Tevaram 4, part 1 (verses 1-478)

Input by Dr. Thomas Malten & colleagues, IITS, Univ. of Koeln
Proof-reading and addition of brief comments: Mr. P.K. Ilango, Erode, Tamilnadu, India


(c) Project Madurai 1999 - 2003
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
nāṉkām tirumuṟai mutaṟ pakuti
pāṭalkaḷ (1 - 487)




tirunāvukkaracu cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
nāṉkām tirumuṟai mutaṟ pakuti
pāṭalkaḷ (1 - 487)



uḷḷuṟai


4.001 tiruvatikaivīraṭṭāṉam (1-10)miṉpatippu
4.002 tirukkeṭilavaṭavīraṭṭāṉam (11-20)miṉpatippu
4.003 tiruvaiyāṟu (21-31)miṉpatippu
4.004 tiruvārūr (32-41)miṉpatippu
4.005 tiruvārūrppaḻamoḻi (42-51)miṉpatippu
4.006 tirukkaḻippālai (52-61)miṉpatippu
4.007 tiruēkampam (61-71)miṉpatippu
4.008 civaṉeṉumōcai (72-81)miṉpatippu
4.009 tiruaṅkamālai (82-93)miṉpatippu
4.010 tirukkeṭilavāṇar (94-103)miṉpatippu
4.011 namaccivāyappatikam (104-113)miṉpatippu
4.012 tiruppaḻaṉam (114-123)miṉpatippu
4.013 tiruvaiyāṟu (124-133)miṉpatippu
4.014 tacapurāṇam (134-144)miṉpatippu
4.015 pāvanācattiruppatikam (145-155)miṉpatippu
4.016 tiruppukalūr (156-165)miṉpatippu
4.017 tiruvārūr - araneṟi (166-176)miṉpatippu
4.018 viṭantīrttatiruppatikam (177-186)miṉpatippu
4.019 tiruvārūr (187-197)miṉpatippu
4.020 tiruvārūr (198-207)miṉpatippu
4.021 tiruvārūrtiruvātiraippatikam (208-217)miṉpatippu
4.022 kōyil (218-228)miṉpatippu
4.023 kōyil (229-238)miṉpatippu
4.024 tiruvatikaivīraṭṭāṉam (239-248)miṉpatippu
4.025 tiruvatikaivīraṭṭāṉam (249-258)miṉpatippu
4.026 tiruvatikaivīraṭṭāṉam (259-268)miṉpatippu
4.027 tiruvatikaivīraṭṭāṉam (269-277 )miṉpatippu
4.028 tiruvatikaivīraṭṭāṉam (278-283)miṉpatippu
4.029 tiruccempoṉpaḷḷi (284-293)miṉpatippu
4.030 tirukkaḻippālai (294-303 )miṉpatippu
4.031 tirukkaṭavūr (304-313)miṉpatippu
4.032 tiruppayaṟṟūr (314-323)miṉpatippu
4.033 tirumaṟaikkāṭu (324-333)miṉpatippu
4.034 tirumaṟaikkāṭu (334-343)miṉpatippu
4.035 tiruviṭaimarutu (344-353)miṉpatippu
4.036 tiruppaḻaṉam (354-363)miṉpatippu
4.037 tiruneyttāṉam (364-373)miṉpatippu
4.038 tiruvaiyāṟu (374-383)miṉpatippu
4.039 tiruvaiyāṟu (384-393)miṉpatippu
4.040 tiruvaiyāṟu (394-403)miṉpatippu

4.041 tiruccōṟṟuttuṟai (4104-413)miṉpatippu
4.042 tirutturutti (414-423)miṉpatippu
4.043 tirukkāñcimēṟṟaḷi (424-433)miṉpatippu
4.044 tiruēkampam (434-443)miṉpatippu
4.045 tiruvoṟṟiyūr (444-453)miṉpatippu
4.046 tiruvoṟṟiyūr (454-455)miṉpatippu
4.047 tirukkayilāyam (456-465)miṉpatippu
4.048 tiruāppāṭi (466-475 )miṉpatippu
4.049 tirukkuṟukkai (476-485)miṉpatippu
4.050 tirukkuṟukkai (486-487)miṉpatippu





4.01 tiruvatikaivīraṭṭāṉam

paṉ - kolli
tirucciṟṟampalam


1
kūṟṟāyiṉa vāṟuvi lakkakilīr
koṭumaipala ceytaṉa nāṉaṟiyēṉ
ēṟṟāyaṭik kēira vumpakalum
piriyātu vaṇaṅkuvaṉ eppoḻutum
tōṟṟāteṉ vayiṟṟiṉ akampaṭiyē
kuṭarōṭu tuṭakki muṭakkiyiṭa
āṟṟēṉ aṭiyēṉati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.1

2 neñcammumak kēyiṭa mākavaittēṉ
niṉaiyātoru pōtum iruntaṟiyēṉ
vañcammitu voppatu kaṇṭaṟiyēṉ
vayiṟṟōṭu tuṭakki muṭakkiyiṭa
nañcāki vanteṉṉai nalivataṉai
naṇukāmal turantu karantumiṭīr
añcēlumeṉ ṉīrati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.2

3 paṇintāraṉa pāvaṅkaḷ pāṟṟavallīr
paṭuveṇṭalai yiṟpali koṇṭuḻalvīr
tuṇintēyumak kāṭceytu vāḻaluṟṟāṟ
cuṭukiṉṟatu cūlai tavirttaruḷīr
piṇintārpoṭi koṇṭumey pūcavallīr
peṟṟamēṟṟukan tīrcuṟṟum veṇṭalaikoṇ
ṭaṇintīraṭi kēḷati kaikkeṭila
vīraṭṭā ṉattuṟai ammaṉē. 4.1.3

4 muṉṉammaṭi yēṉaṟi yāmaiyiṉāṉ
muṉinteṉṉai nalintu muṭakkiyiṭap
piṉṉaiyaṭi yēṉumak kāḷumpaṭṭēṉ
cuṭukiṉṟatu cūlai tavirttaruḷīr
taṉṉaiyaṭain tārviṉai tīrppataṉṟō
talaiyāyavar taṅkaṭa ṉāvatutāṉ
aṉṉanaṭai yārati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.4

5 kāttāḷpavar kāval ikaḻntamaiyāṟ
karainiṉṟavar kaṇṭuko ḷeṉṟucolli
nīttāya kayampuka nūkkiyiṭa
nilaikkoḷḷum vaḻittuṟai yoṉṟaṟiyēṉ
vārttaiyitu voppatu kēṭṭaṟiyēṉ
vayiṟṟōṭu tuṭakki muṭakkiyiṭa
ārttārpuṉa lārati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.5

6 calampūvoṭu tūpam maṟantaṟiyēṉ
tamiḻōṭicai pāṭal maṟantaṟiyēṉ
nalantīṅkilum uṉṉai maṟantaṟiyēṉ
uṉṉāmam eṉṉāviṉ maṟantaṟiyēṉ
ularntārtalai yiṟpali koṇṭuḻalvāy
uṭaluḷ ḷuṟucūlai tavirttaruḷāy
alantēṉaṭi yēṉati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.16

7 uyarntēṉmaṉai vāḻkkaiyum oṇporuḷum
oruvartalai kāvali lāmaiyiṉal
vayantēyumak kāṭceytu vāḻaluṟṟāl
valikkiṉṟatu cūlai tavirttaruḷīr
payantēyeṉ vayiṟṟiṉa kampaṭiyē
paṟittuppuraṭ ṭiyaṟut tīrttiṭanāṉ
ayarntēṉaṭi yēṉati kaikkeṭila
vīraṭṭā ṉāttuṟai ammāṉē. 4.1.7

8valittēṉmaṉai vāḻkai makiḻntaṭiyēṉ
vañcammaṉa moṉṟu milāmaiyiṉāṟ
calittāloru vartuṇai yārumillaic
caṅkaveṇkuḻaik kātuṭai emperumāṉ
kalittēyeṉ vayiṟṟi ṉakampaṭiyē
kalakki malakkiṭṭuk kavarntutiṉṉa
aluttēṉaṭi yēṉati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.8

9poṉpōla miḷrvator mēṉiyiṉīr
puripuṉcaṭai yīrmeli yumpiṟaiyīr
tuṉpēkava laipiṇi yeṉṟivaṟṟai
naṇukāmaṟ ṟurantu karantumiṭīr
eṉpōlika ḷummai iṉitteḷiyār
aṭiyārpaṭu vatitu vēyākil
aṉpēamai yummati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.9

10 pōrttāyaṅkō rāṉaiyiṉ īruritōl
puṟaṅkāṭaraṅ kānaṭa māṭavallāy
ārttāṉarak kaṉṟaṉai mālvaraikkīḻ
aṭarttiṭṭaruḷ ceyta vatukarutāy
vērttumpuraṇ ṭumviḻun tummeḻuntāl
eṉvētaṉai yāṉa vilakkiyiṭāy
ārttārpuṉal cūḻati kaikkeṭila
vīraṭṭā ṉattuṟai ammāṉē. 4.1.10


ittalam naṭunāṭṭiluḷḷatu.
cuvāmipeyar - vīraṭṭāṉēcuvarar, tēviyār - tiruvatikaināyaki.
ippatikam clainōytīra ōtiyaruḷiyatu.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.02 tirukkeṭilavaṭavīraṭṭāṉam*

*tiruvatikaivīraṭṭāṉam eṉpatum itu

paṇ - kāntāram
tirucciṟṟampalam


11
cuṇṇaveṇ cantaṉac cāntuñ
cuṭart tiṅkaṭ cūḷāmaṇiyum
vaṇṇa urivai yuṭaiyum
vaḷarum pavaḷa niṟamum
aṇṇal araṇmura ṇēṟum
akalam vaḷāya aravum
tiṇṇaṉ keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.1

12 pūṇṭatōr kēḻal eyiṟum
poṉṟikaḻ āmai puraḷa
nīṇṭatiṇ ṭōḷvalañ cūḻntu
nilākkatir pōlaveṇ ṇūluṅ
kāṇṭaku puḷḷiṉ ciṟakuṅ
kalantakaṭ ṭaṅkak koṭiyum
īṇṭu keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.2

13otta vaṭattiḷa nākam
uruttira paṭṭa miraṇṭum
muttu vaṭakkaṇ ṭikaiyum
muḷaitteḻu mūvilai vēluñ
*citta vaṭamum atikaic
cēṇuyar vīraṭṭañ cūḻntu
tattuṅ keṭip puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai.
(*) cittavaṭam eṉpatu ittalattukkuc camīpattiliruppatu. 4.2.3

14 maṭamāṉ maṟipoṟ kalaiyum
maḻupām porukaiyil vīṇai
kuṭamāl varaiya tiṇṭōḷuṅ
kuṉicilaik kūttiṉ payilvum
iṭamāl taḻuviya pākam
irunila ṉēṟṟa cuvaṭun
taṭamār keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.4

15 palapala kāmatta rākip
pataitteḻu vārmaṉat tuḷḷē
kalamalak kiṭṭut tiriyuṅ
kaṇapati yeṉṉuṅ kaḷiṟum
valamēn tiraṇṭu cuṭarum
vāṉkayi lāya malaiyum
nalamār keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyāteṉṟu millai
añca varuvatu millai. 4.2.5

16 karantaṉa koḷḷi viḷakkuṅ
kaṟaṅku tuṭiyiṉ muḻakkum
paranta patiṉeṇ kaṇamum
payiṉṟaṟi yātaṉa pāṭṭum
araṅkiṭai nūlaṟi vāḷar
aṟiyap paṭātatōr kūttum
niranta keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.6

17kolaivari vēṅkai ataḷuṅ
kulavō ṭilaṅkupoṟ ṟōṭum
vilaipeṟu caṅkak kuḻaiyum
vilaiyil kapālak kalaṉum
malaimakaḷ kaikkoṇṭa mārpum
maṇiyārn tilaṅku miṭaṟum
ulavu keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.7

18āṭal purinta nilaiyum
araiyil acaitta aravum
pāṭal payiṉṟa palpūtam
pallā yiraṅkoḷ karuvi
nāṭaṟ kariyatōr kūttum
naṉkuyar vīraṭṭañ cūḻntu
ōṭuṅ keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.8

19 cūḻu maravat tukilun
tukilkiḻi kōvaṇak kīḷum
yāḻiṉ moḻiyavaḷ añca
añcā taruvarai pōṉṟa
vēḻa muritta nilaiyum
viripoḻil vīraṭṭañ cūḻntu
tāḻuṅ keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.9

20 narampeḻu kaikaḷ piṭittu
naṅkai naṭuṅka malaiyai
uraṅkaḷel lāṅkoṇ ṭeṭuttāṉ
oṉpatum oṉṟum alaṟa
varaṅkaḷ koṭuttaruḷ ceyvāṉ
vaḷarpoḻil vīraṭṭañ cūḻntu
nirampu keṭilap puṉalum
uṭaiyā roruvar tamarnām
añcuva tiyātoṉṟu millai
añca varuvatu millai. 4.2.10


ippatikam camaṇarkaḷēviya yāṉai añcumpaṭi ōti aruḷiyatu.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 03 tiruvaiyāṟu

paṇ - kāntāram
tirucciṟṟampalam


21
mātarp piṟaikkaṇṇi yāṉai
malaiyāṉ makaḷoṭum pāṭip
pōtoṭu nīrcuman tēttip
pukuvā ravarpiṉ pukuvēṉ
yātuñ cuvaṭu paṭāmal
aiyā ṟaṭaikiṉṟa pōtu
kātaṉ maṭappiṭi yōṭuṅ
kaḷiṟu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.1

22 pōḻiḷaṅ kaṇṇiyi ṉāṉaip
pūntuki lāḷoṭum pāṭi
vāḻiyam pōṟṟiyeṉ ṟētti
vaṭṭamiṭ ṭāṭā varuvēṉ
āḻi valavaṉiṉ ṟēttum
aiyā ṟaṭaikiṉṟa pōtu
kōḻi peṭaiyoṭuṅ kūṭik
kuḷirntu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.2

23 erippiṟaik kaṇṇiyi ṉāṉai
yēntiḻai yāḷoṭum pāṭi
muritta ilayaṅka ḷiṭṭu
mukamalarn tāṭā varuvēṉ
arittoḻu kumveḷ ḷaruvi
aiyā ṟaṭaikiṉṟa pōtu
varikkuyil pēṭaiyo ṭāṭi
vaiki varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.3

24 piṟaiyiḷaṅ kaṇṇiyi ṉāṉaip
peyvaḷai yāḷoṭum pāṭit
tuṟaiyiḷam paṉmalar tūvit
tōḷaik kuḷirat toḻuvēṉ
aṟaiyiḷam pūṅkuyi lālum
aiyā ṟaṭaikiṉṟa pōtu
ciṟaiyiḷam pēṭaiyo ṭāṭic
cēval varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.4

25 ēṭu matikkaṇṇi yāṉai
ēntiḻai yāḷoṭum pāṭik
kāṭoṭu nāṭu malaiyuṅ
kaitoḻu tāṭā varuvēṉ
āṭa lamarntuṟai kiṉṟa
aiyā ṟaṭaikiṉṟa pōtu
pēṭai mayiloṭuṅ kūṭip
piṇaintu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.5

26 taṇmatik kaṇṇiyi ṉāṉait
taiyalnal lāḷoṭum pāṭi
uṇmeli cintaiya ṉāki
uṇarā vurukā varuvēṉ
aṇṇa lamarntuṟai kiṉṟa
aiyā ṟaṭaikiṉṟa pōtu
vaṇṇap pakaṉṟilo ṭāṭi
vaiki varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.6

27 kaṭimatik kaṇṇiyi ṉāṉaik
kārikai yāloṭum pāṭi
vaṭivoṭu vaṇṇa miraṇṭum
vāyvēṇ ṭuvacolli vāḻvēṉ
aṭiyiṇai ārkkuṅ kaḻalāṉ
aiyā ṟaṭaikiṉṟa pōtu
iṭikura laṉṉatōr ēṉam
icaintu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.7

28 virumpu matikkaṇṇi yāṉai
melliya lāḷoṭum pāṭip
perumpular kālai yeḻuntu
peṟumalar koyyā varuvēṉ
aruṅkalam poṉmaṇi yuntum
aiyā ṟaṭaikiṉṟa pōtu
karuṅkalai pēṭaiyo ṭāṭik
kalantu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.8

29muṟpiṟaik kaṇṇiyi ṉāṉai
moykuḻa lāḷoṭum pāṭip
paṟṟik kayiṟaṟuk killēṉ
pāṭiyum āṭā varuvēṉ
aṟṟaruḷ peṟṟuniṉ ṟārō
ṭaiyā ṟaṭaikiṉṟa pōtu
naṟṟuṇaip pēṭaiyo ṭāṭi
nārai varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.9

30 tiṅkaḷ matikkaṇṇi yāṉait
tēmoḻi yāḷoṭum pāṭi
eṅkaruḷ nalkuṅko lentai
eṉakkiṉi yeṉṉā varuvēṉ
aṅkiḷa maṅkaiya rāṭum
aiyā raṭaikiṉṟa pōtu
paiṅkiḷi pēṭaiyo ṭāṭip
paṟantu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.10

31 vaḷarmatik kaṇṇiyi ṉāṉai
vārkuḻa lāḷoṭum pāṭik
kaḷavu paṭātatōr kālaṅ
kāṇpāṉ kaṭaikkaṇik kiṉṟēṉ
aḷavu paṭātatō raṉpō
ṭaiyā ṟaṭaikiṉṟa pōtu
iḷamaṇa nāku taḻuvi
ēṟu varuvaṉa kaṇṭēṉ
kaṇṭē ṉavartirup pātaṅ
kaṇṭaṟi yātaṉa kaṇṭēṉ. 4.3.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cempoṟcōtīcuvarar, tēviyār - aṟamvaḷarttanāyaki.
itu intattalattilirukkum ālayamē,
kayilācamākac cuvāmi taricaṉaṅkaṭṭaḷai yiṭṭapōtu ōtiyaruḷiya patikam.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 04 tiruvārūr

paṇ - kāntāram
tirucciṟṟampalam


32
pāṭiḷam pūtatti ṉāṉum
pavaḷaccev vāyvaṇṇat tāṉuṅ
kūṭiḷa meṉmulai yāḷaik
kūṭiya kōlatti ṉāṉum
ōṭiḷa veṇpiṟai yāṉum
oḷitikaḻ cūlatti ṉāṉum
āṭiḷam pāmpacait tāṉum
ārū ramarntaam māṉē. 4.4.1

33 nariyaik kutiraicey vāṉum
narakarait tēvucey vāṉum
virataṅkoṇ ṭāṭaval lāṉum
vicciṉṟi nāṟucey vāṉum
muracatirn tāṉai muṉṉōṭa
muṉpaṇin taṉparkaḷ ētta
aravaraic cāttiniṉ ṟāṉum
ārū ramarntaam māṉē. 4.4.2

34 nīṟumey pūcaval lāṉum
niṉaippavar neñcattu ḷāṉum
ēṟukan tēṟaval lāṉum
eripurai mēṉiyi ṉāṉum
nāṟu karantaiyi ṉāṉum
nāṉmaṟaik kaṇṭatti ṉāṉum
āṟu caṭaikkaran tāṉum
ārū ramarntaam māṉē. 4.4.3

35 kompunal vēṉi lavaṉaik
kuḻaiya muṟuvalcey tāṉuñ
cempuṉal koṇṭeyil mūṉṟun
tīyeḻak kaṇcivan tāṉum
vampunaṟ koṉṟaiyi ṉāṉum
vāṭkaṇṇi vāṭṭama teyta
ampara īruri yāṉum
ārū ramarntaam māṉē. 4.4.4

36 ūḻi yaḷakkaval lāṉum
ukappavar ucciyuḷ ḷāṉun
tāḻiḷañ ceñcaṭai yāṉun
taṇṇamar tiṇkoṭi yāṉun
tōḻiyar tūtiṭai yāṭat
toḻutaṭi yārkaḷ vaṇaṅka
āḻi vaḷaikkaiyi ṉāṉum
ārū ramarntaam māṉē. 4.4.5

37 ūrtirai vēlaiyuḷ ḷāṉum
ulakiṟan toṇporu ḷāṉuñ
cīrtaru pāṭaluḷ ḷāṉuñ
ceṅkaṇ viṭaikkoṭi yāṉum
vārtaru pūṅkuḻa lāḷai
maruvi yuṭaṉvait tavaṉum
ātirai nāḷukan tāṉum
ārū ramarntaam māṉē. 4.4.6

38 toḻaṟkaṅkai tuṉṉiniṉ ṟārkkut
tōṉṟi yaruḷaval lāṉuṅ
kaḻaṟkaṅkai paṉmalar koṇṭu
kātal kaṉaṟṟaniṉ ṟāṉuṅ
kuḻaṟkaṅkai yāḷaiyuḷ vaittuk
kōlac caṭaikkaran tāṉum
aḻaṟkaṅkai ēntaval lāṉum
ārū ramarntaam māṉē. 4.4.7

39 āyiran tāmarai pōlum
āyirañ cēvaṭi yāṉum
āyiram poṉvarai pōlum
āyiran tōḷuṭai yāṉum
āyira ñāyiṟu pōlum
āyira nīṇmuṭi yāṉum
āyiram pērukan tāṉum
ārū ramarntaam māṉē. 4.4.8

40 vīṭaraṅ kāniṟup pāṉum
vicumpiṉai vēti toṭara
ōṭaraṅ kākavait tāṉum
ōṅkiyō rūḻiyuḷ ḷāṉuṅ
kāṭaraṅ kāmakiḻn tāṉuṅ
kārikai yārkaḷ maṉattuḷ
āṭaraṅ kattiṭai yāṉum
ārū ramarntaam māṉē. 4.4.9

41 paiyañ cuṭarviṭu nākap
paḷḷikoḷ vāṉuḷḷat tāṉuṅ
kaiyañcu nāṉkuṭai yāṉaik
kālvira lālaṭart tāṉum
poyyañci vāymaikaḷ pēcip
pukaḻpurin tārkkaruḷ ceyyum
aiyañciṉ appuṟat tāṉum
ārū ramarntaam māṉē. 4.4.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 05 tiruvārūrppaḻamoḻi

paṇ - kāntāram
tirucciṟṟampalam


42
meyyelām veṇṇīṟu caṇṇitta
mēṉiyāṉ tāḷto ḻātē
uyyalā meṉṟeṇṇi uṟitūkki
yuḻitanteṉ uḷḷam viṭṭuk
koyyulā malarccōlaik kuyilkūva
mayilālum ārū raraik
kaiyiṉāṟ ṟoḻā toḻintu
kaṉiyirukkak kāykavarnta kaḷvaṉēṉē. 4.5.1

43 eṉpirutti naramputōl pukappeytiṭ
ṭeṉṉaiyōr uruva mākki
iṉpirutti muṉpirunta viṉaitīrttiṭ
ṭeṉṉuḷḷaṅ kōyi lākki
aṉpirutti aṭiyēṉaik kūḻāṭkoṇ
ṭaruḷceyta ārū rartam
muṉpirukkum vitiyiṉṟi muyalviṭṭuk
kākkaippiṉ pōṉa vāṟē. 4.5.2

44 perukuvitteṉ pāvattaip paṇṭelāṅ
kuṇṭarkaḷtañ collē kēṭṭu
urukuvitteṉ uḷḷattiṉ uḷḷirunta
kaḷḷattait taḷḷip pōkki
arukuvittup piṇikāṭṭi āṭkoṇṭu
piṇitīrtta ārū rartam
arukirukkum vitiyiṉṟi aṟamirukka
maṟamvilaikkuk koṇṭa vāṟē. 4.5.3

45 kuṇṭāṉāyt talaipaṟittuk kuvimulaiyār
nakaikāṇā tuḻitar vēṉaip
paṇṭamāp paṭutteṉṉaip pāltalaiyiṟ
ṟeḷittuttaṉ pātaṅ kāṭṭit
toṇṭelā micaipāṭat tūmuṟuval
aruḷceyyum ārū raraip
paṇṭelām aṟiyātē paṉinīrāṟ
paravaiceyap pāvit tēṉē. 4.5.4

46 tuṉṉākat tēṉākit turccaṉavar
coṟkēṭṭut tuvarvāyk koṇṭu
eṉṉākat tiritantīṅ kirukaiyēṟ
ṟiṭavuṇṭa ēḻai yēṉnāṉ
poṉṉākat taṭiyēṉaip pukappeytu
poruṭpaṭutta ārū rarai
eṉṉākat tiruttātē ētaṉpōrk
kātaṉāy akappaṭ ṭēṉē. 4.5.5

47 pappōtip pavaṇaṉāyp paṟittatoru
talaiyōṭē tiritar vēṉai
oppōṭa vōtuvitteṉ uḷḷattiṉ
uḷḷiruntaṅ kuṟuti kāṭṭi
appōtaik kappōtum aṭiyavarkaṭ
kāramutām ārū rarai
eppōtu niṉaiyātē iruṭṭaṟaiyiṉ
malaṭukaṟan teytta vāṟē. 4.5.6

48 katiyoṉṟum aṟiyātē kaṇṇaḻalat
talaipaṟittuk kaiyil uṇṭu
patiyoṉṟu neṭuvītip palarkāṇa
nakaināṇā tuḻitar vēṟku
matitanta āruril vārtēṉai
vāymaṭuttup paruki uyyum
vitiyiṉṟi matiyiliyēṉ viḷakkirukka
miṉmiṉittīk kāynta vāṟē. 4.5.7

49 pvaiyāyt talaipaṟittup poṟiyaṟṟa
camaṇnīcar collē kēṭṭuk
kāvicēr kaṇmaṭavārk kaṇṭōṭik
katavaṭaikkuṅ kaḷva ṉēṉṟaṉ
āviyaip pōkāmē tavirtteṉṉai
yāṭkoṇṭa ārū raraip
pāviyēṉ aṟiyātē pāḻūriṟ
payikkampuk keytta vāṟē. 4.5.8

50 oṭṭāta vāḷavuṇar purammūṉṟum
ōrampiṉ vāyiṉ vīḻak
kaṭṭāṉaik kāmaṉaiyuṅ kālaṉaiyuṅ
kaṇṇiṉoṭu kāliṉ vīḻa
aṭṭāṉai ārūril ammāṉai
ārvacceṟ ṟakku rōtan
taṭṭāṉaic cārātē tavamirukka
avañceytu tarukki ṉēṉē. 4.5.9

51 maṟuttāṉōr vallarakkaṉ īraintu
muṭiyiṉoṭu tōḷun tāḷum
iṟuttāṉai eḻilmuḷarit taviciṉmicai
iruttāṉṟaṉ talaiyi loṉṟai
aṟuttāṉai ārūril ammāṉai
ālālam uṇṭu kaṇṭaṅ
kaṟuttāṉaik karutātē karumpirukka
irumpukaṭit teytta vāṟē. 4.5.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 06 tirukkaḻippālai

paṇ - kāntāram
tirucciṟṟampalam


52
vaṉapavaḷa vāytiṟantu vāṉavarkkun
tāṉavaṉē eṉkiṉ ṟāḷāṟ
ciṉapavaḷat tiṇṭōḷmēṟ cērntilaṅku
veṇṇīṟṟaṉ eṉkiṉ ṟāḷāl
aṉapavaḷa mēkalaiyō ṭappālaik
kappālāṉ eṉkiṉ ṟāḷāṟ
kaṉapavaḷañ cintuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.1

53 vaṇṭulavu koṉṟai vaḷarpuṉ
caṭaiyāṉē eṉkiṉ ṟāḷāl
viṇṭalarntu nāṟuvatōr veḷḷerukka
nāṇmalaruṇ ṭeṉkiṉ ṟāḷāl
uṇṭayalē tōṉṟuvatōr uttariyap
paṭṭuṭaiyaṉ eṉkiṉ ṟāḷāṟ
kaṇṭayalē tōṉṟuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.2

54 piṟantiḷaiya tiṅkaḷem pemmāṉ
muṭimēla teṉkiṉ ṟāḷāl
niṟaṅkiḷaruṅ kuṅkumattiṉ mēṉi
yavaṉniṟamē yeṉkiṉ ṟāḷāl
maṟaṅkiḷarvēṟ kaṇṇāḷ maṇicēr
miṭaṟṟavaṉē yeṉkiṉ ṟāḷāṟ
kaṟaṅkōta malkuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.3

55 irumpārnta cūlattaṉ ēntiyōr
veṇmaḻuvaṉ eṉkiṉ ṟāḷāṟ
curumpārnta malarkkoṉṟaic cuṇṇaveṇ
ṇīṟṟavaṉē eṉkiṉ ṟāḷāṟ
perumpāla ṉākiyōr piññaka
vēṭattaṉ eṉkiṉ ṟāḷāṟ
karumpāṉal pūkkuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.4

56 paḻiyilāṉ pukaḻuṭaiyaṉ pālnīṟṟāṉ
āṉēṟṟaṉ eṉkiṉ ṟāḷāl
viḻiyulām peruntaṭaṅkaṇ iraṇṭalla
mūṉṟuḷavē eṉkiṉ ṟāḷāṟ
cuḻiyulām varukaṅkai tōynta
caṭaiyavaṉē eṉkiṉ ṟāḷāṟ
kaḻiyulāñ cūḻnta kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.5

57 paṇṇārnta vīṇai payiṉṟa
viralavaṉē eṉkiṉ ṟāḷāl
eṇṇār purameritta entai
perumāṉē eṉkiṉ ṟāḷāṟ
paṇṇār muḻavatirap pāṭalō
ṭāṭalaṉē eṉkiṉ ṟāḷāṟ
kaṇṇār pūñcōlaik kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.6

58 mutiruñ caṭaimuṭimēl muḻkum
iḷanākam eṉkiṉ ṟāḷāl
atukaṇ ṭataṉarukē tōṉṟum
iḷamatiyam eṉkiṉ ṟāḷāṟ
caturveṇ paḷikkuk kuḻaikātiṉ
miṉṉiṭumē eṉkiṉ ṟāḷāṟ
katirmuttañ cintuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.7

59 ōrōta mōti ulakam
palitirivāṉ eṉkiṉ ṟāḷāl
nīrōta mēṟa nimirpuṉ
caṭaiyāṉē eṉkiṉ ṟāḷāṟ
pārōta mēṉip pavaḷam
avaṉiṟamē eṉkiṉ ṟāḷāṟ
kārōta malkuṅ kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.8

60 vāṉulān tiṅkaḷ vaḷarpuṉ
caṭaiyāṉē eṉkiṉ ṟāḷāl
ūṉulām veṇṭalaikoṇ ṭūrūr
palitirivāṉ eṉkiṉ ṟāḷāṟ
tēṉulāṅ kōtai tiḷaikkun
tirumārpaṉ eṉkiṉ ṟāḷāṟ
kāṉulāñ cūḻnta kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.9

61 aṭarppariya irāvaṇaṉai aruvaraikkīḻ
aṭarttavaṉē eṉkiṉ ṟāḷāṟ
cuṭarpperiya tirumēṉic cuṇṇaveṇ
ṇīṟṟavaṉē eṉkiṉ ṟāḷāl
maṭaṟperiya āliṉkīḻ aṟamnālvark
kaṉṟuraittāṉ eṉkiṉ ṟāḷāṟ
kaṭaṟkaruvi cūḻnta kaḻippālaic
cērvāṉaik kaṇṭāḷ kollō. 4.6.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pālvaṇṇanātar, tēviyār - vētanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 07 tiruēkampam

paṇ - kāntāram
tirucciṟṟampalam


62
karavāṭum vaṉṉeñcark kariyāṉaik karavārpāl
viravāṭum perumāṉai viṭaiyēṟum vittakaṉai
aravāṭac caṭaitāḻa aṅkaiyiṉil aṉalēnti
iravāṭum perumāṉai eṉmaṉattē vaittēṉē. 4.7.1

63 tēṉōkkuṅ kiḷimaḻalai umaikēḷvaṉ ceḻumpavaḷan
tāṉōkkun tirumēṉi taḻaluruvāñ caṅkaraṉai
vāṉōkkum vaḷarmaticēr caṭaiyāṉai vāṉōrkkum
ēṉōrkkum perumāṉai eṉmaṉattē vaittēṉē. 4.7.2

64 kaippōtu malartūvik kātalittu vāṉōrkaḷ
muppōtum muṭicāyttut toḻaniṉṟa mutalvaṉai
appōtu malartūvi aimpulaṉum akattaṭakki
eppōtum iṉiyāṉai eṉmaṉattē vaittēṉē. 4.7.3

65 aṇṭamāy ātiyāy arumaṟaiyō ṭaimpūtap
piṇṭamāy ulakukkōr peyporuḷām piññakaṉait
toṇṭartām malartūvic coṉmālai puṉaikiṉṟa
iṇṭaicēr caṭaiyāṉai eṉmaṉattē vaittēṉē. 4.7.4

66 āṟēṟu caṭaiyāṉai āyirampē rammāṉaip
pāṟēṟu paṭutalaiyiṟ palikoḷḷum paramparaṉai
nīṟēṟu tirumēṉi niṉmalaṉai neṭuntūvi
ēṟēṟum perumāṉai eṉmaṉattē vaittēṉē. 4.7.5

67 tēcaṉait tēcaṅkaḷ toḻaniṉṟa tirumālāṟ
pūcaṉaip pūcaṉaikaḷ ukappāṉaip pūviṉkaṇ
vācaṉai malainilanīr tīvaḷiā kācamām
īcaṉai emmāṉai eṉmaṉattē vaittēṉē. 4.7.6

68 nallāṉai nallāṉa nāṉmaṟaiyō ṭāṟaṅkam
vallāṉai vallārkaḷ maṉattuṟaiyum maintaṉaic
collāṉaic collārnta poruḷāṉait tukaḷētum
illāṉai emmāṉai eṉmaṉattē vaittēṉē. 4.7.7

69 virittāṉai nālvarkku vevvēṟu vētaṅkaḷ
purittāṉaip patañcantip poruḷuruvām puṇṇiyaṉait
tarittāṉaik kaṅkainīr tāḻcaṭaimēl matilmūṉṟum
erittāṉai emmāṉai eṉmaṉattē vaittēṉē. 4.7.8

70 ākampat taravaṇaiyāṉ ayaṉaṟitaṟ kariyāṉaip
pākampeṇ ṇāṇpāka māyniṉṟa pacupatiyai
mākampa maṟaiyōtum iṟaiyāṉai matiṟkacci
ēkampa mēyāṉai eṉmaṉattē vaittēṉē. 4.7.9

71 aṭuttāṉai urittāṉai aruccuṉaṟkup pācupataṅ
koṭuttāṉaik kulavaraiyē cilaiyākak kūrampu
toṭuttāṉaip purameriyac cuṉaimalku kayilāyam
eṭuttāṉait taṭuttāṉai eṉmaṉattē vaittēṉē. 4.7.10


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - ēkāmparanātar,
tēviyār - kāmāṭciyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 08 civaṉeṉumōcai

paṇ - piyantaikkāntāram
tirucciṟṟampalam


72
civaṉeṉu mōcaiyalla taṟaiyō vulakiṟ
ṟiruniṉṟa cemmai yuḷatē
avaṉumō raiyamuṇṇi yataḷāṭai yāva
tataṉmēlo rāṭa laravaṅ
kavaṇaḷa vuḷḷauṇku karikāṭu kōyil
kalaṉāva tōṭu karutil
avaṉatu peṟṟikaṇṭu mavaṉīrmai kaṇṭu
makanērvar tēva ravarē. 4.8.1

73 virikatir ñāyiṟallar matiyallar vēta
vitiyallar viṇṇu nilaṉun
tiritaru vāyuvallar ceṟutīyu mallar
teḷinīru mallar teriyil
aritaru kaṇṇiyāḷai orupāka māka
aruḷkāra ṇattil varuvār
eriyara vāramārpar imaiyāru mallar
imaippāru mallar ivarē. 4.8.2

74 tēypoṭi veḷḷaipūci yataṉmēlōr tiṅkaḷ
tilakam patitta nutalar
kāykatir vēlainīla oḷimā miṭaṟṟar
karikāṭar kālōr kaḻalar
vēyuṭa ṉāṭutōḷi avaḷvimma veyya
maḻuvīci vēḻavuri pōrt
tēyiva rāṭumāṟum ivaḷkāṇu māṟum
itutā ṉivarkkō riyalpē. 4.8.3

75 vaḷarpoṟi yāmaipulki vaḷarkōtai vaiki
vaṭitōlum nūlum vaḷarak
kiḷarpoṟi nākamoṉṟu miḷirkiṉṟa mārpar
kiḷarkāṭu nāṭu makiḻvar
naḷirpoṟi maññaiyaṉṉa taḷirpōṉṟa cāya
lavaḷtōṉṟu vāymai perukik
kuḷirpoṟi vaṇṭupāṭu kuḻalā lorutti
yuḷaḷpōl kulāvi yuṭaṉē. 4.8.4

76 uṟaivatu kāṭupōlu muritō luṭuppar
viṭaiyūrva tōṭu kalaṉā
iṟaiyivar vāḻumvaṇṇa mituvēlu mīca
rorupā licainta torupāl
piṟainutal pētaimātar umaiyeṉṉu naṅkai
piṟaḻpāṭa niṉṟu piṇaivāṉ
aṟaikaḻal vaṇṭupāṭum aṭinīḻa lāṇai
kaṭavā tamara rulakē. 4.8.5

77 kaṇivaḷar vēṅkaiyōṭu kaṭitiṅkaḷ kaṇṇi
kaḻalkāl cilampa aḻakār
aṇikiḷa rāraveḷḷai tavaḻcuṇṇa vaṇṇa
miyalā roruva riruvar
maṇikiḷar maññaiyāla maḻaiyāṭu cōlai
malaiyāṉ makaṭku miṟaivar
aṇikiḷa raṉṉavaṇṇam avaḷ vaṇṇavaṇṇam
avarvaṇṇa vaṇṇam aḻalē. 4.8.6

78 nakaivalar koṉṟaituṉṟu nakuveṇ ṭalaiyar
naḷirkaṅkai taṅku muṭiyar
mikaivaḷar vētakīta muṟaiyōṭum valla
kaṟaikoḷ maṇicey miṭaṟar
mukaivaḷar kōtaimātar muṉipāṭu māṟu
meriyāṭu māṟu mivarkaip
pakaivaḷar nākamvīci matiyaṅku māṟu
mitupōlum īca riyalpē. 4.8.7

79 oḷivaḷar kaṅkaitaṅku moḷimā layaṉṟa
ṉuṭalventu vīya cuṭarnī
ṟaṇikiḷa rāraveḷḷai tavaḻcuṇṇa vaṇṇar
tamiyā roruva riruvar
kaḷikiḷar vēṭamuṇṭōr kaṭamā vuritta
uṭaitōl toṭutta kalaṉār
aṇikiḷa raṉṉatollai yavaḷpāka māka
eḻilvēta mōtu mavarē. 4.8.8

80 malaimaṭa maṅkaiyōṭum vaṭakaṅkai naṅkai
maṇavāḷa rāki makiḻvar
talaikala ṉākavuṇṭu taṉiyē tirintu
tavavāṇa rāki muyalvar
vilaiyili cāntameṉṟu veṟinīṟu pūci
viḷaiyāṭum vēṭa vikirtar
alaikaṭal veḷḷamuṟṟu malaṟak kaṭainta
aḻalnañca muṇṭa vavarē. 4.8.9

81 putuviri poṉceyōlai yorukātōr kātu
curicaṅka niṉṟu puraḷa
vitiviti vētakīta morupāṭu mōta
morupāṭu mella nakumāl
matuviri koṉṟaituṉṟu caṭaipāka mātar
kuḻalpāka māka varuvar
ituivar vaṇṇavaṇṇam ivaḷvaṇṇa vaṇṇam
eḻilvaṇṇa vaṇṇa miyalpē. 4.8.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 9 tiruaṅkamālai

paṇ - cātāri
tirucciṟṟampalam


82
talaiyē nīvaṇaṅkāy - talai
mālai talaikkaṇintu
talaiyā lēpali tērun talaivaṉait
talaiyē nīvaṇaṅkāy. 4.9.1

83 kaṇkāḷ kāṇmiṉkaḷō - kaṭal
nañcuṇṭa kaṇṭaṉṟaṉṉai
eṇṭōḷ vīciniṉ ṟāṭum pirāṉṟaṉṉaik
kaṇkāḷ kāṇmiṉkaḷō. 4.9.2

84 cevikāḷ kēṇmiṉkaḷō - civaṉ
emmiṟai cempavaḷa
eripōl mēṉippi rāṉṟiṟam eppōtuñ
cevikaḷ kēṇmiṉkaḷō. 4.9.3

85 mūkkē nīmuralāy - mutu
kāṭuṟai mukkaṇaṉai
vākkē nōkkiya maṅkai maṇāḷaṉai
mūkkē nīmuralāy. 4.9.4

86 vāyē vāḻttukaṇṭāy - mata
yāṉai yuripōrttup
pēyvāḻ kāṭṭakat tāṭum pirāṉṟaṉṉai
vāyē vāḻttukaṇṭāy. 4.9.5

87 neñcē nīniṉaiyāy - nimir
puṉcaṭai niṉmalaṉai
mañcā ṭummalai maṅkai maṇāḷaṉai
neñcē nīniṉaiyāy. 4.9.6

88 kaikāḷ kūppittoḻīr - kaṭi
māmalar tūviniṉṟu
paivāyp pāmparai yārtta paramaṉaik
kaikaḷ kūppittoḻīr. 4.9.7

89 ākkai yāṟpayaṉeṉ - araṉ
kōyil valamvantu
pūkkai yālaṭṭip pōṟṟi yeṉṉātaviv
vākkai yāṟpayaṉeṉ. 4.9.8

90 kālka ḷāṟpayaṉeṉ - kaṟaik
kaṇṭa ṉuṟaikōyil
kōlak kōpurak kōkara ṇañcūḻāk
kālka ḷāṟpayaṉeṉ. 4.9.9

91 uṟṟā rāruḷarō - uyir
koṇṭu pōmpoḻutu
kuṟṟā lattuṟai kūttaṉal lālnamak
kuṟṟār āruḷarō. 4.9.10

92 iṟumān tiruppaṉkolō - īcaṉ
palkaṇat teṇṇappaṭṭuc
ciṟumā ṉēntitaṉ cēvaṭik kīḻcceṉṟaṅ
kiṟumān tiruppaṉkolō. 4.9.11

93 tēṭik kaṇṭukoṇṭēṉ - tiru
māloṭu nāṉmukaṉun
tēṭit tēṭoṇāt tēvaṉai eṉṉuḷē
tēṭik kaṇṭukoṇṭēṉ. 4.9.12


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 10 tirukkeṭilavāṇar

paṇ - kāntāram
tirucciṟṟampalam


94
muḷaikkatir iḷampiṟai mūḻka veḷḷanīr
vaḷaitteḻu caṭaiyiṉar maḻalai vīṇaiyar
tiḷaittatōr māṉmaḻuk kaiyar ceyyapoṉ
kiḷaittuḻit tōṉṟiṭuṅ keṭila vāṇarē. 4.10.1

95 ēṟiṉar ēṟiṉai ēḻai taṉṉoru
kūṟiṉar kūṟiṉar vētam aṅkamum
āṟiṉar āṟiṭu caṭaiyar pakkamuṅ
kīṟiṉa vuṭaiyiṉar keṭila vāṇarē. 4.10.2

96 viṭantikaḻ keḻutaru miṭaṟṟar veḷḷainī
ṟuṭampaḻa keḻutuvar muḻutum veṇṇilāp
paṭantaḻa keḻutaru caṭaiyiṟ pāypuṉal
kiṭantaḻa keḻutiya keṭila vāṇarē. 4.10.3

97 viḻumaṇi ayileyiṟ ṟampu veyyatōr
koḻumaṇi neṭuvarai koḷuvik kōṭṭiṉār
ceḻumaṇi miṭaṟṟiṉar ceyyar veyyatōr
keḻumaṇi araviṉar keṭila vāṇarē. 4.10.4

98 kuḻuviṉar toḻuteḻum aṭiyar mēlviṉai
taḻuviṉa kaḻuvuvar pavaḷa mēṉiyar
maḻuviṉar māṉmaṟik kaiyar maṅkaiyaik
keḻuviṉa yōkiṉar keṭila vāṇarē. 4.10.5

99 aṅkaiyil aṉaleri yēnti yāṟeṉum
maṅkaiyaic caṭaiyiṭai maṇappar mālvarai
naṅkaiyaip pākamu nayappar teṉṟicaik
keṅkaiya teṉappaṭuṅ keṭila vāṇarē. 4.10.6

100 kaḻintavar talaikala ṉēntik kāṭuṟain
tiḻintava roruvareṉ ṟeḷka vāḻpavar
vaḻintiḻi matukara miḻaṟṟa mantikaḷ
kiḻintatēṉ nukartaruṅ keṭila vāṇarē. 4.10.7

101 kiṭantapām parukukaṇ ṭarivai pētuṟak
kiṭantapām pavaḷaiyōr mayileṉ ṟaiyuṟak
kiṭantanīrc caṭaimicaip piṟaiyum ēṅkavē
kiṭantutāṉ nakutalaik keṭila vāṇarē. 4.10.8

102 veṟiyuṟu viricaṭai puraḷa vīciyōr
poṟiyuṟu puliyuri yaraiya tākavum
neṟiyuṟu kuḻalumai pāka mākavuṅ
kiṟipaṭa uḻitarvar keṭila vāṇarē. 4.10.9

103 pūṇṭatōr arakkaṉaip poruvil mālvarait
tūṇṭutō ḷavaipaṭa aṭartta tāḷiṉār
īṇṭunīrk kamalavāy mēti pāytarak
kīṇṭutēṉ coritaruṅ keṭila vāṇarē. 4.10.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 11 namaccivāyappatikam

paṇ - kāntāram
tirucciṟṟampalam


104
coṟṟuṇai vētiyaṉ cōti vāṉavaṉ
poṟṟuṇait tiruntaṭi poruntak kaitoḻak
kaṟṟuṇaip pūṭṭiyōr kaṭaliṟ pāycciṉum
naṟṟuṇai yāvatu namacci vāyavē. 4.11.1

105 pūviṉuk karuṅkalam poṅku tāmarai
āviṉaṉuk karuṅkalam araṉañ cāṭutal
kōviṉuk karuṅkalaṅ kōṭṭa millatu
nāviṉuk karuṅkalam namacci vāyavē. 4.11.2

106 viṇṇuṟa aṭukkiya viṟakiṉ vevvaḻal
uṇṇiya pukilavai yoṉṟu millaiyām
paṇṇiya vulakiṉiṟ payiṉṟa pāvattai
naṇṇiniṉ ṟaṟuppatu namacci vāyavē. 4.11.3

107 iṭukkaṇpaṭ ṭirukkiṉum iranti yāraiyum
viṭukkiṟ pirāṉeṉṟu viṉavuvō mallōm
aṭukkaṟkīḻk kiṭakkiṉu maruḷiṉ nāmuṟṟa
naṭukkattaik keṭuppatu namacci vāyavē. 4.11.4

108 ventanī ṟaruṅkalam virati kaṭkelām
antaṇark karuṅkalam arumaṟai yāṟaṅkan
tiṅkaḷuk karuṅkalan tikaḻu nīṇmuṭi
naṅkaḷuk karuṅkalam namacci vāyavē. 4.11.5

109 calamilaṉ caṅkaraṉ cārnta varkkalāl
nalamilaṉ nāṭoṟu nalku vāṉnalaṉ
kulamila rākiluṅ kulattiṟ kēṟpatōr
nalamikak koṭuppatu namacci vāyavē. 4.11.6

110 vīṭiṉār ulakiṉil viḻumiya toṇṭarkaḷ
kūṭiṉār anneṟi kūṭic ceṉṟalum
ōṭiṉē ṉōṭicceṉ ṟuruvaṅ kāṇṭalum
nāṭiṉēṉ nāṭiṟṟu namacci vāyavē. 4.11.7

111 illaka viḷakkatu iruḷ keṭuppatu
collaka viḷakkatu cōti yuḷḷatu
pallaka viḷakkatu palaruṅ kāṇpatu
nallaka viḷakkatu namacci vāyavē. 4.11.8

112 muṉṉeṟi yākiya mutalvaṉ mukkaṇaṉ
taṉṉeṟi yēcara ṇātal tiṇṇamē
anneṟi yēceṉṟaṅ kaṭainta varkkelām
naṉṉeṟi yāvatu namacci vāyavē. 4.11.9

113 māppiṇai taḻuviya mātōr pākattaṉ
pūppiṇai tiruntaṭi poruntak kaitoḻa
nāppiṇai taḻuviya namacci vāyappat
tēttaval lārtamak kiṭukka ṇillaiyē. 4.11.10


itu camaṇarkaḷ kaṟṟūṇiṟkaṭṭik kaṭalilē vīḻttiṉapōtu ōtiyaruḷiyatu.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 12 tiruppaḻaṉam

paṇ - paḻantakkarākam
tirucciṟṟampalam


114
coṉmālai payilkiṉṟa kuyiliṉaṅkāḷ collīrē
paṉmālai varivaṇṭu paṇmiḻaṟṟum paḻaṉattāṉ
muṉmālai nakutiṅkaḷ mukiḻviḷaṅku muṭicceṉṉip
poṉmālai mārpaṉeṉ putunalamuṇ ṭikaḻvāṉō. 4.12.1

115 kaṇṭakaṅkāḷ muṇṭakaṅkāḷ kaitaikāḷ neytalkāḷ
paṇṭaraṅka vēṭattāṉ pāṭṭōvāp paḻaṉattāṉ
vaṇṭulān taṭamūḻki maṟṟavaṉeṉ taḷirvaṇṇaṅ
koṇṭanāḷ tāṉaṟivāṉ kuṟikkoḷḷā toḻivāṉō. 4.12.2

116 *maṉaikkāñci iḷaṅkurukē maṟantāyō matamukatta
paṉaikkaimā vuripōrttāṉ palarpāṭum paḻaṉattāṉ
niṉaikkiṉṟa niṉaippellām uraiyāyō nikaḻvaṇṭē
cuṉaikkuvaḷai malarkkaṇṇāḷ coṟṟūtāyc cōrvāḷō.
* maṉaikkāñciyeṉpatu vīṭṭukkuc camīpattilirukkuṅ kāñcimaram.4.12.3

117 putiyaiyāy iṉiyaiyām pūnteṉṟāl puṟaṅkāṭu
patiyāva tituveṉṟu palarpāṭum paḻaṉattāṉ
matiyātār vēḷvitaṉai matittiṭṭa matikaṅkai
vitiyāḷaṉ eṉṉuyirmēl viḷaiyāṭal viṭuttāṉō. 4.12.4

118 maṇporunti vāḻpavarkkum mātīrtta vētiyarkkum
viṇporuntu tēvarkkum vīṭupēṟāy niṉṟāṉaip
paṇporunta icaipāṭum paḻaṉañcēr appaṉaiyeṉ
kaṇporuntum pōḻtattuṅ kaiviṭanāṉ kaṭavēṉō. 4.12.5

119 poṅkōta mālkaṭaliṟ puṟampuṟampōy iraitēruñ
ceṅkālveṇ maṭanārāy ceyaṟpaṭuva taṟiyēṉnāṉ
aṅkōla vaḷaikavarntāṉ aṇipoḻilcūḻ paḻaṉattāṉ
taṅkōla naṟuṅkoṉṟait tāraruḷā toḻivāṉō. 4.12.6

120 tuṇaiyāra muyaṅkippōyt tuṟaicērum maṭanārāy
paṇaiyāra vārattāṉ pāṭṭōvāp paḻaṉattāṉ
kaṇaiyāra iruvicumpiṟ kaṭiyaraṇam poṭiceyta
iṇaiyāra mārpaṉeṉ eḻilnalamuṇ ṭikaḻvāṉō. 4.12.7

121 *kvaivāy maṇivaraṉṟik koḻittōṭuṅ **kāvirippūm
pāvaivāy muttilaṅkap pāyntāṭum paḻaṉattāṉ
kōvaivāy malaimakaḷkōṉ kollēṟṟiṉ koṭiyāṭaip
pvaikāḷ maḻalaikāḷ pōkāta poḻutuḷatē.

*kvaivāymaṇi eṉpatu pūmiyiṉiṭattil
poruntiya muttukkaḷ - avaiyāvaṉa -
yāṉaikkompu, paṉṟikkompu, nākam, pacuviṉpal,
mūṅkiṟkaṇu, kokkiṉkaḻuttu, kaṟpuḷḷa
mātarkaṇṭam eṉṉumivviṭaṅkaḷi luṇṭāyirukku
muttukkaḷām.
** kāvirippūmpāvaivāy muttu eṉpatu nīrmuttu
eṉakkoḷka. avai - caṅku, ippi, mīṉ, tāmaraimalar
eṉṉu mivaikaḷi luṇṭāku muttukkaḷ. itaṉai
"ciṟaikoḷ nīrttaraḷat tiralkoṇittilatta" eṉat
tirumāḷikaittēvar aruḷicceyta tiruvicaippā,
2-vatu patikam 5-vatu tiruppāṭalāṉumuṇarka.4.12.8

122 puḷḷimāṉ poṟiyaravam puḷḷuyarttāṉ maṇinākap
paḷḷiyāṉ toḻutētta irukkiṉṟa paḻaṉattāṉ
uḷḷuvār viṉaitīrkkum eṉṟuraippar ulakellāṅ
kaḷḷiyēṉ nāṉivaṟkeṉ kaṉavaḷaiyuṅ kaṭavēṉō. 4.12.9

123 vañcitteṉ vaḷaikavarntāṉ vārāṉē yāyiṭiṉum
pañcikkāṟ ciṟakaṉṉam parantārkkum paḻaṉattāṉ
añcippōyk kalimeliya aḻalōmpum appūti
kuñcippū vāyniṉṟa cēvaṭiyāy kōṭiyaiyē. 4.12.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - āpatcakāyar, tēviyār - periyanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.13 tiruvaiyāṟu

paṇ - paḻantakkarākam
tirucciṟṟampalam


124
viṭakilēṉ aṭināyēṉ vēṇṭiyakkāl yātoṉṟum
iṭaikilēṉ amaṇarkaḷtam aṟavuṟaikēṭ ṭalamalantēṉ
toṭarkiṉṟēṉ uṉṉuṭaiya tūmalarccē vaṭikāṇpāṉ
aṭaikiṉṟēṉ aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.1

125 cempavaḷat tiruvuruvar tikaḻcōti kuḻaikkātar
kompamaruṅ koṭimaruṅkiṟ kōlvaḷaiyā ḷorupākar
vampaviḻum malarkkoṉṟai vaḷarcaṭaimēl vaittukanta
ampavaḷa aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.2

126 naṇiyāṉē cēyāṉē nampāṉē cempoṉṉiṉ
tuṇiyāṉē tōlāṉē cuṇṇaveṇ ṇīṟṟāṉē
maṇiyāṉē vāṉavarkku maruntākip piṇitīrkkum
aṇiyāṉē aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.3

127 ūḻittī yāyniṉṟāy uḷkuvār uḷḷattāy
vāḻittī yāyniṉṟāy vāḻttuvār vāyāṉē
pāḻittī yāyniṉṟāy paṭarcaṭaimēṟ paṉimatiyam
āḻittī aiyāṟārk kāḷāynāṉ uyntēṉē. 4.13.4

128 caṭaiyāṉē caṭaiyiṭaiyē tavaḻuntaṇ matiyāṉē
viṭaiyāṉē viṭaiyēṟip purameritta vittakaṉē
uṭaiyāṉē uṭaitalaikoṇ ṭūrūruṇ palikkuḻalum
aṭaiyāṉē aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.5

129 nīrāṉē tīyāṉē netiyāṉē katiyāṉē
ūrāṉē ulakāṉē uṭalāṉē uyirāṉē
pērāṉē piṟaicūṭī piṇitīrkkum perumāṉeṉ
ṟārāta aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.6

130 kaṇṇāṉāy maṇiyāṉāy karuttāṉāy *aruttāṉāy
eṇṇāṉāy eḻuttāṉāy eḻuttiṉukkōr iyalpāṉāy
viṇṇāṉāy viṇṇiṭaiyē purameritta vētiyaṉē
aṇṇāṉa aiyāṟark kāḷāynāṉ uyntēṉē.

* aruttaṉāyeṉpataṟku - uṇṇappaṭum poruḷkaḷāyiṉa
eṉap poruḷpaṭukiṉṟatu. 4.13.7

131 miṉṉāṉāy urumāṉāy vētattiṉ poruḷāṉāy
poṉṉāṉāy maṇiyāṉāy porukaṭalvāy muttāṉāy
niṉṉāṉār iruvarkkuṅ kāṇpariya nimircōti
aṉṉāṉē aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.8

132 mutticaiyum puṉaṟpoṉṉi moypavaḷaṅ koḻittuntap
pattarpalar nīrmūḻkip palakālum paṇintētta
etticaiyum vāṉavarkaḷ emperumā ṉeṉaiṟaiñcum
atticaiyām aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.9

133 karuvaraicūḻ kaṭalilaṅkaik kōmāṉaik karuttaḻiyat
tiruviralāl utakaraṇañ ceytukanta civamūrtti
peruvaraicūḻ vaiyakattār pērnanti eṉṟēttum
aruvaraicūḻ aiyāṟark kāḷāynāṉ uyntēṉē. 4.13.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.14 tacapurāṇam

paṇ - paḻampañcuram
tirucciṟṟampalam


134
paruvarai yoṉṟucuṟṟi aravaṅkai viṭṭa
imaiyōr irintu payamāyt
tiruneṭu mālniṟattai aṭuvāṉ vicumpu
cuṭuvā ṉeḻunta vicaipōyp
perukiṭa maṟṟitaṟkor pitikāra moṉṟai
aruḷāy pirāṉē eṉalum
aruḷkoṭu māviṭattai eriyāmal uṇṭa
avaṉaṇṭar aṇṭa raracē. 4.14.1

135 niravoli veḷḷamaṇṭi neṭuvaṇṭa mūṭa
nilaniṉṟu tampa matuvap
paramoru teyvameyta ituvoppa tillai
yirupālu niṉṟu paṇiyap
piramaṉu mālumēlai muṭiyōṭu pātam
aṟiyāmai niṉṟa periyōṉ
paramuta lāyatēvar civaṉāya mūrtti
yavaṉā namakkōr caraṇē. 4.14.2

136 kālamu nāḷkaḷūḻi paṭaiyā muṉēka
uruvāki mūvar uruvil
cālavu mākimikka camayaṅka ḷāṟiṉ
uruvāki niṉṟa taḻalōṉ
ñālamu mēlaiviṇṇō ṭulakēḻu muṇṭu
kuṟaḷāyō rāliṉ ilaimēl
pālaṉu māyavaṟkōr paramāya mūrtti
yavaṉā namakkōr caraṇē. 4.14.3

137 nīṭuyar maṇṇuviṇṇum neṭuvēlai kuṉṟo
ṭulakēḻu meṅku naliyac
cūṭiya kaiyarāki imaiyōr kaṇaṅkaḷ
tutiyōti niṉṟu toḻalum
ōṭiya tārukaṉṟaṉ uṭalam piḷantu
oḻiyāta kōpam oḻiya
āṭiya mānaṭatte maṉalāṭi pātam
avaiyā namakkōr caraṇē. 4.14.4

138 nilaivali iṉṟiyeṅkum nilaṉōṭu viṇṇum
nitaṉañcey tōṭu puramūṉ
ṟalainali vañciyōṭi ariyōṭu tēvar
araṇam pukattaṉ aruḷāṟ
kolainali vāḷimūḷa aravaṅkai nāṇum
aṉalpāya nīṟu puramā
malaicilai kaiyilolka vaḷaivitta vaḷḷa
lavaṉā namakkōr caraṇē. 4.14.5

139 nīlanaṉ mēṉiceṅkaṇ vaḷaiveḷ ḷeyiṟṟa
ṉerikēcaṉ nēṭi varunāḷ
kālainaṉ mālaikoṇṭu vaḻipāṭu ceyyum
aḷaviṉkaṇ vantu kuṟukip
pālaṉai ōṭavōṭap payameytu vitta
uyirvavvu pācam viṭumak
kālaṉai vīṭuceyta kaḻalpōlum aṇṭar
toḻutōtu cūṭu kaḻalē. 4.14.6

140 uyartava mikkatakkaṉ uyarvēḷvi taṉṉil
aviyuṇṇa vanta imaiyōr
payamuṟu meccaṉaṅki matiyōṉu muṟṟa
paṭikaṇṭu niṉṟu payamāy
ayaṉoṭu mālumeṅka ḷaṟiyāmai yāti
kamiyeṉ ṟiṟaiñci yakalac
cayamuṟu taṉmaikaṇṭa taḻalvaṇṇaṉ entai
kaḻalkaṇṭu koḷkai caraṇē. 4.14.7

141 nalamali maṅkainaṅkai viḷaiyāṭi yōṭi
nayaṉat talaṅkaḷ karamā
ulakiṉai ēḻumuṟṟum iruḷmūṭa mūṭa
iruḷōṭa neṟṟi orukaṇ
alartara añcimaṟṟai nayaṉaṅkai viṭṭu
maṭavāḷ iṟaiñca matipōl
alartaru cōtipōla alarvitta mukkaṇ
avaṉā namakkōr caraṇē. 4.14.8

142 kaḻaipaṭu kāṭuteṉṟal kuyilkūva añcu
kaṇaiyōṉ aṇaintu pukalum
maḻaivaṭi vaṇṇaṉeṇṇi makavōṉai viṭṭa
malarāṉa toṭṭa mataṉaṉ
eḻilpoṭi ventuvīḻa imaiyōr kaṇaṅkaḷ
eriyeṉ ṟiṟaiñci yakalat
taḻalpaṭu neṟṟioṟṟai nayaṉañ civanta
taḻalvaṇṇaṉ entai caraṇē. 4.14.9

143 taṭamalar āyiraṅkaḷ kuṟaivoṉṟa tāka
niṟaiveṉṟu taṉka ṇataṉāl
uṭaṉvaḻi pāṭuceyta tirumālai yentai
perumāṉ ukantu mikavum
cuṭaraṭi yāṉmuyaṉṟu cuḻalvit tarakkaṉ
itayam piḷanta koṭumai
aṭalvali āḻiyāḻi yavaṉuk kaḷitta
avaṉā namakkōr caraṇē. 4.14.10

144 kaṭukiya tērcelātu kayilāya mītu
karutēluṉ vīram oḻinī
muṭukuva taṉṟutaṉma meṉaniṉṟu pākaṉ
moḻivāṉai naṉṟu muṉiyā
viṭuviṭu veṉṟuceṉṟu viraivuṟ ṟarakkaṉ
varaiyuṟ ṟeṭukka muṭitōḷ
neṭuneṭu iṟṟuvīḻa viraluṟṟa pātam
niṉaivuṟṟa teṉṟaṉ maṉaṉē. 4.14.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.15 pāvanācattiruppatikam

paṇ - paḻampañcuram
tirucciṟṟampalam


145
paṟṟaṟ ṟārcēṟ paḻampatiyaip
pācūr nilāya pavaḷattaic
ciṟṟam palatten tikaḻkaṉiyait
tīṇṭaṟ kariya tiruvuruvai
*veṟṟi yūril viricuṭarai
vimalar kōṉait tiraicūḻnta
oṟṟi yrem uttamaṉai
uḷḷat tuḷḷē vaittēṉē.

* veṟṟiyreṉpatu vaipputtalaṅkaḷiloṉṟu. 4.15.1

146 āṉaik kāvil aṇaṅkiṉai
ārūr nilāya ammāṉaik
kāṉap pērūrk kaṭṭiyaik
kāṉūr muḷaitta karumpiṉai
vāṉap pērār vantēttum
vāymūr vāḻum valampuriyai
māṉak kayilai maḻakaḷiṟṟai
matiyaic cuṭarai maṟavēṉē. 4.15.2

147 matiyaṅ kaṇṇi ñāyiṟṟai
mayakkan tīrkkum maruntiṉai
atikai mūtūr araciṉai
aiyā ṟamarnta aiyaṉai
vitiyaip pukaḻai vāṉōrkaḷ
vēṇṭit tēṭum viḷakkiṉai
netiyai ñāṉak koḻuntiṉai
niṉaintēṟ kuḷḷam niṟaintatē. 4.15.3

148 puṟampa yattem muttiṉaip
pukalūr ilaṅku poṉṉiṉai
*uṟantai yōṅku cirāppaḷḷi
ulakam viḷakku ñāyiṟṟaik
kaṟaṅku maruvik kaḻukkuṉṟiṟ
kāṇpār kāṇuṅ kaṇṇāṉai
aṟañcūḻ atikai vīraṭṭat
tarimāṉ ēṟṟai aṭaintēṉē.

* uṟantaiyeṉpatu uṟaiyūr. 4.15.4

149 kōlak kāviṟ kurumaṇiyaik
*kuṭamūk kuṟaiyum viṭamuṇiyai
ālaṅ kāṭṭi lantēṉai
amarar ceṉṉi yāymalaraip
pāliṟ ṟikaḻum paiṅkaṉiyaip
parāyt tuṟaiyem pacumpoṉṉaic
cūlat tāṉait tuṇaiyiliyait
tōḷaik kuḷirat toḻutēṉē.

*kuṭamūkkeṉpatu kumpakōṇam.4.15.5

150 maruka luṟaiyumā ṇikkattai
valañ cuḻiyiṉ mālaiyai
karukā vūriṟ kaṟpakattaik
kāṇṭaṟ kariya katiroḷiyaip
peruvē irem piṟappiliyaip
pēṇu vārkaḷ pirivariya
tiruvāñ ciyatteñ celvaṉaic
cintai yuḷḷē vaittēṉē. 4.15.6

151 eḻilār irāca ciṅkattai
irāmēc curattem eḻilēṟṟaik
kuḻalār kōtai varaimārpiṟ
kuṟṟā latteṅ kūttaṉai
niḻalār cōlai neṭuṅkaḷattu
nilāya nitta maṇāḷaṉai
aḻalār vaṇṇat tammāṉai
aṉpi laṇaittu vaittēṉē. 4.15.7

152 mālait tōṉṟum vaḷarmatiyai
maṟaikkāṭ ṭuṟaiyum maṇāḷaṉai
ālaik karumpi ṉiṉcāṟṟai
aṇṇā malaiyem aṇṇalaic
cōlait turutti nakarmēya
cuṭariṟ ṟikaḻun tuḷakkiliyai
mēlai vāṉōr perumāṉai
viruppāl viḻuṅki yiṭṭēṉē. 4.15.8

153 cōṟṟut tuṟaiyeñ cōtiyait
turutti mēya tūmaṇiyai
āṟṟiṟ paḻaṉat tammāṉai
āla vāyem marumaṇiyai
nīṟṟiṟ polinta nimirtiṇṭōḷ
neyttā ṉatten nilāccuṭarait
tōṟṟak kaṭalai aṭalēṟṟait
tōḷaik kuḷirat toḻutēṉē. 4.15.9

154 puttū ruṟaiyum puṉitaṉaip
pūva ṇattem pōrēṟṟai
vittāy miḻalai muḷaittāṉai
vēḷvik kuṭiyem vētiyaṉaip
poyttār puramūṉ ṟerittāṉaip
potiyil mēya purāṇaṉai
vaittēṉ eṉṟaṉ maṉattuḷḷē
*māttūr mēya maruntaiyē.

* māttreṉpatu - tiruvāmāttūr.4.15.10

155 muntit tāṉē muḷaittāṉai
mūri veḷḷē ṟūrntāṉai
antic cevvāṉ paṭiyāṉai
arakka ṉāṟṟal aḻittāṉaic
cintai veḷḷap puṉalāṭṭic
ceñcoṉ mālai yaṭicērtti
entai pemmāṉ eṉṉemmāṉ
eṉpār pāva nācamē. 4.15.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4. 16 tiruppukalūr

paṇ - intaḷam
tirucciṟṟampalam


156
ceyyar veṇṇūlar karumāṉ maṟituḷḷuṅ
kaiyar kaṉaikaḻal kaṭṭiya kāliṉar
meyyar meynniṉ ṟavarkkallā tavarkkeṉṟum
poyyar pukalūrp puricaṭai yārē. 4.16.1

157 mēkanal ūrtiyar miṉpōl miḷircaṭaip
pāka matinuta lāḷaiyōr pākattar
nāka vaḷaiyiṉar nāka vuṭaiyiṉar
pōkar pukalūrp puricaṭai yārē. 4.16.2

158 peruntāḻ caṭaimuṭi mēṟpiṟai cūṭik
karuntāḻ kuḻaliyun tāmuṅ kalantu
tiruntā maṉamuṭai yārtiṟat teṉṟum
poruntār pukalūrp puricaṭai yārē. 4.16.3

159 akkār aṇivaṭam ākattar nākattar
nakkār iḷamatik kaṇṇiyar nāṭoṟum
ukkār talaipiṭit tuṉpalik kūrtoṟum
pukkār pukalūrp puricaṭai yārē. 4.16.4

160 ārttār uyiraṭum antakaṉ ṟaṉṉuṭal
pērttār piṟainutaṟ peṇṇiṉnal lāḷuṭkak
kūrttār maruppiṟ kolaikkaḷiṟ ṟīruri
pōrttār pukalūrp puricaṭai yārē. 4.16.5

161 tūmaṉ cuṟavan tutainta koṭiyuṭaik
kāmaṉ kaṇaivalaṅ kāyntamuk kaṇṇiṉar
cēma neṟiyiṉar cīrai yuṭaiyavar
pūmaṉ pukalūrp puricaṭai yārē. 4.16.6

162 utaittār maṟali uruḷavōr kālāṟ
citaittār tikaḻtakkaṉ ceytanal vēḷvi
pataittār ciraṅkaraṅ koṇṭuvey yōṉkaṇ
putaittār pukalūrp puricaṭai yārē. 4.16.7

163 karintār talaiyar kaṭimatil mūṉṟun
terintār kaṇaikaḷ ceḻuntaḻa luṇṇa
virintār caṭaimēl viripuṉaṟ kaṅkai
purintār pukalūrp puricaṭai yārē. 4.16.8

164 īṇṭār aḻali ṉiruvaruṅ kaitoḻa
nīṇṭār neṭuntaṭu māṟṟa nilaiyañca
māṇṭārtam eṉpu malarkkoṉṟai mālaiyum
pūṇṭār pukalūrp puricaṭai yārē. 4.16.9

165 kaṟuttār maṇikaṇṭaṅ kālvira lūṉṟi
iṟuttār ilaṅkaiyar kōṉmuṭi pattum
aṟuttār pulaṉaintum āyiḻai pākam
poṟuttār pukalūrp puricaṭai yārē. 4.16.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - akkiṉīcuvarar,
tēviyār - karuntārkuḻaliyammai.


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.17 tiruvārūr - araneṟi

paṇ - intaḷam
tirucciṟṟampalam


166
ettī pukiṉum emakkoru tītilai
tettē yeṉamuraṉ ṟemmuḷ uḻitarvar
muttī yaṉaiyatōr mūvilai vēlpiṭit
tattī niṟattār araneṟi yārē. 4.17.1

167 vīramum pūṇpar vicayaṉo ṭāyatōr
tāramum pūṇpar tamakkaṉpu paṭṭavar
pāramum pūṇparnaṟ paiṅkaṇ miḷirara
vāramum pūṇpar araneṟi yārē. 4.17.2

168 tañcavaṇ ṇattar caṭaiyiṉar tāmumōr
vañcavaṇ ṇattarvaṇ ṭārkuḻa lāḷoṭun
tuñcavaṇ ṇattartuñ cātakaṇ ṇārtoḻum
añcavaṇ ṇattar araneṟi yārē. 4.17.3

169 viḻittaṉar kāmaṉai vīḻtara viṇṇiṉ
ṟiḻittaṉar kaṅkaiyai yēttiṉar pāvaṅ
kaḻittaṉar kalcūḻ kaṭiyaraṇ mūṉṟum
aḻittaṉar ārūr araneṟi yārē. 4.17.4

170 tuṟṟavar veṇṭalai yiṟcuruḷ kōvaṇan
taṟṟavar tamviṉai yāṉavel lāmaṟa
aṟṟavar ārūr aṟaneṟi kaitoḻa
uṟṟavar tāmoḷi peṟṟaṉar tāmē. 4.17.5

171 kūṭara vattar kuraṟkiṇ kiṇiyaṭi
nīṭara vattarmuṉ mālai yiṭaiyiruḷ
pāṭara vattar paṇamañcu paivirit
tāṭara vattar araneṟi yārē. 4.17.6

172 kūṭaval lārkuṟip pillumai yāḷoṭum
pāṭaval lārpayiṉ ṟantiyuñ cantiyum
āṭaval lārtiru vārūr araneṟi
nāṭaval lārviṉai vīṭaval lārē. 4.17.7

173 pālai nakupaṉi veṇmati paiṅkoṉṟai
mālaiyuṅ kaṇṇiyu māvaṉa cēvaṭi
kālaiyu mālaiyuṅ kaitoḻu vārmaṉam
ālayam ārūr araneṟi yārkkē. 4.17.8

174 muṭivaṇṇam vāṉamiṉ vaṇṇantam mārpiṟ
poṭivaṇṇan tampuka ḻūrtiyiṉ vaṇṇam
paṭivaṇṇam pāṟkaṭal vaṇṇañceñ ñāyi
ṟaṭivaṇṇam ārūr araneṟi yārkkē. 4.17.9

175 poṉṉavil puṉcaṭai yāṉaṭi yiṉṉiḻal
iṉṉaruḷ cūṭiyeḷ kātumi rāppakal
maṉṉavar kiṉṉarar vāṉavar tāntoḻum
aṉṉavar ārūr araneṟi yārē. 4.17.10

176 poruḷmaṉ ṉaṉaippaṟṟip puṭpakaṅ koṇṭa
maruḷmaṉ ṉaṉaiyeṟṟi vāḷuṭa ṉīntu
karuḷmaṉ ṉukaṇṭaṅ kaṟukka nañcuṇṭa
aruḷmaṉṉar ārūr araneṟi yārē. 4.17.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vaṉmīkanātar, tēviyār - alliyaṅkōtaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.18 viṭantīrttatiruppatikam

paṇ - intaḷam
tirucciṟṟampalam


177
oṉṟuko lāmavar cintai yuyarvarai
oṉṟuko lāmuya rummati cūṭuvar
oṉṟuko lāmiṭu veṇṭalai kaiyatu
oṉṟuko lāmavar ūrvatu tāṉē. 4.18.1

178 iraṇṭuko lāmimai yōrtoḻu pātam
iraṇṭuko lāmilaṅ kuṅkuḻai peṇṇāṇ
iraṇṭuko lāmuru vañciṟu māṉmaḻu
iraṇṭuko lāmavar eytiṉa tāmē. 4.18.2

179 mūṉṟuko lāmavar kaṇṇuta lāvaṉa
mūṉṟuko lāmavar cūlattiṉ moyyilai
mūṉṟuko lāṅkaṇai kaiyatu vilnāṇ
mūṉṟuko lāmpura meytaṉa tāmē. 4.18.3

180 nāluko lāmavar tammuka māvaṉa
nāluko lāñcaṉa ṉammutaṟ ṟōṟṟamum
nāluko lāmavar ūrtiyiṉ pātaṅkaḷ
nāluko lāmaṟai pāṭiṉa tāmē. 4.18.4

181 añcuko lāmavar āṭara viṉpaṭam
añcuko lāmavar velpula ṉāvaṉa
añcuko lāmavar kāyappaṭ ṭāṉkaṇai
añcuko lāmavar āṭiṉa tāmē. 4.18.5

182 āṟuko lāmavar aṅkam paṭaittaṉa
āṟuko lāmavar tammaka ṉārmukam
āṟuko lāmavar tārmicai vaṇṭiṉkāl
āṟuko lāñcuvai yākkiṉa tāmē. 4.18.6

183 ēḻuko lāmavar ūḻi paṭaittaṉa
ēḻuko lāmavar kaṇṭa iruṅkaṭal
ēḻuko lāmavar āḷu mulakaṅkaḷ
ēḻuko lāmicai yākkiṉa tāmē. 4.18.7

184 eṭṭukko lāmavar īṟil peruṅkuṇam
eṭṭukko lāmavar cūṭu miṉamalar
eṭṭukko lāmavar tōḷiṇai yāvaṉa
eṭṭukko lānticai yākkiṉa tāmē. 4.18.8

185 oṉpatu pōlavar vācal vakuttaṉa
oṉpatu pōlavar mārpiṉil nūliḻai
oṉpatu pōlavar kōlak kuḻaṟcaṭai
oṉpatu pōlavar pāriṭan tāṉē. 4.18.9

186 pattukko lāmavar pāmpiṉkaṇ pāmpiṉpal
pattukko lāmeyi ṟunnerin tukkaṉa
pattukko lāmavar kāyappaṭ ṭāṉṟalai
pattukko lāmaṭi yārceykai tāṉē. 4.18.10


itu appūtināyaṉār puttirarait tīṇṭiyaviṭam
nīṅkumpaṭi aruḷicceytatu.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.19 tiruvārūr

paṇ - cīkāmaram
tirucciṟṟampalam


187
cūlap paṭaiyāṉaic cūḻāka vīḻaruvik
kōlattōṭ kuṅkumañcēr kuṉṟeṭ ṭuṭaiyāṉaip
pālotta meṉmoḻiyāḷ paṅkaṉaip pāṅkāya
ālattiṉ kīḻāṉai nāṉkaṇṭa tārrē. 4.19.1

188 pakkamē pāriṭaṅkaḷ cūḻap paṭutalaiyiṟ
pukkavūrp piccaiyēṟ ṟuṇṭu polivuṭaittāyk
kokkiṟakiṉ tūval koṭiyeṭutta kōvaṇattō
ṭakkaṇinta ammāṉai nāṉkaṇṭa tārrē. 4.19.2

189 cēya ulakamuñ celcārvu māṉāṉai
māyappōr vallāṉai mālaitāḻ mārpaṉai
vēyotta tōḷiyartam meṉmulaimēl taṇcāntiṉ
āyat tiṭaiyāṉai nāṉkaṇṭa tārrē. 4.19.3

190 ēṟēṟṟa māvēṟi eṇkaṇamum piṉpaṭara
māṟēṟṟār vallaraṇañ cīṟi mayāṉattiṉ
nīṟēṟṟa mēṉiyāṉāy nīḷcaṭaimēl nīrtatumpa
āṟēṟṟa antaṇaṉai nāṉkaṇṭa tārrē. 4.19.4

191 tāṅkōla veḷḷelumpu pūṇṭutam ēṟēṟip
pāṅkāṉa vūrkkellāñ cellum paramaṉār
tēṅkāvi nāṟun tiruvārūrt toṉṉakaril
pūṅkōyi luḷmakiḻntu pōkā tiruntārē. 4.19.5

192 empaṭṭam paṭṭa muṭaiyāṉai yērmatiyiṉ
numpaṭṭañ cērnta nutalāṉai antivāyc
cempaṭ ṭuṭuttuc ciṟumā ṉuriyāṭai
ampaṭ ṭacaittāṉai nāṉkaṇṭa tārrē. 4.19.6

193 pōḻotta veṇmatiyañ cūṭip polintilaṅku
vēḻat turipōrttāṉ veḷvaḷaiyāḷ tāṉveruva
ūḻittī yaṉṉāṉai ōṅkolimāp pūṇṭatōr
āḻittēr vittakaṉai nāṉkaṇṭa tārrē. 4.19.7

194 vañcaṉaiyā rārpāṭuñ cārāta maintaṉait
tuñciruḷil āṭal ukantāṉait taṉtoṇṭar
neñciruḷ kūrum poḻutu nilāppārit
tañcuṭarāy niṉṟāṉai nāṉkaṇṭa tārrē. 4.19.8

195 kāramutu koṉṟai kaṭināṟu taṇṇeṉṉa
nīramutu kōtaiyō ṭāṭiya nīḷmārpaṉ
pēramuta muṇṭārkaḷ uyyap peruṅkaṭalnañ
cāramutā vuṇṭāṉai nāṉkaṇṭa tārrē. 4.19.9

196 tāṭa vuṭukkaiyaṉ tāmaraippūñ cēvaṭiyaṉ
kōṭalā vēṭattaṉ koṇṭatōr vīṇaiyiṉāṉ
āṭaravak kiṇkiṇikkāl aṉṉāṉōr cēṭaṉai
āṭuntīk kūttaṉai nāṉkaṇṭa tārrē. 4.19.10

197 mañcāṭu kuṉṟaṭara vūṉṟi maṇiviralāṟ
ṟuñcāppōr vāḷarakkaṉ ṟōḷneriyak kaṇkurutic
ceñcān taṇivittut taṉmārpil pālveṇṇīṟ
ṟañcān taṇintāṉai nāṉkaṇṭa tārrē. 4.19.11


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.20 tiruvārūr

paṇ - cīkāmaram
tirucciṟṟampalam


198
kāṇṭalēkarut tāyniṉaintirun
tēṉmaṉampukun tāykaḻalaṭi
pūṇṭukoṇ ṭoḻintēṉ
puṟampōyi ṉālaṟaiyō
īṇṭumāṭaṅkaḷ nīṇṭamāḷikai
mēleḻukoṭi vāṉiḷammati
tīṇṭivan tulavun
tiruvārū rammāṉē. 4.20.1

199 kaṭampaṭannaṭa māṭiṉāykaḷai
kaṇṇeṉakkoru kātalceytaṭi
oṭuṅki vantaṭain
tēṉoḻippāy piḻaippavellām
muṭaṅkiṟālmutu nīrmalaṅkiḷa
vāḷaiceṅkayal cēlvarālkaḷi
ṟaṭainta taṇkaḻaṉi
aṇiyārū rammāṉē. 4.20.2

200 arumaṇittaṭam pūṇmulai
arampaiyaro ṭaruḷippāṭiyar
urimaiyiṟ ṟoḻuvār
uttira palkaṇattār
viricaṭaivira tikaḷantaṇar
caivarpācupa tarkapālikaḷ
teruviṉiṟ poliyun
tiruvārū rammāṉē. 4.20.3

201 pūṅkaḻaltoḻu tumparaviyum
puṇṇiyāpuṉi tāvuṉpoṟkaḻal
īṅkirukkap peṟṟēṉ
eṉṉakuṟai yuṭaiyēṉ
ōṅkuteṅkilai yārkamukiau
vāḻaimāvoṭu mātuḷampala
tīṅkaṉi citaṟun
tiruvārū rammāṉē. 4.20.4

202 nīṟucērceḻu mārpiṉāyniram
pāmatiyoṭu nīḷcaṭaiyiṭai
āṟupāya vaittāy
aṭiyē aṭaintoḻintēṉ
ēṟivaṇṭoṭu tumpiyañciṟa
kūṉṟaviṇṭa malaritaḻvaḻi
tēṟalpāyn toḻukun
tiruvārū rammāṉē. 4.20.5

203 aḷittuvantaṭi kaitoḻumavar
mēlviṉaikeṭu meṉṟivaiyakaṅ
kaḷittuvan tuṭaṉē
kalantāṭak kātalarāyk
kuḷittumūḻkiyun tūviyuṅkuṭain
tāṭukōtaiyar kuñciyuḷpukat
teḷikkun tīrttamaṟāt
tiruvārū rammāṉē. 4.20.6

204 tiriyumveyil tīyeḻaccilai
vāṅkiniṉṟava ṉēyeṉcintaiyuṭ
piriyumā ṟeṅṅaṉē
piḻaittēyum pōkaloṭṭēṉ
periyacenneṟ pirampurikenta
cālitippiya meṉṟivaiyakat
tariyun taṇkaḻaṉi
yaṇiyārū rammāṉē. 4.20.7

205 piṟattalumpiṟan tāṟpiṇippaṭa
vāyntacaintuṭa lampukuntuniṉ
ṟiṟakkumā ṟuḷatē
iḻittēṉ piṟappiṉaināṉ
aṟattaiyēpurin tamaṉattaṉāy
ārvacceṟṟakku rōtanīkkiyuṉ
tiṟattaṉāy oḻintēṉ
tiruvārū rammāṉē. 4.20.8

206muḷaittaveṇpiṟai moycaṭaiyuṭai
yāyeppōtumeṉ ṉeñciṭaṅkoḷḷa
vaḷaittuk koṇṭiruntēṉ
valiceytu pōkaloṭṭēṉ
aḷaippirinta alavaṉpōyppuku
tantakālamuṅ kaṇṭutaṉpeṭai
tiḷaikkun taṇkaḻaṉit
tiruvārū rammāṉē. 4.20.9

207nāṭiṉārkama lammalaraya
ṉōṭiraṇiyaṉ ākaṅkīṇṭavaṉ
nāṭik kāṇamāṭṭāt
taḻalāya nampāṉaip
pāṭuvārpaṇi vārpallāṇṭicai
kūṟupattarkaḷ cittattuḷpukkut
tēṭik kaṇṭukoṇṭēṉ
tiruvārū rammāṉē. 4.20.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.21 tiruvārūrtiruvātiraittiruppatikam

paṇ - kuṟiñci
tirucciṟṟampalam


208
muttu vitāṉa maṇippoṟ kavari muṟaiyālē
pattarka ḷōṭu pāvaiyar cūḻap palippiṉṉē
vittakak kōla veṇṭalai mālai viratikaḷ
attaṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.1

209 naṇiyār cēyār nallār tīyār nāṭōṟum
piṇitāṉ tīrum eṉṟu piṟaṅkik kiṭappārum
maṇiyē poṉṉē maintā maṇāḷā eṉpārkaṭ
kaṇiyāṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.2

210 vītikaḷ tōṟum veṇkoṭi yōṭuvi tāṉaṅkaḷ
cōtikaḷ viṭṭuc cuṭarmā maṇikaḷ oḷitōṉṟac
cātika ḷāya pavaḷamu muttut tāmaṅkaḷ
āti ārūr ātirai nāḷāl atuvaṇṇam. 4.21.3

211 kuṇaṅkaḷ pēcik kūṭip pāṭit toṇṭarkaḷ
piṇaṅkit tammiṟ pittaraip pōlap pitaṟṟuvār
vaṇaṅki niṉṟu vāṉavar vantu vaikalum
aṇaṅkaṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.4

212 nilaveṇ caṅkum paṟaiyum ārppa niṟkillāp
palaru miṭṭa kalla vaṭaṅkaḷ paranteṅkuṅ
kalava maññai kāreṉ ṟeṇṇik kaḷittuvan
talama rārūr ātirai nāḷāl atuvaṇṇam. 4.21.5

213 vimmā veruvā viḻiyāt teḻiyā veruṭṭuvār
tammāṇ pilarāyt tariyār talaiyāṉ muṭṭuvār
emmāṉ īcaṉ entai eṉappaṉ eṉpārkaṭ
kammāṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.6

214 centuvar vāyār celvaṉ cēvaṭi cintippār
maintarka ḷōṭu maṅkaiyar kūṭima yaṅkuvār
intira ṉāti vāṉavar cittar eṭuttēttum
antiraṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.7

215 muṭikaḷ vaṇaṅki mūvā tārkaṇ muṉcella
vaṭikoḷ vēyttōḷ vāṉara maṅkaiyar piṉcellap
poṭikaḷ pūcip pāṭun toṇṭar puṭaicūḻa
aṭikaḷ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.8

216 tuṉpam nummait toḻāta nāḷkaḷ eṉpārum
iṉpam nummai yēttu nāḷkaḷ eṉpārum
numpiṉ emmai nuḻaiyap paṇiyē eṉpārum
aṉpaṉ ārūr ātirai nāḷāl atuvaṇṇam. 4.21.9

217 pārūr pauvat tāṉaip pattar paṇintēttac
cīrūr pāṭal āṭal aṟāta cemmāppārn
tōrūr oḻiyā tulakam eṅkum eṭuttēttum
ārū raṉṟaṉ ātirai nāḷāl atuvaṇṇam. 4.21.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.22 kōyil - tirunēricai

paṇ - kāntāram
tirucciṟṟampalam


218
ceñcaṭaik kaṟṟai muṟṟat
tiḷanilā eṟikkuñ ceṉṉi
nañcaṭaik kaṇṭa ṉāraik
kāṇalā naṟava nāṟum
mañcaṭaic cōlait tillai
malkuciṟ ṟampa lattē
tuñcaṭai iruḷ kiḻiyat
tuḷaṅkeri yāṭu māṟē. 4.22.1

219 ēṟaṉār ēṟu tampāl
iḷanilā eṟikkuñ ceṉṉi
āṟaṉār āṟu cūṭi
āyiḻai yāḷōr pākam
nāṟupūñ cōlait tillai
naviṉṟaciṟ ṟampa lattē
nīṟumey pūci niṉṟu
nīṇṭeri yāṭu māṟē. 4.22.2

220 caṭaiyaṉār cānta nīṟṟar
taṉinilā eṟikkuñ ceṉṉi
uṭaiyaṉā ruṭaita laiyil
uṇpatum piccai yēṟṟuk
kaṭikoḷpūn tillai taṉṉuṭ
karutuciṟ ṟampa lattē
aṭikaḻa lārkka niṉṟu
vaṉaleri yāṭu māṟē. 4.22.3

221 paiyara vacaitta alkuṟ
paṉinilā eṟikkuñ ceṉṉi
maiyarik kaṇṇi yāḷum
mālumōr pāka mākic
ceyyeri tillai taṉṉuṭ
ṭikaḻntaciṟ ṟampa lattē
kaiyeri vīci niṉṟu
kaṉaleri yāṭu māṟē. 4.22.4

222 ōtiṉār vētam vāyāl
oḷinilā eṟikkuñ ceṉṉip
pūtaṉār pūtañ cūḻap
puliyuri yataḷa ṉārtām
nātaṉār tillai taṉṉuḷ
naviṉṟaciṟ ṟampa lattē
kātilveṇ kuḻaikaḷ tāḻak
kaṉaleri yāṭu māṟē. 4.22.5

223 ōruṭam piruva rāki
oḷinilā eṟikkuñ ceṉṉip
pāriṭam pāṇi ceyyap
payiṉṟaem parama mūrtti
kāriṭan tillai taṉṉuṭ
karutuciṟ ṟampa lattē
pēriṭam peruka niṉṟu
piṟaṅkeri yāṭu māṟē. 4.22.6

224 mutaṟṟaṉic caṭaiyai mūḻka
mukiḻnilā eṟikkuñ ceṉṉi
matakkaḷiṟ ṟurivai pōrtta
maintaraik kāṇa lākum
matattuvaṇ ṭaṟaiyuñ cōlai
malkuciṟ ṟampa lattē
katattatō rarava māṭak
kaṉaleri yāṭu māṟē. 4.22.7

225 maṟaiyaṉār maḻuvoṉ ṟēnti
maṇinilā eṟikkuñ ceṉṉi
iṟaivaṉār empi rāṉār
ēttuvār iṭarkaḷ tīrppār
ciṟaikoḷnīrt tillai taṉṉuṭ
ṭikaḻntaciṟ ṟampa lattē
aṟaikaḻa lārkka niṉṟu
vaṉaleri yāṭu māṟē. 4.22.8

226 viruttaṉāyp pāla ṉāki
virinilā eṟikkuñ ceṉṉi
niruttaṉār niruttañ ceyya
nīṇṭapuṉ caṭaikaḷ tāḻak
karuttaṉār tillai taṉṉuṭ
karutuciṟ ṟampa lattē
aruttamā mēṉi taṉṉō
ṭaṉaleri yāṭu māṟē. 4.22.9

227 pālaṉāy virutta ṉākip
paṉinilā eṟikkuñ ceṉṉi
kālaṉaik kālāṟ kāynta
kaṭavuḷār viṭaiyoṉ ṟēṟi
ñālamān tillai taṉṉuḷ
naviṉṟaciṟ ṟampa lattē
nīlañcēr kaṇṭa ṉārtām
nīṇṭeri yāṭu māṟē. 4.22.10

228 matiyilā arakka ṉōṭi
māmalai yeṭukka nōkki
netiyaṉṟōḷ neriya vūṉṟi
nīṭirum poḻilkaḷ cūḻnta
matiyantōy tillai taṉṉuḷ
malkuciṟ ṟampa lattē
aticayam pōla niṉṟu
vaṉaleri yāṭu māṟē. 4.22.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - mūlattāṉanāyakar, capānātar. tēviyār - civakāmiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.23 kōyil - tirunēricai

paṇ - kolli
tirucciṟṟampalam


229
pattaṉāyp pāṭa māṭṭēṉ
paramaṉē parama yōkī
ettiṉāṟ patti ceykēṉ
eṉṉainī ikaḻa vēṇṭā
muttaṉē mutalvā tillai
ampalat tāṭu kiṉṟa
attāvuṉ āṭal kāṇpāṉ
aṭiyaṉēṉ vanta vāṟē. 4.23.1

230 karuttaṉāyp pāṭa māṭṭēṉ
kāmpaṉa tōḷi paṅkā
oruttarā laṟiya voṇṇāt
tiruvuru vuṭaiya cōtī
tiruttamān tillai taṉṉuṭ
ṭikaḻntaciṟ ṟampa lattē
niruttamnāṉ kāṇa vēṇṭi
nērpaṭa vanta vāṟē. 4.23.2

231 kēṭṭilēṉ kiḷaipi riyēṉ
kēṭkumā kēṭṭi yākil
nāṭṭiṉēṉ niṉṟaṉ pātam
naṭuppaṭa neñci ṉuḷḷē
māṭṭiṉīr vāḷai pāyu
malkuciṟ ṟampa lattē
kūṭṭamāṅ kuvimu laiyāḷ
kūṭanī yāṭu māṟē. 4.23.3

232 cintaiyait tikaippi yātē
ceṟivuṭai aṭimai ceyya
entainī aruḷic ceyyāy
yātunāṉ ceyva teṉṉē
centiyār vēḷvi ōvāt
tillaicciṟ ṟampa lattē
antiyum pakalum āṭa
aṭiyiṇai alacuṅ kollō. 4.23.4

233 kaṇṭavā tirintu nāḷuṅ
karuttiṉāl niṉṟaṉ pātaṅ
koṇṭirun tāṭip pāṭik
kūṭuvaṉ kuṟippi ṉālē
vaṇṭupaṇ pāṭuñ cōlai
malkuciṟ ṟampa lattē
eṇṭicai yōru mētta
iṟaivanī yāṭu māṟē. 4.23.5

234 pārttirun taṭiya ṉēṉnāṉ
paravuvaṉ pāṭi yāṭi
mūrttiyē eṉpaṉ uṉṉai
mūvaril mutalvaṉ eṉpaṉ
ēttuvār iṭarkaḷ tīrppāy
tillaicciṟ ṟampa lattuk
kūttāvuṉ kūttuk kāṇpāṉ
kūṭanāṉ vanta vāṟē. 4.23.6

235 poyyiṉait tavira viṭṭup
puṟamalā aṭimai ceyya
aiyanī aruḷic ceyyāy
ātiyē āti mūrtti
vaiyakan taṉṉil mikka
malkuciṟ ṟampa lattē
paiyaniṉ ṉāṭal kāṇpāṉ
paramanāṉ vanta vāṟē. 4.23.7

236 maṉattiṉār tikaittu nāḷum
māṇpalā neṟikaḷ mēlē
kaṉaipparāl eṉcey kēṉō
kaṟaiyaṇi kaṇṭat tāṉē
tiṉaittaṉai vētaṅ kuṉṟāt
tillaicciṟ ṟampa lattē
aṉaittuniṉ ṉilayaṅ kāṇpāṉ
aṭiyaṉēṉ vanta vāṟē. 4.23.8

237 neñciṉait tūymai ceytu
niṉaikkumā niṉaippi yātē
vañcamē ceyti yālō
vāṉavar talaiva ṉēnī
mañcaṭai cōlait tillai
malkuciṟ ṟampa lattē
añcolāḷ kāṇa niṉṟu
aḻakanī yāṭu māṟē. 4.23.9

238 maṇṇuṇṭa māla vaṉum
malarmicai maṉṉi ṉāṉum
viṇṇuṇṭa tiruvu ruvam
virumpiṉār kāṇa māṭṭār
tiṇṇuṇṭa tiruvē mikka
tillaicciṟ ṟampa lattē
paṇṇuṇṭa pāṭa lōṭum
paramanī yāṭu māṟē. 4.23.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.24 tiruvatikaivīraṭṭāṉam - tirunēricai




239
irumpukop paḷitta yāṉai
īruri pōrtta īcaṉ
karumpukop paḷitta iṉcoṟ
kārikai pāka mākac
curumpukop paḷitta kaṅkait
tuvalainīr caṭaiyi lēṟṟa
arumpukop paḷitta ceṉṉi
atikaivī raṭṭa ṉārē. 4.24.1

240 kompukop paḷitta tiṅkaṭ
kōṇalveṇ piṟaiyuñ cūṭi
vampukop paḷitta koṉṟai
vaḷarcaṭai mēlum vaittuc
cempukop paḷitta mūṉṟu
matiluṭaṉ curuṅka vāṅki
ampukop paḷikka eytār
atikaivī raṭṭa ṉārē. 4.24.2

241 viṭaiyuṅkop paḷitta pātam
viṇṇavar paravi yēttac
caṭaiyuṅkop paḷitta tiṅkaṭ
cāntaveṇ ṇīṟu pūci
uṭaiyuṅkop paḷitta nākam
uḷkuvār uḷḷat teṉṟum
aṭaiyuṅkop paḷitta cīrār
atikaivī raṭṭa ṉāṟē. 4.24.3

242 kaṟaiyuṅkop paḷitta kaṇṭar
kāmavēḷ uruvam maṅka
iṟaiyuṅkop paḷitta kaṇṇār
ēttuvār iṭarkaḷ tīrppār
maṟaiyuṅkop paḷitta nāvar
vaṇṭuṇṭu pāṭuṅ koṉṟai
aṟaiyuṅkop paḷitta ceṉṉi
atikaivī raṭṭa ṉārē. 4.24.4

243 nīṟukop paḷitta mārpar
niḻaltikaḻ maḻuvoṉ ṟēntik
kūṟukop paḷitta kōtai
kōlvaḷai mātōr pākam
ēṟukop paḷitta pātam
imaiyavar paravi yētta
āṟukop paḷitta ceṉṉi
atikaivī raṭṭa ṉārē. 4.24.5

244 vaṇaṅkukop paḷitta pātam
vāṉavar paravi yēttap
piṇaṅkukop paḷitta ceṉṉic
caṭaiyuṭaip perumai yaṇṇal
cuṇaṅkukop paḷitta koṅkaic
curikuḻal pāka māka
aṇaṅkukop paḷitta mēṉi
atikaivī raṭṭa ṉārē. 4.24.6

245 cūlaṅkop paḷitta kaiyar
cuṭarviṭu maḻuvāḷ vīci
nūluṅkop paḷitta mārpil
nuṇpoṟi yaravañ cērtti
māluṅkop paḷitta pākar
vaṇṭupaṇ pāṭuṅ koṉṟai
ālaṅkop paḷitta kaṇṭat
tatikaivī raṭṭa ṉāṟē. 4.24.7

246 nākaṅkop paḷitta kaiyar
nāṉmaṟai yāya pāṭi
mēkaṅkop paḷitta tiṅkaḷ
viricaṭai mēlum vaittup
pākaṅkop paḷitta mātar
paṇṇuṭaṉ pāṭi yāṭa
ākaṅkop paḷitta tōḷār
atikaivī raṭṭa ṉārē. 4.24.8

247 paravukop paḷitta pāṭal
paṇṇuṭaṉ pattar ētta
viravukop paḷitta kaṅkai
viricaṭai mēva vaittu
iravukop paḷitta kaṇṭar
ēttuvā riṭarkaḷ tīrppār
aravukop paḷitta kaiyar
atikaivī raṭṭa ṉārē. 4.24.9

248 toṇṭaikop paḷitta cevvāyt
tuṭiyiṭaip paravai yalkuṟ
koṇṭaikop paḷitta kōtaik
kōlvaḷai pāka māka
vaṇṭukop paḷitta tīntēṉ
varikkayal paruki māntak
keṇṭaikop paḷitta teṇṇīrk
keṭilavī raṭṭa ṉārē. 4.24.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.25 tiruvatikaivīraṭṭāṉam - tirunēricai



249
veṇṇilā matiyan taṉṉai
viricaṭai mēva vaittu
uṇṇilāp pukuntu niṉṟaṅ
kuṇarviṉuk kuṇarak kūṟi
viṇṇilār mīyac cūrar
vēṇṭuvār vēṇṭu vārkkē
aṇṇiyār perituñ cēyār
atikaivī raṭṭa ṉārē. 4.25.1

250 pāṭiṉār maṟaikaḷ nāṉkum
pāyiruḷ pukunteṉ uḷḷaṅ
kūṭiṉār kūṭa lāla
vāyilār nalla koṉṟai
cūṭiṉār cūṭal mēvic
cūḻcuṭarc cuṭalai veṇṇī
ṟāṭiṉār āṭal mēvi
atikaivī raṭṭa ṉārē. 4.25.2

251 ūṉaiyē kaḻikka vēṇṭil
uṇarmiṉkaḷ uḷḷat tuḷḷē
tēṉaiya malarkaḷ koṇṭu
cintaiyuṭ cintik kiṉṟa
ēṉaiya palavu māki
imaiyavar ētta niṉṟu
āṉaiyiṉ urivai pōrttār
atikaivī raṭṭa ṉārē. 4.25.3

252 turuttiyāṅ kurampai taṉṉil
toṇṇūṟṟaṅ kaṟuvar niṉṟu
viruttitāṉ taruka veṉṟu
vētaṉai palavuñ ceyya
varuttiyāl valla vāṟu
vantuvan taṭaiya niṉṟa
aruttiyārk kaṉpar pōlum
atikaivī raṭṭa ṉārē. 4.25.4

253 pattiyāl ētti niṉṟu
paṇipavar neñcat tuḷḷār
tuttiain talaiya nākañ
cūḻcaṭai muṭimēl vaittu
uttara malaiyar pāvai
umaiyavaḷ naṭuṅka aṉṟu
attiyiṉ urivai pōrttār
atikaivī raṭṭa ṉārē. 4.25.5

254 varimuri pāṭi yeṉṟum
vallavā ṟaṭaintu neñcē
kariyuri mūṭa valla
kaṭavuḷaik kālat tālē
curipuri viriku ḻalāḷ
tuṭiyiṭaip paravai yalkul
arivaiyōr pākar pōlum
atikaivī raṭṭa ṉārē. 4.25.6

255 nītiyāl niṉaicey neñcē
nimalaṉai nitta mākap
pātiyām umaitaṉ ṉōṭum
pākamāy niṉṟa entai
cōtiyāyc cuṭarvi ḷakkāyc
cuṇṇaveṇ ṇīṟa tāṭi
ātiyum īṟu māṉār
atikaivī raṭṭa ṉārē. 4.25.7

256elliyum pakalu mellān
tuñcuvēṟ koruvar vantu
pulliya maṉattuk kōyil
pukkaṉar kāma ṉeṉṉum
villiaiṅ kaṇaiyi ṉāṉai
ventuka nōkki yiṭṭār
alliyam paḻaṉa vēli
atikaivī raṭṭa ṉārē. 4.25.8

257 oṉṟavē yuṇarti rākil
ōṅkārat toruva ṉākum
veṉṟaaim pulaṉkaḷ tammai
vilakkutaṟ kuriyī rellām
naṉṟavaṉ nāra ṇaṉum
nāṉmukaṉ nāṭik kāṇkuṟ
ṟaṉṟavark kariyar pōlum
atikaivī raṭṭa ṉārē. 4.25.9

258 taṭakkaiyāl eṭuttu vaittut
taṭavarai kuluṅka ārttuk
kiṭakkaiyāl iṭarka ḷōṅkak
kiḷarmaṇi muṭikaḷ cāya
muṭakkiṉār tiruvi ralāṉ
murukamar kōtai pākat
taṭakkiṉār eṉṉai yāḷum
atikaivī raṭṭa ṉārē. 4.25.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.26 tiruvatikaivīraṭṭāṉam - tirunēricai

tirucciṟṟampalam

259
nampaṉē eṅkaḷ kōvē
nātaṉē āti mūrtti
paṅkaṉē parama yōki
eṉṟeṉṟē paravi nāḷuñ
cempoṉē pavaḷak kuṉṟē
tikaḻmalarp pātaṅ kāṇpāṉ
aṉpaṉē alantu pōṉēṉ
atikaivī raṭṭa ṉārē. 4.26.1

260 poyyiṉāl miṭainta pōrvai
puraipurai aḻuki vīḻa
meyyaṉāy vāḻa māṭṭēṉ
vēṇṭiṟṟoṉ ṟaivar vēṇṭār
ceyyatā maraikaḷ aṉṉa
cēvaṭi iraṇṭuṅ kāṇpāṉ
aiyanāṉ alantu pōṉēṉ
atikaivī raṭṭa ṉārē. 4.26.2

261 nītiyāl vāḻa māṭṭēṉ
nittalun tyē ṉallēṉ
ōtiyum uṇara māṭṭēṉ
uṉṉaiyuḷ vaikka māṭṭēṉ
cōtiyē cuṭarē uṉṟaṉ
tūmalarp pātaṅ kāṇpāṉ
ātiyē alantu pōṉēṉ
atikaivī raṭṭa ṉārē. 4.26.3

262 teruḷumā teruḷa māṭṭēṉ
tīviṉaic cuṟṟa meṉṉum
poruḷuḷē aḻunti nāḷum
pōvatōr neṟiyuṅ kāṇēṉ
iruḷumā maṇikaṇ ṭāniṉ
iṇaiyaṭi iraṇṭuṅ kāṇpāṉ
aruḷumā ṟaruḷa vēṇṭum
atikaivī raṭṭa ṉārē. 4.26.4

263 añciṉāl iyaṟṟap paṭṭa
ākkaipeṟ ṟataṉuḷ vāḻum
añciṉāl aṭarkkap paṭṭiṅ
kuḻitarum āta ṉēṉai
añciṉāl uykkum vaṇṇaṅ
kāṭṭiṉāyk kaccan tīrntēṉ
añciṉāl polinta ceṉṉi
atikaivī raṭṭa ṉārē. 4.26.5

264 uṟukayi ṟūcal pōla
oṉṟuviṭ ṭoṉṟu paṟṟi
maṟukayi ṟūcal pōla
vantuvan tulavu neñcam
peṟukayi ṟūcal pōlap
piṟaipulku caṭaiyāy pātat
taṟukayi ṟūca lāṉēṉ
atikaivī raṭṭa ṉārē. 4.26.6

265 kaḻittilēṉ kāma vennōy
kātaṉmai eṉṉum pācam
oḻittilēṉ ūṉkaṇ nōkki
uṇarveṉum imaiti ṟantu
viḻittilēṉ veḷiṟu tōṉṟa
viṉaiyeṉuñ carakkuk koṇṭēṉ
aḻittilēṉ ayarttup pōṉēṉ
atikaivī raṭṭa ṉārē. 4.26.7

266 maṉṟattup puṉṉai pōla
marampaṭu tuyara meyti
oṉṟiṉāl uṇara māṭṭēṉ
uṉṉaiyuḷ vaikka māṭṭēṉ
kaṉṟiya kālaṉ vantu
karukkuḻi viḻuppa taṟkē
aṉṟiṉāṉ alaman tiṭṭēṉ
atikaivī raṭṭa ṉārē. 4.26.8

267 piṇiviṭā ākkai peṟṟēṉ
peṟṟamoṉ ṟēṟu vāṉē
paṇiviṭā iṭumpai yeṉṉum
pācaṉat taḻuntu kiṉṟēṉ
tuṇivilēṉ tūya ṉallēṉ
tūmalarp pātaṅ kāṇpāṉ
aṇiyaṉāy aṟiya māṭṭēṉ
atikaivī raṭṭa ṉārē. 4.26.9

268 tiruviṉāḷ koḻuna ṉārun
ticaimuka muṭaiya kōvum
iruvarum eḻuntum vīḻntum
iṇaiyaṭi kāṇa māṭṭā
oruvaṉē empi rāṉē
uṉtirup pātaṅ kaṇpāṉ
aruvaṉē aruḷa vēṇṭum
atikaivī raṭṭa ṉārē. 4.26.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.27 tiruvatikaivīraṭṭāṉam - tirunēricai


tirucciṟṟampalam


269
maṭakkiṉār puliyiṉ tōlai
māmaṇi nākaṅ kaccā
muṭakkiṉār mukiḻveṇ ṭiṅkaḷ
moycaṭaik kaṟṟai taṉmēl
toṭakkiṉār toṇṭaic cevvāyt
tuṭiyiṭaip paravai yalkul
aṭakkiṉār keṭila vēli
atikaivī raṭṭa ṉārē. 4.27.1

270 cūṭiṉār kaṅkai yāḷaic
cūṭiya tuḻaṉi kēṭṭaṅ
kūṭiṉāḷ naṅkai yāḷum
ūṭalai oḻikka vēṇṭip
pāṭiṉār cāma vētam
pāṭiya pāṇi yālē
āṭiṉār keṭila vēli
atikaivī raṭṭa ṉārē. 4.27.2

271 kompiṉār kuḻaitta vēṉaṟ
kōmakaṉ kōla nīrmai
nampiṉār kāṇa lākā
vakaiyatōr naṭalai ceytār
vempiṉār matilkaḷ mūṉṟum
villiṭai erittu vīḻtta
ampiṉār keṭila vēli
atikaivī raṭṭa ṉārē. 4.27.3

272 maṟipaṭak kiṭanta kaiyar
vaḷariḷa maṅkai pākañ
ceṟipaṭak kiṭanta cekkarc
ceḻumatik koḻuntu cūṭi
poṟipaṭak kiṭanta nākam
pukaiyumiḻn taḻala vīkkik
kiṟipaṭa naṭappar pōluṅ
keṭilavī raṭṭa ṉārē. 4.27.4

273 narivarāl kavvac ceṉṟu
naṟṟacai iḻanta totta
terivarāl mālkoḷ cintai
tīrppatōr cintai ceyvār
varivarāl ukaḷun teṇṇīrk
kaḻaṉicūḻ paḻaṉa vēli
arivarāl vayalkaḷ cūḻnta
atikaivī raṭṭa ṉārē. 4.27.5

274 puḷḷalait tuṇṭa ōṭṭil
uṇṭupōy palācaṅ kompiṉ
cuḷḷalaic cuṭalai veṇṇī
ṟaṇintavar maṇiveḷ ḷēṟṟut
tuḷḷalaip pākaṉ ṟaṉṉait
toṭarntiṅkē kiṭakkiṉ ṟēṉai
aḷḷalaik kaṭappit tāḷum
atikaivī raṭṭa ṉārē. 4.27.6

275 nīṟiṭṭa nutalar vēlai
nīlañcēr kaṇṭar mātar
kūṟiṭṭa meyya rākik
kūṟiṉār āṟum nāṉkuṅ
kīṟiṭṭa tiṅkaḷ cūṭik
kiḷartaru caṭaiyi ṉuḷḷāl
āṟiṭṭu muṭippar pōlum
atikaivī raṭṭa ṉārē. 4.27.7

276 kāṇilār karuttil vārār
tiruttalār porutta lākār
ēṇilār iṟappum illār
piṟappilār tuṟakka lākār
nāṇilār aiva rōṭum
iṭṭeṉai viravi vaittār
āṇalār peṇṇum allār
atikaivī raṭṭa ṉārē. 4.27.8

ippatikattil 9-m ceyyuḷ citaintu pōyiṟṟu. 4.27.9

277 tīrttamā malaiyai nōkkic
ceruvali arakkaṉ ceṉṟu
pērttalum pētai añcap
peruvira lataṉai yūṉṟic
cīrttamā muṭikaḷ pattuñ
citaṟuvit tavaṉai yaṉṟu
ārttavāy alaṟa vaittār
atikaivī raṭṭa ṉārē. 4.27.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.28 tiruvatikaivīraṭṭāṉam - tirunēricai

tirucciṟṟampalam


278

muṉpelām iḷaiya kālam
mūrttiyai niṉaiyā tōṭik
kaṇkaṇa irumi nāḷuṅ
karuttaḻin tarutta miṉṟip
piṉpaka luṇaṅkal aṭṭum
pētaimār pōṉṟēṉ uḷḷam
aṉpaṉāy vāḻa māṭṭēṉ
atikaivī raṭṭa ṉārē. 4.28.1

279 kaṟaipperuṅ kaṇṭat tāṉē
kāykatir namaṉai yañci
niṟaipperuṅ kaṭalaik kaṇṭēṉ
nīḷvarai yucci kaṇṭēṉ
piṟaipperuñ ceṉṉi yāṉē
piññakā ivaiya ṉaittum
aṟuppatōr upāyaṅ kāṇēṉ
atikaivī raṭṭa ṉārē. 4.28.2

280 nātaṉā reṉṉa nāḷum
naṭuṅkiṉa rākit taṅkaḷ
ētaṅkaḷ aṟiya māṭṭār
iṇaiyaṭi toḻutōm eṉpār
ātaṉā ṉavaṉeṉ ṟeḷki
atikaivī raṭṭa ṉēniṉ
pātanāṉ paravā tuykkum
paḻaviṉaip parici lēṉē. 4.28.3

281 cuṭalaicēr cuṇṇa meyyar
curumpuṇa virinta koṉṟaip
paṭalaicēr alaṅkal mārpar
paḻaṉañcēr kaḻaṉit teṅkiṉ
maṭalainīr kiḻiya vōṭi
ataṉiṭai maṇikaḷ cintuṅ
keṭilavī raṭṭa mēya
kiḷarcaṭai muṭiya ṉārē. 4.28.4

282 mantira muḷḷa tāka
maṟikaṭa leḻuney yāka
intiraṉ vēḷvit tīyil
eḻuntatōr koḻuntiṉ vaṇṇañ
cintira māka nōkkit
teruṭṭuvār teruṭṭa vantu
kantiram muraluñ cōlaik
kāṉalaṅ keṭilat tārē. 4.28.5

ippatikattil 6,7,8,9-m ceyyuṭkaḷ
citaintu pōyiṉa. 4.28.6-9

283 maiññala maṉaiya kaṇṇāḷ
paṅkaṉmā malaiyai yōṭi
meyññaram putiram pilka
vicaitaṇin tarakkaṉ vīḻntu
kaiññaram peḻuvik koṇṭu
kātalāl iṉitu coṉṉa
kiṉṉaraṅ kēṭṭu kantār
keṭilavī raṭṭa ṉārē. 4.28.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.29 tiruccempoṉpaḷḷi - tirunēricai

tirucciṟṟampalam


284
ūṉiṉuḷ ḷuyirai vāṭṭi
yuṇarviṉārk keḷiya rāki
vāṉiṉuḷ vāṉa varkkum
aṟiyalā kāta vañcar
nāṉeṉiṟ ṟāṉē yeṉṉu
ñāṉattār pattar neñcuḷ
tēṉumiṉ ṉamutu māṉār
tiruccempoṉ paḷḷi yārē. 4.29.1

285 noyyavar viḻumi yārum
nūliṉuḷ neṟiyaik kāṭṭum
meyyavar poyyu millār
uṭaleṉum iṭiñcil taṉṉil
neyyamar tiriyu māki
neñcattuḷ viḷakku mākic
ceyyavar kariya kaṇṭar
tiruccempoṉ paḷḷi yārē. 4.29.2

286 veḷḷiyar kariyar ceyyar
viṇṇava ravarkaḷ neñcuḷ
oḷḷiyar ūḻi yūḻi
yulakama tētta niṉṟa
paḷḷiyar neñcat tuḷḷār
pañcamam pāṭi yāṭun
teḷḷiyar kaḷḷan tīrppār
tiruccempoṉ paḷḷi yārē. 4.29.3

287 tantaiyun tāyu mākit
tāṉavaṉ ñāṉa mūrtti
muntiya tēvar kūṭi
muṟaimuṟai irukkuc colli
entainī caraṇa meṉṟaṅ
kimaiyavar paravi yēttac
cintaiyuṭ civama tāṉār
tiruccempoṉ paḷḷi yārē. 4.29.4

288 āṟuṭaic caṭaiyar pōlum
aṉparuk kaṉpar pōluṅ
kūṟuṭai meyyar pōluṅ
kōḷara varaiyar pōlum
nīṟuṭai yaḻakar pōlum
neytalē kamaḻu nīrmaic
cēṟuṭaik kamala vēlit
tiruccempoṉ paḷḷi yārē. 4.29.5

289 ñālamum aṟiya vēṇṭiṉ
naṉṟeṉa vāḻa luṟṟīr
kālamuṅ kaḻiya lāṉa
kaḷḷattai oḻiya killīr
kōlamum vēṇṭā ārvac
ceṟṟaṅkaḷ kurōta nīkkil
cīlamum nōṉpu māvār
tiruccempoṉ paḷḷi yārē. 4.29.6

290 purikālē nēcañ ceyya
iruntapuṇ ṭarīkat tārum
erikālē mūṉṟu māki
imaiyavar toḻaniṉ ṟārum
terikālē mūṉṟu canti
tiyāṉittu vaṇaṅka niṉṟu
tirikālaṅ kaṇṭa entai
tiruccempoṉ paḷḷi yārē. 4.29.7

291 kāruṭaik koṉṟai mālai
katirmati aravi ṉōṭum
nīruṭaic caṭaiyuḷ vaitta
nītiyār nīti yuḷḷār
pāroṭu viṇṇum maṇṇum
patiṉeṭṭuk kaṇaṅka ḷēttac
cīroṭu pāṭa lāṉār
tiruccempoṉ paḷḷi yārē. 4.29.8

292 ōvāta maṟaival lāṉum
ōtanīr vaṇṇaṉ kāṇā
mūvāta piṟappi lārum
muṉikaḷā ṉārkaḷ ēttum
pūvāṉa mūṉṟum munnūṟ
ṟaṟupatu mākum entai
tēvāti tēva reṉṟun
tiruccempoṉ paḷḷi yārē. 4.29.9

293 aṅkaṅka ḷāṟu nāṉkum
antaṇark karuḷic ceytu
caṅkaṅkaḷ pāṭa āṭuñ
caṅkaraṉ malaie ṭuttāṉ
aṅkaṅkaḷ utirntu cōra
alaṟiṭa aṭarttu niṉṟuñ
ceṅkaṇveḷ ḷēṟa tēṟun
tiruccempoṉ paḷḷi yārē. 4.29.10

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - corṉapurīcar, tēviyār - cukantavaṉanāyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.30 tirukkaḻippālai - tiru nēricai


tirucciṟṟampalam


294
naṅkaiyaip pākam vaittār
ñāṉattai navila vaittār
aṅkaiyil aṉalum vaittār
āṉaiyiṉ urivai vaittār
taṅkaiyiṉ yāḻum vaittār
tāmarai malarum vaittār
kaṅkaiyaic caṭaiyuḷ vaittār
kaḻippālaic cērppa ṉārē. 4.30.1

295 viṇṇiṉai virumpa vaittār
vēḷviyai vēṭka vaittār
paṇṇiṉaip pāṭa vaittār
pattarkaḷ payila vaittār
maṇṇiṉait tāva nīṇṭa
māliṉuk karuḷum vaittār
kaṇṇiṉai neṟṟi vaittār
kaḻippālaic cērppa ṉārē. 4.30.2

296 vāmaṉai vaṇaṅka vaittār
vāyiṉai vāḻtta vaittār
cōmaṉaic caṭaimēl vaittār
cōtiyuṭ cōti vaittār
āmaṉai yāṭa vaittār
aṉpeṉum pācam vaittār
kāmaṉaik kāynta kaṇṇār
kaḻippālaic cērppa ṉārē. 4.30.3

297 ariyaṉa aṅkam vētam
antaṇark karuḷum vaittār
periyaṉa puraṅkaḷ mūṉṟum
pēraḻa luṇṇa vaittār
pariyatī vaṇṇa rākip
pavaḷampōl niṟattai vaittār
kariyatōr kaṇṭam vaittār
kaḻippālaic cērppa ṉārē. 4.30.4

298 kūriruḷ kiḻiya niṉṟa
koṭumaḻuk kaiyil vaittār
pēriruḷ kaḻiya malku
piṟaipuṉaṟ caṭaiyuḷ vaittār
āriruḷ aṇṭam vaittār
aṟuvakaic camayam vaittār
kāriruḷ kaṇṭam vaittār
kaḻippālaic cērppa ṉārē. 4.30.5

299 uṭṭaṅku cintai vaittār
uḷkuvārk kuḷḷam vaittār
viṭṭaṅku vēḷvi vaittār
ventuyar tīra vaittār
naṭṭaṅku naṭamum vaittār
ñāṉamu navila vaittār
kaṭṭaṅkan tōṇmēl vaittār
kaḻippālaic cērppa ṉārē. 4.30.6

300 ūṉappē roḻiya vaittār
ōtiyē uṇara vaittār
ñāṉappēr navila vaittār
ñāṉamu naṭuvum vaittār
vāṉappē rāṟum vaittār
vaikuntaṟ kāḻi vaittār
kāṉappēr kātal vaittār
kaḻippālaic cērppa ṉārē 4.30.7

301 koṅkiṉum arumpu vaittār
kūṟṟaṅkaḷ keṭukka vaittār
caṅkiṉuḷ muttam vaittār
cāmpalum pūca vaittār
aṅkamum vētam vaittār
ālamum uṇṭu vaittār
kaṅkulum pakalum vaittār
kaḻippālaic cērppa ṉārē. 4.30.8

302 caturmukaṉ tāṉum mālun
tammilē ikalak kaṇṭu
etirmuka miṉṟi niṉṟa
eriyuru vataṉai vaittār
pitirmukaṉ kālaṉ ṟaṉṉaik
kāltaṉiṟ pitira vaittār
katirmukañ caṭaiyil vaittār
kaḻippālaic cērppa ṉārē. 4.30.9

303 māliṉāḷ naṅkai añca
matililaṅ kaikku maṉṉaṉ
vēliṉāṉ vekuṇ ṭeṭukkak
kāṇṭalum vēta nāvaṉ
nūliṉāṉ nōkki nakku
noṭippatō raḷavil vīḻak
kāliṉāl ūṉṟi yiṭṭār
kaḻippālaic cērppa ṉārē. 4.30.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pālvaṇṇavīcuvarar, tēviyār - poṟpatavētanāyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.31 tirukkaṭavūr - tirunēricai


tirucciṟṟampalam


304
poḷḷatta kāya māyap
poruḷiṉaip pōka mātar
veḷḷattaik kaḻikka vēṇṭil
virumpumiṉ viḷakkut tūpam
uḷḷatta tiriyoṉ ṟēṟṟi
uṇarumā ṟuṇara vallār
kaḷḷattaik kaḻippar pōluṅ
kaṭavūrvī raṭṭa ṉārē. 4.31.1

305 maṇṇiṭaik kurampai taṉṉai
matittunīr maiya leytil
viṇṇiṭait taruma rācaṉ
vēṇṭiṉāl vilakku vārār
paṇṇiṭaic cuvaikaḷ pāṭi
āṭiṭum pattark keṉṟuṅ
kaṇṇiṭai maṇiyar pōluṅ
kaṭavūrvī raṭṭa ṉārē. 4.31.2

306 poruttiya kurampai taṉṉuṭ
poynaṭai celuttu kiṉṟīr
oruttaṉai yuṇara māṭṭīr
uḷḷattiṟ koṭumai nīkkīr
varuttiṉa kaḷiṟu taṉṉai
varuttumā varutta vallār
karuttiṉil iruppar pōluṅ
kaṭavūrvī raṭṭa ṉārē. 4.31.3

307perumpular kālai mūḻkip
pittaṟkup patta rāki
arumpoṭu malarkaḷ koṇṭāṅ
kārvattai yuḷḷē vaittu
virumpinal viḷakkut tūpam
vitiyiṉāl iṭaval lārkkuk
karumpiṉiṟ kaṭṭi pōlvār
kaṭavūrvī raṭṭa ṉārē. 4.31.4

308 talakkamē ceytu vāḻntu
takkavā ṟoṉṟu miṉṟi
vilakkuvā rilāmai yālē
viḷakkatiṟ kōḻi pōṉṟēṉ
malakkuvār maṉatti ṉuḷḷē
kālaṉār tamarkaḷ vantu
kalakkanāṉ kalaṅku kiṉṟēṉ
kaṭavūrvī raṭṭa ṉārē. 4.31.5

309 paḻiyuṭai yākkai taṉṉiṟ
pāḻukkē nīri ṟaittu
vaḻiyiṭai vāḻa māṭṭēṉ
māyamun teḷiya killēṉ
aḻivuṭait tāya vāḻkkai
aivarāl alaikkap paṭṭuk
kaḻiyiṭait tōṇi pōṉṟēṉ
kaṭavūrvī raṭṭa ṉārē. 4.31.6

310 māyattai aṟiya māṭṭēṉ
maiyalkoḷ maṉatta ṉākip
pēyottuk kkai yāṉēṉ
piññakā piṟappoṉ ṟillī
nēyattāl niṉaiya māṭṭēṉ
nītaṉē nīcaṉēṉ nāṉ
kāyattaik kaḻikka māṭṭēṉ
kaṭavūrvī raṭṭa ṉārē. 4.31.7

311 paṟṟilā vāḻkkai vāḻntu
pāḻukkē nīri ṟaittēṉ
uṟṟalāṟ kayavar tēṟā
reṉṉuṅkaṭ ṭuraiyō ṭottēṉ
eṟṟuḷēṉ eṉcey kēṉnāṉ
iṭumpaiyāl ñāṉa mētuṅ
kaṟṟilēṉ kaḷaikaṇ kāṇēṉ
kaṭavūrvī raṭṭa ṉārē. 4.31.8

312 cēliṉnēr aṉaiya kaṇṇār
tiṟamviṭṭuc civaṉuk kaṉpāyp
pālunaṟ ṟayirney yōṭu
palapala āṭṭi yeṉṟum
māliṉait tavira niṉṟa
mārkkaṇṭaṟ kāka vaṉṟu
kālaṉai yutaippar pōluṅ
kaṭavūrvī raṭṭa ṉārē. 4.31.9

313 munturu iruva rōṭu
mūvaru māyi ṉārum
intira ṉōṭu tēvar
iruṭikaḷ iṉpañ ceyya
vantiru patukaḷ tōḷāl
eṭuttavaṉ valiyai vāṭṭik
kantiru vaṅkaḷ kēṭṭār
kaṭavūrvī raṭṭa ṉārē. 4.31.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - amirtakaṭēcuvarar, tēviyār - apirāmiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.32 tiruppayaṟṟūr - tiru nēricai


tirucciṟṟampalam


314
urittiṭṭār āṉai yiṉṟōḷ
utiravā ṟoḻuki yōṭa
virittiṭṭār umaiyā ḷañci
viralvitirt talakkaṇ nōkkit
tarittiṭṭār ciṟitu pōtu
tarikkila rākit tāmuñ
cirittiṭṭār eyiṟu tōṉṟat
tiruppayaṟ ṟūra ṉārē. 4.32.1

315 uvantiṭṭaṅ kumaiyōr pākam
vaittavar ūḻi yūḻi
pavantiṭṭa parama ṉār tām
malaiccilai nākam ēṟṟik
kavarntiṭṭa puraṅkaḷ mūṉṟuṅ
kaṉaleri yākac cīṟic
civantiṭṭa kaṇṇar pōlun
tiruppayaṟ ṟūra ṉārē. 4.32.2

316 naṅkaḷuk karuḷa teṉṟu
nāṉmaṟai yōtu vārkaḷ
taṅkaḷuk karuḷum eṅkaḷ
tattuvaṉ ṟaḻalaṉ ṟaṉṉai
eṅkaḷuk karuḷcey yeṉṉa
niṉṟavaṉ nākam añcun
tiṅkaḷuk karuḷic ceytār
tiruppayaṟ ṟūra ṉārē. 4.32.3

317 pārttaṉuk karuḷum vaittār
pāmparai yāṭa vaittār
cāttaṉai makaṉā vaittār
cāmuṇṭi cāma vētaṅ
kūttoṭum pāṭa vaittār
kōḷarā matiyam nalla
tīrttamuñ caṭaimēl vaittār
tiruppayaṟ ṟūra ṉārē. 4.32.4

318 mūvakai mūvar pōlum
muṟṟumā neṟṟik kaṇṇar
nāvakai nāvar pōlum
nāṉmaṟai ñāṉa mellām
āvakai yāvar pōlum
ātirai nāḷar pōlun
tēvarkaḷ tēvar pōlun
tiruppayaṟ ṟūra ṉārē. 4.32.5

319 ñāyiṟāy namaṉu māki
varuṇaṉāyc cōma ṉākit
tīyaṟā niruti vāyut
tippiya cānta ṉākip
pēyaṟāk kāṭṭi lāṭum
piññakaṉ entai pemmāṉ
tīyaṟāk kaiyar pōlun
tiruppayaṟ ṟūra ṉārē. 4.32.6

320 āviyāy aviyu māki
arukkamāyp perukka mākip
pāviyar pāvan tīrkkum
paramaṉāyp pirama ṉākik
kāviyaṅ kaṇṇa ḷākik
kaṭalvaṇṇa māki niṉṟa
tēviyaip pākam vaittār
tiruppayaṟ ṟūra ṉārē. 4.32.7

321 tantaiyāyt tāyu mākit
taraṇiyāyt taraṇi yuḷḷārk
kentaiyu meṉṉa niṉṟa
ēḻula kuṭaṉu māki
entaiyem pirāṉē eṉṟeṉ
ṟuḷkuvā ruḷḷat teṉṟuñ
cintaiyuñ civamu māvār
tiruppayaṟ ṟūra ṉārē. 4.32.8

322 pulaṉkaḷaip pōka nīkkip
puntiyai yoruṅka vaittu
ilaṅkaḷaip pōka niṉṟu
iraṇṭaiyum nīkki yoṉṟāy
malaṅkaḷai māṟṟa vaḷḷār
maṉattiṉuṭ pōka mākic
ciṉaṅkaḷaik kaḷaivar pōlun
tiruppayaṟ ṟūra ṉārē. 4.32.9

323 mūrttitaṉ malaiyiṉ mītu
pōkātā muṉintu nōkkip
pārttuttāṉ pūmi mēlāṟ
pāyntuṭaṉ malaiyaip paṟṟi
ārttiṭṭāṉ muṭikaḷ pattum
aṭarttunal larivai yañcat
tēttettā eṉṉak kēṭṭār
tiruppayaṟ ṟūra ṉārē. 4.32.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tiruppayattīcuvarar,
tēviyār - kāviyaṅkaṇṇiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.33 tirumaṟaikkāṭu - tiru nēricai


tirucciṟṟampalam


324
intira ṉōṭu tēvar
iruṭikaḷ ēttu kiṉṟa
cuntara māṉār pōlun
tutikkalāñ cōti pōluñ
cantira ṉōṭuṅ kaṅkai
aravaiyuñ caṭaiyuḷ vaittu
mantira māṉār pōlum
māmaṟaik kāṭa ṉārē. 4.33.1

325 tēyaṉa nāṭa rākit
tēvarkaḷ tēvar pōlum
pāyaṉa nāṭa ṟukkum
pattarkaḷ paṇiya vammiṉ
kāyaṉa nāṭu kaṇṭaṅ
kataṉuḷār kāḷa kaṇṭar
māyaṉa nāṭar pōlum
māmaṟaik kāṭa ṉārē. 4.33.2

326aṟumaiyiv vulaku taṉṉai
yāmeṉak karuti niṉṟu
veṟumaiyiṉ maṉaikaḷ vāḻntu
viṉaikaḷāl nalivu ṇātē
ciṟumati aravu koṉṟai
tikaḻtaru caṭaiyuḷ vaittu
maṟumaiyum immai yāvār
māmaṟaik kāṭa ṉārē. 4.33.3

327 kālkoṭut tirukai yēṟṟik
kaḻinirait tiṟaicci mēyntu
tōlpaṭut tutira nīrāṟ
cuvareṭut tiraṇṭu vācal
ēlvuṭait tāva maittaṅ
kēḻucā lēkam paṇṇi
mālkoṭut tāvi vaittār
māmaṟaik kāṭa ṉārē. 4.33.4

328 viṇṇiṉār viṇṇiṉ mikkār
vētaṅkaḷ virumpi yōtap
paṇṇiṉār kiṉṉa raṅkaḷ
pattarkaḷ pāṭi yāṭak
kaṇṇiṉār kaṇṇi ṉuḷḷē
cōtiyāy niṉṟa entai
maṇṇiṉār valaṅkoṇ ṭēttum
māmaṟaik kāṭa ṉārē. 4.33.5

329 aṅkaiyuḷ aṉalum vaittār
aṟuvakaic camayam vaittār
taṅkaiyil vīṇai vaittār
tammaṭi parava vaittār
tiṅkaḷaik kaṅkai yōṭu
tikaḻtaru caṭaiyuḷ vaittār
maṅkaiyaip pākam vaittār
māmaṟaik kāṭa ṉārē. 4.33.6

330 kītarāyk kītaṅ kēṭṭuk
kiṉṉaran taṉṉai vaittār
vētarāy vēta mōti
viḷaṅkiya cōti vaittār
ētarāy naṭṭa māṭi
iṭṭamāyk kaṅkai yōṭu
mātaiyōr pākam vaittār
māmaṟaik kāṭa ṉārē. 4.33.7

331 kaṉattiṉār vali yuṭaiya
kaṭimatil araṇam mūṉṟuñ
ciṉattiṉuṭ ciṉamāy niṉṟu
tīyeḻac ceṟṟār pōlun
taṉattiṉait tavirntu niṉṟu
tammaṭi paravu vārkku
maṉattiṉuḷ mācu tīrppār
māmaṟaik kāṭa ṉārē. 4.33.8

332 tēcaṉait tēcaṉ ṟaṉṉait
tēvarkaḷ pōṟṟi caippār
vācaṉai ceytu niṉṟu
vaikalum vaṇaṅku miṉkaḷ
kāciṉaik kaṉalai eṉṟuṅ
karuttiṉil vaitta varkku
māciṉait tīrppar pōlum
māmaṟaik kāṭa ṉārē. 4.33.9

333 piṇiyuṭai yākkai taṉṉaip
piṟappaṟut tuyya vēṇṭiṟ
paṇiyuṭait toḻilkaḷ pūṇṭu
pattarkaḷ paṟṟi ṉālē
tuṇivuṭai arakka ṉōṭi
eṭuttalun tōkai añca
maṇimuṭip patti ṟuttār
māmaṟaik kāṭa ṉārē. 4.33.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vētāraṇiyēcuvarar,
tēviyār - yāḻaippaḻittamoḻiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.34 tirumaṟaikkāṭu - tiru nēricai


tirucciṟṟampalam


334
tēraiyu mēlka ṭāvit
tiṇṇamāt teḷintu nōkki
yāraiyu mēlu ṇarā
āṇmaiyāṉ mikkāṉ taṉṉaip
pāraiyum viṇṇum añcap
paranta tōḷ muṭiyaṭarttuk
kārikai añca leṉpār
kalimaṟaik kāṭa ṉārē. 4.33.1

335 mukkimuṉ vekuṇṭe ṭutta
muṭiyuṭai arakkarkōṉai
nakkirun tūṉṟic ceṉṉi
nāṇmati vaitta entai
akkara vāmai pūṇṭa
aḻakaṉār karutti ṉālē
tekkunīrt tiraikaḷ mōtun
tirumaṟaik kāṭa ṉārē. 4.33.2

336 mikapperut tulāva mikkā
ṉakkoru tērka ṭāvi
akappaṭut teṉṟu tāṉum
āṇmaiyāl mikka rakkaṉ
ukaitteṭut tāṉma laiyai
ūṉṟalum avaṉai yāṅkē
nakaippaṭut taruḷi ṉāṉūr
nāṉmaṟaik kāṭu tāṉē. 4.33.3

337 antaran tērka ṭāvi
yāriva ṉeṉṟu colli
untiṉāṉ māma laiyai
ūṉṟalum oḷḷa rakkaṉ
pantamān talaikaḷ pattum
vāykaḷviṭ ṭalaṟi vīḻac
cintaṉai ceytu viṭṭār
tirumaṟaik kāṭa ṉārē. 4.33.4

338 taṭukkavun tāṅka voṇṇāt
taṉvali yuṭaiya ṉākik
kaṭukkavōr tērka ṭāvik
kaiyiru patuka ḷālum
eṭuppaṉnāṉ eṉṉa paṇṭa
meṉṟeṭut tāṉai ēṅka
aṭukkavē valla ṉūrām
aṇimaṟaik kāṭu tāṉē. 4.33.5

339 nāṇmuṭik kiṉṟa cīrāṉ
naṭuṅkiyē mītu pōkāṉ
kōḷpiṭit tārtta kaiyāṉ
koṭiyaṉmā valiya ṉeṉṟu
nīṇmuṭic caṭaiyar cērum
nīḷvarai yeṭukka luṟṟāṉ
tōṇmuṭi neriya vaittār
toṉmaṟaik kāṭa ṉārē. 4.33.6

340 pattuvāy iraṭṭik kaika
ḷuṭaiyaṉmā valiya ṉeṉṟu
pottivāy tīmai ceyta
poruvali arakkar kōṉaik
kattivāy kataṟa aṉṟu
kālvira lūṉṟi yiṭṭār
muttuvāyt tiraikaḷ mōtum
mutumaṟaik kāṭa ṉārē. 4.33.7

341 pakkamē viṭṭa kaiyāṉ
pāṅkilā matiya ṉākip
pukkaṉaṉ māma laikkīḻp
pōtumā ṟaṟiya māṭṭāṉ
mikkamā matikaḷ keṭṭu
vīramum iḻanta vāṟē
nakkaṉa pūta mellām
nāṉmaṟaik kāṭa ṉārē. 4.33.8

342 nāṇañcu kaiya ṉāki
nāṉmuṭi patti ṉōṭu
pāṇañcu muṉṉi ḻanta
pāṅkilā matiya ṉāki
nīṇañcu tāṉu ṇarā
niṉṟeṭut tāṉai aṉṟu
ēṇañcu kaikaḷ ceytār
eḻilmaṟaik kāṭa ṉārē. 4.33.9

343 kaṅkainīr caṭaiyuḷ vaikkak
kāṇṭalum maṅkai yūṭat
teṉkaiyāṉ tērka ṭāvic
ceṉṟeṭut tāṉ malaiyai
muṉkaimā narampu veṭṭi
muṉṉiruk kicaikaḷ pāṭa
aṅkaivāḷ aruḷi ṉāṉūr
aṇimaṟaik kāṭu tāṉē. 4.33.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.35 tiruviṭaimarutu - tirunēricai


tirucciṟṟampalam


344
kāṭuṭaic cuṭalai nīṟṟar
kaiyilveṇ ṭalaiyar taiyal
pāṭuṭaip pūtañ cūḻap
paramaṉār maruta vaippiṟ
tōṭuṭaik kaitai yōṭu
cūḻkiṭaṅ kataṉaic cūḻnta
ēṭuṭaik kamala vēli
iṭaimaru tiṭaṅkoṇ ṭārē. 4.34.1

345 muntaiyār munti yuḷḷār
mūvarkku mutalva rāṉār
cantiyār canti yuḷḷār
tavaneṟi tarittu niṉṟār
cintaiyār cintai yuḷḷār
civaneṟi yaṉaittu māṉār
entaiyār empi rāṉār
iṭaimaru tiṭaṅ koṇṭārē. 4.34.2

346 kāruṭaik koṉṟai mālai
katirmaṇi aravi ṉōṭu
nīruṭaic caṭaiyuḷ vaitta
nītiyār nīti yāya
pōruṭai viṭaiyoṉ ṟēṟa
vallavar poṉṉit teṉpāl
ēruṭaik kamala mōṅkum
iṭaimaru tiṭaṅ koṇṭārē. 4.34.3

347 viṇṇiṉār viṇṇiṉ mikkār
vētaṅkaḷ nāṉkum aṅkam
paṇṇiṉār paṇṇiṉ mikka
pāṭalār pāvan tīrkkuṅ
kaṇṇiṉār kaṇṇiṉ mikka
nutaliṉār kāmar kāynta
eṇṇiṉār eṇṇiṉ mikkār
iṭaimaru tiṭaṅ koṇṭārē. 4.34.4

348 vētaṅkaḷ nāṉkuṅ koṇṭu
viṇṇavar paravi ēttap
pūtaṅkaḷ pāṭi yāṭa
luṭaiyavaṉ puṉitaṉ entai
pātaṅkaḷ paravi niṉṟa
pattarkaḷ taṅkaḷ mēlai
ētaṅkaḷ tīra niṉṟār
iṭaimaru tiṭaṅ koṇṭārē. 4.34.5

349 poṟiyara varaiyi lārttup
pūtaṅkaḷ palavuñ cūḻa
muṟitaru vaṉṉi koṉṟai
mutircaṭai mūḻka vaittu
maṟitaru kaṅkai taṅka
vaittavar etti caiyum
ēṟitaru puṉalkoḷ vēli
iṭaimaru tiṭaṅ koṇṭārē. 4.34.6

350 paṭaroḷi caṭaiyi ṉuḷḷāṟ
pāypuṉal aravi ṉōṭu
cuṭaroḷi matiyam vaittut
tūvoḷi tōṉṟum entai
aṭaroḷi viṭaiyoṉ ṟēṟa
vallavar aṉpar taṅkaḷ
iṭaravai keṭavu niṉṟār
iṭaimaru tiṭaṅ koṇṭārē. 4.34.7

351 kamaḻtaru caṭaiyi ṉuḷḷāṟ
kaṭumpuṉal aravi ṉōṭu
tavaḻtaru matiyam vaittut
taṉṉaṭi palarum ētta
maḻuvatu valaṅkai yēnti
mātoru pāka māki
eḻiltaru poḻilkaḷ cūḻnta
iṭaimaru tiṭaṅ koṇṭārē. 4.34.8

352 poṉṟikaḻ koṉṟai mālai
putuppuṉal vaṉṉi mattam
miṉṟikaḻ caṭaiyil vaittu
mētakat tōṉṟu kiṉṟa
aṉṟavar aḷakka lākā
aṉaleri yāki nīṇṭār
iṉṟuṭa ṉulaka mētta
iṭaimaru tiṭaṅ koṇṭārē. 4.34.9

353 malaiyuṭaṉ viravi niṉṟu
matiyilā arakkaṉ nūkkat
talaiyuṭa ṉaṭarttu mīṇṭē
talaivaṉāy aruḷkaḷ nalkic
cilaiyuṭai malaiyai vāṅkit
tiripura mūṉṟum eytār
ilaiyuṭaik kamala vēli
iṭaimaru tiṭaṅ koṇṭārē. 4.34.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - marutīcar, tēviyār - nalamulaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.36 tiruppaḻaṉam - tirunēricai


tirucciṟṟampalam


354
āṭiṉā roruvar pōlu
malarkamaḻ kuḻali ṉālaik
kūṭiṉā roruvar pōluṅ
kuḷirpuṉal vaḷainta tiṅkaḷ
cūṭiṉā roruvar pōlun
tūyanaṉ maṟaikaḷ nāṉkum
pāṭiṉā roruvar pōlum
paḻaṉattem parama ṉārē. 4.35.1

355 pōvatōr neṟiyu māṉār
puricaṭaip puṉita ṉārnāṉ
vēvatōr viṉaiyiṟ paṭṭu
vemmaitāṉ viṭavuṅ killēṉ
kūvaltāṉ avarkaḷ kēḷār
kuṇamilā aivar ceyyum
pāvamē tīra niṉṟār
paḻaṉattem parama ṉārē. 4.35.2

356 kaṇṭarāy muṇṭa rākik
kaiyilōr kapāla mēntit
toṇṭarkaḷ pāṭi yāṭit
toḻukaḻaṟ parama ṉārtām
viṇṭavar puraṅka ḷeyta
vētiyar vēta nāvar
paṇṭaiyeṉ viṉaikaḷ tīrppār
paḻaṉattem parama ṉārē. 4.35.3

357 nīravaṉ tīyi ṉōṭu
niḻalavaṉ eḻila tāya
pāravaṉ viṇṇiṉ mikka
paramavaṉ parama yōki
yārava ṉaṇṭa mikka
ticaiyiṉō ṭoḷika ḷākip
pārakat tamuta māṉār
paḻaṉattem parama ṉārē. 4.35.4

358 ūḻiyā rūḻi tōṟum
ulakiṉuk koruva rākip
pāḻiyār pāvan tīrkkum
parāparar parama tāya
āḻiyāṉ aṉṉat tāṉum
aṉṟavark kaḷap pariya
pāḻiyār paravi yēttum
paḻaṉattem parama ṉārē. 4.35.5

359 āliṉkīḻ aṟaṅka ḷellām
aṉṟavark karuḷic ceytu
nūliṉkī ḻavarkaṭ kellā
nuṇporu ḷāki niṉṟu
kāliṉkīḻk kālaṉ ṟaṉṉaik
kaṭukattāṉ pāyntu piṉṉum
pāliṉkīḻ neyyu māṉār
paḻaṉattem parama ṉārē. 4.35.6

360 ātittaṉ aṅki cōmaṉ
ayaṉoṭu mālpu taṉum
pōtittu niṉṟu lakiṟ
pōṟṟicait tāri varkaḷ
cōtittā rēḻu lakuñ
cōtiyuṭ cōti yākip
pātippeṇ ṇuruva māṉār
paḻaṉattem parama ṉārē. 4.35.7

361 kāṟṟaṉāṟ kālaṟ kāyntu
kāruri pōrtta īcar
tōṟṟaṉār kaṭaluḷ nañcait
tōṭuṭaik kātar cōti
ēṟṟiṉār iḷaveṇ ṭiṅkaḷ
irumpoḻil cūḻnta kāyam
pāṟṟiṉār viṉaika ḷellām
paḻaṉattem parama ṉārē. 4.35.8

362kaṇṇaṉum pirama ṉōṭu
kāṇkila rāki vantē
eṇṇiyun tutittu mētta
eriyuru vāki niṉṟu
vaṇṇanaṉ malarkaḷ tūvi
vāḻttuvār vāḻtti ēttap
paṇṇulām pāṭal kēṭṭār
paḻaṉattem parama ṉārē. 4.35.9

363 kuṭaiyuṭai arakkaṉ ceṉṟu
kuḷirkayi lāya veṟpiṉ
iṭaimaṭa varalai añca
eṭuttalum iṟaivaṉ nōkki
viṭaiyuṭai vikirtaṉ ṟāṉum
viraliṉā lūṉṟi mīṇṭum
paṭaikoṭai aṭikaḷ pōlum
paḻaṉattem parama ṉārē. 4.35.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.37 tiruneyttāṉam - tirunēricai


tirucciṟṟampalam


364
kālaṉai vīḻac ceṟṟa
kaḻalaṭi iraṇṭum vanteṉ
mēlavā yirukkap peṟṟēṉ
mētakat tōṉṟu kiṉṟa
kōlaneyt tāṉa meṉṉuṅ
kuḷirpoḻiṟ kōyil mēya
nīlamvait taṉaiya kaṇṭa
niṉaikkumā niṉaikkiṉ ṟēṉē. 4.37.1

365 kāmaṉai yaṉṟu kaṇṇāṟ
kaṉaleri yāka nōkkit
tūpamun tīpaṅ kāṭṭit
toḻumavark karuḷkaḷ ceytu
cēmaneyt tāṉa meṉṉuñ
ceṟipoḻiṟ kōyil mēya
vāmaṉai niṉainta neñcam
vāḻvuṟa niṉainta vāṟē. 4.37.2

366 piṟaitaru caṭaiyiṉ mēlē
peypuṉaṟ kaṅkai taṉṉai
uṟaitara vaitta eṅkaḷ
uttamaṉ ūḻi yāya
niṟaitaru poḻilkaḷ cūḻa
niṉṟaneyt tāṉa meṉṟu
kuṟaitarum aṭiya varkkuk
kuḻakaṉaik kūṭa lāmē. 4.37.3

367 vaṭitaru maḻuvoṉ ṟēnti
vārcaṭai matiyam vaittup
poṭitaru mēṉi mēlē
puritaru nūlar pōlum
neṭitaru poḻilkaḷ cūḻa
niṉṟaneyt tāṉam mēvi
aṭitaru kaḻalkaḷ ārppa
āṭumem aṇṇa lārē. 4.37.4

368 kāṭiṭa māka niṉṟu
kaṉaleri kaiyi lēntip
pāṭiya pūtañ cūḻap
paṇṇuṭaṉ palavuñ colli
āṭiya kaḻalār cīrār
antaṇneyt tāṉam eṉṟuṅ
kūṭiya kuḻaka ṉāraik
kūṭumā ṟaṟiki lēṉē. 4.37.5

369 vāṉavar vaṇaṅki yētti
vaikalum malarkaḷ tūvat
tāṉavark karuḷkaḷ ceyyum
caṅkaraṉ ceṅkaṇ ēṟṟaṉ
tēṉamar poḻilkaḷ cūḻat
tikaḻuneyt tāṉam mēya
kūṉiḷa matiyi ṉāṉaik
kūṭumā ṟaṟiki lēṉē. 4.37.6

370 kālatiṟ kaḻalka ḷārppak
kaṉaleri kaiyil vīci
ñālamuṅ kuḻiya niṉṟu
naṭṭama tāṭu kiṉṟa
mēlavar mukaṭu tōya
viricaṭai ticaikaḷ pāya
māloru pāka māka
makiḻntaneyt tāṉa ṉārē. 4.37.7

371 pantitta caṭaiyiṉ mēlē
pāypuṉa lataṉai vaittu
antippō taṉalu māṭi
aṭikaḷai yāṟu pukkār
vantippār vaṇaṅki niṉṟu
vāḻttuvār vāyi ṉuḷḷār
cintippār cintai yuḷḷār
tiruntuneyt tāṉa ṉārē. 4.37.8

372 cōtiyāyc cuṭaru māṉār
cuṇṇaveṇ cāntu pūci
ōtivā yulakam ētta
ukantutām aruḷkaḷ ceyvār
ātiyāy anta māṉār
yāvarum iṟaiñci yētta
nītiyāy niyama māki
niṉṟaneyt tāṉa ṉārē. 4.37.9

373 ilaiyuṭaip paṭaikai yēntum
ilaṅkaiyar maṉṉaṉ ṟaṉṉait
talaiyuṭaṉ aṭarttu mīṇṭē
tāṉavaṟ karuḷkaḷ ceytu
cilaiyuṭaṉ kaṇaiyaic cērttut
tiripuram eriyac ceṟṟa
nilaiyuṭai yaṭikaḷ pōlum
niṉṟaneyt tāṉa ṉārē. 4.37.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - neyyāṭiyappar, tēviyār - pālāmpikaiyammai.

tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.38 tiruvaiyāṟu - tirunēricai


tirucciṟṟampalam


374
kaṅkaiyaic caṭaiyuḷ vaittār
katirpoṟi aravum vaittār
tiṅkaḷait tikaḻa vaittār
ticaiticai toḻavum vaittār
maṅkaiyaip pākam vaittār
māṉmaṟi maḻuvum vaittār
aṅkaiyuḷ aṉalum vaittār
aiyaṉai yāṟa ṉārē. 4.38.1

375 poṭitaṉaip pūca vaittār
poṅkuveṇ ṇūlum vaittār
kaṭiyatōr nākam vaittār
kālaṉaik kālil vaittār
vaṭivuṭai maṅkai taṉṉai
mārpilōr pākam vaittār
aṭiyiṇai toḻavum vaittār
aiyaṉai yāṟa ṉārē. 4.38.2

376 uṭaitaru kīḷum vaittār
ulakaṅka ḷaṉaittum vaittār
paṭaitaru maḻuvum vaittār
pāypulit tōlum vaittār
viṭaitaru koṭiyum vaittār
veṇpuri nūlum vaittār
aṭaitara aruḷum vaittār
aiyaṉai yāṟa ṉārē. 4.38.3

377 toṇṭarkaḷ toḻavum vaittār
tūmati caṭaiyil vaittār
iṇṭaiyait tikaḻa vaittār
emakkeṉṟu miṉpam vaittār
vaṇṭucēr kuḻali ṉāḷai
maruviyōr pākam vaittār
aṇṭavā ṉavarkaḷ ēttum
aiyaṉai yāṟa ṉārē. 4.38.4

378 vāṉavar vaṇaṅka vaittār
valviṉai māya vaittār
kāṉiṭai naṭamum vaittār
kāmaṉaik kaṉalā vaittār
āṉiṭai aintum vaittār
āṭṭuvārk karuḷum vaittār
āṉaiyiṉ urivai vaittār
aiyaṉai yāṟa ṉārē. 4.38.5

379 caṅkaṇi kuḻaiyum vaittār
cāmpalmeyp pūca vaittār
veṅkatir eriya vaittār
viripoḻi laṉaittum vaittār
kaṅkulum pakalum vaittār
kaṭuviṉai kaḷaiya vaittār
aṅkama tōta vaittār
aiyaṉai yāṟa ṉārē. 4.38.6

380 pattarkaṭ karuḷum vaittār
pāyviṭai yēṟa vaittār
cittattai oṉṟa vaittār
civamatē niṉaiya vaittār
muttiyai muṟṟa vaittār
muṟaimuṟai neṟikaḷ vaittār
attiyiṉ urivai vaittār
aiyaṉai yāṟa ṉārē. 4.38.7

381 ēṟukan tēṟa vaittār
iṭaimaru tiṭamum vaittār
nāṟupūṅ koṉṟai vaittār
nākamum araiyil vaittār
kūṟumai yākam vaittār
kolpulit tōlum vaittār
āṟumōr caṭaiyil vaittār
aiyaṉai yāṟa ṉārē. 4.38.8

382 pūtaṅkaḷ palavum vaittār
poṅkuveṇ ṇīṟum vaittār
kītaṅkaḷ pāṭa vaittār
kiṉṉaran taṉṉai vaittār
pātaṅkaḷ parava vaittār
pattarkaḷ paṇiya vaittār
ātiyum antam vaittār
aiyaṉai yāṟa ṉārē. 4.38.9

383 irappavark kīya vaittār
īpavark karuḷum vaittār
karappavar taṅkaṭ kellāṅ
kaṭunara kaṅkaḷ vaittār
parappunīrk kaṅkai taṉṉaip
paṭarcaṭaip pākam vaittār
arakkaṉuk karuḷum vaittār
aiyaṉai yāṟa ṉārē. 4.38.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.39 tiruvaiyāṟu - tirunēricai

paṇ - kolli
tirucciṟṟampalam


384
kuṇṭaṉāyc camaṇa rōṭē
kūṭināṉ koṇṭa mālait
tuṇṭaṉē cuṭarkoḷ cōtī
tūneṟi yāki niṉṟa
aṇṭaṉē amarar ēṟē
tiruvaiyā ṟamarnta tēṉē
toṇṭaṉēṉ toḻutuṉ pātañ
collināṉ tirikiṉ ṟēṉē. 4.39.1

385 pīlikai iṭukki nāḷum
periyatōr tavameṉ ṟeṇṇi
vāliya taṟikaḷ pōla
matiyilār paṭṭa teṉṉē
vāliyār vaṇaṅki ēttun
tiruvaiyā ṟamarnta tēṉō
ṭāliyā eḻunta neñcam
aḻakitā eḻunta vāṟē. 4.39.2

386 taṭṭiṭu camaṇa rōṭē
tarukkināṉ tavameṉ ṟeṇṇi
oṭṭiṭu maṉatti ṉīrē
ummaiyāṉ ceyva teṉṉē
moṭṭiṭu kamalap poykait
tiruvaiyā ṟamarnta tēṉō
ṭoṭṭiṭum uḷḷat tīrē
ummaināṉ ukantiṭ ṭēṉē. 4.39.3

387 pācippal mācu meyyar
palamilāc camaṇa rōṭu
nēcattā lirunta neñcai
nīkkumā ṟaṟiya māṭṭēṉ
tēcattār paravi yēttun
tiruvaiyā ṟamarnta tēṉai
vācattāl vaṇaṅka vallār
valviṉai māyu maṉṟē. 4.39.4

388 kaṭuppoṭi yaṭṭi meyyiṟ
karutiyōr tavameṉ ṟeṇṇi
vaṭukkaḷō ṭicainta neñcē
matiyili paṭṭa teṉṉē
maṭukkaḷil vāḷai pāyun
tiruvaiyā ṟamarnta tēṉai
aṭuttuniṉ ṟuṉṉu neñcē
aruntavañ ceyta vāṟē. 4.39.5

389 tuṟaviyeṉ ṟavama tōrēṉ
colliya celavu ceytu
uṟaviṉāl amaṇa rōṭum
uṇarvilēṉ uṇarvoṉ ṟiṉṟi
naṟavamār poḻilkaḷ cūḻnta
tiruvaiyā ṟamarnta tēṉai
maṟavilā neñca mēnaṉ
matiyuṉak kaṭainta vāṟē. 4.39.6

390 palluraic camaṇa rōṭē
palapala kāla mellāñ
colliya celavu ceytēṉ
cōrvaṉāṉ niṉainta pōtu
mallikai malaruñ cōlait
tiruvaiyā ṟamarnta tēṉai
elliyum pakalu mellām
niṉaintapō tiṉiya vāṟē. 4.39.7

391 maṇṇuḷār viṇṇu ḷārum
vaṇaṅkuvār pāvam pōka
eṇṇilāc camaṇa rōṭē
icaintaṉai ēḻai neñcē
teṇṇilā eṟikkuñ ceṉṉit
tiruvaiyā ṟamarnta tēṉaik
kaṇṇiṉāṟ kāṇap peṟṟuk
karutiṟṟē muṭinta vāṟē. 4.39.8

392 kuruntama tocitta māluṅ
kulamalar mēvi ṉāṉun
tiruntunaṟ ṟiruva ṭiyun
tirumuṭi kāṇa māṭṭār
aruntava muṉiva rēttun
tiruvaiyā ṟamarnta tēṉaip
poruntiniṉ ṟuṉṉu neñcē
poyviṉai māyu maṉṟē. 4.39.9

393 aṟivilā arakka ṉōṭi
aruvarai eṭukka luṟṟu
muṟukiṉāṉ muṟukak kaṇṭu
mūtaṟi vāḷaṉ nōkki
niṟuviṉāṉ ciṟuvi ralāl
nerintupōy nilattil vīḻa
aṟiviṉāl aruḷkaḷ ceytāṉ
tiruvaiyā ṟamarnta tēṉē. 4.39.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.40 tiruvaiyāṟu - tirunēricai


tirucciṟṟampalam


394
tāṉalā tulaka millai
cakamalā taṭimai yillai
kāṉalā tāṭa lillai
karutuvār taṅka ḷukku
vāṉalā taruḷu millai
vārkuḻal maṅkai yōṭum
āṉalā tūrva tillai
aiyaṉai yāṟa ṉārkkē. 4.40.1

395 ālalāl irukkai illai
aruntava muṉivark kaṉṟu
nūlalāl noṭiva tillai
nuṇporu ḷāyntu koṇṭu
mālunāṉ mukaṉuṅ kūṭi
malaraṭi vaṇaṅka vēlai
ālalāl amuta millai
aiyaṉai yāṟa ṉārkkē. 4.40.2

396 naripuri cuṭalai taṉṉil
naṭamalāl naviṟṟa lillai
curipuri kuḻali yōṭun
tuṇaiyalāl irukkai yillai
teripuri cintai yārkkut
teḷivalāl aruḷu millai
aripuri malarkoṇ ṭēttum
aiyaṉai yāṟa ṉārkkē. 4.40.3

397 toṇṭalāṟ ṟuṇaiyu millai
tōlalā tuṭaiyu millai
kaṇṭalā taruḷu millai
kalantapiṉ piriva tillai
paṇṭaināṉ maṟaikaḷ kāṇāp
pariciṉa ṉeṉṟeṉ ṟeṇṇi
aṇṭavā ṉavarkaḷ ēttum
aiyaṉai yāṟa ṉārkkē. 4.40.4

398 eriyalā luruva millai
ēṟalāl ēṟa lillai
kariyalāṟ pōrvai yillai
kāṇṭaku cōti yārkkup
pirivilā amarar kūṭip
peruntakaip pirāṉeṉ ṟēttum
ariyalāṟ ṟēvi yillai
aiyaṉai yāṟa ṉārkkē. 4.40.5

399 eṉpalāṟ kalaṉu millai
erutalā lūrva tillai
puṉpulāl nāṟu kāṭṭiṟ
poṭiyalāṟ cāntu millai
tuṉpilāt toṇṭar kūṭit
toḻutaḻu tāṭip pāṭum
aṉpalāṟ poruḷu millai
aiyaṉai yāṟa ṉārkkē. 4.406

400 kīḷalāl uṭaiyu millai
kiḷarpoṟi yaravam paimpūṇ
tōḷalāṟ ṟuṇaiyu millai
tottalar kiṉṟa vēṉil
vēḷalāṟ kāyap paṭṭa
vīraru millai mīḷā
āḷalāṟ kaimmā ṟillai
aiyaṉai yāṟa ṉārkkē. 4.40.7

401 cakamalā taṭimai yillai
tāṉalāṟ ṟuṇaiyu millai
nakamelān tēyak kaiyāṉ
nāṇmalar toḻutu tūvi
mukamelāṅ kaṇṇīr malka
muṉpaṇin tēttun toṇṭar
akamalāṟ kōyi lillai
aiyaṉai yāṟa ṉārkkē. 4.40.8

402 umaiyalā turuva millai
ulakalā tuṭaiya tillai
namaiyelā muṭaiya rāvar
naṉmaiyē tīmai yillai
kamaiyelā muṭaiya rākik
kaḻalaṭi paravun toṇṭark
kamaivilā aruḷ koṭuppār
aiyaṉai yāṟa ṉārkkē. 4.40.9

403 malaiyalā lirukkai yillai
matittiṭā arakkaṉ ṟaṉṉait
talaiyalāl neritta tillai
taṭavaraik kīḻa ṭarttu
nilaiyilār puraṅkaḷ vēva
neruppalāl viritta tillai
alaiyiṉār poṉṉi maṉṉum
aiyaṉai yāṟa ṉārkkē. 4.40.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.41 tiruccōṟṟuttuṟai - tirunēricai

paṇ - kolli
tirucciṟṟampalam


404

poyvirā mēṉi taṉṉaip
poruḷeṉak kālam pōkki
meyvirā maṉatta ṉallēṉ
vētiyā vēta nāvā
aivarāl alaikkap paṭṭa
ākkaikoṇ ṭayarttup pōṉēṉ
ceyvarāl ukaḷuñ cemmait
tiruccōṟṟut tuṟaiya ṉārē. 4.41.1

405 kaṭṭarāy niṉṟu nīṅkaḷ
kālattaik kaḻikka vēṇṭā
eṭṭavāṅ kaikaḷ vīci
elliniṉ ṟāṭu vāṉai
aṭṭamā malarkaḷ koṇṭē
āṉañcum āṭṭa āṭic
ciṭṭarāy aruḷkaḷ ceyvār
tiruccōṟṟut tuṟaiya ṉārē. 4.41.2

406 kalliṉāṟ puramūṉ ṟeyta
kaṭavuḷaik kāta lālē
elliyum pakalu muḷḷē
ēkānta māka ēttum
pallilveṇ ṭalaikai yēntip
pallilan tiriyuñ celvar
collunaṉ poruḷu māvār
tiruccōṟṟut tuṟaiya ṉārē. 4.41.3

407 kaṟaiyarāyk kaṇṭa neṟṟik
kaṇṇarāyp peṇṇōr pākam
iṟaiyarāy iṉiya rākit
taṉiyarāyp paṉiveṇ ṭiṅkaṭ
piṟaiyarāyc ceyta vellām
pīṭarāyk kēṭil cōṟṟut
tuṟaiyarāyp pukunte ṉuḷḷac
cōrvukaṇ ṭaruḷi ṉārē. 4.41.4

408 pontaiyaip poruḷā veṇṇip
porukkeṉak kālam pōṉēṉ
entaiyē ēka mūrtti
yeṉṟuniṉ ṟētta māṭṭēṉ
pantamāy vīṭu mākip
parampara māki niṉṟu
cintaiyuṭ ṭēṟal pōlun
tiruccōṟṟut tuṟaiya ṉārē. 4.41.5

409 pērttiṉip piṟavā vaṇṇam
pitaṟṟumiṉ pētai paṅkaṉ
pārttaṉuk karuḷkaḷ ceyta
pācupa taṉṟi ṟamē
ārttuvan tiḻiva totta
alaipuṉaṟ kaṅkai yēṟṟut
tīrttamāyp pōta viṭṭār
tiruccōṟṟut tuṟaiya ṉārē. 4.41.6

410 kontārpūṅ kuḻali ṉāraik
kūṟiyē kālam pōṉa
entaiyem pirāṉāy niṉṟa
iṟaivaṉai ēttā tantō
muntarā alku lāḷai
yuṭaṉvaitta āti mūrtti
centātu puṭaikaḷ cūḻnta
tiruccōṟṟut tuṟaiya ṉārē. 4.41.7

411 aṅkati rōṉa vaṉai
aṇṇalāk karuta vēṇṭā
veṅkati rōṉ vaḻiyē
pōvataṟ kamaintu koṇmiṉ
aṅkati rōṉa vaṉai
yuṭaṉvaitta āti mūrtti
ceṅkati rōṉva ṇaṅkuñ
tiruccōṟṟut tuṟaiya ṉārē. 4.41.8

412 ōtiyē kaḻikkiṉ ṟīrkaḷ
ulakattīr oruvaṉ ṟaṉṉai
nītiyāl niṉaikka māṭṭīr
niṉmalaṉ eṉṟu collīr
cātiyā nāṉmu kaṉuñ
cakkarat tāṉuṅ kāṇāc
cōtiyāyc cuṭara tāṉār
tiruccōṟṟut tuṟaiya ṉārē. 4.41.9

413 maṟṟunīr maṉamvai yātē
maṟumaiyaik kaḻikka vēṇṭiṟ
peṟṟatōr upāyan taṉṉāṟ
pirāṉaiyē pitaṟṟu miṉkaḷ
kaṟṟuvan tarakka ṉōṭik
kayilāya malaie ṭukkac
ceṟṟukan taruḷic ceytār
tiruccōṟṟut tuṟaiya ṉārē. 4.41.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tolaiyāccelvar, tēviyār - oppilāmpikai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.42 tirutturutti - tirunēricai

paṇ - kolli
tirucciṟṟampalam


414

poruttiya kurampai taṉṉaip
poruḷeṉak karuta vēṇṭā
iruttiyep pōtum neñcuḷ
iṟaivaṉai ēttu miṉkaḷ
oruttiyaip pākam vaittaṅ
koruttiyaic caṭaiyil vaitta
turuttiyañ cuṭari ṉāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.1

415 cavaitaṉaic ceytu vāḻvāṉ
calattuḷē yaḻuntu kiṉṟa
ivaiyoru poruḷu malla
iṟaivaṉai ēttu miṉṉō
avaipura mūṉṟum eytum
aṭiyavark karuḷic ceyta
cuvaiyiṉait turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.2

416 uṉṉiyep pōtum neñcuḷ
oruvaṉai ēttu miṉṉō
kaṉṉiyai orupāl vaittuk
kaṅkaiyaic caṭaiyuḷ vaittup
poṉṉiyiṉ naṭuvu taṉṉuḷ
pūmpuṉal polintu tōṉṟun
tuṉṉiya turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.3

417 ūṉṟalai valiya ṉāki
ulakattuḷ uyirkaṭ kellān
tāṉṟalaip paṭṭu niṉṟu
cārkaṉa lakattu vīḻa
vāṉṟalait tēvar kūṭi
vāṉavark kiṟaivā veṉṉun
tōṉṟalait turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.4

418 uṭaltaṉaik kaḻikka luṟṟa
ulakattuḷ uyirkaṭ kellām
iṭartaṉaik kaḻikka vēṇṭil
iṟaivaṉai ēttu miṉṉō
kaṭaltaṉil nañca muṇṭu
kāṇpari tāki niṉṟa
cuṭartaṉait turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.5

419 aḷḷalaik kaṭakka vēṇṭil
araṉaiyē niṉaimi ṉīrkaḷ
poḷḷalik kāyan taṉṉuṭ
puṇṭarī katti runta
vaḷḷalai vāṉa varkkuṅ
kāṇpari tāki niṉṟa
tuḷḷalait turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.6

420 pātiyil umaiyāḷ taṉṉaip
pākamā vaitta paṇpaṉ
vētiyaṉ eṉṟu colli
viṇṇavar virumpi ēttac
cātiyāñ caturmu kaṉuñ
cakkarat tāṉuṅ kāṇāc
cōtiyait turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.7

421 cāmaṉai vāḻkkai yāṉa
calattuḷē yaḻunta vēṇṭā
tūmanal lakiluṅ kāṭṭit
toḻutaṭi vaṇaṅku miṉṉō
cōmaṉaic caṭaiyuḷ vaittut
toṉṉeṟi palavuṅ kāṭṭun
tūmaṉat turutti yāṉait
toṇṭaṉēṉ kaṇṭā vāṟē. 4.42.8

422 kuṇṭarē camaṇar puttar
kuṟiyaṟi yātu niṉṟu
kaṇṭatē karutu vārkaḷ
karutteṇṇā toḻimi ṉīrkaḷ
viṇṭavar puraṅkaḷ eytu
viṇṇavark karuḷkaḷ ceyta
toṇṭarkaḷ tuṇaiyi ṉāṉait
turuttināṉ kaṇṭa vāṟē. 4.42.9

423 piṇṭattaik kaḻikka vēṇṭiṟ
pirāṉaiyē pitaṟṟu miṉkaḷ
aṇṭattaik kaḻiya nīṇṭa
aṭalarak kaṉṟaṉ āṇmai
kaṇṭottuk kālvi ralāl
ūṉṟimīṇ ṭaruḷic ceyta
tuṇṭattut turutti yāṉait
toṇṭaṉēṉ kaṇṭa vāṟē. 4.42.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vētēcuvarar,
tēviyār - mukiḻāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.43 tirukkāñcimēṟṟaḷi - tirunēricai

paṇ - kolli
tirucciṟṟampalam


424

maṟaiyatu pāṭip piccaik
keṉṟakan tirintu vāḻvār
piṟaiyatu caṭaimu ṭimēṟ
peyvaḷai yāḷtaṉ ṉōṭuṅ
kaṟaiyatu kaṇṭaṅ koṇṭār
kāñcimā nakartaṉ ṉuḷḷāl
iṟaiyavar pāṭa lāṭal
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.1

425mālaṉa māyaṉ ṟaṉṉai
makiḻntaṉar virutta rākum
pālaṉār pacupa tiyār
pālveḷḷai nīṟu pūcik
kālaṉaik kālāṟ ceṟṟār
kāñcimā nakartaṉ ṉuḷḷāl
ēlanaṟ kaṭampaṉ tātai
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.2

426 viṇṇiṭai viṇṇa varkaḷ
virumpivan tiṟaiñci vāḻttap
paṇṇiṭaic cuvaiyiṉ mikka
kiṉṉaram pāṭal kēṭṭār
kaṇṇiṭai maṇiyi ṉoppār
kāñcimā nakartaṉ ṉuḷḷāl
eṇṇiṭai yeḻuttu māṉār
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.3

427 cōmaṉai aravi ṉōṭu
cūḻtarak kaṅkai cūṭum
vāmaṉai vāṉa varkaḷ
valaṅkoṭu vantu pōṟṟak
kāmaṉaik kāynta kaṇṇār
kāñcimā nakartaṉ ṉuḷḷāl
ēmaniṉ ṟāṭum entai
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.4

428 ūṉava ruyiri ṉōṭu
mulakaṅka iḻi yākit
tāṉavar taṉamu mākit
taṉañcaya ṉōṭe tirnta
kāṉavar kāḷa kaṇṭar
kāñcimā nakartaṉ ṉuḷḷāl
ēṉamak kōṭu pūṇṭār
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.5

429 māyaṉāy māla ṉāki
malarava ṉāki maṇṇāyt
tēyamāyt ticaiyeṭ ṭākit
tīrttamāyt tiritar kiṉṟa
kāyamāyk kāyat tuḷḷār
kāñcimā nakartaṉ ṉuḷḷāl
ēyameṉ ṟōḷi pākar
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.6

430 maṇṇiṉai yuṇṭa māyaṉ
taṉṉaiyōr pākaṅ koṇṭār
paṇṇiṉaip pāṭi yāṭum
pattarkaḷ cittaṅ koṇṭār
kaṇṇiṉai mūṉṟuṅ koṇṭār
kāñcimā nakartaṉ ṉuḷḷāl
eṇṇiṉai yeṇṇa vaittār
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.7

431 celviyaip pākaṅ koṇṭār
cēntaṉai makaṉāk koṇṭār
mallikaik kaṇṇi yōṭu
māmalark koṉṟai cūṭik
kalviyaik karaiyi lāta
kāñcimā nakartaṉ ṉuḷḷāl
elliyai viḷaṅka niṉṟār
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.8

432 vēṟiṇai yiṉṟi yeṉṟum
viḷaṅkoḷi maruṅki ṉāḷaik
kūṟiya lāka vaittār
kōḷarā matiyum vaittār
āṟiṉaic caṭaiyuḷ vaittār
aṇipoḻiṟ kacci taṉṉuḷ
ēṟiṉai yēṟu mentai
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.9

433 teṉṉavaṉ malaiye ṭukkac
cēyiḻai naṭuṅkak kaṇṭu
maṉṉavaṉ viralā lūṉṟa
maṇimuṭi neriya vāyāṟ
kaṉṉaliṉ kītam pāṭak
kēṭṭavar kāñci taṉṉuḷ
iṉṉavaṟ karuḷic ceytār
ilaṅkumēṟ ṟaḷiya ṉārē. 4.43.10


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - tirumēṟṟaḷinātar, tēviyār - tirumēṟṟaḷināyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.44 tiruēkampam - tirunēricai


tirucciṟṟampalam


434

nampaṉai nakara mūṉṟum
eriyuṇa veruva nōkkum
ampaṉai amutai yāṟṟai
aṇipoḻiṟ kacci yuḷḷē
kampaṉaik katirveṇ tiṅkaṭ
ceñcaṭaik kaṭavuḷ taṉṉaic
cempoṉaip pavaḷat tūṇaic
cintiyā eḻukiṉ ṟēṉē. 4.44.1

435 orumuḻam uḷḷa kuṭṭam
oṉpatu tuḷaiyu ṭaittāy
araimuḻam ataṉ akalam
ataṉilvāḻ mutalai aintu
perumuḻai vāytal paṟṟik
kiṭantunāṉ pitaṟṟu kiṉṟēṉ
karumukil tavaḻum māṭak
kacciyē kampa ṉīrē. 4.44.2

436 malaiyiṉār makaḷōr pāka
maintaṉār maḻuvoṉ ṟēntic
cilaiyiṉāl matilkaḷ mūṉṟun
tīyeḻac ceṟṟa celvar
ilaiyiṉār cūlam ēnti
ēkampam mēvi ṉārait
talaiyiṉāl vaṇaṅka vallār
talaivarkkun talaivar tāmē. 4.44.3

437 pūttapoṟ koṉṟai mālai
puricaṭaik kaṇinta celvar
tīrttamāṅ kaṅkai yāḷait
tirumuṭi tikaḻa vaittu
ēttuvār ētta niṉṟa
ēkampam mēvi ṉārai
vāḻttumā ṟaṟiya māṭṭēṉ
mālkoṭu mayaṅki ṉēṉē. 4.44.4

438 maiyiṉār malarne ṭuṅkaṇ
maṅkaiyōr paṅka rākik
kaiyilōr kapālam ēntik
kaṭaitoṟum palikoḷ vārtām
eyvatōr ēṉam ōṭṭi
ēkampam mēvi ṉāraik
kaiyiṉāṟ ṟoḻaval lārkkuk
kaṭuviṉai kaḷaiya lāmē. 4.44.5

439taruviṉai maruvuṅ kaṅkai
taṅkiya caṭaiyaṉ eṅkaḷ
aruviṉai akala nalkum
aṇṇalai amarar pōṟṟun
tiruviṉait tiruvē kampañ
ceppiṭa uṟaiya valla
uruviṉai uruki āṅkē
uḷḷattāl ukakkiṉ ṟēṉē. 4.44.6

440 koṇṭatōr kōla mākik
kōlakkā vuṭaiya kūttaṉ
uṇṭatōr nañca mākil
ulakelām uyya uṇṭāṉ
eṇṭicai yōrum ētta
niṉṟaē kampaṉ ṟaṉṉaik
kaṇṭunāṉ aṭimai ceyvāṉ
karutiyē tirikiṉ ṟēṉē. 4.44.7

441 paṭamuṭai aravi ṉōṭu
paṉimati yataṉaic cūṭik
kaṭamuṭai yurivai mūṭik
kaṇṭavar añca amma
iṭamuṭaik kacci taṉṉuḷ
ēkampam mēvi ṉāṉṟaṉ
naṭamuṭai yāṭal kāṇa
ñālantāṉ uynta vāṟē. 4.44.8

442 poṉṟikaḻ koṉṟai mālai
poruntiya neṭuntaṇ mārpar
naṉṟiyiṟ pukunte ṉuḷḷam
meḷḷavē navila niṉṟu
kuṉṟiyil aṭutta mēṉik
kuvaḷaiyaṅ kaṇṭar emmai
iṉṟuyil pōtu kaṇṭār
iṉiyarē kampa ṉārē. 4.44.9

443 turuttiyār paḻaṉat tuḷḷār
toṇṭarkaḷ palarum ētta
aruttiyāl aṉpu ceyvār
avaravark karuḷkaḷ ceytē
eruttiṉai icaiya ēṟi
ēkampam mēvi ṉārkku
varuttiniṉ ṟaṭimai ceyvār
valviṉai māyu maṉṟē. 4.44.10


tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.45 tiruvoṟṟiyūr - tirunēricai

paṇ - kolli
tirucciṟṟampalam


444

veḷḷattaic caṭaiyil vaitta
vētakī taṉṟaṉ pātam
meḷḷattāṉ aṭaiya vēṇṭiṉ
meytaru ñāṉat tīyāṟ
kaḷḷattaik kaḻiya niṉṟār
kāyattuk kalantu niṉṟu
uḷḷattuḷ oḷiyu mākum
oṟṟiyū ruṭaiya kōvē. 4.45.1

445 vacippeṉum vāḻkkai vēṇṭā
vāṉavar iṟaivaṉ niṉṟu
pucippatōr poḷḷa lākkai
yataṉoṭum puṇarvu vēṇṭil
acirppeṉum arunta vattāl
āṉmāvi ṉiṭama tāki
ucirppeṉum uṇarvu muḷḷār
oṟṟiyū ruṭaiya kōvē. 4.45.2

446 tāṉattaic ceytu vāḻvāṉ
calattuḷē aḻuntu kiṉṟīr
vāṉattai vaṇaṅka vēṇṭil
vammiṉkaḷ vallī rākil
ñāṉattai viḷakkai ēṟṟi
nāṭiyuḷ virava vallār
ūṉattai oḻippar pōlum
oṟṟiyū ruṭaiya kōvē. 4.45.3

447 kāmattuḷ aḻunti niṉṟu
kaṇṭarāl oṟuppuṇ ṇātē
cāmattu vēta māki
niṉṟatōr cayampu taṉṉai
ēmattum iṭaiyi rāvum
ēkāntam iyampu vārkku
ōmattuḷ oḷiya tākum
oṟṟiyū ruṭaiya kōvē. 4.45.4

448 camaiyamē lāṟu mākit
tāṉoru cayampu vāki
imaiyavar paravi yētta
iṉitiṉaṅ kirunta īcaṉ
kamaiyiṉai yuṭaiya rākik
kaḻalaṭi paravu vārkku
umaiyoru pākar pōlum
oṟṟiyū ruṭaiya kōvē. 4.45.5

449 oruttitaṉ ṟalaicceṉ ṟāḷaik
karantiṭṭāṉ ulaka mētta
oruttikku nalla ṉāki
maṟuppaṭut toḷittu mīṇṭē
oruttiyaip pākam vaittāṉ
uṇarviṉāl aiyam uṇṇi
oruttikku nalla ṉallaṉ
oṟṟiyū ruṭaiya kōvē. 4.45.6

450 piṇamuṭai uṭaluk kākap
pittarāyt tirintu nīṅkaḷ
puṇarveṉum pōkam vēṇṭā
pōkkalām poyyai nīṅka
niṇamuṭai neñci ṉuḷḷāl
niṉaikkumā niṉaikkiṉ ṟārkku
uṇarviṉō ṭiruppar pōlum
oṟṟiyū ruṭaiya kōvē. 4.45.7

451 piṉṉuvār caṭaiyāṉ taṉṉaip
pitaṟṟilāp pētai mārkaḷ
tuṉṉuvār narakan taṉṉuḷ
tolviṉai tīra vēṇṭiṉ
maṉṉuvāṉ maṟaika ḷōti
maṉattiṉuḷ viḷakkoṉ ṟēṟṟi
uṉṉuvār uḷḷat tuḷḷār
oṟṟiyū ruṭaiya kōvē. 4.45.8

452 muḷkuvār pōkam vēṇṭiṉ
muyaṟṟiyā liṭarkaḷ vantāl
eḷkuvār eḷki niṉṟaṅ
kituvoru māya meṉpār
paḷkuvār patta rākip
pāṭiyu māṭi niṉṟu
uḷkuvār uḷḷat tuḷḷār
oṟṟiyū ruṭaiya kōvē. 4.45.9

453 veṟuttukap pulaṉka ḷaintum
vēṇṭiṟṟu vēṇṭu neñcē
maṟuttuka ārvac ceṟṟak
kurōtaṅka ḷāṉa māyap
poṟuttukap puṭpa kattēr
uṭaiyāṉai aṭara vūṉṟi
oṟuttukan taruḷkaḷ ceytār
oṟṟiyū ruṭaiya kōvē. 4.45.10


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - māṇikkattiyākar, tēviyār - vaṭivuṭaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.46 tiruvoṟṟiyūr - tirunēricai


tirucciṟṟampalam


454

ōmpiṉēṉ kūṭṭai vāḷā
uḷḷattōr koṭumai vaittuk
kāmpilā mūḻai pōlak
karutiṟṟē mukakka māṭṭēṉ
pāmpiṉvāyt tērai pōlap
palapala niṉaikkiṉ ṟēṉai
ōmpinī uyyak koḷḷāy
oṟṟiyū ruṭaiya kōvē. 4.46.1

455 maṉameṉun tōṇi paṟṟi
matiyeṉuṅ kōlai yūṉṟic
ciṉameṉuñ carakkai yēṟṟic
ceṟikaṭa lōṭum pōtu
mataṉeṉum pāṟai tākki
maṟiyumpō taṟiya voṇṇā
tuṉaiyuṉum uṇarvai nalkāy
oṟṟiyū ruṭaya kōvē. 4.46.2

ippatikattil ēṉaiya ceyyuṭkaḷ citaivuṟṟaṉa. 4.46.3-10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.47 tirukkayilāyam - tirunēricai


tirucciṟṟampalam


456

kaṉakamā vayira muntu
māmaṇik kayilai kaṇṭum
uṉakaṉā yarakka ṉōṭi
yeṭuttalu mumaiyā ḷañca
aṉakaṉāy niṉṟa īca
ṉūṉṟalu malaṟi vīḻntāṉ
maṉakaṉā yūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.1

457 katittavaṉ kaṇci vantu
kayilainaṉ malaiyai yōṭi
atirttavaṉ eṭutti ṭalum
arivaitāṉ añca īcaṉ
netittava ṉūṉṟi yiṭṭa
nilaiyaḻin talaṟi vīḻntāṉ
matittiṟai yūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.2

458 kaṟuttavaṉ kaṇci vantu
kayilainaṉ malaiyaik kaiyāl
maṟittalum maṅkai añca
vāṉavar iṟaivaṉ nakku
neṟittoru viralā lūṉṟa
neṭuvarai pōla vīḻntāṉ
maṟittiṟai yūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.3

459 kaṭuttavaṉ kaṇci vantu
kayilainaṉ malaiyai yōṭi
eṭuttalum maṅkai añca
iṟaiyava ṉiṟaiyē nakku
noṭippaḷa viralā lūṉṟa
nōvatu malaṟi yiṭṭāṉ
maṭittiṟai yūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.4

460 kaṉṟittaṉ kaṇci vantu
kayilainaṉ malaiyai yōṭi
veṉṟittaṉ kaitta lattā
leṭuttalum veruva maṅkai
naṉṟuttāṉ nakku nāta
ṉūṉṟalu nakaḻa vīḻntāṉ
maṉṟittāṉ ūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.5

461 kaḷittavaṉ kaṇci vantu
kayilainaṉ malaiyai yōṭi
neḷittava ṉeṭutti ṭalum
nēriḻai añca nōkki
veḷittava ṉūṉṟi yiṭṭa
veṟpiṉā lalaṟi vīḻntāṉ
maḷittiṟai yūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.6

462 karuttaṉāyk kaṇci vantu
kayilainaṉ malaiyaik kaiyāl
eruttaṉāy eṭutta vāṟē
ēntiḻai añca īcaṉ
tiruttaṉāy niṉṟa tēvaṉ
tiruvira lūṉṟa vīḻntāṉ
varuttuvāṉ ūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.7

463 kaṭiyavaṉ kaṇci vantu
kayilainaṉ malaiyai yōṭi
vaṭivuṭai maṅkai añca
eṭuttalum maruva nōkkic
ceṭipaṭat tiruvi ralā
lūṉṟaluñ citaintu vīḻntāṉ
vaṭivuṟa vūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.8

464 kariyattāṉ kaṇci vantu
kayilainaṉ malaiyaip paṟṟi
iriyattāṉ eṭutti ṭalum
ēntiḻai añca īcaṉ
neriyattāṉ ūṉṟā muṉṉam
niṟkilā talaṟi vīḻntāṉ
mariyattāṉ ūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.9

465 kaṟṟaṉaṉ kayilai taṉṉaik
kāṇṭalum arakkaṉ ōṭic
ceṟṟavaṉ eṭutta vāṟē
cēyiḻai añca īcaṉ
uṟṟiṟai ūṉṟā muṉṉam
uṇarvaḻi vakaiyāl vīḻntāṉ
maṟṟiṟai ūṉṟi ṉāṉēl
maṟittunōk killai yaṉṟē. 4.47.10


ittalam vaṭanāṭṭiluḷḷatu.
cuvāmipeyar - kailāyanātar, tēviyār - pārvatiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.48 tiruāppāṭi - tirunēricai


tirucciṟṟampalam


466

kaṭalakam ēḻi ṉōṭum
puvaṉamuṅ kalanta viṇṇum
uṭalakat tuyirum pārum
oḷḷaḻa lāki niṉṟu
taṭamalark kanta mālai
taṇmati pakalu māki
maṭalaviḻ koṉṟai cūṭi
maṉṉumāp pāṭi yārē. 4.48.1

467 ātiyum aṟivu māki
aṟiviṉuṭ ceṟivu mākic
cōtiyuṭ cuṭaru mākit
tūneṟik koruva ṉākip
pātiyiṟ peṇṇu mākip
paravuvār pāṅka ṉāki
vētiyar vāḻuñ cēyñal
virumpumāp pāṭi yārē. 4.48.2

468eṇṇuṭai irukku māki
yirukkiṉuṭ poruḷu mākip
paṇṇoṭu pāṭal taṉṉaip
paravuvār pāṅka ṉākik
kaṇṇoru neṟṟi yākik
karutuvār karuta lākāp
peṇṇoru pāka mākip
pēṇumāp pāṭi yārē. 4.48.3

469 aṇṭamār amarar kōmāṉ
ātiyem aṇṇal pātaṅ
koṇṭavaṉ kuṟippi ṉālē
kūppiṉāṉ tāpa rattaik
kaṇṭavaṉ tātai pāyvāṉ
kālaṟa eṟiyak kaṇṭu
taṇṭiyārk karuḷkaḷ ceyta
talaivarāp pāṭi yārē. 4.48.4

470 cintaiyun teḷivu mākit
teḷiviṉuṭ civamu māki
vantanaṟ payaṉu māki
vāṇutal pāka māki
mantamām poḻilkaḷ cūḻnta
maṇṇitteṉ karaimēl maṉṉi
antamō ṭaḷavi lāta
aṭikaḷāp pāṭi yārē. 4.48.5

471 vaṉṉivā ḷaravu mattam
matiyamum āṟuñ cūṭi
miṉṉiya uruvāñ cōti
meypporuṭ payaṉu mākik
kaṉṉiyōr pāka mākik
karutuvār karuttu māki
iṉṉicai toṇṭar pāṭa
iruntaāp pāṭi yārē. 4.48.6

472 uḷḷumāyp puṟamu māki
uruvumāy aruvu māki
veḷḷamāyk karaiyu māki
virikatir ñāyi ṟākik
kaḷḷamāyk kaḷḷat tuḷḷār
karuttumāy arutta māki
aḷḷuvārk kaḷḷal ceytiṭ
ṭiruntaāp pāṭi yārē. 4.48.7

473 mayakkamāyt teḷivu māki
mālvarai vaḷiyu mākit
tiyakkamāy orukka mākic
cintaiyuḷ oṉṟi niṉṟu
iyakkamāy iṟuti yāki
eṇṭicaik kiṟaiva rāki
ayakkamāy aṭakka māya
aivarāp pāṭi yārē. 4.48.8

474 āraḻal uruva māki
aṇṭamēḻ kaṭanta entai
pēroḷi uruvi ṉāṉaip
piramaṉum māluṅ kāṇāc
cīravai paravi yēttic
ceṉṟaṭi vaṇaṅku vārkkup
pēraruḷ aruḷic ceyvār
pēṇumāp pāṭi yārē. 4.48.9

475 tiṇṭiṟal arakka ṉōṭic
cīkayi lāyan taṉṉai
eṇṭiṟal ilaṉu māki
eṭuttalum ēḻai añca
viṇṭiṟal neṟiya vūṉṟi
mikakkaṭut talaṟi vīḻap
paṇṭiṟal kēṭṭu kanta
paramarāp pāṭi yārē. 4.48.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pāluvantanāyakar, tēviyār - periyanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.49 tirukkuṟukkai - tirunēricai



476
ātiyiṟ pirama ṉārtām
arccittār aṭiyi ṇaikkīḻ
ōtiya vēta nāvar
uṇarumā ṟuṇara luṟṟār
cōtiyuṭ cuṭarāyt tōṉṟic
colliṉai yiṟantār palpūk
kōtivaṇ ṭaṟaiyuñ cōlaik
kuṟukkaivī raṭṭa ṉārē. 4.49.1

477 nīṟṟiṉai niṟaiyap pūci
nittalum niyamañ ceytu
āṟṟunīr pūrit tāṭṭum
antaṇa ṉāraik kolvāṉ
cāṟṟunāḷ aṟṟa teṉṟu
tarumarā caṟkāy vanta
kūṟṟiṉaik kumaippar pōluṅ
kuṟukkaivī raṭṭa ṉārē. 4.49.2

478 taḻaittatōr ātti yiṉkīḻt
tāpara maṇalāṟ kūppi
aḻaittaṅkē āviṉ pālaik
kaṟantukoṇ ṭāṭṭak kaṇṭu
piḻaittataṉ ṟātai tāḷaip
peruṅkoṭu maḻuvāl vīcak
kuḻaittatōr amutam īntār
kuṟukkaivī raṭṭa ṉārē. 4.49.3

479 cilantiyum āṉaik kāviṟ
tiruniḻaṟ pantar ceytu
ulantavaṇ iṟanta pōtē
kōcceṅka ṇāṉu mākak
kalantanīrk kāvi ricūḻ
cōṇāṭṭuc cōḻar taṅkaḷ
kulantaṉiṟ piṟappit tiṭṭār
kuṟukkaivī raṭṭa ṉārē. 4.49.4

480 ēṟuṭaṉ ēḻa ṭarttāṉ
eṇṇiyā yirampūk koṇṭu
āṟuṭaic caṭaiyi ṉāṉai
arccittāṉ aṭiyi ṇaikkīḻ
vēṟumōr pūkku ṟaiya
meymmalark kaṇṇai miṇṭak
kūṟumōr āḻi īntār
kuṟukkaivī raṭṭa ṉārē. 4.49.5

481 kalliṉāl eṟintu kañci
tāmuṇuñ cākki yaṉār
nelliṉār cōṟu ṇāmē
nīḷvicum pāḷa vaittār
elliyāṅ kerikai ēnti
eḻiltikaḻ naṭṭa māṭik
kolliyām paṇṇu kantār
kuṟukkaivī raṭṭa ṉārē. 4.49.6

482 kāppatōr villum ampuṅ
kaiyatōr iṟaiccip pāran
tōṟperuñ cerupput toṭṭut
tūyavāyk kalacam āṭṭit
tīpperuṅ kaṇkaḷ ceyyak
kurutinīr oḻukat taṉkaṇ
kōppatum paṟṟik koṇṭār
kuṟukkaivī raṭṭa ṉārē. 4.49.7

483 niṟaimaṟaik kāṭu taṉṉil
nīṇṭeri tīpan taṉṉaik
kaṟainiṟat telitaṉ mūkkuc
cuṭṭiṭak kaṉaṉṟu tūṇṭa
niṟaikaṭal maṇṇum viṇṇum
nīṇṭavā ṉulaka mellāṅ
kuṟaivaṟak koṭuppar pōluṅ
kuṟukkaivī raṭṭa ṉārē. 4.49.8

484 aṇaṅkumai pāka māka
aṭakkiya āti mūrtti
vaṇaṅkuvār iṭarkaḷ tīrkkum
maruntunal arunta vatta
kaṇampullark karuḷkaḷ ceytu
kātalām aṭiyārk keṉṟuṅ
kuṇaṅkaḷaik koṭuppar pōluṅ
kuṟukkaivī raṭṭa ṉārē. 4.49.9

485 eṭuttaṉaṉ eḻiṟ kayilai
ilaṅkaiyar maṉṉaṉ taṉṉai
aṭuttoru viralāl ūṉṟa
alaṟippōy avaṉum vīḻntu
viṭuttaṉaṉ kaina rampāl
vētakī taṅkaḷ pāṭak
koṭuttaṉar koṟṟa vāṇāḷ
kuṟukkaivī raṭṭa ṉārē. 4.49.10


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vīraṭṭēcuvarar, tēviyār - ñāṉāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



4.50 tirukkuṟukkai - tirunēricai


486
neṭiyamāl pirama ṉōṭu
nīreṉum pilayaṅ koḷḷa
aṭiyoṭu muṭiyuṅ kāṇār
aruccuṉaṟ kampum villun
tuṭiyuṭai vēṭa rākit
tūyaman tiraṅkaḷ collik
koṭineṭun tērko ṭuttār
kuṟukkaivī raṭṭa ṉārē. 4.50.1

487 āttamām ayaṉu mālum
aṉṟimaṟ ṟoḻinta tēvar
cōttamem perumāṉ eṉṟu
toḻututōt tiraṅkaḷ collat
tīrttamām aṭṭa mimuṉ
cīruṭai ēḻu nāḷuṅ
kūttarāy vīti pōntār
kuṟukkaivī raṭṭa ṉārē. 4.50.2


ippatikattil ēṉaiya ceyyuṭkaḷ citaivuṟṟaṉa. 4.50.3-10

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa


tirunāvukkaracucuvāmikaḷ aruḷicceyta tēvārappatikaṅkaḷ
nāṉkām tirumuṟai mutaṟ pakuti muṟṟum.

tirucciṟṟampalam