Srinivacaiyankar Iyarriya [Maturakavi] (=Srinivasa Aiyengar): Iramayana venpa - part 2 (cantos 5-6) Input & proof-reading: Mr. & Mrs. Devarajan, Durham, NC, USA Webpage preparation : Dr. Kumar Mallikarjunan, Blacksburg, VA, USA This file was last revised on 12 Feb 2003 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (c) Project Madurai 2002 Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of tamil literary works and to distribute them free on the Internet. Details of Project Madurai are available at the website http://www.tamil.net/projectmadurai/ You are welcome to freely distribute this file, provided this header page is kept intact. maturakavi ÷rã­ivāca aiyaīkār iyaŸŸiya irāmāyaõa veõpā - pākam 2 kāõņaīkaë 5 & 6 irāmāyaõa veõpā - iraõņām pākam (5, 6-vatu kāõņaīkaë) irāmāyaõa veõpā - mutal pākam 0. pāyiram 1. pālakāõņam 2. ayēttiyā kāõņam 3. āraõiya kāõņam 4. kiņkintā kāõņam 5. cuntara kāõņam 5.1. kaņal tāvu paņalam 5.2. årtšņum paņalam 5.3. kāņcip paņalam 5.4. uruk kāņņu paņalam 5.5. cåņāmaõip paņalam 5.6. po×iliŸuttu paņalam 5.7. campuvāli vataip paņalam 5.8. pa¤ca cš­āpati vataip paņalam 5.9. pācap paņalam 5.10. piõi vãņņu paņalam 5.11. eriyåņņu paņalam 5.12. tiruvaņi to×uta paņalam 6. yutta kāõņam (pāņalkaë 1- ) 6.1. irāvaõa­ mantirap paņalam 6.2. iraõiyap paņalam 6.3. vãņaõa­ aņaikkalap paņalam 6.4. ilaīkai kšëvip paņalam 6.5. varuõa­ai va×i všõņu paņalam 6.6. tiruvaõaip paņalam 6.7. ottuk kšëvip paņalam 6.8. tā­aikāõ paņalam 6.9. aõivakuppup paņalam 6.10. aīkata­ tåtup paņalam 6.11. mutaŸpērp paņalam 6.12. kumpakaruõa­ vataip paņalam 6.13. māyāca­akap paņalam 6.14. atikāya­ vataip paņalam 6.15. nāka pācap paņalam 6.16. pirammāstirap paņalam 6.17. kaëaīkāõ paņalam 6.18. maruntup paņalam 6.19. māyā cãtaip paņalam 6.20. paņaik kāņcip paņalam 6.21. målapalam vataip paņalam 6.22. všlšŸŸa paņalam 6.23. irāvaõa­ vataip paņalam 6.24. mãņcip paņalam 6.25. tiru apiņška , tirumuņicåņņup paņalam irāmāyaõa veõpā 5. cuntara kāõņam 5.1. kaņal tāvu paņalam všntar muņiviëaīkum viõõēr pu­aimuņiyām māntar kuŸaitãra varumaruntāy - āyntamalart tš­u¤ curumpum ceŸiyum ce×untaņamum kā­um kaņantā­ ka×al....1 eņutta uruvam ilaīkai aëavāka aņuttuŸainta vā­araīkaë a¤cap - puņaittuyartēë koņņi­ā­ ārttā­ kulicat tiŸaipatiyai eņņi­ā­ pārttā­ e×untu....2 ma­­ilaīku kēpuramum māņamumpo­ māmatilcå× mi­­ilaīku vãti vilācamumcšr - te­ilaīkai kaõņiõaittēë koņņik kaka­mukaņuī kāci­iyum viõņatira vārttā­ vekuõņu....3 iruõņa kiriccikaram šŸiņimu­ vã×a uruõņa te­avš oņuīki - veruõņu purappaõaikaë tšyap puraõņa­apēr āõmai karappaõaiya mākak kari....4 parivata­a mākkaë paņarmu×aiyil ma­­i teritarattēë ākamelām tšrntu - purakara­ār vāņkayilai veŸpeņuttu va­pi×antu mā×ānta tēņkapaņa­ ottār tuyarntu....5 uõõamuta måņņi uyirpēl vaëarttamaõi vaõõak kiëikaë ma­amtaëara - naõõariya tantuõaivar mārpan ta×uvi­ār mãcce­Ÿār kantaruva nallār kacintu....6 āyiņaiyi laīkata­ai ātiyēr mārutiyait tāyaruëti e­Ÿuë ta×ainturaippa - tåyava­um na­Ÿe­avš koõņu nayantā­ na­imalartåy a­Ÿamarar šttiņavš āīku....7 mārpoņukki vāleņuttu va­Ÿā­ uramaņakki vārtaņakkai nãņņi valiyiõaittēë - mšrue­ak kaõņa¤ curuīkak kaņuīkāl e­ae×untā­ aõņa muņiyuŸi¤ca āīku....8 kallum maramum kaņuīkaëiŸum maŸŸevaiyum pullum piŸavum puõarimšl - viluņaiyem kēmā­Ÿa­ tåtu kuŸittaņaiva pēlaņainta tāmaneņu mārutipi­ tā­....9 aŸantāŸš cellum aŸattē­Ÿal nākap puŸattāya vekap putukkāl - niŸattārmaik kallēla meŸŸak karaiyarumpāk kaīkaëelām ullēla māya tulaintu....10 ara­aya­ta­ tēëāy ariciramāy āka ura­aņivā­ maŸŸai uŸupput - taruma­mutaŸ pālakarāyt tšvar palamayirāy uŸŸate­a mšle×untā­ vãra­ vicaintu....11 nallaŸaīkaë ēīka na­imãc celumiŸaiva­ vallarakka­ ta­makaëai vā­ciŸaiyil - alluŸuttum kāŸkarutār uõņēak kaŸpaõiyaik kāõumā pāŸkaņalmšŸ cellum paricu....12 vāëeyiŸŸu mi­­ilaīka vaõõamaõik kuõņalamviŸ kšëeŸippa vā­aī kiëarnte×uvā­ - nãëuŸuppo­ vallilaīkai va­ma×aiyā­ māytarappey vāëariyāŸ cele×unta tottā­ ceŸintu....13 nšmi varaivaëaittu nãõmatiyai mš­måņi vāmaneņu mšruvi­ai vālākkik - kēmutalēr tiõkā liņaiviņutta cãrkkatali yāīkamaintā­ viõkā le×untā­ viraintu....14 ticaiyaëavā yuëëa timiīkilamš yāti icaiyaëavu koõņavuyir ellām - vicaiyaëavāyp po­Ÿi mitantu puõari yiņaippolinta o­Ÿi­mšl o­Ÿā ulaintu....15 pa­­ariya mālai paņararuvi pāņuŸattaõ po­­i­ cikaram poliyavš - ma­­iyatu kainākam ma­­ā­ kaņuīkāl e­acceluīkāl mainākam e­­um malai....16 kāci­iyai mu­­am karantā­ ta­aivãņņip påcurarkaë pēŸŸap puõarivāyt - tšcupu­ai vārāka mēīka malaipēl e×untaneņu vārāka mēīka vaëarntu....17 kaõõaī kamalak kayamilakak kaŸpakatti­ vaõõac ce×untār maliyavš - naõõariya ventakaiyā­ mā­atattuë mšvie×um po­muņiyār intira­ai oppa e×untu....18 ittiŸanš reytum irumpoŸaiyai eõtavattē­ cittiranšr e­­at tikaittuņa­š - attalaiyil untā uyarntā­ uvarit talaimuņikã× antē vi×unta tami×ntu....19 ārāta kātal atumu­Ÿa akku­Ÿam ērmā ­iņa­āy u×aiuŸŸš - pšrāëa niŸkuriyš­ ni­­aņiyš­ nšrmaiyuëš­ ni­­šva lukkuriyš­ e­Ÿā­ uvantu....20 mu­­ē­ vilaīkal mu×utum ciŸaiyarinta a­­āë e­aiu­ aruntātai - u­­āp puõariyiņai vã×ttup purantā­ puviyil iõarmuņiya tārāy i­itu....21 apperiyē­ ta­maka­nã ātali­āl āõņakaiyãīku ippo×ute­ mšŸŸaī kiëayāŸit - tuppuŸayā­ tantaruëva kēņi taņaiuraiyšl e­Ÿuraittatu antamilāk kātal amaintu....22 nallaŸiva­ u­­i nayamuņaiyā ­e­ŸaŸintu colluraiyāŸ ŸšŸietir colluīkāl - ellaiyilā va­muņika ëēņum maruīkoëirnta tāīkaruõap po­malinta nãlap poruppu....23 kaõņā­ viyante­ karutta­ai muŸŸiyalāl uõņš­ iruntiī kuŸavāņš­ - viõņš­āy mãõņuŸuīkāl ni­pāl viruntāva­ e­Ÿuraittā­ påõņapuka×p påõā­ polintu....24 mu­piņaipi­ ­ēri­ mutalām puka×uņaiyēr e­pu muyirum i­itãvar - a­puņaiyār ta¤cãrmai collat tarama­ Ÿayarale­Ÿā­ a¤cā valiyuņaiyā­ āīku....25 ci­­a¤ ciŸukāŸ ce×uīka­ie­ Ÿeõõinamai mu­­aī kaņuku muyaŸciyā­ - i­­um vicaintā­e­ Ÿeõõi veyilava­um a¤ca vicaintā­nam mārutiyu mšl....26 akkāl amarar ņalaŸivā ­āīkšvap pukkāë curacaip peyarpu­aivāë - nakkā mu×aivāy tiŸantu mu­inturaittāë o­Ÿum vi×aiyā­ai nēkki miņaintu....27 e­vāyai a­Ÿi iņamiī ku­akkaritu mi­vā ëeyiŸŸu miņaŸkuraīkš - mu­vāynta naŸpacikku nā­e­Ÿāy nallainã e­Ÿuraittāë veŸparakki yā­āë vekuõņu....28 nšrvāyp pukuntuŸuva­ nšri×ainã ti­­ie­a vārvāyp pukuntu vaëarntā­pi­ - kārvāyu mi­­ale­a vantā­ veëiyšav viõõavarkaë po­­alarkaë tåvap puka×ntu....29 āyatukaõ ņa­­ai a­aiyāë puka×ntšttat tåyava­u māci coliški - mšyapo×utu aīkāra tārai aņaintāë a­alpēl iīkār kaņattir e­a....30 ārpparittāë āre­ Ÿataņņi­āë ālame­ac cãrtta piŸaippal tika×avš - tãrttaraīkap påvulakam koëëum pu×aivāy tiŸantuyirttāë māvaliyā­ mārutimu­ vantu....31 ippu×aivāy ellai ituvš va×ie­­a veppuruvaī koõņu viraintaõukit - tuppuņaiyāë ceyya kuņarpaŸittuc ce­Ÿā­ tiŸaŸkalu×a­ veyte×unta vāpēl viraintu....32 veīkaņ ka­aka­ virimār piņantanara ciīkam e×unta ceyalšpēl - aīkarakki mā×ān tuyirpataippa vā­mã te×untā­poŸ kš×ārnta meyyā­ kiëarntu....33 iīkuŸŸā­ e­Ÿār imaiyē rimaiyāmu­ aīkuŸŸā­ e­Ÿār aŸikilā - tuīkac ce×uīkaŸ pakanaŸumpåc cinti­ār tšvar u×untuŸŸa pētuë uvantu....34 itta­mai eytum iŸaiva­ emakkukanta atta­ ta­akkš aruntåta­ - pattip pavaëattiõ mālvaraipēŸ pāyntā­ paņarum kavaëattiõ māviŸ katittu....35 uëëuŸai aņņavaõaikkut tirumpa 5.2. årtšņum paņalam kaõņā­i laīkaik kaņinakaruī kāvalumviõ koõņārnta kēpuramum kēmaŸuku - maõņāvu māņamum maŸŸum vaëamum vaëamamainta kåņamum kāvuī kuŸittu....36 i­­akarē po­­akara me­Ÿš yeņuttuvamai pa­­avallār kåŸāta pāņeva­ē - ma­­un tavattā laņaintatuvē tā­etuvē ve­Ÿā­ civattāru ņaiyā­ terintu....37 ara­ kayilai veŸpukoõ ņā­Ÿatunšr māņap pura­kamalap puttšë pula­āl - vara­poliya te­­ilaīkai e­Ÿupeyar ceytamaittā­ kollē mi­­ilaīka ve­Ÿā­ virittu....38 po­­āŸ putukkip pu­aimaõikaõ mšŸpatittu mi­­ā la×utti veyiŸkatirē­ - mu­­ārap påci me×ukip pu­aimāņa meõõariya kāci­malai ye­pār kaõittu....39 po­­a karamškam putumaiyā ri­­akara ma­­uni×a­ mu­­uvari ma­­utalāl - tu­­ariya pākamuŸu moõkavitaip pāvalarkaë yåkamuŸa nākavula ke­pār nayantu....40 mālai yuŸumaõimš­ māņamumvā ­aņņiluŸu cālaiyu nãrāņun ta­iyiņamum - kēlamuņa­ maõõuī ka­aka va­aiku­Ÿum mālamaiya naõõumāl vā­a nati....41 antap puramu maruīkāvum māņaëiyār cantap puramum ta­iyiņamum - kantaruvattu āņaraīkum aīkayaŸka õā×iya­ai yāriruntu pāņaraīkum vā­kaŸ pakam....42 katiroëicel lātu ka­aliyš kātu nutiyilaivšŸ kāla­etir nēkkā­ - catamaka­ār mālum pukātu varaiyuīkāl vā­ulavuī kālum pukātu kalantu....43 vallarakka­ ta­­ai va×uttuvē vāõmalarā­ pullun tavattaip puka×tumē - nalliya­ål cãriŸ purintā­ ceyalaip puka×tumē yāraip puka×tum maŸintu....44 mantāra nã×al vayaīkuki­Ÿa māõpata­āl nantāta viõmš ­aņattalāŸ - Ÿantāru māvarainā vallēr va×uttalā­ māņcimaicāl tšvaraiyum okkum ciŸantu....45 paëëi yaŸaiyum pariniraiyār pantikaëum vaëëuŸumāl yā­aiyuŸum vārikaëum - viëëariya cšõuŸŸa tiõņšrc ce×umaõimā ņampiŸavum āõik ka­aka amaintu....46 vā­iņaiyum celva vaëiya­aiya vškatta på­iŸatta pēriŸ puka×uŸuva - nā­ame­ak kantaī kama×va kaõippil kaņumpariyi­ pantiyoru kēņi paņarntu....47 orukai irukom poņumum matanāl varuvā yuŸumai vaõamuņaiya - taruci­amār nãņuī kiriyai nikarva neņuīkariyi­ kåņamoru kēņi kuŸittu....48 maõõatirac celva vaëivā­iņai yaņaiva kaõõimaiyiŸ kātaī kaņukuva­a - veõõariya cšņavirnta māmaõiyāŸ tšcuŸuva tiõņšri­ māņamoru kēņi matippu....49 kantāra vãõaik kaëiyamutaī kā­Ÿo×uka mantāra vā­a maņanallār - paintāmat tāņuvār vaõmai yarakkiyarka ëāīkamaiyap pāņuvā ruëëam patintu....50 to×uki­Ÿār ākit tuyarāl ayarntu vi×uki­Ÿār a­pu veŸuttār - pa×uti­ mu×uki­Ÿā ri­pamaŸa måņiyapa­ ­ēyā la×uki­Ÿā rillai yavaõ....51 nãri ­eruppi ­eņumpa­iyi ­ãrvaëa¤cå× pāri liruntu palapalanāë - tãramuŸu meyttavattāŸ peŸŸa viëaiva­Ÿē všlarakkar ettavattāŸ peŸŸa titu....52 vaõõat tuëapa maõivaõõa­ vaikutaŸkēr kaõõiŸ ciŸanta kaņinakaram - eõõun tiŸa­malarā­ kālavarai cãrkeņuta luõņē aŸamuëatš yāki layarntu....53 cāŸŸuīkā le­­š taņamā malaruņaiyā­ pēŸŸuī kamalap purāta­a­mā - lāŸŸaluŸu¤ cãtara­uk kšŸŸa tiruttala mãte­ŸaŸiya všta muraiyā vitam....54 entirattšr maŸŸu mivuëittšr mãcce­maõi mantirattšr mšvi maticiŸanta - tantiratti­ uŸŸēr maŸuki ­u×aiyiruntu pētaruvar maŸŸēr maŸuki­ maki×ntu....55 e­­ap palavuni­ain teõõi yikalkaņantē­ po­­iŸ polinta po×ilvaraimšŸ - pa­­ariyēr mška me­akkoņiyēr mšvuvare­ Ÿšyiruntē ­āka¤ curukki­ā ­āīku....56 maŸaipporuëaip poyye­acco­ māõpilārne¤ci laŸattuŸaiyai nãttā ramaiccil - puŸattiruõmai yeīkum paranta te×uppariyu ņaiyā­tšr poīkalainãr mšlpāŸ puka....57 vallarakkar kēmā­ matiyār puka×pāņā malla­ mitilai makarāca­ - celvita­ai nšrciŸaikkaõ vaitta neņuntã vi­aippaya­āŸ kārpuran tākuī kalantu....58 akkā larakka raņalētai yaõņamuŸat tikkāti yevviņattu¤ celkuvār - pukkāyt tariyulaka¤ celvā ramarar kaõamu­­i viraikuvarta meõmšl veŸintu....59 kaņale×unta tāõņa­uma­ kārvaraiyiŸ pāya maņale×unta tārilaīkai ma­­a - ­aņalamainta nãõilāk koŸŸa neņuīkuņaivã×n tāīkumaõi vāõilā muŸŸu mati....60 vaņikoõņa cãrtti ya­ammāruti ta­kaiyāŸ poņiyuõ ņuyiri×antu pē­a - kaņiyuõ karāva­aiya cāla kaņaīkari ­šyā­atu irāviņaivan tēīku miruë....61 ivva×i yilaiya ­etirntā ­iraviyoņu cevvoëiya tiīkaë celavaŸiyāt - tevvariya vā­a mukaņuŸi¤ca māmaõiyi­ vāëoëicšr tā­a neņumatilaic cārntu....62 ce­­iyi laīkait tirumakaëār tēŸŸamaŸap po­­e×i­i yāttate­ap poŸpamaiyu - ma­­umaõi mi­vāy neņumatilvāy všntaravi­ vāya­aiya ma­vāyil kaõņā­ matittu....63 š×ulakil vā×va­amaŸ Ÿellā vuyirumo­Ÿāyc cå×uvari ye­­at toņarntālum - pā×iyuŸum i­­ilaiya vāyi liņaiyaņaīku me­Ÿuraittā­ ma­­ilaikoë tēëā­ matittu....64 cålattar kārmukattar tēmarattar cå×vi×iyāl mālattar všlvā ëaņaŸkarattar - pālattar eõõariyar veëëa mirunå Ÿe­umavarpāl naõõi­ā ­i­Ÿā ­a­i....65 akkaņalait tāyiī kaņaintš ­arita­Ÿu maikkaņali­ mikkuņaiya va­cš­ai - yikkaņalait tāvalari te­Ÿu takaintaya­ce­ mārutiyai yāva­aņā ve­Ÿā ëetirntu....66 nāliraõņu tēëuņaiyāë nālmukattā õā¤ciloņu cålamuta lāyutatti­ tēŸŸattāë - kāla­ kalaīkuī ka­aluruvak kāri×aiyāë kāval ilaīkaimā tšvi ye×untu....67 palvaõõat tåcuņuttāë palvaõõap pa­maõiyāë palvaõõaī koõņa paõimulaiyāë - nillaņanã ye­Ÿataņņi vantā ye­aiyāte­ ­e­Ÿāë ku­Ÿurutta ta­­āë kuŸittu....68 ettakaiya tšva re­i­u mivaõaņaiyac cittaī kalaīkuvarkaë tãvi­aiyā - luttamanã ye­­ē vuyiri×appā yškukanã ye­Ÿicaittāõ mu­­āë vitippaņiyš måõņu....69 na­­å­ muŸaiyaŸinta nāyaka­u naīkainallāy e­­š yu­akki×aviī keyti­āŸ - po­­āru mi­­akaraī kāõņaŸ kiya­Ÿš ­eëiya­e­ac co­­amo×i kšņņāë tuõintu....70 va¤ca muņaiya­iva­ vā­aramu malla­e­a ne¤ca×a­Ÿu poīki neņu¤cålam - ta¤came­a všvi­āëaiya ­iruī karattāŸ paŸŸinilan tåvi­ā­ kaõņāë toņarntu....71 maŸŸum paņaiyai va×aīkāmu­ vavvi­a­viõ ceŸŸamuŸa vãcat tiŸaŸkarattāŸ - poŸŸoņiyu meŸŸinā ëaiya­ivaë peõõe­ak karuti yeŸŸi­ā­ aīkai eņuttu....72 vicaiyaca­i vã×a vi×untaruva ņe­­a pacaiyaŸavš vã×ntāë pataittāë - acaivilvali mārutiyai nēkki vakuttāë va×ikuruti vārutiyai mšva maruõņu....73 na­­alaīkaë vāyntēy naëirmalarpput tšëe­aiyip po­­akaraī kākkap puka­Ÿā­yā - ­a­­ava­ai etta­aiyāõ ņaiya vivaõvā×va te­Ÿuraippa atta­ mo×intā ­aŸintu....74 vaīuraīko­ Ÿu­­ai malarkkarattāŸ Ÿākkiyakā le­patanã kāõņi ye×ililaīkaip - po­puripi­ kšņuŸu māle­Ÿu kiëatti­ā ­avvāŸš pāņamaintš ­e­Ÿāë parintu....75 niŸkariya to­Ÿuëatē nãti yuņaiyāye­ ŸeŸkala­kaë påõņā ëicaittška - maŸkulavu va­puyattā­ mšru matilkaņantap pāŸpukuntā­ mu­pa­aņi vā×tti muya­Ÿu....76 kaņalu maŸaluī kaņuviņamuī kåņņi yuņaluī karamu moëira - vaņavaraiyaik kāla vamaittaneņuī kaõpaņaikoë vā­aiyite­ āvamē ve­Ÿā ­aņaintu....77 viņanšr tuyilvā­ va×ipi×ai cērak kaņaivāy naŸavoņumå­ kālap - puņaipšrā vantaka­ē ve­­a vayirttā­mey yāŸŸalaru vento×ilā ­e­Ÿā­ viyantu....78 pattut talaiyuņaiya pātaka­ā ralla­iva ­ettakaiya pšrva×iyē ve­Ÿu­­ā - vattalaiviņ ņāyiramāņaī kaëaritiŸ kaņantu ce­Ÿā­ nāyakiyai nāņi na­i....79 cantikaëu nallaŸatti­ cālaikaëun tāraõiyār pantikaëum pāņum pa­ittuŸaiyu - mantiramum āvinu×ai yāvakamu maņain ta­a­at tšvita­ai nāņit tirintu....80 vā­avarum maõõulaki­ mā­avaru maŸŸulakat tš­aiyaru mštta viõõaņainta - ¤ā­a naņaiyā ­akanāņi na­Ÿe­avš kaõņā­ viņaipē ­aņaiyā­ viraintu....81 nallaŸama­ ­ā­uruvš naõõiyava õuŸŸate­a collariya puõõiya­aic cå×cciyi­āl - mallamainta tēëā­u nēkkic cukuõa­iva ­e­ŸaŸintā­ všëāõmai ve­Ÿā­ viyantu....82 āyiram pattāyiramē rāyiramā ņaīkaëellām šye­umu­ ce­Ÿā ­ikalvallā­ - cāyaŸ catamaka­ār vaikun ta­icciŸaiyuī kaõņā­ ituvē vitiye­ Ÿetirntu....83 aīkaka­Ÿa pi­­ai yarivaiyartam nāppaõoru maīku le­attuyilu māmaka­ai - yiīkiva­ē cevvš ëiva­kariya­ tšruīkā le­Ÿuraittā­ avvš ëaņalo×intā ­āīku....84 vãra ­iva­maka­āy mšvat tavampurintā­ pšrarumai co­­āŸ perita­Ÿē - tãra­iva­ ta­pē rarite­Ÿu cāŸŸi­ā­ Ÿā­aka­Ÿā­ mi­pēlu meyyā­ viraintu....85 atikāya­ vãrat taņalak kaya­pal atikāra vãra ramaiyu¤ - catirāru māņamoru kēņi maruvi­ā­ māltåta­ kåņamoru kēņi kuŸittu....86 ettakaiya māņa me­i­uī kaņanta­a­pi­ catta mukiluvari tā­e­evš - nittamukan tārka×i všlai ya­aiyataõi yārnaņuvaņ pšraka×i kaõņā­ peyarntu....87 avvšlai tāyvan taņaintš ­aka×iye­u mivvšlai tāva leëita­Ÿā­ - maivšlai yš×um vaëainta te­umāŸitu ve­Ÿā­ vā×i ya­umā­ matittu....88 vemmaņaīka la­­ā­ viriyaka×i mu­viraivi­ mummaņaīku vška moņutāvit - temmaņarvšŸ kēmā­ puka×iŸ kulavi­ā­ koŸŸaneņum tšmāõpu ņaiyā­ terintu....89 pāti yiraviŸ pa­ireõņu yēca­aiyā yštamaŸu nålē riyampiyavā - Ÿētu maruvilakka m孟āy vakutta maŸukellā moruva­š ce­Ÿā ­uõarntu....90 parituyi­Ÿa kālāņ paņaituyi­Ÿa kēpak karituyi­Ÿa kaëëuõ kaëiyār - varituyi­Ÿa våņi­ā ra­Ÿi yuŸaīki­ār maŸŸevarum vãņi­ā re­­a miņaintu....91 všlarakka ma­­aruŸai vãti kaņantappā­ mšlava­u mški viraintaņalcšr - ālama­ā­ kāta liyakkiyartaī kaõmaŸukuī kaõņaka­Ÿā­ ētiyimaip pata­mu ­uŸŸu....92 vaõņi­amš ce­Ÿu va×uttāyē nãlamaõik kaõņarvarai yeņutta kātalarkkuk - keõņaivi×i nallārkkuk kāma­ikar nātarukku nāņaŸinta vallārkke­ ­uëëa mayal....93 kānta varaiyēvak kātala­ār kāmaruŸu mšntu mulaiyā yirumpēnã - vāyntaviëa¤ cåriya­ē tē­Ÿal tuõaimalarē ni­naya­am vāri×aiyš ye­Ÿāëēr mātu....94 uõõā ëuŸaīkā ¤ayirppuŸāë åcaloņu maõõār ka×aīkam ma­aiyāņāë - kaõõār maņalåra­ māŸāõ maõikkaõãr vāra kuņamā­umā mulaiyēr kompu....95 mu­­orukkāl vantā­ mukaīkoņā­ moyku×āl pi­­orukkāl vante­ piŸa×mulaiyai - ma­­utaŸku mālai yaëittā­ varakkāõš ­e­Ÿuëaintēr mālai yiruntā­ maruõņu....96 mayilviņuttāë pi­­um varakkāõāë mā×ki kuyilviņuttāë kompiŸ ku×aintāë - ayiliõaitta kaõmut tarumpak kalu×ntāëēr kāmariëam peõmutta mā­āë peyarntu....97 attakaiya mātar akaīkaņantā­ vi¤caiyartam puttamuta nallār putumāņap - pattikaņan tški­ā­ mā­muka­Ÿa ­šnti×aiyāë kēyiliņai mākamār tēëā­ matittu....98 vā­arampai mātar maõimalarppån tāëvaruņa ā­aiyiruī kēņņā lamaittiņuvi - tā­ani×a­ ma¤catti­ mãttaõ malaraõaiyiŸ kaõņuyilum a¤cattaik kaõņā­ ayirttu....99 mā­a­aiya vammayilai ma­­uneņu mārutiyu¤ cā­akiyā me­­ac calaīkoõņā­ - pē­atu nallaŸamu me­Ÿā­ nakaiyēņu nāõumuŸa alla lu×a­Ÿā­ ayirttu....100 ka­­aī karuīku×alak kārikaiyār kaŸpo×ukkam i­­aluŸa nãkkuī kole­Ÿuraiyā - ma­­aŸivā­ muŸŸu muõarntā­ mu×umatinš roõvata­am ceŸŸa maŸuīkuõattā­ Ÿšrntu....101 mā­iņartam peõõē valiyavuõar mātaracē š­ai yilakkaõaīka ëeytuŸi­um - nā­amuŸum påīku×alkaë cērap pulampuvāë pēkamelām nãīkuŸumā le­Ÿā­ ni­aintu....102 aīkaka­Ÿa pi­­ai yaõimāņat tārakaikkēr tiīka ëe­avš tika×tarumpoŸ - paiīka­akat tēëarakka­ māëikaikkaņ ņē­Ÿi­ā­ tē­Ÿāta nāëuņaippš rāëa ­a­i....103 kārāņum vaõõak kaņalkiņanta kāņciya­ai vārāņu māmulaiyār va­ku×uviŸ - pērāņum mattak karipē­ malaraõaiyiŸ kaõņuyilkoë pitta­aikkaõ kaõņā­ peyarntu....104 tikkacaīkaë ve­Ÿa tiŸalā­aic cãtaiyi­āl nekkuruki ni­Ÿa nilaiyā­aic - cakkaramum nšrpārum vacciramu nãõma×uvum tēëāta mārpā­aik kaõņā­ matittu....105 appuvi×i yācai ya­alåŸa vākamelāī koppuëatti­ všrvai kotittåŸac - ceppariya pattut talaiya neņumpāntaëe­a neņņuyirkkuī kuttira­aik kaõņā­ kuŸittu....106 kaõņā­ vi×iyiŸ ka­alo×ukak kaipicaintu viõņā ­iva­ai viŸaloņuīkat - taõņāt ta­imuņikaë pattun taraicitaŸat tākki yi­iyakalva ­e­Ÿā ­e×untu....107 vā­avarkku māmaŸaitšr vāõarukku mā­iņarām š­aiyarkkun tāyā ye­aiyāëu¤ - cā­akiyai va¤citta pātaka­ai māyttiņš ­škuva­šl va¤cittš­ yā­a­Ÿē vantu....108 nallaņimai ye­Ÿa na­iyuraiyā lāvatuvē pulliyavip pātaka­aip po­Ÿiņavš - mallamaitēë nālaintum pēkki na­iye×uva le­Ÿuruttā­ mšlaintum ve­Ÿā­ vekuõņu....109 aīkava­ai vãņņi yamaiva ­e­ave×uvā­ iīka×aka­ Ÿe­­a vi­ituõarntā­ - poīkimika målampārt tellā muņikkun tiŸamuŸi­uī kālampārt ta­Ÿē kaņal....110 e­­ā liva­iŸakku me­pateva­ yā­umiva­ ta­­āl velavaritu cāŸŸuīkāl - mu­­āņi yeŸŸuva­š laiya ­iru¤cilaikku mšŸŸamuŸāk kuŸŸamuŸu me­Ÿā­ kuŸittu....111 ammāņam piŸpaņappē yantēvim mānakaram emmāņun tšņi yi×aiyaõiyai - vimmātu kaõņilš ­āŸŸuvate­ kālavi­ai ye­Ÿi­aintā­ maõņamari­ vallā­ maruõņu....112 ko­Ÿa­a­ē vaõmaik kulamakaëaip pš×vāyāl ti­Ÿa­a­ē vappuŸattš cšrttā­ē - a­Ÿiyava­ e­ceyvā ­e­ŸaŸivš ­š×aiyš ­e­Ÿu×aintā­ po­ceypån tārā­ pularntu....113 eruvaik karaca ­iyampiya meymāŸŸam puraiyuŸ Ÿa­avē pukaliŸ - parivuŸŸš ni­Ÿuëaippa te­­ē nilaiyilā vākkaiyi­i i­Ÿulappa ­e­Ÿā ­iruntu....114 namperumā­ mu­­aõuki nāyaka­š nāyakiyai yampuviyi leīku maŸivuŸš­ - tu­pamuŸak kaõņilš ­e­Ÿu karaikuva­ē ve­Ÿayarntā­ paõņaimaŸai yāyntē­ paņarntu....115 i­­a palavuni­ait teõõi yikalkaņappā­ mu­­aŸaiyā rērpo×ilai mu­­i­ā­ - i­­ilaiyiŸ påīku×alaik kaõõiŸ poruntilš ­e­­iluyir nãīkiņuva le­Ÿā ­i­aintu....116 ittakaiyē ­eõõil e×i­malarp på¤cēlaiyiņai atta­aiyu ëštti yarukaņaintā­ - ittalaiyiŸ poykkār ma­attiruëš pēlvā­ ciŸaiyiruntāë meykkātai colvām virittu....117 uëëuŸai aņņavaõaikkut tirumpa 5.3. kāņcip paņalam āla ma­aiya varakkiyarkaë nāppaõiņai nãla ma­aiya neņuīkaõõãr - kāluŸavš i­­a lu×attaī kiruntā ëiŸaki×anta a­­ap paŸavaipē lāīku....118 ma¤cāņuī kāyā malarmāri māma×aiyēņu a¤cāru ma¤ca­amš yātiyatāy - ne¤cāru māvi yuruka vakatteõuīkā lāliyuŸuī kāvi puraiyuneņuī kaõ....119 eõõa le×uta licaitta le×i­malarppåī kaõõuŸavš nēkkal kavi­aŸital - uõõutalē ņellā mirāma ­e­attuyiluī koõņaŸiyāë pollā maõinšrap po­....120 tšri×anta meyyā ņiraëcaņaiyām påīku×alāë mācaņainta ceyya matimukattāë - nācimu­ai nēkkuŸŸa kaõõi­ā õuõõaŸivā laiya­iņai yškkuŸŸa ne¤cā ëi­aintu....121 varumvarume­ Ÿeõõi vaņaticaiyai nēkkit tiruvaëaru mārpa­ ciŸanta - karuõaiyamu tuëëuŸavš tškkiyu Ÿaintā ëuyirkoõņu vaëëamulait teëëarikkaõ mā­....122 vaŸkalaiya­ vāõmukatta­ vaõõat ta­ukkaratta­ naŸkalaiya­ Ÿampiyoņu naõõiyš - kaŸpaņarntu kā­iņaiyā­ celva­ kalaīkanã ye­Ÿuraitta pā­maiyuëaī koëvāë parintu....123 meyttiruvu må×i­ viëaivum viëaitarunāë ottirukku na­mukattai yu­­uvāë - cattik kara­valiyaik kaņņuk karicaŸuttuk kāņņu mura­valiyai yērvāë uëaintu....124 ma­­u mitilai makarāca­ ma­­avaiyiŸ Ÿu­­umpo×utu tuõai vi×iyā - mi­­amutā nēkkiyakaõ õēkka nu­ittā ëiruntāëait tākkaõaīkā ëškkamuŸat tā­....125 kaīkaik karaiyiŸ karutuī kukaŸkaruëun tuīkak kuõamu¤ cukamo×iyum - poīkariņai pulliŸuttuk kākam purantatuvu mu­­iyu­­i valliyiņai mā×ku mayarntu...126 šyavēr ta­maiyoņu meõõariya vallarakkar āyi×aiyar måëum a­antaluŸac - cšya varicaņaiyāī kånta­ maņamātu coŸŸāë tiricaņaiyai nēkkit terintu....127 a­­ai ya­aiyā yakattuõarti yākamicait tu­­u miņappāŸ Ÿuņikki­Ÿatu - u­­i­ mitilaivā yittuņiyš mšviyatā­ ma­Ÿal vatuvainala mšviya tammā....128 mātaraci veīkā­ varumpo×utum vallarakkar nāta ­urumāŸi naõumpo×utum - pštamuŸa vāman tuņittilavāl maīkaiyitu coŸŸiņe­ak kēmaņantai coŸŸāë ku×aintu....129 kaŸpuņaiya po­­š kalakkameva ­ippo×utš niŸkiyaiyu¤ cēpa­anã ni­Ÿiraīkšl - viŸpiņitta māmškan ta­­ai maruvuvainã ye­Ÿuraittāë tåmšvu nallā ņuõintu....130 maŸŸu muraittāë maõimitilai nāņimaõip poŸŸaniŸa vaëëaip pu×aiccevivā - yuŸŸinakar tumpiyicai pāņuvatāŸ Ÿēkaivarun tåturaippā ­ampa­iva õšva na­i....131 centukila ­eõõeyc ciramuņaiyā­ pšyoņunāy untiyatšr mãti luŸaintā­āy - tantiramu¤ cuŸŸu mumaŸŸuntaŸ cå×at te­ātuticai yuŸŸaņaintā­ kaõņāy uvantu....132 ciīkāra nanta­amu¤ cãrmaikeņa všrpaŸinta maīkāy piņikaõ matampo×inta - koīkārtta kaŸpakamum pu­pulāŸ kā­aī kama×nta­akāõ aŸpo×util viŸpoliya vāīku....133 maŸŸuīkš ëammā maya­makaņa­ påīku×ali­ kaŸŸai yavi×ntu ka×a­Ÿa­akār - maīkainallār maīkalanāõ maŸŸoruvar vāīkiņā tiŸŸa­avip paīkamitu ve­­ēnã pār....134 i­­uī kšëammā ve×ilš Ÿiraõņuņa­š tu­­u mu×uvait tokaivaëaintu - ma­­iyapå māva­attiŸ ce­Ÿuyirkaõ māyttakala vērmayiluī kāvo×inta tuëëaī kaëittu....135 palviëakka¤ cå×ap paņarviëakko­ Ÿšntiyaīkai alviëakka meyta varavintai - vallarakkar ma­Ÿāma māņa ma­aiyiruntu vantuŸaintā ëe­Ÿātai yilli ­iņam....136 ikka­avu kāõu miņaiye×uppi ye­­ainã pukkuõarac ceytāy pu­amayilš - yakka­avu ni­Ÿa te­avuraippa nšri×aiyu nãtiyi­āy na­Ÿe­avš coŸŸā õayantu....137 āya po×uti larakkiyarka ëāŸŸaluëār tãya­aiyar va¤ca­aiyiŸ tšrntuëār - pšya­aiyar nāymukattar naņpi ­arimukattar ¤ā­amilār āyiratti­ mšlārka ëāīku....138 vāyvayiŸŸi ­uëëār ma×uve×uvāë cålattār tãya vi×imu­pi­ tika×ntuëār - mšyatuyil viņņuõarntār cå×ntār viraināõ maraimalari­ maņņavi×pån tš­ai vaëaintu....139 appo×utiŸ kaõņā ­a­umā­ alaikaņalvāy naŸpavaëak kompai nala­ãīkāk - kaŸpuņaiya māmaõiyait tåõņā maõiviëakkai vaëëalpuyaī kāmuŸupån tš­aiyiru kaõ....140 e­Ÿā yiruntā ëe­aittuyiru mevvuyiruī ku­Ÿā nala­aņaiyuī kēëāka - vi­Ÿš kulamu nalamuī kuņiyuī kuŸitta valamume­ak ke­Ÿā­ maki×ntu....141 ilakkaõamu¤ cãru me×ilu miyalpu¤ colattakunta maŸŸait tuŸaiyu¤ - cilaippuyattā­ empirā­ coŸŸa emata­aiyš ye­ŸaŸintā­ vampulān tārkkā­ maka­....142 mācuõņa po­­i­ vayaīkuvāë vāõmukamat tšci×anta tiīkaëe­at tšmpuvāë - pšcariya kaŸpaõiyaip påõņāë karutuīkāŸ kaõņatuõņē vaŸpaõiyār meymaik ka×ivu....143 yā­ceyta mātavamē va­Ÿš laruëuņaiyā­ tā­ceyta vāņāt ta­ittavamē - vā­ceyta nallulaku ceytavamē nākāpa tirtavamē collariya te­Ÿā­ tutittu....144 mātavarkkuī kaŸpakakkā vā­avarkku maŸŸuyarnta vštiyarkku na­mai viëaikkumāŸ - pātaka­ār veīkaņ ciŸaiyakatti­ mšvi ye­aippuranta naīkaiyiva õēŸŸa nalam....145 e­Ÿivai yeõõi yirumpo×il vāyuŸŸu×iyap pu­ŸiŸalā­ vantā­ poruppe­avš - ve­Ÿit ticaiyā­ai ve­Ÿa cerukkilaka ni­Ÿa vicaiyā ëirunta viņam....146 kattu tiraikkaņaliŸ kāyuī katirava­iŸ pattu muņiyum paëapaëe­a - mattu malaiya­­a tiõņēõ malaiyilaku vāku valaiyaīkaë kāci­ malintu....147 oëëuņaivāë tāīka vuruppacivā­ mš­akaiyāë veëëaņaika ëãya viëakka­aiyār - kaëëo×ukum pāņalka­iyap patat tāņa ­anaņa­at tāņal puriya vaŸintu....148 ka­­aī kariya karumukili­ mi­­ale­a mu­­ål tika×a mu×umaõiyā­ - ma­­iyapå õārakš yåra ma×akerippa vātitta­ cãrutaiya¤ ceyta te­a....149 ma­­ãla mālvaraiyi­ ma­­umveyi le­­amaõip po­­āņaic cēti poliyavš - te­­āru mantaratti­ vã×aruvimā­a maõiyun tariyaī kantara ni­Ÿārak kalantu....150 cantira­ai yotta ta­iveõ kuņaini×aŸŸa pantura¤cšr veõkavari pāņacaiya - ventaŸukaņ pšrākka mātar perumpaņaika ëšntivarak kāruruk koõņe­­ak ka­a­Ÿu....151 intira­u mš­aiyimai yavarumev vulakun tantamuëa mā×kic calippaņaiyac - canta­atti­ kantaī kama×ak kayilaip poruppiņantē­ vantaņaintā ­emmēy vayi­....152 i­aiyā­aik kaõņā­i va­ceyalu maŸŸa vi­aiyāvun tē­Ÿume­a mšvi - ni­aiyāveī kēmaka­ai yšntiyuëaī koõņiruntā ­ērtaruvi­ māmaruvum vāyu maka­....153 maīkaiyaru māņavaru maŸŸakala vallarakka­ naīkai yiruntu×iyi ­aõõi­ā­ - ciīkametir kaõņakulap piņiyiŸ kārikai muëëulaintāë keõņaivi×i cērak kiëarntu....154 vallu×uvai kaõņaviëa mā­piõai pēluëëamayarn tallaluŸu¤ cevviya muti­ai - mellaiyilāk kāta luņa­etirva­ kaõõa­aiyuī kaõņuëaintā­ ētavari tāviyaruë vē­....155 maŸaivā×i yaiya­ valamvā×i mšlēr tuŸaivā×i mātar tukaņãr - niŸaivā×i cā­akiyum vā×iye­ac cāŸŸi­ā­ Ÿāvariya ¤ā­a kuõākara­ā ­ā­....156 appo×utu vallarakka ­āytoņiyu ­i­pame­ak keppo×utu nalki yiraīkuvãr - appumalar aiīkaõaiyāŸ paīkamuŸa vāŸŸuva­ē ve­Ÿicaippā­ naīkaita­ai nēkki nayantu....157 tš­āruī ka¤cat tiruvš cekampurakkuī kē­aki yuëëa kulattšvar - nāõāëum vantu vaõaīka vaëaiyā varacamaivš­ nontayarta ­a­Ÿē nuval....158 a×akuī kuõamu ma×iyā nalamum pa×aka vi­imaitaru paõpuī - ka×iyāt teruëuõarvum peŸŸa­aini­ ciŸŸiņaiyiŸ po­­š yaruëo×inta te­­ē vaŸai....159 intira­Ÿa­ vāëu mimaiyē raņaŸpaņaiyum untariya nšmi yoņuma×uvu - mantakaiyir tikkacaīkaë ve­Ÿa tiŸa­marumat tuŸŸiņumē vukkuŸuva tallā loņintu....160 påvulakun tšvaruŸai po­­ulaku maŸŸumuëa kēvulaku ni­paõimai koõņštta - māva­aiyãr ellaiyilāc celvat tirunta lika×tiyē pullaŸivā lantē pularntu....161 å­uņalaip pšõi yuyircumanta vāņkaiyuņai mā­iņarai yērporuëāy vaikkilš - ­ā­atunã kaõņiruntu me­­ē vãõkālaī ka×ikki­Ÿāy vaõņirunta kåntā­ maruõņu....162 aõiyi×āy kāta laņaīkāta tāka piõiyakala vā×viye ­appšõi - maõivāõ muņikã ×uŸavš mu×umā malaipēl aņimšl vi×untā ­ayarntu....163 viņampēlu¤ coŸcevivāy mšvutalum vempi yiņampšrā mi­pē liruntāë - tiņampšrāc cintaiyoņu nēkkit tiraõampēŸ ceppi­āë venta×alpēl vā­ai veŸuttu....164 šņā nirutaŸ kiŸaiyš yirakkamilā māņš yaŸivilāva­ pšyš - nāņāmal e­co­­āy vā×nāņ kiŸutiyš­ ceyvāyvā­ mi­ceyta te­­a viraintu....165 ā×i ma×aikkaõõa ­aruta ­āņavarkē­ pā×iyantēë vãra­ paņucarattā - lš×aimati ni­muņikaë pattunila­ vã×un tiõõamãtu ka­ma­attā ye­a×ivāy kāõ....166 māyamā ­švi matiyilāy vaõmaiyilāy nāyuruvaī koõņu na­ikavarntāy - tåymaiyilāy itto×i­iŸ kšŸŸa viõaiyilā vãramē mattareva ru­pēl varai....167 aŸivilāc cintai ya­ulēma ­āvāy niŸa­aŸivā­ cšyiëaiyē ­iŸkap - paŸaitaruni­ villāõmai kāņņāy melivuŸŸā ya¤ci­ainã pullāõmai yš­ē pukal....168 maŸŸoruvar tāramatai vavvutalu māyattāŸ koŸŸa mšyāmš kuŸaiyāma - laŸŸa marāmaramš ye­­a vaõaīkutalu maīkā vurāvuvali yāmš yu­akku....169 pattiraõņu tiõņēņ pa×uva muŸappiõittu muŸŸuciŸai vaitta muraõvšntaic - ceŸŸa paracuņaiyā ­āŸŸal paņumparicu kaõņāy uraiceyavum vallā yu­ai....170 e­collā ­i­­ai yeriye×avš ceyvalatu mi­ceyta mškame­um všntarkē­ - po­ceyta kārmukattuk kēri×ivu kāõu me­aviruntš­ šrmukatti lillā yivaõ....171 po­­ulaka māëum puravalarum påvulaka ma­­avarum peõpa×iyā­ māyvuŸŸā - ri­­are­ac coŸŸorukka vaŸŸē tuŸaiyaŸintu tēŸŸamaŸak kaŸŸaŸinta nãcā kaõittu....172 centā maraiyaruņkaņ cšvaka­ār pšre×iŸka õantā tarunte ­aya­avaëi - ventāŸuī koëëi ya­aiya kulappatarš kēëuŸumē taëëiluppai nuõmatuvait tā­....173 kāma­ukkut tātai kaņavuëarkku nāyaka­ip påma­arkku všnta­ puka×ccilaiyā­ - tāmaraikkaõ a¤ca­appo­ mš­i ya×aka­aikkaõ ņāye­ile­ ma¤caŸiyā peõõāy ma­attu....174 antē keņuvāy aracu maruīkulamuī kontār ni­atu kulamuņiyu¤ - cintā muņitiyē tãyēy mutalēņu maõmšŸ paņutiyē vuëëam parintu....175 avvuraiyaik kšņņā­ a­alo×ukuī kaõõi­a­āy kavvaiyuŸu tu­pak kaņalāņi - mavvalantārk kāma­aiyu mãŸuī katamåëak kātale×ac cšmamaŸa ni­Ÿā­ Ÿikaittu....176 mā­vi×iyāy nãyiyampu mā­iņarai vāņkiraiyāyt tā­puriva lš×at ta­amuņaiyāy - mã­ame­uī kaõkalu×i pāyak kalaīkuvainã ye­Ÿo×intš­ peõka­ikā õe­Ÿā­ peyarntu....177 kolluvā ­u­­aik kuŸittš­ kuŸittamuŸai nallatala ve­Ÿuëattu nāņi­š­ - ellainikar vāëuruval peõmicaiyē va­pa×iyā me­ŸaŸintš­ všëutava ve­Ÿā­ vitirntu....178 arakkiyarai nēkki yamaiva­anã rāyntu viraikku×alait tšŸŸume­a viõņā­ - karuttuŸavš Ÿeõõi­ā­ ce­Ÿā ­ivaiya­aittu mārutiyuī kaõõi­ā­ pārttā­ ka­a­Ÿu....179 eŸŸumi­ kaiyā leŸimi­ kaŸaīke­avš cuŸŸumi­ paŸŸi tuõittiraõņāy - veŸŸuņalait ti­­umi ­e­pār teëippār tirappaņaikaë mi­­uŸa×a vēcci vekuõņu....180 pštainã ye­­ē pi×aittāy pi×aippillā všta muõarnta vi×uttavattē­ - cātiyi­i­ mikkuyarntē­ Ÿa­mšl veŸuppa teva­všõņāma likkaõamš kolvā mi­i....181 maõõiŸ ciŸanta maņavārum vā­avartaī kaõõiŸ ciŸantave×iŸ ka­­iyaru - maõõalaruë tāmuŸumē ve­Ÿu tayaīkuvaršŸ Ÿārku×alāy nãmatiyā te­­ē ni­aintu....182 e­Ÿiyampa o­Ÿu miyampā tirunta­aëak ku­Ÿa­aiya koīkaik kulamaņamā - ­a­Ÿituvš kālame­a vi¤cai karuti­ā­ kāŸŸutavum ālakaõņa ­oppā ­aŸintu....183 uëëuŸai aņņavaõaikkut tirumpa 5.4. uruk kāņņu paņalam akkā larakkiyarkaë yāru mayarcciyakam pukkār tuyiŸci porunti­ār - maikkēlattu ampar vi×iyāëu maŸintā ëayarvuŸŸāë komparpē luëëaī ku×aintu....184 mātam pattāyum varavaŸiyš­ ma­­ava­ai yštampat tāyiraīka ëeytuvš­ - cãtai ye­appiŸantš ­e­­i lilaīki×ai yaruõņē ma­attiņaiyš nēkki­ matittu....185 āramutš tš­š yarumait tiraviyamš kārmukilš tāmaraikkaņ kākuttā - nšrmaiyilā va­ciŸaiyi letta­aināë vaikuvš­ vantaruëvāy po­ceyta tēëuņaiyāy pēntu....186 te­Ÿalavš veõõilavš cãkaratteõ kārkkaņalš ya­Ÿilš yallā yaņuviņamš - ve­Ÿic cilaiyā­aic cšvaka­ait tšrkilirē cšra vulaivš­aik kāõa vuvantu....187 kaõõa­š kāyā kaņa­mška nãlamaõi vaõõa­š yeīkaõ maõiviëakkš - yeõõamellām pēkki­aiyē vuëëam pu×uīki­aiyē poyyuŸaviī kākki­aiyē ve­pā ëayarntu....188 māyat tarakka­ ma­aiyuëā ëe­ŸataŸpi­ tšyattār pāņavattaic cintittš - všyun tiŸaluņaiyā ­eõõan tirintatē ve­pāë aŸamelintā ëantē vayirttu....189 ekkā larakka­iru¤ ciŸaiyil vaiki­a­yā­ akkā luyirtuŸavā tallaluņa­ - ikkālun tā×ntš ­e­aippēlac cāŸŸuīkāŸ Ÿāraõimšl vā×ntā revarš maruõņu....190 māyamā­ pi­­e­atu māmaõiyaip pēkkiyaru kāya viëaiyē ­aka­Ÿškat - tãyavurai ceytš­ pa×iyavaraic cšrumē ve­Ÿuraippāë neytāvum všlvi×iyā õekku....191 e­Ÿi­aintu pi­­u mivaiyuõarntā ëippo×utš po­Ÿalnala me­­ap po×iliņattu - ma­Ÿa­malar mātavivāyp pantar maruvi­āõ mārutiyum mãtamaiya me­pā ­iruntu....192 a­­āy varunta laņiyš ­apirāma­ ta­­āõait tåta­ Ÿaëarali­i - ye­­ā aņimšŸ Ÿo×utā ­a­aittulakum pēŸŸuī koņinš riņaimu­ ku×aintu....193 eõņicaiyu nāņi ye×ilār mayilaõaīkai kaõņaņaiti ye­­ak kaņitšva - voõņoņiyš vanta­a­kā õe­Ÿā­ makamu­ivar vā­ērkaë tantavattā luŸŸā­ takaintu....194 māŸŸārš yāka maŸaintu puŸaīkavartaŸ kšŸŸārš yāka viŸutiyiņait - tēŸŸā marunta­­a nāmam va×aīki­ā ­a­Ÿē peruntuõaiyā yammā peyarntu....195 arakkarurai yalla­ aŸamuņaiyā­ meymaik kurakkuruvu koõņa kuõattā­ - irakkamuëā ­e­Ÿuruki yaiya yivaõeytiyanã yāraiye­Ÿāë ma­Ÿalarntārp po­Ÿaëirkkai mā­....196 a­­ā yu­aippirinta vaõõa lapirāma­ pa­­āka všnta­ paņarvalicā­ - mi­­ār maõimuņiyā­ cukkiriva ma­­ava­ai naņņā­ aõimuņiyuī kēlu maëittu....197 a­­ava­Ÿa­ mu­­ē ­aņalvāli ye­ŸuŸaivē­ ma­­ilaīkai yātipa­ai vālviciyāl - po­­ulaku mevvulakuī kāõa viru¤ciŸaiyi­ mu­vaittā­ tevvarnakai ceyyac ceŸuttu....198 attiŸalā­ ta­­ai yaruëāëa ­ampo­Ÿāl ittalai yi­i­Ÿuvā ­šŸŸiyš - mutta­aiya na­­akaiyãr mu­­a navi­Ÿavā Ÿšyaracu ma­­avaruë ceytā­ maki×ntu....199 avvaraca­ Ÿa­­amaicca­ yā­aņiyš ­ākappšr vevvaraca­ mainta­ vi×uttavattēy - cevvit tirunāta­ všŸiruntu ceppuraiyāŸ Ÿe­pāl varuvš­ peyaruma­u mā­....200 maŸŸait ticaiyaņavš vā­araīka ëe­pēlvār paŸŸit toņarntār pa­imo×iyā - yuŸŸa ceyalã te­amo×intā­ Ÿeõņirainã rā×ik kayanãr kaņantā­ kaëittu....201 ammo×ikaë yāvu maŸintā ëamuta­aiyā ëemmaiyā ëaiya ­e×i­mš­i - cemmaiyuŸa tšrnta­aiyšŸ ceppuke­ac ceppi­ā­ ekkalaiyum āynta vuëattā ­aŸintu....202 iëaīkatirai yokku miõaiyaņikaņ kammā taëaīke×umu tāmaraiyu¤ cāŸŸil - vaëaīke×umu naŸpavaëak kompu nalampuraiyā te­­ilevai yoppuëatā me­pš ­uõarntu....203 kaŸpakatti­ Ÿaõmukiluk kāmarpeŸac cenniŸa¤cšr naŸpavaëak kompu nala¤ciŸanta - poŸpi­ viraŸkuvamai yāmšl veyilava­uk kammā paraŸŸuõaitā ­e­pār parintu....204 makattavarkaë pēŸŸum vayira maõiyai nakakkuvamai kåŸi ­akaiyš - mikaippaņavš ­aŸkaõaik kāva naviluīkā ­aõõume­pār poŸkaõaikkāŸ kākum poruë....205 vaõņalampum påntu×āy mātava­ Ÿa­årtiye­u meõņava¤cšr puëëi ­erutti­amain - ēņakaiyār vaõõat ticaiyi­ matamāk karināõun taõõe­ tuņaika ņamakku....206 ma­nan ti­amār varamā ­aticcu×iyu po­­unti ye­­um poliveytā - mi­­umaõit tēņkuvamai kåŸiyavat tåīka­iŸat toõkaramuī kēņpaņā tāmē kuõattu....207 a×ako×uku¤ ceyya vapirāma ­ākam a×alo×uku mampuyatti ­ā­Ÿa - ku×ali­iya nalluraiyā ëe­Ÿu nala­amaiya vā×uva­šŸ collun taramē tutittu....208 tiraõņa×aku vā×ntu tiruvuŸaintu po­­i­ uruõņa kulaccikara mottut - teruõņavi×ik kārikaiyar nēkkaī kavarntuyarum poŸpuyaīkaņ kāruvamai colvā raŸintu....209 š×ulakuī kāppā ­ivaõvan tuŸaiya­aiyš ā×iyā­ ceīkai yavircaīkam - vā×iyani­ kantarattuk kšyuvamai kāņņi­āŸ kākutta­ kantarattuk kštuvamai kāõ....210 mā­maŸuvu mi­Ÿi vaëarkalaiyārn tērmatiyam vāmaruvu mš­u malarmātš - kā­maruvum påntu×āy mālaip puravala­Ÿa­ vāõmukattukku āntakaimai yāmē vaŸi....211 mš­maiyilā vitturumam všciyattārc cšvaka­vāyk ke­matikoõ ņāytturaippa rãņe­avš - na­maruvāy centā maraiyait terikkumšŸ cšõmatiyāl nantā tuŸumš na­i....212 campakamē tāmaraiyiŸ cārntuŸainta kēpamataip paõpuŸavš paŸŸap paņarēti - vaõparicē ve­­um måkkuk kiõaiyiyampu māŸuëatē a­­aiyš tšŸa laritu....213 tš­āruī ka¤cat tiruvš civa­mutalām vā­ērk karuõmā ma×aipo×iyuī - kā­ār tuëavaõiyā­ kaõõi­ Ÿuõaiyulaki ­ammā vuëate­alev vāŸē vurai....214 irunāëiŸ Ÿē­Ÿi yiŸaimaŸuvu meytā torunāëu malkā tuyarā - turuvārnta poŸŸaniŸat tērpiŸaitā­ pētarumšŸ påmaka­ār neŸŸi nikarāku nšr....215 aõņamuõņa vāyā ­aravintak kaiyuŸuīkē taõņame­a maŸŸoruvil cārumšl - oõņoņiyš kaõõiõaikaņ kšŸŸa kavi­cšr puruvanika reõõalā nšrāka vš....216 neyttuk ku×a­Ÿu neŸintu kalaicuruõņu maittuc ceŸintu maõampurintu - cuttamuŸa nãõņu ka­intu niŸa¤cšr talaikkuvamai yāõņuraikka lāku maŸintu....217 a­­a mo×ikšņ ņayarvu makattaņaīkā i­­uvakaip paõpu miyavāëai - na­­utā­ ma­­a ­uraitta vakaikkuŸiyu muõņe­avš co­­avila luŸŸā­ Ÿo×utu....218 mā­akaril vaikutinã vāralari tākume­a mã­avi×i cšppa vekuëiyoņun - tā­ayalš muntiyatuī kāõa mo×imē ve­avuraittu vantatuvu¤ colvāy vakuttu....219 kā­iņaiyi ­uyppā­ ka­akamaõit tšrkaņavu nå­avilu mštai mukanēkkit - tš­uraiyāŸ påvaiyoņu kiëëainalam pēŸŸukanã ye­Ÿuraittā­ mšvuŸanã colvāy virittu....220 e­Ÿamaiyac colli yeņuttā ­iruëkãŸi ku­Ÿutaiya¤ ceyta kulakkatiri - ­o­Ÿum maõiyā×i nãņņi­ā­ vāõutali kaõņāë piõiyā×i nãntap peyarntu....221 pi×aittaporuë kaõņa perumpšŸu kollē a×aittavamu teytiyanš rākit - ta×aitte×unta āviyuņa­ãīki yaņainta vaņaivukolē påvaivi×i kaõņa poruë....222 ā×amaŸiyā valaikaņalil vã×n tuņalkāl å×i valattā loruvaīkam - š×aiyetir pukketirntā luŸŸa polivāī kaņainta­aëuõ mikkuvakai koõņamaņa mi­....223 vāīki­āõ me­mulaimšl vaittāõ ma­attuvakai yēīki­āë kaõmuttu tirttuyirttāë - vãīki­āë všrttāõ mayirppukai mšvi­āë všlvi×iyāŸ pārttāë pataittāë parintu....224 kaõõi×antār kaõpeŸŸa kāņciyi­uī kātaluŸum viõõi×antār viõpeŸŸa mš­maiyi­um - eõõi×antār eõpeŸŸa ta­maiyi­u meytariya nalluvakaip paõpeŸŸā ëuëëam parintu....225 ittakaiyaëā­a viõaikkayaŸkaņ påīkoņi nšr muttanakai maņamā­ mu­­i­Ÿa - vittaka­ai ye­­uyirum vā×vu mikaparamu mãynta­aiye­Ÿu u­­iyivai coŸŸā ëuvantu....226 eīkē maka­uk kiruntåtu vante­atu paīkamelām nãttuyirum pālittāy - iīku­akkuc ceyyuīkaim māŸuëatē teyvamunã celvamunã ayya­unã ya­­aiyunã yāl....227 ekkaņalu mekkiriyu mevvulaku mepporuëu mekkulamu mokka viŸantālum - mikkaŸivē yi­Ÿe­avš ye­Ÿu miŸavā tiruttiye­Ÿāõ ma­ŸaŸ ku×aŸkayaŸkaõ mā­....228 yāõņai yirāma ­iruntā ­iëavaloņum yāõņai ni­aiyetirnta ti­pamuŸa - ãõņaŸiyac coŸŸiņuka ve­Ÿuraippac coŸŸā­ ŸuëakkamaŸa muŸŸumuta lãŸāy mo×intu....229 avvuraiyā layya ­ayarvu maņaintatuvu¤ cevviyuŸat tšrntā ņerumantāë - kavvaiyaŸa vuëëaī kaëittā ëuvaritā yuŸŸapaņi vaëëalmo×i ye­Ÿāë maki×ntu....230 ni­­aruëuõ ņāmš ­eņuvaŸumail kārkkakaņaŸāy na­­aruŸu māŸš na­iyaņiyš­ - ma­­ava­ār āõaiyoņu mā×i yaka­Ÿaņaintš ­a­­aiye­Ÿā­ māõariyš Ÿa­­ava­u mā­....231 ittakaiya mš­iyoņu mevvā ŸiruīkaņaŸāy attaviva õuŸŸa­aini ­āŸŸalē - meyttavamē všŸetuvē māyatti­ vi¤caiyē ve­Ÿuraittāë åŸuvakai yuŸŸā ëuëattu....232 e­Ÿalumš viõõi ­e×untā ­iruīka­akak ku­Ÿe­avš pa­maõiyār kuõņalaīkaë - ni­­oëiŸat tārā pataīkaņantu cārntā­viõ ņāvariya pēršŸu vãra­ polintu....233 kaõõiõaicā­ Ÿākak kaëittāë kaņal¤ālam vaõõak kuŸaëuŸuvāy māyava­ār - maõõaëanta kāņciyatē ve­­ak karuti­āë kaīkaiye­a māņcimaicāl ceīkayaŸkaõ mā­....234 a¤ci­š ­ayya vaņaīkuvā ye­Ÿuraippak ka¤ca mukamalarnta kāņciyā­ - va¤cimalarp pātāra vintam paõintā­ pa×avurukkoõ ņātāra māvā ­amaintu....235 veŸŸiyāy ni­perumai viõõavarum mšvuvarē muŸŸuõara lākumo×i yuëatē - eŸŸutirai yikkaņalo­ ŸēmaŸ Ÿe×ukaņalun tāvumvalik koŸŸava­ã ye­Ÿāë kuŸittu....236 vevvarakkar ve¤ciŸaiyil mãõņš­ viëivuŸš­ evvami­i yuõņē ve­akkaiyā - cevvipeŸu nāyaka­ai yuŸŸa nala­aņaintš ­e­Ÿuraittāë všyamaitēņ cšyarikkaõ mi­....237 a­­aiyš ye­­i­umik kāŸŸaluëār vā­aratti­ ma­­artamai yeõõil varampuëarē - a­­avarkaë švak kaņava viyaŸŸuvē ­e­Ÿuraittā­ kēvuŸŸa tēëā­ kuŸittu....238 uëëuŸai aņņavaõaikkut tirumpa 5.5. cæņāmaõip paņalam na¤ca­aiyā­ mānakarvāy nāõāëum naīkaiyivaë e¤caluŸa nēkki irakkamuŸā - ne¤ciņaiyēr nalluõarvu tē­Ÿa navi­Ÿā­ naëi­amalar vallimuka nēkkia­u mā­....239 i­iyoŸka meõõā yicaittiņutal kšņņi mu­iyaŸka ve­Ÿu mo×intā­ - ta­iyuŸŸa nuõõiņainiŸ koõņu noņippo×util nāyaka­pāl naõõuva­yā­ e­Ÿā­ nayantu....240 kontaëappoŸ kēlak kuyilše­ kēlamuŸu mantarappēŸ Ÿēëiņainã vaikavš - vantetirtta pātakarai vãņņip paņarvš­ paruvaralāl nãtaëara le­Ÿā­ ni­aintu....241 i­nakarai yaīkaiyiņat tške­i­um āraõaīkš co­­apaņi āŸŸum tuõivuņaiyš­ - mi­­a­aiyāy šŸukaņi te­­a irutāë malarpaõiya kåŸum etirmo×iyak kompu....242 kaŸŸa­ainã ellāk kalaiyu mataŸkuriya muŸŸuõarvuk kšŸŸa muŸaie­Ÿā­ - naŸŸava¤cšr āõņava­ai a­Ÿi yayaloruva raīkamo­Ÿum tãõņuŸutal oõõātu tšr....243 a­Ÿiyum maiya­ aņaŸcilaikkē rã­amuõņām e­ŸaŸiti yā×i e×ililaīkaik - ku­Ÿoruīkac cuņņiņuva lantēvēr collāŸ Ÿukaëākak kaņņavi×un tārāyik kāl....244 aracuveŸuttu antaõarai ātarippā­ kā­am viracu tavampuriyum mšlē­ - karicarkulak kaņņaŸuttu mãņkila­šl kaŸpo×ukkaī kāci­iyil viņņuõartti māëvš­ veŸuttu....245 tãõņuŸutal a¤cic ce­ipat tuņaiyērnāy kãõņupuvi yēņu kiëarntatuvum - āõņakainã pukkuõarntāy a­Ÿē pula­illāp po­mo×iya rakkarilnã coŸŸāy aŸintu....246 kārniŸattuk koõņal kaõaiyālap pātaka­ta­ pērmukattup pu­talaiyaip pēkkuŸunāë - tārniŸattu naŸcikarak ku­Ÿa­aiyāy nāyuõ po×utallāl icciŸaiyi ­ãīkš­ i­i....247 ãtumuņi vākum i­iem porupā­pāl pētalpuri ye­­ap pukaluīkāl - štamilāy aiya­pāŸ ce­Ÿāl aŸaivateva­ yā­e­­a tuyyaviņai colvāë tokuttu....248 pi­­uraitta māŸŸam peyarvā yuraittiyāl i­­amoru tiīkaë iruppalyā­ - ma­­ava­um vārā to×iva­šl maõõariya vā­ulaka¤ cšrā to×iyš­ teri....249 tamiva­attil 㭟a viëanta­­aī kaŸŸāvi­ amaivata­at tā­Ÿa kuŸiyāŸŸa­ - kamaiyuŸucu tantiramaŸ Ÿāīku tamiyš­ iruntuparicu antaranã coŸŸiņuka āīku....250 kaõõaka­Ÿa vāvi kayalukaëum mānakarvāy naõõum po×ute­atu nāyaka­pāl - taõõe­unãë kaīkaiyiņai yeŸkuk kaņa­ka×ikkac ceykuvāy aīkaiyāl ayyā aņaintu....251 ma¤cārnta māņa nakaravāy vantaņaintāl e¤cā valicšr iŸaiyē­ait - tu¤cāta kaõõāŸku uraitti ka­aka muņipu­aiya maõõāëu māŸu maki×ntu....252 ma­­u mitilai maõinakarvāy ma­­arpirā­ ta­­a­aiya ceīkait ta­imalarkoõ - ņe­­irukai toņņanā ëeõõi­umēr tēkaiyarai yeõõš­e­Ÿu iņņavaram colvāy eņuttu....253 ittakaiya māŸŸam icaittiye­ac coŸŸaruëum puttamutam ottamalarp påīkoņiyaic - cittam varuntš le­amo×intā­ vāritinãr tāvi maruntšpēl vantā­ matittu....254 e­Ÿum iŸavā yiŸappatuvum emiŸaiyē­ ce­Ÿumuņi cåņit tika×vatuvum - na­ŸaŸiyā vallarakka­ māëā­ valikoõņu vā×vatuvum collilitu meyyām antē....255 va¤ca­ ciŸaimãņņa vallā­um allā­āy ve¤cilai kaikkoõņu viputšcar - e¤cum kuŸaimuņiyā­ mãëum kuõamuņaiyā ­āmš niŸaikatirkā luõņē ni­ai....256 e­pēl palaruëarav veõõuņaiyārk ivvarakkar mi­pēl iņaiyāy viŸa­mikutta - va­pēril pantāņum pā­maiya­Ÿip pārameva­ a­­aiyš antē ayaršl akam....257 mi­­i­ urumi­ veyiliŸ kaņuīkaõaikaë ma­­um po×utu valiyarakkar - ci­­amuŸum va­Ÿalaikaë cinti maŸikaņalil vã×uva­a a­Ÿil a­aiyā aŸi....258 kākamum pšyum ka×utum kavantamumpal yåka muņaŸŸu muņaŸceruvi­ - mākamuņi va¤cakarta m孟eviņņu māŸuõ ņu×alva­anã a¤co­mayil nēkkiņuka āīku....259 pattu maõimuņiyum pattiraõņu tiõtēëum vittaka­ār vāëi vicaiyi­āŸ - kottaŸavš maõmšl vi×untu maŸiva­avum kāõkiŸpāy eõmšl uņaiyāy iruntu....260 nãla malaipēl neņiyē­ e­atupuyak kēla malaimšŸ kulavavš - ālama­­a va¤cakarmšl vāëi ma×aipo×iyum māņcimaiyai a¤co­mayil nēkkāy aŸintu....261 ittakaiya māŸŸam iyamputalum i­­amuta muttanakai måra­ mukamuņaiyā­ - cuttat tiruvi×iyāl nēkkit tirumāl ta­akkãtu uraiye­avš ētum uõarntu....262 kākattai nallaruëāŸ kāttatuvum yā­vaëartta tēkaic cukanta­akkuc cētiye×iŸ - kškayarmā­ ta­peyarai ãyntatuvum tā­uraippāy tāņāëaŸ ka­poruvā mu­pā aņaintu....263 e­Ÿi­aiya pa­­i eņuttāë iruëkãŸi tu­Ÿiravi ya­­ave×iŸ cētiyaŸā - to­Ÿumaõit tåciŸ polinta cuņarmaõiyaik kaõmaõiyi­ vācak ku×alāë matittu....264 maīkāta cåņā maõiiÉtu mātava­ukku aīkāku māēr aņaiyāëam - ciīkātu kēņinã e­Ÿu koņuttāë kuëirmitilai nāņiyām a­­ai nayantu....265 uëëuŸai aņņavaõaikkut tirumpa 5.6. po×iliŸuttu paņalam cåņā maõiyait to×utu karamšnti vāņā malarē­ varampeŸŸā­ - pāņārnta ippo×ilai všrpaŸiya ãõņo×ippa­ e­Ÿuyarntā­ eppo×iluī kāppā­ e×untu....266 vāëulavum poŸka­aka­ mārpiņanta mānakara kēëariyš e­­ak kulavuvā­ - tāëiŸ tukaittā­viõ õēīkum tuņavaiyelām māëa akaittā­va­ tāëāl aņarntu....267 virintapatam untutalāl všrēņu maŸŸum karintu porintu ka­alāy - nerintu poņiyāyt tukaëākap pē­atuvš po­­aī kaņicšr malarkkuriya kā....268 kāņciyuŸu nāmattāŸ kāci­iyiŸ kāõavoõā māņcimaipeŸ Ÿārtal va×akka­Ÿē - påņcimaicāl vā­arampai mātar va­appeyarkoõ ņārntamaņa vā­arampai uŸŸa­aav vā­....269 ettiŸa­āl vāynta tiõaiyimaiyēr maīkaiyartam meyttaruõa mārntamulai vintaiye­a - vattiŸa­ai kaõņaŸitum e­­ak kaõippā­ neņuntā×ai viõņaņaital pēlum viraintu....270 māŸŸar imaiyēr vala­aņaitu mšlarakkarkku šŸŸā­ mu­iyu me­ani­aintē - kāŸŸē­ kaņuīkāl vicaitteŸinta kāmaraīka ëellām naņuīkā maŸinta na­i....271 mākattā rškum neņummantāram vallicaiyā­ mškattēņu impar viraintuŸuva - nākattiŸ cattiyapā maikkāyt tarukkoõņa ņaitarumāl atta­š yākum avai....272 naņpuŸŸārk kēralakkaõ naõõumš ­āëumuëam peņpuŸŸār ātarikkum peŸŸipēl - maņpeŸŸār ta­­ilaimai māytte×utiõ ņāruvoņum pukka­avāŸ co­­ilaimai mšvā cukam....273 makamuŸaiyi ­ērma­aivāy ma­­i­ār taīkaë akamuŸaiyil uŸŸa aņaivš - nakumalarvāy nanta­attil uŸŸa naŸumalarkkā viõaņainta cuntara­kai eŸŸat tu­aintu....274 tāvariya mārutiyi­ tāmaraikkai yåŸuŸalāl mšvariya viõõavari­ mšvi­avāŸ - kāvuŸutaõ po­­ā­ maõiyāl poliyum taruvi­aīkaë mi­­āl uyarvā­ viraintu....275 tammalarkka õērār tariyalark kērå­amuŸa amma maki×uŸuva ātali­āl - temmavartaī kāmaraīkaë vã×ak kaëittār ka×alimaiyēr påmalarkaë vā×ttip po×intu....276 šttariya vallarakka­ eytariya naŸŸavattāŸ påtta matuvār po×ilãyā­ - kāttaporuë tãvi­aiyā­ māynta ceyalšpēŸ Ÿãrntatuvem pāvamve­Ÿa tuõņē pakaittu....277 āõņakaita­ kaimalarāl ākāca¤ ce­Ÿa­anãë mā­aņaruvi ­āya matukaraīkaë - cšõņaruvā× kārccurumpa rēņu kaņimaõaīkoõņu i­matuvuõņu ārttatuciī kāram amaintu....278 āya po×util arakkiyarkaë vāyverãi cšyava­ai nēkkit tirunti×aiyš - nãiva­ait tšrtiyē veŸpiŸ ciŸiya­ē e­Ÿicaittār mārutiyai nēkki maruõņu....279 a­­a po×util a­umā­ aru¤camittan ta­­ai eņuttā­ ta­iilaīkaip - po­­akarmšl vãci­ā­ valliņiyil vã×talumš vallarakkar kåci­ār uëëaī ku×aintu....280 å×i yiŸuti uruttira­ai oppuņaiyā­ ā×i ya­aiya arivšnta­ - pā×imaka mšrupēl ni­Ÿa viŸa­ēkki veytuyirttār nãro×ukum tåcār ni­aintu....281 ce­Ÿa­arka ņšvar ticaikkariyi­ kēņocitta ve­Ÿi yuņaiyā­ viraimalarttāë - ku­Ÿe­avã×ntu āõņakai ni­cēlai a×intatu orukuraīkāl kāõņaruti e­Ÿār kalantu....282 k域amē a­Ÿšl kotitte×unta ālanukar šŸŸukaikkun tšvē i­iyārē - yāŸŸaŸ kuraīke­avš tē­Ÿiyateī kēvšnã koõņa varaīkaëi­mš lāntēõ malai....283 e­Ÿa po×util e×upo×ilum e¤caluŸa ku­Ÿa­atēë koņņik kurakkšŸu - ni­Ÿu poņittapēr veyyē­ pu×aicceviyi ­åņaīku iņittapš rētai iņi....284 cempoŸ kiriyi­ cikaram ci­attãyāl kampittatu e­­ak karutta×intā­ - vempippēr vallārai šviyavaõ vā­arattaik koõņuŸutir kollāti e­Ÿā­ kuŸittu....285 uëëuŸai aņņavaõaikkut tirumpa 5.7. campuvāli vataip paņalam cålam pariti toņartē maraulakkai pālaī kaõaikap paõamparikam - kēle×ukkaik kuntam kuņāram kuŸittār tarittārmai vantate­a vantār vaëaintu....286 āla ma­aiyā ra­alo×ukuī kaõõi­ār nãla malaiyil nilavuvār - kēlap piŸaieyiŸŸār mškam pi×intuuõpār å­ai niŸaivayiŸŸār uŸŸār niraintu....287 aŸatti­aivšr pēkki aruëi­aiyš ti­Ÿu maŸatti­aiyš måņņi vaëarttār - puŸatti­ie­ tāyaŸiyā māyat takaiyār catamaka­ai vāyuraiyāl ve­Ÿār valintu....288 vantār malaipēl vaëaintār kaņalpēla nontār kuraīke­avš nå×ilpeŸa - muntetirntš āravā rittār a×iyā vala­uņaiya vãravā rattār vekuõņu....289 kiņņi­ār uŸŸār kiëarntār kiëarnta­umaŸ tiņņi­ār vempit teëinturuttār - muņņik kataivāëkaë occik kaņuttārkaë vempēr vitavā×kkai koõņār vekuõņu....290 kaõņā­ kariya kaņalpēl varumavarai viõņār neņumtaruvai všrēņuī - koõņā­ araittā­ puviyēņu aëaŸku×ampo­ Ÿāka iraittā­ karattāl eņuttu....291 vālmuŸinta cålak karamuŸinta veīkataivāë všlmuŸinta ceyyum vi­aimuŸinta - tēlmuŸinta e­pumuŸinta iõaittēë muŸinta­a pšr a­pa­vicait teŸŸu marattāl....292 ka×uttum talaiyum karamum kaõitta e×uttu muņintā riŸantār - va×uttariya colvãram pšcit toņarntār toņarmu×aivāyp palvãrar ammā pataittu....293 piëantā­ cilaraip picaintā­ cilarai uëarntā­ cilarai yoruttā­ - aëantaŸiya vālāl cilarai maņittā­ varu¤cilaraik kālāl kaņittā­ ka­a­Ÿu....294 viõņuviõņu munti­arai viõņuviõņu aīkavicai koõņukoõņu kaīkapanti kåņavš - kaõņakaõņa tikkaņaīka mikkaņaintu teŸkaņaīka vikkiramattu ukkaramatti runtuņaŸŸum åīku....295 caõņavicai koõņucaya me­Ÿuvakai koõņetirkoë kaõņakarai viõņuuņalkaë kaõņamuŸa - maõņaiyoņu kaõņamum aņaīkavicai maõņuka×a ŸuõņamuŸa maõņietir ko­Ÿa­a­am mā....296 kaīkapanti yumkavanta kaõņamumka lantumunta aīkamumte Ÿintucinta vaīkaiyāŸ - paīkamuŸa māņņiuëam vāņņamuŸa vāņņiva×i yēņņamuŸa vãņņiyicai nāņņi­a­mšl mšl....297 vãravali pšci veyiŸpaņaikaë koõņuetirntēr ēroruvark kēroruva ­ākiyš - kāruruva va¤carne¤ca ×intucinta aīkaõaīka ëumkalaīka a¤ciya¤ci ni­Ÿotuīka vaõņarpanti yumkuluīka ma¤cini­Ÿa ×intacempuõ vantacintu cintaņaīka ve¤ci­aīka ëumtuŸattu vempiyampa - rantiruntu na¤culainta te­­avaīka nantavanta ka­­aņuīka va¤camaŸak ko­Ÿā­ malaintu....298 tumpaiyantārk ko­Ÿaiaõi cåņu mava­āvā­ amparamšŸ po­muņiyu māravš - tampame­a maõņupaņai aõņamuŸa maõņupaõņu tuõņamuŸa vaõņarkaëi koõņulava vaõņarmiņi koõņulaiya viõņuviõņu vantavarai veīkaiaŸai koõņaņaīka kuõņaivanta te­­avanta ku¤caraīkaëum noŸuīka paõņi­um kiëarntetirntu paīkamuŸa vaõņamu×u tuõņava­ ni­Ÿā­ oŸuttu....299 aņittā­ cilarai araittā­ cilaraip piņittā­ cilaraip picaintā­ - vaņittāmat tēëum karamum tuņaiyum cuņarmuņiyum tāëum citaŸat takaintu....300 malaiyum kaņalum malaiyum ticaiyum talaiyum aya­ār taņamum - nilaiyilāk kārum po×iluī kaņiyilaīkai e­Ÿicaikkum åru marakka ruņal....301 a¤ci­ē maiya vapaiya mapaiyame­at tu¤ci­ār kaiyāl to×utuulaintār - ve¤ci­attut tāëāŸ cilarka ņaëarntār tarukakaŸŸār tēëāŸ cilarka ņukaintu....302 å×ik kaņaiyil uruttiramā mårttiye­a vā×ik karuõaineņu mārutiyum - pā×ip paņaimuŸukki ni­Ÿā­ pa­imalartåy vā­ēr naņa­aviŸŸi štta na­i....303 atta­mai kaõņa aõimalarppåī kāviņaikkā vaittaneņu vā­ēr ma­anaņuīkip - pitta­ cevittuëaiyiŸ ceppi­ār cš­a­ayelām māõņa puvittalattil e­­āmu­ pukku....304 kšņņa po×util kiëarum ci­amåëa nāņņam civappa nakaiyēņum - vāņņaņakkai vāëariyš Ÿa­­acampu māli mukanēkkik kšëitunã e­Ÿā­ kiëarntu....305 ippo×utš vallaiyava õški­ainã pu­kuraīkuk koņpaņakkit tāmpu koņuvicittut - tuppi­ viraintuŸuti e­Ÿā­ viriyilaīkai måtårt turantarapē kattā­ tu­intu....306 yā­peŸŸa pšŸuivaril yārpeŸŸār e­Ÿuvantēr vā­peŸŸa tšrmšl maruvi­ā­ - tš­peŸŸa kaŸpakappå¤ cēlaik kaņavuëaruī kaõõimaippak kaŸpakanšr tēëā­ kaņitu....307 ta­cš­ai yumpiŸarāŸ Ÿantaperu¤ cš­aiyoņu ma­cš ­aiyumcå× varacce­Ÿā­ - po­cāyaŸ påīkamalat tšvaëitta pērppaņaiyum maŸŸuëapšr ēīkumpaņai yēņu uruttu....308 kārmšŸ kariyum karimšŸ kaņumpariyum tšrmšŸ kava­at tiŸalāëum - pārmšŸ kaņalpēŸ ka­alpēŸ kaņuīkāl vicaipēl uņa­ā varavš uņuttu....309 iruëum piŸaiyum iruīka­alum i­­um maruëun tiëaintēr malaiyi­ - tiraëuruva te­­u māŸuŸŸa iruīkariyum vāëarakkar ma­­umāt tåcum vaëaintu....310 cuŸŸaëavu mšlun tulaīkupuce­ Ÿoņņalarai veŸŸi makuņa micaitākki - muŸŸuraiyum kaikkuŸiyum āca­amum kāŸkuŸiyum kāõņarumeyk kaŸkiyuņa ­škak kalantu....311 antakaŸku māõai yaŸaivā raëavariya kantarattiŸ kantaramum kāņņuvār - cantatamum veŸŸiyallāl všŸu vi­aiyaŸiyār ve¤ci­attup puŸŸaravam oppār pukaintu....312 muracucaīku pšri muruņāti šīkat tiraicey kaņaliŸ ceŸintu - viracuŸumat tā­aivaëa nēkkit ta­ittē raõamiruntā­ vā­avarkaë pēŸŸuma­u mā­....313 aõņam kulaiya arakkar kuņalnaņuīka eõņicaiyi­ māvum irintēņa - viõņala¤cšr mã­utira vārttā­ viraimalarppån toīkalaõi vā­uyartēë koņņiyaa­u mā­....314 akkālai vāëarakkar āŸŸaŸ paņaimāri maikkāriŸ peyya valiyā­um - pukkāyntu e×uvo­Ÿu nāņi eņuttā­ araittā­ ku×uvo­Ÿu cšrak ku×aintu....315 palli×antu paŸŸum paņaiyi×antu vãravalic colli×antu vākait to×ili×antu - villi×antu mārpiëantu tēëi×antu vāki×antu cški×antu tšri×antu ni­Ÿār cilar....316 aŸŸuk kavaca maņuīkai neņu¤cålam aŸŸuk ka×alum aņaŸŸalaiyum - maŸŸuc ce×untēëum vāëun tiŸa­u mi×antār u×untēņu mu­­ar uruõņu....317 matamuŸintu vākai valimuŸintu māŸāk katamuŸintu tālak karatti­ - vitamuŸintu kēņi×antu mākak koņiyi×antu kimpuriyi­ māņi×antu ni­Ÿamata mā....318 vāciyāl yā­aiyanta māvāŸ kaņumparittšr ācaŸumat tšrāl aņalarakkar - nācamuŸak ko­Ÿā­ nama­uī kulaintā­ kuŸittuõarntu ni­Ÿā­ oruva­ ni­aintu....319 tåcinirai tåciyāyc colluī kaëapamelām pšcuī kaëapap peruīku×ampāy - vāciyuŸuī kåëiyaruī kåëiyarāyk kåviramuī kåviņamāy māëumvakai kaõņā­ maruõņu....320 ā­ai paritšr aņalvāņ paņaimutalā š­ai arakkar uņalellām - pš­a varaikkaņaliŸ cēriveëëa maõņutaluī kaõņā­ tiraipparitšr tåõņic ci­antu....321 o­Ÿupattu nåŸā uņaŸpaka×iyēr toņaiyil ni­Ÿu turappa neņuvillāl - o­Ÿum paņāvakaiyš ceytā­ palācava­a moppā­ keņāva×iyā­ vãraī kiëarntu....322 e×uviruntāl vãra mi×avā­e­ Ÿeõõi a×aluŸumē rampā laŸuppa - vi×iyimaimu­ tšriņaiyš pukkuc cilaiyāl ava­Ÿalaiyaip pāriņaiyš vã×ttā­ paņarntu....323 kaõņa­ar kāvaŸ kaņuntšvar kā­aņuīki viõņa­arkaë všnta­pāl mšvi­ār - maõņamariŸ cātšva māliyoņu cāyntār nirutarelām mātšva e­Ÿār maruõņu....324 e­Ÿalumš kaõkaë eriyo×uka ve­­aracu na­Ÿe­avš mi­­o×uka nakkiņipēŸ - ce­Ÿariyai yā­š piņittuuŸuva le­­amu ­aivakaiyš Ÿā­ār aŸaivār aņuttu....325 uëëuŸai aņņavaõaikkut tirumpa 5.8. pa¤ca cš­āpati vataip paņalam påvuõõum vā×kkaiyuŸum pu­kavimšl pētiye­i­ māvaõõat tšvar matipparē - pāvuõõum emperumai eõõā tirunta­aiyš ­š×ulakēr tamperumai ve­Ÿār taņuttu....326 måvaraiyum ve­Ÿu mu×uvaracu ceytiņuni­ cšvakamme­ ­ākun tiŸalē­š - kāviņaivā× kå­aŸ kuraīki­mšŸ kēpameva­ koëëutinã yå­ac ceyale­Ÿār ērntu....327 nãvirš ce­Ÿu neņumpuka×koõ ņārtire­a švi­ā­ šva iŸai¤ci­ār - måvulakum vellun tiŸalār viņaikoõņu aņainta­arpāy valliyaīka ëe­­a vaëaintu....328 eõõariya yā­ai yivuëik ku×āneņuntšr vaõõap paņaiyār vayavãrar - maõõe×unta tåëineņu vā­akaņu tårppat tu­aivalattu mãëipēl ce­Ÿār viraintu....329 påtaīkaë aintum poŸiaintum pukka­apēl nātaīkoë tšrmšl naõuki­ār - cãtaīkoë vāriye­a vanta vakainēkki mārutiyum vārume­a ni­Ÿā­ matittu....330 intira­ār všlum ema­ār muëaie×uvum intaõintā­ kaiyi­eri ma×uvum - muntariya vāëurattar kālurattar vākaip paņaiyurattar tēëurattar cå×ntār tu­intu....331 tikaikkariyi­ kēņaõinta tiõku×aiyar centãp pukaippaņala nācip pu×aiyar - mikaippaņucãr veŸŸit ta­ata­ vi×unitiyaī koëëaikoõņār paŸŸit tirukip paņarntu....332 nãlaniŸattu intira­ai nšrkaņavum veõkariyi­ vālatipi­ paŸŸi valittetirntār - kāla­aiyum kaņņic ciŸaippaņuttuī kāëama­ai yārariyi­ muņņip poruvār mu­aintu....333 ippa¤ cavarmaŸ Ÿerikaņa­šr cš­aiyoņum ceppariya āõmait tiŸalā­mu­ - kappuņainā vaintalaiya pānta ëarace­avš yāŸŸaloņu vanta­arkaë tãvāy maņittu....334 tēraõatti­ mšlirunta tē­Ÿal ulakaëanta vāraõakkai māya­ vaņive­­ak - kāraõatti­ eīkumuëa ­e­­a eņuttā­ e×uvo­Ÿai ciīkavš Ÿe­­ac ci­antu....335 kara­eriya vãrak ka×a­eriyak ka­­šr ura­eriya maõņai yuruëa - vara­uņaiya vāëum karamum maņintoņiya māņņi­a­veī kēëariš Ÿe­­ak kotittu....336 karamum ceviyum katamuī katitta uramuī koņiyum ulaiyat - tira­i×antu vāki×antu koŸŸa matami×antu po­Ÿi­atiõ pāki×antu vanta pakaņu....337 vālu mayirum vayiŸum vaņittavicaik kālun talaiyuī kalampakampēl - mšlumaŸa o­Ÿāyk ku×ampāy utirattēņu uŸŸa­avāŸ ku­Ÿēīkum vācik ku×ām....338 kaŸpuņaiya mātar kalantār kaõavaruņa­ aŸpamaintār štu maŸiyārāyp - poŸpatumak kaõmuttaī kā­Ÿu kalu×ntār katirpēla viõmuŸŸaī kaõņār vi×aintu....339 paņaiyularnta ta­maiyi­aip pārttār payilum aņaluņaiya vaiva ra×a­Ÿār - viņucaraīkaë tårttār teëittār cuka­cuta­mšŸ cå×amarar všrttār uņalam viëarttu....340 akkaõatti­ mārutiyu makkaõaiyel lāmakaŸŸi pukkorutš ršŸip puraņņi­ā­ - mikkava­viõ ēīki­ā­ aiya ­uņa­Ÿe×uvā lēccutalum tāīki­ā­ viŸpaņaiyāŸ Ÿā­....341 villoņintu ni­Ÿā­ēr veŸpeņuppā­ ta­­aiyaŸintu elle×uvāŸ cāņa iŸavuŸŸā­ - colliyava­ nālvarum vantuŸŸār nama­ā re­avaraiyi­ mšlvarutēë vãra­ micai....342 eõõariya vāëi yi­attāl e×uvaņutēë aõõa lurumaŸaittar āŸŸalār - viõõiņaiyēr tšreņuttu vãcat tirintā­ ceyalaŸŸup pāriņaiyil vã×ntā­ pataittu....343 kaõõimaikkum mu­­ark kaņitava­mšŸ pāyntulaintu viõõiņaiyil ška mitittoruppa - eõõariya tšvaruīkai koņņic cirittārmaŸ Ÿāīketirnta måvarumvan tšŸŸār mu­intu....344 ēroruva rērulaka mokkavellu māŸŸaluëār pāruruvum viõõuruvum palpaka×i - mārutiyi­ tiõõāka muŸŸu¤ ceŸiyum paņipo×intār eõõākam oppār etirntu....345 ākaī kurutinã rāŸēņa vāīka­uma­ mākan taņavum maõittšrkkuë - škamaŸa maŸŸiraõņu tšru maõikkaiyāl vāriyeņuttu eŸŸi­ā­ viõmšl eņuttu....346 tāvum pariyum ta­iccå tarumo×iya všvi­ vicaiyāl e×uvārtam - māvalicšr aīkaiyuŸu vāëum aņaŸcilaiyum āīkiŸuttā­ eīke×uva te­­ā e×untu....347 malli­ malaivār malaiyāmu­ vā­aka¤cšr kallaņutēë vãra­ kaņuīkarattal - vallavartan tēëka ëiŸuttuc cuņaŸpēŸ puviyi×intā­ kēëarišŸu oppā­ kotittu....348 maŸŸoruva ­i­Ÿa valiyaŸintā­ mārutiyum iŸŸa­ainã ye­­a icaitte×untā­ - muŸŸiņiyi­ va­talaiyiŸ pāya maņintā­ valiyi×antu ku­Ÿe­avš vã×ntā­ kulaintu....349 aivaraiyum ve­Ÿa varuntava­iv aivaraiyum moyvaraiya tēëā­ mu­intoŸuttuk - kaivaraiyām vāraõampēl tšvar malartåva vā­uŸumat tēraõamšŸ koõņā­ tu­aintu....350 iŸŸaceya lellā miruntā raŸintimaiyēr muŸŸuvakai uëëakattu måëavš - koŸŸavarkku na¤cš­ai aivaroņu nācamuŸŸa te­Ÿuraittār ta¤cš vakamoņuīkit tā­....351 uëëuŸai aņņavaõaikkut tirumpa 5.9. pācap paņalam varumuraiyaik kšņņā­ malarvi×ikaë cšppa orukuraīki­ ta­ceyali to­Ÿē - maruvuyi­ik kēëuŸuval e­­ak kotippā­mu­ kēkkumara­ kšëitunã e­Ÿā­ kiëarntu....352 mu­­etirntu māõņa mu­aivē re­ani­aiyšl e­­ainã aiya ivaõirutti - ma­­iyavak kēņaŸpå vuõõum kurakki­aini­pāŸ koõarval āņaŸ kayiŸŸāl acaittu....353 civa­alla­ vštac cirattiņaiyš ni­Ÿa ava­alla­ mālaya­u malla­ - nava­ma­­um pu­kuraīko­ Ÿāyiņi­um pēriŸ pula­aņaikku mu­koõņu uŸuvš­ mu­aintu....354 va­maņaīkal a­­a valiyā­ai mārpiņanta ma­maņaīka le­­um valiyš­u - mu­maņaīka na­mu­aiyil ve­Ÿu naņavš ­e­i­āta ni­maka­ā­ allš­ ni­ai....355 e­Ÿuraippa všnta­ e×untuvakai poīkana­i ce­Ÿaņaika e­­a viņaiceppi­ā­ - ni­Ÿava­um intira­ paõņšŸŸa ikaliŸ kiņaittata­i entiramšŸ ce­Ÿā­ etirntu....356 koņiyum kuņaiyuī kuëirvā ­ulāvap paņiyun tukaëāyp paņiya - iņiyi­ muracuatira caīka mu×aīkavš vantā­ varaipuraiyum tēëarakkar ma­....357 malaiyeõõil āŸŸu maõaleõõiŸ kārkēë alaiyeõõiŸ Ÿārakaiyum āyiŸ - kalaima­­u nāŸpaņaiyu meõõi naviŸŸalā me­Ÿuraippar nåŸkaņalait tšrntēr tu­ittu....358 āŸiraõņā māyirava rāŸŸaluņaik k域ama­ār pāŸucå× všlvāņ paņaiyuņaiyār - nãŸupaņa maņpaņarun tšrār maruvi­ār vā­veruvap puņpaņiyun tārā­ puŸam....359 mantirattar valla matiyamaiccar vāëvalimait tantiratta r㭟a ta­aiyaroņun - tantaikku arampaiyaril vantavarnā­ kāyiranå Ÿēņum varampilarkaë cå×a vaëaintu....360 ma¤caõainta mārpil vayira maõimālai a¤ceviya po­­i ­aõiyilaīka - e¤calilā mškat tiņaivayaīku mi­pēla vāëeyiŸu nākak kaņaivāy naka....361 ku×aiyum koņiyum kuņaiyum kariyum ta×aiyum paõimi­ ta×aiyum - pu×aiyuŸumvāy veëëeyiŸu mi­­u miņaiyiruëum veīkatirum moõõilavu mēīku muņa­Ÿu....362 ittakaiya cš­ai iruīkaņaliŸ cå×varavēr maittakaiya vēīkal varuvate­a - attaņantšr mãtuŸutal kaõņā­ virinåŸ paravaiyi­ai ātava­mu­ kaõņā­ aŸintu....363 arakkarkē­ intiracit ta­Ÿiva­ē rāõmai karukkoõ mukila­aiyā­ kaõņāŸ - cerukkuņaiyār švarš ye­­i­ume ­e­Ÿā­ irāma­aņip påvata­ai šttip puka×ntu....364 āyiņai yilakka ­aruntē raõamirunta nāyaka­ai nēkki nakaiyēņum - cãyanikar kēëi­araik ko­Ÿa kurakkituvē e­pā­mu­ kšëitunã e­Ÿā­ kiëarntu....365 cåli varaieņutta tē­Ÿalaimu­ paõņetirnta vāli kuraīka­Ÿi maŸŸuõņē - cāla vulakiyalai evvāŸu uõarnta­am yāme­Ÿā­ vala­aŸiyum cåta­ matittu....366 āyatuvš āme­i­um aõņap puŸattuŸi­um nãetirkaõ ņšīka nimaippata­mu­ - pēyoŸuppal eõõalaie­ ­āmu­ iņipēlu rutta­aņanta aõõalainš rāyaņaintā­ ārntu....367 pārtta ticaimu×utum palpaka×i māriyuŸa všrttuņalam viõõēr veruvi­ār - tãrtta­umak kēlave×uk koõņā­ kumaintā­ koņippaņaiyaik kāla­uīkaõ ņa¤cak ka­a­Ÿu....368 pariyāŸ kariyum kariyāŸ pariyum ariyāl ariyum akaittā­ - varinšra vantēr uyirum maņintā­ vala­a×iyak kontāņu tārā­ kotittu....369 kālāëun tšruī kariyum karaiyāvem pālār kayattiŸ pa­iyārnta - mālār carimalarnta tāmaraiyiŸ taõņamaŸa muŸŸum cucimalarnta kāņciyi­iŸ cå×ntu....370 cš­aiyelām māõņa ceyalaŸintā­ tšrkaņavi vā­aiyelām koõņā­ maõittšrmšŸ - cē­ai ma×aiye­­a vāëi ma×aitåvi vantā­ ka×aima­­um tēëak kaya­....371 šviyapal vāëi evaiyum ma×uvo­Ÿāl mšvuŸā teŸŸi viņaiye­­a - nāvuraimu­ pārmšŸ tika×ntā­ paņarmāmukila ­aiyā­ tšrmšŸ kutittā­ ci­antu....372 pākēņu māvum paņuttā­ paņuttiyava­ vākēņu pallampu māriyuŸac - cškēņum villura­iŸ paŸŸa vicaikoõņava­ valippa ole­Ÿa tammā oņintu....373 villoņinta te­­a viņaintā­ viŸalēņu mallamainta kuŸŸuņaivāë vāīki­ā­ - vallarakka­ kuttutalum kaiyāŸ kulanuõ poņiyākki matta­mšŸ koõņā­ valittu....374 paŸŸik karattāŸ paņarveõ piŸaippaliŸa eŸŸik kuruti i×intēņa - veŸŸuņalait tšyttā­ ku×ampāyc ci­antãra vakkaya­ai påttšvar vā×ttap polintu....375 mā­āyp pacuvāy maŸainaviŸŸu mantaõarāy mā­ār vaņivāy va­appaŸaiyāyt - tš­āki uŸŸār cilaraī ko×intār cilarpiõatti­ maŸŸāma vãrar maŸaintu....376 vakkirappal vāīki ma×aipē ­iŸaīkarukkic cekkar niŸakku¤ci cilaraņaivār - pukku vaõaīkuvar vāyāl va×uttuvā rantē vaõaīkuvar āvik kulaintu....377 itta­mai yāka vilaīkaiyå reīkaõumtšrntu otta×uta vētai yuvariye­a - ettalaiyun tiõņāņat tšvar tirintā rivaiterittār vaõņāņu tārā­ta­ māņņu....378 maya­makaëum maŸŸaimaņa maīkaiyarum mā×ki aya­maka­ta­ pšra­ aņivã×ntu - ayarvuŸuīkāl eõõārum intiracit te­pā ­ivaiyaŸintā­ viõõēr veruõņuiri yavš....379 uņa­piŸappe­ Ÿētum o×iyā takātaŸ kaņa­iŸutta te­­ak karaintā­ - viņa­aņuveī kaņka­ali kālak katittā­ kaņavuëarav viņpula­viņ ņēņa veruõņu....380 vāraõaīkaë eņņu makamšru vumkaņalum tāraõiyum a¤cic calippavš - kāraõavum vāmparittš ršŸi maruvi­ā­ ma­­ava­māņņu šmpaloņu ce­Ÿā­ etirntu....381 kaõõanãr cērak kalu×vā­ kaëattiŸanta veõõuņaiya tampik kiraīkuvā­ - naõõariya tantaimuka nēkki itucāŸŸi­ā­ tāvariya cintaialaī koõņā­ ci­antu....382 štaiyā cintittu i×aittāy ikalkaņakku cātakaraic cāykkun tarukkaŸintum - pštamaiyāl akkaya­aiyum švi yava­uyiru muõņa­ainã tikki­ivš Ÿuõņēpi­ ceppu....383 kiīkararai āti kiëarntā ruyiruõõum veīkaņ kurakki­ viŸalituvšl - aīkuŸainta mā­iņarai evvaliyāl vākai aņaikutinã kā­aņaiti pēlāī kaõittu....384 āyi­unã aiya vayaluëaiva te­kuraīkai šye­umu­ paŸŸi e×uvale­at - tãya­aiyā­ pērppaõaikaë ārppap pola­koņšr mãcce­Ÿā­ všrttulaiya viõõēr micai....385 pārš­a ma­­a paruntāë kariyorupa­ ­ãrā yirayiratat tellaiyitšŸ - kārārnta kālāņ tokaiyum kali­amā vi­tokaiyum ārāyntu uraippārkaë yār....386 nariyuī ka×utu nama­nå tarumāīku iriyum paņiyš etirntā­ - kariyoņutšr vāciyoņu vãrar maņinta×ivem pērkkaëattut tåciyoņum vallē­ tu­aintu....387 tiõõaka¤ ceīkaņ tiŸalvā­ mayirccãyat toõõakattā lā­Ÿa uŸuppellām - vaõõak ku×ampāī kariyiŸ kurutinãr veëëattu u×a­Ÿā­aik kaõņā­ uyirttu....388 e­piŸavit tš­š iëaīkē eriyšmey a­parukkē ra­poruvā vāõņakaiyš - tu­paŸiyāc celvak ko×untšni­ cšvakamum eīkoëittāy vilvit taka­š viëampu....389 e­pu×iyi laiya­ etirnēkki eīkēmā­ ta­puka×ai šttit taņantšrmšl - mu­pukunta ikkoņiyē­ intiracit te­Ÿāl itilnåīku takkati­i eŸketuvē tā­....390 i­Ÿš yiva­ai iŸuppa ­e­ililaīkai ma­Ÿā ­iŸanta vakaiya­Ÿē - ve­Ÿš ni­aittā ­iruntu×iyi ­šrntār neruīkic ci­aittāma vãrar ci­antu....391 všluī kaõaiyum viņa¤cšr mu­aiye×uvuī kēlum ma×uvum koņuticaikaë - nālum vaëaintārait te­pulattu vaittā­ ariyai uëantšŸa vaittē­ oruīku....392 paņņa­amāl yā­ai paņarnta­apoŸ tšrkkulamum paņņa­avem pērppariyum paņņa­avēr - eņņuk karācalamum ma¤cak kaņuīkā laëittē­ marāmaraīkoõ ņeŸŸa maņintu....393 eõõariya tā­ai yimaippo×utiŸ k域uva­pāl naõõiyatu kaõņā­ na­ia×a­Ÿā­ - eõõi valintaŸaikåy mārutimšl vantā­ amarar melintiriya ve­Ÿā­ viraintu....394 cšõeŸintu ve­Ÿā­ ticaikalaīkat tiõcilaiyil nāõeŸintu tãyumi×um nāvāycšrntu - šõamainta vāëiyāl aīka maŸaintā­va­ mārutimey vã×ipēŸ cšppa vekuõņu....395 muõmā viëaīka mu­aivā ëikaëutaŸi tiõmā va­aiyā­poŸ Ÿšrpāyntā­ - eõmāvum pākun taraiyiŸ paņutti­ā­ paõõavarkaë mākaī kaëippa vayirttu....396 maŸŸoru tšršŸi va×aīkāmu­ vāëima×ai puŸŸaravi­ uëëam pu×uīki­ā­ - maŸŸāīkum villiŸuttā­ aõņam veņipaņumā vškamoņum kollaņaŸpē rā­mu­ kutittu....397 mallaõainta tēëā­ makavā­ iņaippaŸitta villeņuttu vāëi vicaittšva - allaluŸa åŸupaņa volki uëaintā­ imaippo×util tšŸi­ā­ aīka¤ cilirttu....398 teŸŸi­ā­ tãyē­ ce­imšl taruvo­Ÿāl eŸŸi­ā­ mārutiyum eŸŸavš - muŸŸum kurutiā Ÿēņak kulaintā­ kulaiyā maruvayirat tēëā­ maka­....399 tšŸŸaīkoõ ņšŸŸā­ ce×uvayirat tiõcilaiyi­ šŸŸaīkoõņu eytā­ e×iliye­ak - kāŸŸi­cšy tšrēņu pātaka­aic cšõiņaiviņ ņārtta­a­pi­ pārēņu vã×ntā­ pataittu....400 kurutima×ai po×iyuī koõmå va­aiyā­ niruta­ vi×untā ­imaippiŸ - karutik kakalårā mu­­aī kaņitava­ tšryāvu mikanåŸā ni­Ÿā­ matittu....401 tšri­mai tšŸit terintā­ aya­paņaiyai šrma­­u mā­acattāl štti­ā­ - pārma­­um mārutimšl viņņā­ makamu­ivar vā­ērkaë cērvaņaiya veyyē­ tuõintu....402 apperiya vāëi aravurukkoõ ņaõõaluņal veppaņaiya vammā virittate­il - oppariya pārmu×utum 㭟a para­ceyalcā lappaņaiyi­ pšrururaikka vaŸŸē pirittu....403 pāravali oņuīkip pācamoņum pšcariya vãra­ ava­i micaicšrntā­ - mšrumalai vāraravam paŸŸiyanāõ mākāl va×aīkaneņum pāriņaiyš vã×nta paņi....404 tika×malari­ mšliruntā­ teyvap paņaiyã tika×taloõā te­­a viruntā­ - akamaki×a vārttacura ruëëam a×intār arakkarelām cãrtta­arka ëuëëam ciŸantu....405 uëëuŸai aņņavaõaikkut tirumpa 5.10. piõi vãņņu paņalam antarattai uŸŸā­ aņainta­a rakkarellām vantiraittār uëëa maki×vuŸŸār - nonta×uta mātarum vantãõņi vaëaintār va×aīkariya pštaiyarum vantār peyarntu....406 kuraīkalatavã tammā koņuīkāla­ e­pār iraīkalãr e­pā riraippār - puraīkaņinta mukkaõā ­e­­a mu­inta tituve­pār ukkati­i ye­pā ruvantu....407 pi×aittatuvš låraip pi×intuõõum e­pār a×aittatuvē k域e­a ni­Ÿārppār - ma×aikku×alāë cãtai yirunta ce×untarukkal lātavitam štaŸivã re­pār iruntu....408 āvi aka­Ÿa ariye­ ŸacatiyuŸat tāvit tiriyš­mi­ tampikāë - tāvil katiroëiya vāõmukattaik kāõu mi­ēve­pār pata­ami­i e­pār palar....409 e­maka­ait tāve­pār e­ko×u narēņ㭟a na­maka­ait tāve­avš naõõuvār - po­maka­ait tšytta kurakki­ ceyalaŸiti nammavarai māyttatitu ve­pār valittu....410 a­­avurai kåŸa avaõaņainta vālanikar pa­­ariya vāyiravar paŸŸi­ār - ma­­ava­mu­ koõņaņaitu me­­ak koņiyē­mu­ koõņaņaintār aõņarkula ma¤ca ayarntu....411 āņaraīku mš­ilaiyum ampoŸ calākaiyoņum kåņaraīku meytik ku×āīkoõņu - pšņai mayila­aiyār kāõpā­ maŸukaõaintār vãra­ tuyiluŸuvā­ pēlavuņal cērntu....412 mantirattil ēynta varivāë aravame­a vantavarait tākkum valiyila­pēl - kantamalart tšppaņaiyai muŸŸum tiŸamilipēŸ ce­Ÿacaitta yāppuņa­š ce­Ÿā­ e×untu....413 tacamuka­mā ņeytiyava­ ta­cerukkum vā×vum pucapalamum vākaip polivum - nacaiyaëavuī kāõalām e­­uī karuttēņu ce­Ÿa­a­āl māõulāt tārā­ matittu....414 ittakaiya mārutiyai intira­ai ve­Ÿuticai pattum puka×āŸ parappi­ā­ - attalaiyiŸ tātaipāŸ koõņuŸuīkāŸ cārar ta­ittåtar åtaipēl vška moņum....415 māppuõ ņarika­ vayappaņaiyā ­i­maka­kai yāppuõ ņatukā õarie­­a - nāppaŸaintu viõņāruk kãyntā­ veyilkā­ maõiyimaikkum oõņāma mālai uvantu....416 vā­arattaic ce­Ÿu vatiyāmal yā­aŸiyat tā­aņaintu koõmi­e­ac cāŸŸutalum - mš­imirnta kētaitā× mārpa­ukkuk kåŸi­ār kēvuraitta tåtaipēŸ ce­Ÿār uvantu....417 kāruruvap pātakarāī kālak kaņunaņuvēr mšruve­a mārutiyum mšvi­ā­ - vãrataiyāl eõņicaiyum ve­Ÿā ­icaiyē ņiruntamaõi maõņapattu vallš matittu....418 antivā ­ākiyapo ­āņai tarittiravi cantiraru mãtu talattulaīka - ventakaiya colliruntu vaõõac cuņarveõ piŸaiyaõintēr alliruntāī ke­­a amaintu....419 nãõilāk kaŸŸai neņumatipēl veõkavikai vāõilāk kaŸŸai va×aīkavš - cšõimirum aõņap puŸattu miruëakaŸŸi yampo­maõik kuõņalamvil vãcak ku×ai....420 tikkayamum veëëic ce×uīkiriyum tšvaruņa­ mikkavarum a¤ci vitirvitirppa - maikkaņalum k域um viņamum kuyilum ku×aitta­aiya tēŸŸamoņum vācan tutaittu....421 tš­arampā pāõņil cevikki­iya cillarippaõ vā­arampai mātar va×aīkavš - mā­amuŸa āņi­arpā lērmuka muëëa­puŸa vuvantu kåņi­arpā lērmukamum koõņu....422 šntu maõiyāņi yiņaiyēr mukamvayaīka kāntaëaīkaic cā­akiyaik kātalkoõņu - vāyntaīku orumukani­ Ÿēīka o×iyāta kāmattu orumukani­ Ÿšīka vuëaintu....423 uŸŸār mukani­ Ÿorumukamum umpartampā­ maŸŸēr mukamum malarntēīka - veŸŸi amaiccaroņum ērmukam koõņā va­api­eõõic camaippa­aco­ ­ēkkit ta×aintu....424 āņaluņa­ pāņal avaiyēr mukampayila kåņalvali vā­aratti­ koņpaņakkip - pãņuŸuta­ mainta­ ta­atu valiyēr mukamvaraiya kontavi×ciī kāta­amšŸ koõņu....425 itta­mai yēņu mirunta irāvaõa­ai atta­mai vãra­aņaintu etirtāyc - cittaī ka­a­Ÿuava­aip paŸŸik kaņitu e×uvale­­a mu­inta­a­veī kēëaripēl måõņu....426 aya­paņaiyai vãci arukuŸaintēr uëëam paya­ke×uma va­muņikaë pattum - vayaīkaka×i mākkaņalil iņņu ma­akkuŸaiyai muŸŸuva­e­Ÿu åkkamuŸŸā­ vãra­ uruttu....427 mu­­i­ainta vãra­ muŸaia­ Ÿivaiye­­ap pi­­i­ainta veõõam peyartta­a­āl - ma­­umvaëa muŸŸiņuīkā­ maŸŸu muŸaipurital nålevaiyum kaŸŸaŸinta mšlēr kaņa­....428 kāla­aiyop pāvā­ak kākutta­ kaippiņitta kēla varicaikkaik k域ata­āl - cālap paņumparicāl a­Ÿiintap pātaka­maŸ Ÿārāl aņumparicā­ e­Ÿā­ aŸintu....429 ettakaiyāl velva tiva­ai iva­ume­ai ettakaiyāl vella tilaiye­i­um - attakaiyš kālaī ka×iyum karutuīkāl kālanilai cãlamilai e­Ÿā­ terintu....430 e­Ÿuarakka­ ta­māņ ņetirntā­ai ikkuraīkš ko­Ÿa ta­aivaraiyuī k域e­­a - ve­Ÿi yā­e­­a vāŸŸa latukāõņi e­Ÿā­ vara­ma­­u tēëā­ maka­....431 eņņut ticaiyum eripiŸaīka veëëiyiņiŸ paņņacirip piŸpaņu pukaivā­ - muņņuŸavš yāva­aņā nãiī kaņaintavā Ÿe­e­Ÿā­ tšvaraimu­ ve­Ÿā­ ceyirttu....432 māliyē vaõņuëapa māliyē vāõma×ukkaic cåliyē ventaŸukaņ cåliyē - vālaviņap pāpparacē uëëa paricuraitti a¤cale­Ÿā­ kāppuŸŸā­ måvulakuī kaõņu....433 e­Ÿuraippa nãyuraitta vellēru mallš­ap pu­ŸiŸalā ršvalkoņu pēntilš­ - ka­Ÿuī karāmaņiyac ceŸŸa karuõaiyaīkaņ ņšvām irāmapirā­ tåtuva­kāõ yā­....434 vštattāl všta­ vi×untavattā­ me¤¤ā­a pētattāŸ kāõariya poŸpi­ā­ - nãtattā­ ma­­uyiruī kāttu maŸanãttu aŸamvaëarppā­ i­­ilattil uŸŸā­ e×untu....435 tšvar vara×um cerukku¤ ceyaīkoņutta måvar vara×um mutalaŸuttut - tāvil kaõaio­Ÿāl ni­kulattaik kaņņaŸuppā­ vantā­ iõaiyo­Ÿā emperumā­ iīku....436 måvarala­ maŸŸai mu­ivarala­ mu­­uraitta tšvarala­ veëëic cilampumala­ - yāvare­iŸ campara­aik ko­Ÿa tayaratama­ puttira­š imparukkā yuŸŸā ­ivaõ....437 tikiricaīka moõkaraka¤ centã ma×umā­ nakaīkamalam všlai nala­ãt - takaīkalaīkum vā­avarkkāy villšnti mā­iņa­āy vanta­a­kāõ mš­aviŸŸu cãrā­iv všë....438 akkamalak kaõõaŸ kaņiya­a­u ma­e­pš­ teŸkaņaintu nāņit tiritiye­a - mikkava­em vālicšy ta­­uraiyāl mātaracaik kāõņarumā všlaitāy vantš­ viraintu....439 e­Ÿuraippa mi­­i ­eyiŸilaīka nakkuraitta va­ŸiŸal cšrvāli valiya­kol - ve­Ÿi araciyalum na­Ÿuko lāyntuuraitti ye­­a uraiceytā­ mārutiyum ērntu....440 a¤cala¤ca laiya aņutiŸalār vāliyumpēyt tu¤ci­ā­ vālun tolaintatukāõ - ma¤ca­aiyā­ kaikkaõaiyāl āvi a×intā­ kaviyaraca­ cukkiriva­ e­Ÿā­ tuõintu....441 vāliyaiek kāraõattāl ma­­ava­ko­ Ÿā­ava­ep pāliruntā­ aīkava­ta­ patti­iyaic - cālumvali aīkata­ār nāņum amaitiyeva­ yā­aŸiya iīkuraitti e­Ÿā­ eņuttu....442 mātuta­ai nāņi varuīkēmāŸ eīkaëkula nāta­ uyire­avš naņņa­a­pi­ - štamelām pēkkiņuva le­Ÿu puka­Ÿā­ puka­Ÿapaņi nãkki­ā­ vāliyaimu­ nšrntu....443 naīka ëaraci­oņu nāëmatiyam v㟟irunta eīkaõ mutalva ­i­itšva - iīku­atu mānakarvan tuŸŸš­ vakaiyã te­amo×intā­ mānakanšr vāyu maka­....444 uīkulattu všntai oŸuttā­uk ka­poruvā iīkaņaintu cēlai yi­amtåŸic - caīkalarai ko­Ÿateva­ tåturimai kåŸuvate­ kåŸue­Ÿā­ ve­Ÿiyantār vellarakkar všntu....445 arakka­aina­ kšya vaŸattamuta måņņit tiruttuta­a­Ÿu e­­at terintā­ - maruttuëapa mālaiyā­ nāmam va×utti­ā­ āīkuraittā­ všlaitāy vantē­ viraintu....446 nãtiyaŸiyāy nilai aŸiyāy ni­måņac cāti yo×ukkam tavirkilāy - kātaluŸa māyāp pa×iaņaintāy vā×nāņ iŸutiyeõõāy tēëāŸŸal e­­āt tuõi....447 i­Ÿēpi­ e­Ÿē iŸappuŸume­ Ÿeõõumuņal e­Ÿunilai niŸkume­a eõõuvatē - ve­Ÿic cilaivalattāy eõõic ceyattaruva ceyti kalaivalattāl āyntu kaņitu....448 måvar varattā­ muņiyā nala­uņaiyāy āva­a koõņaŸŸa­anãt tāytantu - nāvalavar uëëaī kaëippaula kēmpi­āl a­Ÿēnã vaëëal e­uma­­ava­ āvāy....449 vštattuŸai aŸintāy všõiyara­ påcaipurintu ātittuŸai va×uvā tāŸŸuvāy - tãtuŸavš maŸŸoruvar tāramatai vauvi­āl vāymaiyoņu kaŸŸanilai yāmēnã kāõ....450 mātarār kāma vacappaņņu aŸivi×antu kātaloņu cuŸŸaī ka­ami×antu - cātaluŸu ma­­artamai eõõa varampuõņē māyavi­aip pu­­eŸiyi ­ãcā pukal....451 ciŸaiyirunta tšvita­aic ceyyā­ e­Ÿeõõi kuŸaiyirantu na­mo×ikaë kåŸit - taŸaiyiraīkit tā×ntu viņutiyē tāraõiyil ni­pēla všntaruõņē aiyā viëampu....452 ā×iyā­ kaiccilaiyil ārntilaīku ampari­i å×ivāyt tãyi­ uŸuttuŸuīkāl - š×ai matinã maņitaruvāy vāyttapati yēņum vitināë aņalvaramum viņņu....453 kaŸpuņaiyār ācaik ka­almãŸak kāyvatuvum naŸpatatti ­ārai nalivatuvum - veŸpa­aiya tēëvaliyē āõmait tuŸaivaliyē cåņciyuŸum āëvaliyē o­Ÿum ala....454 e­Ÿi­aiya nãti iyaiya u­akke­ainã ce­Ÿu paõittie­at tšrvšnta­ - o­Ÿi uraittš­ e­amo×intā­ oppilā veŸŸi varaittēëā­ vāyu maka­....455 šņā kuraīkš e­akkē iyampariya pãņār neŸiyaŸiyap pšcuvāy - kēņāta tåte­ŸāŸ cēlaiyoņu tu­­alarai yāņņiyate­ ēte­Ÿā­ tãppēl uruttu....456 e­akkariya kāņņuvār i­maiyāŸ cēlai va­attai a×ittamari­ vanta - ci­attavarai te­pulattil uyttš­ ceyalã te­amo×intā­ va­pulattai māyttā­ matittu....457 kaŸkaņitta te­­ak ka­alo×ukak kaõkaëiņai paŸkaņittu muttumu­am paŸŸinãr - maŸkuraīkai ko­mi­ e­Ÿā­va¤cak koņiyērai nēkkivaya vi­muka¤cšr vallarakkar všntu....458 āya po×util aŸivuņaiya vãņaõa­ām tåyava­ mu­­ē­ mukanēkki - nāyaka­š tåtuvarai mātavarait tēkaiyaraik kēŸalitu nãtiyala e­Ÿā­ ni­aintu....459 påtalattil aiyā ni­pēlvār evaršnal tåtuvaraik ko­Ÿār tuõiyuīkāl - nãtiyilā ippa×iyai intiravi yeytaëavum ãŸuŸumē kaŸpa×iyum meyya×iyuī kāõ....460 a¤ci­ēr nēvāl apayame­Ÿēr āõmaiyaŸa ve¤ci­ēr kāe­ani­ Ÿštti­ēr - va¤ciyiņai mātaroņu tåtar maŸaiuõarntēr tammaiaiya ātaruīkol lārkāõ aŸintu....461 pi­­ava­aik kollār peru¤cevivāy måkki­oņu ma­­um mulaiyarinta mantirampēl - i­­ilaiyš yā¤ceytal nãti a×ake­ ŸaŸivuŸuttā­ vā­ceyta puõõiyamā vā­....462 cālun takavuraittār tampii­i ikkuraīki­ vālaŸavš cuņņu valinēkkik - kēlanakar ellai kaņattiņumi­ e­Ÿā­ imaiyavarai ollaiyaņu vāëā­ oruīku....463 pācam akaŸŸip pāvai e­aārttut tåcu mutalāt tokuttatelām - nācamuŸac cuŸŸi­ār vāliŸ corintār i×uteõõey muŸŸi­ār vãrar mu­intu....464 āīkaŸintā ­aiya­ avarkkavarš āytali­Ÿit tãīki×aittār na­Ÿite­ac cintiyā - nãīkariya mātavarumvan tãõņa maņuttār vayaīka­alaic cãtai aŸintāë tikaittu....465 e­­uyiraik kāppā­ ivaõaņainta i­tuõaiyai na­­ar uŸuīkurakku nāyaka­ai - ma­­uma­aik kaŸpuņaiyš­ e­­il ka­alāti e­Ÿuraittāë vaŸperiyai nēkkimaņa mā­....466 tiruva­aiyāë ceppac ce×uīka­alip puttšë veruvi uëaīkuëira vãra­ - uruvavali vāluī kuëirntu varaiyuī kuëirntuticai nāluī kuëirnta na­i....467 nāyakita­ šŸŸamitu na­Ÿe­avš nāyaka­um mšya vicumpi­iņai mšvi­ā­ - tãyi­iņaip paŸŸiyavap pātakarum pāriņaiyil vã×nta×iyat teŸŸi­ā­ uëëam ceyirttu....468 uëëuŸai aņņavaõaikkut tirumpa 5.11. eriyåņņu paņalam muŸpakaiyai mu­­i muëarik karamata­āŸ coŸparanta veëëic cuņarkku­Ÿam - aŸputa­kai nãõma×uppeŸ ŸāõmaipeŸãi nãņņiyatu pēlumāl vāõmukappēr mārutiyi­ vāl....469 vālāl ulakaëanta māyava­pēl vā­uŸanšrntu ālāla muõņa ara­pēla - mālārnta kēëoņunāë a¤cak koëutti­ā­ kēnakarai āëuņaiya vãra­ aŸintu....470 aŸantuõaiyāy ni­Ÿa ariyurukkoõ ņāõmai ceŸinta puratti­aimu­ tãynta - tiŸanteriyak kāņņuvā­ e­­ak kaņiyār puratti­aittã måņņi­ā­ vãra­ mu­intu....471 mu­inte×unā ëāyu muŸaitavirntā ­e­­a va­antaëarat tãyappu māri - a­antamuŸap paņņa­avš e­­ap paruntãt tiraëevaõum kaņņa×iyac cuņņatuvš kāõ....472 kāõuruve¤ ceīkš×k ka­aluruvi eīkumuŸat tåõuruvat tēëi­ tuõaita×uvi - māõuruvak ka­­iyarkaë mā×kik ka×intār kaõavaroņun tu­­ariya cuŸŸat toņum....473 toņarvā­ matakarikaë tåmpuņaikkai tåkki kaņalvā­ iņiyiŸ kataŸā - maņalārum tēlurintu veëëaivaõõat tåīkali­i­ Ÿēynta­avāl mālurintu mā­Ÿu mati....474 maruõņamaņa maīkaiyarkaë vācattoņu cērntu iruõņapura meīkum eriyac - curuõņa ku×alum eriyi­ ko×untum puraiyat ta×alå ņiŸantār taëarntu....475 taëarntuëamum cāmpit taëarntaŸivum taëëit taëarnta­arka ëš­um takaicāl - vaëarntapuyattu āņavaraik kåņiyaõai aīkaitaëar veytilarak kēņa­malark kaiyār ku×aintu....476 ku×aimukattuk kompa­aiyar kårerikkāl paŸŸa vi×aimukattup pālar virumpār - u×aimukattuk kaõõanãr cērak ka­alerivāyp paņņu×a­Ÿš eõõilarkaë māõņār irintu....477 iruīka­alvāyp poŸŸš reriyiņaippaņņup perunta marame­­ap peyarntu - varuīkaņalvāy nãrpē luruki nilaiyāyt tiraõņatumaik kārpē×u mi­­iŸ kalantu....478 kalantavarum måņik ka­a­Ÿavarum kaicērntu ularntavarum ēņi oëittu - pularntavarum tikkaŸiyār uëëam tikaittavarum tãīkutalai makkaëaŸa mā×ki­arum vāyntu....479 vāytta paëikkaŸaiyum vaõõac cilātalamum āynta maõiyāl a×uttiyapo­ - všyntamaõi māņamum maŸŸum vayaīkuerivāy uõņa­atiõ āņavarkaë mā×ka aņaintu....480 aņainterivāy maõņa aņupaņaika ëēņu miņainta­arkaë viõõi­ vicaintu - toņarntuŸalum aīkam erintār a­aliņaiyš vã×nta×intār ciīkaš Ÿa­­ār tikaittu....481 tikaittalaīkaë eņņum ce×untåmam maõņa tikaittunilai māŸit tirinta - pakaippaõaivem tāŸuŸā vaõcevittiõ tākkuraŸkālveõ kariyēņu åŸuŸā maŸŸai uvā....482 uvākkatirvāy tãvāy umi×ntata×al poīka tavāttalaimai cā­Ÿa taruvār - avāttaramil po­­ulakum venturukip poŸŸārai kā­Ÿa­aviõ mi­­o×uku māpēl viraintu....483 viraintu uŸutã ma­­a­ vi×umaõiyāl ā­Ÿa tarantika×um māņam ta×uvi - paranteriyap puņpakamā ­attup porunti­ā­ ta­kiëaiyēņu uņparintu ce­Ÿā­ uyarntu....484 uyarntarakkar ma­­a­ uruttivaiyā e­­a ayarntu uraippār aiyaivaõ aõõic - cayamperuku mākkuraīku ceyta vakaiyã te­amo×intār mškkuyarnta vãrar melintu....485 meliya­mi­ i­­š vi­aikkuraīkai vãņņi nalivuŸuttir e­­a navilac - calamuŸuttut tākki­ār eõõariya tā­aip paņaiyoņa­al vākki­ār ēre×uvar vantu....486 vantavarai ellām maņittā­ malarvatinta antamilāt tāyai aņipaõintā­ - cintaiyuvantu ērmalaiyai uŸŸā­ oëiyār arukka­e­a vãrataikkēr vãra­ viraintu....487 viraimalarntār cšvaka­ām vãra­aņi u­­i kuraikaņalmšl ce­Ÿā­ koņiyēr - purameŸitta entaiyiva­ e­­a imaiyēr to×utuštta kantavaka­ e­­ak kaņitu....488 uëëuŸai aņņavaõaikkut tirumpa 5.12. tiruvaņi to×uta paņalam mainnākam e­­um malainaya­um kaõņaruëik kainnākam a­­ār kaëittuŸaiyum - painnākat taõņšŸaŸ cāral ta­ināka mšlkutiyum koõņā­ aŸattuõaiem kē­....489 mālvāynta uëëattu mātā etirkaõņa pālvāynta taõkutalaip pālare­a - mšlvāynta mārutiyaik kaõņu maki×ntār varumkuŸiyāl kāriyamna­Ÿu e­­ak kaëittu...490 tuëëi­ār ēņit to×utār to×utukaiyāl aëëi­ār āņi a×utayarntār - uëëuvakait tãntšŸal uõņār teëintār ciŸantavali všntšŸu pēlvār miņaintu....491 palpaņaiyi­ åŸuuņalil pārttār pataittuuyirttār mallaņutēë vãrai­i maŸŸuõņē - ellaiyilā evvuyirum kāttāy emaippurattāy e­Ÿuraittār avvaraimšl uŸŸār aņaintu....492 aīkata­ai mu­­ar aņivaõaīki yeõkaraci­ tuīkamalarttāë to×utu e×untu - ceīkamalat tāyiruntāë namuyirait tantāë e­auraittā­ māyiruntēë vãra­ vaņittu....493 cākā marunturaiyait tantā­ mukamnēkki mākāl va×aīkum valiyuņaiyēy - ākāyattu āŸaņainta āti aņaintativaõ antamuŸa kåŸuke­Ÿār uëëam kuëirntu....494 āëuņaiyā­ tšvi aŸaintatuvum āõaiyuŸak kēëiravi e­­amaõi koõņatuvum - nãëa urainta­a­pi­ o­Ÿum uraiyā­ta­ ve­Ÿi uraipparē mšlēr uvantu....495 mu­­ēy porutatuvum muŸŸiyatu måëeriyāŸ tu­­ār puratti­ainã cuņņatuvum - a­­ār tiŸa­varuvā­ mãõņati­āŸ cšõpukaiyāŸ cãtai yuŸalaritāt tšrntām oruīku....496 ekkuŸaiuõņu aiya i­inam iŸaiva­pāl maikku×alaik kaõņa vakaipukaltum - pukke­avš ce­Ÿār a­uma­ uraittšŸalvāy uõņuvantār o­Ÿāki vãrar uvantu....497 kāliŸ kaņuki katirē­ naņuvaõaiya všlait tiraipēl viŸalvãrar - kēla matuva­attai uŸŸār vaëaruvakai poīka matuvalattai uŸŸār maki×ntu....498 aīkata­ta­ āõai amaintār arumpaņaiyiŸ koīkaõainta vaõņu ku×alåtu - paõka­inta kompiŸāl tåīkum kuëirva­ampuk kārkavaëak kompiŸā vaõkariyiŸ kåõņu....499 āņuvār tš­ai aruntuvār āņaluŸa ēņuvār maŸŸoruvar uõnaŸavam - nāņip paŸittuuõpāŸ paŸŸip paņaruvār munta veŸittuuõpār vãrar miņaintu....500 putunaŸavu tškkie×um påcali­ai nēkki matuva­attaik kākkum maŸavēr - tatimukaŸkuk kåŸi­ār aīkata­ta­ kēņā­u kēņipaņai åŸumatu uõņate­a uŸŸu....501 e­­āmu­ eyti e×ilā ņakapporuppi­ ma­­āmu­ ni­Ÿa valiyē­aik - ko­­š a×ivaņuttatu emaraca­ āõai aŸiyāyē mo×itie­akku e­Ÿā­ mu­intu....502 āyiņaiyil aīkata­um aīkaiyāl ārkuruti vāyiņaiyš cēra valintueŸŸip - pēyi­ini­ všnta­ukkē te­­a viņuttā­av vãraroņum pēntiruntā­ všŸēr po×il....503 appāl a­uma­ aŸintiyaŸŸum āõmaiyelām tappātip pāvi­iņaic cāŸŸi­ām - ippāl uņukkaõmati nšrvāëai u­­i vaëëalnaivatu eņuttuuraikkal uŸŸām i­i....504 tāmaraikkaņ ceīka­ivāyt tākkaõaīkai yu­­initam šmuŸuīkāl veyyē­ e×iŸkumara­ - āmuraiyāl tšŸi iruntā­ cekampurappā­ vantavaëëal vãŸupeŸu māmalaiyi­ mšl....505 mātaõiyai nāņi varuma­uma­ e­­uyirkkēr kātaluŸum kaõõam karuõaiyā­ - ātava­ār mainta­mukam nēkki vakuttā­ ma­attuyaram entaikšë e­­ā eņuttu....506 te­ticaiyil ce­Ÿa tiŸalvā­a rātiparkaë po­Ÿi­arē a­Ÿip poruta­arē - ni­Ÿu paya­i­mai e­­um paricuõarntār kollē naya­aŸiyš­ aiyā navil....507 tirunti×aiyaik kāõār tiŸame­­ām e­Ÿš aruntavam ceytārē aŸiyš­ - poruntalar va¤cittār kollē varavaŸiyš­ e­Ÿuuraittā­ va¤cittār koëvā­ malaintu....508 ãturaikkum elvai iruīkuruti cērvuŸavā­ ātava­ta­ tē­Ÿal aņivã×ntā­ - kātal matuva­attaik kākkum maŸavarukku måtta tatimuka­ār e­pā­ taëarntu....509 e­naņanta te­­a iravicšy emperumā­ te­aņainta cēlai matutškkiyš - mu­aņainta aīkata­ai ātiyarvantu ārtta­arvantu eŸŸi­arkāõ eīkaëaiyš e­Ÿā­ eņuttu....510 ammo×iyaik kšņņā­ arukka­cšy āõņakaiyš ema­aikkēr tãīkuŸume­Ÿu eõõaŸka - ammai­i o­Ÿē ulakukku uŸumå tiyamuõarka e­Ÿā­ uvakai e×a....511 avviņam uŸŸārai aŸaitie­a āëuņaiyāy tevvaņarkkum a¤ca­aiyār cšymutalēr - vevvalicāl vãrar pati­e×uvar mšvi­ār cš­aiyoņum ārkaliyum nāõa avaõ....512 e­Ÿuraippa všnta­ eŸu×valicāl aīkata­ta­ ma­Ÿal matukkā va­ama­Ÿē - ce­Ÿava­ai tāīkutinã e­­ac caraõaņaivš­ e­Ÿupaõintu āīkuava­um ce­Ÿā­ amaintu....513 cārntaņiyil vã×nta tatimukaŸkut takkaurai nšrntaruëi veīkatircāy nšrattš - ārntavali mštakaiyai mu­­š viņuttuaņaintā­ āëaripēl cåtakalum vāli cuta­....514 te­ticaivāyc cšõmatiyam tiõkāl uņa­viravi ma­Ÿa vaņaticaivāy vantate­a - ku­Ÿi­ varuvā­aik kaõņā­ matavā­aik ka­Ÿu peruvā­ai ãynta pirā­....515 vantamala­ tāëai vaõaīkā­ malarirunta centirumā­ vā×um ticainēkki - vintame­a pārmšl to×utā­ pati­ā le­umulaki­ cãrmšl pu­aintā­ terintu....516 šŸŸa¤cāl vā­um iravi yoņumatiyum māŸŸa¤cāl evvuyirum vā×avš - tšŸŸa¤cāl te­ilaīkai ta­­il tika×ntāõi­ tšvima×ai mi­­ale­a ¤ā­am mika....517 ni­kulamum maŸŸai neņuīkulamum nšrca­aka­ ta­kulamum mšlait tavarkulamum - e­kulamum vā×vittuk kaõõi­ ma×aimāri yāluņalam ā×vittu iruntāë a­ai....518 aŸamtuõaiyē maŸŸum aruëtuõaiyē kaŸput tiŸantuõaiyē maŸŸita­aic ceyta - maŸantuõaiyē mātaracik kšŸŸatuõai vaiyakamē vārkaņalē yātutuõai e­pš­ i­i....519 kāõpatu ni­tēŸŸam ka×aŸuvatu ni­nāmam påõpatuni­ ācaip poruëkaõņāy - māõpuŸavš uõpatuni­ cevvi uŸaīkuvatuu­ yēkamatš yeõpatumac celvik kiyalpu....520 attakaiya ëāya aruntatiyai avvarakka­ kaittalattil tãõņi uyirkāppa­ē - ceyttalaiyil caīkšŸkum veõmaõiyait tāmaraita­ pattirattāl aīkšŸku nāņā aŸi....521 ma­attuŸalāŸ tãõņā­ ma­amilār tammai ni­aitta va×ipaņaru nãca­ - ci­atti­oņum tåëāyt talaicitaŸat tåmalarē­ iņņatoru māëāta cāpa va×i....522 e­Ÿiyampi yāvum ilaīkaiyiņai nāņiyatum ma­Ÿa­malarc cēlaiyiņai vantatuvum - pu­tiŸalā­ vantiŸai¤cic co­­atuvum maīkaietir ētiyatum cuntara­um coŸŸā­ tokuttu....523 pi­viëainta vāŸum peruntakaikkup pšciyavaņ ki­­uyirtan tãyum e×ilā×i - ta­­irukai ta­­ā laëittatuvum cāŸŸiyatum āīkuraittā­ e­­āëu māëā­ iruntu....524 i­­amoru tiīkaë iruppalyā­ škiyamšl e­­uyirai māyttiņuval e­Ÿatuvum - pa­­iya­ai tantavaņai yāëamaõi tantā­ cakampurappā­ vantaceya mārutiyā māl. ...525 ammaõiyaik kaõņa apirāmaŸku aīkamelām pomma­ mayirppuëakam påttatš - vimmaloņu nalluvakai poīka navilātu irunta­a­ēr coëëaŸaiyuī kālat tuõai....526 ceyya kamalat tiruvā×ac cãtaimaõik kaiye­kē kātaluŸuī kaõõe­kē - toyya­ mulaie­kē tš­šy mo×ie­kē pāca valaie­kē cåņā maõi....527 āyiņaiyil aīkata­š ātimutal vãrarelām mšyi­arkaë vãra­aiyum všnta­aiyum - tåymaiyoņu pukkiŸai¤ci vā×ttap puka­Ÿā­ poruëaŸiyum cukkiriva­ kaiyāl to×utu....528 ãõņi­iyām tā×ttal eva­ē iŸaiviyaiyām tšõņarutal ve­Ÿic ceyale­­a - āõņakaiyum a­­atš ākave­a ārtta­aac cš­aiuvā ma­­uvari pēla maki×ntu....529 kaviyaraca­ švāŸ kaņala­ayai tā­ai puvimu×utu mākip polintu - cavimaõivāy vaõõatte­ pāŸpuõari ma­­iyatu pa­­irunāë eõõiaiya mš­mšl e×untu....530 uëëuŸai aņņavaõaikkut tirumpa cuntara kāõņam muŸŸiŸŸu. 6. yutta kāõņam 6.1. irāvaõa­ mantirap paņalam pātat tukaëāŸkaŸ pāŸaivaņi vaīkayaŸkaõ māte­accey tē­karuõai vaëëalš - pētattu orumutalāyp palvšŸu uruvāy ni­Ÿā­e­Ÿu arumaŸaikaë ētum aŸintu....531 veëëap paravai viya­pāŸ kaņale×untēr paëëap paravaiyiņaip pāyntate­um - viëëariya tā­ai yoņumeytiya vaõņaīki­ā­ tā×ntiŸai¤cum vā­avarkkāy vantaruëum māl....532 epporuëum ā­a irāma­ ikalkaņakkum ceppariya tā­aiyoņum ce­Ÿetirum - uppuvari šŸŸiruppac collām erivāy erintanakar māŸŸalartam ceykai vaņittu....533 ceīkamalam mšya ticaimuka­ēņu eytiyavaõ taīki­iya paõņait takaimaiyi­um - puīkamuŸa viccaiyi­āŸ ceytā­ viccuvaka­ māve­um tacca­nakar po­­āŸ camaittu....534 kaõņā­viõ nēkkik kaëittā­ kamalamalarp paõņātikku šŸŸa paliyiyaŸŸit - taõņāvi­ tacca­ukku vāytta takavaëittut tā­aņaintā­ naccaravam oppā­ nakar....535 āyiraīkāŸ patti avirmaõ ņapanāppaõ cšyoëiyār āta­atti­ tšttiruntu - tåya matiyamaiccar tammai varukave­ac coŸŸā­ katiramaicca všlā­ kaņitu....536 uŸŸār uņa­piŸantār ēīkurimai påõņārnål kaŸŸār uņa­kalappak kāluņa­š - maŸŸārum eytā vaõaīkā irutti­ā­ šņavi×påī koytāma všlā­ kuŸittu....537 pu­kuraīko­Ÿu eytip purinta ceyalaŸintãr e­perumaikku eytā i×ivuŸŸa - mi­piŸaīkum māmakuņam šnti vaëa­iyaŸŸu ma­­aracu tēme­avuņ koõņš­ tu­intu....538 kåvamoņu kālum kurutinãr 域uŸuva māvaņuvšŸ kaõõār malarkkåntal - nāvi maõanāŸi i­­um vaëarcuŸuvai ma­­um kuõamār aŸiyār kuŸittu....539 irāvaõa­e­Ÿu e­­ai imaiyērum eõõip parāvuvarē nēkkumi­e­ pā­mai - arāakilam ve­Ÿi peŸŸam vãramveëukkumš mštakaiyãr na­Ÿaraci­ vā×kkai nalam....540 e­Ÿuaraci­ mšlē­ iyampa erivi×iyā ni­Ÿayarti pēlām neņuīkuraīkaip - pu­tiŸalār mā­iņarai ve­Ÿu­akku vākai taruvale­Ÿā­ cš­aimuta lāëa­ terintu....541 veëëi malaiyeņutta vãram ni­aiyāmal eëëutiyē u­­ai e­auraittā­ - vaëëai cakētaraŸkum māyappēr tā­iyaŸŸa vallā­ makētarappšrk kāëai matittu....542 šyi­aie­ pāŸkoõarti eõkurakkai ye­Ÿu­atu vāyuraiye­ pāluraikka maŸŸaŸiyāy - cēkamuŸum iccirattai e­­ām i­iye­Ÿu eņutturaittā­ vaccira tantattā­ vakuttu....543 a­­ava­aik kaikavittā­ ālam e­ae×untā­ ma­­ava­ai nēkki vala­uņaiyēy - mu­­ariya va­mukaīkoõņu ški valimukaīkaë māyppale­Ÿā­ tu­muka­ām vãra­ tuõintu....544 māpakka­ pšya­ vaëartåmak kaõõa­a×aŸ kēpak kurutik koņuīkaõõa­ - tåpa makappakai¤a­ āti valiyārkaë tattam akakkuriya coŸŸār aņuttu....545 vempurai vallārai vilakkiyoru veŸpa­aiya kumpa karuõak koņuīk域am - ampuviyi­ maŸŸoruvar tāramatai vavvutalē vā×kkaiyi­i iŸŸata­Ÿē vãram elām....546 aya­kulattil tē­ŸimaŸai āyiramum kaŸŸāy peyarvilarum palvaramum peŸŸāy - maya­makaëēņu eõõilāt tšviyarkaë ãīkiruppa všŸuma­ai kaõõutalē celvak kaëippu....547 tšvarukkum maŸŸait ticaipurakku¤ cšvakarkkum måvarukkum eytā mu×uvaracāyk - kāvalpuri koŸŸamelā maiya kuraīko­ŸāŸ kēëuŸumš iŸŸata­Ÿē vãram i­i....548 avvšëai intiracittu ārtte×untu mškame­ac cevvš e­atu tiŸali­aiyum - vevvšŸām pācam valiyum pakarāte­ e­Ÿuraittā­ måca­alai oppā­ mu­intu....549 vempie×um cšyai vilakkumati yā­ŸaviŸal umpa ruraiyā vuraitantāy - pi­purivatu eõõakilāy piëëaimaiyā le­Ÿamaiya vãņaõa­ām aõõalitu coŸŸā­ aŸintu....550 pullaŸivu cā­Ÿš­ pukaluraiyai ērporuëā nallate­a muŸŸum na­iyērntu - vallai tiruvuëëattuk kšŸŸavi­ai ceytiņuka ve­­a vuraivakuttā­ meymai uõarntu....551 evaëaruëāl ivvaraci ­šŸŸamoņu celvam evaëaruëāl vãrat tiyaŸkai - evaëaruëāl yāmutalār vā×vš mavaëa­Ÿē ãīkuŸainta påmaņantai yārāyum pētu....552 kuraīkucuņņa tãye­avš kēņiyē ku­Ÿā varaīkiëarum makka­iyi­ māõpār - tiraīkiëaruī kaŸpo×ukkam a­Ÿē ka­aluruvāyp paŸŸiyatai aŸpame­ak koëëš­ ayarntu....553 nararvaliya ri­Ÿe­avš nāņimuta­ mš­āë ara­mutalēr pālaõuki yāynta - vara­valiyāŸ peŸŸatilai yattakaimai pšõi­aiyš ­å­muŸaiyāŸ kaŸŸa paya­uõņāī karutu....554 vāli ye­uīkuraīki­ māņcimaiyu māyirantēë cālunara­ ta­valiyun tā­aŸintuī - kāla vi­aiyaŸintun tãtto×ilai mšvutalē ve­Ÿi mu­aiyaŸintā la­Ÿē muŸai....555 campara­aik ko­Ÿa tayaratama­ puttirarā umparukkāy vanta uravērkaë - vempiye×u tāņakaiyaik ko­Ÿār tavakkēcika­ uraiyāl nāņaŸiya vaiyāvan nāë....556 malliŸutta tēëāy maõimitilai mšviyanāë villiŸuttā­ tāycoliŸkā­ mšvi­ā­ - pulliŸuttuk kākam purantā­ kara­ātiyark kaëaintu mākam purattā­im ma­....557 tira­uruvat tiõcilaiyāŸ ceīkatirai måņum mara­uruva vāli vara­ār - ura­uruva vāëiyo­Ÿu pēkki makattavarai a¤cale­Ÿā­ āëipēl vãra­ aņaintu....558 vā­araīkaë vā­avarkaë mā­iņarkaë māmaņuvil ā­aimutalš e­a a×aippa - š­e­amu­ vantaëitta mālš varalāŸitu e­Ÿā­ mantirattiŸ cā­Ÿā­ matittu....559 kaŸŸēri­ ā­Ÿa kavi¤a­urai kšņņup poŸŸēë kuluīkap pukaiyēņun - teŸŸā veripiŸaīka nakkaŸivi ­šŸŸamuŸŸā ye­Ÿē uraimo×iva tā­ā­ uruttu....560 tšvaraiyum ve­Ÿu ticaikkariyi­ vãŸaņakki tāvariya ve­Ÿi talaippeŸunāë - nãvarainta målamāl yā­ai muŸaikkaruëu mu­pa­oru pāla­ē colvāyap pā....561 a¤calainã yaiya aŸampurivā yāīkoņiyšm u¤ca­ainã mu­pē lura­aņakkit - ta¤came­ak kā­iņa­vāy mšvik karuttaņakkik kaikuvittu mā­iņaraip pēŸŸina­i vā×....562 e­Ÿuraippa vantē viraõiya­e­Ÿu u­­ilumēr ve­Ÿiya­av viõņuvi­ā­ mš­āëiŸ - ta­tiŸamai ellā maņaīki iŸantamaikš ëe­Ÿuraittā­ mallārtēë vãņaõa­ā ma­....563 uëëuŸai aņņavaõaikkut tirumpa 6.2. iraõiyap paņalam tšvarā­ maŸŸait ticaikkariyāl tšrvariya måvarā­ maŸŸai mu­ivarāŸ - cāvariyā­ paõņai maŸaiyi­ pakarporuëā lumpaņā­ aõņamelā māëvā­ aracu....564 ākkuvatum tãyi­ a×ippatuvum āīkavaŸŸaik kākkuvatun tā­š kaņa­koõņā­ - mškkuyarnta āraõamu nålum ava­š iŸaie­­ap påraõamāy ētum puka×ntu....565 ētum po×utum uŸupakaiyai uëëaņakkik kātum po×utuī kaõippaŸŸa - vštaneŸi āŸŸum po×utum ava­aņiyš a­puŸuvār tšŸŸan terivār ti­am....566 āyava­ta­ mainta­ aŸi¤ari­um nallaŸi¤a­ tåyavariŸ tåya­ tu×āymukilai - nšyamoņu nāõāëum pēŸŸum naya­ke×umu naŸkuõattā­ cšõār puka×tavattā­ tšr....567 a­­ava­ai nēkki aruma×ai nålāytiye­um pa­­ariya tātai paõikoõņu - ma­­umaŸai ellām uõarntatuē ršntalpāl ški­ā­ kallatu kaŸŸā­ kaëittu....568 antaõa­um nuntai apitā­a mētuke­a muntai maŸaimuņivu mu­­iyš - antamilā nārā yaõāya namavē me­amo×intā­ ārāta kātal aņaintu....569 ākeņuvā ye­­ai avamatittā yuntaiyainã cškuŸu¤col antē terivittāy - škiyatu colval e­anaņuīkit tēŸŸattēr k域ame­u mallava­ai uŸŸā­ maruõņu....570 tšva­š ni­ciŸuva­ ceppiya ceppiņae­ nāvuraikka va¤cumā ­āõami­Ÿip - påvulakil šŸŸamilā māŸŸam iyampi maŸaiyētila­i­ tēŸŸa maŸiyāc cuta­....571 e­co­­ā­ collukanã ye­Ÿuuraippa meynnaņuīki pu­colnāc co­­āŸ poŸukkumē - ni­colnšr avvuraiyaik kåŸi ­arunaraka mā×va­e­Ÿā­ tevvaņarkkum všlā­Ÿa­ tšttu....572 na­ŸaŸitu me­­āva­ nāyaka­aik kåvuke­ac ce­Ÿa×aippa všvaŸ ŸiŸalvallār - a­Ÿava­um pukkiŸai¤ci niŸpavetir pullimaŸai kaŸŸateva­ ikkaõurai ye­Ÿā­ eņuttu....573 vštattum vštam virittēr uõarnta perum påtattu mellāp po×iloņumaim - påtattu ni­Ÿava­Ÿa ­āma ni­aittuuraittš ­ãta­Ÿi o­Ÿilaivš Ÿuõmai u­akku....574 appeyarš te­­i larumpatattai ya­parukkut tappaŸavš tantu ta­ipurakku¤ - ceppariya nārā yaõāya namave­ Ÿiņuma­uvš ārāyti e­Ÿā­ aŸintu....575 mukkaņ perumā­ muëarip peruntalaiva­ makkaë mutalevaru ma­­ava­š - mikkuyaram mantirattāl a­Ÿē aru¤ciŸappuŸ Ÿārati­cãr nantirattāŸ collaritu nāņu....576 cāīkiya yēkatti­ takaiyāl aŸivuŸumap pāīkarumai yā­a paramporuëai - ãīkevarš kāõuvār kāõuīkaõ kaõņa­Ÿē kāõuvatu māõaŸivā laiyā matittu....577 ērakkara mārntu ulappilā ma­­uyirkaë ārakkati rārntu a×akuņaittāy - ãra viraiyilāp pallita× cšrme­ pokuņņili­Ÿē puraiyilā ¤ā­ap poruë....578 ārntavita× nālāyē rāŸāki yaiyiraõņāy tšrnta pa­ireõņu cšrntuëatāy - šyntapati ­āŸā yiraõņā aŸintavartam pālaŸivu tšŸā te­amuņivān tšr....579 e­ŸaŸiva­ coŸŸa vitavuraiyai yštame­ak ka­Ÿiye×u tåmak ka­a­maõņa - ni­Ÿa pakaiyāëa­ ta­peyaraip pāye­­a nãyum nakaiyā vuraippāy na­i....580 iŸpuliyi­ nāmam miruntē ti­ālelikkēr naŸpaya­um uõņue­Ÿu navilvatupēl - eŸketirā māŸŸāka ye­­ē va×utti­ainã piëëaimaiyāl tšŸŸāte­ āõmaiyitu col....581 e­Ÿiva­aik ko­mi e­akkuriya piëëaiyila­ ku­Ÿiyalvš ya­­a kulappakai¤a­ - i­Ÿi­inãr tā×kkilã re­­avurai tantā­ ta­akkoruvar mškkilaiye­ Ÿāyvā­ veŸuttu....582 cålattāl všlāŸ cuņarma×uvāl tēmarattāl ālattāl tãppal aņalaravāl - kālak kaņuīka­alāk kātavi­ai kaŸŸārak kātal paņumparicu kāņņi­arap pā....583 itta­mai yā­a e×utariya i­­alelām atta­aiyš pēŸŸi yaņaiyā­āy - cittaī kalaīkā tiruntā­ karutariya mšlērkku alaīkāra mākum ava­....584 maŸŸum vi­aipurintār māëāmai tšrntariti­ oŸŸarvirain tittakaimai ētutalum - maņņaņantēņ po­­ava­um nēkkip pukaintā­ porukke­ae­ mu­­a×aitti e­Ÿā­ mu­intu....585 ēņi­arkaë vallš u­aiya×aittā­ untaiye­a āņavarkaë nāta­ arukaõaittu - tāņo×alu¤ ciīkavšŸu e­­ac ceyirttaņani­ tšva­e­pā­ eīkuŸaivā­ colka e­a....586 colliņattum vštat tuŸaiyiņattum cå×ariyār palliņattum vā­ap parappiņattum - cilliņattum e­­iņattum ni­­iņattum ittåõ iņattummuëa­ ma­­avakāõ e­Ÿā­ matittu....587 na­Ÿe­avš po­­a­ nakaittā­ nakaittiņipēl ku­Ÿiņaivã×ntu e­­ak koņuīkarattāl - ni­Ÿamaõit tåõi­vāy eŸŸic curikaiyoņu ni­Ÿuruttā­ cšõuëēr a¤cat tikaittu....588 mantaranšr tåõvāy valiyār naramaņaīkal vantutittu vāëavuõar māyavi­ai - cinta iraõiya­ai mārpiņattš š×ulakum kāttā­ araõi iņaikka­alpēl āīku....589 ātalāl aiya aņiyš­ uraittavurai tãtilātu e­­at terintaruõi­ - kātalāl ãtuuraittš­ e­Ÿā­ i­avaõņu kiõņiyapån tāturaitta tāruņaiyā­ tā­....590 mantiranål vāymai ma­akkoëā­ vāëarakka­ cintaiya­al poīkac ci­aīkoõņā­ - ventakaiya mālukantãn tšŸaluŸa vā­amuta¤ cšrntiņi­um cālu¤ cuvaiyuŸumē tā­....591 muntaiyarikku a­pāy mu­ainte×untu måëaiyi­Ÿit tantaita­aik ko­Ÿa taŸukaõa­pēl - ventiŸalcšr emmavaraik ko­Ÿaracai šntutiyē vātaipuri mummalaīkaë ve­Ÿāy mu­aintu....592 a­Ÿilaīkai eyti araõa×inta akkuraīkai ko­Ÿaruëal e­ŸumaŸai kåŸi­āy - i­Ÿu pa×iyuraikaë kåŸip pa×icci­aiya­ ­ērai o×utiyivaõ e­Ÿā­ uruttu....593 e­Ÿarakka­ kåŸa ituvš nala­e­­at ta­Ÿuõaiva rēņu¤ caraëamaõit - teõņiraimāņu uŸŸā­veõ pāŸkaņalil ēīkiyatiõ cš­aiyi­aik kaŸŸā­um kaõņā­ kaëittu....594 uëëuŸai aņņavaõaikkut tirumpa 6.3. vãņaõa­ aņaikkalap paņalam kaņaŸkaraiyai uŸŸa kavi¤a­ummey ā×ip paņaippuyalai nēkkum parivāl - iņattiņaivšŸu eõõi iruntā­ i­attēr uņa­itukāl naõõi­a­poŸ tšrmšl naëa­....595 āya po×util amala­ aruīkaņalvāyc cšyava­ai u­­ic ce×umaõiyum - tåya pavaëamuīkaõ ņantēvap pāvaiyuŸuppu e­Ÿā­ kuvaëainšr koõņā­ kuŸittu....596 aņaikkurukum ceīkāl avirpaëikku meyya peņaikkuruku nāņip peruveõ - puņaikkurukar oõciŸakāl meyyaõaippa åņuva­a kaõņuruki maõpurantā­ koõņā­ mayal....597 cantanaŸuī kā­an ņava×ntaruvit taõpu­a Ÿēyntu antarat taõkaņalvāy ārntaõavi - mantamuŸun te­Ÿa­ma×ai nuõņivalaic cãkarattēņu ākamuŸat ta­Ÿuõaittēë nēkkum taëarntu....598 vāëaŸalē kånta­ maõiyē muŸuvalaõi nãëpavaëat tuõņē nilavita×tā­ - kēëarakka­ ko­Ÿumi×ntā­ kollē koņiyšpåī koņiyše­Ÿu aŸa­Ÿayarntā­ āëaria­ ­ā­....599 ivvaõõa mātuta­ai yeõõi ye×ilkoõņa maivaõõat taõõal valimukamām - cevvaõõac cš­ainaņu veytit tika×ntā­ cekampurappā­ vā­avarkkāy vanta tirumāl....600 āyiņaiyil vãņaõa­u mā­avarē ņeytinilam tāya para­š caraõe­­ak - kåyatoru nalluraiyār yāre­u mu­aõõi­ār nākame­ap palluņaiya vãrar paņarntu....601 arakkariva rāku maritivaraip paŸŸit taraittala­iŸ Ÿšymi­ takaimi­ - marakkiëaiyāŸ ko­ŸurumiŸ kuttik kolaipurimi­ kēëkaëaŸat ti­Ÿiņumi ­e­pār teëittu....602 appētu irāma­ aruëāl aņainta­armeyt tuppār mayinta­ tuminta­e­pār - veppār paņaivilakki yāvar paņarntavāŸu e­­ē naņainavaŸŸi e­Ÿār na­i....603 muŸŸuõarvu cā­Ÿē­ mu×umalarē­ āyava­mu­ peŸŸamaka­ pšra­ukkup pi­piŸantē­ - kaŸŸavarpāŸ pšra­ puņaiyā­ peyarntā­ peruīkuõattāl vãramuŸum vā×kkai veŸuttu....604 uŸutimo×i mu­­ēŸku uraittalāl veyya kuŸaimo×ikaë kåŸak kuŸitta - poŸaike×unål vallā­ tuŸantā­ varavã te­amo×intā­ mallār puyatta­ila­ maŸŸu....605 naõŸaŸivu cā­Ÿãrš nāyakaŸkuc ce­Ÿuraippā­ ni­Ÿirutti re­­a nika×ttiyš - va­Ÿa­ukkai ma­­ava­ pāluŸŸā­ mayinta­ malaiya­aiyār a­­avaraik kāval amaittu...606 intiraviŸ påõņa e×ilār mukila­aiya cuntarap pātan to×utentāy - vantavartam ma­­uëamiŸ Ÿe­Ÿu vakuttā­ matiya­ila­ co­­a paņiyš tokuttu....607 avvurai kšņņuaiya­ aõimuŸuval påttuvantu moyvaliyār taīkaõ mukanēkki - ivvuraiyāl ãīkuŸutal pāla­ē i­Ÿē uraittire­at tãīka­ivāy viõņā­ terintu....608 ā×iyāynã o­Ÿu aŸiyāp poruëuëatē š×aiyšm yātiī keõiyuraippšm - å×muŸaiyš ye­­aŸiviŸ ŸēŸŸiyavā Ÿãīkicaippa­ e­Ÿuraippā­ mi­­u maõimuņiyār všntu....609 mu­­avarkku nãti mo×intatuvum å×muŸaiyš a­­ava­ai nãīki aņaintatuvum - u­­iŸ karavaņame­Ÿu uëëaī karutumāŸ kāõņi uravaõainta tēëāy oruīku....610 ta¤camu­­i namvayi­il cārntā­ ala­koņiya va¤camu­­i vanta varavākum - ka¤camalar mātuvā× mārpā matiyilār taīkšõmai všta­aiyām e­Ÿā­ veŸuttu....611 arakkarkuõam na­Ÿe­Ÿu aŸaivarē ā­Ÿēr karakkamuruk koëvār kayavar - cerukkuņaiya māyamā­ ta­varavš mā­umiva­ ta­varavum āytal kaņa­e­Ÿā­ āīku....612 na­ŸaŸivu cā­Ÿēr nayantēr nalivuņaiyēr to­ŸumaŸai kaŸŸēr tuyaruŸŸēr - ma­Ÿale­um celvam i×antēr ceyirppuŸŸēr cšyi×aiyār palvica­am uŸŸēr paņarntu....613 všŸŸuma­­ar ceykai veŸuttēr camarkkaëattut tēŸŸaraõa me­­at to×utaņaintēr - cāŸŸiyapåm paņņa mi×antēr paya­peŸumā Ÿeyti­ēr iņņamuŸal šyntēr ivar....614 ittakaiyar nampālvantu šŸŸal varavšŸpatu uttamamš yāyi­uī kuŸŸārkaë - ettakaiyar e­ŸaŸitum vallār eëiyēr avare­Ÿā­ ku­Ÿuta×tēë nãla­ kuŸittu....615 maŸŸavarum tatta ma­anilaiyāl vantava­cãr paŸŸutalpāŸ Ÿa­Ÿe­avš pa­­i­ār- muŸŸuõarnta mārutiyai ni­karutte­ vallāy va×aīkuke­a vãra­urai tantā­ virittu....616 måvarāy všta mutalva­āy måvulaki­ yāvumāy ni­Ÿa iŸaiva­š - mšvariya ittakaiyi ­ā­ainallā e­­aëavil e­ŸaŸintš­ attakaikšë e­Ÿā­ aŸintu....617 a­Ÿu koņiya­ām āņalvali vāëarakka­ ko­Ÿiņumi ­e­­ak kuŸikkuīkāl - ni­Ÿiva­un tåtartamaik kēŸal tuŸaiya­ Ÿe­amo×intā­ vētuva­a vellā muraittu....618 nalla nimittamelām nā­kaõņš­ ãīkiva­vāy ellamainta māņattu ivaiya­Ÿip - pulliyavå­ vāynta naŸavaruntu mārkkamilai antaõaril šyntativa­ vācat tiņam....619 pakaippulattēr ta¤came­ap pāriyē me­­i­ nakaippulatta tāymuņiyu nampa - takaippulattu mšlavarum eõõi viëampuvarē namvãram nålaŸivāl nēkki nu­ittu....620 ātalāl aõõāl aņiyš­ aŸintapaņi ēti­š­ maŸŸu­ uëappaņiyš - cātame­a āriya­um nēkki a­aivãruī kšõmi­e­ac cãriya­Ÿa colvā­ terintu....621 mātavattu māruticol vāymaiyš maŸŸi­iye­ ātarattāl vantapaiya māvā­ai - mātarattãr kaippaŸŸēm e­­il karutuvarē kāci­iyēr tuppaŸŸēr e­pār tuõintu....622 puŸavukku uyirkoņutta puõõiya­um påvi­ iŸavukku uyirkoņuttaī kšŸŸa - maŸalikkēr påntā ëåtaiaëitta puõõiya­um i­Ÿaëavum cāntāram uõņē taŸai....623 kaiyaņaiyuŸ Ÿā­uyiraik kāvā­uī kāramaiti ceyyutavi eõõāt tiruviliyum - poymo×iyā māmaŸaiyi­ nãti maŸantālum māõpuņaiyãr tāmuŸuvar a­Ÿē ta×al....624 peņaivalittut ta­­aip piņikkavarum všņaŸku aņaivuŸattã måņņi a­alvã×ntu - uņalo×ittu nalliraiyāy vãņuyarnta naŸpuëëi­ pšrutavi collun taramē tutittu....625 va­karavā­ meyvarunti vāraõani­ Ÿēlamiņa mu­pukuntu kātta murārita­ - ti­puka×uī kšņņilirē ātali­āŸ kšëār e­i­unalam nāņņutalš na­Ÿe­Ÿā­ na­ku....626 āyava­ai nãpē ya×aittuvā e­Ÿuarakka­ cšyava­uk kētat tiŸalarakkar - nāyaka­ai uŸŸā ­iravi­etir ēõmatiyam pukkate­a maŸŸāma vãra­ maki×ntu....627 mā­mayinta­ ta­­iëaval vāëarakkar kēmāŸku vā­maõita­ mainta­ varuki­Ÿā­ - kē­uraiyāl ni­­ai a×aippave­a ne¤curukit tā­umetir ma­­i­ā­ uëëam maki×ntu....628 allum pakalum aõaintate­a a­pi­ēņum pulli yiruvarumap pērvalicāl - villiye­um vaõõak ka­ivāy marakatappo­ māmš­i aõõaluruk kaõņār aņuttu....629 pāŸkaņalil v㟟irunta pā­maiye­ap palvalicāl māŸkaņa¤cå× vaippi­ vayaīkoëiyār - cåŸkiëarnta mškampēl v㟟irunta meypporuëaik kaõņiva­po­ nāka­š e­Ÿā­ nayantu....630 cempavaëa vāyu¤ ciŸunakaiyu¤ cšvaņiyum vampavi×nta centā maraimukamum - paimpoŸ caņaimuņiyum nã­iŸamun tā×karamuī kaõņāī uņalpuëaka muŸŸā­ uvantu....631 kāõņoŸumā ­antaneņuī kaõõãrk kalu×iporap påõņapš ra­pu poliyavš - yāõņakaita­ pātāra vintam paõintā­ paõiyaŸŸukku ātāra māvā­ aõaintu....632 to×utava­aik ka¤cat tuõaimalarkka õēkki a×ako×uku mārpi­ aõaittut - ta×uviyiru kaiyā lirukkai ka­intaëittā­ kāra­aiya maiyānta mš­ineņu māl....633 nãruë ëaëavum neņumatiya muëëaëavum pāruë ëaëavum parāvariya - kāroņume­ pšruë ëaëavum pi×aiyilā tāõņiņuka cãrilaīkai vā×kkaic ciŸappu....634 poruõayantãr pu­piŸavip pēkko×iya vaiya­ karuõaimatut tškkik kaëittā­ - teruënayanta kaŸŸā riva­ŸiŸattiŸ kāci­iyil yāvarnalam peŸŸāre­ Ÿšttap peritu....635 e­Ÿum tuyilā iëaiyē yi­aiyēŸkut tu­­u maõimuņinã cåņņuke­a - ma­ŸaluŸum pāņņaëittār všnta­ parata­ukkuc cåņņiyatu cåņņuke­a coŸŸā­ to×utu....636 pa×uvamati­ mšya paricā­i­ ­ēņu e×uvare­a ā­ē micaiyēy - taruvi­aiyāl e­­uraiyuī kēņi ikaiyš le­amo×intā­ po­­uraiyām mš­ip puyal....637 uëëuŸai aņņavaõaikkut tirumpa 6.4. ilaīkai kšëvip paņalam uņa­piŸantā ye­­u muraikkuvakai poīka puņa­piŸanta po­­iŸ poliyum - taņaīkatir māmakuņam tāīki vayaīkutaiya ­ucciyuŸu māmalaiyi ­i­Ÿā­ maki×ntu....638 āyiņaiyi layya ­arikkulattu všnta­ainã cšya mavulipu­ai cšyē­ai - šyaneņum mā­amã tšŸŸi valampurimi ­e­Ÿuraittā­ ā­ate­ac ce­Ÿā­ ava­....639 vā­avarkaë vā×tti malarcoriyac canta­avi mā­amã tšŸŸi valampurintār - cš­aiyoņu mākāëa mška malaivā­ai vālvalicāl nākā tiparkaë nayantu....640 akkālai veyyava­um attama­a mākaneņu maikkār iruëāy malintatš - kaikkālap pērā×i koõņa puyalš parame­Ÿār kārā×i ne¤ciŸ kalantu....641 maiyaluŸu māntar maņavā ruyircekuppā­ teyvak karuppuc cilaivšņa­ - paiyavš ciŸŸuņaivāë koõņa ceyalš tika×uņumã­ peŸŸe×unta vā­ap piŸai....642 muŸŸucåŸ koõņa mutupiņiyi­ māmayiliŸ ceŸŸamaŸu ma­­ac ce×umpeņaiyiŸ - paŸŸuņaiyār antakaiya rāvi ayarvaņaiya vantatuvš mantamanta vāņai maõantu....643 āya po×uti layarvuņaiya vayya­aippo­ šya katirē ­iëa¤ciŸuva­ - nãyayartal e­­š ceya­muņippa te­­š ye­amo×intā­ co­­šrva vellā¤ coli....644 aruņpavaëāy viõņa õiyalaīka­ mēli kurukkiëarum vallarakkar kēvi­ - urukkiëarum vāëvata­a nēkki matiyē yirāvaõa­ār tēëvalicol e­Ÿā­ tokuttu....645 vaëëalš veëëi varaiyeņuttā­ vāëvalimai teëëulakat tšvar teriyātār - vaëëuŸutēņ kumpaka­­a ­e­Ÿēr koņuīkāla ­oppuņaiyā­ umparaiyum ve­Ÿā­ uruttu....646 mantiracit tā­Ÿa valiyā­ varicilaiyā­ intiracit e­Ÿēr iruīk域an - tantirattēņu šŸŸā­ai intira­ai šŸŸutaëai iņņa­a­kāõ māŸŸārkkš Ÿa­­a vala­....647 a­­amāy vštam aŸaintāy atikāya­ e­­umēr k域i ­iyalpuņaiyā­ - mu­­ariya māyavi­ai yillā valiyā­ matukaivaëat tšyacurarc ceŸŸā­ iva­....648 pukaikkaõõa­ kumpa­ picāca­ kuruti nakaikkaõõa­ všëvi nalivā­ - pakaikkatirai ve­Ÿā­ai yāti viëiyā larattaraŸam ti­Ÿā raëappilarkaë tšr....649 cãtara­š māyavi­ai tšrvā­ tiŸalamaicca­ mētara­e­ Ÿuëëā­ muņivaŸivē­ - tãtavitta mātavaraip pēta mayakku mayakkuņaiyā­ kātal vi­aiyuņaiyē­ kāõ....650 kuttiramum va¤cak kuõamum kuņikoëuvār etta­aicšr kēņi ye­avuraikkšë - pitta­oņu matta­ivar paõņu maŸaliyaiyum ve­Ÿaõintār atta­š vākai aõi....651 mupparicai yāti mutunakariŸ kāvalpuri apparicār āyiranåŸ āŸutacattu - oppuņa­vā× kēņiye­ac colvār kuŸikkoņi ye­Ÿuraittā­ tēņavi×nta tārā­ to×utu....652 ittakaiyā reõõiŸantēr ivva­uma­ kaiyiŸantēr atta­šyak ka­aiyum āīkaraittup - patti ilaīkaieri yåņņi yika­muņitta pā­mai valaīkoëtēë kāõāy matittu....653 š×unāë vā­at tiruntā ­irāvaõa­um vā×iyāy pi­­ar vaëanakara - må×muŸaiyš paõņaiya ­āŸŸap parintā­ap pā­maivalaī kaõņaņaintš­ e­Ÿā­ kaëittu....654 mārutiyai nēkki variviŸ karuõaineņu vāruti ye­a­pa valaīkoõņš - kāra­aiya pāviyarai muŸŸum paņutta­aiviŸ pāramoņum švaraiyā­ velva ti­i....655 š×ulakun tanta iŸaiva­ tiruppatattai vā×iyāy niŸkš va×aīki­š­ - tā×vaŸavš i­Ÿupēl e­Ÿum iruttinã e­Ÿuraittā­ ma­Ÿalantārk kēcalaiyār ma­....656 e­­aiyāņ koõņa iŸaiva­ tiruppukaך pa­­i­ār ā×ip paņaivãrar - mu­­ava­um kārā×i nãntik kaņakkum pariceva­e­Ÿu ārāytal uŸŸā­ akam....657 uëëuŸai aņņavaõaikkut tirumpa 6.5. varuõa­ai va×i všõņu paņalam mu­­ål muŸaiyš muŸaiyaŸintu måvulakil ta­­šril lāta ta­ipparama­ - po­­šrum pulliŸ Ÿuyi­Ÿā­ puyalpēŸ pu­aliŸaiyām nalvaruõaŸ pēŸŸi nayantu....658 š×po×ilum š×kaņalum š×mukilum š×varaiyum š×ulakum šttiņavš emperumā­ -­š×unāë cālap paņuttā­ ta­iilaīkai yeytamaõi mālap paņaippā­ vakuttu....659 å×ik iŸuti yuņaiyā ­uvantuŸunāë š×ukkiŸuti ye­a vaŸintā­ - ā×ik kaņaŸkiŸaiva ­eytalvi×i kāõā­ ka­a­Ÿā­ aņaŸcilaiyai nēkki ava­....660 epporuëu¤ cā­Ÿa iyampi­aru mštamoņēr meypporuëai nāņi­ virumpārē - epparicš āyi­ume­ pālamaiti ākkamuŸac ceyvale­Ÿā­ māyvilpuka×k kēcalaiyār ma­....661 ci­attavari­ måõņa ce×umpuruvaī kēņņik ka­aŸpori kaõkālak karutip - pu­aŸparavai ventu nãŸāka viņuttā­ caramāri paintu×āy ātip para­....662 urumiŸ ka­ali­ oëiyiŸ koņiya karuviŸ paka×ik kaõamāy - maruvattaõ kārkkaņalun tãkkaõamāyk kaõņa­arak kaŸpakattār mškkuyarum vā­ēr viyantu....663 na¤ca¤cār kaõņa­ naëircaņaiyi­ nallamutum a¤ca¤cār mšlē­ aõikkaramāī - ka¤ca¤cār kuõņikai yã­iruī kotittatš kēmā­kai maõņiyatã maõņiyatã vāyntu....664 ceyya makarat timiīkilamš yātiyavem aiya­ paka×i yaņukkuŸalā­ - maiyaloņu māõņu porintu vakirntu poņinta­avš måõņaka­a lēņu muņintu....665 māŸŸuvamai ceppuvate­mātavattāl vāyntavoru naŸŸava­Ÿa­ cāpa naliveytap - puŸŸaravam oppā­ kulampē loruīkariyāy ventatuvš pappā ruvarip payam....666 všynta carakku×uvāl ventavuvāc ceyanãr vāyntamaõi yāmai vaëaicilaiyē - āyntuŸupo­ vaīkattup pāti vayaīkoëin㠟āyi­ave­Ÿu aīkuraittār tšvar amarntu....667 avva×iyi levvulakum a¤ci yalaīkoëãi evvitamē e­Ÿuulaiyu mellaivāyk - kavvaik kaņalvaruõa­ mā×kik kaņuki­ā­ antē uņaleriyi­ må×ka oruīku....668 valluyirppu vãīka va×iyaŸiyā­ va­pukaiyāŸ collaņuttu māŸat to×ukarattā­ - allaluŸa všntā caraõam vimalā caraõame­at tā×ntā­ varuõa­ taëarntu....669 appuvāy viõõā ya­alā yariyāki epporuëu māki iõaiyillāy - muppuva­an tãrppā yorumuta­ã ciŸŸaņiya ­š­Ÿa­aiyuī kāppāy caraõi­ ka×al....670 kāraõa mākik karutariya māyaiyilāp påraõamu mākip poruëpalavāy - āraõamum ākamum māku makaõņa paramutāl māmaka¤cey tāõņaruëu vāy....671 e­Ÿaņiyil vã×vā­ai emperumā­ Ÿa­karuõai o­Ÿavetir nēkki uruttamaiyāl - ni­Ÿa­ainã e­­ē maŸanta te­avāy putaitta×utu co­­ā­ varuõa­ to×utu....672 pārilakka mākum paņartiraivāy mã­viëatta pērvilakkap pē­a poruņa­­ā­ - nãrviëaitta ni­muŸaimai tšŸš­ neņiyē­ e­amo×intā­ po­malari­ Ÿārā­ap pētu....673 a¤calai e­Ÿaiya­ ayilvāy mukappaka×i va¤camilā nalvaruõa­ vāymaiyāl - vi¤cumaŸu kāntārat tãvu kalantē raŸaviņuttā­ māntātā nalva×iyā māl....674 āyapo×u ta¤ci aņipaõintu niŸpava­ai nãyayara linta neņumparavai - āyata­mšl cellumā ceyti tiŸalē ye­amo×intā­ malla­ãrk kēcalaiyār ma­. ...675 uëëuŸai aņņavaõaikkut tirumpa 6.6. tiruvaõaip paņalam ni­­uruvš ya­­a neņuntiraiko õãkkaņalvāy e­­uruviŸ cštu viyaŸŸiyš - pi­­aruŸuī kāriyaīkaõ muŸŸukanã e­Ÿā­ kaņaŸkiŸaiva­ vãra­aiyš pēŸŸi viraintu....676 ceīkamala nāta­ Ÿirukkumara ­āntiŸalē­ tiīkaõmuka nēkkit tiraikkaņa­mšŸ - tuīka aõaipuriyu mākaruti yāŸŸukanã ye­Ÿā­ iõaiyoruvar illā iŸai....677 ãŸilā veīka ëiŸaiyē­ tirumo×iyai åŸilā veyyē­ maka­uvantu - všŸilā meynaëa­uk kēta viraintā­ viyappuŸunta­ kaivaëa­aik kāņņuvā­ kaõņu....678 mārutiyai āti vayavā­a rattalaivar pšruņaiya vā­araīkaë pšrntaõukip - pāriņanta vērš­a me­­a uyarmāl varaiuruņņi všrēņuī koõņatuvš mšl....679 ērmalaiyaik kālā luruņņi orumalaiyaip pāramalaic ce­­i parippavš - ērmalaiyai vāliņaiyi lãrttiraõņu māmalaiyait tēëkara mšlirutti vanta viraintu....680 etta­aiyē kēņiyarka ëeõõariyar vā­aratti­ uttamarkaë vãcu oëiyēīkal - kaittalaiyil tāīki­ā­ vi¤cait tarukkāŸ Ÿaruvamarar vãīki­ā ruëëam viyantu....681 tšõāŸu pāyun tiruttaņaīkai yšnti­arviõ ā­āta vãrar avaivãca - mã­ēņu mālaimš ka¤citaŸi vārkaņalvāyp pukkatuvš cēlaicå× viõõan tuëaintu....682 påvuī ka­iyum porutaruvum pērariyuī kavuī kariyum kaņaluŸalāl - pāvuī kuŸi¤ciyš yāyi­atu kēvuŸamu­ kåŸap peruīcamappāl vaõõam piŸa×ntu....683 nā­āëum ēmpi na­ipuratta naõpa­ukkēr mš­āë vitiyālēr vemmaiyuŸat - tā­āņi tāmum paritale­at tāmavarai yēņukaņal šmuŸuval ellām iyaintu....684 e×untuvakai poīka iraittuvarum vãrar vi×untamaiya vãcuneņu veŸpar - ce×untaraëat teõņirai māntun tiraõmška me­Ÿiņalām maõņutalāl mš­mš­ vaëarntu....685 mārutiye­ Ÿšttum valattā­ eŸintamalai mšruvi­il vã×nturuëa vã×tivalai - kāriŸ piŸanta tuëiye­­ap perumvā ­ulakam ciŸanta­avā leīkum teëittu....686 nãla­eņuī kaiyāl nilampiëantu vãciyamaik kālavarai ā×i kaņavutalā­ - målamuŸum pātalamvā× ventaŸukaņ pāmpi­ payaīkårntu ātaravu peŸŸa taŸintu....687 šttariya vā­araraīku iņņaneņum pa­maõiyāl vāyttaparuī ku­Ÿam va­aintaņukkic - cãrttata­i×p pāvalariŸ cštu payattēņi yaŸŸi­a­a­ nāvaliyai uŸŸā­ naëa­....688 aëakkariya vā×i yaëakkariņai yāyntu paëikkaŸaipē lo­Ÿu paņutti - vaëappaņuttum cštunala¤ ceppat ticaimukaŸku mākumē vštame­un ta­mai virittu....689 kāŸŸiõņi všõņuī ka­ali­Ÿik kaitavamāī k域i­Ÿip pēŸŸuī kuõami­Ÿi - māŸŸariya pā­maittāy ni­Ÿa paɟipē lā­atš mā­maittāy ni­Ÿavaõai māõpu....690 ātiyā mēca­aiyē raiyiru patāntakaittāy pātiya kalamaraip pattāki - nãtineŸi vā­avaruī kaõņaritiv vāŸamaittaŸ ke­­umaõi yā­avaõaip pšraŸaivār yār....691 itta­mai yāka iyaŸŸum aõaiyaŸintā­ mutta­ viyantu mu×unēkkāy - pattiyuŸa iīkiyaŸŸu¤ cštuk iõayeņuttuc colva­ē paīkayattā­ e­Ÿā­ parintu....692 e­Ÿicaittup pulli e×i­aëaŸku nalvaruõa­ a­Ÿaëitta mālai aëittā­āy - ve­ŸiyuŸum vãraroņu ce­Ÿā­ viya­araviŸ ce­Ÿate­ap pšraõaimšl aiya­ peyarntu....693 māņuruvac cempo­ maõiyār varanatiyaī åņuruvac ce­Ÿa uvamaiye­ap - pāņuruva pā­iŸantu veëëam parinte×untu ce­Ÿa­avāl vā­uraikkum pšraõaimšl vantu....694 āya varēņaiya­a rikkulattu všntarakkar nāyaka­em mārutiyu naõõavš - tåyaneņu vārā×i ce­Ÿilaīkai māņuŸumēr veŸpaņaintā­ nãrā×i vaõõa­ ni­aintu....695 āyiņaiyi layya­ aruëāl ayarvi­Ÿit tåya neņu¤cš­ait tokaikkellām - šyamaõip pāņivã ņāŸŸip parintā­ pa­imalarē­ nāņiyš pēŸŸum naëa­....696 tattamakku vāytta taņampatiyiŸ Ÿāmaraikkaõ atta ­aruņāīki aņaitaralum - vitturumat toõkoņiyai yuõõi uruyirppa å×muŸaiyš vaõkatiru¤ ce­Ÿā­ maŸaintu....697 uëëuŸai aņņavaõaikkut tirumpa 6.7. ottuk kšëvip paņalam pu­­aik kuŸumpåp pu­ainta naŸuīkantap pi­­aŸ tiraiyiŸ peyarntumaõi - e­­attaõ cãkaraīkaë vãciye×un te­Ÿaluņa­ vantatucen nākampēl anti naņantu....698 cekkar vi×iyum tika×uruvām paŸkulamum pukka putukkāŸ porumuyirppum - mikka iruëviņamuī koõņāīku e×untatuvš yanti maruņaraccen nākame­a vā­....699 po­amainta tiõtēë puravala­ta­ pšroëivāy ma­­amainta ve­Ÿi varivile­at - te­­amaintu naņpuŸuvār ne¤ca nala­aņait tē­Ÿiyatu peņpuŸumav vā­ap piŸai....700 cšyiruntā­ vaõõan tika×mātirunta viņattu āyiruntā luëëam aŸiyā­ē - všyirunta villāëi allaluŸa veytš vi­ā­kaõaikaë allā­aik koõņā­ aõaintu....701 avvšlai māyattu ariyurukkoõņu āŸŸaluņa­ poyvšlai uŸŸā­ puŸattšva - maivšlai vaõõaīkaë māŸŸi varuvārai ma­­umati aõõal aŸintā­ akam....702 māyai aņaīkum valiyā­ai māõaŸivāŸ tåyamati koõņaŸiyum to­maiyari­ - mšyavarai uëëapaņi kaõņāīku uraittālum mšvaritāy vaëëalpata muŸŸā­ matittu....703 kurutinãr cērak karamata­āŸ kutti kuraika×alār māõaik koņiyāl - variyaraviŸ kaņņi­ār koõņu kariyē­mu­ kāņņi­ār paņņikaëãī ke­­āp pakarntu....704 š×ulakum tanta iŸaiyē­ ivaraieva­ vā×iyãr mšya ceyale­­ē - vå×i­amait ta¤came­Ÿā­ a­Ÿš takaiyã re­amo×intā­ ka¤camalark kaõõā­ kacintu....705 āya po×util aŸivāëa­ vãņaõa­um tåyariva re­Ÿu tuõiyuīkāl - māyaiuruk koõņār arakkare­ak kēvšyām vā­araīkaë paõņšyum e­Ÿār parintu....706 āëuņaiya ammā­ aruõmuŸuval påttuvantu nāëuŸumēr vi¤cai naviluīkāl - mãëak kuõamvšŸu paņņuk kulamvšŸu paņņu vaõamvšŸu paņņār maruõņu....707 vātattiŸ cšrntamaõi vaīkattāl všŸupaņum nãtatti ­i­Ÿa nilaiyārai - vštatti­ mu­­i­Ÿā­ nēkki muŸaiyilãr numvarukai e­e­Ÿā­ a¤cš le­a....708 vaëëalš yāīkaë valiyarakkar ma­­švāl uëëapaņiyš uõarum oŸŸare­ak - kaëëavi×nta taõņuëava mālait taņaīkār mukila­aiyā­ viõņa­a­ēr māŸŸam virittu....709 peŸŸuņaiya nāëum piŸavum orukaõaiyāl aŸŸuruëac ce­­i a­aittulaki­ - cuŸŸamoņum pēkkumā Ÿeõõip poruvšlai taņņa­are­Ÿu šŸkumā Ÿētir etirntu....710 ciŸaiyirunta tiņņait teriyāmai yālu­ uŸaviruntatu e­­a uraippãr - kaŸaiyirunta uëëattãr e­­a uraiyāmu­ uyntame­a meëëattā¤ ce­Ÿār viraintu....711 avva×iyil veyyē­ arakkaroņum ārāyntu cevva×iyēr māņam ciŸantaõukit - tevvarceyum āravāraī kaõņu ariyā ta­attiruntā­ kāravā nãrpēŸ kalantu....712 āyiņaiyil a¤ci ayarki­Ÿa uëëattār cāyvil kuraīkut talaivartam - vāymai ni­aikkuīkāl neņņuyirppu nãīkātār u­­ik ka­aikkuīkāŸ paccirattaī kā­Ÿu....713 vantārai nēkki valiyãriv vāritiyaip pantā­am ceyta paraparappum - tantārnta mā­iņarpā luëëa varamum piŸavumelām tā­uraittir e­Ÿā­ takaintu....714 veŸpeņutta tiõtēë vimalānal vi¤caiyi­āŸ ciŸpauruk koõņu tiritantšm - aŸputamē ālukat teõāyntāl avvā­arat teõāytaralām kālvaliya vālvaliya kāõ....715 nāņpaņutta pi­­ar naya­am civantatupi­ kēņpaņumat teõõãrk kulakkēmā­ - tāëkamalam vã×ntuiŸai¤cit ta­mšl viya­cštu ceykave­at tā×nta­aak kēpat ta×al....716 ettakaiya veŸpe­i­um šnti­arkaë kārkkaņalil etti­arkaë cštuve­a viëëavš - attakaiya pšrētai vā­am piëakkumš e­Ÿuraittār kārēta ma­­ārkaë kaõņu....717 ma­­ilaīkai všlēy maŸuvilā umpiyarkkš te­­ilaīkaic celvat tiŸa­aëittā­ - a­­ava­š kāņņi­ā­ emmaik kariyava­ār taõõaruëāl mãņņa­amyām e­Ÿār virittu....718 i­­umēr māŸŸaīkšë emperumā­ ni­kiëaiyum ma­­um varamutalām maŸŸevaiyum - ci­­amaŸap pēkiņuval e­Ÿu puka­Ÿā­ap puīkavarkē­ vākki­āl e­Ÿār maruõņu....719 avvuraiyaik kšņņa aņaŸcš­ai nāta­i­it tevvaramar ceyvā­ ceŸuttaņaintār - avvamarai i­­š taņuttum e­i­ām ivaõaka­Ÿā­ a­­ārai ēņņā­ aŸintu....720 eõõic ceyalkarumampi­ vāīkuvatu i×ukke­Ÿu eõõiŸ ciŸantē riyampiyavā - ŸuõõiŸkum åkkamuņa­ niŸpatu uravēr kaņa­e­Ÿā­ mākkaņa­šr cš­aikkēr ma­....721 veŸŸiyuņaŸ kēëarimu­ vãrameva­ yā­aiyi­am uŸŸa ceyala­Ÿē uravēynam - paŸŸalarkaë yāmetirva me­­i layarš le­amo×intā­ kēmutalva­ ta­mu­ kuŸittu....722 ālamuõņā­ oppa a×a­Ÿuraikkum avvuraiyāl māliyavā­ ne¤cam maŸukiyš - cālavitu kaŸŸāy koluõmai ka×aŸakkšë e­Ÿuuraittā­ naŸŸāypēl nāņi nayantu....723 šņalarnta tārāy irāmapirā­ e­Ÿicaippo­ kēņamainta ceīkaik kuricile­Ÿum - pãņamainta nalliëaiyē­ cšņa­e­Ÿu nāņņi­ār nā­ilattš colluņaiyār ā­ār tuõintu....724 vālimaka­ intira­ām vā­arama­ vā­maõiyām nãla ­eruppā ni­aivariya - kāla­e­um mārutiyum mšlai vara­āku māŸutitta māruta­ām e­pār matittu....725 maŸŸumuëa vā­ararum vā­avarš vantutitta peŸŸiye­a aŸintu pšcuvār - cuŸŸamoņu palvaramu māõņu paņumparicu pārttaŸiyāy velvame­um eõõam viņu....726 ciŸaiyirunta celvi tirumātš e­­ap poŸaiyirunta mšlēr pukalvar - niŸaiyirunta vãņaõa­um mš­āë viëampiyatu muõņaŸintu kēņinã e­Ÿā­ kuŸittu....727 ātināë yā­paņ ņaŸintuëš­ ātali­i­ kātalāŸ co­­a karuttitue­a - ētutalum e­pē laŸivum vi×umiyatš e­Ÿuraittā­ e­cãrmai eõõāy e­a....728 valvāyk ka­aŸkaõ varivšīkai mu­malainta pulvāy pēlēņum pulavarš - colvāynta vā­arar e­­i­ valiyarkāõ maŸŸuaŸiti yā­aayara luõņē ivarkku....729 cakkarattiŸ puëëiŸ taņamārpiŸ Ÿākkiyave­ cekkarniŸat tampiŸ ceyali×antu - pukkaņainta centirumal a­Ÿē tiŸa­mā­i ņatturuvil vantiņumē colvāy matittu....730 āyu ëatikat taŸivi×antāy ātali­u­ pšyaŸivu cālappi×ai kaõņāy - vāymuki×ttu tevvurainã pšcātu celkanã e­Ÿuuraittā­ vevvi­aicā lavvarakkar všntu....731 akkā lilaīki×aiyāë āõņuŸain tāëe­Ÿuyaru mikkār karattāl viëamputalpēl - maikkēlak kārā×i mãtiŸ kalantā­ katirpputtšë ērā×it tšrmšl uyarntu....732 uëëuŸai aņņavaõaikkut tirumpa 6.8. tā­aikāõ paņalam vštāntattu umpar viëaīkiya vāŸe­­avš nātāntap pšroëiyām nāyaka­um - cãtārnta po­­akatti ­ucci polintā­ porupu­alcå× te­­ilaīkai kāõpā­ terintu....733 po­­ulaki­ maŸŸum puviyulakiŸ pēkiyarvā× maõõulakil uŸŸa vaëanakaram - te­­ilaīkai yā×i kaņantueyti aŸiyā tiruttali­āl vā×umāl i­­um vaëarntu....734 koīkuõņa tārāy kulamaõippoŸ cētiyuŸac caīkuõņa ceīkait taņamulaiyār - taīkeõņai pēlvi×iyāl vāyiŸ pulanteriyār puõpaņavš māluŸutal nēkkāy matittu....735 vā­at tiyalpaņiyā­ vaõcutaiyi­ ma­­utalā­ mā­ap paramame­a vā­uŸalāŸ - Ÿš­iŸ ciŸantārac celvat tika×māņa mēīki tiŸantatupā lētakampēl ni­Ÿu....736 vācatti­ veõmaiyi­āl vā­atiyi­ mšluŸalāl mācaŸŸa taõkiëaiyi­ ma­­utalāl - tšciŸ catirperukum vā­iŸ Ÿayaīkalā la­­attu etirporuvum tēkai i­am....737 eõõil mavuli ilaīkalāl imparoņu viõõakattu mšlum viëaīkalā­ - maõõavarāl nēkkaŸku arumaiyāl nē­cikari evvulakum kākkumutal nšrākuī kāõ....738 i­Ÿi­aiya ellām iëaiyēŸ kiyampiyavaõ ni­Ÿa po×util neŸiyillā­ - po­tika×um uttira kēpurat ti­umpariņai yuŸŸā­av vittakaraik kāõpā­ vi×aintu....739 pa­­u maõippai parappiyš mšruvarai tu­­urakar všnta­e­e­at tē­Ÿi­ā­ - ka­­a­mo×ip poŸŸoņiyai u­­ip polivi×anta poŸpuyaīkaë poŸŸaula kšŸap polintu....740 kampavaëa māviŸ kalantu ka­iyuŸumpoŸpu ampavaëa valli a­aiyārkaë - taõpavaëap poŸkavari vãcap poliveõ kuņaini×aŸŸa naŸkalaikāl oõmatiyi­ na­ku....741 kaipparicai vāņkarattar ka¤cukattar va¤cakattar maipparicil o­Ÿum vaõamuņaiyar - ceppariya pallā yirappaņaiyar pāīkaruŸa ēīki­ā­ ellār kiripēl e×untu....742 māõikkam paccai vayiram vaëarpavaëam āõippo­ nãlam aviraõiyāŸ - cšõuŸŸa o­pā­kēë škittu oruva×ipaņ ņāle­avš a­pāl avirttā­ vaëarntu....743 ācilā vāraõatti­ antattai yākamatti­ mācilā vā­anta vāritiyait - tšculām kāëamš kampēl kavivā­aik kaõņa­a­Ÿā­ kēëarā e­­ak kotittu....744 maīkulpēl ni­Ÿa vaņivuņaiyāë maitilita­ aīkam puõarntā­ iva­e­­a - iīkiva­ta­ mš­iyš kāņņiyatu všŸuëār tammaielām nã­aviltã e­Ÿā­ ni­aintu....745 maimalaipāŸ cemmalaipēl ma­­uvā­ ma­­avani­ temmu­ai všlā­ai tiŸampiyš - vimmaluŸap pi­­avaë ta­måkkum peru¤ceviyum koyto×itta ma­­iëaiyš­ kaõņāy mati....746 āramainta všlāy ava­paõņu vāliyoņu vãramainta aõņam veņippavš - pēramaintu muŸkiriyi­ maŸcamara muņņi­ā­ cåriya­cšy cukkiriva­ kaõņāy tuõintu....747 tantaita­aik ko­Ÿu tarupa×iyai eõõātu vanta­aicey taīkaõ maruvuvē­ - mantaramā mattāŸ kaņalaik kalakki­ā­ mainta­iva­ attā ava­ai aŸi....748 naņantiri taruma­ nāyaka­ tā­všlai kaņantava­um vā­ak katirait - toņarntava­um muppurattai mu­­a murukki­a­um mākumiva­ koņpata­ai nãaŸiyāy kol....749 iīkila­cš ­aikkuatipa ­ãla­ava­iņapa­ ciīkavšŸu e­­at tika×uva­ē - naīkaiyarkku kāmavšë a­­āy kaņaŸcštu kaņņiyava­ nāmamuŸu pšrā­ naëa­....750 āŸŸa luņaiyā ­ava­kumuta­ āīkiruvart tēŸŸam uŸuvēr curarkkellām - šŸŸamikum āyunål āyntēr aruīkumara rantakaŸku māyvil valattār mati....751 ni­tēŸŸam āti neņuntakaiyar tēŸŸutaŸku mu­tēŸŸu āõmai mutuvaliyā­ - va­tēŸŸattu tiõkaimā e­­at tika×vā­ ceyirppaŸucãr eõkaraca­ kaõņāy iva­....752 maŸŸaiyēr tammai vara­muŸaiyš kåŸutaŸku muŸŸumē pa­­āë mo×intiņi­um - koŸŸamikum aõõālni­ cãrttikku aëavuõņē aŸŸe­avš eõõāynã e­Ÿā­ iruntu....753 e­Ÿuraippa všnta­ iëamuŸuval påttariyi­ ve­Ÿita­aiyš viyantu uraittāy - ku­Ÿiņaivā× mā­i­aīkaë vāluëaivāy vāëariyo­ Ÿāme­i­um tā­etirtal uõņē takaintu....754 e­­uīkāl aiya­ etirnēkki eŸkuriyēy pa­­uīkāl umparp parappellām - tu­­iruëiŸ cå×ntunamar tēŸŸam terivāraic collukanã āynte­alu¤ colvā­ aŸintu....755 eŸumpãŸā yā­aimutal eõõiŸanta yē­i uŸumpacuvil o­Ÿš­um u­­ic - ciŸantakuõattu o­Ÿi­ā­ e­­a uraiyāt tacamuka­ak ku­Ÿupēl ni­Ÿā­ kuŸittu....756 maŸŸo­Ÿu pšcāmu­ mācilā vā­amaõi peŸŸa putalva­ peru¤ci­attā­ - puŸŸaravam nēkkum ciŸaikkaruņa­ nē­maiciŸi tākumvakai åkkamuŸap pāyntā­ uruttu....757 muŸpakaiyai u­­i mutalaruņ pālituvāl aŸpa­ai nāmkēŸaŸ kamaiyume­ac - ciŸpara­vā× veõkayilai viõmšl vicainte×untu ce­Ÿate­a vaõkavima­ ce­Ÿā­av vā­....758 atticaiyš ni­Ÿa ayirā vatama­aiyā­ kutti­a­kai koõņu kulaintarakka­ - pattoņupattu e­­uī karaīkoõņu iņiyšŸe­ap puņaittā­ pa­­akampēl aīkārp parittu....759 neņņuņal ni­Ÿu niõaccēri pāytaraat tuņņa­aivaõ kālāŸ tukaittiņalum - muņņiyetir tiõkarattāŸ paŸŸit tirittā­ tiŸaluņaiyā­ veõkaviyi­ všntai vekuõņu....760 veŸuttā­ait tãyi­ vi×iyirattaī kālac ceŸuttukirvāë teŸŸic ci­antu - maŸittirukai koõņamarar ārppak koņiyēr alamaruva maõņaka×i iņņā­ valittu....761 valittā­ai veyyē­ maõiyaka×i ni­Ÿu olittā­ai všntai etiruŸŸuk - kalittārap pi­­aka×i iņņā­ peruīkarattāŸ paŸŸi­ā­ a­­amarar mā×ka ayarntu....762 ā×a maŸiyā aka×iyiņai vã×vata­mu­ cå×katirē­ mainta­ tuõintuyarnta - pā×ic ce×u¤cikari umparc ciŸantā­ mu­aõņam ki×intiņavš ārttā­ kiëarntu....763 muņņi­arkaë kālāl muŸukki­arkaë mu­­uraiyāl kiņņi­arkaë uëëam ceyirppuŸŸār - neņņuņalil ce¤cēri ā×it tiraivaëarac cšvakamum e¤cārkaë e­­ē ivar....764 cutaittalaīkaë viõņu tukaëākak kāli­ utaitta­arkaë vā­avarum uņkap - pataittuņalam viņņilarkaë muņņi vitampurintu vãramoņu kaņņi­arkaë kaiyāŸ kalantu....765 maruīkuŸaiyum vallarakkar māyvilār ni­Ÿār arampaiyarum a¤ci aka­Ÿār - nirantaramum va­pēr puriyum matukai yiņavare­a co­pēr purintār kotittu....766 ikkālai aiya­ iravicey i­­umivaõ pukkā­i­ Ÿe­­ap porumi­ā­ - mikkā­a naņpuk koruva nalami×antš­ nalkuravi­ uņpukkš­ e­Ÿā­ uyirttu....767 palpaņaiyum māyap payiŸciyumval lē­aieva­ velkuvainã yantē viëivuŸŸš­ - kolva­e­iŸ peyvaëaiyum intap perunilamum peŸŸālum uyva­ē i­­um uyirttu....768 e­akkutavi yuŸŸārk kiŸutivarak kāņņi ma­akki­iya mātēņu ma­­i - va­atti­aiviņņu eppārum eppārum i­­aracu ceykuva­š appāe­ a­pš aņaintu....769 niŸko­Ÿā­ e­­il neņuīkiëaiyai nãŸupaņa viŸkoõņu nåŸi viŸalē­aip - piŸko­Ÿum yātē paya­u­ai viņņu aiyāi×antš­ nãtā ­ayarntate­­ē nšrntu....770 e­Ÿu tuyarurumav ellaivāy avvikalē­ ku­Ÿa­aiya ce­­ik kulamuņiyār - po­tika×um māmaõikaë vāīki mayarntava­um veëkiņaveī kēmaka­ai uŸŸā­ kutittu....771 vā­avarkaë vā×tti malarpo×iya vā­aramāc cš­aiyi­a mārppat tiŸalvallā­ - mā­ava­mu­ vāīkumaõi vaittu vaõaīki­ā­ mātava­um ēīkumuyir peŸŸā­ uvantu....772 va×uvuņaiyā­ pēri­ malinte×uce¤ cēri ka×uvi­a­ kaõõãril irukaiyāl - ta×uvina­i e­­i­aintāy e­ceytāy e­Ÿa­aiviņņu epporuëum mu­­i­aintāl a­Ÿē muŸai....773 vãratti­ pā­mai vitimutalām viõõavarkku nšrētta ta­Ÿu ni­aiyuīkāl - cãriŸ piŸanta­ainã e­­ēni­ peŸŸimaiyai muŸŸum maŸanta­aiyāl e­Ÿā­ vakuttu....774 ayya­š nāyš­ aņimait tiŸama×akš maiyuŸukā­ a­pi­ valiyuņaiyār - ceyta­avum nāņņiŸ kukapperumā­ nāņņiyatum nāņņakilš­ mãņņi­ie­ vãra vi­ai....775 ve­Ÿilš­ e­­ā virainteyti veyyava­aik ko­Ÿilš­ tåta­ kuŸittavaŸŸil - o­Ÿilš­ kāŸkatiyil vallava­š kāõe­Ÿā­ kaõkalu×ntu pāŸkara­mu­ 㭟ē­ paõintu....776 kāyat tarakka­ katirmuņiyār paiīka­akan tēyak katirmaõiyaic co­mšlait - tãyotta ceīkš×t ticaikkavi ma­Ÿšvari ­ampēŸŸa aīkāyntu koõņā­ aŸintu....777 vā­arama­ āŸŸum valini­aintu nāõamuŸat tā­itaiyat taippa ta­iyiravil - mā­a­aiyār kaiviëakka mšntak kaņiyē­ ma­aipukuntā­ poyviëakka vantā­ viraintu....778 veīkari mu­uõņa viëaīka­iyi ­uëëuņaintu poīkamaëi mãtu porumiyš - taīki maõiyi×anta puŸŸaravi­ vaiki­ā­ vākai aõiyi×anta pēŸŸēë ava­....779 āya po×util aņaiyār ceyalaŸintu māyai valattā­ varuīkālai - šytaranã uŸŸavā rellām uraittiņuka e­Ÿuraittā­ koŸŸampēy ni­Ÿā­ kotittu....780 paõņilaīkai uŸŸē­ pati­š×u veëëamuņa­ aõņamaëanta va­i­aī kuŸŸā­ - maõņum vayanāņip påëai malarnāņi vāynta ceyanāņi mšlait ticai....781 uëëuŸai aņņavaõaikkut tirumpa 6.9. aõivakuppup paņalam kāla­ a­aiya kaņaŸcš­ai attokaiyi­ nãla­ ki×akkut ticaini­Ÿā­ - vālimaka­ aīkata­un te­ticaivāy attakaiya cš­aiyoņu taīki­ā­ vākai tarittu....782 veīkiraõa mālai pu­aiveyyē­ tarukumara­ aīkaõaruņ koõņal aņipiŸiyā­ - caīkamuŸap pattš×u veëëam parintārva mēņamaiya uttiravāy ni­Ÿā­ uŸuttu....783 maŸŸiraõņu veëëa valimukaīkaë mālvaraivāy uŸŸaka­i kāykoõņu uŸuke­­a - veŸŸipeŸa švi­ā­ vāyiltoŸum empirā­ umpiyarai mšviyaŸi ke­Ÿā­ viraintu....784 pērttåņu pukkār poruëã te­avuraittuc carttåla­ collat takaiyillā­ - māttiraiyi­ ma­­amaiccar tammai varukave­a vantiŸai¤ci e­­a×aitta te­Ÿār iruntu....785 iruntārai nēkki e­akkuri yãršmam poruntārai cå×ap puņaicå× - tiruntārai evvaõõam všŸal i­iyiyaŸŸal yāticaimi­ uyvaõõam e­Ÿā­ uëaintu....786 všŸpaņaivāë āti viŸaŸpaņaikaõ mikkēmai kāŸpaņaiyāl vellak karutuvēr - tãrkkamilā mā­iņarš nãyu mayarnta­aiyē e­Ÿuraittār š­a vi­aiyamaiccar š­Ÿu....787 a­aŸkirai yårai a×ittā­uk kaiya ka­aŸpaņaika ëuõņš karuti­ - ma­akkativāy cukkirivaŸ kuõņē cuņarvāëum všlumi­ip pukkuõarka e­Ÿā­ap pētu....788 e­Ÿuraippa māli eripēl vi×itturuttu na­Ÿuraittāy allai naya­aŸiyāy - po­­uŸumåppu āki­aiye­ veŸŸikku aņāta­avē vāynturaittāy nãkoņiyāy e­Ÿā­ neŸittu....789 tā­ait talaiva­ taruvšn taņupakaiyē­ mā­at talaiyā­ makētara­ār - pā­ak kaëivata­a nēkkik ka×aŸi­ā­ kāma aëimuralun tārā­ aŸintu....790 va­kã×t ticaivāy vaëarmšŸ ticaiyi­vāy te­mšŸ ticaivāyt tiŸanterintu - va­pāŸŸum veëëamiru nåŸu viravuŸanãr veytuŸumi­ piëëaimaieõ õātãr peyarntu....791 uttaravā yā­i­Ÿu uņaŸŸuvalnãr ce­mi­e­a attakaiyārk kāõai aëittiruppa - mutta­aruë ā×vār aru¤camaraī kāõpār aņainta­a­āŸ kã×vāyav veyyē­ kiëarntu....792 meyyuraimu­ poyyuraipēl vãyntaviruņ kaīkulvāy ayya­e­u eīkaë apirāma­ - veyyava­ta­ cšyi­oņun tampiyoņun tiõkaic cilaiyi­oņum āyi­a­vem pērkkaëatti­ āīku....793 marumalattār vãņaõa­ai māyava­um nēkki poruma­attāy tåto­Ÿu pēkki - karuma­attā­ uëëak karuttērntu uņaŸŸutalš pšraŸatti­ vaëëalaŸa me­Ÿā­ matittu....794 na­Ÿitš e­­a nayanturaittā­ vãņaõa­um va­tiŸalcšr vā­aratti­ ma­­ava­um - i­Ÿituvš ma­­ark kuritte­Ÿā­ valiëaiyē­ maõņamarš u­­iŸ karutte­Ÿā­ ērntu....795 uëëuŸai aņņavaõaikkut tirumpa 6.10. aīkata­ tåtup paņalam mātavarai všta maŸaiyērai vā­avarai šta miyaŸŸi iņarviëattā­ - pātakamu¤ ceyyā ta­avuëëē tšruīkāl āīkava­ukku aiyā aruëala×aku a­Ÿu....796 a­Ÿiyumnam āruyirpēl vantāŸku ulakaŸiya e­Ÿum ilaīkaiu­ak ke­Ÿuraittāy - i­Ÿitunã kåŸi­āl e­­āī kuŸikkēņi e­Ÿuraittā­ māŸilā ma­­ar maka­....797 tampimo×i kšņņut ta­ippu­ muŸuvaluņa­ empi ayarš­ muņivituvš - ampuviyil nallār puriyiyaŸkai nāntuŸanta ­ãtiyatē collāynã e­Ÿā­ tokuttu....798 a¤ca­aicšy celli­ ava­a­Ÿi āŸŸaluëār i¤cilare­ Ÿeõõa iyalumāl - ve¤camarkku vallā­av vāli maka­š amaiyume­a nallā­ a×aittā­ nayantu....799 vantaņiyil vã×ntē­ vata­a malarnēkki entakaiyēr o­­ār iņaimšvip - paintoņiyai viņņakalti a­Ÿšl viëaicamaram ceykae­ak kaņņuraittu mãëke­Ÿā­ kaõņu....800 aŸŸaņiya ­āka a­uma­ika rāyi­are­Ÿu uŸŸa uvakaiuëat tēīkavš - veŸŸi eyilkaņantu kaõņā­ irupatutēë koõņa puyalkaņantu ku­Ÿiņaiyš pēntu....801 ittakaya påtat tiŸaiyai ikalkaņappēr attakaiyār måvaruntā­ āvarē - cittam valintiva­aip paŸŸi maõikavarnta entai melintava­na­ Ÿe­Ÿā­ viyantu....802 viyantava­māņņu eyti viŸalē­um niŸka puyampoliyum nākame­ap poīki - iyaintirunta vallarakkar kēmā­ valimukanã yāraiyivaõ pullutale­ e­Ÿā­ap pētu....803 aruõāta­ vštat amarnāta­ ātip poruõāta­ švap pukuvš­ - veruëātai mantiramum vā×vum matiyum u­akkaruëvā­ vanta­a­yā ­e­Ÿā­ vakuttu....804 ākkamuņaiyāy ara­ aya­māl e­pati­Ÿip påkkavarum pu­kuraīkāŸ pērkaņappā­ - nãkkariya ā×inãr tāva aõaikēlum āīkava­ē å×iyāy e­pāy uvantu....805 maŸŸitutā ­iŸka varuntå tuvavu­aimu­ peŸŸavaryār e­­ap peruntakaiyē­ - koŸŸat tayamuka­ai vālāŸ cimi×ttiyicai peŸŸa vayamuka­kāõ e­Ÿā­ vayirttu....806 untai e­akkš uyirttuõai va­uõyuëa muntai vitiyi­ muyaŸciyi­āl - vanta­ainã eŸki­iya mainta i­inã ivaõirutti kaŸpuyakāõ e­Ÿā­ ka­intu....807 va¤ca milāvuyir māëavš va­carattāl tu¤cavaņu vā­ait tuõaikoõņāy - ne¤caŸiya vā­aŸiya maõõika×a vā×tali­um na­Ÿa­Ÿē å­uyirait tā­viņutal ērntu....808 e­­aracum vā×vum i­iyu­akkš ãyntiņuvš­ ma­­araci­ vaiki maki×tiye­at - ta­­aracu pi­­aracuk kãynta periyē­ nakaittita­aip pa­­i­a­ak koŸŸava­aip pārttu....809 yāmaëitta celva me­akkaëippā ­āyi­ainãr tāmaëippā­ uŸŸa tarame­­ē - cšmamuŸa nāyaëikkap peŸŸiņumē nallaracu ciīkameva­ vāyaëittāy vãõuraiyš­ vampu....810 vāõēkki maŸŸa valinēkki maŸŸirupā­ tēõēkkic cevvāy tuņippavš - kēõēkkum pu­­uraīkš vanta poruëe­ uraittiye­Ÿā­ po­piŸaīku påõā­ pukaintu....811 ni­mšl tayaikår nimala­ ni­aietirntu po­mšl tika×um pu­itaiyi­ai - na­māŸŸan tantu viņuttiņuka a­ŸšŸ camarkke×uke­Ÿu intavurai tantā­ iruntu....812 mātā makimai vataittanāë māma­uyirkku ātāram nãīka akaŸŸunāë - cåtār ka­itta­amum måkkuī kaņintanāë vārā­ i­ipporutal uõņē etirntu....813 kara­paņņu mārutiyāŸ kāvuī kaņiyum ura­paņņum māya¤cšr uīkaë - vara­paņņum akka­ ku×ampāy araipaņņum vantaņaiyā­ pukketirtal uõņē pora....814 cimpuëš Ÿa­­ā­it te­­ilaīkaic celvamelām umpi peŸavš utavunāë - kampulavu ā×i yaņaikkunā ëāyntuaņupē rāŸŸaluŸā š×ai varumē i­i....815 mu­­i­Ÿār kāõa muņimaõiyai mu­­i×antu ve­­i­Ÿār kāõa viruti×antu - po­­i­Ÿa årpukuvā­ veŸŸi uņaiyē­pēl åkkamoņum pērpukuvā­ uõņē pora....816 e­Ÿiyampi vāve­ Ÿe­aiyšvi ­ā­amala­ o­ŸuŸuti colva­ u­akki­iyā­ - ma­Ÿal malarāëai viņņu vaõaīkuka nãya­ŸšŸ pularāti pēriŸ puka....817 aimpoŸiyum a­pāy aņakki aŸivēņum tu­pu×antu peŸŸut tolaiyāta - va­pamainta palvaramuī kāŸŸilavam pa¤cākum pāviyi­i velvataritu e­Ÿā­ virittu....818 uŸŸavurai kšëā uyiruõpā­ pēlamu­intu iŸŸava­aip paŸŸum e­avēņip - paŸŸi­araic ce­­i uruëa ticaitēŸum vãciye×ā mu­­i­ā­ ayya­ mu­am....819 vantiŸai¤ci ni­Ÿa valiyā­ai vaëëalava­ cintaiyeva­ e­­at tiŸamuņaiyā­ - entaiyava­ ta­muņikaë ni­kaic carattukkš tantaëikkum va­ma­attā­ e­Ÿā­ vakuttu....820 mŸŸi­iye­ årai vaëaittuņaŸŸal ākumi­i veŸŸiyš e­Ÿu viëamputalum - cuŸŸit teëittārkaë tãppēŸ ceyirttārkaë tākkik kaëittārkaë maŸkaņaīkaë kaõņu....821 kallārnta vāraiyiņaik kaņņuī koņiyi­aīkaë ellām paŸittaī keŸintatāl - pollāta va¤ca ­irāvaõa­ār vaõpuka×ai muŸŸumarin te¤caluŸac ceyvāri ­š­Ÿu....822 vāyåņu ce­Ÿu maraivaëaiyaī kaikkoņakal vāyåņu ni­Ÿu maki×ntavāl - tãyāņu kāroņunšr vā­i­ katirmāp perumpuka×ai všroņukoë vāri­ vi×aintu....823 uëëuŸai aņņavaõaikkut tirumpa 6.11. mutaŸpērp paņalam ārvaõ koņika ëarikkulaīka ārttaëippak kārvaõ koņiyuŸaiyuī kāņcitā­ - ãramilā­ veëëaip puka×uruvam všŸupaņak kārmaruvi meëëak kaŸutta­avām viõņu....824 naõõariya vãrar naralai olia¤cat tuõõe­ mu×akki­oņu cuŸŸi­ār - naõõalaruī koyyē ve­aviraittuk kokkarittu vantetirntār maiyē ve­avš vaëaintu....825 kalleņuttu vãrak ka×aleņuttuk kāriņiyiŸ colleņuttu vākait to×ileņuttu - maleņutta vāleņuttu vaõõa marameņuttu vanta­avak kāleņutta vškak kavi....826 ma×ukkoõņum va­Ÿē maraīkoõņum vākai e×ukkoõņu mi­­i iņittuk - ku×ukkoõņa kārmškam oppak kalantār kata×erikkaõ tārvšl arakkar takaintu....827 tāëā­ malaiyāŸ taruvāŸ takaitarupal vāëāl nakattāl marippuõņu . nāëāka uŸŸārum va­mai uraippārum vālvalimai kaŸŸārum uŸŸār kaëa­....828 cålattāl všlāl cuņarma×uvāl tēmarattāl pālattāl vāëāl pataittāvi - målattiõ vāli×antu mārpi×antu va­pi×antu tu­pu×a­Ÿu kāli×anta vškak kavi....829 meyyaņuttēr vãca viŸalaņutta viõvaraikaë poyyaņuttēr taīkaë puŸa­aņuttuk - kaiyoņittu villoņittu vāëoņittu všloņittu meyye­umak kalloņittuc ce­Ÿa­avš kāõ....830 va¤camum poyyu maŸamu muņaiyārne¤cu a¤cali­Ÿi yšvum ayiŸpaņaikaë - tu¤calilār vāltuëaittu mārtuëaittu vāytuëaittu va­vayirak kāltuëaittuc ce­Ÿatuvš kāyntu....831 eīkum kurutiniõa meīkum piõamalaikaë eīkum paŸavai i­attokuti - eīkuī kavantapanta māņuī ka×utu naņamāņum avantalaiya moyyamarkkaõ āīku....832 ittalaiyil veyyē­mu­ šviyacš ­aippuõari uttaravāy mšvi uņaŸŸavš - mattamuŸu kaikkariyi­ āīku kalantā­ tarukkaiyi­āŸ cukkiriva­ e­­um turai....833 meymuŸintu vãrar miņaŸoņintu všlpiņitta kaimuŸintu mšvuī kariyi×antu - neyvaņinta vāõmuŸintu koõņa vayamuŸinta vā­kavima­ tēõmalarnta taõņāŸ tukaintu....834 nāŸpaņaiyu māya navilå×ik kāŸŸe­avš ārpparaiyun teril aõuki­ā­ - kārpparuvak kāëamš kampēŸ corintā­ kavikkulaīkaë māëamā vāëi ma×ai....835 taõpaņaikaõ māëat tariyā­ac cātaka­ait te­pulattil šŸŸal tiŸame­­āp - paimpo­eņun tšrmšŸ kutittā­ cilaimuŸittut tšyttuņalaip pārmšŸ kutittā­ paņarntu....836 viņņika×um veyyē­ maka­āl viëaīkumvacra muņņi ulainta muŸainēkkik - keņņa­arkaë ve­­ēkki ārttār viŸa­āka vãrarelām ma­­ēkki āõmai matittu....837. kārkiëarnta cš­aik kaņalkã×t ticaimaruvip pērkiëarnta peŸŸi puŸanēkkic - cårkiëarnta ma­­āka vãrar varaimaraīkoõ ņšŸŸa­arkaë ti­­āka me­­ac ceyirttu....838 všluī kaõaiyum viņamum kalantavayiŸ kēlum piŸavu koņunāņik - kāla­e­a viņņšva mā×ki viŸa­āka vãrarkaõam viņņšva rā­ār viraintu....839 kavimālai cintik kaëappaņutal nēkkip puvimālai koõņa puka×ē­ - cevimālai vā­tarukkoõņu āņņi­attil valliyampuk kāle­avš tā­paņuttā­ šŸŸār tamai....840 kompi×antu yā­aik kulama×iyak koõņavillēņu ampi×antu vãrar a×intškat - tu­pu×a­Ÿu vāli×antu vāci maņiyat tiritantā­ nãla­e­um pšruņaiyā­ nšrntu....841 erimukattā­ 㭟a iëaīkāëai ampoŸ tarumukattāl cāņat tariyār - porumukattu nillāmai kaõņu neņuīkār mukamvaëaittu vallā­il vantā­ vayirttu....842 puŸŸaravu me­­ap pu×uīki­ā­ pērkkaviyai muŸŸum paņuppa muyalvā­mšŸ - koŸŸamoņu ku­Ÿo­Ÿu tāīkik koņiyē­ mšlšvi­ā­ ve­Ÿo­Ÿu tārā­ vekuõņu....843 ammalaiyum ālampēl āīkaõuka avvarakka­ temmalaiyum villu¤ ce×umpariyum - pommaluŸu pāruī koņiyum paņartšrum pāra×iyap pēki­ā­ āvi purantu....844 eīkakalva te­­a iņumpa­i maippo×util aīkava­aip paŸŸi aõivayirat - ta­kara­āŸ tākki­ā­ måëai tacaikuruti o­Ÿākap pēkki­ā­ āvi pukaintu....845 vempā­u va­­a viŸaliņumpa­ va­karattāŸ kumpā­u cāyak koņittšrā­ - ampara­um villā­u mška ma­aiyā­ viraintariyaik kollātu ko­Ÿā­ kotittu....846 k域ava­ē e­­ak koņuīkār mukamata­āl šŸŸaņuvā­ ta­­ai etirvãra­ - pāŸŸarumēr ku­Ÿāl arakkar ku×āmoruīku nuõkotuki­ o­Ÿāy araittā­ uruttu....847 akku­Ÿam nãŸāy aŸuttā­ ayiŸkaõaiyāl maikku­Ÿa ma­­a valiyarakka­ - ekku­Ÿum ākā tiva­vayi­e­Ÿu āīkēr marāmaraīkoõņu škāmu­ ni­Ÿā­ etirntu....848 etirntava­aic cāņa iratamoņu villum utirnta×iyak kāŸkatiyum uņkap - pitirntama­ak kāņaka­un taõņoņumak kāŸkatiyš kāņņi­a­av vāta­iyāl na­Ÿi maŸantu....849 ve­kāņņum vãra­aiyav veyyē­ maka­a­aiyā­ mu­kāņņi uŸŸu mutirvaliyāl - va­kāņņu taõņamoņu paŸŸit tariyalarkaë a¤caluŸa viõtoņara viņņā­ vekuõņu....850 viõtoņarnta veyyē­ vi×iyirattaī kā­Ÿiņavš maõtoņarntu vāyu maka­maka­mšŸ - taõņukoņu viõņataõņa me­­a virainturuntu mētaluī kaõņavaõņar koõņār kaëippu....851 kaëippuŸuma­ ­šrār karuttum atukaõņu tuëakkamuŸum ta­kiëaiyi­ cērvum - iëakkamaŸak kaõņava­ai eŸŸak karattāŸ karumaiyaŸap puõtiŸanta cērip puyal....852 maŸŸumetir kåcā­ vayirat taņakkaiyi­āŸ poŸŸaņantēë nãla­ poruppa­aiya - maŸŸaņamārpu eŸŸi­ā­ maŸŸaī ikalpurinta peŸŸiyi­aik kaŸŸuraippār yārš kaõittu....853 avvšlai nãla­ arakka­ aņaŸpuyattum vevvāë urattum viëitteŸŸa - maivārnta ku­Ÿe­avš vã×ntā­ lurutip pu­alo×uka i­ŸiŸuti e­­ā icaintu....854 arakatta­ āõmai aņaīkiyš āīkup pirakatta­ māyap piŸaīkum - varakattar ēņi­ār årvāy uvantār arikkulaīkaë āņi­ār tšvar amaintu....855 teŸkut ticaivāyc ceŸintēr aŸamāõņār coŸkat ti­u¤ cupārica­um - maŸkaik kariya­aiyā­ vālitaru kā­muëaiyāl ma­­ē eriyiņaivāyp paņņār e­a....856 va­muka¤cšr nåŸiraõņu vāyntaperu veëëamoņu tu­muka­um āvi tolaivuŸŸā­ - ka­muka¤cšr nālvāy e­avš navi­māruti kara­āl mšlvāyt ticaiyi­ veruõņu....857 appo×utu tåtar aņaintār arakka­aņi ceppi­arkaë cš­ait tiŸamellām - muŸpakalš māyntapira katta­muta­ māvãra rumvalipēy vãynta­arkaë e­­ā vi×untu....858 kšņņa×a­Ÿu na­Ÿi­iye­ vãrak kiëarcciye­a nāņņa¤ civantu nakaipiŸaīka - mēņņamainta e¤cš­ai celka e×ukatšr e­Ÿicaittā­ ma¤cš a­aiyā­ vayirttu....859 maivaõõa vš×a ma×aivaõõa vāëvãrar aivaõõap pāymā aõiyiratam - moyvaõõa ā×iyām e­­a aņaitaralāl āīkiruõņa på×iyāl eīkum putaintu....860 viõõiņattum påvā× vitiyiņattum vevvurakar kaõõiņattu¤ celluī katiyuņaiyatu - eõõariya āyiramāp påõņa aņaŸŸšril šŸi­ā­ pāyiranål vallā­ parintu....861 målat tšva­Ÿi muņiyātu muntuŸuta­ kālattš a­Ÿik ka×iyāta - kēlattār meykkavaca millā vi­aiyaŸintu vãramuŸu akkavacam påõņā­ aŸintu....862 viõõavarai uëëam veruppurintu melliyarām maõõavarai ve­Ÿu vala­amaintatu - eõõariya villeņuttum vãravi­ai yaņuttum mšvi­ā­ cellaņutta collā­ teëintu....863 vā­accaī kappulavar vāëvi×iyār uõõaņuīka mā­accaī kattoliyum ma­­avš - š­aik kaņa­muracu ārppak kavikaini×al ēīka viņame­avš vantā­ viraintu....864 palkēņi påtam paņaitāīkip pi­toņara palkēņi veŸŸip paņaicå×ap - palkēņi cšmattš eytac cilaitāīkic ce­Ÿa­a­ap pāmattēë vãra­ paņarntu....865 vā­a¤ca eõõum ma­ama¤ca vāyuņaiyār tā­a¤ca na¤ci­ takaiyā­um - mã­a¤cu kaõõāņa­ pāŸperuku kātaloņu kāla­e­a eõõārmu­ vantā­ etirntu...866 mā­avacciī kāra malainikartšr mšlvayaīkun tā­avacciī kšŸu ta­aikkaõņš - vā­avarkkam allaluŸa veyyē­ aõaintā­e­ Ÿaõõalukkuc colli­ār tåtar to×utu....867 vaŸkalaiyil āņai maruīkaõintu vaõõamaõik kaŸkavi­um vãrak ka×alaõintu - puŸkuruva mācuõamvaõ kaŸpakatti­ ma­­iyavāŸu oõkaraõil ācaŸume­ kētai aõintu....868 maŸantu puŸampiŸiyā maīkaiyār mārpan tuŸantum tuŸavāta tu­­ā­ - ciŸantavali ākki­ā­ koõņatu aŸitumē akkavacam vãkki­ā­ cevvš virittu...869 mu­Ÿā­ iŸutta mu­iyiraõņum moykaõaipēl o­Ÿākum e­Ÿum orumu­iyai - va­Ÿāëil šŸŸi­ā­ nāõi etirntā­at tåcimu­ai k域i­vāy ārppak kuŸittu....870 k域attēņu šŸŸak koņuīkār mukamvaëaittaīku šŸŸakkāl e­Ÿā­ iyaŸŸumš - māŸŸatti­ mu­­š vi×untu muņinta­avāl vā­araīkaë ko­­šmey āvi kulaintu....871 kāŸŸum viņamuī ka­aluī kaņuma×aiyuī k域uī kalantu koņu¤camaram - āŸŸutalpēl šŸŸā­ai šŸŸā­ iņiya­­a colloņutš­ 域åŸun tārā­ uruttu....872 antarappoŸ Ÿšrā­ aņaŸkumara­ vãciyatiõ cuntarappoŸ kuŸŸaī kaņuīkaõaiyāl - antarattil nãŸupaņa eytā­ ni­aiyuīkāl evvulakum māŸupaņa ve­Ÿā­ malaintu....873 maŸŸeņutta māmaramum mālvaraiyum va­paka×i viŸŸoņuttu nãŸāy vilakkiyš - kaŸŸoņutta va­kaviyi­ mārpakattš vāyampu māņņutalum eõmayaīki ni­Ÿā­ i­aintu....874 eõņuëaīki ni­Ÿa iŸaiyē­ mu­ama­uma­ maõņuëaīka eyti malaiyo­Ÿu - viõņuëaīka švi­ā­ veyyē­ imaiyāmu­ ērkaõaiyāŸ tåvi­ā­ tåëāyt tuõintu....875 maŸŸoruku­ Ÿšnti valiyāl vicaitteŸiya maŸŸaņantēë vāku valaiyattē - ņaŸŸutirntu nãīki­amai kaõņu neņiyē­em mārutiyum vāīki­ā­ všŸēr malai....876 vāīki­ā­ tēëi­umva­ mārpi­u mãraintukaõai tãīki­ā­ švat tiŸaīkuŸaiyā­ - āīkēr maraīkoõņu vãra mavulimšŸ pāka­ ciraīkoõņa ta­Ÿš ceyirttu....877 maŸŸorutšrc cåta­ vayamāp paritåõņap puŸŸaravi­ uëëam pu×uīkiyš - veŸŸiņiyi­ āyiramampu šva ayarntā­ ayarvilā­ māyiruntēë vãra­ maruõņu....878 ākattiõ tēëā­ a­umā­ ayarcciyumav åkattiõ tā­ai uŸuntaëarvum - mēkattiõ mallāņu tēëā­ valiyum aŸintetirntā­ villē ņilakkuva­ām všntu....879 āëuī kariyum ayamum aņaintavaŸŸi­ tāëuī karamum ta­icciramun - tēëun talattuŸuva kaõņā­ takaiyilaīkai všnta­ ilakkuva­Ÿa­ švāl etirntu....880 tåõiyiņaik kaiyi­ to×ilun toņaikkuriya nāõiyiņaip pāõipuri nāëvi­aiyuī - kāõariyā­ aõņa¤cšr veŸpi­ aõināŸ paņaiyi­atti­ kaõņaīkaë kaõņā­ kaõittu....881 po­māri peyyum puya­āņa­ puīkamelām vi­māri koõņu vilakkiyš - ne­māri vitti­āl e­­a vitaittā­ paka×iye­um puttaravam veyyē­ pukaintu....882 appētu a­uma­ ayarvo×intu veŸŸipeŸaŸku ippētu amaiya e­akkaņukā - eppētum ve­Ÿiyš a­Ÿip piŸito­Ÿum všõņāmu­ ni­Ÿuraippā­ ãtu ni­aintu....883 m孟ulakum veŸŸi muņittāyni­ tēëvalimai ā­Ÿavarep pāruë ëavarāvār - cā­Ÿavarattu avvalimai i­Ÿe­ aņaŸkara­uk šŸŸatē evvaramuī koõņā­ i­i....884 poīkaravam påõņa pu­ita­ taruvaramu¤ ceīkamala­ ãynta tiŸalvaramum - paīkamaŸu palpaņaiyum vaõõam paņarpuyanā lainti­ēņu malvaliyuī koõņāy vaëarntu....885 maŸkaņamām me­karattāl vāyttapuņaip pāŸŸutiyšl mikkava­nã e­Ÿu viëampiyš - pukkaņarttu vāma­amāl ta­ka×alil vā­amuŸa vāëvalakkai tāmamuŸa ni­Ÿā­ takaintu....886 e­karattāl eŸŸa iŸavāy e­ilu­atu va­karattāl e­mār pi­iņaip - pu­kuõattēy iŸŸilš­ e­­il ikalpuriyš­ ni­­oņe­Ÿā­ muŸŸuõarvi­ mikkē­ mu­intu....887 ni­Ÿā­ valiyum ni­aivum aŸinti­inã ve­Ÿāy e­aiyš veŸuīkaiyēņu - o­Ÿāl velappaņā e­mu­ veŸuvilāy vãra¤ colappaņā ta­Ÿē tuõintu...888 ve­Ÿilā yš­um viëiyāta e­puka×ai e­Ÿumš koõņāy ituniŸka - ni­Ÿi­inã kutte­avš mārpu koņuttā­ak k域uva­ēņu etticaiyum ve­Ÿā­ icaintu....889 maõņalamum veīkatirum māmatiyum mālvaraiyum viõņalamum a¤ci vitirpuŸavš - kaõņaka­ta­ va­mār piņaippuņaittā­ vā­avar kaõņuvappa po­mšvum tārā­ap pētu....890 aõņam piëanta atirppoliyi­ ā­Ÿapuņaippu uõņa po×util uyirppaņaīki - eõņuëaīka uëëāņum veīkāl uņaŸŸuīkā­ mšruve­at taëëāņi ni­Ÿā­ calittu....891 maikkār varaiya­aiya vāëarakka­ mārpiņait tikkārnta ve­Ÿit tiŸaŸkariyi­ - mikkā×nta va­pa­aikaë ve­ka×a­Ÿa mārutita­ kaippuņaippāŸ kaõkuëira viõõēr kaõam....892 tuyiluõarntā­ e­­at tulaīkuõarvu naõõa maya­makaëār kānta­ valiyāl - viya­ulakil ni­­ē ņoruvar nikaruõņē e­Ÿuraittā­ ta­­ē ņuvamaiyilā­ tā­....893 ku­Ÿuī kariyum kulavaraiyuī k域umi­i ni­Ÿacati yāņi nika×ttumš - a­Ÿiyume­ ta­puka×um ni­pukaך e­Ÿā­ ta­akkoruvar ma­puviyi ­šrilā­ maŸŸu....894 maŸŸi­iye­ e­kai valattālni­ vā×uņaināë iŸŸilatām e­­il i­iye­­š - veŸŸipeŸa ni­kaņa­koë e­Ÿā­ ni­aiyuīkāl evvulakum mi­piŸaīku meyyā­ viraintu....895 pattiraņņi vāynta paõaikkaiyāŸ pāpiyava­ kuttutalum aõaņaī kulaīkavš - etticaiyum vā­u¤ calitta maŸaiyu¤ calittava­u mā­u¤ calittā­ maruõņu....896 āya po×util arikkulattār yāvarkaëum āyiramveŸ pšnti arakka­mšŸ - tãyurumi­ viņņār viņumu­ veŸuntukaëāy vã×tti­avak kaņņāma všlā­ kaõai...897 nãõmalaikaë nãŸāy neruppāy neņunticaivāy všõmaruvu palva­amum ventiviyat - tēõmaruvu vi­māri peyta viyappš viyappe­Ÿu co­māri peytār curar....898 vā­un ticaiyum makiyum makiyuņutta kā­uī kaņaluī kaõaiyāka - mā­amuŸum va­Ÿāņ cilaiyorupat tšnti­ā­ vā­avarkaë ta­tāņ pu­aintā­ taëai....899 aīkata­pat tampāl ayarntā­ aņaluŸumēr puīkamatāl nãla­ puviyā­ā­ - paīkamilā cāmpava­um uëëan taëarntā­ kaõaiyiraõņāl cāmpi­ār maŸŸavarun tām....900 vilakkuva­iv vãra vi­aiye­Ÿu vempi ilakkuva­um šŸŸā­ ikalē­ - alakkaõiyat tampela māŸŸiya va­kaic cilaipattu ampi­āl aņņā­ aŸuttu....901 påmāri peytār pulavēr puka×uŸumey nāmāri peytār nalamuņaiyēr - māmāri a­­ā­um vãra­ a×akuņaittuu­ āŸŸale­ac co­­ā­ curaŸpēŸ tuõintu....902 yā­a­Ÿi niŸkuvamai āyuīkāl ni­mu­e­uī kē­a­Ÿi yuõņē e­akkåŸik - kā­i­Ÿēr ātāra mi­Ÿe­Ÿu avaīkåra švi­a­av vštā aëittaruëum všl....903 cakkaramum oõma×uvum tā­nāõac caõņamoņu pukketirntu nšrām poruëellām - ikkaõattš uõpa­apēl eyta orukēla­Ÿu āyiramkēl viõparava viņņā­ vekuõņu....904 viņņacara mellām vi×uīkiyš vškamoņu paņņiruvi mārpiŸ paņarutalum - keņņame­ā viõmšl ayarntu veruvi­ār vā­avarkaë maõmšl ayarntā­am māl....905 po­māl varaipēl polivā­ ta­aiyeņuppā­ va­māl varaipēl valiyarakka­ - ka­marpil åkkamoņu ce­Ÿā­ oëirvata­a maõņalattil ākkamatu kaõņā­ aņaintu....906 iŸŸila­iīku e­­ā irupatutēë koõņeņuppa muŸŸuõarvi ­āŸŸa­aiyš mu­pa­e­um - peŸŸiyi­āl šņavi×nta tēëā­ e×āmaiyi­āl uëviyantu vāņiyš ce­Ÿā­ mayarntu....907 ara­kayilai koõņāŸ karitāka vāīkut tirampayilum mārutiyu¤ cintit - tura­paņara mu­pukuntu koõņe×untā­ måtulaki­ muŸŸiyanal a­puņaiyārk ke­­ē aritu....908 ikkālai aiya­umnam šņavi×ntār mārutimšŸ pukkā­ amarvāyp puyalpēlak - kaikkālak kētaõņa nāõerintā­ kēka­aka ātiyarkaë kātaõņa vētai kaņitu....909 kāŸŸe­kē å×ik ka­ale­kē kaõõutalāl šŸŸe­kē påtattu iŸaie­kē - māŸŸariya å×iyi­il aõņamelām uõņuērilai yiŸtuyilum ā×iyā­ šŸum ayam....910 aõņamš ottā­ a­uma­ati­ umpariņai viõņuvš ottu viëaīki­ā­ - taõtaraëam māņiruppa a­­am vaëaimayaīki vaõci­aiyil åņiŸukkum nāņa­ uvantu....911 tšrmšl karuniŸattuc ceīkaņ cikiya­aiyā­ kārmšl celumēr karumalaiyiŸ - pārmšŸŸa­ meyni×alāl eīkum verukkoëavš villi­oņu aiya­mšl vantā­ aņarntu....912 vantš×u vāëi ma×aiya­aiyā­ mšŸŸoņuppa vantš×u vāëi yati­aŸuttup - paintāmak koŸŸava­um aintu koņu¤caraīkaë švi­a­ak kaŸŸaŸi vilā­mšŸ ka­a­Ÿu....913 akkaõaikaë māŸŸi arakka­ aņukaõaiyāl ekkaõainšr e­­a iraõņšvš - mikkava­um avviraõņā­ māŸŸi aya­aņainta cš­aiyelām pavvamuŸak ko­Ÿā­ paņarntu....914 kariye­kē tšri­ kaõame­kē vaõõap pariye­kē cuŸŸip paņarum - ariye­kē māõuŸŸa tārā­ vayave¤ cilaiyutaitta pāõattāŸ paņņa paņai....915 viõõaëantu ni­Ÿa viripiõatti­ veŸpata­aik kaõõaëantu ni­Ÿa kariyarakka­ - ma­õaëanta cšvaņiyā­ vaõõac cikarap puyattiraõņampu švi­ā­ tãppēla vš....916 vaõõa muŸuval vata­at toņumalarnta kaõõa­ vayirak kaõaio­Ÿāl - eõõariya å×iyi­um māëā oruvil naņuvaŸuttā­ vā×iye­a viõõēr maki×ntu....917 maŸŸu¤ cilaiyeņuttu vāīkunā õšŸŸāmu­ ceŸŸamilā vãra­ava­ tšramarnta - koŸŸanaņai veõpariyum veõkuņaiyum veõkoņiyu maŸŸaviya tiõkaõaiyāŸ ceytā­ ci­antu....918 maņņirukkun tārā­ maõimār paõikavacak kaņņaŸuttu vãrakkaõai o­Ÿāl - vaņņamuŸum vaõmavuli pattum vaëaivāri tippaņuttā­ viõmaki×a vā­ēr viyantu....919 kāŸŸuī ka­aluī kaņuīkālak kālaviņak k域um porumak koņuīkālam - āŸŸaluŸu maõņalattē ņāta­avav vāriyiņai vã×ntaŸŸš kaõņaka­ta­ mēlik kaõam....920 villi×antu ceyyum vi­aiyi×antu vãramuŸu valli×antu vākai valiyi×antu - ellai muņiyi×antu veŸŸi muraci×antu koŸŸak koņiyi×antu ni­Ÿā­ ku­intu....921 tāõēki ni­Ÿa takaiyā­aic cāmiyunta­ tēõēkki vemmait to×iluņaiyā­ - kēõēkkum vempaņaio­ Ÿillā­ veŸuīkaiyā­ e­Ÿuraittā­ cempavaëat toõvāy tiŸantu....922 nalvi­aiyāl a­Ÿi nala­aŸiyā yāvarukkum valvi­aiyāl vellum va×akkuõņē - palvi­aiyum aŸŸo×intu numpik aracaëittāy ākili­i peŸŸatirup peŸŸiruppāy pi­....923 ku­Ÿupēl kēlak koņiyēņu koŸŸamilāy i­Ÿupēy nāëaivā e­Ÿicaittā­ - e­Ÿum valampurikaë māvā× maraimalarai u­­i valampuriyum kēcalaiyār ma­....924 pārmšl naņantā­ patinēkkip paõõavartam årmšŸ pava­i ulavuvā­ - tšrmšŸta­ villi×antu collum vi­aiyi×antu vãramuņi elli×antu vākai i×antu....925 ticaikkariyai eõõit ticainēkkā­ cšrnta vacaikkuruki vā­ēr maruvu - nacaikkuriya viõõēkkā­ maŸŸum vi­ainēkkā­ veytuyirttu maõõēkkic ce­Ÿā­ maruõņu....926 cåta­aiya koīkait tuņiyiņaiyār tamvi×iyuī kātalarta¤ collum kaõippariya - cãtara­ta­ vāëiyš oppa mayaīki­ā­ vantaņaintā­ āëiyš a­­ā­ akam....927 teruõ mālai aiya­ cerunto×ilai u­­i maruõmālai mšvi vaëa¤cšr - curuõmālai nāŸŸiyapoŸ påvāëi naõõi­ā­ naõõilaraik k域i­vāy uyttā­ kotittu....928 uëëuŸai aņņavaõaikkut tirumpa 6.12. kumpakaruõa­ vataip paņalam tikka­aittum ve­Ÿa ceruvaliyā­ ta­­āõai pukkiŸai¤ci ni­Ÿu puka×vārai - ikkaõattš vāņņamilãr ce­Ÿev varaippi­um vāëarakkark kåņņitirnãr e­Ÿā­ kuŸittu....929 uõõi­ainta mā­attu uyarnã oruva×ippaņņu eõõiŸainta cā­akiyār icceyalaik - kaõõuŸuīkāl e­­i­ippāë e­­ā i­aintā­et tšvaraiyum mu­­i­aippi­ ve­Ÿā­ mu­intu....930 måppi­āl yākkai mu­iya­aiya måtātai ārppi­ā­mey nontu ayarvā­mu­ - pārppi­ā­ uŸŸaceyal ellām uõarntaruku ceõŸuŸaintā­ poŸŸavici­ mãtu polintu....931 e­­uŸŸa peŸŸi icaittiņuka e­Ÿiyampi mu­­uŸŸa pāņņa­ mukanēkki - po­­uŸŸa mi­­i­āl āyaviŸal všlat tacamuka­um pa­­i­ā­ ellām pakuttu....932 yā­icaittal e­­š etircamaram e­Ÿayartal tā­icaittal o­Ÿum tavirntatē - mã­icaitta kaõõāņa­ pāŸperuku kāmattāl vantavi­ai naõõātē aiyā naņantu....933 cempo­ varaiyiŸ tika×um ilakkuva­Ÿa­ ampo­Ÿš eccamarum āŸŸumš - nampavetir pukketirnta pēriŸ pukaluvate­ pēŸŸumava­ kaikkaõaik kuõņē kaõakku....934 centāmarai a­aiya ceīkaņ ciŸumuŸuval kontār kuvaëaik kuëirmš­ip - paintāmak koŸŸava­ta­ vãrami­ik kåŸuvate­ kåŸuīkāl uŸŸuraippār uõņē oruīku....935 ciīkāra mārpu¤ ceŸiyaëaka pantiye×iŸ koīkāra mālaik kuëirmuņiyum - maīkāta vaõõa maõiniŸamuī kaõņār maŸupiŸavi naõõuvarē kaõņāy nakam....936 kaŸkoõņa tiõpuyattuk kākutta­ kaippiņitta viŸkoõņa vāëi vicaikoõņu - muŸkoõņu maõņu tiŸaŸpaņaiyi­ va­Ÿalaikaë koõņavicai kaõņavaru muõņē kaõittu....937 oruvāëi yšpal uruvā yiramāy maruvār mayaīka maruvic - ceruvåņu ce­Ÿuruvi maŸŸun ticaiyuruvic ce­Ÿatām ni­ŸuŸaital uõņē niŸaintu....938 kaõņa tiraõņuņa­š kāõā tiraõņuma­aī koõņa tiraõņuī kuõintaŸinta - paõņaineŸi mātavaruī kaõņu vakupparē mā­iņa­ām mātava­kai vāëi vali....939 nāņņami­i e­­š naëi­ā karattuŸaiyum vāņņaņaīkaõ cā­akiyār maŸŸava­ta­ - tēņņuõaikaõ eõõumē ã­a irākkataraik kaõõimaiyā viõõuëēr tammai viyantu....940 maŸŸava­tā­ šŸum valimukatti­ māņciyi­ai muŸŸuraippār uõņē mo×iyuīkāŸ - koŸŸamuŸu mālårti e­Ÿu vakuppa­šl maŸŸatavuī kālårti e­pš­ kaõittu....941 intira­ai yāti eëiyarāl šŸŸamilā mantaranšr tēëe­ valikkuriya - ventakaiyār nallapakai kiņņiyatu nā­cey tavame­Ÿā­ kollamainta všlarakkar kē­....942 mu­­anã co­­a mo×ikšëāy moyyamarvāy i­­al aņaintāy i­iyš­um - po­­aõaīkai viņņiņuka a­Ÿšl vitiyuntac cuŸŸamoņu paņņiņuka e­Ÿā­ parintu....943 na­Ÿitš e­­a nayantu×iyi­ nā­ilattil ve­Ÿi vitiyār vilakkavalār - ni­Ÿu taņuttā­vem māyai ta­aippuriya vallā­ aņuttārkku ema­a­aiyā­ āīku....944 o­Ÿilš niŸŸal uŸutip paņutalivai ve­Ÿiyš uŸŸār vi­aiya­Ÿē - a­Ÿik kalaīkutinã e­­iŸ karutuvarē kaõņāy tulaīkoëivšŸ kāëāy curar....945 māttā ­avarevarkku māŸŸā­ev vā­avarkku måttā­puë 빟i mu­aiyunāë - pārttācai ellām aŸiya ikalpurintu ve­kaõņa vallāynã a­Ÿš mati....946 vãrattāl a­Ÿu vitiyālum a­Ÿuneņun tãrattāl a­Ÿe­avš ceppuvār - kērattu ve¤camari laīci viņuttate­a viõõuëēr va¤cita­ai viņņāl matittu....947 yāvarāl vellap paņuvā­e­Ÿu eõõavarun tšvarāŸ pēŸŸun tiŸamuņaiyā­ - påvuëā­ tanta varatti­ ta­iyāõmait tampita­aic cintiyātu e­­ē ceyirttu....948 maŸŸava­aik kaõņāl mā­iņarum vā­aramuī koŸŸamo ņuīkiyuëaī kåcuvār - veŸŸiyita­ mšluõņē e­­a viŸalarakka­ mštakaini­ pēluõņē e­Ÿā­ puka×ntu....949 mālvaraipēl ni­Ÿa valiyuņaiya kiīkararkaë nālvarainãr vallai na­iyški - mšlvarainšr tampita­ai i­­š tarutir e­avuraittā­ vampavi×tār vallarakkar ma­....950 vakuttapaņi ceytume­a ma­­i­arkaõ ma­­ē nakattuņa­main nākamalai mā­at - tikaittamarar a¤ci­arka õēkka vamaëimšl ārvamuņa­ tu¤ci­ā­ ta­­ait tuõintu....951 kāla­ vacantuyiluī kāõa maõittāka nãlaimalai pēla neņuntuyilcey - ālama­āy i­Ÿe×uka ni­mu­ iruntaracu ceykavi­i ni­Ÿa×uka yāmum ni­aintu...952 vantār iraittu ma×uvāl puņaitta­arkaë kantā lulakkaik ka×uvata­āl - muntārak kallāŸ puņaittār kaņukaëavuī kaõvi×ittal illā tiruntā­ iva­....953 va­mucalan tākkutalā­ māluŸakka nãīkie×untu e­muņiyav viõmicaiyum šŸavš - ka­malaiyil šŸŸavaõai mãtiruntā­ eõkuņattār pa­­aŸavam 域i­ā­ vāyvāyu vantu....954 vempaciyān tãykku viŸakāya tumuņiya va­paciyai yāŸŸā­ maruëkoõņā­ - ta­pacikkēr āyiramš Ÿaīkān tayi­Ÿā­ ata­pi­­um āyiraīkē vuõņā­ aŸintu....955 karumpoŸaiyiŸ ceīkaõaņaŸ kampamatak kaimā iruntatupēl vãõmuņiyi­ šŸap - poruntiyaõai māyiruntēë vãra­ iruntu×iyi­ ma­­ava­iŸ kåyi­a­kāõ e­Ÿār kuŸittu....956 tammu­ār šva talaikkoõņu ta­­irupāl pomme­ Ÿiraittunakar pētavš - ammavoru tiõkāl varaippēlac ce­Ÿā­ac cšvaka­māņņu eõkāla­ a­­ā­ e×untu....957 kaņalkiņantatu e­­ak kaņalcå×um vaõkāl tiņarkiņantatu e­­at tika×vē­ - maņalkiņanta taõņā maraiccaraõ mšŸŸā×ntā­ attā­avaruī kaõņārum a¤cak kalantu....958 tā×ntā­ai šntit tariyalarka õe¤camaŸap pē×ntācai ve­Ÿa puka×uņaiyē­ - cå×ntāruī kaõņaõaittatu e­­ak karattālak kāëaita­aik koõņaõaittā­ vempēr kuŸittu....959 maitava×uī ku­Ÿamatil vantutaya¤ ceytavam eytariya palkala­um ellamaiyap - peytutaņa mākkariya ­ēņaiye­a vāëvãra paņņanutal vãkki­ā­ veyyē­ viraintu....960 muŸŸi­ā­ i­pa mu×uvāri yi­e×untu cuŸŸi­ā­ vācat tuvaraõintu - peŸŸavuru eņņi­ā­ ãynta iŸavā neruīkavacaī kaņņi­ā­ vãranilai kaõņu....961 i­­a takaimai etuãī kiyampuke­a a­­a takaimai aņaiyalarkaë - tu­­inakar vantu vaëaittār ma­itaravar tammuyirnã untipēy e­Ÿā­ uruttu....962 kšņņirukaõ cšntā­ keņuvāyak kš×kiëarmai vāņņaņaīkaņ cā­akiyāl maŸŸu­atu - nāņņakattu vā×vellām po­Ÿum vakaikoõņāy vā­avartan tā×vellām nantamakkš tā­....963 tā­am poŸumai tayavo×ukkaī kaŸpuniŸai mā­am ivaiyēr vaņivāki - yā­amalar maīkaiyš kaõņāyam maitaliyam mā­iņa­u¤ ceīkaõmāl e­Ÿšnã tšr....964 pāvamē a­Ÿip pa×iyēnaŸ paõõavartaī kēvamš yāmcey koņunto×ilē - tãvanikar kārikaita­ mãtilaņaī kāta neņuīkātal yārivvi­ai tãrppār i­i....965 pākup pa­imo×iyi­ pārvaiyunaŸ pārvaiyilāk kākutta­ kaiccamuraī kārkkaņaltāy - mākattiõ meyyēņu miīku­ vi­aiyumnam pāliŸuppa uyyumāŸu uõņē umakku....966 maņņavi×un tārēy matiyilš­ e­­i­ume­ kaņņuraiyuī kēņi karuīku×alai - viņņavarait ta¤came­ak kēņi taņaiyuõņšl ve¤camarukku a¤calainã e­Ÿā­ aŸintu....967 mš­aņakkum pāva vi­aiyaŸi vākini­ait tā­a×aitta ta­ŸivaõiŸ tampikāõ - vā­amaruk ka¤ci­aiyå ­i­­u marunti­aipē yātaravāyt tu¤cutipē e­Ÿā­ cuëittu....968 vampiņņa va­Ÿār maõimuņiyam mā­iņaraik kompiņņu vā×ātu kokkaraiyil - ampiņņa kaiyāl to×umak kaņa­u­akkum umpikkum aiyā amaikavi­i yāīku....969 vā­an taņavu maõittšr varukavi­i yā­a¤ cutalum i­iyuõņē - nã­a¤ca māvāyiī ke­­a aŸaintā­ aruīkamalat tšvāëi koõņā­ ceyirttu....970 āyatukaõņu ški aņipaõintā­ emperuma nāya­aiyš­ ceyta navaiellām - nãyuëattuk koëëātu aruëkae­ak kåŸi­ā­ k域uva­vāy viëëātu ve­Ÿā­ viraintu....971 ve­Ÿiyāy ve­Ÿi­iyā­ mãëuvš­ e­Ÿuraiyš­ po­Ÿuva­yā­ po­Ÿuva­ap pētš­um - na­Ÿe­avš nāyakiyai viņņu nalaīkēņi nāŸŸicaiyum všyapuka× koëvā­ viraintu....972 mškanātap peyarkoë všntum ava­tampikaëaip pākamāy māëum paricuõarti - yākavatti eŸko­Ÿā­ e­­il irāmapirā­ emperumā­ niŸkollum kaõņāy ni­aintu....973 i­Ÿoņuni­ kšõmai i×antš­yā­ e­Ÿuruki ni­Ÿuvi×i cēra nila­vaõaīkip - po­Ÿayaīkum vāyilvāyc ce­Ÿā­ matiyā valatti­āŸ kāyeriyai oppā­ kaņitu....974 tšruī kariyu¤ ce×umpariyun tiõpaņaikkai yārum irupāl aņaiyavš - vãramaõi vškattiõ ņšrmšl viëaīki­ā­ veŸpa­aiya mākatti­ tēëā­ vayirttu....975 pa­­aŸavum pallå­um palcakaņat tšŸŸiyava­ pi­­aņaintu nalkap perumpilavāy - ta­­iņaiyš avvakaiyāl vāri ayi­Ÿā­ aņaintā­ap puīkavarkaõņu ēņap pularntu....976 å×ivāyp påmšl urutte×umak k域uva­iŸ pā×ivāy tiõņēë pa×iyarakka­ - ā×ivāy mainnākam e­­a varuvā­aik kaõņayirttā­ painnāka mšya para­....977 kālaëavu kāyatti­ kaõõaëavu kaõõaëavum všlaëavā mārpaëavu viëëarite­ - nålaëavāl ittakaiyā­ yāraŸaiti e­Ÿā­ uraippariya citturuvāy ni­Ÿā­ terintu....978 māyē­ uraippa vaõaīki­ā­ vãņaõa­um āyē ta­attuk kamainte×uvā­ - nāyšŸku mu­piŸantā­ måvulaku moyyamaril ve­ŸavaŸkup pi­piŸantā­ kaõņāy peyarntu....979 āramainta ce­­i ara­ār aëittaneņu¤ cåramainta cålat toņukarattā­ - pšramainta veõkariyai mšliruntē­ vã×āmal viõņirittā­ tiõparivāl paŸŸic ceyirttu....980 kāla­ aracuī kaņavuëartaī kē­aracum mšlavartam vā×vum vi­aiyillāy - nãla­iŸak koõņal e­umi­­ē­ koņuttuyili­ nãīkurimai uõņelān ta­mai uõar....981 maŸŸoruvar tāramatai vavvutal māpāvame­a kaŸŸaŸinta nãti ka×aŸi­ā­ - ceŸŸamuŸu kaõņaka­u¤ cãŸik kaņukaņuttā­ pēlumiva­ taõņoņumiī kšŸŸā­ taņuttu....982 e­Ÿava­ta­ ceykai eņutturaippa ãīkiva­aik ko­Ÿupaya­ e­Ÿu­atu kåņņuŸavu - na­Ÿe­avš kåņume­iŸ kēņuī kuŸippuõarš­ e­Ÿuraittā­ māņirunta veyyē­ maka­....983 ayya­um na­Ÿe­Ÿa aŸivuņaiya vãņaõa­ai uytiŸama­ ­āŸkuëattil uõņāmšl - eyti­ainã uëëakkarut tērntu uŸukaivaõ e­Ÿuraittā­ eëëuva­ē vantāl etirntu....984 tā­ai vaëaīkaņantu tammu­ aņivaõaīka mš­imirntu pulli vi×icēra - vā­avarkku eņņāt tiruvaņaintāy e­ceytāy empiyivaõ naņņāyē aiyā naņantu....985 eõõåm poruëāy iŸappilā na­maitarum puõõiya­ai eytip puka×aņaintāy - maõõiņaiyil tãya­avš ceytu tiruntiyavem pālaņaitaŸku āyateva­ aiyā aŸai....986 māëāka attšyam māyava­pāŸ paņņutamaŸku āëām po×util ayarvi­Ÿik - kšëārni­ kaiyāŸŸum eëëãrk kaņa­kuņippār e­Ÿiruntš­ aiyāe­ ceytāy ayarntu....987 pāviyš ellām paņukaëattup paņņapi­­ar āviyš a­­āy arumcelva - mšvutaŸku pētukanã i­­akarkkup pētukanã e­Ÿuraittā­ kātalāl uëëam kacintu....988 vãņaõa­uī kšņņu viëampuvā­ meyttavaīkoë ãņu meņuppumi­i illā­aik - kåņiyava­ cšvaņiyš ta¤came­ac cšrtiyšl maŸŸi­iye­ yāvarnikar kaõņāy i­i....989 pu­kulattu vempiŸavi pēkki aruõmalaiyāl i­paëikkuī koõņale­ak kãyntavelām - mu­pu­akkš tantaņimai ceyva­ takaitaršl pšri­pam vantiņumšl aiyā maŸuttu....990 takkavaicey yātār tamarš­un ta­­aŸivāl akkaõattš nãppatu aŸivuņamai - mikkapavam āŸŸi­atāl a­Ÿē takaie­Ÿa Ÿintumuyir māŸŸi­ā­ ērmāta va­....991 va¤cakattāl mātaracai va¤citta māpāvi na¤came­a yārkkum naya¤ceyyā­ - ta¤came­a a­­ava­ukku āka amariyaŸŸar na­Ÿalave­Ÿu e­­ap paõintā­ i­aintu....992 kaõõanãr a­­ā­ ka×alalampak kātaluņa­ maõõi­mšl vã×ntu mayarvā­ai - vaõõamaõip poŸŸār akattiŸukap pulli­ā­ pulliyivai coŸŸā­ vi×inãr corintu....993 pēruk kuriya purintā­ ta­aimaŸantu pārukkuë yārum parintškak - kārukkuë mi­­a­aiya vā×vai virumpiyš nummoņiyā­ ma­Ÿuva­šl e­­ām mati....994 vštaõņat tā­atta­ veŸpeņutta mikkava­am måtaõņat tā­atta­ moykaõaiyāl - mātaõņap paņņuruëa ākuavattš pārtteëiyš­ pēliruttal kaņņa×akē aiyā karutu....995 kāŸŸi­cš yātik kavikkulattuk kāvalarai k域i­vāy uyttuk kurutinãr - šŸŸirukai uõņalālår pukku u×alva­ē e­Ÿuraittā­ aõņaraimu­ ve­Ÿā­ a­a­Ÿu....996 mātavamum všëvi valamum matinaņaiyum nãtiyi­āl vanta neŸiyo×ukkum - pēta­aiyum vanta­aiyum niŸkš maŸamuī koņunto×ili­ cinta­aiyum eīkaņkš tšr....997 paõõum vitiyi­ paya­paņiyš yāma­Ÿi eõõum paņiyš iyalumē - aõõalitaŸku uëëan taëaršl o×ikanã e­Ÿuraittā­ veëëanãrk kaõõā­ vekuõņu....998 pi­­um uraippā­ peruntavattēy pštuŸalnã ma­­utiav vaëëal malaraņiyš - ni­­oņu¤cšr uŸpavatti­ kātal o×intati­i e­Ÿa×utā­ kaŸpaõainta tēëā­ kacintu....999 vāyum pularntu matiyum pularntunilat tēyuī kaņaliŸ tuëainta×utu - nšyamoņu mãõņā­ vaõaīki mikukātal uëëåŸa āõņā­ patumattu aņi....1000 vantiŸai¤ci entāy malarvā× orumutalva­ muntai vitiyār muņikkavalār - nintaiyuŸu va­kulattu mā­a maŸamo×iyā­ e­Ÿuraittā­ ta­kulattu naŸkuõattē­ tā­...1001 mu­­ava­ai ni­mu­ mu­ittoŸuttal u­­iyivai pa­­i­amyār å×ip paya­kaņappār - e­­alitu pšci­ā­ pšcāp perumaŸaikaë āyiramum ãca­iva­ e­pā­ i­itu....1002 e­Ÿuraikkum kālai irākkatattiõ cš­aiyelā¤ ce­Ÿetirttu veyya cerucceyya - ku­Ÿukoņu muņņi­ār mēti mu­aintār mu­aintupala tiņņi­ār vā­araīkaë cšrntu....1003 cålattār všlāŸ cuņarma×uvāŸ tēmarattāŸ pālattāŸ pallāŸ palvaŸaiyāŸ - kålattāl oõõakattā­ meyyaŸŸu ularntār nirutaroņu kaõõakattu vā­araīkaë kāyntu....1004 ivvakaiyāyc cš­ai ikaliyaŸŸuī kālaiyoru maivvaõõak ku­Ÿam varuvate­ac - ceyvaõõap poŸŸšri­ mãtu polintā­ uruttaņaintā­ ceŸŸārkkš Ÿa­­ā­ ceyirttu....1005 neruppe­kē nãla niŸa¤cšrum vaõõap poruppe­kē a¤cap pulaiyil - iruppe­kē k域e­kē vempēr kuŸitte×uvā­ å×iya­aŸ c㟟antā­ e­kē ceyirttu....1006 kaiyāŸ ka×alār kaņiyāŸ piņiyālviõ meyyāŸ Ÿuņaiyāl vicaiyata­āl - ceyyāŸŸum paõõaiccš Ÿe­­ap paņukaëatattuc ceyta­a­av viõõaiccšr meyyā­ vekuõņu....1007 viõõi­eņut eŸiyum vã×ātuviõ šŸŸum maõõi­eņut eŸiyum vā­araraik - kaõõutalmu­ ā×ivāy nãrpaņuttum aīkaiyāl tšyttutirkkum å×ivāyk kālpēl uruttu...1008 nākatti­ cšõai narāntaka­āl nācamuŸŸup pākatti­ mšlum paņa­ēkki - mākatti­ viõvaraiyo­Ÿu šnti viņuttā­mey mãtupaņa nuõmalarš pē­Ÿuëatu nontu....1009 veŸpatun㠟ākavi­aivš Ÿo­Ÿu aŸiyā­ap poŸpuruva nãla­ pukaintetirtāy - maŸkarattāŸ kutti­ā­ kālāŸkumaittā­ koņiyē­ai motti­ā­ nãla­ mu­intu....1010 taņņu kuraīki­ takaiyāya tumuņiyap paņņa nutaŸkaëiŸŸi­ pā­maiyā­ - kaņņamaitiõ vāmak karattāl valinteŸŸa maõvi×untā­ tāmattēë vãra­ taëarntu....1011 nãla­ ayara neņumalaio­Ÿu šntivayak kāla­iva­ e­­ak kaņukiya - ālame­a švutalum tēņkiriyi­ šŸŸā­ ikalpuriyi­ måvaraiyum velvā­ mu­intu....1012 eŸŸa neņu¤cikaram eõõaŸun㠟ākavava­ maŸŸoruku­ Ÿa­­a maõittaõņam - paŸŸi­a­kai švutalum mainta­ irukaiyāŸ paŸŸiyava­ kåvirimšl ni­Ÿā­ kutittu....1013 ni­Ÿava­ai nēkki neņiyēynã yāraiyulaku o­Ÿuī kavikaņ oruva­ē - ve­Ÿiyava­ mainta­ē vāyu maka­ē va×aīkutinã uyntiņumāŸu e­Ÿā­ uruttu....1014 vāli­āl nummu­ valiyaņaīkac cuŸŸiyari nāluntāy vantē­ta­ naŸkumara­ - ālame­a u­­aiyume­ vālā luņa­icaittem aiya­aņi ma­­uva­yā­ e­Ÿā­ vayirttu....1015 tantaiuyir māytta ta­ippakaiyai eõõiya­Ÿš vanta­aivem pērkkunã vallamaiye­a - cintaikoņu vãci­ā­ taõņamatu vãcutalum veyyava­mšŸ tåciyš āyi­atu cå×ntu....1016 taõņiŸatta­ kaiyāl ta×uvi­ā­ ta­­aietir maõņiyiru kaiyāl valinteŸŸap - puõņiŸantu cērinãr vāyāl corintā­ vi×untayarntā­ måriyšŸu a­­ā­ mu­intu....1017 maõõiyarvā­ valluyirum vāīkuvā­ ākiyuëattu eõõiyoru cålam eņukkuīkāl - viõõakampē× veŸpo­Ÿu neŸŸiyi­ mšlviņņā­ emmārutiyuī kaŸpakampēl ma­­ē kalantu....1018 maŸŸēruku­Ÿu šnti valiyēyim mālvaraiyāl iŸŸilainã e­­il i­iyu­­ēņu - aŸŸamuŸap pērpuriva tillaie­Ÿā­ po­­ulakam pēŸŸuceya šrpuriyun tārā­ eņuttu....1019 coŸŸatunã na­Ÿu colattakunta māŸŸamatš aŸŸe­i­um mšvum aņaŸpoŸaiyāl - koŸŸamaŸat tēŸŸiyuņal ko¤ca¤ cuëittš­ e­i­ni­akkut tēŸŸava­yā­ e­Ÿā­ tuõintu....1020 na­Ÿaņā e­Ÿu navi­mā rutieŸinta ku­Ÿamoru kåŸu palakåŸāka - ni­Ÿavalit tēëi­mšl šŸŸā­ curarkaõņa kamveruvak kēëi­mšl ni­Ÿā­ kotittu....1021 na¤ca­aiyā­ meyvalimai na­Ÿe­ Ÿakamviyantu ma¤ca­aiyā­ kētaõņa vāëikkš - e¤cumiva­ ta­valimai e­­at ta­iviyantā­ maŸŸevarkkum ma­valimai koõņā­ matittu....1022 mārutinš rākum vala­ila­š­ maŸŸiva­ēņu āretirnšr vāre­ Ÿalaīkårap - pšrimaiyēr ittaruõaī kāppa iņarš­mi­ e­Ÿetirntā­ mittiraiyār ta­cšy viraintu....1023 villeņuttu nāõeŸintu vãrak kaõaiye­umac celleņuttup peyyun tiŸa­ērār - mallaņutta kaõņakartaī kāluī ka×uttu maŸakkiņanta tuõņaīkaë kaõņār curar....1024 vaõõa naņaik kali­amāvum matakariyun tiõõe­ko ņi¤cik ce×untšrum - eõõumu­am på×ivāyp paņņuruëap pēkki­ā­ puīkamatāl å×ivāyttãp pēla uruttu....1025. vi­maiyumav vãra­ vicikattu viõõuŸuvēr ta­maiyumš nēkku­ taŸukaõõā­ - va­maiyi­iŸ kāruvamai e­­a aŸaintā­ ava­mu­aõit tšrnaņatti vantā­ ceyirttu....1026 tampiyumem mārutita­ tāmat tiruttēëiŸ cempo­ varaimšl tika×ki­Ÿa - vemparuti v㟟iruntatu e­­a viëaīki­ā­ viõõavarkaë pēŸŸi­ār āci puka­Ÿu....1027 kumpa karuõa­ kotittoruvil vāīkiyuëam vempi yi­inã viëivaiye­a - namparpu­ai vāëaraviŸ cãŸi vakuttā­ēr māŸŸamiëaī kēëariyai nēkkik kuŸittu....1028 ippēruk kāti iruvarukkun tampikaëyām oppētaŸku uõņē oruvarkkš - ippētil yāmiru varāŸŸum amari­āŸ tē­Ÿumitu nãmaŸavšl e­Ÿā­ ni­aintu...1029 iņņamilā eīkai iruku×aiyum måkkumarintu iņņa kara­ilattš iņņilš­ - maņņavi×uī kåntal maņavār ku×āmšcak kēnakarkkuc cārntiņš­ e­Ÿā­ takaintu....1030 villi­ā­ a­Ÿi vi­aiyuņaiyāy numpēlap pallelān tē­Ÿap paņumuraiyāl - vallame­ac cāŸŸutaŸku yāmeëiyšn tā­uõarka e­Ÿuraittā­ pēŸŸutaŸkum eņņāp poruë....1031 maŸŸatti­ ellaiye­a vāëarakka­ vempaka×i k域atti­ āņal koëaŸpāla - āŸŸaŸpšr o­pā­ iraņņi orutoņaiyil švi­ā­ va­pāl urumi­ vakuttu....1032 kuņakkaõõa­ vāëik ku×uvi­ai eīkēmā­ aņaŸkaõaiyēr nā­kāl aŸuppap - paņappaõiyi­ valvāy viņama­aiya vāyampuēr āyiramnã velvāyiīku e­Ÿā­ viņuttu....1033 ettikkum pēŸŸum iëaiyē­um emperumā­ vittam kaõaiya­aiya veīkaõaiyāl - attakka puīkamelām nuõpoņiyāyp pēkki­ā­ po­­ulakēr aīkaieņut tārppa ava­....1034 mārutimšl āŸiraõņu maŸŸava­mš luŸŸava­mšl ēriraõņu vāëi uņala×utti - vāramilā­ maitāvu mš­i valiyā­ ticaimaŸaiyap peytā­ kaõaiyi­ peyal....1035 akkaõaikaë māŸŸi aņalampi­ āŸŸali­āl mikkava­tšr nåŸi miņaŸpariyun - tokkamainta kåëiyumvem påtak ku×uvuī kuŸaittava­Ÿa­ tēëvilaiyum aņņā­ tuõintu....1036 tšri×antu vākaic cilaiyi×antu tiõtiŸalē­ pāri×intu pētap patātiye­at - tãra­e­um mārutita­ tēëi×intu mālvaraiyi­ ni­Ÿi×anta pērariyi­ niõŸā­ polintu....1037 va¤cakattā­ šva maņivāri­ mummaņaīku vi¤cineņun tā­ai viraintetirntu - na¤cāme­at tākkutalum vempic caramāri yi­o×ittā­ tåkkamilā mšlē­ cuëittu....1038 icceruviī kāŸŸa iëaiyē­maŸ Ÿērticaivāyp piccariŸpšr uŸŸā­ perumpērukku - accamoņum vā­avarum ni­Ÿu maruõņārav vā­arama­ tā­etirpēy šŸŸā­ taņuttu....1039 taņuttoruku­ Ÿšntit takaiyarakka­ ta­mšl viņuttalumav veŸpai vekuõņu - piņittorukai paŸŸi­ā­ nãŸu paņutti­ā­ pātaka­kai peŸŸavali e­­ē peritu....1040 maŸŸoruku­ Ÿšnti malaikuva­yā­ e­Ÿuõarum aŸŸamoru cålam arakka­eņuttu - iŸŸativa­ vā×ve­avav viõõēr ma­aīkalaīka švi­ā­ å×iya­al pēla uruttu....1041 viõõelām a¤ca viraintuŸumac cålamatai maõõelām štta valiyi­āl - paõõulām pā­mo×ikkāy villiŸutta paõõava­iŸ toņņiŸuttā­ vā­maruntē­ 㭟a maka­....1042 na­Ÿu­atu vãrame­a nampiyaiyav vāëarakka­ i­Ÿuraitta pērporutu mš­Ÿe­­a - ni­Ÿa­oņu colliraõņu k埚­ tuõitunã e­Ÿuraittā­ mallamainta vāyu maka­....1043 paņaiyi­Ÿi uëëam parivuŸuvā­ ta­mšl iņaiyo­Ÿik kaiyi­āl eŸŸi - uņalo­Ÿum ma­kaviyai meyyiŸukki mānakarvāy ški­ā­ pu­pulavu meyyā­ appētu....1044 va¤cakattā­ åru maŸaintoëirum avvā­arama­ ma¤ciŸ karantika×um māmatiyē­ - e¤caluŸa naõõiyatu pēlum nalaīkuŸaintu na¤caravāy uõõu×aital pēlum uŸa×vu....1045 mu­­āka ma­­a­ mu­aintarakka­ pālaņaīkap pa­­āka vãrar pataitturuka - u­­ēņu pērāŸŸš­ e­Ÿum poruõi­aintu pi­ce­Ÿā­ nšrāŸŸu mārutiyum nšrntu....1046 ayya­ aņivã×ntu arakka­ maka­ta­aiyav veyyavarakka­ vicittuņa­ koõņu - eyye­avš ta­­akarvāyc ce­Ÿā­ takaiyē ye­ava×utār pa­­akavāë vãrar pataittu....1047 kšņņirukaõ cšntu kiëarå×ik kāle­avš tāņņuõaikaë pšrat taņa¤cilaiyēņu - åņņiye­a kollumē e­­ak kuŸittakal vāyce­Ÿaņaintu nalle×iŸŸēë vãra­ na­i....1048 vi­māri ta­­āl vicumpā Ÿaņaittalumap pu­vāya vā×viŸ porunti­ā­ - va­mā maŸaīkoõņu cella va×iyi­Ÿi ni­Ÿā­ puŸaīkoõņu nēkkip pukaintu....1049 villoņumēr mškam viya­ilattu vantate­um alli malarkkaõ apirāma­ - nalle×ilaik kaõņa­a­tãk kālak kaņaikkāl aca­iye­a viõņa­aiēr māŸŸam virittu....1050 påvuõõum vā×kkaip poruvāli ta­­aiyumak kāvuõõum vā×kkaik kavanta­aiyum - švuõõac ceytatupēl e­­a­aiyumnã ceyyalām e­Ÿu­­i eyti­aiyē aiyā etirntu....1051 ilakkuva­ai mārutiyai maŸŸetirvār tammai ulappuŸak ko­Ÿe­ paya­iīu­­ai - vilakkiyetir kākkumā vantāy kamalakkaņ kārmuki­iŸ pēkkiņuval e­Ÿā­ pukaintu....1052 na­Ÿe­avš aiya­ nakuvā ëikaëiraõņu ku­Ÿa­aiyā­ neŸŸik kuŸikoõņu - ce­Ÿuruva māņņutalum uëëam mayaīki­ā­ maŸŸavaŸku všņņuyilum mš­mš­ mika....1053 puõtiŸanta cērip putuppu­alāl pērkkavima­ koõņuõarvu ne¤cuī kuëiravš - muõņakattuk kaõõa­aiyuī kaõņu kaëittā­ava­ kātoņumåkku eõõuta­mu­ koõņā­ e×untu....1054 taīkaimuka me­­at tariyala­Ÿa­ va­mukamum paīkamuŸa vā­iŸ paŸanta­a­pēl - ceīkatirccšy ta­Ÿamaraik kåņi­ā­ tā­am tavamo×ukkaī ku­Ÿilā tēīkak kutittu....1055 a¤ca­amā mš­i apirāma­ āraõaīku ve¤ciŸaiyi­ mãõņa vitame­avš - ce¤cuņarē­ mainta­aikkaõ ņuëëam maki×ntā­ avvā­arum uynta­ame­ Ÿārttār uvantu....1056 avvšlai vallarakkaŸku āraŸivu vantaõuka cevvšta­ måkku¤ ceviyumaŸa - vavvāni­Ÿu ārarima­ ce­Ÿatu aŸintā­ Ÿa­aīkamelā¤ cērinãr pāyac cuëittu....1057 vā­amum maõõum mayaīkac ci­aīkoõņu tā­avarai vellun taramuņaiyatu - å­amilā vāëēņu kšņakamum vāīki­ā­ vā­ulavuī kēëēņu nšrvā­ kotittu....1058 tēëpuņaittuk k域un tuõukkaī koëavalakkai vāëvitirttuc ce­Ÿu malaipēlat - tāëpeyarttu vãci­ā­ vā­araīkaë meyyaŸŸār vã×ntulaintār kåci­ār viõõēr ku×ām....1059 taņāto×intām e­­iŸ takaivāë arakka­ paņāto×iyu¤ cš­aip parappai - viņātiŸuttal muŸŸunã kāõņi mutalē ye­amo×intā­ kaŸŸuõaru¤cām pa­etir kaõņu....1060 na­māŸŸam e­­a nayantoruvil vāīkiyava­ ta­māŸŸam a­­a caramš×u - pu­māŸŸa māŸupaņum uëëattā­ mšlšva vāņpaņaiyāl nãŸupaņa eytā­mu­ nšrntu....1061 maõõuru valla vaņivāëi yo­Ÿamala­ eõõuruva nãõņē­ iņaiyšva - viõõuruvak kšņakattāl māŸŸik kiëarntā­ kiëarimaiyēr vāņakatta rāka maruõņu....1062 maŸŸumēr kēlāl maõimuŸuval påttamala­ koŸŸavāë aŸŸiraõņu kåŸāka - iŸŸirutuõņu āmāŸu vã×tti ava­kavacat tuõu×aintu pēmāŸu meytā­ putaittu....1063 ivvšlai veŸpeņuttē­ šviya tiõnāŸpaņaiyām maivšlai a­­a vaëattā­ai - koyvācap påntuëapa mālaip puya­mšŸ porutaruvā­ cå×nta­arkaë uëëam cuëittu....1064 å×i mutalva­ oruīkuŸ Ÿamarpuriyum š×iraõņu kēņi iruīcš­ai - tā×vaņaiya nãŸuŸavš nåŸiyetir ni­Ÿā­ mukanēkkik kåŸi­ā­ ta­karu­ai koõņu....1065 viņa­piŸanta ceīkaõ vi­aiyi­ēy nallē­ uņa­piŸantāy ãva­ uyirait - taņampurikkup pētiyē va­Ÿšl porutiyē pērivaŸŸil yātu­ma­am e­Ÿā­ eņuttu....1066 na­Ÿe­atu vãrami­i nāci cevii×antu po­Ÿiņš­ āvi purappati­um - ni­Ÿamarar kēëuravš nēkkak koņu¤camarni­ ­ēņiyaŸŸip māëuva­kāõ e­Ÿā­ matittu....1067 e­Ÿu koņiyē­ irāvaõaŸkum šntariya ku­Ÿo­Ÿu tāīkik kuŸittšva - ni­Ÿamala­ nãŸapaņa nåŸi neņiyē­kai všli­aiyuī kåŸupaņa eytā­ kotittu....1068 kēlāl a×iyātu koŸŸak kavacame­a mālē­ ara­ār vayappaņaiyāl - mšlārnta ātava­il vã×a aŸuttā­ amarmu­aivāy mātavarkaë vā×tta maki×ntu....1069 va­kavacam vãya maŸattaõņa mšntiyava­ paīkamuŸa nākap paņaivãrar - veīkaiyi­āŸ cāntāku māŸu taraiyēņa Ÿaitta­a­āl påntāma všlā­ porutu....1070 attaõņa nãŸāy amaintā­ arunāta­ matta­ oruvāë valattšntac - cittira¤cey vāëum karamum matiyum aravume­a všëilaka veytā­av všë....1071 aŸŸo×inta veīkara­maŸ aīkaiyār peŸŸariyai yeŸŸa virinta veyiŸi×ittš - koŸŸava­um ampā laŸuttiņamaŸ Ÿakkara­um pēyatammā cempāl o×ukat tirintu....1072 aŸŸakara­ muŸŸuvari ā×tamutu tantavarai iŸŸe­avš kāņņa ikalarakka­ - ceŸŸamēņu kāli­ā ­ākak kaņalku×appavak ka×alēr kēli­āl aņņā­ kuŸaittu....1073 mantira vāyampā­ valakka×al immaõõāka kunti­ā ­ākak ku×uvellām - cintiņavš ayya­ummaŸ Ÿorkāl aŸuttā­ ayiŸkaõaiyāl meyyaŸaīkaë oīka viraintu....1074 kaiyi×antu nãõņa ka×ali×antu kātaka­um meyyelām ampu viraintška - veyyapila vāyi­āl nãõņa varaipiņuīki åti­ā­ tãyi­ār kaõõā­ teëittu....1075 vāyi­āl åtu malaiyālav vā­araīkaë cāyumāŸu u­­it ta­uvallā­ - mšyaiva­ āņalvali e­­š aritaritue­ Ÿā­arakka­ nāņiyivai coŸŸā­ nayantu....1076 puŸavo­Ÿāl maīkāp puka×paņaitta puttšë aŸava­ kulattãr atikat - tiŸa­amaiyum vilvalattãr nāyš­ vi­ainēkkā tāõņaruë pulvalatte­ tãmai poŸuttu....1077 na­Ÿi yaŸiyā­ nayamaŸiyā­ e­mu­ivaõ ni­Ÿava­aik kollum ni­aivuņaiyā­ - ve­Ÿiyaini­ kaiyaņaikāõ e­Ÿā­ karutuīkāŸ kaivšlāl vaiyamelām velvā­ matittu....1078 varaīkoõņā­ e­­a matittoruvil vāëi uraīkoõņā­ šva uņa­š - ciraīkoõņu mainnākam e­­a maŸikaņal vã×ttiyatu painnākam a­­a paņai....1079 āņi­ārkaŸ patta amarar aruntavattēr pāņi­ār aiya­ patamalaraic - cåņi­ār va­kaviyi­ vãrar matittār valamuņaiyēr ma­kaviyi­ vãrar maki×vu....1080 kumpa karuõa­ kuŸittaņupēr āŸŸalelām ampuviyēr tšŸa aŸaintāmpi­ - kampulavu mu­­ãr ilaīkaik karaca­ muņittavi­ai ta­­ãrmai colvai­it tā­....1081 mētara­ai nēkki mutirā mulaikkayaŸkaõ kāta­mo×i vaõõak karuīkåntaŸ - cãtaita­ai yā­cšru māŸo­ Ÿaruëitinã e­Ÿuraittā­a vā­cšr ilaīkaiyarkē mā­....1082 uëëuŸai aņņavaõaikkut tirumpa 6.13. māyāca­akap paņalam mu­koõarntu kāņņi muki×mulaiyai mēkamelām ni­kaõa māka niŸuttiņuval - pu­kaõi­i e­­ē marutta­aiyav šnti×aiyaip peŸŸeņutta ma­­āka i­­š vakuttu....1083 ayyatuõai ni­­ēņu amaiccarevar e­Ÿaõaittu poyyuruva¤ ceytu pukutiye­at - taiyal irunta neņu¤cēlaivāy eyti­ā­ pšykku viruntaëikkum všlā­ vi×aintu....1084 vā­an taņavu maõimuņika ëellimaippak kā­an taņavak karacāl - mā­amainta kaõõāņa­ pāŸperuku kātaloņum vantaņaintā­ maõõācai ve­Ÿā­ maki×ntu....1085 ka¤can taraëam ka­akaī kaņalamutam a¤caī kuyilvata­a mārntanakai - vi¤curuva na­­ēkka¤ colli­ naņaipåī ku×ale­avš ta­­ēkkaī kaõņā­ taëarntu....1086 e­Ÿa ņiya­š­uk kiraīkuvatu na­ŸiyaŸintu e­Ÿu­ arunēkka me­akkuŸuvatu - a­Ÿiliëam pšņaiyš a­­āy peruīkāmap pšypiņittu vāņuva­ē i­­um maruõņu....1087 te­Ÿalāl vā­ac ciŸupiŸaiyāŸ ce¤cilaivšë ma­Ÿalār vāëi malarma×aiyāl - e­Ÿumilā i­­aŸ kiņamāy irunti­aital ãtaruëē mi­­aŸ koņiyāy viëarttu....1088 i­Ÿiīku nāëai iraīkume­a eõõiyaveŸku e­Ÿiraīka­ maīkāy i­iyš­um - ma­ŸaŸ kumutavāyc centš­ ko×uviya ni­ce¤col amutamvārt tāëti aõaintu....1089 e­Ÿuraittu mā×ān tirunila­il vã×ntiŸai¤cit ta­Ÿuõaikkai kåppat taņaīkaõõāë - ku­ŸuŸainta va­puliyaik kaõņa viëamā­pēl alamantāë e­purivaë antē iruntu....1090 pullo­Ÿu nēkkip puka­Ÿāë polivi×anta allo­Ÿu pšyi­ arukaõaintu - cello­Ÿu māŸŸattāl e­­ai maruëvittāy va¤cakatti­ šŸŸattāl e­­ām i­i....1091 karuõaik kaņala­aiyā­ kāmar amutuõņšŸku iruõiŸattu nāypēl etirntāy - pariõamitta kāmappšy āņņak ka×aŸā ta­aka×aŸšl ãmattš celvāy i­i...1092 pattu maõimuņiyum pattiraõņu tiõtēëum ittalattil vã×a emataiya­ - kaittalattup pēŸpuruva vāëi pukutāmu­ pētiyaruī kaŸpaŸiyāy kollēvik kāl....1093 na­Ÿutãtu e­­a nayantaŸiyāy naīkaiyartaī ku­ŸalaŸu kaŸpi­ kuõaīkuŸiyāy - e­Ÿu erinarakukku štu e­avikkaņa­ mšŸkoõņāy varumpa×iyai e­Ÿāë vakuttu....1094 mātaraci coŸŸa vakaikšņņu mā­amilā­ kāta­mã tåŸak ka­aīku×āy - nãŸuticey mā­iņaraik ko­ŸāŸpi­ vā×uvatār tammoņe­Ÿā­ š­a vi­aiyā­ eņuttu....1095 aõumaruvu¤ cēlai ayēttiyil vā×vārai maõimitilai yārai vataittut - tuõivuŸuni­ tātaita­ai e­mu­ tarutire­ac cāŸŸa­a­ip pētuŸuva­ e­Ÿā­ pukuntu....1096 varuvatep pētum varuvatš uëëam paruvaralkoõ ņštē paya­š - tiruki­oņu e­­aiyim māyam iyaŸŸi­āŸ kštarite­Ÿu u­­i­āl cērntāë uõarvu....1097 akkālattu āīkēr arakka­aimā māyaivallā­ takkēr puka×cca­aka­ tā­ākki - maikkēlak kaõõāëta­ pāŸkalantu kāņņi­ā­ kaŸpaõiyum puõõā­āë ne¤cam pularntu....1098 uruõņāë pukaintāë uyirttāë ayirttāë veruõņāë parintāë viyarttāë - maruõņumati šīki­āë cāla iëaittāë kaëaittāëap påīkuyilš a­­āë porintu....1099 aŸamilaiyē e­­um aruëilaiyē e­­un tiŸamilaiyē e­­um tiŸamum - maŸamuņaiyā­ ta­vacamē e­­un tariyāë uyiri×anta mi­vaņivam ā­āë veŸuttu....1100 pukkatti­ všõņum poruëaëippā­ pēnturiya makkaëaikkāõ pārulaki­ ma­­a­š - takkatilā­ ta­ciŸaiyil ni­Ÿēë ta­icciŸaiyēņu aiyavuëain e­ciŸaikaõ ņāyē i­aintu....1101 aŸa¤ceytāy yārkkum aruëceytā yēni­ tiŸa¤ceytāy e­Ÿu¤ citaiyā - maŸa¤ceyta peõpeŸŸāy ātali­ip pšŸuŸŸāy pi­­amilā maõpeŸŸāy aiyā maruõņu....1102 nāņņil orukarumam nāņņi­š­ na­kaŸiyāk kāņņil orukarumaī kāņņi­š­ - mãņņariya valvi­aiyāl ni­­aiyumiv va­karumat tāņņi­a­it tolvi­aikke­ ceyvš­ tuyarntu....1103 me­ciŸaiya vaõņåtum všriyantār viõõavarkkāy va­ciŸaiyai mãņpā­ varunāta­ - e­ciŸaiyai mãņpā­ varunāë veŸuttu­ ciŸaita­aiyuī kāņpā­šl e­­āī karuttu....1104 e­Ÿuraippa naīkāy i­aiyāti e­­uņaiya po­tuëikku celvap poruëa­aittu - ni­Ÿa­akkš tantu­aņimai talaik koëvš­ e­Ÿuraittā­ mantaramš a­­ā­ maruõņu....1105 kãņņicaivāyt tšva­ kiëaroëiyār po­maruņa¤ cåņņiyu­atu šval tuõaikkoëvš­ - vāņņaņaīkaõ cuntarini­ kāmart tuõaittēë nalamarunti uyttiņumā Ÿe­Ÿā­ uvantu....1106 iccelva mellām peŸukiŸpā­ emperumā­ meyccaraõam påõņa vi­aiyillā­ - nacciyu­ai meykkalattaŸ pāla vi×umiyē­ ve¤caramš poykkalanta collāy pukaintu....1107 māŸŸantan tu­­ai maruvuvatu vallamarvāy šŸŸaīkaõņu āņumatu ikkaõamš - k域amuni­ valluyirai uõņa vakaiya­uma­ vā×ttiye­mu­ colluvatš kšņku¤ cukam....1108 e­Ÿiyampa veyyē­ e×unturuvi ve¤curikai ko­Ÿiņuval e­­ak kotippuŸalum - ni­Ÿu taņuttā­ arukiruntu tāīkuvā­ pēla aņuttārai māyppā­ aŸintu....1109 mētara­ār collāl mu­ivāŸi moympuņaiyā­ āta­amš lāka vayalirunta - pātaka¤cšr vallarakka ­ā¤ca­aka­ mātu mukanēkki colli­ā­ māŸŸan tuõintu....1110 e­­uyirkkum kātal iŸaiyuyirkku me­makaëāy ni­­uyirkkum maīkā nilaipeŸuvā­ - po­­uyirkkum påttāma mārpa­ puka×ttš viyāyiruntu kāttāëti e­Ÿā­ kacintu....1111 cevittuõaikaë tãyava­ ceppiyapu­ māŸŸa navittuõaiyāë kšņņuëamum nāõip - puvikkuë vaņuttavire­ tantaiye­um ma­­ākil iccol eņutturaiyā­ e­Ÿāë i­aintu....1112 nãrāëum pārāë nimimarapuk keytariya cãrāëa­ allai teriyuīkāŸ - pšrāta va¤ca­š­ ne¤cam valiya­š e­Ÿuraittāë ve¤ci­attāl nãrcēra viņņu....1113 aŸaīkeņi­u ni­­ēņum e­­āvi keņi­um niŸaīkeņi­u¤ celvattāl nšrnta - tiŸaīkeņi­um mākka­aka mš­i maŸaimutalai ya­Ÿima­a nēkkuva­ē kaõņāy nu­ittu.....1114 nāëuī kuŸaiya nalaīkuŸaiya vāëkuŸaiya āëuī kuŸaiya aŸaīkuŸaiya - nãëum niŸaikuŸaiyap peŸŸa nilaīkuŸaiyak kaŸpi­ muŸaikuŸaiyš­ e­Ÿāë mu­intu....1115 kšņirukaõ cšntu kiëaroëicšr vāņkiŸaiyāy māņņuval e­Ÿuëëam valippuŸalum - tēņņumalar šlak karuīku×alāë a¤cā tirunta­aëak kālatti­ cãlaī kaõittu....1116 maõmšŸ pa×iyum vaëaravš vāëeņuttup peõmšl uŸutal pi×aiya­Ÿē - viõmšlu¤ ce­Ÿa puka×ēy ci­antaõiti e­Ÿuraittā­ naõŸaŸinta tãyē­ nayantu....1117 appo×utu tåtar aņaintār ava­cevivāy veppamuŸac coŸŸār vi­aiyillā­ - tuppuŸa×um ve¤carattāl umpi mikumve¤ camariyaŸŸit tu¤ci­ā­ e­­at tu­aintu....1118 tampi iŸanta ta­ivārttai kšņņuma­am vempi uëaintu vi×untayarntā­ - ampil arāvaõaiyā­ eyya ava­ikulain tšīka marāmaramvã×n te­­a maruõņu....1119 paņņa­a­ē e­­um pataikku muyirttuyirkkuī keņņa­a­ē e­Ÿu kiņanturuëum - eņņut ticaikkariyai ve­Ÿā­ ceyala­aittun tšrntu pakaittavaru¤ collār parintu....1120 ivvšlai pavvam e×umvāë matimukattu maivšlai vāņkaõ mayila­aiyāë - poyvācap poŸkuņaīkaë ēīkip puëakarumpap pårittāë paŸpampēl uëëam parintu....1121 e­tampi i­­uyirai ãrttā­ ta­atuyirai te­ticaivāy cšrppal tiŸame­­at - ta­tuõaiyām mantiriyar āŸŸa maruvi­ā­ mantirattuk kantaņupoŸ Ÿēëāl ka­a­Ÿu....1122 karicaņaital illāk karuttuņaiya naīkai tiricaņaiyuë ëa­piŸ teruņņat - turicaņaittu mācuõņa kåntal matimukattu mā­vi×iyun tšcuõņāë mš­i ciŸantu....1123 uëëuŸai aņņavaõaikkut tirumpa 6.14. atikāya­ vataip paņalam mantira¤cey maõņapattu v㟟iruntu vāëarakka­ entirampēl ni­Ÿa icaiyērait - tantiramāy vãrampš cittirital všõņām e­aicaittā­ kårampē e­­ak kotittu....1124 cerumukamum uŸŸa ceyalum ceyirttu varumuka­ai vellum matiyum - porumukamum vallaršm e­­a va×utti­ãr mā­iņava­ pallavanēk kātãr payantu....1125 maruvaņainta mālai maõamakaëir pšõat tiruvaņaintu nāõa milãrcšrac - ceruvaņainta villāëi e­­um viŸaluņaiyãr ve¤camattu vallãršŸ celmi­ malaintu....1126 maņņiņņa koīkai va­amulaikaë mārpi­iņaip paņņiņņa mãyum paņiyšyak - kaņņiņņa villaëi ve¤caranum všņkai tarume­pãršŸ cellātir e­Ÿā­ ci­antu....1127 matikāyum veõkuņaiyā­ mālaitā× mārpa­ atikāya­ e­­um aņalā­ - tutimšvum vilvallā­ māya vi­aiyillā­ viõõiņipēŸ colvallā­ co­­ā­ to×utu....1128 keņutta­aini­ vā×vaik kiëaramaril e­­ai viņutta­aiyi­ Ÿšnã viëittš - aņutti­ie­ eõõuvatu cāla etirttēr uyira­aittum uõõuvatš e­Ÿā­ uëam....1129 tšyppuõņa empi tiŸampēl e­aimatiyšl kāyppuõņa vškak kaņuīkaõaiyāl - vāyppuõņa vā­ararai mā­iņarai māyttuŸuva­ na­kuviņai tā­aruëti e­Ÿā­ takaintu....1130 maka­uraitta vāymai ma­attuŸuti koõņā­ mukamalarntu celke­avš mu­­i - akamalarntu tšrāti vempaņaikaë švi­ā­ ce¤cilaiyāŸ pārāti ve­Ÿā­ paņarntu....1131 maõõakattum viõõakattum maŸŸakattu¤ celvaliya eõõutaŸku mu­cel iruīkatiya - paõõamainta āyiramāp påõņa aņaŸŸšril šŸi­ā­ māyiruntēë vãra­ vayirttu....1132 kumpa­ akampa­ koņiyē­ nikumpa­e­um vemparuti a­­a vi×iyuņaiyār - tampame­ac cuŸŸi­ār tšriŸ cuņarttē maramulakkai paŸŸi­ār vãram parittu....1133 eõõariya māvum iruīkariyum kāŸpaņaiyum maõõakala mi­Ÿāy maruvavš - viõõavarkaë všrttārkaë a¤ca viņaipēl aņaintā­ap pērttā­a mãtupu kuntu....1134 tātai uņaŸkuŸaiyaik kaõņā­ talaiyaŸiyā­ všta­aiyāl ne¤cam vetumpi­ā­ - ãtu paņuttā­ai āvi paņapporuval e­­a eņuttā­ cilaināõ eŸintu....1135 aņuttorupāl ni­Ÿa arakka­ai mu­­ēkki vaņuttavire­ māŸŸam matittš - aņaŸkai ilakkuva­ai eyti iyamputiyšl ni­cãr colattakumē kaõņāy tutittu....1136 eõõariya tampi iŸappukkāy eõõayarum aõõal tuyaram akaŸŸuvā­ - maõõayara vanta­a­vem pērkkava­Ÿa­ mainta­e­a munturaitti cinta­aiyil lātāy terintu....1137 tšvarš yāka ticaikkariyš yākavanta måvarš yāka mu­intuņa­š - ākavattum maŸkuriya rāki vari­um vaņikkaõaiyāl niŸkolva­ e­pāy ni­aintu....1138 tšrē pariyē kariyē tika×tarumēr årē nitiyē utavuvš­ - cãrētum šrkkuriya ­āya ilakkuva­ai e­­etirš pērkkuriya ­ākkum po×utu....1139 itta­aiyē muŸŸum i­itaëippa­ ške­avš attuõaiyš ce­Ÿā­ ava­kaņukic - cittiratti­ kāyā vi­aiyā­ ka×almaruvak kākutta­ nãyārai ye­Ÿā­ ni­aintu....1140 mu­vanta ceīkai mu­iyāy mutale­uni­ pi­vantā ­šyaŸiyum peŸŸiye­ap - po­vanta nallā­ iëaiyē­ navilnã ye­aava­um vallāykšë e­Ÿā­ vakuttu....1141 tā­avarai ve­Ÿā­ta­ tampikkāy mā×kutalpēl mā­avani­ mu­­ē­um maŸŸaņaiya - vā­amaril niŸkolvā­ vantā­ neņumpē ratikāya­ poŸku­Ÿa ma­­āy porutu....1142 e­­uņa­š pētu ke­avš iëaīkāëai ta­­uņa­š rillāt ta­uvēņum - po­­uņa­šr tāmaraikkaõ kēmā­ caraõcåņit tā­aņaintā­ kāmutalēr vā×ttak kaņitu....1143 appo×utu vãņaõa­nam āëuņaiya nāyakaõār tuppuŸa×um pātat tuõaito×utu - maippuyalil vantā­ caritam vaņippakkšë e­Ÿuraittā­ kontār malarkkai kuvittu....1144 mu­­āë matukai yiņavar mu­aiyamariŸ ta­­šri lāta ta­ipparama­ - ka­­šrum šŸŸattāl taõņattu iŸantār ikaluņaiya māŸŸattš maõmš­ maruõņu....1145 ka¤camalark kaõõā katirvš­ matuve­yā­ tu¤ciyavem mu­­ē­ tuõaiyāvā­ - vi¤cum aņalvallā­ peŸŸa atikāya­ e­pā­ iņalvallē­ šŸpēŸ iva­....1146 ātalāl veŸŸi atikāya­ ta­pariciīku ēti­š­ e­­a ukanāta­ - kātaluŸum vãņaõa­ai nēkki viëampi­ā­ villuņa­š māņaõaintā­ ta­mai matittu....1147 pēriŸ porutu puka×uŸuvā­ vantatuyā­ yāraikkoõņu aiyā aŸivāyē - vãrattāl šntum cilaiyēņu iëaiyē­ etirtarumšl nšrntetirvār yārš ni­ai....1148 pārtantā­ veëëaip paõiyār paņarcaņaikkš nãrtantā­ kēla niŸaimatikkuc - cãrtantā­ cårtarumven nēyait tuņaittā­ tutiyiyampap pšrtarumāl empi peyarntu....1149 caīkā×i ceīkai tarittāëu nāyaka­š iīkšye­ tampi ye­aniŸpā­ - koīkārnta mālaitā× mārpa valaīkaruti yške­Ÿā­ cēlaicå× nāņa­ tu­aintu....1150 vaīkiyamuī kēņum vaëarmuracum mattaëamum caīkamoņu pšri ta×aīkamarvāy - tuīkac cilaiyā­ai šttic ceyame­avš ce­Ÿā­ malaiyār puyattarakkar ma­....1151 kallun taruvuī kavikkulaīkaë šntiniŸpa villuī kaõaiyu miņalvšlum - vallarakkar koõņa­arkaë ārppak kuŸippateva­ kēpamoņu maõņi­arkaë mš­mšl malaintu....1152 cukkiriva­ tē­Ÿal tuminta­ava­ tuõaiva­ takkaneņu¤ cāmpa­ mutaŸŸalaivar - pukketirntu tākki­ār va¤cattavar tanta­i yāvi pēkki­ār kallāŸ porutu....1153 tumpaiyantār cåņu¤ cumittiraiyār kā­muëaiyum vempip po×inta vicikattāl - ampuviyiŸ kaiyun talaiyuī ka×uttuī ka×aloņunãë meyyum i×antār vitirntu....1154 viõõuruvi eõõum vicaiyuruvi veŸpuruvi maõõuruvic cellum vaņivāëi - naõõalartan tēluruvic cellu¤ cukamuruvit tēŸŸamaŸa mšluruvic ce­Ÿa viraintu....1155 villo­Ÿš ceīkai viraliraõņš vemmaiyuŸu¤ collo­Ÿum vāëic cuņaro­Ÿš - yallo­Ÿu meõõat tarāvi yiņa­o­Ÿš ye­Ÿeņuttu viõõuŸŸār coŸŸār viraintu....1156 cēriyāyt to­­iŸamun tē­Ÿātu tolkaņalum ēriyāyt tokka uņalamarvāy - kāra­aiya kāla­ tamarum ayarntār kaņuvicaipēy māliëaiyē­ šŸŸamu­ai vāy....1157 pārakaīkoë cš­ai paņumāŸu aŸintuneņun tšrakaīkoë vemmaic cilaivaliyā­ - kārakaīkoë tāruka­ā mattē­ takaintā­ camarmu­aivāyp pērakamār vāëi po×intu....1158 šviyavev vāëi evaiyum aŸuttuņa­š påvaiyar všëa­­ā­ porukaõaiyāl - āvi aņaīkiņavš te­pāl ava­talaiyaik koytā­ naņampuriyap pšykaë na­i....1159 maŸŸum poruvā­ varuīkāla­ ātiyarkaë koŸŸaī kulaiyak koņuīkaõaiyā­ - maŸŸavarta¤ ce­­i yuruëatticai tēŸu¤cey to×ittā­ mi­­ilaiya všlā­ vekuõņu....1160 pa­aikkaipparå uttāë paõaimatatta nālvāy mu­aikkaņ peyarā muta­mait - tu­aikkariyē eõõā yirattoņumvan tšŸŸuvār ikalpurivā­ viõõār kiripēla vš....1161 eõõariya vātuvarai š×po×iluī kāttaëippā­ naõõiyapo­ tārā­ na­ivekuëā - viõõil varaīkoõņa ellāmim maõõāka va­maic ciraīkoõņā­ a­Ÿš ceyirttu....1162 kāluī karamuī ka×uttuī kavā­oņunãë vālum vi×iyu matam孟un - tēloņumārpu e­pun tavaiyum i×antatš emmiëaiyē­ ampi­ ma×aiyāl avaõ....1163 kompuī karamuī kulaiyak kulakkēmā­ ampi­ ma×aiyāl aŸuppuõņu - tampamaŸa muõmā ve­avš muraõa×iya moymatamā mõmšl vi×unta marintu....1164 pšyuī ka×ukum pilavāyk ka­alvi×ippa nāyum nariyum nacaitãrnta - tãya­aiya vā­vāëi pāya maņintavartam mākkariyi­ å­muëai tēlirattam uõņu....1165 ācukattå­ uõõåm avāpperukic campi­aīkaë ācukappšy uõõum arumpu×aivāy - ācukattu mākkava­a mākku×iyi­ ma­­i uņalutippap pēkkaŸavš ni­Ÿa pularntu....1166 po­­ārnta mš­ip puravala­ kaiyācukattã mu­­ārnta vš×a mu­intuõõap - pi­­ārnta kāŸŸe­avš vantā­ kaņuīkālak kālaëitta k域uva­ēr māmaraīkaik koõņu....1167 å×ik ka­alpēl urutta­uma­ eŸŸiyatiõ pā×ip parāraip paõaittaruvāŸ - cå×i matami×antu veëëai maruppi×antu māŸāk katami×anta vškak kari....1168 araikkuīkait taõņāl akalvā­at tšŸŸum iraikkuīkai aëëi vekuõņu - taraittala­il mālāka vanta matakari kaëatta­aiyun tēlāka vãra­ tukaittu....1169 kā­un ticaiyuī kaņaluī ka×ikkaraiyum vā­uī kuruti vaëaravš - å­arunti kaittuõaīkai yālik kaņumpā takaraie­ak kaittuõaīkai iņņavala kai....1170 māvān taka­e­umem mārutimšl vaccirattšrt tšvānta ka­tãc ci­aīkoõņu - kālārnta viõõavarkaë a¤ci verukkoëaviņ ņā­veyilpēl maõõulām vāëi ma×ai....1171 tšriŸ kutiyāc cilaiyiŸuttuc centaŸukaõ kāriŸ karuttē­ kaëattaviyap - pārakattu mu­kalaīkak ko­Ÿā­ mu×aīkuī karuīkaņaltāy te­­ilaīkai vaittiņņā­ tã....1172 mārutiyai nēkkiyaņal va­pēr atikāya­ pšrutaleī kšnã pi×aippillāc - cãramainta empita­ait tšyttāy i­iyu­ uyirnamaŸkš uõpataŸkuk kaõņāy uõavu....1173 e­Ÿuraippa aiya­ itupi×aiyā yāyi­umip pu­Ÿalai m孟e­­ap poruntuvē­ - te­Ÿicaikkš āëāka ni­mu­ araittiņuval kāõe­Ÿā­ māëāta cãruņaiyēr ma­....1174 aŸŸe­avš m孟u talaiyarakka­ ārpparittu puŸŸaravi­ uëëam pu×uīkiye×a - maŸŸava­ai ammi taraiyā araittā­ atikāya­ vimmaluŸa vãra­ vekuõņu....1175 a×aluī kuruti atuvum vi×iyiŸ po×iya uëamum pu×uīkā - i×iviŸ culaviņā ti­­š cumittiraiyār cšymšŸ celaviņāy e­Ÿicaittā­ tšr....1176 tšroliyum māŸŸā­ cilaiyoliyun tšŸātār pēroliyum nēkki­a­e­ pu­tēëmšl - nãrmaipeŸa šŸukavãī ke­Ÿā­ iëavāë ariyaiuëam māŸilā vāli maka­....1177 immo×iyum na­mo×iyš e­­a iëaīkāëai ammo×itan tā­tēë aņivaittā­ - vemmaņaīkaŸ puëëaracš e­­ap polintā­ puka×kkaviyi­ vaëëaracu koõņā­ maka­....1178 eõõarumāp påõņa ikalarakka­ cempoŸŸšr naõõiya veppālum navilå×ik - kaõõimirnta vškakkāl e­­a vi×uccāri pētarumam mākattēë vāli maka­....1179 iŸŸapaņai ya­Ÿi iruntapaņai atta­aiyum aŸŸapi­­š e­­ēņu aņarttiyē - maŸŸu­ karuttetuvē ve­Ÿā­ak kātaka­aic cempo­ kurutte­avš ni­Ÿaviëaī kē....1180 caīkaõinta ceīkait talaiva­oņu¤ cattiyoru paīkaõinta všõip paramporuëum - iīku­akkš kāppāy vari­uī kalaīkuva­ē kārvaõņu pāppāņun tārāy payantu....1181 å×i valiyāl uõavāyc ci­avarimu­ vš×ametir pukkāl viņumēkāõ - š×aiyu­ai yā­a×aitta teŸŸuk kaŸiyāykol e­Ÿicaittā­ tš­a×aikkun tārarakka­ cšy....1182 coŸŸavā na­Ÿu tuõintāy ni­coŸpaņiyš kaŸŸavā vempēr kaņitāŸŸi - muŸŸavā māŸātu ve­Ÿiye­i­ maŸŸavarai ve­Ÿiye­Ÿā­ pāŸāņum všlā­ pakuttu....1183 vemparuti a­­aoru veīkaõaiyak kātaka­mšl vampulavun tārā­ vakuttšva - ampo­ŸāŸ paņņiraõņu tuõņāp paņutti­ā­ švi­a­pi­ eņņiraõņu vāëi icaittu....1184 avvāëi ellām aka­kē kēcalaināņa­ vevvāëi koõņu vilakkiyš - evvāëi ivvāëik kãņe­ ŸiņumāŸu palvāëi avvāëi mšleytā­ āīku....1185 cāntaëavum påõmulaiyār taīkaņ ki­iyamata­ šntu¤ cilaiyiëaiyē­ šviyapal - vāyntavalip puīkamelām māŸŸip po×intā­ caramāri ceīkai varaiyeņuttē­ cšy....1186 vālimaka vårti vayiram paņaittacilai kēli yorunåŸu kulappaka×i - ālama­­ā­ tiõkavacaī kãŸac celutti­ā­ tšrākka­ maõkavi×u māŸu malaintu....1187 māŸŸan tavirntu malaipēŸ cilaiy孟it tšŸŸaīkoõ ņšŸŸa teŸukaõõā­ - k域ame­ap pallā yiramkēņi pāõan toņutteytā­ vellāyiī ke­­ā viņuttu....1188 kā­uī kaņaluī ka­avaraiyu nāŸŸicaiyum vā­uī kaõaiyāy maŸaiyavš - mā­amuŸum ve¤ceruve­ ­āmē viņivaŸiyš me­Ÿuruki a¤ci­ār tšvar ayirttu....1189 vālicšy neŸŸiyi­mšl mārpi­mšl maŸŸava­Ÿa­ mšlava­mšl vāëi vekuõņšvip - pāla­aiya caīka mu×akki­ā­ tā­avaraip paõņamaril aīkam u×akki­ā­ āīku....1190 aīkata­ ākat tavirkuruti āŸākac ciīka ma­aiyā­ ceyirtta×alcey - puīkamatāŸ pāka­ talaiyaŸuttup pāymāk kaëampaņutti mākavilum aņņā­ vayirttu....1191 všroŸutšr šŸiyava­ všŸoruvil vāīkuta­mu­ māŸupaņa vaiyamoņu vā­amelā¤ - cãŸariyi­ vā­paņaitoņņu šva matiyē ­ava­katirāī kē­paņaitoņ ņārttā­ kuŸittu....1192 irupaņaiyun tammil ikalpurintu centã varuņamš yāka valiyē­ - parivuŸavš o­Ÿalapal vāëi uņaluŸuva ēņņi­ā­ ma­Ÿalantārk kēcalaiyār ma­....1193 allaņar tiõkaimā atikāya­ ākamelā¤ callaņaikkaõ õākat taëarvillā­ - celluruttu māmāri peyta vakaivāëi māriyiëaī kēmā­mšl eytā­ kotittu....1194 kāŸŸaraca­ collāŸ kamalā layattava­Ÿa āŸŸal tarupaņaiyē ņācukamum - šŸŸamuŸak kåņņi­ā­ viņņā­ koņiyē­ talaiyuvari māņņi­ā­ ma­­ē vayirttu....1195 vā­avarkaë ārttu malarcorintār vācava­um ã­amaŸa nãīkiŸ Ÿe­avicaittā­ - mā­avarāī kāņuŸainta vā×kkaik kaõamu­ivar ācicoŸŸār vãņaõa­uī koõņā­ viyappu....1196 curāntaka­š yāvā­ toņucilaikkai vallae­ narāntaka­um viõõakattu naõõap - purāntaka­il veīkataīkoë vākai vicaiyamuŸum vāliyaruë aīkata­uī ko­Ÿā­ aŸaintu....1197 kārmatta­ vãrak karimšlā­ kaiccilaiyā­ pērmatta­ āvi puraëavš - nãrmatti­ eyti­ā­ nãla­ iņittā­ imaiyavarum uytiŸamyām e­­a uruttu....1198 tantan talaivar ta­iyāvi paņņo×iyac cintai veruvit tiŸala×intār - munti­artam årakattu mšvi ulaintār uyirppoŸaiyum mārakattar ā­ār maruõņu....1200 mukampārttār eõõu muŸaiyaŸiyār vempi akampārttār ācai aŸiyak - kakampārttuk kaõõãr viņuttuk kalaīki­ār kālamaŸa uõõãruõõãr e­Ÿu uyirttu....1201 ittiŸa­āy avvår iņaivan tayarvupaņa poyttavuëa nāëum pu×uīkuvā­ - moyttalaiyāy vantaņainta tåtar va×aīkaŸiyār māriye­ac cinti­arkaë kaõõãr teëittu....1202 uŸŸapari ce­­š uraimi­ e­avuruttā­ maŸŸavarun tā×ntu valiyēynã - peŸŸaviëaī kēkkumarar āvi koņuttār amarile­a åkkamaŸac coŸŸār uyirttu....1203 ticainēkku mā­ac ce×untãyi­ uŸŸa vacainēkkuī kaõõãr vaņikkum - icainēkki poŸpeņutta všõip purāriye×iŸ påīkayilai veŸpeņutta tēëā­ melintu....1204 māmālai påõņu varuntā­i mālaiye­um påmālai vaõõap puriku×alāë - tšmālaic ceīkatirvšŸ pērarakka­ cšvaņimšl vã×nta×utāë maīkaiyarkaë šīki vara....1205 eŸŸi­āë kaiyāl i­aintāë e×utuyara muŸŸi­āë māmulaimš­ mēti­āë - veŸŸiyuŸum e­maka­aik ko­Ÿāy irunta­aiyē e­Ÿicaittāë ta­malarkkaõ nãrvārat tā­....1206 a×avaŸiyāë nāta­ aruëmuŸaiyāl a­Ÿit to×avaŸiyāë ivvāŸu cērap - pa×aki­iya vā­āņņu maīkaiyaru mā×ki­ār e­­ili­i mš­āņņal e­­ām virittu....1207 uëëuŸai aņņavaõaikkut tirumpa 6.15. nāka pācap paņalam ceīkaņ karuniŸattuc cãrarakka nāyakiyar pu­kaņ kurala×ukai pētaravš - veīkaņ kariyaņakkum veīkāŸ kaņuīkēë ariviõ ariyaņakkum pšrāõmai yā­....1208 āraņutta cålattu ayilaņutta āŸŸalaŸap poraņutta entai puraõņā­kol - åraņutta ivvētai yāte­Ÿu iyampi­ā­ šīkiya×un tevvētai kaõņā­ ceyirttu....1209 veŸŸi neņuntšr micaikkoõņā­ vempiyuëa¤ cuŸŸuni­Ÿār a¤cat toņuka×alā­ - paŸŸuņaiya ma­­ava­aik kaõņā­ mayarvo×intā­ vāņņamuŸaŸku e­­ipamãī ke­Ÿā­ eņuttu....1210 cempē­ varaipēl tika×atikā ya­mutalām umpiyarai mā­iņavar åkkattāl - vempivi×ak ko­Ÿa­arkaë e­Ÿā­ koņuīk域å va­aiyumu­am ve­ŸataŸu kaõõarakkar všntu....1211 mā­iņarē ko­Ÿār vaëaivāy mu×aiyariyiŸ tā­iruntu nãyš caticeytāy - ā­ati­i o­Ÿēve­ Ÿālum uņa­Ÿuvara švukilai e­Ÿā­ urumi­ iņittu....1212 maŸŸi­iye­ colli vaņiyampukku empiyuyir uŸŸavuõavu e­­a o×ittā­aik - koŸŸaneņuī k域uva­ār uõõak koņuttila­šŸ kårvšlāy māŸŸalarkaë šcave­ai vantu....1213 empiyuyir māya ikalpurintā­ ta­­ai e­kai ampuk kiraiyāy aëittila­šl - vempi uraõi×anta viõõavarkē­ oõpaņaiyāl e­­ai vara­i×anta tākuma­Ÿē maŸŸu....1214 va¤camilā empiuyir māëvittā­ ta­­uyirai a¤caluŸuī k域ukku aëiyš­šl - ve¤camarvāy na­mo×itan te­caraõam naõõiyavav viõõavarkaë i­mo×iyār šca e­ai....1215 e­Ÿuraippa ma­­a­ ikaluņaiyāy nãyetirntāl ni­Ÿuraippatu e­­ē nilaīkaņanta - va­tikiri ā×iyā­ ākiluniŸku a¤cuva­š e­Ÿuraittā­ å×ināë māëā­ uvantu....1216 aõõalaņi tā×ntu a×iyāta cārikaita­ vaõõameyiŸ påõņā­ vaņivāëi - eõõamainta kaippuņņil tāīkik kaka­šn tira­i×anta meytta­uvuī koõņā­ viraintu....1217 kāŸŸuī ka­aluī karuttuī katiroëiyiŸ tēŸŸum pula­ā¤ cuņarnēkkum - āŸŸalpeŸa kåņņi i×aitta­aiya kēlaneņun tšrkkuvamai kāņņutalev vāŸē kaõittu....1218 po­­ēkkuī ko­Ÿaip puricaņaiyā­ ta­­oņumā­ ma­­ēkkum vā­avarkaë vā­akatti­ - pi­­ēkkum peŸŸiyatu cālap piŸaīkuvatu pšykkoņiyāŸ teŸŸiyatu vaõõamaõit tšr....1219 attšril šŸi aņaintā­ aņaiyalarām ettš varuīkaõ ņiŸai¤cavš - puttšë arāvaõiyum všõi ara­a­aiya­ āõmai irāvaõiye­Ÿu šttum iva­....1220 cšmattšr āyiraīkaë cellac ce×uīka­aka vāmattšr mãtu vayaīkuvā­ - nāmattār oëëa×alvāņ ņā­ai uravēr oņunāŸpā­ veëëamoņum ce­Ÿā­ viraintu....1221 vãņaõavit tšrmšl viëaīkuvā­ veŸŸiyiva­ māņirunta te­­a vayaīkuvā­ - kēņamainta villaõainta mška me­amšvuvā­ ta­maiyi­aic colle­Ÿā­ co­­ā­ to×utu....1222 āriyavip pēruņaiyē­ a­Ÿamarar všnta­aitta­ cãriya­Ÿa pācat tiņaivicittā­ - vãriyarkaë yārumivaŸ kuvamai yākār aŸitiyi­Ÿu pērumvali te­Ÿā­ puka×ntu....1223 ayya­una­ Ÿe­­a aŸaintā­ aņal­uma­ ceyyaneņun tšrmãtu cšrtaruvā­ -veyyava­ta­ kēkkumara­ ākuī koņitupēr e­Ÿaņaintā­ mškkuvāy ni­Ÿā­ viraintu....1224 caīka­ kumuta­ catavaliya­ tārppa­aca­ aīkata­mey nãla­ aņalvšnta­ - poīkutiŸa­ cāmpa­ mayinta­ tuminta­ mutaŸŸalaivar šmpaloņum šŸŸār etirntu....1225 vāņpaņaiyum vãra vayavā ­arappaņaiyum nāņparavai e­­a naõukiyš - kēņpuliyi­ muņņi­ār mēti mu­aintār mu×uvayirak kaņņiyš a­­ār kaņuttu....1226 kālāë paritšr karivāë ayilvšl mšlāë koņiyaņaīka vãciyš - mālār keņiyaņaīka vãraī kiëarntārkaë vārip paņiyaņaīka všārp parittu....1227 nāõpaņaiyun tolluruva naõõātu tā­a×iya vāŸpaņaiyāl vãci vaëarkarattā­ - mšŸpoŸaiyiŸ cāntu paņavaraittā­ tāmattēë mārutiyām šntupuka× uŸŸā­ etirntu....1228 kaõmaittiõ kārkēë kalakkuī ka­avaraiyām oõmatti ­i­Ÿum ulāviyš - vaõmaik kavikkaraca­ cālak kalakki­ā­ kaiyāŸ puvikkulaīkaë tãyap pukaintu....1229 eppā­ maramum iruntatē emperumā­ kaippāluŸuī kårī kaõaiya­­a - tuppārum veīkataī koëaīkata­ām vãra­urut taīkaņaiyār paīkamuŸa nšrum patam....1230 emmalaikaë ni­Ÿa iņapa­ eņutteŸiya ammalaiyā­ mu­malaintu āviyaŸuī - kaimalaiyum koyyuëaimā­ tšruī ko×uīkurutip pšrāŸu maiyuëainãr mšviyatu maŸŸu....1231 eõkaraca­ caīka­ikaŸ kumuta­ māppa­aca­ vaõkayilai mā­um vayakkavaiya­ - tiõkirinšr tā­ā patimutalēr tākkutalāŸ tārarakkar å­āki māõņār uëaintu....1232 ta­cš­ai ellām taëarnta×iyat tā­aŸintā­ ma­cš­ai ellām maņittiņuvā­ - po­cšrum vilvaëaitta mškame­a vantā­av veõkayilai malvaëaitta tēëā­ maka­....1233 ērā yarampaka×i ērtoņaiyil švi­a­pi­ ãrā yirampaka×i švi­ā­ - kårārnta va­­akattuc cš­ai maņinta torukēņi pa­­akaīkaë e­­ap parantu...1234 vā­elām vāëi ma×aiyelām vāëiyiëaī kā­elām vāëik kaõamvā­a - mã­ulām nãrelām vāëi nilamelām vāëineņum pārelām vāëip parappu....1235 mantiracit tā­Ÿa valiyā­ varivilakkai intiracit tšvum erivāëi - ventirattār vāluruvi vãrar valiyuruvi mārpuruvi mšluruvic ce­Ÿa viraintu....1236 ērmu×utta mātava­mu­ oõkaõaiyāl veõkavikaë nãrmu×utti veŸŸi nirappi­ā­ - pārmu×utta vākaiyeņņuī koõņā­ valārita­ai veŸŸiņņā­ pēkameņņuī koõņā­ porutu....1237 ta­paņaikaë māyat tariyā­at tārarakka­ va­paņaiyai nãõņa marāmaraīkoõņu - a­patilā va¤cakattãr e­­aetir māņņi­ā­ vā­avarum u¤ca­ame­Ÿu štta uruttu....1238 na­Ÿuvali e­­a nayantarakka­ naõõariya va­Ÿaruvai nåŸiyoru va­kaõaiyāŸ - ku­Ÿa­aiya ma­kaviyi­ neŸŸiyi­um mārpi­um ãraintukaõai mu­kaviya eytā­ mu­aintu....1239 appētu a­uma­ aņaŸkara­ēr ku­Ÿšnti ippētu nãpi×aiyāy e­Ÿšvat - tuppētum palkaõaiyā­ nãŸu paņutti­ā­ pāviyava­ nillaņā e­Ÿumu­a nšrntu....1240 malleņutta tēëāy valiyaņuttu vā­vaëaruī kalleņuttuk kaŸŸaceyal kaõņa­aiyš - villeņutta veŸŸiaŸin tuŸŸāy virunta­Ÿē k域uva­ukku iŸŸaināë e­Ÿā­ etirntu....1241 viŸkuriyār nãrš viruttavurai ta­­ileva­ maŸkuriyš ­ēņu malaitiyē - coŸkuriya tampiyoņu meytic camarpuriti yēvita­il o­Ÿuraitti e­Ÿā­ uruttu....1242 eīkuni­Ÿā­ uīkaë ilakkuva­ām š×aiyuyir nuīkutaŸkš vantš­ nu­ittaŸuti - caīkaiyaŸa måvulakum o­Ÿu mu­aintālum moyyamarvāy āviuyyãr e­Ÿā­ atirntu....1243 ceyattakuva co­­āypoy ceppāynã e­­a vayakkirio­Ÿu šnti valiyāl - ayakkirinšr veyyava­ta­ mārpi­iņai viņņā­ atutukaëāy noyye­avš ākiyatu nontu....1244 ērā yirampaka×i åņuruva eytā­puõ nãrāyveõ mš­i nirampavš - pērāņum mãëakkāl porakka­aka mšrupēl ni­Ÿayar mākkāla­ a­­ā­ maruõņu....1245 vantavanta vãrar makivāy iņa­āka antavanta kānta­ a­aiyā­um - konta×alvāy vāëima×ai peytu vataittā­ ta­aiyiëaī kēëariyuī kaõņā­ kotittu....1246 nampaņaikaë māya nalivittē nāma­Ÿē pu­paņaiyā­ āvi puŸatteyta - e­putirak k域uva­uī kaivitirppak kolva­ e­ave×untā­ pāŸŸuõarum vãņaõa­aip pārttu....1247 villo­Ÿu tāīkiyacem mškampē­ mu­­etirnta kallo­Ÿu tēëā­aik kaõņiva­ē - cello­Ÿu vaõõamuëā­ nampiye­a va­cāra ­āmiva­ai eõõukanã e­Ÿā­ eņuttu....1248 vilvaëaittal kaõņā­ vi­aiyaŸiyā­ viõ­avarkaë malvaëaitta tēëā­ maka­valiyār - palvaëaitta muõņamalai kaõņu mu­intā­ mu­itarumšl aõņamalai māku ava­....1249 mārutita­ tēëmšl vayaīki­ā­ māmutalva­ tārakanā mappšr ta­aiyu­­i - vãrattu ilakkuva­e­ Ÿšttum e×iŸpeyarai i­­š tulakkuva­yā­ e­Ÿā­ tuõintu....1250 te­­ilaīkai ma­­ava­ta­ cšyun tika×oëir po­­oëi koëmš­ip purāta­a­um - mi­­oëipāy veīkaõaiyām māri viņuttār ticaimu×utum kaīkulāy måņa vaëaintu....1251 māvāëi nāka vaņivāëi va­maiyuŸun tãvāëi māyat tiŸalvāëi - kārvāëi o­Ÿēpal kēņi oruīkukēt teyta­arpēr ve­Ÿēri­ mu­­ēr vekuõņu....1252 evvāëi peytatu iņaiyaŸutta tevvāëi avvāëi ãte­Ÿu aŸiyārāy - maivā­a vãtiyiņai ni­Ÿu vi×ittār imaiyērum ēti uõarār oruīku....1253 kaŸŸato×il ellāmak kārmukattil kāņņi­ar uŸŸa valiyēr uravuņaiyēr - veŸŸiyuŸum kālampārt te­Ÿu kaëikkutumē ve­Ÿuraittār ālampārt ta¤cum avar....1254 appo×utu va­tēë aņalmā rutiyākan tuppuŸa×a vāëi toņuttamala­ - poŸpuŸutti­ ciŸpamuŸuī kavacattšttu mērā yiraīkēl taŸpamuëā­ eytā­ takaintu....1255 aõõal aŸintā­ a­umā­ta­ ākamelām puõõãrāyc cērtal pu×uīki­ā­ - eõõariya pa­­åŸu vāëi parappi­ā­ pātaka­mš­ mu­­åŸu e­avš mo×intu....1256 akku×uveī kēlāl aņalšŸŸa arimāvum muŸkaraīkoë pāku muŸiyavš - akkapaņa­ mā­a muŸuīkavaca mārpum piëantate­a vā­avarkaë coŸŸār maki×ntu....1257 pāku maņaīkaŸ pariyum pataittāvi škatta­ mš­i iruīkuruti - ākavš kaõņiva­vil āõmaik kaņavuëš e­Ÿicaittā­ aõņamelām ve­Ÿā­ aŸintu....1258 maŸŸorutšr šŸi vayappaka×i āyirattēņu uŸŸapala kēņi utaittamala­ - neŸŸiyi­mšl nåŸukēl eytā­ nuvalāmu­ ve­Ÿiye­a māŸilā vãra­ malaintu....1259 appaka×ik ko­Ÿum ayarā­em āriya­um muppuraīkaë tãytta mu×uvāëik - koppuŸumēr nåŸukēl mš­i nu×aippittā­ ētaralāl vãŸaŸavš ni­Ÿā­ melintu....1260 vill孟i meyyayarntu veyyē­ maka­uŸuīkāŸ cell孟u mš­i tika×a­umā­ - pallå­ veruņņiyuõuī k域il viëaīkuvā­ tšrai uruņņi­ā­ kālāl utaittu....1261 tšŸi­ā­ šŸumaõit tiõņšrkaë atta­aiyum nåŸi­ā­ všŸu nuvalvate­ē - āŸilā­ mãkkoõ ņi×intatalāl všŸuvi­ai ceytatuõņē tākku¤ camarmu­aiyiŸ tā­....1262 akkālai veīkaõ arakkarpal āyirampšr pukkārkaë cuŸŸum puyale­avš - mikkā­mšl švi­ār palpaņaikaë iŸŸa×iya maŸŸamala­ tåvi­ā­ villāŸ tuõintu....1263 kuõņalamum pa­paõiyār kēvaiyumpo­ māmuņiyum maõņalamvã× ceīkatirai mā­avš - eõtiŸalār vāëima×ai tåvi vaëaieyiŸŸār taīkaëaiviõ kēëuŸavš ko­Ÿā­ kumaittu....1264 kālāl utaittuŸukkuī kaiyāŸ picaintiŸukkum vālā leņutteŸiyum vaõmaiyilā - mālārnta maiya­aiya mš­i vaņivāë arakkaraiya­Ÿu aiya­uvantu šŸum ari....1265 viõõil eņutteŸiyum veŸpi­mšl eŸŸumaõik kaõõil uruņņuī kaëitturuņņu - maõõi­ valatti­iņait tšykkum matiyilār tammai ilakkuva­a­Ÿu šŸum ipam....1266 akkaõattu vāli aruëputalva­ āīkaõuki ikkaõattš tãrvāy e­avicaittup - poŸkirinšr tāruvo­Ÿu vāīki viņuttā­ takaiyarakka­ tšra×inta ta­Ÿš ceyirttu....1267 tšra×inta ta­mai terintā­ attãyē­um šra×intatu e­­a imaiyāmu­ - pēre×unta cãyampēl všroŸupo­ tšršŸic ce­Ÿetirntā­ māyantā­ vallā­ vayirttu....1268 itta­aipal kēņiye­a eõõariya vāëima×ai atta­mšl šva avaiya­aittu¤ - cittirattiõ vāëiyāl māŸŸi valiyē­ neņuīkavacam tåëiyāc ceytā­ tuõittu....1269 kavacami×antu aiya­ kaņuīkaõaiyāl veyyē­ avacamu×an tāŸum aëavun - tuvacamuŸa malliruvar āki malaintāram mātava­mšŸ celluŸa×um vāëi terittu....1270 villi×antār aiya­ viņuīkaõaiyāl všŸāka malli×antār mārutita­ va­karattāl - ellamainta taõņi×antār āvi ta­akkutavi tā­purintār uõņacēŸu uõõār uëaintu....1271 maŸŸavarum ēņum va×iyaŸintār va¤caka­um uŸŸa ta­imaita­ai u­­i­ā­ - iŸŸituvš kālame­a u­­iyavak kālaņaintā­ kālamuŸa mšlticaiyil veyyē­ viraintu....1272 epporuëum ātuyiņai ãŸo­Ÿu i­Ÿie­Ÿun tuppuŸavš tē­Ÿu¤ cupāvame­um - aŸparma­am e­­avš tē­Ÿum iruëuŸuīkāl vãņaõa­um pa­­iyivai coŸŸā­ parintu....1273 tšīkāvi vā×u¤ celcaraīkaë teyvamaõip påīkāvi nāŸum pu­alnāņā - vāīkālam vallararkku e­Ÿuõarntu māyavi­ai vallā­aik kollutinã e­Ÿā­ kuŸittu....1274 tšruņaiyā­ e­­iŸ ceyamuņaiyā­ ava­ama­ åruņaiyā­ āka o×ippa­e­ap - pēruņaiya villi­āl všŸu paņavã×tti­ā­ me­ka×aipēl nellulām nāņa­ ni­aintu....1275 vi×ittimaiyā mu­­am neņuviõõi­ mãkkoõņā­ i×intaceyal a­­avuru šyttā­ - a×aŸpi×ampār mā­āka vāëita­ai vāīki­ā­ va¤camuëā­ mā­ākar a¤ca maruõņu....1276 akkālai a¤ci­a­ kolāme­Ÿu arivãrar nakkārkaë aiya­ nakumu­iyaip - pakkā­a aīkata­ kaiyākki a­umā­mšl ni­Ÿi×intā­ ciīkašŸu e­­at tika×ntu....1277 meyyuruīkēl nãkki viëaivaŸiyā­ mšrunikar aiya­ iruppa aÉtuõarā - maiyarakka­ viņņa­a­ va­­āka viŸalvāëi vškamoņum vaņņavā­ tēëmšl vayirttu....1278 evvakaiya e­pš­ ilakkuva­iv š×ulakum uyvakaiyš vantā­ uvamaiyilāk - koyvakaippån tiõņēë uŸappiõitta ceykaiyi­ait tšvarku×ām kaõņēņa uëëaī kacintu...1279 māya maŸiyā­ mayaīki­ā­ mārutiyum tãyava­ai i­­š ceruppale­a - mšyava­aik kāla­eņum pācame­ak kaņņiyatu va­pācam mālamaitēë vãra varai....1280 maŸŸaineņu vãrar varaiya­aiya tēëkaëelām iŸŸati­i e­­a irumpāca¤ - cuŸŸiyatu eõõariya kēņi ikalvāëi eyta­a­av viõõuŸaiyum veyyē­ vekuõņu....1281 mattiëaīkāy e­­a vaņivoņuīka vāëima×ai kaittaņaīka āvi taëarvuŸŸār - ettiŸamum vallā­ maka­um maõivā­ maõimaka­um allār amarvāy ayarntu....1282 etta­aipal kēņiye­a eõõukš­ kā­muëaimšl taittavaņi vāli ta­akka¤cā­ - meyttarumam āvā­ukku uŸŸataŸku a¤ci­ā­ uëëuëaintā­ påvār kaëattš pukaintu....1283 āyira vāyvāëi a­alumi×a vāyaravam mãyuruvā­ mšru vicittate­a - nāyaka­ār māmš­i ovva vaëaittatuvš vāëarakkar kēmā­ maka­aravak kēl....1284 ittalaiel lērum erivāyp paka×iyi­um mattamuŸum pāca valiyālu¤ - cettavari­ maõcēra veyyē­ maka­aņaintā­ mānakaram puõcērac ce­­ãr poņittu....1285 maīkalaīkaë ārppa maõikkuŸuval mātarnallār aiīkaõaikaë pāya aņalvallā­ - ciīkame­a intira­ai ve­Ÿanāë intanāëe­ ­avicaitta tantaita­aik kaõņā­ taëarntu....1286 eõõuvate­ cāla irāmapirā­ a­ŸimaŸŸēr viõõi­ mšluŸŸār vitivacattāl - maõõili­i entai i­aiyal i­iye­Ÿu eņutturaittā­ maintuņaiya villā­ vakuttu....1287 ippāl irāvaõa­pi­ e­pā­ i×aippariyā­ eppā larukkēiv veŸŸiye­ā - maippā­mai valliruëvāy vaiyakattu uvantu ma×aipiliŸŸu¤ celle­avš ni­Ÿā­ tikaittu....1288 okkumē ceykai ulakattārk ke­­aņaivš vaikkumē vāvi malarāëkē­ - cikkariya va­māyai yā­ai maņittilš­ va­taõņāl e­mā­am e­Ÿā­ i­aintu....1289 ta­­uõarvu cērvā­ait tāīkiyš tāra­ila­ e­­itunã cērntāy ivaõirutti - u­­utalmu­ āriya­pāl eyti aŸaitaruval e­Ÿaka­Ÿā­ cãriyari­ mu­­ē­ terintu....1290 aõõa­ a×aka­ aruëām parama×ainšr vaõõa­ ka×alai va­aīkiyš - eõõa oņuīkauõar uŸŸā­ uraitta­a­pal vãrar paņuīkaëattiŸ paņņa paricu....1291 ta­­aõaiyā¤ celvan ta­ittampik kuŸŸaceyal ma­­ava­uī kšņņu mayaīki­ā­ - mu­­uõarntum eīīa­ē e­­a iruntā­ imaiyavarum aīīa­š cērntār aŸivu....1292 ka­­aī kariyaniŸak kāriruëvāyk kākutta­ ta­­uõarvu cērat ta×aŸpaņaivāë - mu­­uŸavš aõņarto×u¤ celvattu aņinēva āīkaņaintā­ kaõņa­a­av vãrak kaëam....1293 å×ivāy yārum oruīkaviyat tā­oruva­ ā×ivāy ni­Ÿāīku a­aivērum - pā×ivāy nākattāŸ paņņa naņukkaëattu vantuni­Ÿā­ cēkattāŸ cērntā­ toņarntu....1294 kālattāŸ paŸŸuī kaņuīkēë uņa­kavi­cey nãlattār cēti nirampavš - ālattu mš­i­Ÿu veyyē­ vi×unta­aiyā­ mš­iyi­mšŸ kē­i­Ÿu vã×ntā­ ku×aintu....1295 u×aikkum uyirkkum uyirulaiya vāņum a×aikkum ilakkuva­ e­Ÿantē - ma×aipparuvak kāre­avš cērntu kalu×uī kacinturukum vãravarai a­­ā­ melintu....1296 vā­ēkkum vāëi ma×ainēkkum mārutiyait tā­ēkkum vãrar tamainēkkum - pånēkkip paņņa­arē e­­um patikkum uyirttuyirkkum maņņavi×un tārā­ maruõņu....1297 e­tampik kuŸŸatu ituve­­il š×ulakil ni­Ÿavarāl e­­ē niŸaivativaõ - ku­Ÿa­aiya maŸkåņņuī kuŸŸa maki×ntuõõa vāëiyi­āl viŸkåņņal ceyval viruntu....1298 aŸaīkāppā­ vantšŸku aņaivitu vš­maŸŸe­ tiŸaīkāppā­ vanta ceruviŸ - puŸaīkāppā­ vãņaõayik kšņu viëaitta­ainã e­Ÿuraittā­ šņavi×un tārā­ i­aintu....1299 ta­piŸavik kuŸŸa ta­ittuyaran tāīkiyava­ a­puŸatta­ āvi ayaruīkāl - mu­piŸinta åņņamaŸa vantā­av valliruëvāy māņuŸaivā­ nāņņamuŸaŸunākā ca­a­....1300 poŸciŸakar ēīkap pu­aimāmati yaõintu naŸcilaiyo­ Ÿšnti navilkā­mu­ - viŸparava eõņicaiyi­ ni­Ÿa iruëkãŸa māmšru viõņaņaivatu e­­a viraintu....1301 nāka maõimakuņa mi­­icaippa nāyaka­ār škamuŸal uëëam icaiyā­āy - mškame­um māmš­i kaõņu maki×vā­āy vā­avarai šmšra uëëam e×untu....1302 kalaīkāta uëëam kalaīkavš kaõņā­ alaīkāra mārpi­ alaiya - ilaīkāta peŸŸimaiyai u­­ip peyarā vicaiyšŸa uŸŸuõarvā­ vā­mãtu oëirntu....1303 vštaīkaë pāņa viriciŸakar mš­iyoëi kātaīkaë kēņi karaicella - ētaīkaë o­Ÿi­ēņu o­ŸuuŸa×a uŸŸā­ oëimakuņam e­Ÿe­avš kãŸi iruë....1304 mukiךŸu kaikaõ muņiyšŸa mu­­i nekiךŸa ni­Ÿu ni­aivā­ - makiךŸa vākki­āl aiya­ ma×aimš­i kaõņuvantu nēkki­ā­ colvā­ nu­ittu....1305 kāraõamā ­ārkkuī kaņavuënã kaŸpattil āraõaīkaë pāņa a×iyānã - vāraõamu­ vantaëittāy nãyu­ makamāyai yāraŸivār cuntarattēë nātā tutittu....1306 m孟e×uttāy m孟i­ mutale×uttāy avve×utti­ ā­Ÿa nilaiyai arumaŸaikkun - tē­Ÿāta vantunã yāru­ makamāyai yāraŸivār muttarumš ammā mo×intu....1307 tē­Ÿāp poruënã cuņaroëiyāy vantatunã m孟ām poruënã mutalunã - tē­Ÿi varamaruëvāy nãyu­ valiyār aŸivār parami­iyārk kuõņē pakar....1308 āõāy aŸivāy aŸivēr aŸiviņaiyuī kāõā mutalāyk karutariya - cšõāņar uëëattuk keņņā oruva­nã u­perumai viëëattā­ āmē virittu....1309 ma­peŸuvā ­ērmutalā māma­icar ãŸāka na­peŸavip pu­piŸavi naõõi­āy - e­peŸuvā­ naõõi­ainã aiyāu­ naõõariya māmāyai eõõiņavu muõņē iruntu....1310 tšŸŸuvārt tšŸŸit teëiyāril tšŸŸariya āŸŸi­ārk kuņpaņņu a×untuvāy - māŸŸariya māyaiyelām māŸŸu makamāyai yāraŸivār māyamilār kāõpār matittu....1311 ā­antam e­­um aŸive­­um antamilā mā­an toņarnta varame­­um - vā­a¤ ciŸanta patame­­un tika×maŸaikaë nā­kum aŸa¤ciŸantāy u­­ai aŸintu....1312 oruvarāl ãya oruporuëum šŸkāy arumaŸaikaë ēti aŸaiyum - iruvarukkum všõņum varamaëikkum vittakanã evvuyirkkum āõņakainã yāraŸivār āyntu....1313 ittakaimai pa­­i varuvā­ai emperumā­ ettakaiyē­ ā­āva­iva­ e­Ÿurukic - cittaī karutuīkāl nēkki malarkkai kuvittuni­Ÿā­ maruvuīkāl pēlvā­ maki×ntu....1314 elliravi mu­­am iruëe­ke­ē pu­māyai nallaŸivi­ mu­­ame­a nāņņuke­ē - viloëiyār mātuëavat tārkkaruņa­ va­ciŸakark kāluŸuīkāl ētariya nākā yutam....1315 na­­eŸikkēr tãīke­Ÿu naõõumē naõõariya i­­aluŸŸa veëëam e×upatum - ma­­ariya påmāri peyyap pulavēr e×untatuvš māmāri peyya ma×ai....1316 e×uvāri­ mu­­am iëaiyā­ e×untu to×uvā­ai a­pu toņara - va×uvāta mi­­i­Ÿa mārpi­ micaiyaõaittu vaõciŸaiyā­ mu­­i­Ÿu co­­ā­ mutal....1317 ettavamyā¤ ceytšm etirtē­Ÿi i­pavaruë vaitta­aikaim māŸe­ va×aīkumē - uttama­š nãtit taruma neŸiyuņaiyāy paõņu­akkuc cātittate­ paya­ē tā­....1318 ettakaiyāy eppeyarāy evvulakāy e­Ÿamala­ cuttavi× vāyviõņu collutalum - meyttakaiyēy pi­­āl uraippate­ap pšrntā­ peru¤ciŸakar ma­­āni­Ÿār paŸavai ma­....1319 ãca­u na­Ÿe­­a iruntā­ emaippurakku nšca­um maŸŸai neņiyērum - ēcaiyuŸa ārttārkaë anta atirppaca­i kšņņuma­am všrttā­ arakka­ viyantu....1320 aīkata­ta­ ārppum a­umā­ aņaŸŸoëiyum poīkiruvar viõõā­ porumoliyu - maīkul iņikki­Ÿa ta­­a iravicšy ārppum poņittatukāõ e­Ÿā­ pukaintu....1321 itta­mai eõõi e×untā­e×i­ mulaippå kottaõinta všõik ku×aimukattar - poyttaiņai maīkaiyarkaë aīkai maõiviëakkam šntivara vaīkame­a vantā­ maruõņu....1322 kaëimayakku måõņa ka­āmayakkuī koõņār aëimayakkuī kaõõār aņaiya - oëimayakkum vāņkarattar cella maka­kēyil vantaņaintā­ kēņpuliyai a­­ā­ kuŸittu....1323 ilakkuva­Ÿa­ vāëi e×iliyš Ÿuëëaī kalakkiņavš kaõpaņaiyuī koëëā­ - alakkaõuŸap pākalaīkoë yā­ai ye­appāyaõai mšlāvā­ai mškama­ā­ kaõņā­ viyantu....1324 a×untutuyar uŸŸā­ aritirukai šŸŸi e×untuva×i pāņiyaŸŸaŸku šlā­ - to×untakaiya māmaka­aik kaõņu mayaīki­aiyē ve­Ÿuraittā­ kēmaka­ām vallarakkar kē­....1325 intira­ai yāti imaiyēr neņu¤ceruvil nontila­ kāõaiyā nuvaluīkāl - ventiŸalār vi­maiyi­um mšlā­a vi­maiyuëēr mšti­imšl i­mainã tšrvā yi­i....1326 attakaiyar pācattu ayarntār ayale­­š uyttuõartal e­­a uraimikkē­ - tattuvanã o­Ÿu muõarntilaikol o­­alar tamārppētai e­Ÿa­a­ku­Ÿu a­­ā­ i­aintu....1327 avvšëai tåtar aņaintār ava­cevivāy ivvā Ÿe­avš iyamputalum - maivārnta koõņalš oppā­ koņuīkåŸ Ÿamumnaņuīka viõņa­a­ēr māŸŸam virittu....1328 kaõņirē ve­kaik kaņuīkēlāl ve­­iņattu maõņamarvāyp paņņa vaņuttãrā­ - toõņa­āy vantutavi ceytā­ ammāma­itark ke­kaõņē mantarattēë vãma­etir vantu....1329 ma­­uī kaëapamulai mātava­ē ņetta­aikāl e­­etirš tēŸŸā­ etirnillā­ - pi­­art teritaruval nãpēyc ceru­aruyir vãyap porutuve­Ÿi e­Ÿā­ pukaintu....1330 i­Ÿorunāë appā ikaŸciramam nãkkiyapi­ ve­Ÿiņuval nāëai viya­amainta - ma­Ÿal e×uīkamalap puttšë irumpaņaiyāl e­Ÿā­ ma×uīkaŸivu koõņā­ maka­....1331 uëëuŸai aņņavaõaikkut tirumpa 6.16. pirammāstirap paņalam veŸpeņuttē­ švāl viriyun tiraŸcš­ai pappunãr e­­ap parantš - neŸparanta ta­pa×a­at tāmaraiyiŸ caīkulavun na­­āņa­ kaõkoëā všlaik kaëam....1332 arumpakkan tåmat tavirvā­ aņalmā perumpakka­ āvi peyarttār - curumpēkku mārutita­ va­karattāl vālimaka­ kaiyāl cērivāy ārat tukaintu....1333 nãla­kai ēcca neņuntaruppē­ maõõayarntu māli yaņaintā­av vā­ulakam - cålinikar va­pa­aca­ kaiyāl maņintā­ vayaveyyē­ ta­pakai¤a­ āvā­ takaintu....1334 ta­tātaic catturuvāyc cāŸŸun tariyala­ ve­Ÿā­ uyirulaiya villampāl - pi­Ÿāta všëvi neņumpakaiyai viõõulakat tšŸŸi­ā­ kēëuŸakka nãttā­ kotittu....1335 vacciratan tappšr valiyā­ malaiya­aiya acciracan tiŸpšr a×iyavš - uccamuŸum villaņapa­ kaiyā­ maņittā­maŸ Ÿēraii­ic colluvate­ māõņār tukaintu....1336 vanta peru¤cš­ai maņiyavš māttåtar nontarakka­ mu­­a nuvaluīkāl - ventiŸalāy eõõuvate­ cāla e­akkuviņai tāve­ puõõiyamš illā­ pukaintu....1337 vaõõak kara­ār maka­uraippak kšņņuma­am eõõinã ške­Ÿu eņuttētap - paõõamainta tšrmãtu ce­Ÿā­ tiŸaŸpaņaikaë nā­kumvarak kārpēlum veyyē­ ka­a­Ÿu....1338 intiracit te­pā­ iva­pālē kaŸŸate­a antarattēr kåŸa atirška - mantirattu māmāyai ceytu maņintā­ ma×aiya­aiya påmā­kai vāëi pora....1339 maŸŸum porutār maņiyavš māttåtar koŸŸava­pāl škik kuŸaikåŸac - ceŸŸamoņu e­maka­ai i­­š ivaõtaruti e­Ÿuraittā­ ka­maruvu tēëā­ kaņuttu....1340 tåtar aņaintu to×utaī kivaiyuraippat tātai camukan ta­aiyaņaintā­ - kētai marumalarāŸ kaŸpakattu vā­avarkē­ ta­­ai ceruvilāl ve­Ÿā­ ceyirttu....1341 vantaņiyiŸ tā×nta maka­mā mukanēkki cinta­aiye­ nãyš i­icce­Ÿu - ventiŸalār mā­iņartam åkka valitolaittu vāve­Ÿā­ tā­avarai ve­Ÿā­ takaittu....1342 cerumaņaīkal āyira¤cšr teyvamāt tšrmšl urumaņaīka vā­ēr ulaiya - varumaņaīkal e­­umāŸu šŸi­ā­ ški­ā­ nāŸpaņaikaë ma­­iyš cå×ntu vara....1343 etta­aitšr etta­aimā etta­aiyāë vācinirai etta­aie­ Ÿeõõi icaittiņukš­ - muttami×i­ kalvikaŸpam e­­ak karutuvārk keņņumē colvikaŸpa millāc cuyampu....1344 tšrētai vaõõac cilaiyētai centaŸukaõ kārētai vaõõak kaviyētai - nãrētai viõõētai e­­a virintatš mšlulakattu eõõārum a¤ca iņittu....1345 e×umatatta nālvāy iruīkēņņa måri mu×umatatta nã×a­ mu­iyuī - ka×umatatta viõõa­aiya mšlē­ vititta neŸipiŸa×āk kaõõa­aiya vškak kari....1346 vā­ēkki eīkaë vayama­āl vā­uŸaiyuī kē­ēkkuī koŸŸaī kuŸittemmu­- pånēkki vārunãr e­­a vakaiya­umā ­ittamarvāyp pāriņaiyš ce­Ÿa pari....1347 appaņaikaë cå×a aņaintā­ amarkkaëattu muppuņaikkāy vã×a muņatteīki­ - tuppuņaiya vāëaipāy celva vaëanāņa­ mu­māyak kēëi­ā­ vempēr kuŸittu....1348 vālēņu tuõņam varumpakkam va­ka×uttu mšlēņu mš­i vi×iyukirvāy - šlavš a­Ÿil uruvāy aõivakuttu ni­Ÿetirttā­ ve­Ÿiyš e­­a viraintu....1349 intira­tantu ška iva­paŸittuk koõņaš×u kantaramu nāõuī kalippuņaiyatu - antara¤cšr kālvaëaivāy åti­ā­ kaõņēruņal vitirppak kālvaëaiyum villā­ katittu....1350 ammu×akkaī kšņņa aņalvā­a raccš­ai kammu×akkaī kšņņaneņuī kaņceviyil - vimmaluŸa eīkuŸŸa e­­a irintati­i aīkiruntār ciīkattai oppār cilar....1351 aīkata­Ÿa­ tēëmšl avirntā­ aņaliëaiyē­ maīkulš ya­­ā­am marutimšŸ - ciīkame­a šŸi­ā­ kaõņu amararštti­ār pa­mu­ivar kåŸi­ār āci kuŸittu....1352 iruvarumvil māri iņaiviņātu eyyap puraviyoņu yā­ai porutšr - varaiya­aiya tēëarakkar āvi tolaiyavš kaõņu×aintā­ kālamukil a­­ā­ kaņuttu....1353 paņņanutal yā­ai paņukaëattup paņņo×intu keņņa­avē e­Ÿā­ kiëaramarvāy - maņņuraiyā mallarakkar ellām maņinta­arē e­Ÿuraittā­ vellaņarkkai villā­ viyantu...1354 malainēkkum vãrar malaiya­aiya veīkaõ talainēkkum vãrar caratti­ - cilainēkkum viõõēkku¤ cēri veëanēkkum vãyntavarai maõõēkkuī kaõõā­ maruõņu....1355 talaikkiriyaik kāõār ta×uviya tēëuŸŸa mulaikkuŸiyai nēkki mucintār - alaipperiya ceīkuruti āŸŸil tikaitta×utu cērvārai maīkula­ā­ kaõņā­ maruõņu....1356 ērāyiraī kēņi tšro×iya maŸŸuëëēr pārāka māõņu pataipataittā­ - nãrāņu mummaņaīkal e­­a mu­intā­ mukamāŸat temmaņaīka ve­Ÿā­ ceyirttu....1357 tšrēņņi vantā­ ticaimu×utum ve­Ÿamarar pērēņņi vanta puka×uņaiyā­ - kārēņņum elluruvam vāynamatu ãca­i­ai yē­e­umav villiruvar tammšl vekuõņu....1358 kārpåtta mš­ik karuõā laiya­kaka­am pārpåtta untip parantāma­ - šrpåtta pātam paõintu pakarntā­ paciyuŸakka vāta­aiyil lāta­ matittu....1359 villo­Ÿu kārmška mš­iyāy všņņiņume­ collo­Ÿu kšņņi curāntaka­ai - mallo­Ÿum vāëiyāl antaka­um vāycuvaikka va­talaiyait tåëiyāc ceyval tuõittu....1360 iŸaippo×utu niŸŸi iva­talaiyai maõmšŸ kuŸaittiņuva­ allšŸ kåcā­ - kuŸippuõarā­ všņņakattu nāëum viruntuõņā­ ava­e­Ÿā­ tēņņiõarppån tārā­ to×utu....1361 aiya ni­atuvali āyuīkāl ampuviyiŸ teyva valiyuņaiyār tšntuõņē - eyti­ava­ pu­talaiyai vã×ttip poŸaiyuyirp pappåttšvi ve­Ÿiye­Ÿā­ kēcalaiyār všntu....1362 måvulakum pēŸŸum mu×umutalva ­āmmukunta­ cšvaņiyaic ce­­i micaicšrtti­ā­ - tāvil ce×uī ka­akamš­it tiŸalāëa­ cevvš e×untā­ arišŸu e­a....1363 viŸkoõņu va¤ca vi­aikoõņu ve¤ci­amā¤ coŸkoõņu cå×un tokaiyārai - maŸkoõņa k域ava­år cellak koņumpaka×i yšvi­ā­ šŸŸuņaiyā­ e­­a etirntu....1364 mškampēl ni­Ÿaraku vãra­umem mārutita­ mākattšr vāku malaiyšŸi - vškac cuņucarattāl nuõpoņiyāy tåvi­ā­ cš­ai paņukaëattš māõņu paņa....1365 ta­paņaiyun tšru¤ camarmu­aivāyt tā­a×iya vempi yuëantã vi×ipo×iyat - tampame­a ni­Ÿā­ tikaittu neņuntšrun tā­umāy ve­Ÿā­ curarai vekuõņu....1366 mu­­i­Ÿãr e­­šr mu­aitirē moyyamarvāy ve­­i­Ÿu kāņņi viëittirē - i­­i­Ÿa ma­cš­ai māëa maņitirē māŸŸamitil e­kēņir e­Ÿā­ etirntu....1367 viŸkuriyšm māya vi­aikkuriyšm všŸuëëa maŸkuriyš maŸŸum vakaikoõņa - niŸkuriya pērkkuriyš me­Ÿu porukanã e­Ÿuraittā­ kārkkutavu kaiyā­ ka­a­Ÿu....1368 tšŸŸa¤cāl uīkaë ce×uīkurutic cempu­ali­ šŸŸa¤cāl e­kai iraõņi­āl - māŸŸa¤cāl empiyarai yāti iŸantērk iruīkaņa­mai mu­purival e­Ÿā­ mu­intu....1369 kāņarakkark kellāk kaņa­muŸaiyu¤ ceyvataŸku vãņaõa­iī kuëëā­ vi­aiyuntai - nãņu ma­akki­iya ta­mai maŸanturiya patti u­akkiyaŸŸum e­Ÿā­ uruttu....1370 avva×iyil veyyē­ a×a­Ÿamarar a¤ciņavš vevva­altšr vāëi viraintšvik - kavvaiyaŸu mārutiyai yātineņu vā­ararkaë ākamelā¤ cērivarak kaõņā­ Ÿuëaittu....1371 aiya­mšl maŸŸai aņaliëaiyē­ mšlamarar uytiŸami­ e­­a ulaiyavš - teyvac cilaikēli eytā­ ticaimu×utum ve­Ÿā­ malaikēlum vāëi ma×ai....1372 na­Ÿåkka me­­a nakumiëaiyē­ nāramilā­ ce­Ÿåkka muŸŸa ce×untšri - ni­nåkku māmaņaīkal āyiramum māmaŸali vāyppaņuttā­ tåmaņaīkal vāëi toņuttu....1373 vaõõat tšrārnta maņaīkalē āyiramum tiõõappār cšrat tiŸaluņaiyā­ - eõõi iëaiyā­mšl aīkata­mšl eõõil kaõaišvi vaëaiyåti ni­Ÿā­ maki×ntu....1374 ciīkaš Ÿe­­at tika×iyaiyē­ ãraintu puīkamatāl oõkavacam pēkkutalum - iīki­inam āŸŸaleva­ e­­a aņaintā­av amparattš tēŸŸamaŸa veyyē­ tu­aintu....1375 viõõoëiyum veyyē­am veëëap perumpaņaiyai maõõo×iyac ceyvata­mu­ vaëëalš - eõõariya ācaimuka­ vāëi ava­mšŸ toņuppa­e­Ÿā­ mācil ilakku maõa­....1376 māyava­ār vāëi valiyēy eņutteytā­ måvulakum āëum muŸaiyite­at - tāvi­ matumalarttārk ka¤ca malarkkaõõā­ kåŸa atutavirttu ni­Ÿā­ aŸintu....1377 appo×utu veyyē­ aŸintā­ avarma­attai ippo×utš celva­ e­ave×untā­ - ceppum valaīkuŸaintu mãņņi­ie­ māya vi­aie­­a ilaīkainakar uŸŸā­ i­aintu....1378 vãņaõa­ai nēkki vimala­ viŸaluņaiyēy nãņamarcey ollai neņu¤cš­ai - vāņiyatu ce­Ÿuõavu vallai terintutavu ke­­ava­ na­Ÿe­avš ce­Ÿā­ naņantu....1379 tampimukam nēkkit takaiyēy takumpaņaikaņku umparuŸu påcai u¤aŸŸiyš - imparuŸuī kālaëavuī kātti kaņaŸcš­ai e­Ÿuraittā­ målamuŸu måvā mutal....1380 ilaīkai ce­Ÿa tãyē­ iruntātai yēņuī kalanturiya māŸŸaī ka×aŸi - valaīkoëaņal mētara­aic cš­aiyoņu moyyamarcey ke­Ÿšvic cåto­Ÿi ni­Ÿā­ tuõintu....1381 vā­ait toņumiratam vāmparicål māma×ainšr ā­aik ku×āmivaikaë ārtte×avš - tš­iŸ ciŸantatārk kāëai ceruviyaŸŸa vallā­ aŸintorutšr mšŸkoõņā­ āīku....1382 mētara­ ve¤cš­ai muņuki neņuīkaëattu mētiyetir poravu muņņiyāl - ētariya vā­araīkaë kāõa malainta­avš vā­avarun tā­avaruī kāõat takaittu....1383 vāëi­āl všli­ valattāl ma×uppaņaiyāl vāëiyāl tãyēr malaiyavš - måëumvalak kaiyāl nakattāŸ ka×alāŸ karumalaiyāl meyyāŸ porutār vekuõņu....1384 va¤camum māya va×iyum va×iyaŸiyā ne¤cakamuī koõņēr neņuntšvar - ta¤camuŸum vā­uruvaī koëëum vakaipurinta valiëaiyē­ tā­amuŸa švu¤ caram....1385 antaka­ta­ vempaņaiyai āriya­um āyteņuttu mantiramuī koõņu vakuttšva - vantavanta vallarakkar ellām maņintārav vā­ulakam ollaiyiņai uŸŸār ulaintu....1386 kuņacceviya­ iņņatuveī ku­Ÿa­aiyatu umpar paņapporuta antaka­um pārtta - aņaŸkaivalat taõņo­ Ÿeņuttā­ takaintā­ arakkaraiyš maõņamariŸ kāŸŸi­ maka­....1387 tšre­kē veyyēr tiraëe­kē cemmukatta kāre­kē vācik kaliye­kē - vãramuŸum viõņi­āŸ peŸŸa viya­tēë a­umā­kait taõņi­āŸ paņņatuvš tā­....1388. aīkata­pi­ nãla­ aņaŸcāmpa­ ātiyarkaë poīku neņu¤ceruvuņ pēyi­ār - taīkaëiņai i­­a ticaivāy ikalpurintēm e­Ÿuõarār pa­­uticai nālum paņarntu....1389 vilvaliyu māya vi­aivaliyum všŸuëëa malvaliyum māyavaņu mārutiyāŸ - tolvalimaik k域uvaŸku nalviruntāyk kåņņi­ā­ kēka­aka­ āŸŸaluŸa mu­­š aŸintu....1390 ceŸŸamilā vā­arama­ cš­ā patimutalām maŸŸavarkaë uŸŸa va×iyaŸiyā­ - kuŸŸamilā­ viõõāõi ētai vi­aiyaŸiyā­ veīkuruti mu­­ēņak kaõņā­ mu­aintu....1391 amparamum eõticaiyum ā­ai pariyivaŸŸi­ komputalai kālvāl kuŸaittuņa­ - koõņumpariņai aõõal iëaiyē­ aņalvāëi škuvatu kaõõetirš kaõņā­ kaëittu....1392 kantukattšr ellāī ka­alāyk ka×aiva­attil venteriva kaõņā­ vicikattāl - muntiëaiyē­ ci¤ci­iyi­ārppa poliyun tšrntā­ ticaiyaņaīka ma¤ce­avš pārttā­ maki×ntu....1393 ārppa­uma­ ārppe­Ÿu akamaki×um aiya­mu­am pērtto×ili­ mikkā­ pukuntiŸai¤cat - tārpuya­um aiya arikulama­ ātiyarkaë eīīa­e­a meyyuõarvā­ coŸŸā­ virittu....1394 ce­Ÿārkaë ce­Ÿa ticaiyil naņantati­i o­Ÿš­u na­kuõarš­ uŸŸatelā - na­Ÿšyav vãrarni­aic cšrum vitampuriya všõņume­a mārutiyu¤ coŸŸā­ vaņittu....1395 nallatucoŸŸāy e­avš nāyaka­um na¤camuõņē­ vellavalla vāëi viņuttalumš - ollaiyiņaip pukkeriyiŸ poīkip poruvariya veyyavarai akkaõamš māytta avaõ....1396 uŸŸaceyal oŸŸar uraittiņa maiyåriye­a iŸŸituvš kālam e­ae×untā­ - koŸŸa muëaiyiņņu vā­ēr mukanāõa va­kāl taëaiyiņņā­ intira­ait tā­....1397 ma­makattuk kšyuriya maŸŸevaiyuī koõņorunaŸ to­marattai uŸŸā­ cuyamarapi­ - na­maŸaiyēr ampil camitai amaintār a­alvaëarttār tumpaimala riņņuc corintu....1398 kēņaca­am kāëamuŸuī kēëāņņu iruīkuruti nãņutacai peytu niŸaivittār - måņuŸukār eņcorintār na­­imittam šynta­akaõņu i­pamuŸŸā­ viņpukuntā­ veyyē­ viraintu....1399 viõmaŸainta mētara­um veëëā­ai mšŸkoõņu vaõmaitaru intira­pēl māõurukkoõņu - eõmaitaru muntarakkar yāru mu­aiyamar ākivara vanta­a­vem pērkku vaëaintu....1400 intira­am pāŸporutaŸ ke­­ipamē ve­Ÿa­umā­ cantamuka nēkkiyitu cāŸŸuīkāl - antara¤cāl antaka­um viņņā­ aya­paņaiyai āriyaŸku muntiëaiyē­ ta­mšl mu­intu....1401 eõõilā vāëi iņaiviņā teyta­a­pi­ aõõal ayarntā­ a­umā­ē - kaõõiraõņum vempoŸikaë kāla vitirntā­ orukēņi ampuruva mš­i ayarntu....1402 ce¤cuņarē­ kāri tirumalarē­ nalvaruõa­ ma¤cuŸutã viccuvaka­ mānitiyē­ - ta¤camuŸum aīkicamāy vantēr ayarntār aņalvāëi poīkupala kēņi puka....1403 maŸŸavartam ta­mai va×aīkuvate­ vallampāl uŸŸanila¤ cārntār uyirulaintār - cuŸŸevaõum veīkuruti yāka viëaintatuvš viõõavarum aīkiruntu cērntār akam....1404 veŸŸiye­a veyyē­ viraintunakar pēyppukuntā­ uŸŸaceyal tātaik kuraiceytā­ - koŸŸamuŸum pērcciramum nãkkutaŸkup pēyi­ā­ ta­­akattš kārkkaëiŸu pēlvā­ kaëittu....1405 ta­piŸavik kšŸŸa vitimuŸaimai tappātu ko­paņaiyi­ påcai kuŸitte×untā­ - mu­paravai ma­­uŸakka nãttēr ma­itavuru vākivanta po­­urukkoë mš­ip puyal....1406 muņņiņņuk kāõariya måņiruëvāy moyya­ali­ viņņiņņu mi­­um miëirpaņaikai - toņņiņņu vantā­ naņantu valiyār amrkkaëattš cintākula muŸŸā­ tšrntu....1407 aya­capippa māõņa akilampēl tē­Ÿu¤ caya­parappai nēkkic calittā­ - naya­parappum uëëattš koõņā­ uŸutuyaram ēīkiëanãr veëëattār kēcalaiyār všntu....1408 puvivšnta­ ākip poŸaiyo×ippā­ vantā­ kavivšntai nēkkik kalu×ntā­ - caviyšntu mārutiyai nēkki vaņittā­ peruīkaõõãr pšrutavi eõõip peritu....1409 maŸŸavarai nēkki mayarntā­ vaëarkaruõai uŸŸatoru mška uruvuņaiyā­ - ceŸŸamoņum vempum arāppiõitta mšrumalai yiŸkiņanta tampita­aik kaõņā­ taëarntu....1410 u­­i­ā­ māyam uõarntilā­ uëëantã ma­­i­ā­ e­­a mayaīki­ā­ - te­­ave­a vaõņārkku¤ cēlai vaëanāņa­ tampita­aik kaõņārkkum uëëam kacintu....1411 iõaiyoruvar illā iŸaiyē­um āīkut tuõaiyoruvar i­Ÿit tuyarat - tiõaimaruvum pullun taruvum puliyāti valvilaīkum kallum mayaīki­avš kaõņu....1412 paņaikkalattuk kšŸŸa paliyamaippa škit tuņaitta­a­e­ vā×vait tuyartãr - paņaittuõaiyaip pēkki­š­ e­Ÿu porumi­ā­ påvaya­ēņu ākki­ā­ evvulakum āīku....1413 mi­­uruvāy vanta viëarimo×ic cãtaiyumap po­­uruvāy vantave×iŸ pulvāyu - pi­­uruvāy pi­kaņuvā yā­akoņum peŸŸiyi­āl a­Ÿēvip pu­koņumai e­Ÿā­ pularntu....1414 aŸamum poruëum aŸivum ataŸkā­a tiŸamumnã e­­at terintš - viŸaluņaiyš­ e­­ayā­ vā×ntš­ i­ivāך­ e­­uyirš ma­­iëaiyā e­Ÿā­ mayarntu....1415 e­­uyirum ni­­uyirum o­Ÿš e­­iliëaiyēy u­­uņa­š vārā to×iva­š - ka­­uruva va­­e¤ca muŸŸš­ valiya­š­ vā×uva­ē i­­am palanāë iruntu....1416 nāņum poruëum navanitiyum nalluyirum ãņum eņuppum iru¤cukamum - tšņu marunta­aiya vaëëal maki×ntunã e­­a iruntš­ukku uõņē iņar....1417 e­Ÿupala kāleņut turaikkum emmuŸunta­ i­Ÿuõaikkai ta­­āl eņutta­aikkuī - ku­ŸiŸ peruttatēë nēkkum piŸantiņuva­ e­Ÿu aruttiyuŸa mš­mšl ayantu....1418 ma­­un tuõaikkai malari­ā­ mārpēņu i­­uyirai otta iëaiyē­aip - pi­­iyš uëëam mayaīki­ā­ ēyntā­ uŸaīki­ā­ kaëëaneņu māyaik kaņal....1419 aõõal ayarntā­ a­antaluŸum avvaëavil viõõavarkaë nēkki vi­aiyillāy - eõõariya māyaiyitu ceytu mayakkutiyšl maŸŸaņiyšm šmauŸalev vāŸu i­i....1420 paņaippāy paņaittup paya­peŸu māŸeõõit tuņaippāy ituvš to×ilāy - kaņappāņu niŸkuriya to­Ÿuõņē nãëmaŸaiyi­ všrmuëaitta vaŸputa­š māyaiyituvām....1421 māyaikku māyaiceya vallāyu­ māyaita­ai āyap pukuīkāl ayaloruvar - vāyāŸ colat takuvatāmē colattakā všta nalattuŸaiyu nātā na­i...1422 allal puriyum arakkar tamaivãņņi ollai aruëvā­iī kuŸŸāynã - tollai makamāyai kāņņi mayakkutiyšl yāmec cukamāra vallšn tuõintu....1423 eõõumporuëum e×uttum e×uttaŸiya naõõum poruëum na­iyā­āy - kaõõiŸ ciŸanta poruëā­a tirumālnã a­Ÿē iŸanta­aipēl uŸŸāy ivaõ....1424 e­Ÿamarar štti iruntār iruntåtar a­Ÿarakka­ ta­māņu aõuki­ār - ni­Ÿaraca tampiyoņu¤ cāyntu tavaŸi­ā­ tāmaraikkaõ a­pa­e­ac coŸŸār aŸintu....1425 uëëuŸai aņņavaõaikkut tirumpa 6.17. kaëaīkāõ paņalam maiyāņum všlarakkar māŸŸaī kšņņi­­akara neyyāņuka e­­a nika×tti­ā­ - poyyāta mā­amã tšŸŸi malarkkoņiyai mā­iņarait tā­uõarttuka e­Ÿā­ takaintu....1426 marutta­aimu­ kåli valiyēy arakkar perutta uņala­aittum pšõi - karutta kaņaliņuti e­­ak kaõittava­av vāŸš tiņaraņaiya viņņā­ terintu. ...1427 po­mā­am šŸŸip puraiyaŸucãrk kaŸpamainta na­mā­aic cå×ntu navaiyarakkar - va­amā­ār pērkkaëattil uyttār pulikku×ām cå×nte­avš kārkkaņali­ ma­­ē ka­aittu....1428 kaõņāë kaõava­ ka­akat tirumš­i koõņāë tuõukkaī kuyile­avš - uõņāya tu­pamelā¤ collit tuyarntāë tulaīkume×il a­puruvam koõņāë ayarntu....1429 kallum iraīkak ka­iyāta kā­akattš pullum iraīkap porukariya - valliraīka vā­iraīka maõõiraīka valvilaīkum vāyiraīkat tā­iraīkal uŸŸāë taëarntu....1430 po­­a×utāë vaõõap puviya×utāë pēŸŸimaiya mi­­a×utāë ka­ma vi­aio×ukkil - i­­aluŸum pāviyarun tāma×utār paõpuņaiya ceīkamalap påvai iraīkum po×utu....1431 uyirttāë ulaintāë uëaintāë ku×aintāë veyarttāë ayirttāë veŸuttāë - peyarppariya uņņeruman taëamantu umparayarntu šīkamaõik kaņņavi×uī kētaik ka­i....1432 āviyš po­­š aruīkalamš āramutat tšviyš cšrun tirumārpā - pāviyš itta­aināë āvi iŸavā tiruntapala­ ittakaiyē kāõpāl i­aintu....1433 aŸamš aruëš akamš akatti­ tiŸamš valiyš ceruvil - maŸamšvu pāviyarē ve­ŸāŸ pakaruīkāŸ pārulakiŸ pāvamē vellum paricu....1434 ettalaiyum i­pam ilātave­aik kaippiņitta attalaiyš viõõērkku arumporuëš - cutta nirāmayamš ērcukamu nãyaņaiyak kāõš­ tarātalattil e­pāë taëarntu....1435 puŸaīkāttu ni­Ÿae×iŸ pēršŸš pēri­ maŸaīkāttu vaëëalaiyuī kātte­ - tiŸaīkāppā­ ni­Ÿa ko×untā ni­aiccamaril e­vitiyš ko­Ÿate­pāë kompiŸ ku×aintu....1436 ku­Ÿa­aiya tēëuī kuŸunakaiyuī kēlamuŸa a­Ÿalarnta tāmarainšr ampakamum - ma­ŸaluŸu māõaņiyum mārpum matimukamum va¤camuëš­ kāõunāë uõņē kaëittu....1437 e­Ÿarivai mā×kutalkaõņu šrperuku m孟ucaņaik ku­Ÿamulai nēkkik koņiya­aiyāy - a­Ÿarumpo­ mā­viņutta māyaminta māyaikāõ e­Ÿuraittāë tš­aëitta collāŸ terintu....1438 vala­a×iya vāvi maņintavarai mā×aīku kala­a×inta ka­­iyaraik kaõņāy - ilakukoņi vāīkumiņaik kēīkumulai maīkāyiv vā­mā­am tāīkiņā tammā takaintu....1439 a­Ÿiyumni­ a­parkku aņupaņaiyāl ērvaņuvun tu­Ÿiyati­Ÿu ātali­ic cå×ntayaršl - e­Ÿuraippa ni­­uraiyš nāëu ni­aintuŸuti koõņa­a­ a­­amurai ceytiruntāë āīku....1440 mā­amã tšŸŸi maņamaīkaiyar kaëtaŸcå×a pā­mo×iyaik koõņu paņartantār - nå­attu uõavutava uŸŸā­um ollai iņaiyuŸŸā­ kaõanaripšy cå×uī kaõam....1441 uëëuŸai aņņavaõaikkut tirumpa 6.18 maruntup paņalam kaõņā­ vi×iyāŸ kaņumpērk kaëamata­ai uõņāyatu ellām uõarvuŸŸā­ - taõņāta kātal uņa­tuyiluī kaõõa­aiyuī kaõõuŸŸā­ mātuyaraī koõņā­ maruõņu....1442 aya­paņaiyāl uŸŸa amaie­avuī kaõņā­ iyampiëaiyē ­ukkāy iŸaiva­ - mayarntate­a attakaiyun tšrntā­ ayaliyaŸŸal yāte­Ÿu cittamicaik koõņā­ teëivu....1443 naŸkalaiyi­ uņporuëtšr nāvalarāl nallaŸivāŸ ciŸpamuŸu tattuvaīkaë cšriņamum - uŸpavamum ellām uõarnta­arkaë e­­i­uma­ pe­pata­ai vallār aŸital valitu....1444 uŸŸu×iyi­ na­mai utavaŸ kuriyatuõaik koŸŸavarai nāņik kuŸitte×untā­ - ceŸŸamoņuī kaimuŸukkit tē­Ÿuneņuī kā­maka­aik kaõõuŸŸā­ maimuŸukku mš­iyā­ vantu....1445 vampulām mš­i ma×aimšl a×untiyakår ampelām māŸŸi aņaŸkarattāŸ - paimpuyali­ nãrā­ mukanteëippa ne¤curukik kaõmalarntā­ vãrāti vãra­ viraintu....1446 urēma¤ cilirppa uņalpukaëa mšŸak karāmaņiyac ceŸŸa karuõaip - purāta­a­ai meyyuõarvai vā×tti e×untā­ vi­aitãrppā­ aiya­ a­umā­ aŸintu....1447 vãņaõa­um ārvamuŸa meyyiŸukat tā­Ÿa×uvik kšņi­iye­ e­Ÿu kiëattiņalum - nāņinamai āëuņaiyā­ ta­mai aŸaitiye­a āīkava­uī kēëila­ãī e­Ÿā­ kuŸittu....1448 maŸŸi­iye­ cāmpa­ vala­a×iyā­ āīkava­ai uŸŸuõartu nalvi­aiyum ērnte­­a - maŸŸava­ai uŸŸār vitiyi­ uŸumcuvaņņait tā­aŸintā­ kaŸŸā­ kalaiya­aittuī kaõņu....1449 aiya­ē āëum a­uma­ē ārvamilā veyya­ē mštakka viõõavarē - aiyamaŸa āëuvā­ vanta amaivuņaiyār yāre­Ÿu cåëuvā­ ne¤ciŸ tuõintu....1450 vantavarai nēkki matiyãrnãr yāvare­a uynta­amyām e­Ÿā­ uraiyolikšņņu - antamilā­ pakkani­Ÿār yāvare­ap pārta­uma ­āmaņiyš­ pukkuni­Ÿš­ e­Ÿā­ puka×ntu....1451 maŸŸumoru tãīku varumēnam mārutiyār uŸŸa po×util uyirmutalva­ - peŸŸimaiyātu e­Ÿā­uk kaiya viëaiyēŸkāy i­­aluŸŸu po­Ÿi­ā­ pē­Ÿā­ pularntu....1452 e­Ÿa po×utaiya i­ittā×ātu e­­uraiyai i­Ÿunã mšŸkoõņu imaippata­mu­ - ce­Ÿu maruntaëittāy e­­ili­i vā×vittāy a­Ÿē tiruntula kš×i­aiyum cšrntu....1453 ikkaņalpi­ ­āka imaiya varaitāõņit takkatoru poŸkåņa¤ cārntuŸuti - akkaõaka­Ÿu eõõiņataī kāõņi itukaņantāl ãkaiye­um vaõõamalai kāõņi maki×ntu....1454 po­malaiyām antap poŸainēkki āīkaka­Ÿu na­malaiyā nãlamalai na­kaņaintu - ta­maneŸi vā­avaru na­­eŸicāl mātavarum mātava¤cey mā­ava×i kāõpāy maki×ntu....1455 nãlārnta ammalaiyai ni­Ÿaka­Ÿāl yēca­aiyēr nālā yirattu na­ivaikum - mālārnta meymaruntu kāõpāy viņivataŸkuī kāõkiŸpāy uymaruntš oppāy uvantu....1456 vãyi­um āvi tarumaruntum mš­ivevvšŸu āyi­umuõ ņākkum arumaruntum - pēyaurup pi­­utavu na­maruntum peytapaņaiyaik kiëappun to­maruntumuõņu avaõiŸ cå×ntu....1457 ittakaimai vāynta e×ilmarun taikkāval meyttakaiya ā×i viraintu­atu - cittam aŸintakalum aiyavi­i āõņe×uka e­Ÿā­ ceŸintatēņ cāmpa­ teëintu....1458 vāma­a­āy ni­Ÿa neņumālē e­avamarar šmuŸavš koõņā­ e×iluruvaī - kāmar muņiyuruvam ā­a mukaņuri¤ca ni­Ÿā­ paņiyuruvaī kālāyp parintu....1459 cempoŸ ciŸakaroņun teyvat tirukkaņal umparp paŸantā­ e­avuravē­ - impariņai vālvicaittuk kaiyiraõņum maŸŸiraõņu nãņņiyava­ mšlvicaittā­ ammā viraintu....1460 kāle­pār celluī kaņale­pār kāõariya māle­pār kāla vakaiye­pār - ālanukar aiya­ iva­e­pār ala­šl aņalā×ik kaiya­iva­ e­pār kaëittu....1461 ivvāŸu etirnta ulakeīkaõumš pēŸŸiceya meyvākai uŸŸa viŸaluņaiyē­ - tuvvārnta nallimaiya muŸŸā­ na­ivā­a kamuŸaivēr colliņavš āci tutittu....1462 vampulavuī kåntal malaimā tuņa­kayilai ampoŸ kirivā× arumporuëai - umparpuka× mukkaņ parama mutalē­aik kaito×utu pukka­a­av vãrap puli....1463 mātumaikkuk kāņņi ma×uvāëa­ vaõõanutāl pētamuŸu mi­­ē­ puka×vāyukku - štamile­ aīkicamāy vantē­ a­umā­kāõ e­Ÿuraittā­ puīkamuŸa ellām puka­Ÿu....1464 poŸkåņan tāõņip puka×niņata veŸporuvi viŸkåņa mākumaka mšruvi­ai - eŸkåņum āŸŸal uŸuntēë a­umā­ aņainta­a­āŸ kāŸŸe­avš ma­­ē kaņitu....1465 påvalaīkaë šntum purāta­a­ām veīkatirē­ mãvalaīkoõ mšruve­um veŸpiņaiyil - pāvala¤cā­ na­­ā valaīkaņavuë na­maramu na­kaŸintā­ ma­­ā valamuņaiyā­ vantu....1466 akkaņavuõ māmalaimšl ārntamalarp pãņamicaip poŸka­aka mš­i poliyavš - naŸkamala mā­mukaīkaë nā­kum vayaīkuŸavš vaikiyavap pā­muka­aik kaõņā­ parintu....1467 pakarnta malaivaņakã×p pākattil ēīkic cukanta malarvā­ēr coriyat - tukantamelām cšyoëikaë ārat tika×aimukat teõtēë tåyava­aik kaõņā­ to×utu....1468 påmakaëum māmakaëum poŸpāl arukiruppat tāma naŸuntuëavat tārtulaīka - šmamuyar muttš varukkuë mutalaiyuīkaõņu i­pamuŸŸā­ cuntāttumā āvā­ to×utu....1469 maīkalaīkaë ārppa maõimuŸuval vā­mātar tiīkaë niŸakkavari cšrntiraņņap - puīkavarkaë poŸŸiņavš vā×um pu­ita­aiyuīkaõ ņi­pamuŸŸā­ kāŸŸi­maka­ vā×ttik kaņitu....1470 eõņicaikkā vallēr irukkaiyåõaīkaõ ņi­pamuŸŸā­ maõņariyš Ÿa­­a valiyuņaiyā­a - aõņarpuka× naŸpēka påmiyiņai naõõi­ā­ naīkaiyarkaë poŸpēka millā­ polittu....1471 eŸŸē iravi e×unti­i e­vškam muŸŸā te­avš mucikuvā­ - kaŸŸāynta nalluõarvā­ mšru mayakkame­a na­kuõarntā­ elloëirtal kaõņš i­itu....1472 všõņiya nāņittamatu meyyuõaru naŸŸavarvā× pāõņiya nāņokkum patikaņantu - māõņakucãr na­­āņu pi­­āka naõõi­ā­ nākarpuka× ma­­āņu nãla malai....1473 ammalaiyai nãīki aņaintā­ arumaruntār cemmalaiyai ammalaivā× teyvaīkaë - vimmaluŸa yāva­ã e­­a aŸaintā­ aŸivuŸuttip pāvala­āī kuŸŸa paricu....1474 eõõiya eõõam muņittava­em pāŸpariviŸ puõõiyanã kāņņuke­ap pēyi­api­ - vaõõamuŸu mālā×i tē­Ÿi maŸaintatumey mārutiyum mālā×i uŸŸā­ maki×ntu....1475 mãņņiye­ ka­­al veŸitākum e­Ÿa­uma­ tēņņa­a­ kaiyālvā­ toņumalaiyai - nāņņamuņa­ šnti orukaiyāl imaiyār eņuttšttap pēnta­a­av vā­ap pulam....1476 uyvaõõam eīkaë uravē­ avaõaõaiyap poyvaõõa millāp pulamaiyēr - maivaõõak kēmā­ aņivaruņak kēka­akak kaõtiŸantā­ påmā­ e­aiyāë puyal....1477 vãņaõa­ai nēkki vi­aiyilāy šviyatu nāņi­aiyē e­­a navi­Ÿamala­ - nãņupuka×c cinturanšr cāmpa­ mukanēkkic ceppi­ā­ uynta­aiyē ve­Ÿā­ uvantu....1478 eõkaraca nēkki e­aiyāëum emperumā­ eõpatumat tā­paņaitā­ e­ceyyum - paõpuņaiya måvarnã všta mutalva­nã muŸŸunã yāvarnilai tšrvār aŸintu....1479 aiya­š ni­perumai nãyš aŸikilāy poyyuëā­ švap pukupaņaiyu­ - teyvat tirumš­i tãõņiŸŸē e­patuvun tšrti tarumamnã š­itaŸkēr cā­Ÿu....1480 a­Ÿiyumnam mārutiyãõņu āviyuëā­ āviyaŸap po­Ÿi­arkkāy na­maruntiŸ pēyi­ā­ - ce­Ÿu varuīkālam ā­ati­i varuntšl mummai taruīkāla millāy taëarntu....1481 oīki ulakaëanta uttama­āl nā­muka­āŸ pāīku peŸumukkaņ parama­āl - šīkuī kariyaëitta nšmiyāy kāõalām a­Ÿi aritumaŸŸēr kāõa atu....1482 kaņalkaņainta nāëutitta kārmška vaõõa aņalkaņanta nšmi aëippa - maņalavi×nta vāviyiëa vāricattē­ māõņālum mātava­š āvitaruī kaõņāy atu....1483 ammaruntai imme­umu­ ­āva­uma­ koõņaņaiyum vimmalo×i ke­Ÿu viëampuīkāl - pommaluŸa uttaravāy ni­Ÿēr olie×unta ētanãr tattuŸamš­ mšlun ta×aintu....1484 viõki×iya vanta vi­aiki×iya všŸuëëa maõki×iya veyyēr ma­aīki×iya - eõkarutum ātarattār uõmai aŸitaruvā­ ārtta­a­eõ påtaramu nšrāp puya­....1485 maŸku­Ÿat tēëā­ makavā­ ma×aitaņukkap poŸku­Ÿam šntum poruëšpēl - eŸku­Ÿam mā­uvā­ vantā­ makitalattu vā­porunta mã­ulā māmarunti­ veŸpu....1486 tšņaŸ kariya tirumarunti­ cevvipeŸum vāņai uŸalāl vara­paņaiyi­ - pãņa×intu meyka×al vãrar viŸalē ņe×untumoyttār poykalantēr šīkap pularntu....1487 iëaiyā­ e×untu paõivā­ai i­pam aëaiyār mārpi­ aõaiyā - viëaiyāta kāõņaŸ kariya kaëippe­ kaņaluŸaintā­ māõņakaikkār a­­ā­ maki×ntu....1488 va¤cakamum poyyum maŸamuī koņiyakolai ne¤cakamun tãmai niŸaiyo×ukkum - vi¤cumavarkku uõņēnal kālam uraikkuīkāl āīkoruvi viõņār kaņalvāy viraintu....1489 vā­avarum vā­uŸaiyum maīkaiyarum māmu­ivar ā­avaru nā­maŸaitšr antaõarum - mā­avarum tuëëi­ār aëëic corintār malmāri veëëavā ­anta mika....1490 āya po×util a­umā­ai emperumā­ tåya tirukkaõõãr coriyavš - nšyamoņun tākkaõaīku nēvat ta×uvi­ā­ ta­mārpa nēkki­ā­ palkā nu­ittu....1491 ma­­āŸ piŸantšm maņintš maŸupaņiyum ni­­āŸ piŸantē neŸiyuņaiyēy - e­­āŸ peŸappeŸuva ti­Ÿe­i­um pšraruëāy e­Ÿum iŸappeŸāy e­Ÿā­ i­itu....1492 vā­ēr va×utti maki×ntār palvā­araīkaë ā­ērkaë vā×tti aņipaõintār - kā­šyum māmaruntu målamiņai vaittiņuvā­ pēyi­ā­ tšmarutār a¤ca­aiyār cšy....1493 uëëuŸai aņņavaõaikkut tirumpa 6.19. māyā cãtaip paņalam iīkivvāŸu āka ikalarakka­ i­pamuŸa aīkiyaŸŸuī kātai aŸaikuvām - poīkum aëiyāņņum vāëkaõ arampaiyarkaë tammai kaëiyāņņaī kaõņā­ kaëittu....1494 uõņanaŸai mšlmšl uyaravš ēņarikkaõ toõņaik ka­ivāyt tuņiyiņaiyār - ceõņumulai paŸŸi­ār alkul paya­peŸavš kāma­aruë muŸŸi­ār ācai mutirntu....1495 cevinayakkuī collāl tiraëmulaiyaip paŸŸi avinayattāŸ tšruruvai āīkuc - cuvainayappak ku­Ÿuruvaik kāņņik kuŸumuŸuval koõņa­arpå ma­Ÿa­malar vāyāl maki×ntu....1496 kaëëāl e×unta kaëimayakkaī kātaluŸa uëëār mayalvāy uŸakkaikaë - vaëëārnta kāma apinayaīkaë kāņņavš kaõņiruntā­ påma­maka­ maka­cšy pēntu....1497 māttiraiyuī kāla vakaiyum pititupaņa vārttaiyuŸu perumpāõ māŸavš - cãrttavicu ni­Ÿanilai pšra ni­aivupēm vaõõamš ku­Ÿamulai ā­ār ku×aintu....1498 vāyviëarttuk kaõcivantu māŸupaņa māma×alai tēyviëarip pāņal cuvaiyåŸat - tåyamaõi mškalaiyum tā×kalaiyum me­kāl aņivaruņap pēkamār pē­Ÿār polintu....1499 kalaineki×ac caīkaī ka×alavš kāmar mulaineki×ak kaccu muŸiyat - talaineki×ā māmu­ivar ātiyarkkum vantu poņitta­avš kāmanãr veëëak kaņal....1500 itta­mai nēkki iruntā­ ceviyiņaiyš mattamuŸu tåtar va×aīkuraiyu - moyttatiŸal maŸkaņatti­ ārppum vayavarcilai nāõterippu muŸpaņavš kšņņā­ mu­intu....1501 kaëëuõņa uëëak kaëiyuī kayaŸkaõi­ār aëëuõņa pā­um akalavš - puëëuõņa kākē tarattiŸ kalantā­ karuniŸattē­ cškār maõiman tiram....1502 āīkava­ai nēkki aņalmāli e­­i­iyān tãīkaŸuna¤ cš­ait tiraëvāri - vāīkutirai viņņilamšl uyyum vitama­Ÿē všŸupaņak keņņatu­­āl e­Ÿā­ kiëarntu....1503 māmšru vukkum vaņapāl uŸumaruntai yāmš oruvar aŸiyavš - nāmštā­ kēņaŸ keëitēēr kēņarattāl ākumšŸ pãņi­i­iye­ collap peritu....1504 iŸantār piŸantār e­i­maŸaī koëvšlāy tiŸantā­vš Ÿeõõun tiŸamē - aŸantā­am uŸŸavaruk kuõņē uņalå­am umpari­uī kaŸŸi­inã e­­ē kalai....1505 cā­akiyai viņņavarta¤ ta¤came­ap paŸŸutiyšl cē­a karaiyoppš¤ cukamāka - ã­amaŸa vā×utumāl e­­a maņittuvāy kaõcivappa å×ittã ā­ā­ uruttu....1506 marāmaramš× ceŸŸuvaya vālita­ai māyttu virāvumaņal empiyaiyum vãņņip - parāvupuka× atta­aivel vāriv arakkarē aīkaiyile­ cattivaņi všlirukkat tā­....1507 tšro×ika cš­ait tiŸamo×ika tiõtiŸaŸpal kāro×ika vācik kaliyo×ika - cãruruvap po­­uruvap påvuruvap poŸpuruva naŸpuruva mi­­oruval uõņē veŸuttu....1508 e­Ÿarakka­ kåŸa ikalari šŸa­­avali o­Ÿarakka­ māmaka­um ētuvā­ - ni­Ÿuraippa e­­ē irāma­aiyav šņuņaiyā­ attiramun tu­Ÿātu kaõņāy tuõintu....1509 måvarē alla­ mu­aiyamaril yāmve­Ÿa tevarē alla­ tiŸamuņaiya - pāvala­ām vãņaõa­ār coŸŸa vi×upporuëš e­Ÿuraittā­ šņuņaiya tārā­ eņuttu....1510 o­­ār valiyar e­aruëaital åkkama­Ÿu ma­­ā valiyi­ valiyare­a - u­­āvēr māyai iyaŸŸi valantaruval e­Ÿaka­Ÿā­ cãyanikar āvā­ tiŸattu....1511 iīīa­am ãtāka iravicšy š×ulakum aīkaõ vayiŸŸil aņakkuvā­ - ceīkamalat tāëiŸai¤ci va¤ca­ ta­inakara¤ centa×alāŸ kēëuŸuttu me­Ÿā­ kuŸittu....1512 a­­atš yākave­a ampavaëa vāymalara ma­­um vayavā ­araccš­ai - tu­­uma×aŸ koëëikoņu nãëmatiluī kēpuramu maŸŸiņamum aëëiyeŸin ta­Ÿš aņaintu....1513 ma¤ce­avš a­par ma­aīkaëippa vantaruëvē­ ce¤carattāl venta tiraikkaņalpēl - i¤ciyuņa­ mantaõa¤cšr te­­ilaīkai vā­ararkaik koëëiyi­āl vento×inta tammā veņittu....1514 ittalaiyi­ uyttamaruntu etta­aiyē kāvatampēy vaittatakai uttama­um vantaņaintā­ - kaittamarar k域uva­ē e­Ÿa­uīka koõņalpēl ārttariyi­ mšŸŸicaivāy vantā­ viraintu....1515 mā­amuŸa vantava­u mā­purattu vāëarikkaõ cā­akiyi­ māya¤ camaittuņa­koõņu - å­akuvšl veīkaiyoņu mšvi viëampi­ā­ viõõiņaivā× puīkavarai ve­Ÿā­ porutu....1516 a×alpaŸŸum vāëoëi vāëaīkai nimirttuk ku×alpaŸŸi iīkivaëaik ko­Ÿu - ni×alpaŸŸun taõkuņaiyāl entai ta­akki×aippa ­a­maiye­Ÿā­ viõkaņintu ve­Ÿā­ vekuõņu....1517 takkatitu ve­Ÿun takāta tituve­Ÿu maikkaņalai oppāy vakuttaŸiyāy - vaikkaruīkaõ maīkaiyaraik kēŸal valiya­Ÿu vãrama­Ÿu ciīkavšŸu a­­āy ci­antu....1518 vā­avare­ collārēr māõi×aiyai nãcekuttāl tå­akuvšŸ kāëai cuņuto×ilã - tā­ati­āl nallaraīkaë u­­i naņuneŸiyai nāņi­aiyšŸ pullutinã e­Ÿā­ puka×....1519 e­Ÿiraīki meyyayarum šntalainēk kāvivaëai ko­Ÿo×ittal uõņš kuŸaivãra - i­Ÿš ayēttiyi­um eyti a­aivaraiyuī ko­Ÿu cuyšccaiyuņa­ mãëvale­Ÿā­ cå×ntu....1520 co­­a po×utāvi tuëaīkuvā­ mu­­arava­ a­­avaëai vāëāl arintaõiyār - po­­amainta puņpakamã tšŸiyumparp pēyi­ā­ uttaravāy uņpakamil lātā­ uruttu......1521 nakumpalaiyop pāëai na­ivā­il vãņņi nikumpalaiyiŸ pēyā­ neņiyē­ - akampalavāy všrttā­ uëaintā­ veŸuttā­ uyiraiye­ap pērttā­ tuyaram pularntu....1522 eõõi­ā­ eõõuva­a ellā iņarkkaņalil naõõi­ā­ āŸŸu nalaīkaruti - vaõõamaõi vaõõa­aikkaõ uŸŸā­ vaõaīkaŸiyā­ māõaņimšl maõõiņaiyš vã×ntā­ maruõņu....1523 e­­aiyuŸŸatu e­­ai iyampuke­a emperumā­ ta­­aiyotta celvat takaiyāëai - mi­­aiotta vāëāŸ tuõittā­av vallarakka­ mainta­e­Ÿā­ tēëāŸŸal olkā­ tuyarntu....1524 ceppiyavam mārutiyu¤ cittirattil uŸŸatutšrntu opparupal vãrarum uyirppaŸŸār - kuppuŸaccāy viõņaruvil vã×ntu veŸuttār uyire­avš aõņarum āīkuŸŸār ayarvu....1525 viõņilā­ māŸŸam veyarttilā­ mš­iyo­Ÿuī kaõņilā­ uëëaī karutilā­ - puõņarikam påttamaõi nãlavarai pēlvā­ po×ilš×uī kāttaëippā­ vanta kaņal....1526 maīkaiyāl vanta mayakkame­a vãņaõa­u¤ ceīkaiyāl teõõãr teëittumukam - paīkayattaõ kālvaruņak kaõtiŸantā­ kaņcevimšl pāŸkaņalta­ kālvaruņak kaõtuyiluī kār....1527 ayya­ ariyē­ amaršca­ tamperumā­ meyya­ irāma­ vi×ipåppa - ceyya mo×ikaõņu coŸŸā­ muta­māya mā­i­ va×ikaõņu coŸŸā­ vakuttu....1528 irakkame­pa tammā i­inampāl eytil arakkarpāl na­mai aëippšm - purakkavuëa ni­karuttai nãttu neņiyēy irunta­aiyšl e­karuttu muŸŸum i­i....1529 aŸattāl aŸiyum amararāl maŸŸēr tiŸattāl namakkāvatu e­­ē - maŸattā­a viŸŸo×ilā­ måvulakum vento×iyac ceytume­Ÿā­ maŸŸo×ilum vallā­ vakuttu....1530 iëaiyā­ iyampa ericuņarē­ mainta­ vaëaiyā matililaīkai ma­­aik - kaëaiyātu mārpiŸ kutittumyām vammi­ē ve­Ÿuraittā­ kāruŸŸa tãpēŸ ka­a­Ÿu....1531 appo×utu coŸŸā­ a­umā­ ayēttiyi­mšŸ tuppuŸavš ce­Ÿavoru cåņciyi­aip - poŸka­akak ku­ŸuŸa×eõ tēëum koņiyšŸu mukkaõõum i­Ÿiyivaõ vantāl eņuttu....1532 tiõtiŸalā­ kåŸat tiruvāëa­ tšmpiyuëam maõņu tuyarvāy varuntavš - kaõņi­inã uëëam varuntšl uraippakkšë e­Ÿuraippā­ teëëaŸivāl vãņaõa­un tšrntu....1533 patti­iyait teyvap patumi­iyaip pāvaiyarkaë uttamiyait tãõņi oŸuppa­šl - muttalamum vā×umš i­­amaŸam vaikumš aõņamelām pē×umš kaõņāy pularntu....1534 ãīkiruntu vāņutali­ yā­špēy šnti×aiyār pāīkaņaintu vā×um paricuõarntu - tšīkumaŸait toõņuruva mā­a cuyampš varuvale­a vaõņuruvāyc ce­Ÿā­av vā­....1535 kaõņa­a­ta­ kaõõāl kamala ca­atta­oņiv aõņamelām 㭟a aõiyāëaik - koõņaaiyam pēkki­ā­ āņip puka×ntā­ putunaŸavan tškki­ā­ e­­ac ciŸantu....1536 všëvik kiriya viŸakum u×upaņaiyuī kēëuŸ Ÿaņaiyuī kuŸikaõņā­ - āëuŸŸa ayya­aņi tā×ntā­ aŸinta­ave lāmuraittā­ veyya irākkatartam všntu....1537 makamuņippā­ e­­il vayamaņaiya vallār aka­ilattil uõņē aŸiyi­ - mikutiŸattuc cš­ai yoņum citaikkavaruë e­Ÿuraippa mā­ava­na­ Ÿe­Ÿā­ matittu....1538 a­pa­ iëaiyē­ aruëmā mukanēkki e­pakarva tuõņi­akkiīku šŸŸaceru - va­paŸintu tãyē­aik ko­Ÿaņaika ve­Ÿā­ ce×uīkamala vāyē­ ulakaëanta māl....1539 maŸŸum pakarntā­ vara­muŸaiyš māyavi­ai uŸŸa ceruvi­ upāyamelāī - koŸŸamuŸun tšvāti tšva­ tiruccilaiyuī kaikoņuttā­ måvā mu×umā mutal....1540 pāõi viraivi­ paņiyaëakkum palpaka×it tåõiyumval lāõmaic cuņāriyunta­ - tēõivanta kaiyāŸ Ÿa×uvi aëittā­ kayalukaëu¤ ceyyāŸŸu nāņa­ terintu....1541 nilamvanta cãrtti neņiyē­ait tā×ntu valamvantu pēŸŸi matiyāc - calamvanta vãraroņu ce­Ÿā­ viëaric curumpumural šrulavu tārā­ e×untu...1542 veëëak karumpuõari mš­mšl iraitte×untu paëëattiŸ pāyki­Ÿa pā­maiye­a - uëëattil åkkamoņu¤ ceõŸārav o­­ār uŸaiviņattu mākkariyai oppār vaëaintu....1543 kariparitšr āëik kaņalāl vaëaittu viritarumoë nšmi viyåkam - niraivakutta cš­aita­aik kaõņu ceyirttār tiŸamuņaiya vā­aramām vãrar malaintu....1544 viŸkoõņum va¤ca vi­aikoõņum veyya­avā¤ coŸkoõņum všli­ tokaikoõņu - maŸkoõņum vāëkoõņun tãya va×ikoõņum vallarakkar kēëkoõņu mšŸŸār kuŸittu....1545 pa­­akattāl vālāŸ paruīkarattāŸ pāravalip pa­­akattāŸ kālāŸ paņartaruvāŸ - pa­­akanšr maŸkaņattār naŸkaņattu vā­uruva nãttutitta maŸkaņattār š­Ÿār malaintu....1546 aīkamalai uŸŸa arakkar aŸakkaŸutta aīkamalai aīkam alaiyākavš - aīkamalai vampulavuī kētai maõantē­ apirāma­ tampi toņuttā­ caram....1547 vālaŸukkum nãõņa vayiŸaŸukku māvi­atti­ kālaŸukkum vālkai katuppaŸukku - mšliņattu pukkavarai akkaõattup poŸpa×iya mikkiyaŸŸu¤ cakkarattai otta caram....1548 ā­ai paritšrum aņiyāëu muŸŸumuëa cš­aiyoņu všëvi ceyu¤caņaīkum - ā­atelām iŸŸatukaõņu iŸŸēe­ cšvakame­ Ÿā­uruttā­ koŸŸamuŸum vallarakkar kē­....1549 ma­­iņņa všëvi vakaiyum maŸaiyoliyum mu­­iņņa všŸkai muraõpaņaiyun - te­­iņņa taõņār iëaiyā­ carattāl tuõipaņutal kaõņā­ a­umā­ kaëittu....1550 cš­ai a×iyat tikaittā­aic ceyvšëvi mā­a ma×iya maruõņā­ai - å­attu irāvaõiyai eyti icaittā­ e­aiyāë purāta­a­ām mārutimu­ pēntu....1551 yā­etirntu všõņa avaimatiyātu e­­etirš cā­akiyaik ko­Ÿuraiyun tantapaņi - mā­a virataneŸi påõņa vi×untava­ām eīkaë parata­aive­ Ÿãrē paņarntu....1552 maŸŸitelā niŸka valiyēyem ma­­arpirā­ koŸŸamuŸun tampiyaraik ko­Ÿuyirkoõņu - iŸŸaineņu všëvi muņitta vi­aiyš perite­Ÿā­ tēëvaliyai uŸŸā­ tokuttu....1553 nãrē irāvaõiyār nãrēco­ māŸātãr nãrē aya­paņaimu­ nšrnteytãr - nãrētā­ i­ŸiŸakka vallãr i­iyantē e­Ÿicaittā­ te­Ÿicaittš va­­ā­ cirittu....1554 coŸpaņaiyāl māyat to×ilāŸ cuņucarattāl viŸpaņaiyāl māõņu vi­aiyi×antãr - aŸpaņaiyum māmaruntāl uyvãr valiyãrkāõ e­Ÿuraittā­ māmaruppoë mārpā­ maka­....1555 e­Ÿava­mšŸ kā­matalai šŸuņaiyā ­āme­avš ku­Ÿo­Ÿu tāīkik kuŸittšva - ni­Ÿata­aip pa­­ãŸš yākap paņutti­ā­ palkaõaiyāl ve­­ãrmai yuŸŸā­ vekuõņu....1556 maŸŸoruku­ Ÿšntāmu­ mārutimšl va¤camuëā­ puŸŸarava vāëi pukaintšvac - ceŸŸamoņu ni­Ÿayarntā­ maŸŸēr nilaiye­­ā nãõilattiŸ po­Ÿi­ār pē­Ÿār pularntu....1557 ittakaimai kaõņā­ iëaiyē­ i­iayartal uttamama­ Ÿe­­a uëattutippac - cittirattiõ villoņu¤ ce­Ÿā­av všlaivāy vantuni­Ÿā­ mallāņum vāyu maka­....1558 a­Ÿava­mšl aiya­ aruõāmpuya aņivaittu o­Ÿala palkēņi uņalvāëi - ve­Ÿiye­a viņņā­ arakka­ vekuõņā­av ampa­aittum aņņā­ kaõaiyāl aŸuttu....1559 āyiramai āyirampal āyirappat āyiraīkēl šye­ummu­ šva ikalarakka­ - nāyaka­um akkaõaikaë koõņš aŸuttā­av ampa­aittum takkate­a vā­ērkaë tām....1560 evvamarar evvacurar ivvamarcey tāre­avš avvamarar štta aņalvãrar - kaivaëaitta viŸŸoņutta paŸpal vita¤cšr vicikaīkaë muŸŸuraikka lāmē muņivu....1561 vā­elām vā­a varampelām vāriyilvā× mã­elām š­Ÿu vi­aiyi×antēr - å­elām vāëiyš yāka malaintār vayamukattu mãëiyš a­­ār vekuõņu....1562 aiyaintu vempaka×i āriya­po­ mš­iyi­mšl poyyuņaiyā­ šva puricarattāl - veyyaneņun tšra×ittā­ kaõņu tiŸaŸpaka×i pattuyarviõ åra×ittā­ viņņā­ uruttu....1563 appaka×i mattakamšl ākavayarntu uëteëintā­ ippaka×ikā ve­aviņ ņšvi­ā­ - tuppuņaiya va­kavacat tuõõu×aintu mārpuruva vāņņamuŸŸā­ ma­karuõai illā­ maruõņu....1564 icikappaņai mutalā eõõariya va­mai vicikattoņai arakka­ viņņā­ - vaciyattu villār neņiyamaka mšrupēl vā­avaikaë ellān taņuttā­ etirntu....1565 ā×ik ka­alituvē e­Ÿamarar a¤caveyyē­ pā×ip piramap paņaiyšva - vā×ik katirvšŸ kumara­ kaõittā­ karuti atuvš toņuppa­e­a āyntu....1566 māmaŸaiyuī kāõā malarmakaëkē­ āõaiyitu cšmamuŸuka ceka talaīkaë - nāmamuŸu appaņaiyum māyka avaŸcārā tākave­ac ceppi­ā­ viņņā­ terintu....1567 vimittiraiyār vaiyam viëaīkiņavš vanta cumittiraicšy švun toņaiyāl - amittira­ey veyya neņuīkamala všta­ paņaiya×inta aiyamaŸap poypēl avaõ....1568 tãyē­ paņaimāyac cšyē­ paņaiyeīkun tãyēņa vaŸŸa tiŸanterintā­ - mãyēņum va­kaõaiyāl ta­vacamš yākki­ā­ vā­avarkaë ma­kaëippa vãra­ matittu....1569 vãrark kariyatita­ mšluõņē e­Ÿupuka×ntu šruŸŸa viõõēr iyampavš - cãruŸŸa ko­Ÿaiyantār všõik koņiyšŸ Ÿuņaiyapirā­ a­Ÿuraippā­ ellām aŸintu....1570 naranā raõariruvar nāmva×ut taŸkotta parama­ār e­Ÿum pa×aiyēr - varamā­a ellā uņaiyēr ivarkkumš lāyoruvar illātār kaõņãr ivar....1571 mš­ā ematu kuŸaikšņņu veyyavarai vā­āëa vaippā­ varumperiyēr - tš­ārun taõteriyal tāruņaiyãr cāŸŸuvate­ āīkava­cãr kaõņaŸitãr e­Ÿā­ kaõittu....1572 pāņņaëikaë måcumpa­i malarē­ pāypaka×i mãņņi­amai kaõņu vekuõņā­pi­ - vāņņamuŸa māyē­ paka×i viņuttā­ maõimalaimšŸ tãyēriŸ tãyē­ ci­antu....1573 kaiyā yiramilakak kālāyiran tulaīka meyyā yiramum virintēīka - neyyāņum aimpaņaika ëēņum aņaivatukaõ ņāīkimaiyēr e­puruka nontār iruntu....1574 māŸŸuvatev vāŸuta­ai māyē­ paņaiye­avāīku šŸŸa viëaiyē­ etircellat - tēŸŸiyetir mã­valaīkoõ ņškumaka mšruvi­aic cå×ntate­at tā­valaīkoõņu škiyatu cārntu....1575 kaõņā­av veyyē­ kaõittā­ik kāvala­š paõņāya vštap pa×amporuëe­Ÿu - eõtāvum målappaņai o×iya muppurattaic cuņņapirā­ cålappaņai toņuttā­ toņņu....1576 všrttāri maiyēr verukkoõņār ve¤ceruvil ārttācai eīkum atiravš - pērttāmap pāriņamum pšyum parantuvarap pukkatuvš pāriņaīkoë ëātap paņai....1577 appaņaiyaiap paņaiviņņu appaņaiyat tuppi­mēņu oppariya muttār uyarnāņa­ - ceppariya māmaŸaiyu nallaŸamum vā­avaruī kaõņuvappak kēmuŸaiyš aņņā­ kuŸittu....1578 eõõu muŸaiyš ikalkaņattal ãīkarite­Ÿu uõõum ka­alpēl uruttetirš - naõõuciŸu tātaimuka nēkkic calittā­ caliyāta kētaivari villā­ kotittu....1579 ve¤ceruvil a¤ci viëitali­um mā­iņavar ta¤camš vaõmaie­ac cāruvāy - i¤cinakar uŸŸēīkaë ellām oruīkaviya nãyiruntu maŸŸāëa vēvu­ ma­am....1580 pa×ikka¤ci u­­aip paka×i­ā­ māyppal o×ikki­Ÿa tuëëa oruvā - i×ittakaimai u­­ātu mā­iņarai uŸŸa­ainã kaŸŸavitam e­­š ariyata­Ÿē ãīku....1581 piņikki­Ÿa māyap perumpiõak kaŸŸārpēl naņikki­Ÿāy cuŸŸa naliya - vaņikki­Ÿa te­­ilaīkaic celvam peŸukiŸpā­ tšrnte­­a mu­­urantu coŸŸā­ mu­intu....1582 poyyilš­ māyap puraiyilš­ puõõiyamum meyyuraiyu millā vumaiveŸuttu - maiyaŸucãr aiya­aņi vã×ntu aņaikkalamuŸ Ÿš­ita­āl veyyapuka ×uõņē viëampu....1583 kaŸpuk kaõimaõiyaik kācilā vā­maõiyaip poŸpuk kaõimaõiyš pēlvāëai - naŸkamalap påvaiyaraip po­­aip pola­koņiyaip påvaivaõõa­ tšviyarai vaittā­ ciŸai....1584 akkoņiya pāvi aņāta­acey tā­e­avš pukka­a­mey vā×viŸ poruntavš - takkati­i uīkaņ karunakarš e­­au­ai māyppale­ap puīkamo­Ÿu viņņā­ pukaintu....1585 appaka×iyaip paka×i o­Ÿāl aŸutta­a­e¤ ceppariya celvat tirunāņa­ - ippo×utš všŸpaņaiyāl māykave­a viņņā­av všŸpaņaiviõ pāŸpaņavš aņņā­ pakaittu....1586 mā­amilā­ va¤ca ma­aīkoõņu vãņaõa­un tā­a maõivayirat taõņata­āl - š­aiyava­ pākēņu vāci paņutti­ā­ paõõavarta¤ cškēņa uëëa¤ ci­antu....1587 āīkavarmšl āyiram ampākki­ā­ akkaõattš ãīkuŸutal evva me­ave×untā­ - pāīkuŸuviõ pukkatupēŸ pukkā­ puka×uŸuta­ tātaita­pāŸ maikkariyai oppā­ maŸaintu....1588 āvi i×attal arita­Ÿē a­pi­āl vš×vi i×antu vi­aiyi×antu - mšvaritāy uŸŸa­aiyē e­Ÿā­ uņaŸkuŸikaõ umpamurai veŸŸiyuŸa ve­Ÿā­ vekuõņu....1589 pārtantā­ tanta paņaiyum paņarcaņaikku nãrtantā­ tanta neņumpaņaiyuī - kārtanta vaõõattā­ ācukamum māŸŸi­ā­ mā­iņare­Ÿu eõõattā­ uõņē i­i....1590 untik kamalattu oruva­ ta­ivāëi vantittava­ai vala¤ ceyumš­ - maintuŸŸā­ kaņņuŸumoõ vãraī kaõikkaritu kārikaiyai viņņiņuka ve­Ÿā­ viraintu....1591 viņņārum āvi viņātārum ippakaiyai aņņārum vākai aëippare­ak - kaņņāõmai šŸa­aiyāy eõõi iruntšni­ Ÿe­valikoõņu åŸupaņa velvš­ uruttu....1592 tšvaraiyum ve­Ÿu ticaikkariyai ve­Ÿoruna­ måvaraiyum ve­Ÿš­ muņiyātš­ - mšvariya mā­iņarait tā×ntu varampeŸutal uõņukolē mã­vi×iyai mu­­š viņuttu....1593 allum pakalum amararaimu­ ve­Ÿapuka× colli maruīkuŸŸu tuņiyāraip - pullinita nāëka×itti yā­pēy nararāvi uõpa­e­Ÿā­ kēëvalippa ni­Ÿā­ kotittu....1594 ve¤ceruviŸ pukki­iyā­ mãõņuŸuva ­e­Ÿicaiyš­ a¤ci­š­ i­Ÿu­mšl ācaiyāŸ - ta¤camilš­ kåŸumo×i na­Ÿe­avš koëkanã kēvšyā­ nãŸupaņuvš ­šl i­i....1595 e­ŸiŸai¤cip poŸŸšr mšlšŸi­ā­ šttimaiyēr a­Ÿaëitta palpaņaikoõņu aintaruvi - ni­Ÿirappērkku ellām aëittā­ irunitiyam eõõariya vallāõmai tãrvā­ malaintu....1596 ekkāla ni­­ai etirvšm e­aviraīkip pukkār makaëir pulampavš - kaikkāla villēņu ce­Ÿā­ vitipiņari untavantē kallā­a tēëā­ kaëam....1597 viõõaņaintā­ e­Ÿiëaiyē­ me­ēkki vilvaëaittuk kaõõimaiyā­ eõõaī karutuīkāl - maõõiņaiyil pšraravam oppā­ piŸaīkiyapoŸ cillineņun tšraravaī kšņņā­ cevi....1598 āņaŸ puraviyēr āyiraīkoõ ņārppatunaŸ pāņa­maõi koõņatumeyp pāņuŸŸa - tãņaŸŸatu evvulaku¤ celvatupaõņu intira­pāŸ koõņatupå¤ cevvimali poŸcikarat tšr....1599 teõtiraicel vaīkame­at tšrutal kaõņiëaiyē­ kaõņaka­ai āvi kaņinti­­š - aõņartuyar māŸŸuvale­(Ÿu) eõņicaiyum vāëi ma×aipo×intā­ k域uva­u¤ cērak kotittu....1600 eõticaiyum ve­Ÿa irāvaõa­cš yš×kaņalum moõņu coriyum mukilšpēl - aõņarpirā­ ceīkēl viëaīkac cilaiyeņutta cšvaka­mšl veīkēl po×intā­ viraintu....1601 po­­otta mš­ip purāta­a­ap pērvãra­ ve­­otta āvam vi×appurintu - mu­­otta tšrppāka­Ÿa­ ta­ciramuī koytā­ ce×u¤cilaiyāl ārppāka vā­ēr aŸintu....1602 pāypuravi tåõņip paŸittuņalār va­paka×i ēyvi­ ma×aipēl urutteytā­ - cāyvilvalat ta­maiyā­ va­mait taŸukaõõā­ cāŸŸumava­ vi­maiyār colvār virittu....1603 teyvak kaõaitoņuttut tšra×iyātu e­­ani­aintu eyvittu akattāl imaippo×util - moyvaitta acci­ēņu ā×i akaŸŸi­ā­ antaõarkai uccimšŸ koëvā­ uruttu....1604 maŸŸi­iye­ ammā vayavāë arakka­umviõ uŸŸa­a­Ÿa­ āvita­ai ēmpuvā­ - ceŸŸamaŸa mu­paravi yā­Ÿa tarumålamaŸa vã×po×utu va­paŸavai yšpēl maruõņu....1605 tā­peŸŸa māyat ta­ivalattāŸ cāŸŸariya vā­peŸŸa teyva varanta­­āl - å­peŸŸa vi­māri yēņum vi­aiyuņaiyā­ veyyaneņuī ka­māri peytā­ kaņuttu....1606 mutturukkoë catturukka­ mu­­ē­ mu­intaņalcey puttaravai ottavoru puīkamatāl - ittaraimšl mallāņu tēëā­ maõikkarattaik koyta­a­kai villēņu vã×a viraintu....1607 cellāëa­ intira­aic cšõiņattu ve­Ÿavari­ vallāëa­ ta­kai varicilaiyēņu - ellām taraivi×unta aivāyt ta­inākaī kavvum piŸaivi×unta e­­ap piŸa×ntu....1608 kaiyaŸŸēm āvati­ik kāõēm e­akkata×ntu poyyuŸŸa ceykaip pula­uņaiyā­ - vaiyuŸŸa cålap paņaiyēņun tē­Ÿi­ā­ tēŸŸariya målap paņaiyuņaiyā­ mu­....1609 uõmaiyā­ målat toruva­ irāma­e­um vaõmaiyē­ e­­il vayaīkiva­ait - tiõmaiyoņuī kēŸinã e­Ÿuorukāl kētteytā­ kēka­akai vãŸucšr nāņa­ viraintu....1610 ērā×i e­­a uņaiyā­ ayilmukakkēl kārā×i a­­a karuniŸattē­ - tārā×i va­talaiyaik koytu malartåva vā­uŸaivš ce­Ÿatuvš viõmšŸ tika×ntu....1611 centa×arkaõ õēņu¤ ciŸantamaõik ku¤ciyoņum intiravi yēņum iru¤cuņarcšr - antarattu mšŸkēëi­ maõņalaīkã× vã×ntate­a vã×ttatantak kārkkēëa­ uttamāī kam....1612. tāëi­ taëaiyun ta­ippācattu ārttaneņun tēëi­ cuvaņun tolaintati­i - nãëume×iŸ po­muņiyil oīkip polivš­ e­appuka­Ÿā­ ma­muņiyār vā­avarkē mā­...1613 talaikaõņār vāëarakkar tammuyiraip pšõi nilaikaõņār åriņattu ni­Ÿār - malaikaõņa tiõpuyattem mārutimšŸ ce­Ÿā­ cilaiyiëaiyē­ maõkaëippac ce­Ÿā­ maki×ntu....1614 vāri kaņaintamutam vā­ērk kaëittava­cšy kāri ikalē­ karuntalaikoõņu - ārkaliyi­ muŸŸåcu cella aņaintā­ mutircilaiyē­ poŸŸåcā­ pātam puka×ntu....1615 ta­­aiyš nēkkum tamaršpēl tā­irunta po­­aiyš nēkkum puyava­aiyā­ - ta­­etirš kaõņā­ak kaõņaka­aik kāla­år šŸŸivayaī koõņā­ varavu kuŸittu....1616 talaiyiŸai vaitta­pil ta­caraõan tā×um malaiya­aiya tēëā­ai māyē­ - alaiyaruëcšr ne¤cēņu pulli­ā­ nãëamariŸ paņņace×u¤ ce¤cēri pāyat tika×ntu....1617 ve¤ciŸaiyi­ ni­Ÿum viņuvittš­ āva­i­i a¤coŸ kiëavi aruntatiyai - ta¤camuŸum vā­avarum antaõarum vā×nta­are­ Ÿuëmaki×ntā­ mā­iņaril vanta tirumāl....1618 uëëuŸai aņņavaõaikkut tirumpa 6.20. paņaik kāņcip paņalam ce¤cēri veëëat tiraiorãit tiõka×alkaë ne¤coņu ni­Ÿu nilaimāŸa - e¤cāta na­­akaram pukku naņuīkuvār nāppularntu ma­­ava­aik kaõņār maruõņu....1619 attåtar āõņakaini­ āõmaip perumputalva­ eyttāvic ce­Ÿā­ e­appukala - neyttāma vāëkoõņu vãci­ā­ va­kulattuk kellāmēr kēëkoõņā­ tãyil kotittu....1620 paruntu mati­i×alum pēlpāņum pāņal viruntutavi ni­Ÿa maņami­­ār - iruntaiņam eīīa­ē e­­a irintā­ ikalarakka­ poīkiyaveī kēpam pora....1621 a×utā­ ayarntā­ ayirttā­ akattai u×utā­ uëaittā­ uyirttā­ - pa×utāya ēviyampēl ā­ā­ uŸuntåtar tāmuraitta māviņattai uõņā­ maruõņu....1622 cakkarattai uŸŸā­ calatarattā­ cāŸŸiyavan takkarattā­ āti amararku×ām - pukki­inam årmšl ulāvuvarš e­Ÿā­ uëaintuëaintu kārmšlu ni­Ÿā­ kacintu....1623 ayya­š eīkaë arumait turaiyšyā­ uyva­ē āvi u­aippirintu - vaiyamicai e­Ÿuraittuc ce­Ÿā­ ikaŸkurutip pšrāŸu ce­Ÿulavum pērkkaëattš tšrntu....1624 vā­ar cilaita×uvum mānãla mālvaraiyi­ mā­ak karumška maõņalattiŸ - tā­attš vã×ntata­ik kaiyi­aiyum mš­iyaiyuī kaõņuëaintā­ ā×nta tuyarattēņu a×utu....1625 talaiyilā ākkai ta­aikkaõņā­ calittā­ malaiyi­mšl vã×nta malaipēl - nilaiyiņattu mainta­mšl vã×ntu maŸuki­ā­ vācanaŸuī kontulān tārā­ ku×aintu....1626 antarattu vā­ēr a×utār arampaiyarum nonta×utār kālame­a nēvuŸŸār - tantira¤cšr pu­­ariyum pšyum pulampiyatu pērarakkar ma­­a×uta kālai maruõņu....1627 ekkālu­ cevvi e×i­mukattaik kāõuvatu takkēr puka×un ta­išŸš - maikkā­a māmukilš pēlvāyal vā­anāņu uŸŸāyē šmamuŸa aiyā i­itu....1628 evvev ulakil aņaintālum e­­aracš avvav ulakēr arumpakaiyš - kavvaiyaŸa eīkiruntāy e­ceytāy e­Ÿu a×utā­šmuŸavš kaīkul pēlvā­ kacintu....1629 e­Ÿiraīki šīki eņuttumaka­ ākkaita­ai ku­Ÿanikar māņak kulampukuntā­ - ce­Ÿuticai eņņum kulakkarikaë eņņum ikalaravam eņņumve­ Ÿiņņā­ i­aintu....1630 koīkaimšl kaipuņaittuk koõņaŸ ku×alcēra paiīka×alkaë ka­Ÿap pataitturuki - aīkaõ kaya­peŸŸa kāvimalark kaõcēra vantāë maya­peŸŸa celva maõi....1631 intumuŸi e­Ÿu iraõņucilai yēņiyaīka vantavoru mi­pēla mainta­mšl - antiraīki vã×ntāë ku×aintāë veŸuttāë mikavuëaittāë ā×ntāë tuyarattu ari....1632 mu­­appār ellām muņintālu nãmuņiyāy e­­appārttu uëëam maki×veytuvš­ - ce­­iyilā ākkaiyuīkaõņu antē a¤aruŸuvā­ å×vi­aiyun tākkiyatš e­pāë taëarntu....1633 veŸŸik korunã viraintiraõņu kēëarimā paŸŸik koõarntu pakaimåņņi - muŸŸili­kaõ cāŸŸariya celvar tava×paruvattu āņņayarni­ āŸŸa­ maŸantuyva­ē yā­....1634 tšīkutalaic celvac ciŸuparuvat tampuliyai ãīkuŸuka e­­a irukarattup - påīkalaiyēņu uŸŸā­ai šnti ulāvuvaõa me­­irukaõ eŸŸē vaŸivatu i­i....1635 yāmvaõaīkaŸ kotta amarar ku×āmellām tāmvaõaīkat teyvat ta­iccilaiyāl - tš­maõa¤cšr mantāra mālaipu­ai vācava­ai ve­Ÿaceya maintāvu­ai maŸavš­ mā×ntu....1636 e­Ÿiraīki šīki irukaõ nãrāviyuka ku­Ÿa mulaiyāë ku×aitaralkaõņu - i­Ÿitelām cā­akiyāl vanta ta­ittuyara me­Ÿe×untā­ å­aruvāë koõņā­ uruttu....1637 e×untuivaëta­ āvi iŸutiyuŸa i­­š u×unturuëmu­ e­Ÿumu­in tēņak - ka×intu takā ta­aceyvāy nãe­avaņi yiŸtā×ntu makētara­u¤ colvā­ vaņittu....1638 eņņut ticaiyi­ iruntakari veõmaruppu veņņip puka×paņaitta veëvāëāl - vaņņamulaip peõõaracaik ko­Ÿu perumpa×inã cåņutiyē naõõalarkai koņņa nakaittu....1639 muntuŸŸa måvā mu×umalarē­ ta­marapu vantuŸŸā­ vā×i maŸaivallā­ - intuŸŸa na­­utalaik ko­Ÿā­ e­anakaippar nākattš mu­­u­akkut tēŸŸār mo×intu....1640 e­Ÿuraippa na­Ÿe­Ÿu eņuttavāë āīkeŸintā­ ku­Ÿamaõi māņak kulakkēyil - ce­Ÿaõaimšl vãŸiruntā­ š×ulakum veõkuņaik kã×āõņaperum māŸŸal uņaiyā­ ayarntu....1641 šõivaru me­maka­ai i­­š iruntayilat tēõi vaëarttuke­ac coŸŸiruppa - āõaikoņu pukkaneņun tåtar pukuntār pola­ka×alā­ pakkani­Ÿu coŸŸār paõintu....1642 ettikkum uëëa ikalarakkar ãõņiyuëār neyttakka cēti nimirvšlāy - moyttakka u­­år iņampētātu åīkunã kāõņiye­Ÿār mi­­ur eyiŸŸār viraintu....1643 maka­iŸanta attuyaram māŸa makiךŸak kaka­aņainta cš­ai ta­aikkaõņā­ - aka­aņainta teõņiraiyēr š×um oruva×iyš cšrntatukol viõņuraippãr e­Ÿā­ viyantu....1644 tā­avartam yākan ta­iŸpiŸantār tāmaneņun tā­avarai ve­Ÿu tarukkuŸŸār - tā­amalai mēkattēņu uõpār mu­intu×iyi­ mårineņu¤ cākattã vattarivar tām....1645 avarkucaiyi­ tãvattu amarntēr ariya pavamu×utu¤ ceytu payi­Ÿēr - puva­am ulavippšr uŸŸa uyarvaraīkaë uëëār ilavattã vattar ivar....1646 aõŸiŸŸã uŸŸēr avarpavaëat tãvuŸaivēr ma­Ÿa­ malaiyat tiņaivativēr - ce­ŸaŸiyā puņkarat tãvuŸŸēr puka×iŸalit tãvuraivēr ikkaõ uŸuvār iraintu....1647 kāla­aiyum ve­Ÿu kaõittārperu¤ cålamuëār āla ma­aiya aņaltiŸattār - cãlamoņu na­­aŸamu nallaruëu nā­maŸaiyi­ nallo×ukkum ti­Ÿu vaëarntār ci­antu....1648 eõõåvatu tãmai iyaŸŸuvatu va­kolaikaë uõõuvatu kaëëēņu uyarnararå­ - naõõalarāyk koëëuvatu vā­avaraik kåŸuīkāl allo×ukkam viëëuvatu kāma veŸi....1649 ā×i vaŸaëak kuņippār atuva­Ÿi š×u malaiyum eņuppārmšl - å×ineņuī kāŸŸe­avš celvār ka­alpēl urutte×uvar māŸŸalaruk ka¤cār ma­am....1650 ittirattar icceyalar ittakaiyar ippeyarar ittarattar e­­a iyalicaiyār - muttami×i­ naŸŸuŸaikaë tšrtarunal nāvalarum collaritu maŸŸitu e­Ÿār matittu....1651 ittakaiya cš­aiitaŸku ellaieva­ e­Ÿuraippa ottaveëëam ērā yiramuņaiya - uttama­š målamāt tā­aiyitu mu­­utinã e­Ÿuraittā­ ālampēl meyyuņaiyār āīku....1652 nãõņaperu¤ cš­ai neņuntalaivar tammaiyi­­š ãõņa×aitti e­­a icaintški - āõņaõaintu collutalum vantu to×utār toņukaņali­ ellaiyilā vãrar e×untu....1653 vantaņiyil tā×nta vayavaraitta­ māņaõaimšl muntiruttic collum muŸaimo×intu - nuntamatu makkaëumaŸ Ÿērum valiyarē ve­Ÿuraittā­ tikka­aittum ve­Ÿā­ terintu....1654 pšyirukkum ãmap pirā­aruëār tiõpuyattu nãyirukkac celva niŸaintirukka - āyum varamirukka eõõuīkāl maŸŸēr kuŸaiyuõņē uramirukkum všluņaiyāy åīku....1655 ni­ma­am všŸāka neņuntamarum i­­aluŸaŸku e­målam e­­a irāvaõa­um - po­målam uŸŸatuvum mā­iņavar åkkamunta­ cš­aivaëa¤ ceŸŸatuvum coŸŸā­ tikaittu....1656 na­Ÿu namatåkka nararkolē nākaraiyum ve­Ÿavaraik ko­Ÿu virutuŸŸār - e­Ÿuraippa va­­iye­pā­ nēkkiyanta mā­iņavar åkkame­ pa­­utinã e­Ÿā­ parintu....1657 appo×utu māliyavā­ āŸŸaluņai yāyaritu epporuëuõ ņāīkavarukku š×ulakil - tuppuņaiyā­ e­Ÿuraikkum vāli eŸu×mārpa kampiëantu ko­Ÿuyirait ti­Ÿatoru kēl....1658 viŸkara­ai ātiyarai vãņņiyaŸum veŸpe­avš coŸkara­ai nãņņit toņarpiŸainšr - paŸkavanta­ viõõulaka¤ cšra viņuttatuvum všriyantārk kaõõapirā­ villo­Ÿš kāõ....1659 å×iya­al a­­a orukaõaiyāl ventatorš× ā×iye­a nãvir aŸintilirē - pā×iyā­ vārntata­it teyva varicilaiya­ ŸiŸŸavoli tšrntilavē uīkaë cevi....1660 maŸŸi­ie­ ammāēr vā­aramvantu ivvilaīkai uŸŸavarai vãņņi oruīkaviya - muŸŸerivaittu akka­uņal tšya araittuvari āmkaņaltāyp pukkatuvš kaõņãr porutu....1661 aëavaŸiyā ā×ik kaõai amaittataiyā viëaiyaŸivē mukku viyappa­Ÿu - uëavaŸintu všõņuva­a nalkum viya­maruntu koõņimpar mãõņatuvš a­Ÿē viyappu....1662 itta­aiyu¤ cãtai e×ilāl viëaintati­i attuvare¤ ceykai aŸintila­e­Ÿu - uyttatiŸa­ māliyavā­ colla vaņittuõarntu va­­iye­um ālama­ā­ colvā­ avaõ....1663 etta­aiyē cš­aiveëëa ãõņiŸappa š­ŸuporaŸku uyttuõarā te­­ai uraittiye­a - ittalaiyil nāõtaņuppa ni­Ÿš­ narartammšl naŸŸārāy ãõņuporaŸ ke­Ÿā­ eņuttu....1664 e­Ÿuraippa va­­i e×untavarai ippo×utš ko­Ÿu­akku vākai koņuppale­a - va­tiŸalcšr ā­aipari māvoņukāl āëiratam ātineņu¤ cš­aiyoņu¤ ce­Ÿā­ ceŸintu....1665 uëëuŸai aņņavaõaikkut tirumpa 6.21. målapalam vataip paņalam kālapalam untak kaņukkaõņa­ veŸpeņuttē­ målapalam munta muņukkiyš - nãlamukil peŸŸatiru mš­ip pirā­aruëār cš­aiyi­mš­ maŸŸorticaic ce­Ÿā­ vayirttu....1666 cempoŸ parāka¤ ceŸiyalaīkal tiõpuyattar umparp parākam uŸanaņappār - kampamata mālyā­ai āyira¤cšr va­maiyi­ār vāëaravam pēlvār uyirppār pukaintu....1667 aravattiõ kaccuņaiyār aīka malaipoīkum aravac cilampar aŸukāl - viravittš­ maņņārnta mālai vayamārpar vāëvayirak kaņņārnta tēëuņaiyār kaë....1668 malliņņa valvilaīkum vā­iņņa mālvaraiyum palliņņa tukkum paciyuņaiyār - alliņņa ne¤cattār a¤cā nilaiyuņaiyār nãëamarvāy va¤cattuc celvār vayirttu....1669 pallā yira¤ciraīkaë pallā yiraīkaraīkaë pallā yiravaratti­ pāņuŸuvār - ellārnta kå­piŸaiyai vāymukattuk koõņa­aiya kåreyiŸŸar å­piŸaīku nāvār uvar....1670 koņiyuī kuņaiyuī kulavã mãtēīka iņiyuī kaņalum e­avš - vaņiyiyaīkaë ārtte×avš nāŸŸicaiyum aõņakaņā kamelām pērtte×avš tåëip pukai. ...1671 ārttuŸuvar viõmšl atirttuŸavar aõņamukaņu ãrttuŸuvar tãyi­ etirntuŸuvar - vārttaiyiņi e­­avš pšci iņuttuŸuvar šŸŸavarait ti­­avš pārppar ci­attu....1672 koīkirunta kēlak ku×alkayalkaõ kompa­aiyāë paīkirunta ātip paramporuëai - vaõkayilai mālvaraiyēņu šntum maõittēëā­ ta­­aiyoru kālvaliyā­ e­pār kaõittu....1673 kaiyuī ka×aluī kaka­am varainãõņa meyyuīkaõņu šīki verukkoõņār - uyyumvakai eīka­š e­­a irintār imaiyērac caīkara­ai uŸŸār taëarntu....1674 maõõaëavu pētā varampuņaiyar ātali­em viõõaëavum pēta viraikuvār - eõõiņavum uõņē iņamiīku uëatšl uraittiye­Ÿār viõņšku māīkaõ viraintu....1675 etta­aiyē kēņi irākkatarkaë ãõņi­aram mattarainšr kaõņu ma­antaëarātu - ittalaikaõņu eyyumē vāëi eņukkumē va­cilaitā­ ceyyumē vãrac ceyal....1676 e­Ÿuraippa a¤cakilãr ippo×utš a­­avaraik ko­Ÿamala­ vākai koņukkume­a - a­Ÿamararkku ēti­ā­ maīkaikku orupākan tā­aëittēr pātiyāy ni­Ÿā­ parintu....1677 å×i muņivil oruīkukēr uŸŸakaņal š×ume­a vanta irumpaņaikaõņu - ā×iyaveõ tikkirinta ālan terintirunta tšvare­a maŸkaņaīka ëammā maruõņu....1678 pātavattum viõņoņarnta pātavattum pāīkuŸutaõ påtarattuk kantarattum pukkacila - šti­inam āvik kuŸutiye­a amparattš pukkacila vāvip paņintacila vām....1679 veīkatirē­ cšyum viŸala­uma ­āntakaiyum aīkata­um allār a­aivērum - poīkietir ēņutaluī kaõņite­kol uŸŸateva­ e­Ÿamala­ nāņi­ā­ cevvš nakaittu....1680 kaõõaëavāl nēkka arumaiyš kāõuīkāl viõõaëavum maõõaëavum všõņumš - eõõilitaŸ kēmāŸu uëëameīka­ uŸŸatilai e­Ÿuraitta påmā­ e­aiyāë puyal....1681 ā×i varaiyiņattum appuŸattuī kã×amainta š×iņattu ni­Ÿu e×untativai - å×valiyāl vantate­ac colli vaõaīki­ā­ mātava¤cšr cinta­aiyā­ vãņaõa­un tšrntu....1682 pārttaŸitir intap paņaicceyalai e­Ÿamala­ cērttiriyu nantat tuõaippaņaiyai - vārttaiyi­il mãņcipuri ke­­a viraintā­ viŸalpu­aiyu māņcimaicāl vāli maka­....1683 e­­ēkki e­ceytãr e­mukanãr nēkkiyoru co­­ēkki škuma­ac coŸŸiņalum - pi­­ēkki emmuyiraik kāttu i­iya×aiyšl e­Ÿaka­Ÿār temmaņarac cērvār tikaittu....1684 iëavaraca­ e­­u mirumperumai eõõum uëamuņaiyār mãëa oruīku - vaëa­amainta uttaravāy ērvaraiyai uŸŸā­ avaruņa­š cittamaki× vālitaru cšy....1685 pārttilainã kollēvip pārmu×utum viõmu×utum ārttuvarun tā­ai avatiyi­ai - nãrttaraīka vālukatti­ eõõuņaiyār va­maiyi­il vā­aya­ār kāla­ukku ma¤cārkaë kāõ....1686 āŸupaņac ceīkuruti ākamelām appuma×ai åŸupaņa eyta cilaiyoruva­ - māŸupaņa ve¤ceruvil ceyta vi­aimaŸattaŸ kuõņēyām ku¤caranš rāvāy kuŸittu....1687 colluvate­ cālat to×utšn toņarntemaippēr allaluŸac ceyvatu aŸama­Ÿe­avš - ellavarum a¤calicey tštta aŸivuņaiya cāmpa­ainã e¤ci­aiye­ e­Ÿā­ etirntu....1688 maruttamaiya nalkuma­u mā­a­aiyāy va­mai iruttalilā iīkivarai eõõit - tiruttuta­i­ pšŸŸurimai yākap pi×aitta­ainã e­­iluyar 域ameva­ aiyā u­akku....1689 tantārai āvi taëaruīkāŸ ta¤came­a vantārai nãīki varumvā×vil - muntški š­Ÿirantēm e­­il irumpukaך e­Ÿuraittā­ vāyntatiŸal vāli maka­....1690 ce­­āëil vãrar e­acceppuvēr tammilaiyā e­­āl aŸiyātār yāvarš - ma­­ētap pāŸkaņaŸtaõ cšrppa­ patuma­ civa­e­­um måpparaiyuī kaõņš­ mukam....1691 vāliyi­um āŸŸal valimikunta mālvãrar kālamumvem pēruī kaõittaŸivš­ - ālanikar āvārtam va­mai avarkkuõņē e­Ÿuraittā­ tšvā emaiyāë tiŸattu....1692 e­Ÿuraippa aīkata­yā mellārum ippo×utš ce­Ÿiruppa tallālyā¤ ceyvate­­š - ni­Ÿiruntu kāõņume­a mãõņā­ kavipperiya tā­aiyoņu nāõtoņarac cāmpa­ naņantu....1693 āya po×util amala­ iëaiyē­ai nãyaŸiyā tuõņē nika×ttuīkāl - mšyaneņum pērttā­ai ampāŸ poņiceyval pēyppuŸam kāttāëka aiyā kaõittu....1694 moyyamaril valla muņipat tuņaiyā­pēr ceyyumāŸu eõõiyavaõ cšrntakkāl - uyyumvakai uõņēnam cš­aikku uņalaŸintu ēmpukanã e­Ÿā­ ulakukku iŸai....1695 na­Ÿe­avš āyntiëaiyē­ naõõuīkāl nalla­umā­ o­Ÿuëattuk koëka uravēye­ - ku­Ÿa­aiya maŸpuyamã tšŸi malaikanã e­Ÿuraittā­ aŸputa­aip pēŸŸi­ā­ āīku....1696 ma¤ca­aiyāy ni­pēl va×aīkaŸ kuriyāryār ta¤camāy niŸpēryār cāŸŸuīkāl - ve¤caruvil u­­āŸ ceyaŸkariyatu o­Ÿuõņē vāyi­ume­ co­­ēk kutinã tuõintu....1697 malluŸŸa vãra varaiyotta maŸpuyattāy alluŸŸa te­­a arakkarpirā­ - kolluŸŸa kāyarā ve­­ak kaņituŸumšl namcš­ai nãyirā te­­ā ni­ai....1698 vā­uŸŸa celva varampeyti vaõkuņaikkã×t tā­uŸŸa kāvaŸ talaivšnta­ - tš­uŸŸa puttamuta māntip politarutal yārtarum attavu­­āl a­Ÿē atu....1699 e­Ÿamala­ kåŸa ituvšpaõi e­­a ce­Ÿa­a­tiõ mārutiyu¤ cšrntuņa­š - ni­Ÿavalic cåriya­cš yātineņun tēëvãra rumaņaintār āriya­Ÿa­ collāl avaõ....1700 vaõkaviyi­ tā­aiyoņum vāëi­aiyē­ ce­ŸataŸpi­ oõkalacan tāīki oëiyārnta - tiõkarattu villšnti ni­Ÿā­ viņucåla¤ cakkaramvšl mallšntun tēëārmu­ māl....1701 mš­mukamār kaŸpakattār viõõavarum meymo×iyum nā­maŸaitšr antaõaru nāvalarum - nålmuŸaiyāl ve­Ÿiņuka aiya­ virainte×unta tā­aiyelām po­Ÿiņuka ve­Ÿār puka×ntu....1702 ulaka×iyuī kālattu uruttira­š yāti alakil uyiraëikkum āŸŸal - vala­amainta ta­­uruvaī koõņu ta­ippēr toņaīki­a­ap po­­uruvap påīku×alā­ pēntu....1703 villēņu tē­Ÿumoru mškampēl ni­Ÿava­ai mallēņu tēëār malaintār - ellār muņaīkuëaiya šŸŸai mu×umatatta nālvāy aņaīkalu¤ce­ Ÿš­Ÿate­a āīku....1704 ākā oruma­ita ­āmkoliva­ aõņamelām škā imaippil etirttuvaru¤ - cākā varampeŸŸa nantam valiyaŸintu ni­Ÿu karampeŸŸā­ ville­Ÿār kaõņu....1705 maõõun ticaiyum vaëarkaņalum mārutamum viõõuī ka­alum verukkoõņa - taõe­ iõarttu×āy mālai irāma­kai villi­ kuõatto­iyāl ma­­ē kulaintu....1706 uņa­aņuīki meyviyarvum ēņa vi×icēra kuņa­aņuīki uëëaī kulaintār - aņalamainta tãrarāy viõõuŸaiyun tšvaraiyum ve­Ÿapuya vãrarāy uëëār veruõņu....1707 maruõņacila āvi maņintacila maõmšl uruõņacila na¤ca muõņatottš - veruõņacila meyyuī ka×alum vitirntacila vš×amoņu koyyuëaiya kiëëaik ku×ām....1708 muttami×un tšrnta mu×unāvalar vacaiyš vaitta kavipēl malaraya­ār - uyttatiŸal kēvampēl uõmaik kulamu­ivar nā­maŸaiyēr cāvampēl eytā­ caram....1709 vā­un taraiyu malaiyu malaivaëainta kā­un ticaiyuī kaõaiyāka - nå­muŸaiyš aiya­ e­aiyāë a×aka­ aruëma×ainšr meyya­ viņuttā­ viraintu....1710 oruvā ëiyšpal uruvāëi yāki maruvār puyaīkaë malaipēl - ceruvã×a ce­Ÿuruņņi vš×ac ciramāyiram uruņņip po­Ÿuvitta tammā porutu....1711 āyirantšr āyirampēr ā­aiēr āyiramā āyiraī kālāëuyir vā­ākkumāl - mšyamaõic caīkārnta celvat taņattalarcen tāmaraiyi­ koīkārnta nāņa­oru kēl....1712 mattakattup pukkuruvi vālatiyuī koytutira moyttatumā Ÿakkaņa­ãr må×kumāl - cittaca­ai muntu kamalālaya­ai måtaõņa kēņikaëait tantapirā­ tanta caram....1713 kālaŸukku vãrar ka×alaŸukkuī kaõņakartan tēlaŸukkum nãõņa toņaiyaŸukkum - nãlaniŸap paõkarumpu nāëvirumpum pāņaloņu pāņaliyuõ taõkuvaëai nāņa­ caram....1714 tšrkēņi vācit tiraikēņi cemmukattiõ kārkēņi nåŸik ka­ikkumā - šrkēņā aõõal umaiyāņku arumporuëe­ āõņava­cãrk kaõõapirā­ švuī kaõai....1715 muņiyaŸukkuī kāmar muņiyaŸukku moyya aņiyaŸukkuī kaiyaŸukkum ā­aik - koņiyaŸukkuī kantaraī kāruŸŸē­ kaņuīkār mukamuŸitta kantarattēë nāta­ toņai....1716 štiī kiva­oruva­ eõõiŸantēr tammainoņip pētiņaiyiŸ ceŸŸā­ purataka­a­ - ātineņun tšvarukkum eņņāt tirumāl iva­e­pār kāvarukkam ve­Ÿavarak kar....1717 ārš­u māka amarkaruti ammavi­i vārārai šttal valiyāmē - nšrš ceyamvaruka a­Ÿšl ceyamo×ika e­­a vayavaretir šŸŸār malaintu....1718 påntā maraimšl porukayalcšr na­­āņa­ nšrntārai nšrnta nilaiyilš - āyntāya ampi­āl aņņā­ arumaŸaiyum vā­ulakum imparumvā× vēīki iņa....1719 māyntārpi­ māyā varamuņaiyār va­­ipēl āyntār amarukku ariya­aiyār - kāyntava×aŸ kaõõāëar va¤caī karava×ukkāŸu ātiyuëa eõõāëar šŸŸār etirntu....1720 kaippurattu mu­­aī ka×aŸpurattuī kāra­aiya meyppurattu¤ cšnta vi×ippurattum - eppurattu tā­oruva ­ākaneņu¤ cārikaivan tā­kaņalvā× mã­amuta lā­ā­ viraintu....1721 ēroruvark kēroruva­ ākiula kampurakkum āriya­aī kāŸŸum amartto×ilaip - pārakattāīku ātiyara všca­iraõņu āyiranā vālumaŸintu ētavoëi tāmē oruīku....1722 talaiyaŸuttu vškaneņun tāëaŸuttu veõpaŸ kalaiyaŸuttu vāëaī katamār - malaiyaŸuttu veīkaiyaŸut tšntum viŸala×itta ta­Ÿiyuņal taīkiyatuõ ņēvac caram....1723 kārvāëi veyya ka­alvāëi kaņceviyi­ tārvāëi veyyē­ ta­ivāëi - nãrvāëi kālvāëi mukkaõ katirvāëi kaņkamala mālvāëi eytār malaintu....1724 teyvap paņaiyevaiyun teyvap paņaiyata­āl eytap po×utš iņaiyo×ittā­ - ceymuŸŸum koīkšŸu celvak kuëamuī kuëakkaraiyu¤ caīkšŸu nāņa­ taņuttu....1725 všlaŸuttu vāëaŸuttu villaŸuttu vškaneņuī kālaŸuttu nãõņa karamaŸuttuc - cālum varamaŸuttu vāyaŸuttu va¤cakartam mālaic ciramaŸuttā­ aiya­ ci­antu....1726 villeņuttāl villaŸukkum všleņuttāl všlaŸukkuī kalleņuttāl kallaŸukkuī kāõuīkāl - malleņutta meyyuņaiyār ceyyum vi­aiyo×intā rāyi­iti­ kaiyaŸukkum aiya­ kaõai....1727 vaivatapaÉ vāyu malainšr perumpuyamum eyta karamum irumpaņaiyuī - koytapaõai aëëaŸ kamalattu aracava­­aī kaõpaņukkum veëëat tirunāņa­ všl....1728 paņņo×inta tallālap pāviyar palpaņaiyāl iņņamuŸac ceytatu ilaio­Ÿum - muņņiyetir pukketirnta tā­aiyelām po­­ulakam pēyi­avš mukkaņ paņaiyā­ muŸintu....1729 mšluŸŸa cērineņu veëëattu veīkaiyoņu kālaŸŸu vã×ntu×aluī kaivaraimšl - māluŸŸa vaëëa×uīkāy šntupu­al mantarampēl āņiyatu teëëumaõip poŸcikarat tšr....1730 maņņuviri vaõtuëapa māyē­ viņumpaka×i paņņuruõņa poŸŸšr pariyēņu - neņņuņalattu ampi­oņuī kālaŸŸu a×uīkuŸā āīkuruõņa kumpaka­­a­ e­­ak kutittu....1731 āņņutirai veīkuruti ā×kaņali­ ãrttēņa kēņņutirai āņaik kulamaõittšr - ãņņumaõic caīkavaëa vāriyiņait tāritaiyēņu škuneņu vaīkame­ac celvam maŸintu....1732 ayya­ paka×i aņaramã tuŸŸakoņi vaiyamvaiya māki maŸintatš - caiyat taŸaiyo×intu mãtuyarat tāma vairattāl iŸaiyo×intu vã×nta e­a....1733 mālaŸintu viņņa vacumpi×ampār va­kaõaiyāl tēliruntu ni­Ÿaneņun tēlelām - pāla­aiya vāņkaik kamalavari neņuīkaõ āyirattē­ påņkaik kaņakariyš pēl....1734 eõõat tolaiyā ikalvāëi åņuŸuvum puõõilce¤ cēri po×intavāl - vaõõamati māmāri yaŸŸuneņu vā­ulavum māmškat tãmāri peyta te­a....1735 veëëattiraic cēri všlā valayattup puëëik katirvā­ policevvā­ - uëëuŸŸa taõpiŸaiyil tē­Ÿum ta­imum matappu×aikkai vaõpiõarkkāl ā­ai maruppu....1736 pāmpaõaipput tšëta­ paņukaõaip pāyntapu×ai yāmpila­iŸ cēri yaņalvāri - kāmpacalattu ēīku matavš×a uņaŸpuravi uņka×iya vāīkuva­a vš×a varai....1737 pāņņuc curumparp pacuntu×āyp paccaimukil vãņņuk kuriyē­ viņuīkaõaiyāl - āņņamuŸum vãcutiraic cākarattil vã×va­amaŸŸu āīkumaõit tåcinirai veëvāl tuõintu....1738 cšŸŸu¤ce¤ cērit tiraiyēņu¤ ce­Ÿa­avēr všŸŸumaiyi­ Ÿāka vitiye×uvāy - māŸŸamaŸa maõõukkuë ā­Ÿa vayiŸpiŸanta vaõõamaõip paõõåkku vāvum pari....1739 ce­­iŸattu noyyaniõac cšŸŸakattut tē­Ÿuneņu ma­­iŸattu vãrar vata­amelā - na­­iŸattāl šņalarnta ceyya irumpa×a­at tampuyatti­ kāņalarnta toppāī kalantu....1740 i×iyuī kiriyaruvi e­­a uņaleīkum po×iyuī kurutip pu­alaik - ka×iya naņippa­avāīku uŸŸu matanālvāyk kaittåmpāl kuņippa­avem pšyi­ ku×ām....1741 toņukkumaņal vāëit toņaiyaŸuttu maõmšl aņukkum piõakku­Ÿu aņaiyap - paņukki­Ÿa mškatti­ moyttu viëaīki­aå­ uõņiyaīkum kākatti­ ãņņaī kalantu....1742 ittakaiya vāki iŸantār o×intērkaë ettakaiyāl všŸum iva­aiye­a - moyttup paņaikkalaīkaë vãcip paņarntār palkēņi viņaikkulaīkaë e­­a vekuõņu....1743 vantavarai ellām vaņikkaõaiyāl vā­ulakam muntavari­ munta muņukki­ā­ - entuyaram ellām aka­Ÿave­Ÿš štti­ār āīkimaiyēr collār mu­ivar tutittu....1744 kēņipa­­ãr āyiramāk koõņapaņai māëavuņal nāņumuņaŸ kuŸaiyo­ Ÿāīkayuta - kēņiyuŸa kāraimu­ik kaõņai kaõãre­­uī kaõņaitiri ēraiviņā tāņi­avāl åīku....1745 tšvare­kē mãëāt tiŸa¤cāl puņaiyata­i måvare­kē måvar mu­ivare­kē - påvare­kē všyuņaiya valvil vimala­aikkaõņu šttuki­Ÿa vāyuņaiya rāvār maki×ntu....1746 målapala vempēr mo×intā muņiyorupattu ālanikar veyyē­ aņaŸcilaiyē­ - šņalar kuruëārkkuk kāma­e­ak kåŸiëaiyē­ ta­mšŸ ceruvāņal colvān terintu....1747 uëëuŸai aņņavaõaikkut tirumpa 6.22. všlšŸŸa paņalam tšrkēņi vācit tiraikēņi centaŸukaõ kārkēņi vãrar kaõaīkēņi - pārpēta vantā­ neņunticaiyum vā­akamum ve­Ÿata­ic centārai vāëā­ ci­antu....1748 vanta­a­vem pērkku valiyā­e­ ŸeõõiviŸal ventiŸalāl vãrar viraintārttu - munta aõivakuttu ni­Ÿār aņaŸcilaikai šnti tiõivakutta tēëā­mu­ ce­Ÿu....1749 arakkar paņaiyum aņalamainta vãrak kurakki­ paņaiyuī kuruti - marakkala¤cel vāri yiņaippukutu māŸamarcey tāravartam vãramevar colvār virittu....1750 kālāŸ kaka­amumik kāci­iyuī kaõņaëakkum vālālna kattāl mayirppuŸa­āl - mšlā­a āŸŸaltarun tēëāl a­umā­ aņaŸcikaiyār k域e­avš ko­Ÿā­ kumaittu....1751 k域uī karamuī kulaittšīkak kēka­aka¤ cšŸŸuë malarun tirunāņa­ - cāŸŸariya māyaīkaë vallārai māyttā­ vaëarumviņam tēyuī kaõaiyāl cuëittu....1752 kampa matayā­aik kaõamuī kaņumpariyu¤ cempoŸ cikarac ce×untšrun - tumpaipu­ai vãrarummaõ õāka vi×untatukaõ ņā­vi×iyāl kārarumput tēëā­ ka­a­Ÿu....1753 tā×kkiliŸai nantaneņun tā­aiyelām maņkiŸaiyāy pā×ttuviņu me­Ÿu paraparappēņu - ārttaneņun tšrēņņi vantā­ cilaiyiëaiyē­ mšlamarar pērēņņi vantā­ pora....1754 šŸŸārai šŸŸa iņattš iruīkurutic cšŸŸāŸu tu¤cat tiŸalarakka­ - māŸŸil valimukaīkaë e­Ÿu va×aīku peyarmāŸac cilimukaīkaë eytā­ ci­antu....1755 ampuyatti­ pētil aŸukāl karuvuyirkkum vampulavu¤ celva vaëanāņa­ - tampiyaņal mārutita­ tēëe­umpo­ mākattšr šŸini­Ÿā­ kāra­aiyā­ ta­mšl kata×ntu....1756 catakēņi a­­a caraīkaŸumai cā­Ÿē­ catakēņi švac camarvāyc - catakēņi ampi­āl aņņā­ avaiya­aittum āriyaŸkut tampiye­a ni­Ÿā­ takaintu....1757 eytakaõai muŸŸum iruttamaikaõņu štamuņa­ veyti­ ilakkuva­ta­ mšlviņņā­ - koytuõarttār mālaimuņi veyyē­ vaņavā­al atti­iŸpal kēlaraīka uëëaī kotittu....1758 avvampukku aiya­ a­uīkātu a­aŸcikaicšr vevvampu toņņu viņuttulakiŸ - tevvampu ve­Ÿu vayavākai milaintā­ alakkaõuŸa a­Ÿu purintā­ aņarntu....1759 nontarakka­ všŸucila nå×ilamar āŸŸutalum antavama rellām aņumuŸaiyērntu - intiracittu ētumo×i uõmaiye­a ērntā­ umaiyorupaī kātiyaruë peŸŸā­ aŸintu....1760 vā­uëēr tanta vara¤cāl puņaiyapaņai ā­atelām švil aņumiva­ait - tā­amuŸu mēkap paņaiyāl muņippš­ e­attoņuttā­ mākattēë vallarakka­ maŸŸu....1761 mukkaņ civa­ai muraõa×itta mēkame­um akkaņ paņaimšl aõukutalu¤ - cakkaramveõ kēņaõintā­ šŸi koņuta×itti e­Ÿuraittā­ māņuŸainta vãņaõa­um maŸŸu....1762 påma­aiyum maŸŸap pulavaraiyum påvāëik kāma­aiyun tantē­ kaņupaņaiyāŸ - tāmamuŸu mēkap paņaiyai muņittā­ muņattā×ai mākattār kēcalaiyār ma­....1763 maŸŸiva­š māyam va×aīkiņanam vā×va­aittum iŸŸate­a māma­ eņuttãynta - koŸŸamuŸu všleņuttu viņņā­av vãņaõa­mšl viõõakamēr kāleņuttu ve­Ÿā­ ka­a­Ÿu....1764 m孟u lakuntan tamu×umutalš āyi­untãk kā­Ÿuyiraik kēņuī karutukanã - tē­Ÿalinta vaņņavšl e­Ÿu vakuttā­ varavaŸintu tiņņamuŸum vãņaõa­un tšrntu....1765 a¤cala¤cal e­­a aruëva×aīki āriya­um e¤calaŸu palpaņainšr švutalum - vi¤ci varuvatukaõņu umpar maruõņār e­­āmē terikilamyām e­­at tikaittu....1766 eõmaiyula k㭟a iŸaiyumēr nāëiŸattal uõmaiyi­i māyātu uŸumpukaך - vaõmaiyoņu kāppārum e­Ÿu karuti­ā­ ta­mārpam šŸpā­mu­ ni­Ÿā­ etir....1767 všntiëaiyē­ ta­mu­ varumvãņaõa­av vãņaõa­mu­ vārntaneņu vāli maka­varumav - šntalmu­ maŸkaņama­ ta­mu­vaya mārutiyam mārutimu­ pukkuni­Ÿā­ valviŸ puyal....1768 e­­uŸŸa peŸŸi ituve­Ÿu imaiyērum po­­uŸŸa uëëam porumi­ār - mi­­uŸŸatu e­­um paņaipayilvšl šntalaka­ mārpuruvi ve­­e×unta tammā viraintu....1769 vāciyoņu pāku maņitarumā va­Ÿaõņāl vãciyiņa vãņaõa­av veyyē­pat - tācilkaõai aīkava­mšl šviaņal mārutimšl āyiraīkēl puīkamuŸa eytā­ pukaintu....1770 muŸŸiyate­ eõõame­a munti­a­ta­ måtårvāy koŸŸa muŸuīkurakkuk kēmā­ēņu - uŸŸavarnã kāttaruņi e­Ÿu kaõipparum mārutiyai štti­ār i­­al iŸa....1771 ulakaëanta uttama­il ēīki­ā­ umpar tala­aruëum na­maruntun tantā­ - vala­amainta šŸŸami­i e­­š iëaiyā­ e×untuni­Ÿā­ māŸŸi­ār vā­ēr payam....1772 e×untiëaiyā­ vãņaõa­ukku štami­Ÿš e­­at to×untakaiyā ­ēņun tuõaivil - vi×untapiõak ku­Ÿuī kurutik kuraikaņalun tāyamala­ ce­ŸiŸai¤ci ni­Ÿār terintu....1773 yātuŸŸa ta­mai aŸaitire­ac cāmpuva­ap pētuŸŸa ta­mai pukalutalun - tātuŸŸa taõņār a­uma­aiye­ cāminã e­Ÿaõaittuk koõņā­a yēttiyartaī kē­....1774 ma­ukulattil ā­Ÿa va×imuŸaiyai aiya pu­itamuŸak kāttatuvš pētum - i­iyu­akkēr oppuraikka lāmē ulakattu e­Ÿā­karuõai appa­aiyā­ Ÿampita­ai āyntu....1775 kaŸaiyilā villuī kaõaikkåņu maŸŸu muŸainãkki māruti mu­ãyntu - tiŸamār camarcciram nãppā­ēr tā×varai mšluŸŸā­ emarkkuriya aiya­ e×untu....1776 kārvaõõa­ švāl karuõaipeŸu vãņaõa­āŸ pērvaõõattu iŸŸa puka×ccš­aic - cãrvaõmai cåriya­cšy ātineņun tēëuņaiya rā­avali vãriyarkaõ ņāruë viyantu....1777 viõõukkēr ellai viya­ulakuk kellaiyoņu eõõukkēr ellai uëave­i­um - aõõal vala­umi×nta veīkaõaiyāl māõņa paņaikkellām alakuõņē e­Ÿār aŸintu....1778 āvi o×ittārai a¤cuki­Ÿām āviyoņu mšvuīkāl yārtām vi×ittuniŸpār - påvilaya­ po­ceytārk ko­Ÿaip purataka­a­ ātiyarkaë e­ceyvār e­Ÿār etirntu....1779 uëëuŸai aņņavaõaikkut tirumpa 6.23. irāvaõa­ vataip paņalam pērva­attaik kaõņu pulikku×ām pēluņaiyār ārvamoņum aiya­ arukaņaintār - årpukunta neymaõaīkoë všlā­ neņumvicumpu ve­Ÿava­ ceytiŸaīkaë colvān terintu....1780 vā­akattu mātarainãr valviraivil mācaŸŸa pē­aka¤cey ke­Ÿu puka­Ÿiņņā­ - å­všl paruntåņņum vãrar paņaikkelā¤ cāla viruntåņņal ceyvā­ vi×aintu....1781 āya po×util aņaintoŸŸar aiyai­i šyauõa vu­pār evarkaõņār - āyiramām veëëamelām aiya­ viņukaõaiyāl māynta aÉtuëëavā Ÿe­Ÿār uëaintu....1782 ãte­­š ērāyiram veëëamēr mukårttap pēti­ilš māõņate­al poyya­Ÿē - tåtar uraittavai cintaik kovāta­a ve­Ÿā­tš­ iraittavān tārā­ eņuttu....1783 maruīkuŸainta māli ituvārttai yēaiya oruīka ulakuõ pata­aiyēri­ - iruīkaņalvāy attãyš a­Ÿē avaiyaņaīka āŸŸuvatak kattu tiraiya­Ÿē kāõ....1784 ātalāl moympukku avatiyilaiyā ņamaittēņ cãtaiyā¤ celvat tirumakaëāl - ētariya cuŸŸamutal vā×van tolaitta­aikāõ e­Ÿuraittā­ ceŸŸamuŸak kšņņā­ ci­antu....1785 vempi yilakkuva­ai vãņņi­š­ všŸpaņaiyā umparaŸin tolka uņaŸceruvil - ampuyakkaõ mu­­ē­uī kaõņu muņiyum i­ivākai e­­atā me­Ÿā­ iruntu....1786 attåtar kšņņār aracavatu meyyimaippi­ meyttåtiī kuŸŸa viŸaŸkuraīku - moyttåti vaõņuëaru¤ cēlai malaimaruntāīku ãyavaŸa uõņe­avš peŸŸā­ uyir....1787 nāņā¤ civantu nakaipiŸaīka nāciyiņai måņņun ta×aŸpukaiyum muntavš - tãņņariya oõņāraik kēpuratti­ umparaņain tā­vi×iyāŸ kaõņā­paņu pērk kaëam....1788 malaiyuruņņi maŸŸu maramuruņņi mētum alaiyuruņņi vantapu­al āŸŸil - vilaiyuruņņi vārārnta kaimā vaëamuruņņic celkurutip pērāŸu kaõņā­ pukaintu....1789 nāvalarai antaõarai nā­maŸaiyu na­kaŸinta pāvalarai šcip parikacitta - tãvaliya māntarkuņi ye­­a varaiyiņattum maõõiņattum vãyntavaraik kaõņā­ viyantu....1790 tš­ēkkum vāvit tirumā malarvatiyum mā­ēkka millā valiyāëa­ - pånēkki mētara­aip pārttu mo×intā­ muņivāka všta­aiyāl ne¤cam veŸuttu....1791 aīka­aiyār a­Ÿiuëa āņavarkaë ā­aipari taīku iratamoņu cārke­Ÿu - poīkum muracaŸaika ve­­a mo×intā­ muraņpēr ceŸinta tēëarakkar ma­....1792 veëëac caņila vi×upporuëai meyyuõarvai uëëattup påcai ukantāŸŸit - teëëumaŸai antaõaruk kãyntā­ avāvaņaīka vampo­maõi cantamuŸun tåcumutaŸ Ÿā­....1793 ampoŸ kamalattu aya­paõņu aëittamaõi cempoŸ kavaca¤ ciŸappeytak - kampamatattu eņņā­aik kompu iŸuttiņņu ārttā­ oņņārai ve­Ÿā­ uruttu....1794 meycuvaõa motta vikaīkapati yoõciŸaiyum koycuva­a ārttoëicey kuŸŸuņaivāë - meyvalicšr kaccēņu cāttik ka×alaõintā­ vãrakaõņai naccēņu nšrvā­ na­i....1795 mantarattaic cuŸŸum vaņampēl maõivalaiyam cuntarattēë ārac cuņarmukuņam - antara¤cšr nãlavarai mšlutitta nãëkatirē­ pattuŸutal pēlavoëi vãcap polintu....1796 pattiraõņu veõpiŸaiyiŸ pa­mukattu vāykaëtoŸun taittate­a veõpal tayaīkavš - cuttamu×u māmatiyi­ vaõõa maõiyār kuņaini×aŸŸa kāma­ayarntu šīkavetir kaõņu....1797 tā­avarai ācait talaikkariyait tākkivarum vā­avarai ve­Ÿu vayavākai - ā­apo×utu etta­mai uŸŸā­ irāvaõa­maŸŸu āīkiruntā­ pattumuka mi­­ap parintu....1798 aõņampala koõņu aņukkiyavai šŸŸi­umšŸ koõņa­aiyuī ku­Ÿiyi­iŸ kēka­aka­ - paõņu paņaittaula keīkum payilvatupal āõmaip paņaikkalaīkaë koõņantap pār....1799 aya­vi×iyil aīkii­il āramutam ta­­iŸ paya­payilum paccaip parita­ - viya­va×iyil vanta­aviõ maõpu­altã maŸŸiņattu¤ celva­amā antamilātu ārtta atu....1800 akkaņavuë tšrai arucca­aiceytu ātiye­um maikkaëa­ai štti valaīkoõņu - takkavali vãŸaņaiyum viõõēr verukkoõņu akamvetumpa šŸi­ā­ciī kšŸu e­a....1801 tšrētai aõņan tiņukkiņavil nāõētai kārētai e¤cak kaņaltā­aip - pērētai māttā­ai cå×a maruvi­ā­ vaõkayilai pēttā­ta­ tēëāŸ peyarntu....1802 vācat tuëapa maõimārpa vanta­a­pēr ācaik kariyai aņartēëā­ - påcal valimukaīkaë ēņa va×ikkoõņatu e­Ÿā­ cilimukampēl vãņaõa­mu­ ce­Ÿu....1803 cāyntamu×u vštan talaiyeņuppat tā­amuëēr āynta tavattēņu aŸamēīka - vāynta ce×untār amarar ciramšlkai kåppa e×untā­ irāma­ i­itu....1804 mikkavaca¤ ceyyum vi×ikkamalai mellaõaīkait takkavaca¤ ceyyun ta­imārpiŸ - pukkuruvā māyaiyurup peŸŸu varintate­a ma­­umaõi āyakava campu­aintā­ āyntu....1805 a­­a po×util aya­paõiyāl uytta­a­cel mi­­ukoņi ma­­i viņumaõittšr - po­­ulaka nāta­aruë koõņu naņāvimaõi vaõõa­mu­ mātalivantu uŸŸā­ maki×ntu....1806 āti aravām akalattil āraõaīkaë ētun tirumāl uyarattiŸ - tātavi×tār mārutiyām ācukat tilmaŸŸi­i ye­kåŸuvatu tšri­vaëam ellām terintu....1807 maŸaivšëvi ētam malaiyulaku påtam iŸaivāta ācai iravu - niŸaiyum pula­karaõa¤ cētiyiru pētaõikaë påõņa vala­parimāp påõņatatu maŸŸu....1808 āya polantšr aõukutalum aiya­umpu­ māyamatē e­­a matikkuīkāl - āyu muŸaimo×iyun teyvamu­i mo×iyun tšŸa maŸaimo×inta teyvavaya mā....1809 poŸpšŸa mšlēr pukaךŸap påīku×alār kaŸpšŸa viõõēr kaëippšŸa - naŸparama­ pāršŸa uõmai parantšŸa vštiyarta¤ cãršŸavš šŸi­ā­ tšr....1810 mācilā ¤ā­a maõiyš va×uttariya ãca­š eīkaë iŸaiva­š - nãca­ katittatalai pattumaŸa kāttaruëti e­Ÿu tutitta­arkaë viõvā× curar....1811 āraëitta cålattu ayiŸpaņaikku ve­­iņņēr tšraëittār e­­ac ci­antirukik - kāraëitta vaõõa­mšl tšrviņuka e­Ÿā­ maõikkayilai aõõalmšl a­puņaiyā­ āīku....1812 i­­amumyām māyam iyaŸŸiyuyir pēŸŸutalet ta­maiyatām e­­at ta­ittšrmšl - mi­­um vaëaieyiŸŸi ­ēņum makētara­ vantuŸŸā­ muëaimuŸuval ā­attā­ mu­....1813 māyam všŸāka maõineņuntšr všŸākak kāyam všŸākak karattēņu¤ - cãyama­ā­ kantaramvš Ÿākak kaõaiyo­Ÿu viņņo×ittā­ cuntarattēë aiya­ tu­aintu....1814 cåtukku māyat toņarpukkun tēŸŸariya tētukku nalla tuõaiyā­ - mētara­ai vãņņi­amai kaõņu vekuëipora vilmukilmšl ēņņivantā­ poŸŸšr uruttu....1815 cš­aiyelām māëāt tiŸampeŸuvā­ āyi­iva­ vā­aiyuŸal evvā Ÿe­amatittuc - cē­aimukil e­­aaņal vāëima×ai eytā­ iŸappurintā­ ta­­etirtā­ āvā­ takaintu....1816 virinta kaņalvaŸaõņu viõõelā¤ cēri corintiņamey yåŸu toņarap - parintiņumpal tu­­imittan tē­Ÿat tuņittaviņat tēëkaëelām tu­­arakkar ellān toņarntu....1817 i­­imitta na­­imitta me­Ÿuõarntā­ š×po×ilun ta­­imittam vāņņan ta­aikkoëëat - tu­­imittam āŸŸum pukaikkštu vāme­avš vantutittē­ k域e­avš šŸŸā­ kotittu....1818 cāntamoņu kēpan tarumamuņa­ pāvam cšrnta matiyēņu ceŸiyiravu - nšrntata­i ¤ā­amoņu māya nalatti­oņu na­Ÿi­mai tā­etirntatu ottār takaintu....1819 āriya­ān taõõattu ava­um maņaŸkātta vãriya­um veëëiye­um veŸpē­u - nāraõa­um tantaiyumat tāvac cavuriyumš ottetirntār maintuņaiya vãrar malaintu....1820 kāracaīka ērš× kaņalacaīkak kaõõimaiyār åracaīka aõņam oruīkacaīka - vãracaīkam åti­ā­vāy vaittu rumiņitta oppe­aveõ kāti­ā­ pšra­ ka­a­Ÿu....1821 accaīkam accaīkoõņu ārppaņaīka amparattēr eccaīkamē e­Ÿu iņaiyšīka - maccaīkaë amparattil kampamuŸa ārttataõi yārtuëava vampeŸikkun tārā­ vaëai....1822 iņikkoņiyum vãõai ye×utuī koņiyum iņitta­ae­ cāmi iŸaiva­ - aņaŸcilaiyi­ nāõoliyum veyyē­ nakaccilaiyi­ nāõoliyum cšõimirnta ta­Ÿš teëittu....1823 k域oppa vškak koņuīkālattu uŸŸe×unta kāŸŸoņuppa veyya ka­aloppa - māŸŸoppil šŸŸoppa vāëi iņaiviņā teyta­artam v㟟oppa mš­mšl viraintu....1824 tãvāëi mškat tiŸalvāëi ce¤caņaiyē­ māvāëi nāka vaņivāëi - kēvārnta velvāëi e¤cā iruëvāëi eyta­arvā­ vilvāëi yēņum viraintu....1825 vā­elām vā­a varampelām vā­vaëarnta kā­elā nãõņa kaņalelā - mã­elām viõõelām viõõulavum veŸpelām veŸpakattu maõõelām vāëi ma×ai....1826 ittakaimai vāynta iruvērum viŸpalaīkoõņu ottacamar āŸŸi uņaŸŸutalum - attalaini­ Ÿā­mšl ukantā­ aruëpeŸŸā­ āyntaõitšr vā­mšl viņuttā­ valittu....1827 viņuttavaņal veyyē­av viõõiņaiyš ni­Ÿu toņutta aņalvāëi toņara - eņuttapuyattu å­šŸun tiõmai uņaŸkaviyi­ vãrarelām vā­šŸi ­ārkaë maruõņu....1828 tšrēņu viõõiņaiyš ce­Ÿatuvu¤ cš­aiyelām pārēņa vāëi parappiyatu - nšrēņa nēkki­ā­ aiya­ noņippo×util mātalitšr mškkuyarttuka e­Ÿā­ viraintu....1829 iruīkatirap poŸŸšr iraõņil iraõņu karuīkatirpuk kārttal kaņuppa - curumpimirum påntu×āy mālaip puravala­um pērarakkar všnta­umāī kšŸŸār veëi....1830 kēëtiriya viõõēr kulantiriyak k域uva­a­ nāëtiriya eīku nalantiriya - nãņucilait taŸpara­um a¤cāt taŸukaõa­u¤ cāŸŸariya aŸputappēr ceytār avaõ....1831 vā­e­kē vā­a varampe­kē mātava¤cey kā­e­kē veõpāŸ kaņale­kē - mã­matiyel šyntulavu maõņilaīkaë e­kē ikaluņaiyār vāyntaceru vāŸŸum valam....1832 muõņakattoõ ceīkš× mu×umā malarppirama­ aõņamuŸŸu¤ ce­Ÿa taõittšrkaë - maõņucamar evvakaini­Ÿu āŸŸi­arkaë e­pataŸi kiŸŸilarviõ evvakaivā ­ērum iruntu....1833 kolaiva×aīkum vemmaik koņumpaka×i pattuc cilaiva×aīka veyyē­ ceŸuttuk - kalaiva×aīkum ayya­ avaitaņuttatu a­Ÿiyamar āŸŸivi­ai ceytanilai o­Ÿun terintu....1834 ittakaiya vempēr iyaŸŸuīkāl š×po×ilum vaittavicai matta­ valittirukēl - uyttamala­ intira­tšr ārtta iņikkoņiyai vã×tti­a­av antarattš vã×a aŸuttu....1835 štariya aiya­ iruntšrp pariyuņalil ārtta palavāëi a×uttiyš - cãrttaneņum mārutimšŸ pa­­iraõņu vāëi ma×aipo×intā­ påtarampēl ni­Ÿā­ pukaintu....1836 maŸŸumpal vāëi va×aīki­ā­ mātava­ai muŸŸum maŸaittā­ mu­ivēņu¤ - ceŸŸamilā vā­avarum vā­ararum mārutiyš ātiyuëār ā­avaruī koõņār ayarvu....1837 talaikulainta vā­an taraõi mutalāmkēë nilaikulainta vštamoņu ni­Ÿa - kalaikulainta maõkulainta mšlēr ma­aīkulainta mātavattēr eõkulainta annāë i­aintu....1838 māŸŸā­ta­ vãramum ammātalita­ nēvumuëam āŸŸā­ aŸintamarar ārppēīkak - k域ā­a va­kaõaiyāl akkaõaiyai māŸŸiyava­ māmaõittšrp po­kaõaiyai aņņā­ porutu....1839 muŸaiyiņumāl yā­ai mu­amvan taëitta iŸaiva­iva­ e­­a evarkkum - aŸaitale­ vantiruntā­ aiya­ maõittšr muņimãtu maintamainta tārppaŸavai ma­....1840 villāl iva­aiyi­i všŸalari te­Ÿuëattu mallāņu tēëā­ matittaņalcšr - pollāta tāmatam e­Ÿā­ ta­ippaņaiyai švi­a­ak kēmutalva­ ta­mšl kotittu....1841 cilaivaruņa māŸāta tãvaruņa¤ celli­ kolaivaruņam poīkuī kuruti - alaivaruņa maŸŸum vikirta vaņivēņum vantatantak koŸŸava­ai velvā­ kuŸittu....1842 pu­muŸuval kāņņip pu­amā mayi­muruntap pa­muŸuvaŸ pāka­ paņaiyālak - ko­paņaiyai aņņā­ ava­um curšcar tampaņaiyai viņņā­ karuõaimukil mšl....1843 poīkip puva­am poņipaņuttal pēluŸalum aīkip paņaiyāl avaiya×ippap - puīkamoru kēņinåŸu švi­a­ak ko­Ÿaimuņi nampa­ai pāņivaram peŸŸā­ parintu....1844 akkaõaiyai akkaõaiyāl āëuņaiya nāyaka­u¤ cukkalcukka lākanilan tåvutalum - poykkoņiyē­ mātavattāŸ peŸŸa maya­paņaiyai švi­a­ac cãtara­mšl uëëa¤ ci­antu....1845 všntaŸku všnta­ vitiyara­ēņu evvulakum māntaŸ kamaiyum vayappaņaiyaik - kāntarppal e­­um paņaiyāl iŸuttā­ irutuõiyāp po­­ulakēr šttap puka×ntu....1846 tāruka­mu­ koõņatupal tā­avarai ve­Ÿatuvā ­ēruyirai ve­Ÿatu uŸuīk域i­ - mšrukiri e­­animir taõņo­Ÿu eņuttā­ ilakkuva­ār mu­­ava­mšl viņņā­ mu­intu....1847 akkoņiya taõņam a­aŸporiyēņu ārttuŸalum mukkaņavuë ā­ā­ mu­intata­ait - takkapala kēli­āŸ pa­­åŸu kåŸākak koyta×ittā­ kāli­āŸ cāņutaitta kār....1848 maŸŸi­iye­ māyam va×aīkupaņai šviyiva­ koŸŸamoņu nāëuī kuŸaippale­a - veŸŸipu­ai mantiramun tšvum va×utti­ā­ mantarattēë cuntara­mšl viņņā­ toņuttu....1849 cātakamum pšyun talaiyā yiramuņaiya kētaka¤cšr nākak koņumpaõiyum - tētaka¤cey kaõmaruëum mškak kaõamumvara vantatantat tiõmaiyuŸu māyāt tiram....1850 kuņacceviya­ intira­aik koŸŸa moņumve­Ÿē­ paņaittalaivar kāyam paruttē­ - viņattuvamai uŸŸa peru¤cš­ai ulantērkaë yārumantak koŸŸava­ai uŸŸār kotittu....1851 vaëaieyiŸŸar cåla neņuvāë mucalantaõņu muëaieyiŸŸar tãya­aiya mårkkar - tuëaieyiŸŸu va­mā cuõakkaņuvil valliyiņil vantetirttu ka­māri peytār ka­a­Ÿu....1852 ittakaimai kaõņa irākava­ã te­putumai tottuŸupu­ māyamaruë cå×cciyē - poyttakaiyē­ tētakamē maŸŸetunã coŸŸiņuka e­Ÿiņalum mātaliyu¤ co­­ā­ vakuttu....1853 cãriyapal nåluõarntu tšŸŸaravu ceytiŸa­ai āriya­pāŸ kāņņum aŸivilipēl - påriya­āī kāyerikkaõ kārniŸattuk kaõņaka­viņ ņā­kaņiya māyaiyitu nātā mati....1854 epporuëāl māyai ikalkaņappār eõtavattēr apporuënã ākil ariyateva­ - maippuya­šr koŸŸavā vā­ak kulamaõimu­ kåriruëtā­ tuŸŸiņumē e­Ÿā­ to×utu....1855 påntaņattum veëëaip pu­altaņattum po­maiyiŸāl vārntamatup pāyum vaëanāņa­ - ārntavaëi vā­appu aņaltã makiyā­ā­ māŸŸariya ¤ā­ap paņaitoņuttā­ na­ku....1856 uŸŸa camayattu utavā ulēpaniŸai veŸŸap paņaiyš­ viņuttame­āk - koŸŸamuŸu nãlan toņutta niŸattā­ ni­aippata­mu­ cålan toņuttā­ tuõintu....1857 āraõinta všõi apirāma­ aīkayalpēŸ kåraõinta vāëkaõ kuyilpāka­ - cåraõinta pšyāņum ãmap perumā­ uruvēņun tãyēņu vantatantac cšõ....1858 tãyotta kāla­ ci­amotta tiõõaravi­ vāyotta maŸŸum valiyotta - vãyotta paīkaya­Ÿa­ cāpap paõiyotta palpaņaikaë ciīkama­ā­ uyttā­ terintu....1859 viņņapaņai ellām vi×uīkutalum veyyē­mu­ paņņaviruë e­­um paricaŸiyā - oņņiyitu ceyyumā ceykave­at tšŸŸaravēņu āīkiruntā­ aiya­ e­a­aiyāë ari....1860 aīkaõakal vā­attu amarara¤ca ampuyakkaõ maīkuëa­ai yā­iŸantu ma­­utalum - poīkuci­attu uīkarippap paltukaëāy uŸŸatutiõ koŸŸavaiyāë paīkaõintā­ vãrap paņai....1861 mātavattāŸ peŸŸa varattāluyn tāme­avš ātarattāl ārppa amaršcar - pātakattā­ veŸŸiyoņu måvulakum ve­Ÿavaya vākaiyi­Ÿēņu aŸŸate­Ÿā­ uëëam ayarntu....1862 ātippara¤ cuņarē alla­ aõivacai mãtiŸ poliyum vitiyalla­ - ētimatti­ muntiruntā­ alla­ mu×upparama ¤ā­iyala­ cintaiyiņai eõõuīkāŸ tšrntu....1863 pāņaŸ curutip pa×amaŸaikaë āyiramum tšņaŸ kariya ce×umporuëš - ãņil irākava­āy impar e×untatē ve­Ÿā­ arāva­aiya tãyā­ aŸintu....1864 āŸŸal uņaiyār avarivare­Ÿu eõõuvatē tēŸŸiņuka velka e­attuõintu - māŸŸil curutip paņaiyuņaiya tē­Ÿalmšl viņņā­ nirutip paņaikkalamu­ nšrntu....1865 palluruvaī koõņa paõiyuruvil appaņaiyum vellum vakaiyāki viraikutalum - malluruvac cuntarattēë aiya­ toņuttā­ vi­ataiye­pāë tantavaņaŸ puttšë caram....1866 avvšl uvaõattu aracāyvantu āņuaravi­ cevvš varumpaņaiyait tiõka×alāl - vavvāviõ pukkiņalum veyyē­ pu×uīki­ā­ ta­pelattu mikkate­a veëëam veŸuttu....1867 veëëaip piŸaiyi­ viŸaŸkårī kaõaio­ŸāŸ piëëait ta­amuņaiya pštamaita­ - vaëëai uņaimakuņan tāīkum orutalaiyaik koytā­ caņaimakuņaī koõņā­ talai....1868 civamallāŸ ceppuki­Ÿa cittimutal ellān tavamallāl všŸu tarumē - navamallā­ aŸŸatalai pēka aŸātatalai uõņe­avš uŸŸatuvš mãëa utittu....1869 itamkirakam uŸŸa e×ilmā maŸaikkup pataīkirakam āti paruttē­ - cataīkoņunãë ācukaīkaë peytā­ aruëmā ma×aimukilmšl tšcuŸutã e­­ac ci­antu....1870 malvaliyu maŸŸa mativaliyu māyavaŸku vilvaliyu mš­mšl viëaintatš - colvalicšr pātakaŸkav šŸŸam paņippaņiyāy māŸiyatāl štamuëārk kuõņē ikal....1871 aŸŸatalai mãëavuŸum aŸputampeŸ Ÿā­e­avš oŸŸaik kaõaiyāl uvamaiyilā - viŸpiņitta kaiyaŸuttā­ maëëar kamalaī kaëaie­avš ceyyaŸukku nāņa­ terintu....1872 alliņņa kāmar a×akiņņa akkaramvā­ villiņņa mšru vi×untate­ac - colliņņa vaņņamaki mãtuvi×a maŸŸorkaram uŸŸatava­ iņņavaram peŸŸār evar....1873 vã×ntaneņu veīkara­ai všŸēr karaīkoņutār všyntaneņu mātalimšl vãcutalum - ēyntutiraī kakki­ā­ vāyāl ka­aittirumik kaõpituīka ukki­ā­ uëëam uyirttu....1874 māmarattār kaiyāl varuntuvā­ ta­­aioru tēmarattāl kollat tuõintšva - kāmarattāl vaõņuëarum påntuëava māyē­ orukaõaiyāl tuõņupaņa eytā­ toņuttu....1875 ayya­umpal ampāl ava­talaiyaip pa­muŸaiyš koytu neņuvā­uī kuraikaņalu¤ - caiyame­ap pārmu×utum ākap parappi­ā­ap paīkayattoõ tāruņaiyār pēŸŸat takaintu....1876 karumap paņivak kayava­ talaikaë tirumat tirumaŸuvu¤ ceykai - nirumitta aŸputam ãte­­a aŸintā­ aruëvaņivāī kaŸpakanšr aiya­ kaõittu....1877 ma¤ca­aiya tãyē­ mayirkkāl toŸumaraīka ve¤caraīkaë kēņi virainteytā­ - ka¤camalar pãņamšl a­­ap peņiyaõaittuc cšvalvarum åņalo×i nāņa­ uruttu....1878 kaiyaraīka eõõåī karuttaraīkak kāloņunãë meyyaraīkak kaõõuë virittaņaīka - veyyaneņu vāëipora uëëam mayaīki­ā­ vā­amu×u tāëita­ai ve­Ÿā­ ayarntu....1879 āņi­ār tšvar ayirttār acuršcar vāņi­ār tevvar vayappāka­ - nãņutiŸal pšrntā­ e­avš peyarttā­ perumaõittšr všntā tarattāl veruõņu....1880 mātava­ai mātaliyum vāëarakka­ uëmayaīkip pēti­ilš kēŸiye­ap påriyarta¤ - cāta­aikaë takkatē e­Ÿā­ tacarataŸkuc cšyākip pukkapirā­ nãti puka­Ÿu....1881 a­­a po×util ayarvo×intav vāņarakka­ e­­ai irāma­ eva­e­­a - ma­­iyatšrc cāratiyum aiyae­at tā×nturaicey tā­ta­atu pāramã te­­ap paõintu....1882 u¤caiye­a ētiyava­ o­Ÿēpal kēņikaõai ma¤ca­aiyā­ ta­mšl valintšva - ve¤cara­āl allaŸutta te­­a aŸuttayaŸpeŸ Ÿē­paņaiyāl villaŸuttā­ ayya­ viraintu....1883 oŸŸaivillē eŸke­Ÿu uraippatupēl ērkēņi poŸŸaviŸkaë koõņu poraavaŸŸai - koŸŸamuŸum švi­ā­ māŸŸa e×uma×uttaõņu ātipaņai tåvi­ā­ mš­mšŸ corintu....1884 atta­aiyum māŸŸi aŸuttā­ aņalimaiyēr cuttamalar koõņu coriyavš - kottavi×tšm påīkāviŸ pētiŸ porivaõņu pāõmi×aŸŸun tšīkāvi nāņa­ cirittu....1885 iva­Ÿalaiyai i­­š iruttiye­a vemmā­ pava­Ÿa­aimu­ peŸŸa patiyē­ - nava­Ÿarumā va­paņaiyai viņņā­ makimãtil nallaŸattil a­paņaiyā­ ta­mšl a­a­Ÿu....1886 viņņapaņai vaņņa maõivãrat tikiriyuņa­ tiņņamuŸac ce­Ÿu ti­akara­il - eņņumata mākariyai ve­Ÿā­ marumattuņ pukkuyiruõņu škiyatu viõmšl e×untu....1887 viõõe×untu ce­Ÿu virinãrt tiraippuõari naõõit tika×cā ­avimå×ki - eõõuta­mu­ pukkataiya­ āvap pola­kåņņiŸ po­­ulakēr pakkamuŸa šttap paņai....1888. moyvalamun tšcumoru mukkēņi vā×nāëum meyvaramu mā­avoru veŸpe­avš - ayya­aņaŸ tiõkaõaiyāl vã×ntā­ ticaiya­aittum ve­Ÿapuka× maõkavi×ap pš×vāy maņittu....1889 pālšntu mi­coŸ pavaëavāyc cšyarikkaõ mālšntuī kaŸpuņaiya māmaõiyum - kēlšntum ve­Ÿi mu­iyuņaiyā­ ve¤ci­amum allātu po­Ÿuva­ē e­Ÿār puka×ntu....1890 aŸamvaëartta vštattu akamvaëartta nallēr tiŸamvaëarnta yāvun terintēr - niŸamvaëarnta meyyā­ ayēttiyartam všnta­ viņupaņaiyāl veyyē­ kavi×ntu vi×a....1891 kaõõãr po×intu kalaīkiniŸkum vãņaõa­ai eõõãrmai uŸŸēy iraīkuvate­ - maõõãrmai ãmakkaņa­ iyaŸŸu ke­Ÿā­ irumpuva­a¤ cšmamuŸa vantā­ terintu....1892 uëëuŸai aņņavaõaikkut tirumpa 6.24. mãņcip paņalam maõõãrk kaņa­muņittu vantaņiyiŸ tā×ntā­ukku eõõãrmai ellām iyampi­ā­ - uõõãrāyt tšvumāy vā­āyt ticaiyāyc cekatalaīkaë yāvumāy ni­Ÿā­ aŸintu....1893 ilakkuva­ai nēkki ikaluņaiyāy i­­š vilakkamaŸum vãņaõaŸku mšvit - tulakkamuŸa māmakuņa¤ cåņņi varuvāy e­avicaittā­ kēmutalva­ a­pāŸ kuŸittu....1894 nalakkuriya nāta naviluraiyai mšŸkoõņu ilakkuva­um ce­Ÿā­ imaiyēr - valattaritāīku āta­amum oõmuņiyum ā×inaŸun tēyamumtam pētaõiyun tantār puka×ntu....1895 nā­muka­ta­ švāl navamaõiyāl nākarpuka× mā­muka­ār ceytavoëi maõņapattut - tš­muka¤cšr ma¤caõiyār vãņaõa­ai vā­ērput tšņpu­alāl ma¤ca­aīkaë ceytār maki×ntu....1896 vāraõaīkaë ātiyaeõ maīkalamum māmakara tēraõaīkaë ēīkac curarvā×a - vãrak kaņipu­ainta ceīkamalak kaiyāl ka­aka muņipu­aintā­ ceīkš× mukil....1897 mātaravā uŸŸae×il vaõõamulai årmiëaita­ kātala­ait tā×ntu karuõaiyoņum - påtarattiõ vāka­alaŸ kãtu vakuttā­ maõimuņicšr mškame­a ni­Ÿā­ virittu....1898 āriya­pāl eyti aŸivēy varumaëavum šrilaīkai āņci iyaŸŸuke­a - vãra ilakku va­ēņeyti iŸaiva­aik kaõõuŸŸā­ kulakkuriya vallarakkar kē­....1899 vantaņiyiŸ tā×nta maõimuņiyār vãņaõa­ai cintai yuvantuta×ã ittiŸalār - antamilā vā×vaņaiti e­Ÿu vakuttā­ maõimuŸuval å×imutal nāta­ uvantu....1900 uŸŸa camaiyamaŸintu olkā nala­utavu muŸŸum a­umā­ mukanēkkic - ciŸŸiņaipāl ceppiņuka e­­umu­am ce­Ÿā­ tiruvamarnta maippuyalcšr piõņi va­am....1901 āņi­ā­ aiya­ a×iyāta āyirampšr pāņi­ā­ emmēy pata¤ciramšŸ - cåņi­ā­ tuëëi­ā­ tuëëik kutittā­ cukame­avš kaëëaruntu māõpiŸ kaëittu....1902 a­­āy amala­ aņaŸkaõaiyāl avvarakka­ mi­­ār maõimuņikaë vã×ntati­i - i­­ā o×ittaruëka e­Ÿā­ oëiyilaīkai måtår a×ittaņaintā­ tãyata­āl a­Ÿu....1903 vaņņak ka­aka matimukattu mā­a­aiyāë neņņilaivšŸ kaõmalarntāë nšri×aiyum - uņņeëivantu ēīki­āë meypuëakam uŸŸāë e×ilperuka vãīki­āë vaõõamulai veŸpu....1904 temmaņaīkum vilmitilait tšttiŸutta cevviyaiya­ vemmaņal tiõmai vi­āvuëiyil - mummaņaīku koõņāë peruīkaëippuk kårntāë maõimuŸuval viõņāëēr māŸŸam viyantu....1905 tš­āņu¤ cevvic ciŸakaraõi vaõņe­avum vā­āņun tēkai mayile­avun - tā­āņi āvi tarippšŸku atuvāy iruntaëittāy ãvate­nã colvāy i­i....1906 mukkāla millā mukiluŸuva måtaŸivēy ekkālaī kāõpa­ e­ani­aivšŸku - ikkālam āruyirtan te­­ai aëittāy aëippateva­ ērutavi illā u­akku....1907 påvulakun tā×ulakum po­­ulaku maŸŸulakum āvaloņun tantu­akkš āņceyi­un - tšvavitu cālumē e­Ÿāë cakama­aittun tā­ã­Ÿa kēlamaõik kårvāyk kuyil....1908 ampavaëa valli atukåŸa āriya­ta­ mu­pu­aiyā­ kāņņu muŸaimaiyi­um - i­pamuŸat tantaruëun tā­amatu takkatē tāya­aiya intunutāl e­Ÿā­ eņuttu....1909 vaõõat tiricaņaiyš a­Ÿiyuëa mātaraiye­ eõõap paņiyš eņutteŸintu - maõõiņaiyil k域uva­ār uõõak kumaittiņuva­ e­Ÿuraittā­ kēŸŸoņiyai nēkkik kuŸittu....1910 ammo×iyaik kšņņāõņu arakkiyarkaë a­­aipatam vimmaloņu mšvi veråuvaņaiya - na­mo×iyāl a¤calmi­ e­­a aruëva×aīki a¤ca­aiyār ma¤ca­ukkuc coŸŸāë vakuttu....1911 ma­vitiyāl a­Ÿiyivar maŸŸeva­cey tāraŸiyi­ e­vitiyāl yā­iv iņaru×antš­ - na­matiyēy āŸŸuni­ kēpat ta×ale­Ÿāë a­­ame­a māŸŸaru¤cãr uŸŸāë matittu....1912 appo×utu vãņaõa­am āëuņaiya nāyaka­ār tuppita×vāy viõņaruëu¤ coŸŸuõaiyāl - oppariya kaŸpakakkā uŸŸā­ak kārikaiyaik kaõõuŸŸā­ aŸputaī koõņā­ akam....1913 māŸŸariya kaŸpi­ maņavarāl vaõõamuŸum pēŸŸariya kēlam pu­ainta­ainã - tēŸŸattu e×untapuka× aiya­ e×iluruvaī kāõpā­ e×untaruëka e­Ÿā­ i­itu....1914 vā­avarum antaõarum mātavaruī kaŸpuņaiya ā­avaruī kāõa aru¤ciŸaiyil - yā­irunta tēŸŸan terivittāl a­Ÿēve­ tåyanalan tšŸŸamuŸum e­Ÿāëat tš­....1915 ma­paõiyã ta­Ÿi matinutāl vaõõamuraŸku e­paõiyã ta­Ÿe­avav šnti×aimāl - ta­paõiyšl takkate­a vā­at takaiyarampaiyar ātiyarkaë pukka­arkaë ma­­ē puvi....1916 o­Ÿāy irunta uyarmaŸaiyai oppikantēr a­Ÿā yiramāy amaintate­ap - pi­tā×nta všõita­ai mella viņuttāë curukkumuŸai māõarampai e­­um mayil....1917 vaõpavaëac cevvāy maõiviëakki vācanaŸun taõcukanta tā­an ta­aittimirntu - peõkoņiyai po­viëakkait taõõam pu­alālaī kāņņi­arviõ mi­viëakkal e­­a viraintu....1918 vācak kalavai maõittåcum vaõõamaõit tšciŸ pu­aiyun tirukku×aiyuī - kāciloëi mškalaiyu maŸŸum viëaīki×aiyum všynta­arap pākaņarnta collār parintu....1919 maõiyoëiyil tš­cuvaiyil vā­matiya mā­il aõimaruvum påvār a­attiŸ - paõimaruvu mā­amãtu šŸŸi maņantaita­aik koõņaõaintār vā­ami×ta ma­­ār maki×ntu....1920 kantiruva mātar kaņavuëartan tēkaiyarviõ cuntara¤cšr vi¤cait tuņiyiņaiyār - mantaranšr kommaimulaic cāraõartam kētaiyarkaë ātiyuëēr pommaloņu¤ ce­Ÿār puka×ntu....1921 mummai ulakiruntēr moyttu×iyi­ måriyikal vemmai arakkar vilakkoliyai - ammaviÉtu e­kolē e­Ÿā­ iŸaiyē­ã te­Ÿuraittār ma­paņivar ā­ēr vakuttu....1922 miņainta amarkkaëatti­ všņkaiyoņu mšvi aņaintiņuvēr tammai aŸivēy - kaņintiņutaŸku yāruraittār allavainã āŸŸutiyē e­Ÿuraittā­ kāruraittāl a­­ā­ ka­a­Ÿu....1923 påntavicē­ veëëimalaip puīkava­ap poŸkalaiyē­ kāntaiyarai a­Ÿi uëarēkāõ - māntarukkut takkatetu cāntama­Ÿē e­Ÿā­nal tāyuraiyāl pukkapirā­ nãti puka­Ÿu....1924 māŸŸa muraiyā­av vāëarakka ma­­ava­ta­ šŸŸamati nontu irunta­a­pi­ - všŸŸalanšr mā­amãtu ārntamaņa maīkaiyi×in tāëkamalak kā­ilattil tēyak kaëittu....1925 vaõpuyamun tā×karamum māmukamu māvaņivun taõkaruõai ārnta taņamalarum - eõkavarum vaõņu×āy mārpu maõippavaëa vāyita×uī kaõņa­aëta­ kaõõāl kaëittu....1926 å×vi­aiyāl mā­atame­Ÿu ētu taņamoruvic cå×puviyiŸ kā­akattš tu­­a­amēr - vā×vuŸalāl attaņa­aik kaõõuŸŸa vāŸatupēl āyi­aëap puttamuta moppāë polintu....1927 ne¤ci­āl a­Ÿiyo­Ÿāl nšraŸiyā ni­mala­ai va¤ca­š­ kāõa vaņivi×iyāl - ne¤cuvantu tåturaitta mārutikke­ colluvatu kaimmāŸip pēturaittal e­­ām puka×ntu....1928 e­Ÿiyampik ku­Ÿamiraõņu šntiyavap påīkoņiyi­ ni­Ÿiruntāë olki neņiyē­mu­ - po­tayaīkum viõõavarum mātavarum vštiyarum vi¤caiyarum maõõavarum kāõa vaëaintu....1929 po­­iŸai¤cun teyvap putunāë malarttavici­ mi­­iŸai¤ci niŸpa virāņņamala­ - mu­­iŸai¤ci vantēr varunta vakuttā­av vā­matiya muntār aravi­ mu­intu....1930 ma­kulatti­ tåymai maŸanta­ainã mā­amilāp pu­kulatti­ tãmai porunti­āy - e­kulattukku šŸŸavaë nãyallai iŸattalaritu e­Ÿukolē pēŸŸi­ainã āvi purantu....1931 karuīkaņalait tårttatuvuī kārarakkar tammai oruīkavaŸa māyttatum ēri­ - aruīkulatti­ e­pa×iyai nãppā­ iyaŸŸiyatai a­Ÿiyuõņē ni­pa×iyai nãppā­ ni­aintu....1932 naŸkulat tuņņē­Ÿi navaiyilā na­makaëir aŸpamoru mācuŸŸu aõukiņi­um - niŸpatilā ākkaita­aip pšõār akalutinã e­Ÿuraittā­ vākkuma­am eņņāta māl....1933 måņņa×aliŸ poīki mu­intamala­ kåŸutaluī kšņņayarttār āīkuk ke×umi­ār - vāņņaņaīkaõ kētai uëamā×kik ku×aintāë ko×uīka­alvāyp pētalarum påīkoņiyš pēl....1934 tåyava­āy vantamatit tåyē­am mārutita­ kētiluŸai koõņu kuŸuki­š­ - nãtimukil a­­āyu­ uëëammav vāŸuākumšl yā­purivatu e­­ēy i­imšl etir....1935 vākki­āl kaõõāl ma­ati­āl maŸŸo­Ÿāl ākkalān tãmaiyilš­ āyiņi­u¤ - cãrkkaõava­ åŸupaņumāŸu o­Ÿu uraittāl ulakamoņu tšŸumē aiyan terintu....1936 ellān terintavarš e­­i­umšr uŸŸamulai vallār ma­amaŸiya vallārš - mallārnta poŸpuya­š aŸŸšl pulaicciŸaiyil vaikiyave­ kaŸpevarkkuk kāņņukš­ kāõ....1937 iëaiyēy iņutã e­alum iŸaivaŸ to×utapē×tu kaõõāŸ colavš - vaëaiyuŸutã āīkamaittā­ uënontu alamarumāŸu evvuyirum vāīkucilai iëaiyē­ maŸŸu....1938 attã arukil a­ame­avš a­­aicela muttãyum ventu muraõa×inta - paintāmap pāntaëara cšntumintap pārakamum pāŸkaņalu¤ cāyntatuëam vempit taëarntu....1939 kalaiyaõintā­ ātik kaņavuë aruīkāmar ilaiyaõinta všlvi×iyār yārum - nilaitaëarntu meynaņuīka māmaŸaiyum všëvimutal nallaŸamum uytaluõņē e­Ÿatu ulaintu....1940 maņņavi×um vāviyilēr māõa­­am pukkate­a vaņņamulaik kētai valampurintu - neņņulakil āyntaniŸai nãtiyilš­ āyiŸ cuņutiye­ap pāyntāëta­ nātaŸ paõintu....1941 cšrntārai māykkun tiŸamuņaiya centa×alvā­ ārntšru māmati nšrāyi­avšl - tšrnteīkum åŸupuka×k kaŸpuņaiya oõņoņiyār āyi­ār vãŸuŸaippār uõņē virittu....1942 cštārnta ceīkamalac centiruvait tiõpuva­a mātāvai šnti etirvantā­ - mãtārntu venteriyu mš­iyoņum veīka­alip puttšëc cuntarattēë nāta­ tutittu....1943 vaõņāņun tāmaraimšl vaikiyavem mātāvai kaõņāņu¤ ci­mo×iyaik kārvaõõā - taõņāma ma­kulā mš­i maŸaimutalš aiyamuŸa e­kolē e­Ÿā­ eņuttu....1944 ivveriyuë tē­Ÿi etirvantāy yāraiyivaõ evvuraicey tāyivaëai e­nimitta¤ - cevviyaŸa meycuņātu uŸŸa­ainã viëëutie­ Ÿā­kamalak kaiyoruvil šŸŸā­ ka­a­Ÿu....1945 epporuëum ā­āy eriyiŸaiva­ emmēyta­ tuppuņaiya kaŸpuņaittã cuņņiņalāl - uppuņainãr puõpukuntāl e­­ap pu×uīkuvš­ poyye­avu­ eõpukuntāŸ ceyvatu eva­....1946 všëvikaëum mātavatti­ mštakavum všņpatuvum nãëpuviyil aiyam nika×ttu×iyil - āëuņaiyāy meyyuõaru māŸu virikkil e­atiņattš poyyilaikāõ e­Ÿā­ puka×ntu....1947 neyyaõiyum kåntal niraipiŸa×ntāl ivvulakam uyyumē kaõņāy e­avuraittup - peyvaëaiyai ayya­u×aik koõņu aõukutalum āynturaittā­ ceyya maõivāy tiŸantu....1948 palluyirkku¤ cā­Ÿāyp payiŸali­nã u­­uraiyai nallate­ak koõņāmi­ naīkaiyi­ip - pullutalukku šŸŸavaëš e­Ÿā­ e×upuva­attu uëëuyirum tšŸŸamuŸa vā×vā­ terintu....1949 teëvi×iyā×t tãīkuraliŸ tš­pāņu¤ ceīkamalattu uëvayi­vā× måvā orumaŸaiyē­ - kaëviriyum poŸŸatār vā­ēr pukalmaŸaiyāŸ pēŸŸi­arāīku uŸŸaperi yē­ai uvantu....1950 āraõamāy āraõatti­ antamāy antamuŸum påraõamāy ni­Ÿa poruëāki - nāraõa­āy ni­Ÿā­š nãyš nikilavula kampurappā­ na­Ÿā­āy mā­iņa­i­ na­ku....1951 pollā iliīkap puraimāyai meyyoruvu nallār aŸivu nala­uņaiyāy - villārnta ma­­ava­āy vanta maõiyšyu­ māņcimaiyi­ co­­avilvār uõņē tutittu....1952 ceyyā maŸaimu×utun tšrntupara mārttame­a ayyā u­aiyš aŸaiyumāl - poyyāta tattuvamai aintun ta­iyaŸivār tāmaŸivar vittakanã āõņaruëti mšl....1953 måvuruvāy vanta mutalšyim moyku×alam māvuruvam a­Ÿēvim māyamelā - nãvakuttatu eppālār kāõpār i­imo×iyšl e­Ÿuraittā­ poŸpātam šttip puka×ntu....1954 veë빟Ÿu všõiya­um vštamuŸai štti­a­pi­ kaë빟Ÿa paīkayacceī kāleki­ap - puë빟Ÿā­ ma­­uraiyāl vantā­ va×aīkuraiyai māŸātā­ po­­uraiyā mā­am polintu....1955 vantaneņun tātai malarccaraõam vã×ttiŸai¤ci uynta­a­yā­ e­Ÿā­ uraippariya - cantamuŸu naŸŸā maraiyā­ na­imaki×vu koõņilaīka vaŸŸā aruëmā ma×ai....1956 imparkkuī kã×š× iņavarkkum šttariya umparkkum eņņā uyarpatattai - nampiyu­aip peŸŸapaya­ ta­­āl peŸumpaya­aip peŸŸa­a­ uŸŸaõaittā­ uëëam uvantu....1957 kārārnta vācak karuīku×alaik kaŸpaõiyai pārārnta teyvap pacumpo­­ai - vārārnta kēņņumulaic ceīka­ivāyk kēŸŸoņiyaik kårvi×iyai nāņņamuŸak kaõņā­ na­i....1958 mi­pēl iŸai¤cu maņamelliyalait tā­ta×uvi ni­pēl vāruõņē neņunilattiŸ - po­pēlvāy ayya­ i×aitta akaīkarutšl āŸŸumuŸai meyyuõataŸ ke­Ÿā­ virittu....1959 viõõi­Ÿa všnta­ vi×aiveyta ventaŸukaõ kaõõi­Ÿa māyaī kata×ntā­aip - puõõi­Ÿa vārkuruti māri va×intēņa ve­Ÿacilai āriya­aik kaõņā­ ni­aintu....1960 aõõaloņum pi­ce­Ÿu aruīkā­ iņaiyaņaintu viõõulakam vā×a viya­cilaiyāl - eõõariya kēŸŸā­ai va­Ÿa kuricālu­ kãrttiyevar pāŸŸākum e­Ÿā­ parintu....1961 neŸittuk ku×a­Ÿa neņunãlamš pēlvā­ aŸattuk korukaõaikaõ āvā­ - tiŸattuvamai illā­ai nēkkiyu­akku ãtumvaraī kēņiye­Ÿā­ mallār puyattaracar ma­....1962 vā­ce­Ÿu kāõa valittšŸku ma­­avu­ai yā­i­Ÿu kāõa aruëpurintāy - tš­ni­Ÿu i­­uraiyun tantāy i­ippeŸuva te­­e­Ÿā­ po­­uŸaiyu mš­ip puyal....1963 u­akkariya tuõņē uraikkuīkāl aiya e­akkuvakai šytarumā Ÿeõõu - ma­akki­iya ta­maiyaruë e­Ÿā­ tacarata­e­ Ÿevvulakum co­makimai uŸŸā­ tokuttu....1964 empiyum e­tāyum ikali­Ÿi i­pamuŸa nampiyaruë e­­a nalamuņaiyē­ - impariņai a­­atš ākave­a antarattuc ce­Ÿaņaintā­ mi­­ukatir mā­a micai....1965 āyiņaiyil aiya­ aruëmā mativata­am tåyavara­ āti curarnēkki - nãyuëattu všņņavaraī kēņiye­a viõņā­ maõippavaëaī kēņņucilai vãra­ kuŸittu....1966 ciŸantavali koõņu cerukkaëatti­ šŸŸaīku iŸanta kaviveëëam e×avum - aŸintavarvā× kā­akanãr tš­kāy ka­iyāti kaëvaravun tā­aruëtir e­Ÿā­ ta×aintu....1967 š×kaņalum š×po×ilum š×mukilum š×malaiyum å×imuņivu uõņēr ilaiyuŸaīkum - ā×imukil a­­āy avaipeŸuka e­ŸaŸaintu mãņņumivai co­­ār amarar tokuttu....1968 āõņupati ­ā­kavati i­Ÿēņu āyi­anã mãõņaņaiyāy e­­il vi×uppurivāy - måõņa erivi×untu tu¤cu ikaŸparata­ e­­a uraipurintu pē­ār uvantu....1969 ayya­ ni­aittā­ avatinilai a­pavulaku uyyum vakaiyuõņēr årtiye­at - teyva vimā­amuëa te­ŸiŸai¤ci vãņaõa­ koõņuyttā­ camā­amilā vaëëalmu­an tā­....1970 vantetirnta mā­amicai vā­āti måvulakun tantapirā­ mšvit talaiviyoņum - ventiŸalār vãņaõa­aik kā­muëaiyai veīkatirē­ ta­cuta­ai nāņiyivai colmu­ nayantu....1971 e­poruņņāl vempēr ikaliyaŸŸi eytta­irnãr a­puņaiyãr numpatice­Ÿu ārtire­ak - kampamoņu meyyayarntu tammuõarvum všŸāka vã×ntiŸai¤ci uytumē e­pār uëaintu....1972 arumaŸaiyun tšņi aŸiyāta ni­poŸ tirumuņiyun tšcun tiŸamum - iruvi×iyāl kaõņukaëip peytuī karuttuņaiya kātalemakku uõņata­ai ērvāy uvantu....1973 e­­api×ai ceytēm emaippiritaŸku eõõi­ainã a­­api×ai uõņe­i­um aiya­š - ta­­aita­ai viņņakalā makkaëe­a všŸākēm e­Ÿuvi×i coņņi­arkaë kaõõãr corintu....1974 a­pukkēr ellai aŸiyātu ni­Ÿayarntu mu­pukkār tammai mukanēkki - e­pukki vãŸukeņa niŸpateva­ meyyuņaiyãr mā­amicai šŸiņumi­ e­Ÿā­ iŸai....1975 ma×aituëirppa vāņi vatiīkiyayar paiīkå× ta×aiviņutta ta­maiye­at takkē­ - ka×aiyiņattil åŸiratam otta uraikšņņu akamaki×ntu tšŸi­arkaë yārun teëintu....1976 te­­ilaīkaik kēmā­u¤ ceīkatirē­ ta­maka­um ma­­ilaīku aīkata­um mārutiyum - pa­­umaŸu pattš×u kēņip paņaivãra rumpiŸarum ottšŸi ­ārkaë oruīku....1977 peņpaka¤cey vaõõam piŸaīkukkatir maõņilanšr puņpaka mā­attup poruvariya - naņpaka¤cšr kēŸŸoņiyum vãrak ko×untām ilakkuva­um v㟟iruntār uëëam vi×aintu....1978 arāvaõaiyā­ vštavati ākiyana¤ cãtaikku irāvaõa­ai āti ikalšŸŸēr - parāvamariŸ paņņatelāī kāņņip paņarntā­taõ cštuviņai iņņavimā ­attil iruntu....1979 taõporuņņut tāmaraivā× tākkaõaīkš tāraõiyil ni­poruņņāl āŸŸuminta neņņaõaiyil - a­purukkoõņu āņu­artam pāvamelām ātava­aik kaõņaviruë ēņutalpēl ēņum oruīku....1980 kaīkaimutal ā­a kaņavuë natiyiŸpaņinta tuīkamelām eytumitiŸ tēyu­arkku - maīkainallāy vempiŸavi všlai vi×avšõņām i­ippiŸavā ma­patavi cšrvār maki×ntu....1981 tātavi× centāmarai vā×taiyāl cakampuka×ic cštu terica­aīkaë ceyvārkkup - pātakaīkaë aintumi­i o­Ÿu aŸiyāta pātakamum naintakaluī kaõņāy na­i....1982 karuvaõaiyum pāvak kaņaŸkaraiyaik kāņņun tiruvaõaiyi­ šŸŸan terittu - maruvaõaiyum påīku×aŸku všŸu puka­Ÿā­mu­ pukkaviņam vāīkuvari villā­ vakuttu....1983 naīkaiyurai koõņu natitava×uī kiņkintai maīkaiyarai šŸŸi valaīkoõņu - tiīkaëtava× cittirakå ņattiņaiyš ce­Ÿā­ ti­akara­šr attirakå ņattil amarntu....1984 veyya arakkarkulam vãņņi varicilaikkai aiya­vantā­ e­­a akamaki×ntu - tuyyatava ma­­u caņaippurattu vācamu­i vantaņaintā­ ta­­a­aiyār cå×ntuvarat tā­....1985 kuņaiyuī karamalarcšr kuõņikaiyuī koõņu naņaimu­iva­ naõõutalu nāta­ - viņaiye­avš puņpakatti­ ni­Ÿi×intu pēntiŸai¤cip pēŸŸi­ā­ naņpakaīkoõņu ēīka nayantu....1986 tā×ntiŸai¤ci ni­Ÿaperun tāņāëa­ ta­­aiyetir ā×ntavaruë koõņu aõainturuki - vā×nta­a­yā­ e­Ÿā­ palakāl eņuttāci kåŸi­ā­ ku­Ÿā mu­ivarkulak kē­....1987 tampiyoņu vãņaõa­u¤ cā­akiyu mārutiyum vemparuti cšyumaŸŸai vãrare­u - nampiyarum pēŸŸi­ār vã×ntu poruvariya mātava­u¤ cāŸŸi­ā­ āci ta×aintu....1988 vštat tolimu×aīka vštiyarkaë cå×ntuvara mātavattiŸ cā­Ÿē­ ma­aikoõņu - mãtalattēr påmāri peyyap pukuntā­ puyala­aiya cãmā­ai mātava­ait tšrntu....1989 maruntuõņa vā­avarpēl ma­­ava­š yā­cey viruntuõņu celkave­a všõņa - iruntuõņu pētaruval e­Ÿu puka­Ÿā­ poruvariya vštamutal āvā­ vi×aintu....1990 vārāruk kšŸa­aiya mārutiyai nēkki­a­ã cãrār ayēttiyi­iŸ ce­Ÿaõukip - pšrār parata­eri vã×ātu pārttaŸuka e­Ÿā­ carataneŸi mētiramun tantu....1991 ãīkamainta kātai iyampi­ām maŸŸi­iyap påīkuvaëai vāvip poŸivaõņu - tšīkama×um pētār ayēttip purivā× parata­iruī kātā eņutturaippāī kaõņu....1992 cittirakå ņattiruntu cšvaka­ta­ pātukattai vaittumuņi mãtu valaīkoõņu - pattie×il nantik kirāma naõuki­ā­ naŸparata­ vantittu vantā­ mayarntu....1993 kāõuvatu te­ticaiyš kātal peŸamuņimšl påõuvatu vāmap puricaņaiyš - pšõi uņuppatuvu¤ cãraiyukattu uõpatuvuī kantam paņuppatuvum pulviritta pāy....1994 āõņupati nā­ku avatināë i­Ÿe­Ÿu måõņatuyar munta muraõa×intā­ - āõņakaiyē­ vantila­e­ Ÿeõõi ma×aikkaõõãr āliyuka naintu×a­Ÿā­ cintai nalintu....1995 vā­pārkkum paiīkå×pēl vaëëal varavata­ait tā­pārttu ni­Ÿa ta­ipparata­ - tš­pārkkun taõņeriyaŸ catturukka­ ta­­aiyiņu tãye­alum maõņava×al iņņā­ vaëarttu....1996 a­­aiyarum mātar ayēttinakar vā×ca­amum e­­aiyiÉ te­­a viraittšīka - ma­­uma×al uņkuëippā­ uëëam oruppaņ ņe×untuni­Ÿā­ kaņkuëikkun tārā­ak kāl....1997 a­­a po×util a­umā­ viraintaõuki tu­­uma×al irukai toņņaõaittu - ma­­a varuntšli­ Ÿaiya­ varuki­Ÿā­ e­Ÿā­ maruntš e­akkaņuki vantu....1998 šŸŸa camayattu irākava­pšr ãīkuraittāy āŸŸal uņaiyāynã yāraiye­ak - kāŸŸi­maka­ nāyaņiya­ ā×iyitu na­kaŸiti e­Ÿuraittā­ nšyamoņu tā×ntaruku ni­Ÿu....1999 kaõņā­ vi×iyāŸ karamšntik kaëëata­ai uõņā­ e­avš uvappuŸŸā­ - maõtāvit tuëëi­ā­ tuëëit tutittā­ tuyaroruīku taëëi­ā­ uëëan taëirttu....2000 vštiyarai mātavarai všntartamai všŸuëëa tātiyarai tāymār tamaippaõintā­ - ātiyaŸam uõņe­pāl e­Ÿā­ ulakamãr š×umuyar koõņulām e­Ÿā­ kuëirntu....2001 mārutiyai nēkkiyaruë vaëëal caritamelām tšrtarumāŸu ētuke­ac ceppi­ā­ - vãrap paņaiyi­oņun tampiyoņum paņņa paricellām iņaiviņātu ellām eņuttu....2002 po­­uruvam ma­­um puyaluruvap påmā­pēŸ ta­­uruvaī kāņņit talaippaņņā­ - ma­­um varata ­e­umparattu vāca­amar cālai parata­oņum uëëam parintu....2003 ayya­ varuvatu aŸintār ayēttinakart taiyalarum āņavaru¤ cārntetirntār - ceyyanaŸum po­­āl maõiyāl pu­aintu putukki­ār mi­­āl pu­aintate­a všņņu....2004 ãīku naņantatu ituvāka eõtavattē­ āīku purintatu aŸaikuvām - všīka­alvāy ākutiyo­Ÿu ãya aņaintār arampaiyar mākamukil mi­pēl maki×ntu....2005 vantār arampaiyarkaë vāriamu tāyaņicil tantār aŸucuvaiyum tā­amaittu - nantāta mukka­iyun tš­u mutirt㤠cuvaiyamaiya mikkamaõam mšva viraintu....2006 veīkatirē­ ta­maka­um vãņaõa­um aīkata­un taīkiëaiya tampiyoņu cā­akiyum - aīkaõa­um maŸkaņamum eõkaracum maŸŸavarum uŸŸavarum poŸkalattil uõņār polintu....2007 maruntuõņa te­­a maki×ntavarkaë mšlē­ viruntuõņal nēkki virumpi - muruntuõņa pallaõainta vā­kuņapāŸ paravai amutuõpā­ ellaõaintā­ nākam e×untu....2008 avvšlai ceyva­aceytu āŸŸuī kaņa­muņittu maivšlai a­­a maõiniŸattā­ - kaivšlaip pa¤cavaõai mãtu paņuttā­ta­ pāriyoņum ka¤ca me­amuki×ttuk kaõ....2009 maŸŸavarum tattamakku vāyttamalarp påvaõaimšl uŸŸuŸakkaī koõņār uvarivāy - iŸŸaivaëaik kaiyē­ muņipu­iyuī kāņcināī kāõņume­a veyyē­ e×untā­ viraintu....2010 paëëi e×untu pakalava­aip pēŸŸiceytu meëëa mu­iva­ viņaikoõņu - vaëëalmaõi mā­amã tšŸi­ā­ maīkaiyoņun tampiyoņum š­aiyaru¤ cå×a iruntu....2011 kā­muëaiyi­ vškak kaņumaiyi­u nā­maņaīku vā­maruvi eytumaõi mā­amataip - pā­maruvu naŸparata­kāõa navi­Ÿā­ aņaintā­ nāyaka­mu­ ciŸparantšr a¤ca­aiyār cšy....2012 tampi yoņuparata­ tā­uŸutal kaõņiŸaīki impar vimā­am i×ikave­a - vampulavun taõku×ali yēņumta­ tampiyoņun tā­i×intā­ maõkulava vantā­ maki×ntu....2013 caņaimuņiyun tā×caņaiyun tā­umāy ni­Ÿu paņiyiŸai¤cun tampiyaraip pārttā­ - vaņipu­aŸkaõ māriyā­ mš­ielām maõõi­ā­ āīkaõaittuk kāriyš a­­ā­ kacintu....2014 mā­a­aiya vāņkaõiëa valliyoņun tampiyoņun tā­amuŸun tāpata­ait tāyartamaik - kā­amalar ā­aaņi vã×ntavartam ācinalam peŸŸuvantā­ mā­amuŸuī kēcalaiyār ma­....2015 veëëi malaiporuvum všriyantārc catturukka­ vaëëal ilakkuva­ai vantiŸai¤cak - kaëëavi×tārt tēëāl ta×uvit tuņaittā­ iruvi×inãr vāëāŸŸal koõņā­ maki×ntu....2016 kaŸpuk karuīkala­aik kācilā na­maruntai aŸpuk kaëavaŸiyā āramirtai - naŸparata­ taõparavum veõmatinšr tampiyoņun tā­aõuki maõpaõintu ni­Ÿār maki×ntu....2017 kuka­ēņu te­­ilaī@ai$ī kēmā­um veyyē­ maka­ēņu maŸŸavarum vā×tti - nikaril kaëava­aiyā­ ceyya ka×alvaõaīki tammil aëavāy ni­Ÿār avaõ....2018 aõõal uraiyāl ayēttiyi­i­ Ÿeyti­aru maõõiņaiyil eytu neņuvā­ararum - viõõaviru mā­amatil šŸi maki×ntār malarmāri vā­avarkaë tåva vatintu....2019 uëëuŸai aņņavaõaikkut tirumpa 6.25. tiru apiņška , tirumuņicåņņup paņalam vantik kalāku maŸaiyērkaë vā×vupeŸu nantik kirāma naõukiyš - cuntara¤cšr vaõcaņaiyum māŸŸi mayirvi­aiyu muŸŸi­ā­ maõpoŸaiyai māŸŸavanta māl....2020 tampiyarun tā­um taņanãr paņinte×untu vampavi×un tāma malarcåņi - umparpuka× oppa­aicey tāŸŸi uyarmaõittšr šŸi­ā­ kaŸpa­aiil lātā­ kaëittu....2021 tiõkaviyi­ veëëa miŸacceytā­ tiŸalce­­i maõkaviya eyta varicilaiyē­ - veõkavikai paŸŸak kavaripaõi māŸa maŸŸiëaiyē­ maŸŸava­kēl koëëa maki×ntu....2022 mātava¤cšr vãņaõa­um vaõkatirē­ ta­cšyum pētakamšŸ koõņu puŸampētavš - štamilāp pērutavum aīkata­ām puõõiya­ muŸŸåcucela mārutiyi­pi­ ce­Ÿā­ maki×ntu....2023 āŸupattš× kēņi aņalvā ­arattalaivar aŸupattš× kēņiyaņal ā­aimšl - vãŸupeŸŸa vaõkuņimã tēīkavarum mā­iņariŸ ce­Ÿaņaintār viõkaëippa maõkaëippa mšl....2024 o­pā­ iraņņi uŸunilattu ma­­avarkaë a­pā­ maõimakuņam ārntilaka - mu­pārnta koŸŸak kavikaik koņineruīkak kåõņaņaintār veŸŸip paŸaikaŸaīka mšl....2025 camā­amurai ceyyat takāta maõipputtšë vimā­a maõimitilai mi­­āë - amā­attu aramakaëir āti arimakaëir cå×ntu varamaki×ntu ce­Ÿār maki×ntu....2026 uëëaī kaëiciŸappa ēņaik karimataīkaë veëëanã rāka viņuttatš - vaëëalpati nālāõņu kā­maruvi naõõi­ā­ e­Ÿuvantu kālāõņa vškaī katittu....2027 vāīku cilaikkaruppa­ maiyaluŸa mātarmicai påīkaõaikaë eytā­ puŸampēntš - måīkaiyaril ma­­un turakama­u mā­itta māmukili­ pi­­un tiraikkaņaliŸ pšrntu....2028 a­­a po×util ayētti nakaraņaintu mi­­umaõik kēyil virainteyti - pa­­ariya ta­­aiyarait tā×ntu talaiva­aiyun tā×nte×untā­ mu­­aimaŸai kāõā mutal....2029 kulamu­iva­ ceyyapatak kēka­a kantā×ntu valamaruvu ma­­ar vaõaīka - nilamaruvu āëariyār pãņattu amarntār aruõma×aipēl vāëariyāyt tåõpiŸanta māl....2030 všyuī karumpunikar me­Ÿēņ karuneņuīkaõ tšyum maruīkul tiraëmulaiyār - āyumaõip po­­āl uņampaip putukki­ār ēviyatti­ ma­­ā tarattāl maki×ntu....2031 pēvār varuvār puëakarumpap pårippār nāvārnta pāņal navi­Ÿicaippār - påvāra naņņa miņuvār naŸumaõaīkaë meyyaõivār vaņņamulai mātar maki×ntu....2032 i­Ÿš piŸanta paya­eyti­ēm e­Ÿicaippār i­Ÿš iŸavē mi­iye­pār - i­Ÿštā­ māra­ kaõaiyāl maruõņšm e­appukalvār vãra­pāl a­puņaiyār vã×ntu....2033 maõõuŸaiyum mātar maņavāy uņa­kalantu viõõuŸaiyum mātar viracuvār - naõõariya maīkalanāë e­­a valampurikaë ni­Ÿåta taīkalaīkaë ellān tarittu....2034 āya po×util aruņparata­ ta­­aiyaiya šyaneņu vãrar evarkaëukkun - tåyatirup poŸkēyil uëëa putumainalaī kāņņuke­Ÿā­ viŸkārmukil a­aiya všntu....2035 a­­avāl āŸŸuvale­Ÿu ātava­cš yātiyuëērkku u­­alān ta­mai uõarvariyatu - e­­avām māņam palakaņantu māmakaëuk ke­Ÿatiru māņamatu kaõņār maki×ntu....2036 māõikkam paccai vayiram vayiņåriyam āõik ka­akam atili×aittuc - cšõiyaŸŸu na­māņaī kaõņār naya­aīkaë kåcaiÉtu e­māņam e­Ÿār etirntu....2037 vãņaõa­ai yātiyuëa vãrarukku všriyantārp pāņaõaiyu mārpa­ paratā×vā­ - māņalarntu vāyntamalarp pãņattā­ vaõkarumput tēëā­ukku ãyntatitu e­Ÿā­ eņuttu....2038 a­­atē e­­a akamviyantār āīkevarum e­­aiyš e­­a iŸai¤ci­ār - pa­­upala māņaī kaņantorumā maõņapattu v㟟iruntār vãņaõainta ta­­ār viyantu....2039 āvayi­ veyyē­ aruņputalva­ āīkuŸain tāvil parata­ ta­ainēkkit - tšvapirā­ kāppunāë e­­ē karutilainã e­Ÿirukai kåppini­Ÿā­ ne¤caī ku×aintu....2040 š×kaņalnãr š×natinãr iīkuŸalev vāŸe­alum tā×vil a­umā­ ta­ainēkkap - pā×it tiruttēëkaë vā­ulaka¤ cellavš ce­Ÿā­ maruttē­ aëitta maka­....2041 camantamantšr māmu­iyait tā­a×aitti e­­ac cumantara­u¤ ce­Ÿata­aic colla - amaintatava mātava­van teyta vaõaīki­ār ni­Ÿaëitta āta­amšl ā­ā­ amarntu....2042 virataneŸi påõņa vi×untavattēy meymaip parata ulakāë pavarukku - arata­a¤cšr po­mavuli cåņņip pu­aiyunāë nāëaiye­Ÿā­ co­maruvum vštiyarkē­ cå×ntu....2043 eņņut ticaiyil iruntanila ma­­arukku¤ caņņa muŸaitavaŸāt tāpatarkkuī - kaņņamainta ēlai viņuttā­ uyarntē­ muņipu­aiyuī kālaiyuņa­ ērai kaõittu....2044 vštiyarum mātavarum vi¤caiyarum všŸuëëa cātiyarum vantu talaippaņņār - mšti­iyum koëëātu iņame­avš kērtte×unta všlaiye­at teëëētai yēņu¤ ceŸintu....2045 mātava¤cšr vaõparata­ vālimaka­ cāmpa­ ātava­cšy cå×a aõuki­ā­ - ētariya kāppunāë nāëaiye­ak kaņņuraittā­ āriyaŸku måppa­āy ni­Ÿa mu­i....2046 taricciõaīkā tārait ta­iccilaiyāl ve­Ÿē­ kiricci­aīkaë āŸŸik kiëarntā­ - varicci­amum vālvaëaiyun tåriyamum ma¤catirva pēlmu×aīkac cšlvaëaiyu nãrnāņa­ tšrntu....2047 aya­paõiyāl vā­avarum aŸputamãtu e­­a maya­iyaŸŸu maõņapattu vantā­ - paya­ke×umum nāŸkaņali­ nãru natippu­aluī koõņuyartēë māŸkaņaīkoë vāyu maka­....2048 caīka mu×aīkat ta­ittārai ni­Ÿåta poīkuī kavikai polintēīka - veõkavari cšrntiraņņa yā­aiyi­mšl tã¤carayu mānatinãr všntar koõarntār viraintu....2049 po­­āl maõiyāl pu­aintamaõi yāta­attu mi­­ēņu v㟟irunta mškampēŸ - te­­ārnta allimalart tāmaraimšl a­­am payilmitilai valliyoņum v㟟iruntā­ māl....2050 maīkalaīkaë pāņa maŸaiyērkaë ācicola caīki­aīkaë ārppat ta­imutalai - eīkum avirēta mā­a aõaīka­ai yāëta­­ai aviņška¤ ceytār aŸintu....2051 cā­Ÿēr maŸaiyēr tavattēr tavatto×ukka mā­Ÿēr apiņška māŸŸi­armu­ - tš­tēytār všntar iruvar viŸalmāru timutalēr pšrntapiņš kampurintār pi­....2052 aņimalaril ampuyattē­ āņņu maõikkaīkai muņipu­aintā­ måri mutalva­ - vaņivamelām maõõånãr eīkaõi­i vaittume­a vā­avartām uõõutalš na­Ÿe­Ÿār ērntu....2053 valli ta×uvi malarpåtta vaõkāyā valli va­aca malarntuma×ai - nallakuëir nãrāl na­aintirunta nšrmaiyi­ v㟟iruntā­ cãrāru¤ cãtaiyoņu¤ cšrntu....2054 tāëum kuŸunakaiyum taõņā maraivi×iyum tēëum kama×um tu×āymārpum - nãëumaõi kuõņalamvil vãcak kulavum tirumukamum kaõņavaruk kuõņē kali....2055 ciīkavaõai šntat tiŸala­uma­ ciŸŸuņaivāë aīkata­ kaiyšnta aņaŸparata­ - poīkuī kuņaini×aŸŸa maŸŸiruvar kårīkavari yaŸŸa muņipu­aintā­ kēmā mu­i....2056 poyyilā vāymaip puka×ēņu po­­ava­cšr meyyulā viyakaņikai všëaiyi­il - vaiyamelām tuëëi­arkaë ārppamuņi cåņi­ā­ to­maŸaiyērkku aëëi­ā­ ellām aëittu....2057 matamum māri ma×aipo×iya mātavarum vštiyarum vā×ntu viëampavš - kētaic ca­akiyoņum veõkuņaikkã×t tā­iruntu kāttā­ a­aka­ puviya­aittum āīku....2058 vā×ka ayēttinakar vā×ka irāmapirā­ vā×ka mitilaivarum valli - vā×kavaŸam vā×ka maturakavic cãnivāca māmaŸaiyē­ vā×ava­ veõpā vaëarntu....2059 vā×ia­u mantanakar vā×i maturakavi vā×iyava­ nålkaë va×iva×iyš - vā×iyavš impar irāmā yaõaveõpā i­­urai kampa­uņa­ vā×i kalantu....2060 paya­ irāmāyaõa veõpā i­tami×ai ētip parāvumvakai tantērip pāril - arāvaõaiyā­ taõõaruëāl e­Ÿum catāyuëuņa­ nēyi­Ÿik kaõõiyamā vā×vār kaëittu....2061 uëëuŸai aņņavaõaikkut tirumpa yutta kāõņam muŸŸum.