Tevaram 1, part I (verses 1-721)

Hymns by Tirunanacampantar (= Nanacampatar, = Campantar; c. 625-660)


tiruñāṉacampanta cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
mutal tirumuṟai - mutal pakuti
pāṭalkaḷ (1 - 721)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Acknowledgements:
Etext preparation (romanized/transliteration format) : Dr. Thomas Malten and Colleagues,
Institute of Indology and Tamil Studies, Univ of Koeln Germany.
Our sincere thanks go to Mr.Mani Manivannan, Fremont, CA, USA for providing us with a
Text Convertor that allowed conversion of romanized version to Tamil script version as per TSCII encoding.
Proof-reading: Mr. P.K. Ilango, Erode, Tamilnadu, India
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.







tiruñāṉacampanta cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
mutal tirumuṟai - mutal pakuti


uḷḷuṟai




1.1 tiruppiramapuram (1-11)miṉpatippu
1.2 tiruppukalūr (12-22)miṉpatippu
1.3 tiruvalitāyam (23-33)miṉpatippu
1.4 tiruppukaliyum - tiruvīḻimiḻalaiyum (34-44)miṉpatippu
1.5 tirukkāṭṭuppaḷḷi(45-54)miṉpatippu
1.6 tirumarukalum - tirucceṅkāṭṭaṅkuṭiyum (55-64)miṉpatippu
1.7 tirunaḷḷāṟum - tiruālavāyum (65-75)miṉpatippu
1.8 tiruāvūrppacupatīccaram (76-86)miṉpatippu
1.9 tiruvēṇupuram (87-96)miṉpatippu
1.10 tiru aṇṇāmalai (97-107)miṉpatippu
1.11 tiruvīḻimiḻalai (108-118)miṉpatippu
1.12 tirumutukuṉṟam (119-129)miṉpatippu
1.13 tiruviyalūr (130 - 140)miṉpatippu
1.14 tirukkoṭuṅkuṉṟam (141-151)miṉpatippu
1.15 tiruneyttāṉam (152-162)miṉpatippu
1.16 tiruppuḷḷamaṅkai - tiru ālantuṟai (163-173)miṉpatippu
1.17 tiruiṭumpāvaṉam (174-184)miṉpatippu
1.18 tiruniṉṟiyūr (185-194)miṉpatippu
1.19 tirukkaḻumalam - tiruvirākam (195-205)miṉpatippu
1.20 tiruvīḻimiḻalai - tiruvirākam (206-216)miṉpatippu
1.21 tiruccivapuram - tiruvirākam (217-227)miṉpatippu
1.22 tirumaṟaikkāṭu - tiruvirākam (228-238)miṉpatippu
1.23 tirukkōlakkā (239-249)miṉpatippu
1.24 cīkāḻi (250-260)miṉpatippu
1.25 tiruccempoṉpaḷḷi (261-271)miṉpatippu
1.26 tirupputtūr (272-282)miṉpatippu
1.27 tiruppuṉkūr (283-293)miṉpatippu
1.28 tiruccōṟṟuttuṟai (294-304)miṉpatippu
1.29 tirunaṟaiyūrccittīccaram (305-315)miṉpatippu
1.30 tiruppukali (316-326)miṉpatippu
1.31 tirukkuraṅkaṇiṉmuṭṭam (327-337)miṉpatippu
1.32 tiruviṭaimarutūr (338-348)miṉpatippu
1.33 tiru aṉpilālantuṟai (349-359)miṉpatippu
1.34 cīkāḻi (360-370)miṉpatippu
1.35 tiruvīḻimiḻalai (371-381)miṉpatippu
1.36 tiru aiyāṟu (382-392)miṉpatippu
1.37 tiruppaṉaiyūr (393-403)miṉpatippu
1.38 tirumayilāṭutuṟai (404-414)miṉpatippu
1.39 tiruvēṭkaḷam (415-425)miṉpatippu
1.40 tiruvāḻkoḷiputtūr (426-436)miṉpatippu
1.41 tiruppāmpuram (437-447)miṉpatippu
1.42 tiruppēṇuperuntuṟai (448-458)miṉpatippu
1.43 tirukkaṟkuṭi (459-469)miṉpatippu
1.44 tiruppāccilāccirāmam (470-480)miṉpatippu
1.45 tiruppaḻaiyaṉūr-tiru ālaṅkāṭu (481-492)miṉpatippu
1.46 tiru atikaivīraṭṭāṉam (493-503)miṉpatippu
1.47 tiruccirapuram (504-514)miṉpatippu
1.48 tiruccēyñalūr (515-525)miṉpatippu
1.49 tirunaḷḷāṟu (526-536)miṉpatippu
1.50 tiruvalivalam (537-547)miṉpatippu
1.51 tiruccōpuram (548-558)miṉpatippu
1.52 tiruneṭuṅkaḷam (559-569)miṉpatippu
1.53 tirumutukuṉṟam (570-579)miṉpatippu
1.54 tiruōttūr (580-590)miṉpatippu
1.55 tirumāṟpēṟu (591-600)miṉpatippu
1.56 tiruppāṟṟuṟai (601-611)miṉpatippu
1.57 tiruvēṟkāṭu (612-622)miṉpatippu
1.58 tirukkaravīram (623-633)miṉpatippu
1.59 tiruttūṅkāṉaimāṭam (634-644)miṉpatippu
1.60 tiruttōṇipuram (645-655)miṉpatippu
1.61 tirucceṅkāṭṭaṅkuṭi (656-666)miṉpatippu
1.62 tirukkōḷili (667 - 677)miṉpatippu
1.63 tiruppiramapuram - palpeyarppattu (678-689 )miṉpatippu
1.64 tiruppūvaṇam (690-700)miṉpatippu
1.65 kāvirippūmpaṭṭiṉattuppallavaṉīccaram (701-711)miṉpatippu
1.66 tiruccaṇpainakar (702-721)miṉpatippu




tiruñāṉacampanta cuvāmikaḷ aruḷicceyta
tēvārap patikaṅkaḷ
mutal tirumuṟai - mutal pakuti



1.1 tiruppiramapuram


paṇ - naṭṭapāṭai


1
tōṭuṭaiya ceviyaṉ viṭaiyēṟiyōr tūveṇmaticūṭik
kāṭuṭaiyacuṭa laippoṭipūciyeṉ ṉuḷḷaṅkavar kaḷvaṉ
ēṭuṭaiyamala rāṉmuṉaināṭpaṇin tētta aruḷceyta
pīṭuṭaiyapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.1

2
muṟṟalāmaiyiḷa nākamōṭēṉa muḷaikkom pavaipūṇṭu
vaṟṟalōṭukalaṉāp palitērnteṉa tuḷḷaṅ kavarkaḷvaṉ
kaṟṟalkēṭṭaluṭai yārperiyārkaḻal kaiyāl toḻutēttap
peṟṟamūrntapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.2

3
nīrparantanimir puṉcaṭaimēlōr nilāveṇ maticūṭi
ērparantaiṉa veḷvaḷaicōraeṉ ṉuḷḷaṅkavar kaḷvaṉ
ūrparantavula kiṉmutalākiya vōrūritu veṉṉap
pērparantapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.3

4
viṇmakiḻntamati leytatumaṉṟi viḷaṅkutalai yōṭṭil
uṇmakiḻntupali tēriyavanteṉa tuḷḷaṅkavar kaḷvaṉ
maṇmakiḻntaaravam malarkkoṉṟai malintavarai mārpiṟ
peṇmakiḻntapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.4
5
orumaipeṇmaiyuṭai yaṉcaṭaiyaṉviṭai yūrumiva ṉeṉṉa
arumaiyākavurai ceyyavamarnteṉa tuḷḷaṅkavar kaḷvaṉ
karumaipeṟṟakaṭal koḷḷamitantatōr kālamitu veṉṉap
perumaipeṟṟapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.5
6
maṟaikalantavoli pāṭaloṭāṭala rākimaḻu vēnti
iṟaikalantaviṉa veḷvaḷaicōraveṉ ṉuḷḷaṅkavar kaḷvaṉ
kaṟaikalantakaṭi yārpoḻilnīṭuyar cōlaikkatir cintap
piṟaikalantapira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.6
7
caṭaimuyaṅkupuṉa laṉaṉalaṉeri vīciccatir veyta
uṭaimuyaṅkum aravōṭuḻitanteṉa tuḷḷaṅkavar kaḷvaṉ
kaṭalmuyaṅkukaḻi cūḻkuḷirkāṉalam poṉṉañciṟa kaṉṉam
peṭaimuyaṅkupira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.7
8
viyarilaṅkuvarai yuntiyatōḷkaḷai vīramviḷai vitta
uyarilaṅkaiyarai yaṉvaliceṟṟeṉa tuḷḷaṅkavar kaḷvaṉ
tuyarilaṅkumula kilpalavūḻikaḷ tōṉṟumpoḻu tellām
peyarilaṅkupira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.8
9
tāṇutalceytiṟai kāṇiyamāloṭu taṇṭāmarai yāṉum
nīṇutalceytoḻi yannimirntāṉeṉa tuḷḷaṅkavar kaḷvaṉ
vāṇutalceymaka ḷirmutalākiya vaiyattava rēttap
pēṇutalceypira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.9
10
puttarōṭupoṟi yilcamaṇumpuṟaṅ kūṟaneṟi nillā
ottacollavula kampalitērnteṉa tuḷḷaṅkavar kaḷvaṉ
mattayāṉaimaṟu kavvuripōrttatōr māyamitu veṉṉap
pittarpōlumpira māpuramēviya pemmā ṉivaṉaṉṟē. 1.1.10
11
aruneṟiyamaṟai vallamuṉiyakaṉ poykaiyalar mēya
peruneṟiyapira māpuramēviya pemmāṉivaṉ ṟaṉṉai
oruneṟiyamaṉam vaittuṇarñāṉacam pantaṉṉurai ceyta
tiruneṟiyatamiḻ vallavartolviṉai tīrta leḷitāmē. 1.1.11

tiruppiramapura meṉpatu cīrkāḻi. ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - piramapurīcar; tēviyār - tirunilaināyaki.
tiruttōṇiyil vīṟṟiruppavar tōṇiyappar.

tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.2 tiruppukalūr


paṇ - naṭṭapāṭai


12
kuṟikalantaicai pāṭaliṉāṉnacai yālivvula kellām
neṟikalantatoru nīrmaiyaṉāyeru tēṟumpali pēṇi
muṟikalantatoru tōlaraimēluṭai yāṉiṭammoym malariṉ
poṟikalantapoḻil cūḻntayalēpuya lārumpuka lūrē. 1.2.1
13
kātilaṅkukuḻai yaṉṉiḻaicērtiru mārpaṉṉoru pākam
mātilaṅkutiru mēṉiyiṉāṉkaru māṉiṉṉuri yāṭai
mītilaṅkavaṇin tāṉimaiyōrtoḻa mēvummiṭañ cōlaip
pōtilaṅkunacai yālvarivaṇṭicai pāṭumpuka lūrē. 1.2.2
14
paṇṇilāvumaṟai pāṭaliṉāṉiṟai cērumvaḷai yaṅkaip
peṇṇilāvavuṭai yāṉperiyārkaḻa leṉṟuntoḻu tētta
uṇṇilāviyavar cintaiyuḷnīṅkā voruvaṟkiṭa meṉpar
maṇṇilāvumaṭi yārkuṭimaittoḻil malkumpuka lūrē. 1.2.3
15
nīriṉmalkucaṭai yaṉviṭaiyaṉṉaṭai yārtamaraṇ mūṉṟuñ
cīriṉmalkumalai yēcilaiyāka muṉintaṉṟula kuyyak(*)
kāriṉmalkukaṭal nañcamatuṇṭa kaṭavuḷḷiṭa meṉpar
ūriṉmalkivaḷar cemmaiyiṉāluyar veytumpuka lūrē.

(*) muṉintāṉulakuyya eṉṟum pāṭam. 1.2.4
16
ceyyamēṉiveḷi yapoṭippūcuvar cērummaṭi yārmēl
paiyaniṉṟaviṉai pāṟṟuvarpōṟṟicait teṉṟumpaṇi vārai
meyyaniṉṟaperu māṉuṟaiyummiṭa meṉpararuḷ pēṇip
poyyilātamaṉat tārpiriyātupo runtumpuka lūrē.
1.2.5
17
kaḻaliṉōcaicilam piṉṉoliyōcai kalikkappayil kāṉiṟ
kuḻaliṉōcaikuṟaṭ pāriṭampōṟṟak kuṉittāriṭa meṉpar
viḻaviṉōcaiyaṭi yārmiṭaivuṟṟu virumpippolin teṅkum
muḻaviṉōcaimun nīrayarveyta muḻaṅkumpuka lūrē. 1.2.6
17
veḷḷamārntumiḷir ceñcaṭaitaṉmēl viḷaṅkummati cūṭi
uḷḷamārntaaṭi yārtoḻutētta ukakkumaruḷ tanteṅ
kaḷḷamārntukaḻi yappaḻitīrtta kaṭavuṭkiṭa meṉpar
puḷḷaiyārntavaya liṉviḷaivālvaḷam malkumpuka lūrē. 1.2.7
18
teṉṉilaṅkaiyarai yaṉvaraipaṟṟi yeṭuttāṉmuṭi tiṇṭōḷ
taṉṉilaṅkuvira lālnerivitticai kēṭṭaṉṟaruḷ ceyta
miṉṉilaṅkucaṭai yāṉmaṭamātoṭu mēvummiṭa meṉpar
poṉṉilaṅkumaṇi māḷikaimēlmati tōyumpuka lūrē. 1.2.8
19
nākamvaittamuṭi yāṉaṭikaitoḻu tēttummaṭi yārkaḷ
ākamvaittaperu māṉpiramaṉṉoṭu māluntoḻu tētta
ēkamvaittaeri yāymikavōṅkiya emmāṉiṭam pōlum
pōkamvaittapoḻi liṉniḻalāṉmatu vārumpuka lūrē.
1.2.9
20
ceytavattarmiku tērarkaḷcākkiyar ceppiṟporu ḷallāk
kaitavattarmoḻi yaittavirvārkaḷ kaṭavuḷḷiṭam pōluṅ
koytupattarmala rumpuṉaluṅkoṭu tūvittuti ceytu
meytavattiṉmuyal vāruyarvāṉaka meytumpuka lūrē. 1.2.10
21
puṟṟilvāḻumara vammaraiyārttavaṉ mēvumpuka lūraik
kaṟṟunallavavar kāḻiyuḷñāṉacam pantaṉtamiḻ mālai
paṟṟiyeṉṟumicai pāṭiyamāntar paramaṉṉaṭi cērntu
kuṟṟamiṉṟikkuṟai pāṭoḻiyāppuka ḻōṅkippoli vārē. 1.2.11

kāviri teṉkarait talam.
cuvāmipeyar - akkiṉīcuvarar; tēviyār - karuntārkkuḻaliyammai

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.3 tiruvalitāyam



paṇ - naṭṭapāṭai


23

pattarōṭupala rumpoliyammalar aṅkaippuṉal tūvi
ottacolliula kattavartāmtoḻu tēttauyar ceṉṉi
mattamvaittaperu māṉpiriyātuṟai kiṉṟavali tāyañ
cittamvaittaaṭi yāravarmēlaṭai yāmaṟṟiṭar nōyē. 1.3.1
24
paṭaiyilaṅkukaram eṭṭuṭaiyāṉpaṭi ṟākakkaṉa lēntik
kaṭaiyilaṅkumaṉai yilpalikoṇṭuṇuṅ kaḷvaṉṉuṟai kōyil
maṭaiyilaṅkupoḻi liṉniḻalvāymatu vīcumvali tāyam
aṭaiyaniṉṟaaṭi yārkkaṭaiyāviṉai allaltuyar tāṉē. 1.3.2
25
aiyaṉoyyaṉṉaṇi yaṉpiṇiyillava reṉṟuntoḻu tēttac
ceyyaṉveyyapaṭai yēntavallāṉtiru mātōṭuṟai kōyil
vaiyamvantupaṇi yappiṇitīrttuyar kiṉṟavali tāyam
uyyumvaṇṇanniṉai miṉniṉaintālviṉai tīrunnala māmē. 1.3.3
26
oṟṟaiyēṟatuṭai yāṉnaṭamāṭiyōr pūtappaṭai cūḻap
puṟṟiṉnākamarai yārttuḻalkiṉṟaem pemmāṉmaṭa vāḷō
ṭuṟṟakōyilula kattoḷimalkiṭa uḷkumvali tāyam
paṟṟivāḻummatu vēcaraṇāvatu pāṭummaṭi yārkkē. 1.3.4
27
puntiyoṉṟiniṉai vārviṉaiyāyiṉa tīrapporu ḷāya
antiyaṉṉatoru pēroḷiyāṉamar kōyilaya leṅkum
mantivantukaṭu vaṉṉoṭukūṭi vaṇaṅkumvali tāyañ
cintiyātaavar tammaṭumventuyar tīrtaleḷi taṉṟē. 1.3.5
28
ūṉiyaṉṟatalai yiṟpalikoṇṭula kattuḷḷava rēttak
kāṉiyaṉṟakari yiṉuripōrttuḻal kaḷvaṉcaṭai taṉmēl
vāṉiyaṉṟapiṟai vaittaemmāti makiḻumvali tāyam
tēṉiyaṉṟanaṟu māmalarkoṇṭuniṉ ṟēttatteḷi vāmē. 1.3.6
29
kaṇṇiṟaintaviḻi yiṉṉaḻalālvaru kāmaṉuyir vīṭṭip
peṇṇiṟaintaoru pālmakiḻveytiya pemmāṉuṟai kōyil
maṇṇiṟaintapukaḻ koṇṭaṭiyārkaḷ vaṇaṅkumvali tāyat
tuṇṇiṟaintaperu māṉkaḻalēttanam uṇmaikkati yāmē. 1.3.7
30
kaṭaliṉnañcamamu tuṇṭimaiyōrtoḻu tēttanaṭa māṭi
aṭalilaṅkaiyarai yaṉvaliceṟṟaruḷ ammāṉamar kōyil
maṭalilaṅkukamu kiṉpalaviṉmatu vimmumvali tāyam
uṭalilaṅkumuyir uḷḷaḷavuntoḻa uḷḷattuyar pōmē. 1.3.8
31
periyamēruvarai yēcilaiyāmalai vuṟṟāreyil mūṉṟum
eriyaveytavoru vaṉṉiruvarkkaṟi voṇṇāvaṭi vākum
eriyatākiyuṟa vōṅkiyavaṉvali tāyantoḻu tētta
uriyarākavuṭai yārperiyāreṉa uḷkummula kōrē. 1.3.9
32
āciyāramoḻi yāramaṇcākkiya rallātavar kūṭi
ēciyīramila rāymoḻiceytavar collaipporu ḷeṉṉēl
vācitīravaṭi yārkkaruḷceytu vaḷarntāṉvali tāyam
pēcumārvamuṭai yāraṭiyāreṉap pēṇumperi yōrē. 1.3.10
33
vaṇṭuvaikummaṇam malkiyacōlai vaḷarumvali tāyat
taṇṭavāṇaṉaṭi yuḷkutalālaruḷ mālaittami ḻākak
kaṇṭalvaikukaṭal kāḻiyuḷñāṉacam pantaṉtamiḻ pattuṅ
koṇṭuvaikiyicai pāṭavallārkuḷir vāṉattuyar vārē. 1.3.11

ittalam toṇṭaināṭṭil pāṭiyeṉa vaḻaṅkappaṭṭirukkiṉṟatu.
cuvāmipeyar - valitāyanātar,
tēviyār - tāyammai

tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.4 tiruppukaliyum - tiruvīḻimiḻalaiyum



viṉāvurai
paṇ - naṭṭapāṭai


34
maimmaru pūṅkuḻal kaṟṟaituṟṟa
vāṇutal māṉviḻi maṅkaiyōṭum
poymmoḻi yāmaṟai yōrkaḷēttap
pukali nilāviya puṇṇiyaṉē
emmiṟai yēyimai yātamukkaṇ
īcaveṉnēca viteṉkol collāy
meymmoḻi nāṉmaṟai yōrmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.1
35
kaḻaṉmalku pantoṭam māṉaimuṟṟil
kaṟṟavar ciṟṟiṭaik kaṉṉimārkaḷ
poḻiṉmalku kiḷḷaiyaic coṟpayiṟṟum
pukali nilāviya puṇṇiyaṉē
eḻiṉmala rōṉcira mēntiyuṇṭōr
iṉpuṟu celvami teṉkolcollāy
miḻalaiyuḷ vētiya rēttivāḻtta
viṇṇiḻi kōyil virumpiyatē. 1.4.2
36
kaṉṉiya rāṭal kalantumikka
kantuka vāṭai kalantutuṅkap
poṉṉiyal māṭam neruṅkucelvap
pukali nilāviya puṇṇiyaṉē
iṉṉicai yāḻmoḻi yāḷōrpākat
temmiṟaiyēyitu veṉkol collāy
miṉṉiyal nuṇṇiṭai yārmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.3
37
nākapa ṇantikaḻ alkulmalkum
naṉṉutal māṉviḻi maṅkaiyōṭum
pūkava ḷampoḻil cūḻntaantaṇ
pukalini lāviya puṇṇiyaṉē
ēkape runtakai yāyapemmāṉ
emmiṟaiyēyitu veṉkol collāy
mēkamu riñceyil cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.4
38
cantaḷa ṟēṟuta ṭaṅkoḷkoṅkait
taiyalōṭun taḷarāta vāymaip
puntiyi ṉāṉmaṟai yōrkaḷēttum
pukali nilāviya puṇṇiyaṉē
entamai yāḷuṭai īcaemmāṉ
emmiṟai yēyitu veṉkolcollāy
ventaveṇ ṇīṟaṇi vārmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.5
39
caṅkoli ippicu ṟāmakaran
tāṅki nirantu taraṅkammēṉmēṟ
poṅkoli nīrcuman tōṅkucemmaip
pukali nilāviya puṇṇiyaṉē
eṅkaḷpi rāṉimai yōrkaḷpemmāṉ
emmiṟaiyēyitu veṉkol collāy
veṅkatir tōypoḻil cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.6
40
kāmaṉe rippiḻam pākanōkkik
kāmpaṉa tōḷiyo ṭuṅkalantu
pūmaru nāṉmukaṉ pōlvarēttap
pukali nilāviya puṇṇiyaṉē
īmava ṉatteri yāṭṭukanta
emperu māṉitu veṉkolcollāy
vīmaru taṇpoḻil cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.7
41
ilaṅkaiyar vēnteḻil vāyttatiṇṭōḷ
iṟṟala ṟavvira loṟṟiyaintu
pulaṅkaḷaik kaṭṭavar pōṟṟaantaṇ
pukali nilāviya puṇṇiyaṉē
ilaṅkeri yēntiniṉ ṟelliyāṭum
emmiṟai yēyitu veṉkolcollāy
vilaṅkaloṇ māḷikai cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.8
42
ceṟimuḷa rittavi cēṟiyāṟuñ
ceṟṟatil vīṟṟirun tāṉummaṟṟaip
poṟiyara vattaṇai yāṉuṅkāṇāp
pukali nilāviya puṇṇiyaṉē
eṟimaḻu vōṭiḷa māṉkaiyiṉṟi
iruntapi rāṉitu veṉkolcollāy
veṟikamaḻ pūmpoḻil cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.9
43
pattarka ṇampaṇin tēttavāytta
pāṉmaiya taṉṟiyum palcamaṇum
puttarum niṉṟalar tūṟṟaantaṇ
pukali nilāviya puṇṇiyaṉē
ettavat tōrkkumi lakkāyniṉṟa
emperu māṉitu veṉkolcollāy
vittakar vāḻpoḻil cūḻmiḻalai
viṇṇiḻi kōyil virumpiyatē. 1.4.10
44
viṇṇiḻi kōyil virumpimēvum
vittaka meṉkoli teṉṟucollip
puṇṇiya ṉaippuka linnilāvu
pūṅkoṭi yōṭirun tāṉaippōṟṟi
naṇṇiya kīrtti nalaṅkoḷkēḷvi
nāṉmaṟai ñāṉacam pantaṉcoṉṉa
paṇṇiyal pāṭalval lārkaḷintap
pāroṭu viṇpari pālakarē. 1.4.11

ivviraṇṭum cōḻanāṭṭiluḷḷavai. pukali eṉpatu cīkāḻikkorupeyar
vīḻimiḻalaiyil cuvāmipeyar - vīḻiyaḻakar, tēviyār - cuntarakucāmpikai

tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.5 tirukkāṭṭuppaḷḷi



paṇ - naṭṭapāṭai


45
ceyyaru kēpuṉal pāyaōṅkic
ceṅkayal pāyac cilamalarttēṉ
kaiyaru kēkaṉi vāḻaiyīṉṟu
kāṉalelāṅ kamaḻ kāṭṭuppaḷḷip
paiyaru kēyaḻal vāyavaivāyp
pāmpaṇai yāṉpaṇait tōḷipākam
meyyaru kēyuṭai yāṉaiyuḷki
viṇṭava rēṟuvar mēlulakē. 1.5.1
45
* ippatikattil 2-m ceyyuḷ citaintu pōyiṟṟu.1.5.2
46
tiraikaḷel lāmala ruñcumantu
ceḻumaṇi muttoṭu poṉvaraṉṟik
karaikaḷel lāmaṇi cērnturiñcik
kāviri kālporu kāṭṭuppaḷḷi
uraikaḷel lāmuṇar veytinalla
uttama rāyuyarn tārulakil
aravamel lāmarai yārttacelvark
kāṭceya allal aṟukkalāmē. 1.5.3
47
tōluṭai yāṉvaṇṇap pōrvaiyiṉāṉ
cuṇṇaveṇ ṇīṟutu taintilaṅku
nūluṭai yāṉimai yōrperumāṉ
nuṇṇaṟi vālvaḻi pāṭuceyyuṅ
kāluṭai yāṉkari tāyakaṇṭaṉ
kātalik kappaṭuṅ kāṭṭuppaḷḷi
mēluṭai yāṉimai yātamukkaṇ
miṉṉiṭai yāḷoṭum vēṇṭiṉāṉē. 1.5.4
48
calacala cantaki lōṭumuntic
cantaṉa mēkarai cārttiyeṅkum
palapala vāyttalai yārttumaṇṭi
pāyntiḻi kāvirip pāṅkariṉvāy
kalakala niṉṟati ruṅkaḻalāṉ
kātalik kappaṭuṅ kāṭṭuppaḷḷic
colavala toṇṭarka ḷēttaniṉṟa
cūlamval lāṉkaḻal colluvōmē. 1.5.5
49
taḷaiyaviḻ taṇṇiṟa nīlamneytal
tāmarai ceṅkaḻu nīrumellāṅ
kaḷaiyavi ḻuṅkuḻa lārkaṭiyak
kātalik kappaṭuṅ kāṭṭuppaḷḷit
tuḷaipayi luṅkuḻal yāḻmurala
tuṉṉiya iṉṉicai yāltutainta
aḷaipayil pāmparai yārttacelvark
kāṭceya allal aṟukkalāmē. 1.5.6
50
muṭikaiyi ṉāṟṟoṭum mōṭṭuḻavar
muṉkait tarukkaik karumpiṉkaṭṭik
kaṭikaiyi ṉāleṟi kāṭṭuppaḷḷi
kātalcey tāṉkari tāyakaṇṭaṉ
poṭiyaṇi mēṉiyi ṉāṉaiyuḷkip
pōtoṭu nīrcuman tēttimuṉṉiṉ
ṟaṭikaiyi ṉāṟṟoḻa vallatoṇṭar
aruviṉai yaitturan tāṭceyvārē. 1.5.7
51
piṟaiyuṭai yāṉperi yōrkaḷpemmāṉ
peykaḻal nāṭoṟum pēṇiyētta
maṟaiyuṭai yāṉmaḻu vāḷuṭaiyāṉ
vārtaru mālkaṭal nañcamuṇṭa
kaṟaiyuṭai yāṉkaṉa lāṭukaṇṇāṟ
kāmaṉaik kāyntavaṉ kāṭṭuppaḷḷik
kuṟaiyuṭai yāṉkuṟaṭ pūtaccelvaṉ
kuraikaḻa lēkaikaḷ kūppiṉōmē. 1.5.8
52
ceṟṟavar tamara ṇammavaṟṟaic
cevvaḻal vāyeri yūṭṭiniṉṟuṅ
kaṟṟavar tāntoḻu tēttaniṉṟāṉ
kātalik kappaṭuṅ kāṭṭuppaḷḷi
uṟṟavar tāmuṇar veytinalla
umparuḷ ḷārtoḻu tēttaniṉṟa
peṟṟama rumperu māṉaiyallāl
pēcuvatum maṟṟōr pēccilōmē. 1.5.9
53
oṇṭuva rārtuki lāṭaimeypōrt
tucciko ḷāmaiyuṇ ṭēyuraikkuṅ
kuṇṭarka ḷōṭaraik kūṟaiyillār
kūṟuva tāṅkuṇa mallakaṇṭīr
aṇṭama ṟaiyavaṉ māluṅkāṇā
ātiyi ṉāṉuṟai kāṭṭuppaḷḷi
vaṇṭama rummalark koṉṟaimālai
vārcaṭai yāṉkaḻal vāḻttuvōmē. 1.5.10
54
poṉṉiyal tāmarai nīlamneytal
pōtuka ḷāṟpoli veytupoykaik
kaṉṉiyar tāṅkuṭai kāṭṭuppaḷḷik
kātala ṉaikkaṭaṟ kāḻiyarkōṉ
tuṉṉiya iṉṉicai yāṟṟutaintu
colliya ñāṉacam pantaṉnalla
taṉṉicai yāṟcoṉṉa mālaipattun
tāṅkaval lārpukaḻ tāṅkuvārē. 1.5.11

ituvuñ cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - āraṇiyaccuntarar, tēviyār - akilāṇṭanāyakiyammai

tirucciṟṟampalam
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.6 tirumarukalum - tirucceṅkāṭṭaṅkuṭiyum



viṉāvurai
paṇ - naṭṭapāṭai


55
aṅkamum vētamum ōtunāvar
antaṇar nāḷum aṭiparava
maṅkul matitavaḻ māṭavīti
marukal nilāviya maintacollāy
ceṅkaya lārpuṉaṟ celvamalku
cīrkoḷ ceṅkāṭṭaṅ kuṭiyataṉuḷ
kaṅkul viḷaṅkeri yēntiyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē. 1.6.1
56
neytavaḻ mūveri kāvalōmpum
nērpuri nūṉmaṟai yāḷarētta
maitavaḻ māṭa malintavīti
marukal nilāviya maintacollāy
ceytava nāṉmaṟai yōrkaḷēttuñ
cīrkoḷ ceṅkāṭṭaṅ kuṭiyataṉuḷ
kaitavaḻ kūreri yēntiyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē. 1.6.2
57
tōloṭu nūliḻai cērntamārpar
tokumaṟai yōrkaḷ vaḷarttacentī
mālpukai pōyvimmu māṭavīti
marukal nilāviya maintacollāy
cēlpulku taṇvayal cōlaicūḻnta
cīrkoḷ ceṅkāṭṭaṅ kuṭiyataṉuḷ
kālpulku paiṅkaḻa lārkkaāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē.1.6.3
58
nāmaru kēḷviyar vēḷviyōvā
nāṉmaṟai yōrvaḻi pāṭuceyya
māmaru vummaṇik kōyilmēya
marukal nilāviya maintacollāy
tēmaru pūmpoḻiṟ cōlaicūḻnta
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
kāmaru cīrmakiḻn telliyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē. 1.6.4
59
pāṭal muḻavum viḻavumōvāp
paṉmaṟai yōravar tāmparava
māṭa neṭuṅkoṭi viṇtaṭavum
marukal nilāviya maintacollāy
cēṭaka māmalarc cōlaicūḻnta
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
kāṭaka mēyiṭa mākaāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē.1.6.5
60
puṉaiyaḻa lōmpukai antaṇāḷar
poṉṉaṭi nāṭoṟum pōṟṟicaippa
maṉaikeḻu māṭa malintavīti
marukal nilāviya maintacollāy
ciṉaikeḻu taṇvayal cōlaicūḻnta
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
kaṉaivaḷar kūreri ēntiyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē. 1.6.6
60
* ippatikattil 7-m ceyyuḷ citaintu pōyiṟṟu.1.6.7
61
pūṇṭaṅku mārpiṉ ilaṅkaivēntaṉ
poṉṉeṭun tōḷvarai yālaṭarttu
māṇṭaṅku nūṉmaṟai yōrparava
marukal nilāviya maintacollāy
cēṇṭaṅku māmalarc cōlaicūḻnta
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
kāṇṭaṅku tōḷpeyart telliyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē. 1.6.8
62
antamum ātiyum nāṉmukaṉum
aravaṇai yāṉum aṟivariya
mantira vētaṅka ḷōtunāvar
marukal nilāviya maintacollāy
centami ḻōrkaḷ paraviyēttuñ
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
kantam akiṟpukai yēkamaḻuṅ
kaṇapati yīccaraṅ kāmuṟavē.1.6.9
63
ilaimaru tēyaḻa kākanāḷum
iṭutuvark kāyoṭu cukkuttiṉṉum
nilaiyamaṇ ṭērarai nīṅkiniṉṟu
nītaral lārtoḻum māmarukal
malaimakaḷ tōḷpuṇar vāyaruḷāy
mācilceṅ kāṭṭaṅ kuṭiyataṉuḷ
kalaimalku tōluṭut telliyāṭuṅ
kaṇapati yīccaraṅ kāmuṟavē.1.6.10
64
nāluṅ kulaikkamu kōṅkukāḻi
ñāṉacam pantaṉ nalantikaḻum
māliṉ matitavaḻ māṭamōṅkum
marukaliṉ maṟṟataṉ mēlmoḻinta
cēluṅ kayalun tiḷaittakaṇṇār
cīrkoḷceṅ kāṭṭaṅ kuṭiyataṉuḷ
cūlamval lāṉkaḻa lēttupāṭal
collaval lārviṉai yillaiyāmē. 1.6.11

ivaikaḷuñ cōḻanāṭṭiluḷḷavai.
tirumarukalil cuvāmipeyar - māṇikkavaṇṇar; tēviyār - vaṇṭuvārkuḻali
tirucceṅkāṭṭaṅkuṭiyil cuvāmipeyar - kaṇapatīcuvarar,
tēviyār - tirukkuḻalnāyaki.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.7 tirunaḷḷāṟum - tiruālavāyum



viṉāvurai
paṇ - naṭṭapāṭai


65

pāṭaka mellaṭip pāvaiyōṭum
paṭupiṇak kāṭiṭam paṟṟiniṉṟu
nāṭaka māṭunaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
cūṭaka muṉkai maṭantaimārkaḷ
tuṇaivaro ṭuntoḻu tēttivāḻtta
āṭaka māṭam neruṅkukūṭal
ālavā yiṉkaṇ amarntavāṟē.1.7.1
66
tiṅkaḷam pōtuñ ceḻumpuṉaluñ
ceñcaṭai māṭṭayal vaittukantu
naṅkaḷ makiḻunaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
poṅkiḷa meṉmulai yārkaḷōṭum
puṉamayi lāṭa nilāmuḷaikkum
aṅkaḷa kaccutai māṭakkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.2
67
taṇṇaṟu mattamuṅ kūviḷamum
veṇṭalai mālaiyun tāṅkiyārkkum
naṇṇal ariyanaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
puṇṇiya vāṇarum mātavarum
pukuntuṭa ṉēttap puṉaiyiḻaiyār
aṇṇaliṉ pāṭa leṭukkuṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.3
68
pūviṉil vācam puṉaliṟpoṟpu
putuviraic cāntiṉiṉ nāṟṟattōṭu
nāviṉiṟ pāṭanaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
tēvarkaḷ tāṉavar cittarviccā
tararkaṇat tōṭuñ ciṟantupoṅki
(*)āviṉil aintukan tāṭṭuṅkūṭal
ālavā yiṉkaṇ amarntavāṟē.
(*) āviṉilaintu - pañcakavviyam.1.7.4
69
cempoṉcey mālaiyum vācikaiyun
tiruntu pukaiyu maviyumpāṭṭum
nampumpe rumainaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
umparum nāka rulakantāṉum
olikaṭal cūḻnta vulakattōrum
amputa nālkaḷāl nīṭuṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.5
70
pākamun tēviyai vaittukkoṇṭu
paiviri tuttip pariyapēḻvāy
nākamum pūṇṭanaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
pōkamum niṉṉai maṉattuvaittup
puṇṇiyar naṇṇum puṇarvupūṇṭa
ākamu ṭaiyavar cēruṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.6
71
kōvaṇa āṭaiyum nīṟuppūccuṅ
koṭumaḻu ēntaluñ ceñcaṭaiyum
nāvaṇap pāṭṭunaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
pūvaṇa mēṉi iḷaiyamātar
poṉṉum maṇiyuṅ koḻitteṭuttu
āvaṇa vītiyil āṭuṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.7
72
ilaṅkai yirāvaṇaṉ veṟpeṭukka
eḻilvira lūṉṟi yicaivirumpi
nalamkoḷac cērnta naḷḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
pulaṉkaḷaic ceṟṟup poṟiyainīkkip
puntiyilu niṉaic cintaiceyyum
alaṅkalnal lārkaḷ amaruṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.8
73
paṇiyuṭai mālum malariṉōṉum
paṉṟiyum veṉṟip paṟavaiyāyum
naṇukal ariyanaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
maṇiyoli caṅkoli yōṭumaṟṟai
māmura ciṉṉoli eṉṟumōvā
taṇikiḷar vēntar pukutuṅkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.9
74
taṭukkuṭaik kaiyaruñ cākkiyaruñ
cātiyiṉ nīṅkiya vattavattar
naṭukkuṟa niṉṟanaḷ ḷāṟuṭaiya
namperu māṉitu veṉkolcollāy
eṭukkum viḻavum naṉṉāḷviḻavum
irumpali yiṉpiṉō ṭetticaiyum
aṭukkum perumaicēr māṭakkūṭal
ālavā yiṉkaṇ amarntavāṟē. 1.7.10
75
aṉpuṭai yāṉai araṉaikkūṭal
ālavāy mēviya teṉkoleṉṟu
naṉpoṉai nātaṉai naḷḷāṟṟāṉai
nayampeṟap pōṟṟi nalaṅkulāvum
poṉpuṭai cūḻtaru māṭakkāḻip
pūcuraṉ ñāṉacam pantaṉcoṉṉa
iṉpuṭaip pāṭalkaḷ pattumvallār
imaiyava rētta iruppartāmē. 1.7.11

ituvuñ cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - terppāraṇiyēcuvarar;
tēviyār - pōkamārttapūṇmulaiyammai.

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.8 tiruāvūrppacupatīccaram



paṇ - naṭṭapāṭai


76

puṇṇiyar pūtiyar pūtanātar
puṭaipaṭu vārtam maṉattārtiṅkaṭ
kaṇṇiya reṉṟeṉṟu kātalāḷar
kaitoḻu tētta iruntavūrām
viṇṇuyar māḷikai māṭavīti
viraikamaḻ cōlai culāviyeṅkum
paṇṇiyal pāṭala ṟātaāvūrp
pacupati yīccaram pāṭunāvē. 1.8.1
77
muttiyar mūppila rāppiṉuḷḷār
mukkaṇar takkaṉṟaṉ vēḷvicāṭum
attiya reṉṟeṉ ṟaṭiyarēttum
aiyaṉ aṇaṅko ṭiruntavūrām
tottiya lumpoḻil māṭuvaṇṭu
tutainteṅkum tūmatup pāyakkōyiṟ
pattimaip pāṭala ṟātaāvūrp
pacupati yīccaram pāṭunāvē. 1.8.2
78
poṅki varumpuṉaṟ ceṉṉivaittār
pōmvaḻi vantiḻi vēṟṟamāṉār
iṅkuyar ñāṉattar vāṉōrēttum
iṟaiyava reṉṟumi runtavūrām
teṅkuyar cōlaicē rālaicāli
tiḷaikkum viḷaivayal cērumpoykaip
paṅkaya maṅkai virumpumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.3
79
tēviyōr kūṟiṉa rēṟatēṟuñ
celaviṉar nalkura veṉṉainīkkum
āviya rantaṇa rallaltīrkkum
appaṉā raṅkē amarntavūrām
pūviya lumpoḻil vācamvīcap
purikuḻa lārcuva ṭoṟṟimuṟṟap
pāviyal pāṭala ṟātaāvūrp
pacupati yīccaram pāṭunāvē. 1.8.4
80
intaṇai yuñcaṭai yārviṭaiyār
ippiṟap peṉṉai yaṟukkavallār
vantaṇain tiṉṉicai pāṭuvārpāl
maṉṉiṉar maṉṉi yiruntavūrām
kontaṇai yuṅkuḻa lārviḻavil
kūṭṭami ṭaiyiṭai cērumvītip
pantaṇai yumvira lārtamāvūrp
pacupati yīccaram pāṭunāvē. 1.8.5
81
kuṟṟa maṟuttār kuṇattiṉuḷḷār
kumpiṭu vārtamak kaṉpuceyvār
oṟṟai viṭaiyiṉar neṟṟikkaṇṇār
uṟaipati yākuñ ceṟikoḷmāṭañ
cuṟṟiya vācaliṉ mātarviḻāc
coṟkavi pāṭani tāṉamnalkap
paṟṟiya kaiyiṉar vāḻumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.6
82
nīṟuṭai yārneṭu mālvaṇaṅkum
nimircaṭai yārniṉai vārtamuḷḷam
kūṟuṭai yāruṭai kōvaṇattār
kuvalaya mētta iruntavūrām
tāṟuṭai vāḻaiyiṟ kūḻaimanti
takukaṉi yuṇṭumiṇ ṭiṭṭiṉattaip
pāṟiṭap pāyntu payilumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.7
83
veṇṭalai mālai viravippūṇṭa
meyyuṭai yārviṟal ārarakkaṉ
vaṇṭamar pūmuṭi ceṟṟukanta
mainta riṭamvaḷa mōṅkiyeṅkuṅ
kaṇṭavar cintaik karuttiṉmikkār
katiyaru ḷeṉṟukai yārakkūppip
paṇṭalar koṇṭu payilumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.8
84
mālum ayaṉum vaṇaṅkinēṭa
maṟṟava rukkeri yākinīṇṭa
cīlam aṟivari tākiniṉṟa
cemmaiyi ṉāravar cērumūrām
kōla viḻāvi ṉaraṅkatēṟik
koṭiyiṭai mātarkaḷ maintarōṭum
pāleṉa vēmoḻin tēttumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.9
85
piṉṉiya tāḻcaṭai yārpitaṟṟum
pētaiya rāñcamaṇ cākkiyarkaḷ
taṉṉiya lummurai koḷḷakillāc
caivari ṭantaḷa vēṟucōlait
tuṉṉiya mātarum maintartāmum
cuṉaiyiṭai mūḻkit toṭarntacintaip
paṉṉiya pāṭal payilumāvūrp
pacupati yīccaram pāṭunāvē. 1.8.10
86
eṇṭicai yārum vaṇaṅkiyēttum
emperu māṉaiye ḻilkoḷāvūrp
paṇṭuri yārcilar toṇṭarpōṟṟum
pacupati yīccarat tātitaṉmēl
kaṇṭalkaḷ miṇṭiya kāṉaṟkāḻik
kavuṇiyaṉ ñāṉacam pantaṉcoṉṉa
koṇṭiṉi tāyicai pāṭiyāṭik
kūṭu mavaruṭai yārkaḷvāṉē. 1.8.11

itu cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pacupatīccurar,
tēviyār - maṅkaḷanāyakiyammai
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.9 tiruvēṇupuram



paṇ - naṭṭapāṭai


87

vaṇṭārkuḻa larivaiyoṭum piriyāvakai pākam
peṇṭāṉmika āṉāṉpiṟaic ceṉṉipperu māṉūr
taṇṭāmarai malarāḷuṟai tavaḷanneṭu māṭam
viṇṭāṅkuva pōlummiku vēṇupura matuvē. 1.9.1
80
paṭaippumnilai yiṟutippayaṉ parumaiyoṭu nērmai
kiṭaippalkaṇa muṭaiyāṉkiṟi pūtappaṭai yāṉūr
(*)puṭaippāḷaiyiṉ kamukiṉṉoṭu puṉṉaimalar nāṟṟam
viṭaittēvaru teṉṟalmiku vēṇupura matuvē.

(*) kuṭaippāḷai eṉṟum pāṭam.1.9.2
89
kaṭantāṅkiya kariyaiyavar veruvavuri pōrttup
paṭantāṅkiya aravakkuḻaip paramēṭṭitaṉ paḻavūr
naṭantāṅkiya naṭaiyārnala pavaḷattuvar vāymēl
viṭantāṅkiya kaṇṇārpayil vēṇupura matuvē. 1.9.3
90
takkaṉtaṉa ciramoṉṟiṉai arivittavaṉ taṉakku
mikkavvaram aruḷceytaem viṇṇōrperu māṉūr
pakkampala mayilāṭiṭa mēkammuḻa vatira
mikkammatu vaṇṭārpoḻil vēṇupura matuvē. 1.9.4
91
nāṉāvita uruvāynamai yāḷvāṉnaṇu kātār
vāṉārtiri puramūṉṟeri yuṇṇaccilai toṭṭāṉ
tēṉārnteḻu katalikkaṉi yuṇpāṉtikaḻ manti
mēṉōkkiniṉ ṟiraṅkumpoḻil vēṇupura matuvē. 1.9.5
92
maṇṇōrkaḷum viṇṇōrkaḷum veruvimika añcak
kaṇṇārcalam mūṭikkaṭa lōṅkavvuyarn tāṉūr
taṇṇārnaṟuṅ kamalammalar cāyavviḷa vāḷai
(**)viṇṇōrtuti koḷḷumviyaṉ vēṇupura matuvē.

(**) viṇṇār kutikoḷḷum eṉṟum pāṭam.1.9.6

* ippatikattil 7-m ceyyuḷ citaintu pōyiṟṟu.1.9.7
93
malaiyāṉmakaḷ añcavvarai eṭuttavvali yarakkaṉ
talaitōḷavai neriyaccaraṇ ukirvaittavaṉ taṉṉūr
kalaiyāṟoṭu curutittokai kaṟṟōrmiku kūṭṭam
vilaiyāyiṉa coṟṟērtaru vēṇupura matuvē. 1.9.8
94
vayamuṇṭava mālumaṭi kāṇātala mākkum
payaṉākiya piramaṉpaṭu talaiyēntiya paraṉūr
kayamēviya caṅkantaru kaḻiviṭṭuyar cennel
viyaṉmēvivan tuṟaṅkumpoḻil vēṇupura matuvē. 1.9.9
95
mācēṟiya uṭalāramaṇ (*)kaḻukkaḷḷoṭu tērar
tēcēṟiya pātamvaṇaṅ kāmaitteri yāṉūr
tūcēṟiya alkultuṭi iṭaiyārtuṇai mulaiyār
vīcēṟiya puruvattavar vēṇupura matuvē.
(*) kuḻukkaḷ eṉṟum pāṭam. 1.9.10
96
vētattoli yāṉummiku vēṇupuran taṉṉaip
pātattiṉiṉ maṉamvaitteḻu pantaṉtaṉa pāṭal
ētattiṉai illā ivai pattumicai vallār
kētattiṉai illārciva ketiyaippeṟu vārē. 11

vēṇupuram eṉpatu cīkāḻikkorupeyar
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.10 tiru aṇṇāmalai



paṇ - naṭṭapāṭai


97

uṇṇāmulai umaiyāḷoṭum uṭaṉākiya oruvaṉ
peṇṇākiya perumāṉmalai tirumāmaṇi tikaḻa
maṇṇārntaṉa aruvittiraḷ maḻalaimmuḻa vatirum
aṇṇāmalai toḻuvārviṉai vaḻuvāvaṇṇam aṟumē. 1.10.1
98
tēmāṅkaṉi kaṭuvaṉkoḷa viṭukompoṭu tīṇṭit
tūmāmaḻai tuṟuvaṉmicai ciṟunuṇtuḷi citaṟa
āmāmpiṇai yaṇaiyumpoḻil aṇṇāmalai yaṇṇal
pūmāṅkaḻal puṉaicēvaṭi niṉaivārviṉai yilarē. 1.10.2
99
pīlimmayil peṭaiyōṭuṟai poḻilcūḻ kaḻaimuttañ
cūlimmaṇi taraimēlniṟai coriyumviri cāral
ālimmaḻai tavaḻumpoḻil aṇṇāmalai aṇṇal
kālaṉvali tolaicēvaṭi toḻuvāraṉa pukaḻē. 1.10.3
100
utirummayi riṭuveṇṭalai kalaṉāvula kellām
etirumpali yuṇalākavum erutēṟuva tallāl
mutiruñcaṭai iḷaveṇpiṟai muṭimēlkoḷa aṭimēl
atiruṅkaḻal aṭikaṭkiṭam aṇṇāmalai yatuvē. 1.10.4
101
maravañcilai taraḷammiku maṇiyuntuveḷ ḷaruvi
aravañceya muravampaṭum aṇṇāmalai yaṇṇal
uravañcaṭai yulavumpuṉal uṭaṉāvatum ōrār
kuravaṅkamaḻ naṟumeṉkuḻal umaipulkutal kuṇamē.1.10.5
102
perukumpuṉal aṇṇāmalai piṟaicērkaṭal nañcaip
parukuntaṉai tuṇivārpoṭi aṇivāratu parukik
karukummiṭa ṟuṭaiyārkamaḻ caṭaiyārkaḻal paravi
urukummaṉam uṭaiyārtamak kuṟunōyaṭai yāvē.1.10.6
103
karikālaṉa kuṭarkoḷvaṉa kaḻukāṭiya kāṭṭil
nariyāṭiya nakuveṇṭalai yutaiyuṇṭavai yuruḷa
eriyāṭiya iṟaivarkkiṭam iṉavaṇṭicai murala
ariyāṭiya kaṇṇāḷoṭum aṇṇāmalai yatuvē.1.10.7
104
oḷiṟūpuli ataḷāṭaiyaṉ umaiyañcutal poruṭṭāl
piḷiṟūkural matavāraṇam vataṉampiṭit turittu
veḷiṟūpaṭa viḷaiyāṭiya vikirtaṉṉirā vaṇaṉai
aḷaṟūpaṭa aṭarttāṉiṭam aṇṇāmalai yatuvē. 1.10.8
105
viḷavārkaṉi paṭanūṟiya kaṭalvaṇṇaṉum vētak
kiḷartāmarai malarmēluṟai kēṭilpuka ḻōṉum
aḷavāvaṇam aḻalākiya aṇṇāmalai yaṇṇal
taḷarāmulai muṟuvalumai talaivaṉṉaṭi caraṇē. 1.10.9
106
vērvantuṟa mācūrtara veyilniṉṟuḻal vārum
mārvamputai malicīvara maṟaiyāvaru vārum
ārampartam uraikoḷḷaṉmiṉ aṇṇāmalai yaṇṇal
kūrveṇmaḻup paṭaiyāṉnala kaḻalcērvatu kuṇamē. 1.10.10
107
vempuntiya katirōṉoḷi vilakumviri cāral
ampuntimū veyileytavaṉ aṇṇāmalai yataṉaik
kompuntuva kuyilāluva kuḷirkāḻiyuḷ ñāṉa
campantaṉa tamiḻvallavar aṭipēṇutal tavamē. 1.10.11

itu naṭunāṭṭiluḷḷatu.
cuvāmipeyar - aruṇācalēcuvarar,
tēviyār - uṇṇāmulaiyammai
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.11 tiruvīḻimiḻalai



paṇ - naṭṭapāṭai


108

caṭaiyārpuṉa luṭaiyāṉoru carikōvaṇa muṭaiyāṉ
paṭaiyārmaḻu vuṭaiyāṉpala pūtappaṭai yuṭaiyāṉ
maṭamāṉviḻi yumaimātiṭam uṭaiyāṉeṉai yuṭaiyāṉ
viṭaiyārkoṭi yuṭaiyāṉiṭam vīḻimmiḻa laiyē. 1.11.1
109
īṟāymuta loṉṟāyiru peṇṇāṇkuṇa mūṉṟāy
māṟāmaṟai nāṉkāyvaru pūtammavai aintāy
āṟārcuvai ēḻōcaiyo ṭeṭṭutticai tāṉāy
vēṟāyuṭaṉ āṉāṉiṭam vīḻimmiḻa laiyē. 1.11.2
110
vammiṉṉaṭi yīrnāṇmala riṭṭuttoḻu tuyya
ummaṉpiṉo ṭemmaṉpucey tīcaṉṉuṟai kōyil
mummeṉṟicai muralvaṇṭukaḷ koṇṭitticai yeṅkum
vimmumpoḻil cūḻtaṇvayal vīḻimmiḻa laiyē. 1.11.3
111
paṇṇumpatam ēḻumpala vōcaittami ḻavaiyum
uṇṇiṉṟator cuvaiyummuṟu tāḷattoli palavum
maṇṇumpuṉal uyirumvaru kāṟṟuñcuṭar mūṉṟum
viṇṇummuḻu tāṉāṉiṭam vīḻimmiḻa laiyē. 1.11.4
112
āyātaṉa camayampala aṟiyātavaṉ neṟiyiṉ
tāyāṉavaṉ uyirkaṭkumuṉ talaiyāṉavaṉ maṟaimut
tīyāṉavaṉ civaṉemmiṟai celvattiru vārūr
mēyāṉavaṉ uṟaiyummiṭam vīḻimmiḻa laiyē. 1.11.5
113
kallālniḻaṟ kīḻāyiṭar kāvāyeṉa vāṉōr
ellāmoru tērāyayaṉ maṟaipūṭṭiniṉ ṟuyppa
vallāyeri kāṟṟīrkkari kōlvācuki nāṇkal
villāleyil eytāṉiṭam vīḻimmiḻa laiyē.1.11.6
114
karattāṉmali cirattāṉkari yurittāyator paṭattāṉ
purattārpoṭi paṭattaṉṉaṭi paṇimūvarkaṭ kōvā
varattāṉmika aḷittāṉiṭam vaḷarpuṉṉaimut tarumpi
viraittātupoṉ maṇiyīṉṟaṇi vīḻimmiḻa laiyē. 1.11.7
115
muṉṉiṟpavar illāmuraṇ arakkaṉvaṭa kayilai
taṉṉaippiṭit teṭuttāṉmuṭi taṭantōḷiṟa vūṉṟip
piṉṉaippaṇin tēttapperu vāḷpēroṭu koṭutta
miṉṉiṟpoli caṭaiyāṉiṭam vīḻimmiḻa laiyē. 1.11.8
116
paṇṭēḻula kuṇṭāṉavai kaṇṭāṉumuṉ ṉaṟiyā
oṇṭīyuru vāṉāṉuṟai kōyilniṟai poykai
vaṇṭāmarai malarmēlmaṭa aṉṉannaṭai payila
veṇṭāmarai centātutir vīḻimmiḻa laiyē. 1.11.9
117
macaṅkaṟcamaṇ maṇṭaikkaiyar kuṇṭakkuṇa milikaḷ
icaṅkumpiṟap paṟuttāṉiṭam iruntēṉkaḷit tiraittup
pacumpoṟkiḷi kaḷimaññaikaḷ oḷikoṇṭeḻu pakalōṉ
vicumpaippoli vikkumpoḻil vīḻimmiḻa laiyē.1.11.10
118
vīḻimmiḻa laimmēviya vikirtaṉṟaṉai viraicēr
kāḻinnakark kalaiñāṉacam pantaṉtamiḻ pattum
yāḻiṉṉicai vallārcolak kēṭṭārava rellām
(*)ūḻiṉmali viṉaipōyiṭa uyarvāṉaṭai vārē.
(*) ūḻiṉvali eṉṟum pāṭam.1.11.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - vīḻiyaḻakar,
tēviyār - cuntarakucāmpikai.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.12 tirumutukuṉṟam



paṇ - naṭṭapāṭai


119

mattāvarai niṟuvikkaṭal kaṭaintavviṭam uṇṭa
tottārtaru maṇinīṇmuṭic cuṭarvaṇṇaṉa tiṭamāṅ
kottārmalar kuḷircantakil oḷirkuṅkumaṅ koṇṭu
muttāṟuvan taṭivīḻtaru mutukuṉṟaṭai vōmē. 1.12.1
120
taḻaiyārvaṭa viyavītaṉil tavamēpuri caivaṉ
iḻaiyāriṭai maṭavāḷoṭum iṉitāvuṟai viṭamām
maḻaivāṉiṭai muḻavavveḻil vaḷaivāḷukir erikaṇ
muḻaivāḷari kumiṟummuyar mutukuṉṟaṭai vōmē. 1.12.2
121
viḷaiyātator paricilvaru pacupācavē taṉaiyoṇ
ṭaḷaiyāyiṉa taviravvaruḷ talaivaṉṉatu cārpām
kaḷaiyārtaru katirāyiram uṭaiyavvava ṉōṭu
muḷaimāmati tavaḻummuyar mutukuṉṟaṭai vōmē. 1.12.3
122
curarmātavar tokukiṉṉarar avarōtolai villā
nararāṉapaṉ muṉivartoḻa iruntāṉiṭam nalamār
aracārvara aṇipoṟkala ṉavaikoṇṭupaṉ ṉāḷum
muracārvaru maṇamoympuṭai mutukuṉṟaṭai vōmē. 1.12.4
123
aṟaiyārkaḻal antaṉṟaṉai ayilmūvilai yaḻakār
kaṟaiyārneṭu vēliṉmicai yēṟṟāṉiṭaṅ karutil
maṟaiyāyiṉa palacolliyoṇ malarcāntavai koṇṭu
muṟaiyālmiku muṉivartoḻu mutukuṉṟaṭai vōmē. 1.12.5
124
ēvārcilai eyiṉaṉṉuru vākiyeḻil vicayaṟ
kōvātaviṉ ṉaruḷceytaem moruvaṟkiṭam ulakil
cāvātavar piṟavātavar tavamēmika vuṭaiyār
mūvātapaṉ muṉivartoḻu mutukuṉṟaṭai vōmē. 1.12.6
125
taḻalcērtaru tirumēṉiyar cacicērcaṭai (*)muṭiya
maḻamālviṭai mikavēṟiya maṟaiyōṉuṟai kōyil
viḻavōṭoli mikumaṅkaiyar takumāṭaka cālai
muḻavōṭicai (**)naṭamuñceyum mutukuṉṟaṭai vōmē.
(*) muṭiyar eṉṟum pāṭam.
(**) naṭamuṉ ceyum eṉṟum pāṭam.1.12.7
127
cetuvāymaikaḷ karutivvarai yeṭuttatiṟa larakkaṉ
katuvāykaḷpat talaṟiyiṭak kaṇṭāṉuṟai kōyil
matuvāyaceṅ kāntaḷmalar niṟaiyakkuṟai villā (*)
mutuvēykaḷmut tutirumpoḻil mutukuṉṟaṭai vōmē.
(*) kuṟai yillā eṉṟum pāṭam.1.12.8
127
iyalāṭiya piramaṉṉari iruvarkkaṟi variya
ceyalāṭiya tīyāruru vākiyeḻu celvaṉ
puyalāṭuvaṇ poḻilcūḻpuṉaṟ paṭappaittaṭat tarukē
muyalōṭaveṇ kayalpāytaru mutukuṉṟaṭai vōmē. 1.12.9
128
arukaroṭu puttarava raṟiyāvaraṉ malaiyāṉ
marukaṉvarum iṭapakkoṭi yuṭaiyāṉiṭam malarār
karukukuḻaṉ maṭavārkaṭi kuṟiñciyatu pāṭi
murukaṉṉatu perumaipakar mutukuṉṟaṭai vōmē. 1.12.10
129
mukilcērtaru mutukuṉṟuṭai yāṉaimmiku tolcīrp
pukalinnakar maṟaiñāṉacam pantaṉṉurai ceyta
nikarillaṉa tamiḻmālaikaḷ icaiyōṭivai pattum
pakarummaṭi yavarkaṭkiṭar pāvammaṭai yāvē. 1.12.11

ittalam naṭunāṭṭiluḷḷatu - ituvē viruttācalam.
cuvāmipeyar - paḻamalainātar;
tēviyār - periyanāyakiyammai.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.13 tiruviyalūr



paṇ - naṭṭapāṭai


130

kuravaṅkamaḻ naṟumeṉkuḻal arivaiyavaḷ veruva
poruveṅkari paṭaveṉṟataṉ urivaiyuṭal aṇivōṉ
aravummalai puṉalummiḷa matiyunnaku talaiyum
viravuñcaṭai yaṭikaṭkiṭam virinīrviya lūrē. 1.13.1
131
ēṟārtarum oruvaṉpala uruvaṉṉilai yāṉāṉ
āṟārtaru caṭaiyaṉṉaṉa luruvaṉpuri vuṭaiyāṉ
māṟārpuram eriyaccilai vaḷaivittavaṉ maṭavāḷ
vīṟārtara niṉṟāṉiṭam virinīrviya lūrē. 1.13.2
132
cemmeṉcaṭai yavaitāḻvuṟa maṭavārmaṉai tōṟum
peymmiṉpali eṉaniṉṟicai pakarvārava riṭamām
ummeṉṟeḻum aruvittiraḷ varaipaṟṟiṭa uṟaimēl
vimmumpoḻil keḻuvumvayal virinīrviya lūrē. 1.13.3
133
aṭaivākiya aṭiyārtoḻa alarōṉṟalai yataṉil
maṭavāriṭu palivantuṇa luṭaiyāṉava ṉiṭamāṅ
kaṭaiyārtara akilārkaḻai muttamnirai cinti
miṭaiyārpoḻil puṭaicūḻtaru virinīrviya lūrē. 1.13.4
134
eṇṇārtaru payaṉāyaya ṉavaṉāymiku kalaiyāyp
paṇṇārtaru maṟaiyāyuyar poruḷāyiṟai yavaṉāyk
kaṇṇārtarum uruvākiya kaṭavuḷḷiṭa meṉalām
viṇṇōroṭu maṇṇōrtoḻu virinīrviya lūrē. 1.13.5
135
vacaiviṟkoṭu varuvēṭuva ṉavaṉāynilai yaṟivāṉ
ticaiyuṟṟavar kāṇacceru malaivāṉnilai yavaṉai
acaiyapporu tacaiyāvaṇam avaṉukkuyar paṭaikaḷ
vicaiyaṟkaruḷ ceytāṉiṭam virinīrviyalūrē. 1.13.6
136
māṉārara vuṭaiyāṉira vuṭaiyāṉpakal naṭṭam
ūṉārtarum uyirāṉuyar vicaiyāṉviḷai poruḷkaḷ
tāṉākiya talaivaṉṉeṉa niṉaivārava riṭamām
mēṉāṭiya viṇṇōrtoḻum virinīrviya lūrē. 1.13.7
137
poruvāreṉak ketirāreṉap poruppaiyeṭut tāṉṟaṉ
karumālvarai karantōḷuraṅ katirnīḷmuṭi nerintu
ciramāyiṉa kataṟacceṟi kaḻalcērtiru vaṭiyiṉ
viralālaṭar vittāṉiṭam virinīrviya lūrē. 1.13.8
138
vaḷampaṭṭalar malarmēlayaṉ mālummoru vakaiyāl
aḷampaṭṭaṟi voṇṇāvakai aḻalākiya aṇṇal
uḷampaṭṭeḻu taḻaltūṇataṉ naṭuvēyoru uruvam
viḷampaṭṭaruḷ ceytāṉiṭam virinīrviya lūrē. 1.13.9
139
taṭukkāluṭal maṟaippāravar tavarcīvara mūṭip
piṭakkēyurai ceyvāroṭu pēṇārnamar periyōr
kaṭaṟcērtaru viṭamuṇṭamu tamararkkaruḷ ceyta
viṭaiccērtaru koṭiyāṉiṭam virinīrviya lūrē. 1.13.10
140
viḷaṅkumpiṟai caṭaimēluṭai vikirtaṉviya lūrait
taḷaṅkoṇṭator pukalittaku tamiḻñāṉacam pantaṉ
tuḷaṅkiltamiḻ paravittoḻum aṭiyāravar eṉṟum
viḷaṅkumpukaḻ ataṉōṭuyar viṇṇummuṭai yārē. 1.13.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - yōkānantēcuvarar;
tēviyār - cavuntaranāyakiyammai;
cāntanāyakiyammai eṉṟum pāṭam.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.14 tirukkoṭuṅkuṉṟam



paṇ - naṭṭapāṭai


141

vāṉiṟpoli veytummaḻai mēkaṅkiḻit tōṭik
kūṉaṟpiṟai cēruṅkuḷir cāraṟkoṭuṅ kuṉṟam
āṉiṟpoli vaintummamarn tāṭiyula kēttat
tēṉiṟpoli moḻiyāḷoṭu mēyāṉtiru nakarē. 1.14.1
142
mayilpulkutaṇ peṭaiyōṭuṭaṉ āṭumvaḷar cāral
kuyiliṉṉicai pāṭuṅkuḷir cōlaikkoṭuṅ kuṉṟam
ayilvēlmali neṭuveñcuṭar aṉalēntiniṉ ṟāṭi
eyilmuṉpaṭa eytāṉavaṉ mēyavveḻil nakarē. 1.14.2
143
miḷirummaṇi paimpoṉṉoṭu viraimāmala runtik
kuḷirumpuṉal pāyuṅkuḷir cāraṟkoṭuṅ kuṉṟam
kiḷarkaṅkaiyo ṭiḷaveṇmati keḻuvuñcaṭai taṉmēl
vaḷarkoṉṟaiyum matamattamum vaittāṉvaḷa nakarē. 1.14.3
144
parumāmata kariyōṭari yiḻiyumviri cāral
kurumāmaṇi poṉṉōṭiḻi yaruvikkoṭuṅ kuṉṟam
porumāeyil varaiviṟṟaru kaṇaiyiṟpoṭi ceyta
perumāṉavaṉ umaiyāḷoṭu mēvumperu nakarē. 1.14.4
145

mēkattiṭi kuralvanteḻa veruvivvarai yiḻiyum
kūkaikkulam ōṭittiri cāraṟkoṭuṅ kuṉṟam
nākattoṭum iḷaveṇpiṟai cūṭinnala maṅkai
pākattavaṉ imaiyōrtoḻa mēvumpaḻa nakarē. 1.14.5
146
kaimmāmata kariyiṉṉiṉam iṭiyiṉkura latirak
koymmāmalarc cōlaipuka maṇṭuṅkoṭuṅ kuṉṟam
ammāṉeṉa uḷkittoḻu vārkaṭkaruḷ ceyyum
pemmāṉavaṉ imaiyōrtoḻa mēvumperu nakarē. 1.14.6
147
maravattoṭu maṇamātavi mauvallatu viṇṭa
kuravattoṭu viravumpoḻil cūḻtaṇkoṭuṅ kuṉṟam
aravattoṭu miḷaveṇpiṟai viravummalark koṉṟai
niravaccaṭai muṭimēluṭaṉ vaittāṉneṭu nakarē. 1.14.7
148
muṭṭāmutu kariyiṉṉiṉam mutuvēykaḷai muṉintu
kuṭṭāccuṉai yavaimaṇṭiniṉ ṟāṭuṅkoṭuṅ kuṉṟam
oṭṭāvarak kaṉṟaṉmuṭi orupaḵtavai yuṭaṉē
piṭṭāṉavaṉ umaiyāḷoṭu mēvumperu nakarē. 1.14.8
149
aṟaiyummari kuralōcaiyai añciyaṭum āṉai
kuṟaiyummaṉa mākimmuḻai vaikuṅkoṭuṅ kuṉṟam
maṟaiyummavai yuṭaiyāṉeṉa neṭiyāṉeṉa ivarkaḷ
iṟaiyummaṟi voṇṇātavaṉ mēyavveḻil nakarē.1.14.9
150
mattakkaḷi ṟāḷivvara vañcimmalai taṉṉaik
kuttipperu muḻaitaṉṉiṭai vaikuṅkoṭuṅ kuṉṟam
puttaroṭu pollāmaṉac camaṇarpuṟaṅ kūṟap
pattarkkaruḷ ceytāṉavaṉ mēyapaḻa nakarē. 1.14.10
151
kūṉaṟpiṟai caṭaimēlmika vuṭaiyāṉkoṭuṅ kuṉṟaik
kāṉaṟkaḻu malamānakart talaivaṉnala kavuṇi
ñāṉattuyar campantaṉa nalaṅkoḷtamiḻ vallār
ūṉattoṭu tuyartīrntula kēttummeḻi lōrē. 1.14.11

ittalam pāṇṭināṭṭiluḷḷatu.
cuvāmipeyar - koṭuṅkuṉṟēcuvarar; koṭuṅkuṉṟīcar eṉṟum pāṭam.
tēviyār - amutavalliyammai; kuyilamutanāyaki eṉṟum pāṭam.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.15 tiruneyttāṉam



paṇ - naṭṭapāṭai


152

maiyāṭiya kaṇṭaṉmalai makaḷpākama tuṭaiyāṉ
kaiyāṭiyakēṭil kariyurimūṭiya voruvaṉ
ceyyāṭiya kuvaḷaimmalar nayaṉattava ḷōṭum
neyyāṭiya perumāṉiṭam neyttāṉame ṉīrē. 1.15.1
152
paṟaiyumpaḻi pāvampaṭu tuyarampala tīrum
piṟaiyumpuṉal aravumpaṭu caṭaiyemperumā ṉūr
aṟaiyumpuṉal varukāviri alaicērvaṭa karaimēl
niṟaiyumpuṉai maṭavārpayil neyttāṉame ṉīrē.1.15.2
154
pēyāyiṉa pāṭapperu naṭamāṭiya perumāṉ
vēyāyiṉa tōḷikkoru pākammika vuṭaiyāṉ
tāyākiya vulakaṅkaḷai nilaipēṟucey talaivaṉ
nēyāṭiya perumāṉiṭam neyttāṉame ṉīrē. 1.15.3
155
cuṭunīṟaṇi yaṇṇalcuṭar cūlammaṉal ēnti
naṭunaḷḷiruḷ naṭamāṭiya nampaṉṉuṟai yiṭamām
kaṭuvāḷiḷa aravāṭumiḻ kaṭalnañcama tuṇṭāṉ
neṭuvāḷaikaḷ kutikoḷḷuyar neyttāṉame ṉīrē. 1.15.4
156
nukarāramo ṭēlammaṇi cempoṉṉurai yuntip
pakarāvaru puṉaṟkāviri paravippaṇin tēttum
nikarāṉmaṇa liṭutaṉkarai(*) nikaḻvāyaneyt tāṉa
nakarāṉaṭi yēttannamai naṭalaiyaṭai yāvē.
(*) taṇkarai eṉṟum pāṭam.1.15.5
157
viṭaiyārkoṭi yuṭaiyavvaṇal vīntārveḷai yelumpum
uṭaiyārnaṟu mālaiccaṭai yuṭaiyāravar mēya
puṭaiyēpuṉal pāyumvayal poḻilcūḻtaṇeyt(*) tāṉam
aṭaiyātava reṉṟumama rulakammaṭai yārē.
(*) cūḻnta neyttāṉam eṉṟum pāṭam.1.15.6
158
niḻalārvayal kamaḻcōlaikaḷ niṟaikiṉṟaneyt tāṉat
taḻalāṉavaṉ aṉalaṅkaiyi lēntiyaḻa kāya
kaḻalāṉaṭi nāḷuṅkaḻa lātēviṭa liṉṟit
toḻalāravar nāḷuntuya riṉṟittoḻu vārē. 1.15.7
159
aṟaiyārkaṭa lilaṅkaikkiṟai yaṇicērkayi lāyam
iṟaiyāramuṉ eṭuttāṉiru patutōḷiṟa ūṉṟi
niṟaiyārpuṉal neyttāṉaṉnaṉ nikaḻcēvaṭi paravak
kaṟaiyārkatir vāḷīntavar kaḻalēttutal katiyē. 1.15.8
160
kōlammuṭi neṭumāloṭu koytāmarai yāṉum
cīlammaṟi varitāyoḷi tikaḻvāyaneyt tāṉam
kālampeṟa malarnīravai tūvittoḻu tēttum
ñālampukaḻ aṭiyāruṭal uṟunōynali yāvē. 1.15.9
161
mattammali cittattiṟai matiyillavar camaṇar
puttaravar coṉṉammoḻi poruḷāniṉai yēṉmiṉ
nittampayil nimalaṉṉuṟai neyttāṉama tēttum
cittammuṭai yaṭiyāruṭal ceṟunōyaṭai yāvē. 1.15.10
162
talammalkiya puṉaṟkāḻiyuḷ tamiḻñāṉacam pantaṉ
nilammalkiya pukaḻāṉmiku neyttāṉaṉai nikaril
palammalkiya pāṭallivai pattummika vallār
cilamalkiya celvaṉṉaṭi cērvarciva katiyē. 1.15.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - neyyāṭiyappar,
tēviyār - vālāmpikaiyammai.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.16 tiruppuḷḷamaṅkai - tiru ālantuṟai



paṇ - naṭṭapāṭai


163

pāluntuṟu tiraḷāyiṉa paramaṉpira maṉtāṉ
pōluntiṟa lavarvāḻtaru poḻilcūḻpuḷa maṅkaik
kālaṉtiṟa laṟaccāṭiya kaṭavuḷḷiṭaṅ karutil
ālantuṟai toḻuvārtamai yaṭaiyāviṉai tāṉē. 1.16.1
164
malaiyāṉmakaḷ kaṇavaṉmali kaṭalcūḻtaru taṉmaip
pulaiyāyiṉa kaḷaivāṉiṭam poḻilcūḻpuḷa maṅkaik
kalaiyālmali maṟaiyōravar karutittoḻu tētta
alaiyārpuṉal varukāviri ālantuṟai atuvē. 1.16.2
165
kaṟaiyārmiṭa ṟuṭaiyāṉkamaḻ koṉṟaiccaṭai muṭimēl
poṟaiyārtaru kaṅkaippuṉa luṭaiyāṉpuḷa maṅkaic
ciṟaiyārtaru kaḷivaṇṭaṟai poḻilcūḻtiru vālan
tuṟaiyāṉavaṉ naṟaiyārkaḻal toḻumiṉtuti ceytē. 1.16.3
166
taṇiyārmati araviṉṉoṭu vaittāṉiṭam moyttem
paṇiyāyavaṉ aṭiyārtoḻu tēttumpuḷa maṅkai
maṇiyārtaru kaṉakammavai vayirattira ḷōṭum
aṇiyārmaṇal aṇaikāviri yālantuṟai yatuvē.1.16.4
167
meyttaṉṉuṟum viṉaitīrvakai toḻumiṉceḻu malariṉ
kottiṉṉoṭu cantārakil koṇarkāvirik karaimēl
pottiṉṉiṭai yāntaipala pāṭumpuḷa maṅkai
attaṉnamai yāḷvāṉiṭam ālantuṟai yatuvē. 1.16.5
168
maṉṉāṉavaṉ ulakiṟkoru maḻaiyāṉavaṉ piḻaiyil
poṉṉāṉavaṉ mutalāṉavaṉ poḻilcūḻpuḷa maṅkai
eṉṉāṉavaṉ icaiyāṉavaṉ iḷañāyiṟiṉ cōti
aṉṉāṉavaṉ uṟaiyummiṭam ālantuṟai yatuvē. 1.16.6
169
muṭiyārtaru caṭaimēlmuḷai iḷaveṇmati cūṭi
poṭiyāṭiya tirumēṉiyar poḻilcūḻpuḷa maṅkai
kaṭiyārmalar puṉalkoṇṭutaṉ kaḻalētoḻu tēttum
aṭiyārtamak kiṉiyāṉiṭam ālantuṟai yatuvē. 1.16.7
170
ilaṅkaimaṉṉaṉ muṭitōḷiṟa eḻilārtiru viralāl
vilaṅkalliṭai aṭarttāṉiṭam vētampayiṉ ṟēttip
pulaṉkaḷtamai veṉṟārpuka ḻavarvāḻpuḷa maṅkai
alaṅkalmali caṭaiyāṉiṭam ālantuṟai yatuvē. 1.16.8
171
ceṟiyārtaru veḷḷaittiru nīṟṟiṉtiru muṇṭap
poṟiyārtaru purinūlvarai mārpaṉpuḷa maṅkai
veṟiyārtaru kamalattayaṉ māluntaṉai nāṭi
aṟiyāvakai niṉṟāṉiṭam ālantuṟai yatuvē. 1.16.9
172
nītiyaṟi yātāramaṇ kaiyaroṭu maṇṭaip
pōtiyava rōtummurai koḷḷārpuḷa maṅkai
ātiyavar kōyiltiru ālantuṟai toḻumiṉ
cātimmiku vāṉōrtoḻu taṉmaipeṟa lāmē. 1.16.10
173
pontiṉṉiṭait tēṉūṟiya poḻilcūḻpuḷa maṅkai
antaṇpuṉal varukāviri yālantuṟai yāṉaik
kantammali kamaḻkāḻiyuḷ kalaiñāṉacam pantaṉ
cantammali pāṭalcoli āṭattava māmē. 1.16.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pacupatināyakar,
tēviyār - pālvaḷaināyakiyammai.
palvaḷaināyakiyammai eṉṟum pāṭam.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.17 tiruiṭumpāvaṉam



paṇ - naṭṭapāṭai


174

maṉamārtaru maṭavāroṭu makiḻmaintarkaḷ malartūyt
taṉamārtaru caṅkakkaṭal vaṅkattira ḷuntic
ciṉamārtaru tiṟalvāḷeyiṟ ṟarakkaṉmiku kuṉṟil
iṉamātavar iṟaivarkkiṭam iṭumpāvaṉa mituvē.1.17.1
175
malaiyārtaru maṭavāḷoru pākammakiḻ veyti
nilaiyārtaru nimalaṉvali nilavumpukaḻ oḷicēr
kalaiyārtaru pulavōravar kāvalmiku kuṉṟil
ilaiyārtaru poḻilcūḻvarum iṭumpāvaṉa mituvē. 1.17.2
176
cīlammiku cittattavar cintitteḻum entai
ñālammiku kaṭalcūḻtarum ulakattavar nalamār
kōlammiku malarmeṉmulai maṭavārmiku kuṉṟil
ēlaṅkamaḻ poḻilcūḻtarum iṭumpāvaṉa mituvē. 1.17.3
177
poḻilārtaru kulaivāḻaikaḷ eḻilārtikaḻ pōḻtil
toḻilāṉmiku toṇṭaravar toḻutāṭiya muṉṟil
kuḻalārtaru malarmeṉmulai maṭavārmiku kuṉṟil
eḻilārtarum iṟaivarkkiṭam iṭumpāvaṉa mituvē.1.17.4
178
pantārviral umaiyāḷoru paṅkākaṅkai muṭimēl
centāmarai malarmalkiya ceḻunīrvayaṟ karaimēl
kontārmalar puṉṉaimakiḻ kuravaṅkamaḻ kuṉṟil
entāyeṉa iruntāṉiṭam iṭumpāvaṉa mituvē. 1.17.5
179
neṟinīrmaiyar nīḷvāṉavar niṉaiyunniṉai vāki
aṟinīrmaiyi leytummavark kaṟiyummaṟi varuḷik
kuṟinīrmaiyar (*)kuṇamārtaru maṇamārtaru kuṉṟil
eṟinīrvayal puṭaicūḻtarum iṭumpāvaṉa mituvē.
(*) kuḷamārtarum eṉṟum pāṭam.1.17.6
180
nīṟēṟiya tirumēṉiyar nilavummula kellām
pāṟēṟiya paṭuveṇṭalai kaiyiṟpali vāṅkāk
kūṟēṟiya maṭavāḷoru pākammakiḻ veyti
ēṟēṟiya iṟaivarkkiṭam iṭumpāvaṉa mituvē. 1.17.7
181
tērārtaru tikaḻvāḷeyiṟ ṟarakkaṉcivaṉ malaiyai
ōrāteṭut tārttāṉmuṭi yorupaḵtavai nerittuk
kūrārtaru kolaivāḷoṭu kuṇanāmamuṅ koṭutta
ērārtarum iṟaivarkkiṭam iṭumpāvaṉa mituvē. 1.17.8
182
poruḷārtaru maṟaiyōrpukaḻ viruttarpoli malicīrt
teruḷārtaru cintaiyoṭu cantammalar palatūy
maruḷārtaru māyaṉṉayaṉ kāṇārmaya leyta
iruḷārtaru kaṇṭarkkiṭam iṭumpāvaṉa mituvē. 1.17.9
183
taṭukkaiyuṭaṉ iṭukkittalai paṟittuc(*)cama ṇaṭappar
uṭukkaipala tuvarkkūṟaikaḷ uṭampiṭṭuḻal vārum
maṭukkaṇmalar vayalcērcennel malinīrmalark karaimēl
iṭukkaṇpala kaḷaivāṉiṭam iṭumpāvaṉa mituvē. 10
(*) camaṇṭappar eṉṟum pāṭam.1.17.10
184
koṭiyārneṭu māṭakkuṉṟa ḷūriṟkaraik kōla
iṭiyārkaṭa laṭivīḻtarum iṭumpāvaṉat tiṟaiyai
aṭiyāyuman taṇarkāḻiyuḷ aṇiñāṉacam pantaṉ
paṭiyāṟcoṉṉa pāṭalcolap paṟaiyumviṉai tāṉē. 1.17.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - caṟkuṇanātar,
tēviyār - maṅkaḷanāyakiyammai.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.18 tiruniṉṟiyūr



paṇ - naṭṭapāṭai


185

*cūlampaṭai cuṇṇappoṭi **cāntañcuṭu nīṟu
pālammati pavaḷaccaṭai muṭimēlatu paṇṭaik
kālaṉvali kāliṉṉoṭu pōkkikkaṭi kamaḻum
nīlammalarp poykainiṉṟi yūriṉnilai yōrkkē.
(*) cūlappaṭai eṉṟum pāṭam.
(**) cāttuñ cuṭunīṟu eṉṟum pāṭam. 1.18.1
186
accammilar pāvammilar kēṭummila raṭiyār
niccammuṟu nōyummilar tāmunniṉṟi yūril
naccammiṭa ṟuṭaiyārnaṟuṅ koṉṟainayan tāḷum*
paccammuṭai yaṭikaḷtirup pātampaṇi vārē.
(*) nayantāṉā eṉṟum pāṭam. 1.18.2
187
paṟaiyiṉṉoli caṅkiṉṉoli pāṅkāravu māra
aṟaiyummoli yeṅkummavai yaṟivāravar taṉmai
niṟaiyumpuṉal caṭaimēluṭai yaṭikaḷniṉṟi yūril
uṟaiyummiṟai yallateṉa tuḷḷam muṇarātē. 1.18.3
188
pūṇṭavvarai mārpiṟpuri nūlaṉviri koṉṟai
īṇṭavvata ṉōṭummoru pālammati yataṉait
tīṇṭumpoḻil cūḻntatiru niṉṟiyatu taṉṉil
āṇṭakaḻal toḻalallatu aṟiyārava raṟivē. 1.18.4
189
kuḻaliṉṉicai vaṇṭiṉṉicai kaṇṭukuyil kūvum
niḻaliṉṉeḻil tāḻntapoḻil cūḻntaniṉṟi yūril
aḻaliṉvalaṉ aṅkaiyatu *ēntiyaṉa lāṭuṅ
kaḻaliṉṉōli āṭumpuri kaṭavuḷkaḷai kaṇṇē.
(*) eyti eṉṟum pāṭam.1.18.5
190
mūraṉmuṟu valveṇṇakai yuṭaiyāḷoru pākam
cāralmati yataṉōṭuṭaṉ calavañcaṭai vaitta
vīraṉmali aḻakārpoḻil miṭaiyuntiru niṉṟi
yūraṉkaḻa lallāteṉa tuḷḷa muṇarātē. 1.18.6
191
paṟṟiyoru talaikaiyiṉi lēntippali tērum
peṟṟiyatu vākittiri tēvarperu māṉār
cuṟṟiyoru vēṅkaiyata ḷōṭumpiṟai cūṭum
neṟṟiyoru kaṇṇārniṉṟi yūriṉnilai yārē. 1.18.7

* ippatikattil 8-m ceyyuḷ citaintu pōyiṟṟu.1.18.8
192
nallamalar mēlāṉoṭu ñālammatu vuṇṭāṉ
allareṉa āvareṉa niṉṟummaṟi variya
nelliṉpoḻil cūḻntaniṉṟi yūrilnilai yāreñ
celvaraṭi yallāteṉa cintaiyuṇa rātē. 1.18.9
193
neṟiyilvaru pērāvakai niṉaiyāniṉai voṉṟai
aṟivilcamaṇ ātarurai kēṭṭummaya rātē
neṟiyillavar kuṟikaḷniṉai yātēniṉṟi yūril
maṟiyēntiya kaiyāṉaṭi vāḻttummatu vāḻttē. 1.18.10
194
kuṉṟamatu eṭuttāṉuṭal tōḷunneri vāka
niṉṟaṅkoru viralāluṟa vaittāṉniṉṟi yūrai
naṉṟārtaru pukalittamiḻ ñāṉammiku pantaṉ
kuṉṟāttamiḻ collakkuṟai viṉṟiniṟai pukaḻē. 1.18.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - ilaṭcumiyīcuvarar,
tēviyār - ulakanāyakiyammai.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.19 tirukkaḻumalam - tiruvirākam



paṇ - naṭṭapāṭai


195

piṟaiyaṇi paṭarcaṭai muṭiyiṭaip
perukiya puṉaluṭai yavaṉiṟai
iṟaiyaṇi vaḷaiyiṇai mulaiyava
ḷiṇaivaṉa teḻiluṭai yiṭavakai
kaṟaiyaṇi poḻilniṟai vayalaṇi
kaḻumalam amarkaṉal uruviṉaṉ
naṟaiyaṇi malarnaṟu viraipulku
nalammali kaḻaltoḻaṉ maruvumē. 1.19.1
196
piṇipaṭu kaṭalpiṟa vikaḷaṟa
leḷituḷa tatuperu kiyatirai
aṇipaṭu kaḻumalam iṉitama
raṉaluru viṉaṉavir caṭaimicai
taṇipaṭu katirvaḷa riḷamati
puṉaivaṉai umaitalai vaṉainiṟa
maṇipaṭu kaṟaimiṭa ṟaṉainala
malikaḻa liṇaitoḻaṉ maruvumē. 1.19.2
197
variyuṟu puliyata ḷuṭaiyiṉaṉ
vaḷarpiṟai yoḷikiḷar katirpoti
viriyuṟu caṭaivirai puḻaipoḻil
viḻavoli malikaḻu malamamar
eriyuṟu niṟaiṟai vaṉataṭi
iravoṭu pakalpara vuvartama
teriyuṟu viṉaiceṟi katirmuṉai
iruḷkeṭa naṉiniṉai veytumatē. 1.19.3
198
viṉaikeṭa maṉaniṉai vatumuṭi
keṉiṉnaṉi toḻuteḻu kulamati
puṉaikoṭi yiṭaiporuḷ tarupaṭu
kaḷiṟiṉa turiputai yuṭaliṉaṉ
maṉaikuṭa vayiṟuṭai yaṉacila
varukuṟaḷ paṭaiyuṭai yavaṉmali
kaṉaikaṭa laṭaikaḻu malamamar
katirmati yiṉaṉatir kaḻalkaḷē. 1.19.4
199
talaimati puṉalviṭa aravivai
talaimaiya torucaṭai yiṭaiyuṭaṉ
nilaimaru vavoriṭa maruḷiṉaṉ
niḻaṉmaḻu viṉoṭaḻal kaṇaiyiṉaṉ
malaimaru viyacilai taṉiṉmati
leriyuṇa maṉamaru viṉaṉnala
kalaimaru viyapuṟa vaṇitaru
kaḻumalam iṉitamar talaivaṉē. 1.19.5
200
varaiporu tiḻiyaru vikaḷpala
parukoru kaṭalvari maṇaliṭai
karaiporu tiraiyoli keḻumiya
kaḻumalam amarkaṉa luruviṉaṉ
araiporu puliyataḷ uṭaiyiṉaṉ
aṭiyiṇai toḻavaru viṉaiyeṉum
uraipoṭi paṭavuṟu tuyarkeṭa
vuyarula keytaloru talaimaiyē. 1.19.6
201
mutiruṟu katirvaḷar iḷamati
caṭaiyaṉai naṟaniṟai talaitaṉil
utiruṟu mayirpiṇai tavirtacai
yuṭaipuli ataḷiṭai yiruḷkaṭi
katiruṟu cuṭaroḷi keḻumiya
kaḻumalam amarmaḻu malipaṭai
atiruṟu kaḻalaṭi kaḷataṭi
toḻumaṟi valataṟi vaṟiyamē. 1.19.7
202
kaṭaleṉa niṟaneṭu muṭiyava
ṉaṭutiṟal teṟaaṭi caraṇeṉa
aṭalniṟai paṭaiyaru ḷiyapuka
ḻaravarai yiṉaṉaṇi kiḷarpiṟai
viṭamniṟai miṭaṟuṭai yavaṉviri
caṭaiyavaṉ viṭaiyuṭai yavaṉumai
uṭaṉuṟai patikaṭal maṟukuṭai
yuyarkaḻu malaviyaṉ nakaratē. 1.19.8
203
koḻumala ruṟaipati yuṭaiyavaṉ
neṭiyava ṉeṉavivar kaḷumavaṉ
viḻumaiyai yaḷavaṟi kilariṟai
viraipuṇar poḻilaṇi viḻavamar
kaḻumalam amarkaṉa luruviṉaṉ
aṭiyiṇai toḻumava raruviṉai
eḻumaiyu milanila vakaitaṉi
leḷitimai yavarviya ṉulakamē. 1.19.9
204
amaivaṉa tuvariḻu kiyatuki
laṇiyuṭai yiṉaramaṇ uruvarkaḷ
camaiyamum oruporu ḷeṉumavai
calaneṟi yaṉaaṟa vuraikaḷum
imaiyavar toḻukaḻu malamama
riṟaivaṉa taṭipara vuvartamai
namaiyala viṉainala ṉaṭaitali
luyarneṟi naṉinaṇu kuvarkaḷē. 1.19.10
205
perukiya tamiḻvira kiṉaṉmali
peyarava ṉuṟaipiṇar tiraiyoṭu
karukiya niṟaviri kaṭalaṭai
kaḻumala muṟaiviṭa meṉanaṉi
perukiya civaṉaṭi paraviya
piṇaimoḻi yaṉavoru patumuṭaṉ
maruviya maṉamuṭai yavarmati
yuṭaiyavar vitiyuṭai yavarkaḷē. 1.19.11

kaḻumalam eṉpatu cīkāḻikkorupeyar.
uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.20 tiruvīḻimiḻalai - tiruvirākam



paṇ - naṭṭapāṭai


206

taṭanila viyamalai niṟuviyor
taḻalumiḻ tarupaṭa aravuko
ṭaṭalacu raroṭama rarkaḷalai
kaṭalkaṭai vuḻiyeḻu mikuciṉa
viṭamaṭai tarumiṭa ṟuṭaiyavaṉ
viṭaimicai varumava ṉuṟaipati
tiṭamali tarumaṟai muṟaiyuṇar
maṟaiyavar niṟaitiru miḻalaiyē. 1.20.1
207
taraiyoṭu tivitala nalitaru
takutiṟa luṟucala taraṉatu
varaiyaṉa talaivicai yoṭuvaru
tikiriyai aripeṟa aruḷiṉaṉ
uraimali tarucura natimati
poticaṭai yavaṉuṟai patimiku
tiraimali kaṭalmaṇa laṇitaru
peṟutiṭar vaḷartiru miḻalaiyē. 1.20.2
208
malaimakaḷ taṉaiyikaḻ vatuceyta
matiyaṟu ciṟumaṉa vaṉatuyar
talaiyiṉo ṭaḻaluru vaṉakaram
aṟamuṉi vuceytava ṉuṟaipati
kalainila viyapula varkaḷiṭar
kaḷaitaru koṭaipayil pavarmiku
cilaimali matilpuṭai taḻuviya
tikaḻpoḻil vaḷartiru miḻalaiyē.1.20.3
209
maruvalar purameri yiṉiṉmaṭi
taravoru kaṇaicela niṟuviya
peruvali yiṉaṉnalam malitaru
karaṉura mikupiṇam amarvaṉa
iruḷiṭai yaṭaiyuṟa voṭunaṭa
vicaiyuṟu paraṉiṉi tuṟaipati
teruviṉil varuperu viḻavoli
malitara vaḷartiru miḻalaiyē. 1.20.4
210
aṇipeṟu vaṭamara niḻaliṉi
lamarvoṭu maṭiyiṇai yiruvarkaḷ
paṇitara aṟaneṟi maṟaiyoṭu
maruḷiya paraṉuṟai viṭamoḷi
maṇiporu varumara katanila
malipuṉa laṇaitaru vayalaṇi
tiṇipoḻil tarumaṇam matunuka
raṟupata muraltiru miḻalaiyē. 1.20.5
211
vacaiyaṟu valivaṉa caravuru
vatukoṭu niṉaivaru tavamuyal
vicaiyaṉa tiṟaṉmalai makaḷaṟi
vuṟutiṟa lamarmiṭalkoṭuceytu
acaivila paṭaiyaruḷ puritaru
mavaṉuṟai patiyatu mikutaru
ticaiyiṉiṉ malarkula viyaceṟi
poḻiṉmali tarutiru miḻalaiyē. 1.20.6
212
nalamali tarumaṟai moḻiyoṭu
natiyuṟu puṉalpukai oḷimutal
malaravai koṭuvaḻi paṭutiṟaṉ
maṟaiyava ṉuyiratu koḷavaru
calamali tarumaṟa litaṉuyir
keṭavutai ceytavara ṉuṟaipati
(*)tilakami teṉavula kukaḷpukaḻ
tarupoḻi laṇitiru miḻalaiyē.
(*) tilatamiteṉa eṉṟum pāṭam.1.20.7
213
araṉuṟai tarukayi laiyainilai
kulaivatu ceytataca mukaṉatu
karamiru patuneri taraviral
niṟuviya kaḻalaṭi yuṭaiyavaṉ
varaṉmuṟai yulakavai tarumalar
vaḷarmaṟai yavaṉvaḻi vaḻuviya
ciramatu koṭupali tiritaru
civaṉuṟai patitiru miḻalaiyē. 1.20.8
214
ayaṉoṭum eḻilamar malarmakaḷ
makiḻkaṇa ṉaḷaviṭa loḻiyavor
payamuṟu vakaitaḻal nikaḻvator
paṭiyuru vatuvara varaṉmuṟai
cayacaya veṉamiku tuticeya
veḷiyuru viyavava ṉuṟaipati
ceyanila viyamatil matiyatu
tavaḻtara vuyartiru miḻalaiyē. 1.20.9
215
ikaḻuru voṭupaṟi talaikoṭu
miḻitoḻil malicamaṇ virakiṉar
tikaḻtuva ruṭaiyuṭal potipavar
keṭaaṭi yavarmika aruḷiya
pukaḻuṭai yiṟaiyuṟai patipuṉa
laṇikaṭal puṭaitaḻu viyapuvi
tikaḻcurar tarunikar koṭaiyiṉar
ceṟivoṭu tikaḻtiru miḻalaiyē.1.20.10
216
ciṉamali kariyuri ceytaciva
ṉuṟaitaru tirumiḻa laiyaimiku
taṉamaṉar cirapura nakariṟai
tamiḻvira kaṉaturai yorupatum
maṉamakiḻ voṭupayil pavareḻiṉ
malarmakaḷ kalaimakaḷ cayamakaḷ
iṉamali pukaḻmaka ḷicaitara
irunila ṉiṭaiyiṉi tamarvarē. 1.20.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.21 tiruccivapuram - tiruvirākam



paṇ - naṭṭapāṭai


217

puvamvaḷi kaṉalpuṉal puvi(*)kalai
yuraimaṟai tirikuṇam amarneṟi
tivamali tarucurar mutaliyar
tikaḻtarum uyiravai yavaitama
pavamali toḻilatu niṉaivoṭu
patumanaṉ malaratu maruviya
civaṉatu civapuram niṉaipavar
ceḻunila ṉiṉilnilai peṟuvarē. 01
(*) kalaipurai eṉṟum pāṭam. 1.21.1
218
malaipala vaḷartaru puviyiṭai
maṟaitaru vaḻimali maṉitarkaḷ
nilaimali curarmutal ulakukaḷ
nilaipeṟu vakainiṉai voṭumikum
alaikaṭal naṭuvaṟi tuyilamar
ariyuru viyalpara ṉuṟaipati
cilaimali matiḷciva puramniṉai
pavartiru makaḷoṭu tikaḻvarē. 1.21.2
219
paḻutila kaṭalpuṭai taḻuviya
paṭimuta liyavula kukaḷmali
kuḻuviya curarpiṟar maṉitarkaḷ
kulammali tarumuyi ravaiyavai
muḻuvatum aḻivakai niṉaivoṭu
*mutaluru viyalpara ṉuṟaipati
ceḻumaṇi yaṇiciva puranakar
toḻumavar pukaḻmiku mulakilē.
(*) mutaluruviya varaṉuraipati eṉṟum pāṭam. 1.21.3
220
naṟaimali tarumaḷa ṟoṭumukai
nakumalar pukaimiku vaḷaroḷi
niṟaipuṉal koṭutaṉai niṉaivoṭu
niyatamum vaḻipaṭum aṭiyavar
kuṟaivila patamaṇai taraaruḷ
kuṇamuṭai yiṟaiyuṟai vaṉapati
ciṟaipuṉa lamarciva puramatu
niṉaipavar ceyamakaḷ talaivarē. 1.21.4
221
ciṉamali yaṟupakai mikupoṟi
citaitaru vakaivaḷi niṟuviya
maṉaṉuṇar voṭumalar micaiyeḻu
taruporuḷ niyatamum uṇarpavar
taṉateḻi luruvatu koṭuaṭai
takupara ṉuṟaivatu nakarmatil
kaṉamaru viyaciva puramniṉai
pavarkalai makaḷtara nikaḻvarē.1.21.5
222
curutikaḷ palanala mutalkalai
tukaḷaṟu vakaipayil voṭumiku
uruviya lulakavai pukaḻtara
vaḻiyoḻu kumeyuṟu poṟiyoḻi
arutava muyalpavar taṉataṭi
yaṭaivakai niṉaiyara ṉuṟaipati
tiruvaḷar civapuram niṉaipavar
tikaḻkulaṉ nilaṉiṭai nikaḻumē. 1.21.6
223
katamiku karuvuru voṭu*vuki
riṭaivaṭa varaikaṇa kaṇaveṉa
matamiku neṭumuka ṉamarvaḷai
matitikaḻ eyiṟataṉ nutimicai
itamamar puviyatu niṟuviya
eḻilari vaḻipaṭa aruḷceyta
patamuṭai yavaṉamar civapuram
niṉaipavar nilavuvar paṭiyilē.
(*) ukiriṭavaṭa eṉṟum paṭam. 1.21.7
224
acaivuṟu tavamuyal viṉilayaṉ
aruḷiṉil varuvali koṭucivaṉ
icaikayi laiyaiyeḻu taruvakai
irupatu karamavai niṟuviya
nicicaraṉ muṭiyuṭai taravoru
viralpaṇi koḷumava ṉuṟaipati
ticaimali civapuram niṉaipavar
ceḻunila ṉiṉilnikaḻ vuṭaiyarē. 1.21.8
225
aṭalmali paṭaiyari ayaṉoṭum
aṟivari yatoraḻal malitaru
cuṭaruru voṭunikaḻ taravavar
veruvoṭu tutiyatu ceyavetir
viṭamali kaḷanuta lamarkaṇa
tuṭaiyuru veḷipaṭu mavaṉnakar
tiṭamali poḻileḻil civapuram
niṉaipavar vaḻipuvi tikaḻumē. 1.21.9
226
kuṇamaṟi vukaḷnilai yilaporu
ḷuraimaru viyaporuḷ kaḷumila
tiṇameṉu mavaroṭu cetumati
mikucama ṇarumali tamatukai
uṇaluṭai yavaruṇar varupara
ṉuṟaitaru patiyula kiṉilnala
kaṇamaru viyaciva puramniṉai
pavareḻi luruvuṭai yavarkaḷē. 1.21.10
227
tikaḻciva puranakar maruviya
civaṉaṭi yiṇaipaṇi cirapura
nakariṟai tamiḻvira kaṉaturai
nalamali yorupatum navilpavar
nikaḻkula nilaniṟai tiruvuru
nikarila koṭaimiku cayamakaḷ
pukaḻpuvi vaḷarvaḻi yaṭimaiyiṉ
mikaipuṇar taranalam mikuvarē. 1.21.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - piramapurināyakar, tēviyār - periyanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.22 tirumaṟaikkāṭu - tiruvirākam



paṇ - naṭṭapāṭai


228
cilaitaṉai naṭuviṭai niṟuviyor
ciṉamali aravatu koṭutivi
talamali curaracu rarkaḷoli
calacala kaṭalkaṭai vuḻimiku
kolaimali viṭameḻa avaruṭal
kulaitara vatunukar pavaṉeḻil
malaimali matilpuṭai taḻuviya
maṟaivaṉam amartaru paramaṉē. 1.22.1
229
karamuta liyaava yavamavai
kaṭuviṭa aravatu koṭuvaru
varalmuṟai aṇitaru mavaṉaṭal
valimiku puliyata ḷuṭaiyiṉaṉ
iravalar tuyarkeṭu vakainiṉai
imaiyavar purameḻil peṟavaḷar
maranikar koṭaimaṉi tarkaḷpayil
maṟaivaṉam amartaru paramaṉē. 1.22.2
230
iḻaivaḷar tarumulai malaimaka
ḷiṉituṟai tarumeḻi luruviṉaṉ
muḻaiyiṉiṉ mikutuyi luṟumari
mucivoṭum eḻamuḷa riyoṭeḻu
kaḻainukar tarukari yiritaru
kayilaiyiṉ malipava ṉiruḷuṟum
maḻaitavaḻ tarupoḻil nilaviya
maṟaivaṉam amartaru paramaṉē. 1.22.3
231
nalamiku tiruvita ḻiyiṉmalar
nakutalai yoṭukaṉa kiyiṉmukai
palacura natipaṭa aravoṭu
matipoti caṭaimuṭi yiṉaṉmiku
talanila viyamaṉi tarkaḷoṭu
tavamuyal tarumuṉi varkaḷtama
malamaṟu vakaimaṉam niṉaitaru
maṟaivaṉa mamartaru paramaṉē. 1.22.4
232
katimali kaḷiṟatu piḷiṟiṭa
vuriceyta atikuṇa ṉuyarpacu
patiyataṉ micaivaru pacupati
palakalai yavaimuṟai muṟaiyuṇar
vitiyaṟi taruneṟi yamarmuṉi
kaṇaṉoṭu mikutava muyaltarum
atinipu ṇarkaḷvaḻi paṭavaḷar
maṟaivaṉam amartaru paramaṉē. 1.22.5
233
kaṟaimali tiricikai paṭaiyaṭal
kaṉalmaḻu veḻutara veṟimaṟi
muṟaimuṟai yolitama rukamuṭai
talaimukiḻ malikaṇi vaṭamukam
uṟaitaru karaṉula kiṉiluya
roḷipeṟu vakainiṉai voṭumalar
maṟaiyavaṉ maṟaivaḻi vaḻipaṭu
maṟaivaṉam amartaru paramaṉē. 1.22.6
234
irunila ṉatupuṉa liṭaimaṭi
taraeri pukaeri yatumiku
peruvaḷi yiṉilavi taravaḷi
keṭaviya ṉiṭaimuḻu vatukeṭa
iruvarka ḷuṭalpoṟai yoṭutiri
yeḻiluru vuṭaiyavaṉ iṉamalar
maruviya aṟupatam icaimural
maṟaivaṉam amartaru paramaṉē. 1.22.7
235
caṉamveru vuṟavaru tacamuka
ṉorupatu muṭiyoṭu mirupatu
kaṉamaru viyapuyam nerivakai
kaḻalaṭi yilorviral niṟuviṉaṉ
iṉamali kaṇanici caraṉmakiḻ
vuṟavaruḷ ceytakaru ṇaiyaṉeṉa
maṉamakiḻ voṭumaṟai muṟaiyuṇar
maṟaivaṉam amartaru paramaṉē. 1.22.8
236
aṇimalar makaḷtalai makaṉayaṉ
aṟivari yatorpari ciṉileri
tiṇitaru tiraḷuru vaḷartara
avarveru vuṟaloṭu tuticeytu
paṇiyuṟa veḷiyuru viyapara
ṉavaṉurai malikaṭal tiraḷeḻum
maṇivaḷa roḷiveyil mikutaru
maṟaivaṉam amartaru paramaṉē. 1.22.9
237
iyalvaḻi taravitu celavuṟa
iṉamayi liṟakuṟu taḻaiyoṭu
ceyalmaru viyaciṟu kaṭamuṭi
yaṭaikaiyar talaipaṟi ceytutavam
muyalpavar tuvarpaṭam uṭalpoti
pavaraṟi varupara ṉavaṉaṇi
vayaliṉil vaḷaivaḷam maruviya
maṟaivaṉam amartaru paramaṉē. 1.22.10
238
vacaiyaṟu malarmakaḷ nilaviya
maṟaivaṉam amarpara maṉainiṉai
pacaiyoṭu mikukalai palapayil
pulavarkaḷ pukaḻvaḻi vaḷartaru
icaiyamar kaḻumala nakariṟai
tamiḻvira kaṉaturai yiyalvala
icaimali tamiḻoru patumvala
avarula kiṉileḻil peṟuvarē. 1.22.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - maṟaikkāṭṭīcurar, tēviyār - yāḻaippaḻittamoḻiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.23 tirukkōlakkā



paṇ - takkarākam


239
maṭaiyil vāḷai pāya mātarār
kuṭaiyum poykaik kōlak kāvuḷāṉ
caṭaiyum piṟaiyuñ cāmpaṟ pūccuṅkīḻ
uṭaiyuṅ koṇṭa vuruva meṉkolō. 1.23.1
240
peṇṭāṉ pākamākap piṟaic ceṉṉi
koṇṭāṉ kōlak kāvu kōyilāk
kaṇṭāṉ pātaṅ kaiyāṟ kūppavē
uṇṭāṉ nañcai ulaka muyyavē. 1.23.2
241
pūṇaṟ poṟikoḷ aravam puṉcaṭaik
kōṇaṟ piṟaiyaṉ kuḻakaṉ kōlakkā
māṇap pāṭi maṟaival lāṉaiyē
pēṇap paṟaiyum piṇika ḷāṉavē. 1.23.3
242
taḻukkoḷ pāvan taḷara vēṇṭuvīr
maḻukkoḷ celvaṉ maṟicē raṅkaiyāṉ
kuḻukkoḷ pūtap paṭaiyāṉ kōlakkā
iḻukkā vaṇṇam ētti vāḻmiṉē. 1.23.4
243
mayilār cāyal mātōr pākamā
eyilār cāya eritta entaitaṉ
kuyilār cōlaik kōlak kāvaiyē
payilā niṟkap paṟaiyum pāvamē. 1.23.5
244
veṭikoḷ viṉaiyai vīṭṭa vēṇṭuvīr
kaṭikoḷ koṉṟai kalanta ceṉṉiyāṉ
koṭikoḷ viḻavār kōlak kāvuḷem
aṭikaḷ pātam aṭaintu vāḻmiṉē. 1.23.6
245
niḻalār cōlai nīla vaṇṭiṉaṅ
kuḻalār paṇcey kōlak kāvuḷāṉ
kaḻalāl moytta pātaṅ kaikaḷāṟ
toḻalār pakkal tuyara millaiyē. 1.23.7
246
eṟiyār kaṭalcūḻ ilaṅkaik kōṉṟaṉai
muṟiyār taṭakkai yaṭartta mūrttitaṉ
kuṟiyār paṇcey kōlak kāvaiyē
neṟiyāl toḻuvār viṉaikaḷ nīṅkumē. 1.23.8
247
nāṟṟa malarmēl ayaṉum nākattil
āṟṟa laṇaimē lavaṉuṅ kāṇkilāk
kūṟṟa mutaitta kuḻakaṉ kōlakkā
ēṟṟāṉ pātam ētti vāḻmiṉē. 1.23.9
248
peṟṟa mācu piṟakkuñ camaṇarum
uṟṟa tuvartō yuruvi lāḷaruṅ
kuṟṟa neṟiyār koḷḷār kōlakkāp
paṟṟip paravap paṟaiyum pāvamē. 1.23.10
249
nalaṅkoḷ kāḻi ñāṉa campantaṉ
kulaṅkoḷ kōlak kāvu ḷāṉaiyē
valaṅkoḷ pāṭal valla vāymaiyār
ulaṅkoḷ viṉaipōy ōṅki vāḻvarē. 1.23.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cattapurīcar, tēviyār - ōcaikoṭuttanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.24 cīkāḻi



paṇ - takkarākam


250

pūvār koṉṟaip puripuṉ caṭaiyīcā
kāvā yeṉaniṉ ṟēttuṅ kāḻiyār
mēvār purammūṉ ṟaṭṭā ravarpōlām
pāvā riṉcoṟ payilum paramarē. 1.24.1
251
entai yeṉṟaṅ kimaiyōr pukuntīṇṭik
kanta mālai koṭucēr kāḻiyār
venta nīṟṟar vimala ravarpōlām
anti naṭṭam āṭum aṭikaḷē. 1.24.2
252
tēṉai veṉṟa moḻiyā ḷorupākaṅ
kāṉa māṉkaik koṇṭa kāḻiyār
vāṉa mōṅku kōyi lavarpōlām
āṉa iṉpam āṭum aṭikaḷē.1.24.3
253
māṇā veṉṟik kālaṉ maṭiyavē
kāṇā māṇik kaḷitta kāḻiyār
nāṇār vāḷi toṭṭā ravarpōlām
pēṇār puraṅkaḷ aṭṭa perumāṉē.1.24.4
254
māṭē ōtam eṟiya vayaṟcennel
kāṭē ṟiccaṅ kīṉuṅ kāḻiyār
vāṭā malarāḷ paṅka ravarpōlām
ēṭār puramūṉ ṟeritta iṟaivarē. 1.24.5
255
koṅku cerunti koṉṟai malarkūṭak
kaṅkai puṉainta caṭaiyār kāḻiyār
aṅkaṇ aravam āṭṭum avarpōlāñ
ceṅkaṇ arakkar purattai yerittārē. 1.24.6
256
kollai viṭaimuṉ pūtaṅ kuṉittāṭuṅ
kalla vaṭattai yukappār kāḻiyār
alla viṭattu naṭantā ravarpōlām
palla viṭattum payilum paramarē. 1.24.7
257
eṭutta arakkaṉ neriya viralūṉṟik
kaṭuttu muriya aṭarttār kāḻiyār
eṭutta pāṭaṟ kiraṅku mavarpōlām
poṭikkoḷ nīṟu pūcum puṉitarē. 1.24.8
258
āṟṟa luṭaiya ariyum piramaṉun
tōṟṟaṅ kāṇā veṉṟik kāḻiyār
ēṟṟa mēṟaṅ kēṟu mavarpōlāṅ
kūṟṟa maṟukak kumaitta kuḻakarē. 1.24.9
259
perukkap pitaṟṟuñ camaṇar cākkiyar
karakkum uraiyai viṭṭār kāḻiyār
irukkiṉ malinta iṟaiva ravarpōlām
aruppiṉ mulaiyāḷ paṅkat taiyarē.1.24.10
260
kārār vayalcūḻ kāḻik kōṉṟaṉaic
cīrār ñāṉa campan taṉcoṉṉa
pārār pukaḻap parava vallavar
ērār vāṉat tiṉitā irupparē. 1.24.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.25 tiruccempoṉpaḷḷi



paṇ - takkarākam


261

maruvār kuḻali mātōr pākamāyt
tiruvār cempoṉ paḷḷi mēviya
karuvār kaṇṭat tīcaṉ kaḻalkaḷai
maruvā tavarmēl maṉṉum pāvamē. 1.25.1
262
vārār koṅkai mātōr pākamāyc
cīrār cempoṉ paḷḷi mēviya
ērār puripuṉ caṭaiyem īcaṉaic
cērā tavarmēṟ cērum viṉaikaḷē. 1.25.2
263
varaiyār cantō ṭakilum varupoṉṉit
tiraiyār cempoṉ paḷḷi mēviya
naraiyār viṭaiyoṉ ṟūrum nampaṉai
uraiyā tavarmē loḻiyā vūṉamē.1.25.3
264
maḻuvā ḷēnti mātōr pākamāyc
ceḻuvār cempoṉ paḷḷi mēviya
eḻilār puripuṉ caṭaiyem miṟaivaṉait
toḻuvār tammēl tuyara millaiyē.1.25.4
265
malaiyāṉ makaḷō ṭuṭaṉāy matileyta
cilaiyār cempoṉ paḷḷi yāṉaiyē
ilaiyār malarkoṇ ṭelli naṇpakal
nilaiyā vaṇaṅka nillā viṉaikaḷē. 1.25.5
266
aṟaiyār puṉalō ṭakilum varupoṉṉic
ciṟaiyār cempoṉ paḷḷi mēviya
kaṟaiyār kaṇṭat tīcaṉ kaḻalkaḷai
niṟaiyāl vaṇaṅka nillā viṉaikaḷē.1.25.6
267
paiyār aravē ralku lāḷoṭuñ
ceyyār cempoṉ paḷḷi mēviya
kaiyār cūla mēntu kaṭavuḷai
meyyāl vaṇaṅka mēvā viṉaikaḷē. 1.25.7
268
vāṉār tiṅkaḷ vaḷarpuṉ caṭaivaittut
tēṉār cempoṉ paḷḷi mēviya
ūṉār talaiyiṟ palikoṇ ṭuḻalvāḻkkai
āṉāṉ kaḻalē aṭaintu vāḻmiṉē. 1.25.8
269
kārār vaṇṇaṉ kaṉakam aṉaiyāṉun
tērār cempoṉ paḷḷi mēviya
nīrār nimirpuṉ caṭaiyen nimalaṉai
ōrā tavarmē loḻiyā vūṉamē. 1.25.9
270
mācā ruṭampar maṇṭait tērarum
pēcā vaṇṇam pēcit tiriyavē
tēcār cempoṉ paḷḷi mēviya
īcā eṉṉa nillā iṭarkaḷē.1.25.10
271
naṟavār pukali ñāṉa campantaṉ
ceṟuvār cempoṉ paḷḷi mēyāṉaip
peṟumā ṟicaiyāṟ pāṭa livaipattum
uṟumā colla vōṅki vāḻvarē. 1.25.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - corṉapurīcar, tēviyār - cukantavaṉanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.26 tirupputtūr



paṇ - takkarākam


272

veṅkaḷ vimmu veṟiyār poḻiṟcōlait
tiṅka ḷōṭu tiḷaikkun tirupputtūrk
kaṅkai taṅku muṭiyā ravarpōlum
eṅkaḷ ucci uṟaiyum iṟaiyārē.1.26.1
273
vēṉal vimmu veṟiyār poḻiṟcōlait
tēṉum vaṇṭun tiḷaikkun tirupputtūr
ūṉam iṉṟi yuṟaivā ravarpōlum
ēṉa muḷḷum eyiṟum puṉaivārē. 1.26.2
274
pāṅku nalla varivaṇ ṭicaipāṭat
tēṅkoḷ koṉṟai tiḷaikkun tirupputtūr
ōṅku kōyil uṟaivā ravarpōlun
tāṅku tiṅkaḷ tavaḻpuṉ caṭaiyārē. 1.26.3
275
nāṟa viṇṭa naṟumā malarkavvit
tēṟal vaṇṭu tiḷaikkun tirupputtūr
ūṟal vāḻkkai yuṭaiyā ravarpōlum
ēṟu koṇṭa koṭiyem iṟaiyārē. 1.26.4
276
icai viḷaṅkum eḻilcūḻn tiyalpākat
ticai viḷaṅkum poḻilcūḻ tirupputtūr
pacai viḷaṅkap paṭittā ravarpōlum
vacai viḷaṅkum vaṭicēr nutalārē. 1.26.5
277
veṇṇi ṟatta viraiyō ṭalaruntit
teṇṇi ṟatta puṉalpāy tirupputtūr
oṇṇi ṟatta oḷiyā ravarpōlum
veṇṇi ṟatta viṭaicēr koṭiyārē. 1.26.6
278
neyta lāmpal kaḻunīr malarnteṅkuñ
ceykaṇ malku civaṉār tirupputtūrt
taiyal pākam makiḻntā ravarpōlum
maiyuṇ nañcam maruvum miṭaṟṟārē. 1.26.7
279
karukkam ellāṅ kamaḻum poḻiṟcōlait
tirukkoḷ cemmai viḻavār tirupputtūr
irukka valla iṟaiva ravarpōlum
arakkaṉ olka viralāl aṭarttārē. 1.26.8
280
maruvi yeṅkum vaḷarum maṭamaññai
teruvu tōṟun tiḷaikkun tirupputtūrp
peruki vāḻum perumā ṉavaṉpōlum
piramaṉ mālum aṟiyāp periyōṉē. 1.26.9
281
kūṟai pōrkkun toḻilā ramaṇkūṟal
tēṟal vēṇṭā teḷimiṉ tirupputtūr
āṟum nāṉkum amarntā ravarpōlum
ēṟu koṇṭa koṭiyem iṟaiyārē. 1.26.10
282
nalla kēḷvi ñāṉa campantaṉ
celvar cēṭar uṟaiyun tirupputtūrc
collal pāṭal vallār tamakkeṉṟum
allal tīrum avalam aṭaiyāvē. 1.26.11


ittalam pāṇṭināṭṭiluḷḷatu.
cuvāmipeyar - puttūrīcar, tēviyār - civakāmiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.27 tiruppuṉkūr



paṇ - takkarākam


283

munti niṉṟa viṉaika ḷavaipōkac
cinti neñcē civaṉār tiruppuṉkūr
antam illā aṭika ḷavarpōluṅ
kanta malku kamaḻpuṉ caṭaiyārē. 1.27.1
284
mūva rāya mutalvar muṟaiyālē
tēva rellām vaṇaṅkun tiruppuṉkūr
āva reṉṉum aṭika ḷavarpōlum
ēviṉ allār eyilmūṉ ṟerittārē. 1.27.2
285
paṅka yaṅkaḷ malarum paḻaṉattuc
ceṅka yalkaḷ tiḷaikkun tiruppuṉkūrk
kaṅkai taṅku caṭaiyā ravarpōlum
eṅkaḷ ucci uṟaiyum miṟaiyārē. 1.27.3
286
karaiyu lāvu katirmā maṇimuttam
tiraiyu lāvu vayalcūḻ tiruppuṉkūr
uraiyiṉ nalla perumā ṉavarpōlum
viraiyiṉ nalla malarccē vaṭiyārē. 1.27.4
287
pavaḻa vaṇṇap paricār tirumēṉi
tikaḻum vaṇṇam uṟaiyun tiruppuṉkūr
aḻaka reṉṉum aṭika ḷavarpōlum
pukaḻa niṉṟa puripuṉ caṭaiyārē. 1.27.5
288
terinti laṅku kaḻunīr vayaṟcennel
tirunta niṉṟa vayalcūḻ tiruppuṉkūrp
porunti niṉṟa aṭika ḷavarpōlum
virinti laṅku caṭaiveṇ piṟaiyārē. 1.27.6
289
pārum viṇṇum paravit toḻutēttum
tērkoḷ vīti viḻavār tiruppuṉkūr
āra niṉṟa aṭika ḷavarpōluṅ
kūra niṉṟa eyilmūṉ ṟerittārē. 1.27.7
290
malaiyata ṉāruṭai yamatil mūṉṟuñ
cilaiyata ṉālerit tārtirup puṉkūrt
talaivar valla arakkaṉ tarukkiṉai
malaiyata ṉālaṭart tumakiḻn tārē. 1.27.8
291
nāṭa valla malarāṉ mālumāyt
tēṭa niṉṟā ruṟaiyun tiruppuṉkūr
āṭa valla aṭika ḷavarpōlum
pāṭa lāṭal payilum paramarē. 1.27.9
292
kuṇṭu muṟṟik kūṟai yiṉṟiyē
piṇṭa muṇṇum pirāntar coṟkoḷēl
vaṇṭu pāṭa malarār tiruppuṉkūrk
kaṇṭu toḻumiṉ kapāli vēṭamē. 1.27.10
293
māṭa malku matilcūḻ kāḻimaṉ
cēṭar celva ruṟaiyun tiruppuṉkūr
nāṭa valla ñāṉa campantaṉ
pāṭal pattum paravi vāḻmiṉē. 1.27.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - civalōkanātar, tēviyār - cokkanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.28 tiruccōṟṟuttuṟai



paṇ - takkarākam


294

ceppa neñcē neṟikoḷ ciṟṟiṉpam
tuppa ṉeṉṉā taruḷē tuṇaiyāka
oppa roppar perumāṉ oḷiveṇṇīṟ
ṟappar cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.1
295
pālum neyyun tayirum payiṉṟāṭit
tōlum nūlun tutainta varaimārpar
māluñ cōlai puṭaicūḻ maṭamaññai
āluñ cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.2
296
ceyyar ceyya caṭaiyar viṭaiyūrvar
kaikoḷ vēlar kaḻalar karikāṭar
taiya lāḷor pāka māyaem
aiyar cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.3
297
piṇiko ḷākkai yoḻiyap piṟappuḷīr
tuṇikoḷ pōrār tuḷaṅku maḻuvāḷar
maṇikoḷ kaṇṭar mēya vārpoḻil
aṇikoḷ cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.4
298
piṟaiyum aravum puṉaluñ caṭaivaittu
maṟaiyum ōti mayāṉam iṭamāka
uṟaiyuñ celvam uṭaiyār kāviri
aṟaiyum cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.5
299
tuṭika ḷōṭu muḻavam vimmavē
poṭikaḷ pūcip puṟaṅkā ṭaraṅkākap
paṭikoḷ pāṇi pāṭal payiṉṟāṭum
aṭikaḷ cōṟṟut tuṟaiceṉ ṟaṭaivōmē.1.28.6
300
cāṭik kālaṉ māḷat talaimālai
cūṭi mikkuc cuvaṇṭāy varuvārtām
pāṭi āṭip paravu vāruḷḷat
tāṭi cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.7
301
peṇṇōr pākam uṭaiyār piṟaicceṉṉik
kaṇṇōr pākaṅ kalanta nutaliṉār
eṇṇā tarakkaṉ eṭukka vūṉṟiya
aṇṇal cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.8
302
toḻuvā riruvar tuyaram nīṅkavē
aḻalā yōṅki aruḷkaḷ ceytavaṉ
viḻavār maṟukil vitiyāl mikkaem
eḻilār cōṟṟut tuṟaiceṉ ṟaṭaivōmē. 1.28.9
303
(*)kōtu cāṟṟit tirivār amaṇkuṇṭar
ōtum ōttai yuṇarā teḻuneñcē
nīti niṉṟu niṉaivār vēṭamām
āti cōṟṟut tuṟaiceṉ ṟaṭaivōmē.
(*) pōtucāṟṟi eṉṟum pāṭam.1.28.10
304
antaṇ cōṟṟut tuṟaiyem mātiyaic
cintai ceymmiṉ aṭiyī rāyiṉīr
cantam paravu ñāṉa campantaṉ
vanta vāṟē puṉaital vaḻipāṭē. 1.28.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tolaiyāccelvar, tēviyār - oppilāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.29 tirunaṟaiyūrccittīccaram



paṇ - takkarākam


305

ūru lāvu palikoṇ ṭulakētta
nīru lāvu nimirpuṉ caṭaiyaṇṇal
cīru lāvu maṟaiyōr naṟaiyūriṟ
cēruñ cittīc carañceṉ ṟaṭaineñcē. 1.29.1
306
kāṭu nāṭuṅ kalakkap palinaṇṇi
ōṭu kaṅkai oḷirpuṉ caṭaitāḻa
vīṭu māka maṟaiyōr naṟaiyūril
nīṭuñ cittīc caramē niṉaineñcē. 1.29.2
307
kalvi yāḷar kaṉaka maḻalmēṉi
pulku kaṅkai puripuṉ caṭaiyāṉūr
malku tiṅkaḷ poḻilcūḻ naṟaiyūriṟ
celvar cittīc carañceṉ ṟaṭaineñcē. 1.29.3
308
nīṭa valla nimirpuṉ caṭaitāḻa
āṭa valla aṭika ḷiṭamākum
pāṭal vaṇṭu payilum naṟaiyūriṟ
cēṭar cittīc caramē teḷineñcē.1.29.4
309
umpa rālum ulakiṉ ṉavarālum
tampe rumaiya ḷattaṟ kariyāṉūr
naṇpu lāvu maṟaiyōr naṟaiyūriṟ
cempoṉ cittīc caramē teḷineñcē. 1.29.5
310
kūru lāvu paṭaiyāṉ viṭaiyēṟip
pōru lāvu maḻuvāṉ aṉalāṭi
pēru lāvu perumāṉ naṟaiyūriṟ
cēruñ cittīc caramē yiṭamāmē. 1.29.6
311
*aṉṟi niṉṟa avuṇar purameyta
veṉṟi villi vimalaṉ virumpumūr
maṉṟil vāca maṇamār naṟaiyūriṟ
ceṉṟu cittīc caramē teḷineñcē.
(*) aṉṟi niṉṟa - pakaittu niṉṟa 1.29.7
312
arakkaṉ āṇmai yaḻiya varaitaṉṉāl
nerukka vūṉṟum viralāṉ virumpumūr
parakkuṅ kīrtti yuṭaiyār naṟaiyūriṟ
tirukkoḷ cittīc caramē teḷineñcē. 1.29.8
313
āḻi yāṉum alariṉ uṟaivāṉum
ūḻi nāṭi uṇarār tirintumēl
cūḻu nēṭa eriyām oruvaṉcīr
nīḻal cittīc caramē niṉaineñcē. 1.29.9
314
meyyiṉ mācar virinuṇ tukililār
kaiyi luṇṭu kaḻaṟum uraikoḷḷēl
uyya vēṇṭil iṟaivaṉ naṟaiyūriṟ
ceyyuñ cittīc caramē tavamāmē. 1.29.10
315
meyttu lāvu maṟaiyōr naṟaiyūriṟ
cittaṉ cittīc carattai uyarkāḻi
attaṉ pātam aṇiñāṉa campantaṉ
pattum pāṭap paṟaiyum pāvamē. 1.29.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cittanātēcar, tēviyār - aḻakāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.30 tiruppukali



paṇ - takkarākam


316

vitiyāy viḷaivāy viḷaiviṉ payaṉākik
kotiyā varukūṟ ṟaiyutait tavarcērum
patiyā vatupaṅ kayaniṉ ṟalarattēṉ
potiyār poḻilcūḻ pukalin nakartāṉē.1.30.1
317
oṉṉārpura mūṉṟu meritta oruvaṉ
miṉṉāriṭai yāḷoṭuṅ kūṭiya vēṭan
taṉṉāluṟai vāvatu taṇkaṭal cūḻnta
poṉṉār vayaṟpūm pukalin nakartāṉē. 1.30.2
318
valiyiṉmati ceñcaṭai vaittama ṇāḷaṉ
puliyiṉṉataḷ koṇṭarai yārtta puṉitaṉ
maliyumpati māmaṟai yōrniṟain tīṇṭip
poliyumpuṉaṟ pūmpuka linnakar tāṉē. 1.30.3
319
kayalārtaṭaṅ kaṇṇi yoṭummeru tēṟi
ayalārkaṭai yiṟpali koṇṭa aḻakaṉ
iyalāluṟai yummiṭam eṇṭicai yōrkkum
puyalārkaṭaṟ pūmpuka linnakar tāṉē. 1.30.4
320
kātārkaṉa poṟkuḻai tōṭa tilaṅkat
tātārmalar taṇcaṭai yēṟa muṭittu
(*)nātāṉuṟai yummiṭa māvatu nāḷum
pōtārpoḻiṟ pūmpuka linnakar tāṉē.
(*) nātaṉ - nātāṉ eṉa nīṇṭatu.1.30.5
321
valamārpaṭai māṉmaḻu ēntiya maintaṉ
kalamārkaṭal nañcamu tuṇṭa karuttaṉ
kulamārpati koṉṟaikaḷ poṉcori yattēṉ
pulamārvayaṟ pūmpuka linnakar tāṉē. 1.30.6
322
kaṟuttāṉkaṉa lālmatil mūṉṟaiyum vēvac
ceṟuttāṉtika ḻuṅkaṭal nañcamu tāka
aṟuttāṉayaṉ taṉciram aintilum oṉṟaip
poṟuttāṉiṭam pūmpuka linnakar tāṉē. 1.30.7
323
toḻilālmiku toṇṭarkaḷ tōttirañ colla
eḻilārvarai yālaṉ ṟarakkaṉaic ceṟṟa
kaḻalāṉuṟai yummiṭaṅ kaṇṭalkaḷ miṇṭi
poḻilālmali pūmpuka linnakar tāṉē. 1.30.8
324
māṇṭārcuṭa laippoṭi pūci mayāṉat
tīṇṭānaṭa māṭiya vēntaṉṟaṉ mēṉi
nīṇṭāṉiru varkkeri yāyara vāram
pūṇṭāṉnakar pūmpuka linnakar tāṉē. 1.30.9
325
uṭaiyārtukil pōrttuḻal vārcamaṇ kaiyar
aṭaiyātaṉa colluvar ātarkaḷ ōttaik
kiṭaiyātavaṉ ṟaṉṉakar naṉmali pūkam
puṭaiyārtaru pūmpuka linnakar tāṉē.1.30.10
326
iraikkumpuṉal ceñcaṭai vaittaem māṉṟaṉ
puraikkumpoḻil pūmpuka linnakar taṉmēl
uraikkuntamiḻ ñāṉacam pantaṉoṇ mālai
varaikkuntoḻil vallavar nallavar tāmē. 1.30.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.31 tirukkuraṅkaṇiṉmuṭṭam



paṇ - takkarākam


327

viḻunīrmaḻu vāḷpaṭai aṇṇal viḷaṅkuṅ
kaḻunīrkuva ḷaimmala rakkayal pāyuṅ
koḻunīrvayal cūḻnta kuraṅkaṇiṉ muṭṭan
toḻunīrmaiyar tītuṟu tuṉpa milarē. 1.31.1
328
viṭaicērkoṭi aṇṇal viḷaṅkuyar māṭak
kaṭaicērkaru meṉkuḷat tōṅkiya kāṭṭil
kuṭaiyārpuṉal malku kuraṅkaṇiṉ muṭṭam
uṭaiyāṉeṉai yāḷuṭai yentai pirāṉē. 1.31.2
329
cūlappaṭai yāṉviṭai yāṉcuṭu nīṟṟāṉ
kālaṉṟaṉai āruyir vavviya kālaṉ
kōlappoḻil cūḻnta kuraṅkaṇiṉ muṭṭat
tēlaṅkamaḻ puṉcaṭai yentai pirāṉē. 1.31.3
330
vāṭāviri koṉṟai valattoru kātil
tōṭārkuḻai yāṉnala pālaṉa nōkkik
kūṭātaṉa ceyta kuraṅkaṇiṉ muṭṭam
āṭāvaru vārava raṉpuṭai yārē. 1.31.4
331
iṟaiyārvaḷai yāḷaiyor pākat taṭakkik
kaṟaiyārmiṭaṟ ṟāṉkari kīṟiya kaiyāṉ
kuṟaiyārmati cūṭi kuraṅkaṇiṉ muṭṭat
tuṟaivāṉemai yāḷuṭai yoṇcuṭa rāṉē. 1.31.5
332
palavumpaya ṉuḷḷaṉa paṟṟum oḻintōṅ
kalavammayil kāmuṟu pēṭaiyo ṭāṭik
kulavumpoḻil cūḻnta kuraṅkaṇiṉ muṭṭam
nilavumperu māṉaṭi nittal niṉaintē. 1.31.6
333
māṭārmalark koṉṟai vaḷarcaṭai vaittut
tōṭārkuḻai tāṉoru kātil ilaṅkak
kūṭārmati leytu kuraṅkaṇiṉ muṭṭat
tāṭārara vammarai yārttamar vāṉē. 1.31.7
334
maiyārniṟa mēṉi yarakkartaṅ kōṉai
uyyāvakai yālaṭart tiṉṉaruḷ ceyta
koyyāmalar cūṭi kuraṅkaṇiṉ muṭṭaṅ
kaiyāltoḻu vārviṉai kāṇṭa laritē. 1.31.8
335
veṟiyārmalart tāmarai yāṉoṭu mālum
aṟiyātacain tēttavōr āraḻa lākuṅ
kuṟiyālnimirn tāṉṟaṉ kuraṅkaṇiṉ muṭṭam
neṟiyāltoḻu vārviṉai niṟkaki lāvē.1.31.9
336
kaḻuvārtuva rāṭai kalantumey pōrkkum
vaḻuvāccamaṇ cākkiyar vākkavai koḷḷēl
kuḻumiṉcaṭai yaṇṇal kuraṅkaṇiṉ muṭṭat
teḻilveṇpiṟai yāṉaṭi cērva tiyalpē.1.31.10
337
kallārmatiṟ kāḻiyuḷ ñāṉacam pantaṉ
kollārmaḻu vēnti kuraṅkaṇil muṭṭañ
collārtamiḻ mālai cevikkiṉi tāka
vallārkkeḷi tāmpiṟa vāvakai vīṭē. 1.31.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - vālīcuvarar, tēviyār - iṟaiyārvaḷaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.32 tiruviṭaimarutūr



paṇ - takkarākam


338

ōṭēkalaṉ uṇpatum ūriṭu piccai
kāṭēyiṭa māvatu kallāl niḻaṟkīḻ
vāṭāmulai maṅkaiyun tāṉum makiḻn
tīṭāvuṟai kiṉṟa iṭaimaru tītō. 1.32.1
339
taṭamkoṇṭator tāmaraip poṉmuṭi taṉmēl
kuṭaṅkoṇṭaṭi yārkuḷir nīrcuman tāṭṭap
paṭaṅkoṇṭator pāmparai yārtta paramaṉ
iṭaṅkoṇṭirun tāṉṟaṉ iṭaimaru tītō. 1.32.2
340
veṇkōvaṇaṅ koṇṭoru veṇṭalai yēnti
aṅkōlvaḷai yāḷaiyor pākam amarntu
poṅkāvaru kāvirik kōlak karaimēl
eṅkō ṉuṟaikiṉṟa iṭaimaru tītō. 1.32.3
341
antammaṟi yāta aruṅkala muntik
kantaṅkamaḻ kāvirik kōlak karaimēl
ventapoṭip pūciya vēta mutalvaṉ
entaiyuṟai kiṉṟa iṭaimaru tītō.1.32.4
342
vācaṅkamaḻ māmalarc cōlaiyil vaṇṭē
tēcampukun tīṇṭiyor cemmai yuṭaittāy
pūcampukun tāṭip polintaḻa kāya
īcaṉuṟai kiṉṟa iṭaimaru tītō. 1.32.5
343
vaṉpuṟṟiḷa nākam acait taḻakāka
eṉpiṟpala mālaiyum pūṇṭeru tēṟi
aṉpiṟpiri yātava ḷōṭu muṭaṉāy
iṉpuṟṟirun tāṉṟaṉ iṭaimaru tītō. 1.32.6
344
tēkkuntimi lumpala vuñcuman tuntip
pōkkippuṟam pūca laṭippa varumāl
ārkkuntiraik kāvirik kōlak karaimēl
ēṟkairun tāṉṟaṉ iṭaimaru tītō.1.32.7
345
pūvārkuḻa lārakil koṇṭu pukaippa
ōvātaṭi yāraṭi yuḷkuḷirn tētta
āvāarak kaṉṟaṉai āṟṟa laḻitta
ēvārcilai yāṉṟaṉ iṭaimaru tītō. 1.32.8
346
muṟṟātator pālmati cūṭu mutalvaṉ
naṟṟāmarai yāṉoṭu mālnayan tēttap
poṟṟōḷiyun tāṉum polintaḻa kāka
eṟṟēyuṟai kiṉṟa iṭaimaru tītō.1.32.9
347
ciṟutērarum cilcama ṇumpuṟaṅ kūṟa
neṟiyēpala pattarkaḷ kaitoḻu tētta
veṟiyāvaru kāvirik kōlak karaimēl
eṟiyārmaḻu vāḷaṉ iṭaimaru tītō. 1.32.10
348
kaṇṇārkamaḻ kāḻiyuḷ ñāṉacam pantaṉ
eṇṇārpuka ḻentai yiṭaimaru tiṉmēl
paṇṇōṭicai pāṭiya pattumval lārkaḷ
viṇṇōrula kattiṉil vīṟṟirup pārē. 1.32.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - marutīcar, tēviyār - nalamulaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.33 tiru aṉpilālantuṟai



paṇ - takkarākam


349

kaṇainīṭeri mālara vamvarai villā
iṇaiyāeyil mūṉṟum eritta iṟaivar
piṇaimāmayi luṅkuyil cērmaṭa aṉṉam
aṇaiyumpoḻi laṉpi lālan tuṟaiyārē.1.33.1
350
caṭaiyārcatu raṉmuti rāmati cūṭi
viṭaiyārkoṭi yoṉṟuṭai yentai vimalaṉ
kiṭaiyāroli ōttara vatticai kiḷḷai
aṭaiyārpoḻil aṉpi lālantuṟai yārē. 1.33.2
352
ūrummara vañcaṭai mēluṟa vaittup
pārumpali koṇṭoli pāṭum paramar
nīruṇkaya lumvayal vāḷai varālō
ṭārumpuṉal aṉpi lālantuṟai yārē. 1.33.3
353
piṟaiyummara vummuṟa vaitta muṭimēl
naṟaiyuṇṭeḻu vaṉṉiyu maṉṉu caṭaiyār
maṟaiyumpala vētiya rōta oliceṉ
ṟaṟaiyumpuṉal aṉpi lālantuṟai yārē. 1.33.4
354
nīṭumpuṉaṟ kaṅkaiyun taṅka muṭimēl
kūṭummalai yāḷoru pākam amarntār
māṭummuḻa vammati rammaṭa mātar
āṭumpati aṉpi lālantuṟai yārē. 1.33.5
355
nīṟārtiru mēṉiya rūṉami lārpāl
ūṟārcuvai yākiya umpar perumāṉ
vēṟāraki lummiku cantaṉam unti
āṟārvayal aṉpi lālantuṟai yārē.1.33.6
356
ceṭiyārtalai yiṟpali koṇṭiṉi tuṇṭa
paṭiyārpara maṉpara mēṭṭitaṉ cīraik
kaṭiyārmala rumpuṉal tūviniṉ ṟēttum
aṭiyārtoḻum aṉpi lālantuṟai yārē. 1.33.7
357
viṭattār tikaḻummiṭa ṟaṉnaṭa māṭi
paṭattārara vamvira vuñcaṭai āti
koṭittērilaṅ kaikkulak kōṉvarai yāra
aṭarttāraruḷ aṉpi lālantuṟai yārē. 1.33.8
358
vaṇaṅkimmalar mēlaya ṉumneṭu mālum
piṇaṅkiyaṟi kiṉṟilar maṟṟum perumai
cuṇaṅkumukat tammulai yāḷoru pākam
aṇaṅkuntika ḻaṉpi lālantuṟai yārē. 1.33.9
359
taṟiyārtukil pōrttuḻal vārcamaṇ kaiyar
neṟiyāuṇa rānilai kēṭiṉar nittal
veṟiyārmalar koṇṭaṭi vīḻu mavarai
aṟivāravar aṉpi lālantuṟai yārē.1.33.10
360
aravārpuṉal aṉpi lālantuṟai taṉmēl
karavātavar kāḻiyuḷ ñāṉacam pantaṉ
paravārtamiḻ patticai pāṭaval lārpōy
viravākuvar vāṉiṭai vīṭeḷi tāmē. 1.33.11


ittalam cōḻanāṭṭiluḷḷatu.
aṉpil eṉa vaḻaṅkappeṟum.
cuvāmipeyar - cattivākīcar, tēviyār - cavuntaranāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.34 cīkāḻi



paṇ - takkarākam


360

aṭalē ṟamaruṅ koṭiyaṇṇal
maṭalār kuḻalā ḷoṭumaṉṉuṅ
kaṭalār puṭaicūḻ tarukāḻi
toṭarvā ravartū neṟiyārē. 1.34.1
361
tiraiyār puṉalcū ṭiyacelvaṉ
varaiyār makaḷō ṭumakiḻntāṉ
karaiyār puṉalcūḻ tarukāḻi
niraiyār malartū vumiṉiṉṟē. 1.34.2
362
iṭiyār kuralē ṟuṭaiyentai
tuṭiyā riṭaiyā ḷoṭutuṉṉuṅ
kaṭiyār poḻilcūḻ tarukāḻi
aṭiyār aṟiyār avalammē. 1.34.3
363
oḷiyār viṭamuṇ ṭavoruvaṉ
aḷiyār kuḻalmaṅ kaiyoṭaṉpāy
kaḷiyār poḻilcūḻ tarukāḻi
eḷitām atukaṇ ṭavariṉpē.1.34.4
364
paṉiyār malarār tarupātaṉ
muṉitā ṉumaiyō ṭumuyaṅki
kaṉiyār poḻilcūḻ tarukāḻi
iṉitām atukaṇ ṭavarīṭē. 1.34.5
365
kolaiyār tarukūṟ ṟamutaittu
malaiyāṉ makaḷō ṭumakiḻntāṉ
kalaiyār toḻutēt tiyakāḻi
talaiyāl toḻuvār talaiyārē. 1.34.6
366
tiruvār cilaiyāl eyileytu
uruvār umaiyō ṭuṭaṉāṉāṉ
karuvār poḻilcūḻ tarukāḻi
maruvā tavarvāṉ maruvārē. 1.34.7
367
arakkaṉ valiyol kaaṭarttu
varaikku makaḷō ṭumakiḻntāṉ
curakkum puṉalcūḻ tarukāḻi
nirakkum malartū vuniṉaintē. 1.34.8
368
iruvark keriyā kinimirntāṉ
uruviṟ periyā ḷoṭucēruṅ
karunaṟ paravai kamaḻkāḻi
maruvap piriyum viṉaimāyntē. 1.34.9
369
camaṇcāk kiyartām alartūṟṟa
amaintāṉ umaiyō ṭuṭaṉaṉpāyk
kamaḻntār poḻilcūḻ tarukāḻi
cumantār malartū vutaltoṇṭē. 1.34.10
370
nalamā kiyañāṉa campantaṉ
kalamār kaṭalcūḻ tarukāḻi
nilaiyā kaniṉain tavarpāṭal
valarā ṉavarvāṉ aṭaivārē. 1.34.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.35 tiruvīḻimiḻalai



paṇ - takkarākam


371

araiyār virikō vaṇaāṭai
naraiyār viṭaiyūr tinayantāṉ
viraiyār poḻilvī ḻimmiḻalai
uraiyāl uṇarvār uyarvārē. 1.35.1
372
puṉaital puripuṉ caṭaitaṉmēl
kaṉaital lorukaṅ kaikarantāṉ
viṉaiyil lavarvī ḻimmiḻalai
niṉaivil lavarneñ camumneñcē. 1.35.2
373
aḻaval lavarā ṭiyumpāṭi
eḻaval lavaren taiyaṭimēl
viḻaval lavarvī ḻimmiḻalai
toḻaval lavarnal lavartoṇṭē. 1.35.3
374
uravam puripuṉ caṭaitaṉmēl
aravam maraiyārt taaḻakaṉ
viravum poḻilvī ḻimmiḻalai
paravum maṭiyār aṭiyārē. 1.35.4
375
karitā kiyanañ caṇikaṇṭaṉ
varitā kiyavaṇ ṭaṟaikoṉṟai
viritār poḻilvī ḻimmiḻalai
uritā niṉaivār uyarvārē. 1.35.5
376
caṭaiyār piṟaiyāṉ caripūtap
paṭaiyāṉ koṭimē latorpaiṅkaṇ
viṭaiyāṉ uṟaivī ḻimmiḻalai
aṭaivār aṭiyār avartāmē. 1.35.6
377
ceṟiyār kaḻaluñ cilampārkka
neṟiyār kuḻalā ḷoṭuniṉṟāṉ
veṟiyār poḻilvī ḻimmiḻalai
aṟivār avalam aṟiyārē. 1.35.7
378
uḷaiyā valiyol kaarakkaṉ
vaḷaiyā viralūṉ ṟiyamaintaṉ
viḷaiyār vayalvī ḻimmiḻalai
aḷaiyā varuvā raṭiyārē. 1.35.8
379
maruḷcey tiruvar mayalāka
aruḷcey tavaṉār aḻalāki
veruḷcey tavaṉvī ḻimmiḻalai
teruḷcey tavartī viṉaitēyvē. 1.35.9
380
tuḷaṅkun neṟiyā ravartoṉmai
vaḷaṅkoḷ ḷaṉmiṉpul lamaṇtērai
viḷaṅkum poḻilvī ḻimmiḻalai
uḷaṅkoḷ pavartam viṉaiyōyvē. 1.35.10
381
naḷirkā ḻiyuḷñāṉa campantaṉ
kuḷirār caṭaiyāṉ aṭikūṟa
miḷirār poḻilvī ḻimmiḻalai
kiḷarpā ṭalvallārk kilaikēṭē. 1.35.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.36 tiru aiyāṟu



paṇ - takkarākam


382

kalaiyār matiyō ṭuranīrum
nilaiyār caṭaiyā riṭamākum
malaiyā ramumā maṇicantō
ṭalaiyār puṉalcē rumaiyāṟē. 1.36.1
383
matiyoṉ ṟiyakoṉ ṟaivaṭattaṉ
matiyoṉ ṟavutait tavarvāḻvum
matiyiṉ ṉoṭucēr koṭimāṭam
matiyam payilkiṉ ṟavaiyāṟē. 1.36.2
384
kokkiṉ ṉiṟakiṉ ṉoṭuvaṉṉi
pukka caṭaiyārk kiṭamākun
tikkiṉ ṉicaitē varvaṇaṅkum
akkiṉ ṉaraiyā rataiyāṟē. 1.36.3
385
ciṟaikoṇ ṭapuram mavaicintak
kaṟaikoṇ ṭavarkā talceykōyil
maṟaikoṇ ṭanalvā ṉavartammil
aṟaiyum molicē rumaiyāṟē. 1.36.4
386
umaiyā ḷorupā kamatākac
camaivār avarcār viṭamākum
amaiyā ruṭalcōr taramuttam
amaiyā varuman taṇaiyāṟē. 1.36.5
387
talaiyiṉ toṭaimā laiyaṇintu
kalaikoṇ ṭatorkai yiṉarcērvām
nilaikoṇ ṭamaṉat tavarnittam
malarkoṇ ṭuvaṇaṅ kumaiyāṟē. 1.36.6
388
varamoṉ ṟiyamā malarōṉṟaṉ
ciramoṉ ṟaiyaṟut tavarcērvām
varainiṉ ṟiḻivār tarupoṉṉi
aravaṅ koṭucē rumaiyāṟē. 1.36.7
389
varaiyoṉ ṟateṭut taarakkaṉ
ciramaṅ kanerit tavarcērvām
viraiyiṉ malarmē takupoṉṉit
tiraitaṉ ṉoṭucē rumaiyāṟē. 1.36.8
390
(*)caṅkak kayaṉum maṟiyāmaip
poṅkuñ cuṭarā ṉavarkōyil
koṅkiṟ poliyum puṉalkoṇṭu
aṅkik ketirkāṭ ṭumaiyāṟē.
(*) caṅkattayaṉum eṉṟum pāṭam.1.36.9
391
tuvarā ṭaiyartō luṭaiyārkaḷ
kavarvāy moḻikā talceyyātē
tavarā carkaḷtā maraiyāṉō
ṭavartā maṇaiyan taṇaiyāṟē. 1.36.10
392
kalaiyār kalikkā ḻiyarmaṉṉaṉ
nalamār taruñāṉa campantaṉ
alaiyār puṉalcū ḻumaiyāṟṟaic
columā laivallār tuyarvīṭē. 1.36.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cempoṉcōtīcurar, tēviyār - aṟamvaḷarttanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.37 tiruppaṉaiyūr



paṇ - takkarākam


393

aravac caṭaimēl matimattam
viravip polikiṉ ṟavaṉūrām
niravip palatoṇ ṭarkaḷnāḷum
paravip poliyum paṉaiyūrē. 1.37.1
394
eṇṇoṉ ṟiniṉain tavartampāl
uṇṇiṉ ṟumakiḻn tavaṉūrām
kaṇṇiṉ ṟeḻucō laiyilvaṇṭu
paṇṇiṉ ṟolicey paṉaiyūrē. 1.37.2
395
alarum meṟiceñ caṭaitaṉmēl
malarum piṟaiyoṉ ṟuṭaiyāṉūr
cilareṉ ṟumirun taṭipēṇap
palarum paravum paṉaiyūrē. 1.37.3
396
iṭiyār kaṭalnañ camutuṇṭu
poṭiyā ṭiyamē ṉiyiṉāṉūr
aṭiyār toḻamaṉ ṉavarēttap
paṭiyār paṇiyum paṉaiyūrē. 1.37.4
397
aṟaiyār kaḻalmē laravāṭa
iṟaiyār palitērn tavaṉūrām
poṟaiyār mikucīr viḻamalkap
paṟaiyā rolicey paṉaiyūrē. 1.37.5
398
aṇiyār toḻaval lavarētta
maṇiyār miṭaṟoṉ ṟuṭaiyāṉūr
taṇiyār malarkoṇ ṭirupōtum
paṇivār payilum paṉaiyūrē. 1.37.6
399
aṭaiyā tavarmū veyilcīṟum
viṭaiyāṉ viṟalār kariyiṉtōl
(*)uṭaiyā ṉavaṉeṇ palapūtap
paṭaiyā ṉavaṉūr paṉaiyūrē.
(*) uṭaiyā ṉavaṉoṇ palapūta eṉṟum pāṭam.1.37.7
400
ilakum muṭipat tuṭaiyāṉai
alalkaṇ ṭaruḷcey tavemmaṇṇal
ulakil luyirnīr nilamaṟṟum
palakaṇ ṭavaṉūr paṉaiyūrē. 1.37.8
401
varamuṉ ṉimakiḻn teḻuvīrkāḷ
ciramuṉ ṉaṭitā ḻavaṇaṅkum
piramaṉ ṉoṭumā laṟiyāta
paramaṉ ṉuṟaiyum paṉaiyūrē. 1.37.9
402
*aḻival lamaṇa roṭutērar
moḻival laṉacol liyapōtum
iḻivil latorcem maiyiṉāṉūr
paḻiyil lavarcēr paṉaiyūrē.
(*) aḻivil lamaṇaḵ toṭutērar eṉṟum pāṭam.1.37.10
403
pārār *viṭaiyāṉ paṉaiyūrmēl
cīrār tamiḻñā ṉacampantaṉ
ārā tacoṉmā laikaḷpattum
ūrūr niṉaivā ruyarvārē.
(*) viṭaiyār eṉṟum pāṭam.1.37.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - cavuntarēcar, tēviyār - periyanāyakiyammai

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa


1.38 tirumayilāṭutuṟai



paṇ - takkarākam


404

karaviṉ ṟinaṉmā malarkoṇṭē
iravum pakalun toḻuvārkaḷ
ciramoṉ ṟiyaceñ caṭaiyāṉvāḻ
varamā mayilā ṭutuṟaiyē. 1.38.1
405
uraveṅ kariyiṉ ṉuripōrtta
paramaṉ ṉuṟaiyum patiyeṉpar
kuravañ curapuṉ ṉaiyumvaṉṉi
maruvum mayilā ṭutuṟaiyē. 1.38.2
406
ūṉat tiruḷnīṅ kiṭavēṇṭil
ñāṉap poruḷkoṇ ṭaṭipēṇun
tēṉot tiṉiyā ṉamaruñcēr
vāṉam mayilā ṭutuṟaiyē. 1.38.3
407
añcoṇ pulaṉum mavaiceṟṟa
mañcaṉ mayilā ṭutuṟaiyai
neñcoṉ ṟiniṉain teḻuvārmēl
tuñcum piṇiyā yiṉatāṉē. 1.38.4
408
(*)taṇiyār maticeñ caṭaiyāṉṟaṉ
aṇiyārn tavaruk karuḷeṉṟum
piṇiyā yiṉatīrt taruḷceyyum
maṇiyāṉ mayilā ṭutuṟaiyē.
(*) kaṇiyār eṉṟum pāṭam.1.38.5
409
toṇṭa ricaipā ṭiyuṅkūṭik
kaṇṭu tuticey pavaṉūrām
paṇṭum palavē tiyarōta
vaṇṭār mayilā ṭutuṟaiyē. 1.38.6
410
aṇaṅkō ṭorupā kamamarntu
iṇaṅki yaruḷcey tavaṉūrām
nuṇaṅkum purinū larkaḷkūṭi
vaṇaṅkum mayilā ṭutuṟaiyē.1.38.7
411
ciraṅkai yiṉilēn tiyiranta
paraṅkoḷ paramēṭ ṭivaraiyāl
araṅkav varakkaṉ valiceṟṟa
varaṅkoḷ mayilā ṭutuṟaiyē.1.38.8
412
ñālat tainukarn tavaṉṟāṉuṅ
kōlat tayaṉum maṟiyāta
cīlat tavaṉūr cilarkūṭi
mālait tīrmayilā ṭutuṟaiyē. 1.38.9
413
niṉṟuṇ camaṇum neṭuntērar
oṉṟum maṟiyā maiyuyarnta
veṉṟi yaruḷā ṉavaṉūrām
maṉṟaṉ mayilā ṭutuṟaiyē. 1.38.10
414
nayarkā ḻiyuḷñā ṉacampantaṉ
mayaltīr mayilā ṭutuṟaimēl
ceyalā luraicey taṉapattum
uyarvām ivaiyuṟ ṟuṇarvārkkē. 1.38.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - māyūranātar, tēviyār - añcanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.39 tiruvēṭkaḷam



paṇ - takkarākam


415

antamum ātiyu mākiya vaṇṇal
āraḻa laṅkai amarntilaṅka
manta muḻavam iyampa
malaimakaḷ kāṇa niṉṟāṭic
canta milaṅku nakutalai kaṅkai
taṇmatiyam mayalē tatumpa
ventaveṇ ṇīṟu meypūcum
vēṭkaḷa naṉṉaka rārē. 1.39.1
415
caṭaitaṉait tāḻtalum ēṟa muṭittuc
caṅkaveṇ ṭōṭu carintilaṅkap
puṭaitaṉiṟ pāriṭañ cūḻap
pōtaru māṟivar pōlvār
uṭaitaṉil nālviraṟ kōvaṇa āṭai
uṇpatu mūriṭu piccaiveḷḷai
viṭaitaṉai ūrti nayantār
vēṭkaḷa naṉṉaka rārē. 1.39.2
416
pūtamum palkaṇa mumpuṭai cūḻap
pūmiyum viṇṇum uṭaṉporuntac
cītamum vemmaiyu mākic
cīroṭu niṉṟaveñ celvar
ōtamuṅ kāṉaluñ cūḻtaru vēlai
uḷḷaṅ kalanticai yāleḻunta
vētamum vēḷviyum ōvā
vēṭkaḷa naṉṉaka rārē. 1.39.3
418
araipulkum aintalai yāṭa laravam
amaiyaveṇ kōvaṇat tōṭacaittu
varaipulku mārpi lōrāmai
vāṅki yaṇin tavartān
tiraipulku teṇkaṭal taṇkaḻi yōtan
tēṉalaṅ kāṉalil vaṇṭupaṇceyya
viraipulku paimpoḻil cūḻnta
vēṭkaḷa naṉṉaka rārē. 1.39.4
419
paṇṇuṟu vaṇṭaṟai koṉṟai yalaṅkal
pālpurai nīṟuveṇ ṇūlkiṭanta
peṇṇuṟu mārpiṉar pēṇār
mummatil eyta perumāṉ
kaṇṇuṟu neṟṟi kalanta veṇtiṅkaṭ
kaṇṇiyar viṇṇavar kaitoḻutēttum
veṇṇiṟa mālviṭai aṇṇal
vēṭkaḷa naṉṉaka rārē.1.39.5
420
kaṟivaḷar kuṉṟa meṭuttavaṉ kātaṟ
kaṇkava raiṅkaṇai yōṉuṭalam
poṟivaḷar āraḻa luṇṇap
poṅkiya pūta purāṇar
maṟivaḷa raṅkaiyar maṅkaiyor paṅkar
maiññiṟa māṉuri tōluṭaiyāṭai
veṟivaḷar koṉṟaiyan tārār
vēṭkaḷa naṉṉaka rārē. 1.39.6
421
maṇpoṭik koṇṭerit tōr cuṭalai
māmalai vēntaṉ makaḷmakiḻa
nuṇpoṭic cēra niṉṟāṭi
noyyaṉa ceyyal ukantār
kaṇpoṭi veṇṭalai yōṭukai yēntik
kālaṉaik kālāṟ kaṭintukantār
veṇpoṭic cērtiru mārpar
vēṭkaḷa naṉṉaka rārē. 1.39.7
422
āḻtaru mālkaṭal nañciṉai yuṇṭār
amuta mamarark karuḷi
cūḻtaru pāmparai yārttuc
cūlamō ṭoṇmaḻu vēntit
tāḻtaru puṉcaṭai yoṉṟiṉai vāṅkit
taṇmati yammaya lētatumpa
vīḻtaru kaṅkai karantār
vēṭkaḷa naṉṉaka rārē. 1.39.8
423
tiruvoḷi kāṇiya pētuṟu kiṉṟa
ticaimuka ṉunticai mēlaḷanta
karuvarai yēntiya māluṅ
kaitoḻa niṉṟatu mallāl
aruvarai yolka eṭutta varakkaṉ
āṭeḻiṟ ṟōḷkaḷā ḻattaḻunta
veruvuṟa vūṉṟiya pemmāṉ
vēṭkaḷa naṉṉaka rārē. 1.39.9
424
attamaṇ ṭōytuva rāramaṇ kuṇṭar
yātumal lāvurai yēyuraittup
poyttavam pēcuva tallāl
puṟaṉurai yātoṉṟuṅ koḷḷēl
muttaṉa veṇmuṟu vallumai yañca
mūrival lāṉaiyiṉ īruri pōrtta
vittakar vēta mutalvar
vēṭkaḷa naṉṉaka rārē. 1.39.10
425
viṇṇiyaṉ māṭam viḷaṅkoḷi vīti
veṇkoṭi yeṅkum virintilaṅka
naṇṇiya cīrvaḷar kāḻi
naṟṟamiḻ ñāṉacam pantaṉ
peṇṇiṉnal lāḷoru pākama marntu
pēṇiya vēṭkaḷa mēlmoḻinta
paṇṇiyal pāṭal vallārkaḷ
paḻiyoṭu pāvami lārē. 1.39.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pācupatēcuvarar, tēviyār - nallanāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.40 tiruvāḻkoḷiputtūr (*)



paṇ - takkarākam
(*) tiruvāḷoḷipuṟṟūr eṉṟum pāṭam.


426

poṭiyuṭai mārpiṉar pōrviṭai yēṟip
pūtakaṇam puṭai cūḻak
koṭiyuṭai yūrtirin taiyaṅ
koṇṭu palapala kūṟi
vaṭivuṭai vāḷneṭuṅ kaṇṇumai pākam
āyavaṉ vāḻkoḷi puttūrk
kaṭikamaḻ māmala riṭṭuk
kaṟaimiṭaṟ ṟāṉaṭi kāṇpōm. 1.40.1
427
araikeḻu kōvaṇa āṭaiyiṉ mēlōr
āṭaravam acait taiyam
puraikeḻu veṇṭalai yēntip
pōrviṭai yēṟip pukaḻa
varaikeḻu maṅkaiya tākamor pākam
āyavaṉ vāḻkoḷi puttūr
viraikeḻu māmalar tūvi
viricaṭai yāṉaṭi cērvōm. 1.40.2
428
pūṇneṭu nākam acaittaṉa lāṭip
puṉṟalai yaṅkaiyi lēnti
ūṇiṭu piccaiyū raiyam
uṇṭi yeṉṟu palakūṟi
vāṇeṭuṅ kaṇṇumai maṅkaiyor pākam
āyavaṉ vāḻkoḷi puttūr
tāṇeṭu māmala riṭṭut
talaivaṉa tāḷniḻal cārvōm. 1.40.3
429
tāriṭu koṉṟaiyor veṇmati kaṅkai
tāḻcaṭai mēlavai cūṭi
ūriṭu piccai koḷcelvam
uṇṭi yeṉṟu palakūṟi
vāriṭu meṉmulai mātoru pākam
āyavaṉ vāḻkoḷi puttūrk
kāriṭu māmalar tūvi
kaṟaimiṭaṟ ṟāṉaṭi kāṇpōm. 1.40.4
430
kaṉamalark koṉṟai alaṅkal ilaṅkak
kātilor veṇkuḻai yōṭu
puṉamalar mālai puṉaintūr
pukuti yeṉṟē palakūṟi
vaṉamulai māmalai maṅkaiyor pākam
āyavaṉ vāḻkoḷi puttūr
iṉamala rēyntaṉa tūvi
emperu māṉaṭi cērvōm.1.40.5
431
431
aḷaivaḷar nākam acaittaṉa lāṭi
alarmicai antaṇaṉ uccik
kaḷaitalai yiṟpali koḷḷuṅ
karuttaṉē kaḷvaṉē yeṉṉā
(*)vaḷaipoli muṉkai maṭantaiyor pākam
āyavaṉ vāḻkoḷi puttūrt
taḷaiyaviḻ māmalar tūvit
talaivaṉa tāḷiṇai cārvōm.
(*) vaḷaiyoli eṉṟum pāṭam.1.40.6
432
aṭarcevi vēḻattiṉ īruri pōrttu
vaḻitalai yaṅkaiyi lēnti
uṭaliṭu piccai yōṭaiya
muṇṭi yeṉṟu palakūṟi
maṭalneṭu māmalark kaṇṇiyor pākam
āyavaṉ vāḻkoḷi puttūrt
taṭamala rāyiṉa tūvi
talaivaṉa tāḷniḻal cārvōm. 1.40.7
433
uyarvarai yolka eṭutta arakkaṉ
oḷirkaṭa kakkai yaṭarttu
ayaliṭu piccai yōṭaiyam
ārtalai yeṉṟaṭi pōṟṟi
vayalviri nīla neṭuṅkaṇi pākam
āyavaṉ vāḻkoḷi puttūrc
cayaviri māmalar tūvi
tāḻcaṭai yāṉaṭi cārvōm. 1.40.8
434
kariyavaṉ nāṉmukaṉ kaitoḻu tētta
kāṇaluñ cāralu mākā
eriyuru vāki yūraiyam
iṭupali yuṇṇi yeṉṟētti
variyara valkul maṭantaiyor pākam
āyavaṉ vāḻkoḷi puttūr
virimala rāyiṉa tūvi
vikirtaṉa cēvaṭi cērvōm.1.40.9
435
kuṇṭama ṇartuvark kūṟaikaḷ meyyil
koḷkai yiṉār puṟaṅkūṟa
veṇṭalai yiṟpali koṇṭal
virumpiṉai yeṉṟu viḷampi
vaṇṭamar pūṅkuḻal maṅkaiyor pākam
āyavaṉ vāḻkoḷi puttūrt
toṇṭarkaḷ māmalar tūvat
tōṉṟi niṉṟāṉ aṭicērvōm.1.40.10
436
kalluyar mākkaṭal niṉṟu muḻaṅkuṅ
karaiporu kāḻiya mūtūr
nalluyar nāṉmaṟai nāviṉ
naṟṟamiḻ ñāṉacam pantaṉ
valluyar cūlamum veṇmaḻu vāḷum
vallavaṉ vāḻkoḷi puttūrc
colliya pāṭalkaḷ vallār
tuyarkeṭu taleḷi tāmē. 1.40.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - māṇikkavaṇṇavīcurar, tēviyār - vaṇṭārpūṅkuḻalammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.41 tiruppāmpuram



paṇ - takkarākam


437

cīraṇi tikaḻtiru mārpil veṇṇūlar
tiripura mericeyta celvar
vāraṇi vaṉamulai maṅkaiyōr paṅkar
māṉmaṟi yēntiya maintar
kāraṇi maṇitikaḻ miṭaṟuṭai yaṇṇal
kaṇṇutal viṇṇava rēttum
pāraṇi tikaḻtaru nāṉmaṟai yāḷar
pāmpura naṉṉaka rārē. 1.41.1
438
kokkiṟa kōṭu kūviḷa mattaṅ
koṉṟaiyo ṭerukkaṇi caṭaiyar
akkiṉo ṭāmai pūṇṭaḻa kāka
aṉalatu āṭumem maṭikaḷ
mikkanal vēta vēḷviyu ḷeṅkum
viṇṇavar viraimalar tūvap
pakkampal pūtam pāṭiṭa varuvār
pāmpura naṉṉaka rārē. 1.41.2
439
tuṉṉali ṉāṭai yuṭuttataṉ mēlōr
cūṟainal laravatu cuṟṟip
piṉṉuvār caṭaikaḷ tāḻaviṭ ṭāṭip
pittarāyt tiriyumem perumāṉ
maṉṉumā malarkaḷ tūviṭa nāḷum
māmalai yāṭṭiyun tāmum
paṉṉunāṉ maṟaikaḷ pāṭiṭa varuvār
pāmpura naṉṉaka rārē. 1.41.3
440
tuñcunāḷ tuṟantu tōṟṟamu millāc
cuṭarviṭu cōtiyem perumāṉ
nañcucēr kaṇṭa muṭaiyaveṉ nātar
naḷḷiruḷ naṭañceyum nampar
mañcutōy cōlai māmayi lāṭa
māṭamā ḷikaitaṉmē lēṟi
pañcucēr mellaṭip pāvaiyar payilum
pāmpura naṉṉaka rārē. 1.41.4
441
natiyata ṉayalē nakutalai mālai
nāṇmati caṭaimicai yaṇintu
katiyatu vākak kāḷimuṉ kāṇak
kāṉiṭai naṭañceyta karuttar
vitiyatu vaḻuvā vētiyar vēḷvi
ceytavar ōttoli ōvāp
patiyatu vākap pāvaiyun tāmum
pāmpura naṉṉaka rārē. 1.41.5
442
ōtinaṉ kuṇarvārk kuṇarvuṭai yoruvar
oḷitikaḻ uruvañ cēroruvar
mātiṉai yiṭamā vaittavem vaḷḷal
māṉmaṟi yēntiya maintar
ātinī yaruḷeṉ ṟamararkaḷ paṇiya
alaikaṭal kaṭaiyavaṉ ṟeḻunta
pātiveṇ piṟaicaṭai vaittavem paramar
pāmpura naṉṉaka rārē.1.41.6
443
māliṉuk kaṉṟu cakkara mīntu
malaravaṟ korumuka moḻittu
āliṉkī ḻaṟamōr nālvaruk karuḷi
aṉalatu āṭumem maṭikaḷ
kālaṉaik kāyntu taṅkaḻa laṭiyāṟ
kāmaṉaip poṭipaṭa nōkkip
pālaṉuk karuḷkaḷ ceytavem maṭikaḷ
pāmpura naṉṉaka rārē. 1.41.7
444
viṭaittaval larakkaṉ veṟpiṉai yeṭukka
melliya tiruvira lūṉṟi
aṭarttavaṉ ṟaṉakkaṉ ṟaruḷceyta vaṭikaḷ
aṉalatu āṭumem maṇṇal
maṭakkoṭi yavarkaḷ varupuṉa lāṭa
vantiḻi ariciliṉ karaimēṟ
paṭappaiyiṟ koṇarntu parumaṇi citaṟum
pāmpura naṉṉaka rārē.1.41.8
445
kaṭipaṭu kamalat tayaṉoṭu māluṅ
kātalō ṭaṭimuṭi tēṭac
ceṭipaṭu viṉaikaḷ tīrttaruḷ ceyyun
tīvaṇar emmuṭaic celvar
muṭiyuṭaiyamarar muṉikaṇat tavarkaḷ
muṟaimuṟai yaṭipaṇin tēttap
paṭiyatu vākap pāvaiyun tāmum
pāmpura naṉṉaka rārē. 1.41.9
446
kuṇṭarcāk kiyaruṅ kuṇamilā tāruṅ
kuṟṟuviṭ ṭuṭukkaiyar tāmuṅ
kaṇṭavā ṟuraittuk kālnimirt tuṇṇuṅ
kaiyartām uḷḷavā ṟaṟiyār
vaṇṭucēr kuḻali malaimakaḷ naṭuṅka
vāraṇam uriceytu pōrttār
paṇṭunām ceyta pāvaṅkaḷ tīrppār
pāmpura naṉṉaka rārē. 1.41.10
447
pārmalin tōṅkip parumatil cūḻnta
pāmpura naṉṉaka rāraik
kārmalin taḻakār kaḻaṉicūḻ māṭak
kaḻumala mutupatik kavuṇi
nārmalin tōṅkum nālmaṟai ñāṉa
campantaṉ centamiḻ vallār
cīrmalin taḻakār celvama tōṅkic
civaṉaṭi naṇṇuvar tāmē. 1.41.11


ittalam cōḻanāṭṭiluḷḷatu. cuvāmipeyar - pāmpurēcar,
pāmpuranātar eṉṟum pāṭam. tēviyār - vaṇṭamarpūṅkuḻalammai,
vaṇṭārpūṅkuḻali eṉṟum pāṭam.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.42 tiruppēṇuperuntuṟai



paṇ - takkarākam


448

paimmā nākam paṉmalark koṉṟai
paṉṟiveṇ kompoṉṟu pūṇṭu
cemmān taiyam peykeṉṟu collic
ceytoḻil pēṇiyōr celvar
ammā ṉōkkiya antaḷir mēṉi
arivaiyōr pāka mamarnta
pemmāṉ nalkiya tolpuka ḻāḷar
pēṇu peruntuṟai yārē. 1.42.1
449
mūvaru māki iruvaru māki
mutalvaṉu māyniṉṟa mūrtti
pāvaṅkaḷ tīrtara nalviṉai nalki
palkaṇam niṉṟu paṇiyac
cāvama tākiya mālvarai koṇṭu
taṇmatil mūṉṟu meritta
tēvarkaḷ tēvar emperu māṉār
tītil peruntuṟai yārē. 1.42.2
450
ceypūṅ koṉṟai kūviḷa mālai
ceṉṉiyuṭ cērpuṉal cērttik
koypūṅ kōtai mātumai pākaṅ
kūṭiyōr pīṭuṭai vēṭar
kaipō ṉāṉṟa kaṉikulai vāḻai
kāykulai yiṟkamu kīṉap
peypūm pāḷai pāyntiḻi tēṟal
pilku peruntuṟai yārē. 1.42.3
451
nilaṉoṭu vāṉum nīroṭu tīyum
vāyuvu mākiyō raintu
pulaṉoṭu veṉṟu poymmaikaḷ tīrnta
puṇṇiyar veṇpoṭip pūci
nalaṉoṭu tīṅkun tāṉala tiṉṟi
naṉkeḻu cintaiya rāki
malaṉoṭu mācum illavar vāḻum
malku peruntuṟai yārē. 1.42.4
452
paṇivā yuḷḷa naṉkeḻu nāviṉ
pattarkaḷ pattimai ceyyat
tuṇiyār taṅkaḷ uḷḷa milāta
cumaṭarkaḷ cōtip pariyār
aṇiyār nīla mākiya kaṇṭar
arici luriñcu karaimēl
maṇivāy nīlam vāykamaḻ tēṟal
malku peruntuṟai yārē. 1.42.5
453
eṇṇār taṅkaḷ mummatil vēva
ēvalaṅ kāṭṭiya entai
viṇṇōr cārat taṉṉaruḷ ceyta
vittakar vēta mutalvar
paṇṇār pāṭal āṭala ṟāta
pacupati īcaṉōr pākam
peṇṇāṇ āya vārcaṭai yaṇṇal
pēṇu peruntuṟai yārē. 1.42.6
454
viḻaiyā ruḷḷam naṉkeḻu nāvil
viṉaikeṭa vētamā ṟaṅkam
piḻaiyā vaṇṇam paṇṇiya vāṟṟal
periyō rēttum perumāṉ
taḻaiyār māviṉ tāḻkaṉi yuntit
taṇ(*)ari cilpuṭai cūḻnta
kuḻaiyār cōlai meṉṉaṭai yaṉṉaṅ
kūṭu peruntuṟai yārē.

(*) aricil eṉpatu oru nati. atu aricolla vantatiṉāl
aricol natiyeṉṟu kumpakōṇap purāṇattiṟ collappaṭukiṉṟatu.1.42.7
455
poṉṉaṅ kāṉal veṇṭirai cūḻnta
porukaṭal vēli ilaṅkai
maṉṉa ṉolka mālvarai yūṉṟi
māmuraṇ ākamun tōḷum
muṉṉavai vāṭṭip piṉṉaruḷ ceyta
mūvilai vēluṭai mūrtti
aṉṉaṅ kaṉṉip pēṭaiyo ṭāṭi
aṇavu peruntuṟai yārē. 1.42.8
456
puḷvāy pōḻntu mānilaṅ kīṇṭa
porukaṭal vaṇṇaṉum pūviṉ
uḷvā yalli mēluṟai vāṉum
uṇarvari yāṉumai kēḷvaṉ
muḷvāy tāḷil tāmarai moṭṭiṉ
mukammala rakkayal pāyak
kaḷvāy nīlam kaṇmala rēykkuṅ
kāmar peruntuṟai yārē. 1.42.9
457
kuṇṭun tēruṅ kūṟai kaḷaintuṅ
kūppilar ceppila rāki
miṇṭum miṇṭar miṇṭavai kaṇṭu
miṇṭu ceyātu virumpum
taṇṭum pāmpum veṇṭalai cūlan
tāṅkiya tēvar talaivar
vaṇṭun tēṉum vāḻpoḻiṟ cōlai
malku peruntuṟai yārē. 1.42.10
458
kaṭaiyār māṭam naṉkeḻu vītik
kaḻumala vūraṉ kalantu
naṭaiyā riṉcol ñāṉacam pantaṉ
nalla peruntuṟai mēya
paṭaiyār cūlam vallavaṉ pātam
paraviya pattivai vallār
uṭaiyā rāki uḷḷamu moṉṟi
ulakiṉil maṉṉuvar tāmē. 1.42.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - civānantanātar, tēviyār - malaiyaraciyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.43 tirukkaṟkuṭi



paṇ - takkarākam


459

vaṭantikaḻ meṉmulai yāḷaip pākama tāka matittut
taṭantirai cērpuṉal mātait tāḻcaṭai vaitta caturar
iṭantikaḻ muppuri nūlar tuṉpamo ṭiṉpama tellāṅ
kaṭantavar kātalil vāḻuṅ kaṟkuṭi māmalai yārē. 1.43.1
460
aṅkamo rāṟuṭai vēḷvi yāṉa arumaṟai nāṉkum
paṅkamil pāṭalō ṭāṭal pāṇi payiṉṟa paṭiṟar
caṅkama tārkuṟa mātar taṅkaiyiṉ maintarkaḷ tāvik
kaṅkuliṉ māmati paṟṟuṅ kaṟkuṭi māmalai yārē. 1.43.2
461
nīraka lantaru ceṉṉi nīṭiya mattamum vaittut
tārakai yiṉṉoḷi cūḻnta taṇmati cūṭiya caivar
pōraka lantaru vēṭar puṉattiṭai yiṭṭa viṟakil
kāraki liṉpukai vimmuṅ kaṟkuṭi māmalai yārē. 1.43.3
462
oruṅkaḷi nīyiṟai vāveṉ ṟumparkaḷ ōla miṭakkaṇ
ṭiruṅkaḷa māra viṭattai iṉṉamu tuṉṉiya īcar
maruṅkaḷi yārpiṭi vāyil vāḻveti riṉmuḷai vārik
karuṅkaḷi yāṉai koṭukkuṅ kaṟkuṭi māmalai yārē. 1.43.4
463
pōrmali tiṇcilai koṇṭu pūtaka ṇampuṭai cūḻap
pārmali vēṭuru vākip paṇṭoru varkkaruḷ ceytār
ērmali kēḻal kiḷaitta iṉṉoḷi māmaṇi yeṅkuṅ
kārmali vēṭar kuvikkuṅ kaṟkuṭi māmalai yārē. 1.43.5
464
ulantava reṉpa taṇintē ūriṭu piccaiya rāki
vilaṅkalvil veṅkaṉa lālē mūveyil vēva muṉintār
nalantaru cintaiya rāki nāmali mālaiyi ṉālē
kalantavar kātalil vāḻuṅ kaṟkuṭi māmalai yārē. 1.43.6
465
māṉiṭa mārtaru kaiyar māmaḻu vārum valattār
ūṉiṭai yārtalai yōṭṭil uṇkala ṉāka vukantār
tēṉiṭai yārtaru cantiṉ tiṇciṟai yāltiṉai vittik
kāṉiṭai vēṭar viḷaikkuṅ kaṟkuṭi māmalai yārē.1.43.7
466
vāḷamar vīram niṉainta irāvaṇaṉ māmalai yiṉkīḻt
tōḷamar vaṉṟalai kuṉṟat tolvira lūṉṟu tuṇaivar
tāḷamar vēytalaip paṟṟit tāḻkari viṭṭa vicaipōyk
kāḷama tārmukil kīṟuṅ kaṟkuṭi māmalai yārē. 1.43.8
467
taṇṭamar tāmarai yāṉun tāviyim maṇṇai aḷantu
koṇṭava ṉummaṟi voṇṇāk koḷkaiyar veḷviṭai yūrvar
vaṇṭicai yāyiṉa pāṭa nīṭiya vārpoḻil nīḻal
kaṇṭamar māmayi lāṭuṅ kaṟkuṭi māmalai yārē. 1.43.9
468
mūttuva rāṭaiyi ṉārum (*)mūcu karuppoṭi yārum
nāttuvar poymmoḻi yārkaḷ nayami larāmati vaittār
ēttuyar pattarkaḷ cittar iṟaiñca avariṭa rellāṅ
kāttavar kāmaru cōlaik kaṟkuṭi māmalai yārē.

(*) mūcu kaṭuppoṭi eṉṟum pāṭam.1.43.10
469
kāmaru vārpoḻil cūḻuṅ kaṟkuṭi māmalai yārai
nāmaru vaṇpukaḻk kāḻi nalantikaḻ ñāṉacam pantaṉ
pāmaru centamiḻ mālai pattivai pāṭaval lārkaḷ
pūmali vāṉava rōṭum poṉṉula kiṟpoli vārē. 1.43.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - muttīcar, tēviyār - añcaṉāṭciyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.44 tiruppāccilāccirāmam - muyalakaṉ tīrttatu.



paṇ - takkarākam


470

tuṇivaḷar tiṅkaḷ tuḷaṅki viḷaṅkac
cuṭarccaṭai cuṟṟi muṭittup
paṇivaḷar koḷkaiyar pāriṭañ cūḻa
vāriṭamum pali tērvar
aṇivaḷar kōla melāñceytu pācci
lāccirā mattuṟai kiṉṟa
maṇivaḷar kaṇṭarō maṅkaiyai vāṭa
mayalceyva tōyivar māṇpē. 1.44.1
471
kalaipuṉai māṉuri tōluṭai yāṭai
kaṉalcuṭa rālivar kaṇkaḷ
talaiyaṇi ceṉṉiyar tāraṇi mārpar
tammaṭi kaḷḷiva reṉṉa
alaipuṉal pūmpoḻil cūḻntamar pācci
lāccirā mattuṟai kiṉṟa
ilaipuṉai vēlarō ēḻaiyai vāṭa
iṭarceyva tōyiva rīṭē. 1.44.2
472
veñcuṭa rāṭuvar tuñciruḷ mālai
vēṇṭuvar pūṇpatu veṇṇūl
nañcaṭai kaṇṭar neñciṭa māka
naṇṇuvar nammai nayantu
mañcaṭai māḷikai cūḻtaru pācci
lāccirā mattuṟai kiṉṟa
ceñcuṭar vaṇṇarō paintoṭi vāṭac
citaiceyva tōvivar cīrē. 1.44.3
473
kaṉamalark koṉṟai yalaṅka lilaṅkak
kaṉaltaru tūmatik kaṇṇi
puṉamalar mālai yaṇin taḻakāya
puṉitar kolāmiva reṉṉa
vaṉamali vaṇpoḻil cūḻtaru pācci
lāccirā mattuṟai kiṉṟa
maṉamali maintarō maṅkaiyai vāṭa
mayalceyva tōvivar māṇpē. 1.44.4
474
māntartam pālnaṟu neymakiḻn tāṭi
vaḷarcaṭai mēṟpuṉal vaittu
mōntai muḻākkuḻal tāḷamōr vīṇai
mutiravōr vāymūri pāṭi
āntai viḻicciṟu pūtattar pācci
lāccirā mattuṟai kiṉṟa
cāntaṇi mārparō taiyalai vāṭac
caturceyva tōvivar cārvē. 1.44.5
475
nīṟumeypūci niṟaicaṭai tāḻa
neṟṟikkaṇ ṇāluṟṟu nōkki
āṟatu cūṭi āṭara vāṭṭi
yaiviraṟ kōvaṇa āṭai
pāṟaru mēṉiyar pūtattar pācci
lāccirā mattuṟai kiṉṟa
ēṟatu ēṟiyar ēḻaiyai vāṭa
iṭarceyva tōviva rīṭē. 1.44.6
476
poṅkiḷa nākamo rēkava ṭattō
ṭāmaiveṇ ṇūlpuṉai koṉṟai
koṅkiḷa mālai puṉain taḻakāya
kuḻakarko lāmiva reṉṉa
aṅkiḷa maṅkaiyōr paṅkiṉar pācci
lāccirā mattuṟai kiṉṟa
caṅkoḷi vaṇṇarō tāḻkuḻal vāṭac
catirceyva tōvivar cārvē. 1.44.7
477
ēvalat tālvica yaṟkaruḷ ceytu
irāvaṇa ṉaiyī ṭaḻittu
mūvari lummuta lāynaṭu vāya
mūrttiyai yaṉṟi moḻiyāḷ
yāvar kaḷumpara vummeḻiṟ pācci
lāccirā mattuṟai kiṉṟa
tēvarkaḷ tēvarō cēyiḻai vāṭac
citaiceyva tōvivar cērvē. 1.44.8
478
mēlatu nāṉmuka ṉeytiya tillai
kīḻatu cēvaṭi taṉṉai
nīlatu vaṇṇaṉu meytiya tillai
eṉavivar niṉṟatu mallāl
ālatu māmati tōypoḻiṟ pācci
lāccirā mattuṟai kiṉṟa
pālatu vaṇṇarō paintoṭi vāṭap
paḻiceyva tōvivar paṇpē. 1.44.9
479
nāṇoṭu kūṭiya cāyiṉa rēṉum
nakuva ravariru pōtum
ūṇoṭu kūṭiya uṭkun takaiyār
uraika ḷavaikoḷa vēṇṭā
āṇoṭu peṇvaṭi vāyiṉar pācci
lāccirā mattuṟai kiṉṟa
pūṇeṭu mārparō pūṅkoṭi vāṭap
puṉaiceyva tōvivar poṟpē. 1.44.10
480
akamali aṉpoṭu toṇṭar vaṇaṅka
āccirā mattuṟai kiṉṟa
pukaimali mālai puṉain taḻakāya
puṉitarko lāmiva reṉṉa
nakaimali taṇpoḻil cūḻtaru kāḻi
naṟṟamiḻ ñāṉacam pantaṉ
takaimali taṇṭamiḻ koṇṭivai yēttac
cāraki lāviṉai tāṉē. 1.44.11

muyalakaṉ eṉpatu oruvita valinōy. itu kolli maḻavaṉiṉ
makaḷukkuk kaṇṭiruntu intat tiruppatikam ōtiyaruḷiṉavaḷavil tīrntatu.

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - māṟṟaṟivaratar, tēviyār - pālacuntaranāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.45 tiruppaḻaiyaṉūr-tiru ālaṅkāṭu



paṇ - takkarākam


481

tuñca varuvārun toḻuvippārum vaḻuvippōy
neñcam pukunteṉṉai niṉaivippārum muṉainaṭpāy
vañcap paṭuttorutti vāḻnāḷkoḷḷum vakaikēṭ
ṭañcum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.1
482
kēṭum piṟaviyum ākkiṉāruṅ kēṭilā
vīṭu māneṟi viḷampiṉārem vikirtaṉār
kāṭuñ cuṭalaiyum kaikkoṇṭellik kaṇappēyō
ṭāṭum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.2
483
kantaṅ kamaḻkoṉṟaik kaṇṇicūṭi kaṉalāṭi
venta poṭinīṟṟai viḷaṅkappūcum vikirtaṉār
kontaṇ poḻiṟcōlai yaraviṉtōṉṟik kōṭalpūt
tantaṇ paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.3
484
pāla maticeṉṉi paṭaraccūṭi paḻiyōrāk
kāla ṉuyirceṟṟa kālaṉāya karuttaṉār
kōlam poḻiṟcōlaip peṭaiyōṭāṭi maṭamaññai
ālum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.4
485
īrkkum puṉalcūṭi iḷaveṇṭiṅkaḷ mutiravē
pārkku maravampūṇ ṭāṭivēṭam payiṉṟāruṅ
kārkkoḷ koṭimullai kuruntamēṟik karuntēṉmoyt
tārkkum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.5
486
paṟaiyuñ ciṟukuḻalum yāḻumpūtam payiṟṟavē
maṟaiyum palapāṭi mayāṉattuṟaiyum maintaṉār
piṟaiyum perumpuṉalcēr caṭaiyiṉārum pēṭaivaṇ
ṭaṟaiyum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.6
487
nuṇaṅku maṟaipāṭi yāṭivēṭam payiṉṟārum
iṇaṅku malaimakaḷō ṭirukūṟoṉṟāy icaintārum
vaṇaṅkuñ ciṟuttoṇṭar vaikalēttum vāḻttuṅkēṭ
ṭaṇaṅkum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.7
488
kaṇaiyum varicilaiyum eriyuṅkūṭik kavarntuṇṇa
iṇaiyil eyiṉmūṉṟum erittiṭṭārem iṟaivaṉār
piṇaiyuñ ciṟumaṟiyuṅ kalaiyumellāṅ kaṅkulcērn
taṇaiyum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.8
489
489
kaviḻa malaitaraḷak kaṭakakkaiyāl eṭuttāṉṟōḷ
pavaḻa nuṉaiviralāṟ paiyavūṉṟip parintārum
tavaḻuṅ koṭimullai puṟavañcēra naṟavampūt
taviḻum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.9
490
pakalum iravuñcēr paṇpiṉārum naṇpōrā
tikalum iruvarkkum eriyāyttōṉṟi nimirntārum
pukalum vaḻipāṭu vallārkkeṉṟun tīyapōy
akalum paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.10
491
pōḻam palapēcip pōtucāṟṟit tirivārum
vēḻam varumaḷavum veyilētuṟṟit tirivārum
kēḻal viṉaipōkak kēṭpippārum kēṭilā
āḻvar paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷē. 1.45.11
492
cāntaṅ kamaḻmaṟukiṟ caṇpaiñāṉa campantaṉ
āntaṇ paḻaiyaṉūr ālaṅkāṭṭem aṭikaḷai
vēnta ṉaruḷālē virittapāṭal ivaivallār
cērnta viṭamellān tīrttamākac cērvārē. 1.45.12


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - ūrttatāṇṭavēcurar, tēviyār - vaṇṭārkuḻaliyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.46 tiru atikaivīraṭṭāṉam



paṇ - takkarākam


493

kuṇṭaik kuṟaṭpūtaṅ kuḻuma aṉalēntik
keṇṭaip piṟaḻteṇṇīrk keṭila vaṭapakkam
vaṇṭu maruḷpāṭa vaḷarpoṉ virikoṉṟai
viṇṭa toṭaiyalā ṉāṭumvīraṭ ṭāṉattē. 1.46.1
493
arumpuṅ kurumpaiyu malaitta meṉkoṅkaik
karumpiṉ moḻiyāḷō ṭuṭaṉkai aṉalvīcic
curumpuṇ virikoṉṟaic cuṭarpoṟ caṭaitāḻa
virumpu matikaiyu ḷāṭumvīraṭ ṭāṉattē. 1.46.2
494
āṭal aḻalnāka maraikkiṭ ṭacaittāṭap
pāṭal maṟaivallāṉ paṭutampali peyarvāṉ
māṭa mukaṭṭiṉmēl matitōy atikaiyuḷ
vēṭam palavallā ṉāṭumvīraṭ ṭāṉattē. 1.46.3
496
eṇṇār eyileytāṉ iṟaivaṉ aṉalēnti
maṇṇār muḻavatira mutirā maticūṭip
paṇṇār maṟaipāṭap paramaṉ atikaiyuḷ
viṇṇōr paravaniṉ ṟāṭumvīraṭ ṭāṉattē. 1.46.4
497
karipuṉ puṟamāya kaḻintār iṭukāṭṭil
tiruniṉ ṟorukaiyāl tiruvām atikaiyuḷ
eriyēn tiyaperumāṉ eripuṉ caṭaitāḻa
viriyum puṉalcūṭi yāṭumvīraṭ ṭāṉattē. 1.46.5
498
tuḷaṅkuñ cuṭaraṅkait tutaiya viḷaiyāṭi
iḷaṅkom paṉacāyal umaiyō ṭicaipāṭi
vaḷaṅkoḷ puṉalcūḻnta vayalā ratikaiyuḷ
viḷaṅkum piṟaicūṭi yāṭumvīraṭ ṭāṉattē. 1.46.6
499
pātam palarēttap paramaṉ paramēṭṭi
pūtam puṭaicūḻap pulittō luṭaiyākak
kītam umaipāṭak keṭila vaṭapakkam
vēta mutalvaṉniṉ ṟāṭumvīraṭ ṭāṉattē. 1.46.7
500
kallār varaiyarakkaṉ taṭantōḷ kaviṉvāṭa
ollai yaṭarttavaṉuk karuḷcey tatikaiyuḷ
pallār pakuvāya nakuveṇ ṭalaicūṭi
villāl eyileytāṉ āṭumvīraṭ ṭāṉattē. 1.46.8
501
neṭiyāṉ nāṉmukaṉum nimirntāṉaik kāṇkilār
poṭiyāṭu mārpāṉaip purinū luṭaiyāṉaik
kaṭiyār kaḻunīlam malaru matikaiyuḷ
veṭiyār talaiyēnti yāṭumvīraṭ ṭāṉattē. 1.46.9
511
araiyō ṭalarpiṇṭi maruvik kuṇṭikai
curaiyō ṭuṭaṉēnti uṭaiviṭ ṭuḻalvārkaḷ
uraiyō ṭuraiyovvā tumaiyō ṭuṭaṉāki
viraitō yalartārāṉ āṭumvīraṭ ṭāṉattē. 1.46.10
512
ñāḻal kamaḻkāḻi yuḷñāṉa campantaṉ
vēḻam poruteṇṇīr atikaivīraṭ ṭāṉattuc
cūḻuṅ kaḻalāṉaic coṉṉa tamiḻmālai
vāḻun tuṇaiyāka niṉaivār viṉaiyilārē. 1.46.11


ittalam naṭunāṭṭil keṭilanatikku vaṭapāluḷḷatu.
cuvāmipeyar - atikainātar, vīraṭṭāṉēcuvarar;
tēviyār - tiruvatikaināyaki.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.47 tiruccirapuram



paṇ - paḻantakkarākam


504

pallaṭainta veṇṭalaiyiṟ palikoḷva taṉṟiyumpōy
villaṭainta puruvanallāḷ mēṉiyil vaittaleṉṉē
collaṭainta tolmaṟaiyō ṭaṅkaṅ kalaikaḷellāñ
cellaṭainta celvarvāḻuñ cirapuram mēyavaṉē. 1.47.1
505
kollaimullai nakaiyiṉāḷōr kūṟatu vaṉṟiyumpōy
allalvāḻkkaip palikoṇṭuṇṇum ātara veṉṉaikolāñ
collanīṇṭa perumaiyāḷar tolkalai kaṟṟuvallār
cellanīṇṭa celvamalku cirapuram mēyavaṉē. 1.47.2
506
nīraṭainta caṭaiyiṉmēlōr nikaḻmati yaṉṟiyumpōy
ūraṭainta ēṟatēṟi yuṇpali koḷvateṉṉē
kāraṭainta cōlaicūḻntu kāmaram vaṇṭicaippac
cīraṭainta celvamōṅku cirapuram mēyavaṉē.1.47.3
507
kaiyaṭainta māṉiṉōṭu kārara vaṉṟiyumpōy
meyyaṭainta vēṭkaiyōṭu melliyal vaittateṉṉē
kaiyaṭainta kaḷaikaḷākac ceṅkaḻu nīrmalarkaḷ
ceyyaṭainta vayalkaḷcūḻnta cirapuram mēyavaṉē. 1.47.4
508
purameritta peṟṟiyōṭum pōrmata yāṉai taṉṉaik
karameṭuttut tōluritta kāraṇam āvateṉṉē
maramuritta tōluṭutta mātavar tēvarōṭuñ
cirameṭutta kaikaḷkūppuñ cirapuram mēyavaṉē. 1.47.5
509
kaṇṇumūṉṟum uṭaiyataṉṟik kaiyiṉil veṇmaḻuvum
paṇṇumūṉṟu vīṇaiyōṭu pāmpuṭaṉ vaittateṉṉē
eṇṇumūṉṟu kaṉalumōmpi eḻumaiyum viḻumiyarāyt
tiṇṇamūṉṟu vēḷviyāḷar cirapuram mēyavaṉē. 1.47.6
510
kuṟaipaṭāta vēṭkaiyōṭu kōlvaḷai yāḷorupāṟ
poṟaipaṭāta iṉpamōṭu puṇartaru meymmaiyeṉṉē
iṟaipaṭāta meṉmulaiyār māḷikai mēliruntu
ciṟaipaṭāta pāṭalōṅku cirapuram mēyavaṉē.1.47.7
511
malaiyeṭutta vāḷarakkaṉ añca oruviralāl
nilaiyeṭutta koḷkaiyāṉē niṉmala ṉēniṉaivār
tulaiyeṭutta coṟpayilvār mētaku vītitōṟuñ
cilaiyeṭutta tōḷiṉāṉē cirapuram mēyavaṉē. 1.47.8
512
māliṉōṭu malariṉāṉum vantavar kāṇātu
cālumañcap paṇṇinīṇṭa tattuva mēyateṉṉē
nāluvētam ōtalārkaḷ nantuṇai yeṉṟiṟaiñcac
cēlumēyuṅ kaḻaṉicūḻnta cirapuram mēyavaṉē. 1.47.9
513
puttarōṭu camaṇarcoṟkaḷ puṟaṉurai yeṉṟirukkum
pattarvantu paṇiyavaitta pāṉmaiya teṉṉaikolām
mattayāṉai yuriyumpōrttu maṅkaiyo ṭummuṭaṉē
cittarvantu paṇiyuñcelvac cirapuram mēyavaṉē. 1.47.10
514
teṅkunīṇṭa cōlaicūḻnta cirapuram mēyavaṉai
aṅkamnīṇṭa maṟaikaḷvalla aṇikoḷcam pantaṉurai
paṅkamnīṅkap pāṭavalla pattarkaḷ pāritaṉmēṟ
caṅkamōṭu nīṭivāḻvar taṉmaiyi ṉālavarē. 1.47.11

cirapurameṉpatum cīkāḻikkorupeyar.
tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.48 tiruccēyñalūr



paṇ - paḻantakkarākam


515

nūlaṭainta koḷkaiyālē nuṉṉaṭi kūṭutaṟku
mālaṭainta nālvarkēṭka nalkiya nallaṟattai
ālaṭainta nīḻalmēvi yarumaṟai coṉṉateṉṉē
cēlaṭainta taṇkaḻaṉic cēyñalūr mēyavaṉē. 1.48.1
516
nīṟaṭainta mēṉiyiṉkaṇ nēriḻaiyā ḷorupāl
kūṟaṭainta koḷkaiyaṉṟik kōlavaḷar caṭaimēl
āṟaṭainta tiṅkaḷcūṭi yaravam aṇintateṉṉē
cēṟaṭainta taṇkaḻaṉic cēyñalūr mēyavaṉē. 1.48.2
517
ūṉaṭainta veṇṭalaiyi ṉōṭupali tirintu
kāṉaṭainta pēykaḷōṭu pūtaṅ kalantuṭaṉē
māṉaṭainta nōkkikāṇa makiḻnteri yāṭaleṉṉē
tēṉaṭainta cōlaimalku cēyñalūr mēyavaṉē. 1.48.3
518
vīṇaṭainta mummatilum vilmalai yāvaraviṉ
nāṇaṭainta veñcarattāl nalleri yūṭṭaleṉṉē
pāṇaṭainta vaṇṭupāṭum paimpoḻil cūḻntaḻakār
cēṇaṭainta māṭammalku cēyñalūr mēyavaṉē. 1.48.4
519
pēyaṭainta kāṭiṭamāp pēṇuva taṉṟiyumpōy
vēyaṭainta tōḷiyañca vēḻam urittateṉṉē
vāyaṭainta nāṉmaṟaiyā ṟaṅkamō ṭaivēḷvit
tīyaṭainta ceṅkaiyāḷar cēyñalūr mēyavaṉē. 1.48.5
520
kāṭaṭainta ēṉamoṉṟiṉ kāraṇa mākivantu
vēṭaṭainta vēṭaṉāki vicayaṉo ṭeytateṉṉē
kōṭaṭainta mālkaḷiṟṟuk kōcceṅka ṇāṟkaruḷcey
cēṭaṭainta celvarvāḻuñ cēyñalūr mēyavaṉē. 1.48.6
521
pīraṭainta pālatāṭṭap pēṇā tavaṉtātai
vēraṭaintu pāyntatāḷai vērttaṭin tāṉṟaṉakkut
tāraṭainta mālaicūṭṭit talaimai vakuttateṉṉē
cīraṭainta kōyilmalku cēyñalūr mēyavaṉē. 1.48.7
522
māvaṭainta tērarakkaṉ valitolai vittavaṉṟaṉ
nāvaṭainta pāṭalkēṭṭu nayantaruḷ ceytateṉṉē
pūvaṭainta nāṉmukaṉpōṟ pūcurar pōṟṟiceyyuñ
cēvaṭainta ūrtiyāṉē cēyñalūr mēyavaṉē. 1.48.8
523
kāraṭainta vaṇṇaṉōṭu kaṉaka maṉaiyāṉum
pāriṭantum viṇpaṟantum pāta muṭikāṇār
cīraṭaintu vantupōṟṟac ceṉṟaruḷ ceytateṉṉē
tēraṭainta māmaṟukiṟ cēyñalūr mēyavaṉē. 1.48.9
524
mācaṭainta mēṉiyārum maṉantiri yātakañci
nēcaṭainta ūṇiṉārum nēcami lātateṉṉē
vīcaṭainta tōkaiyāṭa viraikamaḻum poḻilvāyt
tēcaṭainta vaṇṭupāṭuñ cēyñalūr mēyavaṉē. 1.48.10
525
cēyaṭainta cēyñalūriṟ celvaṉa cīrparavit
tōyaṭainta taṇvayalcūḻ tōṇi purattalaivaṉ
cāyaṭainta ñāṉamalku campantaṉ iṉṉuraikaḷ
vāyaṭaintu pāṭavallār vāṉula kāḷpavarē. 1.48.11


cōḻanāṭṭil cuppiramaṇiyacuvāmiyiṉā luṇṭāṉa talam.
cuvāmipeyar - cattakirīcuvarar, tēviyār - cakitēvināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.49 tirunaḷḷāṟu



paṇ - paḻantakkarākam
paccaittiruppatikam
itu camaṇarkaḷ vātiṉporuṭṭut tīyiliṭṭapōtu
vēkātiruntatu.


526

pōkamārtta pūṇmulaiyāḷ taṉṉōṭum poṉṉakalam
pākamārtta paiṅkaṇveḷ ḷēṟṟaṇṇal paramēṭṭi
ākamārtta tōluṭaiyaṉ kōvaṇa āṭaiyiṉmēl
nākamārtta namperumāṉ mēyatu naḷḷāṟē. 1.49.1
527
tōṭuṭaiya kātuṭaiyaṉ tōluṭai yaṉtolaiyāp
pīṭuṭaiya pōrviṭaiyaṉ peṇṇumōr pāluṭaiyaṉ
ēṭuṭaiya mēlulakō ṭēḻkaṭaluñ cūḻnta
nāṭuṭaiya namperumāṉ mēyatu naḷḷāṟē. 1.49.2
528
āṉmuṟaiyā lāṟṟaveṇṇī ṟāṭi aṇiyiḻaiyōr
pāṉmuṟaiyāl vaittapātam pattar paṇintētta
māṉmaṟiyum veṇmaḻuvuñ cūlamum paṟṟiyakai
nāṉmaṟaiyāṉ namperumāṉ mēyatu naḷḷāṟē. 1.49.3
529
pulkavalla vārcaṭaimēl pūmpuṉal peytayalē
malkavalla koṉṟaimālai matiyō ṭuṭaṉcūṭip
palkavalla toṇṭartampoṟ pāta niḻalcēra
nalkavalla namperumāṉ mēyatu naḷḷāṟē. 1.49.4
530
ēṟutāṅki yūrtipēṇi yērkoḷ iḷamatiyam
āṟutāṅkuñ ceṉṉimēlōr āṭara vañcūṭi
nīṟutāṅki nūlkiṭanta mārpil niraikoṉṟai
nāṟutāṅku namperumāṉ mēyatu naḷḷāṟē. 1.49.5
531
tiṅkaḷucci mēlviḷaṅkun tēvaṉ imaiyōrkaḷ
eṅkaḷucci yemmiṟaivaṉ eṉṟaṭi yēyiṟaiñcat
taṅkaḷucci yālvaṇaṅkun taṉṉaṭi yārkaṭkellām
naṅkaḷucci namperumāṉ mēyatu naḷḷāṟē.1.49.6
532
veñcuṭarttī yaṅkaiyēnti viṇkoḷ muḻavatira
añciṭattōr āṭalpāṭal pēṇuva taṉṟiyumpōyc
ceñcaṭaikkōr tiṅkaḷcūṭit tikaḻtaru kaṇṭattuḷḷē
nañcaṭaitta namperumāṉ mēyatu naḷḷāṟē. 1.49.7
533
ciṭṭamārnta mummatiluñ cilaivarait tīyampiṉāl
cuṭṭumāṭṭic cuṇṇaveṇṇī ṟāṭuva taṉṟiyumpōyp
paṭṭamārnta ceṉṉimēlōr pālmati yañcūṭi
naṭṭamāṭum namperumāṉ mēyatu naḷḷāṟē. 1.49.8
534
uṇṇalākā nañcukaṇṭat tuṇṭuṭa ṉēyoṭukki
aṇṇalākā vaṇṇalnīḻa lāraḻal pōluruvam
eṇṇalākā vuḷviṉaiyeṉ ṟeḷka valittiruvar
naṇṇalākā namperumāṉ mēyatu naḷḷāṟē. 1.49.9
535
mācumeyyar maṇṭaittērar kuṇṭar kuṇamilikaḷ
pēcumpēccai meyyeṉṟeṇṇi anneṟi cellaṉmiṉ
mūcuvaṇṭār koṉṟaicūṭi mummati lummuṭaṉē
nācañceyta namperumāṉ mēyatu naḷḷāṟē. 1.49.10
536
taṇpuṉalum veṇpiṟaiyun tāṅkiya tāḻcaṭaiyaṉ
naṇpunallār malkukāḻi ñāṉacam pantaṉnalla
paṇpunaḷḷā ṟēttupāṭal pattum ivaivallār
uṇpunīṅki vāṉavarō ṭulaki luṟaivārē. 1.49.11


ittalam cōḻanāṭṭiluḷḷa capta tiyākar talaṅkaḷiloṉṟu.
cuvāmipeyar - terppāraṇiyar,
tēviyār - pōkamārttapūṇmulaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.50 tiruvalivalam



paṇ - paḻantakkarākam


537

ollaiyāṟi uḷḷamoṉṟik kaḷḷamoḻin tuveyya
collaiyāṟit tūymaiceytu kāmaviṉai yakaṟṟi
nallavāṟē uṉṟaṉnāmam nāvilnaviṉ ṟētta
vallavāṟē vantunalkāy valivalamē yavaṉē. 1.50.1
538
iyaṅkukiṉṟa iravitiṅkaḷ maṟṟunaṟ ṟēvarellām
payaṅkaḷālē paṟṟiniṉpāl cittanteḷi kiṉṟilar
tayaṅkucōti cāmavētā kāmaṉaikkāyn tavaṉē
mayaṅkukiṉṟēṉ vantunalkāy valivala mēyavaṉē. 1.50.2
539
peṇṭirmakkaḷ cuṟṟameṉṉum pētaip peruṅkaṭalai
viṇṭupaṇṭē vāḻamāṭṭēṉ vētaṉai nōynaliyak
kaṇṭukaṇṭē yuṉṟaṉnāmaṅ kātalik kiṉṟatuḷḷam
vaṇṭukiṇṭip pāṭuñcōlai valivala mēyavaṉē. 1.50.3
540
meyyarākip poyyainīkki vētaṉai yaittuṟantu
ceyyarāṉār cintaiyāṉē tēvar kulakkoḻuntē
naivaṉnāyēṉ uṉṟaṉnāmam nāḷum naviṟṟukiṉṟēṉ
vaiyammuṉṉē vantunalkāy valivala mēyavaṉē. 1.50.4
541
tuñcumpōtun tuṟṟumpōtuñ colluva ṉuṉṟiṟamē
tañcamillāt tēvarvantuṉ tāḷiṇaik kīḻppaṇiya
nañcaiyuṇṭāyk keṉceykēṉō nāḷum niṉaintaṭiyēṉ
vañcamuṇṭeṉ ṟañcukiṉṟēṉ valivala mēyavaṉē.1.50.5
542
puricaṭaiyāy puṇṇiyaṉē naṇṇalār mūveyilum
eriyaeytāy emperumāṉ eṉṟimai yōrparavum
kariyuriyāy kālakālā nīlamaṇi miṭaṟṟu
variyaravā vantunalkāy valivala mēyavaṉē. 1.50.6
543
tāyunīyē tantainīyē caṅkara ṉēyaṭiyēṉ
āyuniṉpāl aṉpuceyvāṉ ātarik kiṉṟatuḷḷam
āyamāya kāyantaṉṉuḷ aivarniṉ ṟoṉṟaloṭṭār
māyamēyeṉ ṟañcukiṉṟēṉ valivala mēyavaṉē. 1.50.7
544
nīroṭuṅkuñ ceñcaṭaiyāy niṉṉuṭaiya poṉmalaiyai
vēroṭumpīḻn tēntaluṟṟa vēntaṉi rāvaṇaṉait
tēroṭumpōy vīḻntalaṟat tiruvira lālaṭartta
vāroṭuṅkum koṅkaipaṅkā valivala mēyavaṉē.1.50.8
545
ātiyāya nāṉmukaṉu mālu maṟivariya
cōtiyāṉē nītiyillēṉ colluvaṉ niṉṟiṟamē
ōtināḷum uṉṉaiyēttum eṉṉai viṉaiavalam
vātiyāmē vantunalkāy valivala mēyavaṉē. 1.50.9
546
*potiyilāṉē pūvaṇattāy poṉtika ḻuṅkayilaip
patiyilāṉē pattarcittam paṟṟuvi ṭātavaṉē
vitiyilātār veñcamaṇar cākkiya reṉṟivarkaḷ
matiyilātār eṉceyvārō valivala mēyavaṉē.

(*)potiyil eṉpatu potikaimalai. atu vaipputtalaṅkaḷiloṉṟu.1.50.10
547
vaṉṉikoṉṟai mattañcūṭum valivala mēyavaṉaip
poṉṉināṭaṉ pukalivēntaṉ ñāṉacam pantaṉcoṉṉa
paṉṉupāṭal pattumvallār meyttavat tōrvirumpum
maṉṉucōti īcaṉōṭē maṉṉi yiruppārē. 1.50.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - maṉattuṇainātar, tēviyār - vāḷaiyaṅkaṇṇiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.51 tiruccōpuram



paṇ - paḻantakkarākam


548

veṅkaṇāṉai yīrurivai pōrttu viḷaṅkumoḻi
maṅkaipākam vaittukanta māṇpatu veṉṉaikolāṅ
kaṅkaiyōṭu tiṅkaḷcūṭik kaṭikama ḻuṅkoṉṟait
toṅkalāṉē tūyanīṟṟāy cōpura mēyavaṉē. 1.51.1
549
viṭaiyamarntu veṇmaḻuvoṉ ṟēntivi rintilaṅku
caṭaiyoṭuṅkat taṇpuṉalait tāṅkiya teṉṉaikolāṅ
kaṭaiyuyarnta mummatiluṅ kāyntaṉa luḷḷaḻuntat
toṭainekiḻnta veñcilaiyāy cōpura mēyavaṉē.1.51.2
550
tīyarāya vallarakkar centaḻa luḷḷaḻuntac
cāyaveytu vāṉavarait tāṅkiya teṉṉaikālām
pāyumveḷḷai ēṟṟaiyēṟip pāypulit tōluṭutta
tūyaveḷḷai nīṟṟiṉāṉē cōpura mēyavaṉē. 1.513
551
pallilōṭu kaiyilēntip palkaṭai yumpalitērn
tallalvāḻkkai mēlatāṉa ātara veṉṉaikolām
villaiveṉṟa nuṇpuruva vēlneṭuṅ kaṇṇiyoṭun
tollaiyūḻi yākiniṉṟāy cōpura mēyavaṉē.1.51.4
552
nāṟṟamikka koṉṟaituṉṟu ceñcaṭai mēlmatiyam
ēṟṟamāka vaittukanta kāraṇa meṉṉaikolām
ūṟṟamikka kālaṉṟaṉṉai olka vutaittaruḷit
tōṟṟamīṟu mākiniṉṟāy cōpura mēyavaṉē. 1.51.5
553
koṉṉaviṉṟa mūvilaivēl kūrmaḻu vāṭpaṭaiyaṉ
poṉṉaiveṉṟa koṉṟaimālai cūṭumpoṟ peṉṉaikolām
aṉṉamaṉṉa meṉṉaṭaiyāḷ pāka mamarntaraicēr
tuṉṉavaṇṇa āṭaiyiṉāy cōpura mēyavaṉē. 1.51.6
554
kuṟṟamiṉmai yuṇmainīyeṉ ṟuṉṉaṭi yārpaṇivār
kaṟṟalkēḷvi ñāṉamāṉa kāraṇa meṉṉaikolām
vaṟṟalāmai vāḷaravam pūṇṭayaṉ veṇṭalaiyil
tuṟṟalāṉa koḷkaiyāṉē cōpura mēyavaṉē. 1.51.7
555
vilaṅkaloṉṟu veñcilaiyāk koṇṭu viṟalarakkar
kulaṅkaḷvāḻum ūreritta koḷkaiyi teṉṉaikolām
ilaṅkaimaṉṉu vāḷavuṇar kōṉai yeḻilviralāl
tulaṅkavūṉṟi vaittukantāy cōpura mēyavaṉē. 1.51.8
556
viṭaṅkoḷnāka mālvaraiyaic cuṟṟi viritirainīr
kaṭaintanañcai yuṇṭukanta kāraṇa meṉṉaikolām
iṭantumaṇṇai yuṇṭamālu miṉmalar mēlayaṉun
toṭarntumuṉṉaṅ kāṇamāṭṭāc cōpura mēyavaṉē. 1.51.9
557
puttarōṭu puṉcamaṇar poyyurai yēraittup
pittarākak kaṇṭukanta peṟṟimai yeṉṉaikolām
mattayāṉai yīrurivai pōrttu vaḷarcaṭaimēl
tuttinākañ cūṭiṉāṉē cōpura mēyavaṉē.1.51.10
558
cōlaimikka taṇvayalcūḻ cōpura mēyavaṉaic
cīlamikka tolpukaḻār cirapurak kōṉnalattāṉ
ñālammikka taṇṭamiḻāṉ ñāṉacam pantaṉcoṉṉa
kōlammikka mālaivallār kūṭuvar vāṉulakē. 1.51.11

ittalam naṭunāṭṭiluḷḷatu.
cuvāmipeyar - cōpuranātar, tēviyār - cōpuranāyakiyammai

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.52 tiruneṭuṅkaḷam



paṇ - paḻantakkarākam


559

maṟaiyuṭaiyāy tōluṭaiyāy vārcaṭai mēlvaḷarum
piṟaiyuṭaiyāy piññakaṉē yeṉṟuṉaip pēciṉallāl
kuṟaiyuṭaiyār kuṟṟamōrāy koḷkaiyi ṉāluyarnta
niṟaiyuṭaiyār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē. 1.52.1
560
kaṉaitteḻunta veṇṭiraicūḻ kaṭaliṭai nañcutaṉṉait
tiṉaittaṉaiyā miṭaṟṟilvaitta tiruntiya tēvaniṉṉai
maṉattakattōr pāṭalāṭal pēṇi yirāppakalum
niṉaitteḻuvār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē. 1.52.2
561
niṉṉaṭiyē vaḻipaṭuvāṉ nimalā niṉaikkaruta
eṉṉaṭiyāṉ uyiraivavvēl eṉṟaṭal kūṟṟutaitta
poṉṉaṭiyē paravināḷum pūvoṭu nīrcumakkum
niṉṉaṭiyār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē.1.52.3
562
malaipurinta maṉṉavaṉṟaṉ makaḷaiyōr pālmakiḻntāy
alaipurinta kaṅkaitaṅkum avircaṭai ārūrā
talaipurinta palimakiḻvāy talaivaniṉ ṟāḷniḻaṟkīḻ
nilaipurintār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē. 1.52.4
563
pāṅkiṉallār paṭimañceyvār pāriṭa mumpalicēr
tūṅkinallār pāṭalōṭu toḻukaḻa lēvaṇaṅkit
tāṅkinillā aṉpiṉōṭun talaivaniṉ ṟāḷniḻaṟkīḻ
nīṅkinillār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē.1.52.5
564
viruttaṉākip pālaṉāki vētamōr nāṉkuṇarntu
karuttaṉākik kaṅkaiyāḷaik kamaḻcaṭai mēṟkarantāy
aruttaṉāya ātitēvaṉ aṭiyiṇai yēparavum
niruttarkītar iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē. 1.52.6
565
kūṟukoṇṭāy mūṉṟumoṉṟāk kūṭṭiyōr veṅkaṇaiyāl
māṟukoṇṭār purameritta maṉṉava ṉēkoṭimēl
ēṟukoṇṭāy cāntamīteṉ ṟemperu māṉaṇinta
nīṟukoṇṭār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē.1.52.7
566
kuṉṟiṉucci mēlviḷaṅkuṅ koṭimatiṟ cūḻilaṅkai
aṉṟiniṉṟa arakkarkōṉai aruvaraik kīḻaṭarttāy
eṉṟunalla vāymoḻiyāl ēttiyi rāppakalum
niṉṟunaivā riṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē.1.52.8
567
vēḻaveṇkom pocittamālum viḷaṅkiya nāṉmukaṉuñ
cūḻaveṅkum nēṭavāṅkōr cōtiyu ḷākiniṉṟāy
kēḻalveṇkom paṇintapemmāṉ kēṭilāp poṉṉaṭiyiṉ
nīḻalvāḻvā riṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē.1.52.9
568
veñcoltañcol lākkiniṉṟa vēṭami lāccamaṇun
tañcamillāc cākkiyarun tattuva moṉṟaṟiyār
tuñcalillā vāymoḻiyāl tōttiram niṉṉaṭiyē
neñcilvaippār iṭarkaḷaiyāy neṭuṅkaḷa mēyavaṉē. 1.52.10
569
nīṭavalla vārcaṭaiyāṉ mēyane ṭuṅkaḷattaic
cēṭarvāḻum māmaṟukiṟ cirapurak kōṉnalattāl
nāṭavalla paṉuvalmālai ñāṉacam pantaṉcoṉṉa
pāṭalpattum pāṭavallār pāvam paṟaiyumē. 1.52.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - nittiyacuntarar, tēviyār - oppilānāyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.53 tirumutukuṉṟam



paṇ - paḻantakkarākam


570

tēvarāyum acurarāyuñ cittar ceḻumaṟaicēr
nāvarāyum naṇṇupārum viṇṇeri kālnīrum
mēvarāya viraimalarōṉ ceṅkaṇmāl īcaṉeṉṉum
mūvarāya mutaloruvaṉ mēyatu mutukuṉṟē. 1.53.1
571
paṟṟumāki vāṉuḷōrkkup palkati rōṉmatipār
eṟṟunīrtīk kālumēlai viṇṇiya māṉaṉoṭu
maṟṟumātōr palluyirāy mālaya ṉummaṟaikaḷ
muṟṟumāki vēṟumāṉāṉ mēyatu mutukuṉṟē. 1.53.2
572
vārimākam vaikutiṅkaḷ vāḷara vañcūṭi
nāripākam nayantupūmēl nāṉmukaṉ ṟaṉṟalaiyil
cīritākap palikoḷcelvaṉ ceṟṟalun tōṉṟiyatōr
mūrinākat turivaipōrttāṉ mēyatu mutukuṉṟē.1.53.3
573
pāṭuvāruk karuḷumentai paṉimutu pauvamunnīr
nīṭupārum muḻutumōṭi aṇṭar nilaikeṭalum
nāṭutāṉum ūṭumōṭi ñālamum nāṉmukaṉum
ūṭukāṇa mūṭumveḷḷat tuyarntatu mutukuṉṟē. 1.53.4
574
vaḻaṅkutiṅkaḷ vaṉṉimattam mācuṇam mīcaṇavic
ceḻuṅkalvēntaṉ celvikāṇat tēvar ticaivaṇaṅkat
taḻaṅkumontai takkaimikka pēykkaṇam pūtañcūḻa
muḻaṅkucentī yēntiyāṭi mēyatu mutukuṉṟē.1.53.5
575
cuḻintakaṅkai tōyntatiṅkaḷ tollarā nallitaḻi
caḻintaceṉṉi caivavēṭan tāṉiṉait taimpulaṉum
aḻintacintai antaṇāḷark kaṟamporu ḷiṉpamvīṭu
moḻintavāyāṉ mukkaṇāti mēyatu mutukuṉṟē. 1.53.5

*ippatikattiṉ 7-m ceyyuḷ citaintu pōyiṟṟu.1.53.6
576
mayaṅkumāyam vallarāki vāṉi ṉoṭunīrum
iyaṅkuvōruk kiṟaivaṉāya irāvaṇaṉ tōḷneritta
puyaṅkarāka mānaṭattaṉ puṇarmulai mātumaiyāḷ
muyaṅkumārpaṉ muṉivarētta mēyatu mutukuṉṟē. 1.53.8
577
ñālamuṇṭa mālumaṟṟai nāṉmuka ṉummaṟiyāk
kōlamaṇṭar cintaikoḷḷā rāyiṉuṅ koymalarāl
ēlaiṇṭai kaṭṭināmam icaiyaep pōtumēttum
mūlamuṇṭa nīṟṟarvāyāṉ mēyatu mutukuṉṟē.1.53.9
578
uṟikoḷkaiyar cīvarattar uṇṭuḻal miṇṭarcollai
neṟikaḷeṉṉa niṉaivuṟātē nittaluṅ kaitoḻumiṉ
maṟikoḷkaiyaṉ vaṅkamunnīr poṅku viṭattaiyuṇṭa
muṟikoḷmēṉi maṅkaipaṅkaṉ mēyatu mutukuṉṟē. 1.53.10
579
moyttuvāṉōr palkaṇaṅkaḷ vaṇaṅkum mutukuṉṟai
pittarvēṭam perumaiyeṉṉum piramapurat talaivaṉ
.... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... 1.53.11

(*) 11-m ceyyuḷiṉ piṉṉiraṇṭaṭikaḷ citaintu pōyiṉa.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.54 tiruōttūr



paṇ - paḻantakkarākam


580

pūttērn tāyaṉa koṇṭuniṉ poṉṉaṭi
ēttā tārillai yeṇṇuṅkāl
ōttūr mēya voḷimaḻu vāḷaṅkaik
kūttī rumma kuṇaṅkaḷē. 1.54.1
581
iṭaiyīr pōkā iḷamulai yāḷaiyōr
puṭaiyī rēpuḷḷi māṉuri
uṭaiyī rēyummai yēttutum ōttūrc
caṭaiyī rēyuma tāḷē. 1.54.2
582
uḷvēr pōla noṭimaiyi ṉārtiṟam
koḷvī ralkulōr kōvaṇam
oḷvā ḻaikkaṉi tēṉcori yōttūrk
kaḷvī rēyuma kātalē. 1.54.3
583
tōṭṭī rētutti yaintalai nākattai
āṭṭī rēyaṭi yārviṉai
ōṭṭī rēyummai yēttutum ōttūr
nāṭṭī rēyaruḷ nalkumē. 1.54.4
584
kuḻaiyār kātīr koṭumaḻu vāṭpaṭai
uḻaiyāḷ vīrtiru vōttūr
piḻaiyā vaṇṇaṅkaḷ pāṭiniṉ ṟāṭuvār
aḻaiyā mēyaruḷ nalkumē. 1.54.5
585
mikkār vantu virumpip paliyiṭat
takkār tammakka ḷīreṉ
ṟuṭkā tāruḷa rōtiru vōttūr
nakkī rēyaruḷ nalkumē. 1.54.6
586
tātār koṉṟai tayaṅku muṭiyuṭai
nātā eṉṟu nalampukaḻn
tōtā tāruḷa rōtiru vōttūr
ātī rēyaruḷ nalkumē. 1.54.7
587
eṉṟā ṉimmalai yeṉṟa arakkaṉai
veṉṟār pōlum viraliṉāl
oṉṟār mummati leytava ṉōttūr
eṉṟār mēlviṉai yēkumē. 1.54.8
588
naṉṟā nālmaṟai yāṉoṭu mālumāyc
ceṉṟār pōlun ticaiyelām
oṉṟā yoḷḷeri yāymika vōttūr
niṉṟī rēyumai nēṭiyē. 1.54.9
589
kāra maṇkaliṅ kattuva rāṭaiyar
tērar collavai tēṟaṉmiṉ
ōram pāleyi leytava ṉōttūrc
cīra vaṉkaḻal cērmiṉē.1.54.10
590
kurumpai yāṇpaṉai yiṉkulai yōttūr
arumpu koṉṟai yaṭikaḷaip
perumpu kaliyuḷ ñāṉacam pantaṉcol
virumpu vārviṉai vīṭē. 1.54.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - vētanātar, tēviyār - iḷamulaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.55 tirumāṟpēṟu



paṇ - paḻantakkarākam


591

ūṟi yārtaru nañciṉai yuṇṭumai
nīṟu cērtiru mēṉiyar
cēṟu cērvayal teṉtiru māṟpēṟṟiṉ
māṟi lāmaṇi kaṇṭarē. 1.55.1
592
toṭaiyār māmalar koṇṭiru pōtummai
aṭaivā rāmaṭi kaḷḷeṉa
maṭaiyār nīrmalku maṉṉiya māṟpē
ṟuṭaiyī rēyumai yuḷkiyē. 1.55.2
593
paiyā rummara vaṅkoṭu vāṭṭiya
kaiyā ṉeṉṟu vaṇaṅkuvar
maiyār nañcuṇṭu māṟpēṟ ṟirukkiṉṟa
aiyā niṉṉaṭi yārkaḷē. 1.55.3
594
cāla māmalar koṇṭu caraṇeṉṟu
mēlai yārkaḷ virumpuvar
māli ṉārvaḻi pāṭucey māṟpēṟṟu
nīla mārkaṇṭa niṉṉaiyē. 1.55.4
595
māṟi lāmaṇi yēyeṉṟu vāṉavar
ēṟa vēmika ēttuvar
kūṟa ṉēkula vuntiru māṟpēṟṟiṉ
nīṟa ṉēyeṉṟu niṉṉaiyē. 1.55.5
596
uraiyā tārillai yoṉṟuniṉ taṉmaiyaip
paravā tārillai nāḷkaḷum
tiraiyār pāliyiṉ teṉkarai māṟpēṟ
ṟaraiyā ṉēyaruḷ nalkiṭē. 1.55.6

(*) ippatikattil 7-m ceyyuḷ maṟaintu pōyiṟṟu. 1.55.7
597
araca ḷikkum arakkaṉ avaṉṟaṉai
uraike ṭuttavaṉ olkiṭa
varami kuttavem māṟpēṟ ṟaṭikaḷaip
paravi ṭakkeṭum pāvamē.1.55.8
598
iruvar tēvarun tēṭit tirintiṉi
oruva rālaṟi voṇṇilaṉ
maruvu nīḷkaḻal māṟpēṟ ṟaṭikaḷaip
paravu vārviṉai pāṟumē. 1.55.9
599
tūcu pōrttuḻal vārkaiyil tuṟṟuṇum
nīcar tammurai koḷḷelun
tēcam malkiya teṉtiru māṟpēṟṟiṉ
īca ṉeṉṟeṭut tēttumē. 1.55.10
600
maṉṉi māloṭu cōmaṉ paṇiceyum
maṉṉum māṟpēṟ ṟaṭikaḷai
maṉṉu kāḻiyuḷ ñāṉacam pantaṉcol
paṉṉa vēviṉai pāṟumē. 1.55.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - mālvaṇaṅkumīcar, tēviyār - karuṇaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.56 tiruppāṟṟuṟai



paṇ - paḻantakkarākam


601

kārār koṉṟai kalanta muṭiyiṉar
cīrār cintai celacceytār
pārār nāḷum paraviya pāṟṟuṟai
ārā rāti mutalvarē. 1.56.1
602
nallā rummavar tīya reṉappaṭuñ
collār naṉmalar cūṭiṉār
pallār veṇṭalaic celvarem pāṟṟuṟai
ellā runtoḻum īcarē. 1.56.2
603
viṇṇār tiṅkaḷ viḷaṅku nutaliṉar
eṇṇār vanteṉ eḻil koṇṭār
paṇṇār vaṇṭiṉam pāṭalcey pāṟṟuṟai
yuṇṇā ṇāḷum uṟaivarē.1.56.3
604
pūvun tiṅkaḷ puṉainta muṭiyiṉar
ēviṉ allā reyileytār
pāvan tīrpuṉal malkiya pāṟṟuṟai
ōveṉ cintai yoruvarē. 1.56.4
605
mākan tōymati cūṭimakiḻn teṉa
tākam poṉṉiṟa mākkiṉār
pākam peṇṇum uṭaiyavar pāṟṟuṟai
nākam pūṇṭa nayavarē. 1.56.5
606
pōtu poṉṟikaḻ koṉṟai puṉaimuṭi
nātar vanteṉ nalaṅkoṇṭār
pātan toṇṭar paraviya pāṟṟuṟai
vēta mōtum vikirtarē. 1.56.6
607
vāṭal veṇṭalai cūṭiṉar mālviṭai
kōṭal ceyta kuṟippiṉār
pāṭal vaṇṭiṉam paṇceyum pāṟṟuṟai
āṭal nākam acaittārē. 1.56.7
608
vevva mēṉiya rāyveḷḷai nīṟṟiṉar
evvañ ceyteṉ eḻilkoṇṭār
pavvam nañcaṭai kaṇṭarem pāṟṟuṟai
mavval cūṭiya maintarē. 1.56.8
608
ēṉam aṉṉamum āṉava rukkeri
āṉa vaṇṇattem aṇṇalār
pāṉa lammalar vimmiya pāṟṟuṟai
vāṉa veṇpiṟai maintarē. 1.56.9
610
venta nīṟṟiṉar vēliṉar nūliṉar
vanteṉ naṉṉalam vauviṉār
paintaṇ mātavi cūḻtaru pāṟṟuṟai
maintar tāmōr maṇāḷarē. 1.56.10
611
pattar maṉṉiya pāṟṟuṟai mēviya
pattu nūṟu peyarāṉaip
pattaṉ ñāṉacam pantaṉa tiṉṟamiḻ
pattum pāṭip paravumē. 1.56.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - tirumūlanātar, tēviyār - mōkāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.57 tiruvēṟkāṭu



paṇ - paḻantakkarākam


612

oḷḷi tuḷḷak katikkā mivaṉoḷi
veḷḷi yāṉuṟai vēṟkāṭu
uḷḷi yāruyarn tāriv vulakiṉil
teḷḷi yāravar tēvarē. 1.57.1
613
āṭal nākam acaittaḷa villatōr
vēṭaṅ koṇṭavaṉ vēṟkāṭu
pāṭi yumpaṇin tāriv vulakiṉil
cēṭa rākiya celvarē. 1.57.2
614
pūtam pāṭap puṟaṅkāṭ ṭiṭaiyāṭi
vēta vittakaṉ vēṟkāṭu
pōtuñ cāntum pukaiyuṅ koṭuttavark
kētam eytuta lillaiyē. 1.57.3
615
āḻka ṭaleṉak kaṅkai karantavaṉ
vīḻca ṭaiyiṉaṉ vēṟkāṭu
tāḻvu ṭaimaṉat tāṟpaṇin tēttiṭa
pāḻpa ṭummavar pāvamē. 1.57.4
616
kāṭṭi ṉālum ayarttiṭak kālaṉai
vīṭṭi ṉāṉuṟai vēṟkāṭu
pāṭṭi ṉāṟpaṇin tēttiṭa vallavar
ōṭṭi ṉārviṉai ollaiyē. 1.57.5
617
tōli ṉāluṭai mēvaval lāṉcuṭar
vēli ṉāṉuṟai vēṟkāṭu
nūli ṉāṟpaṇin tēttiṭa vallavar
māli ṉārviṉai māyumē. 1.57.6
618
mallal mummatil māytara eytatōr
villi ṉāṉuṟai vēṟkāṭu
colla valla curuṅkā maṉattavar
cella vallavar tīrkkamē. 1.57.8
619
mūral veṇmati cūṭu muṭiyuṭai
vīraṉ mēviya vēṟkāṭu
vāra māyvaḻi pāṭu niṉaintavar
cērvar ceykaḻal tiṇṇamē. 1.57.8
620
parakki ṉārpaṭu veṇṭalai yiṟpali
virakki ṉāṉuṟai vēṟkāṭṭūr
arakkaṉ āṇmai yaṭarap paṭṭāṉiṟai
nerukki ṉāṉai niṉaimiṉē.1.57.9
621
māṟi lāmala rāṉoṭu mālavaṉ
vēṟa lāṉuṟai vēṟkāṭu
īṟi lāmoḻi yēmoḻi yāyeḻil
kūṟi ṉārkkillai kuṟṟamē.1.57.10
622
viṇṭa māmpoḻil cūḻtiru vēṟkāṭu
kaṇṭu nampaṉ kaḻalpēṇic
caṇpai ñāṉacam pantaṉa centamiḻ
koṇṭu pāṭak kuṇamāmē. 1.57.11


ittalam toṇṭaināṭṭiluḷḷatu.
cuvāmipeyar - vēṟkāṭṭīcuvarar, tēviyār - vēṟkaṇṇiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.58 tirukkaravīram



paṇ - paḻantakkarākam


623

ariyum namviṉai yuḷḷaṉa ācaṟa
varikoḷ māmaṇi pōṟkaṇṭaṅ
kariya vaṉṟika ḻuṅkara vīrattem
periya vaṉkaḻal pēṇavē. 1.58.1
624
taṅku mōviṉai tāḻcaṭai mēlavaṉ
tiṅka ḷōṭuṭaṉ cūṭiya
kaṅkai yāṉṟika ḻuṅkara vīrattem
caṅka raṉkaḻal cāravē. 1.58.2
625
ētam vantaṭai yāviṉi nallaṉa
pūtam palpaṭai yākkiya
kāta lāṉtika ḻuṅkara vīrattem
nātaṉ pātam naṇukavē.1.58.3
626
paṟaiyum namviṉai yuḷḷaṉa pāḻpaṭa
maṟaiyum māmaṇi pōṟkaṇṭaṅ
kaṟaiya vaṉṟika ḻuṅkara vīrattem
iṟaiya vaṉkaḻal ēttavē. 1.58.4
627
paṇṇi ṉārmaṟai pāṭalaṉ āṭalaṉ
viṇṇi ṉārmati leytamuk
kaṇṇi ṉāṉuṟai yuṅkara vīrattai
naṇṇu vārviṉai nācamē. 1.58.5
628
niḻali ṉārmati cūṭiya nīḷcaṭai
aḻali ṉāraṉa lēntiya
kaḻali ṉāruṟai yuṅkara vīrattait
toḻaval lārkkillai tukkamē. 1.58.6
629
vaṇṭar mummatil māytara eytavaṉ
aṇṭaṉ āraḻal pōloḷir
kaṇṭa ṉāruṟai yuṅkara vīrattut
toṇṭar mēṟṟuyar tūramē. 1.58.7
630
puṉali laṅkaiyar kōṉmuṭi pattiṟac
ciṉava lāṇmai cekuttavaṉ
kaṉala vaṉuṟai kiṉṟa karavīram
eṉaval lārkkiṭa rillaiyē. 1.58.8
631
veḷḷat tāmarai yāṉoṭu mālumāyt
teḷḷat tīttira ḷākiya
kaḷḷat tāṉuṟai yuṅkara vīrattai
uḷḷat tāṉviṉai ōyumē. 1.58.9
632
ceṭiya maṇṇoṭu cīvarat tāravar
koṭiya vevvurai koḷḷaṉmiṉ
kaṭiya vaṉṉuṟai kiṉṟa karavīrat
taṭiya varkkillai yallalē. 1.58.10
633
vīṭi lāṉviḷaṅ kuṅkara vīrattem
cēṭaṉ mēṟkaci vāṟṟamiḻ
nāṭu ñāṉacam pantaṉa collivai
pāṭu vārkkillai pāvamē. 1.58.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - karavīrēcuvarar, tēviyār - pirattiyaṭcamiṉṉāḷammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.59 tiruttūṅkāṉaimāṭam



paṇ - paḻantakkarākam


634

oṭuṅkum piṇipiṟavi kēṭeṉṟivai
yuṭaittāya vāḻkkai yoḻiyattavam
aṭaṅku miṭaṅkaruti niṉṟīrellām
aṭika ḷaṭiniḻaṟkī ḻāḷāmvaṇṇaṅ
kiṭaṅkum matiluñ culāviyeṅkuṅ
keḻumaṉaikaḷ tōṟumma ṟaiyiṉṉoli
toṭaṅkuṅ kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.1
635
piṇinīra cātal piṟattalivai
piriyap piriyāta pēriṉpattō
ṭaṇinīra mēlulakam eytaluṟil
aṟimiṉ kuṟaivillai āṉēṟuṭai
maṇinīla kaṇṭa muṭaiyapirāṉ
malaimakaḷun tāṉum makiḻntuvāḻun
tuṇinīrk kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.2
636
cānāḷum vāḻnāḷun tōṟṟamivai
calippāya vāḻkkai yoḻiyattavam
āmā ṟaṟiyā talamantunīr
ayarntuṅ kuṟaivillai āṉēṟuṭaip
pūmāṇ alaṅkal ilaṅkukoṉṟai
puṉalpotinta puṉcaṭaiyi ṉāṉuṟaiyun
tūmāṇ kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.3
637
ūṉṟum piṇipiṟavi kēṭeṉṟivai
uṭaittāya vāḻkkai yoḻiyattavam
māṉṟu maṉaṅkaruti niṉṟīrellām
maṉantirintu maṇṇil mayaṅkātunīr
mūṉṟu matileyta mūvāccilai
mutalvark kiṭampōlum mukiltōykoṭi
tōṉṟuṅ kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.4
638
mayaltīrmai yillāta tōṟṟammivai
maraṇatto ṭottaḻiyu māṟātalāl
viyaltīra mēluka meytaluṟiṉ
mikkoṉṟum vēṇṭā vimalaṉiṭam
uyartīra vōṅkiya nāmaṅkaḷā
lōvātu nāḷum aṭiparavalcey
tuyartīr kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.5
639
paṉṉīrmai kuṉṟic cevikēṭpilā
paṭarnōk kiṉkaṇ pavaḷanniṟa
naṉṉīrmai kuṉṟit tiraitōloṭu
naraitōṉṟuṅ kālam namakkātalmuṉ
poṉṉīrmai tuṉṟap puṟantōṉṟunaṟ
puṉalpotinta puṉcaṭaiyi ṉāṉuṟaiyun
toṉṉīrk kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.6
640
iṟaiyūṇ tukaḷō ṭiṭukkaṇeyti
yiḻippāya vāḻkkai yoḻiyattavam
niṟaiyūṇ neṟikaruti niṉṟīrellām
nīḷkaḻa lēnāḷum niṉaimiṉceṉṉip
piṟaicū ḻalaṅkal ilaṅkukoṉṟaip
piṇaiyum perumāṉ piriyātanīrt
tuṟaicūḻ kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.7
641
palvīḻntu nāttaḷarntu meyyilvāṭip
paḻippāya vāḻkkai oḻiyattavam
ilcū ḻiṭaṅkaruti niṉṟīrellām
iṟaiyē piriyā teḻuntupōtuṅ
kalcū ḻarakkaṉ kataṟacceytāṉ
kātaliyun tāṉuṅ karutivāḻun
tolcīrk kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.8
642
nōyum piṇiyum aruntuyaramum
nukaruṭaiya vāḻkkai yoḻiyattavam
vāyum maṉaṅkaruti niṉṟīrellām
malarmicaiya nāṉmukaṉum maṇṇumviṇṇum
tāya aṭiyaḷantāṉ kāṇamāṭṭāt
talaivark kiṭampōlun taṇcōlaiviṇ
ṭōyum kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.9
643
pakaṭūr pacinaliya nōyvarutalāṟ
paḻippāya vāḻkkai oḻiyattavam
mukaṭūr mayirkaṭinta ceykaiyārum
mūṭutuva rāṭaiyārum nāṭiccoṉṉa
tikaḻtīrnta poymmoḻikaḷ tēṟavēṇṭā
tiruntiḻai yuntāṉum poruntivāḻun
tukaḷtīr kaṭantait taṭaṅkōyilcēr
tūṅkāṉai māṭan toḻumiṉkaḷē. 1.59.10
644
maṇṇār muḻavatirum māṭavīti
vayalkāḻi ñāṉacam pantaṉnalla
peṇṇā kaṭattup peruṅkōyilcēr
piṟaiyuriñcun tūṅkāṉai māṭamēyāṉ
kaṇṇār kaḻalparavu pāṭalpattuṅ
karuttuṇarak kaṟṟāruṅ kēṭṭārumpōy
viṇṇō rulakattu mēvivāḻum
vitiyatu vēyākum viṉaimāyumē. 1.59.11

ittalam naṭunāṭṭiluḷḷatu.
cuvāmipeyar - cuṭarkkoḻuntīcar, tēviyār - kaṭantaināyakiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.60 tiruttōṇipuram



paṇ - paḻantakkarākam


645

vaṇṭaraṅkap puṉaṟkamala matumāntip peṭaiyiṉoṭum
oṇṭaraṅka icaipāṭum aḷiaracē oḷimatiyat
tuṇṭaraṅkap pūṇmārpar tiruttōṇi purattuṟaiyum
paṇṭaraṅkark keṉnilaimai parintorukāl pakarāyē. 1.60.1
646
eṟicuṟavaṅ kaḻikkāṉal iḷaṅkurukē eṉpayalai
aṟivuṟā toḻivatuvum aruviṉaiyēṉ payaṉaṉṟē
ceṟiciṟār patamōtun tiruttōṇi purattuṟaiyum
veṟiniṟār malarkkaṇṇi vētiyarkku viḷampāyē. 1.60.2
647
paṇpaḻaṉak kōṭṭakattu vāṭṭamilāc ceñcūṭṭuk
kaṇpakattiṉ vāraṇamē kaṭuviṉaiyēṉ uṟupayalai
ceṇpakañcēr poḻilpuṭaicūḻ tiruttōṇi purattuṟaiyum
paṇpaṉukkeṉ paricuraittāl paḻiyāmō moḻiyāyē. 1.60.3
648
kāṇṭakaiya ceṅkāloṇ kaḻinārāy kātalāṟ
pūṇṭakaiya mulaimelintu poṉpayantā ḷeṉṟuvaḷar
cēṇṭakaiya maṇimāṭat tiruttōṇi purattuṟaiyum
āṇṭakaiyāṟ kiṉṟēceṉ ṟaṭiyaṟiya uṇarttāyē. 1.60.4
649
pārārē yeṉaiyorukāl toḻukiṉṟēṉ pāṅkamainta
kārārum ceḻuniṟattup pavaḷakkāl kapōtakaṅkāḷ
tērārum neṭuvītit tiruttōṇi purattuṟaiyum
nīrāruñ caṭaiyāruk keṉnilaimai nikaḻttīrē.1.60.5
650
cēṟṟeḻunta malarkkamalac ceñcālik katirvīca
vīṟṟirunta aṉṉaṅkāḷ viṇṇōṭu maṇmaṟaikaḷ
tōṟṟuvitta tiruttōṇi purattīcaṉ tuḷaṅkāta
kūṟṟutaitta tiruvaṭiyē kūṭumā kūṟīrē. 1.60.6
651
muṉṟilvāy maṭalpeṇṇaik kurampaivāḻ muyaṅkuciṟai
aṉṟilkāḷ pirivuṟumnōy aṟiyātīr mikavallīr
teṉṟalār pukuntulavun tiruttōṇi purattuṟaiyuṅ
koṉṟaivār caṭaiyārkkeṉ kūrpayalai kūṟīrē. 1.60.7
652
pāṉāṟu malarccūtap pallavaṅka ḷavaikōti
ēṉōrkkum iṉitāka moḻiyumeḻil iḷaṅkuyilē
tēṉārum poḻilpuṭaicūḻ tiruttōṇi purattamarar
kōṉārai eṉṉiṭattē varavorukāṟ kūvāyē. 1.60.8
653
naṟpataṅkaḷ mikaaṟivāy nāṉuṉṉai vēṇṭukiṉṟēṉ
poṟpamainta vāyalakiṉ pūvainallāy pōṟṟukiṉṟēṉ
coṟpatañcēr maṟaiyāḷar tiruttōṇi purattuṟaiyum
viṟpolitōḷ vikirtaṉukkeṉ meyppayalai viḷampāyē. 1.60.9
654
ciṟaiyārum maṭakkiḷiyē iṅkēvā tēṉoṭupāl
muṟaiyālē uṇattaruvēṉ moypavaḷat toṭutaraḷan
tuṟaiyāruṅ kaṭaṟṟōṇi purattīcaṉ tuḷaṅkumiḷam
piṟaiyāḷaṉ tirunāmam eṉakkorukāṟ pēcāyē. 1.60.10
655
pōrmikutta vayaṟṟōṇi purattuṟaiyum puricaṭaiyeṅ
kārmikutta kaṟaikkaṇṭat tiṟaiyavaṉai vaṇkamalat
tārmikutta varaimārpaṉ campantaṉ uraiceyta
cīrmikutta tamiḻvallār civalōkañ cērvārē. 1.60.11

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.61 tirucceṅkāṭṭaṅkuṭi



paṇ - paḻantakkarākam


656

naṟaikoṇṭa malartūvi viraiyaḷippa nāṭōṟum
muṟaikoṇṭu niṉṟaṭiyār muṭṭāmē paṇiceyyac
ciṟaikoṇṭa vaṇṭaṟaiyuñ ceṅkāṭṭaṅ kuṭiyataṉuḷ
kaṟaikoṇṭa kaṇṭattāṉ kaṇapatīc carattāṉē. 1.61.1
657
vārēṟṟa paṟaiyoliyuñ caṅkoliyum vantiyampa
ūrēṟṟa celvattō ṭōṅkiyacīr viḻavōvāc
cīrēṟṟa muṭaittāya ceṅkāṭṭaṅ kuṭiyataṉuḷ
kārēṟṟa koṉṟaiyāṉ kaṇapatīc carattāṉē. 1.61.2
658
varantaiyāṉ cōpurattāṉ mantirattāṉ tantirattāṉ
kirantaiyāṉ kōvaṇattāṉ kiṇkiṇiyāṉ kaiyatōr
cirantaiyāṉ ceṅkāṭṭaṅ kuṭiyāṉceñ caṭaicēruṅ
karantaiyāṉ veṇṇīṟṟāṉ kaṇapatīc carattāṉē. 1.61.3
659
toṅkaluṅ kamaḻcāntum akiṟpukaiyun toṇṭarkoṇ
ṭaṅkaiyāl toḻutētta aruccuṉaṟkaṉ ṟaruḷceytāṉ
ceṅkayalpāy vayaluṭutta ceṅkāṭṭaṅ kuṭiyataṉuḷ
kaṅkaicēr vārcaṭaiyāṉ kaṇapatīc carattāṉē. 1.61.4
660
pāliṉāl naṟuneyyāṟ paḻattiṉāṟ payiṉṟāṭṭi
nūliṉāl maṇamālai koṇarntaṭiyār purintēttac
cēliṉār vayalpuṭaicūḻ ceṅkāṭṭaṅ kuṭiyataṉuḷ
kāliṉāṟ kūṟṟutaittāṉ kaṇapatīc carattāṉē. 1.61.5
661
nuṇṇiyāṉ mikapperiyāṉ ōvuḷār vāyuḷāṉ
taṇṇiyāṉ veyyāṉnan talaimēlāṉ maṉattuḷāṉ
tiṇṇiyāṉ ceṅkāṭṭaṅ kuṭiyāṉceñ caṭaimatiyak
kaṇṇiyāṉ kaṇṇutalāṉ kaṇapatīc carattāṉē. 1.61.6
662
maiyiṉār malarneṭuṅkaṇ malaimakaḷōr pākamām
meyyiṉāṉ paiyaravam araikkacaittāṉ mīṉpiṟaḻac
ceyyiṉār taṇkaḻaṉic ceṅkāṭṭaṅ kuṭiyataṉuḷ
kaiyiṉār kūreriyāṉ kaṇapatīc carattāṉē. 1.61.7
663
tōṭuṭaiyāṉ kuḻaiyuṭaiyāṉ arakkaṉṟaṉ tōḷaṭartta
pīṭuṭaiyāṉ pōrviṭaiyāṉ peṇpākam mikapperiyāṉ
cēṭuṭaiyāṉ ceṅkāṭṭāṅ kuṭiyuṭaiyāṉ cērntāṭuṅ
kāṭuṭaiyāṉ nāṭuṭaiyāṉ kaṇapatīc carattāṉē. 1.61.8
664
āṉūrā vuḻitaruvāṉ aṉṟiruvar tērntuṇarā
vāṉūrāṉ vaiyakattāṉ vāḻttuvār maṉattuḷāṉ
tēṉūrāṉ ceṅkāṭṭāṅ kuṭiyāṉciṟ ṟampalattāṉ
kāṉūrāṉ kaḻumalattāṉ kaṇapatīc carattāṉē. 1.61.9
665
ceṭinukaruñ camaṇarkaḷuñ cīvaratta cākkiyarum
paṭinukarā tayaruḻappārk karuḷāta paṇpiṉāṉ
poṭinukaruñ ciṟuttoṇṭark karuḷceyyum poruṭṭākak
kaṭinakarāy vīṟṟiruntāṉ kaṇapatīc carattāṉē. 1.61.10
666
kaṟaiyilaṅku malarkkuvaḷai kaṇkāṭṭak kaṭipoḻiliṉ
naṟaiyilaṅku vayalkāḻit tamiḻñāṉa campantaṉ
ciṟaiyilaṅku puṉaṟpaṭappaic ceṅkāṭṭaṅ kuṭicērttum
maṟaiyilaṅku tamiḻvallār vāṉulakat tiruppārē. 1.61.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kaṇapatīcuvarar, tēviyār - tirukkuḻalmātammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.62 tirukkōḷili



paṇ - paḻantakkarākam


667

nāḷāya pōkāmē nañcaṇiyuṅ kaṇṭaṉukkē
āḷāya aṉpuceyvōm maṭaneñcē araṉnāmaṅ
kēḷāynaṅ kiḷaikiḷaikkuṅ kēṭupaṭāt tiṟamaruḷik
kōḷāya nīkkumavaṉ kōḷiliyem perumāṉē. 1.62.1
668
āṭaravat taḻakāmai aṇikēḻaṟ kompārtta
tōṭaravat torukātaṉ tuṇaimalarnaṟ cēvaṭikkē
pāṭaravat ticaipayiṉṟu paṇinteḻuvār tammaṉattil
kōṭaravan tīrkkumavaṉ kōḷiliyem perumāṉē.1.62.2
669
naṉṟunaku nāṇmalarāl nallirukku mantiraṅkoṇ
ṭoṉṟivaḻi pāṭuceya luṟṟavaṉṟaṉ ōṅkuyirmēl
kaṉṟivaru kālaṉuyir kaṇṭavaṉuk kaṉṟaḷittāṉ
koṉṟaimalar poṉṟikaḻuṅ kōḷiliyem perumāṉē. 1.62.3
670
vantamaṇa lāliliṅkam maṇṇiyiṉkaṭ pālāṭṭuñ
cintaiceyvōṉ taṉkaruman tērntucitaip pāṉvarumat
tantaitaṉaic cāṭutaluñ caṇṭīca ṉeṉṟaruḷik
kontaṇavu malarkoṭuttāṉ kōḷiliyem perumāṉē. 1.62.4
671
vañcamaṉat tañcoṭukki vaikalumnaṟ pūcaṉaiyāl
nañcamutu ceytaruḷum nampiyeṉa vēniṉaiyum
pañcavariṟ pārttaṉukkup pācupatam īntukantāṉ
koñcukiḷi mañcaṇavuṅ kōḷiliyem perumāṉē. 1.62.5
672
tāviyava ṉuṭaṉiruntuṅ kāṇāta taṟparaṉai
āvitaṉi lañcoṭukki aṅkaṇaṉeṉ ṟātarikkum
nāviyalcīr naminanti yaṭikaḷukku nalkumavaṉ
kōviyalum pūveḻukōṟ kōḷiliyem perumāṉē. 1.62.6
673
kaṉṉavilum mālvaraiyāṉ kārtikaḻum māmiṭaṟṟāṉ
coṉṉavilum māmaṟaiyāṉ tōttirañcey vāyiṉuḷāṉ
miṉṉaviluñ ceñcaṭaiyāṉ veṇpoṭiyāṉ aṅkaiyiṉiṟ
koṉṉavilum cūlattāṉ kōḷiliyem perumāṉē. 1.62.7
674
antarattil tērūrum arakkaṉmalai aṉṟeṭuppac
cuntarattaṉ tiruviralāl ūṉṟaavaṉ uṭalnerintu
mantiratta maṟaipāṭa vāḷavaṉuk kīntāṉuṅ
kontaratta maticceṉṉik kōḷiliyem perumāṉē. 1.62.8
675
nāṇamuṭai vētiyaṉum nāraṇaṉum naṇṇavoṇāt
tāṇuveṉai āḷuṭaiyāṉ taṉṉaṭiyārk kaṉpuṭaimai
pāṇaṉicai pattimaiyāṟ pāṭutalum parintaḷittāṉ
kōṇaliḷam piṟaicceṉṉik kōḷiliyem perumāṉē. 1.62.9
676
taṭukkamaruñ camaṇaroṭu tarkkacāt tirattavarcol
iṭukkaṇvaru moḻikēḷā tīcaṉaiyē ēttumiṉkaḷ
naṭukkamilā amarulakam naṇṇalumām aṇṇalkaḻal
koṭukkakilā varaṅkoṭukkuṅ kōḷiliyem perumāṉē. 1.62.10
677
nampaṉainal laṭiyārkaḷ nāmuṭaimā ṭeṉṟirukkuṅ
kompaṉaiyāḷ pākaṉeḻiṟ kōḷiliyem perumāṉai
vampamarun taṇkāḻic campantaṉ vaṇṭamiḻkoṇ
ṭiṉpamara vallārka ḷeytuvarkaḷ īcaṉaiyē. 1.62.11

ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - kōḷiliyappar, tēviyār - vaṇṭamarpūṅkuḻalammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.63 tiruppiramapuram - palpeyarppattu



paṇ - takkēci


678

eriyārmaḻuvoṉ ṟēntiyaṅkai iṭutalaiyēkalaṉā
variyārvaḷaiyā raiyamvavvāy mānalamvavvutiyē
cariyānāviṉ vētakītaṉ tāmaraināṉmukattaṉ
periyāṉpiramaṉ pēṇiyāṇṭa piramapurattāṉē. 1.63.1
679
peyalārcaṭaikkōr tiṅkaḷcūṭip peypalikkeṉṟayalē
kayalārtaṭaṅkaṇ añcolnallār kaṇṭuyilvavvutiyē
iyalālnaṭāvi iṉpameyti intiraṉāḷmaṇmēl
viyalārmuraca mōṅkucemmai vēṇupurattāṉē. 1.63.2
680
nakalārtalaiyum veṇpiṟaiyum naḷircaṭaimāṭṭayalē
pakalāppalitērn taiyamvavvāy pāykalaivavvutiyē
akalātuṟaiyum mānilattil ayaliṉmaiyālamarar
pukalālmalinta pūmpukali mēviyapuṇṇiyaṉē. 1.63.3
681
caṅkōṭilaṅkat tōṭupeytu kātilōrtāḻkuḻaiyaṉ
aṅkōlvaḷaiyār aiyamvavvā yālnalamvavvutiyē
ceṅkōlnaṭāvip palluyirkkuñ ceyviṉaimeyteriya
veṅkōttarumaṉ mēviyāṇṭa veṅkurumēyavaṉē. 1.63.4
682
taṇinīrmatiyañ cūṭinīṭu tāṅkiyatāḻcaṭaiyaṉ
piṇinīrmaṭavār aiyamvavvāy peykalaivavvutiyē
aṇinīrulaka mākiyeṅkum āḻkaṭalālaḻuṅkat
tuṇinīrpaṇiyat tāṉmitanta tōṇipurattāṉē. 1.63.5
683
kavarpūmpuṉalun taṇmatiyuṅ kamaḻcaṭaimāṭṭayalē
avarpūmpaliyō ṭaiyamvavvā yālnalamvavvutiyē
avarpūṇaraiyark kātiyāyavaḷtaṉ maṉṉaṉāḷmaṇmēṟ
tavarpūmpatikaḷ eṅkumeṅkun taṅkutarāyavaṉē. 1.63.6
684
mulaiyāḻkeḻuma montaikoṭṭa muṉkaṭaimāṭṭayalē
nilaiyāppalitērn taiyamvavvāy nīnalamvavvutiyē
talaiyāykkiṭantiv vaiyamellān taṉṉatōrāṇainaṭāyc
cilaiyālmalinta cīrccilampaṉ cirapuramēyavaṉē. 1.63.7
685
erutēkoṇarkeṉ ṟēṟiyaṅkai iṭutalaiyēkalaṉāk
karutērmaṭavār aiyamvavvāy kaṇṭuyilvavvutiyē
orutērkaṭāvi āramaru ḷorupatutōḷtolaiyap
porutērvalavaṉ mēviyāṇṭa puṟavamarpuṇṇiyaṉē. 1.63.8
686
tuvarcērkaliṅkap pōrvaiyārun tūymaiyilāccamaṇuṅ
kavarceytuḻalak kaṇṭavaṇṇaṅ kārikaivārkuḻalār
avarpūmpaliyō ṭaiyamvavvā yālnalamvavvutiyē
tavarceyneṭuvēṟ caṇṭaṉāḷac caṇpaiyamarntavaṉē. 1.63.9
687
niḻalālmalinta koṉṟaicūṭi nīṟumeypūcinalla
kuḻalārmaṭavā raiyamvavvāy kōlvaḷaivavvutiyē
aḻalāyulakaṅ kavvaitīra aintalainīṇmuṭiya
kaḻalnākaraiyaṉ kāvalākak kāḻiyamarntavaṉē. 1.63.10
688
kaṭṭārtuḻāyaṉ tāmaraiyāṉ eṉṟivarkāṇpariya
ciṭṭārpalitērn taiyamvavvāy ceykalaivavvutiyē
naṭṭārnaṭuvē nantaṉāḷa nalviṉaiyāluyarnta
koṭṭāṟuṭutta taṇvayalcūḻ koccaiyamarntavaṉē. 1.63.11
689
kaṭaiyārkoṭinaṉ māṭavītik kaḻumalavūrkkavuṇi
naṭaiyārpaṉuval mālaiyāka ñāṉacampantaṉnalla
paṭaiyārmaḻuvaṉ ṟaṉmēlmoḻinta palpeyarppattumvallārk
kaṭaiyāviṉaikaḷ ulakilnāḷum amarulakāḷpavarē. 1.63.12

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.64 tiruppūvaṇam



paṇ - takkēci


690

aṟaiyārpuṉalu māmalarum āṭaravārcaṭaimēl
kuṟaiyārmatiyañ cūṭimātōr kūṟuṭaiyāṉiṭamām
muṟaiyālmuṭicēr teṉṉarcērar cōḻarkaḷtāmvaṇaṅkun
tiṟaiyāroḷicēr cemmaiyōṅkun teṉtiruppūvaṇamē. 1.64.1
691
maruvārmatilmūṉ ṟoṉṟaveytu māmalaiyāṉmaṭantai
orupālpāka mākacceyta umparpirāṉavaṉūr
karuvārcāli ālaimalkik kaḻalmaṉṉarkāttaḷitta
tiruvālmalinta cēṭarvāḻun teṉtiruppūvaṇamē. 1.64.2
692
pōrārmatamā urivaipōrttup poṭiyaṇimēṉiyaṉāyk
kārārkaṭalil nañcamuṇṭa kaṇṇutalviṇṇavaṉūr
pārārvaikaip puṉalvāyparappip paṉmaṇipoṉkoḻittuc
cīrārvāri cēraniṉṟa teṉtiruppūvaṇamē. 1.64.3
693
kaṭiyāralaṅkal koṉṟaicūṭik kātilōrvārkuḻaiyaṉ
koṭiyārveḷḷai ēṟukanta kōvaṇavaṉṉiṭamām
paṭiyārkūṭi nīṭiyōṅkum palpukaḻāṟparavac
ceṭiyārvaikai cūḻaniṉṟa teṉtiruppūvaṇamē. 1.64.4
694
kūrārvāḷi cilaiyiṟkōttuk koṭimatiṟkūṭṭaḻitta
pōrārvilli melliyalāḷōr pālmakiḻntāṉiṭamām
ārāvaṉpil teṉṉarcērar cōḻarkaḷpōṟṟicaippat
tērārvīti māṭamnīṭun teṉtiruppūvaṇamē. 1.64.5
695
naṉṟutīteṉ ṟoṉṟilāta nāṉmaṟaiyōṉkaḻalē
ceṉṟupēṇi yēttaniṉṟa tēvarpirāṉiṭamāṅ
kuṉṟiloṉṟi ōṅkamalku kuḷirpoḻilcūḻmalarmēl
teṉṟaloṉṟi muṉṟilārun teṉtiruppūvaṇamē. 1.64.6
696
paivāyaravam araiyiṟcāttip pāriṭampōṟṟicaippa
meyvāymēṉi nīṟupūci ēṟukantāṉiṭamām
kaivāḻvaḷaiyār maintarōṭuṅ kalaviyiṉālneruṅkic
ceyvārtoḻiliṉ pāṭalōvāt teṉtiruppūvaṇamē. 1.64.7
697
māṭavīti maṉṉilaṅkai maṉṉaṉaimāṇpaḻittuk
kūṭaveṉṟi vāḷkoṭuttāḷ koḷkaiyiṉārkkiṭamām
pāṭalōṭum āṭalōṅkip paṉmaṇipoṉkoḻittu
ōṭanīrāl vaikaicūḻum uyartiruppūvaṇamē. 1.64.8
698
poyyāvēta nāviṉāṉum pūmakaḷkātalaṉuṅ
kaiyāṟṟoḻutu kaḻalkaḷpōṟṟak kaṉaleriyāṉavaṉūr
maiyārpoḻiliṉ vaṇṭupāṭa vaikaimaṇikoḻittuc
ceyyārkamalan tēṉarumpun teṉtiruppūvaṇamē. 1.64.9
699
alaiyārpuṉalai nīttavarun tērarumaṉpuceyyā
nilaiyāvaṇṇam māyamvaitta niṉmalaṉṟaṉṉiṭamām
malaipōltuṉṉi veṉṟiyōṅkum māḷikaicūḻntayalē
cilaiyārpuricai paricupaṇṇun teṉtiruppūvaṇamē. 1.64.10
700
tiṇṇārpuricai māṭamōṅkun teṉtiruppūvaṇattup
peṇṇārmēṉi emmiṟaiyaip pēriyaliṉṟamiḻāl
naṇṇāruṭkak kāḻimalkum ñāṉacampantaṉcoṉṉa
paṇṇārpāṭal pattumvallār payilvatuvāṉiṭaiyē. 1.64.11


ittalam pāṇṭināṭṭiluḷḷatu.
cuvāmipeyar - pūvaṇanātar, tēviyār - miṉṉāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.65 kāvirippūmpaṭṭiṉattuppallavaṉīccaram



paṇ - takkēci


701

aṭaiyārtam puraṅkaḷmūṉṟum āraḻalillaḻunta
viṭaiyārmēṉiya rāyccīṟum vittakarmēyaviṭam
kaṭaiyārmāṭam nīṭiyeṅkuṅ kaṅkulpuṟantaṭavap
paṭaiyārpuricaip paṭṭiṉañcēr pallavaṉīccaramē. 1.65.1
702
eṇṇāreyilkaḷ mūṉṟuñcīṟum entaipirāṉimaiyōr
kaṇṇāyulakaṅ kākkaniṉṟa kaṇṇutalnaṇṇumiṭam
maṇṇārcōlaik kōlavaṇṭu vaikaluntēṉaruntip
paṇṇārceyyum paṭṭiṉattup pallavaṉīccaramē. 1.65.2
703
maṅkaiyaṅkōr pākamāka vāḷnilavārcaṭaimēl
kaṅkaiyaṅkē vāḻavaitta kaḷvaṉiruntaviṭam
poṅkayañcēr puṇariyōta mītuyarpoykaiyiṉmēṟ
paṅkayañcēr paṭṭiṉattup pallavaṉīccaramē. 1.65.3
704
tārārkoṉṟai poṉṟayaṅkac cāttiyamārpakalam
nīrārnīṟu cāntamvaitta niṉmalaṉmaṉṉumiṭam
pōrārvēṟkaṇ mātarmaintar pukkicaipāṭaliṉāṟ
pārārkiṉṟa paṭṭiṉattup pallavaṉīccaramē. 1.65.4
705
maicērkaṇṭar aṇṭavāṇar vāṉavaruntutippa
meycērpoṭiyar aṭiyārētta mēviyiruntaviṭaṅ
kaicērvaḷaiyār viḻaiviṉōṭu kātaṉmaiyāṟkaḻalē
paicēraravār alkulārcēr pallavaṉīccaramē. 1.65.5
706
kuḻaliṉōcai vīṇaimontai koṭṭamuḻavatirak
kaḻaliṉōcai yārkkaāṭuṅ kaṭavuḷiruntaviṭañ
cuḻiyilāruṅ kaṭalilōtan teṇṭirai moṇṭeṟiyap
paḻiyilārkaḷ payilpukāriṟ pallavaṉīccaramē. 1.65.6
707
ventalāya vēntaṉvēḷvi vēraṟaccāṭiviṇṇōr
vantelāmuṉ pēṇaniṉṟa maintaṉmakiḻntaviṭam
mantalāya mallikaiyum puṉṉaivaḷarkuraviṉ
pantalārum paṭṭiṉattup pallavaṉīccaramē. 1.65.7
708
tērarakkaṉ mālvaraiyait teṟṟiyeṭukkaavaṉ
tārarakkun tiṇmuṭikaḷ ūṉṟiyacaṅkaraṉūr
kārarakkuṅ kaṭalkiḷarnta kālamelāmuṇarap
pārarakkam payilpukāril pallavaṉīccaramē. 1.65.8
709
aṅkamāṟum vētanāṉkum ōtumayaṉneṭumāl
taṅkaṇālum nēṭaniṉṟa caṅkaraṉtaṅkumiṭam
vaṅkamārum muttamippi vārkaṭalūṭalaippap
paṅkamillār payilpukāriṟ pallavaṉīccaramē. 1.65.9
710
uṇṭuṭukkai yiṉṟiyēniṉ ṟūrnakavētirivār
kaṇṭuṭukkai meyyiṟpōrttār kaṇṭaṟiyātaviṭan
taṇṭuṭukkai tāḷantakkai cāranaṭampayilvār
paṇṭiṭukkaṇ tīranalkum pallavaṉīccaramē. 1.65.10
711
pattarēttum paṭṭiṉattup pallavaṉīccarattem
attaṉtaṉṉai aṇikoḷkāḻi ñāṉacampantaṉcol
cittañcērac ceppumāntar tīviṉainōyilarāy
ottamainta umparvāṉil uyarviṉoṭōṅkuvarē. 1.65.11


ittalam cōḻanāṭṭiluḷḷatu.
cuvāmipeyar - pallavaṉēcar, tēviyār - cavuntarāmpikaiyammai.

tirucciṟṟampalam

uḷḷuṟai aṭṭavaṇaikkut tirumpa



1.66 tiruccaṇpainakar



paṇ - takkēci


712

paṅmēṟu maticērcaṭaiyār viṭaiyārpalavētam
aṅkamāṟum maṟaināṉkavaiyu māṉārmīṉārum
vaṅkamēvu kaṭalvāḻparatar maṉaikkēnuṉaimūkkiṉ
caṅkamēṟi muttamīṉuñ caṇpainakarārē. 1.66.1
713
cūtakañcēr koṅkaiyāḷōr paṅkarcuṭarkkamalap
pōtakañcēr puṇṇiyaṉār pūtakaṇanātar
mētakañcēr mēkamantaṇ cōlaiyilviṇṇārnta
cātakañcēr pāḷainīrcēr caṇpainakarārē. 1.66.2
714
makarattāṭu koṭiyōṉuṭalam poṭiceytavaṉuṭaiya
nikaroppillāt tēvikkaruḷcey nīlakaṇṭaṉār
pakarattārā vaṉṉampakaṉṟil pātampaṇintēttat
takarappuṉṉai tāḻaippoḻilcēr caṇpainakarārē. 1.66.3
715
moyvallacurar tēvarkaṭainta muḻunañcatuvuṇṭa
teyvarceyya vuruvarkariya kaṇṭartikaḻcuttik
kaiyarkaṭṭaṅ kattarkariyiṉ uriyarkātalāṟ
caivarpācu patarkaḷvaṇaṅkuñ caṇpainakarārē. 1.66.4
716
kalamārkaṭaluḷ viṭamuṇṭamarark kamutamaruḷceyta
kulamārkayilaik kuṉṟatuṭaiya kollaiyerutēṟi
nalamārveḷḷai nāḷikēram viriyārnaṟumpāḷai
calamārkariyiṉ maruppukkāṭṭuñ caṇpainakarārē. 1.66.5
717
mākarañcēr attiyiṉtōl pōrttumeymmālāṉ
cūkarañcēr eyiṟupūṇṭa cōtiyaṉmētakka
ākarañcēr ippimuttai antaṇvayalukkē
cākarañcēr tiraikaḷuntuñ caṇpainakarārē. 1.66.6

(*) ippatikattil 7-m ceyyuḷ citaintu pōyiṟṟu. 1.66.7
718
iruḷaippuraiyum niṟattilarakkaṉṉṟaṉaiyīṭaḻivittu
aruḷaicceyyum ammāṉērā rantaṇkantattiṉ
maruḷaiccurumpu pāṭiyaḷakkar varaiyārtiraikkaiyāl
taraḷattōṭu pavaḷamīṉuñ caṇpainakarārē. 1.66.8
719
maṇṭāṉmuḻutum uṇṭamālum malarmicaimēlayaṉum
eṇṭāṉaṟiyā vaṇṇamniṉṟa iṟaivaṉmaṟaiyōti
taṇṭārkuvaḷaik kaḷḷaruntit tāmaraittātiṉmēṟ
paṇṭāṉkoṇṭu vaṇṭupāṭuñ caṇpainakarārē. 1.66.9
720
pōtiyārum piṇṭiyārum pukaḻalacoṉṉālum
nītiyākak koṇṭaṅkaruḷum nimalaṉirunāṉkiṉ
māticittar māmaṟaiyiṉ maṉṉiyatoṉṉūlar
cātikīta varttamāṉar caṇpainakarārē. 1.66.10
721
vantiyōṭu pūcaiyallāp pōḻtilmaṟaipēcic
cantipōtiṟ camāticeyyuñ caṇpainakarmēya
antivaṇṇaṉ taṉṉaiyaḻakār ñāṉacampantaṉcol
cintaiceytu pāṭavallār civakaticērvārē. 1.66.11

tirucciṟṟampalam

tēvārap patikaṅkaḷ
mutal tirumuṟai mutal pakuti muṟṟum.


This file was last revised on 7 May 2002