Cittalaiccattanar (c. 500):
Manimekalai


maṇimēkalai
(āciriyar - cīttalaiccāttaṉār)
(aimperuṅkāppiyaṅkaḷil oṉṟu)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Our sincere thanks go to Inst. of Indology and Tamil Studies, Univ of Koeln, Germany
(Dr. Thomas Malten & Mr. Sascha Ebeling) for providing us with the etext
file in transliterated format and to Mr. Mani Manivannan for his Text Convertor that allowed
conversion to TSCII format.
Proof-reading of Etext in TSCII format: Mr. Ma. Sivakumar, Chennai, Tamilnadu
Etext prep in pdf format: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of
tamil literary works and to distribute them free on the Internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this header page is kept intact.


maṇimēkalai
(āciriyar - cīttalaiccāttaṉār)



iḷaṅ katir ñāyiṟu eḷḷum tōṟṟattu
viḷaṅku oḷi mēṉi viri caṭaiyāṭṭi
poṉ tikaḻ neṭu varai uccit tōṉṟi
teṉ ticaip peyarnta it tīvat teyvatam
cākaic campu taṉ kīḻ niṉṟu
mā nila maṭantaikku varum tuyar kēṭṭu
ven tiṟal arakkarkku vem pakai nōṟṟa
campu eṉpāḷ campāpatiyiṉaḷ
ceṅkatirc celvaṉ tiruk kulam viḷakkum
kañca vēṭkaiyiṉ kānta maṉ vēṇṭa 00-010

amara muṉivaṉ akattiyaṉ taṉātu
karakam kaviḻtta kāvirip pāvai
ceṅ kuṇakku oḻuki ac campāpati ayal
poṅku nīrp parappoṭu poruntit tōṉṟa
āṅku iṉitu irunta arun tava mutiyōḷ
ōṅku nīrp pāvaiyai uvantu etirkoṇṭu āṅku
āṇu vicumpiṉ ākāyakaṅkai
vēṇavāt tīrtta viḷakkē vā eṉa
piṉṉilai muṉiyāp perun tavaṉ kēṭṭu īṅku
'aṉṉai kēḷ iv arun tava mutiyōḷ 00-020
niṉṉāl vaṇaṅkum takaimaiyaḷ vaṇaṅku' eṉa
pāṭalcāl ciṟappiṉ paratattu ōṅkiya
kōṭāc ceṅkōl cōḻar tam kulakkoṭi
kōḷ nilai tirintu kōṭai nīṭiṉum
tāṉ nilai tiriyāt taṇ tamiḻp pāvai
toḻutaṉaḷ niṟpa at tol mūtāṭṭi
kaḻumiya uvakaiyiṉ kavāṉ koṇṭiruntu
teyvak karuvum ticaimukak karuvum
cemmalar mutiyōṉ ceyta an nāḷ
eṉ peyarp paṭutta iv virum peyar mūtūr 00-030
niṉ peyarp paṭuttēṉ nī vāḻiya! eṉa
iru pāl peyariya uru keḻu mūtūr
oru nūṟu vēḷvi uravōṉ taṉakkup
peru viḻā aṟaintatum 'perukiyatu alar' eṉa
citainta neñciṉ cittirāpati tāṉ
vayanta mālaiyāṉ mātavikku uraittatum
maṇimēkalai tāṉ mā malar koyya
aṇi malarp pūmpoḻil akavayiṉ ceṉṟatum
āṅku ap pūmpoḻil aracu iḷaṅ kumaraṉaip
pāṅkil kaṇṭu avaḷ paḷikkaṟai pukkatum 00-040
paḷikkaṟai pukka pāvaiyaik kaṇṭu avaṉ
tuḷakkuṟu neñcil tuyaroṭum pōya piṉ
maṇimēkalā teyvam vantu tōṉṟiyatum
maṇimēkalaiyai maṇipallavattu uyttatum
uvavaṉa maruṅkiṉ av uraicāl teyvatam
cutamati taṉṉait tuyil eṭuppiyatūum
āṅku at tīvakattu āy iḻai nallāḷ
tāṉ tuyil uṇarntu taṉit tuyar uḻantatum
uḻantōḷ āṅkaṇ ōr oḷi maṇip pīṭikaip
paḻam piṟappu ellām pāṉmaiyiṉ uṇarntatum 00-050
uṇarntōḷ muṉṉar uyar teyvam tōṉṟi
'maṉam kaval oḻika!' eṉa mantiram koṭuttatum
tīpatilakai cevvaṉam tōṉṟi
mā perum pāttiram maṭakkoṭikku aḷittatum
pāttiram peṟṟa paintoṭi tāyaroṭu
yāppuṟu mā tavattu aṟavaṇart toḻutatum
aṟavaṇa aṭikaḷ āputtiraṉ tiṟam
naṟu malark kōtaikku naṉkaṉam uraittatum
aṅkaip pāttiram āputtiraṉpāl
cintātēvi koṭutta vaṇṇamum 00-060
maṟṟu ap pāttiram maṭakkoṭi ēnti
piccaikku av ūrp perun teru aṭaintatum
piccai ēṟṟa pey vaḷai kaṭiñaiyil
pattiṉip peṇṭir pāttūṇ īttatum
kārikai nallāḷ kāyacaṇṭikai vayiṟṟu
āṉaittīk keṭuttu ampalam aṭaintatum
ampalam aṭaintaṉaḷ āy iḻai eṉṟē
koṅku alar naṟun tārk kōmakaṉ ceṉṟatum
ampalam aṭainta aracu iḷaṅ kumaraṉmuṉ
vañca viñcaiyaṉ makaḷ vaṭivu āki 00-070>
maṟam cey vēlōṉ vāṉ ciṟaikkōṭṭam
aṟam cey kōṭṭam ākkiya vaṇṇamum
kāyacaṇṭikai eṉa viñcaik kāñcaṉaṉ
āy iḻai taṉṉai akalātu aṇukalum
vañca viñcaiyaṉ maṉṉavaṉ ciṟuvaṉai
maintu uṭai vāḷiṉ tappiya vaṇṇamum
ai ari uṇ kaṇ avaṉ tuyar poṟāaḷ
teyvak kiḷaviyiṉ teḷinta vaṇṇamum
aṟai kaḻal vēntaṉ 'āy iḻai taṉṉaic
ciṟai ceyka' eṉṟatum ciṟaivīṭu ceytatum 00-080
naṟu malark kōtaikku nal aṟam uraittu āṅku
āy vaḷai āputtiraṉ nāṭu aṭaintatum
āṅku avaṉtaṉṉōṭu aṇi iḻai pōki
ōṅkiya maṇipallavattiṭai uṟṟatum
uṟṟavaḷ āṅku ōr uyar tavaṉ vaṭivu āy
poṉ koṭi vañciyil poruntiya vaṇṇamum
'navai aṟu naṉporuḷ uraimiṉō' eṉa
camayak kaṇakkar tam tiṟam kēṭṭatum
āṅku at tāyarōṭu aṟavaṇart tērntu
pūṅkoṭi kacci mā nakar pukkatum 00-090
pukku avaḷ koṇṭa poy uruk kaḷaintu
maṟṟu avar pātam vaṇaṅkiya vaṇṇamum
tavat tiṟam pūṇṭu tarumam kēṭṭu
'pavat tiṟam aṟuka' eṉa pāvai nōṟṟatum
iḷaṅkō vēntaṉ aruḷik kēṭpa
vaḷam keḻu kūla vāṇikaṉ cāttaṉ
mā vaṇ tamiḻt tiṟam maṇimēkalai tuṟavu
āṟu aim pāṭṭiṉuḷ aṟiya vaittaṉaṉ eṉ 00-098


1. viḻāvaṟai kātai


ulakam tiriyā ōṅku uyar viḻuc cīrp
palar pukaḻ mūtūrp paṇpu mēmpaṭīiya
ōṅku uyar malayattu arun tavaṉ uraippa
tūṅku eyil eṟinta toṭit tōḷ cempiyaṉ
viṇṇavar talaivaṉai vaṇaṅki muṉ niṉṟu
'maṇṇakattu eṉtaṉ vāṉ pati taṉṉuḷ
mēlōr viḻaiya viḻāk kōḷ eṭutta
nāl ēḻ nāḷiṉum naṉku iṉitu uṟaika' eṉa
amarar talaivaṉ āṅku atu nērntatu
kavarāk kēḷviyōr kaṭavār ākaliṉ 01-010
meyt tiṟam vaḻakku naṉporuḷ vīṭu eṉum
it tiṟam tam tam iyalpiṉiṉ kāṭṭum
camayak kaṇakkarum tam tuṟai pōkiya
amayak kaṇakkarum akalār āki
karantu uru eytiya kaṭavuḷāḷarum
parantu oruṅku īṇṭiya pāṭai mākkaḷum
aim peruṅkuḻuvum eṇ pēr āyamum
vantu oruṅku kuḻīi 'vāṉpati taṉṉuḷ
koṭit tērt tāṉaik koṟṟavaṉ tuyaram
viṭutta pūtam viḻākkōḷ maṟappiṉ 01-020
maṭitta cev vāy val eyiṟu ilaṅka
iṭik kural muḻakkattu iṭumpai ceytiṭum
toṭutta pācattu tol pati narakaraip
puṭaittu uṇum pūtamum poruntātāyiṭum
mā iru ñālattu aracu talaiyīṇṭum
āyiramkaṇṇōṉ viḻāk kālkoḷka' eṉa
vaccirak kōṭṭattu maṇam keḻu muracam
kaccai yāṉaip piṭarttalai ēṟṟi
ēṟṟu uri pōrtta iṭi uṟu muḻakkiṉ
kūṟṟukkaṇ viḷikkum kuruti vēṭkai 01-030
muracu kaṭippu ikūum mutukuṭip piṟantōṉ
'tiru viḻai mūtūr vāḻka!' eṉṟu ētti
'vāṉam mum māri poḻika! maṉṉavaṉ
kōḷ nilai tiriyāk kōlōṉ ākuka!
tīvakac cānti ceytaru nal nāḷ
āyiramkaṇṇōṉ taṉṉōṭu āṅku uḷa
nāl vēṟu tēvarum nalattaku ciṟappil
pāl vēṟu tēvarum ip patip paṭarntu
maṉṉaṉ karikālvaḷavaṉ nīṅkiya nāḷ
in nakar pōlvatōr iyalpiṉatu ākip 01-040
poṉnakar vaṟitāp pōtuvar eṉpatu
tol nilai uṇarntōr tuṇiporuḷ ātaliṉ
tōraṇa vītiyum tōm aṟu kōṭṭiyum
pūraṇa kumpamum polam pālikaikaḷum
pāvai viḷakkum pala uṭaṉ parappumiṉ
kāyk kulaik kamukum vāḻaiyum vañciyum
pūk koṭi valliyum karumpum naṭumiṉ
patti vētikaip pacum poṉ tūṇattu
muttut tāmam muṟaiyoṭu nāṟṟumiṉ
viḻavu mali mūtūr vītiyum maṉṟamum 01-050
paḻa maṇal māṟṟumiṉ putu maṇal parappumiṉ
katalikaik koṭiyum kāḻ ūṉṟu vilōtamum
matalai māṭamum vāyilum cērttumiṉ
nutal viḻi nāṭṭattu iṟaiyōṉ mutalā
pati vāḻ catukkattut teyvam īṟu āka
vēṟuvēṟu ciṟappiṉ vēṟuvēṟu ceyviṉai
āṟu aṟi marapiṉ aṟintōr ceyyumiṉ
taṇ maṇal pantarum tāḻtaru potiyilum
puṇṇiya nallurai aṟivīr! poruntumiṉ
oṭṭiya camayattu uṟu poruḷ vātikaḷ 01-060
paṭṭi maṇṭapattu pāṅku aṟintu ēṟumiṉ
paṟṟāmākkaḷ tammuṭaṉ āyiṉum
ceṟṟamum kalāmum ceyyātu akalumiṉ
veṇ maṇal kuṉṟamum viri pūñ cōlaiyum
taṇ maṇal turuttiyum tāḻ pūn tuṟaikaḷum
tēvarum makkaḷum ottu uṭaṉ tiritarum
nāl ēḻ nāḷiṉum naṉku aṟintīr eṉa
oḷiṟu vāḷ maṟavarum tērum māvum
kaḷiṟum cūḻtara kaṇ muracu iyampi
'paciyum piṇiyum pakaiyum nīṅki
vaciyum vaḷaṉum curakka!' eṉa vāḻtti
aṇi viḻā aṟaintaṉaṉ akanakar maruṅku eṉ 01-072


2. ūralar uraitta kātai


nāval ōṅkiya mā perun tīviṉuḷ
kāval teyvatam tēvarkōṟku eṭutta
tīvakac cānti ceytaru nal nāḷ
maṇimēkalaiyoṭu mātavi vārāt
taṇiyāt tuṉpam talaittalai mēl vara
cittirāpati tāṉ cellal uṟṟu iraṅki
tattu ari neṭuṅ kaṇ taṉ makaḷ tōḻi
vayantamālaiyai 'varuka' eṉak kūuy
'payam keḻu mā nakar alar eṭuttu urai' eṉa
vayanta mālaiyum mātavi tuṟavikku 02-010
ayarntu, mey vāṭiya aḻiviṉaḷ ātaliṉ
maṇimēkalaiyoṭu mātavi irunta
aṇi malar maṇṭapattu akavayiṉ celīi
āṭiya cāyal āy iḻai maṭantai
vāṭiya mēṉi kaṇṭu uḷam varunti
'poṉ nēr aṉaiyāy! pukuntatu kēḷāy!
uṉṉōṭu iv ūr uṟṟatu oṉṟu uṇṭukol?
"vēttiyal potuviyal eṉṟu iru tiṟattuk
kūttum pāṭṭum tūkkum tuṇivum
paṇ yāḻk karaṇamum pāṭaip pāṭalum 02-020
taṇṇumaik karuviyum tāḻ tīm kuḻalum
kantukak karuttum maṭainūl ceytiyum
cuntarac cuṇṇamum tū nīr āṭalum
pāyal paḷḷiyum paruvattu oḻukkamum
kāyak karaṇamum kaṇṇiyatu uṇartalum
kaṭṭurai vakaiyum karantu uṟai kaṇakkum
vaṭṭikaic ceytiyum malar āyntu toṭuttalum
kōlam kōṭalum kōvaiyiṉ kōppum
kālak kaṇitamum kalaikaḷiṉ tuṇivum
nāṭaka makaḷirkku naṉkaṉam vakutta 02-030
ōviyac cen nūl urai nūl kiṭakkaiyum
kaṟṟu tuṟaipōkiya poṉ toṭi naṅkai
nal tavam purintatu nāṇ uṭaittu" eṉṟē
alaku il mūtūr āṉṟavar allatu
palar tokupu uraikkum paṇpu il vāymoḻi
'nayampāṭu illai nāṇ uṭaittu' eṉṟa
vayantamālaikku mātavi uraikkum
'kātalaṉ uṟṟa kaṭun tuyar kēṭṭu
pōtalceyyā uyiroṭu niṉṟē
poṉ koṭi mūtūrp poruḷurai iḻantu 02-040
nal toṭi naṅkāy! nāṇut tuṟantēṉ
kātalar iṟappiṉ kaṉai eri potti
ūtu ulaik kurukiṉ uyirttu akattu aṭaṅkātu
iṉ uyir īvar īyār āyiṉ
nal nīrp poykaiyiṉ naḷi eri pukuvar
naḷi eri pukāar āyiṉ aṉparōṭu
uṭaṉ uṟai vāḻkkaikku nōṟṟu uṭampu aṭuvar
pattiṉip peṇṭir parappunīr ñālattu
at tiṟattāḷum allaḷ em āy iḻai
kaṇavaṟku uṟṟa kaṭun tuyar poṟā aḷ 02-050
maṇam mali kūntal ciṟupuṟam putaippa
kaṇṇīr āṭiya katir iḷa vaṉa mulai
tiṇṇitiṉ tiruki tī aḻal potti
kāvalaṉ pēr ūr kaṉai eri ūṭṭiya
mā perum pattiṉi makaḷ maṇimēkalai
arun tavap paṭuttal allatu yāvatum
tiruntāc ceykait tīt toḻil paṭāaḷ
āṅkaṉam aṉṟiyum āy iḻai kēḷāy
īṅku im mātavar uṟaiviṭam pukuntēṉ
maṟa vaṇam nītta mācu aṟu kēḷvi 02-060
aṟavaṇa aṭikaḷ aṭimicai vīḻntu
mā perun tuṉpam koṇṭu uḷam mayaṅki
kātalaṉ uṟṟa kaṭun tuyar kūṟap
"piṟantōr uṟuvatu perukiya tuṉpam
piṟavār uṟuvatu perum pēr iṉpam
paṟṟiṉ varuvatu muṉṉatu piṉṉatu
aṟṟōr uṟuvatu aṟika!" eṉṟu aruḷi
aivakaic cīlattu amaitiyum kāṭṭi
"uy vakai ivai koḷ" eṉṟu uravōṉ aruḷiṉaṉ
mait taṭaṅ kaṇṇār tamakkum eṟ payanta 02-070
cittirāpatikkum ceppu nī eṉa
āṅku avaḷ urai kēṭṭu arum peṟal mā maṇi
ōṅku tiraip peruṅ kaṭal vīḻttōr pōṉṟu
maiyal neñcamoṭu vayanta mālaiyum
kaiyaṟṟup peyarntaṉaḷ kārikai tiṟattu eṉ 02-075


3. malarvaṉam pukka kātai


vayantamālaikku mātavi uraitta
uyaṅku nōy varuttattu uraimuṉ tōṉṟi
mā malar nāṟṟam pōl maṇimēkalaikku
ētu nikaḻcci etirntuḷatu ātaliṉ
tantaiyum tāyum tām naṉi uḻanta
ven tuyar iṭumpai ceviakam vetuppa
kātal neñcam kalaṅkik kārikai
mātar ceṅ kaṇ vari vaṉappu aḻittu
pulampu nīr uruṭṭip poti aviḻ naṟu malar
ilaṅku itaḻ mālaiyai iṭṭu nīrāṭṭa 03-010
mātavi maṇimēkalai mukam nōkki
tāmarai taṇ mati cērntatu pōla
kāmar ceṅ kaiyiṉ kaṇṇīr māṟṟi
'tū nīr mālai tūttakai iḻantatu
nikar malar nīyē koṇarvāy' eṉṟalum
matu malark kuḻaliyoṭu mā malar toṭukkum
cutamati kēṭṭu tuyaroṭum kūṟum
'kuravarkku uṟṟa koṭun tuyar kēṭṭu
taṇiyāt tuṉpam talaittalai eytum
maṇimēkalai taṉ mati mukam taṉṉuḷ 03-020
aṇi tikaḻ nīlattu āy malar oṭṭiya
kaṭai maṇi uku nīr kaṇṭaṉaṉ āyiṉ
paṭai iṭṭu naṭuṅkum kāmaṉ pāvaiyai
āṭavar kaṇṭāl akaṟalum uṇṭō?
pēṭiyar aṉṟō peṟṟiyiṉ niṉṟiṭiṉ?
āṅkaṉam aṉṟiyum aṇi iḻai! kēḷāy
īṅku in nakarattu yāṉ varum kāraṇam
pārāvārap pal vaḷam paḻuniya
kārāḷar caṇpaiyil kaucikaṉ eṉpōṉ
irupiṟappāḷaṉ oru makaḷ uḷḷēṉ 03-030
oru taṉi añcēṉ orā neñcamōṭu
ārāmattiṭai alar koyvēṉ taṉai
mārutavēkaṉ eṉpāṉ ōr viñcaiyaṉ
tiru viḻai mūtūr tēvarkōṟku eṭutta
peru viḻāk kāṇum peṟṟiyiṉ varuvōṉ
tāraṉ mālaiyaṉ tamaṉiyap pūṇiṉaṉ
pārōr kāṇāp palar toḻu paṭimaiyaṉ
eṭuttaṉaṉ eṟ koṇṭu eḻuntaṉaṉ vicumpil
paṭuttaṉaṉ āṅku avaṉ pāṉmaiyēṉ āyiṉēṉ
āṅku avaṉ īṅku eṉai akaṉṟu kaṇmāṟi 03-040
nīṅkiṉaṉ taṉ pati neṭṭiṭai āyiṉum
maṇip pūṅ kompar maṇimēkalai tāṉ
taṉittu alar koyyum takaimaiyaḷ allaḷ
pal malar aṭukkiya nal marap pantar
ilavantikaiyiṉ eyil puṟam pōkiṉ
ulaka maṉṉavaṉ uḻaiyōr āṅku uḷar
viṇṇavar kōmāṉ viḻāk koḷ nal nāḷ
maṇṇavar viḻaiyār vāṉavar allatu
pāṭu vaṇṭu imirā pal maram yāvaiyum
vāṭā mā malar mālaikaḷ tūkkaliṉ 03-050
"kaipey pācattup pūtam kākkum" eṉṟu
uyyāṉattiṭai uṇarntōr cellār
veṅkatir vemmaiyiṉ viri ciṟai iḻanta
campāti irunta campāti vaṉamum
tavā nīrk kāvirip pāvai taṉ tātai
kavēraṉ āṅku irunta kavēra vaṉamum
mūppu uṭai mutumaiya tākku aṇaṅku uṭaiya
yāppu uṭaittāka aṟintōr eytār
aruḷum aṉpum ār uyir ōmpum
oru perum pūṭkaiyum oḻiyā nōṉpiṉ 03-060
pakavaṉatu āṇaiyiṉ pal maram pūkkum
uvavaṉam eṉpatu oṉṟu uṇṭu ataṉ uḷḷatu
viḷippu aṟaipōkātu mey puṟattu iṭūum
paḷikkaṟai maṇṭapam uṇṭu ataṉ uḷḷatu
tū niṟa mā maṇic cuṭar oḷi virinta
tāmaraip pīṭikai tāṉ uṇṭu āṅku iṭiṉ
arumpu aviḻceyyum alarntaṉa vāṭā
curumpu iṉam mūcā tol yāṇṭu kaḻiyiṉum
maṟantēṉ ataṉ tiṟam mātavi kēḷāy
kaṭam pūṇṭu ōr teyvam karuttiṭai vaittōr 03-070
āṅku avar aṭikku iṭiṉ avar aṭi tāṉ uṟum
nīṅkātu yāṅkaṇum niṉaippilarāy iṭiṉ
"īṅku itaṉ kāraṇam eṉṉai?" eṉṟiyēl
"cintai iṉṟiyum cey viṉai uṟum" eṉum
ven tiṟal nōṉpikaḷ viḻumam koḷḷavum
"cey viṉai, cintai iṉṟu eṉiṉ yāvatum
eytātu" eṉpōrkku ētu ākavum
payam keḻu mā malar iṭṭukkāṭṭa
mayaṉ paṇṭu iḻaitta marapiṉatu atu tāṉ
av vaṉam allatu aṇi iḻai! niṉ makaḷ 03-080
cevvaṉam cellum cemmai tāṉ ilaḷ
'maṇimēkalaiyoṭu mā malar koyya
aṇi iḻai nallāy! yāṉum pōval' eṉṟu
aṇip pūṅ kompar avaḷoṭum kūṭi
maṇit tēr vītiyil cutamati celvuḻīi
cimilik karaṇṭaiyaṉ nuḻai kōl pirampiṉaṉ
taval aruñ ciṟappiṉ arāntāṇattu uḷōṉ
nāṇamum uṭaiyum naṉkaṇam nīttu
kāṇā uyirkkum kaiyaṟṟu ēṅki
uṇṇā nōṉpōṭu uyaval yāṉaiyiṉ 03-090
maṇṇā mēṉiyaṉ varuvōṉ taṉṉai
'vantīr aṭikaḷ! num malar aṭi toḻutēṉ
em tam aṭikaḷ! em urai kēṇmō
aḻukku uṭai yākkaiyil pukunta num uyir
puḻukkaṟaip paṭṭōr pōṉṟu uḷam varuntātu
immaiyum maṟumaiyum iṟuti il iṉpamum
taṉ vayiṉ tarūum eṉ talaimakaṉ uraittatu
kolaiyum uṇṭō koḻu maṭal teṅkiṉ
viḷai pūn tēṟalil meyt tavattīrē!
uṇṭu teḷintu iv yōkattu uṟu payaṉ 03-100
kaṇṭāl emmaiyum kaiyutirkkoṇam eṉa
uṇṇā nōṉpi taṉṉoṭum cūḷuṟṟu
'uṇm' eṉa irakkum ōr kaḷimakaṉ piṉṉarum
kaṇavira mālaiyiṉ kaṭṭiya tiraḷ puyaṉ
kuvi mukiḻ erukkiṉ kōtta mālaiyaṉ
citaval tuṇiyoṭu cēṇ ōṅku neṭuñ ciṉait
tatar vīḻpu oṭittuk kaṭṭiya uṭaiyiṉaṉ
veṇ pali cāntam meym muḻutu urīip
paṇpu il kiḷavi palaroṭum uraittu āṅku
aḻūum viḻūum araṟṟum kūum 03-110
toḻūum eḻūum cuḻalalum cuḻalum
ōṭalum ōṭum oru ciṟai otuṅki
nīṭalum nīṭum niḻaloṭu maṟalum
maiyal uṟṟa makaṉ piṉ varunti
kaiyaṟu tuṉpam kaṇṭu niṟkunarum
curiyal tāṭi maruḷ paṭu pūṅ kuḻal
pavaḷac cev vāy tavaḷa vāḷ nakai
oḷ ari neṭuṅ kaṇ veḷḷi veṇ tōṭṭu
karuṅ koṭip puruvattu maruṅku vaḷai piṟai nutal
kāntaḷ am ceṅ kai ēntu iḷa vaṉa mulai 03-120
akaṉṟa alkul am nuṇ maruṅkul
ikanta vaṭṭuṭai eḻutu varikkōlattu
vāṇaṉ pēr ūr maṟukiṭait tōṉṟi
nīḷ nilam aḷantōṉ makaṉ muṉ āṭiya
pēṭik kōlattup pēṭu kāṇkunarum
vampa mākkaḷ kampalai mūtūr
cuṭumaṇ ōṅkiya neṭu nilai maṉaitoṟum
mai aṟu paṭivattu vāṉavar mutalā
ev vakai uyirkaḷum uvamam kāṭṭi
veṇ cutai viḷakkattu vittakar iyaṟṟiya 03-130
kaṇ kavar ōviyam kaṇṭu niṟkunarum
viḻavu āṟṟup paṭutta kaḻi peru vītiyil
poṉ nāṇ kōtta naṉ maṇik kōvai
aiyavi appiya ney aṇi mucci
mayirp puṟam cuṟṟiya kayiṟkaṭai muk kāḻ
polam piṟaic ceṉṉi nalam peṟat tāḻa
cev vāyk kutalai mey peṟā maḻalai
cintupu cil nīr aimpaṭai naṉaippa
aṟṟam kāvāc cuṟṟu uṭaip pūn tukil
toṭutta maṇik kōvai uṭuppoṭu tuyalvara 03-140
taḷar naṭai tāṅkāk kiḷar pūṇ putalvarai
polan tēr mīmicaip pukar muka vēḻattu
ilaṅku toṭi nallār cilar niṉṟu ēṟṟi
'āl amar celvaṉ makaṉ viḻāk kālkōḷ
kāṇmiṉō' eṉa kaṇṭu niṟkunarum
virāṭaṉ pēr ūr vicayaṉ ām pēṭiyaik
kāṇiya cūḻnta kampalai mākkaḷiṉ
maṇimēkalai taṉai vantu puṟam cuṟṟi
'aṇi amai tōṟṟattu arun tavap paṭuttiya
tāyō koṭiyaḷ takavu ilaḷ īṅku ivaḷ 03-150
mā malar koyya malarvaṉam tāṉ pukiṉ
nal iḷa aṉṉam nāṇātu āṅku uḷa
vallunakollō maṭantai taṉ naṭai?
mā mayil āṅku uḷa vantu muṉ niṟpaṉa
cāyal kaṟpaṉakolō taiyal taṉṉuṭaṉ?
paiṅ kiḷi tām uḷa pāvai taṉ kiḷavikku
eñcalakollō? icaiyuna alla'
eṉṟu ivai colli yāvarum iṉaintu uka
cen taḷirc cēvaṭi nilam vaṭu uṟāmal
kuravamum maravamum kuruntum koṉṟaiyum 03-160
tilakamum vakuḷamum ceṅ kāl veṭciyum
narantamum nākamum parantu alar puṉṉaiyum
piṭavamum taḷavamum muṭa muḷ tāḻaiyum
kuṭacamum vetiramum koḻuṅ kāl acōkamum
ceruntiyum vēṅkaiyum peruñ caṇpakamum
eri malar ilavamum viri malar parappi
vittakar iyaṟṟiya viḷaṅkiya kaiviṉaic
cittirac ceykaip paṭām pōrttatuvē
oppat tōṉṟiya uvavaṉam taṉṉait
toḻutaṉaḷ kāṭṭiya cutamati taṉṉoṭu
malar koyyap pukuntaṉaḷ maṇimēkalai eṉ 03-171


4. paḷikkaṟai pukkakātai


'pariti am celvaṉ viri katirt tāṉaikku
iruḷ vaḷaippuṇṭa maruḷ paṭu pūmpoḻil
kuḻal icai tumpi koḷuttikkāṭṭa
maḻalai vaṇṭu iṉam nal yāḻceyya
veyil nuḻaipu aṟiyā kuyil nuḻai potumpar
mayil āṭu araṅkil manti kāṇpaṉa kāṇ!
mācu aṟat teḷinta maṇi nīr ilañci
pācaṭaip parappil pal malar iṭai niṉṟu
oru taṉi ōṅkiya virai malart tāmarai
araca aṉṉam āṅku iṉitu iruppa 04-010
karai niṉṟu ālum oru mayil taṉakku
kampuḷ cēval kaṉai kural muḻavā
kompar iruṅ kuyil viḷippatu kāṇāy!
iyaṅku tēr vīti eḻu tukaḷ cērntu
vayaṅku oḷi maḻuṅkiya mātar niṉ mukam pōl
virai malart tāmarai karai niṉṟu ōṅkiya
kōṭu uṭai tāḻaik koḻu maṭal aviḻnta
vāl veṇ cuṇṇam āṭiyatu itu kāṇ!
mātar niṉ kaṇ pōtu eṉac cērntu
tātu uṇ vaṇṭu iṉam mītu kaṭi ceṅ kaiyiṉ 04-020
am ciṟai viriya alarnta tāmaraic
ceṅ kayal pāyntu piṟaḻvaṉa kaṇṭu āṅku
eṟintu atu peṟā atu irai iḻantu varunti
maṟintu nīṅkum maṇic ciral kāṇ!' eṉap
poḻilum poykaiyum cutamati kāṭṭa
maṇimēkalai am malarvaṉam kāṇpuḻi
mati maruḷ veṇkuṭai maṉṉavaṉ ciṟuvaṉ
utayakumaraṉ uru keḻu mītu ūr
mīyāṉ naṭuṅka naṭuvu niṉṟu ōṅkiya
kūmpu mutal muṟiya vīṅku piṇi aviḻntu 04-030
kayiṟu kāl pariya vayiṟu pāḻpaṭṭu āṅku
itai citaintu ārppa tirai poru munnīr
iyaṅku ticai aṟiyātu yāṅkaṇum ōṭi
mayaṅku kāl eṭutta vaṅkam pōla
kāḻōr kaiyaṟa mēlōr iṉṟi
pākiṉ piḷavaiyiṉ paṇai mukam tuṭaittu
kōviyaṉ vītiyum koṭit tēr vītiyum
pīṭikait teruvum peruṅ kalakkuṟuttu āṅku
iru pāl peyariya oru keḻu mūtūr
oru pāl paṭāatu oru vaḻit taṅkātu 04-040
pākum paṟaiyum paruntiṉ pantarum
ātula mākkaḷum alavuṟṟu viḷippa
nīla māl varai nilaṉoṭu paṭarnteṉak
kālavēkam kaḷi mayakkuṟṟeṉa
viṭu parik kutiraiyiṉ viraintu ceṉṟu eyti
kaṭuṅkaṇ yāṉaiyiṉ kaṭāt tiṟam aṭakki
aṇit tērt tāṉaiyoṭu aracu iḷaṅ kumaraṉ
maṇit tērk koṭuñci kaiyāṉ paṟṟi
kār alar kaṭampaṉ allaṉ eṉpatu
āraṅkaṇṇiyiṉ cāṟṟiṉaṉ varuvōṉ 04-050
nāṭaka maṭantaiyar nalam keḻu vīti
āṭakac ceyviṉai māṭattu āṅkaṇ
cāḷaram poḷitta kāl pōku peru vaḻi
vīti maruṅku iyaṉṟa pū aṇaip paḷḷi
takarak kuḻalāḷ taṉṉoṭu mayaṅki
makara yāḻiṉ vāṉ kōṭu taḻīi
vaṭṭikaic ceytiyiṉ varainta pāvaiyiṉ
eṭṭikumaraṉ iruntōṉ taṉṉai
'mātar taṉṉoṭu mayaṅkiṉai iruntōy!
yātu nī uṟṟa iṭukkaṇ!' eṉṟalum 04-060
āṅku atu kēṭṭu vīṅku iḷa mulaiyoṭu
pāṅkil ceṉṟu tāṉ toḻutu ētti
maṭṭu aviḻ alaṅkal maṉṉa kumaraṟku
eṭṭikumaraṉ eytiyatu uraippōṉ
'vakai varic ceppiṉuḷ vaikiya malar pōl
takai nalam vāṭi malar vaṉam pukūum
mātavi payanta maṇimēkalaiyoṭu
kōvalaṉ uṟṟa koṭun tuyar tōṉṟa
neñcu iṟai koṇṭa nīrmaiyai nīkki
vem pakai narampiṉ eṉ kaic celuttiyatu 04-070
itu yāṉ uṟṟa iṭumpai' eṉṟalum
matu malart tārōṉ maṉam makiḻvu eyti
'āṅku avaḷ taṉṉai eṉ aṇit tēr ēṟṟi
īṅku yāṉ varuvēṉ' eṉṟu avaṟku uraittu āṅku
ōṭu maḻai kiḻiyum matiyam pōla
māṭa vītiyil maṇit tēr kaṭaii
kār aṇi pūmpoḻil kaṭaimukam kuṟuka at
tēr oli mātar cevimutal icaittalum
"cittirāpatiyōṭu utayakumaraṉ uṟṟu
eṉmēl vaitta uḷḷattāṉ" eṉa 04-080
vayantamālai mātavikku oru nāḷ
kiḷanta māṟṟam kēṭṭēṉ ātaliṉ
āṅku avaṉ tēr oli pōlum āy iḻai!
īṅku eṉ cevimutal icaittatu eṉ ceyku?' eṉa
amutu uṟu tīm col āy iḻai uraittalum
cutamati kēṭṭut tuḷakkuṟu mayil pōl
paḷikkaṟai maṇṭapam pāvaiyaip 'pukuka' eṉṟu
oḷittu aṟai tāḻ kōttu uḷḷakattu irīi
āṅku atu taṉakku ōr ai viliṉ kiṭakkai
nīṅkātu niṉṟa nēr iḻai taṉṉai 04-090
kalleṉ tāṉaiyoṭu kaṭun tēr niṟutti
pal malarp pūmpoḻil pakal muḷaittatu pōl
pū marac cōlaiyum puṭaiyum poṅkarum
tāmaraic ceṅ kaṇ parappiṉaṉ varūum
aracu iḷaṅ kumaraṉ 'ārum il oru ciṟai
oru taṉi niṉṟāy! uṉ tiṟam aṟintēṉ
vaḷar iḷa vaṉa mulai' maṭantai mel iyal
taḷar iṭai aṟiyum taṉmaiyaḷkollō?
viḷaiyā maḻalai viḷaintu mel iyal
muḷai eyiṟu arumpi muttu niraittaṉakol? 04-100
ceṅ kayal neṭuṅ kaṇ cevi maruṅku ōṭi
veṅ kaṇai neṭu vēḷ viyappu uraikkumkol?
mātavar uṟaiviṭam orīi maṇimēkalai
tāṉē tamiyaḷ iṅku eytiyatu urai? eṉap
poti aṟaip paṭṭōr pōṉṟu uḷam varunti
matu malark kūntal cutamati uraikkum
'iḷamai nāṇi mutumai eyti
urai muṭivu kāṭṭiya uravōṉ marukaṟku
aṟivum cālpum araciyal vaḻakkum
ceṟi vaḷai makaḷir ceppalum uṇṭō? 04-110
aṉaiyatu āyiṉum yāṉ oṉṟu kiḷappal
viṉai viḷaṅku taṭak kai viṟalōy! kēṭṭi
viṉaiyiṉ vantatu viṉaikku viḷaivu āyatu
puṉaivaṉa nīṅkiṉ pulāl puṟattiṭuvatu
mūppu viḷivu uṭaiyatu tīp piṇi irukkai
paṟṟiṉ paṟṟiṭam kuṟṟak koḷkalam
puṟṟu aṭaṅku araviṉ ceṟṟac cēkkai
avalam kavalai kaiyāṟu aḻuṅkal
tavalā uḷḷam taṉpāl uṭaiyatu
makkaḷ yākkai itu eṉa uṇarntu 04-120
mikkōy! itaṉaip puṟamaṟippārāy'
eṉṟu avaḷ uraitta icai paṭu tīm col
ceṉṟu avaṉ uḷḷam cērāmuṉṉar
paḷiṅku puṟattu eṟinta pavaḷap pāvaiyiṉ
iḷaṅkoṭi tōṉṟumāl iḷaṅkō muṉ eṉ 04-125


5. maṇimēkalā teyvam vantu tōṉṟiya kātai


iḷaṅkōṉ kaṇṭa iḷam poṉ pūṅkoṭi
viḷaṅku oḷi mēṉi viṇṇavar viyappa
poru mukap paḷiṅkiṉ eḻiṉi vīḻttu
tiruviṉ ceyyōḷ āṭiya pāvaiyiṉ
virai malar aiṅ kaṇai mīṉa vilōtaṉattu
uruvilāḷaṉoṭu uruvam peyarppa
ōviyaṉ uḷḷattu uḷḷiyatu viyappōṉ
kāvi am kaṇṇi ākutal teḷintu
tāḻ oḷi maṇṭapam taṉ kaiyiṉ taṭaiic
cūḻvōṉ cutamati taṉ mukam nōkki 05-010
'cittirak kaiviṉai ticaitoṟum ceṟintaṉa!
et tiṟattāḷ niṉ iḷaṅkoṭi? urai' eṉa
'kuruku peyark kuṉṟam koṉṟōṉ' aṉṉa niṉ
murukac cevvi mukantu taṉ kaṇṇāl
parukāḷ āyiṉ paintoṭi naṅkai
ūḻ taru tavattaḷ cāpa caratti
kāmaṟ kaṭanta vāymaiyaḷ' eṉṟē
tū malark kūntal cutamati uraippa
'ciṟaiyum uṇṭō ceḻum puṉal mikkuḻīi?
niṟaiyum uṇṭō kāmam kāḻkkoḷiṉ? 05-020
cevviyaḷ āyiṉ eṉ? cevviyaḷ āka!' eṉa
avviya neñcamoṭu akalvōṉ āyiṭai
'am ceñ cāyal! arāntāṇattuḷ ōr
viñcaiyaṉ iṭṭa viḷaṅku iḻai eṉṟē
kalleṉ pēr ūrp pallōr uraiyiṉai
āṅku avar uṟaiviṭam nīṅki āy iḻai!
īṅku ivaḷ taṉṉōṭu eytiyatu urai' eṉa
'vār kaḻal vēntē vāḻka niṉ kaṇṇi
tī neṟip paṭarā neñciṉai āku mati!
īṅku ivaḷ taṉṉōṭu eytiya kāraṇam 05-030
vīṅkunīr ñālam āḷvōy! kēṭṭaruḷ!
yāppu uṭai uḷḷattu em aṉai iḻantōṉ
pārppaṉa mutumakaṉ paṭima uṇṭiyaṉ
maḻai vaḷam tarūum aḻal ōmpāḷaṉ
paḻa viṉaip payattāṉ piḻai maṇam eytiya
eṟkeṭuttu iraṅki taṉ takavu uṭaimaiyiṉ
kuraṅku cey kaṭal kumari am perun tuṟaip
parantu cel mākkaḷoṭu tēṭiṉaṉ peyarvōṉ
kaṭal maṇṭu perun tuṟaik kāviri āṭiya
vaṭa moḻiyāḷaroṭu varuvōṉ kaṇṭu īṅku 05-040
"yāṅkaṉam vantaṉai eṉ makaḷ?" eṉṟē
tāṅkāk kaṇṇīr eṉ talai utirttu āṅku
ōtal antaṇarkku ovvēṉ āyiṉum
kātalaṉ ātaliṉ kaiviṭalīyāṉ
irantu ūṇ talaikkoṇṭu in nakar maruṅkil
parantu paṭu maṉaitoṟum tirivōṉ oru nāḷ
puṉiṟṟu āp pāynta vayiṟṟup puṇṇiṉaṉ
kaṇavira mālai kaikkoṇṭeṉṉa
niṇam nīṭu peruṅ kuṭar kai akattu ēnti
"eṉ makaḷ irunta iṭam" eṉṟu eṇṇi 05-050
taṉ uṟu tuṉpam tāṅkātu pukuntu
"camaṇīrkāḷ! num caraṇ" eṉṟōṉai
"ivaṉ nīr alla" eṉṟu eṉṉoṭum vekuṇṭu
mai aṟu paṭivattu mātavar puṟattu emaik
kaiyutirkkōṭaliṉ kaṇ niṟai nīrēm
"aṟavōr uḷīrō? ārum ilōm!" eṉap
puṟavōr vītiyil pulampoṭu cāṟṟa
maṅkul tōy māṭa maṉaitoṟum pukūum
aṅkaiyil koṇṭa pāttiram uṭaiyōṉ
katir cuṭum amayattup paṉi mati mukattōṉ 05-060
poṉṉiṉ tikaḻum polam pū āṭaiyaṉ
"eṉ uṟṟaṉirō?" eṉṟu emai nōkki
aṉpuṭaṉ aḷaiiya aruḷmoḻi ataṉāl
añcevi niṟaintu neñcakam kuḷirppittu
taṉ kaip pāttiram eṉ kait tantu āṅku
entaikku uṟṟa iṭumpai nīṅka
eṭuttaṉaṉ taḻīi kaṭuppat talai ēṟṟi
mātavar uṟaiviṭam kāṭṭiya maṟaiyōṉ
cā tuyar nīṅkiya talaivaṉ tava muṉi
caṅkatarumaṉ tāṉ emakku aruḷiya 05-070
em kōṉ iyal kuṇaṉ ētam il kuṇap poruḷ
ulaka nōṉpiṉ pala kati uṇarntu
taṉakku eṉa vāḻāp piṟarkku uriyāḷaṉ
iṉpac cevvi maṉpatai eyta
aruḷaṟam pūṇṭa oru perum pūṭkaiyiṉ
aṟak katir āḻi tiṟappaṭa uruṭṭi
kāmaṟ kaṭanta vāmaṉ pātam
takaipārāṭṭutal allatu yāvatum
mikai nā illēṉ vēntē vāḻka!' eṉa
'am col āy iḻai! iṉ tiṟam aṟintēṉ 05-080
vañci nuṇ iṭai maṇimēkalai taṉaic
cittirāpatiyāl cērtalum uṇṭu' eṉṟu
ap poḻil āṅku avaṉ ayarntu pōya piṉ
paḷikkaṟai tiṟantu paṉi mati mukattuk
kaḷik kayal piṟaḻāk kāṭciyaḷ āki
"kaṟput tāṉ ilaḷ nal tava uṇarvu ilaḷ
varuṇak kāppu ilaḷ poruḷ vilaiyāṭṭi" eṉṟu
ikaḻntaṉaṉ āki nayantōṉ eṉṉātu
putuvōṉ piṉṟaip pōṉatu eṉ neñcam
ituvō aṉṉāy! kāmattu iyaṟkai? 05-090
'ituvē āyiṉ keṭuka taṉ tiṟam!' eṉa
matu malark kuḻalāḷ maṇimēkalai tāṉ
cutamati taṉṉoṭum niṉṟa ellaiyuḷ
intira kōṭaṇai viḻā aṇi virumpi
vantu kāṇkuṟūum maṇimēkalā teyvam
patiakattu uṟaiyum ōr paintoṭi āki
maṇi aṟaip pīṭikai valam koṇṭu ōṅki
'pulavaṉ tīrttaṉ puṇṇiyaṉ purāṇaṉ
ulaka nōṉpiṉ uyarntōy eṉkō!
kuṟṟam keṭuttōy ceṟṟam ceṟuttōy 05-100
muṟṟa uṇarnta mutalvā eṉkō!
kāmaṟ kaṭantōy ēmam āyōy
tī neṟik kaṭum pakai kaṭintōy eṉkō!
āyira ārattu āḻi am tiruntu aṭi
nā āyiram ilēṉ ēttuvatu evaṉ?' eṉṟu
eri maṇip pūṅ koṭi iru nila maruṅku vantu
oru taṉi tirivatu ottu ōtiyiṉ otuṅki
nila varai iṟantu ōr muṭaṅku nā nīṭṭum
pula varai iṟanta pukār eṉum pūṅkoṭi
pal malar ciṟanta nal nīr akaḻip 05-110
puḷ oli ciṟanta teḷ aric cilampu aṭi
ñāyil iñci nakai maṇi mēkalai
vāyil maruṅku iyaṉṟa vāṉ paṇait tōḷi
tarunilai vacciram eṉa iru kōṭṭam
etir etir ōṅkiya katir iḷa vaṉa mulai
ār puṉai vēntaṟkup pēr aḷavu iyaṟṟi
ūḻi eṇṇi nīṭu niṉṟu ōṅkiya
oru peruṅ kōyil tirumukavāṭṭi
kuṇa ticai maruṅkil nāḷ mutir matiyamum
kuṭa ticai maruṅkil ceṉṟu vīḻ katirum 05-120
veḷḷi veṇ tōṭṭoṭu poṉ tōṭu āka
eḷ aṟu tirumukam poliyap peytalum
aṉṉac cēval ayarntu viḷaiyāṭiya
taṉṉuṟu peṭaiyait tāmarai aṭakka
pūm poti citaiyak kiḻittup peṭai koṇṭu
ōṅku irun teṅkiṉ uyar maṭal ēṟa
aṉṟil pēṭai arik kural aḻaii
ceṉṟu vīḻ poḻutu cēvaṟku icaippa
pavaḷac ceṅ kāl paṟavaik kāṉattu
kuvaḷai mēynta kuṭak kaṇ cētā 05-130>
mulai poḻi tīm pāl eḻu tukaḷ avippa
kaṉṟu niṉai kurala maṉṟu vaḻip paṭara
anti antaṇar cen tīp pēṇa
pain toṭi makaḷir palar viḷakku eṭuppa
yāḻōr marutattu iṉ narampu uḷarak
kōvalar mullaik kuḻal mēṟkoḷḷa
amaraka maruṅkil kaṇavaṉai iḻantu
tamar akam pukūum oru makaḷ pōla
katir āṟṟuppaṭutta mutirāt tuṉpamōṭu
anti eṉṉum pacalai meyyāṭṭi
vantu iṟuttaṉaḷāl mā nakar maruṅku eṉ 05-141


6. cakkaravāḷak kōṭṭam uraitta kātai


anti mālai nīṅkiya piṉṉar
vantu tōṉṟiya malar katir maṇṭilam
cāṉṟōr tam kaṇ eytiya kuṟṟam
tōṉṟuvaḻi viḷaṅkum tōṟṟam pōla
māci aṟu vicumpiṉ maṟu niṟam kiḷara
ācu aṟa viḷaṅkiya am tīm taṇkatir
veḷḷi veṇ kuṭattup pāl corivatu pōl
kaḷ aviḻ pūm poḻil iṭaiiṭaic coriya
uruvu koṇṭa miṉṉē pōla
tiruvil iṭṭut tikaḻtaru mēṉiyaḷ 06-010
āti mutalvaṉ aṟa āḻi āḷvōṉ
pāta pīṭikai paṇintaṉaḷ ētti
patiakattu uṟaiyum ōr paintoṭi āki
cutamati nallāḷ mati mukam nōkki
'īṅku niṉṟīr eṉ uṟṟīr?' eṉa
āṅku avaḷ āṅku avaṉ kūṟiyatu uraittalum
'aracu iḷaṅ kumaraṉ āy iḻai taṉ mēl
taṇiyā nōkkam tavirntilaṉāki
aṟattōr vaṉam eṉṟu akaṉṟaṉaṉ āyiṉum
puṟattōr vītiyil poruntutal oḻiyāṉ 06-020
perun teru oḻittu ipperu vaṉam cūḻnta
tiruntu eyil kuṭapāl ciṟu puḻai pōki
mikka mātavar virumpiṉar uṟaiyum
cakkaravāḷak kōṭṭam pukkāl
kaṅkul kaḻiyiṉum kaṭu navai eytātu
aṅku nīr pōm' eṉṟu arun teyvam uraippa
'vañca viñcaiyaṉ mārutavēkaṉum
am ceñ cāyal nīyum allatu
neṭu nakar maruṅkiṉ uḷḷōr ellām
cuṭukāṭṭuk kōṭṭam eṉṟu alatu uraiyār 06-030
cakkaravāḷak kōṭṭam aḵtu eṉa
mikkōy! kūṟiya uraip poruḷ aṟiyēṉ
īṅku itaṉ kāraṇam eṉṉaiyō?' eṉa
āṅku ataṉ kāraṇam aṟiyak kūṟuvaṉ
'mātavi makaḷoṭu val iruḷ variṉum
nī kēḷ' eṉṟē nēr iḻai kūṟum 'in
nāmap pēr ūr taṉṉoṭu tōṉṟiya
īmap puṟaṅkāṭu īṅku itaṉ ayalatu
ūrā nal tēr ōviyap paṭuttut
tēvar pukutarūum ceḻuṅ koṭi vāyilum 06-040
nellum karumpum nīrum cōlaiyum
nalvaḻi eḻutiya nalam kiḷar vāyilum
veḷḷi veṇ cutai iḻukiya māṭattu
uḷ uru eḻutā veḷḷiṭai vāyilum
maṭitta cev vāy kaṭutta nōkkiṉ
toṭutta pācattup piṭitta cūlattu
neṭu nilai maṇṇīṭu niṉṟa vāyilum
nāl peru vāyilum pāṟpaṭṭu ōṅkiya
kāppu uṭai iñcik kaṭi vaḻaṅku ār iṭai
ulaiyā uḷḷamōṭu uyirk kaṭaṉ iṟuttōr 06-050
talai tūṅku neṭu maram tāḻntu puṟam cuṟṟi
pīṭikai ōṅkiya perum pali muṉṟil
kāṭu amar celvi kaḻi peruṅ kōṭṭamum
arun tavarkku āyiṉum aracarkku āyiṉum
oruṅku uṭaṉ māynta peṇṭirkku āyiṉum
nāl vēṟu varuṇap pāl vēṟu kāṭṭi
iṟantōr maruṅkil ciṟantōr ceyta
kuṟiyavum neṭiyavum kuṉṟu kaṇṭaṉṉa
cuṭumaṇ ōṅkiya neṭunilaik kōṭṭamum
arun tiṟal kaṭavuḷ tiruntu palik kantamum 06-060
niṟaik kal teṟṟiyum miṟaik kaḷac cantiyum
taṇṭum maṇṭaiyum piṭittuk kāvalar
uṇṭu kaṇ paṭukkum uṟaiyuḷ kuṭikaiyum
tūmak koṭiyum cuṭart tōraṇaṅkaḷum
īmap pantarum yāṅkaṇum parantu
cuṭuvōr iṭuvōr toṭu kuḻip paṭuppōr
tāḻ vayiṉ aṭaippōr tāḻiyil kavippōr
iravum pakalum iḷivuṭaṉ tariyātu
varuvōr peyarvōr māṟāc cummaiyum
eñciyōr maruṅkiṉ īmam cāṟṟi 06-070>
neñcu naṭukkuṟūum neytal ōcaiyum
tuṟavōr iṟanta toḻu viḷip pūcalum
piṟavōr iṟanta aḻu viḷip pūcalum
nīḷ muka nariyiṉ tī viḷik kūvum
cāvōrp payirum kūkaiyiṉ kuralum
pulavu ūṇ poruntiya kurāliṉ kuralum
ūṇ talai tuṟṟiya āṇṭalaik kuralum
nal nīrp puṇari naḷi kaṭal ōtaiyiṉ
iṉṉā icai oli eṉṟum niṉṟu aṟātu
tāṉṟiyum oṭuvaiyum uḻiñcilum ōṅki 06-080
kāṉṟaiyum cūraiyum kaḷḷiyum aṭarntu
kāy pacik kaṭum pēy kaṇam koṇṭu īṇṭum
māl amar peruñciṉai vākai maṉṟamum
veṇ niṇam taṭiyoṭu mānti makiḻ ciṟantu
puḷ iṟaikūrum veḷḷil maṉṟamum
cuṭalai nōṉpikaḷ oṭiyā uḷḷamoṭu
maṭaitī uṟukkum vaṉṉi maṉṟamum
virata yākkaiyar uṭai talai tokuttu āṅku
irun toṭarp paṭukkum iratti maṉṟamum
piṇam tiṉ mākkaḷ niṇam paṭu kuḻiciyil 06-090
viruntāṭṭu ayarum veḷḷiṭai maṉṟamum
aḻal pey kuḻiciyum puḻal pey maṇṭaiyum
veḷḷil pāṭaiyum uḷḷīṭṭu aṟuvaiyum
parinta mālaiyum uṭainta kumpamum
nellum poriyum cil pali ariciyum
yāṅkaṇum paranta ōṅku irum paṟantalai
tavat tuṟai mākkaḷ mikap peruñ celvar
īṟṟu iḷam peṇṭir āṟṟāp pālakar
mutiyōr eṉṉāṉ iḷaiyōr eṉṉāṉ
koṭuntoḻilāḷaṉ koṉṟaṉaṉ kuvippa iv 06-100
aḻal vāyc cuṭalai tiṉṉak kaṇṭum
kaḻi peruñ celvak kaḷḷāṭṭu ayarntu
mikka nal aṟam virumpātu vāḻum
makkaḷiṉ ciṟanta maṭavōr uṇṭō?
āṅku atu taṉṉai ōr aruṅ kaṭi nakar eṉa
cārṅkalaṉ eṉpōṉ taṉi vaḻic ceṉṟōṉ
eṉpum taṭiyum utiramum yākkai eṉṟu
aṉpuṟu mākkaṭku aṟiyac cāṟṟi
vaḻuvoṭu kiṭanta puḻu ūṉ piṇṭattu
alattakam ūṭṭiya aṭi nari vāyk koṇṭu 06-110
ulappu il iṉpamōṭu uḷaikkum ōtaiyum
kalaip puṟa alkul kaḻuku kuṭaintu uṇṭu
nilaittalai neṭu viḷi eṭukkum ōtaiyum
kaṭakam ceṟitta kaiyait tīnāy
uṭaiyak kavvi oṭuṅkā ōtaiyum
cāntam tōynta ēntu iḷa vaṉa mulai
kāynta paci eruvai kavarntu ūṇ ōtaiyum
paṇpu koḷ yākkaiyiṉ veṇpali araṅkattu
maṇ kaṇai muḻavam āka āṅku ōr
karun talai vāṅki kai akattu ēnti 06-120
irum pēr uvakaiyiṉ eḻuntu ōr pēy makaḷ
puyalō kuḻalō kayalō kaṇṇō
kumiḻō mūkkō itaḻō kavirō
pallō muttō eṉṉātu iraṅkātu
kaṇ toṭṭu uṇṭu kavai aṭi peyarttu
taṇṭāk kaḷippiṉ āṭum kūttuk
kaṇṭaṉaṉ verīi kaṭu navai eyti
viṇṭu ōr ticaiyiṉ viḷittaṉaṉ peyarntu "īṅku
em aṉai! kāṇāy! īmac cuṭalaiyiṉ
vem mutu pēykku eṉ uyir koṭuttēṉ" eṉa 06-130
tam aṉai taṉ muṉ vīḻntu mey vaittalum
"pārppāṉ taṉṉoṭu kaṇ iḻantu irunta it
tīttoḻilāṭṭiyēṉ ciṟuvaṉ taṉṉai
yārum il tamiyēṉ eṉpatu nōkkātu
ār uyir uṇṭatu aṇaṅkō? pēyō?
tuṟaiyum maṉṟamum tol vali maraṉum
uṟaiyuḷum kōṭṭamum kāppāy! kāvāy
takavu ilaikollō campāpati!" eṉa
makaṉ mey yākkaiyai mārpu uṟat taḻīi
īmap puṟaṅkāṭṭu eyil puṟa vāyilil 06-140
kōtamai eṉpāḷ koṭun tuyar cāṟṟa
"kaṭi vaḻaṅku vāyilil kaṭun tuyar eyti
iṭai iruḷ yāmattu eṉṉai īṅku aḻaittaṉai
eṉ uṟṟaṉaiyō? eṉakku urai" eṉṟē
poṉṉiṉ polinta niṟattāḷ tōṉṟa
"ārumilāṭṭiyēṉ aṟiyāp pālakaṉ
īmap puṟaṅkāṭṭu eytiṉōṉ taṉṉai
aṇaṅkō pēyō ār uyir uṇṭatu
uṟaṅkuvāṉ pōlak kiṭantaṉaṉ kāṇ" eṉa
"aṇaṅkum pēyum ār uyir uṇṇā 06-150
piṇaṅku nūl mārpaṉ pētu kantāka
ūḻviṉai vantu ivaṉ uyir uṇṭu kaḻintatu
mā perun tuṉpam nī oḻivāy" eṉṟalum
"eṉ uyir koṇṭu ivaṉ uyir tantaruḷil eṉ
kaṇ il kaṇavaṉai ivaṉ kāttu ōmpiṭum
ivaṉ uyir tantu eṉ uyir vāṅku eṉṟalum
mutu mūtāṭṭi iraṅkiṉaḷ moḻivōḷ
"aiyam uṇṭō ār uyir pōṉāl
ceyviṉai maruṅkiṉ ceṉṟu piṟappu eytutal?
āṅku atu koṇarntu niṉ ār iṭar nīkkutal 06-160
īṅku eṉakku āvatu oṉṟu aṉṟu nī iraṅkal
'kolai aṟam ām' eṉum toḻil mākkaḷ
avalap paṭiṟṟu urai āṅku atu maṭavāy
ulaka maṉṉavarkku uyirkku uyir īvōr
ilarō inta īmap puṟaṅkāṭṭu
aracarkku amaintaṉa āyiram kōṭṭam!
nirayak koṭu moḻi nī oḻika" eṉṟalum
"tēvar taruvar varam eṉṟu oru muṟai
nāṉmaṟai antaṇar nal nūl uraikkum
mā perun teyvam! nī aruḷāviṭiṉ 06-170
yāṉō kāvēṉ eṉ uyir īṅku" eṉa
"ūḻi mutalvaṉ uyir tariṉ allatu
āḻit tāḻi akavarait tirivōr
tām tariṉ yāṉum tarukuvaṉ maṭavāy!
īṅku eṉ āṟṟalum kāṇpāy" eṉṟē
nāl vakai marapiṉ arūpap piramarum
nāl nāl vakaiyil urūpap piramarum
iru vakaic cuṭarum iru mūvakaiyiṉ
peru vaṉappu eytiya teyvata kaṇaṅkaḷum
pal vakai acurarum paṭu tuyar uṟūum 06-180
eṇ vakai narakarum iru vicumpu iyaṅkum
pal mīṉ īṭṭamum nāḷum kōḷum
taṉ akattu aṭakkiya cakkaravāḷattu
varam taraṟku uriyōr tamai muṉ niṟutti
"arantai keṭum ivaḷ arun tuyar itu" eṉac
campāpati tāṉ uraitta am muṟaiyē
eṅku vāḻ tēvarum uraippak kēṭṭē
kōtamai uṟṟa koṭun tuyar nīṅki
īmac cuṭalaiyil makaṉai iṭṭu iṟanta piṉ
campāpati taṉ āṟṟal tōṉṟa 06-190
eṅku vāḻ tēvarum kūṭiya iṭam taṉil
cūḻ kaṭal vaḷaiiya āḻi am kuṉṟattu
naṭuvu niṉṟa mēruk kuṉṟamum
puṭaiyiṉ niṉṟa eḻu vakaik kuṉṟamum
nāl vakai marapiṉ mā perun tīvum
ōr īr āyiram ciṟṟiṭait tīvum
piṟavum āṅku ataṉ iṭavakai uriyaṉa
peṟu muṟai marapiṉ aṟivu varak kāṭṭi
āṅku vāḻ uyirkaḷum av uyir iṭaṅkaḷum
pāṅkuṟa maṇṇīṭṭil paṇpuṟa vakuttu 06-200
mikka mayaṉāl iḻaikkappaṭṭa
cakkaravāḷak kōṭṭam īṅku itu kāṇ
iṭu piṇak kōṭṭattu eyil puṟam ātaliṉ
cuṭukāṭṭuk kōṭṭam eṉṟu alatu uraiyār
itaṉ varavu itu' eṉṟu irun teyvam uraikka
mataṉ il neñcamoṭu vāṉ tuyar eyti
piṟantōr vāḻkkai ciṟantōḷ uraippa
iṟantu iruḷ kūrnta iṭai iruḷ yāmattut
tūṅku tuyil eytiya cutamati oḻiyap
pūṅkoṭi taṉṉaip poruntit taḻīi 06-210
antaram āṟā āṟu aintu yōcaṉait
teṉ ticai maruṅkil ceṉṟu tirai uṭutta
maṇipallavattiṭai maṇimēkalā teyvam
aṇi iḻai taṉṉai vaittu akaṉṟatu tāṉ eṉ 06-214


7. tuyileḻuppiya kātai


maṇimēkalai taṉai maṇipallavattiṭai
maṇimēkalā teyvam vaittu nīṅki
maṇimēkalai taṉai malarp poḻil kaṇṭa
utayakumaraṉ uṟu tuyar eyti
'kaṅkul kaḻiyiṉ eṉ kai akattāḷ' eṉa
poṅku mel amaḷiyil poruntātu iruntōṉ
muṉṉart tōṉṟi 'maṉṉavaṉ makaṉē!
kōl nilai tirintiṭiṉ kōḷ nilai tiriyum
kōḷ nilai tirintiṭiṉ māri vaṟam kūrum
māri vaṟam kūriṉ maṉ uyir illai 07-010
maṉ uyir ellām maṇ āḷ vēntaṉ
taṉ uyir eṉṉum takuti iṉṟu ākum
tavat tiṟam pūṇṭōḷ taṉmēl vaitta
avat tiṟam oḻika' eṉṟu avaṉvayiṉ uraitta piṉ
uvavaṉam pukuntu āṅku uṟu tuyil koḷḷum
cutamati taṉṉait tuyiliṭai nīkki
'intira kōṭaṇai in nakark kāṇa
vantēṉ añcal maṇimēkalai yāṉ
āticāl muṉivaṉ aṟavaḻippaṭūum
ētu mutirntatu iḷaṅkoṭikku ātaliṉ 07-020
viñcaiyiṉ peyarttu niṉ viḷaṅku iḻai taṉṉai ōr
vañcam il maṇipallavattiṭai vaittēṉ
paṇṭaip piṟappum paṇpuṟa uṇarntu īṅku
iṉṟu ēḻ nāḷil in nakar maruṅkē
vantu tōṉṟum maṭakkoṭi nallāḷ
kaḷippu māṇ celvak kāval pēr ūr
oḷittu uru eytiṉum uṉtiṟam oḷiyāḷ
āṅku avaḷ in nakar pukunta an nāḷ
īṅku nikaḻvaṉa ētup pala uḷa
mātavi taṉakku yāṉ vanta vaṇṇamum 07-030
ētum il neṟi makaḷ eytiya vaṇṇamum
uraiyāy nī avaḷ eṉ tiṟam uṇarum
"tirai irum pauvattut teyvam oṉṟu uṇṭu" eṉa
kōvalaṉ kūṟi ik koṭi iṭai taṉṉai eṉ
nāmam ceyta nal nāḷ naḷ iruḷ
"kāmaṉ kaiyaṟak kaṭu navai aṟukkum
mā perun tavakkoṭi īṉṟaṉai" eṉṟē
naṉavē pōlak kaṉavu akattu uraittēṉ
īṅku iv vaṇṇam āṅku avaṭku urai' eṉṟu
antarattu eḻuntu āṅku arun teyvam pōya piṉ 07-040
ven tuyar eyti cutamati eḻuntu āṅku
akal maṉai araṅkattu āciriyar tammoṭu
vakai teri mākkaṭku vaṭṭaṇai kāṭṭi
āṭal puṇarkkum araṅku iyal makaḷiriṉ
kūṭiya kuyiluvak karuvi kaṇ tuyiṉṟu
paṇṇuk kiḷai payirum paṇ yāḻt tīm toṭai
koḷai val āyamōṭu icai kūṭṭuṇṭu
vaḷai cēr ceṅ kai mel viral utaitta
vemmai veytu uṟātu taṉmaiyil tiriyavum
paṇpu il kātalaṉ parattamai nōṉātu 07-050
uṇ kaṇ civantu āṅku olku koṭi pōṉṟu
teruṭṭavum teruḷātu ūṭalōṭu tuyilvōr
viraip pūm paḷḷi vīḻ tuṇai taḻuvavum
taḷar naṭai āyamoṭu taṅkātu ōṭi
viḷaiyāṭu ciṟu tēr īrttu mey varunti
amaḷit tuñcum aimpaṭait tāli
kutalaic cev vāy kuṟu naṭaip putalvarkkuk
kāval peṇṭir kaṭippakai eṟintu
tūpam kāṭṭi tūṅku tuyil vatiyavum
iṟai uṟai puṟavum niṟai nīrp puḷḷum 07-060
kā uṟai paṟavaiyum nā uḷ aḻunti
viḻavuk kaḷi aṭaṅki muḻavuk kaṇ tuyiṉṟu
paḻa viṟal mūtūr pāyal koḷ naṭu nāḷ
kōmakaṉ kōyil kuṟu nīrk kaṉṉaliṉ
yāmam koḷpavar ēttu oli aravamum
uṟaiyuḷ niṉṟu oṭuṅkiya uṇṇā uyakkattu
niṟai aḻi yāṉai neṭuṅ kū viḷiyum
tēr vaḻaṅku teruvum ciṟṟiṭai muṭukkarum
ūr kāppāḷar eṟi tuṭi ōtaiyum
muḻaṅku nīr muṉ tuṟaik kalam puṇar kammiyar 07-070
tuḻantu aṭu kaḷḷiṉ tōppi uṇṭu ayarntu
paḻañ cerukku uṟṟa aṉantarp pāṇiyum
ara vāyk kaṭippakai aiyavik kaṭippakai
viraviya makaḷir ēntiya tūmattu
putalvaraip payanta puṉiṟu tīr kayakkam
tīr viṉai makaḷir kuḷaṉ āṭu aravamum
valitta neñciṉ āṭavar iṉṟiyum
pulik kaṇattu aṉṉōr pūta catukkattu
'koṭit tēr vēntaṉ koṟṟam koḷka' eṉa
iṭik kural muḻakkattu iṭum pali ōtaiyum 07-080
īṟṟu iḷam peṇṭir āṟṟāp pālakar
kaṭuñ cūl makaḷir neṭum puṇ uṟṟōr
tam tuyar keṭukkum mantira mākkaḷ
'maṉṟap pēymakaḷ vantu kaikkoḷka' eṉa
niṉṟu eṟi paliyiṉ neṭuṅ kural ōtaiyum
pal vēṟu ōtaiyum parantu oruṅku icaippa
kēṭṭu uḷam kalaṅki ūṭṭu iruḷ aḻuvattu
muruntu ēr iḷa nakai nīṅkip pūmpoḻil
tiruntu eyil kuṭapāl ciṟu puḻai pōki
mikka mā teyvam viyantu eṭuttu uraitta 07-090
cakkaravāḷak kōṭṭattu āṅkaṇ
palar pukat tiṟanta paku vāy vāyil
ulaka aṟaviyiṉ oru puṭai iruttalum
kantu uṭai neṭu nilaik kāraṇam kāṭṭiya
antil eḻutiya aṟputap pāvai
mait taṭaṅ kaṇṇāḷ mayaṅkiṉaḷ veruva
tippiyam uraikkum teyvak kiḷaviyiṉ
'iravivaṉmaṉ oru peru makaḷē!
turakat tāṉait tuccayaṉ tēvi!
tayaṅku iṇark kōtai tārai cāvuṟa 07-100
mayaṅki yāṉai muṉ maṉ uyir nīttōy!
kārāḷar caṇpaiyil kaucikaṉ makaḷē!
mārutavēkaṉōṭu in nakar pukuntu
tārai tavvai taṉṉoṭu kūṭiya
vīrai ākiya cutamati kēḷāy!
iṉṟu ēḻ nāḷil iṭai iruḷ yāmattu
taṉ piṟappu ataṉoṭu niṉ piṟappu uṇarntu īṅku
ilakkumi ākiya niṉakku iḷaiyāḷ varum
añcal' eṉṟu uraittatu av urai kēṭṭu
neñcam naṭukkuṟūum nēr iḻai nallāḷ 07-110
kāvalāḷar kaṇ tuyilkoḷḷat
tū meṉ cēkkait tuyil kaṇ viḻippa
valampuric caṅkam vaṟitu eḻuntu ārppap
pulam puric caṅkam poruḷoṭu muḻaṅkap
pukar muka vāraṇam neṭuṅ kū viḷippa
poṟi mayir vāraṇam kuṟuṅ kū viḷippa
paṇai nilaip puravi pala eḻuntu ālap
paṇai nilaip puḷḷum pala eḻuntu ālap
pūmpoḻil ārkaip puḷ oli ciṟappap
pūṅkoṭiyār kaip puḷ oli ciṟappak 07-120
kaṭavuḷ pīṭikaip pūp pali kaṭaikoḷak
kalam pakar pīṭikaip pūp pali kaṭai koḷak
kuyiluvar kaṭaitoṟum paṇ iyam parantu eḻak
koṭuppōr kaṭaitoṟum paṇṇiyam parantu eḻa
ūr tuyil eṭuppa uravunīr aḻuvattuk
kār iruḷ cīttu katiravaṉ muḷaittalum
ē uṟu maññaiyiṉ iṉaintu aṭi varunta
mā nakar vīti maruṅkil pōki
pōya kaṅkulil pukuntatai ellām
mātavi taṉakku vaḻu iṉṟu uraittalum 07-130
nal maṇi iḻanta nākam pōṉṟu avaḷ
taṉ makaḷ vārāt taṉit tuyar uḻappa
iṉ uyir iḻanta yākkaiyiṉ iruntaṉaḷ
tuṉṉiyatu uraitta cutamati tāṉ eṉ 07-134


8. maṇipallavattut tuyaruṟṟa kātai


īṅku ivaḷ iṉṉaṇam āka iruṅ kaṭal
vāṅku tirai uṭutta maṇipallavattiṭai
tattu nīr aṭaikarai caṅku uḻu toṭuppiṉ
muttu viḷai kaḻaṉi muri cem pavaḷamoṭu
virai maram uruṭṭum tirai ulāp parappiṉ
ñāḻal ōṅkiya tāḻ kaṇ acumpiṉ
āmpalum kuvaḷaiyum tām puṇarntu mayaṅki
vaṇṭu uṇa malarnta kuṇṭu nīr ilañci
muṭak kāl puṉṉaiyum maṭal pūn tāḻaiyum
veyil varavu oḻitta payil pūm pantar 08-010
aṟal viḷaṅku nilā maṇal naṟu malarp paḷḷit
tuñcu tuyil eḻūum am cil ōti
kātal cuṟṟam maṟantu kaṭaikoḷa
vēṟu iṭattup piṟanta uyirē pōṉṟu
paṇṭu aṟi kiḷaiyoṭu patiyum kāṇāḷ
kaṇṭu aṟiyātaṉa kaṇṇil kāṇā
nīla māk kaṭal neṭṭiṭai aṉṟiyum
kālai ñāyiṟu katir virittu muḷaippa
'uvavaṉa maruṅkiṉil ōr iṭamkol itu!
cutamati oḷittāy! tuyaram ceytaṉai! 08-020
naṉavō kaṉavō eṉpatai aṟiyēṉ!
maṉam naṭukkuṟūum māṟṟam tārāy!
val iruḷ kaḻintatu mātavi mayaṅkum
mel vaḷai! vārāy viṭṭu akaṉṟaṉaiyō?
viñcaiyiṉ tōṉṟiya viḷaṅku iḻai maṭavāḷ
vañcam ceytaṉaḷkollō? aṟiyēṉ!
oru taṉi añcuveṉ tiruvē vā!' eṉat
tirai tavaḻ paṟavaiyum viri ciṟaip paṟavaiyum
eḻuntu vīḻ cillaiyum oṭuṅku ciṟai muḻuvalum
aṉṉac cēval aracaṉ āka 08-030
pal niṟap puḷ iṉam parantu oruṅku īṇṭi
pācaṟai maṉṉar pāṭi pōla
vīcu nīrp parappiṉ etir etir irukkum
tuṟaiyum tuṟai cūḻ neṭu maṇal kuṉṟamum
yāṅkaṇum tirivōḷ pāṅku iṉam kāṇāḷ
kural talaik kūntal kulaintu piṉ vīḻa
araṟṟiṉaḷ kūuy aḻutaṉaḷ ēṅki
vīḻ tuyar eytiya viḻumak kiḷaviyiṉ
tāḻ tuyar uṟuvōḷ tantaiyai uḷḷi
'em itil paṭuttum vev viṉai uruppa 08-040
kōl toṭi mātaroṭu vēṟṟu nāṭu aṭaintu
vai vāḷ uḻanta maṇip pūṇ akalattu
aiyāvō!' eṉṟu aḻuvōḷ muṉṉar
virintu ilaṅku avir oḷi ciṟantu katir parappi
urai peṟu mum muḻam nilamicai ōṅkit
ticaitoṟum oṉpāṉ muḻa nilam akaṉṟu
viti māṇ nāṭiyiṉ vaṭṭam kuyiṉṟu
patuma caturam mīmicai viḷaṅki
'aṟavōṟku amainta ācaṉam' eṉṟē
naṟu malar allatu piṟa maram coriyātu 08-050
paṟavaiyum mutir ciṟai pāṅku ceṉṟu atirātu
tēvar kōṉ iṭṭa mā maṇip pīṭikai
piṟappu viḷaṅku avir oḷi aṟattakai ācaṉam
kīḻ nila maruṅkiṉ nāka nāṭu āḷum
iruvar maṉṉavar oru vaḻit tōṉṟi
'ematu ītu' eṉṟē eṭukkal āṟṟār
tama perum paṟṟu nīṅkalum nīṅkār
ceṅ kaṇ civantu neñcu pukaiyuyirttut
tam peruñ cēṉaiyoṭu veñ camam puri nāḷ
'iruñ ceru oḻimiṉ ematu ītu' eṉṟē 08-060
perun tava muṉivaṉ iruntu aṟam uraikkum
poru aṟu ciṟappiṉ puraiyōr ēttum
taruma pīṭikai tōṉṟiyatu āṅku eṉ 08-063


pīṭikai kaṇṭu piṟappuṇarnta kātai



āṅku atu kaṇṭa āy iḻai aṟiyāḷ
kāntaḷ am ceṅ kai talai mēl kuvintaṉa
talaimēl kuvinta kaiyaḷ ceṅ kaṇ
mulai mēl kaluḻntu muttat tiraḷ ukuttu atiṉ
iṭamuṟai mum muṟai valamuṟai vārā
koṭi miṉ mukiloṭu nilam cērnteṉṉa
iṟu nucuppu alaca veṟu nilam cērntu āṅku
eḻuvōḷ piṟappu vaḻu iṉṟu uṇarntu
'toḻu takai mātava! tuṇi poruḷ uṇarntōy!
kāyaṅkaraiyil nī uraittatai ellām 09-010
vāyē ākutal mayakku aṟa uṇarntēṉ
kāntāram eṉṉum kaḻi peru nāṭṭup
pūruva tēyam poṟai keṭa vāḻum
attipati eṉum aracu āḷ vēntaṉ
maittuṉaṉ ākiya piramatarumaṉ!
āṅku avaṉ taṉpāl aṇaintu aṟaṉ uraippōy
"tīm kaṉi nāval ōṅkum it tīviṭai
iṉṟu ēḻ nāḷil iru nila mākkaḷ
niṉṟu naṭukku eyta nīḷ nila vēntē!
pūmi naṭukkuṟūum pōḻtattu in nakar 09-020
nāka nal nāṭṭu nāṉūṟu yōcaṉai
viyaṉ pātalattu vīḻntu kēṭu eytum
itaṉpāl oḻika" eṉa iru nila vēntaṉum
mā perum pēr ūr makkaṭku ellām
"āvum māvum koṇṭu kaḻika" eṉṟē
paṟaiyiṉ cāṟṟi niṟai arun tāṉaiyōṭu
iṭavayam eṉṉum irum pati nīṅki
vaṭa vayiṉ avanti mā nakarc celvōṉ
kāyaṅkarai eṉum pēr yāṟṟu aṭaikarai
cēy uyar pūmpoḻil pāṭi yeytu iruppa 09-030
em kōṉ nī āṅku uraitta an nāḷiṭait
taṅkātu an nakar vīḻntu kēṭu eytalum
maruḷ aṟu pulava! niṉ malar aṭi ataṉai
aracoṭu makkaḷ ellām īṇṭic
cūḻntaṉar vaṇaṅkit tāḻntu pala ēttiya
aruḷaṟam pūṇṭa oru pēr iṉpattu
ulaku tuyar keṭuppa aruḷiya an nāḷ
aravak kaṭal oli acōtaram āḷum
iravivaṉmaṉ oru peruntēvi
alattakac cīṟaṭi amutapati vayiṟṟu 09-040
ilakkumi eṉṉum peyar peṟṟup piṟantēṉ
attipati eṉum aracaṉ peruntēvi
cittipuram āḷum cītaraṉ tirumakaḷ
nīlapati eṉum nēr iḻai vayiṟṟil
kālai ñāyiṟṟuk katir pōl tōṉṟiya
irākulaṉ taṉakkup pukkēṉ avaṉoṭu
parāvarum marapiṉ niṉ pātam paṇitalum
"eṭṭu iru nāḷil iv irākulaṉ taṉṉait
tiṭṭiviṭam uṇum cel uyir pōṉāl
tī aḻal avaṉoṭu cēyiḻai mūḻkuvai 09-050
ētu nikaḻcci īṅku iṉṟu ātaliṉ
kavēra kaṉṉip peyaroṭu viḷaṅkiya
tavāk kaḷi mūtūrc ceṉṟu piṟappu eytuti
aṇi iḻai! niṉakku ōr arun tuyar varu nāḷ
maṇimēkalā teyvam vantu tōṉṟi
aṉṟu ap patiyil ār iruḷ eṭuttu
teṉ ticai maruṅkil ōr tīviṭai vaittalum
vēka ven tiṟal nāka nāṭṭu aracar
ciṉa mācu oḻittu maṉa mācu tīrttu āṅku
aṟac cevi tiṟantu maṟac cevi aṭaittu 09-060
piṟavip piṇi maruttuvaṉ iruntu aṟam uraikkum
tiruntu oḷi ācaṉam ceṉṟu kaitoḻuti
aṉṟaip pakalē uṉ piṟappu uṇarntu īṅku
iṉṟu yāṉ uraitta urai teḷivāy" eṉa,
cā tuyar kēṭṭut taḷarntu uku maṉattēṉ
"kātalaṉ piṟappuk kāṭṭāyō?" eṉa
"āṅku uṉaik koṇarnta arum perun teyvam
pāṅkil tōṉṟi 'paintoṭi! kaṇavaṉai
īṅku ivaṉ' eṉṉum" eṉṟu eṭuttu ōtiṉai
āṅku at teyvatam vārātō?" eṉa
ēṅkiṉaḷ aḻūum iḷaṅkoṭi tāṉ eṉ 09-071


10. mantiram koṭutta kātai


'aṟavōṉ ācaṉattu āy iḻai aṟinta
piṟaviyaḷ āyiṉaḷ peṟṟiyum aitu' eṉa
virai malar ēnti vicumpūṭu iḻintu
poru aṟu pūṅ koṭi pūmiyil polinteṉa
vantu tōṉṟiya maṇimēkalā teyvam
muntaip piṟappu eyti niṉṟōḷ kēṭpa
'uyirkaḷ ellām uṇarvu pāḻāki
poruḷ vaḻaṅku cevit tuḷai tūrntu aṟivu iḻanta
vaṟam talai ulakattu aṟam pāṭu ciṟakkac
cuṭar vaḻakku aṟṟut taṭumāṟukālai ōr 10-010
iḷa vaḷa ñāyiṟu tōṉṟiyateṉṉa
nīyō tōṉṟiṉai niṉ aṭi paṇintēṉ
nīyē āki niṟku amainta iv ācaṉam
nāmicai vaittēṉ talaimicaik koṇṭēṉ
pūmicai ēṟṟiṉēṉ pulampu aṟuka" eṉṟē
valam koṇṭu ācaṉam vaṇaṅkuvōḷ muṉṉarp
polam koṭi nilamicaic cērnteṉap porunti
'uṉ tiruvaruḷāl eṉ piṟappu uṇarntēṉ
eṉ peruṅ kaṇavaṉ yāṅku uḷaṉ?' eṉṟalum
'ilakkumi kēḷāy irākulaṉ taṉṉoṭu 10-020
pulattakai eytiṉai pūmpoḻil akavayiṉ
iṭaṅkaḻi kāmamoṭu aṭaṅkāṉāy avaṉ
maṭantai mel iyal malar aṭi vaṇaṅkuḻi
cātucakkaraṉ mīvicumpu tirivōṉ
teru maral oḻittu āṅku irattiṉat tīvattut
taruma cakkaram uruṭṭiṉaṉ varuvōṉ
veṅkatir amayattu viyaṉ poḻil akavayiṉ
vantu tōṉṟalum mayaṅkiṉai kalaṅki
mel iyal! kaṇṭaṉai meyn naṭukkuṟṟaṉai
nalkūr nucuppiṉai nāṇiṉai iṟaiñca 10-030
irākulaṉ "vantōṉ yār?" eṉa vekuḷalum
virā malark kūntal! avaṉ vāy putaiyā
"vāṉūṭu iḻintōṉ malar aṭi vaṇaṅkātu
nā nalkūrntaṉai" eṉṟu avaṉ taṉṉoṭu
pakai aṟu pāttiyaṉ pātam paṇintu āṅku
"amara! kēḷ niṉ tamar alam āyiṉum
am tīm taṇṇīr amutoṭu koṇarkēm
uṇṭi yām uṉ kuṟippiṉam" eṉṟalum
"em aṉai! uṇkēṉ īṅkuk koṇarka" eṉa
an nāḷ avaṉ uṇṭaruḷiya av aṟam 110-040
niṉṉāṅku oḻiyātu niṉ piṟappu aṟuttiṭum
uvavaṉa maruṅkil uṉpāl tōṉṟiya
utayakumaraṉ avaṉ uṉ irākulaṉ
āṅku avaṉ aṉṟiyum avaṉpāl uḷḷam
nīṅkāt taṉmai niṉakkum uṇṭu ākaliṉ
kantacāliyiṉ kaḻi peru vittu ōr
ventu uku veṅ kaḷar vīḻvatu pōṉm eṉa
aṟattiṉ vittu āṅku ākiya uṉṉai ōr
tiṟappaṭaṟku ētuvā cēyiḻai! ceytēṉ
iṉṉum kēḷāy ilakkumi! nī niṉ 10-050
tavvaiyar āvōr tāraiyum vīraiyum
āṅku avar tammai aṅka nāṭṭu akavayiṉ
kaccayam āḷum kaḻal kāl vēntaṉ
tuccayaṉ eṉpōṉ oruvaṉ koṇṭaṉaṉ
avaruṭaṉ āṅku avaṉ akal malai āṭi
kaṅkaip pēr yāṟṟu aṭaikarai iruntuḻi
maṟa vaṇam nītta mācu aṟu kēḷvi
aṟavaṇaṉ āṅku avaṉpāl ceṉṟōṉai
"īṅku vantīr yār?" eṉṟu eḻuntu avaṉ
pāṅku uḷi mātavaṉ pātam paṇitalum 10-060
"āti mutalvaṉ aṟa āḻi āḷvōṉ
mā tuyar evvam makkaḷai nīkki
vilaṅkum tammuḷ verūum pakai nīkki
uṭaṅku uyir vāḻka eṉṟu uḷḷam kacintu uka
toṉṟu kālattu niṉṟu aṟam uraitta
kuṉṟa maruṅkil kuṟṟam keṭukkum
pāta paṅkayam kiṭattaliṉ īṅku itu
pātapaṅkaya malai eṉum peyarttu āyatu
toḻutu valam koḷḷa vantēṉ īṅku ip
paḻutu il kāṭciyīr! nīyirum toḻum" eṉa 10-070
aṉṟu avaṉ uraitta av urai piḻaiyātu
ceṉṟu kaitoḻutu ciṟappuc ceytaliṉ
mātavi ākiyum cutamati ākiyum
kōtai am cāyal! niṉṉoṭu kūṭiṉar
aṟipiṟappu uṟṟaṉai aṟam pāṭu aṟintaṉai
piṟa aṟam uraippōr peṟṟiyum kēṭkuvai
pal vēṟu camayap paṭiṟṟu urai ellām
alli am kōtai! kēṭkuṟum an nāḷ
iḷaiyaḷ vaḷaiyōḷ eṉṟu uṉakku yāvarum
viḷai poruḷ uraiyār vēṟṟu uru eytavum 10-080
antaram tiriyavum ākkum iv arun tiṟal
mantiram koḷka' eṉa vāymaiyiṉ ōti
'mati nāḷ muṟṟiya maṅkalat tirunāḷ
potu aṟivu ikaḻntu pulam uṟu mātavaṉ
tiruvaṟam eytutal cittam eṉṟu uṇar nī
maṉ perum pīṭikai vaṇaṅkiṉai ētti
niṉ 'patip pukuvāy' eṉṟu eḻuntu ōṅki
'maṟantatum uṇṭu' eṉa maṟittu āṅku iḻintu
'ciṟanta koḷkaic cēyiḻai! kēḷāy
makkaḷ yākkai uṇaviṉ piṇṭam 10-090
ip peru mantiram irum paci aṟukkum' eṉṟu
āṅku atu koṭuttu āṅku antaram eḻuntu
nīṅkiyatu āṅku neṭun teyvam tāṉ eṉ 10-093


11. pāttiram peṟṟa kātai



maṇimēkalā teyvam nīṅkiya piṉṉar
maṇipallavattiṭai maṇimēkalai tāṉ
veṇ maṇal kuṉṟamum viri pūñcōlaiyum
taṇ malarppoykaiyum tāḻntaṉaḷ nōkkik
kāvatam tiriya kaṭavuḷ kōlattut
tīvatilakai cevvaṉam tōṉṟik
'kalam kaviḻ makaḷiriṉ vantu īṅku eytiya
ilaṅku toṭi nallāy! yār nī?' eṉṟalum
'ep piṟappu akattuḷ "yār nī" eṉṟatu
poṉ koṭi aṉṉāy! poruntik kēḷāy! 11-010
pōya piṟaviyil pūmi am kiḻavaṉ
irākulaṉ maṉai yāṉ ilakkumi eṉ pēr
āya piṟaviyil āṭal am kaṇikai
mātavi īṉṟa maṇimēkalai yāṉ
eṉ peyart teyvam īṅku eṉaik koṇara im
maṉ perum pīṭikai eṉ piṟappu uṇarntēṉ
īṅku eṉ varavu itu īṅku eytiya payaṉ itu
pūṅ koṭi aṉṉāy yār nī?' eṉṟalum
āy iḻai taṉ piṟappu aṟintamai aṟinta
tīvatilakai cevvaṉam uraikkum 11-020
'īṅku itaṉ ayal akattu irattiṉat tīvattu
ōṅku uyar camantattu ucci mīmicai
aṟaviyaṅ kiḻavōṉ aṭi iṇai ākiya
piṟavi eṉṉum peruṅ kaṭal viṭūum
aṟavi nāvāy āṅku uḷatu ātaliṉ
toḻutu valam koṇṭu vantēṉ īṅku
paḻutu il kāṭci in nal maṇip pīṭikai
tēvar kōṉ ēvaliṉ kāval pūṇṭēṉ
tīvatilakai eṉ peyar itu kēḷ
taruma talaivaṉ talaimaiyiṉ uraitta 11-030
perumaicāl nal aṟam piṟaḻā nōṉpiṉar
kaṇṭu kaitoḻuvōr kaṇṭataṉ piṉṉar
paṇṭaip piṟaviyar ākuvar paintoṭi
ariyar ulakattu āṅku avarkku aṟamoḻi
uriyatu ulakattu orutalaiyāka
āṅkaṉam ākiya aṇi iḻai! itu kēḷ
īṅku ip perum peyarp pīṭikai muṉṉatu
mā malark kuvaḷaiyum neytalum mayaṅkiya
kōmuki eṉṉum koḻu nīr ilañci
irutu iḷavēṉilil eri katir iṭapattu 11-040
orupatiṉ mēlum orumūṉṟu ceṉṟa piṉ
mīṉattu iṭainilai mīṉattu akavaiyiṉ
pōtit talaivaṉoṭu poruntit tōṉṟum
āputtiraṉ kai amutacurapi eṉum
mā perum pāttiram maṭakkoṭi! kēḷāy
an nāḷ in nāḷ ap poḻutu ip poḻutu
niṉṉāṅku varuvatu pōlum nēr iḻai!
āṅku atil peyta āruyirmaruntu
vāṅkunar kaiakam varuttutal allatu
tāṉ tolaivu illāt takaimaiyatu ākum 11-050
naṟu malark kōtai! niṉ ūr āṅkaṇ
aṟavaṇaṉ taṉpāl kēṭkuvai itaṉ tiṟam'
eṉṟu avaḷ uraittalum iḷaṅkoṭi virumpi
maṉ perum pīṭikai toḻutaṉaḷ vaṇaṅki
tīvatilakai taṉṉoṭum kūṭi
kōmuki valam ceytu koḷkaiyiṉ niṟṟalum
eḻuntu valam purinta iḷaṅkoṭi ceṅ kaiyil
toḻumtakai marapiṉ pāttiram pukutalum
pāttiram peṟṟa pain toṭi maṭavāḷ
māttirai iṉṟi maṉam makiḻvu eyti 11-060
'māraṉai vellum vīra! niṉ aṭi
tī neṟik kaṭum pakai kaṭintōy! niṉ aṭi
piṟarkku aṟam muyalum periyōy! niṉ aṭi
tuṟakkam vēṇṭāt tollōy! niṉ aṭi
eṇ piṟakku oḻiya iṟantōy! niṉ aṭi
kaṇ piṟarkku aḷikkum kaṇṇōy! niṉ aṭi
tī moḻikku aṭaitta ceviyōy! niṉ aṭi
vāymoḻi ciṟanta nāvōy! niṉ aṭi
narakar tuyar keṭa naṭappōy! niṉ aṭi
urakar tuyaram oḻippōy! niṉ aṭi 11-070
vaṇaṅkutal allatu vāḻttal eṉ nāviṟku
aṭaṅkātu!" eṉṟa āy iḻai muṉṉar
pōti nīḻal poruntit tōṉṟum
nātaṉ pātam navai keṭa ēttit
tīvatilakai cēyiḻaikku uraikkum
'kuṭip piṟappu aḻikkum viḻuppam kollum
piṭitta kalvip perum puṇai viṭūum
nāṇ aṇi kaḷaiyum māṇ eḻil citaikkum
pūṇ mulai mātaroṭu puṟaṅkaṭai niṟuttum
pacip piṇi eṉṉum pāvi atu tīrttōr 11-080
icaic col aḷavaikku eṉ nā nimirātu
pul maram pukaiyap pukai aḻal poṅki
maṉ uyir maṭiya maḻaivaḷam karattaliṉ
aracu talainīṅkiya aru maṟai antaṇaṉ
iru nila maruṅkiṉ yāṅkaṇum tirivōṉ
arum paci kaḷaiya āṟṟuvatu kāṇāṉ
tiruntā nāy ūṉ tiṉṉutal uṟuvōṉ
intira ciṟappuc ceyvōṉ muṉṉar
vantu tōṉṟiya vāṉavar peruntakai
maḻai vaḷam tarutaliṉ maṉ uyir ōṅki 11-090
piḻaiyā viḷaiyuḷum perukiyatu aṉṟō?
āṟṟunarkku aḷippōr aṟam vilaipakarvōr
āṟṟā mākkaḷ arum paci kaḷaivōr
mēṟṟē ulakiṉ meynneṟi vāḻkkai
maṇ tiṇi ñālattu vāḻvōrkku ellām
uṇṭi koṭuttōr uyir koṭuttōrē
uyirk koṭai pūṇṭa uravōy āki
kayakku aṟu nal aṟam kaṇṭaṉai eṉṟalum
viṭṭa piṟappil yāṉ virumpiya kātalaṉ
tiṭṭiviṭam uṇac cel uyir pōvuḻi 11-100
uyiroṭu vēvēṉ uṇarvu oḻi kālattu
veyil viḷaṅku amayattu viḷaṅkit tōṉṟiya
cātucakkaraṉ taṉai yāṉ ūṭṭiya
kālam pōlvatōr kaṉā mayakku uṟṟēṉ
āṅku ataṉ payaṉē ār uyir maruntu āy
īṅku ip pāttiram eṉ kaip pukuntatu
nāvaloṭu peyariya mā perun tīvattu
vitti nal aṟam viḷainta ataṉ payaṉ
tuyppōr tam maṉai tuṇic citar uṭuttu
vayiṟu kāy perum paci alaittaṟku iraṅki 11-110
veyil eṉa muṉiyātu puyal eṉa maṭiyātu
puṟaṅkaṭai niṉṟu puṉkaṇ kūrntu muṉ
aṟaṅkaṭai nillātu ayarvōr palarāl
īṉṟa kuḻavi mukam kaṇṭu iraṅki
tīm pāl curappōḷ taṉ mulai pōṉṟē
neñcu vaḻippaṭūum viñcaip pāttirattu
akaṉ curaip peyta āruyirmaruntu avar
mukam kaṇṭu curattal kāṇṭal vēṭkaiyēṉ' eṉa
maṟantēṉ ataṉ tiṟam nī eṭuttu uraittaṉai
aṟam kariyāka aruḷ curantu ūṭṭum 11-120
ciṟantōrkku allatu cevvaṉam curavātu
āṅkaṉam āyiṉai ataṉ payaṉ aṟintaṉai
īṅku niṉṟu eḻuvāy' eṉṟu avaḷ uraippat
tīvatilakai taṉ aṭi vaṇaṅki
mā perum pāttiram malark kaiyiṉ ēntik
kōmakaṉ pīṭikai toḻutu valam koṇṭu
vāṉūṭu eḻuntu maṇimēkalai tāṉ
'vaḻu aṟu teyvam vāymaiyiṉ uraitta
eḻu nāḷ vantatu eṉ makaḷ vārāḷ!
vaḻuvāy uṇṭu!' eṉa mayaṅkuvōḷ muṉṉar 11-130
vantu tōṉṟi avar mayakkam kaḷaintu
antil avarkku ōr aṟputam kūṟum
'iravivaṉmaṉ oru peru makaḷē!
turakat tāṉait tuccayaṉ tēvi!
amutapati vayiṟṟu aritiṉ tōṉṟi
tavvaiyar ākiya tāraiyum vīraiyum
avvaiyar āyiṉīr num aṭi toḻutēṉ
vāyvatāka māṉiṭa yākkaiyil
tīviṉai aṟukkum cey tavam numakku īṅku
aṟavaṇa aṭikaḷ tampāl peṟumiṉ 11-140
ceṟi toṭi nallīr! um piṟappu īṅku iḵtu
āputtiraṉ kai amutacurapi eṉum
mā perum pāttiram nīyirum toḻum!' eṉa
toḻutaṉar ēttiya tūmoḻiyāroṭum
'paḻutu aṟu mātavaṉ pātam paṭarkēm
eḻuka' eṉa eḻuntaṉaḷ iḷaṅkoṭi tāṉ eṉ 11-146


12. aṟavaṇart toḻuta katai



āṅku avar tammuṭaṉ 'aṟavaṇa aṭikaḷ
yāṅku uḷar?' eṉṟē iḷaṅkoṭi viṉāay
narai mutir yākkai naṭuṅkā nāviṉ
urai mūtāḷaṉ uṟaiviṭam kuṟuki
maim malark kuḻali mātavaṉ tiruntu aṭi
mum muṟai vaṇaṅki muṟaiyuḷi ētti
putu malarc cōlai poruntiya vaṇṇamum
utayakumaraṉ āṅku uṟṟu uraiceytatum
maṇimēkalā teyvam maṇipallavattiṭai
aṇi iḻai taṉṉai akaṟṟiya vaṇṇamum 12-010
āṅku at tīvakattu aṟavōṉ ācaṉam
nīṅkiya piṟappu nēr iḻaikku aḷittatum
aḷitta piṟappiṉ ākiya kaṇavaṉai
kaḷik kayal neṭuṅ kaṇ kaṭavuḷiṉ peṟṟatum
'tavvaiyar ākiya tāraiyum vīraiyum
vev viṉai uruppa viḷintu kēṭu eyti
mātavi ākiyum cutamati ākiyum
kōtai am cāyal niṉṉoṭum kūṭiṉar
āṅku avar tam tiṟam aṟavaṇaṉ taṉpāl
pūṅ koṭi nallāy! kēḷ' eṉṟu uraittatum 12-020
uraitta pūṅkoṭi oru mūṉṟu mantiram
taṉakku uraiceytu tāṉ ēkiya vaṇṇamum
teyvam pōya piṉ tīvatilakaiyum
aiyeṉat tōṉṟi aruḷoṭum aṭaintatum
aṭainta teyvam āputtiraṉ kai
vaṇaṅkuṟu pāttiram vāymaiyiṉ aḷittatum
'āputtiraṉ tiṟam aṟavaṇaṉ taṉpāl
kēḷ' eṉṟu uraittu kiḷar oḷi mā teyvam
'pōka' eṉa maṭantai pōnta vaṇṇamum
mātavaṉ taṉṉai vaṇaṅkiṉaḷ uraittalum 12-030
maṇimēkalai urai mātavaṉ kēṭṭu
taṇiyā iṉpam talaittalai mēl vara
'poṉ toṭi mātar! nal tiṟam ciṟakka
uṟṟu uṇarvāy nī ivar tiṟam uraikkēṉ
niṉ neṭun teyvam niṉakku eṭuttu uraitta
an nāḷ aṉṟiyum aru viṉai kaḻūum
āti mutalvaṉ aṭi iṇai ākiya
pātapaṅkaya malai paravic celvēṉ
kaccayam āḷum kaḻal kāl vēntaṉ
tuccayaṉ taṉṉai ōr cūḻ poḻil kaṇṭēṉ 12-040
"mā perun tāṉai maṉṉa! niṉṉoṭum
tēviyar tamakkum tītu iṉṟō?" eṉa
aḻitakavu uḷḷamoṭu araṟṟiṉaṉ āki
oḷi iḻai mātarkku uṟṟatai uraippōṉ
putuk kōḷ yāṉaimuṉ pōṟṟātu ceṉṟu
matuk kaḷi mayakkattu vīrai māyntatūum
āṅku atu kēṭṭu ōr aramiyam ēṟi
tāṅkātu vīḻntu tārai cāvuṟṟatūum
kaḻi perun tuṉpam kāvalaṉ uraippa
"paḻa viṉaip payaṉ nī pariyal" eṉṟu eḻuntēṉ 12-050
āṭum kūttiyar aṇiyē pōla
vēṟṟu ōr aṇiyoṭu vantīrō?' eṉa
maṇimēkalaimuṉ maṭakkoṭiyār tiṟam
tuṇi poruḷ mātavaṉ colliyum amaiyāṉ
'piṟaviyum aṟaviyum peṟṟiyiṉ uṇarnta
naṟu malark kōtāy! nalkiṉai kēḷāy
taruma talaivaṉ talaimaiyiṉ uraitta
perumaicāl nal aṟam perukātāki
iṟuti il nal kati cellum peru vaḻi
aṟukaiyum neruñciyum aṭarntu kaṇ aṭaittāṅku 12-060
ceyir vaḻaṅku tīk kati tiṟantu kalleṉṟu
uyir vaḻaṅku peru neṟi oru tiṟam paṭṭatu
taṇ paṉi viḻuṅkiya ceṅkatir maṇṭilam
uṇṭu eṉa uṇartal allatu yāvatum
kaṇṭu iṉitu viḷaṅkāk kāṭci pōṉṟatu
calākai nuḻainta maṇit tuḷai akavaiyiṉ
ulā nīrp peruṅ kaṭal ōṭātu āyiṉum
āṅku at tuḷai vaḻi uku nīr pōla
īṅku nal aṟam eytalum uṇṭu eṉac
collalum uṇṭu yāṉ collutal tēṟṟār 12-070
mallal mā ñālattu makkaḷē ātaliṉ
cakkaravāḷattut tēvar ellām
tokku oruṅku īṇṭi tuṭita lōkattu
mikkōṉ pātam viḻuntaṉar irappa
iruḷ parantu kiṭanta malar talai ulakattu
viri katirc celvaṉ tōṉṟiṉaṉ eṉṉa
īr eṇṇūṟṟōṭu īr eṭṭu āṇṭil
pēr aṟivāḷaṉ tōṉṟum ataṉ piṟpāṭu
peruṅ kuḷa maruṅkil curuṅkaic ciṟu vaḻi
irum peru nīttam pukuvatu pōla 12-080
aḷavāc ciṟu cevi aḷappu aru nal aṟam
uḷam mali uvakaiyōṭu uyir koḷap pukūum
katirōṉ tōṉṟum kālai āṅku avaṉ
avir oḷi kāṭṭum maṇiyē pōṉṟu
maittu iruḷ kūrnta maṉa mācu tīrap
putta ñāyiṟu tōṉṟumkālai
tiṅkaḷum ñāyiṟum tīṅku uṟā viḷaṅka
taṅkā nāḷ mīṉ takaimaiyiṉ naṭakkum
vāṉam poyyātu mā nilam vaḷampaṭum
ūṉ uṭai uyirkaḷ uṟu tuyar kāṇā 12-090
vaḷi valam koṭkum mātiram vaḷampaṭum
naḷi iru munnīr nalam pala tarūum
kaṟavai kaṉṟu ārtti kalam niṟai poḻiyum
paṟavai payaṉ tuyttu uṟaipati nīṅkā
vilaṅkum makkaḷum verūum pakai nīṅkum
kalaṅku añar narakarum pēyum kaiviṭum
kūṉum kuṟaḷum ūmum ceviṭum
māvum maruḷum maṉ uyir peṟāa
an nāḷ piṟantu avaṉ aruḷaṟam kēṭṭōr
iṉṉāp piṟavi ikantōr ātaliṉ 12-100
pōti mūlam poruntiya ciṟappiṉ
nātaṉ pātam navai keṭa ēttutal
piṟavi tōṟum maṟavēṉ maṭakkoṭi!
mātar niṉṉāl varuvaṉa iv ūr
ētu nikaḻcci yāvum pala uḷa
āṅku avai nikaḻnta piṉṉar allatu
pūṅ koṭi mātar poruḷurai poruntāy!
āti mutalvaṉ arun tuyar keṭukkum
pātapaṅkaya malai paraciṉar ātaliṉ
īṅku ivar iruvarum iḷaṅkoṭi! niṉṉōṭu 12-110
ōṅku uyar pōti uravōṉ tiruntu aṭi
toḻutu valam koṇṭu toṭar viṉai nīṅkip
paḻutu il nal neṟip paṭarkuvar kāṇāy
ār uyir maruntu ām amutacurapi eṉum
mā perum pāttiram maṭakkoṭi! peṟṟaṉai
makkaḷ tēvar eṉa iru cārkkum
otta muṭiviṉ ōr aṟam uraikkēṉ
pacip piṇi tīrttal' eṉṟē avarum
tavap peru nal aṟam cāṟṟiṉar ātaliṉ
maṭutta tīk koḷiya maṉ uyirp paci keṭa
eṭuttaṉaḷ pāttiram iḷaṅkoṭi tāṉ eṉ 12-121


13. āputtiraṉ tiṟam aṟivitta kātai



'mā perum pāttiram maṭakkoṭikku aruḷiya
āputtiraṉ tiṟam aṇi iḻai! kēḷāy
vāraṇāci ōr maṟai ōmpāḷaṉ
āraṇa uvātti apañcikaṉ eṉpōṉ
pārppaṉi cāli kāppuk kaṭaikaḻintu
koṇṭōṟ piḻaitta taṇṭam añci
teṉ ticaik kumari āṭi varuvōḷ
cūl mutir paruvattu tuñcu iruḷ iyaviṭai
īṉṟa kuḻavikku iraṅkāḷāki
tōṉṟāt tuṭavaiyiṉ iṭṭaṉaḷ nīṅka 13-010
tāy il tūvāk kuḻavit tuyar kēṭṭu ōr
ā vantu aṇaintu āṅku ataṉ tuyar tīra
nāvāṉ nakki naṉ pāl ūṭṭi
pōkātu eḻu nāḷ puṟaṅkāttu ōmpa
vayaṉaṅkōṭṭil ōr maṟai ōmpāḷaṉ
iyaviṭai varuvōṉ iḷampūti eṉpōṉ
kuḻavi ēṅkiya kūk kural kēṭṭuk
kaḻumiya tuṉpamoṭu kaṇṇīr ukuttu āṅku
"ā makaṉ allaṉ eṉ makaṉ" eṉṟē
kātali taṉṉoṭu kaitoḻutu eṭuttu 13-020
"nampi piṟantāṉ polika nam kiḷai!" eṉa
tam patip peyarntu tamaroṭum kūṭi
mārpiṭai munnūl vaṉaiyāmuṉṉar
nāviṭai nal nūl naṉkaṉam naviṟṟi
ōttu uṭai antaṇarkku oppavai ellām
nāt tolaivu iṉṟi naṉkaṉam aṟinta piṉ
ap pati taṉṉuḷ ōr antaṇaṉ maṉaivayiṉ
pukkōṉ āṅkup pulai cūḻ vēḷviyil
kurūut toṭai mālai kōṭṭiṭaic cuṟṟi
verūup pakai añci veytu uyirttup pulampik 13-030
kolai navil vēṭṭuvar koṭumaram añci
valaiyiṭaip paṭṭa māṉē pōṉṟu āṅku
añci niṉṟu aḻaikkum āt tuyar kaṇṭu
neñcu naṭukkuṟṟu neṭuṅ kaṇīr ukuttu
"kaḷḷa viṉaiyiṉ kaṭun tuyar pāḻpaṭa
naḷ iruḷ koṇṭu naṭakkuvaṉ" eṉṉum
uḷḷam karantu āṅku oru puṭai otuṅki
alliṭai āk koṇṭu ap pati akaṉṟōṉ
kal atar attam kaṭavāniṉṟuḻi
aṭark kuṟu mākkaḷoṭu antaṇar ellām 13-040
kaṭattiṭai āvoṭu kaiyakappaṭutti
"ā koṇṭu inta ār iṭaik kaḻiya
nī makaṉ allāy nikaḻntatai uraiyāy
pulaic ciṟu makaṉē! pōkkappaṭuti" eṉṟu
alaik kōl ataṉāl aṟaintaṉar kēṭpa
āṭṭi niṉṟu alaikkum antaṇar uvāttiyaik
kōṭṭiṉil kuttik kuṭar puyttuṟuttuk
kāṭṭiṭai nal āk kataḻntu kiḷarntu ōṭa
āputtiraṉ tāṉ āṅku avarkku uraippōṉ
"nōvaṉa ceyyaṉmiṉ noṭivaṉa kēṇmiṉ 13-050
viṭu nila maruṅkil paṭu pul ārntu
neṭu nila maruṅkiṉ makkaṭku ellām
piṟanta nāḷ toṭṭum ciṟanta taṉ tīm pāl
aṟam taru neñcōṭu aruḷ curantu ūṭṭum
itaṉoṭu vanta ceṟṟam eṉṉai
mutu maṟai antaṇir! muṉṉiyatu uraimō?"
"poṉ aṇi nēmi valam koḷ cakkarak kai
maṉ uyir mutalvaṉ makaṉ emakku aruḷiya
aru maṟai nal nūl aṟiyātu ikaḻntaṉai
terumaral uḷḷattuc ciṟiyai nī av 13-060
ā makaṉ ātaṟku ottaṉai aṟiyāy
nī makaṉ allāy kēḷ" eṉa ikaḻtalum
"āṉ makaṉ acalaṉ māṉ makaṉ ciruṅki
puli makaṉ viriñci puraiyōr pōṟṟum
nari makaṉ allaṉō kēcakampaḷaṉ
īṅku ivar num kulattu iruṭi kaṇaṅkaḷ eṉṟu
ōṅku uyar peruñ ciṟappu uraittalum uṇṭāl
āvoṭu vanta aḻi kulam uṇṭō
nāṉmaṟai mākkāḷ nal nūl akattu?" eṉa
āṅku avar tammuḷ ōr antaṇaṉ uraikkum 13-070
"īṅku ivaṉ taṉ piṟappu yāṉ aṟikuvaṉ" eṉa
"naṭavai varuttamoṭu nalkūr mēṉiyaḷ
vaṭamoḻiyāṭṭi maṟai muṟai eyti
kumari pātam koḷkaiyiṉ vaṇaṅki
tamariṉ tīrnta cāli eṉpōḷ taṉai
'yātu niṉ ūr? īṅku eṉ varavu?' eṉa
mā maṟaiyāṭṭi varu tiṟam uraikkum
'vāraṇāci ōr mā maṟai mutalvaṉ
āraṇa uvātti arum peṟal maṉaivi yāṉ
pārppārkku ovvāp paṇpiṉ oḻuki 13-080
kāppuk kaṭaikaḻintu kaṇavaṉai ikaḻntēṉ
eṟi payam uṭaimaiyiṉ iriyal mākkaḷoṭu
teṟkaṇ kumari āṭiya varuvēṉ
poṉ tērc ceḻiyaṉ koṟkai am pēr ūrk
kāvatam kaṭantu kōvalar irukkaiyiṉ
īṉṟa kuḻavikku iraṅkēṉākit
tōṉṟāt tuṭavaiyiṉ iṭṭaṉaṉ pōntēṉ
cel kati uṇṭō tīviṉaiyēṟku?' eṉṟu
allal uṟṟu aḻuta avaḷ makaṉ īṅku ivaṉ
collutal tēṟṟēṉ col payam iṉmaiyiṉ 13-090
pullal ōmpaṉmiṉ pulai makaṉ ivaṉ" eṉa
āputtiraṉ piṉpu amar nakai ceytu
"mā maṟai mākkaḷ varum kulam kēṇmō
mutu maṟai mutalvaṉ muṉṉart tōṉṟiya
kaṭavuḷ kaṇikai kātal am ciṟuvar
aru maṟai mutalvar antaṇar iruvarum
puri nūl mārpīr! poy urai āmō?
cālikku uṇṭō tavaṟu?' eṉa uraittu
nāṉmaṟai mākkaḷai nakuvaṉaṉ niṟpa
"ōtal antaṇarkku ovvāṉ" eṉṟē 13-100
tātai pūtiyum taṉ maṉai kaṭitara
"ā kavar kaḷvaṉ" eṉṟu antaṇar uṟaitarum
kirāmam eṅkaṇum kaṭiñaiyil kal iṭa
mikka celvattu viḷaṅkiyōr vāḻum
takkaṇa maturai tāṉ ceṉṟu eyti
cintā viḷakkiṉ ceḻuṅ kalai niyamattu
antil muṉṟil ampalap pīṭikait
taṅkiṉaṉ vatintu at takkaṇap pēr ūr
aiyak kaṭiñai kaiyiṉ ēnti
mai aṟu ciṟappiṉ maṉaitoṟum maṟuki 13-110
'kāṇār kēḷār kāl muṭappaṭṭōr
pēṇunar illōr piṇi naṭukkuṟṟōr
yāvarum varuka' eṉṟu icaittu uṭaṉ ūṭṭi
uṇṭu oḻi miccil uṇṭu ōṭu talai maṭuttu
kaṇpaṭaikoḷḷum kāvalaṉ tāṉ eṉ 13-115


14 pāttira marapu kūṟiya kātai



'āṅku avaṟku oru nāḷ ampalap pīṭikai
pūṅ koṭi nallāy pukuntatu kēḷāy
māri naṭu nāḷ val iruḷ mayakkattu
ār iṭai uḻantōr ampalam marīi
tuyilvōṉ taṉṉait toḻutaṉar ētti
"vayiṟu kāy perum paci malaikkum" eṉṟalum
ēṟṟūṇ allatu vēṟṟūṇ illōṉ
āṟṟuvatu kāṇāṉ ār añar eyta
"kēḷ itu mātō keṭuka niṉ tītu" eṉa
yāvarum ēttum iruṅ kalai niyamattut 14-010
tēvi cintāviḷakkut tōṉṟi
"ēṭā! aḻiyal eḻuntu itu koḷḷāy
nāṭu vaṟam kūriṉum iv ōṭu vaṟam kūrātu
vāṅkunar kaiakam varuntutal allatu
tāṉ tolaivu illāt takaimaiyatu" eṉṟē
taṉ kaip pāttiram avaṉ kaik koṭuttalum
"cintātēvi! ceḻuṅ kalai niyamattu
nantā viḷakkē! nāmicaip pāvāy!
vāṉōr talaivi! maṇṇōr mutalvi!
ēṉōr uṟṟa iṭar kaḷaivāy!" eṉat 14-020
tāṉ toḻutu ēttit talaiviyai vaṇaṅki
āṅku avar paci tīrttu an nāḷ toṭṭu
vāṅku kai varunta maṉ uyir ōmpaliṉ
makkaḷum māvum maram cēr paṟavaiyum
tokku uṭaṉ īṇṭic cūḻntaṉa viṭāa
paḻu marattu īṇṭiya paṟavaiyiṉ eḻūum
iḻumeṉ cummai iṭai iṉṟu olippa
īṇṭunīr ñālattu ivaṉ ceyal intiraṉ
pāṇṭu kampaḷam tuḷakkiyatu ātaliṉ
taḷarnta naṭaiyiṉ taṇṭu kāl ūṉṟi 14-030
vaḷainta yākkai ōr maṟaiyōṉ āki
mā iru ñālattu maṉ uyir ōmpum
ār uyir mutalvaṉ taṉ muṉ tōṉṟi
"intiraṉ vantēṉ yātu niṉ karuttu
uṉ perum tāṉattu uṟu payaṉ koḷka" eṉa
veḷḷai makaṉ pōl vilā iṟa nakku īṅku
eḷḷiṉaṉ "pōm" eṉṟu eṭuttu urai ceyvōṉ
"īṇṭuc cey viṉai āṇṭu nukarntiruttal
kāṇtaru ciṟappiṉ num kaṭavuḷar allatu
aṟam cey mākkaḷ puṟaṅkāttu ōmpunar 14-040
nal tavam ceyvōr paṟṟu aṟa muyalvōr
yāvarum illāt tēvar nal nāṭṭukku
iṟaivaṉ ākiya peru viṟal vēntē
varunti vantōr arum paci kaḷaintu avar
tiruntu mukam kāṭṭum eṉ teyvak kaṭiñai
uṇṭikollō uṭuppaṉakollō
peṇṭirkollō pēṇunarkollō
yāvai īṅku aḷippaṉa tēvarkōṉ?" eṉṟalum
"purappōṉ pāttiram poruntu ūṇ curantu īṅku
irappōrk kāṇātu ēmāntiruppa 14-050
nirappu iṉṟu eytiya nīḷ nilam aṭaṅkalum
parappu nīrāl pal vaḷam curakka!" eṉa
āṅku avaṉ poruṭṭāl āyiramkaṇṇōṉ
ōṅku uyar peruñ ciṟappu ulakōrkku aḷittalum
paṉṉīrāṇṭu pāṇṭi nal nāṭu
maṉ uyir maṭiya maḻai vaḷam iḻantatu
vacit toḻil utava mā nilam koḻuppap
pacippu uyir aṟiyāp pāṉmaittu ākaliṉ
ār uyir ōmpunaṉ ampalap pīṭikai
ūṇ oli aravam oṭuṅkiyatu āki 14-060
viṭarum tūrttarum viṭṭēṟṟāḷarum
naṭavai mākkaḷum nakaiyoṭu vaiki
vaṭṭum cūtum vampak kōṭṭiyum
muṭṭā vāḻkkai muṟaimaiyatu āka
āputtiraṉ tāṉ ampalam nīṅki
ūrūr tōṟum uṇpōr viṉāay
"yār ivaṉ?" eṉṟē yāvarum ikaḻntu āṅku
arunta ēmānta ār uyir mutalvaṉai
"iruntāy nīyō!" eṉpār iṉmaiyiṉ
tiruviṉ celvam peruṅ kaṭal koḷḷa 14-070
oru taṉi varūum perumakaṉ pōla
tāṉē tamiyaṉ varuvōṉ taṉmuṉ
mānīr vaṅkam vantōr vaṇaṅkic
"cāvaka nal nāṭṭu taṇ peyal maṟuttaliṉ
ūṉ uyir maṭintatu uravōy!" eṉṟalum
"amarar kōṉ āṇaiyiṉ aruntuvōrp peṟātu
kumari mūtta eṉ pāttiram ēnti
aṅku an nāṭṭup pukuvatu eṉ karuttu" eṉa
vaṅka mākkaḷoṭu makiḻvuṭaṉ ēṟi
kāl vicai kaṭukak kaṭal kalakkuṟutaliṉ 14-080
māl itai maṇipallavattiṭai vīḻttut
taṅkiyatu oru nāḷ tāṉ āṅku iḻintaṉaṉ
"iḻintōṉ ēṟiṉaṉ" eṉṟu itai eṭuttu
vaḻaṅku nīr vaṅkam val iruḷ pōtalum
vaṅkam pōya piṉ varuntu tuyar eyti
aṅku vāḻvōr yāvarum iṉmaiyiṉ
"maṉ uyir ōmpum im mā perum pāttiram
eṉ uyir ōmputal yāṉō poṟēeṉ
tavam tīr maruṅkiṉ taṉit tuyar uḻantēṉ
cumantu eṉ pāttiram?" eṉṟaṉaṉ toḻutu 14-090
kōmuki eṉṉum koḻu nīr ilañciyiṉ
"ōr yāṇṭu oru nāḷ tōṉṟu" eṉa viṭuvōṉ
"aruḷ aṟam pūṇṭu āṅku ār uyir ōmpunar
uḷareṉil avar kaip pukuvāy" eṉṟu āṅku
uṇṇā nōṉpōṭu uyir patip peyarppuḻi
an nāḷ āṅku avaṉ taṉpāl ceṉṟēṉ
"eṉ uṟṟaṉaiyō?" eṉṟu yāṉ kēṭpat
taṉ uṟṟaṉa pala tāṉ eṭuttu uraittaṉaṉ
kuṇa ticait tōṉṟi kār iruḷ cīttuk
kuṭa ticaic ceṉṟa ñāyiṟu pōla 14-100
maṇipallavattiṭai maṉ uṭampu iṭṭu
taṇiyā maṉ uyir tāṅkum karuttoṭu
cāvakam āḷum talait tāḷ vēntaṉ
ā vayiṟṟu utittaṉaṉ āṅku avaṉtāṉ eṉ 14-104


15. pāttiram koṇṭu piccai pukka kātai


'iṉṉum kēḷāy iḷaṅkoṭi mātē!
an nāḷ avaṉai ōmpiya nal āt
taṇṇeṉ cāvakat tavaḷa māl varai
maṇmukaṉ eṉṉum mā muṉi iṭavayiṉ
poṉṉiṉ kōṭṭatu poṉ kuḷampu uṭaiyatu
taṉ nalam piṟar toḻat tāṉ ceṉṟu eyti
īṉāmuṉṉam iṉ uyirkku ellām
tāṉ mulai curantu taṉ pāl ūṭṭalum
mūṉṟu kālamum tōṉṟa naṉku uṇarnta
āṉṟa muṉivaṉ" ataṉ vayiṟṟu akattu 15-010
maḻai vaḷam curappavum maṉ uyir ōmpavum
uyir kāvalaṉ vantu oruvaṉ tōṉṟum
kuṭart toṭar mālai pūṇpāṉ allaṉ
aṭarp poṉ muṭṭai akavaiyiṉāṉ" eṉa
piṇi nōy iṉṟiyum piṟantu aṟam ceyya
maṇipallavattiṭai maṉ uyir nīttōṉ
taṟkāttu aḷitta takai ā ataṉai
olkā uḷḷattu oḻiyāṉ ātaliṉ
āṅku av ā vayiṟṟu amarar kaṇam uvappat
tīm kaṉi nāval ōṅkum it tīviṉukku 15-020
oru tāṉ āki ulaku toḻat tōṉṟiṉaṉ
periyōṉ piṟanta peṟṟiyaik kēḷ nī
irutu iḷavēṉilil eri katir iṭapattu
orupatiṉ mēlum orumūṉṟu ceṉṟa piṉ
mīṉattu iṭainilai mīṉattu akavaiyiṉ
pōtit talaivaṉoṭu poruntiya pōḻtattu
maṇakam ellām māri iṉṟiyum
puṇṇiya nal nīr pōtoṭu corintatu
"pōti mātavaṉ pūmiyil tōṉṟum
kālam aṉṟiyum kaṇṭaṉa ciṟappu" eṉa 15-030
cakkaravāḷak kōṭṭam vāḻum
mikka mātavar virumpiṉar viyantu
"kantu uṭai neṭu nilai kaṭavuḷ eḻutiya
antil pāvai aruḷum āyiṭiṉ
aṟikuvam" eṉṟē ceṟi iruḷ cēṟalum
"maṇipallavattiṭai maṉ uyir nīttōṉ
taṇiyā uyir uya cāvakattu utittaṉaṉ
āṅku avaṉ taṉ tiṟam aṟavaṇaṉ aṟiyum" eṉṟu
īṅku eṉ nāvai varuttiyatu itu kēḷ
maṇ āḷ vēntaṉ maṇmukaṉ eṉṉum 15-040
puṇṇiya mutalvaṉ tiruntu aṭi vaṇaṅki
"makkaḷai illēṉ mātavaṉ aruḷāl
peṟṟēṉ putalvaṉai" eṉṟu avaṉ vaḷarppa
araicu āḷ celvam avaṉpāl uṇmaiyiṉ
nirai tār vēntaṉ āyiṉaṉ avaṉ tāṉ
tuṟakka vēntaṉ tuyppilaṉkollō?
aṟak kōl vēntaṉ aruḷilaṉkollō
curantu kāviri purantu nīr parakkavum
nalattakai iṉṟi nal uyirkku ellām
alattalkālai ākiyatu āy iḻai! 15-050>
veṇ tirai tanta amutai vāṉōr
uṇṭu oḻi miccilai oḻittu vaittāṅku
vaṟaṉ ōṭu ulakiṉ vāṉ tuyar keṭukkum
aṟaṉ ōṭu oḻittal āy iḻai! takātu' eṉa
mātavaṉ uraittalum maṇimēkalai tāṉ
tāyar tammoṭu tāḻntu pala ētti
kaikkoṇṭu eṭutta kaṭavuḷ kaṭiñaiyoṭu
pikkuṇik kōlattup perun teru aṭaitalum
olittu oruṅku īṇṭiya ūrk kuṟumākkaḷum
melittu uku neñciṉ viṭarum tūrttarum 15-060
koṭik kōcampik kōmakaṉ ākiya
vaṭit tērt tāṉai vattavaṉ taṉṉai
vañcam ceytuḻi vāṉ taḷai viṭīiya
uñcaiyil tōṉṟiya yūki antaṇaṉ
uruvukku ovvā uṟu nōy kaṇṭu
parivuṟu mākkaḷiṉ tām parivu eyti
'utayakumaraṉ uḷam koṇṭu oḷitta
matumalark kuḻalāḷ vantu tōṉṟi
piccaip pāttiram kaiyiṉ ēntiyatu
tippiyam' eṉṟē cintai nōy kūra 15-070
maṇa maṉai maṟukil mātavi īṉṟa
aṇi malarp pūṅ kompu 'akam mali uvakaiyiṉ
pattiṉip peṇṭir paṇpuṭaṉ iṭūum
piccai ēṟṟal perun takavu uṭaittu' eṉak
'kuḷaṉ aṇi tāmaraik koḻu malar nāppaṇ
oru taṉiōṅkiya tirumalar pōṉṟu
vāṉ tarukaṟpiṉ maṉai uṟai makaḷiriṉ
tāṉ taṉi ōṅkiya takaimaiyaḷ aṉṟō
ātirai nallāḷ? avaḷ maṉai im maṉai
nī pukalvēṇṭum nēr iḻai!' eṉṟaṉaḷ 15-080>
vaṭa ticai viñcai mā nakart tōṉṟit
teṉ ticaip potiyil ōr ciṟṟiyāṟṟu aṭaikarai
mātavaṉ taṉṉāl val viṉai uruppa
cāvam paṭṭu taṉit tuyar uṟūum
vīvu il vem paci vēṭkaiyoṭu tiritarum
kāyacaṇṭikai eṉum kārikai tāṉ eṉ 15-086


16. ātirai piccaiyiṭṭa kātai



'īṅku ivaḷ ceyti kēḷ' eṉa viñcaiyar
pūṅkoṭi mātarkkup pukuntatai uraippōḷ
'ātirai kaṇavaṉ āy iḻai! kēḷāy
cātuvaṉ eṉpōṉ takavu ilaṉ āki
aṇi iḻai taṉṉai akaṉṟaṉaṉ pōki
kaṇikai orutti kaittūṇ nalka
vaṭṭiṉum cūtiṉum vāṉ poruḷ vaḻaṅki
keṭṭa poruḷiṉ kiḷai kēṭuṟutaliṉ
pēṇiya kaṇikaiyum piṟar nalam kāṭṭi
"kāṇam ili" eṉa kaiyutirkkōṭalum 16-010
vaṅkam pōkum vāṇikar tammuṭaṉ
taṅkā vēṭkaiyiṉ tāṉum celvuḻi
naḷi iru munnīr vaḷi kalaṉ vauva
oṭi maram paṟṟi ūr tirai utaippa
nakka cāraṇar nākar vāḻ malaip
pakkam cārntu avar pāṉmaiyaṉ āyiṉaṉ
nāvāy kēṭuṟa nal maram paṟṟip
pōyiṉaṉ taṉṉōṭu uyir uyap pōntōr
"iṭai iruḷ yāmattu eṟi tiraip peruṅ kaṭal
uṭai kalap paṭṭu āṅku oḻintōr tammuṭaṉ 16-020
cātuvaṉ tāṉum cāvuṟṟāṉ" eṉa
ātirai nallāḷ āṅku atu tāṉ kēṭṭu
"ūrīrēyō! oḷ aḻal īmam
tārīrō?" eṉac cāṟṟiṉaḷ kaḻaṟi
cuṭalaik kāṉil toṭu kuḻippaṭuttu
muṭalai viṟakiṉ muḷi eri potti
"mikka eṉ kaṇavaṉ viṉaip payaṉ uyppap
pukkuḻip pukuvēṉ" eṉṟu avaḷ pukutalum
paṭuttu uṭaṉ vaitta pāyal paḷḷiyum
uṭutta kūṟaiyum oḷ eri uṟā atu 16-030
āṭiya cāntamum acainta kūntalil
cūṭiya mālaiyum tol niṟam vaḻātu
virai malart tāmarai oru taṉi irunta
tiruviṉ ceyyōḷ pōṉṟu iṉitu iruppat
"tīyum kollāt tīviṉaiyāṭṭiyēṉ
yātu ceykēṉ?" eṉṟu avaḷ ēṅkalum
"ātirai! kēḷ uṉ arum peṟal kaṇavaṉai
ūr tirai koṇṭu āṅku uyppap pōki
nakka cāraṇar nākar vāḻ malaip
pakkam cērntaṉaṉ pal yāṇṭu irāaṉ 16-040
cantiratattaṉ eṉum ōr vāṇikaṉ
vaṅkam taṉṉoṭum vantaṉaṉ tōṉṟum
niṉ perun tuṉpam oḻivāy nī" eṉa
antaram tōṉṟi acarīri aṟaitalum
ai ari uṇ kaṇ aḻu tuyar nīṅki
poykai pukku āṭip pōtuvāḷ pōṉṟu
maṉam kavalvu iṉṟi maṉaiakam pukuntu "eṉ
kaṇ maṇi aṉaiyāṉ kaṭitu īṅku uṟuka!" eṉa
puṇṇiyam muṭṭāḷ poḻi maḻai tarūum
arum peṟal marapiṉ pattiṉip peṇṭirum 16-050
virumpiṉar toḻūum viyappiṉaḷ āyiṉaḷ
āṅku avaḷ kaṇavaṉum alainīr aṭaikarai
ōṅku uyar piṟaṅkal oru mara nīḻal
mañcu uṭai māl kaṭal uḻanta nōy kūrntu
tuñcu tuyilkoḷḷa ac cūr malai vāḻum
nakka cāraṇar nayamilar tōṉṟi
pakkam cērntu "pari pulampiṉaṉ ivaṉ
tāṉē tamiyaṉ vantaṉaṉ aḷiyaṉ
ūṉ uṭai iv uṭampu uṇavu" eṉṟu eḻuppalum
maṟṟu avar pāṭai mayakku aṟu marapiṉ 16-060
kaṟṟaṉaṉ ātaliṉ kaṭun toḻil mākkaḷ
cuṟṟum nīṅkit toḻutu uraiyāṭi
āṅku avar uraippōr "aruntiṟal! kēḷāy
īṅku em kurumakaṉ iruntōṉ avaṉpāl
pōntaruḷ nī" eṉa avaruṭaṉ pōki
kaḷ aṭu kuḻiciyum kaḻi muṭai nāṟṟamum
veḷ eṉpu uṇaṅkalum viraviya irukkaiyil
eṇku taṉ piṇavōṭu iruntatu pōla
peṇṭuṭaṉ irunta peṟṟi nōkki
pāṭaiyiṉ piṇittu avaṉ pāṉmaiyaṉ ākik 16-070
kōṭu uyar mara niḻal kuḷirnta piṉ avaṉ
"īṅku nī vanta kāraṇam eṉ?" eṉa
āṅku avaṟku alai kaṭal uṟṟatai uraittalum
"aruntutal iṉṟi alai kaṭal uḻantōṉ
varuntiṉaṉ aḷiyaṉ vammiṉ mākkāḷ
nampikku iḷaiyaḷ ōr naṅkaiyaik koṭuttu
veṅ kaḷum ūṉum vēṇṭuva koṭum" eṉa
av urai kēṭṭa cātuvaṉ ayarntu
"vevurai kēṭṭēṉ vēṇṭēṉ" eṉṟalum
"peṇṭirum uṇṭiyum iṉṟueṉiṉ mākkaṭku 16-080
uṇṭō ñālattu uṟu payaṉ? uṇṭueṉiṉ
kāṇkuvam yāṅkaḷum kāṭṭuvāyāka" eṉa
tūṇṭiya ciṉattiṉaṉ "col" eṉa collum
"mayakkum kaḷḷum maṉ uyir kōṟalum
kayakku aṟu mākkaḷ kaṭintaṉar kēḷāy
piṟantavar cātalum iṟantavar piṟattalum
uṟaṅkalum viḻittalum pōṉṟatu uṇmaiyiṉ
'nal aṟam ceyvōr nal ulaku aṭaitalum
al aṟam ceyvōr aru naraku aṭaitalum
uṇṭu' eṉa uṇartaliṉ uravōr kaḷaintaṉar 16-090
kaṇṭaṉai āka!" eṉa kaṭu nakai eyti
"uṭampu viṭṭu ōṭum uyir uruk koṇṭu ōr
iṭam pukum eṉṟē emakku īṅku uraittāy
av uyir evvaṇam pōyp pukum, av vakai
cevvaṉam urai" eṉac ciṉavātu "itu kēḷ
uṟṟatai uṇarum uṭal uyir vāḻvuḻi
maṟṟaiya uṭampē maṉ uyir nīṅkiṭiṉ
taṭintu eriyūṭṭiṉum tāṉ uṇarātueṉiṉ
uṭampiṭaip pōṉatu oṉṟu uṇṭu eṉa uṇar nī
pōṉār tamakku ōr pukkil uṇṭu eṉpatu 16-100
yāṉō allēṉ yāvarum uṇarkuvar
uṭampu īṇṭu oḻiya uyir pala kāvatam
kaṭantu cēṇ cēṟal kaṉaviṉum kāṇkuvai
āṅkaṉam pōki av uyir cey viṉai
pūṇṭa yākkaiyiṉ pukuvatu teḷi nī"
eṉṟu avaṉ uraittalum eri viḻi nākaṉum
naṉṟu aṟi ceṭṭi nal aṭi vīḻntu
"kaḷḷum ūṉum kaiviṭiṉ iv uṭampu
uḷ uṟai vāḻ uyir ōmputal āṟṟēṉ
tamakku oḻi marapiṉ cāvuṟukāṟum 16-110
emakku ām nal aṟam eṭuttu urai" eṉṟalum
"naṉṟu coṉṉāy! nal neṟip paṭarkuvai
uṉ taṉakku ollum neṟi aṟam uraittēṉ
uṭai kala mākkaḷ uyir uyntu īṅku uṟiṉ
aṭu toḻil oḻintu avar ār uyir ōmpi
mūttu viḷi mā oḻittu ev uyirmāṭṭum
tīttiṟam oḻika!" eṉac ciṟumakaṉ uraippōṉ
"īṅku emakku ākum iv aṟam ceykēm
āṅku uṉakku ākum arum poruḷ koḷka" eṉap
"paṇṭum paṇṭum kalam kaviḻ mākkaḷai 16-120
uṇṭēm avar tam uṟu poruḷ īṅku ivai
virai maram meṉ tukil viḻu nitik kuppaiyōṭu
ivai ivai koḷka" eṉa eṭuttaṉaṉ koṇarntu
cantiratattaṉ eṉṉum vāṇikaṉ
vaṅkam cērntatil vantu uṭaṉ ēṟi
in nakar pukuntu īṅku ivaḷoṭu vāḻntu
taṉ maṉai naṉ pala tāṉamum ceytaṉaṉ
āṅkaṉam ākiya ātirai kaiyāl
pūṅ koṭi nallāy! piccai peṟuka!" eṉa
maṉaiakam pukuntu maṇimēkalai tāṉ 16-130
puṉaiyā ōviyam pōla niṟṟalum
toḻutu valam koṇṭu tuyar aṟu kiḷaviyōṭu
amutacurapiyiṉ akaṉ curai niṟaitara
'pārakam aṭaṅkalum pacip piṇi aṟuka' eṉa
ātirai iṭṭaṉaḷ āruyirmaruntu eṉ 16-135


17. ulaka aṟavi pukka kātai



pattiṉip peṇṭir pāttūṇ ēṟṟa
piccaip pāttirap peruñ cōṟṟu amalai
aṟattiṉ īṭṭiya oṇ poruḷ aṟavōṉ
tiṟattu vaḻippaṭūum ceykai pōla
vāṅku kai varunta maṉ uyirkku aḷittut
tāṉ tolaivu illāt takaimai nōkki
yāṉaittī nōy akavayiṟṟu aṭakkiya
kāyacaṇṭikai eṉum kārikai vaṇaṅki
'neṭiyōṉ mayaṅki nilamicait tōṉṟi
aṭal aru munnīr aṭaitta ñāṉṟu 17-010
kuraṅku koṇarntu eṟinta neṭu malai ellām
aṇaṅku uṭai aḷakkar vayiṟu pukkāṅku
iṭṭatu āṟṟāk kaṭṭu aḻal kaṭum pacip
paṭṭēṉ eṉ taṉ paḻa viṉaip payattāl
aṉṉai kēḷ nī ār uyir maruttuvi
tuṉṉiya eṉ nōy tuṭaippāy!' eṉṟalum
eṭutta pāttirattu ēntiya amutam
piṭittu avaḷ kaiyil pēṇiṉaḷ peytalum
vayiṟu kāy perum paci nīṅki maṟṟu avaḷ
tuyaram nīṅkit toḻutaṉaḷ uraikkum 17-020
'mācu ilvāḷ oḷi vaṭa ticaic cēṭik
kācu il kāñcaṉapurak kaṭi nakar uḷḷēṉ
viñcaiyaṉ taṉṉoṭu eṉ vev viṉai uruppat
teṉ ticaip potiyil kāṇiya vantēṉ
kaṭuvaral aruvik kaṭum puṉal koḻitta
iṭu maṇal kāṉ yāṟṟu iyaintu oruṅku iruntēṉ
puri nūl mārpiṉ tiri puri vār caṭai
maravuri uṭaiyaṉ viruccikaṉ eṉpōṉ
peruṅ kulaip peṇṇaik karuṅ kaṉi aṉaiyatu ōr
iruṅ kaṉi nāval paḻam oṉṟu ēnti 17-030
tēkku ilai vaittuc cēṇ nāṟu parappiṉ
pūk kamaḻ poykai āṭac ceṉṟōṉ
tīviṉai uruttaliṉ cerukkoṭu ceṉṟēṉ
kālāl antak karuṅ kaṉi citaittēṉ
uṇṭal vēṭkaiyiṉ varūum viruccikaṉ
kaṇṭaṉaṉ eṉṉaik karuṅ kaṉic citaivuṭaṉ
"cīr tikaḻ nāvalil tippiyam āṉatu
īr āṟu āṇṭil oru kaṉi taruvatu
ak kaṉi uṇṭōr āṟu īr āṇṭu
makkaḷ yākkaiyiṉ varum paci nīṅkuvar 17-040
paṉṉīrāṇṭil oru nāḷ allatu
uṇṇā nōṉpiṉēṉ uṇ kaṉi citaittāy!
antaram cellum mantiram iḻantu
tantit tīyāl taṉit tuyar uḻantu
munnāl āṇṭil mutir kaṉi nāṉ īṅku
uṇṇum nāḷ uṉ uṟu paci kaḷaika!" eṉa
an nāḷ āṅku avaṉ iṭṭa cāpam
in nāḷ pōlum iḷaṅkoṭi! keṭuttaṉai!
vāṭu paci uḻantu mā muṉi pōya piṉ
pāṭu imiḻ aruvip paya malai oḻintu eṉ 17-050
alavalaic ceytikku añciṉaṉ akaṉṟa
ilaku oḷi viñcaiyaṉ viḻumamōṭu eyti
"ār aṇaṅku ākiya arun tavaṉ taṉṉāl
kāraṇam iṉṟiyum kaṭu nōy uḻantaṉai!
vāṉūṭu eḻuka" eṉa mantiram maṟantēṉ!
ūṉ uyir nīṅkum uruppoṭu tōṉṟi
vayiṟu kāy perum paci varuttum eṉṟēṟku
tīm kaṉi kiḻaṅku ceḻuṅ kāy nallaṉa
āṅku avaṉ koṇaravum āṟṟēṉāka
nīṅkal āṟṟāṉ neṭun tuyar eyti 17-060
āṅku avaṉ āṅku eṉakku aruḷoṭum uraippōṉ
"camput tīviṉuḷ tamiḻaka maruṅkil
kampam illāk kaḻi peruñ celvar
āṟṟā mākkaṭku āṟṟum tuṇai āki
nōṟṟōr uṟaivatu ōr nōṉ nakar uṇṭāl
pala nāḷ āyiṉum nilaṉoṭu pōki
ap patip pukuka" eṉṟu avaṉ aruḷceyya
ip patip pukuntu īṅku yāṉ uṟaikiṉṟēṉ
intira kōṭaṇai viḻavu aṇi varu nāḷ
vantu tōṉṟi im mā nakar maruṅkē 17-070
eṉ uṟu perum paci kaṇṭaṉaṉ iraṅki
piṉ varum yāṇṭu avaṉ eṇṇiṉaṉ kaḻiyum
taṇivu il vem paci tavirttaṉai vaṇaṅkiṉēṉ
maṇimēkalai! eṉ vāṉ patip paṭarkēṉ
tukkam tuṭaikkum tukaḷ aṟu mātavar
cakkaravāḷak kōṭṭam uṇṭu āṅku atil
palar pukat tiṟanta paku vāy vāyil
ulaka aṟavi oṉṟu uṇṭu ataṉiṭai
ūrūr āṅkaṇ uṟu paci uḻantōr
ārum iṉmaiyiṉ arum piṇi uṟṟōr 17-080
iṭuvōrt tērntu āṅku iruppōr palarāl
vaṭu vāḻ kūntal! ataṉpāl pōka' eṉṟu
āṅku avaḷ pōkiya piṉṉar āy iḻai
ōṅkiya vītiyiṉ oru puṭai otuṅki
vala muṟai mum muṟai vantaṉai ceytu av
ulaka aṟaviyiṉ oru taṉi ēṟi
patiyōr tammoṭu palar toḻutu ēttum
mutiyōḷ kōṭṭam mummaiyiṉ vaṇaṅkik
kantu uṭai neṭu nilaik kāraṇam kāṭṭiya
tam tuṇaip pāvaiyait tāṉ toḻutu ētti 17-090
veyil cuṭa vempiya vēy kari kāṉattuk
karuvi mā maḻai tōṉṟiyateṉṉa
paci tiṉa varuntiya paital mākkaṭku
amutacurapiyōṭu āy iḻai tōṉṟi
'āputtiraṉ kai amutacurapi iḵtu
yāvarum varuka ēṟpōr tām!' eṉa
ūṇ oli aravattu oli eḻuntaṉṟē
yāṇarp pēr ūr ampala maruṅku eṉ 17-098


18. utayakumaraṉ ampalam pukka kātai



āṅku atu kēṭṭu āṅku arum puṇ akavayiṉ
tīt tuṟu ceṅ kōl ceṉṟu cuṭṭāṅkuk
kotitta uḷḷamoṭu kurampu koṇṭu ēṟi
vituppuṟu neñciṉaḷ veytu uyirttuk kalaṅkit
'tīrppal iv aṟam!' eṉa cittirāpati tāṉ
kūttu iyal maṭantaiyarkku ellām kūṟum
'kōvalaṉ iṟanta piṉ koṭun tuyar eyti
mātavi mātavar paḷḷiyuḷ aṭaintatu
nakutakkaṉṟē! nal neṭum pēr ūr
itu takku eṉpōrkku eḷ urai āyatu! 18-010
kātalaṉ vīya kaṭun tuyar eytip
pōtalceyyā uyiroṭu pulantu
naḷi irum poykai āṭunar pōla
muḷi erip pukūum mutu kuṭip piṟanta
pattiṉip peṇṭir allēm palar tam
kaittūṇ vāḻkkaik kaṭaviyam aṉṟē
pāṇ makaṉ paṭṭuḻip paṭūum pāṉmai il
yāḻ iṉam pōlum iyalpiṉam aṉṟiyum
naṟun tātu uṇṭu nayaṉ il kālai
vaṟum pūt tuṟakkum vaṇṭu pōlkuvam 18-020
viṉai oḻikālait tiruviṉ celvi
aṉaiyēm āki āṭavart tuṟappēm
tāpatak kōlam tāṅkiṉam eṉpatu
yāvarum nakūum iyalpiṉatu aṉṟē?
mātavi īṉṟa maṇimēkalai valli
pōtu aviḻ cevvi poruntutal virumpiya
utayakumaraṉ ām ulaku āḷ vaṇṭiṉ
citaiyā uḷḷam cevvitiṉ aruntak
kaikkoṇṭu āṅku avaḷ ēntiya kaṭiñaiyaip
piccai mākkaḷ piṟar kaik kāṭṭi 18-030
maṟṟu avaṉ taṉṉāl maṇimēkalai taṉaip
poṉ tērk koṇṭu pōtēṉ ākiṉ
cuṭumaṇ ēṟṟi araṅku cūḻ pōki
vaṭuvoṭu vāḻum maṭantaiyar tammōr
aṉaiyēṉ āki araṅkak kūttiyar
maṉaiakam pukāa marapiṉaṉ' eṉṟē
vañciṉam cāṟṟi neñcu pukaiyuyirttu
vañcak kiḷavi māṇpoṭu tērntu
ceṟi vaḷai nallār cilar puṟam cūḻak
kuṟu viyar poṭitta kōla vāḷ mukattaḷ 18-040
kaṭun tēr vīti kālil pōki
iḷaṅkō vēntaṉ iruppiṭam kuṟuki
arava vaṇṭoṭu tēṉ iṉam ārkkum
taru maṇal ñemiriya tiru nāṟu oru ciṟaip
pavaḻat tūṇattu pacum poṉ ceñ cuvart
tikaḻ oḷi nittilac cittira vitāṉattu
viḷaṅku oḷi paranta paḷiṅku cey maṇṭapattu
tuḷaṅkum māṉ ūrtit tū malarp paḷḷi
veṇ tirai virinta veṇ niṟac cāmarai
koṇṭu iru maruṅkum kōtaiyar vīca 18-050
iruntōṉ tiruntu aṭi porunti niṉṟu ēttit
tiruntu eyiṟu ilaṅkac cevviyiṉ nakku avaṉ
'mātavi maṇimēkalaiyuṭaṉ eytiya
tāpatak kōlam tavaṟu iṉṟō?' eṉa
'aritu peṟu ciṟappiṉ kuruku karuvuyirppa
oru taṉi ōṅkiya tiru maṇik kāñci
pāṭalcāl ciṟappiṉ paratattu ōṅkiya
nāṭakam virumpa nal nalam kaviṉik
kāmar cevvik kaṭi malar aviḻntatu
utayakumaraṉ eṉum oru vaṇṭu uṇīiya 18-060
viraivoṭu vantēṉ viyaṉ peru mūtūrp
pāḻmm paṟantalai ampalattu āyatu
vāḻka niṉ kaṇṇi! vāy vāḷ vēntu!' eṉa
ōṅkiya pauvattu uṭaikalap paṭṭōṉ
vāṉ puṇai peṟṟeṉa maṟṟu avaṭku uraippōṉ
"mēviya paḷiṅkiṉ viruntiṉ pāvai iḵtu
ōviyac ceyti" eṉṟu oḻivēṉ muṉṉar
kāntaḷ am ceṅ kai taḷai piṇi viṭāa
ēntu iḷa vaṉa mulai iṟai nerittatūum
ottu oḷir pavaḷattuḷ oḷi ciṟanta 18-070
muttuk kūrttaṉṉa muḷ eyiṟṟu amutam
arunta ēmānta ār uyir taḷirppa
viruntiṉ mūral arumpiyatūum
mā itaḻk kuvaḷai malar puṟattu ōṭṭik
kāy vēl veṉṟa karuṅ kayal neṭuṅ kaṇ
"aṟivu piṟitākiyatu āy iḻai taṉakku" eṉa
ceviakam pukūuc ceṉṟa cevviyum
paḷiṅku puṟattu eṟinta pavaḷap pāvai "eṉ
uḷam koṇṭu oḷittāḷ uyirk kāppiṭṭu" eṉṟu
iṭai iruḷ yāmattu iruntēṉ muṉṉarp 18-080
poṉ tikaḻ mēṉi orutti tōṉṟic
ceṅkōl kāṭṭic "cey tavam purinta
aṅku avaḷ taṉ tiṟam ayarppāy" eṉṟaṉaḷ
teyvamkollō? tippiyamkollō?
eyyā maiyalēṉ yāṉ! eṉṟu avaṉ colac
cittirāpati tāṉ ciṟu nakai eyti
'at tiṟam viṭuvāy aracu iḷaṅ kurucil!
kāmak kaḷḷāṭṭiṭai mayakkuṟṟaṉa
tēvarkku āyiṉum cilavō ceppiṉ?
mātavaṉ maṭantaikku varuntu tuyar eyti 18-090
āyiram ceṅ kaṇ amarar kōṉ peṟṟatum
mēruk kuṉṟattu ūrum nīrc caravaṇattu
arun tiṟal muṉivarkku ār aṇaṅku ākiya
perum peyarp peṇṭirpiṉpu uḷam pōkkiya
aṅki maṉaiyāḷ avaravar vaṭivu āyt
taṅkā vēṭkai taṉai avaṇ taṇittatūum
kēṭṭum aṟitiyō vāḷ tiṟal kurucil?
kaṉṉik kāvalum kaṭiyiṉ kāvalum
taṉ uṟu kaṇavaṉ cāvuṟiṉ kāvalum
niṟaiyiṉ kāttup piṟar piṟark kāṇātu 18-100
koṇṭōṉ allatu teyvamum pēṇāp
peṇṭir tam kuṭiyil piṟantāḷ allaḷ
nāṭavar kāṇa nal araṅku ēṟi
āṭalum pāṭalum aḻakum kāṭṭi
curuppu nāṇ karuppu vil aruppuk kaṇai tūvac
ceruk kayal neṭuṅ kaṇ curukku valaip paṭuttuk
kaṇṭōr neñcam koṇṭu akam pukkup
paṇ tēr moḻiyiṉ payaṉ pala vāṅki
vaṇṭiṉ tuṟakkum koṇṭi makaḷiraip
pāṉmaiyiṉ piṇittup paṭiṟṟu urai aṭakkutal 18-110
kōṉmuṟai aṉṟō kumaraṟku?' eṉṟalum
utayakumaraṉ uḷḷam piṟaḻntu
virai pari neṭun tērmēl ceṉṟu ēṟi
āy iḻai irunta ampalam eyti
kāṭu amar celvi kaṭip paci kaḷaiya
ōṭu kaikkoṇṭu niṉṟu ūṭṭunaḷ pōlat
tīp paci mākkaṭkuc ceḻuñ cōṟu īttup
pāttiram ēntiya pāvaiyaik kaṇṭalum
iṭaṅkaḻi kāmamoṭu aṭaṅkāṇ āki
'uṭampōṭu eṉ taṉ uḷḷakam pukuntu eṉ 18-120
neñcam kavarnta vañcak kaḷvi
nōṟṟūṇ vāḻkkaiyiṉ noci tavam tāṅki
ēṟṟūṇ virumpiya kāraṇam eṉ? eṉa
tāṉē tamiyaḷ niṉṟōḷ muṉṉar
yāṉē kēṭṭal iyalpu' eṉac ceṉṟu
'nallāy! eṉkol nal tavam purintatu?
collāy' eṉṟu tuṇintuṭaṉ kēṭpa
'eṉ amar kātalaṉ irākulaṉ īṅku ivaṉ
taṉ aṭi toḻutalum takavu!' eṉa vaṇaṅki
'aṟaipōy neñcam avaṉpāl aṇukiṉum 18-130
iṟai vaḷai muṉkai īṅku ivaṉ paṟṟiṉum
toṉṟu kātalaṉ col etir maṟuttal
naṉṟi aṉṟu!' eṉa naṭuṅkiṉaḷ mayaṅki
'kēṭṭatu moḻiyēṉ kēḷviyāḷariṉ
tōṭṭa ceviyai nī ākuvai ām eṉiṉ
piṟattalum mūttalum piṇippaṭṭu iraṅkalum
iṟattalum uṭaiyatu iṭumpaik koḷkalam
makkaḷ yākkai itu eṉa uṇarntu
mikka nal aṟam virumputal purintēṉ
maṇṭu amar murukkum kaḷiṟu aṉaiyārkku 18-140
peṇṭir kūṟum pēr aṟivu uṇṭō
kēṭṭaṉai āyiṉ vēṭṭatu ceyka!' eṉa
vāḷ tiṟal kurucilai maṭakkoṭi nīṅki
muttai mutalvi mutiyāḷ irunta
kuccarak kuṭikai taṉ akam pukku āṅku
'āṭavar ceyti aṟikunar yār?' eṉat
tōṭu alar kōtaiyait toḻutaṉaṉ ētti
māya viñcai mantiram ōtik
kāyacaṇṭikai eṉum kārikai vaṭivu āy
maṇimēkalai tāṉ vantu tōṉṟa 18-150
aṇi malart tārōṉ avaḷpāl pukkuk
kuccarak kuṭikaik kumariyai marīip
'piccaip pāttiram perum paci uḻanta
kāyacaṇṭikai taṉ kaiyil kāṭṭi
māyaiyiṉ oḷitta maṇimēkalai taṉai
īṅku im maṇṇīṭṭu yār eṉa uṇarkēṉ?
āṅku avaḷ ivaḷ eṉṟu aruḷāy āyiṭiṉ
pal nāḷ āyiṉum pāṭukiṭappēṉ!
iṉṉum kēḷāy imaiyōr pāvāy!
pavaḷac cev vāyt tavaḷa vāḷ nakaiyum 18-160
añcaṉam cērāc ceṅ kayal neṭuṅ kaṇum
murintu kaṭai neriya varinta cilaip puruvamum
kuvi muḷ karuviyum kōṇamum kūr nuṉaik
kavai muḷ karuviyum ākik kaṭikoḷa
kalvip pākariṉ kāppu valai ōṭṭi
val vāy yāḻiṉ mellitiṉ viḷaṅka
mutukkuṟai mutumoḻi eṭuttuk kāṭṭip
putuk kōḷ yāṉai vēṭṭam vāynteṉa
mutiyāḷ! uṉ taṉ kōṭṭam pukunta
mati vāḷ mukattu maṇimēkalai taṉai
oḻiyap pōkēṉ uṉ aṭi toṭṭēṉ
itu kuṟai' eṉṟaṉaṉ iṟaimakaṉ tāṉ eṉ 18-172


19. ciṟaikkōṭṭam aṟakkōṭṭam ākkiya kātai



mutiyāḷ tiruntu aṭi mummaiyiṉ vaṇaṅki
matu malart tārōṉ vañciṉam kūṟa
'ēṭu aviḻ tārōy! em kōmakaḷ muṉ
nāṭātu tuṇintu nā nalkūrntaṉai' eṉa
vittakar iyaṟṟiya viḷaṅkiya kaiviṉaic
cittiram oṉṟu teyvam kūṟalum
utayakumaraṉ uḷḷam kalaṅki
poti aṟaip paṭṭōr pōṉṟu mey varunti
"aṅku avaḷ taṉ tiṟam ayarppāy" eṉṟē
ceṅkōl kāṭṭiya teyvamum tippiyam 19-010
pai aravu alkul palar paci kaḷaiyak
kaiyil ēntiya pāttiram tippiyam
"muttai mutalvi aṭi piḻaittāy" eṉac
cittiram uraitta itūum tippiyam
in nilai ellām iḷaṅkoṭi ceytiyiṉ
piṉ aṟivām' eṉap peyarvōṉ taṉṉai
akal vāy ñālam ār iruḷ uṇṇa
pakal aracu ōṭṭi paṇai eḻuntu ārppa
mālai neṟṟi vāṉ piṟaik kōṭṭu
nīla yāṉai mēlōr iṉṟik 19-020
kāmar ceṅ kai nīṭṭi vaṇṭu paṭu
pū nāṟu kaṭāam cerukki kāl kiḷarntu
niṟai aḻi tōṟṟamoṭu toṭara muṟaimaiyiṉ
nakara nampiyar vaḷaiyōr tammuṭaṉ
makara vīṇaiyiṉ kiḷai narampu vaṭitta
iḷi puṇar iṉ cīr eḵku uḷam kiḻippap
poṟāa neñcil pukai eri potti
paṟāak kurukiṉ uyirttu avaṉ pōya piṉ
uṟaiyuḷ kuṭikai uḷvarik koṇṭa
maṟu il ceykai maṇimēkalai tāṉ 19-030
'mātavi makaḷ āy maṉṟam tiritariṉ
kāvalaṉ makaṉō kaiviṭalī yāṉ!'
kāypaciyāṭṭi kāyacaṇṭikai eṉa
ūr muḻutu aṟiyum uruvam koṇṭē
āṟṟā mākkaṭku āṟṟum tuṇai āki
"ēṟṟalum iṭutalum irappōr kaṭaṉ avar
mēṟceṉṟu aḷittal viḻuttakaittu" eṉṟē
nūṟporuḷ uṇarntōr nuṉittaṉar ām' eṉa
mutiyāḷ kōṭṭattu akavayiṉ irunta
amutacurapiyai aṅkaiyiṉ vāṅkip 19-040
patiakam tiritarum pain toṭi naṅkai
atir kaḻal vēntaṉ aṭi piḻaittārai
oṟukkum taṇṭattu uṟu ciṟaikkōṭṭam
viruppoṭum pukuntu veytu uyirttup pulampi
āṅkup paciyuṟum ār uyir mākkaḷai
vāṅku kaiakam varunta niṉṟu ūṭṭalum
'ūṭṭiya pāttiram oṉṟu' eṉa viyantu
kōṭṭam kāvalar 'kōmakaṉ taṉakku ip
pāttira tāṉamum paintoṭi ceytiyum
yāppu uṭaittāka icaittum' eṉṟu ēki 19-050
neṭiyōṉ kuṟaḷ uru āki nimirntu taṉ
aṭiyil paṭiyai aṭakkiya an nāḷ
nīriṉ peyta mūri vār cilai
māvali marumāṉ cīr keḻu tiru makaḷ
cīrtti eṉṉum tirut taku tēviyoṭu
pōtu aviḻ pūmpoḻil pukuntaṉaṉ pukkuk
kompart tumpi kuḻal icai kāṭṭak
poṅkar vaṇṭu iṉam nal yāḻceyya
varik kuyil pāṭa mā mayil āṭum
viraip pūm pantar kaṇṭu uḷam ciṟantum 19-060
puṇar tuṇai nīṅkiya poykai aṉṉamoṭu
maṭa mayil pēṭaiyum tōkaiyum kūṭi
iru ciṟaik virittu āṅku eḻuntu uṭaṉ koṭpaṉa
oru ciṟaik kaṇṭu āṅku uḷ makiḻvu eyti
'māmaṇi vaṇṇaṉum tammuṉum piññaiyum
āṭiya kuravai iḵtu ām' eṉa nōkkiyum
kōṅku alar cērnta māṅkaṉi taṉṉaip
pāṅkuṟa irunta pal poṟi maññaiyaic
cem poṉ taṭṭil tīm pāl ēntip
paiṅ kiḷi ūṭṭum ōr pāvai ām' eṉṟum 19-070
aṇi malarp pūmpoḻil akavayiṉ irunta
piṇavuk kuraṅku ēṟṟi peru matar maḻaik kaṇ
maṭavōrkku iyaṟṟiya mā maṇi ūcal
kaṭuvaṉ ūkkuvatu kaṇṭu nakai eytiyum
pācilai ceṟinta pacuṅ kāl kaḻaiyoṭu
vāl vī ceṟinta marāam kaṇṭu
neṭiyōṉ muṉṉoṭu niṉṟaṉaṉ ām eṉa
toṭi cēr ceṅ kaiyiṉ toḻutu niṉṟu ēttiyum
āṭal kūttiṉōṭu avinayam terivōr
nāṭakak kāppiya nal nūl nuṉippōr 19-080
paṇ yāḻ narampil paṇṇu muṟai niṟuppōr
taṇṇumaik karuvik kaṇ eṟi terivōr
kuḻaloṭu kaṇṭam koḷac cīr niṟuppōr
paḻuniya pāṭal palaroṭu makiḻvōr
āram parinta muttam kōppōr
īram pularnta cāntam timirvōr
kuṅkuma varuṇam koṅkaiyiṉ iḻaippōr
am ceṅkaḻunīr āy itaḻ piṇaippōr
nal neṭuṅ kūntal naṟu virai kuṭaivōr
poṉṉiṉ āṭiyil poruntupu niṟpōr 19-090
āṅku avar tammōṭu akal iru vāṉattu
vēntaṉiṉ ceṉṟu viḷaiyāṭṭu ayarntu
kuruntum taḷavum tiruntu malarc ceruntiyum
muruku viri mullaiyum karuviḷam poṅkarum
poruntupu niṉṟu tiruntu nakai ceytu
kuṟuṅ kāl nakulamum neṭuñ cevi muyalum
piṟaḻntu pāy māṉum iṟumpu akalā veṟiyum
'vam' eṉak kūuy makiḻ tuṇaiyoṭu taṉ
cemmalarc ceṅ kai kāṭṭupu niṉṟu
maṉṉavaṉ tāṉum malark kaṇai maintaṉum 19-100
iṉ iḷavēṉilum iḷaṅkāl celvaṉum
entirak kiṇaṟum iṭum kal kuṉṟamum
vantu vīḻ aruviyum malarp pūm pantarum
parappu nīrp poykaiyum karappu nīrk kēṇiyum
oḷittu uṟai iṭaṅkaḷum paḷikkaṟaip paḷḷiyum
yāṅkaṇum tirintu tāḻntu viḷaiyāṭi
makata viṉaiñarum marāṭṭak kammarum
avantik kollarum yavaṉat taccarum
taṇ tamiḻ viṉaiñar tammoṭu kūṭik
koṇṭu iṉitu iyaṟṟiya kaṇ kavar ceyviṉaip 19-110
pavaḷat tiraḷ kāl pal maṇip pōtikait
tavaḷa nittilat tāmam tāḻnta
kōṇac canti māṇ viṉai vitāṉattut
tamaṉiyam vēynta vakai peṟu vaṉappiṉ
paiñ cēṟu meḻukāp pacum poṉ maṇṭapattu
intira tiruvaṉ ceṉṟu iṉitu ēṟalum
vāyilukku icaittu maṉṉavaṉ aruḷāl
cēy nilattu aṉṟiyum cevviyiṉ vaṇaṅki
eñcā maṇ nacai ikal uḷam turappa
vañciyiṉ iruntu vañci cūṭi 19-120
muṟam cevi yāṉaiyum tērum māvum
maṟam keḻu neṭu vāḷ vayavarum miṭainta
talait tārc cēṉaiyoṭu malaittut talaivantōr
cilaik kayal neṭuṅ koṭi ceru vēl taṭak kai
ār puṉai teriyal iḷaṅkōṉ taṉṉāl
kāriyāṟṟuk koṇṭa kāval veṇkuṭai
vali keḻu taṭak kai māvaṇkiḷḷi!
oḷiyoṭu vāḻi ūḻitōṟu ūḻi!
vāḻi em kō maṉṉavar peruntakai!
kēḷ itu maṉṉō! keṭuka niṉ pakaiñar 19-130
yāṉaittī nōykku ayarntu mey vāṭi im
mā nakart tiriyum ōr vampa mātar
aruñ ciṟaikkōṭṭattu akavayiṉ pukuntu
perum peyar maṉṉa! niṉ peyar vāḻtti
aiyap pāttiram oṉṟu koṇṭu āṅku
moy koḷ mākkaḷ mocikka ūṇ curantaṉaḷ
ūḻitōṟu ūḻi ulakam kāttu
vāḻi em kō maṉṉava!' eṉṟalum
'varuka varuka maṭakkoṭi tāṉ' eṉṟu
aruḷ puri neñcamoṭu aracaṉ kūṟaliṉ 19-140
vāyilāḷariṉ maṭakkoṭi tāṉ ceṉṟu
'āy kaḻal vēntaṉ aruḷ vāḻiya!' eṉat
'tāṅku arun taṉmait tavattōy nī yār?
yāṅku ākiyatu iv ēntiya kaṭiñai?' eṉṟu
aracaṉ kūṟalum āy iḻai uraikkum
'virait tār vēntē! nī nīṭu vāḻi!
viñcai makaḷ yāṉ viḻavu aṇi mūtūr
vañcam tirintēṉ vāḻiya peruntakai!
vāṉam vāykka! maṇ vaḷam perukuka!
tītu iṉṟāka kōmakaṟku! īṅku ītu 19-150
aiyak kaṭiñai ampala maruṅku ōr
teyvam tantatu tippiyam āyatu
yāṉaittī nōy arum paci keṭuttatu
ūṉ uṭai mākkaṭku uyir maruntu itu' eṉa
'yāṉ ceyaṟpālatu eṉ iḷaṅkoṭikku?' eṉṟu
vēntaṉ kūṟa mel iyal uraikkum
'ciṟaiyōr kōṭṭam cīttu aruḷ neñcattu
aṟavōrkku ākkumatu vāḻiyar!' eṉa
aruñ ciṟai viṭṭu āṅku āy iḻai uraitta
perun tavar tammāl perum poruḷ eyta
kaṟaiyōr illāc ciṟaiyōr kōṭṭam
aṟavōrkku ākkiṉaṉ aracu āḷ vēntu eṉ 19-162


20. utayakumaraṉaik kāñcaṉaṉ vāḷāl eṟinta kātai


aracaṉ āṇaiyiṉ āy iḻai aruḷāl
nirayak koṭuñ ciṟai nīkkiya kōṭṭam
tīp piṟappu uḻantōr cey viṉaip payattāṉ
yāppu uṭai nal piṟappu eytiṉar pōlap
poruḷ puri neñciṉ pulavōṉ kōyilum
aruḷ puri neñcattu aṟavōr paḷḷiyum
aṭṭil cālaiyum aruntunar cālaiyum
kaṭṭu uṭaic celvak kaḷippu uṭaittu āka
āy iḻai ceṉṟatūum āṅku avaḷ taṉakku
vīyā viḻuc cīr vēntaṉ paṇittatūum 20-010
ciṟaiyōr kōṭṭam cīttu aruḷ neñcattu
aṟavōr kōṭṭam ākkiya vaṇṇamum
kēṭṭaṉaṉ āki 'at tōṭṭu ār kuḻaliyai
matiyōr eḷḷiṉum maṉṉavaṉ kāyiṉum
potiyil nīṅkiya poḻutil ceṉṟu
paṟṟiṉaṉ koṇṭu eṉ poṉ tēr ēṟṟi
kaṟṟu aṟi viccaiyum kēṭṭu avaḷ uraikkum
mutukkuṟai mutumoḻi kēṭkuvaṉ' eṉṟē
matuk kamaḻ tārōṉ maṉam koṇṭu eḻuntu
palar paci kaḷaiya pāvai tāṉ otuṅkiya 20-020
ulaka aṟaviyiṉ ūṭu ceṉṟu ēṟalum
'maḻai cūḻ kuṭumip potiyil kuṉṟattuk
kaḻai vaḷar kāṉ yāṟṟu paḻap viṉaip payattāṉ
mātavaṉ mātarkku iṭṭa cāpam
īr āṟu āṇṭu vantatu vārāḷ
kāyacaṇṭikai!' eṉak kaiyaṟavu eyti
kāñcaṉaṉ eṉṉum avaḷ taṉ kaṇavaṉ
ōṅkiya mūtūr uḷ vantu iḻintu
pūta catukkamum pū marac cōlaiyum
mātavar iṭaṅkaḷum maṉṟamum potiyilum 20-030
tērntaṉaṉ tirivōṉ ēntu iḷa vaṉa mulai
māntar paci nōy māṟṟak kaṇṭu āṅku
'iṉṟu niṉ kaiyiṉ ēntiya pāttiram
oṉṟē āyiṉum uṇpōr palarāl
āṉaittī nōy arum paci kaḷaiya
vāṉa vāḻkkaiyar aruḷiṉarkol?' eṉap
paḻaimaik kaṭṭurai pala pārāṭṭavum
viḻaiyā uḷḷamoṭu avaṉpāl nīṅki
utayakumaraṉ taṉpāl ceṉṟu
narai mūtāṭṭi oruttiyaik kāṭṭi 20-040
taṇ aṟal vaṇṇam tirintu vēṟāki
veṇ maṇal ākiya kūntal kāṇāy
piṟai nutal vaṇṇam kāṇāyō nī
naraimaiyiṉ tirai tōl takaiyiṉṟu āyatu
viṟal vil puruvam ivaiyum kāṇāy
iṟaviṉ uṇaṅkal pōṉṟu vēṟāyiṉa
kaḻunīrk kaṇ kāṇ vaḻunīr cumantaṉa
kumiḻ mūkku ivai kāṇ umiḻ cī oḻukkuva
nirai muttu aṉaiya nakaiyum kāṇāy
curai vittu ēyppap piṟaḻntu pōyiṉa 20-050
ilavu itaḻc cev vāy kāṇāyō nī
pulavup puṇ pōl pulāl puṟattiṭuvatu
vaḷḷait tāḷ pōl vaṭi kātu ivai kāṇ
uḷ ūṉ vāṭiya uṇaṅkal pōṉṟaṉa
iṟumpūtu cāṉṟa mulaiyum kāṇāy
veṟum pai pōla vīḻntu vēṟāyiṉa
tāḻntu ōci teṅkiṉ maṭal pōl tiraṅki
vīḻntaṉa iḷa vēyt tōḷum kāṇāy
narampoṭu viṭu tōl ukirt toṭar kaḻaṉṟu
tiraṅkiya viralkaḷ ivaiyum kāṇāy 20-060
vāḻait taṇṭē pōṉṟa kuṟaṅku iṇai
tāḻait taṇṭiṉ uṇaṅkal kāṇāy
āvak kaṇaikkāl kāṇāyō nī
mēviya narampōṭu eṉpu puṟam kāṭṭuva
taḷir aṭi vaṇṇam kāṇāyō nī
muḷi mutir teṅkiṉ utir kāy uṇaṅkal
pūviṉum cāntiṉum pulāl maṟaittu yāttu
tūciṉum aṇiyiṉum tollōr vakutta
vañcam teriyāy maṉṉavaṉ makaṉ!' eṉa
viñcai makaḷāy mel iyal uraittalum 20-070
'taṟpārāṭṭum eṉ col payaṉ koḷḷāḷ
piṟaṉ piṉ cellum piṟaṉ pōl nōkkum
matuk kamaḻ alaṅkal maṉṉavaṉ makaṟku
mutukkuṟai mutumoḻi eṭuttuk kāṭṭi
pavaḷak kaṭikaiyil tavaḷa vāḷ nakaiyum
kuvaḷaic ceṅ kaṇum kuṟippoṭu vaḻāaḷ
īṅku ivaṉ kātalaṉ ātaliṉ ēntu iḻai
īṅku oḻintaṉaḷ' eṉa ikal eri potti
maṟṟavaḷ irunta maṉṟap potiyiluḷ
puṟṟu aṭaṅku araviṉ pukku oḷittu aṭaṅkiṉaṉ 20-0810
kāñcaṉaṉ eṉṉum katir vāḷ viñcaiyaṉ
āṅku avaḷ uraitta aracu iḷaṅ kumaraṉum
kaḷaiyā vēṭkai kaiyutirkkoḷḷāṉ
'vaḷai cēr ceṅ kai maṇimēkalaiyē
kāyacaṇṭikai āy kaṭiñai ēnti
māya viñcaiyiṉ maṉam mayakkuṟuttaṉaḷ
ampala maruṅkil ayarntu aṟivuraitta iv
vampalaṉ taṉṉoṭu iv vaiku iruḷ oḻiyāḷ
iṅku ivaḷ ceyti iṭai iruḷ yāmattu
vantu aṟikuvaṉ' eṉa maṉam koṇṭu eḻuntu 20-090
vāṉtērp pākaṉaip mīṉ tikaḻ koṭiyaṉai
karuppu villiyai aruppuk kaṇai maintaṉai
uyāvut tuṇaiyāka vayāvoṭum pōki
ūr tuñcu yāmattu oru taṉi eḻuntu
vēḻam vēṭṭu eḻum vem puli pōla
kōyil kaḻintu vāyil nīṅki
āy iḻai irunta ampalam aṇaintu
vēka ven tī nākam kiṭanta
pōku uyar puṟṟu aḷai pukuvāṉ pōla
ākam tōynta cāntu alar uṟutta 20-100
ūḻ aṭiyiṭṭu ataṉ uḷḷakam pukutalum
āṅku muṉ irunta alar tār viñcaiyaṉ
'īṅku ivaṉ vantaṉaṉ ivaḷpāl' eṉṟē
veñ ciṉa aravam nañcu eyiṟu arumpat
taṉ peru vekuḷiyiṉ eḻuntu pai viritteṉa
iruntōṉ eḻuntu perum piṉ ceṉṟu avaṉ
curumpu aṟai maṇit tōḷ tuṇiya vīci
'kāyacaṇṭikaiyaik kaikkoṇṭu antaram
pōkuval' eṉṟē avaḷpāl pukutalum
neṭu nilaik kantiṉ iṭavayiṉ viḷaṅkak 20-110
kaṭavuḷ eḻutiya pāvai āṅku uraikkum
'aṇukal aṇukal! viñcaik kāñcaṉa!
maṇimēkalai avaḷ maṟaintu uru eytiṉaḷ
kāyacaṇṭikai taṉ kaṭum paci nīṅki
vāṉam pōvaḻi vantatu kēḷāy
antaram celvōr antari irunta
vinta māl varai mīmicaip pōkār
pōvār uḷaraṉiṉ poṅkiya ciṉattaḷ
cāyaiyiṉ vāṅkit taṉ vayiṟṟu iṭūum
vintam kākkum vintā kaṭikai 20-120
am malaimicaip pōy avaḷ vayiṟṟu aṭaṅkiṉaḷ
kaimmai koḷḷēl kāñcaṉa! itu kēḷ
ūḻviṉai vantu iṅku utayakumaraṉai
ār uyir uṇṭatuāyiṉum aṟiyāy
vev viṉai ceytāy viñcaik kāñcaṉa!
av viṉai niṉṉaiyum akalātu āṅku uṟum'
eṉṟu ivai teyvam kūṟalum eḻuntu
kaṉṟiya neñcil kaṭu viṉai uruttu eḻa
viñcaiyaṉ pōyiṉaṉ vilaṅku viṇ paṭarntu eṉ 20-129


21. kantiṟpāvai varuvatu uraitta kātai



kaṭavuḷ eḻutiya neṭu nilaik kantiṉ
kuṭavayiṉ amaitta neṭu nilai vāyil
mutiyāḷ kōṭṭattu akavayiṉ kiṭanta
matu malark kuḻali mayaṅkiṉaḷ eḻuntu
viñcaiyaṉ ceytiyum veṉ vēl vēntaṉ
maintaṟku uṟṟatum maṉṟap potiyil
kantu uṭai neṭu nilaik kaṭavuḷ pāvai
aṅku avaṟku uraitta aṟputak kiḷaviyum
kēṭṭaṉaḷ eḻuntu 'keṭuka iv uru' eṉa
tōṭṭu alark kuḻali uḷvari nīṅkit 21-010
'tiṭṭiviṭam uṇa niṉ uyir pōm nāḷ
kaṭṭu aḻal īmattu eṉ uyir cuṭṭēṉ
uvavaṉa maruṅkil niṉpāl uḷḷam
tavirvilēṉ ātaliṉ talaimakaḷ tōṉṟi
maṇipallavattiṭai eṉṉai āṅku uyttu
piṇippu aṟu mātavaṉ pīṭikai kāṭṭi
eṉ piṟappu uṇarnta eṉmuṉ tōṉṟi
uṉ piṟappu ellām oḻivu iṉṟu uraittaliṉ
piṟantōr iṟattalum iṟantōr piṟattalum
aṟam taru cālpum maṟam taru tuṉpamum 21-020
yāṉ niṉakku uraittu niṉ iṭar viṉai oḻikkak
kāyacaṇṭikai vaṭivu āṉēṉ kātala!
vai vāḷ viñcaiyaṉ mayakku uṟu vekuḷiyiṉ
vev viṉai uruppa viḷintaṉaiyō!' eṉa
viḻumak kiḷaviyiṉ veytu uyirttup pulampi
aḻutaṉaḷ ēṅki ayāuyirttu eḻutalum
'cellal cellal! cēyari neṭuṅkaṇ!
alli am tārōṉ taṉpāl cellal!
niṉakku ivaṉ makaṉāt tōṉṟiyatūum
maṉakku iṉiyāṟku nī makaḷ āyatūum 21-030
paṇṭum paṇṭum pal piṟappu uḷavāl
kaṇṭa piṟaviyē alla kārikai
taṭumāṟu piṟavit tāḻtaru tōṟṟam
viṭumāṟu muyalvōy! viḻumam koḷḷēl!
eṉṟu ivai colli, irun teyvam uraittalum
poṉ tikaḻ mēṉip pūṅkoṭi poruntip
'poyyā nāvoṭu ip potiyilil poruntiya
teyvam nīyō? tiruvaṭi toḻutēṉ
viṭṭa piṟappiṉ veytu uyirttu īṅku ivaṉ
tiṭṭiviṭam uṇac cel uyir pōyatum 21-040
neñcu naṭuṅki neṭun tuyar kūra yāṉ
viñcaiyaṉ vāḷiṉ ivaṉ viḷintatūum
aṟitalum aṟitiyō? aṟintaṉai āyiṉ
peṟuvēṉ tilla niṉ pēr aruḷ īṅku!' eṉa
'ai ari neṭuṅ kaṇ āy iḻai! kēḷ' eṉat
teyvak kiḷaviyil teyvam kūṟum
'kāyaṅkarai eṉum pēr yāṟṟu aṭaikarai
māyam il mātavaṉ varu poruḷ uraittu
maruḷ uṭai mākkaḷ maṉa mācu kaḻūum
piramatarumaṉaip pēṇiṉirāki 21-050
"aṭicil ciṟappu yām aṭikaḷukku ākkutal
viṭiyal vēlai vēṇṭiṉam" eṉṟalum
mālai nīṅka maṉam makiḻvu eyti
kālai tōṉṟa vēlaiyiṉ varūu
naṭait tiṟattu iḻukki nal aṭi taḷarntu
maṭaik kalam citaiya vīḻnta maṭaiyaṉai
cīlam nīṅkāc cey tavattōrkku
vēlai piḻaitta vekuḷi tōṉṟat
tōḷum talaiyum tuṇintu vēṟāka
vāḷiṉ tappiya val viṉai aṉṟē 21-060
virā malark kūntal mel iyal niṉṉōṭu
irākulaṉ taṉṉai iṭṭu akalātatu
"talaivaṉ kākkum tam poruṭṭu ākiya
avala vev viṉai" eṉpōr aṟiyār
aṟam cey kātal aṉpiṉiṉ āyiṉum
maṟam ceytuḷatu eṉiṉ val viṉai oḻiyātu
āṅku av viṉai vantu aṇukumkālait
tīṅku uṟum uyirē cey viṉai maruṅkiṉ
mīṇṭuvaru piṟappiṉ mīḷiṉum mīḷum
āṅku av viṉai kāṇ āy iḻai kaṇavaṉai 21-070
īṅku vantu iv iṭar ceytu oḻintatu
iṉṉum kēḷāy iḷaṅ koṭi nallāy!
maṉṉavaṉ makaṟku varuntu tuyar eyti
mātavar uṇarttiya vāymoḻi kēṭṭuk
kāvalaṉ niṉṉaiyum kāvalceytu āṅku iṭum
iṭu ciṟai nīkki irācamātēvi
kūṭa vaikkum koṭpiṉaḷ āki
mātavi mātavaṉ malar aṭi vaṇaṅkit
tītu kūṟa avaḷ taṉṉoṭum cērntu
mātavaṉ uraitta vāymoḻi kēṭṭu 21-080
kātali niṉṉaiyum kāval nīkkuvaḷ
araicu āḷ celvattu āputtiraṉpāl
puraiyōrp pēṇip pōkalum pōkuvai
pōṉāl avaṉoṭum poruḷurai porunti
mānīr vaṅkattu avaṉoṭum eḻuntu
māyam il ceyti maṇipallavam eṉum
tīvakattu iṉṉum cēṟalum uṇṭāl
tīvatilakaiyiṉ taṉ tiṟam kēṭṭu
cāvaka maṉṉaṉ taṉ nāṭu aṭainta piṉ
āṅku at tīvam viṭṭu arun tavaṉ vaṭivu āy 21-090
pūṅ koṭi vañci mā nakar pukuvai
āṅku an nakarattu aṟi poruḷ viṉāvum
ōṅkiya kēḷvi uyarntōr palarāl
"iṟaivaṉ em kōṉ ev uyir aṉaittum
muṟaimaiyiṉ paṭaitta mutalvaṉ" eṉpōrkaḷum
"taṉ uru illōṉ piṟa urup paṭaippōṉ
aṉṉōṉ iṟaivaṉ ākum" eṉpōrkaḷum
"tuṉpa nōṉpu it toṭarppāṭu aṟuttu āṅku
iṉpa ulaku ucci iruttum" eṉpōrkaḷum
"pūta vikārap puṇarppu" eṉpōrkaḷum 21-100
pal vēṟu camayap paṭiṟṟu urai ellām
alli am kōtai! kēṭkuṟum an nāḷ
"iṟaivaṉum illai iṟantōr piṟavār
aṟaṉōṭu eṉṉai?" eṉṟu aṟaintōṉ taṉṉaip
piṟaviyum aṟaviyum peṟṟiyiṉ uṇarnta
naṟu malark kōtai! eḷḷiṉai nakuti"
eḷḷiṉai pōlum iv urai kēṭṭu! iṅku
oḷḷiyatu urai!" eṉa uṉ piṟappu uṇarttuvai
"āṅku niṟkoṇarnta arun teyvam mayakka
kāmpu aṉa tōḷi! kaṉā mayakku uṟṟaṉai" 21-110
eṉṟu avaṉ uraikkum iḷaṅ koṭi nallāy!
"aṉṟu" eṉṟu avaṉ muṉ ayarntu oḻivāyalai
"tīviṉai uṟutalum cettōr piṟattalum
vāyē" eṉṟu mayakku oḻi maṭavāy
vaḻu aṟu maraṉum maṇṇum kallum
eḻutiya pāvaiyum pēcā eṉpatu
aṟitalum aṟitiyō? aṟiyāykollō?
aṟiyāy āyiṉ āṅku atu kēḷāy!
muṭittu varu ciṟappiṉ mūtūr yāṅkaṇum
koṭit tēr vītiyum tēvar kōṭṭamum 21-120
mutu mara iṭaṅkaḷum mutu nīrt tuṟaikaḷum
potiyilum maṉṟamum poruntupu nāṭi
kāppu uṭai mā nakark kāvalum kaṇṇi
yāppu uṭaittāka aṟintōr valittu
maṇṇiṉum kalliṉum marattiṉum cuvariṉum
kaṇṇiya teyvatam kāṭṭunar vakukka
āṅku at teyvatam av iṭam nīṅkā
ūṉ kaṇṇiṉārkaṭku uṟṟatai uraikkum
eṉ tiṟam kēṭṭiyō iḷaṅ koṭi nallāy!
maṉ perun teyva kaṇaṅkaḷiṉ uḷḷēṉ! 21-130
tuvatikaṉ eṉpēṉ toṉṟu mutir kantiṉ
mayaṉ eṉakku oppā vakutta pāvaiyiṉ
nīṅkēṉ yāṉ eṉ nilai atu kēḷāy
māntar aṟivatu vāṉavar aṟiyār
ōviyaccēṉaṉ eṉ uṟu tuṇait tōḻaṉ
āvatai in nakarkku ār uraittaṉarō?
avaṉuṭaṉ yāṉ ceṉṟu āṭu iṭam ellām
uṭaṉ uṟaintār pōl oḻiyātu eḻuti
pūvum pukaiyum poruntuva koṇarntu
nā naṉi varunta eṉ nalam pārāṭṭaliṉ 21-140
maṇimēkalai! yāṉ varu poruḷ ellām
tuṇivuṭaṉ uraittēṉ eṉ col tēṟu' eṉa
"tēṟēṉ allēṉ teyvak kiḷavikaḷ
īṟu kaṭaipōka eṉakku aruḷ?" eṉṟalum
tuvatikaṉ uraikkum' collalum colluvēṉ
varuvatu kēḷāy maṭak koṭi nallāy!
maṉ uyir nīṅka maḻai vaḷam karantu
poṉ eyil kāñci nakar kaviṉ aḻiya
āṅku atu kēṭṭē ār uyir maruntāy
īṅku im mutiyāḷ iṭavayiṉ vaitta 21-150
teyvap pāttiram cevvitiṉ vāṅkit
taiyal! niṟpayantōr tammoṭu pōki
aṟavaṇaṉ tāṉum āṅku uḷaṉ ātaliṉ
ceṟi toṭi! kāñci mā nakar cērkuvai
aṟavaṇaṉ aruḷāl āy toṭi! av ūrp
piṟa vaṇam oḻintu niṉ peṟṟiyai āki
vaṟaṉ ōṭu ulakil maḻaivaḷam tarūum
aṟaṉ ōṭu ēnti ār uyir ōmpuvai
āy toṭikku av ūr aṟaṉoṭu tōṉṟum
ētu nikaḻcci yāvum pala uḷa 21-160
piṟa aṟam uraittōr peṟṟimai ellām
aṟavaṇaṉ taṉakku nī uraitta an nāḷ
tavamum tarumamum cārpiṉ tōṟṟamum
pavam aṟu mārkkamum pāṉmaiyiṉ uraittu
"maṟa iruḷ iriya maṉ uyir ēm uṟa
aṟa veyil virittu āṅku aḷappu il iruttiyoṭu
putta ñāyiṟu tōṉṟumkāṟum
cettum piṟantum cemporuḷ kāvā
it talam nīṅkēṉ iḷaṅkoṭi! yāṉum
tāyarum nīyum tavaṟu iṉṟuāka 21-170
vāyvatāka niṉ maṉappāṭṭu aṟam!" eṉa
āṅku avaṉ uraittalum avaṉ moḻi piḻaiyāy
pāṅku iyal nal aṟam palavum ceyta piṉ
kacci muṟṟattu niṉ uyir kaṭaikoḷa
uttara makatattu uṟu piṟappu ellām
āṇ piṟappu āki aruḷaṟam oḻiyāy
māṇpoṭu tōṉṟi mayakkam kaḷaintu
piṟarkku aṟam aruḷum periyōṉ taṉakkut
talaiccāvakaṉ āy cārpu aṟuttu uyti
iṉṉum kēṭṭiyō nal nutal maṭantai! 21-180
ūṅkaṇ ōṅkiya uravōṉ taṉṉai
vāṅku tirai eṭutta maṇimēkalā teyvam
cātucakkaraṟku ār amutu īttōy!
ītu niṉ piṟappu eṉpatu teḷintē
uvavaṉa maruṅkil niṉpāl tōṉṟi
maṇipallavattiṭaik koṇarntatu kēḷ eṉa
tuvatikaṉ uraittalum tuyark kaṭal nīṅki
avati aṟinta aṇi iḻai nallāḷ
valai oḻi maññaiyiṉ maṉa mayakku oḻitalum
ulaku tuyil eḻuppiṉaṉ malar katirōṉ eṉ 21-190


22. ciṟai cey kātai



kaṭavuḷ maṇṭilam kār iruḷ cīppa
neṭu nilaik kantil niṉṟa pāvaiyoṭu
mutiyōḷ kōṭṭam vaḻipaṭal purintōr
utayakumaraṟku uṟṟatai uraippa
cā tuyar kēṭṭuc cakkaravāḷattu
mātavar ellām maṇimēkalai taṉai
'iḷaṅkoṭi! aṟivatum uṇṭō itu-' eṉa
tuḷaṅkātu āṅku avaḷ uṟṟatai uraittalum
āṅku avaḷ taṉṉai ār uyir nīṅkiya
vēntaṉ ciṟuvaṉoṭu vēṟu iṭattu oḷittu 22-010
mā peruṅ kōyil vāyilukku icaittu
kōyil maṉṉaṉaik kuṟukiṉar ceṉṟu īṅku
'uyarntu ōṅku ucci uvā matipōla
nivantu ōṅku veṇkuṭai maṇṇakam niḻal ceya!
vēlum kōlum aruṭkaṇ viḻikka!
tītu iṉṟu uruḷka nī ēntiya tikiri!
niṉakku eṉa varainta āṇṭukaḷ ellām
maṉakku iṉitu āka vāḻiya vēntē!
iṉṟē alla ip pati maruṅkil
kaṉṟiya kāmak kaḷḷāṭṭu ayarntu 22-020
pattiṉip peṇṭirpāl ceṉṟu aṇukiyum
nal tavap peṇṭirpiṉ uḷam pōkkiyum
tīviṉai uruppa uyir īṟuceytōr
pār āḷ vēntē! paṇṭum palarāl
"maṉ maruṅku aṟutta maḻu vāḷ neṭiyōṉ
taṉ muṉ tōṉṟal takātu oḻi nī" eṉak
kaṉṉi ēvaliṉ kānta maṉṉavaṉ
"in nakar kāppōr yār?" eṉa niṉaii
"nāval am taṇ poḻil naṇṇār naṭukkuṟak
kāval kaṇikai taṉakku ām kātalaṉ 22-030
ikaḻntōrk kāyiṉum eñcutal illōṉ
kakantaṉ ām" eṉak kātaliṉ kūuy
"aracu āḷ urimai niṉpāl iṉmaiyiṉ
paracurāmaṉ niṉpāl vantu aṇukāṉ
amara muṉivaṉ akattiyaṉ taṉātu
tuyar nīṅku kiḷaviyiṉ yāṉ tōṉṟu aḷavum
kakantaṉ kāttal! kākanti" eṉṟē
iyainta nāmam ip patikku iṭṭu īṅku
uḷvarik koṇṭu av uravōṉ peyar nāḷ
teḷḷu nīrk kāviri āṭiṉaḷ varūum 22-040
pārppaṉi marutiyai pāṅkōr iṉmaiyiṉ
yāppaṟai eṉṟē eṇṇiṉaṉ āki
kāviri vāyilil kakantaṉ ciṟuvaṉ
"nī vā" eṉṉa nēr iḻai kalaṅki
"maṇ tiṇi ñālattu maḻai vaḷam tarūum
peṇṭir āyiṉ piṟar neñcu pukāar
pukkēṉ piṟaṉ uḷam puri nūl mārpaṉ
mut tīp pēṇum muṟai eṉakku il" eṉa
mā tuyar evvamoṭu maṉaiakam pukāaḷ
pūta catukkam pukkaṉaḷ mayaṅkik 22-050
"koṇṭōr piḻaitta kuṟṟam tāṉ ilēṉ
kaṇṭōṉ neñcil karappu eḷitāyiṉēṉ
vāṉ taru kaṟpiṉ maṉaiyaṟam paṭṭēṉ
yāṉ cey kuṟṟam yāṉ aṟikillēṉ
poyyiṉaikollō pūta catukkattut
teyvam nī" eṉac cēyiḻai araṟṟalum
mā perum pūtam tōṉṟi "maṭakkoṭi!
nī kēḷ" eṉṟē nēr iḻaikku uraikkum
"teyvam toḻā aḷ koḻunaṉ toḻutu eḻuvāḷ
pey eṉap peyyum peru maḻai" eṉṟa ap 22-060
poyyil pulavaṉ poruḷurai tēṟāy!
piciyum noṭiyum piṟar vāyk kēṭṭu
vici piṇi muḻaviṉ viḻāk kōḷ virumpi
kaṭavuḷ pēṇal kaṭaviyai ākaliṉ
maṭavaral! ēva maḻaiyum peyyātu
niṟai uṭaip peṇṭir tammē pōla
piṟar neñcu cuṭūum peṟṟiyum illai
āṅku avai oḻikuvai āyiṉ āy iḻai!
ōṅku iru vāṉattu maḻaiyum niṉ moḻiyatu
peṭṭāṅku oḻukum peṇṭiraip pōlak 22-070
kaṭṭātu uṉṉai eṉ kaṭun toḻil pācam
maṉ muṟai eḻu nāḷ vaittu avaṉ vaḻūum
piṉmuṟai allatu eṉ muṟai illai
īṅku eḻu nāḷil iḷaṅkoṭi niṉpāl
vāṅkā neñciṉ mayariyai vāḷāl
kakantaṉ kēṭṭu kaṭitalum uṇṭu" eṉa
ikanta pūtam eṭuttu uraiceytatu ap
pūtam uraitta nāḷāl āṅku avaṉ
tātai vāḷāl taṭiyavum paṭṭaṉaṉ
iṉṉum kēḷāy iruṅ kaṭal uṭutta 22-080
maṇ āḷ cevattu maṉṉavar ēṟē!
tarumatattaṉum taṉ māmaṉ makaḷ
peru matar maḻaik kaṇ vicākaiyum pēṇit
teyvam kāṭṭum tippiya ōviyak
kaiviṉai kaṭanta kaṇ kavar vaṉappiṉar
"maittuṉaṉ muṟaimaiyāl yāḻōr maṇaviṉaikku
ottaṉar" eṉṟē ūr muḻutu alar eḻa
puṉaiyā ōviyam puṟam pōnteṉṉa
maṉaiakam nīṅki vāḷ nutal vicākai
ulaka aṟaviyiṉūṭu ceṉṟu ēṟi 22-090
"ilaku oḷik kantiṉ eḻutiya pāvāy!
ulakar perum paḻi oḻippāy nī" eṉa
"mā nakaruḷḷīr! maḻai tarum ivaḷ" eṉa
nā uṭaip pāvai naṅkaiyai eṭuttalum
"teyvam kāṭṭit teḷittilēṉ āyiṉ
maiyal ūrō maṉa mācu oḻiyātu
maittuṉaṉ maṉaiyāḷ maṟu piṟappu ākuvēṉ
ip piṟappu ivaṉoṭum kūṭēṉ" eṉṟē
naṟṟāy taṉakku nal tiṟam cāṟṟi
maṟṟu avaḷ kaṉṉi māṭattu aṭainta piṉ 22-100
tarumatattaṉum tantaiyum tāyarum
peru nakar taṉṉaip piṟakiṭṭu ēki
"tāḻtaru tuṉpam talaiyeṭuttāy" eṉa
nā uṭaip pāvaiyai nalam pala ētti
mikkōr uṟaiyum viḻup peruñ celvattut
takkaṇa maturai tāṉ ceṉṟu aṭainta piṉ
tarumatattaṉum "taṉ māmaṉ makaḷ
viri taru pūṅ kuḻal vicākaiyai allatu
peṇṭiraip pēṇēṉ ip piṟappu oḻika!" eṉak
koṇṭa viratam taṉṉuḷ kūṟi 22-110
vāṇika marapiṉ varu poruḷ īṭṭi
nīḷ nitic celvaṉ āy nīḷ nila vēntaṉiṉ
eṭṭip pūp peṟṟu iru muppatiṟṟu yāṇṭu
oṭṭiya celvattu uyarntōṉ āyiṉaṉ
antaṇāḷaṉ oruvaṉ ceṉṟu "īṅku
eṉ ceytaṉaiyō iru nitic celva?
'pattiṉi illōr pala aṟam ceyyiṉum
puttēḷ ulakam pukāar' eṉpatu
kēṭṭum aṟitiyō? kēṭṭaṉaiāyiṉ
nīṭṭittirātu niṉ nakar aṭaika!" eṉat 22-120
takkaṇa maturai tāṉ vaṟitu āka
ip patip pukuntaṉaṉ iru nila vēntē!
maṟṟu avaṉ iv ūr vantamai kēṭṭu
poṉ toṭi vicākaiyum maṉaip puṟampōntu
nallāḷ nāṇāḷ pallōr nāppaṇ
allavai kaṭinta avaṉpāl ceṉṟu
"nammuḷ nām aṟintilam nammai muṉ nāḷ
mammar ceyta vaṉappu yāṅku oḷittaṉa
āṟu aintu iraṭṭi yāṇṭu uṉakku āyatu eṉ
nāṟu aiṅ kūntalum narai virāvuṟṟaṉa 22-130
iḷamaiyum kāmamum yāṅku oḷittaṉavō?
uḷaṉ illāḷa! eṉakku īṅku uraiyāy
ip piṟappu āyiṉ yāṉ niṉ aṭi aṭaiyēṉ
ap piṟappu yāṉ niṉ aṭittoḻil kēṭkuvaṉ
iḷamaiyum nillātu yākkaiyum nillātu
vaḷaviya vāṉ peruñ celvamum nillā
puttēḷ ulakam putalvarum tārār
mikka aṟamē viḻut tuṇai āvatu
tāṉam cey' eṉa tarumatattaṉum
māmaṉ makaḷpāl vāṉ poruḷ kāṭṭi 22-140
āṅku avaṉ avaḷuṭaṉ ceyta nal aṟam
ōṅku iru vāṉattu mīṉiṉum palavāl
kumari mūtta ak koṭuṅ kuḻai nallāḷ
amaraṉ aruḷāl akal nakar iṭūum
paṭu paḻi nīṅki pallōr nāppaṇ
koṭi miṭai vītiyil varuvōḷ kuḻalmēl
maruti poruṭṭāl maṭintōṉ tammuṉ
karukiya neñciṉaṉ kāmam kāḻkoḷac
curi irum pittai cūḻntu puṟan tāḻnta
viri pū mālai virumpiṉaṉ vāṅki 22-150
"tollōr kūṟiya maṇam ītu ām" eṉa
el aviḻ tārōṉ iṭuvāṉ vēṇṭi
mālai vāṅka ēṟiya ceṅ kai
nīlak kuñci nīṅkātu ākaliṉ
"ēṟiya ceṅ kai iḻintilatu intak
kārikai poruṭṭu" eṉak kakantaṉ kēṭṭuk
kaṭuñ ciṉam tiruki makaṉ tuyar nōkkāṉ
maintaṉ taṉṉai vāḷāl eṟintaṉaṉ
ūḻitōṟu ūḻi ulakam kāttu
vāḻi em kō maṉṉava! eṉṟu 22-160
mātavar tammuḷ ōr mātavaṉ kūṟalum
vīyā viḻuc cīr vēntaṉ kēṭṭaṉaṉ
"iṉṟē alla" eṉṟu eṭuttu uraittu
naṉṟu aṟi mātavir! nalam pala kāṭṭiṉir
iṉṟum uḷatō iv viṉai? uraim' eṉa
veṉṟi neṭu vēl vēntaṉ kēṭpa
'tītu iṉṟu āka ceṅkōl vēntu!' eṉa
mātavar tammuḷ ōr mātavaṉ uraikkum
'muṭi poruḷ uṇarntōr mutu nīr ulakil
kaṭiyap paṭṭaṉa aintu uḷa avaṟṟil 22-170
kaḷḷum poyyum kaḷavum kolaiyum
taḷḷātu ākum kāmam "tampāl
āṅku atu kaṭintōr allavai kaṭintōr" eṉa
nīṅkiṉar aṉṟē niṟai tava mākkaḷ
nīṅkār aṉṟē nīḷ nila vēntē!
tāṅkā narakam taṉṉiṭai uḻappōr
cē ari neṭuṅ kaṇ cittirāpati makaḷ
kātalaṉ uṟṟa kaṭun tuyar poṟāaḷ
mātavi mātavar paḷḷiyuḷ aṭaintaṉaḷ
maṟṟu avaḷ peṟṟa maṇimēkalai tāṉ 22-180
muṟṟā mulaiyiṉaḷ mutirāk kiḷaviyaḷ
"ceykuvaṉ tavam" eṉa ciṟṟilum pēr ilum
aiyam koṇṭu uṇṭu ampalam aṭaintaṉaḷ
āṅku avaḷ av iyalpiṉaḷē āyiṉum
nīṅkāṉ avaḷai niḻal pōl yāṅkaṇum
kārikai poruṭṭāl kāmam kāḻkoḷa
ār iruḷ añcāṉ ampalam aṭaintaṉaṉ
kāyacaṇṭikai vaṭivu āyiṉaḷ kārikai
kāyacaṇṭikaiyum āṅku uḷaḷ ātaliṉ
kāyacaṇṭikai taṉ kaṇavaṉ ākiya 22-190>
vāy vāḷ viñcaiyaṉ oruvaṉ tōṉṟi
"īṅku ivaḷ poruṭṭāl vantaṉaṉ ivaṉ" eṉa
āṅku avaṉ tīviṉai uruttatu ākaliṉ
mati maruḷ veṇkuṭai maṉṉa! niṉ makaṉ
utayakumaraṉ oḻiyāṉāka
āṅku avaḷ taṉṉai ampalattu ēṟṟi
ōṅku iruḷ yāmattu ivaṉai āṅku uyttu
kāyacaṇṭikai taṉ kaṇavaṉ ākiya
vāy vāḷ viñcaiyaṉ taṉṉaiyum kūuy
"viñcai makaḷpāl ivaṉ vantaṉaṉ" eṉa 22-200
vañca viñcaiyaṉ maṉattaiyum kalakki
āṅku avaṉ taṉ kai vāḷāl ampalattu
īṅku ivaṉ taṉṉai eṟintatu" eṉṟu ētti
mātavar tammuḷ ōr mātavaṉ uraittalum
cōḻika ēṉāti taṉ mukam nōkki
'yāṉ ceyaṟpālatu iḷaṅkōṉ taṉṉait
tāṉ ceytataṉāl takavu ilaṉ viñcaiyaṉ
mātavar nōṉpum maṭavār kaṟpum
kāvalaṉ kāval iṉṟueṉiṉ iṉṟāl `
"makaṉai muṟaiceyta maṉṉavaṉ vaḻi ōr 22-210
tuyar viṉaiyāḷaṉ tōṉṟiṉāṉ" eṉpatu
vēntar tam cevi uṟuvataṉ muṉṉam
īṅku ivaṉ taṉṉaiyum īmattu ēṟṟi
kaṇikai makaḷaiyum kāval ceyka' eṉṟaṉaṉ
aṇi kiḷar neṭu muṭi aracu āḷ vēntu eṉ 22-215


23. ciṟai viṭu kātai



maṉṉavaṉ aruḷāl vācantavai eṉum
nal neṭuṅ kūntal narai mūtāṭṭi
aracaṟku āyiṉum kumaraṟku āyiṉum
tiru nilak kiḻamait tēviyarkku āyiṉum
kaṭṭurai virittum kaṟṟavai pakarntum
paṭṭavai tuṭaikkum payam keḻu moḻiyiṉaḷ
ilaṅku ari neṭuṅ kaṇ irācamātēvi
kalaṅku añar oḻiyak kaṭitu ceṉṟu eyti
aḻutu aṭi vīḻātu āy iḻai taṉṉait
toḻutu muṉ niṉṟu tōṉṟa vāḻtti 23-010
'koṟṟam koṇṭu kuṭi puṟaṅkāttu
ceṟṟat tevvar tēem tamatu ākkiyum
taruppaiyil kiṭatti vāḷil pōḻntu
"cerup pukal maṉṉar celvuḻic celka" eṉa
mūttu viḷital ik kuṭip piṟantōrkku
nāp puṭaipeyarātu nāṇut takavuṭaittē
taṉ maṇ kāttaṉṟu piṟar maṇ koṇṭaṉṟu
eṉ eṉap paṭumō niṉ makaṉ maṭintatu?
maṉpatai kākkum maṉṉavaṉ taṉ muṉ
tuṉpam koḷḷēl' eṉṟu avaḷ pōya piṉ 23-020
kaiyāṟṟu uḷḷam karantu akattu aṭakki
poyyāṟṟu oḻukkam koṇṭu puṟam maṟaittu
'vañcam ceykuvaṉ maṇimēkalaiyai' eṉṟu
am cil ōti aracaṉukku oru nāḷ
'piṟar piṉ cellāp pikkuṇik kōlattu
aṟivu tirintōṉ araciyal tāṉ ilaṉ
karumpu uṭait taṭak kaik kāmaṉ kaiyaṟa
arum peṟal iḷamai perumpiṟitākkum
aṟivu talaippaṭṭa āy iḻai taṉakkuc
ciṟai takkaṉṟu ceṅkōl vēntu!' eṉac 23-030
'ciṟappiṉ pālār makkaḷ allār
maṟappiṉ pālār maṉṉarkku' eṉpatu
aṟintaṉaiāyiṉ iv āy iḻai taṉṉaic
ceṟinta ciṟai nōy tīrkka' eṉṟu iṟai cola
'eṉṉōṭu iruppiṉum irukka iv iḷaṅkoṭi
taṉ ōṭu eṭuppiṉum takaikkunar il' eṉṟu
aṅku avaḷ taṉaik kūuy avaḷ taṉṉōṭu
koṅku aviḻ kuḻalāḷ kōyiluḷ pukku āṅku
'aṟivu tirittu iv akal nakar ellām
eṟitaru kōlam yāṉ ceykuval' eṉṟē 23-040
mayal pakai ūṭṭa maṟu piṟappu uṇarntāḷ
ayarppatu ceyyā aṟiviṉaḷ ākak
kallā iḷaiñaṉ oruvaṉaik kūuy
'vallāṅkuc ceytu maṇimēkalai taṉ
iṇai vaḷar iḷa mulai ēntu eḻil ākattup
puṇar kuṟi ceytu "poruntiṉaḷ" eṉṉum
pāṉmaik kaṭṭurai palarkku urai' eṉṟē
kāṇam palavum kain niṟai koṭuppa
āṅku avaṉ ceṉṟu av āy iḻai irunta
pāṅkil oru ciṟaippāṭu ceṉṟu aṇaitalum 23-050
'tēvi vañcam itu' eṉat teḷintu
nā iyal mantiram naṭuṅkātu ōti
āṇmaik kōlattu āy iḻai iruppa
kāṇam peṟṟōṉ kaṭun tuyar eyti
'aracar urimai il āṭavar aṇukār
nirayak koṭu makaḷ niṉaippu aṟiyēṉ' eṉṟu
akanakar kaiviṭṭu āṅku avaṉ pōyapiṉ
'makaṉai nōy ceytāḷai vaippatu eṉ?' eṉṟu
'uyyā nōyiṉ ūṇ oḻintaṉaḷ' eṉa
poyn nōy kāṭṭip puḻukkaṟai aṭaippa 23-060
ūṇ oḻi mantiram uṭaimaiyiṉ anta
vāḷ nutal mēṉi varuntātu iruppa
aiyeṉa vimmi āy iḻai naṭuṅki
cey tavattāṭṭiyaic ciṟumai ceytēṉ
eṉ makaṟku uṟṟa iṭukkaṇ poṟātu
poṉ nēr aṉaiyāy! poṟukka" eṉṟu avaḷ toḻa
'nīlapati taṉ vayiṟṟil tōṉṟiya
ēlam kamaḻ tār irākulaṉ taṉṉai
aḻaṟkaṇ nākam ār uyir uṇṇa
viḻittal āṟṟēṉ eṉ uyir cuṭu nāḷ 23-070
yāṅku iruntu aḻutaṉai iḷaṅkōṉ taṉakku?
pūṅkoṭi nallāy! poruntātu ceytaṉai
uṭaṟku aḻutaṉaiyō? uyirkku aḻutaṉaiyō?
uṭaṟku aḻutaṉaiyēl uṉmakaṉ taṉṉai
eṭuttup puṟaṅkāṭṭu iṭṭaṉar yārē?
uyirkku aḻutaṉaiyēl uyir pukum pukkil
ceyappāṭṭu viṉaiyāl terintu uṇarvu ariyatu
av uyirkku aṉpiṉai āyiṉ āy toṭi!
ev uyirkku āyiṉum iraṅkal vēṇṭum
maṟṟu uṉ makaṉai māperuntēvi 23-080
ceṟṟa kaḷvaṉ ceytatu kēḷāy
maṭaik kalam citaiya vīḻnta maṭaiyaṉai
uṭal tuṇiceytu āṅku uruttu eḻum val viṉai
nañcu viḻi araviṉ nal uyir vāṅki
viñcaiyaṉ vāḷāl vīṭṭiyatu aṉṟē
"yāṅku aṟintaṉaiyō īṅku itu nī? eṉiṉ
pūṅ koṭi nallāy! pukuntatu itu eṉa
moym malarp pūmpoḻil pukkatu mutalā
teyvak kaṭṭurai teḷintatai īṟā
uṟṟatai ellām oḻivu iṉṟu uraittu 23-090
maṟṟum urai ceyum maṇimēkalai tāṉ
'mayal pakai ūṭṭiṉai maṟu piṟappu uṇarntēṉ
ayarppatuceyyā aṟiviṉēṉ āyiṉēṉ
kallāk kayavaṉ kār iruḷ tāṉ vara
nallāy! āṇ uru nāṉ koṇṭiruntēṉ
ūṇ oḻi mantiram uṭaimaiyiṉ aṉṟō
māṇ iḻai ceyta vañcam piḻaittatu?
antaram cēṟalum ayal uruk kōṭalum
cintaiyil koṇṭilēṉ ceṉṟa piṟaviyil
kātalaṟ payantōy! kaṭun tuyar kaḷaintu 23-100
tītu uṟu vev viṉai tīrppatuporuṭṭāl
taiyāl! uṉ taṉ taṭumāṟṟu avalattu
eyyā maiyal tīrntu iṉ urai kēḷāy
āḷpavar kalakkuṟa mayaṅkiya nal nāṭṭuk
kāruka maṭantai kaṇavaṉum kaiviṭa
īṉṟa kuḻaviyoṭu tāṉ vēṟāki
māṉṟu ōr ticai pōy varaiyāḷ vāḻvuḻi
putalvaṉ taṉṉai ōr puri nūl mārpaṉ
patiyōr aṟiyāp pāṉmaiyiṉ vaḷarkka
āṅku ap putalvaṉ avaḷ tiṟam aṟiyāṉ 23-110
tāṉ puṇarntu aṟintu piṉ taṉ uyir nīttatum
nīr nacai vēṭkaiyiṉ neṭuṅ kaṭam uḻalum
cūl mutir maṭa māṉ vayiṟu kiḻittu ōṭak
kāṉa vēṭṭuvaṉ kaṭuṅ kaṇai turappa
māṉ maṟi viḻuntatu kaṇṭu maṉam mayaṅki
payirk kural kēṭṭu ataṉ pāṉmaiyaṉ āki
uyirppoṭu ceṅ kaṇ ukutta nīr kaṇṭu
ōṭṭi eytōṉ ōr uyir tuṟantatum
kēṭṭum aṟitiyō vāḷ taṭaṅ kaṇṇi
kaṭāa yāṉaimuṉ kaḷ kāmuṟṟōr 23-120
viṭāatu ceṉṟu ataṉ veṇ kōṭṭu vīḻvatu
uṇṭa kaḷḷiṉ uṟu cerukku āvatu
kaṇṭum aṟitiyō kārikai nallāy
poyyāṟṟu oḻukkam poruḷ eṉak koṇṭōr
kaiyāṟṟu avalam kaṭantatum uṇṭō?
'kaḷavu ēr vāḻkkaiyar uṟūum kaṭun tuyar
iḷa vēyt tōḷāykku itu' eṉa vēṇṭā
maṉ pēr ulakattu vāḻvōrkku iṅku ivai
tuṉpam taruvaṉa tuṟattal vēṇṭum
kaṟṟa kalvi aṉṟāl kārikai! 23-130
ceṟṟam ceṟuttōr muṟṟa uṇarntōr
mallal mā ñālattu vāḻvōr eṉpōr
allal mākkaṭku illatu nirappunar
tiruntu ēr el vaḷai! cel ulaku aṟintōr
varunti vantōr arum paci kaḷaintōr
tuṉpam aṟukkum tuṇi poruḷ uṇarntōr
maṉpataikku ellām aṉpu oḻiyār' eṉa
ñāṉa nal nīr naṉkaṉam teḷittu
tēṉ ār ōti cevimutal vārttu
makaṉ tuyar neruppā maṉam viṟaku āka 223-140
akam cuṭu ven tī āy iḻai avippa
tēṟu paṭu cil nīr pōlat teḷintu
māṟu koṇṭu ōrā maṉattiṉaḷ āki
āṅku avaḷ toḻutalum āy iḻai poṟāaḷ
tāṉ toḻutu ētti 'takuti ceytilai'
kātalaṟ payantōy aṉṟiyum kāvalaṉ
māperuntēvi' eṉṟu etir vaṇaṅkiṉaḷ eṉ 23-147


24. āputtiraṉ nāṭu aṭainta kātai



maṉṉa kumaraṉai vañcam puṇartta
tol mutu kaṇikai taṉ cūḻcciyil pōyavaṉ
viñcaiyaṉ vāḷiṉ viḷintōṉ eṉpatu
neñcu naṭukkuṟak kēṭṭu mey varunti
mātavi makaḷ taṉai vāṉ ciṟai nīkkak
kāvalaṉ tēvi kālkīḻ vīḻntu āṅku
'aravu ēr alkul arun tava maṭavār
uravōṟku aḷitta orupattu oruvarum
āyiramkaṇṇōṉ avinayam vaḻūukkoḷa
mā iru ñālattut tōṉṟiya aivarum 24-010
āṅku avaṉ putalvaṉōṭu arun tavaṉ muṉinta
ōṅkiya ciṟappiṉ orunūṟṟu nālvarum
tiruk kiḷar maṇi muṭit tēvar kōṉ taṉ muṉ
uruppaci muṉinta eṉ kulattu oruttiyum
oṉṟu kaṭai niṉṟa āṟu irupatiṉmar it
tōṉṟu paṭu mā nakart tōṉṟiya nāḷ mutal
yāṉ uṟu tuṉpam yāvarum paṭṭilar
māperuntēvi! mātar yāriṉum
pūvilai īttavaṉ poṉṟiṉaṉ eṉṟu
mātavi mātavar paḷḷiyuḷ aṭaintatum 24-020
parantu paṭu maṉaitoṟum pāttiram ēnti
araṅkak kūtti ceṉṟu aiyam koṇṭatum
nakutal allatu nāṭakak kaṇikaiyar
takuti eṉṉār taṉmai aṉmaiyiṉ
maṉṉavaṉ makaṉē aṉṟiyum mātarāl
in nakar uṟūum iṭukkaṇum uṇṭāl!
umpaḷam taḻīiya uyar maṇal neṭuṅ kōṭṭu
poṅku tirai ulāvum puṉṉai am kāṉal
kiḷar maṇi neṭumuṭikkiḷḷi muṉṉā
iḷavēṉil iṟuppa iṟumpūtu cāṉṟa 24-030
pū nāṟu cōlai yārum il oru ciṟai
tāṉē tamiyaḷ orutti tōṉṟa
"iṉṉaḷ ārkol īṅku ivaḷ?" eṉṟu
maṉṉavaṉ aṟiyāṉ mayakkam eytāk
kaṇṭa kaṇṇiṉum kēṭṭa ceviyiṉum
uṇṭa vāyiṉum uyirtta mūkkiṉum
uṟṟu uṇar uṭampiṉum veṟṟic cilaik kāmaṉ
mayilaiyum ceyalaiyum māvum kuvaḷaiyum
payil itaḻk kamalamum paruvattu alarnta
malar vāy ampiṉ vācam kamaḻap 24-040
palar puṟaṅkaṇṭōṉ paṇintu toḻil kēṭpa
oru mati ellai kaḻippiṉum uraiyāḷ
poru aṟu pūṅkoṭi pōyiṉa an nāḷ
"yāṅku oḷittaṉaḷ av iḷaṅkoṭi!" eṉṟē
vēntarai aṭṭōṉ mel iyal tērvuḻi
nilattil kuḷittu neṭu vicumpu ēṟi
calattil tiriyum ōr cāraṇaṉ tōṉṟa
maṉṉavaṉ avaṉai vaṇaṅki muṉ niṉṟu
"eṉ uyir aṉaiyāḷ īṅku oḷittāḷ uḷaḷ
aṉṉāḷ oruttiyaik kaṇṭirō aṭikaḷ? 24-050
collumiṉ" eṉṟu toḻa avaṉ uraippāṉ
"kaṇṭilēṉ āyiṉum kārikai taṉṉaip
paṇṭu aṟivuṭaiyēṉ pārttipa kēḷāy
nāka nāṭu naṭukku iṉṟu āḷpavaṉ
vākai vēlōṉ vaḷaivaṇaṉ tēvi
vācamayilai vayiṟṟuḷ tōṉṟiya
pīlivaḷai eṉpōḷ piṟanta an nāḷ
"iravi kulattu oruvaṉ iṇai mulai tōya
karuvoṭu varum" eṉak kaṇi eṭuttu uraittaṉaṉ
āṅku ap putalvaṉ varūum allatu 24-060
pūṅkoṭi vārāḷ pulampal! itu kēḷ
tīvakac cānti ceyyā nāḷ uṉ
kāval mā nakar kaṭal vayiṟu pukūum
maṇimēkalai taṉ vāymoḻiyāl atu
taṇiyātu intira cāpam uṇṭu ākaliṉ
āṅkup pati aḻitalum īṅkup pati keṭutalum
vēntarai aṭṭōy! mey eṉak koṇṭu ik
kācu il mā nakar kaṭal vayiṟu pukāmal
vācavaṉ viḻāk kōḷ maṟavēl" eṉṟu
mātavaṉ pōyiṉa an nāḷ toṭṭum ik 24-070
kāval mā nakar kalakku oḻiyātāl
taṉ peyar maṭantai tuyaruṟumāyiṉ
maṉ perun teyvam varutalum uṇṭu eṉa
añciṉēṉ aracaṉ tēvi!' eṉṟu ētti
'nal maṉam piṟanta nāṭakak kaṇikaiyai
eṉ maṉait taruka' eṉa irācamātēvi
'kaḷḷum poyyum kāmamum kolaiyum
uḷḷak kaḷavum eṉṟu uravōr tuṟantavai
talaimaiyāk koṇṭa niṉ talaimai il vāḻkkai
pulaimai eṉṟu añcip pōnta pūṅkoṭi 24-080
niṉṉoṭu pōntu niṉ maṉaip pukutāḷ
eṉṉoṭu irukkum' eṉṟu īṅku ivai colvuḻi
maṇimēkalai tiṟam mātavi kēṭṭu
tuṇi kayam tukaḷ paṭat tuḷaṅkiya atupōl
teḷiyāc cintaiyaḷ cutamatikku uraittu
vaḷi eṟi kompiṉ varunti meyn naṭuṅki
aṟavaṇar aṭi vīḻntu āṅku avar tammuṭaṉ
maṟa vēl maṉṉavaṉ tēvi taṉpāl varat
tēviyum āyamum cittirāpatiyum
mātavi makaḷum mātavark kāṇṭalum 24-090
eḻuntu etirceṉṟu āṅku iṇai vaḷaik kaiyāl
toḻumtakai mātavaṉ tuṇai aṭi vaṇaṅka
'aṟivu uṇṭāka' eṉṟu āṅku avaṉ kūṟalum
iṇai vaḷai nallāḷ irācamātēvi
arun tavarkku amainta ācaṉam kāṭṭi
tiruntu aṭi viḷakkic ciṟappuc ceyta piṉ
"yāṇṭu pala pukka num iṇai aṭi varunta eṉ
kāṇtaku nalviṉai nummai īṅku aḻaittatu
nāt tolaivu illaiāyiṉum taḷarntu
mūtta iv yākkai vāḻka pallāṇṭu!' eṉa 24-100
'tēvi kēḷāy! cey tava yākkaiyiṉ
mēviṉēṉ āyiṉum vīḻ katir pōṉṟēṉ
piṟantār "mūttār piṇi nōy uṟṟār
iṟantār" eṉkai iyalpē itu kēḷ
pētaimai ceykai uṇarvē aruuru
vāyil ūṟē nukarvē vēṭkai
paṟṟē pavamē tōṟṟam viṉaip payaṉ
iṟṟu eṉa vakutta iyalpu īr āṟum
piṟantōr aṟiyiṉ perum pēṟu aṟikuvar
aṟiyārāyiṉ āḻ naraku aṟikuvar 24-110
"pētaimai eṉpatu yātu?" eṉa viṉaviṉ
ōtiya ivaṟṟai uṇarātu mayaṅki
iyaṟpaṭu poruḷāl kaṇṭatu maṟantu
muyaṟkōṭu uṇṭu eṉak kēṭṭatu teḷital
ulakam mūṉṟiṉum uyir ām ulakam
alaku ila pal uyir aṟu vakaittu ākum
makkaḷum tēvarum piramarum narakarum
tokka vilaṅkum pēyum eṉṟē
nalviṉai tīviṉai eṉṟu iru vakaiyāṉ
collappaṭṭa karuviṉuḷ tōṉṟi 24-120
viṉaip payaṉ viḷaiyumkālai uyirkaṭku
maṉap pēr iṉpamum kavalaiyum kāṭṭum
"tīviṉai eṉpatu yātu?" eṉa viṉaviṉ
āy toṭi nallāy! āṅku atu kēḷāy
kolaiyē kaḷavē kāmat tīviḻaivu
ulaiyā uṭampil tōṉṟuva muṉṟum
poyyē kuṟaḷai kaṭuñ col payaṉ il
col eṉac collil tōṉṟuva nāṉkum
veḵkal vekuḷal pollāk kāṭci eṉṟu
uḷḷam taṉṉiṉ uruppaṉa mūṉṟum eṉap 24-130
pattu vakaiyāl payaṉ teri pulavar
it tiṟam paṭarār paṭarkuvar āyiṉ
vilaṅkum pēyum narakarum āki
kalaṅkiya uḷḷak kavalaiyil tōṉṟuvar
"nalviṉai eṉpatu yātu?" eṉa viṉaviṉ
colliya pattiṉ tokutiyiṉ nīṅki
cīlam tāṅkittāṉam talainiṉṟu
mēl eṉa vakutta oru mūṉṟu tiṟattu
tēvarum makkaḷum piramarum āki
mēviya makiḻcci viṉaip payaṉ uṇkuvar 24-140
araicaṉ tēviyoṭu āy iḻai nallīr!
purai tīr nal aṟam pōṟṟik kēṇmiṉ
maṟu piṟappu uṇarnta maṇimēkalai nī!
piṟa aṟam kēṭṭa piṉ nāḷ vantu uṉakku
it tiṟam palavum ivaṟṟiṉ pakutiyum
muttu ēr nakaiyāy! muṉṉuṟak kūṟuval'
eṉṟu avaṉ eḻutalum iḷaṅkoṭi eḻuntu
naṉṟu aṟi mātavaṉ nal aṭi vaṇaṅki
'tēviyum āyamum cittirāpatiyum
mātavar nal moḻi maṟavātu uymmiṉ 24-150
in nakar maruṅkiṉ yāṉ uṟaivēṉ āyiṉ
"maṉṉavaṉ makaṟku ivaḷ varum kūṟṟu" eṉkuvar
āputtiraṉ nāṭu aṭaintu ataṉ piṉ nāḷ
mācu il maṇipallavam toḻutu ētti
vañciyuḷ pukku mā pattiṉi taṉakku
eñcā nal aṟam yāṅkaṇum ceykuval
"eṉakku iṭar uṇṭu" eṉṟu iraṅkal vēṇṭā
maṉakku iṉiyīr!" eṉṟu avaraiyum vaṇaṅki
ventuṟu poṉ pōl vīḻ katir maṟainta
anti mālai āy iḻai pōki 24-160
ulaka aṟaviyum mutiyāḷ kuṭikaiyum
ilaku oḷik kantamum ētti valam koṇṭu
antaram āṟāp paṟantu ceṉṟu āy iḻai
intiraṉ marumāṉ irum patip puṟattu ōr
pūmpoḻil akavayiṉ iḻintu poṟaiyuyirttu
āṅku vāḻ mātavaṉ aṭi iṇai vaṇaṅki
'in nakarp pēr yātu? in nakar āḷum
maṉṉavaṉ yār?" eṉa mātavaṉ kūṟum
'nākapuram itu nal nakar āḷvōṉ
pūmicantiraṉ makaṉ puṇṇiyarācaṉ 24-170
īṅku ivaṉ piṟanta an nāḷ toṭṭum
ōṅku uyar vāṉattup peyal piḻaippu aṟiyātu
maṇṇum maraṉum vaḷam pala tarūum
uḷ niṉṟu urukkum nōy uyirkku il' eṉa
takai malart tārōṉ taṉ tiṟam kūṟiṉaṉ
akai malarp pūmpoḻil arun tavaṉ tāṉ eṉ 24-176


25. āputtiraṉōṭu maṇipallavam aṭainta kātai



aracaṉ urimaiyōṭu ap poḻil pukuntu
tarumacāvakaṉ taṉ aṭi vaṇaṅki
aṟaṉum maṟaṉum anittamum nittat
tiṟaṉum tukkamum cel uyirp pukkilum
cārpiṉ tōṟṟamum cārpu aṟuttu uytiyum
āriyaṉ amaitiyum amaivuṟak kēṭṭu
'peṇ iṇai illāp peru vaṉappu uṟṟāḷ
kaṇ iṇai iyakkamum kāmaṉōṭu iyaṅkā
aṅkaiyil pāttiram koṇṭu aṟam kēṭkum
iṅku iṇai illāḷ ivaḷ yār?' eṉṉa 25-010
kāvalaṉ toḻutu kañcukaṉ uraippōṉ
'nāval am tīvil in naṅkaiyai oppār
yāvarum illai ivaḷ tiṟam ellām
kiḷḷivaḷavaṉoṭu keḻutakai vēṇṭik
kaḷ aviḻ tārōy! kalattoṭum pōki
kāvirip paṭappai nal nakar pukkēṉ
mātavaṉ aṟavaṇaṉ ivaḷ piṟappu uṇarntāṅku
ōtiṉaṉ eṉṟu yāṉ aṉṟē uraittēṉ
āṅku avaḷ ivaḷ! av akal nakar nīṅki
īṅku vantaṉaḷ' eṉṟalum iḷaṅkoṭi 25-020
'niṉ kaip pāttiram eṉ kaip pukuntatu
maṉ peruñ celvattu mayaṅkiṉai aṟiyāy
ap piṟappu aṟintilaiāyiṉum ā vayiṟṟu
ip piṟappu aṟintilai eṉ ceytaṉaiyō?
maṇippallavam valam koṇṭāl allatu
piṇippuṟu piṟaviyiṉ peṟṟiyai aṟiyāy
āṅku varuvāy araca! nī' eṉṟu ap
pūṅ kamaḻ tārōṉmuṉṉarp pukaṉṟu
mai aṟu vicumpiṉ maṭakkoṭi eḻuntu
veyyavaṉ kuṭapāl vīḻāmuṉṉar 25-030>
vāṉ niṉṟu iḻintu maṟi tirai ulāvum
pū nāṟu aṭaikarai eṅkaṇum pōki
maṇippallavam valam koṇṭu maṭakkoṭi
piṇippu aṟu mātavaṉ pīṭikai kāṇṭalum
toḻutu valam koḷḷa at tū maṇippīṭikaip
paḻutu il kāṭci taṉ piṟappu uṇartta
'kāyaṅkarai eṉum pēr yāṟṟu aṭaikarai
māyam il mātavaṉ taṉ aṭi paṇintu
tarumam kēṭṭu tāḷ toḻutu ētti
perumakaṉ taṉṉoṭum peyarvōrkku ellām 25-040
'vilaṅkum narakarum pēykaḷum ākkum
kalaṅku añart tīviṉai kaṭimiṉ kaṭintāl
tēvarum makkaḷum piramarum ākutir
ākaliṉ nalviṉai ayarātu ōmpumiṉ
pulavaṉ muḻutum poy iṉṟu uṇarntōṉ
ulaku uyak kōṭaṟku oruvaṉ tōṉṟum
an nāḷ avaṉ aṟam kēṭṭōr allatu
iṉṉāp piṟavi iḻukkunar illai
māṟṟu aruṅ kūṟṟam varuvataṉ muṉṉam
pōṟṟumiṉ aṟam' eṉac cāṟṟik kāṭṭi 25-050
nāk kaṭippu āka vāyp paṟai aṟaintīr
av urai kēṭṭu num aṭi toḻutu ētta
vev urai eṅkaṭku viḷampiṉir ātaliṉ
"periyavaṉ tōṉṟāmuṉṉar ip pīṭikai
kariyavaṉ iṭṭa kāraṇam tāṉum
maṉ perum pīṭikai māyntu uyir nīṅkiya
eṉ piṟappu uṇarttalum eṉ?" eṉṟu yāṉ toḻa
"muṟṟa uṇarnta mutalvaṉai allatu
maṟṟu ap pīṭikai taṉmicaip poṟāatu
pīṭikai poṟutta piṉṉar allatu 25-060
vāṉavaṉ vaṇaṅkāṉ maṟṟu av vāṉavaṉ
perumakaṟku amaittu 'piṟantār piṟaviyait
taruma pīṭikai cāṟṟuka' eṉṟē
aruḷiṉaṉ ātaliṉ āy iḻai piṟaviyum
iruḷ aṟak kāṭṭum" eṉṟu eṭuttu uraittatu
aṉṟē pōṉṟatu arun tavar vāymoḻi
iṉṟu eṉakku' eṉṟē ētti valam koṇṭu
īṅku ivaḷ iṉṉaṇam āka iṟaivaṉum
āṅku ap poḻil viṭṭu akanakar pukku
tantai muṉiyā tāy pacu āka 25-070
vanta piṟaviyum mā muṉi aruḷāl
kuṭart toṭar mālai cūḻātu āṅku ōr
aṭarp poṉ muṭṭaiyuḷ aṭaṅkiya vaṇṇamum
mā muṉi aruḷāl makkaḷai illōṉ
pūmicantiraṉ koṭupōnta vaṇṇamum
āy toṭi arivai amaracuntari eṉum
tāy vāyk kēṭṭu tāḻ tuyar eyti
iṟanta piṟaviyiṉ yāy ceytatūum
piṟanta piṟaviyiṉ peṟṟiyum niṉaintu
'ceru vēl maṉṉar cevvi pārttu uṇaṅka 25-080
araicu vīṟṟiruntu puraiyōrp pēṇi
nāṭakam kaṇṭu pāṭal pāṉmaiyiṉ
kēḷvi iṉ icai kēṭṭu tēviyar
ūṭal cevvi pārttu nīṭātu
pāṭakat tāmaraic cīṟaṭi paṇintu
tē maru koṅkaiyil kuṅkumam eḻuti
am kaiyil tuṟu malar curi kuḻal cūṭṭi
naṟu mukai amiḻtu uṟūum tiru nakai arunti
mati mukak karuṅ kaṇ ceṅ kaṭai kalakkak
karuppu villi aruppuk kaṇai tūva 25-090
tarukkiya kāmak kaḷḷāṭṭu ikaḻntu
tū aṟat tuṟattal naṉṟu' eṉac cāṟṟi
'teḷinta nātaṉ eṉ cevimutal iṭṭa vittu
ētam iṉṟāy iṉṟu viḷaintatu
maṇimēkalai tāṉ kāraṇam āka' eṉṟu
aṇi maṇi nīḷ muṭi aracaṉ kūṟa
'maṉam vēṟu āyiṉaṉ maṉ' eṉa mantiri
caṉamittiraṉ avaṉ tāḷ toḻutu ētti
'em kō vāḻi! eṉ col kēṇmati
num kōṉ uṉṉaip peṟuvataṉ muṉ nāḷ 25-100
paṉṉīrāṇṭu ip pati keḻu nal nāṭu
maṉ uyir maṭiya maḻai vaḷam karantu īṅku
īṉṟāḷ kuḻavikku iraṅkāḷāki
tāṉ taṉi tiṉṉum takaimaiyatu āyatu
kāy veṅ kōṭaiyil kār tōṉṟiyateṉa
nī tōṉṟiṉaiyē nirait tār aṇṇal!
tōṉṟiya piṉṉar tōṉṟiya uyirkaṭku
vāṉam poyyātu maṇ vaḷam piḻaiyātu
ūṉ uṭai uyirkaḷ uṟu paci aṟiyā
nī oḻikālai niṉ nāṭu ellām 25-110
tāy oḻi kuḻavi pōlak kūum
tuyar nilai ulakam kāttal iṉṟi nī
uyar nilai ulakam vēṭṭaṉai āyiṉ
iṟuti uyirkaḷ eytavum iṟaiva!
peṟuti virumpiṉai ākuvai aṉṟē!
taṉ uyirkku iraṅkāṉ piṟa uyir ōmpum
maṉ uyir mutalvaṉ aṟamum ītu aṉṟāl
mati māṟu orntaṉai maṉṉava!' eṉṟē
mutumoḻi kūṟa mutalvaṉ kēṭṭu
'maṇipallavam valam koḷvataṟku eḻunta 25-120
taṇiyā vēṭkai taṇittaṟku aritāl
aracum urimaiyum akanakarc cuṟṟamum
oru mati ellai kāttal niṉ kaṭaṉ' eṉa
'kalam cey kammiyar varuka' eṉak kūuy
ilaṅku nīrp puṇari eṟi karai eyti
vaṅkam ēṟiṉaṉ maṇipallavattiṭai
taṅkātu ak kalam ceṉṟu cārntu iṟuttalum
purai tīr kāṭcip pūṅkoṭi porunti
araicaṉ kalam eṉṟu akam makiḻvu eyti
kāvalaṉ taṉṉoṭum kaṭal tirai ulāvum 25-130
tē malarc cōlait tīvakam valam ceytu
'perumakaṉ! kāṇāy piṟappu uṇarvikkum
taruma pīṭikai itu' eṉak kāṭṭa
valam koṇṭu ēttiṉaṉ maṉṉavaṉ maṉṉavaṟku
ulanta piṟaviyai uyar maṇip pīṭikai
kaiakattu eṭuttuk kāṇpōr mukattai
mai aṟu maṇṭilam pōlak kāṭṭa
'eṉ piṟappu aṟintēṉ eṉ iṭar tīrntēṉ
teṉ tamiḻ maturaic ceḻuṅ kalaip pāvāy!
māri naṭu nāḷ vayiṟu kāy paciyāl 25-140
ār iruḷ añcātu ampalam aṇaintu āṅku
irantūṇ vāḻkkai eṉpāl vantōrkku
aruntu ūṇ kāṇātu aḻuṅkuvēṉ kaiyil
"nāṭu vaṟam kūriṉum iv ōṭu vaṟam kūrātu
ēṭā! aḻiyal eḻuntu itu koḷka" eṉa
amutacurapi aṅkaiyil tantu eṉ
pavam aṟuvitta vāṉōr pāvāy!
uṇarvil tōṉṟi uraip poruḷ uṇarttum
maṇi tikaḻ avir oḷi maṭantai! niṉ aṭi
tēvar āyiṉum piramar āyiṉum 25-150
nā mācu kaḻūum nalam kiḷar tiruntu aṭi
piṟanta piṟavikaḷ pēṇutal allatu
maṟantu vāḻēṉ maṭantai!' eṉṟu ētti
maṉṉavaṉ maṇimēkalaiyuṭaṉ eḻuntu
teṉ mēṟkākac ceṉṟu tirai ulām
kōmuki eṉṉum poykaiyiṉ karai ōr
tū malarp puṉṉait tuṟai niḻal iruppa
āputtiraṉōṭu āy iḻai iruntatu
kāval teyvatam kaṇṭu uvantu eyti
'aruntu uyir maruntu muṉ aṅkaiyil koṇṭu 25-160
perun tuyar tīrtta ap periyōy! vantaṉai
an nāḷ niṉṉai ayarttup pōyiṉar
piṉ nāḷ vantu niṉ peṟṟimai nōkki
niṉ kuṟi iruntu tam uyir nīttōr
oṉpatu ceṭṭikaḷ uṭal eṉpu ivai kāṇ
āṅku avar iṭa uṇṭu avaruṭaṉ vantōr
ēṅki mey vaittōr eṉpum ivai kāṇ
ūr tirai tokutta uyar maṇal putaippa
āy malarp puṉṉai aṇi niḻal kīḻāl
aṉpu uṭai ār uyir aracaṟku aruḷiya 25-170
eṉpu uṭai yākkai iruntatu kāṇāy
niṉ uyir koṉṟāy niṉ uyirkku iraṅkip
piṉ nāḷ vanta piṟar uyir koṉṟāy
kolaivaṉ allaiyō? koṟṟavaṉ āyiṉai!
palar toḻu pāttiram kaiyiṉ ēntiya
maṭavaral nallāy! niṉ taṉ mā nakar
kaṭal vayiṟu pukkatu kāraṇam kēḷāy
nāka nal nāṭu āḷvōṉ taṉ makaḷ
pīlivaḷai eṉpāḷ peṇṭiriṉ mikkōḷ
paṉip pakai vāṉavaṉ vaḻiyil tōṉṟiya 25-180
puṉiṟṟu iḷaṅ kuḻaviyoṭu pūṅkoṭi porunti it
tīvakam valam ceytu tēvar kōṉ iṭṭa
mā perum pīṭikai valam koṇṭu ēttuḻi
kampaḷac ceṭṭi kalam vantu iṟuppa
aṅku avaṉpāl ceṉṟu avaṉ tiṟam aṟintu
"koṟṟavaṉ makaṉ ivaṉ koḷka" eṉak koṭuttalum
peṟṟa uvakaiyaṉ peru makiḻvu eyti
paḻutu il kāṭcip paintoṭi putalvaṉait
toḻutaṉaṉ vāṅki tuṟai piṟakku oḻiya
kalam koṇṭu peyarnta aṉṟē kār iruḷ 25-190
ilaṅku nīr aṭaikarai ak kalam keṭṭatu
keṭu kala mākkaḷ putalvaṉaik keṭuttatu
vaṭi vēl kiḷḷi maṉṉaṉukku uraippa
maṉṉavaṉ makaṉukku uṟṟatu poṟāaṉ
nal maṇi iḻanta nākam pōṉṟu
kāṉalum kaṭalum karaiyum tērvuḻi
vāṉavaṉ viḻāk kōḷ mā nakar oḻintatu
maṇimēkalā teyvam maṟṟu atu poṟāaḷ
"aṇi nakar taṉṉai alai kaṭal koḷka" eṉa
iṭṭaṉaḷ cāpam paṭṭatu ituvāl 25-200
kaṭavuḷ mā nakar kaṭal koḷa peyarnta
vaṭi vēl taṭak kai vāṉavaṉ pōla
viritirai vantu viyal nakar viḻuṅka
oru taṉi pōyiṉaṉ ulaka maṉṉavaṉ
arun tavaṉ taṉṉuṭaṉ āy iḻai tāyarum
varuntātu ēki vañciyuḷ pukkaṉar
parappu nīrp pauvam palar toḻa kāppōḷ
uraittaṉa kēṭka uṟukuvai āyiṉ niṉ
maṉ uyir mutalvaṉai maṇimēkalā teyvam
muṉ nāḷ eṭuttatum an nāḷ āṅku avaṉ 25-210
aṟa aracu āṇṭatum aṟavaṇaṉ taṉpāl
maṟu piṟappāṭṭi vañciyuḷ kēṭpai' eṉṟu
antarat tīvakattu arun teyvam pōya piṉ
maṉṉavaṉ iraṅki maṇimēkalaiyuṭaṉ
tuṉṉiya tū maṇal akaḻat tōṉṟi
ūṉ piṇi aviḻavum uṭal eṉpu oṭuṅkit
tāṉ piṇi aviḻāt takaimaiyatu āki
veṇ cutai vēyntu avaṇ irukkaiyiṉ irunta
paṇpu koḷ yākkaiyiṉ paṭivam nōkki
maṉṉavaṉ mayaṅka maṇimēkalai eḻuntu 25-220
'eṉ uṟṟaṉaiyō ilaṅku itaḻt tārōy?
niṉ nāṭu aṭaintu yāṉ niṉṉai īṅku aḻaittatu
maṉṉā! niṉ taṉ maṟu piṟappu uṇartti
antarat tīviṉum akaṉ perun tīviṉum
niṉ peyar niṟutta nīḷ nilam āḷum
aracar tāmē aruḷaṟam pūṇṭāl
poruḷum uṇṭō piṟa purai tīrttaṟku?
"aṟam eṉappaṭuvatu yātu?" eṉak kēṭpiṉ
maṟavātu itu kēḷ maṉ uyirkku ellām
uṇṭiyum uṭaiyum uṟaiyuḷum allatu 25-230
kaṇṭatu il' eṉak kāvalaṉ uraikkum
'eṉ nāṭṭu āyiṉum piṟar nāṭṭu āyiṉum
nal nutal! uraitta nal aṟam ceykēṉ
eṉ piṟappu uṇartti eṉṉai nī paṭaittaṉai
niṉtiṟam nīṅkal āṟṟēṉ yāṉ' eṉa
'puṉkaṇ koḷḷal nī pōntataṟku iraṅki niṉ
maṉ peru nal nāṭu vāy eṭuttu aḻaikkum
vaṅkattu ēkuti vañciyuḷ celvaṉ' eṉṟu
antarattu eḻuntaṉaḷ aṇi iḻai tāṉ eṉ 25-239


26 vañci mānakar pukka kātai



aṇi iḻai antaram āṟā eḻuntu
taṇiyāk kātal tāy kaṇṇakiyaiyum
koṭai keḻu tātai kōvalaṉ taṉṉaiyum
kaṭavuḷ eḻutiya paṭimam kāṇiya
vēṭkai turappa kōṭṭam pukuntu
vaṇaṅki niṉṟu kuṇam pala ētti
'aṟpuk kaṭaṉ nillātu nal tavam paṭarātu
kaṟpuk kaṭaṉ pūṇṭu num kaṭaṉ muṭittatu
aruḷal vēṇṭum' eṉṟu aḻutu muṉ niṟpa
oru perum pattiṉik kaṭavuḷ āṅku uraippōḷ 26-010
'em iṟaikku uṟṟa iṭukkaṇ poṟātu
vemmaiyiṉ maturai vev aḻal paṭu nāḷ
maturāpati eṉum mā perun teyvam
"itu nīr muṉ cey viṉaiyiṉ payaṉāl
kācu il pūmpoḻil kaliṅka nal nāṭṭut
tāya maṉṉavar vacuvum kumaraṉum
ciṅkapuramum ceḻu nīrk kapilaiyum
aṅku āḷkiṉṟōr aṭal ceru uṟu nāḷ
mū iru kāvatam muṉṉunar iṉṟi
yāvarum vaḻaṅkā iṭattil poruḷ vēṭṭup 26-020
pal kalaṉ koṇṭu palar aṟiyāmal
el vaḷaiyāḷōṭu aripuram eyti
paṇṭak kalam pakar caṅkamaṉ taṉṉaik
kaṇṭaṉar kūṟat taiyal niṉ kaṇavaṉ
pārttipaṉ toḻil ceyum parataṉ eṉṉum
tīt toḻilāḷaṉ teṟṟeṉap paṟṟi
oṟṟaṉ ivaṉ eṉa uraittu maṉṉaṟku
kuṟṟam ilōṉaik kolaipurintiṭṭaṉaṉ
āṅku avaṉ maṉaivi aḻutaṉaḷ araṟṟi
ēṅki meypeyarppōḷ iṟu varai ēṟi 26-030
iṭṭa cāpam kaṭṭiyatu ākum
ummai viṉai vantu uruttal oḻiyātu" eṉum
meymmaik kiḷavi viḷampiya piṉṉum
cīṟṟam koṇṭu ceḻu nakar citaittēṉ
mēṟ cey nal viṉaiyiṉ viṇṇavarc ceṉṟēm
av viṉai iṟutiyiṉ aṭu ciṉap pāvam
ev vakaiyāṉum eytutal oḻiyātu
umpar il vaḻi imparil pal piṟappu
yāṅkaṇum iru viṉai uyttu umaip pōla
nīṅku arum piṟavik kaṭaliṭai nīnti 26-040
piṟantum iṟantum uḻalvōm piṉṉar
"maṟantum maḻai maṟā makata nal nāṭṭukku
oru perun tilakam" eṉṟu uravōr uraikkum
karavu arum perumaik kapilai am patiyiṉ
aḷappu arum pāramitai aḷavu iṉṟu niṟaittu
tuḷakkam il putta ñāyiṟu tōṉṟip
pōtimūlam porunti vantaruḷi
tītu aṟu nāl vakai vāymaiyum terintu
paṉṉiru cārpiṉ pakutit tōṟṟamum
an nilai ellām aḻivuṟu vakaiyum 26-050
iṟṟu eṉa iyampi kuṟṟa vīṭu eyti
eṇ aruñ cakkaravāḷam eṅkaṇum
aṇṇal aṟak katir virikkumkālai
paintoṭi! tantaiyuṭaṉē pakavaṉ
intira vikāram ēḻum ēttutaliṉ
tuṉpak katiyil tōṟṟaravu iṉṟi
aṉpu uṟu maṉattōṭu avaṉ aṟam kēṭṭu
tuṟavi uḷḷam tōṉṟit toṭarum
piṟavi nītta peṟṟiyam ākuvam
at tiṟam āyiṉum anēka kālam 26-060
ettiṟattārkkum iruttiyum ceykuvam
naṟai kamaḻ kūntal naṅkai! nīyum
muṟaimaiyiṉ inta mūtūr akattē
avvavar camayattu aṟi poruḷ kēṭṭu
mey vakai iṉmai niṉakkē viḷaṅkiya
piṉṉar periyōṉ piṭaka neṟi kaṭavāy
iṉṉatu iv iyalpu' eṉat tāy eṭuttu uraittalum
"iḷaiyaḷ vaḷaiyōḷ eṉṟu uṉakku yāvarum
viḷai poruḷ uraiyār vēṟṟu uruk koḷka" eṉa
mai aṟu ciṟappiṉ teyvatam tanta 26-070
mantiram ōti ōr mātavaṉ vaṭivu āy
tēva kulamum teṟṟiyum paḷḷiyum
pū malarp poḻilum poykaiyum miṭaintu
nal tava muṉivarum kaṟṟu aṭaṅkiṉarum
nal neṟi kāṇiya tol nūl pulavarum
eṅkaṇum viḷaṅkiya eyil puṟa irukkaiyil
ceṅkuṭṭuvaṉ eṉum ceṅkōl vēntaṉ
pūtta vañci pūvā vañciyil
pōrt toḻil tāṉai kuñciyil puṉaiya
nila nāṭu ellai taṉ malai nāṭeṉṉa 26-080
kaimmalaik kaḷiṟṟu iṉam tammuḷ mayaṅka
tērum māvum ceṟi kaḻal maṟavarum
kār mayaṅku kaṭaliṉ kali koḷak kaṭaii
kaṅkai am pēr yāṟṟu aṭaikarait taṅki
vaṅka nāviyiṉ ataṉ vaṭakku iḻintu
kaṉaka vicayar mutal pala vēntar
aṉaivarai veṉṟu avar am poṉ muṭi micai
cimaiyam ōṅkiya imaiya māl varait
teyvak kallum taṉ tiru muṭimicaic
cey poṉ vākaiyum cērttiya cēraṉ
vil tiṟal veyyōṉ taṉ pukaḻ viḷaṅka
poṉ koṭip peyarp paṭūum poṉ nakarp polintaṉaḷ
tiruntu nal ētu mutirntuḷatu ātaliṉ
poruntu nāl vāymaiyum pulappaṭuttaṟku eṉ 26-094


27. camayak kaṇakkar tam tiṟam kēṭṭa kātai



'navai aṟu naṉ poruḷ uraimiṉō' eṉa
camayak kaṇakkar tam tiṟam cārntu
vaitika mārkkattu aḷavai vātiyai
eytiṉaḷ eyti 'niṉ kaṭaippiṭi iyampu' eṉa
'vēta viyātaṉum kirutakōṭiyum
ētam il caimiṉi eṉum iv āciriyar
pattum eṭṭum āṟum paṇpuṟat
tam tam vakaiyāl tām pakarntiṭṭaṉar
kāṇṭal karutal uvamam ākamam
āṇṭaiya aruttāpattiyōṭu iyalpu 27-010
aitikam apāvam mīṭci oḻivaṟivu
eyti uṇṭām neṟi eṉṟu ivai tammāl
poruḷiṉ uṇmai pulaṅkoḷal vēṇṭum
maruḷ il kāṭci ai vakai ākum
kaṇṇāl vaṇṇamum ceviyāl ōcaiyum
naṇṇiya mūkkāl nāṟṟamum nāvāl
cuvaiyum meyyāl ūṟum eṉac coṉṉa
ivai ivai kaṇṭu kēṭṭu uyirttu uṇṭu uṟṟu
tukkamum cukamum eṉat tuyakku aṟa aṟintu
uyirum vāyilum maṉamum ūṟu iṉṟi 27-020
payil oḷiyoṭu poruḷ iṭam paḻutu iṉṟi
cuṭṭal tirital kavarkōṭal tōṉṟātu
kiṭṭiya tēcam nāmam cāti
kuṇam kiriyaiyiṉ aṟivatu ākum
karuttu aḷavu āvatu
kuṟikkoḷ aṉumāṉattu aṉumēyat
takaimai uṇarum taṉmaiyatu ākum
mū vakai uṟṟu atu potu eccam mutal ām
potu eṉappaṭuvatu cātaṉa cāttiyam
ivai annuvayam iṉṟāy iruntum 27-030
kaṭam tikaḻ yāṉaik kāṉa oli kēṭṭōṉ
uṭaṅku "eḻil yāṉai aṅku uṇṭu" eṉa uṇartal
eccam eṉpatu veḷḷa ētuviṉāl
niccayittu at talai maḻai nikaḻvu uraittal
mutal eṉa moḻivatu karukkoḷ mukil kaṇṭu
"itu maḻai peyyum eṉa iyampiṭutal
eṉṉum ētuviṉ oṉṟu muk kālam
taṉṉil oṉṟil cārntu uḷatāki
maṇṭa uyir mutal mācu iṉṟāki
kāṇṭal poruḷāl kaṇṭilatu uṇartal 27-040
uvamam āvatu oppumai aḷavai
"kavaya mā āp pōlum" eṉak karutal
ākama aḷavai aṟivaṉ nūlāl
"pōka puvaṉam uṇṭu" eṉap pulaṅkoḷal
aruttāpatti "āykkuṭi kaṅkai
irukkum" eṉṟāl karaiyil eṉṟu eṇṇal
iyalpu yāṉaimēl iruntōṉ tōṭṭiṟku
ayal oṉṟu īyātu atuvē koṭuttal
aitikam eṉpatu ulaku maṟai "im marattu
eytiyatu ōr pēy uṇṭu" eṉat teḷital 27-050
apāvam eṉpatu iṉmai "ōr poruḷait
tavātu av iṭattut tāṉ ilai" eṉṟal
mīṭci eṉpatu "irāmaṉ veṉṟāṉ" eṉa
māṭci il irāvaṇaṉ tōṟṟamai matittal
uḷḷa neṟi eṉpatu "nārācat tirivil
koḷḷat takuvatu kāntam" eṉak kūṟal
eṭṭu uḷa piramāṇa āpācaṅkaḷ
cuṭṭuṇarvoṭu tiriyak kōṭal aiyam
tērātu teḷital kaṇṭu uṇarāmai
eytum il vaḻakku uṇarntatai uṇartal 27-060
niṉaippu eṉa nikaḻva cuṭṭuṇarvu eṉappaṭuvatu
eṉaip poruḷ uṇmai māttirai kāṇṭal
tiriyak kōṭal oṉṟai oṉṟu eṉṟal
viri katir ippiyai veḷḷi eṉṟu uṇartal
aiyam eṉpatu oṉṟai niccayiyā
maiyal taṟiyō? makaṉō? eṉṟal
tērātu teḷital ceṇṭu veḷiyil
ōrātu taṟiyai makaṉ eṉa uṇartal
kaṇṭu uṇarāmai kaṭu māp puli oṉṟu
aṇṭalai mutaliya kaṇṭum aṟiyāmai 27-070
il vaḻakku eṉpatu muyaṟkōṭu oppaṉa
colliṉ māttirattāl karuttil tōṉṟal
uṇarntatai uṇartal uṟu paṉikkut tīp
puṇarntiṭal maruntu eṉap pulam koḷa niṉaittal
niṉaippu eṉappaṭuvatu kāraṇam nikaḻātu
niṉakku ivar tāyum tantaiyum eṉṟu
piṟar colak karutal ip peṟṟiya aḷavaikaḷ
pāṅkuṟum ulōkāyatamē pauttam
cāṅkiyam naiyāyikam vaicēṭikam
mīmāñcakam ām camaya āciriyar 27-080
tām pirukaṟpati ciṉaṉē kapilaṉ
akkapātaṉ kaṇātaṉ caimiṉi
meyppirattiyam aṉumāṉam cāttam
uvamāṉam aruttāpatti apāvam
ivaiyē ippōtu iyaṉṟu uḷa aḷavaikaḷ'
eṉṟavaṉ taṉṉai viṭṭu 'iṟaivaṉ īcaṉ' eṉa
niṉṟa caiva vāti nērpaṭutalum
'paracum niṉ teyvam eppaṭittu?' eṉṉa
'iru cuṭarōṭu iyamāṉaṉ aim pūtam eṉṟu
eṭṭu vakaiyum uyirum yākkaiyumayk 27-090
kaṭṭi niṟpōṉum kalai uruviṉōṉum
paṭaittu viḷaiyāṭum paṇpiṉōṉum
tuṭaittut tuyar tīr tōṟṟattōṉum
taṉṉil vēṟu tāṉ oṉṟu ilōṉum
aṉṉōṉ iṟaivaṉ ākum' eṉṟu uraittaṉaṉ
'pēr ulaku ellām' pirama vāti 'ōr
tēvaṉ iṭṭa muṭṭai' eṉṟaṉaṉ
kātal koṇṭu kaṭalvaṇaṉ purāṇam
ōtiṉaṉ 'nāraṇaṉ kāppu' eṉṟu uraittaṉaṉ
'kaṟpam kai cantam kāl eṇ kaṇ 27-100
teṟṟeṉ niruttam cevi cikkai mūkku
uṟṟa viyākaraṇam mukam peṟṟuc
cārpiṉ tōṉṟā āraṇa vētakku
āti antam illai atu neṟi' eṉum
vētiyaṉ uraiyiṉ vitiyum kēṭṭu
'meyttiṟam vaḻakku eṉa viḷampukiṉṟa
et tiṟattiṉum icaiyātu ivar urai' eṉa
ācīvaka nūl aṟinta purāṇaṉai
'pēcum niṉ iṟai yār? nūṟporuḷ yātu?' eṉa
'ellai il poruḷkaḷil eṅkum eppoḻutum 27-110
pullik kiṭantu pulappaṭukiṉṟa
varampu il aṟivaṉ iṟai nūṟporuḷkaḷ aintu
uram tarum uyirōṭu oru nāl vakai aṇu
av aṇu uṟṟum kaṇṭum uṇarntiṭap
pey vakai kūṭip pirivatum ceyyum
nilam nīr tī kāṟṟu eṉa nāl vakaiyiṉa
malai maram uṭampu eṉat tiraḷvatum ceyyum
vevvēṟu āki virivatum ceyyum
av vakai aṟivatu uyir eṉap paṭumē
vaṟpam āki uṟum nilam tāḻntu 27-120
coṟpaṭu cītattoṭu cuvai uṭaittāy
iḻiṉeṉa nilam cērntu āḻvatu nīr tīt
teṟutalum mēl cēr iyalpum uṭaittu ām
kāṟṟu vilaṅki acaittal kaṭaṉ ivai
vēṟṟu iyalpu eytum viparītattāl
āti illāp paramāṇukkaḷ
tītuṟṟu yāvatum citaivatu ceyyā
putitāyp piṟantu oṉṟu oṉṟil pukutā
mutu nīr aṇu nila aṇuvāyt tiriyā
oṉṟu iraṇṭākip piḷappatum ceyyā 27-130
aṉṟiyum avalpōl parappatum ceyyā
ulāvum tāḻum uyarvatum ceyyum
kulām malai piṟavāk kūṭum palavum
piṉṉaiyum pirintu tam taṉmaiya ākum
maṉṉiya vayiramāyc ceṟintu vaṟpamum ām
vēy āyt tuḷaipaṭum poruḷā muḷaikkum
tēyā mati pōl ceḻu nila varaippu ām
niṟainta iv aṇukkaḷ pūtamāy nikaḻiṉ
kuṟaintum ottum kūṭā varicaiyiṉ
oṉṟu mukkāl arai kāl āy uṟum 27-140
tuṉṟu mikkataṉāl peyar colappaṭumē
ik kuṇattu aṭaintāl allatu nilaṉ āyc
cikkeṉpatuvum nīrāy iḻivatum
tīyāyc cuṭuvatum kāṟṟāy vīcalum
āya toḻilai aṭaintiṭamāṭṭā
ōr aṇut teyvak kaṇṇōr uṇarkuvar
tērār pūtat tiraṭciyuḷ ēṉōr
mālaip pōtil oru mayir aṟiyār
cālat tiraḷ mayir tōṟṟutal cālum
karumam piṟappum karu nīlap piṟappum 27-150
pacumm piṟappum cemm piṟappum
poṉṉ piṟappum veṇṇ piṟappum
eṉṟu iv āṟu piṟappiṉum mēvi
paṇpuṟu varicaiyiṉ pāṟpaṭṭup piṟantōr
kaḻi veṇ piṟappil kalantu vīṭu aṇaikuvar
aḻiyal vēṇṭār atu uṟaṟpālār
itu cempōkkiṉ iyalpu itu tappum
atu maṇṭalam eṉṟu aṟiyal vēṇṭum
peṟutalum iḻattalum iṭaiyūṟu uṟutalum
uṟum iṭattu eytalum tukka cukam uṟutalum 27-160
peritu avai nīṅkalum piṟattalum cātalum
karuvil paṭṭa poḻutē kalakkum
iṉpamum tuṉpamum ivaiyum aṇu eṉat takum
muṉ uḷa ūḻē piṉṉum uṟuvippatu
maṟkali nūliṉ vakai itu' eṉṉa
col taṭumāṟṟat toṭarcciyai viṭṭu
nikaṇṭa vātiyai 'nī urai niṉṉāl
pukaḻum talaivaṉ yār? nūṟporuḷ yāvai,
ap poruḷ nikaḻvum kaṭṭum vīṭum
meyppaṭa viḷampu' eṉa viḷampal uṟuvōṉ 27-170
'intirar toḻappaṭum iṟaivaṉ em iṟaivaṉ
tanta nūṟporuḷ taṉmāttikāyamum
ataṉmāttikāyamum kāla ākāyamum
tītu il cīvaṉum paramāṇukkaḷum
nalviṉaiyum tīviṉaiyum av viṉaiyāl
ceyvuṟu pantamum vīṭum it tiṟatta
āṉṟa poruḷ taṉ taṉmaiyatu āyum
tōṉṟu cārvu oṉṟiṉ taṉmaiyatu āyum
anittamum nittamum āki niṉṟu
nuṉitta kuṇattu ōr kaṇattiṉ kaṇṇē 27-180
tōṟṟamum nilaiyum kēṭum eṉṉum
māṟṟu aru mūṉṟum ākkalum urittām
nimpam muḷaittu nikaḻtal nittiyam
nimpattu ap poruḷ aṉmai anittayam
payaṟṟut taṉmai keṭātu kummāyam
iyaṟṟi ap payaṟu aḻitalum ētut
tarumāttikāyam tāṉ eṅkum uḷatāy
poruḷkaḷai naṭattum porunta nittiyamā
appaṭittāki ataṉ māttikāyamum
ep poruḷkaḷaiyum niṟuttal iyaṟṟum 227-190
kālam kaṇikam eṉum kuṟu nikaḻcciyum
ēlum kaṟpattiṉ neṭu nikaḻcciyum
ākkum ākāyam ellāp poruṭkum
pūkkum iṭam koṭukkum puriviṟṟu ākum
cīvaṉ uṭampōṭu ottuk kūṭi
tā il cuvai mutaliya pulaṉkaḷai nukarum
ōr aṇu puṟkalam puṟa uru ākum
cīrcāl nalviṉai tīviṉai avai ceyum
varu vaḻi iraṇṭaiyum māṟṟi muṉcey
aru viṉaip payaṉ aṉupavittu aṟuttiṭutal 27-200
atu vīṭu ākum' eṉṟaṉaṉ avaṉpiṉ
'itu cāṅkiya matam' eṉṟu eṭuttu uraippōṉ
'taṉai aṟivu aritāy tāṉ muk kuṇamāy
maṉa nikaḻvu iṉṟi māṇpu amai potuvāy
ellāp poruḷum tōṉṟutaṟku iṭam eṉac
collutal mūlap pakuti cittattu
māṉ eṉṟu uraitta putti veḷippaṭṭu
ataṉkaṇ ākāyam veḷippaṭṭu ataṉkaṇ
vāyu veḷippaṭṭu ataṉkaṇ aṅki
āṉatu veḷippaṭṭu ataṉkaṇ appiṉ 27-210
taṉmai veḷippaṭṭu atil maṇ veḷippaṭṭu
avaṟṟiṉ kūṭṭattil maṉam veḷippaṭṭu
ārppuṟu maṉattu āṅkāra vikāramum
ākāyattil cevi oli vikāramum
vāyuvil tokkum ūṟu eṉum vikāramum
aṅkiyil kaṇṇum oḷiyum ām vikāramum
taṅkiya appil vāy cuvai eṉum vikāramum
nilakkaṇ mūkku nāṟṟa vikāramum
colappaṭṭa ivaṟṟil tokku vikāramāy
vākku pāṇi pātam pāyuru upattam eṉa 27-220
ākkiya ivai veḷippaṭṭu iṅku aṟainta
pūta vikārattāl malai maram mutal
ōtiya veḷippaṭṭu ulakāy nikaḻntu
vanta vaḻiyē ivai ceṉṟu aṭaṅki
antam il piraḷayam āy iṟum aḷavum
oṉṟāy eṅkum parantu nittiyam ām
aṟitaṟku eḷitāy muk kuṇam aṉṟi
poṟi uṇarvikkum potuvum aṉṟi
ep poruḷum tōṉṟutaṟku iṭam aṉṟi
ap poruḷ ellām aṟintiṭaṟku uṇarvāy 27-230
oṉṟāy eṅkum parantu nittiyamāy
niṉṟu uḷa uṇarvāy nikaḻtarum puruṭaṉ
pulam ār poruḷkaḷ irupattaintu uḷa
nilam nīr tī vaḷi ākāyammē
mey vāy kaṇ mūkku cevi tāmē
uṟu cuvai oḷi ūṟu ōcai nāṟṟammē
vākku pāṇi pātam pāyuru upattam
ākkum maṉō putti āṅkāra cittam
uyir eṉum āṉmā oṉṟoṭum ām' eṉac
ceyir aṟac ceppiya tiṟamum kēṭṭu 27-240
'vaicēṭika! niṉ vaḻakku urai' eṉṉa
'poy tīr poruḷum kuṇamum karumamum
cāmāṉiyamum vicēṭamum kūṭṭamum
ām āṟu kūṟu ām atil poruḷ eṉpatu
kuṇamum toḻilum uṭaittāy et tokaip
poruḷukkum ētu ām ap poruḷ oṉpāṉ
ñālam nīr tī vaḷi ākāyam ticai
kālam āṉmā maṉam ivaṟṟuḷ nilam
oli ūṟu niṟam cuvai nāṟṟamoṭu aintum
payil kuṇam uṭaittu niṉṟa nāṉkum 27-250
cuvai mutal orō kuṇam avai kuṟaivu uṭaiya
ōcai ūṟu niṟam nāṟṟam cuvai
mācu il perumai ciṟumai vaṉmai
meṉmai cīrmai noymmai vaṭivam
eṉṉum nīrmai pakkam mutal aṉēkam
kaṇṇiya poruḷiṉ kuṇaṅkaḷ ākum
poruḷum kuṇamum karumam iyaṟṟaṟku
uriya uṇmai tarum mutal potuttāṉ
pōtalum niṟṟalum potuk kuṇam ātaliṉ
cātalum nikaḻtalum ap poruḷ taṉmai 27-260
oṉṟu aṇu kūṭṭam kuṇamum kuṇiyum' eṉṟu
oṉṟiya vātiyum uraittaṉaṉ uṭaṉē
'pūta vātiyaip pukal nī' eṉṉat
'tātakip pūvum kaṭṭiyum iṭṭu
maṟṟum kūṭṭa matuk kaḷi piṟantāṅku
uṟṟiṭum pūtattu uṇarvu tōṉṟiṭum
av uṇarvu av ap pūtattu aḻivukaḷiṉ
vev vēṟu piriyum paṟai ōcaiyiṉ keṭum
uyiroṭum kūṭṭiya uṇarvu uṭaip pūtamum
uyir illāta uṇarvu il pūtamum 27-270
av ap pūta vaḻi avai piṟakkum
mey vakai ituvē vēṟu urai vikaṟpamum
uṇmaip poruḷum ulōkāyataṉ uṇarvē
kaṇkūṭu allatu karuttu aḷavu aḻiyum
immaiyum immaip payaṉum ip piṟappē
poymmai maṟumai uṇṭāy viṉai tuyttal'
eṉṟalum ellā mārkkamum kēṭṭu
'naṉṟu ala āyiṉum nāṉ māṟu uraikkilēṉ
piṟanta muṉ piṟappai eytap peṟutaliṉ
aṟintōr uṇṭō?' eṉṟu nakkiṭutalum 27-280
'teyva mayakkiṉum kaṉā uṟu tiṟattiṉum
maiyal uṟuvār maṉam vēṟu ām vakai
aiyam aṉṟi illai' eṉṟalum 'niṉ
tantai tāyarai aṉumāṉattāl alatu
inta ñālattu ev vakai aṟivāy?
meyyuṇarvu iṉṟi meyp poruḷ uṇarvu ariya
aiyam allatu itu collap peṟāy' eṉa
uḷvarik kōlamōṭu uṉṉiya poruḷ uraittu
aivakaic camayamum aṟintaṉaḷ āṅku eṉ 27-289


28. kacci mānakar pukka kātai



āṅku tāyarōṭu aṟavaṇart tērntu
vāṅku vil tāṉai vāṉavaṉ vañciyiṉ
vēṟṟu maṉṉarum uḻiñai vem paṭaiyum
pōl puṟam cuṟṟiya puṟakkuṭi kaṭantu
curuṅkait tūmpiṉ maṉai vaḷar tōkaiyar
karuṅ kuḻal kaḻīiya kalavai nīrum
entira vāviyil iḷaiñarum makaḷirum
tam tamil āṭiya cāntu kaḻi nīrum
puvi kāvalaṉ taṉ puṇṇiya nal nāḷ
civiṟiyum kompum citaṟu virai nīrum 28-010
mēlai mātavar pātam viḷakkum
cīla upācakar ceṅ kai naṟu nīrum
aṟam cey mākkaḷ akil mutal pukaittu
niṟainta pantal tacumpu vār nīrum
uṟuppu muraṇ uṟāmal kanta uttiyiṉāl
ceṟittu araippōr tam ceḻu maṉai nīrum
eṉṟu in nīrē eṅkum pāytaliṉ
kaṉṟiya karāmum iṭaṅkarum mīṉkaḷum
oṉṟiya pulavu oḻi uṭampiṉa āki
tāmarai kuvaḷai kaḻunīr āmpal 28-020
pūmicaip parantu poṟi vaṇṭu ārppa
intira taṉu eṉa ilaṅku akaḻ uṭuttu
vantu eṟi poṟikaḷ vakai māṇpu uṭaiya
kaṭi matil ōṅkiya iṭainilai varaippil
pacu miḷai parantu pal toḻil niṟainta
veḷḷik kuṉṟam uḷ kiḻintu aṉṉa
neṭu nilaitōṟum nilāc cutai malarum
koṭi miṭai vāyil kuṟukiṉaḷ pukku
kaṭai kāppu amainta kāvalāḷar
miṭaikoṇṭu iyaṅkum viyaṉ mali maṟukum 28-030
pal mīṉ vilaiñar veḷ uppup pakarunar
kaḷ noṭaiyāṭṭiyar kāḻiyar kūviyar
main niṇa vilaiñar pācavar vācavar
eṉṉunar maṟukum iruṅ kōvēṭkaḷum
cempu ceyññarum kañcakārarum
paimpoṉ ceyññarum poṉ cey kollarum
maram kol taccarum maṇṇīṭṭāḷarum
varam tara eḻutiya ōviya mākkaḷum
tōliṉ tuṉṉarum tuṉṉa viṉaiñarum
mālaikkārarum kālak kaṇitarum 28-040
nalam taru paṇṇum tiṟaṉum vāyppa
nilam kalam kaṇṭam nikaḻak kāṭṭum
pāṇar eṉṟu ivar pal vakai maṟukum
vilaṅkaram porūum veḷ vaḷai pōḻnarōṭu
ilaṅku maṇi viṉaiñar irīiya maṟukum
vēttiyal potu iyal eṉṟu iv iraṇṭiṉ
kūttu iyalpu aṟinta kūttiyar maṟukum
pāl vēṟu āka eṇ vakaip paṭṭa
kūlam kuvaiiya kūla maṟukum
mākatar cūtar vētāḷikar maṟukum 28-050
pōkam purakkum potuvar poli maṟukum
kaṇ nuḻaikallā nuṇ nūl kaiviṉai
vaṇṇa aṟuvaiyar vaḷam tikaḻ maṟukum
poṉ urai kāṇpōr nal maṉai maṟukum
pal maṇi pakarvōr maṉṉiya maṟukum
maṟaiyōr arun toḻil kuṟaiyā maṟukum
araicu iyal maṟukum amaiccu iyal maṟukum
eṉaip perun toḻil cey ēṉōr maṟukum
maṉṟamum potiyilum cantiyum catukkamum
putuk kōḷ yāṉaiyum poṉ tārp puraviyum 28-060
katikku uṟa vaṭippōr kaviṉ peṟu vītiyum
cēṇ ōṅku aruvi tāḻnta ceykuṉṟamum
vēṇavā mikukkum virai marak kāvum
viṇṇavar taṅkaḷ vicumpu iṭam maṟantu
naṇṇutaṟku otta nal nīr iṭaṅkaḷum
cālaiyum kūṭamum tamaṉiyap potiyilum
kōlam kuyiṉṟa koḷkai iṭaṅkaḷum
kaṇṭu makiḻvuṟṟu koṇṭa vēṭamōṭu
antara cārikaḷ amarntu iṉitu uṟaiyum
intira vikāram eṉa eḻil peṟṟu 28-070
navai aṟu nātaṉ nal aṟam pakarvōr
uṟaiyum paḷḷi pukku iṟai vaḷai nallāḷ
kōvalaṉ tātai mā tavam purintōṉ
pātam paṇintu taṉ pāttira tāṉamum
tāṉap payattāl cāvaka maṉṉavaṉ
ūṉam oṉṟu iṉṟi ulaku āḷ celvamum
celvaṟ koṇarntu at tīvakap pīṭikai
olkātu kāṭṭa piṟappiṉai uṇarntatum
uṇarntōṉ muṉṉar uyar teyvam tōṉṟi
maṉam kaval keṭuttatum mā nakar kaṭal koḷa 28-080
aṟavaṇa aṭikaḷum tāyarum āṅku viṭṭu
iṟavātu ip patip pukuntatu kēṭṭatum
cāvaka maṉṉaṉ taṉ nāṭu eyta
tīvakam viṭṭu it tiru nakar pukuntatum
pukka piṉ antap poy uruvuṭaṉē
takka camayikaḷ tam tiṟam kēṭṭatum
avvavar camayattu aṟi poruḷ ellām
cevvitu aṉmaiyiṉ cintai vaiyātatum
nātaṉ nal aṟam kēṭṭalai virumpi
mātavaṉ tērntu vanta vaṇṇamum 28-090
colliṉaḷ ātaliṉ 'tūyōy! niṉṉai eṉ
nalviṉaip payaṉkol nāṉ kaṇṭatu?' eṉat
'taiyal' kēḷ niṉ tātaiyum tāyum
ceyta tīviṉaiyiṉ ceḻu nakar kēṭuṟa
tuṉpuṟa viḷintamai kēṭṭuc cukataṉ
aṉpu koḷ aṟattiṟku arukaṉēṉ ātaliṉ
maṉaittiṟavāḻkkaiyai māyam eṉṟu uṇarntu
tiṉaittaṉai āyiṉum celvamum yākkaiyum
nilaiyā eṉṟē nilaipeṟa uṇarntē
malaiyā aṟattiṉ mā tavam purintēṉ 28-100
purinta yāṉ ip pūṅ koṭip peyarp paṭūum
tiruntiya nal nakar cērntatu kēḷāy
kuṭak kōc cēralaṉ kuṭṭuvar peruntakai
viṭarc cilai poṟitta vēntaṉ muṉ nāḷ
tuppu aṭu cev vāyt tuṭi iṭaiyāroṭum
ip poḻil pukuntu āṅku irunta ellaiyuḷ
ilaṅkā tīvattuc camaṉoḷi eṉṉum
cilampiṉai eyti valam koṇṭu mīḷum
taruma cāraṇar taṅkiya kuṇattōr
karu mukil paṭalattuk kakaṉattu iyaṅkuvōr 28-110
araicaṟku ētu av vaḻi nikaḻtaliṉ
puraiyōr tāmum ip pūmpoḻil iḻintu
kal talattu iruntuḻi kāvalaṉvirumpi
muṉ tavam uṭaimaiyiṉ muṉikaḷai ēttip
paṅkayac cēvaṭi viḷakki pāṉmaiyiṉ
aṅku avarkku aṟu cuvai nāl vakai amiḻtam
pāttirattu aḷittup palapala ciṟappoṭu
vēttavaiyāroṭum ēttiṉaṉ iṟaiñcaliṉ
piṟappiṉ tuṉpamum piṟavā iṉpamum
aṟattakai mutalvaṉ aruḷiya vāymai 28-120
iṉpa ār amutu iṟaivaṉ cevimutal
tuṉpam nīṅkac coriyum an nāḷ
niṉ perun tātaikku oṉpatu vaḻi muṟai
muṉṉōṉ kōvalaṉ maṉṉavaṉ taṉakku
nīṅkāk kātal pāṅkaṉ ātaliṉ
tāṅka nal aṟam tāṉum kēṭṭu
muṉṉōr muṟaimaiyiṉ paṭaittatai aṉṟi
taṉṉāṉ iyaṉṟa taṉam pala kōṭi
eḻu nāḷ ellaiyuḷ iravalarkku īttu
toḻu tavam purintōṉ cukataṟku iyaṟṟiya 28-130
vāṉ ōṅku cimaiyattu vāl oḷic cayittam
īṉōrkku ellām iṭar keṭa iyaṉṟatu
kaṇṭu toḻutu ēttum kātaliṉ vantu it
taṇṭāk kāṭcit tavattōr aruḷik
"kāvirip paṭṭiṉam kaṭal koḷum" eṉṟa at
tū urai kēṭṭut tuṇintu ivaṇ iruntatu
iṉṉum kēḷāy nal neṟi mātē!
"tīviṉai uruppac ceṉṟa niṉ tātaiyum
tēvaril tōṟṟi muṉcey tavap payattāl
āṅku at tīviṉai iṉṉum tuyttup 28-140
pūṅkoṭi! muṉṉavaṉ pōtiyil nal aṟam
tāṅkiya tavattāl tāṉ tavam tāṅkik
kātali taṉṉoṭu kapilai am patiyil
nātaṉ nal aṟam kēṭṭu vīṭu eytum" eṉṟu
aṟputak kiḷavi aṟintōr kūṟac
col payaṉ uṇarntēṉ tōkai! yāṉum
an nāḷ āṅku avaṉ aṟa neṟi kēṭkuvaṉ
niṉṉatu taṉmai an neṭu nilaik kantil tuṉṉiya
tuvatikaṉ uraiyiṉ tuṇintaṉai aṉṟō?
tava neṟi aṟavaṇaṉ cāṟṟak kēṭṭaṉaṉ 28-150
āṅku avaṉ tāṉum niṉ aṟattiṟku ētu
pūṅkoṭi! kacci mā nakar ātaliṉ
maṟṟu am mā nakar mātavaṉ peyar nāḷ
poṉ toṭi tāyarum ap patip paṭarntaṉar
aṉṉatai aṉṟiyum aṇi iḻai! kēḷāy
poṉ eyil kāñci nāṭu kaviṉ aḻintu
maṉ uyir maṭiya maḻai vaḷam karattaliṉ
an nakar mātavarkku aiyam iṭuvōr
iṉmaiyiṉ in nakar eytiṉar kāṇāy
ār uyir maruntē! an nāṭṭu akavayiṉ 28-160
kār eṉat tōṉṟik kāttal niṉ kaṭaṉ' eṉa
arun tavaṉ aruḷa āy iḻai vaṇaṅkit
tiruntiya pāttiram ceṅ kaiyiṉ ēntik
koṭi matil mūtūrk kuṭakkaṇ niṉṟu ōṅki
vaṭa ticai maruṅkiṉ vāṉattu iyaṅkit
tēvar kōmāṉ kāval mānakar
maṇ micaik kiṭanteṉa vaḷam talaimayaṅkiya
poṉ nakar vaṟitāp pulleṉṟu āyatu
kaṇṭu uḷam kacinta oṇ toṭi naṅkai
poṉ koṭi mūtūrp puricai valam koṇṭu 28-170
naṭu nakar ellai naṇṇiṉaḷ iḻintu
toṭu kaḻal kiḷḷi tuṇai iḷaṅ kiḷḷi
cem poṉ māc ciṉait tirumaṇip pācaṭaip
paim pūm pōtip pakavaṟku iyaṟṟiya
cētiyam toḻutu teṉmēṟku āka
tātu aṇi pūmpoḻil tāṉ ceṉṟu eytalum
vaiyam kāvalaṉ taṉ pāl ceṉṟu
kaitoḻutu iṟaiñci kañcukaṉ uraippōṉ
'kōvalaṉ maṭantai kuṇavatam purintōḷ
nāval am tīvil tāṉ naṉi mikkōḷ 28-180>
aṅkaiyiṉ ēntiya amutacurapiyoṭu
taṅkātu ip patit tarumatavaṉattē
vantu tōṉṟiṉaḷ mā maḻai pōl' eṉa
mantirac cuṟṟamoṭu maṉṉaṉum virumpi
'kantiṟpāvai kaṭṭurai ellām
vāy ākiṉṟu' eṉa vantittu ētti
āy vaḷai nallāḷ taṉṉuḻaic ceṉṟu
'ceṅkōl kōṭiyō cey tavam piḻaittō
koṅku aviḻ kuḻalār kaṟpuk kuṟaipaṭṭō
nalattakai nallāy! nal nāṭu ellām 28-190
alattalkālai ākiyatu aṟiyēṉ
mayaṅkuvēṉ muṉṉar ōr mā teyvam tōṉṟi
"uyaṅkātoḻi niṉ uyar tavattāl ōr
kārikai tōṉṟum avaḷ peruṅ kaṭiñaiyiṉ
āruyir maruntāl akal nilam uyyum
āṅku avaḷ aruḷāl amarar kōṉ ēvaliṉ
tāṅkā māriyum tāṉ naṉi poḻiyum
aṉṉāḷ inta akal nakar pukunta
piṉ nāḷ nikaḻum pēr aṟam palavāl
kār vaṟam kūriṉum nīr vaṟam kūrātu 28-200
pār akam vitiyiṉ paṇṭaiyōr iḻaitta
kōmuki eṉṉum koḻu nīr ilañciyoṭu
mā maṇipallavam vantatu īṅku eṉa
poykaiyum poḻilum puṉaimiṉ" eṉṟu aṟaintu at
teyvatam pōya piṉ ceytu yām amaittatu
iv iṭam" eṉṟē av iṭam kāṭṭa at
tīvakam pōṉṟa kāakam poruntik
kaṇṭu uḷam ciṟanta kārikai nallāḷ
'paṇṭai em piṟappiṉaip pāṉmaiyiṉ kāṭṭiya
aṅku ap pīṭikai itu eṉa' aṟavōṉ 28-210
paṅkayap pīṭikai pāṉmaiyiṉ vakuttu
tīvatilakaiyum tiru maṇimēkalā
mā perun teyvamum vantittu ēttutaṟku
otta kōyiluḷ attakap puṉaintu
viḻavum ciṟappum vēntaṉ iyaṟṟa
toḻutakai mātar toḻutaṉaḷ ēttip
paṅkayap pīṭikai pacip piṇi maruntu eṉum
aṅkaiyiṉ ēntiya amutacurapiyai
vaittu niṉṟu 'ellā uyirum varuka' eṉa
paittu aravu alkul pāvai taṉ kiḷaviyiṉ 28-220
moytta mū aṟu pāṭai mākkaḷil
kāṇār kēḷār kāl muṭam āṉōr
pēṇā mākkaḷ pēcār piṇittōr
paṭiva nōṉpiyar paci nōy uṟṟōr
maṭi nalkūrnta mākkaḷ yāvarum
pal nūṟāyiram vilaṅkiṉ tokutiyum
maṉ uyir aṭaṅkalum vantu oruṅku īṇṭi
aruntiyōrkku ellām ār uyir maruntu āy
perun tavar kaip pey piccaiyiṉ payaṉum
nīrum nilamum kālamum karuviyum 28-230
cīr peṟa vittiya vittiṉ viḷaivum
perukiyateṉṉa peru vaḷam curappa
vacit toḻil utavi vaḷam tantatu eṉa
pacip piṇi tīrtta pāvaiyai ēttic
cellumkālai tāyar tammuṭaṉ
allavai kaṭinta aṟavaṇa aṭikaḷum
mallal mūtūr maṉ uyir mutalvi
nal aṟaccālai naṇṇiṉar cēṟalum
ceṉṟu avar tammait tiruvaṭi vaṇaṅki
'naṉṟu' eṉa virumpi nal aṭi kaḻuvi 28-240
ācaṉattu ēṟṟi aṟu cuvai nāl vakaip
pōṉakam ēnti poḻutiṉil koṇṭapiṉ
pācilait tiraiyalum paḷitamum paṭaittu
'vāyvatu āka eṉ maṉappāṭṭu aṟam' eṉa
māyai viṭṭu iṟaiñciṉaḷ maṇimēkalai eṉ 28-245


29. tavattiṟam pūṇṭu tarumam kēṭṭa kātai



iṟaiñciya iḷaṅkoṭi taṉṉai vāḻtti
aṟam tikaḻ nāviṉ aṟavaṇaṉ uraippōṉ
'veṉ vēl kiḷḷikku nākanāṭu āḷvōṉ
taṉ makaḷ pīlivaḷai tāṉ payanta
puṉiṟṟu iḷaṅ kuḻaviyait tīvakam porunti
taṉik kalak kampaḷac ceṭṭi kait taralum
vaṇaṅkik koṇṭu avaṉ vaṅkam ēṟṟik
koṇarntiṭum an nāḷ kūr iruḷ yāmattu
aṭaikaraikku aṇittā ampi keṭutalum
marakkalam keṭuttōṉ maintaṉaik kāṇātu 29-010
araicaṟku uṇarttalum avaṉ ayarvuṟṟu
viraivaṉaṉ tēṭi viḻākkōḷ maṟappat
taṉ viḻāt tavirtaliṉ vāṉavar talaivaṉ
niṉ uyirt tantai neṭuṅ kulattu utitta
maṉ uyir mutalvaṉ makara vēlaiyuḷ
muṉṉiya vaṅkam muṅkik kēṭuṟa
poṉṉiṉ ūci pacuṅ kampaḷattut
tuṉṉiyateṉṉat toṭu kaṭal uḻantuḻi
eḻu nāḷ ellai iṭukkaṇ vantu eytā
vaḻuvāc cīlam vāḻmaiyiṉ koṇṭa 29-020
pāṉmaiyiṉ taṉātu pāṇṭu kampaḷam
tāṉ naṭukkuṟṟa taṉmai nōkki
"āti mutalvaṉ pōti mūlattu
nātaṉ āvōṉ naḷi nīrp parappiṉ
evvam uṟṟāṉ taṉatu evvam tīr" eṉap
pavvattu eṭuttu "pāramitai muṟṟavum
aṟa aracu āḷavum aṟa āḻi uruṭṭavum
piṟavitōṟu utavum peṟṟiyaḷ" eṉṟē
cāraṇar aṟintōr kāraṇam kūṟa
anta utavikku āṅku avaḷ peyarait 29-030
tantai iṭṭaṉaṉ niṉai taiyal niṉ tuṟaviyum
aṉṟē kaṉavil naṉaveṉa aṟainta
meṉ pū mēṉi maṇimēkalā teyvam
eṉpavaṭku oppa avaṉ iṭu cāpattu
nakar kaṭal koḷḷa niṉ tāyarum yāṉum
pakarum niṉ poruṭṭāl ip patip 'paṭarntaṉam'
eṉṟalum aṟavaṇaṉ tāḷ iṇai iṟaiñci
'poṉ tikaḻ putta pīṭikai pōṟṟum
tīvatilakaiyum it tiṟam ceppiṉaḷ
ātaliṉ aṉṉa aṇi nakar maruṅkē 29-040
vēṟṟuruk koṇṭu vev vēṟu uraikkum
nūl tuṟaic camaya nuṇ poruḷ kēṭṭē
av uru eṉṉa ai vakaic camayamum
cevvitu aṉmaiyiṉ cintaiyiṉ vaittilēṉ
aṭikaḷ! meypporuḷ aruḷuka' eṉṉa
'noṭikuveṉ naṅkāy! nuṇṇitiṉ kēḷ nī
āti ciṉēntiraṉ aḷavai iraṇṭē
ētam il pirattiyam karuttu aḷavu eṉṉac
cuṭṭuṇarvaip pirattiyakkam eṉac coli
viṭṭaṉar nāma cāti kuṇam kiriyaikaḷ 29-050
maṟṟu avai aṉumāṉattum aṭaiyum eṉa
kāraṇa kāriya cāmāṉiyak karuttu
ōriṉ piḻaikkaiyum uṇṭu piḻaiyātatu
kaṉalil pukaipōl kāriyak karuttē
ēṉai aḷavaikaḷ ellām karuttiṉil
āṉa muṟaimaiyiṉ aṉumāṉam ām piṟa
pakkam ētu tiṭṭāntam upanayam
nikamaṉam eṉṉa aintu uḷa avaṟṟil
pakkam "im malai neruppuṭaittu" eṉṟal
"pukaiyuṭaittu ātalāl" eṉal poruntu ētu 29-060
"vakai amai aṭukkaḷai pōl" tiṭṭāntam
upanayam "malaiyum pukaiyuṭaittu" eṉṟal
nikamaṉam "pukaiyuṭaittē neruppuṭaittu" eṉṟal
"neruppuṭaittu allātu yātoṉṟu atu pukaip
poruttam iṉṟu puṉalpōl" eṉṟal
mēviya pakkattu mīṭci moḻi āy
vaitaṉmiya tiṭṭāntam ākum
tūya kāriya ētuc cupāvam
āyiṉ "cattam anittam" eṉṟal
pakkam "paṇṇappaṭutalāl" eṉal 29-070
pakka taṉma vacaṉam ākum
"yātoṉṟu yātoṉṟu paṇṇappaṭuvatu
anittam kaṭam pōl" eṉṟal capakkat
toṭarcci "yātoṉṟu anittam allātatu
paṇṇap paṭātatu ākācam pōl" eṉal
vipakkat toṭarcci mīṭci moḻi eṉka
anaṉṉuvayattil piramāṇam āvatu
"iv veḷḷiṭaikkaṇ kuṭam ilai" eṉṟal
cevviya pakkam "tōṉṟāmaiyil" eṉal
pakka taṉma vacaṉam ākum 29-080
"iṉmaiyiṉ kaṇṭilam muyaṟkōṭu" eṉṟal
an neṟic capakkam "yātoṉṟu uṇṭu atu
tōṟṟaravu aṭukkum kain nellipōl" eṉal
ēṟṟa vipakkattu urai eṉal ākum
ivvakai ētu poruḷ cātippaṉa
"eṉṉai kāriyam pukai cātittatu?" eṉṉiṉ
"pukai uḷa iṭattu neruppu uṇṭu" eṉṉum
aṉṉuvayattālum "neruppu ilā iṭattup
pukai illai" eṉṉum vetirēkattālum
pukaī neruppaic cātittatu eṉṉiṉ 29-090
nēriya pukaiyil nikaḻntu uṇṭāṉa
ūrttac cāmam kauṭilac cāmam
vāytta neruppiṉ varu kāriyam ātaliṉ
mēl nōkkik kaṟuttiruppa pakaittiruppa
tāmē neruppaic cātikka vēṇṭum
aṉṉuvayam cātikkiṉ "muṉṉum
kaḻutaiyaiyum kaṇikaiyaiyum
tammil orukālattu ōr iṭattē
aṉṉuvayam kaṇṭāṉ piṟkālattu
kaḻutaiyaik kaṇṭa iṭattē kaṇikaiyai 29-100
aṉumikka vēṇṭum atu kūṭā" "neruppu
ilā iṭattup pukai ilai eṉal nēr at
tiruttaku vetirēkam cātikkum" eṉṉiṉ
"nāy vāl illāk kaḻutaiyiṉ piṭaril
nari vālum ilaiyā kāṇappaṭṭa
ataṉaiyē koṇṭu piṟitōr iṭattu
nari vāliṉāl nāy vālai aṉumittal
aritām" ataṉāl atuvum ākātu
oṭṭiya upanayam nikamaṉam iraṇṭum
tiṭṭāntattilē ceṉṟu aṭaṅkum 29-110
pakkam ētu tiṭṭāntaṅkaḷ
okka nallavum tīyavum uḷa atil
veḷippaṭṭuḷḷa taṉmiyiṉaiyum
veḷippaṭṭuḷa cāttiya taṉmattiṟam
piṟitiṉ vēṟu ām vēṟupāṭṭiṉaiyum
taṉkaṇ cārttiya nayam tarutal uṭaiyatu
naṉku eṉ pakkam eṉa nāṭṭuka atu tāṉ
"cattam anittam nittam" eṉṟu oṉṟaip
paṟṟi nāṭṭappaṭuvatu taṉmi
cattam cāttiya taṉmam āvatu 29-120
nitta anittam nikaḻum nal ētu
mūṉṟāyt tōṉṟum moḻinta pakkattu
ūṉṟi niṟṟalum capakkattu uṇṭātalum
vipakkattu iṉṟiyē viṭutalum capakkam
cātikkiṉ poruḷ taṉṉāl pakkattu
ōtiya potu vakai oṉṟi iruttal
catta anittam cāttiyam āyiṉ
"otta anittam kaṭa āti pōl" eṉal
vipakkam viḷampil "yātoṉṟu yātoṉṟu
anittam allātatu paṇṇap paṭātatu 29-130
ā akācam pōl" eṉṟu ākum
paṇṇappaṭutalum ceyaliṭait tōṉṟalum
naṇṇiya pakkam capakkattilum āy
vipakkattu iṉṟi anittattiṉukku
mikat tarum ētuvāy viḷaṅkiṟṟu eṉka
ētam il tiṭṭāntam iru vakaiya
cātaṉmiyam vaitaṉmiyam eṉa
cātaṉmiyam eṉappaṭuvatu tāṉē
"anittam kaṭa āti aṉṉuvayattu" eṉkai
vaitaṉmiya tiṭṭāntam "cāttiyam 29-140
eytā iṭattil ētuvum iṉmai"
ittiṟam nalla cātaṉattu ottaṉa
tīya pakkamum tīya ētuvum
tīya eṭuttukkāṭṭum āvaṉa
pakkap pōliyum ētup pōliyum
tiṭṭāntap pōliyum āam ivaṟṟuḷ
pakkappōli oṉpatu vakaippaṭum
pirattiyakka viruttam aṉumāṉa
viruttam cuvacaṉa viruttam ulōka
viruttam ākama viruttam appira 29-150
citta vicēṭaṇam appiracitta
vicēṭiyam appiracitta upayam
appiracitta campantam eṉa
eṇṇiya ivaṟṟuḷ pirattiyakka viruttam
kaṇṇiya kāṭci māṟukoḷal ākum
"cattam cevikkup pulaṉ aṉṟu" eṉṟal
maṟṟu aṉumāṉa viruttam āvatu
karuttu aḷavaiyai māṟākak kūṟal
"anittiyak kaṭattai nittiyam" eṉṟal
cuvacaṉa viruttam taṉ col māṟi iyampal 29-160
"eṉ tāy malaṭi" eṉṟē iyampal
ulaka viruttam ulakiṉ māṟām urai
"ilaku mati cantiraṉ alla" eṉṟal
ākama viruttam taṉ nūl māṟu aṟaital
anitta vātiyā uḷḷa vaicēṭikaṉ
"anittiyattai nittiyam" eṉa nuvaṟal
appiracitta vicēṭaṇam āvatu
tattam etirikkuc cāttiyam teriyāmai
pauttaṉ māṟāy niṉṟa cāṅkiyaṉaik
kuṟittu "cattam vināci" eṉṟāl 29-170
avaṉ avinācavāti ātaliṉ
cāttiya vinācam appiracittam ākum
appiracitta vicēṭiyam āvatu
etirikkut taṉmi piracittam iṉṟi
iruttal cāṅkiyaṉ māṟāy niṉṟa
pauttaṉaik kuṟittu "āṉmāc caitaṉiyavāṉ"
eṉṟāl avaṉ anāṉma vāti
ātaliṉ taṉmi appiracittam
appiracitta upayam āvatu
māṟu āṉōrkkut taṉmi cāttiyam 29-180
ēṟātu appiracittamāy iruttal
pakar vaicēṭikaṉ pauttaṉaik kuṟittu
"cukam mutaliya tokaip poruṭkuk kāraṇam
āṉmā" eṉṟāl cukamum āṉmāvum
tām icaiyāmaiyiṉ appiracitta upayam
appiracitta campantam āvatu
etirikku icainta poruḷ cātittal
māṟu ām pauttaṟku "catta anittam"
kūṟil avaṉṉ koḷkai aḵtu ākalil
vēṟu cātikka vēṇṭātu ākum 29-190
ētup pōli ōtiṉ mūṉṟu ākum
acittam anaikāntikam viruttamm eṉa
upaya acittam aṉṉiyatara acittam
citta acittam āciraya acittam
eṉa nāṉku acittam upaya acittam
cātaṉa ētu iruvarkkum iṉṟi
"cattam anittam kaṇ pulattu" eṉṟal
aṉṉiyatara acittam māṟu āy niṉṟāṟku
uṉṉiya ētu aṉṟāy oḻital
"cattam ceyaluṟal anittam" eṉṉiṉ 29-200
citta veḷippāṭu allatu ceyaluṟal
uytta cāṅkiyaṉukku acittam ākum
citta acittam āvatu
ētu caṅkayamāyc cātittal
āvi paṉi eṉa aiyuṟā niṉṟē
"tūya pukai neruppu uṇṭu" eṉat tuṇital
āciraya acittam māṟu āṉavaṉukku
ēṟṟa taṉmi iṉmai kāṭṭutal
"ākācam catta kuṇattāl poruḷām" eṉṉiṉ
"ākācam poruḷ alla" eṉpāṟkut 29-210
taṉmi acittam anaikāntikamum
cātāraṇam acātāraṇam capakkaika
tēcavirutti vipakka viyāpi
vipakkaikatēca virutti capakka
viyāpi upayaikatēca virutti
virutta viyapicāri eṉṟu āṟu
cātāraṇam capakka vipakkattukkum
ētup potuvāy iruttal "cattam
anittam aṟiyappaṭutaliṉ" eṉṟāl
"aṟiyappaṭutal nitta anittam iraṇṭukkum 29-220
ceṟiyum kaṭam pōl anittattu aṟivō?
ākācam pōla nittattu aṟivō?"
eṉṉal acātāraṇam āvatu tāṉ
uṉṉiya pakkattu uṇṭām ētuc
capakka vipakkam tammil iṉṟātal
"cattam nittam kēṭkappaṭutaliṉ"
eṉṉiṉ "kēṭkappaṭal" eṉum ētup
pakkattu uḷḷatāyiṉ allatu
capakka vipakkattu mīṭcittu ātaliṉ
caṅkayam eyti anēkāntikam ām 29-230
capakkaikatēca virutti vipakka
viyāpi āvatu ētuc capakkattu
ōr iṭattu eyti vipakkattu eṅkum
uṇṭātal ākum "cattam ceyaliṭait
tōṉṟātākum anittam ākaliṉ"
eṉṟāl "anittam" eṉṟa ētuc
ceyaliṭait tōṉṟāmaikkuc capakkam
miṉṉiṉum ākācattiṉum miṉṉiṉ
nikaḻntu ākācattil kāṇātu ākaliṉ
anittam kaṭa ātiyiṉ ottaliṉ "kaṭam pōl 29-240
aḻintu ceyalil tōṉṟumō? miṉ pōl
aḻintu ceyalil tōṉṟātō?" eṉal
vipakkaikatēca virutti capakka
viyāpi āvatu ētu vipakkattu
ōriṭattu uṟṟu capakkattu ottu iyaṟal
"cattam ceyaliṭait tōṉṟum anittam ātaliṉ" eṉiṉ
anitta ētuc ceyaliṭait tōṉṟaṟku
vipakka ākāyattiṉum miṉṉiṉum
miṉṉiṉ nikaḻntu ākācattuk kāṇātu
capakkak kaṭa ātikaḷ tammil 29-250
eṅkum āy ēkāntam alla "miṉ pōl
anittam āyc ceyaliṭait tōṉṟātō? kaṭampōl
anittam āyc ceyaliṭait tōṉṟumō? eṉal
upayaikatēca virutti ētuc
capakkattiṉum vipakkattiṉum āki
ōr tēcattu varttittal "cattam
nittam amūrttam ātaliṉ" eṉṉiṉ
amūrtta ētu nittattiṉukkuc
capakka ākāca paramāṇukkaḷiṉ
ākācattu nikaḻntu mūrttam ām 29-260
paramāṇuviṉ nikaḻāmaiyāṉum
vipakkamāṉa kaṭa cuka ātikaḷil
cukattu nikaḻntu kaṭattu oḻintamaiyiṉum
ēkatēcattu nikaḻvatu ēkāntam aṉṟu
"amūrttam ākācampōla nittamō?
amūrttam cukam pōl anittamō?" eṉal
virutta viyapicāri tiruntā ētu āy
virutta ētuviṟkum iṭam koṭuttal
"cattam anittam ceyaliṭait tōṉṟaliṉ
ottatu" eṉiṉ ac ceyaliṭait tōṉṟaṟkuc 29-270
capakkamāyuḷḷa kaṭa āti niṟka
"cattam nittam kēṭkappaṭutaliṉ
cattattuvam pōl" eṉac cāṟṟiṭutal
iraṇṭiṉum caṅkayam āy ēkāntam alla
viruttam taṉṉait tiruttaka viḷampiṉ
taṉmac corūpa viparīta cātaṉam
taṉma vicēṭa viparīta cātaṉam
taṉmic corūpa viparīta cātaṉam
taṉmi vicēṭa viparīta cātaṉam
eṉṉa nāṉku vakaiyatu ākum at 29-280
taṉmac corūpa viparīta cātaṉam
coṉṉa ētuviṉ cāttiya taṉmattu
uruvam keṭutal "cattam nittam
paṇṇappaṭutaliṉ" eṉṟāl paṇṇap
paṭuvatu anittam ātaliṉ paṇṇappaṭṭa
ētuc cāttiya taṉma nittattai viṭṭu
anittam cātittalāṉ viparītam
taṉma vicēṭa viparīta cātaṉam
coṉṉa ētuc cāttiya taṉmam
taṉṉiṭai vicēṭam keṭac cātittal 29-290
"kaṇ mutal ōrkkum intiriyaṅkaḷ
eṇṇiṉ parārttam tokku niṟṟaliṉāl
cayaṉa ācaṉaṅkaḷ pōla" eṉṟāl
"tokku niṟṟaliṉ" eṉkiṉṟa ētuc
cayaṉa ācaṉattiṉ parāttampōl kaṇ mutal
intiyaṅkaḷiyum parārttattil cātittuc
cayaṉa ācaṉavāṉaip pōl ākik
kaṇ mutal intiyattukkum paraṉāyc
cātikkiṟa nir avayavamāyuḷḷa
āṉmāvaic cāvayavamākac 29-300
cātittuc cāttiya taṉmattiṉ
vicēṭam keṭuttaliṉ viparītam
taṉmic corūpa viparīta cātaṉam
taṉmiyuṭaiya corūpa māttirattiṉai
ētut tāṉē viparītappaṭuttal
"pāvam tiraviyam kaṉmam aṉṟu
kuṇamum aṉṟu et tiraviyam ām ek
kuṇa kaṉmattu uṇmaiyiṉ vēṟātalāl
cāmāṉiya vicēṭampōl" eṉṟāl
"poruḷum kuṇamum karumamum oṉṟāy 29-310
niṉṟavaṟṟiṉṉiṭai uṇmai vēṟu ātalāl" eṉṟu
kāṭṭappaṭṭa ētu mūṉṟiṉuṭai
uṇmai pētuppaṭuttum potuvām
uṇmai cāttiyattu illāmaiyiṉum
tiṭṭāntattil cāmāṉiyam vicēṭam
pōkkip piṟitoṉṟu illāmaiyāṉum
pāvam eṉṟu pakarnta taṉmiyiṉai
apāvam ākkutalāṉ viparītam
taṉmi vicēṭa viparīta cātaṉam
taṉmi vicēṭa apāvam cātittal 29-320
muṉṉam kāṭṭappaṭṭa ētuvē
pāvam ākiṉṟatu karuttāvuṭaiya
kiriyaiyum kuṇamum ām ataṉai viparītam
ākkiyatu ātalāṉ taṉmi vicēṭam
keṭuttatu tīya eṭuttukkāṭṭu āvaṉa
tāmē tiṭṭānta āpācaṅkaḷ
tiṭṭāntam iru vakaip paṭum eṉṟu muṉ
kūṟappaṭṭaṉa iṅkaṇ avaṟṟuḷ
cātaṉmiya tiṭṭānta āpācam
ōtil aintu vakai uḷatākum 29-330
cātaṉa taṉma vikalamum cāttiya
taṉma vikalamum upaya taṉma
vikalamum anaṉṉuvayam viparītāṉ
ṉuvayam eṉṉa vaitaṉmiya tiṭ
ṭānta āpācamum ai vakaiya
cāttiyā viyāvirutti
cātaṉā viyāvirutti
upayā viyāvirutti avvetirēkam
viparīta vetirēkam eṉṉa ivaṟṟuḷ
cātaṉa taṉma vikalam āvatu 29-340
tiṭṭāntattil cātaṉam kuṟaivatu
"cattam nittam amūrttam ātalāṉ
yātoṉṟu yātoṉṟu amūrttam atu nittam
ātalāṉ kāṇpuṟṟatu paramāṇuvil" eṉiṉ
tiṭṭāntap paramāṇu
nittattōṭu mūrttam ātalāṉ
cāttiya taṉma nittattuvam nirampic
cātaṉa taṉma amūrttattuvam kuṟaiyum
cāttiya taṉma vikalam āvatu
kāṭṭappaṭṭa tiṭṭāntattil 29-350
cāttiya taṉmam kuṟaivupaṭutal
"cattam nittam amūrttam ātalāl
yātoṉṟu yātoṉṟu amūrttam atu nittam
puttipōl" eṉṟāl
tiṭṭāntamākak kāṭṭappaṭṭa
putti amūrttam āki niṉṟē
anittam ātalāṉ cātaṉa amūrttattuvam
nirampi cāttiya nittattuvam kuṟaiyum
upaya taṉma vikalam āvatu
kāṭṭappaṭṭa tiṭṭāntattilē 29-360
cāttiya cātaṉam iraṇṭum kuṟaital
aṉṟiyum atu tāṉ caṉṉum acaṉṉum
eṉṟu iru vakaiyām ivaṟṟuḷ caṉṉā uḷa
upaya taṉma vikalam āvatu
uḷḷa poruṭkaṇ cāttiya cātaṉam
koḷḷum iraṇṭum kuṟaiyak kāṭṭutal
"cattam nittam amūrttam ātalāṉ
yātoṉṟu yātoṉṟu amūrttam atu nittam
kaṭam pōl" eṉiṉ tiṭṭāntamākak
kāṭṭappaṭṭa kaṭam tāṉ uṇṭākic 29-370
cāttiyamāy uḷa nittattuvamum
cātaṉamāy uḷa amūrttattuvamum kuṟaiyum
acaṉṉā uḷḷa upaya taṉma vikalam
illāpporuṭkaṇ cāttiya cātaṉam
eṉṉum iraṇṭum kuṟaiyak kāṭṭutal
"cattam anittam mūrttam ātalāṉ
yātoṉṟu yātoṉṟu mūrttam atu anittam
ākācam pōl" eṉum tiṭṭāntattu
cāttiya taṉmamāy uḷḷa anittamum
cātaṉa taṉmamāy uḷḷa mūrttamum 29-380
iraṇṭum "ākācam acattu" eṉpāṉukku
ataṉkaṇ iṉmaiyāṉē kuṟaiyum
"uṇṭu" eṉpāṉukku ākācam nittam
amūrttam ātalāl avaṉukkum kuṟaiyum
anaṉṉuvayam āvatu cātaṉa cāttiyam
tammil kūṭṭam māttiram collātē
iraṇṭaṉuṭaiya uṇmaiyaik kāṭṭutal
"cattam anittam kiruttam ātaliṉ
yātoṉṟu yātoṉṟu kiruttam atu anittam" eṉum
aṉṉuvayam collātu "kuṭattiṉkaṇṇē 29-390
kirutta anittam kāṇappaṭṭa"
eṉṟāl aṉṉuvayam teriyātākum
viparītāṉṉuvayam viyāpakattuṭaiya
aṉṉuvayattālē viyāppiyam vitittal
"cattam anittam kiruttattāl" eṉiṉ
"yātoṉṟu yātoṉṟu kiruttam anittam" eṉa
viyāppiyattāl viyāpakkattaik karutātu
"yātoṉṟu yātoṉṟu anittam atu kiruttam" eṉa
viyāpakattāl viyāppiyattaik karututal
appaṭik karutiṉ viyāpakam viyāppiyattai 29-400
iṉṟiyum nikaḻtaliṉ viparītam ām
vaitaṉmiya tiṭṭāntattuc
cāttiyā viyāvirutti āvatu
cātaṉa taṉmam mīṇṭu
cāttiya taṉmam mīḷātuoḻital
"cattam nittam amūrttattu" eṉṟāl
"yātoṉṟu yātoṉṟu nittamum aṉṟu atu
amūrttamum aṉṟu paramāṇup pōl" eṉiṉ
appaṭit tiṭṭāntamākak kāṭṭappaṭṭa
paramāṇu nittam āy mūrttam ātaliṉ 29-410
cātaṉa amūrttam mīṇṭu
cāttiya nittam mīḷātuoḻital
cātaṉā viyāvirutti āvatu
cāttiya taṉmam mīṇṭu
cātaṉa taṉmam mīḷātu oḻital
"cattam nittam amūrttattu" eṉṟāl
"yātoṉṟu yātoṉṟu nittam aṉṟu aḵtu
amūrttamum aṉṟu kaṉmampōl" eṉṟāl
vaitaṉmiya tiṭṭāntamākak
kāṭṭappaṭṭa kaṉmam 29-420
amūrttamāy niṉṟē anittam ātaliṉ
cāttiyamāṉa nittiyam mīṇṭu
cātaṉamāṉa amūrttam mīḷātu
upayā viyāvirutti kāṭṭappaṭṭa
vaitaṉmiya tiṭṭāntattiṉiṉṟu
cātaṉa cāttiyaṅkaḷ mīḷāmai aṉṟiyum
uṇmaiyiṉ upayā viyāvirutti
iṉmaiyiṉ upayā viyāvirutti
eṉa iruvakai uṇmaiyiṉ
upayā viyāvirutti uḷḷa poruṭkaṇ 29-430
cāttiya cātaṉam mīḷātapaṭi
vaitaṉmiya tiṭṭāntam kāṭṭal
"cattam nittam amūrttam ātaliṉ"
eṉṟāṟku "yātoṉṟu yātoṉṟu nittam aṉṟu
amūrttamum aṉṟu ākācampōl" eṉṟāl
"vaitaṉmiya tiṭṭāntamākak kāṭṭappaṭṭa
ākācam poruḷ" eṉpāṟku
ākācam nittamum amūrttamum ātalāṉ
cāttiya nittamum cātaṉamā uḷḷa
amūrttamum iraṇṭum mīṇṭila iṉmaiyiṉ 29-440
upayā viyāvirutti āvatu
"cattam anittam mūrttam ātalāṉ"
eṉṟa iṭattu "yātoṉṟu yātoṉṟu anittam
mūrttamum aṉṉṟu ākācam pōl" eṉa
vaitaṉmiya tiṭṭāntam kāṭṭil
"ākācam poruḷ alla" eṉpāṉukku
ākācam tāṉē uṇmai iṉmaiyiṉāl
cāttiya anittamum cātaṉa mūrttamum
mīṭciyum mīḷāmaiyum ilaiyākum
avvetirēkam āvatu cāttiyam 29-450
illā iṭattuc cātaṉam iṉmai
collātē viṭutal ākum "cattam
nittam paṇṇappaṭāmaiyāl" eṉṟāl
"yātoṉṟu yātoṉṟu nittam aṉṟu
paṇṇappaṭuvatu allātu atuvum
aṉṟu" eṉum iv vetirēkam teriyac
collātu "kuṭattiṉkaṇṇē paṇṇap
paṭutalum anittamum kaṇṭēm ātalāṉ"
eṉṉiṉ vetirēkam teriyātu
viparīta vetirēkam āvatu 29-460
pirivait talaitaṭumāṟāc collutal
"cattam nittam mūrttam ātaliṉ"
eṉṟāl eṉṟu niṉṟa iṭattu
"yātōr iṭattu nittamum illai av
iṭattu mūrttamum illai" eṉātē
"yātōr iṭattu mūrttamum illai av
iṭattu nittamum illai" eṉṟāl
vetirēkam māṟukoḷḷum eṉak koḷka
nāṭṭiya ippaṭi tīya cātaṉattāl
kāṭṭum aṉumāṉa āpācattiṉ
meyyum poyyum ittiṟa vitiyāl
aiyam iṉṟi aṟintu koḷ āyntu eṉ 29-472


30. pavattiṟam aṟukeṉap pāvai nōṟṟa kātai



tāṉam tāṅkic cīlam talainiṉṟu
pōṉa piṟappil pukuntatai uṇarntōḷ
putta taṉma caṅkam eṉṉum
mut tiṟa maṇiyai mummaiyiṉ vaṇaṅki
caraṇākatiyāyc 'caraṇ' ceṉṟu aṭaintapiṉ
muraṇāt tiruvaṟamūrttiyai moḻivōṉ
'aṟivu vaṟitāy uyir niṟai kālattu
muṭi tayaṅku amarar muṟaimuṟai irappa
tuṭitalōkam oḻiyat tōṉṟi
pōti mūlam poruntiyiruntu 30-010
māraṉai veṉṟu vīraṉ āki
kuṟṟam mūṉṟum muṟṟa aṟukkum
vāmaṉ vāymai ēmak kaṭṭurai
iṟanta kālattu eṇ il puttarkaḷum
ciṟantu aruḷ kūrntu tiruvāy moḻintatu
īr aṟu poruḷiṉ īnta neṟi uṭaittāyc
cārpiṉ tōṉṟi tattamil mīṭṭum
ilakku aṇat toṭartaliṉ
maṇṭila vakaiyāy aṟiyak kāṭṭi
etir muṟai oppa mīṭciyum āki 30-020
īṅku itu illāvaḻi illāki
īṅku itu uḷḷavaḻi uṇṭu ākaliṉ
takka takka cārpiṉ tōṟṟam eṉac
coṟṟakappaṭṭum ilakku aṇat toṭarpāl
karutappaṭṭum kaṇṭam nāṉku uṭaittāy
maruviya canti vakai mūṉṟu uṭaittāy
tōṟṟam pārkkiṉ mūṉṟu vakai āy
tōṟṟaṟku ēṟṟa kālam mūṉṟu uṭaittāy
kuṟṟamum viṉaiyum payaṉum viḷaintu
nilaiyila vaṟiya tuṉpam eṉa nōkka 30-030
ulaiyā vīṭṭiṟku uṟuti āki
nālvakai vāymaikkuc cārpu iṭaṉ āki
aintu vakaik kantattu amaiti āki
mey vakai āṟu vaḻakku mukam eyti
nayaṅkaḷ nāṉkāl payaṉkaḷ eyti
iyaṉṟa nālvakaiyāl viṉā viṭai uṭaittāy
niṉmati iṉṟi ūḻpāṭu iṉṟip
piṉpōkku allatu poṉṟak keṭātāy
paṇṇunar iṉṟip paṇṇap paṭātāy
yāṉum iṉṟi eṉṉatum iṉṟi 30-040
pōṉatum iṉṟi vantatum iṉṟi
muṭittalum iṉṟi muṭivum iṉṟi
viṉaiyum payaṉum piṟappum vīṭum
iṉaiyaṉa ellām tāṉē ākiya
pētaimai ceykai uṇarvē aruuru
vāyil ūṟē nukarvē vēṭkai
paṟṟē pavamē tōṟṟam viṉaippayaṉ
iṟṟu eṉa vakutta iyalpu īr āṟum
piṟantōr aṟiyiṉ perumpēṟu aṟikuvar
aṟiyārāyiṉ āḻ naraku aṟikuvar 30-050
"pētaimai eṉpatu yātu?" eṉa viṉaviṉ
ōtiya ivaṟṟai uṇarātu mayaṅki
iyaṟpaṭu poruḷāl kaṇṭatu maṟantu
muyaṟkōṭu uṇṭu eṉak kēṭṭatu teḷital
ulakam mūṉṟiṉum uyir ām ulakam
alaku ila pal uyir aṟu vakaittu ākum
makkaḷum tēvarum piramarum narakarum
tokka vilaṅkum pēyum eṉṟē
nalviṉai tīviṉai eṉṟu iru vakaiyāl
collappaṭṭa karuvil cārtalum 30-060
karuvil paṭṭa poḻutiṉuḷ tōṟṟi
viṉaippayaṉ viḷaiyuṅkālai uyirkaṭku
maṉap pēr iṉpamum kavalaiyum kāṭṭum
"tīviṉai eṉpatu yātu?" eṉa viṉaviṉ
āy toṭi nallāy! āṅku atu kēḷāy
kolaiyē kaḷavē kāmat tīviḻaivu
ulaiyā uṭampil tōṉṟuva mūṉṟum
poyyē kuṟaḷai kaṭuñcol payaṉ il
col eṉac collil tōṉṟuva nāṉkum
veḵkal vekuḷal pollāk kāṭci eṉṟu 30-070
uḷḷam taṉṉiṉ uruppaṉa mūṉṟum eṉap
pattu vakaiyāl payaṉ teri pulavar
it tiṟam paṭarār paṭarkuvar āyiṉ
vilaṅkum pēyum narakarum āki
kalaṅkiya uḷḷak kavalaiyiṉ tōṉṟuvar
"nalviṉai eṉpatu yātu?" eṉa viṉaviṉ
colliya pattiṉ tokutiyiṉ nīṅkic
cīlam tāṅkit tāṉam talainiṉṟu
mēl eṉa vakutta orumūṉṟu tiṟattut
tēvarum makkaḷum piramarum āki 30-080
mēviya makiḻcci viṉaippayaṉ uṇkuvar
uṇarvu eṉappaṭuvatu uṟaṅkuvōr uṇarviṉ
purivu iṉṟākip pulaṉ koḷātatuvē
aruuru eṉpatu av uṇarvu cārnta
uyirum uṭampum ākum eṉpa
vāyil āṟum āyuṅkālai
uḷḷam uṟuvikka uṟum iṭaṉ ākum
ūṟu eṉa uraippatu uḷḷamum vāyilum
vēṟu pulaṉkaḷai mēvutal eṉpa
nukarvē uṇarvu pulaṉkaḷai nukartal 30-090
vēṭkai virumpi nukarcci ārāmai
paṟṟu eṉappaṭuvatu pacaiiya aṟivē
pavam eṉappaṭuvatu karuma īṭṭam
tarum muṟai itu eṉat tāmtām cārtal
piṟappu eṉappaṭuvatu ak karumap peṟṟiyiṉ
uṟap puṇar uḷḷam cārpoṭu katikaḷil
kāraṇa kāriya urukkaḷil tōṉṟal
piṇi eṉappaṭuvatu cārpiṉ piṟitu āy
iyaṟkaiyiṉ tirintu uṭampu iṭumpai purital
mūppu eṉa moḻivatu antattu aḷavum 30-100
tākkum nilaiyāmaiyiṉ tām taḷarntiṭutal
cākkāṭu eṉpatu aruurut taṉmai
yākkai vīḻ katireṉa maṟaintiṭutal
pētaimai cārvā ceykai ākum
ceykai cārvā uṇarcci ākum
uṇarcci cārvā arūru ākum
aruuruc cārvā vāyil ākum
vāyil cārvā ūṟu ākummē
ūṟu cārntu nukarcci ākum
nukarcci cārntu vēṭkai ākum 30-110
vēṭkai cārntu paṟṟu ākummē
paṟṟiṉ tōṉṟum karumat tokuti
karumat tokuti kāraṇamāka
varumē ēṉai vaḻimuṟait tōṟṟam
tōṟṟam cārpiṉ mūppu piṇi cākkāṭu
avalam araṟṟuk kavalai kaiyāṟu eṉat
taval il tuṉpam talaivarum eṉpa
ūḻiṉ maṇṭilamāc cūḻum in nukarcci
pētaimai mīḷa ceykai mīḷum
ceykai mīḷa uṇarcci mīḷum 30-120
uṇarcci mīḷa aruuru mīḷum
aruuru mīḷa vāyil mīḷum
vāyil mīḷa ūṟu mīḷum
ūṟu mīḷa nukarcci mīḷum
nukarcci mīḷa vēṭkai mīḷum
vēṭkai mīḷa paṟṟu mīḷum
paṟṟu mīḷa karumat tokuti
mīḷum karumat tokuti mīḷat
tōṟṟam mīḷum tōṟṟam mīḷap
piṟappu mīḷum piṟappu piṇi mūppuc 30-130
cākkāṭu avalam araṟṟuk kavalai
kaiyāṟu eṉṟu ik kaṭai il tuṉpam
ellām mīḷum iv vakaiyāl mīṭci
ātik kaṇṭam ākum eṉpa
pētaimai ceykai eṉṟu ivai iraṇṭum
kāraṇa vakaiya ātalāṉē
iraṇṭām kaṇṭam ākum eṉpa
uṇarcci aruuru vāyil ūṟē
nukarcci eṉṟu nōkkappaṭuvaṉa
muṉṉavaṟṟu iyalpāṉ tuṉṉiya ātaliṉ 30-140
mūṉṟām kaṇṭam vēṭkai paṟṟu
karuma īṭṭam eṉak kaṭṭuraippavai
maṟṟu ap peṟṟi nukarcci oḻukkiṉuḷ
kuṟṟamum viṉaiyum ākalāṉē
nāṉkām kaṇṭam piṟappē piṇiyē
mūppē cāvu eṉa moḻintiṭum tuṉpam
eṉa ivai piṟappil uḻakku payaṉ ātaliṉ
piṟappiṉ mutal uṇarvu ātic canti
nukarcci oḻukkoṭu viḻaiviṉ kūṭṭam
pukarcci iṉṟu aṟivatu iraṇṭām canti 30-150
kaṉmak kūṭṭattoṭu varu piṟappiṭai
muṉṉic celvatu mūṉṟām canti
mūṉṟu vakaip piṟappum moḻiyuṅkālai
āṉṟa piṟa mārkkattu āya uṇarvē
tōṉṟal vīṭu eṉat tuṇintu tōṉṟiyum
uṇarvu uḷ aṭaṅka uruvāyt tōṉṟiyum
uṇarvum uruvum uṭaṅkat tōṉṟip
puṇartaru makkaḷ teyvam vilaṅku ākaiyum
kālam mūṉṟum karutuṅkālai
iṟanta kālam eṉṉal vēṇṭum 30-160
maṟanta pētaimai ceykai āṉavaṟṟai
nikaḻnta kālam eṉa nērappaṭumē
uṇarvē aruuru vāyil ūṟē
nukarvē vēṭkai paṟṟē pavamē
tōṟṟam eṉṟu ivai colluṅkālai
etirkālam eṉa icaikkappaṭumē
piṟappē piṇiyē mūppē cāvē
avalam araṟṟu kavalai kaiyāṟukaḷ
kulaviya kuṟṟam eṉak kūṟappaṭumē
avāvē paṟṟē pētaimai eṉṟu ivai 30-170
puṉaiyum aṭai pavamum viṉai ceyal ākum
uṇarcci aruuru vāyil ūṟē
nukarcci piṟappu mūppup piṇi cāvu ivai
nikaḻccip payaṉ āṅkē nēruṅkālai
kuṟṟamum viṉaiyum payaṉum tuṉpam
peṟṟa tōṟṟap peṟṟikaḷ nilaiyā
epporuḷukkum āṉmā ilai eṉa
ippaṭi uṇarum ivai vīṭṭu iyalpu ām
uṇarvē aruuru vāyil ūṟē
nukarvē piṟappē piṇi mūppuc cāvē 30-180
avalam araṟṟuk kavalai kaiyāṟu eṉa
nuvalap paṭuvaṉa nōy ākummē
an nōy taṉakkup
pētaimai ceykai avāvē paṟṟuk
karuma īṭṭam ivai kāraṇam ākum
tuṉpam tōṟṟam paṟṟē kāraṇam
iṉpam vīṭē paṟṟili kāraṇam
oṉṟiya uraiyē vāymai nāṉku āvatu
uruvu nukarcci kuṟippē pāvaṉai
uḷḷa aṟivu ivai aiṅkantam āvaṉa 30-190
aṟuvakai vaḻakkum maṟu iṉṟu kiḷappiṉ
tokaiyē toṭarcci taṉmai mikutturai
iyainturai eṉṟa nāṉkiṉum iyainta
uṇmai vaḻakkum iṉmai vaḻakkum
uḷḷatu cārnta uṇmai vaḻakkum
illatu cārnta iṉmai vaḻakkum
uḷḷatu cārnta iṉmai vaḻakkum
illatu cārnta uṇmai vaḻakkum eṉac
colliya tokait tiṟam uṭampu nīr nāṭu
toṭarcci vittu muḷai tāḷ eṉṟu in 30-200
nikaḻcciyil avaṟṟai nel eṉa vaḻaṅkutal
iyalpu mikutturai īṟuṭaittu eṉṟum
tōṉṟiṟṟu eṉṟum mūttatu eṉṟum
mūṉṟiṉ oṉṟiṉ iyalpu mikutturaittal
iyainturai eṉpatu eḻuttup pala kūṭac
col eṉat tōṟṟum pala nāḷ kūṭiya
ellaiyait tiṅkaḷ eṉṟu vaḻaṅkutal
uḷ vaḻakku uṇarvu il vaḻakku muyaṟkōṭu
uḷḷatu cārnta uḷ vaḻakkākum
cittattuṭaṉē otta nukarcci 30-210
uḷḷatu cārnta il vaḻakkākum
cittam uṟpavittatu miṉpōl eṉkai
illatu cārnta uṇmai vaḻakkākum
kāraṇam iṉṟik kāriyam nērtal
illatu cārnta il vaḻakku ākum
muyaṟkōṭu iṉmaiyiṉ tōṟṟamum il eṉal
nāṉku nayam eṉat tōṉṟappaṭuvaṉa
oṟṟumai vēṟṟumai puriviṉmai iyalpu eṉka
kāraṇa kāriyam ākiya poruḷkaḷai
oṉṟā uṇartal oṟṟumai nayam ām 30-220
vīṟṟu vīṟṟāka vētaṉai koḷvatu
vēṟṟumai nayam eṉa vēṇṭal vēṇṭum
poṉṟak keṭā ap poruḷ vaḻipporuḷkaḷukku
oṉṟiya kāraṇam utavu kāriyattait
tarutaṟku uḷḷam tāṉ ilai eṉṟal
puriviṉmai nayam eṉap pukaṟal vēṇṭum
nel vittu akattuḷ nel muḷai tōṟṟum eṉal
nalla iyalpu nayam ivaṟṟil nām koḷpayaṉ
tokka poruḷ alatu oṉṟu illai eṉṟum
ap poruḷiṭaip paṟṟu ākātu eṉṟum 30-230
ceyvāṉoṭu kōṭpāṭu ilai eṉṟum
eytu kāraṇattu ām kāriyam eṉṟum
atuvum aṉṟu atu alātatum aṉṟu eṉṟum
vitimuṟai tokaiyiṉāl virinta nāṉkum
viṉā viṭai nāṉku uḷa
tuṇintu collal kūṟiṭṭu moḻital
viṉāviṉ viṭuttal vāy vāḷāmai eṉat
"tōṉṟiyatu keṭumō? keṭātō?" eṉṟāl
"kēṭu uṇṭu" eṉṟal tuṇintu colal ākum
"cettāṉ piṟappāṉō? piṟavāṉō?" 30-240
eṉṟu ceppiṉ
"paṟṟu iṟantāṉō? al makaṉō?" eṉal
mikak kūṟiṭṭu moḻital eṉa viḷampuvar
viṉāviṉ viṭuttal "muṭṭai muntiṟṟō
paṉai muntiṟṟō? eṉak kaṭṭurai cey"
eṉṟāl "em muṭṭaikku ep paṉai" eṉṟal
vāy vāḷāmai "ākāyap pūp
paḻaitō, putitō?" eṉṟu pukalvāṉ
uraikku māṟṟam uraiyātu iruttal
kaṭṭum vīṭum ataṉ kāraṇattatu 30-250
oṭṭit tarutaṟku uriyōr illai
yām mēl uraitta poruḷkaṭku ellām
kāmam vekuḷi mayakkam kāraṇam
anittam tukkam anāṉmā acuci eṉa
taṉittup pārttup paṟṟu aṟuttiṭutal
maittiri karuṇā mutitai eṉṟu aṟintu
tiruntu nal uṇarvāṉ ceṟṟam aṟṟiṭuka!
curuti cintaṉā pāvaṉā taricaṉai
karuti uyttu mayakkam kaṭika!
in nāl vakaiyāṉ maṉattiruḷ nīṅku!' eṉṟu 30-260
muṉ piṉ malaiyā maṅkala moḻiyiṉ
ñāṉa tīpam naṉkaṉam kāṭṭat
tavat tiṟam pūṇṭu tarumam kēṭṭup
'pavat tiṟam aṟuka!' eṉap pāvai nōṟṟaṉaḷ eṉ 30-264


This file was last revised on 23 Feb. 2002