Ganapatitattwa
Based on the ed.: Gaṇapati-tattwa, an Old Javanese philosophic text,
critically edited, annotated and translated by Mrs. Dr. Sudarshana Devi Singhal,
New Delhi : International Academy of Indian Culture 1958
(Sata-Pitaka, 4; Dvipantara-Pitaka, 3)


Input by Andrea Acri (2006-2007)




CHARACTER REPLACEMENTS (for better searchability):
- Old Javanese ḥ has been converted to h and
- Small Letter Eng ("ng"-digraph; Unicode: ŋ) has been converted to ṅ


This electronic text has NOT BEEN PROOFREAD.
Please send corrections to a.acri@let.leidenuniv.nl






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)


description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
e breve ĕ
o dieresis ö

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf







Gaṇapatitattva


//0// avighnam astu // oṃ namaḥ siddham //0// oṃ //

gaṇapatiḥ śivam pṛcchad gaṅgomayoḥ siddhārthadaḥ
devagaṇaguruḥ putraḥ śaktivīryyālokaśriyai // (1)

1 nihan pitu[tu]r ira bhaṭāra śiva / ri saṅ hyaṅ gaṇa / sĕmbah niṅ tanaya ra saṅhulun / riṅ bhaṭāra / hanta varahana tanaya ra saṅhulun / lamakane vruh ri kavijilan iṅ pañcadaivātmā / sakiṅ ndi pavijilan ira / ya ta varahana patik saṅhulun //

2 īśvara uvāca /
anaku saṅ gaṇapati piṛṅvākna pavarah kami ri kita / ikaṅ śabda śūnya / sakeṅ oṃkāra mijil bindu / kadi ĕbun hana ry āgra niṅ kuśa / kasĕnvan ravi / mahniṅ kadi dhūpa / dīpta nira mābhrākarakāra / sakeṅ bindu matmahan pañcadaivata / brahmā / viṣṇu / rudra / kami / mvaṅ saṅ hyaṅ sadāśiva / maṅkanānaku / makapavijilan iṅ daivātmā //

3 gaṇapati uvāca /
sĕmbah niṅ tanaya ra saṅhulun / hanta muvah varahana ri prakāśa niṅ bhuvana / lamakane vruha rānak rahadyan saṅhulun //

4 īśvara uvāca /
anaku saṅ gaṇapati / maṅke piṛṅvākna pavarah kami / umajarakna ri katattvan iṅ bhuvana / sakeṅ pañcadaivātmā mijil pañcatanmātra / lvirnya / sakeṅ brahmā mijil gandha / sakeṅ viṣṇu mijil rasa / sakeṅ rudra mijil rūpa / sakeṅ kami mijil sparśa / sakeṅ saṅ hyaṅ sadāśiva mijil śabda / mvah sakeṅ śabda mijil ākāśa / kayeki rūpa nira ya / varṇṇa kadi śuddhasphaṭika / sakeṅ sparśa mijil vāyu / kayeki rūpa nira vī / śveta avarṇṇa / sakeṅ rūpa mijil teja / kayeki rūpa nira nī / varṇṇa śveta / baṅ / iṛṅ / sakeṅ rasa mijil āpah / kayeka rūpa nira o māye / kṛṣṇa varṇṇa nira / sakeṅ gandha mijil pṛthivī / kayeki rūpa nira oṃ / varṇṇa pīta / nakārākṣaranya / śāstra niṅ hurip oṃkāra / mvah anaku saṅ gaṇapati / sakeṅ pṛthivī mijil bhūmi / sakeṅ āpah mijil vvai / sakeṅ teja mijil ta ṅ āditya / candra / lintaṅ / sakeṅ vāyu mijil ta ṅ aṅin / sakeṅ ākāśa mijil svara / sakeṅ bhuvana mijil sthāvara / tṛṇa / taru / latā / gulma / tvaksāra / mvaṅ jaṅgama / paśu / pakṣī / mīna / aghnyā / maṅkana lvir niṅ bhuvana //

5 gaṇapati uvāca /
sĕmbah niṅ tanaya ra saṅhulun / apan huvus kata māji sarvva sajñāna bhaṭāra ri katattvanikaṅ bhuvana / maṅke mvah varahana rānak bhaṭāra / lamakane vruh ri kavijilan iṅ manuṣya //

6 īśvara uvāca /
anaku saṅ gaṇarāja / tan pahi kavijilan iṅ manuṣya / kalavan pavijilan iṅ deva / mvaṅ pavĕtvan iṅ bhuvana / apan ikaṅ manuṣya mijil sakeṅ bindu / mūla prathama niṅ oṃkāra / apa ta lvirnya / brahmā viṣṇu makāryya śarīra / ikaṅ kināryya pṛthivī mvaṅ āpah / rudra makāryya panon / ikaṅ kināryya teja / kami akāryyośvāsa / ikaṅ kināryya sparśa / saṅ hyaṅ sadāśivākāryya svara / ikaṅ kināryyākāśa / maṅkanānaku / lvir ikaṅ ātmā añjanma //

7 gaṇapati uvāca /
sāmpun kagraha sapavarah bhaṭāra / ri kāṇḍa niṅ bhuvana mvaṅ manuṣya / maṅke mvah varaha rānak bhaṭāra / ri sthāna niṅ daivātmā riṅ śarīra / mvaṅ hana riṅ bhuvana //

8 īśvara uvāca / kaki anaku saṅ gaṇādhipa / maṅke piṛṅvākna pavarah kami ri kita / ri kahanan iṅ daivātmā riṅ śarīra / apan tuṅgal ikaṅ janma kalavan bhuvana / ya janma / ya bhuvana // apa ta lvirnyan / yapvan iṅ bhuvana brahmākayaṅan iṅ dakṣiṇa / rumakṣa bhūmi // viṣṇu akayaṅan iṅ uttara / rumakṣa jala // rudrākayaṅan iṅ paścima / rumakṣa sūryya / candra / lintaṅ // kami akayaṅan iṅ pūrvva / rumakṣa vāyu // saṅ hyaṅ sadāśivakayaṅan iṅ madhya / rumakṣākāśa // mvah yapvan iṅ janma / brahmā maṅasthāna riṅ mūlādhāra / maṅrakṣa rāga / ababahan riṅ iruṅ / maṅulahakĕn gandha / viṣṇu maṅasthāna riṅ nābhi / maṅrakṣa śarīra / ababahan riṅ jihvā / maṅulahakĕn rasa / rudra maṅasthāna riṅ hati / maṅrakṣa jāgra / ababahan riṅ tiṅal / maṅulahakĕn hiḍĕp / kami maṅasthāna riṅ kaṇṭha / maṅrakṣāturu / ababahan riṅ tutuk / maṅulahakĕn śabda / saṅ hyaṅ sadāśiva maṅasthāna riṅ jihvāgra / maṅrakṣa sarvvajñāna / ababahan riṅ karṇṇa / maṅulahakĕn svara // maṅkana lvir niṅ daivātmā riṅ śarīra mvah riṅ bhuvanāguṅ //

9 gaṇapati uvāca /
sĕmbah niṅ tanaya ra saṅhulun / maṅke mvah hana varaha patik saṅhulun / ri patuṅgalanikaṅ sinĕṅgah mūlādhāra mvaṅ ikaṅ nābhi / hati / kaṇṭha / jihvāgra / lamakane vruha rānak bhaṭāra //

10 īśvara uvāca /
anaku saṅ gaṇapati / maṅke den pahenak rumaṅvākna pavarah kami / ri katattvanikaṅ sinĕṅgah mūlādhāra / uṅgvanira ri pāntara niṅ pāyūpastha / varṇṇa kadi aruṇa / caturkoṇa padū pāt / ri jronya vĕntĕn skar trate lava 8 / ri jro niṅ skar trate hana maṇik varṇṇa kadi kilat / ri jro niṅ maṇik kadi kilat / hana oṃkāra / vit niṅ vāyu / anrus tkeṅ ṅuddha riṅ śivadvāra / sakeṅ śivadvārānrus tkeṅ nāsikā / sakeṅ nāsikānrus riṅ jihvāgra / amĕpĕk iṅ saptadvāra / pasalahanya haneṅ kaṇṭha / sakeṅ kaṇṭha masuk tkeṅ hati / amĕpĕk iṅ śarīra kabeh / maṅkana lvir niṅ mūlādhāra // luhur iṅ mūlādhāra ṅaran nābhi / mahlĕt rvavlas aṅguli dohnya / varṇṇa kadi skar trate lava 10 / jro niṅ skar trate hana kadi sūryya vavu mijil / ri jro niṅ kadi sūryya vavu mijil ṅa / amṛta / paṅgantuṅan iṅ usus mvaṅ paṅuritan / ri luhur iṅ nābhi / mahlĕt aṣṭāṅguli dohnya ṅa / hati / varṇṇa kadi skar tuñjuṅ lava 31 / liniput deniṅ agni / riṅ jro niṅ agni sūryya / riṅ jro niṅ sūryya candra / riṅ jro niṅ candra śukla varṇṇa kadi vintan / riṅ jro niṅ śukla hana prāṇavāyu / riṅ jro niṅ prāṇa prāṇaliṅga ṅa / riṅ luhur iṅ hati / mahlĕt rvavlas aṅguli dohnya ṅa / kaṇṭha / varṇṇa kadi skar tuñjuṅ śveta lava 10 / riṅ jro [niṅ] skar tuñjuṅ śveta hana kadi vintĕn / mvah riṅ luhur iṅ kaṇṭha / mahlĕt rva vlas aṅguli ṅa / jihvāgra / kadi tuñjuṅ kucup mañcavarṇṇa / riṅ jro niṅ tuñjuṅ kucup hana bindusāramaṇik / riṅ jro niṅ bindusāramaṇik hana śuddhasphaṭika / riṅ jro niṅ śuddhasphaṭika hana śūnya nirvvāṇa / maṅkana lvir niṅ pañcavarṇṇa ṅa //

11 gaṇapati uvāca /
sĕmbah tanaya ra saṅhulun / atyanta pavarah bhaṭāra ri kami / maṅke tulusakna pavarah bhaṭāra / aṅapa denya umijilakĕn samajanma / ri kāla niṅ apa saṅgama / ya ta varahakna rānak bhātara //

12 īśvara uvāca /
e anaku saṅ gaṇapati / aṅapa dentānaku / anĕṅgva hana janma ṅ amijilakĕn samajanma / dudū maṅkana kaki / kevala pinakasādhana kaṅ akāryya / vijil iṅ saṅgama sakeṅ rūpa sūkṣma / ya ta don y ātmā hana kaṅ śukla / varṇṇanya kadi maṇik śuddhasphaṭika / mijil sakeṅ aṅga pradhāna vinijilakĕn deniṅ oṃkāra / mvaṅ rūpa sama kalih tumūt kakadut mareṅ garbha niṅ ibunya bāṅ uṅvanya maprakṛti / iṅkana uṅgvanya mapiṇḍākṛti / apan ika savarṇṇa varṇṇa niṅ śuklaśvanita / kaliput deniṅ oṃkāra / matmahan sūkṣmarūpa / gave sakeṅ oṃkāra maṅlalampahakĕn //

13 lvir niṅ krama patmahanya / sa ulan matmahan vĕṛh / matmahan kadi mpĕhan kinlĕ varṇṇanya / tiga ṅ ulan taṅ mpĕhan lvir hantiga tuṅgal / varṇṇa rakta matmahan rah / ptaṅ ulan ikaṅ aṇḍa matmahan śivaliṅga / gorovoṅ mariṅ madhya kinahanan deniṅ oṃkāra mvaṅ sūkṣmarūpa / lima ṅ ulantaṅ śivaliṅga matmahan māyārekhā / nĕm ulan taṅ māyārekhā matmahan agni / pitu ṅ ulan ta ṅ agni matmahan kadi anak gaḍiṅ / ulu ṅ ulan ta ṅ anak gaḍiṅ mijil ta ṅ uśvāsa sakeṅ oṃkāra / paṛṅ / baluṅ / kuku / rambut / gnĕpva sapuluh ulan yoganya / tandva mijil sakeṅ garbha niṅ ibunya / maṅkana lvirnya kadi saṅ gaṇapati //

14 gaṇapati uvāca /
sĕmbah tanaya ra saṅhulun / maṅke tulusakna varānugraha bhaṭāra / varahana rānak saṅhulun / syapāṅutip ikaṅ rareṅ garbha mvah katkeṅ tuhanya //

15 īśvara uvāca /
oṃ / anaku saṅ gaṇādhipa / yapvan kitāpti kinavruha hayva saṅśayānaku / maṅke kami avaraha kita / ri katattvanikaṅ sinĕṅgah śivaliṅga / śiva iṅaranan oṃkāra / liṅga iṅaran śuklaśvanita / sama paket pañjahit śiva kalavan liṅga / mavor tan pavor / pinakoripnya sūkṣmarūpa / tka pva ri sapuluh ulanya śūnya maṅuripi / mvah ri kāla niṅ vijilnya nirvvāṇa maṅuripi / vruh pvānāmbat bapebu hilaṅ tikaṅ nirvvāṇa / mijil jīva maṅuripi / yapvan huvus iṅ atva hilaṅ tikaṅ jīva / mijil ātmā maṅuripi / ya ta sama kaorip ṅaranya //

16 gaṇapati uvāca /
sĕmbah niṅ tanaya ra saṅhulun / hana varahana rānak bhaṭāra ri hilaṅ nikāneṅ urip / mariṅ hĕnti paranya / ya tika varaha patik bhaṭāra //

17 īśvara uvāca /
udhuh anaku saṅ gaṇapati / atyanta mahābhāra patakvananta ri kami / aluhur ndatan pahiṅan / ajro ndatan katutugan / denta tumaknani guṇa / maṅke den enak pva kita ṅ rasanana / kami apavarahānaku / ilaṅ niṅ ātmā / mantuk mareṅ jīva / ilaṅ niṅ jīva / umantuk mareṅ nirvvāṇa / ilaṅ nikaṅ nirvvāṇa / mantuk mareṅ śūnya / ilaṅ niṅ śūnya / mantuk mareṅ sūkṣmarūpa / ilaṅ niṅ sūkṣmarūpa / umantuk mareṅ saṅ hyaṅ ṅamut mṅā / sthāna nira ri agra niṅ ākāśa / ilaṅ saṅ hyaṅ ṅamut mṅā / mantuk mareṅ sāri niṅ niṣkala //

18 gaṇapati uvāca /
sĕmbah tanaya ra saṅhulun / kayan hupṭa rānak bhaṭārātañā / hĕnti ikaṅ iṅaranan agra niṅ ākāśa / sthāna nira saṅ hyaṅ ṅamut mṅā / hanta varaha patik bhaṭāra //

19 īśvara uvāca /
udhu anaku kita saṅ gaṇapati / ikaṅ iṅaranan agra niṅ ākāśa riṅ liṅganāda / ya ta babahan tuṅgal ahinĕb / ṅaran babahan puruṣa / ya ta mārgga nira saṅ hyaṅ śivātma / mvah yapvan tka ri kapatyanta hanāmtu riṅ pusĕr kadi kukus rūpa nira / saṅ hyaṅ śivātmā sah pva sira sakiṅ pusĕr anuju mariṅ śivamaṇḍala / śivamaṇḍala ṅaran riṅ sukha tan pabalik duhkha / hayu tan pabalik hala / tan hana svabhāva nira tkerika / ya śivamaṇḍala ṅaranya / mvah hana saṅ hyaṅ pañcātmā ṅa / lvirnya / ātmā / parātmā / antarātmā / nirātmā / śūnyātmā / yeka tuṅgalakna mariṅ śivātmā / saṅ hyaṅ śivātmā amṅĕṅakana babahan iṅ inĕb / anuju mariṅ pāntara / varṇṇa nira kadi hmas linbur / ya ta dalan rahayu pahat / yekāra arah babahan ṅa / hayu simpaṅ yapvan tka ri patinta / hayva [tan] vava anaku / reh rahasya tmĕn ika //

20 gaṇapati uvāca /
sĕmbah niṅ ndi tanaya ra saṅhulun / maṅke hanta varaha mvah / lamakane bantĕr kumavruha rānak bhaṭāra //

21 īśvara uvāca /
oṃ / anaku saṅ gaṇapati / maṅke kami avarahe anaku / irikaṅ iṅaran saṅ hyaṅ tryātmā / muṅgv iṅ śloka padārthanya /

śvāso niḥśvāsaḥ samyoga ātmatrayam iti smṛtam /
triśivaṃ tripuruṣatvam aikātmya eva śūnyatā // (2) //

anaku saṅ gaṇapati /
nihan krama saṅ hyaṅ tryātmā / lvirnya / śvāsa / nihśvāsa / saṅyoga // śvāsa ṅa / ikaṅ vāyu miluhur / niśvāsa ṅa / ikaṅ vāyu misor / saṅyoga ṅa / ikaṅ vāyu kalih / piṇḍa nira katiga ya / tryātmā ṅaranira / triśiva sira / tripuruṣa sira / kunaṅ ikaṅ ekātmā / mahāśūnya sira / mapisan taṅ tigātmā atuṅgal / ya tekaṅ ātmā ṅaranira / mvah anaku saṅ gaṇapati hana inaranan saṅ hyaṅ upadeśa / lvirnya //

pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ /
tarkaś caiva samādhis tu ṣaḍaṅgam iti kathyate // (3) //

nihan taṅ ṣaḍaṅgayoga ṅaranira / kavruhanantānaku saṅ gaṇapati / lvirnya / pratyāhārayoga / dhyānayoga / prāṇāyāmayoga / dhāraṇayoga / tarkkayoga / samādhiyoga //

indriyāṇīndriyārthebhyo viṣayebhyo hi yatnataḥ /
śāntena manasoddhṛtya pratyāhāro nigadyate // (4) //

pratyāhārayoga ṅaranya / ikaṅ sarvvendriya vinatĕk hayva vineh ri viṣayanya / kinĕmplī citta pahomālilaṅ yapvan enak pva hana hniṅnya / mari viṣayanya / yatika pratyāhārayoga ṅa //

nirdvandvaṃ nirvikārañ ca nissaktam acalaṃ tathā /
yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate // (5) //

dhyānayoga ṅaranya / ikaṅ ambĕk tan parvarvana tan vikārana / enak pva hnaṅ hniṅnya / nircañcala / umiḍĕṅ tan kāvaraṇan / ekacittānusmaraṇa pinakalakṣananya / yeka dhyānayoga ṅa //

pidhāya sarvadvārāṇi vāyuṃ bahiḥ prayacchati /
mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate // (6) //

prāṇāyāmayoga ṅaranya / tutupana ṅ dvara kabeh / mata / iruṅ / kapö / tutuk / ndan ikaṅ vāyu rumuhun ispĕn vĕtvakna haneṅ vunvunan / kunaṅ yapvan vuvus dāraka vineh mtu mareṅ iruṅ kalih / ndan pahalon ikaṅ vāyu / yeka prānāyāmayoga ṅa //

oṃkāraṃ hṛdaye sthāpya tattvalīne śivātmakam /
śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate // (7) //

dhāraṇayoga ṅaranya / oṃkāra praṇava hana ri hṛdaya / ya teka dhāraṇān pgĕṅĕn ikaṅ niśvāsa / yapvan hilaṅ mari kaṛṅö kala niṅ yoga / yeka śūnyaśivātmakāvak bhaṭāra / yeka dhāraṇayoga ṅa //

cittam ākāśavac chuddhaṃ nākāśam eva tattvataḥ /
paramārthaṃ tu nihśabdaṃ tarkayogo vidhīyate // (8) //

tarkkayoga ṅaranya / kadi ākāśa rakva saṅ hyaṅ paramārtha / ndatan hana kagatih / apan tan hana śabda iya / yeka liṅga niṅ paramārtha / palenanira sakeṅ avaṅavaṅ / tuhun paḍa nira ri malilaṅ / yeka tarkkayoga ṅa //

nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham /
nirāvaraṇaṃ niḥsādhyaṃ [yat] samādhis tan nigadyate // (9) //

samādhiyoga ṅaranya / ikaṅ jñāna tan paṅupekṣa / tan paṅalpana / tan paṅakvan / tan hana kahyun iriya / tan hana sādhya nira / malilaṅ tan kāvaraṇan / yeka samādhiyoga ṅa //

kāmbalanta? ca hṛnmule ?tiktā kṛṣṇā? dhruvaṃ bhavet /
atikṛṣṇāntam? lokanāthaśivālayam // (10) //

irikaṅ vit niṅ hati tṅah / hana ta hampru mahiṛṅ / riṅ tuṅtuṅ niṅ iṛṅnya / sira ta saṅ hyaṅ lokanātha ṅa / uṅgvanira bhaṭāra śiva //

svaliṅgaṃ paraliṅgaṃ vā svayam eva karoti yah /
līyate sarvabhūtānāṃ svaliṅgaṃ līyate dvijaḥ // (11) //

mataṅnyan saṅ dvija / ginave nira svaliṅga lavan ikaṅ paraliṅga / prihĕ avak sirān pagave / tan bheda hati niṅ vaneh hana pvekaṅ svaliṅga / sira ta kalīnan iṅ sarvvabhūta naṅ brahmādi / mataṅnyan pinralīnākĕn ira svaliṅga nira //

ātmane svayam utpannaṃ svayam eva ca pūjitam /
svaliṅgaṃ pūrvam utpannam ātmaliṅgaṃ procyate budhaiḥ // (12) //

mataṅnyan inajarakĕn uṅgvan iṅ ātmā / prihavak sirān mijil / pūjānta sirān rumuhun / sira ta ātmaliṅga / an liṅ saṅ paṇḍita //

śivaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
ataḥ paratarāny astāni ātmaliṅgaṃ viśiṣyate // (13) //

kaliṅanya / norāna kadi saṅ hyaṅ ātmaliṅga / sira juga tuṅgal viśeṣa / sahasra ikaṅ liṅga alah denira / apan sira viśeṣaliṅga //

svarṇaliṅgasahasrāṇi ātmaliṅgān na tatsamam /
akṣiliṅgasahasrāṇi śivaliṅgān na tatsamam // (14) //

ikaṅ liṅga mās sevu kvehnya / tan paḍa kalavan ikaṅ ātmaliṅga tuṅgal / yadyapi akṣiliṅga sevu kvehnya / tan sama kalavan śivaliṅga //

tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam /
liṅgodbhavam manaḥsthitaṃ śivaliṅgaṃ mahottamam // (15) //

paranta sinaṅguh saṅ hyaṅ ātmaliṅga nihan ikaṅ oṃkāra mvaṅ tryakṣara / sira ta kavijilan iṅ liṅga muṅgv iṅ manah / sira śivaliṅga mahottama //

apsu devo dvijātīnām ṛṣīṇāṃ divi devatā /
śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiva devatā // (16) //

kunaṅ saṅ dvija riṅ vvai / uṅgvan i devatā nira / ṛṣi riṅ svargga / uṅgvan i devatā nira / yan riṅ loka riṅ arccaliṅga pratimāśilā / uṅgvan i devatā nira / kunaṅ yan sira saṅ vruha / saṅ hyaṅ ātmā sira devatā //

paraliṅgāni ye kuryur ātmaliṅge vimohitāḥ /
arcayanti ca ye mohāt kiñcit phalam avāpnuyuḥ // (17) //

hana pva sira saṅ sādhaka / gumavayakĕn paraliṅga / apuṅguṅ maṅarccana ṅaranya / amaṅgih pva sira phala kḍik //

kamalaṃ ca praṇālaṃ ca tiktakaṃ liṅgaṃ eva ca /
śarīrāyatane divye tatra sthāpyo maheśvaraḥ // (18) //

ikaṅ paruparu / ya kamala ṅaranya / kaharan paryaṅan / putus niṅ sinĕṣgah divya / bhaṭāra śiva sira pratiṣṭhā ṅkāna //

aṅguṣṭhamātro 'yaṃ sphaṭikābho maheśvaraḥ /
śarīrāyatane divye tatra cintyo maheśvaraḥ // (19) //

kunaṅ ikaṅ tikta sāṅguṣṭha pramāṇanya / prabhāva bhaṭāreśvara kadi sphaṭika / ikaṅ śarīra tulya paryyaṅan / i ṅkāna ta bhaṭārāṅĕnaṅĕn nityaśah //

? vicāragato te? ātmā tiktam evam udāhṛtam /
saptadvīpapramāṇaś ca rājā bhavati vīryavān // (20) //

ndan ikaṅ mapuṅguṅ mavāda jātinya / aanujaraknikaṅ tikta / madva tikaṅ tikta / sāṅguṣṭha göṅnya / hana paḍa lavan nūsa pitu / apan yeka saptadvīpa ṅaranya / maṅkana bhaṭāreśvara sira / mahaprabhāva tan vyāpaka / nahan liṅ niṅ mapuṅguṅ apan sinaṅguh madva saṅ paṇḍita //

vāme bāhau sthito viṣṇur dakṣiṇe vā caturmukhaḥ /
maheśvaras tu madhyastho ?viṣṇupi cetavuno? // (21) //

kaliṅanya kahanan saṅ hyaṅ viṣṇu hana riṅ keriṅ saṅ hyaṅ brahmā / bhaṭara śiva sira muṅgvv iṅ madhya / saṅkṣepanya / brahmā viṣṇu maheśvara / avak bhaṭāra //

iti saṅ hyaṅ liṅgodbhāva /

aṃ vaṃ oṃ naṃ
[yaṃ] aṃ maṃ ñaṃ
śiṃ uṃ maṃ
aṃ
taṃ

hṛdaye sūkṣmabhūtaṃ ca śivas tiṣṭhati nityataḥ /
sūkṣmacitte vibhutvaṃ ca tato jñeyaḥ śivaḥ smṛtaḥ // (22) //

maṅkana sūkṣma niṅ hati sūkṣma / umaṅguh ta bhaṭara śiva / kinavruhan ta ya deniṅ jñāna / katuturanira bhaṭāra śiva lanā //

hṛdayasthaṃ sadāśivaṃ hṛdayānte guhyālayaṃ /
śūnyātiśūnyaṃ cintyate paraṃ kaivalyam ucyate // (23) //

riṅ hṛdaya kahanan bhaṭāra lanā / riṅ vkas niṅ hati / ya ta sinaṅguh guhyālaya ṅaranya / atyanta sūkṣmanya / śūnya niṅ śūnya / alit sakeṅ alit / ya paramakevalya niśreyasa / ṅaran / tan kahanan deniṅ sukhaduhkha //

caturdaśākṣaraiḥ puṣpair vikasitaiḥ sugandhibhiḥ /
hṛdayapade nyastaṃ hi yajāmi satataṃ śivam // (24) //

ṅkāna riṅ antahṛdaya kahanan bhaṭāra śiva / pūjānta sira satata makaśaraṇa saṅ hyaṅ caturdaśākṣara / kayeki lvirnya / saṃ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ // aṃ / uṃ / maṃ / oṃ // sira ta saṅ hyaṅ caturdaśākṣara / kaharan puṣpa sumĕkar / sugandha mavaṅi nirantara / ya ta pamūjānta nitya sadākāla //

niṣkalāj jāyate nādo nādād bindusamudbhāvaḥ /
bindoś candrasamudbhavaś candrād viśvaḥ punaḥ punaḥ // (25) //

kaliṅanya ikaṅ niṣkalāmijilakĕn nāda / sakeṅ nāda ṅamijilakĕn bindu / sakeṅ bindu ṅamijilakĕn ardhacandra / sakeṅ ardhacandra ṅamijilakĕn viṣṇu maluyvaluy lakṣaṇanya / viṣṇu bhaṭāra saṅ hyaṅ praṇava / saṅ hyaṅ praṇava jātinya oṃkāra //

candreṇa sahito viśvo yojitaḥ saha bindunā /
nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā // (26) //

ikaṅ viśva masaṅyoga lavan ardhacandra / mvaṅ bindu [lavan] nāda / ikaṅ praṇavārdhacandra mvaṅ bindunāda mapisan / matmahan oṃkāra vkasan //

viśvah pralīyate candre candraś ca līyate bindau /
binduś ca līyate nāda ity etat kramalakṣaṇam // (27) //

ikaṅ viśvah umĕt riṅṅ ardhacandra / ikaṅṅ ardhacandra līna riṅ bindu / ikaṅ bindu ya ta umĕt riṅ nāda / nahan taṅ lakṣaṇa niṅ tattva // mvaṅ ikaṅ nāda mulih mariṅ niṣkala / niṣkala ṅaran māyātattva / pradhāna ika makolihan iṅ nāda // mvah ikaṅ niṅkala mulih mariṅ śūnyāntara / ikaṅ śūnyāntara mulih mari ṅ atyantaśūnya / makolihan iṅ niṣkala // mvah anaku saṅ gaṇapati / ikaṅ iṅaranan uutpatti sthiti pralīnan saṅ hyaṅ praṇava //

śivād utpadyate cātmā ātmanah prakṛtis tataḥ /
prakṛtes tu ravir jāto raveś cāgniś ca jāyate // (28) //

ikaṅ iṃ / ya ta sinaṅguh śiva / sakeṅ śiva mtu ta ṅ ātmā / baṃ / sakeṅ ātmām mtu taṅ prakṛti / saṃ / sakeṅ prakṛti mtu ta ṅ āditya / taṃ / sakeṅ āditya mtu ta ṅ agni / aṃ / nahan ta ṅ utpatti saṅ hyaṅ pañcabrahma / iṃ / baṃ / saṃ / taṃ / aṃ / kramanya //

prakṛtiṃ cāśrayed ātmā ātmanaṃ ca ravis tathā /
ravim agniḥ śivaś cāgniṃ sthitir evaṃ nigadyate // (29) //

ikaṅ saṃ rumuhun tattvanya / tumūt baṃ / tumūt taṃ / tumūt aṃ / tumūt iṃ // nihan sthiti saṅ hyaṅ pañcabrahma / saṃ / baṃ / taṃ / aṃ / iṃ / kramanya //

agniś ca līyate bhānau bhānuś ca liyate prakṛtau /
prakṛtir līyata ātmani śive cātmā pralīyate // (30) //

ikaṅ aṃ / tumūt taṃ / tumūt saṃ / tumūt baṃ / tumūt iṃ / nahan pralīnanira saṅ hyaṅ pañcabrahma / aṃ / taṃ / saṃ / baṃ / iṃ / ya ta kramanya //

candrātmanor dvayor yogo 'kāras samudāhṛtaḥ /
ravyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ // (31) //

ikanan saṃ lavan ikaṅ baṃ / ya ta matmahan akāra // ikanaṅ taṃ lavan ikaṅ aṃ / ya ta matmahan ukāra /

iśānas tu makāro 'bhūd amadhyaṃ mordhvam eva ca /
ukāro 'dhaś ca tadyogam oṃkāram iti tad viduḥ // (32) //

ikaṅ īśāna / iṃ / ya ta matmahan makāra / maṅkana ikaṅ pañcabrahma / matmahan tryakṣara / pasaṅyoga niṅ tryakṣara / ya ta matmahan ukāra / vyaktinya / ikaṅ a pinakamadhya / ikaṅ ma humuṅgv iṅ luhur / ikaṅ u muṅgv iṅ sor / maṅkana patmu niṅ tryakṣara / matmahan oṃkāra //

ya va śi ma na cotpattiḥ śi va ma na ya ca sthitiḥ /
na ma śi va ya līnaṃ tu pañcakṣaram iti smṛtam // (33) //

yaṃ / vaṃ / śiṃ / maṃ / naṃ / utpatti saṅ hyaṅ pañcākṣara // śiṃ / vaṃ / maṃ / naṃ / yaṃ / sthiti saṅ hyaṅ pañcākṣara // naṃ / maṃ / śiṃ / vaṃ / yaṃ / pralīna saṅ hyaṅ pañcākṣara //

prathamaṃ ca namo lopo akāraś copajāyate /
dvitīyaṃ śivalopāś ca ukāraś caiva jāyate // (34) //

ikanaṅ nama ya hilaṅakna / pasukakna riṅ akāra / tambeyan / kapiṅronya pasukakna taṅ śiva riṅ ukāra //

tṛtīyam yakāralopo makāraś caiva jāyate /
akārokāralopena okāraś ca nigadyate // (35) //

kapiṅtlunya ikaṅ yakāra hilaṅakna / matmahan makāra / kunaṅ ikaṅ akāra lavan iikaṅ ukāra / ikaṅ hilaṅakna vehan atmahan bhaṭāra //

makārasya vilopena ūrdhvaṃ caiva binduṃ nyaset /
etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ // (36) //

kaliṅanya / ikaṅ bhaṭāra hilaṅakna / ya ta matmahan bindu / luhur i okāra / nahan krama niṅ utpatti [sthiti] pralīna saṅ hyaṅ pañcabrahma mvaṅ pañcakṣara //

makārāj jāyate 'kāra ukāro 'kārāditaḥ /
utpattyartham idaṃ mantraṃ paramasvargakāraṇam // (37) //

ikaṅ makāra karuhun / tumūt a / tumūt u / utpatti saṅ hyaṅ tryakṣara / maṃ / aṃ / uṃ / ya ta kramanya / svargakāraṇa sira //

akāraś ca ukāraś ca makāraś ca tathaiva ca /
sthitimantram idaṃ sarvaṃ paramasvargamayaṃ matam // (38) //

ikaṅ a rumuhun / tumūt u / tumūt ma / sthiti saṅ hyaṅ tryakṣara / aṃ / uṃ / maṃ / ya ta krama nira svarga juga kāraṇa sira //

ukāre līyate 'kāro hy akāre vā pralīyate /
makāro pralīnam etat parasvarga udīryate // (39) //

ikaṅ ukāra rumuhun / tumūt a / tumūt ma / pralīna saṅ hyaṅ tryakṣara / uṃ / aṃ / maṃ / svargga kāraṇa sira // kunaṅ ikaṅ u akāra / līna riṅ bindu ardhacandra / ikaṅ bhaṭāra / līna riṅ nāda / ikaṅ ṇāda śūnyāmṅanya / maṅkana kramanya / tka ati caturdaśākṣarapiṇḍa //

idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham /
bhuvanasya śarīrasya yo jñātā sa śivaṃ vrajet // (40) //

nihan saṅ hyaṅ bhedajñāna / varahakna ṅkv anaku / apan paramarahasyan sira / apan rinahasya niṅ bhuvana / apa ya / apan rahasya niṅ śarīra / yapvan kumavruha sira / tan kasandehakna / maṅguha śivapada hlĕm //

sukhaṃ devaśarīratvaṃ nirvāṇaṃ sulabhaṃ caret /
tad idaṃ janmarahasyam ādimadhyāvasānakam // (41) //

kaliṅanya / ikaṅ kadadin devaśarīra / mvaṅ ikaṅ kamoktan / meman i ta ya pinaṅguh ika de saṅ paṇḍita / apan ikaṅ jñāna karahasyan iṅ janma / ādimadhyāvasānanya / niśśeṣa deṅku amarahakĕn ri kita / apan paramaviśeṣa dahat //

labdhvā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah /
dharmātmā vratasaṃpaṇṇo gurubhaktir vaśevacaḥ // (42) //

kunaṅ ikaṅ śiṣya vnaṅ varahĕn ri saṅ hyaṅ bhedajñāna / śiṣya śraddhā riṅ dhana [/] jitendriya / tuvi mahyun ta ya ri kagavayan iṅ dharmma / kinahanan deniṅ brata / mvaṅ bhakti maguru kunaṅ / nahan ta lvirnya / ikaṅ yogya pajarakĕn ri saṅ hyaṅ bhedajñāna / ndya ta kramanya nihan //

sakalaḥ kevalaśuddhas tryavastah puruṣah smṛtaḥ /
pralinatvāc cittamokṣaḥ kathyate nirmalaḥ śivaḥ // (43) //

katrīṇi lakṣaṇa niṅ saṅ puruṣa ri kalpasan / hanan sakala / hanan kevalaśuddha / hanan malīnatva / ya ta katuturakna sira n maṅkana // sakala ṅaranya makavak triguṇa sira // kevalaśuddha ṅaranya matiṅgal pamukti sira // malīnatva ṅaranya papasah mvaṅ nira triguṇa // manovijñānāvak nira / śuddha ṅaranya // pati niṅ manovijñāna / sake sira mari mamikalpa / yoga ṅaranya // śūnyākāra kevalya / tananāglĕhglĕh nira n pamukti / sira sinaṅguh nirmmala śiva //

śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam /
mano līnaṃ pariśuddhaṃ mukta eva prakīrtitaḥ // (44) //

anantara sakerika / ri huvusnya enak hnĕṅhnĕṅ i manovijñāna nira / nirviṣaya śuddha tan vikalpa śūnya rūpa malilaṅ taṅ manah / yeka paramaśuddha ṅaranya / apan malilaṅ thĕr sūkṣma tan pahamĕṅan / ndan prihavakta lakṣaṇākna / saṅkṣepanya / ikaṅ jñāna śuddha vimala / saṅsipta niṅ kamokṣan / tananālvih sakeṅ manah śūnyākāra / vkasan ri līnanya / mukta ṅ kaivalya saṅ hyaṅ ātmā / ya ta sinaṅguh pūrvvāndhakoṭi ṅaranya / apan tan paṅṛmbha phalabhukti mvaṅ karmma / don iṅ nirvvāṇa sira mukta liṅ saṅ paṇḍita //
ndya ta sādhana niṅ mamuktākĕn nihan / tiga viśeṣa sādhana saṅ puruṣa / mokṣacitta / prasiddha sādhana nira mukti / lvirnya / vairāgyāditraya // parārogya // dhyānāditraya // kunaṅ ikaṅ vairāgyāditraya / aṅadakakĕn bāhyavairāgya / paravairāgya / īśvarapraṇidhāna / bāhyavairāgya ṅa kaviratin / kaviratin ṅa saṅ viku vidagdha riṅ rāt // paravairāgya ṅa saṅ viku vītarāga / vītarāga ṅa saṅ viku tiniṅgal kasukhan // īśvarapraṇidhāna ṅa ayogapravṛtti / ayogapravṛtti ṅa saṅ viku lĕṅgaṅ ajapa //
muvah dhyānāditraya ṅa aprāṇāyāma / adhāraṇa / asamādhi // aprāṇāyāma kuñcī rahasya ṅa anuṅgalakĕn niśvāsa // dhāraṇa ṅa praṇavajñānaikatā [/ praṇavajñānaikatā] ṅa panuṅgalan iṅ citta / samādhi ṅa nirvyāpārajñāna / nirvyāpārajñāna ṅa meṅati tutr tan kāvaraṇan // nahan ta sādhanānuṅ kapaṅgiha saṅ hyaṅ bhedajñāna //

?nāḍī-calana-mārgaś ca? punarbhāva iti smṛtaḥ /
?mārga-calana-nāḍī? muktāḥ paramakevalāḥ // (45) //
sinā? jñānatrayaṃ jāgrat tathaiva calana-nāḍī? /
jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhavet // (46) //
sadāśivasya yo mārgah ?nāḍī-calana-saṃsmṛtaṃ /
?mārga-calana-nāḍī paramasya mi? saṃsmṛtaḥ // (47) //

iti saṅ hyaṅ saṅ hyaṅ sadudbhrānti kamoktan / saṅ hyaṅ vyudbhrānti kapunarbhavān / ndan hana ta mantra parama pamgat ri sira / tryakṣara sahita krama nira / yapvan ātgĕg dentālumakṣaṇā ika / kapaṅguh saṅ hyaṅ sadudbhrānti / yapvan siṅsal saṅ hyaṅ vyudbhrānti katmu // kunaṅ akveh paratĕṅranya / tuṅgal pradhānākĕn / ndya ta lvirnya / yan maṅṛṅö kita śabda niṅ ardhacandra bibndu nāda / maṅke tka niṅ patinta / hayu ta kapalaṅ dentāṅgĕgĕ / kanistṛṣṇanta / saha sandhi sakramanya / kuñcī ri vit niṅ nāḍī ikaṅ inĕban mvaṅ ikaṅ sarvvadvāra / saha vāyu dhāraṇa / ya prāṇāyāma ṅa / sikĕp kanirjñānanta / hayva vyāpāra / yapvan ahenak denta / samaṅkana ta saṅ hyaṅ ātmā msat / makamārgga saṅ hyaṅ praṇava / anĕrus tkĕṅ dvādaśāṅgulasthāna / sira ta sinaṅguh niṣkala / paḍa bhaṭāra paramaśiva ika / msat pva sira sakeṅ rika / ya ta kamoktan ṅa //

dvādaśāṅgulasaṃsthānād vimuktaḥ paramah śivah /
śūnyam eva paraṃ khyātaṃ jñātavyo mokṣaś ca tataḥ // (48) //

anantara ri huvus nirān mukta sakeṅ dvādaśāṅgulasthāna / sayogya ta saṅ hyaṅ ātmā matmahan paramaśivatattva / mari matmahan ātmā / apa ta lvir nirān maṅkana / śūnya kevala / ya malvi paramaśūnya / ya ta mataṅnyan kavruhakna kramanya de saṅ mahyun iṅ kamokṣan / nahan sādhanānuṅ kapaṅgiha saṅ hyaṅ mahajñāna //

vimuktas tyaktasaṃsvano? na tiryagūrdhvagamanaḥ /
nādhastādgamanaś cāpi viphalaḥ śūnyaḥ kevalaḥ // (49) //

kunaṅ ikaṅ sandhi kasikĕpana kuñcī rahasya / saha praṇāyāma / makāvasāna ṅ kadhīrajñānān / hayva vyāpāra / apa mataṅnyan maṅkana / apan riṅ vavaṅis alā nira saṅ hyaṅ hurip sakeṅ śarīra / tan dadi tan pāvan / hiḍĕp nirmmala / tan siddha phalanya //
nihan vaneh ulahakna saṅ sādhaka / yapvan apūjā aśīla sopacāra umaṛp vetan / athĕr agranāsika ta śivakaraṇa / aprāṇāyāma rumuhun / numlĕṅ ry agra niṅ iruṅ / mahavan ghrāṇa kanan / trusakna tkeṅ hati / hiḍĕpĕn bhaṭāra brahmā caturmukha / trinayana / caturbhuja / raktavarṇṇa / hiḍĕp pratiṣṭhā riṅ hati a / oṃ aṃ brahmaṇe namah / recaka ṅaranya //
mvah vijilakĕn vāyunta śuddha / mahavaneṅ ghrāṇa / haneṅ hampru hiḍĕp bhaṭāra viṣṇu caturbhuja / trinayana / kṛṣṇavarṇṇa / hiḍĕp pratiṣṭhā riṅ hampru / oṃ uṃ viṣṇave namah / pūraka ṅaranya //
mvah isĕp vāyunta hanĕṅ ghrāṇa kalih / pgĕṅ den asuve / tkākna riṅ pusuhpusuh / hiḍĕp bhaṭāra īśvara trinayana / caturbhuja / śvetavarṇṇa / ma / oṃ maṃ īśvarāya namah / kumbhaka ṅaranya / riṅ tlasnyan maṅkana / unyakĕn taṅ mantra caturdaśākṣara / praṇava // oṃ / saṅ / baṃ / taṃ / aṃ / iṃ / naṃ / maṃ / śiṃ / vaṃ / yaṃ / aṃ / uṃ / maṃ / oṃ // hayu humuṅ koccāranya / ri tlas iṅ maṅkana / laju sira abhasmabīja / sandana / iti prāṇāyāma saṅsipta pūjā ṅa //
mvah tiṅkah iṅ viphala / catur pva ya kvehnya / ndya ta lvirnya nihan / nihspṛha / nirvvāṇa / niṣkala / nirāśraya // kunaṅ lvir niṅ pratyekanya / nihspṛha ṅa tan ana kasādhya nira / nirvvāṇa tan paśarīra / tan ana kasādhya // niṣkala ṅa pasamūhan iṅ sarvva taya / tan katuduhan / tan parūpa varṇṇa / tan pahamṅan / ṅkānoṅvan iṅ eikatva bhaṭāra mvaṅ ātmā / thĕr miśra riṅ avak bhaṭāra // nirāśraya ṅa sira ta luput iṅ sarvvajñāna maṅalpana / apan sira sāri nikaṅ niṣkala // maryya ṅa saṅ hyaṅ ātmā / apan sira tan pavastu / luput iṅ sarvvabhāva / nirlakṣaṇa / sira ta paramālaukika // maṅke mvah pva sira saṅ sādhaka yan maṅkana apan sira aṅambĕkakĕn riṅkah i vvaṅ sumaṅgraheṅ laukika / ri kāla niṅ hurip nira / marapvan kapaṅgiha sarasan iṅ lakṣaṇa riṅ viphala niṅ lakṣaṇa //

laukikaṃ kārayet pūrvaṃ dīkṣāvidhividhānataḥ /
paścāt paramakaivalyaṃ kuryāt paramapaṇḍitaḥ // (50) //

maṅkana ta saṅ paṇḍita / gumave sira laukika pūrvaka / ndya ta laukika ṅaranya / ikaṅ dīkṣāvidhividhānāglarakna riṅ loka / paścāt i vkasan pva ya magave ya ta sira paramakaivalyajñāna / ya paramapaṇḍita ṅa yan maṅkana // kna pva ya denira / lumakṣaṇākĕn ikaṅ caturviphala / vyakta kita maṅguh ikaṅ pada kamokṣan / niyata kita tan maluyeṅ janma mvah / ri denya tan pavastu / apan tan paliṅan ta ṅ amukti sukha maviśĕṣa // nihan sādhanānuṅ kapaṅgiha ikaṅ caturviphala / hayva vera apan rahasya tmĕn lĕkasi kapatiniki //
jñāna lpas tan pahaṅĕnaṅĕnan / mokta kaivalya / nirdoṣa / sira puruṣa / kaivalya nirāśraya / aglĕṅ kamoktan saṅ sādhaka // kunaṅ yan aṛp adhava huripta / mamantrākna saṅ hyaṅ mantra aṃ riṅ nābhi / ah riṅ vunvunan // yan tka niṅ kapatinta ah riṅ nābhi / aṃ riṅ vunvunan / hayva korup hilahila dahat / kāṃ kāṃ kāṃ / a a ah / paramajñāna kamoktan sira / oṃ śūnya / jñāna lpas tan pahamṅan / rvavlas aṅgula doh nira sakeṅ śivaketa / śivaketa ṅa śivaliṅga / śivaliṅga ṅa rambut vinuhĕl //
muvah paraṃ brahmā / aṃ ah // ika kavruhan vinikalpa riṅ hana lavan taya / kevala umiḍĕṅ nirākāra / aṃ śabdanya / lumrā riṅ śarīra / ṅūniveh riṅ navadvāra / śūnya rūpa ikaṅ śarīra vkasan / ya sūryyasmṛti ṅa yan maṅkana // ah vijil iṅ vāyu sakeṅ śarīra / candrarūpa ikaṅ śarīra yan maṅkana // ri mokṣahan iṅ vāyu riṅ śarīra / saumyālilaṅ ahniṅ ikaṅ śarīra vkasan / ya śāntacandra ṅa nismṛti yan maṅkana // muvah ri hana niṅ sūryyasmṛti mvaṅ candrasmṛti dadi taṅ praṇavajñāna / patmu nira saṅ hyaṅ paraṃbrahma lavan saṅ hyaṅ praṇavajñāna niyata ṅ dadyāken paṅjyotirūpa / ava sadākāla mahniṅ nirāvaraṇa / kadi teja niṅ maṇikmanta / sināravadhi aṅekadeśa / lumrā apadaṅ rahina sadā / sugandha ta sira tan gavegave / apan śuddha śivasmṛti ṅa // sira ta yan katon denta / iyakaṅ aṃ ah / sira sadya udbhrānti ṅaranya / sira paraṃbrahma bapa sira de bhaṭāra śiva / ṅuniveh ikaṅ jñāna / vruh tan pamikalpa / umiḍĕṅ nirākāra / ya tika sinaṅguh saṅ hyaṅ praṇavajñāna / sira ta bhaṭara bhaumaśiva / sira ta makasājñavaśīśvarī / mataṅnyan ikaṅ praṇavajñāna / tridevī ṅaranya vaneh / sira ta pinakaibu de bhaṭara śiva //
tadrūpa eva putraka // kevela maṅkana ta rūpa bhaṭāra śiva / kadi rūpa bhaṭāra jyoti / maṅkana liṅ saṅ hyaṅ aji saṅsipta //

okāre līyata ukāro akāraś ca pralīyate /
makāro bindausaṃlīno bindur nāde pralīyate // (51) //
nādaś ca līyate śūnye śūnyam evaṃ tu jāyate /
śūnyāt parataram vāpi atyantaṃ śūnyalakṣaṇam // (52) //
sakalaṃ sakalatattvam ca sūkṣmaṃ sakalaniṣkalam /
paraṃ niṣkalaṃ śūnyaṃ ca ūrdhvātyūrdhvo 'tiśūnyakaḥ // (53) //

1 iti saṅ hyaṅ praṇavajñāna / kamokṣan //

saṅ hyaṅ umāpati
praṇavaśrīdevī oṃ
śrīdevī sarasvatī

2 kaśūnyatān sira paramaśiva / dvādaśāṅgulasthāna sira / haṅsa kāraṇa praṇava / sadāśiva karyya niṅ haṅsa / īśvara brahmā viṣṇu vyakti niṅ praṇavajñāna kamokṣan //

3 atiśūnya atyantaśūnyabhaumaśiva
niṣkalaśūnyaoṃ śūnyāntara kaṇṭhamūlaoṃ
sakalaniṣkala śūnya vakṣas
sakala ma nābhisthāna
a
u

4 nihan kalĕpasanira saṅ hyaṅ śiva / ya ta kavruhakna kahananira / saṅ hyaṅ śiva sira muṅguh ri netra / akuniṅ kadi mas sinaṅhilaṅ varṇṇanira / sira ta pinakātmā niṅ panon / sira saṅ hyaṅ pramāṇa sira muṅguh ri tuṅtuṅ iṅ iruṅ / kalavan agra niṅ jihvā / varṇṇa nira bhiru / sira ta pinakātmā niṅ tutur// saṅ hyaṅ jñāna muṅguh riṅ boṅkol iṅ papusuh / varṇa nira putih tan pamala / sira ta pinakadevātmā niṅ meṅĕt / muvah yapvan hana tṅĕran iṅ kapatin / tuṅgalakna saṅ hyaṅ śiva kalavan saṅ hyaṅ pramāṇa / mvaṅ saṅ hyaṅ jñāna / maṅkana dalanira saṅ hyaṅ śiva //

5 mvah yan katkan iṅ kapatin / aja tan karasanana luṅa nira / saṅ hyaṅ śivātmā sah sakiṅ śarīra / aja veha dalanana babahan saṅa / ndya ta ṅaran babahan saṅa / riṅ luhur 7 / riṅ sor 2 / kaṇiṣṭha dalan ika ṅa // yan adalan riṅ śivadvāra madhya ṅa // kunaṅ ikaṅ mārga uttama / dalanira saṅ hyaṅ śivātmā / riṅ tuṅtuṅ iṅ śabda / sĕla niṅ hiḍĕp ṅa riṅ kaktĕg / yan tka riṅ kalpasan / aja ṅaṅĕn śarīra devek / mvaṅ anak rabi mvah kasukhan / ikaṅ tiga atmah siji / ya ta tūtakna mārgga tuṅtuṅ niṅ śabda / sla niṅ hiḍĕp // iti kalpasan saṅ bhujaṅgaśiva / hayva vera rahasya dahat / tan siddha phalanya //

6 nihan saṅ hyaṅ paramopadeśa / kāla niṅ tan hana bhuvana / tan hana avaṅavaṅ uvuṅuvuṅ / tan ana śūnyanirvāṇa / tan ana ṅ jñāna / tan ana ṅ viśeṣa / tan ana ika kabeh / kaṅ vantĕn samana paṅeran / avak paramasukha / tan sukha deniṅ śūnya / tan avak śūnya / tan sukha deniṅ nirvvāṇa / tan avak nirvvāṇa / tan sukha deniṅ jñana / tan avak jñana / tan sukha deniṅ viśesa / tan avak viśesa / kevala paramasuka tāvak nira / tan pāntara / tan madhya / tan parūpa / tan pavarṇṇa / tan pasana / leṅit tan kna vinuvus / tan sukha deniṅ śabda / tan pāvak śabda / tan sukha deniṅ hiḍĕp / tan avak hiḍĕp / kevala sukha acintya śarīra // sakeṅ sukha acintya mijil Ṣaṅ hyaṅ jñānaviśeṣa / tan kneṅ sarvvahīna / apan māvak jñāna / tan kaviśeṣan / apan māvak viśeṣa / tan kneṅ śūnya / apan māvak śūnya / tan keneṅ nirvvāṇa / apan māvak nirvvāṇa / tan keneṅ sarasa niṅ bhuvana / apan māvak bhuvana / tan kneṅ sarvvasūkṣma / apan māvak sūkṣma // maṅkana saṅ hyaṅ jñānaviśeṣa / inaranan saṅ hyaṅ jagatkāraṇa //

7 maṅke saṅ hyaṅ jagatkāraṇa / ahyun tumona ri avakirāganal / amuktya ri śarīra nira / sakalaniṣkala / hetunyanakaryya paraspara / paras ṅa sakala / para ṅa niṣkala / ndya ta lvirnyan / makaryya sira śūnya pinakasthāna niṅ klir nira / tan kavruhana deniṅ pakaryya nira / ri huvus i saṅ hyaṅ jagatkāraṇa / makasthāna riṅ śūnya mijil ta ṅ kāryya nira / ndya ta lvirnya / mijil karihinikaṅ nirvvāṇa / sakeṅ nirvvāṇa mijil oṅkāraśuddha / sakeṅ oṅkāraśuddha amutĕr svara mijil bindupraṇa śuddhasphaṭikavarṇṇa / i jronya mesi nādaprāṇa jñānaśuddha / rūpa kadi pupul iṅ āditya candra lintaṅ / dīptanya / maṅkana binduprāṇa / nādaprāṇa mijil sakeṅ oṃkāraśuddha //

8 mvah saṅ hyaṅ oṃkāraśuddha praṇavajñāna ṅa mijilakĕn mantra veda japa pinakaśarīra niṅ para / para ṅa manuṣya ikaṅ kināryya bindupraṇa / ndya ta lvirnya / ikaṅ mijil karihin binduprāṇa pinakakaras / nādaprāṇa pinkatanah / mijil akṣara / ndya ta lvirnya / ka kha ga gha ṅa / matmahan gtih // sakeṅ ka kha ga gha ṅa mijil ca cha ja jha ña / matmahan dagiṅ / makĕmpĕl kadi daṅanan iṅ kris / sakeṅ ca cha ja jha ña mijil ṭa ṭha ḍa ḍha ṇa / matmahan gātra niṅ kulit // sakeṅ ṭa ṭha ḍa ḍha ṇa mijil ta tha da dha na / matmahan gātra niṅ hodod / sakeṅ ta tha da dha na mijil pa pha ba bha ma / [matmahan gātra niṅ asthi // sakeṅ pa pha ba bha ma mijil] ya / ra / la / va / matmahan gātra niṅ sumsum // sakeṅ ya ra la va mijil śa ṣa sa ha / matmahan huntĕk / maṅkana tmahan iṅ ekākṣara / kadi śivaliṅga rūpanya //

9 sakiṅ ekākṣara mijil tiktākṣara / ndya ta lvirnya / a ā matmahan śirah / i ī matmahan rahi / u ū matmahan caṅkĕm / ṛ ḥ matmahan mata / ḷ ḹ matmahan iruṅ / e ai matmahan taliṅa / o au matmahan kaṇṭha mvaṅ gulu / mvah paṅracahan iṅ akṣara iṅ sor // ka matĕmah caṇṭik / kha matmah mūlādhāra / ga / matmah babokoṅan / gha matmah pāyu / ṅa matmah upastha kontol // ca matmah pupu mvaṅ jĕjĕṅku / cha matmah vtis mvaṅ viluta / ja matmah pahoglag mvaṅ bhujāpāda / jha matmah tlapakan / Ña matmah jariji mvaṅ bulu puhun kuku / mvaṅ vahikaṅ riṅ madhya // ṭa matmah nabhi / ṭha matmah uṅsilan / ḍa matmah dalĕm iṅ guhya / ḍha matmah limpa / ṇa matmah paṅuritan // ta matmah lamuṅsir / tha matmah hulur / da matmah adonadon / dha matmah jajariṅan / na matmah hati // pa matmah susu / pha matmah vaḷkaṅ / ba matmah tutud / bha matmah matmah bāhu hasta nakha / ma matmah paparu // ya matmah kaṇṭha / ra matmah tālu / la matmah hilat / va matmah caṇṭik // śa matmah lambe luhur mvaṅ pipi / Ṣa matmah jihvāgra / sa matĕmah lambe sor mvaṅ vhaṅ / ha matmah hati nāḍī mvaṅ suratādhikaphala (?) tkeṅ bulu rambut / maṅkana lvir iṅ matmahan para / pakāryya nira saṅ hyaṅ oṃkāraśuddhapraṇavajñāna //

10 ri huvus iṅ matmah para / saṅ hyaṅ jagatkāraṇa / mvah sira makaryyātmā mijil sakeṅ śarīra nira / maṅasthānākĕn iṅ para / ndyā ta lvirnia / brāhma maṅasthāna riṅ mūlādhāra / pīta varṇṇa nira / rumakṣa gtih // viṣṇu maṅasthāna riṅ nābhi / krṣṇa varṇṇa nira / rumakṣa dagiṅ // rudra maṅasthāna riṅ hati / rakta varṇa nira / rumakṣa kulit // iśvara maṅasthāna riṅ kaṇṭha / śveta varṇṇa nira / rumakṣa hodod // sadāśiva maṅasthāna riṅ jihvāgra / śuddhasphaṭika varṇṇa nira / rumakṣa baluṅ bulu rambut / maṅkana lvir niṅ ātmā maṅasthāna riṅ para //

11 mvah sakeṅ ātmā mijil pañcadaśendrīya / sakeṅ daśendrīya mijil taṅ pañcahoma / lavan pañcakatīrtha / ikaṅ mūlādhāra matmah bindu śuddhasphaṭika varṇṇa / sumĕṅka taṅ bindu / mareṅ bhuvanaśarīra / amārgga mareṅ nabhi / matmahan śiva ikaṅ bindu / saken śiva matmahan manuṣya / maṅkana lvir ni mavalya mānuṣa / iti bhuvanaśarīra / śāstra nira liṅ saṅ mahā //

12 nihan kamalacakra ṅa / vit niṅ pusuhpusuh ṅa nīlakaṇṭha / nīlakaṇṭha ṅa tutud / gavikā ṅa nīlavarṇṇa nira jro niṅ tutud // lambikā ṅa kulut iṅ tudtud // daśamīsara ṅa vit niṅ kaṇṭha // dhryāgaulaṣṭhā ṅa vumakiṅ hilat // sahasradala ṅa utĕk // saṅ hyaṅ nādaprakāśa ṅa keśa // saṅ hyaṅ niṣkala ṅa bindu tuṅtuṅ iṅ rambut // iti tantramahāpada ṅa sṭhāna niṅ rahasya / deniṅ jñana / saṅka niṅ karĕp ira / bheda niṅ hidĕp / lavan patuṅgalan iṅ rahasya rinahasya // rājā viśesa riṅ hati / pamnĕr saṅ hyaṅ suparṇni / kaṅ atuṅgu kaḍatvan bhaṭārī sarasvatī / hara niṅ kaḍaton otvat sajalaṅ kurupu tṅah iṅ hati / hisi niṅ kaḍaton voṅ jāti //

13 nihan mantraviśeṣa ṅa pañcākṣara / lvirnya / namah śivāya / ka / namah stuti niṅ hulun mariṅ śivāya // śi ṅa śivatattva / vā ṅa sadāśivatattva / ya ṅa paramaśivatattva / hetunya nikaṅ pañcākṣara linĕvih deniṅ saṅ brāhmana bhujaṅga / śaiva sogata / saṅ mandasakĕn tattva mvaṅ brata / śāstra / mvaṅ tryakṣara ṅa aṃ uṃ maṃ // ka / aṃ ṅa śivayoga / śivamantra / śivatattva // uṃ ṅa sadāśivayoga / sadāśivapūjā / sadāśivatattva // maṃ ṅa paramaśivayoga / paramaśivajapa / paramaśivatattva // ca tryakṣara vaneh aṃ ah hrīh // aṃ ṅa śiva / ah ṅa sadāśiva / hrīh ṅa paramaśiva // makveh yan vuvusan / ikaṅ śāstra vaṅsit / nahan mantrākna //

14 ca mantra pañcākṣara / tryakṣara yan mantrākna riṅ bhasma / mvah riṅ toya karonya dadi pavitra / mvaṅ panulak sarvvaroga / sarvvamala / sarvva upadrava / sarvvaduṣṭa / sarvāstra // yeka kaṅ pinratiṣṭhā riṅ sarvvaliṅga / tananāṅḷvihi muvah haneṅ sira / ca / taṅ vījakṣara / tgĕs iṅ śāstra mūlākṣara ṅa / ha / kaliṅanya ikaṅ ginave śāstra ha cetana mvaṅ acetana / yeka tgĕs iṅ ekatva / tgĕs iṅ patĕmu niṅ tutur lupa / tgĕs iṅ oṃkāra avor lavan vit // ka / paramaśiva ikaṅ śāstra ha pinaropo sira //

15 muvah saṅ hyaṅ jāva duk haneṅ śarīra sukha / iku heliṅakĕn / lamun sira sah sakeṅ śarira / śarira den pun sukha / depun paḍa sukha nipun / tka nira lavan luṅa nira / naṅiṅ sāmpun viveka de nira ṅulati / ? dera haiñcĕ haiñcekī ? / tgĕse norāneṅ avakira / iku kaiñcainanā pavkas hiṅsun ri sira / śiva / sadāśiva / paramaśiva // śivātmā matmahan mata kiva // sadāśivātma matmahan mata tṅĕn // paramaśivātmā pandĕlĕṅ kabeh //

16 mvah yan amārgga riṅ lalaṭa dadi bhujaṅgādi // yan amārgga riṅ soca dadi kṣatriya // yan amārgga riṅ iruṅ dadi tumĕṅguṅ // yan amārga riṅ karṇṇa dadi sira dmaṅ // yan amārgga riṅ tutuk dadi pacahtaṇḍa // yan amārgga riṅ prāṇavāyu [ / / /] / [yan] amārgga riṅ śivadvāra dadi ratu hañākravṛtti / juga sāri niṅ tiga ri hanakan iṅ netra uṅgvanya // ya huripiṅ voṅ sajagat / ya saṅ manon / ya sāri niṅ tiga ṅa / sirāṅolah sajagat ri yava mvaṅ riṅ jro / ya saṅ manon sira ṅa / surup iṅ rāditya ulan / ya saṅ manon hurip iṅ damar mvaṅ pati niṅ darma / giṅsire riṅ untĕk muvah riṅ sumsum // ya ika tgĕs iṅ bubukṣah? mvaṅ gagakakiṅ? riṅ rādity gnahe // yan riṅ śarīra saṅ bubukṣah? riṅ mata kiva / saṅ gagakakiṅ? riṅ mata tṅĕn / ḷr śiva kaṅ iṅintarakĕn prāṇa / ikaṅ iṅaran śivātmā / sadāśiva aṅintarakĕn vāyu / ikaṅ iṅaranan śuddhātmā / paramaśiva aṅintarakĕn hurip / ikaṅ iṅaranan jivātmā // śivah mūlih riṅ sadaśiva \\ paramaśiva mulih mariṅ sadāśiva // sira ta iṅaranan tan parūpavarṇṇa / ikaṅ aṅilaṅakĕn ri sira // mvah yan katkan iṅ patinta / aja lali samaṅkana //

17 muvah yoganidrā ṅa kramanyānḷṅ nāsikāgra / pinakasādhananta sūkṣmajñāna / yapvan mahenak dhyānanira / ikaṅ arip mata hilaṅ / ṅuniveh ikaṅ manah viparīta hilaṅ / sma / vkasnyāvak manaravaṅ / kapaṅguh taṅ jñānaviśeṣa / vnaṅ manona śvaśarīranta sakeṅ kahananira / apan pinakapada kamokṣan //

18 muvah yan kita vnaṅ tumiṅgalana riṅ mahāpraṇava / tanana bheda niṅ śarīra lavan bhuvanatraya / kaliṅanya / ika saṅ hyaṅ mahāpraṇava / bhuvanātmaka yapvan hana pamsatira sakeṅ bhuvana / sira ta paramārdhānareśvarī / sira ta uṅgvan saṅ hyaṅ ātmā maṅguh kapadamokṣan / ya saṅ hyaṅ niṣkala bindu ṅaranira // mantroccāraṇa / virahita sira / yakārabīja nira kayogīśvaran / sira hiṅan iṅ amaṅguh kanirāśrayan / enak pva denta maṅavruhi sira / tanana sarvvapāpa i sira / tan paka nira / tan ahaṛp / tan almĕh / tan bhedākĕn ikaṅ ṅa hala mvaṅ hayu / ri vruh ira pāntara niṅ tutur lupa / vnaṅ tan maṅipi kita / saṅ vruh iṅ yoganidrā / apan māvak tutur prakaśa //

19 nihan sandhyatsayā / denikaṅ cetana mvaṅ acetana / lvirnya / ikaṅ śubhāśubhāvak iṅ acetana / ṅuniveh ikaṅ sarvvendriya / lupanĕn saviṣayanya / muvah kāryya niṅ tutur / ikaṅ śūnya niśreyasa / avak iṅ cetana prakāśa / sma / nimna tayā / kapaṅguh kanirājñānān de niṅ jñānaviśeṣa / apan ikaṅ kanirājñānān kapaṅguhan iṅ kapadamokṣan / sira ta mantuk iṅ śivapada ṅaranira / sma / iti praṇavaṭīkā antopadeśa //

jaḥkāre pṛthivī jñeyā taḥkāra āpah saṃsthitāḥ /
kiḥkāre ca mahāteja uṃkāre vāyuṃ saṃnyaset // (54)
phaṭkārākāśasaṃyukto mahāpātakanāśāya /
pañcāṇḍaṃ japed yo vidvān śivalokam avāpnuyāt // (55)

ndya ta ya / jah / tah / kih / uṃ / phat \\ iti saṅ hyaṅ pañcakāṇḍa / japākna śivadhyāna / mahāpātaka vināśa denya \\ 0 \\ aṃ ah japākna piṅ 16 / śivadhyāna / nirmmala phalanya // yan paramaśivadhyāna / mokṣa phalanya // yan mahyun iṅ riṅ pusaṅgara rudradhyāna // yan mahyun niṅ kasvastyan iṅ rāt / mahādevadhyāna // yan mahyun sakārryanta siddha / śaṅkaradhyāna // yan mahyun kasihana deniṅ janma / hyuṅ kunaṅ / īśvaradhyāna / aṃ atmabījākṣara // ah śūnyatābīja / mahā saṅyoga sira // hayva cavuṅ // iti saṅ hyaṅ mahājapa / paramarahasya sira // 0 //
muvah kadgarāvaṇa ṅa / oṃ ha ka śa ma la va ra yaṃ uṃ // ardhanārīśvara kahiḍĕpanya / nyāsanya pradakṣiṇākrama / andĕlakna riṅ padmahṛdaya / mvah riṅ vidikvidik / tan katama niṅ sarvvasañjāta phalanya / mvaṅ luput iṅ sarvvavighna // nihan nyāsākna anuṣṭhāna saṅ hyaṅ mṛtyuñjaya / oṃ riṅ śivadvāra / aṃ riṅ vaktra / kaṃ riṅ kaṇṭha / ah riṅ antarhṛdaya / aṃ riṅ nābhi / tkeṅ pada kalih / sambuṅ iṅ saṅ hyaṅ daśākṣaramantra // oṃ auṃ ha ka śa ma loa va ra ya m uṃ / namo namah svāhā / sīkadhī padāntanyāsa // smah / mantra muvah oṃ maṃ sah vauṣaṭ / mṛtyuñjayāya namah svāhā vaṣaṭ //


ṃṛtyuñjayasya devasya yo nāmāny abhikīrtayet /
dīrghāyuṣam avāpnoti saṅgrāmavijayī bhavet // (56)

hayva cavuh / adomraṇa denira tlas // 0 // nihan paṅlukatan gaṇapati / vnaṅ aṅge midĕr / śa / ampel gaḍiṅ rajah gaṇa / taṅan kiva ṅagĕm cakra / taṅan tṅĕn ṅagĕm gadā / duluranya bantĕn / ajuman putih kuniṅ / sucī asoroh mahivak pithik putih jambul / toyane mavadah saṅku tmagā / skar sudhāmala saha prasasantun / arthanya 1100 / samsam dona katima / rajahan ika lĕbonakna riṅ saṅku / ri huvusa pinūjā tivakakna riṅ gnahiṅ kamraṇan // ma //

oṃ // gaṇapaṭiṃ śivāputraṃ bhuktaṃ tu vaidhatarpaṇam /
bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam // (57)
sarvaviṣavināśanaṃ ? kāladṛṅga dṛṅgīpatyam ? /
parāni rogāṇi mūrcchantaṃ triviṣṭapopajīvanam // (58)
gaṅgomayoḥ siddhārthadaṃ devagaṇaguruṃ putram /
śaktivīryālokaśriyai jayanti lābhānugraham // (59)

oṃ siddhir astu / [ganapata]ye namaḥ svāhā /

tlas / makveh paṅrakṣanya / vnaṅ aṅge ya niṅ griṅ grubug / yadin griṅ tatumpur muvah kamraṇan / riṅ hĕmpĕlan / yvadin karusakan deniṅ sato / vnaṅ iki tivakakna //

(60)

oṃ ghmuṃ gaṇapataye namaḥ
oṃ sarasvatyai namaḥ /
oṃ siddhir astu / tad astu / astu //
oṃ dīrghāyuṣaṃ sukhaśriyā / darśanāt tava vṛddhiśriyā //

hayva veh voṅ vaneh amaca / yan tan jāti śuśrūṣā / nirmmala malilaṅ manahnya / yan amaca ndan aśuci rumuhun / maṅda trus śuci dalĕṅ ri heṅ //

[iti gaṇapatitattva samāpta]