Tevaram 4, part 2 (verses 488-1070) Input by Dr. Thomas Malten and Colleagues, Institute of Indology and Tamil Studies, Univ of Koeln, Germany. Proof-reading and addition of brief comments: Mr. P.K. Ilango, Erode, Tamilnadu, India (c) Project Madurai 1999 - 2003 Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of tamil literary works and to distribute them free on the Internet. Details of Project Madurai are available at the website http://www.projectmadurai.org/ You are welcome to freely distribute this file, provided this header page is kept intact. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ tirunāvukkaracu cuvāmikaë aruëicceyta tšvārap patikaīkaë nā­kām tirumuŸai iraõņām pakuti pāņalkaë (488 - 1070) tirunāvukkaracu cuvāmikaë aruëicceyta tšvārap patikaīkaë nā­kām tirumuŸai iraõņām pakuti pāņalkaë (488 - 1070) uëëuŸai 4.051 tirukkēņikā (488-497)mi­patippu 4.052 tiruvārår (498 -507)mi­patippu 4.053 tiruvārår (508 -517)mi­patippu 4.054 tiruppukalår (518 - 527)mi­patippu 4.055 tiruvalampuram (528 -537)mi­patippu 4.056 tiruāvaņutuŸai (538-547)mi­patippu 4.057 tiruāvaņutuŸai (548- 557)mi­patippu 4.058 tirupparuppatam (558-567)mi­patippu 4.059 tiruavaëivaõallår (568-577)mi­patippu 4.060 tirupperuvšir (578-587)mi­patippu 4.061 tiruirāmšccuram (588-598)mi­patippu 4.062 tiruvālavāy (598 -608)mi­patippu 4.063 tiruvaõõāmalai (609-618 )mi­patippu 4.064 tiruvã×imi×alai (619-628)mi­patippu 4.065 tiruccāykkāņu (629-638)mi­patippu 4.066 tirunākšccaram (639-648)mi­patippu 4.067 tirukkoõņãccaram (649-658)mi­patippu 4.068 tiruvālaīkāņu (659-668)mi­patippu 4.069 tirukkēvalårvãraņņam (669-678)mi­patippu 4.070 tiruna­ipaëëi (679-687)mi­patippu 4.071 tirunākaikkārēõam (688-696)mi­patippu 4.072 tiruvi­­ampar (697-706)mi­patippu 4.073 tiruccšŸai (707-716 )mi­patippu 4.074 ne¤camãca­aini­ainta (717-725)mi­patippu 4.075 ta­it - tirunšricai (726-735)mi­patippu 4.076 ta­it - tirunšricai (736-745)mi­patippu 4.077 ta­it - tirunšricai (746-753)mi­patippu 4.078 kuŸainta - tirunšricai (754-763)mi­patippu 4.079 kuŸainta - tirunšricai (764-769)mi­patippu 4.080 kēyil - tiruviruttam (770-779)mi­patippu 4.081 kēyil - tiruviruttam (780-789)mi­patippu 4.082 tirukka×umalam (790-799)mi­patippu 4.083 tirukka×umalam (800 )mi­patippu 4.084 āruyirt - tiruviruttam (801-811)mi­patippu 4.085 tiruccēŸŸuttuŸai (812-821)mi­patippu 4.086 tiruvoŸŸiyår (822-832)mi­patippu 4.087 tiruppa×a­am (833-842)mi­patippu 4.088 tiruppånturutti (843-852)mi­patippu 4.089 tiruneyttā­am (853-862)mi­patippu 4.090 tiruvštikuņi (863-872)mi­patippu 4.091 tiruvaiyāŸu (873-882)mi­patippu 4.092 tiruvaiyāŸu (883-892)mi­patippu 4.093 tiruvaiyāŸu (893-902 )mi­patippu 4.094 tirukkaõņiyår (903-912)mi­patippu 4.095 tiruppātirippuliyår (913-922)mi­patippu 4.096 tiruvã×imi×alai (923-932)mi­patippu 4.097 tiruccattimuŸŸam (933-942)mi­patippu 4.098 tirunallår (943-952)mi­patippu 4.099 tiruvaiyāŸu (954-955)mi­patippu 4.100 tiruvškampam (956-965)mi­patippu 4.101 tiruvi­­ampar (966-975)mi­patippu 4.102 tiruvārår (976-985)mi­patippu 4.103 tiruvārår (986-992 )mi­patippu 4.104 tirunākaikkārēõam (993-1001)mi­patippu 4.105 tiruvatikaivãraņņā­am (1002-1008)mi­patippu 4.106 tiruppukalår (1009-1012)mi­patippu 4.107 tirukka×ippālai (1013-1015)mi­patippu 4.108 tirukkaņavår (1016-1025)mi­patippu 4.109 tirumāŸpšŸu (1026-1027)mi­patippu 4.110 tiruttåīkā­aimāņam (1028-1030)mi­patippu 4.111 pacupati (1031-1038mi­patippu 4.112 carakkaŸai (1039-1049)mi­patippu 4.113 ta­i - tiruviruttam (1050-1059 )mi­patippu 4.114 ta­i - tiruviruttam (1060-1070)mi­patippu 4.51 tirukkēņikā - tirunšricai tirucciŸŸampalam 488 neŸŸimšŸ kaõõi ­ā­š nãŸumey påci ­ā­š kaŸŸaippu­ caņaiyi ­ā­š kaņalviņam paruki ­ā­š ceŸŸavar puraīkaë m孟u¤ cevva×al celutti ­ā­š kuŸŸamil kuõatti ­ā­š kēņikā vuņaiya kēvš. 4.51.1 489 kaņikama× ko­Ÿai yā­š kapālaīkai yšnti ­ā­š vaņivuņai maīkai ta­­ai mārpilēr pākat tā­š aņiyiõai parava nāëum aņiyavark karuëcey vā­š koņiyaõi vi×ava tēvāk kēņikā vuņaiya kēvš. 4.51.2 490 nãŸumey påci ­ā­š ni×altika× ma×uvi ­ā­š šŸukan tšŸi ­ā­š iruīkaņal amutop pā­š āŸumēr nā­ku vštam aŸamurait taruëi ­ā­š kåŸumēr peõõi ­ā­š kēņikā vuņaiya kēvš. 4.51.3 491 kāla­aik kālāŸ ceŸŸa­ Ÿaruëpuri karuõai yā­š nãlamār kaõņat tā­š nãõmuņi yamarar kēvš ¤ālamām perumai yā­š naëiriëan tiīkaë cåņuī kēlamār caņaiyi ­ā­š kēņikā vuņaiya kēvš. 4.51.4 492 påõara vārat tā­š puliyuri araiyi ­ā­š kāõilveõ kēva õamuī kaiyilēr kapāla mšnti åõumårp piccai yā­š umaiyoru pākat tā­š kēõalveõ piŸaiyi ­ā­š kēņikā vuņaiya kēvš. 4.51.5 493 kš×alveõ kompu påõņa kiëaroëi mārpi ­ā­š š×aiyš­ š×ai yš­nā­ e­ceykš­ entai pemmā­ mā×aiyoõ kaõõi ­ārkaë valaita­il mayaīku ki­Ÿš­ kå×aiš Ÿuņaiya celvā kēņikā vuņaiya kēvš. 4.51.6 494 a×alumi× aīkai yā­š arivaiyēr pākat tā­š ta×alumi× aravam ārttut talaita­iŸ palikoë vā­š ni×alumi× cēlai cå×a nãëvari vaõņi ­aīkaë ku×alumi× kãtam pāņuī kēņikā vuņaiya kēvš. 4.51.7 495 švaņu cilaiyi ­ālš puramavai ericey tā­š māvaņu vakirkoë kaõõāë malaimakaë pākat tā­š āvaņu tuŸaiyu ëā­š aivarāl āņņap paņņš­ kēvaņu kuŸŸan tãrāy kēņikā vuņaiya kēvš. 4.51.8 496 šŸŸanãrk kaīkai yā­š irunilan tāvi ­ā­um nāŸŸamā malarmšl šŸum nā­muka­ ivarkaë kåņi āŸŸalāl aëakka luŸŸārk ka×aluru vāyi­ā­š k域ukkuī k域a tā­āy kēņikā vuņaiya kēvš. 4.51.9 497 pa×akanā­ aņimai ceyvš­ pacupatã pāva nācā ma×akaëi yā­ai yi­Ÿēl malaimakaë veruvap pērtta a×aka­š arakka­ tiõņēë aruvarai neriya v孟uī ku×aka­š kēla mārpā kēņikā vuņaiya kēvš. 4.51.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - kēņãcuvarar; tšviyār - vaņivāmpikaiyammai tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.52 tiruvārår - tirunšricai tirucciŸŸampalam 498 paņuku×ip pavvat ta­­a paõņiyaip peyta vāŸŸāŸ keņuvatim ma­itar vā×kkai kāõņoŸuī kštu ki­Ÿš­ muņukuvar iruntuë aivar mårkkarš ivarka ëēņum aņiya­š­ vā×a māņņš­ ārårmå laņņa ­ãrš. 4.52.1 499 pu×uppeyta paõņi ta­­aip puŸamoru tēlāl måņi o×ukkaŸā o­pa tuvāy oŸŸumai yo­Ÿu millai ca×akkuņai ita­uë aivar caīkaņam palavu¤ ceyya a×ippa­āy vā×a māņņš­ ārårmå laņņa ­ãrš. 4.52.2 500 pa¤ci­mel laņiyi ­ārkaë pāīkarā yavarkaë ni­Ÿu ne¤cilnēy palavu¤ ceytu ni­aiyi­um ni­aiya voņņār na¤caõi miņaŸŸi ­ā­š nāta­š nampa ­šnā­ a¤ci­šŸ ka¤ca le­­ãr ārårmå laņņa ­ãrš. 4.52.3 501 keõņaiyan taņaīkaõ nallār tammaiyš ke×uma všõņik kuõņarāyt tiritan taivar kulaittiņark ku×iyil nåkkak kaõņunā­ tarikka killš­ kāttukkoë kaŸaicšr kaõņā aõņavā ­avarkaë pēŸŸum ārårmå laņņa ­ãrš. 4.52.4 502 tā×ku×al i­col nallār taīkaëait ta¤ca me­Ÿu š×aiyš ­āki nāëum e­ceykš­ entai pemmā­ vā×vatšl aritu pēlum vaikalum aivar vantu ā×ku×ip paņutta vāŸŸš­ ārårmå laņņa ­ãrš. 4.52.5 503 māŸŸamo­ Ÿaruëa killãr matiyilš­ vitiyi lāmai c㟟amun tãrttal ceyyãr cikka­a vuņaiya rākik k域ampēl aivar vantu kulaittiņņuk kēku ceyya āŸŸavuī killš­ nāyš­ ārårmå laņņa ­ãrš. 4.52.6 504 uyirnilai yuņampš kālā uëëamš tā×i yākat tuyaramš šŸŸa mākat tu­pakkē lata­aip paŸŸip payirta­aic cu×iya viņņup pā×kkunãr iŸaittu mikka ayarvi­āl aivark kāŸŸš­ ārårmå laņņa ­ãrš. 4.52.7 505 kaŸŸatšl o­Ÿu millai kārikai yārē ņāņip peŸŸatšŸ peritun tu­pam pštaiyš­ pi×aippi ­ālš muŸŸi­āl aivar vantu muŸaimuŸai tuyara¤ ceyya aŸŸunā­ alantu pē­š­ ārårmå laņņa ­ãrš. 4.52.8 506 patta­āy vā×a māņņš­ pāviyš­ paravi vantu cittattuë aivar tãya ceyvi­ai palavu¤ ceyya mattuŸu tayirš pēla maŸukume­ ­uëëan tā­um atta­š amarar kēvš ārårmå laņņa ­ãrš. 4.52.9 507 taņakkainā laintuī koõņu taņavarai ta­­aip paŸŸi eņuttava­ pšrkka ēņi irinta­a påta mellām muņittalai ya­aittun tēëum muŸitara iŸaiyš y孟i aņarttaruë ceyta te­­š ārårmå laņņa ­ãrš. 4.52.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.53 tiruvārår - tirunšricai tirucciŸŸampalam 508 ku×alvalaī koõņa collāë kēlavšŸ kaõõi ta­­aik ka×alvalaī koõņu nãīkāk kaõaīkaëak kaõaīka ëāra a×alvalaī koõņa kaiyā­ aruņkatir eŸikkum ārår to×alvalaī koõņal ceyvā­ tē­Ÿi­ār tē­Ÿi ­ārš. 4.53.1 509 nākattai naīkai a¤ca naīkaiyai ma¤¤ai ye­Ÿu vškattait tavira nākam vš×atti­ urivai pērttup pākatti­ nimirtal ceyyāt tiīkaëai mi­­e­ Ÿa¤ci ākattiŸ kiņanta nākam aņaīkumā råra ­ārkkš. 4.53.2 510 to×utakaī ku×aiya mšvit tēņņimai yuņaiya toõņar a×utakam pukuntu ni­Ÿār avaravar pēlum ārår e×ilaka naņuveõ mutta ma­Ÿiyum šrkoë všlip po×ilakam viëaīku tiīkaņ putumuki× cåņi ­ārš. 4.53.3 511 na¤ciruë maõikoë kaõņar nakaiyiruë ãmak kaīkul ve¤cuņar viëakkat tāņi viëaīki­ār pēlum måvā ve¤cuņar mukaņu tãõņi veëëinā rāca ma­­a a¤cuņar aõiveõ ņiīkaë aõiyumā råra ­ārš. 4.53.4 512 entaëir nãrmai kēla mš­iye­ Ÿimaiyē ršttap paintaëirk kompa ra­­a paņarkoņi payilap paņņut ta¤caņait totti ­ālun tammatēr nãrmai yālum antaëir ākam pēlum vaņivarā råra ­ārš. 4.53.5 513 vā­akam viëaīka malkum vaëaīke×u matiya¤ cåņit tā­aka ma×iya vantu tāmpali tšrvar pēlum å­akaī ka×inta ēņņil uõpatum oëikoë na¤cam ā­akam a¤cum āņum aņikaëā råra ­ārš. 4.53.6 514 a¤caõai kaõaiyi ­ā­ai a×aluŸa a­Ÿu nēkki a¤caõai ku×ali ­āëai amutamā aõaintu nakku a¤caõai a¤cum āņi āņara vāņņu vārtām a¤caõai všli ārår ātarit tiņaīkoõ ņārš. 4.53.7 515 vaõaīkimu­ amarar štta valvi­ai yā­a tãrap piõaīkuņaic caņaiyil vaitta piŸaiyuņaip perumai yaõõal maõaīkama ×ēti pākar matinilā vaņņat tāņi aõaīkoņi māņa vãti ārårem aņika ëārš. 4.53.8 516 nakaliņam piŸarkaņ kāka nā­maŸai yērkaë taīkaë pukaliņa māki vā×um pukalili iruvar kåņi ikaliņa māka nãõņaī kãõņe×il a×ala tāki akaliņam paravi yštta aņikaëā råra ­ārš. 4.53.9 517 āyiran tiīkaë moytta alaikaņal amutam vāīki āyiram acurar vā×um aõimatil m孟um všva āyiran tēëum maņņit tāņiya acaivu tãra āyiram aņiyum vaitta aņikaëā råra ­ārš. 4.53.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.54 tiruppukalår - tirunšricai paõ - kāntāram tirucciŸŸampalam 518 pakaittiņņār puraīkaë m孟um pāŸin㠟āki vã×ap pukaittiņņa tšvar kēvš poŸiyilš­ uņalan ta­­uë akaittiņņaī kata­ai nāëum aivarkoõ ņāņņa vāņit tikaittiņņš­ ceyva te­­š tiruppuka låra ­ãrš. 4.54.1 519 maiyari matartta oõkaõ mātarār valaiyiŸ paņņuk kaiyeri cåla mšntuī kaņavuëai ni­aiya māņņš­ ainerin takami ņaŸŸš aņaikkumpē tāvi yārtā¤ ceyvato­ ŸaŸiya māņņš­ tiruppuka låra ­ãrš. 4.54.2 520 muppatum muppat tāŸum muppatum iņuku rampai apparpēl aivar vantu atutaru kituvi ņe­Ÿu oppavš naliya luŸŸāl uyyumā ŸaŸiya māņņš­ ceppamš tika×u mš­it tiruppuka låra ­ãrš. 4.54.3 521 poŸiyilā a×ukkai yēmpip poyyi­ai meyye­ Ÿeõõi neŸiyalā neŸikaë ce­Ÿš­ nãta­š­ nãti yštum aŸivilš­ amarar kēvš amuti­ai maõõil vaikku¤ ceŸivilš­ ceyva te­­š tiruppuka låra ­ãrš. 4.54.4 522 aëiyi­ār ku×ali ­ārkaë avarkaëuk ka­pa tākik kaëiyi­ār pāņal ēvāk kaņavårvã raņņa me­­un taëiyi­ār pāta nāëum ni­aivilāt takavil ne¤can teëivilš­ ceyva te­­š tiruppuka låra ­ãrš. 4.54.5 523 ilavi­ār mātar pālš icaintunā­ iruntu pi­­um nilavunāë palave­ Ÿeõõi nãta­š­ āti u­­ai ulavinā­ uëka māņņš­ u­­aņi paravu ¤ā­a¤ celavilš­ ceyva te­­š tiruppuka låra ­ãrš. 4.54.6 524 kāttilš­ iraõņum m孟uī kalviyšl illai e­pāl vāyttilš­ aņimai ta­­uë vāymaiyāl tåyš ­allš­ pārtta­uk karuëkaë ceyta parama­š paravu vārkaë tãrttamš tika×um poykait tiruppuka låra ­ãrš. 4.54.7 525 nãrumāyt tãyu māki nila­umāy vicumpu māki šruņaik katirka ëāki imaiyavar iŸai¤ca ni­Ÿu āyvataŸ kariya rāki aīkaīkš yāņu ki­Ÿa tšvarkkun tšva rāvār tiruppuka låra ­ārš. 4.54.8 526 meyyuëš viëakkai šŸŸi všõņaëa vuyarat tåõņi uyvatēr upāyam paŸŸi ukakki­Ÿš­ ukavā vaõõam aivarai akattš vaittãr avarkaëš valiyar cālac ceyvato­ ŸaŸiya māņņš­ tiruppuka låra ­ãrš. 4.54.9 527 aruvarai tāīki ­ā­um arumaŸai yāti yā­um iruvarum aŸiya māņņā ãca­ār ilaīkai všnta­ karuvarai eņutta ¤ā­Ÿu kaõva×i kuruti cērat tiruviral ciŸitu vaittār tiruppuka låra ­ārš. 4.54.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - akki­ãcuvarar, tšviyār - karuntārkku×aliyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.55 tiruvalampuram - tirunšricai tirucciŸŸampalam 528 teõņirai tšīki ēta¤ ce­Ÿaņi vã×uī kālait toõņirait taõņar kē­ait to×utaņi vaõaīki yeīkum vaõņukaë matukkaë māntum valampurat taņikaë tammaik koõņunaŸ kãtam pāņak ku×akartām irunta vāŸš. 4.55.1 529 maņukkaëil vāëai pāya vaõņi­am irinta poykaip piņikkaëi Ÿe­­at tammiŸ piõaipayi­ Ÿaõaiva rālkaë toņuttana­ mālai šntit toõņarkaë paravi yštta vaņittaņaī kaõõi pākar valampurat tirunta vāŸš. 4.55.2 530 tš­uņai malarkaë koõņu tiruntaņi poruntac cšrtti ā­iņai a¤cuī koõņu a­pi­āl amara vāņņi vā­iņai matiya¤ cåņum valampurat taņikaë tammai nā­aņain tšttap peŸŸu nalvi­aip paya­uŸ Ÿš­š. 4.55.3 531 muëaieyiŸ Ÿiëanal š­am påõņumoy caņaikaë tā×a vaëaieyiŸ Ÿiëaiya nākam valittarai yicaiya vãkkip puëaikaiya pērvai pērttup pu­aloņu matiya¤ cåņi vaëaipayil iëaiya ršttum valampurat taņikaë tāmš. 4.55.4 532 curuëuŸu varaiyi­ mšlāŸ Ÿuëaīkiëam paëiīku cinta iruëuŸu katirnu ×ainta iëaīkatirp pacalait tiīkaë aruëuŸum aņiya rellām aīkaiyi­ malarkaë šnta maruëuŸu kãtaī kšņņār valampurat taņika ëārš. 4.55.5 533 ni­aikki­Ÿš­ ne¤cu ta­­āl nãõņapu­ caņaiyi ­ā­š a­aittuņa­ koõņu vantaī ka­pi­āl amaiya vāņņip pu­aikki­Ÿš­ poymmai ta­­ai meymmaiyaip puõara māņņš­ e­akkunā­ ceyva te­­š i­ivalam purava ­ãrš. 4.55.6 534 ceīkayal cšlkaë pāyntu tšmpa×a mi­iya nāņit taīkayan tuŸantu pēntu taņampoykai aņaintu ni­Ÿu koīkaiyar kuņaiyuī kālaik ko×uīka­i ya×uīki ­ārām maīkala ma­aiyi­ mikkār valampurat taņika ëārš. 4.55.7 535 arukelāī kuvaëai cennel akavilai yāmpal neytal teruvelān teīku māvum pa×amvi×um paņappai yellāī kuruki­aī kåņi yāīkš kummalit tiŸaku lartti maruvalā miņaīkaë kāņņum valampurat taņika ëārš. 4.55.8 536 karuvarai ya­aiya mš­ik kaņalvaõõa ­ava­uī kāõā­ tiruvarai ya­aiya påmšl ticaimuka ­ava­uī kāõā­ oruvarai ucci šŸi ēīki­ār ēīki vantu arumaiyil eëimai yā­ār avarvalam purava ­ārš. 4.55.9 537 vāëeyi Ÿilaīka nakku vaëarkayi lāyan ta­­ai āëvali karutic ce­Ÿa arakka­ai varaikkã ×a­Ÿu tēëoņu pattu vāyun tolaintuņa­ a×unta v孟i āõmaiyum valiyun tãrppār avarvalam purava ­ārš. 4.55.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - valampuranātar, tšviyār - vaņuvakirkkaõõammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.56 tiruāvaņutuŸai - tirunšricai paõ - kāntāram tirucciŸŸampalam 538 māyiru ¤āla mellām malaraņi vaõaīkum pēlum pāyiruī kaīkai yāëaip paņarcaņai vaippar pēluī kāyirum po×ilkaë cå×nta ka×umala vårark kampo­ āyiraī koņuppar pēlum āvaņu tuŸaiya ­ārš. 4.56.1 539 maņantai pākattar pēlum mā­maŸik kaiyar pēlum kuņantaiyiŸ ku×akar pēluī kolpulit tēlar pēluī kaņaintana¤ cuõpar pēluī kāla­aik kāyvar pēlum aņaintavark ka­par pēlum āvaņu tuŸaiya ­ārš. 4.56.2 540 uŸŸanēy tãrppar pēlum uŸutuõai yāvar pēlu¤ ceŸŸavar puraīkaë m孟un tãye×ac ceŸuvar pēluī kaŸŸavar paravi yšttak kalantulan talantu pāņum aŸŸavark ka­par pēlum āvaņu tuŸaiya ­ārš. 4.56.3 541 ma×uvamar kaiyar pēlum mātavaë pākar pēlum e×unu­ai všlar pēlum e­pukoõ ņaõivar pēlun to×ute×un tāņip pāņit tēttiram palavu¤ colli a×umavark ka­par pēlum āvaņu tuŸaiya ­ārš. 4.56.4 542 poņiyaõi meyyar pēlum poīkuveõ õålar pēluī kaņiyatēr viņaiyar pēluī kāma­aik kāyvar pēlum veņipaņu talaiyar pēlum všņkaiyāŸ paravun toõņar aņimaiyai aëappar pēlum āvaņu tuŸaiya ­ārš. 4.56.5 543 vakkara­ uyirai vavvak kaõmalar koõņu pēŸŸac cakkaraī koņuppar pēlun tā­avar talaivar pēlun tukkamā måņar tammait tuyarilš vã×ppar pēlum akkarai ārppar pēlum āvaņu tuŸaiya ­ārš. 4.56.6 544 viņaitaru koņiyar pēlum veõpuri nålar pēlum paņaitaru ma×uvar pēlum pāypulit tēlar pēlum uņaitaru kãëar pēlum ulakamu māvar pēlum aņaipavar iņarkaë tãrkkum āvaņu tuŸaiya ­ārš. 4.56.7 545 muntivā ­ērkaë vantu muŸaimaiyāl vaõaīki yštta nantimā kāëa re­pār naņuvuņai yārkaë niŸpac cintiyā tšyo ×intār tiripuram erippar pēlum antivā­ matiya¤ cåņum āvaņu tuŸaiya ­ārš. 4.56.8 546 pā­amar š­a mākip pāriņan tiņņa mālun tš­amarn tšŸum allit ticaimuka muņaiya kēvun tã­arait tiyak kaŸutta tiruvuru vuņaiyar pēlum ā­arai šŸŸar pēlum āvaņu tuŸaiya ­ārš. 4.56.9 547 pārtta­uk karuëvar pēlum paņarcaņai muņiyar pēlum šttuvār iņarkaë tãra i­paīkaë koņuppar pēluī kåttarāyp pāņi yāņik koņuvali yarakka­ Ÿa­­ai ārttavāy alaŸu vippār āvaņu tuŸaiya ­ārš. 4.56.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - mācilāmaõiyãcuvarar, tšviyār - oppilāmulaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.57. tiruāvaņutuŸai - tirunšricai tirucciŸŸampalam 548 ma¤ca­š maõiyu mā­āy marakatat tiraëu mā­āy ne¤cuëš pukuntu ni­Ÿu ni­aitaru nika×vi ­ā­š tu¤cumpē tāka vantu tuõaiye­ak kāki ni­Ÿu a¤cale­ Ÿaruëa všõņum āvaņu tuŸaiyu ëā­š. 4.57.1 549 nā­ukan tu­­ai nāëum naõukumā karuti yšyum å­ukan tēmpum nāyš­ uëëuŸa aivar ni­Ÿār tā­ukan tšyu kanta takavilāt toõņa ­š­nā­ ā­ukan tšŸu vā­š āvaņu tuŸaiyu ëā­š. 4.57.2 550 kaņņamš vi­aika ëā­a kāttivai nēkki āëāy oņņavš oņņi nāëum u­­aiyuë vaikka māņņš­ paņņavā­ talaikai yšntip palitirin tårkaë tēŸum aņņamā vuruvi ­ā­š āvaņu tuŸaiyu ëā­š. 4.57.3 551 perumaina­ Ÿuņaiya tillai ye­Ÿunā­ pšca māņņš­ orumaiyāl u­­ai uëki ukantuvā ­šŸa māņņš­ karumaiyiņ ņāya vå­aik kaņņamš ka×ikki­ Ÿš­nā­ arumaiyā na¤ca muõņa āvaņu tuŸaiyu ëā­š. 4.57.4 552 tuņņa­āy vi­aiya te­­u¤ cu×ittalai akappaņ ņš­aik kaņņa­āy aivar vantu kalakkāmaik kāttuk koëvāy maņņavi× kētai ta­­ai maki×ntoru pākam vaittu aņņamā nāka māņņum āvaņu tuŸaiyu ëā­š. 4.57.5 553 kāra×aŸ kaõņa mšyāy kaņimatiŸ puraīkaë m孟um ēra×al ampi ­ālš yukaittuttã eriya måņņi nãra×aŸ caņaiyu ëā­š ni­aippavar vi­aikaë tãrppāy āra×al šnti yāņum āvaņu tuŸaiyu ëā­š. 4.57.6 554 ceŸivilš­ cintai yuëëš civa­aņi teriya māņņš­ kuŸiyilš­ kuõamo­ Ÿillš­ kåŸumā kåŸa māņņš­ neŸipaņu matiyo­ Ÿillš­ ni­aiyumā ni­aiya māņņš­ aŸivilš­ ayarttup pē­š­ āvaņu tuŸaiyu ëā­š. 4.57.7 555 kēlamā maīkai ta­­aik koõņoru kēla māya cãlamš aŸiya māņņš­ ceyvi­ai måņi ni­Ÿu ¤ālamām ita­uë e­­ai naiviyā vaõõam nalkāy ālamā na¤ca muõņa āvaņu tuŸaiyu ëā­š. 4.57.8 556 neņiyava­ malari ­ā­um nšrntiru pālum nšņak kaņiyatēr uruva mākik ka­aleri yāki ni­Ÿa vaņivi­a vaõõa me­Ÿš e­Ÿutām pšca lākār aņiya­š­ ne¤ci ­uëëār āvaņu tuŸaiyu ëā­š. 4.57.9 557 malaikkunš rāya rakka­ ce­ŸuŸa maīkai a¤cat talaikkumšŸ kaika ëālš tāīki­ā­ valiyai māëa ulappilā viralāl 孟i oŸuttavaŸ karuëkaë ceytu alaittavā­ kaīkai cåņum āvaņu tuŸaiyu ëā­š. 4.57.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.58 tirupparuppatam - tirunšricai paõ - kāntāram tirucciŸŸampalam 558 ka­Ÿi­ār puraīkaë m孟uī ka­aleri yākac cãŸi ni­Ÿatē ruruvan ta­­āl nãrmaiyum niŸaiyuī koõņu o­Ÿiyāī kumaiyun tāmum årpali tšrntu pi­­um pa­Ÿippi­ všņa rākip paruppata nēkki ­ārš. 4.58.1 559 kaŸŸamā maŸaikaë pāņik kaņaitoŸum paliyun tšrvār vaŸŸalēr talaikai yšnti vā­avar vaõaīki vā×tta muŸŸavēr caņaiyil nãrai šŸŸamuk kaõõar tammaip paŸŸi­ārk karuëkaë ceytu paruppata nēkki ­ārš. 4.58.2 560 karavilā ma­atta rākik kaito×u vārkaņ ke­Ÿum iravi­i­ Ÿeriya tāņi i­­aruë ceyyum entai maruvalār puraīkaë m孟u māņņiya nakaiya rākip paravuvārk karuëkaë ceytu paruppata nēkki ­ārš. 4.58.3 561 kaņņiņņa talaikai yšntik ka­aleri yāņic cãŸic cuņņiņņa nãŸu påcic cuņupiõak kāņa rāki viņņiņņa všņkai yārkku všŸirun taruëkaë ceytu paņņiņņa vuņaiya rākip paruppata nēkki ­ārš. 4.58.4 562 kaiyarāyk kapāla mšntik kāma­aik kaõõāŸ kāyntu meyyarāy mš­i ta­mšl viëaīkuveõ õãŸu påci uyyarā yuëku vārkaņ kuvakaikaë palavu¤ ceytu paiyarā araiyi lārttup paruppata nēkki ­ārš. 4.58.5 563 všņarāy veyya rāki vš×atti ­urivai pērttu ēņarā yulaka mellā mu×itarvar umaiyun tāmuī kāņarāyk ka­alkai yšntik kaņiyatēr viņaimšŸ koõņu pāņarāyp påta¤ cå×ap paruppata nēkki ­ārš. 4.58.6 564 mškampēl miņaŸŸa rāki vš×atti ­urivai pērttu škampam mšvi ­ārtām imaiyavar paravi yšttak kākampar ka×aŸa rākik kaņiyatēr viņaiyo­ ŸšŸip pākampeõ õuruva mā­ār paruppata nēkki ­ārš. 4.58.7 565 pšriņarp piõikaë tãrkkum pi¤¤aka­ entai pemmā­ kāruņaik kaõņa rākik kapālamēr kaiyi lšntic cãruņaic ceīkaõ veëëš ŸšŸiya celvar nalla pāriņam pāõi ceyyap paruppata nēkki ­ārš. 4.58.8 566 aīkaõmā luņaiya rāya aivarā lāņņu õātš uīkaëmāl tãra všõņil uëëattā luëki yšttu¤ ceīkaõmāl paravi yšttic civa­e­a ni­Ÿa celvar paiīkaõveë 빟a tšŸip paruppata nēkki ­ārš. 4.58.9 567 aņalviņai yårti yāki arakka­Ÿēë aņara v孟ik kaņaliņai na¤ca muõņa kaŸaiyaõi kaõņa ­ārtā¤ cuņarviņu mš­i ta­mšŸ cuõõaveõ õãŸu påcip paņarcaņai matiya¤ cšrttip paruppata nēkki ­ārš. 4.58.10 ittalam vaņanāņņiluëëatu. cuvāmipeyar - paruppatšcuvarar, tšviyār - ma­ē­maõiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.59 tiruavaëivaõallår - tirunšricai tirucciŸŸampalam 568 tēŸŸi­ā­ eyiŸu kavvit to×iluņai yarakka­ Ÿa­­ait tšŸŸuvā­ ce­Ÿu collac cikke­at taviru me­Ÿu v㟟i­ai yuņaiya ­āki veņuveņut te×unta va­Ÿa­ āŸŸalai a×ikka vallār avaëiva õallå rārš. 4.59.1 569 vempi­ā rarakka rellām mikacca×ak kāyiŸ Ÿe­Ÿu cempi­ā leņutta kēyil cikke­ac citaiyu me­­a nampi­ā re­Ÿu colli na­maiyā­ mikku nēkki ampi­āl a×iya veytār avaëiva õallå rārš. 4.59.2 570 kã×ppaņak karuta lāmē kãrttimai yuëëa tākiŸ tēņperu valiyi ­ālš tolaippa­yā­ malaiyai ye­Ÿu všņpaņa vaitta vāŸš vitirvitirt tarakka­ vã×ntu āņpaņak karutip pukkār avaëiva õallå rārš. 4.59.3 571 nilaivalam valla ­alla­ nšrmaiyai ni­aiya māņņā­ cilaivalaī koõņa celva­ cãriya kayilai ta­­ait talaivalaī karutip pukkut tākki­ā­ ta­­ai ya­Ÿu alaikulai yākku vittār avaëiva õallå rārš. 4.59.4 572 tavvali yo­Ÿa ­ākit ta­atoru perumai yālš meyvvali yuņaiya ­e­Ÿu mikapperun tšrai yårntu cevvali kårvi ×iyāŸ ciramattā­ eņukkuŸ Ÿā­ai avvali tãrkka vallār avaëiva õallå rārš. 4.59.5 573 na­maitā­ aŸiya māņņā­ naņuvilā arakkar kēmā­ va­maiyš karutic ce­Ÿu valita­aic celutta luŸŸuk ka­maiyā­ malaiyai yēņik karutittā­ eņuttu vāyāl ammaiyē ve­­a vaittār avaëiva õallå rārš. 4.59.6 574 katampaņap pētu vārkaë pētumak karutti ­ālš citampaņa ni­Ÿa nãrkaë cikke­at taviru me­Ÿu matampaņu ma­atta ­āki va­maiyā­ mikku nēkka atampa×at turuvu ceytār avaëiva õallå rārš. 4.59.7 575 nāņumik ku×itar ki­Ÿa naņuvilā arakkar kē­ai ēņumik ke­Ÿu colli 孟i­ā­ ukiri ­ālš pāņumik kuyva ­e­Ÿu paõiyanaŸ ŸiŸaīkaë kāņņi āņumik karavam påõņār avaëiva õallå rārš. 4.59.8 576 š­amā yiņanta mālum e×iltaru muëari yā­um ¤ā­antā ­uņaiya rāki na­maiyai aŸiya māņņār cš­antā­ ilāva rakka­ ce×uvarai eņukka v孟i ā­anta aruëkaë ceytār avaëiva õallå rārš. 4.59.9 577 åkki­ā­ malaiyai yēņi uõarvilā arakka­ Ÿa­­ait tākki­ā­ virali ­ālš talaipattun takara v孟i nēkki­ā­ a¤cat ta­­ai nē­piŸa v孟u colli ākki­ār amuta māka avaëiva õallå rārš. 4.59.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - cāņcināyakšcuvarar, tšviyār - cavuntaranāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.60 tirupperuvšir - tirunšricai tirucciŸŸampalam 578 maŸaiyaõi nāvi ­ā­ai maŸappilār ma­attu ëā­aik kaŸaiyaõi kaõņa­ Ÿa­­aik ka­aleri yāņi ­ā­aip piŸaiyaõi caņaiyi ­ā­aip peruvšir pšõi ­ā­ai naŸaiyaõi malarkaë tåvi nāņoŸum vaõaīku vš­š. 4.60.1 579 nāta­āy ulaka mellām nampirā­ e­avum ni­Ÿa pāta­ām parama yēki palapala tiŸatti ­ālum pšta­āyt tē­Ÿi ­ā­aip peruvšir pšõi ­ā­ai ētanā vuņaiya ­āki uraikkumā Ÿuraikki­ Ÿš­š. 4.60.2 580 kuŸavitēë maõanta celvak kumaravšë tātai ye­Ÿu naŸaviëa naŸume­ kåntal naīkaiyēr pākat tā­aip piŸaviyai māŸŸu vā­aip peruvšir pšõi ­ā­ai uŸavi­āl valla ­āki uõarumā Ÿuõarttu vš­š. 4.60.3 581 mai¤¤avil kaõņa­ Ÿa­­ai valaīkaiyi­ ma×uvo­ Ÿšntik kai¤¤avil mā­i ­ēņuī ka­aleri yāņi ­ā­aip pi¤¤aka­ Ÿa­­ai antaõ peruvšir pšõi ­ā­aip poy¤¤eka ni­aiya māņņāp poŸiyilā aŸivi lš­š. 4.60.4 582 ēņaicšr neŸŸi yā­ai urivaiyai måņi ­ā­ai vãņatš kāņņu vā­ai vštanā­ kāyi ­ā­aip pšņaicšr puŸava nãīkāp peruvšir pšõi ­ā­aik kåņanā­ valla māŸŸaī kuŸukumā ŸaŸiki lš­š. 4.60.5 583 kaccaicšr nākat tā­aik kaņalviņaī kaõņat tā­aik kacciyš kampa­ Ÿa­­aik ka­aleri yāņu vā­aip piccaicšrn tu×alvi ­ā­aip peruvšir pšõi ­ā­ai iccaicšrn tamara nā­um iŸai¤cumā ŸiŸai¤cu vš­š. 4.60.6 584 cittarāy vantu ta­­ait tiruvaņi vaõaīku vārkaë mutta­ai mårtti yāya mutalva­ai mu×utu māya pitta­aip piŸaru mšttap peruvšir pšõi ­ā­ai metta­š yava­ai nāëum virumpumā ŸaŸiki lš­š. 4.60.7 585 muõņamš tāīki ­ā­ai muŸŸiya ¤ā­at tā­ai vaõņulāī ko­Ÿai mālai vaëarmatik kaõõi yā­aip piõņamš āyi ­ā­aip peruvšir pšõi ­ā­ai aõņamām āti yā­ai aŸiyumā ŸaŸiki lš­š. 4.60.8 586 virivilā aŸivi ­ārkaë všŸoru camaya¤ ceytu erivi­āŸ co­­ā rš­um empirāŸ kšŸŸa tākum parivi­āŸ periyē ršttum peruvšir paŸŸi ­ā­ai maruvinā­ vā×tti uyyum vakaiyatu ni­aikki­ Ÿš­š. 4.60.9 587 porukaņal ilaīkai ma­­a­ uņalkeņap porutti nalla karukiya kaõņat tā­aik katiriëaī ko×untu cåņum perukiya caņaiyi ­ā­aip peruvšir pšõi ­ā­ai urukiya aņiya ršttum uëëattāl uëku vš­š. 4.60.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - piriyātanātar, tšviyār - mi­­a­aiyāëammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.61 tiruirāmšccuram - tirunšricai tirucciŸŸampalam 588 pācamuī ka×ikka killā arakkaraip paņuttut takka vācamik kalarkaë koõņu matiyi­āl mālcey kēyil nšcamik ka­pi ­ālš ni­aimi­nãr ni­Ÿu nāëun tšcamik kā­ irunta tiruirā mšccu ramš. 4.61.1 589 muŸŸi­a nāëkaë e­Ÿu muņippatš kāra õamāy uŸŸava­ pērka ëālš uõarvilā arakkar tammaic ceŸŸamāl ceyta kēyil tiruirā mšccu rattaip paŸŸinã paravu ne¤cš paņarcaņai ãca­ pālš. 4.61.2 590 kaņaliņai malaikaë tammāl aņaittumāl karumam muŸŸit tiņaliņaic ceyta kēyil tiruirā mšccu rattait toņaliņai vaittu nāviŸ cu×alki­Ÿš­ tåymai yi­Ÿi uņaliņai ni­Ÿum pšrā aivarāņ ņuõņu nā­š. 4.61.3 591 ku­Ÿupēl tēëu ņaiya kuõamilā arakkar tammaik ko­Ÿupē rā×i yammāl všņkaiyāŸ ceyta kēyil na­Ÿupēl ne¤ca mšnã na­maiyai aŸiti yāyiŸ ce­Ÿunã to×utuy kaõņāy tiruirā mšccu ramš. 4.61.4 592 vãramik keyiŸu kāņņi viõõuŸa nãõņa rakka­ kåramik kava­aic ce­Ÿu ko­Ÿuņa­ kaņaŸ paņuttut tãramik kā­i runta tiruirā mšccu rattaik kēramik kārta vattāŸ kåņuvār kuŸippu ëārš. 4.61.5 593 ārvalam nammi­ mikkār e­Ÿaav varakkar kåņip pērvala¤ ceytu mikkup porutavar tammai vãņņit tšrvala¤ ceŸŸa mālcey tiruirā mšccu rattaic cšrmaņa ne¤ca mšnã ce¤caņai entai pālš. 4.61.6 594 vākki­āl i­pu raittu vā×kilār tammai yellām pēkki­āŸ puņaitta varkaë uyirta­ai yuõņu māltā­ tškkunãr ceyta kēyil tiruirā mšccu rattai nēkki­āl vaõaīku vārkku nēyvi­ai nuõuku ma­Ÿš. 4.61.7 595 palavunāë tãmai ceytu pārta­mšŸ ku×umi vantu kolaivilār koņiya rāya arakkaraik ko­Ÿu vã×ttac cilaiyi­ā­ ceyta kēyil tiruirā mšccu rattait talaiyi­āl vaõaīku vārkaë tā×varān tavama tāmš. 4.618 596 kēņimā tavaīkaë ceytu ku­Ÿi­ār tammai yellām vãņavš cakka rattāl eŸintupi­ a­pu koõņu tšņimāl ceyta kēyil tiruirā mšccu rattai nāņivā× ne¤ca mšnã na­­eŸi yāku ma­Ÿš. 4.61.9 597 va­kaõõar vāëa rakkar vā×vi­ai yo­Ÿa Ÿiyār pu­kaõõa rāki ni­Ÿu pērkaëcey tārai māņņic ceīkaõmāl ceyta kēyil tiruirā mšccu rattait taīkaõāl eyta vallār tā×varān talaiva­ pālš. 4.61.10 598 varaikaëot tšyu yarnta maõimuņi arakkar kē­ai viraiyamuŸ ŸaŸavo ņukki mãõņumāl ceyta kēyil tiraikaëmut tālva õaīkun tiruirā mšccu rattai uraikaëpat tālu raippār uëkuvār a­pi ­ālš. 4.61.11 ittalam pāõņināņņiluëëatu. cuvāmipeyar - irāmaliīkšcuvarar; tšviyār - paruvatavartta­iyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.62 tiruvālavāy - tirunšricai tirucciŸŸampalam 599 vštiyā všta kãtā viõõavar aõõā e­Ÿe­ Ÿētiyš malarkaë tåvi oņuīkini­ ka×alkaë kāõap pātiyēr peõõai vaittāy paņarcaņai matiya¤ cåņum ātiyš āla vāyil appa­š aruëce yāyš. 4.62.1 600 nampa­š nā­mu kattāy nāta­š ¤ā­a mårtti e­po­š ãcā e­Ÿe­ Ÿšttinā­ šcaŸ Ÿe­Ÿum pi­pi­š tirintu nāyš­ pšrtti­ip piŸavā vaõõam a­pa­š ālavāyil appa­š aruë ceyāyš. 4.62.2 601 orumarun tāki yuëëāy umparē ņulakuk kellām perumarun tāki ni­Ÿāy pšramu ti­cu vaiyāyk karumarun tāki yuëëāy āëumval vi­aikaë tãrkkum arumarun tāla vāyil appa­š aruëce yāyš. 4.62.3 602 ceyyani­ kamala pāta¤ cšrumā tšvar tšvš maiyaõi kaõņat tā­š mā­maŸi ma×uvo­ Ÿšntu¤ caiva­š cāla ¤ā­aī kaŸŸaŸi vilāta nāyš­ aiya­š āla vāyil appa­š aruëce yāyš. 4.62.4 603 veõņalai kaiyi lšnti mikavumår palikoõ ņe­Ÿum uõņatu millai collil uõņatu na¤cu ta­­aip paõņu­ai ni­aiya māņņāp paëaka­š­ uëama tāra aõņa­š āla vāyil appa­š aruëce yāyš. 4.62.5 604 e¤calil pukali te­Ÿe­ Ÿšttinā­ šcaŸ Ÿe­Ÿum va¤caka mo­Ÿu mi­Ÿi malaraņi kāõum vaõõam na¤ci­ai miņaŸŸil vaitta naŸporuņ patamš nāyšŸ ka¤cale­ Ÿāla vāyil appa­š aruëce yāyš. 4.62.6 605 va×uvilā tu­­ai vā×tti va×ipaņun toõņa ­š­u­ ce×umalarp pātaī kāõat teõņirai na¤ca muõņa ku×aka­š kēla villã kåtta­š māttā yuëëa a×aka­š āla vāyil appa­š aruëce yāyš. 4.62.7 606 naŸumalar nãruī koõņu nāņoŸu mštti vā×ttic ceŸiva­a cittam vaittut tiruvaņi cšrum vaõõam maŸikaņal vaõõa­ pākā māmaŸai yaīka māŸum aŸiva­š āla vāyil appa­š aruëce yāyš. 4.62.8 607 nalantika× vāyi­ nålāŸ carukilaip pantar ceyta cilantiyai araca tāëa aruëi­āy e­Ÿu tiõõaī kalantuņa­ vantu ni­Ÿāë karutinā­ kāõpa tāka alanta­a­ āla vāyil appa­š aruëce yāyš. 4.62.9 608 poņikkoņu påcip pollāk kurampaiyiŸ punti yo­Ÿip piņittuni­ Ÿāëka ëe­Ÿum pitaŸŸinā ­irukka māņņš­ eņuppa­e­ Ÿilaīkaik kē­van teņuttalum irupa tutēë aņartta­š āla vāyil appa­š aruëce yāyš. 4.62.10 ittalam pāõņināņņiluëëatu. cuvāmipeyar - cokkanātšcuvarar, tšviyār - mã­āņciyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.63 tiruvaõõāmalai - tirunšricai tirucciŸŸampalam 609 ētimā malarkaë tåvi umaiyavaë paīkā mikka cētiyš tuëaīkum eõņēë cuņarma×up paņaiyi ­ā­š ātiyš amarar kēvš aõiyaõā malaiyu ëā­š nãtiyāl ni­­ai yallāl ni­aiyumā ni­aivi lš­š. 4.63.1 610 paõņa­ai ve­Ÿa i­coŸ pāvaiyēr paīka nãla kaõņa­š kārkoë ko­Ÿaik kaņavuëš kamala pātā aõņa­š amarar kēvš aõiyaõā malaiyu ëā­š toõņa­š­ u­­ai allāŸ collumā colli lš­š. 4.63.2 611 uruvamum uyiru māki ētiya ulakuk kellām peruvi­ai piŸappu vãņāy ni­Ÿavem perumā­ mikka aruvipo­ coriyum aõõā malaiyuëāy aõņar kēvš maruvini­ pāta mallā­ maŸŸoru māņi lš­š. 4.63.3 612 paimpo­š pavaëak ku­Ÿš parama­š pālveõ õ㟟āy cempo­š malarcey pātā cãrtaru maõiyš mikka ampo­š ko×ittu vã×um aõiyaõā malaiyu ëā­š e­po­š u­­ai yallāl yātumnā­ ni­aivi lš­š. 4.63.4 613 piŸaiyaõi muņiyi ­ā­š pi¤¤akā peõõēr pākā maŸaivalā iŸaivā vaõņār ko­Ÿaiyāy vāma tšvā aŸaika×al amara ršttum aõiyaõā malaiyu ëā­š iŸaiva­š u­­ai yallā liyātunā­ ni­aivi lš­š. 4.63.5 614 puricaņai muņiyi­ mšlēr porupu­aŸ kaīkai vaittuk kariyuri pērvai yākak karutiya kāla kālā arikulam malinta aõõā malaiyuëāy alari­ mikka varimiku vaõņu paõcey pātanā­ maŸappi lš­š. 4.63.6 615 iraviyum matiyum viõõum irunilam pu­aluī kāŸŸum urakamār pava­am eņņun ticaiyoëi uruva mā­āy aravumi× maõikoë cēti aõiyaõā malaiyu ëā­š paravuni­ pāta mallāŸ paramanā­ paŸŸi lš­š. 4.63.7 616 pārtta­uk ka­Ÿu nalkip pācupa tattai ãntāy nãrttatum pulāvu kaīkai neņumuņi nilāva vaittāy ārttuvan tãõņu koõņal aõiyaõā malaiyu ëā­š tãrtta­š ni­Ÿa­ pātat tiŸamalāŸ ŸiŸami lš­š. 4.63.8 617 pāluney mutalā mikka pacuvilain tāņu vā­š mālunā­ muka­uī kåņik kāõkilā vakaiyuë ni­Ÿāy ālunãr koõņal påkam aõiyaõā malaiyu ëā­š vāluņai viņaiyāy u­Ÿa­ malaraņi maŸappi lš­š. 4.63.9 618 irakkamo­ Ÿiyātu millāk kāla­aik kaņinta emmā­ uratti­āl varaiyai åkka oruviral nutiyi ­ālš arakka­ai neritta aõõā malaiyuëāy amara ršŸš ciratti­āl vaõaīki yšttit tiruvaņi maŸappi lš­š. 4.63.10 ittalam naņunāņņiluëëatu. cuvāmipeyar - aruõācalšcuvarar, tšviyār - uõõāmulaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.64 tiruvã×imi×alai - tirunšricai tirucciŸŸampalam 619 påtatti­ paņaiyar pāmpi­ påõi­ar påõa nålar cãtattiŸ polinta tiīkaņ ko×untarna¤ ca×untu kaõņar kãtattiŸ polinta ēcaik kšëviyar všëvi yāëar vštatti­ poruëar vã×i mi×alaiyuë vikirta ­ārš. 4.64.1 620 kālaiyiŸ katircey mš­i kaīkuliŸ kaŸutta kaõņar mālaiyi­ matiya¤ cšrnta makuņattar matuvum pālum ālaiyiŸ pākum pēla aõõittiņ ņaņiyārk ke­Ÿum všlaiyi­ amutar vã×i mi×alaiyuë vikirta ­ārš. 4.64.2 621 varunti­a nerunal i­Ÿāy va×aīki­a nāëar āŸkã× iruntuna­ poruëkaë nālvark kiyampi­ar iruva rēņum porunti­ar pirintu tampāl poyyarā mavarkaņ ke­Ÿum virunti­ar tiruntu vã×i mi×alaiyuë vikirta ­ārš. 4.64.3 622 nilaiyilā vårmå­ Ÿo­Ÿa neruppari kāŸŸam pākac cilaiyunā õatuvu nākaī koõņavar tšvar taīkaë talaiyi­āŸ Ÿaritta e­pum talaimayir vaņamum påõņa vilaiyilā všņar vã×i mi×alaiyuë vikirta ­ārš. 4.64.4 623 maŸaiyiņaip poruëar moņņi­ malarva×i vācat tš­ar kaŸaviņaip pāli­ neyyar karumpi­iŸ kaņņi yāëar piŸaiyiņaip pāmpu ko­Ÿaip piõaiyalcšr caņaiyuë nãrar viŸakiņait tãyar vã×i mi×alaiyuë vikirta ­ārš. 4.64.5 624 eõõakat tillai allar uëarallar imavā­ peŸŸa peõõakat taraiyar kāŸŸiŸ peruvali yiruva rāki maõõakat taivar nãril nālvartã yata­il måvar viõõakat toruvar vã×i mi×alaiyuë vikirta ­ārš. 4.64.6 625 cantaõi koīkai yāëēr paīki­ar cāma vštar entaiyum entai tantai tantaiyu māya ãcar antiyē ņutayam anta õāëarā­ neyyāl všņkum venta×a luruvar vã×i mi×alaiyuë vikirta ­ārš. 4.64.7 626 n㟟i­ai niŸaiyap påci nittalā yirampåk koõņu šŸŸu×i orunā ëo­Ÿu kuŸaiyakkaõ niŸaiya viņņa āŸŸaluk kā×i nalki yava­koõarn ti×iccuī kēyil v㟟irun taëippar vã×i mi×alaiyuë vikirta ­ārš. 4.64.8 627 citticey pavarkaņ kellā¤ cšrviņa¤ ce­Ÿu kåņap patticey pavarkaë pāvam paŸaippavar iŸappi lāëar mutticai pavaëa mš­i mutiroëi nãla kaõņar vitti­il muëaiyar vã×i mi×alaiyuë vikirta ­ārš. 4.64.9 628 tarukki­a arakka­ tšrår cārati taņaini lātu poruppi­ai yeņutta tēëum po­muņi pattum puõõāy nerippuõņaī kalaŸi mãõņu ni­aintaņi paravat tamvāë viruppoņuī koņuppar vã×i mi×alaiyuë vikirta ­ārš. 4.64.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - vã×iya×akãcuvarar, tšviyār - cuntarāmpikaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.65 tiruccāykkāņu - tirunšricai tirucciŸŸampalam 629 tēņulā malarkaë tåvit to×ute×u mārkkaõ ņšya­ vãņunāë aõukiŸ Ÿe­Ÿu meykoëvā­ vanta kāla­ pāņutā­ cellu ma¤cip pātamš caraõa me­­ac cāņi­ār kāla­ māëac cāykkāņu mšvi ­ārš. 4.65.1 630 vaņaīke×u malaimat tāka vā­avar acura rēņu kaņaintiņa e×unta na¤caī kaõņupal tšva ra¤ci aņaintunum caraõa me­­a aruëperi tuņaiya rākit taņaīkaņal na¤cam uõņār cāykkāņu mšvi ­ārš. 4.65.2 631 araõilā veëiya nāval aruëni×a lāka ãca­ varaõiya lākit ta­vāy nåli­āŸ pantar ceyya muraõilāc cilanti ta­­ai muņiyuņai ma­­a ­ākkit taraõitā­ āëa vaittār cāykkāņu mšvi ­ārš. 4.65.3 632 arumperu¤ cilaikkai všņa ­āyviŸaŸ pārttaŸ ka­Ÿu uramperi tuņaimai kāņņi oëëamar ceytu mãõņš varamperi tuņaiya ­ākki vāëamar mukatti­ ma­­u¤ carampoli tåõi ãntār cāykkāņu mšvi ­ārš. 4.65.4 633 intira­ pirama­ aīki eõvakai vacukka ëēņu mantira maŸaiya tēti vā­avar vaõaīki vā×ttat tantira maŸiyāt takka­ všëviyait takartta ¤ā­Ÿu cantiraŸ karuëcey tāru¤ cāykkāņu mšvi ­ārš. 4.65.5 634 āmali pālum neyyum āņņiarc ca­aikaë ceytu påmali ko­Ÿai cåņņap poŸātata­ tātai tāëaik kårma×u vo­Ÿāl ēccak kuëircaņaik ko­Ÿai mālait tāmanaŸ caõņik kãntār cāykkāņu mšvi ­ārš. 4.65.6 635 maiyaŸu ma­atta ­āya pakãrata­ varaīkaë všõņa aiyamil lamara rštta āyira mukama tāki vaiyakam neëiyap pāyvā­ vanti×i kaīkai ye­­un taiyalaic caņaiyil šŸŸār cāykkāņu mšvi ­ārš. 4.65.7 636 kuvapperun taņakkai všņa­ koņu¤cilai iŸaiccip pāran tuvarpperu¤ ceruppāl nãkkit tåyavāyk kalacam āņņa uvapperuī kuruti cēra orukaõai yiņantaī kappat tavapperun tšvu ceytār cāykkāņu mšvi ­ārš. 4.65.8 637 nakkulā malarpa­ ­åŸu koõņuna­ ¤ā­at tēņu mikkapå ca­aikaë ceyvā­ me­mala ro­Ÿu kāõā tokkume­ malarkkaõ õe­Ÿaī korukaõai yiņantu mappac cakkaraī koņuppar pēlu¤ cāykkāņu mšvi ­ārš. 4.65.9 638 puyaīkaëai¤ ¤ā­kum pattu māyakoõ ņarakka ­ēņic civa­tiru malaiyaip pšrkkat tirumalark ku×ali ya¤ca viya­peŸa eyti vã×a viralciŸi t孟i mãõņš cayampeŸa nāma mãntār cāykkāņu mšvi ­ārš. 4.65.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - cāyava­šcuvarar, tšviyār - kuyili­na­mo×iyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.66 tirunākšccaram - tirunšricai tirucciŸŸampalam 639 kaccaicšr aravar pēluī kaŸaiyaõi miņaŸŸar pēlum piccaikoõ ņuõpar pēlum pšraru ëālar pēlum iccaiyāl malarkaë tåvi iravoņu pakalun tammai naccuvārk ki­iyar pēlum nākaãc carava ­ārš. 4.66.1 640 všņuŸu všņa rāki vicaya­ē ņeytār pēluī kāņuŸu patiyar pēluī kaņipu­aŸ kaīkai naīkai cšņeŸi caņaiyar pēlun tãvi­ai tãrkka valla nāņaŸi puka×ar pēlum nākaãc carava ­ārš. 4.66.2 641 kaŸŸuõai villa tākak kaņiyaraõ ceŸŸār pēlum poŸŸuõaip pātar pēlum puliyata ëuņaiyār pēlu¤ coŸŸuõai mālai koõņu to×ute×u vārkaņ kellām naŸŸuõai yāvar pēlum nākaãc carava ­ārš. 4.66.3 642 kompa­āë pākar pēluī koņiyuņai viņaiyar pēlu¤ cempo­ā ruruvar pēlun tika×tiru n㟟ar pēlum empirā­ emmai yāëum iŸaiva­š e­Ÿu tammai nampuvārk ka­par pēlum nākaãc carava ­ārš. 4.66.4 643 kaņakari yuriyar pēluī ka­alma×u vāëar pēlum paņavara varaiyar pēlum pāriņam palavuī kåņik kuņamuņai mu×avam ārppak kåëikaë pāņa nāëum naņanavil aņikaë pēlum nākaãc carava ­ārš. 4.66.5 644 piŸaiyuŸu caņaiyar pēlum peõõoru pākar pēlum maŸaiyuŸu mo×iyar pēlum mālmaŸai yava­Ÿa ­ēņu muŸaimuŸai amarar kåņi muņikaëāl vaõaīka ni­Ÿa naŸavamar ka×alar pēlum nākaãc carava ­ārš. 4.66.6 645 va¤cakark kariyar pēlum maruvi­ērk keëiyar pēluī ku¤carat turiyar pēluī k域i­aik kumaippar pēlum vi¤caiyar iriya a­Ÿu všlaivāy vante ×unta na¤caõi miņaŸŸar pēlum nākaãc carava ­ārš. 4.66.7 646 pēkamār mēņi koīkai puõartaru pu­itar pēlum vškamār viņaiyar pēlum veõpoņi yāņu mš­ip pākamā luņaiyar pēlum paruppata villar pēlum nākanā õuņaiyar pēlum nākaãc carava ­ārš. 4.66.8 647 kokkarai tāëam vãõai pāõicey ku×akar pēlum akkarai yaõivar pēlum aintalai yaravar pēlum vakkarai yamarvar pēlum mātarai maiyal ceyyum nakkarai yuruvar pēlum nākaãc carava ­ārš. 4.66.9 648 vi­maiyāŸ puraīkaë m孟um venta×al virittār pēlum ta­maiyāl amarar taīkaë talaivarkkun talaivar pēlum va­maiyā­ malaiye ņuttā­ valiyi­ait tolaivit tāīkš na­maiyāl aëippar pēlum nākaãc carava ­ārš. 4.66.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - caõpakāraõõiyšcuvarar, tšviyār - ku­Ÿamulaināyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.67 tirukkoõņãccaram - tirunšricai tirucciŸŸampalam 649 varaikilš­ pula­ka ëaintum varaikilāp piŸavi māyap puraiyilš aņaīki ni­Ÿu puŸappaņum va×iyuī kāõš­ araiyilš miëiru nākat taõõalš a¤ca le­­āy tiraiyulām pa×a­a všlit tirukkoõņãc carattu ëā­š. 4.67.1 650 toõņa­š­ piŸantu vāëā tolvi­aik ku×iyil vã×ntu piõņamš cumantu naintu pšrvatēr va×iyuī kāõš­ aõņa­š aõņa vāõā aŸiva­š a¤ca le­­āy teõņiraip pa×a­a¤ cå×nta tirukkoõņãc carattu ëā­š. 4.67.2 651 kālkoņut telumpu måņņik katirnaram pākkai yārttut tēluņut tutira maņņit tokumayir mšynta kårai ēleņut tu×ai¤ar kåņi oëippataŸ ka¤cu ki­Ÿš­ cšluņaip pa×a­a¤ cå×nta tirukkoõņãc carattu ëā­š. 4.67.3 652 kåņņamāy aivar vantu koņunto×iŸ kuõatta rāki āņņuvārk kāŸŸa killš­ āņara vacaitta kēvš kāņņiņai yaraīka māka āņiya kaņavu ëšyē cšņņirum pa×a­a všlit tirukkoõņãc carattu ëā­š. 4.67.4 653 pokkamāy ni­Ÿa pollāp pu×umiņai muņaikoë ākkai tokkuni­ Ÿaivar toõõåŸ ŸaŸuvarun tuyakka meyta mikkuni­ Ÿivarkaë ceyyum všta­aik kalantu pē­š­ cekkarš tika×um mš­it tirukkoõņãc carattu ëā­š. 4.67.5 654 å­ulā muņaikoë ākkai uņaikala māva te­Ÿum mā­ulā ma×aikka õārtam vā×kkaiyai meyye­ Ÿeõõi nā­elā mi­aiya kāla naõõilš­ eõõa millš­ tš­ulām po×ilkaë cå×nta tirukkoõņãc carattu ëā­š. 4.67.6 655 cāõiru maņaīku nãõņa ca×akkuņaip patikku nātar vāõikar aivar toõõåŸ ŸaŸuvarum mayakka¤ ceytu pšõiya patiyi­ ni­Ÿu peyarumpē taŸiya māņņš­ cšõuyar māņa nãņu tirukkoõņãc carattu ëā­š. 4.67.7 656 poymaŸit tiyaŸŸi vaittup pulālkama× paõņam peytu paimaŸit tiyaŸŸi ya­­a pāīkilāk kurampai ni­Ÿu kaimaŸit ta­aiya vāvi ka×iyumpē taŸiya māņņš­ ce­­eŸic celavu kāõš­ tirukkoõņãc carattu ëā­š. 4.67.8 657 pāla­āyk ka×inta nāëum pa­imalark kētai mārtam mšla­āyk ka×inta nāëum melivoņu måppu vantu kēla­āyk ka×inta nāëuī kuŸikkēëi lātu keņņš­ cšlulām pa×a­a všlit tirukkoõņãc carattu ëā­š. 4.67.9 658 viraitaru karume­ kåntal viëaīki×ai všloõ kaõõāë veruvara ilaīkaik kēmā­ vilaīkalai eņutta ¤ā­Ÿu paruvarai ya­aiya tēëum muņikaëum pāri vã×at tiruvira l孟i ­ā­š tirukkoõņãc carattu ëā­š. 4.67.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - pacupatãcuvarar, tšviyār - cāntanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.68 tiruvālaīkāņu - tirunšricai tirucciŸŸampalam 659 veëëanãrc caņaiyar pēlum virumpuvārk keëiyar pēlum uëëuëš yuruki ni­Ÿaī kukappavark ka­par pēluī kaëëamš vi­aika ëellāī karicaŸut tiņuvar pēlum aëëalam pa×a­ai mšya ālaīkāņ ņaņika ëārš. 4.68.1 660 centa×a luruvar pēlu¤ ci­aviņai yuņaiyar pēlum ventaveõ õãŸu koõņu meykkaõin tiņuvar pēlum mantamām po×iŸ pa×a­ai malkiya vaëëal pēlum antamil aņikaë pēlum ālaīkāņ ņaņika ëārš. 4.68.2 661 kaõõi­āŸ kāma všëaik ka­ale×a vi×ippar pēlum eõõilār puraīkaë m孟u meriyuõac cirippar pēlum paõõi­ār mu×ava mēvāp paimpo×iŸ pa×a­ai mšya aõõalār emmai yāëum ālaīkāņ ņaņika ëārš. 4.68.3 662 kāŸiņu viņattai yuõņa kaõņareõ tēëar pēlun tåŸiņu cuņalai ta­­iŸ cuõõaveõ õ㟟ar pēluī kåŸiņu muruvar pēluī kuëirpo×iŸ pa×a­ai mšya āŸiņu caņaiyar pēlum ālaīkāņ ņaņika ëārš. 4.68.4 663 pārtta­ē ņamar porutu pattimai kāõpar pēluī kårttavā yampu kēttuk kuõaīkaëai aŸivar pēlum pšrttumē rāva nā×i ampēņuī koņuppar pēlun tãrttamām pa×a­ai mšya tiruvālaī kāņa ­ārš. 4.68.5 664 vãņņi­ār cuņuveõ õãŸu meykkaõin tiņuvar pēluī kāņņilni­ Ÿāņal pšõuī karutti­ai yuņaiyar pēlum pāņņi­ār mu×ava mēvāp paimpo×iŸ pa×a­ai mšyār āņņi­ār aravan ta­­ai ālaīkāņ ņaņika ëārš. 4.68.6 665 tāëuņaic ceīka malat taņaīkoëcš vaņiyar pēlum nāëuņaik kāla­ vã×a utaiceyta nampar pēluī kēëuņaip piŸavi tãrppār kuëirpo×iŸ pa×a­ai mšya āëuņai yaõõal pēlum ālaīkāņ ņaņika ëārš. 4.68.7 666 kåņi­ār umaita­ ­ēņš kuŸippuņai všņaī koõņu cåņi­ār kaīkai yāëaic cuvaŸiņu caņaiyar pēlum pāņi­ār cāma vštam paimpo×iŸ pa×a­ai mšyār āņi­ār kāëi kāõa ālaīkāņ ņaņika ëārš. 4.68.8 667 veŸŸaraic camaõa rēņu vilaiyuņaik kåŸai pērkkum oŸŸaraic coŸkaë koëëār kuõaīkaëai ukappar pēlum peŸŸamš ukantaī kšŸum perumaiyai yuņaiyar pēlum aŸŸaīkaë aŸivar pēlum ālaīkāņ ņaņika ëārš. 4.68.9 668 matta­āy malaiye ņutta arakka­aik karattē ņolka otti­ār tiruvi ralāl 孟iyiņ ņaruëvar pēlum pattartam pāvan tãrkkum paimpo×iŸ pa×a­ai mšya atta­ār nammai yāëvār ālaīkāņ ņaņika ëārš. 4.68.10 ittalam toõņaināņņiluëëatu. cuvāmipeyar - årttatāõņavšcuvarar, tšviyār - vaõņārku×aliyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.69 tirukkēvalårvãraņņam - tirunšricai tirucciŸŸampalam 669 cettaiyš­ citampa nāyš­ ceņiya­š­ a×ukkup pāyum pottaiyš pēŸŸi nāëum pukaliņam aŸiya māņņš­ ettainā­ paŸŸi niŸkš­ iruëaŸa nēkka māņņāk kottaiyš­ ceyva te­­š kēvalvã raņņa ­ãrš. 4.69.1 670 talaicuman tirukai nāŸŸit taraõikkš poŸaiya tāki nilaiyilā ne¤can ta­­uë nittalum aivar všõņum vilaikoņut taŸukka māņņš­ všõņiŸŸš všõņi eyttš­ kulaikoëmāī ka­ikaë cintum kēvalvã raņņa ­ãrš. 4.69.2 671 va×ittalaip paņavu māņņš­ vaikalun tåymai ceytu pa×ittilš­ pāca maŸŸup paramanā­ parava māņņš­ i×ittilš­ piŸavi ta­­ai e­­i­ain tirukka māņņš­ ko×ittuvan talaikkun teõõãrk kēvalvã raņņa ­ãrš. 4.69.3 672 cāŸŸuvar aivar vantu cantitta kuņimai všõņik kāŸŸuvar ka­alap pšcik kaõcevi måkku vāyuë āŸŸuvar alantu pē­š­ ātiyai aŸivo­ Ÿi­Ÿik k域uvar vāyiŸ paņņš­ kēvalvã raņņa ­ãrš. 4.69.4 673 taņuttilš­ aivar tammait tattuvat tuyarvu nãrmaip paņuttilš­ parappu nēkkip pa­malarp pāta muŸŸa aņuttilš­ cintai yāra ārvalit ta­pu tiõõaī koņuttilš­ koņiya vānā­ kēvalvã raņņa ­ãrš. 4.69.5 674 mācceyta kurampai ta­­ai maõõiņai mayakka meytu nācceytu nālu maintum nalla­a vāytal vaittuk kācceyta kāyan ta­­uë nittalum aivar vantu kēcceytu kumaikka vāŸŸš­ kēvalvã raņņa ­ãrš. 4.69.6 675 paņaikaëpēl vi­aikaë vantu paŸŸiye­ pakkal ni­Ÿum viņakilā vāta lālš vikirta­ai virumpi yšttum iņaiyilš­ e­cey kš­nā­ irappavar taīkaņ ke­Ÿuī koņaiyilš­ koëva tšnā­ kēvalvã raņņa ­ãrš. 4.69.7 676 piccilš­ piŸavi ta­­aip pštaiyš­ piõakka me­­un tuccuëš a×unti vã×ntu tuyaramš iņumpai ta­­uë acca­āy āti mårttik ka­pa­āy vā×a māņņāk koccaiyš­ ceyva te­­š kēvalvã raņņa ­ãrš. 4.69.8 677 niõattiņai yākkai pšõi niyama¤cey tirukka māņņš­ maõattiņai āņņam pšci makkaëš cuŸŸa me­­uī kaõattiņai āņņap paņņuk kātalāl u­­aip pšõuī kuõattiņai vā×a māņņš­ kēvalvã raņņa ­ãrš. 4.69.9 678 virikaņal ilaīkaik kē­ai viya­kayi lāyat ti­kã× irupatu tēëum pattuc ciraīkaëum neŸiya v孟ip paraviya pāņal kšņņup paņaikoņut taruëic ceytār kuravoņu kēīku cå×nta kēvalvã raņņa ­ārš. 4.69.10 ittalam naņunāņņiluëëatu. cuvāmipeyar - vãraņņšcanātar, tšviyār - civānantavalli. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.70 tiruna­ipaëëi - tirunšricai tirucciŸŸampalam 679 muŸŸuõai yāyi ­ā­ai måvarkku mutalva­ Ÿa­­aic coŸŸuõai āyi ­ā­aic cētiyai āta rittu uŸŸuõarn turuki yåŸi uëkaci vuņaiya varkku naŸŸuõai yāvar pēlum na­ipaëëi aņika ëārš. 4.70.1 680 pularntakāl påvum nãruī koõņaņi pēŸŸa māņņā vala¤ceytu vāyi­ nålāl vaņņaõaip pantar ceyta cilantiyai araiya ­ākkic cãrmaikaë aruëa vallār nalantika× cēlai cå×nta na­ipaëëi aņika ëārš. 4.70.2 681 eõpatum pattum āŸu me­­uëš iruntu ma­­ik kaõpa×ak ko­Ÿu mi­Ÿik kalakkanā­ alakka ×intš­ ceõpakan tika×um pu­­ai ce×untiraņ kuravam všīkai naõpucey cēlai cå×nta na­ipaëëi aņika ëārš. 4.70.3 682 paõõi­ār pāņa lākip pa×atti­il irata mākik kaõõi­ār pārvai yākik karuttoņu kaŸpa māki eõõi­ār eõõa māki š×ula ka­aittu māki naõõi­ār vi­aikaë tãrppār na­ipaëëi aņika ëārš. 4.70.4 683 tu¤ciruë kālai mālai toņarcciyai maŸan tirātš a¤ce×ut tēti­ nāëum ara­aņik ka­pa tākum va¤ca­aip pālcē Ÿākki va×akkilā amaõar tanta na¤camu tākku vittār na­ipaëëi aņika ëārš. 4.70.5 684 cemmalark kamalat tē­un tirumuņi kāõa māņņā­ ammalarp pātaī kāõpā­ ā×iyā­ aka×ntuī kāõā­ ni­mala­ e­Ÿaī kšttum ni­aippi­ai aruëi nāëum nammalam aŸuppar pēlum na­ipaëëi aņika ëārš. 4.70.6 685 aravattāl varaiyaic cuŸŸi amararē ņacurar kåņi aravittuk kaņaiyat tē­Ÿum ālana¤ camutā vuõņār viravittam aņiya rāki vãņilāt toõņar tammai narakattil vã×a voņņār na­ipaëëi aņika ëārš. 4.70.7 686 maõõuëš tiriyum pētu varuva­a palavuī kuŸŸam puõõuëš puraipu raiya­ pu×uppoti poëëa lākkai ----- ----- ----- ----- ippatikattil 8-m ceyyuëi­ pi­­iraõņaņikaëum 9-mceyyuëum maŸaintu pēyi­a. 4.70.8-9 687 pattumēr iraņņi tēëā­ pārittu malaiye ņukkap pattumēr iraņņi tēëkaë paņaruņam paņara v孟ip pattuvāy kãtam pāņap parintavaŸ karuëko ņuttār pattartām paravi yšttum na­ipaëëip parama ­ārš. 4.70.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - naŸŸuõaiyappar, tšviyār - parvatarācaputtiri. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.71 tirunākaikkārēõam - tirunšricai tirucciŸŸampalam 688 ma­aivitāy tantai makkaë maŸŸuëa cuŸŸa me­­um vi­aiyuëš vi×unta ×unti všta­aik kiņamā kātš ka­aiyumā kaņalcå× nākai ma­­ukā rēõat tā­ai ni­aiyumā vallã rākil uyyalām ne¤ci ­ãrš. 4.71..1 689 vaiya­ai vaiya muõņa mālaīkan tēõmšŸ koõņa ceyya­aic ceyya pētiŸ ticaimuka­ ciramo­ Ÿšntuī kaiya­aik kaņalcå× nākaik kārēõaī kēyil koõņa aiya­ai ni­ainta ne¤cš ammanām uynta vāŸš. 4.71..2 690 nirutta­ai nimala­ Ÿa­­ai nãõilam viõõi­ mikka virutta­ai všta vittai viëaiporuë måla mā­a karutta­aik kaņalcå× nākaik kārēõaī kēyil koõņa orutta­ai uõarta lālnām uyntavā ne¤ci ­ãrš. 4.71.3 691 maõņa­ai irantu koõņa māya­ē ņacurar vā­ēr teõņirai kaņaiya vanta tãviņan ta­­ai yuõņa kaõņa­aik kaņalcå× nākaik kārēõaī kēyil koõņa aõņa­ai ni­ainta ne¤cš ammanām uynta vāŸš. 4.71.4 692 niŸaipu­al aõinta ce­­i nãõilā arava¤ cåņi maŸaiyoli pāņi yāņal mayā­attu maki×nta mainta­ kaŸaimali kaņalcå× nākaik kārēõaī kēyil koõņa iŸaiva­ai nāëu mštta iņumpaipēy i­pa māmš. 4.71.5 693 vempa­aik karuīkai yā­ai veruvava­ Ÿurivai pērtta kampa­aik kālaŸ kāynta kāla­ai ¤āla mšttum umpa­ai umpar kē­ai nākaikkā rēõa mšya cempo­ai ni­ainta ne¤cš tiõõamnām uynta vāŸš. 4.71.6 694 veīkaņuī kā­at tš×ai ta­­oņum všņa ­āycce­ Ÿaīkamar malaintu pārttaŸ kaņucaram aruëi ­ā­ai maīkaimār āņa lēvā ma­­ukā rēõat tā­aik kaīkulum pakaluī kāõap peŸŸunāī kaëitta vāŸš. 4.71.7 695 teŸŸi­ar puraīkaë m孟un tãyi­il vi×avē rampāl ceŸŸave¤ cilaiyar va¤car cintaiyuņ cšrvi lātār kaŸŸavar payilum nākaik kārēõaī karuti yšttap peŸŸavar piŸantār maŸŸup piŸantavar piŸanti lārš. 4.71.8 ippatikattil 9-m ceyyuë citaintu pēyiŸŸu. 4.71.9 696 karumali kaņalcå× nākaik kārēõar kamala pātat toruviral nutikku nillā toõņiŸal arakka ­ukkā­ irutiŸa maīkai mārē ņempirā­ cempo ­ākan tiruvaņi tarittu niŸkat tiõõamnām uynta vāŸš. 4.71.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - kāyārēkaõšcuvarar, tšviyār - nãlāyatāņciyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.72 tiruvi­­ampar - tirunšricai tirucciŸŸampalam 697 viõõavar makuņa kēņi miņaintacš vaņiyar pēlum peõõoru pākar pēlum pšņali yāõar pēlum vaõõamāl aya­uī kāõā mālvarai eriyar pēlum eõõuru vanškar pēlum i­­ampar ãca ­ārš. 4.72.1 698 pa­­iya maŸaiyar pēlum pāmparai yuņaiyar pēlun tu­­iya caņaiyar pēlun tåmati mattar pēlum ma­­iya ma×uvar pēlum mātiņam maki×var pēlum e­­aiyum uņaiyar pēlum i­­ampar ãca ­ārš. 4.72.2 699 maŸiyoru kaiyar pēlum mātumai yuņaiyar pēlum paŸitalaip piŸavi nãkkip paõikoëa vallar pēlu¤ ceŸivuņai aīka mālai cšrtiru vuruvar pēlum eŸipu­aŸ caņaiyar pēlum i­­ampar ãca ­ārš. 4.72.3 700 viņamali kaõņar pēlum všëviyai a×ippar pēluī kaņavunal viņaiyar pēluī kāla­aik kāyvar pēlum paņamali aravar pēlum pāypulit tēlar pēlum iņarkaëain taruëvar pēlum i­­ampar ãca ­ārš. 4.72.4 701 aëimalark ko­Ÿai tu­Ÿum avircaņai yuņaiyar pēluī kaëimayiŸ cāya lēņuī kāma­ai vi×ippar pēlum veëivaëar uruvar pēlum veõpoņi yaõivar pēlum eëiyavar aņiyark ke­Ÿum i­­ampar ãca ­ārš. 4.72.5 702 kaõaiyamar cilaiyar pēluī kariyuri uņaiyar pēlun tuõaiyamar peõõar pēlun tåmaõik ku­Ÿar pēlum aõaiyuņai aņiyar kåņi a­poņu malarkaë tåvum iõaiyaņi uņaiyar pēlum i­­ampar ãca ­ārš. 4.72.6 703 poruppamar puyattar pēlum pu­alaõi caņaiyar pēlum maruppiëa vāmai tāīku mārpilveõ õålar pēlum uruttira mårtti pēlum uõarvilār puraīkaë m孟um erittiņu cilaiyar pēlum i­­ampar ãca ­ārš. 4.72.7 704 kāņiņam uņaiyar pēluī kaņikural viëiyar pēlum všņuru vuņaiyar pēlum veõmatik ko×untar pēluī kēņalar va­­i tumpai kokkiŸa kalarnta ko­Ÿai šņamar caņaiyar pēlum i­­ampar ãca ­ārš. 4.72.8 705 kāŸiņu viņattai yuõņa kaõņareõ ņēëar pēlum nãŸuņai yuruvar pēlum ni­aippi­ai ariyar pēlum pāŸuņait talaikai šntip palitirin tuõpar pēlum šŸuņaik koņiyar pēlum i­­ampar ãca ­ārš. 4.72.9 706 ārtte×u milaīkaik kē­ai aruvarai aņarppar pēlum pārtta­ē ņamar porutu paņaikoņut taruëvar pēlun tãrttamāī kaīkai ta­­ait tiruccaņai vaippar pēlum šttaš ×ulakum vaittār i­­ampar ãca ­ārš. 4.72.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - e×uttaŸintavãcuvarar, tšviyār - kontārpåīku×alammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.73 tiruccšŸai - tirunšricai tirucciŸŸampalam 707 peruntiru imavā­ peŸŸa peõkoņi pirinta pi­­ai varuntuvā­ tavaīkaë ceyya māmaõam puõarntu ma­­um aruntiru mš­i ta­pāl aīkoru pāka mākat tiruntiņa vaittār cšŸaic cenneŸic celva ­ārš. 4.73.1 708 ērttuëa vāŸu nēkki uõmaiyai uõarāk kuõņar vārttaiyai meyye­ Ÿeõõi mayakkilvã×n ta×untu vš­aip pšrtte­ai āëāk koõņu piŸavivā­ piõika ëellān tãrttaruë ceytār cšŸaic cenneŸic celva ­ārš. 4.73.2 709 o­Ÿiya tavattu ma­­i uņaiya­āy ulappil kālam ni­Ÿutaī ka×alka ëšttum nãëcilai vicaya ­ukku ve­Ÿikoë všņa ­āki virumpiveī kā­a kattuc ce­Ÿaruë ceytār cšŸaic cenneŸic celva ­ārš. 4.73.3 710 a¤caiyum aņakki āŸŸa luņaiya­āy anška kālam va¤camil tavattuë ni­Ÿu ma­­iya pakãra taŸku ve¤ci­a mukaīka ëāki vicaiyoņu pāyuī kaīkaic ce¤caņai yšŸŸār cšŸaic cenneŸic celva ­ārš. 4.73.4 711 niŸaintamā maõalaik kåppi nšcamē ņāvi­ pālaik kaŸantukoõ ņāņņak kaõņu kaŸuttata­ tātai tāëai eŸintamā õikkap pētš e×ilkoëcaõ ņãca­ e­­ac ciŸantapš Ÿaëittār cšŸaic cenneŸic celva ­ārš. 4.73.5 712 virittapal katirkoë cålam veņipaņu tamaru kaīkai tarittatēr kēla kālap payirava ­āki vš×am urittumai ya¤cak kaõņu oõņiru maõivāy viëëac cirittaruë ceytār cšŸaic cenneŸic celva ­ārš. 4.73.6 713 cuŸŸumu­ imaiyēr ni­Ÿu to×ututå malarkaë tåvi maŸŸemai uyakkoë e­­a ma­­uvā­ puraīkaë m孟um uŸŸoru noņiyi­ mu­­am oëëa×al vāyi­ vã×ac ceŸŸaruë ceytār cšŸaic cenneŸic celva ­ārš. 4.73.7 714 muntiyiv vulaka mellām paņaittava­ māli ­ēņum enta­i nāta ­šye­ ŸiŸai¤cini­ Ÿšttal ceyya antamil cēti ta­­ai aņimuņi yaŸiyā vaõõa¤ centa×a lā­ār cšŸaic cenneŸic celva ­ārš. 4.73.8 ippatikattil 9-m ceyyuë citaintu pēyiŸŸu. 4.73.9 715oruvarum nika rilāta oõņiŸal arakka­ ēņip peruvarai yeņutta tiõņēë piŸaīkiya muņikaë iŸŸu maruviyem perumā ­e­­a malaraņi meëëa vāīkit tiruvaruë ceytār cšŸaic cenneŸic celva ­ārš. 4.73.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - ce­­eŸiyappar, tšviyār - ¤ā­avalliyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.74 ne¤camãca­aini­ainta - tirunšricai tirucciŸŸampalam 716 mutti­ai maõiyaip po­­ai mu×umutaŸ pavaëa mšykkuī kotti­ai vayira mālaik ko×unti­ai amarar cåņum vitti­ai všta všëvik kšëviyai viëaīka ni­Ÿa atta­ai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.1 717 mu­pa­ai yulakuk kellām mårttiyai mu­ika ëšttum i­pa­ai ilaīku cēti iŸaiva­ai arivai ya¤ca va­pa­ait taņakkai všëvik kaëiŸŸi­ai yuritta eīkaë a­pa­ai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.2 718 karumpi­u mi­iyā­ Ÿa­­aik kāykatirc cēti yā­ai iruīkaņa lamutan ta­­ai iŸappoņu piŸap pilā­aip perumporuņ kiëavi yā­aip peruntava mu­iva ršttum arumpo­ai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.3 719 cerutta­ai yarutti ceytu ce¤cara¤ celutti yårmšl karutta­aik ka­aka mš­ik kaņavuëaik karutum vā­ērk korutta­ai yorutti pākam poruttiyum arutti tãrā nirutta­ai ni­ainta ne¤cam nšrpaņa ni­ainta vāŸš. 4.74.4 720 k域i­ai yutaitta pātak ku×aka­ai ma×alai veëëš ŸšŸŸa­ai imaiyē rštta iru¤caņaik kaŸŸai ta­mšl āŸŸa­ai aņiya ršttum amuta­ai amuta yēka n㟟a­ai ni­ainta ne¤cam nšrpaņa ni­ainta vāŸš. 4.74.5 721 karuppa­ait taņakkai vš×ak kaëiŸŸi­ai yuritta kaõņa­ viruppa­ai viëaīku cēti viya­kayi lāya me­­um poruppa­aip poruppa­ maīkai paīka­ai aīkai yšŸŸa neruppa­ai ni­ainta ne¤cam nšrpaņa ni­ainta vāŸš. 4.74.6 722 nãtiyāl ni­aippu ëā­ai ni­aippavar ma­attu ëā­aic cātiyaic caīka veõõ㟠Ÿaõõalai viõõil vā­ēr cētiyait tuëakka millā viëakki­ai aëakka lākā ātiyai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.7 723 pa×aka­ai yulakuk kellām paruppa­aip poruppē ņokkum ma×akaëi yā­ai yi­Ÿēl malaimakaë naņuīkap pērtta ku×aka­aik ku×avit tiīkaë kuëircaņai maruva vaitta a×aka­ai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.8 724 viõõiņai mi­­op pā­ai meypperum poruëop pā­aik kaõõiņai maõiyop pā­aik kaņuviruņ cuņarop pā­ai eõõiņai yeõõa lākā iruvarai veruva nãõņa aõõalai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.9 725 urava­ait tiraõņa tiõņēë arakka­ai y孟i m孟år nirava­ai nimirnta cēti nãõmuņi yamarar taīkaë kurava­aik kuëirveõ ņiīkaë caņaiyiņaip potiyum aivāy arava­ai ni­ainta ne¤cam a×akitā ni­ainta vāŸš. 4.74.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.75 ta­it - tirunšricai tirucciŸŸampalam 726 toõņa­š­ paņņa te­­š tåyakā viriyi­ na­­ãr koõņiruk kēti yāņņik kuīkumak ku×ampu cātti iõņaikoõ ņšŸa nēkki ãca­ai empi rā­aik kaõņa­aik kaõņi rātš kālattaik ka×itta vāŸš. 4.75.1 727 pi­­ilš­ mu­­i lš­nā­ piŸappaŸut taruëcey vā­š e­­ilš­ nāyi ­š­nā­ iëaīkatirp payalait tiīkaņ ci­­ilā eŸikku¤ ce­­ic civapurat tamara ršŸš ni­­alāl kaëaikaõ ārš nãŸucš rakalat tā­š. 4.75.2 728 kaëëa­š­ kaëëat toõņāyk kālattaik ka×ittup pēkkit teëëiyš ­āki ni­Ÿu tšņi­š­ nāņik kaõņš­ uëkuvār uëkiŸ Ÿellām uņa­irun taŸiti ye­Ÿu veëki­š­ veëki nā­um vilāviŸac cirittiņ ņš­š. 4.75.3 729 uņampe­u ma­aiya kattuë uëëamš takaëi yāka maņampaņum uõarney yaņņi uyire­un tirima yakki iņampaņu ¤ā­at tãyāl erikoëa iruntu nēkkil kaņampamar kāëai tātai ka×alaņi kāõa lāmš. 4.75.4 730 va¤cappeõ õaraīku kēyil vāëeyiŸ Ÿaravan tu¤cā va¤cappeõ irunta cå×al vā­Ÿava× matiyan tēyum va¤cappeõ vā×kkai yāëa­ vā×vi­ai vā×a luŸŸu va¤cappeõ õuŸakka mā­š­ va¤ca­š­ e­cey kš­š. 4.75.5 731 uëkuvār uëëat tā­ai uõarve­um perumai yā­ai uëki­š­ nā­uī kāõpā­ uruki­š­ åŸi yåŸi eëki­š­ entai pemmā­ irutalai mi­­u ki­Ÿa koëëimšl eŸumpe­ ­uëëam eīīa­aī kåņu māŸš. 4.75.6 732 mēttaiyaik kaõņa kākkai pēlaval vi­aikaë moyttu­ vārttaiyaip pšca voņņā mayakkanā­ mayaīku ki­Ÿš­ cãttaiyaic citampu ta­­aic ceņikoënēy vaņivo­ Ÿillā åttaiyaik ka×ikkum vaõõam uõarvutā ulaka mårttã. 4.75.7 733 aīkattai maõõuk kākki ārvattai u­akkš tantu paīkattaip pēka māŸŸip pāvittš­ paramā ni­­ais caīkotta mš­ic celvā cātalnāë nāyš­ u­­ai eīkuŸŸāy e­Ÿa pētā iīkuŸŸš­ e­kaõ ņāyš. 4.75.8 734 veëëanãrc caņaiya ­ārtām vi­avuvār pēla vante­ uëëamš pukuntu ni­Ÿārk kuŸaīkunā­ puņaikaë pēntu kaëëarē pukuntã re­­ak kalantutā­ nēkki nakku veëëarē me­Ÿu ni­Ÿār viëaīkiëam piŸaiya ­ārš. 4.75.9 735 peruviral iŸaitā ­å­Ÿa piŸaiyeyi Ÿilaīka aīkān taruvarai a­aiya tēëā­ arakka­a­ ŸalaŸi vã×ntā­ iruvarum oruva ­āya uruvamaī kuņaiya vaëëal tiruvaņi cumantu koõņu kāõkanā­ tiriyu māŸš. 4.75.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.76 ta­it - tirunšricai tirucciŸŸampalam 736 maruëavā ma­atta ­āki mayaīki­š­ matiyi lātš­ iruëavā aŸukkum entai iõaiyaņi nã×a le­­um aruëavāp peŸuta li­Ÿi a¤cinā­ alaman tšŸkup poruëavāt tanta vāŸš pētupēyp pularnta ta­Ÿš. 4.76.1 737 meymmaiyām u×avaic ceytu viruppe­um vittai vittip poymmaiyāī kaëaiyai vāīkip poŸaiye­um nãraip pāyccit tammaiyum nēkkik kaõņu takave­um všli yiņņuc cemmaiyuë niŸpa rākiŸ civakati viëaiyu ma­Ÿš. 4.76.2 738 empirā­ e­Ÿa tškoõ ņe­­uëš pukuntu ni­Ÿiī kempirā­ āņņa āņi e­­uëš u×itar vš­ai empirā­ e­­aip pi­­ait ta­­uëš karakku me­Ÿāl empirā­ e­­i ­allāl e­ceykš­ š×ai yš­š. 4.76.3 739 kāyamš kēyi lākak kaņima­am aņimai yāka vāymaiyš tåymai yāka ma­amaõi iliīka māka nšyamš neyyum pālā niŸaiyanãr amaiya vāņņip påca­ai ãca ­ārkkup pēŸŸavik kāņņi ­ēmš. 4.76.4 740 va¤cakap pulaiya ­š­ai va×iyaŸat toõņiŸ påņņi a¤cale­ Ÿāõņu koõņāy atuvuni­ perumai ya­Ÿš ne¤cakaī ka­iya māņņš­ ni­­aiyuë vaikka māņņš­ na¤ciņaī koõņa kaõņā e­­e­a na­mai tā­š. 4.76.5 741 nāyi­uī kaņaippaņ ņš­ai na­­eŸi kāņņi āõņāy āyiram arava mārtta amuta­š amuta mottu nãyume­ ­e¤ci ­uëëš nilāvi­āy nilāvi niŸka nēyavai cāru mākil nēkkinã aruëcey vāyš. 4.76.6 742 viëëattā ­o­Ÿu māņņš­ viruppe­um všņkai yālš vaëëattš­ pēla nu­­ai vāymaņut tuõņi ņāmš uëëattš niŸŸi yš­um uyirppuëš varuti yš­uī kaëëattš niŸŸi ammā eīīa­aī kāõu māŸš. 4.76.7 743 ācaiva­ pāca meyti aīkuŸŸš ­iīkuŸ Ÿš­āy åcalāņ ņuõņu vāëā u×antunā­ u×ita rāmš tšca­š tšca mårtti tirumaŸaik kāņu mšya ãca­š u­Ÿa­ pātam šttumā Ÿaruëem mā­š. 4.76.8 744 niŸaivilš­ nšca millš­ ni­aivilš­ vi­aiyi­ pāca maŸaivilš puŸappaņ ņšŸum vakaiye­ak karuëe ­emmā­ ciŸaiyilš­ ceyva te­­š tiruvaņi paravi yšttak kuŸaivilš­ kuŸŸan tãrāy ko­Ÿaicšr caņaiyi ­ā­š.4.76.9 745 naņuvilāk kāla­ vantu naõukumpē taŸiya voõõā aņuva­a a¤cu påtam avaitamak kāŸŸa lākš­ paņuva­a palavuī kuŸŸam pāīkilā ma­itar vā×kkai keņuvatip piŸavi cãcã kiëaroëic caņaiyi ­ãrš. 4.76.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.77 ta­it - tirunšricai tirucciŸŸampalam 746 kaņumpakal naņņa māņik kaiyilēr kapāla mšnti iņumpalik killan tēŸu mu×itarum iŸaiva ­ãrš neņumpoŸai malaiyar pāvai nšri×ai neŸime­ kåntaŸ koņuīku×ai pukunta va­Ÿuī kēvaõa maraiya tšyē. 4.77.1 747 kēvaõa muņutta vāŸuī kēëara vacaitta vāŸun tãvaõac cāmpar påcit tiruvuru irunta vāŸum påvaõak ki×ava ­āraip puliyuri araiya ­ārai švaõac cilaiyi ­ārai yāvarš e×utu vārš. 4.77.2 748 viëakki­āŸ peŸŸa i­pam me×ukki­āŸ patiŸŸi yākun tuëakkilna­ malarto ņuttāl tåyaviõ õšŸa lākum viëakkiņņār pšŸu colli­ mey¤¤eŸi ¤ā­a mākum aëappila kãta¤ co­­ārk kaņikaëtām aruëu māŸš. 4.77.3 749 cantiraŸ caņaiyil vaitta caīkara­ cāma všti antarat tamarar pemmā­ ā­nalveë irti yā­Ÿa­ mantiram namacci vāya ākan㠟aõiyap peŸŸāl ventaŸum vi­aiyum nēyum vevva×al viŸakiņ ņa­Ÿš. 4.77.4 750 puëëuvar aivar kaëvar pu­attiņaip pukuntu ni­Ÿu tuëëuvar cåŸai koëvar tåneŸi viëaiya voņņār muëëuņai yavarkaë tammai mukkaõā­ pāta nã×al uëëiņai maŸaintu ni­Ÿaī kuõarvi­ā leyya lāmš. 4.77.5 751 toõņa­š­ piŸantu vāëā tolvi­aik ku×iyil vã×ntu piõņamš cumantu nāëum periyatēr avāviŸ paņņš­ aõņa­š amarar kēvš aŸiva­š a¤ca le­­āy teõņiraik kaīkai cåņun tika×taru caņaiyi ­ā­š. 4.77.6 752 pāŸi­āy pāvi ne¤cš pa­Ÿipēl aëaŸŸiŸ paņņut tšŸinã ni­aiti yāyi­ civakati tiõõa mākum åŸalš uvarppu nāŸi utiramš yo×ukum vācal kåŸaiyāl måņak kaõņu kēlamāk karuti ­āyš. 4.77.7 ippatikattil 8,9-m ceyyuņkaë citaintu pēyi­a. 4.77.8-9 753 uyttakāl utayat tumpar umaiyavaë naņukkan tãra vaittakā larakka ­ēta­ vā­muņi ta­akku nšrntā­ moyttakā­ muki×veõ ņiīkaë mårttiye ­ucci ta­mšl vaittakāl varuntu me­Ÿu vāņinā­ oņuīki ­š­š. 4.77.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.78 kuŸainta - tirunšricai tirucciŸŸampalam 754 ve­Ÿilš­ pula­ka ëaintum ve­Ÿavar vaëākan ta­­uë ce­Ÿilš ­āta lālš cenneŸi yataŸku¤ cšyš­ ni­Ÿuëš tuëumpu ki­Ÿš­ nãca­š­ ãca ­šyē i­Ÿuëš­ nāëai yillš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.1 755 kaŸŸilš­ kalaikaë ¤ā­aī kaŸŸavar taīka ëēņum uŸŸilš ­āta lālš uõarvukku¤ cšya ­ā­š­ peŸŸilš­ perunta ņaīkaõ pštaimār tamakkum pollš­ eŸŸuëš­ iŸaiva ­šnā­ e­ceyvā­ tē­Ÿi ­š­š.4.78.2 756 māņņi­š­ ma­attai mu­­š maŸumaiyai uõara māņņš­ måņņinā­ mu­­ai nāëš mutalva­ai vaõaīka māņņš­ pāņņi­āy pēla ni­Ÿu paŸŸatām pāvan ta­­ai ãņņi­š­ kaëaiya māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.3 757 karaikkaņan tēta mšŸuī kaņalviņa muõņa kaõņa­ uraikkaņan tētu nãrmai yuõarntilš ­āta lālš araikkiņan tacaiyu nākam acaippa­š i­pa vā×kkaik kiraikkiņain turuku ki­Ÿš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.4 758 cemmaiveõ õãŸu påcu¤ civa­ava­ tšva tšva­ vemmainēy vi­aikaë tãrkkum vikirta­uk kārva meyti ammaini­ Ÿaņimai ceyyā vaņivilā muņivil vā×kkaik kimmaini­ Ÿuruku ki­Ÿš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.5 759 pšccoņu pšccuk kellām piŸartamaip puŸamš pšcak kåccilš ­āta lālš koņumaiyai viņumā Ÿērš­ nāccoli nāëum mårtti na­maiyai yuõara māņņš­ šccuëš ni­Ÿu meyyš e­ceyvā­ tē­Ÿi ­š­š. 4.78.6 760 tšca­ait tšca mākun tirumālēr paīka­ Ÿa­­aip påca­aip pu­ita­ Ÿa­­aip puõarumpuõ ņarikat tā­ai nšca­ai neruppa­ Ÿa­­ai niva¤cakat taka­Ÿa cemmai ãca­ai aŸiya māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.7 761 viëaikki­Ÿa vi­aiyai nēkki veõmayir viravi mšlum muëaikki­Ÿa vi­aiyaip pēka muyalkilš­ iyala veëëan tiëaikki­Ÿa muņiyi ­ā­Ÿa­ tiruvaņi parava māņņā tiëaikki­Ÿš ­irumi y孟i e­ceyvā­ tē­Ÿi ­š­š. 4.78.8 762 viëaivaŸi vilāmai yālš všta­aik ku×iyi lā×ntu kaëaikaõu millš­ entāy kāmaraī kaŸŸu millš­ taëaiyavi× kētai nallār taīkaëē ņi­pa meyta iëaiya­u mallš­ entāy e­ceyvā­ tē­Ÿi ­š­š. 4.78.9 763 veņņa­a vuņaiya ­āki vãrattāl malai yeņutta tuņņa­ait tuņņut tãrttuc cuvaippaņak kãtaī kšņņa aņņamā mårtti yāya ātiyai ēti nāëum eņņa­ai eņņa māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.78.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.79 kuŸainta - tirunšricai tirucciŸŸampalam 764 tammā­aī kāppa tākit taiyalār valaiyu ëā×ntu ammā­ai amuta­ Ÿa­­ai ātiyai anta māya cemmā­a oëikoë mš­ic cintaiyu ëo­Ÿi ni­Ÿa emmā­ai ni­aiya māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.79.1 765 makkaëš maõanta tāra mavvayiŸ Ÿavarai yēmpu¤ cikkuëš ya×unti ãca­ tiŸampaņš­ Ÿavama tērš­ koppuëš pēlat tē­Ÿi yata­uëš maŸaiyak kaõņum ikkaëš parattai yēmpa e­ceyvā­ tē­Ÿi ­š­š. 4.79.2 766 kå×aiyš ­āka māņņš­ koņuvi­aik ku×iyil vã×ntu š×i­i­ ­icaiyi ­ālum iŸaiva­ai yštta māņņš­ mā×aiyoõ kaõõi­ nalla maņantaimār tamakkum pollš­ š×aiyš ­āki nāëu me­ceyvā­ tē­Ÿi ­š­š. 4.79.3 767 mu­­aiye­ vi­aiyi ­ālš mårttiyai ni­aiya māņņš­ pi­­ainā­ pitta ­ākip pitaŸŸuva­ pštai yš­nā­ e­­uëš ma­­i ni­Ÿa cãrmaiya tāyi ­ā­ai e­­uëš ni­aiya māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.79.4 768 kaŸaiyaõi kaõņa­ Ÿa­­aik kāmaraī kaŸŸu millš­ piŸainutaŸ pštai mātar peyvaëai yārkku mallš­ maŸainavil nāvi ­ā­ai ma­­ini­ ŸiŸai¤ci nāëum iŸaiyšyu mštta māņņš­ e­ceyvā­ tē­Ÿi ­š­š. 4.79.5 ippatikattil 6,7,8,9-mceyyuņkaë maŸaintu pēyi­a. 4.79.6-91 769 vaëaittuni­ Ÿaivar kaëvar vante­ai naņukka¤ ceyyat taëaittuvait tulaiyai yšŸŸit ta×aleri maņutta nãril tiëaittuni­ Ÿāņu ki­Ÿa āmaipēl teëivi lātš­ iëaittuni­ Ÿāņu ki­Ÿš­ e­ceyvā­ tē­Ÿi ­š­š. 4.79.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.80 kēyil - tiruviruttam tirucciŸŸampalam 770 pāëaiyu ņaikkamu kēīkippa­ māņamne ruīkiyeīkum vāëaiyu ņaippu­al vanteŸi vā×vayal tillaita­­uë āëavu ņaikka×aŸ ciŸŸampa lattara­ āņalkaõņāŸ pãëaiyu ņaikkaõka ëāŸpi­­aip pšyttoõņar kāõpate­­š. 4.80.1 771 poruviņai yo­Ÿuņaip puõõiya mårtti puliyataëa­ uruvuņai yammalai maīkaima õāëa­ ulakukkellān tiruvuņai antaõar vā×ki­Ÿa tillaicciŸ Ÿampalava­ tiruvaņi yaikkaõņa kaõkoõņu maŸŸi­ik kāõpate­­š. 4.80.2 772 toņutta malaroņu tåpamu¤ cāntuīkoõ ņeppo×utum aņuttu vaõaīkum aya­oņu mālukkuī kāõpariyā­ poņikkoõ ņaõintupo­ ­ākiya tillaicciŸ Ÿampalava­ uņutta tukilkaõņa kaõkoõņu maŸŸi­ik kāõpate­­š. 4.80.3 773 vaicca poruënamak kākume­ Ÿeõõi namaccivāya acca mo×intš­ aõitillai yampalat tāņuki­Ÿa picca­ piŸappili pšrnanti untiyi­ mšlacaitta kacci­ a×akukaõ ņāŸpi­­aik kaõkoõņu kāõpate­­š. 4.80.4 774 cey¤¤i­Ÿa nãla malarki­Ÿa tillaicciŸ Ÿampalava­ mai¤¤i­Ÿa oõkaõ malaimakaë kaõņu maki×ntuniŸka ney¤¤i­ Ÿeriyum viëakkotta nãla maõimiņaŸŸā­ kai¤¤i­Ÿa āņalkaõ ņāŸpi­­aik kaõkoõņu kāõpate­­š. 4.80.5 775 å­attai nãkki ulakaŸiya e­­ai yāņkoõņava­ tš­ot te­akki­i yā­tillaic ciŸŸam palava­eīkē­ vā­at tavaruyya va­­a¤cai yuõņakaõ ņattilaīkum š­at teyiŸu kaõņāŸpi­­aik kaõkoõņu kāõpate­­š. 4.80.6 776 teritta kaõaiyāŸ tiripura m孟u¤cen tãyi­må×ka eritta iŸaiva­ imaiyavar kēmā­ iõaiyaņikaë taritta ma­attavar vā×ki­Ÿa tillaicciŸ Ÿampalava­ ciritta mukaīkaõņa kaõkoõņu maŸŸi­ik kāõpate­­š. 4.80.7 777 cuŸŸu mamarar curapati ni­tirup pātamallāl paŸŸo­ Ÿilēme­ Ÿa×aippap paravaiyuë na¤caiyuõņā­ ceŸŸaī ka­aīka­ait tãvi×it tā­Ÿillai yampalava­ neŸŸiyiŸ kaõkaõņa kaõkoõņu maŸŸi­ik kāõpate­­š. 4.80.8 778 cittat te×unta ce×uīkama latta­­a cšvaņikaë vaitta ma­attavar vā×ki­Ÿa tillaicciŸ Ÿampalava­ muttum vayiramum māõikkan ta­­uë viëaīkiyatå matta malarkaõņa kaõkoõņu maŸŸi­ik kāõpate­­š. 4.80.9 779 tarukku mikuttutta­ Ÿēëvali yu­­it taņavaraiyai varaikkai kaëāleņut tārppa malaimakaë kē­cirittu arakka­ maõimuņi pattum aõitillai yampalava­ nerukki mititta viralkaõņa kaõkoõņu kāõpate­­š. 4.80.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - tirumålattā­anāyakar, capānātar, tšviyār - civakāmiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.81 kēyil - tiruviruttam tirucciŸŸampalam 780 karunaņņa kaõņa­ai aõņat talaiva­aik kaŸpakattaic cerunaņņa mummati leyyaval lā­aiccen tãmu×aīkat tirunaņņa māņiyait tillaik kiŸaiyaicciŸ Ÿampalattup perunaņņa māņiyai vā­avar kē­e­Ÿu vā×ttuva­š. 4.81.1 781 o­Ÿi yiruntu ni­aimi­kaë untamak kå­amillai ka­Ÿiya kāla­aik kālāŸ kaņintā­ aņiyavaŸkāc ce­Ÿu to×umi­kaë tillaiyuņ ciŸŸam palattunaņņam e­Ÿuvan tāye­um emperu mā­Ÿa­ tirukkuŸippš. 4.81.2 782 ka­ma­a vãrka×i yuīkarut tšcollik kāõpate­­š na­ma­a varnavil tillaiyuņ ciŸŸam palattunaņņam po­malai yilveëëik ku­Ÿatu pēlap polintilaīki e­ma­a mšyo­Ÿip pukka­a­ pēnta cuvaņillaiyš. 4.81.3 783 ku­itta puruvamuī kovvaiccev vāyiŸ kumiõcirippum pa­itta caņaiyum pavaëampēl mš­iyiŸ pālveõõãŸum i­itta muņaiya eņuttapoŸ pātamuī kāõappeŸŸāl ma­ittap piŸaviyum všõņuvatš inta mānilattš. 4.81.4 784 vāyttatu nantamak kãtēr piŸavi matittiņumi­ pārttaŸkup pācu patamaruë ceytava­ pattaruëëãr kētta­Ÿu muppuran tãvaëait tā­Ÿillai yampalattuk kåtta­uk kāņpaņ ņiruppata­ Ÿēnantaī kå×aimaiyš. 4.81.5 785 påtta­a poŸcaņai po­pēl miëirap purikaõaīkaë ārtta­a koņņi yaritta­a palkuŸaņ påtakaõan tštte­a ve­Ÿicai vaõņukaë pāņuciŸ Ÿampalattuk kåtta­iŸ kåttuval lāruëa rēve­Ÿa­ kēlvaëaikkš. 4.81.6 786 muņikoõņa mattamum mukkaõõi­ nēkkum muŸuvalippun tuņikoõņa kaiyun tutaintaveõ õãŸu¤ curiku×alāë paņikoõņa pākamum pāypulit tēlume­ pāvine¤ciŸ kuņikoõņa vātillai yampalak kåtta­ kuraika×alš. 4.81.7 787 paņaikkala mākavu­ ­āmat te×utta¤ce­ nāviŸkoõņš­ iņaikkala mallš­ e×upiŸap pummu­ak kāņceyki­Ÿš­ tuņaikki­um pēkš­ to×utu vaõaīkittå nãŸaõintu­ aņaikkalaī kaõņāy aõitillaic ciŸŸam palattara­š. 4.81.8 788 po­­otta mš­imšl veõõ㠟aõintu puricaņaikaë mi­­ot tilaīkap palitšrn tu×alum viņaīkavšņac ci­­atti ­ā­mali tillaiyuņ ciŸŸam palattunaņņam e­­atta­ āņalkaõ ņi­puŸŸa tāliv virunilamš. 4.81.9 789 cāņa eņuttatu takka­Ÿa­ všëviyiŸ cantira­ai vãņa eņuttatu kāla­ai nāraõa­ nā­muka­un tšņa eņuttatu tillaiyuņ ciŸŸam palattunaņņam āņa eņuttiņņa pātama­ Ÿēnammai yāņkoõņatš. 4.81.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.82 tirukka×umalam - tiruviruttam tirucciŸŸampalam 790 pārkoõņu måņik kaņalkoõņa ¤ā­Ÿuni­ pātamellām nāla¤cu puëëi­am šnti­a e­par naëirmatiyaī kālkoõņa vaõkaic caņaivirit tāņuī ka×umalavark kāëa­Ÿi maŸŸumuõ ņēanta õā×i akaliņamš. 4.82.1 791 kaņaiyār koņineņu māņaīka ëeīkuī kalantilaīka uņaiyā ­uņaitalai mālaiyu¤ cåņi ukantaruëi viņaitā ­uņaiyavav vštiya­ vā×uī ka×umalattuë aņaivār vi­aika ëavaiyeëka nāņoŸum āņuvarš. 4.82.2 792 tiraivāyp peruīkaņal muttaī kuvippa mukantukoõņu nuraivāy nuëaicciya rēņik ka×umalat tuëëa×untum viraivāy naŸumalar cåņiya viõõava­ Ÿa­­aņikkš varaiyāp paricivai nāņoŸum nantamai yāëva­avš. 4.82.3 793 virikkum arumpatam vštaīka ëētum vi×umiyanål uraikkil arumporuë uëëuvar kšņkil ulakamuŸŸum irikkum paŸaiyoņu påtaīkaë pāņak ka×umalava­ niruttam pa×ampaņi yāņuī ka×alnammai āëva­avš. 4.82.4 794 cintit te×uma­a mšni­ai yāmu­ ka×umalattaip pantitta valvi­ai tãrkka vallā­aip pacupatiyaic cantitta kāla maŸuttume­ Ÿeõõi yiruntavarkku muntit to×uka×al nāņoŸum nantammai āëva­avš. 4.82.5 795 nilaiyum perumaiyum nãtiyu¤ cāla a×akuņaittāy alaiyum peruveëëat ta­Ÿu mitantavit tēõipura¤ cilaiyil tiripuram m孟erit tārtaī ka×umalavar alaruī ka×alaņi nāņoŸum nantamai āëva­avš. 4.82.6 796 muŸŸik kiņantumun nãri­ mitantuņa­ moyttamarar cuŸŸik kiņantu to×appaņu ki­Ÿatu cå×aravan teŸŸik kiņantuveī ko­Ÿaëan tu­Ÿiveõ tiīkaëcåņuī kaŸŸaic caņaimuņi yārkkiņa māya ka×umalamš. 4.82.7 797 uņalum uyirum oruva×ic cellum ulakattuëëš aņaiyum u­aivan taņaintār amarar aņiyiõaikkã× naņaiyum vi×avoņu nāņoŸum malkum ka×umalattuë viņaiya­ ta­ippatam nāņoŸum nantamai āëva­avš. 4.82.8 798 paravaik kaņalna¤ca muõņatu millaiyip pārmu×utum niravik kiņantu to×appaņu ki­Ÿatu nãõņiruvar ciramap paņavantu cārntār ka×alaņi kāõpataŸkš aravak ka×alaņi nāņoŸum nantamai āëva­avš. 4.82.9 799karaiyār kaņalcå× ilaīkaiyar kē­Ÿa­ muņicitaŸat tolaiyā malaraņi 孟alum uëëam vitirvitirttut talaiyāyk kiņantuyarn tā­Ÿa­ ka×umalaī kāõpataŸkš alaiyāp paricivai nāņoŸum nantamai āëva­avš. 4.82.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - piramapurãcar, tšviyār - tirunilaināyaki. tiruttēõiyil v㟟iruppavar tēõiyappar. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.83 tirukka×umalam - tiruviruttam tirucciŸŸampalam 800 paņaiyār ma×uvo­Ÿu paŸŸiya kaiya­ pativi­aviŸ kaņaiyār koņineņu māņaīka ëēīkuī ka×umalamām maņaivāyk kuruki­am pāëai viritoŸum vaõņi­aīkaë peņaivāy matuvuõņu pšrā tirukkum perumpatiyš. 4.83.1 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.84 āruyirt - tiruviruttam tirucciŸŸampalam 801 eņņān ticaikkum iruticaik kummiŸai vāmuŸaiye­ Ÿiņņār amararvem påcal e­akkšņ ņerivi×iyā oņņāk kayavar tiripuram m孟aiyum ērampi­āl aņņā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.1 802 pš×vāy aravi­ araikkamarn tšŸip piŸaīkilaīku tšyvāy iëampiŸai ce¤caņai mšlvaitta tšvarpirā­ måvā­ iëakā­ mu×uvula kēņumaõ viõõumaŸŸum āvā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.2 803 tariyā vekuëiya ­āyttakka­ všëvi takarttukanta eriyār ilaīkiya cålatti ­ā­imai yātamukkaņ periyā­ periyār piŸappaŸup pā­e­Ÿun ta­piŸappai ariyā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.3 804 vaņivuņai vāõeņuī kaõõumai yāëaiyēr pālmaki×ntu veņikoë aravoņu všīkai ataëkoõņu mšlmaruvip poņiko ëakalattup po­pitirn ta­­apaiī ko­Ÿaiyantār aņikaë aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.4 805 poŸuttā­ amarark kamutaru ëina¤ca muõņukaõņaī kaŸuttā­ kaŸuppa×a kāvuņai yā­kaīkai ce¤caņaimšŸ ceŸuttā­ ta­a¤caya­ cšõā rakalaī kaõaiyo­Ÿi­āl aŸuttā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.5 806 kāyntā­ ceŸaŸkari yā­e­Ÿu kāla­aik kālo­Ÿi­āŸ pāyntā­ paõaimatil m孟uī kaõaiye­­um oëëa×alāl mšyntā­ viya­ula kš×um viëaīka vi×umiyanål āyntā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.6 807 uëaintā­ ceŸuttaŸ kariyā­ Ÿalaiyai ukiro­Ÿi­āŸ kaëaintā­ ata­ai niŸaiya neņumāl kaõār kuruti vaëaintā­ oruvira li­­oņu vã×vittuc cāmparveõõ㠟aëaintā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.7 808 muntivaņ ņattiņaip paņņatel lāmmuņi všntartaīkaë pantivaņ ņattiņaip paņņalaip puõpataŸ ka¤cikkollē nantivaņ ņannaŸu māmalark ko­Ÿaiyu nakkace­­i antivaņ ņattoëi yā­aņic cšrntate­ āruyirš. 4.84.8 809 mikattā­ periyatēr všīkai yataëkoõņu meymmaruvi akattā­ veruvanal lāëai naņukkuŸup pā­varumpo­ mukattāŸ kuëirntirun tuëëatti ­ālukap pā­icainta akattā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.9 810 paimmā õaravalkuŸ paīkayac cãŸaņi yāëveruvak kaimmā varicilaik kāma­ai yaņņa kaņavuëmukkaõ emmā­ iva­e­ Ÿiruvaru mštta erinimirnta ammā­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.10 811 pa×akavē rårti yara­paiīkaņ pāriņam pāõiceyyak ku×alum mu×avoņu mānaņa māņi uyarilaīkaik ki×ava­ irupatu tēëum oruvira lāliŸutta a×aka­ aņini×aŸ kã×ata­ Ÿēve­Ÿa­ āruyirš. 4.84.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.85 tiruccēŸŸuttuŸai - tiruviruttam tirucciŸŸampalam 812 kālai ye×untu kaņimalar tåya­a tāīkoõarntu mšlai yamarar virumpu miņamvirai yā­malinta cēlai maõaīkama× cēŸŸut tuŸaiyuŸai vārcaņaimšl mālai matiyama­ Ÿēvem pirā­uk ka×akiyatš. 4.85.1 813 vaõņaõai ko­Ÿaiyum va­­iyum mattamum vāëaravuī koõņaõain tšŸu muņiyuņai yā­kurai cšrka×aŸkš toõņaõain tāņiya cēŸŸut tuŸaiyuŸai vārcaņaimšl veõņalai mālaiya­ Ÿēvem pirā­uk ka×akiyatš. 4.85.2 814 aëakku neŸiyi­a­ a­parkaë tamma­at tāyntukoëvā­ viëakku maņiyavar mšlvi­ai tãrttiņum viõõavarkē­ tuëakkuī ku×aiyaõi cēŸŸut tuŸaiyuŸai vārcaņaimšŸ Ÿiëaikkum matiyama­ Ÿēvem pirā­uk ka×akiyatš. 4.85.3 815 āyntakai vāëara vattoņu mālviņai yšŸiyeīkum pšrntakai mā­aņa māņuvar pi­­u caņaiyiņaiyš cšrntakaim māmalar tu­­iya cēŸŸut tuŸaiyuŸaivār šntukaic cåla ma×uvem pirā­uk ka×akiyatš. 4.85.4 816 k域aik kaņantatuī kēëara vārttatuī kēëu×uvai n㟟il tutaintu tiriyum paricatu nāmaŸiyēm āŸŸiŸ kiņantaī kalaippa alaippuõ ņacaintatokku¤ cēŸŸut tuŸaiyuŸai vārcaņai mšlatēr tåmatiyš. 4.85.5 817 vallāņi ni­Ÿu valipšcu vārkēëar vallacurar kollāņi ni­Ÿu kumaikkilum vā­avar vantiŸai¤cac collāņi ni­Ÿu payilki­Ÿa cēŸŸut tuŸaiyuŸaivār villāņi ni­Ÿa nilaiyem pirā­uk ka×akiyatš. 4.85.6 818 āya muņaiyatu nāmaŸi yēmara õattavaraik kāyak kaõaicilai vāīkiyu meytun tuyakkaŸuttā­ tåyaveõ õ㟟i­a­ cēŸŸut tuŸaiyuŸai vārcaņaimšŸ pāyumveõ õãrttiraik kaīkaiyem mā­uk ka×akiyatš. 4.85.7 819 aõņar amarar kaņain te×un tēņiya na¤cata­ai uõņum ata­ai oņukka vallā­ mikka umparkaëkē­ toõņu payilki­Ÿa cēŸŸut tuŸaiyuŸai vārcaņaimšl iõņai matiyama­ Ÿēvem pirā­uk ka×akiyatš. 4.85.8 820 kaņalmaõi vaõõa­ karutiya nā­muka­ Ÿā­aŸiyā­ viņamaõi kaõņa muņaiyava­ Ÿā­e­ai āëuņaiyā­ cuņaraõin tāņiya cēŸŸut tuŸaiyuŸai vārcaņaimšŸ paņamaõi nākama­ Ÿēvem pirā­uk ka×akiyatš. 4.85.9 821 ilaīkaik kiŸaiva­ irupatu tēëu muņineriyak kalaīka virali­ā l孟i ava­aik karutta×itta tulaīkal ma×uvi­a­ cēŸŸut tuŸaiyuŸai vārcaņaimšl ilaīku matiyama­ Ÿēvem pirā­uk ka×akiyatš. 4.85.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.86 tiruvoŸŸiyår - tiruviruttam tirucciŸŸampalam 822 ceŸŸuk kaëiŸŸuri koëki­Ÿa ¤ā­Ÿu ceruveõkompo­ ŸiŸŸuk kiņantatu pēlum iëampiŸai pāmpata­aic cuŸŸik kiņantatu kimpuri pēlac cuņarimaikkum neŸŸikkaõ maŸŸata­ muttokkumā loŸŸi yåra­ukkš. 4.86.1 823 collak karutiya to­Ÿuõņu kšņkiŸ Ÿoõņāyaņaintār allaŸ paņakkaõņu pi­­e­ koņutti alaikoëmunnãr mallaŸ Ÿiraiccaīka nittilaī koõņuvam pakkaraikkš ollait tiraikoõarn teŸŸoŸŸi yåruŸai yuttama­š. 4.86.2 824 paravai varutirai nãrkkaīkai pāyntukka palcaņaimšl arava maõitaru ko­Ÿai iëantiīkaņ cåņiyatēr kurava naŸumalar kēīka maõintu kulāya ce­­i uravu tiraikoõarn teŸŸoŸŸi yåruŸai yuttama­š. 4.86.3 825 tā­akaī kāņaraī kāka vuņaiyatu ta­­aņaintār å­aka nāŸu muņaitalai yiŸpali koëvatuntā­ tš­aka nāŸun tiruvoŸŸi yåruŸai vāravartān tā­aka mšvantu pē­akam všõņi u×itarvarš. 4.86.4 826 všlaik kaņalna¤ca muõņuveë 빟Ÿoņum v㟟irunta mālaic caņaiyārk kuŸaiviņa māvatu vāriku­Ÿā ālaik karumpoņu cenneŸ ka×a­i arukaõainta cēlait tiruvoŸŸi yåraiyep pētun to×umi­kaëš. 4.86.5 827 puŸŸi­il vā×um aravukkun tiīkaņkuī kaīkaiye­­u¤ ciŸŸiņai yāņku¤ ceŸitaru kaõõikku¤ cšrviņamām peŸŸuņai yā­perum pšccuņai yā­piri yāte­aiyāë viŸŸuņai yā­oŸŸi yåruņai yā­Ÿa­ viricaņaiyš. 4.86.6 828 i­Ÿaraik kaõõuņai yāreīku millai imaya me­­uī ku­Ÿaraik kaõõa­ kulamakaņ pāvaikkuk kåŸiņņanāë a­Ÿaraik kaõõuī koņuttumai yāëaiyum pākamvaitta o­Ÿaraik kaõõa­kaõ ņãroŸŸi yåruŸai uttama­š. 4.86.7 829 cuŸŸivaõ ņiyā×ceyu¤ cēlaiyuī kāvun tutaintilaīku peŸŸikaõ ņālmaŸŸu yāvaruī koëvar piŸariņainã oŸŸikoõ ņāyoŸŸi yåraiyuī kaiviņ ņuŸume­Ÿeõõi viŸŸikaõ ņāymaŸ Ÿituvoppa tilliņam vštiya­š. 4.86.8 830 cuŸŸik kiņantoŸŸi yåra­e­ cintai pirivaŸiyā­ oŸŸit tiritantu nãye­­a ceyti ulakamellām paŸŸit tiritantu palloņu nāme­Ÿu kaõku×ittut teŸŸit tiruppatal lāle­­a ceyyumit tãvi­aiyš. 4.86.9 831 aīkaņ kaņukkaikku mullaip puŸavam muŸuvalceyyum paiīkaņ ņalaikkuc cuņalaik kaëari parumaõicšr kaīkaikku všlai aravukkup puŸŸu kalainirampāt tiīkaņku vā­an tiruvoŸŸi yårar tirumuņiyš. 4.86.10 832 tarukki­a vāëarak ka­muņi pattiŸap pātanta­­āl orukki­a vāŸaņi yš­aip piŸappaŸut tāëavallā­ nerukki­a vā­avar tā­avar kåņik kaņaintana¤caip parukki­a vāŸe­cey kš­oŸŸi yåruŸai paõņaīka­š. 4.86.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.87 tiruppa×a­am - tiruviruttam tirucciŸŸampalam 833 mšvittu ni­Ÿu viëainta­a ventuyar tukkamellām āvittu ni­Ÿu ka×inta­a allal avaiyaŸuppā­ pāvitta pāva­ai nãyaŸi vāypa×a ­attaracš kåvittuk koëëun ta­aiyaņi yš­aik kuŸikkoëvatš. 4.87.1 834 cuŸŸini­ ŸārpuŸaī kāva lamarar kaņaittalaiyil maŸŸuni­ Ÿārtiru māloņu nā­muka­ vantaņikkã×p paŸŸini­ Ÿārpa×a ­attara cšyu­ paõiyaŸivā­ uŸŸuni­ Ÿāraņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.2 835 āņini­ Ÿāyaõņam š×uī kaņantupēy mšlavaiyuī kåņini­ Ÿāykuvi me­mulai yāëaiyuī koõņuņa­š pāņini­ Ÿāypa×a ­attara cšyaīkēr pālmatiya¤ cåņini­ Ÿāyaņi yš­aiya¤ cāmaik kuŸikkoëvatš. 4.87.3 836 erittuviņ ņāyampi ­āŸpura m孟umu­ ­špaņavum urittuviņ ņāyumai yāënaņuk keytavēr ku¤carattaip parittuviņ ņāypa×a ­attara cškaīkai vārcaņaimšŸ tarittuviņ ņāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.4 837 mu­­iyum mu­­i muëaitta­a måveyi lummuņa­š ma­­iyu maīkum irunta­ai māya ma­attavarkaë pa­­iya nåli­ paricaŸi vāypa×a ­attaracš u­­iyum u­­aņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.5 838 šyntaŸut tāyi­pa ­āyirun tšpaņait tā­Ÿalaiyaik kāyntaŸut tāykaõõi ­āla­Ÿu kāma­aik kāla­aiyum pāyntaŸut tāypa×a ­attara cšye­ pa×avi­ainēy āyntaŸut tāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.6 839 maŸŸuvait tāyaīkēr māloru pākam maki×ntuņa­š uŸŸuvait tāyumai yāëoņuī kåņum parice­avš paŸŸivait tāypa×a ­attara cšyaīkēr pāmporukai cuŸŸivait tāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.7 840 åri­i­ Ÿāyo­Ÿi ni­Ÿuviõ ņāraiyum oëëa×alāŸ pēri­i­ ŸāypoŸai yāyuyi rāvi cumantukoõņu pārini­ Ÿāypa×a ­attara cšpaõi ceypavarkaņ kārani­ Ÿāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.8 841 pēkamvait tāypuri pu­caņai mšlēr pu­alata­ai ākamvait tāymalai yā­maņa maīkai maki×ntuņa­š pākamvait tāypa×a ­attara cšyu­ paõiyaruëāl ākamvait tāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.9 842 aņuttirun tāyarak ka­muņi vāyoņu tēëneriyak keņuttirun tāykiëarn tārvali yaikkiëai yēņuņa­š paņuttirun tāypa×a ­attara cšpuli yi­­uritēl uņuttirun tāyaņi yš­aik kuŸikkoõ ņaruëuvatš. 4.87.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.88 tiruppånturutti - tiruviruttam tirucciŸŸampalam 843 māli­ai māluŸa ni­Ÿā­ malaimakaë ta­­uņaiya pāla­aip pā­mati cåņiyaip paõpuõa rārmati­mšŸ pēla­aip pērviņai yšŸiyaip pånturut timaki×um āla­ai ātipu rāõa­ai nā­aņi pēŸŸuvatš. 4.88.1 844 maŸiyuņai yā­ma×u vāëi­a­ māmalai maīkaiyērpāl kuŸiyuņai yā­kuõa mo­ŸaŸin tārillai kåŸilava­ poŸiyuņai vāëara vattava­ pånturut tiyuŸaiyum aŸivuņai āti purāõa­ai nā­aņi pēŸŸuvatš. 4.88.2 845 maŸuttavar mummatil māyavēr ve¤cilai kēttērampāl aŸutta­ai ālata­ kã×a­ai ālviņa muõņata­aip poŸutta­aip påtap paņaiya­aip pånturut tiyuŸaiyum niŸatta­ai nãla miņaŸŸa­ai yā­aņi pēŸŸuvatš. 4.88.3 846 uruvi­ai å×i mutalva­ai ēti niŸaintuni­Ÿa tiruvi­ait tšcam paņaitta­aic ce­Ÿaņain tš­uņaiya poruvi­ai yellān turanta­aip pånturut tiyuŸaiyuī karuvi­aik kaõmå­ Ÿuņaiya­ai yā­aņi pēŸŸuvatš. 4.88.4 847 takka­Ÿa­ všëvi takarttava­ cāra matuva­Ÿukēë mikka­a mummatil vãyavēr ve¤cilai kēttērampāl pukka­a­ po­Ÿika×n ta­­atēr pånturut tiyuŸaiyum nakka­ai naīkaë pirā­Ÿa­ai nā­aņi pēŸŸuvatš. 4.88.5 848 arukaņai mālaiyun tā­uņai yā­a×a kālamainta uruvuņai maīkaiyun ta­­oru pālula kāyuni­Ÿā­ porupaņai všli­a­ villi­a­ pånturut tiyuŸaiyun tiruvuņait tšca matiya­ai yā­aņi pēŸŸuvatš. 4.88.6 849 ma­Ÿiyun ni­Ÿa matilarai māya vakaikeņukkak ka­Ÿiyun ni­Ÿu kaņu¤cilai vāīkik ka­alampi­āŸ po­Ÿiyum pēkap puraņņi­a­ pånturut tiyuŸaiyum a­Ÿiyu¤ ceyta pirā­Ÿa­ai yā­aņi pēŸŸuvatš. 4.88.7 850 mi­­iŸam mikka iņaiyumai naīkaiyēr pā­maki×ntā­ e­­iŸa me­Ÿama rarperi yāri­­an tāmaŸiyār po­­iŸa mikka caņaiyava­ pånturut tiyuŸaiyum e­­iŸa ventai pirā­Ÿa­ai yā­aņi pēŸŸuvatš. 4.88.8 851 antiyai nalla matiyi­ai yārkkum aŸivariya centiyai vāņņu¤cem po­­i­ai ce­Ÿaņain tš­uņaiya puntiyaip pukka aŸivi­ai pånturut tiyuŸaiyum nantiyai naīkaë pirā­Ÿa­ai nā­aņi pēŸŸuvatš. 4.88.9 852 paikkaiyum pānti vi×ikkaiyum pāmpu caņaiyiņaiyš vaikkaiyum vā­i×i kaīkaiyum maīkai naņukkuŸavš moykkai arakka­ai y孟i­a­ pånturut tiyuŸaiyum mikkanal všta vikirta­ai nā­aņi pēŸŸuvatš. 4.88.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.89 tiruneyttā­am - tiruviruttam tirucciŸŸampalam 853 pāriņa¤ cāņiya palluyir vā­ama rarkkaruëik kāraņain takaņal vāyumi× na¤camu tākavuõņā­ åraņain tivvula kiŸpali koëvatu nāmaŸiyēm nãraņain takarai ni­Ÿaneyt tā­at tiruntava­š. 4.89.1 854 tšyntilaī ku¤ciŸu veõmati yāyni­ tiruccaņaimšŸ pāyntakaī kaippu­aŸ pa­muka mākip parantolippa āyntilaī kumma×u všluņai yāyaņi yšŸkurainã šntiëa maīkaiyum nãyumneyt tā­at tiruntatuvš. 4.89.2 855 ko­Ÿaņain tāņik kumaittiņuī k域amo­ ­ārmati­mšŸ ce­Ÿaņain tāņip porutatun tšcamel lāmaŸiyuī ku­Ÿaņain tāņuī kuëirpo×iŸ kāviri yi­karaimšŸ ce­Ÿaņain tārvi­ai tãrkkuneyt tā­at tiruntava­š. 4.89.3 856 koņņu mu×avara vattoņu kēlam palaaõintu naņņam palapayi­ Ÿāņuvar nākam araik kacaittuc ciņņar tiripuran tãye×ac ceŸŸa cilaiyuņaiyā­ iņņa mumaiyoņu ni­Ÿaneyt tā­at tiruntava­š. 4.89.4 857 koymalark ko­Ÿai tu×āyva­­i mattamuī kåviëamum meymalar všynta viricaņaik kaŸŸaiviõ õērperumā­ maimalar nãla niŸaīkaruī kaõõiyēr pālmaki×ntā­ ni­mala ­āņal nilayaneyt tā­at tiruntava­š. 4.89.5 858 påntār naŸuīko­Ÿai mālaiyai vāīkic caņaikkaõintu kårntār viņaiyi­ai yšŸippal påtap paņainaņuvš pēntār puŸavicai pāņavum āņavuī kšņņaruëic cšrntār umaiyava ëēņuneyt tā­at tiruntava­š. 4.89.6 859 paŸŸi­a pāmpa­ paņutta puliyurit tēluņaiya­ muŸŸi­a m孟u matilkaëai måņņi yerittaŸuttā­ cuŸŸiya påtap paņaiyi­a­ cåla ma×uvorumā­ ceŸŸunan tãvi­ai tãrkkuneyt tā­at tiruntava­š. 4.89.7 860 viritta caņaiyi­a­ viõõavar kē­viņa muõņakaõņa­ uritta kariyuri måņiyo­ ­ārmatil m孟uņa­š eritta cilaiyi­a­ ãņa×iyā te­­ai āõņukoõņa taritta umaiyava ëēņuneyt tā­at tiruntava­š. 4.89.8 861 tåīkā­ tuëaīkā­ tu×āyko­Ÿai tu­­iya ce¤caņaimšl vāīkā matiyamum vāëara vuīkaīkai tā­pu­aintā­ tšīkār tiripuran tãye×a veytu tiyakkaŸuttu nãīkā­ umaiyava ëēņuneyt tā­at tiruntava­š. 4.89.9 862 åņņini­ Ÿā­poru vā­ila mummatil tãyampi­āl māņņini­ Ÿā­a­Ÿi ­ārventu vã×avum vā­avarkkuk kāņņini­ Ÿā­kata mākkaīkai pāyavēr vārcaņaiyai nãņņini­ Ÿā­Ÿiru ni­Ÿaneyt tā­at tiruntava­š. 4.89.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.90 tiruvštikuņi - tiruviruttam tirucciŸŸampalam 863 kaiyatu kāleri nākaī ka­alviņu cålamatu veyyatu všlaina¤ cuõņa viricaņai viõõavarkē­ ceyyi­il nãla maõaīkama ×untiru vštikuņi aiya­ai ārā amuti­ai nāmaņain tāņutumš. 4.90.1 864 kaittalai mā­maŸi yšntiya kaiya­ ka­alma×uva­ poyttalai yšntinaŸ påti yaõintu palitirivā­ ceyttalai vāëaikaë pāyntuka ëuntiru vštikuņi atta­ai ārā amuti­ai nāmaņain tāņutumš. 4.90.2 865 mu­pi­ mutalva­ mu­iva­em mšlai vi­aika×ittā­ a­pi­ nilaiyil avuõar purampoņi yā­aceyyu¤ cempo­ai na­malar mšlava­ cšrtiru vštikuņi a­pa­ai nammai yuņaiya­ai nāmaņain tāņutumš. 4.90.3 866 pattarkaë nāëum maŸavār piŸaviyai yo­ŸaŸuppā­ muttarkaë mu­­am paõiceytu pāriņam mu­­uyarttā­ kotta­a ko­Ÿai maõaīkama ×untiru vštikuņi atta­ai ārā amuti­ai nāmaņain tāņutumš. 4.90.4 867 ā­aõain tšŸuī kuŸikuõa māraŸi vāravarkai mā­aõain tāņu matiyum pu­alu¤ caņaimuņiya­ tš­aõain tāņiya vaõņu payiltiru vštikuņi ā­aõain tāņu ma×uva­ai nāmaņain tāņutumš. 4.90.5 868 eõõum e×uttuī kuŸiyum aŸipavar tāmo×iyap paõõi­ icaimo×i pāņiya vā­avar tāmpaõivār tiõõe­ vi­aikaëait tãrkkum pirā­Ÿiru vštikuņi naõõa ariya amuti­ai nāmaņain tāņutumš. 4.90.6 869årnta viņaiyukan tšŸiya celva­ai nāmaŸiyēm ārnta maņamo×i maīkaiyēr pākam maki×ntuņaiyā­ cšrnta pu­aŸcaņaic celvap pirā­Ÿiru vštikuņic cārnta vayalaõi taõõamu taiyaņain tāņutumš. 4.90.7 870 eriyum ma×uvi­a­ eõõiyum maŸŸoru va­Ÿalaiyuë tiriyum paliyi­a­ tšyamum nāņumel lāmuņaiyā­ viriyum po×ilaõi cšŸu tika×tiru vštikuņi ariya amuti­ai a­parka ëēņaņain tāņutumš. 4.90.8 871 maiyaõi kaõņa­ maŸaiviri nāva­ matittukanta meyyaõi n㟟a­ vi×umiya veõma×u vāņpaņaiyā­ ceyya kamala maõaīkama ×untiru vštikuņi aiya­ai ārā amuti­ai nāmaņain tāņutumš. 4.90.9 872 varutta­ai vāëarak ka­muņi tēëoņu pattiŸutta porutta­aip poyyā aruëa­aip påtap paņaiyuņaiya tirutta­ait tšvar pirā­Ÿiru všti kuņiyuņaiya arutta­ai ārā amuti­ai nāmaņain tāņutumš. 4.90.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - vštapurãcuvarar, tšviyār - maīkaiyarkkaraciyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.91 tiruvaiyāŸu - tiruviruttam tirucciŸŸampalam 873 kuŸuvitta vākuŸŸa nēyvi­ai kāņņik kuŸuvittanēy uŸuvitta vāvuŸŸa nēyvi­ai tãrppā­ ukantaruëi aŸivitta vāŸaņi yš­aiai yāŸa­ aņimaikkaëš ceŸivitta vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.1 874 kårvitta vākuŸŸa nēyvi­ai kāņņiyuī kårvittanēy årvitta vāvuŸŸa nēyvi­ai tãrppā­ ukantaruëi ārvitta vāŸaņi yš­aiai yāŸa­ aņimaikkaëš cšrvitta vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.2 875tākki­a vācala mšvi­ai kāņņiyun taõņittanēy nãkki­a vāneņu nãri­i­ ŸšŸa ni­aintaruëi ākki­a vāŸaņi yš­aiai yāŸa­ aņimaikkaëš nēkki­a vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.3 876tarukki­a nā­Ÿaka vi­Ÿiyu mēņac calamata­āl nerukki­a vāneņu nãri­i­ ŸšŸa ni­aintaruëi urukki­a vāŸaņi yš­aiai yāŸa­ aņimaikkaëš perukki­a vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.4 877 i×ivitta vāŸiņņa nēyvi­ai kāņņi iņarppaņuttuk ka×ivitta vākaņņa nēyvi­ai tãrppā­ kalantaruëi a×ivitta vāŸaņi yš­aiai yāŸa­ aņimaikkaëš to×uvitta vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.5 878 iņaivitta vāŸiņņa nēyvi­ai kāņņi iņarppaņuttu uņaivitta vāŸuŸŸa nēyvi­ai tãrppā­ ukantaruëi aņaivitta vāŸaņi yš­aiai yāŸa­ aņimaikkaëš toņarvitta vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.6 879 paņakki­a vāpaņa ni­Ÿupa­ ­āëum paņakki­anēy aņakki­a vāŸatu va­Ÿiyun tãvi­ai pāvamellām aņakki­a vāŸaņi yš­aiai yāŸa­ aņimaikkaëš toņakki­a vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.7 880 maŸappitta vāvallai nēyvi­ai kāņņi maŸappittanēy tuŸappitta vātukka nēyvi­ai tãrppā­ ukantaruëi iŸappitta vāŸaņi yš­aiai yāŸa­ aņimaikkaëš ciŸappitta vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.8 881 tuyakki­a vātukka nēyvi­ai kāņņit tuyakki­anēy iyakki­a vāŸiņņa nēyvi­ai tãrppā­ icaintaruëi ayakki­a vāŸaņi yš­aiai yāŸa­ aņimaikkaëš mayakki­a vātoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.9 882kaŸuttumiņ ņārkaõņaī kaīkai caņaimšŸ karantaruëi iŸuttumiņ ņārilaī kaikkiŸai ta­­ai irupatutēë aŸuttumiņ ņāraņi yš­aiai yāŸa­ aņimaikkaëš poŸuttumiņ ņārtoõņa ­š­aitta­ po­­aņik kã×e­aiyš. 4.91.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.92 tiruvaiyāŸu - tiruviruttam tirucciŸŸampalam 883 cintip pariya­a cintip pavarkkuc ciŸantucentš­ muntip po×iva­a mutti koņuppa­a moyttiruõņu pantittu ni­Ÿa pa×avi­ai tãrppa­a pāmpucuŸŸi antip piŸaiyaõin tāņumai yāŸa­ aņittalamš. 4.92.1 884 i×itta­a š×š× piŸappum aŸutta­a e­ma­attš po×itta­a pēre×iŸ k域ai yutaitta­a pēŸŸavarkkāyk ki×itta­a takka­ kiëaroëi všëviyaik kã×amu­ce­ Ÿa×itta­a āŸaīka mā­aai yāŸa­ aņittalamš. 4.92.2 885 maõiniŸa moppa­a po­­iŸa ma­­i­a mi­­iyalvāy kaõiniŸa ma­­a kayilaip poruppa­a kātalceyyat tuõiva­a cãlatta rākit toņarntu viņātatoõņark kaõiya­a cšya­a tšvarkkai yāŸa­ aņittalamš. 4.92.3 886 iruëtaru tu­pap paņala maŸaippamey¤ ¤ā­ame­­um poruëtaru kaõõi×an tuõporuë nāņip pukali×anta kuruņarun tammaip paravak koņunara kakku×ini­ Ÿaruëtaru kaikoņut tšŸŸumai yāŸa­ aņittalamš. 4.92.4 887 e×uvāy iŸuvāy ilāta­a veīkaņ piõitavirttu va×uvā maruttuva māva­a mānara kakku×ivāy vi×uvār avartammai vã×ppa­a mãņpa­a mikkava­pē ņa×uvārk kamutaīkaë kāõkaai yāŸa­ aņittalamš. 4.92.5 888 tu­pak kaņaliņait tēõit to×ilpåõņa toõņartammai i­pak karaimukan tšŸŸun tiŸatta­a māŸŸayalš po­paņ ņo×ukap poruntoëi ceyyumap poyporuntā a­park kaõiya­a kāõkaai yāŸa­ aņittalamš. 4.92.6 889 kaëittuk kalantatēr kātaŸ kacivoņu kāvirivāyk kuëittut to×utumu­ ni­Ÿavip pattaraik kētilcentš­ teëittuc cuvaiyamu tåņņi yamararkaë cå×iruppa aëittup peru¤celva mākkumai yāŸa­ aņittalamš. 4.92.7 890 tiruttik karutti­aic cevvš niŸuttic ceŸuttuņalai varuttik kaņimalar vāëeņut tēcci maruīkuce­Ÿu viruttik ku×akkaval lērkaņku viõpaņ ņikaiyiņumāl aruttit taruntava ršttumai yāŸa­ aņittalamš. 4.92.8 891 pāņum paŸaõņaiyu māntaiyu mārppap parantupalpšyk kåņi mu×avak kuvikavi× koņņak kuŸunarikaë nãņuī ku×alceyya vaiyam neëiya niõappiõakkāņ ņāņun tiruvaņi kāõkaai yāŸa­ aņittalamš. 4.92.9 892 ni­pēl amararkaë nãõmuņi cāyttu nimirttukutta paimpē tu×akkip pavaëan ta×aippa­a pāīkaŸiyā e­pē likaëpaŸit tiņņa ilaiyum mukaiyumellām ampē te­akkoëëum aiya­ai yāŸa­ aņittalamš. 4.92.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.93 tiruvaiyāŸu - tiruviruttam tirucciŸŸampalam 893 malaiyār maņantai ma­atta­a vā­ēr makuņama­­i nilaiyā yiruppa­a ni­Ÿēr matippa­a nãõilattup pulaiyāņu pu­mai tavirppa­a po­­ula kammaëikkum alaiyār pu­aŸpo­­i cå×ntaai yāŸa­ aņittalamš. 4.93.1 894 polampuõ ņarãkap putumalar pēlva­a pēŸŸiye­pār pulampum po×utum puõartuõai yāva­a po­­a­aiya cilampu¤ ceŸipā ņakamu¤ ce×uīkiõ kiõittiraëum alampum tiruvaņi kāõkaai yāŸa­ aņittalamš. 4.93.2 895 uŸŸā rilātārk kuŸutuõai yāva­a ētina­­ål kaŸŸār paravap perumai yuņaiya­a kātalceyya kiŸpār tamakkuk kiëaroëi vā­akan tā­koņukkum aŸŸārk karumporuë kāõkaai yāŸa­ aņittalamš. 4.93.3 896 vā­aik kaņantaõņat tappāl matippa­a mantirippār å­aik ka×ittuyyak koõņaruë ceyva­a uttamarkku ¤ā­ac cuņarāy naņuvš yutippa­a naīkaiya¤ca ā­ai yuritta­a kāõkaai yāŸa­ aņittalamš. 4.93.4 897 mātara mā­ila māva­a vā­avar māmukaņņi­ mãta­a me­ka×al veīkaccu vãkki­a vennama­ār tåtarai yēņat turappa­a tu­paŸat toõņupaņņārk kātara māva­a kāõkaai yāŸa­ aņittalamš. 4.93.5 898 pšõit to×umavar po­­ula kāëap piŸaīkaruëāl šõip paņineŸi yiņņuk koņuttimai yērmuņimšl māõikka mottu marakatam pē­Ÿu vayirama­­i āõik ka­akamu mokkumai yāŸa­ aņittalamš. 4.93.6 899 ētiya ¤ā­amum ¤ā­ap poruëum oliciŸanta vštiyar vštamum všëviyu māva­a viõõumaõõu¤ cētiyu¤ ce¤cuņar ¤āyiŸu moppa­a tåmatiyē ņātiyum antamu mā­aai yāŸa­ aņittalamš. 4.93.7 900 cuõaīku mukattut tuõaimulaip pāvai curumpoņuvaõ ņaõaīkuī ku×ali yaõiyār vaëaikkaraī kåppini­Ÿu vaõaīkum po×utum varuņum po×utumvaõ kāntaëoõpē taõaīkum aravinta mokkumai yāŸa­ aņittalamš. 4.93.8 901 cu×alār tuyarveyiŸ cuņņiņum pētaņit toõņartu­­um ni×alā va­ave­Ÿu nãīkāp piŸavi nilaikeņuttuk ka×alā vi­aikaë ka×aŸŸuva kāla va­aīkaņanta a×alār oëiya­a kāõkaai yāŸa­ aņittalamš. 4.93.9 902 valiyā­ Ÿalaipattum vāyviņ ņalaŸa varaiyaņarttu meliyā valiyuņaik k域ai yutaittuviõ õērkaëmu­­š palicšr paņukaņaip pārttuppa­ ­āëum palarika×a aliyā nilainiŸkum aiya­ai yāŸa­ aņittalamš. 4.93.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.94 tirukkaõņiyår - tiruviruttam tirucciŸŸampalam 903 vā­avar tā­avar vaikal malarkoõarn tiņņiŸai¤cit tā­avar mālpira ma­­aŸi yāta takaimaiyi­ā­ ā­ava ­ātipu rāõa­a­ Ÿēņiya pa­Ÿiyeyta kā­ava ­aikkaõņi yåraõņa vāõar to×uki­Ÿatš. 4.94.1 904 vā­a matiyamum vāëara vumpu­a lēņucaņait tā­a matuve­a vaittu×al vā­Ÿa×al pēluruva­ kā­a maŸiyo­Ÿu kaiyuņai yā­kaõņi yårirunta å­amil všta muņaiyā­ai nāmaņi yuëkuvatš. 4.94.2 905paõņaī kaŸuttatēr kaiyuņai yā­paņait tā­Ÿalaiyai uõņaī kaŸuttatum åroņu nāņavai tā­aŸiyuī kaõņaī kaŸutta miņaŸuņai yā­kaõņi yårirunta toõņar pirā­aikkaõ ņãraõņa vāõar to×uki­Ÿatš. 4.94.3 906 muņiyi­muŸ Ÿātato­ Ÿillaiyel lāmuņa­ tā­uņaiyā­ koņiyumuŸ Ÿavviņai yšŸiyēr k域oru pāluņaiyā­ kaņiyamuŸ Ÿavvi­ai nēykaëai vā­kaõņi yåriruntā­ aņiyumuŸ Ÿārtoõņar illaikaõ ņãraõņa vā­avarš. 4.94.4 907 paŸŸiyē rā­ai yuritta pirā­pava ëattiraëpēl muŸŸum aõintatēr nãŸuņai yā­mu­­a mškoņutta kaŸŸaī kuņaiyava­ Ÿā­aŸi yā­kaõņi yårirunta kuŸŸamil všta muņaiyā­ai yāmaõņar kåŸuvatš. 4.94.5 908 pērppa­ai yā­ai yuritta pirā­poŸi vāyarava¤ cšrppatu vā­at tiraikaņal cå×ula kammita­aik kāppatu kāraõa mākakkoõ ņā­kaõņi yårirunta kårppuņai oëvāë ma×uva­ai yāmaõņar kåŸuvatš. 4.94.6 909 aņņatu kāla­ai āyntatu vštamā Ÿaīkama­Ÿu cuņņatu kāma­aik kaõõata ­ālš toņarnteriyak kaņņavai m孟u meritta pirā­kaõņi yårirunta kuņņamu­ vštap paņaiya­ai yāmaõņar kåŸuvatš. 4.94.7 910 aņņum olinãr aõimati yummala rā­avellām iņņup potiyu¤ caņaimuņi yā­iõņai mālaiyaīkaik kaņņum aravatu tā­uņai yā­kaõņi yårirunta koņņum paŸaiyuņaik kåtta­ai yāmaõņar kåŸuvatš. 4.94.8 911 māynta­a tãvi­ai maīki­a nēykaë maŸukivi×at tšynta­a pāva¤ ceŸukkakil lānammaic ceŸŸanaīkaik kāynta pirā­kaõņi yårem pirā­aīka māŸi­aiyum āynta pirā­alla ­ēvaņi yš­aiyāņ koõņava­š. 4.94.9 912 maõņi malaiyai yeņuttumat tākkiyav vācukiyait taõņi amarar kaņainta kaņalviņaī kaõņaruëi uõņa pirā­na¤ coëittapi rā­a¤ci yēņinaõõak kaõņa pirā­alla ­ēkaõņi yåraõņa vā­ava­š. 4.94.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - vãraņņšcuvarar, tšviyār - maīkaināyakiyammai tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.95 tiruppātirippuliyår - tiruviruttam tirucciŸŸampalam 913 㭟āëu māye­ak kentaiyu māyuņa­ tē­Ÿi­arāy m孟ā yulakam paņaittukan tā­ma­at tuëëirukka š­Ÿā­ imaiyavark ka­pa­ tiruppā tirippuliyårt tē­Ÿāt tuõaiyā yirunta­a­ Ÿa­­aņi yēīkaëukkš. 4.95.1 914 paŸŸāy ni­aintiņap pētune¤ cšyintap pāraimuŸŸu¤ cuŸŸāy alaikaņal måņi­uī kaõņš­ pukalnamakku uŸŸā­ umaiyavaņ ka­pa­ tiruppā tirippuliyår muŸŸā muëaimatik kaõõiyi ­ā­Ÿa­a moyka×alš. 4.95.2 915 viņaiyā­ virumpiye­ ­uëëat tiruntā­ i­inamakkiī kaņaiyā avalam aruvi­ai cārā nama­aiya¤cēm puņaiyār kamalat taya­pēl pavarpā tirippuliyår uņaiyā­ aņiyār aņiyaņi yēīkaņ kariyatuõņš. 4.95.3 916 māyamel lāmuŸŸa viņņiruë nãīka malaimakaņkš nšyam nilāva iruntā ­ava­Ÿa­ tiruvaņikkš tšyamel lāni­ ŸiŸai¤cun tiruppā tirippuliyår mšyanal lā­malarp pātame­ cintaiyuë ni­Ÿa­avš. 4.95.4 917 vaitta poruënamak kāme­Ÿu colli ma­attaņaittuc citta morukkic civāya namave­ Ÿirukki­allāl moytta katirmati pēlvā ravarpā tirippuliyår atta­ aruëpeŸa lāmē aŸivilāp pštaine¤cš. 4.95.5 918 karuvāyk kiņantu­ ka×alš ni­aiyuī karuttuņaiyš­ uruvāyt terintu­Ÿa­ nāmam payi­Ÿš­ u­ataruëāŸ tiruvāy poliyac civāya namave­Ÿu nãŸaõintš­ taruvāy civakati nãpā tirippuli yårara­š. 4.95.6 919 eõõā tamarar irakkap paravaiyuë na¤camuõņāy tiõõār acurar tiripuran tãye×ac ceŸŸava­š paõõārn tamainta poruëkaë payilpā tirippuliyårk kaõõār nutalāy ka×alnaī karuttil uņaiya­avš. 4.957 920 pu×uvāyp piŸakki­um puõõiyā vu­­aņi ye­ma­attš va×uvā tirukka varantara všõņumiv vaiyakattš to×uvārk kiraīki yiruntaruë ceypā tirippuliyårc ce×unãrp pu­aŸkaīkai ce¤caņai mšlvaitta tãvaõõa­š. 4.95.8 921 maõpā talampukku mālkaņal måņimaŸ Ÿš×ulakum viõpāl ticaikeņ ņirucuņar vã×i­um a¤calne¤cš tiõpāl namakko­Ÿu kaõņēn tiruppā tirippuliyårk kaõpāvu neŸŸik kaņavuņ cuņarā­ ka×aliõaiyš. 4.95.9 922 tiruntā amaõartan tãneŸip paņņut tikaittumutti taruntā ëiõaikkš caraõam pukuntš­ varaiyeņutta poruntā arakka­ uņalnerit tāypā tirippuliyår iruntāy aņiyš­ i­ippiŸa vāmalvan tš­Ÿukoëëš. 4.95.10 ittalam naņunāņņiluëëatu. cuvāmipeyar - tē­Ÿāttuõaiyãcuvarar, tšviyār - tēkaiyampikaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.96 tiruvã×imi×alai - tiruviruttam tirucciŸŸampalam 923 vā­coņņac coņņani­ Ÿaņņum vaëarmati yēņayalš tš­coņņac coņņani­ Ÿaņņun tirukko­Ÿai ce­­ivaittãr mā­peņņai nēkki maõāëãr maõinãr mi×alaiyuëëãr nā­caņņa vummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.1 924 antamum ātiyu mākini­ Ÿãraõņam eõņicaiyum pantamum vãņum parappuki­ Ÿãrpacu všŸŸukantãr venta×al ēmpu mi×alaiyuë ëãre­­ait te­Ÿicaikkš untiņum pētu maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.2 925 alaikki­Ÿa nãrnilaī kāŸŸa­al ampara mākini­Ÿãr kalaikka­Ÿu cšruī karattãr kalaipporu ëākini­Ÿãr vilakki­Ÿi nalkum mi×alaiyuë ëãrmeyyiŸ kaiyoņukāl kulaikki­Ÿu nummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.3 926 tãtto×i lā­Ÿalai tãyiliņ ņucceyta všëviceŸŸãr pšytto×i lāņņiyaip peŸŸuņai yãrpiņit tuttiriyum všytto×i lāëar mi×alaiyuë ëãrvikki a¤ce×uttum ētto×in tummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.4 927 tēņpaņņa nākamu¤ cålamu¤ cuttiyum pattimaiyā­ mšŸpaņņa antaõar vã×iyum e­­aiyum všŸuņaiyãr nāņpaņņu vantu piŸantš­ iŸakka nama­tamartam kēņpaņņu nummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.5 928 kaõņiyiŸ paņņa ka×uttuņai yãrkari kāņņiliņņa paõņiyiŸ paņņa parikalat tãrpati vã×ikoõņãr uõņiyiŸ paņņi­i nēyil uŸakkattil ummaiyaivar koõņiyiŸ paņņu maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.6 929 tēŸŸaīkaõ ņā­cira mo­Ÿukoõ ņãrtåya veëëeruto­ ŸšŸŸaīkoõ ņãre×il vã×i mi×alai irukkaikoõņãr c㟟aīkoõ ņe­mšl civantatēr pācattāl vãciyaveī k域aīkaõ ņummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.7 930 cu×ippaņņa kaīkaiyun tiīkaëu¤ cåņiccok kampayi­Ÿãr pa×ippaņņa pāmparaip paŸŸuņai yãrpaņar tãpparuka vi×ippaņņa kāma­ai vãņņãr mi×alaiyuë ëãrpiŸavic cu×ippaņņu nummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.8 931 piëëaiyiŸ paņņa piŸaimuņi yãrmaŸai yētavallãr veëëaiyiŸ paņņatēr n㟟ãr virinãr mi×alaiyuëëãr naëëaiyiŸ paņņaivar nakkaraip pikka nama­tamartaī koëëaiyiŸ paņņu maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.9 932 kaŸukkoõ ņarakka­ kayilaiyaip paŸŸiya kaiyumeyyum neŸukke­ ŸiŸacceŸŸa cšvaņi yāŸk域ai nãŸuceytãr veŸikko­Ÿai mālai muņiyãr virinãr mi×alaiyuëëãr iŸakki­Ÿu nummai maŸakki­um e­­aik kuŸikkoõmi­š. 4.96.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - vã×iya×akar, tšviyār - cuntarakujāmpikaiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.97 tiruccattimuŸŸam - tiruviruttam tirucciŸŸampalam 933 kēvāy muņuki yaņutiŸaŸ k域aī kumaippata­mu­ påvā raņiccuva ņe­mšŸ poŸittuvai pēkaviņi­ måvā mu×uppa×i måņuīkaõ ņāymu×aī kunta×aŸkait tšvā tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.1 934 kāyntāy a­aīka­ uņalam poņipaņak kāla­aimu­ pāyntāy uyircekap pātam paõivārtam palpiŸavi āyntāyn taŸuppāy aņiyšŸ karuëāyu­ a­parcintai cšrntāy tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.2 935 pottār kurampai pukuntaivar nāëum pukala×ippa mattār tayirpēl maŸukume­ cintai maŸukko×ivi attā aņiyš­ aņaikkalaī kaõņāy amararkaëta¤ cittā tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.3 936 nillāk kurampai nilaiyāk karutiyin nãõilatto­ Ÿallāk ku×ivã×n tayarvuŸu vš­aivan tāõņukoõņāy villšr puruvat tumaiyāë kaõavā viņiŸkeņuvš­ celvā tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.4 937 karuvuŸ Ÿiruntu­ ka×alš ni­aintš­ karuppuviyiŸ teruviŸ pukuntš­ tikaittaņi yš­ait tikaippo×ivi uruviŸ Ÿika×um umaiyāë kaõavā viņiŸkeņuvš­ tiruviŸ policatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.5 938vemmai nama­tamar mikku viravi vi×uppata­mu­ immaiyu­ tāëe­Ÿa­ ne¤cat te×utivai ãīkika×il ammai aņiyšŸ karuëuti ye­patiī kāraŸivār cemmai tarucatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.6 939 viņņār puraīkaë orunoņi všvavēr veīkaõaiyāŸ cuņņāye­ pācat toņarpaŸut tāõņukoë tumpipampum maņņār ku×ali malaimakaë påcai maki×ntaruëu¤ ciņņā tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.7 940 ika×ntava­ všëvi a×ittiņ ņimaiyēr poŸaiyirappa nika×ntiņa a­Ÿš vicayamuī koõņatu nãlakaõņā puka×nta aņiyš­Ÿa­ pu­maikaë tãrap purintunalkāy tika×nta tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.8 941 takkārva meytic camaõtavirn tu­Ÿa­ caraõpukuntš­ ekkātal eppaya­ u­ŸiŸa mallāl e­akkuëatš mikkār tilaiyuë viruppā mikavaņa mšruve­­un tikkā tiruccatti muŸŸat tuŸaiyu¤ civakko×untš.4.97.9 942 poŸittšr arakka­ poruppeņup puŸŸava­ po­muņitēë iŸattāë oruviral 孟iņ ņalaŸa iraīkioëvāë kuŸittš koņuttāy koņiyš­cey kuŸŸak koņuvi­ainēy ceŸuttāy tiruccatti muŸŸat tuŸaiyu¤ civakko×untš. 4.97.10 ittalam cē×anāņņiluëëatu. cuvāmipeyar - civakko×untãcuvarar, tšviyār - periyanāyakiyammai. tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.98 tirunallår - tiruviruttam tirucciŸŸampalam 943 aņņumi­ ilpali ye­Ÿe­ Ÿakaīkaņai tēŸumvantu maņņavi ×uīku×a lārvaëai koëëum vakaiye­kolē koņņiya pāõi yeņuttiņņa pātamuī kēëaravum naņņani­ Ÿāņiya nātarnal låriņaī koõņavarš. 4.98.1 944 peõõiņņam paõņaiya ta­Ÿivai peypalik ke­Ÿu×alvār naõõiņņu vantu ma­aipukun tārumnal lårakattš paõõiņņa pāņalar āņala rāyppaŸŸi nēkkini­Ÿu kaõõiņņup pēyiŸŸuk kāraõa muõņu kaŸaikkaõņarš. 4.98.2 945 paņavšr araval­Ÿ pāvainal lãrpaka lšyoruvar iņuvār iņaippali koëpavar pēlavan tilpukuntu naņavār aņikaë naņampayi­ Ÿāņiya kåttarkolē vaņapāŸ kayilaiyun te­pālnal låruntam vā×patiyš. 4.98.3 946 ce¤cuņarc cētip pavaëat tiraëtika× mutta­aiya na¤caõi kaõņa­nal låruŸai nampa­ai nā­orukāŸ tu¤ciņaik kaõņu ka­avi­ Ÿalaitto×u tšŸkava­Ÿā­ ne¤ciņai ni­Ÿaka lā­pala kālamum ni­Ÿa­a­š. 4.98.4 947 veõmati cåņi viëaīkani­ Ÿā­aiviõ õērkaëto×a naõõila yattoņu pāņa laŸātanal lårakattš tiõõilai yaīkoņu ni­Ÿā­ tiripura m孟erittā­ kaõõuëum ne¤cat takattum uëaka×aŸ cšvaņiyš. 4.98.5 948 tšŸŸap paņattiru nallå rakattš civa­iruntāŸ tēŸŸap paņacce­Ÿu kaõņukoë ëārtoõņar tu­matiyāl āŸŸiŸ keņuttuk kuëatti­iŸ Ÿšņiya ātaraippēŸ kāŸŸiŸ keņuttula kellān tiritarvar kāõpataŸkš. 4.98.6 949 nāņkoõņa tāmaraip påttaņa¤ cå×nta nallårakattš kãņkoõņa kēvaõaī kāve­Ÿu collik kiŸipaņattā­ vāņkoõņa nēkki ma­aiviyo ņumaīkēr vāõika­ai āņkoõņa vārttai yuraikkuma­ Ÿēviv vakaliņamš. 4.98.7 950 aŸaimalku paiīka×a lārppani­ Ÿā­aõi yārcaņaimšl naŸaimalku ko­Ÿaiyan tāruņai yā­umnal lårakattš paŸaimalku pāņala­ āņala ­ākip parica×ittā­ piŸaimalku ce¤caņai tā×ani­ Ÿāņiya pi¤¤aka­š.4.98.8 951 ma­­iya māmaŸai yērmaki×n tštta maruviyeīkun tu­­iya toõņarkaë i­­icai pāņit to×utunallårk ka­­iyar tāmuī ka­aviņai yu­­iya kātalarai a­­iyar aŸŸavar aīkaõa ­šyaruë nalke­parš. 4.98.9 952 tiruvamar tāmarai cãrvaëar ceīka×u nãrkoëneytal kuruvamar kēīkaī kurāmaki× caõpakaī ko­Ÿaiva­­i maruvamar nãëkoņi māņa malimaŸai yērkaënallår uruvamar pākat tumaiyavaë pāka­ai uëkutumš. 4.98.10 953 cellšr koņiya­ civa­peruī kēyil civapuramum vallš­ pukavum matilcå× ilaīkaiyar kāvala­aik kallār muņiyoņu tēëiŸac ceŸŸa ka×alaņiyā­ nallå rirunta pirā­alla ­ēnammai āëpava­š. 4.98.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.99 tiruvaiyāŸu - tiruviruttam tirucciŸŸampalam 954 antivaņ ņattiīkaņ kaõõiya­ aiyā Ÿamarntuvante­ puntivaņ ņattiņaip pukkuni­ Ÿā­aiyum poyye­pa­ē cintivaņ ņaccaņaik kaŸŸai yalampac ciŸitalarnta nantivaņ ņattoņu ko­Ÿai vaëāviya nampa­aiyš. 4.99.1 955 pāņakak kālka×aŸ kālpari tikkati rukkavanti nāņakak kālnaīkai mu­ceīkaõ š­atti­ pi­­aņanta kāņakak kālkaõaī kaito×uī kāleīka õāyni­Ÿakāl āņakak kālari mā­Ÿšr valava­ai yāŸŸa­avš. 4.99.2 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.100 tiruvškampam - tiruviruttam tirucciŸŸampalam 956 ētuvit tāymu­ aŸavurai kāņņi amaõaroņš kātuvit tāykaņņa nēypiõi tãrttāy kalantaruëip pētuvit tāyni­ paõipi×aik kiŸpuëi yamvaëārāl mētuvip pāyukap pāymu­i vāykacci yškampa­š. 4.100.1 957 ettaikkoõ ņettakai š×ai amaõo ņicaivitte­aik kottaikku måīkar va×ikāņņu vitte­­aik kēkuceytāy mutti­ tiraëum paëiīki­iŸ cētiyum moypavaëat totti­ai yšykkum paņiyāy po×iŸkacci yškampa­š. 4.100.2 958meyyampu kētta vicaya­ē ņa­Ÿoru všņuva­āyp poyyampey tāva maruëiccey tāypura m孟eriyak kaiyampey tāynu­ ka×alaņi pēŸŸāk kayavarne¤ciŸ kuyyampey tāykoņi māmatil cå×kacci yškampa­š. 4.100.3 959 kuŸikkoõ ņiruntucen tāmarai āyiram vaikalvaikal neŸippaņa iõņai pu­aiki­Ÿa mālai niŸaiya×ippā­ kaŸaikkaõņa nãyoru påkkuŸai vittukkaõ cålvippatš piŸaittuõņa vārcaņai yāyperuī kā¤ciyem pi¤¤aka­š. 4.100.4 960 uraikkuī ka×intiī kuõarvari yā­uëku vārvi­aiyaik karaikku me­akkai to×uvatal lāŸkati rērkaëellām viraikkoõ malarava­ māleõ vacukkaëš kātacarkaë iraikkum amirtark kaŸiyavoõ õā­eīkaë škampa­š. 4.100.5 961 karuvuŸŸa nāëmuta lākavu­ pātamš kāõpataŸku urukiŸŸe­ ­uëëamum nā­uī kiņantalan teytto×intš­ tiruvoŸŸi yårā tiruvāla vāyā tiruvārårā orupaŸ Ÿilāmaiyuī kaõņiraī kāykacci yškampa­š. 4.100.6 962 ariaya­ intira­ cantirā tittar amararellām uriyani­ koŸŸak kaņaittalai yāruõaī kākkiņantār puritaru pu­caņaip pēka mu­ivar pulampuki­Ÿār eritaru ce¤caņai škampa e­­ē tirukkuŸippš. 4.100.7 963 pāmparaic cšrttip paņaru¤ caņaimuņip pālvaõõa­š kåmpalaic ceyta karatalat ta­parkaë kåņippa­­āë cāmpalaip påcit taraiyiŸ puraõņuni­ Ÿāëcaraõe­ Ÿšmpalip pārkaņ kiraīkukaõ ņāykacci yškampa­š. 4.100.8 964 š­Ÿukoõ ņāye­­ai emperu mā­i­i yallame­­iŸ cā­Ÿukaõ ņāyiv vulakamel lānta­i yš­e­Ÿe­­ai 孟ini­ Ÿāraivark koŸŸivait tāypi­­ai oŸŸiyellā¤ cē­Ÿukoõ ņāykacci yškampa mšya cuņarvaõõa­š. 4.100.9 965 untini­ Ÿāru­Ÿa­ ēlakkac cåëaikaë vāytalpaŸŸit tu­Ÿini­ Ÿārtollai vā­ava rãņņam paõiyaŸivā­ vantuni­ Ÿāraya ­untiru mālum matiŸkacciyāy intani­ Ÿēmi­i eīīa­a mēvan tiŸai¤cuvatš. 4.100.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.101 tiruvi­­ampar - tiruviruttam tirucciŸŸampalam 966 ma­­u malaimakaë kaiyāl varuņi­a māmaŸaikaë co­­a tuŸaitoŸun tåpporu ëāyi­a tåkkamalat ta­­a vaņivi­a a­puņait toõņark kamutarutti i­­al kaëaiva­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.1 967 paitaŸ piõakku×aik kāëiveī kēpampaī kappaņuppā­ ceytaŸ kariya tirunaņa¤ ceyta­a cãrmaŸaiyē­ uytaŸ poruņņuveī k域ai yutaitta­a umparkkellām eytaŸ kariya­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.2 968 cuõaīkuni­ Ÿārkoīkai yāëumai cåņi­a tåmalarāl vaõaīkini­ Ÿumparkaë vā×tti­a ma­­u maŸaikaëtammiŸ piõaīkini­ Ÿi­­a­a ve­ŸaŸi yāta­a pšykkaõattē ņiõaīkini­ Ÿāņi­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.3 969 āŸo­ Ÿiyacama yaīkaëi­ avvavark kapporuëkaë všŸo­ Ÿilāta­a viõõēr matippa­a mikkuvama­ māŸo­ Ÿilāta­a maõõoņu viõõakam māyntiņi­um ãŸo­ Ÿilāta­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.4 970 arakkartam muppuram ampo­Ÿi ­ālaņa laīkiyi­vāyk karakkamu­ vaitikat tšrmicai ni­Ÿa­a kaņņuruvam parakkaveī kā­iņai všņuru vāyi­a palpatitē Ÿirakka naņanta­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.5 971 kãõņuī kiëarntumpoŸ kš×almu­ tšņi­a kšņupaņā āõņum palapala vå×iyu māyi­a āraõatti­ všõņum poruëkaë viëaīkani­ Ÿāņi­a mšvucilam pãõņum ka×ali­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.6 972 pēŸŸun takaiya­a pollā muyalaka­ kēpappu­mai āŸŸun takaiya­a āŸu camayat tavaravarait tšŸŸun takaiya­a tšŸiya toõņaraic cenneŸikkš šŸŸun takaiya­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.7 973 payampu­mai cšrtaru pāvan tavirppa­a pārppatita­ kuyampo­mai māmala rākak kulāvi­a kåņavoõõāc cayampuve­ Ÿštaku tāõuve­ Ÿšcatur vštaīkaëni­ Ÿiyampuī ka×ali­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.8 974 aya­neņu mālin tira­canti rātittar amararellā¤ cayacaya e­Ÿumup pētum paõiva­a taõkaņalcå× viya­ila muŸŸukkum viõõukkum nākar viya­nakarkkum iyapara māva­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.9 975 tarukkiya takka­Ÿa­ všëvi takartta­a tāmaraippē turukkiya cempo­ uvama­ ilāta­a voõkayilai nerukkiya vāëarak ka­Ÿalai pattum nerittava­Ÿa­ irukkiyal pāyi­a i­­ampa rā­Ÿa­ iõaiyaņiyš. 4.101.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.102 tiruvārår - tiruviruttam tirucciŸŸampalam 976 kulampalam pāvaru kuõņarmu­ ­šnamak kuõņukolē alampalam pāvaru taõpu­al ārår avircaņaiyā­ cilampalam pāvaru cšvaņi yā­Ÿiru målattā­am pulampalam pāvaru toõņarkkut toõņarām puõõiyamš. 4.102.1 977 maŸŸiņa mi­Ÿi ma­aituŸan talluõā vallamaõar coŸŸiņa me­Ÿu turicupaņ ņš­ukku muõņukolē viŸŸiņam vāīki vicaya­ē ņa­Ÿoru všņuva­āyp puŸŸiņaī koõņā­Ÿa­ toõņarkkut toõņarām puõõiyamš. 4.102.2 978 oruvaņi vi­Ÿini­ Ÿuõkuõņar mu­­amak kuõņukolē ceruvaņi ve¤cilai yāŸpuram aņņava­ ce­Ÿaņaiyāt tiruvuņai yā­Ÿiru vārårt tirumålat tā­a­ceīkaņ poruviņai yā­aņit toõņarkkut toõņarām puõõiyamš. 4.102.3 979 māci­ai yšŸiya mš­iyar va­kaõõar moõõaraiviņ ņãca­ai yšni­ain tšcaŸu vš­ukkum uõņukolē tšca­ai ārårt tirumålat tā­a­aic cintaiceytu påca­aip påcarar toõņarkkut toõņarām puõõiyamš. 4.102.4 980 aruntum po×uturai yāņā amaõar tiŸamaka­Ÿu varunti ni­aintara ­šye­Ÿu vā×ttuvšŸ kuõņukolē tiruntiya māmatil ārårt tirumålat tā­a­ukkup poruntun tavamuņait toõņarkkut toõņarām puõõiyamš. 4.102.5 981 vãīkiya tēëkaëun tāëkaëu māyni­Ÿu veŸŸaraiyš måīkaikaë pēluõõu måņarmu­ ­šnamak kuõņukolē tšīkama× cēlaitte­ ­ārårt tirumålat tā­a­ceyya påīka×a lā­aņit toõņarkkut toõņarām puõõiyamš. 4.102.6 982 paõõiya cāttirap pšykaë paŸitalaik kuõņaraiviņ ņeõõiŸ puka×ãca­ Ÿa­­aruë peŸŸšŸku muõņukolē tiõõiya māmatil ārårt tirumålat tā­a­eīkaë puõõiya­ Ÿa­­aņit toõņarkkut toõņarām puõõiyamš. 4.102.7 983 karapparkaë meyyait talaipaŸik kaccukam e­­uīkuõņar uraippa­a kšëātiī kuyyappēn tš­ukkum uõņukolē tiruppoli ārårt tirumålat tā­a­ tirukkayilaip poruppa­ viruppamar toõņarkkut toõņarām puõõiyamš. 4.102.8 984 kaiyi liņucēŸu ni­Ÿuõõuī kātal amaõaraiviņ ņuyyum neŸikaõ ņiīkuyyap pēntš­ukku muõņukolē aiya­ aõivayal ārårt tirumålat tā­a­ukkup poyya­ pilāvaņit toõņarkkut toõņarām puõõiyamš. 4.102.9 985 kuŸŸa muņaiya amaõar tiŸamatu kaiyaka­Ÿiņ ņuŸŸa karuma¤cey tuyyappēn tš­ukkum uõņukolē maŸpoli tēëā­ irāvaõa­ Ÿa­vali vāņņuvitta poŸka×a lā­aņit toõņarkkut toõņarām puõõiyamš. 4.102.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.103 tiruvārår - tiruviruttam tirucciŸŸampalam 986 všmpi­aip pšci viņakki­ai yēmpi vi­aiperukkit tåmpi­ait tårttaīkēr cuŸŸan tuõaiye­ Ÿiruttirtoõņãr āmpalam påmpoykai ārår amarntā­ aņini×aŸkã×c cāmpalaip påcic calami­Ÿit toõņupaņ ņuymmi­kaëš. 4.103.1 987 ārāyn taņittoõņar āõippo­ ārår akattaņakkip pārår parippattam paīku­i uttiram pāŸpaņuttā ­ārår naŸumalar nāta­ aņittoõņa­ nampinanti nãrāl tiruviëak kiņņamai nãõā ņaŸiyuma­Ÿš. 4.103.2 988 påmpaņi makkalam poŸpaņi makkalam e­ŸivaŸŸāl āmpaņi makkala mākilum ārår i­itamarntār tāmpaņi makkalam všõņuva ršltami× mālaikaëāl nāmpaņi makkala¤ ceytu to×utuy maņane¤camš. 4.103.3 989 tuņikki­Ÿa pāmparai ārttut tuëaīkā matiyaõintu muņittoõņa rāki mu­ivar paõiceyva tšyuma­Ÿip poņikkoõņu påcip pukuntoõņar pātam poŸuttapoŸpāl aņittoõņa­ nantiye­ pā­uëa­ ārår amuti­ukkš. 4.103.4 990 karumpu piņittavar kāyappaņ ņāraīkēr kēņaliyāl irumpu piņittavar i­puŸap paņņār ivarkaëniŸka arumpavi× taõpo×il cå×aõi ārår amarntapemmā­ virumpu ma­atti­ai yāto­Ÿu nā­u­­ai všõņuva­š. 4.103.5 991 koņikoë vitā­aī kavari paŸaicaīkaī kaiviëakkē ņiņivil peru¤celva meytuvar eytiyum å­amillā aņikaëum ārår akatti­a rāyi­um antavaëap poņikoõ ņaõivārk kiruëokku nanti puŸappaņilš. 4.103.6 ippatikattil 7,8,9-mceyyuņkaë citaintu pēyi­a. 4.103.7-8 992 caīkolip pittiņu mi­ciŸu kālait taņava×alil kuīkili yappukaik kåņņe­Ÿuī kāņņi irupatutēë aīkulam vaittava­ ceīkuru tippu­a lēņaa¤¤ā­ Ÿaīkuli vaittā­ aņittā maraiye­­ai āõņa­avš. 4.103.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.104 tirunākaikkārēõam - tiruviruttam tirucciŸŸampalam 993 vaņivuņai māmalai maīkaipaī kākaīkai vārcaņaiyāy kaņikama× cēlai culavu kaņalnākaik kārēõa­š piņimata vāraõam pšõun turakaniŸ kapperiya iņikural veëëeru tšŸumi te­­aikol emmiŸaiyš. 4.104.1 994 kaŸŸār payilkaņal nākaikkā rēõatteī kaõõutalš viŸŸāī kiyakaram všlneņuī kaõõi viya­karamš naŸŸāë neņu¤cilai nāõvalit takara ni­karamš ceŸŸār pura¤ceŸŸa cšvaka me­­aikol ceppumi­š. 4.104.2 995 tåme­ malarkkaõai kēttuttã všëvi to×iŸpaņutta kāma­ poņipaņak kāynta kaņalnākaik kārēõani­ nāmam paravi namaccivā yave­­um a¤ce×uttu¤ cāma­ Ÿuraikkat tarutikaõ ņāyeīkaë caīkara­š. 4.104.3 996 pa×iva×i yēņiya pāvip paŸitalaik kuõņartaīkaë mo×iva×i yēņi muņivš­ muņiyāmaik kāttukkoõņāy ka×iva×i yētam ulavu kaņalnākaik kārēõave­ va×iva×i yāëākum vaõõam aruëeīkaë vā­ava­š. 4.104.4 997 centuvar vāykkaruī kaõõiõai veõõakait tšmo×iyār vantu vala¤ceytu mānaņa māņa malintacelvak kanta malipo×il cå×kaņal nākaikkā rēõame­Ÿu¤ cintaicey vāraip piriyā tirukkun tirumaīkaiyš. 4.104.5 998 pa­aipurai kaimmata yā­ai yuritta para¤cuņarš ka­aikaņal cå×taru nākaikkā rēõatteī kaõõutalš ma­aituŸan talluõā vallamaõ kuõņar mayakkainãkki e­aini­ain tāņkoõņāyk ke­­i­i yā­ceyum iccaikaëš. 4.104.6 999 cãrmali celvam perituņai yacempo­ māmalaiyš kārmali cēlai culavu kaņalnākaik kārēõa­š vārmali me­mulai yārpali vantiņac ce­Ÿirantu årmali piccaikoõ ņuõpatu mātimai yēvuraiyš. 4.104.7 1000 vaīkam malikaņal nākaikkā rēõattem vā­ava­š eīkaë perumā­ēr viõõappam uõņatu kšņņaruëãr kaīkai caņaiyuņ karantāyak kaëëattai meëëavumai naīkai aŸiyiŸpol lātukaõņā yeīkaë nāyaka­š. 4.104.8 ippatikattil 9-m ceyyuë maŸaintu pēyiŸŸu. 4.104.9 1001 karuntaņaī kaõõiyun tā­uī kaņalnākaik kārēõattā­ irunta tirumalai ye­ŸiŸai¤ cāta­ ŸeņukkaluŸŸā­ peruntalai pattum irupatu tēëum pitirntalaŸa iruntaru ëicceyta tšmaŸŸuc ceytila­ emmiŸaiyš. 4.104.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.105 tiruvatikaivãraņņā­am - tiruviruttam tirucciŸŸampalam 1002 māciloë vāëpēl maŸiyum maõinãrt tiraittokuti åcalai yāņiyaī koõciŸai a­­am uŸaīkaluŸŸāl pācaŸai nãlam parukiya vaõņupaõ pāņalkaõņu vãcuī keņila vaņakarait tšyentai vãraņņamš. 4.105.1 1003 paiīkāŸ Ÿavaëai paŸaikoņņap pācilai nãrppaņukar aīkāŸ kuvaëaimšl āvi uyirppa arukulavu¤ ceīkāŸ kurukivai cšru¤ ceŸikeņi lakkaraittš veīkāŸ kurucilai vãra­ aruëvaitta vãraņņamš. 4.105.2 1004 ammalark kaõõiyar a¤ca­a¤ centuvar vāyiëaiyār vemmulaic cāntam vilaipeŸu mālai yeņuttavarkaë tammaruī kiŸkiraī kārtaņan tēëmeli yakkuņaivār vimmu pu­aŸkeņi lakkarait tšyentai vãraņņamš. 4.105.3 1005 mã­uņait taõpu­al vãraņņa ršnummai všõņuki­Ÿa tiyā­uņaic cilkuŸai o­Ÿuëa tālnaŸun taõõerukki­ tš­uņaik ko­Ÿaic caņaiyuņaik kaīkait tiraitava×uī kå­uņait tiīkaņ ku×aviyep pētuī kuŸikkoõmi­š. 4.105.4 1006 āraņņa tš­um irantuõ ņakamaka va­Ÿirintu všraņņa niŸpit tiņuki­Ÿa tālviri nãrpparavaic cåraņņa všlava­ tātaiyaic cå×vaya lāratikai vãraņņat tā­ai virumpā varumpāva všta­aiyš. 4.105.5 1007 paņarpoŸ caņaiyum pakuvāy aravum pa­imatiyu¤ cuņalaip poņiyu mellā muëavšyavar tåyateõõãrk keņilak karaittiru vãraņņa rāvarkeņ ņš­aņaintār naņalaikku naŸŸuõai yākuīkaõ ņãravar nāmaīkaëš. 4.105.6 1008 kāëaī kaņantatēr kaõņatta rākik kaõõārkeņila nāëaī kaņikkēr nakaramu mātiŸku na­kicainta tāëaīkaë koõņuī ku×alkoõņu miyā×koõņun tāmaīīa­š všņaīkaë koõņum vicumpucel vāravar vãraņņarš. 4.105.7 ippatikattil 8,9,10-m ceyyuņkaë maŸaintu pēyi­a. 4.105.8-10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.106 tiruppukalår - tiruviruttam tirucciŸŸampalam 1009 ta­­aic caraõe­Ÿu tāëaņain tš­Ÿa­ aņiyaņaiyap pu­­aip po×iŸpuka låraõõal ceyva­a kšõmi­kaëē e­­aip piŸappaŸut te­vi­ai kaņņaŸut tš×narakat te­­aik kiņakkaloņ ņā­civa lēkat tiruttiņumš. 4.106.1 1010 po­­ai vakutta­­a mš­iya ­špuõar me­mulaiyāë ta­­ai vakutta­­a pākatta­š tamiyšŸ kiraīkāy pu­­ai malarttalai vaõņuŸaī kumpuka låraracš e­­ai vakuttilai yšliņum paikkiņam yātucollš. 4.106.2 ippatikattil 3-m ceyyuë citaintu pēyiŸŸu. 4.106.3 1011 po­­aëa vārcaņaik ko­Ÿaiyi ­āypuka lårkkaracš ma­­uëa tšvarkaë tšņu maruntš vala¤cu×iyāy e­­aëa všyu­ak kāņpaņ ņiņaikkalat tškiņappār u­­aëa všye­ak ko­Ÿumi raīkāta uttama­š. 4.106.4 ippatikattil 5,6,7,8,9-m ceyyuņkaë citaintu pēyi­a. 4.106.5-9 1012 ēõap pirā­um oëirmā malarmicai uttama­uī kāõap parāviyuī kāõki­ Ÿilarkara nālaintuņait tēõaŸ pirā­ai valitolait tē­tollai nãrppukalårk kēõap pirā­aik kuŸukak kuŸukā koņuvi­aiyš. 4.106.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.107 tirukka×ippālai - tiruviruttam tirucciŸŸampalam 1013 neytaŸ kurukuta­ piëëaiye­ Ÿeõõi neruīkicce­Ÿu kaitai maņaŸpulku te­ka×ip pālai yata­uŸaivāy paitaŸ piŸaiyoņu pāmpuņa­ vaitta paricaŸiyēm eytap peŸi­iraī kātukaõ ņāynam miŸaiyava­š. 4.107.1 1014 parumā maõiyum pavaëamut tumparan tuntivarai porumāl karaimšŸ Ÿiraikoõarn teŸŸap polintilaīkuī karumā miņaŸuņaik kaõņa­em mā­ka×ip pālaiyentai perumā ­ava­e­­ai yāëuņai yā­ip perunilattš. 4.107.2 1015 nāņpaņ ņirunti­pam eytaluŸ Ÿiīku nama­tamarāŸ kēņpaņ ņo×ivata­ muntuŸa vškuëi rārtaņattut tāņpaņņa tāmaraip poykaiyan taõka×ip pālaiyaõõaŸ kāņpaņ ņo×intava­ Ÿšvalla māyiv vakaliņattš. 4.107.3 ippatikattil š­aiya ceyyuņkaë citaintu pēyi­a. 4.107.4-10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.108 tirukkaņavår - tiruviruttam tirucciŸŸampalam 1016 maruņņuyar tãrava­ Ÿarccitta māõimārk kaõņšyaŸkāy iruņņiya mš­i vaëaivāë eyiŸŸeri pēluīku¤cic curuņņiya nāvilveī k域am pataippa vutaittuīīa­š uruņņiya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.1 1017 patatte×u mantiram a¤ce×ut tētip parivi­oņum itatte×u māõita­ i­­uyir uõõa vekuõņaņartta katatte×u kāla­aik kaõkuru tippu­a lāŸo×uka utaitte×u cšvaņi yā­kaņa våruŸai uttama­š. 4.108.2 1018 karappuŸu cintaiyar kāõņaŸ kariyava­ kāma­aiyum neruppumi× kaõõi­a­ nãëpu­aŸ kaīkaiyum poīkaravum parappiya ce¤caņaip pālvaõõa­ kāla­aip paõņorukāl urappiya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.3 1019 maŸittika× kaiyi­a­ vā­avar kē­ai ma­amaki×ntu kuŸitte×u māõita­ āruyir koëvā­ kotittacintaik kaŸutte×u måvilai všluņaik kāla­ait tā­alaŸa uŸukkiya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.4 1020 ku×aittika× kāti­a­ vā­avar kē­aik kuëirnte×untu pa×akkamē ņarccitta māõita­ āruyir koëëavanta ta×aŸpoti måvilai všluņaik kāla­ait tā­alaŸa u×akkiya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.5 1021 pāla­uk kāya­Ÿu pāŸkaņal ãntu paõaitte×unta āli­iŸ kã×irun tāraõa mēti arumu­ikkāyc cålamum pācamuī koõņu toņarntaņarn tēņivanta kāla­aik kāynta pirā­kaņa våruŸai uttama­š. 4.108.6 1022 paņarcaņaik ko­Ÿaiyum pa­­aka mālai paõikayiŸā uņaitalaik kēttu×al mš­iya­ uõpalik ke­Ÿu×alvē­ cuņarpoti måvilai všluņaik kāla­ait tuõņamatā uņaŸiya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.7 1023 veõņalai mālaiyuī kaīkaik karēņi viricaņaimšŸ peõņa­i nāyaka­ pšyukan tāņum peruntakaiyā­ kaõņa­i neŸŸiya­ kāla­aik kāyntu kaņali­viņam uõņaruë ceytapi rā­kaņa våruŸai uttama­š. 4.108.8 1024 kš×ala tākik kiëaŸiya kšcava­ kāõparitāy vā×ina­ māmalark kaõõiņan tiņņavam mālavaŸka­ Ÿā×iyum ãntu aņutiŸaŸ kāla­ai a­Ÿaņarttu å×iyu māya pirā­kaņa våruŸai uttama­š. 4.108.9 1025 tš­Ÿika× ko­Ÿaiyuī kåviëa mālai tirumuņimšl ā­Ÿika× aintukan tāņum pirā­malai ārtteņutta k孟ika× vāëarak ka­muņi pattuī kulaintuvi×a 孟iya cšvaņi yā­kaņa våruŸai uttama­š. 4.108.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.109 tirumāŸpšŸu - tiruviruttam tirucciŸŸampalam mutaliru ceyyuņkaë citaintu pēyi­a 4.109.1-2 1026 māõik kuyirpeŸak k域ai yutaitta­a māvalipāl kāõik kirantava­ kāõņaŸ kariya­a kaõņatoõņar pšõik kiņantu paravap paņuva­a pšrttumaÉtš māõikka māva­a māŸpš Ÿuņaiyā­ malaraņiyš. 4.109.3 1027 karuņat ta­ippāka­ kāõņaŸ kariya­a kātalceyyiŸ kuruņarkku mu­­š kuņikoõ ņiruppa­a kēlamalku ceruņak kaņimalarc celvita­ ceīkama lakkarattāl varuņac civappa­a māŸpš Ÿuņaiyā­ malaraņiyš. 4.109.4 ippatikattil š­aiya ceyyuņkaë citaintu pēyi­a. 4.109.5-10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.110 tiruttåīkā­aimāņam - tiruviruttam tirucciŸŸampalam 1028 po­­ār tiruvaņik ko­Ÿuõņu viõõappam pēŸŸiceyyum e­­āvi kāppataŸ kiccaiyuõ ņšliruī k域akala mi­­āru måvilaic cålame­ mšŸpoŸi mšvukoõņal tu­­ār kaņantaiyuë tåīkā­ai māņac cuņarkko×untš. 4.110.1 1029 āvā ciŸutoõņa ­e­ni­ain tā­e­ Ÿarumpiõinēy kāvā to×iyiŸ kalakkumu­ mšŸpa×i kātalceyvār tšvā tiruvaņi nãŸe­­aip påcucen tāmaraiyi­ påvār kaņantaiyuë tåīkā­ai māņattem puõõiya­š. 4.110.2 ippatikattil 3,4,5,6,7,8,9-m ceyyuņkaë citaintu pēyi­a. 4.110.3-9 1030 kaņavun tikiri kaņavā to×iyak kayilaiyuŸŸā­ paņavun tiruvira lo­Ÿuvait tāypa­i mālvaraipēl iņapam poŸitte­­ai š­Ÿukoë ëāyiru¤ cēlaitiīkaë taņavuī kaņantaiyuë tåīkā­ai māņatten tattuva­š. 4.110.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.111 pacupati - tiruviruttam tirucciŸŸampalam 1031 cāmpalaip påcit taraiyiŸ puraõņuni­ Ÿāëparavi šmpalip pārkaņ kiraīkukaõ ņāyiruī kaīkaiye­­uī kāmpalaik kumpaõait tēëi katirppåõ va­amulaimšŸ pāmpalaik ku¤caņai yāyemmai yāëum pacupatiyš. 4.111.1 1032 uņampait tolaivittu­ pātan talaivaitta uttamarkaë iņumpaip paņāmal iraīkukaõ ņāyiru ëēņaccentã aņumpot ta­aiya a×a­ma×u vāva×a lšyumi×um paņampot taravarai yāyemmai yāëum pacupatiyš. 4.111.2 1033 tārit tirantavi rāvaņi yārtaņu māŸŸame­­um mårit tiraippauva nãkkukaõ ņāymu­­ai nāëorukāl všrittaõ på¤cuņar aiīkaõai všëventu vã×accentãp pāritta kaõõuņai yāyemmai yāëum pacupatiyš. 4.111.3 1034 oruvarait ta¤came­ Ÿeõõātu­ pāta miŸai¤cuki­Ÿār aruvi­aic cuŸŸam akalvikaõ ņāyaõņa mšyaõavum peruvaraik ku­Ÿam piëiŸap piëantuvšyt tēëiya¤cap paruvarait tēlurit tāyemmai yāëum pacupatiyš. 4.111.4 1035 iņukko­Ÿu mi­Ÿiye¤ cāmaiyu­ pāta miŸai¤cuki­Ÿārk kaņarkki­Ÿa nēyai vilakkukaõ ņāyaõņam eõņicaiyu¤ cuņarttiīkaë cåņic cu×aŸkaīkai yēņu¤ curumputu­Ÿip paņarkkoõņa ce¤caņai yāyemmai yāëum pacupatiyš. 4.1115 1036 aņalaik kaņalka×i vā­ni­ ­aņiyiõai yšyaņaintār naņalaip paņāmai vilakkukaõ ņāynaŸuī ko­Ÿai tiīkaë cuņalaip poņiccuõõa mācuõa¤ cåëā maõikiņantu paņarac cuņarmaku ņāyemmai yāëum pacupatiyš. 4.111.6 1037tuŸavit to×ilš purintu­ curumpaņi yšto×uvār maŸavit to×ilatu māŸŸukaõ ņāymati­ m孟uņaiya aŸavait to×ilpurin tantarat tšcellu mantirattšrp paŸavaip puramerit tāyemmai yāëum pacupatiyš. 4.111.7 ippatikattil 8,9-m ceyyuņkaë citaintu pēyi­a. 4.111.8-9 1038 cittat turukic civa­em pirā­e­Ÿu cintaiyuëëš pittup perukap pitaŸŸuki­ Ÿārpiõi tãrttaruëāy mattat tarakka­ irupatu tēëu muņiyumellām pattuŸ ŸuŸanerit tāyemmai yāëum pacupatiyš. 4.111.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.112 carakkaŸai - tiruviruttam tirucciŸŸampalam 1039 viņaiyum viņaipperum pākāve­ viõõappam vemma×uvāņ paņaiyum paņaiyāy niraittapal påtamum pāypulittēl uņaiyu muņaitalai mālaiyum mālaip piŸaiyotuīku¤ caņaiyu mirukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.1 1040 vi¤cat taņavarai veŸpāve­ viõõappam mšlilaīku caīkak kala­u¤ carikē vaõamun tamarukamum antip piŸaiyum a­alvā yaravum viraviyellā¤ cantit tirukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.2 1041 vãntār talaikala ­šntãye­ viõõappam mšlilaīku cāntāya venta tavaëaveõ õãŸun takuõiccamum påntā maraimš­ip puëëi yu×aimā ­ataëpulittēl tāntā mirukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.3 1042 ve¤camar vš×at turiyāye­ viõõappam mšlilaīku va¤camā vanta varupu­aŸ kaīkaiyum vā­matiyum na¤camā nākam nakucira mālai nakuveõņalai ta¤camā vā×u¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.4 1043 všlaik kaņalna¤ca muõņāye­ viõõappam mšlilaīku kālaŸ kaņantā ­iņaīkayi lāyamuī kāmarko­Ÿai mālaip piŸaiyum maõivā yaravum viraviyellā¤ cālak kiņakku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.5 1044 vã×iņņa ko­Ÿaiyan tārāye­ viõõappam mšlilaīku cå×iņ ņirukkunaŸ cåëā maõiyu¤ cuņalainãŸum š×iņ ņirukkunal lakku maravume­ pāmaiyēņun tā×iņ ņirukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.6 1045 viõņār puram孟u meytāye­ viõõappam mšlilaīku toõņā ņiyatoõ ņaņippoņi nãŸun to×utupātaī kaõņārkaë kaõņiruk kuīkayi lāyamuī kāmarko­Ÿait taõņār irukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.7 1046 viņupaņņi šŸukan tšŸãye­ viõõappam mšlilaīku koņukoņņi kokkarai takkai ku×altāëam vãõaimontai vaņuviņņa ko­Ÿaiyum va­­iyum mattamum vāëaravun taņukuņņa māņu¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.8 1047 veõņiraik kaīkai vikirtāve­ viõõappam mšlilaīku kaõņikai påõņu kaņicåt tiramšŸ kapālavaņaī kuõņikai kokkarai kēõaŸ piŸaikuŸaņ påtappaņai taõņivait tiņņa carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.9 1048 vštitta vemma×u vāëãye­ viõõappam mšlilaīku cētit tirukkunaŸ cåëā maõiyu¤ cuņalainãŸum pātip piŸaiyum paņutalait tuõņamum pāypulittēl cātit tirukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.10 1049 vivantā ņiyaka×al entāye­ viõõappam mšlilaīku tavantā ­eņukkat talaipat tiŸutta­ai tā×pulittēl civantā ņiyapoņi nãŸu¤ ciramālai cåņini­Ÿu tavantā ­irukku¤ carakkaŸai yēve­ Ÿa­ine¤camš. 4.112.11 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.113 ta­i - tiruviruttam tirucciŸŸampalam 1050 veëëik ku×aittuõi pēluī kapālatta­ vã×ntilaīku veëëip puriya­­a veõpuri nåla­ viricaņaimšl veëëit takaņa­­a veõpiŸai cåņiveë ëe­paõintu veëëip poņippava ëappuŸam påciya vštiya­š. 4.113.1 1051 uņalait tuŸantula kš×uī kaņantula vātatu­pak kaņalaik kaņantuyyap pēyiņa lākuī ka­akavaõõap paņalaic caņaippara vaittiraik kaīkai pa­ippiŸaiveõ cuņalaip poņikkaņa vuņkaņi maikkaõ tuõine¤camš. 4.113.2 1052 mu­­š yuraittāl mukama­š yokkumim måvulakuk ka­­aiyum atta­u māvā ya×alvaõā nãyalaiyē u­­ai ni­aintš ka×iyume­ ­āvi ka×intataŸpi­ e­­ai maŸakkap peŸāyem pirā­u­­ai všõņiyatš. 4.113.3 1053 ni­­aiyep pētu ni­aiyaloņ ņāynã ni­aiyappukiŸ pi­­aiyap pētš maŸappittup pšrtto­Ÿu nāņuvitti u­­aiyep pētum maŸantiņ ņu­akki­i tāyirukkum e­­aiyop pāruëa rēcollu vā×i iŸaiyava­š. 4.113.4 1054 mu×utta×al mš­it tavaëap poņiya­ ka­akakku­Ÿat te×iŸperu¤ cētiyai eīkaë pirā­ai yika×ntirkaõņãr to×appaņun tšvar to×appaņu vā­ait to×utapi­­ai to×appaņun tšvartam mālto×u vikkunta­ toõņaraiyš. 4.113.5 1055 viõõakat tā­mikka vštat tuëā­viri nãruņutta maõõakat tā­tiru mālakat tā­maru vaŸki­iya paõõakat tā­pattar cittat tuëā­pa×a nāyaņiyš­ kaõõakat tā­ma­at tā­ce­­i yā­eī kaŸaikkaõņa­š. 4.113.6 1056 peruīkaņal måņip piraëayaī koõņu pirama­umpēy iruīkaņal måņi iŸakkum iŸantā­ kaëšparamuī karuīkaņal vaõõa­ kaëšpara muīkoõņu kaīkāëarāy varuīkaņal mãëani­ ŸemmiŸai nalvãõai vācikkumš. 4.113.7 1057 vā­an tuëaīkile­ maõkampa mākile­ mālvaraiyun tā­an tuëaīkit talaitaņu māŸile­ taõkaņalum mã­am paņile­ viricuņar vã×ile­ všlaina¤cuõ ņå­amo­ Ÿillā oruva­uk kāņpaņņa uttamarkkš. 4.113.8 1058 civa­e­um nāman ta­akkš yuņaiyacem mš­iyemmā­ ava­e­ai āņkoõ ņaëittiņu mākil ava­Ÿa­aiyā­ pava­e­u nāmam piņittut tirintupa­ ­āëa×aittāl iva­e­aip pa­­āë a×aippo×i yā­e­ Ÿetirppaņumš. 4.113.9 1059 e­­aiyop pāru­­ai eīīa­am kāõpar ikaliyu­­ai ni­­aiyop pārni­­aik kāõum paņitta­Ÿu ni­perumai po­­aiyop pārit ta×alai vaëāviccem mā­a¤ceŸŸu mi­­aiyop pāra miëiru¤ caņaikkaŸŸai vštiya­š. 4.113.10 tirucciŸŸampalam uëëuŸai aņņavaõaikkut tirumpa 4.114 ta­i - tiruviruttam tirucciŸŸampalam 1060 pavaëat taņavarai pēluntiõ ņēëkaëat tēëmicaiyš pavaëak ku×aita×ait tālokkum palcaņai accaņaimšŸ pavaëak ko×unta­­a paimmuka nākaman nākattoņum pavaëakkaõ vāla matiyentai cåņum pa­imalarš. 4.114.1 1061 murukār naŸumalar iõņai ta×uvivaõ ņšmuralum perukā Ÿaņaicaņaik kaŸŸaiyi ­āypiõi mšyntirunta irukāŸ kurampai yitunā ­uņaiya titupirintāŸ taruvāy e­akku­ tiruvaņik kã×ēr talaimaŸaivš. 4.114.2 1062 måvā uruvattu mukkaõ mutalvamãk kåriņumpai kāvā ye­akkaņai tåīku maõiyaikkai yālamarar nāvā yacaitta voliyoli māŸiya tillaiyappāŸ tãyāy erintu poņiyāyk ka×inta tiripuramš. 4.114.3 1063 pantitta pāvaīkaë ammaiyiŸ ceyta­a immaivantu cantitta pi­­aic cama×ppate­ ­švan tamararmu­­āë muntic ce×umala riņņu muņitā×t taņivaõaīkum nantikku muntuŸa āņceyki lāviņņa na­­e¤camš. 4.114.4 1064 antivaņ ņattiëaī kaõõiya ­āŸamar ce¤caņaiyā­ puntivaņ ņattiņaip pukkuni­ Ÿā­aiyum poyye­pa­ē cantivaņ ņaccaņaik kaŸŸai yalampac ciŸitalarnta nantivaņ ņattoņu ko­Ÿai vaëāviya nampa­aiyš. 4.114.5 1065 u­mat takamalar cåņi ulakan to×accuņalaip pa­mat takaīkoõņu palkaņai tēŸum palitirivā­ e­mat takattš iravum pakalum pirivariyā­ ta­mat takattēr iëampiŸai cåņiya caīkara­š. 4.114.6 1066 araippā luņuppa­a kēvaõac ci­­aīkaë aiyamuõal varaippāvai yaikkoõņa tekkuņi vā×kkaikku vā­iraikkum iraippā paņutalai yšntukai yāmaŸai tšņumentāy uraippār uraippa­a všceyti yāleīkaë uttama­š. 4.114.7 1067 tuŸakkap paņāta uņalait tuŸantuven tåtuvarē ņiŸappa­ iŸantāl iruvicum pšŸuva­ šŸivantu piŸappa­ piŸantāŸ piŸaiyaõi vārcaņaip pi¤¤aka­pšr maŸappa­ko lēve­Ÿe­ ­uëëaī kiņantu maŸukiņumš. 4.114.8 1068 všri vaëāya viraimalark ko­Ÿai pu­ainta­aka­ cšri vaëāyave­ cintai pukuntā­ tirumuņimšl vāri vaëāya varupu­aŸ kaīkai caņaimaŸivāy šri vaëāvik kiņantatu pēlum iëampiŸaiyš. 4.114.9 1069 ka­­eņuī kālam vetumpik karuīkaņal nãrcuruīkip pa­­eņuī kālam ma×aitā­ maŸukki­um pa¤camuõņe­ Ÿe­­oņu¤ cåëaŸum a¤calne¤ cšyimai yātamukkaõ po­­eņuī ku­Ÿamo­ Ÿuõņukaõ ņãrip pukaliņattš. 4.114.10 1070 mšlu maŸintila­ nā­muka­ mšŸce­Ÿu kã×iņantu mālu maŸintila­ māluŸŸa tšva×i pāņuceyyum pāla­ micaicce­Ÿu pācam viciŸi maŸintacintaik kāla ­aŸintā­ aŸitaŸ kariyā­ ka×alaņiyš. 4.114.11 tirucciŸŸampalam tirunāvukkaracucuvāmikaë aruëicceyta tšvārappatikaīkaë nā­kām tirumuŸai muŸŸum.