Tevaram,
Tirumurai 5, part 2 (verses 510 -1016)



Input by Thomas Malten and Colleagues, Institute of Indology and Tamil Studies, Univ of Koeln Germany.

(c) Project Madurai 1999 - 2003
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
aintām tirumuṟai iraṇṭām pakuti
pāṭalkaḷ ( 510 -1016 )






tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
aintām tirumuṟai iraṇṭām pakuti
pāṭalkaḷ (510 - 1006)



uḷḷuṟai


5.051 tiruppālaittuṟai (510-520)miṉpatippu
5.052 tirunākēccaram (521-530)miṉpatippu
5.053 tiruvatikaivīraṭṭam (531-542)miṉpatippu
5.054 tiruvatikaivīraṭṭam (543- 552)miṉpatippu
5.055 tirunāraiyūr (553-562)miṉpatippu
5.056 tirukkōḷili (563-572)miṉpatippu
5.057 tirukkōḷili (573 -582)miṉpatippu
5.058 tiruppaḻaiyāṟaivaṭataḷi (583 -592)miṉpatippu
5.059 tirumāṟpēṟu (593 -601)miṉpatippu
5.060 tirumāṟpēṟu (601-610)miṉpatippu

5.061 tiruariciṟkaraipputtūr (611 -620)miṉpatippu
5.062 tirukkaṭuvāykkaraipputtūr (621-630)miṉpatippu
5.063 tirukkuraṅkāṭutuṟai (631-641)miṉpatippu
5.064 tirukkōḻampam (642-652)miṉpatippu
5.065 tiruppūvaṉūr (653-663)miṉpatippu
5.066 tiruvalañcuḻi (664-673)miṉpatippu
5.067 tiruvāñciyam (674- 680)miṉpatippu
5.068 tirunaḷḷāṟu (681-690)miṉpatippu
5.069 tirukkaruvili (691 -700)miṉpatippu
5.070 tirukkoṇṭīccaram (701-710)miṉpatippu

5.071 tiruvicayamaṅkai (711-720)miṉpatippu
5.072 tirunīlakkuṭi (721-730)miṉpatippu
5.073 tirumaṅkalakkuṭi (731-740)miṉpatippu
5.074 tirueṟumpiyūr (741 -750)miṉpatippu
5.075 tirukkurakkukkā (751- 760)miṉpatippu
5.076 tirukkāṉūr (761-769)miṉpatippu
5.077 tiruccēṟai (770-779)miṉpatippu
5.078 tirukkōṭikā (780-786)miṉpatippu
5.079 tiruppuḷḷirukkuvēir (787-795)miṉpatippu
5.080 tiruaṉpilālantuṟai (796- 805)miṉpatippu

5.081 tiruppāṇṭikkoṭumuṭi (806-810)miṉpatippu
5.082 tiruvāṉmiyūr (811-820)miṉpatippu
5.083 tirunākaikkārōṇam (821-830)miṉpatippu
5.084 tirukkāṭṭuppaḷḷi (831-840)miṉpatippu
5.085 tiruccirāppaḷḷi (841-844)miṉpatippu
5.086 tiruvāṭpōkki (845-854)miṉpatippu
5.087 tirumaṇañcēri (855-864)miṉpatippu
5.088 tirumarukal (865- 874)miṉpatippu
5.089 taṉi (875-884)miṉpatippu
5.090 taṉi (885-894)miṉpatippu

5.091 taṉi (895-900)miṉpatippu
5.092 kālapārāyaṇam (901-914)miṉpatippu
5.093 maṟakkiṟpaṉē eṉṉum (915-924)miṉpatippu
5.094 toḻaṟpālaṉam eṉṉum (925-935)miṉpatippu
5.095 iliṅkapurāṇam (936-946)miṉpatippu
5.096 maṉattokai (947-956)miṉpatippu
5.097 cittattokai (957 -986)miṉpatippu
5.098 uḷḷam (987-996)miṉpatippu
5.099 pāvanācam (997-1006)miṉpatippu
5.100 ātipurāṇam (1007-1016)miṉpatippu





5.51 tiruppālaittuṟai - tirukkuṟuntokai
tirucciṟṟampalam


510
nīla māmaṇi kaṇṭattar nīḷcaṭaik
kōla māmati kaṅkaiyuṅ kūṭṭiṉār
cūla māṉmaḻu vēntic cuṭarmuṭip
pālney yāṭuvar pālait tuṟaiyarē. 5.51.1

511 kavaḷa mālkaḷiṟ ṟiṉṉuri pōrttavar
tavaḷa veṇṇakai maṅkaiyōr paṅkiṉar
tivaḷa vāṉavar pōṟṟit ticaitoḻum
pavaḷa mēṉiyar pālait tuṟaiyarē. 5.51.2

512 miṉṉiṉ nuṇṇiṭaik kaṉṉiyar mikkeṅkum
poṉṉi nīrmūḻkip pōṟṟi yaṭitoḻa
maṉṉi nāṉmaṟai yōṭupal kītamum
paṉṉi ṉāravar pālait tuṟaiyarē. 5.51.3

513 nīṭu kāṭiṭa māyniṉṟa pēykkaṇaṅ
kūṭu pūtaṅ kuḻuminiṉ ṟārkkavē
āṭi ṉāraḻa kākiya nāṉmaṟai
pāṭi ṉāravar pālait tuṟaiyarē. 5.51.4

514 cittar kaṉṉiyar tēvarkaḷ tāṉavar
pittar nāṉmaṟai vētiyar pēṇiya
atta ṉēnamai yāḷuṭai yāyeṉum
pattar kaṭkaṉpar pālait tuṟaiyarē. 5.51.5

515 viṇṇi ṉārpaṇin tētta viyappuṟum
maṇṇi ṉārmaṟa vātuci vāyaveṉ
ṟeṇṇi ṉārkkiṭa māveḻiṉ vāṉakam
paṇṇi ṉāravar pālait tuṟaiyarē. 5.51.6

516 kurava ṉārkoṭu koṭṭiyuṅ kokkarai
viravi ṉārpaṇ keḻumiya vīṇaiyum
maruvu nāṇmalar mallikai ceṇpakam
paravu nīrppoṉṉip pālait tuṟaiyarē. 5.51.7

517 toṭarun toṇṭarait tukkan toṭarntuvan
taṭarum pōtara ṉāyaruḷ ceypavar
kaṭaliṉ nañcaṇi kaṇṭar kaṭipuṉaṟ
paṭaruñ ceñcaṭaip pālait tuṟaiyarē. 5.51.8

518 mēkan tōypiṟai cūṭuvar mēkalai
nākan tōynta araiyiṉar nalliyaṟ
pōkan tōynta puṇarmulai maṅkaiyōr
pākan tōyntavar pālait tuṟaiyarē. 5.51.9

519 veṅkaṇ vāḷara vāṭṭi veruṭṭuvar
aṅka ṇāraṭi yārkkaruḷ nalkuvar
ceṅkaṇ mālayaṉ tēṭaṟ kariyavar
paiṅkaṇ ēṟṟiṉar pālait tuṟaiyarē. 5.51.10

520 uratti ṉālarak kaṉṉuyar māmalai
nerukki ṉāṉai nerittavaṉ pāṭalum
irakka māvaruḷ ceytapā laittuṟaik
karatti ṉāṟṟoḻu vārviṉai yōyumē. 5.51.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pālaivaṉanātar, tēviyār - tavaḷaveṇṇakaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.52 tirunākēccaram - tirukkuṟuntokai


tirucciṟṟampalam


521
nallar nallatōr nākaṅkoṇ ṭāṭṭuvar
vallar valviṉai tīrkkum maruntukaḷ
pallil ōṭukai yēntip palitiri
celvar pōltiru nākēc caravarē. 5.52.1

522 nāva lamperun tīviṉil vāḻpavar
mēvi vantu vaṇaṅki viṉaiyoṭu
pāva māyiṉa paṟṟaṟu vittiṭun
tēvar pōltiru nākēc caravarē. 5.52.2

523 ōta mārkaṭa liṉviṭa muṇṭavar
āti yāraya ṉōṭama rarkkelām
mātōr kūṟar maḻuvala ṉēntiya
nātar pōltiru nākēc caravarē. 5.52.3

524 canti raṉṉoṭu cūriyar tāmuṭaṉ
vantu cīrvaḻi pāṭukaḷ ceytapiṉ
ainta laiyara viṉpaṇi koṇṭaruḷ
maintar pōlmaṇi nākēc caravarē. 5.52.4

525 paṇṭōr nāḷikaḻ vāṉpaḻit takkaṉār
koṇṭa vēḷvik kumaṇṭai yatukeṭat
taṇṭa māvitā tāviṉ ṟalaikoṇṭa
ceṇṭar pōltiru nākēc caravarē. 5.52.5

526 vampu pūṅkuḻal mātu maṟukavōr
kampa yāṉai yuritta karattiṉar
cempo ṉārita ḻimmalarc ceñcaṭai
nampar pōltiru nākēc caravarē. 5.52.6

527 māṉai yēntiya kaiyiṉar maiyaṟu
ñāṉac cōtiyar tiyar nāmantāṉ
āṉa añceḻut tōtavan taṇṇikkun
tēṉar pōltiru nākēc caravarē. 5.52.7

528 kaḻalkoḷ kāliṉar kālaṉaik kāyntavar
taḻalkoḷ mēṉiyar cāntaveṇ ṇīṟaṇi
aḻakar ālniḻaṟ kīḻaṟa mōtiya
kuḻakar pōlkuḷir nākēc caravarē. 5.52.8

529 vaṭṭa māmatil mūṉṟuṭaṉ vallaraṇ
cuṭṭa ceykaiya rākiluñ cūḻntavar
kuṭṭa valviṉai tīrttuk kuḷirvikkuñ
ciṭṭar pōltiru nākēc caravarē. 5.52.9

530 tūrttaṉ ṟōṇmuṭi tāḷun tolaiyavē
cērtti ṉārtirup pātat toruviral
ārttu vantula kattava rāṭiṭun
tīrttar pōltiru nākēc caravarē. 5.52.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - ceṇpakāraṇiyēcuvarar,
tēviyār - kuṉṟamulaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.53 tiruvatikaivīraṭṭam - tirukkuṟuntokai


tirucciṟṟampalam


531
kōṇaṉ māmati cūṭiyōr kōvaṇam
nāṇil vāḻkkai nayantum payaṉilai
pāṇil vīṇai payiṉṟavaṉ vīraṭṭaṅ
kāṇil allateṉ kaṇṭuyil koḷḷumē. 5.53.1

532 paṇṇi ṉaippava ḷattiraḷ māmaṇi
aṇṇa laiyama rartoḻu mātiyaic
cuṇṇa veṇpoṭi yāṉṟiru vīraṭṭam
naṇṇi lallateṉ kaṇṭuyil koḷḷumē. 5.53.2

533 uṟṟa vartam uṟunōy kaḷaipavar
peṟṟa mēṟum piṟaṅku caṭaiyiṉar
cuṟṟum pāypuṉal cūḻtiru vīraṭṭaṅ
kaṟki lallateṉ kaṇṭuyil koḷḷumē. 5.53.13

534 muṟṟā veṇmati cūṭum mutalvaṉār
ceṟṟār vāḻun tiripuran tīyeḻa
viṟṟāṉ koṇṭeyi leytavar vīraṭṭaṅ
kaṟṟā lallateṉ kaṇṭuyil koḷḷumē. 5.53.4

535 pallā rumpala tēvar paṇipavar
nallā runnayan tēttap paṭupavaṉ
villāl mūveyi leytavaṉ vīraṭṭaṅ
kallē ṉākileṉ kaṇṭuyil koḷḷumē. 5.53.5

536 vaṇṭār koṉṟaiyum mattam vaḷarcaṭaik
koṇṭāṉ kōla matiyō ṭaravamum
viṇṭār mummati leytavaṉ vīraṭṭaṅ
kaṇṭā lallateṉ kaṇṭuyil koḷḷumē. 5.53.6

537 araiyār kōvaṇa āṭaiya ṉāṟelān
tiraiyār oṇpuṉal pāykeṭi lakkarai
viraiyār nīṟṟaṉ viḷaṅku vīraṭṭaṉpāṟ
karaiyē ṉākileṉ kaṇṭuyil koḷḷumē. 5.53.7

538 nīṟu ṭaittaṭan tōḷuṭai niṉmalaṉ
āṟu ṭaippuṉal pāykeṭi lakkarai
ēṟu ṭaikkoṭi yāṉṟiru vīraṭṭaṅ
kūṟi lallateṉ kaṇṭuyil koḷḷumē. 5.53.8

539 ceṅkaṇ mālviṭai yēṟiya celvaṉār
paiṅka ṇāṉaiyiṉ īruri pōrttavar
aṅkaṇ ñālama tākiya vīraṭṭaṅ
kaṅku lākaveṉ kaṇṭuyil koḷḷumē. 5.53.9

540 pūṇā ṇāram porunta vuṭaiyavar
nāṇā kavvarai villiṭai yampiṉāṟ
pēṇār mummati leytavaṉ vīraṭṭaṅ
kāṇē ṉākileṉ kaṇṭuyil koḷḷumē. 5.53.10

541 varaiyārn tavayi rattiraḷ māṇikkan
tiraiyārn tapuṉal pāykeṭi lakkarai
viraiyār nīṟṟaṉ viḷaṅkiya vīraṭṭam
uraiyē ṉākileṉ kaṇṭuyil koḷḷumē. 5.53.11

542 ulantār veṇṭalai uṇkala ṉākavē
valantāṉ mikkavaṉ vāḷarak kaṉṟaṉaic
cilampār cēvaṭi yūṉṟiṉāṉ vīraṭṭam
pulampē ṉākileṉ kaṇṭuyil koḷḷumē. 5.53.12

ittalam naṭunāṭṭiluḷḷatu.
cuvāmipeyar - vīraṭṭāṉēcuvarar, tēviyār - tiruvatikaināyakiyammai.
tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.54 tiruvatikaivīraṭṭam - tirukkuṟuntokai


tirucciṟṟampalam


543
eṭṭu nāṇmalar koṇṭavaṉ cēvaṭi
maṭṭa lariṭu vārviṉai māyumāṟ
kaṭṭit tēṉkalan taṉṉa keṭilavī
raṭṭa ṉāraṭi cēru mavarukkē. 5.54.1

544 nīḷa māniṉain teṇmalar iṭṭavar
kōḷa valviṉai yuṅkuṟai vipparāl
vāḷa māliḻi yuṅkeṭi lakkarai
vēḷi cūḻntaḻa kāya vīraṭṭarē. 5.54.2

545 kaḷḷiṉ nāṇmala rōriru nāṉkukoṇ
ṭuḷkuvā ravar valviṉai yōṭṭuvār
teḷḷu nīrvayal pāykeṭi lakkarai
veḷḷai nīṟaṇi mēṉivī raṭṭarē. 5.54.3

546 pūṅkot tāyiṉa mūṉṟoṭō raintiṭa
vāṅki niṉṟavar valviṉai yōṭṭuvār
vīṅku taṇpuṉal pāykeṭi lakkarai
vēṅkait tōluṭai yāṭaivī raṭṭarē. 5.54.4

547 tēṉap pōtukaḷ mūṉṟoṭō raintuṭaṉ
tāṉap pōtiṭu vārviṉai tīrppavar
mīṉat taṇpuṉal pāykeṭi lakkarai
vēṉa lāṉai yurittavī raṭṭarē. 5.54.5

548 ēḻit toṉmalar koṇṭu paṇintavar
ūḻit tolviṉai yōṭa akaṟṟuvār
pāḻit taṇpuṉal pāykeṭi lakkarai
vēḻat tiṉṉuri pōrttavī raṭṭarē. 5.54.6

549 uraicey nūlvaḻi yoṇmala reṭṭiṭat
tiraikaḷ pōlvaru valviṉai tīrpparāl
varaikaḷ vantiḻi yuṅkeṭi lakkarai
viraikaḷ cūḻntaḻa kāyavī raṭṭarē. 5.54.7

550 ōli vaṇṭaṟai yoṇmala reṭṭiṉāṟ
kālai yētta viṉaiyaik kaḻipparāl
āli vantiḻi yuṅkeṭi lakkarai
vēli cūḻntaḻa kāyavī raṭṭarē. 5.54.8

551 tārit tuḷḷit taṭamala reṭṭiṉāṟ
pārit tēttaval lārviṉai pāṟṟuvār
mūrit teṇṭirai pāykeṭi lakkarai
vēric ceñcaṭai vēyntavī raṭṭarē. 5.54.9

552 aṭṭa puṭpam avaikoḷu māṟukoṇ
ṭaṭṭa mūrtti aṉātitaṉ pālaṇain
taṭṭu māṟucey kiṟpa atikaivī
raṭṭa ṉāraṭi cēru mavarkaḷē. 5.54.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.55 tirunāraiyūr - tirukkuṟuntokai


tirucciṟṟampalam


553
vīṟu tāṉuṭai veṟpaṉ maṭantaiyōr
kūṟa ṉākiluṅ kūṉpiṟai cūṭilum
nāṟu pūmpoḻil nāraiyūr nampaṉuk
kāṟu cūṭalum amma aḻakitē. 5.55.1

554 puḷḷi koṇṭa puliyuri yāṭaiyum
veḷḷi koṇṭaveṇ pūtimey yāṭalum
naḷḷi teṇṭirai nāraiyū rāṉnañcai
aḷḷi yuṇṭalum amma aḻakitē. 5.55.2

555 vēṭu taṅkiya vēṭamum veṇṭalai
ōṭu taṅkiya vuṇpali koḷkaiyum
nāṭu taṅkiya nāraiyū rāṉnaṭam
āṭu paiṅkaḻal amma aḻakitē. 5.55.3

556 kokkiṉ ṟūvaluṅ kūviḷaṅ kaṇṇiyum
mikka veṇṭalai mālai viricaṭai
nakka ṉākilum nāraiyūr nampaṉuk
kakki ṉāramum amma aḻakitē. 5.55.4

557 vaṭikoḷ veṇmaḻu māṉamar kaikaḷum
poṭikoḷ cempava ḷampurai mēṉiyum
naṭikoḷ naṉmayil cērtiru nāraiyūr
aṭikaḷ tamvaṭi vamma aḻakitē. 5.55.5

558 cūla malkiya kaiyuñ cuṭaroṭu
pālu neytayi rāṭiya pāṉmaiyum
ñāla malkiya nāraiyūr nampaṉuk
kāla nīḻalum amma aḻakitē. 5.55.6

559 paṇṇi ṉāṉmaṟai pāṭalo ṭāṭalum
eṇṇi lārpura mūṉṟeri ceytatum
naṇṇi ṉārtuyar tīrttalum nāraiyūr
aṇṇa lārceykai amma aḻakitē. 5.55.7

560 eṉpu pūṇṭeru tēṟi iḷampiṟai
miṉpu rinta caṭaimēl viḷaṅkavē
naṉpa kaṟpali tēriṉum nāraiyūr
aṉpa ṉukkatu amma aḻakitē. 5.55.8

561 muraluṅ kiṉṉaram montai muḻaṅkavē
iravi ṉiṉṟeri yāṭalu nīṭuvāṉ
naralum vārinaṉ ṉāraiyūr nampaṉuk
karavum pūṇutal amma aḻakitē. 5.55.9

562 kaṭukkai yañcaṭai yaṉkayi laimmalai
eṭutta vāḷarak kaṉṟalai īraiñcum
naṭukkam vantiṟa nāraiyū rāṉviral
aṭutta taṉmaiyum amma aḻakitē. 5.55.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cavuntarēcuvarar, tēviyār - tirupuracuntaranāyaki.
tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.56 tirukkōḷili - tirukkuṟuntokai

tirucciṟṟampalam


563
maikkoḷ kaṇṇumai paṅkiṉaṉ māṉmaḻut
tokka kaiyiṉaṉ ceyyatōr cōtiyaṉ
kokka marpoḻil cūḻtaru kōḷili
nakka ṉaittoḻa namviṉai nācamē. 5.56.1

564 mutti ṉaimuta lākiya mūrttiyai
vitti ṉaiviḷai vāya vikirtaṉaik
kotta larpoḻil cūḻtaru kōḷili
atta ṉaittoḻa nīṅkumnam mallalē. 5.56.2

565 veṇṭi raippara vaiviṭa muṇṭatōr
kaṇṭa ṉaikkalan tārtamak kaṉpaṉaik
koṇṭa lampoḻiṟ kōḷili mēviya
aṇṭa ṉaittoḻu vārkkalla lillaiyē. 5.56.3

566 palavum valviṉai pāṟum pariciṉāl
ulavuṅ kaṅkaiyun tiṅkaḷum oṇcaṭai
kulavi ṉāṉkuḷi rumpoḻiṟ kōḷili
nilavi ṉāṉṟaṉai nittal niṉaimiṉē. 5.56.4

567 alla lāyiṉa tīrum aḻakiya
mullai veṇmuṟu vallumai yañcavē
kollai yāṉai yurittavaṉ kōḷilic
celvaṉ cēvaṭi ceṉṟu toḻumiṉē. 5.56.5

568 āviṉ pālkaṇ ṭaḷavil aruntavap
pālaṉ vēṇṭaluñ celleṉṟu pāṟkaṭal
kūvi ṉāṉkuḷi rumpoḻiṟ kōḷili
mēvi ṉāṉait toḻaviṉai vīṭumē. 5.56.6

569 cīrtta naṉmaṉai yāḷuñ ciṟuvarum
ārtta cuṟṟamum paṟṟilai yātalāṟ
kūtta ṉāruṟai yuntiruk kōḷili
ētti nīrtoḻu miṉṉiṭar tīrumē. 5.56.7

570 māla tāki mayaṅku maṉitarkāḷ
kālam vantu kaṭaimuṭi yāmuṉaṅ
kōla vārpoḻiṟ kōḷili mēviya
nīla kaṇṭaṉai niṉṟu niṉaimiṉē. 5.56.8

571 kēṭu mūṭik kiṭantuṇṇu nāṭatu
tēṭi nīrtiri yātē civakati
kūṭa lāntiruk kōḷili īcaṉaip
pāṭu miṉṉira vōṭu pakalumē. 5.56.8

572 maṭuttu māmalai yēntaluṟ ṟāṉṟaṉai
aṭarttup piṉṉum iraṅki yavaṟkaruḷ
koṭutta vaṉṉuṟai kōḷili yētoḻa
viṭuttu nīṅkiṭum mēlai viṉaikaḷē. 5.56.9

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kōḷilinātar, tēviyār - vaṇṭamarpūṅkuḻalammai.
tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa




5. 57 tirukkōḷili - tirukkuṟuntokai

tirucciṟṟampalam


573
muṉṉa mēniṉai yātoḻin tēṉuṉai
iṉṉam nāṉuṉa cēvaṭi yēttilēṉ
cenne lārvayal cūḻtiruk kōḷili
maṉṉa ṉēyaṭi yēṉai maṟavalē. 5.57.1

574 viṇṇu ḷārtoḻu tēttum viḷakkiṉai
maṇṇu ḷārviṉai tīrkku maruntiṉaip
paṇṇu ḷārpayi luntiruk kōḷili
aṇṇa lāraṭi yētoḻu tuymmiṉē. 5.57.2

575 nāḷum nammuṭai nāḷkaḷ aṟikilōm
āḷum nōykaḷō raimpatō ṭāṟeṭṭum
ēḻai maippaṭ ṭiruntunīr naiyātē
kōḷi liyaraṉ pātamē kūṟumē. 5.57.3

576 viḻavi ṉōcai oliyaṟāt taṇpoḻil
paḻaki ṉārviṉai tīrkkum paḻampati
aḻalkai yāṉama runtiruk kōḷilik
kuḻaka ṉārtirup pātamē kūṟumē. 5.57.4

577 mūla mākiya mūvarkku mūrttiyaik
kāla ṉākiya kālaṟkuṅ kālaṉaik
kōla māmpoḻil cūḻtiruk kōḷilic
cūla pāṇitaṉ pātan toḻumiṉē. 5.57.5

578 kāṟṟa ṉaikkaṭal nañcamu tuṇṭaveṇ
ṇīṟṟa ṉainimir puṉcaṭai yaṇṇalai
āṟṟa ṉaiyama runtiruk kōḷili
ēṟṟa ṉāraṭi yētoḻu tēttumē. 5.57.6

579 vēta māyaviṇ ṇōrkaḷ talaivaṉai
ōti maṉṉuyi rēttu moruvaṉaik
kōti vaṇṭaṟai yuntiruk kōḷili
vēta nāyakaṉ pātam virumpumē. 5.57.7

580 nīti yāṟṟoḻu vārkaḷ talaivaṉai
vātai yāṉa viṭukkum maṇiyiṉai
kōti vaṇṭaṟai yuntiruk kōḷili
vēta nāyakaṉ pātam virumpumē. 5.57.8

581 mālum nāṉmuka ṉālum aṟivoṇāp
pāliṉ meṉmoḻi yāḷoru paṅkaṉaik
kōla māmpoḻil cūḻtiruk kōḷili
nīla kaṇṭaṉai nittal niṉaimiṉē. 5.57.9

582 arakka ṉāya ilaṅkaiyar maṉṉaṉai
nerukki yammuṭi pattiṟut tāṉavaṟ
kirakka mākiya vaṉṟiruk kōḷili
arutti yāyaṭi yētoḻu tuymmiṉē. 5.57.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.58 tiruppaḻaiyāṟaivaṭataḷi - tirukkuṟuntokai

tirucciṟṟampalam


583
talaiye lāmpaṟik kuñcamaṇ kaiyaruḷ
nilaiyi ṉāṉmaṟait tāṉmaṟaik koṇṇumē
alaiyi ṉārpoḻi lāṟai vaṭataḷi
nilaiyi ṉāṉaṭi yēniṉain tuymmiṉē. 5.58.1

584 mūkki ṉālmuraṉ ṟōtiyak kuṇṭikai
tūkki ṉārkulan tūraṟut tētaṉak
kākki ṉāṉaṇi yāṟai vaṭataḷi
nōkki ṉārkkillai yālaru nōykaḷē. 5.58.2

585 kuṇṭa raikkuṇa millaraik kūṟaiyil
miṇṭa raitturan tavima laṉṟaṉai
aṇṭa raippaḻai yāṟai vaṭataḷik
kaṇṭa raittoḻu tuyntaṉa kaikaḷē. 5.58.3

586 muṭaiya raittalai muṇṭikkum moṭṭarai
kaṭaiya raikkaṭin tārkaṉal veṇmaḻup
paṭaiya raippaḻai yāṟai vaṭataḷi
uṭaiya raikkuḷirn tuḷkumeṉ uḷḷamē. 5.58.4

587 oḷḷa rikkaṇār muṉṉamaṇ niṉṟuṇuṅ
kaḷḷa raikkaṭin takarup pūṟalai
aḷḷa lampuṉa lāṟai vaṭataḷi
vaḷḷa laippuka ḻattuyar vāṭumē. 5.58.5

588 nīti yaikkeṭa niṉṟama ṇēyuṇuñ
cāti yaikkeṭu māceyta caṅkaraṉ
āti yaippaḻai yāṟai vaṭataḷic
cōti yaittoḻu vārtuyar tīrumē. 5.58.6

589 tiraṭṭi raikka vaḷantiṇik kuñcamaṇ
piraṭṭa raippirit taperu māṉṟaṉai
aruṭṭi ṟattaṇi yāṟai vaṭataḷit
teruṭṭa raittoḻat tīviṉai tīrumē. 5.58.7

590 ōti ṉatteḻut tañcuṇa rāccamaṇ
*vēti ṉaippaṭut tāṉaiveṅ kūṟṟutai
pāta ṉaippaḻai yāṟai vaṭataḷi
nāta ṉaittoḻa namviṉai nācamē.
* vētu eṉpatu - veppam. 5.58.8

591 vāyi runtami ḻēpaṭit tāḷuṟā
āyi rañcama ṇummaḻi vākkiṉāṉ
pāyi rumpuṉa lāṟai vaṭataḷi
mēya vaṉṉeṉa valviṉai vīṭumē. 5.58.9

592 cerutta ṉaicceyuñ cēṇarak kaṉṉuṭal
erutti ṟavira lāliṟai yūṉṟiya
arutta ṉaippaḻai yāṟai vaṭataḷit
tirutta ṉaittoḻu vārviṉai tēyumē. 5.58.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cōmēcuvarar, tēviyār - cōmakalānāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.59 tirumāṟpēṟu - tirukkuṟuntokai

tirucciṟṟampalam


593
porumāṟ ṟiṉpaṭai vēṇṭinaṟ pūmpuṉal
varumāṟ ṟiṉmalar koṇṭu vaḻipaṭuṅ
karumāṟ kiṉṉaruḷ ceytavaṉ kāṇṭaku
tirumāṟ pēṟu toḻaviṉai tēyumē. 5.59.1

594 ālat tārniḻa lillaṟam nālvarkkuk
kōlat tālurai ceytavaṉ kuṟṟamil
māluk kāraruḷ ceytavaṉ māṟpēṟu
ēlat tāṉṟoḻu vārkkiṭa rillaiyē. 5.59.2

595 tuṇivaṇ ṇaccuṭa rāḻikoḷ vāṉeṇṇi
aṇivaṇ ṇattalar koṇṭaṭi yarccitta
maṇivaṇ ṇaṟkaruḷ ceytavaṉ māṟpēṟu
paṇivaṇ ṇattavark killaiyām pāvamē. 5.59.3

596 tīta vaiceytu tīviṉai vīḻātē
kātal ceytu karuttiṉil niṉṟanaṉ
māta varpayil māṟpēṟu kaitoḻap
pōtu miṉviṉai yāyiṉa pōkumē. 5.59.4

597 vārkoḷ meṉmulai maṅkaiyōr paṅkiṉaṉ
vārkoḷ naṉmura cammaṟai yavvaṟai
vārkoḷ paimpoḻil māṟpēṟu kaitoḻu
vārkaḷ maṉṉuvar poṉṉula kattilē. 5.59.5

598 paṇṭai valviṉai paṟṟaṟuk kumvakai
uṇṭu colluvaṉ kēṇmiṉ oḷikiḷar
vaṇṭu cērpoḻil cūḻtiru māṟpēṟu
kaṇṭu kaitoḻat tīruṅ kavalaiyē. 5.59.6

599 maḻuva lāṉṟiru nāmam makiḻnturait
taḻava lārkaḷuk kaṉpucey tiṉpoṭum
vaḻuvi lāvaruḷ ceytavaṉ māṟpēṟu
toḻava lārtamak killai tuyaramē. 5.59.7

600 muṉṉa vaṉula kukku muḻumaṇip
poṉṉa vaṉṟikaḻ muttoṭu pōkamām
maṉṉa vaṉṟiru māṟpēṟu kaitoḻum
aṉṉa varemai yāḷuṭai yārkaḷē. 5.59.8

601 vēṭa ṉāyvica yaṉṉoṭum eytuveṅ
kāṭu nīṭukan tāṭiya kaṇṇutal
māṭa nīṭuya runtiru māṟpēṟu
pāṭu vārpeṟu vārpara lōkamē. 5.59.9

602 karutta ṉāykkayi lāya malaitaṉait
tarukki ṉāleṭut tāṉait takaravē
varutti yāraruḷ ceytavaṉ māṟpēṟu
arutti yāṟṟoḻu vārkkillai allalē. 5.59.10

ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - mālvaṇaṅkumīcar, tēviyār - karuṇaināyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.60 tirumāṟpēṟu - tirukkuṟuntokai

tirucciṟṟampalam


603
ētu moṉṟu maṟivila rāyiṉum
ōti añceḻut tummuṇar vārkaṭkup
pēta miṉṟi avaravar uḷḷattē
mātun tāmum makiḻvarmāṟ pēṟarē. 5.60.1

604 acca millaineñ cēyaraṉ nāmaṅkaḷ
nicca lunniṉai yāyviṉai pōyaṟak
kacca māviṭa muṇṭakaṇ ṭāveṉa
vaicca māniti yāvar māṟpēṟarē. 5.60.2

605 cātti rampala pēcuñ caḻakkarkāḷ
kōtti ramuṅku lamuṅkoṇ ṭeṉceyvīr
pātti rañciva meṉṟu paṇitirēl
mātti raikkuḷ aruḷumāṟ pēṟarē. 5.60.3

606 iruntu colluvaṉ kēṇmiṉkaḷ ēḻaikāḷ
arunta vantarum añceḻut tōtiṉāṟ
poruntu nōypiṇi pōkat turappatōr
maruntu mākuvar maṉṉumāṟ pēṟarē. 5.60.4

607 cāṟṟic colluvaṉ kēṇmiṉ taraṇiyīr
ēṟṟiṉ mēlvaru vāṉkaḻa lēttiṉāṟ
kūṟṟai nīkkik kuṟaivaṟut tāḷvatōr
māṟṟi lāccempo ṉāvarmāṟ pēṟarē. 5.60.5

608 īṭṭu māniti cāla iḻakkiṉum
vīṭṭuṅ kālaṉ viraiya aḻaikkiṉuṅ
kāṭṭil mānaṭa māṭuvāy kāveṉil
vāṭṭan tīrkkavum vallarmāṟ pēṟarē. 5.60.6
609 aiya ṉēyara ṉēyeṉ ṟaraṟṟiṉāl
uyya lāmula kattavar pēṇuvar
ceyya pāta miraṇṭum niṉaiyavē
vaiya māḷavum vaipparmāṟ pēṟarē. 5.60.7

ippatikattil 8,9-m ceyyuṭkaḷ citaintu pōyiṉa. 5.60.8-9

610 untic ceṉṟu malaiyai yeṭuttavaṉ
cantu tōḷoṭu tāḷiṟa vūṉṟiṉāṉ
manti pāypoḻil cūḻumāṟ pēṟeṉa
anta millatōr iṉpam aṇukumē. 5.60.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.61 tiruariciṟkaraipputtūr - tirukkuṟuntokai


tirucciṟṟampalam


611
muttū rumpuṉal moyyari ciṟkaraip
puttū raṉṉaṭi pōṟṟiyeṉ pārelām
poyttū rumpula ṉaintoṭu pulkiya
maittū rumviṉai māṟṟavum vallarē. 5.61.1

612 piṟaikka ṇiccaṭai yemperu māṉeṉṟu
kaṟaikka ṇittavar kaṇṭa vaṇakkattāy
uṟakka ṇitturu kāmaṉat tārkaḷaip
puṟakka ṇittiṭum puttūrp puṉitarē. 5.61.2

613 arici liṉkarai mēlaṇi yārtaru
puricai nantirup puttūrp puṉitaṉaip
parico ṭumpara vippaṇi vārkkelān
turicil naṉṉeṟi tōṉṟiṭuṅ kāṇmiṉē. 5.61.3

614 vēta ṉaimiku vīṇaiyiṉ mēviya
kīta ṉaikkiḷa runnaṟuṅ koṉṟaiyam
pōta ṉaippuṉal cūḻntaput tūraṉai
nāta ṉainniṉain teṉmaṉam naiyumē. 5.61.4

615 aruppup pōṉmulai yārallal vāḻkkaimēl
viruppuc cērnilai viṭṭunal liṭṭamāy
tirupput tūraṉaic cintai ceyacceyak
karuppuc cāṟṟilum aṇṇikkuṅ kāṇmiṉē. 5.61.5

616 pāmpo ṭumati yumpaṭar puṉcaṭaip
pūmpu ṉalumpo tintaput tūruḷāṉ
nāmpa ṇintaṭi pōṟṟiṭa nāṭoṟuñ
cāmpal eṉpu taṉakkaṇi yākumē. 5.61.6

617 kaṉalaṅ kaitaṉi lēntiveṅ kāṭṭiṭai
aṉalaṅ keytiniṉ ṟāṭuvar pāṭuvar
piṉalañ ceñcaṭai mēṟpiṟai yuntaru
puṉaluñ cūṭuvar pōlumput tūrarē. 5.61.7

618 kāṟṟi ṉuṅkaṭi tāki naṭappatōr
ēṟṟi ṉummicain tēṟuvar eṉpoṭu
nīṟṟi ṉaiyaṇi varniṉai vāyttamaip
pōṟṟi yeṉpavark kaṉparput tūrarē. 5.61.8

619 muṉṉu muppurañ ceṟṟaṉa rāyiṉum
aṉṉa moppar alantaṭain tārkkelām
miṉṉu moppar viricaṭai mēṉicem
poṉṉu mopparput tūrem puṉitarē. 5.61.9

620 cerutta ṉāṟṟaṉa tērcela vuyttiṭuṅ
karutta ṉāykkayi laiyeṭut tāṉuṭal
parutta tōḷkeṭap pātat toruviral
porutti ṉārpoḻi lārntaput tūrarē. 5.61.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - paṭikkācuvaittanātar, tēviyār - aḻakāmpikai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.62 tirukkaṭuvāykkaraipputtūr - tirukkuṟuntokai

tirucciṟṟampalam


621
orutta ṉaimū vulakoṭu tēvarkkum
arutta ṉaiyaṭi yēṉmaṉat tuḷḷamar
karutta ṉaikkaṭu vāyppuṉa lāṭiya
tirutta ṉaipputtūr ceṉṟukaṇ ṭuyntēṉē. 5.62.1

622 yāva rumaṟi taṟkari yāṉṟaṉai
mūva riṉmuta lākiya mūrttiyai
nāviṉ nallurai yākiya nātaṉait
tēvaṉaip puttūr ceṉṟukaṇ ṭuyntēṉē. 5.62.2

623 aṉpa ṉaiyaṭi yāriṭar nīkkiyaic
cempo ṉaittika ḻuntiruk kacciyē
kampa ṉaikkaṭu vāykkarait teṉputtūr
nampa ṉaikkaṇṭu nāṉuyyap peṟṟēṉē. 5.62.3

624 māta ṉattaimā tēvaṉai māṟilāk
kōta ṉattilain tāṭiyai veṇkuḻaik
kāta ṉaikkaṭu vāykkarait teṉputtūr
nāta ṉaikkaṇṭu nāṉuyyap peṟṟēṉē. 5.62.4

625 kuṇṭu paṭṭakuṟ ṟantavirt teṉṉaiyāṭ
koṇṭu naṟṟiṟaṅ kāṭṭiya kūttaṉaik
kaṇṭa ṉaikkaṭu vāykkarait teṉputtūr
aṇṭa ṉaikkaṇ ṭaruviṉai yaṟṟēṉē. 5.62.5

626 panta pāca maṟutteṉai yāṭkoṇṭa
mainta ṉaimmaṇa vāḷaṉai māmalark
kanta nīrkkaṭu vāykkarait teṉputtūr
entai yīcaṉaik kaṇṭiṉi tāyiṟṟē. 5.62.6

627 umpa rāṉai uruttira mūrttiyai
ampa rāṉai amalaṉai ātiyaik
kampu nīrkkaṭu vāykkarait teṉputtūr
empi rāṉaikkaṇ ṭiṉpama tāyiṟṟē. 5.62.7

628 mācār pāca mayakkaṟu vitteṉuḷ
nēca mākiya nitta maṇāḷaṉaip
pūca nīrkkaṭu vāykkarait teṉputtūr
īca ṉēyeṉa iṉpama tāyiṟṟē. 5.62.8

629 iṭuvā riṭṭa kavaḷaṅ kavarntiru
kaṭuvā yiṭṭavar kaṭṭurai koḷḷātē
kaṭuvāyt teṉkaraip puttū raṭikaṭkāṭ
paṭavē peṟṟunāṉ pākkiyañ ceytēṉē. 5.62.9

630 arakka ṉāṟṟal aḻittavaṉ pāṭalkēṭ
ṭirakka māki aruḷpuri yīcaṉait
tiraikkoḷ nīrkkaṭu vāykkarait teṉputtūr
irukku nātaṉaik kāṇappeṟ ṟuyntēṉē. 5.62.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - corṇapurīcuvarar, tēviyār - corṇapurināyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.63 tirukkuraṅkāṭutuṟai - tirukkuṟuntokai

tirucciṟṟampalam


631
iraṅkā vaṉmaṉat tārkaḷ iyaṅkumup
puraṅkā vallaḻi yappoṭi yākkiṉāṉ
taraṅkā ṭuntaṭa nīrppoṉṉit teṉkaraik
kuraṅkā ṭutuṟaik kōlak kapāliyē. 5.63.1

632 mutti ṉaimaṇi yaippava ḷattoḷir
totti ṉaiccuṭar cōtiyaic cōlaicūḻ
kotta larkuraṅ kāṭu tuṟaiyuṟai
atta ṉeṉṉaaṇ ṇittiṭ ṭiruntatē. 5.63.2

633kuḷirpu ṉaṟkuraṅ kāṭu tuṟaiyaṉait
taḷirni ṟattaiyal paṅkaṉait taṇmati
oḷiya ṉainniṉain tēṉukkeṉ uḷḷamun
teḷivi ṉaitteḷi yatteḷin tiṭṭatē. 5.63.3

634 maṇavaṉ kāṇmalai yāḷneṭu maṅkalak
kaṇavaṉ kāṇkalai ñāṉikaḷ kātaleṇ
kuṇavaṉ kāṇkuraṅ kāṭu tuṟaitaṉil
aṇavaṉ kāṇaṉpu ceyyu maṭiyarkkē. 5.63.4

635ñālat tārtoḻu tēttiya naṉmaiyaṉ
kālat tāṉuyir pōkkiya kāliṉaṉ
nīlat tārmiṭaṟ ṟāṉveḷḷai nīṟaṇi
kōlat tāṉkuraṅ kāṭu tuṟaiyaṉē. 5.63.5

636 āṭṭi ṉāṉmuṉ amaṇarō ṭeṉṟaṉaip
pāṭṭi ṉāṉṟaṉa poṉṉaṭik kiṉṉicai
vīṭṭi ṉāṉviṉai meyyaṭi yāroṭuṅ
kūṭṭi ṉāṉkuraṅ kāṭu tuṟaiyaṉē. 5.63.6

637māttaṉ ṟāṉmaṟai yārmuṟai yāṉmaṟai
ōttaṉ ṟārukaṉ ṟaṉṉuyi ruṇṭapeṇ
pōttaṉ ṟāṉavaḷ poṅku ciṉantaṇi
kūttaṉ ṟāṉkuraṅ kāṭu tuṟaiyaṉē. 5.63.7

638nāṭi nantama rāyiṉa toṇṭarkāḷ
āṭu miṉṉaḻu miṉtoḻu miṉṉaṭi
pāṭu miṉpara maṉpayi lummiṭaṅ
kūṭu miṉkuraṅ kāṭu tuṟaiyaiyē. 5.63.8

639 teṉṟal naṉṉeṭun tēruṭai yāṉuṭal
poṉṟa veṅkaṉal poṅka viḻittavaṉ
aṉṟa vantaka ṉaiyayiṟ cūlattāṟ
koṉṟa vaṉkuraṅ kāṭu tuṟaiyaṉē. 5.63.9

640 naṟṟa vañceyta nālvarkku nallaṟam
uṟṟa naṉmoḻi yālaruḷ ceytanaṟ
koṟṟa vaṉkuraṅ kāṭu tuṟaitoḻap
paṟṟun tīviṉai yāyiṉa pāṟumē. 5.63.10

641 kaṭutta tērarak kaṉkayi laimmalai
eṭutta tōḷtalai yiṟṟala ṟavviral
aṭutta lumavaṉ iṉṉicai kēṭṭaruḷ
koṭutta vaṉkuraṅ kāṭu tuṟaiyaṉē. 5.63.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - āpatcakāyar, tēviyār - pavaḷakkoṭiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.64 tirukkōḻampam - tirukkuṟuntokai

tirucciṟṟampalam


642
vēḻam pattaivar vēṇṭiṟṟu vēṇṭippōy
āḻam paṟṟivīḻ vārpala vātarkaḷ
kōḻam pattuṟai kūttaṉ kuraikaḻaṟ
tāḻum pattarkaḷ cālac caturarē. 5.64.1

643 kayilai naṉmalai yāḷuṅ kapāliyai
mayili yaṉmalai mātiṉ maṇāḷaṉaik
kuyilpa yilpoḻiṟ kōḻampa mēyaveṉ
uyiri ṉainiṉain tuḷḷam urukumē. 5.64.2

644 vāḻum pāṉmaiya rākiya vāṉcelvan
tāḻum pāṉmaiya rākittam vāyiṉāl
tāḻam pūmaṇam nāṟiya tāḻpoḻiṟ
kōḻam pāveṉak kūṭiya celvamē. 5.64.3

645 pāṭa lākkiṭum paṇṇoṭu peṇṇivaḷ
kūṭa lākkiṭuṅ kuṉṟiṉ maṇaṟkoṭu
kōṭal pūttalar kōḻampat tuṇmakiḻn
tāṭuṅ kūttaṉuk kaṉpupaṭ ṭāḷaṉṟē. 5.64.4

646 taḷirkoḷ mēṉiyaḷ tāṉmika añcavōr
piḷiṟu vāraṇat tīruri pōrttavaṉ
kuḷirkoḷ nīḷvayal kōḻampam mēviṉāṉ
naḷirkoḷ nīrcaṭai mēlu nayantatē. 5.64.5

647 nāta rāvar namakkum piṟarkkuntām
vēta nāvar viṭaikkoṭi yārveṟpiṟ
kōtai mātoṭuṅ kōḻampaṅ kōyilkoṇ
ṭāti pāta maṭaiyaval lārkaḷē. 5.64.6

648 muṉṉai nāṉceyta pāva mutalaṟap
piṉṉai nāṉperi tummaruḷ peṟṟatum
aṉṉa mārvayaṟ kōḻampat tuḷḷamar
piṉṉal vārcaṭai yāṉaip pitaṟṟiyē. 5.64.7

649 ēḻai māriṭam niṉṟiru kaikkoṭuṇ
kōḻai māroṭuṅ kūṭiya kuṟṟamāṅ
kūḻai pāyvayaṟ kōḻampat tāṉaṭi
ēḻai yēṉmuṉ maṟantaṅ kiruntatē. 5.64.8

650 arava ṇaippayil mālayaṉ vantaṭi
parava ṉaippara māmparañ cōtiyaik
kurava ṉaikkura vārpoḻiṟ kōḻampat
turava ṉaiyoru varkkuṇar voṇṇumē. 5.64.9

651 camara cūrapaṉ māvait taṭintavēṟ
kumaraṉ tātainaṟ kōḻampa mēviya
amarar kōviṉuk kaṉpuṭait toṇṭarkaḷ
amara lōkama tāḷuṭai yārkaḷē. 5.64.10

652 tuṭṭa ṉāki malaiyeṭut taḵtiṉkīḻp
paṭṭu vīḻntu paṭarntuyyap pōyiṉāṉ
koṭṭam nāṟiya kōḻampat tīcaṉeṉ
ṟiṭṭa kīta micaitta arakkaṉē. 5.64.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kōkulēcuvarar, tēviyār - cavuntariyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.65 tiruppūvaṉūr - tirukkuṟuntokai

tirucciṟṟampalam


653
pūva ṉūrppuṉi taṉṟiru nāmantāṉ
nāviṉ nūṟunū ṟāyiram naṇṇiṉār
pāva māyiṉa pāṟip paṟaiyavē
tēvar kōviṉuñ celvarka ḷāvarē. 5.65.1

654 eṉṉa ṉeṉmaṉai entaiye ṉāruyir
taṉṉaṉ ṟaṉṉaṭi yēṉṟaṉamākiya
poṉṉaṉ pūvaṉūr mēviya puṇṇiyaṉ
iṉṉa ṉeṉṟaṟi voṇṇāṉ iyaṟkaiyē. 5.65.2


655 kuṟṟaṅ kūṭik kuṇampala kūṭātīr
maṟṟun tīviṉai ceytaṉa māykkalām
puṟṟa rāviṉaṉ pūvaṉūr īcaṉpēr
kaṟṟu vāḻttuṅ kaḻivataṉ muṉṉamē. 5.65.3

656 āviṉ mēviya aintamarn tāṭuvāṉ
tūveṇ ṇīṟu tutaintacem mēṉiyāṉ
mēva nūlviri veṇṇiyiṉ teṉkaraip
pūva ṉūrpuku vārviṉai pōkumē. 5.65.4

657 pulla mūrtiyūr pūvaṉūr pūmpuṉal
nalla mūrtinal lūrnaṉi paḷḷiyūr
tillai yūrtiru vārūr cīrkāḻinal
valla mūreṉa valviṉai māyumē. 5.65.5

658 aṉuca yappaṭṭa tuvitu veṉṉātē
kaṉima ṉattoṭu kaṇkaḷum nīrmalkip
puṉita ṉaippūva ṉūraṉaip pōṟṟuvār
maṉita riṟṟalai yāṉa maṉitarē. 5.65.6

659 āti nātaṉ amararka ḷarccitaṉ
vēta nāvaṉveṟ piṉmaṭap pāvaiyōr
pāti yāṉāṉ paranta perumpaṭaip
pūta nātaṉteṉ pūvaṉūr nātaṉē. 5.65.7

660 pūva ṉūrtaṇ puṟampayam pūmpoḻil
nāva lūrnaḷ ḷāṟoṭu naṉṉilaṅ
kōva lūrkuṭa vāyil koṭumuṭi
mūva lūrumuk kaṇṇaṉūr kāṇmiṉē. 5.65.8

661 ēva mētu milāvama ṇētalar
pāva kārikaḷ colvalaip paṭṭunāṉ
tēva tēvaṉ tiruneṟi yākiya
pūva ṉūrpuku tappeṟṟa nāḷiṉṟē. 5.65.9

662 nāra ṇaṉṉoṭu nāṉmukaṉ intiraṉ
vāra ṇaṉkuma raṉvaṇaṅ kuṅkaḻaṟ
pūra ṇaṉtirup pūvaṉūr mēviya
kāra ṇaṉṉeṉai yāḷuṭaik kāḷaiyē. 5.65.10

663 maikka ṭutta niṟattarak kaṉvarai
pukke ṭuttalum pūvaṉū raṉṉaṭi
mikka ṭutta viralciṟi tūṉṟalum
pakka ṭuttapiṉ pāṭiyuyn tāṉaṉṟē. 5.65.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - puṣpavaṉanātar tēviyār - kaṟpakavalliyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.66 tiruvalañcuḻi - tirukkuṟuntokai

tirucciṟṟampalam


664
ōta mārkaṭa liṉviṭa muṇṭavaṉ
pūta nāyakaṉ poṟkayi laikkiṟai
mātor pākaṉ valañcuḻi yīcaṉaip
pāta mēttap paṟaiyunam pāvamē. 5.66.1

665 kayilai nātaṉ kaṟuttavar muppuram
eyilkaḷ tīyeḻa velvala vittakaṉ
mayilka ḷālum valañcuḻi yīcaṉaip
payilki lārcilar pāvit toḻumparē. 5.66.2

666 iḷaiya kālamem māṉai yaṭaikilāt
tuḷaiyi lāccevit toṇṭarkāḷ nummuṭal
vaḷaiyuṅ kālam valañcuḻi yīcaṉaik
kaḷaika ṇākak karutinīr uymmiṉē. 5.66.3

667 naṟaikoḷ pūmpuṉal koṇṭeḻu māṇikkāyk
kuṟaivi lākkoṭuṅ kūṟṟutait tiṭṭavaṉ
maṟaikoḷ nāvaṉ valañcuḻi mēviya
iṟaiva ṉaiyiṉi eṉṟukol kāṇpatē. 5.66.4

668 viṇṭa varpura mūṉṟu merikoḷat
tiṇṭi ṟaṟcilai yāleri ceytavaṉ
vaṇṭu paṇmura luntaṇ valañcuḻi
aṇṭa ṉukkaṭi maittiṟat tāvaṉē. 5.66.5

669 paṭaṅkoḷ pāmpoṭu pāṉmati yañcaṭai
aṭaṅka vāḻaval lāṉumpar tampirāṉ
maṭantai pākaṉ valañcuḻi yāṉaṭi
aṭainta varkkaṭi maittiṟat tāvaṉē. 5.66.6

670 nākkoṇ ṭupara vummaṭi yārviṉai
pōkka valla puricaṭaip puṇṇiyaṉ
mākkoḷ cōlai valañcuḻi īcaṉṟaṉ
ēkko ḷappura mūṉṟeri yāṉavē. 5.66.7

671 tēṭu vārpira maṉtiru mālavar
āṭu pāta mavarum aṟikilār
māṭa vīti valañcuḻi yīcaṉait
tēṭu vāṉuṟu kiṉṟateṉ cintaiyē. 5.66.8

672 kaṇpa ṉikkuṅ kaikūppuṅ kaṇmūṉṟuṭai
naṇpa ṉukkeṉai nāṉkoṭup pēṉeṉum
vaṇpo ṉitteṉ valañcuḻi mēviya
paṇpa ṉippoṉaic ceyta paricitē. 5.66.9

673 ilaṅkai vēntaṉ irupatu tōḷiṟa
nalaṅkoḷ pātat toruvira lūṉṟiṉāṉ
malaṅku pāyvayal cūḻnta valañcuḻi
valaṅkoḷ vāraṭi yeṉṟalai mēlavē. 5.66.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - valañcuḻinātar, tēviyār - periyanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.67 tiruvāñciyam - tirukkuṟuntokai

tirucciṟṟampalam


674
paṭaiyum pūtamum pāmpumpul vāyataḷ
uṭaiyun tāṅkiya uttama ṉārkkiṭam
puṭaini lāviya pūmpoḻil vāñciyam
aṭaiya vallavark kallaloṉ ṟillaiyē. 5.67.1

675paṟappai yumpacu vumpaṭut tuppala
tiṟatta vummuṭai yōrtika ḻumpati
kaṟaippi ṟaiccaṭaik kaṇṇutal cērtaru
ciṟappu ṭaittiru vāñciyañ cērmiṉē. 5.67.2

676 puṟṟi lāṭara vōṭu puṉalmati
teṟṟu ceñcaṭait tēvar pirāṉpati
cuṟṟu māṭaṅkaḷ cūḻtiru vāñciyam
paṟṟip pāṭuvārk kuppāva millaiyē. 5.67.3

677 aṅka māṟum arumaṟai nāṉkuṭaṉ
taṅku vēḷviyar tāmpayi lunnakar
ceṅkaṇ māliṭa mārtiru vāñciyan
taṅku vārnam mamarark kamararē. 5.67.4

678 nīṟu pūci nimircaṭai mēṟpiṟai
āṟu cūṭum aṭikaḷ uṟaipati
māṟu tāṉoruṅ kumvayal vāñciyan
tēṟi vāḻpavark kuccelva mākumē. 5.67.5

679 aṟṟup paṟṟiṉṟi yāraiyu millavark
kuṟṟa naṟṟuṇai yāvāṉ uṟaipati
teṟṟu māṭaṅkaḷ cūḻtiru vāñciyaṅ
kaṟṟuc cērpavark kukkarut tāvatē. 5.67.6

680 arukkaṉ aṅki namaṉoṭu tēvarkaḷ
tiruttuñ cēvaṭi yāṉṟika ḻunnakar
orutti pāka mukantavaṉ vāñciyam
arutti yālaṭai vārkkillai yallalē. 5.67.7

ippatikattil 8,9,10-m ceyyuṭkaḷ citaintu pōyiṉa. 5.67.8-10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cukavāñcinātar, tēviyār - vāḻavantaammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.68 tirunaḷḷāṟu - tirukkuṟuntokai

tirucciṟṟampalam


681
uḷḷā ṟātatōr puṇṭari kattiraḷ
teḷḷā ṟācciva cōtit tiraḷiṉaik
kaḷḷā ṟātapoṟ koṉṟai kamaḻcaṭai
naḷḷā ṟāveṉa namviṉai nācamē. 5.68.1
682 āra ṇapporu ḷāmaru ḷāḷaṉār
vāra ṇatturi pōrtta maṇāḷaṉār
nāra ṇaṉnaṇṇi yēttunaḷ ḷāṟaṉār
kāra ṇakkalai ñāṉak kaṭavuḷē. 5.68.2

683 mēkam pūṇṭatōr mēruviṟ koṇṭeyil
cōkam pūṇṭaḻal cōrattoṭ ṭāṉavaṉ
pākam pūṇṭamāl paṅkayat tāṉoṭu
nākam pūṇṭukūt tāṭunaḷ ḷāṟaṉē. 5.68.3

684 maliyuñ ceñcaṭai vāḷara vammoṭu
poliyum pūmpuṉal vaitta puṉitaṉār
naliyuṅ kūṟṟai nalintanaḷ ḷāṟartam
valiyuṅ kaṇṭiṟu māntu makiḻvaṉē. 5.68.4

685 uṟava ṉāyniṟain tuḷḷaṅ kuḷirppavaṉ
iṟaiva ṉākiniṉ ṟeṇṇiṟain tāṉavaṉ
naṟava nāṟum poḻiṟṟiru naḷḷāṟaṉ
maṟava ṉāyppaṉṟip piṉceṉṟa māyamē. 5.68.5

686 cekka raṅkaḻi ceñcuṭarc cōtiyār
nakka raṅkara vārttanaḷ ḷāṟaṉār
vakka raṉṉuyir vavviya māyaṟkuc
cakka ramaruḷ ceyta caturarē. 5.68.6

687vañca nañciṟ polikiṉṟa kaṇṭattar
viñcai yiṟcelvap pāvaikku vēntaṉār
vañca neñcat tavarkku vaḻikoṭār
nañca neñcark karuḷunaḷ ḷāṟarē. 5.68.7

688 alla ṉeṉṟu malarkkaru ḷāyiṉa
colla ṉeṉṟucol lāmaṟaic cōtiyāṉ
valla ṉeṉṟumval lārvaḷa mikkavar
nalla ṉeṉṟunal lārkkunaḷ ḷāṟaṉē. 5.68.8

689pāmpa ṇaippaḷḷi koṇṭa paramaṉum
pūmpa ṇaippoli kiṉṟa purāṇaṉun
tāmpa ṇintaḷap poṇṇāt taṉittaḻal
nāmpa ṇintaṭi pōṟṟunaḷ ḷāṟaṉē. 5.68.9

690 ilaṅkai maṉṉaṉ irupatu tōḷiṟa
malaṅka mālvarai mēlviral vaittavar
nalaṅkoḷ nīṟṟarnaḷ ḷāṟarai nāṭoṟum
valaṅkoḷ vārviṉai yāyiṉa māyumē. 5.68.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tirunaḷḷāṟṟīcar, tēviyār - pōkamārttapūṇmulaiyammai.
tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.69 tirukkaruvili - tirukkuṟuntokai

tirucciṟṟampalam


691
maṭṭiṭ ṭakuḻa lārcuḻa lilvalaip
paṭṭiṭ ṭumayaṅ kippari yātunīr
kaṭṭiṭ ṭaviṉai pōkak karuvilik
koṭṭiṭ ṭaiyuṟai vāṉkaḻal kūṭumē. 5.69.1

692 ñāla malku maṉitarkāḷ nāṭoṟum
ēla māmala rōṭilai koṇṭunīr
kāla ṉārvaru taṉmuṉ karuvilik
kōla vārpoḻiṟ koṭṭiṭṭai cērmiṉē. 5.69.2

693 paṅka māyiṉa pēcap paṟaintunīr
maṅku māniṉai yātē malarkoṭu
kaṅkai cērcaṭai yāṉṟaṉ karuvilik
koṅku vārpoḻiṟ koṭṭiṭṭai cērmiṉē. 5.69.3

694 vāṭi nīrvarun tātē maṉitarkāḷ
vēṭa ṉāyvica yaṟkaruḷ ceytaveṇ
kāṭa ṉāruṟai kiṉṟa karuvilik
kōṭu nīḷpoḻiṟ koṭṭiṭṭai cērmiṉē. 5.69.4

695 uyyu māṟitu kēṇmiṉ ulakattīr
paikoḷ pāmparai yāṉpaṭai yārmaḻuk
kaiyi ṉāṉuṟai kiṉṟa karuvilik
koykoḷ pūmpoḻiṟ koṭṭiṭṭai cērmiṉē. 5.69.5

696 āṟṟa vummava lattaḻun tātunīr
tōṟṟun tīyoṭu nīrnilan tūveḷi
kāṟṟu mākiniṉ ṟāṉṟaṉ karuvilik
kūṟṟaṅ kāyntavaṉ koṭṭiṭṭai cērmiṉē. 5.69.6

697 nillā vāḻvu nilaipeṟu meṉṟeṇṇip
pollā vāṟu ceyappuri yātunīr
kallā rummatil cūḻtaṇ karuvilik
kollē ṟūrpavaṉ koṭṭiṭṭai cērmiṉē. 5.69.7

698 piṇitta nōyppiṟa vippiṟi veytumā
ṟuṇartta lāmitu kēṇmiṉ uruttira
kaṇatti ṉārtoḻu tēttuṅ karuvilik
kuṇatti ṉāṉuṟai koṭṭiṭṭai cērmiṉē. 5.69.8

699 nampu vīritu kēṇmiṉkaḷ nāṭoṟum
empi rāṉeṉ ṟimaiyava rēttumē
kampa ṉāruṟai kiṉṟa karuvilik
kompa ṉārpayil koṭṭiṭṭai cērmiṉē. 5.69.9

700 pāru ḷīritu kēṇmiṉ paruvarai
pēru māṟeṭut tāṉai yaṭarttavaṉ
kārkoḷ nīrvayal cūḻtaṇ karuvilik
kūrkoḷ vēliṉaṉ koṭṭiṭṭai cērmiṉē. 5.69.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - caṟkuṇanātar, tēviyār - carvāṅkanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.70 tirukkoṇṭīccaram - tirukkuṟuntokai

tirucciṟṟampalam


701
kaṇṭa pēcciṉiṟ kāḷaiyar taṅkaḷpāl
maṇṭi yēccuṇu mātaraic cērātē
caṇṭi yīccura varkkaruḷ ceytavak
koṇṭi yīccura vaṉkaḻal kūṟumē. 5.70.1

702 cuṟṟa muntuṇai naṉmaṭa vāḷoṭu
peṟṟa makkaḷum pēṇa loḻintaṉar
kuṟṟa milpukaḻk koṇṭīc curavaṉār
paṟṟa lāloru paṟṟumaṟ ṟillaiyē. 5.70.2

703 māṭu tāṉatu villeṉiṉ māṉiṭar
pāṭu tāṉcelvā rillaipaṉ mālaiyāṟ
kūṭa nīrceṉṟu koṇṭīc curavaṉaip
pāṭu miṉpara lōkat tiruttumē. 5.70.3

704 tantai tāyoṭu tāra meṉuntaḷaip
panta māṅkaṟut tuppayil veytiya
konta viḻpoḻiṟ koṇṭīc curavaṉaic
cintai ceymmiṉ avaṉaṭi cēravē. 5.70.4

705 kēḷu miṉṉiḷa maiyatu kēṭuvan
tīḷai yōṭiru mallatu veytaṉmuṉ
kōḷa rāvaṇi koṇṭīc curavaṉai
nāḷu mēttit toḻumiṉnaṉ kākumē. 5.70.5

706 vempu nōyum iṭarum veṟumaiyum
tuṉpa muntuya rummeṉuñ cūḻviṉai
kompa ṉārpayil koṇṭīc curavaṉai
empi rāṉeṉa vallavark killaiyē. 5.70.6

707 alla lōṭaru nōyil aḻuntinīr
cellu māniṉai yātē kaṉaikuraṟ
kollai yēṟuṭaik koṇṭīc curavaṉai
valla vāṟu toḻaviṉai māyumē. 5.70.7

708 nāṟu cāntaṇi naṉmulai meṉmoḻi
māṟi lāmalai maṅkaiyōr pākamāk
kūṟa ṉāruṟai koṇṭīc curaniṉain
tūṟu vārtamak kūṉamoṉ ṟillaiyē. 5.70.8

709 ayilār amperi mēruvil lākavē
eyilā rumpoṭi yāyviḻa eytavaṉ
kuyilā rumpoḻiṟ koṇṭīc curavaṉaip
payilvā rumperu maipeṟum pālarē. 5.70.9

710 nilaiyi ṉārvarai niṉṟeṭut tāṉṟaṉai
malaiyi ṉālaṭart tuviṟal vāṭṭiṉāṉ
kulaiyi ṉārpoḻiṟ koṇṭīc curavaṉait
talaiyi ṉālvaṇaṅ kattava mākumē. 5.70.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pacupatīccuvarar, tēviyār - cāntanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.71 tiruvicayamaṅkai - tirukkuṟuntokai

tirucciṟṟampalam


711
kucaiyum aṅkaiyiṟ kōcamuṅ koṇṭavav
vacaiyiṉ maṅkala vācakar vāḻttavē
icaiya maṅkaiyun tāṉumoṉ ṟāyiṉāṉ
vicaiya maṅkaiyuḷ vētiyaṉ kāṇmiṉē. 5.71.1

712 āti nātaṉ aṭalviṭai mēlamar
pūta nātaṉ puliyata ḷāṭaiyaṉ
vēta nātaṉ vicayamaṅ kaiyuḷāṉ
pāta mōtaval lārkkillai pāvamē. 5.71.2

713 koḷḷi ṭakkaraik kōvanta puttūril
veḷvi ṭaikkaruḷ ceyvica yamaṅkai
uḷḷi ṭattuṟai kiṉṟa uruttiraṉ
kiḷḷi ṭattalai yaṟṟa tayaṉukkē. 5.71.3

714 ticaiyu meṅkuṅ kuluṅkat tiripuram
acaiya vaṅkeytiṭ ṭāraḻa lūṭṭiṉāṉ
vicaiya maṅkai viruttaṉ puṟattaṭi
vicaiyiṉ maṅki viḻuntaṉaṉ kālaṉē. 5.71.4

715 poḷḷa lākkai akattilaim pūtaṅkaḷ
kaḷḷa mākkik kalakkiya kāriruḷ
viḷḷa lākki vicayamaṅ kaippirāṉ
uḷḷa nōkkiye ṉuḷḷuḷ uṟaiyumē. 5.71.5

716 kollai yēṟṟuk koṭiyoṭu poṉmalai
villai yēṟṟuṭai yāṉvica yamaṅkaic
celva pōṟṟiyeṉ pārukkut teṉṟicai
ellai yēṟṟalum iṉcolu mākumē. 5.71.6

717 kaṇpal ukkak kapālamaṅ kaikkoṇṭu
uṇpa likkuḻal uttama ṉuḷḷoḷi
veṇpi ṟaikkaṇṇi yāṉvica yamaṅkai
naṇpa ṉaittoḻap peṟṟatu naṉmaiyē. 5.71.7

718 pāṇṭu viṉmakaṉ pārttaṉ paṇiceytu
vēṇṭu nalvaraṅ koḷvica yamaṅkai
āṇṭa vaṉṉaṭi yēniṉain tācaiyāṟ
kāṇṭa lēkarut tāki yiruppaṉē. 5.71.8

719 vantu kēṇmiṉ mayaltīr maṉitarkāḷ
venta nīṟṟaṉ vicayamaṅ kaippirāṉ
cintai yālniṉai vārkaḷaic cikkeṉap
pantu vākki uyakkoḷuṅ kāṇmiṉē. 5.71.9

720 ilaṅkai vēntaṉ irupatu tōḷiṟa
vilaṅkaḷ cērvira lāṉvica yamaṅkai
valañcey vārkaḷum vāḻtticaip pārkaḷum
nalañcey vāravar naṉṉeṟi nāṭiyē. 5.72.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vicaiyanātēcuvarar, tēviyār - maṅkaināyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.72 tirunīlakkuṭi - tirukkuṟuntokai

tirucciṟṟampalam


721
vaitta māṭum maṉaiviyum makkaḷnīr
cetta pōtu ceṟiyār pirivatē
nitta nīlak kuṭiyara ṉainniṉai
citta mākiṟ civakati cērtirē. 5.72.1

722 ceyya mēṉiyaṉ ṟēṉoṭu pāltayir
neyya tāṭiya nīlak kuṭiyaraṉ
maiya lāymaṟa vāmaṉat tārkkelāṅ
kaiyi lāmala kakkaṉi yokkumē. 5.72.2

723 āṟṟa nīḷcaṭai āyiḻai yāḷoru
kūṟṟaṉ mēṉiyiṟ kōlama tākiya
nīṟṟaṉ nīlak kuṭiyuṭai yāṉaṭi
pōṟṟi ṉāriṭar pōkkum puṉitaṉē. 5.72.3

724 nālu vētiyark kiṉṉaruḷ naṉṉiḻal
ālaṉ ālanañ cuṇṭakaṇ ṭattamar
nīlaṉ nīlak kuṭiyuṟai niṉmalaṉ
kāla ṉāruyir pōkkiya kālaṉē. 5.72.4

725 nēca nīlak kuṭiyara ṉēyeṉā
nīca rāyneṭu mālceyta māyattāl
īca ṉōrcara meyya erintupōy
nāca māṉār tiripura nātarē. 5.72.5

726 koṉṟai cūṭiyaik kuṉṟa makaḷoṭu
niṉṟa nīlak kuṭiyara ṉēyeṉīr
eṉṟum vāḻvukan tēyiṟu mākkunīr
poṉṟum pōtu numakkaṟi voṇṇumē. 5.72.6


727 kalli ṉōṭeṉaip pūṭṭi amaṇkaiyar
ollai nīrpuka nūkkaveṉ vākkiṉāl
nellu nīḷvayal nīlak kuṭiyaraṉ
nalla nāmam naviṟṟiyuyn tēṉaṉṟē. 5.72.7

728 aḻaki yōmiḷai yōmeṉu mācaiyāl
oḻuki āvi uṭalviṭu muṉṉamē
niḻala tārpoḻil nīlak kuṭiyaraṉ
kaḻalkoḷ cēvaṭi kaitoḻu tuymmiṉē. 5.72.8


729 kaṟṟaic ceñcaṭaik kāykatir veṇṭiṅkaḷ
paṟṟip pāmpuṭaṉ vaitta parāparaṉ
neṟṟik kaṇṇuṭai nīlak kuṭiyaraṉ
cuṟṟit tēvar toḻuṅkaḻaṟ cōtiyē. 5.72.9

730 tarukki veṟpatu tāṅkiya vīṅkutōḷ
arakka ṉāruṭa lāṅkōr viraliṉāl
nerittu nīlak kuṭiyaraṉ piṉṉaiyum
irakka māyaruḷ ceytaṉaṉ eṉparē. 5.72.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - nīlakaṇṭēcuvarar, tēviyār - nīlaniṟavumaiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.73 tirumaṅkalakkuṭi - tirukkuṟuntokai

tirucciṟṟampalam


731
taṅka lappiya takkaṉ peruvēḷvi
aṅka lakkaḻit tāraruḷ ceytavaṉ
koṅka larkkuḻaṟ kompaṉai yāḷoṭu
maṅka lakkuṭi mēya maṇāḷaṉē. 5.73.1

732 kāvi riyiṉva ṭakaraik kāṇṭaku
māvi riyumpo ḻilmaṅ kalakkuṭit
tēva riyumpi ramaṉun tēṭoṇāt
tūve riccuṭarc cōtiyuṭ cōtiyē. 5.73.2

733maṅka lakkuṭi īcaṉai mākāḷi
veṅka tirccelvaṉ viṇṇoṭu maṇṇunēr
caṅku cakkara tāri caturmukaṉ
aṅka kattiya ṉummarccit tāraṉṟē. 5.73.3

734mañcaṉ vārkaṭal cūḻmaṅka lakkuṭi
nañca māramu tāka nayantukoṇ
ṭañcu māṭa lamarntaṭi yēṉuṭai
neñca mālaya mākkoṇṭu niṉṟatē. 5.73.4

735 celva malku tirumaṅ kalakkuṭic
celva malku civaniya mattarāyc
celva malku ceḻumaṟai yōrtoḻac
celvaṉ ṟēviyo ṭuntikaḻ kōyilē. 5.73.5

736maṉṉu cīrmaṅ kalakkuṭi maṉṉiya
piṉṉu vārcaṭaip piññakaṉ ṟaṉpeyar
uṉṉu vāru muraikkaval lārkaḷun
tuṉṉu vārnaṉ ṉeṟitoṭar veytavē. 5.73.6

737 māta rārmaru vummaṅka lakkuṭi
āti nāyakaṉ aṇṭarkaḷ nāyakaṉ
vēta nāyakaṉ vētiyar nāyakaṉ
pūta nāyakaṉ puṇṇiya mūrttiyē. 5.73.7


738 vaṇṭu cērpoḻil cūḻmaṅka lakkuṭi
viṇṭa tātaiyait tāḷaṟa vīciya
caṇṭa nāyaka ṉukkaruḷ ceytavaṉ
tuṇṭa māmati cūṭiya cōtiyē. 5.73.8

739 kūcu vāralar kuṇṭar kuṇamilar
nēca mētu milātavar nīcarkaḷ
mācar pālmaṅka lakkuṭi mēviya
īcaṉ vēṟu paṭukkavuyn tēṉaṉṟē. 5.73.9


740 maṅka lakkuṭi yāṉkayi laimalai
aṅka laitteṭuk kuṟṟa arakkarkōṉ
taṉka rattoṭu tāḷtalai tōḷtakarn
taṅka laittaḻu tuyntaṉaṉ tāṉaṉṟē. 5.73.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pirāṇēcavaratar, tēviyār - maṅkaḷanāyakiyammai.


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.74 tirueṟumpiyūr - tirukkuṟuntokai

tirucciṟṟampalam


741
virumpi yūṟu viṭēlmaṭa neñcamē
karumpi ṉūṟalkaṇ ṭāykalan tārkkavaṉ
irumpi ṉūṟala ṟātatōr veṇṭalai
eṟumpi yūrmalai yāṉeṅka ḷīcaṉē. 5.74.1

742 piṟaṅku ceñcaṭaip piññakaṉ pēṇucīrk
kaṟaṅku pūta kaṇamuṭaik kaṇṇutal
naṟuṅku ḻalmaṭa vāḷoṭu nāṭoṟum
eṟumpi yūrmalai yāṉeṅka ḷīcaṉē. 5.74.2

743 maruntu vāṉavar tāṉavark kiṉcuvai
purinta puṉcaṭaip puṇṇiyaṉ kaṇṇutal
poruntu pūṇmulai maṅkainal lāḷoṭum
eṟumpi yūrmalai yāṉeṅka ḷīcaṉē. 5.74.3

744 niṟaṅkoḷ kaṇṭattu niṉmalaṉ emmiṟai
maṟaṅkoḷ vēṟkaṇṇi vāṇutal pākamā
aṟampu rintaruḷ ceytavem aṅkaṇaṉ
eṟumpi yūrmalai yāṉeṅka ḷīcaṉē. 5.74.4

745 naṟumpoṉ nāṇmalark koṉṟaiyu nākamun
tuṟumpu ceñcaṭait tūmati vaittuvāṉ
uṟumpoṉ mālvaraip pētaiyō ṭūrtoṟum
eṟumpi yūrmalai yāṉeṅka ḷīcaṉē. 5.74.5

746 kaṟumpi yūrvaṉa aintuḷa kāyattil
tiṟampi yūrvaṉa maṟṟum palavuḷa
kuṟumpi yūrvatōr kūṭṭakat tiṭṭeṉai
eṟumpi yūraraṉ ceyta iyaṟkaiyē. 5.74.6

747 maṟantu maṟṟitu pēriṭar nāṭoṟun
tiṟampi nīniṉai yēlmaṭa neñcamē
puṟañcey kōlak kurampaiyi liṭṭeṉai
eṟumpi yūraraṉ ceyta iyaṟkaiyē. 5.74.7

748 iṉpa mumpiṟap pummiṟap piṉṉoṭu
tuṉpa mummuṭa ṉēvaitta cōtiyāṉ
aṉpa ṉēyara ṉēyeṉ ṟaraṟṟuvārk
kiṉpa ṉākum eṟumpiyū rīcaṉē. 5.74.8

749 kaṇṇi ṟainta kaṉapava ḷattiraḷ
viṇṇi ṟainta viricuṭarc cōtiyāṉ
uṇṇi ṟainturu vāyuyi rāyavaṉ
eṇṇi ṟainta eṟumpiyū rīcaṉē. 5.74.9

750 niṟaṅkoḷ mālvarai ūṉṟi yeṭuttalum
naṟuṅku ḻalmaṭa vāḷnaṭuk keytiṭa
maṟaṅkoḷ vāḷarak kaṉvali vāṭṭiṉāṉ
eṟumpi yūrmalai emmiṟai kāṇmiṉē. 5.74.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - eṟumpīcuvarar,
tēviyār - naṟuṅkuḻalnāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.75 tirukkurakkukkā - tirukkuṟuntokai

tirucciṟṟampalam


751
marakkok kāmeṉa vāyviṭ ṭalaṟinīr
carakkuk kāvit tirintaya rātukāl
parakkuṅ kāviri nīralaik kuṅkaraik
kurakkuk kāvaṭai yakkeṭuṅ kuṟṟamē. 5.75.1

752 kaṭṭā ṟēkaḻi kāviri pāyvayal
koṭṭā ṟēpuṉa lūṟu kurakkukkā
muṭṭā ṟāvaṭi yētta muyalpavark
kiṭṭā ṟāviṭa rōṭa eṭukkumē. 5.75.2

753 kaiya ṉaittuṅ kalanteḻu kāviri
ceyya ṉaittiluñ ceṉṟiṭuñ cempuṉal
koyya ṉaittuṅ koṇaruṅ kurakkukkā
aiya ṉaittoḻu vārkkalla lillaiyē. 5.75.3


754 mikka ṉaittut ticaiyum aruvikaḷ
pukkuk kāviri pōnta puṉaṟkaraik
kokki ṉampayil cōlaik kurakkukkā
nakka ṉainavil vārviṉai nācamē. 5.75.4

755 viṭṭu veḷḷam virinteḻu kāviri
iṭṭa nīrvaya leṅkum parantiṭak
koṭṭa māmuḻa vōṅku kurakkukkā
iṭṭa māyirup pārkkiṭa rillaiyē. 5.75.5

756 mēlai vāṉava rōṭu virikaṭal
mālum nāṉmuka ṉālumaḷap poṇāk
kōla māḷikaik kōyil kurakkukkāp
pāla rāyttiri vārkkillai pāvamē. 5.75.6
757 āla nīḻa lamarnta aḻakaṉār
kāla ṉaiyutai koṇṭa karuttaṉār
kōla maññaikaḷ ālum kurakkukkāp
pāla rukkaruḷ ceyvar parivoṭē. 5.75.7

758 cekka raṅkeḻu ceñcuṭarc cōtiyār
akka raiyarem mātipu rāṇaṉār
kokki ṉamvayal cēruṅ kurakkukkā
nakka ṉaittoḻa namviṉai nācamē. 5.75.8

759 uruki ūṉkuḻain tētti yeḻumiṉnīr
kariya kaṇṭaṉ kaḻalaṭi taṉṉaiyē
kurava ṉañceḻuṅ kōyil kurakkukkā
iravum elliyum ēttit toḻumiṉē. 5.75.9

760 irakka miṉṟi malaiyeṭut tāṉmuṭi
urattai yolka aṭarttā ṉuṟaiviṭaṅ
kurakki ṉaṅkuti koḷḷuṅ kurakkukkā
varatta ṉaippeṟa vāṉula kāḷvarē. 5.75.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kontaḷakkaruṇainātar, tēviyār - kontaḷanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.76 tirukkāṉūr - tirukkuṟuntokai

tirucciṟṟampalam


761
tiruviṉ nātaṉuñ cemmalar mēluṟai
uruva ṉāyula katti ṉuyirkkelāṅ
karuva ṉāki muḷaittavaṉ kāṉūriṟ
parama ṉāya parañcuṭar kāṇmiṉē. 5.76.1

762 peṇṭir makkaḷ peruntuṇai naṉṉiti
uṇṭiṉ ṟēyeṉ ṟukavaṉmiṉ ēḻaikāḷ
kaṇṭu koṇmiṉnīr kāṉūr muḷaiyiṉaip
puṇṭa rīkap potumpi lotuṅkiyē. 5.76.2

763tāyat tārtamar naṉṉiti yeṉṉumim
māyat tēkiṭan tiṭṭu mayaṅkiṭēl
kāyat tēyuḷaṉ kāṉūr muḷaiyiṉai
vāyat tālvaṇaṅ kīrviṉai māyavē. 5.76.3

764 kuṟiyil niṉṟuṇṭu kūṟaiyi lāccamaṇ
neṟiyai viṭṭu niṟaikaḻal paṟṟiṉēṉ
aṟiya luṟṟirēl kāṉūr muḷaiyavaṉ
ceṟivu ceytiṭ ṭiruppateṉ cintaiyē. 5.76.4

765 pottal maṇcuvarp pollāk kurampaiyai
meytta ṉeṉṟu viyantiṭēl ēḻaikāḷ
cittar pattarkaḷ cērtiruk kāṉūril
attaṉ pāta maṭaital karumamē. 5.76.5

766kalvi ñāṉak kalaipporu ḷāyavaṉ
celva malku tirukkāṉū rīcaṉai
elli yumpaka lummicai vāṉavar
colli ṭīrnun tuyaraṅkaḷ tīravē. 5.76.6

767 nīrum pārum neruppum arukkaṉuṅ
kāru mārutaṅ kāṉūr muḷaittavaṉ
cērvu moṉṟaṟi yātu ticaiticai
ōrvu moṉṟila rōṭit tirivarē. 5.76.7

768ōmat tōṭayaṉ mālaṟi yāvaṇam
vīmap pēroḷi yāya viḻupporuḷ
kāmaṟ kāyntavaṉ kāṉūr muḷaittavaṉ
cēmat tālirup pāvateṉ cintaiyē. 5.76.8

ippatikattil 9-m ceyyuḷ citaintu pōyiṟṟu. 5.76.9

769 vaṉṉi koṉṟai erukkaṇin tāṉmalai
uṉṉi yēceṉ ṟeṭuttavaṉ oṇṭiṟal
taṉṉai vīḻat taṉiviral vaittavaṉ
kaṉṉi māmatiṟ kāṉūrk karuttaṉē. 5.76.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cemmēṉināyakar, tēviyār - civayōkanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.77 tiruccēṟai - tirukkuṟuntokai

tirucciṟṟampalam


770
pūri yāvarum puṇṇiyam poykeṭuṅ
kūri tāya aṟivukai kūṭiṭuñ
cīri yārpayil cēṟaiyuṭ cenneṟi
nāri pākaṉṟaṉ nāmam navilavē. 5.77.1

771eṉṉa mātavañ ceytaṉai neñcamē
miṉṉu vārcaṭai vētavi ḻupporuḷ
cenne lārvayal cēṟaiyuṭ cenneṟi
maṉṉu cōtinam pālvantu vaikavē. 5.77.2

772piṟappu mūppup perumpaci vāṉpiṇi
iṟappu nīṅkiyiṅ kiṉpamvan teytiṭuñ
ciṟappar cēṟaiyuṭ cenneṟi yāṉkaḻal
maṟappa tiṉṟi maṉattiṉuḷ vaikkavē. 5.77.3

773 māṭu tēṭi mayakkiṉil vīḻntunīr
ōṭi yeyttum payaṉilai ūmarkāḷ
cēṭar vāḻcēṟaic cenneṟi mēviya
āṭa lāṉṟaṉ aṭiyaṭain tuymmiṉē. 5.77.4

774 eṇṇi nāḷum eriyayiṟ kūṟṟuvaṉ
tuṇṇeṉ ṟōṉṟiṟ ṟurakkum vaḻikaṇṭēṉ
tiṇṇaṉ cēṟait tiruccen neṟiyuṟai
aṇṇa lāruḷar añcuva teṉṉukkē. 5.77.5

775 tappil vāṉan taraṇikam pikkileṉ
oppil vēntar oruṅkuṭaṉ cīṟileṉ
ceppa māñcēṟaic cenneṟi mēviya
appa ṉāruḷar añcuva teṉṉukkē. 5.77.6


776 vaitta māṭum maṭantainal lārkaḷum
ottov vātavuṟ ṟārkaḷu meṉceyvār
cittar cēṟait tiruccen neṟiyuṟai
attar tāmuḷar añcuva teṉṉukkē. 5.77.7

777 kulaṅka ḷeṉceyva kuṟṟaṅka ḷeṉceyva
tulaṅki nīniṉṟu cōrntiṭal neñcamē
ilaṅku cēṟaiyiṟ cenneṟi mēviya
alaṅka ṉāruḷar añcuva teṉṉukkē. 5.77.8


778paḻaki ṉālvarum paṇṭuḷa cuṟṟamum
viḻavi ṭāviṭil vēṇṭiya eytoṇā
tikaḻkoḷ cēṟaiyiṟ cenneṟi mēviya
aḻaka ṉāruḷar añcuva teṉṉukkē. 5.77.9


779 poruntu nīṇmalai yaippiṭit tēntiṉāṉ
varunta vūṉṟi malaraṭi vāṅkiṉāṉ
tiruntu cēṟaiyiṟ cenneṟi mēviyaṅ
kirunta cōtiyeṉ pārkkiṭa rillaiyē. 5.77.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cenneṟiyappar, tēviyār - ñāṉavalliyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.78 tirukkōṭikā - tirukkuṟuntokai

tirucciṟṟampalam


780
caṅku lāmuṉkait taiyalōr pākattaṉ
veṅku lāmata vēḻam vekuṇṭavaṉ
koṅku lāmpoḻiṟ kōṭikā vāveṉa
eṅki lātatōr iṉpamvan teytumē. 5.78.1


781 vāṭi vāḻvateṉ ṉāvatu mātarpāl
ōṭi vāḻviṉai uḷkinīr nāṭoṟuṅ
kōṭi kāvaṉaik kūṟīrēṟ kūṟiṉēṉ
pāṭi kāvaliṟ paṭṭuk kaḻitirē. 5.78.2

782 mullai naṉmuṟu vallumai paṅkaṉār
tillai yampalat tilluṟai celvaṉār
kollai yēṟṟiṉar kōṭikā vāveṉṟaṅ
kollai yēttuvārk kūṉamoṉ ṟillaiyē. 5.78.3


783 nāva ḷampeṟu māṟuma ṉaṉṉutal
āma ḷañcoli aṉpuce yiṉṉalāṟ
kōma ḷañcaṭaik kōṭikā vāveṉa
ēva ḷiṉṟeṉai ēcumav vēḻaiyē. 5.78.4


784 vīṟu tāṉpeṟu vārcila rākilum
nāṟu pūṅkoṉṟai tāṉmika nalkāṉēṟ
kūṟu vēṉkōṭi kāvuḷāy eṉṟumāl
ēṟu vēṉummāl ēcap paṭuvaṉō. 5.78.5

785 nāṭi nāraṇaṉ nāṉmukaṉ vāṉavar
tēṭi yēcaṟa vunteri yātatōr
kōṭi kāvaṉaik kūṟāta nāḷelām
pāṭi kāvaliṟ paṭṭuk kaḻiyumē. 5.78.6

ippatikattil 7,8,9-m ceyyuṭkaḷ citaintu pōyiṉa. 5.78.7-9
-
786 varaṅka ḷālvarai yaiyeṭut tāṉṟaṉai
araṅka vūṉṟi yaruḷceyta appaṉūr
kuraṅku cērpoḻiṟ kōṭikā vāveṉa
iraṅku vēṉmaṉat tētaṅkaḷ tīravē. 5.78.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kōṭīcuvarar, tēviyār - vaṭivāmpikaiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



5.79 tiruppuḷḷirukkuvēir - tirukkuṟuntokai

tirucciṟṟampalam


787
veḷḷe rukkara vamvira vuñcaṭaip
puḷḷi rukkuvē iraraṉ poṟkaḻal
uḷḷi rukku muṇarcciyil lātavar
naḷḷi ruppar narakak kuḻiyilē. 5.79.1

788 māṟṟa moṉṟaṟi yīrmaṉai vāḻkkaipōyk
kūṟṟam vantumaik koḷvataṉ muṉṉamē
pōṟṟa vallirēṟ puḷḷiruk kuvēir
cīṟṟa māyiṉa tēyntaṟuṅ kāṇmiṉē. 5.79.2

789 aruma ṟaiyaṉai āṇoṭu peṇṇaṉaik
karuvi ṭammika vuṇṭaveṅ kaṇṭaṉaip
puriveṇ ṇūlaṉaip puḷḷiruk kuvēir
uruki naipavar uḷḷaṅ kuḷirumē. 5.79.3


790 taṉṉu ruvai yoruvark kaṟivoṇā
miṉṉu ruvaṉai mēṉiveṇ ṇīṟṟaṉaip
poṉṉu ruvaṉaip puḷḷiruk kuvēir
eṉṉa vallavark killai yiṭarkaḷē. 5.79.4

791 ceṅkaṇ mālpira maṟku maṟivoṇā
aṅki yiṉṉuru vāki aḻalvatōr
poṅka ravaṉaip puḷḷiruk kuvēir
maṅkai pākaṉai vāḻtta varumiṉpē. 5.79.5

792 kuṟṟa milliyaik kōlac cilaiyiṉāṟ
ceṟṟa varpurañ centaḻa lākkiyaip
puṟṟa ravaṉaip puḷḷiruk kuvēir
paṟṟa vallavar pāvam paṟaiyumē. 5.79.6

793 kaiyi ṉōṭukāl kaṭṭi yumarelām
aiyaṉ vīṭiṉaṉ eṉpataṉ muṉṉamnīr
poyyi lāvaraṉ puḷḷiruk kuvēir
maiyu lāviya kaṇṭaṉai vāḻttumē. 5.79.7

794 uḷḷam uḷki ukantu civaṉeṉṟu
meḷḷa vuḷka viṉaikeṭum meymmaiyē
puḷḷi ṉārpaṇi puḷḷiruk kuvēir
vaḷḷal pātam vaṇaṅkit toḻumiṉē. 5.79.8

ippatikattil 9-m ceyyuḷ citaintu pōyiṟṟu. 5.79.9

795 arakka ṉārtalai pattum aḻitara
nerukki māmalarp pātam niṟuviya
poruppa ṉāruṟai puḷḷiruk kuvēir
viruppi ṉāṟṟoḻu vārviṉai vīṭumē. 5.79.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vaittiyanātar, tēviyār - taiyalnāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.80 tiruaṉpilālantuṟai - tirukkuṟuntokai

tirucciṟṟampalam


796
vāṉañ cērmati cūṭiya maintaṉai
nīneñ cēkeṭu vāyniṉai kiṟkilai
āṉañ cāṭiyai aṉpilā lantuṟaik
kōṉeñ celvaṉaik kūṟiṭak kiṟṟiyē. 5.80.1


797 kāra ṇattar karuttar kapāliyār
vāra ṇatturi pōrtta maṇāḷaṉār
āra ṇapporuḷ aṉpilā lantuṟai
nāra ṇaṟkari yāṉoru nampiyē. 5.80.2

798 aṉpiṉā ṉañca maintuṭa ṉāṭiya
eṉpiṉ āṉai yurittuk kaḷaintavaṉ
aṉpi lāṉaiyam māṉaiyaḷ iṟiya
aṉpi ṉālniṉain tāraṟin tārkaḷē. 5.80.3

799 caṅkai yuḷḷatuñ cāvatu meyyumai
paṅka ṉāraṭi pāviyē ṉāṉuya
aṅka ṇaṉentai aṉpilā lantuṟaic
ceṅka ṇāraṭic cēravum vallaṉē. 5.80.4


800 kokki ṟakar kuḷirmatic ceṉṉiyar
mikka rakkar purameri ceytavar
akka raiyiṉar aṉpilā lantuṟai
nakku ruvarum nammai yaṟivarē. 5.80.5

801 veḷḷa muḷḷa viricaṭai nantiyaik
kaḷḷa muḷḷa maṉattavar kāṇkilār
aḷḷa lārvayal aṉpilā lantuṟai
uḷḷa vāṟaṟi yārcilar ūmarē. 5.80.6

802 piṟavi māyap piṇakkil aḻuntiṉum
uṟave lāñcintit tuṉṉi ukavātē
aṟavaṉ empirāṉ aṉpilā lantuṟai
maṟavā tētoḻu tētti vaṇaṅkumē. 5.80.7

803 nuṇaṅku nūlayaṉ mālum iruvarum
piṇaṅki yeṅkun tirinteyttuṅ kāṇkilā
aṇaṅkaṉ empirāṉ aṉpilā lantuṟai
vaṇaṅkum numviṉai māyntaṟum vaṇṇamē. 5.80.8


804 poyye lāmuraik kuñcamaṇ cākkiyak
kaiyaṉ mārurai kēḷā teḻumiṉō
aiyaṉ empirāṉ aṉpilā lantuṟai
meyyaṉ cēvaṭi yēttuvār meyyarē. 5.80.9

805 ilaṅkai vēntaṉ irupatu tōḷiṟṟu
malaṅka māmalai mēlviral vaittavaṉ
alaṅkal empirāṉ aṉpilā lantuṟai
valaṅkoḷ vāraivā ṉōrvalaṅ koḷvarē. 5.80.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cattivākīcar, tēviyār - cavuntaranāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.81 tiruppāṇṭikkoṭumuṭi - tirukkuṟuntokai

tirucciṟṟampalam


806
ciṭṭa ṉaicciva ṉaicceḻuñ cōtiyai
aṭṭa mūrttiyai āla niḻalamar
paṭṭa ṉaittirup pāṇṭik koṭumuṭi
naṭṭa ṉaittoḻa namviṉai nācamē. 5.81.1

807 piramaṉ mālaṟi yāta perumaiyaṉ
taruma mākiya tattuvaṉ empirāṉ
parama ṉāruṟai pāṇṭik koṭumuṭi
karuma mākat toḻumaṭa neñcamē. 5.81.2


808 ūca lāḷallaḷ oṇkaḻa lāḷallaḷ
tēca māntirup pāṇṭik koṭumuṭi
īca ṉēyeṉum ittaṉai yallatu
pēcu māṟaṟi yāḷoru pētaiyē. 5.81.3

809 tūṇṭi yacuṭar pōlokkuñ cōtiyāṉ
kāṇṭa lumeḷi yaṉṉaṭi yārkaṭkup
pāṇṭik koṭumuṭi mēya paramaṉaik
kāṇṭu meṉpavark kētuṅ karuttoṇāṉ. 5.81.4


810 nerukki yammuṭi niṉṟicai vāṉavar
irukko ṭumpaṇin tētta iruntavaṉ
tirukko ṭumuṭi yeṉṟalun tīviṉaik
karukke ṭumitu kaikaṇṭa yōkamē. 5.81.5

ippatikattil 6,7,8,9,10-m ceyyuṭkaḷ citaintu pōyiṉa. 5.81.6-10

ittalam koṅkunāṭṭiluḷḷatu.
cuvāmipeyar - koṭumuṭinātēcuvarar, tēviyār - paṇmoḻināyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.82 tiruvāṉmiyūr - tirukkuṟuntokai

tirucciṟṟampalam


811
viṇṭa māmalar koṇṭu viraintunīr
aṇṭa nāyakaṉ ṟaṉṉaṭi cūḻmiṉkaḷ
paṇṭu nīrceyta pāvam paṟaintiṭum
vaṇṭu cērpoḻil vāṉmiyū rīcaṉē. 5.82.1

812 poruḷuñ cuṟṟamum poymmaiyum viṭṭunīr
maruḷum māntarai māṟṟi mayakkaṟut
taruḷu māvalla ātiyā yeṉṟalum
maruḷa ṟuttiṭum vāṉmiyū rīcaṉē. 5.82.2

813 manta mākiya cintai mayakkaṟut
tanta milkuṇat tāṉai yaṭaintuniṉ
ṟentai yīcaṉeṉ ṟēttiṭa vallirēl
vantu niṉṟiṭum vāṉmiyū rīcaṉē. 5.82.3

814 uḷḷa muḷkalan tēttaval lārkkalāṟ
kaḷḷa muḷḷa vaḻikkaci vāṉalaṉ
veḷḷa mumara vumvira vuñcaṭai
vaḷḷa lākiya vāṉmiyū rīcaṉē. 5.82.4

815 paṭaṅkoḷ pāmparaip pāṉmati cūṭiyai
vaṭaṅkoḷ meṉmulai mātoru kūṟaṉait
toṭarntu niṉṟu toḻuteḻu vārviṉai
maṭaṅka niṉṟiṭum vāṉmiyū rīcaṉē. 5.82.5

816neñci laivar niṉaikka niṉaikkuṟār
pañciṉ mellaṭi yāḷumai paṅkaveṉ
ṟañci nāṇmalar tūvi yaḻutirēl
vañcan tīrttiṭum vāṉmiyū rīcaṉē. 5.82.6

817nuṇaṅku nūlayaṉ mālu maṟikilāk
kuṇaṅkaḷ tāmpara vikkuṟain tukkavar
cuṇaṅku pūṇmulait tūmoḻi yāravar
vaṇaṅka niṉṟiṭum vāṉmiyū rīcaṉē. 5.82.7

818āti yummara ṉāyayaṉ mālumāyp
pāti peṇṇuru vāya paramaṉeṉ
ṟōti yuḷkuḻain tēttaval lāravar
vātai tīrttiṭum vāṉmiyū rīcaṉē. 5.82.8

819 ōṭṭai māṭatti loṉpatu vācaluṅ
kāṭṭil vēvataṉ muṉṉaṅ kaḻalaṭi
nāṭṭi nāṇmalar tūvi valañceyil
vāṭṭan tīrttiṭum vāṉmiyū rīcaṉē. 5.82.9

820 pāra māka malaiyeṭut tāṉṟaṉaic
cīra mākat tiruvira lūṉṟiṉāṉ
ārva māka aḻaittava ṉēttalum
vāra māyiṉaṉ vāṉmiyū rīcaṉē. 5.82.10

ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - maruntīcuvarar, tēviyār - cokkanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.83 tirunākaikkārōṇam - tirukkuṟuntokai

tirucciṟṟampalam


821
pāṇat tāṉmatil mūṉṟu merittavaṉ
pūṇat tāṉara vāmai poṟuttavaṉ
kāṇat tāṉiṉi yāṉkaṭal nākaikkā
rōṇat tāṉeṉa namviṉai ōyumē. 5.83.1

822 vaṇṭa lampiya vārcaṭai īcaṉai
viṇṭa lampaṇin tēttum vikirtaṉaik
kaṇṭa laṅkamaḻ nākaikkā rōṇaṉaik
kaṇṭa lumviṉai yāṉa kaḻalumē. 5.83.2

823 puṉaiyu māmalar koṇṭu puricaṭai
naṉaiyu māmalar cūṭiya nampaṉaik
kaṉaiyum vārkaṭal nākaikkā rōṇaṉai
niṉaiya vēviṉai yāyiṉa nīṅkumē. 5.83.3

824 kollai mālviṭai yēṟiya kōviṉai
elli mānaṭa māṭum iṟaivaṉaik
kalli ṉārmatil nākaikkā rōṇaṉaic
colla vēviṉai yāṉavai cōrumē. 5.83.4

825 meyya ṉaiviṭai yūrtiyai veṇmaḻuk
kaiya ṉaikkaṭal nākaikkā rōṇaṉai
maiya ṉukkiya kaṇṭaṉai vāṉavar
aiya ṉaittoḻu vārkkalla lillaiyē. 5.83.5


826 alaṅkal cērcaṭai āti purāṇaṉai
vilaṅkal melliyal pākam viruppaṉaik
kalaṅkaḷ cērkaṭal nākaikkā rōṇaṉai
valaṅkoḷ vārviṉai yāyiṉa māyumē. 5.83.6


827 ciṉaṅkoḷ mālkari cīṟiya ēṟiṉai
iṉaṅkoḷ vāṉava rēttiya īcaṉaik
kaṉaṅkoḷ māmatil nākaikkā rōṇaṉai
maṉaṅkoḷ vārviṉai yāyiṉa māyumē. 5.83.7


828 anta milpukaḻ āyiḻai yārpaṇin
tentai yīcaṉeṉ ṟēttum iṟaivaṉaik
kanta vārpoḻil nākaikkā rōṇaṉaic
cintai ceyyak keṭuntuyar tiṇṇamē. 5.83.8


829 karuva ṉaikkaṭal nākaikkā rōṇaṉai
iruva rukkaṟi voṇṇā iṟaivaṉai
oruva ṉaiyuṇa rārpura mūṉṟeyta
ceruva ṉaittoḻat tīviṉai tīrumē. 5.83.9

830 kaṭalka ḻitaḻi nākaikkā rōṇaṉṟaṉ
vaṭava raiyeṭut tārtta arakkaṉai
aṭara vūṉṟiya pātam aṇaitarat
toṭara añcun tuyakkaṟuṅ kālaṉē. 5.83.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kāyārōkaṇēcuvarar, tēviyār - nīlayatāṭciyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.84 tirukkāṭṭuppaḷḷi - tirukkuṟuntokai

tirucciṟṟampalam


831
māṭṭup paḷḷi makiḻntuṟai vīrkkelāṅ
kēṭṭup paḷḷikaṇ ṭīrkeṭu vīritu
ōṭṭup paḷḷiviṭ ṭōṭa luṟāmuṉaṅ
kāṭṭup paḷḷiyu ḷāṉkaḻal cērmiṉē. 5.84.1

832māṭṭait tēṭi makiḻntunīr nummuḷē
nāṭṭup poyyelām pēciṭu nāṇilīr
kūṭṭai viṭṭuyir pōvataṉ muṉṉamē
kāṭṭup paḷḷiyu ḷāṉkaḻal cērmiṉē. 5.84.2

833 tēṉai veṉṟacol lāḷoṭu celvamum
ūṉai viṭṭuyir pōvataṉ muṉṉamē
kāṉa vēṭar karutuṅkāṭ ṭuppaḷḷi
ñāṉa nāyaka ṉaicceṉṟu naṇṇumē. 5.84.3


834arutta mumaṉai yāḷoṭu makkaḷum
porutta millai pollātatu pōkkiṭuṅ
karuttaṉ kaṇṇutal aṇṇalkāṭ ṭuppaḷḷit
tiruttaṉ cēvaṭi yaicceṉṟu cērmiṉē. 5.84.4


835 cuṟṟa muntuṇai yummaṉai vāḻkkaiyum
aṟṟa pōtaṇai yārava reṉṟeṉṟē
kaṟṟa varkaḷ karutuṅkāṭ ṭuppaḷḷip
peṟṟa mēṟum pirāṉaṭi cērmiṉē. 5.84.5

836 aṭumpuṅ koṉṟaiyum vaṉṉiyum mattamun
tuṭumpal ceycaṭait tūmaṇic cōtiyāṉ
kaṭampaṉ tātai karutuṅkāṭ ṭuppaḷḷi
uṭampi ṉārkkōr uṟutuṇai yākumē. 5.84.6


837 meyyiṉ mācuṭai yāruṭal mūṭuvār
poyyai meyyeṉṟu pukkuṭaṉ vīḻaṉmiṉ
kaiyiṉ māṉuṭai yāṉkāṭṭup paḷḷiyem
aiyaṉ ṟaṉṉaṭi yēyaṭain tuymiṉē. 5.84.7


838 vēlai veṉṟakaṇ ṇārai virumpinīr
cīlaṅ keṭṭut tikaiyaṉmiṉ pētaikāḷ
kālai yētoḻuṅ kāṭṭuppaḷ ḷiyuṟai
nīla kaṇṭaṉai nittal niṉaimiṉē. 5.84.8

839 iṉṟu ḷārnāḷai illai yeṉumporuḷ
oṉṟu mōrā tuḻitarum ūmarkāḷ
aṉṟu vāṉavark kāka viṭamuṇṭa
kaṇṭa ṉārkāṭṭup paḷḷikaṇ ṭuymmiṉē. 5.84.9

840eṇṇi lāvarak kaṉmalai yēntiṭa
eṇṇi nīṇmuṭi pattu miṟuttavaṉ
kaṇṇu ḷārkaru tuṅkāṭṭup paḷḷiyai
naṇṇu vāravar tamviṉai nācamē. 5.84.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - āraṇiyacuntarar, tēviyār - akilāṇṭanāyakiyammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.85 tiruccirāppaḷḷi - tirukkuṟuntokai

tirucciṟṟampalam


841
maṭṭu vārkuḻa lāḷoṭu mālviṭai
iṭṭa māvukan tēṟum iṟaivaṉār
kaṭṭu nīttavark kiṉṉaru ḷēceyuñ
ciṭṭar pōluñ cirāppaḷḷic celvarē. 5.85.1

842 ariya yaṉṟalai veṭṭivaṭ ṭāṭiṉār
ariya yaṉṟoḻu tēttum arumporuḷ
periya vaṉcirāp paḷḷiyaip pēṇuvār
ariya yaṉṟoḻa aṅkirup pārkaḷē. 5.85.2

843aricci rāppakal aivarā lāṭṭuṇṭu
curicci rātuneñ cēyoṉṟu collakkēḷ
tiricci rāppaḷḷi yeṉṟalun tīviṉai
naricci rātu naṭakkum naṭakkumē. 5.85.3

844 tāyu māyeṉak kētalai kaṇṇumāyp
pēya ṉēṉaiyum āṇṭa peruntakai
tēya nātaṉ cirāppaḷḷi mēviya
nāya ṉāreṉa namviṉai nācamē. 5.85.4

ippatikattil 5,6,7,8,9,10-m ceyyuṭkaḷ citaintu pōyiṉa. 5.85.5-10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tāyumāṉēcuvarar, tēviyār - maṭṭuvārkuḻalammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.86 tiruvāṭpōkki - tirukkuṟuntokai

tirucciṟṟampalam


845
kāla pācam piṭitteḻu tūtuvar
pāla karvirut tarpaḻai yāreṉār
āla nīḻa lamarntavāṭ pōkkiyār
cīla mārntavar cemmaiyuḷ niṟparē. 5.86.1

846 viṭutta tūtuvar vantu viṉaikkuḻip
paṭutta pōtu payaṉilai pāvikāḷ
aṭutta kiṉṉaraṅ kēṭkumvāṭ pōkkiyai
eṭuttu mēttiyum iṉpuṟu miṉkaḷē. 5.86.2

847 vantiv vāṟu vaḷaitteḻu tūtuvar
unti yōṭi narakat tiṭāmuṉam
anti yiṉṉoḷi tāṅkumvāṭ pōkkiyār
cinti yāveḻu vārviṉai tīrpparē. 5.86.3

848 kūṟṟam vantu kumaittiṭum pōtiṉāṟ
tēṟṟam vantu teḷivuṟa lākumē
āṟṟa vumaruḷ ceyyumvāṭ pōkkipāl
ēṟṟu miṉviḷak kaiyiruḷ nīṅkavē. 5.86.4

849 māṟu koṇṭu vaḷaitteḻu tūtuvar
vēṟu vēṟu paṭuppataṉ muṉṉamē
āṟu ceñcaṭai vaittavāṭ pōkkiyārk
kūṟi yūṟi urukumeṉ ṉuḷḷamē. 5.86.5


850 kāṉa mōṭik kaṭiteḻu tūtuvar
tāṉa mōṭu talaipiṭi yāmuṉam
āṉañ cāṭi yukantavāṭ pōkkiyār
ūṉa millavark kuṇmaiyil niṟparē. 5.86.6

851 pārttup pācam piṭitteḻu tūtuvar
kūrtta vēlāṟ kumaippataṉ muṉṉamē
ārtta kaṅkai yaṭakkumvāṭ pōkkiyār
kīrtti maikaḷ kiḷarnturai miṉkaḷē. 5.86.7

852 nāṭi vantu namaṉtamar nalliruḷ
kūṭi vantu kumaippataṉ muṉṉamē
āṭal pāṭal ukantavāṭ pōkkiyai
vāṭi yēttanam vāṭṭan tavirumē. 5.86.8

853 kaṭṭa ṟuttuk kaṭiteḻu tūtuvar
poṭṭa nūkkip puṟappaṭā muṉṉamē
aṭṭa māmalar cūṭumvāṭ pōkkiyārk
kiṭṭa māki yiṇaiyaṭi yēttumē. 5.86.9

854 irakka muṉṉaṟi yāteḻu tūtuvar
parakka ḻittavar paṟṟutaṉ muṉṉamē
arakka ṉukkaruḷ ceytavāṭ pōkkiyār
karappa tuṅkarap pāravar taṅkaṭkē. 5.86.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - irattiṉakirīcuvarar, tēviyār - curumpārkuḻalammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.87 tirumaṇañcēri - tirukkuṟuntokai

tirucciṟṟampalam


855
paṭṭa neṟṟiyar pāypulit tōliṉar
naṭṭa niṉṟu navilpavar nāṭoṟuñ
ciṭṭar vāḻtiru vārmaṇañ cēriyem
vaṭṭa vārcaṭai yārvaṇṇam vāḻttumē. 5.87.1


856 tuṉṉu vārkuḻa lāḷumai yāḷoṭum
piṉṉu vārcaṭai mēṟpiṟai vaittavar
maṉṉu vārmaṇañ cēri maruntiṉai
uṉṉu vārviṉai yāyiṉa ōyumē. 5.87.2


857 puṟṟi lāṭara vāṭṭum puṉitaṉār
teṟṟi ṉārpuran tīyeḻac ceṟṟavar
cuṟṟi ṉārmatil cūḻmaṇañ cēriyār
paṟṟi ṉāravar paṟṟavar kāṇmiṉē. 5.87.3

858 matta mummati yumvaḷar ceñcaṭai
muttar mukkuṇar mūcara vammaṇi
cittar tīvaṇar cīrmaṇañ cēriyem
vittar tāmvirup pārai virupparē. 5.87.4

859tuḷḷu māṉmaṟi tūmaḻu vāḷiṉar
veḷḷa nīrkaran tārcaṭai mēlavar
aḷḷa lārvayal cūḻmaṇañ cēriyem
vaḷḷa lārkaḻal vāḻttavāḻ vāvatē. 5.87.5

860 nīrpa ranta nimirpuṉ caṭaiyiṉmēl
ūrpa ranta urakam aṇipavar
cīrpa ranta tirumaṇañ cēriyār
ērpa rantaṅ kilaṅkucū lattarē. 5.87.6

861 cuṇṇat tarcuṭu nīṟukan tāṭalār
viṇṇat tammati cūṭiya vētiyar
maṇṇat tammuḻa vārmaṇañ cēriyār
vaṇṇat tammulai yāḷumai vaṇṇarē. 5.87.7

862 tuṉṉa vāṭaiyar tūmaḻu vāḷiṉar
piṉṉu ceñcaṭai mēṟpiṟai vaittavar
maṉṉu vārpoḻil cūḻmaṇañ cēriyem
maṉṉa ṉārkaḻa lētoḻa vāykkumē. 5.87.8

863cittar tēvarkaḷ māloṭu nāṉmukaṉ
puttar tēramaṇ kaiyar pukaḻavē
mattar tāmaṟi yārmaṇañ cēriyem
atta ṉāraṭi yārkkalla lillaiyē. 5.87.9

864 kaṭutta mēṉi arakkaṉ kayilaiyai
eṭutta vaṉeṭu nīṇmuṭi pattiṟap
paṭutta lumaṇañ cēri yaruḷeṉak
koṭutta ṉaṉkoṟṟa vāḷoṭu nāmamē. 5.87.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - aruḷvaḷḷalnāyakar, tēviyār - yāḻiṉmoḻiyammai.

tirucciṟṟampalam


uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.88 tirumarukal - tirukkuṟuntokai

tirucciṟṟampalam


865
peruka lāntavam pētaimai tīralān
tiruka lākiya cintai tiruttalām
paruka lāmpara māyatō rāṉantam
maruka lāṉaṭi vāḻtti vaṇaṅkavē. 5.88.1


866 pāṭaṅ koḷpaṉu vaṟṟiṟaṅ kaṟṟuppōy
nāṭaṅ kuḷḷaṉa taṭṭiya nāṇilīr
māṭañ cūḻmaru kaṟperu māṉṟiru
vēṭaṅ kaitoḻa vīṭeḷi tākumē. 5.88.2

867 ciṉatti ṉālvaruñ ceytoḻi lāmavai
aṉaittum nīṅkiniṉ ṟātara vāymika
maṉatti ṉālmaru kaṟperu māṉṟiṟam
niṉaippi ṉārkkillai nīṇila vāḻkkaiyē. 5.88.3


868 ōtu paiṅkiḷik koṇpāl amutūṭṭip
pātu kāttup palapala kaṟpittu
mātu tāṉmaru kaṟperu māṉukkut
tūtu colla viṭattāṉ toṭaṅkumē. 5.88.4


869 iṉṉa vāṟeṉpa tuṇṭaṟi yēṉiṉṟu
tuṉṉu kaivaḷai cōrakkaṇ nīrmalkum
maṉṉu teṉmaru kaṟperu māṉṟiṟam
uṉṉi yoṇkoṭi uḷḷa murukumē. 5.88.5


870 caṅku cōrak kalaiyuñ cariyavē
maṅkai tāṉmaru kaṟperu māṉvarum
aṅka vīti arukaṇai yāniṟkum
naṅkai mīritaṟ keṉceykēṉ nāḷumē. 5.88.6


871 kāṭci peṟṟila ḷākiluṅ kātalē
mīṭci yoṉṟaṟi yātu mikuvatē
māṭci yārmaru kaṟperu māṉukkut
tāḻcci cālavuṇ ṭākumeṉ taiyalē. 5.88.7

872 nīṭu neñcuḷ niṉaintukaṇ ṇīrmalkum
ōṭu māliṉō ṭoṇkoṭi mātarāḷ
māṭa nīṇmaru kaṟperu māṉvariṟ
kūṭu nīyeṉṟu kūṭa liḻaikkumē. 5.88.8


873 kanta vārkuḻal kaṭṭilaḷ kārikai
anti mālviṭai yōṭumaṉ pāymika
vanti ṭāymaru kaṟperu māṉeṉṟu
cintai ceytu tikaittiṭuṅ kāṇmiṉē. 5.88.9

874 āti māmalai aṉṟeṭut tāṉiṟṟuc
cōti yeṉṟalun tollaruḷ ceytiṭum
āti yāṉmaru kaṟperu māṉṟiṟam
ōti vāḻpavar umparkkum umparē. 5.88.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - māṇikkavaṇṇavīcuvarar, tēviyār - vaṇṭuvārkuḻalammai.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.89 taṉi - tirukkuṟuntokai

tirucciṟṟampalam


875
oṉṟu veṇpiṟaik kaṇṇiyōr kōvaṇam
oṉṟu kīḷumai yōṭu muṭuttatu
oṉṟu veṇṭalai yēntiyem muḷḷattē
oṉṟi niṉṟaṅ kuṟaiyum oruvaṉē. 5.89.1


876 iraṇṭu māmavark kuḷḷaṉa ceytoḻil
iraṇṭu māmavark kuḷḷaṉa kōlaṅkaḷ
iraṇṭu milliḷa māṉemai yāḷukan
tiraṇṭu pōtumeṉ cintaiyuḷ vaikumē. 5.89.2


877mūṉṟu mūrttiyuḷ niṉṟiya luntoḻil
mūṉṟu māyiṉa mūvilaic cūlattaṉ
mūṉṟu kaṇṇiṉaṉ tīttoḻil mūṉṟiṉaṉ
mūṉṟu pōtumeṉ cintaiyuḷ mūḻkumē. 5.89.3


878 nāliṉ mēṉmukañ ceṟṟatu maṉṉiḻal
nālu naṉkuṇarn tiṭṭatu miṉpamām
nālu vētañ carittatu naṉṉeṟi
nālu pōlem akattuṟai nātaṉē. 5.89.4

879 añcu mañcumō rāṭi yaraimicai
añcu pōlarai yārttatiṉ ṟattuvam
añcu mañcumō rōraiñcu māyavaṉ
añcu māmem akattuṟai ātiyē. 5.89.5


880āṟu kālvaṇṭu mūciya koṉṟaiyaṉ
āṟu cūṭiya aṇṭa mutalvaṉār
āṟu kūrmaiyark kaccama yapporuḷ
āṟu pōlem akattuṟai ātiyē. 5.89.6


881 ēḻu māmalai ēḻpoḻil cūḻkaṭal
ēḻu pōṟṟumi rāvaṇaṉ kainnaram
pēḻu kēṭṭaruḷ ceytavaṉ poṟkaḻal
ēḻuñ cūḻaṭi yēṉmaṉat tuḷḷavē. 5.89.7


882 eṭṭu mūrttiyāy niṉṟiya luntoḻil
eṭṭu vāṉkuṇat tīcaṉem māṉṟaṉai
eṭṭu mūrttiyu memmiṟai yemmuḷē
eṭṭu mūrttiyu memmu ḷoṭuṅkumē. 5.89.8

883 oṉpa toṉpati yāṉai yoḷikaḷi
ṟoṉpa toṉpatu palkaṇañ cūḻavē
oṉpa tāmavai tīttoḻi liṉṉurai
oṉpa tottuniṉ ṟeṉṉu ḷoṭuṅkumē. 5.89.9


884 pattu nūṟavaṉ veṅkaṇveḷ ḷēṟṟaṇṇal
pattu nūṟavaṉ palcaṭai tōṇmicai
patti yāmila mātaliṉ ñāṉattāṟ
patti yāṉiṭaṅ koṇṭatu paḷḷiyē. 5.89.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.90 taṉi - tirukkuṟuntokai

tirucciṟṟampalam


885
mācil vīṇaiyum mālai matiyamum
vīcu teṉṟalum vīṅkiḷa vēṉilum
mūcu vaṇṭaṟai poykaiyum pōṉṟatē
īcaṉ entai iṇaiyaṭi nīḻalē. 5.90.1

886 namacci vāyavē ñāṉamuṅ kalviyum
namacci vāyavē nāṉaṟi viccaiyum
namacci vāyavē nānaviṉ ṟēttumē
namacci vāyavē naṉṉeṟi kāṭṭumē. 5.90.2

887āḷā kārāḷā ṉārai aṭaintuyyār
mīḷā vāṭceytu meymmaiyuḷ niṟkilār
*tōḷā tacurai yōtoḻum parcevi
vāḷā māyntumaṇ ṇākik kaḻivarē.
* tōḷāta curaiyeṉpatu tuvāramiṭāta curaikkāy5.90.3

888naṭalai vāḻvukoṇ ṭeṉceytir nāṇilīr
cuṭalai cērvatu coṟpira māṇamē
kaṭaliṉ nañcamu tuṇṭavar kaiviṭṭāl
uṭali ṉārkiṭan tūrmuṉi paṇṭamē. 5.90.4

889 pūkkaik koṇṭaraṉ poṉṉaṭi pōṟṟilār
nākkaik koṇṭaraṉ nāmam navilkilār
ākkaik kēyirai tēṭi alamantu
kākkaik kēyirai yākik kaḻivarē. 5.90.5

890kuṟika ḷumaṭai yāḷamuṅ kōyilum
neṟika ḷumavar niṉṟatōr nērmaiyum
aṟiya āyiram āraṇam ōtilum
poṟiyi līrmaṉa meṉkol pukātatē. 5.90.6


891 vāḻtta vāyum niṉaikka maṭaneñcum
tāḻttac ceṉṉiyun tanta talaivaṉaic
cūḻtta māmalar tūvit tutiyātē
vīḻtta vāviṉai yēṉneṭuṅ kālamē. 5.90.7

892 eḻutu pāvainal lārtiṟam viṭṭunāṉ
toḻutu pōṟṟiniṉ ṟēṉaiyuñ cūḻntukoṇ
ṭuḻuta cālvaḻi yēyuḻu vāṉporuṭ
ṭiḻutai neñcami teṉpaṭu kiṉṟatē. 5.90.8

893 nekku nekku niṉaipavar neñcuḷē
pukku niṟkumpoṉ ṉārcaṭaip puṇṇiyaṉ
pokka mikkavar pūvunī ruṅkaṇṭu
nakku niṟpa ravartamai nāṇiyē. 5.90.9

894 viṟakiṟ ṟīyiṉaṉ pāliṟ paṭuneypōl
maṟaiya niṉṟuḷaṉ māmaṇic cōtiyāṉ
uṟavu kōlnaṭ ṭuṇarvu kayiṟṟiṉāṉ
muṟuka vāṅkik kaṭaiyamuṉ ṉiṟkumē. 5.90.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.91 taṉi - tirukkuṟuntokai

tirucciṟṟampalam


895
ēyi lāṉaiye ṉiccai yakampaṭik
kōyi lāṉaik kuṇapperuṅ kuṉṟiṉai
vāyi lāṉai maṉōṉmaṉi yaippeṟṟa
tāyi lāṉait taḻuvumeṉ āviyē. 5.91.1

896 muṉṉai ñāṉa mutaṟṟaṉi vittiṉaip
piṉṉai ñāṉap piṟaṅku caṭaiyaṉai
eṉṉai ñāṉat tiruḷaṟut tāṇṭavaṉ
taṉṉai ñāṉat taḷaiyiṭṭu vaippaṉē. 5.91.2


897 ñāṉat tāṟṟoḻu vārcila ñāṉikaḷ
ñāṉat tāṟṟoḻu vēṉuṉai nāṉalēṉ
ñāṉat tāṟṟoḻu vārkaḷ toḻakkaṇṭu
ñāṉat tāyuṉai nāṉun toḻuvaṉē. 5.91.3

898 puḻuvuk kuṅkuṇam nāṉkeṉak kummatē
puḻuvuk kiṅkeṉak kuḷḷapol lāṅkillai
puḻuvi ṉuṅkaṭaiyēṉpuṉi taṉṟamar
kuḻuvuk kevviṭat tēṉceṉṟu kūṭavē. 5.91.4


899 malaiyē vantu viḻiṉum maṉitarkāḷ
nilaiyi ṉiṉṟu kalaṅkap peṟutirēl
talaiva ṉākiya īcaṉ ṟamarkaḷaik
kolaikai yāṉaitāṉ koṉṟiṭu kiṟkumē. 5.91.5

900 kaṟṟuk koḷvaṉa vāyuḷa nāvuḷa
iṭṭuk koḷvaṉa pūvuḷa nīruḷa
kaṟṟaic ceñcaṭai yāṉuḷaṉ nāmuḷōm
eṟṟuk kōnama ṉālmuṉi vuṇpatē. 5.91.6

901 maṉitar kāḷiṅkē vammoṉṟu collukēṉ
kaṉitan tāṟkaṉi yuṇṇavum vallirē
puṉitaṉ poṟkaḻal īcaṉe ṉuṅkaṉi
iṉitu cālavum ēcaṟ ṟavarkaṭkē. 5.91.7

902 eṉṉai yētum aṟintilaṉ empirāṉ
taṉṉai nāṉumu ṉētu maṟintilēṉ
eṉṉait taṉṉaṭi yāṉeṉ ṟaṟitalun
taṉṉai nāṉum pirāṉeṉ ṟaṟinteṉē. 5.91.8


903 teḷḷat tēṟit teḷintutit tippatōr
uḷḷat tēṟal amuta oḷiveḷi
kaḷḷat tēṉkaṭi yēṉkava laikkaṭal
veḷḷat tēṉukkev vāṟu viḷaintatē. 5.91.9

ippatikattil 10-m ceyyuḷ citaintu pōyiṟṟu. 5.91.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.92 kālapārāyaṇam - tirukkuṟuntokai

tirucciṟṟampalam


904
kaṇṭu koḷḷari yāṉaik kaṉivittup
paṇṭu nāṉceyta pāḻimai kēṭṭirēl
koṇṭa pāṇi koṭukoṭṭi tāḷaṅkaik
koṇṭa toṇṭarait tuṉṉiluñ cūḻalē. 5.92.1


905 naṭukkat tuḷḷum nakaiyuḷum nampaṟkuk
kaṭukkak kalla vaṭamiṭu vārkaṭkuk
koṭukkak koḷka veṉavuraip pārkaḷai
iṭukkaṇ ceyyap peṟīriṅku nīṅkumē. 5.92.2


906 kārkoḷ koṉṟaik kaṭimalark kaṇṇiyāṉ
cīrkoḷ nāmañ civaṉeṉ ṟaraṟṟuvār
ārka ḷākilu māka avarkaḷai
nīrkaḷ cārap peṟīriṅku nīṅkumē. 5.92.3

907 cāṟṟi ṉēṉcaṭai nīṇmuṭic caṅkaraṉ
cīṟṟaṅ kāmaṉkaṇ vaittavaṉ cēvaṭi
āṟṟa vuṅkaḷi paṭṭa maṉattarāyp
pōṟṟi yeṉṟuraip pārpuṭai pōkalē. 5.92.4


908 iṟaiyeṉ coṉmaṟa vēlnamaṉ ṟūtuvīr
piṟaiyum pāmpu muṭaipperu māṉṟamar
naṟavam nāṟiya naṉṉaṟuñ cāntilum
niṟaiya nīṟaṇi vāretir cellalē. 5.92.5

909 vāma tēvaṉ vaḷanakar vaikaluṅ
kāma moṉṟila rāykkai viḷakkoṭu
tāman tūpamun taṇṇaṟuñ cāntamum
ēma mumpuṉai vāretir cellalē. 5.92.6

910 paṭaiyum pācamum paṟṟiya kaiyiṉīr
aṭaiyaṉ miṉṉama tīcaṉ aṭiyarai
viṭaiko irtiyi ṉāṉaṭi yārkuḻām
puṭaipu kātunīr pōṟṟiyē pōmiṉē. 5.92.7

911 viccai yāvatum vēṭkaimai yāvatum
niccal nīṟaṇi vārai niṉaippatē
acca meyti arukaṇai yātunīr
piccai pukkavaṉ aṉparaip pēṇumē. 5.92.8

912 iṉṉaṅ kēṇmiṉ iḷampiṟai cūṭiya
maṉṉaṉ pātam maṉattuṭa ṉēttuvār
maṉṉum añceḻut tākiya mantiran
taṉṉi loṉṟuval lāraiyuñ cāralē. 5.92.9

913 maṟṟuṅ kēṇmiṉ maṉapparip poṉṟiṉṟic
cuṟṟum pūciya nīṟṟoṭu kōvaṇam
oṟṟai yēṟuṭai yāṉaṭiyē yallāṟ
paṟṟoṉ ṟillikaḷ mēṟpaṭai pōkalē. 5.92.10

914 arakkaṉ īrain talaiyumōr tāḷiṉāl
nerukki yūṉṟiyiṭ ṭāṉtamar niṟkiluñ
curukke ṉātaṅkup pērmiṉkaṇ maṟṟunīr
curukke ṉiṟcuṭa rāṉkaḻal cūṭumē. 5.92.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.93 maṟakkiṟpaṉē eṉṉum - tirukkuṟuntokai

tirucciṟṟampalam


915
kāca ṉaikkaṉa laikkatir māmaṇit
tēca ṉaippuka ḻārcilar teṇṇarkaḷ
māci ṉaikkaḻit tāṭkoḷa vallavem
īca ṉaiyiṉi nāṉmaṟak kiṟpaṉē. 5.93.1

916 puntik kuviḷak kāya purāṇaṉaic
cantik kaṇṇaṭa māṭuñ caturaṉai
anti vaṇṇaṉai āraḻal mūrttiyai
vante ṉuḷḷaṅkoṇ ṭāṉai maṟappaṉē. 5.93.2


917 īcaṉ īcaṉeṉ ṟeṉṟum araṟṟuvaṉ
īcaṉ ṟāṉeṉ maṉattiṟ pirivilaṉ
īcaṉ ṟaṉṉaiyu meṉmaṉat tukkoṇṭu
īcaṉ ṟaṉṉaiyum yāṉmaṟak kiṟpaṉē. 5.93.3

918 īcaṉ eṉṉai yaṟinta taṟintaṉaṉ
īcaṉ cēvaṭi yēṟṟap peṟutalāl
īcaṉ cēvaṭi yēttap peṟṟēṉiṉi
īcaṉ ṟaṉṉaiyum yāṉmaṟak kiṟpaṉē. 5.93.4

919 tēṉaip pāliṉait tiṅkaḷai ñāyiṟṟai
vāṉa veṇmati cūṭiya maintaṉai
vēṉi lāṉai melivucey tīyaḻal
ñāṉa mūrttiyai nāṉmaṟak kiṟpaṉē. 5.93.5

920 kaṉṉa laikkarum pūṟiya tēṟalai
miṉṉa ṉaimiṉ ṉaṉaiya vuruvaṉaip
poṉṉa ṉaimaṇik kuṉṟu piṟaṅkiya
eṉṉa ṉaiyiṉi yāṉmaṟak kiṟpaṉē. 5.93.6

921 karumpi ṉaikkaṭṭi yaikkanta māmalarc
curumpi ṉaiccuṭarc cōtiyuṭ cōtiyai
arumpi ṉiṟperum pōtukoṇ ṭāymalar
virumpum īcaṉai nāṉmaṟak kiṟpaṉē. 5.93.7

922 tuñcum pōtuñ cuṭarviṭu cōtiyai
neñcuḷ niṉṟu niṉaippikku nītiyai
nañcu kaṇṭat taṭakkiya nampaṉai
vañca ṉēṉiṉi yāṉmaṟak kiṟpaṉē. 5.93.8

923 putiya pūviṉaip puṇṇiya nātaṉai
nitiyai nītiyai nittilak kuṉṟiṉaik
katiyaik kaṇṭaṅ kaṟutta kaṭavuḷai
matiyai maintaṉai nāṉmaṟak kiṟpaṉē. 5.93.9

924 karuku kārmukil pōlvatōr kaṇṭaṉai
uruva nōkkiyai ūḻi mutalvaṉaip
paruku pālaṉaip pāṉmati cūṭiyai
maruvu maintaṉai nāṉmaṟak kiṟpaṉē. 5.93.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.94 toḻaṟpālaṉam eṉṉum - tirukkuṟuntokai

tirucciṟṟampalam


925
aṇṭat tāṉai amarar toḻappaṭum
paṇṭat tāṉaip pavittira māntiru
muṇṭat tāṉaimuṟ ṟāta iḷampiṟait
tuṇṭat tāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.1


926 muttop pāṉai muḷaitteḻu kaṟpaka
vittop pāṉai viḷakkiṭai nēroḷi
ottop pāṉai oḷipava ḷattiraḷ
tottop pāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.2


927 paṇṇot tāṉaip pavaḷan tiraṇṭatōr
vaṇṇat tāṉai vakaiyuṇar vāṉṟaṉai
eṇṇat tāṉai iḷampiṟai pōlveḷḷaic
cuṇṇat tāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.3


928 viṭalai yāṉai viraikamaḻ tēṉkoṉṟaip
paṭalai yāṉaip palitiri vāṉcelum
naṭalai yāṉai naripiri yātatōr
cuṭalai yāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.4


929 pariti yāṉaippal vēṟu camayaṅkaḷ
karuti yāṉaikkaṇ ṭārmaṉam mēviya
piriti yāṉaip piṟaraṟi yātatōr
curuti yāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.5


930 āti yāṉai amarar toḻappaṭum
nīti yāṉai niyama neṟikaḷai
ōti yāṉai uṇartaṟ kariyatōr
cōti yāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.6


931 ñālat tāṉainal lāṉaival lārtoḻuṅ
kōlat tāṉaik kuṇapperuṅ kuṉṟiṉai
mūlat tāṉai mutalvaṉai mūvilaic
cūlat tāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.7


932 ātip pālaṭṭa mūrttiyai āṉañcum
vētip pāṉainam mēlviṉai ventaṟac
cātip pāṉait tavattiṭai māṟṟaṅkaḷ
cōtip pāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.8


933nīṟṟi ṉāṉai nikarilveṇ kōvaṇak
kīṟṟi ṉāṉaik kiḷaroḷic ceñcaṭai
āṟṟi ṉāṉai amarartam āruyir
tōṟṟi ṉāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.9


934 viṭṭiṭ ṭāṉaimeyñ ñāṉattu meypporuḷ
kaṭṭiṭ ṭāṉaik kaṉaṅkuḻai pālaṉpu
paṭṭiṭ ṭāṉaip pakaittavar muppurañ
cuṭṭiṭ ṭāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.10

935 muṟṟi ṉāṉai irāvaṇaṉ nīṇmuṭi
oṟṟi ṉāṉai oruvira lāluṟap
paṟṟi ṉāṉaiyōr veṇṭalaip pāmparaic
cuṟṟi ṉāṉaikkaṇ ṭīrtoḻaṟ pālatē. 5.94.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.95 iliṅkapurāṇam - tirukkuṟuntokai

tirucciṟṟampalam


936
pukka ṇaintu purintala riṭṭilar
nakka ṇaintu naṟumalar koytilar
cokka ṇainta cuṭaroḷi vaṇṇaṉai
mikkuk kāṇaluṟ ṟāraṅ kiruvarē. 5.95.1

937 alaru nīruṅkoṇ ṭāṭṭit teḷintilar
tilaka maṇṭalan tīṭṭit tirintilar
ulaka mūrtti yoḷiniṟa vaṇṇaṉaic
celavu kāṇaluṟ ṟāraṅ kiruvarē. 5.95.2


938 āppi nīrō ṭalakukaik koṇṭilar
pūppey kūṭai puṉaintu cumantilar
kāppuk koḷḷi kapālitaṉ vēṭattai
ōppik kāṇaluṟ ṟāraṅ kiruvarē. 5.95.3

939 neyyum pāluṅkoṇ ṭāṭṭi niṉaintilar
poyyum pokkamum pōkkip pukaḻntilar
aiyaṉ veyya aḻalniṟa vaṇṇaṉai
meyyaik kāṇaluṟ ṟāraṅ kiruvarē. 5.95.4

940 erukkaṅ kaṇṇikoṇ ṭiṇṭai puṉaintilar
perukkak kōvaṇam pīṟi yuṭuttilar
tarukki ṉāṟceṉṟu tāḻcaṭai yaṇṇalai
nerukkik kāṇaluṟ ṟāraṅ kiruvarē. 5.95.5

941 maraṅka ḷēṟi malarpaṟit tiṭṭilar
nirampa nīrcuman tāṭṭi niṉaintilar
urampo runti yoḷiniṟa vaṇṇaṉai
nirampak kāṇaluṟ ṟāraṅ kiruvarē. 5.95.6

942 kaṭṭu vāṅkaṅ kapālaṅkaik koṇṭilar
aṭṭa māṅkaṅ kiṭantaṭi vīḻntilar
ciṭṭaṉ cēvaṭi ceṉṟeytik kāṇiya
paṭṭa kaṭṭamuṟ ṟāraṅ kiruvarē. 5.95.7

943 venta nīṟu viḷaṅka aṇintilar
kanta māmalar iṇṭai puṉaintilar
entai ēṟukan tēṟeri vaṇṇaṉai
antaṅ kāṇaluṟ ṟāraṅ kiruvarē. 5.95.8


944 iḷave ḻunta iruṅkuva ḷaimmalar
piḷavu ceytu piṇaittaṭi yiṭṭilar
kaḷavu ceytoḻiṟ kāmaṉaik kāyntavaṉ
aḷavu kāṇaluṟ ṟāraṅ kiruvarē. 5.95.9

945 kaṇṭi pūṇṭu kapālaṅkaik koṇṭilar
viṇṭa vāṉcaṅkam vimmavāy vaittilar
aṇṭa mūrtti aḻalniṟa vaṇṇaṉaik
keṇṭik kāṇaluṟ ṟāraṅ kiruvarē. 5.95.10


946 ceṅka ṇāṉum piramaṉun tammuḷē
eṅkun tēṭit tirintavar kāṇkilār
iṅkuṟ ṟēṉeṉṟi liṅkattē tōṉṟiṉāṉ
poṅku ceñcaṭaip puṇṇiya mūrttiyē. 11 5.95.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.96 maṉattokai - tirukkuṟuntokai

tirucciṟṟampalam


947
poṉṉuḷ ḷattiraḷ puṉcaṭai yiṉpuṟam
miṉṉuḷ ḷattiraḷ veṇpiṟai yāyiṟai
niṉṉuḷ ḷattaruḷ koṇṭiruḷ nīṅkutal
eṉṉuḷ ḷattuḷa tentai pirāṉirē. 5.96.1

948 mukka ṇummuṭai yāymuṉi kaḷpalar
tokke ṇuṅkaḻa lāyoru tōliṉō
ṭakka ṇummarai yāyaru ḷeytalā
tekka ṇummilaṉ entai pirāṉirē. 5.96.2

949 paṉiyāy veṅkatir pāypaṭar puṉcaṭai
muṉiyāy nīyula kammuḻu tāḷiṉun
taṉiyāy nīcaraṇ nīcala mēperi
tiṉiyāy nīyeṉak kentai pirāṉirē. 5.96.3

950 maṟaiyum pāṭutir mātavar māliṉuk
kuṟaiyu māyiṉai kōḷara vōṭoru
piṟaiyuñ cūṭiṉai yeṉpata lāṟpiṟi
tiṟaiyuñ collilai entai pirāṉirē. 5.96.4

951 pūttār koṉṟaiyi ṉāypuli yiṉṉataḷ
ārttā yāṭara vōṭaṉa lāṭiya
kūttā niṉkurai yārkaḻa lēyala
tēttā nāveṉak kentai pirāṉirē. 5.96.5

952 paimmā lummara vāpara māpacu
maimmāl kaṇṇiyō ṭēṟumain tāveṉum
ammā lallatu maṟṟaṭi nāyiṉēṟ
kemmā lummilaṉ entai pirāṉirē. 5.96.6

953 veppat tiṉmaṉa mācu viḷakkiya
ceppat tāṟciva ṉeṉpavar tīviṉai
oppat tīrttiṭum oṇkaḻa lāṟkalla
teppaṟ ṟummilaṉ entai pirāṉirē. 5.96.7

954tikaḻuñ cūḻcuṭar vāṉoṭu vaikalum
nikaḻu moṇporu ḷāyiṉa nītiyeṉ
pukaḻu māṟu malāṉuṉa poṉṉaṭi
ikaḻu māṟilaṉ entai pirāṉirē. 5.96.8

955 kaippaṟ ṟittiru mālpira maṉṉuṉai
eppaṟ ṟiyaṟi taṟkari yāyaruḷ
appaṟ ṟallatu maṟṟaṭi nāyiṉēṉ
eppaṟ ṟummilaṉ entai pirāṉirē. 5.96.9

956 entai yempirāṉ eṉṟavar mēlmaṉam
entai yempirāṉ eṉṟiṟaiñ cittoḻu
tentai yempirāṉ eṉṟaṭi yēttuvār
entai yempirāṉ eṉṟaṭi cērvarē. 5.96.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.97 cittattokai - tirukkuṟuntokai

tirucciṟṟampalam


957
cintip pārmaṉat tāṉcivaṉ ceñcuṭar
anti vāṉiṟat tāṉaṇi yārmati
muntic cūṭiya mukkaṇṇi ṉāṉaṭi
vantip pāravar vāṉula kāḷvarē. 5.97.1

958 aṇṭa māriru iṭu kaṭantumpar
uṇṭu pōlumō roṇcuṭa raccuṭar
kaṇṭiṅ kāraṟi vāraṟi vārelām
veṇṭiṅ kaṭkaṇṇi vētiyaṉ eṉparē. 5.97.2


959āti yāyava ṉāru milātavaṉ
pōtu cērpuṉai nīṇmuṭip puṇṇiyaṉ
pāti peṇṇuru vākip parañcuṭarc
cōti yuṭcōti yāyniṉṟa cōtiyē. 5.97.3

960iṭṭa tiṭṭatō rēṟukan tēṟiyūr
paṭṭi tuṭṭaṅka ṉāyppali tērvatōr
kaṭṭa vāḻkkaiya ṉākilum vāṉavar
aṭṭa mūrtti yaruḷeṉ ṟaṭaivarē. 5.97.4


961 īṟil kūṟaiya ṉāki erintaveṇ
ṇīṟu pūci nilāmati cūṭilum
vīṟi lātaṉa ceyyiṉum viṇṇavar
ūṟa lāyaru ḷāyeṉ ṟuraipparē. 5.97.5


962 ucci veṇmati cūṭilum ūṉaṟāp
paccai veṇṭalai yēntip palailam
piccai yēpuku mākilum vāṉavar
accan tīrttaru ḷāyeṉ ṟaṭaivarē. 5.97.6

963ūri lāyeṉṟoṉ ṟāka vuraippatōr
pēri lāypiṟai cūṭiya piññakā
kāru lāṅkaṇṭa ṉēyuṉ kaḻalaṭi
cērvi lārkaṭkut tīyavai tīyavē. 5.97.7

964entai yēyem pirāṉē yeṉavuḷkic
cintip pāravar tīviṉai tīrumāl
venta nīṟumey pūciya vētiyaṉ
anta māvaḷap pāraṭain tārkaḷē. 5.97.8

965ēṉa veṇmarup pōṭeṉpu pūṇṭeḻil
āṉai yīruri pōrttaṉa lāṭilun
tāṉa vaṇṇatta ṉākilun taṉṉaiyē
vāṉa nāṭar vaṇaṅkuvar vaikalē. 5.97.9

966 aiyaṉ antaṇaṉ āṇoṭu peṇṇumām
meyyaṉ mētaku veṇpoṭip pūciya
maikoḷ kaṇṭattaṉ māṉmaṟik kaiyiṉāṉ
paikoḷ pāmparai yārtta paramaṉē. 5.97.10

967 oruva ṉākiniṉ ṟāṉiv vulakelām
iruva rākiniṉ ṟārkaṭ kaṟikilāṉ
aruva rāvarai ārttava ṉārkaḻal
paravu vāravar pāvam paṟaiyumē. 5.97.11

968 ōta vaṇṇaṉum oṇmalarc celvaṉum
nāta ṉēyaru ḷāyeṉṟu nāṭoṟuṅ
kātal ceytu karutap paṭumavar
pāta mēttap paṟaiyunam pāvamē. 5.97.12

969 va taṉmai yavarava rākkaiyāṉ
vevva taṉmaiya ṉeṉpa toḻimiṉō
mauval nīṇmalar mēluṟai vāṉoṭu
pauva vaṇṇaṉu māyppaṇi vārkaḷē. 5.97.13

970 akkum āmaiyum pūṇṭaṉa lēntiil
pukkup palpali tērum purāṇaṉai
nakku nīrkaḷ narakam pukēṉmiṉō
tokka vāṉava rāṟṟoḻu vāṉaiyē. 5.97.14

971 kaṅkai taṅkiya ceñcaṭai mēliḷan
tiṅkaḷ cūṭiya tīniṟa vaṇṇaṉār
iṅka ṇāreḻil vāṉam vaṇaṅkavē
aṅka ṇāṟkatu vālavaṉ taṉmaiyē. 5.97.15

972nakara velkoṭi yāṉoṭu naṉṉeñcē
nukara nīyuṉaik koṇṭuyap pōkkuṟil
makara velkoṭi maintaṉaik kāyntavaṉ
pukaril cēvaṭi yēpuka lākumē. 5.97.16

973 caraṇa māmpaṭi yārpiṟa riyāvarō
karaṇan tīrttuyir kaiyi likaḻntapiṉ
maraṇa meytiya piṉṉavai nīkkuvāṉ
araṇa mūveyi leytava ṉallaṉē. 5.97.17

974 ñamaṉeṉ pāṉnara karkku namakkelāñ
civaṉeṉ pāṉceḻu māṉmaṟik kaiyiṉāṉ
kavaṉañ ceyyuṅ kaṉaviṭai yūrtiyāṉ
tamareṉ ṟāluṅ keṭuntaṭu māṟṟamē. 5.97.18

975 iṭapa mēṟiyum ilpali yēṟpavar
aṭavi kātalit tāṭuvar aintalaip
paṭavam pāmparai yārtta paramaṉaik
kaṭavi rāycceṉṟu kaitoḻu tuymmiṉē. 5.97.19

976iṇarntu koṉṟaipoṟ ṟātu corintiṭum
puṇarnta vāḷara vammati yōṭuṭaṉ
aṇainta añcaṭai yāṉavaṉ pātamē
uṇarnta uḷḷat tavaruṇar vārkaḷē. 5.97.20

977 taruman tāṉṟavan tāṉṟavat tālvaruṅ
karuman tāṉkaru māṉmaṟik kaiyiṉāṉ
aruman taṉṉa atirkaḻal cērmiṉō
ciramañ cēraḻal tīviṉai yāḷarē. 5.97.21

978 namacci vāyaveṉ pāruḷa rēlavar
tamacca nīṅkat tavaneṟi cārtalāl
amaittuk koṇṭatōr vāḻkkaiya ṉākilum
imaittu niṟpatu cāla ariyatē. 5.97.22

979paṟpal kālam payiṟṟip paramaṉaic
coṟpal kālamniṉ ṟēttumiṉ tolviṉai
veṟpil tōṉṟiya veṅkatir kaṇṭavap
puṟpa ṉikkeṭu māṟatu pōlumē. 5.97.23

980 maṇicey kaṇṭattu māṉmaṟik kaiyiṉāṉ
kaṇicey vēṭattar āyavar kāppiṉāṟ
paṇikaḷ tāñceya vallavar yāvartam
piṇicey yākkaiyai nīkkuvar pēyarē. 5.97.24

981 iyakkar kiṉṉarar intiraṉ tāṉavar
nayakka niṉṟavaṉ nāṉmukaṉ āḻiyāṉ
mayakka meytavaṉ māleri yāyiṉāṉ
viyakkun taṉmaiyi ṉāṉem vikirtaṉē. 5.97.25

982 arava mārttaṉa lāṭiya aṇṇalaip
paravu vāravar pāvam paṟaitaṟkuk
kuravai kōttava ṉuṅkuḷir pōtiṉmēl
karavil nāṉmuka ṉuṅkari yallarē. 5.97.26

983 aḻalaṅ kaiyiṉaṉ antarat tōṅkiniṉ
ṟuḻalum mūveyil oḷḷaḻa lūṭṭiṉāṉ
taḻalun tāmarai yāṉoṭu tāviṉāṉ
kaḻaluñ ceṉṉiyuṅ kāṇṭaṟ kariyaṉē. 5.97.27

984 iḷamai kaiviṭ ṭakaṟalum mūppiṉār
vaḷamai pōyppiṇi yōṭu varutalāl
uḷame lāmoḷi yāymati āyiṉāṉ
kiḷamai yēkiḷai yāka niṉaippaṉē. 5.97.28

985 taṉṉiṟ ṟaṉṉai aṟiyun talaimakaṉ
taṉṉiṟ ṟaṉṉai aṟiyiṟ ṟalaippaṭun
taṉṉiṟ ṟaṉṉai aṟivila ṉāyiṭiṟ
taṉṉiṟ ṟaṉṉaiyuñ cārtaṟ kariyaṉē. 5.97.29

986 ilaṅkai maṉṉaṉai īraintu pattumaṉ
ṟalaṅka lōṭuṭa ṉēcela vūṉṟiya
nalaṅkoḷ cēvaṭi nāṭoṟum nāṭoṟum
valamkoṇ ṭēttuvār vāṉula kāḷvarē. 5.97.30

tirucciṟṟampalam



uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.98 uḷḷam - tirukkuṟuntokai

tirucciṟṟampalam


987
nīṟa laittatōr mēṉi nimircaṭai
āṟa laikkaniṉ ṟāṭum amutiṉait
tēṟa laitteḷi yaitteḷi vāyttatōr
ūṟa laikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.1


988 pontai yaippukku nīkkap pukuntiṭun
tantai yaittaḻal pōlvatōr mēṉiyaic
cintai yaitteḷi vaitteḷi vāyttatōr
entai yaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.2


989 veḷḷat tārviñcai yārkaḷ virumpavē
veḷḷat taiccaṭai vaitta vikirtaṉār
kaḷḷat taikkaḻi yammaṉa moṉṟiniṉ
ṟuḷḷat tilloḷi yaikkaṇṭa tuḷḷamē. 5.98.3


990 ammā ṉaiyamu tiṉṉamu tēyeṉṟu
tammā ṉaittattu vattaṭi yārtoḻuñ
cemmā ṉaniṟam pōlvatōr cintaiyuḷ
emmā ṉaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.4


991 kūṟē ṟummumai pākamōr pālarāy
āṟē ṟuñcaṭai mēṟpiṟai cūṭuvar
pāṟē ṟuntalai yēntip palailam
ēṟēṟu mentaiyaik kaṇṭate ṉuḷḷamē. 5.98.5


992 muṉṉeñ cammiṉṟi mūrkkarāyc cākiṉṟār
taṉṉeñ cantamak kuttām ilātavar
vaṉṉeñ cammatu nīṅkutal vallirē
eṉṉeñci līcaṉaik kaṇṭate ṉuḷḷamē. 5.98.6


993 veṉṟā ṉaippula ṉaintumeṉ tīviṉai
koṉṟā ṉaikkuṇat tālē vaṇaṅkiṭa
naṉṟā naṉmaṉam vaittiṭu ñāṉamām
oṉṟā ṉaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.7


994 maruvi ṉaimaṭa neñcam maṉampukuṅ
kuruvi ṉaikkuṇat tālē vaṇaṅkiṭun
tiruvi ṉaiccintai yuṭciva ṉāyniṉṟa
uruvi ṉaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.8

995 tēca ṉaittiru mālpira maṉceyum
pūca ṉaippuṇa riṟpuṇar vāyatōr
nēca ṉaineñci ṉuḷniṟai vāyniṉṟa
īca ṉaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.9

996 veṟuttā ṉaimpula ṉumpira maṉṟalai
aṟuttā ṉaiyarak kaṉkayi lāyattaik
kaṟuttā ṉaikkā lilvira loṉṟiṉāl
oṟuttā ṉaikkaṇṭu koṇṭate ṉuḷḷamē. 5.98.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.99 pāvanācam - tirukkuṟuntokai

tirucciṟṟampalam


997
pāva mumpaḻi paṟṟaṟa vēṇṭuvīr
āvil añcukan tāṭu mavaṉkaḻal
mēva rāymika vummakiḻn tuḷkumiṉ
kāva lāḷaṉ kalantaruḷ ceyyumē. 5.99.1


998 kaṅkai yāṭileṉ kāviri yāṭileṉ
koṅku taṇkuma rittuṟai yāṭileṉ
oṅku mākaṭa lōtanī rāṭileṉ
eṅku mīcaṉe ṉātavark killaiyē. 5.99.2

999 paṭṭa rākileṉ cāttiraṅ kēṭkileṉ
iṭṭu maṭṭiyu mītoḻil pūṇileṉ
eṭṭu moṉṟum iraṇṭu maṟiyileṉ
iṭṭa mīcaṉe ṉātavark killaiyē. 5.99.3

1000 vēta mōtileṉ vēḷvikaḷ ceykileṉ
nīti nūlpala nittal payiṟṟileṉ
ōti yaṅkamō rāṟum uṇarileṉ
īca ṉaiyuḷku vārkkaṉṟi illaiyē. 5.99.4

1001kālai ceṉṟu kalantunīr mūḻkileṉ
vēlai tōṟum vitivaḻi niṟkileṉ
ālai vēḷvi yaṭaintatu vēṭkileṉ
ēla īcaṉeṉ pārkkaṉṟi illaiyē. 5.99.5

1002 kāṉa nāṭu kalantu tiriyileṉ
īṉa miṉṟi iruntavañ ceyyileṉ
ūṉai yuṇṭal oḻintuvā ṉōkkileṉ
ñāṉa ṉeṉpavark kaṉṟinaṉ killaiyē. 5.99.6


1003 kūṭa vēṭatta rākik kuḻuvileṉ
vāṭi yūṉai varuttit tiriyileṉ
āṭal vēṭattaṉ ampalak kūttaṉaip
pāṭa lāḷarkkal lāṟpayaṉ illaiyē. 5.99.7


1004naṉṟu nōṟkileṉ paṭṭiṉi yākileṉ
kuṉṟa mēṟi yiruntavañ ceyyileṉ
ceṉṟu nīriṟ kuḷittut tiriyileṉ
eṉṟu mīcaṉeṉ pārkkaṉṟi illaiyē. 5.99.8


1005 kōṭit tīrttaṅ kalantu kuḷittavai
āṭi ṉālum araṉukkaṉ pillaiyēl
ōṭum nīriṉai ōṭṭaik kuṭattaṭṭi
mūṭi vaittiṭṭa mūrkkaṉō ṭokkumē. 5.99.9


1006 maṟṟu naṟṟavañ ceytu varuntileṉ
poṟṟai yuṟṟeṭut tāṉuṭal pukkiṟak
kuṟṟa naṟkurai yārkaḻaṟ cēvaṭi
paṟṟi lātavark kuppayaṉ illaiyē. 5.99.10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa




5.100 ātipurāṇam - tirukkuṟuntokai

tirucciṟṟampalam


1007
vēta nāyakaṉ vētiyar nāyakaṉ
mātiṉ nāyakaṉ mātavar nāyakaṉ
āti nāyakaṉ ātirai nāyakaṉ
pūta nāyakaṉ puṇṇiya mūrttiyē. 5.100.1

1008cettuc cettup piṟappatē tēveṉṟu
patti ceymaṉap pāṟaikaṭ kēṟumō
atta ṉeṉṟari yōṭu piramaṉun
tutti yañceya niṉṟanaṟ cōtiyē. 5.100.2

1009nūṟu kōṭi piramarkaḷ nontiṉār
āṟu kōṭi nārāyaṇa raṅṅaṉē
ēṟu kaṅkai maṇaleṇṇil intirar
īṟi lātavaṉ īcaṉ oruvaṉē. 5.100.3

1010 vātu ceytu mayaṅku maṉattarāy
ētu colluvī rākilum ēḻaikāḷ
yātōr tēva reṉappaṭu vārk kellām
mātē vaṉalāṟ ṟēvarmaṟ ṟillaiyē. 5.100.4

1011kūva lāmai kuraikaṭa lāmaiyaik
kūva lōṭokku mōkaṭa leṉṟalpōṟ
pāva kārikaḷ pārppari teṉparāṟ
tēva tēvaṉ civaṉperun taṉmaiyē. 5.100.5

1012 pēyva ṉattamar vāṉaippi rārttittārk
kīva ṉaiyimai yōrmuṭi taṉṉaṭic
cāyva ṉaiccala vārkaḷ tamakkuṭaṟ
cīva ṉaicciva ṉaiccinti yārkaḷē. 5.100.6

1013 eripe rukkuvar avveri īcaṉa
turuva rukkama tāva tuṇarkilār
ariya yaṟkari yāṉai ayarttuppōy
narivi ruttama tākuvar nāṭarē. 5.100.7

1014 arukkaṉ pātam vaṇaṅkuvar antiyil
arukka ṉāvāṉ araṉuru vallaṉō
irukku nāṉmaṟai īcaṉai yētoḻuṅ
karutti ṉainiṉai yārkaṉ maṉavarē. 5.100.8

1015 tāyi ṉumnalla caṅkara ṉukkaṉpar
āya vuḷḷat tamutarun tappeṟār
pēyar pēymulai yuṇṭuyir pōkkiya
māyaṉ māyattup paṭṭa maṉattarē. 5.100.9

1016 arakkaṉ vallaraṭ ṭāṅkoḻit tāraruḷ
perukkac ceyta pirāṉperun taṉmaiyai
arutti ceytaṟi yappeṟu kiṉṟilar
karutti lākkaya vakkaṇat tōrkaḷē. 5.100.10

tirucciṟṟampalam
tirunāvukkaracucuvāmikaḷ aruḷicceyta tēvārappatikaṅkaḷ
aintām tirumuṟai muṟṟum.
uḷḷuṟai aṭṭavaṇaikkut tirumpa