṭalahīnaḥ -nā -naṃ niṣpaṭalaḥ -lā -laṃ nirāśrayaḥ -yā -yaṃ.

ROOK, s. kākajātīyaḥ pakṣī kākaḥ vāyasaḥ. See CROW.

ROOKERY, s. kākāśrayaḥ kākālayaḥ kākāśayaḥ kākasthānaṃ kākāyatanaṃ.

ROOM, s. (Space, compass, free course) avakāśaḥ prasaraḥ avasaraḥ antaraṃ viṣayaḥ apasāraṇaṃ; 'want of room,' anavakāśaḥ; 'the water flows out to make room for the stone,' pāṣāṇāya viṣayaṃ dattvā jalaṃ vahirgacchati; 'room! make room!' apasara avasara.
     --(Place for reception or admission of any thing) sthānaṃ āspadaṃ padaṃ bhūmiḥ f., pradeśaḥ; 'room for suspicion,' śaṅkāspadaṃ; 'room for fear,' bhayasthānaṃ; 'there was no room to hold all,' sarvvadhāraṇāya sthānaṃ nābhavat.
     --(Opportunity) avasaraḥ avakāśaḥ.
     --(Stead, lieu) sthānaṃ sthalaṃ bhūmiḥ f.; 'in the room of,' sthāne bhūmau sthale.
     --(Apartment) śālā -likā āgāraḥ -raṃ koṣṭhaḥ -ṣṭhakaṃ gṛhaṃ kakṣaḥ kuṭī āvāsaḥ prakoṣṭhaḥ sthalaṃ -lī; 'inner room,' uparodhakaṃ antargṛhaṃ garbhagṛhaṃ garbhāgāraṃ garbhaḥ; 'top room, upper room,' śirogṛhaṃ candraśālikā upariśālā.

ROOMINESS, s. sāvakāśatvaṃ vistīrṇatā viśālatā asambādhatā vipulatā.

ROOMY, a. sāvakāśaḥ -śā -śaṃ asambādhaḥ -dhā -dhaṃ vistīrṇaḥ -rṇā -rṇaṃ vipulaḥ -lā -laṃ viśālaḥ -lā -laṃ vistṛtaḥ -tā -taṃ.

ROOST, s. pakṣiṇāṃ vāsayaṣṭiḥ m. or nivāsayaṣṭiḥ m. or śayanayaṣṭiḥ pakṣiṇāṃ vāsadaṇḍaḥ or vāsasthānaṃ or nilayanasthānaṃ.

To ROOST, v. n. pakṣivat taruśākhāyāṃ or daṇḍāgre svap (c. 2. svapiti -tuṃ) or śī (c. 2. śete śayituṃ), yaṣṭyagre or taruśākhāyāṃ svaptārthaṃ nilī (c. 4. -līyate -letuṃ) or nivas or adhivas or vas or niṣad or avasthā or āśri.

ROOSTING, part. taruśākhāyāṃ nilīyamānaḥ -nā -naṃ taruśāyī -yinī -yi (n).

ROOT, s. (That part of a plant or tree which enters the earth) mūlaṃ aṃghriḥ m., aṃhriḥ m., bradhnaḥ vraghnaḥ pādaḥ caraṇaḥ -ṇaṃ padaṃ vṛkṣamūlaṃ vṛkṣāṃghriḥ m.; 'firm roots,' dṛḍhamūlaṃ dharaṇamūlaṃ; 'having firm roots,' dṛḍhamūlaḥ -lā -laṃ baddhamūlaḥ &c.; 'to the roots, by the roots,' āmūlaṃ samūlaṃ mūlatas; 'to pluck up by the roots,' unmūl (c. 10. -mūlayati -yituṃ), samūlaṃ or āmūlam utpaṭ; 'from root to top,' āmūlaśikharaṃ āmūlacūḍaṃ; 'to take root,' mūlaṃ bandh; 'fibrous root,' śiphā jaṭā; 'from a radicant branch,' avarohaḥ; 'bulbous root,' kandaḥ -ndaṃ; 'root-digger,' mūlotpāṭajīvī m.
     --(Lower part of any thing) adhobhāgaḥ adhamabhāgaḥ jāhaḥ; the latter is only applied to parts of the body of animals; as, 'the root of the tail,' pucchajāhaḥ; 'of the hair,' keśajāhaḥ.
     --(Original, source, first cause) mūlaṃ vījaṃ yoniḥ m. f., ādiḥ m., hetuḥ m., mūlahetuḥ m., prathamahetuḥ m., nidānaṃ kāraṇaṃ mūlakāraṇaṃ ādikāraṇaṃ ādihetuḥ m., garbhaḥ; 'having for its root,' mūla or mūlaka in comp.; as, 'happiness, having its root in contentment,' santoṣamūlakaṃ sukhaṃ; 'strife having its root in avarice,' lobhamūlaḥ kalahaḥ.
     --(Root of a word, radical word) śabdayoniḥ f., prakṛtiḥ f.; 'relation of a root to its ramification,' prakṛtivikṛtibhāvaḥ.
     --(Of a number) mūlaṃ.
     --(Of a square or cube) padaṃ mūlaṃ; 'square root,' vargamūlaṃ vargapadaṃ; 'cuberoot,' ghanamūlaṃ ghanapadaṃ.

To ROOT, v. a. (Plant deep in the earth) baddhamūlaṃ -lāṃ kṛ dṛḍhamūlaṃ -lāṃ kṛ dṛḍhaṃ ruh in caus. (ropayati -yituṃ) dṛḍhaṃ nikhan dṛḍharopaṇaṃ kṛ.
     --(Root up) unmūl (c. 10. -mūlayati -yituṃ), samunmūl mūlāt or samūlam uddhṛ (c. 1. -harati -harttuṃ) or samuddhṛ or utpaṭ (c. 10. -pāṭayati yituṃ) or ucchid (c. 7. -chinatti -chettuṃ) or vyaparuh in caus.

To ROOT, v. n. mūlaṃ bandh (c. 9. baghnāti banddhuṃ), baddhamūlaḥ -lā -laṃ bhū.

ROOTED, p. p. baddhamūlaḥ -lā -laṃ dṛḍhamūlaḥ &c.; 'rooted up,' unmūlitaḥ -tā -taṃ ucchinnamūlaḥ -lā -laṃ nikṛttamūlaḥ &c., uddhṛtamūlaḥ &c., utpāṭitaḥ -tā -taṃ utkhātaḥ &c.

ROPE, s. rajjuḥ m. f., guṇaḥ sūtraṃ dāmā f. (n) dāma n. (n) dāmanī varāṭakaḥ varāṭaḥ vaṭākaraḥ śulvaḥ pāśaḥ sandānaṃ śullaṃ galaḥ pavitrakaṃ vaṭaḥ -ṭī -ṭaṃ udvāhinī suṣmaṃ pāṇisaryyā vaṭīguṇaḥ; 'of a ship,' naurajjuḥ m. f.; 'of a well,' udghāṭanaṃ ghaṭīyantraṃ; 'hanging by a rope,' rajcavalambī m. (n).

To ROPE, v. n. rajjuṃ vandh sūtraṃ bandh sūtrarūpeṇa vitatībhū.

ROPE-DANCER, s. kalāyanaḥ sūtrāyanaḥ rajjuyāyī m. (n) plavakaḥ kelakaḥ.

ROPE-LADDER, s. rajjunirmmitasopānaṃ sūtrasopānaṃ rajjusopānaṃ.

ROPE-MAKER, s. rajjukāraḥ -rakaḥ rajjukārī m. (n) rajjukṛt guṇakāraḥ.

ROPINESS, s. rajjutvaṃ guṇatvaṃ sasūtratā sūtrapūrṇatā sāndratā śyānatā.

ROPY, a. rajjuguṇakaḥ -kā -kaṃ śyānaḥ -nā -naṃ sūtramayaḥ -yī -yaṃ.

ROSARY, s. japamālā akṣamālā akṣasūtraṃ japasūtraṃ mālā sūtraṃ smaraṇī; 'fingers used as a rosary,' karamālā.

ROSE, s. (The tree) javāpuṣyaḥ oḍrapuṣyaḥ piṇḍapuṣpaḥ hemapuṣpaḥ javā japā oḍraḥ uḍraḥ uḍhraḥ.
     --(Flower) javā japā javāpuṣpaṃ oḍrapuṣpaṃ hemapuṣpaṃ.

ROSE-APPLE, s. (The tree) jambūḥ f., jambuḥ f., jambukaḥ jambūkaḥ; 'a large kind,' rājajambūḥ f.
     --(The fruit) jambūḥ f., jambuḥ f., jambu n., jāmbavaṃ jambuphalaṃ.

ROSE-COLORED, ROSEATE, a. pāṭalaḥ -lā -laṃ pāṭalavarṇaḥ -rṇā -rṇaṃ javāvarṇaḥ &c.

ROSE-WATER, s. puṣpadravaḥ javāpuṣpadravaḥ javāpuṣpajalaṃ.

ROSIN, s., see RESIN.

ROSY, a. (Rose-colored) pāṭalaḥ -lā -laṃ javāvarṇaḥ -rṇā -rṇaṃ.
     --(Formed like a rose, full of roses) javārūpaḥ -pā -paṃ javāmayaḥ -yī -yaṃ.

To ROT, v. n. gal (c. 1. galati -lituṃ), vigal galitaḥ -tā -taṃ bhū vigalitaḥ -tā -taṃ bhū vilī (c. 4. -līyate -letuṃ), pravilī kṣi (c. 4. kṣīyate), durgandhaḥ -ndhā -ndhaṃ bhū.

To ROT, v. a. gal (c. 10. galayati gālayati -yituṃ), vigal galitīkṛ vigalitīkṛ vilī in caus. (-lāpayati -yituṃ).

ROTATION, s. (Circular motion of a wheel, &c.) āvarttaḥ -rttanaṃ āvṛttiḥ f., parivarttaḥ -rttanaṃ parivṛttiḥ f., cakrāvarttanaṃ cakrāvarttaḥ cakragatiḥ f., bhramaṇaṃ bhrāntiḥ f., ghūrṇanaṃ ghūrṇiḥ f.
     --(Vicissitude of succession) paryyāyaḥ paryyayaḥ viparyyayaḥ ānupūrvyaṃ ānupūrvī kramaḥ parivarttanaṃ; 'in rotation,' paryyāyeṇa paryyāyānusāreṇa paryyāyānukrameṇa cakravat.

ROTATORY, ROTARY, a. cakravadāvarttī -rttinī -rtti (n) cakrāvarttī &c., cakravatparivarttī &c., cākrikaḥ -kī -kaṃ cakragatiḥ -tiḥ -ti cakragāmī -minī &c.; 'rotatory motion,' cakrāvarttaḥ cakravadāvarttaḥ.

ROTE, s. śabdāvarttanaṃ śabdāvṛttiḥ f., śabdamātrāvarttanaṃ āvarttanaṃ abhyāsaḥ abhyasanaṃ rūpaṃ; 'to learn by rote,' śabdāvarttanaṃ kṛ abhyas (c. 4. -asyati -situṃ); 'learnt by rote,' mukhasthaḥ -sthā -sthaṃ kaṇṭhasthaḥ &c., abhyastaḥ -stā -staṃ.

ROTTEN, a. galitaḥ -tā -taṃ vigalitaḥ &c., vilīnaḥ -nā -naṃ viśīrṇaḥ -rṇā -rṇaṃ śīrṇaḥ &c., kṣīṇaḥ -ṇā -ṇaṃ pūtaḥ -tā -taṃ pūtībhūtaḥ &c., durgandhaḥ -ndhā -ndhaṃ.
     --(Unsound) kṣīṇasāraḥ -rā -raṃ kṣīṇasattvaḥ -ttvā -ttvaṃ asāraḥ -rā -raṃ.

ROTTENNESS, s. galitatvaṃ -tā vigalitatvaṃ kṣīṇatā vilīnatā pūtatvaṃ asāratā.

ROTUND, ROTUNDITY, s. See ROUND, ROUNDNESS.

ROTUNDA, ROTUNDO, s. varttulagṛhaṃ varttulabhavanaṃ varttulaśālā.

To ROUGE, v. a. saundaryyavardhanārthaṃ kapolau rañj (c. 10. rañjayati -yituṃ) or raktavarṇīkṛ or raṅgeṇa lip.

ROUGH, a. (Not smooth or even) viṣamaḥ -mā -maṃ asamaḥ -mā -maṃ asamānaḥ -nā -naṃ aślakṣṇaḥ -kṣṇā -kṣṇaṃ rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ -kṣā -kṣaṃ.
     --(Rugged) rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ &c., paruṣaḥ -ṣā -ṣaṃ.
     --(To the touch) duḥsparśaḥ -rśā -rśaṃ duḥkhasparśaḥ -rśā -rśaṃ.
     --(Harsh, not soft) paruṣaḥ -ṣā -ṣaṃ rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ &c., paruṣavṛttiḥ -ttiḥ -tti karkaśaḥ -śā -śaṃ kaṭhinaḥ -nā -naṃ amṛduḥ -duḥ -du amasṛṇaḥ -ṇā -ṇaṃ asaumyaḥ -myā -myaṃ asnigdhaḥ -gdhā -gdhaṃ akomalaḥ -lā -laṃ.
     --(Severe) niṣṭhuraḥ -rā -raṃ karkaśaḥ -śā -śaṃ ugraḥ -grā -graṃ kaṭuḥ -ṭuḥ -ṭu kaṭhoraḥ -rā -raṃ. (Coarse, not finished, not polished) asaṃskṛtaḥ -tā -taṃ apariṣkṛtaḥ &c., asaṃskāritaḥ &c., aśiṣṭaḥ -ṣṭā -ṣṭaṃ asabhyaḥ -bhyā -bhyaṃ ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ; 'rough measurement,' sthūlamānaṃ; 'to measure in a rough way,' sthūlāntareṇa mā.
     --(Clumsy) sthūlaḥ -lā -laṃ anipuṇaḥ -ṇā -ṇaṃ adakṣaḥ -kṣā -kṣaṃ akuśalaḥ -lā -laṃ apaṭuḥ -ṭuḥ -ṭu.
     --(With waves or tempest, as the sea) kṣubdhaḥ -bdhā -bdhaṃ vyākṣubdhaḥ &c., vikṣubdhaḥ &c., saṃkṣubdhaḥ &c., anilakṣubdhaḥ &c., pavanakṣubdhaḥ &c., vāyukṣubdhaḥ &c., pavanāhataḥ -tā -taṃ taraṅgākulaḥ -lā -laṃ mahātaraṅgaḥ -ṅgā -ṅgaṃ vṛhattaraṅgaḥ &c., taraṅgitaḥ -tā -taṃ velākulaḥ -lā -laṃ; 'a rough sea,' kṣubdhārṇavaḥ vāyukṣubdhasamudraḥ vānaṃ.
     --(Having a rough or hairy skin) dṛḍhalomā -mā -ma (n) sthūlalomā &c., lomāvṛtaḥ -tā -taṃ lomaśaḥ -śā -śaṃ.

To ROUGH-CAST, v. a. sthūlākāreṇa kḷp (c. 10. kalpayati -yituṃ), sthūlarūpeṇa kṛ or nirmā or vidhā sthūlākāraṃ dā sthūlarūpaṃ kṛ or dā sthūlasaṃskāraṃ kṛ or .

ROUGH-DRAUGHT, s. pāṇḍulekhyaṃ sthūlālekhyaṃ pāṇḍulekhyamātraṃ vastumātraṃ.

To ROUGH-DRAW, v. a. sthūlarūpeṇa likh (c. 6. likhati -lekhituṃ) or ālikh sthūlālekhyaṃ kṛ pāṇḍulekhyaṃ kṛ ālekhyārambhaṃ kṛ citrārambhaṃ kṛ.

To ROUGH-HEW, v. a. sthūlarūpeṇa takṣ (c. 1. takṣati -kṣituṃ) or chid sthūlākāraṃ dā.

ROUGH-HEWN, p. p. sthūlarūpeṇa kalpitaḥ -tā -taṃ sthūlākāreṇa taṣṭaḥ -ṣṭā -ṣṭaṃ asaṃskṛtākāraḥ -rā -raṃ asaṃskṛtarūpaḥ -pā -paṃ apariṣkṛtākāraḥ -rā -raṃ.

ROUGHLY, adv. rukṣaṃ rūkṣaṃ saraukṣyaṃ viṣamaṃ paruṣaṃ sapāruṣpaṃ pāruṣpeṇa karkaśaṃ sakārkaśyaṃ kaṭhoraṃ kaṭhinaṃ sakāṭhinyaṃ niṣṭhuraṃ sanaiṣṭhuryyaṃ sthūlaṃ.

ROUGHNESS, s. (Unevenness) viṣamatā vaiṣamyaṃ rukṣatā rūkṣatā raukṣyaṃ asamatā aślakṣṇatā asamānatā.
     --(Ruggedness) rukṣatā rūkṣatā paruṣatā -tvaṃ pāruṣyaṃ.
     --(To the touch) duḥkhasparśatā duḥsparśatā.
     --(Harshness) paruṣatā pāruṣpaṃ rukṣatā karkaśatā kārkaśyaṃ kaṭhinatā kāṭhinyaṃ amṛdutā asaumyatā akomalatā.
     --(Severity) niṣṭhuratā naiṣṭuryyaṃ ugratā kaṭutā kaṭhoratā.
     --(Want of finish) asaṃskṛtatā apariṣkāraḥ aśiṣṭatā sthūlatā.
     --(Of the sea, &c.) kṣubdhatā saṃkṣu- bdhatā ūrmmipraloṭhanaṃ taraṅgapraloṭhanaṃ taraṅgākulatvaṃ savānatvaṃ vānaṃ.

ROUGH-RIDER, s. aśvadamakaḥ aśvadamī m. (n). See HORSE-BREAKER.

ROUGH-SHOD, a. sāgrapādukāyuktaḥ -ktā -ktaṃ sāgrakhuratrayuktaḥ -ktā -ktaṃ.

ROUND, a. (Circular) varttulaḥ -lā -laṃ varttulākāraḥ -rā -raṃ varttulākṛtiḥ -tiḥ -ti varttularūpaḥ -pā -paṃ cakrākāraḥ -rā -raṃ cakrākṛtiḥ -tiḥ -ti cākrikaḥ -kī -kaṃ cākreyaḥ -yī -yaṃ vṛttaḥ -ttā -ttaṃ vṛttākāraḥ -rā -raṃ maṇḍalākāraḥ -rā -raṃ maṇḍalākṛtiḥ -tiḥ -ti maṇḍalarūpaḥ -pā -paṃ maṇḍalī -linī -li (n) valayākāraḥ &c., valayākṛtiḥ &c., kaṅkaṇākāraḥ &c., kuṇḍalākāraḥ &c.
     --(Globular) golākāraḥ -rā -raṃ golākṛtiḥ -tiḥ -ti varttulaḥ -lā -laṃ varttulākāraḥ &c., maṇḍalākāraḥ &c., guḍaḥ -ḍā -ḍaṃ vaṭī -ṭinī &c., nistalaḥ -lā -laṃ.
     --(Cylindrical) dīrghavarttulaḥ -lā -laṃ lambavarttulaḥ &c., lambavarttulākāraḥ &c., dīrghagolākāraḥ &c.
     --(Plump) pīnaḥ -nā -naṃ unnataḥ -tā -taṃ, see PLUMP.
     --(Plain) avakraḥ -krā -kraṃ vyaktaḥ -ktā -ktaṃ.
     --(As a number, śūnyāntakaḥ -kā -kaṃ; 'a round number,' śūnyāntakasaṃkhyā.

ROUND, s. (Circle) maṇḍalaṃ parimaṇḍalaṃ cakraṃ varttulaḥ golaḥ valayaḥ nighaḥ vaṭaḥ.
     --(Revolution) āvṛttiḥ f., āvarttanaṃ parivarttanaṃ paryyāyaḥ cakraṃ, see REVOLUTION.
     --(Circuitous course) vakramārgaḥ vakragatiḥ f.

ROUND, adv. cakravat maṇḍalavat valayavat golavat maṇḍalatas maṇḍalarūpeṇa cakrarūpeṇa pari prefixed; 'to turn round,' parivṛt, see To REVOLVE; 'to come round, change opinion,' matiṃ parivṛt anyamānasībhū; 'to look round,' arddhamukhaḥ parivṛt.
     --(On all sides) samantatas samantāt āsamantāt sarvvatas viśvatas paritas sarvvadikṣu caturdikṣu.
     --(Circuitously) vakramārgeṇa vakraṃ.

ROUND, prep. pari or abhi prefixed, paritas or abhitas affixed; 'the planets move round the sun,' raviṃ parito grahā bhramanti; 'the moon moves round the earth,' pṛthivīm abhito bhramati candraḥ; 'to get round one,' see To CIRCUMVENT.

To ROUND, v. a. (Make round) varttulīkṛ maṇḍalīkṛ parimaṇḍalīkṛ maṇḍala (nom. maṇḍalayati -yituṃ), parimaṇḍala golīkṛ.
     --(Go round) parito gam parito yā parigam abhito gam.

ROUNDABOUT, a. (Circuitous) vakraḥ -krā -kraṃ jihmaḥ -hmā -hmaṃ kuṭilaḥ &c.

ROUNDABOUT, adv. (On all sides) samantatas samantāt paritas, see ROUND, adv.

ROUNDED, p. p. maṇḍalīkṛtaḥ -tā -taṃ maṇḍalitaḥ -tā -taṃ parimaṇḍalitaḥ &c., varttulīkṛtaḥ &c., vṛttaḥ -ttā -ttaṃ; 'well-rounded,' sadvṛttaḥ &c.

ROUNDLY, adv. (Plainly, openly) avakraṃ vyaktaṃ spaṣṭaṃ suspaṣṭaṃ suvyaktaṃ.
     --(Peremptorily) suniyataṃ dṛḍhoktyā dārḍhyena.

ROUNDNESS, s. varttulatā -tvaṃ varttulākāratā maṇḍalākāratā cakrākāratā golākāratā golatvaṃ maṇḍalatvaṃ parimaṇḍalatā maṇḍalākṛtiḥ f., varttulakṛtiḥ f.
     --(Plumpness) pīnatā unnatiḥ f., sthūlatā.
     --(Plainness) avakratā vyaktatā spaṣṭatā.

ROUND-SHOULDERED, a. kubjaḥ -bjā -bjaṃ uccaskandhaḥ -ndhā -ndhaṃ vakrapṛṣṭhaḥ &c.

To ROUSE, v. a. (Awake) prabudh (c. 10. -bodhayati -yituṃ), pratibudh vibudh budh jāgṛ in caus. (jāgarayati -yituṃ) nidrāṃ bhañj śayanād utthā in caus., nidrābhaṅgaṃ kṛ prabodhanaṃ kṛ bodhanaṃ kṛ.
     --(Excite, stimulate) uttij (c. 10. -tejayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), utsah utthā in caus. (utthāpayati -yituṃ, rt. sthā), vyutthā udyuj (c. 10. -yojayati -yituṃ), udbudh prabudh uddīp dīp uttap pravṛt praruc cud pracud saṃcud ceṣṭ in caus.

To ROUSE, v. n. prabudh (c. 4. -budhyate -boddhuṃ), pratibudh jāgṛ (c. 2. jāgartti jāgarituṃ), utthā (c. 1. -tiṣṭhati -te -thātuṃ, rt. sthā), śayanād utthā.

ROUSED, p. p. (From sleep) prabodhitaḥ -tā -taṃ prabuddhaḥ -ddhā -ddhaṃ jāgaritaḥ -tā -taṃ bhagnanidraḥ -drā -draṃ.
     --(Excited) uttejitaḥ -tā -taṃ protsāhitaḥ &c., utthāpitaḥ &c., udbodhitaḥ &c., uttāpitaḥ &c., uttaptaḥ -ptā -ptaṃ saṃrabdhaḥ -bdhā -bdhaṃ.

ROUT, s. (Mob) adhamalokasaṃghaḥ janasammardaḥ. See MOB, RABBLE.
     --(Of an army) vidrāvaḥ vidravaḥ pradrāvaḥ uddrāvaḥ sandrāvaḥ drāvaḥ dravaḥ sandāvaḥ sainyabhaṅgaḥ vyūhabhaṅgaḥ vyūhabhedaḥ sainyavyūhabhaṅgaḥ bhaṅgaḥ bhedaḥ palāyanaṃ vipalāyanaṃ prapalāyanaṃ palāyitaṃ balavyasanaṃ vyasanaṃ ḍamaraṃ ḍāmaraḥ -raṃ; 'total rout,' supalāyitaṃ.
     --(Fashionable assembly) śiṣṭalokasabhā sabhyalokasamājaḥ.

To ROUT, v. a. vidru (c. 10. -drāvayati -yituṃ), pradru sandru dru vidrutīkṛ sainyavyūhān bhañj (c. 7. bhanakti bhaṃktuṃ) or bhid vidhvaṃs (c. 10. -dhvaṃsayati -yituṃ).

ROUTE, s. mārgaḥ pathaḥ padavī gatiḥ f. See ROAD.

ROUTED, p. p. vidrutaḥ -tā -taṃ vidrāvitaḥ &c., bhayadrutaḥ &c., bhayaviplutaḥ -tā -taṃ palāyitaḥ -tā -taṃ vipalāyitaḥ &c., prapalāyitaḥ &c., piñjalaḥ -lā -laṃ utpiñjalaḥ &c., samutpiñjaḥ -ñjā -ñjaṃ samutpiñjalaḥ &c., bhagnavyūhaḥ -hā -haṃ kāndiśīkaḥ -kā -kaṃ kandiśīkaḥ &c.

ROUTINE, s. nityakarmma n. (n) nityakṛtyaṃ nityakramaḥ paryyāyaḥ nityaparyyāyaḥ nityapāṭhaḥ paripāṭhaḥ; 'daily routine,' dainikakramaḥ āhnikakramaḥ āhnikaṃ.

To ROVE, v. n. bhram (c. 4. bhrāmyati bhramituṃ), paribhram bhramaṇaṃ kṛ paribhramaṇaṃ kṛ aṭ (c. 1. aṭati -ṭituṃ), paryaṭ aṭanaṃ kṛ paryaṭanaṃ kṛ gāh (c. 1. gāhate -hituṃ), vicar (c. 1. -carati -rituṃ), saṃcar vihṛ vraj pravraj.

ROVER, s. paribhramakaḥ bhramaṇakārī m. (n) paribhramaṇakārī m., paryaṭanakṛt m., vihārī m., yatheṣṭacārī m., avanicaraḥ.
     --(Robber) paripanthī m., dasyuḥ m.

ROVING, s. bhramaṇaṃ paribhramaṇaṃ aṭanaṃ paryaṭanaṃ vihāraḥ viharaṇaṃ.

ROW, s. (Line, rank) paṃktiḥ f., śreṇiḥ -ṇī f., rājiḥ -jī f., āvaliḥ -lī f., paddhatiḥ -tī f., rājikā tatiḥ f., vīthiḥ -thī f., āliḥ -lī f., pāliḥ -lī f., dhāraṇī rekhā saraṇiḥ -ṇī f., mālā viñjolī; 'in a row,' paṃktikrameṇa; 'row of teeth,' dantapaṃktiḥ f.; 'two rows of teeth,' dve dantapaṃktī; 'row of trees,' tarupaṃktiḥ f., pādapaśreṇī pādapavīthiḥ f.; 'of curls,' alakasaṃhatiḥ f.; 'of swords,' khaḍgaśreṇī khaḍgalekhā; 'row of houses,' vīthiḥ -thī gṛhapaṃktiḥ f.; 'of four houses,' catuḥśālaṃ sañjavanaṃ saṃyavanaṃ.
     --(Riot, disturbance) kolāhalaḥ tumulaṃ viplavaḥ ḍamaraḥ -rā -raṃ ḍāmaraḥ ḍimbaḥ; 'festive turbulence,' camatkāraḥ carcarī.

To ROW, v. a. (Impel a boat by means of an oar) naukāṃ daṇḍena vah (c. 10. vāhayati -yituṃ) or saṃcal (c. 10. -cālayati -yituṃ) or cal or sṛ in caus.
     --(Scold) bharts tarj upālabh.

To ROW, v. n. potavāhanaṃ kṛ naukāvāhanaṃ kṛ naudaṇḍasañcālanaṃ kṛ kṣepaṇisañcālanaṃ kṛ kṣipaṇisañcālanaṃ kṛ.

ROWEL, s. (Of a spur) aśvatodanacakrakaṃ pratodakaṇṭakaḥ kaṇṭakaḥ.

ROWER, s. potavāhaḥ -hakaḥ naukāvāhaḥ -hakaḥ naudaṇḍasañcālakaḥ naudaṇḍacālakaḥ kṣepaṇisañcālakaḥ kṣepaṇidharaḥ niyāmakaḥ.

ROYAL, a. rājakīyaḥ -yā -yaṃ rājayogyaḥ -gyā -gyaṃ rājārhaḥ -rhā -rhaṃ rājocitaḥ -tā -taṃ nṛpocitaḥ &c., aiśikaḥ -kī -kaṃ aiśvaraḥ -rī -raṃ rāja or nṛpa in comp., see KINGLY, PRINCELY, REGAL, MAJESTIC, &c.; 'royal attendant,' rājapuruṣaḥ rājasevakaḥ rājaparicaraḥ; 'royal city,' rājadhānaṃ -nī rājanagarī rājapurī saṃsthānaṃ; 'royal dignity,' rājatejas n., rājapratāpaḥ; 'royal duty,' rājadharmmaḥ rājadhurā rājakāryyaṃ; 'royal dynasty,' rājāvaliḥ -lī f.; 'royal family,' rājakulaṃ rājavaṃśaḥ; 'royal court,' rājasabhā īśvarasabhā; 'royal edict,' rājājñā rājaśāsanaṃ; 'letter,' rājalekhaḥ rājapatraṃ; 'insignia,' rājalakṣaṇaṃ rājalakṣmā m. (n) rājacihnaṃ; 'mansion,' rājamandiraṃ rājasadanaṃ rājavasatiḥ f.; 'seat,' rājaśayyā; 'road,' rājamārgaḥ rājavartma n. (n); 'elephant,' rājahastī m. (n) rājebhaḥ rājavāhyaḥ; 'revenue,' rājasvaṃ rājadhanaṃ; 'audience,' rājadarśanaṃ; 'audience-chamber,' rājadarśanaśālā; 'seal,' rājamudrā rājacihnaṃ; 'amusement,' rājavilāsaḥ rājanarmma n. (n); 'circle or court,' rājamaṇḍalī -laṃ; 'polity,' rājanītiḥ f., rājanayaḥ; 'royal will,' rājecchā nṛpecchā; 'favourite,' rājavallabhaḥ nṛpavallabhaḥ; 'sacrifice,' rājasūyaṃ; 'of royal race,' rājavaṃśyaḥ -śyā -śyaṃ nṛpātmajaḥ -jā -jaṃ rājavījī -jinī -ji (n).

ROYALIST, s. rājānugataḥ rājānuṣaṅgī m. (n) rājapakṣīyaḥ rājapakṣapātī.

ROYALLY, adv. rājavat nṛpavat rājarūpeṇa rājasadṛśaṃ nṛpasadṛśaṃ.

ROYALTY, s. rājatvaṃ -tā rājyaṃ nṛpatvaṃ rājabhūyaṃ rājasāyujyaṃ rājādhikāraḥ bhūpatā -tvaṃ narendratvaṃ -tā aiśvaryyaṃ ādhipatyaṃ prabhutvaṃ prajaiśvaryyaṃ mahīpatvaṃ; 'requisites of royalty,' prakṛtayaḥ f. pl.; 'ensigns of royalty,' rājalakṣaṇāni n. pl., chatracāmaraṃ.

To RUB, v. a. ghṛṣ (c. 1. gharṣati -rṣituṃ), āghṛṣ nirghṛṣ mṛd (c. 9. mṛdnāti mardituṃ), parimṛd piṣ (c. 7. pinaṣṭi peṣṭuṃ), pratipiṣ niṣpiṣ gharṣaṇaṃ kṛ mardanaṃ kṛ.
     --(The body) saṃvāh (c. 1. -vāhati, c. 10. -vāhayati -yituṃ); 'they both rubbed his feet with their hands,' karābhyāṃ tasya pādau saṃvavāhatuḥ; 'I will rub your feet,' tava caraṇau saṃvāhayāmi.
     --(Rub, so as to clean) mṛj (c. 2. mārṣṭi -rṣṭuṃ), pramṛj parimṛj sammṛj avamṛj āmṛj pariṣkṛ prakṣal (c. 10. -kṣālayati -yituṃ), ślakṣṇīkṛ.
     --(Grind in a mortar, &c.) cūrṇ cūrṇīkṛ piṣ mṛd kṣud kṣodīkṛ.
     --(Polish by friction) gharṣaṇena tij (c. 10. tejayati -yituṃ) or niṣṭap or mṛj or pariṣkṛ.
     --(Rub one against the other) parasparaṃ ghṛṣ parasparagharṣaṇaṃ kṛ; 'to rub the hands together,' karaṃ kareṇa ghṛṣ or niṣpiṣ or pratipiṣ pāṇiṃ pāṇau viniṣpiṣ; 'the teeth together,' dantān dantair ghṛṣ or niṣpiṣ dantagharṣaṇaṃ kṛ.
     --(Rub in, spread over, smear with, as unguents, &c.) lip (c. 6. limpati leptuṃ), anulip ālip añj abhyañj mṛd.
     --(Rub down, as a horse) aśvaloma mṛj.
     --(Rub off) apamṛj avamṛj.
     --(Rub out) apamṛj vyāmṛj pramṛj avamṛj vyāmṛś (c. 6. -mṛśati -mraṣṭuṃ), avamṛś vyāmarṣaṃ kṛ avamarṣaṇaṃ kṛ lopaṃ kṛ.
     --(Rub up) mṛj pariṣkṛ.

To RUB, v. n. ghṛṣ (c. 1. gharṣati -rṣituṃ), saṃghṛṣ saṃghaṭṭ (c. 1. -ghaṭṭate -ṭṭituṃ), saṃgharṣaṇaṃ kṛ saṃgharṣaṃ kṛ parasparasaṃgharṣaṃ kṛ.
     --(Wear away by friction) gharṣaṇena kṣi in pass.
     --(Pass through with difficulty) duḥkhena or kṛcchreṇa tṝ.

RUB, s. gharṣaṇaṃ āgharṣaḥ -rṣaṇaṃ saṃgharṣaḥ mardanaṃ vimardanaṃ parimardanaṃ mārjanaṃ.
     --(Collision, obstruction) saṃghaṭṭaḥ -ṭṭanaṃ samāghātaḥ sammardaḥ pratighātaḥ.
     --(Difficulty) duḥkhaṃ kṛcchraṃ durgaṃ kaṣṭaṃ śalyaṃ vaiṣamyaṃ.

RUBBED, p. p. gharṣitaḥ -tā -taṃ āgharṣitaḥ &c., saṃgharṣitaḥ &c., abhigharṣitaḥ &c., marditaḥ -tā -taṃ mṛditaḥ &c., parimṛditaḥ &c., ghṛṣṭaḥ -ṣṭhā -ṣṭaṃ mṛṣṭaḥ &c., pramṛṣṭaḥ &c., parimṛṣṭaḥ &c., mārjitaḥ -tā -taṃ parimārjitaḥ &c., pramārjitaḥ &c., sammārjitaḥ &c., prakṣālitaḥ &c., āghaṭṭitaḥ &c.
     --(Rubbed out) apamṛṣṭaḥ -ṣṭā -ṣṭaṃ vyāmṛṣṭaḥ &c., nirmṛṣṭaḥ &c.

RUBBER, s. (One that rubs) gharṣakaḥ mardakaḥ mārjakaḥ gharṣaṇakārī m. (n) mardanakārī m., nirgharṣaṇakaḥ āghaṭṭakaḥ.
     --(Instrument for rubbing) mārjatī.

RUBBING, s. gharṣaṇaṃ āgharṣaḥ -rṣaṇaṃ saṃgharṣaḥ -rṣaṇaṃ nirgharṣaṇaṃ mardanaṃ parimardanaṃ āghaṭṭanaṃ vighaṭṭanaṃ mārjanaṃ parimārjanaṃ.

RUBBISH, s. ucchiṣṭaṃ avaskaraḥ apaskaraḥ malaṃ tucchadravyaṃ kutsitadravyaṃ.

RUBBISH-HOLE, s. ucchiṣṭaprakṣepaṇārthaṃ garttaḥ malādhāraḥ avaskarādhāraḥ.

RUBICUND, a. īṣadraktaḥ -ktā -ktaṃ āraktaḥ &c., pāṭalavarṇaḥ -rṇā -rṇa.

RUBRIC, s. raktākṣaralikhitasūtraṃ prārthanāpaddhatisūtraṃ prārthanāgranthasūtraṃ.

RUBY, s. padmarāgaḥ māṇikyaṃ lohitakaḥ śoṇaratnaṃ śoṇitopalaṃ -laḥ pāṭalopalaṃ -laḥ aruṇopalaṃ -laḥ arkopalaḥ bhāskarapriyaṃ lakṣmīpuṣyaḥ kuruvillaḥ padmarāgamaṇiḥ m., mahāmūlyaḥ.

RUBY, a. (Of the color of the ruby) raktavarṇaḥ -rṇā rṇaṃ lohitavarṇaḥ &c., śoṇitavarṇaḥ &c., pāṭalavarṇaḥ &c., padmarāgavarṇaḥ &c.; 'having ruby lips,' vimboṣṭhaḥ -ṣṭhā -ṣṭhaṃ, (i. e. like the fruit of the vimba or bimba) vidrumoṣṭhaḥ &c. (i.e. like coral).

RUDDER, s. karṇaḥ naukarṇaḥ aritraṃ kenipātaḥ -takaḥ potarakṣaḥ.

RUDDINESS, s. raktatā aruṇimā m. (n) raktimā m. (n) aruṇatā; 'of countenance,' mukharāgaḥ kapolarāgaḥ kapolaraktatā mukhāruṇimā m. (n),

RUDDY, a. raktavarṇaḥ -rṇā -rṇaṃ aruṇaḥ -ṇā -ṇaṃ aruṇavarṇaḥ &c.; 'ruddyfaced,' raktamukhaḥ -khā -khaṃ aruṇamukhaḥ &c., raktakapolaḥ -lā -laṃ; 'ruddy-goose, or Brahmany duck,' cakravākaḥ cakraḥ rātriviśleṣagāmī m.

RUDE, a. (Uncivilized, untaught) aśiṣṭaḥ -ṣṭā -ṣṭaṃ aśikṣitaḥ -tā -taṃ asabhyaḥ -bhyā -bhyaṃ anakṣaraḥ -rā -raṃ nirakṣaraḥ &c., avidyaḥ -dyā -dyaṃ apariṣkṛtaḥ -tā -taṃ akṛtabuddhiḥ -ddhiḥ -ddhi vidyāhīnaḥ -nā -naṃ vidyāśūnyaḥ -nyā -nyaṃ vidyācārahīnaḥ &c., durācāraḥ -rā -raṃ durjanaḥ -nā -naṃ asabhyavṛttiḥ -ttiḥ -tti daurjanyavṛttiḥ &c., grāmyaḥ -myā -myaṃ.
     --(Uncivil, impolite, rough in manner) avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ naṣṭavinayaḥ &c., praṇaṣṭhavinayaḥ &c., kuśīlaḥ -lā -laṃ vāmaśīlaḥ &c., duḥśīlaḥ &c., viśīlaḥ &c., durmaryyādaḥ -dā -daṃ nirmaryyādaḥ &c., amaryyādaḥ &c., dhṛṣṭaḥ -ṣṭā -ṣṭaṃ uddhataḥ -tā -taṃ samuddhataḥ &c., asabhyaḥ &c., anāryyaḥ -ryyā -ryyaṃ.
     --(Coarsely executed) sthūlaḥ -lā -laṃ asaṃskṛtaḥ -tā -taṃ rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ &c.
     --(Clumsy) adakṣaḥ -kṣā -kṣaṃ akuśalaḥ -lā -laṃ anipuṇaḥ -ṇā -ṇaṃ sthūlaḥ &c.

RUDELY, adv. aśiṣṭaṃ aśiṣṭavat asabhyavat avinītavat avinayena dhṛṣṭavat sadhārṣṭyaṃ kuśīlavat anāryyavat.
     --(Roughly) rukṣaṃ rūkṣaṃ saraukṣyaṃ sthūlaṃ asaṃskṛtaṃ.

RUDENESS, s. (Absence of civilization) aśiṣṭatā -tvaṃ asabhyatā vidyāhīnatā anakṣaratā -tvaṃ nirakṣaratā -tvaṃ vidyāśūnyatā vidyācārahīnatā apariṣkāraḥ.
     --(Incivility, impoliteness) avinītatā -tvaṃ avinayaḥ kuśīlatā duḥśīlatā vāmaśīlatā aśīlatā amaryyādā durmaryyādatā dhṛṣṭatā dhārṣṭyaṃ asabhyatā daurjanyaṃ auddhatyaṃ ananunayaḥ vinayābhāvaḥ anāryyatā adākṣiṇyaṃ.
     --(Roughness, clumsiness) rukṣatā rūkṣatā sthūlatā adakṣatā.

RUDIMENT, s. (First principle) mūlatattvaṃ mūlaṃ ārambhaḥ prārambhaḥ mūlasūtraṃ prathamasūtraṃ prathamatattvaṃ tattvaṃ sūtraṃ ādiḥ m., upakramaḥ paribhāṣā; 'the rudiments of learning,' vidyārambhaḥ vidyātattvāni n. pl.; 'of grammar,' vyākaraṇārambhaḥ.
     --(Original or elemental part of any thing) mūlavastu n., mūlāvayavaḥ mūlāṅgaṃ mūladravyaṃ mūlaṃ vījaṃ mātraṃ bhūtamātraṃ tanmātraṃ vastu n., dhātuḥ m.

RUDIMENTAL, RUDIMENTARY, a. mūlikaḥ -kā -kaṃ maulaḥ -lī -laṃ mūla in comp., ārambhakaḥ -kā -kaṃ prārambhakaḥ &c., prāthamikaḥ -kī -kaṃ ādi in comp., prathamaḥ -mā -maṃ mūlatattvarūpaḥ -pā -paṃ mūlatattvasambandhī -ndhinī &c., mūlatattvaviṣayakaḥ -kā -kaṃ.

To RUE, v. a. paścāt śuc or khid or viṣad paścāttāpaṃ kṛ. See To REGRET.

RUE, s. (Sort of pot-herb) brāhmī brāhmikā brahmī.

RUEFUL, a. śokānvitaḥ -tā -taṃ saśokaḥ -kā -kaṃ viṣaṇṇaḥ -ṇṇā -ṇṇaṃ; 'having a rueful countenance,' viṣaṇṇavadanaḥ -nā -naṃ udvignavadanaḥ &c., mlānavadanaḥ &c.

RUEFULLY, adv. saśokaṃ sakhedaṃ sodvegaṃ saviṣādaṃ viṣaṇṇamukhena.

RUFFIAN, s. dasyuḥ sāhasikaḥ krūrakarmmā m. (n) kṛṣṇakarmmā m., ghorakarmmā m., aghorakarmmā m., badhodyataḥ ātatāyī m. (n) prāṇadhātakaḥ.

RUFFLE, RUFF, s. (Frill) ūrmmimadaṃśukamayo vastrāñcalaḥ or vastrānubandhaḥ or vastrālaṅkāraḥ puṭitadukūlakhaṇḍaḥ puṭitadukūlaṃ ūrmyākāradukūlaṃ.
     --(Plait, fold) ūrmmikā puṭaḥ cūṇaḥ.
     --(Discomposure) vyākulatvaṃ aśāntiḥ f., asthiratā sambhramaḥ anirvṛtiḥ f.

To RUFFLE, v. a. (Pucker, plaid, fold) puṭīkṛ sampuṭīkṛ saṃkuc saṅkocaṃ kṛ cūṇ (c. 10. cūṇayati -yituṃ), puṭ.
     --(Crumple) saṃkuc sammṛd rūkṣīkṛ.
     --(Agitate) kṣubh (c. 10. kṣobhayati -yituṃ), vikṣubh, see To AGITATE.
     --(Discompose) vyākulīkṛ ākulīkṛ vyākula (nom. vyākulayati -yituṃ), aśāntiṃ or sambhramaṃ or anirvṛtiṃ jan cittavegaṃ jan kātarīkṛ asthirīkṛ.

RUFFLED, p. p. or a. kṣubdhaḥ -bdhā -bdhaṃ kṣobhitaḥ -tā -taṃ ākulitaḥ &c., vyākulitaḥ &c., vyākulaḥ -lā -laṃ vyākulacetāḥ -tāḥ -taḥ (s) ākulacittaḥ -ttā -ttaṃ vyagraḥ -grā -graṃ asvasthaḥ -sthā -sthaṃ anirvṛtaḥ -tā -taṃ asthiraḥ -rā -raṃ gatadhṛtiḥ -tiḥ -ti kātaraḥ -rā -raṃ anavasthitaḥ &c., vyastaḥ -stā -staṃ sambhrāntaḥ &c., aśāntaḥ -ntā -ntaṃ lulitaḥ -tā -taṃ vilulitaḥ &c.; 'not to be ruffled,' akṣobhyaḥ -bhyā -bhyaṃ.

RUG, s. āstaraṇaṃ āstaraḥ starimā m. (n) saṃstaraḥ staraḥ tūlikā tūlā -lī kambalaḥ rallakaḥ ūrṇāyuḥ m.

RUGGED, a. rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ &c., paruṣaḥ -ṣā -ṣaṃ viṣamaḥ -mā -maṃ asamaḥ -mā -maṃ karkaśaḥ -śā -śaṃ. See ROUGH.

RUGGEDNESS, s. rukṣatā rūkṣatā raukṣyaṃ paruṣatā pāruppaṃ viṣamatā vaiṣamyaṃ asamatā karkaśatā kārkaśyaṃ. See ROUGHNESS, s.

RUIN, s. (Destruction) nāśaḥ vināśaḥ praṇāśaḥ kṣayaḥ dhvaṃsaḥ pradhvaṃsaḥ paridhvaṃsaḥ parikṣayaḥ atyayaḥ vyasanaṃ ghātaḥ vighātaḥ lopaḥ ucchedaḥ.
     --(Defeat, overthrow) parājayaḥ parābhavaḥ abhibhavaḥ sādaḥ -danaṃ vyasanaṃ bhaṅgaḥ; 'of an army,' balavyasanaṃ.
     --(Mischief, bane) kṣatiḥ f., parikṣatiḥ f., dūṣaṇaṃ aniṣṭaṃ apāyaḥ anarthaḥ viṣaṃ.
     --(Of fortune, estate, &c.) sampattināśaḥ sampattibhaṅgaḥ lakṣmībhaṅgaḥ aiśvaryyabhaṅgaḥ aiśvaryyanāśaḥ parikṣīṇatā parikṣayaḥ astaḥ -staṃ; 'to go to ruin,' kṣi in pass. (kṣīyate) parikṣi.
     --(Of a building) utsādanaṃ utsannatā gṛhakṣayaḥ jīrṇiḥ f.; 'a building in ruins,' utsannagṛhaṃ jīrṇagṛhaṃ kṣīṇagṛhaṃ utsannavāṭikā; 'a ruined temple,' jīrṇamaṇḍapaḥ -paṃ jīrṇadevāyatanaṃ cirantanadevatāgāraḥ -raṃ; 'in ruins,' utsannaḥ -nnā -nnaṃ kṣīṇaḥ &c.

To RUIN, v. a. (Destroy) naś (c. 10. nāśayati -yituṃ), vinaś praṇaś kṣi (c. 5. kṣiṇoti kṣetuṃ, c. 10. kṣayayati kṣapayati -yituṃ), dhvaṃs (c. 10. dhvaṃsayati -yituṃ), vidhvaṃs pradhvaṃs duṣ (c. 10. dūṣayati -yituṃ), sad (c. 10. sādayati -yituṃ), han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ), ucchid (c. 7. -chinatti -chettuṃ), lup (c. 6. lumpati loptuṃ, c. 10. -lopayati -yituṃ), vilup kṣatiṃ kṛ.
     --(Demolish, pull down) utsad avasad, adhaḥpat (c. 10. -pātayati -yituṃ), utsādanaṃ kṛ uddhṛ saṃhṛ dhvaṃs.
     --(Deprive of fortune, bring to poverty) sampattināśaṃ kṛ sampattibhaṅgaṃ kṛ parikṣīṇīkṛ parikṣayaṃ jan or kṛ naṣṭaśrīkaṃ -kāṃ kṛ dāridraṃ gam in caus.
     --(By magical incantations) uccāṭanaṃ kṛ.

To RUIN, v. n. (Fall into ruin) kṣi in pass. (kṣīyate) parikṣi, see To DECAY.

RUINED, p. p. (Destroyed) naṣṭaḥ -ṣṭā -ṣṭaṃ nāśitaḥ -tā -taṃ vināśitaḥ &c., praṇaṣṭaḥ &c., dhvaṃsitaḥ -tā -taṃ dhvastaḥ -stā -staṃ vidhvastaḥ &c., dūṣitaḥ -tā -taṃ sāditaḥ &c., kṣīṇaḥ -ṇā -ṇaṃ viśīrṇaḥ -rṇā -rṇaṃ.
     --(Demolished, decayed as a building, &c.) utsāditaḥ -tā -taṃ utsannaḥ -nnā -nnaṃ jīrṇaḥ -rṇā -rṇaṃ adhaḥpātitaḥ -tā -taṃ ucchinnaḥ -nnā -nnaṃ.
     --(Deprived of fortune) naṣṭaśrīkaḥ -kā -kaṃ gataśrīkaḥ &c., vigataśrīkaḥ &c., hataśrīkaḥ &c., kṣīṇadhanaḥ -nā -naṃ kṣīṇārthaḥ -rthā -rthaṃ naṣṭhārthaḥ &c., gatavibhavaḥ -vā -vaṃ naṣṭalakṣmīkaḥ -kā -kaṃ naṣṭasampattiḥ -ttiḥ -tti bhagnasampattiḥ &c., kṣatavṛttiḥ -ttiḥ -tti parikṣīṇaḥ -ṇā -ṇaṃ pracalitavibhavaḥ &c., hṛtasarvvasvaḥ -svā -svaṃ naṣṭaiśvaryyaḥ -ryyā -ryyaṃ.

RUINOUS, a. (Destructive, baneful) nāśī -śinī -śi (n) nāśakaḥ -kā -kaṃ vināśakaḥ &c., kṣayakaraḥ -rī -raṃ ghātukaḥ -kā -kaṃ ghātī &c., vidhātakaḥ &c., ātyayikaḥ -kī -kaṃ dūṣakaḥ &c., vidhvaṃsakaḥ &c., sampattināśakaḥ &c., lakṣmīnāśakaḥ &c., kalyāṇaharaḥ -rā -raṃ kalyāṇahārakaḥ &c., kalyāṇanāśakaḥ &c., lakṣmībhañjakaḥ &c., anarthakaraḥ &c.
     --(Fallen to ruins) utsannaḥ -nnā -nnaṃ jīrṇaḥ -rṇā -rṇaṃ.

RUINOUSLY, adv. sanāśaṃ sakṣayaṃ vināśena sadūṣaṇaṃ sadhvaṃsaṃ.

RULE, s. (Government, authority) adhikāraḥ adhīkāraḥ ādhipatyaṃ prabhutvaṃ īśatvaṃ svāmitvaṃ svāmyaṃ aiśvaryyaṃ śāsanaṃ śāstiḥ f., anuśāsanaṃ karttṛtvaṃ.
     --(Regulation, law) vidhiḥ m., vidhānaṃ niyamaḥ sūtraṃ vyavasthā sthitiḥ f., dharmmaḥ maryyādā kramaḥ.
     --(Precept) niyamaḥ nideśaḥ nirdeśaḥ ādeśaḥ sūtraṃ kalpaḥ śāsanaṃ pracodanaṃ codanā.
     --(Principle, rule of science) sūtraṃ tattvaṃ niyamaḥ nyāyaḥ uktavākyaṃ.
     --(Rule of action, course of procedure) kriyāvidhiḥ m., karmmavidhiḥ m., kriyāprasaṅgaḥ maryyādā kāryyākāryyaniyamaḥ.
     --(Rule of jurisprudence) vyavahāravidhiḥ m., vyavahāraḥ vyavahāramārgaḥ.
     --(Of grammar) śabdaśāsanaṃ.
     --(General rule) sādhāraṇavidhiḥ m., sādhāraṇaṃ sāmānyavidhiḥ m.
     --(Standard measure) pramāṇaṃ parimāṇaṃ mānaṃ.
     --(According to rule) yathāvidhi vidhivat niyamatas yathāniyamaṃ vidhipūrvvaṃ -rvvakaṃ yathānyāyaṃ.
     --(Instrument for ruling lines), see RULER.
     --(Rule of three in arithmetic) trairāśikaḥ -kaṃ -kā. It is of three kinds, 1. Direct, kramatrairāśikaḥ -kaṃ. 2. Inverse, vilomatrairāśikaḥ -kaṃ vyastatrairāśikaṃ. 3. Double, pañcarāśikaṃ. The first term or supposition is called trirāśikaṃ; the second or rate pramāṇaṃ; the third or demand, icchā; the fourth or answer, icchāphalaṃ.

To RULE, v. a. (Govern) śās (c. 2. śāsti -situṃ), anuśās praśās samanuśās īś (c. 2. īṣṭe īśituṃ), yam (c. 1. yacchati yantuṃ), niyam viniyam sanniyam pāl (c. 10. pālayati -yituṃ), paripāl vinī praṇī vaśīkṛ vidhā adhiṣṭhā adhyās adhikṛtaḥ -tā -taṃ bhū gup.
     --(Mark with lines) rekhābhir aṅk (c. 10. aṅkayati -yituṃ), vakṣyamāṇaśalākayā rekhāṅkitaṃ -tāṃ kṛ saralarekhābhir aṅk varttibhir aṅk.

To RULE, v. n. rājyaṃ kṛ rājyapālanaṃ kṛ rājyaśāsanaṃ kṛ rājyādhikāraṃ kṛ prabhutvaṃ kṛ svāmyaṃ kṛ adhikāraṃ kṛ ādhipatyaṃ kṛ rājakāryyaṃ kṛ.

RULED, p. p. śāsitaḥ -tā -taṃ anuśāsitaḥ &c., praśāsitaḥ &c., pālitaḥ -tā -taṃ niyamitaḥ &c.; 'ruled over,' adhiṣṭhitaḥ -tā -taṃ.
     --(With lines) rekhāṅkitaḥ -tā -taṃ; 'a ruled line,' rekhā varttiḥ f., aṅkaḥ lekhā.

RULER, s. (Governor) śāsitā m. (tṛ) praśāsitā m., śāstā m., śāsakaḥ anuśāsakaḥ adhipatiḥ m., adhiṣṭhātā m. (tṛ) svāmī m. (n) adhipaḥ adhyakṣaḥ adhikṛtaḥ īśvaraḥ īśaḥ prabhuḥ m., pālakaḥ pālayitā m. (tṛ) niyantā m., niyāmakaḥ adhikārī m. (n) pa in comp.; 'under one ruler,' ekasvāmikaḥ -kā -kaṃ; 'under two,' ubhayasvāmikaḥ &c.
     --(For ruling lines) śalākā aṅkanī lekhanī aikhaṇī.

RULING, part. or a. pālayan -yantī -yat (t) śāsat -satī -sat śāsitā -trī -tṛ niyāmakaḥ -kā -kaṃ.
     --(Predominant) prabalaḥ -lā -laṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu pradhānaḥ -nā -naṃ prabhavaḥ -vā -vaṃ; 'ruling deity,' adhidaivaṃ.

RUM, s. (The spirit) gauḍī -ḍikaṃ guḍalaṃ śīdhuḥ -dhu m. n. āsavaḥ hīlukaṃ bhaireyaṃ.

RUM, a. (Odd) vilakṣaṇaḥ -ṇā -ṇaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ.

To RUMBLE, v. n. garj (c. 1. garjati -rjituṃ), parigarj nard (c. 1. nardati rdituṃ), vinard gambhīraśabdaṃ kṛ gambhīradhvaniṃ kṛ gambhīraghoṣaṃ kṛ gambhīranādaṃ kṛ dīrdyanirghoṣaṃ kṛ ghanaśabdaṃ kṛ.

RUMBLING, s. (Low continued sound) garjanaṃ -nā parigarjanaṃ nardanaṃ gambhīraśabdaḥ gambhīradhvaniḥ m., gambhīranirghoṣaḥ gambhīraghoṣaḥ dīrghanirghoṣaḥ dīrghaśabdaḥ dīrghadhvaniḥ m., nirghoṣaḥ ghoṣaḥ.
     --(Of the clouds) meghanirghoṣaḥ ghanaśabdaḥ ghanaghvaniḥ m., meghanādaḥ ghanasvanaḥ meghagarjanaṃ stanitaṃ; 'of wheels,' nemiśabdaḥ neminirghoṣaḥ.

RUMINANT, RUMINATING, a. romanthakārī -riṇī -ri (n) romanthakaraḥ -rā -raṃ.

To RUMINATE, v. n. (Chew the cud) romantha (nom. romanthāyate) romanthaṃ kṛ.
     --(Muse) punaḥ punaś cint or dhyai or manasā vicar.

RUMINATION, s. (Chewing the cud) romanthaḥ -nthaṃ romanthanaṃ.
     --(Musing) paunaḥpunikadhyānaṃ paunaḥpunikacintā punaḥ puno manasā vicāraṇaṃ.

To RUMMAGE, v. a. adharottarīkṛtya or astavyastīkṛtya sūkṣmam anviṣ or nirūp mūkṣmānveṣaṇārtham adharottarīkṛ or astavyastīkṛ.

RUMMAGE, RUMMAGING, s. sūkṣmānveṣaṇārtham adharottarīkaraṇaṃ or astavyastīkaraṇaṃ.

RUMOR, s. lokapravādaḥ janapravādaḥ janavādaḥ lokavādaḥ pravādaḥ kiṃvadantiḥ -ntī f., janaśrutiḥ f., lokaśrutiḥ f., janaravaḥ vārttā lokavārttā janavārttā. See REPORT.

To RUMOR, v. a. pravad (c. 1. -vadati -dituṃ) śru in caus. See To REPORT.

RUMORED, p. p. lokapravādena śrāvitaḥ -tā -taṃ lokapravādāt śrutaḥ &c., see REPORTED.

RUMP, s. nitambaḥ sphicau f. du. (sphic) śroṇiḥ -ṇī f., śroṇiphalakaṃ kaṭiprothaḥ.

To RUMPLE, v. a. saṃkuc (c. 1. -kocati -cituṃ), sammṛd (c. 9. -mṛdnāti -mardituṃ), pud (c. 10. puṭayati -yituṃ), sampuṭ puṭīkṛ sampuṭīkṛ cūṇ (c. 10. cūṇayati -yituṃ), rukṣīkṛ rūkṣīkṛ.

RUMPLE, s. saṅkocaḥ -canaṃ puṭaḥ sammardaḥ mardaḥ kuñcanaṃ bhaṅgaḥ cūṇaḥ.

RUMPLED, p. p. saṅkocitaḥ -tā -taṃ sammarditaḥ &c., marditaḥ &c., puṭitaḥ &c.

To RUN, v. n. (Move quickly) dhāv (c. 1. dhāvati -te -vituṃ), pradhāv dru (c. 1. dravati drotuṃ), du (c. 1. davati dotuṃ), raṃh (c. 1. raṃhati -hituṃ), śīghraṃ or drutaṃ cal (c. 1. calati -lituṃ), drutapadena cal drutakrameṇa sṛ (c. 1. sarati sarttuṃ) or car (c. 1. carati -rituṃ), drutam i or gam.
     --(As a fluid) dru su (c. 1. sravati srotuṃ), prasru syand (c. 1. syandate -ndituṃ), kṣar (c. 1. kṣarati -rituṃ), gal (c. 1. galati -lituṃ); 'rivers run into the ocean,' nadyaḥ samudraṃ dravanti.
     --(Melt) vilī pralī dru vidru dravībhū.
     --(Pass, proceed) pragam pracal pracar pravṛt (c. 1. -varttate -rttituṃ), prasṛ.
     --(As time) ativṛt atikram atī vyatī.
     --(As a sore) pūyaṃ su (c. 10. sāvayati -yituṃ), pūy (c. 1. pūyate -yituṃ), pūyaṃ muc or utsṛj.
     --(Have a course, go in a particular direction) amukadiśaṃ or amukadiśi gam; 'the river runs in a different direction,' nadī bhinnadiśaṃ gacchati.
     --(Flee for escape) palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy dru vidru pradru diśaḥ or kakubho bhaj.
     --(Extend) prasṛ prasṛp āyā āgam vitan in pass., vistṝ in pass.
     --(Run about) paridhāv itastato dhāv viparidhāv.
     --(Run after) anudhāv paścād dhāv anudru paścād dra anusṛ anugam anuyā anuvṛt anuvraj.
     --(Run against) pratidhāv pratidru abhidhāv abhidru pratimukhaṃ dhāv or dru or āgam.
     --(Run at) abhidhāv pratidhāv ākram abhikram.
     --(Run away) palāy (c. 1. palāyate -yituṃ), vipalāy prapalāy sampalāy vidru pradru vipradru prādru dru apadhāv pradhāv apagam vyapagam apakram apasṛp vyapasṛp.
     --(Run in, enter) niviś āviś praviś āgam abhigam āyā āśri.
     --(Run into, incur) upagam upāgam gam; 'run into danger,' saṃśayam upagam bhayam upagam.
     --(Run off), see To RUN AWAY.
     --(Run on, continue on) pravṛt vṛt paryavasthā.
     --(Run on, prate) jalp pralap.
     --(Run over), see To OVERFLOW.
     --(Run out) vigam nivṛt vinivṛt samāp in pass., kṣi in pass.
     --(Run round) paridhāv parito dhāv.
     --(Run to or towards) abhidru abhidhāv ādru ādhāv upadru samupadra samādru pratidru samupadhāv upadhāv pratidhāv.
     --(For refuge) āśri saṃśri upāśri āśrayaṇaṃ kṛ.
     --(Run hither and thither) itastato dhāv viparidhāv.
     --(Run up, rise, swell) vṛdh (c. 1. vardhate -rdhituṃ), uttarottaraṃ vṛdh prasṛp.
     --(Run, riot) maryyādām atikram or atigam or laṃgh maryyādātikramaṃ kṛ.

To RUN, v. a. (Drive, push, cause to enter) praviś (c. 10. -veśayati -yituṃ), niviś.
     --(A horse) aśvaṃ cal in caus, or prer or praṇud.
     --(Incur) upagam upāgam gam āsad, see RISK.
     --(Run down), see To CHASE.
     --(Run down), see To DECRY.
     --(Run over), see To RECOUNT.
     --(Run through), see To EXPEND, SQUANDER.

RUN, s. (Running) dhāvanaṃ dravaṇaṃ drāvaḥ.
     --(Flight) palāyanaṃ vipalāyanaṃ prapalāyanaṃ drāvaḥ dravaḥ vidravaḥ pradrāvaḥ.
     --(Course) gatiḥ f., caryyā calanaṃ kramaḥ pravṛttiḥ f., mārgaḥ.
     --(Flow) sravaḥ -vaṇaṃ srāvaḥ pravāhaḥ prasrāvaḥ.
     --(Prevalence) pracāraḥ pracalatvaṃ pracaraṇaṃ pracalanaṃ prasiddhiḥ f.
     --(Extent) parimāṇaṃ paryyantaḥ -ntaṃ viṣayaḥ, see REACH.
     --(Voyage) jalayātrā samudrayātrā yātrā; 'in the long run,' ante dīrghakālamapekṣya; 'the run of mankind,' sāmānyalokaḥ sādhāraṇalokaḥ.

RUNAGATE, RUNAWAY, s. palāyī m. (n) vipalāyī m., prapalāyī m., yuddhatyāgī m., yuddhaparāṅmukhaḥ yuddhavimukhaḥ.

RUNDLE, s. (Of a ladder) sopānaṃ sopānaśalākā ārohaṇaśalākā.

RUNNER, s. dhāvakaḥ dhāvanakṛt.
     --(Courier) jaṃghākārikaḥ jāṃghikaḥ jaṃghālaḥ javī m. (n) prajavī m., tarasvī m., javanaḥ javaḥ vegī m., adhvagaḥ dhāvakaḥ vārttāharaḥ.
     --(Branch running along the ground) prarohaḥ pallavaḥ latikā bhūmiprarohaḥ.

RUNNING, part. or a. (Moving quickly) dhāvan -vantī -vat (t) dravan &c., dhāvamānaḥ -nā -naṃ.
     --(Flowing) sravan &c., sutaḥ -tā -taṃ spandī -ndinī -ndi (n); 'running water,' sravajjalaṃ pravahajjalaṃ.
     --(Discharging matter) pūyasrāvī -viṇī &c., sapūyaḥ -yā -yaṃ.
     --(Running away) palāyamānaḥ -nā -naṃ.
     --(In succession, without any intervening time) avyavahitakālena avyavadhānena yathākramaṃ paryyāyeṇa anupūrvvaśas.

RUNNET, s. dadhisātkaraṇayogyo rasaḥ dadhisātkaraṇayogyaṃ vastu.

RUNNING, s. (Act of moving quickly) dhāvanaṃ dravaṇaṃ drāvaḥ drutagamanaṃ drutapadena calanaṃ.
     --(Flowing) sravaḥ -vaṇaṃ srāvaḥ prasrāvaḥ parisrāvaḥ prasravaṇaṃ pravāhaḥ.
     --(Discharge of matter) pūyasrāvaḥ; 'running of the nose,' nāsāsrāvaḥ nāsāparisrāvaḥ.

RUNT, s. (Dwarfish animal) hrasvajantuḥ m., hrasvaśarīro jantuḥ kharbbaḥ.

RUPEE, s. raupyaṃ raupyamudrā rūpyamudrā mudrā mudrikā; 'half-rupee,' bhāgaḥ raupyabhāgaḥ.

RUPTURE, RUPTION, s. bhaṅgaḥ bhedaḥ bhañjanaṃ bhedanaṃ chedaḥ -danaṃ dhvaṃsaḥ vidhvaṃsaḥ khaṇḍanaṃ sphoṭaḥ -ṭanaṃ.
     --(Breach of friendship) snehabhaṅgaḥ snehabhedaḥ maitrībhaṅgaḥ sauhṛdabhaṅgaḥ.
     --(Hernia) antravṛddhiḥ f.

To RUPTURE, v. a. bhañj bhid khaṇḍ; 'a blood-vessel,' urokṣataṃ kṛ.

RUPTURED, p. p. bhagnaḥ -gnā -gnaṃ; 'having hernia,' antravṛddhirogī -giṇī &c.

RURAL, a. jāṅgalaḥ -lī -laṃ jaṅgalaḥ -lā -laṃ vanyaḥ -nyā -nyaṃ jānapadaḥ -dī -daṃ grāmyaḥ -myā -myaṃ grāmīyaḥ -yā -yaṃ ānugrāmikaḥ -kī -kaṃ anāgaraḥ -rī -raṃ anāgarikaḥ -kī -kaṃ.

RUSE, s. vyapadeśaḥ apadeśaḥ upāyaḥ. See ARTIFICE, STRATAGEM.

RUSH, s. (Kind of grass) dūrbbā; 'place full of rushes,' dūrbbāvikīrṇabhūmiḥ f.

RUSH, s. (Impetuous advance or onset) vegaḥ āvegaḥ mahāvegena dhāvanaṃ or abhidhāvanaṃ savegadhāvanaṃ ativegena gamanaṃ savegagamanaṃ mahāvegena āpatanaṃ or āpātaḥ or prapatanaṃ ativegena avaskandanaṃ saṃrambhaḥ saṃrambheṇa or rabhasena ākramaṇaṃ; 'emulative onset,' ahampūrvikā.

To RUSH, v. n. (Move forward with impetuosity) mahāvegena dhāv (c. 1. dhāvati -vituṃ) or abhidhāv savegaṃ dhāv ativegena gam or cal mahāvegena yā or sṛ or prayā or prasṛ.
     --(Rush upon) mahāvegena ākram (c. 1. -krāmati -kramituṃ) or abhikram or āpat or āsad mahāvegapūrvvam abhidhāv or pratidhāv samahāvegam abhidru or abhidru or āskanda or avalup.
     --(Rush into headlong) avāṅmukhena praviś ativegena praviś atisāhasena praviś avāk or adhomukhena pat.
     --(Rush forth or out) nirpat prapat ativegena nirgam or vahirgam; 'water rushed from his eyes,' jalaṃ tasya netrābhyāṃ prāpatat.

RUSHING, s., see RUSH.--Part. mahāvegaḥ -gā -gaṃ, see IMPETUOUS.

RUSHLIGHT, s. tṛṇamayadīpikā tṛṇamayavarttiyukto dīpakaḥ.

RUSHY, a. dūrbbāmayaḥ -yī -yaṃ dūrbbāpūrṇaḥ -rṇā -rṇaṃ tṛṇamayaḥ &c., tṛṇapūrṇaḥ &c.

RUSSET, a. kapiśaḥ -śā -śaṃ kapiśavarṇaḥ -rṇā -rṇaṃ tāmravarṇaḥ &c., śyāvaḥ &c.

RUST, s. (Of iron) siṃhānaṃ siṃhāṇaṃ siṃghāṇaṃ śiṃghāṇaṃ malaṃ ayomalaṃ maṇḍuraṃ kiṭṭaṃ kiṭṭālaḥ kalaṅkaḥ rītiḥ f., loṣṭaṃ dhūrttaṃ pātraṭīraḥ.

To RUST, v. n. siṃhānaṃ or kalaṅkaṃ bandh (c. 9. badhnāti banddhuṃ), sakalaṅkaḥ -ṅkā -ṅkaṃ bhū kalaṅkāvṛtaḥ -tā -taṃ bhū samalaḥ -lā -laṃbhū malāvṛtaḥ -tā -taṃ bhū.

To RUST, v. a. sakalaṅkaṃ -ṅkāṃ kṛ malāvṛtaṃ -tāṃ kṛ kalaṅka (nom. kalaṅkayati -yituṃ).

RUSTED, p. p. kalaṅkitaḥ -tā -taṃ malāvṛtaḥ -tā -taṃ kalaṅkāvṛtaḥ &c.

RUSTIC, a. (Pertaining to the country) grāmyaḥ -myā -myaṃ janapadasambandhī &c., see RURAL.
     --(Boorish, homely) grāmyaḥ -myā -myaṃ grāmīyaḥ -yā -yaṃ grāmikaḥ -kī -kaṃ grāmīṇaḥ -ṇā -ṇaṃ ānugrāmikaḥ &c., grāmajaḥ -jā -jaṃ asabhyaḥ -bhyā -bhyaṃ aśiṣṭaḥ -ṣṭā -ṣṭaṃ prākṛtaḥ -tī -taṃ.

RUSTIC, s. grāmyajanaḥ grāmī m. (n) grāmavāsī m., grāmevāsī m., vṛṣalaḥ.

RUSTICALLY, adv. grāmyajanavat grāmikavat asabhyavat grāmīyaprakāreṇa.

To RUSTICATE, v. a. grāme vas in caus. (vāsayati -yituṃ) or vivas or pravas.

To RUSTICATE, v. n. grāme vas (c. 1. vasati vastuṃ) or nivas grāmaṃ sev.

RUSTICITY, s. grāmyatā -tvaṃ grāmikatvaṃ grāmīyatā asabhyatā aśiṣṭatā.

RUSTINESS, s. sakalaṅkatā samalatā -tvaṃ mālinyaṃ malinatā malavattvaṃ.

To RUSTLE, v. n. śakaśaka (nom. śakaśakāyati -te), śakaśakaśabdaṃ kṛ marmmara (nom. marmmarāyati -te), marmmaraṃ kṛ marmmaraśabdaṃ kṛ kāhalaṃ kṛ kāhalaśabdaṃ kṛ.

RUSTLING, s. śakaśakaśabdaḥ; 'of leaves,' marmmaraḥ patrakāhalaḥ -lā piñjolā parṇasvanitaṃ; 'of clothes,' marmmaraḥ vastrasvanitaṃ.

RUSTLING, part. śakaśakāyan -yantī -yat (t) marmmarakārī -riṇī -ri (n).

RUSTY, a. kalaṅkī -ṅkinī -ṅki (n) kalaṅkamayaḥ -yī -yaṃ sakalaṅkaḥ -ṅkā -ṅkaṃ kalaṅkitaḥ -tā -taṃ kalaṅkāvṛtaḥ -tā -taṃ malinaḥ -nā -naṃ samalaḥ -lā -laṃ malī -linī &c., malāvṛtaḥ &c.

RUT, s. (In animals) madaḥ ratecchā maithunecchā.
     --(Mark of a wheel) cakracihnaṃ nenicihnaṃ cakrāṅkaḥ cakramārgaḥ.

RUTHLESS, a. nirdayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ. See PITILESS.

RUTTISH, a. mattaḥ -ttā -ttaṃ madāviṣṭaḥ &c., madotkaṭaḥ &c., see LUSTFUL.

RYOT, s. kṛṣakaḥ kṛṣikaḥ karṣakaḥ kṛṣijīvī m. (n) bhūsvāmyadhīnaḥ.

S.

SABBATARIAN, s. viśrāmadinapālakaḥ viśrāmavārapratipālakaḥ viśrāmadinasevakaḥ.

SABBATH, s. viśrāmadivasaḥ viśrāmadinaṃ virāmadivasaḥ viśrāmavāraḥ.

SABBATH-BREAKER, s. viśrāmavārabhedakaḥ viśrāmavāralaṃghī m. (n) viśrāmadinabhedī m.

SABBATICAL, a. viśrāmavārasambandhī &c., puṇyaviśrāmasambandhī &c.

SABLE, a. śyāmaḥ -mā -maṃ kṛṣṇavarṇaḥ -rṇā -rṇaṃ kṛṣṇaḥ &c., kālaḥ &c.

SABLE, s. (Animal with long dark fur) lomaśajantuḥ m., śyāmalomaviśiṣṭaḥ kṣudrajantuḥ.
     --(Fish) jalatāpikaḥ jalatāpī m. (n) jalatālaḥ.

SABOT, s. (Wooden shoe) kāṣṭhapādukā kāṣṭhamayapādukā.

SABRE, s. vakrakhaṅgaḥ khaṅgaḥ candrahāsaḥ maṇḍalāgraḥ nistriṃśaḥ kṛpāṇaḥ.

To SABRE, v. a. khaṅgena han (c. 2. hanti -ntuṃ, c. 10. ghātayati -yituṃ).

SABULOUS, a. sikatāmayaḥ -yī -yaṃ śārkarikaḥ -kī -kaṃ. See SANDY.

SACCHARINE, a. (Pertaining to sugar) śarkarāsambandhī -ndhinī &c., śārkaraḥ -rī -raṃ śārkarikaḥ -kī -kaṃ aikṣavaḥ -vī -vaṃ.
     --(Having the qualites of sugar, sweet) śarkarāguṇakaḥ -kā -kaṃ śarkarādharmmakaḥ &c., miṣṭaḥ -ṣṭā -ṣṭaṃ madhuraḥ -rā -raṃ sumadhuraḥ &c.

SACERDOTAL, a. paurohitaḥ -tī -taṃ paurohitikaḥ -kī -kaṃ yājakīyaḥ -yā -yaṃ yājakasambandhī &c., see PRIESTLY; 'sacerdotal office,' paurohityaṃ.

SACHEL. s. kṣudrakoṣaḥ pustakakoṣaḥ lekhyapatrādhāraḥ patrikādhāraḥ.

SACHĪ, (The wife of Indra; daughter of the saint Puloman, destroyed by Indra, to prevent his curse for the violation of the daughter) śacī śaciḥ f., indrāṇī śakrāṇī maghonī indraśaktiḥ f., pulomajā paulomī.

SACK, s. (Coarse canvas bag) śāṇakoṣaḥ sthūlakopaḥ śāṇamayakopaḥ syūtaḥ syotaḥ syūtiḥ f., syūnaḥ syonaḥ prasevaḥ śāṇapuṭaḥ dhautakaṭaḥ goṇī.
     --(Pillage of a town, &c.) nagaraluṇṭanaṃ grāmaluṇṭanaṃ grāmaghātaḥ.

[Page 703b]

To SACK, v. a. (A town) nagaraṃ luṇṭ or luṇṭ nagaraluṇṭanaṃ kṛ, see PILLAGE.

SACK-CLOTH, SACKING, s. śāṇaṃ śaṇajaṃ śāṇavasanaṃ śāṇapaṭaḥ śāṇavastraṃ śaṇapaṭaḥ sthūlaśāṭiḥ m., sthūlaśāṭakaḥ sthūlapaṭaḥ sthūlapaṭṭaḥ varāśiḥ m.

SACKED, p. p. luṇṭitaḥ -tā -taṃ luṇṭitaḥ &c. See PLUNDERED, STORMED.

SACRAMENT, s. saṃskāraḥ mahāyajñaḥ. For the twelve sanskāras or sacred symbolical rites, see RITE. The following are the five mahā-yajnas, or great sacraments of the Hindūs (as explained in Manu III. 70. et. seq.), appointed to be performed every day by the Grihastha, or house-keeper, for the sake of expiating the sin incurred by the involuntary destruction of minute living creatures. They refer respectively to what is due to five objects, viz. himself, the gods, his fore-fathers, spirits or ghosts, and men or guests. 1. Study of Scripture, with prayer and meditation, called brahmayajñaḥ or ahutaḥ. 2. Offering oblations to the gods in fire, called devayajñaḥ or hutaḥ. 3. Offering libations of water and cakes to the manes of deceased ancestors, called pitṛyajñaḥ or prāśitaṃ or śrāddhaṃ. 4. Casting the residue of oblations on the ground or in water, as an offering to spirits or goblins, called bhūtayajñaḥ or baliyajñaḥ or prahutaḥ or āhutaḥ or baliḥ m. 5. Receiving guests, and especially Brahmans, with hospitality, called nṛyajñaḥ or manuppayajñaḥ or brāhmyahutaṃ or brāhmyaṃ or brahmahutaṃ. The Vishnu-Purāna adds two other sacraments, viz. 'propagation of offspring,' prajāpatiyajñaḥ, and 'observance of truth,' satyayajñaḥ, but these are comparatively modern additions. The Christian idea of a sacrament may be expressed by saṃskāraḥ or khrīṣṭaprakalpitasaṃskāraḥ; as, 'the sacrament of baptism,' jalasaṃskāraḥ or jalasecanasaṃskāraḥ or majjanasaṃskāraḥ; 'of the Lord's Supper,' khrīṣṭabhojanasaṃskāraḥ or khrīṣṭamṛnyuramaraṇārthakasaṃskāraḥ.

SACRAMENTAL, a. saṃskārasambandhī -ndhinī &c., mahāyajñasambandhī &c., saṃskāraviṣayakaḥ -kā -kaṃ saṃskāraprayuktaḥ -ktā -ktaṃ saṃskārarūpaḥ -pā -paṃ.

SACRED, a. (Holy, pertaining to God or his worship) puṇyaḥ -ṇyā -ṇyaṃ pavitraḥ -trā -traṃ īśvarasambandhī -ndhinī &c., devasambandhī &c., īśvarapūjāsambandhī &c., īśvarabhajanasambandhī &c., alaukikaḥ -kī -kaṃ asāṃsārikaḥ -kī -kaṃ dharmmaviṣayakaḥ -kā -kaṃ aprāpañcikaḥ -kī -kaṃ prapañcetaraḥ -rā -raṃ.
     --(Used for religious purposes) puṇyakarmmopayogī-ginī -gi(n) pavitrakarmmopayogī &c., puṇyakarmmārthakaḥ -kā -kaṃ &c., īśvarapūjopayogī &c., īśvarapūjārthakaḥ -kā -kaṃ.
     --(Consecrated) saṃskṛtaḥ -tā -taṃ pratiṣṭhitaḥ &c., supratiṣṭhitaḥ &c., praṇītaḥ &c.
     --(Inviolable, approaching to a superior being) alaṃghanīyaḥ -yā -yaṃ anullaṃghanīyaḥ &c., alaṃghyaḥ -ghyā -ghyaṃ abhedyaḥ -dyā -dyaṃ anatikramaṇīyaḥ -yā -yaṃ saśapathaḥ -thā -thaṃ śivasvatulyaḥ -lyā -lyaṃ śivasvasadṛśaḥ -śī -śaṃ niṣiddhaḥ -ddhā -ddhaṃ.
     --(Venerable) pūjyaḥ -jyā -jyaṃ pūjanīyaḥ -yā -yaṃ supūjanīyaḥ &c., pūjārhaḥ -rhā -rhaṃ.
     --(Relating to holy sages) ārṣaḥ -rṣī -rṣaṃ ārṣeyaḥ -yī -yaṃ ṛṣisambandhī &c.; 'sacred spot,' puṇyasthānaṃ puṇyasthalaṃ puṇyakṣetraṃ puṇyatīrthaṃ kṣetraṃ; 'sacred grove,' puṇyavanaṃ tapovanaṃ 'sacred thing,' puṇyavastu n.; 'thing not to be touched,' brahmasvaṃ devasvaṃ śivasvaṃ gomāṃsaṃ; 'sacred writing.' puṇyaśāstraṃ śāstraṃ vedaḥ; 'sacred and profane knowledge,' jñānavijñānaṃ.

[Page 704a]

SACREDNESS, s. puṇyatā -tvaṃ pavitratā -tvaṃ alaṃghanīyatā pūjyatā supūjyatā.

SACRIFICE, s. (Of an animal or any other thing to God) yajñaḥ yāgaḥ medhaḥ kratuḥ m., adhvaraḥ makhaḥ ijyā iṣṭiḥ f., yajñakarmma n. (n) yājñikyaṃ yajanaṃ yājanaṃ baliḥ m., balikarmma n., balidānaṃ prayāgaḥ prokṣaṇaṃ satraṃ homaḥ havanaṃ āhavanaṃ dhṛtiḥ f., dīkṣā cayanaṃ saptatantuḥ m., savaḥ iṣṭaṃ nārāyaṇabaliḥ m.; 'a sacrifice at which sixteen officiating priests are required,' jyotiṣṭomaṃ; 'a royal sacrifice performed only by an universal monarch,' rājasūyaṃ kratūttamaḥ kraturājaḥ; 'relating to it,' rājasūyakaḥ -kā -kaṃ; 'officiating priest at it,' rājasūyayājī m. (n); 'sacrifice of a horse, which, performed a hundred times, raises the sacrificer to a level with Indra,' aśvamedhaḥ; 'horse fit for it,' aśvamedhikaḥ aśvamedhīyaḥ; 'morning sacrifice,' prātaryajñaḥ prātarhutaṃ; 'any part of a sacrifice,' yajñāṅgaḥ; 'a supplementary sacrifice performed to atone for any defects in the preceding one,' avabhṛthaḥ yajñāntaḥ dīkṣāntaḥ; 'bathing after any sacrifice,' avabhṛthaḥ avabhṛthasnānaṃ; 'accomplishment of a sacrifice,' yajñasiddhiḥ f.; 'remnants of one,' yajñaśeṣaḥ yajñaśiṣṭaṃ; 'animal for sacrifice, especially a horse,' yajñapaśuḥ m., kratupaśuḥ m.; 'goat for one,' yajñachāgaḥ; 'reward of one,' kratuphalaṃ; 'a Brahman who sells the benefits of a sacrifice he has performed,' kratuvikrayī m. (n), 'vessel for sacrifice,' yajñapātraṃ; 'fit for sacrifice,' yajñiyaḥ -yā -yaṃ yājñiyaḥ -yī -yaṃ medhyaḥ -dhyā -dhyaṃ; 'human sacrifice,' narayajñaḥ naramedhaḥ; 'ceremonies preliminary to a sacrifice,' dīkṣā; 'a sacrifice preceded by them,' dīkṣaṇīyeṣṭiḥ f.; 'officiating at a sacrifice, or causing one to be performed,' yājanaṃ; 'officiating priest at one,' yājakaḥ, see SACRIFICER; 'place of sacrifice,' yajñabhūmiḥ f., yajñasthānaṃ yajñiyaśālā yajñaśālā; 'ground or terrace leveled and squared, and prepared for a sacrifice,' sthaṇḍilaṃ catvaraṃ vediḥ -dī f., yajñavāṭaḥ -ṭikā; 'altar in the middle of it,' sthaṇḍilasitakaṃ vediḥ -dī f., āyatanaṃ; 'ascetic who sleeps on such ground,' sthaṇḍilaśāyī m., sthaṇḍileśayaḥ; 'shed for a sacrifice,' maṇḍapaḥ yajñamaṇḍapaḥ; 'fire for a sacrifice,' homāgniḥ m.; 'pit for this fire,' kuṇḍaṃ homakuṇḍaṃ yajñakuṇḍaṃ havanī havitrī; 'post for binding the victim,' yūpaḥ -paṃ; 'the top of it,' yūpāgraṃ; 'ring at the top of it,' yūpakaṭakaḥ; 'ceremony of erecting it,' yūpocchrayaḥ.
     --(Thing offered to God) upahāraḥ utsargaḥ baliḥ m., hutaṃ homaḥ caruḥ m., naivedyaṃ nivedanaṃ kavyaṃ kuṇḍapāyyaḥ, see OBLATION.
     --(Surrender or loss made for gaining some object, or for obliging another) tyāgaḥ utsargaḥ paritpāgaḥ viniyogaḥ vyayaḥ samarpaṇaṃ nivedanaṃ avasānaṃ; 'of one's self,' ātmaparityāgaḥ ātmasamarṣaṇaṃ ātmanivedanaṃ; 'of one's person or life,' svadehaviniyogaḥ svadehaparitpāgaḥ svaprāṇaparityāgaḥ svajīvitavyayaḥ; 'at the sacrifice of one's own happiness,' ātmanaḥ sukhaparityāgena ātmanaḥ sukhāvasānena.

To SACRIFICE, v. a. (Immolate on an altar, destroy or consume any thing as an atonement or offering) yaj (c. 1. yajati -te yaṣṭuṃ), hu (c. 3. juhoti hotuṃ), abhihu āhu abhyuddhu upahārārthaṃ han (c. 2. hanti -ntuṃ), utsargārthaṃ han or upahṛ (c. 1. -harati -harttuṃ) or āhṛ or upahārīkṛ kratau han utsargapūrvvaṃ han baliṃ kṛ balidānaṃ kṛ adhvara (nom. adhvarīyati), yajanaṃ kṛ yājanaṃ kṛ, see To IMMOLATE. The root yaj is often redundantly followed by yajñaḥ or kratuḥ or by other subtantives in the accus. or instr. c.; as, 'he sacrificed a sacrifice,' yajñaṃ or yajñena iyāja iṣṭiṃ or iṣṭyā ayajat kratuṃ or kratunā ayākṣīt; 'he sacrificed a horse,' aśvaṃ or aśvena or aśvamedhena īje; 'having sacrificed cattle,' paśubhir iṣṭvā; 'sacrificing a horse to the gods,' aśvena devān ījānaḥ.
     --(Surrender or suffer to be lost for the sake of gaining something) tyaj (c. 1. tyajati tyaktuṃ), paritpaj utsṛj (c. 1. -sṛjati -sraṣṭuṃ), utsargaṃ kṛ hā (c. 3. jahāti hātuṃ, c. 10. hāpayati -yituṃ), vihā apahā naś (c. 10. nāśayati -yituṃ), praṇaś vinaś.
     --(Devote) viniyuj samṛ in caus., nivid in caus., utsṛj.

SACRIFICED, p. p. iṣṭaḥ -ṣṭā -ṣṭaṃ hutaḥ -tā -taṃ upahṛtaḥ &c., upahārīkṛtaḥ &c., prokṣitaḥ &c.; 'to be sacrificed,' yājyaḥ -jyā -jyaṃ.
     --(Surrendered) tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

SACRIFICER, s. yaṣṭā m. (ṣṭṛ) yājakaḥ yājī m. (n) yajvā m. (n) yajñakṛt m., yājñikaḥ hotā m. (tṛ) yajantaḥ yājiḥ m., yajiḥ m., yajñakarttā m. (rttṛ) yajñakārī m. (n) yajamānaḥ ṛtvik m. (j); 'one who frequently sacrifices,' ijyāśīlaḥ yāgaśīlaḥ yāyajūkaḥ; 'performer of the Vrihaspati sacrifice,' sthapatiḥ m.

SACRIFICIAL, a. yajñiyaḥ -yā -yaṃ yājñiyaḥ -yī -yaṃ aiṣṭikaḥ -kī -kaṃ yajñīyaḥ -yā -yaṃ yajñasambandhī -ndhinī &c., yajñaviṣayakaḥ -kā -kaṃ hutaḥ -tā -taṃ āhavanīyakaḥ -kā -kaṃ vaitānaḥ -nī -naṃ vaitānikaḥ -kī -kaṃ paurttikaḥ -kī -kaṃ yajña in comp.
     --(Fit for a sacrifice) medhyaḥ -dhyā -dhyaṃ yajñiyaḥ -yā -yaṃ yājñiyaḥ &c., yajña in comp.; 'sacrificial vessel,' yajñapātraṃ yajñabhājanaṃ pūjābhāṇḍaṃ pātrīyaḥ; 'sacrificial thread or cord worn over the left shoulder and under the right by the three principal classes,' yajñopavītaṃ upavītaṃ yajñasūtraṃ pavitraṃ sāvitraṃ pañcavaṭaḥ pañcāvaṭaḥ dvijāyanī; 'one invested with it,' yajñopavītī m. (n) upavītī m.; 'the same cord passed over the right shoulder,' prācīnāvītaṃ; 'one so wearing it,' prācīnāvītī m.; 'the same suspended over the neck,' nivītaṃ; 'one so wearing it,' nivītī m.; 'sacrificial fire,' homāgniḥ m., samūhyaḥ paricāyyaḥ upacāyyaḥ; 'grass,' kuśaḥ -śaṃ pavitrakaṃ pavitraṃ darbhaḥ kuthaḥ.

SACRILEGE, s. devasvāpaharaṇaṃ devasvāpahāraḥ devasvacauryyaṃ badmasvaharaṇaṃ puṇyavastuharaṇaṃ puṇyavastudūṣaṇaṃ puṇyadravyadūṣaṇaṃ pavitravastudūṣaṇaṃ dharmmātikramaḥ dharmmalopaḥ dharmmalaṃghanaṃ.

SACRILEGIOUS, a. devasvāpahārī -riṇī -ri (n) devasvāpahārakaḥ -kā -kaṃ devasvacauryyasambandhī &c., puṇyavastuhārī &c., puṇyavastudūṣakaḥ -kā -kaṃ pavitravastudūṣakaḥ &c., puṇyadravyadūṣakaḥ &c., dharmmalopakaḥ &c., dharmmātikramī &c.

SACRILEGIOUSLY, adv. devasvāpahāreṇa puṇyavastudūṣaṇena sadharmmalopaṃ.

SAD, a. (Affected with sorrow or melancholy) viṣaṇaḥ -ṇā -ṇaṃ viṣādī -dinī -di (n) avasannaḥ -nnā -nnaṃ udvignaḥ -gnā -gnaṃ udāsīnaḥ -nā -naṃ udāsī -sinī &c., khedayuktaḥ -ktā -ktaṃ khinnaḥ -nnā -nnaṃ durmanāḥ -nāḥ -naḥ (s) vimanāḥ &c., udvignamanāḥ &c., antarmanāḥ &c., saśokaḥ -kā -kaṃ śokārttaḥ -rttā -rttaṃ avanataḥ -tā -taṃ paridyūnaḥ -nā -naṃ sotkaṇṭhaḥ -ṇṭhā -ṇṭhaṃ, see MELANCHOLY.
     --(Of a sad countenance) mlānamukhaḥ -khā -khaṃ mlānavadanaḥ -nā -naṃ dīnamukhaḥ -khī -khaṃ viṣaṇamukhaḥ &c.
     --(Causing sorrow) śokajanakaḥ -kā -kaṃ śokadaḥ -dā -daṃ śocanīyaḥ -yā -yaṃ śokāvahaḥ -hā -haṃ duḥkhāvahaḥ &c., duḥkhakaraḥ -rī -raṃ duḥkhadaḥ &c., khedajanakaḥ &c., kleśakaḥ &c., kleśakaraḥ &c.-- (Bad, worthless) nirguṇaḥ -ṇā -ṇaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ; 'to be sad,' viṣad avasad khid in pass., durmanas śuc vyath, see MELANCHOLY.

To SADDEN, v. a. śuc (c. 10. śocayati -yituṃ), viṣaṇīkṛ udvignīkṛ śokānvitaṃ -tāṃ kṛ śokārttīkṛ saśokaṃ -kāṃ kṛ. See To GRIEVE, v. a.

SADDLE, s. paryyāṇaṃ paryyayaṇaṃ palyayanaṃ palyānaṃ aśvasajjā sajjā.

To SADDLE, v. a. saparyyāṇaṃ -ṇāṃ kṛ paryyāṇaṃ niviś (c. 10. -veśayati -yituṃ), or nyas or āruh in caus., paryyāṇayuktaṃ -ktāṃ kṛ sajjīkṛ sajj (c. 10. sajjayati -yituṃ).

SADDLER, SADDLE-MAKER, s. paryyāṇakārī m. (n) aśvasajjākāraḥ -rakaḥ.

SADDUCEE, s. punarutthānābhāvavādī m. (n) paralokābhāvavādī m.

SADLY, adv. saśokaṃ saviṣādaṃ sakhedaṃ saduḥkhaṃ sodvegaṃ sakleśaṃ śocanīyaṃ śocanīyaprakāreṇa yathā śokaḥ or kleśo jāyate tathāprakāreṇa.

SADNESS, s. viṣādaḥ viṣaṇatā śokaḥ saśokatā udvegaḥ udvignatā avasādaḥ avasannatā udāsīnatā audāsīnyaṃ khedaḥ utkaṇṭhā ādhiḥ m., manaḥpīḍā manovyathā manoviṣādaḥ. See MELANCHOLY, SORROW.

SAFE, a. (Free from danger) bhayamuktaḥ -ktā -ktaṃ bhayātītaḥ -tā -taṃ āpadatītaḥ -tā -taṃ āpanmuktaḥ &c., vipadatītaḥ -tā -taṃ vipanmuktaḥ &c., vipattimuktaḥ &c., akutobhayaḥ -yā -yaṃ nirbhayaḥ -yā -yaṃ abhayaḥ -yā -yaṃ kṣemamprāptaḥ -ptā -ptaṃ nirbhayatvaprāptaḥ &c., niḥśaṅkaḥ -ṅkā -ṅkaṃ.
     --(Free from hurt or injury) susthaḥ -sthā -sthaṃ surakṣitaḥ -tā -taṃ supālitaḥ &c., akṣataḥ -tā -taṃ aparikṣataḥ &c., kṣatihīnaḥ -nā -naṃ ajātakṣatiḥ -tiḥ -ti ajātanāśaḥ -śā -śaṃ ajātāpāyaḥ -yā -yaṃ ajātāpakāraḥ -rā -raṃ nirvraṇaḥ -ṇā -ṇaṃ.
     --(Safe and sound) susthaḥ -sthā -sthaṃ susthaśarīraḥ -rā -raṃ kalyaḥ -lyā -lyaṃ suśarīraḥ -rā -raṃ anāmayaḥ -yā -yaṃ nirāmayaḥ &c., kuśalaḥ -lā -laṃ.
     --(Conferring or causing safety) abhayajanakaḥ -kā -kaṃ abhayakārakaḥ &c., nirbhayatvajanakaḥ &c., nirbhayaḥ -yā -yaṃ kṣemakaraḥ -rā -raṃ kṣemajanakaḥ &c., kṣemyaḥ -myā -myaṃ bhayahīnaḥ -nā -naṃ bhayarahitaḥ -tā -taṃ; 'a safe place,' nirbhayasthānaṃ.

SAFE, s. (For stores &c.) kaṇḍolaḥ lakaḥ koṣṭhaḥ -ṣṭhakaṃ lohabhāṇḍaṃ.

SAFE-CONDUCT, s. abhayapatraṃ abhayavāk f. (c) abhayadānaṃ abhayapradānaṃ.

SAFE-GUARD, s. rakṣā -kṣaṇaṃ guptiḥ f. See PROTECTION.
     --(Passport) abhayapatraṃ.

SAFELY, adv. kṣemeṇa sakṣemaṃ akṣataṃ kṣatena vinā abhayena nirbhayaṃ kuśalaṃ svastikṣemaṃ susthaśarīreṇa nirāmayeṇa nirāmayaṃ anāmayena.

SAFETY, s. (Freedom from danger) bhayamuktiḥ f., abhayaṃ nirbhayaṃ āpanmuktiḥ f., vipanmuktiḥ f., nirbhayatvaṃ abhayatvaṃ bhayābhāvaḥ bhayahīnatā bhayaśūnyatā.
     --(State of freedom from hurt or injury) susthatā śarīrasusthatā kṣemaḥ -maṃ kṣemyatā akṣataṃ akṣatatā tvaṃ surakṣitatvaṃ aparikṣatatā kṣatihīnatā kalyatā kuśalatā kauśalyaṃ anāmayaṃ nirāmayatvaṃ -tā; 'in safety,' kṣemeṇa sakṣemaṃ akṣataṃ, see SAFELY; 'place of safety,' nirbhayasthānaṃ āśrayaḥ. See SHELTER.

SAFETY-LAMP, s. ākhanikaprayuktā abhayadīpikā abhayapradīpaḥ.

SAFETY-VALVE, s. atibāhulyenotpadyamānavāṣpanirgamayogyaṃ sapidhānachidraṃ.

SAFFLOWER, s. kusumbhaṃ agniśikhaṃ vahiśikhaṃ vahnidīpakaḥ kamalottaraṃ raktasaṅkocaṃ pītaḥ rohitaṃ mahārajanaṃ; 'dyed orange with safflower,' kausumbhaḥ -mbhī -mbhaṃ.

SAFFRON, s. kuṅkumaṃ vāhlīkaṃ vāhlikaṃ varavāhlīkaṃ agniśikhaṃ vahiśikhaṃ varaḥ -raṃ baraḥ -raṃ kāśmīrajaḥ kāśmīrajanma n. (n) pītakaṃ pītanaṃ pītacandanaṃ pītakāveraṃ kāveraṃ raktasaṃjñaṃ raktaṃ śoṇitaṃ lohitaṃ lohitacandanaṃ gauraṃ sūryyasaṃvaṃ haricandanaṃ ghusṛṇaṃ jāguḍaṃ saṅkocaṃ piśunaṃ dhīraṃ kucandanaṃ.

[Page 705b]

SAFFRON, a. (Having the color or qualities of saffron) kauṅkumaḥ -mī -maṃ kuṅkumavarṇaḥ -rṇā -rṇaṃ kuṅkumarāgaḥ -gā -gaṃ kuṅkumāruṇaḥ -ṇā -ṇaṃ. 'dyed with it,' kuṅkumāktaḥ -ktā -ktaṃ; 'marked with it,' kuṅkumāṅkaḥ -ṅkā -ṅkaṃ.

SAGACIOUS, a. arthajñaḥ -jñā -jñaṃ vidagdhaḥ -gdhā -gdhaṃ vidagdhabuddhiḥ -ddhiḥ -ddhi tīkṣṇabuddhiḥ &c., medhāvī -vinī -vi (n) prājñaḥ -jñā -jñaṃ dūradarśī &c., dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi caturaḥ -rā -raṃ cāturaḥ -rī -raṃ gambhīraḥ -rā -raṃ nayavid m. f. n. See SHARP.

SAGACIOUSLY, adv. vidagdhavat savaidagdhyaṃ dīrghadṛṣṭyā. See SHARPLY.

SAGACITY, s. vidagdhatā vaidagdhyaṃ buddhitīkṣṇatā arthavijñānaṃ dīrghadṛṣṭiḥ f.

SAGE, s. (Wise man) paṇḍitaḥ budhaḥ prājñaḥ jñānī m. (n) mahāprajñaḥ prajñaḥ prajñī m. (n) vidathaḥ saumedhikaḥ, see PHILOSOPHER.
     --(Holy sage or saint) muniḥ m., ṛṣiḥ m., siddhaḥ siddhapuruṣaḥ paramārthavid m., brahmajñaḥ brahmajñānī m. (n) jñānī m., ātmajñaḥ ātmatattvajñaḥ ātmayājī m. (n) maunī m., vācaṃyamaḥ yatī m. (n) yatiḥ m., yamī m., mumukṣuḥ m., paramahaṃsaḥ dāsaḥ vādiśaḥ mantā m. (ntṛ) kevalī m., akṣarajūḥ m. (r), see SAINT for an account of the Rishis.

SAGE, a. prājñaḥ -jñā -jñaṃ paṇḍitaḥ -tā -taṃ jñānī &c., vādiḥ &c., see WISE.

SAGELY, adv. paṇḍitavat prājñavat sapāṇḍityaṃ sajñānaṃ vidbajjanavat.

SAGENESS, s. pāṇḍityaṃ prājñatā vaidupyaṃ jñānavattvaṃ prajñatā. See WISDOM.

SAGITTARIUS, s. (The sign or constellation) dhanuḥ -nu m. n. taukṣikaḥ.

SAGO, s. No equivalent. sāgūḥ or sāguḥ may be used.

SAID, p. p. uktaḥ -ktā -ktaṃ proktaḥ -ktā -ktaṃ bhāṣitaḥ -tā -taṃ bhaṇitaḥ -tā -taṃ gaditaḥ &c., nigaditaḥ &c., uditaḥ &c., abhihitaḥ &c., udāhṛtaḥ &c., udīritaḥ &c., jalpitaḥ &c., lapitaḥ &c., ākhyātaḥ &c., vyākhyātaḥ &c.; 'well said,' sādhvabhihitaḥ -tā -taṃ; 'having said,' uktvā.

SAIL, s. (Of a ship) vātavasanaṃ vāyuvasanaṃ naukāvasanaṃ nauvasanaṃ nauvastraṃ vātavastraṃ vāyuvastraṃ naukāpaṭaḥ vāyupaṭaḥ.
     --(Ship) nauḥ f., naukā.

To SAIL, v. n. (Move in a ship or by water) naukayā vah in pass. (uhyate) or gam (c. 1. gacchati gantuṃ) or cal (c. 1. calati -lituṃ) or saṃcar (c. 1. -carati -rituṃ) or (c. 2. yāti -tuṃ) or plu (c. 1. plavate plotuṃ), samudreṇa gam or yā jalapathena gam; 'he sailed over the ocean in a ship,' naukayā samudraṃ pupluve; 'he sails in the Ganges,' gaṅgāyām plavate; 'he sails on the ocean,' samudreṇa gacchati.
     --(Set sail, impel a ship) naukāṃ or nāvaṃ cal (c. 10. cālayati -yituṃ) or sañcal or vah (c. 10. vāhayati -yituṃ), naucālanaṃ kṛ.
     --(Pass over in a ship) naukayā tṝ (c. 1. tarati -rituṃ -rītuṃ) or samudrapāraṃ gam.

SAILING, s. samudrayānaṃ samudragamanaṃ naukācālanaṃ naukāvāhanaṃ.

SAILING, part. samudrayāyī -yinī -yi (n) uhyamānaḥ -nā -naṃ plavamānaḥ &c.

SAILOR, s. nāvikaḥ samudragaḥ samudrayāyī m. (n) samudragāmī m., niryāmaḥ -makaḥ potavāhaḥ -hakaḥ naukāvāhakaḥ nauvāhakaḥ naucālakaḥ. See MARINER.

SAINT, s. siddhaḥ siddhajanaḥ siddhapuruṣaḥ pavitralokaḥ puṇyalokaḥ pavitrajanaḥ ṛṣiḥ m., riṣiḥ m., muniḥ m., sādhuḥ m., yatendriyaḥ niyatendriyaḥ jitendriyaḥ pūtātmā m. (n) puṇyātmā m., paramārthavid m., ātmajñaḥ parapuruṣaḥ mahāpuruṣaḥ maunī m. (n) mumukṣuḥ m., yatī m., mahātapāḥ m. (s) pāvakaḥ satpavacāḥ m. (s) nirgranthaḥ; 'patronsaint,' iṣṭadevatā; 'a company of saints,' siddhasaṃghaḥ; 'a succession of saints,' siddhaparamparā; 'the seven great saints forming the Great Bear constellation,' saptarṣayaḥ m. pl. These are sometimes called Prajapatis, and, as created by Brahma, Brahmarshis or Brahmādikas. Their names are marīciḥ atriḥ aṅgiras pulastyaḥ or pulastiḥ pulahaḥ kratuḥ vaśiṣṭhaḥ. Some authorities add the names of bhṛguḥ dakṣaḥ kaśyapaḥ nāradaḥ and pracetas to the list of Brahmarshis or Prajapatis. According to the Vishnu Purāna there are three kinds of Rishis or saints. 1. Brahmarshis, brahmarṣayaḥ m. pl., or saints who are the sons of Brahmā, or Brahmans, such as Marīchi, Atri, Vaśiṣtha, &c., dwelling in the sphere of Brahma 2. Devarshis, devarṣayaḥ m. pl., or saints who are also demigods, as Nārada, Nara, Nārāyana, Kardama, &c., dwelling in the region of the gods. 3. Rājarṣis, rājarṣayaḥ m. pl., royal saints or holy personages who are also kings or men of the military class, and who have at ained to the rank of Rajarshi from the practice of religious austerities. Such were Ikṣvāku, Viśvamitra, son of Gadhi, Purūravas, Dushmanta, &c. Their sphere is the heaven of Indra. Four other classes of Rishis are enumerated in the Amara Kosha, viz. 1. Maharshis, nahavayaḥ m. pl., or great saints, such as Vyāsa, the arranger of the Vedas. &c. 2. Paramarshis, paramarṣayaḥ m. pl., or most excellent saints, such as the Muni Bhela, the author of some medical works. 3. Kāndarṣis, kāṇḍarṣayaḥ m. pl., or saints and sages who teach a particular kānda or section of the Vedas, as Jaimini, founder of the Pūrva Mīmānsa system, &c. 4. Śrutarṣis, śrutarṣayaḥ m. pl., or inspired saints, as the author of the medical work called suśruta, &c.

SAINT-ANTHONY'S FIRE.

SAINTED, p. p. siddhalokāropitaḥ -tā -taṃ atipuṇyaḥ -ṇyā -ṇyaṃ atipavitraḥ &c.

SAINT-LIKE, SAINTLY, a. sādhusadṛśaḥ -śī -śaṃ siddhasadṛśaḥ &c., puṇyātmā -tmā -tma (n) pūdātmā &c., atipuṇyaḥ -ṇyā -ṇyaṃ atipavitraḥ -trā -traṃ atidhārmmikaḥ -kī -kaṃ.

SAINTLINESS, s. atipuṇyatā atipavitratā atidhārmmikatvaṃ siddhasādṛśyaṃ.

SAINT-VITUS -DANCE, s. aṅgasphuraṇaṃ śarīrasphuraṇaṃ aṅgasphuraṇarogaḥ.

SAKE, s. kāraṇa hetuḥ m., nimittaṃ prayojanaṃ; 'for the sake of,' arthaṃ or arthe in comp., hetoḥ hetau kāraṇāt kṛte nimitte with the gen. c. or crude form; 'for one's own sake,' ātmārthaṃ; 'for my sake,' madarthaṃ -rthe; 'for his sake,' tadarthaṃ tasya hetoḥ; 'for the sake of happiness,' sukhārthaṃ sukhahetoḥ.

SAL, s. (A tree with a wood yielding resin) sālaḥ śālaḥ sarjjaḥ -rjjakaḥ kārṣyaḥ kārśyaḥ śasyasaṃvaraḥ sasyasaṃvaraḥ aśvakarṇakaḥ; 'its resinous juice,' sālarasaḥ śālaniryāsaḥ sarjjarasaḥ.

SALACIOUS, s. ratārthī &c., suratārthī &c., maithunārthī &c., see LUSTFUL.

SALACIOUSNESS, s. ratārthitvaṃ kāmukatvaṃ ratecchā. See LUSTFULNESS.

SALAD. s. śuktasarṣapādinā saha khādanīyam apakvaśākādi.

SALAGRAM, s. (A species of ammonite stone found in the Gandhak river, and worshipped by the Vaishnavas as a type of Vishnu) sālagrāmaḥ parameṣṭhā m. (n).

SALAMANDER, s. āgneyagodhā -dhikā āgmayasaraṭaḥ agnivāsī m. (n).

SAL-AMMONIAC, s. navasāgaraḥ may be used.

SALARIED, a. sakānaḥ -nā -naṃ vaitanikaḥ kī kaṃ kṛtavetanaḥ -nā -naṃ.

SALARY., s. vetanaṃ vattanaṃ bhūtiḥ f.; 'annual,' vārṣikaṃ vārṣikavetanaṃ; 'monthly,' māsikaṃ; 'fixed,' nirūpitavetanaṃ prakalpitavetanaṃ; 'having a fixed salary,' prakalpitavetanaḥ -nā -naṃ; 'one who has received his salary,' gṛhītavetanaḥ -nā -naṃ.

SALE, s. vikrayaḥ -yaṇaṃ vikrīṇanaṃ paṇanaṃ vipaṇaḥ -ṇanaṃ; 'exposed for sale,' kreyaḥ -yā -yaṃ krayyaḥ -yyā -yyaṃ vikreyaḥ &c., kretavyaḥ -vyā -vyaṃ paṇyaḥ -ṇyā -ṇyaṃ krayārthaṃ prasāritaḥ -tā -taṃ paṇyaśālāyāṃ prasāritaḥ &c., krayāṇakaḥ -kā -kaṃ; 'an article for sale,' paṇyaṃ paṇyadravyaṃ; 'rescission of sale,' vikrayānuśayaḥ.

SALEABLE, a. vikreyaḥ -yā -yaṃ vikretavyaḥ -vyā -vyaṃ vikrayaṇīyaḥ &c., vikrayayogyaḥ -gyā -gyaṃ paṇyaḥ -ṇyā -ṇyaṃ paṇitavyaḥ -vyā -vyaṃ paṇyārhaḥ -rhā -rhaṃ kreyaḥ &c., kretavyaḥ &c.

SALESMAN, s. vikrayī m. (n) vikretā m. (tṛ) vikrayikaḥ vikrayakṛt m.

SALIENT, a. (Springing, darting) plavamānaḥ -nā -naṃ sphuran -rantī &c.
     --(Lively, witty) sarasaḥ -sā -saṃ rasikaḥ -kā -kaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ sasattvaḥ &c.

SALINE, a. lāvaṇikaḥ -kī -kaṃ lāvaṇaḥ -ṇī -ṇaṃ lavaṇaḥ -ṇā -ṇaṃ lavaṇamayaḥ -yī -yaṃ lavaṇaguṇakaḥ -kā -kaṃ kṣāraguṇakaḥ &c. See SALT, a.

SALIVA, s. lālā mukhasrāvaḥ mukharasaḥ mukhāsavaḥ vaktrāsavaḥ vadanāsavaḥ āsyāsavaḥ niptūtaṃ niṣṭhyūtaṃ sṛṇikā sṛṇīkā syandinī drāvikā lasikā mukhaniḥsāritaṃ jalaṃ.

SALIVARY, SALIVAL, a. (Secreting or conveying saliva) lālotpādakaḥ -kā -kaṃ lālāvāhakaḥ &c.
     --(Pertaining to it) lālāsambandhī ndhinī &c.

To SALIVATE, v. a. pāradadānena atiśayalālām utpad (c. 10. -pādayati -yituṃ) or sru (c. 10. srāvayati -yituṃ) or jan (c. 10. janayati -yituṃ), yāradadānena mukhavraṇatvaṃ jan or mukharogaṃ kṛ lālāvṛddhiṃ kṛ.

SALIVATION, s. atiśayalālotpattiḥ f., atiśayalālāsrāvaḥ pāradaprayuktaṃ mukhavraṇatvaṃ pāradaprayukto mukharogaḥ.

SALLOW, a. pāṇḍuḥ -ṇḍuḥ -ṇḍu pāṇḍuraḥ -rā -raṃ pāṇḍuvarṇaḥ -rṇā -rṇaṃ pītavarṇaḥ &c., vivarṇaḥ &c.; 'in complexion,' pāṇḍumukhaḥ -khī -khaṃ.

SALLOWNESS, s. pāṇḍutā pāṇḍuratā pāṇḍuvarṇaḥ pītatā vaivarṇyaṃ.

SALLY, s. (Issue, rushing out) niṣpatanaṃ abhiniṣpatanaṃ niṣpātaḥ abhiniṣpātaḥ nirgamaḥ niḥsaraṇaṃ apasaraṇaṃ vahirgamanaṃ vahirdhāvanaṃ niṣkramaṇaṃ.
     --(Spring, leap) sphuraṇaṃ utpatanaṃ pravanaṃ utpravanaṃ.
     --(Of wit or fancy) buddhivilāsaḥ mativilāsaḥ manovilāsaḥ.
     --(Of levity or extravagance) buddhicāpalyaṃ cāpalyaṃ cāpalaṃ cañcalatā vilāsaḥ vilasanaṃ.

To SALLY, v. n. niṣpat (c. 1. -patati -tituṃ), abhiniṣpat nirpat vahir dhāv (c. 1. dhāvati -vituṃ), vahir gam (c. 1. gacchati gantuṃ), nirgam.

SALLY-PORT, s. apasāraḥ apasaraṇadvāraṃ niḥsaraṇadvāraṃ nirgamadvāraṃ.

SALMAGUNDI, s. vyañjanādinā saha miśritaṃ chinnamāṃsaṃ or khaṇḍamāṃsaṃ.

SALMON, s. sulalitamāṃsaḥ prasiddhamatsyabhedaḥ.

SALOON, s. raṅgaśālā mahāśālā nṛtyaśālā darśanaśālā śālā.

SALT, s. lavaṇaṃ rucakaṃ kṣāraḥ; 'sea salt,' sāmudraṃ lavaṇaṃ sāgarotthaṃ vaśiraṃ vasiraṃ akṣīvaṃ akṣivaṃ; 'rock-salt,' sindhulavaṇaṃ saindhavaṃ māṇimanthaṃ māṇibandhaṃ lavaṇottamaṃ sitaśivaṃ śitaśivaṃ sitasivaṃ śītaśivaṃ śītasivaṃ; 'lump of salt,' saindhavaghanaḥ; 'culinary salt,' udbhidaṃ; 'mineral or metallic salt,' uparasaḥ rasaḥ; 'medicinal salt, impregnated with iron and sulphur called Bit Loben, or Bit Noben,' viṭlavaṇaṃ viḍlavaṇaṃ viṭalavaṇaṃ kṛṣṇalavaṇaṃ pākyaṃ rocakaṃ kṣāraḥ viḍaṃ viḍagandhaṃ viṭaḥ kṛtakaṃ pākāṃ; 'Sochal salt,' sauvarcalaṃ akṣaṃ rucakaṃ; 'the same black,' tilakaṃ; 'Sambhar salt,' raumakaṃ raumaṃ raumalavaṇaṃ vasukaṃ vasūkaṃ; 'native salt,' svayaṅkṛtam ūvaralavaṇaṃ.

SALT, a. lavaṇaḥ -ṇā -ṇaṃ lāvaṇaḥ -ṇī -ṇaṃ lāvaṇikaḥ -kī -kaṃ lavaṇarasayuktaḥ -ktā -ktaṃ lavaṇamayaḥ -yī -yaṃ lavaṇaguṇakaḥ -kā -kaṃ lavaṇayuktaḥ -ktā -ktaṃ lavaṇāktaḥ -ktā -ktaṃ kṣārayuktaḥ &c., kṣāraguṇakaḥ &c., kṣāradharmmakaḥ &c., kṣāraviśiṣṭaḥ -ṣṭā -ṣṭaṃ lavaṇaviśiṣṭaḥ &c., lavaṇa in comp., kṣāra in comp.; 'a salt mine,' lavaṇākaraḥ; 'salt flavor,' kṣārarasaḥ lavaṇarasaḥ; 'salt sea,' lavaṇasamudraḥ lavaṇārṇavaḥ lavaṇāmburāśiḥ m.; 'salt soil,' ūṣaḥ kṣāramṛttikā; 'having such soil,' ūbaraḥ -rā -raṃ ūbavān -vatī -vat (t).

To SALT, v. a. lavaṇīkṛ lavaṇa (nom. lavaṇayati -yituṃ), lavaṇāktaṃ -ktāṃ kṛ salavaṇaṃ -ṇāṃ kṛ lavaṇayuktaṃ -ktāṃ kṛ lavaṇena sic sakṣāraṃ -rāṃ kṛ.

SALT-CELLAR, s. lāvaṇikaṃ lavaṇapātraṃ lavaṇabhājanaṃ lavaṇādhāraḥ.

SALTED, p. p. lavaṇitaḥ -tā -taṃ lavaṇāktaḥ -ktā -ktaṃ lavaṇīkṛtaḥ -tā -taṃ lāvaṇikaḥ -kī -kaṃ lāvaṇaḥ -ṇī -ṇaṃ udalāvaṇikaḥ &c., kṣārayuktaḥ -ktā -ktaṃ.

SALTISH, a. īṣallavaṇaḥ -ṇā -ṇaṃ īṣallāvaṇikaḥ -kī -kaṃ īṣallavaṇayuktaḥ &c.

SALT-MINE, s. lavaṇākaraḥ lavaṇasvāniḥ -nī m. f., lavaṇasvaniḥ -nī f.

SALTNESS, s. lavaṇatvaṃ -tā lāvaṇyaṃ salavaṇatvaṃ lavaṇayuktatā lavaṇarasaḥ kṣārayuktatā kṣāratā kṣārarasaḥ.

SALT-PETRE, SALT-PETER, s. yavakṣāraḥ yavajaḥ yavāgrajaḥ tarkṣyaḥ pākyaḥ tīkṣṇarasaḥ tīkṣṇaḥ yavalāsaḥ.

SALT-WATER, s. lavaṇāmbu n. lavaṇajalaṃ lavaṇodakaṃ lavaṇodaṃ lavaṇāmbhas.

SALUBRIOUS, a. ārogyakaraḥ -rī -raṃ ārogyajanakaḥ -kā -kaṃ ārogyavardhakaḥ &c., rogaghnaḥ -ghnī -ghnaṃ rogaharaḥ -rā -raṃ rogahārī -riṇī -ri (t) svāsthyajanakaḥ &c., anāmayakaraḥ &c., pathyaḥ -thyā -thyaṃ pathyakaraḥ &c., vyādhighnaḥ -ghnī -ghnaṃ kṣemyaḥ -myā -myaṃ ārogyaḥ -gyā -gyaṃ agadaḥ -dā -daṃ śarīrahitakārī &c., śarīrahitāvahaḥ -hā -haṃ pauṣṭhikaḥ -kī -kaṃ māttvikaḥ &c., puṣṭikaraḥ &c., puṣṭidaḥ -dā -daṃ.

SALUBRITY, s. ārogyatvaṃ ārogyajanakatā pathyatā kṣemyatā hitatā.

SALUTARINESS, s. hitatā -tvaṃ hitakāritā -tvaṃ upakārakatā śreyaskāritvaṃ.

SALUTARY. a. (Beneficial) hitaḥ -tā -taṃ hitakaraḥ -rā -raṃ hitakārī -riṇī &c., hitāvahaḥ -hā -haṃ hitakārakaḥ -kā -kaṃ hitapradaḥ -dā -daṃ hitavān -vatī -vat (t) śreyaskaraḥ -rī -raṃ śreyaskārī &c., śreyaskārakaḥ &c., upakārī &c., upakārakaḥ &c., arthakaraḥ &c.
     --(Wholesome), see SALUBRIOUS.

SALUTATION, s. abhivandanaṃ abhivādaḥ -danaṃ vandanaṃ abhinandā -ndanaṃ kuśalavādaḥ kuśalapraśnaḥ āśīrvādaḥ kauśalaṃ -lī kṣemapraśnaḥ namaskāraḥ namaskriyā praṇāmaḥ praṇatiḥ f., praṇipātaḥ upasaṃgrahaḥ; 'salutation in return,' pratyabhivādaḥ -danaṃ. See OBEISANCE.

SALUTE. s. abhivādanaṃ vandanaṃ. See SALUTATION.
     --(Kiss) cumbanaṃ.

To SALUTE, v. a. abhivanda (c. 1. -vandate -ndituṃ), vand saṃvanda abhivad (c. 10. -vādayate -ti -yituṃ) abhinand (c. 1. -nandati -ndituṃ), ānand kuśalavādaṃ kṛ kuśalapraśnaṃ kṛ kuśalapraśnena abhivada or abhibhāgh āśiṣaṃ brū or vad praṇam (c. 1. -ṇamati -ṇantuṃ), śirasā praṇam śirasā abhivad āmantr (c. 10. -mantrayati -te -yituṃ), sammand arc; abhyarc namaskṛ namaskāraṃ kṛ sabhāj upasthā (c. 1. -tiṣṭhate -sthātuṃ), sambudh in caus.; 'to salute in return,' pratyabhivad pratinand pratyarc.
     --(Kiss) cumb.

SALUTED, p. p. abhivāditaḥ -tā -taṃ abhivanditaḥ &c., abhinanditaḥ &c., ānanditaṃḥ &c., kuśalavākyair abhivāditaḥ -tā -taṃ namaskṛtaḥ &c., namasitaḥ &c., namasyitaḥ &c., satkṛtaḥ &c.: 'having saluted,' abhivādya praṇamya.

SALUTER, s. abhivādayitā m. (tṛ) abhivādakaḥ abhivandī m. (n).

SALVABILITY, s. tāraṇaśakyatā tāraṇayogyatā rakṣaṇayogyatā rakṣaṇīyatā nistāryyatā nistārayogyatā muktiyogyatā uddharaṇīyatvaṃ.

SALVABLE, a. tāraṇaśakyaḥ -kyā -kyaṃ tāraṇayogyaḥ -gyā -gyaṃ rakṣaṇayogyaḥ &c., rakṣaṇīyaḥ -yā -yaṃ trāṇayogyaḥ &c., trāṇaśakyaḥ &c., nistāryyaḥ -ryyā -ryyaṃ nistārayogyaḥ &c., muktiyogyaḥ &c., uddharaṇīyaḥ &c., vaṣṭhaḥ rayogyaḥ &c.

SALVAGE, s. naṃkṣyamāṇanaukārakṣakāṇāṃ dattaṃ pāritoṣikaṃ.

SALVATION, s. (Preservation) rakṣaṇaṃ rakṣā saṃrakṣaṇaṃ trāṇaṃ paritrāṇaṃ tāraṇaṃ uddhāraḥ uddharaṇaṃ kṣemaḥ -maṃ, see PRESERVATION.
     --(In theology) tāraṇaṃ uddhāraḥ muktiḥ f., mokṣaḥ uddhāragatiḥ f., pāpamuktiḥ f. -ktatā pāpamokṣaḥ -kṣaṇaṃ ūrddhvagatiḥ f., paramagatiḥ f., nistāraḥ 'meanrs of salvation,' tāraṇopāyaḥ rakṣaṇopāyaḥ; 'way of salvation through devotion,' bhaktimārgaḥ; 'through works,' karmmamārga.

SALVE, s. lepaḥ pralepaḥ anulepaḥ upadehaḥ upanāhaḥ upaśamanaṃ śamana.

To SALVE, v. a. lepena or anulepena śam (c. 10. śamayati -yitaṃ) or upaplan

SALVER, s. rūpyapātraṃ rūpyamayaśarāvaḥ rūpyamayabhājanaṃ pātraṃ.

SALVO, s. nirgamaḥ nirgamopāyaḥ nistāraḥ nistaraṇadvāraṃ uttaraṇaṃ

SAL-VOLATILE, s. atiśīghravāyupariṇāmaśīlaṃ dravarūpalavaṇaṃ.

SAME, a. samaḥ -mā -maṃ samānaḥ -nā -naṃ samīyaḥ -yā -ya sa in comp. tulyaḥ -lyā -lyaṃ eka in comp., abhinnaḥ -nnā -nnaṃ ananyaḥ -nyā -nyat aparaḥ -rā -raṃ avibhinnaḥ &c., nirviśeṣaḥ -ṣā -ṣaṃ abhedaḥ -dā -daṃ, see LIKE; 'of the same form,' samarūpaḥ -pā -pī -paṃ samānarūpaḥ &c., samākāra -rā -raṃ ekarūpaḥ &c., abhinnarūpaḥ &c., ananyarūpaḥ &c., tulyarūpaḥ &c., sarūpaḥ &c., 'of the same kind or species,' samaṇātīyaḥ -yā -yaṃ samānajātīyaḥ &c., sajātīyaḥ &c., ekajātīyaḥ &c.; of the same family,' samānagotraḥ -trā -traṃ samānakulaḥ -lā -laṃ; 'of the same class,' samavarṇaḥ -rṇā -rṇaṃ samānavarṇaḥ &c., savarṇaḥ &c., ekavarṇaḥ &c.; 'of the same age,' samavayaskaḥ -skā -skaṃ samavayāḥ -yāḥ -yaḥ (s) savayāḥ &c., samānajanmā -nmā -nma (n) ekavayaska &c.; 'occurring at the same time,' samānakālīnaḥ -nā -naṃ ekakālīnaḥ &c.; 'the same time,' samakālaḥ -laṃ; 'at the same time,' samakāle -laṃ ekakāle ekadā yugapat yaugapadyena ekavāre, 'of the same size,' samamātraḥ -trī -traṃ samaparimāṇaḥ -ṇā -ṇaṃ; 'the very same,' samasasānaḥ -nā -naṃ; 'following the same occupation,' samavṛttiḥ -ttiḥ -tti tulyavṛttiḥ &c.; 'he is the same as a father to me,' mām prati pitṛsthāne or pitṛbhūmau or pitṛvata or pitṛnirviśeṣo bhavati; 'in the same manner,' tadvat tathā tathaiva evaṃ evamprakāreṇa tathāprakāreṇa tathāvidhena evaṃvidhena tathāvidha evaṃvidhaṃ evameva tathāhi tadrūpeṇa tatprakāreṇa.
     --(That was mentioned before) pūrvvoktaḥ -ktā -ktaṃ.

SAMENESS, s. samatā -tvaṃ samānatā -tvaṃ sāmyaṃ sāmānyaṃ sāmyatā tulyatā -tvaṃ sadṛśatā sādṛśyaṃ abhinnatā ananyatā abhedaḥ avibhedaḥ abhinnatā samabhāvaḥ ekatā aikyaṃ abhinnabhāvaḥ eka in comp., sa in comp.; 'sameness of form,' samarūpatā samānarūpatā ekarūpatā sarūpatā sārūpyaṃ; 'of kind or class,' samajātitvaṃ majātitvaṃ savarṇatā sāvarṇyaṃ

SAMĪ, s. (A thorny tree with a hard wood) śamī samī kānanāriḥ m.,  vanāriḥ m., saktuphalā -lī śivā; 'a variety of it,' śamīraḥ śamīruḥ m., śamiraḥ

[Page 708a]

SAMPLE, s. (Specimen) ādarśaḥ nidarśanaṃ pratimā upamā pramāṇaṃ-

SAMPLER, s. sūcikarmmapratimā vālastrīṇāṃ sūcikarmmādarśaḥ.

SANATIVE, SANATORY, a. roganāśakaḥ -kā -kaṃ rogaśamakaḥ &c., rogaghnaḥ -ghnī -ghnaṃ roganivārakaḥ &c., garaghnaḥ &c., ārogyajanakaḥ &c., ārogyakaraḥ &c.

SANAT-KUMĀRA, s. (One of the four mind-born sons of Brahmā, created by him before all other beings, and devoid of all human passion. Therefore called ever-young or everpure) sanatkumāraḥ vaidhātraḥ.

SANCTIFICATION, s. (The act) pavitrīkaraṇaṃ puṇyīkaraṇaṃ antaḥśodhanaṃ antarātmaśodhanaṃ puṇyakaraṇaṃ śucīkaraṇaṃ pāpaharaṇaṃ pāpanāśanaṃ kalmaṣaharaṇaṃ malaharaṇaṃ, see PURIFICATION.
     --(State) pavitratā puṇyatā śucitā antaḥśuddhiḥ f., antaḥśaucaṃ.

SANCTIFIED, p. p. pavitrīkṛtaḥ -tā -taṃ puṇyīkṛtaḥ &c., pavitritaḥ &c., śucīkṛtaḥ &c., naṣṭapāpaḥ -pā -paṃ hṛtapāpaḥ &c., dhūtapāpaḥ &c., dhūtakalmaṣaḥ -ṣā -ṣaṃ pāpaśuddhaḥ -ddhā -ddhaṃ antaḥśuddhaḥ &c., vītakalmaṣaḥ &c.

To SANCTIFY, v. a. pavitrīkṛ puṇyīkṛ antaḥśuddhīkṛ pavitra (nom. pavitrayati -yituṃ), antarātmānaṃ śudh (c. 10. śodhayati -yituṃ), pāpamalaṃ hṛ (c. 1. hnarati harttuṃ) or naś (c. 10. nāśayati -yituṃ), śucīkṛ antaḥśaucaṃ kṛ.

SANCTIFYING, a. antaḥśodhakaḥ -kā -kaṃ antaḥśuddhikaraḥ -rī -raṃ puṇyakaraḥ &c.

SANCTIMONIOUS, a. dāmbhikaḥ -kī -kaṃ dambhī -mbhinī -mbhi (n) atidhārmmikaḥ -kī -kaṃ dharmmābhimānī &c., kapaṭadharmmī &c., puṇyaveśadhārī &c., pavitraveśadhārī &c., atipuṇyaḥ -ṇyā -ṇyaṃ atipavitraḥ -trā -traṃ pavitrammanyaḥ &c., vakavṛttiḥ -ttiḥ -tti.

SANCTIMONIOUSNESS, SANCTIMONY, s. dambhaḥ dāmbhikatvaṃ -tā atipuṇyatā atipavitratvaṃ dharmmābhimānaṃ puṇyaveśadhāraṇaṃ pavitraveśadhāraṇaṃ vakadhyānaṃ vakavṛttiḥ f.

SANCTION, s. pramāṇaṃ prāmāṇyaṃ āśrayaḥ anugrahaḥ upagrahaḥ saṃgrahaḥ āgrahaḥ ādhāraḥ rakṣā pālanaṃ upakāraḥ satpāpanaṃ dṛḍhīkaraṇaṃ sthirīkaraṇaṃ.

To SANCTION, v. a. sapramāṇaṃ -ṇāṃ kṛ sapramāṇīkṛ pramāṇaṃ dā dṛḍhīkṛ sthirīkṛ satprākṛ satya (nom. in caus. satyāpayati -yituṃ), anugrah (c. 9. -gṛhlāti -grahītuṃ), upagrah abhirakṣ āśrayo bhū.

SANCTIONED, p. p. sapramāṇīkṛtaḥ -tā -taṃ dṛḍhīkṛtaḥ &c., anugṛhītaḥ &c.

SANCTITY, s. atipuṇyatā atipavitratā antaḥśuddhiḥ f., antaḥśuddhatā manaḥśuddhiḥ f., antarātmaśuddhiḥ f., antaḥśaucaṃ antaḥśucitā antaḥpavitratā antaḥpāvitryaṃ pavitratā puṇyatā pāvitryaṃ śuddhiḥ f., viśuddhiḥ f., pariśuddhiḥ f., sādhutā -tvaṃ.

SANCTUARY, s. (Inner part of a temple) garbhāgāraṃ garbhagṛhaṃ āgāragarbhaḥ mandiragarbhaḥ garbhaḥ.
     --(Holy place) devālayaḥ pavitrālayaḥ -yaṃ puṇyālayaḥ -yaṃ devāgāraḥ -raṃ puṇyāgāraḥ -raṃ śuddhāgāraḥ -raṃ mahālayaḥ pavitrasthānaṃ puṇyasthānaṃ vīhāraḥ, see TEMPLE.
     --(Place of refuge) āśrayasthānaṃ āśrayasthalaṃ śaraṇaṃ nirbhayasthānaṃ śaraṇasthānaṃ saṃśrayasthānaṃ mahālayaḥ.

SAND, s. bālukā sikatāḥ f. pl., mahāsūkṣmā pravāhī karparāśaḥ iṣṭagandhaṃ.

To SAND, v. a. bālukākīrṇaṃ -ṇāṃ kṛ bālukāvṛtaṃ -tāṃ kṛ sabālukaṃ -kāṃ kṛ.

SANDAL, s. (Kind of shoe) kośī koṣī caraṇadāsī.
     --(The wood, produced chiefly in the Malaya mountains) candanaḥ -naṃ śrīkhaṇḍaḥ -ṇḍaṃ sāragandhaḥ gandhasāraḥ malayajaḥ -jaṃ bhadraśrīḥ f., bhadraśrayaṃ tilaparṇaṃ tailaparṇī varṇakaḥ bhadrāśrayaḥ haricandanaḥ -naṃ bhogivallabhaṃ śītalapradaḥ paṭīraṃ gośīrṣaṃ candrakāntaḥ -ntaṃ malayāguruḥ -ru m. n.; 'white sandal-wood,' tailaparṇikaṃ; 'red,' raktacandanaṃ rañjanaṃ kucandanaṃ patrāṅgaṃ tilaparṇī kuṅkumāguru n.; 'black,' kṛṣṇacandanaṃ kṛṣṇāguru n.; 'unctuous preparation of sandal-wood used as a perfume or unguent,' candanaṃ; 'anointing or perfuming the person with it,' carcā carcikā cārcikyaṃ; 'anointed with it,' carcitaḥ -tā -taṃ.

SANDARAC, SANDARACH, s. masīśoṣaṇacūrṇaṃ masiśoṣakacūrṇaṃ.

SAND-BAG, s. bālukākoṣaḥ bālukākośaḥ bālukādhāraḥ.

SAND-BANK, s. saikataṃ sikatāmayaṃ parepaḥ parāpaḥ pādacatvaraḥ pulinaṃ.

SANDED, p. p. bālukākīrṇaḥ -rṇā -rṇaṃ bālukāvṛtaḥ -tā -taṃ bālukāvān &c.

SANDERS, s. (Red sanders wood) tilaparṇī patrāṅgaṃ patraṅgaṃ pattaṅgaṃ rañjanaṃ raktacandanaṃ kucandanaṃ.
     --(Yellow sanders) pītadruḥ m., kāleyakaḥ -kaṃ kālīyakaḥ -kaṃ haridravaḥ dārvī pacamyacā pacambacā dāruharidrā parjjanī.

SAND-GLASS, s. bālukāyantraṃ bālukānālī.

SANDS, s. pl. sikatāḥ f. pl., saikatabhūmiḥ f., parepabhūḥ f., parāpabhūḥ f., parepabhūmiḥ f.

SANDY, a. saikataḥ -tī -taṃ sikatāmayaḥ -yī -yaṃ sikatāvān -vatī -vata (t) bālukāmayaḥ &c., sikatilaḥ -lā -laṃ bahubālukaḥ -kā -kaṃ bahusikataḥ -tā -taṃ bālukāpracuraḥ -rā -raṃ.

SANE, a. prakṛtisthaḥ -sthā -sthaṃ svasthaḥ &c., susthaḥ &c., amattaḥ -ttā -ttaṃ anunmattaḥ &c., avikṣiptaḥ -ptā -ptaṃ avikṛtaḥ -tā -taṃ avātulaḥ &c.

SANGUIFEROUS, a. raktavāhakaḥ -kā -kaṃ raktavāhī -hinī-hi(n) asṛgvahaḥ &c.

SANGUIFICATION, s. raktotpādanaṃ raktotpattiḥ f., śoṇitotpattiḥ f., raktavardhanaṃ.

SANGUINARY, a. (Bloody, attended with much blood) raktamayaḥ -yī -yaṃ bahuraktaḥ -ktā -ktaṃ bahuraktapātamahitaḥ -tā -taṃ.
     --(Bloody minded) raktapriyaḥ -yā -yaṃ mārātmakaḥ -kā -kaṃ jighāṃsuḥ -suḥ -su krūracetāḥ -tāḥ -taḥ (s) niṣṭhuraḥ -rā -raṃ.

SANGUINE, a. (Of ardent temperament) uṣṇaprakṛtiḥ -tiḥ -ti uṣṇasvabhāvaḥ -vā -vaṃ caṇḍaprakṛtiḥ &c., sānurāgaḥ -gā -gaṃ anurāgī &c., pracaṇḍaḥ -ṇḍā -ṇḍaṃ utsukaḥ -kā -kaṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ.
     --(Confident, hopeful) ativiśvāsī -sinī -si (n) ativiśvāsaśīlaḥ -lā -laṃ atyāśāvān -vatī -vat (t) atyāśānvitaḥ -tā -taṃ atyākāṃkṣī &c., suphalāpekṣī &c., sukhāpekṣī &c., sukhapratīkṣaḥ -kṣā -kṣaṃ bhāvilābhāsaṃśayī &c., supratyāśī &c., āśābaddhaḥ -ddhā -ddhaṃ.

SANGUINENESS, s. atibiśvāsaḥ atyāśā atyākāṃkṣā suphalāpekṣā sukhāpekṣā sukhapratīkṣā bhāvilābhāsaṃśayaḥ supratyāśā.

SANIES, s. pūyaraktaṃ pūyaśoṇitaṃ pūyaṃ malajaṃ kṣatajaṃ. See PUS.

SANIOUS, a. pūyaraktavān -vatī -vat (t) pūyaraktasrāvī -viṇī -bi (n).

SANITY, s. svāsthyaṃ svasthatā susthatā susthitiḥ f., amattatā anunmattatā.

SĀNKHYA, s. (A system of philosophy ascribed to the Muni Kapila. It asserts duality dvaitaṃ, or the co-existence of two principles in the universe, viz. spirit and matter. Its doctrines being opposed to the oneness of the Vedas led to the formation of another school called the Vedānta or Uttara-Mīmānasā system, asserting the opposite idea of unity ekatvaṃ or advaitaṃ, and shewing that the end or aim of the Vedas was to inculcate the oneness of Spirit or God) sāṃkhyaḥ sāṃkhyadarśanaṃ; 'with the commentary,' sāṃkhyakārikā.

SANSKRIT, s. (The classical and sacred language of the Hindūs, from which are formed all their modern dialects. The word means highly polished and artificially constructed) saṃskṛtaṃ saṃskṛtoktiḥ f., saṃskṛtabhāṣā brāhmaṇabhāṣā devabhāṣā daivabhāṣā ādibhāṣā.

SAP, s. (Of plants) sāraḥ rasaḥ dravaḥ majjā majjā m. (n) niryāsaḥ nikaraḥ sattvaṃ vṛkṣasāraḥ vṛkṣarasaḥ.

[Page 709a]

To SAP, v. a. (Undermine) adhas or adhastāt khan (c. 1. khanati -nituṃ), adhobhāge gūḍhakhātaṃ kṛ adho khātvā paryas (c. 4. -asyati -situṃ) or nipat (c. 10. -pātayati -yituṃ) or naś (c. 10. nāśayati -yituṃ).

SAPAN-WOOD, s. raktacandanaṃ patraṅgaṃ patraṅgaṃ rañjanaṃ kucandanaṃ pattaṅgaṃ paṭṭarañjanaṃ.

SAPID, a. surasaḥ -sā -saṃ sarasaḥ &c., miṣṭaḥ -ṣṭā -ṣṭaṃ svāduḥ -dvī -du svādurasaḥ -sā -saṃ sarasvān -svatī -svat (t) rasavān &c. See TASTEFUL.

SAPIDITY, SAPIDNESS, s. surasatā sarasatā sārasyaṃ svādutā miṣṭatā.

SAPIENCE, s. prājñatvaṃ prajñatā vaiduṣyaṃ. See WISDOM.

SAPIENT, a. vidvān -dupī -dvat (t) prājñaḥ -jñā -jñaṃ. See WISE.

SAPLESS, a. asāraḥ -rā -raṃ niḥsāraḥ &c., nissāraḥ &c., sārahīnaḥ -nā -naṃ sāravarjitaḥ -tā -taṃ virasaḥ -sā -saṃ nirasaḥ &c., nīrasaḥ &c., rasahīnaḥ -nā -naṃ nissattvaḥ -ttvā -ttvaṃ sattvahīnaḥ &c., phalguḥ -lguḥ -lgu.

SAPLING, s. bālavṛkṣaḥ komalavṛkṣaḥ rasārdraḥ pelavavṛkṣaḥ bāladruḥ m.

SAPONACEOUS, a. meduraḥ -rā -raṃ cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ &c.

SAPOR, s. ruciḥ f., rasaḥ svādaḥ āsvādaḥ. See TASTE.

SAPPAN-WOOD, s. See SAPAN-WOOD.

SAPPER, s. khanakaḥ ākhanikaḥ suruṅgākhanakaḥ sauruṅgikaḥ. See MINER.

SAPPHIRE, s. nīlaḥ nīlakāntaḥ nīlāśmā m. (n) indranīlaḥ tṛṇagrāhī m. (n) śitiratnaṃ śaniḥ m.

SAPPHIRINE, a. nīlamayaḥ -yī -yaṃ nīlaguṇakaḥ -kā -kaṃ nīlopamaḥ &c.

SAPPINESS, s. sarasatā rasavattvaṃ rasālatā bahurasatvaṃ bahusāratvaṃ.

SAPPY, a. rasavān -vatī -vat (t) sarasaḥ -sā -saṃ rasī -sinī -si (n) bahurasaḥ &c., rasāḍhyaḥ -ḍhyā -ḍhyaṃ sāravān &c., bahusāravān &c., bahusāraḥ -rā -raṃ majjāvān &c., sasāraḥ -rā -raṃ sasattvaḥ -ttvā -ttvaṃ sattvavān &c., ārdraḥ -rdrā -rdraṃ.

SARASWATĪ, s. (The wife of the god Brahmā, or, according to some, of Dharma. She is goddess of speech and eloquence, patroness of music and the arts, and inventress of the Sanskrit language and Devanāgarī letters) sarasvatī vāgdevī vāgīśvarī vāṇī vāk f. (c) brāhmī brahmakanyakā vāṅmayī bhāratī śāradā lapitā vāgvilāsinī vāgvallī vāgvallarī. The name Sarasvatī, signifying 'flowing,' is applied to a celebrated river as well as to the goddess of speech. The river rises in the mountains N. E. of Dehli.

SARCASM, s. avakṣepaḥ ākṣepaḥ kṣepaḥ vyañjanā -naṃ vyaṃgyaḥ -gyaṃ vyaṃgyoktiḥ f., vakroktiḥ f., tīkṣṇavākyaṃ tīkṣṇavacanaṃ aruntudavāk f. (c) aruntudavākyaṃ vāgasiḥ f., vāgiṣuḥ m. f.

SARCASTIC, SARCASTICAL, a. aruntudaḥ -dā -daṃ avakṣepakaḥ -kā -kaṃ sāvakṣepaḥ -pā -paṃ sākṣepaḥ &c., savyañjanaḥ -nā -naṃ tīkṣṇaḥ -kṣṇā -kṣṇaṃ tigmaḥ -gmā -gmaṃ kaṭuḥ -ṭuḥ -ṭu.

SARCASTICALLY, adv. sāvakṣepaṃ sākṣepaṃ savyañjanaṃ aruntudavācā.

SARCOMA, s. māṃsavṛddhiḥ f., arbudaḥ adhimāṃsaṃ. See TUMOR.

SARCOPHAGOUS, a. māṃsabhakṣakaḥ -kā -kaṃ māṃsabhojī &c. See CARNIVOROUS.

SARCOPHAGUS, s. prastaramayaḥ śavādhāraḥ pāṣāṇamayī śavapeṭikā.

SARDONIC, a. (Laugh) vikṛtahāsaḥ karālasmitaṃ piśācasmitaṃ.

SARDONYX, s. (Gem) gomedakaḥ -kaṃ śivadhātuḥ m., vaidūryyaṃ.

SARSAPARILLA, SARSA, s. gandhavalkalaṃ utkaṭaṃ.

SASH, s. (Ornamental belt) śobhārthaṃ bhṛtā dukūlamayamekhalā kaṭibandhanī kaṭisūtraṃ kaṭiśṛṅkhalā parikaraḥ.
     --(Of a window) vātāyanakāṣṭhaṃ vātāyanaparigataṃ kāṣṭhādi

[Page 709b]

SASTRA, s. (Sacred treatise) śāstraṃ, see SHĀSTRA.

SATAN, s. (The devil) piśācaḥ, see DEMON. The Arabi word is śaitān, from which a Sanskrit word śaitānaḥ or saitānaḥ may perhaps be formed.

SATANICAL, a. śaitānasambandhī -ndhinī &c., paiśācikaḥ &c. See DEMONIACAL.

SATCHEL, s. pustakakoṣaḥ lekhyapatrakoṣaḥ. See SACHEL.

To SATE, v. a. atyantaṃ or atiśayena tṛp in caus., See To SATIATE.

SATED, p. p. atitṛptaḥ -ptā -ptaṃ atitarṣitaḥ -tā -taṃ atipūritaḥ &c.

SATELLITE, s. (In astronomy) upagrahaḥ candraḥ.
     --(Obsequious follower) anuṣaṅgī m. (n) nityānuṣaṅgī m., nityānucārī m., pārśvaparivarttī m.

To SATIATE, v. a. atyantaṃ or atiśayena tṛp (c. 10. tarpayati -yituṃ) or santṛp or paritṛp or pṝ (c. 10. pūrayati -yituṃ) or paripṝ or tuṣ (c. 10. toṣayati -yituṃ) or santuṣ or parituṣ atitṛptiṃ or atisauhityaṃ jan (c. 10. janayati -yituṃ) or kṛ atituṣṭiṃ jan or utpad (c. 10. -pādayati -yituṃ), suhitaṃ -tāṃ kṛ.

SATIATED, p. p. atitṛptaḥ -ptā -ptaṃ atitarpitaḥ -tā -taṃ atipūritaḥ &c., paritṛptaḥ -ptā -ptaṃ santṛptaḥ &c., santarṣitaḥ &c., tarṣitaḥ &c., santoṣitaḥ &c., parituṣṭaḥ -ṣṭā -ṣṭaṃ atipūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ &c., pūrṇakāmaḥ -mā -maṃ paripūrṇakāmaḥ &c., śāntakāmaḥ &c., paryāptakāmaḥ &c., pratilabdhakāmaḥ &c., suhitaḥ -tā -taṃ atituṣṭaḥ &c., atitoṣitaḥ &c.

SATIETY, s. atitṛptiḥ f., paritṛptiḥ f., tṛptiḥ f., atitarpaṇaṃ tarpaṇaṃ ātṛptiḥ f., atitṛptatā atipūrttiḥ f., atipūrṇatā paripūrttiḥ f., atituṣṭiḥ f., atituṣṭatā paritoṣaḥ parituṣṭiḥ f., sauhityaṃ suhitatā kāṃmaparyyāptiḥ f., kāmaśāntiḥ f., pūrṇakāmatvaṃ kṣudhāśāntiḥ f., vitṛṣṇatā āghrāṇaḥ.

SATIN, s. (The silk) atiśobhanadukūlaṃ atiruciradukūlaṃ ślakṣṇadukūlaṃ.

SATIRE, s. (Discourse or poem in which wickedness is satirized) durācāropahāsakakavitā -bhāṣaṇaṃ sāvakṣepakavitā durvṛttāvakṣepakakavitā -bhāpaṇaṃ doṣopahāsakabhāṣaṇaṃ aruntudakāvyaṃ avagītaṃ aruntudabhāṣaṇaṃ nindopākhyānaṃ.
     --(Keen remark or ridicule) avakṣepaḥ upahāsaḥ vyañjanā aruntudavāk f. (c) vidūṣaṇaṃ vāgasiḥ f., see SARCASM.

SATIRICAL, a. durācāropahāsakaḥ -kā -kaṃ doṣopahāsakaḥ &c., durvṛttāvakṣepakaḥ &c., upahāsakaḥ &c., upahāsātmakaḥ &c., upahāsarūpaḥ -pā -paṃ avakṣepakaḥ &c., sāvakṣepaḥ -pā -paṃ sopahāsaḥ -sā -saṃ sākṣepaḥ &c., savyañjanaḥ -nā -naṃ avakṣepārthakaḥ &c., avagītarūpaḥ -pā -paṃ aruntudaḥ &c. See SARCASTIC.

SATIRICALLY, adv. sopahāsaṃ sāvakṣepaṃ sākṣepaṃ aruntudaṃ savyañjanaṃ.

SATIRIST, s. doṣopahāsakaḥ durācāropahāsī m. (n) doṣāvakṣepakaḥ.

To SATIRIZE, v. a. aruntudavākyair upahas or avakṣip or avagai savyañjanaṃ or sāvakṣepaṃ or sopahāsaṃ ninda tīkṣṇavācā nind.

SATIRIZED, p. p. aruntudavākyair avakṣiptaḥ -ptā -ptaṃ avagītaḥ -tā -taṃ.

SATISFACTION, s. (The state) tuṣṭiḥ f., tṛptiḥ f., toṣaḥ santoṣaḥ paritoṣaḥ icchātṛptiḥ f., kāmatṛptiḥ f., icchāpūrttiḥ f., icchāśāntiḥ f., kāmaśāntiḥ f., icchānivṛttiḥ f., śāntiḥ f., tuṣṭatā parituṣṭatā tṛptatā śāntatā paryyāptiḥ f., icchāparyyāptiḥ f., pūrttiḥ f., paripūrttiḥ f., sauhityaṃ suhitatā samādhānaṃ.
     --(The act) tarpaṇaṃ santarpaṇaṃ toṣaṇaṃ santoṣaṇaṃ paritoṣaṇaṃ pūraṇaṃ pāraṇaṃ āpyāyanaṃ avanaṃ icchāśamanaṃ icchāśāntiḥ f., icchānivṛttiḥ f.; 'of hunger,' kṣudhāśāntiḥ f.
     --(Gratification) prāṇanaṃtarpaṇaṃ anuvarttanaṃ.
     --(Relief from doubt) sandehanivṛttiḥ f., saṃśayanivṛttiḥ f., sandehabhañjanaṃ sandehaharaṇaṃ.
     --(Compensation) pāritoṣikaṃ, see COMPENSATION.
     --(Payment) nistāraḥ śuddhiḥ f.

SATISFACTORILY, adv. yathāsukhaṃ yathā tuṣṭir jāyata tathā paryyāptaṃ.

SATISFACTORY, a. tuṣṭijanakaḥ -kā -kaṃ tuṣṭijananaḥ -nī -naṃ tuṣṭikaraḥ -rī -ra tuṣṭidaḥ -dā -daṃ santoṣadaḥ &c., santoṣadāyakaḥ -yikā -kaṃ tṛptijanakaḥ -kā -kaṃ tṛptidaḥ &c., santoṣakaḥ -kā -kaṃ paritoṣakaḥ &c., manoharaḥ -rā -raṃ manoyogyaḥ -gyā -gyaṃ icchāpūrakaḥ -kā -kaṃ kāmapūrakaḥ &c., paryyāptaḥ -ptā -ptaṃ sandehahārī &c., sandehabhañjakaḥ -kā -kaṃ saṃśayanivarttakaḥ &c.

SATISFIABLE, a. ātṛpyaḥ -pyā -pyaṃ santarpaṇīyaḥ -yā -yaṃ santoṣaṇīyaḥ &c.

SATISFIED, p. p. (Having desires gratified) tuṣṭaḥ -ṣṭā -ṣṭaṃ santuṣṭaḥ &c., parituṣṭaḥ &c., santoṣitaḥ -tā -taṃ tṛptaḥ -ptā -ptaṃ santarṣitaḥ -tā -taṃ tarṣitaḥ &c., tṛptakāmaḥ -mā -maṃ vitṛptakāmaḥ &c., pūrṇakāmaḥ &c., śāntakāmaḥ &c., nivṛttakāmaḥ &c., paryyāptakāmaḥ &c., paryyāptaḥ -ptā -ptaṃ āpyāyitaḥ -tā -taṃ āptakāmaḥ -mā -maṃ suhitaḥ -tā -taṃ caritārthaḥ -rthā -rthaṃ kṛtārthaḥ &c., kṛtakṛtyaḥ -tyā -tyaṃ prītaḥ -tā -taṃ prasāditaḥ &c., aśitaḥ &c.
     --(Having doubt removed) nivṛttasandehaḥ -hā -haṃ nivṛttasaṃśayaḥ -yā -yaṃ hṛtasandehaḥ -hā -haṃ gatasandehaḥ &c.; 'to be satisfied,' tṛp (c. 4. tṛpyati tarpituṃ), tuṣ (c. 4. tupyati toṣṭuṃ); 'fire cannot be satisfied with fuel,' agnir na tṛpyati kāṣṭhānāṃ.

To SATISFY, v. a. (Gratify desires to the full) tuṣ (c. 10. toṣayati -yituṃ), santuṣ parituṣ tṛp (c. 10. tarpayati -yituṃ), santṛp paritṛp pṝ (c. 10. pūrayati -yituṃ), paripṝ kāmaṃ pṝ icchāṃ pṝ or śam (c. 10. śamayati -yituṃ) or nivṛt (c. 10. -varttayati -yituṃ), tṛptiṃ or sauhityaṃ jan (c. 10. janayati -yituṃ), tuṣṭiṃ jan or utpad (c. 10. -pādayati -yituṃ), āpyai in caus. (-pyāyayati -yituṃ) sukh (c. 10. sukhayati -yituṃ), prī (c. 9. prīṇāti, c. 10. prīṇayati -yituṃ), hiṃv (c. 1. hiṃvati -vituṃ), prītiṃ kṛ sukhaṃ dā.
     --(Free from doubt) saṃśayaṃ or sandehaṃ hṛ (c. 1. harati harttuṃ), saṃśayanivṛttiṃ kṛ saṃśayachedaṃ kṛ saṃśayakhaṇḍanaṃ kṛ.

SATISFYING, part. or a. tuṣṭidaḥ -dā -daṃ -tuṣṭijanakaḥ -kā -kaṃ tuṣṭikaraḥ -rī -raṃ tṛptikaraḥ -rī -raṃ tṛptijanakaḥ &c., santarpakaḥ &c., santoṣakaḥ &c., āpyāyanaśīlaḥ &c.

SATIVE, s. udyānajaḥ -jā -jaṃ udyānaropitaḥ -tā -taṃ kṣetrajaḥ -jā -jaṃ.

SATLAJ, s. (River) śatadruḥ f., śitadruḥ f., śutudriḥ f.

SATRAP, s. chatrapaḥ chatrapatiḥ m., maṇḍalādhyakṣaḥ maṇḍalādhipatiḥ m.

To SATURATE, v. a. atiśayena or atyantaṃ sic (c. 6. siñcati sektuṃ) or niṣic or āsic atiśayena or atyantaṃ klid (c. 10. kledayati -yituṃ) or pariklid atyantaṃ pṝ (c. 10. pūrayati -yituṃ) or paripṝ.

SATURATED, p. p. atisiktaḥ -ktā -ktaṃ atipūritaḥ -tā -taṃ atipūrṇaḥ -rṇā -rṇaṃ.

SATURATION, s. atiśayasekaḥ atisecanaṃ atikledanaṃ atipūraṇaṃ.

SATURDAY, s. śanivāraḥ śanivāsaraḥ mandavāraḥ mandavāsaraḥ kṛtāntaḥ.

SATURN, s. (The planet, variously fabled as the son of Revatī and Balarāma, or of Chhāyā and the sun. His influence is considered to be malignant and inauspicious) śaniḥ m., śauriḥ m., sauraḥ sauriḥ m., revatībhavaḥ chāyāsutaḥ chāyātanayaḥ chāyātmajaḥ brahmaṇyaḥ brāhmaṇyaḥ pātaṅgiḥ m.
     --(The evil-eyed one) krūradūk m. (ś) krūralocanaḥ.
     --(The slow-goer) śanaiścaraḥ mandaḥ paṅguḥ m.
     --(Lord of the planets) grahanāyakaḥ.
     --(Lord of seven lights or satellites) saptāṃśupuṅgavaḥ saptārccīḥ m. (s) saptārcciḥ. Other names are kroḍaḥ āraḥ.

SATURNALIA, s. pl. (Spring festival of the Hindus) holikā holī holākā dolayātrā dolotsavaḥ.

SATURNIAN, a. satyayugasambandhī -ndhinī &c., satyayugaviṣayakaḥ -kā -kaṃ.

[Page 710b]

SATURNINE, a. mandaḥ -ndā -ndaṃ pandaprakṛtiḥ -tiḥ -ti jaḍaḥ -ḍā -ḍaṃ jaḍasvabhāvaḥ -vā -vaṃ śītaḥ -tā -taṃ śītaprakṛtiḥ -tiḥ -ti.

SATYR, s. vanecaraḥ vanacārī m. (n) araṇyacaraḥ vanadevatā araṇyadevatā.

SAUCE, s. vyañjanaṃ upaskaraḥ sūpaḥ temanaṃ miṣṭānnaṃ niṣṭhānaṃ prahitaṃ pradigdhaḥ lālasīkaṃ upakaraṇaṃ ghaṇṭaḥ picchilaḥ; 'fish-sauce,' pākamatsyaḥ mīnāmbīṇaḥ.

SAUCE-PAN, s. piṭharaḥ ukhā piṣṭapacanaṃ piṣṭapācakaṃ kanduḥ m. f., kandūḥ m. f., kholakaḥ pākaḥ.

SAUCER, s. śālājiraḥ -raṃ vaidalaṃ pātrādhāraḥ śarāvaḥ puṭakaḥ pātraṃ.

SAUCILY, adv. avinayena dhṛṣṭavat pragalbhaṃ saprāgalbhyaṃ. See IMPUDENTLY.

SAUCINESS, s. avinayaḥ avinītatā dhṛṣṭatā pragalbhatā prāgalbhyaṃ āpalyaṃ capalatā vākpāruṣyaṃ paruṣavacanaṃ pāruṣpaṃ duruktiḥ f., duruttaraṃ dhṛṣṭhatā uttaradāyakatā.

SAUCY, a. avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ pragalbhaḥ -lbhā -lbhaṃ capalaḥ -lā -laṃ uttaradāyakaḥ -yikā -kaṃ uttaradāyī -yinī -yi (n).

To SAUNTER, v. n. alasavat or ālasyena mandaṃ manda parikram (c. 1. -krāmati -kramituṃ) or śanaiḥ śanaiḥ paribhram (c. 4. -bhrāmyati -bhramituṃ) or mandaṃ mandaṃ vraj.

SAUNTERING, s. alasaparikramaḥ ālasyana parikramaṇaṃ mandaparikrasaṇaṃ.

SAUSAGE, s. chinnamāṃsavyañjanādigarbhaṃ jantupurītat.

SAVAGE, a. (Uncivilized) aśiṣṭaḥ -ṣṭā -ṣṭaṃ aśikṣitaḥ -tā -taṃ vidyācārahīnaḥ -nā -naṃ durācāraḥ -rā -raṃ nirācāraḥ &c., anācārī -riṇī -ri (n) vidyācāraśūnyaḥ -nyā -nyaṃ śikṣāhīnaḥ &c., śikṣārahitaḥ -tā -taṃ asabhyaḥ -bhyā -bhyaṃ ācārahīnaḥ &c., ācāraśūnyaḥ &c.
     --(Cruel, ferocious) krūraḥ -rā -raṃ krūrakarmmaśālī &c., krūrācāraḥ &c., niṣṭhuraḥ -rā -raṃ nirdayaḥ -yā -yaṃ dāruṇaḥ -ṇā -ṇaṃ raudraḥ -drī -draṃ rauravaḥ -vī -vaṃ, see FEROCIOUS, INHUMAN.
     --(As a beast) śauvāpadaḥ -dī -daṃ śvāpadaḥ -dī -daṃ.
     --(Wild, pertaining to the forest) āraṇyaḥ -ṇyā -ṇyaṃ araṇyajaḥ -jā -jaṃ jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ vanacarasambandhī &c.
     --(Pertaining to barbarians) mlecchīyaḥ -yā -yaṃ mlecchasambandhī &c., mleccha in comp.

SAVAGE, s. (Uncivilized person) aśiṣṭajanaḥ aśikṣitajanaḥ asabhyajanaḥ barbaraḥ.
     --(A foreigner or one of a barbarous tribe, not speaking Sanskrit and not subject to Hindū institutions) mlecchaḥ mlecchajātiḥ m., kirātaḥ pulindaḥ śavaraḥ yavanaḥ bhillaḥ kṣudhunaḥ.
     --(Cruel person, brute) rākṣasaḥ daityaḥ krūrajanaḥ krūrakarmmā m. (n) aghorakarmmā m., puruṣapaśuḥ n.

SAVAGELY, adv. aśiṣṭavat kirātavat rākṣasavat atikrūraṃ atiniṣṭuraṃ.

SAVAGENESS, s. aśiṣṭatā śikṣāhīnatā vidyācārahīnatā durācāratā -tvaṃ anācāratā -tvaṃ asabhyatā śikṣābhāvaḥ krūratā krauryyaṃ niṣṭuratā nirdayatā dāruṇatā dāruṇyaṃ raudratā ugratā pāruṣyaṃ.

SAVANT, s. guṇagrāhakaḥ guṇajñaḥ paṇḍitaḥ vidvān m. (s) rasajñaḥ marmmajñaḥ jñānī m. (n) abhijñaḥ vidyāsampannaḥ.

To SAVE, v. a. (Preserve from injury) rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ parirakṣ saṃrakṣ pratirakṣ trai (c. 1. trāyate -ti -trātuṃ), paritrai santrai pāl gup tṝ in caus., santṝ in caus., av paryāp in des., rakṣaṇaṃ kṛ rakṣāṃ kṛ, see To PRESERVE; 'save me,' āhi māṃ trāyasva māṃ māmava trāhi trāhi.
     --(Deliver) uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), samuddhṛ muc mokṣ nistṝ in caus. (-tārayati -yituṃ) santa trai paritrai.
     --(In theology) trai uddhṛ tṝ in caus., pāpāda nuc.
     --(Not to lose or spend) na kṣi na vyayīkṛ avyayīkṛ na nakṣ in caus. yathā na kṣīyate or yathā na vyayīkriyate tathā kṛ.
     --(Lay by) rakṣ nidhā saṃci (c. 5. -cinoti -cetuṃ), sañcayaṃ kṛ saṃgrah saṃgrahaṃ kṛ.
     --(Prevent) nivṛ vṛ rudh nivṛt in caus.

SAVE. (Except) varjjayitvā muktvā avachidya, see EXCEPT, EXCEPTED.

SAVED, p. p. (Preserved) rakṣitaḥ -tā -taṃ trātaḥ -tā -taṃ trāṇaḥ -ṇā -ṇaṃ tāritaḥ -tā -taṃ santāritaḥ &c., avitaḥ &c.
     --(Delivered) muktaḥ -ktā -ktaṃ mocitaḥ -tā -taṃ mokṣitaḥ &c., uddhṛtaḥ &c., nistāritaḥ &c.
     --(In theology) trātaḥ -tā -taṃ tāritaḥ &c., kṛtaniṣkṛtiḥ -tiḥ -ti; 'not saved,' akṛtaniṣkṛtiḥ &c.
     --(Not spent, laid by) avyayitaḥ -tā -taṃ avyayīkṛtaḥ &c., rakṣitaḥ &c., sañcitaḥ &c.
     --(Prevented) nivāritaḥ -tā -taṃ.
     --(Left) śiṣṭaḥ -ṣṭā -ṣṭaṃ avaśiṣṭaḥ &c.; 'those that were saved out of the slain,' hataśeṣāḥ m. pl., hataśiṣṭāḥ m. pl.

SAVING, s. (The act) rakṣaṇaṃ avyayaḥ sampādanaṃ upārjanaṃ -nā arjanaṃ sambayaḥ labdhiḥ.
     --(Something saved) rakṣitāṃśaḥ avyayitāṃśaḥ rakṣitadhanaṃ avyayitadhanaṃ sañcitāṃśaḥ sañcitadhanaṃ upārjitāṃśaḥ.
     --(Desire of saving life) prāṇaparīpsā.

SAVING, part. or a. (Frugal) avyayaśīlaḥ -lā -laṃ alyavyayī -yinī -yi (n) svalyavyayaḥ -yā -yaṃ parinitavyayaḥ &c.
     --(Securing everlasting salvation) trāṇasādhakaḥ -dhikā -kaṃ muktisādhakaḥ &c., mokṣasādhakaḥ &c., uddhārasādhakaḥ &c., paramagatisādhakaḥ &c., sadgatisādhakaḥ &c.
     --(Excepting) varjjayitvā.

SAVIOUR, s. trātā m. (tṛ) paritrātā m., uddhārakaḥ uddharttā m. (rttṛ) tārakaḥ tāraṇakarttā m., nistārakaḥ trāyakaḥ muktidātā m.; 'of the world,' jagaduddhārakaḥ jagannātā m.

SAVOR, SAVOUR, s. (Odor) gandhaḥ vāsaḥ; 'sweet savor,' sugandhaḥ sugandhiḥ m., suvāsaḥ saurabhyaṃ; 'ill savor,' durgandhaḥ daurgandhiḥ m., kutsitagandhaḥ.
     --(Taste) rasaḥ svādaḥ ruciḥ f., lāvaṇyaṃ lavaṇatvaṃ.

To SAVOR, v. n. (Have a smell or flavor) sagandhībhū gandhaviśiṣṭaḥ -ṣṭā -ṣṭaṃ bhū sarasībhū rasayuktaḥ -ktā -ktaṃ bhū.
     --(Appear a little like) īṣatsadṛśaḥ -śī -śaṃ bhū īṣatsadṛśaguṇaḥ -ṇā -ṇaṃ bhū or pratibhā (c. 2. -bhāti -tuṃ).

SAVORINESS, s. surasatā -tvaṃ saurasyaṃ sarasatā svādutā miṣṭatā -tvaṃ.

SAVORY, a. (Pleasing to the taste) surasaḥ -sā -saṃ rasikaḥ -kī -kaṃ sarasaḥ &c., rasī -sinī -si (n) rasavān -vatī -vat (t) svāduḥ -dbī -du miṣṭaḥ -ṣṭā -ṣṭaṃ rucikaraḥ -rā -raṃ; 'savory food,' miṣṭānnaṃ svādvannaṃ.
     --(To the smell) sugandhīḥ ndhinī &c., surabhiḥ -bhiḥ -bhi.

SAW, s. (The instrument) karapatraṃ krakacaḥ krakaraḥ patradārakaḥ śāṇaḥ vātarāyaṇaḥ tālāṅkaḥ karttanī.

To SAW, v. a. karapatreṇa or krakacena yaṭ (c. 10. pāṭhayati -yituṃ) or chid (c. 7. chinatti chettuṃ) or bhid or vibhid or vidṝ (c. 10. -dārayati -yituṃ) or vidal (c. 10. -dalayati -yituṃ) or dvikhaṇḍīkṛ śāṇagharṣaṇena vidṝ; 'he sawed the wood,' karayatreṇa kāṣṭham apāṭayat.

SAW-DUST, s. vidīrṇakāṣṭhacūrṇaṃ kāṣṭhavidalaṃ kāṣṭhatharṣaṇajakṣodaḥ.

SAWED, p. p. karapatravidīrṇaḥ -rṇā -rṇaṃ karapatrachinnaḥ -nnā -nnaṃ krakacabhinnaḥ -nnā nnaṃ karapatravidāryyamāṇaḥ -ṇā -ṇaṃ karapatrapāṭitaḥ -tā -taṃ karapatravidāritaḥ -tā -taṃ karapatragharṣitaḥ &c.

SAWING, s. karapatreṇa vidāraṇaṃ or viṣāṭanaṃ or vicchedaḥ śāṇagharṣaṇaṃ.

SAW-PIT, s. kāṣṭhapāṭanagarttaḥ kāṣṭhavidāraṇagarttaḥ kāṣṭhadāraṇayogyo garttaḥ.

SAWYER, s. krākacikaḥ kāṣṭhapāṭanajīvā m. (n) kāṣṭhavidārakaḥ.

To SAY, v. a. (Speak, utter) vad (c. 1. vadati -dituṃ), brū (c. 2. bravīti vaktuṃ 2 pret. āha), vac (c. 2. vakti -ktuṃ), bhāṣ (c. 1. bhāṣate -ṣituṃ), gad (c. 1. gadati -dituṃ), nigad bhaṇ (c. 1. bhaṇati -ṇituṃ), udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ samudāhṛ uccar (c. 10. -cārayati -yituṃ), udīr (c. 10. -īrayati -yituṃ), samudīra īr ālap (c. 1. -lapati -pituṃ), jalp (c. 1. jalpati -lpituṃ), saṃjalp upajalp mantr (c. 10. mantrayati -yituṃ), abhidhā vākyaṃ vad vākyaṃ brū; āha the irregular 2. pret, of brū is used for 'he says' or 'he said.'
     --(Declare) kath (c. 10. kathayati -yituṃ), pravad samāvad pravac ākhyā.
     --(Rehearse) anuvad, see To RECITE.
     --(That is to say) arthatas vastutas.

SAYING, SAY, s. uktiḥ f., vākyaṃ uktaṃ vacanaṃ vāk f. (c) bhāṣaṇaṃ bhāṣitaṃ lapitaṃ bhaṇitaṃ vacas n., abhidhā abhidhānaṃ ākhyānaṃ kathanaṃ vādaḥ pravādaḥ pravacanaṃ; 'popular saying,' lokapravādaḥ janavādaḥ lokavākyaṃ lokoktiḥ f.

SAYING, part. vadan -dantī -dat (t) bhāṣan &c., bhāṣamāṇaḥ -ṇā -ṇaṃ. The particle iti, meaning 'so, thus,' is often placed at the end of a speech or quotation, either with or without the participle, which implies 'saying,' as ityuktvā ityabhidhāya or simply iti.

SCAB, s. kacchūḥ f., kacchuḥ f., śuṣkavraṇaḥ sidhma n. (n) sidhmaṃ pāmā f., pāma n. (n) kaṇḍūḥ f., kaṇḍuḥ kharjjūḥ f., khasaḥ pāthis n., kilāsaḥ tvakpuṣpaṃ -ṣpikā vicarcikā.
     --(Low fellow) adhamācāraḥ adhanavṛttiḥ m.

SCABBARD, s. koṣaḥ kośaḥ khaṅgakoṣaḥ asikoṣaḥ khaṅgapidhānaṃ khaṅgādhāraḥ asyādhāraḥ ṭaṅkaḥ druṇahaḥ parivāraḥ pratyākāraḥ.

SCABBINESS, s. kacchuratā sidhmalatā -tvaṃ pāmanatā sidhmavattvaṃ.

SCABBY, a. kacchuraḥ -rā -raṃ sidhmalaḥ -lā -laṃ sidhmavān -vatī -vat (t) pāmanaḥ -nā -naṃ kaṇḍūlaḥ -lā -laṃ kacchurogī -giṇī &c.

SCAFFOLD, SCAFFOLDING, s. mañcaḥ mañcakaḥ indrakoṣaḥ karṇavaṃśaḥ tārāṅgaṇaṃ.
     --(For spectators) prekṣāmañcaḥ -ñcakaḥ prekṣāgāraṃ mañcaḥ.
     --(For the execution of a criminal) madhanañcaḥ dhātamañcaḥ badhyathātamambaḥ badhasthānaṃ ghātasthānaṃ.

To SCALD, v. a. atitaptajalena dah (c. 1. dahati dagdhuṃ), sutaptajalena dah taptajalasamparkeṇa dah sutaptajalasekena dah.

SCALD, s. atitaptajalakṛtaṃ kṣataṃ taptajalajakṣataṃ taptajalasamparkajo dāhaḥ.

SCALDED, p. p. atitaptajalasamparkeṇa dagdhaḥ -gdhā -gdhaṃ taptajaladagdhaḥ &c., taptaḥ -ptā -ptaṃ santaptaḥ -ptā -ptaṃ.

SCALDING, part. atidāhakaḥ -kā -kaṃ atitāpakaḥ &c., jbalan -lantī -lat (t).

SCALE, s. (Balance, pair of scales) tulā tulāyantraṃ māpanayantraṃ māpanadaṇḍaḥ māpanaḥ dhaṭaḥ padārthamāpanārthaṃ tulāyantraṃ; 'goldsmith's scales,' eṣaṇī -ṇikā nārācī -cikā.
     --(The cup or dish of a balance) dhaṭaḥ tulādhaṭaḥ.
     --(Sign of the balance), see LIBRA.
     --(Of a fish) śalkaṃ śalkalaṃ valkaṃ matsyavalkaṃ mīnavalkaṃ valkalaṃ śakalaṃ.
     --(Of an animal) kavacaḥ.
     --(Thin plate or crust) phalakaḥ -kaṃ śalkaṃ śakalaṃ valkaṃ patraṃ paṭalaṃ.
     --(Ladder) sopānaṃ sopānapaddhatiḥ f., niḥśreṇī.
     --(Regular gradation or series) śreṇī -ṇiḥ f., średhī kramaḥ anukramaḥ paṃktiḥ f., āvalī paryyāyaḥ; 'on a small scale,' alpaparimāṇaḥ -ṇā -ṇaṃ.
     --(In music) grāmaḥ rāgaḥ varṇaḥ, see GAMUT, MODE.

To SCALE, v. a. (Climb) āruh (c. 1. -rohati -roḍhuṃ), adhiruh avaskand (c. 1. -skandati -skantuṃ), adhikram.
     --(The walls of a fortress, &c.) laṃgh (c. 10. laṃghayati -yituṃ), abhilaṃgh ullaṃgh avaskanda laṃghanaṃ kṛ durgalaṃghanaṃ kṛ.
     --(Strip of scales) valka (nom. valkayati -yituṃ), valkaṃ or valkalaṃ hṛ or nirhṛ or niṣkṛṣ nirvalkalīkṛ.

To SCALE, v. n. (Come off in scales) nirvalkalībhū śakalībhū.

SCALED, p. p. laṃghitaḥ -tā -taṃ ullaṃghitaḥ &c., avaskanditaḥ -tā -taṃ.

SCALENE, a. (Triangle) viṣamatribhujaḥ viṣamatrikoṇaṃ asamatribhujaḥ

SCALL, s. kacchūḥ f., sighma n. (n) śuṣkavraṇaḥ. See SCAB.

SCALLOP, v. a. (Shell-fish) kambuḥ m., kambubhedaḥ.

To SCALLOP, v. a. kamburūpeṇa chedāṅkitaṃ -tāṃ kṛ ūrmyākārachedāṅkitaṃ -tāṃ kṛ khaṇḍamaṇḍalarūpachedāṅkitaṃ -tāṃ kṛ arddhamaṇḍalarūpacihnair vastrāntaṃ parichid.

SCALP, s. mastakāgratvak f. (c) mastakāgracarmma n. (n) śirogratvak f., śirosthitvak f., śirogracarmma n., śirosthicarmma n., mastakāsthicarmma n.

To SCALP, v. a. mastakāgratvacam avachid (c. 7. -chinatti -chettuṃ), mastakāgracarmma avakṛt or utkṛt or niṣkṛt śirosthicarmma niṣkṛṣ or nirhṛ or hṛ.

SCALPED, p. p. hṛtamastakatvak m. f. n. (c) hṛtamastakacarmmā -rmmā -rmma (n).

SCALY, a. saśalkaḥ -lkā -lkaṃ savalkaḥ &c., valkavān -vatī vat (t) valkamayaḥ -yī -yaṃ valkarūpaḥ -pā -paṃ valkī -lkinī -lki (n) valkalī &c., śalkī &c., śalkalī &c., śakalī &c., valkāvṛtaḥ -tā -taṃ śalkāvṛtaḥ &c.

SCAMP, s. adhamācāraḥ durācāraḥ durvṛttaḥ duṣṭajanaḥ jālmaḥ dhūrttaḥ khalaḥ.

To SCAMPER, v. n. satvaraṃ or tvaritaṃ dhāv (c. 1. dhāvati -vituṃ) or dru or cal.

To SCAN, v. a. (Scrutinize) sūkṣmaṃ nirīkṣ or parīkṣ or vīkṣ sūkṣmaṃ dṛś or nirūp sūkṣmaṃ jñā in des.
     --(Count the feet of verse) chandomātrāṃ gaṇ (c. 10. gaṇayati -yituṃ), chandomātrāgaṇanaṃ kṛ.

SCANDAL, s. (Reproachful aspersion or calumny) apavādaḥ parivādaḥ piśunavākyaṃ piśunavacanaṃ piśunakathā paiśunyaṃ asūyā abhyasūyā asūyakakathā abhyasūyakakathā vigarhyakathā vigānaṃ vāgdoṣaḥ.
     --(Gossiping rumor) janaravaḥ lokapravādaḥ lokaravaḥ lokavādaḥ.
     --(Cause of reproach, disgrace) kalaṅkaḥ kalaṅkakāraṇaṃ akīrttikāraṇaṃ apamānakāraṇaṃ apamānahetuḥ m., vacanīyatā.
     --(Cause of stumbling, impediment) skhalanahetuḥ m., skhalitakāraṇaṃ bādhā vighnaḥ vyāghātaḥ.

To SCANDALIZE, v. a. bībhatsaṃ or aruciṃ or asantoṣaṃ jan or kṛ vaikṛtyaṃ jan garhāṃ jan kutsāṃ jan vyath (c. 10. vyathayati -yituṃ), vyathāṃ jan or kṛ kleśaṃ dā bādhāṃ kṛ bādh vipriyaṃ kṛ vyalīkaṃ kṛ.

SCANDALIZED, p. p. jātabībhatsaḥ -tsā -tsaṃ jātabādhaḥ -dhā -dhaṃ vyathitaḥ &c.

SCANDALOUS, a. (Disgraceful) kalaṅkakaraḥ -rī -raṃ akīrttikaraḥ &c., kukīrttikaraḥ &c., kukhyātijanakaḥ &c., lajjākaraḥ &c., garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ garhitaḥ -tā -taṃ apayaśaskaraḥ &c., apayaśojanakaḥ &c., yaśonāśakaḥ &c., yaśoghnaḥ -ghnī -ghnaṃ apamānajanakaḥ &c.
     --(Offensive, causing disgust, &c.) bībhatsajanakaḥ -kā -kaṃ bībhatsakaraḥ -rī -raṃ ghṛṇotpādakaḥ &c., kutsitaḥ -tā -taṃ.
     --(Defamatory) apavādakaḥ -kā -kaṃ asūyakaḥ &c., asūkaḥ &c., abhyasūyakaḥ &c.

SCANDALOUSLY, adv. garhaṇīyaṃ garhyaṃ kutsitaṃ garhyaprakāreṇa kutsitaprakāreṇa yathā bībhatso jāyate tathāprakāreṇa.

SCANDALOUSNESS, s. garhyatā garhaṇīyatā bībhatsajanakatā ghṛṇājanakatā.

SCANNED, p. p. sūkṣmaṃ nirūpitaḥ -tā -taṃ or nirīkṣitaḥ &c. or parīkṣitaḥ &c.

SCANSION, s. chandomātrāgaṇanaṃ ślokamātrāgaṇanaṃ chandomātrāparīkṣā.

SCANT, To SCANT, see SCANTY, To STINT, LIMIT.

SCANTILY, adv. avistīrṇaṃ avistāreṇa abāhulyena avipulaṃ apracuraṃ aprācuryyeṇa aparyyāptaṃ vikalaṃ abahu alpamātraṃ svalpaṃ.

SCANTINESS, s. avistīrṇatā avistṛtiḥ f., abāhulyaṃ avipulatā avaipulyaṃ apracuratā aprācaryyaṃ abahatvaṃ alpatā svalpatā kṣadratā apṛthutā sambādhatā nyūnatā.

SCANTY, a. (Narrow) avistīrṇaḥ -rṇā -rṇaṃ avistṛtaḥ -tā -taṃ saṅkaṭaḥ -ṭā -ṭaṃ sambādha in comp., apṛthuḥ &c., tanuḥ &c.
     --(Small, not full) alpaḥ -lpā -lpaṃ svalpaḥ &c., kṣudraḥ -drā -draṃ avipulaḥ -lā -laṃ abahulaḥ &c., apracuraḥ -rā -raṃ abhūyiṣṭhaḥ -ṣṭhā -ṣṭhaṃ vikalaḥ -lā -laṃ nyūnaḥ -nā -naṃ aparyyāptaḥ -ptā -ptaṃ luptaḥ -ptā -ptaṃ.
     --(Niggardly) kṛpaṇaḥ -ṇā -ṇaṃ.

SCAPULA, s. skandhaḥ bhujaśiras n., aṃśaḥ aṃsaḥ bāhumūlaṃ phalakaḥ.

SCAPULAR, a. skandhasambandhī -ndhinī -ndhi (n) skandhaviṣayakaḥ -kā -kaṃ.

SCAR, s. (Mark of a wound) kṣatacihnaṃ vraṇacihnaṃ vraṇaḥ -ṇaṃ śuṣkavraṇaṃ śuṣkakṣataṃ kṣataṃ kiṇaḥ -ṇaṃ khārī kṣatāṅkaḥ vraṇāṅkaḥ.
     --(Any mark) cihnaṃ aṅkaḥ.

To SCAR, v. a. kṣatena or vraṇena cihn (c. 10. cihnayati -yituṃ), kṣatacihnitaṃ -tāṃ kṛ.

SCARAMOUCH, s. bhaṇḍaḥ vaihāsikaḥ. See BUFFOON.

SCARCE, a. (Rare) viralaḥ -lā -laṃ viralāgataḥ -tā -taṃ durlabhaḥ -bhā -bhaṃ durlabhyaḥ -bhyā -bhyaṃ duṣprāpaḥ -pā -paṃ duṣprāpyaḥ -pyā -pyaṃ aprāpyaḥ &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ, see RARE.
     --(Small in quantity, deficient) abahulaḥ -lā -laṃ apracuraḥ -rā -raṃ apuṣkalaḥ -lā -laṃ avipulaḥ &c., alpaḥ -lpā -lpaṃ svalpaḥ &c.

SCARCELY, SCARCE, adv. kaṣṭena kṛcchreṇa sakṛcchraṃ duḥkhena saduḥkhaṃ kaṣṭaṃ sakaṣṭaṃ āyāsena kaṭhinaṃ kāṭhinyena sakāṭhinyaṃ dur or duḥkha prefixed; 'scarcely to be found,' durlabhyaḥ &c., duḥkhaprāpyaḥ &c.

SCARCITY, SCARCENESS, s. (Rareness) viralatā -tvaṃ vairalyaṃ durlabhatā daurlabhyaṃ durlabhyatā duṣprāpatvaṃ duṣprāpyatā aprasiddhatā asādhāraṇatā asādhāraṇyaṃ kvācitkatā.
     --(Smallness of quantity, deficiency) abāhulyaṃ abahutvaṃ aprācuryyaṃ apracuratā apuṣkalatā avipulatā alpatā -tvaṃ svalyatā nyūnatā.
     --(Time of scarcity) durbhikṣaṃ duṣkālaḥ anākālaṃ prayāmaḥ nīvākaḥ mahārghatā.

To SCARE, v. a. tras (c. 10. trāsayati -yituṃ), saṃtras vitras bhī in caus. (bhāyayati -yituṃ bhīṣayati -yituṃ) udvij (c. 10. -vejayati -yituṃ), trāsaṃ kṛ bhayahetudarśanena vidru (c. 10. -drāvayati -yituṃ), bhayapradarśanena dru.

SCARE-CROW, s. kākatrāsakamūrttiḥ f., kākāditrāsakavastu n., kākāditrāsanārthaṃ kṣetrasthāpitaṃ bhayānakavastu or bhayaṅkaravastu n., pakṣitrāsakamūrttiḥ f., bhayahetuḥ m., bhayapradarśanaṃ.

SCARED, p. p. trāsitaḥ -tā -taṃ vitrastaḥ -stā -staṃ trastaḥ &c., bhītaḥ -tā -taṃ.

SCARF, s. cailaṃ aṅgavastraṃ upavastraṃ uttarīyaṃ sicayaḥ adhikāṅgaṃ.

SCARF-SKIN, s. vāhyatvak f. (c) vahistvak f., vāhyacarmma n. (n) avabhāsinī.

SCARIFICATION, s. tvakchedaḥ -danaṃ tvaglikhanaṃ tvagullikhanaṃ likhanaṃ ullikhanaṃ prollekhanaṃ raktamokṣaṇārthaṃ tvakchedanaṃ or carmmachedanaṃ.

SCARIFICATOR, SCARIFIER, s. tvakchedakaḥ tvagullekhakaḥ tvakchedanayantraṃ.

SCARIFED, p. p. likhitaḥ -tā -taṃ ullikhitaḥ &c., chinnatvak m. f. n., ullikhitatvak.

To SCARIFY, v. a. tvacaṃ or carmma likh (c. 6. likhati lekhituṃ) or ullikha or prollikh or pralikh or ṣilikh tvacaṃ chid (c. 7. chinatti chettuṃ) or vichid.

SCAR-LESS, a. nivraṇaḥ -ṇā -ṇaṃ nirvraṇaḥ &c., vraṇahīnaḥ -nā -naṃ avraṇaḥ &c.

SCARLET, a. suraktaḥ -ktā -ktaṃ raktaḥ &c., śoṇitaḥ &c., sindūravarṇaḥ &c.

SCARLET-FEVER, SCARLATINA, s. udarddhaḥ udardhaḥ.

SCATE, s. (Fish) śaṅkuciḥ m. -cī f., śāṅkuciḥ -cī śaṅkuḥ m., śaṅkocaḥ saṅkobaḥ.

To SCATH, v. a. kṣataṃ kṛ kṣatiṃ kṛ kṣaṇ ard hiṃs. See To HURT, DAMAGE.

[Page 713a]

SCATHED, p. p. kṣataḥ -tā -taṃ parikṣataḥ &c., vikṣataḥ &c. arditaḥ &c.

SCATHLESS, a. akṣataḥ -tā -taṃ aparikṣataḥ &c., kṣatahīnaḥ -nā -naṃ avikṣataḥ &c., akṣitaḥ &c., ahiṃsitaḥ &c., ajātakṣataḥ -tā -taṃ ajātāṣakāraḥ -rā -raṃ.

To SCATTER, v. a. kṝ (c. 6. kirati karituṃ -rītuṃ), vikṝ prakṝ ākṝ avakṝ itastato or bahudhā vikṝ or vikṣip (c. 6. -kṣipati -kṣeptuṃ), bahudhā kṣip or vyas (c. 4. -asyati -situṃ), vinirghū (c. 5. -dhūnoti -dhavituṃ), vidhū vidru (c. 10. -drāvayati -yituṃ), vidhmā. See To DISPERSE, DISSIPATE.

To SCATTER, v. n. vikṝ in pass. (-kīryyate) kṝ in pass., bahudhā gam (c. 1. gacchati gantuṃ) or vigam vikṣip in pass. (-kṣipyate).

SCATTERED, a. vikīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ &c., avakīrṇaḥ &c., prakīrṇaḥ &c., kīrṇaḥ &c., vikṣiptaḥ -ptā -ptaṃ vyastaḥ -stā -staṃ suvyastaḥ &c., udastaḥ &c., bahudhā kṣiptaḥ &c., bahudhāgataḥ -tā -taṃ prasṛtaḥ &c., prasāritaḥ &c., vidhūtaḥ -tā -taṃ vinirdhūtaḥ &c., khaṇḍitaḥ &c., asaṃhataḥ -tā taṃ; 'having scattered,' vikīryya; 'being scattered,' kīryyamāṇaḥ -ṇā -ṇaṃ avakīryyamāṇaḥ &c., vikīryyamāṇaḥ &c.

SCATTERING, s. kiraṇaṃ vikiraṇaṃ avakiraṇaṃ kīrṇiḥ f., vikīrṇiḥ f., vikiraḥ vikṣepaḥ -paṇaṃ visāraṇaṃ bahudhā kṣepaḥ bahudhāgamanaṃ.

SCATTERING, part. vikiran -rantī -rat (t) vikiraṇakārī -riṇī -ri (n).

SCAVENGER, s. avaskarakaḥ malāpakarṣī m., malākarṣī m. (n) khalapūḥ m., mārgaśodhakaḥ mārgasammārjakaḥ.

SCENE, s. (Stage) raṅgaḥ raṅgabhūmiḥ f., raṅgaśālā; 'back of the scenes,' nepathyaṃ; 'behind the scenes,' nepathye.
     --(Curtain or hanging of a theatre) apaṭī.
     --(Division of an act) praveśaḥ pātrapraveśaḥ aṅkaparicchedaḥ; 'introductory scene,' praveśakaḥ.
     --(Place represented) bhūmiḥ f., sthalaṃ -lī sthānākāraḥ sthānapratirūpaṃ bhūmipratirūpaṃ.
     --(Place where any thing is represented) raṅgaḥ bhūmiḥ f.
     --(Painting representing scenery) citragatā gṛhavṛkṣādiracanā varṇagatā dṛkpātaviṣayaracanā.
     --(Assemblage of objects seen at one view) dṛkpātaviṣayaḥ dṛkpathagocaraviṣayāḥ m. pl., dṛṣṭipātaviṣayaḥ.

SCENERY, s. (Appearance of various natural objects as seen together) jalatṛṇavṛkṣādisaṃsthā parvvatavṛkṣādisaṃsthā jalaparvvatavṛkṣādiracanā dṛṣṭipātaviṣayaracanā dṛkpātaviṣayasaṃsthā dṛkpathagocarajalaparvvatavṛkṣādi.
     --(Of a theatre) raṅgabhūmau or raṅgaśālāyāṃ gṛhavṛkṣādiracanā citragatā or varṇagatā gṛhavṛkṣādiracanā.

SCENIC, SCENICAL, a. nāṭakīyaḥ -yā -yaṃ abhinayaviṣayakaḥ -kā -kaṃ.

SCENT, s. (Odor, smell) gandhaḥ vāsaḥ sweet scent,' sugandhaḥ suvāsaḥ āmodaḥ modaḥ vāsaḥ parimalaḥ dhūpaḥ saurabhyaṃ surabhigandhaḥ, 'a scent spreading far,' samākarṣī m. (n) nirhārī m.; 'made up scent,' kṛtrimadhūpaḥ -pakaḥ vṛkadhūpaḥ vakadhūpaḥ.
     --(Power of smelling) ghrāṇaśaktiḥ f., ghrāṇendriyaṃ ghrāṇaṃ; 'having a quick scent,' śīghraghrāṇaḥ -ṇā -ṇaṃ tīkṣṇaghrāṇaḥ &c., śīghracetanaḥ -nā -naṃ.

To SCENT, v. a. (Smell) ghrā āghrā upaghrā upāghrā.
     --(Perfume) vās (c. 10. vāsayati -yituṃ), surabhīkṛ bhū in caus., ghūp sugandhīkṛ, see To PERFUME.

SCENTED, p. p. (Smelt) ghrātaḥ -tā -taṃ āghrātaḥ &c., ghrāṇaḥ -ṇā -ṇaṃ. (Perfumed) vāsitaḥ -tā -taṃ suvāsitaḥ &c., anuvāsitaḥ &c., surabhitaḥ -tā -taṃ surabhīkṛtaḥ &c., surabhiḥ -bhiḥ -bhi surabhigandhiḥ -ndhiḥ -ndhi sugandhī -ndhinī -ndhi (n) gandhī &c., sugandhavān -vatī -vat (t) gandhavān &c., āmoditaḥ -tā -taṃ bhāvitaḥ &c., parimalitaḥ &c., see PERFUMED.

[Page 713b]

SCENTLESS, a. nirgandhaḥ -ndhā -ndhaṃ agandhaḥ &c., gandhahīnaḥ -nā -naṃ.

SCEPTIC, s. aviśvāsī m. (n) haitukaḥ sandigdhamatiḥ m., saṃśayātmā m. (n) cārvākaḥ apratyayī m., saṃśayakārī m., yaktibalena sarvvatra saṃśayakārī m.

SCEPTICAL, a. aviśvāsī -sinī -si (n) apratyayī &c., saṃśayāluḥ -luḥ -lu saṃśayātmā -tmā -tma (n) sandigdhamatiḥ -tiḥ -ti sandigdhamānasaḥ -sā -saṃ saṃśayānaḥ -nā -naṃ saṃśayāpannaḥ -nnā -nnaṃ saṃśayāpannamānasaḥ -sā -saṃ. See INFIDEL.

SCEPTICISM, s. aviśvāsaḥ saṃśayaḥ sandigdhamatitvaṃ, see INFIDELITY.

SCEPTRE, SCEPTER, s. rājadaṇḍaḥ -ṇḍaṃ rājavetraṃ rājayaṣṭiḥ m., śāstiḥ f.
     --(Royal authority or office) rājādhikāraḥ chatrasiṃhāsanaṃ.

SCEPTRED, SCEPTERED, a. rājadaṇḍadhārī -riṇī -ri (n) daṇḍī -ṇḍinī &c.

SCHEDULE, s. (Paper, document) patraṃ lekhaḥ lekhyaṃ.
     --(Paper annexed to a larger document) patrānabandhaḥ lekhyānubandhaḥ.
     --(List), see LIST, INVENTORY.

SCHEME, s. kalpanā upāyaḥ saṅkalpaḥ parikalpanā parikalpitaṃ vyavasāyaḥ anusandhānaṃ anusandhā yuktiḥ f., prayuktiḥ f., prayogaḥ kalpitaṃ upāyakalpanā.

To SCHEME, v. a. manasā kḷp or parikḷp upāyaṃ kḷp. See To PLAN.

SCHEMER, s. upāyakalpakaḥ parikalpakaḥ kalpanākārī m. (n) upāyī m.

SCHEMING, part. or a. yuktimān -matī -mat (t) anusandhānī -ninī -ni (n) anusandhāyī &c., upāyī &c., upāyacintakaḥ -kā -kaṃ vidagdhaḥ -gdhā -gdhaṃ; 'a scheming woman,' khoṭiḥ f., khoriḥ f., vidagdhā strī.

SCHIRRHUS, s. See SCIRRHUS.

SCHISM, s. śākhā śākhābhedaḥ dharmmabhedaḥ matabhedaḥ mārgabhedaḥ sampradāyaḥ dharmmavibhedaḥ matavibhedaḥ dharmmavicchedaḥ.

SCHISMATIC, SCHISMATICAL, a. dharmmabhedakaḥ -kā -kaṃ matabhedakaḥ &c., mārgabhedakaḥ &c., śākhābhedasambandhī -ndhinī -ndhi (n) mārgabhedasambandhī &c., mārgabhedavipayakaḥ -kā -kaṃ.

SCHOLAR, s. (Learner, pupil) śipyaḥ vidyārthī m. (n) antevāsī m., chātraḥ antevāsijanaḥ adhyāyī m., adhyetā m. (tṛ) vidyābhyāsī m. (n) śikṣitākṣaraḥ adhītī m., vidyābhyāsakṛt m., akṣaramukhaḥ pāṭhārthī m.; 'head scholar,' paṭṭaśipyaḥ; 'scholar of a scholar,' praśiṣyaḥ.
     --(Learned man) paṇḍitaḥ paṇḍitajanaḥ vidvān m. (s) vidvajjanaḥ kṛtavidyaḥ sarvvarasaḥ rasajñaḥ tāntrikaḥ, see LEARNED.

SCHOLAR-LIKE, SCHOLARLY, a. paṇḍitayogyaḥ -gyā -gyaṃ chātrayogyaḥ &c.

SCHOLARSHIP, s. pāṇḍitpaṃ paṇḍitatvaṃ vidyā vaiduṣyaṃ, see LEARNING.

SCHOLASTIC, SCHOLASTICAL, a. pāṭhaśālāsambandhī -ndhinī -ndhi(n) śālāsambandhī &c., paṇḍitasabhāsambandhī &c., pāṇḍityaviṣayakaḥ -kā -kaṃ.

SCHOLIAST, s. bhāpyakāraḥ ṭīkākāraḥ ṭīkālekhakaḥ, see COMMENTATOR.

SCHOLIUM, s. ṭīkā bhāpyaṃ ṭīkāgranthaḥ ādarśaḥ, see COMMENTARY.

SCHOOL, s., (Place of instruction) pāṭhaśālā vidyālayaḥ -yaṃ vidyāveśma n. (n) vidyāgṛhaṃ śikṣālayaḥ -yaṃ śikṣāgṛhaṃ vidyābhyāsagṛhaṃ vidyābhyāsaśālā adhyayanaśālā adhyayanagṛhaṃ maṭhaḥ āśramaḥ avasathaḥ avasathyaḥ śālā.
     --(Body of scholars) śipyasamūhaḥ vidyārthisamūhaḥ chātrasamūhaḥ pāṭhaśālā śālā.
     --(Sect of philosophers) śākhā paṇḍitaśākhā śikṣāsampradāyaḥ śālāsampradāyaḥ; 'difference of school,' śākhābhedaḥ; 'of the same school,' ekaśākhaḥ -khā -khaṃ; 'of a good school,' śālāśuddhaḥ -ddhā -ddhaṃ.
     --(School or system of philosophy) darśanaḥ tīrthaḥ. There are six schools or systems of philosophy recognised by the Hindus, viz. 1. Pūrva Mī- mānsā, pūrvvamīmāṃsā, founded by Jaimini, for the purpose of illustrating and explaining the karmakānda, or ritual part of the Vedas. It gives the rationale or meaning of the ritual enjoined in those sacred books, as distinct from the theological or spiritual part of them, and acknowledges the principle of ekatvaṃ, or oneness, which it was the object of the Vedānta system more fully to investigate. 2. Sānkhya, sāṃkhyaḥ, ascribed to the Muni Kapila. This system is an attempt to account for the existence of the universe without the Deity, by asserting the principle of dvaitaṃ or duality, or, in other words, the co-existence of Spirit and matter. 3. Vedānta, vedāntaḥ, or Uttara Mīmānsā, uttaramīmāṃsā, said to have been founded by Vyāsa, and subsequently fully developed by its most celebrated teacher śaṅkaraḥ or śaṅkarācāryyaḥ. This system is wholly concerned with the theological and philosophical part of the Vedas, or that part contained in the chapters called Upanishads, and its teaching is intended to oppose the duality of the Sānkhya system by shewing that the end or aim of the Vedas is ekatvaṃ, or the oneness of Spirit. It denies the co-existence of matter with Spirit, and herce the conclusion arrived at is the non-existence of any thing but God. 4. Nyāya, nyāyaḥ, founded by the inspired sage Gautama, and the most popular of all the systems. It is neither so mystical as the Vedānta, nor so fanciful as the Sānkhya. Its title signifies 'the fitness of things,' and it may be described as an attempt to treat of almost all subjects, according to a philosophical method and logical arrangement. 5. Vaiśeṣika, vaiśeṣikaṃ, a branch of the Nyāya, founded by the sage kaṇādaḥ, to supply what was incomplete in the aphorisms of Gautama. 6. Yoga, yogaḥ or Pātanjala, pātañjalaṃ, founded by the sage patañjaliḥ m. Its object is to shew that, even in the body, there may be, to a great extent, union with the Supreme Being. These philosophical systems are contained in sacred writings called Ṣāstras. See the word.

To SCHOOL, v. a. śikṣ anuśikṣ upadiś śās. See To TEACH, INSTRUCT.

SCHOOL-BOY, s. bālaśiṣyaḥ bālachātraḥ bālādhyāyī m. (n) vidyābhyāsārthaṃ pāṭhaśālām abhigacchati yaḥ kumāraḥ or bālaḥ or bālakaḥ.

SCHOOL-FELLOW, s. sahādhyāyī m. (n) sahapāṭhakaḥ samādhyāyī m., ekapāṭhaśālābhigāmī m., ekaguruḥ m., ekopādhyāyaḥ.

SCHOOL-HOUSE, s. pāṭhaśālā pāṭhagṛhaṃ śikṣāgṛhaṃ śikṣāśālā śālā.

SCHOOLING, s. śikṣā -kṣaṇaṃ adhyāpanaṃ upadeśaḥ pāṭhaḥ vidyādānaṃ.
     --(Compensation for instruction) śikṣāvetanaṃ śikṣāmūlyaṃ.

SCHOOLMAN, s. tārkikaḥ naiyāyikaḥ nyāyavid m., tarkaśāstrajñaḥ.

SCHOOLMASTER, s. bālādhyāpakaḥ bālopadeśī m. (n) bālopadeśakaḥ bālaśikṣakaḥ arbhakādhyāpakaḥ upādhyāyaḥ śikṣāguruḥ m., śikṣādātā m. (tṛ) vidyādātā m., pāṭhaśālānāyakaḥ pāṭhaśālādhyakṣaḥ ācāryyaḥ guruḥ m., upādhyāyaḥ adhyāpakaḥ.

SCHOOLMISTRESS, s. bālādhyāpikā bālopadeśinī upādhyāyā ācāryyā śikṣādātrī vidyādātrī pāṭaśālādhyakṣā pāṭhaśālānāyikā.

SCHOOL-ROOM, s. pāṭhaśālā śikṣāśālā. See SCHOOL-HOUSE.

SCHOONER, s. kūpakadvayaviśiṣṭā naukā dvikūpakanauḥ f., dvikūpakaḥ.

SCIATICA, s. kaṭiśirāvedanā kaṭisrāyuvedanā śroṇiśirāvedanā.

SCIATICAL, a. kaṭisambandhī -ndhinī -ndhi (n) śroṇisambandhī &c.

SCIENCE, s. vidyā vijñānaṃ jñānaṃ śāstraṃ vyutpattiḥ f., see KNOWLEDGE; 'study of science,' vidyābhyāsaḥ; 'a science,' vidyā; 'book of science,' śāstraṃ, see SHĀSTRA; 'sacred science,' śrutaṃ jñānaṃ; 'profane,' vijñānaṃ upavidyā; 'skilled in sacred science,' śāstravid antarvāṇiḥ -ṇiḥ -ṇi.

SCIENTIFIC, SCIENTIFICAL, a. (According to the principles of science) vidyāsūtrānusārī -riṇī -ri (n) vidyātattvānusārī &c., vidyākramānusārī &c., vidyāsūtrānuyāyī &c., śāstrānusārī &c.
     --(Well versed in science) vidyāvān -vatī -vat (t) jñānī &c., vidvān -duṣī -dvat (t) jñānavān &c., kṛtavidyaḥ -dyā -dyaṃ kovidaḥ -dā -daṃ jñātasiddhāntaḥ tāntrikaḥ.

SCIENTIFICALLY, adv. vidyāsūtrānusāreṇa vidyātattvānusārāt vidyākrameṇa.

SCIMITAR, s. khaṅgaḥ vakrakhaṅgaḥ nyuñjakhaṅgaḥ asiḥ m., nistriṃśaḥ vakranistriṃśaḥ vakrakṛpāṇaḥ candrahāsaḥ maṇḍalāgraḥ asiriṣṭiḥ m., dhārāviṣaḥ vidhupañjaraḥ karapālaḥ karabālaḥ kaukṣeyakaḥ.

To SCINTILLATE, v. n. sphur (c. 6. sphurati -rituṃ), agnikaṇān or agnisphuliṅgān utkṣip (c. 6. -kṣipati -kṣeptuṃ), jvalanakaṇān muc or niḥsṛ in caus.

SCINTILLATION. s. sphuraṇaṃ agnikaṇasphuraṇaṃ sphuliṅgasphuraṇaṃ sphuliṅgajvalanaṃ agnikaṇajvalanaṃ sphuliṅgotkṣepaḥ kaṇotkṣepaḥ.

SCIOLISM, s. khaṇḍapāṇḍityaṃ khaṇḍajñanaṃ khaṇḍitajñānaṃ pāṇḍityābhāsaḥ arddhapāṇḍityaṃ kiñcijjñānaṃ alpajñānaṃ cumbakatā -tvaṃ.

SCIOLIST, s. khaṇḍapaṇḍitaḥ khaṇḍajñānī m. (n) alpavidyaḥ alpajñaḥ kiñcijjñaḥ alpavidyāvān m. (t) cumbakaḥ.

SCION, s. aṅkuraḥ pallavaḥ navapallavaḥ kisalayaḥ prarohaḥ prabālaḥ.

SCIRRHOUS, a. granthimān -matī -mat (t) granthilaḥ -lā -laṃ ghanībhūtaḥ &c.

SCIRRHUS, SCIRRHOSITY, s. māṃsagranthiḥ m., māṃsakāṭhinyaṃ māṃsaghanatā.

SCISSIBLE, SCISSILE, a. chedanīyaḥ -yā -yaṃ chedyaḥ -dyā -dyaṃ karttanīyaḥ -yā -yaṃ.

SCISSORS, s. pl. karttarī karttanī kṛpāṇī karttī chedanī khaṇḍadhārā śarārīmukhī.

To SCOFF, v. n. avakṣip (c. 6. -kṣipati -kṣeptuṃ), kṣip avajñā tiraskṛ mukharīkṛ avahas upahas apahas vihas prahas acahāsabhūmiṃ kṛ upahāsāspadaṃ kṛ apahāsāspadaṃ kṛ garh avagarh avagur avaman ākṣr bharts paribhū nind tucchīkṛ avajñāṃkṛ. See To JEER, MOCK.

SCOFF, s. avakṣepaḥ kṣepaḥ avahāsaḥ upahāsaḥ upahāsoktiḥ f., avajñā avajñāvākyaṃ avamānoktiḥ f., avamānaṃ avahelā tiraskāroktiḥ f., nindoktiḥ f.

SCOFFER, s. upahāsakaḥ avahāsakaḥ avakṣepakaḥ kṣepakaḥ. See MOCKER.

SCOFFING, s. avahāsaḥ upahāsaḥ tiraskāraḥ tiraskriyā avakṣepaṇaṃ.

SCOFFINGLY, adv. sāvakṣepaṃ sāvahāsaṃ satiraskāraṃ upahāsena sāvahelaṃ.

To SCOLD, v. a. or n. nind (c. 1. nindati -ndituṃ), pratinind vinind upālabh (c. 1. -labhate -labdhuṃ), bharts (c. 10. bhartsayati -yituṃ), pratyādiś (c. 6. -diśati -deṣṭuṃ), tarj (c. 10. tarjayati -yituṃ), ākruś garh vigarh gup in des., kṣip avakṣip adhikṣip vāgdaṇḍaṃ kṛ tiraskṛ parivada paribhāṣ. See To CHIDE, REPROVE.

SCOLD, s. (Foul-mouthed scolding woman) durmukhī vāgduṣṭā karkaśā pūtanā kaikeyī durgā kṛtyā mahāmāyā sadāvakrā vakraśīlā adhīrā.

SCOLDED, p. p. ninditaḥ -tā -taṃ upālabdhaḥ -bdhā -bdhaṃ pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ tarjitaḥ -tā -taṃ santarjitaḥ &c., tiraskṛtaḥ &c., adhikṣiptaḥ -ptā -ptaṃ.

SCOLDER, s. nindakaḥ upālambhakārī m. (n) pratyādeśakaḥ upakroṣṭā m. (ṣṭṛ).

SCOLDING, s. nindā -ndanaṃ upālambhaḥ tarjanaṃ bhartsanaṃ nirbhartsanaṃ vāgdaṇḍaḥ vākpārupyaṃ parivādaḥ paribhāṣaṇaṃ dhikkāraḥ dhikkriyā tiraskāraḥ tiraskriyā.

SCOLLOP, To SCOLLOP, see SCALLOP, To SCALLOP.

SCONCE, s. (Holder of the end of a candle) dīpāgrādhāraḥ varttyagrādhāraḥ dīpāgradhāraṇayogyā lohanalikā.
     --(Mulet) daṇḍaḥ daṇḍaleśaḥ.

To SCONCE, v. a. daṇḍ (c. 10. daṇḍayati -yituṃ). See To MULCT, FINE.

SCOOP, s. (Kind of ladle) darvī darvikaḥ dārvī kambiḥ f., kambī khajikā; 'butter-scoop,' kuntalikā.
     --(Instrument for excavating) khanitraṃ utkhanitraṃ khātraṃ.

To SCOOP, v. a. (Lade out), see To LADLE.
     --(Make hollow, excavate) khan (c. 1. khanati -nituṃ), utkhan nikhan protkhan khanitreṇa śūnyīkṛ or śuṣirīkṛ or puṭ or puṭīkṛ.

SCOOPED, p. p. utkhātaḥ -tā -taṃ utkhanitaḥ -tā -taṃ śuṣirīkṛtaḥ &c.

SCOPE, s. (End, aim) abhiprāyaḥ abhipretaṃ tātparyyaṃ āśayaḥ arthaḥ uddeśaḥ ākūtaṃ abhisandhiḥ m., abhisandhānaṃ tātparyyārthaḥ ākāṃkṣā vivakṣitaṃ, see MEANING.
     --(Limit, compass) antaḥ paryyantaḥ -ntaṃ parimāṇaṃ viṣayaḥ.
     --(Room, space) avakāśaḥ prasaraḥ avasaraḥ.

SCORBUTIC, SCORBUTICAL, a. nāvikaraktapittasambandhī -ndhinī -ndhi (n) nāvikaraktapittarogī -giṇī &c.; 'scorbutic affection of the gums,' śītādaḥ; 'diseased with it,' śītādarogī &c.

To SCORCH, v. a. vāhyatas or vahis or vahirbhāge dah (c. 1. dahati dagdhuṃ) or nidah or paridah or tap (c. 1. tapati taptuṃ, c. 10. tāpayati -yituṃ).

To SCORCH, v. n. vāhyatas or vahirbhāge dah in pass. or tap in pass.

SCORCHED, p. p. vāhyatas or vahirbhāge dagdhaḥ -gdhā -gdhaṃ or paridagdhaḥ &c. or taptaḥ -ptā -ptaṃ or santaptaḥ &c. or abhitaptaḥ &c. or uttaptaḥ &c., bharjitaḥ -tā -taṃ bhṛṣṭaḥ -ṣṭā -ṣṭaṃ.

SCORCHING, part. or a. dāhakaḥ -kā -kaṃ tāpakaḥ &c., uṣṇaḥ -ṣṇā -ṣṇaṃ atyuṣṇaḥ &c., pracaṇḍaḥ -ṇḍā -ṇḍaṃ caṇḍaḥ &c., naidāghaḥ -ghī -ghaṃ.

SCORCHING, s. vahirdāhaḥ vahirdahanaṃ vahirbhāge dāhaḥ vāhyatastāpaḥ.

SCORE, s. (Twenty) viṃśakaṃ viṃśī m. (n) viṃśatiḥ f.
     --(Notch) chedaḥ avacchedaḥ vicchedaḥ.
     --(Line) rekhā aṅkaḥ varttiḥ f.
     --(Account, reckoning) gaṇanā vigaṇanā vigaṇanapatraṃ vigaṇanalekhaḥ vigaṇanāpatraṃ.
     --(Reason) hetuḥ m., kāraṇaṃ nimittaṃ; 'on the score of,' hetoḥ hetau kāraṇāt kṛte nimitte or expressed by the abl. c., or by the affix tas; 'on the score of relationship.' jñātitvahetoḥ jñātitvāt jñātibhāvatas.

To SCORE, v. a. (Notch) chid avachid chedaṃ kṛ.
     --(Mark with lines) rekhāṅkitaṃ -tāṃ kṛ rekhābhir aṅk (c. 10. aṅkayati -yituṃ) or cihn aṅkaṃ kṛ aṅkanaṃ kṛ.
     --(Set down a debt) ṛṇaṃ likh or abhilikh ṛṇābhilekhanaṃ kṛ ṛṇaṃ lekhye āruh in caus.
     --(Set down, take an account of) likh (c. 6. likhati lekhituṃ), abhilikh aṅk.

SCORED, p. p. aṅkitaḥ -tā -taṃ rekhāṅkitaḥ &c., likhitaḥ &c., abhilikhitaḥ &c.

SCORIA, s. rītiḥ f., rītikā kiṭṭaṃ kiṭṭālaḥ lohākaṭṭaṃ. See DROSS.

SCORN, s. avajñā avajñānaṃ avamāmaṃ avamatiḥ f., apamānaṃ avahelā -laṃ -lanaṃ paribhavaḥ paribhāvaḥ paribhūtiḥ f., tiraskāraḥ tiraskriyā avalepaḥ ghṛṇā unmāthaḥ, see CONTEMPT; 'object of scorn,' tiraskāraviṣayaḥ tiraskārāspadaṃ tiraskārapātraṃ paribhavāspadaṃ paribhavapadaṃ.

To SCORN, v. a. avajñā (c. 9. -jānāti -nīte -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), tṛṇāya man avadhīr tiraskṛ paribhū garh vigarh tucchīkṛ nyakkṛ kuts upekṣ kadarthīkṛ bādh in des., avadhyai nind dhikkṛ. See To CONTEMN, DESPISE.

SCORNED, p. p. avajñātaḥ -tā -taṃ avamataḥ &c., avamānitaḥ &c., avadhīritaḥ &c., vimānitaḥ &c., tiraskṛtaḥ -tā -taṃ garhitaḥ -tā -taṃ vigarhitaḥ &c., paribhūtaḥ &c., atininditaḥ &c., ninditaḥ &c.

SCORNER, s. avajñātā m. (tṛ) nindakaḥ avamantā m. (ntṛ) avamānakṛt avahelakṛt avajñākārī m. (n) tiraskārī m., tiraskarttā m., (rttṛ) ghṛṇākaraḥ.

SCORNFUL, a. avajñākārī -riṇī -ri (n) avajñānī &c., avamānī &c., sāvahelaḥ -lā -laṃ sāvajñaḥ -jñā -jñaṃ paribhavī &c., paribhāvī &c., paribhāvukaḥ -kā -kaṃ avamantā -ntrī -ntṛ (ntṛ) sāvalepaḥ -pā -paṃ sonmāthaḥ -thā -thaṃ avaliptaḥ -ptā -ptaṃ dṛptaḥ -ptā -ptaṃ tiraskārī &c., avahelātmakaḥ -kā -kaṃ nindātmakaḥ &c., avajñārūpaḥ -pā -paṃ avamānārthakaḥ &c.

SCORNFULLY, adv. sāvajñānaṃ sāvahelaṃ sāvamānaṃ saparibhāvaṃ paribhaveṇa sāvalepaṃ sonmāthaṃ satiraskāraṃ dṛptavat nindāpūrvvaṃ nindakavat.

SCORNFULNESS, s. avajñāśīlatā sāvahelatvaṃ avaliptatā sonmāthatvaṃḥ.

SCORPIO, s. (The sign) vṛścikaḥ kaurppaḥ aliḥ m.

SCORPION, s. vṛścikaḥ aliḥ m., alī m. (n) āliḥ m., ārī m. (n) druṇaḥ droṇaḥ drūṇaḥ alipakaḥ avaśīnaḥ lūmaviṣaḥ vaskarāṭikā; 'its tail or sting,' lūmaṃ -maḥ.

SCOT, s. (Portion of money assessed) karaḥ deyabhāgaḥ deyāṃśaḥ deyaṃ

To SCOTCH, v. a. chedaṃ kṛṃ chedair aṅk tvakchedaṃ kṛ īṣad vraśc or chid.

SCOT-FREE, a. adaṇḍitaḥ -tā -taṃ akṣataḥ -tā -taṃ nirvraṇaḥ -ṇā -ṇaṃ.

SCOUNDREL, s. dhūrttaḥ durjanaḥ durātmā m. (n) durvṛttaḥ khalaḥ kṛṣṇakarmmā m. (n) adhamavṛttiḥ m., duṣṭajanaḥ jaghanyavṛttiḥ m., khaṇḍitavṛttaḥ. See RASCAL.

To SCOUR, v. a. (Scrub, cleanse by friction) mṛj (c. 1. mārjati -rjituṃ, c. 2. mārṣṭi -rṣṭuṃ), sammṛj prakṣal (c. 10. -kṣālayati -yituṃ), nirṇij (c. 3. -ṇenekti -ṇektuṃ), dhāv (c. 10. dhāvayati -yituṃ), gharṣaṇena śudh (c. 10. śodhayati -yituṃ), nirgharṣaṇena śudh or pariṣkṛ.
     --(Purge), see the word.
     --(Pass swiftly over) śīghraṃ or satvaraṃ tṝ or atitṝ or atikram.
     --(Run swiftly) śīghraṃ dhāv.

SCOURED, p. p. mārjitaḥ -tā -taṃ sammārjitaḥ &c., mṛṣṭaḥ -ṣṭā -ṣṭaṃ sammṛṣṭaḥ &c., prakṣālitaḥ -tā -taṃ nirṇiktaḥ -ktā -ktaṃ gharṣaṇena dhāvitaḥ -tā -taṃ or dhautaḥ -tā -taṃ or śodhitaḥ &c., nirdhautaḥ &c., pariṣkṛtaḥ &c.

SCOURER, s. vastranirṇejakaḥ. vastrasammārjakaḥ vastraprakṣālakaḥ vastradhāvakaḥ vastraśodhakaḥ cailamārjakaḥ cailadhāvaḥ -vakaḥ nirṇejakaḥ nejakaḥ.

SCOURGE, s. kaśā kaṣā pratiṣkaśaḥ pratiṣkaṣaḥ balisaṅgaḥ carmmadaṇḍaḥ rajjuḥ m. f., carmmarajjuḥ m. f., tāḍanī pratodaḥ.

To SCOURGE, v. a. kaśayā taḍ (c. 10. tāḍayati -yituṃ), rajjunā or rajvā or carmmarajvā taḍ or prahṛ (c. 1. -harati -harttuṃ) or āhan (c. 2. -hanti-ntuṃ), kaśāghātaṃ kṛ kaśātāḍanaṃ kṛ.

SCOURGED, p. p. kaśāhataḥ -tā -taṃ kaśātāḍitaḥ &c. rajjutāḍitaḥ -tā -taṃ

SCOURGING, s. kaśāghātaḥ kaśātāḍanaṃ rajvāghātaḥ kaśāprahnāraḥ; 'worthy of scourging,' kaśārhaḥ -rhā -rhaṃ kaśyaḥ -śyā -śyaṃ.

SCOURING, s. mārjanaṃ sammārjanaṃ mārṣṭiḥ f., parimārjanaṃ prakṣālanaṃ nirṇekaḥ nirṇejanaṃ dhāvanaṃ pariṣkāraḥ vastramārjanaṃ malāpakarṣaṇaṃ.

SCOUT, s. cāraḥ caraḥ guptacaraḥ guptadūtaḥ gūḍhacāraḥ -rī m. (n) guptagatiḥ m. gūḍhadūtaḥ gūḍhanirūpakaḥ śatruceṣṭānirūpakaḥ praṇidhiḥ m. See SPY.

To SCOUT, v. n. (Act as scout) gūḍhacāravat śatruceṣṭānirūpaṇaṃ kṛ.

To SCOUT, v. a. garh (c. 1. garhate -rhituṃ), sabībhatsaṃ nirākṛ or niras.

SCOWL, s. bhrūbhaṅgaḥ bhrūkuṭiḥ f., bhrūkṣepaḥ bhrūsaṅkocaḥ kaṭākṣaḥ aprasannadṛṣṭiḥ f., aprasādasūcakā kudṛṣṭiḥ f., mukhamālinyaṃ.

To SCOWL, v. n. bhrūbhaṅgaṃ kṛ bhrūkuṭiṃ kṛ kaṭākṣeṇa or bhrūbhaṅgena dṛś (c. 1. paśyati draṣṭuṃ), bhruvau saṃkuc (c. 1. -kocati -cituṃ), bhrūsaṃkocaṃ kṛ.

SCOWLING, part. sabhrūbhaṅgamukhaḥ -khī -khaṃ malinamukhaḥ &c. See FROWNING.

SCOWLINGLY, adv. sabhrūbhaṅgaṃ sakaṭākṣaṃ bhrūbhaṅgena sabhrūkṣepaṃ bhrūsaṅkocapūrvvaṃ.

SCRAGGINESS, s. kṛśatā parikṛśatā kṛśāṅgatā kṣāmatā kṣīṇatā kārśyaṃ.

SCRAGGY, SCRAGGED, a. (Lean) kṛśaḥ -śā -śaṃ parikṛśaḥ &c., kṛśāṅgaḥ -ṅgī -ṅgaṃ kṣāmaḥ -mā -maṃ śirālaḥ -lā -laṃ.
     --(Rough) rukṣaḥ -kṣā -kṣaṃ rūkṣaḥ &c., see RUGGED.

To SCRAMBLE, v. n. (Climb by seizing with the hands) hastābhyāṃ dhṛtvā or hastābhyām avalambya āruh or abhiruh.
     --(Catch with haste, preventive of another) paranivāraṇapūrvvaṃ or paranirasanapūrvvaṃ sahasā dhṛ (c. 1. dharati dharttuṃ) or hṛ (c. 1. harati harttuṃ) or jhaṭiti grah (c. 9. gṛhlāti grahītuṃ).

SCRAMBLE, SCRAMBLING, s. (Seizing with haste, &c.) iṣṭadravyagrahaṇārthaṃ paranivāraṇapūrvvaṃ sahasā haraṇaṃ or haraṇecchā.
     --(Climbing with the hands) hastābhyām avalambya ārohaṇaṃ.

SCRAP, s. khaṇḍaḥ -ṇḍakaḥ lavaḥ aṃśaḥ bhāgaḥ vibhāgaḥ śakalaḥ -laṃ; 'of food,' piṇḍaḥ piṇḍoliḥ f., phelakaḥ phelā lavaḥ. See CRUM.

SCRAP-BOOK, s. khaṇḍakāvyādirakṣaṇapustakaṃ khaṇḍakavitādirakṣaṇagranthaḥ khaṇḍakavitāgranthaḥ ślokamudrādirakṣaṇārthaṃ pustakaṃ.

To SCRAPE, v. a. (Rub the surface with something sharp) likh (c. 6. likhati lekhituṃ), ullikh vilikh pralikh nirlikh prollikh takṣ (c. 1. takṣati -kṣituṃ), tvakṣ khan (c. 1. khanati -nituṃ), khur (c. 6. khurati khorituṃ), kṣur (c. 6. kṣurati kṣorituṃ), ullekhanaṃ kṛ takṣaṇaṃ kṛ.
     --(Rub with a grating noise) ghṛṣ (c. 1. gharṣati -rṣituṃ), gharṣaṇaṃ kṛ, see To RUB.
     --(Clean by scraping) gharṣaṇena mṛj or prakṣal or nirṇij.
     --(Remove by scraping, scrape off) gharṣaṇena apanī or vinī or mṛj or apamṛj or avamṛj or parimṛj or śudh in caus., nirgharṣaṇaṃ kṛ.
     --(Scrape together) saṃci (c. 5. -cinoti -cetuṃ), samāci ekīkṛ ekatra kṛ.
     --(Scrape the feet) pādagharṣaṇaṃ kṛ.

To SCRAPE, v. n. (Make a harsh noise) parasparasaṃgharṣajaṃ karkaśaśabdaṃ kṛ parasparagharṣaṇaṃ kṛ.
     --(Make an awkward bow) kupraṇāmaṃ kṛ.
     --(Scrape acquaintance) maitryaṃ kṛ anyasya maitryam upagam anyasmin prītiṃ kṛ.

SCRAPE, s. (Rubbing) gharṣaṇaṃ nirgharṣaṇaṃ takṣaṇaṃ kṣuraṇaṃ.
     --(Bow) kupraṇāmaḥ.
     --(Difficulty) durgaṃ durgatiḥ f., durdaśā duravasthā duḥsthitiḥ f., duḥkhaṃ kaṣṭaṃ ādhiḥ m.

SCRAPED, p. p. ullikhitaḥ -tā -taṃ prollikhitaḥ &c., gharṣitaḥ &c., see RUBBED.

SCRAPER, s. (Instrument for scraping) ullekhanī -nikā nirlekhanaṃ -nī lekhanī gharṣaṇī nirgharṣaṇī nirgharṣaṇakaḥ gharṣaṇayantraṃ.
     --(For the feet) pādollekhanī pādanirlekhanī pādagharṣaṇī pādanirgharṣaṇakaḥ.
     --(For the tongue) jihvollekhanī -nikā jihvānirlekhanaṃ -nī.
     --(Kind of shovel) abhiḥ f., abhrī kāṣṭhakuddālaḥ.

SCRAPING, s. (The act) ullekhanaṃ prollekhanaṃ nirlekhanaṃ lekhanaṃ gharṣaṇaṃ nirgharṣaṇaṃ kṣuraṇaṃ khuraṇaṃ takṣaṇaṃ khananaṃ; 'the tongue,' jihvollekhanaṃ jihvānirlekhanaṃ.
     --(That which is scraped off, scrapings) avaskaraḥ apaskaraḥ avakaraḥ malaṃ ucchiṣṭaṃ kalkaṃ vidalaṃ.

To SCRATCH, v. n. (Tear or lacerate the skin or surface) tvacam ullikh (c. 6. -likhati -lekhituṃ) or prollikh or vilikh or nirlikh or pralikh or likh tvacaṃ dṝ (c. 10. dārayati -yituṃ) or vidṝ or avadṝ tvacaṃ chid (c. 7. chinatti chettuṃ) or bhid or nirbhid tvacaṃ kṛt or nikṛt or khur (c. 6. khurati khorituṃ) or kṣur tvakchedaṃ kṛ.
     --(With the nail) nakhena tvacaṃ dṝ or vidṝ nakhena tvacaṃ likh or ullikh or pralikh nakhena aṅk (c. 10. aṅkayati -yituṃ), nakhena tvakchedaṃ kṛ or tvagbhedaṃ kṛ.
     --(Allay itching by scratching) kaṇḍū (nom. kaṇḍūyati -te), kaṇḍūyanaṃ kṛ kaṇḍūyāṃ kṛ kaṇḍūtiṃ kṛ nakhena tvacaṃ ghṛṣ (c. 1. gharṣati -rṣituṃ) or vighṛṣ tvaggharṣaṇaṃ kṛ tvagvigharṣaṇaṃ kṛ gātragharṣaṇaṃ kṛ gātravigharṣaṇaṃ kṛ, 'he scratches his head with his nails,' nakhaiḥ or aṃgulyagrair ātmanaḥ śiraḥ or ātmanaḥ śiroruhān kaṇḍūyati.
     --(Scratch the ground, excavate with the claws, as birds, &c.) viṣkṝ (c. 6. -kirate -karituṃ -rītuṃ), apaskṝ bhūmim ālikhya vikṣip.
     --(Wound slightly) tvacaṃ kṣaṇ īṣat kṣaṇ or parikṣaṇ tvagvraṇaṃ kṛ tvakkṣataṃ kṛ īṣadvraṇaṃ kṛ.
     --(Write roughly), see To SCRAWL.
     --(Scratch out), see To ERASE.

SCRATCH, s. (Laceration of the skin or surface) tvakchedaḥ tvagbhedaḥ tvagullekhanaṃ tvaglekhanaṃ tvagvilekhaḥ tvagdāraṇaṃ tvagvidāraṇaṃ tvagvibhedaḥ tvakkṣataṃ tvakkṣatiḥ f., tvakparikṣatiḥ f., parikṣatiḥ f.
     --(With the nail) nakhalekhā nakhavilekhaḥ nakhachedaḥ nakhavraṇaḥ -ṇaṃ nakhakṣataṃ nakhāṅkaḥ nakhacihnaṃ nakhapadaṃ nakhakṣatiḥ f., nakhaparikṣatiḥ f., vyāghranakhaṃ -khakaṃ sumukhaṃ śaśaplutakaṃ.
     --(With a thorn) kaṇdakakṣataṃ kaṇṭakavraṇaḥ.
     --(Slight wound) tvagbhedaḥ tvakkṣataṃ tvagvraṇaḥ īṣatkṣataṃ īṣattvagbhedaḥ īṣattvakchedaḥ.
     --(Rudely drawn figure), see SCRAWL.

SCRATCHED, p. p. (Lacerated on the surface) likhitaḥ -tā -taṃ ullikhitaḥ &c., prollikhitaḥ &c., vidāritaḥ &c., dāritaḥ &c., chinnatvak m. f. n. (c) bhinnatvak m. f. n., kṣatatvak m. f. n., parikṣatatvak kṣataḥ -tā -taṃ parikṣataḥ &c.
     --(With the nail) nakhalikhitaḥ -tā -taṃ nakhollikhitaḥ &c., nakhadāritaḥ &c., nakhavidāritaḥ &c., nakhachinnaḥ -nnā -nnaṃ nakhakṣataḥ -tā -taṃ nakhaparikṣataḥ &c., nakhāṅkitaḥ &c.
     --(With a thorn) kaṇṭakakṣataḥ -tā -taṃ kaṇṭakachinnaḥ -nnā -nnaṃ.
     --(Rubbed with the nail) gharṣitaḥ -tā -taṃ vigharṣitaḥ &c., nakhagharṣitaḥ &c., ghṛṣṭaḥ -ṣṭā -ṣṭaṃ.

SCRATCHER, s. (One who scratches) tvagbhedakaḥ tvakchedakaḥ tvagullekhakaḥ tvaglekhakaḥ tvagdārakaḥ tvagvidārakaḥ ullekhakaḥ kaṇḍūyanaṃkaḥ kaṇḍūtikārī m. (n) kaṇḍūyākṛt m.
     --(Bird that scratches for food) viṣkiraḥ nakhaviṣkiraḥ apaskarakārī m.

SCRATCHING, s. (The act of lacerating the surface) ullekhanaṃ prollekhanaṃ vidāraṇaṃ tvagullekhanaṃ tvaglekhanaṃ tvagdāraṇaṃ tvagvidāraṇaṃ tvakchedanaṃ tvagbhedanaṃ, see SCRATCH, s.
     --(Scratching to allay itching) kaṇḍūyanaṃ kaṇḍūyā kaṇḍūtiḥ f., kaṇḍūḥ f.

SCRATCHING, part. (Lacerating the surface) likhan -khantī -khat (t) ullikhan &c.
     --(To allay itching) kaṇḍūyan -yatī -yat (t) kaṇḍūyamānaḥ -nā -naṃ.

To SCRAWL, v. a. aspaṣṭaṃ or aspaṣṭākṣaraiḥ or aspaṣṭakrameṇa likh (c. 6. likhati lekhituṃ) or aṅk (c. 10. aṅkayati -yituṃ), anavadhānena or pramādena likh sthūlākṣaraiḥ or kadakṣaraiḥ or avyaktākṣarair likh sthūlavarṇaiḥ or sthūlakrameṇa likh or ālikh atiśīghraṃ likh atikṣipraṃ likh.

SCRAWL, SCRAWLING, s. aspaṣṭalekhaḥ aspaṣṭalikhanaṃ sthūlalekhaḥ sthūla- lekhyaṃ sthūlālekhyaṃ aspaṣṭākṣaralikhanaṃ sthūlākṣaralikhanaṃ kadakṣaralikhanaṃ.

SCRAWLED, p. p. aspaṣṭākṣaraiḥ or sthūlākṣarair likhitaḥ -tā -taṃ or aṅkitaḥ &c.

To SCREAM, v. n. vikruś (c. 1. -krośati -kroṣṭuṃ), kruś ru (c. 2. rauti ravituṃ), viru nad (c. 1. nadati -dituṃ), ras (c. 1. rasati -situṃ), vāś (c. 1. vāśate -śituṃ), uccaiḥ or uccaiḥsvareṇa kruś cītkāraṃ kṛ citkāraṃ kṛ cīt śabdaṃ kṛ cītkṛ uccanādaṃ kṛ mahānādaṃ kṛ uccasvaraṃ kṛ nādaṃ kṛ; 'with pain,' ārttanādaṃ kṛ ārttasvaraṃ kṛ.

SCREAM, SCREAMING, s. vikruṣṭaṃ vikrośanaṃ cītkāraḥ citkāraḥ nādaḥ uccanādaḥ mahānādaḥ rāvaḥ rutaṃ kruṣṭaṃ utkrośaḥ utkruṣṭaṃ rāsaḥ svaraḥ uccasvaraḥ kolāhalaḥ caṭuḥ -ṭu m. n.; 'of pain,' ārttanādaḥ ārttasvaraḥ ārttarāvaḥ.

To SCREECH, SCREECH, SCREACHING, see To SCREAM, SCREAMING.

SCREECH-OWL, s. naktarāvī kālapecakaḥ karkaśarāvī pecakabhedaḥ.

SCREEN, s. (Partition) vyavadhānaṃ vyavadhā tiraskariṇī tirodhānaṃ antardhānaṃ antardhā javanikā yavanikā paṭaḥ -ṭaṃ kaṭaḥ pratisīrā chāyā.
     --(Coarse sieve) sthūlacālanī.

To SCREEN, v. a. (Shelter, protect) chad (c. 10. chādayati -yituṃ), prachad āchad samāchad saṃchad gup (c. 1. gopāyati goptuṃ), abhigup saṃgup vyavadhā (c. 3. -dadhāti -dhātuṃ), tirodhā antardhā pidhā apidhā vṛ (c. 5. vṛṇoti -varituṃ -rītuṃ, c. 10. vārayati -yituṃ), saṃvṛ āvṛ apavṛ nivṛ vyavadhānena rakṣ or saṃrakṣ gopanaṃ kṛ saṃgopanaṃ kṛ guptiṃ kṛ.(Sift) śudh gālanaṃ kṛ nirgalanaṃ kṛ.

SCREENED, p. p. (Protected) chāditaḥ -tā -taṃ channaḥ -nnā -nnaṃ prachāditaḥ &c., ācchāditaḥ &c., guptaḥ -ptā -ptaṃ gopitaḥ -tā -taṃ saṃgopitaḥ &c., gopāyitaḥ &c., vyavahitaḥ &c., āvṛtaḥ &c., saṃvṛtaḥ &c., vyāvṛtaḥ &c., antaritaḥ -tā -taṃ antarhitaḥ &c., tirohitaḥ &c., vyavadhānarakṣitaḥ &c., vyavadhānaguptaḥ -ptā -ptaṃ.
     --(Sifted) śodhitaḥ -tā -taṃ nirgalitaḥ &c.

SCREENING, part. vyavadhāyakaḥ -kā -kaṃ vyavadhāyī -yinī &c., antardhāyakaḥ &c.

SCREW, s. (Spiral bolt or cylinder) vyāvarttanakīlaḥ -lakaḥ āvarttanakīlaḥ -lakaḥ parivarttanakīlaḥ sāvarttanakīlaḥ vivarttanakīlaḥ kīlaḥ -lakaḥ malasūtraṃ; 'male screw,' naraḥ; 'female,' nārī.
     --(Stingy person) kṛpaṇaḥ dṛḍhamuṣṭiḥ m., gāḍhamuṣṭiḥ m.

To SCREW, v. a. (Fasten with screws) āvarttanakīlakaiḥ or vyāvarttanakīlakair bandh (c. 9. badhnāti banddhuṃ), kīlakair bandh malasūtreṇa bandh.
     --(Twist) vyāvṛt (c. 10. -varttayati -yituṃ), āvṛt parivṛt.
     --(Press), see the word.
     --(Oppress) pīḍ bādh, see OPPRESS.
     --(Drive a screw) kīlaṃ vyāvartya praviś in caus., kīlaṃ parivartya praviś.

SCREWED, p. p. sāvarttanakīlabaddhaḥ -ddhā -ddhaṃ parivarttanakīlabaddhaḥ &c., bādhitaḥ &c.

To SCRIBBLE, SCRIBBLED, SCRIBBLING, see To SCRAWL, SCRAWLED, &c.

SCRIBBLER, s. kulekhakaḥ kadakṣaralekhakaḥ kugranthakāraḥ aspaṣṭalekhakaḥ.

SCRIBE, s. lekhakaḥ lipikaraḥ lipikāraḥ lipijīvī m. (n) kāyasthaḥ akṣarajīvakaḥ akṣarajīvī m. (n) akṣaracanaḥ akṣaracaṇaḥ akṣaracañcaḥ akṣaracuñcuḥ m., masipaṇyaḥ masijīvī m., varṇikaḥ vārṇikaḥ varṇī m. (n) kirakaḥ livikaraḥ liviṅkaraḥ karaṇaḥ.

SCRIP, s. (Small bag) kṣudrakopaḥ vastrasampuṭakaḥ.
     --(Writing, certificate) lekhaḥ lekhyaṃ patrikā patraṃ pramāṇapatraṃ.

SCRIPTURAL, a. śāstrīyaḥ -yā -yaṃ śāstrānusārī -riṇī -ri (n) yathāśāstraḥ -strā -straṃ śāstrasiddhaḥ -ddhā -ddhaṃ śrutisiddhaḥ &c., śāstroktaḥ -ktā -ktaṃ śāstraproktaḥ &c., vedoktaḥ &c., vedoditaḥ -tā -taṃ vaidikaḥ -kī -kaṃ śrayuktaḥ &c., śrutivihitaḥ -tā -taṃ śrutikathitaḥ &c., śrutyuditaḥ &c., yathāśrutiḥ -tiḥ -ti aupanipadaḥ -dī -daṃ śāstrānuyāyī &c., dharmmagranthānusārī &c., dharmmagranthaproktaḥ &c.

SCRIPTURALLY, adv. śāstratas yathāśāstraṃ śāstrānusāreṇa śāstravat.

SCRIPTURE, s. (Writing) lekhaḥ -khanaṃ lipiḥ f., likhanaṃ lekhanaṃ likhitaṃ akṣaravinyāsaḥ akṣarasaṃsthānaṃ.
     --(Sacred writing) śrutiḥ f., śrutaṃ śāstraṃ brahma n. (n) kalpaḥ āgamaḥ āmnāyaḥ pramāṇaṃ.
     --(The Bible) dharmmagranthaḥ dharmmapustakaṃ. The sacred writings of the Hindūs may be arranged under seven heads, viz. 1. Vedas, 2. Upanishads, 3. Vedāngas, 4. Upavedas, 5. Ṣāstras, 6. Purānas and 7. Upapurānas. The Student is referred to each separate head for a fuller explanation than is here given of the subdivisions comprised under the several titles. 1. The Vedas are four in number, viz. ṛgvedaḥ yajurvedaḥ sāmavedaḥ atharvavedaḥ. 2. The Upanishads, are the theological and philosophical chapters of the Vedas, either detached from, or comprehended in, the principal work, and collectively called vedāntaḥ. 3. The Vedāngas are six sacred sciences subordinate to the Vedas, viz. Pronunciation, śikṣā, Description of religious ceremonies, kalpaḥ, Grammar, vyākaraṇaṃ, Prosody, chandas, Astromony, jyotiṣaṃ, Explanation of difficult and obscure phrases, niruktaṃ -ktiḥ. 4. The Upavedas, or Minor vedas, are four, viz. Medicine, āyurvedaḥ, Archery and military art, dhanurvedaḥ, Music, gāndharvavedaḥ or gandharvavedaḥ, Mechanics and the use of tools, &c., śilpiśāstraṃ or śastraśāstraṃ. 5. Ṣāstra is a title of very general application, but it is properly restricted to six sacred and philosophical treatises, viz. mīmāṃsāśāstraṃ sāṃkhyaśāstraṃ vedāntaśāstraṃ nyāyaśāstraṃ containing the branch called vaiśeṣikaṃ yogaśāstraṃ and dharmmaśāstraṃ. The last contains the body of Hindū law; the others are the textbooks of the six Hindū schools of philosophy, see SCHOOL. 6. The Purānas are eighteen mythological poems, see PURĀNA. 7. The Upapurānas, or inferior Puranas, are also eighteen, see under PURĀNA.
     --(One who is conversant with scripture) vedavid vedajñaḥ śāstravid śāstrajñaḥ śāstradarśī m. (n) bahuvedārthadarśī m., śāstrābhijñaḥ śāstrī m., śāstrācaraṇaḥ śāstrasampannaḥ brahmajñaḥ brahmavid vrahmavedī m., brahmavettā m. (ttṛ) vaidikaḥ śrutidharaḥ śrutijñaḥ śrotriyaḥ chāndasaḥ sthūlalakṣaḥ; 'conversaney with it,' brahmajñānaṃ vedavyutpattiḥ f., śāstravyutpattiḥ f., śāstrajñānaṃ brahmavedaḥ brahmavidyā; 'study of scripture,' brahmābhyāsaḥ brahmādhigamaḥ -manaṃ vedādhigamaḥ -manaṃ brahmasatraṃ vedādhyayanaṃ śāstrādhyayanaṃ; 'relating to the study of it,' brahmādhigāmikaḥ -kī -kaṃ; 'teaching it,' vedādhyāmanaṃ brahmopadeśaḥ; 'teacher of it,' ācāryyaḥ upādhyāyaḥ vedādhyāpakaḥ brahmopadeśakaḥ; 'reading it aloud,' brahmaghoṣaḥ; 'holiness derived from reading it,' brahmavarccasaṃ; 'savour or excellency of it,' brahmarasaḥ; 'relating to scripture,' śrautaḥ -tī -taṃ vaidikaḥ kī -kaṃ śāstrīyaḥ -yā -yaṃ; 'authority of it,' śrutiprāmāṇyaṃ āgamaprāmāṇyaṃ

SCRIVENER, s. niyamapatralekhakaḥ patralekhakaḥ lekhakaḥ lipikaraḥ.

SCROFULA, s. gaṇḍamālā kaṇṭhamālā apacī kaṇṭhagaṇḍaḥ galagaṇḍaḥ.

SCROFULOUS, a. gaṇḍamālī -linī -li (n) kaṇṭhamālī &c., gaṇḍamālārogī &c.

SCROLL, s. lekhyapatraṃ -trakaṃ dīrghapatraṃ -trakaṃ paṭaḥ dīrghapaṭaḥ paṭṭaḥ carmmapuntakaṃ.

[Page 718a]

SCROTUM, s. aṇḍakośaḥ aṇḍakopaḥ muṣkaḥ muṣkakopaḥ phalakośaḥ phalakoṣakaḥ vṛṣaṇaḥ vṛṣaṇakoṣaḥ koṣaḥ -ṣakaḥ kośaḥ sīmā m. (n) sīmā aṇḍaṃ -ṇḍakaḥ tīkṣṇaṃ -kṣṇakaḥ; 'enlargement of it,' koṣavṛddhiḥ f., vṛddhiḥ f.; 'septum of it,' mahāvījyaṃ viṭapaḥ.

To SCRUB, v. a. atiśayena or atyantaṃ mṛj (c. 1. mārjati -rjituṃ, c. 2. mārṣṭi -rṣṭuṃ), atigharṣaṇena mṛj balavat or balena mṛj atimārjanaṃ kṛ atyantaṃ prakṣal (c. 10. -kṣālayati -yituṃ) or nirṇij (c. 3. -ṇenekti -ṇektuṃ) or dhāv or ghṛṣ. See To RUB.

SCRUB, s. hīnavṛttiḥ m., adhamavṛttiḥ m., jaghanyavṛttiḥ m., nīcakarmmakārī m. (n) nīcakarmmā m. (n) kutsitakarmmā m., apakarmmakṛt adhamakarmmā m., pāmaraḥ vrātīnaḥ.

SCRUBBED, p. p. atigharṣaṇapūrvvaṃ or atigharṣaṇena mārjitaḥ -tā -taṃ or nirṇiktaḥ -ktā -ktaṃ atinirṇiktaḥ &c., sunirṇiktaḥ &c., suprakṣālitaḥ &c., sumṛṣṭaḥ &c., sugharṣitaḥ &c.,

SCRUBBY, a. kṣudraḥ -drā -draṃ nīcaḥ -cā -caṃ tucchaḥ -cchā -cchaṃ. See MEAN.

SCRUPLE, s. (Hesitation) śaṅkā āśaṅkā vikalpaḥ saṃśayaḥ. See DOUBT.

To SCRUPLE, v. n. śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk abhiśaṅk viśaṅk vikḷp (c. 1. -kalpate -lpituṃ, c. 10. -kalpayati -yituṃ), tras (c. 4. trasyati -situṃ), vilamb. See To HESITATE.

SCRUPULOUS, a. (Hesitating) śaṅkī -ṅkinī -ṅki (n) āśaṅkī &c., śaṅkānvitaḥ -tā -taṃ āśaṅkānvitaḥ &c., saśaṅkaḥ -ṅkā -ṅkaṃ saṃśayī &c., sandehī &c., śaṅkāśīlaḥ -lā -laṃ āśaṅkāśīlaḥ &c.
     --(Exact, nice, precise) sūkṣmaḥ -kṣmā -kṣmaṃ atisūkṣmaḥ &c., sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadarśī -rśinī &c., sūkṣmācārī &c., atisūkṣmācārī &c., atyācāraḥ -rī -raṃ atyācārī &c.

SCRUPULOUSNESS, s. śaṅkāśīlatā saśaṅkatā sūkṣmatā atisūkṣmatā sūkṣmadṛṣṭiḥ f.

SCRUTINEER, s. sūkṣmaparīkṣakaḥ sūkṣmanirūpakaḥ nirūpakaḥ. See SCRUTINIZER.

To SCRUTINIZE, v. a. sūkṣmaṃ or atisūkṣmaṃ nirūp (c. 10. -rūpayati -yituṃ) or parīkṣ (c. 1. -īkṣate -kṣituṃ) or nirīkṣ or dṛś (c. 1. paśyati draṣṭuṃ) or anusandhā (c. 3. -dadhāti -dhātuṃ) or jñā in des. (jijñāsate -situṃ) or anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ) or mārg (c. 10. mārgayati -yituṃ), parimārg.

SCRUTINIZED, p. p. atisūkṣmaṃ nirūpitaḥ -tā -taṃ or parīkṣitaḥ &c. or nirīkṣitaḥ &c.

SCRUTINIZER, s. sūkṣmanirūpakaḥ sūkṣmaparīkṣakaḥ sūkṣmadarśī m. (n) sūkṣmānusandhāyī m., sūkṣmānusandhānī m., sūkṣmajijñāsākṛt m., nirūpakaḥ parīkṣakaḥ &c.

SCRUTINY, s. sūkṣmaparīkṣā sūkṣmanirūpaṇaṃ sūkṣmānusandhānaṃ sūkṣmadarśanaṃ sūkṣmanirīkṣā -kṣaṇaṃ sūkṣmajijñāsā parīkṣā -kṣaṇaṃ nirūpaṇaṃ anusandhānaṃ nirīkṣaṇaṃ saṃvīkṣaṇaṃ jijñāsā anuyogaḥ.

To SCUD, v. n. ativegena gam (c. 1. gacchati gantuṃ) or cal (c. 1. calati -lituṃ), sahasā cal; 'before the wind or a tempest,' ativegena anuvātaṃ cal vātyāvegena atiśīghraṃ cal or vah in pass. (uhyate) ativegena vātyāpreritaḥ -tā -taṃ bhū.

SCUD, s. vātapreritaśīkaraḥ vātapreritameghaḥ vātapreritakuñjhaṭikā.

SCUFFLE, s. viplavaḥ tumulaṃ bāhūbāhavi yuddhaṃ bāhūbāhavi kalahaḥ hastāhasti yuddhaṃ niyuddhaṃ saṅkulayuddhaṃ raṇasaṅkulaṃ śarīrasambandhaḥ.

To SCUFFLE, v. n. bādhūbāhavi yudh (c. 4. yudhyate yoddhuṃ) or niyuddhaṃ kṛ.

To SCULK, v. n. nibhṛte sthā (c. 1. tiṣṭhati sthātuṃ) or vṛt (c. 1. varttate -rttituṃ), nibhṛtasthāne or gūḍhasthāne vṛt guptaḥ -ptā -ptaṃ bhū or vṛt antaritaḥ -tā -taṃ bhū gup in pass. (gupyate); 'to skulk off,' vyapasṛp (c. 1. -sarpati -sraptuṃ), palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy.

SCULKER, s. nibhṛtavarttī m. (n) nibhṛtasthāyī m. (n) guptavarttī m.

SCULKING, s. nibhṛtavarttanaṃ nibhṛtasthāne or gūḍhasthāne varttanaṃ vyapasarpaṇaṃ.

SCULL, s. (Bone that surrounds the brain) kapālaḥ -laṃ karparaḥ śirosthi n., mastakaḥ -kaṃ śīrṣakaṃ karoṭaḥ -ṭiḥ -ṭī f., muṇḍaḥ -ṇḍaṃ bhagālaḥ; 'a chaplet or necklace of sculls,' kapālamrak f. (j) kāpālī srak kapālamālā kāpālī mālā; 'pertaining to the scull,' kāpālaḥ -lī -laṃ kāpālikaḥ -kī -kaṃ.
     --(Short oar) kṣudrakṣepaṇiḥ kṣudradaṇḍaḥ hrasvadaṇḍaḥ.

To SCULL, v. a. kṣudradaṇḍeṇa naukāṃ cal (c. 10. cālayati -yituṃ).

SCULL-CAP, s. śiroveṣṭaḥ -ṣṭanaṃ śiraskaṃ śirovastraṃ mastakāvaraṇaṃ -ṇī.

SCULLER, s. kṣudradaṇḍena naukācālakaḥ kṣudrakṣepaṇicālakaḥ. See ROWER.

SCULLERY, s. piṭharāgāraṃ -raḥ bhāṇḍāgāraṃ -raḥ pātrāgāraṃ sthālpāgāraṃ kaṭāhāgāraṃ kuṇḍāgāraṃ piṭharaṃ.

SCULLION, s. piṭharādiprakṣālakaḥ -kā bhāṇḍādimārjakaḥ -kā kaṭāhādiśodhakaḥ -kā kuṇḍakaṭāhādipariṣkārakaḥ -kā.

SCULPTOR, s. takṣakaḥ taṣṭā m. (ṣṭṛ) takṣā m. (n) tvaṣṭā m., mūrttikāraḥ -rakaḥ pratimākāraḥ -rakaḥ mūrttitakṣakaḥ pratimātakṣakaḥ upamātā m. (tṛ) upamākāraḥ.

SCULPTURE, s. takṣaṇaṃ takṣaṇakarmma n. (n) tvakṣaṇaṃ mūrttitakṣaṇaṃ pratimātakṣaṇaṃ mūrttikaraṇaṃ pratimākaraṇaṃ upamākaraṇaṃ upamātakṣaṇaṃ.

To SCULPTURE, v. a. takṣ (c. 1. takṣati -kṣituṃ c. 5. takṣṇoti), tvakṣ (c. 1. tvakṣati -kṣituṃ), pratimātakṣaṇaṃ kṛ mūrttitakṣaṇaṃ kṛ pratimāṃ kṛ mūrttiṃ kṛ.

SCULPTURED, p. p. taṣṭaḥ -ṣṭā -ṣṭaṃ takṣitaḥ -tā -taṃ tvaṣṭaḥ -ṣṭā -ṣṭaṃ.

SCUM, s. (Impure matter or froth which rises to the surface of liquors) maṇḍaḥ -ṇḍaṃ mūrddharasaḥ rasāgraṃ phenaḥ parāñjaḥ kārujaḥ utpīḍaḥ uttararasaḥ uparistharasaḥ; 'of boiled rice,' nisrāvaḥ visrāvaḥ māsaraḥ ācāmaḥ.
     --(Refuse, dirt) malaṃ avaskaraḥ apaskaraḥ ucchiṣṭaṃ avaśiṣṭaṃ kalkaṃ udvarttaḥ juṣṭaṃ asāradravyaṃ.

To SCUM, v. a. maṇḍam apahṛ (c. 1. -harati -harttuṃ) or apanī nirmaṇḍīkṛ.

SCURF, s. tvaksnehaḥ carmmasnehaḥ śiraścarmmamadhye piṇḍitasnehaḥ mastakatvaksnehaḥ śiromajjā mastakamajjā majjā śiromalaṃ carmmamalaṃ.

SCURFY, a. tvaksnehavān -vatī -vat (t) carmmamalavān &c., malāvṛtaḥ -tā -taṃ.

SCURRILITY, s. maukharyyaṃ mukharatvaṃ durmukhatā vāgduṣṭatā vākpāruṣyaṃ pāruṣyaṃ paruṣavacanaṃ paruṣoktiḥ f., durvacanaṃ duruktiḥ f., duruktaṃ durbhāṣaṇaṃ apabhāṣaṇaṃ durvacas n., khaloktiḥ f., parodvejakabhāṣaṇaṃ apaśabdaḥ nyaṅgaṃ.

SCURRILOUS, a. (Using abusive language) mukharaḥ -rā -raṃ durmukhaḥ -khī -khaṃ vāgduṣṭaḥ -ṣṭā -ṣṭaṃ paruṣavāk m. f. n. (c) paruṣoktikaḥ -kā -kaṃ paruṣabhāṣī -ṣiṇī -ṣi (n) kaṭubhāṣī &c., mukhaśaphaḥ -phā -phaṃ mukhaṣṭīlaḥ -lā -laṃ abaddhamukhaḥ &c., parodvegakarabhāṣī &c., kṣepakaḥ -kā -kaṃ.
     --(Containing low abuse) paruṣaḥ -ṣā -ṣaṃ paruṣoktimayaḥ -yī -yaṃ duruktaḥ -ktā -ktaṃ durvācyaḥ -cyā -cyaṃ.

SCURVILY, adv. kutsitaṃ sakārpaṇyaṃ tucchaprakāreṇa avinayena paruṣaṃ.

SCURVINESS, s. kutsitatvaṃ tucchatā kārpaṇyaṃ pāmaratā jaghanyatā khalatā.

SCURVY, s. (The disease) śītādaḥ nāvikaraktapittaḥ -ttaṃ.

SCURVY, a. kutsitaḥ -tā -taṃ tucchaḥ -cchā -cchaṃ pāmaraḥ -rā -raṃ, see MEAN.

SCUTCHEON, s. kulacihnapatraṃ kulamaryyādālakṣaṇapatraṃ kulīnalakṣaṇayatraṃ.

SCUTTLE, s. (Broad basket) viśālapeṭakaḥ pṛthukaraṇḍaḥ.
     --(Hole in the side of a ship) naupārśvachidraṃ.

To SCUTTLE, v. a. naukāpārśve or naukātale chidrāṇi kṛ naupārśvaṃ sachidraṃ kṛ.

To SCUTTLE, v. n. (Run off affectedly) vailakṣyeṇa apadhāv.

[Page 719a]

SCYTHE, s. khaṅgīkaḥ lavitraṃ lavāṇakaṃ śasyachedanī śasyakarttanī.

SEA, s. samudraḥ arṇavaḥ sāgaraḥ jaladhiḥ m., udadhiḥ m., abdhiḥ m., jalanidhiḥ m., mahodadhiḥ m., vāridhiḥ m., vārinidhiḥ mīnālayaḥ, see OCEAN; 'a rough sea,' kṣubdhārṇavaḥ kṣubdhasamudraḥ vānaṃ; 'a sea of trouble,' duḥkhasāgaraḥ; 'ablution or bathing in the sea,' samudrasnānaṃ; 'the seven seas,' saptasamudrāḥ m. pl., see under OCEAN.

SEA-BATHING, s. samudrasnānaṃ samudrajalasnānaṃ.

SEA-BEAT, a. taraṅgāhataḥ -tā -taṃ kallolāhataḥ &c., uttaraṅgaḥ -ṅgā -ṅgaṃ.

SEA-COAST, s. samudrataṭaṃ samudratīraṃ jaladhitīraṃ abdhitīraṃ abdhitaṭaṃ.

SEA-FARING, a. samudrayāyī -yinī -yi (n) samudragāmī &c., samudragaḥ -gā -gaṃ samudramārgeṇa or samudrapathena gamanāgamanakārī &c., naukājīvī &c., sāṃyātrikaḥ -kī -kaṃ.

SEA-FIGHT, s. samudrayuddhaṃ abdhiyuddhaṃ naukāyuddhaṃ nauyuddhaṃ.

SEA-GIRT, SEA-ENCIRCLED, a. samudramekhalaḥ -lā -laṃ arṇavamekhalaḥ &c., abdhimekhalaḥ &c., samudrarasanaḥ -nā -naṃ jaladhirasanaḥ &c., samudraveṣṭitaḥ -tā -taṃ samudravalayāṅkitaḥ &c., samudrāntaḥ -ntā -ntaṃ sāgarāntaḥ &c.

SEA-GREEN, a. samudravarṇaḥ -rṇā -rṇaṃ abdhivarṇaḥ &c., śyāmaharit m. f. n.

SEA-GULL, s. samudrakukkuṭaḥ -ṭī samudravaraṭaḥ jalakukkuṭaḥ -ṭī viśvakā gaṅgācillī devaṭṭī samudraplavaḥ.

SEA-MAN, s. samudrayāyī m. (n) samudragaḥ nāvikaḥ. See SAILOR.

SEAMANSHIP, s. nāvikavidyā naucālanavidyā naukānayanavidyā.

SEA-PORT, s. naukāśayaḥ naukāśrayaḥ samudratīrasthanagarī.

SEA-SALT, s. samudralavaṇaṃ sāmudraṃ akṣīvaṃ akṣivaṃ vasiraṃ vaśiraṃ.

SEA-SHORE, s. samudratīraṃ samudrataṭaṃ samudravelā velā samudrāntaḥ -ntaṃ sindhutaṭaṃ jaladhirodhas n., velāmūlaṃ; 'on the sea-shore,' velāyāṃ samudratīre.

SEA-SICK, a. samudrāmayagrastaḥ -stā -staṃ samudrarogapīḍitaḥ -tā -taṃ.

SEA-SICKNESS, s. samudrāmayaḥ samudrarogaḥ ūrmmipraloṭhanajā vamanecchā.

SEA-SIDE, s. samudratīraṃ samudravelā samudrasamīpabhūmiḥ f.

SEA-WATER, s. samudrajalaṃ samudrāmbu n., sāgarāmbu n., samudravāri n., samudrodakaṃ.

SEA-WEED, s. samudraśākaḥ samudratṛṇaṃ samudrarohī śākaviśeṣaḥ.

SEA-WORTHY, a. samudragamanayogyaḥ -gyā -gyaṃ samudrayānayogyaḥ &c., samudrataraṇayogyaḥ &c.

SEAL, s. (Stamp) mudrā.
     --(Signet) mudrā pratyayakāriṇī dīnāraḥ.
     --(Finger-ring seal) aṅgulimudrā.
     --(Seal or tie with a seal for fastening a letter) tālikaḥ.
     --(Impression of a seal) mudrā.
     --(Sea-calf) samudravatsaḥ makaraḥ.

To SEAL, v. a. mudra (nom. mudrayati -yituṃ), mudrīkṛ samudrīkṛ mudritaṃ -tāṃ kṛ.
     --(Mark with a seal) mudrāṅkitaṃ -tāṃ kṛ mudrācihnitaṃ -tāṃ kṛ mudrayā aṅk (c. 10. aṅkayati -yituṃ) or cihn (c. 10. cihnayati -yituṃ), mudrālāñchitaṃ -tāṃ kṛ.
     --(Fasten with a seal) mudrayā bandh (c. 9. baghnāti banddhuṃ).

SEALED, p. p. mudritaḥ -tā -taṃ mudrīkṛtaḥ &c., samudraḥ -drā -draṃ samudrīkṛtaḥ &c.
     --(Marked with a seal) mudrāṅkitaḥ -tā -taṃ mudrācihnitaḥ &c., mudrālāñchitaḥ &c., aṅkitaḥ &c., cihnitaḥ &c.
     --(Fastened with a seal) mudrābaddhaḥ -ddhā -ddhaṃ tālikabaddhaḥ &c.; 'sealed papers,' mudrikā.

SEALING, s. mudrīkaraṇaṃ samudrīkaraṇaṃ mudrāṅkanaṃ mudrābandhanaṃ aṅkanaṃ.

SEALING-WAX, s. lākṣā alaktaḥ alaktakaṃ laktakaṃ rākṣā.

SEAM, s. (Suture, joining) sandhiḥ m., sīvanaṃ sevanī.
     --(Formed by sewing) sūcisevanaṃ sīvanaṃ.
     --(Of planks) phalakasandhiḥ m., kāṣṭhasandhiḥ m.
     --(Cicatrix) śupkavraṇaḥ rūḍhakṣataṃ.

[Page 719b]

SEAMLESS, a. sandhihīnaḥ -nā -naṃ sandhirahitaḥ -tā -taṃ niḥsandhiḥ -ndhiḥ -ndhi.

SEAMSTRESS, s. sūcikā sūcikarmmopajīvinī sūcīśilpopajīvinī.

To SEAR, v. a. vahirbhāgaṃ dah (c. 1. dahati dagdhuṃ, c. 10. dāhayati -yituṃ), vahirmāṃsaṃ dah dāhena or dahanena vahirbhāgaṃ dṛḍhīkṛ or ghanīkṛ or kaṭhinīkṛ or śuṣkīkṛ.

SEAR, a. śuṣkaḥ -ṣkā -ṣkaṃ śīrṇaḥ -rṇā -rṇaṃ viśīrṇaḥ &c., mlānaḥ -nā -naṃ.

To SEARCH, v. a. anviṣ (c. 4. -iṣyati, c. 6. -icchati -eṣituṃ -eṣṭuṃ), anveṣ (c. 1. -eṣate -ṣituṃ), nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), parīkṣ (c. 1. -īkṣate -kṣituṃ), avekṣ nirīkṣ saṃvīkṣ mārg (c. 1. mārgati, c. 10. mārgayati -yituṃ), mṛg (c. 10. mṛgayate -ti -yituṃ), vici (c. 5. -cinoti -cetuṃ), jñā in des. (jijñāsate -situṃ) carc (c. 1. carcati -rcituṃ).

SEARCH, SEARCHING, s. anveṣaṇaṃ -ṇā paryyeṣaṇaṃ -ṇā anusandhānaṃ jijñāsā anviṣṭiḥ f., parīṣṭiḥ f., nirūpaṇaṃ parīkṣā -kṣaṇaṃ saṃvīkṣaṇaṃ nirīkṣā -kṣaṇaṃ samīkṣaṇaṃ anusaraṇaṃ mārgaḥ -rgaṇaṃ śodhanaṃ anuyogaḥ vicayaḥ carcā uddeśaḥ tattvaṃ; 'for wealth,' arthānveṣaṇaṃ arthehā.

SEARCHED, p. p. anviṣṭaḥ -ṣṭā -ṣṭaṃ anveṣitaḥ -tā -taṃ nirūpitaḥ -tā -taṃ.

SEARCHER, s. anveṣṭā m. (ṣṭṛ) anveṣī m. (n) anveṣakaḥ nirūpakaḥ nirūpayitā m. (tṛ) prarīkṣakaḥ nirīkṣakaḥ anusandhātā anusandhāyī m., jijñāsākṛt; 'of the heart,' antaryāmī m.

SEARED, p. p. taptalohadagdhaḥ -gdhā -gdhaṃ dāhena kaṭhinīkṛtaḥ -tā -taṃ.

SEASON, s. (Fit time or opportunity) avasaraḥ avakāśaḥ kālaḥ samayaḥ prastāvaḥ prasaṅgaḥ kālayogaḥ kālasandhiḥ m., sandhiḥ m., suyogaḥ; 'season for action,' kāryyakālaḥ kāryyāvasaraḥ kāryyasamayaḥ; 'season for ablution,' snānāvasaraḥ; 'wrong season,' akālaḥ anavasaraḥ; 'out of season,' akālena anavasareṇa; 'born out of season,' akālajaḥ -jā -jaṃ.
     --(Any time) kālaḥ samayaḥ velā, see TIME.
     --(Auspicious moment) muhūrttaḥ -rttaṃ lagnaḥ -gnaṃ śubhalagnaḥ -gnaṃ śubhamuhūrttaḥ -rttaṃ.
     --(One of the divisions of the year) ṛtuḥ m., kālaḥ samayaḥ; 'revolution of the seasons,' ṛtuparyyāyaḥ, see REVOLUTION; 'the interval or junction between two seasons,' ṛtusandhiḥ m.; 'the seasons collectively,' ṛtugaṇaḥ ṛtuvargaḥ; 'the six seasons,' ṣaḍṛtavaḥ m. pl. The year is divided into six seasons, according to the Hindūs, viz. 1. Spring, vasantaḥ vasantasamayaḥ, comprising, according to the reckoning which refers to the Northern parts of India, the two months of caitraḥ and vaiśākhaḥ, i. e. from the middle of March to the middle of May, see SPRING. 2. The hot season or Summer, grīṣmaḥ grīṣmakālaḥ nidāghakālaḥ, comprising the two months of jyeṣṭaḥ and āṣāḍhaḥ, i. e. from the middle of May to the middle of July, see SUMMER. 3. The rainy season, the rains, varṣāḥ m. pl., varṣākālaḥ vṛṣṭikālaḥ, comprising the two months śrāvaṇaḥ and bhādraḥ, i. e. from the middle of July to the middle of September, see under RAIN, RAINY. 4. The autumnal season, śarad śaratkālaḥ śaradṛtuḥ m., comprising the two months āśvinaḥ and kārttikaḥ, i. e. from the middle of September to the middle of November, see AUTUMN. 5. The cold season, hemantaḥ, comprising the two months mārgaśīrṣaḥ and pauṣaḥ, i. e. from the middle of November to the middle of January. 6. The dewy season or season of hoar frost, śiśiraḥ śiśirakālaḥ, comprising the two months māghaḥ and phālgunaḥ, i. e. from the middle of January to the middle of March. According to more modern authorities the season of Spring begins with the month Phālguna, or the middle of February. This reckoning will place each of the succeeding seasons a month earlier. Sometimes the word āgamaḥ is used in composition for 'the coming on of a season,' or for the season itself, as 'the rainy season,' varṣāgamaḥ meghāgamaḥ; 'the hot season,' grīṣmāgamaḥ uṣmāgamaḥ.

To SEASON, v. a. (Render palatable by the mixture of seasoning) vās (c. 10. vāsayati -yituṃ), vyañjanādinā saṃskṛ or upaskṛ vyañjanādi prakṣipya surasīkṛ or ruciraṃ -rāṃ kṛ or svādūkṛ.
     --(Mature, prepare) pac pakvaṃ -kvāṃ kṛ pakvīkṛ pakvatāṃ or paripākaṃ kṛ or jan siddhaṃ -ddhāṃ kṛ siddhīkṛ upayuktaṃ -ktāṃ kṛ yogyaṃ -gyāṃ kṛ; 'to season the body to heat,' śarīraṃ gharmmasahanayogyaṃ kṛ.

To SEASON, v. n. (Become mature) pakvaḥ -kvā -kvaṃ bhū paripakvaḥ -kvā -kvaṃ bhū yogyaḥ -gyā -gyaṃ bhū upayuktaḥ -ktā -ktaṃ bhū. See To MATURE, v. n.

SEASONABLE, a. (Opportune) samayopayuktaḥ -ktā -ktaṃ prasaṅgopayuktaḥ &c., kālopayuktaḥ &c., samayocitaḥ -tā -taṃ kālocitaḥ &c., kālikaḥ -kī -kaṃ kālīnaḥ -nā -naṃ sāmayikaḥ -kī -kaṃ yuktakālikaḥ -kī -kaṃ upayuktakālikaḥ &c., ucitakālikaḥ &c., kālānurūpaḥ -pā -paṃ samayānurūpaḥ &c., prasaṅgānurūpaḥ &c., kālānusārī -riṇī -ri (n) samayānusārī &c., kālānukūlaḥ -lā -laṃ samayānukūlaḥ &c., kālaprāptaḥ -ptā -ptaṃ samayaprāptaḥ &c., avasaraprāptaḥ &c., prasaṅgaprāptaḥ &c., prāptakālaḥ -lā -laṃ prāptasamayaḥ -yā -yaṃ prāptāvasaraḥ -rā -raṃ prāptaprasaṅgaḥ -ṅgā -ṅgaṃ prāstāvikaḥ -kī -kaṃ prastāvasadṛśaḥ -śī -śaṃ kālasadṛśaḥ &c., prasaṅgasadṛśaḥ &c., prāsaṅgikaḥ -kī -kaṃ kālyaḥ -lyā -lyaṃ kākatālīyaḥ -yā -yaṃ.
     --(Done in season) kālakṛtaḥ -tā -taṃ samayakṛtaḥ &c.; 'seasonable exertion,' kālakṛtodyogaḥ.
     --(Produced in season) kālajaḥ -jā -jaṃ kālotpāditaḥ -tā -taṃ kālotpannaḥ -nnā -nnaṃ kālodbhavaḥ -vā -vaṃ kālajātaḥ -tā -taṃ ārttavaḥ -vī -vaṃ ṛtujaḥ -jā -jaṃ ṛtṛjātaḥ -tā -taṃ ṛtūdbhavaḥ -vā -vaṃ ṛtavīyaḥ -yā -yaṃ ṛtavyaḥ -vyā -vyaṃ.

SEASONABLENESS, s. kālopayuktatā samayopayuktatā kālayogyatā prasaṅgayogyatā kālaucityaṃ samayaucityaṃ prasaṅgaucityaṃ kālocitatvaṃ kālānukūlyaṃ kālānurūpyaṃ kālānurūpatā samayānurūpyaṃ kālasādṛśyaṃ prastāvasādṛśyaṃ prasaṅgasādṛśyaṃ kālaprāptatā samayaprāptatā kālikatā -tvaṃ kālajatā kālotpannatā sāmayikatvaṃ.

SEASONABLY, adv. kāle kālatas yathākālaṃ samaye samayatas yathāsamayaṃ samayā kālānusāreṇa samayānusāreṇa upayuktakāle upayuktasamaye kāloprayukta yathāvasaraṃ yathāvakāśaṃ yathāprasaṅgaṃ kālānurūpeṇa prastāvānurūpeṇa prastāvasadṛśaṃ sthāne yogatas velāyāṃ.

SEASONED, p. p. or a. (Mixed with seasoning, &c.) vāsitaḥ -tā -taṃ prayastaḥ -stā -staṃ susaṃskṛtaḥ -tā -taṃ vyañjanayuktaḥ -ktā -ktaṃ vyañjanādisaṃskṛtaḥ &c., savyañjanaḥ -nā -naṃ.
     --(Matured) pakvaḥ -kvā -kvaṃ siddhaḥ -ddhā -ddhaṃ.

SEASONING, s. (That which is added to give a relish) vyañjanaṃ upaskaraḥ upakaraṇaṃ temanaṃ prahitaṃ niṣṭhānaṃ sandhitaṃ vesavāraḥ veśavāraḥ veṣavāraḥ sūdaḥ viṣṭānnaṃ modakaṃ agnivardhanaḥ -naṃ; 'acid seasoning,' cukraḥ -kraṃ vṛkṣāmlaṃ tintiḍīkaṃ.
     --(Act of maturing) pacanaṃ pākaḥ pakvīkaraṇaṃ upayuktakaraṇaṃ.

SEAT, s. (That on which one sits, chair, &c.) āsanaṃ pīṭhaḥ -ṭhaṃ viṣṭharaḥ vistaraḥ āsitaṃ saṃveśaḥ niṣaṇakaṃ.
     --(Thing spread to) sit on) āstaraṇaṃ āstaraḥ viṣṭaraḥ vistaraḥ.
     --(Seat of justice) dharmmāsanaṃ nyāyāsanaṃ vicārāsanaṃ.
     --(Mansion, place of abode or inherence) sthānaṃ vāsasthānaṃ nivāsasthānaṃ vasatiḥ f., nivasatiḥ f., āśayaḥ āyatanaṃ āspadaṃ adhiṣṭhānaṃ adhiṣṭhitiḥ f., niketanaṃ niveśanaṃ veśma n. (n) nilayaḥ -yanaṃ ālayaḥ ākaraḥ maṭhaḥ; 'seat of consciousness,' ahaṅkārāspadaṃ ahaṅkārāśayaḥ; 'of diseases,' rogāyatanaṃ rogāśayaḥ; 'of enjoyment,' bhogāyatanaṃ bhogāspadaṃ sukhāspadaṃ; 'of joy,' harṣāspadaṃ ānandāspadaṃ; 'of pain,' duḥkhāyatanaṃ duḥkhāspadaṃ; 'of sorrow,' śokāspadaṃ; 'of avarice,' lobhāspadaṃ; 'of all happiness and prosperity,' sakalasukhasampattivasatiḥ f.; 'of the blood,' raktāśayaḥ; 'of the bile,' pittāśayaḥ; 'of science,' vidyākaraḥ; 'of one's ancestors,' ādyasthānaṃ ādipuruṣasthānaṃ.

To SEAT, v. a. (Cause to sit down) upaviś in caus. (-veśayati -yituṃ) samupaviś āsanaṃ grah in caus. (grāhayati -yituṃ) dattāsanaṃ grah in caus., dattāsane upaviś in caus. or sthā in caus., āsanasthitaṃ -tāṃ kṛ.
     --(Seat one's self) upaviś (c. 6. -viśati -veṣṭuṃ), āsanaṃ grah (c. 9. gṛhlāti grahītuṃ), āsanaparigrahaṃ kṛ.
     --(Install) pratiṣṭhā in caus. (-ṣṭhāpayati -yituṃ) adhikāraṃ praviś (c. 10. -veśayati -yituṃ), adhikārārūḍhaṃ -ḍhāṃ kṛ padārūḍhaṃ -ḍhāṃ kṛ.
     --(Settle), see the word.

SEATED, p. p. (On a seat) upaviṣṭaḥ -ṣṭā -ṣṭaṃ samupaviṣṭaḥ &c., āsīnaḥ -nā -naṃ samāsīnaḥ &c., āsanopaviṣṭaḥ -ṣṭā -ṣṭaṃ āsanasthaḥ -sthā -sthaṃ āsanasthitaḥ -tā -taṃ āsanārūḍhaḥ -ḍhā -ḍhaṃ āsanagataḥ -tā -taṃ āsanāśritaḥ &c., āsanamāśritaḥ &c., niṣaṇaḥ -ṇā -ṇaṃ sannipaṇaḥ &c., adhyāsīnaḥ -nā -naṃ pīṭhādhyāsīnaḥ &c., pīṭhopaviṣṭaḥ -ṣṭā -ṣṭaṃ pīṭhasthaḥ -sthā -sthaṃ kṛtāsanaparigrahaḥ -hā -haṃ; 'seated at ease,' sukhāsīnaḥ -nā -naṃ sukhopaviṣṭaḥ -ṣṭā -ṣṭaṃ; 'Be seated,' āsanaṃ gṛhyatāṃ kriyatām āsanaparigrahaḥ.
     --(Settled, fixed) sthitaḥ -tā -taṃ in comp., sthaḥ sthā sthaṃ in comp., niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ pratiṣṭhitaḥ &c., gataḥ -tā -taṃ in comp., niviṣṭaḥ -ṣṭā -ṣṭaṃ; 'seated in the soul,' ātmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'in the heart,' hṛdayasthaḥ -sthā -sthaṃ hṛtsthaḥ &c.; 'in the mind,' manoniṣṭhaḥ &c., manogataḥ -tā -taṃ; 'in the body,' śarīrasthaḥ &c., dehasthaḥ &c.; 'in the throat,' kaṇṭhasthaḥ &c., kaṇṭhagataḥ -tā -taṃ; 'in the bones,' asthisthaḥ &c., asthigataḥ -tā -taṃ; 'deeply seated,' baddhamūlaḥ -lā -laṃ dṛḍhamūlaḥ &c.

To SECEDE, v. n. apayā (c. 2. -yāti -tuṃ), vyapayā apagam (c. 1. -gacchati -gantuṃ), vyapagam ape (c. 2. apaiti -tuṃ), vyape apasṛ (c. 1. -sarati -sarttuṃ), apakram (c. 1. -krāmati -kramituṃ), dharmmaṃ tyaj (c. 1. tyajati tyaktuṃ) or uttpat bhinnaḥ -nnā -nnaṃ bhū bhinnamataḥ -tā -taṃ bhū vibhaktaḥ -ktā -ktaṃ bhū matāntaraṃ grah matāntaram avalamb.

SECEDER, s. bhinnamatagrāhī m. (n) matāntaragrāhī m., sādhāraṇadharmmatyāgī m.

SECESSION, s. apagamaḥ vyapagamaḥ apayānaṃ apasaraṇaṃ apakramaḥ -maṇaṃ tyāgaḥ uttpāgaḥ dharmmatyāgaḥ sādhāraṇadharmmatyāgaḥ matāntaragrahaṇaṃ.

To SECLUDE, v. a. (Cause to keep apart from society, &c.) vivic (c. 7. -vinakti -vektuṃ, c. 10. -vecayati -yituṃ), viviktaṃ -ktāṃ kṛ janasaṃsargaviviktaṃ -ktāṃ kṛ pṛthaksthitaṃ -tāṃ kṛ sabhāviviktaṃ -ktāṃ kṛ sabhāpṛthaksthitaṃ -tāṃ kṛ viviktaṃ vas in caus.
     --(Shut up, hide) nirudh (c. 7. -ruṇaddhi -roddhuṃ), rudh gup gopanaṃ kṛ.
     --(Seclude one's self) viviktaṃ vas (c. 1. vasati vastuṃ), viviktavāsaṃ kṛ ekāntaṃ or ekāntato vas janasaṃsargavarjanaṃ kṛ saṅgavarjanaṃ kṛ saṅgatyāgaṃ kṛ sabhāvarjanaṃ kṛ sannyāsaṃ kṛ sannyasanaṃ kṛ.

SECLUDED, p. p. (Separated from society, &c.) viviktaḥ -ktā -ktaṃ janasaṃsargaviviktaḥ &c., sabhāviviktaḥ &c., pṛthaksthitaḥ -tā -taṃ tvaktasaṅgaḥ -ṅgā -ṅgaṃ.
     --(Living in retirement) viviktavāsī -sinī -si (n) ekāntavāsī &c., ekāntasthitaḥ -tā -taṃ viviktavṛttiḥ -ttiḥ -tti; 'a secluded spot,' viviktasthānaṃ prāntaraṃ prāntaraśūnyaṃ, see RETIRED.

SECLUSION, s. viviktatā -tvaṃ viviktaṃ viviktadaśā viviktāvasthā viviktavṛttiḥ f., pṛthaksthitiḥ f., pṛthaksthitatvaṃ viviktasthitiḥ f., ekāntasthitiḥ f., ekāntatvaṃ viviktavāsaḥ ekāntavāsaḥ. See PRIVACY.

SECOND, a. dvitīyaḥ -yā -yaṃ dvitīyakaḥ -kā -kaṃ dvitīyīkaḥ -kā -kaṃ; 'second in rank,' dvitīyapadasthaḥ -sthā -sthaṃ; 'in quality,' dvitīyaguṇakaḥ -kā -kaṃ; 'second in value, inferior,' anuttamaḥ -mā -maṃ uttaraḥ -rā -raṃ amukhyaḥ &c., see SECONDARY; 'second to none,' advitīyaḥ -yā -yaṃ anuttaraḥ -rā -raṃ.

SECOND, s. (Helper) sāhāyyakārī m. (n) sahakārī m., upakārī m sahāyaḥ uttarasādhakaḥ dvitīyaḥ; 'the state or office of a second,' dvitīyatvaṃ -tā.
     --(Measure of time, a simple breathing) prāṇapādaḥ asupādaḥ vipalaṃ; 'in three seconds,' triṣvasupādeṣu.
     --(Any minute measure of time) vipalaṃ vikalā palaṃ kṣaṇaḥ truṭiḥ f., nimeṣaḥ nimiṣaḥ. A vipala is equal to (1/60)th of a pala or minute, a vikalā to (1/60)th of a kalā or minute of a degree. See MOMENT, INSTANT, and the measures of time under MEASURE.

To SECOND, v. a. (Help, back) upakṛ upakāraṃ kṛ sāhāyyaṃ kṛ sahāyatvaṃ kṛ upagrah (c. 9. -gṛhlāti grahītuṃ), anugrah pakṣapātaṃ kṛ pakṣodgrāhaṃ kṛ pakṣopagrahaṃ kṛ pakṣānugrahaṃ kṛ.

SECONDARILY, adv. apradhānatas aprādhānyena amukhyaśas gauṇatas anuṣaṅgatas dvitīyatas dvitīyakramānusāreṇa.

SECONDARINESS, s. apradhānatā aprādhānyaṃ amukhyatā gauṇatā gauṇikatā.

SECONDARY, a. (Not primary) apradhānaḥ -nā -naṃ amukhyaḥ -khyā -khyaṃ aprathamaḥ -mā -maṃ aprāgryaḥ -gryā -gryaṃ anuṣaṅgī -ṅgiṇī &c., anuṣaṅgikaḥ -kī -kaṃ gauṇaḥ -ṇī -ṇaṃ gauṇikaḥ -kī -kaṃ upasṛṣṭaḥ -ṣṭā -ṣṭaṃ guṇabhūtaḥ -tā -taṃ; 'secondary rank,' apradhānatā apradhānapadaṃ; 'any thing secondary,' apradhānaṃ upasarjanaṃ.
     --(Not first rate) madhyamaḥ -mā -maṃ madhyamīyaḥ -yā -yaṃ madhyamaguṇakaḥ -kā -kaṃ viguṇaḥ -ṇā -ṇaṃ. The prepositions upa and anu often give the sense of 'secondary;' as, 'a secondary planet,' upagrahaḥ; 'a secondary passion or flavour,' uparasaḥ anurasaḥ; 'symptom,' anubandhaḥ.

SECONDED, p. p. anugṛhītaḥ -tā -taṃ upagṛhītaḥ &c., upakṛtaḥ -tā -taṃ.

SECONDER, s. anugrāhī m. (n) upakārī m., pakṣapātī m., pakṣodgrāhī m.

SECOND-HAND, a. (Not new, used by another) anyopabhuktaḥ -ktā -ktaṃ anyabhuktaḥ &c., anyopayojitaḥ -tā -taṃ anyavyavahāritaḥ &c., anyapūrvvaḥ -rvvā -rvvaṃ ucchiṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Not original) anyakalpitaḥ -tā -taṃ anyasiddhaḥ -ddhā -ddhaṃ anyakṛtaḥ -tā -taṃ anyoktaḥ -ktā -ktaṃ.

SECONDLY, adv. dvitīyatas dvitīyaṃ dvitīyapade dvitīyavāre.

SECOND-RATE, a. madhyamaḥ -mā -maṃ madhyamaguṇakaḥ &c., see SECONDARY.

SECOND-SIGHT, s. divyadṛṣṭiḥ f., divyacakṣus n., atimānuṣadṛṣṭiḥ f.

SECOND-SIGHTED, a. divyadṛṣṭiḥ -ṣṭiḥ -ṣṭi divyacakṣūḥ -kṣūḥ -kṣuḥ (s).

SECRECY, s. (Concealment, state of being hid or unknown) guptatā -tvaṃ guhyatā -tvaṃ guptiḥ f., gopanaṃ gopyatā gopanīyatā gūḍhatā pracchannatā rahasyatā -tvaṃ saṃvṛtiḥ f., saṃvṛtatā -tvaṃ anyājñātatā -tvaṃ guptabhāvaḥ.
     --(Keeping a secret, forbearance of disclosure) rahasyaguptiḥ f., rahasyagopanaṃ guhyagopana guhyarakṣaṇaṃḥ f., guptiḥ f., saṃvṛtiḥ f., saṃvṛttiḥ f., rahasyapālanaṃ rahasyābhedaḥ rahasyāvikṣepaḥ rahasyākathanaṃ rahasyābhāṣaṇaṃ nihnavaḥ nihnutiḥ f., abhāṣaṇaṃ maunaṃ anudghāṭanaṃ; 'profound secrecy,' suguptiḥ f., susaṃvṛttiḥ f., ghanasaṃvṛttiḥ f., ghanasaṃvṛtiḥ f.
     --(Privacy) viviktatā -tvaṃ viviktabhāvaḥ ekāntatā rahas n., rahobhāvaḥ rahovāsaḥ nibhṛtatvaṃ, see SECLUSION.

SECRET, a. (Concealed, not known to others) guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ guhyaḥ -hyā -hyaṃ rahasyaḥ -syā -syaṃ pracchannaḥ -nnā -nnaṃ channaḥ &c., upachannaḥ &c., saṃvṛtaḥ -tā -taṃ nibhṛtaḥ -tā -taṃ nigūḍhaḥ &c., antarhitaḥ -tā -taṃ avyaktaḥ -ktā -ktaṃ aprakāśaḥ -śā -śaṃ anyājñātaḥ -tā -taṃ anyāviditaḥ &c.; 'very secret,' suguptaḥ -ptā -ptaṃ surahasyaḥ &c., surakṣitaḥ &c.; 'secret sin,' gūḍhapātakaṃ pracchannapātakaṃ; 'secret intelligence,' gūḍhavārttā gūḍhabhāṣitaṃ; 'secret door,' gūḍhadvāraṃ antardvāraṃ; 'secret purpose,' gūḍhārthaḥ saṃvṛttiḥ f.; 'secretemissary,' gūḍhacāraḥ gūḍhapuruṣaḥ guptagatiḥ m.
     --(To be kept secret) gopyaḥ -pyā -pyaṃ gopanīyaḥ -yā -yaṃ guhyaḥ -hyā -hyaṃ gohyaḥ &c., saṃvaraṇīyaḥ &c.
     --(Keeping a secret) guhyābhedī -dinī &c., guhyābhedakaḥ -kā -kaṃ guhyābhāṣī &c., guhyākathakaḥ &c., rahasyābhedī rahasyākathakaḥ &c., rahasyānivedī &c.
     --(Sequestered, retired) viviktaḥ -ktā -ktaṃ nibhṛtaḥ -tā -taṃ vijanaḥ -nā -naṃ chandaḥ -ndā -ndaṃ, see PRIVATE, RETIRED.
     --(Occult) gūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ &c., aspaṣṭaḥ -ṣṭā -ṣṭaṃ avyaktaḥ -ktā -ktaṃ; 'secret in operation,' nigūḍhakāryyaḥ -ryyā -ryyaṃ gūḍhakāryyaḥ &c., avyaktakāryyaḥ &c.

SECRET, s. (Something concealed or to be kept secret) rahasyaṃ guhyaṃ gopyaṃ gopanīyaṃ gūḍhabhāṣitaṃ guhyabhāṣitaṃ guptabhāṣitaṃ guhyārthaḥ gopanīyārthaḥ guhyaviṣayaḥ gopanīyaviṣayaḥ marmma n. (n) aṣaḍakṣīṇaḥ tṛtīyāgocaraṃ nihnavaḥ; 'secret counsel,' mantraḥ gūḍhamantraḥ; 'a well kept secret,' suguptarahasyaṃ suguptamantraḥ surakṣitamantraḥ; 'one who can keep a secret,' rahasyapālakaḥ rahasyarakṣakaḥ rahasyagopanacaturaḥ gopanīyārtharakṣaṇacaturaḥ; 'keeping a secret,' rasasyagopanaṃ &c., see SECRECY; 'divulging a secret,' rahasyabhedaḥ rahasyavikṣepaḥ guhyabhedaḥ rahasyakathanaṃ rahasyaprakāśanaṃ antarbhedaḥ; 'to divulge a secret,' rahasyaṃ bhid or prakāś or kath or vikṣip; 'one who knows secrets,' rahasyavid rahasyajñaḥ marmmavid marmmajñaḥ mārmmikaḥ marmmavedī m. (n) mantrajñaḥ mantravid antarvedī n; 'diving into the secrets of others,' marmmabhedaḥ marmmānveṣṇaṃ; one who does so,' marmmabhedī m. (n) marmmānveṣī m.
     --(In secret) rahasi rahas mithas, see PRIVATELY.

SECRETARY, s. lekhakaḥ lipikaraḥ lipikāraḥ -rakaḥ varṇikaḥ kāyasthaḥ; 'chief secretary,' lekhādhikārī m. (n).
     --(Minister), see the word.

To SECRETE, v. a. (Hide) gup (c. 1. gopāyati goptuṃ, c. 10. gopayati -yituṃ), guh (c. 1. gūhati -hituṃ), saṃvṛ (c. 5. -vṛṇoti -varituṃ, c. 10. -vārayati -yituṃ), apavṛ nihnu gopanaṃ kṛ apahāraṃ kṛ.
     --(As saliva, bile, &c.) utpad (c. 10. -pādayati -yituṃ), jan in caus., udric.

SECRETED, p. p. guptaḥ -ptā -ptaṃ saṃvṛtaḥ -tā -taṃ apavāritaḥ &c., utpāditaḥ &c.

SECRETION, s. (Act of producing) utpādanaṃ.
     --(Matter secreted) malaṃ dhātuḥ m., utpāditamalaṃ śarīramalaṃ śarīrotpāditamalaṃ śarīrarasaḥ; 'of the nose,' nāsotpāditamalaṃ nāsāmalaṃ; 'of the throat,' kaphādimalaṃ śleṣmādimalaṃ kaphaḥ śleṣmā m. (n); 'of the bowels,' malaṃ antramalaṃ udaramalaṃ purīṣaṃ; 'promoting the animal secretions,' dhātubhṛt dhātuvardhakaḥ -kā -kaṃ.

[Page 722a]

SECRETLY, adv. rahasi rahas rahasyaṃ guptaṃ suguptaṃ nibhṛtaṃ -te subhibhṛtaṃ -te pracchannaṃ -nne upāṃśu gūḍhaṃ gupta or gūḍha in comp.; as, 'going secretly,' guptagatiḥ -tiḥ -ti gūḍhacārī &c., see PRIVATELY.

SECRETNESS, s. guptatā -tvaṃ gūḍhatā pracchannatā rahasyatā, see SECRECY.

SECRETORY, a. utpādakaḥ -kā -kaṃ malotpādakaḥ &c., malajanakaḥ &c.

SECT, s. śākhā mārgaḥ bhinnamārgaḥ panthāḥ m. (pathin) pathaḥ sampradāyaḥ mataṃ pakṣaḥ gaṇaḥ tīrthaḥ; 'difference of sect,' śākhābhedaḥ matabhedaḥ mārgabhedaḥ; 'mark of a sect,' tilakaḥ -kaṃ.

SECTARIAN, a. śākhāsambandhī -ndhinī -ndhi (n) śākhī &c., śākhikaḥ -kī -kaṃ.

SECTARIAN, SECTARY, s. śākhī m. (n) śākhānuyāyī &c., śākhāvalambī m., śākhāśrayī m., śākhāśritaḥ śākhāsevī śākhāmārgānuyāyī m., bhinnamārgānuyāyī m.

SECTARIANISM, s. śākhāsevanaṃ śākhānugamanaṃ śākhāśrayaṇaṃ bhinnamārgamanaṃ.

SECTION, s. (Division) paricchedaḥ chedaḥ vicchedaḥ bhedaḥ -danaṃ chinnāṃśaḥ.
     --(Of a book) adhyāyaḥ adhyayaḥ sargaḥ parva n. (n) kāṇḍaḥ -ṇḍaṃ khaṇḍaḥ -ṇḍaṃ paricchedaḥ vicchedaḥ skandhaḥ prakaraṇaṃ prastāvaḥ aṅkaḥ vargaḥ śākhā ullāsaḥ ucchvāsaḥ āśvāsaḥ udyataḥ lambakaḥ; 'story divided into sections,' khaṇḍakathā.
     --(In geometry) mārgaḥ.

SECTOR, s. vichedakaḥ.
     --(Of a circle) karkaṭadvayāntargato vṛttabhāgaḥ.

SECULAR, a. (Pertaining to this present world, or to things not spiritual) laukikaḥ -kī -kaṃ aihalaukikaḥ &c., aihikaḥ -kī -kaṃ ihalokaviṣayakaḥ -kā -kaṃ ihalokasambandhī -ndhinī &c., prāpañcikaḥ -kī -kaṃ sāṃsārikaḥ &c., saṃsāraviṣayakaḥ &c., saṃsārasambandhī &c., saṃsārī &c., vyāvahārikaḥ &c., lokavyavahārasambandhī &c., viṣayasambandhī &c., prapañcī &c., ihalokasāpekṣaḥ -kṣā -kṣaṃ ihalokāpekṣakaḥ &c., dṛṣṭārthaḥ -rthā -rthaṃ; 'secular learning,' vijñānaṃ arthaśāstraṃ.
     --(Not subject to monastic rules) vyavahārī &c., vyavahārikaḥ &c.

SECULARITY, SECULARNESS, s. laukikatā -tvaṃ aihikatvaṃ -tā aihalaukikatvaṃ aihikabuddhitvaṃ aihikaviṣayāsaktiḥ saṃsārāsaktiḥ f., lokāsaktiḥ f., ihalokāsaktiḥ f., prapañcāsaktiḥ f.

SECUNDINES, s. garbhaveṣṭanaṃ garbhakośaḥ garbhakoṣaḥ garbhāśayaḥ jarāyuḥ m., garbhāvaraṇaṃ carmma n. (n) garbhāveṣṭanacarmma n.

SECURE, a. (Free from danger) nirbhayaḥ -yā -yaṃ bhayātītaḥ -tā -taṃ atītabhayaḥ -yā -yaṃ vītabhayaḥ &c., gatabhayaḥ &c., akutobhayaḥ &c., asambhāvyabhayaḥ &c., asambhāvyāpakāraḥ -rā -raṃ bhayasambhavātītaḥ &c., ahāryyaḥ -ryyā -ryyaṃ anāśyaḥ -śyā -śyaṃ nirupadravaḥ -vā -vaṃ, see SAFE.
     --(Free from fear of danger) nirbhayaḥ -yā -yaṃ abhayaḥ &c., bhayahīnaḥ -nā -naṃ niḥśaṅkaḥ -ṅkā -ṅkaṃ aśaṅkaḥ &c., viśaṅkaḥ &c., nirātaṅkaḥ &c., nirapekṣaḥ -kṣā -kṣaṃ; 'rendering secure,' vidhāyakaḥ -kā -kaṃ.

To SECURE, v. a. (Guard from danger) nirbhayaṃ -yāṃ kṛ nirbhayīkṛ bhayaṃ nivṛ (c. 10. -vārayati -yituṃ) or niras or nivṛt in caus., bhayanivāraṇaṃ kṛ bhayanivṛttiṃ kṛ bhayanirāsaṃ kṛ bhayanirasanaṃ kṛ rakṣ (c. 1. rakṣati -kṣituṃ), abhirakṣ surakṣitaṃ -tāṃ kṛ rakṣaṇaṃ kṛ.
     --(Make certain or sure) sthirīkṛ dṛḍhīkṛ satpākṛ saniścayaṃ -yāṃ kṛ suniścitaṃ -tāṃ kṛ ahāryyatvaṃ jan anāśyatvaṃ jan.
     --(Make fast or firm) dṛḍhaṃ bandh (c. 9. badhnāti banddhuṃ), dṛḍhīkṛ saṃstambh; 'with a bar,' argalena bandh.

SECURED, p. p. (Guarded from danger) rakṣitaḥ -tā -taṃ surakṣitaḥ &c., nivṛttabhayaḥ -yā -yaṃ nivāritabhayaḥ &c.
     --(Made sure) sthirīkṛtaḥ -tā -taṃ dṛḍhīkṛtaḥ &c.
     --(Made fast) dṛḍhabaddhaḥ -ddhā -ddhaṃ subandhaḥ -ndhā -ndhaṃ argalabaddhaḥ &c., saṃstabdhaḥ -bdhā -bdhaṃ.

SECURELY, adv. nirbhayaṃ bhayaṃ vinā abhayena sakṣemaṃ, see SAFELY.

[Page 722b]

SECURITY, s. (Protection) rakṣā rakṣaṇaṃ saṃrakṣaṇaṃ abhirakṣaṇaṃ guptiḥ f., gopanaṃ trāṇaṃ paritrāṇaṃ bhayanivāraṇa bhayanirāsaḥ bhayanirasanaṃ.
     --(That which protects) rakṣaṇaṃ rakṣakaḥ trāṇaṃ āśrayaḥ śaraṇaṃ.
     --(Freedom from fear or danger) abhayaṃ nirbhayatā -tvaṃ bhayābhāvaḥ bhayahīnatā niḥśaṅkatā śaṅkābhāvaḥ ahāryyatā -tvaṃ anāśyatā -tvaṃ nirvighnatā nirupadravatvaṃ nirṛtiḥ f., see SAFETY.
     --(Assurance of safety) abhayavāk f. (c), see SAFETY.
     --(Securing, rendering firm) dṛḍhīkaraṇaṃ sthirīkaraṇaṃ saṃstambhanaṃ kṣemakaraṇaṃ vidhāyakatvaṃ.
     --(Certainty) niścayaḥ niḥsaṃśayatvaṃ saṃśayābhāvaḥ sandehābhāvaḥ.
     --(Any thing given or deposited as a security) lagnakaḥ bandhakaḥ prātibhāvyaṃ pāribhāvyaṃ ādhiḥ m., nyāsaḥ nikṣepaḥ, see PLEDGE; 'for the payment of a debt,' dānaprātibhāvyaṃ ṛṇamārgaṇaḥ; 'for appearance,' darśanaprātibhāvyaṃ darśanapāribhāvyaṃ darśanapratibhūḥ m.
     --(for person who stands security) pratibhūḥ m., pratinidhiḥ m.

SEDAN, s. skandhavāhyapīṭhaḥ skandhavahanayogyo pīṭhaḥ śivikā.

SEDATE, a. dhīraḥ -rā -raṃ gambhīraḥ -rā -raṃ gambhīravṛttiḥ -ttiḥ -tti gabhīravṛttiḥ &c., guruvṛttiḥ &c., gauravavṛttiḥ &c., śāntaḥ -ntā -ntaṃ antarvegahīnaḥ -nā -naṃ nirudvignaḥ -gnā -gnaṃ nirākulaḥ -lā -laṃ avyākulaḥ &c., acañcalaḥ -lā -laṃ.

SEDATELY, adv. gambhīraṃ sagāmbhīryyaṃ dhīravat sadhairyyaṃ avyākulaṃ nirākulaṃ sagauravaṃ gauraveṇa acañcalaṃ.

SEDATENESS, s. dhīratā gambhīratā -tvaṃ gāmbhīryyaṃ gambhīravṛttitvaṃ gabhīratā gabhīravṛttitvaṃ dhairyyaṃ gauravaṃ śāntatā nirākulatā avyākulatā sthiratā sthairyyaṃ acañcalatā acāñcalyaṃ.

SEDATIVE, a. śāntikaḥ -kī -kaṃ śāntidaḥ -dā -daṃ śāntikaraḥ -rā -raṃ śāntikarttā -rttī -rttṛ (rttṛ) śamakaḥ -kā -kaṃ upaśamakaḥ -kā -kaṃ upaśāyī -yinī -yi (n).

SEDATIVE, s. (Medicine) śamanaṃ upaśamanaṃ grāhī m. (n).

SEDENTARINESS, s. anudyogaśīlatā avyāyāmaśīlatā gatihīnatā calanābhāvaḥ.

SEDENTARY, a. anudyogaśīlaḥ -lā -laṃ avyāyāmaśīlaḥ &c., avyāyāmī -minī -mi (n) nirudyogī &c., gatihīnaḥ -nā -naṃ gatirahitaḥ -tā -taṃ calanarahitaḥ &c.

SEDIMENT, s. malaṃ kiṭṭaṃ ucchiṣṭaṃ kalkaṃ khalaṃ śeṣaṃ vinīyaḥ, see DREGS; 'having sediment,' khalī -linī -li (n) kalkī &c.

SEDITION, s. prakṛtikalahaḥ prajākalahaḥ kalahaḥ bhedaḥ prakṛtikṣobhaḥ prajākṣobhaḥ rājayuddhaṃ rājadrohaḥ rājyabhedaḥ; 'fomenting sedition,' upajāpaḥ; 'one who does so,' upajāpakaḥ; 'to do so,' upajap (c. 1. -japati -pituṃ).

SEDITIOUS, a. kalahakārī -riṇī -ri (n) prajākṣobhakaraḥ -rī -raṃ prakṛtikṣobhakaraḥ &c., rājyabhedakaraḥ &c., bhedakaraḥ &c., rājadrohī &c., rājaviruddhakārī &c., upajāpakaḥ -kā -kaṃ.

SEDITIOUSLY, adv. upajāpena sopajāpaṃ yathā prajākalaho jāyate tathā.

To SEDUCE, v. a. (Entice from the path of rectitude) pralubh (c. 10. -lobhayati -yituṃ), vilubh parilubh lubh satpathād or sanmārṇād bhraṃś (c. 10. bhraṃśayati -yituṃ) or cyu in caus. (cyāvayati -yituṃ) or ākṛṣ (c. 1. -karṣati -kraṣṭuṃ), muh (c. 10. mohayati -yituṃ), vimuh pralabh (c. 1. -labhate -labdhuṃ), lal (c. 10. lālayati -yituṃ), duṣṭakarmmaṇi pravṛt in caus., virūp (c. 10. -rūpayati -yituṃ), sanmārgabhraṣṭaṃ -ṣṭāṃ kṛ sanmārgacyutaṃ -tāṃ kṛ.
     --(A woman) chalena kanyāṃ duṣ (c. 10. dūṣayati -yituṃ), satītvād bhraṃś in caus., satītvanāśaṃ kṛ chalena kanyām abhigam.

[Page 723a]

SEDUCED, p. p. (Enticed) pralobhitaḥ -tā -taṃ vilobhitaḥ &c., sanmārgabhraṃśitaḥ &c., sanmārgabhraṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ mohitaḥ -tā -taṃ vimohitaḥ &c., lālitaḥ &c., protsāhitaḥ -tā -taṃ pravarttitaḥ &c.
     --(As a woman) satītvabhraṃśitā satītvabhraṣṭā bhraṣṭā chalena naṣṭasatītvā.

SEDUCER, s. pralobhakaḥ vilobhakaḥ ākarṣakaḥ mohakaḥ vimohakaḥ vimohī m. (n) lālī m., lālanakārī m., pratārakaḥ.
     --(Of a woman) chalena kanyādūṣakaḥ or kanyābhigantā m. (ntṛ) kāpaṭyena satītvanāśakaḥ.

SEDUCIBLE, a. pralobhanīyaḥ -yā -yaṃ ākarṣaṇīyaḥ &c., pratāraṇīyaḥ &c., vilobhanīyaḥ &c., hāryyaḥ -ryyā -ryyaṃ bhedyaḥ -dyā -dyaṃ.

SEDUCTION, s. pralobhanaṃ vilobhanaṃ ākarṣaṇaṃ ākṛṣṭiḥ f., sanmārgabhraṃśanaṃ sanmārgātprabhraṃśanaṃ mohanaṃ vimohanaṃ lālanaṃ lobhadarśanaṃ pratāraṇaṃ vañcanaṃ pralambhaḥ.
     --(Of a woman) kanyāchalaṃ kanyakāchalaṃ chalena kanyādūṣaṇaṃ or kanyābhigamanaṃ or strīsaṃgrahaṇaṃ kapaṭapūrvvaḥ satītvanāśaḥ.

SEDUCTIVE, a. pralobhakaḥ -kā -kaṃ vilobhakaḥ &c., ākarṣakaḥ &c., ākarṣī -rṣiṇī -rṣi (n) mohī &c., vimohanaḥ -nā -nī -naṃ lālī &c., bhrāntijanakaḥ &c.

SEDULITY, SEDULOUSNESS, s. āsaktiḥ f., prasaktiḥ f., vyāsaṅgaḥ udyogāsaktiḥ f., vyavasāyaḥ udyogaśīlatā. See DILIGENCE, INDUSTRY.

SEDULOUS, a. udyogāsaktaḥ -ktā -ktaṃ karmmāsaktaḥ &c., udyamāsaktaḥ &c., udyogaśīlaḥ -lā -laṃ vyāsaṅgī -ṅginī &c., āsaktaḥ &c., tatparaḥ &c., See INDUSTRIOUS.

SEDULOUSLY, adv. āsaktipūrvvaṃ yatnatas sābhiniveśaṃ See INDUSTRIOUSLY.

SEE, s. dharmmādhyakṣādhikāraḥ dharmmādhyakṣādhīnamaṇḍalaṃ dharmmādhyakṣādhīnadeśaḥ dharmmādhyakṣādhīnaḥ pradeśaḥ dharmmādhyakṣādhipatyaṃ.

To SEE, v. a. or n. (Perceive by the eye) draś (c. 1. paśyati draṣṭuṃ), abhidṛś pratidṛś paridṛś anudṛś pradṛś sandṛś vidṛś īkṣ (c. 1. īkṣate -kṣituṃ), samīkṣ vīkṣ prekṣ nirīkṣ abhivīkṣ abhiprekṣ samprekṣ avekṣ pratyavekṣ ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate kituṃ), samālok avalok vilok lakṣ (c. 10. lakṣayati -yituṃ), ālakṣ samālakṣ upalakṣ samupalakṣ saṃlakṣ āloc (c. 10. -locayati -yituṃ c. 1. -locate -cituṃ), nirvarṇ (c. 10. -varṇayati -yituṃ), sabhāj (c. 10. sabhājayati -yituṃ), dṛṣṭiṃ kṛ darśanaṃ kṛ avalokanaṃ kṛ vilokanaṃ kṛ.
     --(Perceive, understand) jñā (c. 9. jānāti -nīte jñātuṃ), parijñā avagam (c. 1. -gacchati -gantuṃ), ave (c. 2. avaiti -tuṃ, rt. i), budh avabudh upalabh niśam.
     --(Experience) anubhū bhuj dṛś.
     --(Beware) sāvadhānaḥ -nā -naṃ bhū avahitaḥ -tā -taṃ bhū avadhā.
     --(See into, examine) nirūp (c. 10. -rūpayati -yituṃ), nirīkṣ, see To EXAMINE, INQUIRE.
     --(See after) pāl rakṣ avekṣ; 'see! see!' paśya paśyata.

SEED, s. (Of plants, &c.) vījaṃ -jakaṃ rohiḥ m., iruḥ m.; 'good seed,' suvījaṃ vījotkṛṣṭaṃ; 'sowing seed,' vījāropaḥ -paṇaṃ vapaḥ -panaṃ vāpaḥ uptiḥ f.; 'to sow seed,' vījāropaṇaṃ kṛ vījāni āruh in caus.; 'full of seed,' vījapūrṇaḥ -rṇā -rṇaṃ; 'having it,' vījavān -vatī &c., vījī -jinī &c.; 'growing from it,' vījaprarohaḥ -hā -haṃ vījaprarīhī -hiṇī &c., vījaruhaḥ -hā -haṃ vījyaḥ -jyā -jyaṃ; 'sown with seed,' vījitaḥ -tā -taṃ; 'yielding seed,' vījapradaḥ -dā -daṃ vījasūḥ -sūḥ -su; 'from seed,' vījatas.
     --(Of stone fruits) aṣṭhiḥ f., aṣṭhīlā -likā.
     --(Of animals, seminal fluid) śukraṃ retas n., dhātuḥ m., tejas n., vījaṃ vīryyaṃ indriyaṃ dhāturājakaḥ ānandaprabhavaḥ.
     --(Origin, source) vījaṃ yoniḥ m., mūlaṃ ādiḥ m. prabhavaḥ udbhavaḥ.
     --(Offspring) santānaṃ apatyaṃ prajā kulaṃ vaṃśaḥ vījaṃ.

[Page 723b]

To SEED, v. n. (Produce seed) vījaṃ dā or pradā or utpad vīja (nom. vījāyate).

To SEED, v. a. (Sow seed) vījāropaṃ kṛ vīja (nom. vījayati -yituṃ).

SEEDED, p. p. vījitaḥ -tā -taṃ vījavān -vatī -vat (t) vījī -jinī -ji (n).

SEEDLESS, a. nirvījaḥ -jā -jaṃ vījahīnaḥ -nā -naṃ vījarahitaḥ -tā -taṃ.

SEEDLING, s. vījaprarohaḥ vījaprarohī m. (n) vījaruhaḥ vījarohī m.

SEEDSMAN, s. vījavikrayī m. (n) vījavikretā m. (tṛ) vījavyāpārī m.

SEED-TIME, s. vījakālaḥ vījāropaṇakālaḥ uptikālaḥ vāpakālaḥ.

SEED-VESSEL, s. vījakośaḥ vījakoṣaḥ -ṣī vījaguptiḥ f.; 'of the lotus,' vījamātṛkaḥ karṇikā karṇikāraḥ.

SEEDY, a. vījī -jinī -ji (n) vījikaḥ -kā -kaṃ vījavān -vatī -vat (t) vījapūrṇaḥ -rṇā -rṇaṃ savījaḥ -jā -jaṃ bahuvījaḥ -jā -jaṃ vījamayaḥ -yī -yaṃ.

SEEING, SEEING THAT, s. yasmāt yena yat. See SINCE.

SEEING, part. paśyan -śyantī -śyat (t) īkṣamāṇaḥ -ṇā -ṇaṃ prekṣamāṇaḥ &c.

SEEING, s. dṛṣṭiḥ f., darśanaṃ īkṣaṇaṃ prekṣaṇaṃ sandarśanaṃ. See SIGHT.

To SEEK, v. a. (Look for, search for, inquire for) anviṣ (c. 4. -ipyati, c. 6. -icchati -eṣituṃ -eṣṭuṃ), anveṣ (c. 1. -eṣate -ṣituṃ), mṛg (c. 10. mṛgayate -ti -yituṃ), mārg (c. 1. mārgati, c. 10. mārgayati -yituṃ), parimārg nirūp (c. 10. -rūpayati -yituṃ), anusandhā (c. 3. -dadhāti -dhātuṃ), jñā in des. (jijñāsate -situṃ) vici (c. 5. -cinoti -cetuṃ), gaveṣ (c. 10. gaveṣayati -yituṃ), anuyuj (c. 7. -yunakti -yuṃkte -yoktuṃ), iṣ (c. 6. icchati eṣituṃ), ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), bhaj (c. 1. bhajate bhaktuṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), carc (c. 1. carcati -rcituṃ), anveṣaṇaṃ kṛ jijñāsāṃ kṛ anuyogaṃ kṛ itastato gatvā or itastataḥ parikramya anveṣaṇaṃ kṛ.
     --(Solicit, beg for) prārth (c. 10. -arthayate -ti -yituṃ), arth abhyarth samprārth yāc (c. 1. yācati -cituṃ), abhiyāc prayāc samprayāc bhikṣ (c. 1. bhikṣate -kṣituṃ).

To SEEK, v. n. (Make search) anveṣaṇaṃ kṛ jijñāsāṃ kṛ anusandhānaṃ kṛ.

SEEKER, s. anveṣṭā m. (ṣṭṛ) anveṣī m. (n) anveṣaṇakṛt m., jijñāsākṛt anusandhātā m. (tṛ) anuvarttī m., prārthakaḥ arthī m.

SEEKING, s. anveṣaṇaṃ -ṇā jijñāsā mārgaḥ -rgaṇaṃ. See SEARCH.

SEEKING, part. anviṣyan -ṣyantī -ṣyat (t) anveṣī -ṣiṇī -ṣi (n) anveṣamāṇaḥ -ṇā -ṇaṃ icchan &c.

To SEEM, v. n. dṛś in pass. (dṛśyate) lakṣ in pass. (lakṣyate) pratibhā (c. 2. -bhāti -tuṃ), samprabhā nirbhā ābhā ābhās (c. 1. -bhāsate -situṃ); 'you seem astonished,' vismita iva pratibhāsi.

SEEMING, s. ābhāsaḥ ābhā chāyā vāhyarūpaṃ ākāraḥ ākṛtiḥ f.

SEEMINGLY, adv. ābhāsena ākāreṇa pratyakṣatas pratyakṣeṇa vāhyatas.

SEEMLINESS, s. (Comeliness) sudṛśyatā surūpatā.
     --(Propriety) yogyatā -tvaṃ yuktatā upayuktatā aucityaṃ. See FITNESS.

SEEMLY, a. yuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ &c., ucitaḥ -tā -taṃ yathocitaḥ &c., uyapannaḥ -nnā -nnaṃ samañjasaḥ -sā -saṃ saṅgataḥ -tā -taṃ.

SEEN, p. p. dṛṣṭaḥ -ṣṭā -ṣṭaṃ īkṣitaḥ -tā -taṃ prekṣitaḥ &c., ālokitaḥ &c., avalokitaḥ &c., ālocitaḥ &c., lokitaḥ &c., ālakṣitaḥ -tā -taṃ lakṣitaḥ &c.; 'seen and unseen,' dṛṣṭādṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'not seen or heard before,' adṛṣṭāśrutapūrvvaḥ -rvvā -rvvaṃ; 'is seen,' dṛśyate lakṣyate; 'to be seen, visible,' dṛśyaḥ -śyā -śyaṃ darśanīyaḥ -yā -yaṃ prekṣaṇīyaḥ &c., prekṣyaḥ &c., vīkṣyaḥ &c., lakṣyaḥ &c.; 'having seen,' dṛṣṭvā prekṣya vīkṣpa.

[Page 724a]

SEER, s. (One who sees) draṣṭā m. (ṣṭṛ) darśī m. (n) cakṣuṣmān m. (t); 'far-seer,' dṛradarśī m.
     --(Prophet) bhāvidarśī m., bhāvidarśakaḥ bhaviṣyaddarśī m., siddhaḥ siddhapuruṣaḥ saumedhikaḥ, see SAGE.

SEE-SAW, s. unnatānataṃ nimnonnataṃ uccāvacaṃ pātotpātaṃ āndolanaṃ itastato vicalanaṃ or calanaṃ gatāgataṃ pratigatāgataṃ.

To SEETHE, v. a. kvath (c. 1. kvathati -thituṃ), ṛjīṣe or sthālyāṃ pac.

SEETHED, p. p. kvathitaḥ -tā -taṃ sthālīpakvaḥ -kvā -kvaṃ ṛjīṣapakvaḥ &c.

SEETHER, s. ṛjīṣaṃ ṛcīṣaṃ piṣṭapacanaṃ sthālī piṭaraḥ -raṃ ukhā.

SEGMENT, s. chedaḥ paricchedaḥ vicchedaḥ khaṇḍaḥ.
     --(Of a circle) vṛttakhaṇḍaḥ -ṇḍaṃ varttulakhaṇḍaḥ khaṇḍamaṇḍalaṃ dhanupyaṃ.

SEGREGARIOUS, a. ekacaraḥ -rā -raṃ ekacārī -riṇī -ri (n) viviktacārī &c.

To SEGREGATE, v. a. viyuj viśliṣ in caus. See To SEPARATE, v. a.

SEGREGATION, s. viyogaḥ viśleṣaḥ pṛthakkaraṇaṃ. See SEPARATION.

SEIGNIOR, s. svāmī m. (n)prabhuḥ m., patiḥ m. See LORD.

SEIZABLE, a. hāryyaḥ -ryyā -ryyaṃ haraṇīyaḥ -yā -yaṃ apahāryyaḥ &c., grāhyaḥ -hyā -hyaṃ grahaṇīyaḥ &c., dhāryyaḥ &c., dharaṇīyaḥ &c.

To SEIZE, v. a. (Take by force) hṛ (c. 1. harati harttuṃ), apahṛ balena hṛ balātkāreṇa grah (c. 9. gṛhlāti grahītuṃ) or abhigrah or parigrah or pratigrah or dhṛ (c. 1. dharati dharttuṃ) or kal (c. 10. kālayati -yituṃ), prakal haraṇaṃ kṛ.
     --(Grasp, clutch) grah saṃgrah parigrah upasaṃgrah dhṛ gras (c. 1. grasate -situṃ), parāmṛś (c. 6. -mṛśati -mraṣṭuṃ), saṃhṛ ākal (-kalayati -yituṃ) saṃgrāhaṃ kṛ.
     --(Attack suddenly, take hold of, as a fever, &c.) ākram (c. 1. -krāmati -kramituṃ), āviś (c. 6. -viśati -veṣṭuṃ), ākramaṇaṃ kṛ gras grastaḥ -stā -staṃ bhū.
     --(Try to seize) grah in des. (jighṛkṣati -te -kṣituṃ) hṛ in des. (jihīrṣati -rṣituṃ).

SEIZED, p. p. (Taken by force) hṛtaḥ -tā -taṃ apahṛtaḥ &c., balena hṛtaḥ &c., balātkāreṇa hṛtaḥ &c. or prahṛtaḥ &c. or gṛhītaḥ -tā -taṃ or ghṛtaḥ &c. or prāptaḥ -ptā -ptaṃ samprāptaḥ &c.
     --(Grasped, clutched) gṛhītaḥ -tā -taṃ saṃgṛhītaḥ &c., dhṛtaḥ &c., grastaḥ -stā -staṃ ākalitaḥ &c.
     --(Attacked suddenly) ākrāntaḥ -ntā -ntaṃ āviṣṭaḥ -ṣṭā -ṣṭaṃ grastaḥ &c.; 'by fever,' jvaragrastaḥ &c.

SEIZER, s. harttā m. (rttṛ) hārī m. (n) hārakaḥ haraḥ dharttā m., grāhī m., grāhakaḥ grahītā m. (tṛ) apaharttā m.

SEIZURE, s. (Taking by force) haraṇaṃ apaharaṇaṃ hāraḥ apahāraḥ balātkāreṇa haraṇaṃ or grahaṇaṃ or grahaḥ or abhigrahaḥ -haṇaṃ or pratigrahaḥ -haṇaṃ or dharaṇaṃ.
     --(Laying hold) grahaṇaṃ grahaḥ saṃgrāhaḥ saṃgrahaṇaṃ parigrahaṇaṃ dharaṇaṃ dhṛtiḥ f., grasanaṃ ākalanaṃ.
     --(Sudden attack, as of a disease) ākramaṇaṃ āveśaḥ avatāraḥ avataraṇaṃ laṃghanaṃ; 'first seizure,' pūrvvāvataraḥ.

SELDOM, adv. viralaṃ vairalpena kvacit kadācit karhicit dur in comp.; 'seldom to be found,' durlabhaḥ -bhā -bhaṃ dupprāpaḥ &c.; 'seldom to be seen,' durdṛśyaḥ -śyā -śyaṃ durlakṣyaḥ -kṣyā -kṣyaṃ.

To SELECT, v. a. uddhṛ (c. 1. uddharati uddharttuṃ, rt. hṛ), udgrah (c. 9. -gṛhlāti -grahītuṃ), vṛ (c. 5. vṛṇoti -ṇute, c. 10. varayati -yituṃ, c. 1. varati -rituṃ -rītuṃ), āvṛ pravṛ vāvṛt (c. 4. vāvṛtpate), vṛt parigaṇ (c. 10. -gaṇayati -yituṃ), parigaṇanaṃ kṛ uddharaṇaṃ kṛ uddhāraṃ kṛ. See To CHOOSE.

SELECT, a. utkṛṣṭaḥ -ṣṭā -ṣṭaṃ uttamaḥ -mā -maṃ viśiṣṭaḥ &c., see CHOICE.

SELECTED, p. p. uddhṛtaḥ -tā -taṃ vṛtaḥ -tā -taṃ vṛttaḥ -ttā -ttaṃ vāvṛttaḥ &c., parigaṇitaḥ -tā -taṃ gṛhītaḥ &c., udgṛhītaḥ &c., manonītaḥ &c.

SELECTION, s. (Act of choosing) uddharaṇaṃ uddhāraḥ udgrahaṇaṃ grahaṇaṃ varaṇaṃ vṛtiḥ f., varaḥ.
     --(Thing selected) uddhṛtaṃ.
     --(Number of things selected) saṃgrahaḥ saṃhitā sāraḥ; 'selection of parallel passages,' cūrṇiḥ m.

SELF, a. or pron. (As united to a pronoun, &c. reciprocally, or in composition with an adverb or noun) ātmā m. (n) ātma in comp.; 'I will kill myself,' ātmānaṃ haniṣyāmi; 'blame thyself,' ātmānaṃ ninda; 'he shows himself,' ātmānaṃ darśayati; 'for one's self,' ātmārthaṃ; 'like one's self,' ātmavat; 'comparison with one's self,' ātsaupamyaṃ.
     --(As united to a pronoun, &c. emphatically) svayaṃ svatas; 'I myself will decide,' svayaṃ niṣpattiṃ kariṣyāmi. The pronoun saḥ is sometimes joined with the personal pronouns emphatically; as, 'I myself,' so'haṃ.
     --(As the first member of a compound word) ātma or sva or svayaṃ or svataḥ prefixed; 'self done,' ātmakṛtaḥ -tā -taṃ svayaṅkṛtaḥ &c.; 'self-given,' svayandattaḥ -ttā -ttaṃ ātmadattaḥ &c.; 'self-sufficient,' svasthaḥ -sthā -sthaṃ; 'self-actuating,' svayaṃvahaḥ -hā -haṃ.
     --(Of one's self, of one's own accord) svayaṃ svatas; 'decayed of itself,' svayaṃśīrṇaḥ -rṇā -rṇaṃ.

SELF-ABASEMENT, s. ātmāpakarṣaḥ ahaṅkāratyāgaḥ svābhimānatyāgaḥ.

SELF-ABHORRENCE, s. ātmadveṣaḥ ātmagarhā -rhaṇaṃ ātmabībhatsaḥ.

SELF-ABUSE, s. ātmanindā ātmagarhā ātmākrośaḥ ātmakutsā.

SELF-ACCOMPLISHED, a. ātmasiddhaḥ -ddhā -ddhaṃ svataḥsiddhaḥ &c., svayaṃsiddhaḥ &c.

SELF-ACQUIRED, a. ātmopārjitaḥ -tā -taṃ svopārjitaḥ &c., ātmārjitaḥ &c.

SELF-ADVANTAGE, s. ātmahitaṃ svahitaṃ ātmodayaḥ ātmalābhaḥ svalābhaḥ ātmasiddhiḥ f., ātmavṛddhiḥ f., ātmavivṛddhiḥ svārthaḥ.

SELF-AFFAIRS, s. pl. ātmakāryyaṃ svakāryyaṃ ātmakarmma n. (n) svakarmma n.

SELF-AGGRANDIZEMENT, s. ātmavivṛddhiḥ f., ātmavṛddhiḥ f., svavṛddhiḥ f., svamahattvavṛddhiḥ f., ātmapadavṛddhiḥ f., svapadavṛddhiḥ f., ātmodayaḥ.

SELF-APPLAUSE, s. ātmapraśaṃsā ātmaślāghā ātmastutiḥ f.

SELF-BEGUILED, a. ātmavañcitaḥ -tā -taṃ ātmamohitaḥ &c., svamohitaḥ &c.

SELF-BORN, SELF-BEGOTTEN, a. ātmabhūtaḥ -tā -taṃ svajaḥ -jā -jaṃ ātmajaḥ &c., ātmajātaḥ -tā -taṃ svajātaḥ &c., ātmajanitaḥ &c., ātmotpannaḥ &c., svotpannaḥ &c.

SELF-COMMAND, s. ātmasaṃyamaḥ ātmayamanaṃ antaryamanaṃ pratisandhānaṃ dāntiḥ f., damaḥ damathaḥ. See SELF-CONTROL.

SELF-CONCEIT, s. ahaṅkāraḥ ahammatiḥ f., ahammānaṃ ātmābhimānaṃ svābhimānaṃ mamatā ahamahamikā abhimānaṃ antarhāsaḥ.

SELF-CONCEITED, a. ahaṅkārī -riṇī -ri (n) ahammānī -ninī &c., ātmābhimānī &c., svābhimānī &c., sāhaṅkāraḥ -rā -raṃ sābhimānaḥ -nā -naṃ svābhimānaḥ &c., abhimānī &c., mamatāyuktaḥ -ktā -ktaṃ. See CONCEITED.

SELF-CONFIDENCE, s. ātmaniṣṭhā ātmaviśvāsaḥ svamataniṣṭhā svabuddhiniṣṭhā.

SELF-CONFIDENT, a. ātmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ svamataniṣṭhaḥ &c., svabuddhiniṣṭhaḥ &c.

SELF-CONTROL, s. ātmasaṃyamaḥ ātmanigrahaḥ ātmaniyamaḥ ātmayamanaṃ ātmavaśaḥ antaryamaḥ -manaṃ antaḥsaṃyamaḥ saṃyamaḥ.

SELF-CONVICTED, a. svanirṇītāparādhaḥ -dhā -dhaṃ svaniścitadoṣaḥ -ṣā -ṣaṃ.

SELF-CREATED, a. svayaṅkataḥ -tā -taṃ ātmakṛtaḥ &c., svajanitaḥ -tā -taṃ.

SELF-DECEIT, SELF-DECEPTION, s. ātmavañcanā ātmachalaṃ ātmapratāraṇā.

SELF-DECEIVED, a. ātmavañcitaḥ -tā -taṃ svayañcitaḥ &c., svapratāritaḥ -tā -taṃ.

SELF-DECEIVING, a. ātmavañcakaḥ -kā -kaṃ ātmapratārakaḥ &c., svapratārakaḥ &c.

SELF-DEDICATION, s. ātmanivedanaṃ ātmasamarpaṇaṃ svadehaviniyogaḥ.

[Page 725a]

SELF-DEFENCE, s. ātmarakṣaṇaṃ ātmarakṣā ātmatrāṇaṃ svarakṣaṇaṃ svatrāṇaṃ ātmaparitrāṇaṃ paritrāṇaṃ; 'in self-defence,' ātmarakṣārthaṃ.

SELF-DELUSION, s. ātmavañcanaṃ -nā ātmamohaḥ -hanaṃ ātmapratāraṇā.

SELF-DENIAL, s. ātmaparityāgaḥ ātmasaṃyamaḥ ātmanirodhaḥ saṃyamaḥ.

SELF-DENYING, a. ātmaparitpāgī -ginī -gi (n) ātmaniyāmakaḥ -kā -kaṃ ātmasaṃyamī &c., ātmanirodhī &c., ātmatyāgī &c.

SELF-DEPENDENCE, s. ātmaniṣṭā ātmāśrayaḥ svatantratā mvātantryaṃ ātmatantratā ātmasaṃśrayaḥ ātmādhīnatā ātmādhāraḥ.

SELF-DEPENDENT, a. ātmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ ātmāśrayī -yiṇī -yi (n) ātmāśrayaḥ -yā -yaṃ ātmāśritaḥ -tā -taṃ ātmasaṃśritaḥ &c., svatantraḥ -ntrā -ntraṃ ātmatantraḥ &c.

SELF-DESTRUCTION, s. ātmanāśaḥ ātmadhātaḥ ātmahananaṃ ātmahatyā ātmavyāpādanaṃ svanāśaḥ svaghātaḥ.

SELF-DEVISED, a. ātmakalpitaḥ -tā -taṃ ātmaghaṭitaḥ &c., svayojitaḥ -tā -taṃ,

SELF-DEVOTION, s. ātmasamarpaṇaṃ ātmārpaṇaṃ svadehaviniyogaḥ.

SELF-DISPARAGEMENT, s. nirvedaḥ nirviṇatā ātmāvamānaṃ ātmāvajñā -jñānaṃ.

SELF-EDUCATED, a. ātmaśikṣitaḥ -tā -taṃ svaśikṣitaḥ &c., ātmādhyāpitaḥ &c.

SELF-ENJOYMENT, s. ātmasukhaṃ ātmasaukhyaṃ ātmasantoṣaḥ antaḥsukhaṃ.

SELF-ESTEEM, s. ahammānaṃ ahammatiḥ f., ātmamānaṃ ātmasammānaṃ ahaṅkāraḥ.

SELF-EVIDENT, a. svataḥpramāṇaḥ -ṇā -ṇaṃ svataḥspaṣṭaḥ -ṣṭā -ṣṭaṃ svataḥsiddhaḥ -ddhā -ddhaṃ svataḥprakāśaḥ -śā -śaṃ svataḥpratyakṣaḥ -kṣā -kṣaṃ pratyakṣaḥ &c.

SELF-EXAMINATION, s. ātmaparīkṣā -kṣaṇaṃ ātmavicāraḥ -raṇaṃ -ṇā ātmapṛcchā -cchanaṃ ātmajijñāsā ātmavibhāvanaṃ.

SELF-EXISTENCE, s. svayambhavaḥ svayambhāvaḥ svayaṃvṛttiḥ f., svatvaṃ.

SELF-EXISTENT, a. svayambhūḥ -mbhūḥ -mbhu ātmabhūḥ -bhūḥ -bhu ātmahetuḥ -tuḥ -tu ātmamūlaḥ -lā -laṃ svataḥsiddhaḥ -ddhā -ddhaṃ akṛtrimaḥ -mā -maṃ.

SELF-GAINED, SELF-GOTTEN, a. ātmopārjitaḥ -tā -taṃ svopārjitaḥ &c., ātmārjitaḥ &c., svahastārjitaḥ &c., svabhujopārjitaḥ &c., svasampāditaḥ &c.

SELF-GOVERNMENT, s. ātmaśāsanaṃ ātmaśāstiḥ f., svaśasanaṃ ātmaniyamanaṃ.

SELF-IGNORANCE, s. ātmājñānaṃ ātmābodhaḥ ātmājñatā svājñānaṃ.

SELF-IMMOLATION, s. ātmaghātaḥ ātmahananaṃ ātmotsargaḥ; 'of a widow after her husband,' anugamanaṃ agnipraveśaḥ.

SELF-INTEREST, s. ātmahitaṃ svahitaṃ svārthaḥ, see SELF-ADVANTAGE.

SELF-INTERESTED, a. svārthabuddhiḥ -ddhiḥ -ddhi svārthī -rthinī -rthi (n) svārthārthī &c., svārthaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ svārthaparaḥ -rā -raṃ. See under INTERESTED.

SELF-INVITED, a. ātmāhūtaḥ -tā -taṃ ātmanimantritaḥ &c., svāhūtaḥ &c.

SELF-KNOWING, a. ātmajñaḥ -jñā -jñaṃ ātmajñānī -ninī -ni (n) ātmatattvajñaḥ &c.

SELF-KNOWLEDGE, s. ātmajñānaṃ ātmavidyā ātmabodhaḥ ātmabuddhiḥ f., ātmavedanaṃ ātmadarśanaṃ ātmatattvajñānaṃ ātmānubhavaḥ.

SELF-LOVE, s. ātmānurāgaḥ kāmātmatā ātmakāmaḥ ātmasnehaḥ mamatā ahammānaṃ ahammatiḥ f., ātmamānaṃ ātmasammānaṃ.

SELF-MOVED, a. svavahitaḥ -tā -taṃ ātmavahitaḥ &c., svayaṃvahaḥ -hā -haṃ svacoditaḥ -tā -taṃ ātmacoditaḥ &c., ananyacoditaḥ &c., svairī -riṇī -ri (n).

SELF-MURDER, s. ātmaghātaḥ ātmahatyā ātmabadhaḥ. See SUICIDE.

SELF-MURDERER, s. ātmaghātakaḥ ātmaghātā m., ātmahā m. See SUICIDE.

SELF-OPINIONATED, a. svamatāgrahī &c., svamatābhamānī &c. See OPINIATED.

SELF-POSSESSED, a. ātmavān -vatī -vat (t) dhṛtātmā -tmā -tma (n) ritharātmā &c., svasthaḥ -sthā -sthaṃ svasthacittaḥ -ttā -ttaṃ ātmasthaḥ &c., ātmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ sattvaśālī -linī -li (n) avyagraḥ -grā -graṃ avyagracittaḥ -ttā -ttaṃ. See COLLECTED.

SELF-POSSESSION, s. ātmaniṣṭhā svasthatā svaniṣṭhā svāsthyaṃ cittasvāsthyaṃ dhṛtiḥ f., dhṛtātmatā sthirātmatā sattvaṃ cittasattvaṃ avyagratā. See PRESENCE OF MIND.

SELF-PRAISE, s. ātmapraśaṃsā ātmastutiḥ f., ātmaślāghā.

SELF-PRESERVATION, s. ātmarakṣā -kṣaṇaṃ ātmatrāṇaṃ ātmaparitrāṇaṃ svatrāṇaṃ.

SELF-PRESERVING, a. ātmarakṣakaḥ -kā -kaṃ svatraḥ -trā -traṃ ātmatraḥ -trā -traṃ.

SELF-PRODUCED, a. ātmodbhavaḥ -vā -vaṃ ātmasambhavaḥ &c., ātmabhūtaḥ -tā -taṃ.

SELF-RELIANCE, s. ātmaniṣṭhā ātmāśrayaḥ ātmaviśvāsaḥ svamataniṣṭhāṃ.

SELF-RESPECT, s. ātmamānaṃ -nitā ātmasammānaṃ ahammānaṃ.

SELF-RESTRAINED, a. ātmasaṃyataḥ -tā -taṃ ātmaniyantritaḥ &c., ātmaniyamitaḥ &c.

SELF-RESTRAINT, s. ātmasaṃyamaḥ ātmanigrahaḥ ātmayamanaṃ ātmaniyayanaṃ ātmanirodhaḥ antaryamanaṃ ātmavaśaḥ yamaḥ saṃyamaḥ yatiḥ f., niyaniḥ f., damaḥ dāntiḥ f.

SELF-RIGHTEOUS, a. sādhummanyaḥ -nyā -nyaṃ dharmmābhimānī -ninī -ni (n).

SELF-RIGHTEOUSNESS, s. sādhummanyatā dharmmābhimānaṃ mithyādharmmatvaṃ.

SELF-SAME, a. samasamānaḥ -nā -naṃ ananyaḥ &c. See SAME, IDENTICAL.

SELF-SATISFIED, a. ātmasantuṣṭaḥ -ṣṭā -ṣṭaṃ ātmatuṣṭaḥ &c., svasantuṣṭaḥ &c., svalābhapūrṇaḥ -rṇā -rṇaṃ nijalābhapūrṇaḥ &c., kṛtakṛtyaḥ -tyā -tyaṃ kṛtārthaḥ -rthā -rthaṃ.

SELF-SUFFICIENCY, s. svasthatā svāsthyaṃ ātmaniṣṭhā svābhimānaṃ svaniṣṭhatā.

SELF-SUFFICIENT, a. svasthaḥ -sthā -sthaṃ svaniṣṭaḥ -ṣṭhā -ṣṭhaṃ svābhimānī -ninī &c.

SELF-TORMENT, s. ātmadrohaḥ ātmaviḍambanā ātmasantāpaḥ ātmavaiśasaṃ

SELF-TORMENTING, SELF-TORMENTOR, a. or s. ātmadrohī -hiṇī -hi (n) ātmaviḍambanākārī -riṇī &c., ātmayiḍambanākarttā -rttī -rttṛ (rttṛ). ātmasantāpakaḥ -kā -kaṃ.

SELF-WILL, s. svecchā svairitā svairatā svācchandyaṃ svacchandatā svātantryaṃ.

SELF-WILLED, a. svairī -riṇī -ri(n) svairaḥ -rī -raṃ svacchandaḥ -ndā -ndaṃ svecchācārī -riṇī &c., kāmacārī &c., kāmacāraḥ -rī -raṃ svairagatiḥ -tiḥ -ti svaruciḥ -ciḥ -ci svatantraḥ -ntrā -ntraṃ yatheṣṭacārī &c.

SELFISH, a. svārthaparaḥ -rā -raṃ svārthadṛṣṭiḥ -ṣṭiḥ -ṣṭi svārthabuddhiḥ -ddhiḥ -ddhi svārthaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ svārthaparāyaṇaḥ -ṇā -ṇaṃ svārthalipsuḥ -psuḥ -psu svārthī rthinī -rthi (n) svārthārthī &c., svahitaiṣī -ṣiṇī &c., svahitaparaḥ -rā -raṃ svahitaparāyaṇaḥ -ṇā -ṇaṃ svahitadṛṣṭiḥ -ṣṭiḥ -ṣṭi svārthalobhī &c., svalābhaparaḥ -rā -raṃ svalābhaparāyaṇaḥ -ṇā -ṇaṃ svalābhaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ svalābhadṛṣṭiḥ &c., arthabuddhiḥ &c., ātmabuddhiḥ &c., mamatāyuktaḥ -ktā -ktaṃ māmakaḥ -kī -kaṃ ātmagrāhī -hiṇī &c., ātmambhariḥ -riḥ -ri ahaṃkriyāvān -vatī -vat (t) kevalaḥ -lā -laṃ

SELFISHLY, adv. svārthabuddhyā svārthalipsayā svahitaiṣayā svārthaparatvāt mvahitaparatvāt svārthatas arthatas.

SELFISHNESS, s. svārthadṛṣṭiḥ f., svārthaparatā svārthaniṣṭhā svārthalipsā svalābhaniṣṭhā svārthabuddhiḥ f., svahitaniṣṭhā svahitaparatā mamatā -tvaṃ ahaṃkriyā.

To SELL, v. a. vikrī (c. 9. -krīṇāti -ṇīte -kretuṃ), vikrayaṃ kṛ vikayaṇaṃ kṛ vikrīṇanaṃ kṛ paṇ (c. 1. paṇate -ṇituṃ paṇāyati, c. 10. paṇayati -yituṃ),

To SELL, v. n. (Be sold) vikro in pass. (-krīyate); 'it sells at a low price,' alpamūlyena vikrīyate.

SELLER, s. vikretā m. (tṛ) vikrayī m. (n) vikrayikaḥ vikrayakārī m. (n) vikrayakarttā m. (rttṛ) paṇayitā m.; 'buyer and seller,' krayavikrayikaḥ

[Page 726a]

SELLING, s. vikrayaḥ vikrayaṇaṃ vikrīṇanaṃ paṇanaṃ.

SELVAGE, SELVEDGE, s. paṭaprāntaḥ vastraprāntaḥ vastiḥ m., tarī daśā.

SEMBLANCE, s. (Likeness) ābhāsaḥ -satā -satvaṃ sādṛśyaṃ sadṛśatā aupamyaṃ upamā pratimā pratimānaṃ ābhā.
     --(Form, appearance) ākāraḥ rūpaṃ mūrttiḥ f., vigrahaḥ.

SEMEN, s. śukraṃ retam n., dhātuḥ m., tejam n., vījaṃ vīryyaṃ indriyaṃ retanaṃ retraṃ dhāturājakaṃḥ hīlaṃ ānandaprabhavaḥ.

SEMI. This prefix may usually be expressed by arddha, see HALF.

SEMI-BREVE, s. (In music) dīrghasvaraḥ.

SEMICIRCLE, s. arddhamaṇḍalaṃ arddhavṛttaṃ vṛttārddhaṃ maṇḍalārddhaṃ arddhacandraḥ candrārddhaṃ; 'used as an hieroglyphick,' nādaḥ.

SEMICIRCULAR, a. arddhamaṇḍalākāraḥ -rā -raṃ arddhavṛttākāraḥ &c., arddhavṛttākṛtiḥ -tiḥ -ti arddhacandrākāraḥ -rā -raṃ arddhacandrākṛtiḥ -tiḥ -ti.

SEMI-DIAMETER, s. arddhavyāsaḥ vyāsārddhaṃ arddhaviṣkambhaḥ.

SEMI-LUNAR, a. arddhacandrākāraḥ -rā -raṃ arddhacandrākṛtiḥ -tiḥ -ti.

SEMI-METAL, s. upadhātuḥ m., arddhadhātuḥ m.

SEMINAL, a. vaijikaḥ -kī -kaṃ vījyaḥ -jyā -jyaṃ vījasambandhī -ndhinī -ndhi (n) vījaviṣayakaḥ -kā -kaṃ; 'seminal fluid,' retas n., śukraṃ, see SEMEN; 'seminal effusion,' retaḥpātaḥ sekaḥ.

SEMINARY, s. (Ground where seed is sown) vījāropasthalaṃ -lī vījārohasthalaṃ.
     --(Place of education) śikṣāsthānaṃ śikṣālayaḥ vidyābhyāsasthānaṃ.

SEMITONE, s. (In music) svarāṃśaḥ mūrcchanaṃ -nā.

SEMIVOWEL, s. antasthaḥ arddhasvaraḥ arddhavyañjanaṃ.

SEMPITERNAL, a. nityaḥ -tyā -tyaṃ nityasthāyī -yinī -yi (n). See ETERNAL.

SEMPSTRESS, s. sūcikā sūcīśilpopajīvinī sūcikarmmopajīvinī.

SENATE, s. vṛddhasabhā rājamantrisabhā vṛddhasaṃghaḥ vṛddhasadas n., rājāmātyasabhā śreṣṭhasabhā śiṣṭhasabhā mahāsabhā pradhānasabhā mahāsamājaḥ.

SENATE-HOUSE, s. mahāsabhāsthānaṃ pradhānasabhāsthānaṃ vṛddhasabhāsthānaṃ.

SENATOR, s. vṛddhasabhāsad m., pradhānasabhāsad mahāsabhābhyantaraḥ.

SENATORIAL, a. vṛddhasabhāsambandhī -ndhinī -ndhi (n) mahāsabhāsambandhī &c.

To SEND, v. a. prer (c. 10. prerayati -yituṃ, rt. īr), preṣ (c. 10. preṣayati yituṃ, rt. iṣ), sampreṣ anupreṣ paripreṣ prahi (c. 5. -hiṇoti -hetuṃ), prāp in caus. (prāpayati -yituṃ, rt. āp) saṃcar (c. 10. -cārayati -yituṃ), nud (c. 6. nudati nottuṃ), pratipad (c. 10. -pādayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ) all with 2. acc.; as, 'he sent them to the city,' tān nagarīṃ prerayāmāsa; 'I will send a letter to the king,' lekhaṃ rājño hastaṃ prāpayiṣyāmi; or with acc. and dat., as, 'he sent a weapon to the king,' astraṃ rājñe prāhiṇot.
     --(Send away, despatch) prasthā in caus. (-sthāpayati -yituṃ) apasṛ in caus. (-sārayati -yituṃ) prayā in caus. (-yāpayati -yituṃ) visṛj praṇud apās sampreṣ, see DISMISS.
     --(Send before or in advance) agre prasthā in caus. or prayā in caus., puraskṛ.
     --(Send for, summon, request or cause to be brought) āhve (c. 1. -hvayati -hvātuṃ), ānī in caus. (-nāyayati -yituṃ) upānī in caus., āgam in caus., āhṛ in caus.; 'he sent for them from the village,' tān grāmād ānāyayāmāsa or āhūtavān.
     --(Send forth, emit, produce) visṛj niḥsṛ in caus., udīr samudīr niras utkṣip utpad in caus.
     --(Cause to fall, as a missile, &c.) pat in caus., kṣip prakṣip.

[Page 726b]

SENDER, s. prerakaḥ prerayitā m. (tṛ) prepakaḥ sampreṣakaḥ preṣayitā m., preraṇakṛt preraṇakarttā m., prayojakaḥ.

SENDING, s. preraṇaṃ -ṇā preṣaṇaṃ preṣaḥ prasthāpanaṃ prayāpaṇaṃ kṣepaṇaṃ.

SENILE, a. vṛddhatāsambandhī -ndhinī -ndhi (n) vārdhakyasambandhī &c.

SENILITY, s. vṛddhatā -tvaṃ vārdhakyaṃ vṛddhāvasthā vṛddhabhāvaḥ. See OLD AGE.

SENIOR, a. jyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ vayojyeṣṭhaḥ &c., kālajyeṣṭhaḥ &c., jyāyān -yasī -yaḥ (s) agrajaḥ -jā -jaṃ varīyān &c., variṣṭhaḥ &c., śreṣṭhaḥ &c., see ELDER; 'senior in office,' adhikārajyeṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

SENIOR, s. (One who is older) jyeṣṭhaḥ vayojyeṣṭhaḥ, see the last.
     --(Elderly person) gurujanaḥ vṛddhajanaḥ āryyajanaḥ.

SENIORITY, s. jyeṣṭhatā -tvaṃ jyaiṣṭhyaṃ vayojyeṣṭhatā vayojyaiṣṭhyaṃ kālajyeṣṭhatā kālajyaiṣṭhyaṃ adhikavayaskatā; 'in office,' adhikārajyeṣṭhatā adhikārajyaiṣṭhyaṃ; 'according to seniority,' anujyeṣṭhaṃ.

SENNIGHT, s. (Week) saptāhaṃ saptarātraṃ, see WEEK.

SENSATION, s. (Feeling) vedanaṃ -nā saṃvedaḥ cetanā caitanyaṃ cit f., indriyajñānaṃ indriyabodhaḥ indriyagrahaḥ -haṇaṃ.
     --(State of excited interest) lokānurāgaḥ janānurāgaḥ.

SENSE, s. (Organ of perception or sense) indriyaṃ jñānendriyaṃ jñānasādhanaṃ indriyabuddhiḥ f., indriyajñānaṃ karaṇaṃ hṛṣīkaṃ akṣaṃ adhyātma n. (n) viṣayi n. (n); 'the five senses or organs collectively,' pañcendriyaṃ indriyagrāmaḥ indriyavargaḥ indriyagaṇaḥ śrotrādi n. These are the eye cakṣus, the ear śrotraṃ, the nose ghrāṇaṃ, the tongue jihvā, the skin tvak, and are called jñānendriyāṇi to distinguish them from the five karmmendriyāṇi or organs of action; see ORGAN. To these ten an eleventh, the mind manas, is sometimes added. 'Subjugation or restraint of the senses,' indriyajayaḥ indriyadamanaṃ indriyanigrahaḥ indriyayamanaṃ indriyaniyamanaṃ; 'one who has subdued his senses,' jitendriyaḥ -yā -yaṃ yatendriyaḥ &c., yatī m. (n); 'perceptible by the senses,' indriyagrāhyaḥ -hyā -hyaṃ indriyagocaraḥ -rā -raṃ; 'by two senses,' dvīndriyagrāhyaḥ &c.; 'evident to the senses,' pratyakṣaḥ -kṣā -kṣaṃ pratyakṣasiddhaḥ -ddhā -ddhaṃ; 'deadness of the senses,' indriyasvāpaḥ; 'pleasure of sense,' indriyasukhaṃ viṣayasukhaṃ; 'perversion of the senses,' indriyavipratipattiḥ f.; 'disorder of them,' indriyavaikalyaṃ; 'acuteness of them,' indriyapāṭavaṃ; 'wanting a sense,' vikalendriyaḥ -yā -yaṃ nirindriyaḥ &c.
     --(Object of sense) viṣayaḥ indriyaviṣayaḥ indriyārthaḥ arthaḥ gocaraḥ. These are five, corresponding to the five senses or organs of perception, viz. 'form' rūpaṃ, 'sound' śabdaḥ, 'odour' gandhaḥ, 'flavour' rasaḥ, 'touch' sparśaḥ.
     --(Perception by the senses, sensation) vedanaṃ -nā saṃvedaḥ -danaṃ bodhaḥ -dhanaṃ indriyajñānaṃ indriyabodhaḥ -dhanaṃ indriyagrahaḥ -haṇaṃ grahaṇaṃ cetanā.
     --(Perception by the mind, &c.) bodhaḥ vedanaṃ jñānaṃ anubodhaḥ upalabdhiḥ f., grahaḥ -haṇaṃ, see PERCEPTION.
     --(Understanding) buddhiḥ f., matiḥ f., dhīḥ f., medhā cit.
     --(Consciousness) caitanyaṃ cetanā vedanaṃ jñānaṃ saṃjñā; 'internal sense,' antaścaitanyaṃ antaḥsaṃjñā; 'sense of pleasure,' sukhavedanaṃ sukhānubhavaḥ sukhabodhaḥ; 'to recover one's senses,' saṃjñāṃ or caitanyaṃ labh; 'one who has done so,' labdhasaṃjñaḥ -jñā -jñaṃ labdhacaitanyaḥ -nyā -nyaṃ labdhacetāḥ -tāḥ -taḥ (s); 'to lose one's senses, be out of one's senses,' buddhibhaṣṭaḥ -ṣṭā -ṣṭaṃ bhū naṣṭabuddhiḥ -ddhiḥ -ddhi bhū hatabuddhiḥ -ddhiḥ -ddhi bhū naṣṭhajñānaḥ -nā -naṃ bhū hatajñānaḥ -nā -naṃ bhū naṣṭendriyaḥ -yā -yaṃ bhū.
     --(Opinion) mataṃ matiḥ f., buddhiḥ f.
     --(Meaning) arthaḥ abhiprāyaḥ ākāṃkṣā āśayaḥ uddeśaḥ vivakṣitaṃ vivakṣā viṣayaḥ chandas; 'sense of words,' śabdānuśāsanaṃ padārthaḥ bhāvārthaḥ śaktiḥ f., vigrahaḥ; 'second sense,' arthāntaraṃ; 'tenor of the sense,' arthānusandhānaṃ; 'according to the sense,' arthatas; 'apprehension of the literal sense,' śābdabodhaḥ.
     --(Common sense) sāmānyabuddhiḥ f., sādhāraṇabuddhiḥ f., sādhāraṇadhīḥ f.
     --(Good sense) sadyuktiḥ f., susambaddhaṃ susambaddhavākyaṃ subuddhiḥ f., sudhīḥ f., see INTELLIGENCE.

SENSELESS, a. (Wanting the faculty of perception) acetanaḥ -nā -naṃ caitanyahīnaḥ -nā -naṃ viṣayagrahaṇāśaktaḥ -ktā -ktaṃ viṣayagrahaṇākṣamaḥ -mā -maṃ indriyaviṣayāgrāhī -hiṇī -hi (n) indriyārthāgrāhī &c.
     --(Without feeling or consciousness) acetanaḥ -nā -naṃ vicetanaḥ &c., caitanyahīnaḥ -nā -naṃ visaṃjñaḥ -jñā -jñaṃ niḥsaṃjñaḥ &c., saṃjñāhīnaḥ -nā -naṃ naṣṭacetanaḥ -nā -naṃ gatacetanaḥ &c., gatacetāḥ -tāḥ -taḥ (m) naṣṭacetāḥ &c., naṣṭaceṣṭaḥ -ṣṭā -ṣṭaṃ suptaḥ -ptā -ptaṃ muptabuddhiḥ -ddhiḥ -ddhi.
     --(Foolish, said of persons) nirbuddhiḥ -ddhiḥ -ddhi nirbodhaḥ -dhā -dhaṃ abuddhimān -matī -mat (t) matihīnaḥ -nā -naṃ abudhaḥ -dhā -dhaṃ avijñaḥ -jñā -jñaṃ mūḍhaḥ -ḍhā -ḍhaṃ mugdhaḥ -gdhā -gdhaṃ pramugdhaḥ &c.
     --(Unreasonable, said of things) ayuktaḥ -ktā -ktaṃ ayuktikaḥ -kā -kaṃ asamañjasaḥ -sā -saṃ anupapannaḥ -nnā -nnaṃ.
     --(Unmeaning) anarthakaḥ -kā -kaṃ nirarthakaḥ &c., asambaddhaḥ -ddhā -ddhaṃ abaddhaḥ &c.

SENSELESSLY, adv. ajñavat avijñavat mūrkhavat alpabuddhyā asambaddhaṃ.

SENSELESSNESS, s. nirbuddhitvaṃ ajñatā avijñatā buddhihīnatā ayuktatā.

SENSIBILITY, s. (Capability of receiving impressions) viṣayagrahaṇaśaktiḥ f., viṣayagrahaṇakṣamatā indriyaviṣayagrahaṇaṃ indriyārthagrahaṇaṃ.
     --(Acuteness of sensation) śīghragrāhakatvaṃ sūkṣmagrāhakatā śīghracaitanyaṃ śīghracetanatvaṃ sūkṣmacaitanyaṃ caitanyasūkṣmatā calendriyatvaṃ sūkṣmendriyatvaṃ, see SENSITIVENESS.
     --(Sensation, feeling) cetanā caitanyaṃ vedanaṃ -nā saṃvedaḥ bodhaḥ jñānaṃ cit f., cicchaktiḥ f.
     --(Consciousness) caitanyaṃ saṃjñā sasaṃjñatā.

SENSIBLE, a. (Capable of receiving impressions) viṣayagrahaṇaśaktaḥ -ktā -ktaṃ viṣayagrahaṇakṣamaḥ -mā -maṃ viṣayagrāhī -hiṇī -hi (n) indriyārthagrāhī &c.
     --(Perceptible by the senses) indriyajñeyaḥ -yā -yaṃ indriyagocaraḥ -rā -raṃ indriyavedyaḥ -dyā -dyaṃ indriyagamyaḥ -myā -myaṃ aindriyakaḥ -kī -kaṃ pratyakṣaḥ -kṣā -kṣaṃ, see PERCEPTIBLE.
     --(Having perception of, conscious of) grāhakaḥ -kā -kaṃ grāhī -hiṇī &c., vedanakṣamaḥ -mā -maṃ grahaṇakṣamaḥ -mā -maṃ grahaṇaśaktaḥ -ktā -ktaṃ cetanaḥ -nā -naṃ sacetanaḥ &c., cetanāvān -vatī -vat (t) prajānan -nantī -nat (t) cetayamānaḥ -nā -naṃ.
     --(Possessing consciousness) sacetanaḥ -nā -naṃ sacaitanyaḥ -nyā -nyaṃ caitanyavān &c., saṃjñāvān &c., sasaṃjñaḥ -jñā -jñaṃ labdhasaṃjñaḥ &c., prāptasaṃjñaḥ &c., prāptacaitanyaḥ &c., labdhacaitanyaḥ &c., āpannacetanaḥ -nā -naṃ pratipannacetanaḥ &c., prāptacodhaḥ -dhā -dhaṃ labdhabodhaḥ &c., sajñānaḥ -nā -naṃ labdhajñānaḥ &c.
     --(Having acute feeling) śīghragrāhakaḥ -kā -kaṃ śīghracetanaḥ -nā -naṃ mahṛdayaḥ -yā -yaṃ abhijña or jña in comp.; as, 'sensible of kindness,' upakārābhijñaḥ -jñā -jñaṃ upakārajñaḥ &c., see SENSITIVE.
     --(Intelligent, having good sense, said of persons) buddhimān -matī -mat matimān &c., dhīmān &c., manasvī -svinī &c., vicakṣaṇaḥ -ṇā -ṇaṃ prājñaḥ -jñā -jñaṃ prajñaḥ &c., jñānī &c., jñānaśālī &c., sudhīḥ -dhīḥ -dhi sumedhāḥ -dhāḥ -dhaḥ (s) prajānan &c.; 'a sensible man,' sudhīḥ m., buddhimān budhajanaḥ; 'a sensible woman,' manasvinī prajānantī.
     --(Reasonable, said of things) yuktaḥ -ktā -ktaṃ suyuktaḥ &c., sayuktikaḥ -kā -kaṃ upapannaḥ -nnā -nnaṃ saṅgataḥ -tā -taṃ samañjasaḥ -sā -saṃ.

SENSIBLY, adv. (Perceptibly) pratyakṣatas.
     --(With good sense) subuddhyā vicakṣaṇavat prājñavat subuddhipūrvvaṃ vijñavat.

SENSITIVE, a. (Capable of perceiving, having sense) cetanaḥ -nā -naṃ cetakaḥ -kā -kī -kaṃ sacetanaḥ -nā -naṃ cetanāvān -vatī -vat (t) indrivaviśiṣṭaḥ -ṣṭā -ṣṭaṃ jñānendriyaviśiṣṭaḥ &c., indriyayuktaḥ -ktā -ktaṃ vipayagrahaṇaśaktaḥ -ktā -ktaṃ viṣayagrahaṇakṣamaḥ -mā -maṃ viṣayagrāhī -hiṇī &c.
     --(Having quick or acute sensibility) śīghragrāhakaḥ -kā -kaṃ śīghracetanaḥ -nā -naṃ śīghracaitanyavān &c., sūkṣmacetanaḥ &c. sūkṣmagrāhakaḥ -kā -kaṃ sūkṣmacaitanyavān &c., calendriyaḥ -yā -yaṃ sūkṣmendriyaḥ &c., svendriyaḥ &c., sahṛdayaḥ -yā -yaṃ hṛdayavān -vatī -vat (t) komalahṛdayaḥ &c., karuṇārdraḥ -rdrā -rdraṃ svakṣaḥ -kṣā -kṣī -kṣaṃ.
     --(Of shame) lajjāvān &c., lajjāluḥ -luḥ -lu, see MODEST.
     --(Having taste) rasāsvādī &c.
     --(Pertaining to the senses) indriyasambandhī &c., indriyaviṣayakaḥ -kā -kaṃ.

SENSITIVELY, adv. śīghracetanavat sūkṣmacaitanyena sūkṣmendriyatvāt calendriyatvāta

SENSITIVENESS, s. indriyasūkṣmatā sūkṣmendriyatvaṃ caitanyasūkṣmatā sūkṣmacaitaghra śīghracetanatvaṃ śīghracaitanyaṃ śīghragrāhakatā karuṇārdratā. See SENSIBILITY.

SENSITIVE-PLANT, s. sparśalajjā lajjāluḥ m., lajjākārikā laja rikā mahābhītā gaṇḍakārī gaṇḍakālī namaskārī samaṅgā khadi elāparṇī suvahā yuktarasā rāsnā.

SENSORIUM, s. cetanāśayaḥ cetanāspadaṃ caitanyāspadaṃ jñānāśayaḥ.

SENSUAL, a. (Devoted to the gratification of the senses) viṣa yāsaktaḥ -ktā -ktaṃ viṣayaparaḥ -rā -raṃ viṣayaparāyaṇaḥ -ṇā -ṇaṃ viṣayapravaṇaḥ -ṇā -ṇaṃ viṣayī -yiṇī -yi (n) vaiṣayikaḥ -kī -kaṃ viṣayasevī -vinī &c., viṣayopasevī &c., viṣayarataḥ -tā -taṃ viṣayādhīnaḥ -nā -naṃ viṣayavaśaḥ -śā -śaṃ viṣayābhimukhaḥ -khā -khaṃ viṣayatatparaḥ -rā -raṃ viṣayalubdhaḥ -bdhā -bdhaṃ viṣayasukhasevī &c., viṣayasukhāsaktaḥ &c., viṣayopabhogavyagraḥ -grā -graṃ śiśnodaraparāyaṇaḥ -ṇā -ṇaṃ vanitopabhogatatparaḥ &c., sambhogī &c., bhogāsaktaḥ &c., kāmāsaktaḥ &c., indriyasukhāsakta &c., indriyasukhasevī &c., indriyādhīnaḥ -nā -naṃ indriyavaśaḥ -śā -śaṃ dehambharaḥ -rī -raṃ duṣṭabhāvaḥ -vā -vaṃ vipraduṣṭabhāvaḥ &c.
     --(Pertaining to the senses) vaiṣayikaḥ -kī -kaṃ viṣayasambandhī &c., aindriyakaḥ -kī -kaṃ

SENSUALIST, s. viṣayī m. (n) viṣayāsaktaḥ viṣayasevī m., viṣayāyī m., (n) bhogāsaktaḥ indriyādhīnaḥ kelināgaraḥ. See the last.

SENSUALITY, SENSUALNESS, s. viṣayāsaktiḥ f., viṣayāsaktatā viṣayasevā viṣayopasevā viṣayasukhāsaktiḥ f., indriyasukhāsaktiḥ f., indriyādhīnatā vipayādhīnatā viṣayavaśatā viṣayasaṅgaḥ viṣayavyāsaṅgaḥ viṣayaparatā śārīrikasukhāsaktiḥ f., śārīrikasukhasevā śārīrikaviṣayānurāgaḥ bhogā saktiḥ f., kāmāsaktiḥ f., vanitopabhogaḥ.

SENT, p. p. preritaḥ -tā -taṃ preṣitaḥ -tā -taṃ sampreṣitaḥ &c., anupreṣita &c., prahitaḥ -tā -taṃ īritaḥ &c., gamitaḥ &c., nunnaḥ -nnā -nnaṃ nutta -ttā -ttaṃ.
     --(Sent away, despatched) prasthāpitaḥ -tā -taṃ prayāpita &c., sampreṣitaḥ &c., dūtaḥ -tā -taṃ praṇunnaḥ -nnā -nnaṃ.
     --(Sent for) āhūta -tā -taṃ; 'having sent for,' ānāyya.

SENTENCE, s. (Judgment pronounced, judicial decision) nirṇaya pādaḥ nirṇayaḥ daṇḍanirṇayaḥ daṇḍakathanaṃ daṇḍājñā daṇḍābhidhānaṃ daṇḍani yogaḥ daṇḍakalpanaṃ daṇḍanivedanaṃ daṇḍasthāpanaṃ ādharṣaṇaṃ vicāraḥ tīrarāṃ 'of death,' prāṇadaṇḍājñā prāṇadaṇḍanirṇayaḥ badhadaṇḍājñā.
     --(Determ) nation, decision) niścayaḥ niścitaṃ nirṇayaḥ vicāraḥ saṃkalpaḥ ni ṣpattiḥ f., nirdhāraṇaṃ.
     --(Opinion) mataṃ matiḥ f., buddhiḥ f., bodhaḥ saṃkalpaḥ nivedanaṃ.
     --(Paragraph, period) vākyaṃ vacanaṃ uktaṃ phakkikā padaṃ vākyakhaṇḍaḥ vākyaparicchedaḥ vaktayaṃ; 'a complete sentence,' nirūhaḥ; 'construction of sentences,' vākyaracanā vākyayojanā; 'rule of constructing sentences,' vākyapaddhatiḥ f.
     --(Maxim) sūtraṃ.

To SENTENCE, v. a. nirṇayaṃ kṛ daṇḍanirṇayaṃ kṛ daṇḍājñāṃ kṛ daṇḍakathanaṃ kṛ daṇḍanivedanaṃ kṛ daṇḍābhidhānaṃ kṛ aparādhakathanapūrvvaṃ daṇḍābhidhānaṃ kṛ daṇḍaṃ nirṇī (c. 1. -ṇayati -ṇetuṃ) or praṇī; 'to death,' badhadaṇḍājñāṃ kṛ.

SENTENCED, p. p. nirṇītaḥ -tā -taṃ nirṇītadaṇḍaḥ -ṇḍā -ṇḍaṃ praṇītaḥ -tā -taṃ praṇītadaṇḍaḥ &c., niścitaḥ -tā -taṃ tīritaḥ &c., ādharṣitaḥ &c.

SENTENTIOUS, a. (Abounding with sentences or maxims) sūtramayaḥ -yī -yaṃ sūtraprāyaḥ -yā -yaṃ vākyamayaḥ -yī -yaṃ.
     --(Using short sentences) sūtrabhāṣī -ṣiṇī -ṣi (n) sūtraprāyabhāṣī &c.

SENTENTIOUSLY, adv. sūtrasādṛśyena sūtratas sūtravat.

SENTENTIOUSNESS, s. sūtrabhāṣaṇaṃ sūtraprāyabhāṣaṇaṃ sūtrasādṛśyaṃ.

SENTIENT, a. cetanaḥ -nā -naṃ macetanaḥ -nā -naṃ cetanāvān -vatī -vat (t) caitanyavān &c., caitanyayuktaḥ -ktā -ktaṃ caitanyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ cetakaḥ -kā -kaṃ cetayamānaḥ -nā -naṃ cetayaḥ -yā -yaṃ viṣayagrahaṇaśaktikaḥ -kā -kaṃ viṣayagrahaṇakṣamaḥ -mā -maṃ indriyayuktaḥ -ktā -ktaṃ indriyavān &c., indriyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ indriyajñānaviśiṣṭaḥ &c., saceṣṭaḥ -ṣṭā -ṣṭaṃ; 'a sentient being,' prāṇī m. (n) cetanaḥ prāṇabhṛt m., śarīrī m., dehā m. see LIVING, part.

SENTIMENT, s. (Thought, opinion, notion) mata matiḥ f., buddhiḥ f., kalpanā manaḥkalpanā bodhaḥ saṅkalpaḥ.
     --(Sense contained in words) arthaḥ abhiprāyaḥ, see SENSE.
     --(Feeling, passion) bhāvaḥ rasaḥ rāgaḥ ṣāḍavaḥ ruciḥ f., see PASSION. Eight sentiments or rasas are usually emumerated: 1. Love, śṛṅgāraḥ. 2. Mirth, hāsyaḥ -syaṃ. 3. Tenderness, karuṇā or kāruṇyaṃ. 4. Anger or rage, raudraḥ -draṃ or krodhaḥ. 5. Heroism, vīraḥ -raṃ. 6. Terror, bhayānakaḥ -kaṃ or bhayaṃ. 7. Disgust, bībhatsaḥ -tsaṃ. 8. Surprise, adbhutaḥ -taṃ or vismayaḥ. Sometimes a ninth is added, 'tranquillity,' śāntaḥ, or even a tenth, 'paternal tenderness.' vātsalyaṃ.

SENTIMENTAL, a. (Abounding with sentiment or feeling) rasikaḥ -kā -kī -kaṃ rasamayaḥ -yī -yaṃ sarasaḥ -sā -saṃ rasī -sinī &c., rasavān -vatī &c., rasarūpaḥ -pā -paṃ rasātmakaḥ -kā -kaṃ bhāvikaḥ -kā -kaṃ sarāgaḥ -gā -gaṃ rāgavān &c., rāgānvitaḥ -tā -taṃ śṛṅgārī -riṇī &c., sarasvān &c.
     --(Affected) rasānukārī &c., bhāvānukārī &c., vilakṣaḥ -kṣā -kṣaṃ savailakṣyaḥ -kṣyā -kṣyaṃ

SENTIMENTALITY, s. rasānukāritā bhāvānukāritā vailakṣyaṃ rasikatvaṃ.

SENTINEL, SENTRY, s. senārakṣaḥ -kṣakaḥ sainikaḥ rakṣakaḥ rakṣī m. (n) uparakṣakaḥ rakṣitā m. (tṛ) sainyaḥ uparakṣaṇaṃ paridhisthaḥ anīkasthaḥ sajjanaṃ.

SENTRY-BOX, s. rakṣakagṛhaṃ sainikagṛhaṃ sainikādhāraḥ.

SEPARABLE, a. bhedyaḥ -dyā -dyaṃ vibhedyaḥ -dyā -dyaṃ viyojanīyaḥ -yā -yaṃ.

To SEPARATE, v. a. viyuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), visaṃyuj viprayuj vibhid (c. 7. -bhinatti -bhettuṃ), bhid viśliṣ (c. 10. -ślepayati -yituṃ), vichid (c. 7. -chinatti -chettuṃ), vigam in caus. (gamayati -yituṃ) pṛthakkṛ vibhaj vivic.

To SEPARATE, v. n. viyuj in pass. (-yujyate) viyuktaḥ -ktā -ktaṃ bhū vibhid in pass. (-bhidyate) bhid vibhinnaḥ -nnā -nnaṃ bhū viślip (c. 4. -śliṣyati -śleṣṭuṃ), vichid in pass., vigam (c. 1. -gacchāte -gantuṃ), vibhaktaḥ -ktā -ktaṃ bhū.

[Page 728b]

SEPARATE, a. (Distinct, disconnected) vibhinnaḥ -nnā -nnaṃ bhinnaḥ &c., vyatiriktaḥ -ktā -ktaṃ pṛthaksthitaḥ -tā -taṃ pṛthak indec., viviktaḥ -ktā -ktaṃ visaṃyuktaḥ &c., asambaddhaḥ -ddhā -ddhaṃ asaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ asaṃlagnaḥ -gnā -gnaṃ vyastaḥ -stā -staṃ avyatikīrṇaḥ -rṇā -rṇaṃ vigataḥ -tā -taṃ viralaḥ -lā -laṃ praviralaḥ &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ pragataḥ &c.

SEPARATED, p. p. viyuktaḥ -ktā -ktaṃ viyojitaḥ -tā -taṃ visaṃyuktaḥ -ktā -ktaṃ viprayuktaḥ &c., pṛthakkṛtaḥ -tā -taṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ viśleṣitaḥ -tā -taṃ parichinnaḥ -nnā -nnaṃ vichinnaḥ &c., vibhinnaḥ &c., bhinnaḥ &c., vigataḥ -tā -taṃ vibhaktaḥ -ktā -ktaṃ viviktaḥ &c., dvaidhīkṛtaḥ &c., vyāsaktaḥ &c., asaṃsaktaḥ &c., asaṃlagnaḥ -gnā -gnaṃ visaṃlagnaḥ &c., visambaddhaḥ -ddhā -ddhaṃ sāntarālaḥ -lā -laṃ vyāvṛttaḥ &c.; 'from a lover,' vidhuraḥ -rā -raṃ virahī -hiṇī &c.

SEPARATELY, adv. pṛthak viralaṃ bibhinnaṃ bibhedena vibhāgaśas.

SEPARATENESS, s. pṛthaktvaṃ pārthakyaṃ bhinnatā vibhinnatā pṛthagbhāvaḥ.

SEPARATER, s. vibhedakaḥ vicchedakaḥ vibhedakārī m. (n) pṛthakkārī m.

SEPARATION, s. (The act) biyogaḥ viprayogaḥ viyojanaṃ vibhedaḥ -danaṃ viśleṣaḥ -ṣaṇaṃ praviśleṣaḥ vicchedaḥ -danaṃ pṛthakkaraṇaṃ dvaidhīkaraṇaṃ paricchedaḥ bhedaḥ -danaṃ avacchedaḥ vibhāgaḥ pravibhāgaḥ vigamaḥ visaṃyogaḥ vyāsaṅgaḥ asandhānaṃ asaṃyogaḥ saṅgavicyutiḥ f.
     --(The state) bhinnatā vibhinnatā vibhedaḥ bhedaḥ viyogaḥ viprayogaḥ pṛthaktvaṃ pārthakyaṃ pṛthagbhāvaḥ viśleṣaḥ viśliṣṭatā vibhaktatā vibhaktabhāvaḥ virahaḥ vyatirekaḥ vyāvṛttiḥ f.
     --(Of the sexes) dvandvabhedaḥ dvandvabhinnaṃ strīpuruṣabhedaḥ.
     --(Especially of lovers) virahaḥ viśleṣaḥ praviśleṣaḥ viprayogaḥ viyogaḥ vipralambhaḥ vidhuraṃ vidhuratā vigamaḥ; 'anguish of separation,' virahajvaraḥ virahānalaḥ; 'a woman who suffers separation from her lover,' virahiṇī virahotkaṇṭhitā utkaṇṭhitā.

SEPOY, s. sainyaḥ sainikaḥ. See SOLDIER.

SEPTANGULAR, a. saptakoṇaḥ -ṇā -ṇaṃ saptāsraḥ -srā -srī -sraṃ.

SEPTEMBER, s. bhādrottarārddhaṃ āśvinapūrvvārddhaṃ bhādraḥ bhādrapadaḥ proṣṭhapadaḥ nabhasyaḥ āśvinaḥ āśvayujaḥ iṣaḥ.

SEPTENARY, a. saptasaṃkhyakaḥ -kā -kaṃ saptarūpaḥ -pā -paṃ.

SEPTENARY, s. (Aggregate of seven) saptakaṃ.

SEPTENNIAL, a. saptavarṣikaḥ -kī -kaṃ sāptavarṣikaḥ &c., sāptābdikaḥ &c.

SEPTIC, SEPTICAL, a. galanakārī -riṇī -ri (n) vigalanakārī &c., vilayanakārī &c., vigalanakṛt m. f. n., vilayanakṛt m. f. n.

SEPTILATERAL, a. saptapārśvakaḥ -kā -kaṃ saptabhujaḥ -jā -jaṃ saptabāhuḥ -huḥ -hu.

SEPTUAGENARIAN, s. saptatikaḥ -kā saptativayaskaḥ -skā -skaṃ.

SEPTUM, s. (Of the scrotum) mahāvījyaṃ viṭapaḥ, see SCROTUM.

SEPTUPLE, a. saptaguṇaḥ -ṇā -ṇaṃ saptavidhaḥ -dhā -dhaṃ saptakaḥ -kā -kaṃ.

SEPULCHRE, SEPULCHER, s. samādhiḥ m., śmaśānaṃ sandhiḥ m., śavasthānaṃ śavabhandiraṃ pretamandiraṃ pretasthānaṃ pretavāsaḥ śavavāsaḥ mṛtaśarīrasthānaṃ śavagarttaḥ avaṭaḥ eḍukaṃ.

SEPULCHRAL, a. śmaśānasambandhī -ndhinī -ndhi (n) śmāśānikaḥ -kī -kaṃ śmaśāna in comp., śmaśānaviṣayakaḥ -kā -kaṃ; 'sepulchral blossom,' pitṛvanasumanas n.

SEPULTURE, s. bhūmikhananaṃ nikhananaṃ khananaṃ bhūmau nikhananaṃ śmaśāne sthāpanaṃ, see BURIAL.
     --(Rites of sepulture) pretakarmma n. (n) antyeṣṭiḥ f., mṛtasatkarmma n., antyakarmma n. See FUNERAL.

SEQUEL, s. (That which follows, succeeding part) uttarabhāgaḥ uttaraṃ śeṣabhāgaḥ uttarārddhaṃ śeṣaḥ.
     --(Consequence) pariṇāmaḥ antaḥ śeṣaḥ anvayaḥ, see RESULT; 'in the sequel,' śeṣe ante agre

SEQUENCE, s. anvayaḥ samanvayaḥ anukramaḥ ānupūrvyaṃ. See SUCCESSION.

[Page 729a]

To SEQUESTER, SEQUESTRATE, v. a. (A benefice, &c.) ṛṇaśodhanaṃ yāvad dharmmādhyāpakavṛttiṃ parahaste samṛ in caus. (-arpayati -yituṃ) or nikṣip or paraprayojanīyāṃ dā ṛṇāpākaraṇaṃ yāvad dharmmādhyāpakavṛttiṃ pṛthakkṛ or viyuj (c. 10. -yojayati -yituṃ).

SEQUESTERED, p. p. (As a benefice, &c.) ṛṇaśodhanaṃ yāvat parahastasamarpitaḥ -tā -taṃ or pṛthakkṛtaḥ &c. or viyojitaḥ &c.
     --(Retired) viviktaḥ -ktā -ktaṃ, see SECLUDED.

SEQUESTRATION, s. ṛṇaśodhanaṃ yāvat parahastasamarpaṇaṃ or pṛthakkaraṇaṃ.

SERAGLIO, s. (Women's apartments) antaḥpuraṃ avarodhaḥ -dhanaṃ avarodhagṛhaṃ avarodhāyanaṃ strīgṛhaṃ śuddhāntaḥ vilāsabhavanaṃ suvidallaṃ, see HAREM.
     --(Palace) rājadhānī rājabhavanaṃ upakārī -rikā.

SERE, a. śuṣkaḥ -ṣkā -ṣkaṃ suśuṣkaḥ &c., śīrṇaḥ -rṇā -rṇaṃ. See SEAR.

SERENADE, s. jyotsnīkāle or surātrikāle kāmijanakṛtaṃ presamūcakaṃ gītavādanaṃ or saṅgītakaṃ.

To SERENADE, v. a. or n. jyotsnīkāle premasūcanārthaṃ gītavādanaṃ kṛ.

SERENE, a. (Clear, as sky, &c.) prasannaḥ -nnā -nnaṃ vitimiraḥ -rā -raṃ anabhraḥ -bhrā -bhraṃ nirabhraḥ &c., vyabhraḥ &c., gatatoyadaḥ -dā -daṃ.
     --(Bright) prasannaḥ -nnā -nnaṃ svacchaḥ -cchā -cchaṃ vimalaḥ -lā -laṃ nirmalaḥ &c., amalaḥ &c., viśadaḥ -dā -daṃ śuddhaḥ -ddhā -ddhaṃ.
     --(Calm, unruffled) śāntaḥ -ntā -ntaṃ praśāntaḥ &c., prasannaḥ -nnā -nnaṃ sthiraḥ -rā -raṃ akṣubdhaḥ -bdhā -bdhaṃ nirvegaḥ -gā -gaṃ vegahīnaḥ -nā -naṃ anudvignaḥ -gnā -gnaṃ nirudvegaḥ -gā -gaṃ avyākulaḥ -lā -laṃ nirākulaḥ &c.; 'in mind,' prasannacetāḥ -tāḥ -taḥ (s) śāntacetāḥ &c., śāntamanaskaḥ -skā -skaṃ śāntacittaḥ -ttā -ttaṃ prasannacittaḥ &c., śāntātmā -tmā -tma (n) sumanaskaḥ &c.

SERENELY, adv. prasannaṃ prasādena saprasādaṃ śāntaṃ śāntyā prasannacetasā.

SERENITY, SERENENESS, s. (Clearness) prasannatā prasādaḥ prasattiḥ f., svacchatā nirmalatā vimalatā nirabhratā.
     --(Calmness) śāntiḥ f., śāntatā prasādaḥ prasannatā sthiratā sthairyyaṃ akṣobhaḥ akṣubdhatā vegahīnatā nirākulatā.
     --(Of mind) cittaśāntiḥ f., manaḥśāntiḥ f., cittaprasādaḥ cittaprasannatā.

SERF, s. kṛṣikarmmaṇi niyojito dāsaḥ bhūmikarṣakadāsaḥ.

SERGEANT, s. (Non-commissioned officer) anadhikāravān sainikādhyakṣaḥ.

SERIATIM, s. kramaśas anupūrvvaśas ānupūrvyeṇa yathākramaṃ anukramaśas.

SERIES, s. (Continued succession or line) śreṇī f., śreṇiḥ m. f., średhī paṃktiḥ f., āvaliḥ -lī f., mālā śṛṅkhalā paramparā; 'of causes,' kāraṇaśreṇī kāraṇamālā; 'of inflections,' rūpāvaliḥ -lī.
     --(Arithmetical) średhī anupātaḥ cayaḥ; 'last term in the series,' antyapadaṃ antyadhanaṃ; 'sum of the series,' sarvvadhanaṃ.
     --(Regular succession) kramaḥ anukramaḥ paryyāyaḥ ānupūrvyaṃ ānupūrvī pāramparyyaṃ pāṭaḥ paripāṭiḥ -ṭī f.

SERIOUS, a. (Grave in manner) gambhīravṛttiḥ -ttiḥ -tti gabhīravṛttiḥ &c., gambhīrasvabhāvaḥ -vā -vaṃ gambhīraśīlaḥ -lā -laṃ gambhīramanaskaḥ -skā -skaṃ gambhīraḥ -rā -raṃ guruvṛttiḥ &c., gurusvabhāvaḥ &c., mandavṛttiḥ &c., mandasvabhāvaḥ &c., dhīraḥ -rā -raṃ dhīravṛttiḥ &c.
     --(In earnest, not jesting) aparihāsī -sinī -siṃ (n) avinodī &c., vinodarahitaḥ -tā -taṃ parihāsahīnaḥ -nā -naṃ vāstavikaḥ -kī -kaṃ sadrūpaḥ -pā -paṃ.
     --(Important) guruḥ -rvī -ru gurvarthaḥ -rthā -rthaṃ alaghuḥ -ghuḥ -ghvī -ghu.

SERIOUSLY, adv. (Gravely) sagauravaṃ gauraveṇa sagāmbhīryyaṃ gambhīraṃ sadhairyyaṃ dhīraṃ dhīravat alaghu alāghavena mandaṃ.
     --(In earnest) aparihāsena avinodena alāghavena.

[Page 729b]

SERIOUSNESS, s. (Gravity of manner, &c.) gambhīratā gāmbhīryyaṃ gauravaṃ gurutā dhīratā svabhāvagāmbhīryyaṃ svabhāvagurutā svabhāvamandatā. svabhāvamāndyaṃ.
     --(Earnestness) aparihāsaḥ avinodaḥ vinodābhāvaḥ parihāsābhāvaḥ vāstavikatvaṃ.
     --(Importance) gurutā gauravaṃ alaghutā alāghavaṃ gurvarthatvaṃ.

SERMON, s. dharmmavipayavākyaṃ dharmmavipayabhāpaṇaṃ dharmmopadeśaviṣayavākyaṃ dharmmopadeśakavākyaṃ dharmmopadeśaḥ dharmmakathanaṃ vākyaṃ.

SEROUS, a. meduraḥ -rā -raṃ medasvī -svinī -svi (n) raktadravasambandhī &c., carmmodakasambandhī &c., carmmasārasambandhī &c., carmmāmbhomayaḥ -yī -yaṃ.

SERPENT, s. sarpaḥ bhujaṅgaḥ bhujaṅgamaḥ bhujagaḥ uragaḥ uraḥsaraḥ uraṅgaḥ uraṅgamaḥ sarīsṛpaḥ pannagaḥ vyālaḥ ahiḥ m., nāgaḥ aṇḍajaḥ āśīviṣaḥ takṣakaḥ tṛphūḥ m.; 'female serpent,' sarpī bhujagī, see SNAKE.

SERPENTINE, a. (Pertaining to a serpent) sarpasambandhī -ndhinī -ndhi (n) sārpyaḥ -rpyī -rpyaṃ sārpaḥ -rpī -rpaṃ āheyaḥ -yī -yaṃ auragaḥ -gī -gaṃ.
     --(Winding like a serpent) sarpagatiḥ -tiḥ -ti sarpī -rpiṇī &c., visarpī &c., vakraḥ -krā -kraṃ vakragatiḥ &c., vakragāmī &c., sarpagativat; 'serpentine motion,' sarpagatiḥ f., visarpaṇaṃ.

SERPIGO, s. See RING-WORM.

SERRATE, SERRATED, a. anukrakacaḥ -cā -caṃ krakacadhāraḥ -rā -raṃ dantura -rā -raṃ chinnadhāraḥ &c., sacchedaḥ -dā -daṃ sāvacchedaḥ -dā -daṃ chedayuktaḥ -ktā -ktaṃ.

SERRIED, a. saṃhataḥ -tā -taṃ susaṃhataḥ &c., saṃśleṣṭaḥ &c., sambādhaḥ &c.

SERUM, s. medas n., vasā vapā carmmāmbhas n., tvagambhas n., carmmodakaṃ tvagudakaṃ carmmasāraḥ tvakusāraḥ saumyaḥ raktadravaḥ raktāmbhas n., asṛkkaraḥ udakadhātuḥ m.

SERVANT, s. sevakaḥ preṣyaḥ ceṭakaḥ ceṭaḥ kiṅkaraḥ dāsaḥ dāśaḥ bhṛtyaḥ bhṛtakaḥ karmmakaraḥ karmmakāraḥ karmmakārī m. (n) anucaraḥ paricaraḥ paricārakaḥ parijanaḥ vetanopajīvī m. (n) vetanajīvī m., sevopajīvī m., sevājīvī m., bhṛtibhuk m. (j) bhṛtijīvī m., anujīvī m., niyojyaḥ praipyaḥ bharaṇīyaḥ vaitanikaḥ śuśrūṣakaḥ ceḍaḥ ceḍakaḥ pārśikaḥ pārśvānucaraḥ sairinghraḥ arthī m., bhujiṣyaḥ dāseraḥ dāseyaḥ gopyaḥ -pyakaḥ; 'old servant,' mūlabhṛtyaḥ; servant who waits at table,' pariveṣṭā m. (ṣṭṛ) pariveṣakaḥ; 'attentive servant who watches a master's countenance,' lālāṭikaḥ; 'servants, a set of servants,' dāsavargaḥ bhṛtyavargaḥ sevakavargaḥ; 'relation between master and servant,' sevyasevakabhāvaḥ.

SERVANT-MAID, s. preṣyā ceṭī ceṭikā ceḍī -ḍikā sevakī dāsī karmmakarī kiṅkarī voṭā paricārikā sairandhrī sairindhrī pratīhārī.

To SERVE, v. a. (Attend upon, act as servant to) sev (c. 1. sevate -vituṃ, c. 10. sevayati -yituṃ), upasev upās (c. 2. -āste -situṃ), paryupās samupās śru in des. (śuśrūṣate -ṣituṃ) āśru pratiśru upasthā (c. 1. -tiṣṭhati -te -sthātuṃ), upacar (c. 1. -carati -rituṃ), paryupasthā upācar paricar sabhāj (c. 10. sabhājayati -yituṃ), upacāraṃ kṛ upāsanāṃ kṛ.
     --(At table) pariviṣ (c. 10. -veṣayati -yituṃ), pariveṣaṇaṃ kṛ.
     --(Obey, be subject to, worship) sev śru in des., anuvṛt anuvidhā in pass., upajīv (c. 1. -jīvati -vituṃ), ārādh upārādh.
     --(Help, assist) upakṛ upakāraṃ kṛ sāhāyyaṃ kṛ upacar upagrah anugrah.
     --(Promote one's purpose) arthaṃ pravṛt (c. 10. -varttayati -yituṃ) or prayuj (c. 10. -yojayati -yituṃ) or sampad (c. 10. -pādayati -yituṃ) or sādh (c. 10. sādhayati -yituṃ), iṣṭaṃ sampad or sādh.
     --(Be sufficient for) paryyāptaḥ -ptā -ptaṃ bhū upayuktaḥ -ktā -ktaṃ bha ucitaḥ -tā -taṃ bhū paryyāptiṃ kṛ nirvāhaṃ kṛ kḷp upakḷp.
     --(Supply) upasthā in caus. (-sthāpayati -yituṃ) upakḷp (c. 10. -kalpayati -yituṃ), parikḷp.
     --(Be in the place of) sthāne or sthale or bhūmau vṛt or bhū or upayuktaḥ -ktā -ktaṃ bhū or prayuktaḥ -ktā -ktaṃ bhū.
     --(Use, manage) prayuj upayuj vidhā.
     --(Treat) ācar vidhā.
     --(Serve out, distribute) pṛthak pṛthag vibhaj or or parikḷp.
     --(Serve up, place on the table) pariviś (c. 10. -veśayati -yituṃ), pariviṣ (c. 10. -veṣayati -yituṃ), pariveṣaṇaṃ kṛ pariveśanaṃ kṛ annāni pariviś or parikḷp or kḷp or upasthā in caus. or upahṛ; 'one who serves up,' pariveṣakaḥ upaharttā m. (rttṛ).

To SERVE, v. n. (Be in servitude) sevāṃ kṛ dāsyaṃ kṛ dāsa (nom. dāsāyati), sevako bhū dāso bhū.
     --(Perform duties) karmma kṛ or vidhā kāryyaṃ kṛ or anuṣṭhā niyogikarmma kṛ.
     --(Be of use, be sufficient for) upayuktaḥ -ktā -ktaṃ bhū ucitaḥ -tā -taṃ or paryyāptaḥ -ptā -ptaṃ bhū.
     --(Accomplish the end) arthaṃ sampad in caus. or sādh in caus.

SERVED, p. p. (Attended upon, obeyed, worshipped) sevitaḥ -tā -taṃ upāsitaḥ -tā -taṃ śuśrūṣitaḥ &c., upacaritaḥ &c., varivasyitaḥ &c., varivasitaḥ &c., ārādhitaḥ &c.
     --(Assisted) upakṛtaḥ -tā -taṃ.
     --(Supplied) upakḷptaḥ -ptā -ptaṃ.
     --(Served up, prepared, presented, as food, &c.) pariveśitaḥ -tā -taṃ pariveṣitaḥ &c., kalpitaḥ &c., parikalpitaḥ &c., upahṛtaḥ &c.

SERVICE, s. (Attendance upon, waiting upon) sevā -vanaṃ upasevā niṣevanaṃ śuśrūṣā upāsanaṃ -nā upacāraḥ upacārakaraṇaṃ upacārakarmma n. (n) upacaryyā paricaraṇaṃ paricaryyā varivasyā anugamanaṃ upasthānaṃ.
     --(State of service) dāsyaṃ dāsatvaṃ sevā sevakadaśā prepyatvaṃ bhṛtyatvaṃ kaiṅkaryyaṃ; 'he lives in our service,' asmatsevayā jīvati.
     --(Waiting at table) pariveṣaṇaṃ pariveśanaṃ.
     --(Obedience or subjection to) ājñāsevanaṃ ājñānuvṛttiḥ f., ājñākaratvaṃ anuvṛttiḥ f., anuvarttanaṃ vaśatā śuśrūṣā -ṣaṇaṃ anurodhaḥ bhaktiḥ f., bhajanaṃ upāsanaṃ -nā upāsā ārādhanaṃ -nā; 'the service of princes,' nṛpasaṃśrayaḥ; 'diligent in service,' śuśrūṣāparaḥ -rā -raṃ.
     --(Benefit, advantage) upakāraḥ upakṛtaṃ upakriyā upakṛtiḥ f., sukṛtaṃ hitaṃ arthaḥ upayogaḥ.
     --(Use) upayogaḥ -gitvaṃ prayogaḥ prayojanaṃ vyavahāraḥ.
     --(Employment, business) vyāpāraḥ kāryyaṃ karmma n. (n) vyavasāyaḥ vṛttiḥ f., pravṛttiḥ f., vyavahāraḥ niyogaḥ; 'out of service,' nirvyāpāraḥ -rā -raṃ nirvṛttiḥ -ttiḥ -tti; 'military service,' sainyakarmma n. (n) sainikavṛttiḥ f.
     --(Worship) pūjā pūjopacāraḥ upacāraḥ upacaryyā bhaktiḥ f.,; 'public worship,' sādhāraṇapūjā; 'course of rites,' anuṣṭhānaṃ, see RITE; 'conductor of a service,' anuṣṭhātā m.
     --(Set of dishes served up at once) yāvanti bhojanapātrāṇi yugapat parivepyante bhojanapātrasamūhaḥ bhojanapātragaṇaḥ bhojanapātrajātaṃ.

SERVICEABLE, a. (Useful) upayogī -ginī -gi (n) upayuktaḥ -ktā -ktaṃ upakārakaḥ -kā -kaṃ upakārī &c., upakārakārī -riṇī &c., sopakāraḥ -rā -raṃ prayogī &c., prayojyaḥ -jyā -jyaṃ prāyojyaḥ &c., vyavahāryyaḥ -ryyā -ryyaṃ.
     --(Fit for duty) kāryyakṣamaḥ -mā -maṃ karmmakṣamaḥ &c., karmmopayuktaḥ -ktā -ktaṃ alaṅkarmmīṇaḥ -ṇā -ṇaṃ.

SERVICEABLENESS, s. upayogitā upayuktatā upayogaḥ sopakāratā -tvaṃ.

SERVICEABLY, adv. upayuktaṃ upayogena sopayogaṃ sopakāraṃ.

SERVILE, a. (Pertaining to servants or slaves) dāsasambandhī -ndhinī -ndhi (n) dāsyasambandhī &c., dāseyaḥ -yī -yaṃ dāseraḥ -rī -raṃ sevakaḥ -kā -kaṃ sevāsambandhī &c., śaudraḥ -drī -draṃ adhamabhṛtakaḥ -kā -kaṃ nairdeśikaḥ -kī -kaṃ dāsya in comp.; 'servile-work,' dāsyakarmma n.
     --(Cringing) atisāntvakārī &c., aticāṭukārī &c., atilālī &c., atilālanakārī &c., atyanukūlaḥ -lā -laṃ atyanurodhī &c.

SERVILELY, adv. atilālanapūrvvaṃ atyanukūlaṃ atyanurodhena.

SERVILITY, SERVILENESS, s. (Mean obsequiousness) atilālanaṃ atyanukūlatā atyānukūlyaṃ atisāntvakāraḥ atisāntvanaṃ aticāṭukāraḥ atyanurodhaḥ chandonurodhaḥ chandonuvṛttiḥ f.
     --(Slavery), see SERVITUDE.

SERVITOR, s. sevakaḥ, see SERVANT.

SERVITHDE, s. dāsyaṃ dāsatvaṃ sevā sevakadaśā sevakabhāvaḥ dāsabhāvaḥ dāsyayogaḥ bhṛtyatvaṃ preṣyatvaṃ parapreṣyatvaṃ kaiṅkaryyaṃ parādhīnatā anyādhīnatā paravaśatā paravattā śvavṛttiḥ f.

SESAME, SESAMUM, s. (The plant or seed) tilaḥ sārālaḥ subandhaḥ dalāḍhakaḥ pūtadhānyaṃ haumyadhānyaṃ; 'its blossom,' vajrapuṣpaṃ; 'barren sesamum, bearing no blossom, &c.,' tilapiñjaḥ tilapejaḥ; 'sown with sesamum, as a field. &c.,' tilyaḥ -lyā -lyaṃ tailīnaḥ -nī -naṃ; 'oil of sesamum,' tilatailaṃ tilarasaḥ tilasrehaḥ tailaṃ; 'ground sesamum,' tilacūrṇaṃ tilakalkaṃ tilakaṭaḥ; 'sediment after the oil is expressed,' tilakiṭṭaṃ; 'burnt offering of sesamum,' tilahomaṃ; 'sesamum made up in the shape of a cow,' tiladhenuḥ f.; 'sesamum seeds with water,' tilodakaṃ; 'with milk and rice,' tilaudanaṃ; 'made of sesamum,' tilamayaḥ -yī -yaṃ.

ŚESHA, s. (King of the serpents), see SNAKE.

SESSION, s. (Sitting) upaveśaḥ -śanaṃ.
     --(Of a court or assembly) sabhā.
     --(Time or term during which an assembly sits or transacts business) sabhā sabhākālaḥ sabhākāryyakālaḥ kāryyanirvāhakālaḥ.

To SET, v. a. (Place, put, lay) dhā (c. 3. dadhāti dhātuṃ), nidhā ādhā sthā in caus. (sthāpayati -yituṃ) nyas (c. 4. -asyati -situṃ), in caus. (arpayati -yituṃ) ruh in caus. (ropayati -yituṃ) āruh niviś (c. 10. -veśayati -yituṃ), dhṛ (c. 1. dharati dharttuṃ), dā kṛ; 'one's foot,' pādaṃ nyas or in caus., pādārpaṇaṃ kṛ.
     --(Fix) sthā in caus., pratiṣṭhā avasthā ruh in caus., bandh.
     --(Establish, settle) sthā in caus., pratiṣṭhā vyavasthā prakḷp (c. 10. -kalpayati -yituṃ), parikḷp.
     --(Fit, adjust, adapt) yuj (c. 10. yojayati -yituṃ), āyuj samāyuj samādhā yogyaṃ -gyāṃ kṛ.
     --(Regulate) vidhā saṃvidhā.
     --(Plant) ruh in caus., niruh ropaṇaṃ kṛ nikhan.
     --(Fix jewels, &c., in metal) praṇidhā nidhā khac yuj; 'is set,' praṇidhīyate.
     --(Inlay), see the word.
     --(Sharpen, whet) tij (c. 10. tejayati -yituṃ), niśo niśi kṣṇu tīkṣṇadhārīkṛ tīkṣṇāgrīkṛ.
     --(Set a limb) truṭitāsthi sandhā or saṃyuj.
     --(Set about), see To BEGIN.
     --(Set against), see To OPPOSE.
     --(Set apart) pṛthakkṛ uddhṛ viniyuj.
     --(Set aside) vinidhā, see To REJECT, ANNUL, OMIT.
     --(Set before) upasthā in caus., upahṛ āhṛ; 'as food,' bhuj in caus., pariviṣ in caus., pariviś in caus.
     --(Set by), see To ESTEEM, REGARD, VALUE
     --(Set down, lay down) nyas upanyas nidhā bhūmau nyas or dhā
     --(Set down in writing), see To REGISTER, COMMIT TO WRITING.
     --(Set down), see To DEGRADE, REBUKE.
     --(Set fire) agniṃ dā, see To KINDLE.
     --(Set forth) abhidhā, see To PUBLISH, SHOW, DISPLAY, DESCRIBE.
     --(Set forward) puraskṛ, see To ADVANCE, PROMOTE.
     --(Set free) muktiṃ dā muc, see To FREE.
     --(Set in order), see To DISPOSE, ARRANGE.
     --(Set at nought), see To DESPISE, CONTEMN.
     --(Set off, show to advantage) śobhāṃ dā adhikaśobhāṃ dā śubh in caus., prakāś in caus., see To EMBELLISH, ADORN.
     --(Set off against) pratigaṇ pratigaṇanāṃ kṛ samānamūlyakaṃ -kāṃ jñā tulyamūlyaṃ -lyāṃ jñā.
     --(Set off with fine words) upakṣip, see To EULOGIZE, RECOMMEND.
     --(Set on), see To INCITE, INSTIGATE.
     --(Set the mind or heart on) mano niviś or dhā or samādhā or praṇidhā or yuj mano bandh; 'he set his heart upon such an object as this,' evaṃvidhe abhilāṣe mano babandha.
     --(Set on foot) pravṛt in caus., ārabh samārabh.
     --(Set over) adhikṛ prakṛ niyuj viniyuj sanniyuj adhyakṣaṃ kṛ.
     --(Set to rights) susthaṃ -sthāṃ kṛ punaḥ susthaṃ kṛ sustha (nom. susthayati -yituṃ), pratisamādhā anusandhā pratisamādhānaṃ kṛ, see To CORRECT, REPAIR.
     --(Set to music) svarabaddhaṃ -ddhāṃ kṛ.
     --(Set in motion) saṃcar in caus., saṃcal in caus.
     --(Set the teeth on edge) dantaharṣaṃ kṛ or jan.
     --(Set a trap) pāśaṃ yuj (c. 10. yojayati -yituṃ), jālaṃ vistṝ.
     --(Set sail) nāvaṃ or naukāṃ cal (c. 10. yojayati -yituṃ), samudrayānārthaṃ tīrād apagam naukāyāṃ tīrād apayā or apasṛ.
     --(Set up) sthā in caus., pratiṣṭhā saṃsthā avasthā utthā, see To ERECT, ESTABLISH.

To SET, v. n. (Go down, as a heavenly body) astam i (c. 2. eti -tuṃ), astaṃ gam (c. 1. gacchati gantuṃ), astam or astācalam avalamb (c. 1. -lambate -mbituṃ), nirvāṇam i or gam astamayanaṃ kṛ astāvalambanaṃ kṛ nimluc (c. 1. -mlocati -cituṃ), abhinimluc; 'western mountain behind which the heavenly bodies set, astaḥ astācalaḥ astagiriḥ m., see MOUNTAIN.
     --(Be fixed hard, congeal) ghanībhū dṛḍhībhū bandh in pass. (badhyate) saṃhan in pass. (-hanyate) saṃhatībhū.
     --(Flow in a fixed direction) ekadiśaṃ or ekadiśi gam or su or dru.
     --(Set forward) agre gam puro gam pragam prayā.
     --(Set in) upasthā (c. 1. -tiṣṭhati -sthātuṃ), paryupasthā, see To BEGIN, v. n.
     --(Set off) yātrāṃ kṛ prasthānaṃ kṛ prakram pracal cal yātrām ārabh.
     --(Set out) prasthā (c. 1. -tiṣṭhati -sthātuṃ), viprasthā samprasthā pratyabhiprasthā prayā (c. 2. -yāti -tuṃ), yā pragam (c. 1. -gacchati -gantuṃ), cal (c. 1. calati -lituṃ), vraj (c. 1. vrajati -jituṃ), prasthānaṃ kṛ prayāṇaṃ kṛ; 'he set out for Kaṣmīr,' kāśmīraṃ or kāśmīraṃ prati calitaḥ or prasthitaḥ.
     --(Set to) yatnena kṛ yatnataḥ kṛ mano niviś in caus. or yuj.
     --(Set up, begin business) vṛtti ārabh vṛttyārambhaṃ kṛ paṇāyām ārabh.
     --(Set up for), see To PRETEND.
     --(Set upon), see To ASSAULT, ATTACK.

SET, s. (Number of things of the same kind) gaṇaḥ samūhaḥ vargaḥ saṃghaḥ śreṇī paṃktiḥ f.; 'a set of dishes,' bhojanapātrasamūhaḥ; 'a set of numbers,' saṃkhyāśreṇī.
     --(Number of persons) janasamūhaḥ paṃktiḥ f., gaṇaḥ vargaḥ.

SET, p. p. (Placed, put) sthāpitaḥ -tā -taṃ arpitaḥ &c., nyastaḥ -stā -staṃ vinyastaḥ &c., ropitaḥ -tā -taṃ niveśitaḥ &c., āhitaḥ &c., nihitaḥ &c., see PLACED.
     --(Inlaid, studded) khacitaḥ -tā -taṃ anuviddhaḥ -ddhā -ddhaṃ praṇihitaḥ -tā -taṃ pratibaddhaḥ &c., churitaḥ -tā -taṃ pinaddhaḥ -ddhā -ddhaṃ vinyastaḥ -stā -staṃ jaḍitaḥ &c., paryuptaḥ -ptā -ptaṃ pratyuptaḥ &c., karambitaḥ &c.; 'with gems,' maṇikhacitaḥ -tā -taṃ ratnakhacitaḥ &c.; 'with pearls,' mauktikakhacitaḥ &c.; 'is set,' praṇidhīyate.
     --(Gone down, as the sun, a planet, &c.) astaḥ -stā -staṃ astamitaḥ &c., astagataḥ &c., astaṅgataḥ &c., nirvāṇaḥ -ṇā -ṇaṃ
     --(Set apart) pṛthakkṛtaḥ -tā -taṃ uddhṛtaḥ &c.
     --(Set aside) nirākṛtaḥ -tā -taṃ nirastaḥ -stā -staṃ pratyākhyātaḥ -tā -taṃ.
     --(Intent on) āsaktaḥ -ktā -ktaṃ niṣṭhaḥ -ṣṭhā -ṣṭhaṃ niṣṭhitaḥ -tā -taṃ niviṣṭhaḥ -ṣṭhā -ṣṭhaṃ abhiniviṣṭaḥ &c., āhitaḥ -tā -taṃ āyuktaḥ -ktā -ktaṃ.
     --(Set on foot) pravarttitaḥ -tā -taṃ pravṛttaḥ -ttā -ttaṃ visāritaḥ -tā -taṃ ārabdhaḥ -bdhā -bdhaṃ samārabdhaḥ &c.
     --(Set forth) abhihitaḥ -tā -taṃ vihitaḥ &c., puraskṛtaḥ &c.
     --(Set in order) vinyastaḥ -stā -staṃ vihitaḥ &c., vyavasthāpitaḥ &c., viracitaḥ &c.
     --(Set off, adorned) śobhitaḥ -tā -taṃ prakāśitaḥ &c.
     --(Set to rights) susthīkṛtaḥ -tā -taṃ pratisamāhitaḥ &c.
     --(Set to music) svarabaddhaḥ -ddhā -ddhaṃ.
     --(Set in motion) sañcāritaḥ -tā -taṃ sañcālitaḥ &c.
     --(Set over) adhikṛtaḥ -tā -taṃ niyuktaḥ -ktā -ktaṃ viniyuktaḥ &c., vyapṛtaḥ -tā -taṃ.
     --(Set up) sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ &c., see ESTABLISHED.
     --(Regular, prescribed, uniform) niyamitaḥ -tā -taṃ niyataḥ &c., ekarūpaḥ -pā -paṃ samarūpaḥ &c., niścitaḥ &c., nitya -tya -tyaṃ.
     --(Fixed in opinion) dṛḍhaniścayaḥ -yā -yaṃ sthiraniścayaḥ &c.

SETACEOUS, a. śūkayuktaḥ -ktā -ktaṃ bahuśūkaḥ -kā -kaṃ. See BRISTLY.

SET-DOWN, s. abhimānakhaṇḍanaṃ darpakhaṇḍanaṃ apakarṣaṇaṃ vāgdaṇḍaḥ.

SET-OFF, s. samamūlyakavastu n., nistāraḥ parivarttaḥ tulyavastu n.

SETON, s. sūcidvārā tvagantarniveśitaṃ sūtraṃ or carmmāntarniveśitaṃ sūtraṃ.

SETOSE, SETOUS, a. śūkaviśiṣṭaḥ -ṣṭā -ṣṭaṃ śūkamayaḥ -yī -yaṃ. See BRISTLY.

SETTER, s. (Dog) vanapakṣinirdeśako mṛgayākukkuraḥ vanyapakṣinirdeśane śikṣito mṛgayāśvā m.
     --(Of precious stones, &c.) yojayitā m. (tṛ).

SETTING, s. (Placing) sthāpanaṃ -nā arpaṇaṃ ropaṇaṃ āropaḥ -paṇaṃ ādhānaṃ nidhānaṃ.
     --(Of the heavenly bodies) astaṃ astamayanaṃ astamayaḥ astagamanaṃ astaṅgamanaṃ astāvalambanaṃ avaropaṇaṃ.

To SETTLE, v. a. (Fix, establish) sthā in caus. (sthāpayati -yituṃ) pratiṣṭā saṃsthā avasthā vidhā (c. 3. -dadhāti -dhātuṃ), pratinidhā ruh in caus., āruh niruh.
     --(Establish in life) pratiṣṭhā in caus., pratiṣṭhitaṃ -tāṃ kṛ pratiṣṭhāṃ kṛ.
     --(Determine, decide) nirṇī (c. 1. -ṇayati -ṇetuṃ), niści (c. 5. -cinoti -cetuṃ), sādh (c. 10. sādhayati -yituṃ), siddhīkṛ niṣpad (c. 10. -pādayati -yituṃ), niṣpattiṃ kṛ nirṇayaṃ kṛ niścayaṃ kṛ parikḷp (c. 10. -kalpayati -yituṃ), vyavaso (c. 4. -syati -sātuṃ), vyavasthā in caus., nirdhṛ (c. 10. -dhārayati -yituṃ), abadhṛ sampradhṛ tīr (c. 10. tīrayati -yituṃ), nirdhāraṇaṃ kṛ avadhāraṇaṃ kṛ sampradhāraṇaṃ kṛ tīraṇaṃ kṛ.
     --(Settle an affair) kāryyanirṇayaṃ kṛ kāryyaniṣpattiṃ kṛ.
     --(Compose, quiet) sthirīkṛ svasthaṃ -sthāṃ kṛ śam in caus.
     --(Settle a difference or dispute) sandhā samādhā sandhānaṃ kṛ sanghiṃ kṛ śam in caus., praśam.
     --(Adjust, arrange) vidhā saṃvidhā sandhā samādhā rac virac vinyas.
     --(Settle a debt, &c.) ṛṇaṃ śudh (c. 10. śodhayati -yituṃ) or sādh ṛṇasiddhiṃ kṛ ṛṇaśodhanaṃ kṛ, see To LIQUIDATE.
     --(Cause to sink to the bottom) adho gam in caus. (gamayati -yituṃ) adhaḥ pat in caus. (pātayati -yituṃ) avasad in caus.
     --(Colonize) vas in caus., adhivas

To SETTLE, v. n. (Fall to the bottom) adho gam (c. 1. gacchati gantuṃ), adhaḥ pat (c. 1. patati -tituṃ), tale or talaṃ pat.
     --(Sink) sad (c. 1. sīdati sattuṃ), niṣad avasad.
     --(Deposit a sediment) malam adhaḥpat in caus., malādhaḥpātanaṃ kṛ.
     --(Become fixed) avasthā (c. 1. -tiṣṭhati -sthātuṃ), pratiṣṭhā in caus. pass. (-ṣṭhāpyate) pratiṣṭhitaḥ -tā -taṃ bhū sthirībhū.
     --(Settle in life, marry) pratiṣṭhitaḥ -tā -taṃ bhū pratiṣṭhāṃ prāp vivāhaṃ kṛ.
     --(Become calm, still) śam (c. 4. śāmyati śamituṃ), viśram prasad.
     --(Become compact) saṃhatībhū ghanībhū.

SETTLED, p. p. (Fixed, established) sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ &c., pratiṣṭhitaḥ &c., saṃsthāpitaḥ &c., ropitaḥ &c.
     --(Settled in life, married) pratiṣṭhitaḥ -tā -taṃ.
     --(Determined, decided) nirṇītaḥ -tā -taṃ niścitaḥ &c., siddhaḥ -ddhā -ddhaṃ niṣpannaḥ -nnā -nnaṃ niyataḥ -tā -taṃ niyamitaḥ &c., vyavasthāpitaḥ &c., parikalpitaḥ &c., vyavasitaḥ &c., sādhitaḥ &c., tīritaḥ &c., nirdhāritaḥ &c.
     --(As a debt) siddhaḥ -ddhā -ddhaṃ śodhitaḥ -tā -taṃ, see LIQUIDATED.
     --(Adjusted, arranged) vihitaḥ -tā -taṃ samāhitaḥ &c.
     --(Composed) śamitaḥ &c., sthirīkṛtaḥ &c.

SETTLEMENT, SETTLING, s. (Act of fixing) sthāpanaṃ -nā pratiṣṭhāpanaṃ avasthāpanaṃ pratiṣṭhā ropaṇaṃ.
     --(Settlement in life) pratiṣṭhā pratiṣṭhitiḥ f., vivāhaḥ.
     --(Marriage settlement) śulkaḥ -lkaṃ strīdhanaṃ strīvṛttiḥ f.
     --(Determining, deciding) nirṇayaḥ -yanaṃ niścayaḥ niṣpattiḥ f., siddhiḥ f., nirdhāraṇaṃ -ṇā avadhāraṇaṃ tīraṇaṃ; 'of affairs,' kāryyanirṇayaḥ.
     --(Of a debt) siddhiḥ f., ṛṇasiddhiḥ f., śuddhiḥ f., śodhanaṃ ṛṇaśuddhiḥ f., ṛṇaśodhanaṃ, see LIQUIDATION.
     --(Adjustment, as of differences, &c.) samādhānaṃ sandhānaṃ samādhiḥ m., sandhiḥ m., sandhikaraṇaṃ sandhānakaraṇaṃ vairaśamanaṃ.
     --(Colonization) deśāntarādhivāsanaṃ.
     --(Place colonized, colony) adhivāsitadeśaḥ pradeśaḥ deśaśākhā rājyaśākhā.

SETTLER, s. adhivāsī m. (n) pradeśādhivāsī m., deśaśākhāsthaḥ.

SEVEN, a. sapta m. f. n. pl. (n) saptasaṃkhyakaḥ -kā -kaṃ saptakaḥ -kā -kī -kaṃ; 'aggregate of seven,' saptakaṃ.

SEVEN-FOLD, a. saptaguṇaḥ -ṇā -ṇaṃ saptavidhaḥ -dhā -dhaṃ saptaguṇitaḥ &c.

SEVEN-FOLD, adv. saptadhā saptavidhena saptaguṇitaṃ.

SEVENTEEN, a. saptadaśa m. f. n. pl. (n) saptadaśasaṃkhyakaḥ -kā -kaṃ.

SEVENTEENTH, a. saptadaśaḥ -śī -śaṃ.

SEVENTH, a. saptamaḥ -mī -maṃ sāptamikaḥ -kī -kaṃ.

SEVENTHLY, adv. saptamatas saptatas saptamasthāne saptamapade.

SEVENTIETH, a. saptataḥ -tī -taṃ saptatitamaḥ -mī -maṃ.

SEVENTY, s. saptatiḥ f. sing., saptatisaṃkhyakaḥ -kā -kaṃ; 'they reigned seventy years,' saptatim abdān rājyaṃ cakruḥ; 'with seventy arrows,' saptatyā śaraiḥ; 'seventy-one,' ekasaptatiḥ f. sing.; 'seventy-two,' dvāsaptatiḥ f.; 'seventy-three,' trayaḥsaptatiḥ; 'seventy-four,' catuḥsaptatiḥ f.; 'seventy-five,' pañcasaptatiḥ f.; 'seventy-six,' ṣaṭsaptatiḥ f.; 'seventy-seven,' saptasaptatiḥ f.; 'seventy-eight,' aṣṭāsaptatiḥ f.; 'seventy-nine,' navasaptatiḥ f. or ūnāśītiḥ f. or ekonāśītiḥ f.

To SEVER, v. a. (Part, disjoin) viyuj viśliṣ in caus., bhid vibhid chid vichid avachid pṛthakkṛ vibhaj.

SEVERAL, a. (Consisting of a number, many) bahuḥ -huḥ -hvī -hu anekaḥ -kā -kaṃ katipaya in comp., katicit in comp., see MANY, NUMEROUS, FEW.
     --(Separate, distinct) bhinnaḥ -nnā -nnaṃ vyaktaḥ -ktā -ktaṃ vyastaḥ -stā -staṃ pṛthagātmakaḥ -kā -kaṃ pṛthagvyaktikaḥ &c., avyāpakaḥ &c., asādhāraṇaḥ -ṇā -ṇī -ṇaṃ pratyekaḥ -kā -kaṃ.
     --(Peculiar) sva in comp., ātma in comp., prātisvikaḥ -kī -kaṃ.
     --(Respective) sva repeated, itaretaraḥ -rā -raṃ, see RESPECTIVE.

SEVERALLY, adv. pṛthak pṛthak pṛthak pratyekaṃ anupūrvaśas anukramaśas yathākramaṃ avayavaśas vyaktitas vyaktiśas prati or anu prefixed.

[Page 732b]

SEVERALTY, s. pṛthaktvaṃ pārthakyaṃ vyaktitā vyastatā vyāsaḥ bhinnatā.

SEVERANCE, s. viyogaḥ viśleṣaḥ viprayogaḥ vibhedaḥ pṛthakkaraṇaṃ.

SEVERE, a. (Said of persons) niṣṭhuraḥ -rā -raṃ kaṭhoraḥ -rā -raṃ ugraḥ -grā -graṃ ugradaṇḍaḥ -ṇḍā -ṇḍaṃ ugraśāsanaḥ -nā -naṃ tīkṣṇadaṇḍaḥ &c., tīvradaṇḍaḥ &c., daṇḍanaśīlaḥ -lā -laṃ daṇḍabuddhiḥ -ddhiḥ -ddhi bhairavaśāsanaḥ &c., tīvraśaktiḥ -ktiḥ -kti prakharaḥ -rā -raṃ kaṭhinaḥ -nā -naṃ krūraḥ -rā -raṃ paruṣaḥ -ṣā -ṣaṃ kaṭuḥ -ṭuḥ -ṭu udyatadaṇḍaḥ -ṇḍā -ṇḍaṃ udyatabāhuḥ -huḥ -hu, see RIGOROUS.
     --(Said of things) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ ugraḥ -grā -graṃ raudraḥ -drī -draṃ prakharaḥ -rā -raṃ duḥsahaḥ -hā -haṃ duḥsahyaḥ -hyā -hyaṃ kaṣṭasahyaḥ &c.
     --(Intense, excessive) atyantaḥ -ntā -ntaṃ atiśaya in comp., atiśāyanaḥ -nā -naṃ bhṛśaḥ -śā -śaṃ ati prefixed; 'severe pain,' tīvravedanā; 'penance,' ugratapas n.

SEVERED, p. p. viyuktaḥ -ktā -ktaṃ viprayuktaḥ &c., viśliṣṭaḥ -ṣṭā -ṣṭaṃ vibhinnaḥ -nnā -nnaṃ vicchinnaḥ &c., avacchinnaḥ &c., chinnaḥ &c., prabhinnaḥ &c., vigataḥ -tā -taṃ.

SEVERELY, adv. niṣṭhuraṃ naiṣṭhuryyeṇa kaṭhoraṃ ugraṃ tīkṣṇaṃ tīvraṃ.

SEVERITY, s. (Said of persons) naiṣṭhuryyaṃ niṣṭhuratā kaṭhoratā ugratā ugradaṇḍatā tīkṣṇadaṇḍatā kaṭhinatā kāṭhinyaṃ krūratā paruṣatā pāruṣyaṃ kaṭutā daurātmyaṃ nikṛtiḥ f., tejas n., see RIGOR.
     --(Said of things) ugratā tīkṣṇatā -tvaṃ tīvratā raudratā prakharatā duḥsahatā duḥsahyatā.
     --(Excessive punishment) atidaṇḍaḥ -ṇḍanaṃ daṇḍanādhikyaṃ.

To SEW, v. a. siv (c. 4. sīvyati sevituṃ), niṣiv pariṣiv viṣiv sīvanaṃ kṛ sevanaṃ kṛ syūtiṃ kṛ ve prave.

SEWED, SEWN, p. p. myūtaḥ -tā -taṃ niṣyūtaḥ &c., vyutaḥ &c., vyūtaḥ -tā -taṃ utaḥ &c., protaḥ &c., puṭitaḥ -tā -taṃ.

SEWER, s. kardamāṭakaḥ saṅkaraḥ nālī praṇālī praṇālaḥ malanirgamaḥ malavāhinī malamārgaḥ malapathaḥ. See DRAIN; 'village sewer,' grāmasaṅkaraḥ.

SEWING, s. sīvanaṃ sevanaṃ syūtiḥ f., vyūtiḥ f., niṣyūtiḥ.

SEX, s. (Distinction between male and female) strīpuruṣabhedaḥ strīpuruṣavyaktibhedaḥ strīpuruṣaliṅgaṃ liṅgabhedaḥ.
     --(Gender) liṅgaṃ jātiḥ f.; 'male sex,' puruṣajātiḥ f., puṃjātiḥ f., puṃliṅgaṃ narajātiḥ f.; 'female sex,' strījātiḥ f., strīliṅgaṃ; 'separation of the sexes,' strīpuruṣaviyogaḥ dvandvabhinnaṃ.

SEXAGENARIAN, SEXAGENARY, a. ṣaṣṭikaḥ -kā -kaṃ ṣaṣṭikavayaskaḥ -skā -skaṃ.

SEXANGULAR, a. ṣaṭkoṇaḥ -ṇā -ṇaṃ ṣaḍasraḥ -srā -sraṃ ṣaḍbhujaḥ &c.

SEXENNIAL, a. ṣaḍabdikaḥ -kā -kaṃ ṣaḍvarṣikaḥ &c., ṣaḍvarṣīṇaḥ -ṇā -ṇaṃ.

SEXTANT, s. (Sixth part of a circle) vṛttaṣaḍaṃśaḥ vṛttaṣaḍbhāgaḥ.

SEXTON, s. śavagarttakhanakaḥ śavakuṇḍakārakaḥ śmaśānādhyakṣaḥ mṛtapāḥ.

SEXUAL, a. strīpuruṣadharmmasambandhī -ndhinī -ndhi (n) strīpuruṣabhedasambandhī &c., strīpuruṣabhedaviṣayakaḥ -kā -kaṃ strīpuruṣaviśeṣaṇaḥ -ṇā -ṇaṃ strīpuruṣatvasambandhī &c., maithunasambandhī &c., liṅgasambandhī &c.; 'sexual intercourse,' maithunaṃ mithunaṃ ratiḥ f., surataṃ aṅgasaṅgaḥ vyavāyaḥ sambhogaḥ saṅgaḥ ratikriyā strīpurupasaṅgaḥ, see COPULATION.

SHABBILY, adv. (Raggedly) lāṭavastreṇa karpaṭavastraiḥ jarjjaravastraiḥ karpaṭikavat.
     --(Meanly) kutsitaṃ kṛpaṇaṃ sakārpaṇyaṃ tucchaṃ.

SHABBINESS, s. (Raggedness) lāṭatā jarjjaratā jīrṇatā sūtradāridryaṃ.
     --(Meanness) kṛpaṇatā kārpaṇyaṃ kutsitatvaṃ tucchatā anudāratā

SHABBY, a. (As clothes, &c.) lāṭaḥ -ṭā -ṭaṃ jarjjaraḥ -rā -raṃ jarjjarīkaḥ -kā -kaṃ jīrṇaḥ -rṇā -rṇaṃ sūtradaridraḥ -drā -draṃ pāśa in comp.; as, 'a shabby umbrella,' chatrapāśaḥ.
     --(Mean) kṛpaṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ tucchaḥ -cchā -cchaṃ jaghanyaḥ -nyā -nyaṃ kadaryyaḥ -ryyā -ryyaṃ apakṛṣṭaḥ &c., anudāraḥ &c.

To SHACKLE, v. a. nigaḍena bandh. See To FETTER, HAMPER.

SHACKLE, s. nigaḍaḥ bandhanaṃ śṛṅkhalā pāśaḥ saṃrodhaḥ. See FETTER.

SHACKLED, p. p. nigaḍitaḥ -tā -taṃ śṛṅkhalitaḥ &c., saṃruddhaḥ -ddhā -ddhaṃ.

SHAD, s. (Sort of fish) pāṭhīnaḥ madguraḥ śṛṅgī f., sahasradaṃṣṭraḥ.

SHADDOCK, s. (Citrus decumana, a fruit) girijā.

SHADE, s. (Obscurity caused by interruption of light) chāyā anātapaḥ ātapābhāvaḥ atejas n., sūryyaprakāśābhāvaḥ aprakāśaḥ śyāmā.
     --(Obscurity) andhakāraḥ timiraṃ tamas n., aprakāśatvaṃ.
     --(Screen) vyavadhā vyavadhānaṃ vitānaṃ tiraskariṇī, see SCREEN; 'for a lamp,' aśmantakaṃ.
     --(Degree, gradation) aṃśaḥ bhāgaḥ kramaḥ.
     --(Minute difference) atyalpāntaraṃ svalpāntaraṃ atyalpamātraṃ atyalpaṃ.
     --(Ghost) apacchāyā pretaḥ.

To SHADE, v. a. (Shelter from light and heat) ātapaṃ nivṛ (c. 10. -vārayati -yituṃ) or vṛ sūryyatejo nivṛ uṣṇaṃ nivṛ ātapavāraṇaṃ kṛ uṣṇanivāraṇaṃ kṛ uṣṇapratibandhaṃ kṛ chāyāṃ kṛ.
     --(Overspread, cover) chad (c. 10. chādayati -yituṃ), prachad āchad avatan vitan vitānīkṛ.

SHADED, p. p. chāditaḥ -tā -taṃ pracchāditaḥ &c., vitānīkṛtaḥ -tā -taṃ.

SHADINESS, s. chāyāyuktatā sachāyatvaṃ chāyābāhulyaṃ ātaparāhityaṃ.

SHADOW, s. (Shade representing the form of the body which intercepts the light) chāyā pratichāyā prativimbaṃ; 'middle or mean shadow,' madhyacchāyā.
     --(Reflection, image reflected) prativimbaṃ praticchāyā chāyātmā m. (n) chāyā pratibhāsaḥ pratimūrttiḥ f., pratirūpaṃ pratimā; 'shadow of the moon,' pratimenduḥ m.; 'relation of a shadow with its substance,' vimbaprativimbabhāvaḥ; 'casting a shadow,' chāyākaraḥ -rā -rī -raṃ.
     --(Obscurity), see SHADE.
     --(Shelter) āśrayaḥ śaraṇaṃ saṃśrayaḥ.
     --(Faint resemblance) ābhāsaḥ pāṇḍurūpaṃ īṣatsadṛśarūpaṃ.

To SHADOW, v. a. (Overspread, &c.), see To SHADE.
     --(Represent faintly) ābhāsaṃ dṛś in caus., chāyābhāsaṃ pradṛś īṣatsadṛśarūpaṃ pradṛś chāyāpradarśanaṃ kṛ praticchāyāṃ kṛ vimba (nom. vimbayati -yituṃ), prativimba.

SHADOWED, p. p. vimbitaḥ -tā -taṃ prativimbitaḥ &c., vimbāgataḥ &c.

SHADOWLESS, a. chāyāhīnaḥ -nā -naṃ apacchāyaḥ -yā -yaṃ chāyārahitaḥ -tā -taṃ.

SHADOWY, a. (Not bright) mandacchāyaḥ -yā -yaṃ nyūnakāntiḥ -ntiḥ -nti nyūnatejaskaḥ -skā -skaṃ mandatejaskaḥ &c.; nyūnaprabhaḥ -bhā -bhaṃ, see DIM.
     --(Unsubstantial) chāyārūpaḥ -pā -paṃ chāyātmakaḥ -kā -kaṃ chāyākāraḥ -rā -raṃ chāyākṛtiḥ -tiḥ -ti avāstavikaḥ -kī -kaṃ.

SHADY, a. (Abounding with shade, having shade) sacchāyaḥ -yā -yaṃ chāyāmayaḥ -yī -yaṃ chāyābahulaḥ -lā -laṃ chāyāyuktaḥ -ktā -ktaṃ chāyāvṛtaḥ -tā -taṃ chāyācchāditaḥ &c., chāyācchannaḥ -nnā -nnaṃ.
     --(Sheltered from the heat) ātaparahitaḥ -tā -taṃ ātapaśūnyaḥ -nyā -nyaṃ ātapahīnaḥ -nā -naṃ nirātapaḥ -pā -paṃ.

SHAFT, s. (Arrow) śaraḥ vāṇaḥ kāṇḍaḥ -ṇḍaṃ; 'shaft of an arrow,' śarakāṇḍaḥ.
     --(Pole of a carriage) dhūḥ f. (dhur) dhurā kūvaraḥ; 'of a plough,' īṣā īśā haladaṇḍaḥ, see POLE.
     --(Handle) daṇḍaḥ.
     --(Of a mine) khanigarttaḥ khanikūpaḥ khanikuṇḍaṃ kūpaḥ avaṭaḥ.
     --(Of a column) śaṅkuḥ m.

SHAG, s. (Rough hair) viṣamaloma n. (n) sthūlaloma n., dṛḍhaloma.
     --(Kind of bird) matsyavedhanī madguḥ m.

[Page 733b]

SHAGGINESS, s. viṣamalomatvaṃ lomaprācuryyaṃ lomaśatvaṃ pracuralomatvaṃ.

SHAGGY, a. viṣamalomā -mā -ma (n) dṛḍhalomā &c., sthūlalomā &c., pracuralomā &c., apariṣkṛtalomā &c., lomaśaḥ -śā -śaṃ romaśaḥ &c.

To SHAKE, v. a. kṣubh (c. 10. kṣobhayati -yituṃ), vikṣubh vyākṣubh saṃcal (c. 10. -cālayati -yituṃ), vical cal kamp (c. 10. kampayati -yituṃ), prakamp pratikamp dhū (c. 5. dhūnoti dhunoti, c. 9. dhunāti dhavituṃ dhotuṃ), ādhū hval (c. 10. hvalayati hvālayati -yituṃ), āsphal (c. 10. -sphālayati -yituṃ), āndolanaṃ kṛ; 'he shakes his head,' tiryyaṅ mūrdhānaṃ cālayati.
     --(One's confidence) śaṅkānvitaṃ -tāṃ kṛ viśvāsanyūnatāṃ kṛ or jan.
     --(Shake off) avadhū nirdhū vidhū uddhū apās niras nirākṛ muc.
     --(Shake hands) parasparaṃ pāṇiṃ grah anyonyaṃ hastaṃ or hastau spṛś (c. 6. spṛśati spraṣṭuṃ); 'they shake hands,' anyonyaṃ hastau spṛśataḥ.

To SHAKE, v. n. kṣubh (c. 4. kṣubhyati kṣobhituṃ), prakṣubh saṃkṣubh kamp (c. 1. kampate -mpituṃ), vikamp prakamp abhikamp saṃkamp vep (c. 1. vepate -pituṃ), pravep hval (c. 1. hvalati -lituṃ), vihval prahval sphur (c. 6. sphurati -rituṃ), cal (c. 1. calati -lituṃ), vical vell (c. 1. vellati -llituṃ), ej (c. 1. ejate -jituṃ), dola (nom. dolāyate), kṣmāy (c. 1. kṣmāyate -yituṃ), āndolitaḥ -tā -taṃ bhū.

SHAKE, s. kṣobhaḥ vikṣobhaḥ saṃkṣobhaḥ kampaḥ vikampaḥ. See SHAKING.

SHAKEN, p. p. kṣubdhaḥ -bdhā -bdhaṃ vikṣubdhaḥ &c., saṃkṣubdhaḥ &c., vyākṣubdhaḥ &c., kṣobhitaḥ -tā -taṃ kṣubhitaḥ &c., dhūtaḥ -tā -taṃ ādhūtaḥ &c., dhūnaḥ -nā -naṃ ādhutaḥ &c., vidhūnitaḥ -tā -taṃ calitaḥ &c., pracalitaḥ &c., kampitaḥ &c., ākampitaḥ &c., vellitaḥ &c., preṃkhitaḥ &c., āsphālitaḥ -tā -taṃ āndolitaḥ -tā -taṃ sphuritaḥ &c., kṣmāyitaḥ &c., lāḍitaḥ &c.; 'by the wind,' aniladhūtaḥ -tā -taṃ anilakṣubdhaḥ -bdhā -bdhaṃ aniloddhataḥ -tā -taṃ pavanāhataḥ &c., vāyunā dhūyamānaḥ -nā -naṃ or vidhūyamānaḥ &c.
     --(Shaken off) nirdhūtaḥ -tā -taṃ uddhūtaḥ &c., vidhūtaḥ &c., vidhutaḥ &c., nirastaḥ -stā -staṃ; 'one who has shaken off his sins,' uddhūtapāpaḥ -pā -paṃ muktapāpaḥ &c., pāpamaktaḥ -ktā -ktaṃ; 'having shaken off,' apāsya vidhūya.

SHAKING, s. kṣobhaḥ -bhaṇaṃ vikṣobhaḥ saṃkṣobhaḥ kampaḥ -mpanaṃ vikampaḥ vepanaṃ calanaṃ vicalanaṃ āsphālanaṃ āndolanaṃ vellanaṃ vellitaṃ dhūnanaṃ vidhūnanaṃ dhūniḥ f., vidhunanaṃ vidhutiḥ f., vidhūtiḥ vidhuvanaṃ ejanaṃ sphuraṇaṃ.

SHAKING, part. (Moving about, trembling) calanaḥ -nā -naṃ kampanaḥ -nā -naṃ sakampaḥ -mpā -mpaṃ vepamānaḥ -nā -naṃ calaḥ -lā -laṃ cañcalaḥ &c., lolaḥ &c., kampraḥ -mprā -mpraṃ taralaḥ -lā -laṃ dolāyamānaḥ -nā -naṃ calācalaḥ &c., pāriplavaḥ -vī -vaṃ pariplavaḥ &c., kṣmāyitā -trī -tṛ (tṛ) ejitā &c.
     --(Causing to shake) kṣobhakaḥ -kā -kaṃ kṣobhakārī -riṇī &c., dhunvan -nvatī -nvat (t) vidhunvan &c., dhunvānaḥ -nā -naṃ ejayan &c., ejakaḥ -kā -kaṃ.

SHAKY, a. asthiraḥ -rā -raṃ skhalitaḥ -tā -taṃ skhaladgatiḥ -tiḥ -ti.

SHALLOW, a. (Not deep, having little water) gādhaḥ -dhā -dhaṃ uttānaḥ -nā -naṃ gādhajalaḥ -lā -laṃ uttānajalaḥ &c., īṣajjalaḥ &c., alpajalaḥ &c., agambhīraḥ -rā -raṃ agabhīraḥ &c.; 'a shallow stream,' gādhasarit f., alpasarit kusarit; 'to become shallow,' cuṇṭ (c. 1. cuṇṭati -ṇṭituṃ), cuṇḍ cuṭ cuṭṭa.
     --(Not mtellectually deep) alpabuddhiḥ -ddhiḥ -ddhi alpamatiḥ -tiḥ -ti alpavidyaḥ -dyā -dyaṃ alpajñaḥ -jñā -jñaṃ kiñcijjñaḥ &c., agambhīrabuddhiḥ &c.

SHALLOW, s. (A shoal) saikataṃ pulinaṃ gādhabhūmiḥ f., uttānabhūmiḥ.

SHALLOWNESS, s. gādhatā uttānatā agambhīratā agāmbhīryyaṃ.

[Page 734a]

SHAM, s. chalaṃ chadma n. (n) kaitavaṃ vyājaḥ apadeśaḥ vyapadeśaḥ kapaṭaḥ -ṭaṃ upadhā lakṣaṇaṃ kūṭaḥ -ṭaṃ miṣaṃ.

SHAM, a. chādmikaḥ -kī -kaṃ savyājaḥ -jā -jaṃ chadma or kūṭa or kapaṭa or mithyā in comp., see PRETENDED; 'sham fight,' krīḍākalahaḥ.

To SHAM, v. a. or n. chadma kṛ kūṭaṃ kṛ vyājaṃ kṛ kapaṭaṃ kṛ. See To PRETEND; 'one who shams sleep,' mithyāprasuptaḥ prasuptalakṣaṇaḥ.

SHAMBLES, s. śūnā sūnā śaunavikrayasthānaṃ śaunikasthānaṃ saunasthānaṃ.

SHAMBLING, a. viṣamaḥ -mā -maṃ virūpaḥ -pā -paṃ sthūlaḥ -lā -laṃ.

SHAME, s. (Sensation of conscious guilt) lajjā.
     --(Sense of shame, modesty) lajjā hrīḥ f., vrīḍā traṣā mandākṣaṃ hṛṇiyā hriṇīyā hrīkā hlīkā, see MODESTY; 'one who has cast off all shame,' tyaktalajjaḥ nirastalajjaḥ.
     --(Reproach, disgrace) apamānaṃ apratiṣṭhā kalaṅkaḥ.
     --(Cause of shame) lajjāhetuḥ m., lajjākāraṇaṃ lajjāspadaṃ.
     --(To feel shame), see To BLUSH, v. n.
     --(To put to shame) lajj in caus., hrī in caus., tarjj (c. 10. tarjjayati -yituṃ); 'putting to shame,' tarjjanaṃ hrepaṇaṃ, see To SHAME.
     --(Shame for shame!) dhik śāntaṃ.

To SHAME, v. a. (Make ashamed) lajj (c. 10. lajjayati -yituṃ), hrī in caus. (hrepayati -yituṃ) tarj (c. 10. tarjayati -yituṃ), lajjitaṃ -tāṃ kṛ lajjānvitaṃ -tāṃ kṛ salajjaṃ -jjāṃ kṛ.
     --(Disgrace) apamānaṃ kṛ kalaṅkaṃ kṛ kalaṅka (nom. kalaṅkayati -yituṃ), lajjāṃ kṛ.
     --(Mock at) avajñā avaman mukharīkṛ laghūkṛ.

SHAMED, p. p. hrepitaḥ -tā -taṃ tarjitaḥ &c., lajjitaḥ -tā -taṃ.

SHAMEFACED, a. lajjāvān -vatī -vat (t) lajjāśīlaḥ -lā -laṃ hrīmān &c., trapitaḥ -tā -taṃ vrīḍitaḥ &c., See BASHFUL, MODEST.

SHAMEFUL, a. lajjākaraḥ -rā -rī -raṃ apamānakaraḥ &c., akīrttikaraḥ &c., kīrttināśakaḥ -kā -kaṃ garhyaḥ -rhyā -rhyaṃ garhaṇīyaḥ -yā -yaṃ.

SHAMELESS, a. (Destitude of shame) nirlajjaḥ -jjā -jjaṃ alajjaḥ &c., vilajjaḥ &c., lajjāhīnaḥ -nā -naṃ nistrapaḥ -pā -paṃ trapāhīnaḥ -nā -naṃ nirapatrapaḥ -pā -paṃ anapatrapaḥ &c., tyaktalajjaḥ &c., nirastatrapaḥ &c., trapānirastaḥ -stā -staṃ lajjojjhitaḥ -tā -taṃ viyātaḥ -tā -taṃ dhṛṣṭaḥ -ṣṭā -ṣṭaṃ.
     --(Indicating want of shame) alajjāsūcakaḥ -kā -kaṃ vaiyātyasūcakaḥ &c.

SHAMELESSLY, adv. lajjayā vinā lajjāṃ vinā nirlajjaṃ savaiyātyaṃ.

SHAMELESSNESS, s. nirlajjatā -tvaṃ lajjāhīnatā trapāhīnatā vaiyātyaṃ.

SHAMMING, s. chadmakaraṇaṃ chalanaṃ -nā vyājakaraṇaṃ. See SHAM, s.

To SHAMPOO, v. a. hastābhyām aṅgāni saṃvāh (c. 10. -vāhayati -yituṃ, c. 1. -vāhati -hituṃ) or mṛd (c. 9. mṛdnāti mardituṃ, c. 10. mardayati -yituṃ) or sampīḍ aṅgasaṃvāhanaṃ kṛ.

SHAMPOOED, p. p. hastābhyāṃ saṃvāhitaḥ -tā -taṃ or marditaḥ -tā -taṃ.

SHAMPOOER, s. saṃvāhakaḥ aṅgasaṃvāhakaḥ aṅgamardakaḥ.

SHAMPOOING, s. saṃvāhanaṃ aṅgasaṃvāhanaṃ aṅgamardanaṃ utsādanaṃ udvarttanaṃ.

SHANK, s. (Bone of the leg) jaṅghāsthi n., pādāsthi n., adhamāsthi n.
     --(The leg) jaṅghā.
     --(The long part of any thing) dīrghāṃśaḥ dīrghabhāgaḥ; 'having long shanks,' ūrddhvajānuḥ -nuḥ -nu ūrddhvajñuḥ &c., dīrghajaṅghaḥ -ṅghā -ṅghaṃ.

To SHAPE, v. a. rūp (c. 10. rūpayati -yituṃ), sarūpaṃ -pāṃ kṛ klap (c. 10. kalpayati yituṃ), ākāraṃ kṛ or dā saṃskāraṃ kṛ saṃskṛ rac virac ghaṭ.

SHAPE, s. ākāraḥ ākṛtiḥ f., rūpaṃ mūrttiḥ f., saṃskāraḥ saṃsthānaṃ vigrahaḥ vidhānaṃ vapus n., saṃhananaṃ kāyaḥ śarīraṃ. See FIGURE.

SHAPED, p. p. rūpī -piṇī -pi (n) sākāraḥ -rā -raṃ sarūpaḥ -pā -paṃ rūpavān -vatī -vat (t) ākāra or ākṛti or rūpa in comp.; 'moon-shaped,' candrākāraḥ -rā -raṃ candrākṛtiḥ -tiḥ -ti candrarūpaḥ -pī -paṃ; 'well shaped,' surūpaḥ -pī -paṃ rūpavān &c., siṃhasaṃhananaḥ -nā -naṃ.

SHAPELESS, a. anākāraḥ -rā -raṃ nirākāraḥ -rā -raṃ nirākṛtiḥ -tiḥ -ti arūpī -piṇī -pi (n) arūpaḥ -pī -paṃ nīrūpaḥ -pā -paṃ rūpahīnaḥ -nā -naṃ ākārahīnaḥ &c., amūrttaḥ -rttā -rttaṃ virūpaḥ &c., arūpavān &c.

SHAPELESSNESS, s. nirākāratā ākārahīnatā arūpatā amūrttiḥ f.

SHAPELY, a. surūpaḥ -pā -pī -paṃ rūpavān -vatī &c., ākāraśuddhaḥ -ddhā -ddhaṃ.

SHARD, s. mṛṇmayabhāṇḍaśakalaṃ mṛṇmayapātrakhaṇḍaḥ kācakhaṇḍaḥ.

SHARE, s. (Part, portion) bhāgaḥ aṃśaḥ vibhāgaḥ uddhāraḥ vaṇṭaḥ -ṇṭakaḥ bhājyaṃ bhājitaṃ aṃsaḥ; 'equal share,' samabhāgaḥ; 'share by share,' aṃśāṃśi.
     --(Of an estate) ṛkthabhāgaḥ ṛkthāṃśaḥ rikthabhāgaḥ uddhāraḥ auddhārikaṃ.
     --(Of a plqugl) phālaḥ potraṃ phalaṃ jityā kuśī kūṭakaṃ.

To SHARE, v. a. (Distribute, divide) vibhaj (c. 1. -bhajati -bhaktuṃ), pravibhaj saṃvibhaj aṃś (c. 10. aṃśayati -yituṃ), vaṇṭ (c. 10. vaṇṭayati -yituṃ), pṛthak pṛthag vibhaj aṃśāṃśi dā or parikḷp, see To DISTRIBUTE.
     --(Partake) aṃśaṃ or bhāgaṃ grah (c. 9. gṛhlāti grahītuṃ) or hṛ (c. 1. harati harttuṃ) or bhuj anyena saha bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), anyena saha bhaj.

To SHARE, v. n. sahabhāgī -ginī -gi (n) bhū aṃśī &c. bhū bhāgī &c. bhū anyena saha bhogaṃ kṛ or sahopabhogaṃ kṛ aṃśaṃ or bhāgaṃ prāp (c. 5. -āpnoti -āptuṃ) or labh (c. 1. labhate labdhuṃ), aṃśaṃ grah or ādā sahabhogī &c. bhū.

SHARE-HOLDER, s. aṃśadhārī m. (n) bhāgadhārī m., vibhāgadhārī m., aṃśabhāgī m., aṃśī m., aṃśagrāhī m. (n).

SHARED, p. p. vibhaktaḥ -ktā -ktaṃ saṃvibhaktaḥ &c., pravibhaktaḥ &c., aṃśitaḥ -tā -taṃ parikalpitaḥ &c., anyena saha bhuktaḥ -ktā -kta or sahopabhuktaḥ &c.

SHARER, s. bhāgī m. (n) aṃśī m., aṃśahārī m. See PARTAKER.

SHARK, s. grāhaḥ tantuḥ m., tantuṇaḥ tantunāgaḥ nakrarājaḥ makaraḥ dṛḍhadaṃśakaḥ jalakirāṭaḥ samudrāruḥ m., avahāraḥ hāṅgaraḥ.

SHARP, a. (Having a keen edge) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīkṣṇadhāraḥ -rā -raṃ śitadhāraḥ &c., dhārādharaḥ -rā -raṃ śitaḥ -tā -taṃ niśitaḥ &c., tīvraḥ -vrā -vraṃ tigmaḥ -gmā -gmaṃ kharaḥ -rā -raṃ śātaḥ -tā -taṃ niśātaḥ &c., prakharaḥ -rā -raṃ tejovān -vatī -vat (t) laviḥ -viḥ -vi; 'a sharp sword,' tīkṣṇakhaṅgaḥ niśitanistriṃśaḥ; 'sharp as a razor,' kṣuradhārābhaḥ -bhā -bhaṃ.
     --(Having a sharp point) tīkṣṇāgraḥ -grā -graṃ śitāgraḥ &c., tīkṣṇaśikhaḥ -khā -khaṃ śātaśikhaḥ &c., sūcyagraḥ &c., tīkṣṇaḥ &c.
     --(Acute of mind, quick, ready) tīkṣṇabuddhiḥ -ddhiḥ -ddhi sūkṣmabuddhiḥ &c., śīghrabuddhiḥ &c., tīvrabuddhiḥ &c., vidagdhaḥ -gdhā -gdhaṃ nipuṇamatiḥ -tiḥ -ti kuśalabuddhiḥ &c., utpannamatiḥ &c., kuśāgrīyamatiḥ &c., kuśāgramatiḥ &c., kuśāgrabuddhiḥ &c., prakharabuddhiḥ &c., nipuṇaḥ -ṇā -ṇaṃ paṭuḥ -ṭuḥ -ṭu caturaḥ -rā -raṃ.
     --(Quick in perception) śīghragrāhī -hiṇī &c., sūkṣmaḥ -kṣmā -kṣmaṃ sūkṣmagrāhī &c., tīkṣṇaḥ -kṣṇā -kṣṇaṃ; 'a sharp sight,' sūkṣmadṛṣṭiḥ f., tīkṣṇadṛṣṭiḥ f.
     --(Quick in action, smart) tīkṣṇakarmmā -rmmā -rmma (n) śīghrakarmmā &c., āśukārī &c., śīghrakārī &c., kṣiprakārī &c.
     --(Witty) rasikaḥ -kā -kaṃ vidagdhaḥ -gdhā -gdhaṃ.
     --(Sour, acid) amlaḥ -mlā -mlaṃ amlarasaḥ -sā -saṃ śuktaḥ -ktā -ktaṃ śauktikaḥ -kī -kaṃ aruntudaḥ -dā -daṃ.
     --(Pungent) kaṭuḥ -ṭuḥ -ṭu ugraḥ -grā -graṃ rucakaḥ -kā -kaṃ, see PUNGENT.
     --(Severe, cutting) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ ugraḥ -grā -graṃ kaṭuḥ -ṭuḥ -ṭu prakharaḥ -rā -raṃ kharaḥ &c., aruntudaḥ -dā -daṃ marmmaspṛk m. f. n. (ś) marmmavedhī &c., marmmabhedī -dinī &c.; 'sharp language,' vāgasiḥ f., vāgiṣuḥ m., kaṭuvākyaṃ aruntudavāka f. (c); 'sharp pain,' tīvravedanā śūlaḥ -laṃ.
     --(Piercing) vedhakaḥ -kā -kaṃ vedhī &c.
     --(As sound) udāttaḥ -ttā -ttaṃ karkaśaḥ -śā -śaṃ.

SHARP, s. (Note) udāttaḥ udāttasvaraḥ uccasvaraḥ.

SHARP-EDGED, a. tīkṣṇadhāraḥ -rā -raṃ śitadhāraḥ &c., niśitadhāraḥ &c.

To SHARPEN, v. a. tij (c. 10. tejayati -yituṃ), niśo (c. 4. -śyati -śātuṃ), śo tiśi (c. 5. -śinoti -śetuṃ), kṣṇu (c. 2. kṣṇauti kṣṇavituṃ), prakṣṇu saṃkṣṇu tīkṣṇīkṛ tīkṣṇadhārīkṛ śitadhārīkṛ tīkṣṇāgrīkṛ; 'the appetite,' ruc in caus.
     --(Sharpen up) uttij.

SHARPENED, p. p. tejitaḥ -tā -taṃ niśitaḥ -tā -taṃ śitaḥ &c., śātaḥ &c., niśātaḥ &c., viśitaḥ &c., kṣṇutaḥ &c.; 'as the appetite,' rucitaḥ &c.

SHARPER, s. kitavaḥ vañcakaḥ dhūrttaḥ kūṭakaḥ pratārakaḥ kuhakaḥ.

SHARPLY, adv. tīkṣṇaṃ tīvraṃ sataikṣṇyaṃ tigmaṃ prakharaṃ aruntudaṃ nipuṇaṃ.

SHARPNESS, s (Keenness of edge) tīkṣṇatā taikṣṇyaṃ dhārātīkṣṇatā tejas n., tīvratā tigmatā taigmyaṃ.
     --(Of point) tīkṣṇāgratā -tvaṃ śitāgratā.
     --(Of mind) buddhitīkṣṇatā buddhitaikṣṇyaṃ tīkṣṇabuddhitvaṃ buddhisūkṣmatā vidagdhatā vaidagdhyaṃ nipuṇatā naipuṇyaṃ buddhikauśalyaṃ paṭutā pāṭavaṃ caturatā cāturyyaṃ mātaprakarṣaḥ.
     --(Sourness) amlatā śuktatā.
     --(Pungency) kaṭutā prakharatā prākharyyaṃ ugratā tīkṣṇatā.
     --(Severity) tīkṣṇatā taikṣṇyaṃ tīvratā tigmatā
     --(Of sound) karkaśatā kārkaśyaṃ udāttatvaṃ.

SHARP-NOSED, a. kharaṇāḥ -ṇāḥ -ṇaḥ (s) kharaṇasaḥ -sā -saṃ tīkṣṇanāsaḥ &c.

SHARP-POINTED, a. tīkṣṇāgraḥ -grā -graṃ śitāgraḥ &c., sūcyagraḥ &c.

SHARP-SET, a. tīkṣṇakṣudhāvyagraḥ -grā -graṃ bubhukṣāvyagraḥ &c., tīkṣṇakṣudhārttaḥ &c.

SHARP-SHOOTER, s. śīghravedhī m., lakṣyavedhī m. (n) lakṣyavedhanakuśalaḥ.

SHARP-SIGHTED, a. sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi sūkṣmadarśī -rśinī -rśi (n) tīkṣṇadṛṣṭiḥ &c., tīvradṛṣṭiḥ &c., kākadṛṣṭiḥ &c.

SHARP-WITTED, a. tīkṣṇabuddhiḥ -ddhiḥ -ddhi sūkṣmabuddhiḥ &c., śīghrabuddhiḥ &c.

SHĀSTRA, SHĀSTER, s. A term applied to scientific or philosophical treatises and books of law. There are properly only six Ṣāstras, comprising the five philosophical systems (see SCHOOL), and the code of legal institutes; viz. 1. mīmāṃsāśāstraṃ or pūrvvamīmāṃsāśāstraṃ, 2. sāṃkhyaśāstraṃ, 3. vedāntaśāstraṃ, 4. nyāyaśāstraṃ, including under it the vaiśeṣikaśāstraṃ, 5. yogaśāstraṃ, 6. dharmmaśāstraṃ. The last includes the celebrated code of Manu or mānavadharmmaśāstraṃ. The term Ṣāstra is also applied to less important branches of literature, and when used in the singular number denotes the body of all that has been written on each subject; as, 'Treatises on rhetoric,' alaṅkāraśāstraṃ; 'poetical works,' kāvyaśāstraṃ; 'Treatises on the mechanical arts,' śilpiśāstraṃ.

To SHATTER, v. a. (Break into many pieces) śatakhaṇḍaśaḥ kṛ or bhid or bhañj sahasrakhaṇḍaśaḥ kṛ bahukhaṇḍaśaḥ kṛ or bhañj śatakhaṇḍīkṛ śatacūrṇīkṛ khaṇḍavikhaṇḍīkṛ bahuśakalīkṛ khaṇḍaṃ khaṇḍaṃ kṛ chinnabhinnīkṛ chedavicchedaṃ kṛ khaṇḍ mṛd niṣpiṣ paribhañj prabhañj vidṝ cūrṇ.

To SHATTER, v. n. śatakhaṇḍaśo bhū or bhid in pass., śatacūrṇībhū.

SHATTERED, p. p. śatakhaṇḍaśo bhinnaḥ -nnā -nnaṃ or bhagnaḥ -gnā -gnaṃ śata- cūrṇīkṛtaḥ -tā -taṃ sahasrakhaṇḍaśo bhagnaḥ -gnā -gnaṃ chinnabhinnaḥ -nnā -nnaṃ

SHATTERING, s. paribhaṅgaḥ śatakhaṇḍīkaraṇaṃ śatacūrṇīkaraṇaṃ chedavicchedaḥ.

To SHAVE, v. a. (With a razor) kṣauraṃ kṛ kṣur (c. 6. kṣurati kṣorituṃ), khur (c. 6. khurati khorituṃ) muṇḍ (c. 1. muṇḍati -ṇḍituṃ, c. 10. muṇḍayati -yituṃ), muṇḍanaṃ kṛ āvap (c. 10. -vāpayati -yituṃ, c. 1. -vayati -vaptuṃ), parivap vap vapanaṃ kṛ vāpaṃ kṛ kṣureṇa or khureṇa chid (c. 7. chinatti chettuṃ) or (c. 9. lunāti lavituṃ), bhadrākaraṇaṃ kṛ; 'to shave the head,' śiromuṇḍanaṃ kṛ.
     --(Pare) takṣ (c. 1. takṣati -kṣituṃ), takṣaṇaṃ kṛ tvakṣ chid avachid avakṛt kḷp.

SHAVED, SHAVEN, p. p. muṇḍitaḥ -tā -taṃ vāpitaḥ &c., parivāpitaḥ &c., kṛtakṣauraḥ -rā -raṃ kṛtavāpanaḥ -nā -naṃ kṣuritaḥ -tā -taṃ muṇḍaḥ -ṇḍā -ṇḍaṃ kḷptaḥ -ptā -ptaṃ; 'a number of shaved heads,' muṇḍamaṇḍalī.

SHAVELING, s. muṇḍitaśirāḥ m. (s) vāpitaśirāḥ m., muṇḍitaḥ muṇḍaḥ.

SHAVER, s. (One who shaves) muṇḍakaḥ muṇḍī m. (n) kṣurī m., muṇḍanakṛt m., kṣaurakārī m. (n) vapanakṛt.
     --(Boy) māṇavakaḥ.

SHAVING, s. (Act of cutting with a razor) kṣauraṃ kṣaurakaraṇaṃ muṇḍanaṃ vapanaṃ vapaḥ vāpaḥ parivāpaḥ vāpanaṃ āvapanaṃ.
     --(That which is pared off) taṣṭaṃ vidalaṃ śakalaṃ khaṇḍaḥ chedaḥ tanuchedaḥ sūkṣmachedaḥ

SHAWL, s. uttarīyaṃ prāvaraṇaṃ prāvāraḥ skandhāvaraṇaṃ skandhavastraṃ.

SHE, pron. sā (tad) eṣā (etad) iyaṃ (idaṃ) asau (adas).

SHEAF, s. śasyastambaḥ śasyastavakaḥ śasyagucchaḥ -cchakaḥ śasyamuṣṭiḥ -ṣṭī f., śasyabhāraḥ stambaḥ stavakaḥ tāḍaḥ.

To SHEAR, v. a. (c. 9. lunāti lavituṃ), kṛt (c. 6. kṛntati karttituṃ). chid (c. 7. chinatti chettuṃ), āvap (c. 10. -vāpayati -yituṃ), parivap vap muṇḍ (c. 1. muṇḍati -ṇḍituṃ, c. 10. muṇḍayati -yituṃ), kḷp vapanaṃ kṛ kṣauraṃ kṛ; 'sheep,' meṣaloma chid or avachid or .

SHEARED, p. p. lūnaḥ -nā -naṃ chinnalomā -mā -ma (n) kḷptalomā &c.

SHEARER, s. chedakaḥ chid in comp., lomachid lomachedakaḥ lavakaḥ lomachettā m. (ttṛ); 'of sheep,' meṣalomachid.

SHEARING, s. chedanaṃ lūniḥ f., lavanaṃ lavaḥ luḥ m., karttanaṃ kalpana kḷptiḥ f., kṣauraṃ vapanaṃ vāpaḥ parivāpaḥ muṇḍanaṃ; 'of wool,' lomachedanaṃ lomakarttanaṃ meṣalomachedaḥ.

SHEARS, s. pl., karttanī karttarī kalpanī kṛpāṇī khaṇḍadhārā.

SHEAT-FISH, s. vodālaḥ vadālaḥ sahasradaṃṣṭraḥ sahasradaṃṣṭrī m. (n).

SHEATH, s. (Case, covering) koṣaḥ kośaḥ pidhānaṃ tirodhānaṃ āveṣṭanaṃ pariveṣṭanaṃ veṣṭanaṃ āvaraṇaṃ ācchādanaṃ puṭaḥ peśī.
     --(Of a sword) khaṅgakoṣaḥ khaṅgapidhānaṃ khaṅgādhāraḥ koṣaḥ dalaṃ peśī, see SCABBARD.
     --(In botany) śuṅgā dalaṃ.

To SHEATHE, SHEATH, v. a. (Put into a case) koṣe niviś (c. 10. -veśayati -yituṃ), koṣaṃ praviś koṣasthaṃ -sthāṃ kṛ.
     --(Envelop with a covering) āveṣṭ pariveṣṭ ācchad paricchad pidhā āvṛ parivṛ kośena pariveṣṭ.

SHEATHED, p. p. koṣasthaḥ -sthā -sthaṃ kośasthaḥ &c., koṣaniveśitaḥ -tā -taṃ.

To SHED, v. a. (Let fall, cast) pat (c. 10. pātayati -yituṃ), muc (c. 6. muñcati, c. 10. mocayati -yituṃ), nirmuc gal in caus., galanaṃ kṛ vigalanaṃ kṛ; 'the feathers,' pakṣagalanaṃ kṛ.
     --(Let flow, spill) pat (c. 10. pātayati -yituṃ), sru (c. 10. srāvayati -yituṃ, c. 1. sravati srotuṃ), muc pramuc sṛj (c. 6. sṛjati sraṣṭuṃ), utsṛj vṛt in caus., āvṛt skand (c. 10. skandayati -yituṃ), kṣar (c. 1. kṣarati -rituṃ), 'to shed tears,' aśrūṇi pat in caus., vāṣyaṃ sṛj aśrūṇi netrābhyām āvṛt in caus.; 'to shed blood,' raktaṃ sru in caus. or muc or mokṣ.

[Page 736a]

SHED, p. p. galitaḥ -tā -taṃ vigalitaḥ &c., pātitaḥ &c., srāvitaḥ -tā -taṃ.

SHED, s. (Slight building) maṇḍapaḥ maṇḍapikaḥ maṇḍapikā śrāmaḥ vitarddhiḥ -rddhī f., vihāraḥ; 'for cattle,' goṣṭhaṃ gogoṣṭhaṃ gosthānakaṃ gogṛhaṃ gośālā.

SHEDDER, s. (Of blood) raktasrāvakaḥ raktasrāvī m. (n) rakramocakaḥ raktapātakaḥ raktotpādakaḥ śoṇitotpādakaḥ asṛksrāvī m.

SHEEP, s. mepaḥ aviḥ m., avikaḥ urabhraḥ uraṇaḥ eḍakaḥ bheḍaḥ romaśaḥ lomaśaḥ bahuromā m. (n) ūrṇāyuḥ m., ajaḥ, see RAM; 'female,' meṣī -ṣikā eḍakā bheḍī uraṇī avilā jālakinī; 'flock of sheep,' aurabhrakaṃ avikaṭaḥ.

SHEEP-COT, SHEEP-FOLD, s. meṣasthānaṃ -nakaṃ meṣaśālā meṣavrajaḥ meṣālayaḥ -yaṃ.

SHEEPISH, a. atilajjāśīlaḥ -lā -laṃ atilajjāvān -vatī -vat (t) meṣasvabhāvaḥ -vā -vaṃ meṣaśīlaḥ -lā -laṃ janabhītaḥ -tā -taṃ sabhābhītaḥ &c.

SHEEPISHNESS, s. atilajjā meṣaśīlatā janabhītiḥ f., sabhābhītiḥ f.

SHEEP-SHEARER, SHEEP-SHEARING. See SHEARER, SHEARING.

SHEEP-SKIN, s. meṣacarmma n. (n) meṣaloma n. (n) meṣājinaṃ avicarmma.

SHEEP-STEALER, s. meṣaharttā m. (rttṛ) meṣahārī m. (n) meṣāpahārakaḥ.

SHEEP-STEALING, s. meṣaharaṇaṃ meṣāpahāraḥ meṣāpaharaṇaṃ meṣacauraṃ.

SHEER, a. (Mere, unmixed) mātra in comp., mātrakaḥ -kā -kaṃ kevalaḥ -lā -lī -laṃ kevalī -linī -li (n) śuddhaḥ -ddhā -ddhaṃ, see MERE.

To SHEER OFF, v. n. apasṛ apasṛp vyapasṛp palāy, see To DECAMP.
     --(Move off on one side) pārśve or pārśvato gam or cal.

SHEET, s. (Of a bed, &c.) pracchadapaṭaḥ pracchadavastraṃ uttarapracchadaḥ uttarachadaḥ śayyācchādanaṃ nicolaḥ.
     --(Of paper) patraṃ -trakaṃ patrikā phalakaḥ.
     --(Of metal) patraṃ phalakaḥ.
     --(Of water) vārirāśiḥ m., vāricatvaraḥ.
     --(Winding sheet) śavavastraṃ.

SHEET-ANCHOR, s. vṛhallaṅgaraḥ mahālaṅgaraḥ vṛhadaṅkuśaḥ. There is no Sanskrit equivalent for the modern anchor: laṅgaraḥ is borrowed from the Persian.

SHEET-IRON, s. lohapatraṃ -trakaṃ lohapatrikā lohaphalakaḥ.

SHE-GOAT, s. ajā chāgī. See GOAT.

SHELF, s. (Board or bracket in a wall) nāgadantaḥ -ntakaḥ nāganiryyūhaḥ niryyūhaḥ nāgaḥ sālāraṃ bhittivahiḥsthaḥ phalakaḥ bhittivahiḥsthaṃ dīrghakāṣṭhaṃ; 'set of shelves,' kapāṭaḥ -ṭaṃ.
     --(Sand-bank) saikataṃ.

SHELL, s. (Hard covering of an animal) kambuḥ -mbu m. n., kavacaḥ -caṃ; 'conch-shell,' śaṅkhaḥ śaṅkhakaḥ -kaṃ śambūkaḥ jalakaṃ śuktiḥ f., mūcikāmukhaṃ kambuḥ -sukaḥ; 'bivalve-shell,' kambuḥ m., śambuḥ m., śambukaḥ śambūkaḥ śambukkaḥ jalaśuktiḥ f.; 'oyster-shell,' śuktiḥ f., śuktipuṭaṃ śuktipeśī; 'small shell,' kṣudraśaṅkhaḥ śuktiḥ f., śaṅkhanakhaḥ; 'used as a coin,' kapardaḥ kapardakaḥ, see COWRIE; 'worker or dealer in shells,' śaṅkhakāraḥ śaṅkhī m. (n) śāṅkhikaḥ kāmbavikaḥ; 'contained in a shell,' śuktyantargataḥ -tā -taṃ.
     --(Of an egg) aṇḍakavacaḥ -caṃ peśī -śiḥ f., aṇḍapuṭaḥ -ṭaṃ aṇḍapeśī.
     --(Of a nut, &c.) kavacaḥ -caṃ.
     --(Of a pea, &c.) vījakośaḥ simbā.
     --(Husk) tvak f. (c) tuṣaḥ kañcukaḥ kośaḥ puṭaḥ
     --(Envelope) puṭaḥ kośaḥ kopaḥ āveṣṭanaṃ pariveṣṭanaṃ peśī -śiḥ f.
     --(Outer part) vahirbhāgaḥ vāhyabhāgaḥ vahirbhāgamātraṃ.
     --(Bomb), see the word.

To SHELL, v. a. nistvacīkṛ nistvaca (nom. nistvacayati -yituṃ), tvaca (nom. tvacayati -yituṃ), nistupīkṛ nippuṭīkṛ tvacaṃ or puṭaṃ hṛ or nirhṛ.

SHELL-CUTTER, s. śāṅkhikaḥ śaṅkhī m. (n) śaṅkhachedakaḥ kāmbavikaḥ.

SHELLED, p. p. nistvacaḥ -cā -caṃ nistvacīkṛtaḥ -tā -taṃ nistuṣitaḥ &c.

[Page 736b]

SHELL-FISH, s. kambusthaḥ kambuvāsī m. (n) śaṅkhasthaḥ śuktisthaḥ kośasthaḥ kośavāsī m., kambuyuktajantuḥ m., kambasthamatsyaḥ.

SHELLY, a. śaṅkhī -ṅkhinī -ṅkhi (n) śāṅkhikaḥ -kī -kaṃ kāmbavaḥ -vī -vaṃ kambumayaḥ -yī -yaṃ śaṅkhamayaḥ &c., kambupūrṇaḥ -rṇā -rṇaṃ śaṅkhāḍhyaḥ &c.

SHELTER, s. āśrayaḥ samāśrayaḥ saṃśrayaḥ āśrayaṇaṃ śaraṇaṃ āśayaḥ śrāyaḥ chatraṃ avasthānaṃ nivāsasthānaṃ avakāśaḥ; 'to take shelter,' āśri samāśri śaraṇārthaṃ gam, see under SHELTER; 'being in shelter,' āśrayasthaḥ -sthā -sthaṃ; 'having taken shelter,' āśritya.

To SHELTER, v. a. (Give shelter) āśrayaṃ dā āśrayaḥ or śaraṇaṃ bhū.
     --(Protect, cover) rakṣ gup pāl chad prachad guptiṃ kṛ gopanaṃ kṛ.
     --(Shelter one's self) āśri (c. 1. -śrayati -yituṃ), samāśri.

SHELTERED, p. p. or a. āśritaḥ -tā -taṃ samāśritaḥ &c., saṃśritaḥ &c. sāśrayaḥ -yā -yaṃ.
     --(From the wind) nirvātaḥ -tā -taṃ.

SHELTERING, part. āśrayabhūtaḥ -tā -taṃ āśrapadātā -trī -tṛ (tṛ).

SHELTERLESS, a. nirāśrayaḥ -yā -yaṃ anāśrayaḥ &c., āśrayahīnaḥ -nā -naṃ.

To SHELVE, v. n. pravaṇaḥ -ṇā -ṇaṃ bhū pravaṇībhū pātukaḥ -kā -kaṃ bhū kramaśaḥ pravaṇībhū or adhogam or pat.

SHELVING, part. or a. pravaṇaḥ -ṇā -ṇaṃ pātukaḥ -kā -kaṃ kramaśaḥ pravaṇaḥ -ṇā -ṇaṃ or adhogāmī -minī &c.; 'shelving ground,' plavaḥ pravaṇabhūmiḥ.

SHEPHERD, s. meṣapālaḥ -lakaḥ paśupālaḥ -lakaḥ avipālaḥ paśurakṣī m. (n) meṣarakṣī m., meṣarakṣakaḥ meṣapoṣakaḥ aurabhrikaḥ urabhrapālaḥ; 'his business,' meṣapālanaṃ paśupālanaṃ pāśupālyaṃ; 'shepherd's boy,' pāladārakaḥ.

SHEPHERDESS, s. meṣapālī meṣapālakā paśupālī meṣarakṣiṇī

SHERBET, s. śarbatsaṃjñakaṃ rasikapānīyaṃ śarkarādimiśrataṃ madyajambīrādirasamayaṃ pānīyaṃ.

SHERIFF, s. nyāyasabhādhyakṣaḥ dharmmasabhādhyakṣaḥ nirṇayapādapravarttanādhikārī m. (n) nirṇayapravarttakaḥ rājyaniyamapravarttakaḥ.

SHERRY, s. spenākhyadeśajaḥ prasiddhamadyaviśeṣaḥ.

SHEW, To SHEW, SHEWN, see SHOW, To SHOW, &c.

SHIELD, s. (Buckler) phalakaḥ -kaṃ phalaṃ pharaṃ carmma n. (n) carmmaṃ āvaraṇaṃ carmmāvaraṇaṃ āvarakaḥ -kaṃ sphuraḥ khaṅgarāṭaḥ kheṭikā ḍhālaṃ ajjhalaṃ; 'armed with a shield or bearing one,' phalakī m. (n) phalakapāṇiḥ m., carmmī m., ḍhālī m. (n) phalakabhṛt m.
     --(Defence) rakṣaṇaṃ guptiḥ f., trāṇaṃ.

To SHIELD, v. a. rakṣ trai gup pāl chad. See To PROTECT, COVER.

SHIELDED, p. p. rakṣitaḥ -tā -taṃ chāditaḥ &c., āvṛtaḥ &c., antaritaḥ &c.

To SHIFT, v. n. (Change) parivṛt (c. 1. -varttate -rttituṃ), vivṛt viparivṛt samparivṛt.
     --(Move, change place) cal (c. 1. calati -lituṃ), vical sthānāntaraṃ gam (gacchati gantuṃ) or cal or yā sthalāntaraṃ gam.
     --(Change clothes) vastrāntaraṃ paridhā nivas.
     --(Shift for a livelihood) dinanirvāhaṃ kṛ agatikagatiṃ kṛ.

To SHIFT, v. a. (Change) parivṛt (c. 10. -varttayati -yituṃ), viparivṛt vikṛ (c. 8. -karoti -karttuṃ), vihṛ; 'he shifts his course,' svamārgaṃ vikaroti.
     --(Cause to change place) vical (c. 10. -cālayati -yituṃ), cal sthānāntaraṃ gam in caus., sthānāntarīkṛ sthalāntarīkṛ anyatra kṛ.
     --(Shift off), see To PUT OFF.

SHIFT, s. (Expedient) upāyaḥ gatiḥ f., yuktiḥ f., abhyupāyaḥ.
     --(Evasion, trick) chadma n. (n) chalaṃ apadeśaḥ vyapadeśaḥ.
     --(Under garment) antarīyaṃ adhovastraṃ adhovasanaṃ adhośuṃkaṃ.

[Page 737a]

SHILLY-SHALLY, s. vikalpaḥ asthiratā cāpalyaṃ. See IRRESOLUTION.

SHIN, s. jaṅghāgrabhāgaḥ jaṅghāyāḥ pūrvvāsthi n., agrajaṅghā.

To SHINE, v. n. prakāś (c. 1. -kāśate -śituṃ, c. 4. -kāśyate), kāś dyut (c. 1. dyotate -tituṃ), vidyut rāj (c. 1. rājati -te -jituṃ), abhirāj abhivirāj dīp (c. 4. dīpyate -pituṃ), sphur (c. 6. sphurati -rituṃ), śubh (c. 1. śobhate -bhituṃ), viśubh bhās (c. 1. bhāsate -situṃ), ābhās prabhās avabhās bhā (c. 2. bhāti -tuṃ), prabhā ābhā vibhā udbhā cakās (c. 2. cakāsti -situṃ), ruc (c. 1. rocate -cituṃ), jval (c. 1. jvalati -lituṃ), ujjval varcas (nom. varcāyate), ojas (nom. ojāyate); 'to shine very brightly,' dīp in freq. (dedīpyate) jval in freq. (jājvalyate) śubh in freq. (śośubhyate) atitejasā prakāś; 'the fixed stars shine by their own light,' nakṣatrāṇi svaprakāśāni bhavanti; 'planets shine by reflected light,' grahāḥ parāvṛttakiraṇair prakāśyante.

SHINE, s. prabhā prakāśaḥ dyutiḥ f., tejas n. See SUN-SHINE.

SHINGLE, s. (Gravel, pebble) śarkarā śilākhaṇḍaḥ varttulaśilā velāhataśilā velāhataśarkarā.
     --(Thin plank) phalakaḥ.

SHINING, part. or a. prakāśamānaḥ -nā -naṃ dīptimān -matī -mat (t) dyutimān &c., dyotī -tinī -ti (n) dyotamānaḥ -nā -naṃ vidyotamānaḥ &c., śobhamānaḥ &c., dedīpyamānaḥ &c., virājamānaḥ &c., prabhāvān &c., kāntimān &c., tejasvī &c., bhāsvān &c., bhāsvaraḥ -rī -raṃ bhāskaraḥ -rā -raṃ prakāśan -śantī -śat (t) sphuran &c., bhāsayan &c., prakāśaḥ śā -śaṃ prakāśī &c., kāśī &c., kāśiṣṇuḥ -ṣṇuḥ -ṣṇu. See BRIGHT.

SHINY, a. dīptimān -matī -mat (t) tejomayaḥ -yī -yaṃ. See BRIGHT.

SHIP, s. vṛhannaukā vṛhannauḥ f., vṛhattaraṇī nauḥ f., naukā vṛhatpotaḥ potaḥ taraṇiḥ -ṇī f., arṇavayānaṃ jalayānaṃ arṇavapotaḥ vohitthaṃ madguḥ m., plavaḥ; 'to take ship,' naukām āruh (c. 1. -rohati -roḍhuṃ); 'ship of war,' yuddhanauḥ f., yuddhanaukā.

SHIP, an affix denoting abstract state or office is rendered by or tvaṃ; as, 'a judge,' dharmmādhyakṣaḥ; 'judgeship,' dharmmādhyakṣatā -tvaṃ; 'a son,' putraḥ; 'sonship,' putratā -tvaṃ.

To SHIP, v. a. (Put on board ship) naukām āruh in caus. (-ropayati -yituṃ) or praviś (c. 10. -veśayati -yituṃ), naukāyāṃ niviś or samṛ in caus.
     --(Fix in its place) svasthāne dhā or ruh in caus., svasthānīkṛ.

SHIP-MASTER, s. naukāpatiḥ m., nausvāmī m. (n) naukāsvāmī m., naukādhipatiḥ.

SHIPMENT, a. naukāropaṇaṃ naukāpraveśanaṃ naukāsamarpaṇaṃ.

SHIPPING, s. naukāsamūhaḥ naukādisamūhaḥ naukāsramavāyaḥ nāvikaṃ.

SHIP-WRECK, s. naubhaṅgaḥ naukābhaṅgaḥ naubhedaḥ naukānāśaḥ nauṣyasanaṃ naukāvyasanaṃ naukāmajjanaṃ.
     --(Destruction) nāśaḥ vināśaḥ.

To SHIP-WRECK, v. a. naukāṃ bhañj (c. 7. bhanakti bhaṃktuṃ) or bhid (c. 7. bhinatti bhettuṃ) or naś (c. 10. nāśayati -yituṃ) or vinaś naubhaṅgaṃ kṛ naubhedaṃ kṛ nauvyasanaṃ kṛ or jan utkūl (c. 10. -kūlayati -yituṃ), kūlopari kṣip.

SHIP-WRECKED, p. p. bhinnanaukaḥ -kā -kaṃ bhagnanaukaḥ &c., utkūlataḥ -tā -taṃ kūlopari kṣiptaḥ -ptā -ptaṃ saikatopari kṣiptaḥ &c.

To SHIRK, v. a. or n. chalena karttavyatāṃ tyaj or parihṛ or hā chalena palāya (c. 1. palāyate -yituṃ, rt. i) or vyapadiś (c. 6. -diśati -deṣṭhuṃ), chalaṃ kṛ chadma kṛ vyapadeśaṃ kṛ apadeśaṃ kṛ apasṛp vyapasṛp apakram apadhāv.

SHIRK, SHIRKER, s. karttavyatyāgī m. (n) kattavyatātyāgī m., chadmakārī m.

SHIRT, s. antarīyaṃ adhovastraṃ adhovasanaṃ adhoṃśukaṃ antarvastraṃ antarvasanaṃ kṣaumavastraṃ kṣaumavasanaṃ kṣaumāmbaraṃ.

To SHIVER, v. a. śatakhaṇḍaśaḥ kṛ or bhid sūkṣmakhaṇḍaśo bhid śatakhaṇḍīkṛ sahasrakhaṇḍaśo bhañj śatacūrṇīkṛ cūrṇīkṛ cūrṇa niṣpiṣ. See To SHATTER, v. a.

To SHIVER, v. n. (Fall or be broken into many small pieces) sahasrakhaṇḍaśo bhid in pass. or pat śatakhaṇḍaśo bhid in pass., śatacūrṇībhū.
     --(Quake or shake with cold, &c.) śītārttatvāt kamp (c. 1. kampate -mpituṃ) or vikamp or prakamp himārttatvād vep (c. 1. vepate -pituṃ) or pravep sītkāraṃ kṛ śītkāraṃ kṛ.

SHIVER, s. (Small fragment) sūkṣmakhaṇḍaḥ -ṇḍakaḥ bhittiḥ f., śakalaḥ -laṃ chedaḥ dalaṃ chinnaṃ bhinnaṃ; 'into shivers,' sahasrakhaṇḍaśaḥ sūkṣmakhaṇḍaśaḥ.
     --(Shaking) kampaḥ sītkāraḥ, see SHIVERING, s.

SHIVERED, p. p. sahasrakhaṇḍaśo bhinnaḥ -nnā -nnaṃ sūkṣmakhaṇḍaśo bhinnaḥ &c., śatakhaṇḍīkṛtaḥ -tā -taṃ chinnabhinnaḥ &c., cūrṇitaḥ &c., jarjjaraḥ -rā -raṃ.

SHIVERING, s. (The act of shattering) sahasrakhaṇḍaśo bhedaḥ -danaṃ śatakhaṇḍīkaraṇaṃ śatacūrṇīkaraṇaṃ cūrṇīkaraṇaṃ niṣpeṣaḥ -ṣaṇaṃ.
     --(Quaking, trembling with cold, &c.) śītārttatvāt or śītāviṣṭatvāt kampaḥ or kampanaṃ vikampaḥ -mpanaṃ śarīrakampaḥ dehakampaḥ aṅgakampaḥ vepanaṃ vepathuḥ m., sītkāraḥ śītkāraḥ sītkṛtaṃ.

SHIVERING, part. (As with cold) kampamānaḥ -nā -naṃ vikampamānaḥ &c., kampanaḥ -nā -naṃ kampānvitaḥ -tā -taṃ vepamānaḥ -nā -naṃ kampitaḥ -tā -taṃ.

SHOAL, s. (A shallow) saikataṃ pulinaṃ kūlaṃ gādhabhūmiḥ f., uttānabhūmiḥ f.
     --(Crowd) saṅghaḥ saṅghātaḥ samūhaḥ; 'of fish,' matsyasaṅghātaḥ matsyasaṅghaḥ pītādhānaṃ.

SHOCH, s. (Concussion) kṣobhaḥ vikṣobhaḥ saṃkṣobhaḥ saṃghaṭṭaḥ -ṭṭanaṃ ākasmikakṣobhaḥ āghātaḥ vyāghātaḥ.
     --(Impression of terror or disgust) trāsāveśaḥ bobhatsāveśaḥ.
     --(Pile of sheaves) śasyastambotkaraḥ śasyastavakacitiḥ f. -rāśiḥ m.

To SHOCK, v. a. (Shake by sudden collision) kṣubh (c. 10. kṣobhayati -yitaṃ), vikṣubh saṃkṣubh akasmāt kṣubh saṃghaṭṭ (c. 10. -ghaṭṭayati -yituṃ), ākasmikakṣobhaṃ kṛ.
     --(Strike with sudden terror or disgust) ākasmikatrāsaṃ kṛ or jan (c. 10. janayati -yituṃ), ākasmikasādhvasaṃ kṛ or jan bībhatsaṃ kṛ or jan dāruṇyaṃ kṛ or jan or utpad in caus. bhairavaṃ jana.
     --(Pile sheaves) śasyastambān rāśīkṛ.

SHOCKED, p. p. (Struck with sudden horror) ākasmikatrāsopahataḥ -tā -taṃ sādhvasopahataḥ &c., akasmāt sādhvasopahataḥ &c. or bībhatsopahataḥ &c.

SHOCKING, a. ākasmikatrāsataḥ -dā -daṃ ākasmikatrāsakaraḥ -rā -raṃ bhādhvasakārī -riṇī -ri (n) trāsajanakaḥ -kā -kaṃ bībhatsakaraḥ -rā -raṃ.

SHOD, p. p. sapādukaḥ -kā -kaṃ upapādukaḥ -kī -kaṃ pādukāyuktaḥ -ktā -ktaṃ sapādatraḥ -trā -traṃ upānadyuktaḥ -ktā -ktaṃ upānadguptaḥ -ptā -ptaṃ upātadgūḍhaḥ &c.

SHOE, s. pādukā pādatraṃ upānat f. (h) pādūḥ f., pādapā pādatrāṇaṃ pādarakṣā caraṇatrāṇaṃ prāṇihitā badhryaṃ pādabandhanaṃ; 'of a horse,' khuratraṃ khuratrāṇaṃ.

To SHOE, v. a. pādukāyuktaṃ -ktāṃ kṛ sapādukaṃ kāṃ kṛ upānadyuktaṃ -ktāṃ kṛ pādukābandhanaṃ kṛ pādukāṃ bandh (c. 9. badhnāti banddhuṃ).

SHOE-BLACK SHOE-CLEANER, s. pādukāmārjakaḥ pādakāsammārjakaḥ pādukāmārjaḥ

SHOELESS, a. pādukāhīnaḥ -nā -naṃ apapādatraḥ -trā -traṃ nippādukaḥ -kā -kaṃ.

SHOE-MAKER, s. pādukākāraḥ pādukākṛt m., pādūkṛt m., pādukṛt m. carmmakāraḥ -rakaḥ carmmakṛt m., carmmakārī m. (n) carmmāraḥ; 'shoemaker's knife,' carmmaprabhedikā ārā.

[Page 738a]

SHOE-STRING, s. pādukābandhanaṃ -nī pādukābandhaḥ pādukāyoktraṃ upānadbandhanaṃ pādukābandhanasūtraṃ pādukābandhanarajjuḥ m. f.

To SHOOT, v. a. (Let fly, discharge) kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip muc (c. 6. muñcati moktuṃ), praptuc mokṣ (c. 10. mokṣayati -yituṃ), as (c. 4. asyati -situṃ), prās sṛj (c. 6. sṛjati sraṣṭuṃ), pat (c. 10. pātayati -yituṃ), īr (c. 10. īrayati -yituṃ), udīr tyaj; 'to shoot an arrow,' śaraṃ prakṣip; 'a dart,' astraṃ kṣip; 'a bullet from a gun,' āgneyanāḍer lohagulikāṃ prakṣip or niḥmṛ in caus.
     --(Strike with any thing, kill) prahṛ (c. 1. -harati -harttuṃ), āhan (c. 2. -hanti -ntuṃ), han abhyāhan vyadh (c. 4. vidhyati vyaddhuṃ), āvyadh; 'with an arrow,' śareṇa āhan.
     --(Emit) utsṛj visṛj niras niḥsṛ in caus.
     --(Thrust forward) pramṛ in caus.

To SHOOT, v. n. (With an arrow) śaraprakṣepaṃ kṛ śarāsanaṃ kṛ.
     --(With a gun) gulikāprakṣepaṃ kṛ.
     --(Germinate) sphuṭ udbhid in pass., prodbhid praruh vikas aṅkura (nom. aṅkurayati -yituṃ), phull.
     --(As pain) marmma vyadh (c. 4. vidhyati vyaddhuṃ), marmmavedhanaṃ kṛ śṛl (c. 1. śūlati -lituṃ), śūlopahataḥ -tā -taṃ bhū tīkṣṇavedanām anubhū tīvravedanopahataḥ -tā -taṃ bhū.

SHOOT, s. (Sprout) aṅkuraḥ pallavaḥ kisalayaḥ kiśalayaḥ kisalaḥ -laṃ navapallavaḥ prarohaḥ prabālaḥ udbhijjaḥ udbhid f., visalaṃ navaviṭapaḥ bālaviṭapaḥ.

SHOOTER, s. kṣeptā m. (ptṛ) prakṣeptā m., śaraprakṣepakaḥ gulikāprakṣepakaḥ; 'a good or sharp shooter,' śīghravedhī m. (n).

SHOOTING, part. (Sprouting) udbhijjaḥ -jjā -jjaṃ udbhid m. f. n., prarohī &c.

SHOOTING, s. (Act of shooting arrows) śaraprakṣepaḥ -paṇaṃ śarāsanaṃ vāṇāsanaṃ vāṇamokṣaṇaṃ śaramokṣaṇaṃ.
     --(Bullets, &c., with a gun) gulikāprakṣepaḥ gulikāsanaṃ golāsanaṃ.
     --(Sharp pain) śūlaḥ -laṃ todaḥ -danaṃ vedanā tīkṣṇavedanā tīvravedanā.

SHOP, s. paṇyaśālā vikrayaśālā vikrayagṛhaṃ vikrayasthānaṃ paṇyavīthī -thiḥ f., paṇyavīthikā vīthiḥ -thī f., vipaṇiḥ -ṇī m. f., āpaṇaḥ āsanī pāṇiḥ f., āvāriḥ m.; 'work-shop,' śilpaśālā śilpagṛhaṃ.

To SHOP, v. n. dravyakrayaṇārthaṃ vikrayaśālām abhigam (c. 1. -gacchati -gantuṃ).

SHOP-KEEPER, s. āpaṇikaḥ vipaṇī m. (n) paṇyājīvaḥ paṇyaśālādhikārī m. (n) vyāpārī m., krayavikrayopajīvī m., krayavikrayikaḥ tulādhāraḥ.

SHOP-LIFTER, s. cillābhaḥ vikrayaśālāsthadravyāpaharttā m. (rttṛ).

SHOP-LIFTING, s. vikrayaśālāsthadravyaharaṇaṃ paṇyaśālāsthadravyāpaharaṇaṃ.

SHOP-MAN, s. vikrayaśālāyāṃ sevakaḥ or karmmakaraḥ āpaṇikaḥ.

SHOPPING, s. paṇyaśālābhigamanaṃ vikrayaśālābhigamanaṃ paṇyaśālāsevanaṃ.

SHORE, s. tīraṃ kūlaṃ taṭaṃ pratīraṃ rodhas velā kūlabhūḥ f., maryyādā ambumān m. (t) vapraḥ āyogaḥ pāṭakaḥ; 'of the sea,' samudratīraṃ samudrataṭaṃ samudrāntaḥ -ntaṃ; 'brought to shore,' utkūlitaḥ -tā -taṃ.
     --(Prop) upastambhaḥ upaghnaḥ.

To SHORE, v. a. (Prop) dīrdhakāṣṭhena upastambh or saṃstambh.

SHORN, p. p. (Cut off) chinnaḥ -nnā -nnaṃ avachinnaḥ &c., lūnaḥ -nā -naṃ.
     --(Having the hair or wool cut off) chinnakeśaḥ -śā -śaṃ chinnalomā -mā -ma (n) kḷptakeśaḥ &c., kḷptalomā &c., muṇḍitaḥ -tā -taṃ kṛtamuṇḍanaḥ -nā -naṃ kṛtavāpaḥ -pā -paṃ parivāṣitaḥ -tā -taṃ kṛtacūḍaḥ -ḍā -ḍaṃ.
     --(Deprived) hṛtaḥ -tā -taṃ apahṛtaḥ &c., hīnaḥ -nā -naṃ.

SHORT, a. (Not long, not having great extension) hrasvaḥ -svā -svaṃ alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ svalpaḥ -lpā -lpaṃ alpakaḥ -kā -kaṃ adīrghaḥ -rghā -rghaṃ; 'very short,' hrasiṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'a short plank,' kṣudraphalakaḥ hnasvaphalakaḥ; 'a short distance,' kiyaddūraṃ īṣaddūraṃ kiyatparyyantaṃ.
     --(Not long in time) alpakālikaḥ -kī -kaṃ alpakālīnaḥ -nā -naṃ adīrghakālikaḥ &c., adīrghakālīnaḥ &c., alpakālasthāyī -yinī -yi (n) acirasthāyī &c.; 'in a short time,' see SHORTLY; 'for a short time,' alpakālaṃ alpakālamātraṃ alpamātraṃ kiyatkālaṃ īṣatkālaṃ; 'a short delay,' kṣaṇakṣepaḥ.
     --(Short in size or measure) hrasvaparimāṇaḥ -ṇā -ṇaṃ alpaparimāṇaḥ &c., kṣudraparimāṇaḥ &c., alpapramāṇaḥ &c., alpapramāṇakaḥ -kā -kaṃ.
     --(In stature) hrasvaḥ -svā -svaṃ hnasvaśarīraḥ -rā -raṃ hnasvāṅgaḥ -ṅgī -ṅgaṃ alpaśarīraḥ &c., alpatanuḥ -nuḥ -nu vāmanatanuḥ &c., kṣudratanuḥ &c., alpamūrttiḥ -rttiḥ -rtti hnasvamūrttiḥ -rttiḥ -rtti stokakāyaḥ -yā -yaṃ vāmanaḥ -nā -naṃ kharbaḥ -rbaḥ -rbaṃ atuṅgaḥ -ṅgā -ṅgaṃ nīcaḥ -cā -caṃ nīcakaḥ -kā -kaṃ pṛśniḥ -śniḥ -śni nyaṅ nīcī nyak.
     --(Brief) avistīrṇaḥ -rṇā -rṇaṃ saṃkṣiptaḥ -ptā -ptaṃ parimitaśabdakaḥ -kā -kaṃ alpaśabdakaḥ &c.
     --(Insufficient) nyūnaḥ -nā -naṃ hīnaḥ -nā -naṃ aparyyāptaḥ -ptā -ptaṃ anupayuktaḥ &c.
     --(Deficient in) hīnaḥ -nā -naṃ nyūnaḥ -nā -naṃ vikalaḥ -lā -laṃ rahitaḥ -tā -taṃ hnasitaḥ &c.
     --(Not of adequate extent) nyūnaparimāṇaḥ -ṇā -ṇaṃ nyūnaḥ -nā -naṃ; 'short of one's expectations,' āśānyūnaḥ -nā -naṃ; or expressed by ṛte vinā antareṇa varjayitvā &c.; as, 'I shall be satisfied with nothing short of Rāma's exile,' nānyena tuppeyam ṛte rāmavivāsanāt, see EXCEPT.
     --(As a vowel, &c.) laghuḥ -ghuḥ -ghvī -ghu hrasvaḥ -svā -svaṃ; 'a short vowel,' hnasvasvaraḥ mātrā.
     --(Friable) sucūrṇanīyaḥ -yā -yaṃ āśucūrṇanīyaḥ &c., cūrṇaguṇakaḥ -kā -kaṃ cūrṇanaśīlaḥ -lā -laṃ bhañjanaśīlaḥ &c., bhiduraḥ -rā -raṃ.
     --(To be short, come short), see To FAIL, v. n.
     --(To cut short), see To CURTAIL, LESSEN.
     --(To fall short), see To FAIL, v. n.
     --(To stop short) akasmāt sthā or avasthā mārgamadhye sthā arddhamārge sthā or nivṛt.
     --(In short) saṃkṣepatas samāsatas alpaśabdatas saṅkocatas vastutas.

SHORT-BREAD, SHORT-CAKE, s. subhedyapiṣṭakaḥ sucūrṇanīyapiṣṭakaḥ.

SHORT-COMING, s. doṣaḥ aparādhaḥ nyūnatā atipātaḥ avakriyā upātyayaḥ parityāgaḥ chidraṃ vaikalyaṃ. See FAULT.

To SHORTEN, v. a. (Make short) hras (c. 10. hrāsayati -yituṃ), hrasvīkṛ alpīkṛ nyūnīkṛ vāmanīkṛ.
     --(Contract) saṃkṣip saṃhṛ saṃkuc.

To SHORTEN, v. n. alpībhū nyūnībhū hras (c. 1. hramate -situṃ), hrasvībhū.

SHORTENED, p. p. hnasitaḥ -tā -taṃ nyūnīkṛtaḥ -tā -taṃ nyūnībhūtaḥ &c., alpīkṛtaḥ &c., alpībhūtaḥ &c., saṃkṣiptaḥ -ptā -ptaṃ saṃkucitaḥ -tā -taṃ.

SHORT-HAND, s. saṃkṣiptākṣaralikhanaṃ saṃkṣiptākṣaralipiḥ f., saṃkṣiptākṣaraṃ; 'the art,' saṃkṣiptākṣaralekhanavidyā.

SHORT-LIVED, a. alpāyuḥ -yuḥ -yu or alpāyūḥ -yūḥ -yuḥ (s) hrasitāyuḥ &c., alpavayāḥ -yāḥ -yaḥ (s) alpakālikaḥ -kā -kaṃ acirasthāyī -yinī -yi (n) acirajīvī &c., adīrghajīvī &c., kṣaṇasthāyī &c., kṣaṇajīvī &c.

SHORTLY, adv. (Quickly, in a little time) acireṇa acirāt na cireṇa na cirāt śīghraṃ sadyas jhaṭiti.
     --(In a few words) alpaśabdatas saṃkṣepatas samāsatas avistareṇa avistaraśas.

SHORTNESS, s. hnasvatā -tvaṃ hnasimā m. (n) alpatā -tvaṃ kṣudratā adīrghatā.
     --(Of time) alpakālikatvaṃ kālālyatā.
     --(Of life) āyuralpatā -tvaṃ.
     --(Of size or stature) hnasvatā hnasvaśarīratā alpaśarīratā vāmanatā kharbatā nīcatā atuṅgatā.
     --(Brietness) avistīrṇatā avistāraḥ avistaraḥ saṃkṣepaḥ saṃkṣiptatā saṃkṣiptiḥ f., upasaṃkṣepaḥ samastatā vistārābhāvaḥ alpavistāraḥ.
     --(Insufficiency, deficiency) nyūnatā -tvaṃ hīnatā aparyyāptiḥ f., alpatvaṃ vaikalyaṃ parimitatā.

SHORT-SIGHTED, a. alpadṛṣṭiḥ -ṣṭiḥ -ṣṭi alpadṛk m. f. n. (ś) svalpadṛk adūradṛṣṭiḥ &c., adīrghadṛṣṭiḥ &c., adūradarśī -rśinī &c., adīrghadarśī &c.

SHORT-SIGHTEDNESS, s. adīrghadṛṣṭiḥ f., adūradṛṣṭiḥ f., alpadṛṣṭiḥ f.

SHORT-WINDED, a. duḥśvāsī -sinī -si (n) śvāsakṛcchragrastaḥ -stā -staṃ.

SHOT, p. p. (Discharged, as an arrow, &c.) kṣiptaḥ -ptā -ptaṃ prakṣiptaḥ &c., astaḥ -stā -staṃ nirastaḥ &c., muktaḥ -ktā -ktaṃ dhanurmuktaḥ &c.; 'as a bullet, &c.,' āgneyayantramuktaḥ &c., yantramuktaḥ &c.; 'is shot forth,' prakṣippate niḥsāryyate.
     --(Struck with an arrow) śarāhataḥ -tā -taṃ vāṇāhataḥ &c., śaraviddhaḥ -ddhā -ddhaṃ; 'with a bullet,' gulikāhataḥ -tā -taṃ.

SHOT, s. (Shooting discharge of any missile) kṣepaḥ -paṇaṃ prakṣepaḥ asanaṃ pātaḥ -tanaṃ prahāraḥ; 'of an arrow,' see SHOOTING, s.
     --(Missile, weapon) astraṃ muktaṃ.
     --(Bullet) gulikā guṭikā lohagulikā guliḥ -lī f., sīsakaguliḥ f., dūravedhinī gulikā āgneyāstraṃ.
     --(Flight of an arrow) śarāyaṇaṃ vātarāyaṇaṃ śarapātaḥ.
     --(Of a bullet) gulikāyanaṃ guṭikāyanaṃ.
     --(A good shot, a good marksman) śīghravedhī m. (n) lakṣyavedhī lakṣyavedhanakuśalaḥ.

To SHOT, v. a. gulikāṃ niviś in caus., gulikāgarbhaṃ -rbhāṃ kṛ.

SHOTTED, p. p. gulikāgarbhaḥ -rbhā -rbhaṃ āgneyaguligarbhaḥ &c., lohaguligarbhaḥ &c.

SHOULD. When this auxiliary expresses obligation, it is rendered in Sanskrit by the fut. past. part., see OUGHT. When it expresses present or future time conditionally, it may be rendered by the present tense, or not unfrequently by the conditional tense.

SHOULDER, s. skandhaḥ aṃśaḥ aṃsaḥ bhujaśiras n., bhujaśikharaṃ doḥśikharaṃ bāhumūlaṃ; 'having wide shoulders,' pṛthuskandhaḥ -ndhā -ndhaṃ vipulaskandhaḥ &c., vipulāṃśaḥ -śā -śaṃ; 'shoulder-joint,' skandhasandhiḥ m., ciru n.; 'upon the shoulder,' skandhe skandhena pratiskandhaṃ; 'he bears faggots on his shoulder,' indhanaṃ skandhena vahati; 'the dog is borne on the shoulder,' kukkuraḥ skandhena uhyate; he places the goat on his shoulder,' chāgaṃ skandhe karoti; 'resting on the shoulder,' skandhasthaḥ -sthā -sthaṃ.

To SHOULDER, v. a. (Take or place on the shoulder, carry on the shoulder) skandhe kṛ or sthā in caus., skandhasthaṃ -sthāṃ kṛ skandhe āruh in caus., skandhena vah.
     --(Push with the shoulder) skandhena taḍ (c. 10. tāḍayati -yituṃ).

SHOULDER-BLADE, s. phalakaḥ skandhaphalakaḥ aṃśaḥ aṃsaḥ bhujiśiras n., skandhaḥ katsavaraṃ.

To SHOUT, v. n. (Utter a loud cry) utkruś (c. 1. -krośati -kroṣṭuṃ), uccaiḥsvareṇa kruś or prakruś or vikruś uccaiḥ or uccaiḥsvareṇa nad (c. 1. nadati -dituṃ) or praṇada or ghuṣ (c. 10. ghoṣayati -yituṃ) or udghuṣ muktakaṇṭaṃ kruś mahānādaṃ kṛ mahāghoṣaṃ kṛ mahādhvaniṃ kṛ praṇādaṃ kṛ utkrośaṃ kṛ kolāhalaṃ kṛ citkāraṃ kṛ cītkṛ.
     --(For joy) harṣanādaṃ kṛ harṣaghoṣaṃ kṛ jayaghoṣaṃ kṛ jayaśabdaṃ kṛ jayakolāhalaṃ kṛ kilakila (nom. kilakilāyati), jayajayetiśabdaṃ kṛ.

SHOUT, s. (Loud cry) utkrośaḥ utkruṣṭaṃ vikruṣṭaṃ praṇādaḥ mahānādaḥ ninādaḥ mahāghoṣaḥ ghoṣaṇaṃ -ṇā udghoṣaṇaṃ kolāhalaḥ uccairghuṣṭaṃ uccaiḥsvaraḥ citkāraḥ cītkāraḥ mahādhvaniḥ m., saṃhūtiḥ f., bahubhiḥ kṛtā saṃhūtiḥ.
     --(Of joy or triumph) jayaghoṣaḥ jayakolāhalaḥ jayaśabdaḥ jayadhvaniḥ m., jayaravaḥ jayāravaḥ harṣanādaḥ harṣasvanaḥ jayajayetiśabdaḥ.

To SHOVE, v. a. pramṛ (c. 10. -sārayati -yituṃ), saṃcal in caus. See To PUSH.

SHOVE, s. prasāraṇaṃ apasāraṇaṃ sañcālanaṃ prahāraḥ. See PUSH, s.

SHOVEL, s. abhriḥ f., kuddālaḥ kudālaḥ kāṣṭhakuddālaḥ.

To SHOW, v. a. (Exhibit) dṛś (c. 10. darśayati -yituṃ), pradṛś abhidṛś nidṛś pratidṛś sandṛś vidṛś darśanaṃ kṛ pradarśanaṃ kṛ; 'to show cause of fear,' bhayahetupradarśanaṃ kṛ.
     --(Point out, indicate) nirdiś (c. 6. -diśati -deṣṭuṃ), pradiś ādiś vinirdiś uddiś ādiś in caus. (-deśayati -yituṃ) sūc (c. 10. sūcayati -yituṃ), saṃsūc; 'show the way,' mārgam ādeśaya.
     --(Inform, make known) jñā in caus., budh in caus., prabudh nivid in caus., ākhyā khyā kath.
     --(Manifest) prakāś (c. 10. -kāśayati -yituṃ), vyañj vyaktīkṛ āviṣkṛ prāduṣkṛ prakaṭīkṛ.
     --(Show a kindness, favor, &c.) upakṛ upakāraṃ kṛ anugrahaṃ kṛ anugrah.
     --(Show forth), see To MANIFEST.
     --(Show off) dambhārthaṃ dṛś in caus.
     --(Show one's self) ātmānaṃ dṛś in caus., dṛś in pass. (dṛśyate); 'he shows himself as if dead,' ātmānaṃ mṛtavad darśayati.
     --(Show up), see To EXPOSE.

To SHOW, v. n. dṛś in pass. (dṛśyate) lakṣ in pass. (lakṣyate) pratibhā (c. 2. -bhāti -tuṃ).

SHOW, s. (Appearance, semblance) ābhāsaḥ bhāsaḥ ākāraḥ ābhā darśanaṃ.
     --(Ostentatious parade) dambhaḥ āḍambaraḥ -raṃ dambhārthaṃ prakāśanaṃ kautukaṃ.
     --(Pretence) chadma n. (n) vyapadeśaḥ.
     --(Spectacle) prekṣā -kṣaṇaṃ kautukaṃ camatkāraḥ.

SHOWER, s. (One who shows) darśakaḥ pradarśakaḥ darśanakṛt darśayitā m. (tṛ).

SHOWER, s. (Of rain) dhārāsāraḥ dhārāsampātaḥ dhārā āsāraḥ varṣaḥ vṛṣṭiḥ f., āvṛṣṭiḥ f., ṛkṣaraṃ tarantaḥ.
     --(Of arrows) śaravarṣaḥ śaravṛṣṭiḥ f., śaradhārā patrapūgaḥ.
     --(Of tears) asrudhārā.

To SHOWER, v. a. or n. vṛṣ (c. 1. varṣati -te -rṣituṃ), dhārāsāreṇa vṛṣ- 'to shower down water,' jalavarṣeṇa or jalavarṣaṃ vṛṣ vāriṇā abhivṛṣ; 'to shower blood,' raktaṃ vṛṣ; 'to shower arrows,' śarān vṛṣ. See To RAIN.

SHOWER-BATH, s. dhārāyantragṛhaṃ dhārāyantramandiraṃ dhārāyantraṃ śirobhiṣecanayantraṃ śirobhiṣecanī śirobhiṣekaḥ śiraḥsnānaṃ.

SHOWERY, a. varṣukaḥ -kā -kaṃ bahuvṛṣṭiḥ -ṣṭiḥ -ṣṭi vṛṣṭimān -matī -mat (t) bahudhāraḥ -rā -raṃ varṣikaḥ -kī -kaṃ. See RAINY.

SHOWING, s. darśanaṃ pradarśanaṃ sandarśanaṃ nirdeśaḥ prakāśanaṃ sūcanaṃ.

SHOW-MAN, s. darśakaḥ pradarśakaḥ darśayitā m. (tṛ) kautukadarśakaḥ.

SHOWN, p. p. darśitaḥ -tā -taṃ pradarśitaḥ &c., sandarśitaḥ &c., nirdiṣṭaḥ -ṣṭā -ṣṭaṃ pradiṣṭaḥ &c., sūcitaḥ -tā -taṃ jñāpitaḥ &c., prakāśitaḥ &c.

SHOWY, a. (Make a fine show) atiśobhanaḥ -nā -naṃ ekāntaśobhanaḥ -nā -naṃ atidarśanīyaḥ -yā -yaṃ atiprakāśaḥ -śā -śaṃ āḍambarī -riṇī -ri (n); 'showy learning,' sabhāpāṇḍityaṃ.

SHRED, s. khaṇḍaḥ -ṇḍakaḥ paṭakhaṇḍaḥ vastrakhaṇḍaḥ dīrghakhaṇḍaḥ -ṇḍakaḥ.

To SHRED, v. a. dīrghakhaṇḍīkṛ dīrghakhaṇḍaśaḥ kṛ or chid or vyavachid.

SHREW, s. (Scold) karkaśā kuśīlā vāmaśīlā vakraśīlā duḥśīlā ugraśīlā kaṭuśīlā.
     --(Mouse) veśmanakulaḥ, see SHREW-MOUSE.

SHREWD, a. (Cunning, knowing) vidagdhaḥ -gdhā -gdhaṃ vicakṣaṇaḥ -ṇā -ṇaṃ caturaḥ -rā -raṃ cāturaḥ -rī -raṃ pakvabuddhiḥ -ddhiḥ -ddhi paripakvabuddhiḥ &c., pakvaḥ -kvā -kvaṃ paripakvaḥ &c., sūkṣmabuddhiḥ &c., kubuddhiḥ &c., dīrghadṛṣṭiḥ -ṣṭiḥ -ṣṭi nipuṇaḥ -ṇā -ṇaṃ kuśalaḥ -lā -laṃ nāgaraḥ -rā -raṃ.
     --(Proceeding from cunning) vidagdha in comp., vaidagdhyaprayuktaḥ -ktā -ktaṃ.

SHREWDLY, adv. vidagdhavat vaidagdhyena savaidagdhaṃ vicakṣaṇavat.

SHREWDNESS, s. vaidagdhyaṃ vaidagdhaṃ vidagdhatā vicakṣaṇatā vaicakṣaṇyaṃ caturatā cāturyyaṃ buddhipakvatā pakvatā paripakvatā paripākaḥ naipuṇyaṃ parivedanā

SHREWISH, a. karkaśaḥ -śā -śaṃ karkaśasvabhāvaḥ -vā -vaṃ karkaśaśīlaḥ -lā -laṃ vāmaśīlaḥ &c., vakraśīlaḥ &c., kaṭuśīlaḥ &c., kuprakṛtiḥ -tiḥ -ti.

SHREW-MOUSE, s. veśmanakulaḥ liṅgālikā dīnā cikkā.

To SHRIEK, v. n. utkruś (c. 1. -krośati -kroṣṭuṃ), karkaśasvareṇa kruś or ru or krand (c. 1. krandati -ndituṃ), citkāraṃ kṛ cītkāraṃ kṛ. See To SCREAM.

SHRIEK, s. rāvaḥ karkaśarāvaḥ citkāraḥ cītkāraḥ utkrośaḥ utkruṣṭaṃ vikruṣṭaṃ nādaḥ krandanaṃ kranditaṃ kolāhalaṃ ḍamarudhvaniḥ m.

SHRIKE, s. (Fork tailed butcher-bird) kaliṅgaḥ phiṅgakaḥ bhṛṅgaḥ bhṛṅgakaḥ dhūmyāṭaḥ dhūmrāṭaḥ.

SHRILL, a. karkaśaḥ -śā -śaṃ paṭuḥ -ṭuḥ -ṭu karṇavedhakaḥ -kā -kaṃ karṇavedhī -dhinī -dhi (n) karṇakaṭuḥ -ṭuḥ -ṭu kalottālaḥ -lā -laṃ uttālaḥ -lā -laṃ; 'shrill-voiced,' karkaśasvaraḥ -rā -raṃ uccaiḥsvaraḥ &c.

SHRILLNESS, s. karkaśatā -tvaṃ kārkaśyaṃ kaṭutā karṇavedhakatvaṃ.

SHRILLY, a. karkaśaṃ karkaśasvareṇa uccaiḥsvareṇa paṭusvareṇa.

SHRIMP, s. jalavṛścikaḥ iñcākaḥ gaṅgāṭeyaḥ ciṅgeṭaḥ galāvilaḥ galānilaḥ galānikaḥ.

SHRINE, s. āyatanaṃ devatāyatanaṃ devāyatanaṃ puṇyatīrthaṃ tīrthaṃ puṇyadravyāyatanaṃ puṇyadravyādhāraḥ pavitradravyādhāraḥ.

To SHRINK, v. n. saṃkuc in pass. (-kucyate) saṅkocam i (c. 2. eti -tuṃ), saṅkocaṃ yā kuñcanam i kuñc in pass. (kucyate) ākuñc saṃkṣip in pass. (-kṣipyate) saṃhṛ in pass. (-hniyate) sad (c. 1. sīdati sattuṃ); 'as in fear, terror, &c.,' vikamp (c. 1. -kampate -mpituṃ), vitras (c. 4. -trasyati -situṃ), udvij; 'with shame,' lajj (c. 1. lajjate -jjituṃ), vilajj.

To SHRINK, v. a. (Cause to contract) saṃkuc (c. 1. -kocati -cituṃ), kuñc (c. 1. -kuñcati -ñcituṃ, c. 10. -kuñcayati -yituṃ), saṅgocaṃ gam in caus. saṅkocaṃ kṛ.

SHRINKING, s. saṅkocaḥ ākuñcanaṃ kuñcanaṃ saṃkṣepaḥ. see CONTRACTION.

To SHRIVEL, v. n. saṃkuc in pass. (-kucyate) ākuñc in pass. (-kucyate) kuñc śṝ in pass. (-śīryyate) viśṝ saṃśyānaḥ -nā -naṃ bhū balipūrṇaḥ -rṇā -rṇaṃ bhū balirūpaḥ -pā -paṃ bhū.

To SHRIVEL, v. a. (Cause to shrink) saṃkuc (c. 1. -kocati -cituṃ), śṝ in caus. (śārayati -yituṃ) śīrṇīkṛ viśīrṇīkṛ saṃśyānīkṛ.

SHRIVELED, p. p. saṅkucitaḥ -tā -taṃ kuñcitaḥ &c., ākañcitaḥ &c., śīrṇaḥ -rṇā -rṇaṃ viśīrṇaḥ &c., saṃśyānaḥ -nā -naṃ viklinnaḥ -nnā -nnaṃ; 'into wrinkles,' balinaḥ -nā -naṃ balibhaḥ -bhā -bhaṃ balimān -matī -mat (t).

SHROFF, s. dhanavyāpārī m. (n) mudrāvyāpārī m., kalopajīvī m.

SHROUD, s. (For a corpse) śavavastraṃ śavavasanaṃ śavaparidhānaṃ pretavastraṃ śavācchādanaṃ.
     --(Cover) ācchādanaṃ.

To SHROUD, v. a. chad (c. 10. chādayati -yituṃ), prachad. See To SHELTER.

SHROUDED, p. p. pacchannaḥ -nnā -nnaṃ pracchāditaḥ &c., gūḍhaḥ -ḍhā -ḍhaṃ upagūḍhaḥ &c.

SHRUB, s. (Woody plant, dwarf tree) gulmaḥ stamaḥ jhuṇdaḥ kṣupaḥ chupaḥ aprakāṇḍaḥ vistāraḥ kṣudravṛkṣaḥ alpavṛkṣaḥ.
     --(Drink), see PUNCH.

SHRUBBERY, s. gulmavāṭikā gulmavāṭī vakṣavāṭikā upavana.

[Page 740b]

SHRUBBY, a. gulmāvṛtaḥ -tā -taṃ tarugulmāvṛtaḥ &c., gulmamayaḥ -yī -yaṃ.

To SHRUG, v. a. or n. (The shoulders) asantoṣasūcanārthaṃ skandhasaṅkocaṃ kṛ or skandhākuñcanaṃ kṛ or skandhotkarṣaṇaṃ kṛ or skandhaceṣṭanaṃ kṛ.

SHRUG, s. skandhasaṅkocaḥ skandhākuñcanaṃ skandhotkarṣaṇaṃ skandhaceṣṭā.

SHRUNK, s. saṅkucitaḥ -tā -taṃ kuñcitaḥ -tā -taṃ ākuñcitaḥ &c., saṃvṛtaḥ -tā -taṃ śīrṇaḥ -rṇā -rṇaṃ saṃśyānaḥ -nā -naṃ saṃhataḥ -tā -taṃ saṃkṣiptaḥ -ptāṃ -ptaṃ hrasitaḥ -tā -taṃ sannaḥ -nnā -nnaṃ saṅkīrṇaḥ -rṇā -rṇaṃ.

To SHUDDER, v. n. kamp (c. 1. kampate -mpituṃ), vikamp sphur (c. 6. sphurati -rituṃ), visphur prasphur vep (c. 1. vepate -pituṃ), pravep hval (c. 1. hvalati -lituṃ), sītkāraṃ kṛ śītkāropahataḥ -tā -taṃ bhū sītkāragrastaḥ -stā -staṃ bhū.

SHUDDER, SHUDDERING, s. aṅgakampaḥ śarīrakampaḥ aṅgasphuraṇaṃ śarīrasphuraṇaṃ visphuraṇaṃ aṅgavepanaṃ kampaḥ -mpanaṃ vikampaḥ -mpanaṃ sītkāraḥ sītkṛtaṃ śītkāraḥ.

To SHUFFLE, v. a. (Shove one way and the other) itastataḥ saṃcal (c. 10. -cālayati -yituṃ) or cal itastataḥ sṛ (c. 10. sārayati -yituṃ) or vikṣip vahudhā cal; 'to shuffle the feet,' pādāsphālanaṃ kṛ pādacāpalpaṃ kṛ.
     --(Mix together) sammiśrīkṛ astavyastīkṛ adharottarīkṛ saṃkulīkṛ saṅkarīkṛ vikṣip sammiśr; 'cards,' dyūtapatrasammiśraṇaṃ kṛ.

To SHUFFLE, v. n. (Practice evasions) chadma kṛ chalaṃ kṛ vyapadeśaṃ kṛ apadeśaṃ kṛ vyapadiś (c. 6. -diśati -deṣṭuṃ), kapaṭaṃ kṛ vakravṛttiḥ -tti -tti bhū capalaḥ -lā -laṃ bhū.

SHUFFLE, SHUFFLING, s. (Mixing, pushing together) sammiśraṇaṃ astavyastīkaraṇaṃ itastataḥ sañcālanaṃ or sāraṇaṃ or vikṣepaḥ; 'of the feet,' pādāsphālanaṃ pādacāpalyaṃ.
     --(Evasion) chadma n. (n) chalaṃ vyapadeśaḥ apadeśaḥ vakratā capalatā cāpalyaṃ.

SHUFFLER, s. vakravṛttiḥ m., capalavṛttiḥ m., chadmavṛttiḥ m. chalī m. (n)

To SHUN, v. a. vṛj (c. 10. varjayati -yituṃ), parivṛj vivṛj parihṛ (c. 1. -harati -harttuṃ), projjh (c. 6. projjhati -jjhituṃ, rt. ujjh), ujjh hā (c. 3. jahāti hātuṃ), tyaj (c. 1. tyajati tyaktuṃ), parityaj varjīkṛ.

SHUNNED, p. p. varjitaḥ -tā -taṃ vivarjitaḥ &c., parihṛtaḥ -tā -taṃ projjhitaḥ -tā -taṃ varjīkṛtaḥ -tā -taṃ tyaktaḥ -ktā -ktaṃ parityaktaḥ &c.

SHUDRA, s. See SŪDRA

To SHUT, v. a. (Close, fasten up) pidhā (c. 3. -dadhāti -dhātuṃ), apidhā rudh (c. 7. ruṇaddhi roddhuṃ), nirudh avarudh saṃvṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), bandh (c. 9. badhnāti banddhuṃ), saṃhṛ (c. 1. -harati -harttuṃ), saṃhan (c. 2. -hanti -ntuṃ); 'shut the door,' dvāraṃ pidhehi or runddhi; 'they shut the doors,' dvārāṇi pidadhuḥ or rurudhuḥ; 'to shut the mouth,' mukhaṃ saṃva or pidhā; 'the hands,' hastau bandh or saṃhan; a book,' pustakaṃ bandh; 'the lips,' oṣṭhau saṃvṛ; 'the eyes,' mīl nimīl nimiṣ, see To CLOSE. v. a.
     --(Contract compress) saṃvṛ saṃhṛ saṃkuc saṃhan sampīḍ.
     --(Bar) argalena bandh.
     --(Obstruct) rudh nirudh stambh pratibandh.
     --(Shut in), see To CONFINE, INCLOSE.
     --(Shut out) vahiṣkṛ nivṛ nirākṛ niṣidha, see To EXCLUDE, PRECLUDE.
     --(Shut up) nirudh avarudh; 'in a prison,' kārāyāṃ nirudh; 'in a box,' sampuṭīkṛ.

SHUT, p. p. ruddhaḥ -ddhā -ddhaṃ pihitaḥ -tā -taṃ saṃvṛtaḥ -tā -taṃ baddhaḥ -ddhā -ddhaṃ pidhānavān -vatī -vat (t) mapidhānaḥ -nā -naṃ; 'as a bud.' avikacaḥ -cā -caṃ makulīkṛtaḥ -tā -taṃ; 'as the eye,' nimīlitaḥ -tā -taṃ mukulitaḥ &c.

[Page 741a]

SHUTTER, s. avarodhakaṃ pratibandhakaṃ ācchādanaṃ kapāṭaḥ; 'of a window,' jālakāvarodhakaṃ jālakācchādanaṃ vātāyanāvarodhakaṃ.

SHUTTLE, s. (Of a weaver) trasaraḥ sūtraveṣṭanaṃ sūtrayantraṃ tasaraḥ mallikaḥ nāḍicīraṃ.

SHUTTLE-COCE, s. laghugulikāviśeṣo yo vinodārthaṃ daṇḍāhato bhūtvā itastataḥ prakṣipyate.

SHY, a. sabhābhītaḥ -tā -taṃ sabhābhīruḥ -ruḥ -ru janabhītaḥ -tā -taṃ lokabhītaḥ &c., bhāṣaṇavimukhaḥ -khā -khī -khaṃ alpabhāṣī -ṣiṇī -pi (n) ālāpabiraktaḥ -ktā -ktaṃ kātaraḥ -rā -raṃ āgamanabhīruḥ -ruḥ -ru bhīruḥ -ruḥ -ru.

SHYNESS, s. sabhābhītiḥ f., sabhābhīrutā janabhītiḥ f., lokabhītiḥ f., sabhākampaḥ bhāṣaṇavimukhatā ālāpavairaktyaṃ bhīrutā kātaratā.

SIBILANT, s. (Letter) ūṣmaḥ. See HISSING.

SICK, a. (Inclined to vomit) vamanecchuḥ -cchuḥ -cchu vivamiṣuḥ -ṣuḥ -ṣu vamanonmukhaḥ -khā -khaṃ vamī -minī -mi (n) uttārī -riṇī &c., chardanecchuḥ -cchuḥ -cchu.
     --(Ill) rogī -giṇī -gi (n) rogārttaḥ -rttā -rttaṃ rogāturaḥ -rā -raṃ rogānvitaḥ -tā -taṃ rogagrastaḥ -stā -staṃ asvasthaḥ -sthā -sthaṃ sāmayaḥ -yā -yaṃ vyādhitaḥ -tā -taṃ vyādhiyuktaḥ -ktā -ktaṃ amī &c., vikārī &c., āmayāvī &c., upatāpī &c., abhyāntaḥ -ntā -ntaṃ rugnaḥ -gnā -gnaṃ, see ILL, a.
     --(Disgusted) jātabībhatsaḥ -tsā -tsaṃ dveṣī -ṣiṇī &c., vikṛtaḥ -tā -taṃ nirviṇaḥ -ṇā -ṇaṃ; 'sick of the world,' bhavarogī -giṇī &c., bhavārttaḥ -rttā -rttaṃ; 'sick-room,' viśikhā.
     --(To be sick, vomit) vam (c. 1. vamati -mituṃ), chard (c. 10. chardayati -yituṃ).

To SICKEN, v. a. (Disgust) bībhatsaṃ kṛ or jan (c. 10. janayati -yituṃ), vaikṛtyaṃ jan.
     --(Make sick) vamanecchāṃ jan chardanecchāṃ jan rogārttīkṛ sarogīkṛ.

To SICKEN, v. n. (Fall sick) rogagrastaḥ -stā -staṃ bhū rogārttaḥ -rttā -rttaṃ bhū jvar (c. 1. jvarati -rituṃ), sarogībhū, see To LANGUISH.
     --(Feel disgust) bībhatsopahataḥ -tā -taṃ bhū jātabībhatsaḥ -tsā -tsaṃ bhū.

SICKENING, a. bībhatsajanakaḥ -kā -kaṃ viraktijanakaḥ &c., see DISGUSTING.

SICKISH, a. īṣadvamanecchuḥ -cchuḥ -cchu īṣadrogī -giṇī -gi (n).

SICKLE, s. lavitraṃ dātraṃ lavāṇakaṃ lavākaḥ śasyakarttanī śasyachedanī. karttanī stambaghnaḥ stambahananaṃ -nī stambaghanaḥ khaṅgīkaḥ.

SICKLINESS, s. sarogatā rogitā rogādhīnatā rogaśīlatā janmarogitā.

SICKLY, a. (Unwell), see SICK.
     --(Habitually ill) sadārogī -giṇī -gi (n) nityarogī &c., rogādhīnaḥ -nā -naṃ rogaśīlaḥ -lā -laṃ; 'by birth or nature,' janmarogī &c., jātirogī &c., prakṛtirogī &c., svabhāvarogī &c.; 'having a sickly countenance,' rugnavadanaḥ -nā -naṃ rugnamukhaḥ &c.

SICKNESS, s. (Inclination to vomit, nausea) dhamanecchā chardanecchā vivamiṣā vamanonmukhatā vamaḥ -manaṃ vamiḥ f., vāntiḥ f., utkleśaḥ utkledaḥ utkṣepaḥ uttāraḥ chardanaṃ chardī chardaṃ chardiḥ f., chardis f., pracchardikā.
     --(Disease) rogaḥ vyādhiḥ m., āmayaḥ ruk f. (j) asvāsthyaṃ asvasthatā vikāraḥ asamādhānaṃ rugnāvasthā rogitā rogagrastatā rogavyāptiḥ f., see DISEASE, ILLNESS.

SIDE, s. (Of a man or any animal) pārśvaḥ pārśvabhāgaḥ pakṣaḥ -kṣakaḥ pakṣabhāgaḥ kukṣiḥ m., kakṣaḥ pārśvāṅgaṃ arddhāṅgaṃ aṅkaḥ kolaḥ; 'pain in the side,' pārśvaśūlaḥ -laṃ kukṣiśūlaḥ -laṃ; 'left side,' vāmapārśvaḥ vāmāṅgaṃ; 'turning upon the side,' pārśvaparivarttanaṃ aṅkaparivarttanaṃ; 'removed from the side of a parent,' pitur aṅkāt paribhaṣṭaḥ pitṛpārśvātparibhraṣṭaḥ -ṣṭā -ṣṭaṃ; 'at one's side,' pārśve pārśvatas; 'staying close at the side,' pārśvasthaḥ -sthā -sthaṃ pārśvagataḥ -tā -taṃ pārśvaparivarttī -rttinī &c., upāntasthaḥ -sthā -sthaṃ; 'sleeping at the side of,' pārśvaśayaḥ -yā -yaṃ.
     --(Edge, border) prāntaḥ upāntaḥ -ntaṃ antaḥ sīmā dhārā; 'of a wood,' vanāntaḥ -ntaṃ vanadhārā; 'of a river,' nadītīraṃ nadīkūlaṃ nadītaṭaṃ; 'of a roof,' paṭalaprāntaḥ; 'of a mountain,' parvvatadhārā parvvataṭaṅkā.
     --(Declivity or slope of a mountain) utsaṅgaḥ nitambaḥ kaṭakaḥ.
     --(Part considered in respect to its direction) dik f. (ś) diśā pārśvaḥ or more usually expressed by the affixes tas tra &c.; as, 'on all sides,' sarvatas samantatas samantāt viśvatas paritas abhitas sarvatra sarvadikṣu caturdikṣu; 'on both sides,' ubhayatas ubhayatra ubhayapārśvayoḥ; 'on the other side,' aparatas paratas; 'on the opposite side,' abhimukhatas viparītabhāge; 'side by side,' parśvāpārśvi.
     --(Any part being in opposition to another) pakṣaḥ; 'side of an argument,' pakṣaḥ; 'both sides of an argument,' pakṣadvayaṃ; 'taking up a side,' pakṣatā; 'another side of the argument,' pakṣāntaraṃ.
     --(Party faction) pakṣaḥ; 'one's own side,' ātmapakṣaḥ svapakṣaḥ; 'having a side,' pakṣavān &c.; 'one of the opposite side,' vipakṣaḥ pratipakṣaḥ; 'one of the same side,' sapakṣaḥ svapakṣāvalambī m. (n) svapakṣakaḥ; 'to take a side,' pakṣapātaṃ kṛ, see To SIDE; 'one who takes a side,' pakṣapātī m. (n) pakṣodgrāhī m.
     --(Any part of a thing) bhāgaḥ; 'the outer side,' vāhyabhāgaḥ; 'black on the two sides,' dvayor bhāgayoḥ śyāmaḥ -mā -maṃ.
     --(Branch of a family, separate line) pakṣaḥ; 'relations on the father's side,' pitṛpakṣā jñātayaḥ; 'on the mother's side,' mātṛpakṣā bāndhavāḥ; 'noble on both sides,' mātṛtaḥpitṛtaścābhijanavān -vatī &c.
     --(Side of a geometrical figure) bhujaḥ bāhuḥ m., dos m.

SIDE, a. pārśvikaḥ -kī -kaṃ pārśvaḥ -rśvī -rśvaṃ pārśvīyaḥ -yā -yaṃ pārśvasthaḥ -sthā -sthaṃ pākṣikaḥ -kī -kaṃ pākṣaḥ -kṣī -kṣaṃ pārśva or pakṣa in comp.; 'a side door,' pakṣadvāraṃ.

To SIDE, v. n. (Embrace or adopt a side) pakṣapātaṃ kṛ pakṣodgrāhaṃ kṛ pakṣaṃ grah or udgrah or anugrah

SIDE-BOARD, s. pakṣaphalakaḥ -kaṃ pārśvaphalakaḥ pārśvasthaphalakaḥ.

SIDE-LONG, a. anupārśvaḥ -rśvā -rśvaṃ pārśvikaḥ -kā -kaṃ ānupārśvikaḥ -kī -kaṃ vakraḥ -krā -kraṃ tiraścīnaḥ -nā -naṃ tiryyaṅ -raścī -ryyak (c); 'side-long glance,' tiryyagdṛṣṭiḥ f., apāṅgadṛṣṭiḥ.

SIDE-LONG, adv. anupārśvaṃ pārśvatas tiryyak tiras pārśvadiśi

SIDE-LOOK, s. kaṭākṣaḥ netrakaṭākṣaḥ apāṅgadṛṣṭiḥ f., apāṅgadarśanaṃ dṛṣṭivikṣeṣaḥ

SIDER, s. pakṣakaḥ pakṣadharaḥ pakṣodgrāhī m. (n) pakṣapātī m., pakṣī m.

SIDEREAL, SIDERAL, a. tārāsambandhī -ndhinī -ndhi (n) nākṣatrikaḥ -kī -kaṃ nākṣatraḥ -trī -traṃ nakṣatrasambandhī &c., tārāviṣayakaḥ -kā -kaṃ grahasambandhī &c., tārāmayaḥ -yī -yaṃ nakṣatramayaḥ &c., tārāpūrṇaḥ -rṇā -rṇaṃ.

SIDE-SADDLE, s. pakṣaparyyāṇaṃ pakṣaparyyayaṇaṃ strīparyyāṇaṃ strīparyyayaṇaṃ.

SIDESMAN, s. pakṣakaḥ pakṣapātī m. (n) pakṣodgrāhī m., pakṣī m., pārśvikaḥ pakṣadhārī m. See PARTISAN.

SIDE-TABLE, s. pakṣaphalakaḥ -kaṃ pārśvaphalakaḥ pārśvasthaphalakaḥ.

SIDE-WAYS, SIDE-WISE. adv. tiryyak tiras tiraścīnaṃ anupārśvaṃ pārśvatas; 'moving side ways,' tiryyaṅ -raścī -ryyak (ñc) tiryyaggāmī -minī &c., tiraścīnaḥ -nā -naṃ.

[Page 742a]

SIDING, s. (Taking a side) pakṣapātaḥ pakṣodgrāhaḥ pakṣatā.

To SIDLE, v. n., tiryyag gam (c. 1. gacchati gantuṃ), tiryyak cal or .

SIDLING, s. tiryyakcalanaṃ tiryyagyānaṃ tiryyaggamanaṃ tiryyaggatiḥ f.
     --(One of a horse's paces) uttejitaḥ.

SIEGE, s. avarodhaḥ -dhanaṃ pratirodhaḥ rodhaḥ -dhanaṃ cirārodhaḥ ruddhā nagaraveṣṭanaṃ nagarapariveṣṭanaṃ sainyaveṣṭanaṃ.

SIEVE, s. cālanī -naṃ dhānyacālanī śodhanī dhānyaśodhanī prasphoṭanaṃ -nī titauḥ m., titau n., nirgalanayantraṃ pāṭīraḥ śataponaḥ.

To SIFT, v. a. (Separate by a sieve) śudh (c. 10. śodhayati -yituṃ), titaunā cal (c. 10. cālayati -yituṃ), cālanayantreṇa śudh or śodhanaṃ kṛ nirgalanaṃ kṛ prasphuṭ in caus.
     --(Investigate minutely) sūkṣmaparīkṣāṃ kṛ sūkṣmaṃ parīkṣ sūkṣmajijñāsāṃ kṛ manthanaṃ kṛ mathanaṃ kṛ.

SIFTED, p. p. śodhitaḥ -tā -taṃ nirgalitaḥ &c., cālitaḥ &c., mathitaḥ &c.

SIFTING, s. śodhanaṃ dhānyaśodhanaṃ dhānyacālanaṃ nirgalanaṃ prasphoṭanaṃ dhānyaprasphoṭanaṃ mathanaṃ.

To SIGH, v. n. dīrghaniśvāsaṃ kṛ dīrghaniḥśvāsaṃ kṛ dīrghaṃ niśvas or niḥśvas (c. 2. -śvasiti -tuṃ), dīrgham ucchvas or viniśvas or viniḥśvas or samucchvas stan (c. 1. stanati -nituṃ), nistan sītkāraṃ kṛ.

SIGH, s. dīrghaniśvāsaḥ dīrghaniḥśvāsaḥ dīrghaśvāsaḥ niḥśvāsaḥ niśvāsaḥ niḥśvasanaṃ dīrghaniḥśvasanaṃ niśśvāsaḥ niśśvasanaṃ ucchvāsaḥ dīrghocchvāsaḥ ucchvasitaṃ dīrghocchvasitaṃ dīrghaśvasitaṃ dīrghaśvasanaṃ samucchvāsaḥ samucchvasitaṃ viniśvāsaḥ stananaṃ stanitaṃ.

SIGHING, part. dīrghaniśvāsī -sinī -si (n) niḥśvāsī &c., ucchvāsī &c., dīrghocchvāsī &c., dīrghaniśvasya indec., niśvasan -santī -sat (t) viniśvasan &c.

SIGHT, s. (Vision, view, act of seeing) dṛṣṭiḥ f., darśanaṃ īkṣaṇaṃ vīkṣaṇaṃ vīkṣā prekṣaṇaṃ prekṣā ālokaḥ ālokanaṃ avalokanaṃ lokaḥ -kanaṃ lakṣaṇaṃ ālocanaṃ -nā niśāmanaṃ nirvarṇanaṃ nidhyānaṃ niphālanaṃ nibhālanaṃ sūcanā; 'being within sight,' dṛṣṭigocaraḥ -rā -raṃ dṛṣṭivipayaḥ -yā -yaṃ dṛggocaraḥ &c., dṛśyaḥ -śyā -śyaṃ dṛśyamāṇaḥ &c., cakṣurgrāhyaḥ -hyā -hyaṃ, see VISIBLE; 'in sight,' dṛṣṭigocareṇa; 'in sight of, in presence of,' sākṣāt samakṣaṃ pratyakṣeṇa paśyatas dṛṣṭitas; 'in sight of many persons,' bahujanasamakṣaṃ; 'out of sight,' adṛśyaḥ -śyā -śyaṃ, see INVISIBLE; 'out of one's sight,' parokṣe agocareṇa; 'out of my sight,' mamāgocareṇa; 'at sight of,' darśanāt darśanena; 'at sight of the token,' abhijñānadarśanāt; 'first sight of,' prathamadarśanaṃ apūrvvadarśanaṃ; 'at the very first sight,' prarthamadaśanāt -ne prathamadarśanakṣaṇāt āprathamadarśanāt sakṛddarśanāt; 'at sight, in commerce,' patradarśanāt.
     --(Faculty or sense of sight) dṛṣṭiḥ f., dṛk f. (ś) cakṣurindriyaṃ. netrendriyaṃ cakṣus n., dṛkśaktiḥ f., dṛṣṭiśaktiḥ f., darśanaśaktiḥ f., ālocakaṃ; 'charming or bewitching the sight,' dṛṣṭibandhaḥ -ndhanaṃ.
     --(Eye) cakṣus n., netraṃ nayanaṃ locanaṃ dṛṣṭiḥ f.
     --(Spectacle, show, any thing seen) prekṣā prekṣaṇaṃ kautukaṃ; 'fond of sight-seeing,' kautukāsaktaḥ -ktā -ktaṃ.

SIGHTLESS, a. dṛṣṭihīnaḥ -nā -naṃ netrahīnaḥ &c., kāṇaḥ -ṇā -ṇaṃ.

SIGHTLY, a. darśanīyaḥ -yā -yaṃ sudarśanaḥ -nā -naṃ sudṛśyaḥ -śyā -śyaṃ.

SIGN, s. (Token, mark) lakṣaṇaṃ cihnaṃ lāñchanaṃ dhvajaḥ abhijñānaṃ prajñānaṃ liṅgaṃ lakṣyaṃ vyañjakaḥ -kaṃ sūcanā sūcakaṃ; 'good sign,' sucihnaṃ sulakṣaṇaṃ; 'bad sign,' kulakṣaṇaṃ avalakṣaṇaṃ avacihnaṃ durlakṣaṇaṃ.
     --(Motion or action indicating something) saṃjñā saṅketaḥ iṅgitaṃ iṅgaḥ ākāraḥ; 'with the fingers,' aṅgulisandeśaḥ; 'with the head,' śiraḥsaṅketaḥ mastakasaṅketaḥ mastakasandeśaḥ; understanding signs,' iṅgitajñaḥ -jñā -jñaṃ; 'to make signs,' saṅketaṃ kṛ iṅgitaṃ kṛ.
     --(Portent, prodigy) utpātaḥ adbhutaṃ upasargaḥ durlakṣaṇaṃ duścihnaṃ.
     --(Of the zodiac) rāśiḥ m., see ZODIAC; 'rising of a sign,' lagnaṃ.
     --(Arithmetical sign) aṅkaḥ.
     --(Sign manual) hastākṣaraṃ svākṣaraṃ svahastākṣaraṃ.
     --(Of an inn, &c.) dhvajaḥ surādhvajaḥ.

To SIGN, v. a. svahastākṣaraṃ or hastākṣaraṃ or nāmākṣaraṃ likh (c. 6. likhati lekhituṃ), svākṣareṇa or hastākṣareṇa aṅk (c. 10. aṅkayati -yituṃ).

SIGNAL, s. saṅketaḥ saṃjñā iṅgitaṃ dhvajaḥ cihnaṃ prakāśacihnaṃ.

SIGNAL, a. prasiddhaḥ -ddhā -ddhaṃ smaraṇīyaḥ -yā -yaṃ smaraṇārhaḥ -rhā -rhaṃ viśiṣṭaḥ -ṣṭā -ṣṭaṃ viśeṣa in comp., vicitraḥ &c. See REMARKABLE.

To SIGNALIZE, v. a. prasiddhīkṛ viśiṣṭīkṛ prasiddhaṃ -ddhāṃ kṛ smaraṇīyaṃ -yāṃ kṛ viśrutīkṛ vicitrīkṛ; 'to signalize one's self,' kīrttiṃ or yaśaḥ prāp (c. 5. -āpnoti -āptuṃ), viśiṣ in pass. (-śiṣyate) nāma or pratiṣṭhāṃ labh or prāp

SIGNATURE, s. hastākṣaraṃ svahastākṣaraṃ svākṣaraṃ nāmākṣaraṃ hastalikhanaṃ.

SIGNED, p. p. hastākṣarāṅkitaḥ -tā -taṃ svākṣarāṅkitaḥ &c., mudrāṅkitaḥ &c.; 'a paper signed and sealed,' mudrikā mudrāṅkitapatraṃ.

SIGNET, s. mudrā mudrikā pratyayakāriṇī nāmākṣaraṃ; 'signet-ring,' aṅgulimudrā; 'royal-signet,' rājamudrā.

SIGNIFICANCE, s. (Meaning) arthaḥ arthavattvaṃ arthavattā abhiprāyaḥ ākūtaṃ vācakatā.
     --(Importance) gauravaṃ bhāraḥ.
     --(Force) śaktiḥ f.

SIGNIFICANT, SIGNIFICATIVE, a. (Having a meaning) arthavān -vatī -vat (t) arthānvitaḥ -tā -taṃ arthayuktaḥ -ktā -ktaṃ sārthaḥ -rthā -rthaṃ sārthakaḥ -kā -kaṃ ārthikaḥ -kī -kaṃ sākūtaḥ -tā -taṃ pūrṇārthaḥ -rthā -rthaṃ.
     --(Expressive, indicative) udbodhakaḥ -kā -kaṃ bodhakaḥ &c., sūcakaḥ -kā -kaṃ vācakaḥ &c., arthasūcakaḥ &c., arthabodhakaḥ &c., abhidhāyikaḥ -kā -kaṃ lākṣaṇikaḥ -kī -kaṃ arthaprakāśakaḥ &c., darśakaḥ &c., pradarśakaḥ &c., sāṅketikaḥ -kī -kaṃ hetugarbhaḥ -rbhā -rbhaṃ; 'significant word,' abhidheyaṃ abhivyāhāraḥ.

SIGNIFICANTLY, adv. sārthaṃ sākūtaṃ pūrṇārthaṃ pūrṇārthatas arthavat.

SIGNIFICATION, s. (Meaning) arthaḥ vivakṣā vivakṣitaṃ ākāṃkṣā abhiprāyaḥ ākūtaṃ; 'etymological signification,' avayavārthaḥ.
     --(Force of words) śaktiḥ f., śabdaśaktiḥ f., śabdasāmarthyaṃ nirūḍhaḥ.
     --(Act of making known) sūcanaṃ -nā jñāpanaṃ.

SIGNIFIED, p. p. sūcitaḥ -tā -taṃ jñāpitaḥ &c., saṃjñāsūcitaḥ &c.

To SIGNIFY, v. a. (Make known) sūc (c. 10. sūcayati -yituṃ), saṃsūc jñā in caus. (jñāpayati jñapayati -yituṃ) vijñā budh in caus.
     --(By signs) saṅketādidvāreṇa sūc.
     --(Mean, convey meaning, imply) udbudh (c. 10. -bodhayati -yituṃ), vac in des. (vivakṣati -kṣituṃ) arthaṃ sūc or uddiś (c. 6. -diśati -deṣṭuṃ), arthavān -vatī -vad bhū, see To MEAN.
     --(Have consequence or importance) gurvarthaḥ -rthā -rthaṃ bhū pūrṇārthaḥ -rthā -rthaṃ bhū mahārthaḥ &c. bhū bahvarthaḥ &c. bhū; 'to signify little,' alpārthaḥ -rthā -rthaṃ bhū ladhvarthaḥ -rthā -rthaṃ bhū. Sometimes expressible by the instr. case after kiṃ; as, 'what signify the splendors of a court?' kiṃ sabhāpratāpena; 'what does this signify?' kim anena.

SIGN-MANUAL, s. hastākṣaraṃ svahastākṣaraṃ; 'of a king,' rājahastākṣaraṃ.

SIGN-POST, s. dhvajastambhaḥ dhvajopastambhaḥ mārgasūcanastambhaḥ mārgastambhaḥ.

SILENGE, s. (Forbearance of speech) maunaṃ maunabhāvaḥ maunitvaṃ. abhāṣaṇaṃ anālāpaḥ tūṣṇīmbhāvaḥ tūṣṇīmbhūtatvaṃ niḥśabdatā vāgyatatā nisvanaḥ bhāṣaṇābhāvaḥ; 'suppression of speech, dogged silence,' vākstambhaḥ vāgrodhaḥ vāgbandhanaṃ mukhabandhanaṃ mukhastambhaḥ mukharodhaḥ vāgyamanaṃ; 'vow of silence,' maunavrataṃ vāṅniyamaḥ; 'condition of a fish,' mīnatā; 'to keep silence,' vācaṃ yam (c. 1. yacchati yantuṃ) or niyam vācaṃ rudh (c. 7. ruṇaddhi roddhuṃ), mukhaṃ rudh vāgrodhaṃ kṛ tūṣṇīm bhū maunaṃ kṛ maunībhū; 'Silence!' maunaṃ kuru tūṣṇīmbhava.
     --(Stillness), see the word.

To SILENCE, v. a. vāgrodhaṃ kṛ vāgbandhanaṃ kṛ vākstambhaṃ kṛ mukharodhaṃ kṛ niruttarīkṛ anuttarīkṛ niruttaraṃ -rāṃ kṛ adharīkṛ.
     --(Cause to cease) viram (c. 10. -ramayati -yituṃ), nivṛt (c. 10. -varttayati -yituṃ).

SILENCED, p. p. niruttaraḥ -rā -raṃ niruttarīkṛtaḥ -tā -taṃ hṛtottaraḥ -rā -raṃ anuttaraḥ &c., anuttarīkṛtaḥ &c., ruddhamukhaḥ -khā -khaṃ baddhamukhaḥ &c.

SILENT, a. (Not speaking) maunī -ninī -ni (n) tūṣṇīkaḥ -kā -kaṃ abhāṣī -ṣiṇī &c., anālāpaḥ -pā -paṃ anālāpī &c., niḥśabdaḥ -bdā -bdaṃ nirvacanaḥ -nā -naṃ tṛṣṇīmbhūtaḥ -tā -taṃ mūkaḥ -kā -kaṃ.
     --(Habitually silent, speaking little) alpabhāṣī &c., alpavādī &c., tūṣṇīṃśīlaḥ -lā -laṃ vāgyataḥ -tā -taṃ vāgyaḥ -gyā -gyaṃ vācaṃyamaḥ -mā -maṃ, see TACITURN.
     --(Having the mouth stopped, doggedly silent) ruddhamukhaḥ -khā -khaṃ mudritamukhaḥ &c., baddhamukhaḥ &c.
     --(Having no answer to return) niruttaraḥ -rā -raṃ anuttaraḥ -rā -raṃ.
     --(Still) niḥśabdaḥ -bdā -bdaṃ niśśabdaḥ &c., nīravaḥ -vā -vaṃ.
     --(To be silent) tūṣṇīm bhū maunībhū maunaṃ kṛ vācaṃ yam (c. 1. yacchati yantuṃ), vacanaṃ viram (c. 1. -ramati -rantuṃ).

SILENTLY, adv. tūṣṇīṃ tūṣṇīkāṃ samaunaṃ maunībhūya vāgyatam joṣaṃ niḥśabdaṃ.

SILK, s. (Fine thread, &c., produced by caterpillars) kīṭajaṃ kṛmijaṃ kīṭasūtraṃ kīṭajasūtraṃ kṛmijasūtraṃ kīṭatantuḥ m., kīṭakoṣaḥ kīṭakośaḥ kīṭakoṣajaṃ kṛmikoṣajaṃ kauśeyaṃ kauṣeyaṃ.
     --(Wove silk) dukūlaṃ dugūlaṃ kauśāmbaraṃ kauṣāmbaraṃ kauśeyaṃ kauṣeyaṃ kauśeyavastraṃ kauśikavastraṃ kauśikaṃ kīṭakoṣajaṃ paṭṭaḥ cīnāṃśukaṃ vārddaraṃ tantusantataṃ kṣaumaṃ; 'bleached silk,' dhautakauśeyaṃ patrorṇaṃ.

SILK, SILKEN, a. kauśaḥ -śī -śaṃ kauśikaḥ -kī -kaṃ kauśeyaḥ -yī -yaṃ kauṣeyaḥ &c., kauṣikaḥ &c., kīṭakoṣajaḥ -jā -jaṃ kośajaḥ &c., kośaprabhavaḥ -vā -vaṃ kṛmikośotthaḥ -tthā -tthaṃ koṣodbhavaḥ &c., kṛmikoṣodbhavaḥ &c., daukūlaḥ -lī -laṃ dukūlamayaḥ -yī -yaṃ; 'a silk garment,' kauśambaraṃ.
     --(Soft) mṛduḥ -duḥ -du komalaḥ &c.

SILK-COTTON TREE, s. śālmaliḥ -lī m. f., śālmalitaruḥ m., śālmalaḥ śālmalinī sthirāyuḥ m., picchilā pūraṇī mocā; 'its gum,' picchā śālmalīveṣṭaḥ; 'another soft of silk-cotton tree,' kūṭaśālmaliḥ m. f., rocanaḥ.

SILK-WEAVER, s. kīṭatantuvāpaḥ dukūlakāraḥ kauśikapaṭakāraḥ.

SILK-WORM, s. koṣakāraḥ -rakaḥ kośakāraḥ -rakaḥ tantukīṭaḥ tantukṛmiḥ m., kośavāmī m. (n) kośasthaḥ puṇḍarīkaḥ paṭṭakūlaṃ.

SILKY, a. kauśeyaḥ -yī -yaṃ kauśaguṇakaḥ -kā -kaṃ. See SILKEN.

SILL, s. (Of a door) śilā -lī dehalī.
     --(Of a window) vātāyanaśilā.

SILLILY, adv. mūrkhavata mūḍhavat ajñavat alpabuddhyā nirbodhavat.

SILLINESS, s. mūrkhatā alpabuddhitvaṃ nirbuddhitvaṃ ajñatā buddhihīnatā.

SILLY, a. alpabuddhiḥ -ddhiḥ -ddhi alpadhīḥ -dhīḥ -dhi alpamedhāḥ -dhāḥ -dhaḥ (s) durbuddhiḥ &c., mandabuddhiḥ &c., mandamatiḥ -tiḥ -ti durmatiḥ &c., nirbodhaḥ -dhā -dhaṃ mūḍhasattvaḥ -ttvā -ttvaṃ durmedhāḥ &c., mūrkhaḥ -rkhā -rkhaṃ mūḍhaḥ -ḍhā -ḍhaṃ mugdhaḥ -gdhā -gdhaṃ anītijñaḥ -jñā -jñaṃ. See FOOLISH.

[Page 743b]

SILVAN, a. āraṇyaḥ -ṇyī -ṇyaṃ āraṇyakaḥ -kī -kaṃ araṇyajaḥ -jā -jaṃ vanyaḥ -nyā -nyaṃ vanajaḥ -jā -jaṃ vānaḥ -nī -naṃ vāneyaḥ -yī -yaṃ vanasthaḥ -sthā -stha vanecaraḥ -rā -raṃ vana in comp.

SILVER, s. (The metal) rūpyaṃ raupyaṃ rajanaṃ śvetaṃ -takaṃ sitaṃ dhautaṃ śuklaṃ śubhraṃ mahāśubhraṃ kharjūraṃ kharjuraṃ durvarṇaṃ candralauhaṃ candrahāsaṃ rājaraṅgaṃ indulohakaṃ tāraṃ brāhmapiṅgā akūpyaṃ.
     --(Coin made of silver) rūpyamudrā raupyamudrā.

SILVER, a. (Made of silver) rūpyamayaḥ -yī -yaṃ raupyaḥ -pyī -pyaṃ rūpyanirmmitaḥ -tā -taṃ rājataḥ -tī -taṃ rajatamayaḥ &c., rajatanirmmitaḥ &c., rajatakṛtaḥ -tā -taṃ.
     --(White, like silver) rūpyavarṇaḥ -rṇā -rṇaṃ śvetaḥ -tā -taṃ, see SILVERY.

To SILVER, v. a. rajata (nom. rajatayati -yituṃ), rajatopetaṃ -tāṃ kṛ rajatānvitaṃ -tāṃ kṛ rūpyavarṇīkṛ śvetavarṇīkṛ.

SILVERED, p. p. rajatānvitaḥ -tā -taṃ rājatānvitaḥ &c., dhautaḥ -tā -taṃ rasitaḥ -tā -taṃ rūpyopetaḥ &c., rūpyavarṇīkṛtaḥ &c., See PLATED.

SILVER-SMITH, s. rūpyakāraḥ -rakaḥ raupyakāraḥ -rakaḥ nāḍindhamaḥ.

SILVERY, a. rūpyavarṇaḥ -rṇā -rṇaṃ raupyavarṇaḥ -rṇā -rṇaṃ rūpyasadṛśaḥ -śī -śaṃ rajatoṣamaḥ -mā -maṃ śvetavarṇaḥ &c., śuklavarṇaḥ &c.; 'having a silvery beard,' sitaśmaśruḥ -śruḥ -śru.

SIMILAR, a. tulyaḥ -lyā -lyaṃ sadṛśaḥ -śī -śaṃ samaḥ -mā -maṃ samānaḥ -nā -naṃ sādhāraṇaḥ -ṇī -ṇā -ṇaṃ anuguṇaḥ -ṇā -ṇaṃ saguṇaḥ &c., samaguṇaḥ &c., tulyaguṇaḥ &c., sadharmmā -rmmā -rmma (n) sadharmmī -rmmiṇī &c., abhyupagataḥ &c. See LIKE.

SIMILARITY, s. tulyatā sadṛśatā -tva sādṛśyaṃ samatā samānatā sāmyaṃ aupamyaṃ; 'of form,' sārūpyaṃ sarūpatā samarūpatā; 'of character,' svabhāvasamatā pratibhāvaḥ. See LIKENESS.

SIMILARLY, adv. tadvat tathaiva tathā tulyaprakāreṇa evaṃ sādṛśyena evamprakāreṇa tathāprakāreṇa tathāvidhena evaṃvidhena.

SIMILE, s. upamā dṛṣṭāntaḥ udāharaṇaṃ nidarśanaṃ utprekṣā.

SIMILITUDE, s. (Resemblance, form) aupamyaṃ upamā pratimā -mānaṃ ākāraḥ rūpaṃ mūrttiḥ f.
     --(Likeness), see SIMILARITY, SIMILE.

To SIMMER, v. n. śanaiḥ śanaiḥ śīśśabdena kvath in pass. (kvathyate) or pac in pass. (pacyate) or śrā in pass. (śrāyate).

SIMMERING, s. śanaiḥ śanaiḥ kvathanaṃ śanakaiḥ kvathanaṃ or śrapaṇaṃ.

To SIMPER, v. n. anarthakahāsyaṃ kṛ anarthakasmitaṃ kṛ anarthakahāsaṃ kṛ anarthakaniḥśabdahāsaṃ kṛ kusmi (c. 1. -smayate -smetuṃ), kusmitaṃ kṛ.

SIMPER, s. anarthakasmitaṃ anarthakahāsyaṃ anarthakaniḥśabdahāsyaṃ.

SIMPLE, a. (Not compound) niravayavaḥ -vā -vaṃ amiśritaḥ -tā -taṃ amiśraḥ -śrā -śraṃ śuddhaḥ -ddhā -ddhaṃ kevalaḥ -lā -laṃ kevalī -linī -li (n) akṛtrimaḥ -mā -maṃ avyākṛtaḥ -tā -taṃ asaṅkīrṇaḥ -rṇā -rṇaṃ asamastaḥ -stā -staṃ; 'simple word,' vyastapadaṃ.
     --(Artless, plain) saralaḥ -lā -laṃ māyāhīnaḥ -nā -naṃ amāyikaḥ -kī -kaṃ amāyaḥ -yā -yaṃ śuddhamatiḥ -tiḥ -ti niṣkapaṭaḥ -ṭā -ṭaṃ akapaṭaḥ &c., nirvyājaḥ -jā -jaṃ chalahīnaḥ -nā -naṃ avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ ṛjuḥ -juḥ -ju.
     --(Neat) vinītaḥ -tā -taṃ nirbhūṣaṇaḥ -ṇā -ṇaṃ.
     --(Not abstruse, not complex) ekārthaḥ -rthā -rthaṃ agūḍhārthaḥ &c., spaṣṭārthaḥ &c., spaṣṭaḥ -ṣṭā -ṣṭa sugamyaḥ -myā -myaṃ vyaktaḥ -ktā -ktaṃ bhinnārthaḥ &c., see PLAIN.
     --(Foolish, childish) asvabuddhiḥ -ddhiḥ -ddhi durmatiḥ -tiḥ -ti bāliśaḥ -śā -śaṃ, see SILLY.

SIMPLE, s. (Herb) oṣadhiḥ -dhī f., auṣadhaṃ tṛṇaṃ.

SIMPLE-MINDED, a. śuddhabuddhiḥ -ddhiḥ -ddhi saralabuddhiḥ &c., saralamatiḥ &c.

[Page 744a]

SIMPLETON, s. alpabuddhiḥ m., alpadhīḥ m., mandabuddhiḥ &c., mūkhaḥ mūḍhaḥ.

SIMPLICITY, SIMPLENESS, s. (State of being uncompounded) niravayavatvaṃ amiśratā amiśritatva śuddhatā kevalatvaṃ amiśrabhāvaḥ.
     --(Artlessness, plainness) saralatā sāralyaṃ amāyā māyāhīnatā amāyikatvaṃ akāpaṭyaṃ niṣkāpaṭyaṃ kapaṭābhāvaḥ avyājaḥ chalahīnatā avakratā ṛjutā ananyabhāvaḥ ānauddhatyaṃ; 'of mind,' matisāralyaṃ buddhisāralyaṃ matiśuddhatā.
     --(Freedom from ornament) vinītatvaṃ -tā abhūṣitatvaṃ bhūṣaṇābhāvaḥ bhūṣaṇahīnatā.
     --(Freedom from abstruseness) ekārthatā spaṣṭārthatā spaṣṭatā sugamyatā vyaktatā sujñeyatā.
     --(Childishness) bāliśyaṃ, see SILLINESS.

SIMPLIFIED, p. p. laghūkṛtaḥ -tā -taṃ sugamīkṛtaḥ &c., vyaktīkṛtaḥ -tā -taṃ.

To SIMPLIFY, v. a. laghūkṛ sugamīkṛ vyaktīkṛ spaṣṭīkṛ arthagūḍhatāṃ hṛ ekārthīkṛ; 'to simplify the subject,' prastutalāghavārthaṃ.

SIMPLY, adv. (Merely, solely) kevalaṃ mātraṃ -treṇa -trāt, see PLAINLY.

To SIMULATE, v. a. chadma kṛ vyājaṃ kṛ chadmaveśaṃ dhṛ. See To PRETEND.

SIMULATION, s. chadma n. (n) vyājaḥ apadeśaḥ vyapadeśaḥ. See PRETENCE.

SIMULTANEOUS, a. samakālikaḥ -kī -kaṃ samakālīnaḥ -nā -naṃ samānakālikaḥ &c., ekakālikaḥ &c., ekakālīnaḥ -nā -naṃ ekasamayaḥ -yā -yaṃ yaugapadikaḥ -kī -kaṃ.

SIMULTANEOUSLY, adv. yugapat ekadā ekakāle samakāle yaugapadyena.

SIMULTANEOUSNESS, s. samakālikatā ekakālikatā yaugapadyaṃ kālaikyaṃ ekakālatā samakālatā samānakālatvaṃ yugapadbhāvaḥ.

SIN, s. pāpaṃ kalmaṣaṃ kilviṣaṃ pātakaṃ pāpmā m. (n) aghaṃ duritaṃ enas n., kaluṣaṃ abhadraṃ aśubhaṃ vṛjanaṃ vṛjinaṃ doṣaḥ aparādhaḥ duṣkṛtaṃ kalkaṃ aṃhas n., aṃghas n., mantuḥ m., kulmalaṃ kalaṅkaḥ pratyavāyaḥ kiṇvaṃ amīvaṃ paṅkaḥ -ṅkaṃ jaṅgapūgaṃ; 'bad action,' duṣkarmma n. (n) kukarmma n., pāpakarmma n., apakarmma n., akarmma n., duṣkṛtaṃ duṣkṛtiḥ f., asatkarmma n., kukṛtyaṃ; 'heinous sin,' mahāpātakaṃ mahāpāpaṃ atipātakaṃ anupātakaṃ; 'the five heinous sins,' pañcamahāpātakāni m. pl.; these are, 1. Killing a Brahman, bahmahatyā brāhmaṇabadhaḥ. 2. Stealing gold, suvarṇasteyaṃ. 3. Drinking spirituous liquors, surāpānaṃ. 4. Intercourse with the wife of a Guru, gurutalpagamanaṃ. 5. Associating with any one guilty of these crimes, tatsaṃsargaḥ; 'secret sins,' pracchannapātakāni n. pl., guptapātakāni n. pl.; 'awful sin,' aghorapātakaṃ aghorapāpaṃ ghorapāpaṃ; 'freed from sin,' pāpamuktaḥ -ktā -ktaṃ; 'restraining sin,' pāpavinigrahaḥ; 'involved in the consequences of sin.' pāpagocaraḥ -rā -raṃ; 'equal in sin,' pāpasammitaḥ -tā -taṃ; 'a personification of the five heinous sins, or a male whose head is Brahmanicide, whose arms are theft, whose heart is wine-drinking, &c.,' pāpapuruṣaḥ.

To SIN, v. n. pāpaṃ kṛ pātakaṃ kṛ pāpakarmma kṛ aparādhaṃ kṛ doṣaṃ kṛ aparādh (c. 4. -rādhyati, c. 5. rādhnoti -rāddhuṃ), duṣ (c. 4. dupyati doṣṭuṃ), duṣkṛtaṃ kṛ mantu (nom. mantūyate).

SINCE, prep. or adv. (After, from the time that) expressed by the abl. c., either alone or followed by prabhṛti or ārabhya or avadhi or sometimes preceded by ā; as, 'since childhood,' bālyāt or bālyataḥ or bālyāt prabhṛti or ābālyāt śaiśavātprabhṛti; 'ever since one's birth,' janmataḥ prabhṛti or janmata ārabhya or ājanmataḥ; 'ever since I saw him,' prathamadarśanakṣaṇāt prabhṛti, or yataḥ grabhṛti sa me darśanapathaṃ gataḥ (followed by tataḥ prabhṛti); 'since the time of Vena,' veṇakālātprabhṛti. The crude form may sometimes be used with the above words in this sense; as, 'since birth,' janmaprabhṛti or janmārabhya or janmāvadhi.
     --(Ago, in past time) purā pūrvvaṃ gatakāle atītakāle pūrvvakāle purastāt.
     --(Because that, seeing that) yasmāt yena yatas yat hi, often expressed by the abl. c. of the abstract affix tvaṃ, or the instr. c. of the affix ; as, 'since it was founded on observation,' pratyakṣamūlatvāt pratyakṣamūlatayā.

SINCERE, a. (Said of things or persons) saralaḥ -lā -laṃ sāttvikaḥ -kī -kaṃ tāttvikaḥ &c., satyaḥ -tyā -tyaṃ dakṣiṇaḥ -ṇā -ṇaṃ nirvyājaḥ -jā -jaṃ nirvyalīkaḥ -kā -kaṃ amāyikaḥ -kī -kaṃ amāyī -yinī -yi (n) amāyaḥ -yā -yaṃ māyāhīnaḥ -nā -naṃ niṣkapaṭaḥ -ṭā -ṭaṃ akapaṭaḥ -ṭā -ṭaṃ akṛtrimaḥ -mā -maṃ akalpitaḥ -tā -taṃ dambharahitaḥ -tā -taṃ ṛjuḥ -juḥ -ju ajihmaḥ -hmā -hmaṃ avakraḥ -krā -kraṃ śuddhaḥ -ddhā -ddhaṃ pūtaḥ -tā -taṃ vāstavikaḥ -kī -kaṃ vāstavaḥ -vī -vaṃ yathārthaḥ -rthā -rthaṃ niṣprapañcaḥ -ñcā -ñcaṃ.
     --(Said of persons only) satyavādī -dinī -di (n) satyavāk m. f. n. (c) satyaśīlaḥ -lā -laṃ śuddhamatiḥ -tiḥ -ti śuddhabhāvaḥ -vā -vaṃ vimalātmā -tmā -tma (n) aśaṭhadhīḥ -dhīḥ -dhi udāraḥ -rā -raṃ satyavrataḥ -tā -taṃ śuciḥ -ciḥ -ci niśaṭhaḥ -ṭhā -ṭhaṃ.

SINCERELY, adv. saralaṃ sāralyena dākṣiṇyena nirvyalīkaṃ nirvyājaṃ amāyayā satyaṃ manaḥpūrvvaṃ hṛdayapūrvvaṃ.

SINCERITY, SINCERENESS, s. saralatā sāralyaṃ dākṣiṇyaṃ satyatā nirvyalīkatā amāyā amāyikatvaṃ māyāhīnatā akṛtrimatā akalpitatvaṃ niṣkapaṭatvaṃ akāpaṭyaṃ niṣkāpaṭyaṃ ṛjutā ārjavaṃ śuddhatā vāstavikatā yathārthatā satyavāditvaṃ satyaśīlatā matiśuddhatā udāratā vimalatā śucitā ananyabhāvaḥ.

SINCIPUT, s. (Front or the head) mastakāgrabhāgaḥ śirograbhāgaḥ.

SIN-DESTROYING, a. pāpanāśī -śinī -śi (n) pāpanāśakaḥ -kā -kaṃ pāpaghnaḥ -ghnī -ghnaṃ aghaghnaḥ &c., aghamalāpahaḥ -hā -haṃ aghamarṣaṇaḥ -ṇā -ṇaṃ pāpaśamanaḥ &c.

SINE, s. (Of an are in gcometry) jyā dvijyāḥ 'versed sine,' iṣuḥ m. f., śaraḥ.

SINECURE, s. vetanayukto niṣkarmmakādhikāraḥ or karmmaśūnyādhikāraḥ.

SINEW, s. snāyuḥ m. f., snasā snāvaḥ sirā śirā sandhibandhanaṃ granthibandhanaṃ snāyuśvetāṃśaḥ vahīruḥ m., rasālasā.
     --(Sinews, strength) balaṃ śaktiḥ f., mukhyasādhanaṃ.

SINEWY, a. snāyumayaḥ -yī -yaṃ śirālaḥ -lā -laṃ. See NERVOUS.

SINFUL, a. (Said of persons) pāpī -pinī -pi (n) pāpakarmmā -rmmā -rmma (n) kukarmmā &c., duṣkarmmā &c., duṣkṛtī &c., pāpakārī -riṇī &c., pāpakarttā -rttī -rttṛ (rttṛ) pāpakaraḥ -rī -raṃ pāpakṛt m. f. n., kukarmmakṛt kukarmmakārī &c., duṣkṛtakarmmā &c., pāpakarmmī -rmmiṇī &c., aparādhī &c., enasvī &c., kilviṣī &c., pātakī &c., kalmaṣī &c., kṛṣṇakarmmā &c., pāpāśayaḥ -yā -yaṃ pāpaparāyaṇaḥ -ṇā -ṇaṃ pāpanirataḥ -tā -taṃ pāpātmakaḥ -kā -kaṃ pāpātmā -tmā -tma (n) pāpabuddhiḥ -ddhiḥ -ddhi pāpamatiḥ -tiḥ -ti mandakārī &c., duṣṭacārī &c., vyasanī -ninī &c., adharmmacārī &c., duritaḥ -tā -taṃ, see WICKED; 'very sinful,' pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ pāpīyān -yasī -yaḥ (s) atipāpī &c.
     --(Containing sin, said of things) pāpa in comp., pāpī &c., yāpavān -vatī -vat (t) duṣṭaḥ -ṣṭā -ṣṭaṃ dharmmaviruddhaḥ -ddhā -ddhaṃ aghavān &c., adhamayaḥ -yī -yaṃ kaluṣaḥ -ṣā -ṣaṃ kalkī &c., kalkaḥ -lkā -lkaṃ pratyavāyī &c.; 'sinful actions,' pāpakarmmāṇi n. pl.

[Page 745a]

SINFULLY, adv. pāpavat sapāpaṃ duṣṭavat durjanavat sapātakaṃ.

SINFULNESS, s. pāpaṃ pāpiṣṭhatā pāpabuddhiḥ f., sapāpatā pāpaniratiḥ f., pāpavattvaṃ duṣṭatā śaṭhatā śāṭhyaṃ dharmmaviruddhatā pratyavāyaḥ. See WICKEDNESS.

To SING, v. n. gai (c. 1. gāyati gātuṃ), anugai abhigai pragai nigai parigai udgai gāyanaṃ kṛ gānaṃ kṛ.
     --(As birds, &c.) ru (c. 2. rauti ravituṃ), kal (c. 10. kalayati -yituṃ), kalaṃ ru vāś (c. 4. vāśyate -śituṃ), vāśitaṃ kṛ.
     --(Make a humming sound) raṇaraṇaśabdaṃ kṛ.

To SING, v. a. gai (c. 1. gāyati gātuṃ); 'to sing an air,' kalaṃ gai; 'a song,' gītaṃ gai; 'a poem,' kāvyaṃ gai.
     --(Celebrate in song) upagai parigai abhipragai gānena kṝt, see CELEBEATE, CELEBRATED.

To SINGE, v. a. vāhyato dah (c. 1. dahati dagdhuṃ), vahirbhāge dah īṣad dah agninā spṛś agnispṛṣṭaṃ -ṣṭāṃ kṛ. See To SCORCH.

SINGED, p. p. vāhyato dagdhaḥ -gdhā -gdhaṃ vahirdagdhaḥ &c., agnispṛṣṭaḥ -ṣṭā -ṣṭaṃ.

SINGER, s. gāyakaḥ gātā m. (tṛ) gāyanaḥ gātuḥ m., gāthikaḥ gāthakaḥ gāthākāraḥ geṣṇuḥ m., geṣṇaḥ udgātā m.; 'female singer,' gātrī gāyakī gāyanī udgātrī.

SINGING, s. gāyanaṃ gānaṃ gītiḥ f., gītaṃ svarayuktavākyoccāraṇaṃ.
     --(Of birds, &c.) rutaṃ pakṣirutaṃ rāvaḥ pakṣirāvaḥ vāśitaṃ vāśanaṃ madhurarutaṃ kalaḥ kalakalaḥ kalaravaḥ kalanaṃ. See MURMUR.

SINGING, part. gāyan -yantī -yat (t) pragāyan &c.

SINGING-MASTER, s. gānaśikṣakaḥ gānavidyāśikṣakaḥ gītopadeśakaḥ.

SINGLE, a. (One, consisting of one only) ekaḥ -kā -kaṃ advitīyaḥ -yā -yaṃ kevalaḥ -lā -lī -laṃ ekakaḥ -kā -kaṃ; 'a single inflection,' ekapadaḥ.
     --(Sole, alone) ekākī -kinī -ki (n) kevalaḥ -lā -lī -laṃ kevalī &c., ekaḥ -kā -kaṃ advitīyaḥ -yā -yaṃ asahāyaḥ -yā -yaṃ.
     --(Not double) advaidhaḥ -dhī -dhaṃ advikaḥ -kā -kaṃ adviguṇaḥ -ṇā -ṇaṃ advitīyaḥ -yā -yaṃ.
     --(Distinct, individual) bhinnaḥ -nnā -nnaṃ vyaktaḥ -ktā -ktaṃ avyāpakaḥ -kā -kaṃ avibhaktaḥ &c., see PARTICULAR.
     --(Pure, simple) śuddhaḥ -ddhā -ddhaṃ, see SIMPLE.
     --(Unmarried) avivāhitaḥ -tā anūḍhaḥ -ḍhā niḥsaṅgaḥ -ṅgā.

To SINGLE, v. a. uddhṛ (c. 1. -harati -harttuṃ, rt. hṛ), uddhṛ udgrah, see To SELECT.

SINGLE-BODIED, a. ekadehaḥ -hā -haṃ ekaśarīraḥ -rā -raṃ ekāṅgaḥ &c.

SINGLE-COMBAT, s. dvandvayuddhaṃ dvayoryuddhaṃ dvandvaṃ niyuddhaṃ.

SINGLE-EYED, a. ekākṣaḥ -kṣī -kṣaṃ ekalocanaḥ -nā -naṃ ekalakṣī -kṣiṇī &c.

SINGLE-HANDED, a. asahāyaḥ -yā -yaṃ subāhusahāyaḥ &c., ekākī &c.

SINGLE-HEARTED, a. ekacittaḥ -ttā -ttaṃ ananyavṛttiḥ -ttiḥ -tti.

SINGLE-HOOFED, a. ekaśaphaḥ -phā -phaṃ ekakhuraḥ -rā -raṃ ekakhurī -riṇī &c.

SINGLE-MINDED, a. śuddhamatiḥ -tiḥ -ti. See SIMPLE, SIMPLE-MINDED.

SINGLENESS, s. (State of being one, or distinct from all others) ekatā aikyaṃ kevalatvaṃ kaivalyaṃ adbitīyatā adbaidhatā bhinnatā.
     --(Simplicity, sincerity) śuddhatā ananyatā ananyabhāvaḥ; 'of heart,' matiśuddhatā.

SINGLE-STICK, s. (Cudgel) yaṣṭiḥ m., daṇḍaḥ vetraṃ dbidaṇḍi indec.; 'fighting with single-stick,' dvidaṇḍipraharaṇaṃ dvimuṣalipraharaṇaṃ.

SINGLY, adv. (Individually, one by one) pratyekaṃ ekaśas ekaikaśas ekatas ekaikaṃ pṛthak pṛthak pṛthak.
     --(Alone, without companions) asahāyatas advitīyatas ekatas.

SINGULAR, a. (Single) ekaḥ -kā -kaṃ, see SINGLE.
     --(Existing by itself, unexampled) advitīyaḥ -yā -yaṃ anupamaḥ -mā -maṃ apratimaḥ -mā -maṃ apūrvvaḥ -rvvā -rvvaṃ asadṛśaḥ -śī -śaṃ ananyasādhāraṇaḥ -ṇā -ṇī -ṇaṃ ananyasāmānyaḥ -nyā -nyaṃ apūrvvapratimaḥ -mā -maṃ apūrvvapramāṇaḥ -ṇā -ṇaṃ ekamātraḥ -trā -traṃ.
     --(Not common, odd) asādhāraṇaḥ -ṇā -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ asaṅgataḥ -tā -taṃ vilakṣaṇaḥ -ṇā -ṇaṃ aprasiddhaḥ -ddhā -ddhaṃ aparūpaḥ -pā -paṃ adbhutaḥ -tā -taṃ lokavāhyaḥ -hyā -hyaṃ alaukikaḥ -kī -kaṃ lokottaraḥ -rā -raṃ.
     --(The singular number) ekavacanaṃ.

SINGULARITY, s. asādhāraṇatā advitīyatā apratimatā anupamatā asadṛśatā asādṛśyaṃ apūrvvatā asāmānyatā ananyasādhāraṇatā vilakṣaṇatā vailakṣaṇyaṃ asaṅgatatvaṃ asaṅgatiḥ f., aparūpatā adbhutatā ekatā.

SINGULARLY, adv. apūrvvavat apūrvvaṃ asaṅgataṃ vilakṣaṇaṃ savailakṣaṇyaṃ asādhāgṇyena asāmānyena adbhutaṃ viśeṣatas.

SINISTER, a. (Not honest, crooked) amaralaḥ -lā -laṃ vakraḥ -krā -kraṃ anṛjuḥ -juḥ -ju kuṭilaḥ -lā -laṃ vāmaḥ -mā -maṃ vṛjinaḥ -nā -naṃ.
     --(Inauspicious) amaṅgalaḥ -lā -laṃ akalyāṇaḥ -ṇā -ṇaṃ amaṅgalasūcakaḥ -kā -kaṃ.
     --(Left), see the word.

SINISTRALLY, adv. vāmatvena savyatvena vāmadiśi vāmadiśaṃ prati.

SINISTROUS, a. vāmasthaḥ -sthā -sthaṃ savyasthaḥ &c., vāmavarttī -rttinī &c.

To SINK, v. n. sad (c. 6. sīdati sattuṃ), avasad viṣad vyavasad utsad saṃsad adhogam (c. 1. -gacchati -gantuṃ), adho yā (c. 2. yāti -tuṃ), adhaḥpat (c. 1. patati -tituṃ), avapat pat.
     --(In water) majj (c. 6. majjati maṃktuṃ), nimajj jalamagnaḥ -gnā -gnaṃ bhū.
     --(In the mud) paṅke sad or pat.
     --(In difficulties) kṛcchre sad āpadi sad.
     --(With fear) bhayāt sad or viṣad.
     --(Decline) astaṃ gam kṣi in pass. (kṣīyate) dhvaṃs, see To FAIL.

To SINK, v. a. (Cause to sink) avasad (c. 10. -sādayati -yituṃ), vyavasad sad majj (c. 10. majjayati -yituṃ), adhogam in caus. (-gamayati -yituṃ).

SINK, s. (Drain) jalanirgamaḥ jalasāraṇī guptanālī guptiḥ f.

SINKING, part. sīdan -dantī -dat (t) avasīdan &c., majjan -jjantī -jjatī -jjat (t) nimajjan &c., nimagnaḥ -gnā -gnaṃ.

SINLESS, a. niṣpāpaḥ -pā -paṃ apāpaḥ -pā -paṃ pāpahīnaḥ -nā -naṃ pāparahitaḥ -tā -taṃ akalmaṣaḥ -ṣā -ṣaṃ niṣkalmaṣaḥ &c., anaghaḥ -ghā -ghaṃ akilviṣaḥ -ṣā -ṣaṃ vītakalmaṣaḥ &c., anenāḥ -nāḥ -naḥ (s) nirāgāḥ &c., akalkaḥ -lkā -lkaṃ nirdoṣaḥ -ṣā -ṣaṃ niraparādhaḥ -dhā -dhaṃ niṣkalaṅkaḥ -ṅkā -ṅkaṃ anamīvaḥ -vā -vaṃ.

SINLESSNESS, s. niṣpāpatā apāpatā pāpahīnatā pāpābhāvaḥ.

SINNER, s. pāpī m. (n) pāpajanaḥ pāpakārī pāpakṛt m., pāpātmā m. (n) pāpakarmmā m. (n) enasvī m. (n) vyasanī m., apuṇyakarttā m. (rttṛ) apuṇyakṛt m., adhonaḥ, see SINFUL; 'an atrocious sinner,' mahāpātakī m. (n) atipātakī m., mahāpāpī m., atipāpī m., pāpamūrttiḥ m., pāpanidhiḥ m., pāpasvarūpaḥ pāparāśiḥ m., pāpapuruṣaḥ.

SIN-OFFERING, s. pāpaśamanaṃ pāpanāśakaprāyaścittaṃ pāpaśamakabaliḥ m.

SINUOSITY, s. vakratā vakrimā m. (n) kuṭilatā jihmatā kauṭilyaṃ.

SINUOUS, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ. See WINDING, a.

SINUS, s. (In surgery) nāḍiḥ -ḍī f., nāḍīvraṇaṃ -ṇaḥ nāliḥ -lī nālīvraṇaṃ -ṇaḥ nālīkṣataṃ gatiḥ f., avaṭaḥ -ṭiḥ

To SIP, v. a. (Drink in small quantities) alpālpaśas or alpālpaṃ pā (c. 1. pivati pātuṃ) or āpā alpaśā nipā or cam (c. 1. camati -mituṃ), īṣatpānaṃ kṛ ācam (c. 1. -cāmati -mituṃ), upaspṛś (c. 6 -spṛśati -spraṣṭuṃ). The last two words are used especially with reference to sipping water before meals and religious ceremonies from the palm of the hand, and ejecting it again.

SIP, SIPPING, s. īṣatyānaṃ alpaśaḥ pānaṃ alpaśo nipānaṃ īṣannipānaṃ ācamanaṃ upasparśaḥ śucipraṇīḥ f., oṣṭhanipānaṃ oṣṭhapānaṃ.

SIPHON, s. kukkuṭanāḍīyantraṃ nāḍīyantraṃ nālīyantraṃ vakranāḍī.

SIPPED, p. p. alpālpaśaḥ pītaḥ -tā -taṃ alpaśo nipītaḥ -tā -taṃ.

SIR, s. āryyaḥ mahāśayaḥ mahānubhāvaḥ mahecchaḥ mahājanaḥ sujanaḥ śrī prefixed; 'O sir,' āryya. As an address of respect, 'Sir' may often be expressed in Sanskrit by bhavān with the 3d pers. of the verb; as, 'enter, Sir,' praviśatu bhavān.

SIRE, s. (Word of address to a king) deva voc. c., śrīmaddeva mahārāja rājan āyupman.
     --(Father) janakaḥ jananaḥ janitā m. (tṛ).

SIREN, s. mohinī mohakāriṇī māyinī māyākāriṇī vimohinī.

SIRIUS, s. (Dog-star) lubdhakaḥ.

SIRLOIN, s. (Of beef) gopārśvamāṃsaṃ gopārśvaḥ.

SIRNAME, s. upanāma n. (n) paddhatiḥ -tī f. See SURNAME.

SIRRAH, s. (Reproachful address) are arere re rai ave.

SIRUP, s. ikṣurasaḥ svādurasaḥ madhurasaḥ madhurarasaḥ madhuraṃ lehyaṃ.

SIRUPY, a. ikṣurasamayaḥ -yī -yaṃ svādurasamayaḥ &c., madhuraḥ -rā -raṃ.

SISTER, s. svasā f. (sṛ nom. pl. svasāraḥ), bhaginī bhaginīkā bhagnī svayoniḥ f., jāmiḥ -mī yāmiḥ -mī; 'elder sister,' agrajā; 'younger sister,' avarajā; 'sister's husband,' bhaginīpatiḥ m., svasṛpatiḥ; 'sister's son,' bhāgineyaḥ svasrīyaḥ svasriyaḥ svasreyaḥ; 'sister's daughter,' bhāgineyā svasrīyā svasriyā svasreyī.
     --(Woman of the same faith) dharmmabhaginī.

SISTER-IN-LAW, s. (Husband's sister) nanāndā f. (ndṛ) nanandā f. (ndṛ) nandā patisvasā f. (sṛ) patyuḥ svasā f.
     --(Wife's sister) śyālī śyālakī śyālikā jāyābhaginī patnīsvasā f.
     --(Brother's wife) bhrātṛjāyā bhrātṛpatnī bhrātṛbhāryyā prajāvatī.

SISTERHOOD, s. (State of a sister) bhaginītvaṃ svasṛtvaṃ.
     --(Community of sisters or women) svasṛgaṇaḥ bhaginīgaṇaḥ svasṛmaṇḍalī svasṛsamūhaḥ strīgaṇaḥ.

SISTERLY, a. svasṛyogyaḥ -gyā -gyaṃ bhaginīyogyaḥ &c., svasīyaḥ -yā -yaṃ.

To SIT, v. n. upaviś (c. 6. -viśati -veṣṭuṃ), samupaviś upopaviś upaveśaṃ kṛ upaveśanaṃ kṛ ās (c. 2. āste -situṃ), adhyās samās sad (c. 1. sīdati sattuṃ), niṣad with loc. or acc. c.; as, 'he sits down on a chair,' pīṭhe or pīṭham upaviśati; 'on a seat offered,' dattāsanam upaviśati.
     --(Sit by the side of) upās anvās.
     --(Sit idle) udās.
     --(Incubate) nīḍaṃ nilī (c. 4. -līyate -letuṃ), nīḍanilāyaṃ kṛ aṇḍopari upaviś.
     --(Press on, bear on) upasthā samupasthā ākram pīḍ.
     --(As an assembly) kāryyanirvāhaṃ kṛ.

SĪTĀ, s. (The wife of Rāmachandra, and daughter of Janaka, the king of Mithilā. She is called 'earth-born,' as having been turned up from the soil by a plough, as Janaka was ploughing a spot to prepare for a sacrifice) sītā dharaṇīsutā bhūmisambhavā bhūmijā bhūputrī janakātmajā janakasutā janakatanayā.

SITE, s. sthānaṃ sthalaṃ padaṃ āspadaṃ sthitiḥ f., bhūmiḥ f., padaviḥ -vī f., pratiṣṭhā -ṣṭhānaṃ dhānī vinyāsaḥ gādhaḥ.
     --(Of a house) vāstuḥ m. vāstu n., gṛhabhūmiḥ f., veśmabhūḥ f., gṛhapotakaḥ gṛhapoṭaḥ gṛhapoṭaḥ poṭaḥ potaḥ -takaḥ kuṭṭimaṃ vāṭikā; 'ceremony of purification. &c., of a site sthalaśuddhiḥ f., vāstusaṃśamanaṃ vāstusaṃśamanīyaṃ.

SITTING, s. (The act) upaveśaḥ -śanaṃ āsanā -naṃ adhyāsaḥ -sanaṃ -nā āsyā.
     --(A seat) āsanaṃ.

SITTING, part. āsīnaḥ -nā -naṃ adhyāsīnaḥ &c., upaviṣṭaḥ -ṣṭā -ṣṭa niṣīdan -dantī -dat (t); 'on a seat,' āsanopaviṣṭaḥ &c.

SITUATED, SITUATE, a. (Placed or standing with regard to any other object) sthaḥ sthā sthaṃ sthitaḥ -tā -taṃ avasthitaḥ &c., saṃsthaḥ -sthā -sthaṃ saṃsthitaḥ -tā -taṃ diśyaḥ -śyā -śyaṃ; 'situated near,' samīpasthaḥ &c., samīpasthitaḥ &c.; 'situated to the south,' dakṣiṇasthaḥ -sthā -sthaṃ dakṣiṇadiśyaḥ &c.; 'towards the east,' pūrvvasthaḥ &c., pūrvvadiśyaḥ &c.; 'well situated,' susthitaḥ -tā -taṃ susaṃsthitaḥ &c.; 'pleasantly situated,' sauvāstavaḥ -vī -vaṃ.
     --(With regard to men or things) sthaḥ sthā -sthaṃ sthitaḥ -tā -taṃ avastha in comp., avasthāprāptaḥ -ptā -ptaṃ avasthāpannaḥ -nnā -nnaṃ; 'well situated,' susthaḥ &c., susthitaḥ &c.; 'so situated,' tadavasthaḥ -sthā -sthaṃ; 'how situated?' kimavasthaḥ -sthā -sthaṃ; 'badly situated,' duḥsthitaḥ -tā -taṃ duḥsthaḥ &c.

SITUATION, s. (Place, position) sthānaṃ sthitiḥ f., avasthitiḥ f., avasthānaṃ āspadaṃ padaṃ padaviḥ -vī f.
     --(State, circumstances) avasthā daśā sthitiḥ f., saṃsthitiḥ f., bhāvaḥ vṛttiḥ f., āspadaṃ padaṃ; 'disgraceful situation,' paribhavāspadaṃ paribhavapadaṃ.
     --(Office, post) padaṃ padaviḥ -vī adhikāraḥ sthānaṃ sthalaṃ niyogaḥ vyāpāraḥ.

ŚIVA, s. A celebrated Hindū God, the Destroyer of Creation, and therefore the most formidable of the Hindū Triad. He also personifies reproduction, since the Hindū philosophy excludes the idea of total annihilation without subsequent regeneration. Hence he is sometimes confounded with Brahmā, the Creator, or first person of the Triad. He is the particular god of the Tāntrikas, or followers of the books called Tantras. His worshippers are termed Śaivas, and although not so numerous as the Vaishnavas, exalt their god to the highest place in the heavens, and combine in him many of the attributes which properly belong to the other deities. According to them Śiva is Time, Justice, Fire, Water, the Sun, the Destroyer and Creator. As presiding over generation, his type is the Linga, or Phallus, the origin probably of the Phallic emblem of Egypt and Greece. As the god of generation and of justice, which latter character he shares with the god Yama, he is represented riding a white bull. His own colour, as well as that of the bull, is generally white, referring probably to the unsullied purity of Justice. His throat is dark blue; his hair of a light reddish colour, and thickly matted together, and gathered above his head like the hair of an ascetic. He is sometimes seen with two hands, sometimes with four, eight, or ten, and with five faces. He has three eyes, one being in the centre of his forehead, pointing up and down. These are said to denote his view of the three divisions of time, past, present, and future. He holds a trident in his hand to denote, as some say, his relationship to water, or according to others, to show that the three great attributes of Creator, Destroyer, and Regenerator are combined in him. His loins are enveloped in a tiger's skin. In his character of Time, he not only presides over its extinction, but also its astronomical regulation. A crescent or half-moon on his forehead indicates the measure of time by the phases of the moon; a serpent forms one of his necklaces to denote the measure of time by years, and a second necklace of human skulls marks the lapse and revolution of ages, and the extinction and succession of the generations of mankind. He is often represented as entirely covered with serpents, which are the emblems of immortality. They are bound in his hair, round his neck, wrists, waist, arms, and legs; they serve as rings for his fingers, and earrings for his ears, and are his constant companions. Śiva has more than a thousand names, which are detailed at length in the sixty-ninth chapter of the Śiva Purāna. The following list of the principal of these will give the best idea of his character and attributes. (The Auspicious one) śivaḥ śambhuḥ m., śaṅkaraḥ sadāśivaḥ śrīmān m. (t) bhadraḥ bhagaḥ.
     --(The great god or lord) mahādevaḥ īśvaraḥ maheśvaraḥ maheśaḥ īśaḥ īśānaḥ nāthaḥ devaḥ.
     --(Lord of the universe, as worshipped at Benares) viśveśvaraḥ viśveśaḥ viśvanāthaḥ sarvveśvaraḥ.
     --(Lord of the earth) dharaṇīśvaraḥ.
     --(The seizer) haraḥ harakaḥ hariḥ m.
     --(The Destroyer, a personification of Time that destroys all things) kālaḥ mahākālaḥ jagadghātī m. (n) jagadbhakṣakaḥ kālañjaraḥ.
     --(The Reproducer, the Conqueror of Death and cause of life and being) bhavaḥ mṛtyuñjayaḥ mṛtyuvañcanaḥ jagadyoniḥ m., bhūtātmā m. (n) jaḥ bharuḥ m.
     --(Disperser of the tears of mortals) rudraḥ.
     --(The terrific or tremendous one) bhairavaḥ ghoraḥ bhīṣaṇaḥ bhīṣmaḥ bhīmaḥ.
     --(The fierce one) ugraḥ caṇḍaḥ.
     --(Blue-throat, having a dark blue and beautiful throat, so stained by the acrimony of the poison, which he swallowed on its production at the churning of the ocean; see OCEAN) nīlakaṇṭaḥ śyāmakaṇṭaḥ nīlagrīvaḥ śitikaṇṭaḥ kālakaṇṭaḥ śrīkaṇṭaḥ nīlalohitaḥ.
     --(Tri-ocular, having three eyes) trilocanaḥ trinetraḥ tridṛk m. (ś) trinayanaḥ tryakṣaḥ.
     --(Having deformed or unnatural eyes) virūpākṣaḥ.
     --(Moon-crested, having a crescent on his brow) candramauliḥ m., candraśekharaḥ śaśiśekharaḥ indubhṛt candrāpīḍaḥ śaśīśaḥ candrilaḥ somaḥ.
     --(Borne on, or accompanied by the Bull which personifies Justice) vṛṣavāhanaḥ vṛṣabhavāhanaḥ vṛṣadhvajaḥ vṛṣabhadhvajaḥ dharmmavāhanaḥ vṛṣapatiḥ m., vṛṣabhagatiḥ m., vṛṣaparvvā m. (n) vṛṣāṅkaḥ vṛṣāñcanaḥ vṛṣāṇakaḥ.
     --(Having matted or braided hair) dhūrjaṭiḥ m., jaṭādharaḥ jaṭādhārī m. (n) jaṭilaḥ jaṭāṭaṅkaḥ jaṭāṭīraḥ kapardī m. (n) karpadaḥ.
     --(Having sky-coloured hair) vyomakeśī m. (n) vyomakeśaḥ.
     --(Trident-bearer) śūlī m. (n) triśūlī m., śūladharuḥ pinākī m.
     --(Lord of animals or cattle) paśupatiḥ m., gopatiḥ gorakṣaḥ gopālakaḥ.
     --(Lord of spirits) bhūteśaḥ bhūtanāthaḥ bhūtaḥ.--Bearer of the Ganges, this river having on its descent from heaven alighted on his head, and thence descended upon earth, through a chasm in the Himālaya mountains called Gomukha) gaṅgādharaḥ.
     --(Clothed with a tiger's skin) kṛttivāsāḥ m. (s) kṛttivāsaḥ.
     --(Bound or covered with snakes) ahibradhnaḥ.
     --(Having a necklace of human skulls) kapālabhṛt kapālī m. (n) asthimālī m., puruṣāsthimālī m., asthidhanvā m. (n) bhagālī m.
     --(The white one or yellowish white) śuciḥ gauraḥ hariṇaḥ.
     --(Conqueror and Destroyer of the district and king of Tripura) tripurajit tripurasūdanaḥ tripuradahanaḥ tripurāntakaḥ.
     --(Presiding over the three Vedas, or the three letters of the mystical syllable om) tryambakaḥ.
     --(He of whom one form is water) jalamūrttiḥ m.
     --(The Steadfast) sthāṇuḥ m.
     --(The Universal) sarvvaḥ.
     --(The Omnipresent) sarvvagaḥ.
     --(The Omniscient) sarvvajñaḥ.
     --(The Imperishable) akṣaraḥ.
     --(The Five-faced) pañcamukhaḥ pañcānanaḥ pañcavaktraḥ sarvvatomukhaḥ.
     --(Scorcher of Cupid, see KĀMADEVA) smaraharaḥ kāmadhvaṃsī m. (n) anaṅgāsuhṛd bhargaḥ.
     --(Restorer of his body) parāṅgadaḥ.
     --(Lord of Kailāsa, in the Himālayas, the favourite haunt of both Śiva and Kuvera) girīśaḥ giriśaḥ kailāsaukāḥ m. (s) kailāsaniketanaḥ.
     --(Lord of Benares) kāśīnāthaḥ kāśīśaḥ; hence one of the names of Benares is rudrāvāsaḥ śivapurī.
     --(Having three residences) tridhāmā m.
     --(Destroyer of Daksha's sacrifice. That sage having on one occasion made a sacrifice, to which he invited all the gods, excepting his son-in-law Śiva and his daughter Durgā, the latter went unbid, and being received coldly, threw herself into the fire, whence emanated a form of Śiva, who decapitated the sage) dakṣādhvaradhvaṃsakṛt dakṣayajñavināśī m. (n) kratudhvaṃsī m.
     --(He of whom the seed was cast into Fire) vahniretāḥ m. (s) kṛśānuretāḥ m.
     --(Teacher of the gṛhya, or book of domestic rites) gṛhyaguruḥ.
     --(Possessor of the head of Brahmā, having in a dispute cut off one of the heads of that deity) brahmamūrddhabhṛt.
     --(Enemy of the demon Pura) purāriḥ m., purāsuhṛd.
     --(Enemy of the demon Andhaka) andhakaripuḥ m.
     --(He who cuts to pieces with his axe) khaṇḍaparaśuḥ m., khaṇḍaparśuḥ m.
     --(Armed with the Khatvānga or Pānśula) khaṭvāṅgī m., khaṭvāṅgabhṛt m., pāṃśulī m.
     --(Armed with a rope) pāśī m.
     --(Lord of devotion or devotees) yogeśaḥ.
     --(Lord of gold) hemakeśaḥ.
     --(Fond of dancing) nāṭyapriyaḥ.
     --(The naked one) digambaraḥ digvāsāḥ m. (s) nagnaḥ.
     --(Covered with sandal powder) pāṃśucandanaḥ pāṃśulaḥ.
     --(Mounted on a dog in his terrific form) śvāśvaḥ.
     --(The perverse) vāmaḥ vāmadevaḥ.
     --(Husband of Pārvatī) pārvvatīnāthaḥ.
     --(Of Durga) durgāpatiḥ dakṣajāpatiḥ.
     --(Of Gaurī) gaurīpatiḥ.
     --(Of Umā) umāpatiḥ.
     --(Of Bhavānī) bhavānīpatiḥ.
     --(Lord of the Pramathas, his attendants) pramathādhipaḥ.
     --(Lord of Nandi, one of his chief attendants) nandīśaḥ nandīśvaraḥ nandivardhanaḥ.
     --(Lord of Bhṛngi, one of his chamberlains) bhṛṅgīśaḥ.
     --(Loved of Vishnu) haripriyaḥ.
     --(Having Vishnu as his dart. that deity having served him for a shaft which set the city of Tripura on fire) hariśaraḥ. Some of his other names, the derivation of which is not very apparent, are the following: nakulaḥ adhyūḍhaḥ śipiviṣṭaḥ śivipiṣṭhaḥ śrīraṅgaḥ nātraḥ mṛḍaḥ kuṣkaraḥ vāraḥ uḥ m.
     --(Under the emblem of the Phallus) liṅgaṃ; 'a worshipper of him under that type,' liṅgī m.
     --(A form of Śiva, half male and half female) arddhanārīśaḥ arddhanārīnaṭeśvaraḥ.
     --(Inferior manifestations of him, called Bhairavas) asitāṅgaḥ ruruḥ m., caṇḍaḥ krodhaḥ unmattaḥ kupatiḥ bhīṣaṇaḥ saṃharaḥ nakulaḥ.
     --(His wife) pārvvatī durgā gaurī umā satī bhavānī, see PARVATĪ; as the symbol of created nature his wife is called prakṛtiḥ.
     --(His sons) kārttikeyaḥ gaṇeśaḥ, see KĀRTIKEYA, GANESHA.
     --(His attendants) pramathaḥ śivakīrttanaḥ.
     --(Some of the names of his attendants are) nandī m., nandiḥ m., bhṛṅgī m., nāḍīdehaḥ nāḍīvigrahaḥ nāḍīsnehaḥ bhṛṅgariṭaḥ taṇḍuḥ paśuḥ.
     --(His vehicle or bull) vṛṣaḥ nandī m.
     --(Temple consecrated to his bull) gopuṭikaḥ.
     --(His trident) triśūlaṃ pinākaḥ mahitaṃ pāśupatāstraṃ.
     --(His bow) pinākaḥ ajagavaṃ.
     --(One of his weapons, a staff with transverse pieces, representing the breast-bone and ribs, surmounted by a skull) khaṭvāṅgaṃ pāṃśulaḥ.
     --(His rope for binding incorrigible offenders) pāśaḥ.
     --(His musical instrument, a kind of rattle, shaped like an hour-glass, and held in one hand) ḍamaruḥ m.
     --(His serpent earrings) nāgakuṇḍalaṃ.
     --(His necklace of skulls) asthimālā muṇḍamālā.
     --(His matted hair) jaṭā jaṭājūṭaḥ kapardaḥ.
     --(His superhuman power) vibhūtiḥ f., bhūtiḥ f., see SUPERHUMAN, a.
     --(Daitya flayed by him) ruruḥ.
     --(Worshipper of Śiva) śaivaḥ śaivyaḥ śivajñaḥ pāñcārthikaḥ. Many plants are sacred to Śiva, as the aśoka, vilva, mango, &c.

SIX, a. ṣaṭ m. f. n. pl. (ṣaṣ) ṣaṭsaṃkhyakaḥ -kā -kaṃ ṣaṭkaḥ -ṭkā -ṭkaṃ; 'six months,' ṣaṇmāsāḥ m. pl., ṣaṇmāsaṃ; 'the six seasons,' ṣaḍṛtavaḥ m. pl.; 'of six months standing,' ṣāṇmāsikaḥ -kī -kaṃ ṣaṇmāsyaḥ -syā -syaṃ; 'six-fingered,' ṣaḍaṅguliḥ -liḥ -li; 'sixangled,' ṣaṭkoṇaḥ -ṇā -ṇaṃ; 'six-limbed,' ṣaḍaṅgaḥ -ṅgā -ṅgaṃ; 'sixarmed,' ṣaḍbhujaḥ -jā -jaṃ; 'six-faced,' ṣaṇmukhaḥ -khā -khaṃ; 'a yoke of six oxen,' ṣaṅgavaṃ; 'having six feet,' ṣaṭpadaḥ -dā -daṃ; 'in six ways,' ṣaḍdhā; 'the aggregate of six,' ṣaṭkaṃ.

SIX-FOLD, a. ṣaṅguṇaḥ -ṇā -ṇaṃ ṣaḍvidhaḥ -dhā -dhaṃ ṣaṭkaḥ -ṭkā -ṭkaṃ.

SIXTEEN, a. ṣoḍaśaḥ m. f. n. pl. (n) ṣoḍaśakaḥ -kā -kaṃ.

SIXTEENTH, a. ṣoḍaśaḥ -śī -śaṃ; 'a sixteenth part,' ṣoḍaśāṃśaḥ.

SIXTH, a. ṣaṣṭhaḥ -ṣṭhī -ṣṭhaṃ ṣaṣṭhakaḥ -kā -kaṃ; 'a sixth part,' ṣaḍbhāgaḥ ṣaḍaṃśaḥ; 'a sixth meal,' ṣaṣṭhānnaṃ; 'being or having a sixth,' ṣaṣṭhī -ṣṭhinī -ṣṭhi (n).

SIXTHLY, adv. ṣaṣṭhatar ṣaṣṭhasthāne ṣaṣṭhapade.

SIXTIETH, a. paṣṭitamaḥ -mī -maṃ ṣaṣṭaḥ -ṣṭī -ṣṭaṃ.

SIXTY, a. ṣaṣṭiḥ f., ṣaṣṭisaṃkhyakaḥ -kā -kaṃ; 'he reigned sixty years,' ṣaṣṭim abdān rājyaṃ cakāra; 'sixth-one,' ekaṣaṣṭiḥ; 'sixty-two,' dvāpaṣṭiḥ; 'sixty-three,' trayaḥpaṣṭiḥ; 'sixty-four,' catuḥṣaṣṭiḥ; 'sixty-five,' pañcapaṣṭiḥ; 'sixty-six,' ṣaṭpaṣṭhiḥ; 'sixty-seven,' saptaṣaṣṭiḥ; 'sixty-eight,' aṣṭāṣaṣṭiḥ; 'sixty-nine,' navaṣaṣṭiḥ ekonasaptatiḥ ūnasaptatiḥ; 'aggregate of sixty,' ṣaṣṭikaṃ; 'bought with sixty,' ṣaṣṭikaḥ -kā -kaṃ.

SIZE, s. (Bulk) parimāṇaṃ mānaṃ parimitiḥ f., pramāṇaṃ mātraṃ ākāraḥ ākāramānaṃ ākṛtiḥ f., ākṛtimānaṃ mahattvamānaṃ mahattvaparimāṇaṃ ākāraparimāṇaṃ ākṛtiparimāṇaṃ; 'of the same size,' samaparimāṇaḥ -ṇā -ṇaṃ samamātraḥ -trā -traṃ; 'of the size of an egg,' aṇḍaparimāṇaḥ -ṇā -ṇaṃ; 'of the size of a grain of mustard,' sarṣapaparimāṇaḥ -ṇā -ṇaṃ; 'of unequal size,' viṣamaparimāṇaḥ &c., asamaparimāṇaḥ &c.; of all sizes,' uttamādhamamadhyamāḥ m. pl.; 'having ascertained the size and distance of the moon,' candrasya mānaṃ dūratvaṃ ca jñātvā.

SKAIN, SKEIN, s. pañjikā piñjikā pañjiḥ -ñjī f., piñjiḥ -ñjī f.; 'of silk,' kauśikasūtrapañjī kauśikasūtragranthiḥ m.

SKATE, s. (For moving on the ice) himasaṃhatajalopari visarpaṇayogyā lohayuktapādukā or skhalanayogyapādukā skhalanapādukā.
     --(The fish), see SCATE.

To SKATE, v. n. pūrvvoktapādukādvāreṇa himopari or himasaṃhatajalopari visṛp (c. 1. -sarpati -sarptuṃ) or saṃsṛp or skhal (c. 1. skhalati -lituṃ).

SKATER, s. pūrvvoktapādukādvārā himopari visarpī m. (n) or saṃsarpī m.

SKATING, s. lohayuktapādukādvāreṇa himopari visarpaṇaṃ or saṃsarpaṇaṃ or skhalanaṃ or riṅgaṇaṃ.

SKEIN, s. pañjikā piñjikā pañjiḥ f. See SKAIN.

SKELETON, s. kaṅkālaḥ asthipañjaraḥ asthipiñjaraḥ pañjaraḥ saṃyaḥ śarīrāsthimātraṃ dehāsthimātraṃ; 'reduced to a mere skeleton,' tvagasthimātraśeṣaḥ -ṣā -ṣaṃ.
     --(Frame, compages) saṃsthānaṃ vyūhaḥ ākāraḥ.
     --(Of any subject) vastumātraṃ vastu n.

SKEPTIC, SKEPTICAL, SKEPTICISM. See SCEPTIC, INFIDEL, &c.

SKETCH, s. (Of a figure, &c.) ālekhyaṃ pāṇḍulekhyaṃ pāṇḍulekhyamātraṃ ladhvālekhyaṃ vahirlekhyaṃ īṣadālekhyaṃ kiñcidālekhyaṃ īṣadaṅkanaṃ kiñcidaṅkanaṃ īṣadvarṇanaṃ sthūlālekhyaṃ; 'of a painting,' citrārambhaḥ pāṇḍucitraṃ citraṃ.
     --(Of a subject) vastumātraṃ īṣadvarṇanaṃ kiñcidvarṇanaṃ vastu n.

To SKETCH, v. a. vāhyarekhāmātraṃ likh (c. 6. likhati lekhituṃ) or ālikh or vilikh pāṇḍulekhyam aṅk (c. 10. aṅkayati -yituṃ) ṣāṇḍulekhyaṃ kṛ ladhvālekhyaṃ kṛ sthūlālekhyaṃ kṛ kiñcidālekhyaṃ kṛ kiñcidvarṇanaṃ kṛ īṣadvarṇanaṃ kṛ īṣad varṇ (c. 10. varṇayati -yituṃ) or anuvarṇ or upavarṇ or saṃvarṇ citrārambhaṃ kṛ pāṇḍucitraṃ kṛ

SKETCHED, p. p. ālikhitaḥ -tā -taṃ kiñcidālikhitaḥ &c., citrārpitārambhaḥ -mbhā -mbhaṃ kiñcidvarṇitaḥ -tā -taṃ vahiraṅkitaḥ &c.

SKEWER, s. śalākā kīlaḥ -lakaḥ śaṅkuḥ m., māṃsabandhanaśalākā.

To SKEWER, v. a. śalākayā bandh (c. 9. badhnāti banddhuṃ), śalākābaddhaṃ -ddhāṃ kṛ.

SKIFF, s. (Light boat) laghunaukā kṣudranaukā suvahanaukā.

SKILFUL, a. kuśalaḥ -lā -laṃ nipuṇaḥ -ṇā -ṇaṃ pravīṇaḥ -ṇā -ṇaṃ paṭuḥ -ṭuḥ -ṭvī -ṭu vicakṣaṇaḥ -ṇā -ṇaṃ viśāradaḥ -dā -daṃ caturaḥ -rā -raṃ abhijñaḥ -jñā -jñaṃ vijñaḥ &c., vidagdhaḥ -gdhā -gdhaṃ peśalaḥ -lā -laṃ vaijñānikaḥ -kī -kaṃ kṛtī -tinī -ti (n) yuktimān -matī -mat (t) niṣṇātaḥ -tā -taṃ jña in comp.; 'skilful in arms,' astrajñaḥ -jñā -jñaṃ śastrakuśalaḥ &c.; 'skilful in expedients,' upāyajñaḥ -jñā -jñaṃ.

SKILFULLY, adv. kuśalavat kauśalpena sakauśalyaṃ nipuṇavat sapāṭavaṃ vicakṣaṇavat caturavat sacāturyyaṃ bidagdhavat savaidagdhyaṃ yuktyā nipuṇaṃ.

SKILFULNESS, s. kuśalatā kauśalyaṃ nipuṇatā naipuṇyaṃ pravīṇatā prāvīṇyaṃ paṭutā pāṭavaṃ vicakṣaṇatā vaicakṣaṇyaṃ caturatā cāturyyaṃ yuktiḥ f., yuktimattvaṃ vijñatā abhijñatā vidagdhatā vaidagdhyaṃ vicitratā vyavasāyaḥ puṇaḥ.

[Page 749a]

SKILL, s. kuśalatā pāṭavaṃ yuktiḥ f., paṭutā. See SKILFULNESS.

SKILLED, a. kuśalaḥ -lā -laṃ śikṣitaḥ -tā -taṃ jña in comp., abhijña in comp., vid in comp., kṛtamukhaḥ &c., see SKILFUL; 'skilled in the śāstras.' śāstrajñaḥ -jñā -jñaṃ śāstrābhijñaḥ &c., śāstravid m. f. n., śāstratattvajñaḥ &c., śāstrakuśalaḥ -lā -laṃ; 'in music,' gāndharvvatattvajñaḥ -jñā -jñaṃ.

SKIM, s. (Matter that forms on the surface) maṇḍaḥ phenaḥ uttaraṃ uttaramalaṃ, see SCUM.
     --(Of milk) dugdhaphenaḥ -naṃ dugdhatālīyaṃ śārkakaḥ śārkaraḥ.

To SKIM, v. a. (Clear off the thick matter from the surface) maṇḍa or phenam apanī (c. 1. -nayati -netuṃ) or hṛ (c. 1. harati harttuṃ) or apahṛ.
     --(Skim milk) dugdhaphenam apanī or hṛ dugdhatālīyam apanī or apahṛ.

To SKIM, v. n. (Glide along the surface, brush) visṛp (c. 1. -sarpati -sarptuṃ -sraptuṃ), laghugatyā vahirbhāgaṃ ghṛṣ (c. 1. gharṣati -rṣituṃ).

SKIMMED, p. p. hṛtamaṇḍaḥ -ṇḍā -ṇḍaṃ hṛtaphenaḥ -nā -naṃ; 'milk,' patralaṃ.

SKIN, s. tvak f. (c) tvacā tvacaṃ carmma n. (n) asṛgdharā raktādhāraḥ asṛgdhārā tanuḥ -nūḥ f., śarīracarmma n., śarīrāvaraṇaṃ dehāvaraṇaṃ dehāvaraṇaṃ dehakoṣaḥ romabhūmiḥ f., māṃsahāsā śipiḥ f., śiphiḥ f., vedanī naṭaparṇaṃ sāvarṇalakṣyaṃ.
     --(Hide) carmma n. (n) kṛttiḥ f., dṛtiḥ f., ajinaṃ loma n. (n); 'of a tiger,' vyāghracarmma n.; 'deer's skin,' mṛgacarmma n., eṇājinaṃ; 'hare or rabbit's skin,' śaśacarmma n., śaśaloma n. (n) śaśakājinaṃ śaśorṇaḥ.
     --(Of a snake) kañcukaḥ nirmokaḥ. (Bark, rind) tvak f. (c) valkalaḥ -laṃ śalkalaṃ śakalaṃ challī.
     --(Reduced to mere skin and bone) tvagasthimātraśeṣaḥ -ṣā -ṣaṃ tvagasthibhūtaḥ -tā -taṃ.

To SKIN, v. a. tvaca (nom. tvacayati -yituṃ), nistvacīkṛ niścarmma (nom. niścarmmayati -yituṃ), tvakparipuṭanaṃ kṛ tvakṣ. See To PEEI, FLAY.

SKIN-FLINT, s. atikṛpaṇaḥ dṛḍhamuṣṭiḥ m., gāḍhamuṣṭiḥ m. See MISER.

SKINNED, p. p. nistvacīkṛtaḥ -tā -taṃ nistvacaḥ -cā -caṃ hṛtatvak m. f. n. (c).

SKINNINESS, s. śirālatā tvagasthimātrabhāvaḥ carmmamātrabhāvaḥ jaruthaṃ.

SKINNY, a. śirālaḥ -lā -laṃ tvagasthimātramayaḥ -yī -yaṃ carmmamātramayaḥ &c. tvagasthimātrabhūtaḥ -tā -taṃ tvaṅmātramayaḥ &c., tvaṅmayaḥ &c. See LEAN.

To SKIP, v. n. plu (c. 1. plavate plotuṃ), valg nṛt. See To LEAP.

SKIP, SKIPPING, s. plutaṃ plavaḥ -vanaṃ utplutaṃ plutiḥ f., plutagamanaṃ plutagatiḥ f., maṇḍūkaplutaṃ -tiḥ f., maṇḍūkagatiḥ f. See LEAP.

SKIPPING, part. plutagatiḥ -tiḥ -ti plutagāmī -minī &c., plavakārī &c.

SKIRMISH, SKIRMISHING, s. ḍimbaḥ ḍimbāhavaḥ ḍamaraḥ ḍimbayuddhaṃ senāmukhayuddhaṃ īṣadyuddhaṃ laghuyuddhaṃ upayuddhaṃ.

To SKIRMISH, v. n. ḍimbayuddhaṃ kṛ ḍimbāhavaṃ kṛ senāmukhayuddhaṃ kṛ.

SKIRT. s. (Of a garment) vastrāñcalaḥ -laṃ vastrāntaḥ vasanāntaḥ vastrasīmā vasanadaśā vastradaśā paṭāntaḥ añcalaḥ daśā vastiḥ m., tarī tariḥ f.
     --(Edge, border) prāntaḥ prāntabhāgaḥ antabhāgaḥ antaḥ -ntaṃ upāntaḥ -ntaṃ paryyantabhāgaḥ paryyantaḥ -ntaṃ parisaraḥ sīmā dhāraḥ -rā; 'of a wood,' vanāntaḥ -ntaṃ vanadhārā agrevanaṃ; 'of a mountain,' paryyantabhūḥ f.

To SKIRT, v. a. prānta (nom. prāntayati -yituṃ), samanta pratyanta paryyantaṃ kṛ.

SKIRTING, part. pratyantaḥ -ntā -ntaṃ pāryyantikaḥ -kī -kaṃ prāntakaḥ -kā -kaṃ.

SKITTISH, a. khelāśīlaḥ -lā -laṃ khelāparaḥ -rā -raṃ līlāśīlaḥ -lā -laṃ cañcalaḥ -lā -laṃ capalaḥ &c., taralaḥ &c., krīḍāśīlaḥ &c.

SKITTISHNESS, s. khelāśīlatā cañcalatā capalatā cāpalyaṃ taralatā.

To SKULK, v. n. nibhṛte sthā or vṛt. See To SCULK, IURK.

[Page 749b]

SKULL, s. kapālaḥ bhagālaḥ śirosthi n. See SCULL.

SKY, s. ākāśaḥ vyoma n. (n) gagaṇaṃ antarīkṣaṃ antarikṣaṃ nabhas n., khaṃ dyauḥ f. (div) dyau f (dyo) ambaraṃ digantaraṃ digantarālaṃ antarālaṃ abhraṃ viyat n., meghavartma n. (n) meghaveśma n. (n) tārāpathaḥ marutpathaḥ marudvartma n., nākaḥ ghanapadavī viṣṇupadaṃ puṣkaraṃ anantaṃ suravartma n.

SKY-COLOURED, a. ākāśavarṇaḥ -rṇā -rṇaṃ vyomavarṇaḥ &c., nīlavarṇaḥ &c.

SKY-LARK, s. vyāghrāṭaḥ bharadvājaḥ. See LARK.

SKY-LIGHT, s. paṭalagavākṣaḥ paṭalajālikā paṭalakācaḥ.

SKY-ROCKET, s. ākāśavāṇaḥ āgneyavāṇaḥ. See ROCKET.

SKY-TOUCHING, a. vyomaspṛk m. f. n. (ś) abhraṃlihaḥ -hā -haṃ nabholiṭ m. f. n. (h) gagaṇacumbī -mbinī -mbi (n) gagaṇacumbitaḥ -tā -taṃ.

SLAB, s. śilā śilāpaṭṭaḥ śilāpaṭaḥ śilāphalakaḥ phalakaḥ.

To SLABBER, v. n. lālāṃ mukhāt su in caus. See To DRIVEL.

SLACK, a. śithilaḥ -lā -laṃ ślathaḥ &c. See LOOSE, REMISS.

To SLACKEN, v. a. śithilīkṛ śithila (nom. śithilayati -yituṃ), muc, see To LOOSE, v. a.; 'to slacken one's speed,' vegaṃ or rayaṃ śam in caus.

To SLACKEN, v. n. śithilībhū mandībhū, See To LOOSE, v. n.

SLACKENED, p. p. śithilitaḥ -tā -taṃ śithilīkṛtaḥ &c., śithilībhūtaḥ &c., vigalitaḥ &c., mandībhūtaḥ &c., śāntavegaḥ -gā -gaṃ śāntarayaḥ -yā -yaṃ.

SLACKLY, adv. śithilaṃ śaithilyena. See LOOSELY, REMISSLY.

SLACKNESS, s. śaithilyaṃ śithilatā ślathatā, see LOOSENESS, REMISSNESS.

SLAIN, p. p. hataḥ -tā -taṃ nihataḥ &c., vyāpāditaḥ -tā -taṃ ghātitaḥ -tā -taṃ māritaḥ &c., sūditaḥ &c., niṣūditaḥ -tā -taṃ. See KILLED,

To SLARE, v. a. (Quench) śam in caus., upaśam praśam chid, see To QUENCH.
     --(Mix with water) jalena saha miśr jalasaṃsṛṣṭaṃ -ṣṭāṃ kṛ.

To SLAM, v. a. (A door) yathā ākasmikaśabdo jāyate tathā ladhvāghātena dvāraṃ pidhā or balavadāghātena dvāraṃ baddhaṃ kṛ.

SLAM, s. ākasmikaśabdaḥ ākasmikadhvaniḥ m., dvārakvaṇitaṃ.

SLANDER, s. apavādaḥ parivādaḥ paiśunyaṃ piśunavākyaṃ asūyā abhyasūyā guṇanindā guṇāpavādaḥ kalaṅkaḥ. See CALUMNY, DEFAMATION.

To SLANDER, v. a. apavad (c. 1. -vadati -dituṃ), parivad guṇāpavādaṃ kṛ piśunavākyaṃ vad kalaṅka (nom. kalaṅkayati -yituṃ), asūya (nom. asūyati -yituṃ). See To DEFAME, CALUMNIATE.

SLANDERED, p. p. apavāditaḥ -tā -taṃ abhiśastaḥ -stā -staṃ abhiśāpitaḥ &c.

SLANDERER, s. apavādī m. (n) parivādī m., apavādakaḥ. See DEFAMER.

SLANDEROUS, a. apavādakaḥ -kā -kaṃ piśunaḥ -nā -naṃ apavādātmakaḥ -kā -kaṃ kalaṅkamayaḥ -yī -yaṃ asūyakaḥ &c. See DEFAMATORY.

SLANDEROUSLY, adv. sāpavādaṃ saparivādaṃ sāsūyaṃ piśunavākyapūrvvaṃ.

SLANG, s. (Low language) khaloktiḥ f., aślīlaṃ aślīlākṣepaḥ.

SLANT, SLANTING, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ tiryyaṅ -raścī -ryyak (ñc) vṛjinaḥ -nā -naṃ anṛjuḥ -juḥ -ju viṣamaḥ -mā -maṃ pravaṇaḥ -ṇā -ṇaṃ.

To SLANT, v. a. āvṛj (c. 10. varjayati -yituṃ), vakrīkṛ tiryyakkṛ pravaṇīkṛ.

To SLANT, v. n. ānam (c. 10. -namati -nantuṃ), pravaṇībhū vakrībhū tiryyagbhū.

SLANTINGLY, adv. tiryyak tiras vakraṃ pravaṇaṃ prāvaṇyena āvarjya

SLAP, s. capeṭikā capeṭāghātaḥ capeṭaprahāraḥ talaprahāraḥ talāghātaḥ karāghātaḥ āsphoṭaḥ -ṭanaṃ āsphoṭanaśabdaḥ talaṃ.

To SLAP, v. a. capeṭena āhan (c. 2. -hanti -ntuṃ) or prahṛ caṣeṭādhānaṃ kṛ āsphuṭ (c. 10. -sphoṭayati -yituṃ), āsphoṭanaṃ kṛ.

SLAP, adv. ākasmikāghātena ākasmikaprahāreṇa āsphoṭanaśabdena.

SLASH, s. dīrghachedaḥ -danaṃ dīrghavedhaḥ dīrghakṣataṃ -tiḥ f., chedavicchedaḥ.

[Page 750a]

To SLASH, v. a. dīrghachedaṃ kṛ dīrghakṣataṃ kṛ chedavicchedaṃ kṛ vyavachid (c. 7. -chinatti -chettuṃ), vinikṛt chinnabhinnīkṛ kṣatavikṣatīkṛ.

SLASHING, part. chedavicchedakārī -riṇī -ri (n) dīrghachedakārī &c.

SLATE, s. ślakṣṇaśilā tanuśilā śleṭsaṃjñakaḥ ślakṣṇaśilāphalakaḥ.

To SLATE, v. a. ślakṣṇaśilāphalakair āstṝ or āchad or āvṛ

SLATTERN, s. veśapramattā veśapramādinī avinītaveśinī.

SLAUGHTER, s. badhaḥ ghātaḥ -tanaṃ hananaṃ nihananaṃ māraṇaṃ vyāpādanaṃ niṣūdanaṃ sūdanaṃ saṃhāraḥ viśasanaṃ vaiśasaṃ pratighātanaṃ kṣaṇanaṃ pramayaḥ ālambhaḥ vimardanaṃ nivarhaṇaṃ nirvarhaṇaṃ pramāpaṇaṃ nikāraṇaṃ niśāraṇaṃ viśaraḥ viśāraṇaṃ pravāsanaṃ nikṛntanaṃ parāsanaṃ nihiṃsanaṃ nirvāsanaṃ saṃjñapanaṃ nirgranthanaṃ nirgandhanaṃ apāsanaṃ nistarhaṇaṃ parivarjanaṃ nirvāpaṇaṃ udvāsanaṃ udvāsaḥ pramathanaṃ krathanaṃ mathanaṃ ujjāsanaṃ piñjaḥ unmanthaḥ niśumbhaḥ -mbhanaṃ.

To SLAUGHTER, v. a. han (c. 2. hanti -ntuṃ), viśas (c. 1. -śasati -situṃ), see To KILL.

SLAUGHTERED, p. p. hataḥ -tā -taṃ viśasitaḥ -tā -taṃ. See KILLED.

SLAUGHTER-HOUSE, s. ghātasthānaṃ āghātasthānaṃ āghātaḥ -tanaṃ śūnā mūnā badhyasthānaṃ hiṃsāsthānaṃ paśumāraṇasthānaṃ paśubadhasthānaṃ prāṇibadhasthānaṃ.

SLAVE, s. dāsaḥ dāśaḥ dāseyaḥ dāseraḥ savakaḥ ceṭakaḥ ceṭaḥ kiṅkaraḥ prepyaḥ praipyaḥ praiṣaḥ bhṛtyaḥ goppaḥ -pyakaḥ niyojyaḥ parajitaḥ bhujipyaḥ paricārakaḥ ceḍaḥ -ḍakaḥ karmmakaraḥ karmmakāraḥ, see SERVANT; 'female slave,' dāsī dāsikā dāśī ceṭī ceḍī ceṭikā ceḍikā; 'domestic slave,' grhadāsaḥ; 'female slave of a slave,' dāsadāsī; 'multitude of female slaves,' dāsīsabhaṃ; 'son of a slave,' dāsīputraḥ; 'dealer in slave-girls,' kanyāpālaḥ; 'born of a slave,' dāseyaḥ -yī dāseraḥ; 'to be a slave,' dāsa (nom. dāsāyati).

To SLAVE, v. n. āyas (c. 4. -yasyati -situṃ). See To DRUDGE, TOIL.

SLAVERY, s. dāsyaṃ dāsatvaṃ dāsabhāvaḥ dāsāvasthā dāsadaśā prepyatvaṃ paraprepyatvaṃ bhṛtyatvaṃ. See SERVITUDE, DRUDGERY.

SLAVISH, SLAVISHNESS, SLAVISHLY. See SERVILE, SERVILITY, &c.

To SLAY, v. a. han (c. 2. hanti -ntuṃ), vyāpad in caus. See To KILL.

SLAYER, s. hantā m. (ntṛ) ghātakaḥ ghātī m. (n). See KILLER.

SLEDGE, s. niścakrayānaṃ niścakravāhanaṃ acakrayānaṃ cakraśūnyavāhanaṃ.

SLEDGE-HAMMER, s. ghanaḥ vṛhadghanaḥ mudgaraḥ vṛhanmudgaraḥ.

SLEEK, a. sukhasparśaḥ -rśā -rśaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ srigdhaḥ -gdhā -gdhaṃ.

SLEEKNESS, s. sukhasparśatā ślakṣṇatā -tvaṃ snigdhatā -tvaṃ aparuṣatā.

To SLEEP, v. n. svap (c. 2. svapiti svaptuṃ), prasvap samprasvap saṃsvap avasvapa nidrā (c. 2. -drāti -tuṃ), śī (c. 2. śete śayituṃ), nidrāṃ kṛ svaptaṃ kṛ svapanaṃ kṛ suptiṃ kṛ śayanaṃ kṛ nimīl (c. 1. -mīlati -lituṃ), saṃviś (c. 6. -viśati -veṣṭuṃ); 'he sleeps comfortably,' sukhena or susthaḥ svapiti; 'to desire to sleep,' svap in des. (suṣupsati -psituṃ) śī in des. (śiśayipate).

SLEEP, s. nidrā svaptaḥ svāpaḥ svapanaṃ suptiḥ f., suptaṃ śayanaṃ śayitaṃ śīḥ f., śāyikā saṃveśaḥ sarvvendriyāvyāpāraḥ; 'state of sleep,' nidrāvasthā svaptāvasthā; 'a deep or sound sleep,' sunidrā suṣuptiḥ f., nirbharanidrā gāḍhanidrā suṣuptyavasthā sādhikā; 'very deep or dead sleep,' ghoranidrā aghoranidrā; 'fallen into a deep sleep,' sunidrāmagnaḥ -gnā -gnaṃ; 'in a sound sleep,' suṣuptaḥ -ptā -ptaṃ śeśyitaḥ -tā -taṃ śe śyaptavān &c.; 'arousing from sleep,' nidrābhaṅgaḥ; 'aroused from sleep,' bhagnanidraḥ -drā -draṃ; to go to sleep, svap nidrā śī śayanaṃ kṛ nidrāṃ gam; 'he went to sleep,' nidadrau suṣvāpa.

SLEEPER, s. śāyī m. (n) śayanakṛt nidrāṇaḥ svaptāvasthaḥ.

SLEEPINESS, s. nidrālutā nidrāśīlatā śayālutā śiśayiṣā suṣupsā nidrecchā svapnecchā śayanecchā svāpaḥ tandrā tandrikā.

SLEEPING, s. svapanaṃ svāpaḥ śayanaṃ śāyikā. See SLEEP.

SLEEPING, part. śayānaḥ -nā -naṃ svapan -pantī -pat (t) nidrān -drāntī -drāt (t) nidrāyamāṇaḥ -ṇā -ṇaṃ nidrāṇaḥ -ṇā -ṇaṃ śayitaḥ -tā -taṃ śayitavān -vatī -vat (t) suptaḥ -ptā -ptaṃ svapnak m. f. n. (j); 'soundly,' śeśyitaḥ -tā -taṃ śeśyitavān &c.

SLEEPING-ROOM, s. śayanagṛhaṃ svapnagṛhaṃ nidrāśālā. See BEDROOM.

SLEEPLESS, a. nirnidraḥ -drā -draṃ vinidraḥ &c., anidraḥ &c., unnidraḥ &c., nidrāhīnaḥ -nā -naṃ nidrārahitaḥ -tā -taṃ anāgatanidraḥ &c., vigatanidraḥ &c.

SLEEPLESSNESS, s. nirnidratā vinidratā -tvaṃ anidratā -tvaṃ unnidratā nidrāhīnatā nidrārāhityaṃ nidrābhāvaḥ.

SLEEPY, a. (Habitually sleepy) nidrāluḥ -luḥ -lu śayāluḥ &c., tandrāluḥ &c., nidrāśīlaḥ -lā -laṃ svaptaśīlaḥ &c., naidraḥ -drī -draṃ nidrāṇaḥ -ṇā -ṇaṃ.
     --(Desirous of sleeping) śiśayiṣuḥ -ṣuḥ -ṣu suṣupsuḥ -psuḥ -psu.
     --(Overcome by sleep) nidrākulaḥ -lā -laṃ nidrākrāntaḥ -ntā -ntaṃ nidrāgrastaḥ -stā -staṃ nidrāturaḥ -rā -raṃ.

SLEET, s. śīkaraḥ śīkaravarṣaḥ śībhavaḥ sīkaraḥ tuṣāravarṣaḥ.

To SLEET, v. n. śīk (c. 1. śīkate -kituṃ), śīkara (nom. śīkarāyate).

SLEEVE, s. pippalaḥ bāhuvastraṃ bāhuvasanaṃ dorvastraṃ dorācchādanaṃ; 'to laugh in one's sleeve,' antarhāsaṃ kṛ udvardhanaṃ kṛ uccadhanaṃ kṛ.

SLEIGHT, s. (Of hand) hastalāghavaṃ laghuhastatvaṃ hastacāpalyaṃ kusṛtiḥ f., māyā kuhakaḥ indrajālaṃ, see JUGGLERY, LEGERDEMAIN.

SLENDER, a. (Thin skin) tanuḥ -nuḥ -nvī -nu pratanuḥ &c., vitanuḥ &c., kṣīṇaḥ -ṇā -ṇaṃ sūkṣmaḥ -kṣmā -kṣmaṃ kṣāmaḥ -mā -maṃ kṛśaḥ -śā -śaṃ śīrṇaḥ -rṇā -rṇaṃ kṛśāṅgaḥ -ṅgī -ṅgaṃ avipulaḥ -lā -laṃ; 'slender in the waist,' kṣīṇamadhyaḥ -dhyā -dhyaṃ tanumadhyaḥ &c., tanumadhyamaḥ -mā -maṃ harimadhyaḥ &c., siṃhamadhyaḥ &c., siṃhakaṭiḥ -ṭiḥ -ṭi mṛgakaṭiḥ &c., mṛgamadhyaḥ &c., tanuśarīraḥ -rā -raṃ kṣāmāṅgaḥ -ṅgā -ṅgaṃ kṛśodaraḥ -rā -raṃ; 'a slenderwaisted woman,' sumadhyamā tanumadhyamā madhyakṣīṇā; 'having a slender stem,' śīrṇanālaḥ -lā -laṃ.
     --(Small, inconsiderable) alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ kṣīṇaḥ -ṇā -ṇaṃ laghuḥ -ghuḥ -ghu abahuḥ &c., nirbalaḥ -lā -laṃ; 'of slender means,' kṣīṇārthaḥ -rthā -rthaṃ.

SLENDERNESS, s. tanutā kṣīṇatā kṣāmatā śīrṇatā sūkṣmatā kṛśatā kārśyaṃ alpatā; 'of waist,' madhyakṣīṇatā.

To SLICE, v. a. takṣ (c. 1. takṣati -kṣituṃ), chedaṃ kṛ paricchedaṃ kṛ chid (c. 7. chinatti chettuṃ), parichid khaṇḍ khaṇḍīkṛ pṛthuchedaṃ kṛ.

SLICE, s. chedaḥ paricchedaḥ khaṇḍaḥ śakalaṃ; 'of bread,' pūpakhaṇḍaḥ.

To SLIDE, v. n. (Move along the surface of snow, ice, &c.) himopari skhal (c. 1. skhalati -lituṃ) or riṅg (c. 1. riṅgati -ṅgituṃ) or riṃkh (c. 1. riṃkhati -khituṃ) or visṛp (c. 1. -sarpati -sarptuṃ) or saṃsṛp.
     --(Slip) cyu (c. 1. cyavate cyotuṃ), skhal.

SLIDE, SLIDING, s. skhalanaṃ riṅgaṇaṃ riṅkhaṇaṃ riṅkhaḥ cyavanaṃ.

SLIGHT, a. (Thin, slim) tanuḥ -nuḥ -nvī -nu sutanuḥ -nuḥ -nu kṣīṇaḥ -ṇā -ṇaṃ; 'a slight woman,' laghvī, see SLENDER.
     --(Trifling, inconsiderable) alpaḥ -lpā -lpaṃ svalpaḥ &c., laghuḥ -ghuḥ -ghu stokaḥ -kā -kaṃ kṣudraḥ -drā -draṃ īṣat prefixed; 'a, slight inspection, īṣaddarśanaṃ; 'a slight blow,' īṣadāghātaḥ upaghātaḥ; 'a slight obstacle,' alpavighnaḥ; 'in a slight degree,' īṣat kiñcit kiyat stokaṃ; 'not in the slightest,' na manāgapi na kiñcidapi na kimapi na kiyadapi na sūkṣmamapi na stokamapi na leśamapi; 'there is not the slightest movement of the tongue or lips,' jihvoṣṭhaṃ manāgapi na calati.

SLIGHT, s. (Neglect) anādaraḥ upekṣā avamānaṃ avajñā avadhīraṇaṃ īṣadavajñā īṣadupekṣā īṣadavamānaṃ īṣadanādaraḥ anapekṣā praṇipātalaṃghanaṃ amānanaṃ avagaṇanaṃ -nā.

To SLIGHT, v. a. upekṣ (c. 1. -īkṣate -kṣituṃ), īṣad avajñā (c. 9. -jānāti -jñātuṃ) or avaman (c. 4. -manyate -mantuṃ) or avadhīr (c. 10. -dhīrayati -yituṃ), avagaṇ (c. 10. -gaṇayati -yituṃ), anādaraṃ kṛ īṣadavajñāṃ kṛ.

SLIGHTED, p. p. upekṣitaḥ -tā -taṃ īṣadavajñātaḥ &c., avagaṇitaḥ &c., avadhīritaḥ -tā -taṃ īṣadavadhīritaḥ &c., īṣadavamānitaḥ &c.

SLIGHTER, s. upekṣakaḥ upekṣākārī m. (n) mandādaraḥ anādarakṛt.

SLIGHTINGLY, adv. upekṣayā anapekṣayā anādareṇa īṣadavajñāpūrvvaṃ.

SLIGHTLY, adv. īṣat kiyat stokaṃ manāk alpamātraṃ abahu abhṛśaṃ; 'slightly warm,' īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ; 'slightly red,' īṣadraktaḥ -ktā -ktaṃ.

SLIGHTNESS, s. tanutā sūkṣmatā kṣīṇatā alpatā laghutā kṣudratā.

SLILY, adv. chalena savyājaṃ sakapaṭaṃ savaidagdhyaṃ chadmanā avyaktaṃ; 'going slily,' avyaktagatiḥ -tiḥ -ti gūḍhagatiḥ &c.

SLIM, a. tanuḥ -nuḥ -nvī -nu kṣīṇaḥ -ṇā -ṇaṃ kṣāmaḥ &c. See SLENDER.

SLIME, a. śilājatu n., śailaniryāsaḥ sāndrapaṅkaḥ śyānapaṅkaḥ cikkaṇapaṅkaḥ.

SLIMINESS, s. sāndratā śyānatā cikkaṇatā paṅkilatā -tvaṃ.

SLIMNESS, s. tanutā -tvaṃ tānavaṃ kṣīṇatā kṣāmatā. See SLENDERNESS.

SLIMY, a. sāndraḥ -ndrā -ndraṃ śyānaḥ -nā -naṃ cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ &c., paṅkilaḥ -lā -laṃ sāndrapaṅkamayaḥ -yī -yaṃ sāndrapaṅkaguṇakaḥ &c.

SLING, s. (Instrument for throwing stones) gophaṇā prastarakṣepaṇī pāṣāṇakṣepaṇī prastaraprakṣepaṇī prakṣepaṇī bhindapālaḥ.
     --(Pole with ropes for carrying burdens) bhārayaṣṭiḥ m. f., kācaḥ.

To SLING, v. a. (Throw with a sling) gophaṇayā kṣip (c. 6. kṣipati kṣeptuṃ) or prakṣip.
     --(Hang so as to swing) udbandh ūrddhvaṃ bandh āndola (nom. āndolayati -yituṃ), kāca (nom. kācayati -yituṃ).

To SLINK, v. n. apasṛp (c. 1. -sarpati -sarptuṃ), vyapasṛp palāy (c. 1. palāyate -yituṃ, rt. i), vipalāy apadhāv (c. 1. -dhāvati -vituṃ), apakram apayā nippat.

To SLIP, v. n. (Slide) skhal (c. 1. skhalati -lituṃ), cal riṅg riṅkh.
     --(Glide) visṛp saṃsṛp.
     --(Stumble, fall) cyu (c. 1. cyavate cyotuṃ) bhraṃś (c. 4. bhraśyati, c. 1. bhraṃśate -śituṃ), sraṃs (c. 1. sraṃsate -situṃ), visraṃs āsraṃs pat (c. 1. patati -tituṃ), gal vigal.
     --(Err) vicyu vical bhraṃś.
     --(Slip away), see To SLINK.
     --(Slip off) sraṃs visraṃs vigal.
     --(Slip down) pracyu prabhraṃś lamb avapat avagal.
     --(Slip in) chalena or nibhṛte praviś (c. 6. -viśati -veṣṭuṃ).

To SLIP, v. a. (Let slip) śithila (nom. śithilayati -te -yituṃ), śithilīkṛ muc (c. 6. muñcati moktuṃ), sraṃs (c. 10. sraṃsayati -yituṃ), cyu (c. 10. cyāvayati -yituṃ), in caus. (hāpayati -yituṃ), see To LOOSE, v. a.; 'I will not let slip the occasion,' avakāśaṃ na śithilipye.
     --(Neglect, omit), see the words.
     --(Slip in) chalena or nibhṛte praviś in caus. or niviś in caus.

SLIP, s. (Sliding) skhalanaṃ riṅgaṇaṃ riṅkhaṇaṃ riṅkhaḥ cyavanaṃ.
     --(Stumble, fall) skhalanaṃ skhalitaṃ vyutiḥ f., bhraṃśaḥ prabhraṃśaḥ pātaḥ patanaṃ sraṃsanaṃ visraṃsā.
     --(Error) doṣaḥ bhramaḥ pramādaḥ skhalanaṃ aparādhaḥ; 'of the hand,' hastadoṣaḥ; 'of the tongue,' jihvādoṣaḥ.
     --(Twig) śākhikā praśākhikā pallavaḥ kāṇḍaḥ.
     --(Long, narrow piece) khaṇḍaḥ dīrghakhaṇḍaḥ -ṇḍakaḥ; 'of cloth,' vastrakhaṇḍaḥ.

SLIPPED, p. p. cyutaḥ -tā -taṃ skhalitaḥ &c., bhraṣṭaḥ -ṣṭā -ṣṭaṃ prabhraṣṭaḥ &c.; 'from its place,' sthānacyutaḥ -tā -taṃ padacyutaḥ &c.
     --(Slipped off) srastaḥ -stā -staṃ vigalitaḥ -tā -taṃ.

SLIPPER, s. (Light shoe) laghupādukā laghupādatraṃ laghupādapā pādukā pādapā upānat f. (h) badhryaṃ; 'magical slipper,' yogapādukā siddhiḥ f.

SLIPPERINESS, s. cikkaṇatā -tvaṃ snigdhatā snaigdhyaṃ ślakṣṇatā asthiratā.

SLIPPERY, a. cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ &c., snigdhaḥ -gdhā -gdhaṃ meduraḥ -rā -raṃ snehī -hinī -hi (n) ślakṣaṇaḥ -kṣṇā -kṣṇaṃ; 'slippery ground,' nipatyā.
     --(Unstable, uncertain) asthiraḥ -rā -raṃ anavasthitaḥ -tā -taṃ cañcalaḥ -lā -laṃ capalaḥ &c., taralaḥ &c., lolaḥ &c., vicalaḥ -lā -laṃ.

SLIPPING, s. skhalanaṃ cyutiḥ f., cyavanaṃ riṅgaṇaṃ riṅkhaṇaṃ. See SLIP.

To SLIT, v. a. dīrghachedaṃ kṛ dīrghachedanaṃ kṛ dīrghachidraṃ kṛ dīrghavedhanaṃ kṛ.

SLIT, p. p. chinnaḥ -nnā -nnaṃ dīrghachedānvitaḥ -tā -taṃ viddhaḥ -ddhā -ddhaṃ.

SLIT, s. dīrghachedaḥ -danaṃ dīrghachidraṃ chedaḥ chidraṃ dīrghabhedaḥ.

To SLOBBER, v. n. lālāṃ sru in caus. See To SLABBER.

SLOP, s. (Soiled water, &c.) malinajalaṃ malinajalādi n., samalajalaṃ amedhyajalādi amedhyajalaṃ.
     --(Water, &c., carelessly thrown about) pramādyād itastataḥ kṣiptaṃ or pātitaṃ jalādi.
     --(Mess) kardamaḥ.

To SLOP, v. a. pramādyād itastato jalādi pat in caus. or kṣip.

SLOPE, s. prāvaṇyaṃ pravaṇabhūmiḥ f., nimnabhūmiḥ nimnatā kramapravaṇabhūmiḥ f., kramanimnabhūbhāgaḥ kramaśo nimno bhūbhāgaḥ sthānaṃ kramaśaḥ pravaṇaṃ syānaṃ kramaśo 'dhogamyaṃ; 'of a mountain,' utsaṅgaḥ kaṭakaḥ śailakaṭakaḥ.

To SLOPE, v. a. āvṛj (c. 10. -varjayati -yituṃ), pravaṇīkṛ nimnīkṛ.

To SLOPE, v. n. kramaśaḥ pravaṇaḥ -ṇā -ṇaṃ bhū kramapravaṇaḥ -ṇā -ṇaṃ bhū pravaṇībhū kramaśo nimnaḥ -mnā -mnaṃ bhū nimnībhū.

SLOPING, part. or a. pravaṇaḥ -ṇā -ṇa kramaśaḥ pravaṇaḥ &c., kramapravaṇaḥ &c., kramaśo nimnaḥ -mnā -mnaṃ kramaśaḥ pātukaḥ -kī -kaṃ kramaśo 'dhogāmī -minī -mi (n).

SLOPPY, a. paṅkilaḥ -lā -laṃ jalapaṅkamayaḥ -yī -yaṃ anūpaḥ -pā -paṃ.

SLOP-SELLER, s. tucchavastravikretā m. (tṛ) siddhavastravikrayī m. (n).

SLOP-SHOP, s. tucchavastrādivikrayasthānaṃ prastutavastravikrayagṛhaṃ.

SLOTH, s. tandrā tandriḥ -ndrī f., tandrikā ālasyaṃ tundapāramārjanaṃ middhaṃ guḍākā, see LAZINESS.
     --(The animal) parṇamṛgaḥ.

SLOTHFUL, a. tandrāluḥ -luḥ -lu alasaḥ -sā -saṃ. See LAZY.

SLOTHFULNESS, s. tandrālutā ālasyaṃ alasatā. See LAZINESS.

To SLOUCH, v. n. nimnagatyā cal alasagatyā cal grāmikavat car.

SLOUCHING, a. nimnaḥ -mnā -mnaṃ pralambaḥ -mbā -mbaṃ nimbagatiḥ -tiḥ -ti.

SLOUGH, s. (Muddy place) paṅkaḥ mahāpaṅkaḥ kupaṅkaḥ paṅkāḍhyasthānaṃ.
     --(Of a snake) kañcukaḥ nirmokaḥ jahakaḥ bhujaṅganirmokaḥ bhujaṅgatvak f. (c) ahitvak f., ahicarmma n. (n) tīkṣṇā nirvayanī.
     --(From a wound) kṣatagalitamāṃsaṃ.

SLOVENLINESS, s. avinītaveśatvaṃ veśapramattatā avinītatā -tvaṃ apariṣkāraḥ avyavasthā pramattatā pramādyaṃ.

SLOVENLY, SLOVEN, a. veśapramattaḥ -ttā -ttaṃ veśapramādī -dinī -di (n) avinītaveśī -śinī &c., pravinītaparicchadaḥ -dā -daṃ apariṣkṛtaveśaḥ -śā -śaṃ apariṣkṛtaparicchadaḥ -dā -daṃ avinītaḥ -tā -taṃ apariṣkṛtaḥ &c., prāmādikaḥ -kī -kaṃ.

SLOW, a. (Not swift, moving slowly) mandaḥ -ndā -ndaṃ mantharaḥ -ra -raṃ mandagatiḥ -tiḥ -ti mandagamanaḥ -nā -naṃ mandagāmī -minī -mi (n) adrutaḥ -tā -taṃ aśīghraḥ -ghrā -ghraṃ vilambitaḥ -tā -taṃ vilambī -mbinī &c.; 'slow fire,' mandāgniḥ m.
     --(Not ready, not prompt) mandaḥ -ndā -ndaṃ mantharaḥ &c., akṣipraḥ -prā -praṃ atvaritaḥ -tā -taṃ manākkaraḥ -rā -raṃ; 'slow in recognising,' pratyabhijñānamantharaḥ -rā -raṃ.
     --(Behind in time) vilambitaḥ -tā -taṃ kālātītaḥ -tā -taṃ bhandaḥ &c., see LATE, a.
     --(Slow in intellect) mandabuddhiḥ -ddhiḥ -ddhi mandamatiḥ -tiḥ -ti mandaḥ -ndā -ndaṃ sthūlabuddhiḥ &c., see DULL.
     --(Tedious) dīrghakālīnaḥ -nā -naṃ dīrghasūtraḥ -trā -traṃ dīrghasūtrī &c., see DILATORY.
     --(In music) vilambitaḥ -tā -taṃ; 'slow time,' vilambitavṛttiḥ f., tattvaṃ.
     --(Slow fever) jīrṇajvaraḥ.

SLOW-GOING, adv. mandagatiḥ -tiḥ -ti mandagāmī -minī -mi (n) mandagamanaḥ -nā -naṃ mandagataḥ -tā -taṃ śanaiścaraḥ -rā -raṃ śanairgāmī &c.

SLOWLY, SLOW, adv. mandaṃ śanais mandaṃ mandaṃ śanaiḥ śanaiḥ manda in comp., māndyena samāndyaṃ manāk mantharaṃ adrutaṃ aśīghraṃ akṣipraṃ atvaritaṃ vilambitaṃ vilambena.

SLOWNESS, s. māndyaṃ mandatā -tvaṃ mantharatā vilambaḥ -mbanaṃ vilambitatvaṃ adrutatvaṃ aśīghratā akṣipratā dīrghasūtratā; 'of intellect,' buddhimāndyaṃ mandabuddhitvaṃ mandatā. See DULLNESS.

SLUG, s. (Kind of snail) śambūkahīnaḥ kṛmiviśeṣaḥ.

SLUGGARD, s. alasaḥ ālasyaśīlaḥ tundaparimārjaḥ tundaparimṛjaḥ.

SLUGGISH, a. tandrāluḥ -luḥ -lu alasaḥ -sā -saṃ ālasyaśīlaḥ -lā -laṃ nidrāluḥ -luḥ -lu mandaḥ -ndā -ndaṃ mandagatiḥ -tiḥ -ti manākkaraḥ -rā -raṃ śayāluḥ &c.

SLUGGISHLY, adv. ālasyena alasavat mandaṃ samāndyaṃ satandraṃ tandrayā.

SLUGGISHNESS, s. tandrālutā tandrā -ndrī tandrikā ālasyaṃ alasatā -tvaṃ mandatā māndyaṃ jaḍatā jāḍyaṃ. See LAZINESS, INDOLENCE.

SLUICE, s. (Flood-gate) jaladvāraṃ jalanirgamaḥ jalavartma n. (n) jalabandhanadvāraṃ.
     --(Stream of water) jalapravāhaḥ jalaprapātaḥ.

To SLUMBER, v. n. (Sleep lightly) laghunidrāṃ kṛ alpanidrāṃ kṛ īṣannidrāṃ kṛ.
     --(Sleep) svap (c. 2. svapiti svaptuṃ), prasvap nidrā &c., see To SLEEP.

SLUMBER, s. nidrā laghunidrā alpanidrā śvānanidrā svapnaḥ, see SLEEP.

To SLUR, v. a. (Soil, sully) malina (nom. malinayati -yituṃ), malinīkṛ kalaṅka (nom. kalaṅkayati -yituṃ), duṣ in caus.
     --(Do hurriedly) atikṣipraṃ kṛ atiśīghraṃ kṛ or anuṣṭhā sahasā kṛ tvaritaṃ kṛ anavadhānena or anavekṣayā kṛ.
     --(Pass over lightly, overlook) upekṣ samupakṣ.
     --(Pronounc, imperfectly) luptavarṇapadena vyāhṛ or udāhṛ or uccar.
     --(Sing in a gliding way) avilambitapadena or avicchinnasvareṇa gai or uccar.

SLUR, s. (Mark, stigma) kalaṅkaḥ lāñchanaṃ apakalaṅkaḥ akīrtticihnaṃ apamānacihnaṃ.
     --(In music) svarāvicchedacihnaṃ.

SLURRED, p. p. (Soiled) kalaṅkitaḥ -tā -taṃ malinīkṛtaḥ -tā -taṃ dūṣitaḥ &c.
     --(Done hurriedly) sahasā kṛtaḥ -tā -taṃ tvaritakṛtaḥ &c.
     --(Pronounced imperfectly) laptavarṇapadaḥ -dā -daṃ luptavarṇaḥ -rṇā -rṇaṃ grastaḥ -stā -staṃ grastavarṇaḥ -rṇā -rṇaṃ.
     --(Pronounced glidingly or rapidly) avicchinnasvareṇoccāritaḥ -tā -taṃ tvaritoditaḥ -tā -taṃ nirastaḥ -stā -staṃ.

[Page 752b]

SLUSH, s. paṅkakarvaṭaḥ mṛdupaṅkaḥ sajalapaṅkaḥ kardamaḥ.

SLUT, s. avinītaveśinī apariṣkṛtaveśinī avinītā bandhakī.

SLUTTISH, a. avinītaveśī -śinī &c., avinītaḥ -tā &c. See SLOVENLY.

SLY. a. vidagdhaḥ -gdhā -gdhaṃ kāpaṭikaḥ -kī -kaṃ chādmikaḥ -kī -kaṃ chadmakuśalaḥ -lā -laṃ dāmbhikaḥ -kī -kaṃ savyājaḥ -jā -jaṃ māyānvitaḥ -tā -taṃ bahumāyaḥ -yā -yaṃ bhūrimayaḥ -yā -yaṃ dhūrttaḥ -rttā -rttaṃ vyājikaḥ -kī -kaṃ caturaḥ -rā -raṃ; 'sly laugh,' antarhāsaḥ udvardhanaṃ uccaghanaṃ.

SLYNESS, s. vidagdhatā vaidagdhyaṃ vyājaḥ kapaṭaḥ kāpaṭyaṃ savyājatvaṃ dhūrttatā chalaṃ chadma n. (n) chādmikatvaṃ caturatā makṣaḥ mrakṣaḥ.

To SMACK, v. a. (Kiss with a noise) saśabdaṃ cumb āsphoṭanaśabdena cumb saśabdacumbanaṃ kṛ.
     --(The lips) oṣṭhāsphoṭanaṃ kṛ oṣṭhaviṣvaṇanaṃ kṛ oṣṭhasaṃvārānantaram āsphoṭanaśabdaṃ kṛ.
     --(The face), see To SLAP.
     --(Crack) āsphoṭanaṃ kṛ āsphoṭanaśabdaṃ kṛ; 'a whip,' āsphoṭanaśabdena kaśāghātaṃ kṛ.

To SMACK, v. n. (Have a taste) svādanaṃ kṛ, see To SAVOR, v. n.

SMACK, s. (Loud kiss) saśabdacumbanaṃ sāsphoṭanacumbanaṃ.
     --(Of the lips) oṣṭhāsphoṭanaṃ oṣṭhaviṣvaṇanaṃ.
     --(Crack, slap) āsphoṭanaṃ āsphoṭanaśabdaḥ ākasmikaśabdaḥ sphutkāraḥ kvaṇitaṃ dhvanitaṃ.
     --(Taste) āsvādaḥ rasaḥ, see SAVOR.

SMACK, adv. āsphoṭanaśabdena ākasmikaśabdena ākasmikāghātena.

SMALL, a. alpaḥ -lpā -lpaṃ kṣudraḥ -drā -draṃ, see LITTLE, a.
     --(In stature) alpatanuḥ -nuḥ -nu alpaśarīraḥ -rā -raṃ, see LITTLE, a.
     --(Small quantity) alpabhāgaḥ, see LITTLE, s.
     --(In a small degree) īṣat, see LITTLE, adv.

SMALLAGE, s. ajamodā ajamodājātīyaḥ śākabhedaḥ.

SMALLEST, a. alpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ kaniṣṭhaḥ &c. See LEAST, a.

SMALLNESS, s. alpatā -tvaṃ kṣudratā tanutā sūkṣmatā stokatā kṣodimā m. (n) aṇimā m. See LITTLENESS.

SMALL-POX, s. śītalā -lī raktavaṭī raktavaraṭī vasantaḥ vasantarogaḥ masūrī -rikā gulī visphoṭaḥ pāparogaḥ.

SMART, a. (Sharp) tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ paṭuḥ &c., see SHARP.
     --(Quick, brisk) śīghraḥ -ghrā -ghraṃ laghuḥ -ghuḥ -ghu drutaḥ -tā -taṃ tīkṣṇakarmmā -rmmā -rmma (n) āśukārī -riṇī &c., śīghrakārī &c., see QUICK, SHARP.
     --(Witty) rasikaḥ -kā -kaṃ mārmmikaḥ &c.
     --(Fine, well-dressed, showy) suveśī -śinī -śi (n) suveśaḥ -śā -śaṃ śobhanaḥ -nā -naṃ śobhanaveśī &c., chekaḥ -kā -kaṃ.

SMART, s. (Sharp pain) tīvravedanā tīkṣṇavedanā vedanā tīkṣṇavyathā śūlaḥ -laṃ todaḥ tīvraduḥkhaṃ.

To SMART, v. n. vyath (c. 1. vyathate -thituṃ), tīkṣṇavedanāṃ or tīkṣṇavyathām anubhū duḥkhoṣṇaḥ -ṣṇā -ṣṇaṃ bhū vyathoṣṇaḥ &c. bhū tap in pass. (tapyate).

SMARTLY, adv. (Sharply), see SHARPLY.
     --(Briskly) drutaṃ kṣipraṃ śīghraṃ lāghavena.
     --(Finely) su prefixed; as, 'smartly dressed,' suveśī &c.

SMARTNESS, s. (Sharpness), see SHARPNESS.
     --(Quickness) śīghratā drutatā kṣipratā laghutā lāghavaṃ; 'of hand,' hastalāghavaṃ laghuhastatvaṃ hastacāpalyaṃ.
     --(Wittiness, cleverness) rasikatvaṃ sarasatvaṃ mārmmikatā paṭutā pāṭavaṃ.
     --(Fineness) śobhā śobhanatvaṃ suveśitā.

To SMASH, v. a. bhañj cūrṇ, see To BREAK, DASH, SHATTER.

SMASH, SMASHED. See SHATTERING, SHATTERED, BROKEN.

SMATTERER, s. cumbakaḥ kiñcijjñaḥ khaṇḍajñānī m. (n) khaṇḍavidyāvān m. (t).

[Page 753a]

SMATTERING, s. kiñcit alpamātraṃ alpikā alpabhāgaḥ; 'of knowledge,' kiñcijjñānaṃ khaṇḍajñānaṃ khaṇḍapāṇḍityaṃ khaṇḍitapāṇḍityaṃ khaṇḍavidyā.

To SMEAR, v. a. lip (c. 6. limpati leptuṃ), ālip upalip vilip samālip añj (c. 7. anakti aṃktuṃ, c. 10. añjayati -yituṃ), abhyañj dih (c. 2. degdhi -gdhuṃ), pradih lepanaṃ kṛ lepaṃ kṛ upalepaṃ kṛ vilepanaṃ kṛ.

SMEARED, p. p. liptaḥ -ptā -ptaṃ viliptaḥ &c., upaliptaḥ &c., avaliptaḥ &c., abhyaktaḥ -ktā -ktaṃ aktaḥ in comp., digdhaḥ -gdhā -gdhaṃ nidigdhaḥ &c.; 'with blood,' raktāktaḥ -ktā -ktaṃ śoṇitāktaḥ &c., raktāvaliptaḥ &c.

SMEARING, s. lepaḥ -panaṃ vilepaḥ -panaṃ avalepaḥ -panaṃ upalepaḥ -panaṃ lipiḥ f., añjanaṃ abhyañjanaṃ abhyaṅgaḥ samālambhaḥ.

SMELL, s. (Faculty or sense of smell) ghrāṇaṃ ghrāṇendriyaṃ ghrāṇaśaktiḥ f., āghrāṇaśaktiḥ f., gandhagrahaṇaśaktiḥ f.
     --(Perception of odour) gandhagrahaṇaṃ ghrāṇaṃ āghrāṇaṃ avaghrāṇaṃ ghrātiḥ f.
     --(Odour) gandhaḥ vāsaḥ; 'bad smell,' durgandhaḥ, see under ODOUR; 'good smell,' sugandhaḥ suvāsaḥ, see ODOUR, FRAGRANCE.

To SMELL, v. a. (Perceive by the nose) ghrā (c. 1. jighrati ghrātuṃ), āghrā upaghrā upāghrā avaghrā śiṅgh (c. 1. śiṅghati -ṅghituṃ), upaśiṅgh ghrāṇaṃ kṛ āghrāṇaṃ kṛ avaghrāṇaṃ kṛ ghrāṇendriyeṇa grah or jñā or budh or anubhū nāsādvāreṇa grah or gandhagrahaṇaṃ kṛ.

To SMELL, v. n. (Have an odour) gandhī -ndhinī -ndhi bhū or as sagandhaḥ -ndhā -ndhaṃ bhū or as gandhavān -vatī -vad bhū gandhaviśiṣṭaḥ -ṣṭā -ṣṭaṃ bhū savāsaḥ -sā -saṃ bhū; 'have a bad smell,' durgandhī &c. bhū, see To STINK, v. n.
     --(Have the same smell) sagandhaḥ -ndhā -ndhaṃ bhū samagandhaḥ -ndhā -ndhaṃ bhū tulyagandhaḥ &c. bhū; 'to smell of smoke,' dhūmasagandhaḥ -ndhā -ndhaṃ bhū.

SMELLED, SMELT, p. p. ghrātaḥ -tā -taṃ ghrāṇaḥ -ṇā -ṇaṃ āghrātaḥ &c., avaghrātaḥ &c., upaghrātaḥ &c., śiṅghitaḥ -tā -taṃ.

SMELL-FEAST, s. parānnaruciḥ m., parapākaruciḥ m. See PARASITE.

SMELLING, part. (Perceiving by the nose) ghrāṇakārī -riṇī -ri (n) āghrāṇakārī &c., gandhagrāhī &c.
     --(Having a smell) gandhavān -vatī -vat (t) gandhī &c., gandhayuktaḥ -ktā -ktaṃ magandhaḥ -ndhā -ndhaṃ vāsayuktaḥ -ktā -ktaṃ.

To SMELT, v. a. lohādi vilī in caus. or vidru in caus. or dravīkṛ.

SMELTER, s. lohādividrāvakaḥ lohādivilayanakṛt lohakāraḥ.

SMELTING, s. lohādivilayanaṃ lohādividrāvaṇaṃ lohādikaraṇaṃ.

To SMILE, v. n. smi (c. 1. smayate smetuṃ), utsmi smitaṃ kṛ mandasmitaṃ kṛ mandahāsyaṃ kṛ īṣaddhāsaṃ kṛ upahāsaṃ kṛ vihas (c. 1. -hasati -situṃ), upahas vihāsaṃ kṛ; 'to smile at,' abhismi abhyutsmi; 'to cause to smile,' smi in caus. (smāyayati -yituṃ); 'to smile on, be propitious,' kṛpādṛṣṭiṃ kṛ prasannaḥ -nnā -nnaṃ bhū prasannamukhaḥ -khī -khaṃ bhū kṛpāvalokanaṃ kṛ.

SMILE, s. smitaṃ mandasmitaṃ smayaḥ utsmayaḥ vihāsaḥ vihasitaṃ vihasanaṃ upahāsaḥ īṣaddhāsaḥ mandahāsyaṃ mandahāsaḥ vakroṣṭhikā vakroṣṭhiḥ f.; 'with a smile,' sasmitaṃ; 'with a bitter smile,' sāmarṣahāsaṃ.

SMILING, part. or a. smitaḥ -tā -taṃ sasmitaḥ -tā -taṃ smeraḥ -rā -raṃ vihāsī -sinī -si (n) praphullaḥ -llā -llaṃ vihasya indec.; 'smiling sweetly,' cāruhāsī &c., śucismitaḥ -tā -taṃ; 'smiling words,' sasmitāni vacanāni; 'a smiling countenance,' smeramukhaṃ hāsyamukhaṃ hāsyavadanaṃ; 'having a smiling countenance,' smeramukhaḥ -khī -khaṃ suhasānanaḥ -nā -naṃ prasannamukhaḥ &c., praphullavadanaḥ &c.

SMILINGLY, adv. sasmitaṃ vihasya savihasitaṃ sahāsyaṃ.

[Page 753b]

To SMIRK, v. n. vilakṣaṇasmitaṃ kṛ kusmitaṃ kṛ apahasitaṃ kṛ vilakṣahāsyaṃ kṛ.

SMIRK, s. vilakṣaṇasmitaṃ vilakṣasmitaṃ vilakṣahāsyaṃ apahasitaṃ apahāsyaṃ kusmitaṃ jihmahasitaṃ jihmahāsyaṃ.

To SMITE, v. a. (Strike) han (c. 2. hanti -ntuṃ), abhihan nihan tai (c. 10. tāḍayati -yituṃ), vyadh prativyadh prahṛ tud, see To STRIKE.
     --(Kill) han mṛ in caus., sūd śas &c., see To KILL.

SMITER, s. hantā m. (ntṛ) tāḍayitā m. (tṛ) praharttā m., ghātakaḥ ghātī m.

SMITH, s. śilpī m. (n) ayoghanena taptalohāditāḍakaḥ.
     --(Blacksmith) lohakāraḥ ayaskāraḥ dhmākāraḥ dhamakaḥ.

SMITHERY, SMITHY, s. lohakāraśālā ayaskāraśālā dhamakaśālā.

SMITING, s. hananaṃ tāḍanaṃ māraṇaṃ; 'of the barest,' vakṣastāḍanaṃ.

SMITTEN, s. hataḥ -tā -taṃ nihataḥ &c., samāhataḥ &c., upahataḥ &c.
     --(With love) kāmopahataḥ -tā -taṃ kāmamāhataḥ &c., kāmārttaḥ -rttā -rttaṃ.

SMOCK, SMOCK-FROCK, s. sthūlaśāṭakaḥ -ṭī grāmpajanabhṛtaṃ śithilottarīyaṃ.

SMOKE, s. dhūmaḥ dhūmikā dhūpaḥ -pikā dahanaketanaṃ marudvāhaḥ karamālaḥ khatamālaḥ vyāmaḥ; 'quantity of smoke,' dhūmyā; 'volume of it,' dhūmāvaliḥ -lī dhūmamālā; 'cloud of it,' dhūmameghaḥ dhūmaughaḥ dhūmapaṭalaḥ -laṃ; 'absence of it,' vidhūmaḥ dhūmābhāvaḥ

To SMOKE, v. n. (Emit smoke) dhūma (nom. dhūmāyati -te), dhūmam utsṛj (c. 6. -sṛjati -sraṣṭuṃ) or utkṣip (c. 6. -kṣipati -kṣeptuṃ) or niḥsṛ in caus. or nirgam in caus., dhūmra (nom. dhūmrāyati -te), dhūpa (nom. dhūpāyati -te).
     --(Inhale tobacco through a pipe) nāladvāreṇa tāmrakuṭṭadhūmikāṃ nipā dhūmanipānaṃ kṛ.
     --(Cause to emit smoke) dhūma in caus. (dhūmāyayati -yituṃ).

To SMOKE, v. a. (Apply smoke, affect by smoke) dhūmasthaṃ -sthāṃ kṛ dhūmopahataṃ -tāṃ kṛ dhūmrīkṛ dhūmra (nom. dhūmrayati -yituṃ), dhūmena śuṣ in caus., dhūma (nom. dhūmayati -yituṃ), dhūp (c. 1. dhūpāyati -yituṃ dhūpituṃ), avadhūp sadhūmīkṛ.
     --(A pipe), see under To SMOKE, v. n.

SMOKED, p. p. dhūpitaḥ -tā -taṃ avadhūpitaḥ &c., dhūmrīkṛtaḥ &c., sadhūmīkṛtaḥ -tā -taṃ dhūmaśoṣitaḥ -tā -taṃ.

SMOKELESS, a. nirdhūmaḥ -mā -maṃ vidhūmaḥ &c., dhūmahīnaḥ -nā -naṃ.

SMOKER, s. dhūmapāyī m. (n) dhūmanipātā m. (tṛ) tāmrakuṭṭadhūmapāyī.

SMOKING, s. (Act of emitting smoke) dhūmotkṣepaḥ -paṇaṃ dhūmotsarjjanaṃ.
     --(Inhaling tobacco-smoke) dhūmanipānaṃ dhūmapānaṃ tāmrakuṭṭadhūmapānaṃ.

SMOKING, part. dhūmāyamānaḥ -nā -naṃ dhūmotkṣepī -piṇī -pi (n).

SMOKY, a. dhūmraḥ -mrā -mraṃ dhūmalaḥ -lā -laṃ sadhūmaḥ -mā -maṃ dhūmamayaḥ -yī -yaṃ dhaumīyaḥ -yī -yaṃ sadhūpaḥ -pā -paṃ; 'smoky coloured,' dhūmravarṇaḥ -rṇā -rṇaṃ.
     --(Having the appearance of smoke) dhūmākāraḥ -rā -raṃ.

SMOOTH, a. (Not rough, having an even surface, glossy) ślakṣṇaḥ -kṣṇā -kṣṇaṃ snigdhaḥ -gdhā -gdhaṃ snehī -hinī -hi (n) cikkaṇaḥ -ṇā -ṇaṃ masṛṇaḥ -ṇā -ṇaṃ samaḥ -mā -maṃ peśalaḥ -lā -laṃ arukṣaḥ -kṣā -kṣaṃ arūkṣaḥ &c., aruśaḥ -śā -śaṃ akharaḥ -rā -raṃ aparuṣaḥ -ṣā -ṣaṃ sukhasparśaḥ -rśā -rśaṃ.
     --(Level) samaḥ -mā -maṃ samānaḥ -nā -naṃ.
     --(Bland, soft) mṛduḥ -duḥ -du meduraḥ -rā -raṃ snigdhaḥ &c.
     --(Gently flowing, moving equally) visṛtvaraḥ -rā -raṃ visārī -riṇī &c., dhārāvāhī &c., samānagatiḥ -tiḥ -ti.
     --(Unruffled, calm) akṣubdhaḥ -bdhā -bdhaṃ śāntaḥ -ntā -ntaṃ nirvegaḥ -gā -gaṃ nistaraṅgaḥ -ṅgā -ṅgaṃ prasannaḥ -nnā -nnaṃ.

To SMOOTH, v. a. ślakṣṇa (nom. ślakṣṇayati -yituṃ), ślakṣṇīkṛ snigdhīkṛ samīkṛ samānīkṛ.
     --(Free from obstruction) nirvighnīkṛ, see To EASE.

SMOOTHLY, adv. sukhena aduḥkhena nirvighnaṃ akleśena. See EASILY.

[Page 754a]

SMOOTHNESS, s. ślakṣṇatā snigdhatā snaigdhyaṃ arukṣatā arūkṣatā mṛdutā samatā samānatā; 'of speech,' vākcāpalyaṃ madhurabhāṣitvaṃ, see FLUENCY; 'of the sea, &c.,' akṣubdhatā śāntatā.

SMOOTH-TONGUED, a. capalajihvaḥ -hvā -hvaṃ capalavāk m. f. n. (c).

To SMOTHER, v. a. (Suffocate) śvāsarodhaṃ kṛ śvāsanirodhaṃ kṛ prāṇarodhaṃ kṛ kaṇṭhanirodhaṃ kṛ śvāsāvarodhaṃ kṛ.
     --(Suppress) nigrah stambh niyam niyantr guh chad antaḥ kṛ.

SMOTHERED, p. p. ruddhaśvāsaḥ -sā -saṃ ruddhaprāṇaḥ -ṇā -ṇaṃ niruddhakaṇṭhaḥ -ṇṭhā -ṇṭhaṃ; 'with dust and mud,' pāṃśupaṅkācchannaḥ -nnā -nnaṃ.

To SMOULDER, v. n. antardāhaṃ kṛ antajvalanaṃ kṛ antarjvālī -linī -li bhū antardāhavān -vatī -vad bhū gūḍhadāhavān &c. bhū

SMOULDERING, part. antardāhī -hinī -hi (n) antarjvālī &c., antardāhavān -vatī -vat (t) gūḍhadāhavān &c.

To SMUGGLE, v. a. niṣiddhavastūni deśāntarāt chalena ānī or upanī or āvah śulkadānam akṛtvā bāṇijyadravyāṇi deśāntarāt chalena ānī.

SMUGGLED, p. p. chalena deśāntarādānītaḥ -tā -taṃ or videśādānītaḥ &c.

SMUGGLER, s. niṣiddhadravyānetā m. (tṛ) śulkadānam akṛtvā bāṇijyavastūni videśāt chalena ānayati yo damyuḥ śulkadasyuḥ m.

SMUGGLING, s. niṣiddhadravyānayanaṃ śulkādānapūrvvaṃ bāṇijyavastūnāṃ deśāntarāt chalenānayanaṃ śulkādānāparādhaḥ.

SMUT, s. maṣī, see LAMP-BLACK.
     --(Obscene language) durvacanaṃ durbhāṣaṇaṃ apaśabdaḥ duruktiḥ f., kutsitavacanaṃ kutsitavākyaṃ.

To SMUT, SMUTCH, v. a. malinīkṛ malīmasīkṛ malina (nom. malinayati -yituṃ).

SMUTTY, a. malīmasaḥ -sā -saṃ malinaḥ -nā -naṃ. See OBSCENE.

SNACK, s. aṃśaḥ bhāgaḥ, see SHARE.
     --(Light repast), see REPAST.

SNAFFLE, s. (Light bridle) laghuvāgā laghuvalgā laghukhalīnaḥ.

SNAIL, s. śambūkaḥ śambūkavāsī m. (n) kośasthaḥ kośavāsī m., kavacavāsī kṛmiḥ kambuvāsī m., kambuyuktaḥ or kavacayuktaḥ kṛmiḥ.

SNAIL-SHELL, s. kṛmikośaḥ kṛmikoṣaḥ kṛmikavacaḥ kṛmikambuḥ m., jantukambuḥ m., kambuḥ m., śambuḥ m.

SNAKE, s. sarpaḥ ahiḥ m., bhujaṅgaḥ bhujaṅgamaḥ bhujagaḥ uragaḥ uraṅgaḥ uraṅgamaḥ uraḥsaraḥ vyālaḥ nāgaḥ pannagaḥ sarīsṛpaḥ aṇḍajaḥ vileśayaḥ vilavāsī m. (n) viṣadharaḥ viṣānanaḥ viṣāsyaḥ viṣāyudhaḥ āśīviṣaḥ dīrghajihvaḥ dīrgharasanaḥ dvijihvaḥ dvirasanaḥ dīrghapṛṣṭhaḥ dṛkkarṇaḥ cakṣuḥśravāḥ m. (s) latājihvaḥ latārasanaḥ vāyubhakṣaḥ pavanāśanaḥ śvasanāśana jihmagaḥ bhekabhuk m. (j) maṇḍūkabhuk cakrī m. (n) kañcukī m., kākodaraḥ kañcukāluḥ m., gūḍhapād m., gūḍhapādaḥ kuṇḍalī m. (n) dandaśūkaḥ pṛdākuḥ m., sṛdaraḥ samakolaḥ takṣakaḥ tṛphūḥ m., vyāḍaḥ sarpī m. (n); 'hooded snake,' phaṇī m. (n) bhogī m., phaṇavān m. (t) bhogavān m., phaṇāvān phaṇabhṛt m., phaṇadharaḥ phaṇādharaḥ phaṇābharaḥ phaṇakaraḥ darvīkaraḥ; 'female snake,' sarpī sarpiṇī bhujagī bhujaṅgī; 'variegated snake,' māludhānaḥ mātulāhiḥ m.; 'other sorts of snakes,' gonasaḥ gonāsaḥ tilitsaḥ ajagaraḥ śayuḥ m., vāhasaḥ rājilaḥ ḍuṇḍuḥ ḍuṇḍubhaḥ rājāhiḥ m., nāgabhid m.; 'a watersnake,' jalavyālaḥ kālakandakaḥ alagardaḥ alagarddhaḥ; 'the king of the snakes that inhabit the infernal regions, forming the couch and canopy of Vishnu, and upholding the world which rests on one of his thousand heads,' śeṣaḥ anantaḥ sarpeśvaraḥ phaṇīśvaraḥ; 'other kings and chiefs of the snakes,' vāmukiḥ m., sarparājaḥ takṣakaḥ śaṅkhaḥ mahāpadmaḥ; 'the expanded hood of a snake,' phaṇaḥ -ṇā bhogaḥ sphaṭā sphoṭā daviḥ -rvī darbiḥ -rbī; 'his skin,' kañcukaḥ nirmokaḥ, see SLOUGH; 'a snake that has cast his skin,' nirmuktaḥ muktakañcukaḥ; 'his venom,' garalaṃ viṣaṃ kṣveḍaḥ; 'his fang,' vipadantaḥ āśī āśis f., sarpadaṃṣṭraḥ.
     --(Bitten by a snake) ahidaṣṭaḥ -ṣṭā -ṣṭaṃ ahividaṣṭaḥ &c.

SNAKE-CATCHER, SNAKE-CHARMER, s. vyālagrāhī m. (n) sarpagrāhī m., āhituṇḍikaḥ ahituṇḍikaḥ jāṅgulikaḥ viṣavaidyaḥ sarpamantrī m. (n) mantravādī m., mantrī m., jīvakaḥ.

SNAKE-HOLE, s. sarpavivaraṃ sarpavilaṃ bhujaṅgavilaṃ ahivivaraṃ.

SNAKE-STONE, s. (A jewel said to be found in the head or hood of a snake) sarpamaṇiḥ m., nāgamaṇiḥ m., phaṇamaṇiḥ m., sarpaphaṇajaḥ.

SNAKY, a. āheyaḥ -yī -yaṃ sārpaḥ -rpī -rpaṃ sārpyaḥ -rpyī -rpyaṃ auragaḥ -gī -gaṃ sarpasambandhī -ndhinī -ndhi (n) sarpasvabhāvaḥ -vā -vaṃ.

To SNAP, v. a. (Break at once) ekapade or yugapat or akasmāt truṭ (c. 6. truṭati -ṭituṃ, c. 10. troṭayate -yituṃ) or bhañj or khaṇḍ or sphuṭ or ruj or chid or takṣ.
     --(The fingers) aṅgulisphoṭanaṃ kṛ aṅgulibhaṅgaṃ kṛ choṭikāṃ kṛ mucuṭīṃ kṛ mukuṭīṃ kṛ.
     --(Bite suddenly) akasmād daṃś or vidaṃś.
     --(Snap up) akasmād grah or udgrah or udgrāhaṃ kṛ, see To SNATCH.

To SNAP, v. n. (Break suddenly) ekapade or yugapat or akasmāt truṭ (c. 4. truṭyati -ṭituṃ) or sphuṭ (c. 6. sphuṭati -ṭituṃ) or bhañj in pass. or bhid in pass. or chid in pass.
     --(Make an effort to seize with the teeth, as a dog) śvavad or kukkuravad dantair grah in des. (jighṛkṣati -kṣituṃ) or daṃś in des.
     --(Utter angry words) bhaṣ (c. 1. bhaṣati -ṣituṃ).

SNAP, SNAPPING, s. (Sudden break) akasmāt troṭanaṃ or sphoṭanaṃ or sphuṭanaṃ ākasmikabhaṅgaḥ akasmād bhañjanaṃ or bhaṅgaḥ akasmāt khaṇḍanaṃ.
     --(Of the fingers) aṅgulisphoṭanaṃ aṅgulibhaṅgaḥ choṭikā pucchaṭiḥ m., mukuṭī mucuṭī.
     --(Sudden bite, or effort to seize with the teeth) ākasmikadaṃśaḥ -śanaṃ akasmād daṃśaḥ or dantair jighṛkṣā.

SNAPPED, p. p. akasmāt truṭitaḥ -tā -taṃ or bhagnaḥ -gnā -gnaṃ or sphuṭitaḥ -tā -taṃ or chinnaḥ -nnā -nnaṃ or bhinnaḥ &c.

SNAPPISH, a. (Eager to bite or seize) daṃśanaśīlaḥ -lā -laṃ didaṃkṣuḥ -kṣuḥ -kṣu jighṛkṣuḥ -kṣuḥ -kṣu jigariṣuḥ -ṣuḥ -ṣu.
     --(Peevish, currish) karkaśaḥ -śā -śaṃ karkaśaśīlaḥ &c., kukkurasvabhāvaḥ -vā -vaṃ śvasvabhāvaḥ -vā -vaṃ.

SNARE, s. pāśaḥ pāśabandhaḥ jālaṃ vāgurā unmāthaḥ kūṭaḥ mohajālaṃ kūṭayantraṃ; 'snares of the world,' prapañcapāśaḥ bhavapāśaḥ.

To SNARE, v. a. pāśabaddhaṃ -ddhāṃ kṛ jālabaddhaṃ -ddhāṃ kṛ pāśe or unmāthe or vāgurāyāṃ pat (c. 10. pātayati -yituṃ), jāle pātayitvā bandh (c. 9. badhnāti banddhuṃ), pāśīkṛ pāśa (nom. pāśayati -yituṃ).

SNARED, p. p. pāśabaddhaḥ -ddhā -ddhaṃ jālabaddhaḥ &c., pāśīkṛtaḥ -tā -taṃ pāśitaḥ -tā -taṃ unmāthapatitaḥ -tā -taṃ vāgurāpatitaḥ &c., kauṭaḥ -ṭī -ṭaṃ.

To SNARL, v. n. bhaṣ (c. 1. bhaṣati -ṣituṃ), rai (c. 1. rāyati rātuṃ), tarj tarjanaṃ kṛ garj garjanaṃ kṛ karkaśavākyaṃ vad paruṣavākyaṃ vad kaṭuvākyaṃ vad.

SNARLER, s. bhaṣakaḥ kukkurasvabhāvaḥ śvaśīlaḥ sadākarkaśaḥ.

To SNATCH, v. a. or n. akasmāt or jhaṭiti grah (c. 9. gṛhlāti grahītuṃ) or hṛ (c. 1. harati harttuṃ) or abhihṛ or dhṛ (c. 1. dharati dharttuṃ) or kṛṣ (c. 1. karṣati kraṣṭuṃ) or ākal (c. 10. -kalayati -yituṃ) or prakal (c. 10. -kālayati -yituṃ); 'to snatch at,' akasmād jighṛkṣayā hastaṃ prasṛ (c. 10. -sārayati -yituṃ), akasmād grah in des. (jighṛkṣati -kṣituṃ) or hṛ in des. (jihīrṣati -rṣituṃ); 'to snatch away,' akasmād apahṛ or vyapahṛ or apakṛṣ or vilup; 'to snatch out,' akasmād uddhṛ or nirhṛ or utkṛṣ.

SNATCH, SNATCHING, s. (Hasty seizing) akasmād haraṇaṃ or grahaṇaṃ or dharaṇaṃ ākasmikaharaṇaṃ akasmādākalanaṃ ākasmikajighṛkṣā.
     --(Short interval) alpāntaraṃ alpāvakāśaḥ kṣaṇāvakāśaḥ.
     --(Short fit of action) kṣaṇapravṛttiḥ f.

SNATCHED, p. p. akasmād gṛhītaḥ -tā -taṃ or hṛtaḥ -tā -taṃ or dhṛtaḥ -tā -taṃ or abhihṛtaḥ &c., akasmādākalitaḥ -tā -taṃ; 'snatched away,' akasmād apahṛtaḥ -tā -taṃ or viluptaḥ -ptā -ptaṃ; 'snatched out,' uddhṛtaḥ &c.

To SNEAK, v. n. kutsitajanavat chalena apasṛp (c. 1. -sarpati -sarptuṃ) or apakram kāpurupavad nibhṛtasthānam āsthā (c. 1. -tiṣṭhati -sthātuṃ) or nibhṛtasthāne ātmānaṃ guh or gup kutsitajanavad ācar kutsitavṛttiḥ -ttiḥ -tti bhū.
     --(Behave with meanness and servility) kṛpaṇavat or kutsitaprakāreṇa atilālanaṃ kṛ or atisāntvanaṃ kṛ.

SNEAKING, part. or a. kutsitavṛttiḥ -ttiḥ -tti kutsitācāraḥ -rā -raṃ kutsitaprakāreṇa atilālanakārī -riṇī -ri (n) or atisāntvanakārī &c.

To SNEER, v. n. vikṛtamukhena or mukhavikāreṇa avajñāṃ sūc (c. 10. sūcayati -yituṃ), vikṛtahāsena avamānaṃ sūc avajñāhāsaṃ kṛ avajñāsūcanārthaṃ vikṛtasmitaṃ kṛ or vikṛtahāsaṃ kṛ; 'to sneer at,' avahas, see To DERIDE.

SNEER, s. avajñāsūcanārthaṃ vikṛtasmitaṃ or vikṛtahāsaḥ amarṣahāsaḥ avajñāsūcakahāsaḥ avajñāhāsaḥ avajñāsūcakā mukhavikṛtiḥ f., avahāsaḥ. See SARCASM.

SNEERINGLY, adv. sāvajñāhāsaṃ sāmarṣahāsaṃ sāvahāsaṃ avahāsena.

To SNEEZE, v. n. kṣu (c. 2. kṣauti kṣavituṃ), kṣutaṃ kṛ kṣavaṃ kṛ chikkāṃ kṛ chikkanaṃ kṛ chikk (nom. chikkati -kkituṃ chikkāyate); 'to sneeze upon,' avakṣu.

SNEEZE, SNEEZING, s. kṣutaṃ kṣavaḥ kṣavathuḥ m., kṣut f., kṣutā chikkā chikkanaṃ kāśaḥ prāṇantī hañjiḥ m., ghrāṇaduḥkhadā.

SNEEZED, p. p. kṣutaḥ -tā -taṃ; 'sneezed upon,' avakṣutaḥ -tā -taṃ.

SNEEZING, part. kṣavakṛt m. f. n., kṣavakārī -riṇī &c., kṣutavān -vatī &c.

To SNIGGER, v. n. antarhāsaṃ kṛ uccaghanaṃ kṛ udvardhanaṃ kṛ gūḍhahāsaṃ kṛ.

To SNIFF, v. a. nāsādvāreṇa śvas (c. 2. -śvasiti -tuṃ) or niśvas or śvāsaṃ kṛ.

To SNIP, v. a. karttanyā sūkṣmachedaṃ kṛ or alpachedaṃ kṛ or chid.

SNIPE, s. dīrghacañcuḥ dīrghamukhaḥ dīrghacañcuviśiṣṭaḥ pakṣibhedaḥ.

To SNIVEL, v. n. nāsikāmalaṃ sru in caus. (srāvayati -yituṃ) nāsikāsrāvopahataḥ -tā -taṃ bhū.
     --(Whimper) bālakavat paridev.

SNIVEL, s. nāsāmalaṃ nāsikāmalaṃ siṃhānaṃ siṃhāṇaṃ siṅghāṇaṃ.

SNIVELING, s. nāsikāsrāvaḥ nāsāsrāvaḥ nāsāparisrāvaḥ.

SNOB, s. sabhyammanyaḥ kulīnalokavyavahārānukārī prākṛtajanaḥ.

SNOOZE, To SNOOZE, see NAP, To NAP.

To SNORE, v. n. svapnamadhye karkaśaśabdapūrvvaṃ nāsādvāreṇa śvāsaṃ kṛ or nāsayā śvāsapraśvāsaṃ kṛ svapnamadhye karkaśasvareṇa nāsikāṃ dhmā (c. 1. dhamati dhmātuṃ) or nāsayā śvas (c. 2. śvasiti -tuṃ), nidrāmadhye karkaśaśvāsaṃ kṛ or karkaśasvaraṃ kṛ ucchiṅghanaṃ kṛ krathanaṃ kṛ.

SNORE, SNORING, s. svapramadhye karkaśaśvāsaḥ or saśabdaśvāsaḥ or nāsayā śvāsaḥ nidrāmadhye karkaśasvareṇa śvāsaḥ nidrāvasthāyām ucchiṅghanaṃ or krathanaṃ svaraḥ.

To SNORT, v. n. nāsādvāreṇa ugraśvāsaṃ kṛ nāsikādvāreṇa phūtkṛ or phūtkāraṃ kṛ or phūtśabdaṃ kṛ sūtkāraṃ kṛ sūtkṛ sūsūśabdaṃ ka.

[Page 755b]

SNORTING, s. nāsādvāreṇa ugraśvāsaḥ or ugraśabdasahitaśvāsaḥ sūtkāraḥ.

SNOT, s. nāsāmalaṃ nāsikāmalaṃ siṃhānaṃ siṃhāṇaṃ. See MUCUS.

SNOUT, s. potraṃ prothaḥ -thaṃ nastaḥ nasyā nāsā nāsikā mukhaḥ.

SNOW, s. himaṃ tuṣāraḥ himānī nīhāraḥ tuhinaṃ tauṣāraṃ himasaṃhatiḥ f., himikā khavāṣpaḥ bhasmatūlaṃ kāraḥ; 'a fall of snow,' tuṣārapātaḥ tuṣāravarṣaḥ; 'a particle of snow,' himakaṇaḥ tuṣārakaṇaḥ.

To SNOW, v. n. tuṣāraṃ vṛṣ (c. 1. varṣati -rṣituṃ), himaṃ vṛṣ tuṣārakaṇān vṛṣ himakaṇān vṛṣ.

SNOW-BALL, s. himapiṇḍaḥ tuṣārapiṇḍaḥ himamaṇḍalaṃ.

SNOW-CAPPED, a. himaśekharaḥ -rā -raṃ himaśikharaḥ &c., himāvṛtaśikharaḥ.

SNOW-DRIFT, s. himasaṃhatiḥ f., tuṣārasaṃhatiḥ himarāśiḥ m., himaughaḥ.

SNOW-STORM, s. tuṣāravarṣaḥ tuṣārapātaḥ himapātaḥ himasampātaḥ.

SNOWY, a. (Abounding with snow, covered with it) himavān -vatī -vat (t) himamayaḥ -yī -yaṃ himyaḥ -myā -myaṃ haimaḥ -mī -maṃ hima in comp., tuṣāramayaḥ &c., himāḍhyaḥ -ḍhyā -ḍhyaṃ tauṣāraḥ -rī -raṃ himāvṛtaḥ -tā -taṃ; 'snowy mountain,' himādriḥ m., tuṣārādriḥ tuhinādriḥ himaparvvataḥ śītādriḥ m.
     --(White, like snow) himābhaḥ -bhā -bhaṃ himavarṇaḥ -rṇā -rṇaṃ.

To SNUB, v. a. pratyādiś vāgrodhaṃ kṛ apakṛṣ darṣabhaṅgaṃ kṛ parābhū.

SNUB-NOSED, a. natanāsikaḥ -kā -kaṃ khuraṇasaḥ -sā -saṃ khuraṇāḥ -ṇāḥ -ṇaḥ (s) cipiṭaḥ -ṭā -ṭaṃ cipiṭakaḥ -kā -kaṃ cipuṭaḥ -ṭā -ṭaṃ cikinaḥ -nā -naṃ avanāṭaḥ -ṭā -ṭaṃ avaṭīṭaḥ &c., avabhraṭaḥ &c.

SNUFF, s. (Burnt or charred wick) dagdhatūlā -lī naptatūlā -lī dagdhapiñjūlaṃ.
     --(Pulverized tobacco) nasyaṃ nastaṃ nāsikācūrṇaṃ nāsācūrṇaṃ avapīḍaḥ kṣutkarī; 'to take snuff,' nasyaṃ pā or nipā.

To SNUFF, v. a. (Inhale by the nose) nāsādvāreṇa niśvas ucchiṅghanaṃ kṛ see To SNUFF, SMELL.
     --(Crop the snuff of a candle) dagdhatūlām avachid (c. 7. -chinatti -chettuṃ) or chid or lū pradīpatūlī chid or hṛ dīpikātūlīm avachid.

SNUFF-BOX, s. nasyādhāraḥ nāsikācūrṇādhāraḥ nasyapātraṃ nasyabhājanaṃ

SNUFFERS, s. tūlākarttanī tūlāchedanī pradīpatūlākarttanī karttanī.

To SNUFFLE, v. n. nāsādvāreṇa sūsūśabdaṃ kṛ. See To SNORT, SNIFF.

SNUFF-TAKER, s. nasyapāyī m. (n) nāsikācūrṇanipātā m. (tṛ).

SNUFFY, a. nasyadūṣitaḥ -tā -taṃ nāsikācūrṇamalinaḥ -nā -naṃ.

SNUG, a. (Close, compact, covered up) saṃhataḥ -tā -taṃ susaṃhataḥ &c., saṃvṛtaḥ -tā -taṃ āvṛtaḥ &c., supracchannaḥ -nnā -nnaṃ pracchannaḥ -nnā -nnaṃ guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ upagūḍhaḥ &c.
     --(Comfortable) susthaḥ -sthā -sthaṃ susthitaḥ -tā -taṃ svasthaḥ -sthā -sthaṃ sukhī -khinī -khi (n) sukhaḥ -khā -khaṃ yathāsukhaḥ &c.
     --(Lying close) nikaṭaśāyī &c., pārśvāpārśviśāyī &c.

To SNUGGLE, v. n. nikaṭe or aṅke or pārśvataḥ or pārśvāpārśvi śī.

SNUGLY, adv. sukhena yathāsukhaṃ See CLOSELY, COMFORTABLY.

SNUGNESS, s. susaṃhatatā supracchannatā susthatā susthitiḥ f., saukhyaṃ.

SO, adv. (Thus) evaṃ tathā iti itthaṃ; 'and so forth,' ityādi ityādiprakāreṇa; 'be it so,' evaṃ bhavatu evamastu tathāstu astu; 'is it so?' kaccit.
     --(In this manner, in such a manner) evaṃ tathā evaṃvidhaṃ -dhena; 'I must so contrive that my master awake,' yathā svāmī jāgartti tathā mayā karttavyaṃ.
     --(In like manner, after the same manner) tadvat evaṃ tathā evamprakāreṇa tathāvidhena tathāprakāreṇa evaṃvidhena evaṃvidhānena etādṛśaṃ.
     --(To such a degree) etāvat īdṛk etādṛk īdṛśaṃ etādṛśaṃ tādṛk etatparyyantaṃ tathā itthaṃ iyat iyatparyyantaṃ; 'so far,' tāvat etāvat tadantaṃ tatparyyantaṃ; 'so many, so much,' tāvat indec., tāvān -vatī -vat (t) tāvatsaṃkhyakaḥ -kā -kaṃ tatsaṃkhyakaḥ &c.; 'so great, so large,' etāvān &c., etāvanmahān &c., īdṛśaḥ -śī -śaṃ īdṛṅmahān &c.; 'so long,' tāvat; 'so long a time,' tāvatkālaṃ; 'there is no body so small but that it may be divided in half,' na tādṛgalpaḥ parimāṇāṃśo yasya arddhaṃ kalpayitum aśakyaṃ; 'he is not so sagacious as to discriminate,' na tasya īdṛg vijñānam asti paricchettuṃ; 'am I so weak that the goods in my house are to be carried off by the sea?' kim ahaṃ durbalo mama gṛhasthabhāṇḍāni samudreṇa apaharttavyāni; 'let it be ascertained whether he is worthy to receive so large a salary,' jñāyatāṃ kim upayukta etāvad varttanaṃ gṛhlāti; 'so true is it,' yatsatyam asti.
     --(Therefore) tatas tasmāt tena.
     --(So so, indifferent) tāvanmātraṃ yāvattāvat.
     --(So and so) expressed by amuka in comp.; as, 'Mr. So and so,' amukanāmā m. (n) amukajanaḥ.

To SOAK, v. a. cireṇa jalasiktaṃ -ktāṃ kṛ cirakālaṃ jalena sic (c. 6. siñcati sektuṃ), cireṇa jalasthaṃ -sthāṃ kṛ cirakālaṃ jalena samāplu (c. 10. -plāvayati -yituṃ) or jalasamāplutaṃ -tāṃ kṛ or ārdrīkṛ or klid (c. 10. kledayati -yituṃ) or samukṣ (c. 1. -ukṣati -kṣituṃ) or abhyukṣ.

SOAKED, p. p. cireṇa siktaḥ -ktā -ktaṃ cirasiktaḥ &c., cirakleditaḥ -tā -taṃ cirajalasthaḥ -sthā -sthaṃ cirajalasthitaḥ -tā -taṃ praklinnaḥ -nnā -nnaṃ ārdraḥ -rdrā -rdaṃ samukṣitaḥ -tā -taṃ.

SOAP, s. sarjjiḥ f., sarjjikā kṣāraḥ sarvvakṣāraḥ añjanaṃ abhyañjanaṃ mārjanatailaṃ mārjanalepaḥ medas n., pradehaḥ snehaḥ.

To SOAP, v. a. sarjjikayā añj or abhyañj or lip sarjjikāliptaṃ kṛ.

SOAP-BERRY-PLANT, s. ariṣṭaḥ riṣṭaḥ phenilaḥ.

SOAPY, a. meduraḥ -rā -raṃ cikkaṇaḥ -ṇā -ṇaṃ sarjjikāliptaḥ -ptā -ptaṃ.

To SOAR, v. n. ūrddhvaṃ or ūrddhva gam (c. 1. gacchati gantuṃ), ūrddhvaṃ ḍī (c. 4. ḍīyate, c. 1. ḍayate -yituṃ), uḍḍī proḍḍī uḍḍīnaṃ kṛ uḍḍayanaṃ kṛ ūrddhvaṃ vihāyasā gam or nabhasā gam or viyati visṛp (c. 1. -sarṣati -sarptuṃ), ūrddhvagamanaṃ kṛ ūrddhvārohaṇaṃ kṛ nabhogamanaṃ kṛ utkramaṇaṃ kṛ.

SOARER, s. ūrddhvagāmī m. (n) ākāśagāmī m., uḍḍīnakārī m., uḍḍayanakṛt.

SOARING, s. uḍḍīnaṃ uḍḍayanaṃ ūrddhvagamanaṃ ūrddhvamatiḥ f., nabhogamanaṃ nabhogatiḥ f., uparigamanaṃ utkramaṇaṃ ūrddhvārohaṇaṃ.

SOARING, part. uḍḍīyamānaḥ -nā -naṃ ākāśagāmī -minī -mi (n).

To SOB, v. n. (Make a convulsive sound in crying) gadgada (nom. gadgadyati), gadgadaṃ kṛ krandanamadhye gadgadadhvaniṃ kṛ gadgadaśabdena krand (c. 1. krandati -ndituṃ) or rud (c. 2. roditi -tuṃ) or prarud gadgadaśabdena krandanaṃ kṛ chanacchana (nom. chancchanāyate), chancchanśabdaṃ kṛ.

SOB, SOBBING, s. gadgadaḥ gadgadadhvaniḥ m., gadgadaśabdaḥ gadgadaśabdasahitakrandanaṃ krandanaṃ rodanaṃ chancchanśabdaḥ phūtkāraḥ phutkāraḥ.

SOBER, a. (Not drunk) amattaḥ -ttā -ttaṃ nirmadaḥ -dā -daṃ akṣīvaḥ -vā -vaṃ anāgatamadaḥ -dā -daṃ.
     --(Temperate in drink) pānāprasaktaḥ -ktā -ktaṃ parimitapānī -ninī -ni (n) mitapānī &c., yatapānī &c., pānasaṃyamī &c.
     --(Not wild or extravagant, serious) dhīraḥ -rā -raṃ sthiraḥ -rā -raṃ niyataḥ -tā -taṃ niyamī &c., vinītaḥ -tā -taṃ niyatavṛttiḥ -ktiḥ -tti vicārabuddhiḥ -ddhiḥ -ddhi vicāraśīlaḥ -lā -laṃ vicārī &c., amattaḥ -ttā -ttaṃ sthiramatiḥ -tiḥ -ti sthirabuddhiḥ -ddhiḥ -ddhi gambhīravṛtri &c.

To SOBER, v. a. nirmadīkṛ madahīnaṃ -nāṃ kṛ niyatīkṛ sthirīkṛ dhīrīkṛ.

[Page 756b]

SOBERED, p. p. nirmadīkṛtaḥ -tā -taṃ vigatamadaḥ -dā -daṃ kṣīṇakṣaivyaḥ -vyā -vyaṃ.

SOBERLY, adv. dhīravat vinītavat savinayaṃ niyatavat vicārapūrvvaṃ.

SOBER-MINDED, a. dhīramanaskaḥ -skā -skaṃ gambhīramanaskaḥ &c., sthiravuddhiḥ &c.

SOBERNESS, SOBRIETY, s. (Freedom from intoxication) amattatā akṣīvatā nirmadatvaṃ madahīnatā madābhāvaḥ kṣaivyābhāvaḥ.
     --(Temperance in drink) pānasaṃyamaḥ pānāprasaktiḥ f., pānāprasaktatā parimitapānaṃ mitapānaṃ.
     --(Seriousness) dhīratā gambhīratā gāmbhīryyaṃ sthiratā sthairyyaṃ vinītatā vinayaḥ vicāraśīlatā niyatavṛttiḥ f., amattatā.

SOCIABLE, a. janasaṅgapriyaḥ -yā -yaṃ saṅgapriyaḥ &c., janasaṅgāsaktaḥ -ktā -ktaṃ saṃlāpapriyaḥ -yā -yaṃ sambhāṣaṇapriyaḥ &c., saṅgaśīlaḥ -lā -laṃ saṃlāpaśīlaḥ &c., snehavuddhiḥ -ddhiḥ -ddhi suśīlaḥ -lā -laṃ.

SOCIABILITY, SOCIABLENESS, s. saṅgapriyatā saṅgaprītiḥ f., saṅgāsaktiḥ f., janasaṅgaprītiḥ f., janasaṅgapriyatā saṃlāpapriyatā saṃlāpāsaktiḥ f., saṃlāpaśīlatā snehabuddhiḥ f., suśīlatā.

SOCIABLY, adv. saṅgāsaktatvāt janasaṅgāsaktatvāt snehabuddhyā suśīlavat.

SOCIAL, a. (Pertaining to society) sāṃsargikaḥ -kī -kaṃ sāṅgatikaḥ -kī -kaṃ janasaṃsargasambandhī -ndhinī -ndhi (n) sāṅgamikaḥ &c., sahavāsasambandhī &c., sahavāsaviṣayakaḥ -kā -kaṃ sahabhāvasambandhī &c.; 'social duty,' janācāraḥ.
     --(Ready to unite in friendly converse) saṅgapriyaḥ -yā -yaṃ saṅgamaśīlaḥ -lā -laṃ saṃsargaśīlaḥ &c., saṃvāsaśīlaḥ &c., samāgamaśīlaḥ &c., anekacaraḥ -rā -raṃ samṛhacaraḥ &c., see SoCIABLE.
     --(Consisting in mutual converse) saṃsargarūpaḥ -pā -paṃ saṅgarūpaḥ &c., pratibhāvavān -vatī -vat (t).

SOCIETY, s. (Association, consociation) saṃsargaḥ saṅgaḥ saṅgamaḥ saṅgatiḥ f., samāgamaḥ sahavāsaḥ saṃvāsaḥ sahabhāvaḥ sāhyaṃ sāhacaryyaṃ sāhityaṃ sahāyatā sāhāyaṃ lokayātrā upapattiḥ f.
     --(Community, body of people) janasamūhaḥ lokasamūhaḥ lokasaṅgaḥ paṃktiḥ f., sabhā samājaḥ maṇḍalī; 'good society,' sabhā; 'fit for it,' sabhyaḥ -bhyā -bhyaṃ; 'not fit for it,' asabhyaḥ -bhyā -bhyaṃ apāṃkteyaḥ -yā -yaṃ apāṃktyaḥ -ktyā -ktyaṃ apāṃktaḥ &c.
     --(Corporate body) śreṇī -ṇiḥ m. f., grāmasaṅghaḥ.

SOCK, s. pādavastraṃ pādarakṣā -kṣaṇaṃ pādatrāṇaṃ pādaparidhānaṃ.

SOCKET, s. pātraṃ ādhāraḥ ādhānaṃ garbhaḥ kūpaḥ garttaḥ bhājanaṃ.

SOD, s. tṛṇāvṛtabhūmikhaṇḍaḥ ghāsāvṛtabhūmikhaṇḍaḥ satṛṇabhūmikhaṇḍaḥ.

SOD, a. sarjjiḥ f., sarjjikā sarjjikākṣāraḥ kṣāraḥ sṛjikākṣāraḥ kāpotaḥ sauvarcalaṃ rucakaṃ vajrakṣāraḥ -raṃ sukhavarcakaḥ śrughnikā kācamalaṃ.

To SODER, v. a. See To SOLDER.

SODOMITE, s. gudamaithunakarttā m. (rttṛ) gudamaithunakārī m., puṃmaithunakṛt.

SODOMY, s. gudamaithunaṃ puṃmaithunaṃ pāyumaithunaṃ.

SOEVER. Expressed by prefixing the relative to the interrogative, with the affixes cit api or cana; thus, 'whosoever,' yaḥ kaścit; 'whatsoever,' yat kiñcit; 'wheresoever,' yatra kutracit; 'whensoever,' yadā kadācit, or by doubling the relative, thus yo yaḥ yad yat yatra yatra yadā yadā; 'any soever,' kaścit kācit kiñcit; 'at any time whatsoever,' kadācit.

SOFA, s. keliśayanaṃ keliśayyā paryaṅkaḥ śayyā śayanaṃ śayanīyaṃ.

SOFT, a. (Not hard or rough) mṛduḥ -dvī -du mṛdulaḥ -lā -laṃ komalaḥ &c., masṛṇaḥ -ṇā -ṇaṃ snigdhaḥ -gdhā -gdhaṃ mṛdusparśaḥ -rśā -rśaṃ sukhasparśaḥ -rśā -rśaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ meduraḥ -rā -raṃ sukumāraḥ &c., bāleyaḥ -yā -yaṃ marālaḥ -lā -laṃ akharaḥ -rā -raṃ aprakharaḥ &c., akarkaśaḥ -śā -śaṃ aparuṣaḥ -ṣā -ṣaṃ anugraḥ -grā -graṃ akaṭhinaḥ -nā -naṃ akaṭhoraḥ -rā -raṃ.
     --(Wanting firmness, flaccid) śithilaḥ -lā -laṃ adṛḍhaḥ -ḍhā -ḍhaṃ aghanaḥ -nā -naṃ.
     --(Mild, gentle) saumyaḥ -myā -myaṃ mṛduḥ &c., mṛdusvabhāvaḥ -vā -vaṃ.
     --(Weak in mind) alpabuddhiḥ -ddhiḥ -ddhi bāliśabuddhiḥ &c., suvañcanīyaḥ -yā -yaṃ.
     --(Having a soft voice) mṛdusvaraḥ -rā -raṃ madhurasvaraḥ &c.

SOFT, interj. nīcais nīcakais tūṣṇīṃ tūṣṇīmbhava śāntaṃ.

To SOFTEN, v. a. mṛdūkṛ komalīkṛ mrada (nom. mradayati -yituṃ), śam in caus., sāntv or śāntvaṃ dam in caus., snigdhīkṛ karuṇārdrīkṛ. See To MOLLIFY, MELT, v. a.

To SOFTEN, v. n. mṛdūbhū komalībhū snigdhībhū śam (c. 4. śāmyati śamituṃ), praśam śāntaḥ -ntā -ntaṃ bhū dayārdrībhū. See To MELT, v. n.

SOFTENED, p. p. mṛdūkṛtaḥ -tā -taṃ śamitaḥ &c., snigdhībhūtaḥ -tā -taṃ.

SOFTENING, part. or a. śāntidaḥ -dā -daṃ śāntikaḥ -kī -kaṃ śāntikaraḥ -rī -raṃ.

SOFTLY, adv. śanais śanaiḥ śanais śanakais mandaṃ mṛdu samārdavaṃ.

SOFTNESS, s. mṛdutā mārdavaṃ sadimā m. (n) komalatā snigdhatā -tvaṃ mṛdusparśatā -tvaṃ sukhasparśatā -tvaṃ sukumāratā -tvaṃ saukumāryyaṃ akharatā akarkaśatā -tvaṃ akaṭhinatā akāṭhinyaṃ śithilatā śaithilyaṃ; 'of voice,' svaramadhuratā -mādhuryyaṃ.

To SOIL, v. a. malina (nom. malinayati -yituṃ), malinīkṛ kalaṅka (nom. kalaṅkayati -yituṃ), duṣ (c. 10. dūṣayati -yituṃ), lip. See To STAIN.

SOIL, s. (Dirt, stain) malaṃ parimalaṃ kaluṣaṃ kalaṅkaḥ kalkaṃ mlātiḥ f., parimlānaṃ.
     --(Mould, earth) mṛttikā mṛd f., mṛdā bhūmiḥ f., bhūḥ f., sthalaṃ -lī pāṃśuḥ m., khalaṃ; 'good soil,' mṛtsnā mṛtsā mṛdinī: 'fertile soil,' urvvarā ūrvvarā; 'dry or barren soil,' maruḥ m., marusthalaṃ -lī īriṇaṃ -ṇā iriṇaṃ; 'salt soil,' ūṣaḥ ūṣaraḥ uṣaḥ kṣāramṛttikā; 'having salt soil,' ūṣaraḥ -rā -raṃ ūṣavān -vatī -vat (t); 'untilled or waste soil,' khilaḥ aprahatabhūmiḥ f.; 'stony,' śarkarā; 'a black soil,' nīlamṛttikā kṛṣṇamṛd f., kṛṣṇamṛttikā kṛṣṇabhūmiḥ f.; 'pale soil,' pāṇḍumṛttikā; 'native soil,' janmabhūmiḥ f., janmavasudhā; 'mountain-soil,' girimṛdaḥ 'soil fertile with every crop,' sarvvaśasyāḍhyabhūmiḥ f.

SOILED, p. p. malinitaḥ -tā -taṃ malinīkṛtaḥ &c., kalaṅkitaḥ &c., parimalitaḥ &c., dūṣitaḥ -tā -taṃ liptaḥ -ptā -ptaṃ avaliptaḥ &c., viliptaḥ &c., kalupitaḥ &c., malinaḥ -nā -naṃ kalkī -lkinī &c.; 'having soiled hands,' liptahastaḥ -stā -staṃ.

To SOJOURN, v. n. (Dwell for a time) kiyatkālaṃ or alpakālaparyyantaṃ vas (c. 1. vasati vastuṃ) or nivas pravas pravāsaṃ kṛ kiyatkālaṃ sthā or vṛt or ās or adhyās deśāntare or paradeśe vas deśāntaram adhivas or āvas, see To LODGE, v. n.

SOJOURN, SOJOURNING, s. pravāsaḥ -sanaṃ pravasanaṃ kiyatkālaparyyantavāsaḥ alpakālanivāsaḥ adīrghavāsaḥ deśāntaravāsaḥ deśāntarādhivāsaḥ paradeśavāsaḥ deśāntarasevanaṃ paradeśasevanaṃ deśāntarāvalambanaṃ.

SOJOURNER, s. pravāsī m. (n) pravasan m. (t) proṣitaḥ deśāntaravāsī m. (n) deśāntarādhivāsī m., paradeśavāsī deśāntarasevī m., paradeśasevī.

To SOLACE, v. a. sāntv or śāntv āśvas in caus., vinud (c. 10. -nodayati -yituṃ), see To COMFORT, CONSOLE; 'to solace one's self,' ātmānaṃ vinud.

SOLACE, s. sāntvanaṃ -nā parisāntvanaṃ āśvāsanaṃ vinodaḥ -danaṃ āpatpratīkāraḥ kleśāpaharaṇaṃ śokāpanodaḥ -danaṃ kleśaśāntiḥ f., śokaśāntiḥ f., duḥkhaśāntiḥ f., śokāpaharaṇaṃ.

SOLAR, SOLARY, a. sauraḥ -rī -raṃ savitriyaḥ -yā -yaṃ savitṛlaḥ -lā -laṃ srāvanaḥ -nī -naṃ sūryyasambandhī -ndhinī -ndhi (n) sūryyaviṣayakaḥ -kā -kaṃ sūryya in comp., arka in comp.; 'solary dynasty,' sūryyavaṃśaḥ; 'solar day,' saurasāvanadinaṃ sāvanadinaṃ sauradinaṃ; 'solar month,' sauramāsaḥ sāvanamāsaḥ; 'solar year,' sauravarṣaḥ arkavarṣaḥ.

SOLD, p. p. vikrītaḥ -tā -taṃ paṇitaḥ &c.; 'having sold,' vikrīya.

To SOLDER, v. a. drutadhātumayalepena saṃlagnīkṛ drutasīsakādinā sandhā.

SOLDER, s. drutadhātumayalepaḥ drutasīsakādimayalepaḥ dhātumayalepaḥ.

SOLDIER, s. sainyaḥ sainikaḥ āyudhikaḥ āyudhīyaḥ yoddhā m. (ddhṛ) yodhaḥ śastrajīvī m. (n) śastrājīvaḥ śastradharaḥ śastrabhṛt m., śastradhārī m. (n) śastropajīvī m., yuddhopajīvī m., yuddhajīvī m., astradharaḥ astradhārī m., astrabhṛt m., astrajīvaḥ yudhānaḥ camūcaraḥ senācaraḥ tantrī m., kāṇḍaspṛṣṭaḥ kāṇḍapṛṣṭhaḥ; 'man of the military class,' kṣatriyaḥ kṣatraḥ kṣatrī m., rājanyaḥ rājaputraḥ virāṭ m. (j).

SOLDIER-LIKE, SOLDIERLY, a. sainyayogyaḥ -gyā -gyaṃ sainyopayuktaḥ -ktā -ktaṃ sainikaḥ -kī -kaṃ āyudhīyaḥ -yā -yaṃ yodhasambandhī &c., sainyasambandhī &c.

SOLDIERY, s. sainyasamūhaḥ sainikavargaḥ yodhasamūhaḥ rājanyakaṃ yoddhṛtvaṃ.

SOLE, s. (Of the foot) talaṃ pādatalaṃ; 'from the sole of the foot to the head,' āpādatalamastakāt āpādamastakāt.
     --(Of a shoe) talaḥ pādukātalaḥ pādukādhobhāgaḥ.

SOLE, a. ekaḥ -kā -kaṃ ekākī -kinī -ki (n) kevalaḥ -lā -laṃ kevalī &c., kaivalyaḥ -lyī -lyaṃ advitīyaḥ -yā -yaṃ. See SINGLE.

SOLECISM, s. apaśabdaḥ apabhraṃśaḥ aśuddhaśabdaḥ aśuddhaprayogaḥ mlecchitaṃ apaprayogaḥ aprayogaḥ avacanīyatā.

SOLELY, adv. kevalaṃ mātraṃ -treṇa -trāt ekāntatas ekatas.

SOLEMN, a. (Attended with religious rites) vidhipūrvvaḥ -rvvā -rvvaṃ devakarmmamahitaḥ -tā -taṃ saṃskārasahitaḥ &c., puṇyavidhisahitaḥ &c., puṇyasaṃskārasahitaḥ &c., dharmmasaṃskārapūrvvaḥ -rvvā -rvvaṃ dharmmasaṃskārasahitaḥ -ta -taṃ dharmmakriyāsahitaḥ &c.
     --(Serious, grave) guruḥ -rvī -ru gurvarthaḥ -rthā -rthaṃ gambhīraḥ -rā -raṃ gabhīraḥ &c., gambhīrārthaḥ &c., dhīraḥ -rā -raṃ alaghuḥ -ghuḥ -ghvī -ghu.
     --(Attended with a serious promise, consisting of Solemn asseveration) dṛḍhapratijñāpūrvvaḥ -rvvā -rvvaṃ dṛḍhapratijñārūpaḥ -pā -paṃ gurupratijñāpūrvvaḥ &c., dṛḍhaniścayapūrvvaḥ &c., dṛḍhaniścayarūpaḥ &c., dṛḍhaniścayātmakaḥ -kā -kaṃ; 'a solemn pledge dṛḍhapratijñā alaghupratijñā.

SOLEMNITY, SOLEMNNESS, s. (Seriousness, gravity) gurutā -tvaṃ gauravaṃ gambhīratā gāmbhīryyaṃ alaghutā dhīratā.
     --(Religious ceremony) dharmmakriyā puṇyakriyā devakriyā saṃskāraḥ utsavaḥ. See RITE.

To SOLEMNIZE, v. a. (Perform according to ritual forms) yathāvidhi or yathāśāstraṃ kṛ or anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), vidhivat kṛ or anuṣṭhā or nirvah (c. 10. -vāhayati -yituṃ), vidhipūrvvaṃ kṛ or anuṣṭhā.
     --(Make grave or serious) gambhīrīkṛ dhīratvaṃ kṛ or jan gurutvaṃ or gauravaṃ kṛ or jan; 'the mind,' cittadhīratvaṃ jan cittagauravaṃ kṛ.

SOLEMNLY, adv. (According to ritual form) yathāvidhi yathāśāstraṃ vidhivat vidhipūrvvaṃ puṇyavidhipūrvvaṃ.
     --(Seriously) sagauravaṃ gauraveṇa gambhīraṃ sagāmbhīryyaṃ alaghu alāghavena.
     --(With solemn asseveration) dṛḍhapratijñāpūrvvaṃ dṛḍhaniścayapūrvvaṃ gurupratijñāpūrvvaṃ; 'solemnly pledged,' alaghupratijñaḥ -jñā -jñaṃ.

To SOLICIT, v. a. prārth (c. 10. -arthayate -ti -yituṃ), abhyartha artha vinayena prārth or yāc. See To IMPLORE, ENTREAT, BEG.

SOLICITATION, s. prārthanaṃ -nā abhyarthanā arthaḥ yācanā saniḥ -nī m. f., adhyeṣaṇā; 'affectionate solicitation,' praṇaphaḥ praśrayaḥ prasaraḥ.

SOLICITED, p. p. prārthitaḥ -tā -taṃ abhyarthitaḥ &c., vinayena yācitaḥ -tā -taṃ or upayācitaḥ -tā -taṃ or prayācitaḥ &c. See IMPLORED.

SOLICITOR, s. prārthayitā m. (tṛ) prārthakaḥ yācakaḥ upayācakaḥ.
     --(Attorney) pratinidhiḥ m., pratipuruṣaḥ.

SOLICITOUS, a. (Eagerly anxious about) utsukaḥ -kā -kaṃ vyagraḥ -grā -graṃ utkaḥ -tkā -tkaṃ utkaṇṭhitaḥ -tā -taṃ sotkaṇṭhaḥ -ṇṭhā -ṇṭhaṃ.
     --(Careful, anxious) udvignaḥ -gnā -gnaṃ cintāyuktaḥ -ktā -ktaṃ cintāgrastaḥ -stā -staṃ cintākrāntaḥ -ntā -ntaṃ vidhuraḥ -rā -raṃ cintitaḥ -tā -taṃ bhāvitaḥ &c.

SOLICITUDE, s. autsukyaṃ utsukatā -tvaṃ vyagratā -tvaṃ utkaṇṭhā udvignatā udvegaḥ cintā cittavedanā hṛdayavedanā anudhyānaṃ.

SOLID, a. (Hard, firm, compact) ghanaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ sudṛḍhaḥ &c., saṃhataḥ -tā -taṃ susaṃhataḥ &c., dṛḍhasandhiḥ -ndhiḥ -ndhi jaraṭhaḥ -ṭhā -ṭhaṃ grāvā -vā -va (n) kakkhaṭaḥ -ṭā -ṭaṃ, see HARD.
     --(Not hollow) sagarbhaḥ -rbhā -rbhaṃ garbhapūrṇaḥ -rṇā -rṇaṃ aśūnyaḥ -nyā -nyaṃ.
     --(Not liquid) adravaḥ -vā -vaṃ dravetaraḥ -rā -raṃ adrutaḥ -tā -taṃ ghanaḥ -nā -naṃ apravāhī -hiṇī -hi (n); 'solids,' adravadravyāṇi n. pl., adravapadārthāḥ m. pl.
     --(Substantial) vāstavaḥ -vī -vaṃ sāravān -vatī -vat (t) ghanaḥ -nā -naṃ; 'solid food,' caryyaṃ; 'solid hoofed,' ekaśaphaḥ -phā -phaṃ.

SOLID, s. (In geometry) ghanaḥ; 'its contents,' ghanaphalaṃ.
     --(Something not liquid) adravadravyaṃ adravapadārthaḥ ghanadravyaṃ ghanapadārthaḥ.

SOLIDITY, SOLIDNESS, s. ghanatā -tvaṃ dṛḍhatā -tvaṃ saṃhatatvaṃ adravatā -tvaṃ kaṭhinatā kāṭhinyaṃ adrutatā apravāhitā.

SOLIDUNGULATE, SOLIDUNGULOUS, a. ekaśaphaḥ -phā -phaṃ ekakhuraḥ -rā -raṃ.

SOLILOQUY, s. ātmagatabhāṣaṇaṃ ātmabhāṣaṇaṃ svagatabhāṣaṇaṃ svagatavākyaṃ.

SOLITARILY, adv. viviktaṃ ekāntatas nibhṛte rahas rahasi upāṃśu.

SOLITARINESS, s. viviktatā ekāntatvaṃ ekākitvaṃ. See SOLITUDE.

SOLITARY, SOLITAIRE, s. viviktavāsī m. (n) vanavāsī m. See RECLUSE.

SOLITARY, a. (Living alone, going alone) viviktavāsī -sinī -si (n) ekāntavāsī &c., viviktasevī &c., ekāntasevī &c., viviktapriyaḥ -yā -yaṃ vijanasthaḥ -sthā -sthaṃ vijanasevī &c., nirjanasthaḥ &c., viviktacaraḥ -rā -raṃ ekacaraḥ &c., ekāntacaraḥ &c., asaṃsargaḥ -rgā -rgaṃ asaṅgaḥ -ṅgā -ṅgaṃ janasaṃsargarahitaḥ -tā -taṃ janasaṃsargaśūnyaḥ -nyā -nyaṃ.
     --(Retired, said of places) nirjanaḥ -nā -naṃ vijanaḥ &c., nirmanujaḥ -jā -jaṃ nirmanuṣyaḥ -ṣyā -ṣyaṃ viviktaḥ -ktā -ktaṃ nibhṛtaḥ -tā -taṃ ekāntaḥ -ntā -ntaṃ niḥśalākaḥ -kā -kaṃ channaḥ -nnā -nnaṃ chandaḥ -ndā -ndaṃ, see LONELY.
     --(Single) ekaḥ -kā -kaṃ ekākī -kinī &c., asahāyaḥ -yā -yaṃ.

SOLITUDE, s. (Lonely state) viviktatā viviktadaśā viviktavṛttiḥ f., viviktavāsitvaṃ ekāntatā ekāntavṛttiḥ f., ekākitā janasaṃsargahīnatā saṃsargābhāvaḥ janasaṃsargābhāvaḥ asahāyatā.
     --(Loneliness, said of places) viviktatā nirjanatā vijanatā nirmanuppatā, see LONELINESS.
     --(Lonely place, desert) viviktasthānaṃ viviktasthalaṃ araṇyaṃ vanaṃ valluraṃ vallūraṃ.

SOLO, s. ekākigānaṃ ekākigītaṃ ekavādyasvaraḥ ekākisvaraḥ.

SOLSTICE, s. ayanaṃ ayanāntaḥ ayanakālaḥ ayanasandhiḥ m., ayanasandhikālaḥ krāntiḥ f., krāntikālaḥ; 'summer solstice,' uttarāyaṇaṃ uttarakrāntiḥ; 'winter,' dakṣiṇāyanaṃ dakṣiṇakrāntiḥ f., yāmyāyanaṃ.

SOLSTITIAL, a. ayanāntasambandhī -ndhinī -ndhi (n) ayanasambandhī &c., krāntisambandhī &c., ayanāntakālikaḥ -kā -kaṃ; 'solstitial point,' ayanaṃ ayanasandhiḥ m., ayanāntaḥ.

SOLUBILITY, SOLUBLENESS, s. drāvyatā -tvaṃ vidrāvyatā -tvaṃ drāvaṇīyatā galanīyatā yāvyatā -tvaṃ vilayanīyatā drāvaṇaśakyatā.

[Page 758b]

SOLUBLE, a. drāvyaḥ -vyā -vyaṃ drāvaṇīyaḥ -yā -yaṃ vidrāvyaḥ &c., yāvyaḥ -vyā -vyaṃ vilayanīyaḥ -yā -yaṃ drāvaṇaśakyaḥ -kyā -kyaṃ galanīyaḥ -yā -yaṃ dravārhaḥ -rhā -rhaṃ. See DISSOLVABLE.

SOLUTION, s. (The act) drāvaṇaṃ vidrāvaṇaṃ vilayanaṃ galanaṃ vigalanaṃ.
     --(The state) dravatvaṃ drutatvaṃ vidrutatā vilīnatā samādhānaṃ saṃyogaḥ.
     --(Chemical union) dravamūlakasārupyasaṃyogaḥ dravamūlakasaṃyogaḥ saṃyogaḥ yogaḥ.
     --(Explanation) lāpanaṃ lāpanikā vyākhyā -khyānaṃ vikhyāpanaṃ śodhanaṃ pariśodhanaṃ; 'of a difficult verse,' ślokalāpanaṃ; 'of a riddle,' kṣiptiḥ f.
     --(Of doubt) saṃśayanirvṛttiḥ f.

To SOLVE, v. a. (Dissolve) dravīkṛ vidru in caus., vilī in caus.
     --(Explain, resolve) vyākhyā (c. 2. -khyāti -tuṃ), in caus. (lāpayati -yituṃ) lāpanaṃ kṛ śudh (c. 10. śodhayati -yituṃ), pariśudh; 'a problem,' sādh (c. 10. sādhayati -yituṃ), siddhīkṛ; 'a doubt,' saṃśayaṃ chid (c. 7. chinatti chettuṃ) or ucchid saṃśayam apanī or apahṛ.

SOLVED, p. p. vyākhyātaḥ -tā -taṃ lāpitaḥ &c., chinnaḥ -nnā -nnaṃ; 'as a problem,' siddhaḥ -ddhā -ddhaṃ; 'is solved,' sidhyati.

SOLVENCY, s. ṛṇaśodhanakṣamatā ṛṇaśodhanaśaktiḥ f., ṛṇādhikadhanavattvaṃ ṛṇādhikadhanitā ṛṇādhikadhanasampattiḥ f., ṛṇāpakaraṇakṣamatā.

SOLVENT, a. (Having the power of dissolving) drāvakaḥ -kā -kaṃ vidrāvakaḥ &c., drāvakaraḥ -rā -raṃ dravakaraḥ &c., srāvakaḥ -kā -kaṃ.
     --(Able to pay) ṛṇaśodhanakṣamaḥ -mā -maṃ ṛṇapariśodhanakṣamaḥ &c., ṛṇāpakaraṇakṣamaḥ &c., ṛṇādhikadhanaḥ -nā -naṃ ṛṇādhikadhanasampannaḥ -nnā -nnaṃ.

SOLVENT, s. (Menstruum) drāvakarasaḥ yogavāhī m. (n) drāvaṇaṃ.

SOLVER, s. vyākhyātā m. (tṛ) vikhyāpakaḥ chettā m., ucchedī m. (n).

SOMBER, SOMBRE, a. nyūnaprabhaḥ -bhā -bhaṃ nyūnatejāḥ -jā -jaḥ (s) alpatejāḥ &c., mandaprabhaḥ -bhā -bhaṃ malinaprabhaḥ &c., dhūsaraḥ -rī -raṃ śyāmaḥ -mā -maṃ.

SOME, a. (A certain quantity of a thing, a small quantity) kiñcit kiyat īṣat alpabhāgaḥ alpāṃśaḥ aṃśaḥ alpikā alpaṃ; 'some water,' kiñcijjalaṃ kiyajjalaṃ īṣajjalaṃ jalāṃśaḥ; 'some seed,' kiyanti vījāni; 'some bread,' apūpāṃśaḥ kiyān apūpaḥ apūpālpabhāgaḥ apūpasya alpāṃśaḥ; 'some meat,' kiñcinmāṃsaṃ māṃsālpabhāgaḥ māṃsālpikā; 'for some distance,' kiyaddūraṃ kiyatparyyantaṃ; 'for some time,' kiyatkālaṃ kiñcitkālaṃ katicitkālaṃ; 'some time afterwards,' kiyatkālātparaṃ; 'to some extent,' kiñcit īṣat.
     --(A certain number, a few, said of things) alpaḥ -lpā -lpaṃ katipayaḥ -yā -yaṃ katicit anekaḥ -kā -kaṃ; 'some days,' katipayadināni n. pl.; 'some paces,' katicitpadāni n. pl., katipayapadāni; 'some trees,' katipayavṛkṣāḥ m. pl., katicidvṛkṣāḥ m. pl., katayaścid vṛkṣāḥ; 'in some trees,' katicidvṛkṣeṣu katiṣucid vṛkṣeṣu.
     --(A certain number, few, said of persons) kaścit m. sing., kācit f., kaścana m. sing., kācana f., ko'pi m. sing., kāpi f., katipaya in comp., katicit katayaścit m. pl.; 'some persons,' kecit kepi katicijjanāḥ m. pl., katipayajanāḥ m. pl., kecijjanāḥ katipayalokāḥ m. pl.; 'of some persons,' keṣāñcit keṣāmapi.
     --(Denoting a person or thing not definite) amukaḥ -kā -kaṃ, or expressed by the affixes cit api or cana after the interrogative; as, 'some person,' amukajanaḥ kaścit kaścijjanaḥ; 'having some name or other,' amukanāmā m. (n); 'some place or other,' amukasthānaṃ kiñcitsthānaṃ; 'some day,' kadācit kadāpi; 'by some means or other,' see the next.

SOME-HOW, adv. kathañcit kathañcana kathamapi kathaṃ kathamapi yathākathañcit.

[Page 759a]

SOME-ONE, SOME-BODY, s. kaścit m., kācit f., ko'pi m., kāpi f., kaścana m., kācana f., kaścijjanaḥ ko'pi janaḥ amukaḥ m., amukā amukajanaḥ yaḥ kaścit yaḥ kaścana; 'of some one,' kasyacit kasyāpi; 'by some one,' kenacit kenāpi; 'to some one,' kasmaicit.

SOMER-SAULT, SOMERSET, s. ūrddhvapādavalgitaṃ ūrddhvacaraṇavalgitaṃ.

SOMETHING, s. kiñcit kimapi kiñcana yatkiñcit alpaṃ svalyaṃ.

SOMETIME, adv. (Formerly) purā pūrvvaṃ pūrvvakāle purastāt prāk.
     --(At some future time) parakāle ataḥparaṃ, see HEREAFTER.

SOMETIMES, adv. kadācit kadāpi kadācana karhicit jātu.

SOMEWHAT, s. kiñcit kimapi kiñcana yatkiñcit. See LITTLE, s.

SOMEWHAT, adv. kiñcit īṣat kiyat ā prefixed, kalpa or deśya or deśīya affixed; 'somewhat less,' kiñcinnyūnaḥ -nā -naṃ īṣadūnaḥ &c.; 'somewhat eloquent,' paṭukalpaḥ -lpā -lpaṃ paṭudeśyaḥ -śyā -śyaṃ paṭudeśīyaḥ -yā -yaṃ; 'somewhat blue,' ānīlaḥ -lā -laṃ; 'somewhat ruddy,' ātāmraḥ -mrā -mraṃ.

SOMEWHERE, adv. kvacit kvāpi kutracit kutrāpi kutracana yatrakutracit yatrakutrāpi; 'from somewhere,' kutaścit kutaścana.

SOMNAMBULISM, s. nidrācāraḥ nidrāparikramaḥ nidrābhramaṇaṃ svapnacāraḥ.

SOMNAMBULIST, s. nidrācārī m. (n) nidrāparikramī m., svapnacārī m.

SOMNIFEROUS, SOMNIFIC, a. nidrākaraḥ -rī -raṃ svapnakārī -riṇī -ri (n) svapnakṛt m. f. n., nidrājanakaḥ -kā -kaṃ svapnajanakaḥ &c., suptijanakaḥ &c., suptikārakaḥ &c., sauptikaḥ -kī -kaṃ naidraḥ -drī -draṃ.

SOMNILOQUIST, s. nidrābhāṣī m. (n) nidrālāpī m., svapnabhāvī m.

SOMNILOQUISM, s. nidrābhāṣaṇaṃ nidrālāpaḥ svapnabhāṣaṇaṃ svapnapralāpaḥ.

SOMNOLENCY, SOMNOLENT, see SLEEPINESS, SLEEPY.

SON, s. putraḥ putrakaḥ sutaḥ sūnuḥ m., tanayaḥ nandanaḥ ātmajaḥ svajaḥ ātmasambhavaḥ aṅgajaḥ śarīrajaḥ tanujaḥ tanūjaḥ tanūjaniḥ m., prasūtaḥ dārakaḥ kumāraḥ udvahaḥ; 'legitimate son,' aurasaḥ aurasyaḥ urasyaḥ; 'son of a rival wife,' sāpatnaḥ; 'of an auspicious mother,' subhagāsutaḥ; 'of an unmarried woman,' kanyakājātaḥ kānīnaḥ; 'by another's wife,' pārastraiṇeyaḥ; 'dutiful and affectionate son,' satputraḥ suputraḥ; 'having a son,' putrī m. -triṇī f. (n) putravān m. -vatī (t) saputraḥ -trā; 'rejoicing on the birth of a son,' putrotsavaḥ putrānandaḥ; 'son and daughter,' putrau m. du.

SON-IN-LAW, s. jāmātā m. (tṛ) duhituḥpatiḥ m., duhiturbharttā m. (rttṛ) putrikābharttā m., viṭpatiḥ m., vivāhyaḥ.

SONG, s. gītaṃ gānaṃ gītiḥ f., gāyanaṃ geyaṃ gāthā gā gaṃ kheliḥ f., kākalī; 'song with music,' saṅgītaṃ saṅgītiḥ f.; 'holy song,' sadgītaṃ; 'sweet song,' madhuragītaṃ; 'song of victory,' jayaśabdaḥ.

SONGSTER, s. gāyakaḥ gāthakaḥ gāthikaḥ gītakuśalaḥ, see SINGER.
     --(Bird) gāyakapakṣī m. (n).

SONLESS, a. nipputraḥ -trā -traṃ aputraḥ &c., putrahīnaḥ -nā -naṃ aputrakaḥ -kā -kaṃ aputrī -triṇī -tri (n) aputrīkaḥ -kā -kaṃ putrarahitaḥ -tā -taṃ.

SONNET, s. gītakaṃ gītikā laghugītakaṃ laghukavitā kāvyabandhaḥ.

SONOROUS, SONORIFIC, a. śabdanaḥ -nā -naṃ śabdakāraḥ -rī -raṃ śabdakaraḥ -rā -raṃ dhvanikaraḥ &c., dhvanikārakaḥ -kā -kaṃ śabdajanakaḥ -kā -kaṃ nādajanakaḥ &c., śābdaḥ -bdī -bdaṃ mukharaḥ -rā -raṃ mahāśabdaḥ -bdā -bdaṃ nādī -dinī &c., ravaṇaḥ -ṇā -ṇaṃ.

SONOROUSLY, adv. mahāśabdena mahānādena mahāśabdapūrvvaṃ mahādhvanipūrvvaṃ.

SONOROUSNESS, s. śabdanatvaṃ mahāśabdatvaṃ śabdajanakatvaṃ mukharatā.

[Page 759b]

SONSHIP, s. putratvaṃ putrabhāvaḥ putrāvasthā putradaśā putradharmmaḥ.

SOON, adv. (In a short time) acireṇa acirāt āśu sadyas anantaraṃ śīghraṃ jhaṭiti sapadi añjasā drāk na cireṇa na cirāt māciraṃ haṭhāt adūrāt.
     --(Without delay) avilambena avilambitaṃ akālakṣepeṇa; 'as soon as,' yāvat, followed by 'so soon,' tāvat, or expressed by ca, repeated thus, 'as soon as water was asked, so soon a shower fell into his mouth,' yāvad ambu yācitaṃ tāvad dhārā mukhe tasya nipatitā or ambu ca yācitaṃ dhārā ca mukhe tasya nipatitā; or expressed by mātrāt, see IMMEDIATELY.
     --(Readily, willingly) kāmaṃ prakāmaṃ.

SOONER, adv. (Rather) varaṃ, see RATHER; 'sooner or later,' ādipaścāt.

SOOT, s. kajjalaṃ kajjvalaṃ dīpakajjalaṃ dīpakiṭṭaṃ dīpadhvajaṃ maṣī.

SOOTH, s. (Truth) satyaṃ satyatā; 'in sooth satyaṃ satyameva.

To SOOTHE, v. a. śam (c. 10. śamayati -yituṃ), upaśam praśam sāntv or śāntv (c. 10. sāntvayati -yituṃ), upasāntv abhiśāntv sām (c. 10. sāmayati -yituṃ), lal (c. 10. lālayati -yituṃ), anunī (c. 1. -nayati -netuṃ), parimṛś parāmṛś prasad (c. 10. -sādayati yituṃ), abhiprasad vinud in caus., āśvas in caus., cap (c. 1. capati pituṃ).

SOOTHED, p. p. śamitaḥ -tā -taṃ śāntaḥ -ntā -ntaṃ upaśāntaḥ &c., kṛtaśāntiḥ -ntiḥ -nti kṛtasāntvanaḥ -nā -naṃ lālitaḥ -tā -taṃ anunītaḥ &c., vinoditaḥ &c.

SOOTHER, s. śamakaḥ upaśamakaḥ sāntvanakṛt sāntvayitā m. (tṛ) lālakaḥ.

SOOTHING, s. śamanaṃ śamaḥ praśamanaṃ upaśamaḥ -manaṃ sāntvanaṃ -nā śāntiḥ f., sāntvaḥ lālanaṃ vinodaḥ -danaṃ tāpaharaṇaṃ prasādanaṃ āśvāsanaṃ.

SOOTHING, part. or a. śamakaḥ -kā -kaṃ upaśamakaḥ &c., śāntikaḥ -kī -kaṃ śamī -minī -mi (n) śamakārī -riṇī &c., śāntikaraḥ -rā -raṃ sāntvanakaraḥ -rā -raṃ lālī &c., aśvāsanaśīlaḥ -lā -laṃ tāpaharaḥ -rā -raṃ tāpahārī &c.

SOOTHSAYER, s. daivajñaḥ sāṃvatsarikaḥ sāvitṛkaḥ. See DIVINER.

SOOTHSAYING, s. śakunaparīkṣaṇaṃ gaṇanā daivajñānaṃ. See DIVINATION.

SOOTY, a. kajjalī -linī -li (n) kajjaladūṣitaḥ -tā -taṃ maṣīmayaḥ -yī -yaṃ.

SOP, s. jūṣādisiktaḥ piṣṭakakhaṇḍaḥ yūṣādisiktaḥ pūpakhaṇḍaḥ or apūpakhaṇḍaḥ jūpasiktapiṣṭakaḥ jalādisiktapūpakhaṇḍaḥ siktapiṣṭakaḥ ārdrapiṣṭakaḥ.

To SOP, v. a. apūpakhaṇḍaṃ or piṣṭakakhaṇḍaṃ yūṣādinā sic or ārdrīkṛ.

SOPHIST, SOPHISTER, s. ābhāsavādī m. (n) siddhāntābhāsavādī m., satpābhāsavādī m., hetvābhāsavādī m., haitukaḥ tārkikaḥ jalpakaḥ cārvākaḥ mithyāhetuvādī m.

SOPHISTIC, SOPHISTICAL, a. ābhāsātmakaḥ -kā -kaṃ satyābhāsakaḥ -kā -kaḥ siddhāntābhāsakaḥ &c., satyābhāsī -sinī -si (n) satyapratibhāsakaḥ &c., hetvābhāsarūpaḥ -pā -paṃ haitukaḥ -kī -kaṃ.

SOPHISTRY, SOPHISM, s. ābhāsaḥ hetvābhāsaḥ siddhāntābhāsaḥ satyābhāsaḥ pakṣābhāsaḥ pratibhāsaḥ siddhāntapratibhāsaḥ mithyāhetuḥ m., vākchalaṃ phakkikā.

To SOPHISTICATE, v. a. aśuddhadravyasaṃsargeṇa duṣ (c. 10. dūṣayati -yituṃ), hīnadravyamiśraṇena duṣ duṣṭadravyasamparkeṇa bhraṣṭīkṛ.

SOPHISTICATED, a. hīnasaṃsargadūṣitaḥ -tā -taṃ aśuddhasamparkadūṣitaḥ &c., dūṣitaḥ &c.

SOPORIFIC, SOPORIFEROUS, a. nidrākārakaḥ -kā -kaṃ nidrākārī -riṇī -ri (n) nidrājanakaḥ -kā -kaṃ upaśāyī &c., svāpanaḥ -nā -naṃ. See SOMNIFEROUS.

SOPPED, p. p. yūṣādisiktaḥ -ktā -ktaṃ jūṣādisiktaḥ &c., jalādisiktaḥ &c.

[Page 760a]

SORCERER, s. abhicāravid m., abhicārī m. (n) māyākāraḥ. See MAGICIAN.

SORCERESS, s. māyinī māyākāriṇī māyā pūtanā abhicāriṇī.

SORCERY, s. abhicāraḥ abhicāravidyā māyāvidyā māyā māyākriyā vaśakriyā kuvidyā kusṛtiḥ f., saṃvadanaṃ yogaḥ. See MAGIC.

SORDID, a. (Filthy) malinaḥ -nā -naṃ malavān -vatī -vat (t) malīmasaḥ -sā -saṃ.
     --(Mean, vile) kutsitaḥ -tā -taṃ jaghanyaḥ -nyā -nyaṃ jaghanyavṛttiḥ -ttiḥ -tti adhamaḥ -mā -maṃ, see MEAN, a.

SORDIDNESS, s. malinatvaṃ kutsitatvaṃ jaghanyatā pāmaratā apakṛṣṭatā.

SORE, s. kṣataṃ vraṇaḥ tvakkṣataṃ tvagvraṇaḥ arus n., īrmmaṃ tvakkaṇḍuraḥ vipādikā; 'pain of a sore,' vraṇavedanā; 'cleansing or cicatrising of one,' vraṇaśodhanaṃ; 'having one,' vraṇī -ṇinī &c.; 'causing one,' vraṇakṛt.

SORE, a. (Tender to the touch) sparśāsahaḥ -hā -haṃ sparśāsahanaḥ -nā -naṃ sparśārttaḥ -rttā -rttaṃ sparśaduḥkhitaḥ -tā -taṃ; 'a sore eye,' cullaḥ cillaḥ pillaḥ; 'having sore eyes,' cullaḥ -llī -llaṃ cillaḥ -llī -llaṃ pillaḥ -llī -llaṃ klinnākṣaḥ -kṣā -kṣaṃ.
     --(Painful, easily pained) vedanāyuktaḥ -ktā -ktaṃ savedanaḥ -nā -naṃ sulabhavedanaḥ -nā -naṃ sulabhavyathaḥ -thā -thaṃ.
     --(In mind) manoduḥkhī -khinī -khi (n) sulabhaduḥkhaḥ -khā -khaṃ sulabhata paḥ -pā -paṃ.
     --(Grievous) ugraḥ -grā -graṃ ugrakleśadaḥ -dā -daṃ gurukleśadaḥ &c., kleśadaḥ &c., guruḥ -rvī -ru.

SORE, SORBLY, adv. atyantaṃ atiśayena atiśaya in comp., ugraṃ bhṛśaṃ, see INTENSRLY; 'sorely-grieved,' ugraśokaḥ -kā -kaṃ.

SORENESS, s. sparśāsahatvaṃ sparśāsahanatvaṃ sparśārttatvaṃ savraṇatvaṃ kṣatatvaṃ.

SORREL, s. amlavetasaḥ cukraḥ cukrikā dalāmlaṃ śuktā śatavedhī m., sahasravedhī m. (n) lolikā.

SORROW, s. śokaḥ khedaḥ duḥkhaṃ manoduḥkhaṃ śuk f. (c) kleśaḥ manyuḥ m., śocanaṃ manastāpaḥ ādhiḥ m., see GRIEF; 'freed from all sorrow,' śokamuktaḥ -ktā -ktaṃ ādhivyādhinirmuktaḥ &c.

To SORROW, v. n. śuc (c. 1. śocati -cituṃ), śocanaṃ kṛ khid (c. 4. khidyate khettuṃ), see To GRIEVE, v. n.; 'to sorrow much,' śuc in freq. (śośucyate).

SORROWFUL, a. śokārttaḥ -rttā -rttaṃ śokānvitaḥ -tā -taṃ śokī -kinī -ki (n) śokopetaḥ -tā -taṃ saśokaḥ -kā -kaṃ duḥkhī &c., duḥkhānvitaḥ -tā -taṃ duḥkhārttaḥ &c., duḥkhopetaḥ -tā -taṃ śocanaḥ -nā -naṃ śocitaḥ -tā -taṃ śokayuktaḥ -ktā -ktaṃ udvignaḥ -gnā -gnaṃ udvignamanāḥ -nāḥ -naḥ (s) durmanāḥ &c., vimanāḥ &c., udvignacittaḥ -ttā -ttaṃ udāsīnaḥ -nā -naṃ udāsī &c., viṣādī &c., viṣaṇaḥ -ṇā -ṇaṃ samanyuḥ -nyuḥ -nyu pramanyuḥ &c., paridyūnaḥ -nā -naṃ, see SAD.
     --(Causing sorrow) śokajanakaḥ -kā -kaṃ śokadaḥ -dā -daṃ duḥkhāvahaḥ &c. see MOURNFUL.

SORROWFULLY, adv. saśokaṃ sakhedaṃ saduḥkhaṃ sodvegaṃ śokena śokapūrvvaṃ.

SORROW-STRICKEN, a. śokārttaḥ -rttā -rttaṃ śokāturaḥ -rā -raṃ śokopahataḥ -tā -taṃ.

SORRY, a. (Grieved) duḥkhī -khinī -khi (n) duḥkhitaḥ -tā -taṃ, see GRIEVED.
     --(Sorry for one's own conduct, pained) anutāpī &c., paścāttāpī &c., anutaptaḥ -ptā -ptaṃ anuśocakaḥ -kā -kaṃ anuśayī &c., sānuśayaḥ -yā -yaṃ jātānuśokaḥ -kā -kaṃ jātānutāpaḥ -pā -paṃ jātānuśayaḥ -yā -yaṃ jātakhedaḥ -dā -daṃ khedayuktaḥ -ktā -ktaṃ anutāpayuktaḥ &c.; 'to be sorry,' see To REPENT.
     --(Poor, wretched) tucchaḥ -cchā -cchaṃ kṛpaṇaḥ -ṇā -ṇaṃ kutsitaḥ -tā -taṃ or expressed by the affixes tara ra ka kalpa pāśa deśīya, or by the prefixes dur ku kad &c.; as, 'a sorry horse,' aśvataraḥ aśvakaḥ; 'a sorry ox,' ṛṣabhataraḥ; 'a sorry poet,' kavikalpaḥ kukaviḥ; 'sorry fare,' kadannaṃ; 'a sorry wench,' pāpīyasī.

SORT, s. prakāraḥ jātiḥ f., bhedaḥ vidhaḥ vyaktiḥ f., see KIND, MANNER.

To SORT, v. a. jātikrameṇa or vargakrameṇa or yathāvargaṃ virac (c. 10. -racayati -yituṃ), yathāvarṇaṃ or varṇakrameṇa vinyas (c. 4. -asyati -situṃ) or vyas.

To SORT, v. n. yuj in pass. (yujyate) upapad in pass. (-padyate). See To SUIT.

SOT, SOTTISH, s. or a. pānāsaktaḥ -ktā -ktaṃ madyāsaktaḥ &c., pānarataḥ -tā -taṃ sadāpāyī -yinī -yi (n) pānajaḍaḥ -ḍā -ḍaṃ madyapānajaḍaḥ &c., pānamūḍhaḥ &c.

SOTTISHNESS, s. pānāsaktiḥ f., madyāsaktiḥ f., pānajaḍatā pānamūḍhatā.

SOUGHT, p. p. anviṣṭaḥ -ṣṭā -ṣṭaṃ anveṣitaḥ -tā -taṃ mārgitaḥ -tā -taṃ mṛgitaḥ &c., iṣṭaḥ -ṣṭā -ṣṭaṃ gaveṣitaḥ -tā -taṃ; 'long sought for,' ciraceṣṭitaḥ -tā -taṃ; 'is sought,' anviṣyate iṣyate.

SOUL, s. (The immortal essence viewed as an emanation from the Deity) ātmā m. (n) paramātmā m., antarātmā m., cidātmā m., antaryāmī m. (n) saccidaṃśaḥ citkalā cidābhāsaḥ; 'of the universe,' brahma n. (n) paramātmā m.
     --(The spirit, vital or intellectual principle) ātmā m. (n) jīvātmā m., manas n., cetas cit f., caitanyaṃ cetanaḥ -nā prāṇaḥ jīvaḥ prāṇātmā m., śarīrī m. (n) dehavān m. (t) dehī m., śārīraṃ puruṣaḥ kṣetrajñaḥ caitanyakāraṇaṃ jīvanakalā parasaṃjñakaḥ dhiyāmpatiḥ m., svavījaḥ puṅgalaḥ; 'union of soul and body,' ciccharīrasaṃyogaḥ; 'seated in the soul,' ātmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ; 'oneness of soul,' ātmaikyaṃ aikyabhāvaḥ tādātmyaṃ; 'knowledge of soul,' ātmajñānaṃ ātmavidyā; 'the whole soul,' sarvvātmā m., sarvvabhāvaḥ; 'with one's whole soul,' sarvvabhāvena.
     --(Self) ātmā m. (n) svaḥ.
     --(Essence, chief part) sāraḥ sārāṃśaḥ sāratā sārabhāgaḥ tattvāṃśaḥ sattvaṃ tanmātraṃ.
     --(Fire, spirit, life) tejas n., sattvaṃ vīryyaṃ.
     --(Departed soul) pretaḥ paretaḥ pretanaraḥ nārakaḥ.
     --(Person), see the word.

SOUND, a. (Entire, undecayed) avikalaḥ -lā -laṃ akṣataḥ -tā -taṃ abhinnaḥ -nnā -nnaṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ anyūnaḥ -nā -naṃ.
     --(Not diseased, hale) nirāmayaḥ -yā -yaṃ anāmayaḥ &c., kalyaḥ -lyā -lyaṃ nīrogaḥ -gā -gaṃ nīrujaḥ -jā -jaṃ arogī -giṇī -gi (n) arugnaḥ -gnā -gnaṃ susthaḥ -sthā -sthaṃ caṅgaḥ -ṅgā -ṅgaṃ.
     --(Not hurt) akṣataḥ -tā -taṃ aparikṣataḥ &c., ajātakṣataḥ &c., kṣatahīnaḥ -nā -naṃ nirvraṇaḥ -ṇā -ṇaṃ vraṇahīnaḥ -nā -naṃ avraṇaḥ &c., akṣuṇṇaḥ -ṇṇā -ṇṇaṃ.
     --(In good condition, safe and sound) susthaḥ -sthā -sthaṃ susthitaḥ -tā -taṃ anāmayaḥ -yā -yaṃ surakṣitaḥ -tā -taṃ.
     --(Without flaw) nirdoṣaḥ -ṣā -ṣaṃ doṣahīnaḥ -nā -naṃ anaghaḥ -ghā -ghaṃ niśchidraḥ -drā -draṃ viśuddhaḥ -ddhā -ddhaṃ.
     --(Correct in views) satpathavarttī &c., satpathānusārī &c., satyamatadhārī &c., see ORTHODOX.
     --(Valid, not to be refuted) akhaṇḍanīyaḥ -yā -yaṃ akhaṇḍyaḥ -ṇḍyā -ṇḍyaṃ supramāṇaḥ -ṇā -ṇaṃ supramāṇavān -vatī &c., sapramāṇaḥ &c., pramāṇopetaḥ -tā -taṃ dṛḍhapramāṇaḥ &c., dharmyaḥ -rmyā -rmyaṃ yuktisiddhaḥ -ddhā -ddhaṃ.
     --(Fast, deep, heavy) gāḍhaḥ -ḍhā -ḍhaṃ nirbharaḥ -rā -raṃ atiśaya or su or ati prefixed; 'a sound sleep,' sunidrā &c., see under SLEEP; 'a sound beating,' atitāḍanaṃ atiśayatāḍanaṃ.

SOUND, s. (Noise) śabdaḥ dhvaniḥ m., svanaḥ nisvanaḥ nisvānaḥ svānaḥ nādaḥ ninādaḥ ninadaḥ nāditaṃ ananādaḥ nihrādaḥ saṃhrādaḥ nirghoṣaḥ ghoṣaḥ nighuṣṭaṃ ravaḥ rāvaḥ ārāvaḥ virāvaḥ saṃrāvaḥ āravaḥ svaraḥ dhvānaḥ dhvanaḥ nidhvānaḥ svaniḥ m., svanitaṃ kvaṇaḥ raṇaḥ kuṇindaḥ ghuḥ m., see NOISE; 'a mere sound,' śabdamātraṃ; 'musical sound,' kvaṇaḥ kvāṇaḥ kvaṇanaṃ nikvaṇaḥ nikvāṇaḥ vādaḥ -danaṃ; 'of a lute,' prakvāṇaḥ prakvaṇaḥ; 'tinkling sound,' śiñjitaṃ; 'rustling sound,' marmmaraḥ; 'confused sound,' kolāhalaḥ kalakalaḥ; 'auspicious,' jayaghvaniḥ m.; 'deep or hollow,' gambhīraśabdaḥ gambhīranādaḥ; 'prolonged,' dīrghanādaḥ dīrgharāvaḥ.

To SOUND, v. a. (Cause to make a noise) dhvan (c. 10. dhvanayati -yituṃ), svan (c. 10. svanayati -yituṃ), nad (c. 10. nādayati -yituṃ), vinad anunad stan (c. 10. stanayati -yituṃ), śabdanaṃ kṛ dhvananaṃ kṛ; 'a musical instrument,' vad (c. 10. vādayati -yituṃ), saṃvad vādanaṃ kṛ; 'they sounded the conchs and drums,' śaṅkhān paṭahāṃśca samavādayan.
     --(Spread by report), see To NOISE.
     --(Try, examine) parīkṣ (c. 1. -īkṣate -kṣituṃ), jñā in des. (jijñāsate -situṃ) nirūp, see To TRY.
     --(The depth of water) lambasūtreṇa jalavedhaṃ or jalaṃ parimā (c. 2. -māti -tuṃ, c. 10. -māpayati -yituṃ), lambena jalagāmbhīryaṃ parimā sūtreṇa or rajjunā jalaparimāpaṇaṃ kṛ or jalavedhaparīkṣāṃ kṛ.

To SOUND, v. n. dhvan (c. 1. dhvanati -nituṃ), svan (c. 1. svanati -nituṃ), kvaṇ (c. 1. kvaṇati -ṇituṃ), stan (c. 1. stanati -nituṃ), nad (c. 1. nadati -dituṃ), praṇad vinad śabd (c. 10. śabdayati -yituṃ), ras (c. 1. rasati -situṃ), hnād (c. 1. hnādate -dituṃ), ru (c. 2. rauti ravituṃ), viru rebh (c. 1. rebhate -bhituṃ), śabdaṃ kṛ nādaṃ kṛ dhvaniṃ kṛ.

SOUNDED, p. p. (Caused to sound) dhvanitaḥ -tā -taṃ svanitaḥ &c., śabditaḥ &c., kvaṇitaḥ &c., nāditaḥ &c., svāntaḥ -ntā -ntaṃ āsvāntaḥ &c., svaritaḥ -tā -taṃ virebhitaḥ &c.; 'as a musical instrument,' vāditaḥ -tā -taṃ.
     --(Tried) parīkṣitaḥ -tā -taṃ jijñāsitaḥ &c., nirūpitaḥ &c.
     --(As water) lambasūtraparimāpitaḥ -tā -taṃ lambaparimāpitaḥ &c.

SOUNDING, part. or a. (Making a noise) śabdanaḥ -nā -naṃ śabdakaraḥ -rā -raṃ nādī -dinī -di (n) nihrādī &c., saṃhrādī &c., svanavān -vatī -vat (t) sanādaḥ -dā -daṃ śabdāyamānaḥ -nā -naṃ, see SONOROUS.
     --(Causing to sound) vādakaḥ -kā -kaṃ vādanakārī &c.

SOUNDING, s. (Causing to sound) śabdanaṃ dhvananaṃ vādanaṃ saṃvādanaṃ.
     --(Of the depth of water) jalaparimāpaṇaṃ jalavedhaparimāpaṇaṃ; 'soundings,' gādhaḥ gādhasthalaṃ; 'mean soundings,' samarajjuḥ f.

SOUNDING-LEAD, s. lambaḥ lambakaḥ lambasīsakaṃ. See PLUMMET.

SOUNDLY, adv. gāḍhaṃ atyantaṃ nirbharaṃ dṛḍhaṃ sukhena su or ati or atiśaya prefixed; 'soundly asleep,' suṣuptaḥ &c., see under SLEEP.

SOUNDNESS, s. (Entireness) akṣatatvaṃ abhinnatā akhaṇḍatvaṃ avikalatā avaikalpaṃ.
     --(State of being healthy or without hurt) kalyatvaṃ -tā nirāmayatvaṃ anāmayatvaṃ svāsthyaṃ susthatā susthitiḥ f., arogitā ārogyaṃ rogābhāvaḥ akṣatatvaṃ kṣatābhāvaḥ vraṇābhāvaḥ kṣatahīnatā nirvraṇatvaṃ.
     --(Validity) akhaṇḍanīyatā sapramāṇatvaṃ.
     --(Correctness in views) satpathānusaraṇaṃ satpathaḥ satpadharmmaḥ, see ORTHODOXY.
     --(State of being without flaw) nirdoṣatvaṃ doṣahīnatā chidrahīnatā.

SOUP, s. jūṣaṃ yūṣaḥ -ṣaṃ sūpaḥ māṃsajūṣaṃ niṣkvāthaḥ picchilaḥ.

SOUR, a. (Acid) amlaḥ -mlā -mlaṃ amlarasaḥ -sā -saṃ śuktaḥ -ktā -ktaṃ śauktaḥ -ktī -ktaṃ śauktikaḥ -kī -kaṃ śaṭaḥ -ṭā -ṭaṃ aruntudaḥ -dā -daṃ.
     --(In temper) karkaśaḥ -śā -śaṃ karkaśasvabhāvaḥ -vā -vaṃ vakrasvabhāvaḥ &c., sadāvakraḥ -krā -kraṃ aruntudaḥ &c.

[Page 761b]

To SOUR, v. a. (Make acid) amlīkṛ śuktīkṛ śaṭīkṛ amlarasīkṛ.
     --(Make cross) karkaśīkṛ vakrīkṛ.

To SOUR, v. n. amlībhū śuktībhū amlarasībhū karkaśībhū aruntudībhū.

SOURCE, s. (Origin, spring) mūlaṃ yoniḥ m. f., udbhavaḥ sambhavaḥ prabhavaḥ hetuḥ m., vījaṃ garbhaḥ ādiḥ m., udgamaḥ udgamasthānaṃ utpattisthānaṃ; 'of a river,' sarinmukhaṃ; 'the source of the Ganges is in the Himalayas,' gaṅgā himavatprabhavā or himavān gaṅgāyāḥ prabhavaḥ.

SOURED, p. p. amlībhūtaḥ -tā -taṃ śuktībhūtaḥ &c., karkaśībhūtaḥ -tā -taṃ.

SOURISH, a. īṣadamlaḥ -mlā -mlaṃ īṣadamlarasopetaḥ -tā -taṃ kiñcidamlaḥ &c.

SOURNESS, s. amlatā -tvaṃ amlabhāvaḥ amlaḥ śuktatā -tvaṃ śaṭatā cukraḥ.
     --(Of temper) karkaśatvaṃ kārkaśyaṃ bhāvavakratā sadāvakratā.

To SOUSE, v. a. (Plunge suddenly) akasmān majj (c. 10. majjayati -yituṃ) or nimajj or plu in caus. or jalena sic, see To IMMERSE.

To SOUSE, v. n. (As a hawk) vegena patitvā nakhair grah, see To POUNCE.

SOUTH, s. dakṣiṇā dakṣiṇāśā dakṣiṇadiśā dakṣiṇadik f. (ś) dakṣiṇapathaḥ dakṣiṇāpathaḥ avācī apācī yāmyā; 'lying or pointing towards the south,' dakṣiṇasthaḥ -sthā -sthaṃ dakṣiṇābhimukhaḥ -khī -khaṃ dakṣiṇāmukhaḥ &c., dakṣiṇapravaṇaḥ -ṇā -ṇaṃ dakṣiṇāgraḥ -grā -graṃ dakṣiṇadiśyaḥ -śyā -śyaṃ dakṣiṇadiksthaḥ &c.; 'lying to the north and south,' dakṣiṇottarasthaḥ &c., dakṣiṇottaraḥ -rā -raṃ. According to the Hindūs, Yama is the Regent of the south.

SOUTH, SOUTHERN, SOUTHERLY, a. (Lying towards the south), see the last.
     --(Belonging to the south) dakṣiṇaḥ -ṇī -ṇaṃ dākṣiṇaḥ -ṇī -ṇaṃ avāṅ -vācī -vāk (c) avācīnaḥ -nā -naṃ abācyaḥ -cyā -cyaṃ dākṣiṇātyaḥ -tyā -tyaṃ dākṣiṇikaḥ -kī -kaṃ savyaḥ -vyā -vyaṃ apāṅ -pācī -pāk (c) apācīnaḥ &c., apācyaḥ &c., dakṣiṇadeśīyaḥ -yā -yaṃ; 'the southern mountain,' dakṣiṇācalaḥ; 'in a southerly direction,' dakṣiṇadiśi.

SOUTH-EAST, s. dakṣiṇapūrvvā prāgavācī dakṣiṇaprācī prāgdakṣiṇā āgneyī. Agni is the Regent of the S. E. quarter.

SOUTH-EAST, SOUTH-EASTERN, SOUTH-EASTERLY, a. dakṣiṇapūrvvaḥ -rvvā -rvvaṃ prāgavāṅ -vācī -vāk (c) prāgavācīnaḥ -nā -naṃ dakṣiṇapūrvvasthaḥ -sthā -sthaṃ āgneyaḥ -yī -yaṃ.

SOUTH-WARD, adv. dakṣiṇatas dakṣiṇāt dakṣiṇena dakṣiṇadiśi.

SOUTH-WEST, s. nairṛtiḥ f., nirṛtiḥ f., dakṣiṇapaścimā dakṣiṇapratīcī paścādavācī. The demon Nairrita or Nirriti is the Regent of the S. W. quarter.

SOUTH-WEST, SOUTH-WESTERN, SOUTH-WESTERLY, a. dakṣiṇapaścimaḥ -mā -maṃ dakṣiṇapratīcīnaḥ -nā -naṃ dakṣiṇapāścātyaḥ -tyā -tyaṃ nairṛtisthaḥ -sthā -sthaṃ.

SOUTHERN-WOOD, s. (Artemisia) damanaḥ damanakaḥ.

SOUVENIR, s. smaraṇārthakadānaṃ smārakadānaṃ. See MEMENTO, MEMORIAL.

SOVEREIGN, s. rājā m. (n) mahārājaḥ adhirājaḥ adhipatiḥ m., adhīśvaraḥ paramarājaḥ sarvvādhikārī m. (n) sarvveśvaraḥ adhīśaḥ. See KING.

SOVEREIGN, a. paramaḥ -mā -maṃ mukhyaḥ -khyā -khyaṃ śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvaśreṣṭhaḥ &c., pramukhaḥ -khā -khaṃ pradhāna in comp., see PARAMOUNT, SUPREME; 'a sovereign remedy,' mahauṣadhaṃ paramauṣadhaṃ sarvvarogauṣadhaṃ.

SOVEREIGNTY, s. rājyaṃ rājtvaṃ ādhipatyaṃ ādhirājyaṃ mukhyādhikāraḥ śreṣṭhādhikāraḥ pradhānādhikāraḥ sarvvādhikāraḥ prabhutvaṃ svāmyaṃ īśatvaṃ sāmrājyaṃ rājabhūyaṃ bhūmipatitvaṃ pārthivendratā; 'over the beasts,' mṛgendratā.

SOW, s. śūkarī sūkarī varāhī kolī paṅkakrīdā.

[Page 762a]

To SOW, v. a. or n. (As seed) vap (c. 1. vapati vaptuṃ), āvap nivap pravap saṃvap vījāni kṣetre vikṝ (c. 6. -kirati -karituṃ -rītuṃ) or prakṝ or kṝ or ruh in caus. (ropayati -yituṃ) or āruh vījāropaṃ kṛ vījāropaṇaṃ kṛ vījavikiraṇaṃ kṛ vījaprakiraṇaṃ kṛ vapanaṃ kṛ vāpaṃ kṛ; 'as you sow so shall you reap,' yathā vapanaṃ tathā phalasiddhiḥ yathānuṣṭhānaṃ tathā siddhiḥ śramānusārī lābhaḥ.
     --(To sow discord) bhedaṃ kṛ or jan.

SOWER, s. vaptā m. (ptṛ) vījavaptā vāpī m. (n) pravāpī m., vāpakaḥ vapanakṛt m., vapanakarttā m. (rttṛ) uptikarttā m., vījāropakaḥ vījāropaṇakṛt.

SOWING, s. vapanaṃ vāpaḥ uptiḥ f., vījāropaḥ -paṇaṃ vījavikiraṇaṃ.

SOWING-TIME, s. vapanakālaḥ uptikālaḥ vāpakālaḥ vījāropakālaḥ.

SOWN, SOWED, p. p. uptaḥ -ptā -ptaṃ vāpitaḥ -tā -taṃ paryuptaḥ &c., vījavikīrṇaḥ -rṇā -rṇaṃ vījaprakīrṇaḥ &c., vījākīrṇaḥ &c., vījitaḥ -tā -taṃ upyamānaḥ -nā -naṃ uptrimaḥ -mā -maṃ; 'is sown,' upyate ropyate.

SPACE, s. (In the abstract, mere extension or vacuity) ākāśaḥ -śaṃ śūnyaṃ śūnyatvaṃ -tā riktaṃ riktatā -tvaṃ digantaraṃ digantarālaṃ vyoma n. (n) gagaṇaṃ antarīkṣaṃ viyat n.; 'infinite space,' mahākāśaḥ -śaṃ anantaṃ; 'finite,' ghaṭākāśaṃ maṭhākāśaṃ; 'empty space,' śūnyaṃ riktaṃ.
     --(Region, quarter, direction) dik f. (ś) deśaḥ pradeśaḥ kāṣṭhā kakubh f., āśā harit f.; 'extending through all space,' digvyāpī -pinī -pi abhivyāptaḥ -ptā -ptaṃ caturdigvyāpī &c.; 'in the first second the stone falls through a space not exceeding 17 feet,' prathame 'supāde naikādaśahastamitadeśam atikrāmati prastaraḥ; 'the space traversed,' atikrāntapradeśaḥ antaraṃ.
     --(Included or intervening space, space between) abhyantaraṃ antarālaṃ -lakaṃ antaraṃ madhyaṃ vyavadhānaṃ vyavāyaḥ mātraṃ.
     --(Room) avakāśaḥ prasaraḥ avasaraḥ ākāśaḥ viṣayaḥ; 'want of space,' anavakāśaḥ.
     --(Place, spot) sthānaṃ sthalaṃ -lī bhūmiḥ f.; 'open space near a village,' parīhāraḥ parihāraḥ grāmāntaṃ grāmāntīyaṃ.
     --(Space of time) avadhiḥ m., kālāntaraṃ kālāvadhiḥ m., antaraṃ.

SPACIOUS, a. vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ vipulaḥ -lā -laṃ asambādhaḥ -dhā -dhaṃ viśālaḥ -lā -laṃ sāvakāśaḥ -śā -śaṃ lambaḥ -mbā -mbaṃ

SPACIOUSNESS, s. vistīrṇatā vistāraḥ vistṛtiḥ f., viśālatā vipulatā asambādhatā -tvaṃ sāvakāśatā -tvaṃ lambatā.

SPADE, s. khanitraṃ khātraṃ ākhanikaḥ ākhanaḥ ākhānaṃ ākhaḥ avadāraṇaṃ godāraṇaṃ stambaghnaḥ ṭaṅkaḥ ṭaṅgaḥ viśikhā. See HOE.

SPAN, s. (From tip of the thumb to that of the little finger) vitastiḥ m. f., pāṭakaḥ kiṣkuḥ m.
     --(From tip of the thumb to that of the fore-finger) prādeśaḥ pradeśaḥ.
     --(To tip of the middle finger) tālaḥ talaḥ.
     --(To tip of the ring-finger) gokarṇaḥ.

To SPAN, v. a. hastatalena or tālena or pratalena parimā (c. 2. māti -tuṃ, c. 10. -māpayati -yituṃ) or mā aṅguṣṭhakaniṣṭhābhyāṃ parimā or pramā or .

SPANGLE, s. dhātutārā dhātukaṇaḥ trapukaṇikā sphuraddhātukaṇaḥ tejaḥkaṇaḥ.

To SPANGLE, v. a. sphuraddhātukaṇikābhir or dhātutārikābhir alaṅkṛ.

To SPANK, v. a. capeṭena āhan capeṭāghātaṃ kṛ. See To SLAP.

To SPANK, v. n. (Move along impetuously) vegena cal mahāvegena cal.

SPAR, s. (Long piece of wood) dīrghakāṣṭhaṃ dīrghadāruḥ m., kāṣṭhakhaṇḍaḥ dārukhaṇḍaḥ.
     --(Mineral) dhātukhaṇḍaḥ sphuraddhātuḥ m., sphuraddhātukhaṇḍaḥ.

To SPAR, v. n. krīḍāyuddhaṃ kṛ parihāsena or krīḍārtham anyonyaprahāraṃ kṛ or parasparāghātaṃ kṛ vinodārthaṃ muṣṭiyuddhaṃ kṛ or muṣṭīmuṣṭi yudh.

To SPARE, v. a. (Not to spend, apply frugally) na vyayīkṛ na vyay (c. 10. vyayayati -yituṃ, rt. i), na vikṣip na viniyuj parimitavyayaṃ kṛ parimitaprayogaṃ kṛ alpaprayogaṃ kṛ alpaviniyogaṃ kṛ abahuprayogaṃ kṛ parimitaṃ prayuj or viniyuj abāhulyena viniyuj; 'to spare one's money,' na dhanakṣepaṃ kṛ; 'one's time,' na kālakṣepaṃ kṛ.
     --(Part with without inconvenience) akṛcchreṇa or akaṣṭena tyaj (c. 1. tyajati tyaktuṃ), aduḥkhena or akleśena visṛj (c. 6. -sṛjati -sraṣṭu, c. 10. sarjjayati -yituṃ) or utsṛj or or vihā or prahā sukhena tyaj.
     --(Omit, forbear) tyaj parityaj hā vihā visṛj utsṛj avasṛj.
     --(Leave remaining) śiṣ (c. 10. śeṣayati -yituṃ), avaśiṣ avaśiṣṭīkṛ.
     --(Not to destroy), see To SAVE; 'ones life,' jīv in caus.

SPARE, a. (That can be dispensed with, superfluous) adhikaḥ -kā -kaṃ atiriktaḥ -ktā -ktaṃ avaśiṣṭaḥ -ṣṭā -ṣṭaṃ śiṣṭaḥ &c., ucchiṣṭaḥ &c., udvṛttaḥ -ttā -ttaṃ.
     --(Scanty) alpaḥ -lpā -lpaṃ parimitaḥ -tā -taṃ abahulaḥ -lā -laṃ abahuḥ -huḥ -hu, see SCANTY.
     --(Lean) kṛśaḥ -śā -śaṃ, see LEAN, MEAGRE.

SPARED, p. p. na vyayitaḥ -tā -taṃ na vyayīkṛtaḥ &c., visarjitaḥ &c., visṛṣṭaḥ -ṣṭā -ṣṭaṃ tyaktaḥ -ktā -ktaṃ avaśeṣitaḥ &c. See SAVED.

SPARENESS, s. kṛśatā kārśyaṃ kṛśāṅgatā kṣīṇatā. See LEANNESS.

SPARING, a. parimitavyayī -yinī -yi (n) alpavyayī &c., parimitaḥ -tā -taṃ alpaḥ -lpā -lpaṃ abahulaḥ -lā -laṃ. See SAVING.

SPARINGLY, adv. parimitaṃ alpaśas stokaśas; 'eating sparingly,' parimitāhāraḥ -rā -raṃ mitāśanaḥ -nā -naṃ mitabhuk m. f. n. (j).

SPARK, s. (Of fire) agnikaṇaḥ vahnikaṇaḥ agnikaṇikā jvalanakaṇaḥ kaṇaḥ -ṇikā sphuliṅgaḥ -ṅgā -ṅgaṃ -ṅgakaḥ visphuliṅgaḥ ulkā agnilavaḥ.
     --(Gay fellow) chekaḥ, see FOP.
     --(Small particle) kaṇaḥ kaṇikā leśaḥ lavaḥ aṇuḥ m.

SPARKLE, s. see SPARK.
     --(Luminous particle) tejaḥkaṇaḥ sphuratkaṇaḥ.

To SPARKLE, v. n. sphur (c. 6. sphurati -rituṃ), visphur sphuliṅgān utkṣip (c. 6. -kṣipati -kṣeptuṃ) or vikṣip or vikṝ tejaḥkaṇān vikṝ or vikṣip sphul (c. 6. sphulati -lituṃ), visphul. See To GLITTER.

SPARKLING, part. or a. sphuran -rantī -rat (t) sphuritaprabhaḥ -bhā -bhaṃ sphuliṅgavikṣepī -piṇī -pi (n) dīptimān &c. See GLITTERING.

SPARRING, s. mauṣṭā krīḍāmauṣṭā muṣṭīmuṣṭi krīḍāyuddhaṃ. See BOXING.

SPARROW, s. caṭakaḥ caṭakapakṣī m. (n) kalaviṅkaḥ -ṅkakaḥ kalāvikalaḥ gṛhanīḍaḥ vṛṣāyaṇaḥ gṛhabalibhuk m. (j).

SPASM, s. aṅgagrahaḥ grahaḥ grahāmayaḥ ākarṣaḥ aṅgākarṣaḥ śūla aṅgaśūlaṃ aṅgasaṅkocaḥ saṅkocaḥ ākṣepakaḥ aṅgākṣepakaḥ apatantrakaḥ apatānakaḥ; 'in the side,' pārśvaśūlaṃ pārśvagrahaḥ.

SPASMODIC, a. aṅgākarṣakaḥ -kā -kaṃ aṅgākarṣī -rṣiṇī -rṣi (n) aṅgākṣepakaḥ &c., aṅgasaṅkocakaḥ -kā -kaṃ aṅgasaṅkocanaḥ -nā -naṃ aṅgagrahī -hiṇī &c.; 'spasmodic contraction,' ākarṣaḥ apatānakaḥ apatantrakaḥ.

To SPATTER, v. a. paṅkādinā sic paṅkam avasic or avakṝ. See To BESPATTER.

SPATULA, SPATTLE, s. lepanayantraṃ lepanī pralepanī pralepakaḥ.

SPAVIN, s. aśvānāṃ sandhiśothaḥ or sandhigulmaḥ or sandhivṛddhiḥ f.

SPAVINED, a. sandhiśotharogī -giṇī -gi (n) sandhigulmarogī &c.

SPAWL, s. niṣṭhūtaṃ mukhaniḥsāritaṃ jalaṃ mukhaniḥsāritalālā.

SPAWN, s. (Of fish) matsyāṇḍaṃ mīnāṇḍaṃ jalāṇḍakaḥ matsyaḍimbaḥ matsyaḍimbādi n.
     --(Of frogs) bhekāṇḍaṃ maṇḍūkāṇḍaṃ.

[Page 763a]

To SPAWN, v. n. matsyāṇḍāni prasu mīnāṇḍāni prasu or utpad (c. 10. -pādayati -yituṃ), bhekāṇḍāni prasu aṇḍotpattiṃ kṛ aṇḍaprasavaṃ kṛ.

To SPEAK, v. n. vad (c. 1. vadati -dituṃ), pravad samāvad vac (c. 2. vakti -ktuṃ), pravac brū (c. 2. bravīti brūte vaktuṃ), bhāṣ (c. 1. bhāṣate -ṣituṃ), prabhāṣ samprabhāṣ gad (c. 1. gadati -dituṃ), migad bhaṇ (c. 1. bhaṇati -ṇituṃ), ālap (c. 1. -lapati -pituṃ), jalp (c. 1. jalpati -lpituṃ), upajalp saṃjalp vākyam īr (c. 10. īrayati -yituṃ) or udīr ah (used only in the 2d pret. āha), śabd (c. 10. śabdayati -yituṃ), abhiśabd saṃśabd.
     --(Speak of) kath (c. 10. kathayati -yituṃ), saṃkath abhidhā (c. 3. -dadhāti -dhātuṃ), see To MENTION.

To SPEAK, v. a. (Utter, pronounce) uccar (c. 10. -cārayati -yituṃ), udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ udīr (c. 10. -īrayati -yituṃ), samudīr pravad (c. 1. -vadati -dituṃ), gad (c. 1. gadati -dituṃ).

SPEAKER, SPEAKING, s. or part. vaktā m. (ktṛ) vaktrī f., vādī m. -dinī (n) bhāṣī m. -ṣiṇī (n) vācakaḥ vadaḥ abhidhāyī m., vadāvadaḥ; 'speaking little,' alpabhāṣī -ṣiṇī -ṣi (n) mitabhāṣī &c.; 'speaking much,' bahubhāṣī &c.; 'speaking the truth,' sanyabhāṣī &c.; 'pleasant speaker,' priyavādī &c., priyaṃvadaḥ -dā -daṃ.

SPEAKING, s. bhāṣaṇaṃ vādaḥ ālāpaḥ -panaṃ gadaḥ -danaṃ nigadaḥ uktiḥ f. bhaṇitiḥ f., udīraṇaṃ vākyodīraṇaṃ udāharaṇaṃ abhidhānaṃ uccāraṇaṃ vyāharaṇaṃ vyāhāraḥ kathanaṃ.

SPEAR, s. śūlaḥ -laṃ śaktiḥ f., śalyaṃ prāsaḥ kuntaḥ -ntī śalākā kīlaḥ tomaraḥ; 'head of one,' śūlāgraṃ phalaṃ.

To SPEAR, v. a. śūlena vyadh (c. 4. vidhyati vyaddhuṃ). See To LANCE.

SPEARMAN, s. śūlī m. (n) śūladharaḥ śaktidharaḥ śaktigrahaḥ śāktīkaḥ śaktihetikaḥ prāsikaḥ kauntikaḥ śalākī m., śūlapāṇiḥ m.

SPECIAL, a. (Designating or belonging to a species) jātivācakaḥ -kā -kaṃ jātiviṣayakaḥ -kā -kaṃ jātisambandhī &c., jātīyaḥ -yā -yaṃ jāti in comp.; 'special property or characteristic,' jātitvaṃ jātidharmmaḥ jātilakṣaṇaṃ.
     --(Particular, peculiar) viśeṣa in comp., viśeṣakaḥ -kā -kaṃ saviśeṣaḥ -ṣā -ṣaṃ asādhāraṇaḥ -ṇā -ṇaṃ asāmānyaḥ -nyā -nyaṃ avyāpī -pinī &c., avyāpakaḥ -kā -kaṃ avyāpyaḥ -pyā -pyaṃ avacchedakaḥ -kā -kaṃ sopādhikaḥ -kī -kaṃ, see PARTICULAR; 'special rule,' viśeṣavidhiḥ m.; 'special text,' viśeṣavacanaṃ; 'special duty,' viśeṣadharmmaḥ; 'special occasion,' samayaviśeṣaḥ; 'provided for by special mention,' pratipadoktaḥ -ktā -ktaṃ.
     --(Extraordinary, uncommon) aprākṛtaḥ -tī -taṃ lokīttaraḥ -rā -raṃ aprasiddhaḥ &c.
     --(Designed for this particular purpose) taduddeśakaḥ -kā -kaṃ taduddiṣṭaḥ -ṣṭā -ṣṭaṃ tannimittakaḥ -kā -kaṃ taddhetukaḥ -kā -kaṃ.
     --(Special plea in law) prāṅnyāyaḥ.

SPECIALLY, adv. viśeṣatas viśeṣeṇa saviśeṣaṃ asādhāraṇatas mukhyaśas.

SPECIALTY, s. viśeṣatā vaiśeṣyaṃ viśeṣaḥ asādhāraṇatvaṃ asādhāraṇyaṃ asāmānyaṃ avyāpakatvaṃ avyāpitvaṃ.

SPECIE, s. mudrāṅkitasuvarṇarūpyādi n., mudritasuvarṇādi mudrā, see COIN.

SPECIES, s. jātiḥ f., prakāraḥ viśeṣaḥ bhedaḥ prabhedaḥ jātaṃ jātimātraṃ lūnakaḥ parāparaṃ; 'the human species,' manuṣyajātiḥ f.; 'the dog species,' śvajātiḥ f.

SPECIFIC, SPECIFICAL, a. viśeṣajātīyaḥ -yā -yaṃ jātīyaḥ &c., viśeṣajātiviṣayakaḥ -kā -kaṃ viśeṣajātimambandhī -ndhinī &c., vyaktaḥ -ktā -ktaṃ viśeṣa in comp., viśeṣakaḥ -kā -kaṃ viśeṣaṇaḥ -ṇā -ṇaṃ asādhāraṇaḥ -ṇī -ṇaṃ asāmānyaḥ -nyā -nyaṃ jāti in comp.; 'specific gravity,' jātīyagurutvaṃ; 'specific character,' jātisvabhāvaḥ jātidharmmaḥ jātilakṣaṇaṃ jātitvaṃ sādhāraṇaṃ sāmānyalakṣaṇaṃ sāmānyaṃ.

SPECIFIC, s. (Remedy) viśeṣauṣadhaṃ saviśeṣauṣadhaṃ asādhāraṇauṣadhaṃ.

SPECIFICALLY, adv. jātitas jātitvena svabhāvatas nisargatas viśeṣatas.

SPECIFICATION, s. viśeṣanirdeśaḥ viśeṣābhidhānaṃ viśeṣakathanaṃ viśeṣoddeśaḥ -śanaṃ viśeṣopadeśaḥ viśeṣaparisaṃkhyā viśeṣavarṇanaṃ -nā pratyavayavavarṇanaṃ -nā parisaṃkhyā -khyānaṃ vyavacchedaḥ -danaṃ avacchedaḥ -danaṃ nirdeśaḥ upadeśaḥ abhidhānaṃ bhedanaṃ.

SPECIFIED, p. p. nirdiṣṭaḥ -ṣṭā -ṣṭaṃ upadiṣṭaḥ &c., uddiṣṭaḥ &c., parisaṃkhyātaḥ -tā -taṃ uktalakṣaṇaḥ -ṇā -ṇaṃ nirdiṣṭalakṣaṇaḥ &c., vyavacchinnaḥ -nnā -nnaṃ avacchinnaḥ &c., viśeṣitaḥ -tā -taṃ bheditaḥ -tā -taṃ vācanikaḥ -kī -kaṃ; 'about to be specified,' vakṣyamāṇaḥ -ṇā -ṇaṃ; 'it will be specified,' vakṣyate.

To SPECIFY, v. a. viśeṣatas or avayavaśas or pratyavayavaṃ kath (c. 10. kathayati -yituṃ) or abhidhā (c. 3. -dadhāti -dhātuṃ), ekaikaśo nirdiś (c. 6. -diśati -deṣṭuṃ) or uddiś or samuddiś ekaikaśo dṛś (c. 10. darśayati -yituṃ), viśeṣanirdeśaṃ kṛ viśeṣakathanaṃ kṛ viśeṣavarṇanaṃ kṛ viśeṣa (nom. viśeṣayati -yituṃ), viśiṣ (c. 7. -śinaṣṭi -śeṣṭuṃ).

SPECIMEN, s. ādarśaḥ nidarśanaṃ pratirūpaṃ pratimānaṃ pratimā upamā.

SPECIOUS, a. satyābhāsī -sinī -si (n) satyābhāsakaḥ -kā -kaṃ pramāṇābhāsī &c., satyābhāsātmakaḥ -kā -kaṃ ābhāsī &c., satyasadṛśaḥ -śī śa satyasannibhaḥ -bhā -bhaṃ satyasaṅkāśaḥ -śā -śaṃ avicāraramaṇīyaḥ -yā -yaṃ āpātaramaṇīyaḥ &c., avicārasundaraḥ -rī -raṃ avicāradarśanīyaḥ -yā -yaṃ vahirdarśanīyaḥ &c., vāhyato darśanīyaḥ &c., sudṛśyaḥ -śyā -śyaṃ; 'using specious arguments,' ābhāsavādī m. (n).

SPECIOUSLY, adv. satyābhāsena satyābhāsapūrvvaṃ satyasadṛśaṃ savyājaṃ.

SPECIOUSNESS, s. satyābhāsaḥ -satvaṃ satyasādṛśyaṃ. See PLAUSIBILITY.

SPECK, SPICKLE, s. (Spot, mark, stain) cihnaṃ vinduḥ m., vipluṭ f. (ṣ) viprud f., aṅkaḥ kalaṅkaḥ tilakaḥ -kaṃ; 'of mud,' paṅkavinduḥ m., paṅkacihnaṃ; 'speck of flaw in gold, &c.,' sphāraḥ; 'in the eye,' puṣpaṃ tilapuṣpaṃ.
     --(Minute particle) kaṇaḥ kaṇikā lavaḥ aṇuḥ m., sūkṣmavinduḥ m.

To SPECKLE, v. a. citra (c. 10. citrayati -yituṃ), citrīkṛ vinducitritaṃ -tāṃ kṛ vinducihnitaṃ -tāṃ kṛ citravicitrīkṛ śavalīkṛ karburīkṛ.

SPECKLED, p. p. or a. citritaḥ -tā -taṃ vinducitritaḥ &c., vinducitrakaḥ -kā -kaṃ citraḥ -trā -traṃ citrī -triṇī -tri (n) citrāṅgaḥ -ṅgī -ṅgaṃ citravicitraḥ -trā -traṃ vinducihnitaḥ &c., karburitaḥ &c., śavalīkṛtaḥ &c., tilakī -kinī &c.; 'a speckled snake,' citrasarpaḥ.

SPECTACLE, s. (Show, something wonderful exhibited) prekṣā -kṣaṇaṃ kautukaṃ camatkāraḥ.
     --(Anything seen) prekṣā -kṣaṇaṃ dṛṣṭhiviṣayaḥ.

SPECTACLES, s. pl. upanetraṃ -tre n. du., sulocanaṃ -ne n. du., divyacakṣuṣī n. du., dṛṣṭisahāyau m. du., dṛṣṭisāhāyyakakācau m. du., dṛgupakārakau m. du., dṛgupakārakakācau m. du., kācadvayanirmmitam adhikakiraṇavakratvakārakaṃ yantraṃ.

SPECTATOR, s. prekṣakaḥ prekṣaṇikaḥ prekṣaṇakaḥ prekṣī m. (n) prekṣilokaḥ draṣṭā m. (ṣṭṛ) darśī m. (n) prekṣamāṇaḥ pāriṣadaḥ pāriṣadyaḥ pariṣadyaḥ pārṣadaḥ sāmājikaḥ.

SPECTRE, s. chāyā māyā bhrūtaṃ pretachāyā pretaḥ vetālaḥ, see GHOST; 'to raise a spectre,' chāyām udbhū (c. 10. -bhāvayati -yituṃ).

SPECULAR, a. darpaṇaguṇakaḥ -kā -kaṃ ādarśaguṇakaḥ &c., ādarśadharmmakaḥ &c.

To SPECULATE, v. n. (Meditate) manamā vicar (c. 10. -cārayati -yituṃ), vitark (c. 10. -tarkayati -yituṃ), vimṛś (c. 6. -mṛśati -mraṣṭuṃ), manasā parikḷp (c. 10. -kalpayati -yituṃ), kalpanāṃ kṛ parikalpanāṃ kṛ.
     --(In commerce) vyāpāraṃ kṛ dhanavyāpāraṃ kṛ.

SPECULATION, s. (Meditation) mānasavicāraḥ manasā vicāraḥ -raṇaṃ vitarkaḥ parikalpanā vimarśaḥ.
     --(Scheme) kalpanā upāyaḥ yuktiḥ f.; 'good speculation,' sukalpanā; 'bad,' kukalpanā.
     --(In commerce) vyāpāraḥ dhanavyāpāraḥ.

SPECULATIVE, a. (Contemplative) dhyānaśīlaḥ -lā -laṃ, see MEDITATIVE.
     --(Theoretical, not practical) kālpanikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ mānasikaḥ -kī -kaṃ manasijaḥ -jā -jaṃ manobhavaḥ -vā -vaṃ avyāvahārikaḥ -kī -kaṃ avyavahāryyaḥ -ryyā -ryyaṃ vyavahārāyogyaḥ -gyā -gyaṃ.

SPECULATOR, s. parikalpakaḥ kalpanākṛt.
     --(In commerce) dhanavyāpārī m. (n).

SPECULUM, s. darpaṇaḥ -ṇaṃ ādarśaḥ dhātumayadarpaṇaṃ dhātudarpaṇaṃ.

SPEECH, s. (Faculty of speech, speaking) vāk f. (c) vāṇī vācā gīḥ f. (gir) girā uktiḥ f., vākśaktiḥ f., vadantiḥ f., nigadaḥ nigādaḥ vyāhāraḥ vyāhṛtiḥ f., bhāṣaṇaṃ bhāṣā bacanaṃ pravacanaṃ vādaḥ lāpaḥ abhilāpaḥ lapitaṃ lapanaṃ vāgvyāpāraḥ śabdavyāpāraḥ bhaṇitiḥ f., nideśaḥ bhāratī sarasvatī rādhanā kāsūḥ f., śabdajālaṃ.
     --(Words, that which is spoken) vākyaṃ vacanaṃ vacas n., uktiḥ f., uktaṃ bhāṣaṇaṃ bhāṣā bhāṣitaṃ lapitaṃ.
     --(Harangue) vākyaṃ sālaṅkāravākyaṃ alaṅkāravadvākyaṃ.
     --(Language) bhāṣā uktiḥ f.; 'cleverness of speech,' vākcāturyyaṃ vākkauśalyaṃ vākpaṭutā; 'liberty of speech,' vāgapratibandhaḥ vāṅmuktiḥ f.; 'control of it,' vāṅnirodhaḥ vāgdaṇḍaḥ vāṅniyamaḥ -manaṃ; 'softness of speech,' vāṅmādhuryyaṃ; 'stopping one's speech,' vāgbandhanaṃ; 'elegance of speech,' śabdalālityaṃ; 'covert speech,' vyājoktiḥ f.; 'bad speech,' durvacanaṃ duruktiḥ f., durbhāṣaṇaṃ durvācyaṃ; 'mere speech,' vāṅmātraṃ; 'opening of speech,' vāṅmukhaṃ; 'of measured speech,' mitavāk m. f. n. (c) mitabhāṣī -ṣiṇī &c.; 'Part of speech in grammar,' śabdaḥ; 'goddess of speech,' sarasvatī bhāratī vāgdevī, see SARASWATĪ.

To SPEECHIFY, v. n. vākyaṃ vad sālaṅkāravākyaṃ vad. See To HARANGUE.

SPEECHLESS, a. vāgrahitaḥ -tā -taṃ vācāhīnaḥ -nā -naṃ stambhitavāk. See MUTE.

SPEED, s. vegaḥ śīghratā javaḥ prajavaḥ jūtiḥ f., javanaṃ satvaratā tvarā jūrṇiḥ f., tūrṇiḥ m., rayaḥ rabhasaḥ tarasī taras n., raṃhatiḥ f., raṃhas n., āśugamanaṃ tvaritagatiḥ f., syadaḥ. See QUICKNESS.

SPEEDILY, adv. śīghraṃ tvaritaṃ satvaraṃ jhaṭiti sadyas sapadi āśu kṣipraṃ sarabhasaṃ acirāt na cireṇa. See QUICKLY.

SPEEDY, a. tvaritaḥ -tā -taṃ śīghraḥ -ghrā -ghraṃ drutaḥ -tā -taṃ mahāvegaḥ -gā -gaṃ vegavān -vatī -vat (t) tvaritagatiḥ -tiḥ -ti śīghragatiḥ &c., prajavī -viṇī -vi (n) tūrṇaḥ -rṇā -rṇaṃ kṣipraḥ -prā -praṃ. See QUICK, SWIFT.

SPELL, s. (Charm) mantraḥ abhicāramantraḥ, see CHARM; 'book of spells,' mantraśāstraṃ; 'reciter of spells,' mantravādī m. (n) mantrī m.
     --(Turn) pāraḥ paryyāyaḥ vāsaraḥ.

SPELL-BOUND, a. abhimantritaḥ -tā -taṃ anumantritaḥ &c., mantritaḥ &c.

To SPELL, v. a. or n. akṣarāṇi gaṇ (c. 10. gaṇayati -yituṃ) or saṃkhyā (c. 2. -khyāti -tuṃ), akṣarāṇi rac (c. 10. racayati -yituṃ) or virac or vinyas (c. 4. -asyati -situṃ), yathākṣaraṃ or yathāvarṇaṃ śabdān saṃkhyā akṣaraviracanaṃ kṛ akṣaravinyāsaṃ kṛ varṇavinyāsaṃ kṛ akṣararacanāṃ kṛ varṇaracanāṃ kṛ varṇayojanāṃ kṛ akṣarayojanāṃ kṛ.

SPELLED, SPELT, p. p. gaṇitākṣaraḥ -rā -raṃ; 'in two ways,' dvirūpaḥ -pā -paṃ.

SPELLING, s. akṣaragaṇanā akṣaravinyāsaḥ akṣaravinyasanaṃ akṣararacanā akṣaraviracanaṃ varṇavinyāsaḥ varṇaracanā varṇayojanā śuddhākṣararacanā; 'variation in spelling,' pāṭhāntaraṃ pāṭhaḥ; 'spelling-book,' akṣaravinyāsaśikṣāpustakaṃ.

SPENCER, s. kañcukaḥ kañculikā aṅgikā hnasvakañcukaḥ, see JACKET.

To SPEND, v. a. (Expend) vyayīkṛ vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ, rt. i), upayuj viniyuj, see To EXPEND.
     --(Consume, exhaust) kṣi kṣīṇīkṛ vikṣip naś in caus., sad in caus., see EXHAUST.
     --(Time, &c.) kālaṃ gam (c. 10. gamayati -yituṃ) or vṛt (c. 10. varttayati -yituṃ) or (c. 1. nayati netuṃ) or vah or in caus., see To PASS, v. a.

SPENDING, s. vyayaḥ vyayīkaraṇaṃ viniyogaḥ, see EXPENDITURE.

SPENDTHRIFT, s. vyayaśīlaḥ arthanāśī m., ativyayī m., arthaghnaḥ, see PRODIGAL.

SPENT, p. p. vyayīkṛtaḥ -tā -taṃ vyayībhūtaḥ -tā -taṃ vyayitaḥ &c., apacitaḥ &c., viniyuktaḥ -ktā -ktaṃ, see EXPENDED, EXHAUSTED; 'well-spent time,' satkālakṣepaḥ.

SPERM, s. śukraṃ vījaṃ dhātuḥ m., dhāturājaḥ -jaka vīryyaṃ. See SEMEN.

SPERMACETI, s. timimedas n., timivasā timisnehaḥ timitailaṃ.

SPERMATIC, a. (Consisting of sperm), see SEMINAL.
     --(Conveying it) śukravāhī -hinī -hi (n) vījavāhī &c.
     --(Producing it) śukrakaraḥ -rī -raṃ.

To SPEW, v. a. vam (c. 1. vamati -mituṃ), udvam chard. See To VOMIT.

SPHERE, s. (Globe, orb) maṇḍalaṃ golaḥ -laṃ -lakaḥ vimbaḥ -mbaṃ varttulaṃ bhuvanaṃ, see ORB; 'celestial sphere,' ākāśamaṇḍalaṃ.
     --(Circuit of action, department, province) viṣayaḥ prakaraṇaṃ dharmmaḥ adhikāraḥ niyogaḥ nibandhanaṃ deśaḥ; 'one's own sphere of action,' svadharmmaḥ svakarmma n. (n).

SPHERICAL, a. golākāraḥ -rā -raṃ varttulākāraḥ &c., varttulaḥ -lā -laṃ maṇḍalī -linī -li (n) maṇḍalākāraḥ -rā -raṃ. See ORBED.

SPHERICALNESS, s. varttulatvaṃ varttulākāratvaṃ golākāratā golatvaṃ.

SPHERICS, s. golādhyāyaḥ golavidyā golaśāstraṃ maṇḍalavidyā.

SPHEROID, s. (Oblate) capaṭagolaḥ.
     --(Prolate) aṇḍākāragolaḥ.

SPHEROIDAL, a. golakalpaḥ -lpā -lpaṃ golaprāyaḥ &c., golasadṛśaḥ -śī -śaṃ.

SPHERULE, s. laghugolaḥ sūkṣmagolaḥ kṣudragolaḥ sūkṣmavarttulaṃ.

SPICE, s. vyañjanaṃ upaskaraḥ temanaṃ miṣṭānnaṃ. See SEASONING.

To SPICE, v. a. vyañjanādinā vās (c. 10. vāsayati -yituṃ). See To SEASON.

SPICED, p. p. vāsitaḥ -tā -taṃ upaskṛtaḥ &c. See SEASONED.

SPICY, a. miṣṭaḥ -ṣṭā -ṣṭaṃ tiktaḥ -ktā -ktaṃ sarasaḥ -sā -saṃ surasaḥ &c., vyañjanamayaḥ -yī -yaṃ rasikaḥ -kā -kaṃ miśraḥ -śrā -śraṃ.

SPIDER, s. ūrṇanābhaḥ ūrṇanābhiḥ m., lūtā lūtikā tantuvāyaḥ tantravāyaḥ markaṭaḥ -ṭakaḥ markakaḥ aṣṭāpadaḥ aṣṭapādaḥ jālakārakaḥ jālikaḥ lālāsrāvaḥ kṛśākṣaḥ kintanuḥ m., śalakaḥ kośakāraḥ koṣakāraḥ; 'spider's web,' ūrṇanābhajālaḥ markaṭavāsaḥ āśābandhaḥ.

SPIKE, s. (Large nail) śaṅkuḥ m., śalākā śalyaṃ kīlaḥ śūlaḥ -laṃ kaṇṭakaḥ lohakīlaḥ śilī, see NAIL.
     --(Of corn) kaṇiśaṃ -śaḥ kaṇiṣaṃ dhānyaśīrṣakaṃ śasyamañjarī.

To SPIKE, v. a. kīl (c. 10. kīlayati -yituṃ), śūl (c. 1. śūlati -lituṃ).

[Page 765a]

SPIKED, a. (Having spikes) śaṅkuyuktaḥ -ktā -ktaṃ śaṅkumān -matī -mat (t) śaukhyaḥ -khyā -khyaṃ.
     --(Fastened with spikes) kīlitaḥ -tā -taṃ śaṅkubaddhaḥ -ddhā -ddhaṃ.

SPIKENARD, s. jaṭilā jaṭāmāṃsī jaṭālā jaṭā jaṭāvatī māṃsī misī -siḥ f., miśiḥ f., miṣiḥ f., miṣī tapasvinī lomaśā keśinī peśī piśitā śiphā naladaṃ.

SPIKY, a. tīkṣṇāgraḥ -grā -graṃ śaikhyaḥ &c. See POINTED.

To SPILL, v. a. pat (c. 10. pātayati -yituṃ), su in caus. See To SHED.

To SPILL, v. n. sru (c. 1. sravati srotuṃ), pat in caus. pass. (pātyate).

To SPIN, v. a. (Form threads) tarkudvāreṇa tantūn kṛ or jan (c. 10. janayati -yituṃ) or tantuvāyaṃ kṛ or tantuvāpaṃ kṛ or tāntavaṃ kṛ tarkuṭādvāreṇa sūtratāntavaṃ kṛ tarkudvāreṇa sūtrāṇi tan (c. 8. tanoti -nituṃ) or vitan sūtratananaṃ kṛ tantrāṇi kṛ, see To WEAVE.
     --(Draw out), see To PROTRACT, DRAW OUT.
     --(Cause to whirl) bhram in caus. (bhramayati -yituṃ) parivṛt in caus., see To REVOLVE, v. a.

To SPIN, v. n. (Practice spinning) tarkudvāreṇa tantuvāyaṃ kṛ or tantuvāpaṃ kṛ or tāntavaṃ kṛ sūtratāntavaṃ kṛ tarkuṭaṃ kṛ.
     --(Whirl) bhram (c. 4. bhrāmyati, c. 1. bhramati -mituṃ), parivṛt, see To REVOLVE, v. n.

SPINACH, SPINAGE, s. vāsukaḥ or vasukaḥ may perhaps be used.

SPINAL, a. pṛṣṭhavaṃśasambandhī -ndhinī -ndhi (n) pṛṣṭhavaṃśasthaḥ -sthā -sthaṃ.

SPINDLE, s. tarkuḥ f., tarkuṭī tarkuṭaṃ sūtratarkuṭī sampāṭaḥ meruyantraṃ kārpāsanāsikā.

SPINDLE-SHANKED, a. kṣāmajaṃghaḥ -ghā -ghaṃ tanujaṃghaḥ &c., dīrghajaṃghaḥ &c.

SPINE, s. pṛṣṭhavaṃśaḥ vaṃśaḥ kaśeruḥ -ru m. n., kaśerukā rīḍhakaḥ pṛṣṭhāsthi n.

SPINNER, s. tantuvāyaḥ tantuvāpaḥ tantukārī m. (n) tāntavakārī m.

SPINNING, s. tāntavaṃ tantuvāyaḥ tantuvāpaḥ tantravāyaḥ sūtratāntavaṃ sūtratananaṃ tantukaraṇaṃ vāyaḥ vāpaḥ.

SPINNING-WHEEL, s. tāntavacakraṃ tantuvāyacakraṃ tantuvāpacakraṃ.

SPINOUS, SPINY, a. kaṇṭakī -kinī &c., sakaṇṭakaḥ -kā -kaṃ. See THORNY.

SPINSTER, s. nivarā avarā anūḍhā avivāhitā apariṇītā.

SPIRACLE, s. vāyupathaḥ vāyumārgaḥ ucchvāsaḥ jalocchvāsaḥ sūkṣmarandhraṃ vāyurandhraṃ vātāyanaṃ svedamārgaḥ. See PORE, s.

SPIRAL, a. āvarttī -rttinī -rtti (n) parivarttakaḥ -kā -kaṃ vyāvarttī &c., cākrikaḥ -kī -kaṃ alakākāraḥ -rā -raṃ cakrākāraḥ -rā -raṃ malasūtrākāraḥ &c.

SPIRALLY, adv. alakākāreṇa alakarūpeṇa vyāvarttakaprakāreṇa.

SPIRE, s. (Winding line) alakarūpā vyāvarttakarekhā āvarttaḥ.
     --(Steeple, pinnacle) śikharaṃ śṛṅgaṃ śaṅkuḥ m., śikhā; 'of a house or temple,' gṛhaśikharaṃ prāsādaśikharaṃ prāsādaśṛṅgaṃ; see PINNACLE; 'of flame,' agniśikhā.

SPIRIT, s. (Breath) prāṇaḥ ātmā m. (n) asuḥ m.
     --(Soul) ātmā m. (n) dehī m. (n) śarīrī m., kṣetrajñaḥ caityaḥ see SOUL.
     --(Temper, disposition of mind) prakṛtiḥ f., bhāvaḥ svabhāvaḥ prakṛtibhāvaḥ buddhiḥ f., cittaṃ manas n., vṛttiḥ f.; 'proudness of spirit,' cittasamunnatiḥ f.; 'having a noble spirit,' udāraprakṛtiḥ -tiḥ -ti; 'conquest of one's own spirit,' manojayaḥ; 'in good spirits,' hṛṣṭacittaḥ -ttā -ttaṃ hṛṣṭamanāḥ -nāḥ -naḥ (s) harṣavṛttiḥ -ttiḥ -tti svasthaḥ -sthā -sthaṃ; 'high spirits,' praharṣaḥ hṛṣṭacittatvaṃ; 'lowness of spirits,' viṣādaḥ, see LOWNESS; 'in low spirits,' viṣaṇaḥ -ṇā -ṇaṃ udāsīnaḥ -nā -naṃ, see Low.
     --(Life, mettle) tejas n., vīryyaṃ sattvaṃ ojas n., prabhāvaḥ utsāhaḥ protsāhaḥ dhairyyaṃ rasaḥ.
     --(Life, essence, essential qualities) sāraḥ sārāṃśaḥ sattvaṃ sattvāṃśaḥ tattvaṃ; 'in spirit and in letter,' arthato granthataśca.
     --(Spirituous liquor) surā madyaṃ madirā, see SPIRITS.
     --(Ghost, disembodied spirit) pretaḥ paretaḥ nārakaḥ chāyā apachāyā.
     --(Goblin) vetālaḥ bhūtaṃ piśācaḥ; 'evil spirit,' apadevatā.
     --(The supreme spirit) brahma n. (n) paramātmā m., ātmā puruṣaḥ naraḥ tattvaṃ sadāgatiḥ m., saccidānandaṃ niṣkriyaṃ; 'knowledge of it,' brahmatattvaṃ brahmajñānaṃ. In modern translations of the Bible the Holy Spirit is rendered by pavitrātmā or pavitra ātmā.

To SPIRIT, v. a. āśvas in caus. See To INSPIRIT, ANIMATE.

SPIRITED, a. (Fall of life or animation) tejovān -vatī -vat (t) tejasvī -svinī -svi (n) vīryyavān &c., ojasvī &c., sasattvaḥ -ttvā -ttvaṃ sattvapūrṇaḥ -rṇā -rṇaṃ utsāhī &c., sotsāhaḥ -hā -haṃ protsāhī &c., mānī &c.
     --(As style, &c.) rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ; 'spirited style in poetry,' gauḍī.
     --(In composition denoting state of the mind) prakṛtiḥ -tiḥ -ti in comp., svabhāvaḥ -vā -vaṃ in comp., manaskaḥ -skā -skaṃ in comp., see Low-SPIRITED, HIGHSPIRITED, &c.

SPIRITLESS, a. nistejāḥ -jāḥ -jaḥ (s) tejohīnaḥ -nā -naṃ nirvīryyaḥ -ryyā -ryyaṃ vīryyahīnaḥ -nā -naṃ nirvīraḥ -rā -raṃ niḥsattvaḥ -ttvā -ttvaṃ sattvahīnaḥ -nā -naṃ nīrasaḥ -sā -saṃ virasaḥ &c., aratijñaḥ -jñā -jñaṃ.

SPIRITS, s. pl. (Spirituous liquor) surā -rī madyaṃ madirā madaḥ hālā vāruṇī śīdhuḥ -dhuḥ m. n., sīdhuḥ -dhuḥ m. n., śuṇḍā āsavaḥ -vaṃ varuṇātmajā halipriyā parisrut f., parisrutā kalyaṃ -lyā kaśyaṃ; 'spiritdrinking,' surāpānaṃ madyapānaṃ; 'spirit-drinker,' surāpaḥ -pī f.

SPIRITUAL, a. (Not material) amūrttikaḥ -kā -kaṃ amūrttaḥ -rttā -rttaṃ amūrttimān -matī -mat (t) nirākāraḥ -rā -raṃ niravayavaḥ -vā -vaṃ ātmīyaḥ -yā -yaṃ ātmikaḥ -kī -kaṃ ātmasambandhī -ndhinī &c., ātmasvarūpaḥ -pā -paṃ cidrūpaḥ &c., ādhyātmikaḥ -kī -kaṃ adhyātmikaḥ &c., adhidaivikaḥ &c., see INCORPOREAL.
     --(Not gross, pertaining to spirit) pāramārthikaḥ -kī -kaṃ paramārthaviṣayakaḥ -kā -kaṃ paramārthasambandhī -ndhinī &c., jñānamārgasambandhī &c., nivṛttimārgasambandhī &c., mānasikaḥ -kī -kaṃ adṛṣṭārthaḥ -rthā -rthaṃ nārikaḥ -kī -kaṃ nāraḥ -rī -raṃ pāratrikaḥ -kī -kaṃ.
     --(Not lay, relating to sacred things) dharmmaviṣayakaḥ -kā -kaṃ dharmmaprakaraṇaḥ -ṇā -ṇaṃ dharmmaprakaraṇasambandhī &c., avyavahārikaḥ -kī -kaṃ asāṃsārikaḥ &c.; 'spiritual knowledge,' paramārthaḥ; 'spiritual father,' brahmadātā m. (tṛ), see PRECEPTOR.

SPIRITUALISM, s. jñānamārgaḥ jñānābhyāsaḥ brahmavādaḥ nivṛttimārgaḥ.

SPIRITUALIST, s. brahmavādī m. (n) jñānamārgī m., jñānābhyāsī nivṛttimārgī.

SPIRITUALITY, s. (Immateriality), see the word.
     --(Spiritual nature) pāramārthikatā -tvaṃ paramārthasambandhitā paramārthaniṣṭhā.

To SPIRITUALIZE, v. a. paramārthaniṣṭhaṃ -ṣṭhāṃ kṛ paramārthāsaktaṃ -ktāṃ kṛ.

SPIRITUALLY, adv. paramārthatas adṛṣṭārthatas paramārthānusāratas.

SPIRITUALLY-MINDED, a. paramārthabuddhiḥ -ddhiḥ -ddhi paramārthaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ paramārthāsaktaḥ -ktā -ktaṃ paramārthatatparaḥ -rā -raṃ paramārthaparāyaṇaḥ -ṇā -ṇaṃ.

SPIRITUOUS, a. saurikaḥ -kī -kaṃ śīghramādakaḥ -kā -kaṃ mādakaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ; 'liquor,' surā, see SPIRITS, s. pl.

SPIT, s. (For roasting meat, &c.) śūlaḥ -laṃ; 'roasted on one,' śūlākṛtaḥ &c., see ROASTED.
     --(Spittle) niṣṭhūtaṃ, see SPITTLE.

To SPIT, v. a. (Put upon a spit) śūlākṛ śūl (c. 1. śūlati -lituṃ), śūlīkṛ śūle samāruh in caus. (-ropayati -yituṃ) or āruh śṛlārīpaṇaṃ kṛ śūlyaṃ -lyāṃ kṛ.
     --(Eject from the mouth) mukhād niḥmṛ in caus. (-sārayati -yituṃ) niṣṭhīv, see the next.

To SPIT, v. n. ṣṭhīv or ṣṭhiv (c. 1. ṣṭhīvati, c. 4. ṣṭhīvyati ṣṭhevituṃ), niṣṭhīv kṣīv or kṣiv or kṣev (c. 1. kṣīvati kṣevati, c. 4. kṣīvyati kṣevituṃ), ślepmanirasanaṃ kṛ ślepmāṇaṃ niras (c. 4. -asyati -situṃ), lālāṃ mukhād niḥsṛ in caus. (-sārayati -yituṃ) nirasanaṃ kṛ ṣṭhīvanaṃ kṛ niṣṭhīvanaṃ kṛ thuthuśabdaṃ kṛ; 'to spit upon,' avaniṣṭhīva avaniṣṭhīvanaṃ kṛ.

SPIT, p. p. ṣṭhyūtaḥ -tā -taṃ niṣṭhyūtaḥ &c., mukhaniḥsāritaḥ &c.; 'havaing spit,' ṣṭhīvitvā.

SPITE, s. dveṣaḥ asūyā īryyā mātsaryyaṃ daṃśaḥ drohaḥ drohabuddhiḥ f., apakārecchā duṣṭabhāvaḥ kālakūṭaṃ, see MALICE; 'in spite of,' anicchayā, see DESPITE.

To SPITE, v. a. dviṣ (c. 2. dveṣṭi dviṣṭe dveṣṭuṃ), vidviṣ pradviṣ druh (c. 4. druhyati drohituṃ), abhidruh īrṣy (c. 1. īrṣyati -rṣyituṃ). See To RESENT.

SPITEFUL, a. drohabuddhiḥ -ddhiḥ -ddhi īrṣyī -rṣyiṇī -rṣyi (n) daṃśī &c., drohī &c., īrṣyāluḥ -luḥ -lu viṣahṛdayaḥ -yā -yaṃ sāmūyaḥ -yā -yaṃ matsarī &c., duṣṭabhāvaḥ -vā -vaṃ. See MALICIOUS, RESENTFUL.

SPITEFULLY, adv. drohabuddhyā drohapūrvvaṃ sāsūyaṃ sadvepaṃ samātsaryyaṃ.

SPITEFULNESS, s. drohabuddhitvaṃ daṃśeratā daṃśakatvaṃ mātsaryyaṃ. See SPITE.

SPITTING, s. ṣṭhīvanaṃ niṣṭhīvaḥ -vanaṃ niṣṭhevaḥ -vanaṃ niṣṭhevā niṣṭhyūtiḥ f., niṣṭhūtiḥ f., nirasanaṃ nirāsanaṃ udgiraṇaṃ; 'spitting upon,' avaniṣṭhīvanaṃ.

SPITTING-POT, SPITTOON, s. patadgrahaḥ pratigrāhaḥ pratigrahaḥ carvitapātraṃ carvitādhāraḥ proṇṭhaḥ.

SPITTLE, s. lālā niṣṭhyūtaṃ ṣṭhyūtaṃ ṣṭhīvanaṃ niṣṭhīvanaṃ niṣṭhūtaṃ mukhasrāvaḥ mukhāsavaḥ āsyāsavaḥ drāvikā. See SALIVA.

To SPLASH, v. a. or n. jalam itastato vikṣip (c. 6. -kṣipati -kṣeptuṃ) or kṣip or vikṝ or avakṝ jalavikṣepaṃ kṛ jalam avasic karapatraṃ kṛ. See To SLOP.

SPLASH, SPLASHING, s. jalavikṣepaḥ jalakṣepaḥ jalāvasekaḥ jalāvakiraṇaṃ; 'in sport,' karapatraṃ -trikā karapātraṃ; 'noise of it,' jharjharaṃ.

SPLASHED, p. p. paṅkajalādidūṣitaḥ -tā -taṃ paṅkādiliptaḥ -ptā -ptaṃ.

SPLEEN, s. (The organ or the disease) plīhā m. (-han) plihā m. (n) plīhā f., plihā f., udaragranthiḥ m., plīhāgulmaḥ ḍimbaḥ.
     --(Anger, spite, melancholy), see the words.

SPLEENWORT, s. (Plant removing the disease) plīhaghnaḥ plīhaśatruḥ m., plīhāriḥ m.

SPLENDID, a. (Very brilliant) tejomayaḥ -yī -yaṃ atiśobhanaḥ -nā -naṃ atidīptimān -matī -mat (t) atikāntimān &c., atiprabhāvān &c., suprabhaḥ -bhā -bhaṃ tejiṣṭhaḥ -ṣṭhā -ṣṭhaṃ tejīyān -yasī -yaḥ (s) atitaijasaḥ -sī -saṃ atitejasvī -svinī &c., mahātejāḥ -jāḥ -jaḥ (s) mahāprabhaḥ -bhā -bhaṃ ujjvalaḥ -lā -laṃ śobhamānaḥ -nā -naṃ śubhraḥ -bhrā -bhraṃ bhāsvān &c., bhāsantaḥ -ntā -ntaṃ bhānumān &c., bhāsuraḥ -rā -raṃ, see BRILLIANT, BRIGHT.
     --(Magnificent) mahāpratāpaḥ -pā -paṃ pratāpavān &c., pratāpī &c., see MAGNIFICENT.

SPLENDIDLY, adv. suprabhaṃ atiśobhayā atitejasā mahāpratāpena atipratāpena mahātejasā; 'splendidly dressed,' ujjbalaveśadhārī -riṇī &c.

SPLENDOR, s. mahātejas n., tejas n., atiśobhā śobhā atidīptiḥ f., pratāpaḥ ujjvalatā vṛhaddpūtiḥ f., ojasvitā prabhā pratibhā śrīḥ f., chaviḥ f., vibhūtiḥ f., dyutiḥ f., see MAGNIFICENCE.

[Page 766b]

SPLENETIC, a. vakrabhāvaḥ -vā -vaṃ karkaśaśīlaḥ -lā -laṃ. See PEEVISH, FRETFUL.

SPLENIC, a. plīhasambandhī -ndhinī -ndhi (n) plīhāsambandhī &c.

To SPLICE, v. a. granthim akṛtvā saṃyuj or sambandh or sandhā.

SPLINTER, s. kāṣṭhakhaṇḍaḥ -ṇḍakaḥ śakalaḥ -laṃ bhinnaṃ bhittiḥ f., bhittaṃ vidalaṃ; 'as entered into the flesh,' śalyaṃ śalākā śarkarā.

To SPLINTER, v. a. or n. bahukhaṇḍaśo bhid or vidṝ. See To SPLIT, SHIVER.

To SPLIT, v. a. bhid (c. 7. bhinatti bhettuṃ), vibhid nirbhid vidṝ (c. 10. -dārayati -yituṃ, c. 9. -dṛṇāti -darituṃ -rītuṃ), avadṝ dṝ vidal (c. 10. -dalayati -yituṃ), dal vidalīkṛ khaṇḍ (c. 10. khaṇḍayati -yituṃ), paṭ (c. 10. pāṭayati -yituṃ), vipaṭ chid vichid drāḍ śakalīkṛ vilekhanaṃ kṛ; 'into many pieces,' see To SHIVER, v. a.

To SPLIT, v. n. vibhid in pass. (-bhidyate) bhid in pass., vidṝ in pass. (-dīryyate) vidal (c. 1. -dalati -lituṃ), dal phal (c. 1. phalati -lituṃ), truṭ (c. 6. truṭati, c. 4. truṭyati -ṭituṃ), vichid in pass., paṭ in caus. pass. (pāṭyate) śakalībhū; 'into many pieces,' see To SHIVER, v. n.

SPLIT, s. bhedaḥ vibhedaḥ bhittiḥ f., vidāraṇaṃ bhaṅgaḥ khaṇḍanaṃ. See CRACK.

SPLIT, p. p. bhinnaḥ -nnā -nnaṃ vibhinnaḥ &c., bheditaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ vidāritaḥ -tā -taṃ vidalitaḥ -tā -taṃ dalitaḥ &c., vidalaḥ -lā -laṃ vidalīkṛtaḥ -tā -taṃ jarjjaraḥ -rā -raṃ.

SPLITTING, s. bhedaḥ -danaṃ vidāraṇaṃ pāṭanaṃ vipāṭanaṃ vidalīkaraṇaṃ.

To SPOIL, v. a. (Plunder) luṇṭh luṇṭh apahṛ abhihṛ, see To PLUNDER.
     --(Injure, corrupt) duṣ (c. 10. dūṣayati -yituṃ), naś (c. 10. nāśayati -yituṃ), dūpaṇaṃ kṛ nāśaṃ kṛ kṣatiṃ kṛ.
     --(Indulge too much) atiśayena chando'nuvṛt atyantaṃ lal, see To INDULGE.

To SPOIL, v. n. duṣ (c. 4. duṣyati doṣṭuṃ), naś (c. 4. naśyati naṃṣṭuṃ).

SPOIL, s. (That which is taken in war, plunder) loptraṃ lotraṃ lotaḥ -taṃ yuddhopārjitadravyaṃ yuddhajitadravyaṃ yuddhajitadhanaṃ yuddhasampāditadhanaṃ yuddhasampāditadravyaṃ, see PLUNDER.
     --(In cattle) gograhaḥ.

SPOILED, SPOILT, p. p. (Plundered) luṇṭhitaḥ -tā -taṃ.
     --(Injured) dūṣitaḥ -tā -taṃ nāśitaḥ &c., naṣṭaḥ -ṣṭā -ṣṭaṃ vināśitaḥ &c., lāṭaḥ -ṭā -ṭaṃ.
     --(Too much indulged) atilālitaḥ -tā -taṃ, see INDULGED.

SPOILER, s. (Plunderer) apahārakaḥ apahārakṛt.
     --(Injurer) dūṣakaḥ.

SPOILING, s. (Plundering) apahāraḥ -raṇaṃ luṇṭhanaṃ.
     --(Injuring) dūṣaṇaṃ.

SPOKE, s. (Of a wheel) araṃ ārā cakrasakthi n.; 'a row of spokes,' arāvaliḥ -lī f.; 'a long -spoked wheel,' dīrghasakthi cakraṃ.

SPOKEN, p. p. uktaḥ -ktā -ktaṃ bhāṣitaḥ -tā -taṃ uditaḥ &c., bhaṇitaḥ &c., nigaditaḥ &c., abhihitaḥ &c., kathitaḥ &c., udāhṛtaḥ -tā -taṃ samudāhṛtaḥ &c., abhivyāhṛtaḥ &c., samudīritaḥ &c., see SAID; 'spoken fast,' tvaritoditaḥ -tā -taṃ nirastaḥ -stā -staṃ.

SPOKESMAN, s. vaktā m. (ktṛ) pratinidhivaktā m., pratinidhivādī m. (n).

SPOLIATION, s. apahāraḥ apaharaṇaṃ haraṇaṃ luṇṭhanaṃ luṇṭhanaṃ. See PILLAGE.

SPONDEE, s. karṇaḥ gagaḥ gurvākṣaradvayaṃ.

SPONGE, s. jalaśoṣaṇī or ispañjaḥ or spañjaḥ may perhaps be used.

To SPONGE, v. a. ispañjādinā mṛj (c. 1. mārjati, c. 2. mārṣṭi -rṣṭuṃ).

SPONGER, s. parānnapuṣṭaḥ parānnotsukaḥ āgantukaḥ. See PARASITE.

SPONGINESS, s. śithilāvayavatvaṃ viralāvayavatvaṃ; 'of the gums,' paridaraḥ.

SPONGY, a. śithilāvayavaḥ -vā -vaṃ viralāvayavaḥ &c., komalāvayavaḥ &c.

SPONSOR, s. pratibhūḥ m., pratinidhiḥ m., dharmmapratibhūḥ m., dharmmapratinidhiḥ.

SPONTANEOUS, a. svayaṅkṛtaḥ -tā -taṃ svecchāpūrvvakaḥ -kā -kaṃ svecchāmūlakaḥ. &c., svecchāhetukaḥ &c., yadṛcchāmūlakaḥ &c., svataḥsiddhaḥ -ddhā -ddhaṃ svayañjātaḥ -tā -taṃ svacchandaḥ -ndā -ndaṃ svairaḥ -rī -raṃ kāmahetukaḥ -kā -kaṃ svābhāvikaḥ -kī -kaṃ sāttvikaḥ &c., sāṃsiddhikaḥ &c., ayatnakṛtaḥ -tā -taṃ ayatnabhūtaḥ -tā -taṃ aicchikaḥ -kī -kaṃ.

SPONTANEOUSLY, adv. svayaṃ svatas svacchandāt svabhāvatas svecchāpūrvvaṃ icchātas svecchātas kāmaṃ. See VOLUNTARILY.

SPONTANEOUSNESS, SPONTANEITY, s. svecchā yadṛcchā svasantopaḥ.

SPOON, s. camasaḥ -saṃ darvī darviḥ f., darvikaḥ darvī darbiḥ f., darbikaḥ dārvī kambiḥ f., khajaḥ khajākaḥ -kā khajikā pāṇikā sruk f. (c) suvaḥ -vā; 'wooden-spoon,' tardūḥ m. f., dāruhastakaḥ.

SPOONFUL, s. camasapūraṇaṃ darvipūraṇaṃ kambipūraṇaṃ kambipūrakaṃ.

SPORT, s. krīḍā -ḍanaṃ khelā keliḥ -lī m. f., līlā vilāsaḥ vihāraḥ devaḥ -vanaṃ kūrddanaṃ narmma n. (n) kailaṃ rāserasaḥ dravaḥ, see PLAY, PASTIME.
     --(Mockery) upahāsaḥ, see MOCKERY.
     --(Diversion of the field) mṛgayā, see HUNTING.
     --(In sport) parihāsena līlayā.

To SPORT, v. n. krīi (c. 1. krīḍati -te -ḍituṃ), ram (c. 1. ramate rantuṃ), vilas (c. 1. -lasati -situṃ), div vihṛ kurd kūrd &c. See To PLAY, v. n.

SPORTING, s. (Hunting, &c.) mṛgayā mṛgavyaṃ; 'fond of it,' mṛgayāśīlaḥ.

SPORTIVE, a. krīḍāśīlaḥ -lā -laṃ vilāsī -sinī &c., vihārī &c., vilāsavān -vatī -vat (t) ullasaḥ -sā -saṃ savilāsaḥ &c., salīlaḥ -lā -laṃ sahelaḥ &c., samullasitaḥ &c., see PLAYFUL, FROLICSOME.

SPORTIVELY, SPORTIVENESS, see PLAYFULLY, PLAYFULNESS.

SPORTSMAN, s. mṛgayākārī m. (n) mṛgavyakārī m., mṛgayāśīlaḥ mṛgayāvihārī m., mṛgayuḥ m., ākheṭakaḥ vyādhaḥ.

SPOT, s. (Mark) cihnaṃ lakṣaṇaṃ aṅkaḥ -ṅkaṃ lāñchanaṃ padaṃ, see MARK.
     --(Stain) kalaṅkaḥ, see STAIN.
     --(Dot, speck) vinduḥ m., vipluṭ f. (ṣ) vipruṭ f., cihnaṃ aṅkaḥ śūnyaṃ; 'on the body,' tilaḥ -lakaḥ -kaṃ, see under MARK; 'in the moon,' śaśaḥ.
     --(Place, site) sthānaṃ sthala -lī deśaḥ pradeśaḥ padaṃ āspadaṃ bhūmiḥ f., kṣetraṃ bhavanaṃ; 'in a certain spot,' ekadeśe; 'on the spot,' tatraiva.

To SPOT, v. a. cihn (c. 10. cihnayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), malina (nom. malinayati -yituṃ), sakalaṅkaṃ -ṅkāṃ kṛ śavalīkṛ. See To STREAK.

SPOTLESS, a. niṣkalaṅkaḥ -ṅkā -ṅkaṃ kalaṅkahīnaḥ -nā -naṃ nirmalaḥ -lā -laṃ niṣkalmaṣaḥ -ṣā -ṣaṃ akalmagaḥ &c., anaghaḥ &c. See SINLESS, BLAMELESS.

SPOTTED, a. cihnitaḥ -tā -taṃ vinducihnataḥ &c., citraḥ -trā -traṃ tilakī &c., see SPECKLED.
     --(Stained) kalaṅkī -ṅkinī &c., kalaṅkitaḥ &c.

SPOUSAL, SPOUSALS, see NUPTIAL, MARRIAGE.

SPOUSE, s. (Husband) patiḥ bharttā m.
     --(Wife) bhāryyā strī.

SPOUT, s. praṇālī nālaḥ -lī nalaḥ; 'vessel with a spout,' nalaviśiṣṭaṃ pātraṃ.

To SPOUT, v. a. praṇālīdvāreṇa ūrddhvam utkṣip (c. 6. -kṣipati -kṣaptuṃ), naladvārā karddhvam utkṣip or balavad utkṣip or udgṝ (c. 10. -gārayati -yituṃ) or niḥsṛ in caus. (-sārayati -yituṃ) or niras (c. 4. -asyati -situṃ).

To SPOUT, v. n. praṇālīdvāreṇa or naladvāreṇa balavat sru (c. 1. sravati -srotuṃ) or prasu or niḥsru or nirgam; 'to spout up or over,' utsecanaṃ kṛ utsekaṃ kṛ.
     --(Mouth), see the word.

SPOUTED, p. p. balavad utkṣiptaḥ -ptā -ptaṃ or niḥsāritaḥ -tā -taṃ utsiktaḥ &c.

To SPRAIN, v. a. atiśayena snāyutananaṃ kṛ or snāyuvitananaṃ kṛ atiyatna- prayuktam asthisnāyuvitānaṃ kṛ atiyatnapūrvvam asthisnāyūn vitan (c. 8. -tanoti -nituṃ) or sandhibandhanāni vitan atiyatnapūrvvaṃ sandhisnāyūn vitatya gamanaśaktiṃ hṛ; 'one's ankle,' atiśayayatnapūrvvaṃ pādasandhivitānaṃ kṛ.

SPRAIN, s. sandhivitānaḥ snāyuvitānaḥ sandhivitananaṃ atiyatnapūrvvaḥ snāyutānaḥ atitānaḥ ativitānaḥ atiyatnaḥ.

SPRAT, s. nalamīnaḥ talamīnaḥ naḍamīnaḥ cilicimaḥ cilīcimaḥ cilīcimiḥ cilicīmaḥ.

To SPRAWL, v. n. hastapādādi prasāryya bhūmau śī (c. 2. śete śayituṃ), bāhū caraṇau ca itastataḥ prasāryya bhūmau śī itastato vikṣiptāṅgo bhūmau śī itastataḥ prasāritāṅgo bhūmau śī itastato vikṣiptahastapādābhyāṃ bhūmau śī.

SPRAWLING, part. itastataḥ prasāritāṅgo bhūmau śāyī -yinī -yi (n).

SPRAY, s. (Sprig), see the word.
     --(Small particles of rain, &c.) śīkaraḥ sīkaraḥ tuṣāraḥ; 'abounding with it,' śīkaraughaḥ -ghā -ghaṃ.

To SPREAD, v. a. (As a carpet, mat &c.) āstṝ (c. 9. -stṛṇāti,) c. 5. -stṛṇoti -starituṃ -rītuṃ), vistṝ paristṝ saṃstṝ āstaraṇaṃ kṛ; 'to spread a carpet,' pādapaṭāstaraṇaṃ kṛ; 'a net,' jālaṃ vistṝ.
     --(Seatter) kṝ (c. 6. kirati karituṃ -rītuṃ), vikṝ vikiraṇaṃ kṛ.
     --(Extend, expand) vistṝ in caus. (-stārayati -yituṃ) prasṛ in caus. (-sārayati -yituṃ) visṛ atisṛ vitan (c. 8. -tanoti -nituṃ), vyātan pratan atitan tan vitatīkṛ prasāraṇaṃ kṛ visāraṇaṃ kṛ; 'spreading the wings,' pakṣau prasāryya.
     --(Propagate, publish), see the words.

To SPREAD, v. n. prasṛ (c. 1. -sarati -sarttuṃ), visṛ prasṛp (c. 1. -sarpati -sarptuṃ), visṛp pracar (c. 1. -carati -rituṃ), praruh (c. 1. -rohati -roḍhuṃ), vistṝ in pass. (-stīryyate) vitan in pass. (-tanyate) vitatībhū vyāp vijṛmbh viprasthā.
     --(As disease, contagion, &c.) visṛp.

SPREAD, p. p. āstīrṇaḥ -rṇā -rṇaṃ āstṛtaḥ -tā -taṃ vistīrṇaḥ &c., vistṛtaḥ -tā -taṃ vistāritaḥ &c., prasāritaḥ &c., prasṛtaḥ &c., visṛtaḥ &c., vikīrṇaḥ -rṇā -rṇaṃ pravṛddhaḥ -ddhā -ddhaṃ vyāptaḥ -ptā -ptaṃ prarūḍhaḥ -ḍhā -ḍhaṃ vitataḥ -tā -taṃ pravitataḥ &c., santataḥ &c., ātataḥ &c., avatataḥ &c., tataḥ &c.

SPREAD, s. āstaraṇaṃ prasāraḥ -raṇaṃ vistāraḥ prasaraḥ vyāptiḥ f., pratānaḥ

SPREADING, part. visarpī -rpiṇī -rpi (n) visārī -riṇī &c., visarpan -rpantī -rpat (t) prasarpan &c., prasarpī &c., pratānī -ninī &c., prasaraḥ -rā -raṃ prasaran &c., prarohī -hiṇī &c., sāntānikaḥ -kī -kaṃ; 'a spreading creeper,' latā pratāninī.

SPREADING, s. visarpaṇaṃ prasarpaṇaṃ prasāraḥ -raṇaṃ prasaraḥ visaraḥ visāraḥ -raṇaṃ pratānaḥ pratatiḥ f., santatiḥ f., vitatiḥ f., vitānaḥ pravardhanaṃ; 'of a carpet, &c.,' āstaraṇaṃ āstaraḥ.

SPRIG, s. upaśākhā śākhikā praśākhikā pallavaḥ dalaṃ. See SHOOT.

SPRIGHTLINESS, s. praharṣaḥ prahṛṣṭatā praphullatā ullasatā. See LIVELINESS.

SPRIGHTLY, a. ullāsavṛttiḥ -ttiḥ -tti praphullaḥ -llā -llaṃ. See LIVELY.

To SPRING, v. n. (Begin to grow) udbhid (c. 7. -bhinatti -bhettuṃ), prodbhid praruh (c. 1. -rohati -roḍhuṃ), aṅkura (nom. aṅkurayati -yituṃ), sphuṭ udvṛt, see To SHOOT, SPROUT.
     --(Proceed, arise, issue) utpad (c. 4. -padyate -pattuṃ), samutpad jan (c. 4. jāyate janituṃ), prabhū udbhū samudbhū sambhū niḥsṛ pravṛt udi abhyudi praruh.
     --(Leap) plu (c. 1. plavate plotuṃ), valg (c. 1. valgati -lgituṃ), āvalg, see To LEAP; 'to spring up,' utplu utpat protpat; 'down,' avapu 'over,' laṅgha 'forth,' praskand; 'upon,' mahāvegena āpat or āka or āskand see To RUSH UPON.
     --(Crack) sphuṭ.
     --(Start) sāḥ (c. 6. sphurati -rituṃ), prasphur.

To SPRING, v. a. (Produce quickly) akasmād utpad (c. 10.- yati -yituṃ) or jan (c. 10. janayati -yituṃ) or saṃjan.
     --(Cause to rise) utthā in caus. (utthāpayati -yituṃ, rt. sthā), samutthā udbhū in caus.
     --(Cause to explode) jval in caus., sphuṭ in caus.
     --(Crack, burst), see the words.

SPRING, s. (Vernal season) vasantaḥ vasantakālaḥ vasantasamayaḥ puṣpasamayaḥ puṣpamāsaḥ surabhiḥ m., ṛturājaḥ madhuḥ m., madhusamayaḥ madhumāsaḥ kāmasakhaḥ kāmavallabhaḥ pikānandaḥ iṣyaḥ; 'spring-festival,' vasantotsavaḥ.
     --(Leap, bound) plavaḥ plutaṃ valgitaṃ jhampaḥ utplutaṃ udgamaḥ; 'as of a wolf,' avalumpanaṃ.
     --(Elasticity) sthitisthāpakatvaṃ -tā.
     --(Fountain) jalakūpaḥ -pī kūpaḥ jalākaraḥ srotas n., nirjharaḥ jharaḥ -rā -rī devakuṇḍaṃ utsaḥ; 'spring-water,' kūpodakaṃ.
     --(Source of a river) sarinmukhaṃ.
     --(Origin, source) yoniḥ m. f., mūlaṃ ādiḥ m., see SOURCE, RISE.
     --(Prime) prauḍhiḥ f., prauḍhatā.
     --(Spring-tide) uccavelā.

SPRINGE, s. pāśaḥ kūṭapāśaḥ jālaṃ unmāthaḥ vāgurā kūṭayantraṃ.

SPRINGINESS, s. sthitisthāpakatvaṃ -tā sthitisthāpakaguṇaḥ vetasaguṇakatā.

SPRINGING, s. (Leaping), see the word.
     --(Of plants) udbhedaḥ udvarttanaṃ.

SPRINGY, a. sthitisthāpakaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vetasaguṇakaḥ -kā -kaṃ.

To SPRINKLE, v. a. sic (c. 6. siñcati sektuṃ), avasic niṣic saṃsic avakṝ (c. 6. -kirati -karituṃ -rītuṃ), abhyavakṝ paryavakṝ samavakṝ prakṝ vikṝ kṝ ukṣ (c. 1. ukṣati -kṣituṃ), abhyukṣ prokṣ samukṣ sekaṃ kṛ secanaṃ kṛ avasekaṃ kṛ avasecanaṃ kṛ prokṣaṇaṃ kṛ.

To SPRINKLE, v. n. śīk (c. 1. śīkate -kituṃ), cyut. See To DRIZZLE.

SPRINKLED, p. p. siktaḥ -ktā -ktaṃ abhiṣiktaḥ &c., kṛtābhiṣekaḥ -kā -kaṃ prokṣitaḥ -tā -taṃ samukṣitaḥ &c., abhyukṣitaḥ &c., kīrṇaḥ -rṇā -rṇaṃ ākīrṇaḥ &c., vikīrṇaḥ &c.; 'with water,' jalambiktaḥ -ktā -ktaṃ; 'with blood,' śoṇitokṣitaḥ -tā -taṃ; 'having sprinkled,' siktā abhyukṣya.

SPRINKLER, s. sektā m. (ktṛ) secakaḥ prokṣakaḥ prokṣaṇakārī m. (n).

SPRINKLING, s. sekaḥ secanaṃ avasekaḥ avasecanaṃ abhiṣekaḥ abhiṣecanaṃ prokṣaṇaṃ abhyukṣaṇaṃ abhiprokṣaṇaṃ prādhāraḥ siktatā.

SPRITE, s. chāyā apacchāyā. See SPIRIT, SPECTRE, GHOST.

To SPROUT, v. n., aṅkura (nom. aṅkurayati -yituṃ), sphuḍh (c. 6. sphuṭati -ṭituṃ), phull (c. 1. phullati -llituṃ), udbhid (c. 7. -bhinatti -bhettuṃ), prodbhid praruh (c. 1. -rohati -roḍhuṃ), vikas (c. 1. -kasati -situṃ). See To SHOOT, v. n.

SPROUT, s. aṅkuraḥ prarohaḥ pallavaḥ -vaṃ navapallavaḥ -vaṃ kisalayaḥ -yaṃ kiśalayaḥ -yaṃ kisalaḥ -laṃ kiśalaḥ -laṃ navaviṭapaḥ viṭapaḥ abhinavodbhid m., udbhid m., udbhijjaḥ jālakaṃ visalaṃ patriṇī patrayauvanaṃ.

SPROUTED, p. p. udbhinnaḥ -nnā -nnaṃ aṅkuritaḥ -tā -taṃ pallavitaḥ -tā -taṃ.

SPROUTING, part. udbhid m. f. n., udbhijjaḥ -jjā -jjaṃ udbhidaḥ -dā -daṃ prarohī -hiṇī -hi (n) aṅkuritaḥ -tā -taṃ pallavī -vinī &c., pallavitaḥ &c.

SPROUTING, s. udbhedaḥ prodbhedaḥ prarohaḥ udvarttanaṃ sphuṭanaṃ sphuṭatā.

SPRUCE, s. vinītaḥ -tā -taṃ vinītaparicchadaḥ -dā -daṃ parimṛṣṭaparicchadaḥ &c., vinītaveśī -śinī &c., suveśī &c., suparicchadī &c.

SPRUCELY, adv. vinītaṃ vinītaparicchadena vinīta in comp. See NEATLY.

SPRUCENESS, s. vinītatā vinītaveśitvaṃ suparicchadaḥ. See NEATNESS.

SPRUNG, p. p. utpannaḥ -nnā -nnaṃ udbhūtaḥ -tā -taṃ sambhūtaḥ &c., jātaḥ &c.,

ja in comp., sambhava in comp., udbhava in comp., bhava in comp.; sprung from a noble family,' mahākulajaḥ -jā -jaṃ satkulajātaḥ -tā -taṃ satkulasambhavaḥ -vā -vaṃ mahākulabhavaḥ &c., mahākulaprasūtaḥ -tā -taṃ; 'from a royal family,' rājavaṃśajaḥ -jā -jaṃ rājavaṃśyaḥ -śyā -śyaṃ.

SPUME, SPUMOUS, SPUMY. See FROTH, FROTHY.

SPUN, p. p. tāntavaḥ -vī -vaṃ tantrī -ntriṇī -ntri (n) tārkavaḥ -vī -vaṃ.

SPUNGE, To SPUNGE, SPUNGY. See SPONGE, &c.

SPUR, s. (For pricking a horse) pratodaḥ todanaṃ aśvatodanaṃ kaṇṭakaḥ.
     --(Of a cock) nakhaḥ.
     --(Incitement), see the word.

To SPUR, v. a. pratud (c. 6. -tudati -tottuṃ), pratodena tud or vitud or ātud pratodena vyadh.
     --(Incite), see the word.

SPURIOUS, a. kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ kālpanikaḥ -kī -kaṃ mithyā in comp., kapaṭa or kūṭa in comp. See COUNTERFEIT, FALSE.

SPURIOUSNESS, s. kṛtrimatā -tvaṃ kalpitatvaṃ kālpanikatā kūṭatā.

To SPURN, v. a. (Kick) pādena taḍ pādāghātaṃ kṛ caraṇāghātaṃ kṛ.
     --(Reject with disdain) garh (c. 1. garhate -rhituṃ), kuts (c. 10. kutsayati -yituṃ), avajñā (c. 9. -jānāti -jñātuṃ), avaman (c. 4. -manyate -mantuṃ), tucchīkṛ nirākṛ parākṛ paribhū kadarthīkṛ kadarth laṅgh gup in des., tiraskṛ dhikkṛ, see To SCORN.

SPURNED, p. p. pādāhataḥ -tā -taṃ caraṇāhataḥ &c., garhitaḥ &c., nirākṛtaḥ &c.

To SPURT, v. a. nalikāmukhād jalaṃ balena niḥsṛ in caus. (-sārayati -yituṃ).

To SPURT, v. n. sūkṣmanālīmukhād balena or ativegena niḥsṛ (c. 1. -sarati-sarttuṃ).

SPURT, s. sūkṣmanālīmukhād ativegapūrvvo jalaprasrāvaḥ or jalaprapātaḥ.

To SPUTTER, v. n. (Speak spittingly) saniṣṭhīvaṃ or saṣṭhīvanaṃ vad (c. 1. vadati -dituṃ), sathutkāraṃ vad sathūtkāraṃ vad ambūkṛ.
     --(Throw out small particles) thuthuśabdapūrvvaṃ or thutkārapūrvvaṃ sūkṣmakaṇān vikṝ.

SPUTTERED, p. p. ambūkṛtaḥ -tā -taṃ saniṣṭhīvam or sathutkāram uktaḥ -ktā -ktaṃ.

SPY, s. praṇidhiḥ m., cāraḥ gūḍhacāraḥ gūḍhacārī m. (n) gūḍhapuruṣaḥ gūḍhagatiḥ m., guptacaraḥ guptagatiḥ m., guptadūtaḥ gūḍhadūtaḥ mantragūḍhaḥ caraḥ sūcakaḥ deśāpekṣaḥ rahasyākhyāyī m. (n) piśunaḥ yathārhavarṇaḥ cārāntaritaḥ kāpaṭikaḥ avasarpaḥ apasarpaḥ pratiṣkaḥ -ṣkaśaḥ -ṣkasaḥ spaśaḥ udāsthitaḥ herikaḥ aniruddhaḥ vanaguptaḥ.

To SPY, v. a. (Descry) dṛś īkṣ prekṣ samīkṣ, see To ESPY.
     --(Explore, inspect) nirīkṣ parīkṣ avekṣ vīkṣ samīkṣ prasamīkṣ nirūp (c. 10. -rūpayati -yituṃ), anviṣ anusandhā paridṛś; 'to spy out a country,' deśanirūpaṇaṃ kṛ deśāvekṣaṇaṃ kṛ deśāpekṣāṃ kṛ.

SQUAB, a. hrasvasthūlaḥ -lā -laṃ sthūlaḥ &c., ghanaḥ -nā -naṃ. See DUMPY.

To SQUABBLE, v. n. kalahaṃ kṛ vivad vyavakruś. See To QUARREL.

SQUABBLE, s. kalahaḥ vivādaḥ kaliḥ m., kalakalaḥ apavādaḥ, see QUARREL.

SQUAD, s. śastrābhyāsakārī navasainyagulmaḥ navasainyadalaṃ.

SQUADRON, s. sainyavyūhaḥ sainyagulmaḥ sainyadalaṃ sainyasamūhaḥ sainyagaṇaḥ.

SQUALID, a. kutsitaḥ -tā -taṃ malinaḥ -nā -naṃ amedhyaḥ &c. See FOUL.

SQUALIDITY, SQUALIDNESS, s. kutsitatvaṃ amedhyatā -tvaṃ mālinyaṃ samalatā.

To SQUALL, v. n. vikruś (c. 1. -krośati -kroṣṭuṃ), ru nad vāś, see To SCREAM.

SQUALL, s. (Cry) vikruṣṭaṃ utkrośaḥ nādaḥ rāvaḥ citkāraḥ, see SCREAM.
     --(Of wind, &c) jhañjhāvātaḥ jhañjhānilaḥ jhañjhā, see GUST.

SQUALLY, a. jhañjhāvātamayaḥ -yī -yaṃ jhañjhānilamayaḥ &c. See GUSTY.

To SQUANDER, v. a. vyayīkṛ vyay (c. 1. vyayati c. 10. vyayayati -yituṃ,) rt. i), aparimitavyayaṃ kṛ ativyayaṃ kṛ atiśayavyayaṃ kṛ. See To LAVISH.

SQUANDERED, p. p. vyayīkṛtaḥ -tā -taṃ ativyayitaḥ &c. See LAVISHED.

SQUANDERER, s. ativyayī m. (n) aparimitavyayī m. See PRODIGAL, a.

SQUANDERING, s. (The act) ativyayaḥ aparimitavyayaḥ atimokṣaṇaṃ, see PRODIGALITY; s.--Pres. part. vyayamānaḥ -nā -naṃ.

[Page 769a]

SQUARE, a. (Having four equal sides and angles) caturasraḥ -srā -sraṃ catuṣkoṇaḥ -ṇā -ṇaṃ samacaturbhujaḥ -jā -jaṃ samacatuṣkoṇaḥ &c., samacaturasraḥ &c.
     --(Just), see JUST, a.

SQUARE, s. (The figure) catuṣkoṇaḥ samacatuṣkoṇaḥ caturasraṃ samacaturasraṃ caturbhujaḥ samacaturbhujaḥ catuṣṭayaṃ.
     --(In arithmetic or algebra) vargaḥ dvighātaḥ kṛtiḥ f.; 'of a fraction,' bhinnavargaḥ; 'of a cube,' ghanavargaḥ.
     --(Open place, court, &c., in a town) catvaraṃ aṅganaṃ prāṅgaṇaṃ nikarṣaṇaṃ sanniveśaḥ sthānaṃ; 'formed by four houses,' catuḥśālaṃ -lā -lakaṃ.

To SQUARE, v. a. (In arithmetic, &c.) dvighātaṃ kṛ dviguṇanaṃ kṛ samaguṇanaṃ kṛ varga (nom. vargayati -yituṃ), vargaṃ kṛ.
     --(Regulate), see the word.

To SQUARE, v. n. yuj in pass. (yujyate). See To SUIT, FIT, AGREE.

SQUARED, p. p. vargitaḥ -tā -taṃ āyojitaḥ &c. See REGULATED, ADJUSTED.

SQUARENESS, s. catuṣkoṇatvaṃ caturasratvaṃ caturbhujatvaṃ samacaturbhujatvaṃ.

SQUARE-ROOT, s. vargamūlaṃ dvighātamūlaṃ mūlaṃ padaṃ vargapadaṃ.

To SQUASH, v. a. mṛd (c. 9. mṛdnāti mardituṃ), sammṛd sanpīḍ (c. 10. -pīḍayati -yituṃ).

SQUASH, s. sammardaḥ avamardaḥ mardanaṃ sampīḍanaṃ cūrṇanaṃ.

SQUASHED, p. p. sammarditaḥ -tā -taṃ marditaḥ &c., sampīḍitaḥ &c., cūrṇitaḥ &c.

To SQUAT, v. n. utkaṭukāsanaṃ kṛ mandirāsanaṃ kṛ avasakthikāsanaṃ kṛ; 'one who squats,' kṛtāvasakthikaḥ -kā -kaṃ.

SQUAT, s. or a. (The posture) utkaṭukāsanaṃ.
     --(Dumpy), see the word.

To SQUEAK, SQUEAL, v. n. karkaśasvareṇa ru (c. 2. rauti ravituṃ) or nad (c. 1. nadati -dituṃ) or ras (c. 1. rasati -situṃ), karkaśaśabdaṃ kṛ.

SQUEAK, SQUEAL, s. karkaśarāvaḥ karkaśanādaḥ citkāraḥ. See SHRIEK.

SQUEAKING, SQUEALING, part. karkaśarāvī -viṇī -vi (n) karkaśanādī &c.

SQUEAMISH, a. vamanecchuḥ -cchuḥ -cchu vamanonmukhaḥ -khā -khaṃ vivamiṣuḥ &c.

SQUEAMISHNESS, s. vamanecchā vamanonmukhatā vāntyunmukhatā vivamiṣā.

To SQUEEZE, v. a. sampīḍ (c. 10. -pīḍayati -yituṃ), pīḍ sasmṛd (c. 9. -mṛdnāti -mardituṃ), cūrṇa, see To PRESS, CRUSH; 'with the hand,' muṣṭisaṃgrāheṇa pīḍ.

SQUEEZE, s. sammardaḥ -rdanaṃ mardanaṃ sampīḍanaṃ pīḍanaṃ nipīḍanaṃ.

SQUEEZED, p. p. sampīḍitaḥ -tā -taṃ pīḍitaḥ &c., nipīḍitaḥ &c., sammarditaḥ -tā -taṃ marditaḥ &c., see CRUSHED; 'with the hand,' muṣṭisaṃgrāhapīḍitaḥ &c.

SQUIB, s. āgneyacūrṇagarbhā kṣudranālī yā vahnisamparkād ākasmikaśabdena sphuṭati.
     --(Sarcastic writing) savyañjanalekhaḥ, see LAMPOON.

To SQUINT, v. n. tiryyag dṛś (c. 1. paśyati draṣṭuṃ), vakraṃ dṛś jihmaṃ dṛś tiryyak prekṣ (c. 1. -īkṣate -kṣituṃ), tiryyagdṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū vakradṛṣṭiḥ -ṣṭiḥ -ṣṭi bhū or as.

SQUINT, s. tiryyagdṛṣṭiḥ f. -ṣṭitvaṃ vakradṛṣṭiḥ f., tiryyakprekṣaṇaṃ dṛṣṭivakratā.

SQUINT-EYED, a. tiryyagdṛṣṭiḥ -ṣṭiḥ -ṣṭi vakradṛṣṭiḥ &c., valiraḥ -rā -raṃ kekaraḥ &c., kekarākṣaḥ -kṣī -kṣaṃ valirākṣaḥ &c., kedaraḥ -rā -raṃ dūreritekṣaṇaḥ -ṇā -ṇaṃ kuśikaḥ -kā -kaṃ ṭerakaḥ &c., ṭagaraḥ -rā -raṃ jihmadṛṣṭiḥ &c.

SQUIRE, s. (Attendant on a warrior) sānnahanikaḥ.
     --(Gentleman) mahāśayaḥ mahānubhāvaḥ āryyaḥ śrī prefixed, see SIR, GENTLEMAN.

SQUIRREL, s. vṛkṣaśāyikā vṛkṣamarkaṭikā parṇamṛgaḥ camarapucchaḥ.

To SQUIRT, v. a. sūkṣmanālīmukhād jalaṃ balena niḥsṛ in caus. (-sārayati -yituṃ) nalikāmukhād jalam ativegena niḥsṛ in caus. or niras (c. 4. -asyati -situṃ), vastimukhād jalādi niḥsṛ in caus. or vahiḥsṛ in caus., dhārāyantramukhād jalādi balavad niḥsṛ in caus.

SQUIRT, s. dhārāyantraṃ nalikā vastiḥ m. f., dhārānālī.

To STAB, v. a. kaṭṭāreṇa vyadh (c. 4. vidhyati vyaddhuṃ) or chur (c. 6. churati -rituṃ), tvakchedaṃ kṛ tvagbhedaṃ kṛ tvagvedhanaṃ kṛ tvagvyadhanaṃ kṛ. See To WOUND.

STAB, s. tvagbhedaḥ tvakchedaḥ vedhaḥ vedhanaṃ churaṇaṃ kaṭṭārāghātaḥ.

STABBED, p. p. churitaḥ -tā -taṃ viddhaḥ -ddhā -ddhaṃ vedhitaḥ -tā -taṃ kaṭṭhāraviddhaḥ &c., kaṭṭārabhinnaḥ -nnā -nnaṃ; 'in the belly,' churitodaraḥ -rā -raṃ.

STABBER, s. tvagbhedakaḥ tvakchedakaḥ tvagvedhakaḥ kaṭṭārapāṇiḥ m.

STABILITY, s. sthairyyaṃ sthiratā -tvaṃ sthāyitvaṃ sthāsnutā -tvaṃ dhṛtiḥ f., dhairyyaṃ sthāvaratvaṃ dṛḍhatā dārḍhyaṃ draḍhimā m., stabdhatā didhiḥ f.

STABLE, a. sthiraḥ -rā -raṃ sthāsnuḥ -snuḥ -snu sthāvaraḥ -rā -raṃ sthāṇuḥ -ṇuḥ -ṇu stabdhaḥ -bdhā -bdhaṃ dhīraḥ &c. See FIRM.

STABLE, STABLING, s. (For horses) aśvaśālā vājiśālā mandurā mandirā aśvasthānaṃ aśvagoṣṭhaṃ pragrīvaḥ -vaṃ.
     --(For elephants) vārī gajabandhanī.

STABLE-BOY, s. aśvapālaḥ -lakaḥ sāyī m. (n). See GROOM.

STACK, s. rāśiḥ m., utkaraḥ cayaḥ citiḥ f. See HAY-STACK, PILE.

To STACK, v. a. rāśīkṛ āci (c. 5. -cinoti -cetuṃ), saṃci. See To HEAP.

STACKED, p. p. citaḥ -tā -taṃ rāśīkṛtaḥ &c., ācitaḥ &c. See HEAPED.

STAFF, s. (Stick, mace) daṇḍaḥ vetraṃ yaṣṭiḥ m. f., vetrayaṣṭiḥ laguḍaḥ; 'of an ascetic or student,' āṣāḍhaḥ aṣāḍhaḥ rāmbhaḥ.
     --(Body of officers) niyogigaṇaḥ niyogisamūhaḥ adhikārisamūhaḥ adhikāriṇāṃ gaṇaḥ; 'one who belongs to the staff,' niyogigaṇābhyantaraḥ.

STAFF-BEARER, s. daṇḍapāṇiḥ m., daṇḍadharaḥ vetradharaḥ. See MACE-BEARER.

STAG, s. mṛgaḥ hariṇaḥ eṇaḥ kuraṅgaḥ -ṅgamaḥ. See DEER.

STAGE, s. (For acting) raṅgaḥ raṅgabhūmiḥ f., raṅgaśālā nepathyaṃ bhūmikā nāṭyaśālā ānarttaḥ; 'speaking off the stage,' ākāśabhāṣaṇaṃ ākāśabhāṣitaṃ.
     --(Theatre, drama), see the words.
     --(Raised platform) mañcaḥ mañcakaḥ.
     --(Place of rest on a journey) mārge or aghvani viśrāmasthānaṃ or aśvaparivarttanasthānaṃ avasthānaṃ.
     --(Single step or degree, station) padaṃ avasthā sthānaṃ āspadaṃ padaviḥ -vī f., vṛttiḥ f., paryyāyaḥ; 'last stage,' caramāvasthā; 'first stage,' prathamārambhaḥ pratyutkramaḥ prathamacaraṇaḥ; 'four stages of life,' avasthācatuṣṭayaṃ.

STAGE-COACH, s. adhvagavāhanaṃ mārgagavāhanaṃ pathikayānaṃ sādhāraṇayānaṃ.

STAGE-MANAGER, s. sūtradhāraḥ sthāpakaḥ māriṣaḥ. See MANAGER.

STAGE-PLAYER, s. naṭaḥ nāṭakaḥ raṅgāvataraṇajīvī m. (n). See PLAYER.

STAGER, s. (Old) jñānavṛddhaḥ vyavahāravṛddhaḥ, see EXPERIENCED.

To STAGGER, v. n. vical (c. 1. -calati -lituṃ), saṃcal cal itastato vical bhram (c. 4. bhrāmyati bhramituṃ), dola (nom. dolāyate), āndola. see To VACILLATE, OSCILLATE, HESITATE.

To STAGGER, v. a. vical in caus. (-cālayati -yituṃ) sañcal itastato vical bhram in caus., āndolanaṃ kṛ vikalpaṃ jan śaṅkāṃ jan sāśaṅkaṃ -ṅkāṃ kṛ.

STAGNANT, a. gatirahitaḥ -tā -taṃ gatihīnaḥ -nā -naṃ pravāharahitaḥ &c., pravāhahīnaḥ &c., apravāhī -hiṇī &c., sthiraḥ -rā -raṃ velāhīnaḥ &c., acalaḥ -lā -laṃ niścalaḥ &c., niśceṣṭaḥ -ṣṭā -ṣṭaṃ. See MOTIONLESS.

To STAGNATE, v. n. gatihīnaḥ -nā -naṃ bhū pravāhahīnaḥ -nā -naṃ bhū sthi rībhū acalaḥ -lā -laṃ bhū niścalībhū niśceṣṭaḥ -ṣṭā -ṣṭaṃ bhū.

[Page 770a]

STAGNATION, STAGNANCY, s. gatihīnatā gatyabhāvaḥ velāhīnatā pravāhahīnatā pravāhābhāvaḥ apravāhaḥ sthiratā acalatā niścalatā.

STAID, a. sthiraḥ -rā -raṃ sthirabuddhiḥ -ddhiḥ -ddhi gambhīraḥ &c., dhīraḥ &c.

STAIDNESS, s. dhīratā sthiratā gambhīratā gāmbhīryyaṃ sthirabuddhitvaṃ.

To STAIN, v. a. kalaṅka (nom. kalaṅkayati -yituṃ), malina (nom. malinayati -yituṃ), kaluṣa (nom. kaluṣayati -yituṃ), lip (c. 6. -limpati leptuṃ) duṣ (c. 10. dūṣayati -yituṃ), lāñch (c. 1. lāñchati -ñchituṃ), sakalaṅkaṃ -ṅkāṃ kṛ sakalaṅkīkṛ samalīkṛ vivarṇīkṛ.
     --(Dye) rañja (c. 10. rañjayati -yituṃ).

STAIN, s. kalaṅkaḥ lāñchanaṃ cihnaṃ kaluṣaṃ dūṣaṇaṃ mālinyaṃ malaṃ parimalaṃ vaivarṇyaṃ vivarṇatvaṃ varṇavikāraḥ varṇavikṛtiḥ f.

STAINED, p. p. kalaṅkitaḥ -tā -taṃ malinitaḥ &c., kaluṣitaḥ &c., liptaḥ -ptā -ptaṃ lāñchitaḥ -tā -taṃ kalaṅkī -ṅkinī -ṅki (n) vikṛtavarṇaḥ -rṇā -rṇaṃ dūṣitaḥ -tā -taṃ; 'with blood,' raktaviliptaḥ &c., raktamalinaḥ -nā -naṃ, see BLOOD-STAINED; 'with stained hands,' liptahastaḥ -stā -staṃ.

STAINLESS, a. niṣkalaṅkaḥ -ṅkā -ṅkaṃ kalaṅkahīnaḥ -nā -naṃ nirmalaḥ -lā -laṃ.

STAIR, s. sopānaṃ; 'flight of stairs,' sopānapaddhatiḥ f., see the next.

STAIR-CASE, STAIRS, s. sopānapaddhatiḥ f., sopānaśreṇiḥ -ṇī f., sopānapaṃktiḥ f., sopānaṃ adhirohiṇī ārohaṇaṃ niḥśreṇī niḥśrayaṇī -yiṇī śālāraṃ vandiḥ -ndī f., paṅkāraḥ.

STAKE, s. (Of wood, &c.) śaṅkuḥ m., kīlaḥ -lakaḥ śūlaḥ -laṃ sthāṇuḥ m., sthūṇā śalyaṃ śalākā nimaḥ ghruvaḥ; 'fastened by a stake,' kīlitaḥ -tā -taṃ kīlabaddhaḥ -ddhā -ddhaṃ; 'stake for empaling criminals,' śūlaḥ -laṃ; 'burning at the stake,' tuṣānalaḥ tṛṇāgniḥ m.
     --(Any thing pledged or wagered) paṇaḥ pratipāṇaṃ ākṣikapaṇaḥ ākṣikaṃ nīviḥ -vī f., glahaḥ ādhiḥ m., dravyaṃ viṣayaḥ; 'to be at stake,' see JEOPARDY.

To STAKE, v. a. (Set or fasten with stakes) kīl (c. 10. kīlayati -yituṃ), kīlakair bandh or pariveṣṭ.
     --(Wager, pledge) paṇ (c. 1. paṇate -ṇituṃ), paripaṇ paṇaṃ kṛ paṇanaṃ kṛ nyas (c. 4. -asyati -situṃ), nikṣip (c. 6. -kṣipati -kṣeptuṃ)

STALE, a. uṣitaḥ -tā -taṃ paryuṣitaḥ &c., virasaḥ -sā -saṃ nīrasaḥ &c., asāraḥ -rā -raṃ niḥsāraḥ &c., rātryantaritaḥ -tā -taṃ; 'stale food,' paryupitabhojanaṃ.
     --(Worn out, trite) jīrṇaḥ -rṇā -rṇaṃ vṛddhaḥ -ddhā -ddhaṃ purāṇaḥ -ṇā -ṇaṃ ucchiṣṭaḥ -ṣṭā -ṣṭaṃ; 'stale device,' ucchiṣṭakalpanā.

To STALE, v. n. mih (c. 1. mehati meḍhuṃ), mūtr (c. 10. mūtrayati -yituṃ), mūtraṃ kṛ mūtrotsargaṃ kṛ mūtratyāgaṃ kṛ prasrāvaṃ kṛ.

STALENESS, s. paryuṣitatvaṃ uṣitatvaṃ virasatā ucchiṣṭatā jīrṇatā.

STALK, s. (Of a plant) mañjariḥ -rī nālī -lā -laṃ -laḥ nālikā nāḍī -ḍiḥ f. -ḍaṃ nāḍikā kāṇḍaḥ vṛntaṃ pallavaḥ -vaṃ stambhaḥ kaḍambaḥ vijaraṃ voṇṭaḥ; 'of sugar-cane,' aṅgārikā.
     --(Stately walk) haṃsagatiḥ f., gajagatiḥ f., sāṭopagatiḥ f.

To STALK, v. n. gajavat or haṃsavat kram or car or gam sāṭopaṃ kram or gam or cal gajagatiḥ -tiḥ -ti bhū haṃsagāmī &c. bhū. See STATELY.

STALRED, a. (Having a stalk) mañjaritaḥ -tā -taṃ kāṇḍavān -vatī &c.

STALL, s. (For a horse) aśvasthānaṃ aśvagoṣṭhaṃ.
     --(For an ox) goṣṭhaṃ gosthānaṃ.
     --(Shop) vīthiḥ -thī āpaṇaḥ sādhṛtaṃ, see SHOP, a.

STALLION, s. vījāśvaḥ savṛpaṇo śvaḥ achinnamuṣko'śvaḥ.

STAMEN, s. (Of a flower) puṃkesaraḥ paurupakesaraḥ kesaraḥ.

STAMINA, s. pl. balasādhanaṃ balahetuḥ m., sārasādhanaṃ sārāṅgaṃ.

To STAMMER, v. n. skhaladvākyena vad (c. 1. vadati -dituṃ), skhalitaṃ vad skhalitasvareṇa vad gadgada (nom. gadgadyati), gadgadavācā vad asphuṭasvareṇa vad avyaktākṣarair vad aspaṣṭākṣarair vad vāgvaikalyena vad asphuṭaṃ vad aspaṣṭaṃ vad mlecch (c. 1. mlecchati, c. 10. mlecchayati -yituṃ).

STAMMERER, s. skhaladvākyaḥ skhalitavākyaḥ skhalitasvaraḥ vāgvikalaḥ skhaladgīḥ m., avyaktavādī m. (n) aspaṣṭavādī m., asphuṭavādī m., madakalavādī m.

STAMMERING, s. vākskhalanaṃ avyaktavādaḥ asphuṭavādaḥ aspaṣṭavādaḥ.

To STAMP, v. a. (Strike with the bottom of the foot) pādatalena prahṛ (c. 1. -harati -harttuṃ) or āhan (c. 2. -hanti -ntuṃ), pādaviṣṭambhaṃ kṛ pādāghātaṃ kṛ pādaprahāraṃ kṛ; 'he stamps on the ground,' bhūmau pādaprahāraṃ karoti.
     --(Impress, imprint) aṅk (c. 10. aṅkayati -yituṃ), cihn (c. 10. cihnayati -yituṃ), mudra (nom. mudrayati -yituṃ), mudrīkṛ.
     --(Form) kḷp saṃkḷp rac ghaṭ.
     --(Pound with the feet) pādāghātena piṣ (c. 7. pinaṣṭi peṣṭuṃ) or niṣpiṣ or mṛd or cūrṇ pādasammada kṛ

STAMP, s. (Instrument for impressing) mudrā mudrikā mudrāṅkanayantraṃ
     --(Impression or mark made) mudrā mudrikā aṅkaḥ cihnaṃ nyāsaḥ.
     --(With the foot) pādāghātaḥ pādaprahāraḥ pādanyāsaḥ pādaviṣṭambhaḥ.
     --(Character, form) rūpaṃ svarūpaṃ ākāraḥ ākṛtiḥ f., saṃskāraḥ saṃsthānaṃ svabhāvaḥ prakṛtiḥ f., vyūhanaṃ.
     --(Stamped paper) mudritapatraṃ mudrāṅkitapatraṃ.

STAMPED, p. p. mudritaḥ -tā -taṃ mudrāṅkitaḥ &c., mudrīkṛtaḥ &c., aṅkitaḥ -tā -taṃ cihnitaḥ &c., samudraḥ -drā -draṃ. See IMPRESSED.

STAMPING, s. aṅkanaṃ mudrāṅkanaṃ; 'with the feet,' pādaviṣṭambhaḥ, see STAMP.

To STANCH, v. a. pravāharodhaṃ kṛ prasrāvarodhaṃ kṛ prasrāvaṃ rudh (c. 7. ruṇaddhi roddhuṃ) or stambh (c. 10. stambhayati -yituṃ), pravāhaṃ rudh śuṣ (c. 10. śoṣayati -yituṃ).

To STANCH, v. n. ruddhapravāhaḥ -hā -haṃ bhū ruddhaprasrāvaḥ -vā -vaṃ bhū śuṣ (c. 4 śuṣyati), ruddhaḥ -ddhā -ddhaṃ bhū stambhitaḥ -tā -taṃ bhū.

STANCH, a. dhīraḥ -rā -raṃ dṛḍhaḥ -ḍhā -ḍhaṃ, see FIRM; 'a stanch friend, dṛḍhasuhṛd; 'a stanch partisan,' baddhapakṣapātaḥ dṛḍhabhaktiḥ m.

STANCHED, p. p. ruddhaḥ -ddhā -ddhaṃ ruddhapravāhaḥ -hā -haṃ stambhitapravāhaḥ &c.

STANCHION, s. kṣudrastambhaḥ upastambhaḥ avaṣṭambhaḥ sthāṇuḥ m., sthūṇā.

STANCHNESS, s. dṛḍhatā dārḍhyaṃ dhīratā dhairyyaṃ dṛḍhabhaktitvaṃ dṛḍhasauhṛdyaṃ.

To STAND, v. n. (Be erect on the feet) daṇḍa (nom. daṇḍāyate), sthā (c. 2. tiṣṭhati sthātuṃ), pādābhyāṃ sthā.
     --(Be stationary) sthā avasthā pratiṣṭhā sampratiṣṭhā.
     --(Be placed) sthā vṛt.
     --(Remain) sthā avasthā paryavasthā vṛt (c. 1. varttate -rttituṃ), see To REMAIN.
     --(Stop, not to proceed) sthā saṃsthā avasthā stambh (c. 1. stambhate -mbhituṃ), nivṛt viram (c. 1. -ramati -rantuṃ), ruddhagatiḥ -tiḥ -ti bhū sthiraḥ -rā -raṃ bhū.
     --(Be in any state) bhū (c. 1. bhavati -vituṃ), vṛt as.
     --(Stand by or near) upasthā āsthā anuṣṭhā samīpaṃ mthā.
     --(Stand by, support), see To DEFEND, HELP, SIDE WITH.
     --(Stand for, in the place of) bhūmau or sthāne vṛt; 'she stands in the place of a friend,' sakhībhūmau varttate, see To REPRESENT
     --(Stand for, be a candidate for any office) amukapadaṃ prāp in des. (prepsati -psituṃ, rt. āp) or abhyāp in des. (abhīpsati) padaprepsuḥ -psuḥ -phu bhū padābhilāṣī -ṣiṇī &c., bhū padakāmukaḥ -kā -kaṃ bhū.
     --(Stand off) dūre or dūrataḥ sthā dūrato vṛt.
     --(Stand out), see To PROJECT, PERSIST.
     --(Stand over) adhiṣṭhā.
     --(Stand round) pariṣṭhā payupasthā paritaḥ sthā abhitaḥ sthā.
     --(Stand up) utthā (c. 1. uttiṣṭhati -vyatuṃ rt. sthā), samutthā.
     --(Stand against), see To OPPOSE, RESIST.

[Page 771a]

To STAND, v. a. (Endure) sah (c. 1. sahate soḍhuṃ), viṣah, see To BEAR.

STAND, s. (Station) sthānaṃ padaṃ avasthānaṃ.
     --(Stop, halt) stambhaḥ gatistambhaḥ gatirodhaḥ sthitiḥ f., avasthitiḥ f., yatiḥ f.; 'to bring to a stand,' stambh (c. 10. stambhayati -yituṃ), viṣṭambh gatirodhaṃ kṛ gatiṃ rudh; 'brought to a stand,' stambhitaḥ -tā -taṃ stabdhaḥ -bdhā -bdhaṃ ruddhagatiḥ -tiḥ -ti gatihīnaḥ -nā -naṃ.
     --(Platform) mañcaḥ mañcakaḥ; 'for spectators,' prekṣāgāraṃ.
     --(Frame, support, receptacle) mañcaḥ talaḥ upastambhaḥ vṛkṣaḥ ādhāraḥ pātraṃ; 'of a lamp or candle,' dīpādhāraḥ dīpapādapaḥ dīpavṛkṣaḥ śikhāvṛkṣaḥ śikhātaruḥ m., dīpapātraṃ; 'of a water-jar,' vṛntaṃ.

STANDARD, s. (Ensign) dhvajaḥ patākā ketanaṃ ketuḥ m., vaijayantī -ntikā, see FLAG.
     --(Rule, measure) pramāṇaṃ parimāṇaṃ mānaṃ sūtraṃ; 'of gold,' varṇakā.

STANDARD-BEARER, s. dhvajavān m. (t) patākī m. (n) dhvajī m., dhvajadhārī m., patākādhārī m., patākāvāhī m., vaijayantikaḥ.

STANDING, part. or a. (In a standing posture) daṇḍāyamānaḥ -nā -naṃ.
     --(Being placed, remaining) stha in comp., sthita or avasthita in comp., sthāyī -yinī -yi (n) sthātā -trī -tṛ (tṛ); 'on the road,' mārgasthaḥ -sthā -sthaṃ; 'at a window,' vātāyanasthaḥ &c., vātāyanāśritaḥ -tā -taṃ.
     --(Standing up or erect) utthitaḥ -tā -taṃ utthaḥ -tthā -tthaṃ.
     --(Standing on end, as the hair) uttambhitaḥ -tā -taṃ pulakitaḥ &c., udgataḥ &c., hṛṣṭaḥ -ṣṭā -ṣṭa.
     --(Lasting) cirasthāyī &c., sthāyī &c., kālikaḥ -kā -kaṃ, see LASTING.
     --(Stagnant), see the word.

STANDING, s. (Continuance) sthāyitvaṃ sthitiḥ f., avasthitiḥ f., saṃsthitiḥ f.; 'of long standing,' cirasthāyī &c., see LASTING.
     --(Station) sthānaṃ padaṃ padavī āspadaṃ; 'high standing,' uccapadaṃ, see RANK.

STANZA, a. ślokaḥ gāthā tūrṇiḥ m., granthaḥ toṭakaṃ; 'foot or line of a stanza,' padaṃ pādaḥ pad; 'stanza by stanza,' pacchas,

STAPLE, s. (Mart, emporium) bāṇijyanagarī mahājanakarmmayogyā nagarī.
     --(Loop of iron) lohapuṭakaṃ lohavalayaḥ -yaṃ.

STAPLE, a. mukhyaḥ -khyā -khyaṃ pradhānaḥ -nā -naṃ bāṇijyapradhānaḥ &c.

STAR, s. tārā tārakā tārikā nakṣatraṃ ṛkṣaṃ uḍuḥ f., uḍu n., uḍvī jyotis n., jyotiṣī bhāsantaḥ rātrijaṃ bhaṃ; 'fixed stars,' nakṣatrāṇi n. pl.; 'the stars collectively,' nakṣatragaṇaḥ nakṣatramaṇḍalaṃ uḍugaṇaḥ bhagaṇaḥ; 'falling star,' ulkāḥ agnyutpātaḥ; 'falling of a star,' tārāpātaḥ ulkāpātaḥ; 'polar star,' dhruvaḥ, see POLAR; 'star under which one is born,' janmanakṣatraṃ nāḍīnakṣatraṃ.

STARBOARD, s. (Right side of a ship) nāvo dakṣiṇapārśvaḥ.

STARCH, s. āhāraḥ maṇḍaḥ -ṇḍaṃ godhūmādijamaṇḍaḥ stabdhīkaraṇaguṇakaḥ śyānalepaḥ or sāndralepaḥ stārcsaṃjñakaṃ śyānadravyaṃ.

STARCH, a. stabdhaḥ -bdhā -bdhaṃ dṛḍhaḥ -ḍhā -ḍhaṃ kaṭhinaḥ -nā -naṃ.

To STARCH, v. a. pūrvvoktaśyānadravyeṇa lip or stabdhīkṛ or dṛḍhīkṛ.

STARCHED, p. p. stabdhīkṛtaḥ -tā -taṃ dṛḍhīkṛtaḥ &c., śyānadravyaliptaḥ &c.

To STARE, v. n. animeṣadṛṣṭyā or animiṣadṛṣṭyā ālok (c. 10. -lokayati -yituṃ, c. 1. -lokate -kituṃ), animiṣanayanābhyāṃ dṛś (c. 1. paśyati draṣṭuṃ) or nirīkṣ (c. 1, -īkṣate -kṣituṃ), vivṛtanayanābhyāṃ or utphullanayanābhyāṃ dṛś sthiradṛṣṭyā or baddhadṛṣṭyā or śūnyadṛṣṭyā nirīkṣ or ālok ananyadṛṣṭyā nirīkṣ unmīlitanayanābhyāṃ dṛś phullalocanābhyāṃ dṛś unmīl (c. 1. -mīlati -lituṃ).

[Page 771b]

STARE, s. animeṣadṛṣṭiḥ f., animiṣadṛṣṭiḥ f., animeṣāvalokanaṃ sthiradṛṣṭiḥ f., ananyadṛṣṭiḥ f., śūnyadṛṣṭiḥ f., śūnyā dṛṣṭiḥ baddhadṛṣṭiḥ f.

STARING, part. or a. animeṣadṛṣṭiḥ -ṣṭiḥ -ṣṭi animiṣadṛṣṭiḥ &c., animeṣāvalokī -kinī -ki (n) vivṛtanayanaḥ -nā -naṃ utphullanayanaḥ &c., phullanayanaḥ &c., phullalocanaḥ -nā -naṃ praphullalocanaḥ &c., śūnyadṛṣṭiḥ -ṣṭiḥ -ṣṭi unmīlitaḥ -tā -taṃ unmīlitākṣaḥ -kṣā -kṣaṃ vivṛtākṣaḥ &c., unmiṣan -ṣantī -ṣat (t); 'with astonishment,' vismayotphullanayanaḥ &c.

STARK, a. (Mere, entire) kevalaḥ -lā -laṃ atyantaḥ -ntā -ntaṃ sādyantaḥ &c.

STARK, adv. kevalaṃ atyantaṃ aśeṣatas. See ENTIRELY, WHOLLY.

STARLESS, a. tārāhīnaḥ -nā -naṃ nakṣatrahīnaḥ &c., hatajyotīḥ -tīḥ -tiḥ (s).

STARLIGHT, s. tārāprakāśaḥ nakṣatraprakāśaḥ nakṣatraprabhā jyotsnā.

STARLING, s. (Kind of bird) śārikā sārikā.

STARRY, a. (Belonging to the stars) tārāsambandhī -ndhinī -ndhi (n) nākṣatraḥ -trī -traṃ ārkṣaḥ -rkṣī -rkṣaṃ.
     --(Abounding with stars, consisting of them) tārakī -kiṇī &c., tārakitaḥ -tā -taṃ tārāmayaḥ -yī -yaṃ nakṣatramayaḥ &c., nakṣatrākīrṇaḥ -rṇā -rṇaṃ tārākīrṇaḥ &c., nakṣatravān -vatī -vat (t) nakṣatravyāptaḥ -ptā -ptaṃ bahunakṣatraḥ -trā -traṃ pracuratāraḥ -rā -raṃ; 'starry firmament,' nakṣatramaṇḍalaṃ bhacakraṃ khagolaḥ; 'starry host,' nakṣatragaṇaḥ bhagaṇaḥ.

To START, v. n. (Move suddenly, as if by a twitch) sphur (c. 6. sphurati -rituṃ), prasphur akasmāt kamp (c. 1. kampate -mpituṃ) or vikamp or spand (c. 1. spandate -ndituṃ), ākasmikasphuraṇaṃ kṛ.
     --(From fear) sādhvasāt or sādhvasopahatatvāt kamp, see To QUIVER.
     --(Commence a journey) prasthā (c. 1. -tiṣṭhate -ṣṭhātuṃ), prasthānaṃ kṛ, see To SET OUT.
     --(Start aside) akasmāt khasthānād vical or bhraṃś or vicyu.
     --(Start up) akasmāt or sahasā utthā (c. 1. uttiṣṭhati -tthātuṃ) or samutthā akasmād utpad (c. 4. -padyate -pattuṃ) or udbhū.

To START, v. a. (Alarm, rouse) tras in caus. (trāsayati -yituṃ) uttras bhī in caus., kamp in caus., utthā in caus. (utthāpayati -yituṃ, rt. sthā), samutthā in caus.
     --(Put in motion) cal (c. 10. cālayati -yituṃ), saṃcal.
     --(Produce suddenly) akasmād utpad in caus.
     --(Propose), see the word.

START, s. (Sudden motion) sphuraṇaṃ kampaḥ spandanaṃ ākasmikasphuraṇaṃ; 'from fear,' sādhvasakampaḥ sādhvasotkampaḥ.
     --(Sudden spring) ākasmikaplutaṃ.
     --(Sudden effort followed by intermission) savicchedayatnaḥ ākasmikayatnaḥ.
     --(First setting out) gamanārambhaḥ prasthānārambhaḥ.

STARTED, p. p. (Suddenly frightened) akasmāt trāsitaḥ -tā -taṃ or bhīṣitaḥ &c.
     --(Put in motion) sañcālitaḥ &c.
     --(Set out) prasthitaḥ -tā -taṃ.

STARTING, s. sphuraṇaṃ, see START, s.
     --(Of tears) vāṣpodgamaḥ.

STARTING, part. sphuran -rantī -rat (t); 'with fear,' sādhvasotkampī -mpinī &c., trāsavikampī &c.
     --(As the eyes) nirdāritaḥ -tā -taṃ.

To STARTLE, v. a. ākasmikatrāsena kamp in caus. (kampayati -yituṃ) or vikamp ākasmikatrāsaṃ jan (c. 10. janayati -yituṃ), ākasmikasādhvasaṃ jan akasmāt tras in caus. or kamp in caus.

To STARTLE, v. n. ākasmikasādhvasāt kamp (c. 1. kampate -mpituṃ) or vikamp ākasmikatrāsāt sphur (c. 6. sphurati -rituṃ).

STARTLED, p. p. akasmāt trāsitaḥ -tā -taṃ or bhīṣitaḥ -tā -taṃ or kāmpataḥ &c.; 'in a very startled manner,' cakitacakitaṃ.

STARVATION, s. anāhāraḥ -ratvaṃ nirāhāratvaṃ nirannatā -tvaṃ anāhārāva- sādaḥ kṣudhāvasannatā apuṣṭatā; 'death by starvation,' anāhāramṛtyuḥ m., anāhāranāśaḥ.

To STARVE, v. n. anāhāreṇa mṛ (c. 6. mriyate marttuṃ), nirāhāratvād or āhārābhāvād mṛ or naś (c. 4. naśyati -śituṃ) or avasad (c. 1. -sīdati -sattuṃ), kṣudhāvasannatvād mṛ kṣudhayā mṛ.

To STARVE, v. a. anāhāreṇa han (c. 2. hanti -ntuṃ) or mṛ (c. 10. mārayati -yituṃ), nirāhāratvena naś (c. 10. nāśayati -yituṃ); 'one's self,' anāhāreṇa or āhāraviraheṇa ātmānaṃ han.

STARVED, p. p. anāhārāvasannaḥ -nnā -nnaṃ kṣudhāvasannaḥ &c., anāhāramṛtaḥ -tā -taṃ nirāhāraḥ -rā -raṃ nirannaḥ -nnā -nnaṃ kṣudhāpīḍitaḥ -tā -taṃ kṣudhārditaḥ &c.

STARVELING, s. anāhārakṛśaḥ &c., apuṣṭaḥ &c., vipuṣṭaḥ &c., see LEAN.

STARVING, a. nirāhāraḥ -rā -raṃ āhārarahitaḥ -tā -taṃ annarahitaḥ &c., nirannaḥ -nnā -nnaṃ kṣudhārttaḥ -rttā -rttaṃ. See STARVED.

STATE, s. (Condition) avasthā daśā sthitiḥ f., vṛttiḥ f., bhāvaḥ gatiḥ f., or tvaṃ affixed, see CONDITION; 'former state,' pūrvvasthitiḥ f.; 'good state,' susthitiḥ f.; 'bad state,' duḥsthitiḥ f., durdaśā; 'natural state,' svabhāvaḥ; 'state of mind,' cittavṛttiḥ f.; 'the two states of life, viz. happiness and misery,' avasthādvayaṃ; 'the four states, viz. childhood, youth, manhood, and old age,' avasthācatuṣṭayaṃ.
     --(Grandeur, pomp) aiśvaryyaṃ pratāpaḥ śrīḥ f., aiśvaryyapratāpaḥ rājyapratāpaḥ, see POMP, MAJESTY.
     --(Ruling power, government) paramādhikāraḥ rājyādhikāraḥ rājyaṃ rāja in comp., see GOVERNMENT; 'state affairs,' rājakāryyaṃ; 'state elephant,' rājahastī m., rājebhaḥ; 'state maxim or rule,' rājadharmmaḥ; 'state secret,' rājaguhyaṃ; 'eight offices of state,' aṣṭādhikārāḥ m. pl.
     --(Whole body of people united under one government) rājyaṃ rāṣṭraṃ prajāgaṇaḥ prajāsamūhaḥ.

To STATE, v. a. nivid (c. 10. -vedayati -yituṃ), āvid vijñā in caus. (-jñāpayati -yituṃ) vyaktaṃ kath (c. 10. kathayati -yituṃ) or nigad (c. 1. -gadati -dituṃ), upanyas (c. 4. -asyati -situṃ), upapad (c. 10. -pādayati -yituṃ), vṛttāntavivaraṇaṃ kṛ vṛttāntavijñāpanaṃ kṛ vṛttāntavyākhyāṃ kṛ.

STATED, p. p. (Told, represented) āveditaḥ -tā -taṃ niveditaḥ &c., vyaktaṃ kathitaḥ -tā -taṃ or nigaditaḥ &c., upanyastaḥ -stā -staṃ upapāditaḥ -tā -taṃ.
     --(Settled, regular) niyataḥ -tā -taṃ niyamitaḥ &c., nityaḥ -tyā -tyaṃ.

STATELINESS, s. gauravaṃ āṭopaḥ sāṭopatvaṃ prauḍhatā prauḍhiḥ f., uddhatiḥ f., aiśvaryyaṃ pratāpaḥ vibhūtiḥ f. See MAJESTY.

STATELY, a. sāṭopaḥ -pā -paṃ prauḍhaḥ -ḍhā -ḍhaṃ gauravavṛttiḥ -ttiḥ -tti āyatimān -matī &c., uddhataḥ -tā -taṃ, see MAJESTIC, DIGNIFIED; 'in gait,' sāṭopagāmī -minī -mi (n) gajagatiḥ -tiḥ -ti haṃsagāmī &c., khelagāmī &c., khelagatiḥ -tiḥ -ti.

STATEMENT, s. āvedanaṃ nivedanaṃ vijñāpanaṃ vijñaptiḥ f., upanyāsaḥ upapādanaṃ vṛttāntavivaraṇaṃ vṛttāntavijñāpanaṃ vṛttāntavyākhyā pakṣaḥ.

STATESMAN, s. rājyanītijñaḥ rājyanītikuśalaḥ rājyakarmmakuśalaḥ rājadharmmavid m., rājanītiviśāradaḥ nītijñaḥ nītikuśalaḥ rājakāryyadhurandharaḥ rājakāryyabhārī m. (n) rājamantrī m., cārekṣaṇaḥ.

STATESMANSHIP, s. nītiḥ f., rājyanītiḥ f., nītividyā rājyanayaḥ.

STATION, s. (Place, post) sthānaṃ padaṃ padaviḥ -vī f., āspadaṃ sthalaṃ avasthānaṃ avasthitiḥ f., sthitiḥ f., vṛttiḥ f.; 'for cattle,' gosthānaṃ goṣṭhaṃ govrajaḥ; 'for soldiers,' sainyasthānaṃ gulmasthānaṃ.
     --(Restingplace) viśrāmasthānaṃ.
     --(Office) niyogaḥ adhikāraḥ padaṃ padavī.-- (Rank) padaṃ padaviḥ -vī f., vṛttiḥ f., see RANK; 'high station,' uccapadaṃ paramapadaṃ; 'to take one's station,' svasthānam āśri.

To STATION, v. a. sthā in caus. (sthāpayati -yituṃ) pratiṣṭhā avasthā; 'in any post,' pade or adhikāre niyuja (c. 10. -yojayati -yituṃ).

STATIONARY, a. (Fixed) sthāvaraḥ -rā -raṃ sthāṇuḥ -ṇuḥ -ṇu sthāyukaḥ -kī -kaṃ sthiraḥ -rā -raṃ acaraḥ &c., acalaḥ -lā -laṃ niścalaḥ &c., ajaṅgamaḥ -mā -maṃ acaliṣṇuḥ -ṣṇuḥ -ṣṇu acariṣṇuḥ &c., gatihīnaḥ -nā -naṃ varttiṣṇuḥ &c., varttanaḥ -nā -naṃ sanniṣaṇaḥ -ṇā -ṇaṃ.
     --(Not advancing) avardhamānaḥ -nā -naṃ.

STATIONED, p. p. sthāpitaḥ -tā -taṃ pratiṣṭhāpitaḥ &c., padaniyuktaḥ -ktā -ktaṃ.

STATIONER, s. lekhasādhanavikretā m. (tṛ) lekhasāmagrīvikretā m., lipisajjāvikrayī m. (n) lekhanapatravikrayī m., lekhyapatrādivikretā m.

STATIONERY, s. lekhasādhanādi n., lekhasādhanaṃ lipisajjā lekhasāmagrī.

STATISTIC, STATISTICAL, a. deśasthitisambandhī -ndhinī &c., deśasthitiviṣayakaḥ -kā -kaṃ deśāvasthāviṣayakaḥ &c., deśarītiviṣayakaḥ &c.

STATISTICS, s. pl. deśasthitividyā deśasthitirītiprakaraṇaṃ.

STATUARY, s. (Image-carving) mūrttikaraṇaṃ mūrttitakṣaṇaṃ pratimākaraṇaṃ.
     --(Image-carver) pratimākāraḥ upamātā m. (tṛ) takṣakaḥ.

STATUE, s. pratimā mūrttiḥ f., praticchāyā praticchandakaṃ, see IMAGE.

STATURE, s. mūrttiḥ f., śarīroccatā śarīraparimāṇaṃ; 'short in stature,' hnasvamūrttiḥ -rttiḥ -rtti, see SHORT; 'tall,' uccamūrttiḥ &c., dīrghamūrttiḥ &c.

STATUTE, s. vyavasthā niyamaḥ rājavyavasthā vidhānaṃ. See LAW.

STATUTORY, a. vyavasthāproktaḥ -ktā -ktaṃ niyamasthāpitaḥ &c., vidhisthāpitaḥ &c.

STAVE, s. (Of wood) kāṣṭhaphalakaḥ.
     --(Part of a psalm) gītakhaṇḍaḥ.

To STAVE, v. a. (Make a hole) daṇḍāghātena chidra (c. 10. chidrayati -yituṃ) or chidraṃ kṛ.
     --(Stave off) vilamb (c. 10. -lambayati -yituṃ), see To DELAY, v. a.

To STAY, v. n. sthā (c. 1. tiṣṭhati sthātuṃ), avasthā vṛt (c. 1. varttate -rttituṃ), ās (c. 2. āste), vas (c. 1. vasati -stuṃ). See To REMAIN, RESIDE.

To STAY, v. a. (Stop, hinder) rudh (c. 7. ruṇaddhi roddhuṃ), stambh (c. 10. stambhayati -yituṃ), sthā in caus. (sthāpayati -yituṃ) nivṛ (c. 10. -vārayati -yituṃ), dhṛ (c. 10. dhārayati -yituṃ), sandhṛ vilamb (c. 10. -lambayati -yituṃ), see To STOP, HINDER.
     --(Prop), see To PROP.

STAY, STAYING, s. (Continuance, act of remaining) sthitiḥ f., saṃsthitiḥ f., avasthitiḥ f., saṃsthā avasthānaṃ vṛttiḥ f., varttanaṃ vāsaḥ āsanā āsyā, see RESIDENCE.
     --(Stop, hinderance) rodhaḥ gatirodhaḥ stambhaḥ.
     --(Prop, support) upastambhaḥ avaṣṭambhaḥ ādhāraḥ, see SUPPORT.

STAYING, part. sthāyī -yinī -yi (n) avasthāyī &c., stha in comp., saṃstha in comp., sthitaḥ -tā -taṃ. See RESIDENT, a.

STAY-LACE, s. aṅgikāsūtraṃ celikāsūtraṃ kūrpāsakasūtraṃ.

STAYS, s. pl. aṅgikā celikā colaḥ -lī kañculikā kūrpāsakaḥ -kaṃ

STEAD, s. sthānaṃ sthalaṃ bhūmiḥ f.; 'in my stead,' matsthāne matsthale.

STEADFAST, a. sthiraḥ -rā -raṃ dhīraḥ -rā -raṃ sthiramanaskaḥ -skā -skaṃ sthirabuddhiḥ -ddhiḥ -ddhi sthiravṛttiḥ -ttiḥ -tti dhṛtimān -matī -mat (t) acapalaḥ -lā -laṃ acañcalaḥ &c., acapalavṛttiḥ &c., acañcalavṛttiḥ &c., avyabhicārī -riṇī -ri (n) avyabhicāravṛttiḥ &c., dṛḍhakārī &c., dṛḍhaḥ -ḍhā -ḍhaṃ; 'in faith,' dṛḍharbhaktiḥ. See FIRM, CONSTANT, RESOLUTE.

STEADFASTLY, adv. sthiraṃ dṛḍhaṃ dhairyyeṇa sthairyyeṇa dārḍhyena dhīraṃ

[Page 773a]

STEADFASTNESS, s. sthiratā sthairyyaṃ dhīratā dhṛtiḥ f., dṛḍhatā dārḍhyaṃ.

STEADILY, adv. sthiraṃ sthairyyeṇa dhīraṃ dhairyyeṇa nityaṃ anavarataṃ niyataṃ.

STEADINESS, s. sthiratā sthairyyaṃ dhṛtiḥ f., dhairyyaṃ niścalatā acāpalyaṃ acañcalatā acāñcalyaṃ; 'of conduct,' avyabhicāraḥ maryyādā dhāraṇā saṃsthā, see FIRMNESS, CONSTANCY.

STEADY, a. sthiraḥ -rā -raṃ dhīraḥ -rā -raṃ niścalaḥ -lā -laṃ acalaḥ &c., askhalitaḥ -tā -taṃ dhairyyavān -vatī -vat (t) dhṛtimān &c., niyamī &c., see FIRM, CONSTANT, RESOLUTE; 'steady in conduct,' avyabhicārī &c., maryyādāvān &c., samaryyādaḥ -dā -daṃ sanmārgagāmī &c., satpathagāmī &c., samyagvṛttiḥ -ttiḥ -tti samyagvarttamānaḥ -nā -naṃ; 'steady-minded,' sthiramatiḥ -tiḥ -ti niścalamatiḥ &c.

To STEADY, v. a. sthirīkṛ niścalīkṛ acalīkṛ sthiratāṃ kṛ sthairyyaṃ kṛ.

STEAK, s. māṃsakhaṇḍaḥ māṃsachedaḥ.
     --(Of beef) gomāṃsakhaṇḍaḥ.

To STEAL, v. a. cur (c. 10. corayati -yituṃ), apahṛ (c. 1. -harati -harttuṃ) hṛ muṣ (c. 9. muṣṇāti mopituṃ), parimuṣ pramuṣ sten (c. 10. stenayati -yituṃ), cauryyaṃ kṛ steyaṃ kṛ.

To STEAL, v. n. (Practise theft) cauryyaṃ kṛ cauraṃ kṛ steyaṃ kṛ cauryyakarmma kṛ steyakarmma kṛ.
     --(Move silently) avyaktaṃ cal niḥśabdaṃ cal chalena gam.

STEALER, s. cauraḥ steyī m. (n) stenaḥ steyakṛt m., hārī m., harttā m. (rttṛ) apaharttā m., hārakaḥ moṣakaḥ moṣī m.; 'of gold,' svarṇahārī m.; 'of horses,' vājiharttā m.; 'of hearts,' hṛdayacauraḥ, see THIEF.

STEALING, s. cauryyaṃ cauraṃ -rī -rikā steyaṃ apahāraḥ, see THEFT.

STEALTH, s. (Stealing), see above.
     --(Secret act) chalaṃ nibhṛtakarmma n. (n) gūḍhakarmma pracchannakarmma nihnavaḥ; 'by stealth,' chalena nibhṛtaṃ rahasi nihnavena, see CLANDESTINELY, SECRETLY.

STEALTHILY, adv. chalena nibhṛtaṃ nihnavena rahasi pracchanne rahasyaṃ.

STEALTHY, a. nibhṛtaḥ -tā -taṃ guptaḥ -ptā -ptaṃ gūḍhaḥ -ḍhā -ḍhaṃ rahasyaḥ -syā -syaṃ chalānvitaḥ -tā -taṃ chalena kṛtaḥ -tā -taṃ avyaktaḥ -ktā -ktaṃ aspaṣṭaḥ &c.

STEAM, s. vāṣpaḥ uṣṇavāṣpaḥ taptatoyavāṣpaḥ uṣṇodakavāṣpaḥ svedaḥ.

To STEAM, v. n. vāṣpa (nom. vāṣpāyate), vāṣpam utsṛj or utkṣip or muc vāṣpam udgṝ vāṣpotsargaṃ kṛ vāṣpodgāraṃ kṛ vāṣpodgamaṃ kṛ.

To STEAM, v. a. (Expose to steam) vāṣpavyāptaṃ -ptāṃ kṛ vāṣpavyāpyaṃ pyāṃ kṛ vāṣpāntaḥ sthā in caus. (sthāpayati -yituṃ) svid (c. 10. svedayati -yituṃ).

STEAM-BOAT, STEAM-VESSEL, s. vāṣpīyanauḥ f., vāṣpīyanaukā vāṣpīyatarī vāṣpasañcālitanaukā āgneyanauḥ f., āgneyanaukā.

STEAMED, p. p. sveditaḥ -tā -taṃ vāṣpāntaḥsthāpitaḥ &c., vāṣpāyitaḥ &c.

STEAM-ENGINE, s. vāṣpīyayantraṃ vāṣpasañcālitayantraṃ.

STEAMER, s. vāṣpīyanauḥ f., vāṣpīyanaukā. See STEAM-BOAT.

STEED, s. turaṅgaḥ turaṅgamaḥ turagaḥ vājī m. (n) aśvaḥ. See HORSE.

STEEL, s. sāralohaḥ -haṃ tīkṣṇāyasaṃ piṇḍāyasaṃ citrāyasaṃ śastrakaṃ śastraṃ lohaḥ sāraḥ cīnajaṃ.
     --(Weapon) śastraṃ -strakaṃ.

STEEL, a. sāralohamayaḥ -yī -yaṃ tīkṣṇāyasaḥ -sī -saṃ.

To STEEL, v. a. (Make hard) kaṭhinīkṛ dṛḍhīkṛ nirdayīkṛ.

STEEL-YARD, s. māpanadaṇḍaḥ tauladaṇḍaḥ tulādaṇḍaḥ.

STEEP, a. durārohaḥ -hā -haṃ pravaṇaḥ -ṇā -ṇaṃ pātukaḥ -kā -kaṃ.

STEEP, s. pātukaḥ pātukabhūmiḥ f., pravabhṛmiḥ f., prapātaḥ plavaḥ.

To STEEP, v. a. cirakālaṃ jale or jalāntaḥ sthā in caus. (sthāpayati -yituṃ) or jalasthaṃ -sthāṃ kṛ or jalasthitaṃ -tāṃ kṛ cirakālaṃ jalena samāplu (c. 10. -plāvayati -yituṃ) or jalasamāplutaṃ -tāṃ kṛ cirakālaṃ jalena sic (c. 7. siñcati sektuṃ) or jalasiktaṃ -ktāṃ kṛ or snā in caus. (snapayati -yituṃ) vās (c. 10. vāsayati -yituṃ), 'to steep indigo,' nīlapācanaṃ kṛ nīlasandhānaṃ kṛ, see To SOAK, MACERATE.

STEEPED, p. p. cirakālaṃ jalāntaḥsthāpitaḥ -tā -taṃ or jalasiktaḥ -ktā -ktaṃ vāsitaḥ -tā -taṃ bhāvitaḥ &c., see SOAKED; 'having her lips steeped in smiles,' smitasnapitādharā.

STEEPLE, s. śikharaṃ śṛṅgaṃ prāsādaśikharaṃ prāsādaśṛṅgaṃ. See SPIRE.

STEEPNESS, s. durārohatvaṃ -tā pravaṇatā -tvaṃ pātukatā -tvaṃ prāvaṇyaṃ.

STEER, s. navabalīvardaḥ vatsataraḥ vatsaḥ damyaḥ gaḍiḥ m.

To STEER, v. a. or n. (A ship) naukāmārgaṃ niści (c. 5. -cinoti -cetuṃ), naukām or nāvam ānī (c. 1. -nayati -netuṃ) or vah (c. 10. vāhayati -yituṃ), naukāṃ cal (c. 10. cālayati -yituṃ), naupathaṃ or naumārgaṃ dṛś (c. 10. darśayati -yituṃ), naukānayanaṃ kṛ naukācālanaṃ kṛ.
     --(Direct one's own course) svamārgaṃ niści or nirṇī.

STEERER, STEERSMAN, s. karṇadhāraḥ karṇagrāhaḥ karṇikaḥ karṇī m. (n) naukāvāhakaḥ potavāhaḥ -hakaḥ naukācālakaḥ.

STELLAR, a. tārakī -kiṇī &c., nākṣatraḥ -trī -traṃ ārkṣaḥ &c. See. STARRY.

STELLATE, STELLATED, a. tārākāraḥ -rā -raṃ nakṣatrākāraḥ &c., tāropamaḥ &c.

STEM, s. kāṇḍaḥ -ṇḍaṃ prakāṇḍaḥ -ṇḍaṃ stambhaḥ nālaḥ daṇḍaḥ voṇṭaḥ vṛntaṃ; 'having a slender stem,' śīrṇakāṇḍaḥ -ṇḍā -ṇḍaṃ śīrṇanālaḥ -lā -laṃ.

To STEM, v. a. pratirudh (c. 7. -ruṇaddhi -roddhuṃ), rudh pratikūla (nom. pratikūlayati -yituṃ), paryavasthā (c. 1. -tiṣṭhati -sthātuṃ), pratyavasthā stambh (c. 10. stambhayati -yituṃ), pratiṣṭambh pratibandh.

STENCH, s. durgandhaḥ pūtigandhaḥ kutsitagandhaḥ pūtiḥ f. See STINK.

STENOGRAPHY, s. saṃkṣiptākṣaralipiḥ f., saṃkṣiptākṣaralekhanavidyā.

STENTORIAN, a. uccasvaraḥ -rā -raṃ uccasvaravān -vatī &c., urusvanaḥ -nā -naṃ

To STEP, v. n. (Tread, place the feet) padanyāsaṃ kṛ pādanyāsaṃ kṛ padapātaṃ kṛ pādapātaṃ kṛ padakramaṃ kṛ padavikṣepaṃ kṛ pādanikṣepaṃ kṛ padaviṣṭambhaṃ kṛ pādaviṣṭambhaṃ kṛ caraṇapātaṃ kṛ.
     --(Walk a little way, go) kram (c. 1. krāmati kramituṃ), saṃkram krame krame cal (c. 1. calati -lituṃ) or vraj or car or gam.

STEP, s. (Of the foot) padaṃ kramaḥ.
     --(Placing of the foot in moving) padanyāsaḥ pādanyāsaḥ padakramaḥ padapātaḥ pādapātaḥ padaviṣṭambhaḥ padavikṣepaḥ pādavikṣepaḥ pādanikṣepaḥ pādaprakṣepaḥ caraṇapātaḥ caraṇakramaḥ; 'wide step or stride,' vikramaḥ; 'at every step, step by step,' pratipadaṃ anupadaṃ pade pade padātpadaṃ padaśas kramaśas krame krame; 'a quick step,' drutapadaṃ.
     --(Space measured by a step) padaṃ kramaḥ padāntaraṃ.
     --(Stage, degree) padaṃ paryyāyaḥ kramaḥ; 'the first step towards an object,' prathamārambhaḥ pratyutkramaḥ prathamacaraṇaḥ.
     --(Proceeding, action) upāyaḥ upacāraḥ karmma n. (n) kriyā padanyāsaḥ, see MEASURE.
     --(Of a ladder, &c.) sopānaṃ; 'flight of steps,' sopānaśreṇī niḥśreṇī ārohaṇaṃ adhirohiṇī, see STAIR, STAIR-CASE.

STEP-BROTHER, s. vaimātraḥ vaimātreyaḥ vimātṛjaḥ anyodaryyaḥ. See HALFBROTHER.

STEP-DAUGHTER, s. (Husband's daughter) bharttṛsutā sapatnīsutā.
     --(Wife's daughter) patnīsutā.
     --(Son's wife) sutastrī putravadhūḥ f., snuvā.

STEP-FATHER, s. śvaśuraḥ dharmmapitā m. (tṛ). See FATHER-IN-LAW.

STEP-MOTHER, s. vimātā f. (tṛ) sapatnī mātā sāpatnamātā.

STEP-SISTER, s. vaimātrī vaimātreyī anyodaryyā. See HALF-SISTER.

[Page 774a]

STEP-SON, s. (Husband's son) bharttṛsutaḥ sapatnīsutaḥ.
     --(Wife's son) patnīsutaḥ.
     --(Daughter's husband) jāmātā m., see SON-IN-LAW.

STEPPING-STONE, s. sopānaprastaraḥ sopānaśilā sopānaṃ.

STERILE, a. bandhyaḥ -ndhyā -ndhyaṃ niṣphalaḥ -lā -laṃ aphalaḥ &c., anapatyaḥ -tyā -tyaṃ anapatyakaḥ -kā -kaṃ aprasūtaḥ -tā -taṃ. See BARREN.

STERILITY, s. bandhyatā -tvaṃ niṣphalatā aphalatā -tvaṃ. See BARRENNESS.

STERLING, a. akṛtrimaḥ -mā -maṃ sāraḥ -rā -raṃ.
     --(Money) sāradhanaṃ.

STERN, a. (Severe) niṣṭhuraḥ -rā -raṃ kaṭhoraḥ &c., karkaśaḥ -śā -śaṃ kaṭhinaḥ -nā -naṃ ugraḥ -grā -graṃ nirdayaḥ -yā -yaṃ dayāhīnaḥ -nā -naṃ; 'in countenance,' niṣṭhuravadanaḥ -nā -naṃ ugravadanaḥ &c., niṣṭhuramukhaḥ -khī -khaṃ; 'of stern stuff,' abhedyasāraḥ -rā -raṃ.

STERN, s. nāvaḥ paścādbhāgaḥ nāvaḥ paścimabhāgaḥ or pāścātyabhāgaḥ.

STERNLY, adv. niṣṭhuraṃ kaṭhoraṃ naiṣṭhuryyeṇa sanaiṣṭhuryyaṃ. See SEVERELY.

STERNNESS, s. niṣṭhuratā naiṣṭhuryyaṃ kaṭhoratā kaṭhinatā kāṭhinyaṃ ugratā, see SEVERITY; 'of countenance,' mukhanaiṣṭhuryyaṃ vadananaiṣṭhuryyaṃ.

STERNUM, s. (Breast-bone) urosthi n., vakṣosthi n.

STERNUTATION, s. kṣutaṃ -tā kṣut f., kṣavaḥ chikkā chikkanaṃ. See SNEEZING.

STERNUTATIVE, STERNUTATORY, a. kṣutkaraḥ -rī -raṃ chikkakaḥ -kā -kaṃ.

STERNUTATORY, s. nastaṃ nasyaṃ avapīḍaḥ kṣutkarī See SNUFF.

To STEW, v. a. śanaiḥ śanaiḥ kvath (c. 1. kvathati -thituṃ). See To SEETHE, BOIL.

STEW, s. (Meat stewed) vyañjanādinā saha kvathitaṃ māṃsādi kvathitamāṃsādi rasakaḥ.
     --(Confusion, fright) vyagratā vyākulatvaṃ kātaratā trāsaḥ durdaśā.
     --(Brothel), see the word.

STEWARD, s. kāryyādhīśaḥ arthādhikārī m. (n) bhāṇḍāgārādhipatiḥ m., kāryyādhipatiḥ karmmanirvāhakaḥ karmmasampādakaḥ.

STEWARDSHIP, s. kāryyādhīśatvaṃ arthādhikaraḥ bhāṇḍāgārādhikāraḥ.

STEWED, p. p. kvathitaḥ -tā -taṃ; 'stewed meat,' kvathitamāṃsaṃ rasakaḥ.

STIBIUM, s. srotoñjanaṃ sauvīraṃ kāpotāñjanaṃ yāmunaṃ locakaḥ.

To STICK, v. a. (Cause to adhere) anulagnīkṛ saṃlagnīkṛ anubandh (c. 9. -badhnāti -banddhuṃ), anubaddhīkṛ sañj (c. 10. sañjayati -yituṃ), āsañj anuṣañj saṃsaktīkṛ āsaktīkṛ.
     --(Thrust) prasṛ (c. 10. -sārayati -yituṃ), prasāraṇaṃ kṛ.
     --(Stab), see To STAB.

To STICK, v. n. (Adhere) anubandh (c. 9. -badhnāti -banddhuṃ, c. 4. -badhyate), sañj in pass. (sajyate sajjate) anusañj āsañj saṃsañj lag (c. 1. lagati -gituṃ), anulagnaḥ -gnā -gnaṃ bhū anulagnībhū saṃlagnībhū anubaddhībhū āsaktībhū saṃsaktībhū.
     --(Stop, be arrested) stambh ruddhagatiḥ -tiḥ -ti bhū stambhitagatiḥ -tiḥ -ti bhū.
     --(Hesitate), see the word.
     --(Stick out), see To PROJECT.
     --(Stick in the mud) paṅke majj (c. 6. majjati maṃktuṃ).

STICK, s. (Long piece of wood) yaṣṭiḥ m. f., yaṣṭikā daṇḍaḥ kāṣṭhaṃ kāṣṭhakhaṇḍaḥ vetraṃ laguḍaḥ śamyā, see STAFF; 'for churning,' manthāḥ m. (mathin) dadhicāraḥ manthadaṇḍakaḥ.
     --(Thrust, stab), see the words.

STICKINESS, s. śyānatā sāndratā cikkaṇatā anulagnaśīlatā saṃlagnaśīlatā.

To STICKLE, v. n. durāgraheṇa or atinirbandhena pakṣapātaṃ kṛ or pakṣodgrāhaṃ kṛ.

STICKLER, s. durāgraheṇa or atinirbandhena pakṣapātī or pakṣodgrāhī m. (n).

STICKY, a. śyānaḥ -nā -naṃ sāndraḥ -ndrā -ndraṃ cikkaṇaḥ -ṇā -ṇaṃ cikkiṇaḥ &c., anulagnaśīlaḥ -lā -laṃ saṃlagnaśīlaḥ &c., snigdhaḥ -gdhā -gdhaṃ.

STIFF, a. (Not flexible) stabdhaḥ -bdhā -bdhaṃ kaṭhinaḥ -nā -naṃ dṛḍhaḥ -ḍhā -ḍhaṃ ghanaḥ -nā -naṃ aśithilaḥ -lā -laṃ, see RIGID, FORMAL.

To STIFFEN, v. a. stabdhīkṛ kaṭhinīkṛ dṛḍhīkṛ ghanīkṛ stambh.

To STIFFEN, v. n. stabdhībhū kaṭhinībhū dṛḍhībhū ghanībhū.

[Page 774b]

STIFFENED, p. p. stabdhīkṛtaḥ -tā -taṃ stabdhībhūtaḥ &c., ghanībhūtaḥ &c

STIFFLY, adv. stabdhaṃ stabdhatvena kaṭhinaṃ dṛḍhaṃ aśithilaṃ.

STIFF-NECKED, STIFFHEARTED, a. stabdhamatiḥ -tiḥ -ti. See STUBBORN.

STIFFNESS, s. stabdhatvaṃ -tā kaṭhinatvaṃ kāṭhinyaṃ dṛḍhatvaṃ -tā dārḍhyaṃ ghanatā -tvaṃ aśithilatā aśaithilyaṃ. See RIGIDITY, FORMALITY.

To STIFLE, v. a. (Suffocate) śvāsarodhaṃ kṛ śvāsāvarodhaṃ kṛ śvāsaṃ rudh (c. 7. ruṇaddhi roddhuṃ) or avarudh, see To SMOTHER.
     --(Suppress) stambh (c. 10. stambhayati -yituṃ), niyam nigrah, see To SUPPRESS.

STIFLED, p. p. (Suffocated) ruddhaśvāsaḥ -sā -saṃ avaruddhaśvāsaḥ &c.
     --(Suppressed) stambhitaḥ -tā -taṃ upagūḍhaḥ -ḍhā -ḍhaṃ; 'with stifled utterance,' bhinnasvaraḥ -rā -raṃ ruddhasvaraḥ &c., stambhitavāk m. f. n. (c).

STIFLING, part. śvāsāvarodhī -dhinī -dhi (n) śvāsarodhī &c.

STIGMA, s. kalaṅkaḥ lāñchanaṃ apamānacihnaṃ abhiśastāṅkaḥ aṅkaḥ.

To STIGMATIZE, v. a. apamānacihnena aṅk (c. 10. aṅkayati -yituṃ), kalaṅka (nom. kalaṅkayati -yituṃ), kalaṅkaṃ kṛ abhiśastāṅkena cihn (c. 10. cihnayati -yituṃ).

STILETTO, s. kṣudrakaṭṭāraḥ kṣudrachurikā. See DAGGER.

To STILL, v. a. (Quiet, calm) śam (c. 10. śamayati -yituṃ), praśam upaśam.
     --(Make silent) niḥśabdīkṛ, see To SILENCE.
     --(Stop) nivṛt (c. 10. -varttayati -yituṃ), nivṛ (c. 10. -vārayati -yituṃ), sthirīkṛ.

STILL, s. (For distillation) adhoyantraṃ vakaḥ vakayantraṃ kācavakayantraṃ.

STILL, a. (Silent) niḥśabdaḥ -bdā -bdaṃ niśśabdaḥ &c., nīravaḥ -vā -vaṃ. see SILENT.
     --(Motionless) acalaḥ -lā -laṃ niścalaḥ &c., sthira -rā -raṃ sannaḥ -nnā -nnaṃ, see MOTIONLESS, QUIET.
     --(Calm) śāntaḥ -ntā -ntaṃ praśāntaḥ &c., upaśāntaḥ &c., nirvātaḥ -tā -taṃ, see QUIET.

STILL, adv. (Until now, even now) adyāpi adyayāvat adyāvadhi.
     --(Nevertheless) tathāpi.
     --(Quietly, silently) śāntaṃ tūṣṇīṃ niḥśabdaṃ.

STILL-BORN, a. mṛtajātaḥ -tā -taṃ; 'a still-born child,' mūḍhagarbhaḥ mṛtagarbhaḥ; 'bearing a still-born child,' naśyatprasūtikā.

STILLNESS, s. (Freedom from noise) niḥśabdatā nīravatā śabdābhāvaḥ, see SILENCE.
     --(Freedom from motion) niścalatā acalatā sthiratā.
     --(Calmness) śāntiḥ f., śāntatā nirvṛtiḥ f., akṣobhaḥ nirvātatvaṃ vātābhāvaḥ, see QUIETNESS.

STILT, s. pādotthāpanakāṣṭhaṃ pādotthāpakakāṣṭhaṃ pādonnayanakāṣṭhaṃ.

STIMULANT, a. tejovardhakaḥ -kā -kaṃ dīpakaḥ &c., dīpanaḥ -nā -naṃ uddīpakaḥ &c., uttejakaḥ &c., prarocakaḥ -kā -kaṃ rocakaḥ &c., rucakaḥ &c., protsāhakaḥ &c., pravarttakaḥ &c., udbodhakaḥ &c., agnivardhakaḥ -kā -kaṃ cetanāvardhakaḥ &c., cetanāpradaḥ -dā -daṃ cetanottejakaḥ &c.

STIMULANT, s. tejovardhanaṃ agnivardhanaṃ prarocanaṃ dīpanaṃ uddīpanaṃ rucakaṃ rocakaṃ cetanāvardhanaṃ.

To STIMULATE, v. a. uddīp (c. 10. -dīpayati -yituṃ), dīp uttij (c. 10. -tejayati -yituṃ), praruc (c. 10. -rocayati -yituṃ), protsah (c. 10. -sāhayati -yituṃ), pravṛt (c. 10. -varttayati -yituṃ), see To EXCITE, ROUSE.
     --(In medicine) tejovardhanaṃ kṛ cetanāvardhanaṃ kṛ tejo vṛdh (c. 10. vardhayati -yituṃ), vājīkṛ.

STIMULATED, p. p. uddīpitaḥ -tā -taṃ dīpitaḥ &c., pradīptaḥ -ptā -ptaṃ uttejitaḥ -tā -taṃ tejitaḥ &c., rucitaḥ -tā -taṃ prarucitaḥ protsāhitaḥ -tā -taṃ pravattitaḥ &c., coditaḥ &c. See EXCITED, ROUSED.

STIMULATING, part. or a. uddīpakaḥ -kā -kaṃ uddīpanaḥ -nā -naṃ uttejakaḥ -kā -kaṃ rañjakaḥ &c., protsāhanaḥ -nā -naṃ vājīkaraḥ -rā -raṃ. See STIMULANT, a.

[Page 775a]

STIMULATION, s. uddīpanaṃ dīpanaṃ pradīpanaṃ uttejanaṃ prarocanaṃ protsāhanaṃ pravarttanaṃ saṃvardhanaṃ vardhanaṃ rañjanaṃ vājīkaraṇaṃ.

STIMULUS, s. protsāhaḥ -hanaṃ pravarttaḥ -rttanaṃ uddīpanaṃ uttejanaṃ rañjakaḥ indriyabodhanaṃ. See STIMULANT, s.

To STING, v. a. daṃś (c. 1. daśati daṃṣṭuṃ), vidaṃś daṃśanaṃ kṛ daṃśaṃ kṛ.

STING, s. (Of animals) śaṅkuḥ m., daṃśaḥ kaṇṭakaḥ; 'of a scorpion,' alaṃ; 'having a sting in the tail,' śaṅkupucchaḥ -cchā -cchaṃ.
     --(Thrust of a sting into the flesh) daṃśaḥ -śanaṃ.
     --(Point, wit) marmma n. (n).

STINGILY, adv. sakārpaṇyaṃ kṛpaṇavat kṛpaṇaṃ svalpavyayena. See MANLY.

STINGINESS, s. kṛpaṇatā kārpaṇyaṃ vyayaśaṅkā. See NIGGARDLINESS.

STINGING, part. or a. daṃśakaḥ -kā -kaṃ daṃśanaḥ -nā -naṃ marmmaspṛk m. f. n. (ś).

STINGY, a. kṛpaṇaḥ -ṇā -ṇaṃ dānavimukhaḥ -khā -khaṃ. See MISERLY.

To STINK, v. n. durgandhī -ndhinī -ndhi bhū pūtigandhī &c., bhū kutsitagandhī &c. bhū knūy (c. 1. knūyate -yituṃ). See To SMELL, v. n.

STINK, s. durgandhaḥ daurgandhiḥ m., kutsitagandhaḥ pūtigandhaḥ pūtiḥ f., kuṇapaḥ.

STINKING, a. durgandhī -ndhinī -ndhi (n) durgandhaḥ -ndhā -ndhaṃ daurgandhikaḥ -kī -kaṃ kutsitagandhikaḥ &c., pūtigandhikaḥ &c., pūtaḥ -tā -taṃ kuṇapaḥ -pī -paṃ asurabhiḥ -bhiḥ -bhi knūyitā -trī -tṛ (tṛ).

To STINT, v. a. nibandh (c. 9. -badhnāti -banddhuṃ), niyam (c. 1. -yacchati -yantuṃ), saṃyam saṃhṛ (c. 1. -harati -harttu), nigrah (c. 9. -gṛhlāti -grahītuṃ), parimitaṃ -tāṃ kṛ saparimāṇaṃ -ṇāṃ kṛ paricchedaṃ kṛ.

STINT, s. parimitatvaṃ parimitiḥ f., parimāṇaṃ nibandhaḥ. See RESTRICTION.

STINTED, p. p. saparimāṇaḥ -ṇā -ṇaṃ parimitaḥ &c., niyamitaḥ &c., see LIMITED.

STIPEND, s. vetanaṃ vattainaṃ bhṛtiḥ f., nirūpitavetanaṃ. See SALARY.

STIPENDIARY, a. vaitanikaḥ -kī -kaṃ savetanaḥ -nā -naṃ vetanagrāhī -hiṇī &c.

STIPTIC, a. raktasrāvastambhakaḥ -kā -kaṃ. See STYPTIC, a.

To STIPULATE, v. n. paṇ (c. 1. paṇate -ṇituṃ), paṇaṃ kṛ paṇanaṃ kṛ niyamaṃ kṛ niyamīkṛ pratijñā (c. 9. -jānīte -jñātuṃ), samayaṃ kṛ saṃvidaṃ kṛ saṅketaṃ kṛ saṃghaṭṭ.

STIPULATED, p. p. niyamitaḥ -tā -taṃ naiyamikaḥ -kī -kaṃ niyataḥ -tā -taṃ paṇitaḥ -tā -taṃ sāmayikaḥ -kī -kaṃ saṃviditaḥ -tā -taṃ saṅketitaḥ -tā -taṃ pratijñātaḥ -tā -taṃ nirūpitaḥ &c.; 'stipulated interest,' niyamitavṛddhiḥ f., kāritāvṛddhiḥ f., kāritā.

STIPULATION, s. paṇaḥ niyamaḥ saṅketaḥ samayaḥ saṃvid f., pratijñā uddeśaḥ.

To STIR, v. a. (Move) cal (c. 10. cālayati -yituṃ), saṃcal, see To MOVE, v. a.
     --(Agitate, move about) dhū (c. 5. dhūnoti dhotuṃ), ādhū manth (c. 1. manthati -nthituṃ, c. 9. mathnāti, c. 1. mathati -thituṃ), unmanth nirmanth pramanth sampramanth luḍ (c. 1. loḍati -ḍituṃ, c. 10. loḍayati -yituṃ), āluḍ samāluḍ pariluḍ viluḍ.
     --(Stir up) uddhū uttij (c. 10. -tejayati -yituṃ), pravṛt in caus., praṇud cud. See To INCITE, INSTIGATE.

To STIR, v. n. (Be in motion) cal (c. 1. calati -lituṃ). See To MOVE, v. n.

STIR, s. sambhramaḥ viplavaḥ vaiklavyaṃ tumulaṃ kolāhalaḥ kalahaḥ.

STIRRED, p. p. (Agitated) dhūtaḥ -tā -taṃ mathitaḥ -tā -taṃ pramathitaḥ &c., āloḍitaḥ &c., cālitaḥ -tā -taṃ calitaḥ &c., vyāghaṭṭitaḥ -tā -taṃ.
     --(Stirred up) uddhūtaḥ -tā -taṃ uttejitaḥ &c., ceṣṭitaḥ &c., see INSTIGATED.

STIRRING, part. calan -lantī -lat (t) ceṣṭhamānaḥ -nā -naṃ. See MOVING, part. and a.

[Page 775b]

STIRRUP, s. aśvārohiṇāṃ pādagrahaṇī or pādadhāraṇī or pādadharaṇī aśvārūḍhānāṃ pādadhāraṇārthaṃ lohavalayaḥ -yaṃ.

To STITCH, v. a. siv (c. 4. sīvyati sevituṃ), niṣiva saṃsiv. See To SEW.

STITCH, s. (Pass of the needle) sūcyaṅkaḥ sūcimārgaḥ sūcicāraḥ sūciprahāraḥ sīvanaṃ.
     --(In the side) pārśvaśūlaḥ -laṃ.

STITCHED, p. p. syūtaḥ -tā -taṃ protaḥ -tā -taṃ. See SEWN, SEWED.

STITCHING, s. sīvanaṃ sevanaṃ syūtiḥ f. See SEWING, s.

STOCK, s. (Of a tree, &c.) kāṇḍaḥ -ṇḍaṃ prakāṇḍaḥ -ṇḍaṃ, see TRUNK.
     --(Handle, haft) vāraṅgaḥ daṇḍaḥ tsaruḥ m., sthūlāgraṃ.
     --(Lineage, family) vaṃśaḥ kulaṃ ādiḥ.
     --(Capital, principal) mūladhanaṃ dhanamūlaṃ mūladravyaṃ mūlaṃ nīviḥ -vī paripaṇaṃ pariṇataṃ.
     --(Store) sañcayaḥ sañcitaṃ sambhāraḥ sāmagryaṃ -grī upakaraṇasābhagrī upakaraṇasambhāraḥ saṃyogaḥ; 'common stock,' gaṇadravyaṃ gaṇānnaṃ.
     --(In cattle, &c.) godhanaṃ paśusampattiḥ f., jīvadhanaṃ pādabandhanaṃ yādavaṃ.
     --(Wooden fetters) haḍiḥ m., pādapāśī kīlaḥ; 'confined in the stocks,' kīlitaḥ -tā -taṃ haḍibaddhaḥ -ddhā -ddhaṃ.

To STOCK, v. a. sambhṛ (c. 1. -bharati -bharttuṃ), sambhāraṃ kṛ pṝ (c. 10. pūrayati -yituṃ), sañci (c. 5. -cinoti -cetuṃ), upakḷp sañcayaṃ kṛ. See To STORE.

STOCKADE, s. vārkṣyaṃ stambhapaṃktiḥ f., durgāvarodhakā śaṅkupaṃktiḥ.

STOCKED, p. p. sambhṛtaḥ -tā -taṃ pūritaḥ -tā -taṃ pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ &c., upakḷptaḥ -ptā -ptaṃ sopakāraḥ -rā -raṃ sopakāradravyayuktaḥ -ktā -ktaṃ.

STOCKING, s. pādavastraṃ pādatrāṇaṃ pādatraṃ pādarakṣā -kṣaṇaṃ.

STOCK-STILL, a. kāṣṭhavat sthiraḥ -rā -raṃ or niścalaḥ -lā -laṃ.

STOCKS, s. pl. haḍiḥ m., pādapāśī. See under STOCK.

STOIC, STOICAL, a. udāsī -sinī -si (n) udāsīnaḥ -nā -naṃ udāsaḥ -sā -saṃ indriyānadhīnaḥ -nā -naṃ indriyāsaṅgī -ṅginī &c., kāmāvasāyī &c., kāmāvasāyitā -trī -tṛ (tṛ) sukhaduḥkhādyanadhīnaḥ &c., kāmakrodhādyanadhīnaḥ &c., jitendriyaḥ -yā -yaṃ samabuddhiḥ -ddhiḥ -ddhi samacittaḥ -ttā -ttaṃ amamaḥ -mā -maṃ nirmamaḥ &c., śāntaḥ -ntā -ntaṃ śāntacittaḥ &c.

STOICALLY, adv. udāsīnavat audāsyena indriyāsaṅgena samabudmā.

STOICISM, s. udāsaḥ audāsyaṃ udāsīnatā audāsīnyaṃ śamaḥ śāntiḥ f., indriyāsaṅgaḥ indriyaśamaḥ kāmāvasāyaḥ -yitā ātmasaṃyamaḥ amamatvaṃ -tā nirmamatvaṃ -tā kāmakrodhādyanadhīnatā sukhaduḥkhādyanadhīnatā jitendriyatvaṃ samabuddhitvaṃ samacittatvaṃ.

STOLEN, p. p. caurahṛtaḥ -tā -taṃ caurāpahṛtaḥ &c., hṛtaḥ -tā -taṃ apahṛtaḥ &c., mūṣitaḥ -tā -taṃ muṣitaḥ &c., cauragataḥ &c., hoḍhaḥ -ḍhā -ḍhaṃ; 'stoler goods,' loptraṃ hoḍhaṃ.

STOLID, a. jaḍaḥ -ḍā -ḍaṃ buddhihīnaḥ -nā -naṃ mūrkhaḥ &c. See STUPID.

STOLIDITY, s. jaḍatā buddhihīnatā mūrkhatā. See STUPIDITY.

STOMACH, s. jaṭharaḥ -raṃ udaraṃ antarjaṭharaṃ koṣṭhaḥ -ṣṭhaṃ pakvāśayaḥ annāśayaḥ āmāśayaḥ pakvānnasthānaṃ annakośaḥ picaṇḍaḥ piciṇḍaḥ; 'pit of the stomach,' maṇipūraṃ; 'clearing of the stomach,' koṣṭhaśuddhiḥ f.; 'stomach-ache,' jaṭharavyathā udaravedanā.

To STOMACH, v. a. sah (c. 1. sahate soḍhuṃ), viṣah. See To BEAR, BROOK.

STOMACHIC, a. (Strengthening the stomach) agnivardhakaḥ -kā -kaṃ agnidaḥ -dā -daṃ agnyuttejakaḥ -kā -kaṃ rucakaḥ &c., rocakaḥ &c., vahnikaraḥ -rā -raṃ pācakaḥ -kā -kaṃ.
     --(Pertaining to the stomach) jāṭharaḥ -rī -raṃ jaṭharasambandhī &c., annakośasambandhī &c.

STOMACHIC, s. agnivardhanaṃ rucakaṃ rocakaḥ rocakauvadhaṃ dīpanaṃ.

STONE, s. prastaraḥ pāṣāṇaḥ śilā aśmā m. (n) upalaḥ grāvā m. (n), dṛṣad f., śarkarā parvataphalaṃ; 'precious stone,' ratnaṃ maṇiḥ m.; 'flat stone for grinding condiments, &c.,' śilāpaṭṭaḥ śilā; 'philosopher's stone,' sparśamaṇiḥ m., rasendraḥ; 'throwing stones,' prastaraprakṣepaḥ upalaprakṣepaḥ; 'bruised by a stone,' aśmakuṭṭaḥ -ṭṭā -ṭṭaṃ.
     --(Of fruit) aṣṭhiḥ f., aṣṭhīlā -likā.
     --(In the bladder) mūtrakhaṇḍaḥ mūtrāśmā m. (n) aśmarī aśmīraḥ -raṃ śarkarā sikatā.
     --(Testicle) aṇḍaḥ.

STONE, a. (Made of stone) prastaramayaḥ -yī -yaṃ pāṣāṇamayaḥ &c., aśmamayaḥ &c., āśmanaḥ -nī -naṃ āśmikaḥ -kī -kaṃ pāṣāṇa in comp., prastara in comp.; 'stone-ware,' aśmamayabhāṇḍaṃ.

To STONE, v. a. (Kill or pelt with stones) prastarāghātena han (c. 2. hanti -ntuṃ) or vyāpad in caus., prastaraprakṣepaṃ kṛ pāṣāṇaprakṣepaṃ kṛ.

STONE-BLIND, a. ghanāndhaḥ -ndhā -ndhaṃ dhanāndhakaḥ -kā -kaṃ dṛḍhāndhaḥ &c.

STONE-CUTTER, STONE-MASON, s. pāṣāṇadārakaḥ aśmadārakaḥ śailabhedakaḥ pāṣāṇabhedakaḥ; 'his chisel,' ṭaṅkaḥ pāṣāṇadāraṇaḥ.

STONE-CUTTING, s. pāṣāṇadāraṇaṃ aśmadāraṇaṃ śailabhedanaṃ śailachedaḥ.

STONE-HEARTED, a. pāṣāṇahṛdayaḥ -yā -yaṃ prastarahṛdayaḥ &c., nirdayaḥ -yā -yaṃ.

STONE-HORSE, s. vījāśvaḥ savṛṣaṇo'śvaḥ achinnamuṣko'śvaḥ.

STONE-PIT, s. prastarakhāniḥ f., pāṣāṇakandaraḥ prastarotpattikūpaḥ.

STONE'S-THROW, s. prastarapātaḥ pāṣāṇapātaḥ prastarāyaṇaṃ śilāpātasthānaṃ.

STONINESS, s. prastarabāhulyaṃ pāṣāṇapūrṇatā śileyatā śārkarīyatā.

STONY, a. pāṣāṇamayaḥ -yī -yaṃ prastaramayaḥ &c., aśmamayaḥ &c., śilāmayaḥ &c, āśmanaḥ -nī -naṃ āśmaḥ -śmī -śmaṃ āśmikaḥ -kī -kaṃ aśmaraḥ -rā -raṃ pāṣāṇī -ṇinī -ṇi (n) śārkarīyaḥ -yī -yaṃ śārkaraḥ -rī -raṃ śārkarikaḥ -kī -kaṃ śarkarikaḥ -kī -kaṃ śārkarakaḥ &c., śarkarilaḥ &c., śarkarāvān -vatī -vat (t) śileyaḥ -yī -yaṃ aupalaḥ -lī -laṃ dārṣadaḥ -dī -daṃ.

STOOL, s. (Seat) pīṭhaṃ pādapaḥ āsanaṃ -nī saṃveśaḥ vistaraḥ piṇḍikā; 'for the feet,' pādapīṭhaṃ caraṇapīṭhaṃ pādāsanaṃ padāsanaṃ pādapaḥ.
     --(Evacuation) uccāraḥ uccaritaṃ maloccāraḥ rekaḥ; 'to go to stool,' uccar gū purīṣotsargaṃ kṛ.

To STOOP, v. n. nam (c. 1. namati nantuṃ), avanam praṇam abhipraṇam vinam sannam namrībhū natakāyaḥ -yā -yaṃ bhū avanatakāyaḥ -yā -yaṃ bhū prahvībhū prahvaḥ -hvā -hvaṃ bhū.
     --(Condescend, submit, yield), see the words.

To STOOP, v. a. nam in caus. (namayati -yituṃ) namrīkṛ prahvīkṛ avanatīkṛ.

STOOP, STOOPING, s. natiḥ f., praṇatiḥ f., ānatiḥ f., avanatiḥ f., avanāmaḥ namratā prahvatā; 'of the body,' aṅganatiḥ aṅgāvanatiḥ kāyāvanatiḥ f.

STOOPING, part. or a. natāṅgaḥ -ṅgā -ṅgaṃ avanatāṅgaḥ &c., avanatakāyaḥ -yā -yaṃ namrāṅgaḥ &c., nataḥ -tā -taṃ ānataḥ &c., avanataḥ &c., praṇataḥ &c., namraḥ -mrā -mraṃ namramūrttiḥ -rttiḥ -rtti praṇataśirāḥ -rāḥ -raḥ (s) avāgraḥ -grā -graṃ.

To STOP, v. a. (Close, obstruct) rudh (c. 7. ruṇaddhi roddhuṃ), pratirudh saṃrudha nirudh pratibandh (c. 9. -badhnāti -bandvuṃ), stambh (c. 10. stambhayati -yituṃ, c. 9. stabhnāti stambhituṃ), viṣṭambh pidhā (c. 3. -dadhāti -dhātuṃ), sapidhānaṃ -nāṃ kṛ rodhaṃ kṛ avarodhaṃ kṛ; 'he stops one end of the pipe with his finger,' nāḍer ekamukham aṅgulyā ruṇaddhi; 'he stops his ears with his fingers,' aṅgulībhiḥ karṇau pidadhāti aṅgulīḥ karṇayor nidadhāti.
     --(Arrest progress, make to stand) gatiṃ rudh gatirodhaṃ kṛ gatistambhaṃ kṛ gatistambhanaṃ kṛ stambh viṣṭambh avasthā in caus. (-sthāpayati -yituṃ) saṃsthā gatibhaṅgaṃ kṛ.
     --(Cause to cease) nivṛt (c. 10. -varttayati -yituṃ), vinivṛt viram (c. 10. -ramayati -yituṃ), uparam śam in caus.
     --(Hinder) nivṛ (c. 10. -vārayati -yituṃ), vṛ rudh bādh.

To STOP, v. n. (Stand still) avasthā (c. 1. -tiṣṭhati -sthātuṃ), saṃsthā sthā niścalaḥ -lā -laṃ sthā ruddhagatiḥ -tiḥ -ti sthā or bhū stambhitagatiḥ -tiḥ -ti sthā or bhū stambh (c. 1. stambhate -mbhituṃ), sthiraḥ -rā -raṃ bhū.
     --(Cease, pause, give over) nivṛt (c. 1. -varttate -rttituṃ), vinivṛt viram (c. 1. -ramati -rantuṃ), uparam, see To CEASE, END, v. n.
     --(Stay, tarry) sthā avasthā.

STOP, STOPPING, s. (Hinderance of progress, obstruction) rodhaḥ avarodhaḥ gatirodhaḥ gatistambhaḥ -mbhanaṃ gatyavaṣṭambhaḥ gatyavarodhaḥ gatibhaṅgaḥ stambhaḥ -mbhanaṃ viṣṭambhaḥ avaṣṭambhanaṃ, see HINDERANCE.
     --(Closing, shutting) pratibandhaḥ rodhaḥ pidhānaṃ.
     --(Cessation of motion) stambhaḥ ayānaṃ gatistambhaḥ yānastambhaḥ avasthitiḥ f., sthitiḥ f., yānaviratiḥ f., gativirāmaḥ yānanivṛttiḥ f., viśrāmaḥ yatiḥ f.
     --(Cessation) nivṛttiḥ f., vinivṛttiḥ f., avasānaṃ avasāyaḥ viratiḥ f., virāmaḥ uparāmaḥ avaratiḥ f., āratiḥ f., viyamaḥ viyāmaḥ.
     --(Rest, in music, &c.) yatiḥ f., avasānaṃ virāmaḥ.
     --(In punctuation) viśrāmacihnaṃ virāmacihnaṃ avasānacihnaṃ.

STOPPAGE, s. stambhaḥ viṣṭambhaḥ pratiṣṭambhaḥ avaṣṭambhaḥ rodhaḥ pratirodhaḥ pratibandhaḥ anubandhaḥ, see STOP, s.; 'in any organ,' nāhaḥ ānāhaḥ.

STOPPED, p. p. (Hindered from proceeding) ruddhaḥ -ddhā -ddhaṃ ruddhagatiḥ -tiḥ -ti avaruddhaḥ &c., avaruddhagatiḥ &c., stambhitaḥ -tā -taṃ stambhitagatiḥ -tiḥ -ti stabdhagatiḥ &c., stabdhaḥ -bdhā -bdhaṃ naṣṭagatiḥ &c.
     --(Closed) ruddhaḥ -ddhā -ddhaṃ sapidhānaḥ -nā -naṃ stambhitaḥ -tā -taṃ; see SHUT; 'by the hand,' kararuddhaḥ -ddhā -ddhaṃ.
     --(Ceased, caused to cease) nivṛttaḥ -ttā -ttaṃ nivarttitaḥ &c.

STOPPED, STOPPLE, s. pidhānaṃ pratibandhakaḥ pratibandhanī rodhakaḥ avarodhakaḥ avarodhanī rodhanī stambhanī.

STORAX, s. śilākusumaṃ śilāpuṣpaṃ śilodbhavaḥ śītalaṃ. See BENZOIN.

STORE, s. sañcayaḥ sañcitaṃ saṃgrahaḥ sambhāraḥ nicayaḥ pracayaḥ cayaḥ saṃhāraḥ samāhāraḥ paryyāhāraḥ sāmagryaṃ -grī saṃyogaḥ saṃghātaḥ sannayaḥ nidhiḥ m., nidhānaṃ koṣaḥ; 'store of grain,' dhānyasaṃgrahaḥ dhānyasañcayaḥ; 'of virtue,' dharmmakoṣaḥ dharmmanidhiḥ m.; 'hidden store,' gūḍhasañcayaḥ.

To STORE, v. a. saṃci (c. 5. -cinoti -cetuṃ), sañcayaṃ kṛ sambhṛ (c. 1. -bharati -bharttuṃ), sambhāraṃ kṛ pṝ (c. 10. pūrayati -yituṃ), saṃgrahaṃ kṛ samāhāraṃ kṛ paryyāhāraṃ kṛ pūrṇaṃ -rṇāṃ kṛ sampūrṇaṃ -rṇāṃ kṛ sampannaṃ -nnāṃ kṛ nidhiṃ kṛ. See To FURNISH, LAY UP.

STORED, p. p. sambhṛtaḥ -tā -taṃ pūritaḥ &c., koṣabhūtaḥ &c., pūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ &c., sampannaḥ -nnā -nnaṃ upārjitaḥ &c., vasitaḥ &c., āvasitaḥ &c., avasitaḥ &c.; 'stored grain,' kuśūladhānyaṃ ṛddhaṃ

STORE-HOUSE, s. koṣāgāraḥ koṣaḥ koṣṭhāgāraḥ koṣṭhaḥ -ṣṭhakaṃ.

STORE-KEEPER, s. koṣādhyakṣaḥ koṣāgārādhyakṣaḥ koṣṭhapālaḥ -lakaḥ.

STORE-ROOM, STORE-CLOSET, s. kaṇḍolaḥ -lakaḥ kuśūlaḥ, see STOREHOUSE.

STORK, s. vakaḥ sārasaḥ krauñcaḥ dīrghapād m. See CRANE, HERON.

STORM, s. (Of wind, &c.) vātyā ativātaḥ caṇḍavātaḥ pracaṇḍavātaḥ jhañjhāvātaḥ jhañjhānilaḥ javānilaḥ vātarūṣaḥ vātyāvegaḥ pavanāghātaḥ vātulaḥ vātūlaḥ durdinaṃ.
     --(Assault on a fort, &c.) durgalaṅghanaṃ avaskandaḥ -ndanaṃ durgāvaskandaḥ.

To STORM, v. a. (Assault a fort) durgaṃ laṅgh (c. 10. laṅghayati -yituṃ) or avaskand (c. 1. -skandati -skantuṃ) or āskand or samāskand or samavaskand durgalaṅghanaṃ kṛ durgāvaskandanaṃ kṛ.

To STORM, v. n. bhṛś (nom. bhṛśāyate), uccaṇḍaḥ -ṇḍā -ṇḍaṃ bhū, see To RAGE.

STORMY, a. vātalaḥ -lā -laṃ vātavān -vatī -vat (t) vātaraḥ -rā -raṃ vātikaḥ -kī -kaṃ vātamayaḥ -yī -yaṃ ativātamayaḥ &c., vṛṣṭivātamayaḥ &c., vṛṣṭivātaviśiṣṭaḥ -ṣṭā -ṣṭaṃ ativātaviśiṣṭaḥ &c., vātakṣubdhaḥ -bdhā -bdhaṃ pavanakṣiptaḥ -ptā -ptaṃ vātāhataḥ -tā -taṃ; 'stormy sea,' kṣubdhārṇavaḥ.

STORY, s. (Narration, tale) kathā kathānakaṃ parikathā upakathā upākhyānaṃ ākhyānaṃ ākhyāyikā kathāprabandhaḥ kathānubandhaḥ vārttā vṛttāntaḥ caritraṃ itihāsaḥ; 'an old story,' purāvṛttakathā; 'idle story,' lokakathā; 'remaining only in story,' kathāśeṣaḥ -ṣā -ṣaṃ.
     --(Fictitious story), see FICTION.
     --(Floor) bhūmiḥ f., koṣṭhaḥ phalakaḥ talaḥ; 'upper story,' uparibhūmiḥ f., see FLOOR.

STORY-TELLER, s. kathakaḥ kathopakathakaḥ kathākhyāyakaḥ kathākhyānavid.

STOUT, a. sthūlaḥ -lā -laṃ sthūlaśarīraḥ -rā -raṃ māṃsalaḥ -lā -laṃ balavān -vatī -vat (t) mahābalaḥ -lā -laṃ mahākāyaḥ -yā -yaṃ aṃśalaḥ -lā -laṃ aṃsalaḥ &c., vṛhaccharīraḥ -rā -raṃ vṛhadaṅgaḥ -ṅgā -ṅgaṃ medasvī -svinī -svi (n).

STOUTNESS, s. sthūlatā śarīrasthūlatā aṅgasthūlatā aṅgavṛhattvaṃ śarīravṛhattvaṃ māṃsalatvaṃ aṃśalatā medasvitā.

STOVE, s. cullī aṅgāriṇī aṅgāraguptiḥ f., agnikuṇḍaṃ, see FIREPLACE.

To STOW, v. a. kośe or koṣe niviś (c. 10. -veśayati -yituṃ) or nidhā (c. 3. -dadhāti -dhātuṃ) or sthā in caus., kośīkṛ bhāṇḍīkṛ vāsanīkṛ.

To STRADDLE, v. n. pādau pṛthak kṛtvā sthā (c. 1. tiṣṭhati sthātuṃ), pragatajaṅghaḥ -ṅghā -ṅghaṃ sthā vigatajaṅghaḥ -ṅghā -ṅghaṃ sthā.

To STRAGGLE, v. n. vyabhicar (c. 1. -carati -rituṃ), asaṃhataṃ cal (c. 1. calati -lituṃ), asaṃhataḥ -tā -taṃ vraj (c. 1. vrajati -jituṃ) or car mārgād or pathād vical vistīrṇaḥ -rṇā -rṇaṃ bhū pravitataḥ -tā -taṃ bhū.

STRAGGLER, s. asaṃhatacārī m. (n) asaṃhatagāmī m., vyabhicārī m.

STRAGGLING, part. or a. asaṃhataḥ -tā -taṃ vistīrṇaḥ -rṇā -rṇaṃ pravitataḥ &c.

STRAIGHT, a. saralaḥ -lā -laṃ ṛjuḥ -juḥ -ju ṛjukaḥ -kā -kaṃ avakraḥ -krā -kraṃ ajihmaḥ -hmā -hmaṃ akuṭilaḥ -lā -laṃ abhugnaḥ -gnā -gnaṃ añjasaḥ -sā -saṃ samaḥ -mā -maṃ samarekhaḥ -khā -khaṃ samānaḥ -nā -naṃ praguṇaḥ -ṇā -ṇaṃ; 'a straight line,' saralarekhā; 'moving in a straight line,' saralayāyī -yinī &c, ajihmagaḥ -gā -gaṃ; 'to be straight,' ṛjūbhū ṛj (c. 1. arjate -rjituṃ).

STRAIGHT, STRAIGHTWAY, adv. sadyas tatkāle. See FORTHWITH, IMMEDIATELY.

To STRAIGHTEN, v. a. ṛjūkṛ saralīkṛ samīkṛ samarekhīkṛ avakrīkṛ.

STRAIGHTENED, p. p. ṛjūkṛtaḥ -tā -taṃ saralīkṛtaḥ &c., samīkṛtaḥ -tā -taṃ.

STRAIGHT-FORWARD, a. saralaḥ -lā -laṃ ṛjuḥ -juḥ -ju avakraḥ -krā -kraṃ akuṭilaḥ -lā -laṃ ajihmaḥ -hmā -hmaṃ praguṇaḥ -ṇā -ṇaṃ. See HONEST.

STRAIGHT-FORWARDNESS, s. ṛjutā ārjavaṃ avakratā. See HONESTY.

STRAIGHTLY, adv. saralaṃ ṛju avakraṃ ajihmaṃ sarala or ajihma in comp.

STRAIGHTNESS, s. ṛjutā saralatā sāralyaṃ ṛjutā -tvaṃ ārjavaṃ ṛjimā m. (n) avakratā avakrimā m., akuṭilatā ajihmatā.

To STRAIN, v. a. (Stretch) atyantaṃ tan (c. 8. tanoti -nituṃ), atiśayena tan or vitatīkṛ.
     --(Injure by stretching), see To SPRAIN.
     --(Force beyond propriety) atpantaṃ or atiśayena kṛṣ (c. 1. karṣati kraṣṭuṃ) or ākṛṣ or samākṛṣ.
     --(Make great effort), see To STRAIN, v. n.
     --(Filter liquids, &c.) śudh (c. 10. śodhayati -yituṃ), utpavanaṃ kṛ gālanaṃ kṛ gal in caus. (galayati gālayati -yituṃ sammṛj, see To FILTER, v. a.

To STRAIN, v. n. (Make violent efforts) atiśayena yat (c. 1. yatate -tituṃ) or prayat atiyatnaṃ kṛ atyantam udyam (c. 1. -yacchati -yantuṃ) or ceṣṭ or vyavaso atiśakti or atisāmarthyaṃ yatnaṃ kṛ.
     --(Filter), see the word.

STRAIN, s. (Over-exertion) atiyatnaḥ atiśayayatnaḥ atyudyamaḥ.
     --(Injury by over-exertion), see SPRAIN.
     --(Stretching, tension) karṣaṇaṃ karṣaḥ kṛṣṭiḥ f., ākarṣaḥ ākṛṣṭiḥ f., saṃkarṣaṇaṃ vikarṣaṇaṃ vitatiḥ f., vitananaṃ.
     --(Tenor) anvayaḥ arthānvayaḥ kramaḥ prasaṅgaḥ.
     --(Style) vṛttiḥ f., vāgvṛttiḥ f., vāgvyāpāraḥ.
     --(Song, sound), see the words.

STRAINED, p. p. (Stretched) vitataḥ -tā -taṃ kṛṣṭaḥ -ṣṭā -ṣṭaṃ ākṛṣṭaḥ &c., ākarpitaḥ -tā -taṃ.
     --(Forced) kliṣṭaḥ -ṣṭā -ṣṭaṃ atiyatnapūrvvaṃ kṛṣṭaḥ -ṣṭā -ṣṭaṃ or ākṛṣṭaḥ &c., atiyatnapūrvvaḥ -rvvā -rvvaṃ.
     --(Filtered) śodhitaḥ -tā -taṃ nirgalitaḥ &c., sammṛṣṭaḥ -ṣṭā -ṣṭaṃ.

STRAINER, s. śodhanī śodhanayantraṃ cālanaṃ -nī sammārjjanayantraṃ.

STRAIT, a. saṅkaṭaḥ -ṭā -ṭaṃ sambādha in comp. See NARROW, a.

STRAIT, s. (Narrow passage) samudrasaṅkaṭaṃ samudradhunī sāmudradhunī saṅkaṭaṃ.
     --(Difficulty) saṅkaṭaṃ kṛcchraṃ kaṣṭaṃ; 'one who is in straits,' anupāyaḥ -yā -yaṃ upāyahīnaḥ -nā -naṃ kṛcchragataḥ -tā -taṃ.

To STRAITEN, v. a. bādh (c. 1. bādhate -dhituṃ), sambādh saṃkuc (c. 1. -kocati -cituṃ), pīḍ (c. 10. pīḍayati -yituṃ), saṅkaṭīkṛ.

STRAITENED, p. p. maṃkucitaḥ -tā -taṃ saṃkocitaḥ &c., bādhitaḥ &c., mamrādhitaḥ -tā -taṃ; 'for food,' bhojanavyagraḥ -grā -graṃ.

STRAIT-LACED, a. sūkṣmadarśī &c. See STRICT, STIFF.

STRAITNESS, s. saṅkaṭatvaṃ sambādhatā saṅkocaḥ saṅkucitatvaṃ.

STRAND, s. taṭaṃ tīraṃ kūlaṃ pulinaṃ samudratīraṃ. See SHORE.

To STRAND, v. a. utkūl (nom. utkūlayati -yituṃ), uttīra (nom. uttīrayati).

STRANDED, p. p. utkūlitaḥ -tā -taṃ uttīritaḥ -tā -taṃ uttīraṃ indec.

STRANGE, a. (Foreign) videśīyaḥ -yā -yaṃ vaideśikaḥ -kī -kaṃ, see FOREIGN.
     --(Belonging to others, alien) parakīyaḥ -yā -yaṃ pārakyaḥ -kyā -kyaṃ para in comp., anya in comp., bhinnaḥ -nnā -nnaṃ.
     --(Wonderful) adbhutaḥ -tā -taṃ citraḥ -trā -traṃ vicitraḥ &c., āścaryyaḥ -ryyā -ryyaṃ āścaryyakaraḥ &c., see WONDERFUL.
     --(Novel) apūrvvaḥ -rvvā -rvvaṃ abhūtapūrvvaḥ -rvvā -rvvaṃ, see NOVEL.
     --(Odd, unusual) vilakṣaṇaḥ -ṇā -ṇaṃ asaṅgataḥ -tā -taṃ aparūpaḥ -pā -paṃ alaukikaḥ -kī -kaṃ; 'strange story,' asambhavakathā.
     --(Unacquainted) aparicitaḥ -tā -taṃ.

STRANGE, exclam. āścaryyaṃ citraṃ citraṃ citraṃ adbhutaṃ.

STRANGELY, adv. adbhutaṃ adbhutaprakāreṇa āścaryyaprakāreṇa vicitraṃ.

STRANGENESS, s. (Foreignness) videśīyatā -tvaṃ.
     --(Novelty) apūrvvatā.
     --(Oddness) vailakṣaṇyaṃ.
     --(Wonderfulness) adbhutatā -tvaṃ āścaryyatā vicitratā vaicitryaṃ.

STRANGER, s. (Foreigner) videśī m. (n) videśīyaḥ vaideśikaḥ vaideśyaḥ anyadeśodbhavaḥ pārakyaḥ proṣitaḥ -tavān m. (t) vahiraṅgaḥ, see FOREIGNER.
     --(One not of the same family, &c., an unknown person) parapuruṣaḥ paraḥ pārakyaḥ paralokaḥ anyajanaḥ anyaḥ aparicitaḥ udāsīnaḥ.
     --(One unknowing) anabhijñaḥ -jñā -jñaṃ anabhyastaḥ -stā -staṃ aparicitaḥ -tā -taṃ anāptaḥ -ptā -ptaṃ, see INEXPERIENCED.
     --(Accidental visitor) āgantukaḥ āgantuḥ m. abhyāgataḥ

To STRANGLE, v. a. galahasta (nom. galahastayati -yituṃ), galagraha kṛ śvāsarodhaṃ kṛ śvāsāvarodhaṃ kṛ. See To SUFFOCATE, CHOKE.

STRANGLED, p. p. ruddhaśvāsaḥ -sā -saṃ avaruddhaśvāsaḥ &c. See CHOKED.

STRANGLING, STRANGULATION, s. śvāsarodhaḥ śvāsāvarodhaḥ galahastaḥ galagrahaḥ galapīḍanaṃ kaṇṭapīḍanaṃ śvāsasampīḍanaṃ. See SUFFOCATION.

STRANGURY, s. mūtrakṛcchraṃ mūtrarodhaḥ mūtrāvarodhaḥ mūtrāvaṣṭambhaḥ mūtrānubandhaḥ aśmarī.

STRAP, s. carmmabandhaḥ carmmapaṭṭaḥ -ṭṭā -ṭṭī varatrā. See STROP.

To STRAP, v. a. (Beat with a strap) carmmarajjunā taḍ or āhan.

STRATAGEM, s. upāyaḥ apadeśaḥ vyapadeśaḥ upakramaḥ chalaṃ chadma n. (n) kḷptiḥ f., kalpanā skhalitaṃ.

STRATEGY, s. vyūharacanāvidyā sainyaracanāvidyā, see GENERALSHIP.

STRATIFIED, p. p. phalakarūpaḥ -pā -paṃ āstṛtaḥ -tā -taṃ stararūpaḥ &c.

STRATUM, s. staraḥ phalakaḥ -kaṃ āstaraṇaṃ āstaraḥ pārthivāṃśapuṭaḥ pārthivāṃśastaraḥ; 'of rock,' śilāphalakaḥ -kaṃ.

STRAW, s. palālaḥ -laṃ -lī palaḥ nālaḥ -laṃ śuṣkanālaḥ nalaḥ tṛṇaṃ dhānyakalkaṃ tucchadhānyakaṃ kaḍaṅkaraḥ kaḍaṅgaraḥ; 'of wheat,' godhūmanālaḥ; 'of barley,' yavanālaḥ; 'fit to be fed with straw,' kaḍaṅkarīyaḥ -yā -yaṃ kaḍaṅkaryyaḥ -ryyā -ryyaṃ; 'hardly worth a straw,' tṛṇaprāyaḥ -yā -yaṃ; 'not to care a straw for,' tṛṇāya man.

To STRAY, v. n. bhram (c. 4. bhrāmyati bhramituṃ), vyabhicar (c. 1. -carati -rituṃ), vical (c. 1. -calati -lituṃ), bhraṃś (c. 4. bhraśyati bhraṃśituṃ), prabhraṃś cyu (c. 1. cyavate cyotuṃ), pramad (c. 4. -mādyati -madituṃ), mārgād bhraṃś pathād bhraṃś, see To ERR.
     --(As a sheep, &c., from the flock) yūthāt paribhraṃś or bhraṃś.

STRAY, STRAYED, a. prabhraṣṭaḥ -ṣṭā -ṣṭaṃ paribhraṣṭaḥ &c., bhraṣṭaḥ &c., cyutaḥ -tā -taṃ pracyutaḥ &c., vicalitaḥ &c., bhrāntaḥ -ntā -ntaṃ digbhrāntaḥ &c., digbhramī -miṇī &c., pathabhraṣṭaḥ &c., mārgabhraṣṭaḥ &c., mārgaprabhraṣṭaḥ &c., vartmabhraṣṭaḥ &c., naṣṭaḥ &c., tyaktamārgaḥ -rgā -rgaṃ; 'as a sheep, &c.,' yūthabhraṣṭaḥ -ṣṭā -ṣṭaṃ; 'a stray animal,' svayūthāt paribhraṣṭaḥ paśuḥ.

STREAK, s. rekhā lekhā chedaḥ rājiḥ -jī f., paddhatiḥ f., aṅkaḥ śirā.

To STREAK, v. a. rekhābhir aṅk (c. 10. aṅkayati -yituṃ), rekhāṅkitaṃ -tāṃ kṛ rekhācitritaṃ -tāṃ kṛ śavalīkṛ citrīkṛ likh.

STREAKED, STREAKY, p. p. rekhāṅkitaḥ -tā -taṃ rekhācitritaḥ &c., rekhāvicitraḥ -trā -traṃ rekhācihnitaḥ -tā -taṃ citritaḥ &c., citraḥ -trā -traṃ vicitraḥ &c., citrāṅgaḥ -ṅgā -ṅgaṃ śavalaḥ -lā -laṃ.

STREAM, s. (Running water) srotas n., sarit f., nadī.
     --(Current, flow) srotas n., pravāhaḥ udakpravāhaḥ jalapravāhaḥ oghaḥ -ghaṃ jalaughaḥ velā rayaḥ dhārā -raḥ vegaḥ jalavegaḥ pravṛttiḥ f., prasravaḥ -vaṇaṃ prasrāvaḥ saṃsṛtiḥ f., kūlaṅkaṣaḥ jalambalaṃ, see CURRENTY; 'against the stream,' pratisrotas; 'floating with the stream,' pravāhapatitaḥ -tā -taṃ.
     --(As of rain) dhārā; 'continued stream,' santatadhārā.

To STREAM, v. n. santatapravāheṇa sru (c. 1. sravati srotuṃ) or prasru nirantarapravāheṇa su or parisru. See To FLOW.

STREAMER, s. patākā dīrghapatākā ketuvasanaḥ dīrghaketuḥ m. See FLAG.

STREAMING, part. santatasrāvī -viṇī -vi (n) nirantarapravāhī &c.

STREAMLET, s. alpasrotas n., alpasarit f., kusarit. See RIVULET.

STREET, s. mārgaḥ nagaramārgaḥ pratolī rathyā vīthiḥ -thī f., viśikhā saṃsaraṇaṃ upaniṣkaraḥ upaniṣkramaṇaṃ.

STREET-WALKER, s. haṭṭavilāsinī. See PROSTITUTE, HARLOT.

STRENGTH, s. balaṃ śaktiḥ f., sāmarthyaṃ samarthatā prābalyaṃ prabalatā ūrjaḥ parākramaḥ vikramaḥ tejas n., prabhāvaḥ sattvaṃ sāratā kṣamatā taras n., vibhavaḥ vaibhavaṃ, see POWER; 'of arm,' bhujabalaṃ; 'of mind,' buddhivibhavaḥ buddhivaibhavaṃ manaḥśaktiḥ f., dhīśaktiḥ f.; 'with all one's strength,' yathābalaṃ yathāśakti, see under POWER; 'loss of strength,' balahāniḥ f., balakṣayaḥ sattvahāniḥ f.; 'on the strength of,' see under SCORE.

To STRENGTHEN, v. a. (Make strong) sabalaṃ -lāṃ kṛ sabalīkṛ balavantaṃ -vatīṃ -vat kṛ balaṃ dā or vṛdh (c. 10. vardhayati -yituṃ), balavṛddhiṃ kṛ balavardhanaṃ kṛ prabalīkṛ balavattaraṃ -rāṃ kṛ.
     --(Confirm, establish), see the words.

STRENGTHENED, p. p. sabalīkṛtaḥ -tā -taṃ sabalaḥ -lā -laṃ vardhitabalaḥ &c.

STRENGTHENING, part. or a. balavardhī -rdhinī -rdhi (n) balavardhakaḥ -kā -kaṃ balavardhanaḥ -nā -naṃ balavṛddhikaraḥ -rā -raṃ puṣṭikārakaḥ -kā -kaṃ.

STRENUOUS, a. udyogī -ginī -gi (n) mahotsāhaḥ -hā -haṃ mahodyamaḥ -mā -maṃ mahāprayatnaḥ -tnā -tnaṃ sotsāhaḥ &c., sodyogaḥ &c. See ENERGETIC.

STRENUOUSLY, adv. sotsāhaṃ prayatnatas yatnatas. See ENERGETICALLY.

STRENUOUSNESS, s. utsāhaḥ udyogaḥ udyamaḥ sodyogatvaṃ. See ENERGY.

STRESS, s. prabhāvaḥ bhāraḥ balaṃ praṇidhānaṃ gauravaṃ gurutvaṃ.

To STRETCH, v. a. (Extend, draw out) tan (c. 8. tanoti -nituṃ), vitan vyātan pratan pravitan atitan vitatīkṛ āyam (c. 1. -yacchati -yantuṃ), vistṝ (c. 10. -stārayati -yituṃ), dīrdhīkṛ, see To DRAW OUT; 'to stretch one's limbs,' svāṅgam āyam.
     --(Stretch out, as the hand, &c.) prasṛ in caus. (-sārayati -yituṃ) pragrah (c. 9. -gṛhlāti -grahītuṃ), prasāraṇaṃ kṛ.
     --(Strain, force), see the words

To STRETCH, v. n. tan in pass. (tanyate) vitan vyātan pratan vitatībhū pratatībhū vistṝ in pass. (-stīryyate) prasṛ (c. 1. -sarati -sarttuṃ), āyam (c. 1. -yacchate -yantuṃ), viprasthā (c. 1. -tiṣṭhati -sthātuṃ), drāgh (c. 1. drāghate -ghituṃ).

STRETCH, s. (Extension) vitatiḥ f., pratatiḥ f., āyatiḥ f., āyāmaḥ vistāraḥ vistṛtiḥ f.
     --(Effort) yatnaḥ prayatnaḥ udyamaḥ.
     --(Reach, extent) paryyantaḥ -ntaṃ parimāṇaṃ prasaraḥ viṣayaḥ.

STRETCHED, p. p. vitataḥ -tā -taṃ pravitataḥ &c., ātataḥ &c., vitatīkṛtaḥ &c., vyāyataḥ &c., vistīrṇaḥ -rṇā -rṇaṃ vistṛtaḥ -tā -taṃ prasṛtaḥ &c., jṛmbhitaḥ &c., vijṛmbhitaḥ &c., ujjṛmbhitaḥ &c.; 'stretched forth,' prasāritaḥ -tā -taṃ.

STRETCHING, part. vitanvat -nvatī -nvat (t) tanvan &c., āyacchamānaḥ -nā -naṃ; 'one's limbs,' svāṅgam āyacchamānaḥ &c.

To STREW, v. a. kṝ (c. 6. kirati karituṃ -rītuṃ), vikṝ prakṝ avakṝ samavakṝ āstṝ (c. 9. -stṛṇāti, c. 5. -stṛṇoti -starituṃ -rītuṃ), vistṝ paristṝ saṃstṝ āstaraṇaṃ kṛ āchad (c. 10. -chādayati -yituṃ), see To SCATTER, v. a.

STREWED, p. p. ākīrṇaḥ -rṇā -rṇaṃ vikīrṇaḥ &c., prakīrṇaḥ &c., avakīrṇaḥ &c., kīrṇaḥ &c., kīryyamāṇaḥ -ṇā -ṇaṃ avakīryyamāṇaḥ &c.

STRICKEN, p. p. hataḥ -tā -taṃ upahataḥ &c., nihataḥ &c., see STRUCK; 'in years,' vayovṛddhaḥ -ddhā -ddhaṃ, see OLD.

STRICT, a. (Said of persons) sūkṣmadarśī -rśinī -rśi (n) sūkṣmaḥ -kṣmā -kṣmaṃ kaṭhoraḥ -rā -raṃ kaṭhinaḥ -nā -naṃ niṣṭhuraḥ -rā -raṃ.
     --(Of things) samañjasaḥ -sā -saṃ sūkṣmaḥ -kṣmā -kṣmaṃ niyataḥ -tā -taṃ samyaṅ -mīcī -myak (k) dṛḍhaḥ -ḍhā -ḍhaṃ sthiraḥ -rā -raṃ; 'in regimen,' pathyāśī -śinī &c.

STRICTLY, adv. niṣṭhuraṃ kaṭhoraṃ kaṭhinaṃ sūkṣmaṃ saukṣmyeṇa dṛḍhaṃ.

STRICTNESS, s. kaṭhoratā niṣṭhuratā naiṣṭhuryyaṃ kaṭhinatā kāṭhinyaṃ sūkṣmatā saukṣmyaṃ sāmañjasyaṃ samyaktvaṃ dṛḍhatā sthiratā ugratā.

STRICTURE, s. (Of the urethra) prasrāvarodhaḥ niruddhaprakaśaḥ.
     --(Critical remark) guṇadoṣaprakāśanaṃ guṇadoṣavyākhyā carcā.

STRIDE, s. vikramaḥ dīrghakramaḥ dīrghavikramaḥ laṅghanaṃ vilaṅghanaṃ.

To STRIDE, v. n. vikram (c. 1. -kramate -mituṃ), laṅgh (c. 10. laṅghayati -yituṃ).

STRIFE, s. kalahaḥ -haṃ kaliḥ m., dvandvaṃ virodhaḥ vipratipattiḥ f.

STRIFEFUL, a. kalahakārī -riṇī -ri (n) kalipriyaḥ &c. See CONTENTIOUS.

To STRIKE, v. a. (Hit) taḍ (c. 10. tāḍayati -yituṃ), vitaḍ han (c. 2. hanti -ntuṃ), abhihan vihan āhan samāhan prahṛ (c. 1. -harati -harttuṃ), tud ātud vitud vyadh prativyadh ādhātaṃ kṛ prahāraṃ kṛ hananaṃ kṛ, see To HIT, SMITE.
     --(Cause to sound) vad (c. 10. vādayati -yituṃ), nad in caus., vādanaṃ kṛ.
     --(Lower a sail) vātavasanam avapat in caus. or avaruh in caus. or avatṝ in caus. or adhaḥkṛ.
     --(Affect with any feeling) upahan upahanaṃ -tāṃ kṛ, see To ASTONISH, SURPRISE, &c.
     --(Strike down) pat in caus. (pātayati -yituṃ) nipat avapat śad in caus. (śātayati -yituṃ) saṃśad āghātena or prahāreṇa bhūmau pat in caus.
     --(Strike out), see To EFFACE, ERASE, PRINT, CONTRIVE.

To STRIKE, v. n. (Make a blow) tāḍanaṃ kṛ āghātaṃ kṛ prahāraṃ kṛ, see To KNOCK, v. n.
     --(Submit), see To YIELD.
     --(Strike against) lag (c. 1. lagati -gituṃ), pratighātaṃ kṛ parasparasamādhātaṃ kṛ saṃghaṭṭ.
     --(Strike out, as in swimming, &c.) bāhuprasāraṇaṃ kṛ bāhuprahāraṃ kṛ.
     --(Combine to quit work) vetanāsantuṣṭatvāt karmmatyāgārthaṃ kusāhityaṃ kṛ.

STRIKE, s. vetanāsantuṣṭatvāt karmmatyāgārthaṃ karmmakāriṇāṃ kusāhityaṃ.

STRIKER, s. tāḍayitā m. (tṛ) praharttā m. (rttṛ) āghātī m. (n) ghātī m.

STRIKING, a. vismayotpādakaḥ -kā -kaṃ vismāpakaḥ &c. See IMPRESSIVE.

STRING, s. (Slender cord, line or rope) sūtraṃ guṇaḥ tantuḥ m., tantrī tantraṃ rajjuḥ m. f., dāma n. (n) dāmanī dāmā rasanā śullaṃ śulvaḥ -lvaṃ dorakaḥ vaṭaḥ -ṭī -ṭaṃ varāṭaḥ -ṭakaḥ suṣmaṃ pavitrakaṃ; 'hempen string,' śaṇasūtraṃ śaṇatantuḥ m.; 'string of a musical instrument,' tantrī tāraḥ; 'of a bow,' jyā guṇaḥ dhanurguṇaḥ śiñjā -ñjinī maurvī.
     --(Tie) bandhaḥ bandhanaṃ.
     --(Line, series) āvaliḥ -lī f., mālā paṃktiḥ f., paddhatiḥ -tī f., śreṇī -ṇiḥ f., jālaṃ in comp.; 'string of pearls,' muktāvalī -liḥ f., muktājālaṃ; 'of beads,' akṣamālā; 'of words or epithets,' śabdamālā śabdajālaṃ mālā; 'of causes,' kāraṇamālā.

To STRING, v. a. (Furnish with strings) tantuyuktaṃ -ktāṃ kṛ tantuviśiṣṭaṃ -ṣṭāṃ kṛ.
     --(String a garland, &c., arrange on a string, as beads, &c.) granth (c. 9. grathnāti, c. 1. granthati -nthituṃ), granthanaṃ kṛ gumph (c. 1. gumphati -mphituṃ), guph (c. 1. guphati -phituṃ), gumphanaṃ kṛ gumphaṃ kṛ rac (c. 10. racayati -yituṃ), virac racanāṃ kṛ dṛbh (c. 6. dṛbhati, c. 10. darbhayati, c. 1. darbhati -rbhituṃ), sandarbhaṃ kṛ śranth śranthanaṃ kṛ sūtra (nom. sūtrayati -yituṃ), vaṭa (nom. vaṭayati -yituṃ), sūtraṇaṃ kṛ.
     --(String a bow) dhanurguṇaṃ or dhanurjyām āruh in caus. (-ropayati -yituṃ) dhanurguṇāropaṇaṃ kṛ dhanuḥ sajyaṃ kṛ maurvīṃ dhanuṣi ātan (c. 8. -tanoti -nituṃ).

STRINGED, a. tantrī -ntriṇī -ntri (n) tāntraḥ -ntrī -ntraṃ tantuyuktaḥ -ktā -ktaṃ tantumān -matī -mat (t) tantuviśiṣṭaḥ -ṣṭā -ṣṭaṃ vaṭī -ṭinī &c.; 'many-stringed,' bahutantrīkaḥ -kā -kaṃ; 'one-stringed,' ekata- ntrīkaḥ -kā -kaṃ ekatāraḥ -rā -raṃ; 'stringed-instrument,' tataṃ.

STRINGENT, a. dṛḍhabandhī -ndhinī -ndhi (n) dṛḍhabandhakaḥ -kā -kaṃ dṛḍhaḥ -ḍhā -ḍhaṃ.

STRINGLESS, a. nirguṇaḥ -ṇā -ṇaṃ guṇahīnaḥ -nā -naṃ tantuhīnaḥ -nā -naṃ.

STRINGY, a. (Consisting of strings or fibres) sūtramayaḥ -yī -yaṃ tantumayaḥ &c., sūtrī -triṇī &c., see FIBROUS.
     --(Ropy, viscid) śyānaḥ -nā -naṃ.

To STRIP, v. a. (Deprive of clothes) vivastra (nom. vivastrayati -yituṃ), nagnīkṛ vivastrīkṛ nirvastrīkṛ vastrahīnaṃ -nāṃ kṛ, see To DIVEST.
     --(Deprive of) hṛ (c. 1. harati harttuṃ), apahṛ apanī, see To DEPRIVE, FLEECE, PLUNDER; 'to strip a tree of its leaves,' vṛkṣasya patrāṇi hṛ or nirhṛ vṛkṣaṃ niṣpatrīkṛ or niṣpatra (Nom. niṣpatrayati -yituṃ).

STRIP, s. khaṇḍaḥ -ṇḍakaḥ sūkṣmakhaṇḍaḥ dīrghakhaṇḍaḥ; 'of cloth,' vastrakhaṇḍaḥ.

STRIPE, s. (Line) rekhā dīrgharekhā, see LINE.
     --(Long narrow piece) dīrghakhaṇḍaḥ -ṇḍakaḥ.
     --(Lash, stroke) kaṣāghātaḥ kaṣāghātacihnaṃ.

To STRIPE, v. a. (Make lines), see To STREAK.
     --(Lash) kaṣayā taḍ.

STRIPED, p. p. nānāvarṇarekhāṅkitaḥ -tā -taṃ citritaḥ &c. See STREAKED.

STRIPLING, s. māṇavakaḥ vaṭuḥ m., kumāraḥ bālaḥ kiśoraḥ, see LAD.

STRIPPED, p. p. (Of clothes) vivastraḥ -strā -straṃ vivastrīkṛtaḥ -tā -taṃ nagnīkṛtaḥ &c., hṛtavastraḥ &c., hṛtaveśaḥ -śā -śaṃ avadhūtaveśaḥ &c.
     --(Deprived, robbed) hṛtaḥ -tā -taṃ apahṛtaḥ &c., luṇṭhitaḥ &c.; 'of one's money,' hṛtadhanaḥ -nā -naṃ; 'of one'sall,' hṛtasarvvasvaḥ -svā -svaṃ.

To STRIVE, v. n. (Make efforts) yat (c. 1. yatate -tituṃ), prayat yatnaṃ kṛ prayatnaṃ kṛ vyavaso (c. 4. -syati -sātuṃ), ceṣṭ (c. 1. ceṣṭate -ṣṭituṃ), viceṣṭ ātmānaṃ ceṣṭ udyam (c. 1. -yacchati -yantuṃ), vyāyam āyas (c. 4. -yasyati -situṃ), ghaṭ (c. 1. ghaṭate -ṭituṃ, c. 10. ghaṭayati -yituṃ), udyogaṃ kṛ udyamaṃ kṛ utsāhaṃ kṛ vyavasāyaṃ kṛ āyāsaṃ kṛ prayāsaṃ kṛ ceṣṭāṃ kṛ.
     --(Contend) kalahaṃ kṛ kalaha (nom. kalahāyate), yudh virudh, see To CONTEND, CONTEST.
     --(Viewith) spardh, see To EMULATE.

STRIVING, s. udyogakaraṇaṃ yatnakaraṇaṃ, see EXERTION, CONTENTION.

STROKE, s. (Blow) āghātaḥ abhighātaḥ ghātaḥ āhatiḥ f., hatiḥ f., prahāraḥ tāḍanaṃ pātaḥ -tanaṃ; 'of a stick,' vetrāghātaḥ; 'of a sword,' khaṅgāghātaḥ; 'of a weapon,' śastrapātaḥ; 'of an oar,' naukādaṇḍapātaḥ naukādaṇḍanipātaḥ.
     --(Sudden attack, as of disease, &c.) ākramaḥ avatāraḥ avataraṇaṃ āveśaḥ laṅghanaṃ.
     --(Sudden or bold effort) ākarmikayatnaḥ sāhasikayatnaḥ prayatnaḥ.
     --(Line drawn) rekhā lekhā aṅkaḥ -ṅkanaṃ; 'of a pen,' kalamalekhā kalamarekhā.

To STROKE, v. a. (With the hand) pāṇinā or hastena śanair mṛj (c. 2. mārṣṭi -rṣṭuṃ) or pramṛj or vimṛj pāṇinā samālabh (c. 1. -labhate -labdhuṃ) or ālabh hastena parāmṛś (c. 6. -mṛśati -mraṣṭuṃ) or parimṛś or vimṛś hastena parispṛś (c. 6. -spṛśati -spraṣṭuṃ) or saṃspṛś or parisaṃspṛś hastena lal (c. 10. lālayati -yituṃ), 'in one direction, with the hair,' anulomaṃ mṛj anuloma (nom. anulomayati -yituṃ).

To STROLL, v. n. ālasyena vihṛ or paribhram or parikram. See To RAMBLE.

STROLL, STROLLING, s. ālasyena parikramaṇaṃ or vihāraḥ or itastataḥ parikramaḥ yatheṣṭaṣarikramaḥ yatheṣṭaviharaṇaṃ yatheṣṭacārī See RAMBLE, RAMBLING.

STROLLER, s. yatheṣṭavihārī m. (n) yatheṣṭacārī m. See RAMBLER.

STRONG, a. (Having power) balavān -vatī -vat (t) balī -linī -li (n) prabalaḥ -lā -laṃ mahābalaḥ &c., sabalaḥ &c., see POWERFUL; 'very strong,' atibalavān &c., balīyān -yasī -yaḥ (s) baliṣṭhaḥ -ṣṭhā -ṣṭhaṃ.
     --(Firm) dṛḍhaḥ -ḍhā -ḍhaṃ sudṛḍhaḥ &c.
     --(As smell, &c.) ugraḥ -grā -graṃ; a strong smell,' ugragandhaḥ atigandhaḥ.
     --(As wind, &c.) caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ &c., tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ ati prefixed; 'a strong wind,' pracaṇḍavātaḥ ativātaḥ.
     --(As medicine, &c.) pratāpī -pinī &c., prabhāvī &c., pravalaḥ -lā -laṃ tejasvī &c., guṇavān &c., guṇakārī &c.
     --(Pungent) kaṭuḥ -ṭuḥ -ṭu ugraḥ &c.; 'to be strong,' prabalībhū balavān &c. bhū murch (c. 1. mūrcchati -rcchituṃ), ojas (nom. ojāyate); 'an army a thousand strong,' sāhasraḥ sahasrī m. (n).

STRONG-BUILT, STRONG-MADE, a. dṛḍhasandhiḥ -ndhiḥ -ndhi dṛḍhāṅgaḥ -ṅgā -ṅgaṃ.

STRONG-HOLD, s. durgaṃ koṭiḥ f., koṭaḥ koṭṭāraḥ śikharī m. (n).

STRONGLY, adv. balavat sabalaṃ prabalaṃ dṛḍhaṃ sudṛḍhaṃ prābalyena.

STRONG-MINDED, a. dṛḍhamatiḥ -tiḥ -ti dṛḍhabuddhiḥ &c., sthirabuddhiḥ &c.

STRONG-SMELLING, a. ugragandhaḥ -ndhā -ndhaṃ ugragandhī -ndhinī -ndhi (n).

STROP, s. (For razors) kṣuratejanī khuratejanī kṣuratejanacarmma n. (n).

STRUCK, p. p. hataḥ -tā -taṃ āhataḥ &c., samāhataḥ &c., abhihataḥ &c., prahataḥ &c., upahataḥ &c., vyāhataḥ &c., pratihataḥ &c., tāḍitaḥ -tā -taṃ āsphālitaḥ -tā -taṃ; 'with astonishment,' vismayopahataḥ -tā -taṃ. The use of hata in the first member of a compound is very common; as, 'struck with poverty,' hatasampadaḥ -dā -daṃ, i. e. 'one whose fortunes are struck or blasted.'

STRUCTURE, s. (A building) bhavanaṃ harmyaṃ mandiraṃ, see EDIFICE.
     --(Organization) vyūhaḥ -hanaṃ vyūḍhiḥ f., saṃvyūhaḥ -hanaṃ saṃsthānaṃ saṃsthitiḥ f., vidhānaṃ nirmmāṇaṃ nirmmitiḥ f.; 'of the body,' aṅgavyūhanaṃ.

To STRUGGLE, v. n. (Make great effort) atyantaṃ yat mahāyatnaṃ kṛ tīvrayatnaṃ kṛ atiyatnaṃ kṛ atyantaṃ ceṣṭ viceṣṭ, see To STRIVE.
     --(Contend) yudh (c. 4. yudhyate yoddhuṃ), see To FIGHT.

STRUGGLE, s. (Great effort) mahāyatnaḥ atiyatnaḥ tīvrayatnaḥ viceṣṭitaṃ.
     --(Contest) yuddhaṃ niyuddhaṃ kalahaḥ -haṃ, see CONTENTION.

STRUGGLING, part. yatamānaḥ -nā -naṃ mahāyatnakārī -riṇī &c., viceṣṭamānaḥ -nā -naṃ.

STRUMPET, s. veśyā gaṇikā puṃścalī. See HARLOT, PROSTITUTE.

STRUNG, p. p. granthitaḥ -tā -taṃ grathitaḥ &c., gumphitaḥ -tā -taṃ guphitaḥ &c., śranthitaḥ -tā -taṃ racitaḥ &c., dṛbdhaḥ -bdhā -bdhaṃ sanditaḥ -tā -taṃ sūtritaḥ -tā -taṃ.
     --(As a bow) sajyaḥ -jyā -jyaṃ adhijyaḥ &c., āropitajyaḥ &c.; 'bow-string strung tight on a bow,' maurvī dhanuṣi ātatā.

To STRUT, v. n. sāṭopaṃ or sadarpaṃ or sagauravaṃ cal (c. 1. calati -lituṃ).

STRUT, s. sāṭopagatiḥ f., sadarpagatiḥ f., sagarvvagatiḥ f., prauḍhagatiḥ f.

STRUTTING, part. sāṭopagāmī-minī &c., prauḍhagatiḥ -tiḥ -ti. See STATELY.

STUBBLE, s. bhūmistho yavagodhūmādinālaḥ bhūmisthā śuṣkanālī bhūmisthanālaḥ -lī -laṃ chinnaśasyanālaḥ -lī lūnaśasyanālaḥ.

STUBBORN, a. stabdhaḥ -bdhā -bdhaṃ pratīpaḥ -pā -paṃ dṛḍhaḥ -ḍhā -ḍhaṃ avineyaḥ -yā -yaṃ avaśyaḥ -śyā -śyaṃ durāgrahī &c. See OBSTINATE.

STUBBORNNESS, s. stabdhatā pratīpatā dharyyaṃ avineyatā. See OBSTINACY.

STUCCO, s. sudhā dhavalasudhā śuklasudhā cūrṇalepaḥ. See PLASTER.

STUCCOED, a. sudhādhavalitaḥ -tā -taṃ sudhāliptaḥ -ptā -ptaṃ sudhāmayaḥ -yī -yaṃ; 'a stuccoed house,' sudhābhavanaṃ sudhāmayagṛhaṃ.

STUCK, p. p. lagnaḥ -gnā -gnaṃ parilagnaḥ &c., saṃlagnaḥ &c., āsaktaḥ -ktā -ktaṃ.

STUD, s. (Ornamental knob) gaṇḍaḥ -ṇḍakā gaṇḍālaṅkāraḥ.
     --(Of horses) bāḍavaṃ āśvaṃ aśvīyaṃ aśvasamūhaḥ aśvavṛndaṃ aśvagaṇaḥ.

STUDDED, p. p. khacitaḥ -tā -taṃ pratibaddhaḥ -ddhā -ddhaṃ, see SET. INLAID

[Page 780b]

STUDENT, s. śipyaḥ vidyārthī m. (n) chātraḥ antevāsī m., adhyetā m., (tṛ) adhīyānaḥ adhyāyī m., see SCHOLAR; 'in theology,' brahmacārī m. (n) liṅgī m., vratī m., see under ORDER.

STUDENTSHIP, s. brahmacaryyaṃ brahmacāritvaṃ antevāsitvaṃ.

STUDIED, p. p. (Read) śikṣitaḥ -tā -taṃ adhītaḥ &c., adhigataḥ &c., abhyāsitaḥ &c., abhyastaḥ -stā -staṃ paṭhitaḥ -tā -taṃ nipaṭhitaḥ &c.
     --(Premeditated) pūrvvakalpitaḥ -tā -taṃ pūrvvasaṅgalpitaḥ &c.

STUDIOUS, a. adhyayanaśīlaḥ -lā -laṃ vidyābhyāsaśīlaḥ &c., adhyayanaparaḥ -rā -raṃ adhyayanaparāyaṇaḥ -ṇā -ṇaṃ adhyayanāsaktaḥ -ktā -ktaṃ vidyārthī -rthinī -rthi (n) vidyocchuḥ -cchuḥ -cchu adhyayanecchuḥ &c., vidyābhyāsī &c., vyavasāyī &c., adhyavasāyī &c., vidyāprasitaḥ -tā -taṃ vidyāniviṣṭaḥ -ṣṭā -ṣṭaṃ vidyāvyāsaṅgī &c., adhyayanābhimukhaḥ -khā -khaṃ jijñāsuḥ -suḥ -su pāṭhecchuḥ &c., paṭhanecchuḥ &c.

STUDIOUSLY, adv. adhyayanāsaktipūrvvaṃ vidyābhyāsena vidyāvyāsaṅgena.

STUDIOUSNESS, s. adhyayanaśīlatā vidyābhyāsaśīlatā adhyayanāsaktiḥ f., vidyāsaktiḥ f., vidyecchā vidyāvyāsaṅgaḥ adhyayanaparatā pāṭhecchā.

STUDY, s. (Reading, application to books, &c.) adhyayanaṃ pāṭhaḥ nipāṭhaḥ paṭhanaṃ adhigamaḥ -manaṃ prādhyayanaṃ abhyāsaḥ vidyābhyāsaḥ vidyābhyasanaṃ adhītiḥ f., nipaṭhitiḥ f., nipaṭhaḥ āvarttanaṃ, see STUDIOUSNESS; 'study of the Vedas,' vedādhyayanaṃ vedābhyāsaḥ upagrahaṇaṃ upākarmma n. (n) upākaraṇaṃ; 'close study,' santatādhyayanaṃ santatābhyāsaḥ anuśīlanaṃ pariśīlanaṃ; 'desultory study,' śākhācaṅkramaṇaṃ caṅkramaṇaṃ; 'a Brahman who has finished his study,' prādhītaḥ adhītavedaḥ adhītī m.
     --(Subject of study, particular study) adhyayanaṃ pāṭhaḥ adhyayanaviṣayaḥ.
     --(Apartment for study) adhyayanamaṭhaḥ adhyayanāgāraṃ pāṭhāgāraṃ jñānamaṭhaḥ granthakuṭī.
     --(Meditation, contrivance) dhyānaṃ vicāraḥ cintā carcā kalpanā.

To STUDY, v. a. (Read, turn over in the mind) paṭh (c. 1. paṭhati -ṭhituṃ), sampaṭh adhī (c. 2. adhīte adhyetuṃ, rt. i), adhigam (c. 1. -gacchati -gantuṃ), abhyas (c. 4. -asyati -situṃ), āvṛt (c. 10. -varttayati -yituṃ), adhyayanaṃ kṛ.
     --(Attend to) sev (c. 1. sevate -vituṃ), upasev niṣev āsev samāsev.
     --(Ponder, consider, premeditate), see the words.

To STUDY, v. n. (Apply the mind to reading, &c.) vidyābhyāsaṃ kṛ vidyābhyasanaṃ kṛ adhyayanaṃ kṛ vidyāvyāsaṅgaṃ kṛ pāṭhaṃ kṛ.
     --(Endeavour diligently), see To STRIVE.

STUFF, s. (Matter, material) vastu n., dravyaṃ prakṛtiḥ f., viṣayaḥ padārthaḥ pariṇāmidravyaṃ.
     --(Cloth) paṭaḥ vastraṃ vasanaṃ, see CLOTH
     --(Household furniture) gṛhopaskarādi n., gṛhabhāṇḍāni n. pl., gṛhadravyāṇi n. pl.
     --(Rubbish) tucchadravyaṃ, see RUBBISH, NONSENSE.

To STUFF, v. a. (Fill to excess) atyantaṃ pṝ (c. 10. pūrayati -yituṃ), atiśayena tṛp in caus.
     --(Crowd together) sambādh, see To CROWD, v. a.

To STUFF, v. n. atiśayena or atitṛpti pṝ in pass. (pūryyate) or ātmānaṃ pṝ (c. 10. pūrayati -yituṃ), atitṛpti bhuj. See To CRAM, v. n.

STUFFED, p. p. atipūritaḥ -tā -taṃ atipūrṇaḥ -rṇā -rṇaṃ. See CRAMMED.

STUFFING, s. (That which fills up) pūraṇaṃ pūrakaḥ -kaṃ bharaṇaṃ bharakaḥ -kaṃ.
     --(Seasoning) māṃsāntargataṃ vyañjanādi, see SEASONING.

To STULTIFY, v. a. mūrkhaṃ kṛ mūḍhīkṛ mūrkhīkṛ nirbodhīkṛ.

To STUMBLE, v. n. skhal (c. 1. skhalati -lituṃ), praskhal skhalanaṃ kṛ pādaskhalanaṃ kṛ skhalitaṃ kṛ cyu (c. 1. cyavate cyotuṃ), pracyu pat vical saṃcal.

[Page 781a]

To STUMBLE, v. a. skhal in caus. (skhalayati -yituṃ) skhalanaṃ jan in caus.

STUMBLE, STUMBLING, s. skhalanaṃ skhalataṃ pādaskhalanaṃ patanaṃ apacchedaḥ.

STUMBLING-BLOCK, s. vyāghātajanakapāṣāṇaḥ skhalanajanakaprastaraḥ.

STUMP, s. (Of a tree) sthāṇuḥ m. -ṇu n., dhruvaḥ śaṅkuḥ m., chinnavṛkṣasya bhūmisthaḥ -kāṇḍādhobhāgaḥ.
     --(Of a limb) chinnāṅgasya ucchiṣṭabhāgaḥ.

STUMPY, a. hrasvasthūlaḥ -lā -laṃ sthūlakharvvaḥ -rvvā -rvvaṃ hrasvaḥ -svā -svaṃ.

To STUN, v. a. (With a blow) āghātena mūrcchitaṃ -tāṃ kṛ āghātamūrcchitaṃ -tāṃ kṛ prahāreṇa mūrcchāṃ jan (c. 10. janayati -yituṃ), āghātena saṃjñāṃ or caitanyaṃ hṛ (c. 1. harati harttuṃ), prahārākulaṃ -lāṃ kṛ āghātena jaḍīkṛ or mūḍhīkṛ or ākulīkṛ or mūḍhasaṃjñaṃ -jñāṃ kṛ stabdhīkṛ.
     --(Deafen) badhirīkṛ śravaṇaśaktiṃ hṛ śravaṇendriyaṃ jaḍīkṛ.
     --(Confound) muh (c. 10. mohayati -yituṃ).

STUNG, p. p. daṃśitaḥ -tā -taṃ daṣṭaḥ -ṣṭā -ṣṭaṃ toditaḥ -tā -taṃ pratoditaḥ &c., pratunnaḥ -nnā -nnaṃ vyathitaḥ -tā -taṃ tīkṣṇavyathopahataḥ &c.

STUNNED, p. p. (By a blow) āghātamūrcchitaḥ -tā -taṃ prahāramūrcchitaḥ &c., prahārākulaḥ -lā -laṃ prahāramohitaḥ -tā -taṃ āghātamūḍhaḥ -ḍhā -ḍhaṃ pramūḍhasaṃjñaḥ -jñā -jñaṃ mūḍhasaṃjñaḥ &c., prahārajaḍaḥ -ḍā -ḍaṃ jaḍīkṛtaḥ -tā -taṃ jaḍadhīḥ -dhīḥ -dhi.
     --(Deafened) badhirīkṛtaḥ -tā -taṃ upahatakarṇaḥ -rṇā -rṇaṃ.

STUNNING, a. karṇopaghātī -tinī -ti (n) śravaṇaśaktihārī -riṇī &c.

To STUNT, v. a. vṛddhirodhaṃ kṛ vṛddhivirodhaṃ kṛ vṛddhivyāghātaṃ kṛ vāmanīkṛ.

STUNTED, p. p. or a. ruddhavṛddhiḥ -ddhiḥ -ddhi dāmanākṛtiḥ -tiḥ -ti.

STUPEFACTION, s. mohaḥ sammohaḥ vyāmohaḥ jaḍatā. See STUPOR.

STUPEFIED, p. p. mohitaḥ -tā -taṃ jaḍīkṛtaḥ &c., jaḍībhūtaḥ &c., mūḍhasaṃjñaḥ -jñā -jñaṃ pramūḍhasaṃjñaḥ &c., stambhitaḥ -tā -taṃ stambhitendriyaḥ -yā -yaṃ mohitendriyaḥ &c., stabdhaḥ -bdhā -bdhaṃ hṛtasaṃjñaḥ &c.

To STUPEFY, v. a. muh (c. 10. mohayati -yituṃ), sammuh vyāmuh jaḍīkṛ indriyastambhaṃ kṛ indriyastambhanaṃ kṛ indriyāṇi stambh (c. 9. stabhmāti stambhituṃ, c. 10. stambhayati -yituṃ), viṣṭambh saṃstambh stabdhīkṛ.

STUPEFYING, a. mohakaḥ -kā -kaṃ mohajanakaḥ -kā -kaṃ stambhakaḥ -kā -kaṃ indriyamohakaḥ &c., indriyastambhakaḥ &c., mohakārī -riṇī &c., mohakārakaḥ &c.

STUPENDOUS, a. vismayajanakaḥ -kā -kaṃ vismayotpādakaḥ &c., vismayakārakaḥ &c., adbhutaḥ -tā -taṃ āścaryyaḥ &c., āścaryyakaraḥ &c. See WONDERFUL.

STUPENDOUSNESS, s. adbhutatā -tvaṃ āścaryyatvaṃ vismayajanakatā.

STUPID, a. mūḍhaḥ -ḍhā -ḍhaṃ mūrkhaḥ -rkhā -rkhaṃ pramūḍhaḥ &c., mandabuddhiḥ -ddhiḥ -ddhi jaḍaḥ -ḍā -ḍaṃ jaḍabuddhiḥ &c., jaḍamatiḥ -tiḥ -ti mūḍhamatiḥ &c., mandaḥ -ndā -ndaṃ nirbuddhiḥ -ddhiḥ -ddhi nirbodhaḥ -dhā -dhaṃ sthūlaḥ -lā -laṃ sthūlabuddhiḥ &c., sthūladhīḥ -dhīḥ -dhi durmatiḥ -tiḥ -ti durbuddhiḥ &c., durmedhāḥ -dhāḥ -dhaḥ (s) matihīnaḥ -nā -naṃ buddhihīnaḥ &c., avudhaḥ -dhā -dhaṃ avuddhimān -matī -mat (t) abuddhiḥ &c., avijñaḥ -jñā -jñaṃ ajñaḥ &c., mantharaḥ -rā -raṃ mandaraḥ -rā -raṃ kuṇṭhaḥ -ṇṭhā -ṇṭhaṃ kuṇṭhakaḥ -kā -kaṃ kuṇṭhitaḥ -tā -taṃ ajñānaḥ -nā -naṃ ajñānī &c., kudhīḥ &c., barvvaraḥ -rā -raṃ.

STUPIDITY, STUPIDNESS, s. mūḍhatā mūrkhatā sthūlatā mandatā buddhimandatā mandabuddhitvaṃ jaḍatā jaḍimā m. (n) buddhijaḍatā maurkhyaṃ sthaulyaṃ jāḍyaṃ nāndyaṃ buddhijāḍyaṃ nirbuddhitvaṃ buddhihīnatvaṃ -tā avijñatā ajñatā ajñānaṃ kuṇṭhatā.

STUPIDLY, adv. mūrkhavat mūḍhavat avijñavat sajāḍyaṃ samāndyaṃ.

STUPOR, s. mohaḥ indriyasvāpaḥ indriyasuptiḥ f., indriyamohaḥ indriyastambhaḥ stambhaḥ vyāmohaḥ jaḍatā jāḍyaṃ jaḍimā m. (n).

STURDINESS, s. dṛḍhāṅgatā śarīradṛḍhatā dṛḍhatā. See ROBUSTNESS.

STURDY, a. dṛḍhāṅgaḥ -ṅgā -ṅgaṃ dṛḍhadehaḥ -hā -haṃ, see STOUT, ROBUST.

[Page 781b]

To STUTTER, v. n. skhaladvākyena vad aspaṣṭaṃ vad. See To STAMMER.

STUTTERER, s. skhaladvākyaḥ skhalitavāk m. (c) vāgvikalaḥ madakalavāk.

STUTTERING, s. vākskhalana vāgvaikalpaṃ aspaṣṭoccāraṇaṃ, see STAMMERING.

STY, s. (For pigs) śūkarasthānaṃ, see PIG-STY.
     --(In the eye) kumbhikā.

STYLE, s. (Manner) vṛttiḥ f., rītiḥ f., see MODE.
     --(Of speaking or writing) vāgvṛttiḥ f., śabdavṛttiḥ f., śabdarītiḥ f., vāgvyāpāraḥ śabdaracanā vāksaraṇiḥ -ṇī f.; 'elegance of style in rhetoric,' guṇaḥ; 'figurative style,' vyañjanāvṛttiḥ f.
     --(Style of living) vṛttiḥ f.
     --(Title) saṃjñā khyātiḥ f., pratiṣṭhānāma n.
     --(For writing) lekhanī kīlaḥ, see PEN.
     --(Pointed iron graver) śalākā takṣaṇī kīlaḥ.
     --(Of a dial) śaṅkuḥ m., kīlaḥ.

To STYLE, v. a. saṃjñāṃ kṛ or dā abhidhā kṝt, See To NAME, CALL.

STYLED, p. p. saṃjñitaḥ -tā -taṃ saṃjña in comp. See NAMED, CALLED.

STYLISH, a. sabhyarītyanusārī -riṇī -ri (n) sabhyavṛttyanurūpaḥ -pā -paṃ. sabhyavyavahārasiddhaḥ -ddhā -ddhaṃ sabhyalokamataḥ -tā -taṃ atiśobhanaḥ -nā -naṃ.

STYPTIC, a. raktāvarodhakaḥ -kā -kaṃ raktastambhakaḥ &c., raktasrāvāvarodhī -dhinī &c., raktasrāvastambhakaḥ &c., raktanirodhakaḥ &c., stambhakaḥ &c., raktastambhana -nā -naṃ kaṣāyī -yiṇī &c., kapāyānvitaḥ -tā -taṃ kapāyaḥ -yā -yaṃ

STYPTIC, s. raktāvarodhakaṃ raktastambhanaṃ stambhanaṃ. See the last.

STYRAX, s. kapiśaḥ aśmapuṣpaṃ śītaśivaṃ. See BENZOIN.

STYX, s. (River of Hell) vaitariṇī paralokanadī pretanadī.

SUAVITY, s. madhuratā mādhuryyaṃ vāṅmādhuryyaṃ madhuroktitvaṃ svādutā.

SUBACID, a. īpadamlaḥ -mlā -mlaṃ kāmlaḥ -mlā -mlaṃ kiñcidamlaḥ &c.

To SUBDIVIDE, v. a. aśāṃśān kṛ aṃśāṃśīkṛ avayavīkṛ pratibhāgīkṛ.

SUBDIVISION, s. aṃśāṃśaḥ avayavaḥ śākhā upaśākhā pratibhāgaḥ bhāgapratibhāgaḥ prabhāgaḥ pratyaṅgaṃ upāṅgaṃ aṅgaskandhaḥ upaprakaraṇaṃ viśeṣaḥ; 'having subdivisions,' avayavī -vinī -vi (n) śākhī &c.

To SUBDUE, v. a. vaśīkṛ parāji (c. 1. -jayati -te -jetuṃ), viji (atm. only) saṃji ji dam (c. 10. damayati -yituṃ), pradam abhibhū parābhū svavaśīkṛ ātmavaśīkṛ ātmavaśaṃ nī (c. 1. nayati netuṃ), svādhīnīkṛ ātmādhīnīkṛ svavaśe sthā in caus. (sthāpayati -yituṃ) ātmāyattaṃ -ttāṃ kṛ ātmāyattīkṛ svāyattīkṛ bhañjanaṃ kṛ bhañj. See To CONQUER, OVERCOME, SOFTEN.

SUBDUED, p. p. vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ &c. damitaḥ -tā -taṃ parājitaḥ &c., jitaḥ &c., abhibhūtaḥ -tā -taṃ parābhūtaḥ &c., dāntaḥ -nta -ntaṃ svavaśīkṛtaḥ &c., ātmavaśaḥ -śā -śaṃ vaśī -śinī -śi (n) vaśaḥ &c., vaśa taḥ -tā -taṃ svavaśanītaḥ &c., hastaṅgataḥ &c., hastagataḥ &c., darparahitaḥ &c., nivṛttaḥ -ttā -ttaṃ. See OVERCOME, MORTIFIED, SOFTENED, HUMBLED.

SUBDUER, s. damakaḥ damī m. (n) damanakārī m. (n) jetā m. (tṛ).

SUBDUING, s. vaśīkaraṇaṃ damanaṃ damaḥ bhaṅgaḥ. See SUBJUGATION.

SUBJACENT, a. adhaḥsthaḥ -sthā -sthaṃ adhaḥsthitaḥ -tā -taṃ adhovarttī &c.

SUBJECT, a. (Under the power of) vaśaḥ -śā -śaṃ vaśī -śinī -śi (n) adhīnaḥ -nā -naṃ āyattaḥ -ttā -ttaṃ abhyadhīnaḥ -nā -naṃ bhaktaḥ -ktā -ktaṃ tantraḥ -ntrā -ntraṃ upajīvī -vinī -vi (n) vivaśaḥ &c., anuvaśaḥ &c., nighnaḥ -ghnā -ghnaṃ; 'to another,' paravaśaḥ -śā -śaṃ parādhīnaḥ -nā -naṃ parāyattaḥ &c., paratantraḥ &c., parachandaḥ -ndā -ndaṃ paravān &c., paropajīvī &c., nāthavān &c.
     --(Liable to) adhīnaḥ -nā -naṃ yogyaḥ -gyā -gyaṃ vaśaḥ -śā -śaṃ arha in comp., nitya in comp., āspadaṃ in comp., pātraṃ in comp., see OBNOXIOUS; 'subject to disease,' rogādhīnaḥ -nā -naṃ nityarogī &c., sadā- rogī &c., rogāspadaṃ; 'subject to melancholy,' nityaviṣādī &c., sadāviṣādī &c.
     --(To be subject) vaśībhū adhīnībhū āyattībhū upajīv (c. 1. -jīvati -vituṃ).

SUBJECT, s. (One that owes allegiance) prajā bhaktaḥ vaśyaḥ upajīvī m. (n); 'subjects, collectively,' prajālokaḥ prajā prajāḥ f. pl.; 'beloved by one's subjects,' prajānuraktaḥ -ktā -ktaṃ anuraktaprajaḥ -jā -jaṃ; 'the protection of one's subjects,' prajāpālanaṃ.
     --(That which is treated of, a topic, head) viṣayaḥ prakaraṇaṃ prasaṅgaḥ prastāvaḥ prasaktiḥ f., arthaḥ vṛttāntaḥ sthānaṃ sthalaṃ padaṃ adhikaraṇaṃ mārgaḥ; 'subject in hand,' prastutaṃ; 'on such a subject,' evaṃviṣayaḥ -yā -yaṃ; 'this chapter is on the subject of the heavenly bodies, &c.,' ayaṃ sargo grahādiviṣayakaḥ.
     --(That in which any thing inheres or exists) adhikaraṇaṃ ādhāraḥ āśrayaḥ āśayaḥ āspadaṃ sthānaṃ adhiṣṭhānaṃ vyāpyaṃ; 'of an inference,' vyāpyaṃ; 'of any operation or act,' āśrayaḥ adhikaraṇaṃ pātraṃ sthānaṃ adhiṣṭhānaṃ bhūmiḥ f.
     --(Of a verb, in grammar) karttā m.
     --(Of a predicate) anuvādyaṃ.
     --(Of a proposition) sādhyaṃ.

To SUBJECT, v. a. (Bring under the power of) vaśīkṛ adhīnīkṛ āyattīkṛ.
     --(Subjugate), see To SUBDUE.
     --(Make liable) adhīnaṃ -nāṃ kṛ adhīnīkṛ vaśīkṛ yogyaṃ -gyāṃ kṛ āspadaṃ kṛ āspadīkṛ; 'to subject one to ridicule,' upahāsāspadaṃ kṛ upahāsāspadīkṛ; 'to subject to diseases,' rogādhīnīkṛ rogādhīnaṃ -nāṃ kṛ; 'to a legal process,' vivādāspadīkṛ; 'to trial,' anubhavārūḍhaṃ -ḍhāṃ kṛ.

SUBJECTED, p. p. vaśīkṛtaḥ -tā -taṃ adhīnīkṛtaḥ -tā -taṃ. See SUBJECT, a.

SUBJECTION, s. (The act) vaśīkaraṇaṃ adhīnīkaraṇaṃ.
     --(The state) vaśatā -tvaṃ vaśitā -tvaṃ vaśaṃ vaśyatā -tvaṃ bhaktiḥ f., nighnatā ājñādhīnatā; 'to another,' parādhīnatā paravaśatā paravaśitvaṃ paravattā paratantratvaṃ pāratantryaṃ parāśritatvaṃ.

SUBJECTIVE, a. adhikaraṇasambandhī -ndhinī -ndhi (n) adhiṣṭhānasambandhī &c., adhiṣṭhānaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ adhikaraṇaniṣṭhaḥ &c.

SUBJECT-MATTER, s. viṣayaḥ prastāvaḥ prasaṅgaḥ prakaraṇaṃ. See under SUBJECT, s.

To SUBJOIN, v. a. anubandh (c. 9. -badhnāti -banddhuṃ), āyuj samāyuj saṃyuj.

To SUBJUGATE, v. a. vaśīkṛ karadīkṛ parāji. See To SUBDUE, v. a.

SUBJUGATED, p. p. vaśīkṛtaḥ -tā -taṃ karadīkṛtaḥ &c. See SUBDUED.

SUBJUGATION, s. vaśīkaraṇaṃ damanaṃ damaḥ jayaḥ -yanaṃ vijayaḥ -yanaṃ parājayaḥ abhibhavaḥ parigrahaḥ nigrahaḥ -haṇaṃ bhañjanaṃ bhaṅgaḥ daṇḍaḥ -ṇḍaṃ; 'of one's enemies,' śatrudamanaṃ; 'of foreign countries,' digvijayaḥ; 'of one's passions,' indriyadamaḥ -manaṃ indriyajayaḥ indriyanigrahaḥ.

SUBJUNCTIVE, s. (Mode in grammar) saṃśayārthaḥ.

SUBLIMATE, s. (Of mercury) rasakarppūraḥ rasapuṣpaṃ.

To SUBLIMATE, v. a. ūrddhvapātanaṃ kṛ ūrddhvaṃ pat in caus. (pātayati -yituṃ).

SUBLIMATION, s. ūrddhvapātanaṃ ūrddhvakaraṇaṃ uccīkaraṇaṃ puṭapākaḥ.

SUBLIME, a. atyuccaḥ -ccā -ccaṃ atyucchritaḥ -tā -taṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ atyunnataḥ -tā -taṃ atyuddhataḥ -tā -taṃ atiprauḍhaḥ -ḍhā -ḍhaṃ. See LOFTY.

SUBLIMITY, SUBLIMENESS, s. atyuccatā atyutkṛṣṭatā atyutkarṣaḥ atyuddhatiḥ f., atyunnatiḥ f., prauḍhatā atyūrddhvatā. See LOFTINESS.

SUBLUNARY, a. aihalaukikaḥ -kī -kaṃ aihikaḥ -kī -kaṃ. See MUNDANE.

SUBMARINE, a. samudrādhaḥsthaḥ -sthā -sthaṃ samudratalasthaḥ &c., samudrasthaḥ &c.; 'submarine fire,' samudravahniḥ m., baḍavāgniḥ m., bāḍavāgniḥ m., bāḍavānalaḥ bāḍavaḥ aurvaḥ abdhyagniḥ m., salilendhanaḥ.

[Page 782b]

To SUBMERGE, v. a. nimajj (c. 10. -majjayati -yituṃ), jalāntar majj jalāntaḥ kṛ jalāntaḥ sthā in caus. See To PLUNGE, INUNDATE.

To SUBMERGE, v. n. majj (c. 6. majjati -jjituṃ), nimajj. See To PLUNGE, v. n.

SUBMERGED, p. p. majjitaḥ -tā -taṃ nimajjitaḥ &c., nimagnaḥ -gnā -gnaṃ āplāvitaḥ -tā -taṃ, see PLUNGED, IMMERSED; 'is submerged,' plāvyate.

SUBMERSION, s. nimajjanaṃ majjanaṃ āplāvaḥ -vanaṃ. See IMMERSION.

SUBMISSION, s. (To the power of another) vaśatā -tvaṃ vaśitvaṃ vaśaṃ vaśyatā adhīnatā parādhīnatā anuvarttanaṃ anuvṛttiḥ f., vaśavarttanaṃ vaśībhūtatā, see SUBJECTION, OBEDIENCE.
     --(Resignation) kṣamā kṣāntiḥ f., see RESIGNATION.

SUBMISSIVE, a. vaśavarttī -rttinī -rtti (n) vaśyaḥ -śyā -śyaṃ vaśagaḥ -gā -gaṃ vaśānugaḥ &c., vaśyātmā -tmā -tma (n) vidheyaḥ -yā -yaṃ vinataḥ -tā -taṃ ānataḥ &c., dīnaḥ -nā -naṃ savinayaḥ -yā -yaṃ kṣāntaḥ &c., anuvidhāyī &c. See OBEDIENT, DOCILE, RESIGNED.

SUBMISSIVELY, adv. sānuvarttanaṃ kṣamāpūrvvaṃ kṣāntipūrvvaṃ savinayaṃ.

SUBMISSIVENESS, s. vaśavarttitvaṃ ājñānuvarttitvaṃ vaśyatā vinatiḥ f.

To SUBMIT, v. a. or n. (One's self) vaśībhū vaśaṃ gam (c. 1. gacchati gantuṃ) or upagam or abhyuṣe (abhyupaiti -tuṃ, rt. i), vaśatvasvīkāraṃ kṛ, see To OBEY.
     --(Submit to, bear with) sah (c. 1. sahate soḍhuṃ), viṣah kṣam (c. 1. kṣamate kṣantuṃ), saṃkṣam.
     --(Submit for another's consideration) paravicāraṃ prārth (c. 10. prārthayati -te -yituṃ), paravicāraṃ prārthayitvā vijñā in caus., see To REFER, DEFER.

SUBMITTED, p. p. (Referred) prārthanāpūrvvaṃ paravicārārthaṃ samarpitaḥ -tā -taṃ.
     --(Submitted to) soḍhaḥ -ḍhā -ḍhaṃ; 'to be submitted to,' kṣantavyaḥ -vyā -vyaṃ.

SUBORDINATE, a. gauṇaḥ -ṇī -ṇaṃ amukhyaḥ -khyā -khyaṃ aprāgryaḥ -gryā -gryaṃ apradhāna in comp.; 'any thing or person subordinate,' apradhānaṃ upasarjjanaṃ.

SUBORDINATELY, adv. gauṇatas apradhānatas aprādhānyena amukhyatas.

SUBORDINATION, s. (State of being under control) vaśatā vaśyatā, see SUBJECTION.
     --(Inferiority) apradhānatā aprādhānyaṃ amukhyatā gauṇatā; 'principle of subordination,' gauṇamukhyanyāyaḥ.

To SUBORN, v. a. kukarmmasampādane chalena niyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ) or prayuj kūṭasākṣyakaraṇe niyuj.

SUBORNATION, s. kukarmmasādhane niyojanaṃ kūṭasākṣyasādhanaṃ.

SUBORNED, p. p. kukarmmasādhane or kūṭasākṣyakaraṇe niyuktaḥ -ktā -ktaṃ.

To SUBSCRIBE, v. a. or n. (Sign with one's own hand) hastākṣaraṃ likh (c. 6. likhati lekhituṃ), svahastākṣaraṃ likh or aṅk (c. 10. aṅkayati -yituṃ), nāmalikhanaṃ kṛ nāmāṅkanaṃ kṛ svanāmāṅkitaṃ -tāṃ kṛ nāmāṅkitaṃ kṛ, see To SIGN.
     --(Promise to pay by signing one's name) hastākṣaram abhilikhya or nāmāṅkanaṃ kṛtvā kiñcid dātuṃ pratijñā (c. 9. -jānīte -jñātuṃ) or svāṃśaṃ dātuṃ pratijñā or dhanāṃśaṃ dātuṃ pratijñā or aṃśaṃ dā in des. (ditsati -tsituṃ).

SUBSCRIBER, s. (One who enters his name) nāmābhilekhakaḥ hastākṣarābhilekhakaḥ.
     --(Contributor) aṃśadātā m. (tṛ) aṃśadāyī m., aṃśaditsuḥ m.

SUBSCRIPTION, s. (Act of signing) nāmābhilekhanaṃ svanāmalisvanaṃ nāmāṅkanaṃ hastākṣaralikhanaṃ.
     --(Signature), see the word.
     --(Contribution) aṃśadānaṃ dhanāṃśadānaṃ anekasādhyakāryyasāhāyyikadhanadānaṃ.
     --(Sum contributed) anekadattadhanaṃ aṃśaditsusamarpitadhanaṃ.

SUBSEQUENCE, s. anugamanaṃ anuyānaṃ paścādyānaṃ anuyāyitā.

[Page 783a]

SUBSEQUENT, a. paścātkālikaḥ -kā -kaṃ paścātkālīnaḥ -nā -naṃ pāścātyaḥ -tyā -tyaṃ paraḥ -rā -raṃ parācīnaḥ -nā -naṃ uttaraḥ -rā -raṃ avaraḥ &c., kālāntarīyaḥ -yā -yaṃ paścāt in comp.; 'subsequent period,' paścātkālaḥ; 'subsequent rite,' anukarmma n.; 'subsequent mention,' vakṣyamāṇatvaṃ.

SUBSEQUENTLY, adv. paścāt paraṃ paratas parastāt uttaraṃ uttaratas uttaratra; 'subsequently to the marriage,' vivāhāt paraṃ or paratas.

To SUBSERVE, v. a. upakṛ sāhāyyaṃ kṛ. See To PROMOTE, SERVE.

SUBSERVIENCE, SUBSERVIENCY, s. upayogaḥ -gitā upayuktatā upakāraḥ -ritā anuvṛttiḥ f., anuvarttanaṃ sahakāritā tantratā pāratantryaṃ.

SUBSERVIENT, a. upayogī -ginī -gi (n) upakārī -riṇī &c., upakārakaḥ -kā -kaṃ sahakṛtvā -tvā -tva (n) adhīnaḥ -nā -naṃ tantraḥ -ntrā -ntraṃ vaśaḥ -śā -śaṃ nighnaḥ &c. See SUBJECT, DEPENDANT.

To SUBSIDE, v. n. (Sink) sad (c. 1. sīdati sattuṃ), adhogam (c. 1. -gacchati -gantuṃ), adhoyā adhaḥ pat, see To SETTLE, v. n.
     --(Become calm, cease) śam (c. 4. śāmyati śamituṃ), praśam upaśam prasad samprasad viram (c. 1. -ramati -rantuṃ), nivṛt vinivṛt vigam śāntaḥ -ntā -ntaṃ bhū, see To CEASE, v. n.; 'as the wind,' nirvā (c. 2. -vāti -tuṃ), nirvātībhū.

SUBSIDED, p. p. śāntaḥ -ntā -ntaṃ praśāntaḥ &c., virataḥ -tā -taṃ.

SUBSIDENCE, SUBSIDENCY, s. (Sinking) adhaḥpatanaṃ adhogatiḥ f., adhogamanaṃ.

SUBSIDIARY, s. upakārī -riṇī &c., upayogī -ginī &c., upakārakaḥ -kā -kaṃ sahakārī &c., sāhāyyakārī &c.; 'something subsidiary,' upasarjjanaṃ upapadaṃ, see SUBSERVIENT, SUBORDINATE, a.

SUBSIDY, s. dhanarūpasāhāyyaṃ dhanarūpopakāraḥ dhanarūpasāhityaṃ.

To SUBSIST, v. n. (Be, exist) vṛt (c. 1. varttate -rttituṃ), bhū as vid in pass.
     --(Live, be maintained) jīv (c. 1. -jīvati -vituṃ), upajīv upajīvanaṃ kṛ nirvāhaṃ kṛ nirvah (c. 1. -vahati -voḍhuṃ), jīvanirvāhaṃ kṛ prāṇanirvāhaṃ kṛ udaranirvāhaṃ kṛ prāṇayātrāṃ kṛ śarīrayātrāṃ kṛ udarapoṣaṇaṃ kṛ.
     --(Continue) sthā.

SUBSISTENCE, s. (Existence), see the word.
     --(Means of subsisting, livelihood) upajīvikā jīvikā upajīvanaṃ upajīvyaṃ jīvanaṃ jīvanopāyaḥ vṛttyupāyaḥ prāṇayātrā śarīrayātrā jīvopakaraṇaṃ jīvasādhanaṃ nirvāhaḥ prāṇanirvāhaḥ jīvanirvāhaḥ prāṇadhāraṇaṃ, see LIVELIHOOD, LIVING, s.; 'bare subsistence,' dinanirvāhaḥ grāsācchādanaṃ.

SUBSISTENT, a. sattvavān -vatī -vat (t) jīvī -vinī &c., upajīvī &c.

SUBSTANCE, s. (A real being) vastu n., padārthaḥ padravyaṃ sattvaṃ arthaḥ bhāvaḥ, see THING.
     --(Material form, matter) mūrttiḥ f., mūrttavastu n., mūrttadravyaṃ vastu n., dravyaṃ.
     --(Material or essential part) sāraḥ sāratā sārāṃśaḥ garbhaḥ sattvaṃ tattvaṃ tattvārthaḥ mūlaṃ arthaḥ vastu n., vastutā; 'in substance,' arthatas vastutas.
     --(Property, possessions) vasu n., dhanaṃ arthaḥ draviṇaṃ dravyaṃ vittaṃ vibhavaḥ vaibhavaṃ rikthaṃ; 'one's whole substance,' sarvvasvaṃ.

SUBSTANTIAL, a. (Real) vāstavaḥ -vī -vaṃ vāstavikaḥ -kī -kaṃ vastvātmakaḥ -kā -kaṃ sāttvikaḥ -kī -kaṃ, see REAL.
     --(Material) mūrttimān -matī &c., mūrttaḥ -rttā -rttaṃ, see MATERIAL.
     --(Having substance or solidity) sāravān -vatī -vat (t) sāraḥ -rā -raṃ ghanaḥ -nā -naṃ, see SOLID.
     --(Possessed of property) vasumān &c., vittavān &c., mahādhanaḥ -nā -naṃ dhanī &c., see RICH.

SUBSTANTIALLY, adv. vastutam arthatas sāratas tattvatas.

SUBSTANTIAINESS, s. vāstavatvaṃ vāstavikatvaṃ sattvaṃ sāratā sattā.

[Page 783b]

To SUBSTANTIATE, v. a. bhū in caus., sādh pramāṇīkṛ. See To PROVE.

SUBSTANTIATED, p. p. bhāvitaḥ -tā -taṃ vibhāvitaḥ &c. See PROVED.

SUBSTANTIATION, s. upapādanaṃ sādhanaṃ siddhiḥ f., vibhāvanaṃ bhāvanaṃ.

SUBSTANTIVE, s. (In grammar) viśeṣyaṃ sattvavācakaḥ dravyavācakaḥ sattvaṃ; 'proper substantive,' nāmavācakaḥ saṃjñāvācakaḥ saṃjñā.

SUBSTANTIVE, a. sāttvikaḥ -kī -kaṃ sattvavācakaḥ -kā -kaṃ vāstavikaḥ &c.

To SUBSTITUTE, v. a. upakḷp (c. 10. -kalpayati -yituṃ), upasṛj (c. 6. -sṛjati -sraṣṭuṃ, c. 10. -sarjjayati -yituṃ) upasarjjanaṃ kṛ upakalpanaṃ kṛ kalpanaṃ kṛ parasthāne kḷp parasthāne kṛ pratinidhiṃ kṛ.

SUBSTITUTE, s. pratinidhiḥ m., upasarjjanaṃ anukalpaḥ pratipuruṣaḥ pratihastakaḥ pratikṛtiḥ f., praticchandaḥ gauṇakalpaḥ ādeśaḥ.

SUBSTITUTED, p. p. upakalpitaḥ -tā -taṃ upasarjjitaḥ &c., parasthāne kalpitaḥ -tā -taṃ pratinidhibhūtaḥ &c., atidiṣṭaḥ -ṣṭā -ṣṭaṃ adhyastaḥ -stā -staṃ; 'to be substituted,' kalpanīyaḥ -yā -yaṃ kalpyaḥ -lpyā -lpyaṃ.

SUBSTITUTION, s. upakalpanaṃ upasarjjanaṃ pratyāhāraḥ ādeśaḥ atideśaḥ.

SUBSTRATUM, s. (Layer), see STRATUM.
     --(In metaphysics) adhikaraṇaṃ ādhāraḥ āśrayaḥ sthānaṃ pātraṃ, see BASIS.

To SUBTEND, v. a. abhimukhaṃ or pratimukhaṃ or adho vitan in pass.

SUBTERFUGE, s. chalaṃ chadma n. (n) apadeśaḥ vyapadeśaḥ chidraṃ.

SUBTERRANEAN, SUBTERRANEOUS, a. antarbhaumaḥ -mī -maṃ bhūmyantargataḥ -tā -taṃ gūḍhaḥ -ḍhā -ḍhaṃ; 'a subterranean place,' antarbhūmiḥ f.; 'passage,' gūḍhamārgaḥ suruṅgā.

SUBTILE, SUBTLE, a. (Fine, thin) sūkṣmaḥ -kṣmā -kṣmaṃ atisūkṣmaḥ &c., atilaghuḥ -ghuḥ -ghu niravayavaḥ -vā -vaṃ aṇukaḥ -kā -kaṃ.
     --(In intellect, piercing) sūkṣmabuddhiḥ -ddhiḥ -ddhi sūkṣmadarśī -rśinī &c., kuśāgrīyamatiḥ -tiḥ -ti kuśāgrabuddhiḥ &c., kuśāgrīyaḥ -yā -yaṃ mārmmikaḥ -kī -kaṃ marmmikaḥ &c., marmmavid marmmavedī &c.
     --(Sly), see SLY.

SUBTILELY, adv. sūkṣmaṃ saukṣmyeṇa sūkṣmabuddhyā sasaukṣmyaṃ.

SUBTILITY, SUBTILENESS, SUBTLETY, s. sūkṣmatā saukṣmyaṃ niravayavatvaṃ aṇimā m. (n) atilāghavaṃ; 'of intellect,' buddhisūkṣmatā kuśāgrīyatā matiprakarṣaḥ.
     --(Cunning, slyness), see the words.

To SUBTILIZE, v. a. sūkṣmīkṛ atisūkṣmīkṛ sūkṣmatāṃ kṛ or jan.

To SUBTRACT, v. a. uddhṛ (c. 1. -harati -harttuṃ), uddharaṇaṃ kṛ.
     --(In arithmetic) śudh (c. 10. śodhayati -yituṃ), vyavakal (c. 10. -kalayati -yituṃ), śodhanaṃ kṛ vyavakalanaṃ kṛ antaraṃ kṛ.
     --(In algebra) ṛṇaṃ kṛ antaraṃ kṛ.

SUBTRACTED, p. p. uddhṛtaḥ -tā -taṃ.
     --(In arithmetic, &c.) śodhitaḥ -tā -taṃ vyavakalitaḥ &c.; 'to be subtracted,' śodhyaḥ -dhyā -dhyaṃ śodhanīyaḥ -yā -yaṃ.

SUBTRACTION, s. uddhāraḥ uddharaṇaṃ.
     --(In arithmetic) śodhanaṃ śuddhiḥ f., vyavakalanaṃ vyavakalitaṃ antaraṃ varjjanaṃ vivaraṃ patanaṃ.

SUBTRAHEND, s. (Sum to be subtracted) śodhakaḥ ṛṇaṃ.

SUBURB, SUBURBS, s. śākhānagaraṃ śākhāpuraṃ upanagaraṃ upapuraṃ nagaropāntaḥ -ntaṃ nagaraparisaraḥ nagaraprāntaḥ -ntaṃ gṛhyā abhiṣyandiramaṇaṃ.

SUBURBAN, a. śākhānagarasthaḥ -sthā -sthaṃ upanagarasthaḥ &c., śākhāpurasthaḥ &c., nagaropāntasthaḥ -sthā -sthaṃ nagaropāntikaḥ -kī -kaṃ.

SUBVERSION, s. dhvaṃsaḥ vidhvaṃsaḥ paridhvaṃsaḥ bhaṅgaḥ. See OVERTHROW.

SUBVERSIVE, a. dhvaṃsakaraḥ -rā -raṃ dhvaṃsakārī -riṇī &c., paridhvaṃsī &c., vināśakaḥ &c., see DESTRUCTIVE; 'of happiness,' sukhāntakaraḥ &c.

To SUBVERT, v. a. dhvaṃs (c. 10. dhvaṃsayati -yituṃ), paridhvaṃs vidhvaṃs naś (c. 10. nāśayati -yituṃ), vinaś pat in caus., nirbhid. See To OVERTHROW.

[Page 784a]

SUBVERTED, p. p. vidhvaṃsitaḥ -tā -taṃ pātitaḥ &c., vināśitaḥ -tā -taṃ nirbhinnaḥ -nnā -nnaṃ, see OVERTHROWN; 'is subverted,' nirbhidyate.

SUCCEDANEOUS, a. gauṇaḥ -ṇī -ṇaṃ gauṇabhūtaḥ -tā -taṃ upasarjjanaḥ -nā -naṃ ānukalpikaḥ -kī -kaṃ; 'a succedaneous rule,' anukalpaḥ.

SUCCEDANEUM, s. upasarjjanaṃ amukalpaḥ gauṇakalpaḥ. See SUBSTITUTE.

To SUCCEED, v. n. (Follow, be subsequent to) paścād āyā (c. 2. -yāti -tuṃ), anuyā anukram paścādū vṛt (c. 1. varttate -rttituṃ), anuvṛt parato vṛt parastād vṛt uttarato vṛt avaraḥ -rā -raṃ vṛt or bhū uttaraḥ -rā -raṃ vṛt or bhū.
     --(Be successful) sidh (c. 4. sidhyati seddhuṃ), saṃsidh siddhārthībhū kṛtārthībhū siddhiṃ gam or i sampad (c. 4. -padyate -pattuṃ), kram (c. 1. kramate -mituṃ), see To PROSPER, v. n.

SUCCEEDED, p. p. anugataḥ -tā -taṃ anuyātaḥ &c.; 'by fear,' bhayottaraḥ -rā -raṃ.

SUCCEEDING, part. or a. anuyāyī -yinī -yi (n) anugaḥ -gā -gaṃ kramānuyāyī &c., kramānugaḥ -gā -gaṃ uttaraḥ -rā -raṃ avaraḥ &c. See SUBSEQUENT, a.

SUCCESS, s. siddhiḥ f., arthasiddhiḥ f., phalasiddhiḥ f., sādhyasiddhiḥ f., sampattiḥ f., sampad f., udayaḥ saphalatā siddhārthatā -tvaṃ kṛtārthatā caritārthatā kṛtakṛtyatā śrīḥ f., lakṣmīḥ f.
     --(Result) nirgamaḥ nirgatiḥ f., pariṇāmaḥ.

SUCCESSFUL, a. (Of persons) kṛtārthaḥ -rthā -rthaṃ siddhārthaḥ &c., caritārthaḥ &c., prāptārthaḥ &c., kṛtakṛtyaḥ -tyā -tyaṃ avṛthārthaḥ -rthā -rthaṃ kṛtakāmaḥ -mā -maṃ prāptakāmaḥ &c., prāptāśaḥ -śā -śaṃ āśāprāptaḥ -ptā -ptaṃ kṛtārthībhūtaḥ -tā -taṃ śrīmān &c., see PROSPEROUS.
     --(Of things) siddhaḥ -ddhā -ddhaṃ siddhinān -matī -mat (t) saphalaḥ -lā -laṃ phalavān &c., phalitaḥ -tā -taṃ suphalaḥ &c.

SUCCESSFULLY, adv. saphalaṃ siddhārthatas kṛtārthatas avṛthā siddhyā.

SUCCESSION, s. (Following of things in order) ānupūrvyaṃ ānupūrvaṃ -rvī anukramaḥ paryyāyaḥ viparyyayaḥ paramparā pāramparyyaṃ anvayaḥ samanvayaḥ santatiḥ f., śreṇī vīpsā anuyāyitvaṃ anuyānaṃ anuvṛttiḥ f., anuvarttanaṃ anuṣaṅgaḥ kramaḥ; 'of office,' karmmaviparyyayaḥ; 'in succession,' anupūrvvaśas, see SUCCESSIVELY.
     --(Line, series) śreṇī āvaliḥ -lī f., mālā; 'of kings,' rājāvaliḥ -lī f., see SERIES.
     --(Right of succeeding to another) uttarādhikāraḥ -ritā adhikāraparyyāyaḥ dāyaḥ -yatvaṃ dāyādhikāraḥ.

SUCCESSIVE, a. anupūrvaḥ -rvā -rvaṃ ānukramikaḥ -kī -kaṃ yathākramaḥ -mā -maṃ yathānukramaḥ &c., pāramparikaḥ -kī -kaṃ paramparaḥ -rā -raṃ kramānusārī -riṇī -ri (n) kramānuyāyī &c., kramakaḥ -kā -kaṃ kramāgataḥ -tā -taṃ kramāyātaḥ &c., paramparāgataḥ -tā -taṃ paramparāyātaḥ &c., santataḥ -tā -taṃ.

SUCCESSIVELY, adv. anupūrvaśas anukramaśas yathāpūrvaṃ yathākramaṃ paramparaṃ pāramparyyeṇa paryyāyeṇa viparyyayeṇa kramaśas kramatas krameṇa kramāt kramānusāreṇa.

SUCCESSOR, s. uttarādhikārī m. (n) avarādhikārī m., kramānuyāyī m.

SUCCINCT, a. saṃkṣiptaḥ -ptā -ptaṃ avistīrṇaḥ -rṇā -rṇaṃ. See CONCISE.

SUCCINCTLY, SUCCINCTNESS, see CONCISELY, CONCISENESS.

SUCCORY, s. (Plant, wild endive) kāsanī.

SUCCOUR, To SUCCOUR, &c. See HELP, To HELP, &c.

SUCCULENCE, s. sarasatā bahurasatvaṃ sadravatā sajalatā. See JUICINESS.

SUCCULENT, s. sarasaḥ -sā -saṃ vahurasaḥ &c., sadravaḥ -vā -vaṃ sajalaḥ -lā -laṃ rasamayaḥ -yī -yaṃ jalamayaḥ &c., ārdraḥ -rdrā -rdraṃ. See JUICY.

To SUCCUMB, v. n. vaśībhū vaśaṃ gam sad (c. 1. sīdati sattuṃ), see To YIELD.

SUCH, a. (Of this kind) īdṛśaḥ -śī -śaṃ īdṛk m. f. n. (ś) īdṛkṣaḥ -ā -kṣaṃ amūdṛśaḥ -śī -śaṃ amūdṛkṣaḥ &c.; 'such is the law,' īdṛśī maryyādā.
     --(Of that kind, of such a kind) tādṛśaḥ -śī -śaṃ tādṛk m. f. n. (ś) tādṛkṣaḥ -kṣā -kṣaṃ etādṛśaḥ &c., etādṛk &c., etādṛkṣaḥ &c., evaṃvidhaḥ -dhā -dhaṃ tathāvidhaḥ -dhā -dhaṃ evambhūtaḥ -tā -taṃ evaṃ in comp.; 'such as me,' mādṛśaḥ &c., mādṛk &c., mādṛkṣaḥ &c., madvidhaḥ -dhā -dhaṃ; 'such as thee,' tvādṛśaḥ &c., tvādṛk &c., bhavādṛśaḥ &c.; 'what has such power to burn as fire?' kim anyada analāt prabhavati dagdhuṃ.
     --(Such and such an one) amukaḥ -kā -kaṃ.

To SUCK, v. a. (Draw in with the mouth) cūṣ (c. 1. cūṣati -ṣituṃ), ācūṣ cūṣāṃ kṛ cūṣaṇaṃ kṛ coṣaṃ kṛ coṣaṇaṃ kṛ.
     --(Draw in milk from the breast, as a child) stanaṃ pā (c. 1. pivati pātuṃ) or dhe (c. 1. dhayati dhātuṃ), samabhisandhe stanāt kṣīraṃ pā or nipā stanapānaṃ kṛ; 'a child that sucks the breast,' stanandhayaḥ -yā -yī -yaṃ.
     --(The finger or hand) aṅguliṃ dhe or abhisandhe or pā muṣṭiṃdhe aṅgulipānaṃ kṛ; 'a child that sucks its hand,' muṣṭindhayaḥ.
     --(Imbibe, absorb, suck up) nipā śuṣ in caus., ucchuṣ rasādānaṃ kṛ.

SUCK, s. (Act of sucking), see SUCTION.
     --(Milk, &c., sucked) stanyaṃ dugdhaṃ cūpyaṃ; 'one who gives suck,' stanyadātrī stanyadāyinī.

SUCKED, p. p. cūṣitaḥ -tā -taṃ coṣitaḥ &c., dhītaḥ -tā -taṃ pītaḥ &c., nipītaḥ &c.; 'that can be sucked,' cūpyaḥ -pyā -pyaṃ.

SUCKER, s. coṣakaḥ cūṣaṇakārī m. (n) dhātā m. (tṛ). See SUCKLING.

SUCKING, s. cūṣaṇaṃ cūṣā coṣaḥ -ṣaṇaṃ; 'the breast,' stanapānaṃ stanyapānaṃ kṣīrapānaṃ; 'the fingers,' aṅgulipānaṃ.

To SUCKLE, v. a. stanaṃ dhe in caus. (dhāpayati -yituṃ) or upadhe in caus. or in caus. (pāyayati -yituṃ) stanyaṃ dā stanapānaṃ dā stanyadānena puṣ (c. 10. poṣayati -yituṃ).

SUCKLED, p. p. stanyapoṣitaḥ -tā -taṃ stanandhayaḥ &c.; 'by a bitch,' śunindhayaḥ -yā -yaṃ.

SUCKLING, s. (The act) stanyadānaṃ stanyadānena poṣaṇaṃ.
     --(Young child) stanandhayaḥ -yā -yī -yaṃ stanapāyī -yinī &c., dhātā -trī (tṛ) dhayaḥ -yā.

SUCTION, s. ācūṣaṇaṃ cūṣaṇaṃ coṣaḥ -ṣaṇaṃ rasādānaṃ. See SUCKING, s.

SUDDEN, a. ākasmikaḥ -kī -kaṃ sādyaskaḥ -skī -skaṃ sadyaskaḥ -skā -skaṃ akāṇḍaḥ -ṇḍā -ṇḍaṃ akasmādutpannaḥ -nnā -nnaṃ akasmādbhūtaḥ -tā -taṃ ekapātaḥ -tā -taṃ alakṣitaḥ -tā -taṃ acintitaḥ &c., akalpitaḥ -tā -taṃ akāṇḍanipātī -tinī -ti (n) akasmājjātaḥ -tā -taṃ akāṇḍajātaḥ &c.; 'sudden death,' apamṛtyuḥ m., apāmṛtyuḥ m., alakṣitamṛtyuḥ alakṣitāntaḥ avaghātaḥ; 'on a sudden,' akasmāt.

SUDDENLY, adv. akasmāt sadyas sahasā ekapade ekadā akāṇḍaṃ haṭhāt kākatālīyavat; 'suddenly born,' akāṇḍajātaḥ -tā -taṃ akasmājjātaḥ &c.

SUDDENNESS, s. ākasmikatvaṃ -tā sādyaskatvaṃ akāṇḍatvaṃ akalpitatvaṃ.

SUDORIFIC, a. svedanaḥ -nā -naṃ svedakaraḥ -rā -raṃ svedotpādakaḥ -kā -kaṃ svedajanakaḥ &c., prasveditaḥ -tā -taṃ prasveditavān -vatī &c.

ŚŪDRA, s. (Man of the fourth or servile class) śūdraḥ avaravarṇaḥ jaghanyajaḥ vṛṣalaḥ.

SUDS, s. sarjjikāsaṃsṛṣṭajalaṃ mārjjanatailasaṃsṛṣṭajalaṃ sarjjivyāptajalaṃ.

To SUE, v. a. (In law) abhiyuj (c. 7. -yunakti -yoktuṃ), abhiyogaṃ kṛ vyavahārābhiyogaṃ kṛ vyavahāraṃ kṛ vyavahṛ vādaṃ kṛ abhiśaṃs. See To PROSECUTE.

To SUE, v. a. prārth yāc prārthanāpūvvabh anviṣ. See To PETITION.

SUET, s. medas n., vasā māṃsasnehaḥ vṛkkādiparigataṃ medas.

[Page 785a]

To SUFFER, v. a. (Feel, undergo) anubhū upagam (c. 1. -gacchati -gantuṃ), upāgam bhuj (c. 7. bhunakti bhuṃkte bhoktuṃ), upabhuj prāp (c. 5. -āpnoti -āptuṃ), jñā vid sev kṣam dṛś; 'one who suffers pain,' duḥkhabhāgī -ginī &c.
     --(Endure, bear) sah (c. 1. sahate soḍhuṃ), viṣah kṣam (c. 1. kṣamate kṣantuṃ), saṃkṣam mṛṣ tij in des., upās.
     --(Permit, allow) anujñā anuman anumatiṃ dā, see To PERMIT.

To SUFFER, v. n. (Undergo pain) duḥkham anubhū duḥkhabhāgī -ginī -gi bhū duḥkhī &c. bhū tap in pass. (tapyate) santap vyath (c. 1. vyathate -thituṃ), kliś (c. 4. kliśyate).

SUFFERABLE, a. sahanīyaḥ -yā -yaṃ sahyaḥ -hyā -hyaṃ soḍhavyaḥ -vyā -vyaṃ.

SUFFERANCE, s. sahanaṃ kṣamā sahatvaṃ sahatā sāhanaṃ. See ENDURANCE.

SUFFERED, p. p. (Undergone) anubhūtaḥ -tā -taṃ upāgataḥ -tā -taṃ upagataḥ &c., bhuktaḥ -ktā -ktaṃ upabhuktaḥ &c.
     --(Endured) soḍhaḥ -ḍhā -ḍhaṃ visoḍhaḥ &c.
     --(Permitted) anujñātaḥ -tā -taṃ aniṣiddhaḥ -ddhā -ddhaṃ apratibaddhaḥ &c.

SUFFERER, s. duḥkhabhāgī m. -ginī f. (n) duḥkhānubhavī m., duḥkhabhogī m., duḥkhabhoktā m. (ktṛ) daḥkhī m., duḥkhitaḥ duḥkhopetaḥ.

SUFFERING, s. (Bearing of pain) duḥkhānubhavaḥ duḥkhabhogaḥ duḥkhopabhogaḥ duḥkhopagamaḥ duḥkhopāgamaḥ duḥkhayogaḥ duḥkhavedanaṃ.
     --(Pain endured) duḥkhaṃ vyathā kleśaḥ tāpaḥ paritāpaḥ vedanā pīḍā kṛcchraṃ ārttiḥ f.

SUFFERING, a. duḥkhī -khinī -khi (n). See SUFFERER, AFFLICTED.

To SUFFICE, v. n. kḷp (c. 1. kalpate -lpituṃ kalptuṃ), upakḷp paryyāptaḥ -ptā -ptaṃ bhū upayuktaḥ -ktā -ktaṃ bhū yatheṣṭaḥ -ṣṭā -ṣṭaṃ bhū ucitaḥ -tā -taṃ bhū; 'as much food as will suffice for a year,' saṃvatsaranirvāhaparyyāptam annaṃ.

To SUFFICE, v. a. tṛp (c. 10. tarpayati -yituṃ), tuṣ. See To SATISFY.

SUFFICIENCY, s. paryyāptiḥ f., paryyāptatvaṃ -tā upayuktatā -tvaṃ yatheṣṭatā -tvaṃ sāmarthyaṃ aucityaṃ yogyatā -tvaṃ ucitatvaṃ nirvāhaḥ. See COMPETENCE.

SUFFICIENT, a. paryyāptaḥ -ptā -ptaṃ upayuktaḥ -ktā -ktaṃ yatheṣṭaḥ -ṣṭā -ṣṭaṃ ucitaḥ -tā -taṃ samarthaḥ -rthā -rthaṃ yogyaḥ -gyā -gyaṃ; 'food sufficient for a month,' māsavṛttyucitam annaṃ, see ENOUGH, a.; 'to be sufficient for,' kḷp (c. 1. kalpate -lpituṃ).

SUFFICIENTLY, adv. paryyāptaṃ alaṃ yatheṣṭaṃ upayuktaṃ. See ENOUGH, adv.

To SUFFOCATE, v. a. śvāsarodhaṃ kṛ śvāsāvarodhaṃ kṛ śvāsaṃ rudh (c. 7. ruṇaddhi roddhuṃ) or avarudh prāṇaṃ rudh or avarudh kaṇṭhaṃ rudh. See To CHOKE, STIFLE.

SUFFOCATED, p. p. ruddhaśvāsaḥ -sā -saṃ ruddhaprāṇaḥ -ṇā -ṇaṃ niruddhakaṇṭhaḥ &c.

SUFFOCATING, a. śvāsarodhakaḥ -kā -kaṃ śvāsāvarodhakaḥ &c., prāṇarodhakaḥ &c.

SUFFOCATION, s. śvāsarodhaḥ -dhanaṃ śvāsāvarodhaḥ śvāsapratirodhaḥ prāṇarodhaḥ -dhanaṃ prāṇāvarodhaḥ kaṇṭharodhaḥ -dhanaṃ śvāsapratibandhaḥ udbandhanaṃ.

SUFFRAGE, s. sammataṃ sammatiḥ f., sammatikhyāpanaṃ svīkāraḥ. See VOTE.

To SUFFUSE, v. a. samāplu (c. 10. plāvayati -yituṃ), vyāp ākṝ.

SUFFUSED, p. p. samāplutaḥ -tā -taṃ vyāptaḥ -ptā -ptaṃ parigataḥ -tā -taṃ, see OVERSPREAD; 'eyes suffused with tears,' netrāṇi samāplutāni vāriṇā vāṣpopaplutākṣaḥ -kṣī -kṣaṃ vāṣpāvilekṣaṇaḥ -ṇā -ṇaṃ; 'face suffused with blushes,' hrīparigatamukhaṃ.

SUFFUSION, s. vyāptiḥ f., vyāpanaṃ vyāptatā samāplāvanaṃ ācchādanaṃ.

SUGAR, s. śarkarā guḍaśarkarā guḍodbhavā sitā miṣṭaṃ ikṣusāraḥ bālukātmikā; 'coarse sugar,' guḍaḥ; 'raw sugar,' matsyaṇḍī phāṇitaṃ; sugar-mill,' ikṣuyantraṃ ikṣucakraṃ.

[Page 785b]

To SUGAR, v. a. śarkarānvitaṃ -tāṃ kṛ śārkarīkṛ saśarkaraṃ -rāṃ kṛ miṣṭīkṛ.

SUGAR-CANDY, s. khaṇḍamodakaḥ khaṇḍaḥ mākṣikaśarkarā upalā śuklopalā śarkarā sitākhaṇḍaḥ dṛḍhagātrikā.

SUGAR-CANE, s. ikṣuḥ m., ikṣuraḥ ikṣukāṇḍaṃ ikṣudaṇḍaḥ madhuyaṣṭiḥ f., madhutṛṇaṃ guḍadaṇḍaḥ guḍadāruḥ m., guḍatṛṇaṃ rasālaḥ mahākṣīraḥ vipularasaḥ aripatraḥ payodharaḥ mṛtyupuṣpaḥ; 'varieties of it,' puṇḍraḥ pauṇḍraḥ kāntārakaḥ khaṇḍaṃ; 'root of it,' moraṭaṃ aikṣavamūlaṃ.

SUGARED, SUGARY, a. śarkarānvitaḥ -tā -taṃ śarkarāyuktaḥ -ktā -ktaṃ saśarkaraḥ -rā -raṃ śārkaraḥ -rī -raṃ aikṣavaḥ -vī -vaṃ miṣṭaḥ -ṣṭā -ṣṭaṃ.

To SUGGEST, v. a. upanyas (c. 4. -asyati -situṃ), samupanyas sūc (c. 10. sūcayati -yituṃ), sūcanaṃ kṛ mantr (c. 10. mantrayate -ti -yituṃ), mantraṇaṃ kṛ prabudh (c. 10. -bodhayati -yituṃ), uddiś (c. 6. -diśati -deṣṭuṃ), ādiś upadiś cit (c. 10. cetayati -yituṃ), prayuj (c. 10. -yojayati -yituṃ) samupasthā in caus.

SUGGESTED, p. p. upanyastaḥ -stā -staṃ sūcitaḥ -tā -taṃ mantritaḥ &c.

SUGGESTION, s. upanyāsaḥ sūcanā -naṃ prabodhaḥ mantraṇaṃ buddhiḥ f.

SUGGESTIVE, a. sūcakaḥ -kā -kaṃ prabodhakaḥ &c., cetakaḥ -kā -kaṃ.

SUICIDAL, a. ātmaghātakaḥ -kā -kaṃ ātmaghātī -tinī -ti (n).

SUICIDE, s. (Self-murder) ātmaghātaḥ ātmahatyā ātmabadhaḥ ātmahananaṃ ātmavyāpādanaṃ prāṇatyāgaḥ dehatyāgaḥ jīvitatyāgaḥ jīvotsargaḥ prāṇaparityāgaḥ kāmyamaraṇaṃ ātmadrohaḥ svaprāṇahiṃsā.
     --(Self-murderer) ātmavyātī m. (n) ātmaghātakaḥ ātmahā m. (n) ātmatyāgī m., ātmadhruk m. (-druh) ātmadrohī m., kṛtajīvitatyāgaḥ.

SUI-GENERIS, ekaprakāraḥ -rā -raṃ svasadṛśaḥ -śī -śaṃ svaprakhyaḥ -khyā -khyaṃ.

SUIT, s. (Set) gaṇaḥ samūhaḥ, see SET; 'as of clothes, &c.,' yugaṃ yugmaṃ yugalaṃ yutakaṃ yamakaṃ yamalaṃ; 'a suit of clothes,' vastrayugaṃ vastrayugmaṃ vāsoyugaṃ ācchādaḥ.
     --(Petition) arthaḥ prārthanaṃ -nā abhyarthanā praṇayaḥ.
     --(In law) arthaḥ vādaḥ akṣaḥ vyavahāraḥ.
     --(Retinue), see SUITE.

To SUIT, v. n. yuj in pass. (yujyate) upapad in pass. See To FIT, v. n.

To SUIT, v. a. yuj (c. 10. yojayati -yituṃ). See To FIT, ADAPT, v. a.

SUITABLE, a. yogyaḥ -gyā -gyaṃ yuktaḥ -ktā -ktaṃ upayuktaḥ &c., yathāyogyaḥ &c., upayogī -ginī &c., ucitaḥ -tā -taṃ sadṛśaḥ -śī -śaṃ prayoktavyaḥ -vyā -vyaṃ, see FIT, FITTING, a.; 'suitable to the occasion,' prastāvasadṛśaḥ &c., see OPPORTUNE.

SUITABLENESS, s. yogyatā yuktatā upayuktatā upayogitā -tvaṃ upayogaḥ yathāyogyatā upapattiḥ f., yāthātathyaṃ. See FITNESS.

SUITABLY, adv. yuktaṃ yogyaṃ yathāyogyaṃ yathocitaṃ, see FITLY.
     --(Agree ably to) anusāreṇa -ratas anurūpeṇa.

SUITE, s. parivāraḥ anucaravargaḥ poṣyavargaḥ. See RETINUE.

SUITED, p. p. upayuktaḥ -ktā -ktaṃ yuktaḥ &c., paryyāptaḥ &c. See SUITABLE.

SUITOR, s. prārthakaḥ prārthayitā m. (tṛ) arthī m. (n) āvedakaḥ, see PETITIONER, PROSECUTOR.
     --(Wooer) vivāhārthī m., pāṇigrahārthī m., praṇayī m.

SULKILY, SULLENLY, adv. udāsīnaṃ udāsīnavat antaḥkrodhena antaḥkopena.

SULKINESS, SULLENNESS, s. udāsīnatā antaḥkrodhatvaṃ antaḥkrodhitā ataḥkopitā antaḥkrodhaḥ malinamukhatvaṃ mukhamālinyaṃ pratīpatā. See MOROSENESS.

SULKY, SULLEN, a. udāsīnaḥ -nā -na antaḥkrodhī -dhinī -dhi (n) antaḥ kopī &c., udāsavṛttiḥ -ttiḥ -tti pratīpaḥ &c. See MOROSE.

SULLIED, p. p. dūṣitaḥ -tā -taṃ malinaḥ &c., kalaṅkitaḥ &c., see SOILED.

[Page 786a]

To SULLY, v. a. kalaṅka (nom. kalaṅkayati -yituṃ), duṣ in caus. See To SOIL.

SULLY, s. kalaṅkaḥ mālinyaṃ dūṣaṇaṃ mlāniḥ f. See SOIL, STAIN.

SULPHATE, s. (Of copper) tāmragarbhaṃ tutthaṃ.
     --(Of iron) kāsīsaṃ kāśīśaṃ haṃsalomaśaṃ dhātuśekharaḥ nayanauṣadhaṃ; 'green sulphate,' see under IRON, s.

SULPHUR, s. gandhakaḥ gandhikaḥ gandhāśmā m. (n) saugandhikaḥ sugandhikaḥ gandhamodanaṃ atigandhaḥ krūragandhaḥ gandhapāṣāṇaḥ svarṇāriḥ m., dhātuvairī m. (n) śulvāriḥ m., pāmāriḥ m., pāmaghnaḥ kīṭaghnaḥ śukapucchaḥ.

SULPHUREOUS, a. gandhakamayaḥ -yī -yaṃ gandhakayuktaḥ -ktā -ktaṃ gandhakaguṇakaḥ -kā -kaṃ gandhakaguṇaviśiṣṭaḥ -ṣṭā -ṣṭaṃ gandhakadharmmakaḥ -kā -kaṃ.

SULPHURET, s. (Of iron) pāṃśukāsīsaṃ tāpyaṃ dhātumākṣikaṃ.
     --(Of mercury) kajjalī.

SULTRINESS, s. nirvātatvaṃ -tā atyuṣṇatā vātahīnatā vāyuhīnatā.

SULTRY, a. nirvātaḥ -tā -taṃ atyuṣṇaḥ -ṣṇā -ṣṇaṃ vātahīnaḥ -nā -naṃ vāyuhīnaḥ &c., atyuṣṇavāpyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ; 'sultry vapour,' uṣṇavāpyaḥ marīcikā mṛgatṛṣṇā.

SUM, s. (Aggregate, total) saṃkhyā sākalyaṃ samudāyaḥ samāhāraḥ samavāyaḥ gaṇanaṃ.
     --(Substance, amount) sāraḥ arthaḥ sārāṃśaḥ garbhaḥ tātparyyaṃ.
     --(Compendium), see SUMMARY, s.
     --(Sum of money) panabhāgaḥ dhanāṃśaḥ kiyaddhanaṃ kiñciddhanaṃ; 'small sum of money,' dhanaleśaḥ dhanālpikā kiñciddhanaṃ alpadhanaṃ; 'large sum,' dhanabāhulyaṃ bahudhanaṃ; 'any very large sum,' parārddhaṃ.
     --(In arithmetic, figures set for an arithmetical operation) rāśiḥ m. f., piṇḍaḥ.
     --(In sum) saṃkṣepatas, see SUMMARILY.

To SUM, v. a. (Add together) rāśīkṛ saṃkhyā parisaṃkhyā parigaṇ saṃkal (c. 10. -kalayati -yituṃ), saṅkalanaṃ kṛ samāhṛ samāharaṇaṃ kṛ samīkṛ.
     --(Sum up, condense) uktopasaṃhāraṃ kṛ uktasamāhāraṃ kṛ uktapratyāhāraṃ kṛ uktopasaṃkṣepaṃ kṛ uktasāraṃ vad.

SUMMARILY, adv. saṃkṣepatas sakṣepāt -peṇa samāsatas, see CONCISELY; 'to declare, smmarily,' saṃkṣepato vad sampravac.

SUMMARY, a. sāṃ pakaḥ -kī -kaṃ sāmāsikaḥ -kī -kaṃ. See CONCISE, a.

SUMMARY, s. saṃkṣepaḥ saṃgrahaḥ sāraḥ saṃkṣiptagranthaḥ granthasthavipayānukramaṇikā. See COMPENDIUM.

SUMMED, p. p. rāśigataḥ -tā -taṃ.
     --(Summed up) upasaṃhṛtaḥ -tā -taṃ.

SUMMER, s. grīpmaḥ grīpmakālaḥ grīpmasamayaḥ nidāghakālaḥ nidāghaḥ uṣṇakālaḥ uṣṇasamayaḥ uṣṇaḥ uṣṇakaḥ upmaḥ upmā m. (n) uṣṇāgamaḥ upmāgamaḥ upmopagamaḥ tapaḥ tapāḥ m. (s).

SUMMER-HOUSE, s. vilāsamandiraṃ keligṛhaṃ; 'with water-works,' jalamandiraṃ jalayantragṛhaṃ jalayantramandiraṃ jalayantraniketanaṃ jalahaṃ dhārāgṛhaṃ dhārāyantragṛhaṃ samudragṛhaṃ.

SUMMIT, s. agraṃ śikhā śikharaṃ śekharaṃ śṛṅgaṃ cūḍā kūṭaḥ -ṭaṃ pṛṣṭhaṃ ucchrāyaḥ ucchrayaḥ. See TOP.

To SUMMON, v. a. āhve (c. 1. -hvayati -hvātuṃ), āhvānaṃ kṛ āhvāna (nom. āhvānayati -yituṃ), ākṛ in caus. (-kārayati -yituṃ) ākāraṇaṃ kṛ.

SUMMONED, p. p. āhūtaḥ -tā -taṃ kṛtāhvānaḥ -nā -naṃ ākāritaḥ &c., āvāhitaḥ &c. 'one who does not appear when summoned,' āhṛtaprapalāyī m.

SUMMONER, s. āhvātā m. (tṛ) āhvāyakaḥ āhvānakārī m. (n).

SUMMONS, s. āhvānaṃ āhṛtiḥ f., hṛtiḥ f., āhvāyaḥ ākāraṇaṃ āvāhanaṃ.

SUMMUM-BONUM, s. paramārthaḥ parārthaḥ uttamārthaḥ.

[Page 786b]

SUMPTER, SUMPTER-HORSE, s. sthūrī m. (n) sthaurī. See PACK-HORSE.

SUMPTUARY, a. vyayaviṣayakaḥ -kā -kaṃ vyayasambandhī -ndhinī -ndhi (n).

SUMPTUOUS, a. mahāmūlyaḥ -lyā -lyaṃ bahumūlyaḥ &c. See COSTLY.

SUMPTUOUSLY, adv. ativyayapūrvvaṃ mahāvyayapūrvvaṃ ativyayena.

SUMPTUOUSNESS, s. mahāmūlyatā bahumūlyatā mahārghatā ativyayaḥ.

SUN, s. sūryyaḥ raviḥ m., bhānuḥ m., arkaḥ ādityaḥ bhāskaraḥ savitā m. (tṛ) aryyamā m. (n) vivasvān m. (t) divākaraḥ sūraḥ. The sun has innumerable names in Sanskrit, many of which are more properly epithets than names. Some of them are here collected with their meanings.
     --(As begetter and nourisher of all things, he is called) savitā m. (tṛ) sāvitraḥ pūṣā m. (n) viśvapāḥ m.
     --(As causing day-light) dinakaraḥ divasakaraḥ divākaraḥ dinakṛt m., prabhākaraḥ vibhākaraḥ ahaskaraḥ bhāskaraḥ.
     --(As lord of the day) ahaṣpatiḥ m., dinapatiḥ dyupatiḥ m., dinapraṇīḥ m.
     --(As gem of the day) dinamaṇiḥ m., divāmaṇiḥ m.
     --(As gem of the sky) nabhomaṇiḥ m., khamaṇiḥ m., viyanmaṇiḥ m.
     --(Enemy of darkness) timiraripuḥ m., dhvāntārātiḥ m., tamonudaḥ tamopahaḥ.
     --(Receptacle of light) bhākoṣaḥ tejaḥpuñjaḥ.
     --(Circle of light) bhānemiḥ m.
     --(Meteor of the sky) khakholkaḥ.
     --(The illuminator of the sky) khadyotanaḥ pradyotanaḥ virocanaḥ.
     --(Eye of the sky) nabhaścakṣūḥ m.
     --(Eye of the world) jagaccakṣūḥ m. (s) lokacakṣūḥ m.
     --(Beholder of the deeds of the world) karmmasākṣī m. (n) jagatsākṣī m.
     --(Lord of the constellations) graharājaḥ grahapatiḥ m., tapatāmpatiḥ m., tviṣāmpatiḥ m.
     --(Having a thousand rays) sahasrakiraṇaḥ sahasrāṃśuḥ m.
     --(Garlanded with rays) kiraṇamālī m. (n) aṃśumālī m., marīcimālī m.
     --(Possessed of rays) aṃśumān m. (t) gabhastimān m., aṃśudharaḥ kiraṇaḥ gabhastiḥ m.
     --(Lord of the rays) aṃśubharttā m.
     --(Wielding rays) aṃśuhastaḥ gabhastihastaḥ aṃśuvāṇaḥ.
     --(Having hot rays) caṇḍāṃśuḥ m., caṇḍakiraṇaḥ gharmmāṃśuḥ m., tigmāṃśuḥ m., tīkṣṇāṃśuḥ m., kharāṃśuḥ m., caṇḍaraśmiḥ m., caṇḍamarīciḥ m., upmaraśmiḥ m., caṇḍadīdhitiḥ m., aśītamarīciḥ m., aśītakaraḥ.
     --(Having bright rays) śubhraraśmiḥ m.
     --(Possessed of light) pratibhāvān m. (t) bhāsvān m., vibhāvān m., jyotipmān m., vibhāvasuḥ m.
     --(The inflamer, or warmer) tapanaḥ tāpanaḥ.
     --(The Ripener) pacataḥ pacelimaḥ.
     --(The scorcher) śuṣṇaḥ.
     --(Burner of the forehead) lalāṭantapaḥ.
     --(The surprising light) citrabhānuḥ m.
     --(Sporting or roaming in the sky) gagaṇavihārī m., gagaṇādhvagaḥ khagaḥ khacaraḥ.
     --(Symbol in the sky) gagaṇadhvajaḥ.
     --(Friend of the lotuses) padmabandhuḥ m., padminīkāntaḥ padminīvallabhaḥ.
     --(Sprung from the lotus) padmagarbhaḥ.
     --(Seated on a lotus) padmāsanaḥ.
     --(Holding a lotus in his hand) padmapāṇiḥ m., padmakaraḥ.
     --(Drawn by seven horses) saptāśvaḥ.
     --(Drawn by green horses) haridaśvaḥ.
     --(Ever-moving) sadāgatiḥ m.
     --(Lord of life) jīviteśaḥ.
     --(Possessed of jewels) maṇimān m.
     --(Best of deities) murottamaḥ.
     --(As son of Kaśyapa) kāśyapeyaḥ kāśyapiḥ m.
     --(As descended from Mṛtanda) mārttaṇḍaḥ mṛtāṇḍaḥ mṛtaṇḍaḥ.
     --(As having been shorn of his beams by Visvakarma, the architect of the gods) vikarttanaḥ.
     --(As identified with the 12 ādityas) dvādaśātmā m. (n) dvādaśātmakaḥ. The 12 ādityas are the offspring of Aditi, and are-the emblems of the sun in each month of the year. Hence they are identified with the sun itself. Their names are sūryyaḥ varuṇaḥ vedāṅgaḥ bhānuḥ m., indraḥ raviḥ m., gabhastiḥ m., yamaḥ svarṇaretāḥ m., divākaraḥ mitraḥ viṣṇuḥ m. Other names for the sun, of less obvious derivation are the following: pataṅgaḥ papīḥ m. (s) haṃsaḥ inaḥ heliḥ m., mihiraḥ bhagaḥ taraṇiḥ m., mitraḥ bhaṭṭārakaḥ vradhnaḥ aruṇaḥ viśvakarmmā m., varuṇaḥ viṣṇuḥ kṛṣṇaḥ. The following are the names of some of the sun's wives: chāyā aśvinī prabhā saṃjñā viśvakarmmasutā tvāṣṭrī savarṇā śaniprasūḥ f., tapatī trasareṇuḥ m., varī saurī sūryyā. His sons are yamaḥ or vaivaśvataḥ śaniḥ m., aśvinau m. du. or aśvinīkumārau m. du., karṇaḥ sāvarṇiḥ m., sugrīvaḥ revantaḥ raivataḥ; 'his daughter, or the personified Taptī river,' tapatī tapanatanayā arkatanayā; 'his charioteer,' aruṇaḥ anūruḥ m., kāśyapiḥ m., garuḍāgrajaḥ sūrasūtaḥ sūryyasārathiḥ m.; 'three of his attendants,' māṭharaḥ piṅgalaḥ daṇḍaḥ; 'a worshipper of the sun,' sauraḥ; 'the sun's disk,' sūryyamaṇḍalaṃ, see DISK: 'early morning sun,' bālārkaḥ bālātapaḥ bālamitraḥ; 'figure of the sun as drawn for worship,' sūryyayantraṃ; 'halfyearly passage of the sun,' ayanaṃ, see SOLSTICE; 'mansion of the sun,' sūryyanakṣatraṃ mahānakṣatraṃ; 'region of the sun,' sūryyalokaḥ.
     --(Sun and moon) sūryyacandramasau m. du., candrārkau m. du., divākaraniśākarau m. du., puṣpavantau m. du., puṣpadantau m. du.

SUN-BEAM, s. sūryyaraśmiḥ m., sūryyakiraṇaḥ sūryyamayūkhaḥ sūryyakaraḥ sūryyāṃśuḥ m., tapanāṃśuḥ m., tapanakaraḥ bhānukaraḥ. See RAY, s.

SUN-BURNT, a. sūryyataptaḥ -ptā -ptaṃ raviprataptaḥ &c., sūryyavyāptaḥ &c.

SUNDAY, s. bhānuvāraḥ ravivāraḥ arkavāraḥ ādityavāraḥ bhaṭṭārakavāraḥ ravivāsaraḥ bhānuvāsaraḥ arkadinaṃ arkaḥ.

To SUNDER, v. a. viyuj viprayuj pṛthakkṛ. See To PART, SEPARATE.

SUNDERED, p. p. (Divided in sunder) pṛthakkṛtaḥ -tā -taṃ dvaidhībhūtaḥ -tā -taṃ dvaidhīkṛtaḥ -tā -taṃ viśliṣṭaḥ -ṣṭā -ṣṭaṃ viccheditaḥ -tā -taṃ viprayuktaḥ -ktā -ktaṃ.

SUN-DIAL, s. chāyāyantraṃ chāyāmaṇḍalaṃ pratodaḥ sūryyaghaṭī.

SUN-DRIED, p. p. ātapaśuṣkaḥ -ṣkā -ṣkaṃ ātapaśoṣitaḥ -tā -taṃ.

SUNDRY, a. nānā indecl., vividhaḥ -dhā -dhaṃ nānāvidhaḥ &c., pṛthagvidhaḥ &c., see DIVERS; 'sundries,' nānādravyāṇi n. pl., nānāvidhavastūni n. pl.

SUN-FLOWER, s. sūryyakamalaḥ śrīhastinī veśadānaḥ bhrāmakaḥ divākaraḥ jāmātā m. (tṛ) vidhātrāyuḥ m., vanālikā; 'the flower,' sūryyakamalaṃ.

SUNG, p. p. gītaḥ -tā -taṃ parigītaḥ &c.; 'by bards,' upagītaḥ &c.

SUNK, p. p. magnaḥ -gnā -gnaṃ nimagnaḥ &c., avasannaḥ -nnā -nnaṃ sannaḥ &c., avagāḍhaḥ -ḍhā -ḍhaṃ niṣṇātaḥ -tā -taṃ; 'in mud,' paṅkamagnaḥ &c.

SUNKEN, a. jalatalasthaḥ -sthā -sthaṃ jalopagūḍhaḥ -ḍhā -ḍhaṃ.

SUNLESS, a. asūryyaḥ -ryyā -ryyaṃ anādityaḥ -tyā -tyaṃ sūryyahīnaḥ &c.

SUNNY, a. sūryyataptaḥ -ptā -ptaṃ ravitaptaḥ &c., sūryyavyāptaḥ &c., sūryyātapavyāptaḥ &c., sātapaḥ -pā -paṃ sārkaḥ -rkā -rkaṃ.

SUN-RISE, s. sūryyodayaḥ sūryyodayakālaḥ aruṇodayaḥ udayaḥ udayakālaḥ abhyutthānaṃ; 'before sun-rise,' sūryye anudite.

SUN-SET, s. sūryyāstaṃ -staḥ sūryyāstakālaḥ astaḥ -staṃ dināntaḥ divāvasānaṃ tiṣṭhadgu n., utsūraḥ; 'at sun-set,' astaṅgate sūryye.

SUN-SUINE, s. sūryyātapaḥ ātapaḥ sūyyaprakāśaḥ prakāśaḥ sūryyatāpaḥ sūryyakāntiḥ f., sūryyatejas n., mūryyadyutiḥ f., sūryyālokaḥ dyotaḥ sūryyakiraṇaḥ jhalā.

To SUP, v. n. or a. rātribhojanaṃ kṛ naktabhojanaṃ kṛ.
     --(Sip), see To SIP.

SUPER. A prefix rendered by ati adhika atiśaya &c., in comp.

[Page 787b]

To SUPER-ABOUND, v. n. atibahulībhū ativipulībhū atipracurībhū.

SUPER-ABUNDANCE, s. atibāhulyaṃ ativaipulyaṃ atiprācuryyaṃ ādhikyaṃ atiriktatā ātirekyaṃ upacayaḥ. See EXUBERANCE.

SUPER-ABUNDANT, a. atibahulaḥ -lā -laṃ ativipulaḥ &c., atipracuraḥ &c., atiriktaḥ -ktā -ktaṃ atiśayī -yinī -yi (n) adhikaḥ &c. See EXUBERANT.

To SUPER-ADD, v. a. adhikaṃ samāyuj or saṃyuj adhikasaṃyogaṃ kṛ.

SUPER-ANNUATED, a. ativayaskaḥ -skā -skaṃ vayodhikaḥ -kā -kaṃ vayotītaḥ -tā -taṃ vārdhakyākṣamaḥ -mā -maṃ vārdhakyāśaktaḥ -ktā -ktaṃ.

SUPER-ANNUATION, s. ativayaskatā vayotītatā vārdhakyākṣamatā.

SUPERB, a. atiśobhanaḥ -nā -naṃ spardhī &c. See MAGNIFICENT.

SUPERCILIOUS, a. ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi darpādupekṣakaḥ -kā -kaṃ, see LOFTY.

SUPERCILIOUSNESS, s. darpādupekṣā darpāt paropekṣā. See HAUGHTINESS.

SUPEREROGATION, s. atyācāraḥ atiriktācāraḥ atyācaraṇaṃ atiriktācaraṇaṃ niyamātirekaḥ vidhyatirekaḥ karttavyādhikyaṃ kāmyatvaṃ.

SUPEREROGATORY, a. niyamātiriktaḥ -ktā -ktaṃ karttavyātiriktaḥ &c., vidhyatiriktaḥ &c., atiriktaḥ -ktā -ktaṃ kāmyaḥ -myā -myaṃ.

SUPEREXCELLENCE, s. atyutkṛṣṭatā atyuttamatā sarvvaśreṣṭhatā.

SUPEREXCELLENT, a. atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ atyuttamaḥ -mā -maṃ sarvvātkṛṣṭaḥ -ṣṭā -ṣṭaṃ sarvvaśreṣṭhaḥ &c., sarvvottamaḥ -mā -maṃ śreṣṭhaḥ &c.

SUPERFICIAL, a. (Pertaining to, or being on the surface) vāhyaḥ -hyā -hyaṃ vāhīkaḥ -kā -kaṃ vahiḥsthaḥ -sthā -sthaṃ vahirbhāgasthaḥ &c., vahirlagnaḥ -gnā -gnaṃ pṛṣṭhasthaḥ &c., vahis or pṛṣṭha in comp.; 'superficial view,' vāhyadṛṣṭiḥ f.; 'superficial contents,' pṛṣṭhaphalaṃ.
     --(Shallow, not deep) animnaḥ -mnā -mnaṃ alpaḥ -lpā -lpaṃ, see SLIGHT; 'superficial scholar,' kiñcijjñaḥ alpajñaḥ cumbakaḥ śāstragaṇḍaṃ, see SMATTERER.

SUPERFICIALLY, adv. vāhyatas vahirbhāge vahis. See SLIGHTLY.

SUPERFICIES, s. talaṃ pṛṣṭhaṃ vistāraḥ vahirmāgaḥ uparisthabhāgaḥ.

SUPERFINE, a. atyuttamaḥ -mā -maṃ atyutkṛṣṭaḥ -ṣṭā -ṣṭaṃ atisūkṣmaḥ &c.

SUPERFLUITY, s. atirekaḥ ātirekyaṃ atiriktatā ādhikyaṃ ātiśayyaṃ prayojanātirekaḥ prayojanātiriktatā vaiyarthyaṃ.

SUPERFLUOUS, a. atiriktaḥ -ktā -ktaṃ adhikaḥ -kā -kaṃ prayojanātiriktaḥ &c., avaśyakātiriktaḥ &c., anarthakaḥ -kā -kaṃ viphalaḥ -lā -laṃ.

SUPERHUMAN, a. atimānuṣaḥ -ṣā -ṣaṃ atimanupyaḥ -pyā -pyaṃ atimartyaḥ -rtyā -rtyaṃ mānuṣātigaḥ -gā -gaṃ janātigaḥ &c., puruṣātigaḥ &c., apauruṣaḥ -ṣī -ṣaṃ; 'having superhuman intellect,' atimanuṣyabuddhiḥ -ddhiḥ -ddhi; 'superhuman power,' vibhūtiḥ ābhūtiḥ f., prabhāvaḥ; 'possessed of it,' vibhūtimān -matī -mat (t).

SUPERINCUMBENT, a. uparisthaḥ -sthā -sthaṃ uparivarttī -rttinī -rtti (n).

To SUPERINDUCE, v. a. adhyānī (c. 1. -nayati -netuṃ), anunī adhyāruh in caus.

To SUPERINTEND, v. n. adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), adhyakṣaḥ -kṣā -kṣaṃ bhū adhyakṣatāṃ kṛ avekṣ upadṛś kāryyāvekṣaṇaṃ kṛ. See To OVERSEE.

SUPERINTENDENCE, s. adhyakṣatā -tvaṃ adhikāraḥ adhīkāraḥ adhiṣṭhitiḥ f., adhiṣṭhātṛtvaṃ adhiṣṭhānaṃ adhikarmma n. (n) adhīśatā avekṣaṇaṃ kāryyāvekṣaṇaṃ kāryyadarśanaṃ kāryyekṣaṇaṃ kāryyādhīśatā.

SUPERINTENDENT, s. adhyakṣaḥ adhīśaḥ adhikārī m. See OVERSEER.

SUPERIOR, a. (Upper) uparisthaḥ -sthā -sthaṃ ūrddhvasthaḥ &c., ūrddhvaḥ -rddhvā -rddhvaṃ.
     --(In rank or excellence) śreyān -yasī -yaḥ (s) śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ. garīyān &c., varīyān &c., variṣṭhaḥ -ṣṭhā -ṣṭhaṃ jyāyān &c., jyeṣṭhaḥ &c., viśiṣṭaḥ -ṣṭā -ṣṭaṃ pramukhaḥ -khā -khaṃ pradhānaḥ -nā -naṃ mukhyaḥ -khyā -khyaṃ utkṛṣṭaḥ &c., prakṛṣṭaḥ &c., adhikaḥ -kā -kaṃ prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu varaḥ -rā -raṃ guruḥ -rvī -ru akaniṣṭhaḥ &c., see PRE-EMINENT; 'of superior worth,' guṇotvṛṣṭaḥ &c., guṇādhikaḥ -kā -kaṃ; 'superior to the best,' parātparaḥ -rā -raṃ; 'to be superior,' viśiṣ in pass. (-śiṣpate) atiric in pass. (-ricyate); 'action is superior to inaction,' akarmmaṇaḥ karmma viśipyate or akarmmaṇaḥ karmma jyāyaḥ; 'intellect is superior to action,' karmmaṇo buddhir viśiṣpate or karmmaṇo buddhir jyāyasī.
     --(Beyond the influence of).

SUPERIOR, s. śreṣṭhaḥ jyeṣṭhaḥ guruḥ.
     --(Of a convent) āśramaguruḥ.

SUPERIORITY, s. śreṣṭhatā śraiṣṭyaṃ viśiṣṭatā vaiśiṣṭyaṃ vaiśeṣyaṃ pradhānatā prādhānya utkṛṣṭatā utkarṣaḥ pramukhatvaṃ prabhaviṣṇutā prāgbhāvaḥ ādhikyaṃ ūrddhvasthitiḥ f., prābalyaṃ jyeṣṭhatā variṣṭhatā balīyastvaṃ parivraḍhimā m. (n), see PRE-EMINENCE.

SUPERLATIVE, a. paramaḥ -mā -maṃ atyantaḥ -ntā -ntaṃ ātyantikaḥ -kī -kaṃ atiśaya or ati prefixed, see EXCESSIVE, SUPREME.
     --(In grammar) atiśayārthavācakaḥ -kā -kaṃ paramāvadhivācakaḥ &c.

SUPERLATIVELY, adv. atyantaṃ atiśayena ati prefixed. See EXCESSIVELY.

SUPERNATURAL, a. alaukikaḥ -kī -kaṃ atimānuṣaḥ -ṣā -ṣaṃ mānuṣāsādhyaḥ -dhyā -dhyaṃ apauruṣeyaḥ -yī -yaṃ mānavāsādhyaḥ &c., adbhutaḥ &c. See SUPERHUMAN.

SUPERNATURALLY, adv. alaukikaṃ atimānupaṃ alaukikaprakāreṇa.

SUPERNUMERARY, a. or s. atisaṃkhyaḥ -khyā -khyaṃ saṃkhyātiriktaḥ -ktā -ktaṃ niyatasaṃkhyātiriktaḥ &c., niyamātiriktaḥ &c., adhikaḥ -kā -kaṃ atiriktaḥ &c.

SUPERSCRIPTION, s. uparilekhaḥ uparisthalekhaḥ vahirlekhaḥ.

To SUPERSEDE, v. a. (Render void) lup (c. 6. lumpati loptuṃ), lopaṃ kṛ; 'this system has superseded all the others,' ayaṃ mārgaḥ sarvveṣām apareṣāṃ lopasya kāraṇaṃ babhūva.
     --(Set aside, displace) niras (c. 4. -asyati -situṃ), nirākṛ niḥmṛ in caus., apasṛ.

SUPERSEDED, p. p. nirastaḥ -stā -staṃ nirākṛtaḥ -tā -taṃ; 'a superseded wife,' adhyūḍhā adhivinnā kṛtasāpatnikā kṛtasāpatnakā kṛtasāpatnī kṛtasāpatnīkā kṛtasapatnikā.

SUPERSTITION, s. (Over exactness in religion) atibhaktiḥ f., atyācāraḥ atiriktabhaktiḥ f., atiriktācāraḥ.
     --(Belief in supernatural agency, &c.) śakunapiśācādiviśvāsaḥ śakunapiśācādibhaktiḥ f., piśācādiniṣṭhā śakunādiviśvāsaḥ.
     --(False religion) anyathādharmmaḥ mithyādharmmaḥ anyathābhaktiḥ f., anyathāmārgaḥ aśāstrīyabhaktiḥ f., avidhiniṣṭhā avidhiśraddhā avaidhakriyā.

SUPERSTITIOUS, a. (Over exact in religion) atyācārī -riṇī -ri (n) atiriktācārī &c.
     --(Credulous regarding supernatural agency, &c.) piśācādiviśvāsī &c., śakunapiśācādiviśvāsī &c., śakunādiniṣṭhaḥ -ṣṭhā -ṣṭhaṃ piśācādiniṣṭhaḥ &c.
     --(Falsely religious) anyathādharmmī -rmmiṇī &c., anyathāmārgī &c., avaidhakarmmī &c., asatyadharmmī &c., mithyādharmmī &c.
     --(Proceeding from superstition) mithyādharmmamūlakaḥ -kā -kaṃ atyācāramūlakaḥ &c., piśācādiniṣṭhāprayuktaḥ -ktā -ktaṃ.

SUPERSTRUCTURE, s. vāstūparisthabhavanaṃ uparivyūhanaṃ. See STRUCTURE.

To SUPERVENE, v. n. akasmād upasthā (c. 1. -tiṣṭhati -sthātuṃ) or āgam.

To SUPERVISE, SUPERVISION, see To SUPERINTEND, INSPECT, &c.

SUPINE, a. (Lying with the face upward) uttānaśayaḥ -yā -yaṃ uttānaḥ -nā -naṃ ūrddvamukhaḥ -khā -khī -khaṃ.
     --(Indolent) alasaḥ -sā -saṃ

SUPINENESS, s. alasatā ālamyaṃ tandrā. See INDOLENCE.

SUPPER, s. naktabhojanaṃ rātribhojanaṃ sāyambhojanaṃ niśibhojanaṃ.

To SUPPLANT, v. a. (Trip up), see the word.
     --(Displace by stratagem) chalena niras (c. 4. -asyati -situṃ) or nirākṛ or apasṛ (c. 10. -sārayati -yituṃ), vañc (c. 10. vañcayati -yituṃ), see To DISPLACE.

SUPPLE, a. komalaḥ -lā -laṃ mṛduḥ -duḥ -dvī -du sunamyaḥ -myā -myaṃ sukhanamyaḥ &c., namanaśīlaḥ -lā -laṃ. See PLIANT, FLEXIBLE.

SUPPLEMENT, s. pariśiṣṭaṃ parivṛṃhaṇaḥ uttarakhaṇḍaḥ atideśaḥ atinirdeśaḥ nyūnatāpūraṇaṃ nyūnatābharaṇaṃ.

SUPPLEMENTAL, SUPPLEMENTARY, a. atinirdiṣṭaḥ -ṣṭā -ṣṭaṃ atidiṣṭaḥ &c., atinirdeśakaḥ -kā -kaṃ nyūnatāpūrakaḥ -kā -kaṃ nyūnatābharakaḥ &c.

SUPPLENESS, s. komalatā mṛdutā sunamyatā namanaśīlatā.

SUPPLIANT, SUPPLICANT, a. or s. arthī -rthinī -rthi (n) prārthakaḥ -kā -kaṃ prārthayitā -trī -tṛ (tṛ) mārgaṇakaḥ &c., abhyarthayamānaḥ -nā -naṃ kṛtāñjaliḥ -liḥ -li baddhāñjaliḥ &c., śaraṇārthī &c., śaraṇāgataḥ -tā -taṃ.

SUPPLIANTLY, adv. kṛtāñjalivat baddhāñjaliṣat añjalikarmmapūrvvaṃ.

To SUPPLICATE, v. a. añjalikarmmapūrvvaṃ prārth (c. 10. -arthayate -ti -yituṃ) or abhyarth or samprārth or arth añjaliṃ kṛtvā yāc. See To ENTREAT.

SUPPLICATED, p. p. prārthitaḥ -tā -taṃ anunītaḥ -tā -taṃ. See ENTREATED.

SUPPLICATION, s. prārthanaṃ -nā arthaḥ yācñā anunayaḥ. See ENTREATY.

SUPPLIED, p. p. sampannaḥ -nnā -nnaṃ yuktaḥ -ktā -ktaṃ sambhṛtaḥ -tā -taṃ; 'as an ellipsis,' adhyāhṛtaḥ -tā -taṃ; 'is plentifully supplied,' āpūryyate.

To SUPPLY, v. a. upasthā in caus. (-sthāpayati -yituṃ) upakḷp parikḷp. sambhṛ pṝ (c. 10. pūrayati -yituṃ), sampṝ, see To FURNISH, PROVIDE.
     --(Serve instead of), see To SERVE.
     --(Supply an ellipsis adhyāhṛ abhyūh ūh abhyūhaṃ kṛ samāsādhyāhāraṃ kṛ.

SUPPLY, s. sambhāraḥ sambhṛtiḥ f., sāmagrī, see STOCK, STORE.
     --(Supplies) nirvāhaḥ yātrikaṃ pātheyaṃ, see PROVISIONS.

To SUPPORT, v. a. (Uphold, sustain) ālamb (c. 10. -lambayati -yituṃ, c. 1. -lambate -mbituṃ), avalamb samavalamb dhṛ (c. 10. dhārayati -yituṃ, c. 1. dharati dharttuṃ), saṃdhṛ paridhṛ abhidhṛ saṃstambh upastambh avaṣṭambh viṣṭambh saṃgrah, see To MAINTAIN; 'how shall I support life?' kathaṃ jīvitaṃ dharipye; 'to support with the hand,' karālambanaṃ kṛ; 'this point being supported on the finger,' tasmin vindau aṅgulyā avalambite.
     --(Support with food, &c.) bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), sambhṛ bharaṇaṃ kṛ bhṛtiṃ dā puṣ (c. 10. poṣayati -yituṃ), poṣaṇaṃ kṛ puṣṭiṃ kṛ pāl (c. 10. pālayati -yituṃ), ālamb ālambanaṃ kṛ vṛdh in caus., saṃvṛdh bhū in caus.; 'to support a family,' kulabharaṇaṃ kṛ kulālambanaṃ kṛ tantr (c. 10. tantrayate -yituṃ); 'to support one's self,' nirvāhaṃ kṛ.
     --(Bear, endure) sah viṣah, see To ENDURE, SUFFER.
     --(Help) upakṛ upagrah anugrah.
     --(Vindicate, make good), see To MAINTAIN.
     --(Support the courage, &c.), see To ENCOURAGE, CONSOLE, &c.

SUPPORT, s. (Act of supporting) ālambanaṃ āvalambanaṃ dhāraṇaṃ upastambhanaṃ avaṣṭambhanaṃ saṃstambhanaṃ saṃgrahaḥ -haṇaṃ; 'support of life,' prāṇadhāraṇaṃ prāṇopastambhaḥ prāṇayātrā prāṇasthitiḥ f.
     --(Supporting with food, &c.) bharaṇaṃ poṣaṇaṃ puṣṭiḥ f., pālanaṃ pratipālanaṃ bhṛtyā pālanapoṣaṇaṃ sambhāraḥ sambhṛtiḥ f., saṃvardhanaṃ.
     --(Means of subsistence) upajīvanaṃ upajīvikā, see MAINTENANCE, SUBSISTENCE.
     --(That which upholds) ādhāraḥ dhāraṇaṃ ālambaḥ -mbanaṃ avalambanaṃ upastambhaḥ avaṣṭambhaḥ upaghnaḥ āśrayaḥ upalakṣyaḥ; 'contiguous support,' antikāśrayaḥ.
     --(Help), see HELP.

SUPPORTABLE, a. sahyaḥ -hyā -hyaṃ sahanīyaḥ -yā -yaṃ. See TOLERABLE.

SUPPORTED, p. p. (Upheld) ālambitaḥ -tā -taṃ avalambitaḥ &c., uttambhitaḥ -tā -taṃ upastambhitaḥ &c., avaṣṭambhitaḥ &c., upaṣṭabdhaḥ -bdhā -bdhaṃ avaṣṭabdhaḥ &c., ādhṛtaḥ -tā -taṃ dhāritaḥ &c., ādhāritaḥ &c., sādhāraḥ -rā -raṃ; 'with the hand,' karālambitaḥ &c., dattahastaḥ -stā -staṃ.
     --(Maintained) bhṛtaḥ -tā -taṃ sambhṛtaḥ &c., poṣitaḥ &c., see MAINTAINED.

SUPPORTER, s. (Upholder) ālambī m. (n) dhārakaḥ dhārī m. (n) dharaḥ upastambhakaḥ avaṣṭambhakaḥ ālambakārī m., upastambhakārī m., udvahaḥ.
     --(Maintainer) bharttā m. (rttṛ) poṣakaḥ, see MAINTAINER; 'of a family,' kulālambī m. -mbinī f., kulodvahaḥ upādhiḥ m.

SUPPOSABLE, a. mantavyaḥ -vyā -vyaṃ bhāvanīyaḥ -yā -yaṃ kalpanīyaḥ &c.

To SUPPOSE, v. a. (Conceive to be, assume) kḷp (c. 10. kalpayati -yituṃ), bhanasā kḷp sambhū (c. 10. -bhāvayati -yituṃ), vibhū bhū upanyas apramāṇapūrvvam upanyas āhāryyāropaṃ kṛ.
     --(Imagine, infer) man (c. 4. manyate mantuṃ), vibhū tark avagam anumā āśaṅk, see To THINK, INFER.
     --(Required to exist, presuppose) pūrvvaṃ or agre kḷp or bhū in caus., astitvadarśanaṃ kṛ astitvapradarśanaṃ kṛ.

SUPPOSED, p. p. kalpitaḥ -tā -taṃ bhāvitaḥ &c., mataḥ &c., anumitaḥ &c.; 'for various reasons it is supposed,' anekahetubhir anumīyate.

SUPPOSITION, SUPPOSAL, s. kalpanā bhāvanā anumānaṃ anumitiḥ f., tarkaḥ vitarkaḥ buddhiḥ f., upanyāsaḥ pakṣaḥ. See HYPOTHESIS.

SUPPOSITITIOUS, a. kṛtrimaḥ -mā -maṃ kalpitaḥ -tā -taṃ chalena sadvastusthāne sthāpitaḥ -tā -taṃ; 'child,' putrapratinidhiḥ m.

To SUPPRESS, v. a. (Conceal) upaguh (c. 1. -gūhati -hituṃ), niguh guh.
     --(Restrain, obstruct) niyam (c. 1. -yacchati -yantuṃ), viniyam nirudh (c. 7. -ruṇaddhi -roddhuṃ), avarudh saṃrudh rudh nigrah (c. 9. -gṛhlāti -grahītuṃ), stambh (c. 9. stabhnāti, c. 10. stambhayati -yituṃ), nivṛ (c. 10. -vārayati -yituṃ), dhṛ in caus., vidhṛ yantr (c. 10. yantrayati -yituṃ), ji (c. 1. jayati jetuṃ), nivṛt (c. 10. -varttayati -yituṃ); 'to suppress one's passions,' indriyāṇi ji or nigrah or dam; 'one who suppresses his passions,' jitendriyaḥ; 'to suppress anger,' krodhaṃ ji or nigrah; or expressed by antar in comp.; as, 'one who suppresses his anger,' antaḥkrodhī m. (n) jitakrodhaḥ; 'his tears,' antarvāṣpaḥ; 'to suppress disturbances,' kaṇṭakamardanaṃ kṛ; 'the voice,' vākstambhaṃ kṛ vāgrodhaṃ kṛ; 'the breath,' śvāsāvarodhaṃ kṛ.

SUPPRESSED, p. p. (Concealed) upagūḍhaḥ -ḍhā -ḍhaṃ nigūḍhaḥ &c.
     --(Restrained, obstructed) stambhitaḥ -tā -taṃ ruddhaḥ -ddhā -ddhaṃ nigṛhītaḥ -tā -taṃ yataḥ &c., samupoḍhaḥ &c., see RESTRAINED; or expressed by antar in comp.; as, 'suppressed anger,' antaḥkrodhaḥ; 'suppressed fever,' antardāhaḥ.

SUPPRESSION, s. (Restraint, stoppage) niyamanaṃ nigṛhītiḥ f., nigrahaḥ -haṇaṃ yantraṇaṃ saṃyamaḥ -manaṃ rodhaḥ avarodhaḥ stambhaḥ -mbhanaṃ avaṣṭambhaḥ āyāmaḥ nivāraḥ -raṇaṃ; 'of the breath,' śvāsarodhaḥ śvāsāvarodhaḥ; 'of the voice,' vākstambhaḥ; 'of the urine,' mūtrāvarodhaḥ mūtrāvaṣṭambhaḥ; 'of the passions,' indriyajayaḥ indriyanigrahaḥ kāmāvasāyaḥ; 'of feeling,' patisandhānaṃ.
     --(Concealment) gopanaṃ apavāraṇaṃ saṃvaraṇaṃ aprakāśanaṃ apalāpaḥ.

To SUPPURATE, v. n. pūy (c. 1. pūyate -yituṃ), sapūyaḥ -yā -yaṃ bhū pakvaḥ -kvā -kvaṃ bhū pakvībhū paripakvībhū. See To MATURATE, v. n.

SUPPURATION, s. pākaḥ paripākaḥ pūyatvaṃ saṃsrāvaḥ, see MATURATION.

SUPPURATIVE, a. pācakaḥ -kā -kaṃ pācanaḥ &c. See MATURATIVE.

SUPREMACY, s. ādhipatyaṃ prabhutvaṃ -tā pradhānatā -tvaṃ prādhānyaṃ pradhānādhikāraḥ īśitā -tvaṃ prabhaviṣṇutā -tvaṃ aiśvaryyaṃ mukhyātā -tvaṃ mukhyādhikāraḥ svāmyaṃ svāmitvaṃ śreṣṭhatvaṃ.

SUPREME, a. (Highest in authority) pradhānaḥ -nā -naṃ sarvvapradhānaḥ &c., aiśikaḥ -kī -kaṃ aiśvaraḥ -rī -raṃ sarvvoparisthaḥ &c., prabhuḥ -bhvī -bhu prabhaviṣṇuḥ -ṣṇuḥ -ṣṇu ādhikārikaḥ -kī -kaṃ, see PRE-EMINENT.
     --(Highest) paramaḥ -mā -maṃ pāramikaḥ -kī -kaṃ paraḥ -rā -raṃ, see CHIEF; 'supreme monarch,' paramarājaḥ; 'supreme authority,' paramādhikāraḥ pradhānādhikāraḥ aikapatyaṃ; 'supreme Being,' pradhānaṃ paramabrahma n. (n) parabrahma n., brahma n., jagadātmā m. (n) cidrūpaṃ nirguṇaḥ akhilātmā m.

SUPREMELY, adv. paramaṃ paraṃ atyantaṃ atiśaya or ati prefixed.

SURAT, s. (Country on the western side of India) surāṣṭraḥ.

SURD, s. (In algebra) karaṇīgatarāśiḥ m., karaṇīgatasaṃkhyā karaṇīgataḥ.

SURE, a. (Fixed, certain) sthiraḥ -rā -raṃ āvaśyakaḥ -kī -kaṃ avaśyakaḥ -kā -kaṃ dhruvaḥ -vā -vaṃ niścitaḥ -tā -taṃ suniścitaḥ -tā -taṃ asandigdhaḥ -gdhā -gdhaṃ niḥsaṃśayaḥ -yā -yaṃ niḥsandehaḥ -hā -haṃ avaśyambhāvī -vinī &c.
     --(Having full confidence, certainly knowing) kṛtaniścayaḥ -yā -yaṃ saniścayaḥ &c., jātaniścayaḥ &c., dṛḍhaniścayaḥ &c., niścitamanaskaḥ -skā -skaṃ niścitamanāḥ -nāḥ -naḥ (s) saṃśayahīnaḥ -nā -naṃ sandehahīnaḥ &c., niścayī &c.
     --(Secure) nirbhayaḥ -yā -yaṃ; 'I am sure,' mama dṛḍhaniścayo vidyate mama dṛḍhajñānaṃ jāyate mama sthirajñānaṃ jāyate mama dṛḍhapratyāśā vidyate; 'to be sure,' avaśyaṃ, see CERTAINLY.

SURE, SURELY, adv. avaśyaṃ nūnaṃ ghruvaṃ niścitaṃ. See CERTAINLY.

SURETY, s. pratibhūḥ m., prātibhāvyaṃ pāribhāvyaṃ pratinidhiḥ m., lagnakaḥ prātyayikaḥ bandhakaḥ nyāsaḥ. See SECURITY.

SURF, s. bhaṅgiḥ -ṅgī f., bhaṅgaḥ lahariḥ -rī f., kallolaḥ taralāyitaḥ.

SURFACE, s. pṛṣṭhaṃ pṛṣṭhabhāgaḥ talaṃ -laḥ vahirbhāgaḥ uparibhāgaḥ uparisthabhāgaḥ vistāraḥ talaparyyantaḥ dṛśyāṅgaṃ darśanāṅgaṃ mukhaṃ; 'of the earth,' bhūtalaṃ bhūpṛṣṭhaṃ pṛthivītalaṃ kṣititalaṃ kṣauṇitalaṃ kṣitipīṭhaṃ bhūmurkhaṃ kuṣṭhalaṃ dharopasthaḥ; 'of a rock,' śilātalaṃ.

To SURFEIT, v. a. atyantabhojanadānena vamanecchāṃ jan (c. 10. janayati -yituṃ), atyantaṃ tṛp in caus., atisauhityaṃ jan. See To GLUT, v. a.

To SURFEIT, v. n. atibhojanena vamanecchuḥ -cchuḥ -cchu bhū.

SURFEIT, s. atitṛptiḥ f., atisauhityaṃ atibhojanaprayuktā vamanacchā.

SURFEITED, p. p. atitṛptaḥ -ptā -ptaṃ atibhojanena vamanecchuḥ -cchuḥ -cchu.

SURGE, s. kallolaḥ ullolaḥ mahormmiḥ m. f., ūrmmiḥ m. f., bhaṅgaḥ bhaṅgiḥ -ṅgī f., taraṅgaḥ argalaḥ. See BILLOW.

SURGEON, s. śastravaidyaḥ astracikitsakaḥ śālākī m. (n) kāyaśalyādibhiṣak m. (j) śalyaśāstrajñaḥ; 'veterinary,' aśvavaidyaḥ.

SURGERY, s. astracikitsā kāyacikitsā śastravaidyakaṃ śastravaidyakarmma n. (n) śalyaśāstraṃ rākṣasaṃ āsurī.

SURGICAL, a. astracikitsāsambandhī &c., śastravaidyakarmmasambandhī &c.

SURLINESS, s. karkaśatā kārkaśyaṃ vakraśīlatā, see MOROSENESS.

SURLY, a. karkaśaḥ -śā -śaṃ vakraśīlaḥ -lā -laṃ. See MOROSE.

To SURMISE, v. a. śaṅk āśaṅk tark sambhū in caus. See To SUSPECT.

SURMISE, s. vitarkaḥ śaṅkā āśaṅkā saṃśayaḥ. See SUSPICION.

[Page 790a]

To SURMOUNT, v. a. atikrama (c. 1. -krāmati -kramituṃ), adhikram abhyatikram adhiruha (c. 1. -rohati -roḍhuṃ), āruh tīr (c. 10. tīrayati -yituṃ), pār (c. 10. pārayati -yituṃ), tṝ. See To OVERCOME.

SURMOUNTABLE, a. atikramaṇīyaḥ -yā -yaṃ atikramyaḥ &c., adhigamyaḥ &c.

SURMOUNTED, p. p. atikrāntaḥ -ntā -ntaṃ uttīrṇaḥ -rṇā -rṇaṃ tīrṇaḥ &c.

SURNAME, s. paddhatiḥ -tī f., kulanāma n. (n) upanāma n., upapadaṃ rūḍhiḥ f. Examples of surnames in Sanskrit are śarmman in viṣṇuśarmman, and dāsaḥ in kālidāsaḥ.

To SURNAME, v. a. upanāma dā or kṛ paddhatiṃ dā kulanāma dā.

SURNAMED, p. p. upanāmakaḥ -kā -kaṃ upanāmaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

To SURPASS, v. a. atikrama (c. 1. -krāmati -kramituṃ), atiśī (c. 2. -śete -śayituṃ), aticara (c. 1. -carati -rituṃ), atirica in pass. (-ricyate) viśipa in pass., śreṣṭhaḥ -ṣṭhā -ṣṭhaṃ bhū. See To ENCEED, EXCEL.

SURPASSABLE, a. atikramṇīyaḥ -yā -yaṃ atikramyaḥ -myā -myaṃ.

SURPASSED, p. p. atikrāntaḥ -ntā -ntaṃ jitaḥ -tā -taṃ vijitaḥ &c., utkrāntaḥ -ntā -ntaṃ prakrāntaḥ &c., atītaḥ &c., antaritaḥ &c. See EXCEEDED.

SURPASSING, part. or a. atyantaḥ -ntā -ntaṃ atikrāmakaḥ &c., see EXCEEDING, a.; often expressed by ati; as, 'surpassing the wind,' atyanilaḥ.

SURPLUS, s. udvarttaḥ udvṛttaṃ ucchiṣṭaṃ adhikabhāgaḥ parabhāgaḥ samabhihāraḥ.

SURPLUS, a. adhikaḥ -kā -kaṃ udvṛttaḥ -ttā -ttaṃ udvarttaḥ -rttā -rttaṃ.

To SURPRISE, v. a. (Strike with wonder) vismi in caus. (-smāyayati -smāpayati -te -yituṃ) vismayaṃ jan (c. 10. janayati -yituṃ), vismayaṃ kṛ vismāpanaṃ kṛ āścaryyatvaṃ jan camatkāraṃ jan camatkṛ.
     --(Come upon unawares) akasmāt or acintitam ākram or upakram or upasthā or āgama or āsada or avaskand.

SURPRISE, SURPRISAN, s. (Wonder) vismayaḥ āścaryyatvaṃ āścaryyaṃ camatkāraḥ camatkṛtiḥ f., camatkriyā citraṃ adbhutarasaḥ vīkṣaṃ -kṣyaṃ codyaṃ.
     --(Coming upon unawares) akasmād ākramaṇaṃ or avaskandaḥ -ndanaṃ.

SURPRISED, p. p. (Struck with wonder) vismitaḥ -tā -taṃ vismayānvitaḥ &c., vismayāpannaḥ -nnā -nnaṃ āgatavismayaḥ -yā -yaṃ jātavismayaḥ &c., savismayaḥ &c., vismayākulaḥ -lā -laṃ camatkṛtaḥ -tā -taṃ jātacamatkāraḥ -rā -raṃ; 'to be suprised,' vismitaḥ -tā -taṃ bhū or as vismi (c. 1. -smayate -smetuṃ), vismayaṃ gam.
     --(Come upon unawares) akasmāda āvra ntaḥ -ntā -ntaṃ or avaskanditaḥ -tā -taṃ.

SURPRISING, part. or a. vismayajanakaḥ -kā -kaṃ vismayakārakaḥ &c., vismāpakaḥ &c., vismāpanaḥ -nā -naṃ āścaryyaḥ -ryyā -ryyaṃ āścaryyakaraḥ -rā -raṃ āścaryyakārakaḥ -kā -kaṃ camatkārī -riṇī -ri (n) camatkārikaḥ &c., adbhutaḥ -tā -taṃ citraḥ -trā -traṃ vicitraḥ &c.; 'a very surprising thing,' mahadāścaryyaṃ.

To SURRENDER, v. a. (Resign, give up) tyaj parityaj utsṛj vimṛj avamṛj utsargaṃ kṛ utsajanaṃ kṛ hā vihā projjh satryas pratyādiś parādā.
     --(Commit) samṛ in caus. (-arpayati -yituṃ) ṛ in caus., nyas nikṣip pratipad in caus., pradā paridā dā prayam (c. 1. -yacchati -yantuṃ).

To SURRENDER, v. n. vaśaṃ gam or upagama or abhyupe vaśībhū.

SURRENDER, s. tyāgaḥ parityāgaḥ utsargaḥ utsarjanaṃ. See SUBMISSION.

SURRENDERED, p. p. tyaktaḥ -ktā -ktaṃ parityaktaḥ &c., utsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

SURAEPTITIOUS, a. (Done by stealth) chalane kṛtaḥ -tā -taṃ, see CLANDESTINE-(Introduced fraudulently) chalena niveśitaḥ, see FRAUDULENT.

[Page 790b]

SURREPTITIOUSLY, adv. chalena sakapaṭaṃ. See CLANDESTINELY, FRAUDULENTLY.

SURROGATE, s. dharmmādhyakṣapratinidhiḥ m., dharmmādhipatipratinidhiḥ.

To SURROUND, v. a. pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), saṃveṣṭ upaveṣṭ praveṣṭ parivṛ āvṛ pariṣṭhā upasthā parigam parisṛ paricar parī abhiṣarī paridhā saṃval pradakṣiṇīkṛ. See To ENCOMPASS, INCLOSE.

SURROUNDED, p. p. pariveṣṭitaḥ -tā -taṃ veṣṭitaḥ &c., parivṛtaḥ -tā -taṃ āvṛtaḥ &c., vṛtaḥ &c., parigataḥ -tā -taṃ parivītaḥ -tā -taṃ saṃvītaḥ &c., parītaḥ &c., valayitaḥ &c., parikṣiptaḥ -ptā -ptaṃ paryavaṣṭabdhaḥ -bdhā -bdhaṃ abhijuṣṭaḥ -ṣṭā -ṣṭaṃ. See ENCOMPASSED.

SURROUNDING, s. (The act) pariveṣṭanaṃ. See ENCOMPASSMENT.

SURROUNDING, part. pariveṣṭakaḥ -kā -kaṃ pariveṣṭanakārī -riṇī &c., parigataḥ -tā -taṃ āvarakaḥ -kā -kaṃ parivarakaḥ &c.
     --(Neighbouring), see the word; 'surrounding place,' pariṣṭhalaṃ.

SURTOUT, s. uttarīyaṃ prāvāraḥ -rakaḥ nicolaḥ -lī caliḥ m.

SURVEILLANCE, s. adhyakṣatā nirūpaṇaṃ avekṣā. See INSPECTION.

To SURVEY, v. a. ālok (c. 10. -lokayati -yituṃ), avalok samavalok samālok vilok nirīkṣ (c. 1. -īkṣate -kṣituṃ), avekṣ samavekṣ parīkṣ nirūy (c. 10. -rūpayati -yituṃ), dṛś anudṛś sandṛś, see To INSPECT, EXAMINE, SCRUTINIZE.
     --(Land) bhūmāpanaṃ kṛ bhūmimāpanaṃ kṛ bhūmiṃ parimā.

SURVEY, s. nirīkṣā -kṣaṇaṃ avalokanaṃ nirūpaṇaṃ, see INSPECTION.
     --(Of land) bhūmāpanaṃ bhūmimāpanaṃ.

SURVEYED, p. p. nirīkṣitaḥ -tā -taṃ ālokitaḥ &c. See INSPECTED.

SURVEYOR, s. (Of land, &c.) bhūmāpakaḥ bhūmāpanakṛt.

To SURVIVE, v. a. (Outlive another) anyottaraṃ or parottaraṃ jīv (c. 1. jīvati -vituṃ), anyamaraṇottaraṃ jīv uttaraṃ jīv uttarajīvī -vinī &c. bhū adhikakālaṃ jīv, see To OUTLIVE.

To SURVIVE, v. n. dhṛ (c. 6. dhriyate), dhriyamāṇaḥ -ṇā -vabhū avasthā.

SURVIVOR, SURVIVING, s. or part. dhriyamāṇaḥ -ṇā -ṇaṃ uttarajīvī -vina -vi (n) parottarajīvī &c., anyottarajīvī &c., paramaraṇottarajīvī &c. avasthitaḥ -tā -taṃ anugataḥ &c.
     --(Left alive on the field of battle) hataśeṣaḥ -ṣā -ṣaṃ hataśiṣṭaḥ -ṣṭā -ṣṭaṃ.

SUSCEPTIBILITY, s. grahaṇaśīlatā grahaṇakṣamatā grahaṇaśaktiḥ f., grāhakatvaṃ vedanakṣamatā vedanagrāhakatvaṃ grahaṇopayuktatā vedanaśīlatā vedanapātratā grahaṇapātratā.

SUSCEPTIBLE, a. grāhakaḥ -kā -kaṃ grāhī -hiṇī -hi (n) grahaṇaśīlaḥ -lā -laṃ grahaṇakṣamaḥ -mā -maṃ grahaṇaśaktaḥ -ktā -ktaṃ vedanakṣamaḥ &c., vedanagrāhakaḥ -kā -kaṃ gamanīyaḥ -yā -yaṃ; 'of pain,' sulabhaduḥkhaḥ -khā -khaṃ śīghraduḥkhī &c.; 'of disease,' sulabharogaḥ -gā -gaṃ śīghraromī -giṇī &c.; 'of anger,' mulabhakopaḥ -pā -paṃ śīghrakopī &c.; of warm passions,' śīghramanovikārī &c.

To SUSPECT, v. a. (Mistrust, doubt) śaṅk (c. 1. śaṅkate -ṅkituṃ), āśaṅk pariśaṅka saṃśaṅk na viśvas (c. 2. -śvasiti -tuṃ), reka (c. 1. rekate -kituṃ), ārek saṃśayaṃ kṛ saṃśī saṃśayāropaṃ kṛ bhī (c. 3. bibheti bhetuṃ), 'to suspect a fault,' doṣaṃ or aparādhaṃ śaṅk; 'he suspects me of the crime,' māṃ doṣiṇaṃ pariśaṅkate or māṃ doṣeṇa pariśaṅkate; 'why do you suspect me?' kiṃ māṃ śaṅkase; 'I suspect the truth of what he says,' tathyaṃ vacas tasya pariśake, 'I suspect the sincerity of your repentance,' dakṣiṇasya te kṛtapa- ścāttāpasya bibhemi.
     --(Imagine, conjecture) tark santark man śaṅka, see To SUPPOSE.

SUSPECTED, p. p. śaṅkitadoṣaḥ -ṣā -ṣaṃ śaṅkitāparādhaḥ -dhā -dhaṃ śaṅkitaḥ -tā -taṃ āśaṅkitaḥ &c., tarkitaḥ &c., aviśvastaḥ -stā -staṃ; 'to be suspected,' śaṅkanīyaḥ -yā -yaṃ śaṅkyaḥ -ṅkyā -ṅkyaṃ.

To SUSPEND, v. a. (Hang up) udbandh (c. 9. -badhnāti -bandhuṃ), bandh udbandhanaṃ kṛ pralamb in caus., see To HANG.
     --(Make to depend) avalamb in caus. (-lambayati -yituṃ) samavalamb samālamb.
     --(Debar) niṣidh nivṛ in caus., vṛ in caus.
     --(Cause to stop for a time) kiyatkālaparyyantaṃ nivṛt (c. 10. -varttayati -yituṃ), see To STAY, DELAY, v. a.

SUSPENDED, p. p. (Hung up, made to hang) udbaddhaḥ -ddhā -ddhaṃ pralambitaḥ -tā -taṃ lambitaḥ &c., ālambitaḥ &c., āndolitaḥ &c.; 'in a swing or loop.' śikyitaḥ -tā -taṃ kācitaḥ &c.; 'suspended round the throat,' kaṇṭhalagnaḥ -gnā -gnaṃ.
     --(Caused to cease for a time) kiyatkālaparyyantaṃ nivarttitaḥ -tā -taṃ.

SUSPENSE, s. aniścayaḥ anirṇayaḥ sandehaḥ saṃśayaḥ vikalpaḥ anirdhāraḥ -raṇaṃ bhāvasandhiḥ m., kṛtākṛtaṃ; 'in suspense,' dolāyamānaḥ -nā -naṃ āndolitamanāḥ -nāḥ -naḥ (s) sandehadolasthaḥ -sthā -sthaṃ saṃśayasthaḥ &c.

SUSPENSION, s. (Hanging up) udbandhanaṃ.
     --(Delaying) vilambaḥ -mbanaṃ.
     --(Suspension of work, cessation) karmmanivṛttiḥ f., karmmavicchedaḥ nivṛttiḥ f., karmmāntaraṃ avasānaṃ.
     --(Interruption or intermission for a time) kiyatkālaparyyantaṃ vicchedaḥ or nivṛttiḥ f. or rodhaḥ or nirodhaḥ.
     --(Causing to depend) avalambanaṃ.

SUSPICION, s. śaṅkā āśaṅkā saṃśayaḥ vitarkaḥ tarkaḥ vikalpaḥ nihnavaḥ aviśvāsaḥ apratyayaḥ kutarkaḥ; 'on suspicion,' śaṅkayā; 'the suspicion arose,' iti śaṅkitaṃ iti tarkitaṃ.

SUSPICIOUS, a. (Inclined to suspect) śaṅkāśīlaḥ -lā -laṃ śaṅkābuddhiḥ -ddhiḥ -ddhi saṃśayaśīlaḥ -lā -laṃ saṃśayabuddhiḥ &c., sandehaśīlaḥ &c., sandehabuddhiḥ &c., sandigdhacittaḥ -ttā -ttaṃ sandigdhamatiḥ -tiḥ -ti saṃśayāluḥ -luḥ -lu śaṅkī -ṅkinī &c., aviśvāsī &c., kutarkaśīlaḥ -lā -laṃ kutarkasvabhāvaḥ -vā -vaṃ apratyayī &c., kuhakacakitaḥ -tā -taṃ.
     --(Giving rise to suspicion) śaṅkanīyaḥ -yā -yaṃ āśaṅkanīyaḥ &c., śaṅkājanakaḥ -kī -kaṃ śaṅkāvahaḥ -hā -haṃ śaṅkotpādakaḥ &c., saṃśayajanakaḥ &c., sandehajanakaḥ &c., vitarkyaḥ -rkyā -rkyaṃ vitarkaṇīyaḥ -yā -yaṃ śaṅkāspadaṃ saṃśayāspadaṃ.
     --(Doubtful) saśaṅkaḥ -ṅkā -ṅkaṃ sāśaṅkaḥ &c., śaṅkitaḥ -tā -taṃ āśaṅkitaḥ &c., see DOUBTFUL.

To SUSTAIN, v. a. dhṛ (c. 1. dharati dharttuṃ, c. 10. dhārayati -yituṃ), sandhṛ abhidhṛ ālamb bhṛ (c. 1. bharāta, c. 3. bibhartti bharttuṃ), sah. See To SUPPORT, BEAR.

SUSTAINED, p. p. dhṛtaḥ -tā -taṃ bhṛtaḥ &c., ālambitaḥ &c. See SUPPORTED.

SUSTENANCE, s. āhāraḥ annaṃ jīvikā upajīvikā. See SUPPORT.

SUTLEJ, s. (The River) succhatrī.

SUTLER, s. senācaraḥ senānucaraḥ senānucārī m. (n).

SUTTEE, s. (Widow who burns herself) satī anumṛtā.

SUTURE, s. sandhiḥ m., sevanī mīvanaṃ; 'of the skull,' kapālasandhiḥ m., kapālasevanī tunnasevanī.

To SWADDLE, v. a. dīrghapaṭṭakaiḥ pariveṣṭ (c. 1. -veṣṭate -ṣṭituṃ) or veṣṭ.

SWADDLING-CLOTHES, s. bālapariveṣṭanaṃ śiśupariveṣṭanaṃ bālakaveṣṭanaṃ.

SWAG-BELLIED, a. lambodaraḥ -rā -raṃ. See POT-BELLIED.

To SWAGGER, v. n. See To BLUSTER, BULLY, BRAG, STRUT.

[Page 791b]

SWAIN, s. grāmyajanaḥ kṣetrī m. (n) meṣapālakaḥ. See COUNTRYMAN.

To SWALLOW, v. a. gRR (c. 6. girati garituṃ -rītuṃ), nigṝ avagṝ gras (c. 1. grasate -situṃ), garaṇaṃ kṛ giraṇaṃ kṛ nigaraṇaṃ kṛ nigāraṃ kṛ grasanaṃ kṛ grāsaṃ kṛ gilanaṃ kṛ.

SWALLOW, s. nigaraṇaḥ annamārgaḥ annavāhisrotas n.

SWALLOWED, p. p. nigīrṇaḥ -rṇā -rṇaṃ gīrṇaḥ &c., giritaḥ -tā -taṃ nigiritaḥ &c., gilitaḥ -tā -taṃ grastaḥ -stā -staṃ grasitaḥ -tā -taṃ.

SWALLOWING, s. (The act) giraṇaṃ garaṇaṃ nigaraṇaṃ nigāraḥ nigaraḥ gīrṇiḥ f., giriḥ f., garā gilanaṃ giliḥ f., grasanaṃ grāsaḥ.

SWALLOW-WORT, s. (Plant) arkaḥ arkapatraḥ sūryyaḥ mandāraḥ gaṇarūpaḥ arkapuṣpikā ādityapuṣpikā arkaparṇaḥ vasukaḥ āsphotaḥ vikiraṇaḥ.

SWAMP, s. anūpabhūḥ f., kacchabhūḥ f., anūpabhūmiḥ f., kacchaḥ. See MARSH.

To SWAMP, v. a. See To SINK, PLUNGE, OVERWHELM.

SWAMPY, a. anūpaḥ -pā -paṃ kacchaḥ -cchā -cchaṃ. See MARSHY.

SWAN, s. rājahaṃsaḥ haṃsaḥ mṛdugamanā.

SWARD, s. satṛṇabhūmitalaṃ tṛṇasabhūmitalaṃ satṛṇabhūmipṛṣṭhaṃ.

SWARM, s. gaṇaḥ saṅghaḥ vṛndaṃ yūthaṃ kulaṃ samūhaḥ maṇḍalaṃ, see MULTITUDE; 'of bees,' alivṛndaṃ alikulaṃ bhramaramaṇḍalaṃ.

To SWARM, v. n. (Collect in crowds) samūhībhū saṅghaśaḥ same saṅghaśo gam or or ḍī vṛndībhū.
     --(Be crowded with) saṅkīrṇaḥ -rṇā -rṇaṃ. bhū ākīrṇaḥ &c. bhū, see the next.

SWARMING WITH, a. ākīrṇaḥ -rṇā -rṇaṃ saṅkīrṇaḥ &c., vyāptaḥ -ptā -ptaṃ juṣṭaḥ -ṣṭā -ṣṭaṃ upadrutaḥ -tā -taṃ. See CROWDED.

SWARTHINESS, s. śyāmatā -tvaṃ śyāvatā kṛṣṇavarṇatā kaṣṇatā.

SWARTHY, a. śyāmaḥ -mā -maṃ śyāvaḥ -vā -vaṃ kṛṣṇavarṇaḥ -rṇā -rṇaṃ.

To SWATHE, v. a. dīrghapaṭṭakaiḥ or dīrghavastrakhaṇḍaiḥ pariveṣṭ.

SWATHE, s. dīrghapaṭṭaḥ -ṭṭakaḥ pariveṣṭanaṃ dīrghavastrakhaṇḍaḥ.

SWATHED, p. p. pariveṣṭitaḥ -tā -taṃ dīrghapaṭṭapariveṣṭitaḥ -tā -taṃ.

To SWAY, v. a. See To BIAS, INFLUENCE, RULE, WIELD.

To SWAY, v. n. nam ānam pralamb. See To LEAN, INCLINE, v. n.

SWAY, s. See INFLUENCE, POWER, AUTHORITY, RULE.

To SWEAR, v. n. śap (c. 1. śapati -te, c. 4. śapyati -te śaptuṃ), abhiśap pariśap śapathaṃ kṛ divyaṃ kṛ śapathaṃ śap; 'he swore by the king,' nṛpeṇa or nṛpe śapathaṃ śepe; 'to swear by heaven,' svargeṇa śap; 'he swore to return,' punarāgamanāya śapatha cakāra; 'made to swear,' śāpitaḥ -tā -taṃ.

To SWEAR, v. a. (Cause to take an oath) śap in caus. (śāpayati -yituṃ) śapathaṃ or divyaṃ kṛ in caus.
     --(Swear an oath) śapathaṃ śap.

SWEARER, s. śapathakṛt śapathakarttā m. (rttṛ) divyakarttā m.

SWEARING, s. śapathakaraṇaṃ divyakaraṇaṃ śapanaṃ śāpaḥ abhiśāpaḥ.

SWEAT, s. svedaḥ gharmmaḥ nidāghaḥ syandaṃ prasvedaḥ. See PERSPIRATION.

To SWEAT, v. n. svid (c. 4. svidyati -te svettuṃ). See To PERSPIRE, v. n.

SWEATY, SWEATING, a. sveditaḥ -tā -taṃ sasvedaḥ -dā -daṃ svedavān -vatī &c., svedāplutaḥ -tā -taṃ gharmmāplutaḥ &c., svedavindvaṅkitaḥ &c. See PERSPIRING.

To SWEEP, v. a. mṛj (c. 2. mārṣṭi -rṣṭuṃ, c. 1. mārjati -rjituṃ), sammṛj parimṛj pramṛj āmṛj mārjanaṃ kṛ sammārjanaṃ kṛ mārjanyā or mārjanayantreṇa śudh (c. 10. śodhayati -yituṃ); 'to sweep off or away,' apamṛj; avamṛj, see To CARRY OFF.

To SWEEP, v. a. (Pass with force) mahāvegena cal or sṛ or atikram.

SWEEP, s. prasaraḥ pracaraḥ. See COMPASS, RANGE, REACH.

[Page 792a]

SWEEPER, s. sammārjakaḥ mārjakaḥ avaskarakaḥ malākarṣī m. (n) khalapūḥ m., bahukaraḥ -rā -rī haḍḍakaḥ haḍikaḥ avakṛṣṭaḥ. See SCAVENGER.

SWEEPING, s. mārjanaṃ -nā sammārjanaṃ parimārgaḥ malāpakarṣaṇaṃ.

SWEEPINGS, s. pl. avaskaraḥ avakaraḥ saṅkāraḥ saṅkaraḥ apaskaraḥ malaṃ.

SWEET, a. (To the taste) svāduḥ -duḥ -dvī -du madhuraḥ -rā -raṃ surasaḥ -sā -saṃ madhuḥ -dhvī -dhu miṣṭaḥ -ṣṭā -ṣṭaṃ basuḥ -suḥ -su madhumān -matī -mat (t) madhumayaḥ -yī -yaṃ.
     --(Pleasing), see PLEASING, PLEASANT; 'a sweet song,' madhuragītaṃ komalagītaṃ -takaṃ.

SWEET, s. madhu n., madhuraṃ miṣṭaṃ svādvannaṃ āsvādaḥ.
     --(Any thing pleasant) sukhaṃ; 'the sweets of royalty,' tyasukhaṃ.

To SWEETEN, v. a. svādūkṛ madhurīkṛ madhusātkṛ maṣṭīkṛ.

To SWEETEN, v. n. madhurībhū miṣṭībhū madhura (nom. madhurāyate).

SWEETENED, p. p. miṣṭīkṛtaḥ -tā -taṃ madhurīkṛtaḥ &c., madhusādbhūtaḥ &c.

SWEETHEART, s. priyaḥ -yā dayitaḥ -tā nāyakaḥ -yikā kāntaḥ -ntā.

SWEETISH, a. īṣanmadhuraḥ -rā -raṃ īṣatsvāduḥ -duḥ -dvī -du.

SWEETLY, adv. madhuraṃ svādu madhura in comp. See PLEASINGLY.

SWEETMEAT, s. modakaḥ -kaṃ miṣṭaṃ miṣṭānnaṃ svādvannaṃ madhumastakaṃ laḍukaṃ laḍḍukaṃ maṇḍalaṃ vāyanaṃ gulyaḥ praheṇakaṃ.

SWEETNESS, s. madhuratā mādhuryyaṃ svādutā svādyaṃ surasatā miṣṭatā svāduḥ m., madhurasaḥ komalatā. See PLEASANTNESS.

SWEET-SMELLING, a. sugandhaḥ -ndhā -ndhaṃ surabhiḥ &c. See FRAGRANT.

SWEET-VOICED, SWEET-TONED, SWEET-SPEAKING, a. cārusvanaḥ -nā -naṃ mañjusvanaḥ &c., sukhasvaraḥ -rā -raṃ madhurasvaraḥ &c., madhurabhāṣī -ṣiṇī -ṣi (n) miṣṭabhāṣī &c., priyavādī &c., priyaṃvadaḥ -dā -daṃ.

To SWELL, v. n. śvi (c. 1. śvayati -yituṃ or pass. śūyate), ucchvi sphāy (c. 1. sphāyate -yituṃ), āsphāy śūnībhū sphītībhū ucchūnībhū ucchūnaḥ -nā -naṃ bhū puṭavad bhū vṛdh pravṛdh utsṛp, see To INCREASE, DILATE, HEAVE, v. n.; 'with air,' see To PUFF, v. n.

To SWELL, v. a. śvi in caus. (śvāyayati -yituṃ) ucchvī in caus., sphāy in caus. (sphāvayati -yituṃ) vṛdh (c. 10. vardhayati -yituṃ), see To INCREASE, DILATE, v. a.

SWELLED, p. p. śūnaḥ -nā -naṃ ucchūnaḥ &c., sphītaḥ &c. See SWOLLEN.

SWELLING, SWELL, s. (Tumour) śothaḥ śophaḥ śvayathuḥ m., ādhmānaṃ māṃsavṛddhiḥ f.; 'white swelling,' pūyālasaḥ; 'of the glands of the neck,' gaṇḍamālā, see TUMOUR.
     --(Intumescence), see the word.
     --(Extension, increase, expansion) vistāraḥ vṛddhiḥ f., jṛmbhaḥ &c.
     --(Of the sea) ūrmmipraloṭhanaṃ ūrmmivibhramaḥ vānaṃ vārirāśiḥ m.

SWELLING, part. śūyamānaḥ -nā -naṃ utsarpī -rpiṇī &c., praloṭhitaḥ -tā -taṃ.

SWEPT, p. p. mārjitaḥ -tā -taṃ sammārjitaḥ -tā -taṃ sammṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'off,' apamārjitaḥ -tā -taṃ; 'away,' apahṛtaḥ -tā -taṃ.

To SWERVE, v. n. vical (c. 1. -calati -lituṃ), cal parāṅmukhaḥ -khā -khaṃ bhū, see To DEVIATE; 'he swerves from his duty,' svadharmmādvicalati.

SWIFT, a. tvaritaḥ -tā -taṃ śīghraḥ -ghrā -ghraṃ śīghragāmī -minī -mi (n) śīghragatiḥ -tiḥ -ti tvaritagatiḥ &c., mahāvegaḥ -gā -gaṃ vegavān -vatī -vat (t) drutaḥ -tā -taṃ drutagatiḥ -tiḥ -ti tvarānvitaḥ -tā -taṃ laghugāmī &c., javavān &c., javī &c., tarasvī &c., tūrṇaḥ -rṇā -rṇaṃ pratūrṇaḥ &c., vegavāhī &c., kṣipragatiḥ &c., see QUICK, RAPID; 'as the wind,' vāyuvegasamaḥ -mā -maṃ vāyugatiḥ -tiḥ -ti.

SWIFTLY, adv. śīghraṃ tvaritaṃ satvaraṃ. See QUICKLY, RAPIDLY.

SWIFTNESS, s. śīghratā vagaḥ javaḥ mauṣṭhavaṃ. See RAPIDITY.

[Page 792b]

To SWIG, SWILL, v. a. atipānaṃ kṛ atiśayapānaṃ kṛ bahuśaḥ pā.

To SWIM, v. a. (Pass a river, &c., by moving the arms in water) bāhubhyāṃ nadīṃ tṝ (c. 1. tarati -rituṃ -rītuṃ) or nadītaraṇaṃ kṛ.

To SWIM, v. n. (Move along in water by means of the arms) bāhubhyāṃ taraṇaṃ kṛ bāhubhyāṃ jale sṛ (c. 1. sarati sarttuṃ) or visṛ; 'as a fish,' matsyavad jale visṛ; 'unable to swim,' taraṇavidyāyām akuśalaḥ aplaveśaḥ.
     --(Float) plu (c. 1. plavate plotuṃ), see To FLOAT.

SWIMMER, s. taraṇakarttā m. (rttṛ) taraṇakṛt plavanakṛt.

SWIMMING, s. taraṇaṃ plavanaṃ jalavisaraṇaṃ bāhubhyāṃ taraṇaṃ bāhutaraṇaṃ; 'swimming across a river,' bāhubhyāṃ nadītaraṇaṃ; 'swimming against the stream,' srotaḥpratīpataraṇaṃ srotaḥpratikūlataraṇaṃ.

SWIMMING, part. jalavisārī -riṇī -ri (n) plavamānaḥ -nā -naṃ.

To SWINDLE, v. a. or n. pratṝ vañc parivañc chalena hṛ or apahṛ.

SWINDLER, s. pratārakaḥ parasvāpahārī m. (n) cāṭaḥ pārśvakaḥ.

SWINE, s. śūkaraḥ sūkaraḥ śūkarāḥ m. pl. See HOG.

To SWING, v. a. itastato vical (c. 10. -cālayati -yituṃ) or sañcal or cal preṅkh (c. 10. preṅkhayati -yituṃ), āndolanaṃ kṛ āndola (nom. āndolayati -yituṃ), preṅkhola (nom. preṅkholayati -yituṃ), preṅkholanaṃ kṛ.

To SWING, v. n. itastato vical (c. 1. -calati -lituṃ) or sañcal or cal dola (nom. dolāyate -yituṃ). See To OSCILLATE.

SWING, s. (Oscillation) āndolanaṃ preṅkholanaṃ preṅkhaṇaṃ itastato vicalanaṃ.
     --(Seat, line and other apparatus for swinging) dolā -lī -laṃ dolikā preṅkhā preṅkholanaṃ hindolaḥ -lakaḥ khaṭvā āndolanaṃ kācaḥ; 'suspended in a swing,' kācitaḥ -tā -taṃ śikyitaḥ &c.
     --(Impetus) vegaḥ.

SWINGING, part. dolāyamānaḥ -nā -naṃ dodulpamānaḥ -nā -naṃ preṅkhan -ṅkhantī -ṅkhat (t) preṅkhitaḥ -tā -taṃ preṅvolitaḥ &c., vicalamānaḥ -nā -naṃ vicalan &c., pracalitaḥ -tā -taṃ kācitaḥ -tā -taṃ śikyitaḥ &c.

SWINISH, a. saukaraḥ -rī -raṃ śaukaraḥ &c., sūkaravṛttiḥ -ttiḥ -tti śūkarasadṛśaḥ -śī -śaṃ śūkaraśīlaḥ -lā -laṃ śūkarabuddhiḥ -ddhiḥ -ddhi.

SWITCH, s. piñjā śithiladaṇḍaḥ komaladaṇḍaḥ mṛdupallavaḥ.

SWIVEL, s. parivarttanavalayaḥ jaṅgamavalayaḥ parivarttananāḍiḥ f.

SWOLLEN, p. p. śūnaḥ -nā -naṃ ucchūnaḥ &c., procchūnaḥ &c., saṃśūnaḥ &c., śothayuktaḥ -ktā -ktaṃ śophayuktaḥ &c., sphītaḥ -tā -taṃ sphātaḥ &c., pravṛddhaḥ -ddhā -ddhaṃ prasphuritaḥ -tā -taṃ. See INCREASED, DILATED.

To SWOON, v. n. murcch (c. 1. mūrcchati -rcchituṃ). See To FAINT.

SWOON, s. mūrcchā mūrcchanaṃ -nā mohaḥ. See FAINTING, s.

SWOONED, p. p. mūrcchitaḥ -tā -taṃ mūrcchāpannaḥ -nnā -nnaṃ. See FAINTED.

SWOONING, part. mūrcchitaḥ -tā -taṃ gatacetanaḥ &c., see FAINTING, part.

SWOOP, s. ākasmikāvapātapūrvvaṃ nakhair grahaṇaṃ akasmād grahaṇaṃ akasmād avapātaḥ akasmād ākramaṇaṃ; 'of a hawk,' śyenāvapātaḥ.

SWORD, s. khaṅgaḥ asiḥ m., kṛpāṇaḥ nistriṃśaḥ śiriḥ m., riṣṭhiḥ m., ṛṣṭiḥ m., pārerakaḥ; 'sword in hand,' khaṅgapāṇiḥ m., kṛpāṇapāṇiḥ m., khaṅgahastaḥ; 'having a drawn sword in the hand,' ākṛṣṭakṛpāṇapāṇiḥ; 'armed with a sword,' see SWORD-MAN; 'edge of a sword,' asidhārā; 'blade of a sword,' asipatraṃ; 'hilt of a sword,' tsaruḥ m.; 'sword-exercise,' khaṅgamārgaḥ tsarumārgaḥ; 'sword-cut,' khaḍgaprahāraḥ khaṅgāghātaḥ; 'sword-bearer,' khaḍgadhārī m. (n); 'sword-belt, or sword-knot,' mekhalā tsarunibandhanaṃ; 'sword-stick,' kūṭaḥ -ṭaṃ kūṭāstraṃ.

SWORD-MAN, s. khaṅgī m. (n) khaṅgadharaḥ khaṅgadhārī m. (n) sakhaṅgaḥ asibhṛt m., āsikaḥ asihetiḥ m., naistriṃśikaḥ.

SWORN, p. p. śāpitaḥ -tā -taṃ kṛtaśapathaḥ -thā -thaṃ kṛtaśāpaḥ -pā -paṃ.

SWUNG, p. p. āndolitaḥ -tā -taṃ preṅkhitaḥ &c., preṅkholitaḥ -tā -taṃ.

SYCOPHANCY, s. atyanurodhaḥ chandonurodhaḥ chandonuvṛttiḥ, see SERVILITY.

SYCOPHANT, s. atyanurodhī m. (n) chandonurodhī m. See SERVILE.

SYLLABIC, a. akṣarasambandhī -ndhinī -ndhi (n) ākṣarikaḥ -kī -kaṃ.

SYLLABLE, s. akṣaraṃ; 'monosyllable,' ekākṣaraṃ, see the word.

SYLLABUB, s. dugdhaphenaṃ dugdhatālīyaṃ kṣīraphenaṃ śārkakaḥ śārkaraḥ.

SYLLABUS, s. sāraḥ sārārthaḥ granthasāraḥ sārāṃśaḥ. See COMPENDIUM.

SYLLOGISM, s. nyāyaḥ avayavī m. (n) avayavaghaṭitavākyaṃ avayavayuktavākyaṃ avayavopetavākyaṃ ānupūrvvaṃ. A syllogism has five members or avayavāḥ, according to the Nyāya system, viz. 1. The proposition or assertion to be proved, pratijñā; 2. the reason given, hetuḥ; 3. the example or illustration, udāharaṇaṃ; 4. the application, upanayaḥ; 5. the conclusion, nigamanaṃ. Thus, 1. 'The hill is fiery,' parvvato vahnimān. 2. 'Because it smokes,' dhūmavattvāt. 3. 'Whatever smokes is fiery, like a culinary hearth,' yo yo dhūmavān sa vahnimān yathā mahānasaḥ. 4. 'This (hill) has smoke which is always accompanied with fire,' vahnivyāpyadhūmavān ayaṃ. 5. 'Therefore it is fiery,' tasmād vahnimān. According to the Mīmānsā school, a syllogism has only the last three members.

SYLLOGISTIC, a. nyāyasambandhī -ndhinī -ndhi (n) nyāyaviṣayakaḥ -kā -kaṃ nyāyarūpaḥ -pā -paṃ naiyāyikaḥ -kī -kaṃ avayavayuktavākyasambandhī &c.

SYLPH, s. tanvaṅgī laghvaṅgī ladhvī tanumadhyā vidyādharī.

SYLVAN, a. vanyaḥ -nyā -nyaṃ vānaḥ -nī -naṃ vanajaḥ &c., see SILVAN.

SYMBOL, s. lakṣaṇaṃ cihnaṃ liṅgaṃ saṃjñā. See EMBLEM, SIGN.

SYMBOLICAL, a. lākṣaṇikaḥ -kī -kaṃ sāṅketikaḥ -kī -kaṃ saṅketātmakaḥ -kā -kaṃ saṅketarūpaḥ -pā -paṃ udbodhakaḥ -kā -kaṃ pradarśakaḥ &c., pratirūpakaḥ &c.

SYMMETRICAL, a. śuddharūpaḥ -pā -paṃ śuddhākāraḥ -rā -raṃ śuddharekhaḥ -khā -khaṃ yuktarūpaḥ -pī -paṃ sammitarūpaḥ &c., rūpavān -vatī -vat (t).

SYMMETRY, s. ākāraśuddhiḥ f., ākāraśuddhatā aṅgasaṃyogaḥ avayavasaṃyogaḥ aṅgasaṃhatiḥ f., avayavasaṃhatiḥ f., ākārasammitiḥ f.

SYMPATHETIC, a. samaduḥkhaḥ -khā -khaṃ samaduḥkhī -khinī -khi (n) sahaduḥkhī &c., samaduḥkhasukhaḥ -khā -khaṃ samavedanaḥ -nā -naṃ. See SYMPATHIZING.

To SYMPATHIZE, v. n. samaduḥkhī -khinī -khibhū samaduḥkhasukhopahataḥ -tā -taṃ bhū samaduḥkhasukhī &c. bhū anyena saha duḥkhī -khinī bhū anyena saha sukhī -khinī bhū paraduḥkhasukhasahabhāgī -ginī bhū.

SYMPATHIZING, part. or a. samaduḥkhasukhaḥ -khā -khaṃ ekaduḥkhasukhaḥ &c., samaduḥkhī -khinī -khi (n) sahaduḥkhī &c., sahasukhī &c., anyaduḥkhasukhabhāgī &c., paraduḥkhasukhabhāgī &c., paraduḥkhaduḥkhī &c., parasukhasukhī &c., samaduḥkhaḥ &c.

SYMPATHY, s. samaduḥkhatvaṃ samaduḥkhitā sahaduḥkhitā -tvaṃ samaduḥkhasukhitā anyaduḥkhaduḥkhitā paraduḥkhaduḥkhitā anyaduḥkhaduḥkhaṃ anuvedanā kāruṇyaṃ anukampā; 'joyful sympathy,' sukhasukhitā anumodanaṃ.
     --(Conformity of temperament) ānuguṇyaṃ svabhāvasamatā svabhāvānuguṇyaṃ samabhāvaḥ bhāvasāmyaṃ prakṛtisāmyaṃ ānurūpyaṃ sādharmyaṃ.

SYMPHONIOUS, a. samasvaraḥ -rā -raṃ samānasvaraḥ &c. See HARMONIOUS.

SYMPHONY, s. svaraikyaṃ svarasamatā tālasamatā svarasāmyaṃ svaramelanaṃ tānamelanaṃ tānamānaṃ, see HARMONY.
     --(Air) carcarī.

[Page 793b]

SYMPTOM, s. lakṣaṇaṃ pūrvvalakṣaṇaṃ cihnaṃ pūrvvacihnaṃ sūcanā prajñānaṃ kāntāraṃ see INDICATION, SIGN; 'of disease,' rogalakṣaṇaṃ lakṣaṇaṃ vimūcikā; 'secondary symptom,' anubandhaḥ.

SYMPTOMATIC, a. sūcakaḥ -kā -kaṃ pradarśakaḥ -kā -kaṃ udbodhakaḥ &c., bodhakaḥ &c., lākṣaṇikaḥ -kī -kaṃ. See INDICATIVE.

SYNAGOGUE, s. yihudīyānāṃ bhajanabhavanaṃ or pūjāmandiraṃ.

SYNCHRONISM, s. samakālikatā kālaikyaṃ yaugapadyaṃ ekakālikatā.

To SYNCHRONIZE, v. n. ekakāle sambhū or sampad ekasamaye sambhū samakāle bhū samakālikaḥ -kā -kaṃ bhū or as. See SIMULTANEOUS.

SYNCHRONOUS, a. samakālikaḥ -kī -kaṃ. See SIMULTANEOUS.

To SYNCOPATE, v. a. madhyākṣaraṃ lup (c. 6. lumpati loptuṃ), madhyākṣaralopaṃ kṛ.

SYNCOPE, s. (Fainting) mūrcchanā.
     --(In grammar) madhyākṣaralopaḥ

SYNECDOCHE, s. (Figure in rhetoric) upalakṣaṇaṃ.

SYNOD, s. dharmmādhyakṣasabhā dharmmopadeśakasabhā dharmmasabhā.

SYNODAL, SYNODICAL, a. sabhyaḥ -bhyā -bhyaṃ; 'month,' candramāsaḥ.

SYNONYM, s. paryyāyaḥ aparaparyyāyaḥ ekārthapadaṃ samānārthaśabdaḥ samārthakaśabdaḥ tulyārthakaśabdaḥ upaśabdaḥ.

SYNONYMOUS, a. samānārthaḥ -rthā -rthaṃ ekārthaḥ &c., ekārthakaḥ -kā -kaṃ tulpārthakaḥ &c., sahārthaḥ -rthā -rthaṃ.

SYNONYMY, s. samānārthatvaṃ samārthatvaṃ ekārthatvaṃ tulyārthatvaṃ.

SYNOPSIS, s. granthasārātmakapatraṃ sārapatrakaṃ. See EPITOME.

SYNTACTICAL, a. vākyavinyāsasambandhī &c., vākyaracanāviṣayakaḥ -kā -kaṃ padavinyāsaviṣayakaḥ &c.; 'syntactical agreement,' anvayaḥ.

SYNTAX, s. vākyavinyāsaḥ vākyaracanā padavinyāsaḥ padaracanā padayojanā vākyayojanā padānvayaḥ anvayayojanā.

SYNTHESIS, s. saṃyogaḥ saṃyojanaṃ yogakaraṇaṃ. See COMBINATION.

SYNTHETICAL, a. saṃyogarūpaḥ -pā -paṃ saṃyogātmakaḥ &c., saṃyogakārī &c.

SYPHILIS, s. upadaṃśaḥ vṛṣaṇakacchūḥ f. See LUES VENEREA.

SYPHON, s. See SIPHON.

SYRINGE, s. vastiḥ m. f., nalikā antaḥprakṣepaṇī. See SQUIRT

To SYRINGE, v. a. vastidvāreṇa jalādi antaḥprakṣip antaḥ śudh.

SYRUP, s. madhuraṃ madhu n., ikṣurasaḥ ikṣurasajaḥ lehyaṃ.

SYSTEM, s. (Plan) kalpanā anusandhānaṃ, see SCHEME.
     --(Method) kramaḥ paryyāyaḥ, see METHOD.
     --(Of the body, consitution) śarīraprakṛtiḥ f., dehaprakṛtiḥ f., bhāvaḥ śarīraṃ.
     --(Assemblage of parts adjusted into a regular whole) rītiḥ f., sthitiḥ f. saṃsthānaṃ saṃsthitiḥ f., mārgaḥ kramaḥ.
     --(Systems of philosophy). These are six, see under SCHOOL. The three leading systems are the Nyāya, Vedānta, and Sānkhya.

SYSTEMATIC, SYSTEMATICALLY, see METHODICAL, &c.

To SYSTEMATIZE, SYSTEMIZE, v. a. See To METHODIZE.

SYSTOLE, s. (In anatomy) hṛtpiṇḍasaṅkocaḥ.

T.

TABOSHEER, s. (Manna of the bamboo) vaṃśakṣīrī vaṃśarocanā vaṃśalocanā tvakkṣīrā -rī karmmarī.

TABBY, a. citraḥ -trā -traṃ śavalaḥ -lā -laṃ. See BRINDLED

TABERNACLE, s. maṇḍapaḥ dūṣpaṃ paṭamaṇḍapaḥ. See TENT.

TABES, s. kṣayaḥ kṣayarogaḥ kṣayathuḥ m., śarīraśoṣaṇaṃ.

TABLE, s. (For holding dishes, &c.) phalakaḥ -kaṃ bhojanaphalakaḥ -kaṃ bhījanādhāraḥ bhojanāsanaṃ mañcaḥ -ñcakaḥ bhojanamañcaḥ; 'writing table,' likhanaphalakaṃ lipiphalakaṃ lipisajjādhāraḥ lekhasādhanādhāraḥ.
     --(Persons eating at the same table) sahabhojināṃ paṃktiḥ f.; 'unworthy of eating at the same table with the good,' sadbhiḥ saha ekapaṃktibhojanānarhaḥ -rhā -rhaṃ.
     --(Of stone, metal, &c., for writing) paṭṭaḥ prastaraḥ patraṃ -trikā.
     --(Tabular view) patrakaṃ sāraṇī prastaraḥ cakraṃ, see SYNOPSIS; 'table of numbers, figures, &c.,' aṅkajālaṃ sāraṇī koṣṭhakaṃ.
     --(Table of contents) anukramaṇikā sūcīpatraṃ sūcī -cikā patrapañjī.

TABLE-CLOTH, s. lakācchādanaṃ phalakāvaraṇaṃ phalakācchādanapaṭaḥ.

TABLE-LAND, s. sānuḥ -nu m. n., adhityakā prasthaḥ samasthalaṃ parvatabhūnikā bhṛguḥ m., kaṭakaḥ snuḥ m., snu n.

TABLET, s. patraṃ patrikā patrakaṃ paṭṭaḥ phalakaḥ -kaṃ prastaraḥ.

To TABOO, v. a. upabhogāsedhaṃ kṛ bhogāsedhaṃ kṛ. See To INTERDICT.

TABOR, s. mṛdaṅgaḥ paṭahaḥ paṇavaḥ praṇavaḥ āṃkṣī. See DRUM.

TABULAR, a. patrasthaḥ -sthā -sthaṃ patrakārūḍhaḥ -ḍhā -ḍhaṃ phalakasthaḥ &c.

TACIT, a. vivakṣitaḥ -tā -taṃ arthasiddhaḥ -ddhā -ddhaṃ dhvanitaḥ &c., aniṣedharūpaḥ &c., mānasaḥ -sī -saṃ; 'tacit consent,' mānasānujñā mānasaṃ.

TACITLY, adv. vivakṣayā aniṣedhena manasā dhvanitārthatas tūṣṇīṃ.

TACITURN, a. anālāpaśīlaḥ -lā -laṃ alpavādī -dinī &c., tūṣṇīṃśīlaḥ -lā -laṃ kathāviraktaḥ -ktā -ktaṃ ālāpavimukhaḥ -khā -khaṃ bhāṣaṇaviraktaḥ &c., parimitakathaḥ &c., maunī &c., anālāpaḥ -pā -paṃ tūṣṇīkaḥ -kā -kaṃ. See RESERVED.

TACITURNITY, s. ālāpaviraktiḥ f., anālāpaśīlatā anālāpaḥ -pitā maunitvaṃ maunaṃ kathāviraktiḥ f., vāgyāmaḥ. See RESERVE.

To TACK, v. a. (Fasten, attach) anubandh (c. 9. -badhnāti -banddhuṃ), ābandh pinah ānah, see To FASTEN, STITCH.

To TACK, v. n. naumārgaṃ parivṛt in caus., naumārgaparivarttanaṃ kṛ.

TACK, s. (Small nail) kṣudrakīlaḥ kīlakaḥ kṣudraśaṅkuḥ m.

TACKING, s. naumārgaparivarttanaṃ naumārgaparivṛttiḥ f., naupathaparivṛttiḥ.

TACKLE, TACKLING, s. naukāsajjā nausajjā sajjā. See RIGGING.

To TACKLE, v. a. See To HARNESS, RIG, SEIZE, LAY HOLD.

TACT, s. yuktiḥ f., kuśalatā kauśalyaṃ vijñatā abhijñatā. See SKILL.

TACTICIAN, s. vyūharacanakuśalaḥ vyūharacanābhijñaḥ vyūhapaṇḍitaḥ.

TACTICS, s. vyūharacanavidyā balavinyāsavidyā sainyavinyāsavidyā vyūharacanā sainyaracanā vyūhanaṃ.

TACTILE, a. sparśanīyaḥ -yā -yaṃ spṛśyaḥ -śyā -śyaṃ. See TANGIBLE.

TADPOLE, s. bhekaśāvakaḥ maṇḍūkaśāvakaḥ bālamaṇḍūkaḥ.

TAIL, s. pucchaḥ -cchaṃ lāṅgūlaṃ lāṅgulaṃ laṅgūlaṃ bālaḥ -lā bāladhiḥ m., bālahastaḥ lūmaṃ lomaḥ picchaḥ lañjaḥ; 'peacock's tail,' varhaḥ -rhaṃ picchaṃ kalāpaḥ mayūrapucchaṃ pracalākaḥ; 'to lift up the tail,' utpuccha (Nom. utpucchayate).

TAILED, a. pucchī -cchinī -cchi (n) pucchavān -vatī -vat (t) picchavān &c., pucchānvitaḥ -tā -taṃ lāṅgūlī &c., picchilaḥ -lā -laṃ.

TAIL-LESS, a. apucchaḥ -cchā -cchaṃ pucchahīnaḥ -nā -naṃ puccharahitaḥ &c.

TAILOR, s. saucikaḥ sūcikaḥ sauciḥ m., tunnavāyaḥ vastrabhedī m. (n) vastrabhedakaḥ sūcikarmmavid m.

To TAINT, v. a. duṣ (c. 10. dūṣayati -yituṃ), lip (c. 6. limpati leptuṃ), doṣayuktaṃ -ktāṃ kṛ dūṣaṇaṃ kṛ. See To CORRUPT, INSPECT, STAIN.

TAINT, s. dūṣaṇaṃ doṣaḥ kalaṅkaḥ malaṃ lepaḥ -panaṃ. See STAIN.

TAINTED, p. p. dūṣitaḥ -tā -taṃ liptaḥ -ptā -ptaṃ kalaṅkitaḥ -tā -taṃ sakalaṅkaḥ -ṅkā -ṅkaṃ; 'as meat,' pūtigandhikaḥ -kā -kaṃ durgandhī -ndhinī &c.

[Page 794b]

To TAKE, v. a. grah (c. 9. gṛhlāti -hlīte grahītuṃ), pratigrah abhigrah parigrah sampragrah upasampragrah ādā (c. 3. -dadāti -datte -dātuṃ), upādā labh (c. 1. labhate labdhuṃ), upalabh dhā (c. 3. dhatte dhātuṃ), pratāṣ (c. 6. -icchati -epituṃ), grahaṇaṃ kṛ ādānaṃ kṛ.
     --(Seize) hṛ (c. 1. harati harttuṃ), dhṛ (c. 1. dharati dharttuṃ), haraṇaṃ kṛ.
     --(Captivate), see the word.
     --(Apprehend) grah upalabh avagam.
     --(Feel, experience, be affected by) upahataḥ -tā -taṃ bhū anubhū upagam upāgam vid.
     --(Swallow) gṝ nigṝ gras khād pā.
     --(Admit) grah svīkṛ aṅgīkṛ.
     --(Gain possession of) āp prāp arj upārj labh āsad adhigam, see To GAIN.
     --(Take possession of) ākram (c. 1. -krāmati -kramituṃ), āviś samāviś.
     --(Require) ākāṃkṣ, see To REQUIRE.
     --(Take away) apanī (c. 1. -nayati -netuṃ), nī apahṛ hṛ, see To REMOVE, v. a.
     --(Take back) pratyādā; 'lead back,' pratinī.
     --(Take down), see To PULL DOWN, DEPRESS, WRITE.
     --(Take in), see To COMPREHEND, CHEAT.
     --(Take off) apanī avatṝ or uttṝ in caus., utkṛṣ, see To STRIP, DIVEST, IMITATE.
     --(Take up), see To LIFT, UNDERTAKE, OCCUPY, ENGROSS, COMPRISE.
     --(Take upon one's self) svīkṛ, see To UNDERTAKE. Obs. The word 'take' in English has often no equivalent in Sanskrit, but must be rendered by some other form of expression. It may often be expressed by the roots kṛ or bhū in conjunction with a noun, and is not unfrequently inherent in the verb without being expressed at all, as in the following examples.
     --(Take aim) baddhānuśayaḥ -yā -yaṃ bhū lakṣīkṛ anusandhā.
     --(Take an airing) vāyuhetoḥ parikram or vihṛ.
     --(Take breath), see To PAUSE, REST.
     --(Take care, take heed), see To HEED.
     --(Take care of) rakṣa, see under CARE.
     --(Take a course), see To RESORT.
     --(Take effect) prabhū saprabhāvaḥ -vā -vaṃ bhū prabalībhū saphalībhū, see EFFICACIOUS.
     --(Take hold), see To SEIZE, HOLD.
     --(Take in hand), see To UNDERTAKE.
     --(Take leave) āmantr āmantraṇaṃ kṛ, see FAREWELL.
     --(Take notice), see To OBSERVE, NOTICE.
     --(Take pains), see under PAIN.
     --(Take part), see To SHARE.
     --(Take place), see To HAPPEN.
     --(Take root), see To ROOT, v. n.
     --(Take to task) nirbharts, see To REPROVE.
     --(Take the name) nāma grah.

To TAKE, v. n. (Betake one's self) āśri, see RECOURSE, RESORT.
     --(Gain reception, succeed) sidh (c. 4. sidhyati seddhuṃ), sampad (c. 4. -padyate -pattuṃ), prasiddhiṃ prāp prasiddhībhū lokaprasiddhaḥ -ddhā -ddhaṃ bhū.
     --(Have effect) prabhū.
     --(Take after) anukṛ.

TAKEN, p. p. gṛhītaḥ -tā -taṃ ādattaḥ -ttā -ttaṃ āttaḥ &c., upāttaḥ &c.
     --(Gained) prāptaḥ -ptā -ptaṃ āptaḥ &c., labdhaḥ -bdhā -bdhaṃ.
     --(Taken away) apanītaḥ -tā -taṃ apahṛtaḥ -tā -taṃ hṛtaḥ &c., see REMOVED.
     --(Taken down) avapātitaḥ -tā -taṃ pātitaḥ -tā -taṃ, see LOWERED, HUMBLED.
     --(Taken off, as clothes, &c.) avatāritaḥ -tā -taṃ, see STRIPPED.
     --(Captivated) mohitaḥ -tā -taṃ hṛtacittaḥ -ttā -ttaṃ vaśīkṛtaḥ &c.; 'let it be taken,' gṛhyatāṃ; 'proper to be taken,' grahaṇīyaḥ -yā -yaṃ ādeyaḥ -yā -yaṃ; 'having taken,' gṛhītvā ādāya; 'having taken his bow and arrow,' gṛhīteṣukārmmukaḥ ātteṣukārmmukaḥ.

TAKER, s. grāhī m. -hiṇī f. (n) grāhakaḥ -hikā grahītā m. -trī f. (tṛ) ādāyī m. -yinī f., pratigrahītā m., harttā m., hārī m.

[Page 795a]

TAKING, s. (The act) grahaṇaṃ grahaḥ grāhaḥ pratigrahaṇaṃ pratigrāhaḥ ādānaṃ upādānaṃ svīkaraṇaṃ svīkāraḥ; 'taking away,' apanayanaṃ haraṇaṃ apaharaṇaṃ, see REMOVAL.

TAKING, a. manohārī -riṇī &c., hṛdayagrāhī &c. See CAPTIVATING.

TALC, s. abhrakaṃ abhaṃ amalaṃ nirmalaṃ girijaṃ girijāmalaṃ meghajālaṃ meghanālaṃ śubhraṃ svacchapatraṃ ambaraṃ antarīkṣaṃ bhṛṅgaṃ; 'calx of it,' abhrakabhasma m. (n).

TALE, s. kathā upākhyānaṃ ākhyānaṃ parikathā udantaḥ. See STORY.

TALE-BEARER, s. karṇejapaḥ karṇajapaḥ upajāpakaḥ piśunaḥ bhedajanakaḥ.

TALE-BEARING, s. paiśunyaṃ piśunatā ujāpaḥ karṇejāpaḥ doṣānuvādaḥ.

TALENT, s. (Endowment) guṇaḥ.
     --(Great abilities) buddhivaibhavaṃ buddhikauśalaṃ buddhiśaktiḥ f., buddhiprabhāvaḥ dākṣiṇyaṃ, see GENIUS.

TALENTED, a. guṇī -ṇinī -ṇi (n) guṇavān &c. See under GENIUS.

TALISMAN, s. kavacaḥ -caṃ saṃvadanaṃ -nā yantraṃ. See AMULET.

To TALK, v. n. bhāṣ (c. 1. bhāṣate -ṣituṃ), sambhāṣ vad (c. 1. vadati -dituṃ), saṃvad ālap mantr kathoṣakathanaṃ kṛ. See To CONVERSE.

TALK, s. kathopathanaṃ saṃvādaḥ sambhāṣā -ṣaṇaṃ ālāpaḥ kathā kathāprasaṅgaḥ, see CONVERSATION; 'small talk,' laghubhāṣaṇaṃ; 'fine talk,' śabdapāṇḍityaṃ; 'mere talk,' vāṅmātraṃ.
     --(Report) vadantiḥ -ntī f.

TALKATIVE, a. vāvadūkaḥ -kā -kaṃ kathanaḥ &c. See LOQUACIOUS.

TALKATIVENESS, s. vāvadūkatā vācālatā. See LOQUACIOUSNESS.

TALKER, s. vaktā m. (ktṛ) kathakaḥ bhāṣī m. (n) ālāṣī m., vādī m.

TALL, a. tuṅgaḥ -ṅgā -ṅgaṃ uttuṅgaḥ &c., prāṃśuḥ -śuḥ -śu uccaḥ -ccā -ccaṃ, see HIGH; 'in stature,' uccadehaḥ -hā -haṃ uccamūrttiḥ -rttiḥ -rtti dīrghadehaḥ -hā -haṃ dīrghamūrttiḥ &c., dīrghatanuḥ -nuḥ -nu.

TALLNESS, s. uccatā tuṅgatā prāṃśutā unnatiḥ f.; 'of stature,' dehadīrghatā dīrghadehatvaṃ śarīradīrghatā śarīroccatā.

TALLOW, s. meṣavapā meṣavasā govapā govasā gomedas n.

TALLOW-CANDLE, s. govapāmayadīpakaḥ govasānirmmitadīpikā.

TALLOW-CHANDLER, s. govapāvikrayī m. (n) meṣādivapāvyāpārī m.

TALLY, To TALLY. See MATCH, To MATCH, v. n.

TALON, s. nakhaḥ nakharaḥ kararuhaḥ karajaḥ. See CLAW.

TAMARIND, s. (The tree) amlikā amlīkā āmlikā āmlīkā amlaphalaḥ tintiḍī tintilī tintiḍīkaḥ -kā -kaṃ tintiḍikā ciñcā cukrā -krī gurupatrā cāritrā caritrā gurupatrā caṇḍaḥ.
     --(The fruit) amlaphalaṃ.

TAMARISK, TAMARIX, s. (Tree) piculaḥ picchilaḥ jhāvuḥ m., jhāvukaḥ bahugranthiḥ m., yamadūtakā.

TAMBOUR, TAMBOURINE, s. mṛdaṅgaḥ paṭahaḥ. See DRUM.

TAME, a. (Not wild) gṛhyaḥ -hyā -hyaṃ gṛhyakaḥ -kā -kaṃ grāmyaḥ -myā -myaṃ gṛhapuṣṭaḥ -ṣṭā -ṣṭaṃ chekaḥ -kā -kaṃ ahiṃsraḥ -srā -sraṃ gṛha or grāma in comp.; 'a tame pigeon,' gṛhakapotakaḥ; 'tame hog,' grāmyaśūkaraḥ grāmaśūkaraḥ viḍvarāhaḥ.
     --(Subdued, trained) dāntaḥ -ntā -ntaṃ damitaḥ -tā -taṃ vaśaḥ -śā -śaṃ adhīnaḥ -nā -naṃ śikṣitaḥ -tā -taṃ upaśāntaḥ &c.
     --(Flat, spiritless), see the words.

To TAME, v. a. dam (c. 10. damayati -yituṃ), pradam krūratāṃ śam (c. 10. śamayati -yituṃ), krūratāśāntiṃ kṛ krūratānāśaṃ kṛ krūratābhaṅgaṃ kṛ vaśīkṛ nigrah (c. 9. -gṛhlāti -grahītuṃ), sannigrah.

TAMEABLE, a. damanīyaḥ -yā -yaṃ damyaḥ -myā -myaṃ sudamaḥ -mā -maṃ.

TAMED, p. p. damitaḥ -tā -taṃ dāntaḥ -ntā -ntaṃ vaśīkṛtaḥ -tā -taṃ vaśībhūtaḥ &c., vaśaṅgataḥ &c., śāntaḥ &c., śāntakrauryyaḥ -ryyā -ryyaṃ.

[Page 795b]

TAMELY, adv. kāpuruṣavat klīvavat kātaravat sakātaryyaṃ.

TAMENESS, s. gṛhyatā vaśatā vaśyatā ahiṃsratā vaśībhūtatā.

TAMER, s. damakaḥ damī m. (n) damanakārī m. See SUBDUER.

TAMING, s. damanaṃ damaḥ damathaḥ -thaṃ damathuḥ m. See SUBJUGATION.

To TAMPER, v. a. (Meddle), see To MEDDLE.
     --(Practise secretly) kukarmmasampādanārthaṃ gūḍhavyavahāraṃ kṛ or gūḍhavyāpāraṃ kṛ or gūḍhasaṃsargaṃ kṛ chalena vyāpṛ in pass. or vyavahṛ.

To TAN, v. a. (Leather) carmmasandhānaṃ kṛ carmmapācanaṃ kṛ dṛtisandhānaṃ kṛ.
     --(Imbrown) tāmrīkṛ tāmravarṇīkṛ śyāmīkṛ.

TAN-PIT, s. carmmasandhānabhāṇḍaṃ carmmapācanabhāṇḍaṃ carmmapācanakuṇḍaṃ.

TANGENT, s. (In geometry) sparśarekhā sampātarekhā.

TANGIBILITY, s. sparśanīyatā spṛśyatā sparśavedyatā.

TANGIBLE, a. sparśanīyaḥ -yā -yaṃ spṛśyaḥ -śyā -śyaṃ saṃspṛśyaḥ &c., spraṣṭavya -vyā -vyaṃ sparśayogyaḥ &c., sparśārhaḥ -rhā -rhaṃ sparśavedyaḥ &c., samparkīyaḥ &c.

To TANGLE, TANGLE, &c. See To ENTANGLE, ENTANGLEMENT, &c.

TANJORE, s. (The country) colaḥ colāḥ m. pl.

TANK, s. taḍāgaḥ jalādhāraḥ sarovaraḥ veśantaḥ. See RESERVOIR.

TANNER, s. carmmakāraḥ -rī m. (n) carmmāraḥ carmmasandhānī m.

To TANTALIZE, v. a. iṣṭavastu darśayitvā manorathān janayitvā khaṇḍ (c. 10. khaṇḍayati -yituṃ), āśāḥ or manorathān janayitvā khaṇḍ spṛhaṇīyavastṛ darśayitvā na dā or bhagnāśaṃ -śāṃ kṛ or vañc (c. 10. vañcayati -yituṃ).

TANTALIZED, p. p. vañcitaḥ -tā -taṃ khaṇḍitaḥ &c., jātāśaḥ -śā -śaṃ.

TANTALIZING, a. āśājanakaḥ -kā -kaṃ spṛhājanakaḥ &c., vañcakaḥ &c.

TANTAMOUNT, a. samānārthakaḥ -kā -kaṃ samamūlyaḥ &c. See EQUIVALENT

TANTRA, s. (A religious treatise, generally in the form of a dialogue between Siva and Durga, teaching peculiar and mystical formulae for the worship of the deities, or the attainment of superhuman power. These works are very numerous, and their authority in many parts of India seems, in a great measure, to have superseded that of the Vedas) tantraṃ; 'a follower of the doctrine taught in the Tantras,' tāntrikaḥ.

To TAP, v. a. (Strike a gentle blow) laghuprahāraṃ kṛ laghvāghātaṃ kṛ laghu prahṛ or āhan.
     --(A cask, &c.) surādibhājane chidraṃ kṛ surādisrāvaṇārthaṃ bhāṇḍaṃ chidr (c. 10. chidrayati -yituṃ).

TAP, s. laghuprahāraḥ ladhvāghātaḥ īṣadāghātaḥ īṣatprahāraḥ.

TAPE, s. paṭṭaḥ dīrghapaṭṭaḥ bandhanī dīrghabandhanī tanupaṭṭaḥ.

TAPER, s. kṣudradīpaḥ -pakaḥ kṣudradīpikā sūkṣmadīpikā.

TAPER, a. śuṇḍākṛtiḥ -tiḥ -ti śuṇḍākāraḥ -rā -raṃ śuṇḍārūpaḥ &c.

TAPESTRY, s. citrajavanikā javanikā citrayavanikā apaṭī.

TAPE-WORM, s. udarāveṣṭaḥ nāḍīkīṭaḥ nāḍījantuḥ m., mīvā.

TAPTI, s. (A river in India) tāpī

TAR, s. saraladravaḥ saralarasaḥ sarjjarasaḥ arālaḥ rālaḥ.

TARDINESS, s. mandatā māndyaṃ vilambaḥ -mbanaṃ. See SLOWNESS.

TARDY, a. mandaḥ -ndā -ndaṃ. See SLOW, DILATORY.

TARE, s. kakṣaḥ śasyakṣetraruhaḥ kakṣabhedaḥ vanyaghāsaḥ.

TARGET, s. vāṇalakṣyaṃ śaralakṣyaṃ lakṣyaṃ lakṣaṃ śaravya, see BUTT.

TARIFF, s. sūciḥ -cī f., sūcipatraṃ anukramaṇikā. See LIST.

To TARNISH, v. a. kalaṅka (nom. kalaṅkayati -yituṃ), duṣ in caus., see To SOIL.

To TARNISH, v. n. malinībhū sakalaṅkībhū duṣ (c. 4. duṣpati doṣṭuṃ).

[Page 796a]

TARNISHED, p. p. malinitaḥ -tā -taṃ kalaṅkitaḥ &c., dūṣitaḥ -tā -taṃ.

To TARRY, v. n. sthā avasthā vilamb vas. See To STAY, DELAY.

TART, a. amlaḥ -mlā -mlaṃ śuktaḥ -ktā -ktaṃ. See SOUR, SHARP.

TART, s. (Kind of pie) śaṣkulī piṣṭakaṃ.

TARTAR, s. (Of the teeth) dantamalaṃ dantaśarkarā puṣpikā piṣpikā raucanikaṃ.

TASK, s. kāryyaṃ karttavyaṃ vrataṃ karmma n. (n) bhāraḥ; 'to take to task,' nirbharts (c. 10. -bhartsayati -yituṃ), nind, see To REPROVE.

To TASK, v. a. bhāraṃ nyas (c. 4. -asyati -situṃ), kāryye niyuj.

TASK-MASTER, s. kāryyaśāsakaḥ kāryyakārayitā m. (tṛ) karmmaśāsakaḥ.

TASSEL, s. śithilasūtramayaṃ pralambakābharaṇaṃ pralambaḥ -mbakaḥ -kaṃ.

TASTABLE, a. prāśanīyaḥ -yā -yaṃ prāśyaḥ &c., āsvādanīyaḥ &c.

To TASTE, v. a. prāś (c. 9. -aśnāti -śituṃ), āsvād (c. 1. -svādati -dituṃ), svād lih (c. 2. leḍhi -ḍhuṃ), avalih rasam āsvād āsvādanaṃ kṛ rasāsvādanaṃ kṛ ras (c. 10. rasayati -yituṃ), rasavedanaṃ kṛ rasabodhaṃ kṛ rasajñānaṃ kṛ rasanaṃ kṛ.
     --(Perceive by the taste) svādajñānaṃ kṛ svādabodhanaṃ kṛ svādavedanaṃ kṛ.

To TASTE, v. n. (Have a taste or flavor) svad (c. 1. svādate svadate), sarasaḥ -sā -saṃ bhū or as svādayuktaḥ -ktā -ktaṃ bhū or as.

TASTE, s. (The sensation excited by applying any thing to the tongue or palate) svādaḥ āsvādaḥ rasajñānaṃ rasabodhaḥ rasavedanaṃ.
     --(The sense) rasanendriyaṃ āsvādanaśaktiḥ f., rasanaśaktiḥ f., rasanaṃ ruciḥ f.
     --(Flavor) rasaḥ āsvādaḥ ruciḥ f.; 'the six tastes,' ṣaḍrasāḥ m. pl.; these are, 1. sweet, madhuraḥ; 2. salt, lavaṇaḥ; 3. pungent, kaṭuḥ; 4. bitter, tiktaḥ; 5. sour, amlaḥ; 6. astringent, kaṣāyaḥ.
     --(Relish, liking for) ruciḥ f., abhiruciḥ f., santoṣaḥ; 'that husband was not to her taste,' sa patiḥ santoṣāya tasyā nābhavat; 'according to taste,' yathāruci; 'loss of taste,' aruciḥ f., arocakaṃ; 'of similar tastes,' samānaśīlaḥ -lā -laṃ.
     --(Nice perception, faculty of discerning beauty) rasaḥ rasikatā rasajñatā rasajñānaṃ; 'devoid of taste,' arasikaḥ -kā -kaṃ arasajñaḥ -jñā -jñaṃ; 'having taste,' rasajñaḥ &c., rasikaḥ &c., sarasaḥ -sā -saṃ rasī -sinī &c.

TASTED, p. p. āsvāditaḥ -tā -taṃ svāditaḥ &c., prāśitaḥ &c., jñātarasaḥ -sā -saṃ gṛhītarasaḥ &c., rasitaḥ &c., anubhavarasikaḥ &c.

TASTELESS, a. virasaḥ -sā -saṃ nīrasaḥ &c. See INSIPID.

TASTER, s. āsvādī m. (n) rasāsvādī m., prāśī m., rasī m.

TASTING, s. āsvādaḥ -danaṃ svādanaṃ prāśanaṃ rasanaṃ lehanaṃ.

TASTINESS, TASTEFULNESS, s. rasikatā sarasatvaṃ saurasyaṃ rocakatā.

TASTY, TASTEFUL, a. rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ surasaḥ &c., rasavān -vatī -vat (t) rasī -sinī -si (n) rocakaḥ -kā -kaṃ ruciraḥ -rā -raṃ rucyaḥ -cyā -cyaṃ rucikaraḥ -rā -raṃ rasitaḥ -tā -taṃ. See SAVORY.

TATTER, TATTERED. See RAG, RAGGED, RAGAMUFFIN.

To TATTLE, TATTLE, TATTLER. See To PRATE, BLAB, &c.

TAUGHT, p. p. śikṣitaḥ -tā -taṃ upadiṣṭaḥ -ṣṭā -ṣṭaṃ adhyāpitaḥ -tā -taṃ pāṭhitaḥ -tā -taṃ jñāpitaḥ &c., vijñāpitaḥ &c., labdhavidyaḥ -dyā -dyaṃ.

To TAUNT, v. a. upālabh (c. 1. -labhate -labdhuṃ), avakṣip (c. 6. -kṣipati -kṣeptuṃ), ākṣip adhikṣip parikṣip tarj, see To REVILE.

TAUNT, s. ākṣepaḥ avakṣepaḥ kṣepaḥ upālambhaḥ. See SARCASM.

TAUNTED, p. p. ākṣiptaḥ -ptā -ptaṃ avakṣiptaḥ &c., upālabdhaḥ -bdhā -bdhaṃ.

[Page 796b]

TAUNTING, TAUNTINGLY. See SARCASTIC, SARCASTICALLY.

TAURUS, s. (The sign or constellation) vṛṣaḥ vṛṣabhaḥ tāvuriḥ m.

TAUTOLOGY, s. punaruktiḥ f., punaruktatvaṃ anuvādaḥ. See REPETITION.

TAVERN, s. gañjā madirāgṛhaṃ madyavikrayasthānaṃ, see PUBLIC-HOUSE.

TAVERN-KEEPER, TAVERNER, s. śauṇḍikaḥ madyavikrayī m. See VINTNER.

TAWDRY, a. kuśobhanaḥ -nā -naṃ mithyāśobhāyuktaḥ &c., mithyāśobhanaḥ &c.

TAWNINESS, s. piṅgalatā kapilatā piśaṅgatā tāmravarṇatā.

TAWNY, a. piṅgalaḥ -lā -laṃ piṅgaḥ -ṅgā -ṅgaṃ kapilaḥ -lā -laṃ piśaṅgaḥ -ṅgā -ṅgaṃ piśaṅgī -ṅginī -ṅgi (n) piñjaraḥ -rā -raṃ tāmravarṇaḥ -rṇā -rṇaṃ aruṇaḥ -ṇā -ṇaṃ kabilaḥ -lā -laṃ kadrūḥ -drūḥ -dru ārūḥ -rūḥ -ru śāvaḥ -vī -vaṃ.

TAX, s. karaḥ śulkaḥ -lkaṃ rājakaraḥ -raṃ kāraḥ rājasvaṃ, see IMPOST; 'exempt from it,' akaraḥ -rā -raṃ.
     --(Burthen) bhāraḥ.

To TAX, v. a. karān dā in caus. (dāpayati -yituṃ) karaṃ nyas (c. 4. -asyati -situṃ), sakarīkṛ.
     --(Impose a burthen) bhāraṃ nyas.
     --(Charge, accuse), see the words.

TAXABLE, a. karādhīnaḥ -nā -naṃ śulkādhīnaḥ -nā -naṃ karayogyaḥ -gyā -gyaṃ karadaḥ -dā -daṃ; 'taxable article,' śulkasthānaṃ.

TAXATION, s. karādinyāsaḥ karādivyavasthāpanaṃ śulkādisthāpanā.

TAXED, p. p. sakaraḥ -rā -raṃ saśulkaḥ -lkā -lkaṃ karadaḥ -dā -daṃ.

TAX-GATHERER, s. karagrahaḥ karagrāhī m. (n) śulkagrāhī m.

TEA, s. No Sanskrit equivalent, cahā may be used.

TEA-POT, s. cahāpātraṃ cahādhāraḥ cahābhājanaṃ.

To TEACH, v. a. upadiś (c. 6. -diśati -deṣṭuṃ), śikṣ (c. 10. śikṣayati -yituṃ), anuśikṣ abhiśikṣ adhī in caus. (adhyāpayati -yituṃ, rt. i), paṭh in caus., śās &c., see To INSTRUCT. Sometimes the causal expresses the sense of 'teach;' as, 'he teaches to dance,' narttayati; 'he teaches to read,' pāṭhayati.

TEACHABLE, a. śikṣaṇīyaḥ -yā -yaṃ śikṣyaḥ -kṣyā -kṣyaṃ. See DOCILE.

TEACHABLENESS, s. śikṣaṇīyatā śikṣyatā suśikṣyatā.

TEACHER, s. upadeśakaḥ śikṣakaḥ adhyāpakaḥ bodhakaḥ avabodhakaḥ, see INSTRUCTOR; 'of children,' bālādhyāpakaḥ, see PEDAGOGUE.

TEACHING, s. upadeśaḥ śikṣā adhyāpanaṃ. See INSTRUCTION.

TEAK, s. (Tree) arṇaḥ śākaḥ śākākhyaḥ karacchadaḥ kharapatraḥ arjunopamaḥ halīnaḥ.

TEAL, s. (Kind of duck) kalahaṃsaḥ kādambaṃ.

TEAM, s. (Of horses) rathasaṃyojitā aśvaśreṇī; 'of oxen,' gośreṇī.

TEAR, s. (Of the eye) aśru n., asru n., aśraṃ asraṃ vāṣpaḥ netrāmbu n., netrajalaṃ netrodakaṃ netrajaṃ nayanāmbu n., nayanajalaṃ nayanavāri n., nayanasalilaṃ vilocanāmbu n., locanāmbu n., rodanaṃ; 'tear-drop,' vāṣpavinduḥ m., aśruvinduḥ m., abvinduḥ m., aśrukalā; 'starting of tears,' vāṣpodbhavaḥ; 'flood of tears,' aśrudhārā dhārāśru n.; 'flowing of tears,' aśrupātaḥ aśrusrāvaḥ; 'tears of affection,' premāśru; 'of joy,' harṣāśru n.; 'to shed tears,' aśrūṇi pat (c. 10. pātayati -yituṃ) or sru in caus. (srāvayati -yituṃ) or vṛt in caus., vāṣpa (nom. vāṣpāyate), asra (nom. asrāyate), prarud rud rodanaṃ kṛ; 'he shed tears of joy,' harṣād aśrūṇy apātayat; 'in tears, having the eyes filled with tears,' jātāśruḥ -śruḥ -śru aśrulocanaḥ -nā -naṃ aśrunayanaḥ &c., aśrumukhaḥ -khī -khaṃ vāṣpopaplutākṣaḥ -kṣī -kṣa vāṣpāvilekṣaṇaḥ &c., paryyaśruḥ -śruḥ -śru; 'interrupted by tears,' vāṣyākulaḥ -lā -laṃ.
     --(Rent). see RENT.

[Page 797a]

To TEAR, v. a. dṝ (c. 10. dārayati -yituṃ, c. 9. dṛṇāti darituṃ -rītuṃ), vidṝ avadṝ dāraṇaṃ kṛ vidāraṇaṃ kṛ vibhid, see To REND, LACERATE, PULL.
     --(Tear down, off, out, up), see under To PULL.
     --(The hair) luñc &c., see To PLUCK.

To TEAR, v. n. (Rush along) mahāvegena cal.
     --(Be torn or rent) vidṝ in pass., vibhid in pass., see To CLEAVE, DIVIDE, v. n.

TEARFUL, a. sāśruḥ -śruḥ -śru sāsruḥ &c., sāśraḥ -śrā -śraṃ sāsraḥ &c., savāṣpaḥ -ṣpā -ṣpaṃ aśrupūrṇaḥ -rṇā -rṇaṃ vāṣpyapūrṇaḥ &c., aśrumayaḥ -yī -yaṃ.

TEARFULLY, adv. savāṣpaṃ sāśraṃ sāsraṃ vāṣpākulavācā sāśrupātaṃ.

TEARING, s. dāraṇaṃ vidāraṇaṃ vidāraḥ vibhedaḥ -danaṃ pāṭanaṃ.

To TEASE, v. a. bādh (c. 1. bādhate -dhituṃ). See To ANNOY, TORMENT.

TEASED, p. p. bādhitaḥ -tā -taṃ pīḍitaḥ &c., vyagraḥ -grā -graṃ.

TEAT, s. stanāgraṃ stanaḥ, see NIPPLE; 'having two teats,' dvistanī.

TECHNICAL, a. lākṣaṇikaḥ -kī -kaṃ pāribhāṣikaḥ &c., sāṅketikaḥ -kī -kaṃ paribhāṣitaḥ -tā -taṃ viśeṣavidyāsambandhī -ndhinī &c.

TECHNICALLY, adv. paribhāṣānusāreṇa viśeṣakalānusāreṇa.

TECHNICALITY, s. lākṣaṇikatvaṃ pāribhāṣikatvaṃ sāṅketikatvaṃ.
     --(A technical term) paribhāṣā lākṣaṇikaḥ.

TEDIOUS, a. dīrghasūtraḥ -trā -traṃ atidīrghaḥ -rghā -rghaṃ khedajanakaḥ -kā -kaṃ śramajanakaḥ &c. See LONG, PROLIX, IRKSOME.

TEDIOUSLY, adv. atidīrghaṃ dīrghasūtravat sudīrghaṃ.

TEDIOUSNESS, s. dīrghasūtratā atidīrghatā. See IRKSOMENESS.

To TEEM, v. n. pūrṇagarbhaḥ -rbhā -rbhaṃ bhū atipūrṇaḥ -rṇā -rṇaṃ bhū.
     --(Bring forth abundantly) bāhulyena utpad (c. 10. -pādayati -yituṃ) or jan.

TEEMING, part. pūrṇagarbhaḥ -rbhā -rbhaṃ paripūrṇaḥ -rṇā -rṇaṃ sampūrṇaḥ &c., pūrṇaḥ &c., ākula in comp., āḍhya in comp. See PROLIFIC.

TEETH, s. pl., dantāḥ m. pl., see TOOTH; 'having teeth,' dantī -ntinī -nti (n) sadantaḥ -ntā -ntaṃ jātadantaḥ &c.; 'having good teeth,' sudan -datī -dat (t); 'woman having fine teeth,' śubhadantī; having discolored teeth,' arokadantaḥ &c.; 'row of teeth,' dantapaṃktiḥ f.; 'sensitiveness of the teeth,' dantaharṣaḥ.

To TEETH, v. n. jātadantaḥ -ntā -ntaṃ bhū udbhinnadantaḥ -ntā -ntaṃ bhū.

TEETHING, s. dantodbhedaḥ dantodbhavaḥ dantasphoṭaḥ dantotpattiḥ f., dantajananaṃ; 'time of teething,' dantodbhedanakālaḥ.

TEGUMENT, s. āveṣṭanaṃ kavacaḥ -caṃ puṭaḥ -ṭī. See INTEGUMENT.

TELESCOPE, s. dūradarśakayantraṃ mahādūradarśakayantraṃ dūradarśanayantraṃ cākṣuṣayantraṃ dṛṣṭisādhakayantraṃ.

TELINGANA, s. (The country) andhraḥ āndhraḥ.

To TELL, v. a. kath (c. 10. kathayati -yituṃ). See To RELATE, NARRATE.

To TELL, v. n. (Take effect) sabalībhū saphalībhū saprabhāvaḥ -vā -vaṃ bhū sidh.
     --(Hit the mark), see under MARK.
     --(Tell of) sūc.

TELLER, s. kathakaḥ kathikaḥ ākhyāyakaḥ. See RELATER.

TELLING, s. kathanaṃ upakathanaṃ ākhyānaṃ, see RELATION, NARRATION.

TELL-TALE, s. sūcakaḥ sūcī m. See TALE-BEARER, INFORMER.

TEMERITY, s. sāhasaṃ duḥsāhasaṃ viṣamasāhasaṃ. See RASHNESS.

To TEMPER, v. a. śam (c. 10. śamayati -yituṃ). See To MODERATE.

TEMPER, s. (Of mind) śīlaḥ prakṛtiḥ f., bhāvaḥ svabhāvaḥ saṃvedanaṃ; 'good temper,' sadbhāvaḥ, see GOOD-HUMOUR; 'bad temper,' asadbhāvaḥ.
     --(Calmness, moderation) śāntiḥ f., śāntatā samatā saṃyamaḥ roṣābhāvaḥ.
     --(Anger) roṣaḥ.

TEMPERAMENT, s. prakṛtiḥ f., svabhāvaḥ bhāvaḥ dehaprakṛtiḥ f., dehasvabhāvaḥ śarīraprakṛtiḥ f., janmaprakṛtiḥ f.; 'bilious,' pittaprakṛtiḥ f.

TEMPERANCE, s. (Moderation) saṃyamaḥ yamaḥ parimitatā aprasaktiḥ f.
     --(In eating) mitāśanaṃ alpāśanaṃ mitāhāraḥ -ritvaṃ mitabhojanaṃ alpāhāraḥ -ritvaṃ parimitāhāraḥ parimitabhojanaṃ -jitvaṃ.
     --(In drinking) parimitapānaṃ mitapānaṃ alyapānaṃ mātrāpānaṃ.

TEMPERATE, a. (Moderate) saṃyamī -minī &c., saṃyataḥ -tā -taṃ saṃyatavṛttiḥ -ttiḥ -tti saṃyamaśīlaḥ -lā -laṃ, see MODERATE.
     --(In desires) alpākāṃkṣī -kṣiṇī &c., aprasaktaḥ -ktā -ktaṃ jitendriyaḥ -yā -yaṃ.
     --(In eating) mitāśanaḥ -nā -naṃ parimitāhāraḥ -rā -raṃ mitāhāraḥ &c., mitāhārī -riṇī &c., yatāhāraḥ &c., alpāhāraḥ &c., alpāhārī &c., svalpāhāraḥ &c., mitabhojī &c., niyatāhārī &c., laghvāhāraḥ -rā -raṃ laghvāhārī &c., alpāśī &c., mitāśī &c.
     --(In drinking) mitapāyī &c., parimitapāyī &c., alpapāyī &c., mitapānī &c., pānāprasaktaḥ -ktā -ktaṃ.
     --(Not excessive) parimitaḥ -tā -taṃ atīvraḥ -vrā -vraṃ.
     --(Moderately warm) īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ mandoṣṇaḥ &c., acaṇḍaḥ -ṇḍā -ṇḍaṃ agrīṣmaḥ -ṣmā -ṣmaṃ.
     --(Calm, not violent) śāntaḥ -ntā -ntaṃ aroṣaṇaḥ -ṇā -ṇaṃ śāntiprayuktaḥ -ktā -ktaṃ acaṇḍaḥ -ṇḍā -ṇḍaṃ dhīraḥ -rā -raṃ dhairyyaśālī &c.

TEMPERATELY, adv. aroṣeṇa akrodhena atīvraṃ acaṇḍaṃ śāntyā.

TEMPERATURE, s. uṣṇānuṣṇamānaṃ uṣṇānuṣṇapramāṇaṃ uṣṇaśītamānaṃ uṣṇānuṣṇatā uṣṇamānaṃ uṣṇapramāṇaṃ grīpmāgrīpmatā.

TEMPERED, p. p. śamitaḥ -tā -taṃ upaśamitaḥ &c., niyamitaḥ -tā -taṃ.

TEMPEST, TEMPESTUOUS. See STORM, STORMY, HURRICANE.

TEMPEST-TOST, TEMPEST-BEATEN, a. pavanāhataḥ -tā -taṃ pavanakṣiptaḥ -ptā -ptaṃ pavanāghātapreritaḥ &c., vātyāvegapreritaḥ &c., anilasaṃkṣubdhaḥ &c.

TEMPLE, s. (Building dedicated to a deity) mandiraṃ prāsādaḥ devamandiraṃ devālayaṃ devagṛhaṃ devabhavanaṃ maṇḍapaḥ -paṃ devāgāraḥ -raṃ devaveśma n. (n) devatāmandiraṃ bhajanālayaṃ devatāgāraḥ -raṃ devatāyatanaṃ devāvāsaḥ mahālayaḥ -yaṃ surasthānaṃ suramandiraṃ suragṛhaṃ devakulaṃ yajñiyaśālā vīhāraḥ vayunaṃ vicchardakaḥ vicchandakaḥ svastikaḥ sarvatobhadraḥ nandyāvarttaḥ rucakaḥ; 'temple dedicated to Siva,' śivālayaṃ śivamandiraṃ; 'open temple,' maṇḍapaḥ; 'endowments of a temple,' devasvaṃ; 'worship at the entrance of a temple,' dvārapūjā.
     --(Of the head) kapolaḥ kenāraḥ śaṅkhaḥ śaṅkhakaḥ -kaṃ.

TEMPORAL, a. aihikaḥ -kī -kaṃ aihalaukikaḥ -kī -kaṃ laukikaḥ &c., sāṃsārikaḥ &c., dṛṣṭārthaḥ -rthā -rthaṃ. See SECULAR.

TEMPORARILY, adv. alpakālamātraṃ kṣaṇamātraṃ acireṇa aśāśvataṃ.

TEMPORARINESS, s. anityatā acirasthāyitā kṣaṇikatā.

TEMPORARY, a. acirasthāyī -yinī -yi (n) acirakālikaḥ -kā -kaṃ aciraḥ -rā -raṃ anityaḥ -tyā -tyaṃ aśāśvataḥ -tī -taṃ kṣaṇikaḥ -kā -kaṃ.

To TEMPORIZE, v. n. samayānurodhaṃ kṛ samayānuvarttanaṃ kṛ kālānurodhaṃ kṛ.

TEMPORIZER, s. samayānurodhī m. (n) kālānurodhī m., kālānuvarttī m.

To TEMPT, v. a. (Entice to evil) pralubh (c. 10. -lobhayati -yituṃ), parilubh lubh ākṛṣ (c. 1. -karṣati -karṣṭuṃ), muh (c. 10. mohayati -yituṃ), pralobhanaṃ kṛ vimohanaṃ kṛ.
     --(Try, prove) parīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣāṃ kṛ.

TEMPTATION, s. (Enticement to evil) pralobhanaṃ vilobhanaṃ ākarṣaṇa ākṛṣṭiḥ f., mohaḥ -hanaṃ vimohanaṃ.
     --(Trial) parīkṣā.

TEMPTED, p. p. pralobhitaḥ -tā -taṃ ākṛṣṭaḥ -ṣṭā -ṣṭaṃ mohitaḥ &c., 'by avarice,' lobhākṛṣṭaḥ &c.
     --(Tried) parīkṣitaḥ -tā -taṃ.

TEMPTER, s. pralobhakaḥ vilobhakaḥ mohakaḥ parīkṣakaḥ parīkṣākṛta.

[Page 798a]

TEMPTING, a. ākarṣakaḥ -kā -kaṃ vimohanaḥ -nā -naṃ. See ENTICING.

TEN, a. deśa m. f. n. pl. (n) daśakaḥ -kā -kaṃ daśasaṃkhyakaḥ -kā -kaṃ; 'aggregate of ten,' daśakaṃ; 'ten days,' daśāhaṃ; 'in ten ways,' daśadhā.

TENABLE, a. rakṣaṇīyaḥ -yā -yaṃ pratipādanīyaḥ &c., sthāpanīyaḥ &c.

TENACIOUS, a. (Holding fast) saṃlagnaśīlaḥ -lā -laṃ, see RETENTIVE.
     --(Persistent in a course) abhiniviṣṭaḥ -ṣṭā -ṣṭaṃ āgrahī -hiṇī &c., dṛḍhaḥ -ḍhā -ḍhaṃ dṛḍhasaṅkalpaḥ -lpā -lpaṃ.
     --(Of opinions) svamatāgrahī &c.
     --(Of life) durmaraḥ -rā -raṃ.

TENACITY, s. abhiniveśaḥ āgrahaḥ grahaḥ dṛḍhatā dhṛtiḥ f., dhāraṇā.

TENANT, s. adhivāsī m. (n) parasvāmikakṣetrādhivāsī m., parasvāmikagṛhādhivāsī m., parasvatvayuktabhūmyadhivāsī m.

To TENANT, v. a. parasvāmikabhūmim adhivas (c. 1. -vasati -vastuṃ).

TENANTED, p. p. adhyuṣitaḥ -tā -taṃ adhiṣṭhitaḥ &c. See OCCUPIED.

TENANTRY, s. parasvāmikakṣetrādhivāsināṃ gaṇaḥ adhivāsigaṇaḥ.

To TEND, v. a. pāl rakṣ, see under To KEEP; 'cattle,' gopālanaṃ kṛ.

To TEND, v. n. (Aim at, be directed or incline towards) abhisandhā (c. 3. -dadhāti -dhātuṃ), uddiś (c. 6. -diśati -deṣṭuṃ), abhipre (c. 2. abhipraiti -tuṃ, rt. i), pravaṇaḥ -ṇā -ṇaṃ bhū; 'act which tends to a main object,' pratyutkramaḥ pratyutkrāntiḥ f., prayogārthaḥ.
     --(Conduce, contribute), see the words.

TENDENCY, s. prāvaṇyaṃ pravaṇatā pravṛttiḥ f., pravāhaḥ śīlatā or ālutā in comp., see INCLINATION; 'to descend,' adhogatiśīlatā.

TENDER, a. (Soft) komalaḥ -lā -laṃ mṛduḥ -dvī -du ārdraḥ -rdrā -rdraṃ.
     --(Sensible of pain) sulabhaduḥkhaḥ -khā -khaṃ suduḥkhitaḥ -tā -taṃ, see SORE.
     --(Delicate) sukumāraḥ -rā -raṃ kaumāraḥ -rī -raṃ pelavaḥ -vā -vaṃ mṛduḥ &c.; 'having a tender frame,' prakṛtipelavaḥ -vā -vaṃ mṛdvaṅgaḥ -ṅgī -ṅgaṃ.
     --(Young) bālaḥ -lā -laṃ kaumāraḥ -rī -raṃ.
     --(Compassionate) dayāluḥ -luḥ -lu kāruṇikaḥ -kī -kaṃ ārdraḥ -rdrā -rdraṃ dayārdraḥ &c., sahārdaḥ &c., see PITIFUL.

TENDER, To TENDER. See OFFER, To OFFER.

TENDER-HEARTED, a. karuṇātmakaḥ -kā -kaṃ komalacittaḥ -ttā -ttaṃ komalāntaḥkaraṇaḥ -ṇā -ṇaṃ komalahṛdayaḥ -yā -yaṃ sadayahṛdayaḥ &c., dayārdrabhāvaḥ -vā -vaṃ dayārdracittaḥ &c., klinnahṛdayaḥ &c., klinnahṛd bhāvārdraḥ &c.

TENDERLY, adv. sakaruṇaṃ sakāruṇyaṃ karuṇaṃ sadayaṃ sānukampaṃ.

TENDERNESS, s. (Softness) komalatā -tvaṃ mṛdutā mārdavaṃ saukumāryyaṃ kaumāraṃ ārdratā.
     --(Compassion, kindness) kāruṇyaṃ karuṇā kṛpā dayā anukampā dayālutā vātsalyaṃ, see PITY.

TENDINOUS, a. śirālaḥ -lā -laṃ śirāmayaḥ -yī -yaṃ snāyumayaḥ &c.

TENDON, s. snāyuḥ m., snāsā śirā sirā snāvaḥ sandhibandhanaṃ granthibandhanaṃ nāḍī, see MUSCLE; 'of the neck,' manyā.

TENDRIL, s. (Of a vine or creeper) latātantuḥ m., tantuḥ m.

TENEMENT, s. āyatanaṃ bhavanaṃ, see DWELLING; 'earthly,' dehaḥ.

TENET, s. mataṃ sammataṃ tattvaṃ sthitiḥ f. See OPINION, DOGMA.

TENFOLD, a. daśaguṇaḥ -ṇā -ṇaṃ daśavidhaḥ -dhā -dhaṃ daśadhā indec.

TENOR, s. (Course, drift) kramaḥ anvayaḥ prasaṅgaḥ pravāhaḥ abhiprāyaḥ tātparyyaṃ nidarśanaṃ.
     --(Voice) madhyasvaraḥ.

TENSE, a. ātataḥ -tā -taṃ tataḥ &c. See STRETCHED, TIGHT.

TENSE, s. (In grammar) kālaḥ; 'Present,' varttamānakālaḥ; 'Preterite,' atītakālaḥ; 'Imperfect,' adyatanabhūtakālaḥ.

TENSION, s. ātatiḥ f., ātatatvaṃ tatiḥ f., aśaithilyaṃ. See TIGHTNESS.

[Page 798b]

TENT, s. dūṣyaṃ dūśyaṃ paṭamaṇḍapaḥ paṭagṛhaṃ paṭavaśma n. (n) paṭavāsaḥ paṭakuṭiḥ f., vastragṛhaṃ śiviraṃ sphulaṃ potācchādanaṃ gulmī keṇikā kuṭaru n., guṇalayanikā; 'tent-maker,' dūṣyanirmmāṇajīvī m.; 'outer tent, or screen surrounding a tent,' javanikā yavanikā.

TENTH, a. daśamaḥ -mī -maṃ; 'tenth day of the month,' daśamī.

TENUITY, s. tanutā tānavaṃ sūkṣmatā saukṣmyaṃ kṣīṇatā.

TENUOUS, a. tanuḥ -nuḥ -nvī -nu sūkṣmaḥ -kṣmā -kṣmaṃ. See THIN.

TEPID, a. īṣaduṣṇaḥ -ṣṇā -ṣṇaṃ koṣṇaḥ &c., kavoṣṇaḥ &c., mandoṣṇaḥ &c., kutapaḥ -pā -paṃ anuṣṇāśītaḥ -tā -taṃ. See LUKEWARM.

TEPIDNESS, s. koṣṇatā kavoṣṇatā mandoṣṇatā. See LUKEWARMNESS.

TERGIVERSATION, s. apadeśaḥ palāyanaṃ apakramaḥ parāṅmukhatā chalaṃ.

TERM, s. (Limit, end) antaḥ paryyantaḥ -ntaṃ, see LIMIT.
     --(Period) avadhiḥ m., kālāvadhiḥ m., see PERIOD; 'of days,' ahargaṇaḥ; 'utmost term,' paramāvadhiḥ m.; 'of life,' āyurmaryyādā.
     --(Word, expression, appellation) saṃjñā padaṃ vākyaṃ śabdaḥ vacanaṃ abhidhānaṃ ākhyā nāma n. (n) paddhatiḥ f.
     --(Conditions) saṅketaḥ pratijñā niyamaḥ niyamavākyaṃ.
     --(State of intercourse) vyavahāraḥ vṛttiḥ f., paricayabhāvaḥ paricayaḥ; 'good terms,' prītiḥ f., maitryaṃ saṃvittiḥ f.; 'ill terms,' vituṣṭaṃ atuṣṭiḥ f., aprītiḥ f.
     --(Time of business) vyavahārakālaḥ kāryyanirvāhakālaḥ, see SESSION.
     --(Of a syllogism) avayavaḥ.
     --(Of an arithmetical series) padaṃ; 'first term,' ādipadaṃ mukhaṃ; 'last term,' antyapadaṃ.

To TERM, v. a. abhidhā ākhyā. See To NAME, CALL, STYLE.

TERMAGANT, s. karkaśā caṇḍī duṣṭā. See SCOLD, SHREW.

TERMED, p. p. abhihitaḥ -tā -taṃ smṛtaḥ &c. See NAMED, CALLED.

TERMINABLE, a. samaryyādaḥ -dā -daṃ parichedanīyaḥ &c., see LIMITABLE.

TERMINAL, a. antasthaḥ -sthā -sthaṃ pāryyantaḥ -ntī -ntaṃ āntaḥ -ntī -ntaṃ.

To TERMINATE, v. a. or n. avaso. See To END, CLOSE, LIMIT.

TERMINATION, s. avasānaṃ antaḥ avadhiḥ m., pariṇāmaḥ niṣṭhā, see END, CONCLUSION.
     --(In grammar) antaḥ antyavarṇaḥ.

TERMLESS, a. niravadhiḥ -dhiḥ -dhi anantaḥ -ntā -ntaṃ. See ENDLESS.

TERRACE, s. (Before a house) ālindaḥ alindaḥ praghāṇaḥ praghaṇaḥ gṛhataṭī vīthiḥ -thī f., dehalī -liḥ f.
     --(On the roof of a house) prāsādapṛṣṭhaṃ aṭṭālaḥ -likā tamaṅgakaḥ pṛṣṭhaṃ.
     --(Covered terrace in the yard) vitarddhiḥ f., vedikā.

TERRAQUEOUS, a. jalasthalamayaḥ -yī -yaṃ jalasthalātmakaḥ -kā -kaṃ.

TERRESTRIAL, TERRENE, a. (Sublunary) laukikaḥ -kī -kaṃ aihalaukikaḥ &c., see MUNDANE.
     --(Earthen, earthly) bhaumaḥ -mī -maṃ bhaumikaḥ -kī -kaṃ, see EARTHLY, EARTHEN.
     --(Going or existing on the earth) bhūcaraḥ -rī -raṃ sthalacaraḥ &c., bhūmijaḥ -jā -jaṃ sthalajaḥ &c., bhūlokasthaḥ -sthā -sthaṃ; 'terrestrial globe,' bhūgolaḥ -lakaṃ.

TERRIBLE, TERRIFIC, a. bhayānakaḥ -kā -kaṃ ghoraḥ -rā -raṃ dāruṇaḥ -ṇā -ṇaṃ bhīmaḥ -mā -maṃ. See FRIGHTFUL, FEARFUL, HORRIBLE.

TERRIBLY, TERRIFIED, &c. See FRIGHTFULLY, FRIGHTENED, &c.

To TERRIFY, v. a. tras in caus., bhī in caus., see To FRIGHTEN.

TERRITORIAL, a. rāṣṭrīyaḥ -yā -yaṃ rāṣṭrasambandhī &c., daiśikaḥ -kī -kaṃ.

TERRITORY, s. rāṣṭraṃ deśaḥ pradeśaḥ bhūmiḥ f., rājyaṃ adhikāraḥ.

TERROR, s. trāsaḥ santrāsaḥ sādhvasaṃ bhayaṃ. See FEAR, FRIGHT.

TERSE, a. śuddhaḥ -ddhā -ddhaṃ saṃskṛtaḥ -tā -taṃ saṃkṣiptaḥ -ptā -ptaṃ.

TERSENESS, s. śuddhatā śuddhiḥ f., saṃkṣiptatā saṃkṣepaḥ saṃskṛtatvaṃ.

TERTIAN, s. tryāhikajvaraḥ tryāhikaḥ tṛtīyakajvaraḥ tṛtīyakaḥ.

[Page 799a]

TESSELATED, a. aṣṭāpadānukāreṇa nānāvarṇaprastarakhacitaḥ -tā -taṃ.

TEST, s. (Trial) parīkṣā -kṣaṇaṃ kaṣṭiḥ f., upadhā kapaḥ -paṇaṃ ākapaḥ nikaṣaḥ pratītiḥ f., parīkṣitaṃ; 'this may be put to the test,' etatparīkṣā karaṇīyā etatpratītira utpādyā.
     --(Means of trial) parīkṣāsādhanaṃ.

To TEST, v. a. parīkṣ (c. 1. -īkṣate -kṣituṃ), jñā in des. See To TRY.

TESTACEOUS, a. śaṅkhavāsī -sinī &c., kambuviśiṣṭaḥ -ṣṭā -ṣṭaṃ kambusthaḥ &c.

TESTAMENT, s. (Will) mṛtapatraṃ maraṇapatraṃ mṛtyupatraṃ mṛtalekhaḥ; 'Old Testament,' purātananiyamaḥ; 'New Testament,' nūtananiyamaḥ.

TESTAMENTARY, a. (Pertaining to a will) mṛtapatrasambandhī &c. -viṣayakaḥ -kā -kaṃ.
     --(Given by a will) mṛtapatradattaḥ -ttā -ttaṃ.

TESTATOR, s. mṛtalekhakarttā m. (rttṛ) maraṇalekhakarttā m.

TESTATRIX, s. mṛtalekhakartrī mṛtyulekhakartrī maraṇalekhakartrī.

TESTED, p. p. parīkṣitaḥ -tā -taṃ kṛtaparīkṣaḥ -kṣā -kṣaṃ. See TRIED.

TESTICLE, s. aṇḍaṃ muṣkaḥ vṛṣaṇaḥ koṣaḥ -ṣakaḥ kośaḥ phalaṃ muñcakaḥ tīkṣṇaṃ; 'testicles,' aṇḍadvayaṃ muṣkadvayaṃ aṇḍayugmaṃ vṛṣaṇadvayaṃ vṛṣaṇau m. du.; 'enlargement of them,' aṇḍavṛddhiḥ f., aṇḍaśophaḥ; 'having them,' savṛṣaṇaḥ -ṇā -ṇaṃ aṇḍīraḥ -rā -raṃ aṇḍīlaḥ &c.

To TESTIFY, v. a. or n., sākṣyaṃ dā or kṛ pramāṇaṃ dā pramāṇa (nom. pramāṇayati -yituṃ). See To DECLARE, CERTIFY, PUBLISH.

TESTIMONIAL, s. pramāṇapatraṃ pramāṇalekhaḥ prāmāṇikalekhaḥ.

TESTIMONY, s. sākṣyaṃ sākṣitā pramāṇaṃ prāmāṇyaṃ. See EVIDENCE.

TESTINESS, s. karkaśatā kārkaśyaṃ vakratā kaṭutā. See PEEVISHNESS.

TESTY, a. karkaśaḥ -śā -śaṃ kaṭuḥ -ṭuḥ -ṭu. See PEEVISH, FRETFUL.

TETE-A-TETE, s. rahaḥsaṃlāpaḥ rahaḥsambhāṣā rahaḥpratyāsattiḥ f.

TETHER, s. bandhanarajjuḥ m. f., bandhanasūtraṃ cāraṇarajjuḥ m. f.

To TETHER, v. a. dīrgharajjunā baddhvā car (c. 10. cārayati -yituṃ).

TETRAD, s. (Aggregate of four) catuṣṭayaṃ catuṣkaṃ.

TETRAGON, s. caturasraṃ catuṣkoṇaḥ caturbhujaḥ.

TETRAGONAL, a. catuṣkoṇaḥ -ṇā -ṇaṃ caturasraḥ -srā -sraṃ caturbhujaḥ -jā -jaṃ.

TEXT, s. (Subject of a comment) mūlaṃ mūlagranthaḥ pāṃktagranthaḥ pratīkaṃ nidarśanaṃ abhihitatvaṃ prayogaḥ.
     --(Verse or passage of Seripture) vacanaṃ vākyaṃ sūtraṃ ṛk f. (c) vidhiḥ m., pratīkaṃ śrutiḥ f.; 'of the Vedas,' vedavacanaṃ vedavākyaṃ.

TEXTILE, a. tāntavaḥ -vī -vaṃ tantrī -ntriṇī -ntri (n).

TEXTUAL, a. vācanikaḥ -kī -kaṃ maulikaḥ -kī -kaṃ.

TEXTURE, s. (Weaving) ūtiḥ f., vāpaḥ vyūtiḥ.
     --(Web, that which is woven) tāntavaṃ vastraṃ.
     --(Quality of the threads) tantuguṇaḥ sūtraguṇaḥ.

THAN, adv. or conj. Usually expressed in Sanskrit by the abl. c.; as, 'a store of grain is better than all stores,' dhānyasaṃgrahaḥ śreyān sarvvasaṃgrahāt; 'worthier than I,' asmatto varīyān. Or by na ca; as, 'silence is better than speaking untruth,' varaṃ maunaṃ na ca vacanam anṛtaṃ [i. e. better silence and not speaking untruth]. In modern Sanskrit 'than' is often expressed by apekṣayā, or apekṣya; as, 'some of the organs of animals are stronger than those of men,' jantūnāṃ kānicid indriyāṇi manupyāpekṣayā pravalāni; 'acid has a stronger attraction for iron than copper,' amlarasaṃ tāsram apekṣya loham adhikam ākarṣati; 'placing the cup on some place higher than one's head,' svamastakam apekṣya uccatare sthāne pātraṃ vinyasya; 'than him,' tadapekṣayā; 'than me,' madapekṣayā.

[Page 799b]

To THANK, v. a. dhanyaṃ vad (c. 1. vadati -dituṃ), kṛtajñatākathanaṃ kṛ kṛtajñatāprakāśanaṃ kṛ kṛtajñatādarśanaṃ kṛ upakārastutiṃ kṛ prāptopakārastutiṃ kṛ upakārasvīkāraṃ kṛ dhanyavādaṃ kṛ; 'to give thanks to God,' īśvaraṃ dhanyaṃ vad īśvaraguṇān vad īśvarasya dhanyavādaṃ kṛ; 'I thank thee,' tvāṃ dhanyaṃ vadāmi.

THANK, THANKS, s. pl. dhanyavādaḥ kṛtajñatādarśanaṃ kṛtajñatākathanaṃ kṛtajñatāprakāśanaṃ upakārastutiḥ f., upakārābhivādaḥ upakārasvīkāraḥ; 'many thanks to you for your kindness,' anugṛhīto'smi tavopakāreṇa; 'thanks to thee for the breakfast,' kuśalaṃ te prātarāśasya.

THANKFUL, a. kṛtajñaḥ -jñā -jñaṃ upakārajñaḥ &c., kṛtajñatādarśakaḥ -kā -kaṃ kṛtajñatākathakaḥ &c., kṛtajñatāprakāśakaḥ &c., upakārābhivādakaḥ &c., dhanyavādī -dinī -di (n).

THANKFULLY, adv. kṛtajñatāpūrvvaṃ sadhanyavādaṃ kṛtajñavat upakārajñavat.

THANKFULNESS, s. kṛtajñatā upakārajñatā upakṛtajñatā.

THANKLESS, a. akṛtajñaḥ -jñā -jñaṃ kṛtaghnaḥ &c. See UNGRATEFUL.

THANKSGIVING, s. dhanyavādaḥ kṛtajñatākathanaṃ kṛtajñatādarśanaṃ.

THAT, pron. (Demonstrative) saḥ sā tat (t) eṣaḥ eṣā etat (etat) asau m. f. (adas); 'that man,' sa naraḥ; 'at that time,' tasmin kāle, see THEN
     --(Relative) yaḥ yā yat (yat) or expressed by a compound; as, 'the man that has great wealth,' mahādhano naraḥ, see WHO, WHICH.
     --(That is to say) arthāt arthatas. vastutas.
     --(So that) tathā yathā, see the next.

THAT, conj. Expressed by tathā yathā yathā yat iti or by the accusative case, as in the following examples; 'do you contrive that I may be liberated from my bonds,' yathā mucye bandhanāt tathā saṃvidhātum arhasi; 'I did not expect that I should see you again,' na ma āsīd āśaṃsā yathā punarapi tvāṃ prekṣipye; 'do you not know that I keep watch in the house?' tvaṃ na jānāsi yathā gṛharakṣāṃ karomi; 'know that it is impossible to stand before him,' avehi yad aśakyaṃ tasyāgre sthātuṃ; 'this is a new doctrine, that having killed an enemy remorse should be felt,' ayaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate 'the pupils said that they had done their task,' kṛtakṛtpa vayam iti śiṣyā ūcuḥ; 'having ascertained that it was a monkey who rang the bell,' markaṭo ghaṇṭāṃ vādayati iti parijñāya; 'his idea was that an increase of wealth ought to be made,' arthavṛddhiḥ karaṇīyā iti matir babhūva; 'reflecting in his mind that I am happy in possessing such a wife,' dhanyo'haṃ yasya etādṛśī bhāryyā iti manasi nidhāya; 'I will inform the Guru that the hour of sacrifice has arrived,' upasthitāṃ homavela gurave nivedayāmi; 'they related that a golden shower had fallen from the clouds,' hiraṇyamayīṃ vṛṣṭiṃ nabhastaḥ patitāṃ śaśaṃsuḥ; 'thou sayest that my beloved is pining away,' paryutsukāṃ priyāṃ me kathayasi.
     --(In order that) expressed by arthaṃ in comp., or by the dative case; as, 'what must I do in order that I may get money?' dhanaprāpaṇārthaṃ or dhanaprāpaṇāya kiṃ mayā karttavyaṃ.

THATCH, s. chadiḥ f., tṛṇachadiḥ f., chādaṃ paṭalaṃ tṛṇapaṭalaṃ kaṭanaṃ kuṭalaṃ kuṭaṅkaḥ gṛhācchādanī.

To THATCH, v. a. śuṣkatṛṇādinā or tṛṇapaṭalena gṛhācchādanaṃ kṛ.

THATCHED, p. p. tṛṇācchāditaḥ -tā -taṃ śuṣkatṛṇachāditaḥ -tā -taṃ.

THATCHER, s. gṛhācchādanakṛt m., tṛṇapaṭalakāraḥ koṭakaḥ.

[Page 800a]

To THAW, v. a. dravīkṛ vidru in caus., vidrāvaṇaṃ kṛ. See To MELT, v. a.

To THAW, v. n. dravībhū dru (c. 1. dravati drotuṃ), vidru. See To MELT, v. n.

THAW, s. himadravaḥ himadrāvaḥ himagalanaṃ himakṣaraṇaṃ.

THE. This definite article may be either expressed by the pronoun saḥ sā tat, or is more usually omitted altogether; as, 'the man,' sa puruṣaḥ or puruṣaḥ; 'the woman,' sā strī or strī; 'the lion,' sa siṃhaḥ or siṃhaḥ.

THEATRE, s. raṅgaḥ raṅgaśālā nāṭakaśālā nāṭyaśālā nāṭakagṛhaṃ nāṭakamandiraṃ nṛtyaśālā raṅgabhūmiḥ f., samājasanniveśaḥ ānarttaḥ.

THEATRICAL, a. nāṭakīyaḥ -yā -yaṃ nāṭyasambandhī -ndhinī &c., nāṭyaviṣayakaḥ -kā -kaṃ nāṭakasambandhī &c., nāṭyaśālāsambandhī &c.

THEE, pron. tvāṃ acc. c.; 'by thee,' tvayā; 'to thee,' tubhyaṃ te; 'of thee,' tava te.

THEFT, s. steyaṃ cauryyaṃ cauraṃ caurikā stainyaṃ stainaṃ curā tāskaryyaṃ taskaratā muṣṭaṃ muṣṭiḥ f., apahāraḥ paradravyāpahāraḥ cauryyakarmma n. (n). See STEALING.

THEIR, pron. teṣāṃ gen. pl. m., tāsāṃ f., eteṣāṃ gen. pl. m., etāsāṃ f., eṣāṃ gen. pl. m., āsāṃ gen. pl. f.

THEISM, s. āstikyaṃ āstikyamataṃ āstikyavādaḥ īśvaravādaḥ.

THEIST, s. āstikaḥ āstikyavādī m. (n) īśvaravādī m.

THEM, pron. tān or etān acc. pl.; 'by them,' taiḥ; 'of them,' teṣāṃ.

THEME, s. (Topic) prakaraṇaṃ viṣayaḥ, see SUBJECT.
     --(Short dissertation) alpaprabandhaḥ alpalekhaḥ alpaprasaṅgaḥ.

THEMSELVES, pron. Expressed by ātmā m. (n). See MYSELF.

THEN, adv. (At that time) tadā tadānīṃ tarhi etarhi tasmin kāle tatkāle.
     --(After that) tataḥ atha tadanantaraṃ tadupari; 'now and then,' kadācit kadāpi, see under Now.

THENCE, adv. (From that place) tatas tasmāt sthānāt tasmād deśāt.
     --(For that reason) tasmāt, see THEREFORE.

THENCEFORTH, THENCEFORWARD, adv. tataḥprabhṛti tadāprabhṛti tatkālādārabhya tata ārabhya tadārabhya tadavadhi tatkālāvadhi.

THEOCRACY, s. īśvarakarttṛkarājyaṃ īśvarakarttṛkaśāsanaṃ īśvaraprabhutvaṃ.

THEOGONY, s. devotpattiḥ f., devajanma n. (n) devavaṃśaḥ -vaṃśāvalī.

THEOLOGIAN, s. paramārthavid m., paramārthajñānī m. (n) brahmajñānī m., brahmavidyājñaḥ adhyātmajñānī m., adhyātmadṛk m. (ś) śrotriyaḥ śrutādhyayanasampannaḥ dharmmaśāstrajñaḥ vedāntī m.

THEOLOGICAL, a. paramārthavidyāviṣayakaḥ -kā -kaṃ paramārthavidyāsambandhī -ndhinī &c., adhyātmajñānaviṣayakaḥ &c., aupaniṣadaḥ -dī -daṃ.

THEOLOGY, s. paramārthavidyā paramārthajñānaṃ śrutividyā dharmmavidyā devajñānaṃ brahmajñānaṃ brahmavidyā tattvajñānaṃ tattvavidyā adhyātmajñānaṃ adhyātmavidyā śrotriyatā parārthaprakaraṇaṃ.

THEOREM, s. (Proposition to be proved) prameyaṃ prameyopapādyaṃ.

THEORETIC, THEORETICAL, a. mānasikaḥ -kī -kaṃ kālpanikaḥ &c., avyavahārikaḥ -kī -kaṃ vyavahārāgamyaḥ -myā -myaṃ manomayaḥ &c. See SPECULATIVE.

THEORETICALLY, adv. manaḥkalpanānusāreṇa manaḥkalpanayā kalpanāpūrvvaṃ.

THEORY, s. (Speculation, scheme) kalpanā manaḥkalpanā mānasakalpanā mānasasṛṣṭiḥ f., tarkaḥ kalpitaṃ manaḥkalpitaṃ arthāpattiḥ f.; 'anxious to establish one's own theory,' svakalpanāsādhanecchuḥ -cchuḥ -cchu.
     --(Exposition of principles) vījanirdeśaḥ upapattiḥ f.

THERAPEUTIC, rogaśamakaḥ -kā -kaṃ rogapratikārakaḥ &c., see CURATIVE.

[Page 800b]

THERE, adv. tatra tatsthāne tasmin sthāne tasmin deśe; 'here and there,' itastatas; 'produced there, or relating to that place,' tatratyaḥ -tyā -tyaṃ tatrasthaḥ -sthā -sthaṃ; 'the people residing there,' tatrasthajanāḥ m. f., tatratyajanāḥ.

THEREABOUTS, adv. (Near that place) tatropānte tatsthānasamīpe -nikaṭe tatrasamīpe ādipaścāt.
     --(Nearly), see NEARLY, adv.

THEREAT, adv. tena tasmāt tadupari tatas atas.

THEREBY, adv. tena tenopāyena taddvārā taddvāreṇa anenopāyena.

THEREFORE, adv. tena tasmāt anena hetunā tena hetunā tasya hetoḥ tena kāraṇena tatkāraṇāt atas tatas ataḥkāraṇāt atohetoḥ tannidānāt tat iti iti hetoḥ.

THEREIN, adv. tatra tasmin etasmin asmin asmin viṣaye.

THEREOF, adv. tasya etasya tadīyaḥ -yā -yaṃ; 'belonging to that place,' tatratyaḥ -tyā -tyaṃ tatsthānikaḥ -kī -kaṃ tatsthānīyaḥ -yā -yaṃ tatrasthaḥ &c.

THEREUPON, adv. tatas atas tatropari tadanantaraṃ atrāntare.

THERMOMETER, s. uṣṇānuṣṇamāpanayantraṃ śītoṣṇamāpanayantraṃ.

THESE, pron. ete m. etāḥ f. etāni n. pl. (etat) ime m., imāḥ f., imāni n. pl. (idaṃ) amī m. pl. (adas); 'these two,' etau m. du., ete f. du.

THESIS, s. (Proposition) pakṣaḥ pūrvvapakṣaḥ pratijñā.

THEY, pron. te m., tāḥ f., tāni n. pl. (tad) ete &c., ime &c. (idaṃ) amī m. pl. (adas); 'they two,' tau m. du., te f. du.

THICK, a. ghanaḥ -nā -naṃ sthūlaḥ -lā -laṃ sāndraḥ -ndrā -ndraṃ niviḍaḥ -ḍā -ḍaṃ aviralaḥ -lā -laṃ nīrandhraḥ -ndhrā -ndhraṃ śyānaḥ &c., styānaḥ &c., see DENSE.
     --(As water, &c., turbid) kaluṣaḥ -ṣā -ṣaṃ anacchaḥ -cchā -cchaṃ āvilaḥ -lā -laṃ.

THICK, adv. (In quick succession) nirantaraṃ avirataṃ, see FREQUENTLY.
     --(Closely) nirantaraṃ aviralaṃ niviḍaṃ.

To THICKEN, v. a. vamīkṛ sāndrīkṛ sthūlīkṛ śyānīkṛ niviḍīkṛ.

To THICKEN, v. n. ghanībhū sāndrībhū sthūlībhū śyānībhū niviḍībhū.

THICKENED, p. p. ghanībhūtaḥ -tā -taṃ ghanīkṛtaḥ -tā -taṃ sthūlībhūtaḥ &c.,

THICKENING, s. ghanīkaraṇaṃ ghanatā. See INSPISSATION.

THICKET, s. gahanaṃ vṛkṣagahanaṃ tarugahanaṃ vanagahanaṃ jhāṭaḥ -ṭaṃ guhinaṃ vipinaṃ gahvaraṃ sāndraṃ prastāraḥ.

THICK-HEADED, a. sthūlabuddhiḥ -ddhiḥ -ddhi sthūladhīḥ &c. See STUPID.

THICKLY, adv. nirantaraṃ aviralaṃ niviḍaṃ avirataṃ susaṃhataṃ.

THICKNESS, s. ghanatā -tvaṃ sthūlatā sthaulyaṃ sāndratā naiviḍyaṃ śyānatā pīvaratvaṃ saṃhatatvaṃ, see DENSITY. 'Thickness,' as a property of matter, is expressed by piṇḍatvaṃ.

THICK-SET, a. saṃhataḥ -tā -taṃ susaṃhataḥ &c., nirantaraḥ -rā -raṃ.

THIEF, s. stenaḥ cauraḥ steyī m. (n) coraḥ taskaraḥ steyakṛt m., moṣakaḥ āmoṣī m. (n) moṣṭā m. (ṣṭṛ) parasvāpahārī m., adattādāyī m., paradravyahārakaḥ cauryyakṛt m., aikāgārikaḥ malimlucaḥ. See ROBBER, STEALER.

THIEF-TAKER, THIEF-CATCHER, s. cauragrāhī m. (n) stenagrāhī m.

To THIEVE, v. n. cauryyaṃ kṛ steyaṃ kṛ tāskaryyaṃ kṛ paradravyaharaṇaṃ kṛ.

THIEVISH, a. cauryyāsaktaḥ -ktā -ktaṃ steyāsaktaḥ &c., cauryyaśīlaḥ -lā -laṃ steyakārī -riṇī -ri (n) adattaparadhanāpahāraprasaktaḥ -ktā -ktaṃ.

THIEVISHNESS, s. cauryyāsaktiḥ f., steyāsaktiḥ f., cauryyaśīlatā taskaratā.

THIGH, s. ūruḥ m., sakthi n., jaṅghā jāṅghanī bhaṣat m.; 'fore part of the thigh,' pratijaṅghā; 'having long thighs,' dīrghasakthaḥ -kthā -kthaṃ.

THIMBLE, s. aṅgulyagratrāṇaṃ aṅgulimukhatraṃ agrāṅgulitraṃ -trāṇaṃ sūcicālanī sūcipraṇodanī sūcicālanayogyayantraṃ.

THIN, a. (Not thick) tanuḥ -nuḥ -nvī -nu pratanuḥ &c., vitanuḥ &c., sūkṣmaḥ -kṣmā -kṣmaṃ asthūlaḥ -lā -laṃ.
     --(Slender, lean) tanuḥ -nvī -nu kṣīṇaḥ -ṇā -ṇaṃ śīrṇaḥ -rṇā -rṇaṃ kṛśaḥ -śā -śaṃ kṛśāṅgaḥ -ṅgā -ṅgaṃ jaivātṛkaḥ -kā -kaṃ pṛśniḥ -śniḥ -śni śātaḥ -tā -taṃ amāṃsaḥ -sā -saṃ; 'having a thin waist,' tanumadhyamaḥ -mā -maṃ alpamadhyamaḥ &c., kṣīṇamadhyaḥ -dhyā -dhyaṃ śātodarī.
     --(Rare, subtil, fine) sūkṣmaḥ -kṣmā -kṣmaṃ ślakṣṇaḥ -kṣṇā -kṣṇaṃ daharaḥ -rā -raṃ.
     --(Not close) viralaḥ -lā -laṃ; 'a thin plank,' sūkṣmaphalakaḥ sūkṣmadāruḥ m.

TO THIN, v. a. tanūkṛ sūkṣmīkṛ ślakṣṇīkṛ ślakṣṇa (nom. ślakṣṇayati -yituṃ), lekhanaṃ kṛ takṣaṇaṃ kṛ.
     --(Make less, close, &c.) viralīkṛ.

THINE, a. tava gen. c., te gen. c., tvadīyaḥ -yā -yaṃ tavakaḥ -kā -kaṃ tāvakaḥ -kī -kaṃ tāvakīnaḥ -nā -naṃ tvatkaḥ -tkā -tkaṃ bhavadīyaḥ -yā -yaṃ tvat in comp.

THING, s. dravyaṃ vastu n., arthaḥ viṣayaḥ padārthaḥ draviṇaṃ vasu n., vittaṃ vibhavaḥ, see SUBSTANCE; 'things,' dravyāṇi n. pl., vastūni n. pl.

To THINK, v. a. or n. (Reflect) cint (c. 10. cintayati -yituṃ), saṃcint vicint paricint pravicint tark (c. 10. tarkayati -yituṃ), vitark dhyai (c. 1. dhyāyati dhyātuṃ), anudhyai upadhyai abhidhyai pradhyai saṃdhyai vimṛś anumṛś parimṛś manasā vicar bhū in caus., sambhū in caus., āloc ālok nirūp, see To REFLECT.
     --(Suppose) man (c. 4. manyate mantuṃ), see To IMAGINE; 'to think of,' anusmṛ, see To RECOLLECT; 'to think to one's self,' svagataṃ cint; 'one who thinks that it is night,' rātrimmanyaḥ.

THINKER, s. cintakaḥ cintayitā m. (tṛ) cintanakṛt mantā m.

THINLY, adv. viralaṃ vairalyena asaṃhataṃ asthūlaṃ tanu tānavena.

THINNED, p. p. tanūkṛtaḥ -tā -taṃ sūkṣmīkṛtaḥ &c., taṣṭaḥ -ṣṭā -ṣṭaṃ tvaṣṭaḥ &c.

THINNESS, s. tanutā tānavaṃ sūkṣmatā kṣīṇatā śīrṇatā kṛśatā kṛśāṅgatā saukṣmyaṃ asthūlatā.
     --(Rareness) viralatā vairalyaṃ.

THIRD, a. tṛtīyaḥ -yā -yaṃ tritayaḥ &c., tṛtīyī -yinī -yi (n).

THIRD, s. (Third part) tṛtīyāṃśaḥ tṛtīyabhāgaḥ; 'two thirds,' dvau tṛtīyāṃśau dvau tṛtīyabhāgau; 'having a third,' tṛtīyī -yinī &c.

THIRDLY, adv. tṛtīyatas tṛtīyaṃ tṛtīyapade tṛtīyasthāne.

THIRST, s. tṛṣṇā tṛṣā tṛṭ f. (ṣ) pipāsā tarṣaḥ -rṣaṇaṃ anutarṣaḥ tṛṣitaṃ pānecchā udakecchā udanyā apalāṣikā upalālikā dhītiḥ f.; 'exeessive thirst,' atitṛṣṇā; 'of wealth,' dhanatṛṣṇā dhanāśā; 'eating to excite thirst,' avadaṃśaḥ.

To THIRST, v. n. tṛṣ (c. 4. tṛṣyati tarṣituṃ), vitṛṣ pā in des. (pipāsati -situṃ), tṛṣārttaḥ -rttā -rttaṃ bhū tṛṣārttībhū udana (nom. udanyati).

THIRSTING, part. tṛṣyan -ṣyantī -ṣyat (t) pipāsan -santī -sat (t). See the next.

THIRSTY, a. tṛṣārttaḥ -rttā -rttaṃ pipāsuḥ -suḥ -su tarṣitaḥ -tā -taṃ tṛṣitaḥ &c., tṛṣṇak m. f. n. (j) tṛṣāturaḥ -rā -raṃ tṛṣṇāturaḥ -rā -raṃ pānecchuḥ -cchuḥ -cchu udakecchuḥ &c., udakārthī -rthinī -rthi (n) pānārthī &c., pipāsitaḥ -tā -taṃ satṛṣṇaḥ -ṣṇā -ṣṇaṃ satṛṭ m. f. n. (ṣ) tṛṭparītaḥ -tā -taṃ satṛṣaḥ -ṣā -ṣaṃ tṛṣānvitaḥ -tā -taṃ tṛṣāvān -vatī &c., tṛṣākulaḥ -lā -laṃ tṛṣāviṣṭaḥ -ṣṭā -ṣṭaṃ tṛṣākrāntaḥ -ntā -ntaṃ.

THIRTEEN, a. trayodaśa m. f. n. pl. (n) tridaśa m. f. n. pl. (n).

THIRTEENTH, a. trayodaśaḥ -śī -śaṃ tridaśaḥ -śī -śaṃ.

[Page 801b]

THIRTIETH, a. triṃśaḥ -śī -śaṃ triṃśattamaḥ -mī -maṃ.

THIRTY, a. triṃśat sing. f., triṃśakaḥ -kā -kaṃ; 'the aggregate of thirty,' triṃśakaṃ; 'he reigned thirty years,' triṃśatam abdān rājyaṃ cakāra; 'with thirty arrows,' triṃśatā śaraiḥ; 'thirtyone,' ekatriṃśat; 'two,' dvātriṃśat; 'three,' trayastriṃśat; 'four,' catustriṃśat; 'five,' pañcatriṃśat; 'six,' ṣaṭtriṃśat, see SEVENTY; 'thirty-fold,' triṃśadguṇaḥ -ṇā -ṇaṃ.

THIS, pron. eṣaḥ eṣā etad (etad) ayaṃ iyaṃ idaṃ (idaṃ) asau m. f. (adas).

THISTLE, s. gokṣuraḥ -rakaḥ gokhuraḥ gokhuriḥ m., kṣuraḥ.

THITHER, adv. tatra tatsthānaṃ prati taddeśaṃ prati taṃ deśaṃ prati.

THONG, s. varatrā carmmarajjuḥ m. f., carmmabandhaḥ badhrī barddhrī vadhrī vārddhrī vārddhaṃ -rddhī naddhrī balisaṅgaḥ carmmanirmmito rajjuḥ carmmapaṭṭī.

THORAX, s. uras n., vakṣas n., vakṣaḥsthalaṃ uraḥsthalaṃ vakṣassthalaṃ urassthalaṃ pārśvaṃ.

THORN, s. (Tree) kaṇṭakavṛkṣaḥ.
     --(Prickle) kaṇṭakaḥ -kaṃ drunakhaḥ drumanakhaḥ tarunakhaḥ patrasūciḥ m., dalasūciḥ m., śalyaṃ śitāgraḥ sitāgraḥ rāṅkalaḥ valkilaḥ vaṅkilaḥ panasaḥ drumaraḥ; 'extraction of thorns,' kaṇṭakoddharaṇaṃ śalyoddharaṇaṃ; 'eater of thorns,' kaṇṭakabhuk m.
     --(Any thing troublesome) kaṇṭakaḥ śalyaṃ.

THORN-APPLE, s. dhattūraḥ dhustūraḥ dhusturaḥ dhūstūraḥ kanakaḥ kitavaḥ unmattaḥ dhūrttaḥ mātulaḥ madanaḥ māraḥ hemataruḥ m., purīmohaḥ kharadūṣaṇaḥ kāhalāpuṣpaḥ tīkṣṇakaṇṭakaḥ; 'its fruit,' mātulaputrakaḥ.

THORNLESS, a. niṣkaṇṭakaḥ -kā -kaṃ akaṇṭakaḥ &c., kaṇṭakahānaḥ -nā -naṃ.

THORNY, a. kaṇṭakitaḥ -tā -taṃ kaṇṭakī -kīnī -ki (n) sakaṇṭakaḥ -kā -kaṃ bahukaṇṭakaḥ &c., pracurakaṇṭakaḥ &c., kaṇṭakayuktaḥ -ktā -ktaṃ.

THOROUGH, a. sādyantaḥ -ntā -ntaṃ paryyāptaḥ -ptā -ptaṃ. See COMPLETE.

THOROUGH-BRED, a. (Horse) ājāneyaḥ kulīnaḥ, see under HORSE.

THOROUGHFARE, s. sarvvasādhāraṇamārgaḥ sarvvasāmānyapathaḥ sarvvagamyamārgaḥ lokagamyapathaḥ apratirodhapathaḥ; 'a great thoroughfare,' lokayātrā sarvvalokayātrā janākīrṇamārgaḥ janākīrṇaṃ.

THOROUGHLY, adv. sādyantaṃ paryyāptaṃ sākalyena. See COMPLETELY.

THOSE, pron. te m., tāḥ f., tāni n. pl. (tad) amī m. pl. See THESE.

THOU, pron. tvaṃ (yuṣpat); 'to thou and thee,' tvaṅkṛ.

THOUGH, conj. yadyapi api tathāpi yadi. See ALTHOUGH.

THOUGHT, s. (Operation of the mind, act of thinking) cintā -ntanaṃ vicāraṇaṃ -ṇā vicāraḥ dhyānaṃ abhidhyānaṃ ādhyānaṃ bhāvanā carcā mananaṃ manovyāpāraḥ antaḥkaraṇavyāpāraḥ cittavyāpāraḥ cittaceṣṭā manaśceṣṭā antaḥkaraṇaceṣṭā, see REFLECTION, MEDITATION.
     --(That which is formed in the mind) buddhiḥ f., matiḥ f., mataṃ manas n., bodhaḥ manogataṃ kalpanā manaḥkalpanā manaḥkalpitaṃ saṅkalpaḥ manoguptaṃ manasijaṃ manovṛttiḥ f., cittavṛttiḥ f., hṛdgataṃ bhāvanā tarkaḥ; 'inmost thoughts,' antargataṃ manas; 'evil thoughts,' kukalpanā kutarkaḥ apadhyānaṃ; 'speed of thought,' manovegaḥ manojavaṃ; 'swift as thought,' manojavaḥ -vā -vaṃ manoyāyī -yinī &c.; 'beyond thought,' acintyaḥ -ntyā -ntyaṃ acintanīyaḥ -yā -yaṃ; 'in thought, word, or deed,' manovacanakarmmabhiḥ inst. pl.

THOUGHT, p. p. cintitaḥ -tā -taṃ mataḥ &c., bhāvitaḥ &c., kalpitaḥ &c.

THOUGHTFUL, a. (Contemplative) cintāparaḥ -rā -raṃ, see MEDITATIVE.
     --(Considerate, attentive) vicāraśīlaḥ -lā -laṃ vicāravān vatī &c., savicāraḥ -rā -raṃ sacintaḥ -ntā -ntaṃ cintāvān &c., cintāyuktaḥ -ktā -ktaṃ.

THOUGHTFULNESS, s. vicāraśīlatā savicāratā sacintatā mānasatvaṃ.

[Page 802a]

THOUGHTLESS, a. niścintaḥ -ntā -ntaṃ vivekahīnaḥ -nā -naṃ vicārahīnaḥ &c., avicāraśīlaḥ -lā -laṃ anūhaḥ -hā -haṃ. See HEEDLESS, NEGLIGENT.

THOUGHTLESSLY, adv. acintayā niścintaṃ avicāreṇa avivekena; 'thoughtlessly done,' avicārakṛtaḥ -tā -taṃ avivekakṛtaḥ &c.

THOUGHTLESSNESS, s. avicāraḥ -ratā avivekatā avivekaḥ vicārahīnatā vivekahīnatā pramādaḥ. See HEEDLESSNESS.

THOUSAND, a. sahasraṃ n. sing., daśaśataṃ. The word sahasraṃ may be used with the nom. pl. or gen. pl.; as, 'a thousand ancestors,' sahasraṃ pitaraḥ or sahasraṃ pitṝṇāṃ; 'ten thousand,' ayutaḥ -taṃ; 'one hundred thousand,' lakṣaṃ -kṣā; 'a thousand times,' sahasrakṛtvas; 'in a thousand ways,' sahasradhā; 'thousand eyed,' sahasranayanaḥ -nā -naṃ; 'a regiment of a thousand men,' sahasrī m. (n) sāhasraḥ; 'the aggregate of a thousand,' sāhasraṃ; 'thousand-fold,' sahasraguṇaḥ -ṇā -ṇaṃ; 'by thousands,' sahasraśas.

THOUSANDTH, a. sahasratamaḥ -mī -maṃ sāhasraḥ -srī -sraṃ.

THRALLDOM, s. dāsyaṃ vaśatā pāratantryaṃ, see SERVITUDE, SLAVERY.

To THRASH, v. a. nistupīkṛ kaṇḍanaṃ kṛ pū taḍ. See To THRESH.

THREAD, s. sūtraṃ tantuḥ m., tantraṃ guṇaḥ sūtratantuḥ m., sarat n., sarit f., kubraṃ cīnaḥ khātraṃ; 'point of a thread,' pakṣma n. (n) sūtrāgraṃ; 'thread of a story or subject,' prabandhārthaḥ arthaprabandhaḥ anvayaḥ arthānvayaḥ arthasandarbhaḥ kathāsandarbhaḥ kathāprabandhaḥ sandhānaṃ anusandhānaṃ; 'thread of hope,' āśātantuḥ m.; 'sacrificial thread,' see under SACRIFICIAL.

To THREAD, v. a. sūtra (Nom. sūtrayati -yituṃ), gumph, see To STRING.

THREADBARE, a. jarjarīkaḥ -kā -kaṃ jarjaraḥ -rā -raṃ sūtradaridraḥ &c.

THREADED, p. p. sūtritaḥ -tā -taṃ gumphitaḥ &c., granthitaḥ &c., grathitaḥ &c.

THREAT, s. bhartsanaṃ nirbhartsanaṃ tarjanaṃ daṇḍamūcanaṃ. See MENACE.

To THREATEN, v. a. bharts (c. 10. bhartsayati -te -yituṃ), nirbhartm tarj, see To MENACE.
     --(Declare purpose of punishing) daṇḍasūcanaṃ kṛṃ daṇḍapradarśanaṃ kṛ daṇḍasaṅkalpapradarśanaṃ kṛ.
     --(Exhibit the appearance of something evil approaching) aniṣṭasūcanaṃ kṛ aniṣṭāvedanaṃ kṛ, see To PREBODE.

THREATENED, p. p. bhartsitaḥ -tā -taṃ nirbhartsitaḥ &c., tarjitaḥ -tā -taṃ.

THREATENING, part. bhartsanakārī -riṇī &c., aniṣṭāvedī -dinī &c.

THREE, a. trayaḥ m. pl., tisraḥ f. pl., trīṇi n. pl. (tri); 'the three worlds,' tribhuvanaṃ; 'the aggregate of three,' trayaṃ trayī trikaṃ tritayaṃ. The word trayaṃ is often used at the end of a compound to express 'three;' as, 'three months,' māsatrayaṃ; 'three years,' varṣatrayaṃ; 'three steps,' padatrayaṃ; 'the three properties,' guṇacayaṃ; 'he was seen by three rogues,' sa dhūrttatrayeṇa dṛṣṭhaḥ; 'two or three,' dvitrāḥ -trāḥ -trāṇi (tra being here put for vi); two or three or any number,' dvitrādisaṃkhyā dvitrādyāḥ m. pl.; 'three or four,' tricaturāḥ -rāḥ -rāṇi; 'rule of three,' trairāśikagaṇitaṃ, see under RULE, s.

THREE-FOLD, a. triguṇaḥ -ṇā -ṇaṃ trividhaḥ -dhā -dhaṃ trivṛt m. f. n.

THREE-FOURTHS, s. pl. trayaś caturthāṃśāḥ m. pl., tripādāḥ tryaṃśāḥ.

THRENODY, s. yamagāthā yamagītaṃ yamagānaṃ.

To THRESH, v. a. (Corn) dhānyādi mṛd (c. 9. mṛdnāti mardituṃ) or or paripū or nistunīkṛ dhānyādimardanaṃ kṛ dhānyādikaṇḍanaṃ kṛ avaghātaṃ kṛ.
     --(Beat) taḍ (c. 10. tāḍayati -yituṃ), tāḍanaṃ kṛ.

[Page 802b]

THRESHED, p.p. marditaḥ -tā -taṃ mṛditaḥ &c., nistuṣitaḥ &c., nistupākṛtaḥ &c., pūtaḥ &c., paripūtaḥ &c., apahataḥ &c., bahulīkṛtaḥ &c.

THRESHING, s. dhānyādimardanaṃ dhānyādikaṇḍanaṃ kaṇḍanaṃ nistupīkaraṇaṃ avaghātaḥ pāvanaṃ tāḍanaṃ.

THRESHING-FLOOR, s. dhānyādimardanasthānaṃ dhānyādikaṇḍanasthānaṃ dhānyamardanabhūmiḥ f., khalaḥ śasyamardanasthānaṃ.

THRESHOLD, s. dehalī gṛhāvagrahaṇī gṛhataṭī śilā -lī dvārapiṇḍī ruṇḍikā amburaḥ uḍumbaraḥ.

THRICE, adv. trivāraṃ vāratrayaṃ triḥ trikṛtvam triguṇaḥ -ṇā -ṇī -ṇaṃ tri in comp.; 'thrice ploughed,' trisītyaḥ -tyā -tyaṃ trihalyaḥ -lyā -lyaṃ triguṇākṛtaḥ -tā -taṃ.

THRIFT, THRIFTINESS, THRIFTY, &c., See FRUGALITY, FRUGAL, &c.

THRILL, s. sphuraṇaṃ sphūrttiḥ f., sphuritaṃ harṣaḥ; 'of joy,' romaharṣaḥ -rṣaṇaṃ romoddharṣaṇaṃ romodgamaḥ romodbhedaḥ romāñcaḥ pulakaḥ pulakodgamaḥ.

To THRILL, v. n. sphur (c. 6. sphurati -rituṃ), hṛṣ (c. 4. hṛṣyati harṣituṃ).

THRILLING, part. sphuran -rantī -rat (t) sphuritaḥ -tā -taṃ; 'with joy,' hṛṣṭaḥ -ṣṭā -ṣṭaṃ harṣī -rṣiṇī -rṣi (n) pulakitaḥ -tā -taṃ romāñcitaḥ &c.

To THRIVE, v. n. See To FLOURISH, PROSPER, v. n.

THRIVING, v. n. samṛddhaḥ -ddhā -ddhaṃ. See PROSPEROUS, FLOURISIHNG.

THROAT, s. kaṇṭhaḥ galaḥ grīvā kandharaḥ -rā kuharaṃ kṛkaḥ nigaraṇaḥ, see NECK; 'relating to it,' kaṇṭhyaḥ -ṇṭhyā -ṇṭhyaṃ; 'seated in it,' kaṇṭhasthaḥ -sthā -sthaṃ kaṇṭhagataḥ -tā -taṃ; 'up to the throat,' ākaṇṭhāt; 'dryness of it,' kaṇṭhaśopaḥ.

To THROB, v. n. sphur (c. 6. sphurati -rituṃ), visphur spand (c. 1. spandate ndituṃ), pratispand parispand kamp vikamp vep. See To PALPITATE, BEAT.

THROB, THROBBING, s. sphuraṇaṃ -ṇā sphuritaṃ spandanaṃ spanditaṃ viṣpandaḥ spandaḥ kampaḥ sphoraṇaṃ sphuraḥ spharaṇaṃ sphāraṇaṃ sphulanaṃ; 'of the eye,' cakṣuḥspandaḥ.

THROE, s. (Of child-birth) prasavavedanā garbhavedanā vedhanā.

THRONE, s. siṃhāsanaṃ nṛpāsanaṃ rājāsanaṃ uccāsanaṃ bhadrāsanaṃ rājaśayyā mahāśayyā mañcaḥ rājāsanamañcaḥ.

THRONG, To THRONG. See CROWD, To CROWD.

THRONGED, p. p. saṅkīrṇaḥ -rṇā -rṇaṃ samākīrṇaḥ &c., bādhitaḥ -tā -taṃ.

To THROTTLE, v. a. galagrahaṃ kṛ galahasta. See To CHOKE, SUFFOCATE.

THROUGH, prep. (From one end or side to the other) pāraṃ āpārśvāntarāt pārśvāntaraparyyantaṃ pārśvāntaraṃ yāvat tīrāntaraṃ.
     --(Denoting passage) madhyena antareṇa or expressed by the inflection of the noun; 'he goes through a fissure in the rock,' girirandhramadhyena gacchati; 'through the branches,' viṭapāntareṇa.
     --(By means of, through the agency or influence of) expressed by the abl. or instr. case; as, 'through ambition,' lobhāt lobhena; 'through anger,' kopāt roṣaṇatayā; 'through him,' tena, see under BY, prep.

THROUGH, adv. (From the beginning to the end) sādyantaṃ ādyantaṃ.
     --(To the end) śepaparyyantaṃ śeṣaṃ yāṣat samāptiparyyantaṃ avasānaparyyantaṃ āsamāpteḥ āśepāt, see THROUGHOUT; 'to carry through, get through,' pār (c. 10. pārayati -yituṃ), tīr (c. 10. tīrayati -yituṃ), see To FINISH, v. a.

THROUGHOUT, adv. (From the beginning to the end) sādyantaṃ ādyantaṃ śeṣaparyyantaṃ.
     --(Of time) expressed by paryyantaṃ yāvat or ā in comp.; thus, 'throughout the month,' māsaparyyantaṃ; 'throughout the year,' varṣaparyyantaṃ; 'throughout the whole year,' āvarṣāntāt or varṣāntaṃ yāvat (i. e. to the end of the year); 'throughout life,' yāvajjīvaṃ jīvanaparyyantaṃ ājīvanāntāt.

To THROW, v. a. kṣip (c. 6. kṣipati kṣeptuṃ), prakṣip as (c. 4. asyati -situṃ), prās muc (c. 6. muñcati moktuṃ), pramuc īr (c. 10. īrayati -yituṃ), samīr udīr pat (c. 10. pātayati -yituṃ), sṛj prahṛ preṣ in caus.
     --(Throw away) apās vyudas apavyadh tyaj apahā vihā naś in caus., see To LOSE, REJECT; 'one's time,' kālaṃ kṣip kālakṣepaṃ kṛ.
     --(Throw about) vikṣip itastataḥ kṣip.
     --(Throw behind one's back) pṛṣṭhataḥ kṛ or kṣip.
     --(Throw down) pat in caus., avapat adhaḥpat adhaḥ kṣip adhaḥ kṛ bhraṃś in caus., prabhraṃś cyu in caus., pracyu.
     --(Throw into disorder) vyūhān bhañj or bhid piñjalīkṛ.
     --(Throw off) avadhū nirdhū vidhū niras nirākṛ apavyadh.
     --(Throw out) niras nirākṛ; 'as hints, &c.,' sūc sūcanāṃ kṛ.
     --(Throw up) utkṣip utkṣepaṃ kṛ, see To VOMIT.
     --(Throw up), see To RESIGN.
     --(Throw one's self down) svadehāvapātaṃ kṛ; 'from a cliff,' giriśikharād avapātaṃ kṛ or prapatanaṃ kṛ.

THROW, s. kṣepaḥ -paṇaṃ prakṣepaḥ ākṣepaḥ asanaṃ pātaḥ -tanaṃ kṣiptiḥ f.

THROWER, s. kṣepakaḥ prakṣepakaḥ kṣeptā m. (mṛ) prāsakaḥ kṣepaṇakṛt.

THROWN, p. p. kṣiptaḥ -ptā -ptaṃ prakṣiptaḥ &c., astaḥ -stā -staṃ prāstaḥ &c., īritaḥ -tā -taṃ pātitaḥ -tā -taṃ; 'away,' apāstaḥ &c., vyudastaḥ &c., apaviddhaḥ -ddhā -ddhaṃ apasāritaḥ -tā -taṃ tyaktaḥ -ktā -ktaṃ naṣṭaḥ -ṣṭā -ṣṭaṃ; 'a kindness is thrown away on bad men,' sukṛtam asatsu naṣṭaṃ; 'thrown down,' pātitaḥ -tā -taṃ nipātitaḥ &c., adhaḥpātitaḥ &c., adhaḥkṣiptaḥ -ptā -ptaṃ adhaḥkṛtaḥ -tā -taṃ bhraṃśitaḥ -tā -taṃ; 'thrown into disorder,' bhagnavyūhaḥ -hā -haṃ bhinnavyūhaḥ &c., piñjalaḥ -lā -laṃ samutpiñjalaḥ &c.; 'thrown off,' nirdhūtaḥ -tā -taṃ avadhūtaḥ &c., apaviddhaḥ &c.; 'as from a horse, &c.,' nirastaḥ -stā -staṃ.

THRUM, s. (Ends of threads) daśāḥ f. pl., vastayaḥ f. pl. (vasti).

THRUSH, s. (Bird) sārikā śārikā madanasārikā śalākā śarāriḥ f., śarāliḥ f., sarātiḥ f., āṭiḥ f., āḍiḥ f., ātiḥ f.

To THRUST, v. a. taḍ (c. 10. tāḍayati -yituṃ), pramṛ (c. 10. -sārayati -yituṃ), prasāraṇaṃ kṛ; 'aside,' apasṛ, see To PUSH.

THRUST, s. tāḍanaṃ āghātaḥ abhighātaḥ prasāraṇaṃ prahāraḥ, see PUSH.

THUMB, s. aṅguṣṭhaḥ aṅgulaḥ vṛddhāṅguliḥ f.; 'thumb and forefinger,' santoṣaḥ.

To THUMB, v. a. aṅgulībhir aṅk (c. 10. aṅkayati -yituṃ) or parāmṛś or spṛś aṅgulyaṅkitaṃ -tāṃ kṛ. See To FINGER, v. a.

THUMP, s. āghātaḥ prahāraḥ karaghātaḥ muṣṭipātaḥ. See BLOW.

To THUMP, v. a. taḍ (c. 10. tāḍayati -yituṃ), prahṛ āhan. See To BEAT.

THUNDER, s. garjanaṃ -nā garjitaṃ meghagarjitaṃ meghanādaḥ meghaśabdaḥ meghanirghoṣaḥ sphūrjaḥ sphūrjanaṃ sphūrjathuḥ m., visphūrjathuḥ m., visphūrjitaṃ meghavisphūrjitaṃ stanitaṃ meghastanitaṃ stananaṃ meghastananaṃ stanayitnuḥ m., ghanaśabdaḥ ghanasvanaḥ ghanaravaḥ meghadhvaniḥ m., parighoṣaḥ gambhīranādaḥ garjiḥ m., garmaṃ rasitaḥ.

To THUNDER, v. n. garj (c. 1. garjati -rmituṃ), parigarj sphurj (c. 1. sphūrjati -rmituṃ), visphurn stan (c. 1. stanati -nituṃ), garjanaṃ kṛ sphūrjanaṃ kṛ.

THUNDERBOLT, s. vajraḥ -jraṃ vajrāghātaḥ kuliśaḥ -śaṃ bhiduraṃ bhidiḥ m., bhidiraṃ bhiduḥ m., aśaniḥ m. f., vajrāśaniḥ m., chidaka mṛdākaraḥ śatadhāraṃ śatāraṃ bahudhāraḥ śatakoṭiḥ m., ṣaṭkoṇaṃ abhrotthaṃ tridaśāṅkuśaṃ girijvaraḥ giridhvajaḥ girikaṇṭakaḥ indrapraharaṇaṃ svaruḥ m., dambholiḥ m., hrādinī paviḥ m., śambaḥ śambhaḥ peśiḥ m., jasuriḥ m., vyādhānaḥ meghabhūtiḥ f., dṛmbhūḥ m., dadhīcyasthi n., vaidyuto -gniḥ; 'fall of a thunderbolt,' vajrapātaḥ; 'like a thunderbolt,' vajraprāyaḥ -yā -yaṃ.

THUNDER-CLAP, s. sphūrjathuḥ m., vajranirghoṣaḥ vajraniṣpeṣaḥ vajrāghātaḥ vajrajrālā vajrapātaśabdaḥ vajrastanitaṃ vajranisvanaḥ.

THUNDER-CLOUD, s. ghanaḥ vajraghanaḥ meghaḥ vajrameghaḥ vajrābhra.

THUNDERER, s. vajrī m. (n) vajrapāṇiḥ m., vajradharaḥ kuliśabhṛt.

THUNDERING, s. sphūrjanaṃ garjanaṃ meghagarjanaṃ. See THUNDER.

THUNDERING, part. garjan -rjantī -rjat (t) sphūrjāvān -vatī -vat (t).

THUNDER-STORM, s. vajravarṣaḥ aśanivarṣaḥ kuliśavarṣaḥ.

THUNDERSTRUCK, a. vajrāhataḥ -tā -taṃ vajrahataḥ &c., vajraprahataḥ &c., vajratāḍitaḥ -tā -taṃ vidyuddhataḥ &c. See ASTOUNDED.

THURSDAY, s. vṛhaspativāraḥ guruvāraḥ guruvāsaraḥ lakṣmīvāraḥ.

THUS, adv. (In this manner) evaṃ itthaṃ anena prakāreṇa evamprakāreṇa uktena prakāreṇa uktaprakāreṇa anayā rītyā anayartyā ataeva.
     --(So) tathā tathāhi iti etādṛśaṃ.
     --(Thus much) iyān -yatī -yat (t) etāvān &c.

To THWART, v. a. khaṇḍ pratihan pratirudh, see To FRUSTRATE, HINDER.

THWARTED, p. p. saṃruddhaceṣṭaḥ -ṣṭā -ṣṭaṃ pratibaddhaḥ &c. See FRUSTRATED.

THY, pron. tava gen. c. (yuṣmat) tvadīyaḥ -yā -yaṃ.

THYSELF, pron. sa tvaṃ ātmā m. (n). See MYSELF.

TIARA, s. mukuṭaṃ kirīṭaḥ mauliḥ m. f., avataṃsaḥ lalāṭapaṭṭaṃ cūḍā.

TIBIA, s. jaṅghāyāḥ pūrvvāsthi n. or agrāsthi n.

TICK, s. (Credit), see CREDIT.
     --(Louse) yūkaḥ lomakīṭaḥ.

To TICK, v. n. (As a clock) kālamāpakavat kiṭakiṭaśabdaṃ kṛ or paṭapaṭaśabdaṃ kṛ paṭapaṭa (nom. paṭapaṭāyate -ti).

TICKET, s. patrakaṃ patraṃ sūcakapatraṃ nidarśanapatraṃ aṅkapatraṃ.

To TICKET, v. a. aṅkapatrayuktaṃ -ktāṃ kṛ aṅkapatraviśiṣṭaṃ -ṣṭāṃ kṛ.

To TICKLE, v. a. kaṇḍū (nom. kaṇḍūyati), kaṇḍūyanaṃ kṛ kaṇḍūyāṃ kṛ.

TICKLER, s. kaṇḍūyanakaḥ kaṇḍūtikārī m. (n) kaṇḍūyākṛt.

TICKLISH, a. kaṇḍūyanāsahanaḥ -nā -naṃ kaṇḍūyāsahaḥ -hā -haṃ kaṇḍūtyasahaḥ &c.

TID-BIT, s. sugrāsaḥ viśiṣṭagrāsaḥ āhāraviśeṣaḥ bhojanaviśeṣaḥ.

TIDE, s. velā srotas n., pravāhaḥ rayaḥ; 'of the sea,' samudravelā; 'against the tide,' pratisrotas.

TIDINGS, s. vārttā sandeśaḥ samācāraḥ. See NEWS, INTELLIGENCE.

TIDY, TIDINESS, TIDILY. See NEAT, NEATNESS, NEATLY.

To TIE, v. a. bandh (c. 9. badhnāti banddhuṃ), nibandh pinah; 'together,' sambandh yoktra (nom. yoktrayati -yituṃ), saṃyuj saṃśliṣ in caus., sandhā saṃlagnīkṛ saṃhṛ granth gumph, see To FASTEN, KNIT, &c.; 'with a fetter,' pāśīkṛ pāśa (nom. pāśayati -yituṃ); 'to tie up a young deer,' mṛgapotakaṃ saṃyojayituṃ; 'to tie up in a bag,' vastravaddhaṃ -ddhāṃ kṛ.

TIE, s. (A fastening, knot) bandhaḥ -ndhanaṃ -nī granthiḥ m., bandhanagranthiḥ m.; 'of a yoke,' ābandhaḥ yoktraṃ yotraṃ; 'of a letter or parcel,' tālikaḥ.
     --(A fetter) pāśaḥ bandhanaṃ.
     --(String) guṇaḥ dāma -mā, see STRING.
     --(Attachment, tie of affection, &c.) saṅgaḥ; 'free from ties,' niḥsaṅgaḥ -ṅgā -ṅgaṃ saṅgavarjitaḥ -tā -taṃ asajjitātmā -tmā -tma (n).

[Page 804a]

TIED, p. p. baddhaḥ -ddhā -ddhaṃ nibaddhaḥ &c., sannibaddhaḥ &c., nibandhitaḥ -tā -taṃ ābaddhaḥ &c., pinaddhaḥ -ddhā -ddhaṃ ānaddhaḥ &c., dṛbdhaḥ &c., guṇavān -vatī &c.; 'together,' sambaddhaḥ -ddhā -ddhaṃ ābaddhaḥ &c., saṃyojitaḥ -tā -taṃ saṃsaktaḥ -ktā -ktaṃ saṃlagnīkṛtaḥ -tā -taṃ sandhānitaḥ &c., sandhitaḥ &c., sanditaḥ &c.; 'tied with a fetter,' pāśitaḥ -tā -taṃ pāśīkṛtaḥ &c.; 'tied up in,' nibaddhaḥ -ddhā -ddhaṃ; 'a quantity of money tied up in a bag,' vastrabaddho mudrāsañcayaḥ; 'a man with his arms tied behind him,' paścādbaddhabāhuḥ puruṣaḥ.

TIER, s. paṃktiḥ f., śreṇiḥ -ṇī f., rājiḥ -nī f. See ROW, LINE.

TIGER, s. vyāghraḥ śārdūlaḥ dvīpī m. (n) vicitrāṅgaḥ guhāśayaḥ mṛgāriḥ m., mṛgād m., hiṃsāruḥ m., bhayānakaḥ; 'state of one,' vyāghratā; 'relating to one,' vaiyāghraḥ &c.; 'its skin,' vyāghracarmma n.

TIGHT, a. (Close, firm) dṛḍhaḥ -ḍhā -ḍhaṃ ghanaḥ -nā -naṃ saṃhataḥ -tā -taṃ aśithilaḥ -lā -laṃ gāḍhaḥ -ḍhā -ḍhaṃ pragāḍhaḥ &c.
     --(Tied tight) dṛḍhabaddhaḥ -ddhā -ddhaṃ sannibaddhaḥ &c., dṛḍhasandhiḥ -ndhiḥ -ndhi.
     --(Tight-drawn) ātataḥ -tā -taṃ dṛḍhaḥ &c., see STRETCHED.
     --(Pinching) sambādhakaḥ -kā -kaṃ sambādhaḥ -dhā -dhaṃ saṅkocakaḥ &c.

To TIGHTEN, v. a. dṛḍhīkṛ draḍha (nom. draḍhayati -yituṃ), dṛḍhatarīkṛ.

TIGHTLY, adv. dṛḍhaṃ gāḍhaṃ pragāḍhaṃ; 'tied tightly,' dṛḍhabaddhaḥ -ddhā -ddhaṃ.

TIGHTNESS, s. dṛḍhatā dārḍhyaṃ ghanatā saṃhatatvaṃ sambādhatā -dhakatā.

TIGRESS, s. vyāghrī śārdūlī dvīpinī vicitrāṅgī.

TIGRINE, TIGRISH, a. vaiyāghraḥ -ghrī -ghraṃ vyāghropamaḥ -mā -maṃ.

TILE, s. pakveṣṭakā pakveṣṭikā pakvamṛttikāphalakaḥ.

To TILE, v. a. pakveṣṭakābhir āchad pakveṣṭakācchādanaṃ kṛ.

TILL, s. (Money-box) mudrābhāṇḍaṃ mudrāpātraṃ mudrādhāraḥ.

TILL, prep. or adv. yāvat paryyantaṃ avadhi ā. The last is prefixed, and governs the abl. c.; 'till now,' adya yāvat idānī yāvat adyaparyyantaṃ etatkālaparyyantaṃ adyāvadhi āvarttamānakālāt; 'till then,' tadānīṃ yāvat tatkālaṃ yāvat tatkālaparyyantaṃ; 'till satisfied,' ātṛpteḥ; 'till death,' āmṛtyoḥ āmaraṇāt; 'till the whole was mixed together,' āsarvvamiśraṇāt sarvvamiśraṇaparyyantaṃ; 'abide ye there till you have to go to another place,' sthānāntaragamanaparyyantaṃ tatra tiṣṭhata; 'he kept him in prison till he should pay the debt,' yāvad ṛṇaṃ na pariśodhayati tāvat taṃ kārāyāṃ baddhavān.

To TILL, v. a. kṛṣ (c. 1. karṣati kraṣṭuṃ), karṣaṇaṃ kṛ kṛṣiṃ kṛ, see To PLOUGH.

TILLAGE, TILLING. s. kṛṣiḥ f., kṛṣikarmma n. (n) pramṛtaṃ. See PLOUGHING.

TILLED, p. p. kṛṣṭaḥ -ṣṭā -ṣṭaṃ karṣitaḥ -tā -taṃ. See PLOUGHED.

TILLER, s. kṛṣakaḥ karṣakaḥ kṣetrakarṣakaḥ kṛṣībalaḥ kṛṣijīvī m.

TILT, s. (Kind of awning) vitānaṃ -nakaṃ ācchādanaṃ ullocaḥ.
     --(Tournament) aśvārohiṇāṃ krīḍāyuddhaṃ.

To TILT, v. a. (Incline) āvṛj (c. 10. -varjayati -yituṃ).

To TILT, v. n. (Lean) nam avanam.
     --(Fight) krīḍāyuddhaṃ kṛ.

TILTED, p. p. (Inclined) āvarjitaḥ -tā -taṃ.
     --(Covered) savitānaḥ -nā -naṃ.

TIMBER, s. dāruḥ m. -ru n., kāṣṭhaṃ dalikaḥ visāraṃ; 'of a door,' nāsā.

TIMBREL, s. mṛdaṅgaḥ paṭahaḥ paṇavaḥ. See TABOR, DRUM.

TIME, s. (In general) kālaḥ samayaḥ velā diṣṭaḥ anehāḥ m. (s) harimā m. (n) sarvvamūṣakaḥ bhasantaḥ amasaḥ jahakaḥ; 'lapse of time,' kālagatiḥ f., kālacakraṃ kālāvṛttiḥ f., kālaparyyāyaḥ; 'in the course of time,' kālagatyā kāle gacchati dineṣu gacchatsu kālaparyyāyeṇa; 'through the influence of time,' kālavaśāt; 'measurement of time,' kālamānaṃ kālamāpanaṃ kālasādhanaṃ; 'spirit of the time,' kāladharmmaḥ; 'to waste one's time,' kālaṃ kṣip kālakṣepaṃ kṛ, see To SPEND; 'to make good use of one's time,' satkālakṣepaṃ kṛ; 'without loss of time,' akālakṣepaṃ -peṇa; 'one whose time is come,' prāptakālaḥ.
     --(Space of time) kālaḥ samayaḥ avadhiḥ m., kālamaryyādā, see SPACE; 'for a long time,' ciraṃ cirakālaṃ cirāt, see LONG; 'for a short time,' kiñcitkālaṃ kiyatkālaṃ, see SHORT; 'for the time being,' āpātatas; 'at this time,' idānīṃ adhunā etarhi, see Now; 'at that time,' tadānīṃ tatkāle, see THEN; 'at a certain time,' ekadā; 'at any time,' yadā kadācit kadāpi; 'at times,' see SOMETIMES; 'at all times,' sarvvadā sadā; 'at the same time,' yugapat ekapade; 'for such a time,' tāvatkālaṃ; 'former time,' pūrvvakālaḥ; 'in former time,' see FORMERLY; 'past time,' gatakālaḥ; 'specific time,' nimittakālaḥ; 'during all time,' sarvvakālaṃ; 'the three times, or present, past, and future,' trikālaṃ.
     --(Season) kālaḥ samayaḥ prasaṅgaḥ; 'in time, out of time,' see SEASONABLY, UNSEASONABLY.
     --(Particular time, occasion) samayaḥ kālaḥ samayaviśeṣaḥ viśeṣakālaḥ vāraḥ vāruraḥ; 'according to the time,' samayānusāreṇa; 'auspicious time,' suvelā śubhavelā; 'hard times,' āpatkālaḥ; 'dark times,' kalikālaḥ; 'from time to time,' vāraṃ vāraṃ kāle kāle anuvelaṃ.
     --(A time, with reference to repetition) kṛtvas or vāraṃ in comp., guṇa in comp., āvṛtti in comp.; as, 'five times,' pañcakṛtvas; 'three times,' trivāraṃ vāratrayaṃ; 'a hundred times,' śatakṛtvas śataguṇaṃ; 'for a thousand times,' sahasrakṛtvas sahasrāvṛttiṃ; 'often times,' bahuvāraṃ; 'how many times?' katikṛtvas; 'the repetition of texts is a hundred times better than sacrifices,' japo yajñād daśaguṇair viśiṣyate; 'the second number is contained in the first as many times as the fourth in the third,' dvitīyā saṃkhyā prathamāyāṃ tāvadvāraṃ varttate yāvadvāraṃ caturthī tṛtīyāyāṃ; 'gold is nineteen times as heavy as water,' muvarṇagurutvaṃ jalagurutvamapekṣya ekonaviṃśatiguṇaṃ.
     --(In music) tālaḥ layaḥ; 'beating time,' tālaḥ kulakkaḥ; 'quick time,' drutaṃ oghaḥ; 'slow time,' vilambitaṃ vilambitavṛttiḥ f., tattvaṃ; 'mean time,' madhyaṃ ghanaṃ; 'out of time,' vaitālikaḥ -kī -kaṃ.
     --(Measures of time), see under MEASURE.
     --(Time personified) kālaḥ uccadevatā.

To TIME, v. a. (Adapt to the time) kālayogyaṃ -gyāṃ kṛ kālopayuktaṃ -ktāṃ kṛ samayopayuktaṃ -ktāṃ kṛ kālānurūpaṃ kṛ kālasadṛśaṃ -śīṃ kṛ.
     --(Regulate the time) kālaṃ parikḷp or nirṇī.

TIMELY, a. kālikaḥ -kī -kaṃ kālīnaḥ &c. See SEASONABLE.

TIME-PIECE, s. kālamāpanayantraṃ kālayantraṃ. See CLOCK.

TIME-SERVER, s. kālānuvarttī m. (n) kālānurodhī m., samayānurodhī m.

TIME-SERVING, s. kālānuvarttanaṃ samayānuvarttanaṃ kālānurodhaḥ.

TIMID, TIMOROUS, a. bhīruḥ -ruḥ -ru bhīruhṛdayaḥ -yā -yaṃ bhayaśīlaḥ -lā -laṃ hariṇahṛdayaḥ &c., kātaraḥ -rā -raṃ trasruḥ -sruḥ -sru dīnacetanaḥ -nā -naṃ dīnaḥ -nā -naṃ asāhasikaḥ -kī -kaṃ apragalbhaḥ -lbhā -lbhaṃ cakitaḥ -tā -taṃ. See FEARFUL.

TIMIDITY, TIMOROUSNESS, s. bhīrutā -tvaṃ bhayaśīlatā kātaratā kātaryyaṃ sabhayatvaṃ cakitaṃ trasrutā dīnatā viklavatā satrāsatvaṃ.

TIMIDLY, TIMOROUSLY, adv. sabhayaṃ satrāsaṃ sacakitaṃ sakātaryyaṃ

[Page 805a]

TIN, s. trapu n., trapus n., trapulaṃ vaṅgaṃ raṅgaṃ piccaṭaṃ svarṇajaṃ nāgaṃ kurūpyaṃ kastīraṃ surebhaṃ āpūṣaṃ tīraḥ ālīnakaṃ kuṭilaṃ bārbbaṭīraṃ; 'calx of it,' vaṅgabhasma n. (n); 'made of tin,' trāpuṣaḥ -ṣī -ṣaṃ trapumayaḥ -yī -yaṃ.

To TIN, v. a. trapupatrāvṛtaṃ -tāṃ kṛ vaṅgācchāditaṃ -tāṃ kṛ trapulīkṛ.

TINCTURE, s. (Slight admixture) īṣatprakṣepaḥ īṣatsaṃsargaḥ īṣatsamparkaḥ īṣatsammiśraṇaṃ.
     --(Infusion, extract) niryāsaḥ niṣkarṣaḥ.

To TINCTURE, v. a. īṣat prakṣip (c. 6. -kṣipati -kṣeptuṃ), īṣatprakṣepaṃ kṛ īṣat sammiśr (c. 10. -miśrayati -yituṃ), īṣatsammiśraṇaṃ kṛ īṣadvyāptaṃ -ptāṃ kṛ.

TINDER, s. śīghradāhyavastu n., śīghrajvalanīyavastu n., śīghradāhyaṃ.

TINGE, s. rāgaḥ raṅgaḥ īṣadrāgaḥ īṣadraṅgaḥ chāyā.

To TINGE, v. a. rañj (c. 10. rañjayati -yituṃ), abhirañj, see To TINCTURE.

TINGED, p. p. rañjitaḥ -tā -taṃ abhirañjitaḥ &c., sarāgaḥ -gā -gaṃ.

To TINGLE, v. n. tīkṣṇavedanopahatatvāt sphur (c. 6. sphurati -rituṃ), todavedanopahatatvāt sphur or hṛṣ saśūlasphuraṇam anubhū or sūc; 'a speech that makes the ears tingle,' śravaṇavidāraṇaṃ vacaḥ.

TINGLING, s. saśūlasphuraṇaṃ śūlasahitasphuraṇaṃ tīkṣṇavedanāsahitasphuraṇaṃ todasahitasphuraṇaṃ harṣaḥ; 'of the feet,' pādaharṣaḥ.

TINKER, s. jīrṇabhāṇḍasandhātā m. (tṛ) jīrṇapiṭharasandhānajīvī m. (n).

To TINKLE, v. n. śiñj viśiñj kvaṇ (c. 1. kvaṇati -ṇituṃ), viru jhaṇajhaṇa (nom. jhaṇajhaṇāyate), khaṇakhaṇa (nom. khaṇakhaṇāyate). See To JINGLE.

TINKLING, s. śiñjitaṃ kvaṇitaṃ. See JINGLE, JINGLING, CLINK.

TIN-MAN, s. trapumayabhāṇḍakārakaḥ trapumayabhāṇḍavikretā m. (tṛ).

TINSEL, s. mithyāśobhanavastu n., mithyāśobhāyuktadravyaṃ kuśobhanavastu.

TINSEL, a. mithyāśobhanaḥ -nā -naṃ mithyāśobhāyuktaḥ -ktā -ktaṃ.

TINT, s. rāgaḥ raṅgaḥ chāyā īṣadrāgaḥ īṣadraṅgaḥ īṣadvarṇaḥ.

To TINT, TINTED, &c. See To TINGE, TINGED.

TINY, a. atikṣudraḥ -drā -draṃ atyalpaḥ -lpā -lpaṃ sūkṣmaḥ -kṣmā -kṣmaṃ.

TIP, s. agraṃ mukhaṃ antaḥ aṇiḥ m., śikharaṃ agrabhāgaḥ; 'of the finger,' aṅgulyagraṃ aṅgulyagrabhāgaḥ aṅgulimukhaṃ; 'on the tip of the fingers,' aṅgulīnām agre; 'of the tongue,' jihvāgraṃ; 'of the foot,' pādāgraṃ prapadaṃ; 'of the hand,' hastāgraṃ agrapāṇiḥ m., hastāgrabhāgaḥ; 'of hair,' keśyantaḥ keśāgraṃ; 'of the fingers as sacred to the gods,' daivaṃ; 'of an elephant's trunk,' puṣkaraṃ karṇikā.

To TIP, v. a. (Strike ligthly), see To TAP.
     --(Cover the end) agrācchādanaṃ kṛ agrapidhānaṃ kṛ agrāvaraṇaṃ kṛ; 'with iron,' lohāgraṃ -grāṃ kṛ. See TIPPED.

TIPPED, p. p. agra in comp., mukha in comp.; 'with iron,' lohāgraḥ -grā -graṃ ayograḥ &c., ayomukhaḥ -khā -khaṃ.

TIPPET, s. grīvācchādanaṃ grīvāparidhānaṃ kaṇṭhāchādanaṃ kaṇṭhavastraṃ.

To TIPPLE, v. n. vāraṃ vāraṃ madyapānaṃ kṛ muhurmuhuḥ surāpānaṃ kṛ nityapānaṃ kṛ sadāpānaṃ kṛ nityaśo madyapānaṃ kṛ pānavyasanaṃ kṛ.

TIPPLER, s. surāpaḥ madyapaḥ nityapāyī m. (n). See DRUNKARD, SOT.

TIPPLING, s. surāpānaṃ madyapānaṃ atiśayamadyapānaṃ nityapānaṃ pānavyasanaṃ madhuvāraḥ madhukramaḥ madhvalaṃ.

TIPSY, a. madyavihvalaḥ -lā -laṃ madyavaśaḥ -śā -śaṃ. See DRUNK.

TIPTOE, s. pādāgraṃ padāgraṃ pādāṅguṣṭhāgraṃ pādāṅgulyagraṃ agrapādaḥ prapadaṃ; 'on tip toe,' pādāgreṇa padāgreṇa pādāṅgulyagraiḥ prapadena pādāṅguṣṭhāsthitāvaniḥ -niḥ -ni.

TIPTOP, s. agrāgraṃ agratamabhāgaḥ agraśikharaṃ agraśikhā.

TIRADE, s. bhartsanavākprabandhaḥ nindāvākprabandhaḥ upālambhavākyaṃ.

[Page 805b]

TIRE, s. (Of a wheel) cakranemiparigato lohavalayaḥ.

To TIRE, TIRED. See To FATIGUE, FATIGUED, To BE FATIGUED.

TIRESOME, a. śramajanakaḥ -kā -kaṃ kaṣṭakaraḥ -rā -raṃ. See WEARISOME.

TIRHUT, s. (The country) mithilā tīrabhuktiḥ f., nicchaviḥ f.

TIRING-ROOM, s. (In a theatre) nepathyaṃ śāṇī.

TISSUE, s. (Brocade), see BROCADE.
     --(Connected string) granthaḥ -nthanaṃ prabandhaḥ racanā kramaḥ vyūhanaṃ saṃvyūhaḥ vidhānaṃ

TITAN, s. dānavaḥ daityaḥ ditijaḥ rākṣasaḥ. See GIANT.

TITHE, s. daśamāṃśaḥ daśamabhāgaḥ daśamāṃśarūpo karaḥ.

To TITILLATE, TILILLATION. See To TICKLE, &c.

TITLE, s. (Head) sthānaṃ padaṃ viṣayaḥ adhikaraṇaṃ mārgaḥ.
     --(Inscription in the beginning of a book, &c.) nāmapatraṃ -trakaṃ abhidhānapatraṃ mukhapatraṃ nāmalekhaḥ.
     --(Name, appellation) nāma n. (n) saṃjñā abhidhā abhidhānaṃ upādhiḥ m., ākhyā khyātiḥ f., paddhatiḥ f., uktiḥ f., lakṣaṇaṃ; 'title of honour,' khyātiḥ f., kīrttiḥ f., upapadaṃ; 'one who by his prowess has acquired the title of hero,' svahastārjitavīrakhyātiḥ m., svahastārjitavīraśabdaḥ.
     --(Right) adhikāraḥ -ritvaṃ svatvaṃ svāmyaṃ ādhipatyaṃ; 'written title,' āgamaḥ āgamapatraṃ, see TITLE-DEED; 'without it,' āgamarahitaḥ -tā -taṃ.

TITLE-DEED, s. āgamaḥ kḷptakīlā paṭṭolikā pāṃśukūlaṃ.

TITLE-PAGE, s. mukhapatraṃ mukhyapatraṃ nāmapatraṃ abhidhāpatraṃ.

To TITTER, TITTER, TITTERING. See To GIGGLE, &c.

TITTLE, s. (Jot) leśaḥ lavaḥ aṇuḥ m., see JOT, IOTA.

TITTLE-TATTLE, s. ālasyavacanaṃ pralāpaḥ jalpaḥ. See PRATING, s.

TITULAR, a. nāmadhārī -riṇī -ri (n). See NOMINAL.

TO, prep, Many of the meanings of 'to' are expressed by prepositions or affixes, or by the infin. mood, or are inherent in the inflections of the Sanskrit noun; thus, (Motion to or toward any place) expressed by the acc. case alone, or with prati &c. added; as, 'he went to the city,' nagaraṃ or nagaraṃ prati jagāma, or by the gen. c., with antikaṃ &c.; as, 'he sent me to you,' māṃ tavāntikaṃ or tava sakāśam apraibīt.
     --(Motion to any state) by the acc. c.; as, 'he attains to fame,' khyātiṃ yāti.
     --(Adaptation) by the dat. c. or crude form; as, 'that husband was not to her taste,' sa patis tasyāḥ santoṣāya nābhavat; 'suited to royalty,' rājayogyaḥ -gyā -gyaṃ rājārhaḥ &c.; 'that is pleasing to me,' tan mahyaṃ rocate.
     --(Address, declaration, compellation) by the acc. c. or dat. c.; as, 'he addressed a speech to the king,' rājānaṃ vacanam abravīt; 'speak to me,' māṃ brūhi; 'I will declare this to my pupils,' śiṣyebhyaḥ pravakṣyāmi tat; 'he made it known to the king,' tad rājñe vijñāpayati.
     --(Giving) by the dat., gen., or loc. c.; 'he gives sweetmeats to his son,' putrāya or putrasya modakān dadāti.
     --(Up to, as far as, denoting extent, degree, &c.) ā prefixed to the abl. or acc. c., paryyanta or anta in comp.; as, 'to the ocean,' āsamudrāt or samudraparyyantaṃ; 'to the throat,' ākaṇṭhāt; 'to the knee,' ājānu; 'the numbers from one up to ten thousand,' ekādyayutāntasaṃkhyāḥ.
     --(Possession, appertainment) by the gen. c.; as, 'money belongs to me,' mama dhanaṃ bhavati.
     --(Purpose, intention, object) by the dat. c. or infin. mood, or by arthaṃ &c. affixed; as, 'the sat down to consult,' mantraṇāya or mantrayituṃ or mantraṇārtham upaviṣṭāḥ; 'the barber came to shave his master,' bharttṛkṣaurakaraṇāya nāpita āgacchat; 'he came to make peace,' sandhiṃ karttum āgacchat; 'give me something to eat,' āhārārthaṃ kiñcin mama dehi.
     --(As a sign of the infinitive) expressed by the infinitive, or by yathā &c.; as, 'unable to move,' calitum asamarthaḥ; 'I desire to hear,' śrotum icchāmi; 'I did not expect to see you again,' na ma āsīd āśaṃsā yathā punarapi tvāṃ prekṣipye. There may be other ways of expressing 'to' in Sanskrit, as in the following examples: 'the peacock dances to the songs of the bees,' śikhī nṛtyati madhukaragītaiḥ; 'he performed penance to the deity,' devam uddiśya tapas tepe; 'the town was speedily reduced to ashes,' nagarī sahasā bhasmasād akriyata; 'compared to that,' tadapekṣya or tadapekṣayā; 'to the east of the village,' prāg grāmāt; 'he goes to and fro,' gamanāgamanaṃ karoti, see FRO; 'to one's face,' pratyakṣaṃ -kṣatas samakṣaṃ; 'to a man,' aśeṣatas aśeṣeṇa; 'I have a debt to pay,' mayā ṛṇaṃ dātavyaṃ; 'ready to go,' gantum udyataḥ gamanonmukhaḥ; 'he causes her to enter the house,' tāṃ gṛhaṃ praveśayati.

TOAD, s. sthūlamaṇḍūkaḥ sthūlabhekaḥ varṣābhūḥ m.

TOADSTOOL, s. gomayachatraṃ viḍjaṃ viḍjachatraṃ. See FUNGUS.

To TOAST, v. a. upāgni dhṛtvā śuṣkīkṛ agniśuṣkaṃ -ṣkāṃ kṛ agninā tap (c. 10. tāpayati -yituṃ), bhṛj bhrajj. See To FRY, v. a.

TOAST, s. dagdhāpūpaḥ dagdhapiṣṭakaḥ agniśuṣkāpūpaḥ bhṛṣṭāpūpaḥ.

TOASTED, p. p. bhṛṣṭaḥ -ṣṭā -ṣṭaṃ bharjitaḥ -tā -taṃ agniśuṣkaḥ -ṣkā -ṣkaṃ.

TOBACCO, s. tāmrakuṭṭaḥ -ṭṭakaḥ tāmrakūṭaḥ tāmrapatrikā.

TOBACCONIST, s. tāmrakuṭṭavikrayī m. (n) tāmrakuṭṭakavyāpārī m.

TOCSIN, s. āsannabhayasūcakaghaṇṭā bhayajñāpakaghaṇṭā.

TO-DAY, s. or adv. adya; 'of to-day,' adyatanaḥ -nī -naṃ.

To TODDLE, v. n. bālakavat skhaladgatyā kram or car.

TODDY, s. (Of the palm) tālī tālakī tāḍī -ḍiḥ f.
     --(Of the cocoa-nut) nārikelāsavaḥ nārikerāsavaḥ.

TOE, s. pādāṅgulī -liḥ f., pādāṅguriḥ f., padāṅgulī -liḥ f., pādaśākhā aṅguriḥ f.; 'the great toe,' pādāṅguṣṭhaḥ; 'the little toe,' pādasya kaniṣṭhāṅgulī; 'toe-nail,' pādanakhaḥ caraṇanakhaḥ.

TOGETHER, adv. (In company) saha in comp., samaṃ sahitaṃ eka in comp., ekatra; 'going together,' sahagāmī -minī &c.; 'dancing together,' sahanarttanaṃ; 'drinking together,' sahapānaṃ; 'eating together,' sahabhojanaṃ ekabhojanaṃ ekatra bhojanaṃ; 'fighting together,' sahayudhvā m. (n); 'all together, in a body,' saṅghaśas ekasaṅghe -ṅghatas sākalyena.
     --(Into union or junction) sam prefixed; as, 'to bind together,' sambandh; 'to meet together,' saṅgam sammil; 'having the feet together,' sampadaṃ; 'two letters placed together,' sannihitavarṇau m. du.
     --(In the same place) ekatra ekasthāne ekadeśe.
     --(At the same time) ekakāle samakāle yugapat saha in comp.; 'born at the same time,' ekakālajaḥ -jā -jaṃ samakālajaḥ &c., sahajaḥ &c.
     --(With one another) parasparaṃ anyonyaṃ; 'quarelling together,' parasparakalahaḥ anyonyakalahaḥ.
     --(Together with) saha samaṃ sārddhaṃ sahitaṃ sākaṃ, all with instr. c.; 'together with him,' tena saha.

To TOIL, v. n. āyas śram kliś. See To LABOUR, DRUDGE, FAG.

[Page 806b]

TOIL, s. āyāsaḥ kleśaḥ śramaḥ kaṣṭa. See LABOR, DRUDGERY.

TOILET, s. (Act or mode of dressing) vastramālyādivinyāsaḥ vastramālyādiracanā aṅgasaṃskāraḥ maṇḍanaṃ nepathyaṃ bhūṣaṇaṃ; 'he makes his toilet,' nepathyaṃ dhārayati vastravinyāsaṃ karoti; 'one who has finished her toilet,' avasitamaṇḍanā; 'toilet-table,' bhūṣaṇādhāraḥ; 'cover,' bhūṣaṇādhārācchādanaṃ.

TOILSOME, a. kaṣṭasādhyaḥ -dhyā -dhyaṃ śramasādhyaḥ &c. See LABORIOUS.

TOKEN, s. lakṣaṇaṃ cihnaṃ abhijñānaṃ saṅketaḥ, see SIGN, MEMENTO.

TOLA, s. (Indian weight for gold and silver) tolaḥ -laṃ tolakaḥ -kaṃ.

TOLD, p. p. kathitaḥ -tā -taṃ ākhyātaḥ &c., samākhyātaḥ &c., uktaḥ -ktā -ktaṃ bhaṇitaḥ -tā -taṃ āveditaḥ &c., niveditaḥ &c., jñāpitaḥ -tā -taṃ jñapitaḥ &c., khyāpitaḥ &c., jñaptaḥ -ptā -ptaṃ sandiṣṭaḥ -ṣṭā -ṣṭaṃ.

TOLERABLE, a. (Bearable) sahanīyaḥ -yā -yaṃ sahyaḥ -hyā -hyaṃ soḍhavya -vyā -vyaṃ.
     --(Moderately good) viguṇaḥ -ṇā -ṇaṃ madhyamaguṇaḥ -ṇa -ṇaṃ madhyamaḥ -mā -maṃ.

TOLERABLY, adv. viguṇaṃ yāvattāvat kalpa or deśīya or deśya in comp.; 'tolerably clever,' paṭukalpaḥ -lpā -lpaṃ paṭudeśīyaḥ &c.

TOLERANCE, s. sahanaṃ sahiṣṇutā kṣamā. See TOLERATION.

TOLERANT, a. sahanaḥ -nā -naṃ sahiṣṇuḥ -ṣṇuḥ -ṣṇu aniṣedhakārī -riṇī -ri (n) apratibandhakārī &c. See PATIENT, INDULGENT.

To TOLERATE, v. a. sah viṣah kṣam mṛṣ tij in des., upekṣ aniṣedhaṃ kṛ apratibandhaṃ kṛ anivāraṇaṃ kṛ. See To SUFFER, PERMIT.

TOLERATED, p. p. aniṣiddhaḥ -ddhā -ddhaṃ anivāritaḥ -tā -taṃ upekṣitaḥ &c.

TOLERATION, s. kṣamā kṣāntiḥ f., titikṣā sahiṣṇutā aniṣedhaḥ anivāraṇaṃ apratibandhaḥ upekṣā apratirodhaḥ anirodhaḥ.

TOLL, s. śulkaḥ -lkaṃ tārikaṃ tāryyaṃ ghaṭṭādideyaṃ karaḥ. See TAX.

To TOLL, v. a. (A bell) śanaiḥ śanaiḥ or vāraṃ vāraṃ ghaṇṭāṃ vad in caus.

To TOLL, v. n. (As a bell) śanaiḥ śanaiḥ or vāraṃ vāraṃ kvaṇitaṃ kṛ.

TOLL-BOOTH, TOLL-HOUSE, s. śulkasthānaṃ śulkagrahaṇasthānaṃ.

TOLL-GATHERER, s. śaulkikaḥ śulkagrāhī m. (n) karagrāhī m.

TOMATO, s. hiṇḍīraḥ hiṅgulī vaṅganaḥ. See EGG-PLANT.

TOMB, s. samādhiḥ m., śmaśānaṃ stūpaḥ pretakuṇḍaṃ. See GRAVE.

TOMB-STONE, s. cityaṃ caityaṃ citācūḍakaṃ. See GRAVE-STONE.

TO-MORROW, s. or adv. śvas paredyas paradinaṃ, see MORROW; 'day after,' paraśvas; 'belonging to to-morrow,' śvastanaḥ -nī -naṃ śvastyaḥ &c.,

TOM-TOM, s. mṛdaṅgaḥ paṭahaḥ dundubhiḥ m., ḍiṇḍimaḥ. See DRUM.

TON, s. sabhyācāraḥ sabhyarītiḥ f., sabhyasampradāyaḥ śiṣṭācāraḥ.

TONE, s. (Sound, note) svaraḥ nādaḥ dhvaniḥ m., virāvaḥ viribdhaḥ, see SOUND; 'having a good tone,' susvaraḥ -rā -raṃ.
     --(Musical sound) svaraḥ kvaṇaḥ kvāṇaḥ kvaṇanaṃ nikvaṇaḥ nikvāṇaḥ; 'of a lute,' prakvaṇaḥ prakvāṇaḥ.
     --(Seventh part of a scale) mūrcchanaṃ -nā; 'half tone,' svarāṃśaḥ; 'quarter tone,' śrutiḥ f.
     --(In medicine) subhāvanā sadbhāvanā sadbhāvaḥ tejas n., agniḥ m.

TONGS, s. pl. sandaṃśaḥ sandaṃśakaṃ -kā kaṅkamukhaḥ.

TONGUE, s. jihvā rasanā rasajñā raśanā rasikā rasālā rasanaṃ lalanā lolā jihvaḥ visvāsā mukhacīrī; 'root of the tongue,' jihvāmūlaṃ; 'tip of it,' jihvāgraṃ; 'that is on the tip of it,' jihvārūḍhaḥ -ḍhā -ḍhaṃ; 'hold your tongue,' vācaṃ niyaccha tūṣṇīmbhavaḥ 'tongue-scraper,' see SCRAPER; 'one of the seven tongues of fire,' sphuliṅginī; 'tongue of a bell,' lolā; 'of a bolt,' kaṇṭakaḥ.
     --(Speech) bhāṣā; 'mother-tongue,' janmabhāṣā.

TONGUE-LESS, a. ajihvaḥ -hvā -hvaṃ jihvāhīnaḥ -nā -naṃ nirjihvaḥ &c.

TONGUE-TIED, a. baddhajihvaḥ -hvā -hvaṃ saṃyantritajihvaḥ &c., yatajihvaḥ &c.

TONIC, a. rucakaḥ -kā -kaṃ rocakaḥ &c., tejaskaraḥ -rā -raṃ dīpakaḥ &c., agnivardhakaḥ &c., agnidaḥ -dā -daṃ pācakaḥ -kā -kaṃ dīpanaḥ -nā -naṃ.

TONIC, s. rucakaṃ rocakaḥ agnivardhanaḥ -naṃ pācakaṃ dīpanaṃ.

TO-NIGHT, adv. adya rātrau adya niśi adya naktaṃ.

TONSIL, s. kaṇṭhāntarvarttī śrepmādyāśayo mṛdumāṃsapiṇḍaḥ; 'enlargement of them,' adhimāṃsakaḥ śataghnī gaṇḍamālā.

TONSURE, s. (Shaving the head) kṣauraṃ kṣorakarmma n. (n) keśavapanaṃ śirovapanaṃ muṇḍanaṃ śiromuṇḍanaṃ keśachedaḥ.
     --(As a sacred rite) cūḍākarmma n. (n) cūḍākaraṇaṃ cūḍā cauḍaṃ caulaṃ caulakarmma n., cūḍālakṣaṇaṃ.

TOO, adv. (Over much) ati or su prefixed, atīva atyantaṃ ekāntatas ekānta in comp., see EXCESSIVELY; 'too great a load,' atibhāraḥ; 'he approaches too near the fire,' agner atisamīpam upasarpati; 'too compassionate,' atikaruṇaḥ -ṇā -ṇaṃ ekāntakaruṇaḥ &c.; 'too early,' atiprage atikalyaṃ; 'too late in the evening,' atisāyaṃ -ye; 'too long,' sudīrghaḥ -rghā -rghaṃ.
     --(Also) caiva ca api tathā.

TOOL, s. upakaraṇaṃ yantraṃ sādhanaṃ śastraṃ, see INSTRUMENT; 'a mere tool,' nimittamātraṃ kāraṇamātraṃ upakaraṇamātraṃ.

TOOTH, s. dantaḥ daśanaḥ -naṃ radaḥ radanaḥ daṃśaḥ daṃṣṭrā svādanaḥ dāḍhā dvijaḥ dvijanmā m. (n) mukhajaḥ chadvaraḥ dandaśaḥ jambhaḥ hāluḥ m., svaruḥ m., vaktrakhuraḥ rucakaḥ mallakaḥ phaṭaḥ; 'a row of teeth,' dantapaṃktiḥ f., dantāvalī, see TEETH; 'two middle fore teeth,' rājadantau m. du.; 'double tooth,' māḍhiḥ f.; 'decay of a tooth,' dvijavraṇaḥ.
     --(Of a saw, comb, wheel, &c.) dantaḥ.

TOOTH-ACHE, s. dantavedanā dantavyathā dantaśūlaḥ dālanaṃ.

TOOTH-BRUSH, s. dantadhāvanaṃ dantakāṣṭhaṃ kūrccakaṃ.

TOOTHED, a. dantī -ntinī -nti (n) radī &c., dantajātaḥ -tā -taṃ danta or dan &c. in comp.; as, 'handsome-toothed,' sudan -datī dat (t); 'iron-toothed,' ayodantaḥ -ntā -ntaṃ ayodan &c.

TOOTHLESS, a. adantaḥ -ntā -ntaṃ nirdantaḥ &c., dantahīnaḥ -nā -naṃ nirdaśanaḥ -nā -naṃ gatadantaḥ -ntā -ntaṃ galitadantaḥ &c., nīradaḥ -dā -daṃ adaṃṣṭrī -ṣṭriṇī -ṣṭri (n) bhagnadaṃṣṭraḥ -ṣṭrā -ṣṭraṃ uddhṛtadaṃṣṭraḥ &c., daśanocchiṣṭaḥ -ṣṭā -ṣṭaṃ.

TOOTH-PICK, s. dantaśodhanī śalākā dantanirgharṣaṇakaḥ.

TOOTH-POWDER, s. dantapavanaṃ dantaśāṇaṃ niścukkaṇaṃ. See DENTIFRICE.

TOP, s. (Highest part, upper end) agraṃ śikhā śikharaṃ agrabhāgaḥ pṛṣṭaṃ śṛṅgaṃ cūḍā śiras n., uparibhāgaḥ śīrṣakaṃ mastakaṃ tuṅgaḥ nīcakī m. (n); 'of a tree,' vṛkṣāgraṃ vṛkṣaśiras n.; 'fallen from the top of a tree,' vṛkṣāgrāt patitaḥ; 'of a palace or house,' prāsādapṛṣṭhaṃ gṛhapṛṣṭhaṃ; 'of a mountain,' giriśṛṅgaṃ giripṛṣṭhaṃ prāgbhāvaḥ.
     --(Lid) pidhānaṃ.
     --(Highest or chief place) mukhyasthānaṃ.
     --(Spinning top) bhramaraṃ bhramarakrīḍanakaṃ.

TOP, a. (in comp.) uparisthaḥ -sthā -sthaṃ agrasthaḥ -sthā -sthaṃ.

TOPAZ, s. pītāśmā m. (n) pītasphaṭikaḥ pītamaṇiḥ m., pītasāraḥ pītaraktaṃ pītaḥ puṣparāgaḥ padmarāgaḥ gururatnaṃ.

TOPE, s. (Mound of earth) stūpaḥ.

TOP-HEAVY, a. bhārādhikaśiraskaḥ -skā -skaṃ ūrddhvaguruḥ -ruḥ -ru.

TOPIC, s. viṣayaḥ prakaraṇaṃ prasaṅgaḥ prasaktiḥ f., vṛttāntaḥ padaṃ. See SUBJECT.

TOPIC, TOPICAL, a. prākaraṇikaḥ -kī -kaṃ viśeṣasthānikaḥ -kī -kaṃ.

[Page 807b]

TOP-KNOT, s. cūḍā śikhā śikhaṇḍaḥ -ṇḍakaḥ śikharaḥ -raṃ śekharaḥ.

TOPMOST, a. sarvvoparisthaḥ -sthā -sthaṃ sarvvāgrasthaḥ &c., agratamaḥ -mā -maṃ.

TOPOGRAPHY, s. viṣeśasthānavarṇanaṃ viśeṣasthalavivaraṇaṃ sthānavarṇanaṃ.

To TOPPLE, v. n. ūrddhvagurutvād agrataḥ pat (c. 1. patati -tituṃ).

TOPSY-TURVY, a. or adv. adharottaraḥ -rā -raṃ ūrddhvādharaḥ -rā -raṃ.

TORCH, s. ulkā jvalanakāṣṭhaṃ agnikāṣṭhaṃ ulmukaṃ aṅgāraṃ alātaṃ agnikukkaṭaḥ kaṇṭanīlakaḥ.

TORCH-BEARER, s. ulkādhārī m. (n) ulkāvāhī m. -vāhakaḥ.

To TORMENT, v. a. atyantaṃ pīḍ (c. 10. pīḍayati -yituṃ) or tap (c. 10. tāpayati -yituṃ) or santap or paritap yat (c. 10. yātayati -yituṃ), atīva vyath (c. 10. vyathayati -yituṃ), atiśayena bādh (c. 1. bādhate -dhituṃ) or kliś atiyātanāṃ kṛ or dā ativedanāṃ kṛ or dā tīvravedanāṃ kṛ or dā ativyathāṃ kṛ or dā paramaduḥkhaṃ kṛ viḍamb (c. 10. -ḍambayati -yituṃ). See To HARASS, VEX, ANNOY.

TORMENT, s. (Extreme pain) yātanā atiyātanā ativedanā ativyathā atiduḥkhaṃ atipīḍā tīvravedanā tigmavedanā tigmayātanā atikleśaḥ paramaduḥkhaṃ dāruṇaduḥkhaṃ dāruṇayātanā yamayātanā tāpaḥ paritāpaḥ yantraṇaṃ -ṇā viḍambanaṃ -nā kleśaḥ duḥkhaṃ.
     --(That which gives annoyance) kaṇṭakaḥ.

TORMENTED, p. p. atipīḍitaḥ -tā -taṃ ativyathitaḥ &c., atibādhitaḥ &c., viḍambitaḥ -tā -taṃ karṣitaḥ -tā -taṃ tunnaḥ -nnā -nnaṃ duḥkhadagdhaḥ -gdhā -gdhaṃ.

TORMENTING, TORMENTER, a. and s. atipīḍakaḥ -kā -kaṃ atipīḍājanakaḥ &c., atikleśakaraḥ -rī -raṃ atiduḥkhakaraḥ &c., aruntudaḥ -dā -daṃ pramāthī -thinī &c., āyāsakārī &c., parikleṣṭā -ṣṭī -ṣṭṛ (ṣṭṛ).

TORN, p. p. vidāritaḥ -tā -taṃ vidīrṇaḥ -rṇā -rṇaṃ dāritaḥ -tā -taṃ pravidāritaḥ &c., dīrṇaḥ -rṇā -rṇaṃ dalitaḥ -tā -taṃ vidalitaḥ &c., pāṭitaḥ -tā -taṃ bhinnaḥ -nnā -nnaṃ; 'with the nails,' nakhabhinnaḥ -nnā -nnaṃ; 'being torn,' vidīryyamāṇaḥ -ṇā -ṇaṃ; 'having torn,' vidāryya; 'is torn,' vidīryyate.

TORNADO, s. ghūrṇavātaḥ ghūrṇavāyuḥ m., prabhañjanaḥ. See TEMPEST.

TORPID, a. jaḍaḥ -ḍā -ḍaṃ vicetanaḥ -nā -naṃ suptaḥ &c., see NUMB.

TORPOR, TORPIDITY, s. jaḍatā jāḍyaṃ jaḍimā m. (n) caitanyastambhaḥ caitanyanāśaḥ suptiḥ f., svāpaḥ māndyaṃ kuṇṭhatā tandrā. See NUMBNESS.

TORRENT, s. nirjharaḥ -rī jharaḥ jalapravāhaḥ jalaprapātaḥ jaladhārā oghaḥ jalaughaḥ prasravaṇaṃ srotas n., jhā; 'of rain,' vṛṣṭidhārā dhārāsāraḥ dhārāsampātaḥ tarantaḥ; 'a mountain torrent,' girinadī girisarit.

TORRID, a. uṣṇadagdhaḥ -gdhā -gdhaṃ grīṣmadagdhaḥ &c.; 'zone,' uṣṇakaṭibandhaḥ.

TORTOISE, s. kūrmmaḥ kacchapaḥ kamaṭhaḥ kāmaṭhaḥ gūḍhāṅgaḥ pañcāṅgaguptaḥ pañcaguptaḥ kaṭhinapṛṣṭhaṃ caturgatiḥ m., kroḍapādaḥ udbhaṭaḥ smaraṇāpatyatarpakaḥ; 'female,' kūrmmī kacchapī kamaṭhī duliḥ -lī f., duliḥ f.; 'relating to a tortoise,' kaurmmaḥ -rmmī -rmmaṃ kāmaṭhaḥ -ṭhī -ṭhaṃ.

TORTOISE-SHELL, s. kūrmmakavacaḥ -caṃ kūrmmakambuḥ -mbu m. n., kūrmmapṛṣṭhaṃ kaurmmaṃ.

TORTUOSITY, s. vakratā vakrimā m. (n) kuṭilatvaṃ jihmatā tiryyaktraṃ.

TORTUOUS, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ tiryyaṅ -raścī -ryyak (ñc); 'moving tortuously,' tiryyaggāmī -minī &c., kuṭilagāmī &c., dandramaṇaḥ -ṇā -ṇaṃ; 'movement,' caṅkramā -maṇaṃ dandramaṃ -maṇaṃ.

To TORTURE, v. a. yat (c. 10. yātayati -yituṃ), yātanayantreṇa vyath or pramath (c. 10. -māthayati -yituṃ), yātanāṃ kṛ atyantaṃ pīḍ &c., See To TORMENT.

TORTURE, s. yātanā ativyathā vyathā pramāthaḥ vyādhiḥ m., ativyādhiḥ m., tigmavyathā tigmavedanā sampīḍaḥ udvejanaṃ. See TORMENT.

TORTURED, p. p. vyathitaḥ -tā -taṃ santaptaḥ -ptā -ptaṃ pramathitaḥ -tā -taṃ.

TORTURER, s. yātanākārī m. (n) yātanakṛt m., vyathākaraḥ pramāthī m. (n) udvejanakaraḥ santāpakaḥ parikleṣṭā m. (ṣṭṛ). See TORMENTING.

To TOSS, v. a. kṣip (c. 6. kṣipati kṣeptuṃ), vikṣip utkṣip samutkṣip kṣubh (c. 10. kṣobhayati -yituṃ), vikṣubh saṃkṣubh uddhū (c. 5. -dhūnoti -dhotuṃ), vidhū.

To TOSS, v. n. vikṣip in pass. (-kṣipyate) itastato vikṣip or vical (c. 1. -calati -lituṃ) or pracal itastato luṭh (c. 6. luṭhati -ṭhituṃ) or praluṭh or lul ghūrṇ (c. 1. ghūrṇati -te -rṇituṃ), vighūrṇ vyāghūrṇ parighūrṇ uddhū in pass. (-dhūyate) vidhū itastataḥ plu (c. 1. plavate plotuṃ).

TOSS, s. kṣepaḥ -paṇaṃ utkṣepaḥ -paṇaṃ samutkṣepaḥ kṣobhaḥ vyākṣobhaḥ.

TOSSED, p. p. kṣiptaḥ -ptā -ptaṃ utkṣiptaḥ &c., kṣubdhaḥ -bdhā -bdhaṃ saṃkṣubdhaḥ &c., uddhūtaḥ -tā -taṃ vidhūtaḥ &c., vyastaḥ -stā -staṃ praloṭhitaḥ -tā -taṃ udbhrāntaḥ -ntā -ntaṃ vikṣiptaḥ &c., vikīryyamāṇaḥ -ṇā -ṇaṃ kālyamānaḥ &c.

TOSSING, s. kṣepaṇaṃ utkṣepaṇaṃ hallanaṃ. See ROLLING, s. and part.

TOTAL, a. sampūrṇaḥ -rṇā -rṇaṃ pūrṇaḥ &c., samagraḥ -grā -graṃ ātyantikaḥ -kī -kaṃ, see ENTIRE, COMPLETE; 'total rout,' supalāyitaṃ.

TOTAL, TOTALITY, s. sākalyaṃ samudāyaḥ samastiḥ f., samāsaḥ sāmagryaṃ aikyaṃ pārāyaṇaṃ kārtsnaṃ samāmnāyaḥ. See WHOLE, s.

TOTALLY, adv. sarvvatas sarvvaśas samyak sākalyena. See ENTIRELY.

To TOTTER, v. n. skhal (c. 1. skhalati -lituṃ), praskhal vical (c. 1. -calati -lituṃ), saṃcal cal vihval (c. 1. -hvalati -lituṃ), prahval hval.

TOTTERING, part. skhalitaḥ -tā -taṃ vicalan -lantī -lat (t) skhalitagatiḥ -tiḥ -ti viklavagatiḥ &c., skhaladgatiḥ &c., calavicalaḥ -lā -laṃ.

To TOUCH, v. a. spṛś (c. 6. spṛśati spraṣṭuṃ), saṃspṛś parispṛś hastena parāmṛś or ālabh sparśaṃ kṛ. See To HANDLE, MOVE.

To TOUCH, v. n. (Come in contact) samparkam i or gam saṃsargam i or gam parasparasparśaṃ kṛ; 'as a vessel,' lag (c. 1. lagati -gituṃ).

TOUCH, s. (The sense) sparśaḥ spṛṣṭiḥ f., sparśendriyaṃ.
     --(The perception, the act of touching) sparśaḥ -rśanaṃ saṃsparśaḥ parimarśaḥ parimārgaḥ sparśabodhaḥ sparśajñānaṃ tvagjñānaṃ.
     --(Contact) samparkaḥ pṛktiḥ f., saṃsparśaḥ saṃsargaḥ, see CONTACT.
     --(Touch as a test of gold) varṇakā.

TOUCHED, p. p. spṛṣṭaḥ -ṣṭā -ṣṭaṃ saṃspṛṣṭaḥ &c., see MOVED; 'my heart is touched with grief,' utkaṇṭhayā saṃspṛṣṭaṃ hṛdayaṃ; 'to be touched,' spraṣṭavyaḥ -vyā -vyaṃ spṛśyaḥ -śyā -śyaṃ sparśanīyaḥ -yā -yaṃ.

TOUCHING, a. hṛdayaṅgamaḥ -mā -maṃ. See MOVING, PATHETIC, a.

TOUCH-STONE, s. nikaṣaḥ kaṣaḥ nikaṣapāṣāṇaḥ kaṣapāṣāṇaḥ nikaṣagrāvā m. (n) ākaṣaḥ nikasaḥ kasaḥ śāṇaḥ śānaḥ hemalaḥ.

TOUCHY, a. śīghrakopī -pinī &c. See IRRITABLE, PEEVISH.

TOUGH, a. dṛḍhaḥ -ḍhā -ḍhaṃ duḥkhabhedyaḥ -dyā -dyaṃ durbhedyaḥ &c., duḥkhachedyaḥ &c., duśchedyaḥ &c., duḥkhachinnaḥ -nnā -nnaṃ kaṭhinaḥ -nā -naṃ śithiladṛḍhaḥ &c.

TOUGHNESS, s. dṛḍhatā durbhedyatā duḥkhachedyatā kaṭhinatā kāṭhinyaṃ.

TOUR, s. bhramaṇaṃ paribhramaṇaṃ paryaṭanaṃ vihāraḥ viharaṇaṃ.

TOURIST, s. paribhramakaḥ bhramaṇakārī m. (n) bhramaṇakṛt vihārī m.

TOURNAMENT, TOURNEY, s. aśvārohiṇāṃ krīḍāyuddhaṃ.

TOW, s. sthūlaśaṇaṃ śaṇasūtraṃ sthūlabhaṅgā śaṇasthūlaṃ.

To TOW, v. a. rajjunā or rajnā kṛṣ rajjunā ākṛṣya cal in caus.

TOWARD, TOWARDS, adv. (In the direction of) prati anu abhimukhaṃ uddiśya; 'towards the city,' nagaraṃ prati nagarābhimukhaṃ; 'he set out towards the north,' uttarāṃ diśatuddiśva prasthitaḥ.
     --(With respect to) upari uddiśya uddeśena prati affixed; 'towards me,' mamopari māmuddiśya māṃ prati; 'want of courtesy towards you,' tavopari adākṣiṇyaṃ; 'not behaving properly towards his father,' piturupari asadṛśavyavahārī.
     --(Nearly) prāyas; 'towards evening,' abhisāyaṃ.

TOWARD, TOWARDLY, &c. See APT, FORWARD, SHARP, &c.

TOWEL, s. gātramārjanī aṅgamārjanī gātramārjanavastraṃ varakaṃ.

TOWER, s. prāsādaśikharaṃ -śṛṅgaṃ mañcaḥ f., durgaṃ. See TURRET.

TOWERING, a. pronnataḥ -tā -taṃ unnataḥ -tā -taṃ. See ELEVATED.

TOWN, s. nagaraṃ -rī purī, see CITY; 'town and country,' purajanapadaṃ.

TOWN-FOLK, TOWNS-MAN, s. nagarajanaḥ nagaranivāsijanaḥ. See CITIZEN.

TOWN-HALL, s. nagarakāryyanirvāhayogyā mahāśālā.

TOY, s. krīḍanakaṃ krīḍādravyaṃ krīḍāvastu n., khelanī krīḍāmṛgaḥ.

To TOY, v. n. See To PLAY, SPORT, DALLY, TRIFLE.

TOY-SHOP, s. krīḍādravyavikrayasthānaṃ krīḍāvastuvikrayagṛhaṃ.

TRACE, s. abhijñānaṃ cihnaṃ lakṣaṇaṃ aṅkaḥ padavī tattvaṃ, see MARK, FOOTSTEP.
     --(Of a carriage, &c.) pragrahaḥ pragrāhaḥ carmmabandhaḥ.

To TRACE, v. a. (Follow by some mark) anusṛ mārgānusaraṇaṃ kṛ vartmānusaraṇaṃ kṛ mṛg mārg, see To TRACK.
     --(Mark out) vāhyarekhām aṅk (c. 10. aṅkayati -yituṃ) or likh (c. 6. likhati lekhituṃ).

TRACHEA, s. śvāsamārgaḥ śvāsapraśvāsamārgaḥ prāṇamārgaḥ.

TRACK, s. padavī -viḥ f., mārgaḥ pathaḥ panthāḥ m., see ROAD, TRACE.

To TRACK, v. a. pādānusaraṇaṃ kṛ padānusaraṇaṃ kṛ mārgānusaraṇaṃ kṛ anupadaṃ yā (c. 2. yāti -tuṃ) or gam anusṛ, see To PURSUE.

TRACKLESS, a. pādāspṛṣṭaḥ -ṣṭā -ṣṭaṃ pādāṅkarahitaḥ &c., padavihīnaḥ &c.

TRACT, s. deśaḥ pradeśaḥ, see REGION, COUNTRY.
     --(Short treatise) lekhaḥ patrikā alpaprabandhaḥ svalpaprabandhaḥ.

TRACTABILITY, s. vidheyatā vineyatā vaśyatā savinayatā.

TRACTABLE, a. vidheyaḥ -yā -yaṃ vaśyaḥ &c., see DOCILE, MANAGEABLE.

TRADE, s. (Commerce) bāṇijyaṃ -jyā baṇijyaṃ baṇikkarmma n. (n) baṇikkriyā arthaprayogaḥ krayavikrayaḥ vyāpāraḥ nīvaraḥ kośātakī m. (n), see COMMERCE.
     --(Occupation of a man of the third class) vaiśyakriyā vaiśyavṛttiḥ f.
     --(Occupation) vyāpāraḥ vyavasāyaḥ vyavahāraḥ.

To TRADE, v. n. bāṇijyaṃ kṛ krayavikrayaṃ kṛ vyāpāraṃ kṛ upakrī.

TRADER, s. baṇik m. (j) bāṇijikaḥ &c. See MERCHANT.

TRADESMAN, s. pattanabaṇik m. (j) nagarabaṇik, see SHOP-KEEPER.

TRADITION, s. lokakathā itihāsaḥ paramparāgatakathā paramparāgatavākyaṃ pāramparyyaṃ paramparāgatācāraḥ pāramparyyopadeśaḥ pāramparīyakathā aitihyaṃ itiha ind., sampradāyaḥ āmrāyaḥ purāṇaṃ pūrvvaṃ dhoraṇiḥ f., pravādaḥ ākhyāyikā gurukramaḥ oghaḥ.

TRADITIONAL, TRADITIONARY, a. paramparāgataḥ -tā -taṃ paramparāyātaḥ &c., paramparīṇaḥ -ṇā -ṇaṃ pāramparīyaḥ -yī -yaṃ paramparāprāptaḥ -ptā -ptaṃ aitihāsikaḥ -kī -kaṃ paurāṇikaḥ -kī -kaṃ purāṇoktaḥ -ktā -ktaṃ sāmpradāyikaḥ -kī -kaṃ kramāgataḥ -tā -taṃ kramāyātaḥ &c., kramaprāptaḥ &c., oghaprāptaḥ &c., rūḍhaḥ -ḍhā -ḍhaṃ; 'instruction,' pāramparyyopadeśaḥ; 'practice,' vaṃśānucaritaṃ.

TRADITIONALLY, adv. pāramparyyeṇa paramparākrameṇa sampradāyatas,

To TRADUCE, TRADUCED. See To CALUMNIATE, MALIGN, &c.

TRADUCER, s. apavādakaḥ abhiśaṃsī m. (n), see CALUMNIATOR.

TRAFFIC, s. vāṇijyaṃ lokavyavahāraḥ lokavātrā, see COMMERCE.

[Page 809a]

To TRAFFIC, v. n. bāṇijyaṃ kṛ paṇ. See To COMMERCE, TRADE.

TRAGEDIAN, s. karuṇarasābhinayakuśalaḥ karuṇārasābhinetā m. (tṛ).

TRAGEDY, s. duḥkhapariṇāmakanāṭakaṃ karuṇārasapradhānanāṭakaṃ.

TRAGIC, TRAGICAL, a. (Pertaining to tragedy) duḥkhapariṇāmanāṭakasambandhī &c., karuṇārasapradhānaḥ -nā -naṃ karuṇārasaviṣayakaḥ -kā -kaṃ.
     --(Ending tragically) duḥkhapariṇāmakaḥ -kā -kaṃ duṣpariṇāmī -minī &c., durantaḥ -ntā -ntaṃ.

To TRAIL, v. a. vikṛṣ (c. 1. -karṣati -kraṣṭuṃ), ākṛṣ samākṛṣ kṛṣ.

To TRAIL, v. n. vikṛṣ in pass. (-kṛṣyate) ākṛṣ kṛṣ kṛṣṭaḥ -ṣṭā -ṣṭaṃ bhū.

TRAIL, s. (Track) padaviḥ -vī f.
     --(Scent left) gandhaḥ.

To TRAIN, v. a. vinī (c. 1. -nayati -netuṃ), śikṣ (c. 10. śikṣayati -yituṃ), anuśikṣ śās anuśās anuśāsanaṃ kṛ niyamanaṃ kṛ. See To DISCIPLINE.

TRAIN, s. (End of a robe) vasanāntaḥ mānavastrāntaḥ vasanabhāraḥ.
     --(Retinue) parivāraḥ parivarhaḥ sāmagryaṃ, see RETINUE.
     --(Concatenation) śreṇī prabandhaḥ, see SERIES, SUCCESSION; 'train of fraud,' kapaṭaprabandhaḥ; 'of reasoning,' tarkaprabandhaḥ anumānaprabandhaḥ.
     --(Regular course) kramaḥ anukramaḥ.
     --(Of gunpowder) āgneyacūrṇaśreṇī.
     --(Of a peacock) varhaḥ varhabhāraḥ.

TRAINED, p. p. śikṣitaḥ -tā -taṃ vinītaḥ -tā -taṃ anunītaḥ &c., kṛtābhyāsaḥ -sā -saṃ damitaḥ -tā -taṃ dāntaḥ -ntā -ntaṃ. See DISCIPLINED, EDUCATED.

TRAINING, s. śikṣā, see EDUCATION; 'of a horse,' aśvaśikṣā.

TRAIT, s. lakṣaṇaṃ; 'bad trait,' kulakṣaṇaṃ durlakṣaṇaṃ; 'good,' sulakṣaṇaṃ.

TRAITOR, s. (One guilty of treason) rājadrohī m. (n) śatrusevī m., dviṭsevī m., rājaśatruḥ deśadrohī m., bhettā m. (ttṛ) bhedakaḥ upajāpakaḥ.
     --(One who betrays his trust) viśvāsaghātī m. (n) viśvāsaghātakaḥ vañcakaḥ visaṃvādī m., mithyāpratijñaḥ viśrambhaghātī m.

TRAITOROUS, a. rājāpathyakārī &c., rājadrohī &c., see TREASONABLE.

TRAMMEL, To TRAMMEL. See SHACKLE, CLOY, To CLOY.

To TRAMP, v. n. caraṇapātaṃ kṛ padanyāsaṃ kṛ padaviṣṭambhaṃ kṛ.

To TRAMPLE, v. a. pādābhyāṃ mṛd (c. 9. mṛdnāti mardituṃ) or sammṛd or pramṛd or upamṛd or avamṛd pādāghātena mṛd or kṣud (c. 7. kṣuṇatti kṣottuṃ), mardanaṃ kṛ upamardanaṃ kṛ avamardanaṃ kṛ pādābhyām ākram or samākram.

TRAMPLED, p. p. pādābhyāṃ marditaḥ -tā -taṃ or sammarditaḥ &c. or upamarditaḥ &c. or avamarditaḥ &c., pādāhataḥ -tā -taṃ pādamarditaḥ &c., pādanyāsamarditaḥ &c., pādakṣuṇṇaḥ -ṇṇā -ṇṇaṃ pramathitaḥ -tā -taṃ.

TRAMPLING, s. mardanaṃ upamardaḥ -rdanaṃ avamardaḥ -rdanaṃ sammardaḥ -rdanaṃ pādāhatiḥ f., pādāghātaḥ padapātaḥ caraṇapātaḥ pādāsphālanaṃ pādādhyāsaḥ caraṇāskandanaṃ pramathanaṃ.

TRANCE, s. dehātītavṛttiḥ f., mohāvasthā samādhiḥ m., tanmayāvasthā mūrcchanā āveśaḥ mohaḥ lokāntaracittavṛttiḥ f.

TRANQUIL, a. śāntaḥ -ntā -ntaṃ praśāntaḥ &c., sthiraḥ -rā -raṃ svasthaḥ -sthā -sthaṃ śāntātmā -tmā -tma (n) svasthacittaḥ -ttā -ttaṃ akṣubdhaḥ -bdhā -bdhaṃ. See CALM.

To TRANQUILIZE, v. a. śam (c. 10. śamayati -yituṃ), see To CALM, COMPOSE.

TRANQUILLITY, s. śāntiḥ f., śamaḥ śāntatā nirvṛtiḥ f., sthiratā akṣubdhatā akṣobhaḥ svasthatā svāsthyaṃ nirupadravatā. See CALMNESS, COMPOSURE.

To TRANSACT, v. a. nirvah (c. 10. -vāhayati -yidgu), vyavahṛ (c. 1. -harati -harttuṃ), vidhā (c. 3. -dadhāti -dhātuṃ), praṇī sampraṇī pravṛt in caus. ācar samācar anuṣṭhā tīr (c. 10. tīrayati -yituṃ), pār (c. 10. pārayati -yituṃ), paṇ (c. 10. paṇayati -yituṃ), kṛ; 'business,' karmmanirvāhaṃ kṛ.

TRANSACTED, p. p. nirvāhitaḥ -tā -taṃ paṇāyitaḥ -tā -taṃ paṇitaḥ -tā -taṃ ācaritaḥ -tā -taṃ.

TRANSACTION, s. (The act of doing) nirvāhaḥ -haṇaṃ pravarttanaṃ vidhānaṃ ācaraṇaṃ praṇayanaṃ anuṣṭhānaṃ; 'of business,' karmmanirvāhaḥ.
     --(Affair) karmma n. (n) kāryyaṃ vyāpāraḥ vyavahāraḥ vṛttāntaḥ paṇāyā.

To TRANSCEND, v. a. See To EXCEED, SURPASS, EXCEL.

TRANSCENDENTAL, a. atyuttamaḥ -mā -maṃ. See SURPASSING, SUPERIOR.

TRANSCENDENTLY, adv. atyuttamaṃ atyantaṃ adhikaṃ abhyadhikaṃ paramaṃ.

To TRANSCRIBE, TRANSCRIPT. See To COPY, COPY.

TRANSCRIBER, s. lipikāraḥ pratilipikārakaḥ ādarśakārakaḥ.

To TRANSFER, v. a. (Make over, cause to pass) saṃkram in caus. (-krāmayati -yituṃ) upasaṃkram saṃcar in caus. (-cārayati -yituṃ) samṛ in caus. (-arpayati -yituṃ) adhyāruh in caus. (-ropayati -yituṃ) apavṛt (c. 10. -varttayati -yituṃ); 'to another,' parasmin or parasmai or parahaste samṛ in caus. or saṃkram in caus.
     --(Convey from one place to another) sthānāntarīkṛ sthalāntarīkṛ.

TRANSFERABLE, a. saṅkrāmaṇīyaḥ -yā -yaṃ sañcāraṇīyaḥ &c., parasamarpaṇīyaḥ &c.

TRANSFERRED, p. p. saṅkrāmitaḥ -tā -taṃ saṅkrāntaḥ -ntā -ntaṃ upasaṅkrāntaḥ &c., sañcāritaḥ &c., parahastasamarpitaḥ &c., adhyastaḥ -stā -staṃ.

TRANSFIGURATION, s. rūpāntaragrahaṇaṃ mūrttyantaragrahaṇaṃ rūpaparivarttanaṃ.

To TRANSFIGURE, v. a. rūpāntarīkṛ mūrttyantaraṃ kṛ, see To TRANSFORM.

TRANSFIGURED, p. p. rūpāntarīkṛtaḥ -tā -taṃ. See TRANSFORMED.

To TRANSFIX, v. a. vyadh (c. 4. vidhyati vyaddhuṃ), prativyadh bhid (c. 7. bhinatti bhettuṃ), śūl (c. 1. śūlati -lituṃ), kīl (c. 10. kīlayati -yituṃ), nikhan (c. 1. -khanati -nituṃ), chur (c. 6. churati -rituṃ). See To PIERCE.

TRANSFIXED, p. p. viddhaḥ -ddhā -ddhaṃ atividdhaḥ &c., kīlitaḥ -tā -taṃ churitaḥ &c.; 'through the belly,' churitodaraḥ -rā -raṃ.

To TRANSFORM, v. a. rūpaṃ parivṛt in caus., rūpaparivarttanaṃ kṛ rūpāntarīkṛṃ viḍamb (c. 10. -ḍambayati -yituṃ). See To METAMORPHOSE.

TRANSFORMATION, s. rūpāntarīkaraṇaṃ rūpāntaraṃ mūrttiparivarttanaṃ viḍambanaṃ vyākṛtiḥ f., pariṇāmaḥ. See METAMORPHOSIS.

TRANSFORMED, p. p. vyākṛtaḥ -tā -taṃ viḍambitaḥ &c. See METAMORPHOSED.

To TRANSFUSE, v. a. ekapātrābhyantarāt srāvayitvā anyapātre niviś (c. 10. -veśayati -yituṃ) or niṣic pātrāntarīkṛ. See To TRANSFER.

TRANSFUSION, s. saṅkrāmaṇaṃ saṅkrāntiḥ f., sañcāraṇaṃ pātrāntarīkaraṇaṃ.

To TRANSGRESS, v. a. laṅgh (c. 10. laṅghayati -yituṃ), ullaṅgh atikram (c. 1. -krāmati -kramituṃ), samatikram vyatikram abhyatikram aticar (c. 1. -carati -rituṃ), vyabhicar ullaṅghanaṃ kṛ laṅghanaṃ kṛ atikramaṇaṃ kṛ vyatikramaṃ kṛ ativṛt. See To SURPASS.

To TRANSGRESS, v. n. aparādh aparādhaṃ kṛ. See To OFFEND, v. n.

TRANSGRESSED, p. p. ullaṅghitaḥ -tā -taṃ laṅghitaḥ &c., vilaṅghitaḥ &c., atikrāntaḥ -ntā -ntaṃ vyatikrāntaḥ &c., samatikrāntaḥ &c., utkrāntaḥ &c., atītaḥ &c.

TRANSGRESSION, s. (The act of transgressing) ṅghanaṃ ullaṅghanaṃ vilaṅghanaṃ atikramaḥ -maṇaṃ vyatikramaḥ samatikramaḥ utkramaḥ -maṇaṃ atipātaḥ atyācāraḥ upātyaya atyayaḥ bhaṅgaḥ lopaḥ -pajaṃ amaryyādā.-- (Offence) aparādhaḥ pāpaṃ pātakaṃ, see OFFENCE.

TRANSGRESSOR, s. (One who goes beyond) atikrāmakaḥ atikramī m. (n) ullaṅghī m., atyācārī m.
     --(Sinner) aparādhī m., see OFFENDER.

TRANSIENT, a. acirasthāyī -yinī &c., asthāyī &c., kṣaṇikaḥ -kā -kaṃ kṣaṇavidhvaṃsī &c., bhaṅguraḥ -rā -raṃ kṣaṇabhaṅguraḥ &c., cañcalaḥ -lā -laṃ anityaḥ -tyā -tyaṃ aciravinaśvaraḥ -rā -raṃ naśvaraḥ &c., aśāśvataḥ -tī -taṃ. See MOMENTARY, TEMPORARY.

TRANSIENTNESS, s. acirasthāyitvaṃ asthāyitā anityatā.

TRANSIT, s. saṅkramaḥ -maṇaṃ saṅkrāntiḥ f., saṅkrāmaḥ krāntiḥ f., atikramaḥ -maṇaṃ gatiḥ f.; 'of a star,' tārāsaṅkramaḥ.

TRANSITION, s. saṅkramaḥ -maṇaṃ saṅkrāntiḥ f., vikāraḥ sañcāraḥ avasthāntaraṃ sthityantaraṃ abhilambhanaṃ sthānāntaraṃ.

TRANSITIVE, a. (Verb) sakarmmakaḥ sakarmmakriyā; 'transitive voice,' parasmaipadaṃ.

TRANSITORY, a. asthāyī &c., jagan -gatī -gat. See TRANSIENT.

To TRANSLATE, v. a. (Remove), see To REMOVE, TRANSFER; 'to heaven,' saśarīraṃ svargam āruh in caus.
     --(Into another language) bhāṣāntarīkṛ avatṝ (c. 1. -tarati -rituṃ -rītuṃ), avataraṇaṃ kṛ vivṛ bhāṣāntare nirūp (c. 10. -rūpayati -yituṃ).

TRANSLATED, p. p. (Removed), see REMOVED; 'to heaven,' saśarīrasvargāropitaḥ -tā -taṃ saśarīramuktaḥ -ktā -ktaṃ.
     --(Into another language) bhāṣāntarīkṛtaḥ -tā -taṃ avatīrṇaḥ -rṇā -rṇaṃ vivṛtaḥ -tā -taṃ bhāṣāntare nirūpitaḥ -tā -taṃ; 'Prākrit translated into Sanskrit,' prākṛtaḥ saṃskṛte nirūpitaḥ.

TRANSLATION, s. (Removal), see REMOVAL; 'to heaven,' saśarīrasvargāropaṇaṃ saśarīramuktiḥ f.
     --(Into another language) bhāṣāntaraṃ bhāṣāntarīkaraṇaṃ avataraṇaṃ avatāraḥ vivaraṇaṃ bhāṣāntare nirūpaṇaṃ; 'loose translation,' chāyānuharaṇaṃ.

TRANSLATOR, s. bhāṣāntarakārī m. (n) avataraṇakṛt vyākhyātā m. (ta) arthavyākhyātā m., arthanirūpakaḥ. See INTERPRETER.

To TRANSMIGRATE, v. n. dehāntaraṃ gam (c. 1. gacchati gantuṃ), śarīrāntaraṃ gam janmāntaraṃ or punarjanma prāp yonibhramaṇaṃ kṛ.

TRANSMIGRATION, s. dehāntaraprāptiḥ f., dehāntaragatiḥ f. -gamanaṃ śarīrāntaraprāptiḥ f., punarjanma n. (n) janmāntaraṃ janmamaraṇaṃ yonibhramaṇaṃ punarāvṛttiḥ f., gatiḥ f.; 'exemption from it,' apunarāvṛttiḥ f.

TRANSMISSION, TRANSMITTAL, s. sañcāraḥ -raṇaṃ saṅkrāmaṇaṃ saṅkrāntiḥ f., sañcālanaṃ preraṇaṃ prāpaṇaṃ abhivāhyaṃ.

To TRANSMIT, v. a. saṃcar in caus. (-cārayati -yituṃ) saṃkram in caus. (-krāmayati -yituṃ) upasaṃkram prer (c. 10. prerayati -yituṃ), prāp in caus.

TRANSMITTED, p. p. sañcāritaḥ -tā -taṃ saṅkrāmitaḥ &c., preritaḥ &c.

TRANSMUTATION, s. pariṇāmaḥ pariṇāmāntaraṃ dravyāntaraṃ.

To TRANSMUTE, v. a. dravyāntarīkṛ pariṇāmabhedaṃ kṛ jātyantaraṃ kṛ.

TRANSPARENCY, s. svacchatā -tvaṃ acchatā prasannatā prasattiḥ f., nirmalatā prakāśabhedyatā kiraṇabhedyatā prakāśārodhakatā.

TRANSPARENT, a. (Clear) svacchaḥ -cchā -cchaṃ acchaḥ &c., prasannaḥ -nnā -nnaṃ nirmalaḥ -lā -laṃ amalaḥ &c., sphaṭikaprabhaḥ -bhā -bhaṃ.
     --(Transmitting light, not opake) prakāśabhedyaḥ -dyā -dyaṃ kiraṇabhedyaḥ &c., prakāśārodhakaḥ -kā -kaṃ prakāśāpratibandhakaḥ &c., dṛṣṭyarodhakaḥ &c., pāradarśakaḥ &c., madhyasthaḥ -sthā -sthaṃ.

To TRANSPIRE, v. n. prasiddhaḥ -ddhā -ddhaṃ bhū prasiddhībhū prakāśaḥ -śā -śaṃ bhū prakāśībhū pracalībhū lokaviditaḥ -tā -taṃ bhū.

[Page 810b]

To TRANSPLANT, v. a. sthānāntare ruh in caus. (ropayati -yituṃ) or ropaṇaṃ kṛ unmūlya sthānāntare ruh in caus., unmūl (c. 10. -mūlayati -yituṃ).

TRANSPLANTED, p. p. sthānāntare ropitaḥ -tā -taṃ unmūlitaḥ -tā -taṃ.

To TRANSPORT, v. a. (Convey, carry) tṝ (c. 10. tārayāte -yituṃ), santṝ vah āvah saṃvah sthānāntarīkṛ ānī, see To CONVEY.
     --(As a criminal) vivas (c. 10. -vāsayati -yituṃ), pravas nirvas pravraj (c. 10. -vrājayati -yituṃ), deśāntarīkṛ sāgarapāre dūrīkṛ svadeśād dūrīkṛ.
     --(Ravish), see the word.

TRANSPORT, s. (Conveyance) tāraṇaṃ santāraṇaṃ vāhanaṃ ānayanaṃ.
     --(Of passion) krodhāveśaḥ kopāveśaḥ.
     --(Rapture), see RAPTURE.

TRANSPORTATION, s. vivāsaḥ -sanaṃ pravāsaḥ -sanaṃ nirvāsanaṃ vivāsakaraṇaṃ pravrājanaṃ sāgarapāre dūrīkaraṇaṃ santāraṇaṃ santārakatvaṃ.

TRANSPORTED, p. p. (Conveyed) santāritaḥ -tā -taṃ tāritaḥ &c., ānītaḥ &c.
     --(Exiled) vivāsitaḥ &c.
     --(Enraptured), see the word.

To TRANSPOSE, v. a. sthānaparivarttanaṃ kṛ sthānavinimayaṃ kṛ sthānaviparyyayaṃ kṛ sthānaṃ parivṛt (c. 10. -varttayati -yituṃ), viparyas.

TRANSPOSED, p. p. parivarttitaḥ -tā -taṃ viparyastaḥ &c., vyatyastaḥ &c.

TRANSPOSITION, s. sthānaparivarttanaṃ sthānavinimayaḥ sthānaviparyyayaḥ vyatyāsaḥ vyatyayaḥ viparyyayaḥ viparyyāsaḥ.
     --(In arithmetic) tulyaśaddhiḥ f.

TRANSVERSE, a. tiryyaṅ -ścī -ryyak (ñc) vyatyastaḥ -stā -staṃ viparītaḥ &c.

TRANSVERSELY, adv. tiryyak vyatyastaṃ koṇākoṇi viparītaṃ.

TRAP, s. unmāthaḥ kūṭayantraṃ kūṭaḥ pāśaḥ vāgurā jālaṃ pañjarākheṭaḥ nāhaḥ pātilī. See SNARE.

TRAPEZIUM, s. viṣamacaturasraṃ viṣamacaturbhujaḥ viṣamacatuṣkoṇaḥ.

TRAPPINGS, s. pl. paricchadaḥ bhūṣaṇaṃ parikarmma n., see FINERY.
     --(Of a horse or elephant) paristomaḥ varṇaḥ ādānaṃ āstaraḥ -raṇaṃ praveṇiḥ -ṇī f., kuthaḥ.

TRASH, s. asāradravyaṃ tucchadravyaṃ kutsitadravyaṃ. See RUBBISH.

TRAVAIL, To TRAVAIL, See under LABOR, To LABOR, v. n.

To TRAVEL, v. n. vraj pravraj deśabhramaṇaṃ kṛ deśaparyaṭanaṃ kṛ deśāṭanaṃ kṛ adhvanā gam yātrāṃ kṛ car vicar. See To JOURNEY.

TRAVEL, TRAVELING, s. adhvagamanaṃ mārgagamanaṃ deśabhramaṇaṃ bhramaṇaṃ paribhramaṇaṃ paryaṭanaṃ deśaparyaṭanaṃ aṭanaṃ yātrā saṃyātrā vrajyā aṭāṭyā mārgakramaṇaṃ pravāsaḥ; 'to return from travel,' pravāsād āgam; 'travelingcarriage,' pāriyānikaḥ; 'companion,' sahacaraḥ.

TRAVELLER, s. pathikaḥ pānthaḥ adhvagaḥ -gāmī m. (n) adhvanyaḥ adhvanīnaḥ yātrikaḥ pādavikaḥ sāraṇikaḥ mārgasthaḥ pathilaḥ gantuḥ m., gamathaḥ yāyī m. (n) deśikaḥ itvaraḥ prothaḥ deśikaḥ adhvani varttamānaḥ paradeśasevī m.; 'a great traveller,' bahudeśadarśī m.

To TRAVERSE, v. a. tṝ (c. 1. tarati -rituṃ -rītuṃ), atitṝ santṝ atikram (c. 1. -krāmati -kramituṃ), parikram pāraṃ gam (c. 1. gacchati gantuṃ), or i.

TRAVERSED, p. p. atikrāntaḥ -ntā -ntaṃ tīrṇaḥ &c., pāragataḥ &c., pāramitaḥ &c.

TRAVESTY, s. hāsyajanakaviḍambanaṃ hāsyarasapradhānānukaraṇakāvyaṃ hāsyajanakānukaraṇakavitā ākāragopanaṃ.

TRAY, s. pātraṃ bhājanaṃ śarāvaḥ droṇiḥ -ṇī f., ādhāraḥ.

TREACHEROUS, a. viśvāsaghātī &c., mithyāpratijñaḥ -jñā -jñaṃ visaṃvādī &c., asatyasandhaḥ -ndhā -ndhaṃ aviśvāsyaḥ &c., see PERFIDIOUS, FAITHLESS.

TREACHEROUSLY, TREACHEROUSNESS. See PERFIDIOUSLY, &c.

TREACHERY, s. viśvāsaghātaḥ viśvāsabhaṅgaḥ visaṃvādaḥ pratijñābhaṅgaḥ upajāpaḥ upajapaḥ dhūrttatā abhimaraḥ. See PERFIDY.

[Page 811a]

TREACLE, s. ikṣusāraḥ ikṣurasakvāthaḥ śarkarākṣāraḥ. See MOLASSES.

To TREAD, v. n. caraṇapātaṃ kṛ padapātaṃ kṛ pādapātaṃ kṛ padanyāsaṃ kṛ pādārpaṇaṃ kṛ padaviṣṭambhaṃ kṛ kram (c. 1. krāmati kramate -mituṃ).

To TREAD, v. a. ākram (c. 1. -krāmati -kramituṃ), samākram pādābhyāma ākram or pīi padanyāsaṃ kṛ pādanyāsaṃ kṛ pādārpaṇaṃ kṛ; 'to tread on one's steps,' padākramaṇaṃ kṛ; 'one who does so,' padākrāntaḥ.
     --(Crush with the feet) pādābhyāṃ mṛd or avamṛd, see To TRAMPLE, STAMP, STEP.

TREAD, s. padanyāsaḥ pādanyāsaḥ padapātaḥ pādapātaḥ caraṇapātaḥ kramaḥ vikramaḥ pādādhyāsaḥ pādāghātaḥ. See STEP, PACE.

TREASON, s. rājadrohaḥ rājābhidrohaḥ rājaśarīrābhidrohaḥ rājāpakāraḥ rājāpathyakāritvaṃ rājavirodhaḥ.

TREASONABLE, a. rājadrohī -hiṇī -hi (n) rājābhidrohī &c., rājāpakārī &c., rājadrohasambandhī &c., rājavirodhī &c.

TREASURE, s. (Store of valuables) nidhiḥ m., nidhānaṃ koṣaḥ.
     --(Accumulation of money, &c.) dhanasañcayaḥ dravyasañcayaḥ vittanicayaḥ dhanarāśiḥ m., dhanasaṅgrahaḥ sañcitadhanaṃ.
     --(Money, &c.) dhanaṃ vittaṃ vasu n.
     --(A treasure) nidhiḥ m., kulābhiḥ m.
     --(Divine treasure) nidhiḥ m., sevadhiḥ m., see under KUVERA.

To TREASURE, v. a. nidhiṃ kṛ nidhā saṃci koṣīkṛ. See To HOARD.

TREASURED, p. p. sañcitaḥ -tā -taṃ koṣīkṛtaḥ &c., koṣabhūtaḥ -tā -taṃ.

TREASURER, s. koṣādhyakṣaḥ kośādhyakṣaḥ kośādhīśaḥ kośanāyakaḥ dhanādhikārī m. (n) bhāṇḍāgārādhyakṣaḥ dhanādhyakṣaḥ arthādhikārī m., kanakādhyakṣaḥ koṣṭhapālaḥ gañjādhikārī m., gañjādhipaḥ dhanādhipaḥ bhāṇḍāgārī m., bhaurikaḥ.

TREASURERSHIP, s. koṣādhikāraḥ arthādhikāraḥ gañjādhikāritvaṃ.

TREASURY, s. koṣaḥ kośaḥ dhanāgāraṃ bhāṇḍāgāraṃ dhanaśālā dhanagṛhaṃ koṣṭhaḥ -ṣṭhakaṃ gañjaḥ -ñjaṃ arthasaṃsthānaṃ nidhiḥ m.

To TREAT, v. a. (Act or behave towards) ācar (c. 1. -carati -rituṃ), samācar vyavahṛ (c. 1. -harati -harttuṃ), sev (c. 1. sevate -vituṃ), vidhā (c. 3. -dadhāti -dhātuṃ), praṇī (c. 1. -ṇayati -ṇetuṃ), vinī; 'one should treat one's son like a friend,' putraṃ mitravad ācaret; 'to treat ill,' apakṛ kuvyavahāraṃ kṛ; 'to treat with respect,' pūj satkṛ, see To HONOUR; 'with hospitality,' satkṛ satkāraṃ kṛ ātithyaṃ kṛ.
     --(Give food, &c.) uttamānnena tṛp (c. 10. tarpayati -yituṃ) or santṛp.
     --(A disease) upacāraṃ kṛ prayogaṃ kṛ cikitsāṃ kṛ.

To TREAT, v. n. (Treat of any subject) viṣayaprasaṅgaṃ kṛ prasaktiṃ kṛ prastāvaṃ kṛ prastutaṃ -tāṃ kṛ math (c. 1. mathati -thituṃ), mathanaṃ kṛ vicar (c. 10. -cārayati -yituṃ), nirūp (c. 10. -rūpayati -yituṃ); 'to treat at length,' prapañcanaṃ kṛ.
     --(Negotiate) paṇ, see the word.

TREAT, s. uttamānnatarpaṇaṃ paramānnabhojanaṃ, see FEAST, ENTERTAINMENT.

TREATED, p. p. ācaritaḥ -tā -taṃ vyavahṛtaḥ &c., vyavahāritaḥ &c., sevitaḥ &c.; 'ill-treated,' apakṛtaḥ &c., kuvyavahāritaḥ -tā -taṃ; 'welltreated,' satkṛtaḥ -tā -taṃ suvyavahāritaḥ &c., sevitaḥ &c., sevyamānaḥ -nā -naṃ.
     --(Treated of) prastutaḥ -tā -taṃ vicāritaḥ -tā -taṃ mathitaḥ &c., nirūpitaḥ &c.; 'at length,' prapañcitaḥ -tā -taṃ.

TREATISE, s. nibandhaḥ prabandhaḥ granthaḥ lekhaḥ śāstraṃ pustakaṃ.

TREATMENT, s. praṇayanaṃ praṇītiḥ f., nayaḥ ācaraṇaṃ prayogaḥ prayuktiḥ f., upāyaprayogaḥ; 'of disease,' upacāraḥ cikitsā.

TREATY, s. niyamaḥ samayaḥ saṃvid f. See COMPACT, LEAGUE.

TREBLE, a. triguṇaḥ -ṇā -ṇaṃ trividhaḥ -dhā -dhaṃ trigataḥ -tā -taṃ.

[Page 811b]

TREBLE, s. (In music) uccasvanaḥ uccasvaraḥ tīkṣṇasvaraḥ.

To TREBLE, v. a. triguṇīkṛ triguṇa (nom. triguṇayati -yituṃ).

TREBLY, adv. triguṇaṃ tridhā tredhā trividhaṃ vāratrayaṃ.

TREE, s. vṛkṣaḥ taruḥ m., drumaḥ pādapaḥ druḥ m., vanaspatiḥ m., vanarājiḥ m., kṣitiruhaḥ mahīruhaḥ bhūruhaḥ phalagrāhī m. (n) phaladaḥ pallavī m. (n) rohiḥ m., avaniruṭ m. (h) avaniruhaḥ skandhī m. (n) viṭapī m., śākhī m., aṃhripaḥ gacchaḥ patrī m., kuṭhaḥ kuṭhaḥ agamaḥ palāśī m., śālaḥ sālaḥ anokahaḥ vānaspatyaḥ; 'a village tree, held in veneration,' caityaḥ; 'relating to a tree,' vārkṣaḥ -rkṣī -rkṣaṃ.

TREFOIL, s. triparṇaḥ -rṇā -rṇaṃ tripatraḥ -trā -traṃ tridalā.

TRELLIS, TRELLIS-WORK, s. jālaṃ -lakaṃ jālikā gavākṣajālaṃ.

To TREMBLE, v. n. kamp (c. 1. kampate -mpituṃ), vep (c. 1. vepate -pituṃ), sphur (c. 6. sphurati -rituṃ), capala (nom. capalāyate). See To QUIVER, SHAKE, v. n.

TREMBLING, part. kampamānaḥ -nā -naṃ vepamānaḥ &c., jātakampaḥ -mpā -mpaṃ jātavepathuḥ -thuḥ -thu ullalaḥ -lā -laṃ ullalan -lantī &c., See QUIVERING.

TREMBLING, s. kampāḥ -mpanaṃ prakampaḥ utkampaḥ vepanaṃ pravepaṇaṃ sphuraṇaṃ vidhuvanaṃ ullalaḥ; 'of voice,' svarabhaṅgaḥ, see QUIVERING, s.

TREMENDOUS, a. atidāruṇaḥ -ṇā -ṇaṃ atibhayānakaḥ, see FEARFUL.

TREMOR, s. vepathuḥ m., kampaḥ vepanaṃ sphuraṇaṃ sphūrttiḥ f., calatvaṃ vidhūtiḥ f., vidhutiḥ f., vidhūnanaṃ gātrakampaḥ. See TREMBLING, s.

TREMULOUS, a. lolaḥ -lā -laṃ cañcalaḥ &c., capalaḥ &c., kampanaḥ -nā -naṃ kampraḥ -mprā -mpraṃ sakampaḥ -mpā -mpaṃ kampānvitaḥ -tā -taṃ sotkampaḥ &c., taralaḥ -lā -laṃ taralitaḥ -tā -taṃ lulitaḥ &c., vyālolaḥ -lā -laṃ caṭulaḥ &c., sphūrttimān -matī &c.

TREMULOUSLY, adv. sakampaṃ savepanaṃ sasphuraṇaṃ cañcalaṃ taralaṃ.

TREMULOUSNESS, s. lolatā cañcalatā capalatā sakampatā -tvaṃ.

TRENCH, s. parikhā khātaṃ kulyā upakulyā parikūṭaṃ khallaḥ, see DITCH; 'trench at the foot of a tree,' ālavālaṃ sthānakaṃ.

To TRENCH, v. a. or n. See To INTRENCH, ENCROACH.

TRENCHER, s. kāṣṭhamayapātraṃ kāṣṭhamayabhājanaṃ kāṣṭhamayabhāṇḍaṃ.

TREPIDATION, s. kampaḥ bhayakampaḥ vibhramaḥ. See TREMBLING, TERROR.

To TRESPASS, v. a. (Pass beyond, exceed propriety) atikram (c. 1. -krāmati -kramituṃ), utkram maryyādātikramaṃ kṛ maryyādālaṅghanaṃ kṛ sīmātikramaṇaṃ kṛ sīmollaṅghanaṃ kṛ, see To TRANSGRESS, OFFEND.
     --(Intrude, encroach) anadhikārapūrvvam ākram or ākramaṇaṃ kṛ, see To INTRUDE, &c.

TRESPASS, s. atikramaḥ utkramaḥ ākramaṇaṃ maryyādātikramaḥ anadhikārapraveśaḥ vyabhicāraḥ amaryyādā aparādhaḥ drohaḥ.

TRESPASSER, s. maryyādātikramī m. (n) anadhikārapraveśakaḥ.

TRESS, s. alakaḥ kavaraḥ -rī -raṃ keśaveśaḥ keśagarbhakaḥ. See CURL.

TRIAD, s. trikaṃ trayaṃ -yī; 'the Hindū triad,' trimūrttiḥ f.

TRIAL, s. (Testing, proving) parīkṣā -kṣaṇaṃ anubhavaḥ, see TEST; 'under trial,' anubhūyamānaḥ -nā -naṃ; 'subjected to trial,' anubhavārūḍhaḥ -ḍhā -ḍhaṃ.
     --(Experience) anubhavaḥ anubhūtiḥ f., pratītiḥ f.
     --(Attempt) yatnaḥ prayatnaḥ udyogaḥ.
     --(Judicial trial) vicāraḥ vyavahāradarśanaṃ dhargmavivecanaṃ; 'day of trial,' vicāradinaṃ āhvānadarśanaṃ.
     --(Affliction, calamity), see the words.

TRIANGLE, s. trikoṇaḥ -ṇaṃ tribhujaḥ tryasraṃ triśṛṅgaḥ -ṅgaṃ tripuṭakaḥ sūciḥ f., trikoṇākṛtiḥ f., trikoṇamūrttiḥ f.; 'acute angled,' antarlasaḥ; 'equilateral,' samatribhujaḥ; 'isosceles,' dvisamatribhujaḥ; 'scalene, viṣamatribhujaḥ; 'base of a triangle,' bhujaḥ; 'segment of the base,' abādhā; 'verticle arm,' koṭiḥ f.; 'area,' trikoṇakṣetraṃ.

TRIANGULAR, a. trikoṇākṛtiḥ -tiḥ -ti trikoṇākāraḥ -rā -raṃ tribhujākāraḥ &c., tryasrākāraḥ &c., tryasraḥ -srā -sraṃ.

TRIBE, s. jātiḥ f., vargaḥ kulaṃ varṇaḥ gaṇaḥ gotraṃ; 'the four tribes or classes,' caturvarṇaṃ; these are, 1. the sacerdotal, see BRAHMIN; 2. the military, see under MILITARY, a.; 3. the agricultural or mercantile, see AGRICULTURIST; 4. the servile, see SHŪDRA.

TRIBRACH, s. (Foot of three short syllables) tāṇḍavaḥ.

TRIBULATION, s. kleśaḥ duḥkhaṃ saṅkaṭaṃ. See DISTRESS, TROUBLE.

TRIBUNAL, s. (Court of justice) dharmmasabhā nyāyasabhā dharmmaśālā.
     --(Seat of a judge) dharmmāsanaṃ nyāyāsanaṃ.

TRIBUTARY, a. or s. karadaḥ -dā -daṃ śulkadaḥ -dā -daṃ naigamaḥ -mī -maṃ; 'made so,' karadīkṛtaḥ -tā -taṃ.
     --(Paid in tribute) kararūpaḥ &c.

TRIBUTE, s. karaḥ śulkaḥ -lkaṃ karabhāraḥ upahāraḥ. See TAX.

TRICE, s. nimeṣaḥ palaṃ kṣaṇaḥ truṭiḥ f.; 'in a trice,' nimeṣamātreṇa.

TRICK, s. (Artifice to deceive) chalaṃ chadma n. (n) vyapadeśaḥ māyā kapaṭhaḥ vyājaḥ kaitavaprayogaḥ, see FRAUD.
     --(Bad or strange habit) vyasanaṃ durguṇaṃ durlakṣaṇaṃ avalakṣaṇaṃ ceṣṭā kuceṣṭā kṣvelitaṃ; 'monkey trick,' markaṭaceṣṭā, see PRANK.

To TRICK, TRICKERY. See To DECEIVE, DECEPTION, DECEIT.

TRICKED, p. p. vañcitaḥ -tā -taṃ vyapadiṣṭaḥ -ṣṭā -ṣṭaṃ. See DECEIVED.

To TRICKLE, v. n. śanaiḥ śanaiḥ syand (c. 1. syandate -ndituṃ) or sru (c. 1. sravati srotuṃ) or kṣar or . See To OOZE, FLOW.

TRICKLING, part. śanaiḥ śanaiḥ syandamānaḥ -nā -naṃ. See OOZING, part.

TRICKLING, s. syandanaṃ nisyandaḥ kṣaraṇaṃ sravaḥ srāvaḥ. See OOZING, s.

TRIDENT, s. triśūlaḥ -laṃ triśikhaṃ triśīrṣakaḥ -kaṃ pinākaḥ -kaṃ; 'of Śiva,' see under ŚIVA; 'bearer of one,' triśūlapāṇiḥ m.

TRIDUAN, a. tryāhikaḥ -kī -kaṃ dvyahāntaritaḥ -tā -taṃ.

TRIED, p. p. parīkṣitaḥ -tā -taṃ anubhūtaḥ &c.; 'person,' upadhāśuciḥ.

TRIENNIAL, a. traivārṣikaḥ -kī -kaṃ tryābdikaḥ &c., trivarṣātmakaḥ &c.

TRIFLE, s. svalpaviṣayaḥ alpaviṣayaḥ laghuviṣayaḥ strīkalpavarttaḥ.

To TRIFLE, v. n. bālakavad ācar bālakavṛttiṃ sev or āsthā laghuviṣayavyāpṛtaḥ -tā -taṃ bhū khelā (nom. khelāyati), kuḍ (c. 6. kuḍati -ḍituṃ); 'trifle away,' kṣip.

TRIFLER, s. laghuviṣayavyāpṛtaḥ -vyāpārī m., kālakṣepakaḥ.

TRIFLING, a. laghuḥ -ghuḥ -ghu svalpaḥ -lpā -lpaṃ alpaprabhāvaḥ -vā -vaṃ laghuprabhāvaḥ &c., agaṇanīyaḥ -yā -yaṃ kṣullakaḥ -kā -kaṃ tṛṇaprāyaḥ -yā -yaṃ tanīyān -yasī -yaḥ (s). See INCONSIDERABLE.

TRIFOLIATE, a. triparṇaḥ -rṇā -rṇaṃ tripatraḥ -trā -traṃ tridalaḥ -lā -laṃ.

TRIGONOMETRICAL, a. trikoṇamitiviṣayakaḥ -kā -kaṃ -sambandhī -ndhinī &c.

TRIGONOMETRY, s. trikoṇamitiḥ f., trikoṇamāpanavidyā.

TRILATERAL, a. tribhujaḥ -jā -jaṃ tribhujātmakaḥ -kā -kaṃ.

TRILITERAL, a. tryakṣarakaḥ -kā -kaṃ tryakṣararūpaḥ &c., trivarṇaḥ &c.

TRILL, To TRILL. See QUAVER, To QUAVER.

TRILLION, s. prayutaghanaḥ dhunaḥ; 'hundred trillion,' akṣauhiṇī.

TRIM, a. vinītaḥ -tā -taṃ surekhaḥ -khā -khaṃ. See NEAT.

TRIM, s. (Condition) avasthā sthitiḥ f.
     --(Gear) sajjā.

To TRIM, v. a. virac (c. 10. -racayati -yituṃ), kḷp (c. 10. kalpayati -yituṃ), susthaṃ -sthāṃ kṛ susthīkṛ. See To ARRANGE, DRESS, CLIP.

[Page 812b]

TRIMMING, s. viracanaṃ -nā; 'of a garment,' parigrahaḥ.

TRINITARIAN, s. vyaktitrayaikatvavādī m. (n) vyaktitrayātmakadevatāśrayī m., trayaikatvavādī m., trayaikatvamatāvalambī m.

TRINITY, s. vyaktitrayaikatvaṃ trayaikatvaṃ vyaktitrayātmakadevatā.

TRINKET, s. kaṅkaṇaḥ -ṇaṃ maṇḍanaṃ, see ORNAMENT; 'for the hair,' bālapāśyā pāritathyā; 'for the forehead,' lalāṭikā patrapāśyā.

TRINOMIAL, a. (In mathematics) tripadaḥ -dā -dī -daṃ.

TRIO, s. trayaṃ -yī trikaṃ tritayaṃ trikūṭaṃ. See TRIAD.

TRI-OCULAR, a. trinayanaḥ -nī -naṃ trinetraḥ -trā -traṃ trilocanaḥ -nā -naṃ.

To TRIP, v. a. (Trip up) skhal in caus. (skhalayati -yituṃ) parapādam āhatya pat (c. 10. pātayati -yituṃ), udghātaṃ kṛ, see To SUPPLANT.

To TRIP, v. n. skhal (c. 1. skhalati -lituṃ), praskhal skhalanaṃ kṛ, see To STUMBLE.
     --(Walk lightly) laghugatyā kram or car or cal.

TRIP, s. (Stumble) skhalanaṃ udghātaḥ.
     --(Excursion) bhramaṇaṃ īṣadbhramaṇaṃ.

TRIPARTITE, a. tribhāgaḥ -gā -gaṃ trikhaṇḍaḥ -ṇḍā -ṇḍaṃ tryaṃśaḥ -śā -śaṃ.

TRIPE, s. antraṃ udaraṃ paśvantraṃ. See ENTRAILS.

TRIPETALOUS, a. tridalaḥ -lā -laṃ tridalaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

TRIPLE, TRIPLED, a. triguṇaḥ -ṇā -ṇaṃ trividhaḥ -dhā -dhaṃ trirūpaḥ -pā -paṃ trigataḥ -tā -taṃ trivṛt m. f. n., tridhā ind., tredhā ind.

To TRIPLE, TRIPLET. See To TREBLE, TRIAD, TRIO.

TRIPLICITY, s. traividhyaṃ trividhatvaṃ traiguṇyaṃ trirūpatā.

TRIPOD, TRIPOS, s. (Any thing with three feet) tripadaṃ tripādaṃ.

TRISYLLABIC, a. tryakṣaraḥ -rā -raṃ tryakṣarī -riṇī &c., tryackaḥ -ckā -ckaṃ.

TRISYLLABLE, s. tryakṣaraśabdaḥ tryakṣaraviśiṣṭaśabdaḥ.

TRITE, a. ucchiṣṭaḥ -ṣṭā -ṣṭaṃ lokocchiṣṭaḥ &c., jīrṇaḥ -rṇā -rṇaṃ.

TRITENESS, s. ucchiṣṭatā lokocchiṣṭatā prasiddhatā jīrṇatā.

TRITHEISM, s. devatrayavādaḥ devatrayamataṃ tridevavādaḥ.

To TRITURATE, v. a. cūrṇ piṣ saṃghṛṣ saṃgharṣaṃ kṛ. See To GRIND.

TRITURATION, s. saṅgharṣaḥ -rṣaṇaṃ vimardaḥ -rdanaṃ parimalaḥ, see GRINDING.

TRIUMPH, s. (Pomp of a victory) jayayātrā vijayayātrā jayotsavaḥ.
     --(Victory) vijayaḥ jayaḥ jayaśrīḥ f.
     --(Joy for victory) jayānandaḥ jayaharṣaḥ jayollāsaḥ jayagarvaḥ.

To TRIUMPH, v. n. (Celebrate victory with pomp) jayayātrāṃ kṛ vijayayātrāṃ kṛ jayotsavaṃ kṛ.
     --(Obtain victory) viji (c. 1. -jayate -jetuṃ), ji vijayī bhū.
     --(Exult) jayajayaśabdaṃ kṛ jayānandaṃ kṛ.

TRIUMPHAL, a. jaya or vijaya in comp.; 'triumphal arch,' jayatoraṇaḥ.

TRIUMPHANT, a. vijayī -yinī -yi (n) jayī &c., jayavān -vatī -vat (t) vijayavān &c., vijayamānaḥ -nā -naṃ jayaśālī &c., jayayuktaḥ -ktā -ktaṃ prāptajayaḥ -yā -yaṃ labdhajayaḥ &c., jiṣṇuḥ -ṣṇuḥ -ṣṇu jetā -trī -tṛ (tṛ) jaitraḥ -trī -traṃ jayānandī &c., jitaśatruḥ -truḥ -tru kṣatāriḥ -riḥ -ri.

TRIUMPHANTLY, adv. savijayaṃ sajayānandaṃ sajayadarpaṃ jayadarpeṇa.

TRIUMVIRATE, s. puruṣatrayaprabhutvaṃ vyaktitrayaprabhutvaṃ.

TRIUNE, a. tryekaḥ -kā -kaṃ trayātmakaikaḥ -kā -kaṃ.

TRIVIAL, a. laghuḥ -ghuḥ -ghvī -ghu kṣudraḥ -drā -draṃ. See TRIFLING.

TRIVIALNESS, s. laghutā lāghavaṃ kṣudratā atikṣudratā svalpatā.

TROCHEE, s. (Foot of two syllables) tālaḥ galaḥ galapadaṃ.

TRODDEN, p. p. pādamarditaḥ -tā -taṃ pādamṛditaḥ &c., pādāhataḥ &c., caraṇāhataḥ &c., caraṇānamitaḥ -tā -taṃ pādaspṛṣṭaḥ -ṣṭā -ṣṭaṃ padaspṛṣṭaḥ &c.

TROOP, s. (Band, collection) gaṇaḥ vṛndaṃ yūthaṃ saṅghaḥ samūhaḥ, see MULTITUDE; 'in troops,' yūthaśas.
     --(Of cavalry) aśvārūḍhasainikagulmaḥ.
     --(Troops) sainyāḥ m. pl., sainikāḥ m. pl., see FORCES.

[Page 813a]

TROOPER, s. aśvārūḍhasainikaḥ aśvārūḍhasainyaḥ, see HORSEMAN.

TROPE, s. rūpakaṃ vyañjanaṃ. See METAPHOR, FIGURE.

TROPHY, s. (Triumphal column) jayastambhaḥ raṇastambhaḥ yūpaḥ -paṃ.
     --(Memorial of victory) jayacihnaṃ jayasmārakaṃ.

TROPIC, s. (The line) ayanasīmā krāntisīmā dakṣiṇottarāyaṇasīmā ayanāntaḥ.
     --(Tropics) krāntivalayaḥ krāntivṛttaṃ ayanavṛttaṃ krāntimaṇḍalaṃ.

TROPICAL, a. krāntivalayasambandhī &c., krāntivṛttasambandhī &c., krāntivalayāntargataḥ -tā -taṃ.
     --(Metaphorical), see the word.

TROT, s. dhoritaṃ -takaṃ dhauritakaṃ dhoraṇaṃ dhāritaṃ -takaṃ dhauryyaṃ dhārā.

To TROT, v. n. dhor (c. 1. dhorati -rituṃ), dhoraṇaṃ kṛ dhoritaṃ kṛ.

TROTH, s. bhaktiḥ f., pratyayaḥ viśvāsaḥ. See FAITH, TRUTH, FIDELITY.

To TROUBLE, v. a. āyas (c. 10. -yāsayati -yituṃ), bādh (c. 1. bādhate dhituṃ), uparudh (c. 7. -ruṇaddhi -roddhuṃ), kliś tap vyākulīkṛ ard vyath vyagraṃ -grāṃ kṛ kaṣṭaṃ kṛ kleśaṃ kṛ or dā kṛcchraṃ dā, see To HARASS; 'dont trouble yourself,' alam āyāsena.

TROUBLE, s. kleśaḥ kaṣṭaṃ āyāsaḥ prayāsaḥ duḥkhaṃ bādhaḥ -dhā uparodhaḥ pīḍā vyathā tāpaḥ santāpaḥ āpad f., āpattiḥ f., vipad vipattiḥ f., durdaśā duḥsthitiḥ f., kaṣṭāvasthā vyasanaṃ upadravaḥ saṅkaṭaṃ, see CALAMITY, PERPLEXITY; 'a sea of trouble,' vipatsāgaraḥ.
     --(Pains) yatnaḥ, see PAINS.
     --(That which gives annoyance) kaṇṭakaḥ -kaṃ śalyaṃ duḥkhaṃ.

TROUBLED, p. p. bādhitaḥ -tā -taṃ kleśitaḥ &c., kliṣṭaḥ -ṣṭā -ṣṭaṃ uparuddhaḥ -ddhā -ddhaṃ duḥkhitaḥ -tā -taṃ santāpitaḥ &c., kātaraḥ -rā -raṃ vyagraḥ -grā -graṃ udvignaḥ -gnā -gnaṃ vihvalaḥ -lā -laṃ ārtta in comp.; as, 'troubled with thirst,' tṛṣārttaḥ -rttā -rttaṃ; 'with hunger,' kṣudhārttaḥ &c.

TROUBLESOME, a. kaṣṭakaraḥ -rā -raṃ kaṣṭakārakaḥ -kā -kaṃ kaṣṭāvahaḥ -hā -haṃ kleśakārī -riṇī -ri (n) kleśāvahaḥ -hā -haṃ duḥkhāvahaḥ &c., śramāvahaḥ &c., āyāsahetukaḥ -kā -kaṃ kaṣṭaḥ -ṣṭā -ṣṭaṃ duṣṭaḥ &c., viṣamaḥ -mā -maṃ durnivahaḥ -hā -haṃ sakaṇṭakaḥ -kā -kaṃ; 'a troublesome fellow,' kaṇṭakaḥ.

TROUBLOUS, a. sopadravaḥ -vā -vaṃ sopaplavaḥ &c. See CALAMITOUS.

TROUGH, s. droṇiḥ -ṇī f., druṇiḥ -ṇī f.; 'for watering cattle,' nipānaṃ prapā āhāvaḥ puṇyaṃ.

TROWEL, s. (Of masons) karṇī lepanayantraṃ.

TROWSERS, s. pl. jaṅghāvastraṃ kaṭivastraṃ jaṅghāparidhānaṃ kañcukaḥ.

TRUANT, a. karmmavimukhaḥ -khā -khaṃ karmmaparāṅmukhaḥ &c., vilambī -mbinī -mbi (n) alasaḥ -sā -saṃ; 'to play truant,' karmmavimukhaḥ -khā -khaṃ bhū vilamb (c. 1. -lambate -mbituṃ), alasavad ācar.

TRUCE, s. avahāraḥ sāvadhikasandhiḥ m., nirūpitakālaparyyantā yuddhanivṛttiḥ f.; 'a truce to jesting,' viramatu parihāsaḥ.

TRUCK, s. kṣudracakraḥ śakaṭaḥ nīcacakraṃ dravyavāhanaṃ nīcaśakaṭaḥ.

To TRUCKLE, v. n. atyanurodhaṃ kṛ chandonurodhaṃ kṛ chandonuvṛttiṃ kṛ.

TRUCULENT, a. krūraḥ -rā -raṃ niṣṭhuraḥ &c. See SAVAGE.

To TRUDGE, v. n. pādābhyāṃ vraj or car āyāsena vraj.

TRUE, a. (Not false) satyaḥ -tyā -tyaṃ tathyaḥ -thyā -thyaṃ yathārthaḥ -rthā -rthaṃ samyaṅ -mīcī -myak (k) samīcīnaḥ -nā -naṃ ṛtaḥ -tā -taṃ satyavān -vatī &c., upapannaḥ -nnā -nnaṃ siddhaḥ -ddhā -ddhaṃ, see GENUINE, REAL, EXACT; 'true and false,' sadasat; 'it is very true,' yuktaṃ yujyate upapannaṃ.
     --(True to obligations, keeping faith) satyapratijñaḥ -jñā -jñaṃ satyasandhaḥ -ndhā -ndhaṃ satyaśīlaḥ -lā -laṃ satyavrataḥ -tā -taṃ, see HONEST, FAITHFUL.

[Page 813b]

TRUENESS, s. satyatā tathyatā yathārthatā samyaktvaṃ. See TRUTH.

TRUISM, s. svataḥspaṣṭavākyaṃ svataḥpramāṇakavacanaṃ svataḥsiddhavākyaṃ.

TRULY, adv. satyaṃ yathārthaṃ -rthatas arthatas tattvatas vastutas samyak paramārthatas añjasā evaṃ. See REALLY, CERTAINLY.

TRUMPERY, s. asāradravyaṃ tucchadravyaṃ ucchiṣṭaṃ. See TRASH.

TRUMPET, s. (Instrument) tūrī raṇatūrī.
     --(Flower) pāṭaliḥ m. f., pāṭalā phaleruhā kṛṣṇavṛntā kuverākṣī amoghā moghā kācasthālī kālī sthālī toyapuṣpī toyapraṣṭhā toyādhivāsinī.

To TRUMPET, v. a. tūrīvādanapūrvvaṃ prakāś. See To PUBLISH.

TRUMPETER, s. tūrīvādakaḥ raṇatūrīvādakaḥ tūrīdhmaḥ.

TRUNCHEON, s. gadā yaṣṭiḥ m., daṇḍaḥ. See CLUB, CUDGEL.

To TRUNDLE, v. a. and n. See To ROLL, v. a. and n.

TRUNK, s. (Of a tree) skandhaḥ prakāṇḍaḥ -ṇḍaṃ kāṇḍaḥ -ṇḍaṃ gaṇḍiḥ m.; 'of a lopped tree,' sthāṇuḥ m. -ṇu n., dhruvaḥ śaṅkuḥ m.
     --(Of the body) śarīrakāṇḍaḥ -ṇḍaṃ; 'headless trunk,' kabandhaḥ apamūrddhakalevaraṃ.
     --(Main body) mukhyabhāgaḥ.
     --(Of an elephant) śuṇḍā śuṇḍādaṇḍaḥ hastaḥ karaḥ bhujaḥ.
     --(Chest, box) bhāṇḍaṃ.

TRUSS, s. (Of hay, &c.) tṛṇakūrccaḥ tṛṇabhāraḥ tṛṇagucchaḥ.
     --(Bandage) paṭṭaḥ -ṭṭakaḥ kavalikā ādhāraḥ bandhanaṃ.

To TRUSS, v. a. sambandh kūrccīkṛ kīl (c. 10. kīlayati -yituṃ).

TRUST, s. (Confidence) viśvāsaḥ pratyayaḥ viśrambhaḥ niṣṭhā samāśvāsaḥ samprasādaṃ, see CONFIDENCE, RELIANCE; 'breach of trust,' viśvāsabhaṅgaḥ viśvāsaghātaḥ pratyayabhaṅgaḥ praṇayabhaṅgaḥ.
     --(Charge) nyāsaḥ nikṣepaḥ.
     --(Credit) kālikā uddhāraḥ; 'to buy on trust,' uddhāraṃ kṛ.

To TRUST, v. a. (Confide in) viśvas (c. 2. -śvasiti -tuṃ), samāśvas, see To CONFIDE, v. n.
     --(Commit in confidence) samṛ in caus., see To INTRUST.
     --(Sell on credit) uddhāraṃ dā.

To TRUST, v. n. (Be confident) pratyāśāṃ kṛ dṛḍhapratyāśāṃ kṛ niścayaṃ kṛ dṛḍhapratyayaṃ kṛ āśāṃ kṛ viśvāsaṃ kṛ niḥsandehaḥ -hā -haṃ bhū.
     --(Rely on) viśvas, see To RELY, CONFIDE, v. n.

TRUSTED, p. p. viśvastaḥ -stā -staṃ viśvasitaḥ &c. See CONFIDED.

TRUSTEE, s. nyāsadhārī m. (n) nikṣepadhārī m.

TRUSTING, part. viśvāsī -sinī &c., viśvastaḥ &c., see CONFIDING; 'trusting to the strength of one's own arm,' svabāhubalamāśritaḥ -tā -taṃ.

TRUSTWORTHINESS, s. viśvāsyatā viśvāsārhatvaṃ āptatā viśrabdhatā.

TRUSTWORTHY, TRUSTY, a. viśvāsārhaḥ -rhā -rhaṃ viśvāsayogyaḥ -gyā -gyaṃ viśvāsyaḥ -syā -syaṃ āptaḥ -ptā -ptaṃ viśvāsapātraṃ viśvāsabhūmiḥ f., viśrabdhaḥ -bdhā -bdhaṃ viśrambhārhaḥ -rhā -rhaṃ śraddhārhaḥ &c., ahāryyaḥ -ryyā -ryyaṃ abhedyaḥ &c.

TRUTH, s. satyaṃ tathyaṃ ṛtaṃ samyak avitathaṃ tattvaṃ tattvārthaḥ yathārthavacanaṃ yāthārthyaṃ sattvaṃ sattā paramārthaḥ pūtaṃ.
     --(Trueness) satyatā -tvaṃ tathyatā yathārthatā yāthārthyaṃ samyaktvaṃ vāstavatvaṃ yāthātathyaṃ; 'one who speaks the truth,' satyavādī m., see VERACIOUS; 'speaking the truth,' see VERACITY; 'one who knows the truth,' tattvavid satyavid; 'investigation of truth,' mīmāṃsā; 'true state of the case,' satyavṛttaṃ satyavṛttāntaḥ.
     --(In truth) satyameva vastutas, see TRULY.

TRUTHFUL, TRUTHFULNESS. See TRUE, VERACIOUS, VERACITY.

To TRY, v. a. (Test) parīkṣ (c. 1. -īkṣate -kṣituṃ), parīkṣāṃ kṛ anubhū jñā in des., see To TEST, PROVE, EXAMINE, INVESTIGATE.

To TRY, v. n. (Endeavour) yat (c. 1. yatate -tituṃ), prayat yatnaṃ kṛ. prayatnaṃ kṛ ceṣṭ vyavaso udyam ghaṭ upakram udyanaṃ kṛ udyogaṃ kṛ; 'they tried to kill me,' te māṃ hantum udyatāḥ or vyavasitāḥ; 'he tries to drink the water,' jalaṃ pātuṃ vyavasyati. Sometimes expressed by the desid. form; as, 'he tries to recollect,' susmūrṣate.

TRYING, part. or a. parīkṣakaḥ -kā -kaṃ parīkṣākārī -riṇī -ri (n).

TUB, s. droṇī -ṇiḥ f., druṇī -ṇiḥ f.; 'bathing tub,' snānadroṇī -ṇiḥ f.

TUBE, s. nalikā nālaḥ -lī -liḥ -lā -laṃ nāḍī -ḍiḥ f., praṇālaḥ -lī -likā nalaḥ suṣiḥ f., suṣiraṃ; 'glass tube,' kācanālaḥ.

TUBER, s. (Bulbous root) kandaḥ -ndaṃ.

TUBERCLE, s. sūkṣmavraṇaḥ sūkṣmagulmaḥ granthiḥ m. See PIMPLE.

TUBEROUS, a. granthilaḥ -lā -laṃ kandī -ndinī &c. See KNOBBY.

TUBULAR, a. nalikākāraḥ -rā -raṃ nālākṛtiḥ -tiḥ -ti nalikākṛtiḥ &c.; 'vessel of the body,' nālaḥ -lī nāḍiḥ -ḍī f., tantrī dhamanī.

To TUCK, TUCK. See To FOLD, FOLD, COMPRESS, CRAM.

TUESDAY, s. maṅgalavāraḥ bhaumavāraḥ kulavāraḥ bhaumavāsaraḥ.

TUFT, s. śikhā śikharaḥ -raṃ cūḍā śekharaḥ stavakaḥ pallavaḥ avataṃsaḥ, see CLUMP, CLUSTER, BUNCH; 'of mangoes,' āmrapallavaḥ; 'of hair,' cūḍā keśapiṇḍaḥ lomapiṇḍaḥ lomagucchakaḥ.

TUFTED, a. cūḍāvān -vatī -vat (t) cūḍālaḥ -lā -laṃ śikhī -khinī -khi (n) śikharī -riṇī &c., śekharitaḥ -tā -taṃ.

To TUG, v. a. kṛṣ (c. 1. karṣati kraṣṭuṃ), ākṛṣ hṛ. See To PULL.

TUITION, s. upadeśaḥ śikṣā adhyāpanaṃ śaipyopādhyāyikā.

To TUMBLE, v. n. pat (c. 1. patati -tituṃ), see To FALL, ROLL, v. n.

To TUMBLE, v. a. See To RUMPLE, DISORDER, THROW DOWN.

TUMBLE, s. pātaḥ avapātaḥ prapātaḥ patanaṃ. See FALL.

TUMBLER, s. (Mountebank) plavakaḥ kṛśāśvī m. (n) kalāyanaḥ kelakaḥ, see DANCER.
     --(Glass vessel) kācapātraṃ kaṭakhādakaḥ.

TUMID, TUMEFACTION. See SWELLED, SWOLLEN, SWELLING.

TUMLOOK, s. (Country) tamālikā tamoliptī tāmaliptaṃ -ptī.

TUMOUR, s. sphoṭaḥ -ṭakaḥ visphoṭaḥ gulmaḥ śophaḥ śvayathuḥ m., vraṇaḥ -ṇaṃ arbbudaḥ -daṃ māṃsavṛddhiḥ f., granthiḥ m.; 'on the tongue,' adhijihvaḥ; 'on the eye, &c.,' adhimāṃsaḥ -sakaḥ; 'fatty tumour,' medorbbudaṃ medogranthiḥ m.

TUMULT, s. tumulaṃ kolāhalaḥ paṭahaḥ. See RIOT, UPROAR.

TUMULTUOUS, a. anavasthitaḥ -tā -taṃ avyavasthitaḥ -tā -taṃ avyavasthaḥ -sthā -sthaṃ kṣubdhaḥ -bdhā -bdhaṃ tumulī &c. See DISORDERLY.

TUN, s. (Large cask) vṛhadbhāṇḍaṃ vṛhadbhājanaṃ.

TUNE, s. (Combination of notes) tānaḥ tālaḥ kalaḥ svaraḥ rāgiṇī rāgabhedaḥ; 'time and tune,' tānamānaṃ.
     --(Harmony of sound) tālaikyaṃ svaraikyaṃ, see HARMONY; 'out of tune,' apasvaraḥ -rā -raṃ kusvaraḥ &c., vaitālikaḥ -kī -kaṃ; 'in tune,' susvaraḥ &c., yuktasvaraḥ &c., ekasvaraḥ &c., tulyasvaraḥ &c.

To TUNE, v. a. tānīkṛ yuktasvarīkṛ svaraikyaṃ kṛ.

TUNEFUL, a. susvaraḥ -rā -raṃ. See HARMONIOUS, MELODIOUS.

TUNNEL, s. gūḍhamārgaḥ guptamārgaḥ vivaramārgaḥ antarbhaumamārgaḥ.

To TUNNEL, v. a. gūḍhamārgaṃ kṛ śuṣirīkṛ utkhan (c. 1. -khanati -nituṃ).

TURBAN, s. uṣṇīṣaḥ -ṣaṃ veṣṭakaṃ veṣṭanaṃ śiroveṣṭanaṃ paṭṭaḥ.

TURBID, a. kaluṣaḥ -ṣā -ṣaṃ āvilaḥ -lā -laṃ anacchaḥ -cchā -cchaṃ malinaḥ &c., anirmalaḥ &c., see MUDDY; 'becomes so,' kaluṣāyate.

TURBIDNESS, s. kaluṣatā kālupyaṃ āvilatvaṃ. See MUDDINESS.

[Page 814b]

TURBULENCE, s. kalahakāritvaṃ tumulakāritvaṃ avyavasthitatvaṃ anavasthitatvaṃ kṣobhaḥ. See DISORDER, DISTURBANCE.

TURBULENT, a. kalahakārī -riṇī -ri (n) tumulakārī -riṇī &c., kalahakāraḥ -rī -raṃ avyavasthitaḥ &c. See TUMULTUOUS.

TURF, s. satṛṇabhūmiḥ f., satṛṇabhūmitalaṃ stambaḥ. See SWARD.

TURGID, TURGIDITY. See SWELLED, SWOLLEN, SWELLING.

TURKESTĀN, s. (The country) turuṣkaḥ turuṣkadeśaḥ.

TURMERIC, s. haridrā kāñcanī pītā gaurī niśāhvā niśā śarvarī varavarṇinī varṇadātā m. (tṛ) maṅgalapradā hemarāgiṇī gharṣaṇī janeṣṭā kṛmighnī lasā.

TURMOIL, s. santāpaḥ vyagratā kleśaḥ tumulaṃ in caus. See DISQUIET.

To TURN, v. a. (Cause to revolve) āvṛt (c. 10. -varttayati -yituṃ), parivṛt vivṛt vṛt &c., see To REVOLVE, v. a., ROLL, v. a.
     --(Change) parivṛt in caus.
     --(Bend) sācīkṛ, see To BEND, v. a.
     --(Make acid) amlīkṛ.
     --(Form on a lathe) bhrameṇa or cakrayantreṇa nirmā or ghaṭ or rac.
     --(Make giddy) bhram, see To INFATUATE.
     --(In the mind), see To REVOLVE.
     --(Dissuade) nivṛt in caus.
     --(Turn away the face) mukhaṃ parivṛt in caus.
     --(Turn away, turn off) apās; 'to turn away an old servant,' mūlabhṛtyam apās, see To DISMISS, REJECT, AVERT.
     --(Turn back) parāvṛt in caus.
     --(Turn down), see To FOLD.
     --(Turn off) see To DIVERT.
     --(Turn out) vahiṣkṛ, see To OUST.
     --(Turn over) parivṛt in caus., see To OVERTURN.
     --(Turn the back) palāy parāṅmukhaḥ -khā -khaṃ bhū vimukhaḥ &c. bhū.
     --(Turn the mind to) manaḥ kṛ matiṃ kṛ or prakṛ.
     --(Turn to), see To RESORT. 'To turn' may often be expressed by kṛ in comp.; as, 'to turn a thing black,' dravyaṃ kṛṣṇīkṛ.

To TURN, v. n. (Move round) parivṛt (c. 1. -varttate -rttituṃ), vivat viparivṛt samparivṛt āvṛt vṛt, see To REVOLVE, v. n., ROLL, v. n.
     --(Change) parivṛt, see To SHIFT, v. n.
     --(Become sour) amlībhū amlabhāvaṃ or amlatāṃ gam or i.
     --(Depend on) avalamb samālamb.
     --(Turn against) pratikūlībhū viruddhaḥ -ddhā -ddhaṃ bhū.
     --(Turn away) parāṅmukhībhū parāṅmukhaḥ -khā -khaṃ bhū vimukhībhū vimukhaḥ -khā -khaṃ bhū.
     --(Turn back) parivṛt parāvṛt nivṛt.
     --(Turn out), see To PROVE, v. n.
     --(Turn round) parivṛt.
     --(Turn up) prādurbhū āvirbhū sambhū utpad upasthā. 'To turn' may often be expressed by bhū in comp.; as, 'to turn black,' kṛṣṇībhū; 'to turn to ashes,' bhasmasādbhū.

TURN, TURNING, s. (Revolution) parivarttanaṃ āvarttaḥ -rttanaṃ parivarttaḥ parivṛttiḥ f.
     --(Bend, winding) vaṅkaḥ vakratā; 'of a river,' nadīvaṅkaḥ.
     --(Change) parivarttanaṃ vikāraḥ āvṛttiḥ f.
     --(Recurring season, alternation) paryyāyaḥ viparyyayaḥ parivṛttiḥ f., āvṛttiḥ f., vāraḥ vāsaraḥ; 'by turns, in turn,' paryyāyeṇa krameṇa viparyyayeṇa; 'to do by turns, take turns,' paryyāyeṇa kṛ vihṛ.
     --(Occasion) kālaḥ samayaḥ avasaraḥ vāraḥ.
     --(Form, cast) ākāraḥ ākṛtiḥ f., śīlaḥ -latā bhāvaḥ svabhāvaḥ; 'of mind,' manaḥsvabhāvaḥ cittavṛttiḥ f.
     --(Walk to and fro) vihāraḥ īṣadvihāraḥ īṣatparikramaḥ itastataḥ parikramaḥ.
     --(A good turn) upakāraḥ.
     --(An ill turn) apakāraḥ.

TURN-COAT, s. See RENEGADE, TIME-SERVER.

TURNED, p. p. (Made to go round) parivarttitaḥ -tā -taṃ āvarttitaḥ &c.
     --(Bent) sācīkṛtaḥ -tā -taṃ.
     --(Made acid) amlīkṛtaḥ -tā -taṃ amlībhūtaḥ &c.; 'a sweet thing turned acid,' madhuram amlabhāvaṃ gataṃ.
     --(Turned adrift) visarjitaḥ -tā -taṃ.
     --(Turned away) apāstaḥ -stā -staṃ pratikṣiptaḥ -ptā -ptaṃ, see DISMISSED, REJECTED; 'having the face turned away,' parāṅmukhaḥ -khī -khaṃ vimukhaḥ &c., parācīnaḥ -nā -naṃ.
     --(Turned back) parāvṛttaḥ -ttā -ttaṃ parivṛttaḥ &c., nivṛttaḥ &c.
     --(Turned out) vahiṣkṛtaḥ -tā -taṃ vahiḥkṛtaḥ &c., niṣkāsitaḥ &c.; 'out of office,' cyutādhikāraḥ -rā -raṃ hṛtādhikāraḥ &c.
     --(Turned loose) mocitaḥ -tā -taṃ.
     --(Having the eyes turned up) uttāralocanaḥ -nā -naṃ.
     --(Turned of ninety) daśamīsthaḥ -sthā -sthaṃ daśamīṅgataḥ -tā -taṃ.

TURNER, s. bhramājīvī m. (n) cakrajīvī m., cakrī m., kundī m.

TURNING, s. bhramadvāreṇa kāṣṭhadravyaghaṭanaṃ or kāṣṭhadravyaracanaṃ -nā.

TURNIP, s. śikhāmūlaṃ gṛñjanaṃ.

TURPENTINE, s. śrīvāsaḥ śrīvāsas n., śrīrasaḥ vṛkṣadhūpaḥ yakṣadhūpaḥ dhūpāṅgaḥ pāyasaḥ saraladravaḥ rasāhvaḥ ghṛtāhvaḥ tilaparṇaḥ śrīveṣṭaḥ śrīpiṣṭaḥ sarjjarasaḥ sālaveṣṭaḥ dadhi n.

TURPITUDE, s. duṣṭatā bhāvaduṣṭatā. See BASENESS, WICKEDNESS.

TURQUOISE, TURKOIS, s. vaiduryyaṃ haritāśmā m. (n) perojaṃ.

TURRET, s. prāsādaśṛṅgaṃ prāsādaśikharaṃ gṛhaśikharaṃ śirogṛhaṃ vaḍabhiḥ f., valabhī -bhiḥ m. f., talpaḥ lāsakaḥ.

TURTLE, s. kūrmmaḥ kacchapaḥ kamaṭhaḥ kāmaṭhaḥ. See TORTOISE.

TURTLE-DOVE, s. kalaravaḥ kaladhvaniḥ m., kapotaḥ. See PIGEON.

TUSK, s. daṃṣṭrā radaḥ radanaḥ dāḍakaḥ dāḍhā viṣāṇaṃ rākṣasī.

TUSKED, p. p. daṃṣṭrī -ṣṭriṇī -ṣṭri (n) dantī &c., viṣāṇī &c.

TUTELARY, a. rakṣakaḥ -kā -kaṃ pālakaḥ &c., rakṣaṇakārī -riṇī &c.; 'a tutelary deity,' lokapālaḥ -lakaḥ iṣṭadevatā adhidevatā.

TUTENAG, s. (Metal) tutthaṃ tutthakaṃ tutthāñjanaṃ.

TUTOR, s. upādhyāyaḥ guruḥ dhīsakhaḥ dhīsacivaḥ, see PRECEPTOR.

TUTORSHIP, s. upādhyāyatvaṃ adhyāpakatā ācāryyatvaṃ upadeśakatvaṃ.

To TWADDLE, TWADDLING, &c. See To PRATE, PRATING, &c.

TWANG, s. (Of a bow, &c.) visphāraḥ viṣphāraḥ sphāraḥ jyāghoṣaḥ jyākvaṇitaṃ ṭaṅkāraḥ ṭaḥ.
     --(Sharp sound) jhanatkāraḥ kvaṇitaṃ.

To TWANG, v. a. kvaṇ (c. 10. kvaṇayati -yituṃ), raṇ (c. 10. raṇayati -yituṃ), 'he twangs his lute,' vīṇāṃ raṇayati; 'his bow,' dhanur visphārayati.

To TWANG, v. n. kvaṇ (c. 1. kvaṇati -ṇituṃ), jhanatkāraṃ kṛ ṭaṅkāraṃ kṛ.

TWANGED, p. p. visphāritaḥ -tā -taṃ kvaṇitaḥ &c., raṇitaḥ &c.

To TWEAK, v. a. akasmād aṅgulyagrair gṛhītvā pīḍ or sampīḍ.

TWEEZERS, s. pl. sandaṃśaḥ -śakaṃ -śakā kaṅkamukhaṃ.

TWELFTH, s. dvādaśaḥ -śī -śaṃ.

TWELVE, a. dvādaśa m. f. n. pl. (n) dvādaśakaḥ -kā -kaṃ.

TWELVEMONTH, s. dvādaśamāsaṃ parivatsaraḥ vatsaraḥ varṣaḥ.

TWENTIETH, a. viṃśaḥ -śī -śaṃ viṃśatitamaḥ -mī -maṃ.

TWENTY, a. viṃśatiḥ f. sing., dvidaśāḥ m. pl.; 'he reigned twenty years,' viṃśatim abdān rājyaṃ cakāra; 'with twenty arrows,' viṃśatyā śaraiḥ; 'twenty-one,' ekaviṃśatiḥ f. sing.; 'two,' dvāviṃśatiḥ; 'three,' trayoviṃśatiḥ; 'four,' caturviṃśatiḥ; 'five,' pañcaviṃśatiḥ; 'six,' ṣaḍviṃśatiḥ; 'seven,' saptaviṃśatiḥ; 'eight,' aṣṭāviṃśatiḥ; 'nine,' navaviṃśatiḥ ūnatriṃśat f., ekonatriṃśat; 'twentyfirst,' ekaviṃśaḥ -śī -śaṃ ekaviṃśatitamaḥ -mī -maṃ; 'aggregate of twenty,' viṃśī m. (n).

TWICE, adv. dviḥ dvivāraṃ vāradvaya dvikṛtvam dviguṇaḥ -ṇā -ṇaṃ dvikaḥ -kā -kaṃ; 'said twice,' dviruktaḥ -ktā -ktaṃ, 'twice-married,' dvirūḍhaḥ -ḍhā -ḍhaṃ punarupoḍhaḥ &c.; 'twice ploughed,' dviguṇākṛtaḥ -tā -taṃ; 'twice-born,' dvijaḥ -jā -jaṃ; 'ten is twice five,' daśa pañcabhyo dviguṇā bhavanti.

TWIG, s. upaśākhā praśākhikā agraśākhā śākhikā pallavaḥ.

TWILIGHT, s. sandhyā sandhyākālaḥ sandhyāsamayaḥ sandhiprakāśaḥ vikālaḥ -lakaḥ sandhyāṃśaḥ utsūraḥ sabaliḥ m., adhvāntaṃ niśādiḥ m. Twilight is personified as the daughter of Brahmā, and hence called pitṛprasūḥ f., pitṛsūḥ f., brahmabhūtiḥ f.; 'the morning twilight,' pūrvvasandhyā prāksandhyā sandhyā dinādiḥ m.; 'the two twilights,' sandhye f. du.

TWIN, a. or s. yamaḥ -mā -maṃ yamakaḥ -kā -kaṃ yamalaḥ -lā -laṃ yamajaḥ -jā -jaṃ; 'twins,' yamau m. du., yamakau m. du., yamaṃ yamalaṃ dvandvaṃ yugalaṃ yugaṃ; 'one of twins,' yamaḥ yamakaḥ nāraṅgaḥ; 'we are twin brothers,' bhrātarāv āvāṃ yamajau.

To TWINE, v. a. or n. pariveṣṭ āveṣṭ veṣṭ samāvṛt vyāvṛt.

TWINE, s. śaṇasūtraṃ śāṇasūtraṃ śaṇatantuḥ m. See THREAD.

TWINGE, s. śūlaḥ -laṃ tīvravedanā tīkṣṇavedanā todaḥ.

To TWINGE, v. n. śūl (c. 1. śūlati -lituṃ), śūlopahataḥ -tā -taṃ bhū.

TWINING, s. pariveṣṭanaṃ āveṣṭanaṃ veṣṭanaṃ; 'of a creeper,' latāveṣṭanaṃ; 'a twining plant,' latā latikā.

TWINKLE, TWINKLING, s. (Of the eye) nimeṣaḥ -ṣakaḥ nimiṣaḥ unmeṣaḥ nimīlanaṃ unmīlanaṃ vyāmīlanaṃ mīlanaṃ nimeṣonmeṣau m. du., nimīlanonmīlane n. du., akṣipakṣmaṇaḥ saṅkocaḥ akṣispandanaṃ.
     --(Tremulous, sparkling) sphuraṇaṃ sphuritaṃ.
     --(In a twinkling) nimeṣamātreṇa.

To TWINKLE, v. n. (As the eye) nimeṣonmeṣaṃ kṛ nimīlanonmīlanaṃ kṛ nimīl (c. 1. -mīlati -lituṃ), unmīl nimiṣ (c. 6. -miṣati -meṣituṃ), unmiṣ locane nimīl (c. 10. -mīlayati -yituṃ) or unmīl.
     --(Sparkle tremulously) sphur (c. 6. sphurati -rituṃ), sphuraṇaṃ kṛ.

To TWIRL, v. a. tvaritaṃ bhram in caus. or parivṛt in caus.

To TWIRL, v. n. drutaṃ parivṛt or bhram or ghūrṇa. See To REVOLVE, v. n.

TWIRL, s. tvaritāvṛttiḥ f., drutaparivarttanaṃ drutaparivṛttiḥ f.

To TWIST, v. a. vyāvṛt (c. 10. -varttayati -yituṃ), āvṛt samāvṛt ākuñc (c. 1. -kuñcati -ñcituṃ, c. 10. -kuñcayati -yituṃ).

To TWIST, v. n. vyāvṛt (c. 1. -varttate -rttituṃ), āvṛt ākuñc in pass.

TWIST, s. vyāvarttanaṃ āvarttaḥ -rttakā -rttanaṃ ākuñcanaṃ kuñcanaṃ.

To TWIT, v. a. ninda upālabh tiraskṛ parivad. See To REPROACH.

To TWITCH, v. a. akasmād ākṛṣ (c. 1. -karṣati -karṣṭuṃ) or ākṣip.

To TWITCH, v. n. sphur (c. 6. sphurati -rituṃ), visphur kamp spand.

TWITCH, s. sphuraṇaṃ sphuritaṃ visphuraṇaṃ prasphuraṇaṃ sphūrttiḥ f., spandanaṃ kampanaṃ ākasmikākarṣaḥ ākasmikākṣepaḥ.

To TWITTER, TWITTER. See To CHATTER, CHATTERING.

TWO, a. dvau m. f. du., dve n. du. (dvi) dvayaṃ affixed, dvi prefixed; 'two men,' dvau puruṣau or puruṣadvayaṃ or expressed simply by the dual, puruṣau; 'of two men,' dvayoḥ puruṣayoḥ, or simply puruṣayoḥ; 'two months,' dvimāsaṃ māsadvayaṃ; 'two hundred,' dve śate n. du., śatadvayaṃ, or simply śate; 'two thousand,' dve sahasre sahasradvayaṃ, or simply sahasre. The crude form dvi is chiefly used in Bahuvrīhi compounds; as, 'two-armed,' dvibhujaḥ -jā -jaṃ; 'two-footed,' dvipādaḥ -dā -daṃ dvipadaḥ &c.; 'twohanded,' dvihastaḥ -stā -staṃ; 'two-headed,' dvimūrddhaḥ -rddhā -rddhaṃ; 'two- formed,' dvirūpaḥ -pā -paṃ; 'two-edged,' dvidhāraḥ -rā -raṃ ubhayatastīkṣṇaḥ -kṣṇā -kṣṇaṃ; 'consisting of two,' dvimayaḥ -yī -yaṃ; 'twoyear-old,' dvivārṣikaḥ -kī -kaṃ; 'in two ways,' dvidhā dvaidhaṃ; 'two or three,' dvitrāḥ -trāḥ -trāṇi (tra).

TWO-FOLD, a. dviguṇaḥ -ṇā -ṇaṃ dviguṇitaḥ -tā -taṃ dviguṇīkṛtaḥ &c., dvikaḥ -kā -kaṃ dvividhaḥ -dhā -dhaṃ dvaidhaḥ -dhī -dhaṃ dviprakāraḥ -rā -raṃ.

TYMPANITES, s. alasakaḥ gulmodaraṃ gulmaḥ. See FLATULENCE.

TYPE, s. (Emblem) lakṣaṇaṃ vyañjanaṃ vyañjakaḥ cihnaṃ, see SYMBOL, SIGN, MARK; 'of birth,' utpattivyañjakaḥ.
     --(Figure of something to come) pratirūpaṃ -pakaṃ prativimbaṃ darśakacihnaṃ.
     --(Printing letter) mudrākṣaraṃ.
     --(In medicine) bhāvanā svarūpaṃ.

TYPICAL, a. lākṣaṇikaḥ -kī -kaṃ udbodhakaḥ -kā -kaṃ bodhakaḥ &c., pratirūpakaḥ &c., prativimbakaḥ &c. See PREFIGURATIVE.

To TYPEFY, TYPEFIED. See To PREFIGURE, PREFIGURED.

TYPOGRAPHICAL, s. mudrāṅkanamambandhī &c., mudrākṣarasambandhī &c.

TYPOGRAPHY, s. mudrāṅkanaṃ mudrākṣaraprayogaḥ. See PRINTING.

TYRANNIC, TYRANNICAL, a. prajāpīḍakaḥ -kā -kaṃ prajopadravī -viṇī &c., prajābādhakaḥ -kā -kaṃ prajopaplavī &c. See OPPRESSIVE.

TYRANNICALLY, adv. sanaiṣṭhuryyaṃ sakrauryyaṃ prajāpīḍakavat.

TYRANNICIDE, s. (The act) prajāpīḍakahatyā.
     --(The agent) prajāpīḍakahantā m. (ntṛ).

To TYRANNIZE, v. n. kuśāsanaṃ kṛ anītiśāsanaṃ kṛ asamyakśāsanaṃ kṛ asamyakpālanaṃ kṛ prajāpīḍanaṃ kṛ prajopadravaṃ kṛ prajopaplavaṃ kṛ anyāyaśāsanaṃ kṛ; 'tyrannized over,' upadrutaḥ -tā -taṃ.

TYRANNY, s. (Absolute monarchy) svatantrarājyaṃ anirbandharājyaṃ.
     --(Oppressive rule) kuśāsanaṃ prajāpīḍanaṃ prajopadravaḥ prajopaplavaḥ niṣṭhuratā naiṣṭhuryyaṃ pariplavaḥ, see OPPRESSION, To TYRANNIZE.

TYRANT, s. prajāpīḍakaḥ upadravī m., niṣṭhuraḥ, see OPPRESSOR.

TYRO, s. navachātraḥ chātraḥ navaśiṣyaḥ nūtanaśiṣyaḥ nūtanābhyāsī m. (n) vidyārambhakaḥ kriyākāraḥ kiñcijjñaḥ.

U.

UBIQUITOUS, UBIQUITY. See OMNIPRESENT, OMNIPRESENCE.

UDDER, s. ūdhas n., udhas n., odhas n., odhaḥ ūdhasaṃ udhasaṃ āpīnaṃ vāṇaḥ vāmaḥ; 'of a cow,' gostanaḥ; 'of a bitch,' śunīstanaḥ sunāraḥ. Obs. ūdhas becomes ūpan in comp.; as, 'a cow with a full udder,' pīnodhnī pīvarastanī; 'with an udder like a well,' kuṇḍodhnī.

UGLINESS, s. kurūpatā virūpatā vairūpyaṃ aparūpatā asaundaryyaṃ ālāvaṇyaṃ asaumyatā kutsitākāratā asauṣṭhavaṃ.

UGLY, a. kurūpaḥ -pā -pī -paṃ aparūpaḥ &c., virūpaḥ &c., rūpahīnaḥ -nā -naṃ kadākāraḥ -rā -raṃ kutsitākāraḥ &c., kutsitaḥ -tā -taṃ kutsitākṛtiḥ -tiḥ -ti asundaraḥ -rā -rī -raṃ asaumyaḥ -myā -myaṃ durdarśanaḥ -nā -naṃ vikṛtākāraḥ &c.; 'an ugly woman,' kustrī.

ULCER, s. vraṇaḥ kṣataṃ nāḍhīkṣaṇaḥ sapūyakṣataṃ pūtivraṇaḥ raktavidradhiḥ m., utsaṅgī m. (n); 'bottom of one,' utsaṅgaḥ.

To ULCERATE, v. n. savraṇībhū savraṭībhū vraṇitaḥ -tā -taṃ bhū vraṇaṃ bandh.

To ULCERATE, v. a. vraṇaṃ kṛ savraṇīkṛ kṣataṃ kṛ praṇam utpad in caus.

ULCERATED, ULCEROUS, a. savraṇī -ṇinī -ṇi (n) vraṇitā -tā -taṃ savraṇaḥ -ṇa -ṇaṃ rākṣataḥ -tā -taṃ jātavraṇaḥ -ṇā -ṇaṃ vraṇamayaḥ -yī -yaṃ.

ULCERATION, s. vraṇitvaṃ -tā savraṇa vaḥ sakṣatabhāvaḥ vraṇabandhanaṃ.

[Page 816b]

ULTERIOR, a. uttaraḥ -rā -raṃ aparaḥ &c., pāścātyaḥ -tyā -tyaṃ.

ULTIMATE, a. antimaḥ -mā -maṃ caramaḥ &c. See LAST, FINAL.

ULTIMATELY, adv. antatas ante śeṣe śeṣatas. See LASTLY.

ULTIMATUM, s. antyapratijñā antyavākyaṃ nidānavākyaṃ.

ULTRA, s. atyantaḥ -ntā -ntaṃ ekāntaḥ &c. See EXCESSIVE.

UMĀ, s. (Wife of Śiva) umā satī, see DURGĀ.

UMBILICAL, a. nābhyaḥ -bhyā -bhyaṃ nābhisambandhī &c.; 'umbilical cord, nābhiḥ f., nālaḥ nābhināḍī nābhinālā garbhanāḍī; 'section of it,' nābhicchedanaṃ; 'region,' nābhimaṇḍalaṃ.

UMBRAGE, s. asantoṣaḥ atuṣṭiḥ f., aprītiḥ f.; 'to take umbrage,' asantuṣṭaḥ -ṣṭā -ṣṭaṃ bhū prakup (c. 4. -kupyati).

UMBRELLA, s. chatraṃ jalatrā vāritrā ātapatraṃ ātapavāraṇaṃ vastrakuṭṭimaṃ kāvārī; 'state-umbrella,' chatraṃ; 'bearer of it,' chatradhārī m. (n).

UMPIRE, s. madhyasthaḥ stheyaḥ pramāṇapuruṣaḥ śaṭhaḥ.

UN. This prefix is expressed in Sanskrit by a an nir vi apa dur &c., prefixed, or by hīna rahita śūnya &c., affixed. In cases where the English word formed with 'un' is not given in this Dictionary, the student must take the simple noun and use one of the above prefixes or affixes.

UNABLE, a. aśaktaḥ -ktā -ktaṃ asamarthaḥ -rthā -rthaṃ akṣamaḥ -mā -maṃ anīśaḥ -śā -śaṃ akalpaḥ -lpā -lpaṃ apārakaḥ -kā -kaṃ.

UNACCENTED, a. anudāttaḥ -ttā -ttaṃ asvaritaḥ -tā -taṃ.

UNACCEPTABLE, a. apratigrāhyaḥ -hyā -hyaṃ agrāhyaḥ &c., agrahaṇīyaḥ &c., anādeyaḥ -yā -yaṃ asvīkāryyaḥ -ryyā -ryyaṃ alīkaḥ -kā -kaṃ.

UNACCOMPANIED, a. asahāyaḥ -yā -yaṃ asahāyavān -vatī -vat (t) asahāyī -yinī -yi (n) asaṅgaḥ -ṅgā -ṅgaṃ ekākī &c.

UNACCOMPLISHED, a. asādhitaḥ -tā -taṃ asiddhaḥ -ddhā -ddhaṃ asaṃsiddhaḥ &c., asampannaḥ -nnā -nnaṃ aniṣpannaḥ &c., anupapannaḥ &c., asamāptaḥ -ptā -ptaṃ anadhigataḥ -tā -taṃ akṛtaḥ &c., anāgatavān &c., asampūrṇaḥ &c.

UNACCOUNTABLE, See INEXPLICABLE, IRRESPONSIBLE.

UNACCUSTOMED, a. anabhyastaḥ -stā -staṃ anabhyāsī &c., akṛtābhyāsaḥ -sā -saṃ; 'to ornament,' ananubhūtabhūṣaṇaḥ -ṇā -ṇaṃ.

UNACKNOWLEDGED, a. ananujñātaḥ -tā -taṃ anaṅgīkṛtaḥ -tā -taṃ.

UNACQUAINTED, a. anabhijñaḥ -jñā -jñaṃ aparicitaḥ &c., see IGNORANT.

UNACTIONABLE, a. avyavahāryyaḥ -ryyā -ryyaṃ vyavahārāviṣayaḥ -yā -yaṃ.

UNADORNED, a. analaṅkṛtaḥ -tā -taṃ abhūṣitaḥ &c., alaṅkārahīnaḥ &c.

UNADULTERATED, a. adūṣitaḥ -tā -taṃ amiśritaḥ &c., asaṃsṛṣṭaḥ &c.

UNAFFECTED, a. (Not acted upon) anupahataḥ -tā -taṃ apratihataḥ &c., nirvikāraḥ -rā -raṃ avikṛtaḥ -tā -taṃ.
     --(Unfeigned) akṛtrimaḥ -mā -maṃ, see SINCERE, SIMPLE.
     --(Unmoved) ajātadravaḥ -vā -vaṃ.

UNAFFECTEDLY, adv. availakṣyeṇa avilakṣatvena sāralyena amāyayā.

UNAIDED, a. anupakṛtaḥ -tā -taṃ asahāyaḥ -yā -yaṃ niḥsahāyaḥ &c.

UNALIENABLE, a. anyādeyaḥ -yā -yaṃ sthāvaraḥ &c., see INALIENABLE.

UNALLOYED, a. avighnaḥ -ghnā -ghnaṃ nirvighnaḥ &c., aniṣṭāmiśraḥ &c.

UNALTERABLE, a. avikāryyaḥ -ryyā -ryyaṃ. See IMMUTABLE.

UNALTERED, a. avikāraḥ -rā -raṃ nirvikāraḥ &c., avikṛtaḥ -tā -taṃ.

UNAMIABLE, a. apriyaḥ -yā -yaṃ aprītijanakaḥ -kā -kaṃ.

UNANIMITY, s. aikamatyaṃ cittaikyaṃ mataikyaṃ ekacittatā.

UNANIMOUS, a. ekacittaḥ -ttā -ttaṃ ekamataḥ -tā -taṃ sarvvasammataḥ &c.

UNANIMOUSLY, adv. ekacittībhūya ekamatībhūya mataikyena.

UNANSWERABLE, a. anuttaraḥ -rā -raṃ duruttaraḥ &c., akhaṇḍanīyaḥ &c.

[Page 817a]

UNAPPROACHABLE, a. agamyaḥ -myā -myaṃ anāgamyaḥ &c., anabhigamanīyaḥ &c., agamanīyaḥ &c., durgamaḥ -mā -maṃ durupasthānaḥ -nā -naṃ anupasāryyaḥ -ryyā -ryyaṃ durdharṣaḥ -rṣā -rṣaṃ agaḥ -gā -gaṃ. See INACCESSIBLE.

UNAPT, a. ayuktaḥ -ktā -ktaṃ anāptaḥ -ptā -ptaṃ akuśalaḥ -lā -laṃ.

UNARMED, a. aśastraḥ -strā -straṃ viśastraḥ &c., niḥśastraḥ &c., śastrahīnaḥ -nā -naṃ śastrarahitaḥ -tā -taṃ astrahīnaḥ &c., nirāyudhaḥ -dhā -dhaṃ anāyudhaḥ &c., anāyuddhaḥ -ddhā -ddhaṃ asajjaḥ -jjā -jjaṃ asajjitaḥ -tā -taṃ asannaddhaḥ &c., nirhetiḥ -tiḥ -ti; 'unarmed state,' vaiśastraṃ

UNASKED, a. apṛṣṭaḥ -ṣṭā -ṣṭaṃ ayācitaḥ -tā -taṃ apracoditaḥ &c.

UNASPIRATED, a. alpaprāṇaḥ -ṇā -ṇaṃ alpaprāṇoccāritaḥ &c.

UNASSAILABLE, a. anākramaṇīyaḥ -yā -yaṃ anākramyaḥ -myā -myaṃ.

UNASSISTED, a. anupakṛtaḥ -tā -taṃ asahāyaḥ -yā -yaṃ niḥsahāyaḥ &c.

UNASSOCIATED, a. asahitaḥ -tā -taṃ asaṅgaḥ -ṅgā -ṅgaṃ niḥsaṅgaḥ &c.

UNASSUMING, a. apragalbhaḥ -lbhā -lbhaṃ anabhimānī -ninī &c., nirgarvaḥ -rvā -rvaṃ avikatthanaḥ -nā -naṃ akatthanaḥ &c., vinītaḥ -tā -taṃ nibhṛtaḥ &c.

UNATTAINABLE, a. aprāpyaḥ -pyā -pyaṃ alabhyaḥ -bhyā -bhyaṃ agamyaḥ -myā -myaṃ anadhigamyaḥ &c., anāsādyaḥ -dyā -dyaṃ duṣprāpaḥ -pā -paṃ kaṣṭaprāpyaḥ &c., durāsadaḥ -dā -daṃ asādhyaḥ -dhyā -dhyaṃ durgamaḥ -mā -maṃ agamaḥ &c.

UNATTENDED, a. asahāyī -yinī -yi (n) asahāyavān -vatī -vat (t) niranucaraḥ -rā -raṃ ananucaraḥ &c., anucararahitaḥ -tā -taṃ anucarahīnaḥ -nā -naṃ niranugaḥ -gā -gaṃ asahitaḥ -tā -taṃ vipālaḥ -lā -laṃ nirgranthakaḥ &c.

UNATTESTED, a. asākṣikaḥ -kī -kaṃ sākṣyahīnaḥ -nā -naṃ apramāṇaḥ &c.

UNAUTHENTIC, a. aprāmāṇikaḥ -kī -kaṃ apramāṇayuktaḥ -ktā -ktaṃ.

UNAUTHORITATIVE, a. niṣpramāṇaḥ -ṇā -ṇaṃ anāptaḥ -ptā -ptaṃ.

UNAUTHORIZED, a. aprāmāṇikaḥ -kī -kaṃ vidhihīnaḥ -nā -naṃ.

UNAVAILING, a. vyarthaḥ -rthā -rthaṃ niṣphalaḥ &c. See INEFFECTUAL.

UNAVOIDABLE, a. aparihāryyaḥ -ryyā -ryyaṃ anatikramaṇīyaḥ -yā -yaṃ anivāryyaḥ &c., aśakyanivāraḥ -rā -raṃ; 'decree,' ahāryyayogaḥ.

UNAWARES, adv. akasmāt acintitaṃ atarkitaṃ. See SUDDENLY.

UNBAKED, a. apakvaḥ -kvā -kvaṃ āmaḥ -mā -maṃ akāndavaḥ &c. To UNBAR, v. a. nirargalīkṛ anargalīkṛ argalam apanī or hṛ.

UNBEARABLE, a. asahyaḥ -hyā -hyaṃ asahanīyaḥ &c., see INTOLERABLE.

UNBEATEN, a. akṣuṇṇaḥ -ṇṇā -ṇṇaṃ; 'path,' akṣuṇṇamārgaḥ.

UNBECOMING, a. ayuktaḥ -ktā -ktaṃ ayogyaḥ &c. See INDECOROUS.

UNBELIEF, s. aviśvāsaḥ aśraddhā abhaktiḥ f. See INFIDELITY.

UNBELIEVER, UNBELIEVING. See INFIDEL, s. and a.

To UNBEND, UNBENDING. See To RELAX, FIRM, OBSTINATE.

UNBENT, p. p. anataḥ -tā -taṃ unnataḥ &c., abhugnaḥ &c., see RELAXED.

UNBIASSED, a. samadṛṣṭiḥ -ṣṭiḥ -ṣṭi saṅgahīnaḥ &c. See IMPARTIAL.

UNBIDDEN, a. animantritaḥ -tā -taṃ apracoditaḥ &c., anājñaptaḥ &c.

To UNBIND, v. a. udgranth śithilīkṛ. See To LOOSE, v. a.

UNBLAMABLE, a. anavadyaḥ -dyā -dyaṃ anindanīyaḥ -yā -yaṃ anindyaḥ &c., avācyaḥ -cyā -cyaṃ niraparādhaḥ -dhā -dhaṃ anupaskṛtaḥ &c. See INNOCENT.

UNBLEACHED, a. niṣpravāṇaḥ -ṇā -ṇaṃ niṣpravāṇiḥ -ṇiḥ -ṇi anāhataḥ &c., tantrakaḥ -kā -kaṃ; 'cloth,' niṣpravāṇaṃ anāhataṃ tantrakaṃ navāmbaraṃ.

UNBLEMISHED, a. nirdoṣaḥ -ṣā -ṣaṃ akalmaṣaḥ -ṣā -ṣaṃ akṣataḥ -tā -taṃ aparikṣataḥ &c., niṣkalaṅkaḥ -ṅkā -ṅkaṃ nirmalaḥ &c. See PURE.

UNBLEST, a. nirāśīḥ -śīḥ -śiḥ (s) nirāśiṣaḥ -ṣā -ṣaṃ anāśiṣaḥ &c.

UNBLOWN, a. aphullaḥ -llā -llaṃ asphudaḥ -ṭā -ṭaṃ mudritaḥ -tā -taṃ avikasitaḥ &c.; 'flower,' kalikā kaliḥ -lī korakaḥ -kaṃ.

[Page 817b]

To UNBOLT, v. a. nirargalīkṛ anargalīkṛ nirargalaṃ -lāṃ kṛ.

UNBORN, a. ajātaḥ -tā -taṃ ajaḥ -jā -jaṃ aprāptajanmā &c.

To UNBOSOM, v. a. (One's self) manogatacintāṃ prakāś in caus.

UNBOUND, a. abaddhaḥ -ddhā -ddhaṃ unnaddhaḥ &c., uddāmaḥ &c., abandhanaḥ &c.

UNBOUNDED, a. anantaḥ -ntā -ntaṃ atyantaḥ &c. See INFINITE.

UNBRIBABLE, a. dhanadānena abhedyaḥ -dyā -dyaṃ ahauryyaḥ -ryyā -ryyaṃ.

UNBRIDLED, a. ucchṛṅkhalaḥ -lā -laṃ viśṛṅkhalaḥ &c., aśṛṇyaḥ -ṇyā -ṇyaṃ nirmaryyādaḥ -dā -daṃ uddāmaḥ -mā -maṃ anargalaḥ &c. See LICENTIOUS.

UNBREECHED, a. kaṭīpaṭahīnaḥ -nā -naṃ apākṛtakaṭīpaṭaḥ -ṭā -ṭaṃ.

UNBROKEN, a. abhinnaḥ -nnā -nnaṃ abhagnaḥ -gnā -gnaṃ akhaṇḍitaḥ -tā -taṃ akṣataḥ &c.
     --(As a horse) adamitaḥ &c., aśikṣitaḥ &c.

To UNBURDEN, v. a. bhārād muc muktabhāraṃ -rāṃ kṛ bhāramuktaṃ kṛ.

UNBURNT, a. apakvaḥ -kvā -kvaṃ adagdhaḥ &c.; 'brick,' āmeṣṭakā.

To UNBUTTON, v. a. śithilīkṛ śithila (nom. śithilayati -yituṃ).

UNCAGED, a. utpiñjaraḥ -rā -raṃ pañjaramuktaḥ -ktā -ktaṃ.

UNCALLED, a. anāhūtaḥ -tā -taṃ ahūtaḥ &c.; 'for,' see NEEDLESS.

UNCEASING, a. avirataḥ -tā -taṃ nirantaraḥ &c. See CONTINUAL.

UNCEREMONIOUS, a. mandādaraḥ -rā -raṃ nirādaraḥ &c., anādaraḥ &c.

UNCEREMONIOUSLY, adv. anādareṇa ādareṇa vinā mandādaraṃ.

UNCERTAIN, a. sandigdhaḥ -gdhā -gdhaṃ aniścitaḥ &c., adhruvaḥ -vā -vaṃ asthiraḥ -rā -raṃ, see DOUBTFUL.
     --(Not confident) saṃśayī -yinī &c., sāṃśayikaḥ -kī -kaṃ ajātaniścayaḥ -yā -yaṃ jātasaṃśayaḥ &c.

UNCERTAINTY, s. aniścayaḥ anirṇayaḥ sandehaḥ saṃśayaḥ. See DOUBT.

UNCHANGEABLE, a. nirvikāraḥ -rā -raṃ avyayaḥ &c., see IMMUTABLE.

UNCHANGED, a. avikṛtaḥ -tā -taṃ nirvikāraḥ -rā -raṃ avikāraḥ &c.

UNCHARITABLE, a. doṣadṛṣṭiḥ -ṣṭiḥ -ṣṭi doṣadarśī -rśinī &c., chidrānveṣī &c., asūyakaḥ -kā -kaṃ akṛpādṛṣṭiḥ &c. See CENSORIOUS.

UNCHARITABLY, adv. akṛpādṛṣṭyā doṣadarśanaśīlatvāt.

UNCHASTE, a. avinītaḥ -tā -taṃ asādhuvṛttaḥ -ttā -ttaṃ pāṃśulā -lā -laṃ asādhuḥ -dhvī -dhu vyabhicārī &c., avakīrṇī m. (n), see INCONTINENT, PROFLIGATE; 'woman,' asatī asādhvī bandhakī puṃścalī avinītā abhisārikā dhṛṣṭā dharṣiṇī vyabhicāriṇī kulaṭā kulapāṃsulā kāmagā itvarī svairiṇī pāṃśulā pāṃsulā.

UNCHECKED, a. ayataḥ -tā -taṃ aniyataḥ &c., anivāritaḥ &c., niravagrahaḥ -hā -haṃ nirargalaḥ -lā -laṃ viśṛṅkhalaḥ &c., anirākṛtaḥ -tā -taṃ.

UNCIRCUMCISED, a. aparikarttitaḥ -tā -taṃ aparicchinnaḥ -nnā -nnaṃ.

UNCIRCUMCISION, a. aparikarttanaṃ aparicchedaḥ tvagacchedaḥ.

UNCIVIL, a. asabhyaḥ -bhyā -bhyaṃ avinītaḥ -tā -taṃ avinayaḥ -yā -yaṃ paruṣa bhāṣī -ṣiṇī &c., durmaryyādaḥ -dā -daṃ. See RUDE, IMPOLITE.

UNCIVILIZED, a. aśiṣṭaḥ -ṣṭā -ṣṭaṃ, &c. See RUDE, SAVAGE.

UNCLAIMED, a. asvāmikaḥ -kī -kaṃ anadhikṛtaḥ -tā -taṃ adāyikaḥ &c.

UNCLE, s. (Paternal) pitṛvyaḥ pitṛbhrātā m. (tṛ) tātatulyaḥ tātaguḥ m.
     --(Maternal) mātulaḥ mātṛbhrātā m. (tṛ).

UNCLEAN, a. aśuciḥ -ciḥ -ci apavitraḥ -trā -traṃ. See IMPURE.

UNCLEANNESS, s. aśaucaṃ aśucitvaṃ aspṛśyatvaṃ. See IMPURITY.

To UNCLOSE, v. a. vivṛ apāvṛ udghaṭ. See To OPEN, OPENED.

UNCLOTHED, a. vivastraḥ -strā -straṃ aprāvṛtaḥ -tā -taṃ. See NAKED.

UNCLOUDED, a. nirabhraḥ -bhrā -bhraṃ anabhraḥ &c., vyabhraḥ &c., nirmeghaḥ &c.

UNCLOVEN, a. (As a hoof) ekaśaphaḥ -phā -phaṃ ekakhuraḥ -rā -raṃ.

UNCOMFORTABLE, a. asvasthaḥ -sthā -sthaṃ asusthaḥ &c., asukhī -khinī &c.

UNCOMFORTABLENESS, s. asvasthatā asusthatā asvāsthyaṃ asakhaṃ.

[Page 818a]

UNCOMFORTABLY, adv. asukhena asaukhyena asukhaṃ asvāsthyena.

UNCOMMON, a. asāmānyaḥ -nyā -nyaṃ asādhāraṇaḥ -ṇī -ṇaṃ aprasiddhaḥ -ddhā -ddhaṃ aprakṛtaḥ &c., viralaḥ &c. See RARE, STRANGE.

UNCOMMONLY, adv. atyantaṃ atiśayena ati su. See EXCESSIVELY.

UNCOMPOUNDED, a. niravayavaḥ -vā -vaṃ asaṅkīrṇaḥ -rṇā -rṇaṃ amiśritaḥ &c., apṛktaḥ -ktā -ktaṃ kevalaśuddhaḥ &c. See SIMPLE, a.

UNCONCEALED, a. aguptaḥ -ptā -ptaṃ agūḍhaḥ -ḍhā -ḍhaṃ asaṅguptaḥ &c.

UNCONCERN, UNCONCERNED. See INDIFFERENCE, INDIFFERENT.

UNCONCERNEDLY, adv. nirapekṣaṃ anapekṣaṃ -kṣayā udāsīnavat.

UNCONDITIONAL, a. apratibandhaḥ -ndhā -ndhaṃ apratibaddhaḥ -ddhā -ddhaṃ anibaddhaḥ &c., aniyamitaḥ -tā -taṃ asāṅketikaḥ -kī -kaṃ niṣpratijñaḥ &c.

UNCONFINED, a. abaddhaḥ -ddhā -ddhaṃ asambādhaḥ &c., ucchṛṅkhalaḥ -lā -laṃ.

UNCONGENIAL, a. ananuguṇaḥ -ṇā -ṇaṃ ananukūlaḥ -lā -laṃ pratikūlaḥ &c.

UNCONNECTED, a. asambaddhaḥ -ddhā -ddhaṃ asambandhaḥ -ndhā -ndhaṃ niḥsambandhaḥ &c., abaddhaḥ &c., niryuktikaḥ -kī -kaṃ niranvayaḥ -yā -yaṃ ananvitaḥ -tā -taṃ asaṅgataḥ &c., anupetaḥ &c., asamparkīyaḥ -yā -yaṃ. See INCOHERENT.

UNCONQUERABLE, a. ajeyaḥ -yā -yaṃ ajayyaḥ &c., anādhṛpyaḥ &c.

UNCONQUERED, p. p. ajitaḥ -tā -taṃ aparājitaḥ &c., anabhibhūtaḥ &c.

UNCONSCIONABLE, a. See UNREASONABLE.

UNCONSCIOUS, a. acetanaḥ -nā -naṃ visaṃjñaḥ &c., see INSENSIBLE; 'he is unconscious of his own existence,' ātmānaṃ na vibhāvayate.

UNCONSCIOUSNESS, s. acaitanyaṃ &c. See INSENSIBILITY.

UNCONSECRATED, a. apratiṣṭhitaḥ -tā -taṃ apraṇītaḥ &c., asaṃskṛtaḥ &c., ajātasaṃskāraḥ -rā -raṃ anabhimantritaḥ -tā -taṃ anāhitaḥ &c.

UNCONSTRAINED, a. apratibaddhaḥ &c. See FREE, VOLUNTARY.

UNCONTAMINATED, a. adūṣitaḥ -tā -taṃ aliptaḥ -ptā -ptaṃ nirliptaḥ &c.

UNCONTROLLABLE, a. adamyaḥ -myā -myaṃ. See IRRESTRAINABLE.

UNCONTROLLED, a. niravagrahaḥ -hā -haṃ niryantraṇaḥ -ṇā -ṇaṃ nirargalaḥ -lā -laṃ anargalaḥ &c., apratibandhaḥ -ndhā -ndhaṃ. See UNRESTRAINED.

UNCOURTEOUS, a. asabhyaḥ -bhyā -bhyaṃ nirnamaskāraḥ &c. See RUDE.

UNCOUTH, a. aparūpaḥ -pā -paṃ virūpaḥ &c. See ODD, STRANGE.

To UNCOVER, v. a. apavṛ (c. 5. -vṛṇoti -varituṃ -rītuṃ), apāvṛ vivṛ ucchad (c. 10. -chādayati -yituṃ). See To STRIP, DIVEST.

UNCOVERED, p. p. apavṛtaḥ -tā -taṃ anāvṛtaḥ &c., vivṛtaḥ &c., anācchāditaḥ -tā -taṃ anācchannaḥ -nnā -nnaṃ achāditaḥ &c. See STRIPPED.

UNCREATED, a. asṛṣṭaḥ -ṣṭā -ṣṭaṃ anutpannaḥ &c. See INCREATE.

UNCTION, s. abhyañjanaṃ añjanaṃ abhyaṅgaḥ pradehaḥ ālepanaṃ vilepanaṃ snigdhatā snaigdhyaṃ snehaḥ.

UNCTUOUS, a. snigdhaḥ -gdhā -gdhaṃ snehī -hinī -hi (n) meduraḥ -rā -raṃ cikkaṇaḥ &c., sāndraḥ &c., prakṣveditaḥ &c. See OILY, GREASY.

UNCULTIVATED, a. aprahataḥ -tā -taṃ akṛtaḥ &c., khilaḥ -lā -laṃ.

UNDAUNTED, a. abhītaḥ -tā -taṃ abhinnātmā &c. See FEARLESS.

UNDECAYED, a. akṣīṇaḥ -ṇā -ṇaṃ aśīrṇaḥ &c., ajātakṣayaḥ -yā -yaṃ.

UNDECAYING, a. akṣayaḥ -yā -yaṃ avyayaḥ &c., see IMPERISHABLE.

To UNDECEIVE, v. a. bhramaṃ or bhrāntiṃ hṛ or apanī nirbhramīkṛ.

UNDECIDED, a. aniścitaḥ -tā -taṃ anirṇītaḥ &c., akṛtaniścayaḥ -yā -yaṃ akṛtasaṅkalpaḥ &c.
     --(Irresolute) sandigdhamānasaḥ &c., see the word.

UNDEFILED, a. adūṣitaḥ -tā -taṃ aliptaḥ -ptā -ptaṃ nirmalaḥ -lā -laṃ.

UNDEFINABLE, a. alakṣyaḥ -kṣyā -kṣyaṃ apratarkyaḥ &c., anirvacanīyaḥ &c.

UNDEFINED, a. alakṣitaḥ &c. See INDEFINITE, INDETERMINATE.

UNDENIABLE, a. apratyākhyeyaḥ -yā -yaṃ. See INDISPUTABLE.

[Page 818b]

UNDER, prep. (Below, beneath) adhas adhastāt tale apa in comp.; see UNDERNEATH; 'under the tree,' vṛkṣasyādhastāt vṛkṣatale; 'under water,' jalasyādhas; 'under the bed,' khaṭvātale khaṭvādhas; 'under the hand,' hastatalagataḥ -tā -taṃ.
     --(In subjection to) adhīnaḥ -nā -naṃ, see SUBJECT.
     --(Less than) ūna or nyūna in comp., arvāk avaraḥ -rā -raṃ; 'a child under two years old,' ūnadvivarṣo or ūnadvivārṣiko bālaḥ aprāptadvitīyavarṣo bālaḥ; 'under sixteen years of age,' ūnaṣoḍaśavarṣaḥ -rṣā -rṣaṃ; 'under the time,' aprāptakālaḥ -lā -laṃ; 'under a fortnight,' arvāk caturdaśād ahnaḥ.
     --(Under pretext of) vyapadeśena, see COLOUR.
     --(In the time of) kāle samaye madhye.

UNDER, a. adhaḥsthaḥ -sthā -sthaṃ adhobhavaḥ -vā -vaṃ adhas in comp., antar in comp., see INFERIOR; 'under-current,' adhaḥpravāhaḥ.
     --(Subordinate) upa in comp.; 'under-master,' upaśikṣakaḥ upaguruḥ.

UNDER-AGE, a. aprāptavyavahāraḥ aprāptakālaḥ. See MINOR.

UNDER-DONE, a. apakvaḥ -kvā -kvaṃ āpakvaḥ &c., āmaḥ -mā -maṃ.

UNDERGARMENT, s. adhovasanaṃ adhośuṃkaṃ antarīyaṃ antarvāsas n.

To UNDERGO, v. a. upagam upāgam anubhū. See To SUFFER.

UNDERGONE, p. p. upagataḥ -tā -taṃ upāgataḥ &c., anubhūtaḥ -tā -taṃ.

UNDERGROUND, adv. bhūmyadhas bhūmyadhastāt bhūtalādhastāt.

UNDERGROUND, a. antarbhaumaḥ -mī -maṃ bhūmyadhaḥsthaḥ -sthā -sthaṃ bhūmyadhogataḥ -tā -taṃ antarbhūmisthaḥ &c. See SUBTERRANEAN.

UNDERHAND, a. chalena kṛtaḥ -tā -taṃ tiras ind. See CLANDESTINE.

To UNDERLINE, v. a. adhorekhāṅkitaṃ -tāṃ kṛ adhorekhayā aṅk.

UNDERLING, s. avaraḥ avarapadasthaḥ anujīvī m. (n).

To UNDERMINE, v. a. adhastāt khan (c. 1. khanati -nituṃ) or utkhan or gūḍhakhātaṃ -tāṃ kṛ adhaḥ or adhastāt khātvā naś in caus. or paryas.

UNDERMOST, a. sarvvādhaḥsthaḥ -sthā -sthaṃ sarvvādharasthaḥ &c., sarvvādharaḥ &c.

UNDERNEATH, adv. adhastāt adhas adharastāt adhareṇa -rāt adharatas adhobhāge adhastanaḥ -nī -naṃ nīce.

To UNDERRATE, v. a. laghūkṛ laghu man atyalpīkṛ nyūnamūlpīkṛ.

To UNDERSTAND, v. a. avagam (c. 1. -gacchati -gantuṃ), upalabh (c. 1. -labhate -labdhuṃ), jñā (c. 9. jānāti jñātuṃ), vijñā parijñā budh (c. 1. bodhati -dhituṃ), avabudh samavabudh grah (c. 9. gṛhlāti grahītuṃ), ave (c. 2. avaiti -tuṃ), vid ūh avadhṛ in caus., man vibhū in caus., anubhū avagamaṃ kṛ avadhāraṇaṃ kṛ.

UNDERSTANDING. s. (Intellectual faculty) buddhiḥ f., dhīḥ f., matiḥ f., medhā medhas n., jñānaṃ jñānaśaktiḥ f., prajñā cit f., cetanā ākalanaśaktiḥ f., śemuṣī; 'eye of the understanding,' jñānacakṣus n., jñānadṛṣṭiḥ f.; 'object of understanding,' buddhiviṣayaḥ; 'of little understanding,' alpabuddhiḥ -ddhiḥ -ddhi alpadhīḥ -dhīḥ -dhi alpamedhāḥ -dhāḥ -dhaḥ (s); 'slow of understanding,' mandabuddhiḥ -ddhiḥ -ddhi mandamatiḥ -tiḥ -ti.
     --(Terms of intercourse) snehabhāvaḥ snehaḥ saṃvittiḥ f.

UNDERSTOOD, p. p. avagataḥ -tā -taṃ upalabdhaḥ -bdhā -bdhaṃ jñātaḥ -tā -taṃ vijñātaḥ &c., buddhaḥ -ddhā -ddhaṃ budhitaḥ -tā -taṃ mataḥ &c., āgamitaḥ &c., viditaḥ &c., ākalitaḥ &c., jñānārūḍhaḥ -ḍhā -ḍhaṃ buddhyārūḍhaḥ &c., anubhūtaḥ &c., pratipannaḥ -nnā -nnaṃ.
     --(Implied) upalakṣitaḥ -tā -taṃ arthasambaddhaḥ &c.

To UNDERTAKE, v. a. vyavaso (c. 4. -syati -sātuṃ), adhyavaso ārabh (c. 1. -rabhate -rabdhuṃ), samārabh upakram (c. 1. -kramate -mituṃ), anuṣṭhā āsthā svīkṛ aṅgīkṛ kṛ pravṛt.

UNDERTAKEN, p. p. ārabdhaḥ -bdhā -bdhaṃ samārabdhaḥ &c., vyavasitaḥ -tā -taṃ adhyavasāyitaḥ &c., svīkṛtaḥ &c., aṅgīkṛtaḥ &c.

UNDERTAKER, s. anuṣṭhātā m. (tṛ) vyavasāyī m. (n) ārambhakaḥ pravarttakaḥ nirvāhakaḥ.
     --(Of funerals) antyakarmmanirvāhakaḥ.

UNDERTAKING, s. karmma n. (n) kāryyaṃ prārabdhaṃ ārabdhaṃ prārabdhiḥ f., ārambhaḥ prārambhaḥ vyavasāyaḥ adhyavasāyaḥ pravṛttiḥ f.; 'bold,' sāhasakarmma n., see ENTERPRISE; 'to accomplish one's undertakings,' prārabdhāni sampad.

To UNDERVALUE, v. a. laghūkṛ laghu man tucchīkṛ laghumūlyīkṛ.

UNDESERVED, a. ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ ayuktaḥ &c., ayathārhaḥ -rhā -rhaṃ aguṇasampāditaḥ -tā -taṃ akarmmasampāditaḥ &c.

UNDESERVEDLY, adv. ayogyaṃ anupayuktaṃ ayathārhaṃ niraparādhaṃ.

UNDESERVING, a. anarhaḥ -rhā -rhaṃ nirguṇaḥ -ṇā -ṇaṃ aguṇaḥ &c., guṇahīnaḥ -nā -naṃ aślāghyaḥ -ghyā -ghyaṃ ayogyaḥ &c. See UNWORTHY.

UNDESIGNED, a. abuddhipūrvvaḥ -rvvā -rvvaṃ abodhapūrvvaḥ &c., amatipūrvvakaḥ -kā -kaṃ asaṅkalpapūrvvakaḥ &c., ajñānapūrvvakaḥ &c., asaṅkalpakṛtaḥ -tā -taṃ abuddhikṛtaḥ &c., asāṅkalpikaḥ -kī -kaṃ asaṅkalpitaḥ &c., anuddiṣṭaḥ -ṣṭā -ṣṭaṃ anabhipretaḥ &c.

UNDESIGNEDLY, adv. abuddhipūrvvaṃ -rvvakaṃ abodhapūrvvaṃ amatipūrvvaṃ abuddhipuraḥsaraṃ ajñānatas abuddhyā akāmatas amatyā anicchātas.

UNDESIGNING, a. niṣkapaṭaḥ -ṭā -ṭaṃ. See SINCERE, ARTLESS.

UNDESIRABLE, a. aspṛhyaḥ -hyā -hyaṃ aspṛhaṇīyaḥ -yā -yaṃ aniṣṭaḥ -ṣṭā -ṣṭaṃ anākāṃkṣaṇīyaḥ &c., anākāṃkṣyaḥ &c., avāñchanīyaḥ &c.

UNDESIROUS, a. anicchuḥ -cchuḥ -cchu anākāṃkṣī &c., anabhilāṣī &c.

UNDEVIATING, a. avyabhicārī -riṇī -ri (n) avicyutaḥ -tā -taṃ aviplutaḥ &c., askhalitaḥ &c., abhraṣṭaḥ -ṣṭā -ṣṭaṃ avipathagāmī &c.

UNDIGESTED, a. ajīrṇaḥ -rṇā -rṇaṃ apakvaḥ -kvā -kvaṃ ajātapākaḥ -kā -kaṃ vidagdhaḥ -gdhā -gdhaṃ āmaḥ -mā -maṃ kalaḥ -lā -laṃ; 'undigested food,' āmāṃśaḥ.
     --(Not methodized) avyavasthitaḥ -tā -taṃ akṛtavyavasthaḥ -sthā -sthaṃ.

UNDIMINISHED, a. akṣīṇaḥ -ṇā -ṇaṃ akṣataḥ -tā -taṃ avikṣataḥ &c., anyūnībhūtaḥ &c., anyūnīkṛtaḥ &c., aluptaḥ -ptā -ptaṃ anapāyaḥ -yā -yaṃ anapāyī -yinī &c., ajātahrāsaḥ -sā -saṃ; 'of undiminished glory,' aluptamahimā &c.

UNDISCIPLINED, a. aśiṣṭaḥ -ṣṭā -ṣṭaṃ aśāsitaḥ -tā -taṃ aśikṣitaḥ &c.

UNDISGUISED, a. nirvyājaḥ -jā -jaṃ niṣkapaṭaḥ -ṭā -ṭaṃ akṛtrimaḥ &c.

UNDISPUTED, a. nirvivādaḥ -dā -daṃ avipratipannaḥ &c., avyāhitaḥ &c.

UNDISTURBED, a. nirupadravaḥ -vā -vaṃ upadravahīnaḥ -nā -naṃ.
     --(Not perturbed) akṣubdhaḥ -bdhā -bdhaṃ avikṣobhitaḥ &c., avyagraḥ &c., nirākulaḥ &c.

UNDIVIDED, a. abhinnaḥ -nnā -nnaṃ akhaṇḍaḥ -ṇḍā -ṇḍaṃ akhaṇḍitaḥ -tā -taṃ avibhaktaḥ -ktā -ktaṃ avibhājitaḥ &c., anirbhinnaḥ &c.

To UNDO, v. a. udgranth śithilīkṛ vikṛ. See To LOOSE, RUIN.

UNDONE, p. p. (Not done) akṛtaḥ -tā -taṃ ananuṣṭhitaḥ &c., anācaritaḥ &c., niṣkṛtaḥ &c., asādhitaḥ &c., asampāditaḥ &c.; 'left undone,' antaritaḥ -tā -taṃ, see OMITTED.
     --(Ruined) hataḥ -tā -taṃ naṣṭaḥ &c., see RUINED; 'I am undone,' hato'smi.

UNDOUBTED, a. asandigdhaḥ -gdhā -gdhaṃ suniścitaḥ &c. See INDUBITABLE.

UNDOUBTEDLY, adv. suniścitaṃ asaṃśayaṃ avaśyaṃ asandigdhaṃ athakiṃ.

To UNDRESS, v. a. vastram avatṝ (c. 10. -tārayati -yituṃ) or uttṛ or utkṛṣ or apanah vivastrīkṛ vivasanīkṛ nagnīkṛ. See To DIVEST, STRIP.

[Page 819b]

UNDRESSED, p. p. or a. vivastraḥ -strā -straṃ vivasanaḥ -nā -naṃ vastrahīnaḥ -nā -naṃ uttīrṇavastraḥ &c., tyaktavastraḥ &c.
     --(Not cooked) apakvaḥ -kvā -kvaṃ āmaḥ &c., see RAW; 'undressed rice, &c.,' āmānnaṃ.

UNDRINKABLE, a. apeyaḥ -yā -yaṃ apānayogyaḥ &c., duṣpānaḥ -nā -naṃ.

UNDUE, a. ayogyaḥ -gyā -gyaṃ. See IMPROPER, INORDINATE.

To UNDULATE, v. n. unnatānatībhū uccāvacībhū utsṛp visṛp.

UNDULATION, s. ūrmmimattā -ttvaṃ uccanīcatvaṃ utsarpaḥ -rpaṇaṃ.

UNDULATING, UNDULATORY, a. ūrmmimān -matī -mat (t) unnatānataḥ -tā -taṃ uccanīcaḥ -cā -caṃ uccāvacaḥ &c., bandhuraḥ -rā -raṃ bhaṅguraḥ &c., utsarpī -rpiṇī &c., utsarpitaḥ -tā -taṃ visarpī &c., taralāyitaḥ -tā -taṃ taraṅgitaḥ &c.

UNDUTIFUL, a. abhaktaḥ -ktā -ktaṃ avaśaḥ &c., svadharmmavimukhaḥ -khā -khaṃ.

UNEASINESS, s. asukhaṃ anirvṛtiḥ f., kleśaḥ kaṣṭaṃ vyathā bādhā.

UNEASY, a. asukhī -khinī -khi (n) asusthaḥ -sthā -sthaṃ asvasthaḥ &c., anirvṛtaḥ -tā -taṃ savyathaḥ -thā -thaṃ udvignaḥ &c., jātaśaṅkaḥ &c.

UNEATABLE, a. akhādyaḥ -dyā -dyaṃ anādyaḥ &c., abhakṣyaḥ &c.

UNEDUCATED, a. aśikṣitaḥ -tā -taṃ nirakṣaraḥ &c. See ILLITERATE.

UNEMPLOYED, a. nirvyāpāraḥ -rā -raṃ niṣkrarmmā &c. See IDLE.

UNENCUMBERED, a. saṅgahīnaḥ -nā -naṃ niḥsaṅgaḥ -ṅgā -ṅgaṃ nissaṅgaḥ &c.

UNENVIOUS, a. anasūyaḥ -yā -yaṃ -yakaḥ -kā -kaṃ niḥspṛhaḥ -hā -haṃ.

UNEQUAL, a. asamaḥ -mā -maṃ asamānaḥ -nā -naṃ viṣamaḥ -mā -maṃ nyūnādhikaḥ -kā -kaṃ; 'unequal division,' viṣamavibhāgaḥ, see INADEQUATE.

UNEQUALLED, a. anupamaḥ -mā -maṃ apratimaḥ &c. See INCOMPARABLE.

UNEQUALLY, adv. asamaṃ viṣamaṃ asamānaṃ vaiṣamyeṇa nyūnādhikaṃ.

UNEQUIVOCAL, a. suspaṣṭaḥ -ṣṭā -ṣṭaṃ vītasandehaḥ &c. See CLEAR.

UNERRING, a. amoghaḥ -ghā -ghaṃ abhrāntaḥ -ntā -ntaṃ amoghapātaḥ -tā -taṃ abandhyapātaḥ &c.; 'of unerring sight,' amoghadṛṣṭiḥ -ṣṭiḥ -ṣṭi.

UNEVEN, a. (Not level) asamaḥ -mā -maṃ viṣamaḥ &c., ekapārśvaviṣamaḥ &c., sācisthitaḥ -tā -taṃ unnatānataḥ &c., see UNDULATING, ODD.

UNEVENLY, UNEVENNESS. See UNEQUALLY, INEQUALITY.

UNEXAMPLED, a. apūrvvaḥ -rvvā -rvvaṃ apūrvvapratimaḥ -mā -maṃ advitīyaḥ &c.

UNEXCEPTIONABLE, a. anavadyaḥ -dyā -dyaṃ niravadyaḥ &c., abādhyaḥ &c.

UNEXPECTED, a. ākasmikaḥ -kī -kaṃ anapekṣitaḥ -tā -taṃ alakṣitaḥ &c., atarkitaḥ &c., acintitaḥ &c., akāṇḍaḥ -ṇḍā -ṇḍaṃ acittakalitaḥ &c., kākatālīyaḥ -yā -yaṃ.

UNEXPECTEDLY, adv. akasmāt anapekṣaṃ atarkitaṃ acintitaṃ kākatālīyavat.

UNFADING, a. amlānī -ninī &c., amlāniḥ -niḥ -ni akṣayaḥ -yā -yaṃ.

UNFAILING, a. akṣayaḥ -yā -yaṃ akṣayī -yiṇī &c. See LASTING.

UNFAIR, a. viṣamaḥ -mā -maṃ asamaḥ &c., anyāyyaḥ -yyā -yyaṃ anṛjuḥ -juḥ -ju kūṭa in comp.
     --(Of persons) asaralaḥ &c., see DISHONEST.

UNFAIRLY, adv. viṣamaṃ asamaṃ asamyak anyāyena anṛju anārjavena.

UNFAIRNESS, s. vaiṣamyaṃ asamatā asamyaktvaṃ. See DISHONESTY.

UNFAITHFUL, a. abhaktaḥ -ktā -ktaṃ, see FAITHLESS, FALSE; 'to engagements,' visaṃvādī &c., asatyasandhaḥ -ndhā -ndhaṃ; 'wife,' apativratā.

UNFAITHFULLY, UNFAITHFULNESS. See FAITHLESSLY, FAITHLESSNESS.

UNFASHIONABLE, a. sabhyavyavahāraviruddhaḥ -ddhā -ddhaṃ asabhyaḥ -bhyā -bhyaṃ.

To UNFASTEN, v. a. udgranth śithilīkṛ. See To LOOSE, v. a.

UNFATHOMABLE, a. agādhaḥ -dhā -dhaṃ atalasparśaḥ &c., anavagāhmaḥ &c.

UNFAVORABLE, a. aprasannaḥ -nnā -nnaṃ ananukūlaḥ -lā -laṃ viraktaḥ -ktā -ktaṃ vimukhaḥ -khī -khaṃ niranurodhaḥ -dhā -dhaṃ ahitaḥ -tā -taṃ viṣamaḥ &c.

[Page 820a]

UNFAVORABLY, adv. aprasannaṃ ananukūlaṃ ahitaṃ viṣamaṃ apriyaṃ.

UNFEELING, a. nirdayaḥ -yā -yaṃ niṣkaruṇaḥ -ṇā -ṇaṃ kaṭhinaḥ &c., jaḍaḥ -ḍā -ḍaṃ niḥsnehaḥ -hā -haṃ arasikaḥ &c. See PITILESS.

UNFEIGNED, a. akṛtrimaḥ -mā -maṃ nirvyājaḥ &c. See GENUINE.

UNFETTERED, a. anargalaḥ -lā -laṃ vipāśaḥ -śā -śaṃ viśṛṅkhalaḥ &c.

UNFINISHED, a. asamāptaḥ -ptā -ptaṃ aniṣpannaḥ -nnā -nnaṃ asiddhaḥ -ddhā -ddhaṃ.

UNFIT, a. ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anucitaḥ -tā -taṃ, see IMPROPER; 'for food,' abhakṣyaḥ -kṣyā -kṣyaṃ abhojyaḥ &c.

To UNFIT, v. a. ayogyaṃ -gyāṃ kṛ. See To DISQUALIFY, DISABLE.

UNFITLY, UNFITNESS. See IMPROPERLY, IMPROPRIETY.

UNFLEDGED, a. ajātapakṣaḥ -kṣā -kṣaṃ anāgataṣakṣaḥ &c., see CALLOW.

UNFLINCHING, a. avikampitaḥ -tā -taṃ avikampaḥ &c., sudhīraḥ -rā -raṃ.

To UNFOLD, v. a. vistṝ in caus. (-stārayati -yituṃ). See To EXPAND.

UNFOLDED, a. vistāritaḥ -tā -taṃ dalitaḥ &c. See EXPANDED.

UNFORESEEN, a. adṛṣṭaḥ -ṣṭā -ṣṭaṃ apradṛṣṭaḥ &c., anapekṣitaḥ -tā -taṃ.

UNFORGIVING, a. dīrghadveṣī -ṣiṇī -ṣi (n) akṣamāvān -vatī -vat (t).

UNFORMED, a. akṛtaḥ -tā -taṃ asaṃskṛtaḥ &c., anākāraḥ -rā -raṃ.

UNFORTUNATE, a. durbhāgyaḥ -gyā -gyaṃ adhanyaḥ -nyā -nyaṃ durdaivaḥ -vā -vaṃ mandabhāgyaḥ -gyā -gyaṃ hatabhāgyaḥ &c., hatadaivaḥ -vā -vaṃ daivopahataḥ -tā -taṃ aśrīmān -matī -mat (t) vipannaḥ -nnā -nnaṃ āpannaḥ &c., vipadyuktaḥ -ktā -ktaṃ vipadgrastaḥ -stā -staṃ āpadgrastaḥ &c., āpadamprāptaḥ -ptā -ptaṃ alakṣmīkaḥ -kā -kaṃ alakṣmīvān &c., durbhagaḥ -gā -gaṃ viphalārambhaḥ -mbhā -mbhaṃ tapasvī -svinī &c., aniṣṭaḥ -ṣṭā -ṣṭaṃ amaṅgalaḥ -lā -laṃ akalyāṇaḥ &c., akuśalaḥ &c., abhadraḥ &c.

UNFORTUNATELY, adv. durdaivavaśāt daurbhāgyavaśāt daurbhāgyena.

UNFOUNDED, a. amūlakaḥ -kā -kaṃ nirmūlaḥ -lā -laṃ avāstavaḥ -vī -vaṃ mithyā in comp.; 'unfounded accusation,' mithyābhiśaṃsanaṃ.

UNFREQUENT, a. viralaḥ -lā -laṃ viralāgataḥ &c. See INFREQUENT.

UNFREQUENTED, a. nirjanaḥ -nā -naṃ vijanaḥ &c., alokasevitaḥ &c.

UNFRIENDLINESS, s. amitratā apriyatā aprītiḥ f., ananukūlatā.

UNFRIENDLY, a. apriyaḥ -yā -yaṃ vipriyaḥ &c., ahitaḥ &c., ahitecchuḥ -cchuḥ -cchu asnehī -hinī &c., gatasauhṛdaḥ -dā -daṃ asnigdhaḥ &c.

UNFRUITFUL, a. aphalaḥ -lā -laṃ niṣphalaḥ &c., viphalaḥ &c., aphaladaḥ -dā -daṃ phalahīnaḥ -nā -naṃ bandhyaḥ -ndhyā -ndhyaṃ.

UNFRUITFULNESS, s. aphalatvaṃ niṣphalatā vaiphalyaṃ phalahīnatā.

UNFULFILLED, a. apūrṇaḥ -rṇā -rṇaṃ asampūrṇaḥ &c., aparipūrṇaḥ &c.

To UNFURL, v. a. śithilīkṛ muc samutkṣip. See To LOOSE, v. a.

UNFURNISHED, a. asajjaḥ -jjā -jjaṃ asajjitaḥ -tā -taṃ riktaḥ -ktā -ktaṃ.

UNGAINLY, a. adakṣaḥ -kṣā -kṣaṃ asundaraḥ -rī -raṃ. See CLUMSY.

UNGENEROUS, a. anudāraḥ -rā -raṃ alpamanaskaḥ -skā -skaṃ.

UNGENTLEMANLY, UNGENTEEL, a. asabhyaḥ -bhyā -bhyaṃ asabhyavṛttiḥ -ttiḥ -tti aśiṣṭavṛttiḥ &c., sabhyavyavahāraviruddhaḥ -ddhā -ddhaṃ.

UNGODLINESS, s. adharmmaḥ -rmmatā adhārmmikatvaṃ īśvarābhaktiḥ f.

UNGODLY, a. adharmmacārī &c., anīśvaraḥ -rā -raṃ. See IRRELIGIOUS.

UNGOVERNABLE, a. aśāsanīyaḥ -yā -yaṃ aśāsyaḥ &c., duḥśāsanaḥ -nā -naṃ durnigrahaḥ -hā -haṃ adamyaḥ -myā -myaṃ avaśyaḥ &c., ucchṛṅkhalaḥ &c., durnivāraḥ -rā -raṃ anivāryyaḥ &c., durnivāryyaḥ &c., anāyattaḥ &c.

UNGRACIOUS, a. ananugrāhī -hiṇī &c., nirupakārī &c., anupakārī &c.

UNGRAMMATICAL, a. vyākaraṇaviruddhaḥ -ddhā -ddhaṃ vyākaraṇānanusārī &c., śabdaśāstraviruddhaḥ &c.; 'expression,' apaśabdaḥ apabhraṃśaḥ.

UNGRATEFUL, a. akṛtajñaḥ -jñā -jñaṃ kṛtaghnaḥ -ghnī -ghnaṃ upakṛtaghnaḥ &c., akṛ- tavedī &c., upakārānabhijñaḥ -jñā -jñaṃ apratyupakārī &c., vismṛtopakāraḥ -rā -raṃ anupakārī &c. See INGRATE.

UNGUARDED, a. arakṣitaḥ -tā -taṃ aguptaḥ -ptā -ptaṃ vipālaḥ -lā -laṃ.

UNGUENT, s. vilepanaṃ anulepanaṃ abhyañjanaṃ upadehaḥ, see OINTMENT.

UNHALLOWED, a. asaṃskṛtaḥ -tā -taṃ apuṇyaḥ -ṇyā -ṇyaṃ apavitraḥ -trā -traṃ.

UNHAPPILY, adv. asukhena duḥkhena asaukhyena asvāsthyena atiduḥkhitavan

UNHAPPINESS, s. asukhaṃ asaukhyaṃ duḥkhaṃ akalyāṇaṃ akuśalaṃ aśarmma n., anirvṛtiḥ f., akṣemaḥ abhadraṃ nirānandatā asvāsthyaṃ. See MISERY.

UNHAPPY, a. asukhī -khinī -khi (n) duḥkhī &c., duḥkhitaḥ -tā -taṃ nirānandaḥ -ndā -ndaṃ aharṣaḥ -rṣā -rṣaṃ aharṣitaḥ -tā -taṃ aśarmmā -rmmā -rmma (n) anirvṛtaḥ -tā -taṃ adhanyaḥ -nyā -nyaṃ mandabhāgyaḥ &c.

UNHARMED, a. akṣataḥ -tā -taṃ aparikṣataḥ &c. See UNHURT.

UNHATCHED, a. aṇḍasthaḥ -sthā -sthaṃ aṇḍasthāyī -yinī -yi (n).

UNHEALTHY, a. asusthaḥ -sthā -sthaṃ asvasthaḥ &c., sadārogī -giṇī &c., rogī -giṇī &c., sarogaḥ -gā -gaṃ. See SICKLY, INSALUBRIOUS.

UNHEARD, a. aśrutaḥ -tā -taṃ anākarṇitaḥ &c., aśrutapūrvvaḥ &c.

UNHEEDED, a. anapekṣitaḥ -tā -taṃ upekṣitaḥ &c., avadhīritaḥ &c.

UNHINGED, a. visandhitaḥ -tā -taṃ visandhīkṛtaḥ &c., visandhībhūtaḥ &c.

UNHOLY, a. apuṇyaḥ -ṇyā -ṇyaṃ apavitraḥ -trā -traṃ apūtaḥ -tā -taṃ.

UNHURT, a. akṣataḥ -tā -taṃ aparikṣataḥ &c., ahataḥ &c., anāhataḥ &c. ajātāpakāraḥ -rā -raṃ aprāptāpakāraḥ &c., nirvraṇaḥ -ṇā -ṇaṃ.

UNICORN, s. ekaśṛṅgaḥ khaṅgaḥ. See RHINOCEROS.

UNIFORM, a. ekarūpaḥ -pā -paṃ samarūpaḥ &c., samānarūpaḥ &c., samānaḥ -nā -naṃ samaḥ -mā -maṃ sarūpaḥ &c., ekākāraḥ -rā -raṃ samākāraḥ &c., ekākṛtiḥ -tiḥ -ti samākṛtiḥ &c., ekaprakāraḥ -rā -raṃ ekabhāvaḥ -vā -vaṃ nirvikāraḥ &c., aviśeṣaḥ -ṣā -ṣaṃ kūṭasthaḥ -sthā -sthaṃ; 'of uniform thickness,' samānasthaulyaviśiṣṭaḥ -ṣṭā -ṣṭaṃ.

UNIFORM, s. sainyaveṣaḥ sainyaveśaḥ sainyadalaviśeṣako veśaḥ.

UNIFORMITY, s. ekarūpatā samarūpatā sārūpyaṃ samānarūpatā samatā samānatā sāmyaṃ samabhāvaḥ aviśeṣaḥ.

UNIFORMLY, adv. samarūpeṇa samānarūpeṇa sadā sarvvadā.

UNILITERAL, a. ekavarṇaḥ -rṇā -rṇaṃ ekākṣarakaḥ -kā -kaṃ.

UNIMPAIRED, a. akṣataḥ -tā -taṃ avikalaḥ -lā -laṃ aluptaḥ -ptā -ptaṃ anyūnaḥ -nā -naṃ anūnaḥ &c., akṣuṇṇaḥ -ṇṇā -ṇṇaṃ anapāyaḥ -yā -yaṃ anujjhitaḥ -tā -taṃ ahataḥ &c., akṣīṇaḥ &c., aśīrṇaḥ &c., ahrasitaḥ &c.

UNIMPEACHABLE, a. anindyaḥ -ndyā -ndyaṃ adūṣaṇīyaḥ &c., adūṣyaḥ &c.

UNIMPEDED, a. avighnitaḥ -tā -taṃ avighnaḥ &c., avirodhitaḥ -tā -taṃ niṣpratyūhaḥ -hā -haṃ anantarāyaḥ -yā -yaṃ avihataḥ -tā -taṃ anudghātaḥ -tā -taṃ avighātagatiḥ -tiḥ -ti nirnirodhaḥ -dhā -dhaṃ aruddhaḥ -ddhā -ddhaṃ.

UNIMPORTANT, a. laghuḥ -ghuḥ -ghvī -ghu. See LIGHT, TRIFLING.

UNINHABITABLE, a. avāstavyaḥ -vyā -vyaṃ avastavyaḥ &c., avāsayogyaḥ &c.

UNINHABITED, a. nirjanaḥ -nā -naṃ nirmanuṣyaḥ -ṣyā -ṣyaṃ nirmānuṣaḥ -ṣā -ṣaṃ niṣpuruṣaḥ &c., puruṣaśūnyaḥ -nyā -nyaṃ puruṣavarjitaḥ -tā -taṃ niṣprajaḥ -jā -jaṃ aprajaḥ &c., prajāhīnaḥ -nā -naṃ vasatihīnaḥ &c.

UNINJURED, a. akṣataḥ -tā -taṃ ahiṃsitaḥ &c. See UNHURT.

UNINTELLIGIBLE, a. abodhyaḥ -dhyā -dhyaṃ abodhanīyaḥ &c., see OBSCURE.

UNINTENTIONAL, UNINTENTIONALLY. See UNDESIGNED, &c.

UNINTERESTING, a. amanorañjakaḥ -kā -kaṃ ahṛdayaṅgamaḥ -mā -maṃ.

UNINTERRUPTED, a. akhaṇḍitaḥ -tā -taṃ nirantaraḥ -rā -raṃ nirantarāyaḥ &c., abhagnaḥ -gnā -gnaṃ avicchinnaḥ -nnā -nnaṃ aparicchinnaḥ &c., avirataḥ &c.

UNINTERRUPTEDLY, adv. nirantaraṃ avicchinnaṃ avirataṃ aviralaṃ.

[Page 821a]

UNINVITED, a. anāhūtaḥ -tā -taṃ ahūtaḥ &c., animantritaḥ &c.

UNION, s. saṃyogaḥ yogaḥ sandhiḥ m., saṅgaḥ sambhūtiḥ f., see JUNCTION.

UNIPAROUS, a. ekaprasūḥ f., ekasūḥ f., ekotpādikā.

UNIQUE, a. ekaḥ -kā -kaṃ ekamātraḥ &c. See SINGULAR.

UNISON, s. svaraikyaṃ nādaikyaṃ aikyaṃ ekatā -tvaṃ. See CONCORD.

UNIT, s. ekaḥ ekāṅkaḥ advayaṃ.

UNITARIAN, s. advaitavādī m. (n) advayavādī m. See UNITY.

To UNITE, v. a. yuj saṃyuj sandhā ekīkṛ, see To JOIN, v. a.

To UNITE, v. n. saṃyuj in pass., ekībhū ekacittībhū, see To JOIN, v. n.

UNITED, p. p. saṃyuktaḥ -ktā -ktaṃ saṃyojitaḥ &c. See JOINED.

UNITEDLY, a. ekacittībhūya sambhūya ekībhūya yogatas.

UNITY, s. ekatā -tvaṃ aikyaṃ advaitaṃ advayaṃ; 'the doctrine of unity,' advaitamataṃ advaitavādaḥ abhedaḥ abhedamataṃ abhedavādaḥ aikyaṃ nirdvandvaṃ; 'holding it,' advaitavādaḥ advaitadṛṣṭiḥ f., abhedabuddhiḥ f.; 'holder of it,' advaitavādī m., aikyavādī m., abhedavādī m., nirdvandvaḥ nirvikalpaḥ. As opposed to this is the doctrine of duality, or the assertion of two principles, viz. God and matter. It is termed dvaitaṃ dvaitamataṃ dvaitavādaḥ bhedamataṃ, &c.

UNIVERSAL, a. (Of place) sārvvatrikaḥ -kī -kaṃ sarvvavyāpī -pinī &c., sarvvatravyāpī &c., sarvvagataḥ -tā -taṃ.
     --(Of persons, &c.) sarvvaḥ -rvvā -rvvaṃ sārvvaḥ -rvvī -rvvaṃ sārvvalaulikaḥ -kī -kaṃ sarvvasādhāraṇaḥ -ṇā -ṇī -ṇaṃ sarvvasambandhī &c., see GENERAL; 'spirit,' akhilātmā m.

UNIVERSALITY, s. sārvvatrikatvaṃ sarvvasādhāraṇyaṃ sarvvavyāpitā.

UNIVERSALLY, adv. sarvvatra sarvvatasa viśvatas viśvak.

UNIVERSE, s. jagatsarvvaṃ jagatkṛtsnaṃ jagatsamagraṃ jagat n., sarvvajagat n., jagatī sarvvajagatī viśvaṃ viśvajagat carācaraṃ viśvacarācaraṃ saṃsāraḥ lokaḥ viśvalokaḥ brahmāṇḍaṃ brahmagolaḥ sṛṣṭiḥ f., bhūtasṛṣṭiḥ f., brahmasṛṣṭiḥ f., pratyakṣasṛṣṭiḥ f., tribhuvanaṃ trailokyaṃ aṇḍakaṭāhaḥ virāṭdehaḥ; 'soul of it,' jagadātmā m. (n) lokātmā m., viśvātmā m., paramātmā m., brahma n. (n) sūkṣmaṃ; 'lord of it,' adhilokanāthaḥ.

UNIVERSITY, s. vidyālayamaṇḍalaṃ vidyālayagaṇaḥ śālāmaṇḍalaṃ mahāvidyālayaḥ rājavidyālayaḥ anekapāṭhaśālāsamūhaḥ.

UNJUST, a. (Of persons) adhārmmikaḥ -kī -kaṃ adharmmī -rmmiṇī &c., nirdharmmaḥ -rmmā -rmmaṃ adharmmacārī &c., anyāyācārī &c., anyāyaśīlaḥ -lā -laṃ anyāyānuvarttī &c., nītihīnaḥ -nā -naṃ dharmmaviguṇaḥ -ṇā -ṇaṃ.
     --(Of actions, &c.) anyāyyaḥ -yyā -yyaṃ ayathārthaḥ -rthā -rthaṃ ayāthārthikaḥ -kī -kaṃ nyāyaviruddhaḥ -ddhā -ddhaṃ viṣamaḥ -mā -maṃ asamañjasaḥ -sā -saṃ mithyā or mṛṣā in comp.; 'unjust accusation,' mithyābhiśaṃsanaṃ.

UNJUSTIFIABLE, a. anirasanīyadoṣaḥ -ṣā -ṣaṃ ayathānyāyaḥ -yā -yaṃ.

UNJUSTLY, adv. anyāyatas adharmmatas adharmmeṇa ayuktaṃ.

UNKIND, a. apriyaḥ -yā -yaṃ asnigdhaḥ -gdhā -gdhaṃ vipriyaḥ -yā -yaṃ aprītaḥ -tā -taṃ kṛpāhīnaḥ -nā -naṃ akṛpaḥ -pā -paṃ niṣkṛpaḥ &c., nirdayaḥ -yā -yaṃ dayāhīnaḥ &c., asnehī &c., snehahīnaḥ &c., apriyaṅkaraḥ -rā -raṃ ananugrāhī &c., anupakāraśīlaḥ -lā -laṃ gatasauhṛdaḥ -dā -daṃ.

UNKINDLY, adv. apriyaṃ aprītyā asnehena akṛpayā asnigdhaṃ.

UNKINDNESS, s. aprītiḥ f., aprītatā apriyatā asnehaḥ adayā akṛpā ahitatā.
     --(Unkind act) apakāraḥ apakṛtaṃ ahitaṃ.

UNKNOWN, a. ajñātaḥ -tā -taṃ aviditaḥ &c., ananubhūtaḥ &c., aparicitaḥ &c., agocaraḥ -rā -raṃ; 'unknown quantity,' avyaktarāśiḥ m.

UNLAWFUL, a. adharmyaḥ -rmyā -rmyaṃ vidhiviruddhaḥ -ddhā -ddhaṃ smṛtiviruddhaḥ &c., rājaniyamaviruddhaḥ &c., vyavasthāviruddhaḥ &c., dharmmaviruddhaḥ &c., dharmmarodhī -dhinī &c., dharmmaśāstraviruddhaḥ &c., śāstraviruddhaḥ &c., dharmmaghnaḥ -ghnī -ghnaṃ asmārttaḥ -rttī -rttaṃ. See ILLEGAL.

UNLAWFULLY, adv. adharmmeṇa adharmmatas vidhivirodhena smṛtivirodhena dharmmaśāstraviruddhaṃ vyavasthāvirodhena. See ILLEGALLY.

UNLAWFULNESS, s. vidhiviruddhatā smṛtiviruddhatā, see ILLEGALITY.

UNLEAVENED, a. akiṇvaḥ -ṇvā -ṇvaṃ; 'bread,' akiṇvapūpaḥ.

UNLEARNED, a. avidvān -duṣī -dvat (s) akṛtādhyayanaḥ -nā -naṃ anadhītaḥ &c., ajñānī &c., ajñaḥ &c., avaidyaḥ &c., see ILLITERATE.

UNLESS, conj. yadi na cen na na cet anyatra varjayitvā, see EXCEPT, prep.; 'unless you do that,' yadi tan na karoṣi or expressed by the indec. part., with a prefixed, tad akṛtvā.

UNLIKE, a. asadṛśaḥ -śī -śaṃ asamaḥ -mā -maṃ asamānaḥ -nā -naṃ anīdṛśaḥ -śī -śaṃ atulyaḥ -lyā -lyaṃ bhinnaḥ -nnā -nnaṃ anyaḥ -nyā -nyat.

UNLIKELY, a. asambhavaḥ -vā -vaṃ duḥsambhāvyaḥ &c. See IMPROBABLE.

UNLIMITED, a. niravadhiḥ -dhiḥ -dhi anantaḥ -ntā -ntaṃ atyantaḥ &c., ativelaḥ -lā -laṃ apāraḥ -rā -raṃ atikrāntaḥ &c. See INFINITE.

To UNLOAD, v. a. bhāram uttṛ (c. 10. -tārayati -yituṃ) or avatṝ or avaruh in caus. (-ropayati -yituṃ) nirbhārīkṛ riktabhārīkṛ riktīkṛ; 'a ship,' naukābhāram uttṛ naukāsthadravyāṇi uttṝ or avaruh in caus.

UNLOADED, p. p. uttīrṇabhāraḥ -rā -raṃ nirbhāraḥ &c., riktaḥ -ktā -ktaṃ.

To UNLOCK, v. a. udghaṭ (c. 10. -ghāṭayati -yituṃ), vimudrīkṛ unmudrīkṛ vimudra (nom. -mudrayati -yituṃ), unmudra udghaṭṭ (c. 10. -ghaṭṭayati -yituṃ).

UNLOCKED, p. p. udghāṭitaḥ -tā -taṃ udghaṭṭitaḥ &c., unmudraḥ -drā -draṃ.

UNLOOKED FOR, a. anapekṣitaḥ -tā -taṃ adṛṣṭaḥ -ṣṭā -ṣṭaṃ atarkitaḥ &c.

To UNLOOSE, v. a. śithilīkṛ unmuc. See To LOOSE, LOOSEN, v. a.

UNLUCKY, a. nirbhāgyaḥ -gyā -gyaṃ amaṅgalaḥ &c. See UNFORTUNATE.

To UNMAN, v. a. pauruṣabhaṅgaṃ kṛ pauruṣaṃ hṛ pauruṣahīnaṃ -nāṃ kṛ.

UNMANAGEABLE, a. asādhyaḥ -dhyā -dhyaṃ avidheyaḥ -yā -yaṃ durupacāraḥ -rā -raṃ durāsadaḥ -dā -daṃ viṣamaḥ -mā -maṃ durvineyaḥ &c.

UNMANLY, a. pauruṣahīnaḥ -nā -naṃ puruṣānarhaḥ -rhā -rhaṃ puruṣāyogyaḥ -gyā -gyaṃ apuruṣaḥ -ṣā -ṣaṃ amanuṣyaḥ &c., klīvaḥ -vā -vaṃ.

UNMANNERLY, a. aśiṣṭaḥ -ṣṭā -ṣṭaṃ asabhyavṛttiḥ -ttiḥ -tti, see RUDE.

UNMARKED, a. nirlakṣaṇaḥ -ṇā -ṇaṃ alakṣitaḥ -tā -taṃ acihnitaḥ &c.

UNMARRIED, a. avivāhitaḥ -tā -taṃ anūḍhaḥ -ḍhā -ḍhaṃ anudvāhitaḥ &c. nirūḍhaḥ &c., akṛtavivāhaḥ -hā -haṃ ajātavivāhaḥ &c., akṛtodvāhaḥ &c., akṛtadārasaṃgrahaḥ vaṇṭaḥ; 'woman,' anūḍhā apariṇītā aprattā adattā nivarā avarā apatiḥ f., apatikā abharttṛkā; 'elder brother unmarried,' pariviṇṇaḥ parivittiḥ m.

To UNMASK, v. a. chadmaveśaṃ hṛ kapaṭaveśaṃ or viḍambanam apanī.

UNMATCHED, a. apratimaḥ -mā -maṃ anupamaḥ &c. See MATCHLESS.

UNMEANING, a. anarthakaḥ -kā -kaṃ nirarthakaḥ &c., apārthaḥ -rthā -rthaṃ asambaddhaḥ -ddhā -ddhaṃ abaddhaḥ &c., asaṅgataḥ &c. See NONSENSICAL.

UNMENTIONABLE, a. avācyaḥ -cyā -cyaṃ akathanīyaḥ &c., avadyaḥ &c.

UNMERCIFUL, UNMERCIFULLY. See PITILESS, PITILESSLY.

UNMERITED, a. ayogyaḥ -gyā -gyaṃ anarhaḥ &c. See UNDESERVED.

UNMINDFUL, a. nirapekṣaḥ -kṣā -kṣaṃ anavahitaḥ &c., naṣṭasaṃsmṛtiḥ &c.

UNMIXED, a. amiśritaḥ -tā -taṃ asaṅkīrṇaḥ -rṇā -rṇaṃ avyatikīrṇaḥ &c.

UNMOLESTED, a. nirupadravaḥ -vā -vaṃ nirupaplavaḥ &c., avighnitaḥ -tā -taṃ.

UNMOVED, a. sthiraḥ -rā -raṃ avicalitaḥ -tā -taṃ abalitaḥ &c., alolaḥ -lā -laṃ nirṣikāraḥ -rā -raṃ anāviddhaḥ -ddhā -ddhaṃ; 'in mind,' sthira- matiḥ -tiḥ -ti sthirātmā -tmā -tma (n).

UNMUSICAL, a. visvaraḥ -rā -raṃ apasvaraḥ &c., svaraśūnyaḥ &c.

UNNATURAL, a. (Contrary to natural feelings) manuṣyadharmmaviruddhaḥ -ddhā -ddhaṃ manuṣyadharmmapratikūlaḥ -lā -laṃ svadharmmaviruddhaḥ &c., svajātiviruddhaḥ &c.
     --(Contrary to the course of nature) sṛṣṭikramaviruddhaḥ &c., sṛṣṭikramavāhyaḥ -hyā -hyaṃ nisargaviruddhaḥ &c., vilakṣaṇaḥ -ṇā -ṇaṃ vilomaḥ -mā -maṃ virūpaḥ -pā -paṃ.
     --(Forced) pratiyatnapūrvvaḥ -rvvā -rvvaṃ, see FORCED; 'unnatural state,' anisargaḥ.

UNNECESSARILY, adv. niṣprayojanaṃ hetunā vinā vṛthā in comp., see NEEDLESSLY; 'produced unnecessarily,' vṛthotpannaḥ -nnā -nnaṃ.

UNNECESSARY, a. niṣprayojanaḥ -nā -naṃ niṣkāraṇaḥ &c., ahetukaḥ &c., vṛthā in comp., see NEEDLESS; 'unnecessary slaughter,' vṛthāghātaḥ.

To UNNERVE, v. a. balaṃ or dhairyyaṃ or pauruṣaṃ hṛ or apahṛ.

UNNUMBERED, a. agaṇitaḥ -tā -taṃ asaṃkhyātaḥ &c., see INNUMERABLE.

UNOBSERVED, a. alakṣitaḥ -tā -taṃ anabhilakṣitaḥ &c., anupalabdhaḥ &c.; 'the body wastes unobserved,' kāyaḥ kṣīyamāṇo na lakṣyate.

UNOBSTRUCTED, a. aviruddhaḥ -ddhā -ddhaṃ aniruddhaḥ &c., abādhitaḥ -tā -taṃ abādhaḥ -dhā -dhaṃ apratibandhaḥ &c., aruddhamārgaḥ -rgā -rgaṃ ahatamārgaḥ &c., nirvighnaḥ -ghnā -ghnaṃ nirargalaḥ &c. See UNIMPEDED.

UNOCCUPIED, a. nirvyāpāraḥ -rā -raṃ niṣkriyaḥ -yā -yaṃ.

UNOFFENDING, a. anaparādhī -dhinī &c., niraparādhī &c. See INOFFENSIVE.

UNOWNED, a. asvāmikaḥ -kī -kaṃ asvakīyaḥ -yā -yaṃ anadhikṛtaḥ &c.

To UNPACK, v. a. niṣkoṣīkṛ bhāṇḍasthadravyāṇy uddhṛ or nirhṛ.

UNPAID, a. aśodhitaḥ -tā -taṃ asādhitaḥ &c., avigaṇitaḥ &c.

UNPALATABLE, a. arucyaḥ -cyā -cyaṃ aruciraḥ -rā -raṃ arucikaraḥ &c.

UNPARALLELED, a. atulyaḥ -lyā -lyaṃ apūrvvaḥ -rvvā -rvvaṃ adṛṣṭapūrvvaḥ &c., aśrutapūrvvaḥ &c., anupamaḥ &c., anaupamyaḥ &c. See MATCHLESS.

UNPARDONABLE, a. akṣantavyaḥ -vyā -vyaṃ akṣamārhaḥ &c., akṣamaṇīyaḥ &c.

UNPERCEIVED, a. alakṣitaḥ -tā -taṃ avyaktaḥ &c. See UNOBSERVED.

UNPLEASANT, a. apriyaḥ -yā -yaṃ vipriyaḥ &c. See DISAGREEABLE.

UNPLOUGHED, a. akṛṣṭaḥ -ṣṭā -ṣṭaṃ ahalaḥ -lā -laṃ ahalyaḥ -lyā -lyaṃ.

UNPOLISHED, a. apariṣkṛtaḥ -tā -taṃ asaṃskṛtaḥ &c., anupaskṛtaḥ &c.

UNPOPULAR, a. lokāpriyaḥ -yā -yaṃ janāpriyaḥ &c., alaukikaḥ -kī -kaṃ.

UNPOPULARITY, s. lokāpriyatā janāpriyatā lokāgrāhyatā alaukikatvaṃ.

UNPRACTISED, a. anabhyastaḥ -stā -staṃ; 'in arms,' akṛtāstraḥ -strā -straṃ.

UNPRECEDENTED, a. apūrvvaḥ -rvvā -rvvaṃ apūrvvapratimaḥ -mā -maṃ adṛṣṭapūrvvaḥ &c., ajātapūrvvaḥ &c. ayathāpūrvvaḥ &c.
     --(In law) prakīrṇakaṃ.

UNPREMEDITATED, a. apūrvvacintitaḥ -tā -taṃ apūrvvakalpitaḥ &c., acintāpūrvvaḥ -rvvā -rvvaṃ pratyutpannaḥ -nnā -nnaṃ. See EXTEMPORANEOUS.

UNPRETENDING, a. anabhimānī -ninī &c., avikatthanaḥ &c. See UNASSUMING.

UNPRINCIPLED, a. adharmmaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ durācārī -riṇī &c., durvṛttaḥ -ttā -ttaṃ sadasadvicārahīnaḥ -nā -naṃ sadasadupekṣakaḥ -kā -kaṃ.

UNPRODUCTIVE, a. niṣphalaḥ -lā -laṃ ajanakaḥ &c. See BARREN.

UNPROFITABLE, a. anarthakaraḥ -rā -raṃ anarthakaḥ -kā -kaṃ alābhakaraḥ &c., aphaladaḥ &c., phalājanakaḥ &c. See USELESS, PROFITLESS.

UNPROFITABLENESS, s. vyarthatā vaiyarthyaṃ ānarthakyaṃ viphalatā anupayogaḥ.

UNPROFITABLY, a. vyarthatas niṣphalaṃ viphalaṃ mudhā.

UNPROMISING, a. anāśājanakaḥ -kā -kaṃ anāśākārī -riṇī &c.

UNPROPITIOUS, a. anamukūlaḥ -lā -laṃ akuśalaḥ &c., amaṅgalaḥ &c.

UNPROTECTED, a. arakṣitaḥ -tā -taṃ aśaraṇaḥ -ṇā -ṇaṃ niṣpālakaḥ -kā -kaṃ.

[Page 822b]

UNPUNISHED, a. adaṇḍitaḥ -tā -taṃ adaṇḍaḥ -ṇḍā -ṇḍaṃ aśāsitaḥ &c.

UNQUESTIONABLE, UNQUESTIONABLY. See INDUBITABLE, &c.

UNQUIET, a. aśāntaḥ -ntā -ntaṃ anirvṛtaḥ -tā -taṃ nirāspadaḥ &c.

To UNRAVEL, v. a. udgranth vyākṛ pariśudh, see To RAVEL, DISENTANGLE.

UNREAL, a. avāstavaḥ -vī -vaṃ asan -satī -sat (t) ābhāsātmakaḥ -kā -kaṃ asāraḥ -rā -raṃ atathyaḥ -thyā -thyaṃ asatyaḥ &c., avidyamānaḥ -nā -naṃ atāttvikaḥ -kī -kaṃ aprakṛtaḥ -tā -taṃ. See ILLUSORY.

UNREASONABLE, a. anyāyyaḥ -yyā -yyaṃ ayogyaḥ &c., anupapannaḥ &c.

UNREGENERATE, a. apunarjātaḥ -tā -taṃ aparivṛttamanaskaḥ -skā -skaṃ.

UNRELENTING, a. ayohṛdayaḥ -yā -yaṃ pāpāṇahṛdayaḥ &c., akaruṇaḥ &c.

UNREMITTING, a. avirataḥ -tā -taṃ santatasamānaḥ &c. See INCESSANT.

UNRESERVED, a. niḥśeṣaḥ -ṣā -ṣaṃ niravaśeṣaḥ &c., pūrṇaḥ -rṇā -rṇaṃ.

UNRESERVEDLY, adv. aśeṣatas niravaśeṣatas aśeṣeṇa apāvṛtaṃ.

UNRESISTING, a. apratikāraḥ -rā -raṃ apratikārakaḥ &c., anivārakaḥ &c.

UNRESTRAINED, a. ayantritaḥ -tā -taṃ ayataḥ -tā -taṃ niryantraṇaḥ -ṇā -ṇaṃ aniyataḥ &c., aniyantritaḥ &c., ucchṛṅkhalaḥ -lā -laṃ viśṛṅkhalaḥ &c., niravagrahaḥ -hā -haṃ avaśaḥ -śā -śaṃ uddāmaḥ -mā -maṃ anargalaḥ -lā -laṃ nirargalaḥ &c., niraṅkuśaḥ -śā -śaṃ asṛṇiḥ -ṇiḥ -ṇi aśṛṇiḥ &c., apāvṛtaḥ -tā -taṃ anāvṛtaḥ &c., svatantraḥ &c.

UNREVEALED, a. aprakāśitaḥ -tā -taṃ aprakaṭaḥ &c., aprasiddhaḥ &c.

UNRIGHTEOUS, a. adhārmmikaḥ -kī -kaṃ nirdharmmaḥ -rmmā -rmmaṃ anyāyyaḥ &c.

UNRIGHTEOUSNESS, s. adharmmaḥ -rmmatā adhārmmikatvaṃ atyāyaḥ asādhutā.

UNRIPE, a. apakvaḥ -kvā -kvaṃ aparipakvaḥ &c., āmaḥ -mā -maṃ asiddhaḥ -ddhā -ddhaṃ apariṇataḥ &c., aparipūtaḥ &c., śalāṭuḥ -ṭuḥ -ṭu kaṣaṇaḥ &c.

UNRIPENESS, s. apakvatā aparipakvatā āmatā asiddhatā.

UNRIVALLED, a. anupamaḥ -mā -maṃ niḥsapatnaḥ &c. See PEERLESS.

UNRUFFLED, a. akṣubdhaḥ -bdhā -bdhaṃ nirvikāraḥ &c., śāntaḥ -ntā -ntaṃ.

UNRULY, a. duḥśāsanaḥ -nā -naṃ avaśaḥ &c., vāmaśīlaḥ -lā -laṃ.

UNSAFE, a. sabhayaḥ -yā -yaṃ bhayayuktaḥ -ktā -ktaṃ anirbhayaḥ &c.

UNSALEABLE, a. avikreyaḥ -yā -yaṃ apaṇyaḥ &c., apaṇitavyaḥ &c.

UNSATISFACTORY, a. asantoṣakaḥ -kā -kaṃ atuṣṭijanakaḥ &c., anirṇāyakaḥ

UNSAVORY, a. virasaḥ -sā -saṃ asvāduḥ &c. See INSIPID.

UNSCATHED, a. akṣataḥ -tā -taṃ aparikṣataḥ &c. See UNHURT.

UNSCRIPTURAL, a. aśāstrīyaḥ -yā -yaṃ śāstraviruddhaḥ -ddhā -ddhaṃ ayathāśāstraḥ &c., aśāstraḥ &c., aśāstroktaḥ -ktā -ktaṃ avedoktaḥ &c., nirvedaḥ &c.

UNSCRUPULOUS, a. aśaṅkī &c., niḥśaṅkaḥ -ṅkā -ṅkaṃ śaṅkāhīnaḥ &c.

To UNSEAL, v. a. vimudra (nom. vimudrayati -yituṃ), unmudra unmudrīkṛ.

UNSEALED, a. unmudraḥ -drā -draṃ vimudraḥ &c., mudrārahitaḥ -tā -taṃ.

UNSEARCHABLE, a. atarkyaḥ -rkyā -rkyaṃ durjñeyaḥ &c., alakṣyaḥ &c., durlakṣyaḥ &c.; 'whose ways are unsearchable,' anupalakṣyavartmā m.

UNSEASONABLE, a. akālikaḥ -kī -kaṃ akālajaḥ -jā -jaṃ akāla in comp., see INOPPORTUNE; 'rising of clouds,' akālameghodayaḥ.

UNSEASONABLENESS, UNSEASONABLY. See INOPPORTUNE, &c.

UNSEEMLY, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ anupayuktaḥ &c.

UNSEEN, a. adṛṣṭaḥ -ṣṭā -ṣṭaṃ alakṣitaḥ -tā -taṃ alokitaḥ &c., anavalokitaḥ &c., anālocitaḥ &c., agocaraḥ -rā -raṃ. See INVISIBLE.

UNSELFISH, a. asvārthadṛṣṭiḥ -ṣṭiḥ -ṣṭi anātmanīnaḥ -nā -naṃ nirmamaḥ &c.

UNSERVICEABLE, a. anupayuktaḥ -ktā -ktaṃ niṣprayojanaḥ &c., vyarthaḥ &c.

To UNSETTLE, v. a. asthirīkṛ anavasthitīkṛ avyavasthitaṃ -tāṃ kṛ.

UNSETTLED, a. asthiraḥ -rā -raṃ anavasthitaḥ -tā -taṃ avyavasthitaḥ &c.

UNSHACKLED, a. viśṛṅkhalaḥ -lā -laṃ ucchṛṅkhalaḥ &c., aśṛṅkhalitaḥ &c.

[Page 823a]

UNSHAKEN, a. akṣubdhaḥ -bdhā -bdhaṃ niścalaḥ -lā -laṃ akampitaḥ &c.

To UNSHEATH, v. a. vikopa (nom. vikopayati -yituṃ), vikopīkṛ.

UNSHEATHED, a. vikoṣaḥ -ṣā -ṣaṃ vikopīkṛtaḥ &c., ullasitaḥ &c.

UNSHORN, a. akṛtakṣauraḥ -rā -raṃ akṛtacūḍaḥ &c., alūnaḥ -nā -naṃ.

UNSIGHTLY, a. kudṛśyaḥ -śyā -śyaṃ durdarśanaḥ &c., adarśanīyaḥ &c.

UNSKILFUL, a. adakṣaḥ -kṣā -kṣaṃ akuśalaḥ -lā -laṃ anipuṇaḥ -ṇā -ṇaṃ apravīṇaḥ &c., anabhijñaḥ &c., adakṣiṇaḥ &c. See AWKWARD.

UNSKILFULNESS, s. akauśalyaṃ adakṣatā apravīṇatā anaipuṇyaṃ.

UNSOCIABLE, a. janasaṃsargavimukhaḥ -khī -khaṃ janasaṅgavimukhaḥ &c., saṃlāpavimukhaḥ &c., asaṃsargaśīlaḥ &c., aparitveyaḥ &c.

UNSOLICITOUS, a. niścintaḥ -ntā -ntaṃ aprayatnaḥ &c., prayatnaśūnyaḥ &c.

UNSOPHISTICATED, a. adūṣitaḥ -tā -taṃ akṛtrimaḥ &c., śuddhaḥ -ddhā -ddhaṃ.

UNSOUND, a. asusthaḥ -sthā -sthaṃ asāraḥ -rā -raṃ kṣīṇasāraḥ &c., sadoṣaḥ &c., see HOLLOW.
     --(As doctrine) yuktiviruddhaḥ &c.

UNSPEAKABLE, a. akathanīyaḥ -yā -yaṃ śabdātigaḥ &c., see INEFFABLE.

UNSTABLE, a. asthiraḥ -rā -raṃ adhīraḥ &c., adhruvaḥ -vā -vaṃ anavasthitaḥ -tā -taṃ adhairyyaḥ &c., cañcalaḥ &c. See INCONSTANT.

UNSTEADINESS, s. asthiratā asthairyyaṃ cañcalatā cāñcalyaṃ anavasthitiḥ f., vyabhicāraḥ capalatā cāpalaṃ adhīratvaṃ.

UNSTEADY, a. asthiraḥ -rā -raṃ adhīraḥ &c., anavasthitaḥ -tā -taṃ calasvabhāvaḥ -vā -vaṃ vicalaḥ -lā -laṃ vyabhicārī &c. See FICKLE.

UNSTRUNG, p. p. udgranthitaḥ -tā -taṃ udgrathitaḥ &c., utsūtraḥ -trā -traṃ śithilitaḥ &c.; 'as a bow,' śithilajyaḥ -jyā -jyaṃ.

UNSUBSTANTIAL, a. avāstavaḥ -vī -vaṃ asāraḥ &c. See UNREAL.

UNSUCCESSFUL, a. (Of persons) akṛtārthaḥ -rthā -rthaṃ aprāptārthaḥ &c.
     --(Of things) moghaḥ -ghā -ghaṃ viphalārambhaḥ &c., niṣphalaḥ -lā -laṃ.

UNSUCCESSFULLY, adv. akṛtārthatas niṣphalaṃ moghaṃ asaphalaṃ.

UNSUITABLE, a. ayogyaḥ -gyā -gyaṃ ayuktaḥ -ktā -ktaṃ anupayuktaḥ &c., anucitaḥ -tā -taṃ asthānaḥ -nā -naṃ ayathātathaḥ &c. See IMPROPER.

UNSUITABLENESS, UNSUITABLY. See IMPROPRIETY, &c.

UNSUITED, a. ayuktaḥ -ktā -ktaṃ anupayuktaḥ &c., vihitaḥ -tā -taṃ.

UNSULLIED, a. niṣkalaṅkaḥ -ṅkā -ṅkaṃ nirmalaḥ -lā -laṃ adūṣitaḥ &c.

UNSUPPORTED, a. anālambaḥ -mbā -mbaṃ anavalambaḥ &c., nirādhāraḥ &c.

UNSURMOUNTABLE, a. alaṃghyaḥ -ghyā -ghyaṃ anatikramaṇīyaḥ &c., duratikramaḥ &c.

UNSURPASSED, a. anatikrāntaḥ -ntā -ntaṃ ajitaḥ &c., anabhibhūtaḥ &c.

UNSUSPECTED, a. aśaṅkitaḥ -tā -taṃ atarkitaḥ &c., asandigdhaḥ -gdhā -gdhaṃ.

UNSUSPECTING, a. anāśaṅkī &c., aśaṅkī &c., aśaṅkāśīlaḥ -lā -laṃ.

UNTAINTED, a. agandhayuktaḥ -ktā -ktaṃ pūtigandharahitaḥ &c., avikṛtaḥ &c.

UNTAMABLE, a. adamyaḥ -myā -myaṃ durdamaḥ -mā -maṃ aśṛṇyaḥ &c.

UNTENABLE, a. apratipādyaḥ -dyā -dyaṃ apratipādanīyaḥ &c., asthāpanīyaḥ &c.

UNTHANKFUL, UNTHANKFULNESS. See UNGRATEFUL, &c.

UNTIDY, UNTIDINESS. See SLOVENLY, SLOVENLINESS.

To UNTIE, v. a. udgranth unmuc pramuc śithilīkṛ unnah (c. 4. -nahyati -naddhuṃ), utsūtrīkṛ ucchvasanaṃ kṛ visandhīkṛ. See To LOOSE, v. a.

UNTIED, p. p. udgranthitaḥ -tā -taṃ udgrathitaḥ &c., unnaddhaḥ -ddhā -ddhaṃ vigalitaḥ &c., utsūtraḥ &c., ucchvasitaḥ &c., vighaṭṭitaḥ &c. See LOOSED.

UNTIL, prep. yāvat paryyantaṃ ā prefixed to the abl. See TILL.

UNTILLED, a. akṛṣṭaḥ -ṣṭā -ṣṭaṃ aprahataḥ &c. See UNCULTIVATED.

UNTIMELY, a. akālikaḥ -kī -kaṃ akāṇḍaḥ -ṇḍā -ṇḍaṃ akālabhavaḥ -vā vaṃ, see INOPPORTUNE; 'death,' apamṛtyuḥ m., apaghātaḥ.

UNTO, prep. paryyanta or anta in comp., ā prefixed, antikaṃ. See To.

[Page 823b]

UNTOLD, a. akathitaḥ -tā -taṃ anuktaḥ -ktā -ktaṃ anākhyātaḥ &c., asandiṣṭaḥ -ṣṭā -ṣṭaṃ agaṇitaḥ &c., asaṃkhyātaḥ &c.

UNTOUCHED, a. aspṛṣṭaḥ -ṣṭā -ṣṭaṃ asparśitaḥ &c., apṛktaḥ -ktā -ktaṃ.

UNTOWARD, a. viṣamaḥ -mā -maṃ pratyavāyaḥ -yā -yaṃ. See PERVERSE.

UNTRACTABLE, a. avaśyaḥ -śyā -śyaṃ durvidheyaḥ &c. See INTRACTABLE.

UNTRIED, a. aparīkṣitaḥ -tā -taṃ apratītaḥ &c., akṛtaparīkṣaḥ -kṣā -kṣaṃ

UNTRODDEN, a. apādāhataḥ -tā -taṃ pādāspṛṣṭaḥ &c., pādāṅkahīnaḥ &c.

UNTRUE, a. asatyaṃ -tyā -tyaṃ atāttvikaḥ -kī -kaṃ. See FALSE, &c.

UNTRUTH, s. asatyaṃ anṛtaṃ vitathaṃ alīkaṃ. See FALSEHOOD.

To UNTWIST, UNTWINE, v. a. udgranth samudgranth. See To UNRAVEL.

UNUSED, a. anabhyastaḥ -stā -staṃ anāsāditaḥ &c. See UNACCUSTOMED.

UNUSUAL, a. aprasiddhaḥ -ddhā -ddhaṃ avyāvahārikaḥ -kī -kaṃ apūrvvaḥ -rvvā -rvvaṃ ajātapūrvvaḥ &c., adṛṣṭapūrvvaḥ &c., lokarītiviruddhaḥ -ddhā -ddhaṃ janarītiviruddhaḥ &c., anācārikaḥ &c., asāmpradāyikaḥ &c., nānuṣṭheyaḥ -yā -yaṃ; 'unusual occurrence,' saṃvidhānakaṃ, see RARE.

UNUTTERABLE, a. vāgvibhavātivṛttaḥ -ttā -ttaṃ. See INEXPRESSIBLE.

UNWARY, a. anavadhānaḥ -nā -naṃ nirapekṣaḥ -kṣā -kṣaṃ pramādī -dinī &c.

UNWAVERING, a. avicalaḥ -lā -laṃ niścalaḥ &c. See FIRM, CONSTANT.

UNWEARIED, a. aśrāntaḥ -ntā -ntaṃ aviṣādaḥ &c. See INDEFATIGABLF.

UNWELCOME, a. aniṣṭaḥ -ṣṭā -ṣṭaṃ apriyaḥ -yā -yaṃ durāgataḥ &c.

UNWELL, a. asvasthaḥ -sthā -sthaṃ asusthaḥ &c. See under ILL, a.

UNWHOLESOME, a. apathyaḥ -thyā -thyaṃ kupathyaḥ &c., apathyakārakaḥ -kā -kaṃ asātmyaḥ -tmyā -tmyaṃ rujākaraḥ -rā -raṃ garadaḥ -dā -daṃ viṣamaḥ -mā -maṃ viruddhaḥ -ddhā -ddhaṃ, see INSALUBRIOUS; 'food,' apathyaṃ; 'eater of it,' apathyāśī m. (n).

UNWHOLESOMENESS, s. apathyatā asāmyaṃ. See INSALUBRITY.

UNWIELDY, a. sthūlaḥ -lā -laṃ atisthūlaḥ &c., atibhārī -riṇī &c.

UNWILLING, a. anicchuḥ -cchuḥ -cchu anicchan -cchantī -cchat (t) niṣkāmaḥ -mā -maṃ vimukhaḥ -khā -khaṃ parāṅmukhaḥ &c. See RELUCTANT.

UNWILLINGLY, UNWILLINGNESS. See RELUCTANTLY, RELUCTANCE.

To UNWIND, v. a. udgranth samudgranth. See To UNRAVEL.

UNWISE, a. nirbuddhiḥ -ddhiḥ -ddhi avidvān &c. See FOOLISH.

UNWORTHILY, adv. ayathārhaṃ -rhatas ayogyaṃ anupayuktaṃ ayuktaṃ.

UNWORTHINESS, s. anarhatvaṃ -tā ayogyatā anāryyatā -tvaṃ apātratā -tvaṃ anupayuktatā nirguṇatvaṃ aguṇatā guṇābhāvaḥ guṇahīnatā.

UNWORTHY, a. anarhaḥ -rhā -rhaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anāryyaḥ -ryyā -ryyaṃ anucitaḥ -tā -taṃ nirguṇaḥ -ṇā -ṇaṃ guṇahīnaḥ -nā -naṃ aguṇī &c.; 'an unworthy object,' apātraṃ; 'an unworthy act,' akāryyaṃ; 'unworthy of eating with the good,' sādhubhiḥ saha ekatra bhojanādyanarhaḥ -rhā -rhaṃ.

UNWRITTEN, a. alikhitaḥ -tā -taṃ mukhakathitaḥ &c. See ORAL.

UNWROUGHT, a. akṛtaḥ -tā -taṃ asaṃskṛtaḥ &c.; 'silver,' akṛtarūpyaṃ.

UNYIELDING, a. anāyamyaḥ -myā -myaṃ aśithilaḥ -lā -laṃ. See FIRM.

To UNYOKE, v. a. viyuj (c. 7. -yunakti -yoktuṃ, c. 10. -yojayati -yituṃ).

UP, prep. or adv. ut prefixed, ūrddhvaṃ uccaiḥ uccakaiḥ; 'looking up,' unmukhaḥ -khā -khaṃ ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'to look up,' ūrddhvaṃ dṛś; 'to rise up,' utthā; 'to go up,' udgam; 'to lift up,' uttul; 'having the feet up,' ūrddhvapādaḥ -dā -daṃ ūrddhvacaraṇaḥ &c.
     --(Up and down) unnatānataḥ -tā -taṃ nimnonnataḥ &c., uccāvacaḥ -cā -caṃ; 'ups and downs,' pātotpātāḥ m. pl.; 'moving up and down,' samudvahan -hantī &c., see UNDULATING.
     --(Up to) paryyantaṃ yāvat ā, see under To.
     --(To an equal height with) daghnaḥ -ghnī -ghnaṃ dvayasaḥ -sī -saṃ mātraḥ -trī -traṃ; 'water up to the knees,' jānudaghnaṃ jalaṃ.

UPANISHAD, s. upaniṣad f. See under SCRIPTURE.

UPAPURĀNA, s. upapurāṇaṃ. See under PURĀNA, SCRIPTURE.

UPAS-TREE, s. (Poison tree) viṣavṛkṣaḥ viṣapādapaḥ.

To UPBRAID, v. a. nind upālabh. See To REPROACH.

UPHELD, p. p. uttambhitaḥ -tā -taṃ ālambitaḥ &c., samuddhataḥ &c.

UPHILL, a. udgamyaḥ -myā -myaṃ udgamanīyaḥ &c., ārohaṇīyaḥ &c.

To UPHOLD, v. a. uttambh ālamb dhṛ sandhṛ. See To SUPPORT.

UPHOLSTERER, s. gṛhasajjāvikretā m. (tṛ) gṛhopaskarakarttā m.

UPLAND, s. adhityakā uccabhūmiḥ f., uccadeśaḥ uccabhūḥ f.

To UPLIFT, v. a. utthā in caus., unnam udyam. See To RAISE.

UPLIFTED, a. udyataḥ -tā -taṃ ucchritaḥ &c., abhyucchritaḥ &c., ūrddhva or ut in comp., see RAISED; 'with uplifted arm,' udbāhuḥ -huḥ -hu ūrddhvabāhuḥ &c.; 'with uplifted sword,' unnamitakhaṅgaḥ, see RAISED.

UPON, prep. or adv. upari adhi ni upa prati. See ON.

UPPER, a. ūrddhvaḥ -rddhvā -rddhvaṃ ūrddhvasthaḥ -sthā -sthaṃ uparisthaḥ &c., ūrddhvasthitaḥ -tā -taṃ uttaraḥ -rā -raṃ uttarīyaḥ -yā -yaṃ uparitanaḥ -nī -naṃ utkṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'the upper part of the body,' ūrddhvakāyaḥ; 'upper line,' ūrddhvapaṃktiḥ f.; 'upper chamber,' uparisthaprakoṣṭhaḥ aṭṭaḥ aṭṭālaḥ; 'upper garment,' uttarīyaṃ uttarāsaṅgaḥ varutraṃ vahatikā; 'upper half,' pūrvvārddhaṃ.

UPPERMOST, a. sarvvoparisthaḥ -sthā -sthaṃ sarvvorddhvasthaḥ &c., uttamaḥ -mā -maṃ sarvvottamaḥ &c.; 'with the end uppermost,' ūrddhvāgraḥ -grā -graṃ.

UPRAISED, a. unnamitaḥ -tā -taṃ unnataḥ &c., uddhṛtaḥ &c., utkṣiptaḥ &c., samuddhūtaḥ &c., see RAISED; 'as the eyelid,' utpakṣmalaḥ -lā -laṃ.

UPRIGHT, a. (Erect) unnataḥ -tā -taṃ ṛjuḥ -juḥ -ju ṛjukaḥ &c., see ERECT; 'standing upright,' daṇḍaḥ daṇḍavat sthāyī -yinī &c., daṇḍāyamānaḥ -nā -naṃ.
     --(In character) saralaḥ -lā -laṃ saccaritaḥ -tā -taṃ śuddhamatiḥ &c., satyātmā &c., see JUST, HONEST.

UPRIGHTLY, adv. (Erectly) daṇḍavat ṛju ārjavena, see JUSTLY.

UPRIGHTNESS, s. ṛjutā ārjavaṃ dākṣiṇyaṃ. See INTEGRITY.

UPROAR, s. kolāhalaḥ tumulaṃ hāhākāraḥ halahalāśabdaḥ ḍamaraḥ ḍāmaraḥ janaravaḥ rāsaḥ kalahaḥ sambhramaḥ. See RIOT.

To UPROOT, v. a. unmūl samunmūl. See To ROOT UP.

To UPSET, v. a. paryas parāvṛt parivṛt. See To OVERTURN.

UPSET, s. paryāsaḥ parivarttanaṃ, see OVERTURN; 'of a boat,' naumajjanaṃ.

UPSHOT, s. gatiḥ f. See RESULT, CONSEQUENCE.

UPSIDE-DOWN, a. adhomukhaḥ -khī -khaṃ adharottaraḥ &c., ūrddhvādharaḥ &c.

UPSTART, s. āgantukaḥ āgantuḥ m., navaśrīmān m. (t).

UPWARD, UPWARDS, adv. ūrddhvaṃ uccaiḥ uccakaiḥ upari uparyyupari; 'with feet upwards;' ūrddhvapādaḥ -dā -daṃ.
     --(More than) adhikaṃ paraṃ; 'upwards of a thousand,' paraḥsahasraḥ -srā -sraṃ.

URBANITY, s. sujanatā saujanyaṃ suśīlatā. See POLITENESS.

URCHIN, s. duṣṭabālakaḥ kurūpabālakaḥ arbhakaḥ śiśuḥ m.

URETHRA, s. (In anatomy) mūtramārgaḥ mūtrapathaḥ mūtradvāraṃ.

To URGE, v. a. prer praṇud cud pracud saṃcud bādh prabādh ākram uttij nirbandhaṃ kṛ. See To PRESS, INSTIGATE.

URGED, p. p. preritaḥ -tā -taṃ coditaḥ &c., pracoditaḥ &c., bādhitaḥ &c.

URGENCY, s. (Importunacy) nirbandhaḥ atinirbandhaḥ āgrahaḥ.
     --(Pres- sure) preraṇā bādhaḥ -dhanaṃ praṇodaḥ bhāraḥ.

URGENT, a. bādhakaḥ -kā -kaṃ prabādhakaḥ &c., nirbandhī -ndhinī &c.

URGENTLY, adv. nirbandhena atinirbandhena āgraheṇa sabādhaṃ.

URINAL, s. mūtrapātraṃ mūtrādhāraḥ mūtrabhājanaṃ.

URINARY, a. mūtralaḥ -lā -laṃ mehī -hinī -hi (n) mūtrasambandhī &c., mūtra in comp.; 'urinary affection,' mūtradoṣaḥ mūtrakṛcchraṃ.

URINE, s. mūtraṃ prasrāvaḥ mehaḥ -hanaṃ vastimalaṃ guhyaniṣyandaḥ; 'milky urine,' mūtraśukraṃ; 'passing blood in urine,' raktapramehaḥ; 'passing mucus,' lālāmehaḥ; 'suppression of urine,' mūtrarodhaḥ mūtrāvarodhaḥ mūtrastambhaḥ mūtrāghātaḥ; 'affection of the urine,' mehaḥ pramehaḥ mehanaśūlaḥ -laṃ. Of these, twenty-one varieties are enumerated, see DIABETES, GONORRHOEA, &c.; 'one suffering from this affection,' mehī m., pramehī m.

To URINE, v. n. mūtr (c. 10. mūtrayati -yituṃ), mih. See To PISS.

URN, s. jalakumbhaḥ jalapātraṃ jalabhājanaṃ kumbhaḥ.

UROSCOPY, s. mūtraparīkṣā -kṣaṇaṃ mehaparīkṣā -kṣaṇaṃ.

URSA MAJOR, s. saptarṣayaḥ m. pl. (-rṣi) citraśikhaṇḍinaḥ m. pl.

USAGE, s. (Treatment) vyāpāraḥ vyavahāraḥ.
     --(Custom, practice) vyavahāraḥ ācāraḥ rītiḥ f., dhārā caryyaṃ -ryyā pracāraḥ mārgaḥ anusāraḥ -saraṇaṃ; 'family usage,' kulācāraḥ vaṃśasamācāraḥ.

USE, s. (Employment, application of any thing) prayogaḥ upayogaḥ prayojanaṃ prayuktiḥ f., vyāpāraḥ vyavahāraḥ sevanaṃ upabhogaḥ bhogaḥ yogaḥ; 'use of any article,' dravyaprayojanaṃ; 'in general use,' rūḍhaḥ -ḍhā -ḍhaṃ pracalaḥ -lā -laṃ sarvvaprayuktaḥ &c.; 'out of use,' avasannaḥ -nnā -nnaṃ; 'to make use of,' see To USE.
     --(Utility) upayogaḥ -gitvaṃ upakāraḥ arthaḥ phalaṃ prayojanaṃ; 'what's the use of that to me?' ko'rtho me tena; 'this instrument is of great use in giving warning of a storm,' idaṃ yantraṃ jhañjhāvātāgamajñāpakam atyupakārakaṃ; 'of what use?' kimarthaṃ.
     --(Occasion for) prayojanaṃ, see NEED.
     --(Practice) vyavahāraḥ abhyāsaḥ abhyasanaṃ pracāraḥ.
     --(For pious uses) dharmmārthaṃ.

To USE, v. a. (Employ, apply to any purpose) prayuj (c. 7. -yunakti -yuṃkte -yoktuṃ, c. 10. -yojayati -yituṃ), upayuj yuj sev (c. 1. sevate -vituṃ), upasev vidhā upabhuj abhyas vyavahṛ in caus., vyāpṛ in caus., dhṛ in caus., see To EMPLOY.
     --(Make use of, enjoy) prayuj bhuj (c. 7. bhuṃkte bhoktuṃ), upabhuj.
     --(Practise) abhyas (c. 4. -asyati -situṃ), anuṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ), āsthā samāsthā āśri (c. 1. -śrayati -yituṃ), see To PRACTISE.
     --(Habituate) abhyastaṃ -stāṃ kṛ abhyastīkṛ abhyāsaṃ kṛ.
     --(To be used), see USED.

To USE, v. n. (Be accustomed) abhyastaḥ -stā -staṃ bhū. This verb must often be idiomatically rendered by iti with a noun, and the adverb pūrvvaṃ; as, 'it used to be so,' iti pūrvvaṃ vyavahāro varttate or avarttata.

USED, p. p. (Employed, made use of) prayuktaḥ -ktā -ktaṃ prayojitaḥ -tā -taṃ upayojitaḥ &c., vyavahṛtaḥ &c., vyavahāritaḥ &c., sevitaḥ &c., upasevitaḥ &c., bhuktaḥ -ktā -ktaṃ upabhuktaḥ &c., kṛtopabhogaḥ -gā -gaṃ dhṛtaḥ -tā -taṃ abhyastaḥ -stā -staṃ; 'clothes used by another,' anyena prayuktaṃ or upabhuktaṃ or dhṛtaṃ vastraṃ; 'to be used,' prayuj in pass. (-yujyate) vidhā in pass. (-dhīyate) sev in pass. (sevyate) sevyatāṃ gam or .
     --(Accustomed). abhyastaḥ -stā -staṃ kṛtābhyāsaḥ -sā -saṃ śikṣitaḥ -tā -taṃ anubhūtaḥ &c.; 'to pain,' anubhūtavedanaḥ -nā -naṃ.

[Page 825a]

USEFUL, a. upakārakaḥ -kā -kaṃ upakārī -riṇī -ri (n) sopakāraḥ -rā -raṃ mahopakāraḥ &c., upayogī -ginī &c., prayogī &c., sārthakaḥ -kā -kaṃ sārthaḥ -rthā -rthaṃ upakārakaraḥ -rā -raṃ upakārakārī &c., hitakaraḥ &c., hitakārakaḥ &c., hitaḥ -tā -taṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ arthakaraḥ &c., arthadaḥ -dā -daṃ arthavān &c. See PROFITABLE.

USEFULLY, adv. sopakāraṃ sārthaṃ sahitaṃ saphalaṃ avṛthā amudhā.

USEFULNESS, s. upayogaḥ -gitā upakārakatā -tvaṃ sopakāratvaṃ upakāritvaṃ sārthatvaṃ sārthakatvaṃ hitatā upayuktatā saphalatā.

USELESS, a. nirarthakaḥ -kā -kaṃ vyarthaḥ -rthā -rthaṃ anarthaḥ &c., anarthakaḥ &c., anupayogī -ginī &c., niṣprayojanaḥ -nā -naṃ nirupayogaḥ -gā -gaṃ aprayojakaḥ -kā -kaṃ anupayuktaḥ -ktā -ktaṃ asārthakaḥ -kā -kaṃ apārthaḥ &c., kadarthaḥ &c., kimarthaḥ &c., niṣkāraṇaḥ -ṇā -ṇaṃ upayogahīnaḥ -nā -naṃ viphalaḥ -lā -laṃ niṣphalaḥ &c., ayogyaḥ &c., anupapannaḥ -nnā -nnaṃ vṛthā in comp.; as, 'useless expense,' vṛthāvyayaḥ.

USELESSLY, adv. nirarthakaṃ vyarthatas anupayogena vṛthā mudhā.

USELESSNESS, s. anupayogaḥ -gitā vyarthatā vaiyarthyaṃ nirarthakatvaṃ -tā anarthakatvaṃ ānarthakyaṃ upayogahīnatā upayogābhāvaḥ.

USER, s. prayoktā m. (ktṛ) bhoktā m., upabhoktā m., khādakaḥ -kā.

USHER, s. (Introducer) praveśakaḥ.
     --(Under-master) upaśikṣakaḥ.

To USHER, v. a. praviś (c. 10. -veśayati -yituṃ). See To INTRODUCE.

USUAL, a. vyāvahārikaḥ -kī -kaṃ vyavahārikaḥ &c., prāyikaḥ -kī -kaṃ prasiddhaḥ -ddhā -ddhaṃ lokaprasiddhaḥ &c., laukikaḥ -kī -kaṃ yathāvyavahāraḥ -rā -raṃ ācārikaḥ &c., sāmpradāyikaḥ &c., yathārītiḥ -tiḥ -ti yathāsampradāyaḥ -yā -yaṃ yaugikaḥ &c. See CUSTOMARY, COMMON.

USUALLY, adv. prāyaśas prāyas prāyeṇa sāmānyatas sādhāraṇyena yathārīti yathāvyavahāraṃ bāhulyena bahuśas.

USUFRUCT, s. bhogaḥ upabhogaḥ phalabhogaḥ phalabhuktiḥ f., bhuktiḥ.

USURER, s. kusīdikaḥ kausīdikaḥ vārddhuṣikaḥ vārddhuṣī m. -rṣiḥ m., kalopajīvī m., vṛddhijīvī m., jīvakaḥ dvaiguṇikaḥ, see MONEY-LENDER.

USURIOUS, a. savṛddhikaḥ -kā -kaṃ vārddhuṣikaḥ -kī -kaṃ kausīdaḥ -dī -daṃ.

To USURP, v. a. (Seize without right) anadhikārapūrvvaṃ grah anadhikāreṇa hṛ or dhṛ or ākram balena or balātkāreṇa grah; 'the throne,' anadhikārapūrvvaṃ rājyāpahāraṃ kṛ or rājyaṃ grah or avāp.

USURPATION, s. anadhikārapūrvvaṃ grahaṇaṃ or ākramaṇaṃ anadhikāreṇa or balātkāreṇa avāptiḥ f.; 'of the throne,' rājyāpahāraḥ -haraṇaṃ.

USURPER, s. rājyāpahārī m. (n) rājakṛtvā m. (n) ākrandaḥ.

USURY, s. kusīdaṃ kausīdyaṃ vārddhuṣyaṃ vṛddhiḥ f., kusīdapathaḥ kusīdajīvanaṃ arthaprayogaḥ vṛddhijīvikā prayogaḥ pratiṣiddhavṛddhyupajīvitvaṃ.

USUS LOQUENDI, s. rūḍhiḥ f., vṛttiḥ f., rūḍhavṛttiḥ f., vāgvṛttiḥ f.

UTENSIL, s. bhāṇḍaṃ upakaraṇaṃ upaskaraḥ pātraṃ bhājanaṃ yantraṃ amatraṃ; 'domestic,' gṛhopakaraṇaṃ gṛhopaskaraḥ; 'culinary,' pākabhāṇḍaṃ pākapātraṃ sthālaṃ -lī.

UTERINE, a. (Pertaining to the womb) gārbhikaḥ -kī -kaṃ gārbhaḥ -rbhī -rbhaṃ yaunaḥ -nī -naṃ garbhāśayasambandhī &c.
     --(Of the same womb) sahodaraḥ -rā -raṃ ekayoniḥ -niḥ -ni samayonisambhavaḥ -vā -vaṃ sodaraḥ -rā -raṃ ekodaraḥ &c., samānodaraḥ &c., sanābhiḥ -bhiḥ -bhi.

UTERUS, s. yoniḥ m. f., garbhakośaḥ garbhāśayaḥ. See WOMB.

UTILITY, s. upayogaḥ -gitā arthaḥ. See USEFULNESS, USE.

UTMOST, a. uttamaḥ -mā -maṃ paramaḥ &c., paraḥ -rā -raṃ, see EXTREME; 'the utmost limit,' paramamaryyādā paramānnadhiḥ m., paramasīmā parāvadhiḥ m.; 'to the utmost,' paramaṃ atyantaṃ; 'to the utmost of one's power,' yāvacchakyaṃ yathāśakti yathābalaṃ; 'to do one's utmost,' yāvacchakyaṃ yat.

UTOPIAN, a. see CHIMERICAL; 'scheme,' kalpanāsṛṣṭiḥ f.

UTTER, a. sampūrṇaḥ -rṇā -rṇaṃ paripūrṇaḥ &c. See COMPLETE.

To UTTER, v. a. uccar (c. 10. -cārayati -yituṃ), udīr (c. 10. -īrayati -yituṃ), samudīr īr udāhṛ (c. 1. -harati -harttuṃ), vyāhṛ samudāhṛ.

UTTERABLE, a. uccāraṇīyaḥ -yā -yaṃ uccāryyaḥ &c., udīryyaḥ &c.

UTTERANCE, s. uccāraḥ -raṇaṃ udīraṇaṃ udāharaṇaṃ vyāharaṇaṃ vyāhāraḥ ullekhaḥ -khanaṃ udgāraḥ; 'easy of utterance,' sukhoccāryyaḥ -ryyā -ryyaṃ sukhodyaḥ -dyā -dyaṃ.

UTTERED, p. p. uccāritaḥ -tā -taṃ udīritaḥ &c., udāhṛtaḥ &c., samudāhṛtaḥ &c., vyāhṛtaḥ &c., nigaditaḥ &c., uditaḥ &c., nirastaḥ -stā -staṃ uktaḥ -ktā -ktaṃ; 'being uttered,' udīryyamāṇaḥ -ṇā -ṇaṃ.

UTTERLY, adv. niravaśeṣaṃ aśeṣatas sarvathā. See WHOLLY.

UTTERMOST, a. paramaḥ -mā -maṃ uttamaḥ &c. See UTMOST.

UVULA, s. pratijihvā upajihvā -hvikā adhojihvikā alijihvā -hvikā tālujihvā ghaṇṭikā śuṇḍikā galaśuṇḍikā lolā lambikā śūnā sūnā pulā.

UXORIOUS, a. bhāryyāsaktaḥ strībuddhiḥ m., jāyāsaktaḥ strīvidheyaḥ dayitādhīnaḥ svadāranirataḥ kāmī m. (n) ghasmaraḥ.

UXORIOUSNESS, s. bhāryyāsaktiḥ f., jāyāsaktratā dayitādhīnatā.

V.

VACANCY, s. śūnyatā -tvaṃ riktatā -tvaṃ śūnyaṃ riktaṃ.
     --(Of a throne, &c.) arājakatvaṃ anāyakatvaṃ asvāmikatvaṃ.

VACANT, a. (Empty) śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ vitānaḥ -nā -naṃ khilaḥ -lā -laṃ.
     --(Unoccupied) asvāmikaḥ -kā -kaṃ anāyakaḥ &c. 'as a throne,' arājakaḥ -kā -kaṃ.
     --(Empty of thought,) vicāralakṣaṇaśūnyaḥ -nyā -nyaṃ; 'vacant gaze,' śūnyekṣaṇaṃ.

To VACATE, v. a. utsṛj (c. 6. -sṛjati -sraṣṭuṃ), tyaj śūnyīkṛ.

VACATION, s. avakāśaḥ adhyayanavirāmaḥ adhyayananivṛttiḥ f., anadhyāyaḥ.

To VACCINATE, v. a. raktavaraṭīnivāraṇārthaṃ or vasantaroganivāraṇārthaṃ gosphoṭapūyalavaṃ bāhumāṃse niviś (c. 10. -veśayati -yituṃ).

VACCINATION, s. bāhumāṃse gosphoṭapūyalavaniveśanaṃ.

VACCINE, a. gavyaḥ -vyā -vyaṃ gosambandhī &c., goviṣayakaḥ -kā -kaṃ.

To VACILLATE, v. n. dola (nom. dolāyate), vical. See To WAVER

VACILLATION, s. cañcalatvaṃ -tā cāñcalyaṃ vicalanaṃ āndolanaṃ.

VACUITY, s. śūnyatā riktatā śūnyaṃ riktaṃ śuṣiraṃ khaṃ, see HOLE.

VACUUM, s. śūnyaṃ riktaṃ śūnyatā riktatā -tvaṃ nirvāṇaṃ.

VAGABOND, a. or s. adhvagaḥ -gā -gaṃ cakrāṭaḥ -ṭā -ṭaṃ avanicaraḥ &c., bhramī -miṇī -mi (n) paribhramī &c., bhramaṇakārī &c., deśāṭanakārī m.

VAGARY, s. manolaulyaṃ buddhivilāsaḥ buddhicāpalyaṃ unmārgaḥ.

VAGRANCY, s. adhvabhramaṇaṃ adhvaparyaṭanaṃ mārgapatibhṛmaṇaṃ.

VAGRANT, s. mārgaparibhramī m. (n) aśuddhavāsakaḥ. See VAGABOND.

VAGUE, a. aniyataḥ -tā -taṃ avivakṣitaḥ &c. See INDETERMINATE.

VAGUENESS, s. aniyatatvaṃ anirṇayaḥ avivakṣā avivakṣitatvaṃ.

VAIN, a. (Empty, worthless) śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ asāraḥ -rā -raṃ niḥsāraḥ &c., nirarthakaḥ &c., see EMPTY.
     --(Fruitless, unavailing) nirarthakaḥ -kā -kaṃ anarthakaḥ &c., vyarthaḥ -rthā -rthaṃ moghaḥ -ghā -ghaṃ niṣphalaḥ -lā -laṃ kadarthaḥ &c., klīvaḥ -vā -vaṃ vṛthā in comp.; 'indulging vain hopes,' moghāśaḥ -śā -śaṃ.
     --(Conceited) abhimānī -ninī -ni (n) ātmābhimānī &c., mānī &c., ahaṅkārī &c., sābhimānaḥ -nā -naṃ sāhaṅkāraḥ -rā -raṃ ahammānī &c., garvitaḥ -tā -taṃ, see CONCEITED; 'of one's appearance,' darśanīyamānī &c.
     --(In vain) vṛthā mudhā, see VAINLY; 'laboring in vain,' vṛthodyamaḥ -mā -maṃ bhagnodyamaḥ &c.

VAIN-GLORIOUS, a. See BOASTFUL, BOASTER, PROUD.

VAINLY, adv. vṛthā mudhā moghaṃ vyarthatas vyarthaṃ niṣphalaṃ.

VAISYA, s. (Man of the third tribe, or of the class of merchants and husbandmen, fabled as sprung from the thigh of Brahmā) vaiśyaḥ viṭ m. (ś) ūrujaḥ ūravyaḥ aryyaḥ bhūmispṛk m. (ś).

VALE, s. darī -rā īṣannimnabhūmiḥ f. See VALLEY.

VALEDICTION, s. āmantraṇaṃ āpracchanaṃ āśīrvādaḥ prāsthānikāśīrvacanaṃ prasthānakāle svastivacanaṃ prāsthānikasvastivacanaṃ.

VALEDICTORY, a. āmantrayitā -trī -tṛ (tṛ) āśīrvādī -dinī &c., svastivācanikaḥ -kī -kaṃ āśīrvādātmakaḥ -kā -kaṃ svastivacanarūpaḥ &c.

VALERIAN, s. (Plant) jananī miṣiḥ -ṣī f., pravrajitā.

VALET, s. pārśvikaḥ vastraparikalpakaḥ pārśvānucaraḥ sairindhraḥ.

VALETUDINARIAN, s. svāsthyārthī m. (n) ārogyārthī m., sadārogī m.

VALIANT, a. vikrāntaḥ -ntā -ntaṃ vīraḥ -rā -raṃ uruvikramaḥ -mā -maṃ bhaṭaḥ -ṭā -ṭaṃ ūrjitaḥ &c., see HEROIC; 'is valiant,' vikramate -ti parākramati.

VALID, a. (Sound, just, that can be supported) sapramāṇaḥ -ṇā -ṇaṃ supramāṇakaḥ -kā -kaṃ siddhapramāṇaḥ &c., suprāmāṇikaḥ -kī -kaṃ vajrapramāṇakaḥ -kā -kaṃ prabalaḥ -lā -laṃ sabalaḥ &c., akhaṇḍanīyaḥ -yā -yaṃ siddhaḥ -ddhā -ddhaṃ dharmyaḥ -rmyā -rmyaṃ aviśuddhaḥ -ddhā -ddhaṃ niṣpannaḥ -nnā -nnaṃ valavān -vatī &c., saprabhāvaḥ -vā -vaṃ dṛḍhaḥ -ḍhā -ḍhaṃ.
     --(Having legal force) vyavahāropayogī -ginī &c., vyavahārasamarthaḥ -rthā -rthaṃ vyavahārasādhakaḥ -dhikā -kaṃ.

VALIDITY, s. sapramāṇatā -tvaṃ sabalatā prabalatā prābalyaṃ prabhāvaḥ saprabhāvatvaṃ akhaṇḍanīyatā siddhiḥ f., siddhatā niṣpattiḥ f., dharmyatā.
     --(In law) vyavahāropayogitā vyavahārasāmarthyaṃ.

VALLEY, s. darī -rā kandaraḥ -rī darībhūḥ f., darībhūmiḥ f., upatyakā droṇī parvatadroṇī adridroṇī nimnabhūḥ f., nimnabhūmiḥ f., prāntaraṃ śaulopaśalyaṃ parvatadvayamadhyabhūmiḥ f.

VALOUR, s. vīryyaṃ śauryyaṃ vikramaḥ parākramaḥ. See HEROISM.

VALOROUS, a. vikrāntaḥ -ntā -ntaṃ śūraḥ -rā -raṃ. See VALIANT.

VALUAELE, a. mahāmūlyaḥ -lyā -lyaṃ bahumūlyaḥ &c., mahārghaḥ -rghā -rghaṃ arghyaḥ -rghyā -rghyaṃ arghārhaḥ -rhā -rhaṃ mahārhaḥ &c., bahumānayitavyaḥ -vyā -vyaṃ mahopakārakaḥ &c., guṇavān -vatī -vat (t). See PRECIOUS.

VALUATION, s. mūlyanirūpaṇaṃ mūlyasthāpanaṃ -nā arghasthāpanaṃ -nā mūlyapramāṇasthāpanaṃ arghaparimāṇanirūpaṇaṃ mūlyanirṇayaḥ.

VALUE, s. (Price) mūlyaṃ arghaḥ, see PRICE.
     --(Degree of price) mūlyapramāṇaṃ arghapramāṇaṃ mūlyaparimāṇaṃ arghamitiḥ f., mitiḥ f., see RATE.
     --(High rate or estimation) mahāmūlyaṃ bahumūlyaṃ mahārghaḥ bahumānaṃ bahumatiḥ f.
     --(Real worth) sāratā.

To VALUE, v. a. mūlyaṃ nirūp or sthā in caus., see To RATE
     --(Esteem) man (c. 10. mānayati -yituṃ), see To ESTEEM; 'highly,' bahu man.

VALUED, p. p. or a. bahumataḥ -tā -taṃ bahumānitaḥ &c., sammānitaḥ &c.

VALVE, s. kapāṭaḥ kapāṭayuktadvāraṃ pidhānaṃ sapidhānadvāraṃ.

VAMPIRE, s. rākṣasaḥ piśācaḥ. See DEMON.

[Page 826b]

VAN, s. (Of an army, &c.) sanāmukha dhvajinīmukhaṃ senāgraṃ raṇamūrddhā m. (n) samaramūrddhā m., nāsīraṃ dhāraḥ śiras n.; 'in the van,' senāmukhe agratas agre purastāta puratas.

VAN-GUARD, s. senāpuraḥsaraṃ agresarasainyāḥ m. pl., agragasainyāḥ.

VANE, s. vāyavīdiśālakṣaṇaṃ vāyulakṣaṇaṃ vāyudhvajaḥ.

To VANISH, v. n. antardhā in pass., tirobhū. See To DISAPPEAR.

VANISHED, p. p. antarhitaḥ -tā -taṃ naṣṭaḥ -ṣṭā -ṣṭaṃ. See DISAPPEARED.

VANITY, s. (Emptiness, fruitlessness) śūnyatā riktatā niḥsāratā vyarthatā nirarthakatā vaiyarthyaṃ moghatā; 'music, dancing, and such like vanity,' tūryyavāditranṛtyādi asatkāryyaṃ.
     --(Conceit) ahaṅkāraḥ ātmābhimānaṃ abhimānaṃ ahammānaṃ ahammatiḥ f., mānaṃ garvvaḥ, see CONCEIT.

To VANQUISH, v. a. ji (c. 1. jayati jetuṃ). See To CONQUER.

VANTAGE, VANTAGE-GROUND. See SUPERIORITY.

VAPID, a. virasaḥ -sā -saṃ nīrasaḥ &c., nissāraḥ &c. See FLAT.

VAPOROUS, VAPORY, a. vāṣparūpaḥ -pā -paṃ vāṣpamayaḥ -yī -yaṃ.

VAPOUR, s. vāṣpaḥ svedaḥ dhūmaḥ -mikā phenaḥ -natā khavāṣpaḥ; 'hot vapour,' uṣṇavāṣpaḥ; 'sultry vapour,' mṛgatṛṣṇā, see MIRAGE; 'vapour-bath,' upmasvedaḥ uṣṇasvedaḥ.

To VAPOUR, v. n. vikatth (c. 1. -katthate -tthituṃ). See To BOAST, BULLY.

VARIABLE, a. asthiraḥ -rā -raṃ anavasthaḥ -sthā -sthaṃ cañcalaḥ -lā -laṃ viṣamaḥ -mā -maṃ anityaḥ &c., anavasthānaḥ &c. See INCONSTANT.

VARIABLENESS, s. asthiratā vaiṣamyaṃ viṣamatā cāñcalyaṃ vairūpyaṃ.

VARIANCE, s. bhedaḥ dvaidhaṃ virodhaḥ vaimanasyaṃ, see DIFFERENCE, s.; 'at variance,' parasparaviruddhaḥ -ddhā -ddhaṃ vipratipannaḥ -nnā -nnaṃ vimataḥ &c.

VARIATION, s. bhedaḥ parivṛttiḥ f., vikāraḥ anyathātvaṃ. See CHANGE.

To VARIEGATE, v. a. citra (c. 10. citrayati -yituṃ), citrīkṛ śavalīkṛ karbura (nom. karburayati -yituṃ), karburīkṛ. See To DIVERSIFY.

VARIEGATED, a. citraḥ -trā -traṃ citravicitraḥ &c., citritaḥ -tā -taṃ vicitraḥ -trā -traṃ karburaḥ -rā -raṃ karburitaḥ -tā -taṃ śavalaḥ -lā -laṃ śavalīkṛtaḥ -tā -taṃ nānāvarṇaḥ -rṇā -rṇaṃ nānāraṅgaḥ -ṅgā -ṅgaṃ śāraḥ -rī -raṃ śāritaḥ -tā -taṃ sāraṅgaḥ -ṅgī -ṅgaṃ anuviddhaḥ -ddhā -ddhaṃ kambaraḥ -rā -raṃ kirmmīraḥ -rā -raṃ karmmīraḥ &c., kalmāṣaḥ -ṣā -ṣaṃ etaḥ -tā -tī -taṃ.

VARIETY, s. (Diversity) vaicitryaṃ vicitratā bhinnatā &c.
     --(Difference in kind) bhedaḥ prabhedaḥ vibhedaḥ.
     --(In colour, &c.) citratā nānāvarṇatā karburatā śavalatā śāratā.

VARIOUS, a. vividhaḥ -dhā -dhaṃ anekaḥ -kā -kaṃ nānāvidhaḥ &c., vyāvidhaḥ &c., pṛthagvidhaḥ &c., nānārūpaḥ -pī -paṃ nānāprakāraḥ -rā -raṃ nānājātīyaḥ -yā -yaṃ nānā prefixed, naikaḥ -kā -kaṃ naikabhedaḥ -dā -daṃ uccāvacaḥ -cā -caṃ, see SUNDRY, MANIFOLD; 'in various ways,' anekadhā nānārūpeṇa, see VARIOUSLY; 'various reading,' pāṭhāntaraṃ. The prep. vi sometimes expresses the sense of 'various;' as, 'various employment,' vikarmma n. (n).

VARIOUSLY, adv. anekadhā bahudhā nānārūpeṇa nānāprakāreṇa nānāvidhena pṛthagvidhena bahuvidhena nānā vividhaṃ.

VARNISH, s. kukkubhaḥ -bhakā tejodāyakatailaṃ śobhādāyakatailaṃ.

To VARNISH, v. a. kukkubhena snigdhīkṛ or tejo dā vāhyaśobhāṃ dā.

VARUNA, s. (God of the waters, the Hindū Neptune, Regent of the West. He is also Lord of punishment, in which capacity he resembles Yama and Śiva) varuṇaḥ pracetāḥ m. (s) vāruṇīvallabhaḥ.
     --(As lord of the waters) apāmpatiḥ m., appatiḥ m., jalapatiḥ m., keśaḥ keśagarbhaḥ.
     --(As lord of aquatic animals) yādasāmpatiḥ m., yādaḥpatiḥ m., yādasānnāthaḥ.
     --(As holding the cord, with which he binds incorrigible offenders under the water) pāśī m. (n) pāśabhṛt m., pāśapāṇiḥ m. His consort is called varuṇānī varuṇī. His son agastiḥ m., agastyaḥ vāruṇiḥ m. His vāhana or vehicle is a fish.

To VARY, v. a. anyarūpīkṛ bhinnarūpīkṛ anyathā kṛ viparyas parivṛt in caus., vihṛ bhedaṃ kṛ bhinnīkṛ, see To CHANGE.

To VARY, v. n. anyathā bhū anyarūpībhū bhinnarūpībhū bhinnībhū bhinnaḥ -nnā -nnaṃ bhū parivṛt (c. 1. -varttate -rttituṃ), see To CHANGE, DIFFER.

VASCULAR, a. nāḍīsambandhī &c., nāḍīmayaḥ -yī -yaṃ nāḍīviśiṣṭaḥ &c.

VASE, s. pātraṃ bhājanaṃ kumbhaḥ kalaśaḥ -śī; 'golden vase,' gaḍḍukaḥ -ḍḍūkaḥ gaḍukaḥ bhṛṅgāraḥ kanakālukā kanakāluḥ f.

VASSAL, VASSALAGE. See DEPENDANT, DEPENDANCE.

VAST, a. sumahān -hatī -hat (t) atimahān &c., ativṛhan -hatī &c., aparimitaḥ -tā -taṃ pulaḥ -lā -laṃ. See HUGE, IMMENSE.

VASUDEVA, s. (Father of Krishna, and son of Śūra, called Ānakadundubhi, because at his birth the gods sounded with joy the drums of heaven, as foreseeing that Vishnu would take a human form in one of his family) vasudevaḥ ānakadundubhiḥ m., dunduḥ.

VAT, s. mahābhāṇḍaṃ vṛhadbhāṇḍaṃ; 'indigo vat,' nīlabhāṇḍa.

VAULT, s. (Arched roof) khoḍakaśīrṣaṃ, see ARCH; 'vault of heaven,' khagolaḥ nabhomaṇḍalaṃ.
     --(Cellar) guptiḥ f.
     --(Leap) valgitaṃ.

To VAULT, v. a. or n. valg laṅgh plu. See To LEAP, JUMP.

To VAUNT, VAUNTER, VAUNTING. See To BOAST, BRAG, &c.

VEAL, s. govatsamāṃsaṃ vatsamāṃsaṃ vatsāmiṣaṃ.

VEDA, s. vedaḥ. This is the name given to the four most ancient sacred books of the Hindūs, viz. the Ṛch or Ṛg-veda ṛgvedaḥ, the Yajus or Yajurveda yajurvedaḥ, the Sāman or sāmavedaḥ, and the Atharvan or Atharva-veda atharvavedaḥ. Of these the Ṛg-veda is the most celebrated. It consists of metrical hymns or prayers termed sūktas or mantras, each stanza of which is called a ṛch, addressed chiefly to the gods of the elements, Fire, Air, the Sun, &c., and ascribed to different holy authors or Ṛṣis. The Yajurveda consists principally of prayers and invocations applicable to the consecration of the utensils and materials of sacrificial worship. It is divided into two parts, the white and black, the former of which is attributed to the saint Yājnavalkya, and the latter to Tittiri. The Sama-veda is little else than a recast of the Ṛgveda, being made up of many of the same hymns, broken into parts and arranged anew for the purpose of being chanted during various expiatory ceremonies. The Atharva-veda has little in common with the other three in its character or style. Its language indicates a different and later era, and it may therefore be regarded as a supplement to the three others. Hence it is that many passages are found in Sanskrit writings which limit the number of Vedas to three. Each of the Vedas consists of two distinct component parts, viz. the Mantra portion, and the Brāhmaṇa portion. The Mantra portion is a collection or Sanhitā of sūktas, or hymns as above described, the composition of which is supposed to have taken place about twelve or thirteen centuries B. C.; the Brāhmaṇa portion is a collection of rules for the repetition of the Mantras at certain particular ceremonies, with directions for the performance of such ceremonies, and illustrative remarks explanatory of their origin. This portion of the Vedas is supposed to have been composed about seven or eight centuries B. C. The Vedas were collected and arranged into books and chapters by the sage Kṛṣnadvaipayana, surnamed Vyāsa, who is supposed to have lived in the eleventh century after Christ; see under PURĀNA. The Vedas collectively are often called śrutiḥ f. or āmnāyaḥ, and a Brāhman conversant with them śrotriyaḥ or śrutijñaḥ.
     --(The three Vedas) vedatrayaṃ -yī trayī; 'duty enjoined by them,' trayīdharmmaḥ.
     --(The four Vedas) caturvedaṃ; 'one who is conversant with them,' caturvidyaḥ caturvedaḥ cāturvaidyaḥ. The Āyur-veda, or code of medicine, is regarded by some as a part of the Atharva-veda, by others as an Upa-veda, see under SCRIPTURE.

VEDĀNGA, s. vedāṅgaḥ vedopakaraṇaṃ. See under SCRIPTURE.

VEDĀNTA, s. (System of Philosophy), see under SCHOOL, SCRIPTURE. 'Follower of the Vedānta system,' vedāntī m. (n).

To VEER, v. n. parivṛt (c. 1. -varttate -rttituṃ), viparivṛt parivṛtya bhinnadiśaṃ gam or i anyadiśaṃ gam or i.

VEGETABLE, s. (Plant, any thing germinating) udbhid m. f. n., udbhijjaṃ udbhidaṃ oṣadhiḥ -dhī f., tṛṇaṃ; 'the vegetable kingdom,' tṛṇajātiḥ f. -taṃ.
     --(Edible plant) śākaḥ śadaḥ; 'abounding with vegetables,' śākinaḥ -nī -naṃ.

VEGETABLE, a. udbhid m. f. n., udbhijjaḥ -jjā -jjaṃ śākasambandhī &c.

To VEGETATE, v. n. udbhid in pass., sphuṭ. See To GERMINATE.

VEGETATION, s. (Germination), see the word.
     --(Plants in general) tṛṇajātiḥ f. -taṃ tṛṇādijātiḥ f., tarugulmādi n.; 'wild vegetation,' jaṅgalaṃ.

VEHEMENCE, s. taikṣṇyaṃ tīkṣṇatā caṇḍatā pracaṇḍatā tīvratā saṃrambhaḥ vegaḥ prābalyaṃ kutūhalaṃ kautūhalaṃ rabhasaḥ ugratā.

VEHEMENT, a. tīkṣṇaḥ -kṣṇā -kṣṇaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ pracaṇḍaḥ &c., uccaṇḍaḥ &c., tīvraḥ -vrā -vraṃ prabalaḥ -lā -laṃ ugraḥ -grā -graṃ kutūhalī -linī -li (n) kautūhalānvitaḥ -tā -taṃ balavān -vatī -vat (t).

VEHEMENTLY, adv. sataikṣṇyaṃ uccaṇḍaṃ pracaṇḍaṃ tīvraṃ prabalaṃ.

VEHICLE, s. (Carriage) vāhanaṃ yānaṃ vāhaḥ vāhyaṃ rathaḥ vimānaṃ daṇḍāraḥ patraṃ dhāraṇaṃ, see CARRIAGE; 'a mediate one, as a horse dragging a carriage,' vainītakaḥ -kaṃ.
     --(Medium) dvāraṃ.
     --(Fluid in which medicine is taken) anupānaṃ.

VEIL, s. tiraskariṇī avaguṇṭhanaṃ avaguṇṭhikā vaktrapaṭaḥ paṭaḥ netravastraṃ nivītaḥ -tā -taṃ prāvṛtaḥ -tā -taṃ nivṛtaḥ -tā -taṃ nicolaḥ -lī -laṃ pidhānaṃ āvarakaḥ āvaraṇaṃ tirodhānaṃ chādanaṃ -nī yavanikā niriṅginī cīriḥ f.

To VEIL, v. a. avaguṇṭh (c. 10. -guṇṭhayati -yituṃ), guṇṭh chad (c. 10. -chādayati -yituṃ), āchad samāchad prachad saṃchad ūrṇu (c. 2. ūrṇauti ūrṇoti ūrṇute ūrṇavituṃ), prorṇu nivye. See To COVER.

VEILED, p. p. avaguṇṭhitaḥ -tā -taṃ avaguṇṭhanavān -vatī -vat (t) chāditaḥ -tā -taṃ tiraskṛtaḥ &c., saṃvṛtaḥ &c., vyavahitaḥ &c., nicolī -linī -li (n) ūrṇutaḥ -tā -taṃ.

VEIN, s. (In anatomy) śirā sirā nāḍiḥ -ḍī f., nāliḥ -lī f., dhamaniḥ -nī tantukī hiṃsrā.
     --(Of a leaf) patraśirā patranāḍiḥ -ḍikā dalasrasā.
     --(Temper, mood) vṛttiḥ f., cittavṛttiḥ f., bhāvaḥ.

VEINED, VEINY, a. śirālaḥ -lā -laṃ dhamanīlaḥ -lā -laṃ.

VELOCITY, s. vegaḥ javaḥ tūrṇiḥ m., taras n., rabhasaḥ raṅghas n., kṣepimā m. (n) tūrṇatā. See SPEED, SWIFTNESS.

VENAL, a. paṇyaḥ -ṇyā -ṇyaṃ paṇitavyaḥ &c., kreyaḥ &c., krayyaḥ &c.

VENALITY, s. paṇyatā -tvaṃ paṇitavyatā kreyatā -tvaṃ.

VENDIBLE, a. vikreyaḥ -yā -yaṃ paṇyaḥ &c. See SALEABLE.

VENERABLE, a. āryyaḥ -ryyā -ryyaṃ pūjanīyaḥ -yā -yaṃ pūjārhaḥ -rhā -rhaṃ bhagavān -vatī -vat (t) guruḥ -rvī -ru ādaryyaḥ -ryyā -ryyaṃ ādṛtyaḥ &c. See REVEREND, RESPECTABLE.

To VENERATE, v. a. pūj arc man sabhāj. See To REVERE.

VENERATION, s. pūjā arcā ādaraḥ. See RESPECT, REVERENCE.

VENEREAL, a. maithunasambandhī &c., ratisambandhī &c., maithunaviṣayakaḥ -kā -kaṃ; 'disease,' upadaṃśaḥ.
     --(Aphrodisiac), see the word.

VENERY, s. maithunaṃ ratiḥ f., ratikrīḍā ratisukhaṃ sambhogaḥ, see SEXUAL; 'provocative to it,' vājīkaraṇaṃ.

VENESECTION, s. śirāchedaḥ śirāvedhaḥ -vyadhaḥ. See PHLEBOTOMY.

VENGEANCE, s. pratīkāraḥ pratihiṃsā pratikriyā pratiphalaṃ vairaśuddhiḥ f., see REVENGE; 'to take vengeance,' see To REVENGE.

VENIAL, a. upekṣaṇīyaḥ -yā -yaṃ kṣamārhaḥ -rhā -rhaṃ laghuḥ -ghvī -ghu alpaḥ -lpā -lpaṃ upa prep.; 'venial offence,' laghudoṣaḥ alpadoṣaḥ svalpadoṣaḥ alpāparādhaḥ upadoṣaḥ upapātakaṃ.

VENISON, s. mṛgamāṃsaṃ hariṇanāṃsaṃ hāriṇamāṃsaṃ hāriṇaṃ māṃsaṃ pārṣataṃ aiṇaṃ rauravaṃ; 'haunch of venison,' mṛgajaghanaṃ.

VENOM, a. viṣaṃ garalaṃ garaṃ kālakūṭaṃ. See POISON.

VENOMOUS, a. saviṣaḥ -ṣā -ṣaṃ viṣapūrṇaḥ -rṇā -rṇaṃ daṃśeraḥ -rā -raṃ dandaśūkaḥ -kā -kaṃ, see POISONOUS; 'snake,' viṣabhujaṅgaḥ.

VENT, s. dvāraṃ chidraṃ randhraṃ mukhaṃ pathaḥ mārgaḥ ucchvāsaḥ.

To VENT, v. a. utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj udgṝ (c. 6. -girati -garituṃ -rītuṃ), udīr uccar in caus. See To EMIT.

To VENTILATE, v. a. (Fan) vīj upavīj, see To FAN.
     --(Cause the air to pass through) vāyuvyāpyaṃ -pyāṃ kṛ vāyuvyāptaṃ -ptāṃ kṛ.

VENTILATED, p. p. vāyuvyāptaḥ -ptā -ptaṃ upavījitaḥ &c., anuvījitaḥ &c.

VENTILATOR, s. vāyuyantraṃ vyajanaṃ duṣṭavāyūtkṣepakayantraṃ.

VENTRAL, a. audarikaḥ -kī -kaṃ udarakaḥ -kā -kaṃ kaukṣaḥ -kṣī -kṣaṃ.

VENTRICLE, s. randhraṃ dvāraṃ koṣṭhaḥ koṣaḥ kośaḥ raktakoṣaḥ.

VENTRILOQUISM, s. gāruḍavāṇī aindrajālikavāṇī udaravādaḥ.

VENTRILOQUIST, s. udaravādī m. (n) gāruḍavāṇīyuktaḥ.

VENTURE, s. see HAZARD, RISK; 'at a venture,' daivāt.

To VENTURE, v. n. or a. See To DARE, HAZARD, RISK.

VENTURESOME, a. sāhasikaḥ -kī -kaṃ sāhasabuddhiḥ &c. See DARING, a.

VENUS, s. (In mythology) ratiḥ f., see RATI.
     --(The planet) śukraḥ uśanāḥ m. (s) bhṛguḥ m., bhārgavaḥ kaviḥ m., kāvyaḥ śvetaḥ śvetarathaḥ boḍaśāṃśaḥ m., maghābhavaḥ āsphujit m., daityaguruḥ m. Śukra, the egent of the planet Venus, is fabled as the son of Bhṛgu, and preceptor of the Daityas or demons.

VERACIOUS, a. satyavādī -dinī -di (n) satyavāk m. f. n. (c) satyavaktā -ktrī -ktṛ (ktṛ) satyabhāṣī &c., ṛtavāk m. f. n., satyavacāḥ -cāḥ -caḥ (s) satyavadanaśīlaḥ -lā -laṃ satyaśīlaḥ -lā -laṃ satyābhidhāyī &c., avitathavādī &c., pūtavāk m. f. n., satyagīḥ -gīḥ -giḥ (r) satyasandhaḥ -ndhā -ndhaṃ.

VERACITY, s. satyavāditvaṃ satyavaktṛtvaṃ satyābhidhānaṃ satyabhāṣaṇaṃ satyaṃ satyaśīlatā satyatā satyavadyaṃ satyā.

VERANDA, s. varaṇḍaḥ -ṇḍakaḥ niṣkāśaḥ āvarakaḥ. See PORTICO.

VERB, s. kriyā kriyāpadaṃ; 'form of a verb,' kriyārūpaṃ dhāturūpaṃ ākhyātaṃ; 'root of a verb,' dhātuḥ m.; 'subject of one,' kriyāśrayaḥ; 'table or list of verbs,' dhātupāṭhaḥ.

VERBAL, a. (Expressed in words) vācikaḥ -kī -kaṃ vācanikaḥ -kī -kaṃ vācakaḥ -kā -kaṃ śabdadvārakaḥ &c.
     --(Consisting in words, relating to words) śābdaḥ -bdī -bdaṃ śābdikaḥ -kī -kaṃ śabdarūpaḥ -pā -paṃ śabdasambandhī &c.
     --(Literal) padānupadikaḥ -kī -kaṃ samapadaḥ -dā -daṃ śabdarūpaḥ -pā -paṃ, see LITERAL.
     --(In grammar) kriyāvācakaḥ -kā -kaṃ dhātusādhitaḥ -tā -taṃ.

VERBALLY, adv. śabdadvārā -reṇa śabdatas yathāśabdaṃ.

VERBATIM, adv. śabdaśas śabdatas akṣaraśas yathāśabdaṃ.

VERBENA, s. (Kind of grass) darbhaḥ.

VERBOSE, a. bahuśabdakaḥ -kā -kaṃ bahuvākyaḥ -kyā -kyaṃ atiśayoktiviśiṣṭaḥ -ṣṭā -ṣṭaṃ ativistīrṇaḥ &c., see PROLIX.

VERBOSITY, VERBIAGE, s. śabdavistāraḥ bahuśabdatvaṃ atiśayoktiḥ f., śabdabāhulyaṃ bahubhāṣitā śabdādhikyaṃ.

VERDANT, a. haritaḥ -tā -riṇī -taṃ śādaharitaḥ &c., śāḍvalaḥ -lā -laṃ amlānaḥ &c.; 'to become so,' harita (nom. haritāyate).

VERDICT, s. nirṇayapādaḥ nirṇayaḥ daṇḍanirṇayaḥ. See SENTENCE.

VERDIGRIS, s. kalaṅkaḥ tāmrakalaṅkaḥ tāmramalaṃ tāmrakiṭṭaṃ.

VERDURE, s. śādaḥ navaśādaḥ haritaśādaḥ haritatvaṃ amlāniḥ f.

VERGE, s. (Rod) daṇḍaḥ.
     --(Brink) prāntaḥ dhārā, see BRINK.

To VERGE. v. n. See To TEND, INCLINE, APPROACH.

VERGER, s. daṇḍī m. (n) daṇḍadharaḥ. See MACE-BEARER.

VERIFICATION, s. satyākṛtiḥ f., satyākaraṇaṃ satyaṅkṛtiḥ f., satyaṅkāraḥ satyāpanaṃ satyaṅkaraṇaṃ nirṇetṛtvaṃ nirṇāyanaṃ.

To VERIFY, v. a. satyākṛ satyaṅkṛ satyīkṛ satya (nom. caus. satyāpayati -yituṃ), nirṇī niści nirṇayaṃ kṛ.

VERILY, adv. satyaṃ avaśyaṃ nūnaṃ. See TRULY, CERTAINLY.

VERITABLE, VERITY. See TRUE, TRUTH.

VERMICULAR, a. kṛmisadṛśaḥ -śī -śaṃ kṛmigatisadṛśaḥ -śī -śaṃ.

VERMIFUGE, a. kṛmiharaḥ -rā -raṃ kṛmighnaḥ -ghnī -ghnaṃ kṛmihārī -riṇī &c.

VERMILION, s. sindūraṃ sindūrikā hiṅgulaḥ raktaṃ cūrṇapāradaḥ suraṅgaṃ citrāṅgaṃ rasagarbhaḥ haṃsapādaṃ hasāṃghriḥ m., kapiśīrṣakaṃ.

VERMIN, s. kṛmayaḥ m. pl., garttāśritāḥ m. pl., vilevāsinaḥ m. pl., vileśayāḥ m. pl., mūṣikādikṣudrajantavaḥ m. pl., gṛhotpātaḥ.

VERNACULAR, a. janmadeśīyaḥ -yā -yaṃ svadeśīyaḥ &c., prākṛtaḥ -tī -taṃ; 'language,' janmabhāṣā prākṛtabhāṣā.

VERNAL, a. vāsantaḥ -ntī -ntaṃ vāsantikaḥ -kī -kaṃ vasantajaḥ -jā -jaṃ vasantodbhavaḥ -vā -vaṃ vasanta in comp.

VERSATILE, a. capalabuddhiḥ -ddhiḥ -ddhi capalamatiḥ -tiḥ -ti cañcalabuddhiḥ &c., anekabuddhiḥ &c., capalaḥ -lā -laṃ cañcalaḥ &c., anyamānasaḥ -sī -saṃ anyamanaskaḥ -skā -skaṃ capalamanaskaḥ &c.

VERSATILITY, s. buddhicāpalyaṃ capalabuddhitvaṃ capalatā.

VERSE, s. (Metrical composition) padyaṃ kavitā kāvyaṃ chandas n., ; 'measured by time,' jātiḥ f.; 'syllabic,' vṛttaṃ; 'blank,' muktaprāsaḥ; 'prose and verse,' gadyapadyaṃ.
     --(Stanza) ślokaḥ gāthā rūpaṃ.
     --(Line of a stanza) pādaḥ caraṇaḥ -ṇaṃ padaṃ; 'verse by verse,' pādaśas.

VERSED, a. abhijñaḥ -jñā -jñaṃ nipuṇaḥ -ṇā -ṇaṃ kuśalaḥ -lā -laṃ viśāradaḥ -dā -daṃ niṣṭhitaḥ -tā -taṃ pariniṣṭhitaḥ &c., see SKILLED, CONVERSANT; 'in all subjects,' sarvvaviṣayajñaḥ -jñā -jñaṃ.

VERSIFICATION, s. ślokaracanā padaracanā kāvyaracanā padayojanā kavitākaraṇaṃ kāvyakaraṇaṃ ślokatvaṃ.

VERSIFIER, s. ślokaracakaḥ kavitākarttā m. (rttṛ) bhavinaḥ.

To VERSIFY, v. n. ślokaracanāṃ kṛ padaracanāṃ kṛ kavitāṃ kṛ.

VERSION, s. bhāṣāntaraṃ, see TRANSLATION.
     --(Variation in reading) pāṭhāntaraṃ pāṭhabhedaḥ pāṭhaḥ.

VERTEBRA, s. pṛṣṭhavaṃśagranthiḥ m., pṛṣṭhavaṃśasandhiḥ m., vaṃśasandhiḥ

VERTEBRAL, a. vaṃśagranthisambandhī &c., vaṃśasandhisambandhī &c.

VERTEBRATED, a. pṛṣṭhāsthimān -matī -mat pṛṣṭhavaṃśaviśiṣṭaḥ &c.

VERTEX, s. agraṃ śikhā śikharaṃ śiras n., tuṅgaḥ.

VERTICAL, a. ūrddhvādharaḥ -rā -raṃ, see PERPENDICULAR.
     --(In the zenith) svamadhyasthaḥ -sthā -sthaṃ.
     --(Vertical circle, in astronomy) dṛṅmaṇḍalaṃ; 'passing through nonagesimal point,' dṛkkṣepavṛttaṃ; 'prime vertical,' samamaṇḍalaṃ pṛrvvāparavṛttaṃ.

VERTICALLY, adv. ūrddhvādharaṃ ūrddhvādhararūpeṇa, see PERPENDICULARLY; 'he places the tube vertically in the vessel,' talam uparividhāya nālaṃ pātre sthāpayati.

VERTIGO, s. bhramaraṃ. See GIDDINESS, DIZZINESS.

VERY, a. (Real) satyaḥ -tyā -tyaṃ vāstavaḥ -vī -vaṃ; 'in very deed,' satyameva; 'the very one,' ayaṃ viśeṣaḥ; 'I, that very person,' so'ham.
     --(Mere) śuddhaḥ -ddhā -ddhaṃ mātra in comp.; 'the very birth of a Brāhman,' brāhmaṇajanmamātraṃ.
     --(Emphatic) expressed by eva; as, 'from that very moment,' tatkṣaṇādeva; 'this very day,' adyaiva.

VERY, adv. ati or su or atiśaya prefixed, atīva atiśayena atyantaṃ bhūri suṣṭhu, see EXTREMELY, EXCEEDINGLY; 'very angry,' atyamarṣī -rṣiṇī &c., atikrodhī &c.; 'very many,' suvahuḥ -huḥ -hu, 'very far,' sudūraḥ -rā -raṃ; 'very glorious,' amitatejāḥ -jāḥ -jaḥ (s); 'very deceitful,' anantamāyī &c.; 'love is very suspicious,' snehaḥ param āśaṅkate; 'very well,' paramaṃ vāḍhaṃ; 'very true,' evameva paramaṃ.

VESICLE, s. kṣudrasphoṭaḥ tvaksphoṭakaḥ carmmasphoṭaḥ.

VESPERS, s. sāyampūjā sāyambhajanaṃ sandhyāpūjā sandhyābhajanaṃ.

VESPERTINE, a. sāyaṅkālikaḥ -kī -kaṃ sāyantanaḥ &c. See EVENING, a.

VESSEL, s. (Utensil for holding, as a pot, cup, &c.) pātraṃ bhājanaṃ bhāṇḍaṃ amatraṃ ādhāraḥ dhārakaḥ; 'drinking vessel,' pānapātraṃ; 'for holding water,' udakapātraṃ jalapātraṃ ghaṭaḥ kalaśaḥ.
     --(Vessel of the body, as a vein, &c.) śirā nāḍiḥ -ḍī f., nāliḥ -lī dhamanī vāhinī, see TUBE.
     --(Boat, ship) nauḥ f., naukā potaḥ vahinī vahitraṃ taraṇī jalayānaṃ vohitthaṃ.

[Page 829b]

VEST, s. vastraṃ veśaḥ vasanaṃ uttarīyaṃ prāvāraḥ. See GARMENT.

To VEST, v. a. (Clothe) veṣṭ paridhā.
     --(Invest), see the word.

VESTED IN, p. p. adhīnaḥ -nā -naṃ āyattaḥ -ttā -ttaṃ vaśaḥ -śā -śaṃ.

VESTIBULE, s. dehalī -liḥ f., niṣkāśaḥ. See PORCH.

VESTIGE, s. cihnaṃ lakṣaṇaṃ padavī padāṅkaḥ. See TRACE.

VESTMENT, VESTURE, s. See DRESS, CLOTHES, GARMENT.

VETCH, s. (Kind of plant) dvidalaṃ dvipatraṃ.

VETERAN, s. or a. abhyāsavṛddhaḥ -ddhā -ddhaṃ vyavahāravṛddhaḥ &c., jñānavṛddhaḥ &c., see PRACTISED; 'in arms,' śastrābhyāsavṛddhaḥ yuddhābhyāsavṛddhaḥ.

VETERINARY, a. paśucikitsāsambandhī &c., aśvacikitsāsambandhī &c.; 'veterinary art,' paśucikitsā aśvādicikitsā; 'surgeon,' aśvavaidyaḥ paśuvaidyaḥ.

VETO, s. niṣedhaḥ pratiṣedhaḥ ananumodanaṃ. See PROHIBITION.

To VEX, v. a. bādh (c. 1. bādhate -dhituṃ), kliś prakup (c. 10. -kopayati -yituṃ), pīḍ tud vyath tap in caus., ard. See To HARASS.

VEXATION, s. kleśaḥ vyathā bādhā duḥkhaṃ viḍambanā āyāsaḥ manyuḥ m., mantāpaḥ; 'cause of trouble,' śalyaṃ kaṇṭakaḥ.

VEXATIOUS, a. kleśakaḥ -kā -kaṃ duḥkhakaraḥ -rī -raṃ. See DISTRESSING.

VEXED, p. p. duḥkhitaḥ -tā -taṃ. See HARASSED, IRRITATED.

VIAND, VIANDS, s. pakvānnaṃ siddhānnaṃ annaṃ khādyadravyāṇi n. pl.

VIATICUM, s. pātheyaṃ yātrikaṃ śambalaṃ sambalaṃ -laḥ.

To VIBRATE, v. n. dola (nom. dolāyate), spand (c. 1. spandate -ndituṃ), sphur (c. 6. sphurati -rituṃ), kamp bhram. See To OSCILLATE.

To VIBRATE, v. a. bhram (c. 10. bhramayati -yituṃ), sphur in caus. (sphārayati -yituṃ) visphur vidhū. See To BRANDISH.

VIBRATING, part. dolāyamānaḥ -nā -naṃ spandamānaḥ &c. See OSCILLATING.

VIBRATION, s. āndolanaṃ spandanaṃ pratispandanaṃ sphuraṇaṃ sphāraṇaṃ visphāraḥ -raṇaṃ sphūrttiḥ f., kampaḥ -mpanaṃ bhramaṇaṃ bhrāntiḥ f.

VICAR, s. pratinidhiḥ m. See SUBSTITUTE, DEPUTY.

VICARIOUS, a. pratinidhirūpaḥ -pā -paṃ prātinidhikaḥ &c., see SUBSTITUTED.

VICARIOUSLY, adv. pratinidhirūpeṇa upasarjanarūpeṇa pratinidhitas.

VICE, s. (Moral evil, depravity) duṣṭatā adharmmaḥ pāpaṃ vyabhicāraḥ, see WICKEDNESS.
     --(An habitual fault) vyasanaṃ durguṇaḥ avaguṇaḥ durlakṣaṇaṃ doṣaḥ dūṣaṇaṃ; 'in a horse,' durguṇaṃ durlakṣaṇaṃ; 'in an elephant,' vyālatvaṃ.
     --(Iron press) sandaṃśaḥ -śakā.

VICE-GERENCY, s. pratinidhitvaṃ prātinidhyaṃ. See LIEUTENANCY.

VICE-GERENT, s. pratinidhiḥ m., pratibhūḥ m. See DEPUTY.

VICE-ROY, s. rājapratinidhiḥ m., rājapratibhūḥ m., bhogapatiḥ m.

VICE-ROYALTY, s. rājapratinidhitvaṃ rājaprātinidhyaṃ.

VICINITY, s. sannidhānaṃ sānnidhyaṃ. See NEIGHBORHOOD.

VICIOUS, a. vyasanī -ninī -ni (n) vyasanīyaḥ -yā -yaṃ duṣṭaḥ -ṣṭā -ṣṭaṃ durvṛttaḥ -ttā -ttaṃ duścaritraḥ -trā -traṃ kṣīṇapuṇyaḥ -ṇyā -ṇyaṃ, see DEPRAVED.
     --(Having vices or bad tricks) savyasanaḥ -nā -naṃ vyasanī &c., durguṇī &c., durlakṣaṇī &c.

VICIOUSLY, adv. duṣṭavat durvṛttavat vyasanitvāt duṣṭabhāvena.

VICIOUSNESS, s. duṣṭatā vyasanitā -tvaṃ durvṛttatā durguṇatvaṃ.

VICISSITUDE, s. āvṛttiḥ f., parivṛttiḥ f., anuvṛttiḥ anukramaḥ.

VICTIM, s. baliḥ m., yajñapaśuḥ m., devapaśuḥ m., badhyaḥ badhyapaśuḥ m., upahāraḥ upākṛtaḥ satpaśuḥ m.

To VICTIMIZE, v. a. upahārīkṛ. See To SACRIFICE, IMMOLATE.

VICTOR, s. jetā m. (tṛ) vijetā m., jayī m. (n) vijayī m., jaitraḥ jit m.

[Page 830a]

VICTORIOUS, a. jayī -yinī -yi (n) vijayī &c., jetā -trī -tṛ (tṛ) jaitraḥ -trī -traṃ jiṣṇuḥ -ṣṇuḥ -ṣṇu jitvaraḥ -rī -raṃ jitāriḥ -riḥ -ri jitaśatruḥ -truḥ -tru jayayuktaḥ -ktā -ktaṃ jayavān -vatī -vat (t) vijayamānaḥ -nā -naṃ vijitavān &c., prāptajayaḥ -yā -yaṃ labdhajayaḥ &c., ripuñjayaḥ &c., arindamaḥ -mā -maṃ jaḥ jā jaṃ jiḥ jiḥ ji.
     --(Conferring victory) jayāvahaḥ -hā -haṃ jayapradaḥ -dā -daṃ.

VICTORIOUSLY, adv. vijayena savijayaṃ vijayapūrvvaṃ jayapūrvvaṃ.

VICTORY, s. jayaḥ vijayaḥ jayanaṃ vijayasiddhiḥ f., jayaśrīḥ f.; 'proclamation of victory,' jayaghoṣaḥ; 'record of it,' jayapatraṃ; 'march to it,' jayaprasthānaṃ; 'glory of it,' jayaśrīḥ f.; 'flag of victory,' jayapatākā; 'shout of victory,' jayadhvaniḥ m., jayaśabdaḥ jayāravaḥ.

To VICTUAL, v. a. khādyadravyaiḥ samāyuj (c. 10. -yojayati -yituṃ) or yuj khādyadravyāṇi parikḷp or sambhṛ. See To PURVEY.

VICTUALLER, s. annādivikretā m. (tṛ) khādyadravyavikretā m., śauṇḍikaḥ.

VICTUALLING-HOUSE, s. annavikrayasthānaṃ annavikrayagṛhaṃ śuṇḍā.

VICTUALS, s. pl. annaṃ bhojanaṃ khādyadravyaṃ āhāraḥ. See FOOD.

VIDELICET, s. arthatas arthāt vastutas yathā nāma.

To VIE, v. n. spardh (c. 1. spardhate -rdhituṃ), ji in des., see To RIVAL.

To VIEW, v. a. avalok (c. 10. -lokayati -yituṃ), ālok prekṣ (c. 1. prekṣate -kṣituṃ, rt. īkṣ), vīkṣ samīkṣ nirīkṣ nirbarṇ. See To SURVEY.

VIEW, s. (Act of viewing) avalokanaṃ ālokanaṃ darśanaṃ sandarśanaṃ vīkṣaṇaṃ dṛṣṭiḥ f.
     --(Reach of the eye) dṛṣṭipātaḥ dṛkpātaḥ dṛṣṭiḥ f.; 'in view,' dṛṣṭigocaraḥ -rā -raṃ dṛggocaraḥ &c.
     --(That which is presented to the view), see PROSPECT.
     --(Intention) uddeśaḥ āśayaḥ buddhiḥ f.; 'with the view of,' buddhyā uddiśya; 'with what view?' kimuddiśya.
     --(Opinion) mataṃ matiḥ f., buddhiḥ f., dṛṣṭiḥ f.; 'of high views,' ūrddhvadṛṣṭiḥ -ṣṭiḥ -ṣṭi; 'of narrow views,' alpadṛṣṭiḥ &c., mitabuddhiḥ &c., kṛpaṇabuddhiḥ &c.; 'a point of view,' pakṣaḥ; 'under one point of view,' ekapakṣe.

VIGIL, s. jāgaraṇaṃ rātrijāgaraṇaṃ jāgaraḥ rātrijāgaraḥ.

VIGILANCE, s. (Wakefulness) jāgarā jāgaryyā jāgarttiḥ f., prabodhaḥ.
     --(Wariness) sāvadhānatā avadhānaṃ samīkṣyakāritvaṃ.

VIGILANT, a. (Wakeful) jāgarī -riṇī -ri (n), see WAKEFUL.
     --(Wary) sāvadhānaḥ -nā -naṃ svavahitaḥ &c., apramattaḥ &c. See CIRCUMSPECT.

VIGOR, s. vīryyaṃ tejas n., sattvaṃ ojas n., prabhāvaḥ balaṃ pauruṣaṃ sāraḥ -ratā ajīrṇaṃ; 'in full vigor,' prauḍhabalaḥ -lā -laṃ.

VIGOROUS, a. mahāvīryyaḥ -ryyā -ryyaṃ vīryyavān -vatī -vat tejovān &c., sāravān &c., prauḍhasattvaḥ -ttvā -ttvaṃ mahāsattvaḥ &c., prauḍhasāmarthyaḥ -rthyā -rthyaṃ rāgī -giṇī &c., guṇavān &c. See ENERGETIC.

VIGOROUSLY, adv. savīryyaṃ mahāyatnena prayatnatas vīryyatas sāratas.

VILE, a. adhamaḥ -mā -maṃ kutsitaḥ -tā -taṃ khalaḥ -lā -laṃ tucchaḥ -cchā -cchaṃ jaghanyaḥ &c., duṣṭaḥ &c., niguṇaḥ &c., nikṛṣṭaḥ &c. See LOW, MEAN.

VILENESS, s. duṣṭatā khalatā jaghanyatā kautsityaṃ nirguṇatvaṃ anāryyatā.

To VILIFY, v. a. See To DEFAME, TRADUCE, REVILE.

VILLA, s. nagaropānte kheligṛhaṃ or vinodagṛhaṃ.

VILLAGE, s. grāmaḥ nivasathaḥ avasathaḥ upavasathaḥ saṃvasathaḥ prativasathaḥ sadvasathaḥ palliḥ -llī f., kaṭakaḥ kheṭakaḥ padraḥ grāmasthaḥ; 'number of villages,' grāmatā grāmasaṅghaḥ; 'a hundred villages,' grāmaśataṃ; 'chief or head-man of a village. grāmādhipatiḥ m., grāmādhyakṣaḥ grāmādhikṛtaḥ grāmaśaḥ grāmanāyakaḥ grāmaṇīḥ m.; 'space near a village,' grāmāntaṃ upaśalyaṃ.

[Page 830b]

VILLAGE, a. grāmyaḥ -myā -myaṃ grāmīyaḥ -yā -yaṃ grāmīṇaḥ -ṇā -ṇaṃ grāmikaḥ -kī -kaṃ grāma in comp.; 'village divinity,' grāmadevatā; 'village officer,' grāmādhikārī m.; 'village priest,' grāmayājakaḥ.

VILLAGER, s. grāmavāsī m. (n) grāmevāsī m., grāmevāsaḥ grāmasthaḥ grāmikajanaḥ grāmī m., grāmīṇaḥ grāmyajanaḥ grāmacārī m.

VILLAIN, VILLAINOUS, VILLAINY. See RASCAL, RASCALLY, &c.

To VINDICATE, v. a. śudh (c. 10. śodhayati -yituṃ), doṣāt śudh or pariśudh nirdoṣīkṛ pratiṣad (c. 10. -pādayati -yituṃ), sthā in caus. (sthāpayati -yituṃ) pratipādanaṃ kṛ pratipālanaṃ kṛ. See To JUSTIFY, SUPPORT.

VINDICATION, s. śodhanaṃ pariśodhanaṃ pariśuddhiḥ f., pratipādanaṃ sthāpanaṃ pratipālanaṃ doṣamuktiḥ f. See JUSTIFICATION, SUPPORT.

VINDICTIVE, VINDICTIVENESS. See REVENGEFUL, &c.

VINE, s. drākṣā drākṣālatā gucchaphalā drākṣāvallī drākṣāvratatī.

VINEGAR, s. amlarasaḥ śuktaṃ śuktarasaḥ śauktikaṃ cukraṃ.

VINEYARD, s. drākṣāvāṭikā drākṣāvāṭī drākṣodyānaṃ drākṣākṣetraṃ.

VINOUS, a. drākṣāmadyaguṇakaḥ -kā -kaṃ saurikaḥ -kī -kaṃ.

VINTAGE, s. (Produce of the vine) drākṣotpannaphalaṃ ekasamaye drākṣotyāditaphalaṃ.
     --(Season of gathering it) drākṣāphalasaṃgrahakālaḥ.

VINTNER, s. madyavikrayajīvī m. (n) madyavikretā m. (tṛ) drākṣārasavikretā m., surājīvī m., śauṇḍikaḥ śuṇḍāraḥ dhvajavāna m.

To VIOLATE, v. a. laṅgh (c. 10. laṅghayati -yituṃ), atikram aticar lup, see To TRANSGRESS, INFRINGE.
     --(Ravish) dhṛṣ (c. 10. -dharṣayati -yituṃ).

VIOLATION, s. laṅghanaṃ lopaḥ -panaṃ atikramaḥ vyatikramaḥ; 'of a vow,' vratalopanaṃ; 'of a law,' see INFRINGEMENT.
     --(Rape), see RAPE.

VIOLATOR, s. atikramī m., dasyuḥ. See INFRINGER, RAVISHER.

VIOLENCE, s. (Force) balaṃ vegaḥ prābalyaṃ.
     --(Unjust force) balātkāraḥ prasabhaṃ pramāthaḥ sāhasaṃ haṭhaḥ mahāsāhasaṃ drohaḥ sahobalaṃ; 'personal violence,' daṇḍapāruṣyaṃ pāruṣyaṃ upaghātaḥ.
     --(Vehemence, impetuosity), see the words.

VIOLENT, a. (Forcible, impetuous) prabalaḥ -lā -laṃ vegavān -vatī &c., mahāvegaḥ -gā -gaṃ.
     --(Vehement) caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ &c., tīkṣṇaḥ -kṣṇā -kṣṇaṃ tīvraḥ -vrā -vraṃ ugraḥ &c., roṣaṇaḥ -ṇā -ṇaṃ raudraḥ -drī -draṃ gāḍhaḥ -ḍhā -ḍhaṃ sotprāsaḥ -sā -saṃ; 'violent wrath,' gurukopaḥ, see SEVERE.
     --(Acting by violence) sāhasī -sinī -si (n) sāhasikaḥ -kī -kaṃ sāhasakarmmā -rmmā -rmma (n) pramāthī &c., drohī &c.
     --(Violent death) apamṛtyuḥ m., apaghātaḥ durmaraṇaṃ.

VIOLENTLY, adv. (Forcibly, impetuously) prasahya prasabhaṃ balātkāreṇa balavat prabalaṃ mahāvegena mahājavena, see FORCIBLY.
     --(Vehemently) tīvraṃ gāḍhaṃ ugraṃ ati prefixed, atiśayenaḥ 'violently in love,' atyanurāgavān -vatī &c.

VIOLIN, s. sāraṅgī śāraṅgī pinākī.

VIPER, s. sarpaḥ ahiḥ m., bhujaṅgaḥ bhujagaḥ uragaḥ. See SNAKE.

VIRAGO, s. puruṣasvabhāvā puruṣavṛttiḥ f., ṛṣabhī karkaśā.

VIRGIN, s. kumārī -rikā kanyā taruṇī akṣatā gaurī -rikā akṣatayoniḥ f., aviddhayoniḥ f., ananyapūrvvā puruṣāspṛṣṭā nivarā, see MAID; 'defiler of one,' kanyādūṣakaḥ.

VIRGIN, a. kaumāraḥ -rī -raṃ kānīnaḥ &c., see MAIDEN, MAIDENLY.

VIRGINITY, s. kaumāraṃ kumārītvaṃ kanyātvaṃ akṣatayonitvaṃ aviddhayonitvaṃ ajñātapuruṣatā puruṣāspṛṣṭatā. See MAIDENHEAD.

VIRGO, s. (The Zodiacal sign) kanyā pātheyaṃ.

VIRILE, a. pauruṣaḥ -ṣī -ṣaṃ pauruṣeyaḥ -yī -yaṃ puruṣasambandhī &c.

[Page 831a]

VIRILITY, s. pauruṣaṃ puruṣatvaṃ pauruṣatā puṃstvaṃ puṃstā puṃśaktiḥ f., jananaśaktiḥ f., puruṣaśaktiḥ f., ojas n.

VIRTUAL, a. vastusadṛśaḥ -śī -śaṃ vastusaṅkāśaḥ -śā -śaṃ vāstavaḥ -vī -vaṃ vāstavikaḥ -kī -kaṃ guṇasiddhaḥ -ddhā -ddhaṃ arthasadṛśaḥ -śī -śaṃ.

VIRTUALLY, adv. vastusādṛśyena vastutas arthatas sāratas.

VIRTUE, s. (Moral goodness) dharmmaḥ puṇyaṃ śreyas n., dharmmācaraṇaṃ dharmmācāraḥ sādhutvaṃ sādhuvṛttiḥ f., sādhuvṛttaṃ sādhuśīlatā sadācāraḥ sukṛtaṃ sucaritaṃ -traṃ saccaritaṃ darśanaṃ nītiḥ f.; 'personified,' vṛṣaḥ.
     --(Strength, power) prabhāvaḥ śaktiḥ f., balaṃ prābalyaṃ; 'latent virtue,' marmma n.
     --(Good quality, excellence) guṇaḥ sadguṇaḥ suguṇaḥ sulakṣaṇaṃ; 'virtue and vices,' guṇāguṇāḥ m. pl., guṇadoṣāḥ m. pl.

VIRTUOUS, a. dhārmmikaḥ -kī -kaṃ dharmmī -rmmiṇī -rmmi (n) puṇyaśīlaḥ -lā -laṃ sādhuśīlaḥ &c., sādhuvṛttaḥ -ttā -ttaṃ sādhvācāraḥ -rā -raṃ sādhuḥ -dhvī -dhu dharmmacārī -riṇī &c., sukṛtī &c., kṛtī &c., sukṛt m. f. n., puṇyabhāk m. f. n. (j), sāttvikaḥ -kī -kaṃ sattvaśīlaḥ -lā -laṃ nyāyācāraḥ &c., guṇavān -vatī -vat (t) guṇī &c., guṇāśrayaḥ -yā -yaṃ cārucaritraḥ -trā -traṃ apakalmaṣaḥ -ṣā -ṣaṃ, see GOOD; 'a virtuous wife,' satī sādhvī mahāsatī; 'a virtuous person,' sajjanaḥ; 'a virtuous young girl,' sadyuvatī.

VIRTUOUSLY, adv. dharmmatas dharmmeṇa dharmmānusāreṇa puṇyavat.

VIRULENCE, s. ugratā kaṭutā tīkṣṇatā jvālā. See MALIGNITY.

VIRULENT, a. ugraḥ -grā -graṃ atitīkṣṇaḥ &c. See MALIGNANT.

VISAGE, s. mukhaṃ ānanaṃ vadanaṃ āsyaṃ vaktraṃ. See FACE.

VISCERA, s. pl. antrāṇi n. pl., udaraṃ. See BOWELS, ENTRAILS.

VISCERAL, a. āntrikaḥ -kī -kaṃ audarikaḥ -kī -kaṃ.

VISCID, VISCOUS, a. sāndraḥ -ndrā -ndraṃ śyānaḥ -nā -naṃ śīnaḥ &c., ghanaḥ -nā -naṃ avalehyaḥ -hyā -hyaṃ snigdhaḥ &c. See GLUTINOUS, STICKY.

VISHNU, s. viṣṇuḥ. The second person of the Hindū triad, and the most celebrated and popular of all the Indian deities. He is the personification of the preserving power, and became incarnate in nine different forms, for the preservation of mankind in various emergencies. Before the creation of the universe, and after its temporary annihilation, he is supposed to sleep on the waters, floating on the serpent Śeṣa, and is then identified with Nārāyana. Brahmā, the creator, is fabled to spring at that time from a lotus which grows from his navel, whilst thus asleep. Viṣṇu's wife is called Lakṣmī, and the vehicle on which he rides, Garuḍa. See LAKSHMI, GARUḌA. His ten avatārs or incarnations are: 1. The Matsya, or Fish. In this avatār Viṣṇu descended in the form of a fish to save the pious king Satyavrata, who with the seven Ṛṣis and their wives had taken refuge in the ark to escape the deluge which then destroyed the earth. 2. The Kūrma, or Tortoise. In this he descended in the form of a tortoise, for the purpose of restoring to man some of the comforts lost during the flood. To this end he stationed himself at the bottom of the ocean, and allowed the point of the great mountain Mandara to be placed upon his back, which served as a hard axis, whereon the gods and demons, with the serpent Vāsuki twisted round the mountain for a rope, churned the waters for the recovery of the amṛta or nectar, and fourteen other sacred things, see OCEAN. 3. The Varāha, or Boar. In this he descended in the form of a boar to rescue the earth from the power of a demon called 'golden-eyed,' Hiraṇyākṣa. This demon had seized on the earth and carried it with him into the depths of the ocean. Viṣṇu dived into the abyss, and, after a contest of a thousand years, slew the monster. 4. The Narasinha, or Man-lion. In this monstrous shape of a creature half-man, half-lion, Viṣṇu delivered the earth from the tyranny of an insolent demon called Hiraṇyakaśipu. 5. Vāmana, or Dwarf. This avatār happened in the second age of the Hindūs or Tretā yug, the four preceding are said to have occurred in the first or Satya yug; the object of this avatar was to trick Bali out of the dominion of the three worlds. Assuming the form of a wretched dwarf he appeared before the king, and asked, as a boon, as much land as he could pace in three steps. This was granted; and Viṣṇu, immediately expanding himself till he filled the world, deprived Bali at two steps of heaven and earth, but in consideration of some merit, left Pātāla still in his dominion. 6. Paraśurāma. 7. Rāmachandra; for an account of both these, see RĀMA. 8. Kṛṣna, or, according to some, Balarama, see KṚṢṆA, RĀMA. 9. Buddha. In this avatār Viṣṇu descended in the form of a sage, for the purpose of making some reform in the religion of the Brahmins, and especially to reclaim them from their proneness to animal sacrifice. Many of the Hindūs will not allow this to have been an incarnation of their favourite god. 10. Kalki, or White Horse. This is yet to come. Viṣṇu, mounted on a white horse, with a drawn scimitar, blazing like a comet, will, according to prophecy, end this present age, viz. the fourth or Kali yug, by destroying the world, and then renovating creation by an era of purity. Many of the names of Vishnu correspond with those of Kṛṣna, who is by many identified with Viṣṇu, see KRISHNA. Some of his other names are here given.
     --(Supporter of the universe) viśvambharaḥ.
     --(Mover on the waters) nārāyaṇaḥ.
     --(From whose navel comes the lotus from which Brahmā springs) padmanābhaḥ padmanābhiḥ m.
     --(Sleeper on a lotus) padmeśayaḥ nalineśayaḥ.
     --(The best male) puruṣottamaḥ.
     --(The four-armed) caturbhujaḥ.
     --(Holder of the conch-shell) śaṅkhī m.
     --(Discushanded) cakrapāṇiḥ m.
     --(Holding a bow made of horn) śārṅgī m.
     --(The seizer) hariḥ m.
     --(Foe of the demons) daityāriḥ m.
     --(Having ten incarnations) daśāvatāraḥ.
     --(Taker of three strides, under the 5th or Dwarf avatār) trivikramaḥ tripād
     --(Destroyer of Bali) balidhvaṃsī m.
     --(Husband of Lakṣmī, or attended by her as the goddess of fortune) lakṣmīpatiḥ m., lakṣmīśaḥ śrīpatiḥ m., śrīdharaḥ śrīniketanaḥ śrīnivāsaḥ śrīkāntaḥ.
     --(Possessing the paradise called Vaikuntha) vaikuṇṭhaḥ.
     --(Having Garuda as a vehicle) garuḍadhvajaḥ tārkṣyadhvajaḥ tārkṣyanāyakaḥ.
     --(Decapitator of Rāhu) rāhumūrddhabhid m., rāhubhedī m., see RĀHU.
     --(Having spreading ears) viṣṭharaśravāḥ m.
     --(Destroyer of the demon Kaitabha) kaiṭabhajit
     --(Supporting the earth) kustubhaḥ.
     --(Present to such as have brought under their passions) adhokṣajaḥ.
     --(Lotus-eyed) puṇḍarīkākṣaḥ.
     --(Self-born) svabhūḥ m.
     --(Whose armies are everywhere) viṣvaksenaḥ. Other names are harit janmakīlaḥ mālaḥ vāsuḥ m., śauriḥ m., vidhuḥ m. A worshipper of Vishnu is called vaiṣṇavaḥ.

VISIBILITY, s. dṛśyatā darśanīyatā pratyakṣatā prekṣaṇīyatā -tvaṃ.

VISIBLE, a. dṛśyaḥ -śyā -śyaṃ darśanīyaḥ -yā -yaṃ pratyakṣaḥ -kṣā -kṣaṃ pratyakṣabhūtaḥ -tā -taṃ dṛggocaraḥ -rā -raṃ dṛṣṭigocaraḥ &c., dṛṣṭigrāhyaḥ -hyā -hyaṃ cakṣurgrāhyaḥ &c., prekṣaṇīyaḥ -yā -yaṃ prekṣyaḥ &c., vīkṣyaḥ &c., lakṣyaḥ &c., lokanīyaḥ -yā -yaṃ dṛṣṭiviṣayaḥ -yā -yaṃ dṛgviṣayaḥ &c., dṛggamyaḥ &c., dṛṣṭigamyaḥ &c., vyaktaḥ -ktā -ktaṃ abhivyaktaḥ &c., prādurbhūtaḥ -tā -taṃ āvirbhūtaḥ &c., prakāśaḥ -śā -śaṃ prakāśitaḥ -tā -taṃ udbhūtaḥ &c., samakṣaḥ -kṣī -kṣaṃ cākṣuṣaḥ -ṣī -ṣaṃ cakṣuṣmān -ṣmatī &c., 'visible object,' vīkṣaṃ -kṣyaṃ.

VISIBLY, adv. pratyakṣatas -kṣeṇa paśyatas samakṣaṃ sākṣāt.

VISION, s. (Faculty or act of seeing) dṛṣṭiḥ f., darśanaṃ ālocakaṃ sandarśanaṃ dṛśyatvaṃ cakṣurindriyaṃ.
     --(Supernatural dream) svapnaḥ svapnadarśanaṃ darśanaṃ sandarśanaṃ.
     --(Spectre) chāyā apacchāyā ābhāsaḥ.

VISIONARY, a. mānasikaḥ -kī -kaṃ manaḥkalpitaḥ -tā -taṃ avāstavaḥ -vī -vaṃ avāstavikaḥ -kī -kaṃ. See FANCIFUL, IMAGINARY.

VISIT, s. abhyāgamaḥ -manaṃ abhigamaḥ darśanayātrā samāyaḥ.

To VISIT, v. a. abhyāgam (c. 1. -gacchati -gantuṃ), abhigam darśanārtham āgam or āyā or upayā; 'a lover,' abhisṛ (c. 10. -sārayati -yituṃ).

VISITATION, s. abhyāgamanaṃ abhigamanaṃ abhisāraṇaṃ parīkṣaṇaṃ.

VISITOR, s. abhyāgataḥ gṛhābhyāgataḥ gṛhāgataḥ. See GUEST.

VISTA, s. (Of trees) vṛkṣapaṃktiḥ f., vṛkṣaśreṇī. See AVENUE.

VISUAL, a. dṛṣṭisambandhī -ndhinī &c., cākṣuṣaḥ -ṣī -ṣaṃ cakṣurindriyasambandhī &c.; 'visual organ,' cakṣurindriyaṃ netrendriyaṃ.

VISWAKARMA, s. (Architect or artist of the gods) viśvakarmmā m. (n) devatvaṣṭā m. (ṣṭṛ) devavarddhakiḥ m., tvaṣṭā m., devaśilpī m.

VITAL. a. (Pertaining to life) prāṇasambandhī &c., jīvasambandhī &c., āyuṣyaḥ -ṣyā -ṣyaṃ prāṇa in comp., jīva in comp.; 'vital action,' prāṇakarmma n. (n); 'vital air,' prāṇavāyuḥ m.; 'vital principle,' jīvātmā m.
     --(Necessary to life) jīvasādhakaḥ -kā -kaṃ jīvanasādhakaḥ &c., prāṇarakṣakaḥ &c., jīvanarakṣakaḥ &c.
     --(Vital part or spot) marmma n. (n) marmmasthānaṃ marmmasthalaṃ prāṇasthānaṃ; 'piercing a vital part,' marmmabhedaḥ.
     --(Essential), see the word.

VITALITY, s. jīvaśaktiḥ f., jīvanaśaktiḥ f., prāṇaśaktiḥ f., jīvaḥ prāṇaḥ ojas n., cetanā caitanyaṃ sajīvatvaṃ prāṇakarmma n.

VITALS, s. pl. marmmāṇi n. pl., marmmasthānaṃ marmmasthalaṃ.

To VITIATE, v. a. ṭuṣ (c. 10. dūpayati -yituṃ). See To CORRUPT.

VITIATION, s. dūpaṇaṃ pāṃsanaṃ dṛṣṭatā. See CORRUPTION.

VITREOUS, a. kācamayaḥ -yo -yaṃ kācaguṇakaḥ -kā -kaṃ kācasaguṇaḥ &c.

To VITREFY, v. a. kācasātkṛ kācavatkṛ kācapariṇāmaṃ kṛ.

VITRIOL, s. (Blue) tutthaṃ -tthakaṃ tutthāñjanaṃ tāmragarbhaḥ mūpātutthaṃ tūtakaṃ śikhigrīvaṃ mayūrakaṃ nīlāñjanaṃ nīlaṃ vitunnakaṃ hematāraṃ.
     --(Green) kāsīsaṃ kāśīśaṃ malīmasaḥ -saṃ dhātuśekharaḥ viṣadaṃ.

To VITUPERATE, VITUPERATION. See To BLAME, CENSURE, &c.

VIVACIOUS, a. tejovān -vatī -vat (t) ullāsī &c. See LIVELY.

VIVACITY, s. tejas n., ullasatā ullāsaḥ. See LIVELINESS.

VIVA-VOCE, mukhatas mukhadvārā mukhadvāreṇa.

VIVID, a. suspaṣṭaḥ -ṣṭā -ṣṭaṃ sphuran -rantī &c., sphuradrūṣaḥ -ṣā -ṣaṃ.

To VIVIFY, v. a. jīv (c. 10. jīvayati -yituṃ), saṃjīv. See To ANIMATE.

VIVIPAROUS, a. sacetanaprasūḥ f., sacetanaprajā.
     --(Born from the womb) jarāyujaḥ -jā -jaṃ.

VIXEN, s. karkaśā caṇḍī krodhanā. See SCOLD.

VIZIER, s. mantrī m. (n) amātyaḥ. See MINISTER.

VOCABLE, s. śabdaḥ vākyaṃ vacanaṃ vācakaḥ. See WORD.

VOCABULARY, s. śabdakoṣaḥ śabdasaṃgrahaḥ koṣaḥ. See LEXICON.

VOCAL, a. (Having a voice) vāgyuktaḥ -ktā -ktaṃ vāṇīyuktaḥ &c. savāk m. f. n. (c) vāṇīviśiṣṭaḥ &c.
     --(Uttered by the voice) vācikaḥ -kā -kaṃ vāṇījātaḥ -tā -taṃ vāgjātaḥ &c.

VOCATION, s. vṛttiḥ f., vyāpāraḥ vyavasāyaḥ karmma n. See BUSINESS.

VOCATIVE, s. (Case in grammar) sambodhanaṃ sambuddhiḥ f., āmantraṇaṃ aṣṭamī vibhaktiḥ.

To VOCIFERATE, v. n. uccair ghuṣ or utkruś. See To CLAMOUR, CRY.

VOCIFERATION, s. ghoṣaṇaṃ -ṇā utkrośaḥ. See EXCLAMATION.

VOCIFEROUS, a. mahāghoṣaḥ -ṣā -ṣaṃ udghoṣaṇaḥ &c. See CLAMOROUS.

VOGUE, s. pracāraḥ lokapracāraḥ vyavahāraḥ pracaraḥ rītiḥ f.

VOICE, s. svaraḥ vāṇī gīḥ f. (gir) girā śabdaḥ ravaḥ vāk f. (c) kaṇṭharavaḥ vacanaṃ vacas n., uktiḥ f., vyāhāraḥ vyāhṛtiḥ f., bhāṣitaṃ lapitaṃ kaṇṭhadhvaniḥ m.; 'having a sweet voice,' madhurasvaraḥ -rā -raṃ; 'having an unpleasant voice,' asaumyasvaraḥ -rā -raṃ asvaraḥ &c.; 'having the voice of a lion,' siṃhanādaḥ -dā -daṃ; 'having a cracked voice,' bhagnasvaraḥ &c.; 'change of voice,' svarabhedaḥ svaravikāraḥ.
     --(In grammar) vācyaṃ padaṃ; 'active voice,' karttṛvācyaṃ parasmaipadaṃ; 'middle,' ātmanepadaṃ; 'passive,' karmaṇivācyaṃ bhāvavācyaṃ.

VOID, a. (Empty) śūnyaḥ -nyā -nyaṃ riktaḥ -ktā -ktaṃ śūnyākāraḥ -rā -raṃ, see EMPTY.
     --(Null) nirarthakaḥ -kā -kaṃ, see NULL.
     --(Devoid) hīnaḥ -nā -naṃ śūnyaḥ &c., see DEVOID, DESTITUTE.

VOID, s. śūnyaṃ riktaṃ śūnyatā. See VACUUM.

To VOID, v. a. uccar utsṛj utsargaṃ kṛ had (c. 1. hadati -dituṃ), gu (c. 6. guvati -vituṃ). See To EVACUATE, EXCREMENT, &c.

VOIDED, p. p. uccaritaḥ -tā -taṃ gūnaḥ -nā -naṃ hannaḥ -nnā -nnaṃ.

VOLATILE, a. (Passing quickly into the aeriform state) atiśīghravāyupariṇāmaśīlaḥ -lā -laṃ vāyupariṇāmaśīlaḥ &c., vāyupariṇāmī -minī &c.
     --(Fickle) capalaḥ -lā -laṃ cañcalaḥ &c.

VOLATILITY, s. cañcalatā cāñcalyaṃ capalatā cāpalyaṃ asthiratā.

VOLCANIC, a. jvālāmukhīsambandhī -ndhinī &c., adrivahnisambandhī &c.

VOLCANO, s. jvālāmukhī adrivahniḥ m., jvalanaparvvataḥ āgneyaparvvataḥ.

VOLITION, s. (Act of will) saṅkalpaḥ.
     --(Will), see WILL.

VOLLEY, s. varṣaḥ vṛṣṭiḥ f., pātaḥ; 'of stones,' śilāvarṣaḥ aśmavarṣaḥ.

VOLUBILITY, s. vākcāpalyaṃ vākcapalatā. See FLUENCY.

VOLUBLE, a. vākcapalaḥ -lā -laṃ capalajihvaḥ &c., see FLUENT, GLIB.

VOLUME, s. (Book) pustakaṃ.
     --(Of smoke) dhūmāvaliḥ -lī dhūmasaṃhatiḥ f.
     --(Of dust) reṇusaṃhatiḥ f., rajomeghaḥ dhūlīpaṭalaḥ -laṃ.

[Page 833a]

VOLUMINOUS, a. vistīrṇaḥ -rṇā -rṇaṃ vistāramayaḥ -yī -yaṃ bahupustakaḥ -kā -kaṃ; 'a voluminous work,' granthavistaraḥ.

VOLUNTARILY, adv. kāmatas icchātas buddhipūrvvaṃ icchāpūrvvakaṃ icchāpuraḥsaraṃ saṅkalpapūrvvaṃ svecchāpūrvvakaṃ kāmaṃ prakāmaṃ nikāmaṃ yatheṣṭaṃ yathepsitaṃ ātmasantoṣeṇa iṣṭaṃ.

VOLUNTARY, a. (Intentional) buddhipūrvvaḥ -rvvā -rvvaṃ aicchikaḥ -kī -kaṃ, see INTENTIONAL.
     --(Spontaneous) aicchikaḥ &c., kāmikaḥ -kī -kaṃ abhikāmikaḥ &c., kāmyaḥ -myā -myaṃ, see SPONTANEOUS.

VOLUNTEER, s. svecchāpūrvvakasainyaḥ svecchāpūrvvakayoddhā m. (ddhṛ).

To VOLUNTEER, v. a. ayācitaṃ kṛ in des. (cikīrṣati -rṣituṃ).

VOLUPTUARY, s. viṣayī m. (n) vyasanī m., viṣayāsaktaḥ bhogī m., sambhogī m., ugrarāgaḥ pāmaraḥ. See SENSUALIST.

VOLUPTUOUS, a. viṣayī -yiṇī &c. See SENSUAL, LUXURIOUS.

VOLUTE, s. vyāvarttanaṃ āvarttaḥ -rttanaṃ vyāvarttakālaṅkāraḥ.

To VOMIT, v. a. or n. vam (c. 1. vamati -mituṃ), chard (c. 10. chardayati -yituṃ), vamanaṃ kṛ chardanaṃ kṛ.
     --(Vomit up) utkṣip (c. 6. -kṣipati -kṣeptuṃ), udgṝ (c. 6. -girati -garituṃ -rītuṃ), udgam (c. 10. -gamayati -yituṃ), uttṝ (c. 10. -tārayati -yituṃ).

VOMIT, s. (Matter vomited) vāntaṃ vāntiḥ f.
     --(Emetic), see EMETIC.

VOMITED, p. p. vāntaḥ -ntā -ntaṃ udvāntaḥ &c., utkṣiptaḥ -ptā -ptaṃ vicharditaḥ -tā -taṃ udgataḥ &c., uttīrṇaḥ -rṇā -rṇaṃ udgīrṇaḥ &c., samudgīrṇaḥ &c., uddhṛtaḥ -tā -taṃ uddhāntaḥ -ntā -ntaṃ.

VOMITING, s. vamanaṃ vamaḥ vamathuḥ m., vāntiḥ f., chardanaṃ pracchardikā utkṣepaḥ -paṇaṃ uttāraḥ udgamaḥ ūrddhvaśodhanaṃ. See SICKNESS.

VOMITIVE, a. vāntikṛt vāntidaḥ -dā -daṃ. See EMETIC, a.

VORACIOUS, a. ghasmaraḥ -rī -raṃ. See GLUTTONOUS, GREEDY, &c.

VORTEX, s. āvarttaḥ -rttikā bhramaḥ. See EDDY, WHIRLPOOL.

VOTARY, s. bhaktaḥ bhaktimān m. (t) bhaktilaḥ sevakaḥ upāsakaḥ āsaktaḥ parāyaṇaḥ āśritaḥ; 'of Kṛṣṇa,' kṛṣṇāśritaḥ kṛṣṇaṃśritaḥ.

VOTE, s. sammatiḥ f., sammataṃ sammatāsammataprakāśanaṃ svīkārāsvīkāraprakāśaḥ sammatikhyāpanaṃ. See SUFFRAGE.

To VOTE, v. n. sammatāsammataṃ prakāś (c. 10. -kāśayati -yituṃ) or khyā in caus. (khyāpayati -yituṃ) sammatiprakāśanaṃ kṛ sammatiṃ prakāś.

To VOTE, v. a. (Elect by vote) sammatipūrvvaṃ vṛ or niyuj.
     --(Give by vote) sammatipūrvvaṃ dā or pradā or pratipad.

VOTER, s. sammatiprakāśakaḥ sammatāsammataprakāśakaḥ.

VOTIVE, a. vratapūrvvaṃ samarpitaḥ -tā -taṃ vratānusāreṇa samarpitaḥ &c.

To VOUCH, v. a. sākṣyeṇa pramāṇīkṛ or dṛḍhīkṛ pramāṇaṃ dā.

VOUCHER, s. pramāṇapatraṃ pramāṇalekhaḥ sādhanapatraṃ sādhanalekhaḥ nirṇayapatraṃ nirṇetā m. (tṛ) pratyayakāriṇī āgamaḥ.

To VOUCHSAFE, v. a. anudā pradā dātum arh (c. 1. arhati -rhituṃ).

To VOUCHSAFE, v. n. arh. See To DEIGN, CONDESCEND, v. n.

VOW, s. vrataḥ -taṃ saṅkalpaḥ pratijñā niyamaḥ; 'taking a vow on one's self,' vratasaṃgrahaḥ; 'faithful to one,' saṃśitavrataḥ -tā -taṃ yatavrataḥ &c.; 'violation of one,' kṣatavrataḥ; 'under a vow,' vratabaddhaḥ -ddhā -ddhaṃ saṅkalpabaddhaḥ &c., dhṛtavrataḥ -tā -taṃ.

To VOW, v. a. vratapūrvvaṃ or saṅkalpapūrvvaṃ pratijñā or dātuṃ pratijñā or samṛ in caus. (-arpayati -yituṃ). See To PROMISE.

To VOW, v. n. (Make a vow) vrataṃ kṛ saṅkalpaṃ kṛ pratijñāṃ kṛ pratijñāṃ samāruh (c. 1. -rohati -roḍhuṃ), pratijñārohaṇaṃ kṛ.

VOWEL, s. mātṛkā svaraḥ varṇaḥ acvarṇaḥ ajakṣaraṃ; 'short vowel,' hrasvasvaraḥ mātrā; 'ending in one,' ajantaḥ -ntā -ntaṃ; 'long vowel,' dīrghasvaraḥ dīrghavarṇaḥ; 'ending in one,' dīrghavarṇāntaḥ &c.

VOYAGE, s. samudrayānaṃ jalayānaṃ jalayātrā saṃyātrā.

To VOYAGE, v. n. samudrayānaṃ kṛ samudreṇa or jalena yā or gam.

VOYAGER, s. samudrayāyī m. (n) jalayātrikaḥ vāripathopajīvī.

VṚHASPATI, s. (Preceptor of the gods, and regent of the planet Jupiter. He is the son of Angiras) vṛhaspatiḥ m., guruḥ m., surācāryyaḥ surapriyaḥ surejyaḥ gīṣpatiḥ m., vācaspatiḥ m., dhiṣaṇaḥ jīvaḥ āṅgirasaḥ citraśikhaṇḍijaḥ. His son is called bharadvājaḥ.

VULCAN, s. viśvakarmmā m. (n) devaśilpī m. See VISWAKARMA.

VULGAR, a. prākṛtaḥ -tī -taṃ asabhyaḥ -bhyā -bhyaṃ laukikaḥ -kī -kaṃ grāmyaḥ -myā -myaṃ aślīlaḥ &c., jaghanyaḥ &c. See COMMON, LOW.

VULGARISM, s. (In language) apaśabdaḥ kuśabdaḥ.

VULGARITY, s. asabhyatā aśiṣṭatā jaghanyatā. See LOWNESS.

VULNERABLE, a. bhedyaḥ -dyā -dyaṃ bhedanīyaḥ &c., vedhyaḥ &c., vedhanīyaḥ -yā -yaṃ; 'vulnerable point,' chidraṃ marmma n. (n) marmmasthānaṃ.

VULTURE, s. gṛdhraḥ dākṣāyyaḥ bhāsaḥ dūradarśī m., dīrghadarśī m.

VYĀSA, s. (The arranger of the Vedas and Purānas, supposed to have lived about the 11th century after Christ. He is called 'island-born,' from having been born on an island in the Ganges) vyāsaḥ dvaipāyanaḥ kṛṣṇadvaipāyanaḥ kṛṣṇaḥ.

W.

WAD, WADDING, s. āgneyacūrṇarodhanavastu n., cūrṇarodhanī cūrṇastambhanaṃ.

To WADDLE, v. n. haṃsavat car or kram haṃsagatiḥ -tiḥ -ti bhū.

WADDLE, WADDLING, s. haṃsagatiḥ f., haṃsavad gatiḥ f., viṣamagatiḥ.

To WADE, v. n. duḥkhena pādābhyāṃ jale car or kram kaṣṭena pādābhyāṃ gādhajale kram duḥkhena pādābhyāṃ jalapāraṃ gam.

WAFER, s. (Thin cake) tanupiṣṭakaḥ sūkṣmapiṣṭakaḥ śaktuphalakaḥ.
     --(For letters) vephar or vaiphar must be used.

To WAFT, v. a. śanaiḥ śanair vāyau or vāyunā vah (c. 10. vāhayati -yituṃ) or ānī vāyunā prer or praṇud or upanud.

To WAFT, v. n. śanaiḥ śanair vāyau or vāyunā vah in pass. (uhyate).

WAFTED, p. p. śanair vāyupreritaḥ -tā -taṃ or upanunnaḥ -nnā -nnaṃ.

To WAG, v. a. itastataḥ saṃcal (c. 10. -cālayati -yituṃ) or cal.

To WAG, v. n. itastataḥ saṃcal (c. 10. -calati -lituṃ) or vical or cal.

WAG, s. parihāsavedī m. (n) rasajñaḥ vidūṣakaḥ dhanvī m. (n).

To WAGE, v. a. (War) vigrah (c. 9. -gṛhlāti -grahītuṃ), vigrahaṃ kṛ.

WAGER, s. paṇaḥ ākṣikapaṇaḥ nīviḥ -vī f., pratijñā.

To WAGER, v. a. paṇ (c. 1. paṇate -ṇituṃ), vipaṇ. See To BET.

WAGES, s. vetanaṃ bhṛtiḥ f., bhāṭiḥ f., bhāṭakaḥ varttanaṃ. See HIRE.

WAGGERY, WAGGISH. See DROLLERY, WIT, WITTY.

WAGON, s. śakaṭaḥ -ṭī -ṭaṃ gantrī gantrīrathaḥ vāhanaṃ cāturaṃ.

WAGONER, s. śākaṭikaḥ śakaṭavāhakaḥ gantrīvāhakaḥ cāturikaḥ.

WAG-TAIL, s. khañjanaḥ -nikā khañjarīṭaḥ khañjakhelaḥ khañjakheṭaḥ kaṇāṭīraḥ -rakaḥ kaṇāṭīnaḥ bhaṇḍakaḥ gūḍhanīḍaḥ hāputrī kākachadaḥ kākachardiḥ m.

To WAIL, v. n. paridev ākrand vilap. See To LAMENT, MOAN.

WAILING, s. paridevanaṃ ākrandanaṃ. See LAMENTATION.

WAIN, s. śakaṭaḥ -ṭī -ṭaṃ aṣṭāgavaṃ. See WAGON.

WAINSCOT, s. bhittivahiḥsthaṃ kāṣṭhaphalakamayaṃ paṭalaṃ bhittipaṭalaṃ.

[Page 834a]

WAIST, s. madhyaḥ -dhyaṃ madhyamaḥ -maṃ madhyasthalaṃ avalagnaḥ -gnaṃ vilagnaḥ -gnaṃ uddānaṃ kaṭideśaḥ kaṭitaṭaṃ kaṭiḥ -ṭī m. f.

WAIST-COAT, s. kaṭivastraṃ madhyavastraṃ madhyamavastraṃ antarīyaṃ.

To WAIT, v. n. (Stay) sthā (c. 1. tiṣṭhati sthātuṃ), see To STAY, STOP.
     --(Wait for) pratīkṣ (c. 1. -īkṣate -kṣituṃ), apekṣ pratipāl (c. 10. -pālayati -yituṃ), see To AWAIT, EXPECT; 'one's arrival,' āgamanaṃ pratīkṣ; 'wait a moment,' kṣaṇaṃ tiṣṭha kṣaṇam apekṣasva.
     --(Wait upon) upās (c. 2. -āste -situṃ), upacar paricar sev upasthā śru in des., see To ATTEND; 'at table,' pariviṣ (c. 10. -veṣayati -yituṃ), pariveṣaṇaṃ kṛ.

WAIT, s. (To lie in wait) parākramaṇārthaṃ nibhṛte sthā.

WAITER, s. pariveṣakaḥ pariveṣṭā m. (ṣṭṛ) paricaraḥ sevakaḥ.

To WAIVE, v. a. tyaj parityaj. See To WAVE.

To WAKE, v. a. jāgṛ in caus., prabudh in caus., see To AWAKE.

To WAKE, v. n. jāgṛ (c. 2. jāgartti -garituṃ). See To AWAKE, v. n.

WAKEFUL, a. jāgaraṇaśīlaḥ -lā -laṃ jāgarūkaḥ -kā -kaṃ jāgaraḥ -rā -raṃ jāgarī -riṇī &c., jāgaritā -trī -tṛ (tṛ) nidrāvimukhaḥ -khā -khaṃ anidrāśīlaḥ -lā -laṃ anidraḥ -drā -draṃ vinidraḥ &c., unnidraḥ &c., rātrijāgaraḥ &c.

WAKEFULNESS, s. jāgaraṇaśīlatā jāgaraṇaṃ rātrijāgaraṇaṃ jāgaryyā jāgṛtiḥ f., jāgaraḥ jāgradavasthā jāgarūkatā nidrāvimukhatā nidrābhāvaḥ anidrā asvapnaḥ asvāpaḥ unnidratā aunnidryaṃ vinidratvaṃ yoginidrā prabodhaḥ.

WAKING, s. jāgaraṇaṃ prajāgaraḥ jāgaraḥ prabodhaḥ -dhanaṃ.

To WALK, v. n. (Go on the feet) pādābhyāṃ gam (c. 1. gacchati gantuṃ) or (c. 2. yāti -tuṃ), pādābhyāṃ kram (c. 1. krāmati, c. 4. krāmyati kramituṃ), pādābhyāṃ cal or car; 'backwards and forwards,' gamanāgamanaṃ kṛ.
     --(Walk about, as for pleasure, &c.) parikram vihṛ (c. 1. -harati -harttuṃ), parikramaṃ kṛ.
     --(Walk off), see To DECAMP.

WALK, WALKING, s. pādagamanaṃ pādacāraḥ pādavrajanaṃ pādakramaṇaṃ kramaṇaṃ pādābhyāṃ gamanaṃ; 'walking about,' parikramaḥ; 'for pleasure,' vihāraḥ viharaṇaṃ.
     --(Place for walking) vihārasthānaṃ gamanāgamanamārgaḥ padagamārgaḥ.

WALKER, s. pādacārī m. (n) pādayāyī m., pādagaḥ padagaḥ.

WALL, s. (Of a house, &c.) bhittiḥ f., bhittikā kuḍyaṃ kuḍyakaṃ.
     --(A surrounding or inclosing wall) prākāraḥ prācīraṃ parisaraḥ sālaḥ.
     --(Wall of bones, rubbish, &c.) eḍukaṃ aiḍukaṃ.

WALLED, a. prākārīyaḥ -yā -yaṃ prākārāvṛtaḥ &c., prācīrāvṛtaḥ &c.

WALLET, s. sopakāradravyakoṣaḥ sopakāradravyādhāraḥ kṣudrakoṣaḥ.

To WALLOW, v. n. paṅke luṭh (c. 6. luṭhati -ṭhituṃ) or praluṭh or krīḍ (c. 1. krīḍati -ḍituṃ); 'a pig that wallows in mire,' paṅkakrīḍaḥ.

WALNUT, s. (Tree) akṣoṭaḥ ākṣoṭaḥ akṣoḍaḥ pīluḥ m., kandarālaḥ -lakaḥ karparālaḥ.

WALTZ, s. vivarttanṛtyaṃ vivarttananṛtyaṃ parivarttananṛtyaṃ.

WAN, a. pāṇḍuḥ -ṇḍuḥ -ṇḍu vivarṇaḥ -rṇā -rṇaṃ pāṇḍuvarṇaḥ &c.

WAND, s. daṇḍaḥ vetraṃ yaṣṭiḥ m. f., vetrayaṣṭiḥ; 'of death,' kāladaṇḍaḥ.

To WANDER, v. n. bhram (c. 4. bhrāmyati bhramituṃ), paribhram aṭ (c. 1. aṭati -te -ṭituṃ), paryaṭ vihṛ vicar parikram pravraj parigam bhramaṇaṃ kṛ, see To ROVE, RAMBLE; 'to wander from,' see To STRAY.

WANDERER, s. bhramaṇakārī m. (n) bhramī m., paribhramī m., vihārī m.

WANDERING, s. bhramaṇaṃ paribhramaṇaṃ pravrajyā. See ROAMING.

[Page 834b]

To WANE, v. n. kṣi in pass. (kṣīyate) parikṣi prakṣi saṃkṣi hras.

WANE, s. kṣayaḥ kṣitiḥ f., parikṣayaḥ apakṣayaḥ hrāsaḥ tejaḥkṣayaḥ tejohrāsaḥ; 'of the moon,' indukṣayaḥ kṛṣṇapakṣaḥ aparapakṣaḥ.

WANED, p. p. kṣīṇaḥ -ṇā -ṇaṃ kṣīṇakalaḥ -lā -laṃ kalākṣīṇaḥ &c., apakṣīṇaḥ &c., niṣkalaḥ -lā -laṃ prāptakṣayaḥ -yā -yaṃ jātakṣayaḥ &c., jātahrāsaḥ -sā -saṃ; 'a waned moon,' kalāśeṣaḥ.

WANNESS, s. pāṇḍutā vivarṇatā vaivarṇyaṃ kālimā m. (n).

To WANT, v. a. or n. (Be without) hīnaḥ -nā -naṃ bhū or as, see To LACK; 'he wants wisdom,' buddhihīnaḥ or nirbuddhir asti.
     --(Have need of) ākāṃkṣ (c. 1. -kāṃkṣati -kṣituṃ), apekṣ (c. 1. -īkṣate -kṣituṃ), see To NEED.
     --(Desire, wish) iṣ (c. 6. icchati eṣituṃ), ākāṃkṣ kāṃkṣ, see To DESIRE.
     --(Be deficient) nyūnībhū.
     --(Be in poverty) daridrā (c. 2. daridrāti -drituṃ).

WANT, s. (Absence of any thing) abhāvaḥ asambhavaḥ aviṣayaḥ virahaḥ aprāptiḥ f., rāhityaṃ rahitatvaṃ śūnyatvaṃ adarśanaṃ; 'from want of rain,' vṛṣṭerabhāvāt; 'from want of food,' āhāravirahāt; 'want of money,' dhanābhāvaḥ.
     --(Occasion for) prayojanaṃ, see NEED.
     --(Deficiency) nyūnatā.
     --(Indigence) dāridryaṃ dhanābhāvaḥ dravyābhāvaḥ.

WANTING, a. nyūnaḥ -nā -naṃ avidyamānaḥ &c. See DEFICIENT.

WANTON, a. (Frolicsome) vilāsī -sinī -si (n) vilāsavān -vatī -vat (t), see PLAYFUL.
     --(Lascivious) kāmukaḥ -kā -kaṃ kāmī &c., lālī &c., see LUSTFUL; 'a wanton woman,' puṃścalī bandhakī lālinī.
     --(Self-willed, unrestrained) svairaḥ -rī -raṃ svairī &c., kāmacārī &c., svecchaḥ -cchā -cchaṃ.

To WANTON, v. n. vilas (c. 1. -lasati -situṃ), krīḍ. See To PLAY.

WANTONLY, adv. kāmukavat vilāsena svecchayā yathecchaṃ yatheṣṭaṃ.

WANTONNESS, s. kāmukatvaṃ līlā vilāsaḥ lālityaṃ svairitā.

WAR, s. vigrahaḥ yuddhaṃ prayuddhaṃ saṅgrāmaḥ raṇaṃ saṃyugaḥ samparāyaḥ yakaṃ bhīmaraḥ rāṭiḥ f., see BATTLE; 'one skilled in it,' sāṃyugīnaḥ.

To WAR, v. n. (Make war) vigrahaṃ kṛ vigrah (c. 9. -gṛhlāti -grahītuṃ), yuddhaṃ kṛ yudh (c. 4. yudhyate yoddhuṃ), saṃgrām (c. 10. -grāmayate -yituṃ), saṃgrāmaṃ kṛ; 'wishing to make war,' sisaṃgrāmayiṣuḥ -ṣuḥ -ṣu; 'war-chariot,' syandanaḥ; 'war-cry,' siṃhanādaḥ; 'war-horse,' yodhaharaḥ, see CHARGER; 'war-dance,' vīrajayantikā.

To WARBLE, WARBLING. See To QUAVER, SING, SINGING.

To WARD, v. a. (Off) prativṛ (c. 10. -vārayati -yituṃ), nivṛ pratihan (c. 2. -hanti -ntuṃ), pratikṛ nirudh apasidh pratiṣidh vyapoh; 'a blow,' pratighātaṃ kṛ paritrāṇaṃ kṛ hastavāraṇaṃ kṛ hastadhāraṇaṃ kṛ paryyāptiṃ kṛ.

WARD, s. (Of a town) purārddhavistaraḥ.
     --(Custody) rakṣā.
     --(One under a guardian) nāthādhīnaḥ bālaḥ śiśuḥ m., kiśoraḥ.

WARDEN, s. rakṣakaḥ nāthaḥ adhyakṣaḥ adhikārī m. (n) pālaḥ.

WARDER, s. dauvārikaḥ dvārādhyakṣaḥ rakṣakaḥ darśakaḥ, see DOOR-KEEPER.

WARD-ROBE, s. vastrādhāraḥ vastrabhāṇḍaṃ.
     --(Clothes) vastrasamūhaḥ.

WARE, WARES, s. paṇyaṃ viṭpaṇyaṃ dravyaṃ. See COMMODITY.

WAREHOUSE, s. paṇyaśālā paṇyadravyaśālā vikreyadravyaśālā.

WARFARE, s. yuddhaṃ saṅgrāmaḥ vigrahaḥ. See WAR, BATTLE.

WARILY, WARINESS. See CAUTIOUSLY, CAUTION, &c.

WARLIKE, a. (Pertaining to war) sāṅgrāmikaḥ -kī -kaṃ sāmarikaḥ &c., sāmparāyikaḥ &c.
     --(Disposed for war) raṇapriyaḥ -yā -yaṃ raṇakāmī -minī &c., raṇāsaktaḥ -ktā -ktaṃ raṇotsukaḥ -kā -kaṃ raṇaśūraḥ -rā -raṃ raṇavīraḥ &c., yuyutsuḥ -tsuḥ -tsu.

[Page 835a]

WARM, a. uṣṇaḥ -ṣṇā -ṣṇaṃ īṣaduṣṇaḥ &c., caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ &c., īṣaccaṇḍaḥ &c., taptaḥ -ptā -ptaṃ īṣattaptaḥ &c., gharmma in comp., see HOT; 'water,' gharmmapayas n.
     --(Suffering from heat) gharmmārttaḥ -rttā -rttaṃ.

To WARM, v. a. īṣat tap (c. 10. tāpayati -yituṃ) or santap or pratap kiñcit tap īṣaduṣṇīkṛ; 'the feet,' pādau pratap; 'to warm one's self at the fire,' agnitāpaṃ sev.

WARMED, p. p. īṣattaptaḥ -ptā -ptaṃ kiñcittaptaḥ &c., īṣaduṣṇīkṛtaḥ &c.

WARM-HEARTED, a. hṛdayī -yiṇī &c., hṛdayāluḥ -luḥ -lu snehī &c.

WARMLY, adv. uṣṇaṃ sopmaṃ caṇḍaṃ pracaṇḍaṃ sasnehaṃ snehena.

WARMTH, WARMNESS, s. uṣṇatā uṣṇaḥ caṇḍatā uṣmaḥ koṣṇatā koṣṇaṃ tāpaḥ īṣattāpaḥ uttāpaḥ raudraḥ -draṃ. See HEAT, HOTNESS.

To WARN, v. a. (Caution, admonish) pratyādiś (c. 6. -diśati -deṣṭuṃ), sandiś pradiś upadiś pūrvve prabudh in caus., cit in caus. (cetayati -yituṃ), see To CAUTION, &c.
     --(Apprise) vijñā in caus. (-jñāpayati -yituṃ) sūc.

WARNED, p. p. pratyādiṣṭaḥ -ṣṭā -ṣṭaṃ prabodhitaḥ &c., vijñāpitaḥ &c.

WARNING, s. pratyādeśaḥ prabodhaḥ -dhanaṃ pūrvvabodhaḥ -dhanaṃ sandeśaḥ.

To WARP, v. a. sācīkṛ vakrīkṛ kuñc (c. 10. kuñcayati -yituṃ), ākuñc saṃkuc (c. 1. -kocati -cituṃ), ākṛṣ saṃhṛ.

To WARP, v. n. saṃkuc or kuñc in pass., tūṇ. See To SHRINK, v. n.

To WARRANT, v. a. pramāṇaṃ dā adhikāraṃ or adhikāritvaṃ dā sapramāṇaṃ -ṇāṃ kṛ sapramāṇīkṛ pramāṇīkṛ. See To SANCTION, AUTHORISE.

WARRANT, s. (Authority, sanction) adhikāritvaṃ pramāṇaṃ anujñā āśrayaḥ.
     --(Writ) ājñāpatraṃ śāsanapatraṃ anujñāpatraṃ adhikārapatraṃ.

WARRANTED, p. p. sapramāṇaḥ -ṇā -ṇaṃ sāśrayaḥ -yā -yaṃ sādhāraḥ &c.

WARRANTY, s. nirdoṣapatraṃ niśchidrapatraṃ pramāṇapatraṃ.

WARREN, s. śaśakālayaḥ śaśakasthānaṃ śaśakāśrayaḥ.

WARRIOR, s. (Soldier) yoddhā m. (ddhṛ) yodhaḥ yuyudhānaḥ prahārī m., see SOLDIER.
     --(Hero) bhaṭaḥ subhaṭaḥ vīraḥ rathī m., syandanārohaḥ raṇapaṇḍitaḥ vikrāntaḥ jājī m., jajaḥ, see HERO.

WART, s. carmmakīlaḥ -laṃ kiṇaḥ māṃsāṅkuraḥ adhimāṃsaṃ.

WARY, a. sāvadhānaḥ -nā -naṃ vicakṣaṇaḥ -ṇā -ṇaṃ. See CAUTIOUS.

To WASH, v. a. jalena dhāv (c. 10. dhāvayati -yituṃ) or pradhāv jalena mṛj (c. 1. mārjati, c. 2. mārṣṭi -rṣṭuṃ) or sammṛj or prakṣal (c. 10. -kṣālayati -yituṃ) or kṣal jalena śudh (c. 10. śodhayati -yituṃ) or nirṇij (c. 3. -ṇenekti -ṇektuṃ) or pū snā in caus. (snāpayati snapayati -yituṃ); 'to wash the face,' mukhamārjanaṃ kṛ mukhaprakṣālanaṃ kṛ; 'the feet,' pādau prakṣal; 'the hands,' hastau prakṣal; 'to wash out the mouth,' ācam upaspṛś, see To RINSE.

To WASH, v. n. snānaṃ kṛ abhiṣekaṃ kṛ snā (c. 2. snāti -tuṃ), jalābhiṣekaṃ kṛ.

WASH, s. (Act of washing) dhāvanaṃ prakṣālanaṃ kṣālanaṃ mārjanaṃ snānaṃ abhiṣekaḥ, see WASHING.
     --(Sloppy food for pigs, &c.) amedhyajalādimiśritam ucchiṣṭānnaṃ or bhuktocchiṣṭaṃ or bhuktasamujjhitaṃ.
     --(Materials to smear over) lepaḥ vilepaḥ pralepaḥ lepanaṃ.

WASHED, p. p. kṣālitaḥ -tā -taṃ prakṣālitaḥ &c., mārjitaḥ -tā -taṃ jalamārjitaḥ &c., dhāvitaḥ -tā -taṃ dhautaḥ &c., nirdhautaḥ &c., nirṇiktaḥ -ktā -ktaṃ snāpitaḥ &c., snapitaḥ &c., snātaḥ -tā -taṃ; 'by waves,' uttaraṅgaḥ -ṅgā -ṅgaṃ.

WASHERMAN, s. vastradhāvakaḥ vastrarajakaḥ rajakaḥ vastranirṇejakaḥ nirṇejakaḥ vastranejakaḥ vastramārjakaḥ mārjaḥ vastraprakṣālakaḥ bhasmakāraḥ karmmakīlakaḥ.

WASHERWOMAN, s. vastradhāvakī vastranirṇejakī vastrarajakī rajakī.

[Page 835b]

WASHING, s. prakṣālanaṃ kṣālanaṃ dhāvanaṃ mārjanaṃ nirṇekaḥ nirṇejanaṃ avanejanaṃ snānaṃ abhiṣekaḥ avasecanaṃ; 'of clothes,' vastrakṣālanaṃ vastraprakṣālanaṃ vastramārjanaṃ; 'of the feet,' pādaprakṣālanaṃ pādayoḥ kṣālanaṃ pādadhāvanaṃ pādāvasecanaṃ pādāvanejanaṃ.

WASHY, a. jalaguṇakaḥ -kā -kaṃ atidravaguṇakaḥ &c., atidravarūpaḥ &c.

WASP, s. varaṭā -ṭī varaṭaḥ gandholī gandhālī bhramarakīṭaḥ varalaḥ varolaḥ vareṇaḥ vāralā bhṛṅgaḥ bhṛṅgarolaḥ viṣaśūka viṣaśṛṅgī brāhmaṇī tailāṭī tṛṇaṣaṭpadaḥ peśaskṛt m., iḍācikā.

WASPISH, a. karkaśaḥ -śā -śaṃ śīghrakoṣī -pinī &c., varaṭaśīlaḥ &c.

To WASTE, v. a. vyayīkṛ vyay (c. 1. vyayati, c. 10. vyayayati -yituṃ, rt. i), kṣi (c. 1. kṣayati, c. 5. kṣiṇoti, c. 10. kṣapayati kṣayayati -yituṃ), upakṣi kṣayaṃ kṛ kṣīṇīkṛ vikṣip (c. 6. -kṣipati -kṣeptuṃ), niḥkṣip kṣip naś (c. 10. nāśayati -yituṃ), nāśaṃ kṛ; 'to waste time,' kālakṣepaṃ kṛ kālaharaṇaṃ kṛ kālakṣayaṃ kṛ kālaṃ kṣip.

To WASTE, v. n. kṣi in pass. (kṣīyate) parikṣi apaci in pass. (-cīyate) sad (c. 1. sīdati sattuṃ), hras (c. 1. hrasate -situṃ), parihā in pass. (-hīyate) prahā in pass., kṣau (c. 1. kṣāyati kṣātuṃ), kṣīṇībhū naś (c. 4. naśyati).

WASTE, WASTED, a. or p. p. (Expended uselessly) apacitaḥ -tā -taṃ vyayitaḥ &c., vyayīkṛtaḥ &c., vyayībhūtaḥ &c.
     --(Diminished) kṣīṇaḥ -ṇā -ṇaṃ parikṣīṇaḥ &c., kṣayitaḥ -tā -taṃ kṣāmaḥ -mā -maṃ viśīrṇaḥ &c.; 'wasted with hunger,' kṣutkṣāmaḥ -mā -maṃ.
     --(Refuse) ucchiṣṭaḥ -ṣṭā -ṣṭaṃ niḥsāraḥ -rā -raṃ.
     --(As land) khilaḥ -lā -laṃ jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ śūnyaḥ -nyā -nyaṃ aprahataḥ -tā -taṃ.
     --(To lay waste) upadru upaplavaṃ kṛ vādh pīḍ, see To RAVAGE.

WASTE, s. kṣayaḥ parikṣayaḥ upakṣayaḥ avakṣayaḥ kṣiyā kṣitiḥ f., apacayaḥ vyayaḥ apavyayaḥ nāśaḥ kṣepaḥ vikṣepaḥ; 'of time,' kālakṣepaḥ kālakṣayaḥ kālanāśaḥ kālaharaṇaṃ kālayāpaḥ -panaṃ kālavyayaḥ; 'of breath,' vāgvyayaḥ vākkṣepaḥ vākkṣayaḥ.
     --(Desert ground) jaṅgalaṃ jaṅgalabhūmiḥ f., śūnyaṃ, see DESERT.

WASTEFUL, a. vyayaśīlaḥ -lā -laṃ arthaghnaḥ -ghnī -ghnaṃ. See PRODIGAL.

WASTE-PIPE, s. parīvāhaḥ parivāhaḥ ucchiṣṭajalamārgaḥ.

WASTING, part. kṣīyamāṇaḥ -ṇā -ṇaṃ apacīyamānaḥ &c., kṣayī -yiṇī &c.

WATCH, s. (Guard) rakṣā rakṣaṇaṃ.
     --(Person watching) rakṣakaḥ rakṣī m. (n) rakṣitā m. (tṛ); 'body of watchmen,' rakṣakajanāḥ m. pl., rakṣakagaṇaḥ rakṣigaṇaḥ.
     --(Eighth part of the day, or three hours) praharaḥ yāmaḥ; 'last watch of the night,' apararātraḥ.
     --(Small time-piece) kālamāpanī kālamāpanayantraṃ.

To WATCH, v. n. (Keep awake) jāgṛ (c. 2. jāgartti jāgarituṃ), jāgaraṇaṃ kṛ.
     --(Keep guard) rakṣāṃ kṛ rakṣārthaṃ jāgṛ.
     --(Watch for) apekṣ (c. 1. -īkṣate -kṣituṃ), pratīkṣ.
     --(Be vigilant) sāvadhānaḥ -nā -naṃ bhū or sthā sacetanaḥ -nā -naṃ sthā.

To WATCH, v. a. (Guard) rakṣ (c. 1. rakṣati -kṣituṃ), pāl (c. 10. pālayati -yituṃ), paripāl.
     --(Observe) nirūp nirīkṣ vīkṣ avekṣa.
     --(Watch over) adhiṣṭhā (c. 1. -tiṣṭhati -ṣṭhātuṃ).

WATCHED, p. p. rakṣitaḥ -tā -taṃ abhirakṣitaḥ &c., nirūpitaḥ &c.

WATCHFUL, a. jāgaraḥ -rā -raṃ prajāgaraḥ &c., jāgarī -riṇī &c., jāgarūkaḥ -kā -kaṃ prabuddhaḥ -ddhā -ddhaṃ sāvadhānaḥ -nā -naṃ apramādī -dinī &c., apekṣī -kṣiṇī &c. See VIGILANT.

WATCH-HOUSE, WATCH-BOX, s. udghāṭaḥ piṭharaṃ. See GUARD-ROOM.

WATCHING, s. jāgaraṇaṃ jāgaryyā jāgarttiḥ f., jāgriyā nirūpaṇaṃ; 'alternate watching and sleeping,' upaśāyaḥ viśāyaḥ.

WATCHMAKER, s. kālamāpanakāraḥ kālamāpanavikrayī m. (n).

WATCHMAN, s. rakṣakaḥ gṛhābhipālī m. (n) gṛhapālakaḥ ārakṣakaḥ praharī m. (n) arthikaḥ; 'who announces the hours,' vaibodhikaḥ vaitālikaḥ.

WATCHWORD, s. sambhāṣā -ṣaṇaṃ raṇasambhāṣā saṃvid f., raṇasaṃvid.

WATER, s. jalaṃ vāri n., ambu n., ambhas n., salilaṃ udakaṃ udaṃ payas n., toyaṃ pānīyaṃ āpaḥ f. pl. (ap) nīraṃ vār f. n., pāthas n., kīlālaṃ puṣkaraṃ arṇas n., peyaṃ salaṃ saṃvaraṃ śaṃvaraṃ sambaṃ -mbaraṃ savaṃ -varaḥ kṣīraṃ pāyaṃ kṣaraṃ kamalaṃ komalaṃ pīvā amṛtaṃ jīvanaṃ jīvanīyaṃ bhuvanaṃ vanaṃ kabandhaṃ kaṃ andhaṃ sarvatomukhaṃ meghapuṣpaṃ ghanarasaḥ vahnimārakaṃ dahanārātiḥ m., nīcagaṃ kulīnasaṃ kṛtsnaṃ kṛpīṭaṃ pāvanaṃ śaralakaṃ tṛṣāhaṃ; 'warm water,' uṣṇodakaṃ gharmmodakaṃ gharmmāmbu n.; 'cold water,' śītodakaṃ; 'boiling water,' pakvavāri n., taptajalaṃ taptodakaṃ haraṇaṃ; 'land and water,' sthalajalaṃ; 'place where water is distributed,' prapā; 'holy water for the feet,' pādyaṃ pādodakaṃ caraṇodakaṃ; 'bread and water,' annodakaṃ; 'growing in water,' jalodbhavaḥ -vā -vaṃ jalabhūḥ -bhūḥ -bhu; 'living on water,' abbhakṣaḥ -kṣā -kṣaṃ; 'living in water,' jalacaraḥ -rā -raṃ jalacārī -riṇī &c.; 'water-animal,' jalajantuḥ m.; 'having much water,' bahūdakaḥ -kā -kaṃ; 'having clean water,' acchodaḥ -dā -daṃ, see OCEAN.

To WATER, v. a. (Irrigate) sic ukṣ, see To IRRIGATE.
     --(Supply with water) jalaṃ dā jalaṃ pā in caus. (pāyayati -yituṃ) jaladānaṃ kṛ.

To WATER, v. n. (As the mouth, eyes, &c.) jalaṃ sru (c. 10. srāvayati -yituṃ) or pat in caus.; 'the mouth waters,' utsukāyate.

WATER-CARRIER, s. udakavāhaḥ udavāhaḥ ambuvāhaḥ dṛtihāraḥ -rī m. (n).

WATER-CLOSET, s. pāyukṣālanaveśma n. (n) śaucakūpaḥ.

WATER-COURSE, s. jalamārgaḥ jalavāhanī udakamārgaḥ. See DRAIN.

WATERED, p. p. siktaḥ -ktā -ktaṃ jalasiktaḥ &c., salilasiktaḥ &c.; 'well watered,' jalaprāyaḥ -yā -yaṃ; 'by rivers,' nadīmātṛkaḥ -kā -kaṃ; 'by rain,' devamātṛkaḥ &c.

WATERFALL, s. nirjharaḥ jharaḥ vāripravāhaḥ saraḥ -rī -jhā jalanirgamaḥ.

WATER-FOWL, s. jalakukkuṭaḥ jalavihaṅgamaḥ goraṅkuḥ m., rājabhaṭṭikā.

WATERING, s. sekaḥ secanaṃ siñcanaṃ niṣekaḥ avasekaḥ -secanaṃ.

WATERING-PLACE, s. jalapānasthānaṃ udakapānasthānaṃ prapā.

WATERING-POT, s. sekapātraṃ secanapātraṃ secanaghaṭaḥ kalasaḥ.

WATER-LILY, s. utpalaṃ padmaḥ jalakamalaṃ. See LOTUS.

WATER-MAN, s. potavāhaḥ nāvikaḥ potabaṇik m. (j) ghaṭikaḥ.

WATER-MELON, s. tarambujaṃ vṛhadgolaṃ.

WATER-MILL, s. jalayantraṃ jalacakraṃ udakayantraṃ.

WATER-POT, s. ghaṭaḥ kalaśaḥ kalasaḥ jalakalaśaḥ jalādhārakalaśaḥ udakapātraṃ udapātraṃ udakumbhaḥ nipaḥ kuṭaḥ aluḥ f., āluḥ f.; 'of a religious student,' kamaṇḍaluḥ -lu m. n., kuṇḍī -ṇḍikā.

WATERPROOF, a. jalābhedyaḥ -dyā -dyaṃ jalāvyāpyaḥ &c., udakābhedyaḥ &c.

WATER-SNAKE, s. jalavyālaḥ jalabhujaṅgaḥ jalasarpaḥ.

WATER-SPOUT, s. jalavajraḥ udavajraḥ udakavajraḥ.

WATER-WHEEL, s. (For raising water) ghaṭīyantraṃ vilomaṃ.

WATER-WORK, s. jalayantraṃ udayantraṃ udakayantraṃ.

WATERY, a. (Pertaining to water) jalasambandhī &c., audakaḥ -kī -kaṃ āpyaḥ -pyā -pyaṃ jalasaḥ -sā -saṃ udakalaḥ -lā -laṃ.
     --(Con- sisting of it) jalamayaḥ -yī -yaṃ jalarūpaḥ -pā -paṃ ammayaḥ &c.
     --(Abounding with it) jalāḍhyaḥ -ḍhyā -ḍhyaṃ sajalaḥ &c., jalaprāyaḥ -yā -yaṃ ambumān -matī -mat (t) bahūdakaḥ -kā -kaṃ bahujalaḥ -lā -laṃ sasalilaḥ &c., sāmbhāḥ &c., see MARSHY; 'watery wave,' jalormmiḥ m. f.

WATTLE, s. kāṣṭhaśalākāgrathitam avarodhakaṃ kāṣṭhaśalākāgrathitastambhaḥ.

To WATTLE, v. a. kāṣṭhaśalākāḥ parasparaṃ granth. See To INTERWEAVE.

WAVE, s. ūrmmiḥ m. f., ūrmmikā jalormmiḥ f., taraṅgaḥ jalataraṅgaḥ vīciḥ m. f., bhaṅgaḥ bhaṅgiḥ -ṅgī f., bhaṇḍiḥ f., kallolaḥ ullolaḥ jalalatā payorāśiḥ f.; 'wave-crowned,' ūrmmimālī -linī -li (n) calormmimālī &c.

To WAVE, v. a. (Move this way and that way) itastataḥ saṃcal in caus. (-cālayati -yituṃ) or cal or āsphal in caus., bhram (c. 10. bhramayati -yituṃ), itastato vidhū.
     --(Put aside, give up) tyaj (c. 1. tyajati tyaktuṃ), visṛj (c. 6. -sṛjati -sraṣṭuṃ), hā vihā.

To WAVE, v. n. itastataś cal (c. 1. calati -lituṃ) or vical.

WAVELESS, a. avīciḥ -ciḥ -ci nistaraṅgaḥ -ṅgā -ṅgaṃ. See UNRUFFLED.

To WAVER, v. n. dola (nom. dolāyate), vical (c. 1. -calati -lituṃ).

WAVY, a. ūrmmimān -matī -mat (t) bhaṅguraḥ -rā -raṃ bandhuraḥ &c., taraṅgitaḥ -tā -taṃ unnatānataḥ &c., calaḥ -lā -laṃ. See UNDULATING.

WAX, s. (Of bees) sikthaṃ -kthakaṃ madhūcchiṣṭaṃ madhujaṃ śikthaṃ ucchiṣṭamodanaṃ drāvakaṃ kācaṃ.
     --(For sealing) lākṣā alaktaḥ.
     --(Of the ear) karṇamalaṃ.

To WAX, v. a. sikthakena lip or añj sikthakāktaṃ -ktāṃ kṛ.

To WAX, v. n. (Increase) vṛdh; 'as the moon,' kalāvṛddho bhū.

WAXEN, WAXY, a. sikthakamayaḥ -yī -yaṃ saikthikaḥ &c., sikthasaguṇaḥ &c.

WAY, s. (Road, path) mārgaḥ pathaḥ panthāḥ m. (pathin) adhvā m. (n) vartma n. (n) ayanaṃ, see ROAD; 'one who has lost his way,' mārgabhraṣṭaḥ vartmavarjitaḥ digbhrāntaḥ; 'to give way,' mārgaṃ dā panthānaṃ tyaj; 'make way! make way!' apasara apasarata avasara antaram antaraṃ.
     --(Space, distance) antaraṃ mātraṃ paryyantaṃ dūraṃ; 'for a little way,' kiyatparyyantaṃ kiyaddūraṃ īṣaddūraṃ; 'a great way,' atidūraṃ.
     --(Direction) dik f. (ś) mārgaḥ; 'to point out the way,' dikpradarśanaṃ kṛ mārgaṃ dṛś in caus., mārgapradarśanaṃ kṛ; 'this way, this way!' ita itas; 'which way?' kutra kāṃ diśaṃ; 'in both ways,' ubhayatra.
     --(Manner, method, course) prakāraḥ rītiḥ f., vidhiḥ m., vidhānaṃ kramaḥ mārgaḥ; 'way to act,' kriyāvidhiḥ m., kṛtyavidhiḥ m., see MANNER. Often expressed by the affix dhā; as, 'in one way,' ekadhā; 'in two ways,' dvidhā; 'in three,' tridhā; 'in a hundred,' śatadhā; 'in many,' bahudhā anekadhā; 'in how many?' katidhā; 'that may be written in two ways,' dvidhālekhyaḥ -khyā -khyaṃ. Or by the affixes thā tas, &c.; as, 'in both ways,' ubhayathā ubhayatas.

WAYFARER, s. pathikaḥ adhvagaḥ mārgikaḥ adhvanyaḥ. See TRAVELLER.

To WAYLAY, v. a. parākramaṇārthaṃ mārge nibhṛtaṃ sthā.

WAYWARD, &c. See FROWARD, PERVERSE, WILFUL.

WAY-WORN, a. adhvaśrāntaḥ -ntā -ntaṃ mārgaśrāntaḥ &c., yānaśrāntaḥ &c.

WE, pron. vayaṃ nom. pl. (asmad); 'we two,' āvāṃ nom. du.

WEAK, a. durbalaḥ -lā -laṃ nirbalaḥ &c., abalaḥ &c., alpabalaḥ &c., alpaśaktiḥ -ktiḥ -kti akalpaḥ -lpā -lpaṃ niḥsattvaḥ -ttvā -ttvaṃ nistejāḥ -jāḥ -jaḥ (s), see FEEBLE, INFIRM.
     --(In mind) alpabuddhiḥ -ddhiḥ -ddhi alpadhīḥ -dhīḥ -dhi vikalabuddhiḥ &c., vikalāntaḥkaraṇaḥ -ṇā -ṇaṃ.-- (Weak point or side) chidraṃ marmmasthānaṃ.

To WEAKEN, v. a. durbalīkṛ balaṃ hṛ (c. 1. harati harttuṃ), balakṣayaṃ kṛ śaktikṣayaṃ kṛ śaktibhaṅgaṃ kṛ śaktihrāsaṃ kṛ. See To DEBILITATE.

WEAKENED, p. p. kṣīṇabalaḥ -lā -laṃ hṛtabalaḥ &c., durbalīkṛtaḥ -tā -taṃ hṛtaujāḥ -jāḥ -jaḥ (s) kṣīṇasattvaḥ -ttvā -ttvaṃ. See ENFEEBLED.

WEAKENING, a. balakṣayakārī -riṇī -ri (n) sattvakṣayakārī &c.

WEAKNESS, s. durbalatā daurbalyaṃ nirbalatā abalaṃ aśaktiḥ f., balahīnatā balakṣayaḥ śaktikṣayaḥ balakṣīṇatā balahāniḥ f., śaktibhaṅgaḥ, see DEBILITY.
     --(Foible) chidraṃ.

WEAL, s. kṣemaṃ kalyāṇaṃ śubhaṃ śreyas bhadraṃ kuśalaṃ, see WELFARE; 'weal and woe,' śubhāśubhaṃ bhadrābhadraṃ.

WEALTH, s. dhanaṃ vasu n., vittaṃ vibhavaḥ vaibhavaṃ sampattiḥ f., draviṇaṃ dravyaṃ rāḥ m. (rai) rikthaṃ ṛkthaṃ hiraṇyaṃ dyumnaṃ svāpateyaṃ bhogyaṃ, see RICHES; 'in grain,' dhānyadhanaṃ dhānyārthaḥ; 'in cattle,' godhanaṃ carmmadhanaṃ.

WEALTHINESS, s. mahādhanatā sadhanatvaṃ. See RICHNESS, OPULENCE.

WEALTHY, a. dhanī -ninī -ni (n). See RICH, OPULENT.

To WEAN, v. a. tyaktastanyaṃ -nyāṃ kṛ stanyaviyuktaṃ -ktāṃ kṛ stanyaṃ -tyaj in caus. (tyājayati -yituṃ) stanyatyāgaṃ kṛ.
     --(From the world) saṅgavimukhaṃ -khāṃ kṛ viṣayavimukhaṃ -khāṃ kṛ tyaktasaṅgaṃ -ṅgāṃ kṛ viraktaṃ -ktāṃ kṛ.

WEANED, p. p. tyaktastanyaḥ -nyā -nyaṃ tyaktastanaḥ -nā -naṃ. See To WEAN.

WEANING, WEANEDNESS, s. stanyatyāgaḥ; 'from the world,' saṅgatyāgaḥ vairāgyaṃ viṣayāsaṅgaḥ indriyāsaṅgaḥ viṣayavimukhatā pratyāhāraḥ.

WEAPON, s. śastraṃ āyudhaṃ astraṃ praharaṇaṃ hetiḥ f., parighātaḥ badhatraṃ śastrāstraṃ.

To WEAR, v. a. (Impair, consume by attrition, &c.) kṣi in caus. (kṣapayati kṣayayati -yituṃ) kṣayaṃ kṛ ghṛṣ (c. 1. gharṣati -rṣituṃ), gharṣaṇena naś.
     --(Carry on the body, as clothes, &c.) dhṛ (c. 10. dhārayati -yituṃ, c. 1. dharati dharttuṃ), bhṛ (c. 3. bibhartti, c. 1. bharati bharttuṃ), dhā (c. 3. dhatte dhātuṃ), paridhā āchad (c. 10. -chādayati -yituṃ), vas (c. 2. vaste -situṃ); 'he wears clothes,' vāsāṃsi bibhartti.
     --(Wear out by use, &c.) jīrṇaṃ -rṇāṃ kṛ jīrṇīkṛ jarjjarīkṛ jarjjaraṃ -rāṃ kṛ.
     --(Wear out, consume by fatigue, &c.) sad (c. 10. sādayati -yituṃ), avasad khid (c. 10. khedayati -yituṃ), glai in caus. (glapayati -yituṃ), see To FATIGUE.

To WEAR, v. n. (Waste away) kṣi in pass. (kṣīyate) sad, see To WASTE, v. n.
     --(Wear out by use) jṝ (c. 4. jīryyati), parijṝ jīrṇaḥ -rṇā -rṇaṃ bhū jīrṇībhū jarjjaraḥ -rā -raṃ bhū jarjjarībhū.
     --(Wear off), see To PASS AWAY.

WEAR, s. (Waste through use) kṣayaḥ parikṣayaḥ avakṣayaḥ upabhogaḥ bhogaḥ.
     --(Friction) gharṣaṇaṃ āgharṣaṇaṃ.
     --(Dam in a river) setuḥ m., jalapravāhabandhaḥ.

WEARER, s. dhārī m. (n) dharaḥ vasitā m. (tṛ) bhṛt m.

WEARIED, p. p. śrāntaḥ -ntā -ntaṃ klāntaḥ &c. See FATIGUED.

WEARINESS, s. śramaḥ śrāntiḥ f., klāntiḥ f., khedaḥ. See FATIGUE.

WEARING, part. or a. (Carrying) dhārī -riṇī -ri (n) dharaḥ -rā -raṃ udvahan -hantī &c.
     --(Consuming) kṣayakārī &c.
     --(Fit to wear) paridhānopayogī -ginī &c., paridhānayogyaḥ -gyā -gyaṃ.

WEARISOME, a. śramajanakaḥ -kā -kaṃ khedajanakaḥ &c., āyāsajanakaḥ &c., śrāntikaraḥ -rī -raṃ śramakaraḥ &c., śramakārakaḥ -kā -kaṃ āyāsajanakaḥ &c., kaṣṭajanakaḥ &c., kaṣṭapradaḥ -dā -daṃ. See TEDIOUS.

To WEARY, v. a. āyas (c. 10. -yāsayati -yituṃ). See To FATIGUE.

To WEARY, v. n. khid (c. 4. khidyate), śram (c. 4. śrāmyati), āyas (c. 4. -yasyati).

[Page 837b]

WEARY, a. śrāntaḥ -ntā -ntaṃ klāntaḥ &c., khinnaḥ -nnā -nnaṃ glānaḥ -nā -naṃ mlānaḥ &c., tandrāluḥ -lā -lu jātakhedaḥ -dā -daṃ. See FATIGUED.

WEASEL, s. nakulaḥ aṅgūṣaḥ babhruḥ m., sūcivadanaḥ.

WEATHER, s. kālaḥ samayaḥ dinaṃ; 'fine weather,' sudinaṃ sudināhaḥ -haṃ uttamāhaḥ; 'bad weather,' durdinaṃ vārdalaṃ.

To WEATHER, v. a. duḥkhena pār (c. 10. pārayati -yituṃ) or tīr (c. 10. tīrayati -yituṃ), kaṣṭena tīraṃ or pāraṃ gam duḥkhena tṝ.

WEATHER-BEATEN, a. vātāhataḥ -tā -taṃ vātavṛṣṭyāhataḥ tā -taṃ abhrāvakāśikaḥ -kā -kaṃ.

WEATHER-COCK, s. prāsādaśṛṅgāgre sthāpitaṃ kukkuṭākāraṃ vāyulakṣaṇaṃ.

WEATHER-GLASS. s. vāyumāpakayantraṃ vāyugurutvajñāpakayantraṃ.

WEATHER-PROOF, a. vātavṛṣṭyabhedyaḥ -dyā -dyaṃ vṛṣṭyabhedyaḥ &c.

WEATHER-WISE, a. kāladarśanakuśalaḥ -lā -laṃ kālavid m. f. n.

To WEAVE, v. a. ve (c. 1. vayati vātuṃ), vap (c. 1. vapati -ptuṃ), ūy (c. 1. ūyate -yituṃ), gumph (c. 6. gumphati -mphituṃ), guph rac (c. 10. racayati -yituṃ), virac.

To WEAVE, v. n. (Practise weaving) vāyaṃ kṛ tantuvāya kṛ vāpaṃ kṛ tantuvāpaṃ kṛ sūtravāpaṃ kṛ tantuvyūtiṃ kṛ sūtraveṣṭanaṃ kṛ.

WEAVER, s. tantuvāyaḥ tantuvāpaḥ tantravāyaḥ tantravāpaḥ tandravāyaḥ kuvindaḥ kupindaḥ paṭakāraḥ sūcīśilpopajīvī m. (n).

WEAVING, s. vāyaḥ vāpaḥ tantuvāyaḥ tantuvāpaḥ sūtravāyaḥ ūtiḥ f., vyūtiḥ f., vyutiḥ f., tāntavaṃ vāṇiḥ f., veṇiḥ f., sūtraveṣṭanaṃ paṭanirmmāṇaṃ viracanā trasaraḥ; 'Room for weaving,' tantuśālā.

WEB, s. tantusantataṃ -tiḥ f., sūtrasantatiḥ f., tantraṃ jālaṃ.
     --(Of the eye) paṭalaṃ.
     --(Of a spider) ūrṇanābhajālaḥ, see SPIDER.

WEB-FOOTED, a. jālapādaḥ -dā -daṃ jālapād jālākārapādaḥ &c.

To WED, v. a. vivah pariṇī pāṇigrahaṇaṃ kṛ. See To MARRY.

WEDDED, p. p. or a. vivāhitaḥ -tā -taṃ pariṇītaḥ &c., kṛtakaragrahaḥ -hā -haṃ, see MARRIED; 'wedded woman,' ūḍhā; 'wedded couple,' dampatī m. du.
     --(Strongly attached) āsaktaḥ -ktā -ktaṃ rataḥ -tā -taṃ; 'to one's own opinion,' svamatarakṣī -kṣiṇī &c.

WEDDING, s. vivāhotsavaḥ vivāhaparvva n. (n) vivāhaḥ udvāhakarmma n. (n) vivāhasaṃskāraḥ vivāhakriyā; 'wedding dress,' vivāhanepathyaṃ vaivāhikanepathyaṃ.

WEDGE, s. kīlaḥ kīlakaḥ śaṅkuḥ m.

To WEDGE, v. a. saṃhan sampīḍ sambādh bādh sammṛd.

WEDLOCK, s. vivāhasambandhaḥ vivāhitāvasthā dārakarmma n. (n).

WEDNESDAY, s. budhavāraḥ saumyavāraḥ -vāsaraḥ kulākulavāraḥ.

WEED, s. kakṣaḥ stambaḥ tṛṇaṃ kaṇṭakaḥ -kaṃ; 'instrument for destroying weeds,' stambaghnaḥ.
     --(Widow's weeds) cīraṃ cīvaraṃ.

To WEED, v. a. kakṣam uddhṛ (c. 1. -harati -harttuṃ), tṛṇāni utpaṭ (c. 10. -pāṭayati -yituṃ) or ucchid vitṛṇīkṛ.

WEEDING, s. kakṣoddharaṇaṃ kakṣocchedaḥ tṛṇoddharaṇaṃ kaṇṭakoddharaṇaṃ.

WEEDY, a. kakṣapūrṇaḥ -rṇā -rṇaṃ kakṣabahulaḥ -lā -laṃ tṛṇapūrṇaḥ &c.

WEEK, s. saptāhaṃ vārasaptakaṃ dinasaptakaṃ; 'week-day,' vāraḥ.

WEEKLY, a. sāptāhikaḥ -kī -kaṃ saptāhnikaḥ &c., saptadainikaḥ &c.

WEEKLY, adv. saptāhe saptāhe pratisaptāhaṃ.

To WEEP, v. n. rud (c. 10. roditi -tuṃ), krand (c. 1. krandati -ndituṃ), aśrūṇi pat in caus., see To CRY; 'weep not,' mā'rautsīḥ.

WEEPING, s. krandanaṃ rodanaṃ aśrupātaḥ. See LAMENTATION.

WEEPING, part. rudan -datī &c., aśrulocanaḥ -nī -naṃ upaplutākṣaḥ &c.

[Page 838a]

To WEIGH, v. a. (In a balance) tul (c. 10. tulayati -yituṃ), tūl (c. 10. tūlayati -yituṃ), tolanaṃ kṛ tulanāṃ kṛ.
     --(Raise, as an anchor, &c.) uttul.
     --(Ponder) vigaṇ (c. 10. -gaṇayati -yituṃ), manasā vicar, see To PONDER; 'to weigh alternatives,' vikḷp (c. 10. -kalpayati -yituṃ). 'Weighs upon,' viḍambayati; 'weighs down,' see To OUTWEIGH.

To WEIGH, v. n. (Have weight) bhārī -riṇī -ri bhū or as bhāravān -vatī -vad as or bhū bhārānvitaḥ -tā -tam as or bhū; 'what does this weigh?' etat kimbhāram asti or etasya kiṃ bhāraparimāṇaṃ.
     --(Be important) guruḥ -rvī -ru bhū.

WEIGHED, p. p. (In a balance) tulitaḥ -tā -taṃ tulayādhṛtaḥ &c., unmitaḥ &c., tulāmitaḥ &c.
     --(Pondered) suvicāritaḥ -tā -taṃ.

WEIGHER, s. tolanakārī m. (n) tulādhāraṇavid tulanākṛt.

WEIGHING, s. tolanaṃ tulādhāraṇaṃ.
     --(Pondering) vigaṇanaṃ -nā.

WEIGHT, s. (Weight or quantity ascertained by balance) bhāraḥ bhāraparimāṇaṃ unmānaṃ mitiḥ f., parimāṇaṃ bhāramitiḥ f., tolaḥ tulā gurutvaṃ -tā gauravaṃ garimā m. (n) bharaḥ; 'of deficient weight,' nyūnatolaḥ -lā -laṃ.
     --(Mass to weigh with) tolaṃ unmānaṃ. For the different weights, see under MEASURE; 'measure by weight,' tulāmānaṃ.
     --(Ponderous load, burden) bhāraḥ dhurā dhūḥ f. (dhur), see BURDEN.
     --(Importance, influence) gauravaṃ gurutvaṃ -tā prabhāvaḥ bhāraḥ pramāṇaṃ; 'of little weight,' alpaprabhāvaḥ -vā -vaṃ alpapramāṇaḥ -ṇā -ṇaṃ laghuprabhāvaḥ &c.

WEIGHTY, a. (Having weight) bhārī -riṇī -ri (n) guruḥ -rvī -ru, see HEAVY, PONDEROUS.
     --(Important, influential) guruḥ &c., sapramāṇaḥ -ṇā -ṇaṃ, see IMPORTANT.

WEIR, s. jalapravāhabandhakaḥ jalabandhakaḥ jalapratibandhakaḥ.

WELCOME, s. svāgataṃ abhinandanaṃ ānandanaṃ sabhājanaṃ svabhājanaṃ āmantraṇaṃ āpracchanaṃ; 'word of welcome,' svāgatavacanaṃ, see SALUTATION; 'of a guest,' āgatasvāgataṃ.

WELCOME, a. svāgataḥ -tā -taṃ.
     --(Grateful) sukhadaḥ -dā -daṃ.

To WELCOME, v. a. svāgatam iti vad (c. 1. vadati -dituṃ), svāgatavacanena pūj (c. 10. pūjayati -yituṃ), svasti or svastivacanaṃ vad āmantr (c. 10. -mantrayati -yituṃ), praśaṃs (c. 1. -śaṃsati -sitaṃ); 'a new-comer,' āgatasvāgataṃ kṛ āgatasatkāraṃ kṛ.

WELCOMED, p. p. svāgatapūjitaḥ -tā -taṃ satkṛtaḥ &c., samupaveśitaḥ &c.

To WELD, v. a. ayoghanāghātena taptalohaṃ taptalohena saṃyuj.

WELFARE, s. kuśalaṃ kauśalaṃ kauśalyaṃ kuśalatā kalyāṇaṃ kṣemaṃ kṣemakuśalaṃ maṅgalaṃ māṅgalyaṃ sukhaṃ śubhaṃ bhadraṃ hitaṃ śreyas n., śvaḥśreyasaṃ bhūtiḥ f., susthitiḥ f., sthitiḥ f., abhīṣṭaṃ abhīpsitaṃ bhavikaṃ bhāvukaṃ bhavyaṃ śivaṃ.

WELL, a. (In health) svasthaḥ -sthā -sthaṃ susthaḥ &c., nirāmayaḥ -yā -yaṃ nīrogaḥ -gā -gaṃ, see HEALTHY.
     --(Fortunate, happy) kuśalaḥ -lā -laṃ kṣemaḥ -mā -maṃ hitaḥ -tā -taṃ sukhī -khinī -khi (n); 'Is it well?' kiṃ kṣemam asti.

WELL, s. (For water) kūpaḥ kūpakaḥ prahiḥ m., andhuḥ m., jalakūpī kūpī nipānaṃ udapānaṃ udakādhāraḥ jalādhāraḥ jalātmikā āpīnaḥ cūḍakaḥ koṭṭāraḥ; 'wooden frame or upper part of a well,' nemiḥ f., trikā; 'cover or facing,' vīnāhaḥ; 'reservoir near a well,' āhāvaḥ nipānaṃ upakūpajalāśayaḥ; 'well-water,' kūpodakaṃ kaupaṃ; 'well-digger,' kūpakhanitā m. (tṛ).
     --(Of a ship) guptiḥ f.

[Page 838b]

WELL, adv. su or ati prefixed, suṣṭhu sādhu samyak yuktaṃ yathāyogyaṃ bhadraṃ uttamarūpeṇa; 'well off,' susthitaḥ -tā -taṃ susthaḥ -sthā -sthaṃ; 'well said,' svabhihitaḥ -tā -taṃ sūktaḥ -ktā -ktaṃ sādhvabhihitaḥ -tā -taṃ sādhūktaḥ &c., bhadramuktaḥ &c.

WELL, exclam. bhadraṃ vāḍhaṃ sādhu astu bhavatu tatheti; 'very well,' vāḍhaṃ kāmaṃ; 'well then,' tadbhadraṃ; 'well done!' sādhu.

WELL-AFFECTED, a. suraktaḥ -ktā -ktaṃ hitabuddhiḥ -ddhiḥ -ddhi suśīlaḥ &c.

WELL-BALANCED, a. samatolaḥ -lā -laṃ samānatolaḥ -lā -laṃ.

WELL-BEHAVED, a. vinītaḥ -tā -taṃ sādhuvṛttiḥ -ttiḥ -tti sādhvācāraḥ -rā -raṃ sucaritaḥ -tā -taṃ sadācāraḥ &c., sunītaḥ -tā -taṃ.

WELL-BEING, s. kuśalaṃ kṣemaṃ susthatā susthitiḥ f. See WELFARE.

WELL-BORN, a. kulīnaḥ -nā -naṃ satkulīnaḥ &c., sujanmā -nmā -nma (n) sujātaḥ -tā -taṃ abhijātaḥ &c., sādhujaḥ &c. See NOBLE.

WELL-BRED, a. suvinītaḥ -tā -taṃ suśiṣṭaḥ -ṣṭā -ṣṭaṃ suśīlaḥ -lā -laṃ.

WELL-DISPOSED, a. hitabuddhiḥ -ddhiḥ -ddhi suśīlaḥ &c. See WELL-WISHER.

WELL-DOER, s. sukarmmā m. (n) sukṛtī m. (n). See VIRTUOUS.

WELL-DONE, a. sukṛtaḥ -tā -taṃ sucaritaḥ &c. Exclam. sādhu.

WELL-DRESSED, a. suveśaḥ -śā -śaṃ suveṣī -ṣiṇī &c., suveṣṭitaḥ -tā -taṃ.

WELL-FORMED, a. surūpaḥ -pī -paṃ surūpī -piṇī &c., śuddhākāraḥ -rā -raṃ.

WELL-INFORMED, a. bahujñaḥ -jñā -jñaṃ sujñaḥ &c., bahuśrutaḥ -tā -taṃ.

WELL-KNIT, a. susaṃhataḥ -tā -taṃ dṛḍhasandhiḥ -ndhiḥ -ndhi.

WELL-KNOWN, a. sujñātaḥ -tā -taṃ prasiddhaḥ -ddhā -ddhaṃ. See NOTORIOUS.

WELL-MADE, a. surūpaḥ -pā -paṃ surūpī -piṇī &c., sughaṭitaḥ -tā -taṃ.

WELL-MEANING, a. sadabhiprāyaḥ -yā -yaṃ sadāśayaḥ &c., suśīlaḥ &c.

WELL-NIGH, adv. prāyas prāyaśas. See NEARLY.

WELL-READ, a. svadhītaḥ -tā -taṃ svadhītī -tinī -ti (n) adhītī &c., sarvvaśāstrapāragaḥ -gā -gaṃ granthī -nthinī &c., bahujñaḥ &c.

WELL-SPENT, a. suvyayitaḥ -tā -taṃ; 'time,' satkālakṣepaḥ.

WELL-WISHER, s. hitaiṣī -ṣiṇī m. f., priyaiṣī -ṣiṇī m. f., hitepsuḥ m. f., hitaprepsuḥ m. f., śreyorthī -rthinī hitakāmaḥ -mā.

To WELTER, v. n. luṭh (c. 6. luṭhati -ṭhituṃ), praluṭh. See To WALLOW.

WELTERING, part. luṭhan -ṭhantī -ṭhat (t). See ROLLING, part.

WEN, s. māṃsavṛddhiḥ f., medorbudaṃ galagaṇḍaḥ. See TUMOUR.

WENCH, s. joṣā yoṣitā taruṇī kanyā bandhakī gaṇikā.

To WENCH, WENCHING. See To FORNICATE, FORNICATION.

To WEND, v. n. gam yā i sṛ āvṛt abhivṛt, see To GO; 'hither he wends his way,' ita evābhivarttate.

WEST, s. (The quarter of the sky) paścimā paścimadiśā paścimadik f. (ś) paścimāśā pratīcī aparā caramā vāruṇī madhyaḥ -dhyaṃ. The god Varuna is fabled as the Regent of the West.

WEST, WESTERLY, WESTERN, a. paścimaḥ -mā -maṃ pratyaṅ -tīcī -tyak (ñc) pratīcyaḥ -cyā -cyaṃ pratīcīnaḥ -nā -naṃ caramaḥ -mā -maṃ aparaḥ -rā -raṃ pāścātyaḥ -tyā -tyaṃ. 'Madyadesha is west of Prayāga,' madhyadeśaḥ prayāgāt paścimaḥ; 'as far as the western ocean,' āpaścimasamudrāt.
     --(Facing the west) pratyaṅmukhaḥ -khī -khaṃ paścimābhimukhaḥ &c.

WESTWARD, adv. paścāt pratyak paścimadiśi paścimatas.

WET, a. ārdraḥ -rdrā -rdraṃ jalārdraḥ &c., klinnaḥ -nnā -nnaṃ siktaḥ -ktā -ktaṃ jalasiktaḥ &c., samukṣitaḥ -tā -taṃ anūpaḥ -pā -paṃ. See MOIST.

WET, s. ārdratā kledaḥ -daṃ temaḥ stemaḥ jalaṃ. See MOISTURE.

To WET, v. a. klid (c. 10. kledayati -yituṃ). See To MOISTEN.

[Page 839a]

WETHER, s. chinnavṛṣaṇo meṣaḥ muṣkaśūnyo meṣaḥ.

WETNESS, s. ārdratā klinnatā jalārdratā siktatā -tvaṃ.

WET-NURSE, s. dhātreyī upamātā upamātrī payaḥprasraviṇī stanyadānena poṣayitrī or pālayitrī.

To WHACK, WHACK. See To STRIKE, BEAT, BLOW.

WHALE, s. timiḥ m., timiṅgilaḥ timiṅgilagilaḥ mīnaraḥ samudrāruḥ m., makaraḥ rāghavaḥ vṛhanmīnaḥ.

WHARF, s. ghaṭhṭhaḥ umaḥ tarasthānaṃ taraṇasthānaṃ gulmaḥ.

WHAT, pron. rel. (That which) yad.
     --(What kind, what like, which) yādṛśaḥ -śī -śaṃ yādṛkṣaḥ -kṣā -kṣaṃ yaḥ yā yad.

WHAT, pron. inter. kaḥ kā kiṃ kau m. du., ke f. n. du., ke m. pl., kāḥ f. pl., kāni n. pl.; 'what?' kiṃ kinnu kimuta kiṃsvit; 'what kind?' kīdṛśaḥ -śī -śaṃ kīdṛkṣaḥ -kṣā -kṣaṃ kīdṛk m. f. n. (ś) kimbhūtaḥ -tā -taṃ; 'on what account?' kimarthaṃ; 'what then?' kiṃ tarhi kimu; 'what else?' atha kiṃ; 'what do you wish to say?' kim asi vaktukāmaḥ; 'what is he doing?' kiṃvyāpāraḥ saḥ; 'what is his name?' kinnāmadheyaḥ saḥ; 'to what degree?' kimparyyantaṃ; 'what is that to me?' kiṃ mama tena; 'what though?' yadyapi.

WHAT, interj. kathaṃ kiṃ kimuta uta ut nanu svit.

WHATEVER, WHATSOEVER, pron. yatkiñcit yadyad yad yāvat; 'whatever wealth is in the world,' yatkiñcid or yāvad jagadvartti dhanam asti.

WHEAT, s. godhūmaḥ sumanāḥ m. (s) sumanaḥ dhānyaṃ pravaṭaḥ rasālaḥ apūpaḥ gandhavihvalaḥ bhūjambūḥ f., gorakṣajambūḥ f., śitasūkaḥ mlecchabhojanaḥ sitaśimbikaḥ nistuṣakṣīraḥ bahudugdhaḥ.

WHEATEN, a. godhūmamayaḥ -yī -yaṃ godhūmātmakaḥ -kā -kaṃ godhūma in comp.

To WHEEDLE, WHEEDLER, WHEEDLING. See To COAX, FLATTER, &c.

WHEEL, s. cakraṃ rathāṅgaṃ rathapādaḥ rathyaṃ maṇḍalaṃ upadhiḥ m., aupadheyaṃ nabhiḥ m., dṛmbhūḥ f.; 'its circumference,' nemiḥ -mī pradhiḥ m., cakraparidhiḥ m.; 'potter's wheel,' kulālacakraṃ.

To WHEEL, v. a. parivṛt (c. 10. -varttayati -yituṃ), vivṛt āvṛt vyāvṛt.

To WHEEL, v. n. parivṛt (c. 1. -varttate -rttituṃ), vivṛt vyāvṛt samparivṛt.

WHEELBARROW, s. hastasañcālitam ekacakrayuktaṃ vāhanaṃ.

WHEELED, a. cakravān -vatī -vat (t) cakrī -kriṇī -kri (n) cakrayuktaḥ -ktā -ktaṃ; 'two-wheeled carriage,' dvicakrayukto rathaḥ.

WHEEL-WRIGHT, s. rathakāraḥ rathakṛt rathakaraḥ cakrakāraḥ.

To WHEEZE, v. n. kāsaśvāsaṃ kṛ kṛcchreṇa śvāsaṃ kṛ pratikṣutaṃ kṛ.

WHELP, s. śāvaḥ -vakaḥ śiśuḥ m., vatsaḥ; 'of a lion,' siṃhaśāvakaḥ.

WHEN, adv. (At the time that) yadā yarhi, or expressed by kāle samaye, &c. in comp.; as, 'when he was dying,' maraṇakāle.
     --(At what time?) kadā karhi.

WHENCE, adv. (Interrog.) kutas kasmād deśāt &c., kasmāt sthānāt &c.; 'whence have you come?' kutaḥ samāgato'si.
     --(Indef.) yatas yasmād deśāt &c.; 'to return whence one came,' pratigantuṃ yathāgataṃ.

WHENEVER, WHENSOEVER, adv. yadā yadā yarhi yarhi yadākadācit.

WHERE, adv. (In which place) yatra.
     --(In what place?) kutra kva.

WHEREAS, adv. yasmāt yena yatas. yat. See SINCE.

WHEREBY, adv. (By which) yena.
     --(By what?) kena.

WHEREFORE, adv. (For which reason) yatas yena yat yadarthaṃ tathātve.
     --(For what reason?) kimarthaṃ kim kena hetunā kasya hetoḥ kinnimittaṃ kena nimittena.

[Page 839b]

WHEREIN, adv. (In which) yasmin yatra.
     --(In what?) kasmin kutra.

WHEREOF, adv. (Of which) yasya.
     --(Of what?) kasya.

WHEREVER, WHERESOEVER, adv. yatra kutricit yatra kutrāpi yatra yatra kutrāpi kutracit yatra kvacit.

WHEREUPON, adv. yadanantaraṃ yatrāntare tadanantaraṃ atrāntare.

WHERRY, s. daṇḍasañcālitā or kṣepaṇisañcālitā laghunaukā.

To WHET, v. a. niśo niśi kṣṇu tij. See To SHARPEN.

WHETHER, adv. kiṃ kiṃvā vā uta. The particle , either with or without kiṃ, usually expresses the sense of 'whether,' as in the following examples; 'whether you kill me or whether you release me,' māṃ mārayata vā muñcata vā; 'do you know whether he is virtuous or not?' vetsi kiṃ dhārmmiko na vā; 'whether or not he does that,' tat karotu na karotu vā.
     --(Whether of twain, which of two) kataraḥ -rā -rat.

WHET-STONE, s. śāṇaḥ -ṇī śānaḥ śāṇāśma n. (n) bhramaḥ jhāmaraḥ vāgaraḥ sāmakaḥ.

WHEY, s. mastu n., dadhimaṇḍaḥ -ṇḍaṃ dugdhamaṇḍaṃ dadhyuttaraṃ.

WHICH, pron. (Relat.) yaḥ yā yad yau m. du., ye f. n. du., ye m. pl., yāḥ f. pl., yāni n. pl., see WHO.
     --(Interrog.) kaḥ kā kiṃ kau m. du., ke f. n. du., ke m. pl., kāḥ f. pl., kāni n. pl.

WHICHEVER, pron. Expressed by doubling the relative, thus yad yad &c.

WHIFF, s. phutkṛtaṃ phutkāraḥ phūtkṛtaṃ phūt indec. See PUFF.

WHILE, WHILST, adv. yāvat yāvatkālaṃ yatkālaṃ yasmin kāle yatparyyantaṃ yadā; 'whilst he thought on this the messenger arrived,' yāvat tac cintayati dūtaḥ samāgacchati. The sense of whilst may sometimes be expressed by madhye, see DURING, or by the locative absolute, or some similar form of expression; as, sa tadeva cintayati dūtaśca samāgacchati.

WHILE, s. kālaḥ samayaḥ; 'a long while,' bahukālaḥ; 'for a long while,' bahukālaṃ cirakālaṃ ciraṃ; 'after a long while,' cirāt; 'a little while,' alpakālaḥ; 'for a little while,' alpakālaṃ kiñcitkālaṃ; 'in a little while,' acireṇa -rāt kṣaṇāntare kiyatā kālena; 'for a while,' kiyatkālaṃ āpātatas; 'a long while ago,' purā pūrvvakāle; 'one while,' kadācit.
     --(Worth while) saphalaḥ -lā -laṃ phalavān -vatī -vat (t) upayogī -ginī &c.

To WHILE, v. a. vinodena kālaṃ gam (c. 10. gamayati -yituṃ) or (c. 1. nayati netuṃ), vinud in caus. (nodayati -yituṃ).

WHIM, s. manolaulyaṃ cāpalaṃ cāpalyaṃ. See FREAK, CAPRICE.

To WHIMPER, v. a. bālakavat krand or rud or ru or kūj.

WHIMSICAL, a. capalaḥ -lā -laṃ lolaḥ &c., see CAPRICIOUS, FREAKISH.

To WHINE, v. n. kūj (c. 1. kūjati -jituṃ), anukūj. See To MURMUR.

WHINE, s. kūjanaṃ kūjitaṃ vilapanaṃ kalarutaṃ kākuḥ f., kākūktiḥ f.

To WHIP, v. a. kaṣayā or carmmarajvā or rajvā taḍ (c. 10. tāḍayati -yituṃ) or daṇḍ or śās (c. 2. śāsti -situṃ). See To LASH.

WHIP, s. kaśā kaṣā carmmayaṣṭiḥ f., pratiṣkaṣaḥ bhīmā. See SCOURGE.

WHIPPED, p. p. kaśāhataḥ -tā -taṃ daṇḍitaḥ &c.; 'whipped horse,' pratikaśāśvaḥ.

WHIPPING, s. kaśāghātaḥ kapāghātaḥ kaśātāḍanaṃ tāḍanaṃ; 'worthy of it,' kaśyaḥ -śyā -śyaṃ kaśārhaḥ -rhā -rhaṃ.

To WHIRL, v. a. bhram (c. 10. bhramayati -yituṃ). See To TURN, TWIRL.

[Page 840a]

To WHIRL, v. n. bhram (c. 4. bhrāmyati, c. 1, bhramati -mituṃ), atiśīghraṃ parivṛt (c. 1. -varttate -rttituṃ) or ghūrṇ. See To REVOLVE, v. n.

WHIRLED, p. p. bhrāntaḥ -ntā -ntaṃ udbhrāntaḥ &c., śīghraṃ parivarttitaḥ &c.

WHIRL, WHIRLING, s. bhramaḥ -maṇaṃ bhrāntiḥ f., bhramiḥ f., vibhramaḥ āvṛttiḥ f.

WHIRLPOOL, s. jalāvarttaḥ jalabhramaḥ jalagulmaḥ āvarttaḥ -rttakā āvarttinī bhṛmiḥ m., bhramaḥ bhramarakaḥ avaghūrṇaḥ. See EDDY.

WHIRLWIND, s. cakravātaḥ vātāvarttaḥ vātamaṇḍalī vāyugulmaḥ vātyā bhṛmiḥ m., vātabhramaḥ āvarttaḥ nirghātaḥ dhrājiḥ f., kunābhiḥ m., pavākā.

To WHISK, v. a. atikṣipraṃ cal (c. 10. cālayati -yituṃ), atilāghavena cal; 'he whisks his tail,' paripucchayati.

WHISK, s. laghukṣepaḥ ākasmikakṣepaḥ.
     --(For flies, &c.) cāmaraṃ.

WHISKER, s. pakṣma n. (n) gumphaḥ gaṇḍaloma n. (n) mukhajaloma n.

To WHISPER, v. n. jap (c. 1. japati -pituṃ), prajap nīcasvareṇa or nīcavācā vad (c. 1. vadati -dituṃ), nīcair vad upāṃśu vad; 'to whisper into the ear,' karṇam upajap karṇe kath karṇe jap or vad; 'to whisper to one's neighbour,' janāntikaṃ vad.

WHISPER, WHISPERING, s. japaḥ -panaṃ jāpaḥ karṇejapanaṃ karṇekathanaṃ karṇevādaḥ upāṃśuvādaḥ upāṃśukathanaṃ nīcairvādaḥ; 'in a whisper,' upāṃśu janāntikaṃ.

WHISPERER, s. karṇejapaḥ karṇajapaḥ karṇekathakaḥ karṇopajāpakaḥ.

To WHISTLE, v. n. oṣṭhādharasaṅkocapūrvvaṃ śvāsotkṣepaṃ kṛtvā śīśśabdaṃ kṛ or sīsśabdaṃ kṛ or kīcakavat paṭuśabdaṃkṛ veṇuvat karkaśaśabdaṃ kṛ oṣṭhaśabdaṃ kṛ.

WHISTLE, s. (The sound) śīśśabdaḥ sīsśabdaḥ oṣṭhaśabdaḥ kīcakaśabdaḥ.
     --(Instrument for whistling) vaṃśaḥ -śī dhvaninālaḥ.

WHIT, s. leśaḥ lavaḥ lavaleśaḥ; 'not a whit,' na manāgapi.

WHITE, a. śuklaḥ -klā -klaṃ śvetaḥ -tā -taṃ dhavalaḥ -lā -laṃ sitaḥ -tā -taṃ śyetaḥ -tā -nī -taṃ śubhraḥ -bhrā -bhraṃ śuciḥ -ciḥ -ci avadātaḥ -tā -taṃ viśadaḥ -dā -daṃ gauraḥ -rī -raṃ dhautaḥ -tā -taṃ pāṇḍuraḥ -rā -raṃ amalaḥ -lā -laṃ vimalaḥ &c., rajataḥ -tā -taṃ karkaḥ -rkā -rkaṃ kharuḥ -ruḥ -ru arjunaḥ -nī -naṃ śitiḥ -tī -ti arjunachaviḥ -viḥ -vi valakṣaḥ -kṣā -kṣaṃ; 'yellowish white,' hariṇaḥ -ṇā -ṇaṃ.

WHITE, s. (The colour) śuklaḥ dhavalaḥ śvetaḥ sitaḥ valakṣaḥ.
     --(Of the eye) śuklamaṇḍalaṃ viñjamaraṃ.

To WHITEN, v. a. śukla (nom. śuklayati -yituṃ), dhavala (nom. dhavalayati -yituṃ), śuklīkṛ dhavalīkṛ ādīp (c. 10. -dīpayati -yituṃ).

To WHITEN, v. n. śuklībhū dhavalībhū śvetībhū viśadībhū.

WHITENED, p. p. dhavalitaḥ -tā -taṃ dhavalīkṛtaḥ &c., śuklīkṛtaḥ -tā -taṃ.

WHITENESS, s. śuklatā -tvaṃ śuklimā m. (n) śauklyaṃ dhavalatvaṃ -tā dhāvalyaṃ śubhratā śvetatā sitatvaṃ sitimā m. (n) vaiśadyaṃ.

WHITES, s. (Fluor albus) pradaraḥ pradarāmayaḥ.

WHITEWASH, s. sudhā śuklalepaḥ dhavalalepaḥ dhavalasudhā.

To WHITEWASH, v. a. sudhayā lip (c. 6. limpati leptuṃ) or ālip sudhayā dhavalīkṛ or dhavala (nom. dhavalayati -yituṃ).

WHITEWASHED, p. p. sudhādhavalitaḥ -tā -taṃ sudhāliptaḥ &c.; 'house,' sudhābhavanaṃ.

WHITHER, adv. (Interrog.) kutra kva; 'whither shall I go?' kva gacchāmi.
     --(Relat.) yatra.

WHITHERSOEVER, adv. yatra kutracit yatra kutrāpi.

WHITISH, a. īṣacchuklaḥ -klā -klaṃ īṣatpāṇḍuḥ -ṇḍuḥ -ṇḍu dhūsaraḥ -rā -raṃ.

WHITLOW, s. nakhampacaḥ cipyaṃ kuṇiḥ m., nakhaśūlaḥ -laṃ nakhavraṇaḥ.

To WHIZ, v. n. śīśśabdaṃ kṛ sīsśabdaṃ kṛ raṇaraṇaśabdaṃ kṛ.

[Page 840b]

WHO, pron. (Relat.) yaḥ yā yad yau m. du., ye f. n. du., ye m. pl., yaḥ f. pl., yāni n. pl. The relative pronoun is not much used in Sanskrit excepting at the beginning of a sentence; as, 'he who desires great riches is not wise,' yo bahudhanam ākāṃkṣati sa buddhihīnaḥ. In other cases it is more usually expressed by sa ca or is inherent in a compound word or indecl. part.; thus, 'in that city there dwelt a king who was beloved by his subjects,' tasmin nagare vasati rājā sa ca prajāvallabhaḥ; 'a saint who has subdued his organs of sense,' jitendriyo muniḥ; 'by all the birds who had assembled,' sarvvaiḥ pakṣibhir militvā.
     --(Interrog.) kaḥ kā kiṃ kau m. du., ke f. n. du., ke m. pl., kāḥ f. pl., kāni n. pl.; 'who are you?' kas tvaṃ; 'who's there,' ko'tra.

WHOEVER, WHOSOEVER, WHOSO, pron. yaḥ kaścit m., yā kācit f., yatkiñcat n., yaḥ kopi m., yā kāpi f., yatkimapi m., yo yaḥ m., yā yā f., yadyad n.

WHOLE, a. sarvvaḥ -rvvā -rvvaṃ sakalaḥ -lā -laṃ samagraḥ -grā -graṃ viśvaḥ -śvā -śvaṃ kṛtsnaḥ -tsnā -tsnaṃ; 'the whole earth,' sarvvamahī; 'the whole world,' sarvvalokaḥ; 'the whole night,' sarvvarātraḥ; 'the whole day,' sarvvāhlaḥ; 'the whole business from beginning to end,' sādyantaṃ karmma āgamanirgamau m. du.; 'for the whole month,' māsaparyyantaṃ; 'whole number,' abhinnasaṃkhyā.

WHOLE, s. sākalyaṃ samudāyaḥ kārtsnyaṃ kārtsnaṃ sāmagryaṃ ākhilyaṃ mātraṃ samāsaḥ samastaḥ -stiḥ f., vyastiḥ f.

WHOLENESS, s. sāmagryaṃ sampūrṇatā abhinnatā. See ENTIRENESS.

WHOLESALE, s. or a. samastavikrayaḥ mahāvikrayaḥ akhaṇḍavikrayaḥ.

WHOLESOME, a. pathyaḥ -thyā -thyaṃ hitaḥ -tā -taṃ. See SALUBRIOUS.

WHOLLY, adv. sarvvatas sarvvaśas sarvvathā sākalyena samyak aśeṣatas atyantaṃ sarvvabhāvena sarvvatobhāvena. See ENTIRELY.

WHOOP, s. (The cry) hūp; 'war-whoop,' siṃhanādaḥ kṣveḍā -ḍitaṃ.

To WHOOP, v. n. hūpśabdaṃ kṛ uccaiḥsvareṇa kruś. See To SHOUT.

WHORE, s. veśyā gaṇikā puṃścalī bandhakī. See HARLOT.

WHOREDOM, WHOREMONGER. See FORNICATION, HARLOTRY, &c.

WHORESON, s. veśyāputraḥ gaṇikāputraḥ puṃścalījaḥ.

WHOSE, pron. (Relat.) yasya m., yasyāḥ f. The relative 'whose' is not often expressed in Sanskrit, but is frequently inherent in a compound, or rendered by tasya ca &c., see WHO; as, 'a wife whose husband is abroad,' proṣitabharttṛkā strī.
     --(Interrog.) kasya m., kasyāḥ f.

WHY, adv. kimarthaṃ kiṃ kena hetunā kinnimittaṃ kasya hetoḥ, see WHEREFORE; 'why inquire into my story?' kiṃ te mama vṛttāntapraśnena; 'why conceal it?' saṃvaraṇe kiṃ kāraṇaṃ; 'why do you do this?' kimarthaṃ tat karoṣi.

WICK, s. (Of a lamp, &c.) tūlā -lī varttiḥ f., varttikā tailinī tailamālī daśā daśākarpaḥ piñjūlaṃ dīpakūpī dīpakhorī.

WICKED, a. (Said of persons) duṣṭaḥ -ṣṭā -ṣṭaṃ pāpī -pinī -pi (n) durvṛttaḥ -ttā -ttaṃ durātmā -tmā -tma (n) pāpātmā &c., apuṇyaḥ -ṇyā -ṇyaṃ śaṭhaḥ -ṭhā -ṭhaṃ pāmaraḥ -rā -raṃ khalaḥ -lā -laṃ naikṛtikaḥ -kī -kaṃ naiṣkṛtikaḥ &c., adhārmmikaḥ -kī -kaṃ duṣṭamānasaḥ -sā -saṃ duścaritraḥ -trā -traṃ vikarmmikaḥ &c., see SINFUL; 'a wicked man,' durjanaḥ asajjanaḥ.
     --(Of actions) duṣṭaḥ -ṣṭā -ṣṭaṃ pāpa in comp., see SINFUL; 'a wicked act,' pāpakarmma n. (n); 'very wicked,' pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ duriṣṭhaḥ &c.

WICKEDLY, adv. duṣṭaṃ duṣṭavat sapāpaṃ durjanavat durvṛttavat khalavat.

WICKEDNESS, s. pāpaṃ duṣkṛtaṃ duṣkṛtiḥ f., kukarmma n. (n) duṣkarmma n., kukṛtyaṃ kusṛtiḥ f., nikṛtiḥ f., nikāraḥ duṣṭatā dauṣṭhavaṃ daurātmyaṃ daurjanyaṃ durjanatvaṃ asādhutā viprakāraḥ kaukṛtyaṃ asatkarmma n., see SINFULNESS; 'great wickedness,' pāpiṣṭhatā pāpīyastvaṃ duriṣṭhaṃ.

WICKER, a. vaidalaḥ -lī -laṃ vaiṇavaḥ -vī -vaṃ vaiṇukeyaḥ -yī -yaṃ vaitrakaḥ -kī -kaṃ vaṃśādidalanirmmitaḥ -tā -taṃ; 'wicker-work,' vaidalaṃ.

WICKET, s. kṣudradvāraṃ upadvāraṃ dvārakaṃ khaḍakkikā.

WIDE, a. viśālaḥ -lā -laṃ pṛthuḥ -thuḥ -thu vistīrṇaḥ -rṇā -rṇaṃ vipulaḥ -lā -laṃ viprakṛṣṭaḥ -ṣṭā -ṣṭaṃ; 'wide-spread,' bahuvistīrṇaḥ -rṇā -rṇaṃ santataḥ -tā -taṃ bahupratānī &c.; 'wide-awake,' prabuddhaḥ -ddhā -ddhaṃ; 'wide-mouthed,' guhāmukhaḥ -khā -khaṃ; 'wide-open,' utphullaḥ -llā -llaṃ.

WIDE, WIDELY, adv. vistīrṇaṃ vistareṇa vipulaṃ pracuraṃ atyantaṃ bahu or ati or su prefixed, see EXTENSIVELY.

To WIDEN, v. a. prath (c. 10. prathayati -yituṃ), pṛthūkṛ viśālīkṛ.

WIDENESS, s. viśālatā pṛthutā vistṛtiḥ f. See BROADNESS.

WIDOW, s. vidhavā raṇḍā viśvastā viśvasthā gatabharttṛkā mṛtapatikā abharttṛkā nirnāthā anāthā avīrā yatinī vṛpabhī kātyāyanī vitantuḥ f.; 'widow before puberty,' vālavidhavā bālaraṇḍā; 'widow that burns with the body of her husband,' satī; 'the act of doing so,' agnipraveśaḥ sahamaraṇaṃ sahagamanaṃ anugamanaṃ anvārohaṇaṃ; 'stone by which she ascends the pyre,' dharmmaśilā.

WIDOWED, a. hṛtabharttṛkā hṛtapatikā.
     --(Stripped) hṛtaḥ -tā -taṃ.

WIDOWER, s. mṛtabhāryyaḥ mṛtapatnīkaḥ vidhuraḥ ayogaḥ.

WIDOWHOOD, s. vaidhavyaṃ vaidhavyadaśā vidhavātvaṃ nirnāthatā raṇḍāvasthā chatrabhaṅgaḥ.

WIDTH, s. viśālatā pariṇāhaḥ vyāsaḥ parisaraḥ. See BREADTH.

To WIELD, v. a. hastena dhṛ (c. 1. dharati, c. 10. dhārayati -yituṃ) or dhā (c. 3. dadhāti dhātuṃ) or vidhā hastena bhṛ (c. 1. bharati, c. 3. bibhartti bharttuṃ), hastena prayuj or upayuj or praṇī.

WIFE, s. bhāryyā strī patnī jāyā dārāḥ m. pl., dārā vadhūḥ f., badhūḥ f., kalatraṃ gṛhiṇī gehinī pāṇigṛhītā sahadharmmiṇī sadharmmiṇī dayitā kāntā vallabhā priyā priyatamā ramaṇī nāyikā prāṇeśā prāṇasamā preyasī preṣṭhā vanitā dvitīyā mahilā kṣetraṃ parigrahaḥ gṛhaṃ gṛhāḥ m. pl., dhūtā arddhāṅgaṃ vāmāṅgaṃ dam indec.; 'virtuous and faithful wife,' pativratā satī sādhvī suvratā dharmmadārāḥ m. pl., patiprāṇā sucaritrā; 'one who has a family,' kuṭumbinī purandhriḥ -ndhrī; 'a superseded wife,' adhyūḍhā adhivinnā kṛtasāpatnikā -tnīkā kṛtasāpatnī kṛtasāpatnakā kṛtasapatnikā; 'wife of one husband,' ekabharttṛkā; 'rival wife,' sapatnī; 'one's own wife,' svakīyā svīyā; 'wife of another,' parakīyā parastrī paradārāḥ m. pl.; 'well-born wife,' kulastrī; 'wife of one's bosom,' vakṣaḥsammardinī; 'unfaithful wife,' apativratā asatī; 'taking a wife,' dāraparigrahaḥ dārasaṃgrahaḥ dārakriyā; 'along with one's wife, or having a wife,' savadhūkaḥ sapatnīkaḥ sabhāryyaḥ; 'condition of a wife,' bhāryyātvaṃ patnītvaṃ; 'one whose husband is abroad,' proṣitabharttṛkā; 'wife's property,' strīdhanaṃ.

WIG, s. upakeśaḥ kṛtrimakeśaḥ keśamayamastakābharaṇaṃ.

WIGHT, s. janaḥ māṇavakaḥ nāgaraḥ; 'unlucky wight,' tapasvī m. (n).

WILD, a. (Pertaining to or inhabiting a forest or wilderness, not tame) āraṇyaḥ -ṇyī -ṇyaṃ āraṇyakaḥ -kā -kaṃ vanyaḥ -nyā -nyaṃ araṇyajaḥ -jā -jaṃ vanajaḥ &c., āraṇīyaḥ -yā -yaṃ jaṅgalaḥ -lā -laṃ jāṅgalaḥ -lī -laṃ vanecaraḥ -rā -raṃ vanacārī -riṇī -ri (n) vana in comp., araṇya in comp., see DESERT, a.; 'wild-animal, wildbeast,' araṇyapaśuḥ m., vanapaśuḥ m., āraṇyapaśuḥ m.; 'wild hog,' araṇyaśūkaraḥ āraṇyaśūkaraḥ vanaśūkaraḥ; 'wild goat,' vanachāgaḥ; 'wild elephant,' vanagajaḥ; 'wild fowl,' vanakukkuṭaḥ vṛkṣakukkuṭaḥ rajjudālakaḥ; 'wild duck,' kāmikaḥ; 'wild stag,' araṇyamṛgaḥ vyālamṛgaḥ.
     --(Growing without culture) araṇya in comp., vana in comp.; 'wild flower,' vanapuṣpaṃ; 'wild fruit,' vanaphalaṃ; 'wild rice,' araṇyadhānyaṃ tṛṇadhānyaṃ nīhāraḥ.
     --(Irregular, disorderly) viṣamaḥ -mā -maṃ ucchṛṅkhalaḥ -lā -laṃ prakīrṇaḥ -rṇā -rṇaṃ, see IRREGULAR.
     --(Absurd) ayuktikaḥ -kā -kaṃ anarthakaḥ -kā -kaṃ.
     --(Mad) unmattaḥ -ttā -ttaṃ.
     --(Savage, desert), see the words.

WILDERNESS, WILD, s. araṇyaṃ vanaṃ jaṅgalaṃ śūnyāraṇyaṃ marudeśaḥ marusthalaṃ maruḥ m., jāṅgalabhūmiḥ f., prāntaraṃ. See DESERT, s.

WILD-GOOSE-CHASE, s. mṛgatṛṣṇā hemamṛgānugamanaṃ hemamṛgānudhāvanaṃ.

WILDLY, adv. viṣamaṃ ucchṛṅkhalaṃ unmattavat sonmādaṃ vyākulaṃ.

WILDNESS, s. (Uncultivated state) vanyatā āraṇyatā jaṅgalatvaṃ.(Savageness) raudratā dāruṇatā aśiṣṭatā.
     --(Irregularity) viṣamatā ucchṛṅkhalatā.
     --(Madness) unmattatā vikṣiptatā.

WILE, s. māyā chalaṃ chadma n. (n) kapaṭaḥ -ṭaṃ upāyaḥ vyapadeśaḥ.

WILFUL, a. svairī -riṇī -ri (n). See WILLFUL.

WILL, s. (Faculty which is exercised in deciding) icchā saṅkalpaśaktiḥ f., niścayaśaktiḥ f.
     --(Inclination, choice, liking) icchā saṅkalpaḥ vaśaḥ -śaṃ abhiprāyaḥ abhilāṣaḥ ākāṃkṣā abhipretaṃ abhimataṃ iṣṭaṃ chandas n.; 'the will of God,' parameśvarecchā; 'of one's own will, at will,' icchātas svecchātas svecchānusāreṇa yathākāmaṃ kāmatas; 'ill-will,' duṣṭabhāvaḥ duṣṭabuddhiḥ f.; 'good will,' hitecchā hitakāmyā; 'subject to the will of another,' paravaśaḥ -śā -śaṃ; 'following one's own will,' svecchācārī -riṇī -ri (n), see WILFUL; 'against the will of,' anicchayā anicchātas anabhipretena.
     --(Testament) mṛtapatraṃ mṛtyupatraṃ mṛtalekhaḥ mṛtyulekhaḥ.
     --(Will-with-a wisp), see IGNIS FATUUS.

To WILL, v. a. (Determine, decide in the mind) saṅkalpaṃ kṛ niścayaṃ kṛ niści nirṇī saṃkḷp (c. 10. -kalpayati -yituṃ), manasā niści or nirṇayaṃ kṛ.
     --(Wish, desire) iṣ (c. 6. icchati eṣituṃ), abhilaṣ ākāṃkṣ.
     --(Command), see To COMMAND.
     --(Dispose of by testament) mṛtapatreṇa dā or pradā or in caus.

WILLED, p. p. saṅkalpitaḥ -tā -taṃ sāṅkalpikaḥ -kī -kaṃ iṣṭaḥ -ṣṭā -ṣṭaṃ.

WILLFUL, a. svairī -riṇī -ri (n) yatheṣṭacārī &c., yathākāmī &c., svairaḥ -rī -raṃ svairavṛttaḥ -ttā -ttaṃ svairagatiḥ -tiḥ -ti svairagāmī -minī &c., yādṛcchikaḥ -kī -kaṃ chāndasaḥ -sī -saṃ. See SELF-WILLED.

WILFULLY, adv. yathākāmaṃ yatheṣṭaṃ svairavat yadṛcchayā icchātas kāmaṃ.

WILFULNESS, s. svairitā svairatā svairaṃ svecchā svecchācāraḥ yatheṣṭacāraḥ svātantryaṃ svatantratā yadṛcchā prākāmyaṃ. See SELF-WILL.

WILLING, a. (Not averse, ready) icchuḥ -cchuḥ -cchu icchukaḥ -kā -kaṃ sakāmaḥ -mā -maṃ sānurāgaḥ -gā -gaṃ.
     --(Received of choice, assented to) iṣṭaḥ -ṣṭā -ṣṭaṃ yatheṣṭaḥ &c., abhīṣṭaḥ &c., anumataḥ -tā -taṃ sammataḥ &c., yathepsitaḥ &c.

WILLINGLY, adv. kāmaṃ prakāmaṃ kāmatas icchātas yathepsitaṃ tatheti

[Page 842a]

WILLINGNESS, s. sakāmatvaṃ icchutā icchukatvaṃ sānurāgatā sammatiḥ f.

WILY, a. māyī -yinī -yi (n) bahumāyaḥ -yā -yaṃ. See CUNNING.

To WIN, v. a. (Gain by conquest) ji (c. 1. jayati jetuṃ), nirji pratiji.
     --(Gain, obtain) arj prāp labh, see To OBTAIN.
     --(Win over) ārādh (c. 10. -rādhayati -yituṃ), anurañj prasādh saṃgrah, see To CONCILIATE.

To WINCE, v. n. vikamp (c. 1. -kampate -mpituṃ), visphur (c. 6. -sphurati -rituṃ).

WIND, s. (Air in motion) vāyuḥ m., anilaḥ vātaḥ pavanaḥ marut m., marutaḥ mārutaḥ vātiḥ f., samīraṇaḥ samīraḥ samiraḥ sadāgatiḥ m., satatagatiḥ m., āśugaḥ pavamānaḥ prabhañjanaḥ gandhavahaḥ gandhavāhaḥ pradhāvanaḥ dhavāṇakaḥ jagatprāṇaḥ jagadvalaḥ śvasanaḥ sparśanaḥ mātariśvā m. (n) pṛṣadaśvaḥ pṛṣatāśvaḥ pṛṣatāmpatiḥ m., prajīnaḥ atasaḥ tāndanaḥ laghaṭiḥ m., viśvayuḥ m., yaḥ.
     --(Air) vāyuḥ m., sparśaḥ; 'against the wind,' prativātaṃ; 'cold wind,' himānilaḥ; 'swift as the wind,' vāyuvegasamaḥ -mā -maṃ vāyugatiḥ -tiḥ -ti; 'like the wind,' vāyusamaḥ -mā -maṃ vāyubhūtaḥ -tā -taṃ.
     --(Flatulence) vāyuḥ m., vātaḥ, see FLATULENCE; 'to break wind,' pard (c. 1. pardate -rdituṃ), śṛdh (c. 10. śardhayati -yituṃ).

To WIND, v. a. (Blow a horn, &c.) śaṅkhaṃ dhmā.
     --(Cause to turn or twist) āvṛt (c. 10. -varttayati -yituṃ), parivṛt, see To TWIST, v. a.
     --(Wind up, as a discourse, &c.) upasaṃhṛ (c. 1. -harati -harttuṃ), pratyāhṛ upasaṃhāraṃ kṛ pratyāhāraṃ kṛ.

To WIND, v. n. (Proceed in a winding direction) visṛp (c. 1. -sarpati -sarptuṃ), vakraṃ or kuṭilaṃ gam.
     --(Turn, twine), see the words.

WIND-BOUND, a. vātaruddhaḥ -ddhā -ddhaṃ vāyupratibaddhaḥ &c., vātabaddhaḥ &c.

WIND-FALL, s. āgantukalābhaḥ ākasmikalābhaḥ alabhyalābhaḥ.

WINDING, s. vakratā vakraṃ vakrimā m. (n) puṭaḥ āvṛttiḥ f., vyāvarttanaṃ; 'of a river,' rodhovakratā vakraṃ vaṅkaḥ puṭabhedaḥ.

WINDING, part. visarpī -rpiṇī -rpi (n) vakragāmī &c.

WINDING-SHEET, s. śavavastraṃ śavavasanaṃ. See SHROUD.

WIND-MILL, s. vāyusañcālitacakraṃ vāyucakraṃ vātacakraṃ.

WINDOW, s. vātāyanaṃ jālaṃ -lakaḥ -likā gavākṣaḥ -kṣakaḥ gṛhākṣaḥ pragrīvaḥ mukhaṃ gṛhamukhaṃ; 'at the window,' vātāyanagataḥ vātāyanasthaḥ vātāyanāśritaḥ; 'having a window,' jālī -linī &c.

WINDY, a. vātalaḥ -lā -laṃ vātavān -vatī -vat (t) vāyavaḥ -vī -vaṃ vāyavyaḥ -vyā -vyaṃ vātamayaḥ -yī -yaṃ. See STORMY.

WINE, s. madyaṃ drākṣārasaḥ drākṣāmadyaṃ drākṣāsavaḥ drākṣāsurā madirā madhu n., madhvāsavaḥ mādhvī -dhvīkaṃ mādhvakaṃ madhumādhvīkaṃ mādhavakaḥ mārdvīkaṃ surā -rī hālā kaśyaṃ rasitaḥ mahānandā kādambarī pakvarasaḥ; 'wine personified,' surā -rī; 'wine-drinker, wine-bibber,' madyapaḥ surāpaḥ madyapāyī m.; 'wine-drinking,' madyapānaṃ.

WINE-GLASS, s. madyapātraṃ surābhājanaṃ caṣakaḥ, see DRINKING-VESSEL.

WINE-MERCHANT, s. drākṣārasavikretā m. (tṛ) madyavikrayī m.

WINE-PRESS, s. drākṣāpeṣaṇayantraṃ drākṣāpeṣaṇī.

WING, s. (Of a bird, &c.) pakṣaḥ pakṣma n. (n) garut m., dehadhiḥ m., patraṃ patatraṃ chadaḥ -danaṃ tanuruhaḥ tanūruhaḥ vājaḥ bāhukutthaḥ; 'spreading its wings,' pakṣau prasāryya; 'under the wing,' pakṣādhas; 'root of a wing,' pakṣamūlaṃ pakṣati.
     --(Of an army) pakṣaḥ senāpakṣaḥ sainyapakṣaḥ pārśvasthadalaṃ cakraṃ.
     --(Of a house) gṛhapakṣaḥ gṛhapārśvabhāgaḥ.

WINGED, a. pakṣī -kṣiṇī -kṣi (n) pakṣavān -vatī &c., sapakṣaḥ -kṣā -kṣaṃ pakṣayuktaḥ -ktā -ktaṃ jātapakṣaḥ &c., patrī &c., patatrī &c.

[Page 842b]

WINK, s. (Of the eye) nimeṣaḥ -ṣakaḥ nimiṣaḥ nimīlanaṃ mīlanaṃ śmīlanaṃ śmīlitaṃ vikūṇanaṃ karkarāṭaḥ akṣipakṣmaṇaḥ saṅkocaḥ.
     --(Sign, or hint made by the eye) netrasaṅketaḥ akṣisaṃjñā akṣisaṅkocasaṃjñā bhūsaṃjñitaṃ apāṅgadarśanaṃ iṅgitaṃ.

To WINK, v. n. (Close the eyelids quickly) nimiṣ (c. 6. -miṣati -meṣituṃ), miṣ nimīl (c. 1. -mīlati -lituṃ), mīl śmīl akṣipakṣma saṃkuc (c. 1. -kocati -cituṃ), kaṇ (c. 10. kaṇayati -yituṃ), cūṇ akṣisaṅkocaṃ kṛ.
     --(Make a sign with the eye) akṣipakṣmasaṅkocena saṅketaṃ kṛ or saṃjñāṃ kṛ netrasaṅketaṃ kṛ.
     --(Wink at) upekṣ, see To CONNIVE.

WINKING, pdrt. nimiṣan -ṣantī -ṣat (t) nimīlan &c., saṅkaṭākṣaḥ -kṣā -kṣaṃ saṅkucitākṣaḥ &c.
     --(Winking at) upekṣī -kṣiṇī &c.

WINNER, s. jetā m. (tṛ) jayī m. (n) vijetā m., vijayī m.

WINNING, a. anurañjakaḥ -kā -kaṃ manoharaḥ &c., mitrayuḥ -yuḥ -yu.

To WINNOW, v. a. śudh (c. 10. śodhayati -yituṃ), niṣpāvaṃ kṛ pū paripū prasphuṭ (c. 10. -sphoṭayati -yituṃ), prasphoṭanaṃ kṛ. See To THRESH.

WINNOWED, p. p. pūtaḥ -tā -taṃ paripūtaḥ &c., bahulīkṛtaḥ -tā -taṃ.

WINNOWER, s. pāvakaḥ niṣpāvakaḥ prasphoṭanakārī m. (n).

WINNOWING, s. niṣpāvaḥ pavanaṃ pavaḥ prasphoṭanaṃ bahulīkaraṇaṃ utkāraḥ nikāraḥ; 'winnowing-fan or basket,' sūrppaḥ -rppaṃ śūrppaḥ -rppaṃ prasphoṭanaṃ.

WINTER, s. hemantaḥ -ntaṃ haimantaṃ hemantakālaḥ himakālaḥ śītakālaḥ śiśiraḥ -raṃ himarttuḥ m., śītarttuḥ himāgamaḥ haimalaṃ.

To WINTER, v. n. hemantakālaṃ gam (c. 10. gamayati -yituṃ) or .

WINTERY, a. haimantaḥ -ntī -ntaṃ haimantikaḥ -kī -kaṃ haimaḥ -mī -maṃ haimanaḥ -nī -naṃ himakālasambandhī &c.; 'weather,' himadurdinaṃ.

To WIPE, v. a. mṛj (c. 2. mārṣṭi -rṣṭuṃ, c. 1. mārjati -rjituṃ), pramṛj āmṛj parimṛj sammṛj prakṣal (c. 10. -kṣālayati -yituṃ), mṛd, see To RUB; 'the mouth,' mukhaṃ pramṛj; 'the eyes,' netre parimṛj; 'tears from the eyes,' netrābhyām aśrūṇi pramṛj.
     --(Wipe away, wipe off) apamṛj avamṛj niḥkṣip; 'dirt or defilement,' malam apamṛj nirlepaṃ kṛ.

WIPE, s. mārjaḥ -rjanaṃ prakṣālanaṃ.
     --(Blow) prahāraḥ āghātaḥ.

WIPED, p. p. mārjitaḥ -tā -taṃ pramārjitaḥ &c.; 'with the hand,' samuddhastaḥ &c.

WIPER, s. mārjanī mārjanavastraṃ prakṣālanī varakaṃ.

WIRE, s. tāraḥ -rā lohatārā lohatantuḥ m., lohasūtraṃ lohatantrī śalākā dhātusūtraṃ tantuḥ m., sūtraṃ tantrī -ntraṃ.

To WIREDRAW, v. a. lohodvarttanaṃ kṛ lohatārodvarttanaṃ kṛ.

WIRY, a. tantumayaḥ -yī -yaṃ tantusaguṇaḥ -ṇā -ṇaṃ tantuprāyaḥ &c.

WISDOM, s. jñānaṃ vijñānaṃ prajñā buddhiḥ f., prājñatā vijñatā medhā vaiduṣyaṃ vidvattā pāṇḍityaṃ manīṣā matiḥ f., vivekaḥ hitāhitavivekaḥ dhīḥ f.; 'god of wisdom,' gaṇeśaḥ.

WISE, a. (Having wisdom) vidvān -duṣī -dvat (t) jñānī -ninī -ni (n) jñānavān -vatī -vat (t) prājñaḥ -jñā -jñaṃ prajñaḥ &c., buddhimān -matī &c., matimān &c., dhīmān &c., prajñāvān &c., paṇḍitaḥ -tā -taṃ vijñaḥ -jñā -jñaṃ vivekī -kinī &c., prajñī &c., medhāvī -vinī &c., savivekaḥ -kā -kaṃ kovidaḥ -dā -daṃ -sudhīḥ -dhīḥ -dhi subodhaḥ -dhā -dhaṃ kṛtadhīḥ &c., dhīraḥ -rā -raṃ viśeṣajñaḥ -jñā -jñaṃ kṛtyajñaḥ &c., nipuṇadṛk m. f. n. (ś) prekṣāvān &c., marmmajñaḥ &c.; 'a wise man,' vidvajjanaḥ budhaḥ, see LEARNED.
     --(Dictated by wisdom) jñānaprayuktaḥ -ktā -ktaṃ buddhiprayuktaḥ &c., jñānamūlakaḥ -kā -kaṃ buddhimūlakaḥ &c.

WISE, s. See MANNER, WAY; 'in no wise,' na kathañcana.

[Page 843a]

WISEACRE, s. paṇḍitammanyaḥ jñammanyaḥ alpabuddhiḥ m.

WISELY, adv. vidvajjanavat prājñavat vijñavat sajñānaṃ savivekaṃ vivekapūrvvaṃ samyak suṣṭhu yuktaṃ.

To WISH, v. n. iṣ (c. 6. icchati eṣituṃ), abhilaṣ (c. 1. -laṣati -ṣituṃ), vāñch (c. 1. vāñchati -ñchituṃ), kāṃkṣ (c. 1. kāṃkṣati -kṣituṃ), ākāṃkṣ, see To DESIRE. Often expressed by the desid. form of a root; as, 'to wish to obtain,' āp in des. (īpsati -psituṃ) labh in des. (lipsate -psituṃ); 'to wish to go,' gam in des. (jigamiṣati -ṣituṃ).

To WISH, v. a. (Well to one) iṣṭaṃ or maṅgalam or kalyāṇam āśaṃs (c. 1. -śaṃsate -situṃ) or āśās (c. 2. śāste -situṃ) or prārth.
     --(Wish one ill) aniṣṭaṃ or amaṅgalam āśaṃs or prārth.

WISH, s. icchā abhilāṣaḥ ākāṃkṣā iṣṭaṃ spṛhā manorathaḥ īpsitaṃ, see DESIRE; 'according to one's wish,' yathābhimataṃ; 'earnest wish,' kautūhalaṃ kutūhalaṃ, see LONGING.

WISHED, p. p. iṣṭaḥ -ṣṭā -ṣṭaṃ abhīṣṭaḥ -ṣṭā -ṣṭaṃ. See DESIRED.

WISHING, part. or a. icchuḥ -cchuḥ -cchu ākāṃkṣī &c. See DESIROUS.

WISP, s. (Of straw) śuṣkatṛṇakūrccakaḥ śuṣkanālagucchakaḥ.

WISTFULL, WISTFULLY. See EARNEST, EAGER, EAGERLY.

WIT, s. (Understanding) buddhiḥ f., matiḥ f., dhīḥ f.; 'one who has lost his wits,' naṣṭabuddhiḥ -ddhiḥ -ddhi.
     --(Quickness of fancy) buddhipāṭavaṃ buddhicāturyyaṃ buddhivilāsaḥ buddhikauśalaṃ buddhitīkṣṇatā vaidagdhyaṃ vidagdhatā.
     --(Humour) rasaḥ rasikavākyaṃ rasikoktiḥ f., narmmoktiḥ f., narmma n. (n) marmma n.
     --(A wit, man of wit) rasajñaḥ narmmajñaḥ narmmavedī m. (n) parihāsavedī m., narmmabhāpī m.
     --(To wit) vastutas arthatas.

WITCH, s. māyinī pūtanā ḍākinī. See SORCERESS.

WITCHCRAFT, s. māyā abhicāraḥ pūtanātvaṃ. See SORCERY.

WITH, prep. (Denoting cause, means, instrument) usually expressed by the instrumental case; as, 'with a sword,' khaṅgena; 'with grief,' śokena.
     --(In opposition to, against) instr. c., with or without saha; as, 'to fight with one's enemies,' śatrubhiḥ or śatrubhiḥ saha yudh or expressed by upari or by the dat. or gen. c., in such phrases as, 'he is angry with his son,' putrasyopari or putrāya or putrasya krudhyati.
     --(In company, together with, along with) saha sārddhaṃ samaṃ sākaṃ sahitaṃ satraṃ -trā amā all with the instrum. c.: 'along with me,' mayā saha; 'along with him,' tena saha. The preposition sam, prefixed to roots, gives this sense of 'with;' as, 'to live in company with,' saṃvas.
     --(Associated, attonded, connected with) sahitaḥ -tā -taṃ in comp. or expressed by the instr. c., with or without saha, or by pūrvva or ṣuraḥsara in comp.; as, 'associated with enemies,' śatrusahitaḥ -tā -taṃ or śatrubhiḥ sahitaḥ &c.
     --(Denoting manner) expressed by instr. c., or by sa in comp. with the accus. n., or by pūrvvaṃ or pūrvvakaṃ or puraḥsaraṃ affixed; as, 'with anger,' kopena sakopaṃ kopapūrvvaṃ kopapūrvvakaṃ kopapuraḥsaraṃ; 'with respect,' sādaraṃ; 'with affection,' prītipūrvvaṃ.
     --(Among) madhye. To express a person with any thing in his possession, or a thing in connection with something else, a compound adjective may often be used; thus, 'a man with a stick in his hand,' daṇḍahastaḥ puruṣaḥ; 'a man with riches,' sadhanaḥ or dhanavān puruṣaḥ; a ship with two masts,' dvikūpakā nauḥ or kūpakadvayayuktā nauḥ.

WITHAL, adv. samaṃ tathaiva apica aparañca. See LIKEWISE.

To WITHDRAW, v. a. apanī (c. 1. -nayati -netuṃ), vinī vyapanī apakṛṣ (c. 1. -karṣati -karṣṭuṃ), apākṛṣ apahṛ (c. 1. -harati -harttuṃ), vyapahṛ upasaṃhṛ pratisaṃhṛ saṃhṛ.

To WITHDRAW, v. n. apakram (c. 1. -krāmati -kramituṃ), apasṛ (c. 1. -sarati -sarttuṃ), parāvṛt avasthā palāy cal. See To RETIRE.

WITHDRAWAL, s. (Taking back) apanayaḥ -yanaṃ apaharaṇaṃ upasaṃhāraḥ -haraṇaṃ.
     --(Retiring) apakramaḥ apāyaḥ, see RETIREMENT.

WITHDRAWN, p. p. apanītaḥ -tā -taṃ upasaṃhṛtaḥ &c., parāvṛttaḥ -ttā -ttaṃ.

To WITHER, v. n. viśṝ in pass. (-śīryyate) mlai (c. 1. mlāyati mlātuṃ), naś (c. 4. naśyati), sad kṣi. See To FADE, v. n.

To WITHER, v. a. naś (c. 10. nāśayati -yituṃ). See To FADE, v. a.

WITHERED, p. p. viśīrṇaḥ -rṇā -rṇaṃ mlānaḥ -nā -naṃ śuṣkaḥ -ṣkā -ṣkaṃ gatarasaḥ -sā -saṃ, see FADED; 'a withered leaf,' jīrṇaparṇaṃ; 'having a withered arm or hand,' vikalapāṇikaḥ -kā -kaṃ kukaraḥ -rā -raṃ kuṇiḥ m., kūṇiḥ koṇiḥ.

WITHERS, s. (Of an elephant, &c.) skandhadeśaḥ skandhaḥ āsanaṃ.

WITHHELD, p. p. upasaṃhṛtaḥ -tā -taṃ pratyāhṛtaḥ &c., apahṛtaḥ &c., vidhṛtaḥ &c., vidhāritaḥ &c., nigṛhītaḥ &c., ucchinnaḥ -nnā -nnaṃ.

To WITHHOLD, v. a. upasaṃhṛ (c. 1. -harati -harttuṃ), pratyāhṛ saṃhṛ vidhṛ (c. 10. -dhārayati -yituṃ), ucchid (c. 7. -chinatti -chettuṃ), nigrah vinigrah niyam nirudh. See To RESTRAIN, RETAIN.

WITHIN, prep. (In the inner part) antar abhyantare antare; 'within the house,' gṛhābhyantare; 'being within the house,' gṛhāntarvarttī -rttinī &c., gṛhāntargataḥ -tā -taṃ gṛhāntaḥsthaḥ -sthā -sthaṃ.
     --(Not later than) madhye arvāk, see UNDER; 'within a year,' saṃvatsaramadhye; 'within ten days,' daśāhamadhye.
     --(In the limits or compass of) gocaraḥ -rā -raṃ viṣaya in comp., gamya or grāhya &c. in comp.; 'within hearing,' karṇagocaraḥ -rā -raṃ; 'within sight,' dṛṣṭigocaraḥ -rā -raṃ dṛggocaraḥ &c., dṛṣṭigamyaḥ -myā -myaṃ dṛṣṭiviṣayaḥ -yā -yaṃ; 'within arrow-shot,' vāṇagocaraḥ -rā -raṃ; 'within reach of the hand,' hastagrāhyaḥ -hyā -hyaṃ hastaprāpyaḥ &c., hastavarttī -rttinī &c.

WITHIN, adv. antar abhyantare, see INWARDLY; 'gone within,' antargataḥ -tā -taṃ; 'being within,' antarbhavaḥ -vā -vaṃ antarvarttī &c.

WITHOUT, prep. (Not with) vinā with instr. or acc. c., ṛte with abl. or acc. c., antareṇa with abl. or acc. or gen., antarā vyatirekeṇa in comp., vyatiriktaṃ pṛthak a prefixed; 'without ornament,' bhūṣaṇena vinā or bhūṣaṇaṃ vinā; 'without feeling,' rasād ṛte; 'without punishment,' daṇḍavyatirekeṇa daṇḍamantareṇa; 'without delay,' avilambena; 'without beginning or end,' anādyantaḥ -ntā -ntaṃ; 'without doubt,' asaṃśayaṃ; 'without reason,' asambhāvanīyaṃ; 'without cause,' prayojanaṃ vinā akasmāt or expressed by the loc. abs., asati prayojane.
     --(Destitute of) hīnaḥ -nā -naṃ vihīnaḥ &c., rahitaḥ -tā -taṃ virahitaḥ &c. or expressed by a nir vi &c. prefixed; 'without money,' dhanahīnaḥ -nā -naṃ dhanarahitaḥ &c., adhanaḥ -nā -naṃ nirdhanaḥ &c.; 'how can I go without you?' kathaṃ tvadvihīno yāsyāmi.
     --(Unless, if not, except) yadi na antareṇa with acc., or expressed by the indec. part. with a or na prefixed; 'without you do that,' yadi na tata karoṣi or tad akṛtvā; 'without drinking any water,' pānīyam apītvā; 'it cannot be seen without a telescope,' dūradarśakayantramantareṇa na dṛśyate; 'this cannot be ascertained without algebra,' vījagaṇitam antareṇa na jñāyate tat.
     --(On the outside of) vahis vahirbhāge antareṇa; 'without the fort,' durgavahis durgavahirbhāge durgādantareṇa.

WITHOUT, adv. (Not within) vahis avas.
     --(Externally) vāhyatas.

To WITHSTAND, v. a. paryavasthā (c. 1. -tiṣṭhati -sthātuṃ), pratikūla (nom. pratikūlayati -yituṃ), virudh. See To RESIST, OPPOSE.

WITNESS, s. (Testimony) sākṣyaṃ sākṣitā pramāṇaṃ; 'false witness,' kūṭasākṣyaṃ mithyāsākṣyaṃ atathyasākṣyaṃ.
     --(Person who gives testimony) sākṣī m. (n) pramātā m. (tṛ) sākṣyadātā m., sākṣyakārī m.; 'false witness,' kūṭasākṣī m., kauṭasākṣī m., kūṭakāraḥ -rakaḥ; 'having witnesses,' sākṣimān -matī -mat (t); 'proved by them,' sākṣibhāvitaḥ -tā -taṃ; 'absence of them,' sākṣyabhāvaḥ; 'examination of a witness,' sākṣiparīkṣā.
     --(One who is personally present) pratyakṣadarśī m., sākṣāddraṣṭā m., see EYE-WITNESS.

To WITNESS, v. a. (See by personal presence) pratyakṣaṃ or pratyakṣatas or svacakṣuṣā dṛś (c. 1. paśyati draṣṭuṃ), sākṣād dṛś pratyakṣadarśanaṃ kṛ.
     --(Attest) sākṣyaṃ dā sākṣyeṇa pramāṇīkṛ, see To ATTEST.

To WITNESS, v. n. sākṣyaṃ dā sākṣyaṃ kṛ sākṣitāṃ dā sākṣī bhū pramāṇīkṛ pramāṇībhū. See To TESTIFY.

WITNESSED, p. p. (Seen in person) pratyakṣadṛṣṭaḥ -ṣṭā -ṣṭaṃ sākṣāddṛṣṭaḥ &c., svacakṣuṣā dṛṣṭaḥ &c.
     --(Attested) pramāṇīkṛtaḥ -tā -taṃ sākṣikaḥ -kī -kaṃ sasākṣikaḥ &c.

WITTICISM, s. rasikavākyaṃ rasikoktiḥ f., sarasoktiḥ f., sarasavākyaṃ narmmoktiḥ f., narmmabhāṣaṇaṃ vinodavākyaṃ.

WITTILY, adv. sarasaṃ rasikoktyā buddhivilāsena narmmoktyā.

WITTINGLY, adv. jñānatas buddhipūrvvaṃ kāmatas. See KNOWINGLY.

WITTY, a. (Of persons) rasajñaḥ -jñā -jñaṃ narmmajñaḥ &c., rasavedī -dinī -di (n) narmmavedī &c., narmmabhāṣī -ṣiṇī &c., narmmavaktā -ktrī -ktṛ (ktṛ) vidūṣakaḥ -kā -kaṃ vidagdhaḥ -dhā -dhaṃ.
     --(Of sayings, &c.) rasikaḥ -kā -kaṃ sarasaḥ -sā -saṃ rasī -sinī &c., rasavān -vatī -vat (t).

WIZARD, s. abhicāravid m., māyākāraḥ. See MAGICIAN.

WOE, s. duḥkhaṃ śokaḥ durgatiḥ f., see MISERY, SORROW, CALAMITY.
     --(Exclam.) hā vata dhika.

WOEFUL, WOEFULLY, &c. See SORROWFUL, CALAMITOUS, &c.

WOLF, s. vṛkaḥ kokaḥ araṇyaśvā m. (n) īhāmṛgaḥ īhāvṛkaḥ chāgabhojī m. (n) janāśanaḥ.

WOMAN, s. strī nārī aṅganā vanitā yoṣit f., yoṣitā yoṣā joṣita f., joṣitā joṣā narī mānavī mahilā abalā manuṣī mānuṣī kāminī vāmā vilāsinī pramadā māninī vadhūḥ f., mahelā -likā mahīlā lalanā lalitā ramaṇī rāmā prakṛtiḥ f., sīmantinī pratīpadarśinī bharaṇyā parigṛhyā; 'a young woman,' taruṇī kanyā bālā yuvatī yūnī navayauvanā; 'assembly of young women,' yauvataṃ yauvanaṃ; 'an old woman,' vṛddhā vṛddhastrī jaratī palitā paliknī; 'a woman of good family,' kulastrī kulanārī kulāṅganā; 'a beautiful woman,' sundarī pramadā kāntā subhagā nitambinī vāmalocanā, 'an excellent woman,' varāṅganā varārohā uttamā varavarṇinī mattakāśinī mattakāsinī strīratnaṃ; 'a passionate woman,' kopanā bhāminī; 'virtuous woman,' satī sādhvī sucaritrā kulastrī kulapālikā; 'clever woman,' sarakhatī; 'woman who has borne a child,' pramūtā -tikā; 'married woman,' sabharttṛkā sanāthā; 'woman-killer,' strīghātakaḥ; 'woman-hater,' strīdveṣī m. The Hindūs divide women into four classes, corresponding to the four classes of men. These are, 1. padminī, comprising the most excellent women; 2. citriṇī or hariṇī or mṛgī, comprising well-educated, accomplished, and beautiful women; 3. śaṅkhinī, comprising women who are tall, neither stout nor thin, with long hair, irascible, and with strong passions; 4. hastinī, comprising women who are short, stout, with curly hair and furious passions.

WOMAN-HOOD, s. strītā strītvaṃ nārītvaṃ straiṇaṃ strīdharmmaḥ.

WOMANISH, WOMANLY, a. straiṇaḥ -ṇī -ṇaṃ. See FEMININE.

WOMANKIND, s. strījātiḥ f., strīprakṛtiḥ f., strījanāḥ m. pl.

WOMB, s. garbhāśayaḥ garbhasthānaṃ yoniḥ m. f., yonī garbhakośaḥ jarāyuḥ m., garbhaḥ koṣaḥ udaraṃ jaṭharaḥ -raṃ mātṛkukṣiḥ m., ulvaṃ kalalaḥ -laṃ catvālaḥ dharā.

WON, p. p. jitaḥ -tā -taṃ nirjitaḥ &c., upārjitaḥ -tā -taṃ.

WONDER, s. (The emotion) vismayaḥ āścaryyaṃ -ryyatvaṃ camatkāraḥ citraṃ vicitrakaṃ.
     --(A wonder, cause of wonder) āścaryyaṃ adbhutaṃ adbhutavastu n., kautukaṃ camatkāraḥ camatkṛtiḥ f., citraṃ vicitratā, see MARVEL; 'a great wonder,' mahadāścaryyaṃ; 'wonder of the world,' bhuvanādbhutaṃ.

To WONDER, v. n. vismi (c. 1. -smayate -smetuṃ), vimmayāpannaḥ -nnā -nnaṃ bhū vismitaḥ -tā -taṃ bhū savismayaḥ -yā -yaṃ bhū vismayānvitaḥ -tā -taṃ bhū kuhukuha (nom. kuhukuhāyate). See To MARVEL.

WONDERFUL, WONDROUS, a. āścaryyaḥ -ryyā -ryyaṃ adbhutaḥ -tā -taṃ citraḥ -trā -traṃ vicitrakaḥ &c., citrī -triṇī &c., vismāpakaḥ &c. See MARVELLOUS.

WONDER-STRUCK, a. vismitaḥ -tā -taṃ vismayākulaḥ -lā -laṃ.

WONDER-WORKING, a. āścaryyakarmmā -rmmā -rmma (n) adbhutakarmmā &c., citrakarmmā &c., vicitrakarmmā &c.

WONT, To BE WONT. See USED, HABITUATED, To USE.

WONTED, a. ābhyāsikaḥ -kī -kaṃ vyāvahārikaḥ &c. See CUSTOMARY.

To WOO, v. a. vivāhārthaṃ yāc (c. 1. yācati -cituṃ) or prārth (c. 10. -arthayati -te -yituṃ), vivāhārthaṃ ārādh or cittārādhanaṃ kṛ.

WOOD, s. (Forest) vanaṃ araṇyaṃ vipinaṃ kānanaṃ, see FOREST.
     --(Substance of trees, timber) kāṣṭhaṃ dāruḥ m. -ru n.

WOOD-APPLE, s. (The tree) kapitthaḥ.
     --(The fruit) kapitthaṃ.

WOOD-COCK, s. vanakukkuṭaḥ araṇyakukkuṭaḥ vṛkṣakukkuṭaḥ.

WOOD-CUTTER, s. vṛkṣachid m., vanachid chettā m. (ttṛ) sthāṇuchedaḥ.

WOODED, a. vṛkṣāvṛtaḥ -tā -taṃ tarugulmāvṛtaḥ &c., savṛkṣaḥ -kṣā -kṣaṃ.

WOODEN, a. kāṣṭhamayaḥ -yī -yaṃ dārumayaḥ &c., kāṣṭhī -ṣṭhinī -ṣṭhi (n) kāṣṭhaghaṭitaḥ -tā -taṃ dārughaṭitaḥ &c., dāravaḥ -vī -vaṃ dārujaḥ -jā -jaṃ adhidārvaḥ -rvī -rvaṃ kāṣṭha in comp., dāru in comp.

WOOD-HOUSE, s. kāṣṭharakṣaṇasthānaṃ idhmasthānaṃ dāhyakāṣṭhasthānaṃ.

WOOD-LAND, s. vṛkṣāvṛtabhūmiḥ f., tarugulmāvṛtabhūmiḥ f. -bhūḥ f.

WOODMAN, s. vanacārī m., vanajīvī m., āṭavikaḥ See FORESTER.

WOOD-NYMPH, s. vanadevatā vanadevī araṇyadevatā -devī.

WOOD-PECKER, s. dārvāghāṭaḥ dārvāghātaḥ kāṣṭhakuṭṭaḥ śatapatrakaḥ śatacchadaḥ bhadranāmā m. (n) kuṭhākuḥ m., kuṭhāruḥ m.

[Page 845a]

WOOD-PIGEON, s. hāritaḥ hārītaḥ vanapārāvataḥ vanakapotaḥ.

WOOD-SORREL, s. cāṅgerī kucāṅgerī cukrikā dantaśaṭhā amlī amlaloṇikā amlalolikā ambaṣṭhā calas n.

WOODY, a. (Abounding with wood) bahuvṛkṣāvṛtaḥ -tā -taṃ vṛkṣākīrṇaḥ -rṇā -rṇaṃ pracuravṛkṣaḥ -kṣā -kṣaṃ vārkṣaḥ -rkṣī -rkṣaṃ.
     --(Ligneous) kāṣṭhamayaḥ -yī -yaṃ.
     --(Silvan) āraṇyakaḥ &c., see SILVAN.

WOOER, s. vivāhārthaprārthakaḥ vivāhārthayācakaḥ stryupāsakaḥ.

WOOF, s. (In weaving) vāṇiḥ -ṇī f.

WOOING, s. vivāhārthaṃ prārthanaṃ vivāhārthaṃ cittārādhanaṃ.

WOOL, s. ūrṇā meṣaloma n. (n) aviloma n., meṣaroma n., meṣāṅgaruhaṃ aṅgaruhaṃ.

WOOLLEN, a. aurṇaḥ -rṇī -rṇaṃ aurṇakaḥ -kī -kaṃ ūrṇāmayaḥ -yī -yaṃ meṣalomamayaḥ -yī -yaṃ meṣalomanirmmitaḥ -tā -taṃ meṣalomajaḥ -jā -jaṃ āvikaḥ -kī -kaṃ rāṅkavaḥ -vī -vaṃ mṛgaromajaḥ &c.; 'woollen cloth,' aurṇavastraṃ aurṇapaṭaḥ avipaṭaḥ āvikaḥ aurabhraṃ jālikā; 'garment,' aurṇavāsas n., bālavāsas n.

WOOLLY, a. lomaśaḥ -śā -śaṃ romaśaḥ &c., romavān -vatī -vat (t) lomavān &c., ūrṇāsadṛśaḥ -śī -śaṃ; 'woolly hair,' varvvaraḥ varvvarīkaḥ carcarī.

WORD, s. (Single component part of a sentence) śabdaḥ padaṃ vācakaḥ varṇātmā m. (n) vākyaṃ; 'word for word,' yathāśabdaṃ; 'force of a word,' śabdaśaktiḥ f., nirūḍhaḥ; 'sense,' śabdārthaḥ; 'acceptation,' śabdānuśāsanaṃ; 'low word,' apaśabdaḥ avākṣaraṃ; 'radical form of a word,' prakṛtiḥ f.
     --(Discourse, language) uktiḥ f., vākyaṃ vacanaṃ vāk f. (c) vacas n.; 'mere words,' vāṅmātraṃ; 'bad words,' duruktiḥ f., durvākyaṃ durvacanaṃ; 'waste of words,' vāgvyayaḥ; 'war of words,' vāgyuddhaṃ; 'a word in season,' prāptakālavacanaṃ; 'a man of few words,' alpabhāṣī m. (n) mitabhāṣī m., mitavāk m., vāgdaridraḥ.
     --(Promise) vacanaṃ pratijñā; 'to break one's word,' visaṃvad, see PROMISE.
     --(Tidings) samācāraḥ saṃvādaḥ sandeśaḥ.
     --(In a word) samāsatas.

To WORD, v. a. śabdadvārā vyākhyā (c. 2. -khyāti -tuṃ), śabdato vyākhyā śabdaracanāṃ kṛ śabdayojanāṃ kṛ śabdavinyāsaṃ kṛ.

WORDINESS, s. śabdavistāraḥ śabdabāhulyaṃ bahuśabdatvaṃ.

WORDY, a. bahuśabdakaḥ -kā -kaṃ śābdikaḥ -kī -kaṃ śābdaḥ -bdī -bdaṃ bahuvāṅmayaḥ -yī -yaṃ vāgmī -gminī -gmi (n).

To WORK, v. n. (Labor, make exertion) śram (c. 4. śrāmyati śramituṃ), pariśram śramaṃ kṛ udyogaṃ kṛ udyamaṃ kṛ utsāhaṃ kṛ yatnaṃ kṛ vyavasāyaṃ kṛ karmma kṛ āyas (c. 4. -yasyati -situṃ), āyāsaṃ kṛ yat ceṣṭ vyavaso udyasa.
     --(Operate, act) kṛ ceṣṭ phalam utpad prabhū, see To OPERATE.

To WORK, v. a. (Move, cause to move) cal (c. 10. cālayati -yituṃ), saṃcal saṃcar (c. 10. -cārayati -yituṃ), sṛ in caus.
     --(Form by labour) kṛ ghaṭ (c. 10. ghaṭayati -yituṃ), nirmā rac vidhā kḷp, see To MAKE, MANUFACTURE.
     --(Produce, bring about) utpad (c. 10. -pādayati -yituṃ), sampada jan (c. 10. janayati -yituṃ), sādh kṛ.
     --(Cause to labour) āyas (c. 10. -yāsayati -yituṃ), kliś (c. 10. kleśayati -yituṃ), śram (c. 10. śramayati -yituṃ), sad (c. 10. sādayati -yituṃ), avasad.
     --(Manage) praṇī nī niyam vah in caus., nirvah.
     --(Embroider), see the word.

WORK, s. (Employment) karmma n. (n) vyāpāraḥ kāryyaṃ vyavasāyaḥ, see OCCUPATION; 'a laborious work,' śramakarmma n.
     --(Labour, exertion) śramaḥ āyāsaḥ kleśaḥ udyogaḥ utsāhaḥ udyamaḥ yatnaḥ kaṣṭaṃ.
     --(That which is done of made) karmma n. (n) kāryyaṃ kriyā kṛtiḥ f., kṛtyaṃ.
     --(Composition, work of an author) granthaḥ kriyā kṛtiḥ f.
     --(Religious act) karmma n. (n) kriyā anuṣṭhānaṃ; 'good works,' satkarmma n., satkriyā sukarmma n., puṇyakarmma n., dharmmakāryyaṃ dharmmakṛtyaṃ puṇyaṃ sādhanaṃ; 'way of salvation by works,' karmmamārgaḥ; 'one who seeks salvation by work,' karmmamārgo (n) dhūmapathaḥ dhūmradhīḥ m.; 'rich in good works,' puṇyapuñjaḥ, 'reward of them,' puṇyaphalaṃ; 'abandonment of them,' karmmatyāgaḥ.
     --(Needle-work), see EMBROIDERY, NEEDLE-WORK.

WORK-HOUSE, s. karmmaśālā karmmagṛhaṃ daridrālayaḥ.

WORK-MAN, s. karmmakaraḥ karmmakāraḥ karmmāraḥ kāruḥ m., śilpakāraḥ

WORKMANSHIP, s. ghaṭanā nirmmāṇaṃ racanā viracanā ākṛtiḥ f.

WORKSHOP, s. śilpaśālā śilpagṛhaṃ āveśanaṃ prāveśanaṃ.

WORKING, s. (Act of labouring) udyogakaraṇaṃ utsāhakaraṇaṃ karmmakaraṇaṃ āyāsakaraṇaṃ śramakaraṇaṃ.
     --(Operation) ceṣṭā.

WORK-WOMAN, s. karmmakārī -riṇī karmmakarī śilpakārī.

WORLD, s. (Universe) jagat n., jagatī lokaḥ carācaraṃ, see UNIVERSE.
     --(The earth) lokaḥ bhuvanaṃ pṛthivī bhūḥ f., bhavaḥ bhūlokaḥ bhūgolaḥ jagat n., jīvādhāraḥ jīvājīvādhāraḥ viṣṭapaṃ piṣṭapaṃ; 'creator of the world,' jagatsraṣṭā m. (ṣṭṛ); 'destruction of the world,' jagatkṣayaḥ jagadvināśaḥ; 'destroyer of it,' jagadghātī m.; 'end of the world,' jagadantaḥ kalpaḥ bhavavītiḥ f.; 'to the end of the world,' ākalpāt; 'ends of the world,' digantāḥ m. pl.; 'the three worlds,' tribhuvanaṃ trailokyaṃ lokatrayaṃ bhuvanatrayaṃ jagattrayaṃ; 'soul of the world,' jagadātmā m., lokātmā m.
     --(Mundane existence) saṃsāraḥ saṃsaraṇaṃ saṃsṛtiḥ f., ihalokavāsaḥ bhūlokavāsaḥ jagannivāsaḥ prapañcaḥ kaṣṭakārakaḥ saṃsāramārgaḥ saṃsāracakraṃ saṃmārāvarttaḥ mohāspadaṃ māyācakraṃ māyājālaṃ viṣayajālaṃ lokayātrā pravṛttimārgaḥ; 'this world,' ihalokaḥ; 'the next world,' paralokaḥ lokāntaraṃ pretalokaḥ; 'the world above,' ūrddhvalokaḥ; 'belonging to this world,' aihalaukikaḥ -kī -kaṃ aihikaḥ &c.; 'belonging to the next world,' pāralaukikaḥ -kī -kaṃ pāratrikaḥ &c., āmuṣmikaḥ &c.; 'in this world,' iha ihaloke; 'in the next world,' paratra amutra pretya; 'renunciation of the world,' sannyasanaṃ sarvvasaṅgaparityāgaḥ; 'one who renounces it,' sannyāsī m. (n); 'deadness to the world,' vairāgyaṃ viṣayaviraktiḥ f.; 'sick of the world,' bhavarogī -giṇī &c., bhavārttaḥ -rttā -rttaṃ; 'snares of the world,' mohajālaṃ māyājālaṃ mohapāśaḥ.
     --(Mankind) lokaḥ lokāḥ m. pl., jīvalokaḥ janāḥ m. pl.; 'fear of the world,' lokalajjā
     --(Customs of men) lokamārgaḥ lokarītiḥ f., lokapracāraḥ janarītiḥ f., janapracāraḥ, 'one who has seen the world,' bahudṛṣṭaḥ.

WORLDLINESS, s. laukikatā viṣayāsaktiḥ f., prapañcāsaktiḥ dehābhimānaṃ.

WORLDLING, viṣayī m. (n) prapañcāsaktaḥ. See WORLDLY.

WORLDLY, a. (Pertaining to this world) laukikaḥ -kī -kaṃ sāṃsārikaḥ -kī -kaṃ aihikaḥ &c., aihalaukikaḥ &c., prāpañcikaḥ &c., dṛṣṭārthaḥ -rthā -rthaṃ saṃsārī -riṇī -ri (n) laukyaḥ -kyā -kyaṃ.
     --(Devoted to it) viṣayāsaktaḥ -ktā -ktaṃ viṣayādhīnaḥ -nā -naṃ prapañcāsaktaḥ -ktā -ktaṃ ihalokaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ ihalokāsaktaḥ &c., saṃsāraniṣṭhaḥ &c., saṃsārai kaniṣṭhaḥ &c.

WORLDLY-MINDED, a. aihikabuddhiḥ -ddhiḥ -ddhi aihikadṛṣṭiḥ -ṣṭiḥ -ṣṭi ihalokadṛṣṭiḥ &c., prapañcabuddhiḥ &c., saṃsāraikalakṣaḥ -kṣā -kṣaṃ.

[Page 846a]

WORLDLY-WISE, a. saṃsārajñānī -ninī -ni (n) vyavahārajñānī &c.

WORLDLY-WISDOM, s. sāṃsārikajñānaṃ saṃsārajñānaṃ vyavahārajñānaṃ.

WORM, s. kṛmiḥ m., krimiḥ m., kīṭaḥ -ṭakaḥ gaṇḍūpadaḥ -dī kiñculukaḥ mahīlatā śilī bhūlatā kharjjūḥ f., kīkasaḥ taṇḍurīṇaḥ kṛpaṇaḥ.
     --(In the inside of the body) kṛmiḥ m., krimiḥ m., mīvā antrādaḥ lelihaḥ; 'the disease,' kṛmirogaḥ; 'affected by it,' kṛmī -miṇī -mi (n); 'destroying worms,' kṛmighnaḥ -ghnī -ghnaṃ kṛmiharaḥ -rā -raṃ; 'having them,' kṛmilaḥ -lā -laṃ.

WORM-EATEN, a. kṛmikhāditaḥ -tā -taṃ kṛmibhakṣitaḥ &c., kṛminiṣkuṣitaḥ &c.

WORMY, a. kṛmilaḥ -lā -laṃ kṛmī -miṇī &c., kṛmimayaḥ -yī -yaṃ.

WORN, p. p. dhṛtaḥ -tā -taṃ dhāritaḥ &c., bhṛtaḥ -tā -taṃ parihitaḥ &c.; 'is worn,' dhāryyate bhriyate.
     --(Worn away) gharṣitaḥ -tā -taṃ mṛṣṭaḥ -ṣṭā -ṣṭaṃ unmṛṣṭaḥ &c., āghaṭṭitaḥ &c.
     --(Worn out, decayed) jīrṇaḥ -rṇā -rṇaṃ jarjaraḥ -rā -raṃ jarjarīkaḥ -kā -kaṃ jaraṭhaḥ -ṭhā -ṭhaṃ.
     --(Worn out, fatigued) śrāntaḥ -ntā -ntaṃ, see FATIGUED.

To WORRY, v. a. bādh kliś vyath āyas. See To TEASE.

WORSE, a. duṣṭataraḥ -rā -raṃ kaṣṭataraḥ &c., khalataraḥ &c., adhikaduṣṭaḥ -ṣṭā -ṣṭaṃ pāpīyān -yasī -yas (s) viśepaduṣṭaḥ &c., garīyān &c., anuttamaḥ -mā -maṃ; 'better and worse,' parāparaḥ -rā -raṃ.
     --(More sick) adhikarogī -giṇī &c.

WORSE, adv. duṣṭataraṃ kaṣṭataraṃ khalataraṃ adhikaduṣṭaṃ pāpīyas.

WORSHIP, s. pūjā pūjanaṃ bhajanaṃ bhaktiḥ f., arcā arcanaṃ -nā abhyarcā -rcanaṃ samabhyarcanaṃ upāsanā upāsā upāstiḥ f., upacaryyā sevā ārādhanaṃ -nā namasyā saparyyā arhaṇaṃ -ṇā ijyā namaskāraḥ apacitiḥ f.; 'of the gods,' devapūjā devabhaktiḥ f., devatārcanaṃ.
     --(Your worship) bhagavān m. (t) bhavān m.

To WORSHIP, v. a. pūj (c. 10. pūjayati -yituṃ), abhipūj sampūj arc (c. 1. arcati -rcituṃ, c. 10. arcayati -yituṃ), abhyarc samarc samabhyarc bhaj (c. 1. bhajate bhaktuṃ), upās (c. 2. -āste -situṃ), ārādh (c. 10. -rādhayati -yituṃ), sev (c. 1. sevate -vituṃ, c. 10. sevayati -yituṃ), namas (nom. namasyati), sabhāj (c. 10. sabhājayati -yituṃ), mah śru in des., arh; 'by sacrifice,' yaj (c. 1. yajati yaṣṭuṃ ījituṃ).

WORSHIPFUL, a. pūjārhaḥ -rhā -rhaṃ pūjanīyaḥ -yā -yaṃ arcanīyaḥ &c., bhaṭṭāraḥ -rā -raṃ bhaṭṭārakaḥ &c., namasyaḥ -syā -syaṃ upāsyaḥ -syā -syaṃ abhījyaḥ &c., bhāvamiśraḥ -śrā -śraṃ arghyaḥ &c. See HONOURABLE.

WORSHIPPED, p. p. pūjitaḥ -tā -taṃ arcitaḥ &c., samabhyarcitaḥ &c., añcitaḥ &c., namasyitaḥ &c., namasitaḥ &c., upāsitaḥ &c. See HONOURED.

WORSHIPPER, s. pūjakaḥ arcakaḥ upāsakaḥ upāsitā m. (tṛ) sevakaḥ sevitā m. (tṛ) ārādhakaḥ bhajakaḥ pūjākārī m. (n).

WORST, a. duṣṭatamaḥ -mā -maṃ kaṣṭatamaḥ -mā -maṃ pāpiṣṭhaḥ -ṣṭhā -ṣṭhaṃ sarvvapāpiṣṭhaḥ &c., khalatamaḥ -mā -maṃ gariṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

WORST, s. (Most evil state) duṣṭatamadaśā kaṣṭatamadaśā.

To WORST, v. a. abhibhū parābhū parāji (c. 1. -jayati -jetuṃ), ji.

WORSTED, s. aurṇasūtraṃ aurṇatantuḥ m., ūrṇāmayasūtraṃ.

WORTH, s. (Valuc) arghaḥ mūlyaṃ sāratā arthaḥ, see VALUE; 'of little worth,' alpamūlyaḥ -lyā -lyaṃ alyārghaḥ -rghā -rghaṃ apārthaḥ -rthā -rthaṃ.
     --(Excellence) sāratvaṃ guṇaḥ guṇatā mānyatā.

WORTH, a. mūlya in comp., argha in comp., arhaḥ -rhā -rhaṃ upayuktaḥ -ktā -ktaṃ yogyaḥ -gyā -gyaṃ; 'worth much,' bahumūlyaḥ -lyā -lyaṃ; 'worth little,' alpamūlyaḥ &c.; 'how much is this worth?' kimmūlyam etat; 'worth while,' śramārhaḥ -rhā -rhaṃ śramayogyaḥ -gyā -gyaṃ, see WHILE.

[Page 846b]

WORTHILY, adv. yogyaṃ yuktaṃ uyayuktaṃ. See PROPERLY, RIGHTLY.

WORTHINESS, s. yogyatā upayuktatā yuktatā arhatā pātratā saguṇatvaṃ.

WORTHLESS, a. nirguṇaḥ -ṇā -ṇaṃ guṇahīnaḥ -nā -naṃ guṇarahitaḥ -tā -taṃ nirguṇī -ṇinī -ṇi (n) viguṇaḥ -ṇā -ṇaṃ asāraḥ -rā -raṃ niḥsāra &c., sārahīnaḥ -nā -naṃ tṛṇaprāyaḥ -yā -yaṃ adhamaḥ -mā -maṃ apramūlya -lyā -lyaṃ apraśastaḥ -stā -staṃ; 'of worthless character,' aguṇa śīlaḥ -lā -laṃ; 'a worthless object,' niḥsāradravyaṃ adravyaṃ apātraṃ

WORTHLESSNESS, s. nirguṇatvaṃ guṇahīnatā vaiguṇyaṃ asāratā niḥsāratā.

WORTHY, a. (Deserving) arhaḥ -rhā -rhaṃ yogyaḥ -gyā -gyaṃ upayuktaḥ -ktā -ktaṃ ucitaḥ -tā -taṃ samucitaḥ &c., sadṛśaḥ -śī -śaṃ anurūpaḥ -pā -paṃ, or expressed by the fut. pass. part.; 'worthy of death,' maraṇārhaḥ -rhā -rhaṃ maraṇocitaḥ -tā -taṃ badhārhaḥ &c., badhyaḥ -dhyā -dhyaṃ; 'worthy of honour,' mānārhaḥ &c., mānyaḥ -nyā -nyaṃ; 'of praise,' ślāghyaḥ -ghyā -ghyaṃ; 'worthy to be called,' khyātavyaḥ -vyā -vyaṃ; 'possessing a husband worthy of her,' anurūpabharttṛbhā-ginī; 'to be worthy,' arh (c. 1. arhati -rhituṃ), see To DESERVE; 'a worthy object or person,' pātraṃ satpātraṃ bhājanaṃ guṇapātraṃ guṇabhājanaṃ.
     --(Possessing worth or excellence) āryyaḥ -ryyā -ryyaṃ guṇī -ṇinī -ṇi (n) guṇavān -vatī -vat (t) mānyaḥ -nyā -nyaṃ adhiguṇaḥ -ṇā -ṇaṃ bhadrakaḥ -kā -kaṃ.

WORTHY, s. (Man of worth) āryyajanaḥ sajjanaḥ mānapātraṃ.

WOUND, s. (Injury to the flesh) vraṇaḥ -ṇā -ṇaṃ kṣataṃ kṣatiḥ f., parikṣataṃ arus n., īrmmaṃ vedhaḥ -dhanaṃ prahāraḥ āghātaḥ udghātaḥ astrāghātaḥ lūnakaḥ; 'flesh-wound,' tvagbhedaḥ tvakchedaḥ.

To WOUND, v. a. kṣaṇ (c. 8. kṣaṇoti -ṇituṃ), parikṣaṇ vraṇ (c. 10. -vraṇayati -yituṃ), vraṇaṃ kṛ kṣataṃ kṛ vyadh (c. 4. vidhyati vyaddhuṃ), parivyadh prativyadh vraśc (c. 6. vṛścati vraścituṃ), pravraśc bhid chid vidṝ riṣ kṣi ard jarjjarīkṛ. See To HURT.

WOUND, p. p. veṣṭitaḥ -tā -taṃ pariveṣṭitaḥ &c.; 'wound up,' upasaṃhṛtaḥ &c.

WOUNDED, p. p. kṣataḥ -tā -taṃ parikṣataḥ &c., vraṇitaḥ &c., kṛtavraṇaḥ -ṇā -ṇaṃ viddhaḥ -ddhā -ddhaṃ bhinnaḥ -nnā -nnaṃ bhinnadehaḥ -hā -haṃ astrāhataḥ -tā -taṃ riṣṭaḥ -ṣṭā -ṣṭaṃ jarjaritaḥ -tā -taṃ jarjarīkṛtaḥ &c., jarjaraḥ -rā -raṃ; 'mortally,' bhinnamarmmā -rmmā -rmma (n).

WOVE, WOVEN, p. p. ūtaḥ -tā -taṃ utaḥ &c., vyūtaḥ -tā -taṃ vyutaḥ &c., otaḥ -tā -taṃ syūtaḥ &c., tantrī -ntriṇī -ntri (n) tantunirmmitaḥ -tā -taṃ tāntavaḥ -vī -vaṃ nirmmitaḥ -tā -taṃ; 'wove cloth,' tāntavadastraṃ tantusantataṃ; 'wove silk,' dukūlaṃ kṣaumaṃ kṣomaṃ.

To WRANGLE, WRANGLING. See To QUARREL, QUARRELING, DISPUTE.

To WRAP. v. a. āveṣṭ (c. 1. veṣṭate -ṣṭituṃ, c. 10. -veṣṭayati -yituṃ), pariveṣṭ āchad (c. 10. -chādayati -yituṃ), parichada avaguṇṭh (c. 10. -guṇṭayati -yituṃ), kośasthaṃ -sthāṃ kṛ vāsanīkṛ; 'I wrap myself up,' ātmānam avaguṇṭayāmi.

WRAPPED, p. p. veṣṭitaḥ -tā -taṃ āveṣṭitaḥ &c., avaguṇṭhitaḥ -tā -taṃ; 'in an envelope,' vāsanasthaḥ -sthā -sthaṃ kośasthaḥ &c.

WRAPPER, s. veṣṭanaṃ āveṣṭanaṃ pracchadapaṭaḥ prāvāraḥ nicolaḥ nivītaṃ vāsanaṃ puṭaḥ pidhānaṃ caliḥ m., aṃśukaḥ nivṛtaḥ vṛhatikā.

WRATH, s. krodhaḥ kopaḥ roṣaḥ ruṭ f. (ṣ) ruṣṭiḥ f. See ANGER

WRATHFUL, a. kopī -pinī &c., caṇḍaḥ -ṇḍā -ṇḍaṃ. See ANGRY.

To WREAK, v. a. kṛ praṇī vidhā. See To EXECUTE.

WREATH, s. mālā mālyaṃ srak f. (sraj) hāraḥ dāma n. (n) āvaliḥ -lī, see GARLAND; 'of smoke,' dhūmāvalī -liḥ f.

[Page 847a]

To WREATHE, v. a. granth (c. 9. grathnāta, c. 1. granthati -nthituṃ, c. 10. granthayati -yituṃ), gumph (c. 1. gumphati -mphituṃ), guph (c. 1. guphati -phituṃ), gumphanaṃ kṛ dṛbh (c. 10. darbhayati -yituṃ), sandṛbh mālayā veṣṭ.

WRECK, s. (Shipwreck) naubhaṅgaḥ nauvyasanaṃ.
     --(Wrecked ship) bhagnanaukā bhinnanaukā bhinnanauḥ f., naṣṭanaukā naṣṭanauḥ f., utkūlitanauḥ f.

To WRECK, v. a. naubhaṅgaṃ kṛ nauvyasanaṃ kṛ naukānāśaṃ kṛ nāvaṃ bhañj or bhid or naś (c. 10. nāśayati -yituṃ), utkūl (c. 10. -kūlayati -yituṃ).

WRECKED, p. p. bhinnanaukaḥ -kā -kaṃ bhagnanaukaḥ &c., naṣṭanaukaḥ &c., utkūlitaḥ &c.

To WRENCH, v. a. sāhasikākuñcanaṃ or tīvrākuñcanaṃ kṛtvā ākṛṣ (c. 1. -karṣati -karṣṭuṃ), balavadākuñcanapūrvvam ākṛṣya apahṛ (c. 1. -harati -harttuṃ), balavad ākṛṣya uddhṛ pīḍ (c. 10. pīḍayati -yituṃ).

WRENCH, s. sāhasikākuñcanapūrvvam ākarṣaṇaṃ or ākarṣaḥ.

To WREST, v. a. valavad or sāhasena apahṛ. See To WRENCH.

To WRESTLE, v. n. bāhuyuddhaṃ kṛ bāhupraharaṇaṃ kṛ mallayuddhaṃ kṛ.

WRESTLER, s. bāhuyodhī m. (n) bāhupraharttā m. (rttṛ) mallaḥ jhallaḥ raṅgāvatārī m. (n); 'king's wrestler,' utmiktaḥ uddhataḥ.

WRESTLING, s. bāhuyuddhaṃ mallayuddhaṃ mallakrīḍā mallayātrā māllavī.

WRETCH, s. (Bad man) hatāśaḥ jālmaḥ pāpaḥ pāpīyān m. (s) pāpiṣṭhaḥ durātmā m. (n) narādhamaḥ khalaḥ caṇḍālaḥ laṭṭaḥ laḍḍaḥ.
     --(Poor creature) mandabhāgyaḥ tapasvī m. (n) hatāśaḥ kṛpaṇaḥ.

WRETCHED, a. atiduḥkhī -khinī -khi (n) atiduḥkhānvitaḥ -tā -taṃ atidīnaḥ -nā -naṃ dīnaḥ &c., adhanyaḥ -nyā -nyaṃ. See MISERABLE.

WRETCHEDNESS, WRETCHEDLY, See MISERY, MISERABLY.

To WRIGGLE, v. n. deham itastataḥ kṣipraṃ saṃcal (c. 10. -cālayati -yituṃ).

To WRING, v. a. (Twist or press violently) balavad or sāhasena ākuñc (c. 1. -kuñcati -ñcituṃ, c. 10. kuñcayati -yituṃ) or pīḍ (c. 10. pīḍayati -yituṃ) or samyīḍ.
     --(Wring off) balavadākuñcanaṃ kṛtvā or balavad ākṛṣya uddhṛ or nirhṛ or utkṛṣ.
     --(Wring out water, &c.) balavat pīḍayitvā jalaṃ nirgam in caus. or niḥsṛ in caus.

WRINKLE, s. baliḥ -lī f., carmmarekhā tvagrekhā rekhā carmmalekhā carmmataraṅgaḥ taraṅgaḥ ūrmmiḥ m. f., ūrmmikā tvagūrmmiḥ m. f., bhaṅgaḥ carmmabhaṅgaḥ tvakśaithilyaṃ tvaksaṅkocaḥ carmmasaṅkocaḥ; 'on the brow,' lalāṭarekhā lalāṭalekhā.

To WRINKLE, v. a. tvacaṃ or carmma saṃkuc (c. 1. -kocati -cituṃ) or kuñc (c. 1. kuñcati -ñcituṃ) or ākuñc. See To CONTRACT.

WRINKLED, WRINKLY, a. balinaḥ -nā -naṃ balimān -matī -mat (t) balibhaḥ -bhā -bhaṃ ūrmmimān &c., rekhāṅkitaḥ -tā -taṃ sarekhaḥ -khā -khaṃ.

WRIST, s. maṇivandhaḥ -ndhanaṃ kalyuṣaṃ prakoṣṭhaḥ praveṣṭaḥ colakī m. (n) maṇiḥ m. f.

WRIT, s. lekhaḥ lekhyaṃ lekhapatraṃ; 'Holy writ,' śrutiḥ f., śrutaṃ.

To WRITE, v. a. or n. (With a pen) likh (c. 6. likhati lekhituṃ), abhilikh lekhanaṃ kṛ likhataṃ kṛ lipiṃ kṛ; 'to write down,' abhilikh lekhyārūḍhaṃ -ḍhāṃ kṛ patrārūḍhaṃ -ḍhāṃ kṛ.
     --(Compose) granth (c. 9. grathnāti, c. 1. granthati -nthituṃ), granthanaṃ kṛ rac (c. 10. racayati -yituṃ), kḷp (c. 10. kalpayati -yituṃ), nibandh.

WRITER, s. (One who writes) lekhakaḥ lik in comp. (kh) lipikaraḥ lekhanakārī m. (n) livikaraḥ.
     --(Clerk) kāyasthaḥ, see SCRIBE.
     --(Composer) granthakāraḥ granthakarttā m. (rttṛ) racakaḥ.

To WRITHE, v. a. or n. tīvravedanopahatatvād aṅgāni itastataḥ saṃcal (c. 10. -cālayati -yituṃ) or ākṛṣ or aṅgākuñcanaṃ kṛ.

WRITHING, s. aṅgākuñcanaṃ aṅgākarṣaḥ itastato'ṅgasañcālanaṃ.

[Page 847b]

WRITING, s. (The act) lekhanaṃ likhanaṃ lekhaḥ -khā abhilekhanaṃ lipiḥ f., lipikā liviḥ -vī f.
     --(Composition) racanā granthanaṃ granthakaraṇaṃ.
     --(Written letters or characters) akṣaravinyāsaḥ akṣararacanā.
     --(Any thing written) likhitaṃ lekhaḥ lekhyaṃ lekhyapatraṃ patraṃ -trakaṃ; 'committed to writing,' lekhyārūḍhaḥ -ḍhā -ḍhaṃ patrārūḍhaḥ &c.; 'writing materials,' lipisajjā lekhasādhanaṃ lekhanasāmagrī.

WRITING-MASTER, s. lekhaśikṣakaḥ lekhanaśikṣakaḥ lekhopadeśakaḥ.

WRITING-PAPER, s. lekhanapatraṃ likhanapatraṃ lekhyapatraṃ.

WRITTEN, p. p. likhitaḥ -tā -taṃ lekhitaḥ &c.; 'document,' lekhyaṃ

WRONG, a. (Not fit or right) ayuktaḥ -ktā -ktaṃ ayogyaḥ -gyā -gyaṃ anupayuktaḥ -ktā -ktaṃ anupapannaḥ -nnā -nnaṃ, see IMPROPER.
     --(Erroneous) ayathārthaḥ -rthā -rthaṃ anṛtaḥ -tā -taṃ vitathaḥ -thā -thaṃ asatyaḥ &c., asamyaṅ -mīcī -myak (ñc) aśuddhaḥ -ddhā -ddhaṃ doṣī -ṣiṇī -ṣi (n) sadoṣaḥ -ṣā -ṣaṃ aparādhī &c., asan -satī -sat, see FALSE, INCORRECT.
     --(Unjust, acting improperly) anyāyyaḥ -yyā -yyaṃ anyāyī -yinī &c., nyāyaviruddhaḥ -ddhā -ddhaṃ ayathānyāyaḥ -yā -yaṃ, see UNJUST.
     --(Reverse) viparītaḥ -tā -taṃ; 'wrong road,' unmārgaḥ vimārgaḥ.

WRONG, s. (Injury, injustice) apakāraḥ apakṛtaṃ aparādhaḥ anyāyaḥ.
     --(Error) bhramaḥ bhrāntiḥ f., doṣaḥ aparādhaḥ ayāthārthyaṃ ayuktaṃ ayāthātathyaṃ; 'in the wrong,' bhrānayuktaḥ -ktā -ktaṃ bhrāntiyuktaḥ &c., bhramī -miṇī &c., sadoṣaḥ -ṣā -ṣaṃ doṣī &c., aparādhī &c.

WRONG, WRONGLY, adv. ayuktaṃ anyathā ayathāyuktaṃ ayathāyogyaṃ ayathārthaṃ anyāyatas ayathānyāyaṃ vṛthā mithyā

To WRONG, v. a. apakṛ anyāyaṃ kṛ aparādh. See To INJURE.

WRONGED, p. p. apakṛtaḥ -tā -taṃ prāptāpakāraḥ -rā -raṃ kṛtāpakāraḥ &c.

WRONGFUL, WRONGFULLY. See UNJUST, UNJUSTLY.

WRONG-HEADED, WRONG-HEADEDNESS. See PERVERSE, &c.

WROTH, a. kopāviṣṭaḥ -ṣṭā -ṣṭaṃ roṣāviṣṭaḥ &c. See ANGRY.

WROUGHT, p. p. (Done) kṛtaḥ -tā -taṃ, see PERFORMED.
     --(Worked, elaborated) saṃskṛtaḥ -tā -taṃ saṃskāritaḥ &c., kḷptaḥ -ptā -ptaṃ kalpitaḥ &c., siddhaḥ -ddhā -ddhaṃ; 'wrought iron,' kuśī; 'wrought gold.' koṣaḥ kṛtahemaṃ.
     --(Stirred) uttejitaḥ -tā -taṃ.

WRY, a. vakraḥ -krā -kraṃ vikṛtaḥ -tā -taṃ; 'wry-faced,' vikṛtānanaḥ &c.

WRY-NECKED, a. vakragrīvaḥ -vā -vaṃ vikṛtagrīvaḥ &c., vakrakandharaḥ &c.

WRYNESS, s. vakratā vakrimā m. (n) vikṛtiḥ f., virūpatā vairūpyaṃ.

X.

XANTIPPE, s. karkaśā kaikeyī vakraśīlā durmukhī pūtanā.

XENODOCHY, s. atithipūjanaṃ atithisevā atithisatkāraḥ.

Y.

YACHT, s. krīḍānaukā krīḍānauḥ f., kelinaukā kelinauḥ f.

YAM, s. āluḥ -lu m. n., ālakaṃ madhumūlaṃ madhvālukaṃ sukandaḥ khaṇḍakāluḥ -lukaṃ khaṇḍakarṇaḥ.

YAMA, s. (God of Naraka or Hell, Regent of the South, or lower world, and judge of departed souls, corresponding to the grecian god Pluto, or to the judge of hell, Minos. His abode is in the infernal city of Yamapur, whither the Hindūs believe that a departed soul immediately repairs, and receiving a just sentence from Yama. ascends to Swarga, the first heaven, or descends to Naraka, the snaky hell, or assumes on earth the form of some animal, unless its offences have been such as deserve condemnation to a vegetable or even to a mineral prison. As god of justice and lord of punishment, Yama corresponds with Śiva and Varuna, and in this character is represented as bearing a cord or noose. Yama is often identified with Death and Time. He is the son of Surya or the Sun, and brother of the personified Yamuna or Jumnā river) yamaḥ yamarājaḥ yamarāṭ m. (j) yamanaḥ śamanaḥ.
     --(As Death or Time or the Destroyer) kṛtāntaḥ mṛtyuḥ m., kālaḥ kālāntakaḥ antakaḥ kālakuṇṭhaḥ.
     --(Regent of the South) dakṣiṇāśāpatiḥ m.
     --(Lord of the dead) pretapatiḥ m., pretarājaḥ paretarāṭ m. (j) paretarājaḥ.
     --(Lord of deceased ancestors) pitṛpatiḥ m.
     --(God of the śrāddha) śrāddhadevaḥ śrāddhadevatā.
     --(God of justice) dharmmarājaḥ dharmmaḥ.
     --(The impartial judge) samavarttī m.
     --(God of punishment) daṇḍadharaḥ daṇḍī m. (n) daṇḍayāmaḥ adhidaṇḍanetā m. (tṛ) daṇḍaḥ.
     --(Bearer of the cord or noose) pāśī m. (n) pāśabhṛt m., pāśapāṇiḥ m.
     --(Son of the sun) vaivasvataḥ sūryyaputraḥ sūryyatanayaḥ arkatanayaḥ arkanandanaḥ.
     --(Brother of Yamuna) yamunābhrātā m.
     --(The variegated one) citraḥ. The pain or punishment inflicted by Yama is called yātanā. 'One of his attendants,' kālapuruṣaḥ.

YAMUNĀ, s. (A river, commonly called Jumna, which rises on the south side of the Himālayas, and after a course of 378 miles, falls into the Ganges at Prayaga or Allahabad. The personified river is considered to be the daughter of Surya or the Sun, and sister of Yama) yamunā sūryyatanayā sūryyaputrī arkatanayā yamasvasā f. (sṛ) śamanasvasā f., kālindī.

YARD, s. aṅganaṃ prāṅgaṇaṃ catvaraṃ ajiraṃ, see COURT-YARD.
     --(The measure) gajaḥ.
     --(Of a ship) nauvasanakāṣṭhaṃ nauvasanadaṇḍaḥ.

YARN, s. (Woollen thread) ūrṇāsūtraṃ aurṇasūtraṃ aurṇatantuḥ m., ūrṇāmayasūtraṃ.
     --(Long yarn) dīrghasūtraṃ.

To YAWN, v. n. jṛmbh (c. 1. jṛmbhate -mbhituṃ), vijṛmbh prajṛmbh jabha or jambh (c. 1. jabhate jambhate -mbhituṃ), jṛmbhaṇaṃ kṛ jṛmbhaṃ kṛ vijṛmbhaṇaṃ kṛ glai (c. 1. glāyati glātuṃ). See To GAPE.

YAWN, YAWNING, s. jṛmbhaḥ -mbhaṇaṃ jṛmbhā -mbhikā vijṛmbhaṇaṃ jṛmbhitaṃ vijṛmbhitaṃ hāphikā harmma n. (n) upapuṣpikā.

YAWNER, s. jṛmbhakaḥ jṛmbhī m. (n) vijṛmbhakaḥ jṛmbhaṇakārī m.

YE, pron. yūyaṃ (nom. pl. (yuṣmad).

YEA, adv. vāḍhaṃ ām satyaṃ hum tatheti aparañca; 'yea and nay,' svīkārāsvīkārau m. du., svīkṛtāsvīkṛtaṃ.

YEAR, s. vatsaraḥ varṣaḥ saṃvatsaraḥ parivatsaraḥ abdaḥ samā samāḥ m. (s) saṃvad ind., hāyanaḥ variṣaṃ kālagranthiḥ m., ṛtuvṛttiḥ f., sarvvarttuparivarttaḥ māsamānaḥ yugāṃśakaḥ śarad f., śaradā; 'half-year,' varṣārddhaṃ abdārddhaṃ ṣaṇmāsaṃ ayanaṃ; 'last year,' gatavarṣaḥ parut indec.; 'belonging to it,' parutnaḥ -tnī -tnaṃ; 'the present year,' varttamānavarṣaḥ aiṣamas; 'year before last,' parāri indec.; 'belonging to it,' parāritnaḥ -tnī -tnaṃ, 'next year,' paravarṣaḥ āgāmivatsaraḥ uttaravatsaraḥ; 'events of the year,' varṣaphalaṃ; 'throughout the year, to the end of it,' āvarṣāntāt; 'for a year,' varṣaparyyantaṃ; 'year after year,' varṣe varṣe vatsare vatsare prativatsaraṃ; 'solar year,' sauravarṣaḥ; 'sidereal year,' ārkṣavarṣaḥ.

YEARLY, a. vārṣikaḥ -kī -kaṃ prativārṣikaḥ &c., sāṃvatsarikaḥ -kī -kaṃ sāṃvatsaraḥ -rī -raṃ ābdikaḥ -kī -kaṃ pratisāṃvatsarikaḥ &c., varṣaikaḥ -kā -kaṃ samīnaḥ -nā -naṃ; 'half-yearly,' ṣāṇmāsikaḥ -kī -kaṃ.

YEARLY, adv. prativarṣaṃ prativatsaraṃ pratyabdaṃ anuvatsaraṃ vatsare vatsare varṣe varṣe ayane ayane.

To YEARN, v. n. vatsala (nom. vatsalāyate), vātsalyaṃ sūc (c. 10. sūcayati -yituṃ), vatsakāmā bhū vatsalībhū snih (c. 4. snihyati snehituṃ), utsuka (nom. utsukāyate).

YEARNING, s. vatsalatā vātsalyaṃ utsukatā autsukyaṃ snehaḥ.

YEAST, s. surāmaṇḍaḥ madyamaṇḍaḥ yavamaṇḍaḥ kārottamaḥ kārottaraḥ kiṇvaḥ -ṇvaṃ nagnahūḥ -hu m. n., abhipavaḥ kādambarīvījaṃ surābhāgaḥ. In some parts of India tāḍī or tālī, i. e. toddy or the fermented juice of the tāḍ or palm tree is much used as yeast.

To YELL, v. n. ru (c. 2. rauti ravituṃ), ras nad. See To SCREAM.

YELL, s. rutaṃ rāvaḥ dīrgharutaṃ dīrgharāvaḥ citkāraḥ. See SCREAM.

YELLING, part. dīrgharāvaḥ -vī -vaṃ dīrghanādī -dinī -di (n).

YELLOW, a. pītaḥ -tā -taṃ gauraḥ -rī -raṃ pītalaḥ -lā -laṃ haridrābhaḥ -bhā -bhaṃ pītavarṇaḥ -rṇā -rṇaṃ gauravarṇaḥ &c.

YELLOW-BIRD, YELLOW-HAMMER, s. haridrāṅgaḥ.

YELLOWISH, a. īṣatpītaḥ -tā -taṃ īṣatpītavarṇaḥ -rṇā -rṇaṃ; 'yellowish white,' hariṇaḥ -ṇā -ṇaṃ pāṇḍuḥ -ṇḍuḥ -ṇḍu pāṇḍuraḥ -rā -raṃ.

YELLOWNESS, s. pītatā gauratā -tvaṃ pītavarṇaḥ haridrāvarṇaḥ.

To YELP, v. a. bhaṣ rai ru ras. See To BARK, YELL.

YEOMAN, s. gṛhasthaḥ gṛhādhikārī m. (n) kṣetrapatiḥ m.

YES, adv. vāḍhaṃ ām hūm satyaṃ tatheti paramaṃ evaṃ om athakiṃ svīkṛtaṃ.

YESTER, a. hyastanaḥ -nī -naṃ hyastyaḥ -styā -styaṃ paryupitaḥ -tā -taṃ.

YESTERDAY, s. hyas pṛrvvedyus gatadivasaḥ gatadinaṃ kalpaṃ; 'relating to yesterday,' hyastanaḥ -nī -naṃ hyastyaḥ -styā -styaṃ.

YESTERNIGHT, s. gatarātriḥ f., gatā rātriḥ gatā yāminī.

YET, conj. tathāpi parantu api kintu. See NEVERTHELESS.

YET, adv. (Over and above) adhikaṃ paraṃ.
     --(Hitherto) adya yāvat adyaparyyantaṃ adyāpi, see HITHERTO, STILL.

To YIELD, v. a. (Produce, bear) utpad (c. 10. -pādayati -yituṃ), jan (c. 10. janayati -yituṃ), (c. 3. dadāti dātuṃ), pradā; 'fruit,' phalaṃ dā or pradā phal.
     --(Give, grant, concede) anudā pradā dā vitṝ (c. 1. -tarati -rituṃ -rītuṃ), anujñā protsṛ in caus., see To CONCEDE.
     --(Deliver up, surrender) utsṛj (c. 6. -sṛjati -sraṣṭuṃ), visṛj avasṛj tyaj (c. 1. tyajati tyaktuṃ), hā vihā.

To YIELD, v. n. vaśībhū vaśaṃ gam or upagam. See To SUBMIT.

YIELDING, a. (Bearing fruit) phaladaḥ -dā -daṃ phalapradaḥ &c., phalavān -vatī -vat (t) phalan -lantī &c., phalotpādakaḥ -kā -kaṃ.
     --(Compliant) anukūlaḥ -lā -laṃ anurodhī -dhinī &c., see COMPLIANT.

YOJANA, s. (A measure of distance, equal to five miles, or, according to some, to nine miles) yojanaṃ.

YOKE, s. (For the necks of oxen) yugaḥ -gaṃ prāsaṅgaḥ ābaddhaḥ; 'of a plough,' kuśaḥ; 'pin of the yoke,' yugakīlaḥ -lakaḥ; 'tie of it,' yoktraṃ yotraṃ ābandhaḥ.
     --(Yoke or pair of oxen) goyugaṃ gomithunaṃ.
     --(Fit for the yoke) yugyaḥ -gyā -gyaṃ prāsaṅgyaḥ &c.

To YOKE, v. a. yuj (c. 7. yunakti, c. 10. yojayati -yituṃ), niyuj.

YOKED, p. p. yuktaḥ -ktā -ktaṃ niyuktaḥ &c., saṃsaktayugaḥ -gā -gaṃ; 'is yoked,' yujyate; 'a yoked animal,' yugyaḥ prāsaṅgyaḥ śākaṭaḥ; 'having yoked the steeds,' yuktaturaṅgaḥ -ṅgā -ṅgaṃ.

YOKE-FELLOW, s. sahacaraḥ sahavarttī m. (n) sahabhāvī m.

YOLK, s. (Of an egg) aṇḍamadhyaṃ aṇḍamadhyabhāgaḥ aṇḍahṛdayaṃ aṇḍakusamaṃ aṇḍamadhyasthaḥ pītabhāgaḥ.

YON, YONDER, a. nātidūrasthaḥ -sthā -sthaṃ īṣaddūrasthaḥ -sthā -sthaṃ.

YON, YONDER, adv. nātidūre -ratas īṣaddūre -ratas.

YORE, adv. (Of yore) purā prākkāle prāk purastāt.

YOU, pron. (For thou, in the sing.) tvaṃ nom. sing.
     --(In the plur.) yūyaṃ nom. pl. (yuṣmad); 'of you,' yuṣmākaṃ; 'you two,' yuvāṃ. The honorific pron. bhavān m. (t), is often used for 'you,' with the 3d pers. sing. of the verb.

YOUNG, a. bālaḥ -lā -laṃ yuvā m., yuvatiḥ -tī f., yūnī f., yuva n. (n) taruṇaḥ -ṇā -ṇaṃ alpavayāḥ -yāḥ -yaḥ (s) alpavayaskaḥ -skā -skaṃ abhinavavayaskaḥ &c., bāliśaḥ -śā -śaṃ kaumāraḥ -rī -raṃ kiśoraḥ -rā -raṃ abhinavaḥ -vā -vaṃ pratinavaḥ &c., vayasthaḥ -sthā -sthaṃ vayaḥsthaḥ &c.; 'a young man,' kumāraḥ yuvajanaḥ bālajanaḥ taruṇaḥ rūḍhavayāḥ m. (s); 'young woman,' taruṇī kumārī kanyā yuvatī bālā navayauvanā; 'a young bird,' see YOUNG, s.

YOUNG, s. (Young one of any animal) śāvakaḥ śiśuḥ m., potaḥ -takaḥ apatyaṃ pākaḥ -kā arbhakaḥ ḍimbhaḥ pṛthukaḥ prathukaḥ varkaraḥ -rī kuṇakaḥ; 'a young bird,' pakṣiśāvakaḥ; 'a young mouse,' mūṣikaśāvakaḥ; 'a young elephant,' gajaśiśuḥ m.; 'a young deer,' mṛgapotakaḥ.

YOUNGER, a. kanīyān -yasī -yaḥ (s) kaniṣṭhaḥ -ṣṭhā -ṣṭhaṃ yavīyān &c., yaviṣṭhaḥ &c., anujaḥ -jā -jaṃ anujātaḥ -tā -taṃ anujanmā -nmā -nma (n) jaghanyajaḥ -jā -jaṃ avarajaḥ &c., avaravayaskaḥ -skā -skaṃ avaraḥ -rā -raṃ.

YOUNGSTER, s. kumārakaḥ bālajanaḥ kiśoraḥ vaṭuḥ. See LAD.

YOUR, YOUR'S, pron. tava gen. sing., yuṣmākaṃ gen. pl. (yuṣmad) bhavataḥ gen. sing., bhavatāṃ gen. pl. (bhavat) tvadīyaḥ -yā -yaṃ bhavadīyaḥ &c., bhāvatkaḥ -tkā -tkaṃ yauṣmākaḥ -kī -kaṃ yauṣmākīnaḥ -nā -naṃ.

YOURSELF, pron. (Reciprocally) ātmā m. (n); as, 'blame yourself,' ātmānaṃ ninda; 'for yourself,' ātmārthaṃ.
     --(Emphatically) svayaṃ svatas; 'you yourself,' sa tvaṃ, see SELF.

YOUTH, s. (Early part of life) yauvanaṃ yauvanāvasthā yauvanakālaḥ yauvanadaśā kaumāraṃ tāruṇyaṃ tāruṇyadaśā tāruṇyakālaḥ saukumāryyaṃ śaiśavaṃ prathamavayas n., pūrvvavayas n., pratyagravayas n., kaiśoraṃ; 'prime or heyday of youth,' navayauvanaṃ yauvanaprauḍhiḥ f.; 'pride of youth,' yauvanadarpaḥ.
     --(A young man) taruṇaḥ kumāraḥ -rakaḥ yuvajanaḥ yuvā m. (n) bālajanaḥ abālaḥ kiśoraḥ vaṭuḥ m., vaṭukaḥ vekaṭaḥ.
     --(Young persons) taruṇajanāḥ m. pl., yuvajanāḥ m. pl., bālajanatā.
     --(State of being young) tāruṇyaṃ bālatvaṃ -tā.

YOUTHFUL, a. yauvanavān -vatī -vat (t) bālaḥ -lā -laṃ yauvaneyakaḥ -kī -kaṃ alpavayāḥ -yāḥ -yaḥ (s). See YOUNG.

YOUTHFULNESS, s. tāruṇyaṃ bālatā -tvaṃ saukumāryyaṃ bāliśyaṃ.

Z.

ZANY, s. bhaṇḍaḥ vaihāsikaḥ vidūṣakaḥ. See BUFFOON.

ZEAL, s. uttāpaḥ caṇḍatā uccaṇḍatā uṣṇatā uṣmaḥ taikṣṇyaṃ tīkṣṇatā vyagratā udyogaḥ atyudyogaḥ prauḍhiḥ f., autsukyaṃ atyanurāgaḥ atyanuraktiḥ f., atyutkaṇṭhā utsukatā āsthā. See EARNESTNESS.

ZEALOT, s. atyanuraktaḥ ativyagraḥ atyāsaktaḥ atitīkṣṇaḥ.

[Page 849b]

ZEALOUS, a. vyagraḥ -grā -graṃ ativyagraḥ &c., uttaptaḥ -ptā -ptaṃ caṇḍaḥ -ṇḍā -ṇḍaṃ uccaṇḍaḥ &c., tīkṣṇaḥ -kṣṇā -kṣṇaṃ atyanuraktaḥ -ktā -ktaṃ atyanurāgī -giṇī -gi (n) atyutsukaḥ -kā -kaṃ utsukaḥ &c., atyudyogī -ginī &c., udyogī &c., udyuktaḥ -ktā -ktaṃ iṣṭārthodyuktaḥ &c., samudyataḥ -tā -taṃ atyudyamī &c., atyāsaktaḥ -ktā -ktaṃ uṣṇaḥ -ṣṇā -ṣṇaṃ tīkṣṇakarmmā -rmmā -rmma (n) prayatnavān -vatī -vat (t).

ZEALOUSLY, adv. ativyagraṃ atyudyogena atyanurāgeṇa.

ZEBRA, s. vanagardabhaḥ araṇyagardabhaḥ vanarāsabhaḥ.

ZEDOARY, s. (A plant) saṭiḥ -ṭī f., karcūrakaḥ karbūrakaḥ vedhamukhyakaḥ drāviḍakaḥ kālpaḥ -lpakaḥ sumpaluṇṭhaḥ.

ZENITH, s. khamadhyaṃ ūrddhvasvastikaḥ -kaṃ ūrddhvadiśā khasvastikaṃ śirovinduḥ m., ūrddhvaḥ; 'zenith distance,' nataṃ natāṃśaḥ natabhāgaḥ; 'pointing to zenith and nadir,' ūrddhvādharaḥ -rā -raṃ.

ZEPHYR, s. vasantavāyuḥ m., mandavāyuḥ m., mandānilaḥ mṛduvātaḥ sukhasparśavāyuḥ m., sugandhavāyuḥ m., cāravāyuḥ m., mandamārutaḥ vāsantaḥ.

ZERO, s. (Cipher, naught) śūnyaṃ vinduḥ vaṭaḥ.

ZEST, s. ruciḥ f., svādaḥ āsvādaḥ abhiruciḥ f. See RELISH.

ZIGZAG, a. vakraḥ -krā -kraṃ kuṭilaḥ -lā -laṃ jihmaḥ -hmā -hmaṃ vakrākāraḥ -rā -raṃ kuṭilagatiḥ -tiḥ -ti ghuṇākṣaraḥ -rā -raṃ; 'zig-zag lightning,' vidyullatā asilatā.

ZINC, s. (Kind of metal) vaṅgaṃ dastā.

ZODIAC, s. rāśicakraṃ jyotiścakraṃ rāśimaṇḍalaṃ bhacakraṃ bhamaṇḍalaṃ bhāganaṃ rimphaṃ; 'a sign of the zodiac,' rāśiḥ m., lagnaṃ bhaṃ; 'the twelve signs collectively,' rāśigaṇaḥ bhagaṇaḥ rāśikuṇḍalī meṣavṛṣādayaḥ m. pl. These are, 1. Aries, meṣaḥ; 2. Taurus, vṛṣaḥ vṛṣabhaḥ; 3. Gemini, mithunaḥ dvandvaḥ jittamaḥ; 4. Cancer, karkaṭaḥ karkaḥ karkaṭarāśiḥ m.; 5. Leo, siṃhaḥ āraṇyarāśiḥ m.; 6. Virgo, kanyā; 7. Libra, tulā tulādhāraḥ dhaṭaḥ; 8. Scorpio, vṛścikaḥ kaurpyaḥ aliḥ m.; 9. Sagittarius, dhanuḥ -nu m. n., taukṣikaḥ; 10. Capricornus, makaraḥ makararāśiḥ m.; 11. Aquarius, kumbhaḥ kumbharāśiḥ m.; 12. Pisces, mīnaḥ mīnarāśiḥ m., mīnalagnaṃ jhaṣaḥ. Of the twelve signs there are two divisions, one called uttaragolaḥ, consisting of the six signs, from Aries to Virgo, the other called dakṣiṇagolaḥ, comprising the remaining six signs. 'The rising of a sign,' lagnaṃ udayaḥ; 'setting,' astaṃ; 'rising sign,' udayalagnaṃ; 'setting sign,' astalagnaṃ; 'circuit of the sun through the zodiac,' bhāganaṃ bhagaṇaḥ; 'passage of the sun through a sign,' sūryyasaṅkrāntiḥ f., ravisaṅkrāntiḥ f., sūryyasaṅkramaṇaṃ; 'of a planet,' rāśibhogaḥ; 'passage of the sun or a planet from one sign into another,' saṅkrāntiḥ f., saṅkramaḥ.

ZODIACAL, a. rāśicakrasambandhī -ndhinī &c., bhacakrasambandhī &c.

ZONE, s. (Girdle) mekhalā rasanā kalāpaḥ, see GIRDLE.
     --(Of the earth) bhūmekhalā bhūvalayaḥ -yaṃ bhūkaṭibandhaḥ; 'torrid zone,' krāntivalayaḥ madhyadeśaḥ.

ZOOGRAPHER, s. prāṇivarṇanakṛt paśvādivivaraṇakṛt.

ZOOGRAPHY, s. prāṇivarṇanaṃ paśvādivivaraṇaṃ prāṇivarṇanā.

ZOOLOGICAL, a. prāṇividyāsambandhī -ndhinī &c., prāṇijñānasambandhī &c.

ZOOLOGY, s. prāṇividyā prāṇiviṣayakā vidyā prāṇiviṣayakaṃ jñānaṃ jīvajantuvidyā paśvādividyā paśvādiśāstraṃ.

ZOOTOMY, s. prāṇivyavacchedaḥ prāṇivyavacchedavidyā paśvādiśavavyavacchedaḥ paśvādivyavacchedavidyā prāṇiśarīravyavacchedaḥ.

[Page 850a]
APPENDIX A.

To ABASE, v. a. abhimānakhaṇḍanaṃ kṛ laghūkṛ lāghavaṃ kṛ.

ABASED, p. p. khaṇḍitābhimānaḥ -nā -naṃ tyaktābhimānaḥ &c., naṣṭābhimānaḥ &c., hatagarvaḥ -rvā -rvaṃ hatāhaṅkāraḥ -rā -raṃ hṛtadambhaḥ -mbhā -mbhaṃ.

ABASEMENT, s. (The act) abhimānakhaṇḍanaṃ.
     --(State) mānabhaṅgaḥ abhimānabhaṅgaḥ mānahāniḥ f., mānavidhvaṃsaḥ namratā lāghavasvīkāraḥ.

ABATEMENT, s. (The act) nyūnīkaraṇaṃ.
     --(State) nyūnatā kṣayaḥ hrāsaḥ śāntiḥ f., see DIMINUTION, MITIGATION.

ABBEY, s. yogigṛhaṃ yogyālayaḥ.

ABBOT, s. maṭhādhipatiḥ m.

ABBREVIATION, s. saṃkṣepaḥ saṃkṣiptatā; 'mark of,' saṃkṣepacihnaṃ.

To ABDICATE, v. a. (A throne) siṃhāsanatyāgaṃ kṛ chatracāmaratyāgaṃ kṛ.

To ABHOR, v. a. atyantaṃ dviṣ atyantadveṣaṃ kṛ atidveṣaṃ kṛ.

ABHORRENCE, s. atidveṣaḥ atyantadveṣaḥ paramadveṣaḥ vikṛtaṃ.

ABILITY, s. (Mental) buddhivibhavaḥ buddhivaibhavaṃ buddhipāṭavaṃ.

To ABJURE, v. a. śapathapūrvvaṃ tyaj saśapathaṃ or śapathaṃ kṛtvā tyaj.

ABLE. As a termination expressing 'admitting of,' 'susceptible of,' rendered in Sanskrit by the future pass. part.; thus, 'eatable,' khādyaḥ -dyā -dyaṃ khādanīyaḥ &c., khāditavyaḥ &c.

To BE ABLE, v. n. pṛ (c. 10. pārayati -yituṃ). śak must take the 5th conj., unless used to give a pass. sense to the infin.

ABLUTION, s. (Of the body) aṅgasnānaṃ; 'of the feet,' pādaprakṣālanaṃ; 'of the head,' śiraḥsnānaṃ; 'of the mouth,' mukhamārjanaṃ mukhadhāvanaṃ mukhaśuddhiḥ f., ācamanaṃ; 'morning a.,' prātaḥsnānaṃ; 'by rubbing earth on the body,' mṛttikāsnānaṃ; 'by rubbing cowdung,' gomayasnānaṃ; 'by rubbing ashes,' bhasmasnānaṃ; 'servant who assists at a.,' snāpakaḥ; 'rules of a.,' śaucavidhiḥ m.; 'one who performs a.,' snāyī m. (n); 'cloth put on after a.,' snānavastraṃ.

ABLY, adv. sasāmarthyaṃ śaktitas savibhavaṃ sakauśalyaṃ sapāṭavaṃ.

To ABOLISH, v. a. khaṇḍ (c. 10. khaṇḍayati -yituṃ), khaṇḍanaṃ kṛ nivṛt in caus.

ABOLITION, s. khaṇḍanaṃ bhaṅgaḥ avaropaṇaṃ nivarttanaṃ nivṛttiḥ f.

ABOMINATION, s. (Object of) atidveṣapātraṃ bībhatsaviṣayaḥ.

ABORIGINES, s. pl. prathamasthitalokāḥ m. pl., prācīnalokāḥ m. pl.

ABOUT. (On the point of) unmukha &c., see under POINT.

ABREAST, adv. samapārśvatas pārśvapaṃktitas.

ABSENCE, s. avarttamānatā avidyamānatā viprakarṣaḥ parokṣatā.
     --(Of mind) anavadhānaṃ -natā aprastutalakṣatā.

ABSENT, a. (In mind) anavahitaḥ -tā -taṃ anyahṛdayaḥ -yā -yaṃ bhrāntahṛdayaḥ &c., atanmanaskaḥ -skā -skaṃ aprastutalakṣaḥ anyāsaktacittaḥ -ttā -ttaṃ.

ABSOLUTE, a. (Despotic) svādhīnaḥ -nā -naṃ svāyattaḥ -ttā -ttaṃ aparādhīnaḥ &c.
     --(Unconditional) pratibandhahīnaḥ -nā -naṃ niṣpratibandhaḥ &c.

ABSORPTION, s. (Into the Deity) muktiḥ f., mokṣaḥ nirvāṇaṃ.

ABSTINENCE, s. alpāhāraḥ alpabhojanaṃ āhāraniyamaḥ saṃyamaḥ.

To ABUT, v. n. sīmāsaṃyogaṃ kṛ sīmāsandhiṃ kṛ spṛś lag.

[Page 850b]

ACACIA, s. (Kind of tree) śamī.

ACADEMICAL, a. vidyālayasambandhī -ndhinī &c., maṭhasambandhī &c.

ACCELERATED, p. p. vardhitavegaḥ -gā -gaṃ vardhitagatiḥ -tiḥ -ti tvaritaḥ &c.

ACCELERATION, s. vegavardhanaṃ vegavṛddhiḥ f., gativardhanaṃ gativṛddhiḥ f.

To ACCENTUATE, v. a. svarayuktaṃ -ktāṃ kṛ sasvaroccāraṇaṃ kṛ sasvarapaṭhanaṃ kṛ.

ACCENTUATED, p. p. svaritaḥ -tā -taṃ svarayuktaḥ -ktā -ktaṃ sasvaraḥ &c.

ACCENTUATION, s. sasvaroccāraḥ -raṇaṃ plutoccāraṇaṃ svarapālanaṃ.

ACCIDENTAL, a. (Non-essential) asahajaḥ -jā -jaṃ āgantukaḥ -kā -kaṃ āhāryyaḥ -ryyā -ryyaṃ asvābhāvikaḥ -kī -kaṃ.
     --(Happening by chance) daivajātaḥ -tā -taṃ daivāgataḥ &c., daivopasthitaḥ &c., daivaghaṭitaḥ &c., daivahetukaḥ -kā -kaṃ daivayogikaḥ &c., akāraṇajātaḥ &c., akāraṇāgataḥ &c., akāraṇotpannaḥ -nnā -nnaṃ akāraṇabhūtaḥ &c., akāraṇodbhavaḥ -vā -vaṃ akasmājjātaḥ &c., akasmādutpannaḥ -nnā -nnaṃ akasmādbhūtaḥ -tā -taṃ yadṛcchābhūtaḥ &c., animittabhūtaḥ &c., āgantukaḥ -kā -kaṃ.

ACCIDENTALLY, adv. daivavaśāt adṛṣṭavaśāt yadṛcchayā.

To ACCOST, v. a. sambudh (c. 10. -bodhayati), prāgabhāṣaṇaṃ kṛ ādibhāṣaṇaṃ kṛ.

ACCOUCHEUR, s. prasavakārī vaidyaḥ prasavavaidyaḥ sūtivaidyaḥ.

ACCOUTRED, p. p. sāyudhaḥ -dhā -dhaṃ saśastraḥ &c., upāttaśastraḥ &c.

To ACCREDIT, v. a. satya (nom. caus. satyāpayati -yituṃ), satyāpanaṃ kṛ.

ACCRETION, s. anyasaṃyogavardhanaṃ anyasaṃyogavṛddhiḥ f., samutthānaṃ.

ACCURATE, a. samyaṅ -mīcī -myak (ñc) śuddhaḥ -ddhā -ddhaṃ sūkṣmaḥ &c.

ACCUSATION, s. doṣāropaḥ -paṇaṃ aparādhāropaḥ -paṇaṃ.
     --(False) mithyābhiyogaḥ mithyābhiśaṃsanaṃ.

ACONITE, s. (A poison) vatsanābhaḥ prāṇahārakaṃ.

ACOUSTIC, a. śravaṇasambandhī -ndhinī &c., śrutiviṣayakaḥ -kā -kaṃ.

ACOUSTICS, s. pl. dhvanividyā śravaṇaviṣayakā vidyā.

ACROSTIC, s. ādyākṣarabandhaḥ prathamākṣarabandhaḥ pūrvvākṣarabandhaḥ.

To ACTUATE, v. a. pravṛt (c. 10. -varttayati -yituṃ), prer (c. 10. prerayati -yituṃ).

ACTUATED, p. p. pravarttitaḥ -tā -taṃ preritaḥ &c. See INFLUENCED.

ACUTE-ANGLE, s. antarlambakoṇaḥ nyūnakoṇaḥ laghukoṇaḥ; 'acute-angled,' antarlambaḥ -mbā -mbaṃ.

ADAGIO, s. (Slow time in music) vilambitaṃ.

ADAMANTINE, a. vajrasadṛśaḥ -śī -śaṃ vajraprāyaḥ &c., vajraḥ -jrā -jraṃ.

ADDITION, s. (In arithmetic) yogaḥ saṅkalanaṃ.

To ADJOURN, v. a. ākālāntarāt tyaj kālāntaraparyyantaṃ tyaj.

To ADJUST, v. a. vyavasthā in caus.

ADJUSTMENT, s. vyavasthāpanaṃ.

ADRIFT, a. or adv. pravāhādhīnaḥ -nā -naṃ oghādhīnaḥ -nā -naṃ.

ADULT, a. vayaḥsthaḥ -sthā -sthaṃ vayasthaḥ &c., prāptayauvanaḥ -nā -naṃ.

ADULTERATED, p. p. hīnadravyasaṃsargadūṣitaḥ -tā -taṃ hīnamiśraṇadūṣitaḥ &c., hīnasamparkadūṣitaḥ; 'with water,' jalasaṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ.

ADULTERY, s. (In a male) parabhāryyāgamanaṃ paratalpagamanaṃ.
     --(In a female) paragamanaṃ parapuruṣagamanaṃ anyagamanaṃ.

To ADUMBRATE, v. a. chāyāṃ dṛś in caus., ābhāsaṃ dṛś in caus.

ADUMBRATION, s. chāyāpradarśanaṃ chāyābhāsaḥ ābhāsaḥ chāyā.

[Page 851a]

ADVANCEMENT, s. padavardhanaṃ padavṛddhiḥ f., saṃvardhanaṃ vṛddhiḥ puraskāraḥ.

ADVANTAGEOUS, a. hitāvahaḥ -hā -haṃ hitakaraḥ &c., hitajanakaḥ &c.

ADVERBIAL, a. avyayarūpaḥ -pā -paṃ avyayātmakaḥ &c., avyayasambandhī &c.

ADVOCATE, s. parārthavivādī m., parapakṣavivādī m., parārthavādī m.

AERIFORM, a. vāyurūpaḥ -pā -paṃ vāyumayaḥ -yī -yaṃ vātarūpaḥ &c.

AEROSTRATION, s. ākāśagamanaṃ ākāśayānaṃ ākāśasañcāraḥ.

AFFECTION, s. (Fondness) prītiḥ f.; 'object of affection,' prītipātraṃ; 'paternal affection,' sutasnehaḥ putrasnehaḥ.
     --(Of the mind) manodharmmaḥ manovikāraḥ manovikṛtiḥ f., manovṛttiḥ f., vṛttiḥ f., vikāraḥ vikṛtiḥ f.; 'the affection of love,' kāmavikāraḥ; 'of anger,' krodhavikāraḥ.
     --(Of the body) vikāraḥ bhāvaḥ vṛttiḥ f., ākāraḥ anubhāvaḥ; 'of the eyes,' netravikāraḥ.
     --(Of the mind or body) bhāvaḥ. Of these there are three classes: 1. Fixed or regular passions, sthāyibhāvāḥ m. pl., eight in number, viz. ratiḥ f., hāsaḥ śokaḥ krodhaḥ utsāhaḥ bhayaṃ jugupsā vismayaḥ. 2. Irregular passions, vyabhicāribhāvāḥ m. pl. or sañcāribhāvāḥ m. pl., thirty-two in number, viz. nirvedaḥ glāniḥ f., śaṅkā asūyā madaḥ śramaḥ ālasyaṃ dainyaṃ cintā mohaḥ smṛtiḥ f., dhṛtiḥ f., vrīḍā capalatā harṣaḥ āvegaḥ jaḍatā garvaḥ viṣādaḥ autsukyaṃ nidrā apasmāraḥ śayaḥ vibodhaḥ amarṣaḥ avahitthā ugratā matiḥ f., upālambhaḥ vyādhiḥ m., unmādaḥ maraṇaṃ. Sometimes trāsaḥ and vitarkaḥ are added. 3. Honest and spontaneous emotions, sāttvikabhāvāḥ m. pl., eight in number, viz. stambhaḥ svedaḥ romāñcaḥ vaisvaryaṃ vepathuḥ m., vaivarṇyaṃ aśru pralayaḥ.

AFFIRMATIVE, s. astipakṣaḥ: Adj. astipakṣī -kṣiṇī &c., astipakṣasthāpakaḥ -kā -kaṃ.

AFFIRMATIVELY, astipakṣasthāpanapūrvvaṃ.

AFFIX, s. pratyayaḥ.

To AFFIX, āruh in caus., vidhā.

AFTERTHOUGHT, s. paścādbuddhiḥ f., paścātkalpanā paścimabuddhiḥ f.

AGE, s. (Of the world) yugaṃ; 'beginning of an age,' yugādiḥ m.; 'end of one,' yugāntaḥ. The four ages of the Hindūs, corresponding in some degree with the golden age, silver age, brazen age, and iron age, are, 1. kṛtaṃ or satyaṃ, 2. tretā, 3. dvāparaḥ, 4. kaliḥ m.

To AGGRAVATE, v. a. uddīp in caus.

AGGRAVATION, s. uddīpanaṃ.

AGITATED, a. vegavān -vatī &c.

AGITATION, s. vegaḥ cittavegaḥ.

AGUE, s. himajvaraḥ śītajvaraḥ; 'hot fit of ague,' jvarāgniḥ m.

AIM, s. abhisandhānaṃ abhisandhiḥ m., uddeśaḥ arthaḥ.

AIR-PUMP, s. vātākarṣakayantraṃ vāyvākarpakayantraṃ vāyuśoṣakayantraṃ.

AJAR, a. or adv, arddhodghāṭitaḥ -tā -taṃ īṣadudghāṭitaḥ -tā -taṃ.

AKIN, a. samadharmmakaḥ -kā -kaṃ samaguṇaḥ &c., samajātīyaḥ -yā -yaṃ.

ALARM, s. (Notice of danger) āsannabhayasūcanā āsannabhayajñāpanā āsannabhayanimittaghoṣaṇā sajjatākaraṇasūcanā.

ALARMIST, s. bhayabhāṣī m. (n) bhayāśaṃsī m., bhayamātrabhāṣī m.

ALGEBRA, s. vaijaṃ vījaṃ avyaktagaṇitaṃ avyaktakriyā.

ALIBI, s. sthānāntaraṃ sthalāntaraṃ anyasthānaṃ anyasthalaṃ.

ALIENATED, p. p. parahastagataḥ -tā -taṃ.
     --(In mind) anyadhīḥ -dhīḥ -dhi.

To ALIGHT, v. n. avaruh (c. 1. -rohati -roḍhuṃ), avarohaṃ kṛ.

ALIGHTED, p. p. avarūḍhaḥ -ḍhā -ḍhaṃ kṛtāvarohaḥ -hā -haṃ.

ALMANAC, s. pañcāṅgaṃ; 'maker of one,' pañcāṅgakarttā m. (rttṛ).

ALMONER, s. dānādhyakṣaḥ dānādhikārī m. (n) dānādhikṛtaḥ.

ALOE, s. (The plant) ghṛtakumārī -rikā ajarā.

[Page 851b]

ALPHABET, s. akṣaramālā akṣarasamāhāraḥ varṇamātṛkā varṇānukramaḥ.

ALTERNATE, a. parasparānuvarttī -rttinī &c., anyonyānugāmī -minī &c.

ALTERNATION, s. parasparānuvarttanaṃ anyonyānuvarttanaṃ anyonyānugamanaṃ.

ALVINE, a. audarikaḥ -kī -kaṃ udarasambandhī &c., koṣṭha in comp.

AMALGAM, s. pāradamiśritadhātuḥ m., pāradasaṃsṛṣṭadhātuḥ m.

AMBER, s. tailasphaṭikaḥ.

AMBERGRIS, s. bhaumaḥ ambaraṃ.

AMBITION, s. yaśolipsā pratiṣṭhālipsā yaśolobhaḥ prabhutvalipsā.

AMBUSCADE, s. saṃkṣiptiḥ f.

AMENABLE, a. abhiyoktavyaḥ -vyā -vyaṃ.

AMNESTY, s. sarvvadaṇḍyamuktiḥ f. -mocanaṃ sakalāparādhamuktiḥ f.

AMULET, s. saṃvadanaṃ.

ANACHRONISM, s. kālagaṇanāvyatyayaḥ.

ANAGRAM, s. śabdākṣaraviparyyāsakalpitanāma n. (n).

ANALOGY, s. upamānaṃ abhyupagamaḥ.

ANALYSIS, s. mūlatattvaśodhanaṃ.

To ANALYZE, v. a. mūlatattvaśodhanaṃ kṛ.

ANAPEST, s. hastaḥ.

ANCESTRAL, a. paitāmahaḥ -hī -haṃ pitrāyātaḥ -tā -taṃ pitrāgataḥ &c.

ANCESTORS, s. pl. kulaparamparā vṛddhaparamparā pitrāvaliḥ -lī f.

ANCHOR, s. aṅkuśākāradantadvayayuktaṃ naubandhanaṃ. There is no Sanskrit equivalent; laṅgaraḥ from the Persian is often used.

ANGLE, s. (Obtuse) adhikakoṇaḥ viśālakoṇaḥ, see OBTUSE, &c.

ANIMAL, s. sattvaṃ. Animals are divided by the Hindūs into four classes, viz. 1. 'Egg-born,' aṇḍajāḥ m. pl.; 2. 'Wombborn,' jarāyujāḥ m. pl.; 3. 'Generated by heat and damp,' svedajāḥ m. pl.; 4. 'Vegetable-born,' udbhijjāḥ m. pl.

ANIMATE, a. sajīvaḥ -vā -vaṃ saprāṇaḥ -ṇā -ṇaṃ saceṣṭaḥ -ṣṭā -ṣṭaṃ; 'animate and inanimate,' cetanācetanaḥ -nā -naṃ carācaraḥ -rā -raṃ.

ANNIVERSARY, s. prativārṣikadivasaḥ; 'of a birth,' janmadivasaḥ janmatithiḥ m. f.; 'of a death,' mṛtadivasaḥ mṛtatithiḥ.

ANNUAL, a. prativārṣikaḥ -kī -kaṃ sāṃvatsarikaḥ &c., nityarttuḥ -rttuḥ -rttu.

To ANOINT, v. a. dih (c. 2. degdhi -gdhuṃ), abhyañjanaṃ kṛ abhyaṅgaṃ kṛ.

ANOMALY, s. vyabhicāraḥ; 'of a planet,' kendraṃ; 'true anomaly,' spaṣṭakendraṃ; 'mean anomaly,' madhyakendraṃ.

To ANTICIPATE, v. a. niyamitakālāt pūrvvaṃ grah pūrvvabhogaṃ kṛ.

ANTICLIMAX, s. sārālaṅkāravipakṣaḥ sārālaṅkārapratilomaḥ.

ANTIPODES, s. anupātaḥ parasparasammukhapādajanāḥ m. pl.

ANTIQUARY, s. prākkālikadravyasaṃgrahī m., prākkālikadravyānveṣī m.

ANTIQUATED, a. gatakālikaḥ -kī -kaṃ prākkālikaḥ &c. See OBSOLETE.

ANTITYPE, s. prativimbamūlaṃ pratimūrttimūlaṃ darśyaviṣayaḥ.

AORIST, s. aniyamitakālaḥ.

APART, a. vyāptaḥ -ptā -ptaṃ.

APARTMENT, s. kakṣaḥ; 'inner,' kakṣāntaraṃ antarbhavanaṃ.

APERIENT, s. visraṃsanaṃ.

APEX, s. uccaḥ mastakaḥ -kaṃ.

APOCOPE, s. antyākṣaralopaḥ antyākṣaralopālaṅkāraḥ.

APOGEE, s. uccaṃ.

APOLOGETIC, a. doṣanyūnatādarśakaḥ -kā -kaṃ.

To APOLOGISE, v. n. kṣamāṃ prārth or yāc kṣamāprārthanaṃ kṛ.

APOLOGY, s. śamakabhāṣaṇaṃ doṣanivārakabhāṣaṇaṃ kṣamāprārthanaṃ.

APOPLEXY, s. sannyāsaḥ śarīravibhraṃśaḥ aṅgavibhraṃśaḥ.

APOSTROPHE, s. sambodhitānyasambodhanaṃ prasaktānuprasaktānyasambodhanaṃ.

APPARENT, a. prakāśaḥ -śā -śaṃ āvirbhūtaḥ -tā -taṃ prādurbhūtaḥ &c.

APPENDIX, s. uttarakhaṇḍaḥ parivṛṃhaṇaḥ granthaśeṣaḥ śeṣasaṅgrahaḥ.

APPLICANT, s. arthī m. (n) prārthakaḥ prārthayitā m. (tṛ) yācakaḥ.

APPLICATION, s. āropaḥ -paṇaṃ.

APPLIED, p. p. āropitaḥ -tā -taṃ.

To APPLY, v. a. āruh in caus. (-ropayati -yituṃ) ādhā.

APPRENTICE, s. antevāsī m. (n) antavāsī m., chātraḥ śiṣyaḥ saṅketa- patrabaddhachātraḥ niyamapatrabaddhavidyārthī m., abhyupagamitaḥ.

APPRENTICESHIP, s. antevāsitvaṃ antevāsitvakālaḥ.

APPROVAL, APPROBATION, s. anumodanaṃ ānumatyaṃ pratigrahaḥ.

To ARPROVE, v. a. anumud abhiman.

APPROVED, anumoditaḥ -tā -taṃ.

APRON, s. malanivārakavastraṃ malavastraṃ uttarīyavastraṃ.

APROPOS, adv. prāstāvikaḥ -kī -kaṃ prastāvasadṛśaḥ -śī -śaṃ.

AQUARIUS, s. (Sign) kumbhaḥ. See ZODIAC.

AQUILINE NOSE, s. garuḍanāsā -sikā śukanāśikā.

ARABIC, s. (Language) yavanabhāṣā yāvanabhāṣā.

ARABLE, a. halyaḥ -lyā -lyaṃ sītyaḥ &c., halahatiyogyaḥ &c.

ARC, s. (Segment of circle) dhanus n., dhanuṣyaṃ cāpaḥ.

ARCADE, s. (Covered walk) channapathaḥ channamārgaḥ maṇḍapaḥ.

AREA, s. (In geometry) phalaṃ kṣetraphalaṃ garbhaḥ abhyantaraṃ; 'precise area,' sphuṭaphalaṃ.
     --(Any open surface) aṅganaṃ aṅgaṇaṃ kṣetraṃ.

ARGUMENT, s. (Apposite argument) udāharaṇaṃ udāhāraḥ upodghātaḥ sādhanaṃ sādhakaṃ; 'to bring forward another argument,' arthāntaropanyāsaṃ kṛ.
     --(Contents, heads) upodghātaḥ granthasthaviṣayānukramaṇikā.

ARGUMENTATIVE, a. vādavivādarūpaḥ -pā -paṃ vivādātmakaḥ -kā -kaṃ.

ARIES, s. (The Sign) meṣaḥ, see ZODIAC.

ARITHMETIC, s. vyaktaṃ vyaktagaṇitaṃ saṃkhyāvidyā; 'the eight rules of arithmetic,' parikarmmāṣṭakaṃ. These are, 1. Addition, saṅkalanaṃ; 2. Subtraction, vyavakalanaṃ; 3. Multiplication, guṇanaṃ; 4. Division, bhajanaṃ; 5. Raising to the square, vargaḥ; 6. Extracting the square-root, vargapadaṃ; 7. Raising to the cube, ghanaḥ; 8. Extracting the cube-root, ghanapadaṃ.

ARJUNA, s. (The third and most celebrated of the five sons of Pāndu. He was the son of Pāndu only by courtesy, being in fact the child of his wife Prithā or Kuntī by the god Indra) arjunaḥ.
     --(As son of Prithā) pārthaḥ kaunteyaḥ kuntisutaḥ
     --(As son of Indra) aindriḥ pākaśāsaniḥ.
     --(The crested one) kirīṭī m.
     --(The Conqueror) jiṣṇuḥ.
     --(Wealthacquiring) dhanañjayaḥ.
     --(Drawing the bow with the left hand) savyasācī m.
     --(Having hair like the Euphorbia) guḍākeśaḥ.
     --(Son of Pāndu) pāṇḍuputraḥ; his bow is called gāṇḍīvaḥ -vaṃ or gāṇḍivaḥ -vaṃ.

ARM-PIT, s. khaṇḍikaḥ.

ARRACK, s. tāḍiḥ -ḍī tālī.

ARRAY, s. (Of an army) senāracanā. The following are different forms of array; 'In a circle,' maṇḍalavyūhaḥ cakravyūhaḥ; 'in a square,' sarvatobhadraḥ; 'in line,' daṇḍavyūhaḥ; 'in column,' bhogavyūhaḥ; 'in mixed order,' asaṃhatavyūhaḥ; 'like a wain,' śakaṭavyūhaḥ; 'like a shark or crocodile,' makaravyūhaḥ; 'like a banner,' patākāvyūhaḥ; 'like a shoulder,' skandhaḥ.

To ARRAY, v. a. vyūh (c. 1. -ūhate -hituṃ), pratividhānaṃ kṛ.

ARREST, s. (Stop) stambhaḥ -mbhanaṃ gatistambhaḥ gatirodhaḥ.

ARTICLE, s. (Item) prakaraṇaṃ.
     --(Condition) saṅketaḥ.

ASPARAGUS, s. varī barī.

ASSEMBLAGE, s. maṇḍalaṃ.

ASSEMBLY, s. maṇḍalaṃ -lī; 'member of an assembly,' sabhāsad f., sabhyaḥ sāmājikaḥ; 'dismissal of one,' sabhāvisarjanaṃ.

To ASSEVERATE, v. a. aṅgīkṛ satyavacanaṃ vad satyavākyaṃ vad.

To ASSIMILATE, v. a. sadṛśīkṛ anuguṇīkṛ anuguṇaṃ -ṇāṃ kṛ samadharmmakaṃ -kāṃ kṛ sādṛśyaṃ kṛ ānuguṇyaṃ kṛ.

[Page 852b]

To ASSIMILATE, v. n. sadṛśībhū anuguṇībhū samadharmmakaḥ -kā -kaṃ bhū.

ASSIMILATION, s. (Of food) pākaḥ.

ASSISTANCE, s. sahāyatvaṃ.

ASSOCIATION, s. (Company) gaṇaḥ; 'member of one,' gaṇābhyantaraḥ.
     --(Of ideas) udbuddhasaṃskāraḥ smṛtihetuḥ m.

ASSUMPTION, s. pramāṇavyatiriktagrahaṇaṃ pramāṇavyatiriktagṛhītapakṣaḥ.

ASTHMA, s. śvāsāvarodhaḥ śvāsakṛcchraṃ prāṇakṛcchraṃ śvāsakāsaḥ.

ASTHMATIC, a. śvāsakṛcchragrastaḥ -stā -staṃ prāṇakṛcchragrastaḥ -stā -staṃ.

ASTRONOMY, s. jyotiṣaṃ nakṣatravidyā. The astronomical divisions of time called Karaṇa karaṇa are eleven in number: some of them are, kaulavaḥ taitilaḥ baṇik bhadrī or viṣṭiḥ f., śakuniḥ f., caturaṅghriḥ nāgaḥ kintughnaḥ &c. The divisions called Yoga yoga are twenty-seven in number, viz. viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaṃ śobhanaḥ atigaṇḍaḥ sukarmmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ ghruvaḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ f., vyatīpātaḥ varīyān parighaḥ śivaḥ siddhaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiḥ.

ATHEIST, s. anīśvaraḥ nāstikamatānuyāyī durduruṭaḥ.

ATLAS, s. deśālekhyamālā deśasamudrādyālekhyamālā.

ATMOSPHERE, s. sāmānyavāyuḥ m., sāmānyavātaḥ vāyucakraṃ vātāvaraṇaṃ ghanāśrayaḥ meghamaṇḍalaṃ vātāspadaṃ vāyvāspadaṃ.

ATOM, s. kākiṇikā.

ATOMISM, s. paramāṇuvādaḥ sūkṣmavādaḥ.

ATOMIST, s. paramāṇuvādī m. (n) sūkṣmavādī.

ATTACK, s. adhikramaḥ -maṇaṃ; 'of any disease,' avatāraḥ avataraṇaṃ āveśaḥ; 'of fever,' ātapalaṅghanaṃ; 'first attack of disease,' pūrvvāvataraḥ.

To ATTEMPT, v. n. yatnaṃ kṛ prayatnaṃ kṛ udyogaṃ kṛ pravṛt; 'he attempted to raise the stick,' daṇḍam unnamayituṃ pravṛttaḥ.

ATTORNEY, s. pratinidhiḥ m.

ATTRACTION, s. anukarṣaḥ ākṣepaḥ.

ATTRIBUTE, s. upādhiḥ m., dharmmaḥ. The eight divine attributes, or the attributes of Śiva as the deity, are: 1. Minuteness, aṇimā m.; 2. Greatness, mahimā m.; 3. Heaviness, garimā m.; 4. Lightness, laghimā m.; 5. The power of reaching every thing, prāptiḥ f.; 6. Supremacy, īśitā; 7. Holding in subjection, vaśitā; 8. Irresistible will, prākāmyaṃ.

ATTRITION, s. saṃharṣaḥ saṅgharṣaḥ.

AUDIENCE, s. (Assembly of hearers) śrotṛmaṇḍalaṃ śrotṛsamūhaḥ śrotṛjanāḥ m. pl., śrotṛgaṇaḥ śrotṛsamājaḥ.

AUGMENT, s. āgamaḥ.

AUTHORESS, s. granthakartrī granthakāriṇī.

AUTHORITATIVE, a. āptaḥ -ptā -ptaṃ sapramāṇaḥ -ṇā -ṇaṃ pramāṇayuktaḥ &c.

AUTOCRAT, s. svāyattādhipatiḥ m., ananyādhīnādhikārī m.

AUTOMATON, s. svavahitayantraṃ svayaṃvahayantraṃ ātmacālitayantraṃ.

B.

BACK, s. pṛṣṭhabhāgaḥ.
     --(Of the hand) avahastaḥ.

BACKBITER, s. parokṣapiśunaḥ parokṣanindakaḥ parokṣāpavādakaḥ.

BACKBITING, s. parokṣapaiśunyaṃ parokṣanindā parokṣāpavādaḥ.

BAG, s. puṭaḥ -ṭaṃ -ṭī puṭakaṃ; 'leather bag,' dṛtiḥ f.

BALARĀMA. This god is not often regarded as an avatār of Vishnu, but rather as an incarnation of the great serpent Ananta; hence he is sometimes called śeṣaḥ or anantaḥ. He was the son of Vasudeva by Devakī, but was transferred from the latter to the womb of Rohiṇī, the other wife of Vasudeva, and hence his name, saṅkarṣaṇaḥ. Other names for him are
     --(Fond of wine) priyamadhuḥ m.
     --(Killer of the boxer Muṣṭika) muṣṭikāntakaḥ.
     --(Secret in motion) guptacaraḥ.
     --(Strong and good) balabhadraḥ.

BALLET, s. hallīṣaṃ -ṣakaṃ.

BALUSTRADE, s. pragrīvaḥ.

BANKER, s. dhanavyavahārī m., dhanavyāpārī m.

BANKING, s. dhanavyavahāraḥ.

BARLEY, s. sāktukaḥ saktuḥ m.

BARLEY-WATER, s. yavodakaṃ.

BAROMETER, s. sāmānyavāyumāpakayantraṃ vāyumāpakayantraṃ vāyumāpakanālaḥ vāyugurutvasūcakayantraṃ vātonmānaṃ.

BARRED, p. p. sārgalaḥ -lā -laṃ argalayuktaḥ -ktā -ktaṃ.

BARREN, a. (As a woman) anapatyā anapatyakā ajātāpatyā aprajātā. The Hindūs divide barren women into three classes, viz. 1. 'She who has no offspring,' bandhyā; 2. 'She who bears only one child,' kākabandhyā; 3. 'She whose offspring die,' mṛtabandhyā.

BASE, s. (In geom.) bhūḥ f., mahī upastambhaḥ.

BEAD, s. akṣaḥ maṇiḥ -ṇī m. f.; 'necklace of beads,' maṇimālā.

BEAR, s. (Great) saptarṣayaḥ m. pl. See URSA MAJOR, SAINT.

BEARD, s. dāḍhikā kūrccaḥ.

BEARDLESS, a. tūvaraḥ.

BEAST, s. (Of burden) pṛṣṭhavāhyaḥ pṛṣṭhavāṭ m. (h).

BEATITUDE, s. The Hindūs divide final beatitude into four kinds, viz. 1. 'absorption into the essence of the deity,' brahmasāyujyaṃ; 2. 'residence with him,' salokatā; 3. 'nearness to him,' samīpatā; 4. 'conformedness to his image,' sarūpatā.

BEE, s. ṣaḍaṃghriḥ m., madhulehaḥ; 'humble-bee,' bhṛṅgaḥ bhramaraḥ aliḥ.

BEGINNER, s. nūtanābhyāsī m. (n) navaśiṣyaḥ prakrantā m. (ntṛ).

BEHIND, adv. paścādbhāge pāścātyabhāge pṛṣṭhabhāge paścimabhāge paratas uttaratas; 'behind the mirror,' darpaṇapāścātyabhāge.

To BELIEVE, v. a. satyamiti man.

BELIEF, s. āstikatā.

BELONGING, a. adhīnaḥ -nā -naṃ; 'to another,' parādhīnaḥ -nā -naṃ.

BELOVED, a. kāntaḥ -ntā -ntaṃ subhagaḥ -gā -gaṃ; 'by all,' sarvvapriyaḥ -yā -yaṃ.

BELWETHER, s. gaḍḍarikā.

BENEDICTION, s. kalyāṇavacanaṃ śreyovādaḥ.

BENGAL, s. aṅgaḥ.

BERRY, s. akṣaḥ.

BESIDES, prep. Often expressed by anya or itara with abl. c., or crude form.; as, 'besides the above marks there are others,' pūrvvoktacihnebhyo'nyāni bhavanti.

BIGAMY, s. dvibhāryyākaraṇaṃ dvibhāryyādhāraṇaṃ bhāryyādvayasaṃsargaḥ.

BIGOTED, a. svamatāgrahī -hiṇī -hi (n) ekamārgabuddhiḥ -ddhiḥ -ddhi.

BIGOTRY, s. svamatāgrahaḥ śraddhājāḍyaṃ ekamārgabuddhiḥ f., ekamārgadṛṣṭiḥ f.

BILE, s. palaṅkaraḥ.

BILE-DUCT, s. pittavāhinī.

BILL, s. (Account of thing sold) grahītavyadravyalekhaḥ grahaṇīyadravyapatraṃ lekhaḥ.
     --(Account of a crime) aparādhapatraṃ aparādhalekhaḥ.
     --(Bill of exchange) huṇḍikāpatraṃ huṇḍīpatraṃ huṇḍī.

BILLET-DOUX, s. anaṅgalekhaḥ madanalekhaḥ anaṅgapatraṃ premapatraṃ.

BILLION, s. mahāpadmaḥ -dmaṃ nikharvvaṃ abjaṃ; 'ten billions,' śaṅkhaḥ śaṅkuḥ m.; 'hundred billions,' jaladhiḥ m., śaṅkhaḥ; 'thousand billions,' antyaṃ; 'ten thousand billions,' madhyaṃ; 'hundred thousand billions,' parārddhaṃ.

BIOGRAPHY, s. caritravarṇanaṃ.

BIOGRAPHER, s. caritravarṇakaḥ.

BIRTH, s. prabhavaḥ; 'former b.,' pūrvvajanma n. (n) prāgjanma n.; 'another b., past or future,' janmāntaraṃ anyajanma n.; 'by birth,' janmataḥ; 'from b.,' janmaprabhṛti janmārabhya janmataḥ; 'sickly from b.,' janmarogī m.; 'poor from b.,' janmadaridraḥ; 'blind from b.,' garbhāndhaḥ; 'fortunate from b.,' garbhaśrīmān; 'high birth,' ābhijātyaṃ abhijātatā ābhijanaṃ; 'acquired in some preceding b.,' pūrvvajanmārjitaḥ -tā -taṃ; 'untimely b.,' akālajanma n.; 'star of one's b.,' janmanakṣatraṃ janmabhaṃ.

BIRTH-RIGHT, s. janmamūlakādhikāraḥ janmahetukādhikāraḥ.

BIT, s. (Morsel) lavaḥ leśaḥ.
     --(Of a bridle) karṣiṇī.

BIT-LOBEN, BIT-NOBEN, s. viṭlavaṇaṃ kālalavaṇaṃ. See under SALT, s.

BLACK, a. sitetaraḥ -rā -raṃ.

BLACK-LEAD, s. mṛtasīsakaṃ.

BLACK-WOOD-TREE, s. śiṃśapā.

BLACKSMITH, s. dhamakaḥ.

BLESSING, s. (Of God) īśvaraprasādaḥ īśvarakṛpā anugrahaḥ.

BLIND, a. dṛṣṭihīnaḥ -nā -naṃ netrahīnaḥ &c., cakṣurhīnaḥ &c., vyakṣaḥ -kṣā -kṣaṃ; 'by night,' niśāndhaḥ -ndhā -ndhaṃ rātryandhaḥ &c.; 'by day,' divāndhaḥ &c., dināndhaḥ &c.; 'nearly b.,' andhakalpaḥ -lpā -lpaṃ; 'b. of one eye,' ekākṣaḥ -kṣā -kṣaṃ ekanetraḥ &c., kāṇaḥ &c.
     --(In mind) andhabuddhiḥ -ddhiḥ -ddhi andhadhīḥ -dhīḥ -dhi.

BLINDED, p. p. ruddhadṛṣṭiḥ -ṣṭiḥ -ṣṭi bādhitadṛk m. f. n. (ś) ruddhadṛk.

BLINDNESS, s. āndhyaṃ andhāvasthā adṛṣṭiḥ f., dṛṣṭyabhāvaḥ.

BLOOM, s. yauvanāvasthā tāruṇyāvasthā vikasanāvasthā sphoṭaḥ.

BOA-CONSTRICTOR, s. śayaḥ śayāluḥ m., śīvā m. (n).

BODY, s. bhūtātmā m. (n) dhāma n. (n) pañjaraḥ piñjaraḥ bhogāyatanaṃ rogabhūḥ f., indriyāyatanaṃ annamayaḥ bhūtagrāmaḥ ahaṅkārāśayaḥ ahaṅkārāspadaṃ; 'celestial b.,' divyadehaḥ; 'external or material b.,' sthūladehaḥ sthūlaśarīraṃ annamayakoṣaḥ; 'lower extremities of the b.,' adhaḥkāyaḥ adhodehaḥ; 'relation of the b. and its members,' aṅgāṅgibhāvaḥ avayavāvayavibhāvaḥ; 'symmetry of the b.,' aṅgasauṣṭhavaṃ aṅgasaṃhatiḥ f.; 'whole b. with its limbs,' sarvvāṅgaṃ aṅgapratyaṅgaṃ; 'every body,' sarvvalokāḥ m. pl.

BORDER, s. koṭiḥ f.; 'of a garment,' vastiḥ m., tarī daśā.

BOUNDARY, BOUND, s. avacchedaḥ velā kāṣṭhā; 'overstepping the bounds,' sīmollaṅghanaṃ sīmātikramaṇaṃ.

BOUNDED, p. p. sāvadhikaḥ -kā -kaṃ avachinnaḥ -nnā -nnaṃ parichinnaḥ &c.

BOWSHOT, s. vātarāyaṇaḥ śarapātaḥ śarapātasthānaṃ.

BOX, s. vāsanaṃ.

BOXING-MATCH, s. māllavī muṣṭīmuṣṭi.

BRACKET, s. niryyūhaḥ sālāraṃ.

BRAHMĀ. As having the swan for his vāhana or vehicle, he is called haṃsavāhanaḥ haṃsarathaḥ.

BRĀHMAN, s. uttamajātiḥ m., prathamavarṇaḥ varṇottamaḥ yajñopavītadhārī m.; 'B. from thread-investiture to marriage,' brahmacārī m., varṇī m.; 'B. from thread-investiture to maturity,' vaṭuḥ vaṭukaḥ; 'B. who continues with his spiritual preceptor, and always remains a religious student,' naiṣṭhikaḥ naiṣṭhikabrahmacārī m.; 'property of B.,' brahmasvaṃ; 'company of B.,' brahmavṛndaṃ; 'sanctity or glory of a B.,' bahmavarccasaṃ brahmavarccas n.; 'imprecation of a B.,' brahmāstraṃ; 'endowments of villages or lands conferred on a B.,' agrahāraḥ; 'outcast B.,' brāhmaṇacāṇḍālaḥ.

BREAD, s. upajīvyaṃ; 'bread and water,' annajalaṃ annodakaṃ.

To BREAK, v. a. (A horse) aśvaṃ śikṣ or dam aśvaśikṣāṃ kṛ aśvadamanaṃ kṛ.
     --(Break a fast) pāraṇāṃ kṛ pāraṇaṃ kṛ.

BREATH, BREATHING, s. vadanamarutaḥ mukhamarut -rutaḥ; 'to hold the b.,' prāṇasaṃyamaṃ kṛ; 'to waste the b.,' vāgvyayaṃ kṛ; 'sweetening the b.,' mukhaśodhanaṃ; 'any thing which does so,' mukhavāsanaṃ; 'peculiar breathing practised in devotion,' prāṇāyāmaḥ. It is of three kinds, 1. 'closing the right nostril and inhaling through the left,' pūrakaḥ; 2. 'stopping the breath by closing both nostrils,' kumbhakaḥ; 3. 'closing the left nostril and exhaling through the right,' recakaḥ.

BRIBE, s. avadānaṃ yogadānaṃ āmiṣaṃ.

BRIDGE, s. (Of mus. inst.) kakubhaḥ.

BROAD-BLADE, a. utpalapatraḥ &c.

BROKEN-WINDED, a. bhagnaśvāsaḥ &c.

To BROOD-OVER, v. a. durmanas (nom. durmanāyate).

BRUISE, s. nīlī -likā.

To BRUISE, v. a. kṣud (c. 7. kṣuṇatti kṣottuṃ).

BRUISED, p. p. kṣuṇṇaḥ -ṇṇā -ṇṇaṃ.

BUBO, s. vidārī -rikā.

BUG, s. raktapāyī m., raktapaḥ.

BUMP, s. gulmaḥ.

BUNDLE, s. vāsanaṃ.

BURDEN, s. (Of a song) dhrupadaṃ dhruvā anupadaṃ.

BUTTER-TEETH, s. rājadantau m. du.

BY-END, s. gauṇābhiprāyaḥ.

C.

CADAVEROUS, a. pretasadṛśaḥ -śī -śaṃ śāvaḥ -vī -vaṃ śāvakaḥ &c.

To CALCINE, v. a. jāraṇaṃ kṛ.

CALCINATION, s. jāraṇaṃ.

CALIX, s. puraṃ.

CALOMEL, s. rasabhasma n., pāradabhasma n.

CAMEL, s. ravaṇaḥ.

CAMELEON. s. bahurūpaḥ.

CANCER, a. (Of breast) stanavidradhiḥ m. CANDAHAR, s. uśīnaraḥ.

CANDIDATE, s. padaprepsuḥ m., padābhilāṣī m., padayācakaḥ.

To CAP, v. a. (Verses) antyākṣarīṃ kṛ ādyākṣarīṃ kṛ.

CAP-A-PIE, adv. āpādamastakāt nakhaśikhāntaṃ.

CAPACIOUS, a. bahugrahaḥ -hā -haṃ bahugrāhī &c., sāvakāśaḥ &c.

CAPE, s. (Of land) bhūśalākā.

CAPITAL, s. (Stock) pariṇataṃ.

CAPITAL, s. (City) rājanagaraṃ -rī mukhyanagaraṃ pradhānanagarī.

CAPTIVE, s. or a. yuddhadāsaḥ yuddhagṛhītaḥ -tā -taṃ yuddhadhṛtaḥ &c.

CAST, p. p. (In law) naṣṭapakṣaḥ -kṣā -kṣaṃ hīnapakṣaḥ &c., hatavādaḥ &c.

CASTE, s. The four original Hindū castes are, 1. brāhmaṇaḥ, 2. kṣatriyaḥ, 3. vaiśyaḥ, 4. śūdraḥ, see TRIBE; 'confusion of c.,' varṇasaṅkaraḥ; 'distinction of c.,' jātibhedaḥ; 'extinction of c.,' jātilopaḥ varṇalopaḥ; 'ejection from c.,' vahiṣkāraḥ; 'pride of c.,' jātyabhimānaṃ; 'duties of c.,' jātidharmmaḥ.

CASUIST, s. dopādoṣavivekī m.

CASUISTRY, s. doṣādoṣavivecanā.

CATAMITE, s. viṭaḥ pallavaḥ -vakaḥ varaḥ bhujaṅgaḥ prākaṣikaḥ vidūṣakaḥ paṇḍaḥ nāraṅgaḥ veśyācāryyaḥ.

CATASTROPHE, s. (Bad issue) durantaḥ duṣpariṇāmaḥ duḥkhapariṇāmaḥ.

CATCHING, a. sparśānugāmī &c., sāṃsargikaḥ -kī -kaṃ sparśāpakrāmakaḥ &c.

CATECHISM, s. praśnottaramālā praśnottarāvalī praśnottarapustakaṃ.

CAUSE, s. ādi m.; 'efficient c.,' kārakahetuḥ m.; 'generative c.,' prabhavaḥ; 'instrumental c.,' nimittakāraṇaṃ; 'primary c.,' vījabhṛtakāraṇaṃ nidānaṃ mūlaṃ ādyavījaṃ kāraṇakāraṇaṃ; 'proximate or immediate c.,' upādānaṃ upādānakāraṇaṃ sākṣātkāraṇaṃ pratyakṣakāraṇaṃ; 'relation of c. and effect,' kāryyakāraṇabhāvaḥ janyajanakabhāvaḥ prayojyaprayojakabhāvaḥ sādhyasādhakabhāvaḥ.
     --(In law) vyavahāraviṣayaḥ vādaḥ prakaraṇaṃ.

To CAUSE, v. a. Often expressed by the causal form of a verb; as, 'he causes to eat,' bhojayati; 'he causes to stand,' sthāpayati.

CAUSER, s. vidhāyī m. -yinī f.

CAVE, s. kuharaṃ.

CENTAUR, s. narāśvaḥ hayagrīvaḥ.

CENTENARIAN, s. śatavayaskaḥ.

[Page 854b]

CENTRE, s. (Of gravity) gurutvakendraṃ.
     --(Of a circle) vṛttamadhyaṃ nābhiḥ m. f., vinduḥ m., madhyavinduḥ m.

CENTRIFUGAL, a. madhyotsārī -riṇī &c., madhyatyāgī -ginī &c., kendrotsārī &c.; 'force,' kendrotsṛtabalaṃ.

CENTRIPETAL, a. madhyābhigāmī &c., madhyābhisārī &c., kendrābhisaraṇaśīlaḥ -lā -laṃ; 'force,' kendrākṛṣṭibalaṃ.

CEREMONIOUS, a. ādaropacāraśīlaḥ -lā -laṃ ādaropacāraniṣṭhaḥ -ṣṭhā -ṣṭhaṃ.

CEREMONY, s. (Form of civility) ādaraḥ ādaropacāraḥ ādarasatkāraḥ; 'do not stand upon ceremony,' kṛtam ādareṇa alam ādareṇa; 'master of the ceremony,' sabhānāyakaḥ sabhāpatiḥ m.

CERTAIN, a. āvaśyakaḥ -kī -kaṃ avaśyambhāvī &c., avaśyambhāvyaḥ &c.

CERTIFICATE, s. pramāṇalekhaḥ; 'of purification,' śuddhipatraṃ; 'of good character,' guṇavarṇanapatraṃ.

CESSATION, s. viśrāmaḥ.

CHALK, s. karkaraḥ sitadhātuḥ m.

CHAMBERMAID, s. antaḥpuracarā.

By CHANCE, adṛṣṭavaśāt yadṛcchayā.

CHANCE, a. daivāgataḥ -tā -taṃ.

CHANCEL, s. sugahanā.

CHAOS, s. apañcīkṛtabhūtasthitiḥ f., bhūtasaṅkaraḥ bhūtāvyavasthā; 'reduction of chaos,' pañcīkaraṇaṃ.

CHARACTER, s. (Manner of writing) lipiḥ f.; 'Arabic or Persian character,' yavanalipiḥ f.
     --(In a play) kapaṭarūpaṃ; 'having an assumed character,' kapaṭarūpī.

CHART, s. samudrālekhyapatrakaṃ tīrasthalālekhyapatraṃ -trakaṃ.

CHEVAUX-DE-FRISE, s. śataghnī nāgadantaḥ.

CHILBLAIN, s. vipādikā.

CHIMERA, s. asatpadārthaḥ asadvastu n., asatkalpanā. The following are significant terms for a chimera: 'flower in the sky,' ākāśapuṣpaṃ khapuṣpaṃ; 'oil of sand,' sikatātailaṃ bālukātailaṃ; 'horn of a rabbit,' śaśaśṛṅgaṃ; 'armour of the hair of a tortoise,' kūrmmalomatanutrāṇaṃ; 'ashes of camphor,' karpūrabhasma n.; 'son of a barren woman,' bandhyāputraḥ.

CHIMNEY, s. dhūmanalikā.

CHIROMANCY, s. sāmudrikaṃ.

CHOICE, s. (Act) uddhāraḥ uddharaṇaṃ.

CHOIR, s. gāyakagaṇaḥ.

To CHOOSE, v. a. uddhṛ (c. 1. -harati -harttuṃ), parigaṇ (c. 10. -gaṇayati -yituṃ), parigaṇanaṃ kṛ vaś (c. 2. vaṣṭi -śituṃ, 3d pl. uśanti); 'doing what one chooses,' kāmacāraḥ.

CHORD, s. tāraḥ -rā; 'of arc,' maurvī guṇaḥ pūrṇajyā.

CHORISTER, s. sahagāyakaḥ.

CHORUS, s. (Of song) dhruvakā dhruvā.

CHOSEN, p. p. uddhṛtaḥ -tā -taṃ parigaṇitaḥ -tā -taṃ.

CIPHER, s. (Occult writing) gūḍhalipiḥ f., sāṅketikalipiḥ f.

CIRCLE, s. varttulaṃ; 'great c.,' mahadvṛttaṃ; 'small c.,' laghuvṛttaṃ.

To CIRCUMSCRIBE, v. a. parichid.

CIRCUMSCRIBED, parichinnaḥ -nnā -nnaṃ.

CIRCUMSTANCE, s. arthaḥ; 'by the force of c.,' prasaṅgavaśāt; 'easy c.,' dravyānukūlyaṃ; 'straitness of c.,' dravyaprātikūlyaṃ.

CLANG, CLANGOUR, s. jhanatkāraḥ.

CLASP, s. sandhiḥ m.

CLIMATE, s. deśaprakṛtiḥ f.

CLIMAX, s. uttarottarotkarṣaḥ.

To CLIP, v. a. kḷp.

CLIPPER, s. kalpakaḥ.

CLIPPING, s. kalpanaṃ.

CLUMSILY, adv. asamyak.

CLUSTER, s. (Of houses) sadmacitiḥ f.

COAL, s. khanijāṅgāraḥ ākarodbhavāṅgāraḥ.

To CO-INCIDE, v. n. (In geometry) ekatra sthā (c. 1. tiṣṭhati sthātuṃ).

COLD, a. jaḍaḥ -ḍā -ḍaṃ supīmaḥ &c.

COLDNESS, s. jaḍatā jāḍyaṃ.

COLLATERAL, a. anyonyapārśvasthaḥ -sthā -sthaṃ anyonyapārśvasaṃlagnaḥ -gnā -gnaṃ.
     --(Of relationship) śākhāsambandhī -ndhinī &c.

[Page 855a]

COLLECTION, s. jātaṃ kalāpaḥ; 'miscellaneous c.,' sarvvasaṅgrahaḥ.

COLLUSION, s. pratāraṇasaṅketaḥ kapaṭamantraḥ.

COLOCYNTH, mṛgādanī.

COLONY, s. (The people) deśaśākhāsthajanāḥ m. pl.
     --(Country colonized) deśaśākhā rājyaśākhā deśāntarastharājyaśākhā.

COLUMN, s. (Pillar) golastambhaḥ.
     --(Of troops) daṇḍaḥ.

COMBUSTIBLE, a. śīghradahanīyaḥ -yā -yaṃ śīghrajvalanīyaḥ &c., sahajajvalanīyaḥ &c., śīghrajvālāgrahī &c., āśujvalanīyaḥ &c., sukhajvalanīyaḥ &c.

COMFORT, s. (Ground of c.) sukhahetuḥ m., sukhakāraṇaṃ sukhāspadaṃ.

COMMENSALITY, s. paṃktibhojanaṃ ekapaṃktibhojanaṃ paṃktivyavahāraḥ.

COMMENSURATE, a. samaparimāṇaḥ -ṇā -ṇaṃ samamātraḥ &c., samamānaḥ -nā -naṃ.

COMMITTEE, s. niyuktasabhā.

COMMITMENT, s. kārāgṛhapreṣaṇaṃ.

COMMON, s. (Ground) gopracāraḥ gocāraḥ valluraṃ ballūraṃ.

COMPARATIVE, a. anyāpekṣaḥ -kṣā -kṣaṃ sāpekṣaḥ &c., anyāsāpekṣaḥ &c.

COMPARATIVELY, adv. anyāpekṣya anyadravyamapekṣya sāpekṣaṃ.

COMPARED, p. p. Expressed by apekṣya; as, 'chalk is heavy when compared with wood,' karkaraḥ kāṣṭhamapekṣya gurur bhavati.

COMPASS, s. parisaraḥ.
     --(Point of the c.) digvibhāgaḥ dik f. (ś) diśā, see POINT, QUARTER; 'the eight points,' aṣṭadiśāḥ f. pl.; 'collectively,' digcakraṃ; 'determining the points of c.,' diksādhanaṃ; 'to box the c.,' dikkathanaṃ kṛ; 'building open to all the points of c.,' sarvvatobhadraṃ.

To COMPETE, v. n. spardh. See To RIVAL, VIE, COPE.

COMPETENCY, s. dravyānukūlyaṃ yogakṣemaparyyāptadhanaṃ dravyānukūlatā.

To COMPLETE, v. a. tīr (c. 10. tīrayati -yituṃ), pār (c. 10. pārayati -yituṃ).

CONCAVE, a. madhyanimnaḥ -mnā -mnaṃ gagaṇākāraḥ -rā -raṃ gagaṇākṛtiḥ -tiḥ -ti aṇḍakaṭāhākṛtiḥ &c., kaṭāhākāśākṛtiḥ &c.

To CONCEAL, v. a. saṃvṛ (c. 5. -vṛṇoti -varituṃ).

CONCEALMENT, s. saṃvaraṇaṃ.

To CONCEIVE, (In womb) garbhavatī bhū garbhāntar dhṛ garbhadhāraṇaṃ kṛ.

CONCLUSION, s. (In Logic) nigamanaṃ; 'illogical,' apasiddhāntaḥ.

To CONDEMN, v. a. aparādhakathanapūrvvaṃ daṇḍābhidhānaṃ kṛ or daṇḍaniyojanaṃ kṛ or badhyaṃ nirdiś (c. 6. -diśati -deṣṭuṃ).

CONDITION, s. (Stipulation) saṅketaḥ sandhiḥ m., pratibandhaḥ; 'on one condition I will restore (it),' ekena sandhinā pratyarpayāmi.

CONDITIONAL, a. sāṅketikaḥ -kī -kaṃ sapratibandhaḥ &c., sāpekṣaḥ &c.

To CONDOLE, v. n. samaduḥkhī bhū sahaśokaṃ kṛ.

CONDOLENCE, sahaśokaḥ.

CONE, s. śaṅkuḥ m., sūcikhātaḥ gopucchākṛtiḥ f.

CONFESSOR, s. doṣaśrotṛguruḥ m., doṣaśravaṇaguruḥ m.

CONFIDANT, CONFIDANTE, s. ekāntasakhā (khi) ekāntamitraṃ rahasyamitraṃ rahasyāspadaṃ rahasyapātraṃ sadhrīcī f., sakhījanaḥ.

To CONGRATULATE, v. a. abhinand abhivand anumud sahānandaṃ kṛ sahānandoktiṃ kṛ sahānandakathanaṃ kṛ sahānandaprakāśanaṃ kṛ anumodanaṃ kṛ.

CONGRATULATED, p. p. abhinanditaḥ -tā -taṃ abhivanditaḥ &c., anumoditaḥ &c.

CONGRATULATION, s. abhinandanaṃ abhivandanaṃ sahānandoktiḥ -kathanaṃ.

CONGRATULATORY, a. sahānandasūcakaḥ -kā -kaṃ sahānandaprakāśakaḥ &c.

CONIC SECTION, s. śaṅkuchinnaṃ.

CONJUGATION, s. ākhyānaṃ rūpākhyānaṃ.

CONJUNCTION, s. (In astron.) yogaḥ saṃyogaḥ; 'auspicious c.,' suyogaḥ. This is applied to seven conjunctions, viz. to the occurrence upon Sunday of the nakshatra hastaḥ, and thence in order respectively of śravaṇaḥ aśvinī anurādhā puṣpaḥ revatī and rohiṇī; 'inauspicious c.,' kuyogaḥ pāpagrahaḥ.

CONJUNCTLY, CONJOINTLY, adv. sambhūya saṃyogatas yaugapadyena.

[Page 855b]

CONSIDERATION, s. (Of pros and cons) kāryyākāryyavicāraḥ karttavyākarttavyavicāraḥ sadasadvicāraḥ; 'minute c.,' sūkṣmavicāraḥ gurulaghuvicāraḥ; 'in c. of,' apekṣya.

CONSTRUCTION, s. (Of words) padānvayaḥ vākyapaddhatiḥ f., padayojanā.

To CONSTRUE, v. a. anvayalāpanaṃ kṛ anvayalāpanikāṃ kṛ lāpanaṃ kṛ.

CONTOUR, s. rūparekhā ākārarekhā vāhyarekhā śarīrarekhā.

CONTRIVANCE, s. prayogaḥ prayuktiḥ f.

To CONTRIVE, saṃvidhā.

CONVEX, a. madhyonnataḥ -tā -taṃ adhomukhadundubhyākāraḥ -rā -raṃ.

CONVICTION, s. sāparādhīkaraṇaṃ aparādhasthāpanaṃ sadoṣīkaraṇaṃ.

COPPER, s. markaṭāsyaṃ; 'calx of c.,' tāmrabhasma n.; 'sulphate,' tāmragarbhaḥ.

COPULATIVE, a. (In conjunction) ubhayānvayī -yinī -yi (n).

CORRELATIVE, a. anyonyānvayī &c., anyonyāśritaḥ -tā -taṃ parasparāśritaḥ &c.

COURSE, s. pravṛttiḥ f., pravāhaḥ; 'of course,' sahajagatyā sahajarītyā.

COURT-MARTIAL, s. sainikanyāyasabhā sainikadharmmasabhā.

COVERED, p. p. ākīrṇaḥ -rṇā -rṇaṃ vyāptaḥ -ptā -ptaṃ; 'is c.,' āvriyate.

COVEY, s. (Of partridges) taittiraṃ.

COW-POX, s. gostanaśītalā.

CRANIOLOGY, s. kapālasāmudrikaṃ kapālavidyā kapālaśāstraṃ.

CREATION, s. udayaḥ bhūtasṛṣṭiḥ f., pratyakṣasṛṣṭiḥ f.

CREED, s. viśvasanīyaviṣayasūtrasaṅgrahaḥ viśvasanīyaviṣayamālikā.

CRISIS, s. (Of a disease) pariṇāmadarśakabhedaḥ pariṇāmasūcakabhedaḥ rūpabhedaḥ avasthāntaraṃ sthityantaraṃ bhāvāntaraṃ pariṇāmajñānāvasaraḥ.
     --(Critical juncture) sandhiḥ m., prasaṅgaḥ.

CRITICAL, a. (In judging) sūkṣmadarśī -rśinī &c., sūkṣmadṛṣṭiḥ -ṣṭiḥ -ṣṭi.
     --(Relating to a crisis) pariṇāmadarśakabhedasambandhī &c.

To CROSS, (The feet) veṣṭanaṃ kṛ.

CROSS-LEGGED, a. prauḍhapādaḥ -dā -daṃ.

CURIOSITY, s. apūrvvadarśanotsukatā śravaṇadarśanotsukatā anveṣaṇāsaktiḥ f., gaveṣaṇāsaktiḥ f.
     --(A rarity) kautukaṃ.

CURIOUS, a. apūrvvadarśanotsukaḥ -kā -kaṃ anveṣaṇāsaktaḥ -ktā -ktaṃ.

CURSED, p. p. ākruṣṭaḥ -ṣṭā -ṣṭaṃ śāpagrastaḥ &c., atidveṣyaḥ &c.

CURVED, a. aṅkuśākāraḥ -rā -raṃ.

CUT, s. (Of the flesh) tvakchedaḥ.

CUTTING, a. marmmavedhakaḥ -kā -kaṃ marmmabhedī &c., marmmaspṛk m. f. n. (ś) marmmāvid; 'language,' vāgasiḥ f.

CYLINDER, s. samakhātaḥ lambavarttulaṃ varttulastambhaḥ.

CYLINDRICAL, a. lambavarttulākāraḥ -rā -raṃ varttulastambhākāraḥ &c.

D.

DAILY, a. dainandinaḥ -nī -naṃ; 'daily bread,' nityānnaṃ nityabhojanaṃ.

DARKENED, p. p. kaluṣīkṛtaḥ -tā -taṃ.

DARKNESS, (Great) tāmisraṃ.

DEAD, p. p. nirvāṇaḥ -ṇā -ṇaṃ prāṇaviyuktaḥ -ktā -ktaṃ lokāntaragataḥ -tā -taṃ lokāntaraprāptaḥ &c., paralokagataḥ &c. If the dead person was a worshipper of Vishnu, he may be called in covert language, vaikuṇṭhavāsī, if of Śiva, kailāsavāsī.

DEATH, s. nirvāṇaṃ nivṛttiḥ f., mahāpathaḥ mahāpathagamanaṃ mahāprasthānaṃ dehayātrā dehāntaḥ paralokagamanaṃ dehāvasānaṃ; 'violent d.,' durmaraṇaṃ; 'snare of d.,' yamapāśaḥ kālapāśaḥ mṛtyupāśaḥ; 'exempt from decay and d.,' ajarāmaraḥ -rā -raṃ; 'fear of d.,' jīvitasaṃśayaḥ.

DECIMAL, s. daśāṃśaḥ daśamabhāgaḥ.

DECEIVER, vyapadeṣṭā m.

DECOMPOSITION, s. pañcatāprāptiḥ f., pañcatvāpattiḥ f., tattvapṛthakkaraṇaṃ.

To DEFACE, v. a. ākārabhaṅgaṃ kṛ svarūpabhaṅgaṃ kṛ rūpabhaṅgaṃ kṛ.

DEGENERACY, s. mūlaguṇakṣīṇatā mūlasattvahāniḥ f., mūladharmmabhraṣṭatā.

DEGENERATE, a. mūlaguṇakṣīṇaḥ -ṇā -ṇaṃ mūlaguṇabhraṣṭaḥ -ṣṭā -ṣṭaṃ mūlasattvabhraṣṭaḥ &c., mūlasattvapatitaḥ &c., kṣīṇadharmmā -rmmā -rmma (n).

DEISM, s. kevaleśvaramataṃ.

DEIST, s. kevaleśvaravādī m. (n).

To DELIBERATE, v. n. samarth (c. 10. samarthayati -yituṃ), samarthanaṃ kṛ.

DELIBERATION, s. karttavyākarttavyavicāraḥ kāryyākāryyavicāraḥ pūrvvāparavicāraḥ samarthanaṃ -nā.

DELICACY, s. (Food) uttamānnaṃ paramānnaṃ.

DELICATE, a. prakṛtipelavaḥ &c.

DEMOCRACY, s. lokaprabhutvaṃ sāmānyajanakarttṛkarājyaṃ lokādhipatyaṃ.

DENOMINATOR, s. (Of a fraction) chedaḥ -dakaḥ.

DESIGN, s. manogataṃ manorathaḥ kalpanā iṅgitaṃ niścitaṃ.

DESPOT, s. svādhīnarājā m., svāyattarājā m., svatantrarājā.

DESPOTISM, s. svatantratā svātantryaṃ anirbandhaśāsanaṃ.

DESSERT, s. bhojanottaraphalāhāraḥ mukhaśuddhiḥ f., mukhavāsaḥ.

To DESTINE, v. a. pūrvvaniyogaṃ kṛ pūrvvaniyojanaṃ kṛ pūrvvakalpanāṃ kṛ.

DESTINATION, s. niyojitaviṣayaḥ niyuktaviṣayaḥ niyuktasthānaṃ.

DESTINED, p. p. pūrvvaniyojitaḥ -tā -taṃ pūrvvaniyuktaḥ &c., daivakḷptaḥ &c.

DESTINY, s. daivayogaḥ karmmaphalaṃ karmmayogaḥ daivadaśā bhavitavyaṃ brahmalikhitaṃ; 'fulfilment of destiny,' karmmabhogaḥ.

DEVOTEE, s. vairāgī m. (n) vairāgikaḥ.

DEVOTION, bhaktiyogaḥ.

DIAGONAL, s. karṇarekhā.

DIAGONAL, a. karṇākṛtiḥ -tiḥ -ti karṇarekhākṛtiḥ &c., koṇasthaḥ -sthā -sthaṃ koṇagāmī &c.

DIAL, s. śaṅkuyantraṃ kīlayantraṃ.

DIAL-PLATE, s. śaṅkuvṛttaṃ.

DIAMETER, s. madhyarekhā madhyasūtraṃ garbhasūtraṃ vṛttārddharekhā.

DIARRHOEA, s. saṅgrahaṇī.

DIARTHROSIS, s. calasandhiḥ m.

DIARY, s. dinavṛttapatraṃ dinavṛttalekhaḥ dinacaritralekhaḥ āhnikapatraṃ.

DIFFERENTIAL CALCULUS, s. vailakṣaṇagaṇitaṃ.

DIFFICULT, a. duḥkhī -khinī -khi(n) kaṣṭasādhyaḥ -dhyā -dhyaṃ śramasādhyaḥ &c., āyāsasādhyaḥ &c., prayatnasādhyaḥ &c., durgamaḥ -mā -maṃ duścaraḥ &c., suduścaraḥ &c.

To DIG UP, v. a. ullikh.

DIGGING, s. ullekhanaṃ.

DIGRESSION, s. avāntarakathā śākhā.

DILIGENTLY, atandritas.

DIMPLE, s. hanukūpikā.

DIPHTHONG, s. sandhisvaraḥ.

DIRECTION, s. (Line or course in which a body moves) dik f. (ś); 'in the direction,' diśi; 'a line is straight which goes in one direction, and curved which goes continually in a different direction,' yā rekhā ekāṃ diśaṃ gacchet sā saralā yā ca pratipadaṃ bhinnadiśaṃ gacchet sā vakrā.

DIRECTORY, s. paddhatigranthaḥ paddhatiḥ f.

DIRGE, s. śokagītaṃ.

DISCHARGE, s. (Of matter) pūyasrāvaḥ pūyaṃ; 'to discharge matter,' pūyaṃ sru in caus., pūy (c. 1. pūyate -yituṃ).

DISCOMPOSED, a. gatadhṛtiḥ -tiḥ -ti gatadhairyyaḥ -ryyā -ryyaṃ gatagāmbhīryyaḥ &c.

DISCOMPOSURE, s. asvāsthyaṃ asamādhānaṃ aśāntiḥ f., śāntibhaṅgaḥ.

DISCORD, s. vaisvaryyaṃ visvaratā svaramelanābhāvaḥ.

To DISENTANGLE, v. a. udgranth.

DISENTANGLED, udgrathitaḥ -tā -taṃ.

To DISINHERIT, v. a. aṃśahīnaṃ -nāṃ kṛ anaṃśīkṛ vṛttichedanaṃ kṛ.

DISPENSATION, s. (Divine) īśvarakarttṛkasukhaduḥkhaniyogaḥ.
     --(License) vidhimocanaṃ vidhimuktiḥ f., niyamamuktiḥ f.

DISPROPORTION, s. pramāṇavaiṣamyaṃ parimāṇavaiṣamyaṃ pramāṇavaikalyaṃ.

DISPROPORTIONATE, a. viṣamaparimāṇakaḥ -kā -kaṃ nyūnādhikaḥ -kā -kaṃ.

DISPUTED, p. p. vipratipannaḥ -nnā -nnaṃ vipratipadyamānaḥ &c., vādāspadaṃ.

To DISSUADE, v. a. nivāraṇopadeśaṃ kṛ parāvarttanopadeśaṃ kṛ parāvṛt in caus., parāvarttanaṃ kṛ nivṛttiṃ kṛ nivāraṇaṃ kṛ.

DISTILLATION, s. sandhikā antardahanaṃ madyanissāraṇaṃ.

[Page 856b]

To DIVIDE, v. a. (In Arith.) bhaj hṛ bhājanaṃ kṛ bhajanaṃ kṛ.

DIVIDED, bhaktaḥ -ktā -ktaṃ bhājitaḥ -tā -taṃ; 'the product is divided by the first number,' badhaḥ prathamena hriyate.

DIVISIBILITY, s. (As a property of matter) sāvayavatvaṃ.

DIVISION, s. (In Arith.) bhajanaṃ bhājanaṃ labdhaṃ.

DIVISOR, viyojakaḥ.

DIVORCE, s. vivāhasambandhamuktiḥ f. -mocanaṃ dāmpatyamuktiḥ f.

DOGMA, s. mūlatattvaṃ mūlavākyaṃ.

DOG-LATIN, s. piśācabhāṣā.

DONE, p. p. vihitaḥ -tā -taṃ.

DOSE, s. auṣadhaparimāṇaṃ.

DRAMATIS-PERSONAE, s. pātraṃ pātrabargaḥ.

DREAM, s. (Bad) duṣṭasvapnaḥ; 'creation of d.,' svapnasṛṣṭiḥ f.; 'interpretation of d.,' svapnavicāraḥ; 'interpreter,' svapnavicārī m.

DRIVING, s. sārathyaṃ.

DRONE, s. madhumakṣikānaraḥ.

DROPSY, s. ādhmānaṃ.

DROUGHT, avṛṣṭiḥ f.

To DROWN, v. n. jalamṛtyuṃ prāp.

DRUGGIST, s. yogavid.

DULNESS, s. jaḍatā jāḍyaṃ.

DURATION, s. dīrghatvaṃ dairghyaṃ.

DUTY, s. āvaśyakakāryyaṃ; 'general d.,' sādhāraṇadharmmaḥ; 'peculiar d.,' svadharmmaḥ viśeṣadharmmaḥ; 'minor d.,' upadharmmaḥ gauṇadharmmaḥ; 'neglect of one's d.,' svadharmmatyāgaḥ.

DYSPEPSIA, s. agnimāndyaṃ mandapākaḥ.

DYNAMICS, gātavidyā.

E.

ECLIPSE, s. grāsaḥ; 'day of e.,' grahaparvva n. (n) rāhuparvva n.; 'duration of e.,' sthitiḥ f.; 'total e.,' mīlanaṃ.

EFFECT, (To take) prabhū.

EFFACED, p. p. vitīrṇaḥ -rṇā -rṇaṃ.

EFFLUVIUM, s. gandhaparamāṇuḥ m.

EFFRONTERY, auddhatyaṃ.

EITHER, pron. (One of two) ekataraḥ -rā -raṃ.
     --(Of many) ekatamaḥ &c.

ELASTIC, a. pūrvvasthitigāmī -minī &c., pūrvvasthitiprāpakaḥ -kā -kaṃ sthitisthāpakaviśiṣṭaḥ -ṣṭā -ṣṭaṃ vetasavṛttiḥ -ttiḥ -tti.

ELEMENT, s. (As earth, air, &c.) bhūtaṃ mahābhūtaṃ; 'the five e., or earth, air, fire, water and ākāṣa,' pañcabhūtāni pañcamahābhūtāni pañcatā -tvaṃ dhātujātaṃ; 'reduction to order of the five e.,' pañcīkaraṇaṃ; 'relation of an e. with its combinations,' prakṛtivikṛtibhāvaḥ; 'the five subtile rudiments of the five e.,' pañcatanmātrāṇi.
     --(Seven elements of the body) saptadhātavaḥ m. pl. (tṛ). These are, 1. chyle, rasaḥ; 2. blood, raktaṃ; 3. flesh, māṃsaṃ; 4. fat, medas; 5. marrow, majjā; 6. bone, asthi; 7. semen, śukraṃ.

ELLIPSE, s. adhikakalachinnaṃ kakṣaḥ.

ELLIPSIS, s. padanyūnatā padākāṃkṣā padāpekṣā vākyanyūnatā vākyākāṃkṣā; 'supplying an e.,' ākāṃkṣāpūraṇaṃ; 'word required to supply an e.,' adhyāhāryyapadaṃ; 'word brought to supply an e.,' adhyāhṛtapadaṃ -vākyaṃ.

EMIGRANT, s. svadeśatyāgī m., deśāntarādhivāsī anyadeśavāsī.

ENDOWED, p. p. yautakayuktaḥ -ktā -ktaṃ yautakasampannaḥ &c., vṛttiyuktaḥ &c.

ENTHUSIASM, s. āveśaḥ atyutsāhaḥ paramotsāhaḥ atyāsaktiḥ f.

EQUATOR, s. (Terrestrial) viṣuvavṛttaṃ viṣuvarekhā viṣuvacakraṃ viṣuvamaṇḍalaṃ viṣuvadvṛttaṃ bhūmadhyarekhā; 'radius of equator,' bhūkaraṇaḥ.
     --(Celestial) nāḍīvṛttaṃ.

EQUILIBRIUM, s. tulāsāmyaṃ tulāsamatā samānagurutvaṃ.

EQUINOCTIAL, (Point) golasandhiḥ m., viṣuvaṃ krāntipātaḥ.

ESCAPE, s. uddhāraḥ.

ESCAPED, (In battle) hataśeṣaḥ -ṣā -ṣaṃ.

ESOTERIC, a. guptoktaḥ -ktā -ktaṃ ekāntopadiṣṭaḥ &c., rahaḥkathitaḥ &c.

[Page 857a]

ESPIONAGE, s. ceṣṭānirūpaṇaṃ cāradvārāvalokanaṃ cāradvāradarśanaṃ.

ESPRIT, s. abhimānaṃ; 'de corps,' svagaṇābhimānaṃ; 'de pays,' deśābhimānaṃ.

ESSENTIAL, s. āvaśyakaviṣayaḥ āvaśyakavastu n., sāraḥ.

ETIQUETTE, s. sabhyācārarītiḥ f., śiṣṭācārarītiḥ f., ādaropacārarītiḥ f.; 'royal etiquette,' rājopacāraḥ rājopacārarītiḥ f.

EVERGREEN, a. sadāharitaparṇaḥ -rṇā -rṇaṃ sadārdraparṇakaḥ -kā -kaṃ.

EVIDENCE, s. pramāṇaṃ; 'of sense,' pratyakṣapramāṇaṃ; 'of inference,' anumānapramāṇaṃ; 'of analogy,' upamānapramāṇaṃ; 'of ordeal,' divyapramāṇaṃ; 'of profession,' bhogapramāṇaṃ; 'documentary evidence,' lekhapramāṇaṃ; 'ocular,' dṛkpratyayaḥ.

EXACT, a. samyaṅ -mīcī -myak (ñc).

EXACTION, s. balātkāraḥ.

EXCLUDED, p. p. ruddhapraveśaḥ -śā -śaṃ avaruddhapraveśaḥ &c., pratibaddhapraveśaḥ.

EXCLUSIVE, a. ananyagrāhyaḥ -hyā -hyaṃ anyāgrāhyaḥ &c., itarāgrāhyaḥ &c.

EXCRESCENCE, s. aṅkuraḥ kīlaḥ; 'on a goat's neck,' maṇiḥ m.

EXECUTIVE, a. rājyaniyamapravarttakaḥ -kā -kaṃ rājyaniyamapravarttanādhikārī rājyavidhipravarttakaḥ &c.

EXECUTOR, s. mṛtyulekhapravarttakaḥ mṛtalekhapravarttakaḥ.

To EXPECTORATE, v. n. kaphodgiraṇaṃ kṛ śleṣmodgiraṇaṃ kṛ.

EXTEMPORARY, a. samayakalpitaḥ -tā -taṃ samayopasthitaḥ &c., pūrvvavicārahīnaḥ -nā -naṃ pūrvvavicārarahitaḥ -tā -taṃ pūrvvacintāhīnaḥ &c.

EYE, s. ambakaṃ; 'of favour,' kṛpādṛṣṭiḥ f., kṛpāvalokanaṃ.

F.

FALLIBLE, a. bhramapātraṃ sambhāvitabhramaḥ -mā -maṃ bhramārhaḥ &c.

FAR-GONE, (In love) dūrārūḍhapraṇayaḥ -yā -yaṃ.

To FATHER, v. a. pitṛtvāropaṃ kṛ pitṛtāropaṇaṃ kṛ.

FAULTLESS, a. (In form) anavadyāṅgaḥ -ṅgī -ṅgaṃ.

FEAR, s. ātaṅkaḥ.

FEATURE, s. mukhalakṣaṇa mukhacihnaṃ.

FETTER, s. saṃrodhaḥ. To

FETTER, v. a. sarudh.

FEVER, s. (Arising from vitiation of the humour bile) pittajvaraḥ.
     --(Of the humour phlegm) kaphajvaraḥ.
     --(Of the humour wind) atajvaraḥ.
     --(Of the three humours) tridoṣātmakajvaraḥ.
     --(Of the bile and wind) pittavātajvaraḥ.
     --(Of the bile and phlegm) pittakaphajvaraḥ.
     --(With ague) śītajvaraḥ; 'illusions of f.,' jvarasṛṣṭiḥ f.; 'inflammatory f.,' dāhajvaraḥ; 'slow f.,' jīrṇajvaraḥ.

FIGURE, s. (In geometry) kṣetraṃ.
     --(In arithmetic) aṅkaḥ; 'figures,' aṅkavidyā.
     --(Emblem) pratirūpaṃ prativimbaṃ.
     --(In rhetoric) alaṅkāraḥ. The following are some of the common figures in rhetoric: 'Simile,' upamā; 'Breaking the natural order of words in a sentence,' ananvayaḥ; 'Identification of the objects of a comparison,' rūpakaṃ; 'Irony,' ākṣepaḥ; 'Alliteration,' anuprāsaḥ; 'Comparison,' utprekṣā; 'Hyperbole,' atiśayoktiḥ f.; 'Explanation of any peculiar condition, by coupling cause with effect,' viśeṣoktiḥ f.; 'Dilating upon an idea, or accumulating expressions to throw light on an idea.' dīpakaṃ; 'Dissimilitude of things compared in some respect to each other,' vyatirekaḥ; 'Describing the past or future as present,' bhāvikaṃ; 'Inverse comparison, or comparing new objects with some known object, as the moon, &c.,' pratīpaṃ; 'Identity of objects compared to one another,' samaṃ; 'Connexion of different objects by common properties,' sāmānyaṃ; 'Punning on words,' śleṣaḥ; 'Climax,' sāraṃ; 'Rhetorical use of the word without,' vinoktiḥ f.; 'Rhetorical use of the word with or along with,' sahoktiḥ f.; 'Change,' pariṇāmaḥ; 'Recollection,' smṛtiḥ f.; 'Mistake,' bhrāntiḥ f.; 'Doubt,' sandehaḥ; 'Applying a simile to other than its obvious application,' apahnutiḥ f. And the following, the meaning of which is doubtful, prāsaḥ ullekhaḥ tulyayogitā carvaṇā.

FINE, s. sāhasaṃ; 'to be paid to the king,' rājadaṇḍaḥ.

FINGER, s. (Fore) pradeśinī tarjanī.
     --(Middle) madhyamā.
     --(Third or ring finger) anāmikā.
     --(Little) kaniṣṭhā.

FIRE, s. (Sacred or sacrificial) homāgniḥ m., gṛhyāgniḥ hutaṃ; 'hole or enclosed space for preserving it,' agnikuṇḍaṃ kuṇḍaṃ homakuṇḍaṃ homaśālā; 'maintainer of it,' agnihotrī m. (n) agnihotā m. (tṛ); 'maintenance of it,' agnihotraṃ; 'particular wood for kindling it,' araṇiḥ -ṇī gaṇikārī -rikā palāśaḥ khadiraḥ; 'widower's sacred fire,' vidhurāgniḥ.

FISH, s. valkavān m. (t).

FISHERMAN, s. matsyagrāhakaḥ.

FLAMINGO, s. marālaḥ.

FLIGHT, (Of arrow) śarāyaṇaṃ vātarāyaṇaṃ.

To FLOAT, v. n. (As a boat) tṝ.
     --(In the air) vāyau vah.

FLOUR, s. dhānyacūrṇaṃ. To

FLOW, dru (c. 1. dravati drotuṃ).

FOCUS, s. kiraṇasamudayasthalaṃ kiraṇasamudayavinduḥ m., kiraṇasamāhārasthalaṃ.

FONTENELLE, s. (In anatomy) ājñākhyaṃ cakraṃ.

FOOD, s. abhyavahāraḥ abhyavahāryyaṃ jemanaṃ; 'heavy f.,' jaḍānnaṃ; 'savory f.,' miṣṭānnaṃ; 'wholesome f.,' sattvānnaṃ; 'loathing of f.,' annadveṣaḥ; 'non-observant of the distinction of f.,' sarvvabhakṣaḥ sarvvānnabhojī &c.

FOOT, s. (Hollow of) talahṛdayaṃ; 'fallen at the feet of,' caraṇagataḥ -tā -taṃ caraṇapatitaḥ &c., pādalagnaḥ -gnā -gnaṃ; 'water presented to wash the feet,' pādārghyaṃ.
     --(Of a verse) padaṃ caraṇaṃ pādaḥ.

FORCEPS, s. kaṅkamukhaṃ.

FORE-LOCK, s. bhramarakaḥ bhramarālakaḥ.

FORE-SKIN, s. śephāgracarmma n. (n) liṅgāgracarmma n., agracarmma.

FORMAL, a. yathāmārgaḥ -rgā -rgaṃ yathāvidhiḥ -dhiḥ -dhi yathāpaddhatiḥ &c.

FORMALIST, s. karmmaniṣṭhaḥ kriyāniṣṭhaḥ vāhyadharmmaniṣṭhaḥ vāhyadharmmavṛttiḥ m., vāhyopacārī -riṇī &c.

FORTIFICATION, s. (Science) durgaprākārādiracanavidyā.

FOSTER-MOTHER, s. upamātā f. (tṛ) pālakamātā.

FRACTION, s. apūrṇāṅkaḥ; 'vulgar f.,' śuddhāpūrṇāṅkaḥ; 'common measure of a f.,' apavarttaḥ -rttakaḥ; 'reduction of a fraction to a common denominator,' savarṇanaṃ aṃśasavarṇanaṃ.

FREELY, adv. yadṛcchayā.

FREQUENT, a. paunaḥpunikaḥ -kī -kaṃ.

FRICTION, s. vyāghaṭṭanaṃ saṅghaṭṭanaṃ saṃharṣaḥ.

FRIEND, s. ekaduḥkhasukhaḥ; 'acquired f.,' kṛtrimamitraṃ; 'false f.,' kapaṭamitraṃ asanmitraṃ durmitraṃ; 'friends and relations,' suhṛtsambandhinaḥ m. pl.

FROM, prep. apa vi.

FRONT, s. purobhāgaḥ.

FRONTISPIECE, s. granthāgravartticitraṃ granthāgrasthacitraṃ.

FROST-BITTEN, a. himadagdhaḥ -gdhā -gdhaṃ himagrastaḥ -stā -staṃ.

FROZEN, p. p. himastabdhaḥ -bdhā -bdhaṃ himastambhitaḥ &c., himagrastaḥ &c.

FUNCTION, s. (In alg.) karmma n.

FUR, s. salomacarmma n.

G.

GANDHARBA. Their chief is called citrarathaḥ.

[Page 858a]

GANESHA, s. (As having a rat for his vehicle, or attended by this animal as an emblem of sagacity) mūṣikāṅkaḥ mūṣikāñcanaḥ mūṣikavāhanaḥ.

GANGES, s. (As mother of Kārtikeya) kumārasūḥ. 'The Ganges of heaven,' svargaṅgā ākāśagaṅgā; 'of the infernal regions,' bhogavatī.

GARLIC, s. kandaḥ.

GENTLEMAN, s. sabhyajanaḥ sabhyapuruṣaḥ.

GEOLOGICAL, s. bhūstaravidyāsambandhī -dhinī &c. -viṣayakaḥ -kā -kaṃ.

GEOLOGIST, s. bhūstaravidyājñaḥ bhūstaranirūpakaḥ kṣitiracanāvid.

GEOLOGY, s. bhūstaravidyā bhūstaranirūpaṇavidyā kṣitiracanāvidyā kṣitiracanāśāstraṃ bhūkavacaśāstraṃ.

GEOMETRY, s. kṣetramitiḥ f., kṣetratattvavidyā bhūmitividyā.

GOD, s. (Of gods) devādhidevaḥ; 'inferior g.,' upadevaḥ upadevatā; 'local g.,' sthaladevatā; 'presiding g.,' adhidevaḥ adhidevatā; 'tutelar g.,' iṣṭadevaḥ iṣṭadevatā; 'recitation of the names of g.,' nāmoccāraṇaṃ; 'mother of the g.,' aditiḥ f.; 'of the Daityas or demons,' ditiḥ f.

GONG, s. ghaṭī ghaṇṭā.

GOOD-BY, svasti. See ADIEU.

GRAIN, s. (Awned or bearded) śūkadhānyaṃ; 'inferior g.,' upadhānyaṃ; 'lending g. at interest,' dhānyavardhanaṃ; 'against the g.,' vilomaḥ.

GRAMMAR, s. (Rules of) śabdaśāsanaṃ śabdaśāstiḥ.

To GRATIFY, v. a. vinud in caus.

GRATIFICATION, vinodaḥ.

GRAVITY, s. (Centre of) gurutvakendaṃ.

To GROW, v. n. samṛdh pracurībhū adhikībhū.

GRUEL, s. manthaḥ.

GULF, s. (Bay) ākhātaṃ.

H.

HABITUALLY, adv. sadā or śīla or nitya in comp.; 'habitually dejected,' sadāviṣādī -dinī &c., nityaviṣādī &c.; 'silent,' tūṣṇīṃśīlaḥ -lā -laṃ.

HAIR, s. (Falling off of the h.) indraluptaḥ -ptaṃ -ptakaḥ; 'dressed or tufted h.,' keśapāśaḥ; 'parting of the h.,' sīmantaḥ; 'ceremony of adjusting the parting during gestation,' sīmantonnayanaṃ; 'line of h.,' romāvaliḥ -lī; 'against the h.,' pratilomaḥ &c., vilomaḥ &c.; 'with the h.,' anulomaḥ &c.

HALF, (With numerals); 'Thirteen and a half,' sārddhatrayodaśa.

HANDKERCHIEF, s. (Pocket) nāsāmārjanī.

HARANGUE, s. vākprabandhaḥ bhāṣaṇaṃ sālaṅkārabhāṣaṇaṃ.

HAVING, part. Often expressed by a Bahuvrīhi compound; thus, 'speech, having joy for its subject,' vākyam ānandaviṣayakaṃ; 'a man having his father alive,' jīvatpitṛkaḥ puruṣaḥ.

HEART, s. (Purity of) antaḥśaucaṃ; 'knowledge of the h.,' antarjñānaṃ; 'singleness of h.,' ananyabhāvaḥ; 'the h. and the life,' antarvāhyaṃ; in heart and deed, or with all one's heart,' savāhyābhyantaraṃ sarvvātmanā.

HEATHEN, s. mūrttipūjakaḥ.

HEATHENISM, s. mūrttipūjā.

HEAVEN, s. (Seat of the blessed) uttamalokaḥ divyalokaḥ ūrddhvalokaḥ. The heaven of Brahmā is brahmalokaḥ satyalokaḥ devalokaḥ; 'of Vishnu,' vaikuṇṭhaṃ viṣṇulokaḥ; 'of Śiva,' kailāsaḥ śivalokaḥ; 'of Indra,' svargaḥ svargalokaḥ indralokaḥ devalokaḥ muralokaḥ surālayaḥ.
     --(State of final beatitude) muktiḥ f., mokṣaḥ apavargaḥ kaivalyaṃ uddhāraḥ siddhiḥ f., brahmasukhaṃ brahmasāpulyaṃ nirvāṇaṃ brahmaprāptiḥ f., śreyas n., niḥśreyas mahodayaḥ nirvṛtiḥ f., apunarāvṛttiḥ f., apunarbhavaḥ paramagatiḥ f., uttamagatiḥ f., paramapadaṃ sarvvaduḥkhakṣayaḥ; 'The four states of heavenly bliss,' caturvidhāmuktiḥ f. These are, 1. 'Residence in heaven with the Deity,' salokatā sālokyaṃ; 2. 'Bearing the likeness of the Deity in heaven,' sarūpatā sārūpyaṃ; 3. 'Being ever near or in the presence of the Deity,' samīpatā sāmīpyaṃ; 4. 'Absorption into the essence of the Deity,' sāyujyaṃ.

HEAVENLY-MINDED, a. paramārthabuddhiḥ -ddhiḥ -ddhi paramārthāsaktaḥ -ktā -ktaṃ.

HEEL, s. pṛṣṇiḥ f.

HEIR-APPARENT, s. (State of) yauvarājyaṃ.

HELIOTROPE, s. granthimān m. (t) hastiśuṇḍī asthisaṃhāraḥ.

HELL, s. (Region under the earth, or residence of the Nāgas, Asuras, Daityas, &c., and not to be confounded with Naraka or the place of punishment) pātālaṃ adhobhuvanaṃ nāgalokaḥ. There are seven of these Pātālas or lower regions, saptapātālaṃ. These are, 1. atalaṃ, 2. vitalaṃ, 3. pātālaṃ, 4. rasātalaṃ, 5. mahātalaṃ, 6. sutalaṃ, 7. talātalaṃ.
     --(Place of punishment after death) narakaḥ nirayaḥ nārakaḥ. The Naraka, or Tartarus of the Hindūs, is divided into numerous different places of torture; such as, 'the place paved with swords,' asipatraṃ; 'the place where the leaves of the trees are swords,' asipatravanaṃ; 'the place of great darkness,' andhatāmisraṃ; 'a place in which the wicked are baked like pots,' taptakumbhaḥ kumbhīpākaḥ; 'the place of burning sand,' taptabālukaḥ &c., see under HELL, p. 340; 'abiding in h.,' narakavāsaḥ; 'descending to h.,' adhaḥpatanaṃ adhogatiḥ f., narakapatanaṃ; 'judge of h.,' yamaḥ; 'his messenger,' yamadūtaḥ; 'road to h.,' narakasārgaḥ adhaḥpathaḥ dhūmramārgaḥ; 'punishment of h.,' yamadaṇḍaḥ; 'pit of h.,' narakakuṇḍaṃ. Eighty-six of these pits are enumerated.

HELLEBORE, s. kaṭurohiṇī kaṭukī.

HEMORRHAGE, raktapravāhaḥ.

HEMP, s. vijayā.

HERCULEAN, a. mahāprayatnasādhyaḥ -dhyā -dhyaṃ.

HEREDITARY, a. pitṛprāptaḥ -ptā -ptaṃ pitṛkramāyātaḥ &c., dāyalabdhaḥ &c.

HERO, s. mahārathaḥ yudhiṣṭhiraḥ bhīṣmaḥ; 'drink of hero in battle, to elevate courage,' vīrapānaṃ; 'post of danger wished for by heroes,' vīrāśaṃsanaṃ.

HERPES, s. visarpaḥ visarpikā dadruḥ m., pāmaḥ -mā (n).

HILLOCK, s. upaparvvataḥ.

HINDER, (Part) pāścātyabhāgaḥ.

HONEY, s. (Of flowers) sudhā.

HOOD, (Of snake) darvī sphaṭā.

HORIZON, s. kṣitijaṃ kujaṃ; 'sensible or visible horizon,' dṛṣṭimaryyādā cakravālaṃ; 'glow of the horizon,' digbāhaḥ.

HORIZONTAL, a. kṣitijaikasūtraḥ -trā -traṃ kṣitijasamasūtraḥ &c.

HORSE-BACK, (Mounted on) aśvārūḍhaḥ -ḍhā aśvārohaḥ &c.

HORSE-RADISH, s. śobhāñjanaḥ.

HOSPITAL, s. rogiśālā.

HOSTILE, a. amitraḥ -trā -traṃ.

HOSTILITY, amitratā.

HUMOUR, s. The three humours of the body are, 1. 'phlegm,' kaphaḥ; 2. 'bile,' pittaṃ; 3. 'air or wind,' vāyuḥ m., vātaḥ; 'disorder of any h.,' dhātunāśaḥ; 'vitiation of three h.,' tridoṣaṃ sannipātaḥ; 'excess of any of the three h.,' prakopaḥ ulvaṇaṃ; 'disorder resulting from vitiation of the phlegm,' kaphavikāraḥ kapharogaḥ; 'of the bile,' pittavikāraḥ; 'of the wind,' vātavikāraḥ vāyuvikāraḥ.

[Page 859a]

HUNGRY, a. dagdhodaraḥ -rā -raṃ kṣudhānalavidagdhaḥ -gdhā -gdhaṃ.

HYDRAULICS, s. udakagatividyā jalagatividyā -śāstraṃ.

HYDROGEN, s. jalajanakavāyuḥ m., udakajanakavāyuḥ m. -vāṣpaḥ.

HYDROSTATICS, s. udakasthitividyā udakasthitiśāstraṃ.

HYPERBOLA, s. ūnakalachinnaṃ; 'opposite,' atyūnakalachinnaṃ.

I.

IMPREGNATED, p. p. saṃsṛṣṭaḥ -ṣṭā -ṣṭaṃ guṇamiśritaḥ &c., guṇayuktaḥ &c.

INCLUDED, p. p. antarbhūtaḥ -tā -taṃ antaḥpātī &c., pratiṣṭhitaḥ -tā -taṃ

INCOHERENT, (Speech) pralāpaḥ; 'one who talks so,' pralāpī.

INDRA, s. (As lord of the Eastern quarter) prācīpatiḥ m., prācī navahīḥ m. (s). His vehicle is the elephant airāvataḥ.

To INFECT, v. a. upahan.

INFECTED, p. p. upahataḥ -tā -taṃ.

INFERIOR, a. adhobhavaḥ -vā -vaṃ.

INFERNAL, (Region) avācī.

K. L. M. N. O. P. R.

KĀMADEVA, s. (As having an odd number of arrows) viṣameṣuḥ.
     --(As having blossoms for arrows) pallavāstraḥ. His vehicle is a parrot, śukaḥ. Hence he is called śukapāhaḥ -hanaḥ.

KĀRTIKEYA, s. (As god of war) mahāśaktiḥ m., siddhasenaḥ.

LAY, a. vyavahārikaḥ -kī -kaṃ.

LAYMAN, vyavahārī m.

LITIGATED, (Under litigation) vipratipadyamānaḥ -nā -naṃ.

LONGER, (For a longer time) adhikakālaṃ.

MANU, s. The names of the seven Manus are, 1. svayambhuvaḥ, 2. svārociṣaḥ, 3. uttamaḥ, 4. tāmasaḥ, 5. raivataḥ, 6. cākṣuṣaḥ, 7. vaivasvataḥ. The last is the Manu of the present period.

NEAR, (A well) upakūpaṃ.

NEXT, a. uttaraḥ -rā -raṃ.

OBTUSE-ANGLED, a. adhikakoṇaḥ -ṇā -ṇaṃ viśālakoṇaḥ &c.

PASSOVER, s. nistārotsavaḥ.

PASTURAGE, s. caraṇasthānaṃ.

PATTERN, s. dṛṣṭāntaḥ.

PAVEMENT, s. prastarabandhanaṃ.

PERPLEXED, a. upāyahīnaḥ -nā -naṃ.

PERSECUTION, s. daurātmyaṃ.

To RECOIL, v. n. (As in fear) vikamp (c. 1. -kampate -mpituṃ).

FINIS.

[Page 860a]

ERRATA.

AGREEABLE, l. 3. for comfortable, read conformable.
     l. 4. for yogyāḥ, read yogyaḥ.

ALOFT, for urddhvaṃ, read ūrddhvaṃ.

ANGRILY, adv. for kopeṇa, read kopena.

To APPRAISE, l. 2. for bhūlyaṃ, read mūlyaṃ.

ARMOUR-BEARER, i broken, read sānnahanikaḥ.

ATONEMENT, l. 1. for prāyaścittaḥ, read prāyaścittaṃ.

To AUGMENT, v. n. l. 3. transpose vṛṃh in caus., to v. a.

To BARTER, v. a. l. 3. for bhāṇḍaṃ prati, read bhāṇḍāt prati.

BASHFUL, l. 2. for krīḍitaḥ, read vrīḍitaḥ.

BEFORE, l. 14. for pūvvakāle, read pūrvvakāle.

BEING, l. 1. for sattvaḥ, read sattvaṃ.

BEQUEST, for usinne, read āsanne.

To BESTIR, l. 3. for vyavaso c. 1., read vyavaso c. 4.

BICIPITAL, for dvimurddhaḥ, read dvimūrddhaḥ.

BIT, l. 5. for kiñjitsthūlataraṃ, read kiñcitsyūlataraṃ.

BLAZING, l. 1. for jvālan, read jvalan.

To BLOW, v. a. l. 7. for nāsikaṃ, read nāsikāṃ.

BROTHERLY, adv. for prātṛkaprakāreṇa, read bhrātṛkaprakāreṇa.

CARAWAY, l. 1. for ajasādā, read ajamodā.

CHASE, s. l. 2. for bhṛgapāyai, read mṛgayāyai.

To CHECK, v. a. l. 3. for c. 9., read c. 7.

To CHECKER, v. a. for chitrayati, read citrayati.

CIPHER, s. l. 1. for aṅkaṃ, read aṅkaḥ.

To CONCLUDE, v. a. for nivṛt, read nirvṛt.

To CONDEMN, v. a. l. 5. for c. 1., read c. 9.

COOK, s. l. 1. for sadaḥ, read mūdaḥ.

COUPLE, s. l. 5. for śuṅkhalā, read śṛṅkhalā.

COURSE, s. l. 15. for bhojanapatrāṇi, read -pātrāṇi.

To COURT, v. a. l. 6. for c. 1., read c. 2.

To CRACK, v. n. l. 2. for vida, read vidṝ.

To DASH, v. a. l. 5. for pahṛ, read prahṛ.

DEBAUCH, l. 3, for vyāsanāveśaḥ read vyasanāveśaḥ.

DECISION, l. 1. for -yaṇaṃ, read -yanaṃ.

DECREASE, l. 2. for nyanībhāvaḥ, read nyūnībhāvaḥ.

[Page 860b]

To DELIGHT, v. n. l. 4. for topyati, read tupyati.

To DESIGN, v. a. l. 4. for abl. case, read dat. case.

DETRACTION, l. 3. for abhyasayā, read abhyasūyā.
     l. 4. for gaṇāpavādaḥ, read guṇāpavādaḥ.

DEVOTED, l. 4. for saktimān, read bhaktimān.

DISCREETLY, adv. for suvicāryyaṃ, read suvicāryya.

DOG, s. l. 2. for mṛgadaśakaḥ, read mṛgadaṃśakaḥ.

To ELUCIDATE, l. 3. for daṣṭāntena, read dṛṣṭāntena.

ENTANGLEMENT, s. l. 2. for saṅkaryyaṃ, read sāṅkaryyaṃ.

ESSENTIAL, a. l. 4. for gūrvvarthaḥ, read gurvvarthaḥ.

EUROPEAN, s. for ūropīyaḥ, read yūropīyaḥ.

To EVADE, v. a. l. 1. for palāyitvā, read palāyamānaḥ.

To EXCEL, l. 3. for anyeti, read atyeti.

EXTENUATION, l. 2. for pāpāpekṣā, read pāpopekṣā.

EYE, s. l. 18. for book, read hook.

To FABRICATE, v. a. for -mīyate, read -māyate.

To FEAST, v. n. for mantuṣ, read santuṣ.

FIRE, l. 8. for apāmpittaḥ, read apāmpittaḥ.

GAOL, s. for bandhanaguhaṃ, read bandhanagṛhaṃ.

IMMATURENESS, l. 4. for apūṣkalatā, read apuṣkalatā.

INTO, l. 16. for jalasāskṛtaḥ, read jalasātkṛtaḥ.

KINDLY, l. 2. for snehaṃna, read snehena.

KRISHNA, l. 9. for sister, read brother.

LOUSY, l. 1. for yukālaḥ, read yūkālaḥ.

LYING, part. l. 4. for apamūrddhaśayaḥ, read avamūrddhaśayaḥ.

MEDICINE, l. 5. for sāmyopacāraḥ, read saumyopacāraḥ.

To MOVE, v. a. l. 6. for sāmākṛṣ, read samākṛṣ.

PERCEPTIBLE, l. 5. for draṣṭigrāhyaḥ, read dṛṣṭigrāhyaḥ.

PIT, l. 2. for mutrapuṭaṃ, read mūtrapuṭaṃ.

PORTION, l. 4. for ṛkthāṃsaḥ, read ṛkthāṃśaḥ.

To POSTPONE, l. 3. for pilamb, read vilamba.

PRACTICE, l. 4. for vṛtiḥ, read vṛttiḥ.

To PROJECT, v. a. l. 5. for plain, read plan.

TURKOIS, for vaiduryyaṃ, read vaidūryyaṃ.