Nantikkalampakam
(an old work on the Pallava King Nantippottaraiyan of 9th cent.,
author and date of work not known)
Last revised on 25 Feb. 2002

Input & Proof-reading: Mr. N.D. Logasundaram & his daughter Ms. Selvanayagi, Chennai


nantik kalampakam


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






>
nantik kalampakam
(āciriyar yāreṉa teriyavillai)


kāppu

kariyiṉ mutalvaṉai
ariyiṉ marukaṉai ,
uruki niṉaippavar
perumai peṟuvarē.

nūl

1. mayaṅkicaik koccakak kalippā
maṇṭalamāy amparamāy mārutamāy vārpuṉalāy
ōṇcuṭarāy oḷieṉṉum ōruruva meṉṟuruvam
maivaṭivō vaḷaivaṭivō marakatattiṉ tikaḻvaṭivō

cevvaṭivō poṉvaṭivō civaṉē niṉ tirumēṉi.(taravu)
aruvaraiyi ṉakaṅkuḻaiya vaṉalampu terintavuṇar

porumatilka ḷavaimūṉṟum poṉvitta puṉitarkkum
kurumaṇicē raṇimuṟuvaṟ kulakkaṅkai natipāyat

tirumuṭiyaik koṭuttārkkuñ cempākan tiṟampiṟṟē
ilakoḷiya mūvilaivē liṟaivāniṉ ṉiyaṟkayilaik

kulakiriyum arumaṟaiyuṅ kuḷirvicumpum vaṟitāka
alaikatirvēṟ paṭainanti yavaṉinā rāyaṇaṉiv

vulakuṭaiyāṉ tirumuṭiyu muḷḷamumē yuvantaṉaiyē.
porupparaiyaṉ maṭappāvai puṇarmulaiyiṉ mukaṭutaitta

teruppuruvam veḷiyāka nīraṇinta varaimārpa
paruppuracai matayāṉaip pallavākō ṉantikkut

tirupperuka varuḷukaniṉ ceḻumalarcē vaṭitoḻavē.(tāḻicai)
ceḻumalar tutaitaru terikaṇai mataṉaṉa

teḻiluṭal poṭipaṭa veritaru nutaliṉai
aruvarai yaṭiyeḻa muṭukiya vavuṇaṉa
torupatu muṭiyiṟa voruvira ṉiṟuviṉai.(arākam)

vīcikaiyiṟ koṉṟaiyum veḷḷerukkum virāyttoṭutta
vācikaiyi ṉūṭēveṇ matikkoḻuntaic corukiṉaiyē

pāypuliyi ṉuriyacaitta palapuḷḷip paṭivamelām
āyiravāy karuṅkaccai yaṉalumiḻa vacaittaṉaiyē

cōrmatatta vārkuruti cōṉainī reṉattuḷippa
vērmatatta kariyurivai yēkāca miṭṭaṉaiyē. (tāḻicai)

ticainaṭuṅkat tōṉṟiṟṟu nīyuṇṭa tiṟaṉañcam.
uyirnaṭuṅkat tōṉṟiṟṟu nīyutaitta veṅkūṟṟam.(ampōtaraṅkam)

aṉaittulakiṟ piṟappunī, aṉaittulaki liṟappunī,
yaṉaittulakiṟ ṟuṉpamunī, aṉaittulaki liṉpamunī,

vāṉōrkkut tātaiyunī, vantōrkkut tantaiyunī,
yēṉōrkut talaivaṉunī, yevvuyirkku miṟaivaṉunī.(ampōtaraṅkam)

eṉavāṅku,(taṉiccol)
oruperuṅ kaṭavuṇiṟ paravutu meṅkōṉ
mallai vēntaṉ mayilai kāvalaṉ

pallavar tōṉṟal paintār nanti
vaṭavarai yaḷavun teṉpoti yaḷavum
viṭaiyuṭaṉ maṅkala vicayamu naṭappa

voruperun taṉikkuṭai nīḻal
aracu vīṟṟirukka varuḷuka veṉavē.(curitakam)
maṇṭalamāy . . . . . . . tirumēṉi


2. nēricai veṇpā
eṉatē kaivaḷaiyum eṉṉatē maṉṉar
ciṉavēṟu centaṉikkō ṉanti - yiṉavēḻaṅ

kōmaṟukiṟ cīṟik kurukkōṭṭai veṉṟāṭum
pūmarukiṟ pōkāp poḻutu.
3. kaṭṭaḷaikkalittuṟai

poḻutukaṇ ṭāyatir kiṉṟatu pōkanam poyyaṟkeṉṟun
toḻutukoṇ ṭēṉeṉṟu collukaṇ ṭāytollai nūlvarampu

muḻutukaṇ ṭāṉanti mallaiyaṅ kāṉal mutalvaṉukkup
paḻutukaṇ ṭāyitaip pōyppakar vāyciṟaip paiṅkurukē.

4. eṇcīrkkaḻineṭilaṭi āciriya viruttam
kurukutirmuṉ paṉikkotiṅkik kūkaṅ kaṅkuṟ

kuḷirtivalai tōynteḻunta naṟuntaṇ vāṭai
yarukupaṉi citaṟavara vañcu vāḷai
añcalañca leṉṟuraittā laḻivatuṇṭō
tirukuciṉak kaṭakkaḷiṟṟuc ceṅkō ṉanti
teṉṉavarkōṉ taṉkuṟumpiṟ ceṉṟu cūḻnta
curikaiviṉaip pakaiñaruṭa ṟuṇṭamākat
tuyiluṇarnta vallāṇmait toṇṭai vēntē.
5. aṟucīrkkaḻineṭilaṭi āciriya viruttam

toṇṭai vēntaṉ cōṇāṭaṉ toṉṉī ralaṅkaṉ munnīruṅ
koṇṭa vēntar kōṉanti koṟṟa vāyiṉ muṟṟattē

viṇṭavēntar tannāṭum vīrat tiruvu meṅkōṉaik
kaṇṭavēntar koṇmiṉkaḷ eṉṉum kaṉṉik kaṭuvāyē.

6. eḻucīrkaḻineṭilaṭi āciriya viruttam
kaṭuvā yiraṭṭa vaḷaivimma maṉṉar kaḻalcūṭa vaṅkaṇ maṟukē

aṭuvār maruppi ṉayirā vatattiṉ aṭupōr cey nanti varumē
koṭuvār puṉattu nakuvār paṭaikkaṇ maṭavā riṭaikkuṇ maṉamē

vaṭuvā yirukka makaḷēyim muṉṟiṉ maṇiyūca lāṭaṉ maṟavē.
7. aṟucīrkkaḻineṭilaṭi āciriya viruttam

maṟamata kariticai niṟuviṉa maṇinakai yavarmaṉa nakuvaṉa
viṟalara carkaṇmaṉa nekiḻvaṉa viraimalar kaḷimulai poruvaṉa

tiṟaluṭai yaṉtoṭai pukaḻvaṉa tikaḻoḷi yaṉapukaḻ tataivaṉa
naṟumala raṇiyaṇi muṭiyaṉa nayapara niṉatiru puyamatē.

8. eḻucīrkaḻineṭilaṭi āciriya viruttam
puyaṅkaḷiṟ pūvaimār poṅku koṅkaiyiṉ
nayaṅkoḷat takupukaḻ nanti kaccicūḻ
kayaṅkaḷiṟ kaṭimalar tuḻāvik kāmukar
payaṅkoḷap pukuntatu paruva vāṭaiyē.

9. eḻucīrkaḻineṭilaṭi āciriya viruttam
vāṭai nōka vīcu māla māṟaṉ vāḷi tūvumā

lāṭa lōta mārkku mālē ṉāvi kākka vallaṉō
vēṭu lāvu mālai cēti rācaṉ mallai nantitōḷ

kūṭiṉāla larva rātukoṅku vimmu kōtaiyē.
10. aṟucīrkkaḻineṭilaṭi āciriya viruttam

kōtai cōriṟ cōr koṅkai vimmil vimmu kuṟumuṟuvaṟ
cōti veḷukkil veḷumaruṅkul tuvaḷi ṉīyuṅ tuvaḷkaṇṭāy

kātu neṭuvēṟ paṭainanti kaṇṭaṉ kacci vaḷanāṭṭu
māta rivarō ṭuṟukiṉṟāy vāḻi maṟṟeṉ maṭaneñcē.


11. aṟucīrkkaḻineṭilaṭi āciriya viruttam
neñcākula muṟṟiṅa ṉēmeliya nilaviṉ katir nīḷeri yāyviriyat

tūñcānaya ṉattoṭu corumivaṭ karuḷātoḻi kiṉṟatu toṇṭaikolō
ceñcāli vayaṟpaṭar kāviricuḻ tirunāṭuṭai nanti ciṉakkaliyiṉ
veñcāyaṉ maṟaitta taṉikkuṭaiyāṉ viṭaimaṇpoṟi yōlai viṭēlviṭukē.

12. kaṭṭaḷaikkalittuṟai
viṭutirkol lōvaḷa nāṭuṭai vīraracaṟku muṉṉiṉ

ṟiṭutirkol lōpaṇ ṭiṟukkun tīṟaiyeri kāṉat tummai
yaṭutirkol lōtiṟa ṉantiyaṅ kōṉayi rāvatattiṟ

paṭutirkol lōpaṭai maṉṉīreṉ ṉāmuṅkaḷ pāvaṉaiyē.
13. vañciviruttam
vaṉaivārkuḻal vēṇiyum vāṭaikaṇīr

naṉaivār tukilumivai nāḷumirā
viṉaivārkaḻa ṉantivi ṭēlviṭukiṉ
kaṉaivārmura cottatu kāratirvē.

14. taravu koccakak kalippā
atirkurala maṇineṭuntē ravaṉinā raṇaṉkaḷiṟṟil

katiroḷiya veṇmaruppuk kaṉavayirañ ceṟintatāṉ
maturaikolō vaṭupulikkō ṉakarikolō māḷikai cāyn

tetiretirē keṭaniṉṟa tevvūrkō laṟiyōmāl.
15. nēricai veṇpā

ōma maṟaivāṇa roṇpoṟ kaḻalvēntar
tāma muṭikkaṇinta tāḷippuṟ - kōmaṟukiṟ

pāvaṭikkīḻp palyāṉaip pallavarkō ṉantitaṉ
cēvaṭikkīḻc kāṇalāñ ceṉṟu.
16. kaṭṭaḷaikkalittuṟai

ceṉṟañci mēṟceṅkaṇ vēḻañ civappac cilar tikaippa
vaṉṟuñ ciṉattā riṉamaṟut tārpōlu maḵtaḵtē

kuṉṟañcey tōṇanti nāṭṭaṅ kuṟikuruk kōṭṭaiyiṉmēṟ
ceṉṟañcap paṭṭatel lāmpaṭu māṟṟalar tiṉpatiyē.

17. aṟucīrkkaḻineṭilaṭi āciriya viruttam
patitoṟu puyalpoḻi tarumaṇi paṇaitaru parumaṇi pakarāneṟ

katirtoku varupuṉal karaiporu tiḻitaru kāviri vaḷanāṭā
nititaru kavikaiyu nilamaka ḷurimaiyu mivaiyivai yuṭainanti

matiyili yaracarniṉ malaraṭi paṇikilar vāṉaka māḷ vārē.
18.kaliviruttam
āṭkulāṅ kaṭaṟpaṭai yavaṉināraṇaṉ

ṟōṭkulā matumalart toṇṭai vāycciyar
vāṭkulāṅ kaṇṇiṉāl vaḷaitta mammarnōy
mīṭkalā maṭalkaiyil viravu māyiṉē.
19. aṟucīrkkaḻineṭilaṭi āciriya viruttam
viravāta maṉṉarellām viṇṇēṟa veḷḷāṟṟu vekuṇṭōṉ ṟoṇṭaik

kiravāta paricellā mirantēṟṟum pāvaimā rellīr vāṭai
varavātai yuṟṟiruntu varuntuvār palareṉṉum vāḻi vāḻi

paravātai nanticeṅkō lutuvāki latupārkkum paricu naṉṟēra.
20. aṟucīrkkaḻineṭilaṭi āciriya viruttam
naṉṟunneṭi tāyavir kiṉṟatirā nalikiṉṟatu māruta cālameṉak

keṉṟiṉṉila veṉṉu miḷampiṟaiyu meriyēcori kiṉṟati yātuceykō

aṉṟinnila mēḻu maḷantapirāṉ aṭalukrama kōpa ṉaṭaṅkalarpōl

iṉṟeṉṉuyi raṉṉavaṉ koṅkaiyaiviṭ ṭeṅṅaṉṟuyil kiṉṟaṉa ṉēḻaiyaṉē.


21.vañcittuṟai
ēḻai mārtuṇai
vāḻi nantitaṇ
nīḻal veṇkuṭai
yūḻi niṟkavē.

22. eḻucīrkaḻineṭilaṭi āciriya viruttam
niṟka maṉṉavar niranta veṇkuṭai miṭainta nīḷkaṭai neṭuntakai

viṟko ṇaṉṉutaṉ maṭantai mārmika muyaṅku tōḷavaṉi nāraṇaṉ
kaṟkoḷ vārmatiṟ kacci nanti nalaṅko ḷaṉṉava ṉalaṅkaṉmē

loṟka meṉmaka ḷuraicey tōvula kaḷippa ṉittiṟa ṉuraittiṭē.
23. iṇaikkuṟaḷācirippāiṇaikkuṟaḷācirippā

uraivaram pikanta vuyarpukaḻp pallavaṉ
aracar kōmā ṉaṭupēr nanti
māveḷ ḷāṟṟu mēvalark kaṭanta

ceruvē luyarvu pāṭiṉaṉ kollō
nerunaṟ ṟuṇiyaraic cuṟṟip
paraṭu tiṟappat taṉṉāṟ palkaṭai

tirinta pāṇa ṉaṟuntārp peṟṟik
kāar taḷirtta kāṉak koṉṟaiyiṉ
patuppū polaṉkala ṉaṇintu

viḷaṅkoḷi yāṉaṉa ṉippō
tiṭaṅkaḷi yāṉai yeruttamicai yaṉṉē.
24. aṟucīrkkaḻineṭilaṭi āciriya viruttam

aṉṉa maṭamayilai yāḷi matayāṉai nanti vaṟiyōr
coṉṉa poruṇalku vaḷḷa ṟocunīra toṇṭai vaḷanāṭ

ṭaṉṉa naṭaiyāḷai yalkul periyāḷai yaṅkai yakalvāṉ
miṉṉai melivāḷai nuli ṉiṭaiyāḷai nērva mayilē.

25. eṇcīrkkaḻineṭilaṭi āciriya viruttam
mayilkaṇṭāl mayilukkē varunti yāṅkē

māṉ kaṇṭāl maṉaikkē vāṭi mātar
kuyiṟkaṇaṭāṟ kuyilukkē kuḻaiti yākiṟ

koṭuñcurampōk koḻineñcē kūṭāmaṉṉar
eyil keṇṭāṉ mallaiyaṅkō ṉantivēnta

ṉikalkoṇṭā riruṅkaṭampūr vīcumpukkēṟṟi
ayil koṇṭāṉ kāvirināṭ ṭaṉṉappēṭai

yaticayikku naṭaiyārai yakala nūṟṟēṉ.
26. eḻucīrkaḻineṭilaṭi āciriya viruttam

nuṟka ṭaṟpula vaṉṉurai veṇṭirai
nāṟka ṭaṟkoru nāyaka nantitaṉ
kōṟka ṭaiṟpuru vantuṭik kuntuṇai

vēṟka ṭaṟpaṭai vēntartam vīramē.
27. aṟucīrkkaḻineṭilaṭi āciriya viruttam

vīra tīranal viṟalavirkañcukaṉ veṟiyalūrc ceruveṉṟōṉ
ārva māvuḷa niṉṟava raṉṟimaṟ ṟavaṉperuṅ kaṭainiṉṟa

cēra cōḻarun teṉṉarum vaṭapulat taracarun tiṟaitanta
vīra māmata kariyivai pariyivai yiravalar kavarvārē.

28. aṟucīrkkaḻineṭilaṭi āciriya viruttam
kavaric cenneṟ kāṭaṇi cōlaik kāviri vaḷanāṭaṉ

kumarik koṇkaṉ kaṅkai maṉāḷaṉ kuraikaḻal viṟaṉanti
aṭiyiṟ ṟeḷḷāṟ ṟañciya neñcat taracarkaḷ tiraḷpōkum

ivarik kāṉat tēkiya vāṟeṉ ṉeḻiṉakai yivaṉōṭē.
29. eṇcīrkkaḻineṭilaṭi āciriya viruttam

ōṭarikkaṇ maṭanallīr āṭāmō vūcal
uttariyap paṭṭāṭa vāṭāmō vūcal
āṭakappūṇ miṉṉāṭa vāṭāmō vūcal

ammeṉmalar kuḻalcariya vāṭāmō vūcal
kūṭalarkkut teḷḷāṟṟil viṇṇaruḷic ceyta

kōmuṟṟap paṭainanti kuvalayamārt tāṇṭaṉ
kāṭavaṟku muṉtōṉṟal kaivēlaip pāṭik

kāñcipura mumpāṭi āṭāmō vūcal.
30. eḻucīrkaḻineṭilaṭi āciriya viruttam

ūcal maṟantālu moṇkaḻa lammāṉai
vīcaṉ maṟantālu melliya veṉpētai
kūca lilaṅkilaivēṟ poṟkaḻaṟ ṉantiniṉa

pācilai yantoṇṭai yallatu pāṭāḷē.


31. nēricai veṇpā
pāṭiya nāvalarō vēntarō palpuravip
pīṭiyaṉ mākaḷiṟṟār piccattār - kūṭār

paṭaiyāṟu cāyap paḻaiyāṟu veṉṟāṉ
kaṭaiyāṟu pōntār kalantu.
32. aṟucīrkkaḻineṭilaṭi āciriya viruttam

kalaṅko ḷalaṅkal vēṉanti kacci nāṭṭō ṉavaṉkaḻal
pulaṅko ḷoḷiya nallōrkkum pukalkiṉ ṟōrṟkum poṉṉāram

nalaṅkoṇ muṟuvaṉ mukañcāyttu nāṇāniṉṟu mellavē
vilaṅkal vaitta miṉṉōkkiṉ mēlumuṇṭō viṉaiyēṟku.

33. kaṭṭaḷaikkalittuṟai
viṉaiyaṉ cilampaṉ parivu mivaṭaṉ melivu meṉpūn

tiṉaiyum viḷaintu vāḻitaṉ mīṟuteḷ ḷāṟṟunaḷḷār
muṉaiyumaṉ ṟēka muṉintapi rāṉmuṉaiyiṟ peruntēṉ

vaṉaiyum vaṭavēṅ kaṭattārtaṇ cāraliṉ vārpuṉamē.
34. aṟucīrkkaḻineṭilaṭi āciriya viruttam

puṉattu niṉṟa vēṅkaimēṟ pukainte ḻunta vāṉaiyiṉ
ciṉattai yaṉṟo ḻittakaic cilaikkai vīrar tīramō

maṉattu ṇiṉṟa veñciṉam malaittal kaṇṭa tirntamāṉ
vaṉatta kaṉṟa tirntatō nanti mallai yārppatē.

34. eṇcīrkkaḻineṭilaṭi āciriya viruttam
ārkkiṉṟa kaṭalōta mārkku māṟum
acaikiṉṟa viḷanteṉṟa lacaiyumāṟum

kūrkkiṉṟa viḷamatiyaṅ kūrkkumāṟum
kāṇalāṅ kurukkōṭṭaik kuṟukāmaṉṉar
pōrkkiṉṟa pukarmukattuk kuḷitta vāḷi

pūtalattil vaṭimpalampap pūṇṭa villōṉ
pārkkoṉṟu centaṉikkōṟ paintār nanti

pallavarkōṉ ṟaṉṉaruḷyām paṭaitta ñāṉṟē.
36. eḻucīrkaḻineṭilaṭi āciriya viruttam

ñāṉṟa veḷḷaruvi yiruvi yeṅkaḷpoṟ
ṟōṇṭal vantiṭiṟ collumi ṉoṇcuṭar
pōṉṟa maṉṉava ṉantitaṉ pūtarat

tīṉṟa vēṅkai yiruṅkaṇic cūḻcciyē.
37. aṟucīrkkaḻineṭilaṭi āciriya viruttam

cūḻivaṉ yāṉaiyiṉ piṭarpaṭu cuvaṭivai cuvaṭṭiṉkīḻ
vāḻi yinnila maṉṉavarvan taṉutiṉam iṟaiñciya vaṭukaṇṭōm

āḻi maṉṉava vaṉṉaiya rāycciyā aṭuṅkayiṟ ṟaṭipaṭṭa
pāḻi maṉṉeṭun tōḷvaṭuk kaṇṭilam pallava pakarvāyē.

38. aṟucīrkkaḻineṭilaṭi āciriya viruttam
pakaraṅkō ṇeṭuntivalai paṉivicumpit
paṟitteṟiyap paṇṭu munnīr

makaraṅkoḷ neṭuṅkūla varaitiritta
māleṉpar maṉṉar yāṉai
cikaraṅkaḷ pōṉmaṭiyat teḷḷāṟṟuk

kaṇcivantāṉ ṟeṉṉaṉ toṇṭi
nakaraṅkaip paṭuttapirā ṉantinara
patipaṇikō naṅkaḷ kōvē.

39. aṟucīrkkaḻineṭilaṭi āciriya viruttam
naṅkaḷkōt toṇṭai vēntaṉ
nāmavēṉ maṉṉark kellān

taṅkaḷkō ṉaṅka nāṭaṉ
cantira kulapra kācaṉ
tiṅkaḷpōṟ kuṭaiyi ṉīḻaṟ
ceyyakōl celutta meṉpar

eṅkaḷkōl vaḷaika ṇillā
viparīta mirunta vāṟē.
40. kaṭṭaḷaikkalittuṟai

āṟā viṟalaṭu pōrvaṉmai yālama rāṭiyappāṟ
pāṟār kaḷiṟṟuyar pallavar kōṉanti mallaiyaṉṟik

kūṟā ḷiviḷiḷaṅ koṅkai yavaṉvaḷar toṇṭaiyallāl
nāṟā tivaṭiru mēṉi nāmeṉko ṉāṇuvatē.


41. eḻucīrkaḻineṭilaṭi āciriya viruttam
nāṇā tittiru maṭavār muṉpuni
ṉaṉpoṟ kaḻaliṇai toḻutāriṟ

pūṇā kattoḷir polaṉā kacceyta
putumeṉ ṟoṇṭaiya taruḷāyē
vāṇā ḷaiccuḷi kaḷiyā ṉaippaṭai

vayavē laṭaiyalar kulakālā
kōṇā maikkorukuṟaiyuṇ ṭōvurai
koṅkā niṉṉatu ceṅkōlē.

42. eḻucīrkaḻineṭilaṭi āciriya viruttam
ceṅkōl vaḷaikkai yivaḷun tuvaṇṭu
ceṟi māmai vāṭa veḻilār

aṅkōl vaḷaikkai yiḷaiyā riḻappa
aracāḷva teṉṉa vakaiyō
taṅkōl vaḷaitta tikaḻcērar cōḻar

tamiḻ maṉṉar niṉṟa nilamēl
veṅkō ṉimirtta varaiyuñ civanta
viṟaṉanti mēṉmo ḻivaiyē.

43. kalinilaittuṟaikalinilaittuṟai
moḻiyār toṇṭaip paṉmalar muṟṟun teruvantu

viḻiyā ḷeṉṟum mēṉi veḷuttuṟa melivāḷē
ōḻiyā vaṇkait taṇṇaru ṇantita ṉūrmaṭṭō

vaḻiyām tamarak kaṭalvaṭ ṭattoru vaṇkōvē.
44. aṟucīrkkaḻineṭilaṭi āciriya viruttam

ōrukōmaka ṉanti yuṟantaiyarkō
ṉuyarnīḷvala yattuyar vāḷaivaḷai
kurukōṭu vayaṟpaṭar kāviriyiṟ

kulavumpuyal kaṇṭu pukārmaṇaliṟ
perukōṭu neṭuṅkaḻi cūḻmayilaip
perumāṉatu pēraṇi nīṇmuṭimēl

tarukōtai niṉaintayar vēṉmeliyat
taḻalvīcuva tōkuḷir māmatiyē.
45. eṇcīrkkaḻineṭilaṭi āciriya viruttam

matiya mericoriyu mālaiyam mālai
maṟantum pularātu kaṅkulāṅ kaṅkul
katircey yaṇivaṇṭu kāntāram pāṭak

kaḷivaṇṭu pukuntulavuṅ kālamāṅ kālam
patiyiṉ vaḷarntanaṟun toṇṭaiyaṅkō ṉanti

pallavarkku nērāta pāvaiyartam pāvai
vitiyiṉ viḷaivukaṇ ṭiyāmiruppa tallāl

viṉaimaṟṟu muṇṭōnam mellōti māṭṭē.
46. taravu koccakak kalippātaravu koccakak kalippā

māṭṭātē yittaṉaināṇ māṉanti vāṉvaraittōḷ
pāṭṭātē mallaiyar kōṉ pariyāṉaip paruccuvaṭu

kāṭṭātē kaitaip poḻilulavuṅ kāvirinīr
āṭṭātē vaitteṉṉai yāyiramuñ ceytīrē.

47. aṟucīrkkaḻineṭilaṭi āciriya viruttam
ceyya vāymikak kariyakaṇ vaṉamulai
ceṟintiṟu maruṅkuṟkom

paiya cālavu maviriḻai yalkulam
matumalark kuḻaleṉṟāl
veyya veppavi yātakuñ carananti

vīrava ṉivaḷaip pōy
naiya nāmiva ṉakarikai toḻitilam
nammuyi raḷavaṉṟē.
48. kaṭṭaḷaikkalittuṟai

aḷavukaṇ ṭāṟkuṭaṅ kaittuṇaipōlu maracarpukum
vaḷavukaṇ ṭāṉatti māṉōtayaṉvaiyan taṉṉiṉmakiḻ

taḷavukaṇ ṭālaṉṉa veṇṇakai yāṟṟamiyē ṉatuḷḷaṅ
kaḷavukaṇ ṭārmukat tukkaṇka ḷāya kayaṟkulamē.

49. eṇcīrkkaḻineṭilaṭi āciriya viruttam
kulamarapu movvātu payiṉṟuvanta

kuṭittoḻiluṅ koḷpaṭaiyiṉ kuṟaiyuṅ koṟṟac
cilavaḷavuñ cintiyāt tevvar tēyat

teḷḷāṟṟiṟ ceruveṉṟa cēṅkō ṉanti
pulavaracaip puṟaṅkaṇṭa pukaḻcēr kōvē

pūvalayan taṉiṟkariyāy niṉṟa maṉṉā
colavariya tirunāma muṉakkē yallāṟ

colloruvaṟ kicaiyumō toṇṭaik kōvē.
50. aṟucīrkkaḻineṭilaṭi āciriya viruttam

kōvē mālai mālaiyāk kōvē vaṇṭu nīlaveraṇkaṇ
kōvē mālai mālaiyāk koṇṭāl kūṟu māṟaṟiyēṉ

kōvē mālai nīṇmuṭiyār koṟṟa nanti kacciyuḷār
kōvē mālai yuḷḷumeṅkaḷ kōvē kompa rāṉārē.


51. eḻucīrkaḻineṭilaṭi āciriya viruttam
ākiṭuka māmai yaṇikeṭuka mēṉi
yalariṭuka vāru mayalōr

pōciṭuka caṅku puṟakiṭuka cēri
porupuṇari caṅku vaḷaimeṉ
ṉākiṭaṟu kāṉal vaḷamayilai yāḷi

nayaparaṉu meṅka ḷaḷavē
yēkoṭi yaṉāka vivaiyiyaiyum vañci
yiṉiyulakil vāḻva tuḷatō

52. nēricai veṇpā
uḷamē koṭimaruṅ kuṇṭillai yeṉṉil
iḷamulaika ḷevvā ṟirukkuṅ - kiḷiroliya

teṉṉilaivēṟ kaṇṇiṉā ṭeḷḷāṟṟil veṉṟakōṉ
taṉmayilai yaṉṉāḷ taṉakku.

53. aṟucīrkkaḻineṭilaṭi āciriya viruttam
taṉakkuriya veṉkoṅkai taṉpayanta
maḻakaḷiṟṟuk kākkit taṉpāl

eṉakkuriya varaimārpa meṅkaiyarkkē
yākkiṉā ṉikalvēṉ maṉṉar
ciṉakkariyum pāymāvun teḷḷāṟṟiṟ

cintuvitta ceṅkō ṉanti
maṉakkiṉiyā ṉavaṉiṭṭa vaḻakkaṉṟō
vaḻakkinta vaiyat tārkkē.

54. eḻucīrkaḻineṭilaṭi āciriya viruttam
tārvaṭṭakkiḷi maruvuñ coṟpakar
taḷiriṭai taiyal vañcikkiṉ

ṟērvaṭ ṭattaṉi mativeḷ ḷikkuṭai
koṭiteṉ ṟālatu paḻutaṉṟō
pōrvaṭ ṭaccilai yuṭaivāḷ paṟṟiya

porukaṭaṉ mallaip puravalaṉē
pārvaṭ ṭattiṉi matayā ṉaippaṭai
yuṭaiyāy pallava raṭalēṟē.

55. aṟucīrkkaḻineṭilaṭi āciriya viruttam
aṭalēṟu valattuyar vaittapirāṉ
aṭalukrama kōpa ṉaṭaṅkalartām

maṭalēṟiṭa vākai puṉaintapirāṉ
vaṭavēṅkaṭa nāṭuṭai maṉṉarpirāṉ
peṭaiyēṟu neṭuṅkaḻi cūḻmayilaip

perumāṉatu pēraṇi nīṇmuṭimēl
miṭalēṟiya kōtai niṉaintayarvāḷ
meliyattaḻal vīcumim māmatiyē.

56. eṇcīrkkaḻineṭilaṭi āciriya viruttam
malarccūḻa lamarntiṉiya vaṇṭārkkuṅ kālam

varikkuyilkaḷ māviliḷan taḷirkōtuṅ kālam
cilarkkellāñ ceḻunteṉṟa lamutaḷikkuṅ kālan

tīviṉaiyēṟ katteṉṟal tīvīcuṅ kālam
palākkellāṅ kōṉanti paṉmāṭak kaccip

paṉikkaṇṇār parumuttam pārttāṭuṅ kālam
alarkkellā maiṅkaṇaivē ḷalartūṟṟuṅ kālam

akaṉṟupō ṉavarnammai ayarttuviṭṭa kālam.
57. eḻucīrkaḻineṭilaṭi āciriya viruttam

kālaviṉai vāṇarpayil kāvirinaṉ ṉāṭā
ñālamoru kōliṉi ṉaṭāvupukaḻ nanti

nīlamayil kōtaiyivaḷ niṉṉaruḷpe ṟāḷēṟ
kōlavaḷai kōṭalitu maṉṉarpuka ḻaṉṟē.

58.aṟucīrkkaḻineṭilaṭi āciriya viruttam
puravala ṉanti yeṅkaḷ poṉṉinaṉ ṉāṭṭu maṉṉum

varamayil pōṟṟu cāyal vāṇutaṟ cēṭi kāṇuṅ
kuravalar poḻiliṟ kōlak kōṭṭiṭai yillai yākil

iravalar malarka ḷeṅku millaiyō nalku vēṉē.
59. aṟucīrkkaḻineṭilaṭi āciriya viruttam

nalku nantiyin nāṉilaṅ kāvalaṉ
māravē ṇaḷirmuttam
malku veṇkuṭaip pallavar kōḷari

mallalan tiṇṭōṇ mēṉ
melku toṇṭaiyun tantaruḷ kilaṉviṭai
maṇiyeṭum viṭiyāta

alli ṉōṭumveṇ ṭiṅkaḷi ṉōṭumuḷaṉ
uyvakai yaṟiyēṉē.
60. eṇcīrkkaḻineṭilaṭi āciriya viruttam

aṟam perukun taṉicceṅkōṉ māyaṉṟoṇṭai
yaṅkaṉipōṟ civantutiru mukattup pūttu
maṟintuḷatē pavaḷavāy maruṅki lāṭum

valliyiṭai maṇimuṟuvaṉ muttuc cāla
neṟintuḷatē karuṅkuḻalaṅ kuvaḷai kaṇka
ṇeṭiyavēy toṭiyatō ṇērntu vemmai

ceṟintuḷavē mulaicilaiyē puruva māki
yavarnammaic cintainōy tiruttiṉārē.


61. iṇaikkuṟaḷācirippā
tiruviṉ cemmaiyu nilamaka ḷurimaiyum
potuviṉṟi yāṇṭa polampūṭ pallava

tōṭuṇai yāka māveḷ ḷāṟṟu
mēvalark kaṭanta vaṇṇā ṉantiniṉ
ṟiruvaru neṭuṅkaṇ civakku mākiṟ 5

cerunar cērum paticivak kummē
niṟaṅkiḷar puruvan tuṭikki ṉiṉkaḻa
liṟaiñcā maṉṉark kiṭantuṭik kummē

maiyil vāḷuṟai kaḻikku māki
ṉaṭaṅkār peṇṭir 10
pūṇmulai muttap pūṇkaḻikkummē
kaṭuvāy pōlvaḷai yatira niṉṉoṭu

maruvā maṉṉar maṉantuṭik kummē
māmata yāṉai paṇṇi
ṉutira maṉṉuniṉ ṉetirmalain tōrkkē. 15

62. nēricai veṇpā
ōrātē yeṉmakaḷaic coṉṉīrē toṇṭaimēṟ
pērācai vaikkum pirāyamō - nērātār

āṉvaliyāṟ koṇṭa vakaṉñāla mattaṉaiyun
tōḷvaliyāṟ koṇṭa tuyakku.
63. kaṭṭaḷaikkalittuṟai

tuyakkuvit tāṉṟuyil vāṅkuvit tāṉṟuyil vittivaḷai
vayakkuvit tāṉuḷḷam vañcaṉai yāṉmalark kākavakattu

muyakkuvit tāṉṟukil vāṅkuvit tāṉmuṉa niṉṟivaḷai
mayakkuvit tāṉanti māṉō tayaṉeṉṟu vaṭṭippaṉē.

64. eṇcīrkkaḻineṭilaṭi āciriya viruttam
vaṭṭaṉṟē nīritaṉai mikavuṅ kāṇmiṉ

maṟṟaikkai koṭṭiṉēṉ māviṉvittoṉ
ṟiṭṭaṉṟē paḻampaḻuppit tuṇṇak kāṇmiṉ

ivaiyalla campirata mikaliṟ ṟeḷḷāṟ
ṟaṭṭaṉṟē poṉṟumvakai muṉinta nanti
yavaṉinā rāyaṇaṉpā rāḷuṅ kōmāṉ

kuṭṭaṉṟē maḻainīraik kuṭaṅkai koṇṭu
kuraikaṭalaik kuṭikkiṟēṉ kuṭikkiṉṟēṉē.
65. kaṭṭaḷaikkalittuṟai

kuṭakkuṭai vēntaṉṟeṉ ṉāṭuṭaimaṉṉaṉ kuṇakkiṉoṭu
vaṭakkuṭai yāṉanti māṉō tayaṉinta vaiyamellām

paṭakkuṭai yēnti pallavaṉ ṟaṉṉoṭum pāraṟiyat
tuṭakkuṭai yāraiyal lāṟcuṭu mōvic cuṭarppiṟaiyē.

66. eḻucīrkaḻineṭilaṭi āciriya viruttam
piṟaitavaḻ ceñcaṭaip piṟaṅka ṉāṇaraṉ

aṟaikaḻaṉ muṭittava ṉavaṉi nāraṇaṉ
naṟaikeḻu toṇṭaiyōṉ ṟoṇṭai kaṇṭapiṉ
iṟaikeḻu caṅkuyi rivaḷuk kīntatē.

67. eḻucīrkaḻineṭilaṭi āciriya viruttam
īkiṉṟatu puṉamuntiṉai yāmumpati pukunā

ḷākiṉṟatu paruvammiṉi yākumvakai yaṟiyēṉ
vāḻkiṉṟatōr pukaḻnantitaṉ vaṭavēṅkaṭamalaivāyt

tēykiṉṟato kuruvattōṭu tiri vāratu tiṟamē.
68. eḻucīrkaḻineṭilaṭi āciriya viruttam

tiṟaiyiṭumi ṉaṉṟi matilviṭumi ṉuṅkaḷ
ceruvoḻiya veṅkaṇ muraca
maṟaiviṭumi ṉitta vavaṉitaṉi leṅku

mavaṉuṭaiya toṇṭai yaracē
niṟaiviṭumi ṉanti kaḻalpukumi ṉuṅka
ṇeṭumuṭikaḷ vantu nikaḻat

tuṟaiviṭumi ṉaṉṟi yuṟaipatiya kaṉṟu
toḻumiṉala tuynta laritē.
69. eḻucīrkaḻineṭilaṭi āciriya viruttam

aripayi ṉeṭunāṭṭat tañcaṉa muḻutūṭṭip
purikuḻaṉ maṭamāṉaip pōtara viṭṭārār
narapati yeṉunanti naṉmayi lāpuriyil

uruvuṭai yivaṭāyārk kulakoṭu pukaiyuṇṭō.
70. taravu koccakak kalippā

pakaiyiṉṟi pārkākkum pallavarkōṉ ceṅkōli
ṉakaiyumvāṇ maiyumpāṭi naṉṟāṭu mataṅkikkut
takaiyunuṇ ṇiṭaiyatirat taṉapāra mavaṟṟōṭu
mikaiyoṭuṅkā muṉṉikkūt tiṉaivilakka vēṇṭāvō.


71. kalinilaittuṟai
vēṇṭā reṇṇum vēntar pirāṟkē meyyaṉpu
pūṇṭā ṇaṅkā yaṉṟiva ḷeṉṟāṟ pollātō

mūṇṭār teḷḷāṟ ṟuḷḷē mūḻka muṉivāṟi
mīṇṭā ṉantik keṉmaka ṭōṟkum veṇcaṅkē.
72. veṇṭuṟai

veṇcaṅ kuṟaṅkum viyaṉmātar muṟṟattu viṭiyavēvāṉ
vaṇcaṅ kolippa maṭavārkaḷ viḷaiyāṭu mallai vēntaṉ

taṇceṅkō ṉanti taṉikku ṭaikkīḻ vāḻāriṟ
kaṇcim puḷiyārō yāmō kaṭavōmē.

73. eḻucīrkaḻineṭilaṭi āciriya viruttam
kaṭaṟkūtir moytta kaḻippeṇṇai nārai
maṭaṟkūṟu tōṟu malimallai kaṅkul

aṭaṟkūṭu cāvē yamaiyā tavarvai
tiṭaṟkūṟu vēṉuk kētāvi yuṇṭō.
74. eṇcīrkkaḻineṭilaṭi āciriya viruttam

uṇṭiraiyiṟ ceṅkaḻunī rilañci māṭē
yoṇ poḻiliṟ caṇpakattār taṭavi yōṭit

taṇṭalaiyiṟ pūṅkamukam pāḷai tāvit
tamiḻtteṉṟal pukuntulavun taṇcō ṇāṭā

viṇṭoṭutiṇ kiriyaḷavum vīrañ cellum
viṭēlviṭuku nīkaṭavum vīti tōṟun

tiṇṭaṟukaṇ māttoḻuta pāvai mārkkuc
ceṅkōla ṉallaiyō nīcep paṭṭē.

75. aṟucīrkkaḻineṭilaṭi āciriya viruttam
paṭṭa vēntartam pūṇoṭum pāvaimār

nāṇeṭun teḷḷāṟṟil
vaṭṭa veñcilai nāṇiṭak kaḻittavaṉ
mallaiyiṉ mayilaṉṉāḷ

viṭṭa kūntalum viḻiyunaṉ muṟuvalu
nutaṉmicai yiṭukōla
miṭṭa poṭṭiṉo ṭiḷamulaip pōkumu

meḻutavu mākātē.
76. aṟucīrkkaḻineṭilaṭi āciriya viruttam
ākātupōka mayilviḷait takaṉṟa lavaṉkai

pōkāta caṅku maruḷāḷa . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .

77. veṇṭuṟai
ampoṉṟu villoṭita ṉāṇaṟuta
ṉāṉkiḻava ṉacaintē ṉeṉṟō
vampoṉṟu kuḻalāḷai maṇampēci

varaviṭuttār maṉṉar tūtā
cempoṉcey maṇimāṭat teḷḷāṟṟi
ṉantipatañ cērā rāṉaik

kompaṉṟō nankuḻaṭiṟ kuṟuṅkālu
neṭuvaḷaiyuṅ kuṉintu pārē.
78. veṇṭuṟai

pāvaiyar parintu tāṅkum paṉimalar ceṟinta centiṟ
kōvaiyey nanti kākkum kuḷirpoḻil kacci yaṉṉāḷ

pūvaiyam pantun tantu pulliṉā ḷeṉṉai yeṉṉē
māviyal kāṉam pōnta taṟikilēṉ matiyi lēṉē.
79. veṇṭuṟai

nīṇṭatāṅ kaṅku leṅku niṟaintatām vāṭai poṅki
mūṇṭatā matiyi ṉōṭē muyaṅkutār vaḻaṅku teḷḷāṟ

ṟīṇṭiṉār pariyun tēru mirukai veṉ ṟorukai vēḻan
tūṇṭiṉā ṉanti yintat toṇṭaināṭuṭaiya kōvē.

80. veṇṭuṟai
kōlakkoṭi yaṉṉavar nīḷceṟuviṟ
kuṟuntēṉvaḻi koṇṭa laruṅkuvaḷai

kālaippoḻu tiṉṉeḻu kaṉṉiyartaṅ
kaṇṇiṉpaṭi kāṭṭiṭu kacciyiṉvāy
mālatteḷ ḷāṟeṟinta māṉōtayaṉ kuṭaikkīḻ

ñālattō ṭottatē nāṉpeṟṟa naṟuṅkompē.


81. eṇcīrkkaḻineṭilaṭi āciriya viruttam
kompuyar vāmai nāka metirvanta nanti
kulavīra rāka maḻiyat

tampiya reṇṇa mellām paḻutāka veṉṟa
talaimāṉa vīra tuvacaṉ
cempiyar teṉṉar cēra retirvantu māyac

ceruveṉṟa pāri muṭimēl
vampuyartoṇṭai kāṇu maṭamātar taṅkai
vaḷaikoṇṭa teṉṉa valamē.

82. kuṟaḷ veṇṭuṟai
valamvaru tikiriyu miṭamvaru paṇilamu
maḻaitavaḻ koṭipōlak
kulamayil pāvaiyu meṟikaṭal vaṭivamu

mivaiyivai koṇṭāyē.
83. eḻucīrkaḻineṭilaṭi āciriya viruttam
koṇṭa luṟumpoḻil vaṇṭiṉa māmaṇi

vaṇṭa liṭuṅkaṭaṉ mallaikā valaṉē
paṇṭai marāmara meytapal lavaṉē
toṇṭai yoṟṟuva ḷivaṭōḷ vaḷaiyē.

84. nēricai veṇpā
tōḷāṉ meliyāmē yāḻkaṭalāṟ cōrāmē
vāḷā peṟalāmē vāyaṟṟīr - kēḷātār

kuñcaraṅkaḷ cāyak kurukkōṭṭai yattaṉaiyum
añcaraṅka ḷārttā ṉaruḷ.
85. aṟucīrkkaḻineṭilaṭi āciriya viruttam

aruḷāṉa teṅkaiyarkē yaṉṉāyeṉ
ṟiyampiṭumeṅ kaṉṉi ceñcoṟ
ṟeruḷāmē ṉalkunanti teḷḷāṟṟiṟ

porutapōr taṉṉi lannāḷ
iruḷāṉa matakariyum pāymāvu
miratamuṅkoṇ ṭetirntār tammuṉ

maruḷāmē naṉkaṭampūr vāṉēṟa
vaḷaintuveṉṟa maṉṉa rēṟē.
86. aṟucīrkkaḻineṭilaṭi āciriya viruttam

ēṟu pāya viḷaivitta tellām vārkkuṅ kumakkoṅkai
vīṟu pāyak koraṭukkiṉṟa viṭalai yārkō veṉkiṉṟīr

māṟu pāyap paṭaimaṉṉar māvuntērun teḷḷāṟṟi
lāṟu pāyac civantatō ḷiṇaikā virinā ṭāḷvāṉē.

87. eḻucīrkaḻineṭilaṭi āciriya viruttam
āyar vāykkuḻaṟ kāṟṟuṟu kiṉṟilaḷ
ēyu māṅkuyiṟ keṉṉaiko lāvatē

tēya mārpukaḻt tēcapaṇ ṭāritaṉ
pāyaṉ mēlvaral pārttuniṉ ṟāḷukkē.
88. kaṭṭaḷaikkalittuṟai

tuḷavukaṇ ṭāypeṟu kiṉṟilañ ceṉṟiṉic collavalla
vaḷavukaṇ ṭāyvanta tātikaṇ ṭāyaṭal vēḻamuṇṭa

viḷaivukaṇ ṭālaṉṉa mēṉikaṇ ṭāyviṟaṉ māraṉceyta
kaḷavukaṇ ṭāynanti mallaiyaṅ kāṉaṟ kaḻikkampuḷē.

(88 ām pāṭalukku mēl citaintaṉa pōlum. kiḻ varuvaṉavum antātit toṭaiyil amaiya villai)


pala cuvaṭippaṭikaḷil kūṭutalākak kāṇappaṭṭavai
1. nēricai veṇpā
eṉṉaiyā ṉēpukaḻntē ṉeṉṉātē yeppuvikku

maṉṉarkō ṉanti varatuṅkaṉ - poṉmuṭiyiṉ
mēlvaruṭun toṇṭai viraināṟu miṉṉamumeṉ
kālvaruṭuñ cēṭiyartaṅ kai.

2. nēricai veṇpā
kaikkuṭami raṇṭuṅ kaṉakakkum pakkuṭamum
mukkuṭamuṅ koṇṭāṉ muṟiyātō - mikkapukaḻ

vēykkāṟṟi ṉālviḷaṅkum vīrananti mākiriyi
līkkāṟṟuk kāṟṟā viṭai.
3. nēricai veṇpā

intap puviyi liravalaruṇ ṭeṉpatellā
mantak kumutamē yallavō - nanti
taṭaṅkaippū pālaṉmēṟ ṟaṇkōvai pāṭi

yaṭaṅkappū pālarā ṉār.
4. kaṭṭaḷaikkalittuṟai
aṭi viḷakkuntuki lāṭai viḷakku maracarpantip

piṭiviḷak kumeṅka ḷurārviḷakkum perumpukaḻāṟ
paṭiviḷak kunnanti yeṅkōṉ perumpaṭai vīṭṭuk kellām

viṭiviḷak kummitu vēnāṅkaḷ pūṇpatum veṇmuttamē.
5. nēricai veṇpā
ēma varaicalikku mēḻāḻi yuṅkalaṅkuṅ

kāma vayiri kaḷaṅkaṟukkuñ - cōmaṉ
varunanti yāṉattu māṉārai viṭṭup
porunanti pōnta poḻutu.

6. kaṭṭaḷaikkalittuṟai
ūru maravamun tāmaraik kāṭu muyarvaṉamun
tēru muṭaitteṉpar cīṟāta nāṇanti cīṟiyapiṉ

pūru maravamun tāmaraik kāṭu muyarvaṉamun
tēru muṭaitteṉpa rētevvar vāḻuñ ceḻumpatiyē.
7. kaṭṭaḷaikkalittuṟai

tiruttēr pukaḻnanti tēcapaṇṭāriteḷḷāṟai veṟpil
maruttēr kuḻavikkuk kārmuntu mākiṉ makuṭaratṉap

parittērum pākumaṅ keṉpaṭṭa vōveṉṟu paṅkayakkai
nerittē vayiṟṟilvait tēniṟpa ḷēvañci neñcularntē.

8. eṇcīrkkaḻineṭilaṭi āciriya viruttam
civaṉai muḻutu maṟavāta cintaiyāṉ
cayamu ṉuṟavu tavirāta nanti yūr(k)

kuvaḷai malariṉ matuvārum vaṇṭukāḷ
kumiḻi cuḻiyil viḷaiyāṭu tumpiyē
avaṉi maḻaipey kuḷirkālam vantatē

yavaru mavati coṉanāḷum vantatē
kavalai peritu paḻikārar vantilār
kaṇava ruṟavu kataiyāy muṭintatē.

9. nēricai veṇpā
toṭarntu palariranta toṇṭaiyantār nāṅkaḷ
naṭanta vaḻikaṭoṟu nāṟum - paṭarnta

malaikaṭām paṭṭaṉaiya mālyāṉai nanti
mulaikaṭām paṭṭacaiyā muṉ.
10. taravu koccakak kalippā

nammāvi naṅkoḻunar pālatā naṅkoḻunar
tammāvi nampāla tākun takaimaiyiṉāṟ

cemmālai nanti ciṟukuṭināṭ ṭaṉṉamē
tammāvi tāmuṭaiya rallarē cākāmē.


11. eṇcīrkkaḻineṭilaṭi āciriya viruttam
maṅkaiyarkaṇ puṉalpoḻiya maḻaipoḻiyuṅ kālam

māravēḷ cilaikuṉikka mayilkuṉikkuṅ kālaṅ
koṅkaikaḷuṅ koṉṟaikaḷum poṉcoṟiyumkālam

kōkaṉaka nakai mullai mukainakaikkuṅ kālañ
ceṅkaimuki laṉaiyakoṭaic cempoṉpey mēkat

tiyākiyeṉu nantiyaruḷ cērāta kālam
aṅkuyiru miṭaṅkuṭalu māṉamaḻaik kālam

avaroruvar nāmoruva rāṉakoṭuṅ kālam.
12. eṇcīrkkaḻineṭilaṭi āciriya viruttam

aṉṉaiyarun tōḻiyaru maṭarntuporuṅ kālam
āṉiyō yāṭivarai yāvaṇiyiṉ kālam

puṉṉaikaḷum piccikaḷun kaṅkaḷiṉma kiḻntu
poṟpavaḷa vāytiṟantu pūccoṟiyuṅ kālañ

cennelvayaṟ kurukiṉañcūḻ kaccivaḷa nāṭaṉ
tiyākiyeṉu nantitaṭan tōḷcērāk kāla

meṉṉaiyava raṟamaṟantu pōṉārē tōḻi
yiḷantalaikaṇ ṭēnilavu piḷanteriyuṅ kālam.

13. nēricai veṇpā
īṭṭi pukaḻnanti pāṇanī yeṅkaiyar tam
vīṭṭiruntu pāṭa viṭiviḷavuṅ - kāṭṭilaḻum

pēyeṉṟāḷaṉṉai piṟarnariyeṉ ṟārtōḻi
nāyeṉṟā ṇīyeṉṟē ṉāṉ.
14. kaṭṭaḷaikkalittuṟai

kōṭṭai yiṭittakaḻ kuṉṟākkik kuṉṟaka ḻākkit tevvar
nāṭṭai mitikkuṅ kaṭākkaḷiṟa ṟāṉanti nāṭṭi ṉiṟpoṟ

ṟōṭṭai mitittantat tōṭṭūṭu pāynti curuḷaḷakak
kāṭṭai mitikkuṅ kayaṟkaṇṇi yōcuraṅ kālvaippatē.

15. nēricai veṇpā
centaḻaliṉ cāṟṟaip piḻintu ceḻuñcītac
cantaṉameṉ ṟārō taṭaviṉār - paintamiḻai

yāykiṉṟa kōṉanti yākan taḻuvāmal
vēkiṉṟa pāviyēṉ mey.
16. kaṭṭaḷaikkalittuṟai

catirāka nanti paraṉṟaṉaik kūṭiya taiyalarai
yetirākki yeṉṉai yiḷantalai yākkiyeṉ ṉaṅkamellā

matirākkit tūcu maḻukkākki yaṅkamaṅ kāṭikkiṭṭa
patarākki yeṉṉaiyum paṟṟāma lākkiya pālakaṉē.

17. nēricai veṇpā
ōṭukiṉṟa mēkaṅkā ḷōṭāta tēril veṟuṅ
kūṭu varukuteṉṟu kūṟuṅkō - ṇāṭiyē

nanticcī rāmaṉuṭaiya naṉṉakari ṉaṉṉutalaic
canticcī rāmākiṟ ṟāṉ.
18. taravu koccakak kalippā

maṇṇelā muyya maḻaipōl vaḻaṅkukarat
taṇṇulā mālait tamiḻnanti naṉṉāṭṭiṟ
peṇṇilā vūriṟ piṟantāraip pōlavarum

veṇṇilā vēyinta vēkamuṉak kākātē.
19. kaṭṭaḷaikkalittuṟai
kāviya ṉanta meṭuttāṉ mataṉkaik karumpeṭuttāṉ

mēviya ṉanta vaṉampukun tāṉiṉi vēṭṭañceyvā
ṉāviya ṉantamuṇ ṭōvuyir tāṉviṭ ṭakalumuṉṉē

tēviya ṉantikkiṅ kārōṭi viṇṇappañ ceykuvarē.
20. nēricai veṇpā
ceyya kamalat tiruvukku muṉpiṟanta

tayya luṟavu tavirntōmē - vaiya
maṇakkum perumpukaḻāṉ māṉapara ṉanti
yiṇakkam piṟantanāḷiṉṟu.


21. kaṭṭaḷaikkalittuṟai
vārūru meṉmulai vārttaikaṇ ṭūru matimukattil
vērūru mēṉi viyaṉ rūrum vicayaṉukkut

tērūru māṉanti tēcapaṇ ṭāriteḷ ḷāṟai veṟpiṟ
kārūru kuḻalikkuk kātaḷa vūruṅ kaṭaikkaṇkaḷē.

22. eḻucīrkaḻineṭilaṭi āciriya viruttam
vāṉuṟu matiyai yaṭaintatuṉ taṭpam
maṟikaṭal pukuntatuṉ perumai

kāṉuṟu puliyai yaṭaintatuṉ cīṟṟaṅ
kaṟpaka maṭaintatuṉ koṭaikaḷ
tēṉuṟa malarā ḷariyiṭam pukuntāḷ

centaḻa laṭaintatuṉ mēṉi
yāṉu meṉkaliyu mevviṭam pukuvōm
nantiye yentai pirāṉē.


vēṟu oṉṟiraṇṭu cuvaṭikaḷil kūṭutalāka uḷḷavai
1. aṟucīrkkaḻineṭilaṭi āciriya viruttam

kaṇṇeṉpatu milaiyēmoḻi vāyeṉpatu milaiyē
kāteṉpatu mi@ai$luyēitu kālanta ṉiṉaṭaivō

naṇṇumpaṉai yōlaiccuru ḷaracaṉṟiru mukamō
naṇṇāvaru tūtāvuṉai viṇṇāṭṭiṭai viṭuvēṉ

paṇṇumpula veṭṭutticai yēkampala vāṇā
pāpattiṟa lōṉantitaṉ maṟavōr kaḷiṭattē

peṇṇeṉ pavaṉ vayaikkiḻi tūtaṉ cevi aṟaṭā
peṇṇuṅkiṭai yātiṅkoru maṇṇuṅ kiṭaiyātē.

2. eṇcīrkkaḻineṭilaṭi āciriya viruttam
paruva mukileḻuntu maḻaipoḻiyuṅ kālam

paṇṭuṟavāk kiyateyvam pakaiyākkuṅ kālam
varuvar varuvareṉṟu vaḻipārkkuṅ kālam

valviṉaiyēṉ taṉiyiruntu vāṭumoru kālam
ōruvarnamak kuṇmaicoli uraiyāta kālam

ūruṟaṅka nammirukaṇ uṟaṅkāta kālam
iruvaraiyum innilamviṭ ṭaḻikkiṉṟa kālam

irācamaṉṉaṉ nantitōḷ cērāta kālam.
3. nēricai veṇpā
irumpuḻuta puṇṇiṟku iṭumaruntō aṉṟō

aruntuyaram tīrkkum aṉaiyē - perumpulavar
taṉkaliyait tīrkkum tamiḻākaraṉ nanti

eṉ kaliyait tīrppā ṉilaṉ.