Malai aintu, a collection of five Pirapantam (Prabandham) type works of
the malai genre:
1. Kayarkanni malai
ankayarkanni malai
katampavana valli patikam
sri cuntarecuvarar tuti
2. Kalakkattuc cattiyavacakar irattaimani malai
3. Tirukkalatti ittakamiya malai
4. Palani irattaimani malai
5. Makaranetun kulaikkatar pamalai




Etext Preparation (input) : Deeptha Thattai, South Carolina, USA
Etext Preparation (proof-reading) : Mr. S. Baskaran, Chennai, India
This file was last revised on 15 Feb 2003



(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to distribute them
free on the Internet. Details of Project Madurai are available at the
website http://www.tamil.net/projectmadurai/

You are welcome to freely distribute this file, provided this header page is kept intact.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







mālai aintu
(kayaṟkaṇṇi mālai,
kaḷakkāṭṭuc cattiyavācakar iraṭṭaimaṇi mālai,
tirukkāḷatti iṭṭakāmiya mālai,
paḻaṉi iraṭṭaimaṇi mālai &
makaraneṭuṅ kuḻaikkātar pāmālai)







mālai aintu

1. kayaṟkaṇṇi mālai
aṅkayaṟkaṇṇi mālai
kaṭampavaṉa valli patikam
śrī cuntarēcuvarar tuti
2. kaḷakkāṭṭuc cattiyavācakar iraṭṭaimaṇi mālai
3. tirukkāḷatti iṭṭakāmiya mālai
4. paḻaṉi iraṭṭaimaṇi mālai
5. makaraneṭuṅ kuḻaikkātar pāmālai










1. kayaṟkaṇṇi mālai



kāppu
(taravu koccakak kalippā)

cemmaivaḷa malku tirukkūṭa laṅkayaṟkaṇ
ammai yaṭiyiṇaiyai yaṉpiṉuṭaṉ yāṉpāṭat
tammai maṟanta tapōtaṉarmuṉ vantaruḷum
vemmaitavi raruṭcitti vēḻattaip pōṟṟuvamē.

nūl
(kaṭṭaḷaik kalittuṟai)

taṭaiyēṉait tīyavarc cārntutuṉ
mārkkañ carikkaviḻai
naṭaiyēṉai vañcamuñ cūtumpol
lāṅku naṟumoṟuppum
uṭaiyēṉai niṉṉai yorukālat
tēṉu muraittaṟiyāk
kaṭaiyēṉaik kāttaru ṭeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [1]

māttaru nīḻa liṭattā
ṉiṭattu vaḷarntakilam
pūttaruḷ vāyaruḷ pūṇṭaruḷ
vāyaṉpar puntiviḻai
vīttaruḷ vāyaṉpu caṟṟumil
lēṉaiyu meṇṇaliṉṟik
kāttaruḷ vāyvaiyait teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [2]

nāvāra niṉṉai navilātu
caivanal lāriyarcol
tēvāra pāraṇañ ceyyātu
vīṇaraic cērntoḻukit
tīvāy narakuk kiraiyāku
vēṉait tiyaṅkaviṭēl
kāvāy puṉalvaiyait teṉkūṭal
vāḻum kayaṟkaṇṇiyē. [3]

vēñciṉa māti mikuttē
citaṭarai mēvinitam
tāñciva pūcai ceyātē
tiriyeṉaic cārntaruḷvāy
vāñciya mātit talantōṟu
mēviya vaḷḷaṟaṉaik
kāñciyiṟ pūcikkun teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [4]

paṭittēṉ paṭittavai collum
tiṟamai paṭaittaliṉṟit
tuṭittēṉi ṉaṉparkaḷ pōlē
yevarum columporuṭṭu
naṭittē ṉiṉiccaki yēṉeṉṉaik
kāttaru ṇāraṇipūṅ
kaṭittē ṉukupoḻiṟ ṟeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [5]

vañcaṉ piṟarai yikaḻntēcun
tīmai malintiyalum
neñcaṉ koṭiyaraik koṇṭāṭi
vāṭupu niṉṉaiviṭṭa
tañcaṉeṉ ṟāluniṉ mañcaṉaṉ
ṟōveṟ ṟaḷaraviṭēl
kañcaṉ pukaḻvuṟu teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [6]

vāraṇi koṅkai maṭavār
kalavi mayaliṟpaṭṭē
tāraṇi yēcat taḷarvēṉait
tuṉpiṭait taḷḷiviṭēl
nāraṇi yāruyir nāyaka
mēmuṉ naralaitanta
kāraṇi kaṇṭa riṭattāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [7]

nintaṉaik koḷkala māṉēṉai
nīcaṉai nēyamilāp
pantaṉaip pāviyai makkaṭ
pataṭiyaip pārttaruḷvāy
cintaṉai vākkiṉuk keṭṭāta
ciṟparaṉ ṟēvicevvēṟ
kantaṉai yīṉṟaru ḷaṉṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [8]

paṇṇē ṉeṉiṉum niṉaittuti
pūcaṉai paṇṇippiṉṉar
uṇṇē ṉeṉiṉu muṉataṭi
yārtamak kuṟṟaceyya
naṇṇē ṉeṉiṉum niṉaivalañ
ceytu nalamaṭaiyak
kaṇṇē ṉeṉiṉu maruḷvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [9]

caiyan taṉakku nikarākum
yāṉce yataṉmaminta
vaiyan taṉakkup perumpāra
māmeṉ vaṭivamantō
uyyanta mārkka maṟiyā
tuḻitaru kiṟkumintak
kaiyaṉ ṟaṉaiviṭ ṭiṭātēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [10]

periyā ṉevaṉammi ṉeṉṟē
tarukkupu pēraṟattil
tariyā tuḻalum tamiyaṉai
yāḷat takumuṉakkē
kiriyā ḷaracaṉ ṟavattā
lutittaruḷ kēkayamē
kariyā ṉaṉattaṉait tantāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [11]

meyyā vuraikkiṉ ṟaṉaṉā
lavaiyiṭai mēvutaṟkum
naiyāta cemporuṭ pāvōtu
taṟku navilutaṟkum
eyyā tuḻaluva ṉiṉṉaṉṟi
yōrtuṇai yāṉaṟiyēṉ
kaiyā vamutak kaṭalēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [12]

māṇāta pullarkaḷ kūṭṭaṅ
keḻumi makiḻntuniṉṉaip
pēṇāta nāyiṟ koṭiyē
ṉeṉiṉum peritumañci
nāṇātu niṉṉaic caraṇpuk
kamaiyiṉin nāyiṉukkuk
kāṇāta kāṭci yaruḷvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [13]

iṉṉampa rāti yiṭantōṟu
nāḷu meḻuntaruḷum
niṉṉaṉ parukkuppic cāṭaṉa
nāmameṉ nīkkilainī
muṉṉam paṭitaṉai yīntu
mitaṉai moḻintiṭuvāy
kaṉṉaṉ moḻiyuṭaik kiḷḷāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [14]

maruvaḻi yāttaḷir māniḻa
lūṭeṉṟum vāḻpavaṉcol
irupaṭi muṉṉa maḷittā
ṉeṉiṉmaṟ ṟiyaipaṟaccol
orupaṭi nīyaḷit tiṭṭateṉ
ṉēyiḵ turaittaruḷvāy
karuvaḻit tāḷu mamutēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [15]

ellā vulaku maḷittara
cāḷu miyalpuṭainī
mallār tiṇipuyap pāṇṭiya
ṉāṭṭiṉai maṭṭumaṇi
villār muṭiyaṇin tēyara
cāḷum vitameṉkolō
kallārk kaṇukarun tēṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [16]

malaiyat tuvaca vaḻutikkup
piṉṉalai vāriticūḻ
valaiyattai nīparit tāṇṭaruḷ
ceyta vakaiyaṟintum
alaiyattai mēvu maṟivō
rapalaiyeṉ pārateṉṉē
kalaiyattai nāṉavi lēṉvaiyaik
kūṭaṟ kayaṟkaṇṇiyē. [17]

puvipālar muṉṉam poruntiyañ
cātu pukaṉṟiṭavum
kuviyāteṉ punti kucainuṉi
pōṉmikak kūrntiṭavum
taviyātu kēṭpavark kellā
miṉituṟac cāṟṟavunāṟ
kavipā ṭavumaruḷ ceyvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [18]

taṉivā yamala ṉiṭampiri
yāteṉṟun taṅkiyanī
paṉivā yimayap paruppata
rācaṉṟaṉ pāvaiyeṉa
naṉivāy viṟaṟpañca vaṉpāvai
yeṉṉa naṇukiyateṉ
kaṉivāy malarntaruḷ ceyvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [19]

nāvalaṉ ṟōḻamai vāyntē
kaviñarka ṇāyakaṉām
pāvala ṉeṉṟum varuvā
ṉaḷakaip patiyaracaṟ
kāvala ṉāyara carkkara
cāyu maṇaikuvaṉiṉ
kāvalaṉ yāvuniṉ cīrēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [20]

puṉalvāy pavarcaṭaic cemmēṉip
paṉṉakap pūṇṭicaittū
caṉalvāy viḻimut talaivā
yayiṟpaṭai yaṇṇaleṉa
iṉalvāy malaiyat tuvacaṉ
perumakiḻ veytuṟaveṅ
kaṉalvāy utittaṉai yaṉṟōteṉ
kūṭaṟ kayaṟkaṇṇiyē. [21]

muṉaivāyk kavaiccikai yaṅkiyi
ṉūṭu muḷaittatutāṉ
tiṉaivāy puṉattuc cilampaṉ
makiḻac cimayamalaic
cuṉaivāyccen tāmarai yūṭuṟu
tōṟṟan tulakkiyatāl
kaṉaivāy aḷimural pūṅkātteṉ
kūṭaṟ kayaṟkaṇṇiyē. [22]

ceṉṉi yiṭaiviṇ ṇaticūṭu
maṇṇa ṟirukkarattu
vaṉṉivait tāṉeṉṉa vōnīyuñ
ceṅkaiyil vaṉṉikoṇṭāy
uṉṉi vaḻipaṭu vārkkoru
vātaru ḷuttamiyē
kaṉṉi yiḷaṅkuyi lēpuṉaṟ
kūṭaṟ kayaṟkaṇṇiyē. [23]

varaivēntaṉ puttiri yāymarai
yūṭumuṉ vantataṟkum
taraivēntaṉ puttiri yāyttaḻa
lūṭu caṉittataṟkum
niraivēn turimaipeṟ ṟēyara
cāḷa ṉiṉakkuṟumāl
karaivēntar pōṟṟum patattāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [24]

aṟaiyaṇi cāra limavāṉ
purinta varunta vampōl
niṟaiyaṇi celvac ceḻiyaṟ
kilaiko ṉikaḻttiṭuvāy
maṟaiyaṇi niṉmaṇaṅ kāṇāmai
yāṟpaya vārivaru
kaṟaiyaṇi kaṇṭa riṭattāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [25]

aṉakap paramaṉuṉ cāyaṟku
neñcaka mañcumeṉṟō
paṉakap paṇiyaiyañ cātaṇin
tāṉitaip paṉṉiyaruḷ
eṉakat tuyarppiṇik kōrmarun
tēyaṉpa reyppilvaippē
kaṉakac cilampaṭit tēṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [26]

eṇṇi ṉayaṉat tiṉukkup
māṉaṅka ḷeṇṇilavāl
maṇṇi ṉavaṟṟuṭ kayaleṉṉa
taṉmam vakuttatuvō
peṇṇiṉ maṇiniṉ ṟiruviḻi
yōṭuṟap peṟṟamaiyāl
kaṇṇiṉ maṇiyuṟai pāvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [27]

muṟṟā taravu paṭaittēniṉ
pāta muḷaritaṉaip
paṟṟā vaṉutiṉa meṇṇupu
pōṟṟumip pātakaṉpāṟ
caṟṟā taravum paṭaittā
yilaiyit taraṇiyuḷōr
kaṟṟāveṉ pārniṉai yeṉṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [28]

cītaṅ kamaḻum piṟaiyaṇi
ceñcaṭaic celvaroṭum
ētaṅ kamaḻu miruḷāreṉ
ṉuḷḷat teḻuntaruḷvāy
vētaṅ kamaḻumcev vāyarkkup
pālaruḷ vittakiyē
kātaṅ kamaḻum poḻilcūḻteṉ
kūṭaṟ kayaṟkaṇṇiyē. [29]

aṇṭār purañceṟṟa vemmāṉō
ṭuṉṉai yapētameṉa
viṇṭār camaḻppuṟa nīkaṉṉi
yāki viritiraicūḻ
oṇṭā raṇiyai neṭuṅkāla
māṇṭa vutuveṉ kolō
kaṇṭār moḻiyuṭaik kiḷḷāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [30]

muṉṉa mataṉiṉ maṇakkōlaṅ
kaṇṭiṭa muppuvaṉam
maṉṉu maṉaivarum vantu
makattiya mātavaṉṟāṉ
eṉṉanta vuttarat tēkā
tiruntaṉa ṉeṉṟeyvamē
kaṉṉaṅ kaṟutta kuḻalāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [31]

ceytava mētu maṟiyē
ṉiṉaittuti ceytaṟiyēṉ
veytava māṟṟa viḻaivē
ṉiṉataruḷ mēvuvaṉō
maitavaḻa kōtaṇṭa veṟpaṇṇal
vāmam vaḷarkarumpē
kaitavaṉ ceytavap pēṟēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [32]

māṭci peṟukavi vallōrkaḷ
yārum vaṇaṅkiyuṉai
āṭci yaṭaintaṉar nāyaṭi
yēṉu matuniṉaintē
nīṭci peṟumiṉ puṟukavi
pāṭa nikaḻttutaṟkuk
kāṭci yaḷittaru ṭeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [33]

muḷaimati vēṇiya ṉīyara
cāḷu muṟaimaiyuṉṉā
taḷaimaṇi māṭa maṟukūṭu
pāta valarvetumpa
vaḷaiviṟṟu mintaṉam viṟṟu
muḻaṉṟa vakaiyeṉkolō
kaḷaitavirt tāḷu mamutēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [34]

ellāñcey citta reṉavēyak
kālat teḻuntaruḷum
allār kaḷattarkkip pollāṉai
yāḷumeṉ ṟaṉṉavarō
ṭullāca māka virukkum
poḻuti luraittaruḷvāy
kallār tamaiyum purappāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [35]

aṟpaka ṉiṉṟa ṉaṭittā
maraiyiṇaik kaṉpuceya
niṟpataṉ ṟālneñca meṉceyku
vēṉitai niṟkavaruḷ
veṟpaka mēya kiḷiyē
varuṇmaḻai miṉṉiṭaiyē
kaṟpaka mēteḷ ḷamutēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [36]

veḷḷip piṟaṅkalai yillāvil
lākkoṇṭu mēruviṉait
tuḷḷit tiriviṭaic cokkēcar
vītika ṭōṟumiran
taḷḷik koṭumeṉa vēṟṟiṭu
vāraiya māṅkateṉṉē
kaḷḷak kayavark kariyāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [37]

oṇṇutaṉ maṅkaiyar pōrkkōlan
tāṅki yuṭaṉvarappōy
viṇṇutal veḷḷi vilaṅkaṟ
kaṇaṅkaḷai veṉṟupiṉṉum
aṇṇutal ceytu ciṉaṅkāṭṭi
niṉṟiṭu māṟṟalkaṇṭa
kaṇṇuta luṇmakiḻ veṉṉōteṉ
kūṭaṟ kayaṟkaṇṇiyē. [38]

maṉaiyoṭu makkaḷu niccaya
meṉṟu maṉaṅkoṭuṉṉait
tiṉaiyaḷa vēṉu niṉaiyāta
pāviyaic cintippaiyō
vaṉaimaṟai yantamu maṉparka
ṇeñcamum vāḻmaṇiyē
kaṉaikaṭal cūḻpuvi yēttuteṉ
kūṭaṟ kayaṟkaṇṇiyē. [39]

uyalviḷai yāṭu maṉattārai
yeṉṟu muṟutaliṉṟi
ayalviḷai yāṭu maṉavaṇṭuṉ
pāta valarpaṟṟumō
puyalviḷai yāṭu mimavāṉ
payantiṭṭa puttamutē
kayalviḷai yāṭum vayalcūḻteṉ
kūṭaṟ kayaṟkaṇṇiyē. [40]

vaṇṭēṉ muṭiyima vāṉukkum
vīra vaḻutikkunī
oṇṭē ṉalarvā yerivāy
makaḷā yutittamaiyāl
paṇṭē yuṟumaṭi yārkkeḷi
yāyeṉap paṉṉuvataik
kaṇṭēṉuṉ pālaṭi yēṉpuṉaṟ
kūṭaṟ kayaṟkaṇṇiyē. [41]

tiraiyaṟṟa tōṟṟak kaṭalvīḻntu
vāṉkarai cērtaliṉṟi
varaiyaṟṟa tuṉpa maṭaintēṉuk
kāraruḷ vaippateṉṟō
uraiyaṟṟa māṟṟuyar poṉṉēmiṉ
ṉēriṭai yuttamiyē
karaiyaṟṟa viṉpak kaṭalēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [42]

ēkuṟṟa veṉmaṉa vāṉara
muṉṟa ṉirukamala
vākuṟṟa pāta malarpaṟṟu
mōvima vāṉmakaḷāyp
pōkuṟṟa celvi purātaṉaṉ
vāmam poruntaṉamē
kākuttaṉ cōtari teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [43]

kuyavāy makaḷir nalavāy
nuṭaṅku koṭiyiṭaivāy
nayavā yuṟuceyya vāynacai
mēvupu nāṉmelintēṉ
payavāy viḻuntu varuntā
vaṇamaruḷ pālippaiyē
kayavāykku mutti taruṅkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [44]

kūṟṟāṉa toṉṟuṇṭeṉ ṟeṇṇātu
vīṇacai koṇṭunallōrt
tūṟṟā vuḻalumin nāyēṉai
yāḷat tuṇivaikollō
nīṟṟā ṉiṭamuṟu niṉmalai
yēpaṉ ṉiyamamunteṉ
kāṟṟāṉ maṇaṅkamaḻ teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [45]

ceṉṉit talattu matiyaṇin
tāṭuñ civaperumāṉ
vaṉṉit tirunaya ṉattāṉ
mataṉṟaṉai māyttatutāṉ
eṉṉit tilaveṇ ṇakaiyā
yiyamputi yeṉṟaṉakkuk
kaṉṉip peṭaiyaṉap pūntaṭak
kūṭaṟ kayaṟkaṇṇiyē. [46]

ārā vamuta maṉaiyaniṉ
cīrai yaṭikkaṭiyāṉ
pārā yaṇañceyac ceyvāypiṉ
ṉāṟkavi pāṭacceyvāy
nārā yaṇaṉuk karumaic
cakōtari nāraṇinīrk
kārāruñ cōlai puṭaicūḻteṉ
kūṭaṟ kayaṟkaṇṇiyē. [47]

āṇa milāta maṭavōrkaḷ
kūṭṭat takappaṭṭuḷak
kōṇaṉ marīikkulai vuṟṟaṉa
ṉālaiya kōveṉceyvēṉ
pēṇa varumarun tēyim
mayakkap picācoḻiyak
kāṇa viḻaintaṉaṉ ṟeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [48]

tiruvaḷip pāymiṭit tīrvaḷip
pāyeṉaic cērntavaruk
kuruvaḷip pāynal luṇarvaḷip
pāykavi yōtattiṟam
maruvaḷip pāynaṉ maṉamaḷip
pāymika vātaiceyum
karuvaḻip pāypuṉaṟ ṟeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [49]

eṇṇiṟ kaṭaṅkuta liṉṟāṟ
ṟuyara mirumiṭiyum
puṇṇiṟ ṟaḻaṟcuṭu kōlnuḻain
tāṅkup pukuntalaikkum
maṇṇiṟ ṟuṇaiyuṉai yallāma
lāritai māṟṟiyaruḷ
kaṇṇiṟ parukucen tēṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [50]

tītun tuyarceyuṅ kāmāti
yāṟumeṉ cintainiṉṟu
pōtum paṭikkuk karuṇaicey
vāymup puvaṉamumīṉ
ṟētu mutumai yuṟātuṟai
kaṉṉi yiḷamayilē
kātum pavappakai yēpuṉaṟ
kūṭaṟ kayaṟkaṇṇiyē. [51]

ōyātu pāḻuk kuḻaittē
nalattai yoḻittunaṉṉūl
āyātu vīyu maṭiyēṉaic
cīṟi yakaṟṟiviṭēl
tēyā matimukac cevvā
yaruḷviḻic ciṟṟiṭaiyāy
kāyā malarniṟat tāyēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [52]

āvā maṉattiṟ kaṭimaippaṭ
ṭēpula ṉaintiṉvaḻi
ōvā tuḻalu maṭiyēṟkuṉ
cēvai yuṟutaluṇṭō
nīvā varuḷpuri vāyeṉap
pōṟṟi ṉilattoruvar
kāvāruṇ ṭōmalark kāvārteṉ
kūṭaṟ kayaṟkaṇṇiyē. [53]

veṅkaik kaṭakaḷi ṟaṉṉārō
raivar melivuṟuttac
caṅkaik kariya tuyaraṭain
tēṉeṉait tāṅkutiyāl
ceṅkaip pacuṅkiḷit tāyē
yaṭiyarkaḷ cintaiyuṟai
kaṅkaic caṭātaraṉ vāḻvēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [54]

vāṉēy karamuṭai yāyeṉa
mūṭarai vāḻttinontu
yāṉēy tuyarattiṟ kellaiyuṇ
ṭōmukka ṇentaiyiṭat
tēṉē ticaitoṟuñ ceṉṟē
yamararc ceyittaviṟaṟ
kāṉēy kuḻaṟkuyi lēkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [55]

camalaṉiṉ ṟāḷiṇai taṉṉai
yuḷattiṟ ṟarittuṟaiyum
amalarai yimmi yaḷavēṉuṅ
kūṭi yaṟintilaṉāl
vimala maṭaikuva teṉṟuko
lōvalai melliyalvāḻ
kamala maṉaiyakaṇ ṇāykūṭal
vāḻuṅ kayaṟkaṇṇiyē. [56]

temmukañ ceṉṟu ciṟunakai
ceytu ciṉanteritta
aimmukaṉ ṟaṉṉō ṭamarēṟṟa
mēṉmai yaṟivaṉkolō
vemmuka vēṟkai yaṟumukat
tāṉaiyum veyyatutik
kaimmukat tāṉaiyu mīṉṟāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [57]

ūṉap piṟavi palakōṭi
mēvi yuṟukaṇaṭain
tēṉappiṟavit tuyartaṉai
māṟṟiṭat teṇṭaṉiṭṭēṉ
vāṉap piṟainuta laṉṉā
yirāvaṇaṉ vāḻttumaṟaik
kāṉap piriya ṉiṭattāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [58]

maṭṭuṟu kūntal maṭavār
nayaṉa mayalvalaiyiṟ
paṭṭuṟu neñcam palaviṭat
tōṭutal paṉṉavumyāṉ
eṭṭuṇai yēṉu miraṅkā
tiruntaṉai yītaḻakō
kaṭṭurait tēṉiṉik kūṟēṉṟeṉ
kūṭaṟ kayaṟkaṇṇiyē. [59]

pēṇā tavaṉiṉ ṟiruvaṭit
tāmarai pēṇiyaṉpu
pūṇā tavaṉiṉ ṉaṭiyārkkaṇ
ṭēyaccam pūṇṭumika
nāṇā tavaṉeṉi ṉuntuṇai
vēṟilai nāyaṉṟuyar
kāṇāta vāṟeṉ kolōkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [60]

acaṭarkaḷ kūṭṭaṅ keḻumi
yavaruḷ ḷavāvaluṟa
nicamaṇu vēṉu milāma
ṉaviṉṟu nitanitamum
vacaimikat tēṭi melintēṉan
tōnal vaḻiyaṟiyāk
kacaṭaṉai āḷvaikol lōkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [61]

iriyāta tīppaḻi yeytiṉa
ṉāṉiṉṉaṉ peḷḷaḷavum
tariyāta pāvi yeṉiṉum
viṭēlviṭiṟ ṟāraṇiyil
uriyā revarniṉṉai yallātu
piṉṉu muraippateṉṉē
kariyā ṉaṉatta ṉaṉaiyēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [62]

eṇṇiya veṇṇiya vellān
taviraviv vēḻaitaṉaip
paṇṇiya kūttivai pōtumaṉ
ṉēyiṉip pārttaruḷvāy
puṇṇiyar muccuṭark kaṇṇiṉar
vāmattup puttamutē
kaṇṇiya palvaḷat teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [63]

āmaṉai nīreṉ ṟuluttaraip
pāṭi yavarvacikkum
māmaṉai tōṟum pukuntē
calikkum vaṟiyavaṉai
yōmaṉai niṉṉai maṇavāḷa
raikkavi yōtacceyvāy
kāmaṉaik kāyntavar vāḻvēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [64]

ōtiya tuṉpaṅkaṭ kellaiyuṇ
ṭōvivai yuṟṟaṭiyēṉ
nīti yaṇuvu milātē
yoḻintaṉa ṉīyaruḷvāy
vētiyark kātiyaṉ vāmattu
vāḻviḷak kēyavuṇark
kātiya vēṟkara ṉaṉṉāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [65]

vāynta matura kavipā
ṭavumav vaḷakkaviyai
ēynta pulava riṭaippira
caṅkam miyaṟṟavuñcīr
vēynta vavarkaḷkoṇ ṭāṭavu
nīyaruḷ veyyavaraik
kāynta karuṇaik kaṭalēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [66]

porutta muṟutamiḻp paṉṉūlu
māynteṉṉōr pōtunillā
turutta maṟavik kaṭaṟpaṭin
tēyalla luṟṟumika
varutta maṭaintaṉa ṉaṟkavi
pāṭiṭa vāñcaiyuṟṟēṉ
karuttai muṭittikaṇ ṭāykūṭal
vāḻuṅ kayaṟkaṇṇiyē. [67]

tiṭaṉār tamiḻmoḻip paṉṉūlka
ḷāyntun teḷiviṉṟiyuḷ
maṭaṉārnta veṉṉai viṭātē
yuṉaiyumim maṇcumakkum
paṭanākam pūṇṭa paraṉaiyum
pāṭum paṭikkaruḷal
kaṭaṉā muṉakkaṉai yēkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [68]

māvit takamuṟu niṉṟiruk
kōla maṉamporuntal
ōvip puviyi luḻalvēṉai
yāḷa vuṟuvaikollō
vāvit taṉipperu vāḷaiteṉ
ṟāṟṟiṉ vakaiyutirkkum
kāvit taṭampuṭai cūḻunteṉ
kūṭaṟ kayaṟkaṇṇiyē. [69]

ūṉam puriyum poṟiyaintiṉ
cēṭṭai yoḻittunittam
mōṉam puriyum paṭikkuṟu
mōvinta mūṭaṉukku
vāṉam puriyu malarppatat
tāymatu vaṇṭaruntik
kāṉam puriyu malarppoḻiṟ
kūṭaṟ kayaṟkaṇṇiyē. [70]

cīrun taḷaiyuñ ciṟantē
poruṭcuvai cērakattiṉ
nāru navaraca mumpeṟu
pāṭal naviṉṟiṭutaṟ
kōru muṉamvara nīyaruḷ
vāymicai yoṇpiṟaiyum
kārum paṭiyu matilcūḻteṉ
kūṭaṟ kayaṟkaṇṇiyē. [71]

āvā piṟavik kaṭalvīḻntu
māḻki yavalamuṟīik
kāvā rilātu varuntumin
nāyaik kaṭaikkaṇippāy
tēvāti tēva riṭattē
vaḷarun tikaḻoḷiyē
kāvār maturait tirunakar
vāḻuṅ kayaṟkaṇṇiyē. [72]

viñcat taṉaṅkaḷai yīṭṭiṭa
vācaiyil vīḻntuḻalum
neñcatta ṉiṉṉai yaṭuttēṉ
pulavarta nēriṉiṉṟu
ceñcoṟ ṟamiḻkkavi yōtiṭa
vāraruḷ ceytiṭaṉṉē
kañcat taṭampuṭai cūḻunteṉ
kūṭaṟ kayaṟkaṇṇiyē. [73]

poyyaṉpul lōrkaḷ kuḻuvatai
nāḷum pukaṉṟuḻalum
veyyaṉpol lāta viṉaipuri
vīṇaṉ viḻaintiyaṟṟum
kuyyaṉ kariya viḻimāta
rācaiyaik koṇṭuḻalum
kaiyaṉeṉ ṟālu maruḷvāyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [74]

viṇṇeti riṉpamuñ cummai
mikutta virikaṭalcūḻ
maṇṇeti riṉpamum vēṇṭēṉiṉ
pāta maraimalarai
eṇṇeti reṇṇi yiruppē
ṉaruḷoṭu mēḻaiyiṉṟeṉ
kaṇṇetir tōṉṟuva teṉṟōteṉ
kūṭaṟ kayaṟkaṇṇiyē. [75]

vaṉṉeñcar tammai matittēniṉ
pērai maṟantuḻalum
puṉṉeñcaṉ mātarkaḷ pōkattai
nittam pukaṉṟavarpāṟ
ceṉṉeñcaṉ mūvakait tuṉpa
niṉaittalcey yātirukkum
kaṉṉeñ caṉaikkai viṭātēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [76]

taṇṭēṉ moḻimaṉai yaṉṉai
pitātamar tammuṟavai
viṇṭēṉmaṟ ṟoṉṟaiyum vēṇṭē
ṉivartamai mēvutalāl
uṇṭē yeṉiṟperun tuṉpamuṇ
ṭāleṉ ṟuṟutiyatāk
kaṇṭēṉeñ cūṭuniṟ koṇṭēṉṟeṉ
kūṭaṟ kayaṟkaṇṇiyē. [77]

nāvāra niṉṉai navilā
tiruntupuṉ ṉāriyarpāl
ōvā tiruppiṉu mivvī
ṇaṉaiyaru ḷōṭiṅṅaṉē
nīvā veṉavaḻait tāṉanta
vāri niṟaiyacceytu
kāvā yeṉiṟṟuṇai yāvarteṉ
kūṭaṟ kayaṟkaṇṇiyē. [78]

vāṉā tarittilaṉ maṇṇaka
mēvi maruvumiṉpam
tāṉā tarittilaṉ cātukai
māntarkaḷ caṅkamuṟa
nāṉā tarittaṉaṉ meymmaiyi
tēyiṅṅa ṉalku kaṇṭāy
kāṉār poḻilpuṭai cūḻunteṉ
kūṭaṟ kayaṟkaṇṇiyē. [79]

cīriṉai mēviya centamiḻ
kaṟṟun teḷitaliṉṟip
pōriṉai mēviya vīṇaṉaik
kāttaruḷ puttamutē
āriṉai mēviya vēṇiyaṉ
vāmat tamaraṉamē
kāriṉai mēviya kūntāṟeṉ
kūṭaṟ kayaṟkaṇṇiyē. [80]

meyyāka nāṉavil viṇṇappa
mītinta mētiṉimēl
vaiyā tiṉiyeṉṉai niṉpātap
pōtiṭai vaittaruḷvāy
neyyār karuṅkuḻaṉ māṉē
pacuntattai nittamuṟai
kaiyāyai yāṉaṉaṉ vāḻvēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [81]

meccip patitar ceyaṟaṉai
vīṇvaḻi mēvaluṟum
tuccaṉ ṟaṉaiyu ṉaruṭkilak
kākkit tuyarkaḷaiyāy
uccip piṟaiyuṭai yāṉiṭa
mēya vorukuyilē
kaccip patiyiṟ karumpēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [82]

pēṇa vamaipuyaṟ kūntalum
pātip piṟainutalum
māṇa vamaikaṇai nōkkamuñ
cānta matimukamum
ēṇa mamainta vapaya
varata virukaramum
kāṇa varuḷpuri teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [83]

āvā mikavu mavamatip
pārō ṭalaintalaintu
nāvāy pularntu tirivē
ṉoruvaḻi naṇṇacceytu
nīvā veṉakkavi māri
poḻintiṭa nīyaruḷik
kāvā tiruppateṉ ṟeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [84]

attaṉaik koṉṟa vaḻitakai
yāḷaṉai yaṉṟaruḷum
nittaṉaik kūṟiṭu nīyaruḷ
caṟṟinta nīcaṉṟaṉpāl
vaittaṉai yeṉṉi leṉaipporu
vārevar māmayilūr
kattaṉai yīṉṟa vaṉaiyēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [85]

pōṟṟa vaṟintila ṉiṉṉaimuṉ
ṉōrkaḷ pukaṉṟatuti
cāṟṟa vaṟintilaṉ ṟāḻa
varuntilaṉ ṟaṇmalarkaḷ
tūṟṟa vaṟintila ṉeṉṉaiyu
māḷat tuṇikuvaiyō
kāṟṟa laṟuvaḷat teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [86]

vañca malaru muḷattārkaḷ
kūṭṭa maruvippiṉṉum
nañca malarum viḻiyā
reḻilai nayantutuyar
neñca malaruṅ koṭiyēṉaik
kāttiṭa ṉiṉkaṭaṉē
kañca malarum puṉaṟkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [87]

kuṉṟaik kuḻaitta paraṉā
rakalaṅ kuḻaittaruṇī
iṉṟaik kaṭiyaṉ maṉaṅkuḻai
yāmaimaṟ ṟeṉṉaiyeṉaip
piṉṟaip purappavar yāvarkaṇ
ṭāypacup pēciṭiṟṟaṉ
kaṉṟaip purattal kaṭaṉēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [88]

miṭiyātu miṉṟi yiruppavuṅ
kalvi vitamaṉaittum
vaṭiyātu nittam perukavuñ
centamiḻ vāṉkavitai
oṭiyātu nittam navilavuñ
ceyteṉai yuttaminī
kaṭiyā taruḷpuri teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [89]

māppatu mācaṉi tavvaiyiṉ
cārpaiyeṉ māṭṭiṉinī
cīppateṉ ṟōveṉṟaṉ valviṉai
yāya tiraḷvaṉattait
tīppateṉ ṟōniṉṟaṉ cīraṭi
yāriṭaic cērtteṉainī
kāppateṉ ṟōvaruṭ ṭeṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [90]

ellāc ceyalu muṉataru
ḷākavu meṉṉaiyeṉṉē
allāppa viṭṭaṉai yeṉceyku
vēṉiṉi yaiyaṅkolō
pollāk koṭumaṉa niṉṟila
tālaruḷ pūṇṭamaṉam
kallāc camaintateṉ teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [91]

cāṇām vayiṟṟukkup palkōṭi
tīmaika ṭāmpurintu
māṇā vuluttarai vaḷḷaṉmai
yīreṉṟu vāḻtticcaṟṟum
nāṇā tuḻalkiṉṟa nāyēṉ
paṭutuya raṅkaṉaittum
kāṇā tiruppateṉ teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [92]

vaṉṉeñcak kaḷvaruk kuḷḷē
yoḷittu vaḻipaṭṭuṟu
naṉṉeñca vaṉparkkut tōṉṟumaṉ
ṉēyin nalamiliyām
puṉṉeñcat tīya ṉiṉaintē
paṇintu pukaḻavunī
kaṉṉeñcai yākiya teṉṉōteṉ
kūṭaṟ kayaṟkaṇṇiyē. [93]

ceṟṟār purañceṟṟa tēvēca
ṉōṭeṉṟaṉ cintaiyiṭai
uṟṟā taravi ṉuṟaintaruḷ
vāyviṇ ṇulakurimai
peṟṟāṉait tākkum viruttirap
pēyaip peyarttateṉṟu
kaṟṟār vaḻutatuṟun teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [94]

viricā karatti ṉiṭaitturum
peṉṉa mikavalaiyum
paricārnta neñcai niṉaiyē
niṉaikkap paṇittaruḷvāy
tericātu caṅka cirōmaṇi
cīṟiṭat tēyntuḻalum
karicāpan tīrttaruḷ teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [95]

tāmam vaṉaikuḻaṉ maṅkaiyar
koṅkaic cayilaniṉain
tēma milēṉaip purantāḷa
nīciṟi teṇṇuvaiyō
tēmalarccōlai maṇavū
ruṟaikula cēkaraṉcey
kāmar nakareṉun teṉkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [96]

ceḷariyam pēci yuṭalporu
ḷāvi catameṉṟeṅkum
peḷariko ṭīya koṭiyēṉai
yāṇṭaruḷ paṇṇuvaiyō
oḷaraca ṉāka vayilvē
laṉaippeṟṟa vaṉṉainalak
keḷariya ṉīṉṟa mayilēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [97]

eṇkaḷik kunniṉa tampuyat
tāḷiṉai yeṇṇiyeṇṇi
maṇkaḷik kuñcuvai cērkavi
pāṭa varantaruvāy
viṇkaḷik kuṅkayi laikkiri
nātaṉai mēvimaṇam
kaṇkaḷik kacceyuṅ kaṇṇēteṉ
kūṭaṟ kayaṟkaṇṇiyē. [98]

cālāta tīyaraic cārntē
tutipala cāṟṟiniṉṟaṉ
pālā taravu ciṟitumi
lēṉaip pataippaviṭēl
mēlā mamala ṉiracata
maṉṟil viyākkirattiṉ
kālāṉuk kāṭi yaruḷkūṭal
vāḻuṅ kayaṟkaṇṇiyē. [99]

kaṇṭō moḻimulai ceṇṭō
veṉamaṅ kaiyarainitam
viṇṭōy vilātuḻal vīṇaṇai
nīkai viṭēlamalāy
kuṇṭō taraṉpaci tīraveṇ
cōṟu koṭuttuṇalaik
kaṇṭō vilāmakiḻ koṇṭōyteṉ
kūṭaṟ kayaṟkaṇṇiyē. [100]





aṅkayaṟkaṇṇi mālai
(taravu koccakakkalippā)

cīṟutaru mūṭarkaṭañ cēvaikaḷē ceytoḻukip
pēṟutaru niṉṉaruḷaip pēṇēṉai yāḷkuvaiyō
kūṟutaru kuṟaṭkaṉṉak kuḻiyiṉoṭu vaiyaiyeṉum
āṟutaru kūṭaṉakar aṅkayaṟka ṇāyakiyē. [1]

kuṉṟuvaru koṅkaiyuṭaik kōtaiyarkaḷ mēṉitoṟum
ceṉṟuvaru tīmaimiku cintaiyaṉai yāḷkuvaiyō
kaṉṟuvaru māṉaṇikaik kaṇṇutalā leḻukaṭalum
aṉṟuvaru kūṭaṉakar aṅkayaṟka ṇāyakiyē. [2]

uṇṇa luṭutta luṟaṅkaṉ mutaliyavē
naṇṇaluṟu mikkoṭiya nāyēṉai yāḷkuvaiyō
viṇṇaṭaintāṅ kiṉpanukar vīraṉmala yattuvaca
aṇṇalvaru kūṭaṉakar aṅkayaṟka ṇāyakiyē. [3]

kuṉṟuvaḷai malarkkarattuk kōvaiyuniṉ ṉaiyumatiyā
tiṉṟuvaḷaik karamaṭavārk kiraṅkumeṉai yāḷkuvaiyō
ceṉṟuvaḷai pukaḻmikumōr ceḻiyaṉin tiraṉmuṭimēl
aṉṟuvaḷai yeṟikūṭal aṅkayaṟka ṇāyakiyē. [4]

kaṭittaveyi ṟuṭaicceṅkōṟ kālaṉṟaṇ ṭaṉaikarutā
toṭittavaṟa viṉaimikavu muṭaiyēṉai yāḷkuvaiyō
kaṭittapoḻil mēruviṉaik kaicceṇṭi ṉukkiraṉmuṉ
aṭittaperum poḻiṟkūṭal aṅkayaṟka ṇāyakiyē. [5]

veṅkaṇarkaṇ ṭīviṉaiyē viḻaintuṉcan nitiyaṇukā
tiṅkaṇuka raṟakkaṭaicey tiruppēṉai yāḷkuvaiyō
eṅkaṇaru ḷeṉumuṉivark kīriruvē tapporuḷai
aṅkaṇaṉā raruḷkūṭal aṅkayaṟka ṇāyakiyē. [6]

kuyilō kiḷiyōvik kōtaiyarkaḷ māṟṟameṉṟu
mayalē mikuttuḻaliv vañcakaṉai yāḷkuvaiyō
veyilārum pūṇaṇikaḷ mēvuk kiravaracā
ayilōṉ varukūṭal aṅkayaṟka ṇāyakiyē. [7]

iṉpiṉoṭu niṉperumai yeṇṇiyoḻu kutaliṉṟit
tuṉpiṉoṭu nāḷakaṟṟun tuṉmatiyai yāḷkuvaiyō
vaṉpiṉoṭu memperumāṉ vaḷaiceṇṭu vēlorucēyk
kaṉpiṉoṭu maruḷkūṭal aṅkayaṟka ṇāyakiyē. [8]

veyilviṭutta cemmēṉi vimalaṉoṭu niṉainiṉaippōrp
payilviṭutta muḻumūṭap pātakaṉai yāḷkuvaiyō
mayilviṭutta vukkiraṉām vaḻutiyalai kaṭalcuvaṟa
ayilviṭutta tirukkūṭal aṅkayaṟka ṇāyakiyē. [9]

mukkālaṅ kaḷumuṇarum mūtaṟiñar tamaiccārtal
ekkāla meṉaniṉaiyā tiruppēṉai yāḷkuvaiyō
nakkāla nukarntapirā ṉavamaṇiyi ṉiyalamaiccark
kakkālam pakarkūṭal aṅkayaṟka ṇāyakiyē. [10]

vempupaci piṇitākam vevvaṟumai yaṭaintuṉṉai
namputali lātuḻalu nāyēṉai yāḷkuvaiyō
pamputiraik kaṭalataṉaip pacupativē ṇiyiṉuṟunāṉ
kamputamār tarukūṭal aṅkayaṟka ṇāyakiyē. [11]

pākiyalu moḻimaṭavārp paṟṟiniṉaip paṟṟātu
pōkiyapul larukkaracām puṉmaiyaṉai yāḷkuvaiyō
vākiyalviṇ maḻaitaṭukka maḻaimukilkaḷ nāṉmāṭam
ākiyamut tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [12]

pāṭiyalun tamiḻnūlkaḷ palapaṭittu maṟiviṉṟi
vāṭiyaneñ cakamuṭaiya māṇpiliyai yāḷkuvaiyō
tēṭiyamā ṟaṉakkariyar cittareṉa vantellām
āṭiyamut tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [13]

tēṉaiyuṟaḻ cuvaimikutta ceyyuḷiṉiṉ ṟaṉaittutiyā
tēṉaiyati pātakaṉai yīṉaṉainaṉ kāḷkuvaiyō
māṉaiyaṇi malarkkarattu vaḷḷalār kaḻaiyiṉaikkal
lāṉaiyuṇap purikūṭal aṅkayaṟka ṇāyakiyē. [14]

kuṉṟeytu koṅkaiyuṭaik kōtaiyarkaṭ kāḷāki
iṉṟeytum paḻiyiṉaṉā yiruppēṉai yāḷkuvaiyō
maṉṟeytu naṭamuṭaiyār vallamaṇar viṭukaḷiṟṟai
aṉṟeytu ceṟukūṭal aṅkayaṟka ṇāyakiyē. [15]

maruttakuḻaṉ maṭavārkaḷ vāñcaimarīi maṉamalaiyum
oruttaṉaikkā ciṉiccumaiyā vuṟṟēṉai yāḷkuvaiyō
viruttaṉmutal mūṉṟuruva mēviyaruṭ paraṉāṭum
aruttiyuṟu vaḷakkūṭal aṅkayaṟka ṇāyakiyē. [16]

vāṭimaṉa mayaṅkātuṉ malarppatattai yiṉkaviyāṟ
pāṭinitaṅ kaḷittiṭumā payiṟṟiyeṉai yāḷkuvaiyō
tēṭivaru pukaḻaraca cēkaraṟkup paraṉmāṟi
āṭiyaruḷ pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [17]

veñciṉakkūṟ ṟuvaṉpuriyum ventaṇṭam maruvātuṉ
kañcamalarc cēvaṭiyaik karutēṉai yāḷkuvaiyō
nañciṉaḻa kuṟukaḷattu nampaṉoru peṇpaḻikkā
añciṉavāṉ pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [18]

nīṇṭaviḻi maṅkaiyarai nēcittu niṉaivaṇaṅkā
tīṇṭavaṟak kaṭaipurintē yiḻintēṉai yāḷkuvaiyō
māṇṭatirut tantaitaṉai māyttaṉaiyaip puṇarntōṉai
āṇṭaruḷun tirukkūṭal aṅkayaṟka ṇāyakiyē. [19]

tuṅkamuṟu kuruvaṭiyait toḻaliṉṟi nāḷkaḻiyāp
paṅkamuṟu paḻimikutta patakaṉaiyu māḷkuvaiyō
puṅkamuṟu kurumaṉaiyaip pōṟṟātu viḻaintōṉṟaṉ
aṅkamaṟut tiṭukūṭal aṅkayaṟka ṇāyakiyē. [20]

iravainikar kuḻalvāṭka ṇēntiḻaiyār tamaiviḻaintē
uravaiyakaṉ ṟalakkaṇuṟīi yoḻiyēṉai yāḷkuvaiyō
paravaiyamaṇ patakarviṟaṟ pāṇṭiyaṉmēl viṭuttaviṭa
aravaiyaṟut tiṭukūṭal aṅkayaṟka ṇāyakiyē. [21]

pāvaiyurait tuṉatumalarp patampaṇita loḻintinta
nāvaivaṟi tēcumakkum nāyēṉai yāḷkuvaiyō
kōvaiveṟut tēyamaṇak koṭiyarviṭut tiṭavanta
āvaiyoḻit tiṭukūṭal aṅkayaṟka ṇāyakiyē. [22]

kuḻaitta maṉamumalar koṇṭu kuvikaiyum
iḻaitta aruccaṉaiyu millēṉai yāḷkuvaiyō
taḻaitta paṭaiyaic cavuntaracā mantaṉukkā
aḻaitta pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [23]

iḷitta ceyalu miḻivuṭaiyōrc cērntu
kaḷitta maṉamumuṭaik kaḷvaṉaiyu māḷkuvaiyō
oḷitta nitiya mulavāk kiḻiyoruvaṟ
kaḷitta pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [24]

iṭainta ceyalunaṉi yēkkaṟavum pullaruk
kuṭainta maṉamu muṭaiyēṉai yāḷkuvaiyō
miṭainta vaḷaikaṭamai meyppara maṉvīti
aṭaintu pakarkūṭal aṅkayaṟka ṇāyakiyē. [25]

poruḷum maṉaiyum putalvarum meyyeṉṟu
maruḷuṅ koṭiya maṉattēṉai yāḷkuvaiyō
teruḷumaṭa vārkkaṭṭa citti kaḷaippemmāṉ
aruḷun tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [26]

paṭaiyāḷ viḻiyavaraip pārtturuki niṉṉai
uṭaiyā ḷeṉamatiyā tuṟṟēṉai yāḷkuvaiyō
naṭaiyāḷ vaḷavaṉukku nāta ṉaruḷiviṭai
aṭaiyāḷañ ceykūṭal aṅkayaṟka ṇāyakiyē. [27]

karuttu moḻiyumintak kāyamum vēṟāki
iruttun tuyarkkiṭamā mīṉaṉaiyu māḷkuvaiyō
ceruttuṉ paṭaipaṭaikkut tēvaṉ puṉalvait
taruttum pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [28]

pāṟṟuṅ koṭumai paṭaittē yaṟavaḻiyai
māṟṟuṅ koṭiya maṉattēṉai yāḷkuvaiyō
pōṟṟun terivai poruṭṭamalaṉ cempoṉmika
āṟṟun tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [29]

pāḻtta puṟaccamayap pāḻai yaṭaintupiṟar
tāḻtta varuntum tamiyēṉai yāḷkuvaiyō
kāḻtta pakaiyuṭaiya kāvalaṉaip pāmpuriyil
āḻttum tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [30]

palavā taṉaimaruvip paṟṟikantu neñcam
culavā vuḻalumintat tuṭṭaṉaiyu māḷkuvaiyō
ulavāneṟ kōṭṭai yoruvaṟ koruvaṉaruḷ
alaiyār puṉaṟkūṭal aṅkayaṟka ṇāyakiyē. [31]

kāmaṉeṉṉa vīṉartamaik kaṭṭuraittu mikkuḻalum
tīmaṉatta ṉāya ciṟiyaṉaiyu māḷkuvaiyō
māmaṉeṉa vantu vaḻakkuraitta vēṇiyiṭai
āmaṇivōṉ maṇikkūṭal aṅkayaṟka ṇāyakiyē. [32]

maruḷār maṉattuṉ malaraṭiyaip pēṇā
tiruḷār kuḻuvō ṭiṇaṅkumeṉai yāḷkuvaiyō
teruḷār varakuṇarkkuc civalōkaṅ kāṭṭiyōr
aruḷāḷar vāḻkūṭal aṅkayaṟka ṇāyakiyē. [33]

cittira meṉṉat tikaḻmaṭavārk kāḷākik
kuttira mēya koṭiyēṉai yāḷkuvaiyō
pattiraṟku vīṇai parintē pakaivelumāl
attirarvāḻ kūṭaṉakar aṅkayaṟka ṇāyakiyē. [34]

nēralarkaṭ kañciyuṉai nimiṭap poḻutēṉum
ōralaṉāyt tīmaimika vuṟṟēṉai yāḷkuvaiyō
cēralaṉpāṟ cellat tirumukampā ṇarkkaruḷi
āraṇikō vāḻkūṭal aṅkayaṟka ṇāyakiyē. [35]

naiyamaṉa niṉṟaṉuru nāṭip paṇintututit
tuyya vaṟiyā tuḻalvēṉai yāḷkuvaiyō
ceyyamaṉap pāṇarkkuc cērmaḻaiyiṟ poṟpalakai
aiyaṉiṭu kūṭaṉakar aṅkayaṟka ṇāyakiyē. [36]

vacaiyārun tīya vaḻimaruvi niṉpāl
nacaiyātu miṉṟiyuṟai nāyēṉai yāḷkuvaiyō
icaivātu vellavō rēḻaik karuḷcey
tacaiyā ṉuṟaikūṭal aṅkayaṟka ṇāyakiyē. [37]

uṉṉai yuṉataruḷai yuṉṉā taṉutiṉamum
taṉṉai matittut tarukkumeṉai yāḷkuvaiyō
maṉṉai vuṟacceyta vaṉṟik kuruḷaikaḷuk
kaṉṉaiyaṉai yāṉkūṭal aṅkayaṟka ṇāyakiyē. [38]

tēkkiya viṉpavaḻi tērātu tuṉpavaḻi
ākkiya voppariya vaṟpaṉaiyu māḷkuvaiyō
pākkiya vēṉap paṟaḻkaḷai mantiriyā
ākkiya kūṭaṉakar aṅkayaṟka ṇāyakiyē. [39]

niṉṉāma meṉṟu niyama muṟaccepiyā
tuṉṉā raruḷaiviḻai vuṟṟēṉai yāḷkuvaiyō
koṉṉāruṅ kārik kuruvik karuḷpurinta
aṉṉāṉ pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [40]

kārai yuṟaḻkarattā yeṉṟu kacaṭarkaṭam
pērai yiyampiyalai pētaiyaṉai yāḷkuvaiyō
nārai yuṟamutti nalki yaruḷpurinta
āraiyaṇi vārkūṭal aṅkayaṟka ṇāyakiyē. [41]

pālavāy mēvutamiḻp pākkaḷiṉuṉ ṟāḷparavā
tēlavā yōtiyarai yēttumeṉai yāḷkuvaiyō
cālavā yoruvaḻuti tāṉkāṇap pāmpuculāy
ālavā yāṅkūṭal aṅkayaṟka ṇāyakiyē. [42]

vampeytu koṅkai maṭavāraip pōṟṟiyuṉai
nampeyta lillāta nāyiṉaiyu māḷkuvaiyō
kumpeytu tāṉaiyuṭaik kōṉañcac cuntarappēr
ampeyta kōṉkūṭal aṅkayaṟka ṇāyakiyē. [43]

tēṉṟōy cuvaittamiḻait teḷḷit teḷiyātu
māṉṟōy viḻiyāl mayaṅkumeṉai yāḷkuvaiyō
ēṉṟō ruyarntō riḻintō reṉumpalakai
āṉṟōrk karuḷkūṭal aṅkayaṟka ṇāyakiyē. [44]

kaḷitta vuḷamuṅ kacaṭartamaic colvāyum
oḷitta naṭaiyu muṭaiyēṉai yāḷkuvaiyō
taḷittatoṭaip pemmāṉ ṟarumikkup poṟkiḻiyaṉ
ṟaḷitta pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [45]

cittanā vuṭalniṉpāṟ celuttivaḻi paṭaliṉṟi
mattaṉāyt tirintiṭumim māṇpiliyai yāḷkuvaiyō
kattaṉār kīraṉainīrk karaiyēṟṟi yāṇṭaruḷum
attaṉā ruṟaikūṭal aṅkayaṟka ṇāyakiyē. [46]
ikattiyalum vaḻiyituveṉ ṟeṇṇāma liṉpaṉaittum
ukattiyaṅki nāḷkaḻikka luṟṟēṉai yāḷkuvaiyō
mikattiyaṅku kīraṉukku vimalararu ḷāliyalain
takattiyaṉār navilkūṭal aṅkayaṟka ṇāyakiyē. [47]

tuṅkattār niṉkōyil toṇṭuceyā tuṭṭarukkip
paṅkattārk kāḷāmip pāviyiṉai yāḷkuvaiyō
caṅkattār māṟu taṇittē yarāvaṇinta
aṅkattār vāḻkūṭal aṅkayaṟka ṇāyakiyē. [48]

iṇaṅkumaṟa vāṟṟiṉiṭai yēkāta mūṭar
kaṇaṅkuḻumi niṟpāṭak kallēṉai yāḷkuvaiyō
piṇaṅkumiṭaik kāṭaṉuḷap pētakaṟṟi āṇṭavaṉō
ṭaṇaṅkaracāyk kūṭalvaḷar aṅkayaṟka ṇāyakiyē. [49]

malaivīcu muttē mayilē marakatamē
ulaivīcu poṉṉēyeṉ ṟōtēṉai yāḷkuvaiyō
valaivīci muṉṉa maṇantaperu māṉuyirē
alaivīcu nīrkkūṭal aṅkayaṟka ṇāyakiyē. [50]

kantaṭaruṅ kaḷiyāṉaik kāvalaṉē yeṉaccitaṭaṉ
muntaṇavit tutittalaiyum muḻumakaṉai yāḷkuvaiyō
mantaṇattaip peruntuṟaiyiṉ māṇikka vācakappēr
antaṇaruk karuḷkūṭal aṅkayaṟka ṇāyakiyē. [51]

nayamākkuñ ceñcuvaippā nāṉkiṉaiyu mūṭarkaṭam
vayamākki mikavaruntim māṇpiliyai yāḷkuvaiyō
cayamākkum paracaṇinta campumuṉañ campuviṉai
ayamākkum pukaḻkkūṭal aṅkayaṟka ṇāyakiyē. [52]

kuṉṟōṭu vallirumpāṅ kuṇamaruvi yevviṭattum
ceṉṟōṭuñ cintaiyuṭaic ciṟiyaṉaiyu māḷkuvaiyō
maṉṟōṭu maṉparmaṉam vāḻparamaṉ parinariyā
aṉṟōṭap purikūṭal aṅkayaṟka ṇāyakiyē. [53]

eṇcumanta centamiḻai eṇṇieṇṇit tuṉpamarīip
puṇcumanta neñcamuṭaip pulliyaṉai yāḷkuvaiyō
maṇcumantu piṉṉar vaṭuccumanta mātēvaṉ
aṇcumanta kūṭaṉakar aṅkayaṟka ṇāyakiyē. [54]

paraciṟ cukamaruṇiṉ pātam paṇintuṉpāl
viracaṟ kuḷantuṇiyā vīṇaṉainī yāḷkuvaiyō
varacaṇ paiyartalaivar vantē curantīrt
taracaṟ karuḷkūṭal aṅkayaṟka ṇāyakiyē. [55]

tuḷikkuñ cuvaittamiḻaic collit tutiyātē
kaḷikkum payaṉaṟiyāk kaḷvaṉai nī yāḷkuvaiyō
teḷikku maṟaicciṟuvar tīccamaṇai māṟṟi
aḷikkun tamiḻkkūṭal aṅkayaṟka ṇāyakiyē. [56]

maṟampayaṉāk koṇṭacila māṉiṭaraip pōṟṟit
tiṟampumati pātakaṉān tīyaṉainī yāḷkuvaiyō
puṟampayattuc cāṉṟām poruḷai yaḻaitta
aṟampayaṉār kūṭaṉakar aṅkayaṟka ṇāyakiyē. [57]

vampōṭu neñcu maḻaiyōṭu kaṇkaḷumāyt
tuṉpōṭu pāvāṟ ṟutikkumeṉai yāḷkuvaiyō
.............................mellōrum pūcaiyuvan
................................................ [58]





kaṭampavaṉa valli patikam

(kaṭṭaḷaik kalittuṟai)

tūmēvu vīran tiruñāṉa
mūṉṟaiyun toṇṭarellām
tāmēvu vaṇṇa maḷippāyeṉ
ṟāṉṟavar cāṟṟutalkēṭ
ṭēmēvu niṉcaraṇ cārntē
ṉivaṟṟai yeḷitaruḷvāy
māmēvu vāṉavar vāḻttuṅ
kaṭampa vaṉavalliyē. [1]

valakkaṇ ṭiruviṭak kaṇvāṇi
neṟṟiyil vāyttoḷirum
pulakka ṇaṟivu makaḷeṉa
nūlkaḷ pukalvatukēṭ
ṭalakkaṇ vilakkuniṉ ṟāḷaṭain
tēṉaru ḷaṉparkaḷmum
malakkaṇ ṇaṭaiyuṟu kaṇṭīr
kaṭampa vaṉavalliyē. [2]

vintā ṭavikkiṉṟi niṉpāta
tāmarai mēvuṟaleṉ
cintā ṭavikkiyai yātuko
lōceka mīṉṟavaṉṉē
cantā ṭavicaṇpa kāṭavi
kaṟpa taruvaṭavi
vantā raṭavi palacūḻ
kaṭampa vaṉavalliyē. [3]

tāyā muṉakkut tamiyēṉ
kuṟaikaḷaic cāṟṟaṉaṉṟē
īyār tamiḻccuvai yāyā
riṟumān tiruppavarpāṟ
pōyā cakañceya viṭṭuviṭē
leṉṟaṉ puttamutē
vāyāra vāḻtta varuḷvāy
kaṭampa vaṉavalliyē. [4]

puttiyi lēṉviḻa lukkiṟaip
pēṉiṉṟaṉ poṉṉaṭicēr
pattiyi lēṉeṉi ṉuñcaraṇ
cārntaṉaṉ pārttaruḷeṇ
citti tarumamiḻ takkaṭa
liṉmaṇit tīvakattiṉ
mattiyil vilva vaṉañcār
kaṭampa vaṉavalliyē. [5]

ūṉār mayaṟīr viyāta
ṉutiṭṭira ṉōṅkuviṟaṟ
kūṉār cilaivica yaṉṉaṉṟi
niṉpukaḻ kūṟuvataṟ
kiyāṉā reṉiṉuñ caraṇpukun
tēṉakaṟ ṟeṉkuṟaiyai
vāṉār mukilpaṭi yuñcīrk
kaṭampa vaṉavalliyē. [6]

āvā niṉataṭi yeṇṇāmal
vīṇceya lāṟṟiveyya
tīvāy viḻupuḻup pōlanon
tēṉiṉṟu tērntaṭaintēṉ
tēvāti tēva ṉiṭattāy
niṉaiyaṉpiṟ cēvaiceya
vāvā viṉitaru ḷīvāy
kaṭampa vaṉavalliyē. [7]

pāriṟ ṟaruveṉa māntaraip
pāṭip payaṉiṉṟiyē
tāritta liṉṟiniṉ pālē
yaṭaikkalañ cārntaṉaṉāl
ērip puṉalaṉṉa poṉṉē
yaruṭpuya lēyamiḻta
vārit taṭamaṇit tīvak
kaṭampa vaṉavalliyē. [8]

aṉpē yilātavar ceyyuṅ
koṭiya vavamatippāl
tuṉpē yaṭaiyu maṉattēṉai
yāḷat toṭaṅkuvaiyō
iṉpē ceṟimatu rāpuri
yaṉpa ritayamuṟṟōy
vaṉpē camaimaṇit tīvak
kaṭampa vaṉavalliyē. [9]

kāṇikkai vaittama rēcar
vaṇaṅkuniṉ kāṉmalaraip
pēṇit toḻutu niṉaikka
varuḷcey periyammaiyē
āṇippoṉ villi taṉakkamiḻ
tēyaki lāṇṭam peṟṟa
māṇikka mēmaṇit tīvak
kaṭampa vaṉavalliyē. [10]

naṟṟavar kaṟṟavar nāvalar
kāvalar ñāṉamikap
peṟṟavar tammuṇ makiṭaṉaip
pōṟṟavap pēṟutaṉai
uṟṟava rāravaṉ ceṉṉiniṉ
ṟāḷpeṟ ṟuraikkumallāl
maṟṟava rārcola vallār
kaṭampa vaṉavalliyē. [11]




śrī cuntarēcuvarar tuti
(aṟucīrk kaḻineṭilaṭi āciriya viruttam)

poṟṟā maraippūn taṭamumari
pūcit tariya pēṟumikap
peṟṟā ṉeṉavāṉ ṟōreṭuttup
pēcu mamalaṉ ciṉakaramum
aṟṟārk kutavu maṅkayaṟka
ṇammai tirukkō yiluṅkaṇṭōr
uṟṟār pācap piṇiyaṟavē
yuṭaiyā rakila vulakamumē. [1]

vaiyai naticūḻ teṉmaturai
vāḻu mamalaṉ ṟiruvaruḷāl
meyyai yuṟuvīṭ ṭiṉpamelām
mēva lākum viḻaineñcē
poyyai viḻaiyiṟ payaṉevaṉī
pukalā yavaṉaip poruntāyēl
veyyai piṉṉai yuyyaimika
vīṇē yuṭaiyāy viḷampiṭilē. [2]

tāyaip puṇarntu tantaitaṉait
taṭintiṭ ṭōṉu māriyaṉṟaṉ
vēyai yuṟutōṇ maṉaiviḻainta
veyya pāvi tāṉumaruḷ
mēya katainī kēṭṭaṟintum
viḷaṅku kūṭa ṉāyakaṉcīr
tūyai yāka vuraitturaittut
toḻāmai yeṉṉē coṉṉeñcē. [3]

eṉṉa veṉṉa coṟṟiṭiṉu
meṉakku vacamā kātutirin
taṉṉa meṉṉat taṉameṉṉa
āṭai yeṉṉa vāvaṉmarīit
tuṉṉa veṉṉa tuyaruṟṟāy
cōti maturaic cīrkēṭkak
kaṉṉa meṉṉa puṇṇiyañcey
taṉavō vuraitti kaṭaineñcē. [4]

māyā mayamiv vuṭalameṉa
matiyā tarivai māraiviḻaii
nōyā ṉuṭaṅki varuntiṉaiyāl
nuvalak kēṭṭi maṭaneñcē
tāyā yuyirkkut taṇṇaḷicey
tāṇu vēṇu purattalaivaṉ
tēyā vaḷamār teṉmaturai
cēṟi nalaṅkaḷ cērutaṟkē. [5]

kūṭa ṉakari ṉaṉparukkāk
kuṇaṅkaḷ kaṭanta vamalaṉeṭṭeṭ
ṭāṭal purintā ṉiyāvaraiyu
māṭal purintāṉ aṭiyavarai
nāṭal purintāṉ maṭaneñcē
navilak kēṭṭi ciṟitēṉum
vāṭal puriyā tiruttiyavaṉ
malarppūn tāḷai vaṇaṅkutiyē. [6]

vaḷamār maturai yaraṉcīrai
vāyāl vaḻutti yavaṉpatattut
taḷamār malariṭ ṭaruccittut
takaicāl tutiyāṟ ṟōttarittē
uḷamāṅ kavaṉpā luṟuttiṉaruk
kuṟukaṇ ṇiyātu milaiyāmāl
kaḷamār tīyarc cērpāvaṅ
kalavār kalappār kaviṉṟiruvē. [7]

tiruvu muruvun tiṟamumeṅkuñ
cēruṅ kīrtti yōṭaṟivum
maruvu maruvār tuyaramilai
vaṇmai yāvu maruvuvarāl
karuvuṅ kuṟiyuṅ kuṇamumuk
kālaṅ kaṭantē yaruvuruvō
ṭaruvu muruvuṅ kaṭantoḷiru
mamalaṉ maturai yaṇaintavarē. [8]

āla vāyi lamarntaruḷu
mamala ṉaruḷai yaṉṟineñcē
cāla vāyiṉ vēṟutuṇai
cāṟṟaṟ kuṇṭō vavaṉpeyaraik
kōla vāyi ṉuraitturaittuk
kuṟittē yavaṉṟāṇ malariruppiṉ
cīla vāyi ṉaruḷpurivaṉ
ṟīrppaṉ ṟuyara miyāvaiyumē. [9]

celvak kūṭa ṉakaruṟaiyuñ
civaṉaip paṇintu ceḻuñcōti
vilvat taḷirō ṭiḷamatiyam
vēynta vēṇi vikirtaṉē
elvat tiramain tuṭaiyāyem
mīcā vāca vitaḻiyuḷḷāy
malvak karaiyā veṉanitamum
vāḻtti vaṇaṅku maṭaneñcē. [10]









2. kaḷakkāṭṭuc cattiyavācakar iraṭṭaimaṇi mālai


[kuṟippu. oṟṟaippaṭai eṇ pāṭalkaḷ veṇpāvilum, iraṭṭaippaṭai eṇ pāṭalkaḷ

kaṭṭaḷaikkalittuṟaiyilum eḻutappaṭṭuḷḷatu]

kāppu
veṇpā

pūppār kaḷantaip purakarē caṉmītil
vāyppā miraṭṭaimaṇi mālaikkuk - kāppāvār
poṉkarutta reṉkarutta reṉṉavaru pōrāṉai
eṉkarutta reṉkarutta rē.

nūl

aṇikoṇṭa teṉkaḷantai yāyi ṉaṭiyēṉip
piṇikoṇṭa ceṉmam peṟuka - paṇiyā
marumālai yēcatya vācakartāṭ kiṭṭut
tirumālai yēcat tiṉam. [1]

tiṉampōṟṟum pōtakat tuḷḷē tiyāṉamuñ ceyyumaṉpar
maṉampōṟ ṟamiya ṉuṭaṉporun tāvañca neñcaiyumeṉ
iṉampōṟ kuṟittataṉ ṟītaiyeṉ mēliṭ ṭiṭutikaṇṭāy
kaṉampōṟṟum pūṅkuḻal paṅkā kaḷantaiyiṟ kaṇṇutalē. [2]

kaṇṇutalaip poṟkaḷantaik kaṇṇutalaic cērntiruntum
kaṇṇutalaik kāṇāta kāṭcipōṟ-kaṇṇutalai
eṭṭiyirun tēṉallē ṉeṉpārkaḷ vīṭupeṟṟāl [3]
eṭṭiyirun tēṉāku mē.

ākatti lēyoru pātiyeṉ ṉammaik kaḷittavaṭaṉ
pākatti lēyoṉṟu koṇṭā yavaṇmaṟṟaip pātiyumuṉ
tēkattiṟ pātiyuñ cērntā liruvaruṇ ṭēcivaṉē
ēkat tirāma liruppāy kaḷantaiyu meṉṉeñcumē. [4]

eṉṉeñcu kallāku meṉṟumintak kallumaiyāḷ
poṉṉañ caraṇam poṟāteṉṟum - annāḷ
iṭattāḷai yammimē lēṟṟukaḷak kāṭṭāy
iṭattāḷai yañcātē yiṉṟu. [5]

iṉṟokka vēṇṭiṉev vāṟokku mōveḻil cērkaḷantaik
kōpuraṅ kuṉṟokkuṅ kōpura mokkumak kuṉṟatupōl
aṉṟokka vēṇṭumeṉ ṉalviṉai tīviṉai yāmiraṇṭum
eṉṟokku mōviṉit teṉkaḷak kāṭaṉai yāṉpeṟavē. [6]

yāṉ piṟavi nīnta veḻiṟkaḷantaip poṟkōyil
tāṉpuṇai kāṇcatya vācakaṉmī-kāṉkāṇ
aṭippaṭaṅ kāṭṭu marāppōlum pāytāṉ
koṭippaṭaṅ kampamē kūmpu. [7]

kūmpāta cintaiyiṟ koṇṭāṭu vārkuḻam pātacentē
ṉāmpāka māṉa tamiḻaic ceḻuṅkoṉṟai yāvaṇiyum
vēmpāka nāṉcol kavikaḷait tāṉu mikavirumpip
pāmpā vaṇintu koḷumē kaḷantaip parañcuṭarē. [8]

parampaṭiyāy nallōrum pāvikaḷum peṟṟa
pirampaṭipō luṉṉaṭiyāṉ peṟṟēṉ-nirampum
kutiraikaḷaik kāṭṭāymā kōmāyu vāṉa
maturaikaḷak kāṭāku maṟṟu. [9]

maṟṟō roruvaraik kaṇṭatuṇ ṭōcatya vācakarāy
uṟṟōr kaḻañceṭai veṇṇeykkut tāykkoru kōṭipoykaḷ
coṟṟōrun tāḻai malarcāṭci yeṉṟucoṉ ṉōrumallāl
kaṟṟōrkaḷ vammiṉkaḷ ceṉmiṉkaḷ pōmiṉ kaḷantaiyilē. [10]

kaḷantai varumviṭamuṅ kaṇṇutalu mākak
kaḷantai varumaraṉaik kāṇāṉ-vaḷarntavoru
mālaikkaṇ ṭāṉeṉṟu coṟṟakkāṟ ṟēcamiru
mālaikkaṇ ṭāṉeṉṉum vantu. [11]

umparai vāḻvitta kaṇṭaṅkaṇ ṭēmoṇ purameritta
amparai yeṟṟiya cūlaṅkaṇṭēmaru ḷuṅkolaiyum
namparai pākaṟ kivaiyāka lālavar nāmañcollā
vamparai vaiyuṅka ṭeṉkaḷak kāṭarai vāḻttuṅkaḷē. [12]

vāḻnilaicēr poṉṉulakam vaṇkaḷantaik kōpurattiṉ
ēḻnilaimē lēṟiṉā lēṟalām - pāḻmaṉamē
aṉpuṉṉaik kāṭṭa varaṉaṟiva tēyarumai
teṉpuṉṉaik kāṭṭaṉaṭi cēr. [13]

cērār purañceṟṟa cēvaka ṉārukkeṉ ṟīviṉaikaḷ
ōrā yirampura māyviṭu mōvuṟai yuṅkaḷakkā
ṭārāyu nalla patiyāṉa varkkaṭi yēṉmaṉantāṉ
kūrāru muṭkaḷak kāṭāku mōvaruḷ kūṭṭuṅkoṇṭē. [14]

koṇṭāṭu vēṉpaṇivēṉ kumpiṭuvēṉ kaikoṭṭik
koṇṭāṭu vēṉkaḷantaik koṟṟavā-puṇṭāvak
kaiccilai yālaṭiyēṉ kallā leṟiyēṉai
naccilai yālaṭiyē ṉai. [15]

aṭiyēṟa vēṇṭumeṉ ṉeñcattai yeṉṟumey tāmalaṉṟō
kuṭiyē ṟiṭakkaḷak kāṭṭukkuḷ ḷēkuḷir puṉṉaivaittuk
kaṭiyēṟu taṇpuṉaṟ poṟṟā maraikaṇṭu kaṇṇutaṟkum
vaṭiyēṟu kaṇṇikkum poṟkōyi luṅkaṭṭi vaittaṉarē. [16]

vaitta poruḷu maṉaiyāḷu maintarumē
kaitta poruḷeṉṟu kaiviṭṭup-pattipaṇṇum
ūrā raṇiyareṉa vuṉṉuvārk killaiyē
cōrā raṇiyar tuṇai. [17]

tuṇaiyāṉa nāri puviyaiyel lāmpeṟun tollaivaṭik
kaṇaiyā ṉatupuvi yellā meṭuttuṇṇuṅ kaiccilaikkal
aṇaiyāka niṉṟu puviyiṉait tāṅkumeṉ ṟāliṉinām
paṇaiyār kaḷantaip patiyār ceyalaiyeṉ paṉṉuvatē. [18]

paṉṉumaṟai yōṉēparamaṉ muṭitēṭa
uṉṉu matiyā luṉaittāṅkum-aṉṉamāyc
cēṇaṅ kaḷantaiyē tēyntāyē tikkaṟiyāk
kōṇaṅ kaḷantaiyō kūṟu. [19]

kūṟṟum payantu kaḷantaik kuḻantaikku mēmukamaṉ
cāṟṟum paṭiveṉṟa tāḷāru māvuṭait tāyarumē
māṟṟum piṟavip paṇikaṭkel lāmalai mēṉmaruntāy
āṟṟum piṭakaru māyirup pārka ḷaṇittuvantē. [20]









tirukkāḷatti iṭṭakāmiya mālai



kāppu

(nēricai veṇpā)

tēmikukā ḷattic civakkoḻuntaip pōṟṟumiṭṭa
kāmiya mālaik kalittuṟaikku-nēmipukaḻ
tāḷat taṭaivukoḷpā tāḷak kaṇapatitāḷ
mēḷat tuṭaṉṟuṇaiyā mē.

nūl
(kaṭṭaḷaik kalittuṟai)

tirumāṉ malarayaṉ ṟēṭumem māṉaṉpar tēkkaviṉpam
tarumā naṭampuri pemmāṉ kayilait talattaṉṟakkaṉ
marumāṉvil vēṭartaṅ kōmā ṉiṭuṅkaṇ valaiyiṟcikkum
perumā ṉiṭattiṟ ciṟumāṉo rāṉaiyaip peṟṟatuvē. [1]

tamarak kaṭalaik kaṭainta mukuntaṉ ṟaṉakkumeykkē
pamarakkaṇ ṇāyirat tāṟkumeṭ ṭātu paṉikkatirvēṟ
kumarak kaṭampaṉmuṉ ṉattiyai yīṉṟa koṭiyaiyuṅkoṇ
ṭamarark karacoru kallā laṭiyi lamarntatuvē. [2]

taruman tavañcaṟ ṟaṟiyāta vēṭuvaṉ ṟaṉceruppu
marumuntu vēṇik kaṇimā malaravaṉ vāyutakat
tirumañ caṉakkuṭam pallā lavaṉmeṉṟu tiṉṟatacai
arumanta pōṉaka maṉṟōnaṅ kāḷatti yapparukkē. [3]

ākāca mānaṭṭa māṭī parintumai yāḷuṟainta
pākā cekattiṟ piṟavāma lukkuṉ patantaruvāy
vākā tavaru maraṟṟamāl yāṉai vataittataṉṟōl
ēkāca miṭṭa corupāteṉ kāḷatti yīccuraṉē. [4]

macciṭṭa vīṭu cuṭalaipaṉ mālai malaravaṉkam
nacciṭṭa mākiya kaṟpamvem pēypaṭai naṉṟutiṉṟa
ucciṭṭam pōṉaka meṉpā paraṇa muṭaipulittōl
acciṭṭar pōṟṟuṅ kayilaiyiṟ kāḷatti yapparukkē. [5]

aṇiyēṉveṇ ṇīṟu tutiyēṉiṉ ṉāmamey yaṉpiṉuṉṟāḷ
paṇiyēṉiṉ ṟoṇṭa ruṭaṉaṇu kēṉperum pāvañceyta
tiṇiyēṉ ṟavamili yāṉāluṅ kāttaru ṭeyvacikā
maṇiyē civakkoḻun tēkayi lāya malaikkoḻuntē. [6]

pōtucey vēṉmaṉam puṉmaicey vēṉampip pōntavarkkuc
cūtucey vēṉunti tāṉvaḷark kaikkut toṭaṅkippala
tītucey vēṉeṉ perumpāvan tāṉiṉṟu tīrukaikkiṅ
kētucey vēṉiṟai vātiruk kāḷatti yīccuraṉē. [7]

aṅkaṇat tāreḻun taṟputat tāmarai yātarippōr
vaṅkaṇat tāleṉai yañcaleṉ pāymata ṉaicceyitta
ceṅkaṇat tāratṉa miṭṭimai yāniṟkuñ citrapaṇik
kaṅkaṇat tāypoṉ mukarikkal lālaṭik kāḷattiyē. [8]

perukka malakkuṭi laippēṇi yēyuḻal pittaṉeṉkai
curukka maṉampoṟut tāṉālu meṉmiṭi tūḷeḻappār
marukkama lattuṟai vētaṟkeṭ ṭāta vaṭiviṉaṉē
erukka malarccaṭai yāytiruk kāḷatti yīccuraṉē. [9]

peṇṇappaṉ vēḷvi taṉilē yukantu perukappiṭit
tuṇṇap pukunta curaraiyel lānturan tōṭacceytāy
viṇṇappa moṉṟuṇṭu kēḷaṭi yēṉmeyp piṇikaḷaivāy
kaṇṇappa ṉecci lukantava ṉētiruk kāḷattiyē. [10]

tuṟaivāri nañcaṇṭa kōḷattai muṭṭat toṭaṅkiyanāḷ
niṟaivā ṉavarkaḷun tāmiṟa vāmaṉmuṉ ṉiṉṟatupōṟ
piṟaivār caṭaimuṭip piññaka ṉēyeṉ piṇitolaippāy
iṟaivā vuṉainampi ṉēṉṟiruk kāḷatti yīccuraṉē. [11]

pāliluvaṇṭāṉa cuṭaimaṭki nañcam parantatupōl
vālipa rūpañciṅ kārattiṉ ṟīmai mayakkiṭaveṉ
mēliṉil vantiṭum pollāp piṇitaṉiṉ mīṭṭaruḷvāy
cēlukaḷ vāvi ceṟikayi lāyac civakkoḻuntē. [12]

neruppuk kukaiyaip puḻumoykku mōvinta nīṇilamēl
iruppuk kapāṭattaic celleytu mōvimai yōrkkaracē
viruppuṟṟuṉ ṟāḷait tiyāṉitta pērkku miṭivarumō
ceruppuc caṭaiyaṇṇa lēkayi lāyac civakkoḻuntē. [13]

nocciyuṅ koṉṟaiyuñ cūḻcaṭai yāyeṉṉai nōvuceyyum
meyccilu kāṉa piṇitolaip pāyaṉṟu vēṭaṉiṭṭa
eccilun tiṉṟu paciyuṅ keṭāma lirunteṉmaṉak
kucci luṟaipava ṉēkayi lāyac civakkoḻuntē. [14]

cintai viyākulan tantaṭi yēṉmeyyiṟ ṟīṅkuceyyum
inta viyāti taṉaikkaḷai vāyiyaṟ cuntaraṉā
kantavi yāmaṟ paravaikkut tūtucel kāraṇaṉē
tanta viyāḷap paṇiyāykai lāyac catācivaṉē. [15]

elitāṉ kalakkaṇṇi ṉīrkaḷiṟ pūṉai yiraṅkumatō
kilitāṉ piṭittu maṉamē tiyaṅkippaṟ keñciyiṭṭāl
valitāya pāvam viṭumōteṉ kāḷatti vāṉavaṉam
pulitāḻ caṭaiyaṉ kaṭāṭcamuṇ ṭāyiṭiṟ pōyviṭumē. [16]

mēlaṭi vaikkuñ ciṉamāṟaṉ ṟaṉcura mīṭṭakatai
pōlaṭi yēṉmeyp piṇikaḷai vāyaṇṭar pōṟṟaneṭu
mālaṭi tēṭa vayaṉmuṭi tēṭa maṟaintorukal
lālaṭi tēṭi yamartaru kāḷatti yāṇṭavaṉē. [17]

kōḻaic cavalai yaṭiyēṉaik kāttaruḷ kuṟṟamilā
māḻaic cayilat taṉuvuṭai yāyuṉṉai vāḻttappoṟā
mōḻaic camaṇaik kaḻuvēṟ ṟiṉāṟku mulaikoṭutta
ēḻaicci paṅkiṉa ṉētiruk kāḷatti yīccuraṉē. [18]

nāvuk kuruci taṉaittēṭip palluyir nāṭiyanta
āvukkut tīṅkucey yumpañca pātaka ṉāmeṉṟaṉaik
kōvittuk kīḻnara kiṟpaṭut tāmaṟ kuṟittaruḷvāy
kāvit taṭavayal cūḻkayi lāpurik kāḷattiyē. [19]

mārak kaṭampaṉaip peṟṟakaṇ ṇāvuṉai vāḻttumeṉmēṟ
kōrap piṇikeṭap pārttaruḷ vāyniṉcoṟ kuṟṟameṉṟa
kīraṟku niṉcoru paṅkāṭṭa vēṇṭikkiḷaitteḻunta
īrac caṭāmuṭi yāytiruk kāḷatti yīccuraṉē. [20]

niṉpaṇi taṉṉiṉ muyalēṉiṉ ṉāma niṉaintaruḷvār
muṉpaṇi yēṉṟiru nīṟaṇi yēṉvañca mūrkkaṉiyāṉ
miṉpaṇi toṇṭar talaimaṇṭai koṇṭatu mīṭṭatupōl
eṉpiṇi yaikkaḷai vāytiruk kāḷatti yīccuraṉē. [21]

vīṇun takaimaiyu mēmpāṭuṅ kaṟṟu mikavuḻaṉṟu
cāṇunti pēṇit tiritaṉaṉ ṟōceñ caṭāmuṭiyum
pūṇumun nūlun tirumārpun tūkkiya poṟpatamum
kāṇum patantaru vāykayi lāpurik kāḷattiyē. [22]

tūṟṟu maruntumpoy cōlai maruntumpoy cūḻkaṭalil
ēṟṟu maruntumpoy māṉiṭar kāḷañ ceḻuttaiyaṉpāṟ
cāṟṟu maruntava millāta vaṉmey taṉiṟpiṇiyai
māṟṟu maruntuteṉ kailāya mēya malaimaruntē. [23]

paṇikku maruntu karuṭa ṉalātillai pāriliruḷ
aṇikku maruntu tavaṉaṉa lātillai yāṉapaci
taṇikku maruntaṉṉa tāṉamal lātillai cāṟṟukileṉ
piṇikku maruntu kayilāya raṉṟip piṟarillaiyē. [24]

neñcaṭai yāmuṉ ṉiṉaivaḻi yāmuṉ ṉeṭumpulaṉkaḷ
añcaṭai yāmuṉ ṉaṟivaḻi yāmu ṉayarntukaṇkaḷ
pañcaṭai yāmuṉ ṉaṭiyēṉaik kāttuṉ patantaruvāy
ceñcaṭai yāypara mākayi lāyac civakkoḻuntē. [25]

tīkkirai yāyeṟum pukkirai yāymaṇ ṭiṉaṟkiraiyāy
nāykkirai yāyvaṉ ṉarikkirai yāyuṭa ṉāṉcumantēṉ
vāykkirai tēṭi varuntāma lāṇmaṉ mataṉaiyuṅkaṭ
ṭīkkirai yākkiya tēvē kayilaic civakkoḻuntē. [26]

kuccitta ṉaṉṉeṟi yillāta vaṉveyya kōpaṉiṉpāl
meyccitta maṟṟava ṉāṉāluṅ kāttaruḷ vētappirāṉ
uccit talaikoy tavaṉēkaṇ ṇappa ṉumiḻntatacai
iccit tamutucey tōṉēteṉ kāḷatti yīccuraṉē. [27]

nērntārai vāḻvittu nērārait tāḻvikku niṉmalaṉē
pūntārai yintu muṭittava ṉēyuṉaip pōṟṟivantu
cērntēṉai vāḻvitteṉ meyyiṟ piṇitaṉait tīrttaruḷvāy
cārntāraik kāppava ṉēkayi lāpuric caṅkaraṉē. [28]

appurat tattacai yeṉpāṟ camaittaveṉ ṉākattuṟṟa
tuppurat taikkulaik kumpiṇi tīrttaruḷ cōpaṉaṉī
ceppurat tiṟpeṇ ṇaḻuttuṅ kaṇaiyuñ cilaiyuṅkoṇṭu
muppurat taicceṟṟa kāḷatti yīca muḻumutalē. [29]

nākarai yākattiṟ pūṇṭava ṉēyanta nāṭpurattaic
cēkarai yāṭaliṟ ceṟṟava ṉēmalart tēmutalām
mākarai yāḷum paraṉēyeṉ meyppiṇi māṟṟivali
yēkarai yāmalvaip pāytiruk kāḷatti yīccuraṉē. [30]

kūṟṟa namaṉai yutaittava ṉēveṅ koṭiyapulit
tōṟṟaṅ karaiyuḷḷa cōtiyeṉ ṉōvait tolaittaruḷvāy
pōṟṟu naraiyukan tāḷpava ṉēteyvap poṉmukari
yāṟṟaṅ karaiyi lamarntaruḷ kāḷatti yaṟputaṉē. [31]

32, 33, 34 (kāṇavillai) **********

veṅkaḷai mūṭi muḷaitaṉil vāṭumeṉ meyppiṇinīt
taṅkaḷain tēyeṉai yāṇṭaruḷ vāykoṉṟait tāriṉai
yumtiṅka ḷaiyumara vaṅkaḷai yuntirut tārkaḷaiyum
kaṅkaḷai yuṅkaṭṭu ceñcaṭai yāytiruk kāḷattiyē. [35]

pallālor māttacai meṉṟiṭṭa vaṟkuṉ patamaḷittāy
villā lacuraraic ceṟṟā yeṉatu miṭitolaippāy
collā lamarar tutikkuṅ kayilaic cuṭarkkoḻuntē
kallāṉ maratti ṉiḻaluṟai vāytiruk kāḷattiyē. [36]

perumpuṉal koṉṟai ciṟupiṟai cūṭiya piññakaṉē
irumpaṉaip pittaḷai yākāmaṟ kāttaru ḷēmaṉeṉṉum
turumpaṉait tūṇi lavatarit tēceṟṟa cōtipeṟṟa
karumpaṉai vempoṭi ceytava ṉētiruk kāḷattiyē. [37]

arumanta vālipa mellā naṭuṅkaveṉ ṉākantaṉṉil
varumanta māṉa piṇitolaip pāynaccu vāyaravam
tarumanta māṇikkan taṉṉaikkai yālaḷḷit taṉkatirāṟ
karumanti cemmanti yākuṅ kayilaiyiṟ kāḷattiyē. [38]

nēmiyaṉ ṟaṉṉaik kalaiyākki yintai nilattaraittut
tōmiya ṟakkaṉ ṟalaiveṭṭip pārati tuṇṭaṅkoytu
māmitaṉ kātai yarintava ṉēyeṉ maṉattukkiṭṭa
kāmiyan tantaruḷ vāykayi lāpurik kāḷattiyē. [39]

kāmat taḷaviṉ muyalpañcu pātakaṉ kaḷvaṉceyum
tōmat taṉaiyu miṭiyat taṉaiyun tolaittaruḷvāy
cēmattaic cērcaṭaip pākī ratipoṅkic cintaccinta
īmat tirunaṭañ ceypava ṉēyēḻiṟ kāḷattiyē. [40]

kulaimati yeṉṟuḷam pēṇēṉ virakak koṭumaiyiṟpaṭ
ṭalaimati kēṭa ṉeṉiṉu maṭiyaṉai yāṇṭaruḷvāy
vilaimati yāta kaḻaiyīṉṟa muttam veyilaittaḷḷik
kalaimati kāṭṭuṅ kayilāya māmalaik kāḷattiyē. [41]

puḻaikkai malaiveṅ karāvāyiṟ paṭṭup purātaṉaveṉ
ṟaḻaikkum poḻutari kāttatu pōleṉai yañcaleṉpāy
uḻaikkaṇ pituṅkap pulitaṇṭai mōta vuṟaviṉarpōl
kaḻaikkaṇkaḷ muttutirk kuṅkayi lāpurik kāḷattiyē. [42]

paṇṇiṭan tāṉcevi yākiṭap pāṇarp parittavaṉē
peṇṇiṭan tāṉvaitta piññaka ṉēyeṉ piṇitolaippāy
maṇṇiṭan tāṉayaṉ kāṇāta niṉṟaṉ vaṭivaiyellām
kaṇṇiṭan tāṉuk kiruppāka nalkiya kāḷattiyē. [43]

alviḷak kuntiṅka ḷaṅkamun tēyaccel lātavataṉār
palviḻak kaṇṭava ṉēyeṉai yāṇṭaruḷ paintoṭiyār
ilviḷak kapputu mālaikku nākaṅka ḷīṉṟuvaitta
kalviḷak kēṟṟuṅ kayilāya māmalaik kāḷattiyē. [44]

cilampārkkat tūtu naṭantava ṉēyeṉṟaṉ cintaiviyā
kulampāṟṟi meyyiṟ piṇikaḷai vāyperuṅ kōlaveṇṇit
tilampārt teṭuttari paṟkāṭṭuṅ koḷkai ciṟupaṭimak
kalampārppa tokkuṅ kayilāya māmalaik kāḷattiyē. [45]

celvaitta puṟṟiṟ paṇivanta teṉṉamey tēmpaccoṭṭaic
colvait tuṟaiyum piṇitolaip pāypuṉañ cūḻkiḷiyai
vilvaitta naṉṉutal vēṭic ciyarkavaṇ mīturatṉak
kalvaittu vīcuṅ kayilāya māmalaik kāḷattiyē. [46]

naṇṭā ṉatukaṭṭum vāṉaram pōla naṭuṅkiyuḷḷam
tiṇṭāṭa vanteṉaic cātikku meyppiṇi tīrttaruḷvāy
aṇṭāta mālayaṉ ṟāṉmuta lāṉa vamararkuḻām
kaṇṭā tarikkuṅ kayilāya māmalaik kāḷattiyē. [47]
miṭikkē yaluttu melikiṉṟa pātakaṉ mīṇṭumintak
kaṭikkē yiḷaittumey nōvāmaṟ kāmiṉ kaṉattaṉattār
maṭikkē kiṭatta vuḻalkiṉṟa māyaṉ vaṇaṅkakkallāl
aṭikkē yuṟainta paraṉēteṉ kāḷatti yaṟputaṉē. [48]

niraippaṇ ṇaḷiyicai mēviya pūṅkuḻa ṉēriḻaimā
taraippiṉ ṟoṭarntu tuyarpaṭu vēṉeṉait tāṅkiyaruḷ
tiraippeṇṇait tāṅku caṭaiyāy tiruvuntip poṉmukarik
karaippuṇṇi yāpara mākayi lāpurik kāḷattiyē. [49]











4. paḻaṉi iraṭṭaimaṇi mālai


[kuṟippu. oṟṟaippaṭai eṇ pāṭalkaḷ veṇpāvilum, iraṭṭaippaṭai eṇ pāṭalkaḷ

kaṭṭaḷaikkalittuṟaiyilum eḻutappaṭṭuḷḷatu]
kāppu

ñāṉa virakaṟiyā nāṉuñ cilatamiḻāl
vāṉavarēt tumpaḻaṉi vantāṉait-tāṉavarai
veṉṟāṉai vāḻtta viraippā tirivaṉañcēr
kaṉṟāṉai māmukattōṉ kāppu.

nūl
pūmātu kēḷvaṉ pukaḻmarukaṉ poyyāta
pāmātu vāḻttum paḻaṉiyāṉ-nāmat
taṉivēlai yuntōkai taṉṉaiyumē pāṭa
iṉivēlai kaṇṭī remakku. [1]

emmaip purakkuñ civakiri yāṉem miravoḻikkum
cemmait taṉiccuṭar tēvacin tūrantey vāṉaivaḷḷi
yammaik kiṟaipoṉ ṉaṭikaḷal lāma laṭiyavarkaḷ
vemmaip piṟavip piṇikkoru mūlikai vēṟillaiyē. [2]

vēṟō viḷakkum viḷakkoḷiyum vēṟiraṇṭu
kūṟō navaracamuṅ kūttāṭṭum - nāṟumalark
kaḷḷuyirkkun teṉpaḻaṉik kantaṉ kuruparaṉeṉ
uḷḷuyirkku vēṟṟumaiyā mō. [3]

āmō tiruveḻut tāṟṟi yātateṉ ṟañcalilā
nāmōvai kāpuri nāṭṭirup pōmviṉai nammaiviṭṭup
pōmō koṭuviṉai pōyviṭa vēṇṭiṟ puṉakkuṟatti
māmōka vēlaṉ paḻaṉiyai vāḻtteṉ maṭaneñcamē. [4]

neñca murukā nitipperukka rōveṉakkōr
tañca murukā taṉimutalvā-ceñcataṅkait
tāḷuṭaiyāy teṉpaḻaṉic caṇmukā paṉṉiraṇṭu
tōḷuṭaiyāy nīyē tuṇai. [5]

tuṇaikkuṅ kumakkoṅkai maṅkaiyun tāṉuntri cūlaṉeṭut
taṇaikkuṅ kuḻantai paḻaṉip pirāṉviḷai yāṭṭeṉ colkēṉ
kaṇaikkuṅ kaṭuṅkatirc cevvēlviṭ ṭēḻu kaṭalkalakkum
paṇaikkun ticaikkaḷi ṟōreṭṭu mēviṭum pāyccalukkē. [6]

pāyiruḷpōṟ cūrmāp payantōṭap pāṉuveṉat
tīyumiḻuṅ kūrilaivēṟ cevvēḷē-kōyiluṉak
kērakamō veṅkaṇumō veṉṉeñca mōtiruccen
tūrakamō teṉpaḻaṉi yō. [7]

ōṅkāra māṉa murukōṉ maruṅki lorukaivaittu
nīṅkā torukai piṭittataṇ ṭāyuta neñcaiviṭṭu
vāṅkā tivaṉaip paḻaṉiveṟ pēṟi vaṇaṅkiṉarkkut
tīṅkā ṉatuvaru mōporu mōnamaṉ cēṉaikaḷē. [8]

cēṉait tiraḷuneṭuñ ceṅkōlu maṅkaiyarum
ēṉait tiruvu meḷitaṉṟō-nāṉilattu
nampiṭuvārk kumpaḻaṉi nāṭṭuk kuruparaṉaik
kumpiṭuvār tammaṭiyārk kum. [9]

aṭiyārk keḷiya paḻaṉip pirāṉula kaṉṟaḷanta
neṭiyārkku mārkku niṉaippari yāṉpakka niṉṟateyvap
piṭiyārk kiṟaivaṉ peyarcoṉṉa pēraip piṭikkilaṉṉak
koṭiyārkkup pūṭṭun taḷaipūṭṭu vaṉkoṭuṅ kūṟṟiṟkumē. [10]

kūṟṟaiyō tiṅkaṭ koḻunteṉṟīr kūṟṟuyirtta
kāṟṟaiyō teṉṟaliḷaṅ kaṉṟeṉṟīr-tēṟṟak
kaṭavī reṉiṟpaḻaṉik kantavēṇ muṉpōy
maṭavīr moḻivīreṉ māl. [11]

mālaiyuñ cāntum puḻukō ṭaḷaintapoṉ mārpaiyumun
nūlaiyun teṉpaḻa ṉipperu māṉaṉpar nōytaṇikkum
vēlaiyum paccai mayilvāka ṉattaiyum veṟṟittaṇṭaik
kālaiyuñ ceṉṟu toḻavēṇṭu mālaiyuṅ kālaiyumē. [12]

kālaik kamalamukaṅ kāṭṭaneytal kaṇkāṭṭa
mālaik kumutamelām vāymalara-nūliṭaiyār
kūntaleṉap pācivaḷar kōṭṭañcūḻ teṉpaḻaṉic
cēntaṉiṭat taṉṟō cekam. [13]

cekattā roruvar tiruvāvi ṉaṉkuṭic celvaṉṟaṉṉai
akattā maraivaittup pūcaicey tārakat tāmaraikkē
nakattā maraiyiraṇ ṭuḷḷē naṭikku naṭampurivāṉ
mukattā maraikaḷiṟ paṉṉiru tāmarai muṉṉiṟkumē. [14]

muṉṉiṟkun teṉpaḻaṉi muttuk kumāranī
maṉṉikku maṉṉaruṭkōr maṭṭuṇṭō-uṉṉamakiḻ
pārppāṉai lōkam paṭaiyeṉṟāy mūvaṭimaṇ
ēṟpāṉaik kāveṉṟā yē. [15]

ēṭṭuk kaṇakku meḻuttāṇi tēyntatu miyāṅkaḷviṟṟa
pāṭṭuk kaṇakkum palaṉpeṟa lāmeṉṟu pāṭicceṉṟa
vīṭṭuk kaṇakkun tokaipārkkiṟ kārkkaṭal veṇmaṇalaik
kūṭṭik kaṇakkiṭa lāmē paḻaṉik kuruparaṉē. [16]

kurumūrtti yāykkuṭilai kūṟiyiṭṭa vuṉṉai
orumūrtti yeṉṉā tulakam-irumūrtti
mummūrtti yāyppaḻaṉi mūrttiyē kīrttipuṉai
emmūrt tiyumāṉa teṉ. [17]

eṉṉaiyum pārkkac ciṟiyōr piṟappu miṟappumilā
uṉṉaiyun teyvameṉ ṟōtiya nāvi ṉulappavaraip
piṉṉaiyun teyvaṅka ḷeṉpār paḻaṉip pirāṉkumarā
poṉṉaiyum poṉṉeṉ ṟuraippā rirumpaiyum poṉṉeṉparē. [18]

poṟkaṉṉi kāravaṉam pūṅkaṟ pakavaṉamāc
coṟka nikarpaḻaṉit tūyōṉē-naṟkaṉiyait
tantā vaḷamukattāṉ ṟantaruḷa vantaruḷvāy
nantā vaḷameṉakku nalku. [19]

nallārmuṉ ṉeṅṅaṉa muyyaval lēṉpaḻa nāṉmaṟaiyum
vallāy paḻaṉi malaivaḷḷa lēyiru maṅkaiyarkkum
callāpa līlait talaivāveṉ ṉōyait taṇikkumvaṇṇam
pollā viṉaivaṟci yeṉṟarcci yēṉoru pūveṭuttē. [20]







5. nārāyaṇa tīkṣitar iyaṟṟiya
teṉ tiruppērai makaraneṭuṅ kuḻaikkātar pāmālai



kāppu
nammāḻvār
(kaṭṭaḷaikkalittuṟai)

aṭiyēṅka ṭuṉpa makalvataṟ kāvanta nāṉmaṟaiyiṉ
muṭiyē paravuṅ kuḻaikkātar mītu mututamiḻāṟ
paṭiyēḻu mōṅkiya pāmālai yīraim patumaḷippāṉ
kaṭiyē ṟilañcit toṭaiñāṉa muttiraik kaittalaṉē. [i]

periya tiruvaṭikaḷ

poṉciṟai nīkki virittē paṟakkiṉṟa puḷḷaracē
eṉciṟai nīkkuvit tāyillai yēyika lāṭarava
vaṉciṟai nīkkiṉai vāṉavark kāka makiḻvinatai
taṉciṟai nīkkiṉai yārā vamutamun tantaṉaiyē. [ii]

nūl

kaṉṟuk kiraṅkiya kaṟṟāvaip pōlak karuṇaiyuṭaṉ
eṉṟaik kiraṅkuva rōvaṟi yēṉeḻu pārumuyyak
kuṉṟaik kavikai yeṉattarit tōrkuḻaik kātarainām
ceṉṟep poḻutu toḻuvatum pāvaṅka ṭīrvatumē. [1]

eppōtu niṉṉai niṉaippōmaṅ kēvan tetirmukamāy
appōtu nīyumvan tañcaleṉ pāyaṭi yāruḷattil
meyppōta ñāṉa viḷakkē karāṅkeḷava vīriṭṭantak
kaippōta kañcoṉṉa mālēteṉ pēraiyiṟ kākuttaṉē. [2]

nūṟṟeṇ marukkiṭar vantālu mavviṭar nōyakaṟṟi
māṟṟum parañcuṭar nīyalla vōtamiḻ vāṇartiṉam
pōṟṟuñ curutip poruḷē maturam poḻintunaṟai
ūṟṟun tuḷavap puyattāyteṉ pēraiyi luttamaṉē. [3]

uttama ṉaittamiḻp pēraiyam māṉaiyaṉ puṟṟavarkku
nitta maṉattan tavirkkuñceñ cōtiyai nīṇṭacuṭar
atta maṉampaṭa vāḻitoṭ ṭāṉai yaṉutiṉamum
tatta maṉattu ṇiṉaippārk korutuyar tāṉilaiyē. [4]

ententa vēḷai yiṉumalaṅ kāma lirucaraṇam
tantanta kāra viṉaitavirp pāyintat tāmatameṉ
uṉṟaṉ ṟiruvaṭik kāḷāṉa veṅkaṭ kuvakainalkāy
kontuntu tāmap puyaṉē makarak kuḻaikkoṇṭalē. [5]

pūraṇa cantra mukamuṅkat tūriyum poṟpuyamum
āraṇan tēṭuniṉ pātām puyamu mapayameṉṟē
vāraṇaṅ kātta karapuṇṭa rīkamum vantutoḻāk
kāraṇa mēteṉ ṟaṟiyēṉṟeṉ pēraraiyiṟ kākuttaṉē. [6]

aṉṉaiyal lāmaṉ makavukku vēṟillai yātularkkup
poṉṉaiyal lāmaṟ pukalvē ṟilaiyip pulaitavirkka
niṉṉaiyal lāmaṉmaṟ ṟāraiyuṅ kāṇkila ṉītiyuṭaṉ
naṉṉayañ cērun tamiḻppērai vāḻkiṉṟa nāraṇaṉē. [7]

pollāta vañcaṉai vārāmaṟ pōkkiṉai pōkkiṉatum
allāma leṅkaṭ kapayameṉ ṟāyaṭi yēṅkaḷviṉai
ellā makaṟṟiniṉ cannitik kēvara raṭcikaṇṭāy
nallār toḻunteṉ ṟiruppērai vāḻkiṉṟa nāraṇaṉē. [8]

vañcam puṇarnta koṭuviṉai yāvaiyu māṟṟiyeṅkaḷ
neñcaṅ kalaṅki yaḻiyāmaṟ kāttaru ṇiṉṉaiyennāḷ
koñcuṅ kuḻantaiyuṅ kūṭat toḻuvatu kōviyarpāl
tuñcun tayiruṇṭa mālēteṉ pēraiyiṟ ṟūyavaṉē. [9]

kāvā yeṉappala tēvarai vāḻttik kavalaiyuṭaṉ
nāvā yularntatal lāṟpaya ṉētemmai nāṭivanta
tāvā viṉaiyait tavirppā yiṉiyuṉ caraṇaṅkaṇṭāy
tēvā tiyartoḻun tēvēteṉ pēraiyiṟ cītaraṉē. [10]

pittaṉaip pōṉmaṉa mēṅkāma lintap piṇiyakala
ettaṉai nāṭcellu mōvaṟi yēṉicai tērkurukai
muttaṉaip pōṟṟu makiḻmāṟaṉ kūṟu mukuntamalark
kottalar pēraik katipā makarak kuḻaikkoṇṭalē. [11]

aṭiyā riṭattil viṉaikaḷvan tālu mavaiyakaṟṟi
noṭiyākat tīrppatu nīyala vōmiṉ ṉuṭaṅkuvañcik
koṭiyā riṭaicciyar mattā laṭikkak kuḻaintuniṉṟa
vaṭivā karuṇaik kaṭalēteṉ pēraiyiṉ mātavaṉē. [12]

āyiraṅ kōṭi viṉaikaḷvan tālu mavaiyakaṟṟi
nīyiraṅ kāviṭiṉ maṟṟāru millai niṟaintatamiḻp
pāyira māṟaṉ kavikēṭ ṭurukum paramavicai
vēyiraṅ kuṅkaṉi vāyā teṉpēraiyil vittakaṉē. [13]

avalap paṭāppaḻi vārāmaṟ kāttaṭi yēṅkaṇmaṉam
kavalaip paṭāmaṟ kaṭāṭcikaṇ ṭāykaṟṟa nāvalarum
nuvalap paṭāvarai mattāka nāṭṭi nuṭaṅkutirait
tivalaik kaṭalaik kaṭaintāyteṉ pēraiyiṟ cītaraṉē. [14]
uṉaiyā tarikku maṭiyēṅkaṇ muṉceyta vūḻviṉaiyāl
niṉaiyāmal vanta neṭuntuyar tīrttaru ṇēmicaṅkam
puṉaiyā raṇapporu ḷēpala kālaṉpu pūṇṭavarpāl
aṉaiyā kiyakuḻaik kātā viṉiyu ṉaṭaikkalamē. [15]

neñciṉu nīyeṉ ṉiṉaiviṉu nīneṭum pūtameṉum
añciṉu nīkalai yāṟiṉu nīyaṟi vōṭirukaṇ
tuñciṉu nīyaṉṟi vēṟaṟi yēṉit tuyartavirppāy
mañciṉu mēṉi yaḻakā karuṇai varōtayaṉē. [16]

vaṇṇaṅ kariyaṉ kaṉivāy mukuntaṉ malarppatamum
kaṇṇuṅ karamuṅ kamalamop pāṉkañca māmayilai
naṇṇuṅ karuṇait tiruppērai mātava ṉāmañcoṉṉāl
eṇṇuṅ kavalaiyun tuṉpamun tīru memakkiṉiyē. [17]

nilaiyāk kayattuṭ paṭintavar pōleṅka ṇeñcaḻintu
malaiyāma littuyar māṟṟukaṇ ṭāymalarc cēvaṭiyāṟ
cilaiyā raṇaṅki ṉuruvākkun teyva cikāmaṇiyē
alaiyāḻi cūḻun tamiḻppērai vāḻaccu tāṉantaṉē. [18]

eṇṇāta veṇṇi yiṭaintiṭain tēṅki yiruntumaṉam
puṇṇāy melintu pulampāma ṉīyip pulaitavirppāy
paṇṇār maturat tamiḻppā valarum paḻamaṟaiyum
viṇṇāṭa runtoḻu mentāyteṉ pēraiyil vittakaṉē. [19]

iḻaikkuṅ koṭiya viṉaiyā vaiyumāṟṟi yeṅkaḷuyir
piḻaikkum paṭikkaruḷ ceytaṉai yēcuvai peṟṟapacuṅ
kaḻaikkaṇṭu ceñcol vacutēvi kaṇṭiru kaṇkaḷikkum
maḻaikkoṇṭa lēyaṇṭar vāḻvēteṉpērai maṇivaṇṇaṉē. [20]

tiṅkaḷoṉ ṟākac ciṟaiyirun tōmic ciṟaiyakaṟṟi
eṅkaṭam pāliraṅ kātateṉ ṉōvicai nāṉmaṟaiyiṉ
caṅkamuṅ kītat tamiḻppāṭa luñcatta cākarampōṟ
poṅkuteṉ pēraip puṉitā karuṇaip purātaṉaṉē. [21]

iṉṟāku nāḷaikku ṇaṉṟāku meṉṟiṅ kiruppatallāl
oṉṟā kilumvaḻi kāṇkila mēyuṉ ṉutaviyuṇṭēl
poṉṟāma ṉāṅkaḷ piḻaippōṅ karuṇai purintaḷippāy
aṉṟā raṇantoḻa niṉṟāyteṉ pēraik katipatiyē. [22]

vaḷvār muracatir kōmāṉ vaṭamalai yappaṉmuṉṉē
viḷvāru millai yiṉiyeṅkaḷ kāriyam veṇṭayirpāṟ
kaḷvā varuṭkaṭaik kaṇpār karuṇaik kaḷiṟaḻaitta
puḷvāka ṉāvaṉpar vāḻvēteṉ pēraip purātaṉaṉē. [23]

paṟavaik karacaṉaik kaṇṭōṭum pāmpeṉap pātakamām
uṟavaik karaṅkoṇ ṭoḻippateṉ ṟōpavat tūṭaḻuntit
tuṟavaik karutu mavarkkaruḷ pēraiyiṟ ṟūyavamā
caṟavaitta cempoṟ ṟukiluṭai yāyaccu tāṉantaṉē. [24]

vīyāma ṉāṅkaṇ meliyāma linta viṉaiyakaṟṟi
nāyā kiyaveṅka ḷaikkāt taruṇava nītamuṇṭa
vāyā vorupattu mātañ cumantu varuntippeṟṟa
tāyā kiyakuḻaik kātāteṉ pērait tayānitiyē. [25]

kaṇṭō milaimuṉaṅ kēṭṭō milaiyavaṉ kaipporuḷāl
uṇṭō milaiyiv viṉaivarak kāraṇa moṉṟuḷatō
taṇṭōṭu cakkarañ caṅkēntu mumpar talaivaneṭu
viṇṭōy poḻiṟṟaṭañ cūḻpērai vantaruḷ vittakaṉē. [26]

nāvaiyaṇ ṇāntacait tuṉṟirunāma navilamaṟṟōr
tēvaiyeṇ ṇōmit tuyartīrt tiṭāta tiruvuḷameṉ
kōvaivaṇ ṇākamuṭimē lorupataṅ kuntiniṉṟa
pūvaivaṇ ṇāviṇ ṇavarpōṟṟum pēraip purātaṉaṉē. [27]

orunāḷu niṉṉai vaṇaṅkāti rōṅkaṇ ṇuṟaṅkiṉuniṉ
tirunāma maṉṟimaṟ ṟoṉṟaṟi yōmintat tīṅkakaṟṟāy
porunā kaṇaiyoṉṟi vērōṭu maimmalai pōṟpolinta
karunāyi ṟēyaṉpar kaṇṇēteṉ pēraiyiṟ kākuttaṉē. [28]

urakataṅ koṇṭa koṭiyōṉai nīkki yuṟutuṇaiyāyp
parakati yākavan tañcaleṉ pāypava ḷakkatirpūṅ
kurakata māmukam pōṟkavi pēraik kuḻaka cempoṉ
marakata mēṉi yaḻakā karuṇai varōtayaṉē. [29]

cintā kulantavirt teṅkaḷai yūriṟ ṟirumpavaḻait
tuṉṟā maraiccara ṇantoḻa vēyaru ḷumpartoḻum
entāy porunait tuṟaivā varivaṇ ṭicaipayiṟṟum
kontār tuḷavap puyattāy makarak kuḻaikkoṇṭalē. [30]

uyvaṇṇa meṅkaṭ kutaviyañ cēleṉṟu ṟutuṇaiyāy
evvaṇṇa mittuya rantavirp pāykati rīṉṟupuṉaṟ
ceyvaṇṇap paṇṇai vaḷamē ceṟintateṉ pēraivaḷar
maivaṇṇa mēṉi yaḻakā karuṇai varōtayaṉē. [31]

palakā liruntu melintūca lāṭum paḻaviṉaiyai
vilakā tirunta tiruvuḷa mētukol viṇṇavarkkā
ulakā ḷilaṅkaiyar kōmā ṉuyirkkumvaṇ ṭōtarikkum
kulakāla ṉākiya kōvē makarak kuḻaikkoṇṭalē. [32]

aṭaṅkāt taṉamputait tārpōṉ melintaṭi yēṅkaḷinta
maṭaṅkāt tiruntu caliyāma littuyar māṟṟukaṇṭāy
taṭaṅkāt tikaḻun tamiḻppērai vāḻun tayāparapoṟ
kuṭaṅkāttu veṇṭayiruṇṭāy makarak kuḻaikkoṇṭalē. [33]

paṅkē rukattai yiravi purantiṭum pāṉmaiyaippōṟ
ceṅkēḻk kumutattait tiṅkaḷ purakkuñ ceyaliṉaippōṟ
koṅkē kamaḻu mirucara ṇāmpuyaṅ koṇṭutiṉam
eṅkē yiruntuṅ kuḻaikkāta remmai yiraṭcipparē. [34]

eṅkaḷai yuntoṇṭa reṉṟē yiraṅki yiṉiyeṅkaḷpā
vaṅkaḷai yumpaṭik kēyaruḷ vāykaṉi vāyamutam
poṅkaḷai yuṇṭu teviṭṭiyaṉ pāṟpari pūraṇamām
tiṅkaḷai veṉṟa mukattāyteṉ pēraiyiṟ cītaraṉē. [35]
viṭaṉaṭa vātu karumañcey tāṉai vilakkiṉiyem
muṭalaṭu mātuyar tīrttemai yāṇṭaru ḷuṇmaiyitu
tiṭaṉaṭa māta ruṭaṉē patāmpuyañ cēppaniṉṟu
kuṭanaṭa māṭu mukuntā makarak kuḻaikkoṇṭalē. [36]

iravum pakalu meliyāma veṅkaṭ kiraṅkiyuṉaip
paravum paṭikkiv viṉaitīrt taruṇeṭum pāratappōr
viravuṅ koṭuntuyar nūṟṟuvar māḷa vicayaṉukkā
aravuntu tērmuṉa mūrntāyteṉ pēraiyi laccutaṉē. [37]

pāṟkoṇṭa nīraṉṉam vēṟākku muṉṉaip paravumeṅkaḷ
mēṟkoṇṭa valviṉai vēṟākka nīyaṉṟi vēṟumuṇṭō
cūṟkoṇṭa cennel vayaṟpērai yantaṇar cūḻntutoḻum
kārkkoṇṭa lēkuḻaikkātā karuṇaik karuṅkaṭalē. [38]

aṟivu maṟamun tarumpala pūtamu māraṇattiṉ
piṟivum piṟitoru teyvamu nīyip peruviṉaiyāṟ
ceṟiyun tamiyar tuyartīrt tiṭātateṉ ṟeṇṭirainīr
eṟiyum porunait tuṟaivāteṉ pēraik kiṟaiyavaṉē. [39]

neruṅkaṭar tīviṉai nīkkiyuṉṉāma niṉaippataṟkut
taruṅkaṭa ṉeṅkaḷaik kāppataṉ ṟōtaḷarn tēmelinta
maruṅkaṭa vīṅkum paṭāmulaip pūmaṭa māṉṟaḻuvum
karuṅkaṭa lēkuḻaik kātāteṉ pēraiyiṟ kākuttaṉē. [40]

ceḻuntā maraiyilait taṇṇī reṉaniṉṟu tīviṉaiyāl
aḻuntāma ṉāṅkaṇ malaṅkāmaṟ kāttaru ḷāraṇattiṉ
koḻuntāti mūlameṉ ṟēteḷin tōtiya koṇṭalvaṇṇā
kaḻuntār cilaikkai yaracēteṉ pēraiyiṟ kākuttaṉē. [41]

peyyuṅ kaṉamaḻai kaṇṭapaiṅ kūḻeṉap pērutavi
ceyyuṅ kaṭavuḷar vēṟilai kāṇintat tīṅkakaṟṟi
uyyum paṭikkeṅ kaḷaikkāt taruṇaṟa vūṟṟiruntu
koyyun tuḷavap puyattāy makarak kuḻaikkoṇṭalē. [42]

pañciṉmeṉ cīṟaṭip pāṇṭavar pāvai pataipataiyā
tañcaleṉ ṟēyaṉ ṟavaṇmāṉaṅ kāttaṉai yappaṭiyiv
vañcakan taṉṉaiyum tīrttaruḷ vāykara vālvaruntum
kuñcaraṅ kātta mukilē makarak kuḻaikkoṇṭalē. [43]

maṟukāma ṉāṅkaṇ maṉañcali yāmaliv vañcakarvan
tiṟukāma leṅkaḷaik kāttaruḷ vāytuṇa rīṉṟamaṇam
peṟukāvil vācac ceḻuntēṟa luṇṭiḷam pēṭṭuvari
aṟukāl varivaṇ ṭicaipāṭum pēraiyi laccutaṉē. [44]

kākkuṅ toḻiluṉak kallātu vēṟu kaṭavuḷarai
nākkoṇṭu collat takuvataṉ ṟēnaṇu kātuviṉai
nīkkum paṭikkaruṭ kaṇpārt tiraṭci niṟaintapuṉal
tēkkum poḻiṟṟeṉ ṟiruppērai vāḻum ceḻuñcuṭarē. [45]

kaṇṇuk kiṭukkaṇ varumpō timaivantu kāppatupōl
eṇṇukku ṇīṅku tuyartavirt tēyeṅka ḷukkaruḷvāy
viṇṇukku ḷōṅkum poḻiṟkuru kūraṉ virittatamiḻp
paṇṇuk kiraṅkum paramāteṉ pēraip paḻamporuḷē. [46]

catturu vaittaḷḷi yeṅkaḷaik kāttut tayavupurin
titturu vattaiyu māṟṟukaṇṭā yilaṅ kāpuriyōṉ
patturu vaṅkoṇṭa ceṉṉika ṭōṟum patittamuṭik
kotturu vakkaṇai toṭṭāy makarak kuḻaikkoṇṭalē. [47]

irumpāṉa kaṉṉeñca vañcaka ṉārkku miṭarviḷaippōṉ
tirumpāma ṉīkki yemaikkāt taruṇaṟai tēṅkumukai
arumpāru meṉmala rārāman tōṟu mamutampoḻi
karumpāruñ cennel vayaṟpērai vāḻkaru ṇānitiyē. [48]

muṉṉiṟ purinta peruviṉai yāṉmuṟṟu mēmalaṅki
iṉṉaṟ paṭāma lemaikkāt taruḷiṟai tīrttaruḷpūṅ
kaṉṉaṟ ṟaṭamuṅ kamukā ṭaviyuṅ katirppavaḷac
cenneṟ paḻaṉamuñ cūḻpērait teyva cikāmaṇiyē. [49]

tītām parattarcey tīviṉai yāvaiyun tīrttaḷikkum
mātām parattuva ṉīyalla vōmaṟai yōrparavum
vētām paratti ṉaṭuvē yaraviṉ viḻituyiṉṟa
pītām parattem perumāṉṟeṉ pēraiyiṟ pēroḷiyē. [50]

ālameṉ ṉōruruk koṇṭāṉai nīkki yakaṟṟavitu
kālamaṉ ṟōveṅ kaḷaikkāt taruḷak kaṭaṉilaiyō
ñālameṉ ṟōkaiyum pūmātu mēviya nātatumpi
mūlameṉ ṟōtiya mālē nikariṉ mukilvaṇṇaṉē. [51]

meykoṇṭa poyyeṉa vittuyar māṟṟi vilakkamuṟṟum
kaikaṇṭa teyva muṉaiyaṉṟi vēṟilai kāṉṟaviṭap
paikoṇṭa nāka muṭimēṟ caraṇam patittunaṭam
ceykaṇ ṭakarkula kālāteṉ pēraiyiṟ cītaraṉē. [52]

muttit tapōtaṉark kuṅkalai vēta mutalvarukkum
cittitta niṉpatañ cēvippa teṉṟuko ṟēvakimuṉ
tattitta titti yeṉanaṭit tēyiṭait tāyarmuṉam
mattitta veṇṇeyk kukantāyteṉ pērai maṇivaṇṇaṉē. [53]

nimpa vaḷakkaṉi pōṟkacap pākiya nīcaṉuḷam
vempa vaḷatta viṉaiyaṇu kāmal vilakkiviṭāy
kumpa vaḷattayi ruṅkuṭap pālum kuṉittaruntum
cempa vaḷattem perumāṉṟeṉ pēraiyiṟ cītaraṉē. [54]

ūḻvē taṉaiceyya vārātuṉ ṉāma muraittavarkkut
tāḻvētu millai mikunaṉmai yēvarum cañcarikam
cūḻvēri taṅkum tuḻāyppuya lēyeṅkaḷ tuṉpakaṟṟum
vāḻvē marakata vaṇṇāteṉ pēraiyiṉ mātavaṉē. [55]

muṉṉam paḻaki yaṟiyō mavaṉai mukamaṟiyōm
iṉṉam paḻaviṉai vārāmaṟ kāttaru ḷēṟṟaceṅkāl
aṉṉam paḻaṉa vayaṟōṟun tuñcu maṭarntapacum
teṉṉam paḻañcori yuntirup pēraiyiṟ cītaraṉē. [56]

āka nakaikkum paṭitiri vōṉkaṭan tappuṟamāyp
pōka nakattiṟ pukuntōṭa vēyaruḷ pōrkkaḷattil
māka nakappeyar koṇṭāṉai mārvam vakirntaceḻum
kōka nakacceṅkai yāṉē makarak kuḻaikkoṇṭalē. [57]

poyyā ṉiṟainta koṭiyavem pātakaṉ poyyumvampum
ceyyāma leṅkaḷaik kāttaruḷ vāyceḻun tāraracar
moyyāka vantaṉiṟ pāṇṭavark kāka muḻaṅkucaṅkak
kaiyā karumukil moyyāteṉ pēraiyiṟ kākuttaṉē. [58]

ikaliṭa māṉa pulaiyaṉai māṟṟiṉi yeṅkaḷukkōr
pukaliṭa nīyaṉṟi vēṟumuṇ ṭōpukal kaṟpamelām
pakaliṭamāṉa catumukat tēvoṭu paṇṭorunāḷ
akaliṭa muṇṭa pirāṉēteṉ pēraik katipatiyē. [59]

kaiyaka nellik kaṉipō lemaittiṉaṅ kāttaḷikkum
tuyyakaṇ ṇaṉceḻuṅ kāyā malarvaṇṇaṉ cukkiraṉār
ceyyakaṇ ṇaitturum pālē kiḷaṟic ciṟukuṟaḷāy
vaiyaka maṉṟaḷan tāṉṟamiḻp pēraiyiṉ mātavaṉē. [60]

kalakak koṭiya pulaiyaṉem pāṟceyta kāriyattai
vilakak kaṭaṉuṉak kallātu vēṟilai vēlaicuṟṟum
ulakat taṉimuta leṉṟaṟi yāma lupāyam ceyta
alakait tuṇaimulai yuṇṭāyteṉ pēraiyi laccutaṉē. [61]

kaiccaka ṭaittoḻil koṇṭē tiriyuṅ kapaṭaṉ ceyta
iccaka ṭattaiyu māṟṟi viṭāyiṭai mātaruṟi
vaicca kaṭattayi ruṇṭē tavaḻntaṉṟu vañcaṉviṭṭa
poyccaka ṭattai yutaittāyteṉ pēraiyiṟ puṇṇiyaṉē. [62]

puṇṇiya nantaku mārāmuṉ ṉāṭceyta puṉmaiyiṉār
paṇṇiya nantam viṉaitavirp pāypala kālumuḷam
kaṇṇi yaṉantaṉ muṭimē ṉaṭikkum karuṇaimukil
eṇṇi yaṉanta maṟaitēṭum pēraik kiṟaiyavaṉē. [63]

iṟaiyava ṉemperu māṉeṭu māleṟi nīrpporunait
tuṟaiyava ṉēḻai yaṭiyār cakāyaṉ cuṭariravi
maṟaiya vaṉantikaḻ nēmitoṭ ṭāṉeṉ maṉakkaruttil
uṟaiya vaṉañcuṭum tīppōlap pātakaka mōṭiṭumē. [64]

akkaṇañ cātenta vēḷaiyeṉ ṟālu maḷittaṉainī
ikkaṇañ cāla varuntumem pāliraṅ kātateṉṉō
maikkaṇañ cāyaṉ maṭamātuk kāka vaḷarmitilai
mukkaṇaṉ cāpa miṟuttāyteṉ pērai mukilvaṇṇaṉē. [65]

āṭakac cēvaṭi yālema tāvi yaḷittaṉaikārk
kōṭakap pāvikaḷ vārāmaṟ kāttaṉai kōcalanaṉ
ṉāṭakat tōrcilai tāṅkiveṅ kūṟṟai nakaikkumantat
tāṭakaik kōrkaṇai toṭṭāyteṉ pērait tayānitiyē. [66]

paraṉē parāpara ṉēpati yēpati koṇṭacarā
caraṉē neṭumpara tattuva ṉēcamar vēṭṭeḻunta
karaṉē mutaṟpati ṉālāyi raṅkaṇ ṭakaraivellum
uraṉē nikar mukil vaṇṇāvin nāḷvan tutaviṉaiyē. [67]

kālik koruvarai yēntiṉai neñcaṅ kalaṅkumeṅkaḷ
mēlik koṭuviṉai vārāmaṟ kāttaṉai mēṉmaitarum
pāluk kiṉiya moḻiyāḷait tēṭip pakaiyaiyeṇṇā
vālik korukaṇai toṭṭāyteṉ pērai maṇivaṇṇaṉē. [68]

arāmari yātai yaṟiyāta vañca ṉataṭṭavemaip
porāmara ṇātikaḷ vārāmaṟ kāttaṉai pūtalattil
irāmā veṉumpaṭik kēnī yorukaṇai yēvineṭu
marāmara mēḻun tuḷaittāyteṉ pēraiyiṉ mātavaṉē. [69]

mātava ṉēkaru ṇākara ṉēyeṉ maṉaviruṭkōr
ātava ṉēkaru māṇikka mēmala rācaṉattiṟ
pōtavaṉēka meṉavē paravip pukaḻn takuḻaik
kāta vanēkam piḻaiceyta veṅkaḷaik kāttaruḷē. [70]

atipāvañ ceytu piṟantālu mappoḻu tañcaleṉṉal
vitipāra maṉṟuṉak keṅkaḷaik kāppatu vērimaṭaṟ
potipāḷai mīṟi neṭuvāḷai yāḷaip porutuvarāl
kutipāy porunaik katipā makarak kuḻaikkoṇṭalē. [71]

makarak kuḻaiyu mukakānti yummaṇi mārpamum poṟ
cikarak kuḻaiyum puyapū taramunaṟ cēvaṭiyum
pakarak kuḻaiyun tirunāma munneṭum pātakanōy
takarak kuḻaiyum paṭiyurai yīruyir tāṅkutaṟkē. [72]

ōruru vāyiraṇ ṭāymūva rāki yupaniṭatap
pēruru nāṉkaim pulaṉā yaṟucuvaip pētamatāyp
pāruru vēḻeṭ ṭeḻuttāyp pakarum piraṇavamāyk
kāruru vāṅkuḻaik kātaruṇ ṭēyemaik kāppataṟkē. [73]

iṭaintō riruppiṭa millāta vañcaka ṉēṅkimaṉam
uṭaintōṭa nōkki yemaikkāt taṉaiyuyar vīṭaṇaṉon
taṭaintē ṉeṉavaṉ ṟaracaḷit tāyaṟu kāṟcurumpar
kuṭaintōkai kūru malarppoḻiṟ pēraiyiṟ kōvintaṉē. [74]

kōvinta ṉāyar kulattutit tōṉceḻuṅ kovvaic cevvāy
māvintai nāyakaṉ pūmātu kēḷvaṉ poṉ vāṉavartam
kāvinta nāṉilat tākkiya piṉṉai kaṇavaṉ poṟṟāḷ
mēvinta nāḷeṇṇu neñcēteṉ pērai vimalaṉaiyē. [75]

viṇṭalat tāpata rummimai yōrunal vētiyarum
paṇṭalat tālvarun tātavark kākap pakaitavirttāy
maṇṭalat tātavaṉ pōṟkatir vīcu maṇimakara
kuṇṭalat tāytaṇ ṭamiḻppērai yeṅkaḷ kulateyvamē. [76]

purātaṉaṉ māyaṉ puruṭōt tamaṉpari pūraṇaṉvev
virātaṉai māya vatai ceyta kāraṇaṉ viṇṇavarkōṉ
carātaṉa māya meṉavē yiṟuttavaṉ ṟaṉṟuṇaiyām
kirātaṉai mālumi koṇṭāṉṟeṉ pēraiyiṟ kēcavaṉē. [77]

valaiyuṟ ṟiṉampiri yuṅkalai pōla maṟukimaṉam
alaivuṟṟu naintu meliyāmaṟ kāttaṉai yampuvikkē
nilaiyuṟṟa teṇṭirai munnīraic cīṟu neṭumpakaḻic
cilaiyuṟṟa ceṅkai mukilēteṉ pēraiyiṟ cītaraṉē. [78]

cītara ṉēmatu cūtaṉa ṉēcilai yēntupuya
pūtara ṉēpula vōramu tēpuvi tāṅkiyakā
kōtara ṉēyaṉṟo rālilai mēṟpaḷḷi koṇṭaruḷtā
mōtara ṉēkula nātā nikariṉ mukilvaṇṇaṉē. [79]

cērīr ceṉaṉa meṭuttavan nāṇmutaṟ ṟīṅku ceyva
tōrīr caṭaippaṭ ṭuḻaluntoṇ ṭīrnaṟa vūṟṟitaḻit
tārīca ṉārkku miravoḻit tēyoru cāyakattāl
mārīca ṉaiveṉṟa mālkuḻaik kātar malaraṭikkē. [80]

puṅkava ṉemperu māṉeṭi yōṉpuṭai tōḷpuṉaiyum
caṅkava ṉamperu mānilam pōṟṟun tayā paraṉmā
tuṅka vaṉantiri yuñcūrp paṇakai tuṇaimulaikaḷ
veṅka vaṉatti laṟuttāṉṟeṉ pēraiyil vittakaṉē. [81]

vittaka ṉēmip pirāṉṟiru māṟiri vikkiramaṉ
pattarka ṇeñcuṟai yumpara māṉantaṉ paṇṭorunāḷ
mattaka māmalaik kōṭoṭit tāṉmukil vaṇṇaṉeṉṟē
kattaka mēyika mēpeṟa lānaṟ katiyeṉpatē. [82]

kūcuṅkaṇ ṭīrmuṉ varakkoṭuṅ kūṟṟuṅ kuḷirntamaṇam
vīcuṅkaṇ ṭīrnaṟun taṇṇan tuḻāyviti yālviḷainta
mācuṅkaṇ ṭīrviṉai yummaruṇ ṭōṭu makiḻntorukāṟ
pēcuṅkaṇ ṭīrtaṇ ṭamiḻppērai vāṉap pirāṉeṉavē. [83]

aṉpark karuḷva tuṉakkē toḻilaṭi yēṅkaḷintat
tuṉpap paṭāmaṟ ṟuṇaiceyva teṉṟukol cūṭṭumaṇi
iṉpap paḵṟalaip pāmpaṇai yiṟkaṇ ṇiṇai tuyilum
eṉpaṟpa nāpa mukuntāteṉ pēraik kiṟaiyavaṉē. [84]

murāri karāvai muṉintāṉ ṟayāpara mūrttimukkaṭ
purāri kapāla moḻittāṉ catumaṟai pōṟṟaniṉṟāṉ
parārita yatti lirāṉaṉpa rēttum paṭiyiruppāṉ
curāri kaḷaippaṭa veṉṟāṟeṉ pēraiyiṟ ṟūyavaṉē. [85]

vēlikku ṇiṉṟu viḷaipayir pōla virumpumeṅkaḷ
pālik koṭuntuyar tīrttaḷit tāypakai veṉṟapuya
vālikkum vēlaikku māṉukku māya mayaṉmakaṭaṉ
tālikkuṅ kūṟṟuva ṉāṉāyteṉ pērait tayānitiyē. [86]

pārati nāvi luṟaivōṉun tēvar palarumaṉpu
kūrati kānti malarccē vaṭiyiṉai kūṟumaivar
cārati pērai vaḷarcakra pāṇi caraṇameṉṟē
mārutik kīnta tirunāma nāḷum vaḻuttuvaṉē. [87]

pērāḻi vaiyaka mellā maṉumuṟai pētaliyā
tōrāḻi yōcci yaracaḷit tēpiṉ ṉuṟuvarpatam
kūrāḻi yēntun tamiḻppērai vāḻkula nātaṉeḻiṟ
kārāḻi nīrvaṇṇaṉ pērā yirattoṉṟu kaṟṟavarē. [88]

cikaran tikaḻuniṉ kōpura vācaliṟ cēvikkanām
pakarun tavamuṉam peṟṟila mōmaṭap pāvaiyartam
takaran taṭavu maḷakā ṭaviyiṟ ṟavaḻntiḷaṅkāl
makaranta moṇṭiṟaik kuntirup pēraiyiṉ mātavaṉē. [89]

mantara māmalai mattāka vēlai matittaṉaikā
mantara mītu puriyāma ṉūṟṟuvar māyavaivar
mantara ñāla maracāḷa vaittaṉai vāṉpakaimuṉ
mantara cūḻcciyiṉ veṉṟāyteṉ pēraiyiṉ mātavaṉē. [90]

vāmaṉa ṉūṟṟeṇmar pōṟṟum pirāṉmala rāḷkaṇavaṉ
pūmaṉai nāpiyiṟ pūttō ṉaṭaṅkap puviyiṭantōṉ
kāmaṉait tanta tiruppērai vāḻkaru ṇānititaṉ
nāmaṉaic cintaiyil vaittilar vīḻvar narakattilē. [91]

aruṅkoṭik kōrkoḻu kompeṉa vemmai yaḷippatuñcey
tiruṅkoṭi yōṉaiyu māṟṟiviṭ ṭāyiṟu māntuvimmi
maruṅkoṭit tōṅku mulaiccā ṉakiyai varuttañceyta
karuṅkoṭik kōrkaṇai toṭṭāyteṉ pēraiyiṟ kākuttaṉē. [92]

arantarum vēlviḻi yāraṉu rāka makaṟṟiyuyar
varantara vallavaṉ vāṉap pirāṉeṅkaḷ valviṉaiyait
turantara ṉākavan tañcaleṉ ṟōṉṟaṉ ṟuṇaimalarttāḷ [93]
nirantaram pōṟṟu mavarē purantarar niccayamē.

kāṇṭā vaṉamerit tāṉṟarit tāṉeṉ karuttilaṉpu
pūṇṭā ṉeḻiṉmaṇip pūṇā ṉaṟivaṟṟa puṉmaiyarai
vēṇṭā ṉaṭiyavar vēṇṭaniṉ ṟāṉviri nīrppuṭavi
kīṇṭāṉ ṟamiyaṉai yāṇṭāṉṟeṉ pēraiyiṟ kēcavaṉē. [94]

kēcavaṉ pērai vaḷarvācu tēvaṉkai kēcicollāl
nēca vaṉampukun tōrmāṉai vīṭṭi nicācararai
vācavaṉ ceyta tavattāṟ ṟolait taruṇ mātavaṉ pēr
pēca vaṉanta lilumvaru mōperum pētaimaiyē. [95]

kaḻakā raṇattiṉ payaṉaṟi yāta kapaṭaṉemmaip
paḻakāta vañcaṉai nīkkuvit tāyiṭaip pāvaiyar tam
kuḻakā vaḻuti vaḷanāṭa kōvart taṉameṭutta
aḻakā makarak kuḻaiyāyteṉ pēraiyi laccutaṉē. [96]

accutaṉ pērai yapirāmaṉ ceñco lacōtakkaṉpām
meyccuta ṉeṅkaḷai yāṭkoṇṭa māyaṉ vicayaṉukkā
accuta nantaik kuṟittā ṉaravinta lōcaṉaṉmuṉ
naccu taṉañcuvait tuṇṭāṉeṉ pārkku narakillaiyē. [97]

illaip patiyeṉ ṟiruntuḻal vīreḷi yēṅkaḷ caṟṟum
tollaip paṭātaruḷ pēraiyem māṉpatat tūḷikoṭu
kallaippeṇ ṇākkuṅ karuṇā karaṉmuṉpu kañcaṉviṭṭa
mallaip porutava ṉeṉṟōtat tuṉpam varātumakkē. [98]

vārā yaṇuveṉu neñcēyañ cēlvañ cakamakalum
kūrā yaṇintavaṉ cēvaṭik kēyaṉpu kūrntumaṟai
pārā yaṇampayi ṉūṟṟeṇmar nāḷum parintutoḻum
nārā yaṇaṉṟirup pēraiyem māṉṟaṉai naṇṇutaṟkē. [99]

patamum pataccuvai yuṅkavip pākamum pākacceñcol
vitamum vitivilak killā viṭiṉum viyantaruḷaṟ
putameṉ ṟaḷiriḷan tēmāvum pūkap poḻilumaḻaik
kitameṉ pacunteṉṟal vīcunteṉ pēraik kiṟaiyavaṉē. [100]

vāḻttu

pārvāḻi nūṟṟeṇpa pativāḻi māṟaṉ paṉuvaliyaṟ
cīrvāḻi nūṟṟeṇmar nīṭūḻi vāḻiyic centamiḻnūl
ērvāḻi maṉṉa riṉitūḻi vāḻiyen nāḷumaḻaik
kārvāḻi pēraik kuḻaikkātar vāḻiyik kāciṉikkē.