Kumarakuruparar cuvamikal: Minatciyammai kuram

Input by S.A. Ramchandar
Proof-reading: Mr. S.A. Ramchandar and Dr.K.S.V. Nambi
Last revised on 4 May 2003


śrīkumarakurupara cuvāmikaḷ aruḷiya
maturai mīṉāṭciyammai kuṟam


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







maturai mīṉāṭciyammai kuṟam


kāppu
aṟucīrk kaḻi*neṭilaṭi yāciriyaviruttam
kārkoṇṭa poḻiṉmaturaik karppūra
vallimaṇaṅ kamaḻun teyvat
tārkoṇṭa karuṅkuḻalaṅ kayaṟkaṇā
yakikuṟañcen tamiḻāṟ pāṭa
vārkoṇṭa pukarmukattaiṅ karattorukōṭ
ṭirucevimum matattu nālvāyp
pōrkoṇṭa kavuṭciṟukaṭ cittivinā
yakaṉṟuṇaittāḷ pōṟṟu vāmē.

cintu
pūmaruviya poḻiṟikaḻ maturā
purimaruviya vaṅkayaṟka ṇammai
tēmaruviya matitavaḻ kuṭumit
teṉpotiyak kuṟattinā ṉammē. 1

cenneṉ muttuṅ kaṉṉaṉmut tumoḷi
tikaḻmaturai yaṅkayaṟka ṇammai
poṉṉumuttuñ coriyumveḷ ḷaruvip
potiyamalaik kuṟattinā ṉammē.2

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
ceṇṭirukkum vaṭavaraiyiṟ cēliruntu
maracirukkun teṉṉa rīṉṟa
kaṇṭirukku maturamoḻik kaṉiyirukkun
tuvaritaḻaṅ kayaṟkaṭ pāvai
vaṇṭirukku naṟaikkamala malarirukkum
paripurattāṇ maṉattuḷ vaittuk
koṇṭirukkun tamiḻmuṉivaṉ kuṭiyirukkum
potiyamalaik kuṟatti nāṉē.3

cintu
maṅkai kuṅkumak koṅkai paṅkayac
ceṅkai yaṅkayaṟ kaṇṇiṉāḷ maṟai paṇṇiṉāḷ
paṅka ṉaikkaḻa laṅka ṉaiccokka
liṅka ṉaikkūṭi mēvuvāy kollip pāvaiyē.4

vēṟu
vañci yēyapa rañci yēmaṭa mayilē varik kuyilē
koñci yēpaḻi yañci yāruṉaik kūṭuvā riṉi yammē.5

vēṟu
puḻukālē taraimeḻuku piḷḷai yārvai
poṟkōla miṭṭuniṟai nāḻi vaiyāy.6

vēṟu
āḻikaitā vaḻakārumaṅ kayaṟkaṇammai paṅkar
aḻakiyacokka raruḷpurivaruṉ pāṉmaruvi yammē.7

vēṟu
pēcu meṉkuṟi mōca meṉṟiṭil
ārco lumpari yācamē
vāca meṉkuḻa lāycavuntara
māṟar vantaṇai vāramē.8

vēṟu
naṅkai nīkaru tuṅkuṟi collavuṉ
ceṅkai taṉakkoṭu vāveṅkaḷ
aṅka yaṟkaṇṇi paṅka raruṭcokka
liṅka riṉiyaṇai vārammē.9

vēṟu
tūcumoru kācumvaiyuṇ ṇēcamvaravē collanāṉ
īcarkayi lācarmatu rēcaruṉaiccēr vārammē.10

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
kaikkuṟiyiṉ mukakkuṟinaṉ ṟiṭatteḻunta
kavuḷinaṇṟu kaṇṉi mārvan
tikkuṟinaṉ ṟeṉkiṉṟā riṭakkaṇṇun
tuṭikkiṉṟa titaṉmē luṇṭō
poykkuṟiya ciṟumaruṅkuṟ pūṅkoṭi nī
yaṅkayaṟkaṭ pūvai mātiṉ
meykkuṟiyum vaḷaikkuṟiyu mulaikkuṟiyu
maṇintavartōṇ mēvu vā yē. 11

moccakak kalippā
kaṭamalaikkum vemmalaiyāṅ kammalaiyu māyiravāyp
paṭamalaikku maravaracum parittaruḷum pārmaṭantai
kuṭamalaikkun taṭamulaiyāṅ kulamalaika ḷiraṇṭeṉavum
vaṭamalaikkun teṉpotiyu malayamalai yeṉmalaiyē.12

tiṅkaṇmuṭi cūṭumalai teṉṟalviḷai yāṭumalai
taṅkupuyal cūḻumalai tamiḻmuṉivaṉ vāḻumalai
aṅkayaṟka ṇammaitiru varuḷcurantu poḻivateṉap
poṅkaruvi tūṅkumalai potiyamalai yeṉmalaiyē.13

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
kaṉṉa matampey tuṟaṅkukolaik
kaḷiṟu kiṭantu piḷiṟumalai
teṉṉan tamiḻum pacuṅkuḻavit
teṉṟaṟ koḻuntun tiḷaikkumalai
aṉṉam payilum poḻiṟkūṭa
laṟalaṅ kūntaṟ piṭiyāṇṭa
poṉṉaṅ kuṭumit taṭañcāraṟ
potiya malaiyeṉ malaiyammē.
eṇcīrk kaḻineṭilaṭi yāciriyaviruttam14

mantamā rutamvaḷaru malaiyeṅkaṇ malaiyē
vaṭakalaiteṉ kalaipayilu malaiyeṅkaṇ malaiyē
kantavēḷ viḷaiyāṭu malaiyeṅkaṇ malaiyē
kaṉakanava maṇiviḷaiyu malaiyeṅkaṇ malaiyē
......................................................................
............................................
intamā nilampurakku maṅkayaṟkaṇ ṇammai
yiṉpamuṟun teṉpotiya malaiyeṅkaṇ malaiyē.15

ciṅkamumveṅ kaḷiṟumuṭaṉ viḷaiyāṭu morupāṟ
ciṉappuliyu maṭappiṇaiyun tiḷaittiṭumaṅ korupāl
veṅkaraṭi maraiyiṉoṭum viḷaiyāṭu morupāl
viṭavaravu maṭamayilum viruntayaru morupāl
aṅkaṇamar nilaṅkavikkum veṇkavikai niḻaṟkī
ḻampoṉmuṭi cūṭimeṅka ḷapiṭēka valli
ceṅkamalap patamparavuṅ kumpamuṉi payilun
teṉpotiya malaikāṇmaṟ ṟeṅkaṇmalai yammē.16

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
kaccaip porutu matartteḻuntu
katirttup paṇaitta maṇikkoṅkaip
paccaip pacuṅkom paṅkayaṟkaṭ
pāvai payanta vāṟirutōṭ
ceccaip paṭalai naṟuṅkuñcic
ciṟuvaṉ ṟaṉakkup peruntaṭaṅkaṭ
koccaic ciṟumi taṉaikkoṭutta
kuṟavar kulameṅ kulamammē.17

eṇcīrk kaḻineṭilaṭi yāciriyaviruttam
koḻuṅkoṭiyiṉ viḻuntavaḷḷik kiḻaṅkukalli yeṭuppōm
kuṟiñcimalar terintumullaik koṭiyilvaittut toṭuppōm
paḻampiḻinta koḻuñcāṟun tēṟalumvāy maṭuppōm
pacuntaḻaiyu maravuriyu micaintiṭavē yuṭuppōm
ceḻuntiṉaiyu naṟuntēṉum viruntaruntak koṭuppōm
ciṉavēṅkaip pulittōliṉ pāyaliṟkaṇ paṭuppōm
eḻuntukayaṟ kaṇikālil viḻuntuviṉai keṭuppōm
eṅkaḷkuṟak kuṭikkaṭutta viyalpitukā ṇammē.18

pulvāyiṉ pārvaiyaivem pulippārvai yiṇaṅkum
pututtiṉaikal luraṟpāṟai muṉṟiṟoṟu muṇaṅkum
kalviṭaril varivēṅkai kaṭamāṉō ṭuṟaṅkum
karumalaiyil veḷḷaruvi kaṟaṅkivaḻin tiṟaṅkum
cilvalaiyum palavāru muṉṉiṟappiṟ ṟūṅkum
ciṟutuṭiyum perumuracun ticaitoṟuniṉ ṟēṅkum
kollaiyiṉmāṉ piṇaiyumiḷam piṭiyumviḷai yāṭum
kuṟicciyeṅkaḷ kuṟaccāti kuṭiyiruppa tammē. 19

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

veḷḷimalaik kuṟavaṉmakaṉ paḻaṉimalaik
kuṟavaṉeṅkaḷ vīṭṭiṟ koṇṭa
vaḷḷitaṉak kēkuṟavar malaiyāṭci
cītaṉamā vaḻaṅki ṉārāṟ
piḷḷaitaṉak keṇṇeyilai yaraikkumoru
tuṇiyilaiyeṉ piṟakē vanta
kaḷḷitaṉaik koṇṭavaṉṟē kuṟavaṉukku
meṉakkumilai kaṅci tāṉē. 20

eṇcīrk kaḻineṭilaṭi yāciriyaviruttam
kūṭalpuṉa vāyilkoṭuṅ kuṉṟuparaṅ kuṉṟu
kuṟṟāla māppaṉūr pūvaṇanel vēli
ēṭakamā ṭāṉaitiruk kāṉappēr cuḻiya
lirāmēcan tirupputtū rivaimutalān talaṅkaḷ
nāṭiyeṅka ḷaṅkayaṟkaṇ ṇāṇṭatamiḻp pāṇṭi
naṉṉāṭum piṟanāṭu meṉṉāṭa tākak
kāṭumalai yuntirintu kuṟicollik kālaṅ
kaḻittēṉeṉ kuṟavaṉukkuṅ kañcivārā tammē.21

poṟṟoṭivaḷ ḷikkiḷaiya pūṅkoṭiyeṉ pāṭṭi
pūmakaṇmā yavaṉmārpiṟ polivaḷeṉṟu coṉṉāḷ
maṟṟavaḷpeṇ kaḷileṅkaḷ periyatāy kalaimāṉ
malarayaṉār tirunāvil vāḻvaḷeṉṟu coṉṉāḷ
peṟṟaveṅka ṇaṟṟāyuñ cuntariyin tiraṉṟōḷ
peṟumeṉṟāḷ piṉṉeṅkaḷ ciṟiyatā yammē
coṟṟakuṟik kaḷavilaiyeṅ kaṉṉimā raṟiyac
coṉṉēṉpoy yalanāṅkaḷ coṉṉatu coṉ ṉatuvē.22

muṉṉorunā ḷammaitaṭā takaipiṟanta nāḷiṉ
mukakkuṟikaṇ ṭivaḷulaka muḻutāḷu meṉṟēṉ
piṉṉorunāḷ kaikkuṟipārt tammaiyuṉak keṅkaḷ
piññakartā maṇavāḷap piḷḷaiyeṉṟu coṉṉēṉ
aṉṉaiyavaṇ meykkuṟika ḷaṉaittaiyumpārt tuṉakkō
rāṇpiḷḷai yuṇṭupiṟan taracāḷu meṉṟēṉ
coṉṉakuṟi yellāmeṉ coṟpaṭiyē palikkum
tokuttunī niṉaittakuṟi yiṉiccolakkē ḷammē.23

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
orukālaṅ kañciyumeṉ kuñcutalaik
keṇṇeyumō ruṭuppu mīntāṟ
porukāla vēṟkaṇṇāy maṉattunī
niṉaittavelām pukalvaṉ kaṇṭāy
varukāla nikaḻkālaṅ kaḻikāla
mūṉṟumokka vakuttup pārttut
tarukālan terinturaippa teḷitaritaṉ
ṟeṅkaḷkuṟac cātik kammē.24

eṇcīrk kaḻineṭilaṭi yāciriyaviruttam
kuṅkumañcan taṉakkuḻampiṟ kuḻaittuttarai meḻukik
kōlamiṭṭuk kuṅkuliyak koḻumpukaiyuṅ kāṭṭic
ceṅkaṉaka navamaṇika ṭicaināṉkum parappit
teṉmēlai mūlaitaṉiṟ piḷḷaiyār vaittup
poṅkunaṟu malaṟukō ṭaiṅkararkkuc cāttip
puḻukuneyvārt tiṭuviḷakku niṟaināḻi vaittu
maṅkaiyaruk karaciyeṅka ḷaṅkayaṟkaṇ ṇamutai
maṉattuḷvaittu niṉaittakuṟi yiṉiccolakkē ḷammē. 25

munnāḻi mucciṟaṅkai nellaḷantu koṭuvā
muṟattiloru paṭinellai muṉṉēvai yammē
innāḻi nellaiyumuk kūṟuceytōr kūṟṟai
yiraṭṭai paṭaveṇṇiṉapō toṟṟaipaṭṭa tammē
uṉṉāmuṉ vēḷvimalaip piḷḷaiyarvan tutittā
ruṉakkiṉiyeṇ ṇiṉakaruma mimaippiṉiṟkai kūṭum
eṉṉāṇai yeṅkaḷkulak kaṉṉimā raṟiya
vekkuṟitap piṉuntappā tikkuṟikā ṇammē.26

aṟucīrk kaḻineṭilaṭi yāciriyaviruttam
nellaḷan tiṭṭa pōtu
nimittanaṉ ṟiṭatte ḻunta
palliyum varattē collum
pattiṉip peṇkaḷ vāyāṟ
colliya vāycco laṉṟit
tummalu nalla tēkāṇ
allatu kiḷaikūṭ ṭumpuṟ
ṟāntaivīc caḻaki tammē.27

eṇcīrk kaḻineṭilaṭi yāciriyaviruttam
koṇṭuvā vammēkai koṇṭuvā vammē
koḻuṅkaṉaka navamaṇika ḷaḷaintiṭumuṉ kaiyē
vaṇṭuculā malarkoyya varuntiṭumuṉ kaiyē
varuntiṉarkku navanitiyuñ corintiṭumuṉ kaiyē
puṇṭarikam pūttaḻaku polintiṭumuṉ kaiyē
puḻukuṟuneyc cokkarpuyan taḻuviṭumuṉ kaiyē
aṇṭartanā yakiyeṅkaṇ maturainā yakiyai
yaṅkayaṟkaṇ ṇāyakiyaik kumpiṭumuṉ kaiyē.28

ammēniṉ ceṅkaiyainiṉ koṅkaiyilvait tatutā
ṉapiṭēkac cokkaruṉai yaṇaivareṉṟa kuṟikāṇ
immēlait tikaiyiṉiṟkai yeṭuttatuvu mavartām
iṉṟantip poḻutiṉilvan teytuvare ṟatukāṇ
kaimmēṟkai kaṭṭiyatun tappāma luṉakkuk
kaikūṭu nīniṉaitta kāriyameṉ ṟatukāṇ
cemmēṉi maṇivayiṟṟiṟ kaivaitta tiṉinī
ciṟuvarpati ṉaṟuvaraiyum peṟuvaiyeṉṟa tammē.29

aṟucīrk kaḻineṭilaṭi āciriyaviruttam
aṅkait talattut taṉarēkai yaḷavil
celvan tarumuṉatu
ceṅkait tuṭiteṉ maturēcar cempoṟ
puyattiṟ cērkkumāl
iṅkip paṭiput tirarēkai yevarkku
milaiyip paṭitōḷil
taṅku maṟuvaṅ kayaṟkaṇammai taṉṉō
ṭirukkat tarumammē.30

cintu
poṉpotiyun tukileṉaveṇ puyaloṭutaṇ paṉimūṭum
teṉpotiya malaiyāṭṭi pēraiccollāy pāṭanāṉ.31

palanatikaḷ puṇarntanati patiyaiyaṇai yātavaikaik
kulanatittaṇ ṭuṟaiccelvi pēraiccollāy pāṭanāṉ.32

aṉpāṇṭu kalvaliteṉ ṟavvaipā ṭiyaveṅkaḷ
teṉpāṇṭi nāṭṭāṭaṉ pēraiccollāy pāṭanāṉ. 33

poṉmāṭañ cūḻntakarum puyalamalaṉ pōrvainikar
paṉmāṭak kūṭalāḷ pēraiccollāy pāṭanāṉ. 34

eṇṭicaikkum vēmpāyem miṟaiyavarkkuk karumpākum
vaṇṭicaikkun tāriṉāḷ pēraiccollāy pāṭanāṉ.35

tiṉavaṭṭa miṭumparutit tiṇparimaṇ pariyākkum
kaṉavaṭṭa vāmpariyāḷ pēraiccollāy pāṭanāṉ.36

tikkayaṅkaḷ puṟaṅkoṭuppat ticaiyeṭṭun tiṟaikoṇṭa
kaikkayattai mēṟkoṇṭāḷ pēraiccollāy pāṭanāṉ.37

āṉēṟṟuṅ koṭiyāṉai yaiṅkaṇaiyāṉ veṉṟiṭavam
mīṉēṟṟiṉ koṭiyuyarttāḷ pēraiccollāy pāṭanāṉ.38

iṉiyāṇai yilaiyaracark keṉṟuticai yeṭṭumoru
taṉiyāṇai celuttiṉāḷ pēraiccollāy pāṭanāṉ.39

karumalaiyac cerumalaiyuṅ kaimmalaiya maṉṉartoḻa
varumalaiyat tuvacaṉaruṇ maṭakkoṭiyaip pāṭuvaṉē.40

viṇpurakkuṅ katirmauli muṭikavittu veṇkuṭaikkīḻ
maṇpurakku mapiṭēka valliyaināṉ pāṭuvaṉē.41

vempuruvac cilaikuṉittu viḻikkaṇaika ḷiraṇṭentai
moympuruvat toṭutteyta moykuḻalaip pāṭuvaṉē.42

ūṉkoṇṭa muṭaittalaiyiṟ palikoṇṭārk kulakēḻum
tāṉkoṇṭa varacāṭci tantāḷaip pāṭuvaṉē. 43

vāṉavarkōṉ muṭicitaṟi vaṭavaraiyiṟ kayaleḻutu
mīṉavarkōṉ ṟaṉaippayanta melliyalaip pāṭuvaṉē.44

kāṉmaṇakkuñ caṭaikkāṭṭiṟ kaviṉmaṇakkuṅ kaṭikkoṉṟait
tēṉmaṇakkum piṟaināṟuñ cīṟaṭiyaip pāṭuvaṉē.45

evviṭattun tāmāki yiruntavaruk karuntavarum
vevviṭattai yamutākkum viraikkoṭiyaiy pāṭuvaṉē.46

vaittapaki raṇṭameṉu maṇaṟciṟṟi liḻaittiḻaittōr
pittaṉuṭaṉ viḷaiyāṭum peyvaḷaiyaip pāṭuvaṉē.47

ilaikkuṟiyuṅ kuṇamunamak keṉpārkku vaḷaikkuṟiyum
mulaikkuṟiyu maṇintiṭṭa moykuḻalaip pāṭuvaṉē. 48

oṉṟāki yaṉaittuyirkku muyirāki yepporuḷum
aṉṟāki yavaiyaṉaittu māṉāḷaip pāṭuvaṉē. 49

paracirukkun tamiḻkkūṭaṟ paḻiyañcic cokkaruṭaṉ
aracirukku maṅkayaṟkaṇ ṇāramutaip pāṭuvaṉē.50

koccakak kalippā
nīrvāḻi teṉmaturai niṉmalaṉā raruḷvāḻi
kārvāḻi yaṅkayaṟkaṭ kaṉṉitiru varuḷvāḻi
cīrvāḻi kaccinakart tirumalaipū pativāḻi
pērvāḻi yavaṉcelvam peritūḻi vāḻiyavē.51


maturai mīṉāṭciyammai kuṟam muṟṟiṟṟu.