Kumarakuruparar (died 1688):
Tiruvarur nanmanimalai




Input: Mr.S.A. Ramchandar, Bombay, India
Proof-reading: Dr. K.S.V. Nambi, Tirunelveli, Tamilnadu, India
This file was last revised on 21 Feb. 2003



(c) Project Madurai 2003
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to distribute them
free on the Internet. Details of Project Madurai are available at the
website http://www.tamil.net/projectmadurai/

You are welcome to freely distribute this file, provided this header page is kept intact.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






kumarakuruparar aruḷicceyta
tiruvārūr nāṉmaṇi mālai






kumarakuruparar aruḷicceyta
tiruvārūr nāṉmaṇi mālai



kāppu




veṇpā

nāṭuṅ kamalēcar nāṉmaṇimā laikkumikap
pāṭuṅ kavitainalam pālikkum - vīṭoṉṟa
muppō takattiṉ muyalvōrkku muṉṉiṟkum
kaippō takattiṉ kaḻal. 1

nūl
nēricai veṇpā

nīrūrnta munnīr nilavalaya nīḷkoṭiñcit
tērūrnta celvat tiyākaṉē - ārūra
vītiviṭaṅ kāvaṭaṅkā vēlaiviṭam pōlumatip
pātiviṭaṅ kākaṭaikkaṇ pārttu. 2


kaṭṭaḷaik kalittuṟai

pārpeṟṟa vallikkup pākī ratikkumeyp pātiyumat
tārpeṟṟa vēṇiyun tantār tiyākar taṭampuyattiṉ
cīrpeṟṟi lēmeṉṟu nāṇāl vaṇaṅkic cilaiyeṉavum
pērpeṟṟa tāṟpoṉ malaikuṉit tārem pirāṉeṉparē. 3


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

eṉpāka nakutalaiyō ṭeḻilāka
vaṇintakama lēca maṟṟuṉ
ṟaṉpāka miṭappākat ta@ai$livikaru
viḻitōyntun talaivi pākat
taṉpāka niṉṟirunōk kavaitōyntuk
tiruniṟamvē ṟākai yālap
poṉpāka mituveṉavu niṉpāka
mituveṉavum pukalo ṇātē 4


nēricai yāciriyappā

oṇkatir parappuñ ceṅkatirk kaṭavuḷ
veyilkaṇ ṭaṟiyā vīṅkuruṭ piḻampiṟ
puyalkaṇ paṭukkum pūntaṇ potumpiṟ
kāvalarp payantu pātapat totuṅkiya

iruvē ṟuruviṟ karuviraṉ manti
poṉṉiṟam paḻutta pūñcuḷai varukkai
muṉṉuṟak kāṇṭalu muḷaiyeyi ṟilaṅka
maṭittalat tirutti vakirntuvaḷ ḷukirāl
toṭuttapoṟ cuḷaipala veṭuttuvāy maṭuppatu

māṉiṭa maṭaṅka ṟūṇiṭait tōṉṟi
āṭakap peyari ṉavuṇaṉmār piṭantu
nīṭupaiṅ kuṭari ṉiṇaṅkavarn tuṇṭeṉa
iṟumpūtu payakku naṟumpaṇai marutat
tanta ṇārū rentaiyem peruma

ciṅkañ cumanta ceḻumaṇit taviciṟ
kaṅkulum pakaluṅ kalantiṉi tiruntāṅ
kiṭampalam polinta viṟaiviyu nīyum
naṭuvaṇ vaiku nākiḷaṅ kuḻaviyai
oruvari neruvi ruḷḷanek kuruka

iruvirun taṉittaṉi yēntiṉir taḻīi
muccuṭar kuḷirppa muṟaimuṟai nōkki
ucci mōntumap pacciḷaṅ kuḻavi
nāṟuceṅ kumutat tēṟalō ṭoḻukum
eḻutāk kiḷaviyi ṉēḻicai paḻutta

iḻumeṉ kurala maḻalait tīñcoṟ
cuvaiyamu tuṇṇuñ cevikaḷuk kaiyaveṉ
poruḷil puṉmoḻi pōkki
aruḷpeṟa vamaintatō raṟputa muṭaittē. 5


nēricai veṇpā

tēṅkupuka ḻārūrt tiyākarkkeṇ ṭikkumoḷi
vīṅku pakaṟpōtu veṇpaṭamām - tūṅkiruḷcūḻ
kaṅkuṟ poḻutu karumpaṭamāñ cempaṭamām
poṅkuṟṟa puṉmālaip pōtu. 6


kaṭṭaḷaik kalittuṟai

pōtoṉ ṟiyataṇ poḻiṟkama lēcarpoṉ mārpilentāy
cūtoṉṟu koṅkaic cuvaṭoṉpa rāṟṟel kaḷiṟṟurivai
mītoṉ ṟuvakaṇṭu veṅkōpa māmukaṉ veṇmaruppāl
ītoṉ ṟaṭukaḷi ṟeṉṟetir pāynta viṇaiccuvaṭē 7


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

iṇaṅkukama lālayamā litayattiṟ polintatiyā kēca rampoṟ
kaṇaṅkuḻaimaṇ makalaḷitaya kamalattum politaliṉak kumala māṉa
maṇaṅkamaḻpaṅ kayattaṭañcūḻ kamalaikama lālayappēr vāytta tāṉmaṟ
ṟaṇaṅkaṉaiyā ritayamuntam maruṭkoḻuna ritayamumoṉ ṟākun tāṉē. 8


nēricai yāciriyappā

tāṉamāl kaḷiṟu mānitik kuvaiyum
ēṉaiya piṟavu mīkuna rīka
nalampā ṭiṉṟi nāṇṭuṟan torīi
ilampā ṭalaippa vēṟkuna rēṟka
puravalar purattalu miravala rirattalum
iruvē ṟiyaṟkaiyu mivvula kuṭaittē atā aṉṟu
orukā latti luruvamaṟ ṟoṉṟē
iṭappāṉ muppat tiraṇṭaṟam vaḷarppa
valappā lirattaṉ mānilat tiṉṟē
viṇṭoṭa nivanta viyaṉṟukiṟ koṭikaḷ
maṇṭalam pōḻntu matiyaka ṭuṭaippa
vāṇilā vamutam vaḻaṅkiyak koṭikaḷ
vēṉiliṟ payiṉṟa veppama tāṟṟupu
koṭiyā rettuṇaik koṭumai ceyyiṉum
matiyār ceytiṭu mutaviyai yuṇarttum
paṉpaṇi māṭap poṉmatiṟ kamalaik
kaṭinakar vaippiṉiṟ kaṇṭēm
vaṭiva maṟṟitu vāḻiya peritē. 9


nēricai veṇpā

perumāṉ ṟamiḻkkamalaip pemmāṉkaim māṉum
karumā ṉuriyataḷuṅ kaccum - orumāṉum
caṅkat taṭaṅkātun tārmārpuṅ kaṇṭakkāl
aṅkat taṭaṅkā tavā. 10


kaṭṭaḷaik kalittuṟai.

vāviyam pōrukañ cūḻkama lēcarpuḷ vāykiḻitta
tūviyam pōrukan tōṟuniṉ ṟōrtuṇait tāḷaṭainta
āviyam pōrukan tāyiraṅ kūṟṟuṭaṉ ṟālumañcēl
nāviyam pōruka naṉṉeñca mēyavar nāmaṅkaḷē. 11


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

nāma vēṟpaṭaik kaṭavuḷaip payantaruḷ
naṅkaiteṉ kamalēcar
vāma pākattaik koḷavalap pākanīr
maṅkaikoṇ ṭaṉaḷpōlām
tāma nīṟṟoḷi taṉṉiṟaṅ kāṭṭaveṇ
ṭalainirai nuraikāṭṭak
kāmar pūṅkoṭi maṭantaiyar matarviḻik
kayalulā varalālē 12


nēricai yāciriyāppā

varumulai cumantu vāṅkiya nucuppiṟ
purikuḻaṉ maṭantaiyar poṉṉeṭu māṭat
toṇkatir vayiramun taṇkatir nīlamum
cēyoḷi parappuñ cemmaṇik kuḻāmum
māyiru ṭurantu maḻakati reṟippac
curanati mutala varanati mūṉṟum
tiruvanīṇ marukiṟ celvatu kaṭuppa
oḷḷoḷi tatumpu moṇṭamiḻk kamalait
teḷḷamu tuṟaikkun tiṅkaḷaṅ kaṇṇit
tīniṟak kaṭavuṇiṉ kāṉmuṟai vaṇaṅkutum
kūṟṟeṉap peyariya koṭuntoḻi ṉuḷaiyaṉ
ūṟṟamil yākkai yuvarnīrk kēṇip
pulattalai yuyirmī ṉalaittaṉaṉ piṭippa
aivaḷi pitteṉa vamaittuvait tirunta
muttalait tūṇṭi ṟūṇṭi yattalai
vāḻnāṇ mitappu nōkkit tāḻā
tayiṟalait toṭaṅki yeyiṟalait tiruttaliṟ
ṟaḷḷā muyaṟci tavaṟupaṭ ṭoḻinteṉa
veḷkuṟīi maṟṟavaṉ vimmita ṉāka
aruṭperuṅ kaṭaliṉava vāruyir mīṉam
karukkuḻi kaḻiyap pāyntu teripparum
paramā ṉantat tiraiyoṭu mulāvi
eytarum perumita meyta
aiyaniṉ kaṭaikka ṇaruḷuti yeṉavē 13


nēricai veṇpā

eṉpaṇinta teṉkamalai yīcaṉār pūṅkōyil
muṉpaṇinta teyva muṉivōrkaḷ - aṉpeṉṉām
puṇcumantō nanti puṭaitteṉṉār puṇṇiyaṉār
maṇcumantā reṉṟuruku var. 14


kaṭṭaḷaik kalittuṟai

varantan taruḷa varatamvait tāleṉ varatamiṭak
karantanta tālivar kaiyataṉ ṟēpali kātalittuc
cirantanta ceṅkaik kamalēcar nāman tiyākareṉpa
tarantanta vāḷviḻi yāṭanta tāṅko laṟamvaḷarttē 15


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

vaḷḷamulaik kalaimaṭantai makiḻnartalai mālaicira mālai yākak
koḷḷuvatu malarmaṭantai koḻunartalai kiṇkiṇiyāk kōttuc cātta
uḷḷuvatu moḻivatumaṟ ṟoḻiyāyē laṭimuṭikaḷ uṇarntē meṉṟē
kaḷḷamoḻi vāṉpukiṟṟeṉ kamalēca lavarkkavaiyē kariyu māmē. 16


nēricai yāciriyappā

karuntātu kaṭutta perumpaṇai tāṅkum
paṭarmarup perumaipaiṅ kuvaḷai kutaṭṭi
maṭimaṭai tiṟantu vaḻintapā laruvi
karaiporu talaippap perukupūn taṭattu
veṇṭō ṭaviḻtta muṇṭakat taviciṟ....(5)
pāṉīr pirittuṇ ṭūveḷ ḷekiṉam
nūṟperuṅ kaṭalu ṇuṇporu ṭerittu
nāṟpayaṉ koḷḷu nāmakaṭ poruvum
meṉpāṉ marutat taṇpuṉaṟ kamalait
teṉpāṉ mēruviṟ ṟikaḻpūṅ kōyil.....(10)
mūva rakaṇṭa mūrttiyeṉ ṟēttum
tēva rakaṇṭa teyva nāyaka
niṉṉaṭit toḻumpi ṉilaimaiyiṉ ṟēṉuniṉ
ṟaṉṉaṭit toḻumpar cārpupeṟ ṟuytaliṟ
ciṟiyaveṉ viḻuman tīrppatu kaṭaṉeṉa......(15)
aṟiyā yallai yaṟintuvait tiruntum
tīrā vañcat tīppiṟap palaippac
cōrā niṉṟaveṉ ṟuyaroḻit taruḷkilai
puṟakkaṇit tiruntatai yaṉṟē kuṟittiṭiṟ
kōḷvāy muṉivar cāpanīrp piṟanta.....(20)
tīvāy valviṉait tīppayaṉ koṇmār
uṭalcuman tuḻalumak kaṭavuḷark kallatai
piṟaviyiṉ ṟuyarniṉak kaṟivari tākaliṉ
aruḷā toḻintaṉai pōlum
karuṇaiyiṟ polinta kaṇṇuta lōyē......(25) 17


nēricai veṇpā

kaṇṇaṉār poyccūḷ kaṭipiṭittō teṉpulattār
aṇṇalā rañcuvareṉ ṟañciyō - viṇṇōr
viruntāṭu mārūrā meṉmalarttā ṭūkkā
tiruntāṭu kiṉṟavā veṉ. 18


kaṭṭaḷaik kalittuṟai

eṉṉuyirk kokku miḷañcēyo
ṭēḻula kīṉṟavaṉṉai
maṉṉuyirk kokkuṅ kamalaip
pirāṉmaṇi kaṇṭaṅkaṇṭu
miṉṉuyirk kumpuya leṉṟumeṉ
koṉṟaipain tātuyirkkap
poṉṉuyirk koṇkaṉ polaṉṟuki
lāmentai pūntukilē. 19


eṇcīrk kaḻineṭilaṭi yāciriyaviruttam

pūmāti ṉitayakama lattu vaikum
polivāṉu mariyaṇaimēṟ puṇari yīṉṟa
māmātu vaḻipaṭavīṟ ṟirutta lāṉum
maṟaimutalu naṭumutalu muṭivi ṉiṉṟa
tāmāta ṟeḷivippār pōlu nīlat
taraṅkaneṭuṅ kaṭaṉñāla moruṅku vāytta
kōmātu maṉaṅkuḻaiyak kuḻainta vārūrk
kuḻakaṉār kiṇkiṇikkā laḻaka ṉārē. 20


nēricai yāciriyappā

aḻavilar cōti muḻuveyi leṟippa
iḷanila veṟikkuṅ kuḷirmatik kuḻaviyum
veñciṉam potinta nañcumiḻ pakuvāy
veḷḷaimuḷ ḷeyiṟṟup piḷḷaivā ḷaravum
teṇṭirai koḻikkun tīmpuṉaṟ kaṅkait.....5
taṇṭuṟai maruṅkiṟ ṟaṉiviḷai yāṭa
uṭaṉvait tāṟṟiya paṭarcaṭaik kaṭavuḷ
eṟuḻvalit taṟukaṭ ṭeṟuciṉak kēḻal
muḷaiyeyi ṟilaṅka murukukop puḷittut
taḷaiyavi ḻitaḻit taṇṭār mārpa.....10
tiruviḻi yiraṇṭilu mirucuṭar vaḻaṅkaliṉ
iravunaṉ pakalu morupuṭai kiṭanteṉak
kaṭaṅkaluḻ karaṭat taṭaṅkaḷiṟ ṟurivaiyum
maṭaṅkalī ruriyu muṭaṉkiṭan talamara
viṇpaṭa nivanta tiṇpu yācala.....15
neṭṭilaik kamuki ṉeṭuṅkayi ṟārttuk
kaṭṭupoṉ ṉūcal kaṉṉiya rāṭavap
paiṅkulaik kamuku paḻukkāy cinta
veṇkatir nittilam veṭittuku tōṟṟam
kantarat taḻaku kavarntaṉa vivaiyeṉa.....20
anti lāṅkava rārttaṉa ralaippa
oṇmiṭa ṟuṭaintāṅ kutirañ cintak
kaṇmut tukuttuk kaluḻvatu kaṭukkum
taṇṭalai yuṭutta voṇṭamiḻk kamalaip
poṟpati purakku maṟputak kūttaniṉ.....25
cēvaṭik koṉṟitu ceppuvaṉ kēṇmati
vilaṅkiṉuṇ mikkatu viṇṇavar taruveṉa
oruṅkuvait teṇṇuva tōrvaḻak kaṉmaiyiṉ
otta cātiyi ṉuyarpumaṟ ṟiḻipum
vaittaṉa rallatai vakuttaṉar yārē.....30
āruyirk kamaitta vōreḻu piṟappiṉuḷ
muṟpaṭu tēvaruṇ mutalvaṉeṉ ṟeṭuttuk
kaṟpaṉai kaṭanta kaṭavuṇiṟ paḻiccum
toṉmaṟaik kulaṅkaḷ muṉṉiya tiyāteṉap
paṉmaṟai terippiṉum payaṉkoḷa varitāl.....35
tēvari ṉoruvaṉeṉ ṟiyāvaru maruḷuṟa
nīyē niṉṉilai nikaḻātu maṟaittuk
kūṟiya tāku mākaliṟ
ṟēṟiṉar maṟaiyeṉac ceppiṉar naṉkē. 21


nēricai veṇpā

nallār toḻuṅkamalai nātaṉē nātaṉeṉak
kallātār colluṅ kaṭāviṟku - vellum
viṭaiyē viṭaiyāka meyyuṇarā raiyuṟ
ṟiṭaiyē mayaṅkumitu veṉ. 22


kaṭṭaḷaik kalittuṟai

ituvē poruḷeṉ ṟevarevar kūṟiṉu mēṟpatetu
atuvē poruḷeṉ ṟaṟintukoṇ ṭēṉap poruḷevarkkum
potuvē yeṉṟālum poruntu mellōrkkum potuviṉiṟkum
matuvē malarppoḻi lārūri ṉumvaikum vaikalumē 23


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

vaiya muḻutu muḻutuṇṇa vallāṟ kaḷittu navanitiyum
kaiyi loruvaṟ kaḷittemakkē kativī ṭaḷittōr kaṉṉikaikku
meyyi lorukū ṟaḷittaṉarāl vimalar kamalait tiyākareṉpa
taiya rivarkkē takumukamaṉ aṉṟu pukaḻu maṉṟāmē. 24


nēricai yāciriyappā

āmaiyō ṭaṇintu talaiyō ṭēntik
kāmaru maṭantaiyar kaṭaitoṟuṅ kaṭaitoṟum
palitērn tuṇṇiṉu muṇṇu molikaḻaṟ
paintuḻāy mukilum paḻamaṟai viriñcaṉum
intirā tiyaru miṟaiñciṉar niṟpa.....5
maṟṟavar pataṅkaḷ māṟṟiyum vaḻaṅkiyum
paṟṟalarc cekuttu muṟṟavart tāṅkiyum
paracunar paracap paṇikunar paṇiya
aracuvīṟ ṟiruppiṉu mirukku muraiceyum
yōka cātaṉam pōkikaṭ kiṉmaiyiṟ.....10
ceñcaṭai virittu veṇpoṭi pūci
erukkaṅ kaṇṇiyuñ cūṭi viruppuṭai
iṭappāṉ maṭantai noṭippōḻtu taṇappiṉum
maṭalūr kuṟipput tōṉṟa viṭalarum
kāmamī tūra vēmuṟ ṟirantavaḷ.....15
tāmaraic cīṟaṭi taivan tamma
pulaviyiṟ pulantuṅ kalaviyil kaḷittum
pōkamārn tiruppiṉu mirukkum yōkikaṭ
keytā voṇporuḷ kaivantu kiṭaippa
ñāṉa muttirai cātti mōṉamō.....20
ṭiyōkucey tiruppiṉu mirukku mīkeḻu
tamaṉiya māṭat taramiya muṟṟat
taiṅkaṇaik kiḻava ṉaraciya ṉaṭāttak
koṅkaimāl kaḷiṟuṅ kolaikkaṇvāṭ paṭaiyum
cilkā ḻalkul velkoṭit tērum.....25
palvakai yuṟuppum paṭaiyuṟup pākap
pavakkuṟum periyun tavakkuṟum peṟintu
nuṇaṅkiya nucuppi ṉaṇaṅkaṉār kuḻumik
kaivakut tiruntu kaḻaṅkeṟin tāṭa
maiyuṇ kaṇkaḷ maṟinteḻun talamaral.....30
cemmukat tāmaraic ciṟaiyaḷik kulaṅkaḷ
ammeṉ kāntaḷi ṉaḷikkula mārtteḻak
kalantuṭaṉ ṟaḻīik kāmuṟa ṉikarkkum
polaṉcey vītip poṉmatiṟ kamalai
aṇṇaṉ mānakark kaṇṇutaṟ kaṭavuḷ.....35
kaṟpaṉai kaḻaṉṟu niṟṟaliṉ
niṟpatin nilaiyeṉu niyamamō viṉṟē 25


nēricai veṇpā

iṉṉī rulakattuk kiṉṉuyiryā meṉṟuṇarttum
naṉṉīr vayaṟkamalai nātaṉār - poṉṉārnta
cēvaṭikkā ḷāṉār cilaraṉṟē teṉpulattār
kōvaṭikkā ḷākār kulaintu. 26


kaṭṭaḷaik kalittuṟai

kulaivatta cevviḷa nīrkuḷir pūmpoḻiṟ kompukkiṉpa
mulaivaitta tokkuṅ kamalēcar vēṇi mukiḻnakaiveṇ
ṭalaivaitta vēṉaṟ puṉamokkuṅ kaṅkaiyat taṇpuṉattil
nilaivaitta mātarai yokkuṅ kavaṇokku nīḷpiṟaiyē. 27


eṇcīrk kaḻineṭilaṭi yāciriyaviruttam

piṟaiyoḻuka voḻukupuṉaṟ kaṅkai yāṟṟiṉ
pēraṇaiyiṟ ṟoṭuttuvikka perumpām peṉṉak
kaṟaiyoḻukum paṭavaravam paṭarum vēṇik
kaṇṇutalār kamalaiyiṟpaiṅ kamalai pōlvīr
naṟaiyoḻuku malarppoḻilkut takaiyāt tantīr
nāṉiraṇṭu māvaṭuvu nāṭik kāṇēṉ
niṟaiyoḻuku miḷanīru niṟkak kāṇēṉ
nīrceyta kāriyameṉ ṉikaḻttu vēṉē. 28


nēricai yāciriyappā

vēṉilā ṉuṟuppiṉ meṉṟacai yiṟaicci
tīnāk kaṟiyat tirukkaṇ ṭiṟantōy
nāṉmaṟai muṉivaṉ kāṉmuḷai niṟpa
viṭaṟkarum pācamō ṭuṭaṟpoṟai nīṅka
uyiruṇ kūṟṟukkut tiruvaṭi vaittōy.....5
karuṅkaṭal vaṇṇaṉ veḷviṭai yāki
aṭika ṭāṅkiya vutavik kāṅkavaṉ
muḻuveṉpu cumanta kaḻumuṭ paṭaiyōy
tēvā cirayaṉ ṟirukkā vaṇattu
mēvā niṉṟa viṇṇavar kuḻāṅkaḷ.....10
ututtira kaṇaṅkaḷeṉ ṟōṭiṉar vaṇaṅki
arukkiya mutala vakaṉamarn taḷippa
ittalat tuṟṟava riṉittalat tuṟāreṉak
kaittalat tēntiya kaṉaṉmaḻu vuṟaḻum
maḻuvuṭaik kaiya rāki viḻumitiṉ.....15
māntar yāvaruṅ kāntiyiṟ poliyum
varamiku kamalait tirunakarp polintōy
eḻutāk kiḷaviniṉ moḻiyeṉap paṭutaliṉ
niṉperun taṉmai nīyē naviṟṟutal
maṉperum pulamait taṉṟē yumpariṉ.....20
niṉṉō raṉṉō riṉmaiyi ṉiṉṉilai
kūṟāy nīyeṉiṟ ṟēṟuna rilarāl
taṉṉuṭai yāṟṟaṉ muṉṉār muṉṉart
taṟpukaḻ kiḷaviyun takumeṉ ṟamma
niṟpukaḻn ticaittaṉai nīyē yāka.....25
iruṭīr kāṭcip poruṭuṇin tuṇarttā
tiyaṅkā marapi ṉituvitu poruḷeṉa
mayaṅkak kūṟutal māṇpuṭait taṉṟē
aḷavil kāṭciyai yaiyamiṉ ṟuṇarttaliṟ
ṟaḷarā nilaimait teṉpa veṉṟaliṟ.....30
ṟaṉṉuṭai mayakkan ticaimēl vaittuc
ceṉṉeṟi piḻaittōṉ ticaimayaṅ kiṟṟeṉa
moḻikuva tēyppa mutukkuṟai viṉmaiyiṟ
paḻamaṟai mayaṅkiṟ ṟeṉṉā muḻuvatum
eyyā ticaikkutum pōlum .....35
aiyaniṉ ṟaṉmai yaḷappari temakkē. 29


nēricai veṇpā

aḷḷaṟ karuñcēṟ ṟakaṉpaṇaicū ḻārūrar
veḷḷap puṉaṟcaṭaimēl veṇṭiṅkaḷ - puḷḷuruvāy
naṇṇilā tārai nakaikku nakaiyaiyaṉṟē
taṇṇilā veṉṉuñ cakam. 30


kaṭṭaḷaik kalittuṟai
taṇmala rumpoḻiṟ ṟeṉkama lēcarkkuc cāttukiṉṟa
oṇmalar coṉmalark kovvātu pōlumaṟ ṟōrpulavaṉ
paṇmalar cāttip paṇikoṇṭa vāpaccai mālcivanta
kaṇmalar cāttiyuṅ kāṇpari tāṉa kaḻaṉmalarē. 31


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

mallalvaḷaṅ kaṉintapukaḻk kamalēcar tiruvuruvum vāma pākat
tallamarpaiṅ kuḻalumaiyā ṭiruvuruvu miruvarukkum amuta māṉa
kollayilvēṟ pacuṅkuḻavi tiruvuruvu maruvuruvām kuṇaṅkaṇ mūṉṟiṉ
nalluruvā taliṉaṉṟō vivarakila kāraṇarāy navilkiṉ ṟārē. 32


nēricai yāciriyappā

navamaṇi kuyiṉṟa nāñcilcūḻ kiṭakkum
uvaḷakaṅ kaṇṇuṟ ṟuvākkaṭa liḵteṉap
parukuvā ṉamainta karuvimā maḻaiyum
ceṅkaṇmāl kaḷiṟuñ ceṉṟaṉa paṭiya
veṅkaṇvā ḷuḻavar vēṟṟumai teriyār.....5
valvilaṅ kiṭutaliṉ valvilaṅ kituveṉac
celvilaṅ kiṭavetir ceṉṟaṉar paṟṟak
kāka pantariṟ kainnimirt teḻuntu
pākoṭu mulāvip paṭartaru tōṟṟam
neṭuvēl vaḻuti nikaḷam pūṭṭik.....10
koṭupō tanta koṇṭalai nikarkkum
cīrkeḻu kamalait tirunakar purakkum
kārtiraṇ ṭaṉṉa kaṟaimiṭaṟ ṟaṇṇal
mūvareṉ ṟeṇṇaniṉ mutaṟṟoḻil pūṇṭum
ēvaliṟ ceytumeṉ ṟeṇṇā rāki.....15
aṭaṅkā vakantaik kaṟivelām vaḻaṅki
uṭampu vēṟā yuyirppoṟai cumantu
nāḷu nāḷu nēṭiṉar tirintum
kāṇā toḻintatai niṟka nāṇā
tiyāvaru miṟaiñca viṟumāp peytupu.....20
tēvareṉ ṟirukkuñ cilarpiṟar tavattiṉum
mikapperun toṇroṭikalimaṟ ṟuṉṉoṭum
pakaittiṟam pūṇṭa patakaṉē yeṉiṉum
niṉṟirup pāta nērvarak kaṇṭu
poṉṟiṉa ṉēṉum pukaḻpeṟ ṟiruttaliṉ.....25
imaiyā mukkaṇen tāykku
namaṉār ceyta naṟṟavam peritē. 33


nēricai veṇpā

naṟkarumpu mukkaṭ karumpeṉṉu naṅkaimīr
viṟkarumpaṉ kaikkarumpō vēmpeṉṉum - coṟkarumpiṉ
vāmak karumpu maṉaikkarumpā mārūrar
kāmak karumpuṅ karumpu. 34


kaṭṭaḷaik kalittuṟai

karumpuṟṟa cennel vayaṟkama lēcarkaṇ ṭārkkumaccam
tarumpuṟṟi ṉiṟkuṭi koṇṭirun tāratu tāṉumaṉṟi
virumpuṟṟu mācuṇap pūṇaṇin tārvev viṭamumuṇṭār
curumpuṟṟa kārvarait tōkaipaṅ kāṉa tuṇivukoṇṭē. 35


eḻucīrc cantaviruttam

koṇṭalai yalaittapala taṇṭalai yuṭuttaḻaku
koṇṭaka malaippa tiyuḷārk
kaṇṭapi ṉeṉakkitaḻi tantaṉa reṉappacalai
kaṇṭuyir taḷirtta maṭavāḷ
aṇṭaramu tottavamu tantaṉai yiruṭkaṭuvi
taṉpararuṇ miccil koleṉā
uṇṭiṭu muḷattilava ruṇkuvareṉ miccileṉa
uṇṭatai maṟuttu miḻumē. 36


nēricai yāciriyappā

umiḻtēṉ piliṟṟu moḷḷiṇark kūntal
amiḻtuku maḻalai yammeṉ ṟīñcoṟ
cillarit taṭaṅkaṇ melliya lorunti
varicilait taṭakkaik kuriciṉmaṟ ṟoruvaṉ
poṉṉeṭu mārpiṟ polaṉkala ṉimaippat.....5
taṉṉurut tōṟṟan tarikkalaḷ vekuṇṭu
mālā yiṉaṉeṉa vaṇaṅkiṉa ṉirattaliṟ
ṟōlā moḻiyai vāḻiyai periteṉap
pulantaṉa ḷeḻutaluṅ kalaṅkiṉ verīik
kaṇmalar civappa meypacap peytaliṟ.....10
ṟāṉu mālān taṉmaiyaḷ kolleṉat
tēriṉaṉ ṟāḻntu cilampaṭi tiruttip
pañciyiṟ polinta kuñciya ṉirappak
kūṭiṉa ḷallaḷ kūṭā ḷallaḷ
kaimmiku cīṟṟamuṅ kātalu malaippa.....15
veḷḷap puṇrcciyiṉ vēṭkaiyuḷ ḷaṭakki
uḷḷap puṇarcciya ḷūṭiṉa ṇiṟpatu
tātaviḻ teriyaṟ cākkiyar perumāṉ
kātaluṭ kiṭappak kalleṟin taṟṟē
ittiṟa makaḷi riḷaiñarō ṭāṭum.....20
nittila māṭa nīṇmaṟu kuṭutta
maimmā mukiṟavaḻ maṇimatiṟ kamalaip
pemmā ṉarumaip perumā ḷāyiṉum
ūṉuṇ vāḻkkaik kāṉavar kurucil

ceñcilai cumanta karumuki lēyppa.....25
uṇṭumiḻ tīnī ruvantaṉa rāṭiyum
viruppaṭik koṇṭa miccilūṉ micaintum
ceruppaṭik kaṭikaḷ cemmān tiruntum
tolpukaḻ vicayaṉ villaṭi poṟuttum
aruntamiḻ vaḻuti pirampaṭik kuvantum.....30
naḷḷiruḷ yāmattu nāvalar perumāṉ
taḷḷāk kāta ṟaṇittaṟ kamma
paravai vāytaliṟ patamalar cēppa
orukā lalla virukā ṉaṭantum
eḷiyari ṉeḷiya rāyiṉar.....35
aḷiyar pōlu maṉparka ṭamakkē. 37


nēricai veṇpā

tammēṉi veṇpoṭiyāṟ ṟaṇṇaḷiyā lārūrar
cemmēṉi kaṅkait tirunatiyē - ammēṉi
māṉē yamuṉaiyanta vāṇinati yuṅkumaraṉ
tāṉē kuṭaivēn taṉittu. 38


kaṭṭaḷaik kalittuṟai

taṉṉokkuñ celvak kamalaip
pirāṉceñ caṭāṭavimaṟ
ṟeṉṉokku meṉṉi ṉeriyokkuṅ
koṉṟai yeriyiliṭṭa
poṉṉokkum vaṇṭu kariyokkuṅ
kaṅkaiyap poṉceyvikkum
miṉṉokkum poṉcey kiḻakkolla
ṉokkumav veṇpiṟaiyē 39


aṟucīrk kaḻineṭilaṭi yāciriyaviruttam

veṇṇilavu koḻitteṟikkuñ ceñcaṭaimō
liyarvīti viṭaṅka rārūrk
kaṇṇutalpoṟ puyavaraicēr taṉavaraika
ḷiraṇṭavaṟṟuṭ kaṉaka mēru
aṇṇalpuya varaikkuṭaintu kuḻaintutalai
vaṇaṅkiṭunam aṉṉai pāra
vaṇṇamulait taṭavaraiyav varaikuḻayap
poruvatallāl vaṇaṅki ṭātē. 40


nēricai yāciriyappā

vaṇṭukūṭ ṭuṇṇa nuṇṭuḷi piliṟṟit
taṇṭē ṉuṟaikkun taṭamalarp potumpariṉ
viḻukkulai teṟippa viṭpulat tavarkkup
paḻukkāy tūkkum pacciḷaṅ kamukiṟ
ceṭipaṭu mullaik koṭipaṭarn tēṟit.....5
talaivirit taṉṉa kiḷaitoṟum paṇaittu
maṟintukīḻ viḻuntan naṟuntuṇark koṭikaḷ
nāṟṟicaip puṟattu nāṉṟaṉa maṭintu
tāṟṟiḷaṅ katalit taṇṭiṉiṟ paṭaravap
paiṅkulaik kamukiṟ paṭarciṟai virittoru.....10
kaṇcey kūntaṟ kaḷimayi ṉaṭippa
neṭuntāṇ mantikaḷ kuṭaṅkaiyiṟ ṟūkki
muṭpuṟak kaṉika ṭākkak koṭpuṟum
vāṉara moṉṟu varukkait tīṅkaṉi
tāṉeṭut tēntupu talaimēṟ koṇṭu.....15
mantika ṭoṭara maruṇṭumaṟ ṟantap
paintuṇark koṭiyiṟ paṭartaru toṟṟam
vaṭañcūḻntu kiṭanta neṭumperuṅ kampat
taṇaṅkaṉā ḷorutti yāṭiṉa ṇiṟpap
perumpaṇai tāṅki maruṅkiṉar koṭṭak.....20
kuṭantalaik koṇṭoru kūṉkaḻaik kūttaṉ
vaṭantaṉi ṉaṭakkum vaṇṇama tēykkum
pūmpaṇai marutat tīmpuṉaṟ kamalait
tirunakar purakkuṅ karuṇaiyaṅ kaṭavuḷ
aṉpeṉu mantarat tācai nāṇ piṇittu.....25
vaṇṭuḻāy mukuntaṉ matittaṉaṉ varunta
aruṭperuṅ kaṭaliṟ ṟoṉṟi viruppoṭum
intiraṉ vēṇṭa vumparnāṭ ṭeyti
antami ṟiruvoṭu maracavaṟ kutavi
orukō lōcci yirunilam purappāṉ.....30
ticaiticai yuruṭṭun tikiriyaṉ ceṉṟa
mucukun taṉukku muṉṉiṉ ṟāṅkup
poṉṉula kiḻintu puṭaviyiṟ ṟōṉṟi
maṉṉuyirk kiṉṉaruḷ vaḻaṅkutum yāmeṉa
mēvara vaḻaṅkumāṉ maṉṟa.....35
yāvaru namarkā ḷiṟaiñcumiṉ ṉīrē. 41



tiruvārūr nāṉmaṇi mālai muṟṟiṟṟu