San Hyan Mahajnana
Based on the edition by Sudarshana Devi Singhal:
Tattwajnana and Mahajnana (two Kawi philosophical texts).
Delhi : International Academy of Indian Culture, 1962.
(Satapitaka Series, 23; Dvipantara-Pitaka, 6)


Input by Andrea Acri (2006-2007)




CHARACTER REPLACEMENTS (for better searchability):
- Old Javanese ḥ has been converted to h and
- Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ


This electronic text has NOT BEEN PROOFREAD.
Please send corrections to a.acri@let.leidenuniv.nl






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)


description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
e breve ĕ
o dieresis ö

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





Saṅ Hyaṅ Mahājñāna



Avighnaṃ astu

ri sḍĕṅ saṅ kumāra maṅaji ri bhaṭara guru / tumaṅākĕn saṅ hyaṅ mahājñāna / manĕmbah ta sira ri bhaṭara / liṅ nira / oṃ namah śiwāya / ri tlas nira manĕmbah / ujar ta sira / liṅ nira //

vyāpto hi sarvvabhāveṣu śarīre 'smin śarīriṇām /
kāyena manasā śubhaṃ tasmai mayā samudāhṛtam // 1

sājñā bhaṭara / kṣantavyakna hikiṅ panĕmbah rānak bhaṭara / mvaṅ katattvan saṅ hyaṅ lyabiṅ rāt kabeh / pnuh riṅ jagat / mvaṅ syāvak niṅ ātmā nātha / kahanan bhaṭara / apan maṅkana pva kadivvyan bhaṭara / ya ta mataṅnyan panĕmbah ṅhulun hyaṅ mami / kāraṇa niṅ hulun sumĕmbah ri pādukā hyaṅ mami / ikeṅ awak niṅ hulun / henakāgran bhakti riṅ bhaṭara / mvaṅ vuvus niṅ hulun rahayu / lavan enak ambĕk rahayv anak hyaṅ mami //

kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate /
kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati // 2

sājñā hyaṅ mami / aparan teki maturu ṅkeṅ śarīra / aparan teki mataṅhi wih / mvaṅ aparan teki mahas ṅkeṅ śarīra / lavan paran teki masyuh ṅkeṅ avak / maṅkana takvan saṅ kumāra riṅ bhaṭara / deva uvāca / sumahur bhaṭara / liṅ nira //

daśendriyāṇi suptāni vāyuragniś ca jāgṛtaḥ /
mano daśadiśi gataṃ pṛthivyambunī jīryyataḥ // 3

he kamuṅ kumāra / anuṅ sinaṅguh maturu / ikaṅ daśendriya / ikaṅ mataṅhi / vāyu lavan teja / ya sinaṅguh pañcāvāyu ṅaranya // lvirnya / prāṇa / apāna / samāna / udāna / vyāna / ika sinaṅguh teja prabhāva / sūb niṅ śarīra / ya tekāmaṅĕnaha riṅ avak / ikaṅ mahas riṅ daśadeśa / manah bhrāntāvaknya / pinakasahāya niṅ maṅhipi / ikaṅ masyuh / lmah lavan vvayika / kady aṅgan iṅ hariṅĕt pravṛttinya //

ekā bhāryyā trayaḥ putrā dve hale daśa dhenavaḥ /
sukṣmetre mama vasatir yyo vetti sa raviṃ vrajet // 4

hana yānakbi tuṅgal / anak ta ya tlu / hana ta gala rvaṅ siki / lavan ḷmbu sapuluh / uṅgvanya tṅah niṅ savah / an pva muvah riṅ tānakbi tuṅgal mānak tlu / mvaṅ hikaṅ gala rvaṅ lavan ikaṅ ḷmbu sapuluh / mvah hika savah kahananya / ya teka tka ri pada bhaṭara śiva / saṅ vruh irika / ya tumĕmvakĕni saṅ pinakasvāmī niṅ rāt kabeh //

bhāryyā vyaktaṃ guṇāḥ putrā mano buddhiś ca dve hale /
drenavaś cendriyāṇyeva hṛdayaṃ kṣetram ucyate // 5

ikaṅ pradhāna / ya sinaṅguh anakbi tuṅgal / ikaṅ triguṇa / ya sinaṅguh anak tlu / apan mijil sakeṅ pradhāna ya / ikaṅ buddhi manah / ya sinaṅguh gala rvaṅ siki / sinaṅguh ḷmbu sapuluh / ikaṅ daśendriya / ya sinaṅguh savah / ikaṅ vit niṅ ati / mvaṅ pusuhpusuh / ika ta kabeh kavruhan de saṅ mahyun kalpasan //

mātaraṃ pitaraṃ hatvā dvau harau dvau ca brāhmaṇau /
sa rāṣṭraṃ nagaraṃ hatvā rudralokam avāpnuyāt // 6

bapanta mvaṅ hibunta / sira patyananta / mvaṅ maliṅ rva / mvaṅ brāhmaṇa rva / ptyananta teka / tlas pjah pva bapanta mvaṅ hibunta / mvaṅ hikaṅ maliṅ rva / lavan ikaṅ brāhmaṇa rva / mvaṅ kaḍatvan lavan varṇṇa mami / kapaṅguh taṅ rudraloka denta / maṅkana liṅ bhaṭara //

mātaraṃ prakṛtiṃ vidyāt puruṣaṃ ca pitaraṃ viduḥ /
dharmmo 'dharmmaś ca dvau harau buddhir mmanaś ca brāhmaṇau // 7

saṅ prakṛti sira sinaṅguh ibu / saṅ puruṣa sira sinaṅguh bapa / dharmmādharmma ika sinaṅguh maliṅ rva / ikaṅ buddhi manah sinaṅguh brāhmaṇa rva //

daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā /
ātmanā tu hatvā sarvva rudralokam avāpnuyāt // 8

ya sinaṅguh kaḍatvan / ikaṅ daśendriya / ya sinaṅguh vanva / ikaṅ śarīra / ika ta kabeh patyanakna / patyanakna ṅaranya / tiṅgalakna kaliṅan ika / sāmpun pva kavaśa kabeh katiṅgal / māti kaliṅanya / kapaṅguh taṅ rudraloka denta //

ākāśe jāyate puṣpaṃ nadyāṃ jvalati pāvakaḥ /
mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate raviḥ // 9

hana kambaṅ iṅ ākāśa / havann apuy dumilah ri daḷm vvay / hana ya pasmapĕs gigirnya / hana tāditya mtu riṅ vṅi / ika ta kavruhana de saṅ mahyun kalpasan //

ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāvakaḥ /
kūrmmapṛṣṭhāni kānyeva kā rātriḥ ko ravis tathā // 10

aparan teka sinaṅguh bhaṭara ākāśa / aparan teka sinaṅguh kambaṅ vih / aparan teka sinaṅguh lvah / aparan sinaṅguh apuy ri daḷm vvay / aparan ta sinaṅguh pasmapĕs gigirnya / aparan ta sinaṅguh vṅi ṅaranya vih / aparan sinaṅguh āditya riṅ vṅi //

svaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāvakaḥ smṛtaḥ /
daśendriyāṇi kūrmmāś ca sarvvā nāḍyo nadyaḥ smṛtāḥ // 11

ikaṅ śarīra / ya ākāśa ṅaranya / saṅ hyaṅ manah sira kambaṅ / saṅ hyaṅ oṃkāra sira apuy / ri daḷm vvay / ikaṅ daśendriya / yeka pasmapĕs gigirnya / ikaṅ lvah ṅaranya / nāḍi otvat ika //

rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
ātmajñānaṃ tu vijñāya mucyate nātra saṃśayaḥ // 12

saṅ pradhāna sira vṅi / saṅ puruṣa sirāditya mtu riṅ vṅi / saṅ hyaṅ ātmā sira sinaṅguh jñāna / vruh pva vvaṅ irika kabeh / tan sandehākna mulih mariṅ pada bhaṭara //

skandho rātriś ca vijñeyaś cakṣuś ca vā ravis tathā /
manojñānaṃ tu vijñāya sa mucyate vai janmanaḥ // 13

sinaṅguh vṅi ṅaranya vaneh / ikaṅ śarīra pañcamahābhūta / ravi ṅaranya / ikaṅ daśendriya / sinaṅguh jñānātmā / sira ta luput iṅ janmasaṅsāra //

mano buddhir ahaṅkāro vāyubhiḥ pañcabhiḥ saha /
prāṇāṣṭau sarvvabhūtānāṃ śarīraṃ sūkṣmam ucyate // 14

hana ta manah / buddhi / ahaṅkāra / hana ta pañcāvāyu ṅaranya vaneh / lvirnya / prāṇa / apāna / samāna / udāna / vyāna / lima bhedanya //prāṇāṣṭau sarvvabhūtānām // ika ta kabeh vvalu piṇḍanya / pinakaprāṇa niṅ bhūta kabeh /śarīraṃ sūkṣmam ucyate // ya sinaṅguh sūkṣmaśarīra ṅaranya vaneh //

ratha indriyāṇīty uktaḥ puruṣaś caiva sārathiḥ /
dharmmādharmmau ?tathā dharā panthāḥ? prakṛtir ucyate // 15

ratha ṅaranya / ikaṅ daśendriya / puruṣa sira sārathi / ikaṅ dharmmādharmma / pinakatatali / saṅ pradhāna sira pinakāvak //

śakaṭaṃ viṣṇur ityuktaṃ vṛṣabho vā pitāmahaḥ /
īśvaraḥ sārathir jñeyo jīvaḥ śakaṭasyāntare // 16

saṅ hyaṅ viṣṇu pinakaratha / saṅ hyaṅ brahmā pinakavṛṣabha / saṅ hyaṅ īśvara sira pinakasārathi / bhaṭāra śiva sira umuṅguh ri tṅah niṅ ratha / sira pinakajīva nika kabeh //

sārddhāṅgulis tribhuvane maṇḍalamadhyasāraḥ /
tasmin sthitaṃ tribhuvane pratyakṣacūtabimbam //
teṣu trikoṇaṃ paramaṃ pravicāryya yuktaṃ /
?bhagnibhajesthāna pado ca habhamadeśa? // 17

i tṅah nikaṅ tribhuvanamaṇḍala / hana ta brahmābhuvana / mvaṅ viṣṇubhuvana / lavan rudrabhuvana / pratyakṣa cūtabimba / kadi pva lvirnya / i tṅah nikaṅ cūtabimba / hana ta trikoṇa maṅkana / kahananira bhaṭara śiva / lavan ikaṅ padma numuṅguh ri pāntara niṅ susu mvaṅ ṅalih / sinaṅguh brahmābhuvana / mvaṅ viṣṇubhuvana ya tata humāpitiṅ kaṅ rudrabhuvana / sira tāṅĕnaṅĕnta / yan ahyun lpasa / hayva kolik vih / apan sira sinaṅguh paraṅ brahmadeśa / hana amuhara prihati //

bindau ca vedyaṃ nanu cāṣṭayuktam
aṅguṣṭhamātram adhikaprabhāvam /
?padmanāpuṣpucitta īśvare ko
sadyaḥ rasurupaṃ śivamabhyaṃ masyāt? // 18

hana ta vinta ṅaranya / ampuh sāṅguṣṭha göṅnya / umuṅgu pradeśa niṅ hati / prasiddha ya sinaṅguh kāṣṭaiśvaryyan ṅaranya / i tṅah niṅ ampruh / ṅkāna ta uṅgvan bhaṭareśvara / sira ta pūjākĕnta / i kālānta mūjāhanta ṣaḍvarṇṇa / oṃ sa ba ta a i / nahan ta liṅanta / athavā / oṃ namah śivāya / nahan taṅ ṣaḍakṣara ṅaranya / lvir niṅ ṣaḍvarṇṇa ika / sira ta pamūjānta / huvus pva nikāmūjā / umaṅĕnaṅĕn bhaṭara śiva / an vvyāpakeṅ rāt / alilaṅ tar kneṅ gḷṅ //

tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam /
sarvā nāḍīḥ samāhṛtya raśma yo hi harer iva // 19

hana ta padma umuṅguh ri hati / lavan riṅ pusĕr / mvaṅ riṅ gulu / tiga kvehnya / atyanta ri sūkṣma ya / i ruhur vitnya / sumuṅsaṅ i sor skarnya //sarvvā nāḍīh samāhṛtya / ikaṅ padma ya ta ṅ āśraya nikaṅ nāḍī kabeh / vitnya liṅanya tejanya kadi teja niṅ āditya //

kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhavet /
atikṛṣṇaṃ ca kṛṣṇāndhaṃ ?lokanāthaḥ śivālayaḥ? // 20

hana ta kamala ṅaranya / pusuhpusuh / ya ta muṅguh ri vit niṅ hati / hana ta kṛṣṇa ṅaranya / ya sinaṅguh tikta / hana ta atikṛṣṇa ṅaranya / ika ta kabeh / paramaloka ṅaranya / kahanan bhaṭara śiva / sira ta kabhaktyan de saṅ yogīśvara //

svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yaḥ /
līyate sarvvabhūtānāṃ svaliṅge līyate dvijaḥ // 21

hana ta svaliṅga ṅaranya / mvaṅ paraliṅga / saṅkṣepanya / rva ikaṅ liṅga / ika dumeh pvaṅ vruha gumave bāhyaliṅga / ikaṅ paraliṅga / yeka svaliṅga ṅaranya kaliṅan iṅ sarvvabhūta / vuvusĕnta tekaṅ svaliṅga anaku saṅ kumāra //

ātmani svayam utpannaṃ svaliṅgam iti codyate /
svaliṅgaṃ pūrvvam utpannaṃ paraliṅgaṃ procyate budhaiḥ // 22

ika dumeh kita vruha ri ātmanta vih / anuṅ sama sarvvajñā ya sinaṅguh ātmaliṅga ṅaranya / ri denya ikeṅ ātmaliṅga / ya tika vyakta kinavruhan rumuhun / kamnaṅ kita vruha riṅ bāhyaliṅga / si manayakĕn ikaṅ svaliṅga / ya ta kavruhana kamuṅ kumāra //

śivaliṅgasahasraṃ tu ātmaliṅgān na tatsamam /
ataḥ parataraṃ nāsti ātmaliṅgaṃ viśiṣyate // 23

ikaṅ bāhyaliṅga / lvirnya parhyaṅan / prāsāda yadyan sevu kvehnya / ika ta kabeh paḍa ya kalavan ātmaliṅga / taham pih / tan paḍa ika / aṅhiṅ ātmaliṅga juga ḷvih saṅka riṅ liṅga kabeh //

ratnaliṅgasahasrāṇi śivaliṅgān na tatsamam /
akṣiliṅgasahasrāṇi ātmaliṅgān na tatsamam // 24

sevu ta kveha nikaṅ ratnaliṅga / paḍaha ta kadivyan lavan śivaliṅga tuṅgal / akṣiliṅga sevu / paḍaha ta kadivyan lavan ātmaliṅga tuṅgal / nihan vaneh //

tryakṣaraṃ ca padaṃ yuktam oṅkāraḥ samudāhṛtaḥ /
liṅgodbhavaṃ manas tiṣṭhec chivaliṅgaṃ mahottamam // 25

sira saṅ hyaṅ tryakṣara / mvaṅ pada tlu / hana brahmāpada / mvaṅ viṣṇupada / mvaṅ rudrapada / sira sinaṅguh oṃkāra ṅaranira / hana ta manah mapagĕh / makāśraya bhaṭara śiva / liṅgarūpa / ya teka śivaliṅga ṅaranya / tan paḍa ika / nihan vaneh kocapanya de saṅ vruh //

apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // 26

liṅ saṅ vatĕk brāhmaṇa / riṅ tīrttha kādhikāran bhaṭara / liṅ saṅ vatĕk ṛṣi / riṅ ākāśa kādhikāran bhaṭara / riṅ loka pva ya / riṅ vatu / riṅ kayu / lavan liṅir pratimā kādhikāran bhaṭara / kunaṅ ri saṅ vatĕk yogī / ri saṅ hyaṅ ātmā kādhikāran bhaṭara //

? puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam /
? puruṣyasyantaripuhaṃ ? saṃsāraś ca carācaraḥ // 27

hana saṅ kālajñāna ṅaranya / vruhnya ri kagivaṅ saṅ puruṣa / yeka saṅ kālajñāna ṅaranya / nimitta niṅ manĕmvakĕn / hana ta ajñāna humādhikārākĕn kasaṅsāran saṅ puruṣa / an pavalivali riṅ janmaloka / māyā kajanmasaṅsāra ṅaranya / nimitta niṅ maṅguhakĕn punarjjanma niṅ hulun / liṅ bhaṭara //

paraliṅgāni yo 'rccayed ātmaliṅge sa mohitāḥ /
arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te // 28

hna vvaṅ magḷm amūjā riṅ bāhyaliṅga / ndātan vruh ya riṅ ātmaliṅga / ika ta vvaṅ maṅkana / yeka mūrkkha pamūjā ṅaranya / maḍala ya dipun kapaṅgihanya / yadyapin akḍikḍik atovi maḍala ta ya //

sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare /
nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām // 29

hana ta vvaṅ humaṅĕnaṅĕn aku pisan / hana ta vvaṅ humaṅĕnaṅĕn aku piṅ śata / hana ta vvaṅ humaṅĕnaṅĕn aku satata / nityaśah ya tan kahilaṅanyārttha / manaṅguh pinakatuturnya / uttamakāryyanya ḷvih ya //

yugāntaḥ svapna ityukto yugānto dakṣiṇāyanam /
tūryyam eva suṣuptaṃ ca uttaraṃ jāgrad ucyate // 30

hana ta svapnapada ṅaranya / ya sinaṅguh yugānta / dakṣiṇāyana ṅaranya / hana ta jāgrapada ṅaranya / ya sinaṅguh uttarāyaṇa ṅaranya / hana ta suṣuptapada ṅaranya / ya sinaṅguh tūryyapada ṅaranya //

tripadaṃ puṇḍarīkasya padaṃ svapnasya dakṣiṇe /
padaṃ jāgrad idaṃ vāme suṣuptaṃ sthāna eva ca // 31

hana ta padma tiga kvehnya / lor kidul ri tṅah sthānanya / svapnapada ikaṅ padma kidul / jāgrapada ikaṅ padma lor / suṣuptapada ikaṅ padma i tṅah //jalāśrayasamāyuktam /namas te 'stu me vandanam // ikaṅ padma ri tṅah ya tumiṇḍihi ruhur / ikaṅ padma kidul mvaṅ ikaṅ padma lor / yeka ṅaran bhūmivarddhana (?) kadi talāgama sat (?) //

ūrdhvaṃ bisaṃ pramāṇena tripramāṇena vā viduḥ /
tryaṅgulir nyakpramāṇena sthāne pramāṇa ucyate // 32

samaṅkana hiriṅanya piṇḍuhurnya tigaṅ aṅguli / samaṅkana hiriṅanya tigaṅ aṅguli ta ya / piṅsornya tigaṅ aṅguli ta ya / nahan ta lvir niṅ padmakośa śarīra //

tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuvanatrayam /
śivasya ramate tatremāṃ māyāṃ vidadhe raviḥ // 33

ika tripada ṅaranya / jāgrapada / suṣuptapada / svapnapada / ya maṇḍala tiga ṅaranya / hana ta trikoṇa ṅkāna / kunaṅ i tṅah nikaṅ trikoṇa / i ṅkāna ta kahanan bhaṭara śiva / tamolah magave māyā / akveh lvirnira //

padmanālaṃ hṛdi sthitaṃ jāgratsvapnau tathaiva ca /
īśvaraḥ padmanāle vai sarvvadevasamanvitaḥ // 34

ikaṅ padmanāla ya / umuṅgv iṅ hati / jāgrapada ya rovaṅnya muṅgv iṅ hati / hyaṅ niṅ pdmanāla / hyaṅ īśvara / mvaṅ ikaṅ devatā kabeḥ hana ṅkāna //

padmanālasya hṛdaye suṣuptasthānam ucyate /
yatra devaḥ sthito nityaṃ tadviddhi munipuṅgava // 35

ikaṅ padma ri tṅah niṅ rva / ya suṣuptapada ṅaranya / ya teka kahanan bhaṭara nityakāla / sira ta kavruhaknanta kamuṅ kumāra //

agnivarṇṇasamaṃ nābhau hṛdaye ravisannibham /
tāluka induvarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ // 36

lvir niṅ teja nira haneṅ pusĕr / kadi teja niṅ apuy / lvir niṅ teja haneṅ hati / kadi teja niṅ āditya / lvir niṅ teja nira ri laklakan kadi teja niṅ vulan / lvir niṅ teja nira haneṅ iruṅ / kadi teja niṅ maṇik sphaṭika //

?bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham /
pāṇau rūpyābhaṃ vijñeyaṃ śiromadhye nirañjanam ? // 37

pāntara niṅ alis / kadi prabhā niṅ maṇīndranīla / ikaṅ rahi kadi lvir niṅ miñak / riṅ pāṇi kadi teja niṅ pirak / ri tṅah niṅ hulu / tatan hana teja niran hana ṅkāna / nirvvarṇṇa //

ākāśamaṇḍalaṃ prāpya brahmadvāram udāhṛtam /
? āgninā malaśuddhaṃ ca śūnyastham anantaṃ viduḥ ? // 38

ḍataṅ pva ya riṅ ākāśamaṇḍala / kapaṅguh taṅ brahmadvāra / vunvunan / ya brahmadvāra / ṅa / ika ta kabeh gsĕṅ deniṅ apuy riṅ pusĕr / uvus pva ya gsĕṅ sahananya / tka ta ya ri pada bhaṭāra / ika pada tanana uttama liṅ bhaṭara //

jāgratsvapnau ca vijñeyau suṣuptaṃ padam eva ca /
kaivalyaṃ paraṃ kaivalyaṃ saptākāśam ity ucyate // 39

hana jāgrapada ṅaranya / hana svapnapada ṅaranya / hana suṣuptapada ṅaranya / hana tūryyapada ṅaranya / hana kaivalyapada ṅaranya / hana paramakaivalyapada ṅaranya / hana tūryyapada ṅaranya / ika ta kabeh ya / sinaṅguh saptākāśa ṅaranya / ākāśa pitu / maṅkana vuvus bhaṭara / riṅ saṅ kumāra //

kṛtayugaṃ jāgrat proktaṃ tretāṃ svapnapadaṃ viduḥ /
dvāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate // 40

ikaṅ jāgrapada ya kṛta ṅaranya / ikaṅ svapnapada ya tretā ṅaranya / ikaṅ suṣuptapada ya dvāpara ṅaranya / ikaṅ tūryyapada ya kalisaṅhāra ṅaranya /

nābhimūle bhavej jāgrat svapna hṛdaya ucyate /
hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate // 41

ri vit niṅ pusar ya sinaṅguh jāgrapada / riṅ hati ya sinaṅguh svapnapada / ry agra niṅ hṛdaya ya sinaṅguh suṣuptapada / ri suṅsuṅ niṅ iruṅ guruṅan / ya tūryyapada ṅaranya / maṅkana liṅ bhaṭara //

lalāṭe caiva tūryyāntaṃ kaivalyaṃ ca pāṇau sthitam /
śirasi paraṃ kaivalyaṃ  sūkṣmatanuḥ prakīrttitā // 42

iṅ rahi muṅguh tūryyanta / riṅ pāṇi muṅguh kaivalya / riṅ hulu muṅguh paramakaivalya / nahan ika saptasūkṣmapiṇḍa ṅaranya pih //

pūrvvāhhne jāgrad ityuktaṃ madhyāhne svapna eva ca /
aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate // 43

ikaṅ jāgrapada ya sakatambe / ikaṅ svapnapada / ya tṅah ṅve / ikaṅ suṣuptapada / ya sore / ikaṅ tūryyapada / ya vṅi //

śuklavarṇṇaṃ bhavej jāgrat svapnaś ca ravisannibhaḥ /
suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham // 44

putih varṇṇa niṅ jāgrapada / kadi varṇṇa niṅ āditya / ikaṅ svapnapada / ikaṅ suṣuptapada / kadi vulan varṇṇanya / kadi sphaṭika varṇṇa nikaṅ tūryyapada //
tūryyāntaṃ rūpyasaṃkāśāṃ kaivalyaṃ kāñcanopamam /
ātmavat paraṃ kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 45

varṇṇa niṅ tūryyānta / kadi pirak / varṇṇa niṅ kaivalya / kadi hmās / varṇṇa niṅ paramakaivalya / ana prabhāsvara juga / saṅkṣepanya / ikaṅ paramakaivalya / katmu kalpasan //

padaṃ jāgrat tu  bramaṇaḥ svapno viṣṇupadaṃ tathā /
suṣuptaṃ padaṃ rudrasya tūryyapado maheśvaraḥ // 46

hyaṅ nikaṅ jāgrapada / saṅ hyaṅ brahmā / hyaṅ nikaṅ svapnapada / saṅ hyaṅ viṣṇu / hyaṅ nikaṅ suṣuptapada / saṅ hyaṅ rudra / hyaṅ nikaṅ tūryyapada saṅ hyaṅ maheśvara //

tūryyāntasya mahādevo nāmnā śivapadaṃ tathā /
paramātmanaś ca kaivalyaṃ paraṃ kaivalyaṃ śāntidam // 47

hyaṅ nikaṅ tūryyanta / saṅ hyaṅ mahādeva / sira sinaṅguh śivapada ṅaranya / hyaṅ nikaṅ kaivalya / saṅ hyaṅ īśāna / hyaṅ nikaṅ paramakaivalya / bhaṭara paramaśiva / sira ta śāntida ṅaranya / sinaṅguh kamokṣan / maṅkana liṅ bhaṭara / umarahmarah ri saṅ kumāra //

jāgrac cāśvamedhayajño vājapeyaś ca svapnakam /
puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam // 48

ikaṅ jāgrapada / ya aśvamedhayajña / ikaṅ svapnapada / ya vājapeyayajña / ikaṅ suṣuptapada / ya puṇḍarīka / ikaṅ tūryyapada / ya rājasūya ṅaranya //

jāgrad ?vaṃśantarītyuktaṃ? divyarūpaś caturmmukhaḥ /
?bhasmabyam ? jaṭādharo brahmacārī ca paṇḍitaḥ // 49

ikaṅ jāgrapada / ya pakuvvan vatĕk hyaṅ brahmā / ibĕkan pva caturmmukha divyarūpa sira / paḍa putih deniṅ avu / paḍa maṅunyākĕn caturvvedamantra / mvaṅ jaṭādhara / paḍa brahmacārī sira / paḍa masavit brahmasūtra / maṅkana pahyasnira / nitya samūjā riṅ saṅ hyaṅ brahmā sira //

svapnasya devatācyuto divyarūpaś caturbhujaḥ /
śaṅkhacakragadāhastaḥ khagendravaravāhanaḥ // 50

ikaṅ svapnapada / ya pakuvvan vatĕk hyaṅ viṣṇu / kapva divyarūpa / paḍa sira caturbhuja / kapva sira maṅgĕgö śaṅkha sakra mvaṅ gadā / paḍa manuṅgali garuḍa //

suṣuptasya devatokto rudrarūpaḥ kāladharaḥ /
trinetras triśūlahastaḥ śarvvo vṛṣabhavāhanaḥ // 51

ikaṅ suṣuptapada / ya pakuvvan śiṣya bhaṭara rudra / sira paḍa maṅgĕgö kāla / kapva sira trilocana / paḍa mamava triśūla / paḍa manuṅgaṅi ḷmbu //

tūryyasya ceśānaḥ prokto nityatṛpto virāgataḥ ? /
? nirāhāraśca nīrājo vāyubhūtaś carācare ? // 52

ikaṅ tūryyapada / ya pakuvvan śiṣya bhaṭareśvara / kapva sira tṛpti sadākāla / tanpa lvir sira / tātan hana kahyunira / vāyu pinakasvabhāva nira hana riṅ sarvvabhūta //

tūryyānte śiva ityukta ?ṛṣiryo jñāne cittakaḥ /
yo jñātvaitām ātmānañ caiva bhavantacārīti smṛtaḥ // 53

ikaṅ tūryyāntapada / ya pakupvan kahanan bhaṭara śiva / sira ta kavruhana de saṅ viku / sira maṅĕnaṅĕna jñāna de bhaṭara / lavan saṅ hyaṅ ātmā / parananya msat / ri kāla niṅ pralaya / tātan hanaṅ janma liṅ bhaṭara / tan dadya kapunarbhāva //

tiktam eva mahādevo mahājīvo maheśvaraḥ /
?darppaṇe ca yā māyaiva ? upadeśo nigadyate // 54

saṅ hyaṅ mahādeva sira tikta ṅaranira / saṅ hyaṅ maheśvara sira jīva / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana bhaṭāra / an pinakajīva niṅ rāt kabeh / anan katon iṅ śarīra / ika ta kabeh / ya upadeśa ṅaranya / liṅ bhaṭara ri saṅ kumāra //

tiktakam īśvaro jñeyaḥ ?śivo vā ? samudāhṛtaḥ /
?chāyena daśarśanaṃ tasmin ? tūryyāntasya nidaśarśanam // 55

saṅ hyaṅ hinajarakĕn bhaṭara / i tṅah niṅ tikta / kady aṅgan iṅ māyā katon iṅ cṛmin / maṅkana ta sira katon iṅ citta / saṅ hyaṅ īśvara sira tikta / nihan //

kamalaṃ ca praṇālaṃ ca tiktam īśvara eva va /
śarīrāyatane divye tatra sthāpyo maheśvaraḥ // 56

ikaṅ paruparu / ya kamala / yeka ṅaran  praṇāla / ikaṅ tikta / ya ta ṅaran liṅga / ikaṅ śarīra / ya ta ṅaran kahyaṅan / putus niṅ sinaṅguh divya bhaṭara / maheśvara / sira pratiṣṭhe ṅkāna // ikaṅ śarīra pradhāna / maṅkana lavaṅ saṅa //

aṅguṣṭhamātram āsthāya sphaṭikābhaṃ maheśvaram /
śarīrāyatane divye tatra citte maheśvaram // 57

kunaṅ ikaṅ tikta / sāsāṅguṣṭhapramāṇanya / prabhāva bhaṭareśvara / kadi sphaṭika / ikaṅ śarīra tulya kahyaṅan / maṅkana ta bhaṭareśvara / maṅĕnaṅĕntānaku saṅ kumāra //

? tavehantu vadan mandaḥ tiktamevam avacahata / ?
saptadvīpapramāṇaś ca rājā bhavati vīryyavān // 58

ndya nikaṅ mahāpuṅguṅ / mavāda jātinya / aṅ inujarakĕn tikta / ade ika sāṅguṣṭha göṅnya / ikaṅ tikta / an paḍa göṅnya lavan nusa pitu / apa nikaṅ saptadvīpa ṅaranya / maṅkana ta bhaṭareśvara / sira ta mahāprabhāva juga tarvvānya mapaga / nahan ta liṅ nikaṅ mamuṅguṅ / ya sinaṅguh saṅ paṇḍita madvan //

vāme bāhau sthito viṣṇur ddakṣiṇe ca caturmmukhaḥ /
maheśvarasamudbhavau brahmā viṣṇuś ca dvāvubhau // 59

saṅ hyaṅ viṣṇu sira muṅgv iṅ bāhu keri / saṅ hyaṅ brahmā sira muṅgv iṅ bāhu tṅan / bhaṭara maheśvara sira muṅgv iṅ patṅahtṅahan saṅ hyaṅ brahmā viṣṇu / saṅ hyaṅ tigāvak bhaṭara / saṅkṣepanya n katiga / saṅ hyaṅ brahmā viṣṇu maheśvara / avak bhaṭara sira //

hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ /
sūkṣmatvaṃ ca vibhutvaṃ ca ? kathaṃ jñeyaḥ si to stha ti ? // 60

ri samaṅkana niṅ sūkṣma ṅ hati / tathāpinya maṅkana kinavruhanta ya deniṅ jñāna / amĕṅanya vkasan / umuṅguh riṅ jñāna lanā / sayojya lavan bhaṭara / hana ta śūnya sakeṅ śūnya / hana ta malit sakeṅ malit / paramakaivalya / nirāśraya ṅaranya / tan kinahanan deniṅ sukhaduhkha / maṅkana liṅ bhaṭara //

hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam /
? sarvvaśva yathā nimahāt sthānaṃ sasya pratiṣṭhati // 61

hana ta padma riṅ hati / hana ta padma riṅ paruparu / ya ta padmakośa ṅaranya / hana ta hṛdaya ṅaranya / sumuṅsaṅ ya malyaṅ pih / ika ta kabeh ya tripada ṅaranya / uṅgvan iṅ rāt kabeh //

sūryyakoṭisahasrāṃśuhṛdayaṃ vimalaṃ śubham /
hṛdayānte padaṃ śūnyaṃ paraṃ kaivalyam ucyate // 62

ikaṅ hati malilaṅ malit / ya paḍa lavan āditya sevu / tejanyālilaṅ paripūrṇṇa riṅ hayu / tumpuk niṅ hati yeka pada śūnya / ya sinaṅguh paramakaivalya //

?hṛdimdharaṇakṛtyañ ca ? śaivaṃ sūkṣmaṃ paraṃ padam /
yaj jñātvā śarīre 'smin mucyate nātra saṃśayaḥ // 63

ikaṅ hati / hana śivapada ṅaranya / ikaṅ oṃkāra ya paramaśūnya / sūkṣma pih / ikaṅ vvaṅ kumavruh ikaṅ śivapada saṅkeṅ śarīra / ya teka tan kasandehākna / liṅ bhaṭara //

saṃsārasāgare ghore puruṣaḥ sthito nāgavati /
oṅkāro garuḍo jñātvā ? yatanāya nītyaddhaṃ ? // 64

lvir niṅ saṅ puruṣa / sḍĕṅ nira n haneṅ tṅah niṅ āpah / kadi ula sira n katatakut / saṅ hyaṅ oṃkāra ta sira haran garuḍa / sira tāmava saṅ puruṣa / riṅ śivapada //

oṅkārāgnipradagdhātmā ? manasaḥ pravimucyate /
śarīraṃ tasya vāgdagdhaṃ nirbbījaṃ janmanāśanam // 65

nihan deya saṅ mahyun lpasa / ikaṅ śarīra ya tunu vehĕn gsĕṅa / de nira saṅ hyaṅ oṃkāra / sira ta maṅaran apuy //

sarvveṣām akṣarāṇāṃ ca oṅkāraś ca viśiṣyate /
oṅkāraḥ paramaṃ sūkṣmaṃ tattvaṃ nirvvāṇaprāpakam // 66

kadivyan  saṅ hyaṅ oṃkāra / sira ḷvih saṅkeṅ mantra kabeh / sira sinaṅguh paramasūkṣma / maṅkana ikaṅ kamokṣan kapaṅguh de nira / saṅ hyaṅ oṃkāra pinakamārgga de saṅ yogīśvara //

nirakṣaraṃ bhaven nityaṃ nissatvaṃ caiva niṣkalam /
nīrūpaḥ sarvvabhāveṣu mokṣa eṣa prakīrtitaṃ // 67

tan kna riṅ akṣara / tan hana / ṅuniveh sarvvabhāva kabeh / ikaṅ maṅkana ya ta sūkṣma / liṅ bhaṭara //

ātmā caivāntarātmā ca paramātmā tathaiva ca /
atyantaś ca vibhūḥ śūnyaḥ [?] antyo bhūḥ paramaḥ śivaḥ // 68

hana ta ātmā ṅaranya / hana ta antarātmā ṅaranya / hana ta paramātma ṅaranya / i tṅah nikaṅ tiga / hana ta atyantātmā ṅaranya / śūnya sira prabhu / sinaṅguh paramaśiva / nihśreyasa / kayatnākna tmĕntmĕn //

ātmā viṣṇur iti jñeyaḥ antarātmā pitāmahaḥ /
paramātmā tathā rudraḥ atyantaḥ paramaḥ śivaḥ // 69

saṅ hyaṅ viṣṇu sira ātmā / saṅ hyaṅ brahmā sira antarātmā / bhaṭara rudra sira paramātmā/ bhaṭara śiva sira atyantātmā //

akāro jāgrad ityuktam ukāraḥ svapna eva ca /
makāraś ca suṣuptaṃ bho oṅkāras tūryyam eva ca // 70

ikaṅ akāra / ya jāgrabīja / ikaṅ ukāra / ya svapnabīja / ikaṅ makāra / ya suṣuptabīja / ikaṅ oṃkāra / ya tūryyabīja //

sthānānyatha catvāri oṅkārasya parigrahaḥ /
nābhau hṛdaye kaṇṭhe ca mastake cavido viduḥ // 71

hana ta sthāna pāt kvehnya / oṃkāra lavan bhaṭara / ndya ta deśa niṅ pāt / lvirnya / pusĕr / iṅ hati / iṅ gulu / iṅ hulu //

manaḥ kaivalyaṃ vijñeyaṃ buddhir brahmā prakīrtitaḥ /
ahaṅkāras tathā rudraḥ sattvaṃ caiva maheśvaraḥ // 72

bhaṭara viṣṇu sira hyaṅ niṅ manah / bhaṭara brahmā sira hyaṅ niṅ buddhi / bhaṭara rudra sira hyaṅ niṅ ahaṅkāra / bhaṭara maheśvara sira hyaṅ niṅ sattva //

sa jñānādhikārāj jñeyaḥ sahasranāvasahāyaḥ /
yo jñātatattvo 'saṃśayaṃ sa sadyodṛṣṭamaheśvaraḥ // 73

sira bhaṭara mevĕh kapaṅgihanira / tan kinavruhan deniṅ mapuṅguṅ / dumeh ya maṅkana / saka ri kveh niṅ jñāna / ika ta vvaṅ vruh riṅ bhaṭara / mvaṅ henak donira vruh ri tattva bhaṭara / ya teka tan kasandehākna ya kalpasan //

saṃsārasāgare ghore oṅkāro hi nauś cocyate /
yenottīrṇṇaḥ pārāvāro nāvāsya kiṃ prayojanam // 74

makveh saṅ hyaṅ inajarakĕn / hana oṃkāra ṅaranira / sira parahu sabhāvanta / ikaṅ sāgarakaharan tasikta / saṅ hyaṅ oṃkāra pva sira parahvanta / yatanyan hĕntasan ikaṅ pāpa magöṅ / hlas pva kita ḍataṅ ri pāda bhaṭara / lavan sayogya kita / hĕntyakĕnta parahunta / apan tan ana prayojananta / an huvus lpas / prayojananta / samaṅkana juga paknanya //

nirgguṇaṃ sarvvabhūtānāṃ sūkṣmajñānabhāvasthitam /
hṛdaye lakṣayet tathā mokṣa eva prakīrtitaḥ // 75

nihan yoganta ri huripta / hana pada sūkṣma nirguṇa / tan kahanan rajah tamah / irika jñāna pinakasvabhāvanya / ri haneṅ śarīra / ya ta katon denta riṅ hati / apan yeka mūrtti bhaṭara sira / ya sinaṅguh kamokṣan liṅ bhaṭara //

kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam eva ca /
oṅkārāgnau tāni dagdhvā niḥśoka iva candramāḥ // 76

ndyārthanya / kāma / kahyun / krodha / glĕṅ / moha / lobha / puṅguṅ / mātsaryya / kimburu / mahyun tumuṅgalakna suta / ika ta kabeh / pūjākna ri saṅ hyaṅ brahmā / ika saṅ hyaṅ oṃkāra / sira haran apuy / uvus pva gsĕṅ ika kabeh / suvanihśreyasa kita / tan tan katampĕlan mala //

ācāryyakṛtopadeśa ? ekas tvaṃ śṛṇu putraka /
yathā sūḍhaṃ tathā labdhaṃ mucyate sarvvaduḥkhebhyaḥ // 77

kunaṅ ri saṅ sumaṅguhakĕn saṅ hyaṅ upadeśa / eka kitānaku saṅ kumāra / putraputraṅku kita / vacana tikaṅ vubusku ri kita / śṛṇu ya kaṛṅökĕnta / kadi lvir nikaṅ jñāna pih / sasar lvir nikaṅ phala paṅguhĕnta / maṅkana ikaṅ khaṇḍaṅ āścaryya / samaṅkana lvirnira luput sakeṅ pāpa //

ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā /
yathā śāsti tathā kuryyāt sa vaktā hy upadeśānām // 78

kadi pvan ika saṅ hyaṅ kṛtopadeśa / tarppa niṣphala / maṅkana liṅ saṅ guru / an misanakĕn lavan bhaṭara guru / nityaśah sira makāgulugul bhaṭara //

gātraṃ vā sarvvaśāstrāṇāṃ dhṛtam oṃkāram eva ca /
tatra sāre dhṛtaṃ guhyaṃ yaj jñātvā śāntim āpnuyāt // 79

ika ta vi de saṅ guru / salaṅ saṅ hyaṅ śāstratah / deya nira yan paveh kalpasan / hayu si madvārākĕn / maṅkana de nira n maveh upadeśa / hayva sira maṅicchā pih / apan saṅ hyaṅ śāstra paṅalapan sira / paḍa sira lavan śākti / paṅalapan madhupāthar / saṅ hyaṅ oṃkāra pva sira mulih ṅamut putus niṅ divya / gañĕn iḍĕpĕn / aṅĕnaṅĕnĕn / paramārtthanya / hana pva sira saṅ vruh pinakasvāmī niṅ rāt / mvaṅ saṅ vruh ri saṅ pinakanimitta niṅ aji / sira ta humaṅguh saṅ hyaṅ kalpasan //

vyaktaṃ ca prakṛtiṃ vidyād avyaktaṃ puruṣaṃ viduḥ /
tayor asad vyaktaṃ sac ca puruṣam avyaktaṃ viduḥ // 80

ikaṅ prakṛti / ya sinaṅguh vyākta ṅaranya / vyākta ṅaranya / tan hana tṅah nikaṅ rva / hana ta sira saṅ puruṣa ṅaranira / jāti nira nirvvikāra prakṛti ṅaranira / sira ta yukti kavruhana kamu ṅ kumāra //

yathā svavṛttito yānti candrakāntasya raśmivat /
tathāstheyam atha tūryyaṃ jāgratsvapnasuṣuptakam // 81

kunaṅ ikaṅ tūryyapada / ya dumeh ya molah / ikaṅ jāgra svapna suṣupta / ya maganti molah / iulahakĕn pva ya deniṅ tūryya / ya matanyan vvaṅ makolah gavenya / yatanyan kapaṅguha svavṛttinya / kady aṅgan iṅ teja ṅ katut svavṛtti niṅ vulan //

rudraloke tathā mātā īśvaro vā tathā pitā /
gurur vvāpi mahādeva iti devavido viduḥ // 82

saṅ hyaṅ ṛṣi ibunta / saṅ hyaṅ īśvara bapanta / saṅ hyaṅ mahādeva sira guru kakinta / nahan lvir niṅ devatā pinakajātinya / pinakavitanta / liṅ saṅ vruh rasa niṅ tattva //

rātriś ca prakṛtir jñeyā raviś ca puruṣas tathā /
dyutiś ca vā mahādevaḥ śūnyaṃ ca paramaḥ śivaḥ // 83

ikaṅ prakṛti ya sinaṅguh vṅi / saṅ puruṣa sira sinaṅguh āditya / saṅ hyaṅ mahādeva sira pinakateja / bhaṭara śiva sira śūnya / sira ta yukti kavruhana /

mahājñāne mahāguhyaṃ sarvvabhāveṣu nityaśaḥ
vyaktāvyakte parityājye upadeśo nigadyate // 84

ikaṅ jñāna mahājñāna ṅaranya / putus niṅ guhya / nitya hananya riṅ sarvvabhāva kabeh / ikaṅ vyakta / avyakta / ya teka haryyakna / ya ta upadeśa ṅaranya //

mahājñāne mahākathāṃ ? kṛṣṇāpuṣpadyate ? śivaḥ /
śiṣyānugrahabodhane etat te maṅgalaṃ dadmaḥ // 85

anuṅ umaṅĕnaṅĕn ikaṅ jñāna kabeh / kahananya bhaṭara śiva juga / sira ta kahananira pih / ika ta don bhaṭara / matanyan gaveyakĕn tekaṅ karmma / mvaṅ amintonakĕn kuśala / ri hyun iran humanugrahāna ika iri kita //

mahājñāne mahātattvaṃ samāptā iha saṃśayāḥ /
ātmaliṅge śivaḥ sthitaḥ śūnyaśūnyāntare tathā // 86

i ṅke saṅ hyaṅ mahājñāna / mahātattva / sira viśeṣa niṅ tattva / samāpta tuḷs tka riṅ dinonya / hayva ta saṅśaya kitānaku saṅ kumāra //ātmaliṅge śivah sthitah // bhaṭara śiva sira umuṅguh riṅ ātmaliṅga //śūnyaśūnyāntare tathā // ya sinaṅguh vkas niṅ śūnya ṅaranya //

jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate /
jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ // 87

ike saṅ hyaṅ jñāna / ya guhya / pājarku ri kitānaku saṅ kumāra / ya teka kayatnāknantānaku / yan mahyun iṅ padaviśeṣa / nahan ta ya jñāna saṅkṣipta / jñānasandhi ṅaranya vaneh / ya ta kavruhaknanta / tan dadi kapunarbhāva / maṅkana liṅ bhaṭara / mavaravarah ri saṅ kumāra / riṅ upadeśa lavan tattva ni saṅ vatĕk ṛṣi / saṅkṣipta kalpasan / mantuk bhatara / mvaṅ bhaṭarī //0//

iti tattva saṅ hyaṅ mahājñāna / mulih ṅ antaviśeṣa //0//