Tevaram, Tirumurai 6, part 2 (verses 509-981) (version 16.10.2003) Input by Thomas Malten and colleagues, Institute of Indology and Tamil Studies, Univ of Koeln Germany. (c) Project Madurai 1999 - 2003 Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of tamil literary works and to distribute them free on the Internet. Details of Project Madurai are available at the website http://www.projectmadurai.org/ You are welcome to freely distribute this file, provided this header page is kept intact. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ tirunāvukkaracu cuvāmikaë aruëicceyta tšvārap patikaīkaë āŸām tirumuŸai iraõņām pakuti pāņalkaë (509 - 981) uëëuŸai 6.051 tiruvã×imi×alai (509-519)mi­patippu 6.052 tiruvã×imi×alai (520-529)mi­patippu 6.053 tiruvã×imi×alai (530-540)mi­patippu 6.054 tiruppuëëirukkuvšir (541-550)mi­patippu 6.055 tirukkayilāyam (551-561)mi­patippu 6.056 tirukkayilāyam (562-571)mi­patippu 6.057 tirukkayilāyattirumalai (572-580)mi­patippu 6.058 tiruvalampuram (581-590)mi­patippu 6.059 tiruveõõi (591 -600)mi­patippu 6.060 tirukkaŸkuņi (601-610)mi­patippu 6.061 tirukka­Ÿāppår (611-619)mi­patippu 6.062 tiruvā­aikkā (620-629)mi­patippu 6.063 tiruvā­aikkā (630-639)mi­patippu 6.064 tiruvškampam (640-650)mi­patippu 6.065 tiruvškampam (651-660)mi­patippu 6.066 tirunākšccaram (661-670)mi­patippu 6.067 tirukkã×všir (671-680)mi­patippu 6.068 tirumutuku­Ÿam (681-690)mi­patippu 6.069 tiruppaëëiyi­mukkåņal (691 -700)mi­patippu 6.070 kųšttirakkēvai (701-711)mi­patippu 6.071 tiruaņaivu (712-722)mi­patippu 6.072 tiruvala¤cu×i (723)mi­patippu 6.073 tiruvala¤cu×i-tirukkoņņaiyår (724-733)mi­patippu 6.074 tirunāraiyår (734-743)mi­patippu 6.075 tirukkuņantaikkã×kkēņņam (744-754)mi­patippu 6.076 tirupputtår (755-764)mi­patippu 6.077 tiruvāymår (765-774)mi­patippu 6.078 tiruvālaīkāņu (775-784)mi­patippu 6.079 tiruttalaiyālaīkāņu (785-794)mi­patippu 6.080 tirumāŸpšŸu (795-804)mi­patippu 6.081 tirukkēņikā (805-812)mi­patippu 6.082 tiruccāykkāņu (813-822)mi­patippu 6.083 tiruppācår (823-832)mi­patippu 6.084 tirucceīkāņņaīkuņi (833-842)mi­patippu 6.085 tirumuõņãccaram (843-851)mi­patippu 6.086 tiruvālampo×il (852-860)mi­patippu 6.087 tiruccivapuram (861-868)mi­patippu 6.088 tiruvēmāmpuliyår (869-877)mi­patippu 6.089 tiruvi­­ampar (878-887)mi­patippu 6.090 tirukka¤ca­år (888-897)mi­patippu 6.091 tiruveŸumpiyår (898-907)mi­patippu 6.092 tirukka×ukku­Ÿam (908-909)mi­patippu 6.093 palavakait - tiruttāõņakam (910-919)mi­patippu 6.094 ni­Ÿa - tiruttāõņakam (920-929)mi­patippu 6.095 ta­i - tiruttāõņakam (930-939)mi­patippu 6.096 ta­i - tiruttāõņakam (940-950)mi­patippu 6.097 tiruvi­āt - tiruttāõņakam (951-961)mi­patippu 6.098 tirumaŸumāŸŸat-tiruttāõņakam (962-971)mi­patippu 6.099 tiruppukalår (972-981)mi­patippu 6.51 tiruvã×imi×alai - tiruttāõņakam tirucciŸŸampalam 509 kayilāya malaiyuëëār kārē õattār kantamā ta­attuëār kāëat tiyār mayilāņu tuŸaiyuëār mākā ëattār vakkaraiyār cakkaramāŸ kãntār vāynta ayilvāya cålamuī kāpā lamum amarun tirukkarattār ā­š ŸšŸi veyilāya cēti viëaīku n㟟ār vã×i mi×alaiyš mšvi ­ārš. 6.51.1 510 påtiyaõi po­­iŸattar påõa nålar poīkaravar caīkararveõ ku×aiyēr kātar kšticara mšvi­ār kštā rattār keņila vaņavatikai vãraņ ņattār mātuyaran tãrtte­­ai uyyak koõņār ma×apāņi mšya ma×uvā ëa­ār všti kuņiyuëār mãyac cårār vã×i mi×alaiyš mšvi ­ārš. 6.51.2 511 aõõā malaiyamarntār ārå ruëëār aëappårār antaõarkaë māņak kēyil uõõā×i kaiyār umaiyā ëēņum imaiyēr perumā­ār oŸŸi yårār peõõā kaņattup peruntåī kā­ai māņattār kåņattār pšrā vårār viõõērka ëellām virumpi yštta vã×i mi×alaiyš mšvi ­ārš. 6.51.3 512 veõkāņņār ceīkāņņaī kuņiyār veõõi na­­akarār všņkaëattār všta nāvār paõkāņņum vaõņār pa×a­at tuëëār parāyttuŸaiyār cirāppaëëi yuëëār paõņēr veõkēņņuk karuīkaëiŸŸaip piëiŸap paŸŸi uritturivai pērtta viņalai všņam viõkāņņum piŸainutali ya¤cak kāņņi vã×i mi×alaiyš mšvi ­ārš. 6.51.4 513 puņaicå×nta påtaīkaë vštam pāņap puliyårcciŸ Ÿampalattš naņamā ņuvār uņaicå×nta pulittēlar kalikkac cimšŸ Ÿaëiyuëār kuëircēlai yškam pattār kaņaicå×ntu palitšruī kaīkā ëa­ār ka×umalattār ce×umalarttārk ku×ali yēņum viņaicå×nta velkoņiyar malku celva vã×i mi×alaiyš mšvi ­ārš. 6.51.5 514 perumpuliyår virumpi­ār perumpā ×iyār perumpaŸŸap puliyårmå laņņā ­attār irumputalār irumpåëai yuëëā ršrār i­­ampa rārãīkēy malaiyār i­coŸ karumpa­aiyāë umaiyēņuī karukā vårār karuppaŸiya lårār karavã rattār virumpamarar iravupakal paravi yštta vã×i mi×alaiyš mšvi ­ārš. 6.51.6 515 maŸaikkāņņār valivalattār vāymår mšyār vā×koëi puttårār mākā ëattār kaŸaikkāņņuī kaõņa­ār kāpā liyār kaŸkuņiyār viŸkuņiyār kā­ap pšrār paŸaikkāņņuī ku×ivi×ikaņ palpšy cå×ap pa×aiya­år ālaīkāņ ņaņikaë paõņēr miŸaikkāņņuī koņuīkāla­ vãņap pāyntār vã×i mi×alaiyš mšvi ­ārš. 6.51.7 516 a¤caik kaëattuëëār aiyāŸ Ÿuëëār ārårār pšrårār a×untå ruëëār ta¤cait taëikkuëattār takka irār cāntai ayavanti taīki ­ārtām na¤cait tamakkamutā uõņa nampar nākšc carattuëëār nārai yårār ve¤codr camaõciŸaiyi le­­ai mãņņār vã×i mi×alaiyš mšvi ­ārš. 6.51.8 517 koõņaluëëār koõņãc caratti ­uëëār kēvalår vãraņņaī kēyil koõņār taõņalaiyār talaiyālaī kāņņi ­uëëār talaiccaīkaip peruīkēyil taīki ­ārtām vaõņaloņu maõaŸkoõarum po­­i na­­ãr vala¤cu×iyār vaikali­mš­ māņat tuëëār veõņalaimā­ kaikkoõņa vikirta všņar vã×i mi×alaiyš mšvi ­ārš. 6.51.9 518 ariccan tirattuëëār ampa ruëëār aripiramar intirarkku mariya rā­ār puriccan tirattuëëār pēkat tuëëār porupparaiya­ makaëēņu viruppa rāki ericcanti všņku miņattā ršmak kåņattār pāņattš ­icaiyār kãtar viriccaīkai yerikkoõņaī kāņum všņar vã×i mi×alaiyš mšvi ­ārš. 6.51.10 519 pu­kårār puŸampayattār puttå ruëëār påvaõattār pulivalattār valiyi­ mikka ta­kårmai karutivarai yeņukka luŸŸā­ talaikaëoņu malaikaëa­a tāëun tēëum po­kåruī ka×alaņiyēr viralā l孟ip poruppata­kã× nerittaruëcey puva­a nātar mi­kåru¤ caņaimuņiyār viņaiyi­ pākar vã×i mi×alaiyš mšvi ­ārš. 6.51.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.52 tiruvã×imi×alai - tiruttāõņakam tirucciŸŸampalam 520 kaõõava­kāõ kaõõoëicšr kāņci yā­kāõ kantiruvam pāņņicaiyiŸ kāņņu ki­Ÿa paõõava­kāõ paõõavaŸŸi­ ŸiŸalā ­ā­kāõ pa×amākic cuvaiyākip payakki­ Ÿā­kāõ maõõava­kāõ tãyava­kāõ nãrā ­ā­kāõ vantalaikkum māruta­kāõ ma×aimš ka¤cšr viõõava­kāõ viõõavarkku mšlā ­ā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.1 521 ālaip paņukarumpi­ cāŸu pēla aõõikkum a¤ce×utti­ nāmat tā­kāõ cãla muņaiyaņiyār cintai yā­kāõ tiripuramå­ Ÿeripaņutta cilaiyi ­ā­kāõ pāli­oņu tayirnaŸuney yāņi ­ā­kāõ paõņaraīka všņa­kāõ palitšr vā­kāõ všlai viņamuõņa miņaŸŸi ­ā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.2 522 taõmaiyoņu vemmaitā ­āyi ­ā­kāõ cakkaram puņpākaŸ karuëcey tā­kāõ kaõõumoru m孟uņaiya kāpā likāõ kāma­uņal všvitta kaõõi ­ā­kāõ eõõilcamaõ tãrtte­­ai yāņkoõ ņā­kāõ iruvark keriyā yaruëi ­ā­kāõ viõõavarkaë pēŸŸa irukki­ Ÿā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.3 523 kāticainta caīkak ku×aiyi ­ā­kāõ ka­aka malaiya­aiya kāņci yā­kāõ māticainta mātavamu¤ cētit tā­kāõ vallš­a veëëeyiŸŸā paraõat tā­kāõ ātiya­kāõ aõņattuk kappā lā­kāõ aintalaimā nākamnā õākki ­ā­kāõ vštiya­kāõ vštaviti kāņņi ­ā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.4 524 neyyi­oņu pāliëanã rāņi ­ā­kāõ nittamaõa vāëa­e­a niŸki­ Ÿā­kāõ kaiyi­ma×u vāëoņumā­ šnti ­ā­kāõ kāla­uyir kālāŸ ka×ivit tā­kāõ ceyyatiru mš­iveõ õ㟟i ­ā­kāõ ce¤caņaimšl veõmatiya¤ cšrtti ­ā­kāõ veyya ka­alviëaiyāņ ņāņi ­ā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.5 525 kaõņu¤cuī karuneņumāl ā×i všõņik kaõõiņantu cåņņakkaõ ņaruëu vā­kāõ vaõņuõõum matukko­Ÿai va­­i mattam vā­kaīkaic caņaikkaranta mātš va­kāõ paõņaīku mo×imaņavāë pākat tā­kāõ parama­kāõ paramšņņi yāyi ­ā­kāõ veõņiīkaë aravoņuce¤ caņaivait tā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.6 526 kaŸpolitēë calantara­aip piëanta ā×i karumāluk karuëceyta karuõai yā­kāõ viŸpolitēë vicaya­vali tšyvit tā­kāõ všņuva­āyp pērporutu kāņņi ­ā­kāõ taŸparamān taŸparamāy niŸki­ Ÿā­kāõ catāciva­kāõ ta­­oppā rillā tā­kāõ veŸparaiya­ pāvai viruppu ëā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.7 527 meyttava­kāõ meyttavattil niŸpārk kellām viruppilā iruppuma­a vi­aiyark ke­Ÿum poyttava­kāõ putta­ maŸavā tēņi eŸicalli putumalarka ëākki ­ā­kāõ uyttava­kāõ uyarkatikkš uëki ­ārai ulaka­aittum oëittaëittiņ ņuyyac ceyyum vittaka­kāõ vittakartām virumpi yšttum viõõi×itaõ vã×i mi×alai yā­š. 6.52.8 528 cantira­ait tiruvaņiyāŸ taëarvit tā­kāõ takka­aiyum mu­intecca­ talaikoõ ņā­kāõ intira­ait tēëmuŸivit taruëcey tā­kāõ ãca­kāõ nšca­kāõ ni­aivērk kellām mantiramum maŸaipporuëu māyi ­ā­kāõ māloņaya­ mšloņukã× aŸiyā vaõõam venta×ali­ viricuņarā yēīki ­ā­kāõ viõõi×itaõ vã×i mi×alai yā­š. 6.52.9 529 ãīkaippšr ãmava­at tirukki­ Ÿā­kāõ emmā­kāõ kaimmāvi ­uripērt tā­kāõ ēīkumalaik karaiya­Ÿa­ pāvai yēņum ēruruvāy ni­Ÿā­kāõ ēīkā ra­kāõ kēīkumalark ko­Ÿaiyantārk kaõõi yā­kāõ kollšŸu velkoņimšŸ kåņņi ­ā­kāõ všīkaivarip pulittēlmš lāņai yā­kāõ viõõi×itaõvã×i mi×alai yā­š. 6.52.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.53 tiruvã×imi×alai - tiruttāõņakam tirucciŸŸampalam 530 mā­šŸu karamuņaiya varatar pēlum mālvaraikāl vaëaivillā vaëaittār pēlum kā­šŸu karikataŸa vurittār pēluī kaņņaīkaī koņituņikaik koõņār pēlun tš­šŸu tiruita×it tārār pēlun tiruvã×i mi×alaiyamar celvar pēlum ā­šŸa tšŸum a×akar pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.1 531 camaramiku calantara­pēr všõņi ­ā­aic cakkarattāŸ piëappitta caturar pēlum nama­aiyoru kālkuŸaitta nātar pēlum nāraõa­ai iņappākat taņaittār pēluī kumara­aiyum maka­āka vuņaiyār pēluī kuëirvã×i mi×alaiyamar ku×akar pēlum amararkaëpi­ amutuõana¤ cuõņār pēlum aņiyš­ai āëuņaiya aņikaë tāmš.6.53.2 532 nãŸaõinta tirumš­i nimalar pēlum nšmineņu māŸkaruëic ceytār pēlum šŸaõinta koņiyuņaiyem miŸaivar pēlum eyilm孟u mericarattā leytār pēlum všŸaõinta kēlamuņai všņar pēlum viya­vã×i mi×alaiyuŸai vikirtar pēlum āŸaõinta caņāmakuņat ta×akar pēlum aņiyš­ai āëuņaiya aņikaë tāmš.6.53.3 533 kaivš×a mukattava­aip paņaittār pēluī kayācura­ai ava­āŸkol vittār pēlu¤ ceyvšëvit takka­aimu­ citaittār pēlun ticaimuka­Ÿa­ ciramo­Ÿu citaittār pēlum meyvšëvi mårttitalai yaŸuttār pēlum viya­vã×i mi×alaiyiņaī koõņār pēlum aivšëvi āŸaīka mā­ār pēlum aņiyš­ai āëuņaiya aņikaë tāmš.6.53.4 534 tu­­atti­ kēvaõamo­ Ÿuņaiyār pēlu¤ cuņarm孟u¤ cētiyumāyt tåyār pēlum po­­otta tirumš­ip pu­itar pēlum påtakaõam puņaicå×a varuvār pēlum mi­­otta ce¤caņaiveõ piŸaiyār pēlum viya­vã×i mi×alaicšr vimalar pēlum a­­attšr aya­muņicšr aņikaë pēlum aņiyš­ai āëuņaiya aņikaë tāmš.6.53.5 535 mālālum aŸivariya varatar pēlum maŸavātār piŸappaŸukka vallār pēlum nālāya maŸaikkiŸaiva rā­ār pēlum nāmave×ut ta¤cāya nampar pēlum všlārkai vãriyaimu­ paņaittār pēlum viya­vã×i mi×alaiyamar vikirtar pēlum ālālam miņaŸŸaņakki aëittār pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.6 536 pa¤caņutta melviralāë paīkar pēlum painnākam araikkacaitta paramar pēlum ma¤caņutta maõinãla kaõņar pēlum vaņakayilai malaiyuņaiya maõāëar pēlu¤ ce¤caņaikkaõ veõpiŸaikoõ ņaõintār pēlun tiruvã×i mi×alaiyamar civa­ār pēlum a¤caņakkum aņiyavarkaņ kaõiyār pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.7 537 kuõņaroņu piritte­aiyāņ koõņār pēluī kuņamåkki liņamākkik koõņār pēlum puõņarikap putumalarā ta­attār pēlum puëëaracaik ko­Ÿuyirpi­ koņuttār pēlum veõņalaiyiŸ palikoõņa vikirtar pēlum viya­vã×i mi×alainaka ruņaiyār pēlum aõņattup puŸattappā lā­ār pēlum aņiyš­ai āëuņaiya aņikaë tāmš.6.53.8 538 mutta­aiya muki×muŸuva luņaiyār pēlum moypavaëak koņiya­aiya caņaiyār pēlum etta­aiyum patticeyvārk ki­iyār pēlum irunā­ku mårttikaëu mā­ār pēlum mittiravac ciravaõaŸku viruppar pēlum viya­vã×i mi×alaiyamar vikirtar pēlum atta­oņum ammaiye­ak kā­ār pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.9 539 kariyuricey tumaiveruvak kaõņār pēluī kaīkaiyaiyu¤ ce¤caņaimšŸ karantār pēlum eriyatoru kaitaritta iŸaivar pēlum š­atti­ kå­eyiŸu påõņār pēlum virikatirē riruvaraimu­ vekuõņār pēlum viya­vã×i mi×alaiyamar vimalar pēlum aripiramar tuticeyani­ Ÿaëittār pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.10 540 kayilāya malaiyeņuttā­ kataŸi vã×ak kālviralāl aņarttaruëic ceytār pēluī kuyilāya me­mo×iyāë kuëirntu nēkkak kåttāņa valla ku×akar pēlum veyilāya cētiviëak kā­ār pēlum viya­vã×i mi×alaiyamar vikirtar pēlum ayilāya måvilaivšŸ paņaiyār pēlum aņiyš­ai āëuņaiya aņikaë tāmš. 6.53.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.54 tiruppuëëirukkuvšir - tiruttāõņakam tirucciŸŸampalam 541 āõņā­ai aņiyš­ai āëāk koõņu aņiyēņu muņiyaya­mā laŸiyā vaõõam nãõņā­ai neņuīkaëamā nakarā­ Ÿa­­ai nšmivā­ paņaiyālnã ëuravē ­ākaī kãõņā­aik kštāram mšvi ­ā­aik kšņiliyaik kiëarpoŸivāë aravē ņe­pu påõņā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.1 542 cãrttā­aic ciŸantaņiyš­ cintai yuëëš tika×ntā­aic civa­Ÿa­­ait tšva tšvaik kårttā­aik koņuneņuvšŸ k域an ta­­aik kuraika×alāŸ kumaittumu­i koõņa accam pšrttā­aip piŸappiliyai iŸappo­ Ÿillāp pemmā­aik kaimmāvi ­urivai pšõip pērttā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.2 543 pattimaiyāŸ paõintaņiyš­ Ÿa­­aip pa­­āņ pāmālai pāņap payilvit tā­ai ettšvu mšttum iŸaiva­ Ÿa­­ai emmā­ai e­­uëëat tuëëš yåŸum attš­ai amutattai āvi­ pālai aõõikkun tãīkarumpai ara­ai ātip puttšëaip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š.6.54.3 544 iruëāya uëëatti ­iruëai nãkki iņarpāvaī keņuttš×ai yš­ai yuyyat teruëāta cintaita­ait teruņņit ta­pēŸ civalēka neŸiyaŸiyac cintai tanta aruëā­ai ātimā tavattu ëā­ai āŸaīkam nālvštat tappāl ni­Ÿa poruëā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š.6.54.4 545 mi­­uruvai viõõakatti lo­Ÿāy mikku vãcuīkāl ta­­akattil iraõņāyc centãt ta­­uruvi­ m孟āyttā× pu­ali­ nā­kāyt taraõitalat ta¤cāki ye¤cāt ta¤ca ma­­uruvai vā­pavaëak ko×untai muttai vaëaroëiyai vayirattai māco­ Ÿillāp po­­uruvaip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š.6.54.5 546 aŸaiyārpoŸ ka×alārppa aõiyār tillai ampalattuë naņamāņum a×aka­ Ÿa­­aik kaŸaiyārmå vilaineņuvšŸ kaņavuë ta­­aik kaņalnākaik kārēõaī karuti ­ā­ai iŸaiyā­ai e­­uëëat tuëëš viëëā tiruntā­ai š×po×ilun tāīki ni­Ÿa poŸaiyā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š.6.54.6 547 neruppa­aiya tirumš­i veõõ㟠Ÿā­ai nãīkāte­ ­uëëatti ­uëëš ni­Ÿa viruppava­ai vštiya­ai všta vittai veõkāņum viya­turutti nakarum mšvi iruppava­ai iņaimarutē ņãīkēy nãīkā iŸaiyava­ai e­aiyāluī kayilai ye­­um poruppava­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.7 548 pšrā yiramparavi vā­ē ršttum pemmā­aip pirivilā aņiyārk ke­Ÿum vārāta celvam varuvip pā­ai mantiramun tantiramum maruntu mākit tãrānēy tãrttaruëa vallā­ Ÿa­­ait tiripuraīkaë tãye×attiõ cilaikaik koõņa pērā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.8 549 paõõiya­aip paiīkoņiyāë pāka­ Ÿa­­aip paņarcaņaimšŸ pu­alkaranta paņiŸa­ Ÿa­­ai naõõiya­ai ye­­ākkit ta­­ā ­ā­ai nā­maŸaiyi­ naŸporuëai naëirveõ ņiīkaë kaõõiya­aik kaņiyanaņai viņaiyo­ ŸšŸuī kāraõa­ai nāraõa­aik kamalat tēīkum puõõiya­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.9 550 iŸuttā­ai ilaīkaiyarkē­ ciraīkaë pattum e×unarampi­ i­­icaikšņ ņi­puŸ Ÿā­ai aŸuttā­ai aņiyārtam arunēy pāvam alaikaņalil ālāla muõņu kaõņaī kaŸuttā­aik kaõõa×alāŸ kāma ­ākaī kāyntā­aik ka­a­ma×uvuī kalaiyu maīkai poŸuttā­aip puëëirukku vši rā­aip pēŸŸātš āŸŸanāë pēkki ­š­š. 6.54.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.55 tirukkayilāyam - pēŸŸittiruttāõņakam tirucciŸŸampalam 551 všŸŸāki viõõāki ni­Ÿāy pēŸŸi mãëāmš āëe­­aik koõņāy pēŸŸi 域āki uëëš oëittāy pēŸŸi ēvāta cattat toliyš pēŸŸi āŸŸāki yaīkš amarntāy pēŸŸi āŸaīkam nālvšta mā­āy pēŸŸi kāŸŸāki yeīkuī kalantāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.55.1 552 piccāņal pšyē ņukantāy pēŸŸi piŸavi yaŸukkum pirā­š pēŸŸi vaiccāņal na­Ÿu maki×ntāy pēŸŸi maruviye­ cintai pukuntāy pēŸŸi poyccār puram孟u meytāy pēŸŸi pēkāte­ cintai pukuntāy pēŸŸi kaccāka nāka macaittāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.55.2 553 maruvār puram孟u meytāy pēŸŸi maruviye­ cintai pukuntāy pēŸŸi uruvāki ye­­aip paņaittāy pēŸŸi uëëāvi vāīki yoëittāy pēŸŸi tiruvāki ni­Ÿa tiŸamš pēŸŸi tšcam paravap paņuvāy pēŸŸi karuvāki yēņu mukilš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.3 554 vā­attār pēŸŸum maruntš pēŸŸi vante­Ÿa­ cintai pukuntāy pēŸŸi å­attai nãkku muņalš pēŸŸi ēīki a×alāy nimirntāy pēŸŸi tš­attai vārtta teëivš pēŸŸi tšvarkkun tšva­āy ni­Ÿāy pēŸŸi kā­attã yāņa lukantāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.4 555 årāki ni­Ÿa ulakš pēŸŸi ēīki a×alāy nimirntāy pēŸŸi pšrāki yeīkum parantāy pēŸŸi peyarāte­ cintai pukuntāy pēŸŸi nãrāvi yā­a ni×alš pēŸŸi nšrvā roruvaraiyu millāy pēŸŸi kārāki ni­Ÿa mukilš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.55.5 556 cilluruvāyc ce­Ÿu tiraõņāy pēŸŸi tšva raŸiyāta tšvš pēŸŸi pulluyirkkum påņci puõarttāy pēŸŸi pēkāte­ cintai pukuntāy pēŸŸi palluyirāyp pārtēŸum ni­Ÿāy pēŸŸi paŸŸi ulakai viņātāy pēŸŸi kalluyirāy ni­Ÿa ka­alš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.6 557 paõõi­ icaiyāki ni­Ÿāy pēŸŸi pāvippār pāva maŸuppāy pēŸŸi eõõu me×uttu¤col lā­āy pēŸŸi e­cintai nãīkā iŸaivā pēŸŸi viõõum nila­untã yā­āy pēŸŸi mšlavarkkum mšlāki ni­Ÿāy pēŸŸi kaõõi­ maõiyāki ni­Ÿāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.7 558 imaiyā tuyirā tiruntāy pēŸŸi e­cintai nãīkā iŸaivā pēŸŸi umaipāka mākat taõaittāy pēŸŸi å×iyš ×ā­a oruvā pēŸŸi amaiyā aruna¤ca mārntāy pēŸŸi āti purāõa­āy ni­Ÿāy pēŸŸi kamaiyāki ni­Ÿa ka­alš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.8 559 måvāy piŸavāy iŸavāy pēŸŸi mu­­amš tē­Ÿi muëaittāy pēŸŸi tšvāti tšvarto×un tšvš pēŸŸi ce­ŸšŸi yeīkum parantāy pēŸŸi āvā aņiyš­uk kellām pēŸŸi allal naliya alantš­ pēŸŸi kāvāy ka­akat tiraëš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.9 560 neņiya vicumpēņu kaõõš pēŸŸi nãëa akala muņaiyāy pēŸŸi aņiyum muņiyum ikali pēŸŸi aīko­ ŸaŸiyāmai ni­Ÿāy pēŸŸi koņiya va­k域a mutaittāy pēŸŸi kēyilā e­cintai koõņāy pēŸŸi kaņiya urumoņu mi­­š pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.10 561 uõõā tuŸaīkā tiruntāy pēŸŸi ētātš všta muõarntāy pēŸŸi eõõā ilaīkaikkē­ Ÿa­­aip pēŸŸi iŸaiviralāl vaittukanta ãcā pēŸŸi paõõā ricaiyi­coŸ kšņņāy pēŸŸi paõņšye­ cintai pukuntāy pēŸŸi kaõõā yulakukku ni­Ÿāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.55.11 ittalam vaņanāņņiluëëatu. cuvāmipeyar - kailāyanātar, tšviyār - pārvatiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.56 tirukkayilāyam - pēŸŸittiruttāõņakam tirucciŸŸampalam 562 poŸaiyuņaiya påminã rā­āy pēŸŸi påtap paņaiyāë pu­itā pēŸŸi niŸaiyuņaiya ne¤ci­ iņaiyāy pēŸŸi nãīkāte­ ­uëëat tiruntāy pēŸŸi maŸaiyuņaiya vštam virittāy pēŸŸi vā­ēr vaõaīkap paņuvāy pēŸŸi kaŸaiyuņaiya kaõņa muņaiyāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.56.1 563 mu­pāki ni­Ÿa mutalš pēŸŸi måvāta mš­imuk kaõõā pēŸŸi a­pāki ni­Ÿārk kaõiyāy pēŸŸi āŸšŸu ce­­ic caņaiyāy pēŸŸi e­pāka veīku maõintāy pēŸŸi e­cintai nãīkā iŸaivā pēŸŸi kaõpāvi ni­Ÿa ka­alš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.2 564 mālai ye×unta matiyš pēŸŸi ma­­iye­ cintai yiruntāy pēŸŸi mšlai vi­aika ëaŸuppāy pēŸŸi mšlāņu tiīkaë muņiyāy pēŸŸi ālaik karumpi­ teëivš pēŸŸi aņiyārkaņ kāramuta mā­āy pēŸŸi kālai muëaitta katirš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.56.3 565 uņali­ vi­aika ëaŸuppāy pēŸŸi oëëeri vãcum pirā­š pēŸŸi paņaru¤ caņaimšl matiyāy pēŸŸi palkaõak kåttap pirā­š pēŸŸi cuņariŸ Ÿika×ki­Ÿa cēti pēŸŸi tē­Ÿiye­ ­uëëat tiruntāy pēŸŸi kaņali loëiyāya muttš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.56.4 566 maicšrnta kaõņa muņaiyāy pēŸŸi mālukkum ērā×i ãntāy pēŸŸi poycšrnta cintai pukātāy pēŸŸi pēkāte­ ­uëëat tiruntāy pēŸŸi meycšrap pālveõõ㠟āņi pēŸŸi mikkārka ëšttum viëakkš pēŸŸi kaicšr a­alšnti yāņã pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.5 567 āŸšŸu ce­­i muņiyāy pēŸŸi aņiyārkaņ kāramutāy ni­Ÿāy pēŸŸi n㟚Ÿu mš­i yuņaiyāy pēŸŸi nãīkāte­ ­uëëat tiruntāy pēŸŸi k埚Ÿu maīkai ma×uvā pēŸŸi koëëuī ki×amaiyš ×ā­āy pēŸŸi kāŸšŸu kaõņa miņaŸŸāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.6 568 aõņamš ×a­Ÿu kaņantāy pēŸŸi āti purāõa­āy ni­Ÿāy pēŸŸi paõņai vi­aika ëaŸuppāy pēŸŸi pārērviõ õšttap paņuvāy pēŸŸi toõņar paravu miņattāy pēŸŸi to×ilnēkki yāëu¤ cuņarš pēŸŸi kaõņaī kaŸukkavum vallāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.7 569 peruki yalaikki­Ÿa āŸš pēŸŸi pšrānēy pšra viņuppāy pēŸŸi uruki ni­aivārtam muëëāy pēŸŸi å­an tavirkkum pirā­š pēŸŸi aruki miëirki­Ÿa po­­š pēŸŸi āru mika×ap paņātāy pēŸŸi karukip po×intēņu nãrš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.8 570 ceyya malarmšlā­ kaõõa­ pēŸŸi tšņi yuõarāmai ni­Ÿāy pēŸŸi poyyāna¤ cuõņa poŸaiyš pēŸŸi poruëāka e­­aiyāņ koõņāy pēŸŸi meyyāka ā­a¤ cukantāy pēŸŸi mikkārka ëšttuī kuõattāy pēŸŸi kaiyā­ai meyttē lurittāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.9 571 mšlvaitta vā­ēr perumā­ pēŸŸi mšlāņu puram孟u meytāy pēŸŸi cãlattā­ te­­ilaīkai ma­­a­ pēŸŸi cilaiyeņukka vāyalaŸa vaittāy pēŸŸi kēlattāŸ kuŸaivillā­ Ÿa­­ai ya­Ÿu koņitākak kāynta ku×akā pēŸŸi kālattāŸ kāla­aiyuī kāyntāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.56.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.57 tirukkayilāyattirumalai - pēŸŸittiruttāõņakam tirucciŸŸampalam 572 pāņņā­a nalla toņaiyāy pēŸŸi paricai yaŸiyāmai ni­Ÿāy pēŸŸi cåņņā­a tiīkaë muņiyāy pēŸŸi tåmālai matta maõintāy pēŸŸi āņņā­a ta¤cu mamarntāy pēŸŸi aņaīkār purameriya nakkāy pēŸŸi kāņņā­ai meyttē lurittāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.57.1 573 atirā vi­aika ëaŸuppāy pēŸŸi āla ni×aŸkã× amarntāy pēŸŸi caturā caturak ku×aiyāy pēŸŸi cāmpar meypåcun talaivā pēŸŸi etirā ulaka mamaippāy pēŸŸi e­Ÿumã ëāvaruë ceyvāy pēŸŸi katirār katirukkēr kaõõš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.57.2 574 ceyyāy kariyāy veëiyāy pēŸŸi cellāta celva muņaiyāy pēŸŸi aiyāy periyāy ciŸiyāy pēŸŸi ākāca vaõõa muņiyāy pēŸŸi veyyāy taõiyā yaõiyāy pēŸŸi všëāta všëvi yuņaiyāy pēŸŸi kaiyār ta×alār viņaīkā pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.57.3 575 āņci yulakai yuņaiyāy pēŸŸi aņiyārk kamutelām ãvāy pēŸŸi cåņci ciŸitu milātāy pēŸŸi cå×nta kaņalna¤ca muõņāy pēŸŸi māņci peritu muņaiyāy pēŸŸi ma­­iye­ cintai maki×ntāy pēŸŸi kāņci peritu mariyāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.57.4 576 mu­­iyā ni­Ÿa mutalvā pēŸŸi måvāta mš­i yuņaiyāy pēŸŸi e­­iyā yentai pirā­š pēŸŸi š×i ­icaiyš yukappāy pēŸŸi ma­­iya maīkai maõāëā pēŸŸi mantiramun tantiramu mā­āy pēŸŸi ka­­iyār kaīkait talaivā pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.57.5 577 uriyāy ulaki­uk kellām pēŸŸi uõarve­­u mårva tuņaiyāy pēŸŸi eriyāya teyvac cuņarš pēŸŸi šcumā muõņi yuņaiyāy pēŸŸi ariyāy amararkaņ kellām pēŸŸi aŸivš aņakka muņaiyāy pēŸŸi kariyā­uk kā×iya­ Ÿãntāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.57.6 578 eõmšlum eõõa muņaiyāy pēŸŸi šŸariya všŸuī kuõattāy pēŸŸi paõmšlš pāvit tiruntāy pēŸŸi paõõoņuyā× vãõai payi­Ÿāy pēŸŸi viõmšlu mšlum nimirntāy pēŸŸi mšlārkaõ mšlārkaõ mšlāy pēŸŸi kaõmšluī kaõõo­ Ÿuņaiyāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.57.7 579 muņiyār caņaiyi­ matiyāy pēŸŸi mu×unãŸu caõõitta mårtti pēŸŸi tuņiyā riņaiyumaiyāë paīkā pēŸŸi cētittār kāõāmai ni­Ÿāy pēŸŸi aņiyā raņimai aŸivāy pēŸŸi amarar patiyāëa vaittāy pēŸŸi kaņiyār puram孟u meytāy pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi.6.57.8 580 pēŸŸicaittu­ ­aņiparava ni­Ÿāy pēŸŸi puõõiya­š naõõa lariyāy pēŸŸi šŸŸicaikkum vā­mš liruntāy pēŸŸi eõõā yiranåŸu pšrāy pēŸŸi nāŸŸicaikkum viëakkāya nātā pēŸŸi nā­mukaŸkum māŸku mariyāy pēŸŸi kāŸŸicaikkun ticaikkellām vittš pēŸŸi kayilai malaiyā­š pēŸŸi pēŸŸi. 6.57.9 ippatikattil 10-m ceyyuë citaintu pēyiŸŸu. 6.57.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.58 tiruvalampuram - tiruttāõņakam tirucciŸŸampalam 581 maõõaëanta maõivaõõar tāmum maŸŸai maŸaiyava­um vā­avaru¤ cå×a ni­Ÿu kaõmalinta tiruneŸŸi yuņaiyā roŸŸaik katanākaī kaiyuņaiyār kāõã ra­Ÿš paõmalinta mo×iyavaru miyā­u mellām paõintiŸai¤cit tammuņaiya pi­pi­ cella maõmalinta vayalpuņaicå× māņa vãti valampuramš pukkaīkš ma­­i ­ārš. 6.58.1 582 cilainavi­Ÿa torukaõaiyāŸ puramå­ Ÿeyta tãvaõõar ciŸantimaiyēr iŸai¤ci yšttak kolainavi­Ÿa kaëiyā­ai yurivai pērttuk kåttāņit tiritarumak kåttar nalla kalainavi­Ÿa maŸaiyavarkaë kāõak kāõak kaņuviņaimšŸ pāriņaīkaë cå×ak kātal malaimakaëuī kaīkaiyun tāmu mellām valampuramš pukkaīkš ma­­i ­ārš. 6.58.2 583 tãkkårun tirumš­i yorupāl maŸŸai yorupālum ariyuruvan tika×nta celvar ākkåril tā­tē­Ÿi pukuvār pēla aruvi­aiyš­ celvatumš yappā leīkum nēkkā roruviņattu nålun tēlun tutaintilaīkun tirumš­i veõõ㠟āņi vākkāl maŸaivirittu māyam pšci valampuramš pukkiīkš ma­­i ­ārš. 6.58.3 584 måvāta måkkappām paraiyiŸ cātti måvar uruvāya mutalva rinnāë kēvāta erikaõaiyaic cilaimšŸ kētta ku×aka­ār kuëirko­Ÿai cåņi yiīkš pēvāraik kaõņaņiyš­ pi­pi­ cellap puŸakkaõittut tammuņaiya påta¤ cå×a vāvā ve­avuraittu māyam pšci valampuramš pukkaīkš ma­­i ­ārš. 6.58.4 585 a­alorukai yatuvšnti ataëi ­ēņš aintalaiya mānākam araiyiŸ cāttip pu­alpotinta caņaikkaŸŸaip po­pēl mš­ip pu­ita­ār purintamarar iŸai¤ci yšttac ci­aviņaiyai mšŸkoõņu tiruvā råru¤ cirapuramum iņaimarutu¤ cšrvār pēla ma­amuruka vaëaika×ala māyam pšci valampuramš pukkaīkš ma­­i ­ārš. 6.58.5 586 kaŸuttatoru kaõņattar kāla­ vã×ak kāli­āŸ kāyntukanta kāpā liyār muŸittatoru tēluņuttu muõņa¤ cātti mu­ikaõaīkaë puņaicå×a muŸŸan tēŸun teŸittatoru vãõaiyarāyc celvār tamvāyc ciŸumuŸuval vante­atu cintai vauva maŸittorukāl nēkkātš māyam pšci valampuramš pukkaīkš ma­­i ­ārš. 6.58.6 587 paņņuņuttup pavaëampēl mš­i yellām pacu¤cāntaī koõņaõintu pātam nēva iņņeņuttu naņamāņi yiīkš vantārk kevvårãr emperumā ­e­Ÿš­ āvi viņņiņumā Ÿatuceytu viraintu nēkki všŸēr patipukap pēvār pēla vaņņaõaikaë paņanaņantu māyam pšci valampuramš pukkaīkš ma­­i ­ārš. 6.58.7 588 pallār payilpa×a­ap pācå re­Ÿum pa×a­am patipa×amai colli ni­Ÿār nallār na­ipaëëi yi­Ÿu vaiki nāëaippēy naëëāŸu cšrtu me­Ÿār collār oruviņamāt tēëkai vãcic cuntararāy ventan㠟āņi yeīkum mallār vayalpuņaicå× māņavãti valampuramš pukkaīkš ma­­i ­ārš. 6.58.8 589 poīkā ņaravo­Ÿu kaiyiŸ koõņu pērveõ ma×uvšntip pēkā niŸpar taīkā roruviņattun tammšl ārvan tavirttaruëār tattuvattš ni­Ÿš ­e­par eīkš yivarceykai yo­Ÿo­ Ÿovvā e­kaõõil ni­Ÿakalā všņaī kāņņi maīkul matitava×um māņa vãti valampuramš pukkaīkš ma­­i ­ārš. 6.58.9 590 ceīkaõmāl cilaipiņittuc cš­ai yēņu¤ cštupan ta­a¤ceytu ce­Ÿu pukkup poīkupēr palaceytu pukalāl ve­Ÿa pērarakka­ neņumuņikaë poņiyāy vã×a aīkoruta­ Ÿiruviralāl iŸaiyš y孟i aņarttavaŸkš aruëpurinta aņika ëinnāë vaīkamali kaņalpuņaicå× māņa vãti valampuramš pukkaīkš ma­­i ­ārš. 6.58.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.59 tiruveõõi - tiruttāõņakam tirucciŸŸampalam 591 toõņilaīkum aņiyavarkkēr neŸiyi ­ārun tånãŸu tutaintilaīku mārpi ­ārum puõņarikat taya­oņumāl kāõā vaõõam poīkuta×aŸ pi×ampāya purāõa ­ārum vaõņamarum malarkko­Ÿai mālai yārum vā­avarkkāy na¤cuõņa mainta ­ārum viõņavartam puram孟u mericey tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.1 592 neruppa­aiya mš­imšl veõõ㟠Ÿārum neŸŸimš loŸŸaikkaõ niŸaivit tārum porupparaiya­ maņappāvai iņappā lārum pånturutti nakarmšya purāõa ­ārum maruppa­aiya veõmatiyak kaõõi yārum vaëaikuëamum maŸaikkāņum ma­­i ­ārum viruppuņaiya aņiyavartam muëëat tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.2 593 kaiyulām måvilaivš lšnti ­āruī karikāņņi leriyāņuī kaņavu ëārum paiyulām nākaīkoõ ņāņņu vārum paravuvār pāvaīkaë pāŸŸu vāru¤ ceyyulāī kayalpāya vayalkaë cå×nta tiruppu­kår mšviya celva ­ārum meyyulām veõõãŸu caõõit tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.3 594 caņaiyšŸu pu­alvaitta catura ­ārun takka­Ÿa­ peruvšëvi taņaicey tārum uņaiyšŸu puliyataëmšl nākaī kaņņi uõpalikke­ Ÿåråri ­u×itar vārum maņaiyšŸik kayalpāya vayalkaë cå×nta mayilāņu tuŸaiyuŸaiyum maõāëa ­ārum viņaiyšŸu velkoņiyem vimala ­ārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.4 595 maõõilaīku nãra­alkāl vā­u māki maŸŸavaŸŸi­ kuõamelā māyni­ Ÿārum paõõilaīku pāņalē ņāņa lārum paruppatamum pācårum ma­­i ­āruī kaõõilaīku nutalāruī kapāla mšntik kaņaitēŸum palikoëëuī kāņci yārum viõõilaīku veõmatiyak kaõõi yārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.5 596 vãņuta­ai meyyaņiyārk karuëcey vārum všlaiviņa muõņiruõņa kaõņat tāruī kåņalartam måveyilu mericey tāruī kuraika×alāŸ k域uva­aik kumaicey tārum āņumara varaikkacaittaī kāņu vārum ālamara nã×alirun taŸa¤co­ ­ārum všņuva­āy mšlvicayaŸ karuëcey tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.6 597 maņņilaīku ko­Ÿaiyantār mālai cåņi maņavā ëavaëēņu mā­o­ Ÿšntic ciņņilaīku všņattā rāki nāëu¤ cilpalikke­ Ÿårår tiritar vāruī kaņņilaīku pācattāl vãca vanta kāla­Ÿa­ kāla maŸuppār tāmum viņņilaīku veõku×aicšr kāti ­ārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.7 598 ce¤caņaikkēr veõņiīkaë cåņi ­ārun tiruvāla vāyuŸaiyu¤ celva ­ārum a¤ca­akkaõ arivaiyoru pākat tārum āŸaīkam nālvšta māyni­ Ÿārum ma¤caņutta nãëcēlai māņa vãti matilārår pukkaīkš ma­­i ­ārum ve¤ci­atta vš×amatu vuricey tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.8 599 vaëaīkiëarmā maticåņum všõi yārum vā­avarkkā na¤cuõņa mainta ­āruī kaëaīkoëave­ cintaiyuëëš ma­­i ­āruī kacciyš kampatteī kaņavu ëārum uëaīkuëira amutåŸi aõõip pārum uttamarāy etticaiyum ma­­i ­ārum viëaīkiëarum veõma×uvo­ Ÿšnti ­ārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.9 600 po­­ilaīku ko­Ÿaiyantār mālai cåņip pukalårum påvaõamum porunti ­āruī ko­­ilaīku måvilaivš lšnti ­āruī kuëirārnta ce¤caņaiyeī ku×aka ­ārun te­­ilaīkai ma­­avarkē­ ciraīkaë pattun tiruviralā laņarttava­uk karuëcey tārum mi­­ilaīku nuõõiņaiyāë pākat tārum veõõiyamarn tuŸaiki­Ÿa vikirta ­ārš. 6.59.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - veõõināyakar, tšviyār - a×akiyanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.60 tirukkaŸkuņi - tiruttāõņakam tirucciŸŸampalam 601 måttava­ai vā­avarkku måvā mš­i mutalava­ait tiruvaraiyi­ måkkap pāmpo­ Ÿārttava­ai akkaravam āra māka aõintava­aip paõintaņiyā raņainta va­pē ņšttava­ai iŸuvaraiyiŸ Ÿš­ai š­ērk ki­­amutam aëittava­ai yiņarai yellāī kāttava­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.1 602 ceyyā­ai veëiyā­aik kariyā­ Ÿa­­ait ticaimuka­ait ticaiyeņņu¤ ceŸintā­ Ÿa­­ai aiyā­ai noyyā­aic cãri yā­ai aõiyā­aic cšyā­ai ā­a¤ cāņum meyyā­aip poyyātu millā­ Ÿa­­ai viņaiyā­aic caņaiyā­ai veŸitta mā­koë kaiyā­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.2 603 maõõata­il aintaimā nãril nā­kai vayaīkeriyil m孟aimā rutatti raõņai viõõata­i lo­Ÿai virika tirait taõmatiyait tārakaikaë tammi­ mikka eõõata­il e×uttaiyš ×icaiyaik kāma­ e×ila×iya eriyumi×nta imaiyā neŸŸik kaõõava­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.3 604 naŸŸava­aip puŸŸarava nāõi ­ā­ai nāõātu nakutalaiyåõ nayantā­ Ÿa­­ai muŸŸava­ai måvāta mš­i yā­ai munnãri­ na¤camukan tuõņā­ Ÿa­­aip paŸŸava­aip paŸŸārtam patikaë ceŸŸa paņaiyā­ai aņaivārtam pāvam pēkkak kaŸŸava­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.4 605 caīkaita­ait tavirttāõņa talaiva­ Ÿa­­aic caīkara­ait ta×aluŸutāë ma×uvāë tāīkum aīkaiya­ai aīkamaõi ākat tā­ai ākattēr pākattš amara vaitta maīkaiya­ai matiyoņumā cuõamun tammi­ maruvaviri caņaimuņimšl vaitta vā­ãrk kaīkaiya­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.5 606 peõõava­ai āõava­aip pšņā ­ā­aip piŸappiliyai iŸappiliyaip pšrā vāõi viõõava­ai viõõavarkku mšlā ­ā­ai vštiya­ai vštatti­ kãtam pāņum paõõava­aip paõõilvaru paya­ā ­ā­aip pārava­aip pārilvā× uyirkaņ kellāī kaõõava­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.6 607 paõņā­aip parantā­aik kuvintā­ Ÿa­­aip pārā­ai viõõāyiv vulaka mellām uõņā­ai umi×ntā­ai uņaiyā­ Ÿa­­ai oruvarunta­ perumaita­ai aŸiya voõõā viõņā­ai viõņārtam puraīkaë m孟um vevva×alil ventupoņi yāki vã×ak kaõņā­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.7 608 vā­ava­ai vā­avarkku mšlā ­ā­ai vaõaīkumaņi yārma­attuë maruvip pukka tš­ava­ait tšvarto×u ka×alā­ Ÿa­­aic ceykuõaīkaë palavāki ni­Ÿa ve­Ÿik kē­ava­aik kollaiviņai yšŸŸi ­ā­aik ku×almu×avam iyampakkåt tāņa valla kā­ava­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.8 609 kolaiyā­ai yuripērtta koëkai yā­aik kēëariyaik kårampā varaimšŸ kētta cilaiyā­aic cemmaitaru poruëā­ Ÿa­­ait tiripurattēr måvarkkuc cemmai ceyta talaiyā­ait tattuvaīka ëā­ā­ Ÿa­­ait taiyalēr paīki­a­ait ta­kai yšntu kalaiyā­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.9 610 po×ilā­aip po×ilārum pu­kå rā­aip puŸampaya­ai aŸampurinta pukalå rā­ai e×ilā­ai iņaimaruti ­iņaīkoõ ņā­ai ãīkēynãī kātuŸaiyum iŸaiva­ Ÿa­­ai a×alāņu mš­iya­ai a­Ÿu ce­Ÿak ku­Ÿeņutta arakka­Ÿēë neriya v孟uī ka×alā­aik kaŸkuņiyil vi×umi yā­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.60.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - muttãcar, tšviyār - a¤ca­āņciyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.61 tirukka­Ÿāppår - tiruttāõņakam tirucciŸŸampalam 611 māti­aiyēr kåŸukantāy maŸaikoë nāvā maticåņi vā­avarkaë taīkaņ kellām nāta­š ye­Ÿe­Ÿu paravi nāëum nainturuki va¤cakamaŸ Ÿa­pu kårntu vāta­aiyāl muppo×utum pånãr koõņu vaikal maŸavātu vā×tti yšttik kāta­maiyāŸ Ÿo×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš. 6.61.1 612 viņivatumš veõõ㟟ai meyyiŸ påci veëuttamainta kãëoņukē vaõamun taŸŸuc ceņiyuņaiya valvi­ainēy tãrppā ye­Ÿu¤ celkatikku va×ikāņņu¤ civa­š ye­Ÿun tuņiya­aiya iņaimaņavāë paīkā ve­Ÿu¤ cuņalaita­il naņamāņu¤ cēti ye­Ÿuī kaņimalartåyt to×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš. 6.61.2 613 evarš­un tāmāka vilāņat tiņņa tirunãŸu¤ cāta­amuī kaõņā luëki uvarātš avaravaraik kaõņa pētu ukantaņimait tiŸani­aintaī kuvantu nēkki ivartšva ravartšva re­Ÿu colli iraõņāņņā to×intãca­ ŸiŸamš pšõik kavarātš to×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.3 614 ilaīkāla¤ cellānā ëe­Ÿu ne¤cat tiņaiyātš yāvarkkum piccai yiņņu vilaīkātš neŸini­Ÿaī kaŸivš mikku meyya­pu mikappeytu poyyai nãkkit tulaīkāmey vā­avaraik kāttu na¤cam uõņapirā ­aņiyiõaikkš cittam vaittuk kalaīkātš to×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.4 615 virutta­š všlaiviņa muõņa kaõņā viricaņaimšl veõņiīkaë viëaīkac cåņum orutta­š umaikaõavā ulaka mårtti nuntāta voõcuņarš aņiyār taīkaë porutta­š ye­Ÿe­Ÿu pulampi nāëum pula­aintum akattaņakkip pulampi nēkkik karutti­āŸ Ÿo×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš. 6.61.5 616 pociyi­āl miņaintupu×up potinta pērvaip pollāta pulāluņampai nilācu me­Ÿu paciyi­āl mãtårap paņņš yãņņip palarkkutava latuvo×intu pavaëa vāyār vaciyi­ā lakappaņņu vã×ā mu­­am vā­avarkē­ tirunāmam a¤cu¤ collik kacivi­āŸ Ÿo×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.6 617 aiyi­āl miņaŸaņaippuõ ņākkai viņņu āviyār pēvatumš akattār kåņi maiyi­āŸ kaõõe×uti mālai cåņņi mayā­atti liņuvata­mu­ matiya¤ cåņum aiya­ārk kāëāki a­pu mikku akaīku×aintu meyyarumpi aņikaë pātaī kaiyi­āŸ Ÿo×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.7 618 tirutimaiyāl aivaraiyuī kāva lšvit tikaiyātš civāyanama e­­u¤ cintaic curutita­ait tuyakkaŸuttut tu­pa veëëak kaņalnãntik karaiyšŸuī karuttš mikkup parutita­aip paŸpaŸitta pāva nācā para¤cuņarš ye­Ÿe­Ÿu paravi nāëuī karutimikat to×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.8 ippatikattil 9-m ceyyuë citaintu pēyiŸŸu. 6.61.9 619 ku­intacilai yāŸpuramå­ Ÿerittā ye­Ÿuī k域utaitta kuraika×aŸcš vaņiyā ye­Ÿun ta­a¤cayaŸkup pācupata mãntā ye­Ÿun tacakkiriva­ malaiyeņukka viralā l孟i mu­intava­Ÿa­ cirampattun tāëun tēëum muraõa×ittiņ ņaruëkoņutta mårtti ye­Ÿuī ka­intumikat to×umaņiyār ne¤ci ­uëëš ka­Ÿāppår naņutaŸiyaik kāõa lāmš.6.61.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - naņutaŸina­­āyakar, tšviyār - mātumaināyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.62 tiruvā­aikkā - tiruttāõņakam tirucciŸŸampalam 620 ettāyar ettantai eccuŸ Ÿattār emmāņu cummāņām švar nallār cettālvan tutavuvār oruva rillai ciŸuviŸakāl tãmåņņic cellā niŸpar cittāya všņattāy nãņu po­­it tiruvā­aik kāvuņaiya celvā e­Ÿa­ attāvu­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.1 621 å­āki uyirāki yata­uë ni­Ÿa uõarvākip piŸava­aittum nãyāy ni­Ÿāy nā­štum aŸiyāmš ye­­uë vantu nalla­avun tãya­avuī kāņņā ni­Ÿāy tš­āruī ko­Ÿaiya­š ni­Ÿi yårāy tiruvā­aik kāviluŸai civa­š ¤ā­am ā­āyu­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.2 622 oppāyiv vulakattē ņoņņi vā×vā­ o­Ÿalāt tavattārē ņuņa­š ni­Ÿu tuppāruī kuŸaiyaņicil tuŸŸi naŸŸu­ tiŸamaŸantu tirivš­aik kāttu nãvan teppālum nuõõuõarvš yākki ye­­ai āõņava­š e×ilā­aik kāvā vā­ēr appāvu­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.3 623 ni­aittavarkaë ne¤cuëāy va¤cak kaëvā niŸaimatiya¤ caņaivaittāy aņaiyā tu­pāl mu­aittavarkaë puram孟u meriyac ceŸŸāy mu­­ā­ait tēlpērtta mutalvā ve­Ÿuī ka­aittuvarum erutšŸuī kāëa kaõņā kayilāya malaiyāni­ ka×alš cšrntš­ a­aittulakum āëvā­š ā­aik kāvā allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.4 624 immāyap piŸappe­­uī kaņalān tu­pat tiņaiccu×ippaņ ņiëaippš­ai iëaiyā vaõõaī kaimmā­a ma­attutavik karuõai ceytu kātalaru ëavaivaittāy kāõa nillāy vemmā­a matakariyi ­urivai pērtta vštiya­š te­­ā­aik kāvuë mšya ammā­ni­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.5 625 uraiyārum puka×ā­š oŸŸi yårāy kacciyš kampa­š kārē õattāy viraiyārum malartåvi vaõaīku vārpāl mikkā­š akkaravam āram påõņāy tiraiyārum pu­aŸpo­­it tãrtta malku tiruvā­aik kāviluŸai tš­š vā­ēr araiyāvu­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.6 626 maiyārum maõimiņaŸŸāy mātēr kåŸāy mā­maŸiyu māma×uvum a­alu mšntuī kaiyā­š kāla­uņal māëac ceŸŸa kaīkāëā mu­kēëum viëaivu mā­āy ceyyā­š tirumš­i yariyāy tšvar kulakko×untš te­­ā­aik kāvuë mšya aiyāvu­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š. 6.62.7 627 ilaiyāru¤ cålattāy eõtē ëā­š evviņattum nãyalā tillai ye­Ÿu talaiyārak kumpiņuvār ta­mai yā­š ta×almaņutta māmšru kaiyil vaitta cilaiyā­š tiruvā­aik kāvuë mšya tãyāņã ciŸunēyāl nalivuõ ņuëëam alaiyātš ni­­aņiyš aņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š.6.62.8 628 viõõārum pu­alpotice¤ caņaiyāy všta neŸiyā­š eŸikaņali­ na¤ca muõņāy eõõārum puka×ā­š u­­ai yemmā­ e­Ÿe­Ÿš nāvi­ilep po×utum u­­ik kaõõārak kaõņirukkak kaëittep pētuī kaņipo×ilcå× te­­ā­aik kāvuë mšya aõõāni­ poŸpāta maņaiyap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š.6.62.9 629 koņiyšyum veë빟Ÿāy kåëi pāņak kuŸaņpåtaī kåttāņa nãyu māņi vaņivšyum maīkaita­ai vaitta maintā matilā­aik kāvuëāy mākā ëattāy paņiyšyuī kaņalilaīkaik kēmā­ Ÿa­­aip parumuņiyun tiraëtēëu maņarttu kanta aņiyšvan taņaintaņimai yākap peŸŸāl allakaõņaī koõņaņiyš­ e­cey kš­š.6.62.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.63 tiruvā­aikkā - tiruttāõņakam tirucciŸŸampalam 630 mu­­ā­ait tēlpērtta mårtti ta­­ai måvāta cintaiyš ma­amš vākkš ta­­ā­ai yāppaõõi yšŸi ­ā­aic cārtaŸ kariyā­ait tātai ta­­ai e­­ā­aik ka­Ÿi­aiye­ ãca­ Ÿa­­ai eŸinãrt tiraiyukaëuī kāvi ricå× te­­ā­aik kāvā­ait tš­aip pālaic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.1 631 maruntā­ai mantirippār ma­attu ëā­ai vaëarmatiya¤ caņaiyā­ai maki×nte­ ­uëëat tiruntā­ai iŸappiliyaip piŸappi lā­ai imaiyavartam perumā­ai umaiyā ëa¤cak karuntā­a matakaëiŸŸi ­uripērt tā­aik ka­ama×uvāņ paņaiyā­aip palikoõ ņårår tirintā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.2 632 muŸŸāta veõņiīkaņ kaõõi yā­ai munnãrna¤ cuõņimaiyērk kamutam nalkum uŸŸā­aip palluyirkkun tuõaiyā ­ā­ai ēīkārat tuņporuëai ulaka mellām peŸŸā­aip pi­­iŸakka¤ ceyvā­ Ÿa­­aip pirā­e­Ÿu pēŸŸātār puraīkaë m孟u¤ ceŸŸā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š.6.63.3 633 kārāru maõimiņaŸŸem perumā­ Ÿa­­aik kātilveõ ku×aiyā­aik kama×påī ko­Ÿait tārā­aip puliyataëi ­āņai yā­ait tā­a­Ÿi všŸo­Ÿu millā ¤ā­ap pšrā­ai maõiyāra mārpi ­ā­aip pi¤¤aka­ait teyvanā­ maŸaikaë påõņa tšrā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š.6.63.4 634 poyyštu millāta meyya­ Ÿa­­aip puõõiya­ai naõõātār puran㠟āka eytā­aic ceytavatti­ mikkā­ Ÿa­­ai šŸamarum perumā­ai iņamā ­šntu kaiyā­aik kaīkāëa všņat tā­aik kaņņaīkak koņiyā­aik ka­alpēl mš­ic ceyyā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.5 635 kalaiyā­aip pācupatap pāõi yā­aik ka­avayirat tiraëā­ai maõimā õikka malaiyā­ai ye­Ÿalaiyi ­ucci yā­ai vārtarupu­ caņaiyā­ai mayā­a ma­­um nilaiyā­ai variyaravu nāõāk kēttu ni­aiyātār purameriya vaëaitta mšruc cilaiyā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.6 636 ātiya­ai eŸimaõiyi­ ēcai yā­ai aõņattārk kaŸivoõõā tappāl mikka cētiya­ait tåmaŸaiyi­ poruëā­ Ÿa­­aic curumpamarum malarkko­Ÿait to­­ål påõņa vštiya­ai aŸamuraitta paņņa­ Ÿa­­ai viëaīkumala raya­ciraīkaë ainti lo­Ÿaic cštiya­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.7 637 maki×ntā­aik kacciyš kampa­ Ÿa­­ai maŸavātu ka×alni­aintu vā×tti yšttip puka×ntāraip po­­ulakam āëvip pā­aip påtakaõap paņaiyā­aip puŸaīkāņ ņāņal ukantā­aip piccaiyš yiccip pā­ai oõpavaëat tiraëaiye­ ­uëëat tuëëš tika×ntā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.8 638 nacaiyā­ai nālvštat tappā lā­ai nalkuravun tãppiõinēy kāppā­ Ÿa­­ai icaiyā­ai eõõiŸanta kuõattā­ Ÿa­­ai iņaimarutum ãīkēyum nãīkā tšŸŸi­ micaiyā­ai virikaņalum maõõum viõõum mikutãyum pu­aleŸikāŸ Ÿāki yeņņut ticaiyā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.9 639 pārttā­aik kāma­uņal poņiyāy vã×ap paõņaya­mā liruvarkkum aŸiyā vaõõa¤ cãrttā­aic centa×alpē luruvi ­ā­ait tšvarkaëtam perumā­ait tiŸamu­ ­ātš ārttēņi malaiyeņutta ilaīkai všnta­ āõmaiyelāī keņuttava­Ÿa­ iņarap pētš tãrttā­ait tiruvā­aik kāvu ëā­aic ce×unãrt tiraëaicce­ Ÿāņi ­š­š. 6.63.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.64 tiruvškampam - tiruttāõņakam tirucciŸŸampalam 640 k域uva­kāõ k域uva­aik kumaitta kē­kāõ kuvalaya­kāõ kuvalayatti­ nãrā ­ā­kāõ kāŸŸava­kāõ ka­alava­kāõ kalikkum mi­kāõ ka­apavaëac cemmš­i kalanta veëëai n㟟ava­kāõ nilāvåru¤ ce­­i yā­kāõ niŸaiyārnta pu­aŸkaīkai nimirca ņaimšl šŸŸava­kāõ e×ilāŸum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.1 641 parantava­kāõ palluyirka ëāki yeīkum paõinte×uvār pāvamum vi­aiyum pēkat turantava­kāõ tåmalaraī kaõõi yā­kāõ tēŸŸa nilaiyiŸutip poruëāy vanta maruntava­kāõ vaiyaīkaë poŸaitãrp pā­kāõ malartåvi ni­ainte×uvā ruëëam nãīkā tiruntava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.2 642 n㟟ava­kāõ nãrākit tãyā ­ā­kāõ niŸaima×uvun tamarukamum eriyuī kaiyil tēŸŸava­kāõ tēŸŸakkš ņillā tā­kāõ tuõaiyilikāõ tuõaiye­Ÿu to×uvā ruëëam pēŸŸava­kāõ puka×kaëtamaip paņaittā­ Ÿā­kāõ poŸiyaravum viricaņaimšŸ pu­aluī kaīkai šŸŸava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.3 643 tāyava­kāõ ulakiŸkut ta­­op pillāt tattuva­kāõ malaimaīkai paīkā ve­pār vāyava­kāõ varumpiŸavi nēytãrp pā­kāõ vā­avarkkun tā­avarkkum maõõu ëērkku¤ cšyava­kāõ ni­aivārkkuc citta mārat tiruvaņiyš uëkini­ain te×uvā ruëëam šyava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š.6.64.4 644 aņuttā­ai yurittā­ kāõ ... ... ... ... ... ... icceyyuëil e¤ciya pākam citaintu pēyiŸŸu. 6.64.5 645 a×ittava­kāõ eyilm孟um ayilvā yampāl aiyāŸum iņaimarutum āëvā­ Ÿā­kāõ pa×ittava­kāõ aņaiyārai aņaivār taīkaë paŸŸava­kāõ puŸŸarava nāõi ­ā­kāõ cu×ittava­kāõ muņikkaīkai aņiyš pēŸŸun tåyamā mu­ivarkkāp pārmšl niŸka i×ittava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š.6.64.6 646 acaintava­kāõ naņamāņip pāņal pšõi a×alvaõõat tillaņiyum muņiyun tšņap pacaintava­kāõ pšykkaõaīkaë paravi yšttum pā­maiya­kāõ paravini­ain te×uvār tampāl kacintava­kāõ kariyi­uri pērttā­ Ÿā­kāõ kaņalilviņa muõņamarark kamuta mãya icaintava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.7 647 muņittava­kāõ va­k域aic c㟟at tãyāl valiyārtam puram孟um všvac cāpam piņittava­kāõ pi¤¤aka­ām všņat tā­kāõ piõaiyalveŸi kama×ko­Ÿai aravu ce­­i muņittava­kāõ måvilainal všli ­ā­kāõ mu×aīkiyuru me­attē­Ÿu ma×aiyāy mi­­i iņittava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.8 648 varuntā­kāõ ma­amuruki ni­aiyā tārkku va¤caka­kāõ a¤ce×uttu ni­aivārk ke­Ÿum maruntava­kāõ vā­piõikaë tãrum vaõõam vā­akamum maõõakamu maŸŸu mākip parantava­kāõ paņarcaņaiyeņ ņuņaiyā­ Ÿā­kāõ paīkayattē­ Ÿa­cirattai yšnti yårår irantava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.9 649 vemmā­a u×uvaiyata ëuripērt tā­kāõ vštatti­ poruëā­kāõ e­Ÿi yampi vimmāni­ Ÿa×uvārkaņ kaëippā­ Ÿā­kāõ viņaiyšŸit tirivā­kāõ naņa¤cey påtat tammā­kāõ akaliņaīkaë tāīki ­ā­kāõ aŸputa­kāõ coŸpatamuī kaņantu ni­Ÿa emmā­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š.6.64.10 650 aŸuttā­kāõ aya­cirattai amarar všõņa ā×kaņali­ na¤cuõņaī kaõinãrk kaīkai ceŸuttā­kāõ tšvarkkun tšva­ Ÿā­kāõ ticaiya­aittun to×utšttak kalaimā­ kaiyiŸ poŸuttā­kāõ pukaliņattai naliya vantu porukayilai yeņuttava­Ÿa­ muņitēë nāla¤ ciŸuttā­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.64.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.65 tiruvškampam - tiruttāõņakam tirucciŸŸampalam 651 urittava­kāõ urakkaëiŸŸai umaiyāë olka ēīkārat toruva­kāõ uõarmey¤ ¤ā­am virittava­kāõ virittanāl vštat tā­kāõ viya­ulakiŸ palluyirai vitiyi ­ālš terittava­kāõ cilluruvāyt tē­Ÿi yeīkun tiraõņava­kāõ tiripurattai všva villāl erittava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.1 652 nšca­kāõ nšcarkku nšcan ta­pāl illāta ne¤cattu nãcar tammaik kåca­kāõ kåcātār ne¤cu ta¤cš kuņikoõņa ku×aka­kāõ a×akār ko­Ÿai vāca­kāõ malaimaīkai paīka­ Ÿā­kāõ vā­avarkaë eppo×utum vaõaīki yšttum ãca­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.2 653 poŸaiyava­kāõ påmiyš× tāīki yēīkum puõõiya­kāõ naõõiyapuõ ņarikap pēti­ maŸaiyava­kāõ maŸaiyava­aip payantē­ Ÿā­kāõ vārcaņaimā cuõamaõintu vaëarum piëëaip piŸaiyava­kāõ piŸaitika×um eyiŸŸup pš×vāyp pšyēņaī kiņukāņņil elli yāņum iŸaiyava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.3 654 pārava­kāõ vicumpava­kāõ pavvan tā­kāõ pa­ivaraikaë iravi­oņu pakalāy ni­Ÿa cãrava­kāõ ticaiyava­kāõ ticaika ëeņņu¤ ceŸintava­kāõ ciŸantaņiyār cintai ceyyum pšrava­kāõ pšrāyi raīka ëšttum periyava­kāõ ariyava­kāõ peŸŸa mårnta šrava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.4 655 peruntavattem pi¤¤aka­kāõ piŸaicå ņikāõ pštaiyš­ vātaiyuŸu piõiyait tãrkkum maruntava­kāõ mantiraīka ëāyi ­ā­kāõ vā­avarkaë tāmvaõaīkum mātš va­kāõ aruntavattā­ āyi×aiyāë umaiyāë pākam amarntava­kāõ amararkaëtām arccit tštta iruntava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.5 656 āyntava­kāõ arumaŸaiyē ņaīka māŸum aõintava­kāõ āņaravē ņe­pu māmai kāyntava­kāõ kaõõa×alāŸ kāma ­ākaī ka­a­Ÿe×unta kāla­uņal poņiyāy vã×ap pāyntava­kāõ paõņupala carukāŸ pantar payi­ŸanåŸ cilantikkup pārāë celvam ãntava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.6 657 umaiyavaëai yorupāka¤ cšrtti ­ā­kāõ ukantolinãrk kaīkaicaņai yo×ukki ­ā­kāõ imaya vaņakayilaic celva­ Ÿā­kāõ ilpalikkuc ce­Ÿu×alum nalkårn tā­kāõ camayamavai āŸi­ukkun talaiva­ Ÿā­kāõ tattuva­kāõ uttama­kāõ tā­š yāya imaiyava­kāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.7 658 toõņupaņu toõņartuyar tãrppā­ Ÿā­kāõ tåmalarccš vaņiyiõaiye¤ cēti yā­kāõ uõņupaņu viņaīkaõņat toņukki ­ā­kāõ olikaņali lamutamarark kutavi ­ā­kāõ vaõņupaņu malarkko­Ÿai mālai yā­kāõ vāõmatiyāy nāõmã­u māyi ­ā­kāõ eõņicaiyum e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.8 659 muntaikāõ måvari­u mutalā ­ā­kāõ måvilaivšl mårttikāõ muruka všņkut tantaikāõ taõkaņamā mukatti ­āŸkut tātaikāõ tā×ntaņiyš vaõaīku vārkkuc cintaikāõ cintāta cittat tārkkuc civa­ava­kāõ ceīkaõmāl viņaiyo­ ŸšŸum entaikāõ e×ilārum po×ilār kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.9 660 po­­icaiyum puricaņaiyem pu­ita­ Ÿā­kāõ påtakaõa nāta­kāõ pulittē lāņai ta­­icaiya vaittave×i laravi ­ā­kāõ caīkaveõ ku×aikkātiŸ catura­ Ÿā­kāõ mi­­icaiyum veëëeyiŸŸē­ vekuõņu veŸpai eņukkavaņi aņarppamãõ ņava­Ÿa­ vāyil i­­icaikšņ ņilaīkoëivāë ãntē­ kacci škampa­ kāõava­e­ eõõat tā­š. 6.65.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.66 tirunākšccaram - tiruttāõņakam tirucciŸŸampalam 661 tāyava­ai vā­ērkkum š­ē rukkun talaiyava­ai malaiyava­ai ulaka mellām āyava­aic cšyava­ai aõiyā­ Ÿa­­ai a×alava­ai ni×alava­ai aŸiya voõõā māyava­ai maŸaiyava­ai maŸaiyēr taīkaë mantira­ait tantira­ai vaëarā ni­Ÿa tãyava­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš.6.66.1 662 urittā­ai matavš×an ta­­ai mi­­ār oëimuņiyem perumā­ai umaiyēr pākan tarittā­ait tariyalartam puramey tā­ait ta­­aņaintār tamvi­ainēy pāva mellām arittā­ai ālata­kã× iruntu nālvark kaŸamporuëvã ņi­pamā Ÿaīkam vštan terittā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.2 663 kārā­ai uripērtta kaņavuë ta­­aik kātalittu ni­aiyāta kayavar ne¤cil vārā­ai matippavartam ma­attu ëa­ai maŸŸoruvar ta­­oppā roppi lāta šrā­ai imaiyavartam perumā­ Ÿa­­ai iyalpāki ulakelām niŸaintu mikka cãrā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.3 664 talaiyā­ai evvulakun tā­ā ­ā­ait ta­­uruvam yāvarkku maŸiya voõõā nilaiyā­ai nšcarkku nšca­ Ÿa­­ai nãëvā­a mukaņata­ait tāīki ni­Ÿa malaiyā­ai variyaravu nāõāk kēttu vallacurar puram孟u maņiya veyta cilaiyā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.4 665 meyyā­ait ta­pakkal virumpu vārkku virumpāta arumpāvi yavarkaņ ke­Ÿum poyyā­aip puŸaīkāņņi lāņa lā­aip po­polinta caņaiyā­aip poņikoë påtip paiyā­aip paiyarava macaittā­ Ÿa­­aip parantā­aip pavaëamāl varaipēl mš­ic ceyyā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.5 666 tuŸantā­ai aŸampuriyāt turicar tammait tēttiraīkaë palacolli vā­ē rštta niŸaintā­ai nãrnilantã veëikāŸ Ÿāki niŸpa­avum naņappa­avu māyi ­ā­ai maŸantā­ait ta­­i­aiyā va¤car tammai a¤ce×uttum vāynavila vallērk ke­Ÿu¤ ciŸantā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.6 667 maŸaiyā­ai mālviņaiyo­ Ÿårti yā­ai mālkaņalna¤ cuõņā­ai vā­ēr taīkaë iŸaiyā­ai e­piŸavit tuyartãrp pā­ai i­­amutai ma­­iyacãr škam pattil uŸaivā­ai oruvarumãī kaŸiyā vaõõam e­­uëëat tuëëš yoëittu vaitta ciŸaiyā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.7 668 eytā­aip puram孟um imaikkum pētil iruvicumpil varupu­alait tiruvār ce­­ip peytā­aip piŸappiliyai aŸattil nillāp pirama­Ÿa­ ciramo­Ÿaik karamo­ Ÿi­āŸ koytā­aik kåttāņa vallā­ Ÿa­­aik kuŸiyilāk koņiyš­ai aņiyš ­ākac ceytā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.8 669 aëiyā­ai aõõikkum ā­pāl ta­­ai vā­payirai appayiri­ vāņņan tãrkkun tuëiyā­ai aya­mālun tšņik kāõāc cuņarā­ait turicaŸat toõņu paņņārk keëiyā­ai yāvarkku mariyā­ Ÿa­­ai i­karumpi­ ta­­uëëā lirunta tšŸaŸ teëiyā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.9 670 cãrttā­ai ulakš×u¤ ciŸantu pēŸŸac ciŸantā­ai niŸaintēīku celva­ Ÿa­­aip pārttā­ai mata­avšë poņiyāy vã×ap pa­imatiya¤ caņaiyā­aip pu­ita­ Ÿa­­ai ārttēņi malaiyeņutta arakka ­a¤ca aruviralā laņarttā­ai aņaintēr pāvan tãrttā­ait tirunākšc carattu ëā­aic cšrātār na­­eŸikkaņ cšrā tārš. 6.66.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.67 tirukkã×všir - tiruttāõņakam tirucciŸŸampalam 671 āëā­a aņiyavarkaņ ka­pa­ Ÿa­­ai ā­a¤cu māņiyainā­ apayam pukka tāëā­ait ta­­oppā rillā tā­aic canta­amuī kuīkumamu¤ cāntun tēynta tēëā­ait tēëāta muttop pā­ait tåveëutta kēvaõattai araiyi lārtta kãëā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.1 672 coŸpāvum poruëterintu tåymai nēkkit tåīkātār ma­attiruëai vāīkā tā­ai naŸpā­mai aŸiyāta nāyi ­š­ai na­­eŸikkš celumvaõõam nalki ­ā­aip paŸpāvum vāyārap pāņi yāņip paõinte×untu kuŸaintaņaintār pāvam pēkkak kiŸpā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.2 673 aëaivāyil aravacaitta a×aka­ Ÿa­­ai ātarikku maņiyavarkaņ ka­pš ye­Ÿum viëaivā­ai mey¤¤ā­ap poruëā ­ā­ai vittaka­ai etta­aiyum pattar pattik kuëaivā­ai allātārk kuëaiyā tā­ai ulappiliyai uëpukke­ ma­attu mācu kiëaivā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.3 674 tāņpāvu kamalamalar tayaīku vā­ait talaiyaŸuttu māviratan tarittā­ Ÿa­­aik kēņpāvu nāëellā mā­ā­ Ÿa­­aik koņuvi­aiyš­ koņunarakak ku×iyil ni­Ÿāl mãņpā­ai vitturuvi­ kottop pā­ai vštiya­ai vštatti­ poruëkoë vãõai kšņpā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.4 675 nallā­ai naraiviņaiyo­ Ÿårti yā­ai nālvštat tāŸaīkam naõuka māņņāc collā­aic cuņarm孟u mā­ā­ Ÿa­­ait toõņākip paõivārkaņ kaõiyā­ Ÿa­­ai villā­ai melliyalēr paīka­ Ÿa­­ai meyyarāy ni­aiyātār vi­aikaë tãrkka killā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.5 676 cu×ittā­aik kaīkaimalar va­­i ko­Ÿai tåmattam vāëarava¤ cåņi ­ā­ai a×ittā­ai araõaīkaë m孟um všva ālāla na¤cata­ai yuõņā­ Ÿa­­ai vi×ittā­aik kāma­uņal poņiyāy vã×a melliyalēr paīka­aimu­ vš­i lā­aik ki×ittā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš.6.67.6 677 uëaroëiyai uëëatti ­uëëš ni­Ÿa ēīkārat tuņporuëtā ­āyi ­ā­ai viëaroëiyai viņucuņarkaë iraõņu mo­Ÿum viõõoņumaõ ākāca māyi ­ā­ai vaëaroëiyai marakatatti ­uruvi ­ā­ai vā­avarka ëeppo×utum vā×tti yšttuī kiëaroëiyaik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.7 678 taņuttā­aik kāla­aik kālāŸ po­Ÿat ta­­aņainta māõikka­ Ÿaruëcey tā­ai uņuttā­aip puliyataëē ņakkum pāmpum uëkuvār uëëatti ­uëëā­ Ÿa­­ai maņuttā­ai aruna¤cam miņaŸŸuë taīka vā­avarkaë kåņiyaat takka­ všëvi keņuttā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.8 679 māõņār elumpaõinta vā×kkai yā­ai mayā­attiŸ kåtta­aivā ëaravē ņe­pu påõņā­aip puŸaīkāņņi lāņa lā­aip pēkāte­ ­uņpukun tiņaīkoõ ņe­­ai āõņā­ai aŸivariya cintai yā­ai acaīkaiya­ai amararkaëta¤ caīkai yellāī kãõņā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.9 680 muŸippā­a pšcimalai yeņuttā­ Ÿā­um mutukiŸamu­ kainnarampai yeņuttup pāņap paŸippā­kaic ciŸŸarivāë nãņņi ­ā­aip pāviyš­ ne¤cakattš pātap pētu poŸittā­aip puram孟u mericey tā­aip poyyarkaëaip poyceytu pētu pēkkik kiŸippā­aik kã×vši rāëuī kēvaik kšņiliyai nāņumavar kšņi lārš. 6.67.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - kšņiliyappar, tšviyār - va­amulaināyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.68 tirumutuku­Ÿam - tiruttāõņakam tirucciŸŸampalam 681 karumaõiyaik ka­akatti­ ku­Ÿop pā­aik karutuvārk kāŸŸa eëiyā­ Ÿa­­aik kurumaõaiyaik kēëarava māņņu vā­aik kolvšīkai yataëa­aikkē vaõava­ Ÿa­­ai arumaõiyai aņaintavarkaņ kamutop pā­ai ā­a¤cu māņiyainā­ apayam pukka tirumaõiyait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.1 682 kāroëiya kaõņatteī kaņavuë ta­­aik kāpāli kaņņaīka mšnti ­ā­aip pāroëiyai viõõoëiyaip pātāëat tā­aip pā­matiya¤ cåņiyēr paõpa­ Ÿa­­aip pšroëiyaip peõpākam vaittā­ Ÿa­­aip pšõuvār tamvi­aiyaip pšõi vāīku¤ cãroëiyait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.2 683 etticaiyum vā­avarkaë to×a ni­Ÿā­ai šŸårnta pemmā­ai yemmā ­e­Ÿu patta­āyp paõintaņiyš­ Ÿa­­aip pa­­āņ pāmālai pāņap payilvit tā­ai mutti­ai ye­maõiyai māõik kattai muëaitte×unta cempavaëak ko×untop pā­aic citta­aiye­ tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.3 684 å­karuvi­ uëni­Ÿa cēti yā­ai uttama­aip pattarma­am kuņikoõ ņā­aik kā­Ÿirintu kāõņãpa mšnti ­ā­aik kārmška miņaŸŸā­aik ka­alaik kāŸŸait tā­Ÿerintaī kaņiyš­ai yāëāk koõņu ta­­uņaiya tiruvaņiye­ Ÿalaimšl vaitta tã­karumpait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.4 685 takka­atu peruvšëvi takarttā ­ākit tāmaraiyā­ nā­muka­un tā­š yāki mikkatoru tãvaëinãr ākā camāy mšlulakuk kappālāy ippā lā­ai akki­oņu mutti­aiyu maõintu toõņark kaīkaīkš aŸucamaya māki ni­Ÿa tikki­aiye­ Ÿirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.5 686 puka×oëiyaip purameritta pu­ita­ Ÿa­­aip po­potinta mš­iya­aip purāõa­ Ÿa­­ai vi×avoliyum viõõoliyu mā­ā­ Ÿa­­ai veõkāņu mšviya vikirta­ Ÿa­­aik ka×aloliyuī kaivaëaiyu mārppa vārppak kaņaitēŸu miņupiccaik ke­Ÿu cellun tika×oëiyait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.6 687 pērttā­ai yi­­uritēl poīkap poīkap puliyataëš uņaiyākat tirivā­ Ÿa­­aik kāttā­ai aimpula­um puraīkaë m孟uī kāla­aiyuī kuraika×alāŸ kāyntā­ Ÿa­­ai māttāņip pattarāy vaõaīkun toõņar valvi­aivš raŸumvaõõam maruntu mākit tãrttā­ait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.7 688 tuŸavātš yākkai tuŸantā­ Ÿa­­aic cēti mu×umutalāy ni­Ÿā­ Ÿa­­aip piŸavātš evvuyirkkun tā­š yākip peõõi­ē ņāõuruvāy ni­Ÿā­ Ÿa­­ai maŸavātš ta­ŸiŸamš vā×ttun toõņar ma­attakattš a­avaratam ma­­i ni­Ÿa tiŸalā­ait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.8 689 poŸŸåõaip pulālnāŸu kapāla mšntip puvalēka mellā mu×itan tā­ai muŸŸāta veõņiīkaņ kaõõi yā­ai mu×umutalāy måvulakum muņivo­ Ÿillāk kaŸŸåõaik kāëatti malaiyā­ Ÿa­­aik karutātār puram孟u meriya ampāŸ ceŸŸā­ait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.9 690 ika×ntā­ai irupatutēë neriya v孟i e×unarampi­ icaipāņa li­itu kšņņup puka×ntā­aip pånturutti mšyā­ Ÿa­­aip puõõiya­ai viõõavarkaë nitiyan ta­­ai maki×ntā­ai malaimakaëēr pākam vaittu vaëarmatiya¤ caņaivaittu mālēr pākan tika×ntā­ait tirumutuku­ Ÿuņaiyā­ Ÿa­­ait tãvi­aiyš­ aŸiyātš tikaitta vāŸš. 6.68.10 ittalam naņunāņņiluëëatu. ituvš viruttācalam. cuvāmipeyar - pa×amalainātar, tšviyār - periyanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.69 tiruppaëëiyi­mukkåņal - tiruttāõņakam tirucciŸŸampalam 691 ārāta i­­amutai ammā­ Ÿa­­ai aya­oņumā laŸiyāta āti yā­ait tārārum malarkko­Ÿaic caņaiyā­ Ÿa­­aic caīkara­ait ta­­oppā rillā tā­ai nãrā­aik kāŸŸā­ait tãyā ­ā­ai nãëvicumpāy ā×kaņalka ëš×u¤ cå×nta pārā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.1 692 viņaiyā­ai viõõavarkaë eõõat tā­ai vštiya­ai veõņiīkaë cåņu¤ ce­­ic caņaiyā­aic cāmampēŸ kaõņat tā­ait tattuva­ait ta­­oppā rillā tā­ai aņaiyātār mummatilun tãyil må×ka aņukaõaikēt teytā­ai ayilkoë cålap paņaiyā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.2 693 påtiya­aip po­varaiyš pēlvā­ Ÿa­­aip puricaņaimšŸ pu­alkaranta pu­ita­ Ÿa­­ai vštiya­ai veõkāņu mšyā­ Ÿa­­ai veë빟Ÿi­ mšlā­ai viõõērk kellām ātiya­ai ātiraina­ ­āëā­ Ÿa­­ai ammā­ai maimmšvu kaõõi yāëēr pātiya­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.3 694 pērttā­ai ā­aiyi­Ÿēl puraīkaë m孟um poņiyāka eytā­aip pu­ita­ Ÿa­­ai vārttāīku va­amulaiyāë pāka­ Ÿa­­ai maŸikaņaluë na¤cuõņu vā­ē raccan tãrttā­ait te­Ÿicaikkš kāma­ cellac ciŸitaëavil ava­uņalam poņiyā vaīkš pārttā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.4 695 aņaintārtam pāvaīkaë allal nēykaë aruvi­aikaë nalkuravu cellā vaõõaī kaņintā­aik kārmukilpēŸ kaõņat tā­aik kaņu¤ci­attē­ Ÿa­­uņalai nšmi yālš taņintā­ait ta­­oppā rillā tā­ait tattuva­ai uttama­ai ni­aivār ne¤ciŸ paņintā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.5 696 karantā­aic ce¤caņaimšŸ kaīkai veëëaī ka­alāņu tirumš­i kamalat tē­Ÿa­ cirantāīku kaiyā­ait tšva tšvait tika×oëiyait ta­­aņiyš cintai ceyvār varuntāmaik kāppā­ai maõõāy viõõāy maŸikaņalāy mālvicumpāy maŸŸu mākip parantā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.6 697 natiyāru¤ caņaiyā­ai nallå rā­ai naëëāŸŸi­ mšyā­ai nallat tā­ai matuvārum po×iŸpuņaicå× vāymå rā­ai maŸaikkāņu mšyā­ai ākkå rā­ai nitiyāëa­ Ÿē×a­ai nãņu rā­ai neyttā­a mšyā­ai ārå re­­um patiyā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.7 698 naŸŸava­ai nā­maŸaika ëāyi ­ā­ai nallā­ai naõukātār puraīkaë m孟u¤ ceŸŸava­aic ce¤caņaimšŸ Ÿiīkaë cåņun tiruvārårt tirumålat tā­a mšya koŸŸava­aik kåraravam påõņā­ Ÿa­­aik kuŸaintaņaintu ta­ŸiŸamš koõņārk ke­Ÿum paŸŸava­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.8 699 å­ava­ai uņalava­ai uyirā ­ā­ai ulakš×u mā­ā­ai umpar kēvai vā­ava­ai maticåņum vaëavi yā­ai malaimakaëmu­ varākatti­ pi­pš ce­Ÿa kā­ava­aik kayilāya malaiyu ëā­aik kalanturuki naivārtam ne¤ci ­uëëš pā­ava­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.9 700 taņuttā­ait tā­mu­intu ta­Ÿēë koņņit taņavaraiyai irupatutēë talaiyi ­ālum eņuttā­ait tāëviralāl māëa v孟i e×unarampi­ icaipāņal i­itu kšņņuk koņuttā­aip pšrēņuī kårvāë ta­­aik kurai ka×alāŸ k域uva­ai māëa va­Ÿu paņuttā­aip paëëiyi­muk kåņa lā­aip payilātš pāךnā­ u×a­Ÿa vāŸš. 6.69.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - mukkēõavãcuvarar, tšviyār - maimšvuīkaõõiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.70 kųšttirakkēvai - tiruttāõņakam tirucciŸŸampalam 701 tillaic ciŸŸampalamu¤ cempo­ paëëi tšva­ kuņicirāp paëëi teīkår kollik kuëiraŸaip paëëi kēval vãraņņaī kēkaraõaī kēņi kāvum mullaip puŸavam muruka­ påõņi mu×aiyår pa×aiyāŸai catti muŸŸaī kalliŸ Ÿika×cãrār kāëat tiyuī kayilāya nāta­aiyš kāõa lāmš. 6.70.1 702 ārårmå lattā­am ā­aik kāvum ākkåril tā­tē­Ÿi māņam āvår pšrår piramapuram pšrā vårum peruntuŸai kāmpãli piņavår pšõuī kårār kuŸukkaivã raņņā ­amuī kēņņår kuņamåkku kē×am pamuī kārār ka×ukku­Ÿuī kā­ap pšruī kayilāya nāta­aiyš kāõa lāmš. 6.70.2 703 iņaimaru tãīkē yirāmšc curam i­­ampar šriņavai šmap pšŸår caņaimuņi cālaik kuņitak kair talaiyālaī kāņu talaiccaī kāņu koņumuņi kuŸŸālaī koëëam påtår kēttiņņai kēņņāŸu kēņņuk kāņu kaņaimuņi kā­år kaņampan tuŸai kayilāya nāta­aiyš kāõa lāmš. 6.70.3 704 eccil iëamar šma nallår ilampaiyaī kēņņår iŸaiyā­ cšri acciŸu pākka maëappår ampar āvaņu taõņuŸai a×untår āŸaik kacci­aī kaŸkuņi kaccår ālak kēyil karavãraī kāņņup paëëi kaccip palataëiyum škam pattuī kayilāya nāta­aiyš kāõa lāmš. 6.70.4 705 koņuīkēir a¤caik kaëa¤ceī ku­Ÿår koīkaõaī ku­Ÿiyår kurakkuk kāvum neņuīkaëam na­­ilam nellik kāvum ni­Ÿiyår nãņår niyama nallår iņumpā va­ame×umår š×år tē×år eŸumpiyår šrārum šma kåņaī kaņampai yiëaīkēyil ta­­i luëëuī kayilāya nāta­aiyš kāõa lāmš. 6.70.5 706 maõõip paņikkarai vā×koëi puttår vakkarai mantāram vāra õāci veõõi viëattoņņi všëvik kuņi viëamar virāņapuram všņka ëattum peõõai yaruņņuŸaitaõ peõõā kaņam pirampil perumpuliyår peruvš iruī kaõõai kaëarkkāŸai ka×ippā laiyuī kayilāya nāta­aiyš kāõa lāmš. 6.70.6 707 vã×i mi×alaiveõ kāņu všīkår všti kuņivicaya maīkai viyalår ā×iyakat tiyā­paëëi aõõā malai ālaī kāņum araitaip perum pā×i pa×a­ampa­an tāëpā tāëam parāyttuŸai pai¤¤ãli pa­aīkāņ ņårtaõ kā×i kaņalnākaik kārē õattuī kayilāya nāta­aiyš kāõa lāmš. 6.70.7 708 u¤cš­ai mākāëam åŸal ēttår urittira kēņi maŸaikkāņ ņuëëum ma¤cār potiyi­malai ta¤cai va×uvår vãraņņam mātā­aī kštā rattum ve¤camāk kåņalmã yaccår vaikā všticcuram vãvicuram voŸŸi yåruī ka¤ca­år ka¤cāŸu pa¤cāk kaiyuī kayilāya nāta­aiyš kāõa lāmš. 6.70.8 709 tiõņãccara¤ cšy¤alår cempo­ paëëi tšvår cirapura¤ciŸ Ÿšma¤ cšŸai koõņãccaraī kåntalår kå×aiyår kåņal kurukāvår veëëaņai kumari koīku aõņar to×umatikai vãraņ ņā­am aiyā Ÿacēkanti āmāt tåruī kaõņiyår vãraņņaī karukā våruī kayilāya nāta­aiyš kāõa lāmš. 6.70.9 710 naŸaiyåriŸ cittãc caramnaë ëāŸu nāraiyår nākšccaram nallår nalla tuŸaiyår cēŸŸuttuŸai cåla maīkai tēõipuran turutti cēmãc caram uŸaiyår kaņaloŸŸi yåråŸ Ÿattår ēmām puliyårēr šņa kattuī kaŸaiyår karuppaŸiyal ka­Ÿāp påruī kayilāya nāta­aiyš kāõa lāmš. 6.70.10 711 pulivalam puttår pukalår pu­kår puŸampayam påvaõam poykai nallår valivalam māŸpšŸu vāymår vaikal vala¤cu×i vā¤ciyam marukal va­­i nilamalineyt tā­attē ņettā ­attum nilavuperuī kēyilpala kaõņāŸ Ÿoõņãr kalivalimik kē­aikkāl viralāŸ ceŸŸa kayilāya nāta­aiyš kāõa lāmš. 6.70.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.71 tiruaņaivu - tiruttāõņakam tirucciŸŸampalam 712 poruppaëëi varaivillāp puramå­ Ÿeytu pulanta×iya calantara­aip piëantā­ poŸcak karappaëëi tirukkāņņup paëëi kaëëār kama×kolli yaŸaippaëëi kalava¤ cāraŸ cirappaëëi civappaëëi cempo­ paëëi ce×una­i paëëitavap paëëi cãrār parappaëëi ye­Ÿe­Ÿu pakarvē rellām paralēkat ti­itākap pālip pārš. 6.71.1 713 kāviriyi­ karaikkaõņi vãraņ ņā­aī kaņavårvã raņņā­aī kāmarucã ratikai mšviyavã raņņā­am va×uvai vãraņņam viya­paŸiyal vãraņņam viņaiyårtik kiņamāī kēvalnakar vãraņņaī kuŸukkai vãraņņaī kēttiņņaik kuņivãraņ ņā­amivai kåŸi nāvi­avi­ Ÿuraippārkku naõukac ce­Ÿāl nama­Ÿamaru¤ civa­Ÿamare­ Ÿakalvar na­kš. 6.71.2 714 naŸkoņimšl viņaiyuyartta nampa­ cempaī kuņinallak kuņinaëināņ ņiyattā­ kuņi kaŸkuņite­ kaëakkuņiceī kāņņaī kuņi karuntiņņaik kuņikaņaiyak kuņikā õuīkāl viŸkuņivšë vikkuņinal všņņak kuņi vštikuņi māõikuņi viņaivāyk kuņi puŸkuņi mākuņi tšva­kuņi nãlakkuņi putukkuņiyum pēŸŸaviņar pēku ma­Ÿš. 6.71.3 715 piŸaiyåru¤ caņaimuņiyem perumā ­ārår perumpaŸŸap puliyårum pšrā vårum naŸaiyårum nallårum nallāŸ Ÿårum nālåru¤ cšŸŸårum nārai yårum uŸaiyårum ēttårum 域at tårum aëappårē māmpuliyår oŸŸi yårun tuŸaiyårun tuvaiyårun tē×ur tā­un tuņaiyårun to×aviņarkaë toņarā va­Ÿš.6.71.4 716 perukkāŸu caņaikkaõinta perumā­ cšrum peruīkēyil e×upati­ē ņeņņum maŸŸuī karakkēyil kaņipo×ilcå× ¤ā×aŸ kēyil karuppaŸiyal poruppa­aiya kokuņik kēyil irukkēti maŸaiyavarkaë va×ipaņ ņšttum iëaīkēyil maõikkēyil ālak kēyil tirukkēyil civa­uŸaiyuī kēyil cå×ntu tā×ntiŸai¤cat tãvi­aikaë tãru ma­Ÿš. 6.71.5 717 malaiyārtam makaëoņumā tšva­ cšrum maŸaikkāņu vaõpo×ilcå× talaiccaī kāņu talaiyālaī kāņutaņaī kaņalcå ×antaõ cāykkāņu teëëupu­aŸ koëëik kāņu palarpāņum pa×aiya­år ālaī kāņu pa­aīkāņu pāvaiyarkaë pāvam nãīka vilaiyāņum vaëaitiëaikkak kuņaiyum poykai veõkāņum aņaiyavi­ai všŸā ma­Ÿš. 6.71.6 718 kaņuvāyar tamainãkki ye­­ai yāņkoë kaõõutalē­ naõõumiņam aõõal vāyil neņuvāyil niŸaivayalcå× neytal vāyil nika×mullai vāyiloņu ¤ā×al vāyil maņuvārte­ maturainakar āla vāyil maŸikaņalcå× pu­avāyil māņam nãņu kuņavāyil kuõavāyi lā­a vellām pukuvāraik koņuvi­aikaë kåņā va­Ÿš. 6.71.7 719 nāņakamā ņiņananti kšccuramā kāëšc curanākšc curanākaëšc curana­ kā­a kēņãccuraī koõņãc curantiõ ņãccuraī kukkuņšc curamakkãc curaīkå Ÿuīkāl āņakšc curamakattãc curamaya ­ãccuram attãccura¤ cittãccura mantaõ kā­al ãņutirai irāmšccura me­Ÿe­ Ÿštti iŸaiva­uŸai curampalavum iyampu vēmš. 6.71.8 720 kantamā ta­aīkayilai malai kštāraī kāëatti ka×ukku­Ÿaī kaõõār aõõā mantamām po×iŸcāral vaņaparp patam makšntiramā malainãlam šma kåņam vintamā malaivšta¤ caiya mikka viya­ potiyi­ malaimšru vutaya mattam intucš kara­uŸaiyum malaikaë maŸŸum šttuvēm iņarkeņani­ Ÿšttu vēmš. 6.71.9 721 naëëāŸum pa×aiyāŸuī kēņņāŸ Ÿēņu nalantika×um nālāŸun tiruvai yāŸun teëëāŸum vaëaikuëamun taëikku ëamunal iņaikkuëamun tirukkuëattē ņa¤caik kaëam viëëāta neņuīkaëamvšņ kaëamnel likkā kēlakkā ā­aikkā viya­kē ņikā kaëëārnta ko­Ÿaiyā­ ni­Ÿa āŸuī kuëaīkaëaīkā e­ava­aittuī kåŸu vēmš. 6.71.10 722 kayilāyamalai yeņuttā­ karaīka ëēņu ciraīkaëuram neriyakkāl viralāŸ ceŸŸē­ payilvāya parāyttuŸaite­ pālait tuŸai paõņe×uvar tavattuŸaiveõ ņuŸaipaim po×iŸ kuyilālan tuŸaicēŸŸut tuŸaipån tuŸai peruntuŸaiyuī kuraīkāņu tuŸaiyi ­ēņu mayilāņu tuŸaikaņampan tuŸaiyā vaņu tuŸaimaŸŸun tuŸaiya­aittum vaõaīku vēmš. 6.71.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.72 tiruvala¤cu×i - tiruttāõņakam tirucciŸŸampalam 723 alaiyār pu­aŸkaīkai naīkai kāõa ampalattil arunaņņa māņi všņan tolaiyāta ve­Ÿiyār ni­Ÿi yårum neņuīkaëamum mšviviņai yaimšŸ koõņu ilaiyār paņaikaiyi lšnti yeīkum imaiyavarum umaiyavaëum iŸai¤ci yštta malaiyār tiraëaruvip po­­i cå×nta vala¤cu×iyš pukkiņamā maruvi ­ārš.6.72.1 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.73 tiruvala¤cu×iyum - tirukkoņņaiyårkkēņãccaramum tirucciŸŸampalam 724 karumaõipēŸ kaõņat ta×aka­ kaõņāy kallāla ni×aŸkã ×iruntā­ kaõņāy parumaõi mānākam påõņā­ kaõņāy pavaëakku­ Ÿa­­a parama­ kaõņāy varumaõinãrp po­­ivala¤ cu×iyā­ kaõņāy mātšva­ kaõņāy varata­ kaõņāy kurumaõipēl a×akamaruī koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.1 725 kalaikka­Ÿu taīku karattā­ kaõņāy kalaipayilvēr ¤ā­akkaõ õā­ā­ kaõņāy alaikkaīkai ce¤caņaimš lšŸŸā­ kaõņāy aõņa kapālattap pālā­ kaõņāy malaippaõņaī koõņu varunãrp po­­i vala¤cu×iyi­ mšviya mainta­ kaõņāy kulaitteīka¤ cēlaicå× koņņai yåriŸ kēņãccarat tuŸaiyuī kēmā­ Ÿā­š. 6.73.2 726 centā maraippē taõintā­ kaõņāy civa­kaõņāy tšvar perumā­ kaõņāy pantāņu melviralāë pāka­ kaõņāy pālēņu ney tayirtš ­āņi kaõņāy mantāra munti varunãrp po­­i vala¤cu×iyi­ ma­­u maõāëa­ kaõņāy kontār po×iŸpuņaicå× koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.3 727 poņiyāņu mš­ip pu­ita­ kaõņāy puņpākaŸ kā×i koņuttā­ kaõņāy iņiyār kaņumu×akkš Ÿårntā­ kaõņāy eõņicaikkum viëakkāki ni­Ÿā­ kaõņāy maņalār tiraipuraëuī kāvi rivāy vala¤cu×iyi­ mšviya mainta­ kaõņāy koņiyāņu neņumāņak koņņai yåriŸ kēņãccarat tuŸaiyuī kēmā­ Ÿā­š. 6.73.4 728 akkaravam araikkacaitta ammā­ kaõņāy arumaŸaika ëāŸaīka mā­ā­ kaõņāy takka­atu peruvšëvi takarttā­ kaõņāy catāciva­kāõ calantara­aip piëantā­ kaõņāy maikkoõmayiŸ Ÿa×aikoõņu varunãrp po­­i vala¤cu×iyā­ kaõņāy ma×uva­ kaõņāy kokkamarum vayaŸpuņaicå× koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.5 729 caõņa­ainal laõņarto×ac ceytā­ kaõņāy catāciva­ kaõņāycaī kara­Ÿā­ kaõņāy toõņarpalar to×utšttuī ka×alā­ kaõņāy cuņaroëiyāyt toņarvaritāy ni­Ÿā­ kaõņāy maõņupu­aŸ po­­ivala¤ cu×iyā­ kaõņāy māmu­ivar tammuņaiya maruntu kaõņāy koõņaltava× koņimāņak koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.6 730 aõavariyā­ kaõņāy amala­ kaõņāy avināci kaõņāyaõ ņattā­ kaõņāy paõamaõimā nāka muņaiyā­ kaõņāy paõņaraīka­ kaõņāy pakava­ kaõņāy maõalvarunãrp po­­ivala¤ cu×iyā­ kaõņāy mātavaŸkum nā­mukaŸkum varata­ kaõņāy kuõamuņainal laņiyārvā× koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.7 731 viraikama×u malarkko­Ÿait tārā­ kaõņāy vštaīkaë to×ani­Ÿa nāta­ kaõņāy araiyata­iŸ puëëiyata ëuņaiyā­ kaõņāy a×alāņi kaõņāy a×aka­ kaõņāy varutirainãrp po­­ivala¤ cu×iyā­ kaõņāy va¤cama­at tavarkkariya mainta­ kaõņāy kuravamarum po×iŸpuņaicå× koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š.6.73.8 732 taëaīkiëarun tāmaraiyā ta­attā­ kaõņāy tacarata­Ÿa­ maka­acaivu tavirttā­ kaõņāy iëampiŸaiyum mutircaņaimšl vaittā­ kaõņāy eņņeņ ņiruīkalaiyu mā­ā­ kaõņāy vaëaīkiëarnãrp po­­ivala¤ cu×iyā­ kaõņāy māmu­ikaë to×ute×upoŸ ka×alā­ kaõņāy kuëaīkuëirceī kuvaëaikiëar koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š. 6.73.9 733 viõņār puramå­ Ÿerittā­ kaõņāy vilaīkalilval larakka­uņa laņarttā­ kaõņāy taõņā maraiyā­um mālun tšņat ta×aŸpi×ampāy nãõņa ka×alā­ kaõņāy vaõņārpå¤ cēlaivala¤ cu×iyā­ kaõņāy mātšva­ kaõņāy maŸaiyē ņaīkaī koõņāņu vštiyarvā× koņņai yåriŸ kēņãc carattuŸaiyuī kēmā­ Ÿā­š.6.73.10 ittalaīkaë cē×anāņņiluëëa­a. tiruvala¤cu×iyil, cuvāmipeyar - kaparttãcuvarar, tšviyār - periyanāyakiyammai. tirukkoņņaiyåril, cuvāmipeyar - cuntarakēņãcuvarar, tšviyār - pantāņunāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.74 tirunāraiyår - tiruttāõņakam tirucciŸŸampalam 734 collā­aip poruëā­aic curuti yā­aic cuņarā×i neņumāluk karuëcey tā­ai allā­aip pakalā­ai ariyā­ Ÿa­­ai aņiyārkaņ keëiyā­ai araõmå­ Ÿeyta villā­aic caramvicayaŸ karuëcey tā­ai veīkatirē­ māmu­ivar virumpi yšttum nallā­ait tãyāņu nampa­ Ÿa­­ai nāraiyår na­­akariŸ kaõņš­ nā­š.6.74.1 735 pa¤cuõņa mellaņiyāë paīka­ Ÿa­­aip pāroņunãr cuņarpaņarkāŸ Ÿāyi ­ā­ai ma¤cuõņa vā­āki vā­an ta­­il matiyāki maticaņaimšl vaittā­ Ÿa­­ai ne¤cuõņe­ ni­aivāki ni­Ÿā­ Ÿa­­ai neņuīkaņalaik kaņaintavarpēy nãīka vēīkum na¤cuõņu tšvarkaëuk kamutãn tā­ai nāraiyår na­­akariŸ kaõņš­ nā­š.6.74.2 736 måvāti yāvarkkum måttā­ Ÿa­­ai muņiyātš mutalnaņuvu muņivā ­ā­ait tšvāti tšvarkaņkun tšva­ Ÿa­­ait ticaimuka­Ÿa­ ciramo­Ÿu citaittā­ Ÿa­­ai āvāta aņalšŸo­ Ÿuņaiyā­ Ÿa­­ai aņiyšŸku ni­aitēŸum aõõik ki­Ÿa nāvā­ai nāvi­ilnal luraiyā ­ā­ai nāraiyår na­­akariŸ kaõņš­ nā­š. 6.74.3 737 cempo­­ai na­pavaëan tika×u muttaic ce×umaõiyait to×umavarta¤ cittat tā­ai vampavi×um malarkkaõaivšë ulakka nēkki maki×ntā­ai matiŸkacci ma­­u ki­Ÿa kampa­aiyeī kayilāya malaiyā­ Ÿa­­aik ka×uki­oņu kākutta­ karuti yšttum nampa­aiyem perumā­ai nāta­ Ÿa­­ai nāraiyår na­­akariŸ kaõņš­ nā­š. 6.74.4 738 puraiyuņaiya kariyurivaip pērvai yā­aip puricaņaimšŸ pu­alaņaitta pu­ita­ Ÿa­­ai viraiyuņaiya veëëerukkaī kaõõi yā­ai veõõãŸu cemmš­i viravi ­ā­ai varaiyuņaiya makaëtava¤cey maõāëa­ Ÿa­­ai varupiõinēy pirivikkum maruntu ta­­ai naraiviņainaŸ koņiyuņaiya nāta­ Ÿa­­ai nāraiyår na­­akariŸ kaõņš­ nā­š.6.74.5 739 piŸavātum iŸavātum peruki ­ā­aip pšypāņa naņamāņum pitta­ Ÿa­­ai maŸavāta ma­attakattu ma­­i ­ā­ai malaiyā­aik kaņalā­ai va­attu ëā­ai uŸavā­aip pakaiyā­ai uyirā ­ā­ai uëëā­aip puŸattā­ai ēcai yā­ai naŸavārum påīko­Ÿai cåņi ­ā­ai nāraiyår na­­akariŸ kaõņš­ nā­š. 6.74.6 740 takka­atu všëvikeņac cāņi ­ā­ait talaikala­āp paliyšŸŸa talaiva­ Ÿa­­aik kokkaraicac carivãõaip pāõi yā­aik kēõākam påõākak koõņā­ Ÿa­­ai akki­oņum e­paõinta a×aka­ Ÿa­­ai aŸumuka­ē ņā­aimukaŸ kappa­ Ÿa­­ai nakka­aivak karaiyā­ai naëëāŸ Ÿā­ai nāraiyår na­­akariŸ kaõņš­ nā­š.6.74.7 741 aripiramar to×utšttum atta­ Ÿa­­ai antaka­uk kantaka­ai aëakka lākā eripuriyum iliīkapurā õattu ëā­ai eõõākip paõõā re×uttā ­ā­ait tiripura¤ceŸ Ÿorumåvark karuëcey tā­aic cilantikkum aracaëitta celva­ Ÿa­­ai nariviravu kāņņakatti lāņa lā­ai nāraiyår na­­akariŸ kaõņš­ nā­š. 6.74.8 742 ālāla miņaŸŸaõiyā aņakki ­ā­ai ālata­kã× aŸamnālvark karuëcey tā­aip pālākit tš­ākip pa×amu mākip paiīkarumpā yaīkaruntu¤ cuvaiyā ­ā­ai mšlāya vštiyarkku všëvi yāki všëviyi­i­ paya­āya vimala­ Ÿa­­ai nālāya maŸaikkiŸaiva ­āyi ­ā­ai nāraiyår na­­akariŸ kaõņš­ nā­š.6.74.9 743 mãëāta āëe­­ai uņaiyā­ Ÿa­­ai veëiceyta va×ipāņu mšvi ­ā­ai māëāmai maŸaiyava­uk kuyirum vaittu va­k域i­ uyirmāëa utaittā­ Ÿa­­ait tēëāõmai karutivarai yeņutta tårtta­ tēëvaliyun tāëvaliyun tolaivit tāīkš nāëēņu vāëkoņutta nampa­ Ÿa­­ai nāraiyår na­­akariŸ kaõņš­ nā­š. 6.74.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.75 tirukkuņantaikkã×kkēņņam - tiruttāõņakam tirucciŸŸampalam 744 co­malinta maŸainā­kā Ÿaīka mākic coŸporuëuī kaņantacuņarc cēti pēluī ka­malinta kayilaimalai vāõar pēluī kaņalna¤ca muõņiruõņa kaõņar pēlum ma­malinta maõivaraittiõ ņēëar pēlum malaiyaraiya­ maņappāvai maõāëar pēluī ko­malinta måvilaivšŸ ku×akar pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.1 745 kā­aliëaī kalimaŸava ­ākip pārtta­ karuttaëavu ceruttokuti kaõņār pēlum ā­aviëaī kaņuviņaiyo­ ŸšŸi aõņat tappālum palitiriyum a×akar pēlun tš­aliëan tuvalaimali te­Ÿal mu­ŸiŸ ce×umpo×iŸpåm pāëaiviri tšŸal nāŸuī kå­aliëam piŸaitaņavu koņikoë māņak kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.2 746 nãŸalaitta tiruvuruvum neŸŸik kaõõum nilāvalaitta pāmpi­oņu niŸainãrk kaīkai āŸalaitta caņaimuņiyum ampoŸ Ÿēëum aņiyavarkkuk kāņņiyaruë purivār pēlum šŸalaitta nimirkoņiyo­ Ÿuņaiyār pēlum š×ulakun to×uka×alem mãcar pēluī kåŸalaitta malaimaņantai ko×unar pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš. 6.75.3 747 takka­atu peruvšëvi takarttār pēlu¤ cantira­aik kalaikavarntu tarittār pēlu¤ cekkaroëi pavaëavoëi mi­­i­ cēti ce×u¤cuņarttã ¤āyiŸe­ac ceyyar pēlum mikkatiŸal maŸaiyavarāl viëaīku všëvi mikupukaipēy viõpo×iyak ka×a­i yellāī kokki­iya ka­icitaŸit tšŸal pāyuī kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.4 748 kāla­vali tolaittaka×aŸ kālar pēluī kāma­e×il a×alvi×uīkak kaõņār pēlum ālata­il aŸamnālvark kaëittār pēlum āõoņupeõ õaliyalla rā­ār pēlum nãlavuru vayiraniraip paccai cempo­ neņumpaëiīke­ ŸaŸivariya niŸattār pēluī kēlamaõi ko×itti×iyum po­­i na­­ãrk kuņantaikkã×k kēņņatteī kåtta ­ārš. 6.75.5 749 muņikoõņa vaëarmatiyum m孟āyt tē­Ÿum muëai¤āyi Ÿa­­amalark kaõkaë m孟um aņikoõņa cilampoliyum aruëār cēti aõimuŸuvaŸ cevvāyum a×akāyt tē­Ÿat tuņikoõņa iņaimaņavāë pākaī koõņu cuņarccētik kaņiccempo­ malaipē linnāë kuņikoõņe­ ma­attakattš pukuntār pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.6 750 kārilaīku tiruvuruvat tavaŸkum maŸŸaik kamalattiŸ kāraõaŸkuī kāņci yoõõāc cãrilaīku ta×aŸpi×ampiŸ civantār pēlu¤ cilaivaëaivit tavuõarpura¤ citaittār pēlum pārilaīku pu­ala­alkāl paramā kācam parutimati curutiyumāyp parantār pēluī kårilaīku všŸkumara­ tātai pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.7 751 påccå×nta po×ilta×uvu pukalå ruëëār puŸampayattār aŸampuripån turutti pukku māccå×nta pa×a­attār neyttā ­attār mātavattu vaëarcēŸŸut tuŸaiyār nalla tãccå×nta tikiritiru māluk kãntu tiruvā­aik kāvilēr cilantik kannāë kēccē×ar kulattaracu koņuttār pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš. 6.75.8 752 poīkaravar pulittēlar purāõar mārpiŸ poŸikiëarveõ påõanåŸ pu­itar pēlu¤ caīkaravak kaņa­mukaņu taņņa viņņuc caturanaņa māņņukanta caivar pēlum aīkaravat tiruvaņikkāņ pi×aippat tantai antaõa­ai aŸaeŸintārk karuëap pētš koīkaravac caņaikko­Ÿai koņuttār pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš. 6.75.9 753 šviyiņark kaņaliņaippaņ ņiëaikki­ Ÿš­ai ippiŸavi yaŸuttšŸa vāīki yāīkš kåviama rulaka­aittu muruvip pēkak kuŸiyilaŸu kuõattāõņu koõņār pēlun tāvimutaŸ kāvirinal yamu­ai kaīkai caracvatipoŸ Ÿāmaraippuņ karaõi teõõãrk kēviyoņu kumarivaru tãrtta¤ cå×nta kuņantaikkã×k kēņņatteī kåtta ­ārš. 6.75.10 754 ceŸikoõņa cintaita­uë teëintu tšŸit tittikku¤ civapuva­at tamutam pēlum neŸikoõņa ku×aliyumai pāka māka niŸaintamarar kaõamvaõaīka ni­Ÿār pēlum maŸikoõņa karatalattem maintar pēlum matililaīkaik kē­malaīka varaikkã ×iņņuk kuŸikoõņa i­­icaikšņ ņukantār pēluī kuņantaikkã×k kēņņatteī kåtta ­ārš.6.75.11 ittalam cē×anāņņiluëëatu. cuvāmipeyar - maņantaipākšcuvarar, tšviyār - periyanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.76 tirupputtår - tiruttāõņakam tirucciŸŸampalam 755 purintamarar to×utšttum puka×tak kē­kāõ pērviņaiyi­ pāka­kāõ puva­a mš×um virintupala uyirāki viëaīki ­ā­kāõ viraikko­Ÿaik kaõõiya­kāõ všta nā­kun terintumutal paņaittē­aic ciraīkoõ ņē­kāõ tãrtta­kāõ tirumālēr paīkat tā­kāõ tiruntuvayal puņaita×uvu tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.1 756 vārārum mulaimaīkai pākat tā­kāõ māmaŸaika ëāyava­kāõ maõõum viõõuī kårārven ta×alava­uī kāŸŸum nãruī kulavaraiyum āyava­kāõ koņuna¤ cuõņa kārāruī kaõņa­kāõ eõņē ëa­kāõ kayilaimalaip poruppa­kāõ viruppē ņe­Ÿun tšrārum neņuvãtit tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.2 757 mi­kāņņuī koņimaruīkul umaiyāņ ke­Ÿum viruppava­kāõ poruppuvalic cilaikkai yē­kāõ na­pāņņup pulava­āyc caīka mšŸi naŸka­akak ki×itarumik karuëi ­ē­kāõ po­kāņņak kaņikko­Ÿai maruīkš ni­Ÿa pu­akkāntaņ kaikāņņak kaõņu vaõņu te­kāņņu¤ ce×umpuŸavi­ tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.3 758 šņšŸu malarkkamalat taya­um mālum intira­um paõintštta irukki­ Ÿā­kāõ tēņšŸu malarkkaņukkai va­­i mattan tu­­iyace¤ caņaiyā­kāõ tukaëtãr caīkam māņšŸi muttã­uī kā­al všli maŸaikkāņņu māmaõikāõ vaëaīkoë mšti cšņšŸi maņuppaņiyun tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.4 759 karumaruvu valvi­ainēy kāŸŸi ­ā­kāõ kāmarupåī kacciyš kampat tā­kāõ perumaruvu pšrulakiŸ piõikaë tãrkkum perumpaŸŸat taõpuliyår ma­Ÿā ņãkāõ tarumaruvu koņaittaņakkai aëakaik kē­Ÿa­ caīkātti āråril ta­iyā ­aikāõ tirumaruvu po×ilpuņaicå× tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.5 760 kāmpāņu tēëumaiyāë kāõa naņņaī kalantāņal purintava­kāõ kaiyil veyya pāmpāņap paņutalaiyiŸ palikoë vā­kāõ pavaëatti­ paruvaraipēŸ paņimat tā­kāõ tāmpāņu ci­aviņaiyš pakaņāk koõņa caīkara­kāõ poīkaravak kaccai yē­kāõ cšmpāņu vayalpuņaicå× tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.6 761 veŸiviravu malarkko­Ÿai viëaīku tiīkaë va­­iyoņu viricaņaimšl milaicci ­ā­kāõ poŸiviravu katanākam akki ­ēņu påõņava­kāõ porupulittē lāņai yā­kāõ aŸivariya nuõporuëka ëāyi ­ā­kāõ āyirampš ruņaiyava­kāõ antaõ kā­aŸ ceŸipo×ilcå× maõimāņat tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.7 762 pukkaņainta vštiyaŸkāyk kālaŸ kāynta puõõiya­kāõ veõõakaiveë vaëaiyā ëa¤ca mikketirnta kariveruva uritta kē­kāõ veõmatiyaik kalaicšrtta tiõmai yē­kāõ akkarumpu perumpu­­ai neruīku cēlai āråruk katipatikāõ antaõ te­Ÿal tikkaõaintu varumaruīkil tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.8 763 paŸŸava­kāõ š­ērkkum vā­ē rukkum parāpara­kāõ takka­Ÿa­ všëvi ceŸŸa koŸŸava­kāõ koņu¤ci­attai yaņaīkac ceŸŸu ¤ā­attai mš­mikuttal kēëāk koõņa peŸŸiya­kāõ piŸaīkaruvik ka×ukku­ Ÿattem pi¤¤aka­kāõ pšre×ilār kāma všëaic ceŸŸava­kāõ cãrmaruvu tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.9 764 uramatitta calantara­Ÿa­ ākaī kãõņa ērā×i paņaittava­kāõ ulaku cå×um varamatitta katirava­aip paŸkoõ ņā­kāõ vā­avarkē­ puyamneritta vallā ëa­kāõ aramatittuc cempo­­i ­āram påõā aõintava­kāõ alaikaņalcå× ilaīkai všnta­ ciramneritta cšvaņikāõ tirupput tåril tiruttaëiyā­ kāõava­e­ cintai yā­š. 6.76.10 ittalam pāõņināņņiluëëatu. cuvāmipeyar - puttårãcar, tšviyār - civakāmiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.77 tiruvāymår - tiruttāõņakam tirucciŸŸampalam 765 pāņa vaņiyār paravak kaõņš­ pattar kaõaīkaõņš­ moytta påtam āņal mu×avam atirak kaõņš­ aīkai a­alkaõņš­ kaīkai yāëaik kēņa laravār caņaiyiŸ kaõņš­ kokki ­ita×kaõņš­ ko­Ÿai kaõņš­ vāņal talaiyo­Ÿu kaiyiŸ kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.1 766 pāli­ mo×iyāëēr pākaī kaõņš­ pati­eõ kaõamum payilak kaõņš­ nãla niŸamuõņa kaõņaī kaõņš­ neŸŸi nutalkaõņš­ peŸŸaī kaõņš­ kālaik katircey matiyaī kaõņš­ karantai tirumuņimšl tē­Ÿak kaõņš­ mālaic caņaiyum muņiyuī kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.2 767 maõõait tika×a naņama tāņum varaicilam pārkki­Ÿa pātaī kaõņš­ viõõiŸ Ÿika×um muņiyuī kaõņš­ všņam palavā¤ caritai kaõņš­ naõõip piriyā ma×uvuī kaõņš­ nālu maŸaiyaīka mētak kaõņš­ vaõõap polintilaīku kēlaī kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.3 768 viëaitta perumpatti kåra ni­Ÿu meyyaņiyār tammai virumpak kaõņš­ iëaikkuī katanāka mš­i kaõņš­ e­pi­ kalantika×ntu tē­Ÿak kaõņš­ tiëaikkun tirumārpil nãŸu kaõņš­ cšõār mati­m孟um po­Ÿa va­Ÿu vaëaitta varicilaiyuī kaiyiŸ kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.4 769 kā­maŸaiyum pētakatti ­urivai kaõņš­ kāliŸ ka×alkaõņš­ kariyi­ Ÿēlkoõ ņå­maŸaiyap pērtta vaņivuī kaõņš­ uëka ma­amvaitta uõarvuī kaõņš­ nā­maŸai yā­ēņu neņiya mālum naõõi varakkaõņš­ tiõõa māka mā­maŸi taīkaiyi­ maruvak kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.5 770 aņiyār cilampolika ëārppak kaõņš­ avvavarkkš ãnta karuõai kaõņš­ muņiyār caņaimšl arava må×ka mårip piŸaipēy maŸaiyak kaõņš­ koņiyā rata­mšl iņapaī kaõņš­ kēvaõamuī kãëuī kulāvak kaõņš­ vaņiyārum måvilaivšl kaiyiŸ kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.6 771 ku×aiyār tiruttēņu kātiŸ kaõņš­ kokkaraiyu¤ caccariyuī koëkai kaõņš­ i×aiyār purinål valattš kaõņš­ š×icai yā×vãõai muralak kaõņš­ ta×aiyār caņaikaõņš­ ta­mai kaõņš­ takkaiyoņu tāëaī kaŸaīkak kaõņš­ ma×aiyār tirumiņaŸum maŸŸuī kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.7 772 poruntāta ceykai poliyak kaõņš­ pēŸŸicaittu viõõēr puka×ak kaõņš­ parintārk karuëum paricuī kaõņš­ pārākip pu­alāki niŸkai kaõņš­ viruntāyp paranta tokuti kaõņš­ melliyalum vināyaka­un tē­Ÿak kaõņš­ maruntāyp piõitãrkku māŸu kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.8 773 meyya­pa rā­ārk karuëuī kaõņš­ všņuva­āy ni­Ÿa nilaiyuī kaõņš­ kaiyam para­eritta kāņci kaõņš­ kaīkaõamum aīkaik ka­aluī kaõņš­ aiyam palavår tiriyak kaõņš­ a­Ÿava­ Ÿa­všëvi a×ittu kantu vaiyam parava iruttal kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.9 774 kalaīka iruvark ka×alāy nãõņa kāraõamuī kaõņš­ karuvāy ni­Ÿu palaīkaë tarittukanta paõpuī kaõņš­ pāņal oliyelāī kåņak kaõņš­ ilaīkait talaiva­ ciraīkaë pattum iŸuttava­uk kãnta perumai kaõņš­ valaīkait talattuë a­aluī kaõņš­ vāymår aņikaëainā­ kaõņa vāŸš. 6.77.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.78 tiruvālaīkāņu - tiruttāõņakam tirucciŸŸampalam 775 o­Ÿā vulaka­aittu mā­ār tāmš å×itē Ÿå×i uyarntār tāmš ni­Ÿāki yeīkum nimirntār tāmš nãrvaëitã yākāca mā­ār tāmš ko­Ÿāņuī k域ai yutaittār tāmš kēlap pa×a­ai yuņaiyār tāmš ce­Ÿāņu tãrttaīka ëā­ār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš. 6.78.1 776 malaimakaëaip pāka mamarntār tāmš vā­ēr vaõaīkap paņuvār tāmš calamakaëaic ce¤caņaimšl vaittār tāmš caraõe­ Ÿiruppārkaņ ka­par tāmš palapalavum všņaīka ëā­ār tāmš pa×a­ai patiyā vuņaiyār tāmš cilaimalaiyā måveyilum aņņār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš.6.78.2 777 āvuŸŸa aintu mukantār tāmš aëavil perumai yuņaiyār tāmš påvuŸŸa nāŸŸamāy ni­Ÿār tāmš pu­itap poruëāki ni­Ÿār tāmš pāvuŸŸa pāņa lukappār tāmš pa×a­ai patiyā vuņaiyār tāmš tšvuŸ Ÿaņiparava ni­Ÿār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš. 6.78.3 778 nāŸupåī ko­Ÿai muņiyār tāmš nā­maŸaiyē ņāŸaīka¤ co­­ār tāmš māŸilā mš­i yuņaiyār tāmš māmatiya¤ ce¤caņaimšl vaittār tāmš pāŸi­ār veõņalaiyi luõņār tāmš pa×a­ai patiyā vuņaiyār tāmš tšŸi­ār cittat tiruntār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš.6.78.4 779 allum pakalumāy ni­Ÿār tāmš antiyu¤ cantiyu mā­ār tāmš collum poruëelā mā­ār tāmš tēttiramu¤ cāttiramu mā­ār tāmš palluraikkum pāvelā mā­ār tāmš pa×a­ai patiyā vuņaiyār tāmš cellum neŸikāņņa vallār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš.6.78.5 780 toõņāyp paõivārk kaõiyār tāmš tån㠟aõiyu¤ cuvaõņar tāmš taõņā maraiyā­um mālun tšņat ta×aluruvā yēīki nimirntār tāmš paõņā ­icaipāņa ni­Ÿār tāmš pa×a­ai patiyā vuņaiyār tāmš tiõņēëka ëeņņu muņaiyār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš.6.78.6 781 maiyāruī kaõņa miņaŸŸār tāmš mayā­atti lāņal maki×ntār tāmš aiyāŸum ārårum ā­aik kāvum ampalamuī kēyilāk koõņār tāmš paiyā ņarava macaittār tāmš pa×a­ai patiyā vuņaiyār tāmš ceyyāë va×ipaņa ni­Ÿār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš.6.78.7 782 viõmu×utum maõmu×utu mā­ār tāmš mikkērka ëšttuī kuõattār tāmš kaõvi×iyāŸ kāma­aiyuī kāyntār tāmš kālaīka i×i kaņantār tāmš paõõiyalum pāņa lukappār tāmš pa×a­ai patiyā vuņaiyār tāmš tiõma×uvā ëšntu karattār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš. 6.78.8 783 kārār kaņalna¤cai yuõņār tāmš kayilai malaiyai yuņaiyār tāmš årā vškampam ukantār tāmš oŸŸiyår paŸŸi iruntār tāmš pārār puka×ap paņuvār tāmš pa×a­ai patiyā vuņaiyār tāmš tãrāta valvi­ainēy tãrppār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš. 6.78.9 784 mālaip piŸaice­­i vaittār tāmš vaõkayilai māmalaiyai vanti yāta nãlak kaņalcå ×ilaīkaik kē­ai neriya viralā laņarttār tāmš pālotta mš­i niŸattār tāmš pa×a­ai patiyā vuņaiyār tāmš cãlattā ršttun tiŸattār tāmš tiruvālaī kāņuŸaiyu¤ celvar tāmš. 6.78.10 ittalam toõņaināņņiluëëatu. cuvāmipeyar - årttatāõņavšcuvarar, tšviyār - vaõņārku×aliyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.79 tiruttalaiyālaīkāņu - tiruttāõņakam tirucciŸŸampalam 785 toõņarkkut tåneŸiyāy ni­Ÿā­ Ÿa­­aic cå×narakil vã×āmš kāppā­ Ÿa­­ai aõņattuk kappālaik kappā lā­ai ātirainā ëātaritta ammā­ Ÿa­­ai muõņatti­ muëaitte×unta tãyā ­ā­ai måvuruvat tēruruvāy mutalāy ni­Ÿa taõņattiŸ Ÿalaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.1 786 akkirunta araiyā­ai ammā­ Ÿa­­ai avuõarpura morunoņiyi lericey tā­aik kokkirunta makuņatteī kåtta­ Ÿa­­aik kuõņala¤cšr kātā­aik ku×aivār cintai pukkiruntu pēkāta pu­ita­ Ÿa­­aip puõõiya­ai eõõaru¤cãrp pēka mellān takkirunta talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.2 787 meyttavattai vštattai všta vittai viëaīkiëamā maticåņum vikirta­ Ÿa­­ai eyttavamš u×itanta š×ai yš­ai iņarkkaņalil vã×āmš yšŸa vāīkip poyttavattā raŸiyāta neŸini­ Ÿā­aip pu­alkarantiņ ņumaiyoņoru pākam ni­Ÿa tattuva­ait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.3 788 civa­ākit ticaimuka­āyt tirumā lākic ce×u¤cuņarāyt tãyāki nãru mākip puva­ākip puva­aīka ëa­aittu mākip po­­āki maõiyāki muttu mākip pava­ākip pava­aīka ëa­aittu mākip pacuvšŸit tirivā­ēr pava­āy ni­Ÿa tava­āya talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.4 789 kaīkaiye­uī kaņumpu­alaik karantā­ Ÿa­­aik kāmarupåm po×iŸkaccik kampa­ Ÿa­­ai aīkaiyi­il mā­maŸiyo­ Ÿšnti ­ā­ai aiyāŸu mšyā­ai ārå rā­aip paīkamilā aņiyārkkup parintā­ Ÿa­­aip paritiniya mattā­aip pācå rā­aic caīkara­ait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.5 790 viņantika×um aravaraimšl vãkki ­ā­ai viõõavarkku meõõariya aëavi ­ā­ai aņaintavarai amarulaka māëvip pā­ai ampo­­aik kampamā kaëiŸaņ ņā­ai maņantaiyoru pāka­ai makuņan ta­mšl vārpu­alum vāëaravum matiyum vaitta taņaīkaņalait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.6 791 viņaiyšŸik kaņaitēŸum palikoë vā­ai vãraņņam mšyā­ai veõõ㟠Ÿā­ai muņaināŸu mutukāņņi lāņa lā­ai mu­­ā­aip pi­­ā­ai annā ëā­ai uņaiyāņai yuritēlš ukantā­ Ÿa­­ai umaiyirunta pākattu ëoruva­ Ÿa­­aic caņaiyā­ait talaiyālaī kāņa­ Ÿa­­ai cārātš cālanāë pēkki ­š­š. 6.79.7 792 karumpirunta kaņņita­aik ka­iyait tš­aik ka­Ÿāppi­ naņutaŸiyaik kāŸai yā­ai irumpamarnta måvilaivš lšnti ­ā­ai e­­ā­ait te­­ā­aik kāvā­ Ÿa­­aic curumpamarum malarkko­Ÿai cåņi ­ā­ait tåyā­ait tāyāki ulakuk kellān tarumporuëait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.8 793 paõņaëavu narampēcaip paya­aip pālaip paņupaya­aik kaņuveëiyaik ka­alaik kāŸŸaik kaõņaëaviŸ kaëikårvārk keëiyā­ Ÿa­­aik kāraõa­ai nāraõa­aik kamalat tē­ai eõņaëavi le­­e¤cat tuëëš ni­Ÿa emmā­aik kaimmāvi ­urivai pšõun taõņara­ait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.9 794 kaittalaīkaë irupatuņai arakkar kēmā­ kayilaimalai atuta­­aik karutā tēņi muttilaīku muņituëaīka vaëaika ëeŸŸi muņukutalun tiruviralo­ Ÿava­mšl vaippap pattilaīku vāyālum pāņal kšņņup parintava­uk kirāvaõa­e­ Ÿãnta nāma tattuva­ait talaiyālaī kāņa­ Ÿa­­aic cārātš cālanāë pēkki ­š­š. 6.79.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - āņavallavãcuvarar, tšviyār - tirumaņantaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.80 tirumāŸpšŸu - tiruttāõņakam tirucciŸŸampalam 795 pārā­aip pāri­atu paya­ā ­ā­aip paņaippākip palluyirkkum parivē­ Ÿa­­ai ārāta i­­amutai aņiyār taīkaņ ka­aittulaku mā­ā­ai amarar kē­aik kārāruī kaõņa­aik kayilai všntaik karutuvār ma­attā­aik kālaŸ ceŸŸa cãrā­aic celva­ait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.1 796 viëaikki­Ÿa nãrāki vittu māki viõõēņu maõõāki viëaīku cempo­ tuëaikki­Ÿa tuëaiyākic cēti yākit tåõņariya cuņarākit tuëakkil vā­mšl muëaikki­Ÿa katirmatiyu maravu mo­Ÿi mu×aīkolinãrk kaīkaiyoņu måvā te­Ÿun tiëaikki­Ÿa caņaiyā­ait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.2 797 malaimakaëtaī kē­ava­ai mānãr muttai marakatattai māmaõiyai malku celvak kalainilavu kaiyā­aik kampa­ Ÿa­­aik kāõpi­iya ce×u¤cuņaraik ka­akak ku­Ÿai vilaiperiya veõõ㟟u mš­i yā­ai meyyaņiyār všõņuvatš všõņu vā­aic cilainilavu karattā­ait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.3 798 uŸŸā­ai uņalta­akkēr uyirā ­ā­ai ēīkārat toruva­aiyaī kumaiyēr pākam peŸŸā­aip pi¤¤aka­aip piŸavā tā­aip periya­avum ariya­avu mellām mu­­š kaŸŸā­aik kaŸpa­avun tā­š yāya kacciyš kampa­aik kāla­ vã×ac ceŸŸā­ait tika×oëiyait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.4 799 nãŸāki nãŸumi×um neruppu māki ni­aivāki ni­aivi­iya malaiyā­ maīkai kåŸākik k域ākik kēëu mākik kuõamākik kuŸaiyāta uvakaik kaõõãr āŸāta ā­antat taņiyār ceyta a­ācāram poŸuttaruëi avarmš le­Ÿu¤ cãŸāta perumā­ait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.5 800 maruvi­iya maŸaipporuëai maŸaikkāņ ņā­ai maŸappiliyai matiyšntu caņaiyā­ Ÿa­­ai urunilavu moõcuņarai umpa rā­ai uraippi­iya tavattā­ai ulaki­ vittaik karunilavu kaõņa­aik kāëat tiyaik karutuvār ma­attā­aik kalvi ta­­aic cerunilavu paņaiyā­ait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š.6.80.6 801 piŸappā­aip piŸavāta perumai yā­aip periyā­ai ariyā­aip peõõā õāya niŸattā­ai ni­mala­ai ni­aiyā tārai ni­aiyā­ai ni­aivērai ni­aivē­ Ÿa­­ai aŸattā­ai aŸavē­ai aiya­ Ÿa­­ai aõõalta­ai naõõariya amara ršttun tiŸattā­ait tika×oëiyait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.7 802 vā­akattil vaëarmukilai matiyan ta­­ai vaõaīkuvār ma­attā­ai vaņivār po­­ai å­akattil uŸutuõaiyai ulavā tā­ai oŸŸiyår uttama­ai å×ik ka­Ÿaik kā­akattuk karuīkaëiŸŸaik kāëat tiyaik karutuvār karuttā­aik karuvai målat tš­akatti li­cuvaiyait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.8 803 muŸŸāta mu×umutalai muëaiyai moņņai mu×umalari­ mårttiyai mu­iyā te­Ÿum paŸŸākip palluyirkkum parivē­ Ÿa­­aip parāpara­aip para¤cuņaraip parivēr ne¤cil uŸŸā­ai uyarkaruppuc cilaiyē­ nãŸāy oëëa×alvāy všvavuŸu nēkkat tā­aic ceŸŸā­ait tiripuraīkaë tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.9 804 virittā­ai nā­maŸaiyē ņaīka māŸum veŸpeņutta irāvaõa­ai viralā l孟i nerittā­ai ni­mala­ai ammā­ Ÿa­­ai nilānilavu ce¤caņaimšl niŸainãrk kaīkai tarittā­aic caīkara­aic campu ta­­ait tariyalarkaë puram孟un ta×alvāy všvac cirittā­ait tika×oëiyait tirumāŸ pšŸŸe¤ cempavaëak ku­Ÿi­aicce­ Ÿaņaintš­ nā­š. 6.80.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.81 tirukkēņikā - tiruttāõņakam tirucciŸŸampalam 805 kaõņala¤cšr neŸŸiyiëaī kāëai kaõņāy ka­matilcå× kantamā ta­attā­ kaõņāy maõņala¤cšr mayakkaŸukkum maruntu kaõņāy matiŸkacci yškampa mšyā­ kaõņāy viõņala¤cšr viëakkoëiyāy ni­Ÿā­ kaõņāy mãyaccår piriyāta vikirta­ kaõņāy koõņala¤cšr kaõņatteī kåtta­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.1 806 vaõņāņu påīku×alāë pāka­ kaõņāy maŸaikkāņ ņuŸaiyum maõāëa­ kaõņāy paõņāņu pa×avi­ainēy tãrppā­ kaõņāy paralēka neŸikāņņum parama­ kaõņāy ceõņāņi avuõarpura¤ ceŸŸā­ kaõņāy tiruvārårt tirumålat tā­a­ kaõņāy koõņāņu maņiyavartam ma­attā­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.2 807 alaiyārnta pu­aŸkaīkaic caņaiyā­ kaõņāy aņiyārkaņ kāramuta mā­ā­ kaõņāy malaiyārnta maņamaīkai paīka­ kaõņāy vā­ērkaë muņikkaõiyāy ni­Ÿā­ kaõņāy ilaiyārnta tiricålap paņaiyā­ kaõņāy š×ulaku māyni­Ÿa entai kaõņāy kolaiyārnta ku¤carattēl pērttā­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.3 808 maŸŸārun ta­­oppā rillā­ kaõņāy mayilāņu tuŸaiyiņamā maki×ntā­ kaõņāy puŸŸā ņaravaõinta pu­ita­ kaõņāy pånturuttip poyyiliyāy ni­Ÿā­ kaõņāy aŸŸārkaņ kaŸŸā­āy ni­Ÿā­ kaõņāy aiyā Ÿakalāta aiya­ kaõņāy kuŸŸālat tamarntuŸaiyuī kåtta­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š.6.81.4 809 vārārnta va­amulaiyāë paīka­ kaõņāy māŸpšŸu kāppā maki×ntā­ kaõņāy pērārnta mālviņaiyo­ Ÿårvā­ kaõņāy pukalårai yakalāta pu­ita­ kaõņāy nãrārnta nimircaņaiyo­ Ÿuņaiyā­ kaõņāy ni­aippārtam vi­aippāram i×ippā­ kaõņāy kårārnta måvilaivšŸ paņaiyā­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.5 810 kaņimalinta malarkko­Ÿaic caņaiyā­ kaõņāy kaõõappa viõõappuk koņuttā­ kaõņāy paņimalinta palpiŸavi yaŸuppā­ kaõņāy paŸŸaŸŸār paŸŸava­āy ni­Ÿā­ kaõņāy aņimalinta cilampalampat tirivā­ kaõņāy amararkaõan to×utšttum ammā­ kaõņāy koņimalinta matiltillaik kåtta­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.6 811 u×aiyāņu karatalamo­ Ÿuņaiyā­ kaõņāy oŸŸiyå roŸŸiyā vuņaiyā­ kaõņāy ka×aiyāņu ka×ukku­Ÿa mamarntā­ kaõņāy kāëattik kaŸpakamāy ni­Ÿā­ kaõņāy i×aiyāņu meõpuyatta iŸaiva­ kaõņāy e­­e¤cat tuënãīkā emmā­ kaõņāy ku×aiyāņa naņamāņuī kåtta­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.7 812 paņamāņu pa­­akakkac cacaittā­ kaõņāy parāyttuŸaiyum pācårum mšyā­ kaõņāy naņamāņi š×ulakun tirivā­ kaõņāy nā­maŸaiyi­ poruëkaõņāy nāta­ kaõņāy kaņamāņu kaëiŸuritta kaõņa­ kaõņāy kayilāyam mšvi yiruntā­ kaõņāy kuņamāņi yiņamākak koõņā­ kaõņāy kēņikā amarntuŸaiyuī ku×aka­ Ÿā­š. 6.81.8 ippatikattil 9,10-m ceyyuņkaë citaintu pēyi­a. 6.81.9-10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.82 tiruccāykkāņu - tiruttāõņakam tirucciŸŸampalam 813 vā­at tiëamatiyum pāmpun ta­­il vaëarcaņaimšl ātarippa vaittār pēlun tš­ait tiëaittuõņu vaõņu pāņun tillai naņamāņun tšvar pēlum ¤ā­atti­ oõcuņarāy ni­Ÿār pēlum na­maiyun tãmaiyu mā­ār pēlun tš­ot taņiyārk ki­iyār pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.1 814 viõõēr paravana¤ cuõņār pēlum viya­turutti všëvik kuņiyār pēlum aõõā malaiyuŸaiyum aõõal pēlum atiyaraiya maīkai yamarntār pēlum paõõār kaëivaõņu pāņi yāņum parāyttuŸaiyuë mšya paramar pēlun tiõõār pukārmut talaikkun teõõãrt tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.2 815 kā­iriya vš×a murittār pēluī kāvirippåm paņņi­at tuëëār pēlum vā­iriya varupuramå­ Ÿerittār pēlum vaņakayilai malaiyatutam mirukkai pēlum å­iriyat talaikala­ā vuņaiyār pēlum uyartēõi purattuŸaiyu moruvar pēlun tš­iriya mã­pāyun teõõãrp poykait tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.3 816 å­uŸŸa veõņalaicšr kaiyar pēlum å×i palakaõ ņiruntār pēlum mā­uŸŸa karatalamo­ Ÿuņaiyār pēlum maŸaikkāņņuk kēņi maki×ntār pēluī kā­uŸŸa āņa lamarntār pēluī kāma­aiyuī kaõõa×alāŸ kāyntār pēlun tš­uŸŸa cēlai tika×ntu tē­Ÿun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.4 817 kārmalku ko­Ÿaiyan tārār pēluī kāla­aiyum ērutaiyāŸ kaõņār pēlum pārmalki yšttap paņuvār pēlum paruppatattš pallå×i ni­Ÿār pēlum årmalku piccaik ku×a­Ÿār pēlum ēttår orunāëum nãīkār pēlu¤ cãrmalku pāņa lukantār pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.5 818 māvāyp piëantukanta mālu¤ ceyya malarava­un tāmšyāy ni­Ÿār pēlum måvāta mš­i mutalvar pēlum mutuku­Ÿa måtå ruņaiyār pēluī kēvāya mu­ita­mšl vanta k域aik kuraika×alā la­Ÿu kumaittār pēlun tšvāti tšvark kariyār pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.6 819 kaņuveëiyē ņēraintu mā­ār pēluī kārēõat te­Ÿu miruppār pēlum iņikuralvāyp påtap paņaiyār pēlum škampam mšvi yiruntār pēlum paņiyoruva rillāp paņiyār pēlum pāõņik koņumuņiyun tammår pēlu¤ ceņipaņunē yaņiyārait tãrppār pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.7 820 vilaiyilā āra¤cšr mārpar pēlum veõõãŸu meykkaõinta vikirtar pēlum malaiyi­ār maīkai maõāëar pēlum māŸpšŸu kāppāy maki×ntār pēlun tolaivilār puram孟un tolaittār pēlu¤ cēŸŸut tuŸaiturutti yuëëār pēlu¤ cilaiyi­ār ceīka õaravar pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.8 821 alla laņiyārk kaŸuppār pēlum amarulakan tammaņaintārk kāņci pēlum nallamum nallårum mšyār pēlum naëëāŸu nāëum piriyār pēlum mullai mukainakaiyāë pākar pēlum mu­­amš tē­Ÿi muëaittār pēlun tillai naņamāņun tšvar pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš. 6.82.9 822 uŸaippuņaiya irāvaõa­po­ malaiyaik kaiyāl åkka¤cey teņuttalumš umaiyā ëa¤ca niŸaipperuntēë irupatumpo­ muņikaë pattum nila¤cšra viralvaitta nimalar pēlum piŸaippiëavu caņaikkaõinta pemmā­ pēlum peõõā õuruvāki ni­Ÿār pēlu¤ ciŸappuņaiya aņiyārkaņ ki­iyār pēlun tiruccāykkāņ ņi­ituŸaiyu¤ celvar tāmš.6.82.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - cāyāva­šcuvarar, tšviyār - kuyili­umna­mo×iyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.83 tiruppācår - tiruttāõņakam tirucciŸŸampalam 823 viõõāki nila­āki vicumpu māki všlaicå× ¤ālattār virumpu ki­Ÿa eõõāki e×uttāki iyalpu māki š×ulakun to×utšttik kāõa ni­Ÿa kaõõāki maõiyākik kāņci yākik kātalittaī kaņiyārkaë parava ni­Ÿa paõõāki i­­amutām pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.1 824 vštamēr nā­kāyā Ÿaīka māki virikki­Ÿa poruņkellām vittu mākik kåtalāyp po×iki­Ÿa māri yākik kuvalayaīkaë mu×utumāyk koõņa lākik kātalāl vā­avarkaë pēŸŸi ye­Ÿu kaņimalarka ëavaitåvi štta ni­Ÿa pātiyēr māti­a­aip pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš.6.83.2 825 taņavaraika ëš×umāyk kāŸŸāyt tãyāyt taõvicumpāyt taõvicumpi ­ucci yākik kaņalvalaya¤ cå×ntatoru ¤āla mākik kāõki­Ÿa katirava­um matiyu mākik kuņamu×avac cativa×iyš a­alkai yšntik kåttāņa valla ku×aka ­ākip paņavaravo­ Ÿatuvāņņip pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.3 826 nãrāru¤ ce¤caņaimšl aravaī ko­Ÿai niŸaimatiya muņa­cåņi nãti yālš cãrārum maŸaiyēti ulaka muyyac ce×uīkaņalaik kaņaintakaņal na¤ca muõņa kārāruī kaõņa­aik kacci mšya kaõõutalaik kaņaloŸŸi karuti ­ā­aip pārērum viõõērum paracum pācårp para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.4 827 všņa­āy vicaya­Ÿa­ viyappaik kāõpā­ viŸpiņittuk kompuņaiya š­at ti­pi­ kåņi­ār umaiyavaëuī kēlaī koëëak kolaippaka×i yuņa­kēttuk kērap påcal āņi­ār peruīkåttuk kāëi kāõa arumaŸaiyē ņāŸaīkam āyntu koõņu pāņi­ār nālvštam pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.5 828 puttiyi­āŸ cilantiyunta­ vāyi­ nålāŸ potuppantar atuvi×aittuc carukāl mšynta cittiyi­āl aracāõņu ciŸappuc ceyyac civakaõattup pukappeytār tiŸalā­ mikka vittakattāl veëëā­ai viëëā a­pu viraviyavā kaõņataŸku vãņu kāņņip pattarkaëuk ki­­amutām pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.6 829 iõaiyoruvar tāmallāl yāru millār iņaimarutē ņškampat te­Ÿum nãīkār aõaivariyar yāvarkkum āti tšvar arumanta na­maiyelām aņiyārk kãvar taõalmu×uku poņiyāņu¤ cekkar mš­it tattuva­aic cāntakili ­aëaŸu tēynta paõaimulaiyāë pāka­aiyem pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.7 830 aõņavarkaë kaņalkaņaiya ata­uņ ņē­Ÿi atirnte×unta ālālam všlai ¤ālam eõņicaiyu¤ cuņuki­Ÿa āŸŸaik kaõņum imaippaëavil uõņiruõņa kaõņar toõņar vaõņupaņu matumalarkaë tåvi ni­Ÿu vā­avarkaë tā­avarkaë vaõaīki yšttum paõņaraīka všņa­aiyem pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.8 831 ¤ālattai yuõņatiru mālum maŸŸai nā­muka­u maŸiyāta neŸiyā­ kaiyiŸ cålattāl antaka­aic curuëak kēttut tollulakiŸ palluyiraik kolluī k域aik kālattā lutaiceytu kātal ceyta antaõa­aik kaikkoõņa cevvā­ vaõõar pālotta veõõ㟟ar pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.9 832 všnta­neņu muņiyuņaiya arakkar kēmā­ melliyalāë umaiveruva viraintiņ ņēņic cāntame­a nãŸaõintā­ kayilai veŸpait taņakkaikaëā leņuttiņalun tāëā l孟i šntutiraë tiõņēëun talaikaë pattum iŸuttava­Ÿa­ icaikšņņu virakkaī koõņa pāntaëaõi caņaimuņiyem pācår mšya para¤cuņaraik kaõņaņiyš­ uynta vāŸš. 6.83.1 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.84 tirucceīkāņņaīkuņi - tiruttāõņakam tirucciŸŸampalam 833 peruntakaiyaip peŸaŸkariya māõik kattaip pšõini­ain te×uvārtam ma­attš ma­­i iruntamaõi viëakkata­ai ni­Ÿa påmšl e×untaruëi iruntā­ai eõņēë vãci aruntiŸa­mā naņamāņum ammā­ Ÿa­­ai aīka­akac cuņarkku­Ÿai a­Ÿā li­kã×t tiruntumaŸaip poruënālvark karuëcey tā­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.1 834 tuīkanakat tāla­Ÿit tolaiyā ve­Ÿit tokutiŸalav viraõiya­ai ākaī kãõņa aīka­akat tirumālum aya­un tšņum āra×alai a­aīka­uņal poņiyāy vã×ntu maīkanakat tā­valla maruntu ta­­ai vaõkayilai māmalaimšl ma­­i ni­Ÿa ceīka­akat tiraëtēëe¤ celva­ Ÿa­­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.2 835 urukuma­at taņiyavarkaņ kåŸun tš­ai umparmaõi muņikkaõiyai uõmai ni­Ÿa perukunilaik kuŸiyāëar aŸivu ta­­aip pšõiyaan taõarkkumaŸaip poruëaip pi­­um murukuviri naŸumalarmš layaŸkum māŸkum mu×umutalai meyttavattēr tuõaiyai vāytta tirukuku×al umainaīkai paīka­ Ÿa­­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.3 836 kantamalark ko­Ÿaiyaõi caņaiyā­ Ÿa­­aik katirviņumā maõipiŸaīku ka­akac cētic cantamalart terivaiyoru pākat tā­aic carācaranaŸ Ÿāyā­ai nāyš­ mu­­aip pantamaŸut tāëākkip paõikoõ ņāīkš pa­­iyanåŸ Ÿami×mālai pāņu vitte­ cintaimayak kaŸuttatiru varuëi ­ā­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.4 837 na¤caņainta kaõņattu nāta­ Ÿa­­ai naëirmalarppåī kaõaivšëai nāca māka ve¤ci­attã vi×ittatoru naya­at tā­ai viya­keņila vãraņņam mšvi ­ā­ai ma¤caņutta nãëcēlai māņa vãti matilārå riņaīkoõņa mainta­ Ÿa­­aic ce¤ci­atta tiricålap paņaiyā­ Ÿa­­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.5 838 ka­­iyaiyaī korucaņaiyiŸ karantā­ Ÿa­­aik kaņavåril vãraņņaī karuti ­ā­aip po­­icå× aiyāŸŸem pu­ita­ Ÿa­­aip pånturutti neyttā­am porunti ­ā­aip pa­­iyanā­ maŸaivirikkum paõpa­ Ÿa­­aip parintimaiyēr to×utšttip para­š ye­Ÿu ce­­imicaik koõņaõicš vaņiyi ­ā­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.6 839 ettikku māyni­Ÿa iŸaiva­ Ÿa­­ai škampam mšyā­ai illāt teyvam pottittam mayirpaŸikku¤ camaõar poyyiŸ pukka×unti vã×āmš pēta vāīkip pattikkš va×ikāņņip pāvan tãrttup paõņaivi­aip payamā­a ellām pēkkit tittitte­ ma­attuëëš åŸun tš­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.7 840 kallātār ma­attaõukāk kaņavuë ta­­aik kaŸŸārkaë uŸŸēruī kāta lā­aip pollāta neŸiyukantār puraīkaë m孟um po­Ÿivi×a a­Ÿuporu carantoņ ņā­ai nillāta niõakkurampaip piõakkam nãīka niŸaitavattai aņiyšŸku niŸaivit te­Ÿu¤ cellāta cenneŸikkš celvip pā­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.8 841 ariyaperum poruëāki ni­Ÿā­ Ÿa­­ai alaikaņalil ālāla mamutu ceyta kariyatoru kaõņattuc ceīka õšŸŸuk katirviņumā maõipiŸaīku kāņci yā­ai uriyapala to×iŸceyyu maņiyār taīkaņ kulakamelām mu×utaëikkum ulappi lā­ait terivaiyoru pākattuc cšrtti ­ā­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.9 842 pēraravam mālviņaiyo­ Ÿårti yā­aip puŸampayamum pukalårum ma­­i ­ā­ai nãraravac ce¤caņaimšl nilāveõ ņiīkaë nãīkāmai vaittā­ai nimala­ Ÿa­­aip pšraravap puņpakattš ruņaiya ve­Ÿip piŸaīkoëivā ëarakka­muņi yiņiyac ceŸŸa cãraravak ka×alā­aic celva­ Ÿa­­aic ceīkāņņaī kuņiyata­iŸ kaõņš­ nā­š. 6.84.1 ittalam cē×anāņņiluëëatu. cuvāmipeyar - kaõapatãcuvarar, tšviyār - tirukku×almātammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.85 tirumuõņãccaram - tiruttāõņakam tirucciŸŸampalam 843 ārttā­kāõ a×alnākam araikku nāõā aņiyavarkaņ ka­pa­kāõ ā­ait tēlaip pērttā­kāõ puricaņaimšŸ pu­alšŸ Ÿā­kāõ puŸaīkāņņi lāņal purintā­ Ÿā­kāõ kāttā­kāõ ulakš×uī kalaīkā vaõõaī ka­aikaņalvāy na¤cata­aik kaõņat tuëëš cšrttā­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.1 844 karutta­kāõ kamalattē­ Ÿalaiyi lo­Ÿaik kāyntā­kāõ pāyntanãr paranta ce­­i orutta­kāõ umaiyavaëēr pākat tā­kāõ ēruruvi­ måvuruvā yo­Ÿāy ni­Ÿa virutta­kāõ viõõavarkkum mšlā ­ā­kāõ meyyaņiyā ruëëattš virumpi ni­Ÿa tirutta­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.2 845 nampa­kāõ naraiviņaiyo­ ŸšŸi ­ā­kāõ nāta­kāõ kãtattai naviŸŸi ­ā­kāõ i­pa­kāõ imaiyāmuk kaõõi ­ā­kāõ šcaŸŸu ma­amurukum aņiyār taīkaņ ka­pa­kāõ āra×ala tāņi ­ā­kāõ ava­iva­e­ Ÿiyāvarkkum aŸiya voõõāc cempo­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.3 846 måva­kāõ måvarkkum mutalā ­ā­kāõ mu­­umāyp pi­­umāy muņivā ­ā­kāõ kāva­kāõ ulakukkēr kaõõā ­ā­kāõ kaīkāëa­ kāõkayilai malaiyi ­ā­kāõ āva­kāõ āvakatta¤ cāņi ­ā­kāõ āra×alāy ayaŸkarikkum aŸiya voõõāt tšva­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.4 847 kā­ava­kāõ kā­ava­āyp porutā­ Ÿā­kāõ ka­alāņa vallā­kāõ kaiyi lšntum mā­ava­kāõ maŸainā­ku māyi ­ā­kāõ vallšŸo­ ŸatuvšŸa vallā­ Ÿā­kāõ å­ava­kāõ ulakattuk kuyirā ­ā­kāõ uraiyava­kāõ uõarvava­kāõ uõarntārk ke­Ÿun tš­ava­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.5 848 uŸŸava­kāõ uŸavellā māvā­ Ÿā­kāõ o×ivaŸa ni­Ÿeīku mulappi lā­kāõ puŸŸaravš āņaiyumāyp påõu mākip puŸaīkāņņi leriyāņal purintā­ Ÿā­kāõ naŸŸava­kāõ aņiyaņainta māõik kāka naõukiyatēr peruīk域aic cšva ņiyi­āŸ ceŸŸava­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.6 849 utaittava­kāõ uõarāta takka­ všëvi uruõņēņat toņarntarukka­ pallai yellān takarttava­kāõ takka­Ÿa­ talaiyaic ceŸŸa talaiyava­kāõ malaimakaëām umaiyaic cāla matippo×inta vallamarar māõņār všëvi vantaviyuõ ņavarēņu mata­ai yellā¤ citaittava­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.7 850 urintavuņai yārtuvarā luņampai måņi u×itarumav våmaravar uõarā vaõõam parintava­kāõ pa­ivaraimãp paõņa mellām paŸittuņa­š nirantuvaru pāynãrp peõõai nirantuvarum irukaraiyun taņavā vēņi ni­mala­ai valaīkoõņu nãëa nēkkit tirintulavu tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.8 ippatikattil 9-m ceyyuë citaintu pēyiŸŸu. 6.85.9 851 aŸuttava­kāõ aņiyavarkaë alla lellām arumporuëāy ni­Ÿava­kāõ a­aīka ­ākam maŸuttava­kāõ malaita­­ai matiyā tēņi malaimakaëta­ ma­amnaņuīka vā­ē ra¤cak kaŸuttava­āyk kayilāya meņuttē­ kaiyuī katirmuņiyuī kaõõum pituīki yēņac ceŸuttava­kāõ tirumuõņãc carattu mšya civalēka­ kāõava­e­ cintai yā­š. 6.85.1 ittalam naņunāņņiluëëatu. cuvāmipeyar - muõņãcuvarar, tšviyār - kā­ārku×aliyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.86 tiruvālampo×il - tiruttāõņakam tirucciŸŸampalam 852 karuvākik kaõõutalāy ni­Ÿā­ Ÿa­­aik kamalattē­ Ÿalaiyarinta kapā liyai uruvārnta malaimakaëēr pākat tā­ai uõarvelā mā­ā­ai ēcai yāki varuvā­ai vala¤cu×iyem perumā­ Ÿa­­ai maŸaikkāņum āvaņutaõ ņuŸaiyu mšya tiruvā­ait te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.1 853 urittā­aik kaëiŸata­ Ÿēl pērvai yāka uņaiyā­ai uņaipuliyi ­ataëš yākat tarittā­aic caņaiyata­mšŸ kaīkai yaīkait ta×aluruvai viņamamutā vuõņi tellām parittā­aip pavaëamāl varaiya­ ­ā­aip pāmpaõaiyā­ Ÿa­akka­Ÿaī kā×i nalkic cirittā­ait te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.2 854 urum孟āy uõarvi­kaõ o­Ÿā ­ā­ai ēīkāra meypporuëai uņampi ­uëëāŸ karuv㭟a veīkaëavai yaŸivā­ Ÿa­­aik kāla­aitta­ ka×alaņiyāŸ kāyntu māõik karuë㭟a āramutai amarar kē­ai aëiŸi emperumā ­e­pārk ke­Ÿun tiruv㭟a te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.3 855 pārmu×utāy vicumpākip pātā ëamām parampara­aic curumpamaruī ku×alāë pākat tāramutām aõitillaik kåtta­ Ÿa­­ai vāņpēkki yammā­ai emmā ­e­Ÿu vāramatā maņiyārkku vāra māki va¤ca­aicey vārkke­Ÿum va¤ca ­āku¤ cãraracait te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.4 856 varaiyārnta maņamaīkai paīka­ Ÿa­­ai vā­avarkkum vā­ava­ai maõiyai muttai araiyārnta pulittēlmšl arava mārtta ammā­ait tammā­ai aņiyārk ke­Ÿum puraiyārnta kēvaõattem pu­ita­ Ÿa­­aip pånturutti mšyā­aip pukalå rā­ait tiraiyārnta te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.5 857 virintā­aik kuvintā­ai všta vittai viya­piŸappē ņiŸappāki ni­Ÿā­ Ÿa­­ai arintā­aic calantara­Ÿa­ uņalam všŸā ā×kaņalna¤ cuõņimaiyē rellā muyyap parintā­aip pallacurar puraīkaë m孟um pā×paņuppā­ cilaimalainā õšŸŸi yampu terintā­ait te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aiccinti ne¤cš. 6.86.6 858 pollāta e­­a×ukkiŸ pukuvā ­e­­aip puŸampuŸamš cētitta pu­ita­ Ÿa­­ai ellārun ta­­aiyš ika×a annāë iņupaliye­ Ÿakantiriyum empi rā­aic collātā ravartammaic collā tā­ait toņarntuta­ po­­aņiyš pšõu vāraic cellāta neŸicelutta vallā­ Ÿa­­ait tiruvālam po×ilā­aic cinti ne¤cš. 6.86.7 859 aintalaiya nākavaõaik kiņanta mālē ņaya­tšņi nāņariya ammā­ Ÿa­­aip pantaõavu melviralāë pākat tā­aip parāyttuŸaiyum veõkāņum payi­Ÿā­ Ÿa­­aip pontuņaiya veõņalaiyiŸ palikoë vā­aip påvaõamum puŸampayamum porunti ­ā­aic cintiyaven tãvi­aikaë tãrppā­ Ÿa­­ait tiruvālam po×ilā­aic cinti ne¤cš. 6.86.8 860 kaiyiluõ ņu×alvāru¤ cākki yaruī kallāta va­måņark kallā tā­aip poyyilā tavarkke­Ÿum poyyi lā­aip påõākam nāõākap poruppu villāk kaiyi­ār amperikāl ãrkkuk kēlāk kaņuntavattēr neņumpuraīkaë ka­alvāy vã×tta ceyyi­ār te­parampaik kuņiyi­ mšya tiruvālam po×ilā­aic cinti ne¤cš. 6.86.9 ippatikattil 10-m ceyyuë maŸaintu pēyiŸŸu. 6.86.1 ittalam cē×anāņņiluëëatu. cuvāmipeyar - ātmanātãcuvarar, tšviyār - ¤ā­āmpikaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.87 tiruccivapuram - tiruttāõņakam tirucciŸŸampalam 861 vā­ava­kāõ vā­avarkkum mšlā ­ā­kāõ vaņamo×iyun te­Ÿami×um maŸaikaë nā­kum ā­ava­kāõ ā­aintu māņi ­ā­kāõ aiya­kāõ kaiyila­a lšnti yāņuī kā­ava­kāõ kā­ava­uk karuëcey tā­kāõ karutuvār itayattuk kamalat tåŸun tš­ava­kāõ ce­Ÿaņaiyāc celva­ Ÿā­kāõ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š.6.87.1 862 nakka­kāõ nakkarava maraiyi lārtta nāta­kāõ påtakaõa māņa āņu¤ cokka­kāõ kokkiŸaku cåņi ­ā­kāõ tuņiyiņaiyāë tuõaimulaikkuc cšrva tākum pokka­kāõ pokkaõatta veõõ㟠Ÿā­kāõ puva­aīkaë m孟i­ukkum poruëāy ni­Ÿa tikka­kāõ cekkaratu tika×u mš­ic civa­ava­kāõ civapuratte¤ celva­ Ÿā­š. 6.87.2 863 vampi­malark ku×alumaiyāë maõavā ëa­kāõ malarava­māl kāõpariya mainta­ Ÿā­kāõ kampamatak karipiëiŸa vuricey tē­kāõ kaņalna¤ca muõņiruõņa kaõņat tā­kāõ amparnakarp peruīkēyi lamarki­ Ÿā­kāõ ayavanti yuëëā­kāõ aiyā Ÿa­kāõ cempo­e­at tika×ki­Ÿa uruvat tā­kāõ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š. 6.87.3 864 pitta­kāõ takka­Ÿa­ všëvi yellām pãņa×iyac cāņi yaruëkaë ceyta mutta­kāõ muttãyu māyi ­ā­kāõ mu­ivarkkum vā­avarkkum mutalāy mikka atta­kāõ puttåri lamarntā­ Ÿā­kāõ ariciŸ peruntuŸaiyš āņci koõņa citta­kāõ cittãc carattā­ Ÿā­kāõ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š.6.87.4 865 tåyava­kāõ nãŸu tutainta mš­i tuëaīkum paëiīka­aiya cēti yā­kāõ tãyava­kāõ tãyavuõar pura¤ceŸ Ÿā­kāõ ciŸumā­koë ceīkaiyem perumā­ Ÿā­kāõ āyava­kāõ āråri lammā­ Ÿā­kāõ aņiyārkaņ kāramuta māyi ­ā­kāõ cšyava­kāõ cšmaneŸi yāyi ­ā­kāõ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š.6.87.5 866 pārava­kāõ pārata­iŸ payirā ­ā­kāõ payirvaëarkkun tuëiyava­kāõ tuëiyil ni­Ÿa nãrava­kāõ nãrcaņaimšl nika×vit tā­kāõ nilavšntar paricāka ni­aivuŸ Ÿēīkum pšrava­kāõ piŸaiyeyiŸŸu veëëaip pa­Ÿi piriyātu palanāëum va×ipaņ ņšttu¤ cãrava­kāõ cãruņaiya tšvark kellā¤ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š.6.87.6 867 veyyava­kāõ veyyaka­a lšnti ­ā­kāõ viya­keņila vãraņņam mšvi ­ā­kāõ meyyava­kāõ poyyarma­am viravā tā­kāõ vãõaiyē ņicaintumiku pāņal mikka kaiyava­kāõ kaiyilma×u všnti ­ā­kāõ kāmaraīkam poņivã×tta kaõõi ­ā­kāõ ceyyava­kāõ ceyyavaëai māluk kãnta civa­ava­kāõ civapuratte¤ celva­ Ÿā­š. 6.87.7 ippatikattil 8,9-m ceyyuņkaë maŸaintu pēyi­a.6.87.8-9 868 kalaiyāru nålaīka māyi ­ā­kāõ kalaipayiluī karutta­kāõ tirutta māki malaiyāki maŸikaņalš× cå×ntu ni­Ÿa maõõāki viõõāki ni­Ÿā­ Ÿā­kāõ talaiyāya malaiyeņutta takavi lē­ait takarntuvi×a oruviralāŸ cātit tāõņa cilaiyārum maņamakaëēr kåŸa­ Ÿā­kāõ civa­ava­kāõ civapuratte¤ celva­ Ÿā­š. 6.87.1 ittalam cē×anāņņiluëëatu. cuvāmipeyar - piramapurināyakar, tšviyār - periyanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.88 tiruvēmāmpuliyår - tiruttāõņakam tirucciŸŸampalam 869 ārārum måvilaivšl aīkai yā­ai alaikaņalna¤ cayi­Ÿā­ai amara ršttum šrārum matipotiyu¤ caņaiyi ­ā­ai e×upiŸappum e­aiyāëā vuņaiyā­ Ÿa­­ai årārum paņanāka māņņu vā­ai uyarpuka×cšr tarumēmām puliyår ma­­u¤ cãrārum vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.1 870 ātiyā­ ariaya­e­ ŸaŸiya voõõā amararto×uī ka×alā­ai amala­ Ÿa­­aic cētimati kalaitolaiyat takka ­ecca­ cuņariravi ayileyiŸu tolaivit tā­ai ētimika antaõarkaë erimå­ Ÿēmpum uyarpuka×ār tarumēmām puliyår ma­­un tãtiŸŸiru vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.2 871 varumikka matayā­ai yurittā­ Ÿa­­ai vā­avarkē­ tēëa­aittum maņivit tā­ait tarumikka ku×alumaiyāë pāka­ Ÿa­­aic caīkara­em perumā­ait taraõi ta­mšl urumikka maõimāņam nilāvu vãti uttamarvā× tarumēmām puliyår ma­­un tirumikka vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.3 872 a­Ÿi­avar puram孟um poņiyāy všva a×alvi×itta kaõõā­ai amarar kē­ai ve­Ÿimiku kāla­uyir po­Ÿi vã×a viëaīkutiru vaņiyeņutta vikirta­ Ÿa­­ai o­Ÿiyacãr irupiŸappar muttã yēmpum uyarpuka×nā­ maŸaiyēmām puliyår nāëun te­Ÿalmali vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.4 873 pāīkuņaiya e×ilaīki yarucca­aimu­ virumpap parintava­uk karuëceyta parama­ Ÿa­­aip pāīkilā narakata­iŸ toõņa rā­ār pārāta vakaipaõõa vallā­ Ÿa­­ai ēīkumatiŸ puņaita×uvum e×ilēmām puliyår uyarpuka×an taõarštta vulakark ke­Ÿun tãīkiltiru vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.5 874 aruntavattēr to×utšttum ammā­ Ÿa­­ai ārāta i­­amutai aņiyār tammšl varuntuyaran tavirppā­ai umaiyāë naīkai maõavāëa nampiyaiye­ maruntu ta­­aip poruntupu­al ta×uvuvayal nilavu tuīkap po×ilke×uvu tarumēmām puliyår nāëun tiruntutiru vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.6 875 malaiyā­ai varumalaiya­ Ÿuricey tā­ai maŸaiyā­ai maŸaiyālum aŸiya voõõāk kalaiyā­aik kalaiyāruī kaiyi ­ā­aik kaņivā­ai aņiyārkaë tuyara mellām ulaiyāta antaõarkaë vā×u mēmām puliyårem uttama­aip puramå­ Ÿeyta cilaiyā­ai vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.7 876 cšrntēņu maõikkaīkai cåņi ­ā­aic ce×umatiyum paņaaravum uņa­vait tā­aic cārntērkaņ ki­iyā­ait ta­­op pillāt ta×aluruvait talaimaka­ait takaināl vštam ērntētip payilvārvā× tarumēmām puliyår uëëā­aik kaëëāta aņiyār ne¤ciŸ cšrntā­ai vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.8 877 vārke×uvu mulaiyumaiyāë veruva va­Ÿu malaiyeņutta vāëarakka­ Ÿēëun tāëum šrke×uvu cirampattum iŸuttu mãõņš i­­icaikšņ ņiruntā­ai imaiyēr kē­aip pārke×uvu puka×maŸaiyēr payilum māņap paimpo×ilcšr tarumēmām puliyår ma­­u¤ cãrke×uvu vaņataëiye¤ celva­ Ÿa­­aic cšrātš tikaittunāë celutti ­š­š. 6.88.9 ippatikattil 10-m ceyyuë maŸaintu pēyiŸŸu. 6.88.1 ittalam cē×anāņņiluëëatu. cuvāmipeyar - tuyartãrttacelvar, tšviyār - påīkoņiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.89 tiruvi­­ampar - tiruttāõņakam tirucciŸŸampalam 878 alli malarnāŸŸat tuëëār pēlum a­puņaiyār cintai yakalār pēlu¤ colli­ arumaŸaikaë tāmš pēlun tåneŸikku va×ikāņņun to×ilār pēlum villiŸ puramå­ Ÿerittār pēlum vãīkiruëum nalveëiyu mā­ār pēlum elli naņamāņa vallār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.1 879 kē×ik koņiyē­Ÿa­ tātai pēluī kompa­āë pākaī kuëirntār pēlum å×i mutalvarun tāmš pēlum uëkuvār uëëatti ­uëëār pēlum ā×ittšr vittakarun tāmš pēlum aņaintavarkaņ ka­parāy ni­Ÿār pēlum š×u piŸavikkun tāmš pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.2 880 toõņarkaë tantakavi ­uëëār pēlun tåneŸikkun tåneŸiyāy ni­Ÿār pēlum paõņiruvar kāõāp paņiyār pēlum pattarkaëta¤ cittat tiruntār pēluī kaõņa miŸaiyš kaŸuttār pēluī kāma­aiyuī kāla­aiyuī kāyntār pēlum iõņaic caņaicšr muņiyār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.3 881 vā­at tiëantiīkaņ kaõõi ta­­ai vaëarcaņaimšl vaittukanta maintar pēlum å­otta všlo­ Ÿuņaiyār pēlum oëinãŸu påcu moruvar pēlun tā­atti­ muppo×utun tāmš pēlun tammi­ piŸarperiyā rillai pēlum š­at teyiŸilaīkap påõņār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.4 882 cå×un tuyara maŸuppār pēlun tēŸŸam iŸutiyāy ni­Ÿār pēlum ā×uī kaņalna¤cai yuõņār pēlum āņa lukanta a×akar pēlun tā×vi­ ma­attš­ai yāëāk koõņu ta­mai yaëitta talaivar pēlum š×u piŸappu maŸuppār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.5 883 pātat taõaiyu¤ cilampar pēlum pārår viņaiyo­ Ÿuņaiyār pēlum påtap paņaiyāë pu­itar pēlum påmpukalår mšya purāõar pēlum vštap poruëāy viëaivār pēlum všņam paravit tiriyun toõņar štap paņāvaõõam ni­Ÿār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.6 884 pallār talaiyēņņil åõār pēlum pattarkaëta¤ cittat tiruntār pēluī kallātār kāņcik kariyār pēluī kaŸŸavarkaë štaī kaëaivār pēlum pollāta påtap paņaiyār pēlum porukaņalum š×malaiyun tāmš pēlum ellāru mšttat takuvār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.7 885 maņņu maliyu¤ caņaiyār pēlum mātaiyēr pāka muņaiyār pēluī kaņņam piõikaë tavirppār pēluī kāla­Ÿa­ vā×nāë ka×ippār pēlum naņņam payi­Ÿāņum nampar pēlum ¤ālameri nãrveëikā lā­ār pēlum eņņut ticaikaëun tāmš pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.8 886 karuvuŸŸa kālattš e­­ai yāõņu ka×aŸpētu tantaëitta kaëvar pēlu¤ ceruviŸ puram孟u maņņār pēlun tšvarkkun tšvarā¤ celvar pēlum maruvip piriyāta maintar pēlum malaraņikaë nāņi vaõaīka luŸŸa iruvark koruvarāy ni­Ÿār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.9 887 alaīkaŸ caņaitā×a aiya mšŸŸu arava maraiyārkka vallār pēlum valaīkai ma×uvo­ Ÿuņaiyār pēlum vā­Ÿakka­ všëvi citaittār pēlum vilaīkal eņuttukanta veŸŸi yā­ai viŸala×ittu meynnarampāŸ kãtaī kšņņa­ Ÿilaīku cuņarvāë koņuttār pēlum i­­ampart tā­tē­Ÿi yãca ­ārš. 6.89.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - e×uttaŸintavãcuvarar, tšviyār - kontārpåīku×alammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.90 tirukka¤ca­år - tiruttāõņakam tirucciŸŸampalam 888 måvilaivšŸ cålamvala ­šnti ­ā­ai m孟ucuņark kaõõā­ai mårtti ta­­ai nāvala­ai naraiviņaiyo­ ŸšŸu vā­ai nālvšta māŸaīka māyi ­ā­ai āvi­ilain tukantā­ai amarar kēvai aya­Ÿirumā lā­ā­ai a­alē­ pēŸŸuī kāvala­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.1 889 talaiyšntu kaiyā­ai e­pārt tā­aic cavantāīku tēëā­aic cāmpa lā­aik kulaiyšŸu naŸuīko­Ÿai muņimšl vaittuk kēõāka macaittā­aik kulamāī kailai malaiyā­ai maŸŸoppā rillā tā­ai matikatirum vā­avarum mālum pēŸŸuī kalaiyā­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.2 890 toõņarku×ān to×utštta aruëcey vā­aic cuņarma×uvāņ paņaiyā­aic cu×ivā­ kaīkait teõņiraikaë poruti×ice¤ caņaiyi ­ā­aic cekkarvā ­oëiyā­aic cšrā teõõip paõņamarar koõņukanta všëvi yellām pā×paņuttut talaiyaŸuttup paŸkaõ koõņa kaõņaka­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.3 891 viõõava­ai mšruvillā vuņaiyā­ Ÿa­­ai meyyākip poyyāki vitiyā ­ā­aip peõõava­ai āõava­aip pitta­ Ÿa­­aip piõamiņukā ņuņaiyā­aip peruntak kē­ai eõõava­ai eõņicaiyuī kã×u mšlum iruvicumpu mirunilamu mākit tē­Ÿuī kaõõava­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.4 892 uruttira­ai umāpatiyai ulakā ­ā­ai uttama­ai nittilattai oruva­ Ÿa­­aip paruppatattaip pa¤cavaņi mārpi ­ā­aip pakaliravāy nãrveëiyāyp parantu ni­Ÿa neruppata­ai nittilatti­ tottop pā­ai nãŸaõinta mš­iyarāy ni­aivār cintaik karuttava­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.5 893 šņšŸu malarkko­Ÿai aravu tumpai iëamatiyam erukkuvā ­i×inta kaīkaic cšņeŸinta caņaiyā­ait tšvar kēvaic cempo­māl varaiyā­aic cšrntār cintaik kšņiliyaik kã×vši rāëuī kēvaik kiŸipšci maņavārpey vaëaikaë koëëuī kāņava­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.6 894 nāraõa­um nā­muka­u maŸiyā tā­ai nālvštat turuvā­ai nampi ta­­aip pāriņaīkaë paõiceyyap palikoõ ņuõõum pālvaõa­ait tãvaõa­aip pakalā ­ā­ai vārpotiyum mulaiyāëēr kåŸa­ Ÿa­­ai mā­iņaīkai yuņaiyā­ai malivār kaõņaī kārpotiyuī ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.7 895 vā­ava­ai valivalamum maŸaikkāņ ņā­ai maticåņum perumā­ai maŸaiyē­ Ÿa­­ai š­ava­ai imavā­Ÿa­ pštai yēņum i­itirunta perumā­ai šttu vārkkut tš­ava­ait tittikkum perumā­ Ÿa­­ait tãtilā maŸaiyava­ait tšvar pēŸŸuī kā­ava­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.8 896 neruppuruvu tirumš­i veõõ㟠Ÿā­ai ni­aippārtam ne¤cā­ai niŸaivā ­ā­ait tarukka×iya muyalaka­mšŸ Ÿāëvait tā­aic calantara­ait taņintē­ait takkēr cintai viruppava­ai vitiyā­ai veõõ㟠Ÿā­ai viëaīkoëiyāy meyyāki mikkēr pēŸŸuī karuttava­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.9 897 maņalā×it tāmaraiyā yiratti lo­Ÿu malarkkaõiņan tiņutalumš malivā­ kēlac cuņarā×i neņumāluk karuëcey tā­ait tumpiyuri pērttā­ait tē×a­ viņņa aņalā×it tšruņaiya ilaīkaik kē­ai aruvaraikkã× aņarttā­ai aruëār karuõaik kaņalā­aik ka¤ca­å rāõņa kēvaik kaŸpakattaik kaõõārak kaõņuyn tš­š. 6.90.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - akki­ãcuvarar, tšviyār - kaŸpakanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.91 tiruveŸumpiyår - tiruttāõņakam tirucciŸŸampalam 898 pa­­iyacen tami×aŸiyš­ kaviyš­ māņņš­ eõõēņu paõõiŸainta kalaika ëāya ta­­aiyunta­ ŸiŸattaŸiyāp poŸiyi lš­ait ta­ŸiŸamu maŸivittu neŸiyuī kāņņi a­­aiyaiyum atta­aiyum pēla a­pāy aņaintš­ait toņarnte­­ai yāëāk koõņa te­­eŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.1 899 paëiīki­i×a luņpatitta cēti yā­aip pacupatiyaip pācupata všņat tā­ai viëinte×unta calantara­ai vãņņi ­ā­ai vštiya­ai viõõava­ai mšvi vaiyam aëantava­ai nā­muka­ai allal tãrkkum arumaruntai āmā ŸaŸinte­ ­uëëan teëinteŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š.6.91.2 900 karuvaiye­Ÿa­ ma­attirunta karuttai ¤ā­ak kaņu¤cuņaraip paņintukiņan tamara ršttum uruvaiyaõņat torumutalai yēta všli ulaki­iŸai to×iliŸuti naņuvāy ni­Ÿa maruvaive­Ÿa ku×a­maņavāë pākam vaitta mayā­attu mācilā maõiyai vācat tiruveŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.3 901 paka×ipo×in taņalarakkar puraīkaë m孟um pā×paņutta para¤cuņaraip parintu ta­­aip puka×uma­park ki­pamarum amutait tš­aip puõõiya­aip puva­iyatu mu×utum pēka umi×umampoŸ ku­Ÿattai mutti­ Ÿåõai umaiyavaëtam perumā­ai imaiyē ršttun tika×eŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.4 902 pāriņaīka ëuņa­pāņap payi­Ÿu naņņam payilvā­ai ayilvāya cåla mšnti nšriņumpēr mikavalla nimala­ Ÿa­­ai ni­mala­ai ammalarkoõ ņaya­um mālum pāriņantum mšluyarntuī kāõā vaõõam parantā­ai nimirntumu­i kaõaīka ëšttu¤ cãreŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.5 903 kārmukilāyp po×ivā­aip po×inta munnãr karappā­aik kaņiyanaņai viņaiyo­ ŸšŸi årpalavun tirivā­ai åra tāka oŸŸiyå ruņaiya­āy muŸŸum āõņu pšre×utto­ Ÿuņaiyā­aip pirama ­ēņu mālava­um intira­um mantirattā lšttu¤ cãreŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.6 904 nãõilavum antãyum nãrum maŸŸai neŸiyilaīku mikukālum ākā camum vāõilavu tārakaiyum maõõum viõõum ma­­uyirum e­­uyirun tā­ā¤ cempo­ āõiye­Ÿum a¤ca­amā malaiyš ye­Ÿum ampavaëat tiraëe­Ÿum aŸintē ršttu¤ cšõeŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.7 905 aŸanteriyā åttaivāy aŸivil cintai ārampak kuõņarē ņayarttu nāëum maŸantumara­ tiruvaņikaë ni­aiya māņņā matiyiliyš­ vā×velām vāëā maõmšŸ piŸantanāë nāëalla vāëā vãca­ pšrpitaŸŸic cãraņimait tiŸattu ëa­pu ceŸinteŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š. 6.91.8 906 aŸivilaīku ma­attā­ai aŸivārk ka­Ÿi aŸiyātār tantiŸatto­ ŸaŸiyā tā­aip poŸiyilaīku vāëaravam pu­aintu påõņa puõõiya­aip porutiraivāy na¤ca muõņa kuŸiyilaīku miņaŸŸā­ai maņaŸŸš­ ko­Ÿaic caņaiyā­ai maņaitēŸuī kamala me­påc ceŸiyeŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š.6.91.9 907 aruntavatti­ peruvaliyā laŸiva ta­Ÿi aņalarakka­ Ÿaņavaraiyai yeņuttā­ Ÿiõņēë murintunerin ta×intupā tāëa muŸŸu mu­kainaram pi­aiyeņuttuk kãtam pāņa iruntava­ai š×ulaku mākki ­ā­ai emmā­ai kaimmāvi ­urivai pērtta tirunteŸumpi yårmalaimš­ māõik kattaic ce×u¤cuņaraic ce­Ÿaņaiyap peŸŸš­ nā­š.6.91.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.92 tirukka×ukku­Ÿam - tiruttāõņakam tirucciŸŸampalam 908 måvilaivšŸ kaiyā­ai mårtti ta­­ai mutupiõakkā ņuņaiyā­ai mutalā ­ā­ai āvi­ilain tukantā­ai amarar kē­ai ālāla muõņukanta aiya­ Ÿa­­aip påvi­i­mšl nā­muka­um mālum pēŸŸap puõarvariya perumā­aip pu­ita­ Ÿa­­aik kāvala­aik ka×ukku­Ÿa mamarntā­ Ÿa­­aik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.92.1 909 pallāņu talaicaņaimš luņaiyā­ Ÿa­­aip pāypulittē luņaiyā­aip pakava­ Ÿa­­aic collēņu poruëa­aittu mā­ā­ Ÿa­­aic cuņaruruvil e­paŸāk kēlat tā­ai allāta kāla­aimu­ ­aņarttā­ Ÿa­­ai āli­kã× iruntā­ai amutā ­ā­aik kallāņai pu­aintaruëuī kāpā liyaik kaŸpakattaik kaõõārak kaõņš­ nā­š. 6.92.2 ippatikattil mutaliraõņu ceyyuņkaë tavira š­aiya ceyyuņkaë maŸaintu pēyi­a. 6.92.3-10 ittalam toõņaināņņiluëëatu. cuvāmipeyar - vštakirãcuvarar, tšviyār - peõõi­allāëammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.93 palavakait - tiruttāõņakam tirucciŸŸampalam 910 nšrntorutti orupākat taņaīkak kaõņu nilaitaëara āyiramā mukatti ­ēņu pāyntorutti paņarcaņaimšŸ payilak kaõņu paņavaravum pa­imatiyum vaitta celvar tāntiruttit tamma­attai orukkāt toõņar ta­ittorutaõ ņ孟imey taëarā mu­­am pånturutti pånturutti e­pã rākiŸ pollāp pulāŸŸurutti pēkka lāmš. 6.93.1 911 aittā­at takamiņaŸu cuŸŸi yāīkš akattaņaintāl yāto­Ÿu miņuvā rillai maittā­ak kaõmaņavār taīka ëēņu māyama­ai vā×kkai maki×ntu vā×vãr paittā­at toõmatiyum pāmpum nãrum paņarcaņaimšl vaittukanta paõpa­ mšya neyttā­am neyttā­am e­pã rākil nilāvāp pulāŸŸā­am nãkka lāmš. 6.93.2 912 poyyāŸā vāŸš pu­aintu pšcip pularnte×unta kālaip poruëš tšņik kaiyāŸāk karaõa muņaiyē me­Ÿu kaëitta ma­attarāyk karuti vā×vãr neyyāŸā āņiya nãla kaõņar nimirpu­ caņaineŸŸik kaõõar mšya aiyāŸš aiyāŸš e­pã rākil allaltãrn tamarulakam āëa lāmš. 6.93.3 913 i×avo­Ÿu tāmoruvark kiņņo­ Ÿãyār 㭟eņutta tāytantai peõņãr makkaë ka×a­aīkē vaiyātal kaõņun tšŸār kaëitta ma­attarāyk karuti vā×vãr a×a­ammai nãkkuvikkum araiya ­ākkum amarulakam āëvikkum ammā­ mšya pa×a­am pa×a­amš e­pã rākiŸ payi­Ÿe×unta pa×avi­ainēy pāŸŸa lāmš. 6.93.4 914 域ut tuŸaiyo­pa tuëni­ Ÿērãr okka aņaikkumpē tuõara māņņãr māŸŸut tuŸaiva×ikoõ ņēņā mu­­am māya ma­aivā×kkai maki×ntu vā×vãr všŸŸut to×ilpåõņār puraīkaë m孟um vevva×alvāy vã×vikkum všnta­ mšya cēŸŸuttuŸai cēŸŸuttuŸai e­pã rākiŸ tuyarnãīkit tåneŸikkaõ cšra lāmš.6.93.5 915 kala¤cu×ikkuī karuīkaņalcå× vaiyan ta­­iŸ kaëëak kaņali la×unti vāëā nala¤cu×iyā e×une¤cš i­pam všõņil nampa­Ÿa­ aņiyiõaikkš navilvā yākil ala¤cu×ikkum ma­­ākan ta­­ā­ mšya arumaŸaiyē ņāŸaīka mā­ār kēyil vala¤cu×iyš vala¤cu×iyš e­pã rākil valvi­aikaë tãrntuvā ­āëa lāmš. 6.93.6 916 taõņi kuõņē tara­piī kiruņi cārnta puka×nanti caīku ka­­a­ paõņai ulakam paņaittā­ Ÿā­um pārai yaëantā­pal lāõņi caippat tiõņi vayiŸŸuc ciŸukaņ påta¤ cilapāņac ceīkaõ viņaiyo­ Ÿårvā­ kaõņiyår kaõņiyår e­pã rākiŸ kaņukanum valvi­aiyaik ka×aŸŸa lāmš.6.93.7 917 viņamåkkap pāmpšpēŸ cinti ne¤cš veë빟Ÿā­ ta­Ÿamaraik kaõņa pētu vaņamåkka māmu­ivar pēlac ce­Ÿu mātavattār ma­attuëār ma×uvāņ celvar paņamåkkap pāmpaõaiyiŸ paëëi yā­um paīkayattu mšlaya­um paravik kāõā kuņamåkkš kuņamåkkš e­pã rākiŸ koņuvi­aikaë tãrntara­aik kuŸuka lāmš. 6.93.8 918 taõkāņņāc canta­amun tavaëa nãŸun ta×aiyaõukuī kuŸuīko­Ÿai mālai cåņik kaõkāņņāk karuvaraipē la­aiya kā¤cik kārmayila¤ cāyalār kalantu kāõa eõkāņņāk kāņaī kiņamā ni­Ÿu erivãci iravāņum iŸaivar mšya veõkāņš veõkāņš e­pã rākil vãņāta valvi­ainēy vãņņa lāmš. 6.93.9 919 tantaiyār tāyā ruņa­ piŸantār tāramār puttirarār tāntā mārš vantavā Ÿeīīa­š pēmā Ÿštē māyamā mitaŸkštum maki×a všõņā cintaiyãr umakko­Ÿu collak kšõmi­ tika×matiyum vāëaravun tiëaikku¤ ce­­i entaiyār tirunāmam namacci vāya e­Ÿe×uvārk kiruvicumpi lirukka lāmš. 6.93.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.94 ni­Ÿa - tiruttāõņakam tirucciŸŸampalam 920 irunila­āyt tãyāki nãru māki iyamā­a ­āyeŸiyuī kāŸŸu māki arunilaiya tiīkaëāy ¤āyi Ÿāki ākāca māyaņņa mårtti yākip perunalamuī kuŸŸamum peõõu māõum piŸaruruvun tammuruvun tāmš yāki nerunalaiyāy i­Ÿāki nāëai yāki nimirpu­ caņaiyaņikaë ni­Ÿa vāŸš. 6.94.1 921 maõõāki viõõāki malaiyu māki vayiramumāy māõikkan tā­š yākik kaõõākik kaõõukkēr maõiyu mākik kalaiyākik kalai¤ā­an tā­š yākip peõõākip peõõukkē rāõu mākip piraëayattuk kappālē raõņa māki eõõāki eõõukkē re×uttu māki e×u¤cuņarā yemmaņikaë ni­Ÿa vāŸš.6.94.2 922 kallākik kaëaŸākik kā­u mākik kāviriyāyk kālāŸāyk ka×iyu mākip pullākip putalākip påņu mākip puramākip puram孟uī keņuttā ­ākic collākic collukkēr poruëu mākic culāvākic culāvukkēr cå×a lāki nellāki nila­āki nãru māki neņu¤cuņarāy nimirntaņikaë ni­Ÿa vāŸš. 6.94.3 923 kāŸŸākik kārmukilāyk kālam m孟āyk ka­avāki na­avākik kaīku lākik k域ākik k域utaittakol kaëiŸu mākik kuraikaņalāyk kuraikaņaŸkēr kēmā ­umāy n㟟ā­āy n㟚ŸŸa mš­i yāki nãëvicumpāy nãëvicumpi ­ucci yāki šŸŸā­āy šŸårnta celva ­āki e×u¤cuņarāy emmaņikaë ni­Ÿa vāŸš.6.94.4 924 tãyāki nãrākit tiõmai yākit ticaiyāki atticaikkēr teyva mākit tāyākit tantaiyāyc cārvu mākit tārakaiyum ¤āyiŸuntaõ matiyu mākik kāyākip pa×amākip pa×attil ni­Ÿa irataīkaë nukarvā­un tā­š yāki nãyāki nā­āki nšrmai yāki neņu¤cuņarāy nimirntaņikaë ni­Ÿa vāŸš. 6.94.5 925 aīkamā yātiyāy všta māki arumaŸaiyē ņaimpåtan tā­š yākip paīkamāyp palacollun tā­š yākip pā­matiyē ņātiyāyp pā­mai yākik kaīkaiyāyk kāviriyāyk ka­­i yākik kaņalāki malaiyākik ka×iyu māki eīkumāy šŸårnta celva ­āki e×u¤cuņarāy emmaņikaë ni­Ÿa vāŸš.6.94.6 926 mātā pitāvāki makka ëāki maŸikaņalum mālvicumpun tā­š yākik kētā viriyāyk kumari yākik kolpulittē lāņaik ku×aka ­ākip pētāya malarkoõņu pēŸŸi ni­Ÿu pu­aivār piŸappaŸukkum pu­ita ­āki yātā­u me­ani­aintārk keëitš yāki a×alvaõõa vaõõartām ni­Ÿa vāŸš.6.94.7 927 āvāki āvi­il aintu māki aŸivāki a×alāki aviyu māki nāvāki nāvukkēr uraiyu māki nāta­āy vštatti ­uëëē ­ākip påvākip påvukkēr nāŸŸa mākip påkkuëāl vācamāy ni­Ÿā ­ākit tšvākit tšvar mutalu mākic ce×u¤cuņarāyc ce­Ÿaņikaë ni­Ÿa vāŸš. 6.94.8 928 nãrāki nãëakalan tā­š yāki ni×alāki nãëvicumpi ­ucci yākip pšrākip pšrukkēr perumai yākip perumatilkaë m孟i­aiyu meytā ­āki ārš­un ta­­aņaintār tammai yellām āņkoëëa vallavem mãca ­ārtām pārākip paõõākip pāņa lākip para¤cuņarāyc ce­Ÿaņikaë ni­Ÿa vāŸš.6.94.9 929 mālāki nā­muka­āy māpå tamāy marukkamāy arukkamāy maki×vu mākip pālāki eõņicaikkum ellai yākip parappākip paralēkan tā­š yākip pålēkap puvalēka cuvalē kamāyp påtaīka ëāyppurāõa­ Ÿā­š yāki šlā ta­avelām šlvip pā­āy e×u¤cuņarāy emmaņikaë ni­Ÿa vāŸš.6.94.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.95 ta­i - tiruttāõņakam tirucciŸŸampalam 930 appa­nã ammainã aiya ­umnã a­puņaiya māma­um māmi yumnã oppuņaiya mātaru moõporu ëumnã orukulamu¤ cuŸŸamum ērå rumnã tuyppa­avum uyppa­avun tēŸŸu vāynã tuõaiyāye­ ne¤can tuŸappip pāynã ippo­nã immaõinã immut tumnã iŸaiva­nã šŸårnta celva­ nãyš. 6.95.1 931 vempavaru kiŸpata­Ÿu k域am nammšl veyya vi­aippakaiyum paiya naiyum emparivu tãrntēm iņukkaõ illēm eīke×ile­ ¤āyi Ÿeëiyē mallēm ampavaëac ce¤caņaimšl āŸu cåņi a­alāņi ā­a¤cum āņņu kanta cempavaëa vaõõarceī ku­Ÿa vaõõar cevvā­a vaõõare­ cintai yārš.6.95.2 932 āņņuvittāl āroruvar āņā tārš aņakkuvittāl āroruvar aņaīkā tārš ēņņuvittāl āroruvar ēņā tārš urukuvittāl āroruvar urukā tārš pāņņuvittāl āroruvar pāņā tārš paõivittāl āroruvar paõiyā tārš kāņņuvittāl āroruvar kāõā tārš kāõpārār kaõõutalāy kāņņāk kālš. 6.95.3 933 naŸpatattār naŸpatamš ¤ā­a mårtti nala¤cuņarš nālvštat tappāl ni­Ÿa coŸpatattār coŸpatamuī kaņantu ni­Ÿa colaŸkariya cå×alāy ituvu­ Ÿa­mai niŸpatottu nilaiyilā ne¤can ta­­uë nilāvāta pulāluņampš pukuntu ni­Ÿa kaŸpakamš yā­u­­ai viņuvš ­allš­ ka­akamā maõiniŸatteī kaņavu ëā­š. 6.95.4 934 tirukkēyi lillāta tiruvi lårun tiruveõõ㠟aõiyāta tiruvi lårum parukkēņip pattimaiyāŸ pāņā vårum pāīki­oņu palataëika ëillā vårum viruppēņu veõcaīka måtā vårum vitā­amum veõkoņiyu millā vårum aruppēņu malarpaŸittiņ ņuõõā vårum avaiyellām åralla aņavi kāņš.6.95.5 935 tirunāmam a¤ce×uttu¤ ceppā rākiŸ tãvaõõar tiŸamorukāl pšcā rākil orukālun tirukkēyil cå×ā rākil uõpata­mu­ malarpaŸittiņ ņuõõā rākil arunēykaë keņaveõõ㠟aõiyā rākil aëiyaŸŸār piŸantavā Ÿštē ve­­iŸ perunēykaë mikanaliyap peyarttu¤ cettup piŸappataŸkš to×ilāki iŸakki­ Ÿārš. 6.95.6 936 ni­­āvār piŸari­Ÿi nãyš yā­āy ni­aippārkaë ma­attukkēr vittu mā­āy ma­­ā­āy ma­­avarkkē ramuta mā­āy maŸainā­ku mā­āyā Ÿaīka mā­āy po­­ā­āy maõiyā­āy pēka mā­āy påmimšŸ puka×takka poruëš u­­ai e­­ā­āy e­­ā­āy e­­i ­allāl š×aiyš­ e­colli šttu kš­š.6.95.7 937 attāvu­ aņiyš­ai a­pā lārttāy aruënēkkil tãrttanã rāņņik koõņāy etta­aiyum ariyainã eëiyai yā­āy e­aiyāõņu koõņiraīki yš­Ÿu koõņāy pitta­š­ pštaiyš­ pšyš­ nāyš­ pi×aitta­akaë etta­aiyum poŸuttā ya­Ÿš itta­aiyum emparamē aiya aiyē emperumā­ Ÿirukkaruõai irunta vāŸš. 6.95.8 938 kulampollš­ kuõampollš­ kuŸiyum pollš­ kuŸŸamš perituņaiyš­ kēla māya nalampollš­ nā­pollš­ ¤ā­i yallš­ nallārē ņicaintilš­ naņuvš ni­Ÿa vilaīkallš­ vilaīkallā to×intš ­allš­ veŸuppa­avum mikapperitum pšca vallš­ ilampollš­ irappatš ãya māņņš­ e­ceyvā­ tē­Ÿi­š­ š×ai yš­š. 6.95.9 939 caīkaniti patumaniti iraõņun tattu taraõiyoņu vā­āëat taruva rš­um maīkuvār avarcelvam matippē mallēm mātšvark kškānta rallā rākil aīkamelāī kuŸainta×uku to×unē yarāy āvurittut ti­Ÿu×alum pulaiya rš­uī kaīkaivār caņaikkarantārk ka­pa rākil avarkaõņãr nāmvaõaīkuī kaņavu ëārš. 6.95.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.96 ta­i - tiruttāõņakam tirucciŸŸampalam 940 āmayantãrt taņiyš­ai āëāk koõņār atikaivã raņņā­am āņci koõņār tāmaraiyē­ ciramarintu kaiyiŸ koõņār talaiyata­iŸ palikoõņār niŸaivān ta­mai vāma­a­ār mākāyat tutiraī koõņār mā­iņaīkoõ ņārvalaīkai ma×uvāë koõņār kāma­aiyum uņalkoõņār kaõõāl nēkkik kaõõappar paõiyuīkoë kapāli yārš. 6.96.1 941 muppurinål varaimārpil muyaīkak koõņār mutukš×al muëaimaruppuī koõņār påõāc ceppuruva mulaimalaiyāë pākaī koõņār cemmš­i veõõãŸu tika×ak koõņār tuppuravār curicaīki­ tēņu koõņār cuņarmuņicå×n taņiyamarar to×avuī koõņār appalikoõ ņāyi×aiyār a­puī koõņār aņiyš­ai āëuņaiya aņika ëārš. 6.96.2 942 muņikoõņār muëaiyiëaveõ ņiīka ëēņu måcumiëa nākamuņa ­ākak koõņār aņikoõņār cilampalampu ka×alu mārppa aņaīkāta muyalaka­ai aņikkã×k koõņār vaņikoõņārn tilaīkuma×u valaīkaik koõņār mālaiyiņap pākattš maruvak koõņār tuņikoõņār kaīkāëan tēëmšŸ koõņār cålaitãrt taņiyš­ai yāņkoõ ņārš. 6.96.3 943 pokkaõamum pulittēlum puyattiŸ koõņār påtap paņaikaëpuņai cå×ak koõņār akki­oņu paņavaravam araimšŸ koõņār a­aittulakum paņaittavaiyum aņaīkak koõņār kokkiŸakuī kåviëamuī koõņai koõņār koņiyā­ai aņalā×ik kiraiyāk koõņār cekkarniŸat tirumš­i tika×ak koõņār ceņiyš­ai yāņkoõņa civa­ār tāmš. 6.96.4 944 antaka­ai ayiŸcålat ta×uttik koõņār arumaŸaiyait tšrkkutirai yākkik koõņār cuntara­ait tuõaikkavari vãcak koõņār cuņukāņu naņamāņu miņamāk koõņār mantaranaŸ porucilaiyā vaëaittuk koõņār mākāëa­ vācaŸkāp pākak koõņār tantiraman tirattarā yaruëik koõņār camaõtãrtte­ Ÿa­­aiyāņ koõņār tāmš. 6.96.5 945 pāriņaīkaë palakaruvi payilak koõņār pavaëa niŸaīkoõņār paëiīkuī koõņār nãraņaīku caņaimuņimšl nilāvuī koõņār nãlaniŸaī kēlaniŸai miņaŸŸiŸ koõņār vāraņaīku va­amulaiyār maiya lāki vantiņņa palikoõņār vaëaiyuī koõņār åraņaīka oŸŸinakar paŸŸik koõņār uņaluŸunēy tãrtte­­ai yāņkoõ ņārš. 6.96.6 946 aõitillai ampalamā ņaraīkāk koõņār ālāla aruna¤cam amutāk koõņār kaõivaëartārp po­­ita×ik kama×tār koõņār kātalār kēņikalan tirukkai koõņār maõipaõatta aravantēë vaëaiyāk koõņār mālviņaimšl neņuvãti pētak koõņār tuõipulittē li­aiyāņai yuņaiyāk koõņār cålaīkaik koõņārtoõ ņe­aikkoõ ņārš.6.96.7 947 paņamåkkap pāmpaõaiyā ­ēņu vā­ē­ paīkaya­e­ Ÿaīkavaraip paņaittuk koõņār kuņamåkkiŸ kã×kkēņņaī kēyil koõņār k域utaittēr vštiya­ai uyyak koõņār neņumåkkiŸ kariyi­uri måņik koõņār ni­aiyāta pāvikaëai nãīkak koõņār iņamākki iņaimarutuī koõņār paõņš e­­aiyinnā ëāņkoõņa iŸaivar tāmš. 6.96.8 948 ecca­iõait talaikoõņār paka­kaõ koõņār iravikaëi loruva­pal liŸuttuk koõņār mecca­viyāt tira­Ÿalaiyum všŸāk koõņār viŸalaīki karaīkoõņār všëvi kāttu uccanama­ ŸāëaŸuttār cantira­ai yutaittār uõarvilāt takka­Ÿa­ všëvi yellām accame×a a×ittukkoõ ņaruëu¤ ceytār aņiyš­ai yāņkoõņa amalar tāmš. 6.96.9 949 caņaiyo­ŸiŸ kaīkaiyaiyun tarittuk koõņār cāmatti­ icaivãõai taņavik koõņār uņaiyo­ŸiŸ puëëiyu×ait tēluī koõņār uëkuvār uëëattai orukkik koõņār kaņaimu­ŸiŸ palikoõņār ka­aluī koõņār kāpāla všņaī karutik koõņār viņaive­Ÿik koņiyata­il mšvak koõņār ventuyaran tãrtte­­ai yāņkoõ ņārš.6.96.10 950 kurāmalarē ņarāmatiya¤ caņaimšŸ koõņār kuņamu×anan tãca­aivā caka­āk koõņār cirāmalaita¤ cšrviņamāt tiruntak koõņār te­Ÿalneņun tšrē­aip po­Ÿak koõņār parāpara­e­ patutamatu pšrāk koõņār paruppataī kaikkoõņār payaīkaë paõõi irāvaõa­e­ Ÿava­aippš riyampak koõņār iņaruŸunēy tãrtte­­ai yāņkoõ ņārš. 6.96.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.97 tiruvi­āt - tiruttāõņakam tirucciŸŸampalam 951 aõņaī kaņanta cuvaņu muõņē a­alaīkai yšntiya āņa luõņē paõņai ye×uvar paņiyu muõņē pāriņaīkaë palacå×ap pēnta tuõņē kaõņa miŸaiyš kaŸutta tuõņē kaõõi­mšŸ kaõõo­Ÿu kaõņa tuõņē toõņarkaë cå×at toņarcci yuõņē collãrem pirā­āraik kaõņa vāŸš. 6.97.1 952 eriki­Ÿa iëa¤āyi Ÿa­­a mš­i ilaīki×aiyēr pāluõņē veëëš Ÿuõņē viriki­Ÿa poŸiyaravat ta×alu muõņē vš×atti ­uriyuõņē veõõå luõņē varini­Ÿa poŸiyaravac caņaiyu muõņē accaņaimšl iëamatiyam vaitta tuõņē coriki­Ÿa pu­aluõņē cåla muõņē collãrem pirā­āraik kaõņa vāŸš.6.97.2 953 nilāmālai ce¤caņaimšl vaitta tuõņē neŸŸimšŸ kaõõuõņē nãŸu cāntē pulālnāŸu veëëelumpu påõņa tuõņē påtantaŸ cå×nta­avē pērš Ÿuõņē kalāmālai všŸkaõõāë pākat tuõņē kārkko­Ÿai mālai kalanta tuõņē culāmālai yāņaravan tēëmš luõņē collãrem pirā­āraik kaõņa vāŸš. 6.97.3 954 paõõārnta vãõai payi­Ÿa tuõņē pāriņaīkaë palacå×ap pēnta tuõņē uõõā varuna¤ca muõņa tuõņē å×ittã ya­­a oëitā ­uõņē kaõõār ka×aŸkālaŸ ceŸŸa tuõņē kāma­aiyuī kaõõa×alāŸ kāynta tuõņē eõõār tiripuraīka ëeyta tuõņē evvakaiyem pirā­āraik kaõņa vāŸš. 6.97.4 955 nãŸuņaiya tirumš­i pāka muõņē neŸŸimš loŸŸaikkaõ muŸŸu muõņē kåŸuņaiya koņuma×uvāë kaiyi luõņē kolpulittē luņaiyuõņē koõņa všņam āŸuņaiya caņaiyuõņē arava muõņē ata­arukš piŸaiyuõņē aëavi lāta šŸuņaiya koņiyuõņē ilaya muõņē evvakaiyem pirā­āraik kaõņa vāŸš. 6.97.5 956 paņņamun tēņumēr pākaī kaõņš­ pārtika×ap palitirintu pētak kaõņš­ koņņini­ Ÿilayaīka ëāņak kaõņš­ ku×aikātiŸ piŸaice­­i yilaīkak kaõņš­ kaņņaīkak koņitiõņē ëāņak kaõņš­ ka­ama×uvāë valaīkaiyi lilaīkak kaõņš­ ciņņa­ait tiruvāla vāyiŸ kaõņš­ tšva­aik ka­avilnā­ kaõņa vāŸš. 6.97.6 957 alaittēņu pu­aŸkaīkai caņaiyiŸ kaõņš­ alarko­Ÿait tāraõinta vāŸu kaõņš­ palikkēņit tirivārkaip pāmpu kaõņš­ pa×a­am pukuvāraip pakalš kaõņš­ kalikkacci mšŸŸaëiyš irukkak kaõņš­ kaŸaimiņaŸuī kaõņš­ ka­aluī kaõņš­ valittuņutta mā­Ÿē laraiyiŸ kaõņš­ maŸaivalla mātava­aik kaõņa vāŸš. 6.97.7 958 n㟚Ÿu tirumš­i nika×ak kaõņš­ nãëcaņaimšl niŸaikaīkai yšŸak kaõņš­ k埚Ÿu koņuma×uvāë koëëak kaõņš­ koņukoņņi kaiyalaku kaiyiŸ kaõņš­ āŸšŸu ce­­iyaõi matiyuī kaõņš­ aņiyārkaņ kāramuta mākak kaõņš­ šŸšŸi inneŸiyš pētak kaõņš­ ivvakaiyem perumā­aik kaõņa vāŸš. 6.97.8 959 viraiyuõņa veõõãŸu tā­u muõņu veõņalaikai yuõņorukai vãõai yuõņu curaiyuõņu cåņum piŸaiyo­ Ÿuõņu cålamun taõņu¤ cumanta tuõņu araiyuõņa kēvaõa āņai yuõņu valikkēlun tēlu ma×akā vuõņu iraiyuõ ņaŸiyāta pāmpu muõņu imaiyēr perumā ­ilāta te­­š. 6.97.9 960 maippaņinta kaõõāëun tā­uī kacci mayā­attā­ vārcaņaiyā­ e­­i ­allā­ oppuņaiya ­alla­ oruva ­alla­ ēråra ­alla­ē ruvama ­illi appaņiyum anniŸamum avvaõ õamum ava­aruëš kaõõākak kāõi ­allāl ippaņiya­ inniŸatta­ ivvaõ õatta­ iva­iŸaiva­ e­Ÿe×utik kāņņo õātš. 6.97.10 961 po­­otta mš­imšŸ poņiyuī kaõņš­ pulittē luņaikaõņš­ puõarat ta­mšl mi­­otta nuõõiņaiyāë pākaī kaõņš­ miëirvatoru pāmpum araimšŸ kaõņš­ a­­attš rårnta arakka­ Ÿa­­ai alaŸa aņarttiņņa aņiyuī kaõņš­ ci­­a malarkko­Ÿaik kaõõi kaõņš­ civa­ainā­ cintaiyuņ kaõņa vāŸš. 6.97.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.98 tirumaŸumāŸŸat - tiruttāõņakam tirucciŸŸampalam 962 nāmārkkuī kuņiyallēm nama­ai ya¤cēm narakatti liņarppaņēm naņalai yillēm šmāppēm piõiyaŸiyēm paõivē mallēm i­pamš ennāëun tu­pa millai tāmārkkuī kuņiyallāt ta­mai yā­a caīkara­aŸ caīkaveõ ku×aiyēr kātiŸ kēmāŸkš nāme­Ÿum mãëā āëāyk koymmalarccš vaņiyiõaiyš kuŸuki ­ēmš.6.98.1 963 akaliņamš iņamāka årkaë tēŸum aņņuõpār iņņuõpār vilakkār aiyam pukaliņamām ampalaīkaë påmi tšvi uņa­kiņantāŸ puraņņāëpoy ya­Ÿu meyyš ikaluņaiya viņaiyuņaiyā­ š­Ÿu koõņā­ i­iyštuī kuŸaivilēm iņarkaë tãrntēn tukiluņuttup po­påõņu tirivār collu¤ coŸkšņkak kaņavēmē turicaŸ Ÿēmš. 6.98.2 964 vārāõņa koīkaiyarcšr ma­aiyiŸ cšrēm mātšvā mātšvā e­Ÿu vā×tti nãrāõņa purētāyam āņap peŸŸēm nãŸaõiyuī kēlamš nika×ap peŸŸēī kārāõņa ma×aipēlak kaõõãr cērak ka­ma­amš na­ma­amāk karaiyap peŸŸēm pārāõņu pakaņšŸit tirivār collum paõikšņkak kaņavēmē paŸŸaŸ Ÿēmš. 6.98.3 965 uŸavāvār uruttirapal kaõatti ­ērkaë uņuppa­akē vaõattoņukã ëuëavā ma­Ÿš ceŸuvāru¤ ceŸamāņņār tãmai tā­um na­maiyāyc ciŸappatš piŸappiŸ cellēm naŸavārpo­ ­ita×inaŸun tārē­ cãrār namaccivā ya¤colla vallēm nāvāŸ cuŸavāruī koņiyā­aip poņiyāk kaõņa cuņarnaya­ac cētiyaiyš toņarvuŸ Ÿēmš. 6.98.4 966 e­Ÿumnām yāvarkkum iņaivē mallēm irunilattil emakketirā vāru millai ce­Ÿunā¤ ciŸuteyva¤ cšrvē mallē¤ civaperumā­ tiruvaņiyš cšrap peŸŸēm o­Ÿi­āŸ kuŸaiyuņaiyē mallē ma­Ÿš uŸupiõiyār ceŸalo×intiņ ņēņip pē­ār po­Ÿi­ār talaimālai yaõinta ce­­ip puõõiya­ai naõõiyapuõ õiyattu ëēmš. 6.98.5 967 måvuruvi­ mutaluruvāy irunā­ kā­a mårttiyš ye­Ÿumup pattu måvar tšvarkaëum mikkēru¤ ciŸantu vā×ttu¤ cempavaëat tirumš­ic civa­š ye­­um nāvuņaiyār namaiyāëa vuņaiyā ra­Ÿš nāvalantã vakatti­ukku nāta rā­a kāvalarš yšvi viņuttā rš­uī kaņavamalēī kaņumaiyoņu kaëavaŸ Ÿēmš. 6.98.6 968 niŸpa­avum naņappa­avum nila­um nãrum neruppi­oņu kāŸŸāki neņuvā ­āki aŸpamoņu perumaiyumāy arumai yāki a­puņaiyārk keëimaiyatāy aëakka lākāt taŸparamāyc catācivamāyt tā­um yā­um āki­Ÿa ta­maiya­ai na­mai yēņum poŸpuņaiya pšcak kaņavēm pšyar pšcuva­a pšcutumē pi×aiyaŸ Ÿēmš. 6.98.7 969 ãca­aiyev vulaki­ukkum iŸaiva­ Ÿa­­ai imaiyavartam perumā­ai eriyāy mikka tšca­aic cemmš­i veõõ㟠Ÿā­aic cilamparaiya­ poŸpāvai nala¤cey ki­Ÿa nšca­ai nittalum ni­aiyap peŸŸēm ni­Ÿuõpā remmai ni­aiyac co­­a vācaka mellām maŸantē ma­Ÿš vantãrār ma­­ava­ā vā­Ÿā ­ārš. 6.98.8 970 caņaiyuņaiyā­ caīkak ku×aiyēr kāta­ cāmpalum pāmpu maõinta mš­i viņaiyuņaiyā­ všīkai yataëmš lāņai veëëipēŸ puëëiyu×ai mā­Ÿēl cārnta uņaiyuņaiyā­ nammai yuņaiyā­ kaõņãr ummēņu maŸŸu muëarāy ni­Ÿa paņaiyuņaiyā­ paõikšņkum paõiyē mallēm pācamaŸa vãcum paņiyēm nāmš. 6.98.9 971 nāvāra nampa­aiyš pāņap peŸŸēm nāõaŸŸār naëëāmš viëëap peŸŸēm āvāve­ Ÿemaiyāëvā­ amarar nāta­ aya­oņumāŸ kaŸivariya a­alāy nãõņa tšvāti tšva­ civa­e­ cintai cšrntiruntā­ te­Ÿicaikkē­ Ÿā­š vantu kēvāņik kuŸŸšval ceyke­ Ÿāluī kuõamākak koëëēmeõ kuõattu ëēmš. 6.98.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 6.99 tiruppukalår - tiruttāõņakam tirucciŸŸampalam 972 eõõukš­ e­colli eõõu kš­ē emperumā­ tiruvaņiyš eõõi ­allāŸ kaõõilš­ maŸŸēr kaëaika õillš­ ka×alaņiyš kaito×utu kāõi ­allāl oõõuëš o­patu vācal vaittāy okka aņaikkumpē tuõara māņņš­ puõõiyā u­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.1 973 aīkamš påõņāy a­alā ņi­āy ātiraiyāy ālni×alāy ā­š Ÿårntāy paīkamo­ Ÿillāta paņarca ņaiyi­āy pāmpoņu tiīkaë pakaitãrt tāõņāy caīkaiyo­ Ÿi­Ÿiyš tšvar všõņac camuttiratti­ na¤cuõņu cāvā måvāc ciīkamš u­­aņikkš pētu ki­Ÿš­ tiruppukalår mšviya tšva tšvš. 6.99.2 974 paiyaravak kaccaiyāy pālveõ õ㟟āy paëikkuk ku×aiyi­āy paõõār i­col maiviravu kaõõāëaip pākaī koõņāy mā­maŸikai yšnti­āy va¤cak kaëvar aivaraiyum e­mšŸ Ÿarava Ÿuttāy avarvšõņuī kāriyamiī kāva tillai poyyuraiyā tu­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.3 975 teruëātār måveyilun tãyil všvac cilaivaëaittuc ceīkaõaiyāŸ ceŸŸa tšvš maruëātār tamma­attil vāņņan tãrppāy maruntāyp piõitãrppāy vā­ērk ke­Ÿum aruëāki ātiyāy všta māki alarmšlā­ nãrmšlā­ āyntuī kāõāp poruëāvāy u­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.4 976 nãršŸu ce¤caņaimšl nilāveõ ņiīkaë nãīkāmai vaittukanta nãti yā­š pāršŸu paņutalaiyiŸ palikoë vā­š paõņa­aīkaŸ kāyntā­š pāva nācā kāršŸu mukila­aiya kaõņat tā­š karuīkaik kaëiŸŸurivai kataŸap pērtta pēršŸš u­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.5 977 viricaņaiyāy vštiya­š všta kãtā viripo×ilcå× veõkāņņāy mãyac cårāy tiripuraīka ëericeyta tšva tšvš tiruvārårt tirumålat tā­a mšyāy maruvi­iyār ma­attuëāy mākā ëattāy vala¤cu×iyāy māmaŸaikkāņ ņentā ye­Ÿum puricaņaiyāy u­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š.6.99.6 978 tšvārnta tšva­ait tšva rellān tiruvaņimšl alariņņut tšņi ni­Ÿu nāvārnta maŸaipāņi naņņa māņi nā­muka­um intira­um mālum pēŸŸak kāvārnta po×iŸcēlaik kā­ap pšrāy ka×ukku­Ÿat tucciyāy kaņavu ëšni­ påvārnta po­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.7 979 neyyāņi ni­mala­š nãla kaõņā niŸaivuņaiyāy maŸaivallāy nãti yā­š maiyāņu kaõmaņavāë pākat tā­š mā­Ÿē luņaiyāy maki×ntu ni­Ÿāy koyyāņu kåviëaī ko­Ÿai mālai koõņaņiyš­ nā­iņņuk kåŸi ni­Ÿu poyyāta cšvaņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.8 980 tu­­a¤cšr kēvaõattāy tåya n㟟āy tutaintilaīku veõma×uvāë kaiyi lšntit ta­­aõaiyun taõmatiyum pāmpum nãru¤ caņaimuņimšl vaittukanta ta­mai yā­š a­­a naņaimaņavāë pākat tā­š akkāram påõņā­š āti yā­š po­­aī ka×alaņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.9 981 oruva­aiyu mallā tuõarā tuëëam uõarccit taņumāŸŸat tuëëš ni­Ÿa iruvaraiyum måvaraiyum e­mš lšvi illāta taravaŸuttāyk killš­ šlak karuvarai cå×kā­al ilaīkai všnta­ kaņuntšrmã tēņāmaik kālāŸ ceŸŸa poruvaraiyāy u­­aņikkš pētu ki­Ÿš­ påmpukalår mšviya puõõi ya­š. 6.99.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa tirunāvukkaracucuvāmikaë aruëicceyta tšvārappatikaīkaë āŸām tirumuŸai muŸŸum .