Civanana Munivar: Comecar mutumolivenpa

cōmēcar mutumoḻi veṇpā
(āciriyar: civañāṉa muṉivar )




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Etext input & Proof-reading: Mr. N.D. Logasundaram & his daughter Ms. Selvanayagi, Chennai, Tamilnadu, India
web version: Mr. N.D. Logasundaram, Chennai, Tamilnadu & Mr. K. Kalyanasundaram, Lausanne, Switzerland
Source acknowledgement: Publication from M/s vAviLLa rAmasvAmi cAstrulu & sons 292, Esplanade Chennai
' Akshaya Thai ' printed at ' The Sri Rama Press ' 15, Broadway Madras. 1927.
Editor ' mani tirunAvukkaracu mutaliar ' paccaappan kallUrit tamizAciriyar".


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the Internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.



cōmēcar mutumoḻi veṇpā

(āciriyar : civañāṉa muṉivar)
atikāra=tiṟku oṉṟāka 133 tirukkuṟaḷai uḷḷīṭukoṇṭa nīti nūl



kāppumatuvaḷarum pūñcaṭila malkucō mēcarmutumoḻi veṇpāvai moḻiyap - potuḷum
maṭam piṭuṅki aṉparkku vāṉvī ṭaḷikkuṅkaṭampoḻi mukkaṭ kaḷiṟu.1. kaṭavuḷ vāḻ=tu
cīrkoḷiṟai oṉṟuṇṭa= teyvanī eṉṟoppāṟcōravilaṭai yāṟṟeḷin tōñ cōmēcā - ōril
akara mutala eḻu=tellā mātipakavaṉ mutaṟṟē ulaku2. vāṉciṟappunēya pukaḻ=taṇaiyār nīrāṭṭuṅ kaitaḷarntuṉ
tuyamuṭi mēlvīḻntār cōmēcā - āyuṅkāltāṉam tavamiraṇṭum taṅkā viyaṉulakam
vāṉam vaḻaṅkā teṉiṉ.3. nī=tār perumaia=tiravāk kāṟpu=taṉ ceṉṉiyaṟu= tārceṇpaic
cu=taṉār tammaṉpar cōmēcā - ni=tamniṟaimoḻi māntar perumai nila=tumaṟaimoḻi kāṭṭi viṭum.
4. aṟaṉvaliyuṟu=taltakkaṉār vēḷvi= tava=taimēṟ koṇṭiruntuntokkavaṟa māyiṟṟō cōmēcā - mikka
aḻukkā ṟavāvekuḷi iṉṉāccol nāṉkumiḻukkā iyaṉṟa taṟam.5. ilvāḻkkaiilvāḻ taruma ṉiyaṟcan tiracēṉaṉ
tolvār=tai kīḻppaṭu=tāṉ cōmēcā - nallaiyalpiṉā ṉilvāḻkkai vāḻpavaṉ eṉpāṉmuyalvāru ḷellān talai.
6. vāḻkai=tuṇai nalammūvar taṭuppavuṅkoṇ mūvaip paṇikoṇṭāḷtūya aṉucuyai cōmēcā - mēvupiṟa
teyvam toḻāaḷ koḻunaṉ toḻuteḻuvāḷpeyyeṉap peyyum maḻai.7. putalvaraipeṟutal
pāṭiṉarmū vāṇṭiṉiṟcam pantareṉa yāvōruñ|ṭumakiḻcci meyyē cōmēcā - nāṭiyiṭil
tammiṉtam makka ḷaṟivuṭaimai mānila=tumaṉṉuyirk kellā miṉitu.8. aṉpuṭaimai
tōṉṟā vakaikarantun tōṉṟalaikkaṇ ṭuṇṇamakiḻntutōṉṟaniṉṟāṉ muṉpunaḷaṉ cōmēcā - tōṉṟu kiṉṟa
aṉpiṟkum uṇṭō aṭaikkuntā ḻārvalarpuṉkaṇīr pūcal tarum.9. viruntōmpal
poṉṉaṉaiyā ḷaṉparukkē pōṉakamīn tuṉṉaruḷāṟcoṉṉamikap peṟṟāḷē cōmēcā - paṉṉil
varuviruntu vaikalum ōmpuvāṉ vāḻkkaiparuvantu pāḻpaṭuta liṉṟu.10. iṉivai kūṟaliṉco lirāma ṉiyampavi rēṇukaicēy
tuṉpamoḻi yē pukaṉṟāṉ cōmēcā - aṉpuṭaiyaiṉco liṉitīṉṟal kāṇpā ṉevaṉkolōvaṉcol vaḻaṅku vatu.

11. ceynaṉṟi aṟitalpaṉṉum acatinaṉṟi pārāṭṭik kōvainūlcoṉṉāḷē auvai muṉpu cōmēcā - maṉṉā=
tiṉai=tuṇai naṉṟi ceyiṉum paṉai=tuṇaiyāy=koḷvar payaṉteri vār.12. naṭuvu nilaimai
vētiya ṉāḷāmēeṉ ṟeḷḷātu veṇṇainallūrccōtivaḻak kēpukaḻntār cōmēcā - ōtiṟ
camaṉceytu cīrtūkkuṅ kōlpō lamaintorupālkōṭāmai cāṉṟōrk kaṇi.13. aṭakkamuṭaimai
ellā muṇarntum viyāta ṉiyampiyaaccollālē nāvayarntāṉ cōmēcā - vallamaiyāl
yākāvā rāyiraṉam nākākka kāvākkālcokāppar colliḻukkup paṭṭu.14. ōḻukkamuṭaimai
tīyaṉavē colluñ cicupālaṉ muṉpukaṇṇaṉtuyatalāc colluraiyāṉ cōmēcā - āyiṉōḻukka muṭaiyavark kollāvē tīya
vaḻukkiyum vāyāṟ colal15. piṟaṉil viḻaiyāmaiāṉṟaeḻiṟ cītaiyaivēṭ ṭainnāṉku tiṇkara=tāṉ
tōṉṟupaḻi māṟilaṉē cōmēcā - ēṉṟapakaipāva maccam paḻiyeṉa nāṉkumikavāvām illiṟappāṉ kaṇ.
16. poṟaiyuṭaimaiōṭṭalañcey tīmaikko ṟātunama reṉṟurai=tārcuṭṭiyacīr meypporuḷār cōmēcā - muṭṭa
ōṟu=tārk koṟunāḷai yiṉpam poṟu=tārkkupoṉṟun tuṇaiyum pukaḻ.17. aḻukkāṟāmai
aṉparaik kaṇṭaḻukkā ṟāñcamaṇar tamvāyāṟtuṉpamuṟṟār veṅkaḻuviṟ cōmēcā - vaṉpām
aḻukkā ṟuṭaiyārk katucālu moṉṉārvaḻukkiyuṅ kēṭīṉ patu.18. veḵkāmai
niṉṉapiṭē kappaḻa=tai nīḷmaṟaiyōrk kīntaviṟaituṉṉukuṭi yōṭaḻintāṉ cōmēcā - paṉṉil
naṭuviṉṟi naṉporuḷ veḵkiṟkuṭi poṉṟikkuṟṟamu māṅkē tarum.19. puṟaṅkūṟāmai
kūṉiirā maṉpirintu pōmāṟē kūṟiṉaḷētūnaṟumpū koṉṟaiyaṇi cōmēcā - tāṉē
pakaccollik kēḷirp pirippar nakaccollinaṭpāṭal tōṟā tavar.20. payaṉila collāmai
cēkkiḻār cintā maṇippayiṟci tīteṉavētukkiyupatēci=tār cōmēcā - nōkkiṟ
payaṉilcoṟ pārāṭṭu vāṉai makaṉeṉalmakkaṭ pataṭi yeṉal.

21. tīviṉaiyaccamkuṟṟoruvark kūṟaikoṇṭu koṉṟatimmai yēkūṭalcoṟṟatukai kaṇṭōmē cōmēcā - aṟṟāṉ
maṟantum piṟaṉkēṭu |ḻaṟka |ḻiṉaṟañ|ḻum |ḻntavaṉ kēṭu.22. oppuravaṟital
paṇṭainilai veṇṇinon tārpākañ ceymāṟarāntoṇṭar maṉaiviyar cōmēcā - kaṇṭōm
nayaṉuṭaiyāṉ nalkūrntā ṉātal ceyunīrmaiceyyā tamaikalā vāṟu.23. īkaimīḷeṉ ṟuraippaḷavu mikkuvakai peṟṟilarvaṉ
tōḷar iyaṟpakaiyār cōmēcā - nīḷulakiliṉṉā tirakkap paṭutal irantavariṉmukaṅ kāṇu maḷavu.24. pukaḻ
pōtaṉ kaviñarukkē pōtap parintaḷi=tu=tūcilāk kīr=tikoṇṭāṉ cōmēcā - ācaiyuṭaṉīta licaipaṭa vāḻta latuvallatu
ūtiya millai yuyirkku.25. aruḷuṭaimaimūr=tipāl vaṉkaṇmai mūṇṭavaṭukaracaṉ
|r=tiṟantāṉ uyntāṉō cōmēcā - kūr=taporuḷaṟṟār pūppar ōrukāl aruḷaṟṟāraṟṟārmaṟ ṟāta laritu.
26. pulāl maṟu=talmaccañ cumantuyppa vāṉōr paṇikoṇṭāṉtuccaṉāñ |rapaṉmaṉ cōmēcā - niccayamē
taṉṉūṉ perukkaṟku= tāṉpiṟi tūṉuṉpāṉeṅṅaṉam āḷum aruḷ.27. tavamērmaṇanal lurccuṭaruḷ yārumaṇu kaccilartān
tūraneṟi niṉṟayarntār cōmēcā - ōriltavamun tavamuṭaiyārk kākum avamataṉaiaḵtilār mēṟkoḷ vatu.
28. kūṭāvoḻukkammāyaṉavvē ṭaṅkoṇṭē vaṉcalan taraṉkiḻa=titūyanalaṅ kavarntāṉ cōmēcā - āyiṉ
valiyi ṉilaimaiyāṉ valluruvam peṟṟampuliyiṉṟōl pōr=tumēyn taṟṟu.29. kaḷḷāmai
nāyvāṟ kaḷaviṉāl ñālamika ḻappaṭṭāṉtūyaṉāṅ kātimakaṉ cōmēcā - vāyataṉāl
eḷḷāmai vēṇṭuvā ṉeṉpāṉ ṉeṉai=toṉṟuṅkaḷḷamai kākkataṉ neñcu.30. vāymaipiḷḷaiyuṭa ṉuṇṇap pēciyaḻai= tāraṉpu
tuḷḷuciṟu= toṇṭar cōmēcā - uḷḷuṅkāṟpoymmaiyum vāymai yiṭa=ta puraitīrntanaṉmai payakku meṉiṉ.

31. vekuḷāmaipallavarkōṉ vantu paṇiyak karuṇaiceytārtollaineṟi vākīcar cōmēcā - kolla
iṇareri tōyvaṉṉa viṉṉā ceyiṉumpuṇariṉ vekuḷāmai naṉṟu.32. iṉṉā ceyyāmai
piḷḷaiyār vaippiṉiṟṟīp peyvi=ta mīṉavaṉṟī=tuḷḷuveppu nōyuḻantāṉ cōmēcā - eḷḷip
piṟakkiṉṉā muṟpakaṟ ceyyiṟ ṟamakkiṉṉāpiṟpakaṟ ṟāmē varum.33. kollāmai
vēntumakaṟ ṟērkkāl viṭalañci mantiritāṉcōrntutaṉa tāviviṭṭāṉ cōmēcā - āyntuṇarntōr
taṉṉuyir nīppiṉuñ ceyyaṟka tāṉpiṟituiṉṉuyir nīṅkum viṉai.34.nilaiyāmai
ākkaiyu māyira=teṭ ṭaṇṭaṅ kaḷunilaiyā=tūkkiyaḻin tāṉ|raṉ cōmēcā - nōkkiyiṭil
nillā tavaṟṟai nilaiyiṉa veṉṟuṇarumpullaṟi vāṇmai kaṭai.35. tuṟavukōvaṇamoṉ ṟiccippak kūṭiṉavē pantamellān
tūvaṇañcēr mēṉiyāy cōmēcā - mēviliyalpāku nōṉpiṟkoṉ ṟiṉmai yuṭaimaimayalāku maṟṟum peyar=tu.
36.meyyuṇartalkātikaiyā raippoṉṉaik kāṭṭavuṅkā mātimummaiccōrviḻantuyn tāraracar cōmēcā - ōruṅkāṟ
kāmam vekuḷi mayakkam ivaimuṉṟaṉnāmaṅ keṭakkeṭu nōy.37. avāvaṟu=taltāykaruvil vāḻkuḻavi tāmellām vēṇṭuvatu
tūyapiṟa vāmaiyoṉṟē cōmēcā - vāyataṉālvēṇṭuṅkāl vēṇṭum piṟavāmai maṟṟatuvēṇṭāmai vēṇṭa varum.
38. ūḻmuṉṉa ramaṇma=tu mūṇṭaracar piccaivantuṉṉiyatu meṉviyappō cōmēcā - uṉṉuṅkāṟ
pētaip paṭukkum iḻavūḻ aṟivakaṟṟumākalū ḻuṟṟak kaṭai.39.iṟaimāṭcipārcītai cīlam paḻi=turai=tuṅ kāku=taṉ
cōrvuṟamuṉ cīṟilaṉē cōmēcā - tēriṟcevikaippac coṟpoṟukkum paṇpuṭai vēntaṉkavikaikkīḻ taṅku mulaku.
40. kalvicampantar nāvaracar pāṟkaṇṭōñ cārntuvappatumpirivi ṉuḷḷuvatuñ cōmēcā - nampi
uvappa= talaikkūṭi yuḷḷap piritalaṉai=tē pulavar toḻil.

41. kallāmaimey=tatiru vaḷḷuvaṉār veṉṟuyarntār kalvinalantuy=tacaṅka= tārtāḻntār cōmēcā - uy=taṟiyiṉ
mēṟpiṟantā rāyiṉuṅ kallātār kīḻppiṟantuṅkaṟṟā raṉai=tilar pāṭu.42. kēḷviūṉukkū ṉeṉṉu muraikaṇ ṭuvantaṉarē
tūnaṟcīrk kaṇṇappar cōmēcā - āṉataṉāṟkaṟṟila ṉāyiṉuṅ kēṭka aḵtoruvarkkuoṟka=ti ṉūṟṟān tuṇai.
43. aṟivuṭaimaiaṉṟamaṇar tīvaippa añciyateṉ eṉṉaṉmiṉtuṉṟiyacīrc campantar cōmēcā - naṉṟēyām
añcuva tañcāmaipētaimai yañcuvatuañca laṟivār toḻil.44. kuṟṟaṅkaṭitalīrain talaiyāṉ aṇukiyapiṉ ēkaluṟṟuc
|ran tolaintāṉē cōmēcā - ōriṉvarumuṉṉārk kāvātāṉ vāḻkkai erimuṉṉarvai=tūṟu pōlak keṭum.
45. periyōrai= tuṇaikōṭale=tiṟamum ēyarkōṉ naṭpāmā ṟeṇṇaṇiṉarēcu=taneṟi ārūrar cōmēcā - vai=ta
ariyavaṟṟu ḷellā maritē periyāraippēṇi= tamarāk koḷal.46. ciṟṟiṉañ cērāmai
aṟkāva maṇmoḻi kēṭṭallaluṟṟāṉ māṟaṉillāḷcoṟkēṭṭu nōytīrntāṉ cōmēcā - taṟkākkum
nalliṉa=ti ṉūṅkun tuṇaiyillai tīyiṉa=tiṉallaṟ paṭuppatūu mil.47.terintu ceyalvakai
cāṉakiyai yicci=tu= taṉṉuyirum pōkkiṉaṉētūnī rilaṅkaiyarkōṉ cōmēcā - āṉataṉāl
ākkaṅ karuti mutaliḻakkuñ ceyviṉaiūkkā raṟivuṭai yār.48. valiyaṟitalcakkara=tai yēṟpaṉ calantaraṉā ṉeṉṟeṭu=tu=
tukkamuṟṟu vīṭiṉaṉē cōmēcā - okkumuṭai=tam valiyaṟiyā rūkka=tiṉ ūkkiiṭaikkaṇ murintār palar.49. kālamaṟital
vīmaṉavai muṉmaṉaiyai vēṭṭāṉaik kaṇṭumorutūmoḻiyē ṉumpukalāṉ cōmēcā - āmeṉṟēūkka muṭaiyāṉ oṭukkam porutakar
tākkaṟkup pērun takai=tu.50. iṭaṉaṟitalkāṭṭu muyaluṅ katakkariyaik kollumāṟ
tōṭṭalarnīrk kacciyiṉuṭ cōmēcā - nāṭṭiyiṭiṉāṟṟārum āṟṟi aṭupa iṭaṉaṟintupōṟṟārkaṭ pōṟṟic ceyiṉ.

51. terintu teḷitaltōrarumā ṉantaṉaimuṉ ṟēṟip paḻipūṇṭāṉ|riyapaṉ māveṉpāṉ cōmēcā - tāraṇimēl
tērāṉ piṟaṉai= teḷintāṉ vaḻimuṟaitīrā viṭumpai tarum.52. terintu viṉaiyāṭal
tēcikaṉāk koṇṭa curariṟaikku= tīṅkiḻai=tāṉtūcār tuvaṭṭāccēy cōmēcā - pēcil
eṉaivakaiyāṟ ṟēṟiyak kaṇṇum viṉaivakaiyāṉvēṟāku māntar palar.53. cuṟṟantaḻālārvī ṭaṇaṉō ṭaḷavaḷā vātarakkaṉ
cōrvilā vāḻviḻantāṉ cōmēcā - nērēaḷavaḷā villātāṉ vāḻkkai kuḷavaḷākkōṭiṉṟi nīrniṟain taṟṟu.
54. poccāvāmaimuppura=tōr vēva uṭaṉirunta mūvarētuppiṉāṟ kaṇṭaṟintār cōmēcā - veppāl
ikaḻcciyiṟ keṭṭārai yuḷḷuka tāntammakiḻcciyiṉ maintuṟum pōḻtu.55. ceṅkōṉmai
maintaṉe ṉāmalaca mañcaṉ ṟaṉaiveṟu=tāṉcuntaracceṅ kōṟcakaraṉ cōmēcā - muntuṅkuṭipuṟaṅ kā=tōmpik kuṟṟaṅ kaṭital
vaṭuvaṉṟu vēntaṉ ṟoḻil.56. koṭuṅkōṉmaiēvaril lāḷaḻuta vaṉṟēkaṇ ṭēkkuṟṟār
tuyyakaṅkai cēymutalōr cōmēcā - meyyēyāmallaṟpaṭ ṭāṟṟā taḻutakaṇ ṇīraṉṟēcelva=tai= tēykkum paṭai.
57. veruvanta ceyyāmaiveyturaiyā lakkaṇamē vīntāṉ cicupālaṉtoyyiṉ mulaiyumaipāṟ cōmēcā - uyyāk
kaṭuñcollaṉ kaṇṇila ṉāyiṉ neṭuñcelvamnīṭiṉṟi yāṅkē keṭum.58. kaṇṇēṭṭam
mālāṉ mutalikaḻnta vāṉavartīṅ kumpoṟu=tu=tōlā viṭamuṇṭāy cōmēcā - cāla
oṟu=tāṟṟum paṇpiṉār kaṇṇuṅkaṇ ṇōṭippoṟu=tāṟṟum paṇpē talai.59. ōṟṟāṭal
vētaṉillāḷ vīḻntatiṟa mīṉavaṟku nīteri=tāycōtipaḻi yañcuñ cōmēcā - pūtala=tiṉ
ellārkku mellām nikaḻpavai yeññāṉṟumvallaṟital vēntaṉ ṟoḻil.60. ūkkamuṭaimai
veṅkariyaip pākaraimuṉ vīṭṭiṉā rēkarāy=tuṅka eṟipa=tar cōmēcā - aṅkampariyatu kūrṅkōṭṭa tāyiṉum yāṉai
verūum pulitāk kuṟiṉ.

61. maṭiyiṉmaipoṉmalaiyiṉ vēṅkai poṟi=tumīṇ ṭāṉceṉṉitoṉmaivali yāṇmaiyiṉāṟ cōmēcā - paṉṉiṉ
maṭiyilā maṉṉavaṉ eytum aṭiyaḷantāṉtāaya tellām oruṅku.62. āḷviṉaiyuṭaimai
kūṟṟuvar mūventar nilamuṅkaik koṇṭārētōṟṟutā ḷāṇmaiyiṉāṟ cōmēcā - cāṟṟum
muyaṟci tiruviṉai yākkum muyaṟṟiṉmaiiṉmai puku=ti viṭum.63. iṭukkaṇṇaḻiyāmai
eṉṟumoru mīṉēvan tiṉaimika vuntaḷarārtuṉṟēr atipa=tar cōmēcā - maṉṟaaṭukki variṉum aḻivilāṉ uṟṟa
iṭukkaṇ iṭukkaṭ paṭum.64. amaiccukālcēy katircēyai kā=taracaṉ naṭputavi=tūlamuṭi |ṭṭuvi=tāṉ cōmēcā - cālap
piri=talum pēṇik koḷalum pirintārpporu=talum vallatamaiccu.65. colvaṉmai
ni=tiya=tu vaṅkōṭpāṉ ni=tiraiyeṉ ṟēmayakkantuy=taṉaṉāṅ kumpakaṉṉaṉ cōmēcā - e=tiṟa=tum
ākkamum kēṭu mataṉāl varutalāṟkā=tōmpaṟ colliṉkaṭ cōrvu66. viṉai=tūymai
takkaṉuṉai yeḷḷimakañ cāṭumpō teṇṇiyeṇṇi=tukkamuṟṟāṉ āvateṉṉē cōmēcā - ekkālum
eṟṟeṉṉiraṅkuva ceyyaṟka ceyvāṉēṉmaṟṟaṉṉa ceyyāmai naṉṟu67. viṉai=tiṭpam
cevvēḷaip pālaṉeṉa eḷḷa= tiṟalaḻintāṉtuvvāta veñ|raṉ cōmēcā - avvāṟu
uruvukaṇ ṭeḷḷāmai vēṇṭum uruḷperuntērkkuaccāṇi yaṉṉāruṭai=tu.68. viṉaicceyalvakai
veḷḷiveṟpai yeṇṇā teṭuppaṉeṉavīṟeyti=tuḷḷiyaḻin tāṉarakkaṉ cōmēcā - meḷḷamuṭivu miṭaiyūṟun muṟṟiyāṅ keytum
paṭupayaṉum pār=tuc ceyal.69. tūtutaṉtuyar nōkkāṉ taṉaiviṭu=tōrk kēyuṟuti
tuṉṟamoḻin tāniṭataṉ cōmēcā - eṉṟumiṟuti payappiṉum eñcā tiṟaivarkkuuṟuti payappatām tūtu.
70. maṉṉaraiccērntoḻukalmāmaṉā ṉeṉṉu mata=tā luṉaiyikaḻntutōmuṟṟār takkaṉār cōmēcā - vāmē
paḻaiya meṉakkarutip paṇpalla ceyyuṅkeḻutakaimai kēṭu tarum.

71. kuṟippaṟitalappūti yārmaṟai=tum vākīca rakkaravai=tuppāṉaṟintaṉarē cōmēcā - ippuviyil
aiyap paṭāa taka=ta tuṇarvāṉaiteyva=tō ṭoppak koḷal.72. avaiyaṟitalōrcaṅka= tārkalvi yūmaiccēyk kuṅkāṭṭiccōrvunalan tērntaṉarē cōmēcā - ōruṅkāṟkaṟṟaṟintārk kalvi viḷakkuṅ kacaṭaṟaccoṟṟeṟital vallā raka=tu.
73. avaiyañcāmaivāḻvāta vūrar vaḷavaṉavai muṉṉetir=tuc|ḻtē raraiveṉṟār cōmēcā - tāḻvakala
āṟṟi ṉaḷavaṟintu kaṟka avaiyañcāmāṟṟaṅ koṭu=taṟ poruṭṭu.74. nāṭumēlvaḷamel lāmamaintum vīra makēntirantāṉ
tōlviyuṟṟu māyntatē cōmēcā - ñālamicaiāṅkamai veytiyak kaṇṇum payamiṉṟēvēntamai villāta nāṭu.
75. araṇvallatikaṉ ṟaṉṉaraṇam vāṉvaḷavaṉ cēṉaicela=tollaivali māṇṭatē cōmēcā - nalla
eṉaimāṭci= tākiyak kaṇṇum viṉaimāṭciillārka ṇillā taraṇ.76. poruḷ ceyalvakai
ukkiraṉār mēruvaiveṉ ṟoṇṇitiyam peṟṟamaiyāṟṟokkakuṭi kā=taṉarkāṇ cōmēcā - mikkuyarnta
kuṉṟēṟi yāṉaippōr kaṇṭaṟṟāṟ ṟaṉkai=toṉṟuṇṭākac ceyvāṉ viṉai.77. paṭaimāṭci
nīnakaippa muppuramu mīṟāki māyntatētūnakaiyāḷ pālamaruñ cōmēcā - vāṉiṉoli=takkā leṉṉā muvari yelippakai
nāka muyirppak keṭum.78. paṭaicerukkumaṉmataṉiṉ ṉōṭetir=tu vīṟaḻintu māṇṭālun
tuṉṉupuka ḻēpeṟṟāṉ cōmēcā - puṉṉeruṅkuṅkāṉa muyaleyta ampiṉil yāṉaipiḻai=tavē lēnta liṉitu.
79. naṭpuvākkaracar piḷḷā yeṉavali=tu māṟṟaluṟṟārtūkkupiḷḷai yārcelavaic cōmēcā - nōkki
nakutaṟ poruṭṭaṉṟu naṭṭalā mikutikkaṇmēṟceṉ ṟiṭi=taṟ poruṭṭu.80. naṭpārāytalpōṟṟuñ cucīlaṉ puyapelaṉai nī=takaṉṟāṉtōṟṟiṟaivi tummiṭavuñ cōmēcā - ēṟṟatēūtiya meṉpa toruvaṟkup pētaiyārkēṇmai yorīi viṭal.

81. paḻaimaiillāḷaip paṟṟimūḻ keṉṟiṭavum aṉpukuṉṟārtollaineṟi nīlakaṇṭar cōmēcā - ollātu
aḻivanta ceyyiṉum aṉpaṟā raṉpiṉvaḻivanta kēṇmai yavar.82. tīnaṭpuāṅkā riyantaṭu=ta aṅkaṉaicoṟ kēṭṭiṟantāṉtūṅkā= tacarataṉṟāṉ cōmēcā - īṅkitaṉālolluṅ karuma muṭaṟṟu pavarkēṇmaicollāṭār cōra viṭal.
83.kūṭānaṭputāytīṇṭa= tūcuṭu=tuc cāreṉuñcoṟ ṟīteṉṟāḷtūya cuyōtaṉaṟkuc cōmēcā - vāyataṉāl
naṭṭārpō ṉallavai colliṉum oṭṭārcolollai yuṇarap paṭum.84. pētaimai
vaṉcamaṇar tampirivāl vākīcark kiṉpamiṉṟi=tuṉpameṉpa tillaiyō cōmēcā - naṉkām
peritiṉitu pētaiyār kēṇmai piriviṉkaṭpīḻai taruvatoṉ ṟil.85. pullaṟivāṇmai
illāḷ maṟuppavuñceṉ ṟēkic calantaraṉṟāṉtolvalipōy māṇṭaṉaṉē cōmēcā - vallamaiyāl
ēvavuñ ceykalāṉ ṟāṉṟoṟu ṉavvuyirpōo maḷavumōr nōy.86. ikale=tiṟa=tuṅ keṭṭā ṉikalāṟ cuyōtaṉaṉcīr
tuy=taṉaṉaṭ pāṟṟarumaṉ cōmēcā - moy=taikalāṉā miṉṉāta vellā nakalāṉānaṉṉai meṉṉuñ cerukku.
87. pakaimāṭciēṉaiyārpāl veṟṟikoṇṭā ṉiṉṉō ṭetir=tiṟantāṉtūnaṟumpū vāḷiyāṉ cōmēcā - māṉa
valiyārkku māṟēṟṟa lōmpuka vōmpāmeliyār meṉmēka pakai.88. pakaitiṟanteḷital
nantik kalampaka=tāṉ māṇṭakatai nāṭaṟiyuñcuntarañcēr teṉkuḷa=tūrc cōmēcā - cantatamum
villē ruḻavar pakaikoḷiṉum koḷḷaṟkacollē ruḻavar pakai.89. uṭpakaimāṟṟār muṭiyum vaḷamaiyuṅkoṇ ṭēkanalan
tōṟṟāṉ vaḻutimakaṉ cōmēcā - āṟṟalilāeṭpaka vaṉṉa ciṟumai=tē yāyiṉumuṭpakai yuḷḷatāṅ kēṭu.
90. periyāraippiḻaiyāmaikoṉpaṭaika ṇīṟākak kōcikaṉār cāpa=tāltuṉpamuṟṟār nālvēntar cōmēcā - iṉputavum
ēntiya koḷkaiyar cīṟiṉiṭaimurintuvēntaṉum vēntu keṭum.

91. peṇvaḻiccēralkaṟpiṉmai yillāḷpāṟ kaṇṭumaya luṟṟaḻintāṉcoṟpuṇṭa rīkākkaṉ cōmēcā - poṟpeṇṇi
illāḷ kaṭṭāḻnta iyalpiṉmai yeññāṉṟumnallāruḷ nāṇu= tarum.92. varaiviṉ makaḷir
vēṇṭu muruppaciyap pār=taṉ veṟu=taṉaṉētūṇṭu maṟaippariyāy cōmēcā - yāṇṭum
potunala=tār puṉṉalan tōyār matinala=tiṉmāṇṭa aṟivi ṉavar.93. kaḷḷuṇṇāmai
takkaṉpāṉ ñāṉa= tatīciyupa tēcamellāmtokkataṉā lāṉateṉṉē cōmēcā - mikkuk
kaḷi=tāṉaik kāraṇaṅ kāṭṭutal kīḻnīrkkuḷi=tāṉai= tī=turīi yaṟṟu.94. |tu
muṟpaṇaya= tāṟpiṉṉu mūṇṭiḻantār |taroṭucoṟpaṭuñ| tāṭiṉōr cōmēcā - aṟpamām
oṉṟeyti nūṟiḻakkum |tarkku muṇṭāṅkolnaṉṟeyti vāḻvatō rāṟu.95. maruntu
nalla tilakavati yārmoḻiyai nampivennōycollaracar tīrntuyntār cōmēcā - pulliya
nōynāṭi nōymuta ṉāṭiyatu taṇikkumvāynāṭi vāyppac ceyal96. kuṭimaimaṅkaliyam viṟṟum vāḻātupaṇi ceytuvantār
tuṅkamaṟaitēr kalayar cōmēcā - aṅkaṇvaḻaṅkuvatuḷ vīḻnta kaṇṇum paḻaṅkuṭipaṇpiṟ ṟalaipirita liṉṟu.
97. māṉamaccuva=ta māppaṭṭā ṉeṉṉa amartuṟantāṉtucci ṟurōṇaṉeṉpāṉ cōmēcā - naccu
mayirnīppiṉ vāḻāk kavarimā aṉṉāruyir nīppar māṉam variṉ.98. perumai
taṇṭi yaṭikaḷiru tāḷiṇaipē ṇātaḻintārtoṇṭarām pēyc camaṇar cōmēcā - miṇṭuñ
ciṟiyā ruṇarcciyu ḷillaip periyāraippēṇikkoḷ vēmeṉṉum nōkku.99. cāṉṟāṇmai
vaṉmaic cuyōtaṉaṟkum vāṉōr ciṟaimīṭṭāṉtoṉmai neṟi=tarumaṉ cōmēcā - paṉmuṟaiyum
iṉṉācey tārkkum iṉiyavē ceyyākkāleṉṉa paya=tatō cālpu.100. paṇpuṭaimaiuṉpaṇikkeṉ ṟōtinalkāc celva mu=tiyuṟa=tuṉpamuṟṟār nālvaṇikar cōmēcā - vaṉpumikumpaṇpilāṉ peṟṟa peruñcelva naṉpālkalantīmai yāṟṟirin taṟṟu

101. naṉṟiyil celvamellā maṟaiyavarkkīn tēvaṟiyaṉ pōlāṉāṉcollāruṅ kīr=tiraku cōmēcā - nallatē
cīruṭaic celvar ciṟutuṉi mārivaṟaṅkūrn taṉaiya tuṭai=tu102.nāṇuṭaimaipuṇṇoṭu uyirvāḻa nāṇiyuyir pōkkiṉāṉ
tuṇṉeṉavē vālimuṉañ cōmēcā - eṇṇiyiṭilnāṇā luyirai= turappa ruyirpporuṭṭālnāṇṭuṟavār nāṇāḷ pavar
103. kuṭicceyalvakaimaṟṟiruta rāṭṭiraṉcan tāṉamelā māyntatēcuṟṟunīr teṉkuḷa=tūrc cōmēcā - paṟṟum
iṭukkaṇkāl koṉṟiṭa vīḻu maṭu=tūṉṟumnallā ḷilāta kuṭi104. uḻavuvēḷvi= toḻiṟku muḻutoḻiṉ muṉvēṇṭumāl
|ḻi|ḻ teṉkuḷa=tatūrc cōmēcā - vāḻumuḻaviṉār kaimmaṭaṅki ṉillai viḻaivatūumviṭṭēmeṉ pārkku nilai.
105. nalkuravunaṟṟarumaṉ veṟṟiyiṉai nāṭi virāṭaṉetircoṟṟamoḻi cōrntatē cōmēcā - kaṟṟaṟivāl
naṟporu ṇaṉkuṇarntu colliṉu nalkūrntārcoṟporuḷ cōrvu paṭum.106. iravu
kañcāṟar cōpaṉappeṇ kūntal kaṭitaḷikka=tuñcu makiḻcikoṇṭāy cōmēcā - neñciṉ
ikaḻnteḷḷā tīvāraik kāṇiṉ makiḻtuḷḷamuḷḷu ḷuvappa tuṭai=tu.107. iravaccam
eṇṇeyirap pañciyuṭa lēvaru=ti= tīpamiṭṭārtuṇṇeṉ kaṇampullar cōmēcā - kaṇṇiyiṭil
āviṟku nīreṉ ṟirappiṉu nāviṟkuiravi ṉiḷivanta til.108. kayamaiēṟṟa turōṇaṉaiyaṉ ṟeḷḷi= turupataṉpiṉ
tōṟṟu vicayarkkaḷi=tāṉ cōmēcā - pōṟṟiṭiṉumīrṅkai vitirār kayavar koṭiṟuṭaikkumkūṉkaiya rallāta varkku.
109. takaiyaṇaṅkuṟu=talvāyntatama yantiyuru māṇalaṅkaṇ ṭiṉpuṟṟāṉtōyntapuka ḻāḷunaḷaṉ cōmēcā - āynturaikkiṉ
uṇṭārka ṇalla taṭunaṟāk kāmpōṟkaṇṭār makiḻceyta liṉṟu.110. kuṟippaṟitalkāṅkēyaṉ vēṇṭa veṟu=turai=tāḷ kāṉavarmiṉtūṅkā vaḷakkuḷa=tūr cōmēcā - āṅkaṇuṟāa tavar pōl colliṉuñ ceṟāarcolollai yuṇarappaṭum.

111. puṇarcci makiḻtalmeytava=taik kācipaṉum viṭṭoḻintu māyaipāṟcu=tamaṉam vai=tāṉē cōmēcā - i=tala=til
tāmvīḻvār meṉṟōṭ ṭuyili ṉiṉitukoltāmaraik kaṇṇāṉulaku.112. nalampuṉainturai=tal
īṉṟāṉ tilō=tamaiyai yiccikki lāṅkavaḷmeytōṉṟumeḻi leṉcolvēṉ cōmēcā - āṉṟa
muṟimēṉi mu=ta muṟuval veṟināṟṟamvēluṇkaṇ vey=tō ḷavaṭku.133. kātaṟciṟappurai=tal
kāṉaṭaintuñ cītaikalap pāṟkaḷi=tāṉ piṉṉayarntāṉtūnī rayō=tiyarkkōṉ cōmēcā - āṉataṉāl
vāḻta luyirkaṉṉa ḷāyiḻai cātalataṟkaṉṉa ṇīṅku miṭa=tu.114. nāṇu=tuṟavurai=tal
kāma mikavuḻantuṟ tūtaik kaṭintu viṭṭāḷcōmanutaṟ paravai cōmēcā - āmēkaṭaleṉṉa kāmamuḻantu maṭalēṟāp
peṇṇiṟ peruntakka til.115. alaraṟivuṟu=talōrnā ḷakaliyaiyai vēṭṭiṉṟu mumpariṟai
cōrap paḻipūṇṭāṉ cōmēcā - ārāyiṟkaṇṭatu maṉṉu morunāḷa larmaṉṉuntiṅkaḷaip pāmpukoṇ ṭaṟṟu.
116. pirivāṟṟāmaivāḻviḻanta iṉṉaliṉum vācavarkōṉ mikkunontāṉ|ḻcciyai muṉpirintu cōmēcā - vīḻvārkaṭku
iṉṉā tiṉaṉillūr vāḻta lataṉilumiṉṉā tiṉiyārp pirivu.117. paṭarmelintiraṅkal
iṉpamuṟṟāṉ māyaitōḷ tōyntupiṉ ṉeṇmaṭaṅkutuṉpamuṟṟāṉ kācipaṉtāṉ cōmēcā - aṉpuṭaiyārkku
iṉpaṅ kaṭaṉmaṟṟuk kāma maḵtaṭuṅkāṟṟuṉpa mataṉiṟ peritu.118. kaṇvituppaḻital
tātaiyaṉṟi= tāṉētuccantaṉaiccērn tiṉṉaluṟṟāḷ|til cakuntalaitāṉ cōmēcā - ōtiṟ
katumeṉa= tāṉōkki= tāmē kaluḻumitunaka= takka tuṭai=tu.119. pacappuṟu paruval
kēḻvaraic cēṭiyarkol kīḻmaik kiyaṟpaṭuñcoṟ|ḻpamiṉṉār tuṉpa=tuñ cōmēcā - tāḻvil
pacappeṉap pērpeṟuta ṉaṉṟē nayappi=tārnalkāmai tuṟṟā reṉiṉ.120. taṉippaṭarmikuti
paṉmunivar paṉṉiyarkaḷ paṇṭuṉṉaik kāmamuṟavuntuṉṉiyaruḷ ceytilaiyē cōmēcā - aṉṉatē
nāṅkātal koṇṭār namakkevaṉ ceypavōtāṅkātal koḷḷāk kaṭai.

121. niṉai=tavar pulampaltaṉṉaiyē yuṉṉun tamayanti mātainaḷaṉtuṉṉārpōl nī=tiruntāṉ cōmēcā - aṉṉatē
tanneñca= temmaik kaṭikeṇṭār nāṇārkolenneñca= tōvā varal.122. kaṉavunilaiyurai=tal
allamaṉai māyai kaṉavi laṇaintataṉāṟcollaṟiya iṉpamuṟṟāḷ cōmēcā - nallanaṉaviṉāṟ kaṇṭatūu māṅkē kaṉavuntāṉ
kaṇṭa poḻute yiṉitu.123. poḻutukaṇṭiraṅkalvāṉavarkōṉ kāmanōy mālaivara mikkatē
tūnīrp puḷiṉa=tiṟ cōmēcā - vāṉatēkālaiyarumpip pakalellām pōtākimālai malarumin nōy.
124. uṟuppu nalaṉaḻitalōtānā ḷōtukalai o=tiḷai=tāḷ cītaiyeṉṟāṉ|tarā vāṉmīki cōmēcā - kōtil
paṇainīṅkip paintoṭi cōrun tuṇainīṅki=tolkaviṉ vāṭiya tōḷ.125. neñcoṭukiḷa=tal
aṉpaṉ tuṟappavu nāḷā yiṉitēṭi=tuṉpan talaikkoṇṭāḷ cōmēcā - muṉpēiruntuḷḷi yeṉpa ritaṉeñcē parintuḷḷal
paitaṉōy ceytārka ṇil.126. niṟaiyaḻitalkōṟṟoṭiviṟpāypōṉṟu kūṭal vaṇikamiṉṉār
tōṟṟuniṟai yaḻi=tāy cōmēcā - cāṟṟuṅkāṟpaṉmāyak kaḷvaṉ paṇimoḻi yaṉṟōnampeṇmai yuṭaikkum paṭai.
127. avarvayiṉ vitumpalcantiracē ṉaṉvaravu nōkkiyuyir tāṅkiṉaḷāṟcuntaraccī mantiṉitāṉ cōmēcā - muntum
uraṉacaii yuḷḷan tuṇaiyākac ceṉṟārvaraṉacaii yiṉṉu muḷēṉ.128. kuṟippaṟivuṟu=tal
caṅkilipāṟ lārūra rūḻikaṇan tāṉāka=tuṅkamikum aṉpuvai=tār cōmēcā - poṅkap
peritāṟṟip peṭpak kala=ta laritāṟṟiaṉpiṉmai |ḻva tuṭai=tu.129. puṇarccivitumpal
yōcaṉai kantiyiṉaik kāṇṭalumpē rōkaikoṇṭāṉtūcaṉaiyāc cantaṉu=tāṉ cōmēcā - nēcamuṭaṉ
uḷḷak kaḷi=taluṅ kāṇa makiḻtaluṅkaḷḷukkil kāma=tiṟ kuṇṭu.130. neñcoṭupula=tal
vikkiramaṉ maṟṟoru=ti vēṭkaiyuṟṟun tēṭinontāḷtokka vuruppacimiṉ cōmēcā - ōkkum
avarneñ cavarkkātal kaṇṭu mevaneñcēnīyemak kākā tatu.

131. pulavikoṇṭa paravai koṭumpulavi yellāmvaṉṟoṇṭarkkup pēraḻakē cōmēcā - taṇṭā
nala=takai nallavark kēer pula=takaipūvaṉṉa kaṇṇā raka=tu.132. pulavinuṇukkam
cīvakaṉ mañcariyai= tāḻnturaippac cīṟiṉaḷētūvāykuṇamālai cōmēcā - āvakaiyētaṉṉai yuṇar=tiṉuṅ kāyum piṟarkkunīr
innīra rākuti reṉṟu.133. ūṭaluvakaikāyum pulaviyil vaṉtoṇṭar kaṭaipaṭṭu=
tōyumiṉpiṉ mēlāṉār cōmēcā - āyuṅkālūṭaliṟ tōṟṟavarveṉ ṟāratu maṉṉuṅ
kūṭaliṟ kāṇap paṭum.




This file was last revised on 20 Feb. 2002