Prologue Verses from Pantiya, Chola and Vijayanagara Inscriptions

(Pantiya, Chola, Vijayanagara mannarkalin meikkIrtikaL - Based on
the inscriptions found on caves and copper plates in different
parts of Tamilnadu)


pāṇṭiya, cōḻa vicayanakara
maṉṉarkaḷiṉ meykkīrttikaḷ
(tamiḻ nāṭṭil malaik kalveṭṭukaḷilum,
tāmira taṭṭukaḷilum eḻutappaṭṭavai)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Etext preparation & Proof-reading: Mr. N.D. LogaSundaram and Ms. Selva Nayaki, Chennai, Tamilnadu
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 2002
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.

Short notes on meikkIrtikaL
meykiirtikaL are prologue verses found in stone inscriptions and in copper plate grants which praises the king
in reign on date. These are useful for history as they indicateregnal year ofkings, details on their dynasty etc.
In tamiz nATu thousands of inscriptions were recorded and archived as annals of history. We can find
details on administration, tax system, random sampled record of various day to day activities of common
people on those era. Hence inscriptions are form part ofrecordedhistory and culture of tamiz naATu
Only the moolam texts (and not the commentaries and other research works of the author).
from the book published by IITS taramaNi.with title "meykkiirttikaL" loaned from teevaneeyappAvaNar
nuulakam Chennai are reproduced here.



meykkīrttikaḷ - 1
1. pāṇṭiya maṉṉar meykkīrttikaḷ



1.1. parāntaka neṭuñcaṭaiyaṉ (768-815)
1. vēḷvikkuṭic ceppēṭṭup pakuti.

1.1.1 (01)







kolyāṉai palavōṭṭik kūṭāmaṉṉark kuḻāntavirtta
palyāka mutukuṭumip peruvaḻutiyeṉṉum pāṇṭiyātirācaṉāl
nākamā malarccōlai naḷirciṉaimicai vaṇṭalampum
pākaṉūrk kūṟṟameṉṉum paḻaṉakkiṭakkai nīrnāṭṭuc
coṟkaṇāḷar colappaṭṭa curutimārkkam piḻaiyāta 5



koṟkaikkiḻā ṉaṟkoṟṟaṉ koṇṭavēḷvi muṟṟuvikkak
kēḷviyanta ṇāḷarmuṉpu kēṭkaveṉ ṟeṭutturaittu
vēḷviccālai muṉpuniṉṟu vēḷvikkuṭi yeṉṟappatiyaic
cīrōṭu tiruvaḷarac ceytārvēnta ṉappoḻutē
nīrōṭaṭṭik koṭuttamaiyā ṉīṭupukti tuyttapiṉ 10



aḷavariya ātirācarai yakalanīkki yakaliṭattaik
kaḷapraṉeṉṉum kaliyaracaṉ kaikkoṇṭataṉai yiṟakkiyapiṉ
paṭukaṭaṉmuḷaitta parutipōla pāṇṭiyātirācaṉ veḷippaṭṭu
viṭukati raviroḷi vilakavīṟ ṟiruntu
vēlai cūḻnta viyaliṭattuk 15



kōvum kuṟumpum pāvuṭaṉ muṟukkic
ceṅkō lōcci veṇkuṭai nīḻaṟ
ṟaṅkoli niṟainta taraṇi maṅkaiyaip
piṟarpā lurimai tiṟavitiṉ nīkkit
taṉpā lurimai naṉkaṉa mamaitta- 20



māṉam pērtta tāṉai vēntaṉ
oṭuṅkā maṉṉa roḷinaka raḻitta
kaṭuṅkō ṉeṉṉuṅ katirvēṟ ṟeṉṉaṉ
maṟṟavaṟku makaṉāki makītalam potunīkki
malar maṅkaiyoṭu maṇaṉayarnta 25



aṟṟamilaṭar vēṟṟāṉai yātirāca ṉavaṉicūḷāmaṇi
ettiṟattu mikalaḻikkum mattayāṉai māṟavarmaṉ; maṟṟavarkku
maruviṉiyavoru makaṉāki maṇmakaḷai maṟukkaṭintu
vikramattiṉ veḷippaṭṭu vilaṅkalvelpoṟi vēntarvēntaṉ
cilaittaṭakkaik kolaikkaḷiṟṟuc ceḻiyaṉvāṉavaṉ ceṅkōṟcēntaṉ 30



maṟṟavaṟkup paḻippiṉṟi vaḻittōṉṟi
utayakiri matyamat tuṟucuṭarpōlat
teṟṟeṉṟu ticainaṭuṅka maṟṟavaṉ veḷippaṭṭuc
cūḻiyāṉai celavuntip pāḻivā yamarkaṭantu
vilvēli kaṭaṟṟāṉaiyai nelvēlic ceruveṉṟum 35



viravivan taṭaiyāta paravaraip pāḻpaṭuttum
aṟukāliṉam puṭaitiḷaikkuṅ kuṟunāṭṭavar kulaṅkeṭuttum
kainnalatta kaḷiṟuntic cennilattuc ceruveṉṟum
pāraḷavun taṉicceṅkōṟ kēraḷaṉaip palamuṟaiyum
urimaiccuṟṟamō ṭavaryāṉaiyum puricaiyumatiṟ puliyūrum 40



pakalnāḻikai yiṟavāmai ikalāḻiyuḷ veṉṟukoṇṭum
vēlāḻiyum viyaṉpaṟampu mēlāmaiceṉ ṟeṟintaḻittum
iraṇiyakarppamun tulāpāramun taraṇimicaip palaceytum
antaṇarkkum acaktarkkum vantaṇaikaveṉ ṟīttaḷitta
makarikaiyaṇi maṇineṭumuṭi arikēcari yacamacamaṉ cirīmāṟavarmaṉ 45



maṟṟavaṟku makaṉākik koṟṟavēl valaṉēntip
porutūruṅ kaṭaṟṟāṉaiyai marutūruṇ māṇpaḻit
tāyvēḷai yakappaṭaey yeṉṉāmai yeṟintaḻittuc
ceṅkoṭiyum putāṉkōṭṭuñ ceruveṉṟavar ciṉantavirttuk
koṅkalarum naṟumpoḻilvāyk kuyiloṭu mayilakavum 50



maṅkalapurameṉu mānakaruṇ makāratarai eṟintaḻittu
aṟaikaṭal vaḷākam potumoḻi yakaṟṟic
cilaiyum puliyuṅ kayaluñ ceṉṟu
nilaiyamai neṭuvarai yiṭavayiṟ kiṭāay
maṇṇiṉi tāṇṭa taṇṇaḷic ceṅkōl 55



teṉṉa vāṉavaṉ cempiyaṉ cōḻaṉ
maṉṉar maṉṉaṉ maturakaru nāṭakaṉ
koṉṉaviṉṟa neṭuñcuṭarvēṟ koṅkarkōmāṉ kōccaṭaiyaṉ;
maṟṟavaṟkup puttiraṉāy maṇmakaḷatu poruṭṭāka
mattayāṉai celavunti māṉavēl valaṉēntik 60

kaṭuvicaiyā letirntavarai neṭuvayalvāy nikaraḻittu
kaṟuvaṭainta maṉattavaraik kuṟumaṭaivāyk kūrppaḻittu
maṉṉikkuṟucciyun tirumaṅkaiyu muṉṉiṉṟavar muraṇaḻittu
mēvalōr kaṭaṟṟāṉaiyō ṭēṟṟetirē vantavaraip
pūvalūrp puṟaṅkaṇṭum 65


koṭumpuricai neṭuṅkiṭaṅkiṟ koṭumpā ḷūrkkūṭār
kaṭumpariyuṅ kaṭuṅkaḷiṟuṅ katirvēliṟ kaikkoṇṭum
ceḻumpuravip pallavaṉaik kuḻumpūruṭ ṭēcaḻiya
eṇṇiṟanta mālkaḷiṟum ivuḷikaḷum palakavarntum
tariyalarāyt taṟittavaraip periyalūrp pīṭaḻittum 70

pūviriyum poḻiṟcōlaik kāviriyaik kaṭantiṭṭu
aḻakamainta vārcilaiyiṉ maḻakoṅkam aṭippaṭuttum
īṇṭoḷiya maṇiyimaikku meḻilamainta neṭumpuricaip
pāṇṭik koṭumuṭi ceṉṟeytip pacupatiyatu
patuma pātam paṇintēttik- 75

kaṉakarāciyum katirmaṇiyum maṉamakiḻak koṭuttiṭṭuṅ
koṅkarvaṉ naṟuṅkaṇṇik kaṅkarācaṉoṭu campantañceytum
eṇṇiṟantaṉa kōcakaciramum iraṇiyakarppamun tulāpāramum
maṇṇiṉmicaip palaceytu maṟaināviṉōr kuṟaitīrttum
kūṭalvañci kōḻiyeṉṉu māṭamā matilputukkiyum- 80

aṟaikaṭal vaḷākaṅ kuṟaiyā tāṇṭa
maṉṉar maṉṉaṉ ṟeṉṉavar marukaṉ
māṉa veṇkuṭai māṉṟēr māṟaṉ;
maṟṟavaṟku makaṉāki māluruviṉ veḷippaṭṭuk
koṟṟamūṉ ṟuṭaṉiyampak kuḷirveṇkuṭai maṇkāppap 85

pūmakaḷum pulamakaḷum nāmakaḷum nalaṉēttak
kaliyaraicaṉ valitaḷarap poliviṉoṭu vīṟṟiruntu
karuṅkaṭa luṭutta peruṅkaṇ ñālattu
nāṟperum paṭaiyum pāṟpaṭap parappik
karutātuvan tetirmalainta kāṭavaṉaik kāṭaṭaiyaip 90

pūviriyum puṉaṟkaḻaṉik kāviriyiṉ ṟeṉkaraimēl
taṇṇāka malarccōlaip peṇṇākaṭat tamarveṉṟum
tīvāy ayilēntit tiḷaittetirē vantiṟutta
āyvēḷaiyuṅ kuṟumparaiyu maṭalamaru ḷaḻittōṭṭik
kāṭṭukkuṟumpu ceṉṟaṭaiya nāṭṭukkuṟumpiṟ ceruveṉṟum 95

aṟaikaṭal vaḷāka morumoḻik koḷīiya
cilaimali taṭakkait teṉṉa vāṉavaṉ avaṉē
cirīvaraṉ cirīmaṉōkaraṉ ciṉaccōḻaṉ puṉappūḻiyaṉ
vītakaṉmaṣaṉ vinayavicrutaṉ vikramapārakaṉ vīrapurōkaṉ
marutpalaṉ māṉyacācaṉaṉ maṉūpamaṉ marttita vīraṉ 100

kiristiraṉ kītikinnaraṉ kirupālayaṉ kirutāpatāṉaṉ
kalippakai kaṇṭakaniṣṭūraṉ kāriyataṭciṇaṉ kārmukapārttaṉ
parāntakaṉ paṇṭitavatcalaṉ paripūrṇaṉ pāpapīru
kuraiyuṟu kaṭaṟpaṭaittāṉaik kuṇakkiṟukiyaṉ kūṭaṇiṟṇayaṉ
niṟaiyuṟu malar maṇinīṇmuṭi nēṟiyarkō ṉeṭuñcaṭaiyaṉ 105

maṟṟavaṉṟaṉ rājyavatcaram mūṉṟāvatu celāniṟpa
āṅkoru nāṇmāṭa māmatil.....



1.1. parāntaka neṭuñcaṭaiyaṉ (768-815)
2. cīvaramaṅkalac ceppēṭṭup pakuti

1.1.2 (02)





aṉṉa ṉākiya alarkatir neṭuvēṟ
ṟeṉṉaṉ vāṉavaṉ cempiyaṉ vaṭavarai
yiruṅkaya lāṇai oruṅkuṭa ṉaṭāay
olikeḻu munnī rulakamuḻu taḷikkum
valikeḻu tiṇitōṇ maṉṉavar perumāṉ 5

ṟeṉṉala rāṭi tēmpuṉaṟ kuṟaṭṭip
poṉmalar puṟavil veḷḷūr viṇṇañ
ceḻiyak kuṭiyeṉ ṟivaṟṟuṭ ṭevva
raḻiyak koṭuñcilai aṉṟukāl vaḷaittum
māyirum perumpuṉaṟ kāviri vaṭakarai 10

āyira vēli ayirūr taṉṉilum
pukaḻi yūrilun tikaḻvē latiyaṉai
ōṭupuraṅ kaṇṭava ṉoliyuṭai maṇittē
rāṭal vemmā avaiuṭaṉ kavarntum
pallavaṉuṅ kēraḷaṉu māṅkavaṟkup pāṅkākip 15

palpaṭaiyoṭu pārñeḷiyap pavvammeṉap paranteḻuntu
kuṭapālum kuṇapālum maṇukavantu viṭṭiruppa
velpaṭaiyoṭu mēṟceṉṟaṅ
kiruvaraiyum irupālum iṭareytap paṭaiviṭuttuk
kuṭakoṅkat taṭaṉmaṉṉaṉaik kolkaḷiṟṟoṭuṅ koṇṭupōntu 20

koṭiyaṇimaṇi neṭumāṭak kūṭaṉmati lakattuvaittuk
kaṅkapūmi yataṉaḷavuṅ kaṭimuraicutaṉ peyaraṟaiyak
koṅkapūmi yaṭippaṭuttuk koṭuñcilaipūṭ ṭiḻivittuk
pūñcōlai aṇipuṟaviṟ kāñcivāyppē rūrpukkut
tirumāluk kamarntuṟaiyak kuṉṟamaṉṉatōr kōyilākkiyum 25

āḻimunnī rakaḻāka akalvāṉat takaṭuriñcum
pāḻinīṇmatil parantōṅkip pakalavaṉu makalavōṭum
aṇiyilaṅkaiyi laraṇitāki
maṇiyilaṅkum neṭumāṭa matilviḻiña matuaḻiyak
koṟṟavēlai uṟainīkki veṟṟattāṉai vēṇmaṉṉaṉai 30

veṉṟaḻittavaṉ viḻunitiyoṭu kuṉṟamaṉṉa kolaikkaḷiriṅ
kūntaṉmāvuṅ kulataṉamum naṉṉāṭuṅ avaikoṇṭum
aravinta mukattiḷaiyava raṟineṭuṅkaṇ ṇampukaḷāṟ
poramaintar puṟampeytum poṉmāṭa neṭuvītik
karavantapuram poliveytak kaṇṇakaṉṟatōr kallakaḻoṭu 35

vicumputōyntu mukiṟuñcalil acumpaṟāta vakaṉceṉṉi
neṭumatilai vaṭivamaittum
ēvamāti vikramaṅka ḷettuṇaiyō palaceytu
maṇimāṭak kūṭalpukku malarmakaḷoṭu vīṟṟiruntu
manutarcita mārkattiṉāl kurucaritam koṇṭāṭik 40

kaṇṭaka cōtaṉai tāṉceytu kaṭaṉñālam muḻutaḷikkum
pāṇṭiya nātaṉ paṇṭita vatcalaṉ
vīra purōkaṉ vikrama pārakaṉ
parāntakaṉ parama vaiṣṇavaṉ ṟāṉāki
niṉṟilaṅkum maṇinīṇmuṭi nilamaṉṉavaṉeṭuñ caṭaiyaṟku 45

rājyavarṣam patiṉēḻāvatu pāṟpaṭṭu cellāniṟka . . . . . .




1.1. parāntaka neṭuñcaṭaiyaṉ (768 - 815)
3. ciṉṉamaṉūr ciṟiya ceppēṭṭup pakuti





1.1.3 (03)





svastiśrī
amirtakiraṇaṉ aṉvayattil ākaṇṭalaṉatu aḻivakala
camarmukat tacurakaṇan talaiyaḻiyac cilaikuṉittu
vaṭavaraiyatu valāracūḷikai maṇikkeṇṭaip poṟicūṭṭiyun
teṉvaraimicaik kumpōtvaṉatu tīntamiḻiṟ cevikaḻuviyum
harihayaṉa tārampūṇṭum artācaṉa māvaṉōṭēṟiyum5

curivaḷaiyavaṉ ṟirumuṭimicait tūṇipalapaṭat tōḷēcciyum
ōtamīḷa vēleṟintu mōrāyiraṅ kiratucceytum
pūtakaṇam paṇiyāṇaṭum puvaṉatalam potunīkkiyum
yāṉaiyāyira maiyamiṭṭum aparimitamati ceyaṅkaḷceytu
ūṉamilpukaḻ pāṇṭiyavamcat tulōkanātar palarkaḻintapiṉ- 10

jakatkīta yacōrācīrjayantavarmaṉ makaṉākip
pakaippūpar talaipaṇippap paramēcuraṉ veḷippaṭṭu
arikēcari acamacamaṉ alaṅkiya vikramaṉ akālakālaleṉat
taṉakkuriyaṉa palakuṇanāma mulakumuḻu tukantēttap
parāvaṉipa kulamiṟaiñcap pārakalam potunīkki 15

tarācuraratu iṭarakalat taṉavaruṣam poḻitaṟku
valāhakattiṉ viratampūṇṭu tulāpāram miṉitēṟic
caraṇipaṉā yulakaḷit tiraṇiyakarppa mirukālpukku
kōcakacirat toṭakkattuk kurutāṉam palaceytu
vācavaṉpōl vīṟṟiruntaṉaṉ vacutāpati māṟavarmaṉ20

maṟṟavarku makaṉāki matipuraiyum kuṭainīḻal
aṟṟamiṉṟi avaṉimaṇṭalamuṭaṉōmpi aruḷpayanta
kaṟpakattiṉ viratam koṇṭu kalikaluṣa maṟanīkki
aṟpamallāt tiraviyaṅkoṭut tavaṉicura riṭarnīkki
karutātu vantetirtta kaḻalvēnta ruṭaṉaviya 25

marutūroṭu kuvaḷaimalaiyu mattavēḻañ celavunti. . . .








1.2. parāntaka vīranārāyaṇaṉ (859-907)
taḷavāypurac ceppēṭṭup pakuti

1.2.1 (04)





svasti śrī
ōṅkutirai viyaṉparappil utatiā layamākat
tēṅkamaḻ malarneṭuṅkaṭ ṭicaimakaḷir meykkāppa
viṇṇeṉ peyareytiya mēkañāli vitāṉattiṉ
taṇṇiḻaṟkīḻ cakasrapaṇa maṇikiraṇam viḷakkimaippa
pujaṅkama purassara pōkieṉṉum poṅkaṉai 5

mīmicaip payantaru tumpuru nāratar
paṉuva ṉarappicai ceviyuṟap pūtala
makaḷoṭu pūmakaḷ pātaspari caṉaiceyyak
kaṇpaṭutta kārvaṇṇaṉ tiṇpaṭaimāl śrīpūpati
ātipuruṣaṉ amaranāyakaṉ aḻakamaināpi maṇṭalattuc10

cōtimarakata tuḷaittāṭ cuṭarpoṟ ṟāmaraimalarmicai
viḷaivuṟu kaḷama kaṇicameṉa miḷirntilaṅku
caṭaimuṭiyō ṭaḷaviyaṉṟa kamaṇṭaluvō ṭakṣamālaiyōṭu tōṉṟiṉa
caturpujaṉ caturvaktraṉ caturvēti caturtvayākṣaṉ
matukamaḻmalark kamalayōṉi maṉantanta māmuṉiatri15

arumarapiṟ palakālan tavañceyvuḻi avaṉkaṇṇil
iruḷparukum peruñcōti intukiraṇaṉ veḷippaṭṭaṉaṉ
maṟṟavarkku makaṉākiya maṇinīḷmuṭip putaṉukkuk
kaṟṟaicceṅ katirkkaṭavuḷ vaḻivanta kaḻalvēntaṉ
ēnteḻiṟṟōḷ iḷaṉorunā ḷīcaṉatu cāpameytip20

pūntaḷava maṇimuṟuvuṟ poṉṉākiya poṉvayiṟṟuḷ
pōrvēntar talaipaṉippa vantutōṉṟiya purūravaṟpiṉ
pārvēnta rēṉaippalarum pārkāval pūṇṭuyttapiṉ
ticaiyāṉaiyiṉ kumpakūṭat tulaviyaceḻu makarakkulam
vicaiyoṭu viṇmīṉoṭu pōrmikkeḻunta kaṭaṟṟiraikaḷ25

ceṉṟutaṉ cēvaṭipaṇiya aṉṟuniṉṟa oruvaṉpiṉ
viñcattiṉ vijampaṇaiyum peṟalnakukṣaṉ matavilācamum
vañcattoḻil vātāvi cīrāviyum makōtatikaḷiṉ
curuṅkāta peruntaṉmaiyum cukētucutai cuntarataiyum
oruṅkumuṉṉāḷ maṭivitta ciṟumēṉi uyartavattōṉ30

maṭalaviḻpū malayattu māmuṉi purōcitaṉākak
kaṭalkaṭaintu amirtukoṇṭuṅ kayiliṇaivaṭa varaipoṟittum
hariayaṉa tārampūṇṭu mavaṉmuṭiyoṭu vaḷaiuṭaittum
virikaṭalai vēliṉmīṭṭum tēvācurañ ceruveṉṟum
akattiyaṉoṭu tamiḻāyntum mikattiṟaṉuṭai vēntaḻittum35

tacavataṉaṉ cārpākac cantuceytum tārttarāṣṭirar
paṭaimuḻutum kaḷattaviyap pāratattup pakaṭōṭṭiyum
maṭaimikuvēl vāṉaratvajaṉ vacucāpa makalvittum
ariccantira ṉakaraḻittavaṉ pariccantam palakavarntum
nāṟkaṭaloru pakalāṭi nāṟkōṭipoṉ ṉiyatinalki40

nūṟkaṭalaik karaikaṇṭu nōṉpakaṭā yiramvaḻaṅkiyum
urampōnta tiṇṭōḷaraicuka curampōkit tuṟakkameytiyum
poṉṉimaiyap poruppataṉil kaṉṉimaiyiṟ kayaleḻutiyum
pāyalmī micainimirntu palluṇṭi viruppuṟṟum
kāyalpāy kaṭalpōlak kuḷampalaviṉ karaiyuyariyum 45

maṉṉetirā vakaiveṉṟu teṉmaturā purañceyatum
aṅkataṉi aruntamiḻnaṟ caṅkamirīit tamiḻvaḷarttum
ālaṅkāṉat tamarveṉṟu ñālaṅkāval naṉkeytiyum
kaṭiñāyiṟu kaviṉalaṅkaṟ kaḷappāḻar kulaṅkaḷaintum
muṭicuṭiya muraṇmaṉṉar ēṉaippalaru muṉṉikantapiṉ 50

iṭaiyāṟaiyum eḻilveṇpaik kuṭiyilumvel koṭieṭutta
kuṭaivēntaṉ ṟirukkulattuk kōmaṉṉar palarkaḻintapiṉ
kāṭavaṉaik karuvūril kālkalaṅka kaḷiṟukaitta
kūṭalarkōṉ śrīparāntakaṉ kuraikaṭaṟkōc caṭaiyaṟkuc
cēyāki veḷippaṭṭa ceṅkaṇmāl śrīvallapaṉ 55

vēypōlum tōḷiyarkēḷ vityātara ṇiraṇyakarpaṉ
kuṇṇurila marveṉṟuṅ kuraikaṭalī ḻaṅkoṇṭum
viṇṇāḷa villavaṟku vaḻiñattu viṭaikoṭuttum
kāṭavaṉaik kaṭalāṇurp pīṭaḻiyap piṉṉiṉṟum
kuṭakuṭṭuvar kuṇacōḻar teṉkūpakar vaṭapulavar 60

aṭalaḻintu kaḷañcēra amarvallāṉ makaṉpaṭattaṉ
kaḷiṟoṉṟu vaṇkuṭantaik katikāṭṭi yampuracīlaṉ
oḷiṟilaivēl upāya pahulaṉ umparvāṉ ulakaṇaintapiṉ
maṟṟavarkku makaṉākiya koṟṟavaṉeṅ kōvarakuṇaṉ
piḷḷaippiṟaic caṭaikkaṇinta piṉākapāṇiem perumāṉai 65

uḷḷatti liṉitiruvi ulakaṅkāk kiṉṟanāḷil
aravaraicaṉ palluḻi āyimā yiruntalaiyāl
peritaritiṉ poṟukkiṉṟa porumpoṟaimaṇ makaḷaittaṉ
toṭittōḷi leḷitutāṅkiya toṇṭiyarkōṉ tuḷakkilli
vaṭippaṭaimā ṉāparaṇaṉ tirumarukaṉ mayilaiyarkōṉ 70

pettappik kulaccōḻaṉ pukaḻtaru cirīkaṇṭarācaṉ
mattamā malaivalavaṉ maṇimakaḷak kaḷanimmaṭi
tiruvayiṟu karuvuyirtta śrīparāntaka makārācaṉ
viraiparittēr vīranāraṇaṉ muṉpiṟanta vēlvēntaṉaic
centāmarai malarpaḻaṉac cennilantaic ceruveṉṟum 75

kontārpūm poḻiṟkuṉṟaiyum kuṭakoṅkilum pokkaraṇiyum
teṉmāyaluñ ceḻuveṇkaiyamuf parāntakattuñ cilaiccetirnta
maṉmāya māmikuttavar vastuvā kaṉaṅkoṇṭum
āṟupala talaikaṇṭum amarālayam palaceytum
cēṟupaṭu viyaṉkaḻaṉit teṉviḻiña nakarkoṇṭum 80

koṅkiṉiṉ tēṉūraḷavum kuṭakoṅka ruṭalmaṭiya
veṅkatirvēl valaṅkōṇṭum vīratuṅkaṉaik kucaikoṇṭum
eṇṇiṟanta pirammatēyamum eṇṇiṟanta tēvatāṉamum
eṇṇiṟanta taṭākaṅkaḷum irunilatta liyaṟṟuvittum
niṉṟa perum pukaḻālum nitivaḻaṅku koṭaiyālum 85

>veṉṟiport tiruvālum vēlvēntaril mēmpaṭṭa
katirār kaṭuñ cuṭarilaivēl kalippakai kaṇṭaruḷkaṇṭaṉ
maturāpura paramēcvaraṉ māniti makarakētaṉaṉtaṉ
ceṅkōlyāṇṭu nāṟpatiṉmēl mūṉṟōṭīryāṇṭil . . . . .






1.3 irāca cimmaṉ (907-931)
ciṉṉamaṉūr periya ceppēṭṭup pakuti

1.3.1 (05)





svastiśrī
tiruvoṭunteḷ ḷamirtattoṭuñuf ceṅkatiroḷik kaḷastupattoṭum
aruvimatak kaḷiṟoṉṟuṭan tōṉṟiara ṉavircaṭaimuṭi
vīṟṟirunta veṇtaṅkaḷ mutalāka veḷippaṭṭatu
nāṟṟicaiyōr pukaḻnīratu nāṉilatti ṉilaipeṟṟatu
tiruvoṭūl nērastutik kappaṭṭatu 5

viravalark kariyatu mīṉatvaya cācaṉattatu
poruvaruñcīr akattiyaṉaip purōkitaṉā kappeṟṟatu
ūḻiyūḻi tōṟumuḷḷatu niṉṟaoru vaṉaiuṭaiyatu
vāḻiyarpāṇ ṭiyartiruk kulamitaṉil vantutōṉṟi
vāṉavellai varaittāṇṭum alaikaṭalkaṭain tamirtukoṇṭum 10

nāṉilttōr vismayappaṭa nāṟkaṭaloṭupakalāṭiyum
maṟuviloḷir maṇimuṭiyoṭucaṅkaveḷvaḷaitarettum
maṟuviloḷir maṇimuṭiyoṭu caṅkaveḷ vaḷaitarittum
nilavulakam tūtuyttum pākacācaṉa ṉāramvavviyuñ
cemmaṇippū ṇeṭutōṉṟit teṉṟamiḻiṉ karaikaṇṭum15

vemmuṉaivē loṉṟuviṭṭum viraivaraviṟ kaṭalmīṭṭum
pūḻiyaṉeṉap peyareytiyum pōrkkuṉ ṟāyiramvīciyum
pāḻiyamapā yakiṉimarntum pañcavaṉeṉum peyarniṟīyum
vaḷamaturai nakarkaṇṭum maṟṟataṟku matilvakuttum
uḷamikka matiyataṉā loṇṭamiḻum vaṭamoḻiyum 20

paḻutaṟattā ṉārāyntu paṇṭitaril mēntōṉṟiyum
māratarmalai kaḷattaviyap pāratattiṟ paṭakōṭṭiyum
vicayaṉaivacu cāpamnīkkiyum vēntaḻiccuram pōkkiyum
vācayil mākkayalpulicilai vaṭavaraineṟṟiyil varaintum
taṭampūtam paṇikoṇṭu taṭākaṅkaḷ palatiruttiyum 25

aṭumpacinōy nāṭakaṟṟi ampoṟcitra muyariyan
talaiyālaṅ kāṉattiṟ ṟaṉṉokku miruvēntaraik
kolaivāḷiṟ ṟaitumitittuk kuṟaittalaiyiṉ kūttoḻittum
makāpāratam tamiḻpaṭuttum maturāpuric caṅkam vaittum
makārācarum cārvapeḷamarum makimaṇṭalaṅ kāttikantapiṉ 30

villavaṉai nelvēliyum viripoḻiṟcaṅ karamaṅkaip
pallavaṉaiyum puraṅkaṇṭa parāṅkucaṉpañ cavartōṉṟalum
maṟṟavaṟku peḷatraṉāyiṉa maṉṉapirā ṉirācaciṅkaṉum
koṟṟavarka ṭoḻukaḻaṟkāṟ kōvarakuṇa makarācaṉum
āṅkavarkāt macaṉāki avaṉitalam poṟaitāṅkit 35

tēṅkamaḻpoḻiṟ kuṇṇūrilum ciṅkaḷattum viḻiñattum
vāṭāta vākaicūṭik kōṭātaceṅ kōṉaṭāvik
koṅkalarpoḻiṟ kuṭamukkiṟ pōrkuṟittu vantetirnta
kaṅkapal lavacōḻa kāliṅka mākatātikaḷ
kurutipperum puṉaṟkuḷippak kūrveṅkaṉai toṭainekiḻttup 40

patitiyāṟṟa loṭuviḷaṅkiṉa paracakkira kōlālaṉuṅ
kuraikaḻaṟkā laraiciṟaicak kuvalayatalan taṉatākkiṉa
varaipuraiyu maṇineṭuntōḷ maṉṉarkōṉ varakuṇavarmaṉum
maṟṟavaṉuk kiḷaiyaṉāṉa maṉucaritaṉ vāṭcaṭaiyaṉ
poṟṟaṭampūṇ ciriparāntakaṉ puṉaimaṇippoṉ muṭicūṭik 45

kainnilantōy karikkulamum vājipruntamuṅ kālāluñ
ceṉṉilatti ṉilañcōrat tiṇcilaivāyk kaṇaicitaṟiyum
karakiriyiṟ karutātavar varakarikkula niraivāriyum
nilampēra nakarkaṭantun neṭumpeṇṇā kaṭamaḻittum
ālumpōrp pariyoṉṟā lakaṉkoṅki lamarkaṭantum 50

tēvatāṉam palaceytum piramatēyam palatiruttiyum
nāvalantī vaṭippaṭutta narapatiyum vāṉaṭaintapiṉ
vāṉavaṉmakā tēviyeṉṉu malarmaṭantai muṉpayanta
mīṉavarkō ṉirācaciṅkaṉ vikaṭavā ṭavaṉavaṉēy
akipatiyā yintalaiyāl aritākap poṟukkiṉṟa 55

makimaṇṭalap perumpoṟaitaṉ makāpujapalat tāṟṟāṅki
pucakanāyaka taraṇitāraṇa haraṇarācita pucapalaṉāy
ulappilimaṅ kalattetirnta tevvaruṭal ukuttacennīr
nilappeṇṇiṟ kaṅkarāka meṉanīvap pāṇitantum
maṭaippakarnīrt tañcacaiyarkoṉ tāṉaivarai naippūriṟ60

paṭaipparicā rantantu pōkattaṉ paṇaimuḻakkiyuṅ
koṭumpaimā nakarniṟainta kuraikaṭaṟ peruntāṉai
iṭumpaiyuṟ ṟiriyattaṉ iraṇōtaya mēlkoṇṭum
puṉaṟpoṉṉi vaṭakaraiyiṟ poḻilpuṭaicūḻ matilvañci
kaṉaṟpaṭaviḻit tetirntavīrar kavantamāṭak kaṇcivantum 65

cēvaluyar koṭikkumara ṉeṉaccīrit teṉṟañcaik
kāvalaṉatu karituraka patāticaṅkaṅ kaḷattaviyap
pūmpuṉaṉā vaṟpatiyil vāmpuravi palaṅkāṭṭiyum
vijayattuvajam vicumpaṇavac ceṅkōṟicai viḷimmaṇavak
kucaimāvuṅ kolaikkuṉṟamuṅ kurutiyāra muṅkoṇarntum70

kulavartaṉa raṭivaṇaṅka makēntirapōka maṉupavitta
vikaṭavāṭavaṉ cirikāntaṉ mīnāṅkita cailēntiraṉ
irācacikā maṇiteṉṉaṉ rācita kuṇakaṇuṅkōṉ
eṇṇaṟinta piramatēyamum eṇṇiṟanta tēvatāṉamum
eṇṇaṟinta paḷḷiccantamum etticaiyu miṉitiyaṟṟi 75

urampiloti olikaṭalpō loruṅkumuṉṉan tāṉamaittaval
irācaciṅkap peruṅkuḷakkīḻ cūḻalnaka riruntaruḷi
irājyavarṣam iraṇṭāvataṉ etirpatiṉāṉ kāmyāṇṭil. . . . .





1.4. vīra pāṇṭiyaṉ (946-966)
civakācic ceppēṭṭup pakuti

1.4.1 (06)





svastiśrī
cantiraṉatu vaḻittōṉṟiit tarāmaṇṭala muḻutāṇṭupaṇṭu
intiraṉmuṭi vaḷaiyuṭaittum imayattuk kayaleḻutiyum
āṉaiyāyira maiyamiṭṭum akattiyaṉoṭu tamiḻterintum
vāṉavarkkut tūtuceṉṟum mālkaṭaliṉ varavumāṟṟiyum
īṇṭiyavak kaṭalkaṭaintum iṉṉaṉapala tiṟalceyta 5

pāṇṭiyapara mēcvararāḷ paramparaiyil vantutōṉṟiṉaṉ
maṉṉavarkkōṉ irācamallaṉ maṇimuṭimā ṉāparaṇaṉ
teṉṉavarkkōṉ maṟṟavaṟkuc cēralaṉṟaṉ maṭappāvai
cīrtikaḻu maṇipayilic ceḻunilantoḻa veḷippaṭṭa
vīrakēraḷaṉ vīrapāṇṭiyaṉ vinayakañcukaṉ vicālacīlaṉ 10

taṉṉuṭaiya kulamviḷaṅkat taṉtēyat tamiḻkūṭalil
maṉṉiyamaṇi muṭikavittu makāpiṣēka makiḻntanāḷil
mētakucā caṉaculōkam vitikiṭantavā ceyyavalla
pūcuramat tivaṉṉatutaṉ pūmporunam puṭaivarkkum
cīrtikaḻtaru muḷḷināṭṭut teṉvīratara maṅkalattu 15

ērtikaḻum peruntaṉmai rātitara kōttirattil
aḷappariya pēroḻukkat tācvalāyaṉa cūttirattu
viḷakkamuṟa vantutōṉṟi viprarkkōr viḷakkāyiṉa
orutaṉmai irupiṟappil muccentī nālvētattu
arumarapil aivēḷvi āṟaṅkat tantaṇāḷaṉ 20

kōvintasvāmi paṭṭarkkuc cōmācitaṉ kulavaravil
vācutēva pītāmpara paṭṭaṉeṉṟa maṟaivāḻnaṉai
matittaruḷi nīceykeṉa maṟṟavaṉu maṉamakiḻntu
vitittamaitta anuṣṭuppiṉ viḻuppanōkki mikamakiḻntu
taṉakkiraṇṭāmāṇṭiṉ etirāmāṇṭil 25

aṇṭanāṭṭu miṉṉukkoṭi neṭumāṭavīti. . . . .








1.5 cīvallapaṉ (1120 -1146)



1.5.1 (07)


svastiśrī
tirumaṭantaiyum cayamaṭantaiyum tiruppuyaṅkaḷil ṉitiruppa
runilamum perumaieyta eṇṭicaiyum kuṭainiḻaṟṟa
maṉṉavarellām vantiṟaiñca marapilēvaru muṭicūṭit
teṉkumari mutalākiya tiraikaṭal ellaiyākap
pārmuḻutuṅ kayalāṉai parantuceṅkō luṭaṉvaḷara - 5
maṉṉiya vīra cimmā caṉattu
ulakumuḻu tuṭaiyā ḷuṭaṉvīṟ ṟiruntaruḷi
māmutal matikkulam viḷakkiya kōmutal
kōccaṭaiya paṉmarāṉa tiripuvaṉac cakkaravarttikaḷ
cī vallapa tēvarkku yāṇṭu 4 āvatu - 10




1.5 cīvallapaṉ (1120 - 1146) -- 2

1.5.2 (08)




svastiśrī
tirumakaḷ ceyamakaḷ tiruppuyat tiruppa
irunilat torukuṭai niṟpap pōrvali
cempiyar ciṉappuli otuṅka ampuyar
mēruvil kayalviḷai yāṭap pārmicai
manta... ... ... ... ... ... māṟṟi - 5
nāṟṟicai maṉṉavar tiṟaimuṟai aḷappa
maṉṉava . . . . . . . . .n taruḷum
māmutal matikkulam viḷakkiya kōmutal
kōccaṭaiya paṉmarāṉa uṭaiyār cī vallapa
tēvarkku yāṇṭu āṟāvatu. . . .






1.6. māṟavarmaṉ parākkirama pāṇṭiyaṉ (1130 - ....)



1.6.1 (09)


svastiśrī
tirumakaḷ puṇarap pūmakaḷ viḷaṅka
vikkirama cayamakaḷ poṟpuyat tiruppak
kaṉaka mēruviṟ kayalviḷai yāṭa
runilat torutaṉi veṇkuṭai niḻaṟṟa
uyarum maṇimuṭitaṉ urimaiyiṟ cūṭi - 5
ulakupotu nīṅka ōrukō lōcci
vañci maṉṉarum vaṭapula vēntarum
añcivan tiṟaiñci aṭimalar cūṭa
maṉṉiya vīra cimmā caṉattu
ulaku muḻutuṭai yāroṭum vīṟṟirun - 10
taruḷiya māmutal matikkulam viḷakkiya
kōmutal kōmāṟa paṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ śrī parākkirama
pāṇṭiya tēvarkku yāṇṭu...................




1.7. caṭaiyavarmaṉ parāntaka pāṇṭiyaṉ (1130 - .... )



1.7.1 (10)


svastiśrī
tiruvaḷarac ceyamvaḷarat teṉṉavartam kulamvaḷara
arumaṟaināṉ kalaivaḷara aṉaittulakum tuyarnīṅkat
teṉmaturā purittōṉṟit tēvēntiṉō ṭiṉitirunta
maṉṉarpirāṉ vaḻutiyarkōṉ vaṭimpalampa niṉṟaruḷi
mākkaṭalai yeṟintaruḷi malaiyattuk kayalpoṟittuc - 5
cēralaṉaic ceruvilveṉṟu tiṟaikoṇṭu vākaicūṭik
kūpakarkōṉ makaṭkoṭuppak kulaviḻiñam kaikkoṇṭu
kaṉṉippōr ceytaruḷik kāntaḷurccālai kalamaṟuttu
maṉṉupukaḻ maṟaiyavartam aṇiampalat tiṉitiruntu
āyirat teṇma ravirōtap paṇippaṇiyāl - 10
paṟaipērttuk kalnāṭṭip paṇṭuḷḷa pērtavirttu
aḷappaṉavum niṟuppaṉavuṅ kayaleḻuti aṉantapurat temmāṟku
nilaviyapoṉ maṇiviḷakku niṉṟeriyap pattamaittu
āṅkamaitta tāyanallūr aṭatteṉṉāṭ ṭaraiyaṉeṉa
aṟivakaiyāl parinturaittut teṉṉavartam kulateyvam - 15
teṉkumarik . . .tirunāḷ viḻāvataṉil taippūcap piṟṟaiñāṉṟu
vantiruntā rellārkkum āṟṟātē tiyākamiṭa
aṟattāl viḷaṅkiya vāynta kēḷvi puṟattāya nāṭu pūmakaṭ kaḷittu
teliṅkavīmaṉ kuḷaṅkoṇṭu teṉkaliṅkam aṭippaṭuttut
ticaiyaṉaittum uṭaṉāṇṭa cirīparāntaka tēvarkkuyāṇṭu... ...




1.8. caṭaiyavarmaṉ vīrapāṇṭiyaṉ (1175 - 1180)



1.8.1 (11)


svastiśrī
pūmaṭantaiyum ceyamaṭantaiyum polintutirup puyattiruppa
pārmuḻutuṅ kuṭainiḻaṟṟap parākkiramattāṉ muṭicūṭit
teṉmaturā purittiru viḷaiyāṭṭat tiṟkaṇṭu
maṉṉarellām vantiṟaiñca malaināṭu koṇṭaruḷi
māpāra tamporutu maṉṉavarkkut tūtuceṉṟu - 5
tēvācura matukaitarittut tēṉāru maṟaiyuṅkoṇṭaruḷi
vaṭavaraiyiṟ kayalpoṟittu vāṉavarkō ṉārampūṇṭu
tiṭavācakak kuṟumuṉiyāṟ centamiḻnūl terintaruḷi
ceṅkō leṅkum ticaiyuṟa naṭātti
maṉṉiya vīra cimmā caṉattil - 10
tirailōkkiya muḻutuṭai yāḷoṭumvīṟ ṟiruntaruḷi
māmutaṉ matikkulam viḷakkiya kōmutaṟ
koṟṟa vaṉmarāṉa tiripuvaṉa cakkaravarttikaḷ
cirī vīrapāṇṭiya tēvar.



1.9. caṭaiyavarmaṉ kulacēkara pāṇṭiyaṉ (1190 - 1218)



1.9.1 (12)


svastiśrī
pūtala vaṉitai mētaka viḷaṅka
mantara mārpiṉil ntirai yiruppap
puyavarai taḻuvi vayamakaḷ kaḷippa
mayalaṟu ciṟappiṉ māmuṉi terinta
yalicai nāṭakam eḻilpeṟa vaḷara
vañciṉaṅ kūṟa matakkaḷiṟu naṭātti - 5
veñciṉa vēṅkai villuṭaṉ oḷippat
tikkaṭip paṭuttuc cakkaram cellap
peḷava māṉilam pārttipar potuvaṟat
teyva mēruvil cēl viḷaiyāṭa
oṉṟupuri neñcattu ruvakai piṟappiṉ - 10
munnūl mārpiṉ nāṉmaṟai yāḷar
māka vicumpiṉ vāṉavark kamaitta
yāka veḷvi ṭantoṟum yala
aimpulaṅ kaṭkum arumaicāl aṟuvakaic
cemporuṭ camayam cīruṭaṉ parava - 15
eḻupoḻil kavitta muḻumatik kavitait
tirunilavu corinta virunila varaippiṉ
veṅkali kaṭintu ceṅkōl naṭappa
viṇporuñ cikara mātira veṇkōṭṭu
eṇperuṅ kaḷiṟiṉum caimakaḷ ēṟa - 20
oṉpatu kaṇṭattu uyarpula vēntarum
aṉpuṭaṉ vaṇaṅki aruntiṟai kāṭṭi
maṇittaṭa muṭimēl aṭimalar cūṭa
maṇimuṭi cūṭi vaḷaṅkeḻu kavari
cērar cempiyar tiraṇṭaru kacaippa - 25
vīraciṅkātaṉam ēṟum nāppaṇ
kaṭavuḷ mīṉaṉ kaṟput tikaḻa
uṭaṉmuṭi cūṭi ulakam pōṟṟac
cerumali tāṉaip pārpura vēntar
kaṭakattōḷum ākamam piriyā - 30
vōṭari neṭuṅkaṇ oṇtoṭi makaḷir
tilatan talaimēl cēvaṭi vaikkum
ulaka muḻutuṭaiyāḷoṭum vīṟṟirun
taruḷiya māmati matikkulam viḷakkiya
kōmutaṟ kōccaṭaiya paṉma rāṉa - 35
tiripuvaṉac cakkara varttikaḷ
śrī kulacēkara tēvarkku yāṇṭu raṇṭāvatu
nāḷ muppatataintiṉāl . . . . .




1.9. caṭaiyavarmaṉ kulacēkara pāṇṭiyaṉ (1190 - 1218) -2



1.9.2 (13)




svastiśrī
pūtala maṭantai pukaḻoṭu poliya
vētamum tamiḻum mēlmaiyil viḷaṅkak
kaṟpuṭai tirumakaḷ poṟpuyat tiruppat
tikkiru nāṉku cakkara vāḷamum
cūḻum puvaṉamum ēḻuṅkavippa - 5
veṇ kuṭainīḻal ceṅkōl naṭappa
nāṭoṟum matiyamum ñāyiṟu valaṅkoḷ
āṭakap poruppiṉ aracumī ṉiruppa
cuntara mārpiṉil ntiraṉ pūṭṭiya
āramum alaṅkalum aḻakuṭaṉ tikaḻa - 10
vīṇaiyum puliyum villuñ curampuka
āṉai maṉṉavar aṭimalar cūṭa
marapiṉil vanta maṇimuṭi cūṭi
viḷaṅkiya katiroḷi vīracimmā caṉattu
ulakamuḻu tuṭaiyāroṭum vīṟṟirun taruḷiya - 15
māmutal matikkulam viḷakkiya
kōmutal kōccāṭaya paṉma rāṉa . . .
tiripuvaṉac cakkaravarttikaḷ śrīkulacēkara tēvar
māṭakkuḷak kīḻ maturaik kōyiluḷḷālai
śrīvallavaṉ pīṭattup paḷḷip pīṭam - 20
muṉaiya taraiyaṉil eḻuntaruḷi yiruntu
yāṇṭu oṉpatāvatu nāḷ nāṟpattu nāliṉāl. . .




1.9 caṭaiyavarmaṉ kulacēkara pāṇṭiyaṉ (1190 - 1218) - 3



1.9.3 (14)


svastiśrī
pūviṉ kiḻatti mēvivīṟ ṟiruppa
mētiṉi mātu nītiyiṟ puṇara
vayappōr maṭantai cayappuyat tiruppa
mākkalai maṭantai vākkiṉil viḷaṅkat
ticaiyiru nāṉkum caiyilā veṟippa - 5
maṟaineṟi vaḷara maṉuneṟi tikaḻa
aṟaneṟic camayaṅkaḷ āṟum taḻaippak
kāṉil vēṅkai villuṭaṉ toṭarntuṟa
mīṉam kaṉakācalattu vīṟ ṟiruppa
eṇkiri cūḻnta eḻukaṭal eḻupoḻil - 10
veṇkuṭai niḻaṟṟa ceṅkōl naṭappak
koṭuṅkali naṭuṅki neṭumpilat toḷippa
villavar cempiyar virāṭar marāṭar
pallavar tiṟaiyuṭaṉ muṟaimuṟai paṇiya
runēmi yaḷavum orunēmiyōṅka - 15
ṉṉamutākiya yalicai nāṭakam
maṉṉi vaḷara maṇimuṭi cūṭi
viḷaṅku katiroḷi vīracimmā caṉattu
kaṟpakaniḻaṟkiḻ kalaivallōr pukaḻ
maṉṉavar tēviyar vaṇaṅki niṉṟēttum - 20
aṉṉa meṉṉaṭai avaṉi muḻutuṭai
yāḷoṭum vīṟṟirun taruḷiya
māmutal matikkulam viḷakkiya kōmutal
kōccāṭaya paṉmarāṉa tiripuṉac
cakkaravarttikaḷ śrīkulacēkara tēvarkku - 25
yāṇṭu patiṉmuṉṟāvatiṉ etirāmāṇṭu . .






1.10. māṟavarmaṉ cuntara pāṇṭiyaṉ (1215 - 1239)



1.10.1 (15)


svastiśrī
pūmalart tiruvum porucaya maṭantaiyum
tāmaraik kuvimulai cērppuyat tiruppa
vēta nāviṉ veḷḷitaḻt tāmaraik
kātal mātu kaviṉpeṟat tiḷaippa
veṇṭirai yuṭutta maṇṭiṇi kiṭakkai - 5
runila maṭantai urimaiyiṟ kaḷippac
camayamum nītiyum tarumamum taḻaippa
maiyavar viḻākkoṭi ṭantoṟu meṭuppak
karuṅkali kaṉalkeṭak kaṭavuḷ vētiyar
aruntoḻil vēḷvic ceṅkaṉal vaḷarppac - 10
curutiyum tamiḻum colvaḷaṅ kulavap
porutiṟa lāḻi pūtalañ cūḻvara
orukai rucevi mummata nāṟkōṭṭu
ayirā vatamutaṟ ceyirtīr koṟṟattu
eṇṭicai yāṉai erutta mēṟik - 15
kaṇṭanāṭu emateṉak kayalkaḷi kūra
kōcalan tuḷuvan kutiraṅ kuccaram
pōcala makatam poppaḷam puṇṭaram
kaliṅkam īḻaṅ kaṭāraṅ kavuṭam
teliṅkañ cōṉakañ cīṉaka mutalā - 20

vitimuṟai tikaḻa vevvēṟu vakutta
mutunilak kiḻamaiyiṉ muṭipuṉai vēntark
korutaṉi nāyakaṉ eṉṟula kēttat
tirumuṭi cūṭic ceṅkō lōccik
koṟṟat tāḷak kuḷirveṇ kuṭainiḻal - 25
kaṟṟaik kavari kāvalar vīca
miṭaikatir navamaṇi vīraciṅkā taṉattu
uṭaṉmuṭi cūṭi yuyarkulat tiruveṉap
paṅkaya malarkkaraṅ kuvittuppārt tiparvara
maṅkaiyar tiraṇṭu vaṇaṅkum ceṉṉiyiṟ - 30
cuṭaroḷi mavulic cuṭarmaṇi mēliṭaccivanta ṇaimalarc cīṟaṭi matukaram
kamalameṉ ṟaṇukum ulaku muḻutuṭai
yāḷoṭu vīṟṟirun taruḷiya
māmutal matikkulam viḷakkiya kōmutaṟ - 35
kōmāṟa vaṉmarāṉa tiripuvaṉac cakkaravarttikaḷ śrīcuntara
pāṇṭiya tēvarkku yāṇṭu patiṉaintāvatu nāḷ
nūṟṟu eḻupattāṟiṉāl.



1.10. māṟavarmaṉ cuntara pāṇṭiyaṉ (1215 - 1239) - 2



1.10.2 (16)



svastiśrī
pūmaruviya tirumaṭantaiyum puvimaṭantaiyum puyattiruppa
nāmaruviya kalaimaṭantaiyum ceyamaṭantaiyum nalamciṟappa
kōḷārnta ciṉappuliyum koṭuñcilaiyum kulaintoḷippa
vāḷārnta poṟkirimēl varikkayalkaḷ viḷaiyāṭa
ruṅkaṭal valayat tiṉitaṟam perukak - 5
karuṅkali kaṭintu ceṅkōl naṭappa
orukuṭai nīḻal runilaṅ kuḷira
mūvakait tamiḻu muṟaimaiyiṉ viḷaṅka
nālvakai vētamum naviṉṟuṭaṉ vaḷara
aivakai vēḷviyum ceyviṉai yaṟṟa - 10
aṟuvakaic camayamum aḻakuṭaṉ tikaḻa
eḻuvakaip pāṭalum yaluṭaṉ parava
eṇṭicai yaḷavum cakkaram cellak
koṅkaṇar kaliṅkar kōcalar māḷuvar
ciṅkaḷar teliṅkar cīṉar kuccarar - 15
villavar mākatar vikkalar cempiyar
pallavar mutaliya pārttiva rellām
uṟaiviṭa maruḷeṉa oruvarmuṉ ṉoruvar
muṟaimuṟai kaṭavatam tiṟaikoṇarn tiṟaiñca
laṅkoḷi maṇimuṭi ntiraṉ pūṭṭiya - 20
polaṅkatir āram mārpiṉiṟ poliyap
paṉimalart tāmarai ticaimukaṉ paṭaitta
maṉuneṟi taḻaippa maṇimuṭi cūṭip
poṉṉicūḻ nāṭṭiṟ puliyāṇaipō yakalak
kaṉṉicūḻ nāṭṭuk kayalāṇaikai vaḷara - 25
veñciṉa vuḷiyum vēḻamum parappit
tañcaiyu muṟantaiyum centaḻal koḷuttik
kāviyum nīlamum niṉṟukaviṉ niḻaṟṟa
vāviyum āṟu maṇinīrnalaṉ aḻittuk
kūṭamā matiluṅ kōpuramā ṭaraṅkum - 30
māṭamā ḷikaiyum maṇṭapampala viṭittut
toḻutuvan taṭaiyār nirupartan tōkaiyar
aḻuta kaṇṇīr āṟu parappi
kaḻutaikoṇ ṭuḻutu kavaṭiccem piyaṉaic
ciṉamiriyap porutu curampuka vōṭṭiyum - 35
poṉmuṭi paṟittup pāṇaṉukkuk koṭuttup
pāṭaruñ ciṟappiṟ parutivāṉ tōyum
āṭakap puricai āyirat taḷiyiṟ
cērar vaḷavaṉ api ṣēkamaṇ ṭapattu
vīrāpi ṣēkam ceytupukaḻ virittu - 40
pararācar nāman talaiviṭut tumiḻun
taṟukaṇ matacara yāṉaimēl koṇṭu
nīrāḻi vaiyam muḻutumpotu vaḻitta
kūrāḻiyuñ ceyya tōḷumey koṇṭupōy
aṭaiyap paṭāta varumaṟaitēran taṇarvāḻ - 45
teyvap puliyūr tiruvellai yiṟpukkup
poṉṉampa lampoliya āṭuvār pūvaiyuṭaṉ
maṉṉun tirumēṉi kaṇṭumaṉaṅ kaḷittuk
kōlamalar mēlayaṉuṅ kuḷirtuḻāy mālum
aṟiyā malarccē vaṭivaṇaṅki vāṅku - 50
mēṟciṟai yaṉṉam tuyiloḻiya vaṇṭeḻum
pūṅkamala vāvicūḻ poṉṉamarā patiyil
ottulakan tāṅkum uyarmā mēruvaik
koṇarntuvait taṉaiyacōti maṇimaṇṭa pattiruntu
cōlaimali paḻaṉac cōṇāṭu tāṉḻantu - 55
mālai muṭiyun taravaruka veṉṟaḻaippa
vāṉnilai kulaiya vallānilattu ellai
tāṉkaṭantu cakkara vāḷakirik kappuṟattup
pōṉa vaḷavaṉ urimaiyōṭum pukuntu
peṟṟa putalvaṉainiṉ pēreṉṟu muṉkāṭṭi - 60
veṟṟi aṭiyiṇaikkīḻ vīḻntu toḻutu rappat
tāṉōṭi muṉṉiḻanta taṉmaiyellām kaiyakalat
tāṉē takampaṇṇi taṇṭār muṭiyuṭaṉē
viṭṭa akaliṭantaṉ mārvēḷaik kuttiriya
ṭṭa paṭikkeṉṟum tupiṭipā ṭākaveṉa - 65
poṅkutirai ñālattup pūpālar toḻaviḷaṅkum
ceṅkayal koṇṭu ūṉṟun tirumukamum
paṇṭiḻanta cōḻa patiyeṉum nāmamum
tolnakarum mīḷa vaḻaṅki viṭaikoṭuttu
viṭṭaruḷi orukkaṭaṟ pāril vēntarkaḷaik - 70
kuṟṟaṅkaḷ tīrkkuṅ kaṭavuḷivaṉ eṉṟeṇṇit
taḷaiyuṟ ṟaṭaiyātār taṇṭa liṭaiyiṟ
kiḷaiyuṟ ṟeṉamuḻutuṅ kēṭṭaruḷa naṉṟētti
vaṇaṅkum vaṭakōṅka ṉaicciṟaiyu mīṭṭu
kaḷaṅkō ḷarunī runtēraṉ mālai - 75
kaḻittel vaḻaṅki yaruḷiyapiṉ ṉorunāḷ
maṟṟāra muḻaṅku muracak kaṭaṟṟāṉai
muṉpukuntu teṉkoṅkar vantiṭṭa teṇṭaṉukku
miṉpoṅkac cāttiyaā paraṇantakka teṉavaḻaṅki
āṟāta perunaṇpi ṉavaṉciṟaiyu mīṭṭit - 80
tirumālru maruṅkumcantira cūriyarcē vikkacceṅkaṇ
karumāl kaḷikkiṟṟil varumukkaṭ kaṭavuḷeṉa
māṭa maturaiyiṟ tāṉpōntu puvaṉiyilē
kūṭṭuk koṅkaraiyuṅ kumpīṭu koṇṭavarkkut
tollaip puvikku miṇaṅkāmal tāñcoṉṉa - 85
ellaikkuḷ niṟpa caintiṭṭu ēṟ(pa)kkoṇṭu
vvāṟu ceyyā toḻiyilya maṉukkuvev
vēlvirun tākkutum ummaiyeṉa viṭṭaruḷi
muṉṉam namakku muṭivaḻaṅku cēvaṭikkīḻ
ṉṉam vaḻipaṭuvō meṉṉātu piṉṉorunāḷ - 90
kālaṉatu puṉanā ṭeṉuṅkaḷiyā letircellā
tiṟaimaṟutta ceṉṉiviṭu tūciyum pēraṇiyum
okkac curuṇṭotuṅki vāciyum vāraṇamum
terumaṭaṟ karuvak kālaṉum veṭṭuṇṇak
kaṇṇi raṇṭu mayaṅkak kaikkoṇṭu - 95
vēlā valaiyattu vīḻntavaṉ pōy meynaṭuṅka
amparuntu mārtta kaṭalmaṇṭa līkaruṭal
vemparun tuṇṇa akkaḷattil āṉaiyiṉ
veṇmaruppuṅ kaiyuṅ kuṟaitteṅkaṉ mīṉavaṟkum
pālkuṭamā meṉṟutāṉ vīrarkōṉ māmukaṭu - 100
taṭavi maḻaimaṭukkum kākaneṭum pantaṟkē
avaṟṟatu āṭalum kūkaiyiṉ pāṭaluṅ
kaṇṭum kēṭṭuṅ kaḷittauṭal karuṅkūntal
veḷḷeyi ṟilcev vāyperiya cūlakka
valli palikoḷkaeṉa vāḻtti veṉṟu - 105
pakaiyiṉ mikaiyoḻiya vēntalaṟak koṉṟu
ciṉantaṇiyāk koṟṟava neṭuvāḷ uyaṟku
ceṅkuruti niṟattoḷi ceytu tekupulattu
veṇkavaṭi vitta vīra muḻuteṭuttup
pāṭum paraṇitaṉaip pārvēntar kēṭpikka - 110
āṭun tirumañ caṉanīrkaḷ maṇkuḷira
āṅkavan tiṇaikaṭṭaṇattuk kaṟpu taṉakkaraṇāy
ōṅkuri maikkuḻām ōrukai ticaikoṇṭu
mūri maṇippaṭṭaṅ kaṭṭi muṭicūṭṭi
mārpil aṇaittuvaḷava ṉavaṉmutal tēviyeṉṟu - 115
pērpeṟṟa vañci mutalāya peyvaḷaiyār
poṅku puṉaṟkumcapa mutalāypō lavarpukaḻa
maṅkalaṅkaḷ eṭṭum maṇikatavattēnti
koṭikoṇṭa neṟṟi niṟaintakkō purañcūḻa
muṭikoṇṭacōḻapura maṇṭapattup pukuta - 120
ticaitoṟum compoṟ ceyattampam nāṭṭi
vākaik katirvēl vaṭavēntar tampātam
mēkat taḻaiyaṇiya vīrak kaḻalaṇintu
viḷaṅkiya maṇiyaṇi vīracim mācaṉattu
viḷaṅkeḻu kavari yirumaruṅkacaippak 125
kaṭaleṉṉa muḻaṅkum kaḷinal yāṉai
vaṭapula vēntartam maṇippuyam piriyā
laṅkiḻai arivaiyar toḻutuniṉ ṟēttum
ulaka muḻutuṭai yāḷoṭum vīṟṟiruntu
aruḷiya śrīkō māṟapaṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ śrīcōṇāṭu - 130
koṇṭumuṭikoṇṭacōḻaparattu vīrāpikṣēkam
paṇṇi aruḷiya
śrīcuntara pāṇṭiyatēvarku yāṇṭu - 20 vatu
nāḷ 37 ṉāl . . . .








1.11. caṭaiyavarmaṉ cuntara pāṇṭiyaṉ (1252 - 1271)



1.11.1 (17)




svastiśrī
pūmalarvaḷar tikaḻtirumakaḷ pukaḻākam puṇarntiruppa
nāmalarvaḷar kalaivañci nalamikumā maṉattuṟaiyac
cimaiyavarait tiṟaṉmaṭantai tiruttōḷiṉ micaivāḻa
maiyavar kōṉaṉṟiṭṭa eḻilāram kaḻuttilaṅkap
pakiratipōṟ tuyyapukaḻp paṭarvalli koḻuntōṭṭat - 5
tikirivaraik kappuṟattuñ ceḻuntikiri ceṉṟulavat
taṇṭaraḷa maṇikkavikai teṇṭiraicūḻ pārniḻaṟṟa
veṅkōpak kalikaṭintu ceṅkōleṇṭicainaṭappac
cemmuraciṉ mukilmuḻaṅkac cilaiyakaṉṟu vicumpaṭaiyat
tiṟaṟpulipōy vaṉamaṭaiyak . . . . . - 10
kayaliraṇṭum neṭuñcikara kaṉavaraiyiṉ viḷaiyāṭa
orumaimaṉat tirupiṟappiṉ muttīyiṉ nālvētat
tarumaṟaiyōr aivēḷvi yāṟaṅkamuṭaṉciṟappa
aruntamiḻum āriyamu aṟucamayat taṟaneṟiyum
tiruntukiṉṟa maṉuneṟiyun tiṟampātu taḻaittōṅkak - 15
kuccararum āriyarum kōcalarum koṅkaṇarum
vaccirarum kāciyarum mākatarum . . .
arumaṇarum cōṉakarum avantiyaru mutalāya
runilamā muṭivēntar ṟaiñciniṉṟu tiṟaikāṭṭa
vaṭineṭuvāḷum vayapperumpuraviyum - 20
toṭineṭun tōḷumē tuṇaiyeṉac ceṉṟu
cēraṉum tāṉaiyum cerukkaḷat toḻiya
vāracum pularā malaināṭu nūṟap
parutimāmarapiṟ porutiṟal mikka
ceṉṉiyait tiṟaikoṇṭu tiṇtōḷvaliyiṟ - 25
poṉṉi nāṭṭu pōcalattaraicarkaḷaip
puricaiyilaṭaittup poṅkuvīrap puraviyum
ceruviṟa lāṇmaic ciṅkaṇaṉ mutalāya
taṇṭat talaivarum tāṉaiyum aḻipaṭat
tuṇṭittaḷavil cōri veṅkaluḻip - 30
perumpiṇak kuṉṟam ruṅkaḷaṉiṟaittup
paruntum kākamum pāṟum tacaiyum
arunti makiḻtāṅku amarkaḷa meṭuppac
cempoṟ kuvaiyum tikaḻkatir maṇiyum
maṭantaiyar āramārpum uṭaṉ kavarntaruḷi - 35
mutukiṭu pōcalaṉ taṉṉoṭu muṉaiyum
atutava ṟeṉṟavaṉ taṉṉai veṟpēṟṟi
naṭpatu pōluṭ pakaiyāy niṉṟa
cēmaṉaikkoṉṟuciṉantaṇintaruḷi
naṇṇutal piṟarāl eṇṇutaṟkariya - 40
kaṇṇaṉūrkkoppattaik kaikkoṇṭaruḷi
poṉṉicūḻ celvap putuppuṉal nāṭṭaik
kaṉṉi nāṭeṉa kāttaruḷ ceyyap
peruvarai yaraṇiṟpiṉṉarukākkiya
karunā ṭaracaṉaik kaḷiṟutirai koṇṭu - 45
tulaṅkoḷi maṇiyum cūḻivēḻamum
laṅkai kāvalaṉaik ṟaikoṇṭaruḷi
varutiṟai maṟuttu aṅkavaṉaippiṭittuk
karurumukil nikaḷaṅ kāliṉiṟ kōttu
vēntarkaṇ ṭaṟiyā viṟaṟṟiṇ puricaic - 50
cēntamaṅkalaceḻumpatimuṟṟip
pallavaṉ naṭuṅkap palapō rāṭi
nelviḷai nāṭum neṭumperum poṉṉum
paruma yāṉaiyu pariyu mutaliya
aracurimaik kaikkoṇṭu aracavaṟkaḷittut - 55
tillaiyampalattut tirunaṭampayilun
tollai ṟaivar tuṇaikaḻal vaṇaṅkik
kuḷirpoḻil puṭaicūḻ kōḻi māṉakar
aḷiceṟi vēmpiṉ aṇimalar kalanta
toṅkal vākait toṭaikaḷ cūṭṭit - 60
tiṅḷuyar marapu tikaḻavan tirunta
taṉṉacai yālnaṉ ṉilaivicai yampiṉ
eṇṇeṇ kalaitēr iṉmoḻip pāvalar
maṇṇiṉmē lūḻi vāḻkeṉa vāḻattak
kaṇṭavar maṉamum kaṇṇum kaḷippa - 65
veṇṭirai makara vēlaiyi ṉeṭuvarai
āyiram paṇaippaṇat taṉantaṉ mīmicaip
pāyal koḷḷum parama yōkattu
oruperuṅ kaṭavaḷum vantiṉi tuṟaiyum
ruperuṅ kāviri yiṭainilat tilaṅku - 70
tiruvaraṅ kamperuñ celvam ciṟappap
paṉmuṟai yaṇitulā pāra mēṟip
poṉmālai yaṉṉa polintu tōṉṟavum
poṉvēyn taruḷiya cempoṟ kōyiluḷ
vaḷantikaḻ māal utaya veṟpeṉat - 75
tiruvaḷar kulamaṇic ciṅkā caṉamicai
marakata malaiyeṉa makiḻtiṉi tēṟit
tiṉakarō tayameṉac ceḻuṅkatir coriyum
kaṉaka māmuṭi kaviṉpeṟac cūṭip
pārāḷ vēntar urimai arivaiyar - 80
rumaṟuṅku niṉṟu viriperuṅ kavariyiṉ
manta vāṭaiyum malayat teṉṟalum
antaḷirk karaṅkoṇṭa caiya vīca
orupoḻu tumviṭātu uṭaṉiruntu makiḻum
tirumakaḷeṉat tiruttōḷ mēvi - 85
yottamuṭi cūṭi yuyar pērāṇai
tikkeṭṭum naṭappac ceḻuntavañ ceyta
ivaṉpō lulakilē vīraṉ palattiṟa
matimukat tavaṉi māmakaḷilaku
kōṭik kātal mukiḻttuniṉ ṟēttum - 90
ulakamuḻutuṭai yāḷoṭum vīṟṟiruntaruḷiya
cirīkōc caṭaiya vaṉmarāṉa
tiripuvaṉa cakkara varttikaḷcirī cuntara pāṇṭiya
tēvarkku yāṇṭu ēḻāvatu kaṉṉi ñāyiṟṟu
apara paṭcattut tiriyōtaciyum ñāyiṟṟuk kiḻamaiyum - 95
peṟṟaattattunāḷ .






1.12. caṭaiyavarmaṉ vīrapāṇṭiyaṉ (1253 - 1268)



1.12.1 (18)




svastiśrī
tirumakaḷ vaḷarmulai tirumārpu taḷaipaṭap
porumakaḷ vaḷarmulai puyampuṇarntu kaḷippa
vaṉmoḻi nāmicaic coṉmakaḷ ruppat
ticaikaḷ eṭṭiṉum caimakaḷ vaḷara
rumūṉṟu camayamum orumūṉṟu tamiḻum - 5
vētam nāṉkum nītiyil viḷaṅka
kaṅkaṅ kavuṭam kaṭāram kācipam
koṅkaṅ kutiram kōcalam māḷuvam
arumaṉam cōṉakam cīṉam vanti
tirunaṭam īḻam kaliṅkam teliṅkam - 10
pepaṉan taṇṭakam paṇṭara mutaliya
eppuvi vēntarum kalmaṇṭalīkarum
mummuraicu muḻaṅkum cemmaṇi māḷikai
kōyil koṟṟa vāyil pukuntu
kālam pārttu kaḻaliṇai paṇintu - 15
nalla vēḻamum nitiyamum kāṭṭip
pūviri cōlai kāviri kaḷattuc
cōḻaṉ poruta vēḻap pōril
matappiṟ ṟāṟāk katakkaḷi yāṉai
tuḷaikkaic compoṟ ṟoṭikkaiyiṟ piṭittu - 20
vaḷaittumēl koṇṭu vākaic cūṭi
talaippē rāṇmai taṉittaṉi yeṭuttu
kalaittavi raracar kaviṉpeṟat tutippat
teṟṟa maṉṉar titātti yāmal
oṟṟai yāḻi yulaku valamā - 2
ēṉai maṉṉavar taṟkō ṭiṟaintu
mīṉavar kōṭit teruvil eṉka
vaṭuvaraik koṭuṅkōl vaḻaṅkā vaṇṇam
naṭuvunilai ceṅkōl nāṭoṟum naṭappa
etticai maṉṉarum ruṅkali kaṭintu - 30
mutta veṇkuṭai muḻunilavu coriya
orumoḻi tarippap puvi muḻu tāṇṭa
matamārpu viḷaṅka maṇimuṭi cūṭi
uraikeḻu....pala araiciyal vaḻakkam
neṟippaṭa nāṭṭuṅ kuṟippi ṉūraṭṭu - 35
caintirup pātañce..tirunta mantiri caraṇamai
tikaḻntiṉitu nōkki muraṇmiku ciṟappil
īḻa maṉṉar lakuvari loruvaṉai
vīḻap porutu viṇmicai yēṟṟi
urimaic cuṟṟamum uykulam pukkut - 40
tarumai yāṉaiyum palappaip puraviyum
kaṇmaṇittērum cīṉa vaṭamarum
nākat tōṭum navamaṇik kuvaiyum
āṭakat tiriyum ariyā caṉamum
muṭiyum kaṭakamum muḻumaṇi yāramum - 45
koṭiyuṅ kuṭaiyuṅ kuḷir veṇ kavariyum
muracuñ caṅkamum taṉamum mutaliya
araicukeḻu tāya maṭaiya vāri
kāṇā maṉṉavar kaṇṭukaṇ ṭēṅka
kōṇā malaiyiṉum tirikūṭa kiriyiṉum - 50
urukeḻa koṭimicai rukayal eḻuti
ēṉai vēntaṉai āṉaitiṟai koṇṭupaṇ
ṭēval ceyyā tikalcey tirunta
cāvaṉ maintaṉ nalamikan tiṟaiñca
vīrak kaḻalai viralaraic cūṭṭit - 55
tirukkō lamalai vāyppaṭaṉ kaḻittu
vaḻaṅki yaruḷi muḻaṅku kaḷiṟēṟi
pārmuḻu taṟiya ōr ūrvalañ ceyvittu

dd>tantai marapu eṉa niṉaippiṭṭu
araiciṭa makiḻntu āṉūr puriccu - 60
viraiyac celkeṉa viṭaikoṭut taruḷi
yāka maṭantai aṉpuṭaṉ cātti
vākai cūṭa matumaṇaṅ kamaḻa
vacantaveṇ kavariyiṉ vāṭalun teṉṟalum
vēntar vīca vīraciṅkā taṉattuk - 65
kapakan taḻuviya kāmar uḷḷataḷ
poṟṟoṭi puṇarntu malarnta malarkkeḻum
pāpuraic ciṟṟaṭi ulakamuṭaiyāroṭum
viṟṟirun taruḷiya svastiśrī kōccaṭaiya paṉmarāṉa
tiripuvaṉa cakkaravarttikaḷ cirī vīrapāṇṭiya tēvarkku - 70
yāṇṭu 11āvatu nāḷaḷ 173 ṉāl . . .



1.12. caṭaiyavarmaṉ vīrapāṇṭiyaṉ (1253 - 1268) - 2



1.12.2 (19)


svastiśrī
koṅkuīḻam koṇṭu koṭuvaṭuku kōṭaḻittu
kaṅkai rukaraiyum kāviriyum kaikkoṇṭu
vallāṉaiveṉṟu tillaimā nakaril vīṟṟiruntu
vīrāpi ṣēkamam vicayāpi ṣēkamum
paṇṇiyaruḷiya kōccaṭaiya vaṉmarāṉa tiripuvaṉac - 5
cakkaravarttikaḷ cirīvīrapāṇṭiya tēvarkku yāṇṭu
16vatu cimma ñāyiṟṟu pūrvapaṭcattu viyāḻak
kiḻamaiyum tacamiyum peṟṟa mūlattu nāḷ . .






1.13 māṟavarmaṉ kulacēkara pāṇṭiyaṉ (1268 - 1285)



1.13.1 (20)


svastiśrī
tērpō lalkul tirumakaḷ puṇaravum
kārcēr kūntal kalaimakaḷ kalappavum
pārmakaḷ maṉattup pāṅkuṭa ṉiruppavum
ceṅkōl naṭappavum veṇkuṭai niḻaṟṟavum
karuṅkali muruṅkavum perumpukaḻ viḷaṅkavum - 5
kāṉilai cempiyaṉ kaṭumpuli yāḷavum
mīṉam poṉvarai mēruvil ōṅkavum
muttamiḻum maṉunūlum nālmaṟai muḻuvatum
ettavac camayamum ṉituṭaṉ viḷaṅkavum
ciṅkaḷam kaliṅkam teliṅkam cētipam - 10
koṅkaṇam kutiram kōcalam kuccaram
muṟaimayiṉ āḷum mutunila vēntar
tiṟaimuṟai kāṭṭic cēvaṭi vaṇaṅka
maṉṉar mātar poṉṉaṇi kavaṟṟa
rupuṭai maruṅkum orupaṭi yiraṭṭap - 15
paḻutaṟu ciṟappiṟ ceḻuvaik kāvalaṉ
vīraciṅ kātaṉattu ōrāṅ kiruntē
ārum vēmpum aṇiyitaḻ puṭaiyāt
tārum cūḻnta taṭamaṇi makuṭam
paṉṉū ṟūḻi toṉṉilam purantu - 20
māḻkeṉak kuṭṭam makiḻntuṭaṉ cūṭi
alaimaka ḷ mutalām arivaiyar parava
ulaka maḻutuṭaiyāḷoṭum vīṟṟirun
taruḷiṉa kōmāṟa vaṉma rāṉa
tiripuvaṉac cakkara varttikaḷ śrīkulacēkara . - 25
tēvarkku yāṇṭu pattāvatu . . .






1.14. māṟa varmaṉ vikkirama pāṇṭiyaṉ (1283 - 1296)



1.14.1 (21)




svastiśrī
tirumakaḷ ceyamakaḷ tiruppuyat tiruppa
porukaṭal āṭai nilamakaḷ puṇara
kaṭavuḷ mēruvil kayal viḷaiyāṭa
vaṭapula maṉṉavar vantaṭi paṇiya
nēmi varaicūḻ neṭunila muḻuvatum - 5
taruma veṇkuṭai niḻalil taḻaippa
ceṅkōl naṭappak karuṅkali tuṟantu
vēta vitiyil nīti nilava
cēraṉum vaḷavaṉum tiṟaikoṇarn tiṟaiñca
vīramum pukaḻum mikanaṉi viḷaṅka - 10
natiperuñ caṭaimuṭi nātaṉ cūṭiya
matikkulam tikaḻa maṇimuṭi cūṭi
viḷaṅkiya maṇiyaṇi vīra ciṅkācaṉattuvīṟṟiruntaruḷiya śrīkōmāṟa paṉmarāṉa
tiripuvaṉa cakkara varttikaḷ śrī vikkirama pāṇṭiya - 15
tēvark kiyāṇṭu ēḻāvatiṉ etir nālāmāṇṭu . .






1.15. caṭaiyavarmaṉ cuntara pāṇṭiyaṉ (1296 - 1310)



1.15.1 (22)


svastiśrī
puyalvāyttu camasta cākara paramaṇṭalattu
kṣamaiviṉoṭum karuṇaiyeyti camayattaṉmai
ṉitu naṭātti nikaḻā niṉṟa cārikaik
kōṭṭaiyil vikkirama pāṇṭiyaṉ maṭikaiyil
nāṉkuticaip patiṇeṉ viṣayattōm cuttavalli - 5
vaḷanāṭṭut taṉiyūr rācāti rācac
caturvēti maṅkalat tuṭaiyār
cayaṅkoṇṭa cōḻīsvaramuṭaiyār tirumuṉ
vikkira pāṇṭiyaṉ tirumaṇṭa pattu
niṟaivaṟa niṟaintu kuṟaivaṟakkūṭi - 10
śrīkōccaṭaiya paṉmarāṉa
tiripuvaṉa cakkara varttikaḷ śrīcuntara pāṇṭiya
tēvarkku yāṇṭu paṉṉiraṇṭāvatu kaṉṉi ñāyiṟṟup
pūrva paṭcattut tiriyōtaciyum veḷḷikkiḻamaiyum
peṟṟa cōtināḷ . . .






1.16. arikēcari parākkirama pāṇṭiyaṉ (1422 - 1463)



1.16.1 (23)


cupamastu
pūmicai vaṉitai mārpiṉiṟ poliya
nāmicai kalaimakaḷ nalaṉuṟa viḷaṅkap
puyavarai mītu cayamakaḷ puṇarak
kayaliṇai yulakiṉ kaṇṇeṉa tikaḻac
cantira kulattu vantava tarittu - 5
muntaiyōr tavattu muḷaiyeṉa vaḷarntu
teṉkalai vaṭakalai teḷivuṟat terintu
maṉpatai purakka maṇimuṭi puṉaintu
caṅkara caraṇa paṅkayañ cūṭic
ceṅkō lōcci veṇkuṭai niḻaṟṟi - 10
vāṉa vāriyum maṉṉaruḷ vāriyum
tāṉa vāriyum tappātu aḷittu
maṟakkaḷai paṟittunal aṟappayir viḷaittu
ciṅkaiyil aṉuraiyil rācaiyiṟ ceṇpaiyil
vintaiyi laṟantaiyil mutalaiyil vīraiyil - 15
vaippāṟ ṟellaiyil maṉṉarai veṉkaṇṭu
eppāṟ ṟicaiyum caiviḷak kēṟṟip
patiṇeṇ pāṭai pārttiva raṉaivarum
tiṟaiyum ciṉṉamum muṟaimuṟai koṇarntu
kuṟaipala rantu kuṟaikaḻal ṟaiñca - 20
avaravar vēṇṭiyatu avaravark karuḷi
antaṇar aṉēkar centaḻal ōmpa
vintaimuta lakaram aintiṭattu yaṟṟic
civaneṟiyōṅka civārccaṉai purintu
marutū ravarkku maṇṭapa mamaittu - 25
muṉṉoru tūṟu muṅkilpuk kirunta
ciṟparar tammait tiruvatta cāmattup
poṟkalat tamutu polivit taruḷic
caṇpaka vaṉattuc caṅkarar tamakku
maṇṭapam amaittu maṇimuṭi cūṭṭi - 30
viḻāvaṇi naṭātti viraippuṉa lāṭal
vaḻāvakai naṭāttaniṉ maṉṉaruḷ ataṉāl
vaṟṟā varuviyum vaṟṟi vaṟkaṭam
uṟṟavik kālattu uṟupuṉal nalkeṉa
vēṇṭiya poḻutē vēṟiṭat tiṉṟic - 35
cēṇṭaku puṉaliṟ ceḻumpuṉa lāṭṭi
miṉkāl vēṇi vicuva nātarkkut
teṉkā cipperuṅ kōyil ceytu
nallā kamavaḻi naimit tikamuṭaṉ
ellāp pūcaiyum ekkō yiliṉum - 40
poruḷ mutalaṉaittum puraiyaṟa naṭāttit
tirumali cempoṉ ciṅkā caṉamicai
ulaka muḻutu muṭaiyā ḷuṭaṉē
laku karuṇai yiraṇṭuru veṉṉa
ammaiyum appaṉu māyaṉait tuyirkkum - 45
mmaip payaṉum maṟumaik kuṟutiyum
mēmpaṭa nalki viṟṟirun taruḷiya
śrīarikēcari parākkirama
pāṇṭiya tēvarkku yāṇṭu rupatteṭṭāvatiṉ
etirāvatu . . nāḷ








meykkīrttikaḷ - 2
2. cōḻa maṉṉar meykkīrttikaḷ


2.1 mutalām irācarācaṉ (ki. pi 985 - 1014)



2.1.1 (24)



svastiśrī
tirumakaḷ pōlap perunilac celviyum
taṉakkē urimai pūṇṭamai maṉakkoḷak
kāntaḷūrc cālai kalamarut taruḷi
vēṅkai nāṭum kaṅka pāṭiyum
nuḷampa pāṭiyum kaṭikai pāṭiyum - - - - - - - - -5
kuṭamalai nāṭum kollamum kaliṅkamum
muraṭṭoḻil ciṅkaḷar īḻamaṇ ṭalamum
iraṭṭa pāṭi ēḻarai ilakkamum
munnīrp paḻantīvu paṉṉīrā yiramum
tiṇtiṟal veṉṟit taṇṭāṟ koṇṭataṉ-10
eḻilvaḷar ūḻiyuḷ ellā yāṇṭum
toḻutakai viḷaṅkum yāṇṭē
ceḻiyarait tēcukoḷ śrīkōirāca kēcari
vaṉmarāṉa śrīirācarāca tēvarkku yāṇṭu...




2.1 mutalām irācarācaṉ (ki. pi 985 - 1014) - 2



2.1.2 (25)





svastiśrī
........jaya jayaveṉṟu moḻi
paṉṉiya vāymaiyiṟ paṇiyap poṉṉiyal
vicumpariṟ katamum pacumpari veḷḷuḷai
neṭuñcuvar ṟeṭutta kuṟuntuṉaip paṭuṅka
naḷḷuṟap poṉñāṇ vaḷḷuṟa vaccat - - - - - - -5
taṉikkā laracu paṉakkāṟ kaṅkuṟ
kuḻampupaṭu pēriruṭ piḻampupaṭa vuruṭṭiya
ceñcuṭar meḷali veñcuṭar vāṉavaṉ
vaḻimutal vanta makipati vaḻimutal
atipati narapati acuvapati ...ṭ - - - - - - - - - - -10
kacapati kaṭaliṭaṅ kāvalaṉ matimutal
vaḻutiyar varaipuka maṟṟavar tēviyar
aḻutuya raṅkali laḻuṅkap poḻutiyal
vañciyiṟ kāñci vakutta ceñcilaik
kaliṅkaṉ kaṉa@e$.....kap pā...laṅkaṉ - - - - - - - - 15
a(m)(mai) ...................................
putumalar vākai puṉaintu notumalar
kaṅkapāṭi kavvik koṅkam
veḷippaṭut taruḷi yaḷipaṭu tiruḷiya
cāralmalai yaṭṭuñ cēraṉmalai nāṭṭut - - - - 20
tāvaṭik kuvaṭṭiṉ pāvaṭi cuvaṭṭut
tuṭarneyk kaṉakan tukaḷeḻa neṭunaṟ
kōpuraṅ kōvaik kulaiya māperum
yuricai vaṭṭam poṭipaṭap puricaic
cutaikaviṉ paṭaitta cūḷikai māḷikai - - - - - 25
yutakaimuṉ ṉoḷḷeri koḷuvi utakai
vēntaik kaṭalpuka vekuṇṭu pōntu
cūḻmaṇ ṭalamtoḻa vīmaṇ ṭalamuṅ
koṇṭu taṇṭaruḷip paṇṭu taṅkaḷ
tirukku lattōr taṭavarai yeḻutiya - - - - - - 30
poṅkupuli pōttup putukkat tuṅkat
tikkiṉiṟ cēṉai celutti mikka
voṟṟaiveṇ kuṭaikīḻ iraṭṭaiveṇ kavari
teṟṟiya vaṉalan tivaḷa veṟṟiyuḷ
vīṟṟirun taruḷiya vēntaṉ pōṟṟirun - - - - - 35
taṇṭamiḻ nāṭaṉ caṇṭapa rākkiramaṉ
ṟiṇṭiṟaṟ kaṇṭaṉ cempiyar perumāṉ
centiru maṭantaimaṉ śrīrāca rācaṉ
intira cēṉaṉ rājacar vañña ṉeṉum
puliyaip payanta poṉmāṉ kaliyaik - - - - - - 40
karantu karavāk kārikai curanta
mulaimikap pirintu muḻaṅkeri naṭuvaṇun
talaimakaṟ piriyāt taiyyal nilaipeṟum
tūṇṭā viḷakku..............
........ ......... .......ci colliya - - - - - - - - - - -45
varaicartam perumā ṉatulaṉem perumāṉ
paraicaivaṇ kaḷiṟṟup pūḻiyaṉ viraiceyu
mātavit toṅkal maṇimuṭi vaḷavaṉ
cuntara cōḻaṉ mantara tāraṉ
tiruppuya muyaṅkun tēvi viruppuṭaṉ - - - - - - - 50
vantutit taruḷiya malaiyar tirukkulat
tōraṉ maiyāka tamarakat toṉmaiyiṟ
kulateyva ........ koṇṭatu nalamikuṅ
kavacan toṭutta kaviṉkoḷak katirnutit
tuvacan toṭutta cutaimatiṟ cūḻakaḻp - - - - 55
puḷakap putavak kaḷakak kōpura
vāyiṉ māṭa māḷikai vītit
tēcān taṉmait teṉtiruk kōvalū
ricaran taṉṟak kavaṉṟatu micaraṅ
kuṭakkuk kaluḻi kuṇakku kālpaḻuṅkak - - - - -60
kāḷā karuvuṅ kamaḻcan taṉamun
tāḷār tiraḷac cāḷamu nīḷār
kuṟiñciyuṅ kokuṭiyu mukaṭuyar kuṉṟiṟ
paṟintuṭaṉ vīḻap pāyntu ceṟintuyar
putumata kiṭaṟip pōrkkaliṅ kiṭantu - - - - - - -65
motumotu mututirai vilaki katumeṉa
vaṉkarai porutuvarupuṉaṟ peṇṇait
teṉkarai yuḷḷatu tīrttat tuṟaiyatu
moyvait tiyalu muttamiḻ nāṉmait
teyvak kavitaic ceñcoṟ kapilaṉ - - - - - - 70
mūrivaṇ ṭaṭakkaip pārita ṉaṭaikkalap
peṇṇai malayark kutavip peṇṇai
yalaipuṉa laḻuvat tantari kṣañcela
miṉalpukum vicumpiṉ vīṭupē ṟeṇṇik
kaṉalpukuṅ kapilak kallatu puṉalvaḷar - - - - - - 75
pēraṭ ṭāṉa vīraṭ ṭāṉam
aṉaittiṉu maṉāti yāyatu niṉaippiṉum
uṇartaṟ kariyatu yōkika ḷuḷḷatu
puṇartaṟ kiṉiyatu poykaik karaiyatu
cantaṉa vaṉattatu caṇpakak kāṉatu - - - - - - - - - - 80
nantaṉa vaṉattiṉ ṉaṭuvatu pantar
curumpaṭai veṇpūṅ karumpiṭait tuṇittarat
tāṭṭoli yālai ayalātu pāṭṭolik
karuṅkaik kaṭaiyar peruṅkaik kaṭaivāḷ
pacuntāṭṭiñ cenneṟ paḻaṉat tacumpār - - - - -85
kaṇi.. ......... ......... .........
......... yavaṟṟai yarukka ṉaruccaṉai muṟṟiya
nāṉmaṟai terintu nūṉmuṟai yuṇarntāṅ
karuccaṉā vitiyoṭu tericcavā kamattoḻil
mūveṇ peyaruṭai muppuri nūlōr - - - - - - - -90
piriyāt taṉmaip peruntiru vuṭaiyatu
pāṭakac cīṟaṭip paṇaimulaip pāvaiyar
nāṭakat tuḻati naviṉṟatu cēṭakac
caṇṭaiyuṅ kaṇṭaiyun tāḷamuṅ kāḷamuṅ
koṇṭatir paṭakamuṅ kuḷiṟumat taḷaṅkaḷum - - 95
karaṭikai tokutiyuṅ kaimmaṇip pakutiyu
muruṭiyal timilai muḻakkamu maruṭaru
vālvaḷait tuṇaiyu melvaḷait taṇaiyuṅ
karumpoli mēkamuṅ kaṭalumeṉa kañali
tiruppolin tiruppali ciṉattu viruppolip-100
pattartam pāṭal payiṉṟatu muttamiḻ
nāvalar nāṟkavi naviṉṟatu ēvalil
aruṣaiyō ṭaraharā veṉakkuṉit taṭimaicey
paruṣaiyar pakuvitam payiṉṟatu karuṣaimuk
kaṇṇava ṉuṟaivatu kaṭavuḷar niṟaivatu . . . . . 105
maṇṇavar toḻuvatu vāṉavar makiḻvatu
maṟṟumiṉṉa vaḷaṅkoḷ matiṟpa tākait
teṟṟuṅ koḻuniḻaṟ civapurat tāṟkup
paṉṉāḷ niṟaipeṟa muṉṉā ḷuravōṉ
ceyta tāṉan tēvaṉ kuṭiyil - - - - - - - - - - -110
alakiyal marapi ṉamaintu ulakiyal
cāṇpaṉ ṉiraṇṭiṟ camainta taṉikkōl
pōṟṟuṟa vaḷarnta nūṟṟaṟu patukuḻi
māvoṉ ṟākavanta vēli yāṟē
kāli lantaṅ kaḷaintu nīṅkiya - - - - - - - - - - 115
nilattā ṉīṅkā neṟṟukai āṅkoru
māviṟku aṟukala mākak
koḻunūṟ ṟavarāṭuṅ kūṭṭi yaḷanta
eḻunūṟ ṟirupati liṟaimakaṟ kurimai
nāḻi yeṭṭāṉ vāḻi yaṭṭāṉak - - - - - - - - 120
karuṅkāloṉṟāṟ ceṅkai yiraṇṭiṭṭu
aḷanta nel lāṟṟu pataṉiṟ
kaḷainta nivantat taṉmai niṉaiyil
uvantunañ cuṇṭavaruk kamutuṇa nayanta
votteṇ vaḻuvāp patteṇ kuttal - - - - 125
paḻanel larici paṉṉiru nāḻikkup
patiṉai yiraṭṭineṟ patiṉai yiraṭṭiyuṅ
kuṟuvā ḷāṉa neṭuvā ṇayaṉik
kōriru nāḻi yuṭpaṭuttu yarnta
nelnā leṭṭoṉa nāḻi yummē - - - - - - - - -130
.......... ......... ....miḷaku muppiṭikku
cellak koṭutta nellañ ñāḻiyuñ
cūḻkaṟi tuvaṉṟa pōḻkaṟ koḷneṟ
perukkiya nāluri yurukkiya naṟuney
uḻakkarai taṉakku vaḻakkarai viṉavil - - - - - -135
munnāḻi yuntayir munnāḻik kāṅkaṟu
nāṉā ḻiyumaṭaik kāya mitiṟkup
paṉṉī ruḻakkum paricā rakamāḷ
naṉṉāṅ kiṉukku nellaṟu nāṉāḻiyun
tirumaṭaip paḷḷip perumaṭaik kutavum - - - -140
intaṉa voruvaṟkut tantamun nāḻiyum
ākaneṟ kalamu mēkanaṟ ṟivacam
appari ciyaṟṟali laṟuvakai yirutuvum
ippari ciyaṟṟi yeḻuntunē rāṉapiṉ
putumalar virintu matumalar cōlaip - - - - - - 145
puḷḷur kōva luḷḷurp paḻanilam
iraṭṭumuk kāliṟ ṟantapati ṉaiñcum
moṭṭuk kallai kavarmūṉṟu māvum
ālañ ceṟuvi lañcu māvum
tiraṇṭu pāypuṉaṟ ṟeṅkāc ceṟuvil - - - - - -150
iraṇṭu māvum iluppaikkā liraṇṭum
nellālit tēḻum pullā lippuṟam
añceṭuṅ kūṭṭi ākiya nilattokai
apputtiraṇ ṭiyalmā muppat tiraṇṭu
mēlā ṟuṇarnta nāṟā ṟeṇpayil - - - - - - - - -155
antaṇa raṉaivarkkum aruccaṉā pōkat
tanta piṉṉait taṭamalarp poykaip
pōtakar paḻaṉap putumalarc cōlaic
citāri palamañcu mañcāmaṟ keṭṭa
tiru vaiyyaṉ koṭṭamil kuṇattāṟ - - - - -160
cempoṟ puricaic civapurat tāṟkuk
kōvalan taṇarpāṟ koṇṭu koṭuttaṉa
paṇṭaik kōlāṟ paṇṭaik kuḻittokai
maṇaṅkoṇ ṭīṇṭu muṇaṅkal pūṇṭi
yopput toṟumā muppattaṟu māvu - - - - - - - 165
mikavan tuyarpuṉaṟ pakavantak kaḻaṉi
yeṭṭu mutalirupatu māvu maṭṭaviḻ
pūttuḻā viyapuṉal māttuḻāṉ vēli
ēviya veṭṭu māvum vāviyiṟ
kōṭēṟu paḻaṉak kāṭēṟu mānilam - - - - - - - 170
añcum kaḷarnilam pattun neñcattu
uḷḷat takumpuṉa luravukkaṭa lukāyam
paḷḷat tiraṇṭum pāvaruṅ kaṇiyak
kaḻaṉiyil eṭṭum kaikalan turaippil
tuḻaṇi.... ...... ..kalameṉa
....mēṟpaṭi kālāṟ pāṟpaṭa vaḷarnta - - - - - - -175
vīṅku ṭaṉavar pāṅkuṭaṉ ṟokutta
meyñ ṟṟuraikaiyil mētaku tūnel
añṟ ṟirupat tirukalam eṉṉa
maṟṟait tokayil mativaḷar caṭaiyōṉ
peṟṟa vāram piḻaiyaṟap pēcil - - - - - - - - - -180
aimpatiṟ ṟaiñcoṭu moympuṟu patiṉoru
kalattoṭu muṇaṅkal pūṇṭiyiṟ kaṟaiñel
naṉcai nīkki puṉcai nāṉamā
māttāṟ kalavarai yāṉa varaiyarai
aṟukala mēṟṟip peṟukala vaḷavai - - - - - - - - 185
mūṉṟoṭu muppatu kuṟainta muṉṉūṟṟuk
kalatta ṉil maṟṟak kaṇṇutaṟ kāka
nilattava ruvanta nivantan nalattaku
nāḷoṉ ṟiṉukku nāṉmun nāḻi
pāṉiṟat taṉmait tūniṟak kuttal - - - - - - - -190
ariciyi lāṉa nellu varicaiyiṟ
kuṟupavaḷ kūli yēṟṟip peṟuvaṉa
pēṇiya paḻaneṟ ṟūṇiyuṅ kāṇiya
vaiyama tu pukaḻu neyyamutu muppiṭi
koḷḷak koṭutta nellaṟu nāḻiyum - - - - - 195
poḻutu mūṉṟiṉuk kiḻutupaṭu centayi
rorumun nāḻik kirumuṉ nāḻiyu
maṭaik kāyamutuk kāṟuri yattum
antaṇa ṉoruva ṉapiṣēkañ ceyyat
tantaṉa kuṟuṇi muṟṟatainta nāṉāḻiyu - - - - - 200
maṟaiya valcey māṇiraṇ ṭiṉukku
kuṟaivaṟak koṭuttaneṟ kuṟuṇinā nāḻiyum
ōrāṇ ṭiṉukku nērāṇ ṭāka
naṇṇiya nakṣattira meṉa nallōṉ
naṇṇiya tiruviḷakkeṇpatuṅ kaṇṇeṉak - -205
kāviyar kayalpaya lāviyū rataṉiṟ
ṟikkuṭai yivaru mukkuṭai yavartam
aṟappuṟa māṉa tiṟappaṭa nīkkic
cāli viḷainilam vēli yākki
mutalvatiṉ mūṉṟē mukkālē yaraikkā - - - 210
litaṉtaṉi vanta yiyalvakai yuraippil
ōppattiru vaṉaiyavar muppattiruvar
pāṭal payiṉṟa nāṭaka makaḷirkum
neñcā cāra niṟaivoṭu kuṟaiyāp
pañcā cāriyap pakuti yōrkkum - - - - - - - - 215
naṟaipputu malarviri nanta vāṉam
iṟaipputtoḻil purinta viruttavat tōrkkum
yōki yoruvaṉukku niyōka muṭainila
........ .......... .......... vāḻiyar
...ceñcaṭai kaṭavuṭaṉ ṟiruvāk kēḻvit - - -220
tañcuṭaik kaṭikaiyaṉ ṟaṉakkum neñcil
vititta muṟaimai matittu nōkki
yiṉṉavai piṟavu mirāca rācaṉ
taṉṉavai muṉṉaṟ tattuva neṟiyi
laṟaṅkaḷ yāvaiyu miṟaṅkā vaṇṇam - - - - - - 225
viññā paṉattāl mikaveḷip paṭuttōṉ
aṉpatu vēla yi laṭaikkuṉ ṟakarkum
oṉpatu vēli yuṭaiya vuravōṉ
kompar nāṭuṅ kuḷirmalaic cōlai
ampar nāṭaṉ ālaṅkuṭik kōṉ - - - - - - - -230
teṇṭiraip paḻaṉat tiraimūr nāṭaṉ
vaṇṭirait tuyarpoḻil maṇaṟkuṭi nāṭaṉ
nēriya ṉarumoḻi nittavi ṉōtaṉ
kāriya mallatōr kāriya niṉaiyā
tārāṇ ṭalamaik kaṟpaka catucaṉa - - - - - - - - 235
pērāṇ ṭalaimaik puṇarpuyat turavōṉ
kūttoḻil kēḷā tēttoḻil muṉainta
kaṇṭakar karicaṟat turicaṟak kaliceka
maṇṭala cuttiyil vayappuli vaḷarttōṉ
vāṉpāl matiyum valampuri yiṭampuri - - - - -240
yāṉpāl vatiyum viricaṭaik kaṭavuḷ
neṟṟik kaṇṇum nilattavar niṉainta
teṟṟik kaṇṇuñ cintā maṇiyum
pōlap piṟanta pukaḻōṉ kōlak
karuṅkaḷiṟ ṟuḻavaṉ kampat taṭikaḷ - - - - - - -245
māti viṭaṅku varupari valla
vīti viṭaṅkaṉ meṉkarup pālait
talantarut taṇṭalait taṭanīr
nalantaru poṉṉi nāṭukiḻavōṉē. - - - - - 249
..........
..........
..........
..........
..........
..........
..........
..........
ceṉṉitiṟal śrīirācarāca tēvarkku yāṇṭu
..........






2.2 mutalām irācēntiraṉ (ki. pi 1012 - 1044)



2.2.1 (26)



svastiśrī
tirumaṉṉi vaḷara irunila maṭantaiyum
pōrceyap pāvaiyum cīrtaṉic celviyum
taṉperun tēviyar āki iṉpuṟa
neṭitiyal ūḻiyuḷ iṭatuṟai nāṭum
tuṭarvaṉa vēlip paṭarvaṉa vāciyum - - - - - - - - 5
cuḷḷic cūḻmatil koḷḷip pākkaiyum
naṇṇaṟku arumaraṇ maṇṇaik kaṭakkamum
porukaṭal īḻattu aracartam muṭiyum
āṅkavar tēviyar ōṅkeḻil muṭiyum
muṉṉavar pakkal teṉṉavar vaitta - - - - - - - -10
cunitara muṭiyum intiraṉ āramum
teṇtirai īḻa maṇṭalam muḻuvatum
eṟipaṭaik kēraḷar muṟaimaiyiṟ cūṭum
kulataṉam ākiya palarpukaḻ muṭiyum
ceṅkatir mālaiyuṅ caṅkatir vēlait - - - - -15
tol peruṅkāval palpaḻan tīvum
ceruvil ciṉavi irupattu orukāl
araicu kaḷaikaṭṭa paracu rāmaṉ
mēvarum cāntimat tīvaraṇ karuti
iruttiya cempoṉ tiruttaku muṭiyum - - - 20
payaṅkoṭu paḻimika muyaṅkiyil mutukiṭṭu
oḷittacaya ciṅkaṉ aḷapparum pukaḻoṭum
pīṭiyal iraṭṭa pāṭi ēḻarai
ilakkamum navanitikulapperu malaikaḷum
vikkirama vīrar cakkarak kōṭṭamum - - - - - - - 25
mutirpaṭa vallai matura maṇṭalamum
kāmiṭai vaḷaiya nāmaṇaik kōṇamum
veñcilai vīrar pañcap paḷḷiyum
pācuṭaip paḻaṉa mācuṇit tēcamum
ayarvilvaṇ kīrtti yātinaka ravaiyil - - - -30
cantiraṉ tolkulat tintira rataṉai
viḷaiyamark kaḷattuk kiḷaiyoṭum piṭittup
palataṉat toṭuniṟai kulataṉak kuvaiyum
kiṭṭaruñ ceṟimiḷai yoṭṭa vikṣayamum
pūcurar cērnal kōcala nāṭum - - - - - - - - - -- 35
taṉma pālaṉai vemmuṉai yaḻittu
vaṇṭamar cōlai taṇṭa puttiyum
iraṇa cūraṉai muṟaṇuṟat tākkit
tikkaṇaik kīrtti takkaṇa lāṭamum
kōvinta cantaṉ māviḻin tōṭat - - - - - - 40
taṅkāta cāral vaṅkāḷa tēcamum
toṭukaṭal caṅku koṭṭaṉmaki pālaṉai
veñcamar vaḷākattu añcuvit taruḷi
oṉtiṟal yāṉaiyum peṇṭirpaṇ ṭāramum
nittila neṭuṅkaṭal uttara lāṭamum - - - - - 45
veṟimalar tīrttattu eṟipuṉal kaṅkaiyum
alaikaṭal naṭuvuḷ palakalam celuttic
caṅkirāma vicaiyōt tuṅka vaṉmaṉ
ākiya kaṭārattu aracaṉai vākayam
porukaṭal kumpak kariyoṭum akappaṭuttu 50
urimaiyil piṟakkiya peruniti piṟakkamum
ārttavaṉ akanakarp pōrt toḻil vācalil
viccā taratō raṇamum muttoḷir
puṉaimaṇi putavamum kaṉamaṇik katavamum
niṟaicīr vicayamum tuṟainīrp paṇṇaiyum - - 55
naṉmalai yūreyil toṉmalai yūrum
āḻkaṭal akaḻcūḻ māyiru ṭiṅkamum
kalaṅkā valviṉai ilaṅkā acōkamum
kāppuṟu niṟaipuṉal māppap pāḷamum
kāval puricai mēvilim paṅkamum - - - - - - - -60
viḷaippan tūruṭai vaḷaippan tūrum
kalāmutir kaṭuntiṟal ilāmuri tēcamum
kalaittak kōrpukaḻt talait takkōlamum
tītamar valviṉai mātamā liṅkamum
tēṉak kalarpoḻil mānakka vāramum - - - - -65
toṭukaṭaṟ kāval kaṭumuraṇ kaṭāramum
māpporu taṇṭāṟ koṇṭa
kōp parakēcari paṉmarāṉa
uṭayār śrīirācēntira cōḻa tēvarkku yāṇṭu
...........vatu- - - - - - - - - - - - - - - - - - 70




2.3 mutalām irācātirācaṉ (ki. pi 1018 - 1054) -1



2.3.1 (27)



svastiśrī
tiṅkaḷēr peṟavaḷar aṅkatir kaṭavuḷ
tolkulam viḷaṅkat tōṉṟi malkiya
vaṭaticai kaṅkaiyum teṉticai ilaṅkaiyum
kuṭaticai makōtaiyum kuṇaticaik kaṭāramum
taṇṭiṉil koṇṭa tātaitaṉ maṇṭala - - - - - - - 5
veṇkuṭai niḻaleṉat taṇkuṭai niḻaṟṟit
ticaitoṟum ceṅkōl ōcci icaikeḻu
teṉṉavaṉ māṉā paraṇaṉ poṉmuṭip
parumaṇip pacuntalai porukaḷat tarintu
vēṇāṭ ṭaracaraic cōṇāṭ ṭotikkik - - - - - - 10
kūvakat taracaraic cēvakan tolaittu
vēlaikoḷ kāntaḷūrc cālaikala maṟuttaṟpiṉ
taṉkulat tavaṉipar naṉkutaru takaimaiyil
araciya lurimai muṟaimaiyi lētti
villavar mīṉavar vēḷkulacca ḷukkiyar - - - - - - - 15
vallavar mutalāy vaṇaṅki vīṟṟiruntu
tarātalam paṭaitta tikkēḻum tutikeḻu
ceyaṅkoṇṭa cōḻa ṉeṉṉum matikeḻu
kōvirāca kēcaripaṉmarāṉa uṭaiyār śrīirācātirāca
tēvarkku yāṇṭu .................................. - - - - - -20




2.3 mutalām irācātirācaṉ (ki. pi 1018 - 1054) -2



2.3.2 (28)



svastiśrī
tiṅkaḷēr tarutaṉ toṅkalveṇ kuṭaikkīḻ
nilamakaḷ nilava malarmakaḷ puṇarntu
ceṅkol lōcci karuṅkali kaṭintutaṉ
ciṟiyā tātaiyum tiruttamai yāṉaiyum
kuṟikkoḷtaṉ iḷaṅkōk kaḷaiyum neṟipuṇar - 5
taṉtirup putalvar tammaiyum tuṉṟeḻil
vāṉavaṉ villavaṉ mīṉavaṉ kaṅkaṉ
ilaṅkaiyark kiṟaivaṉ polaṅkaḻaṟ pallavaṉ
kaṉṉa kucciyark kāvalaṉeṉap poṉṉaṇic
cuṭarmaṇi makuṭam cūṭṭip paṭarpukaḻ - - - - - - - - - 10
āṅkavarku avarnāṭu aruḷip pāṅkuṟu
mātā taimuṉ vanta pōtalar
teriyal vikkirama nāraṇaṉtaṉ cakkaraṉ
aṭipaṭut taruḷi kantavaṉ avatarittu
orupatām nāḷāl tirumaṇi moḷali - - - - - - - -15
vāḻiyā paṉetir cōḻaṉeṉap puṉaintu
maṉṉupal ūḻiyuḷ teṉṉavar muvaruḷ
māṉā paraṇaṉ poṉmuṭi āṉāp
parumaṇip pacuntalai porukaḷat tarintu
vāraḷa viyakaḻal vīrakē raḷaṉai - - - - - - - - - -20
muṉaivayiṟ piṭittutaṉ āṉai kiṭuvittu
attivāraṇak kayiṟṟāl utaippit taruḷi
antamil perumpukaḻ cuntara pāṇṭiyaṉ
koṟṟaveṇ kuṭaiyum kaṟṟaiveṇ kavariyum
ciṅkā taṉamum veṅkaḷattu iḻintutaṉ - - - - - -25
muṭiviḻat talaivirittu aṭitaḷarntōṭa
tōllai mullaiyūr turatti olkalil
vēṇāṭ ṭaracarai c cōṇāṭṭu otikki
mēvupukaḻ irāmakuṭa muvarkeṭa muṉintu
miṭalkeḻu villavaṉ kuṭarmaṭik koṇṭutaṉ - - 30
nāṭuva ṭṭu ōṭik kāṭupukku oḷippa
vañciyam putumalar malaintāṅku eñcalil
vēlaikeḻu kāntaḷūrc cālaikalam aṟuppittu
ākava mallaṉum añcak kēvutaṉ
tāṅkarum paṭaiyāl āṅkavaṉ cēṉaiyuḷ - - - - 35
kaṇṭap payyaṉum kaṅkā taraṉum
vaṇṭamar kaḷiṟṟoṭu maṭiyat tiṇtiṟal
virutar va kkiyum vicaiyā tittaṉum
tarumuraṭ cāṅka mayyaṉum mutaliṉar
camara pīruvot tuṭaiya nimicuṭar - - - - - - - - - - 40
poṉṉoṭu ayṅkarip puraviyoṭum piṭittut
taṉṉāṭai yiṟcayaṅ koṇṭu tuṉṉār
koḷḷip pākkai uḷḷoḷi maṭuppittu
ōrutaṉit taṇṭāl porukaṭal ilaṅkaiyark
kōmāṉ vikrama pākuviṉ makuṭamum - - - - - - - - 45
muṉṟaṉakku uṭainta teṉṟamiḻ maṇṭalam
muḻuvatum iḻantu ēḻkaṭal īḻam
pukka ilaṅkēca ṉākiya vikrama
pāṇṭiyaṉ parumaṇi makuṭamum kāṇṭaṅku
taṉṉatu ākiya kaṉṉakkuc ciyiṉum - - - - - - - - - 50
ārkali īḻam cīriteṉ ṟeṇṇi
uḷaṅkoḷ nāṭutaṉ ṉuṟavōṭum pukuntu
viḷaṅkumuṭi kavitta vīracalā mēkaṉ
porukaḷat tañcitaṉ kārkaḷi ṟiḻa ntu
kavvaiyuṟ ṟōṭik kātali yoṭuntaṉ - - - - - - - 55
ṟavvaiyai piṭittut tāyai mūkkariya
āṅkava māṉam nīṅkutaṟ kāka
mīṇṭum vantu vāṭṭoḻil purintu
veṅkaḷattu ulantaac ciṅkaḷat taraicaṉ
poṉṉaṇi muṭiyum kaṉṉaraṉ vaḻivantu - - - - - - -60
uṟaikoḷ īḻat taraicaṉā kiyacīr
vallavaṉ mataṉa rācaṉ elloḷit
taṭamaṇi muṭiyum koṇṭu vaṭapulattu
irukā lāvatum porupaṭai naṭātti
kaṇṭaraṉ tiṉakaraṉ nāraṇaṉ kaṇavati - - - - - - - -65
vaṇṭalar teriyal matucū taṉaṉeṉṟu
eṉaippala varaiyarai muṉaivayiṟ ṟuratti
vampalar tarupoḻil kampili nakaruḷ
caḷukkiyar māḷikait takarppittu iḷakkamil
villavar mīṉavar vēḷkulac caḷukkiyar - - - - - - 70
vallavar keḷacalar vaṅkaṇar koṅkaṇar
cintuṇar aiyaṇar ciṅkaḷar paṅkaḷar
antirar mutaliya araicariṭu tiraikaḷum
āṟiloṉṟu avaṉiyuḷ kūṟukoḷ poruḷkaḷum
ukantunāṉ maṟaiyavar mukantukoḷak koṭuttu75
vicuvalōkattu viḷaṅka maṉuneṟi niṉṟu
asvamēta yākañcey taracuvīṟ ṟirunta
cayaṅkoṇṭa cōḻaṉ uyarnta perumpukaḻ
kōvirāca kēcari paṉma rāṉa
uṭaiyār śrīirācarācatēvarkku - - - - - - - - - - - 80
yāṇṭu ................



2.3 mutalām irācātirācaṉ (ki. pi 1018 - 1054) -3



2.3.3 (29)



svasti śrī
tiṅkaḷēr tarutaṉ toṅkalveṇ kuṭaikkīḻ
nilamakaḷ nilava malarmakaḷ puṇarntu
ceṅkō lōccik karuṅkali kaṭintu
tantaiyar tamayar tampiyar taṉtiru
maintareṉ ṟivarai maṇimuṭi cuṭṭik - - - - - - - - - - 5
kaṉṉi kāvalar teṉṉavar mūvaruḷ
vāṉakam iruvaruk karuḷik kāṉakam
oruvaṉuk kaḷittup porucilaic cēralaṉ
vēlaikeḻu kāntaḷūrc cālaikala maṟuttu
ilaṅkaiyark karacaraiyum alaṅkalval lapaṉaiyum -10
kaṉṉa kucciyark kāvalaṉaiyum poṉṉaṇi
muṭittalai taṭintutaṉ koṭippaṭai ēvik
kaṉṉā ṭakarviṭu kaṭakari puraḷat
taṉṉā ṭaiyiṟṟamiḻp paraṇikoṇ ṭoṉṉār
vaccira neṭuvāḷ viccayaṉ veruneḷittu - - - - - - 15
añci ōṭattaṉ vañciyam paṭaiyāl
āṅkavaṉ pitāvai mātāvōṭu catarmali
vīṅku nīrp pūṇṭūr veñcamat takappaṭuttu
ayappaṭai ākava mallaṉ payattoṭum
varaviṭum oṟṟarai voruvarap piṭittu - - - - - - - - -20
āṅkavar mārpil ākava mallaṉ
yāṅṅaṇam añciṉaṉ eṉṉa naṉkeḻutic
celuttiya piṉṉaittaṉ pulikkoṭip paṭaiñar
oṭṭavari vāraṇa varacaik kaṭalpuraic
ciṟutuṟaip peruntuṟait teyvavīma raciyeṉṟu - -25
uṟutuṟai mūṉṟilum oḷirpuṉa lāṭṭuvittu
āṅkavar ētta kiriyiṉil ōṅkikal
uḻulaiyeṟeḻuti uyarjayas tampam
eḻilpeṟa niṟuttitaṉkaḻalpaṇin toḻukum
aracarka ḷōṭuceṉ ṟāṭip porupuli - - - - - - - - -30
vītaraṉa koṭiyoṭu tiyākakkoṭi yeṭuttu
oṉṉalar kavarnta toṉṉitip piṟakkam
iravalar āṉōrkku īntavaṉ taṇṭattukku
avar velpuravi nuḷampaṉum kāḷi
tācaṉum viḷamparum tārccā muṇṭaṉum - - - - - - 35
pōrkkom mayyaṉum villavar aracaṉum
veñcamat tiriyaavar peruniti kavarntu
kūrccarai cāraṇai uppaḷar koymalar
pacuntalai tarātayi lappaṉ taṭintumuṉ
takaivaṉa tappaimuṉ appakai cekuttu- - - - - - - 40
uppaḷaṉ vaḻiyiṟ tappiya varacar
āṅkatu mīṭka māṭṭātu taṉatu
pūṅkaḻal caraṇeṉap kū,kkavark karuḷit
taṭamuṭi mīṭṭuk koṭuttu avararaṇ
avaruk kaḷitta taṭaṅkavaṉa tappaiyaip - - - - - - -45
paṟittuṭaṉ koṇṭu pōtu ṟaippuṉal
iraṭṭa pāṭiyeri maṭuttav viraṭṭam
ēḻarai ilakkamum matimuṉ āṇṭu
aṟattuṟait tañciyum añcā karattu
veñcamaṅ karuti viṭavanta peṟkaṭai - - - - - - - - 50
muṉperi tavarkkuk kuṟaivaran toṉṉalar
aṟaikaḻal taṉpukaḻ ...mā pāṭṭaril
oruvaṉai peṇṇuṭai uṭutti oruvaṉai
añcu cikaipaṭac ciṟappittu nontaḻi
ākava malliyum ākava mallaṉum - - - - - - - - - - - -55
eṉṟupeyar eṭuttu aṉṟavaṉ viṭutta
peṟkaṭai taṉṉuṭaṉ pōkki vaṟkuṭaṉ
viṭṭiṉi viṭātuceṉ ṟoṭṭi mutukiṭap
porututaṉ katappuli taṇṭiṉ muṉṉōr
kaimalai taṭavi kalyāṇa purameṉṉun - - - - - - - - 60
tolnakar tukaḷeḻat takaippit taṉṉakar
aracuṟai karumā ḷikaippoṭi yākki
āṅkatu kāttu niṉṟa paṅkaḻal
aṭalā kattaṉ mutaliṉar kaṭakaḷiṟṟu
aracar muppattu aiṅkari yōṭum - - - - - - - - - - - 65
pariyōṭum paṭṭukap porutaap porunakar
vicaiya rācēn tiraṉeṉ ṟāṅkika
vīrāpi ṣēkam ceytu cīrkeḻu
vicuvalō kattu viḷaṅkumaṉu neṟiniṉṟu
acuvamē tañcey taracuvīṟ ṟirunta - - - - - - - - - 70
jayaṅkoṇṭa cōḻaṉ uyarnta perumpukaḻ
kōvirācakēcari vaṉmarāṉa uṭaiyār śrīrācātirāca
tēvarkku yāṇṭu .......... ...........





2.4 iraṇṭām irācēntiraṉ (ki. pi 1051 - 1063) - 1



2.4.1 (30)



svastiśrī
iraṭṭapāṭi ēḻarai ilakkamum koṇṭu
kollā purattu jayastampam nāṭṭip
pērāṟṟaṅkarai koppattu
ākava mallaṉai añcu vittavaṉ
āṉaiyum kutiraiyum peṇṭir paṇṭāramum
aṭaṅkak koṇṭu
vijayāpi ṣēkam paṇṇi
vīracimmā caṉattu vīṟṟirun taruḷiya
kōppara kēcari vaṉma rāṉa
uṭaiyār irācēntira tēvarkku yāṇṭu
..........




2.4 iraṇṭām irācēntiraṉ (ki. pi 1051 - 1063) - 2



2.4.2 (31)



svastiśrī
tirumakaḷ maruviya ceṅkōl vēntaṉtaṉ
muṉṉōṉ cēṉai piṉṉatu vāka
etiramar peṟātu eṇṭicai nikaḻap
paṟaiyatu kaṟaṅkiṉa vārttai kēṭṭu
iraṭṭapāṭi ēḻarai ilakkamum koṇṭu
kollā purattu jayastampam nāṭṭi
pērāṟṟaṅ koppattu vantetir peruta
ākava mallaṉtaṉ aṭalcēṉai ellām
pārātu nikaḻap pacumpiṇam ākki
ākava mallaṉ purakkiṭṭōṭaavaṉ
āṉaiyum kutiraiyum oṭṭaka niraikaḷum
peṇṭir paṇṭāramum akappaṭa piṭittu
vipavamum koṇṭuva vijayāpi ṣēkam paṇṇi
vīracimmā caṉattu vīṟṟirun taruḷiya
kōppara kēcari vaṉma rāṉa
uṭaiyār irācēntira tēvarkku yāṇṭu
.....................


2.4 iraṇṭām irācēntiraṉ (ki. pi 1051 - 1063) - 3



2.4.3 (32)



svastiśrī
tirumakaḷ maruviya ceṅkōl vēntaṉtaṉ
muṉṉōṉ cēṉai piṉṉatu vāka
muṉṉetir ceṉṟa iraṭṭapāṭi
ēḻarai ilakkamum koṇṭu taṉṉāṇaiyil
muṉṉāṇai cella munnāḷ tavirttuk
kollā purattu jayastampam nāṭṭi
etiramar peṟātu eṇṭicai nikaḻap
paṟaiyatu kaṟaṅkiṉa vārttai kēṭṭu
iraṭṭapāṭi ēḻarai ilakkamum koṇṭu
kollā purattu jayastampam nāṭṭi
pērāṟṟaṅ koppattu vante


paṟaiyatu kaṟaṅka āṅkatu kēṭṭup
pērā ṟṟaṅ koppattu vantu
etir peruta ākava mallaṉ
taṉ peruñ cēṉai elāmpaṭa porutu
pāratu nikaḻap pacumpiṇa mākki
āṅkavaṉ añci puṟakkiṭṭōṭa
maṟṟavaṉ āṉaiyum kutiraiyum ....
oṭṭakattōṭupeṇṭir paṇṭāramum


kaikkoṇṭuvijayāpi ṣēkam paṇṇi
vīracimmā caṉattu vīṟṟirun taruḷiya


kōppara kēcari vaṉma rāṉa
uṭaiyār irācēntira tēvarkku yāṇṭu
.....................




2.4 iraṇṭām irācēntiraṉ (ki. pi 1051 - 1063) - 4



2.4.4 (33)



svastiśrī
tirumātar puviyeṉum perumātar ivartam
mātē viyar kaḷāka mītoḷir
veṇkuṭai uyarttut tiṇkali peyarttuttaṉ
ciṟiya tātai yākiya eṟivali
kaṅkai koṇṭa cōḻaṉait poṅkikal - - - - - - - - - 5
irumuṭicōḻa ṉeṉṟum porumuraṇ
taṉtirut tampiyar tammuḷ veṉṟikoḷ
mummuṭic cōḻatai temmuṉai aṭutiṟal
cōḻa pāṇṭiyaṉ eṉṟum kōḻimaṉ
toṭukaḻal vīra cōḻaṉait tolpukaḻk - - - - - - - - - 10
karikāla cōḻa ṉeṉṟum porutoḻil
vāḷvali taṭakkai maturān takaṉaic
cōḻa kaṅkaṉ eṉṟum tōḷvali
mēvikal parāntakat tēvaṉai tōḷvali
cōḻa ayōttiya irācaṉeṉṟum - - - - - - - - - - - - - -15
tiruuḷattu aṉpoṭu karutu kātalaruḷ
ittalam pukaḻ rācēntira cōḻaṉai
uttama cōḻa ṉeṉṟum tottaṇi
mukaiyaviḻ alaṅkal muṭikoṇṭa cōḻaṉai
ikalvicaiyālayaṉ eṉṟum pukarmukattu - - - - - - - - - 20
ēḻuuyar kaḷiṟṟuc cōraḻa kēraḷaṉai
vārcilai cōḻa kēraḷaṉ eṉṟum
tiṇtiṟal kaṭāram koṇṭa cōḻaṉait
tiṉakaraṉ kulattuc ciṟappamar cōḻa
caṉaka rāca ṉeṉṟum kaṉaikaṭal - - - - - - - - - - - - - - - -25
paṭikoṇṭa palpukaḻ muṭikoṇṭa cōḻaṉaic
cuntara cōḻa ṉeṉṟum centamiḻ
piṭikali iraṭṭa pāṭikoṇṭacōḻaṉait
tolpuvi āḷuṭaic cōḻa kaṉṉa
kucci rāca ṉeṉṟum piṉṉumtaṉ - - - - - - - - - - - - - - - 30
kātalar kātalar tammuḷ mētaku
katirāṅ kaṉaikaḻal maturān takaṉai
velpaṭaic cōḻa vallapa eṉṟu
māṉac cilaikkaiyō rāṉaiccē vakaṉai
nirupēntira cōḻa ṉeṉṟum parumaṇic - - - - - - - - - - -35
cuṭarmaṇi makuṭañ cūṭṭip paṭimicai
nikaḻu nāḷiṉuḷ ikalvēṭṭeḻuntuceṉ
ṟoṇtiṟal iraṭṭa maṇṭala mēyti
natikaḷum nāṭum patikaḷu ṉaṉēkamum
aḻittaṉaṉ vaḷavaṉeṉṟu moḻipporuḷ kēṭṭu - - - -40
vēkaveñ caḷukki ākava mallaṉ
paripavam eṉakkīteṉ ṟeriviḻittu eḻuntu
cepparuṅ kirttik koppat takavaiyil
uṭaṉṟeti rēṉṟamar toṭaṅkiya poḻutavaṉ
ceñcara māritaṉ kuñcara mukattiṉum - - - - - - - - - - - -45
taṉtirut toṭaiyiluṅ kuṉṟuṟaḻ puyattilum
taikkavun taṉṉuṭaṉ katakaḷiṟu ēṟiya
toṭukaḻal vīrarkaḷ maṭiyavum vakaiyuṟ
ṟorutaṉi yaṉēkam porupaṭai vaḻaṅkiyum
moympamarcaḷukki tampijaya ciṅkaṉum - - - - - - - - - -50
pōrapuli kēciyum tārtaca paṉmaṉu
māṉamaṉ ṉavaril maṇṭali acōkaiyaṉum
āṉa vaṇpukaḻ āḷumā raiyaṉum
tēṉamar maṭṭavi ḻalaṅkalmoṭ ṭaiyaṉum
tiṇtiṟal naṉṉinuḷampaṉu meṉumivar mutaliyar - - - - -55
eṇṇili yaraicarai viṇṇakat tēṟṟi
vaṉṉiya rēvaṉum vayappaṭai tuttaṉum
koṉṉavil paṭaikkuṇṭa mayaṉum eṉṟiṉa
veñciṉ varaicarō ṭañciya caḷukki
kulakula kulaintu talaimayir virittu - - - - - - - - - - -60
muṉṉuṟa neḷittup piṉṉuṟa nōkkik
kālpaṟin tōṭimēlkaṭal pāyat
turattiya poḻutac cerukkaḷat tavaṉviṭu
catturu payaṅkaraṉ karapattiraṉ mūla
pattira cātap pakaṭṭarai caṉēkamum - - - - - - - - - - - - -65
eṭṭuvaṭai parikaḷum oṭṭaka niraikaḷum
varākavel koṭimutal irācaparic ciṉṉamum
ōppil cattiyavvai cāṅkappaieṉ ṟivarmutal
tēviyar kuḻāmum pāvaiyar īṭṭamum
iṉaiyaṉa piṟavum muṉaivayiṟ koṇṭu - - - - - - - - - - -70
vicaiyāpiṣēkam ceytuteṉ ṟicaivayiṟ
pōrpaṭai naṭāttik kārkaṭa lilaṅkaiyil
viṟaṟpaṭaik kaliṅkamaṉ vīracalā mēkaṉaik
katakkaḷiṟ ṟoṭumpaṭak katirmuṭi kaṭivittu
ilaṅkaiyaṟ kiṟaivaṉ māṉra paraṇaṉ - - - - - - - - - - - -75
kātalari iruvarai kaḷattiṭaip piṭittu
māpperum pukaḻmika vaḷartta
kōppara kēcari paṉmarāṉa
uṭaiyār śrī irācēntira tēvarkku yāṇṭu
................




2.4 iraṇṭām irācēntiraṉ (ki. pi 1051 - 1063) - 5



2.4.5 (34)



svastiśrī
tirumātar puviyeṉum perumātar ivartam
mātē viyarka ḷāka nītiyuḷ
nikaḻum nāḷiṉuḷ ikalvēṭ ṭeḻuntu
ceṟṟaru muṉaikkop pattu ākava
mallaṉoṭu pōrcceyam puriyuṅ kālai - - - - - - - - -5
arinikar taṉtirut tamaya ṉākiya
...............ṉil rācāti rācaṉmuṉ
nērām aracarai neṭumvicum pēṟṟi
antara vāḷattu arampaiyar etirkoḷa
intira lōkam eytiya piṉpu - - - - - - - - - - - - - - - 10
kuntaḷar naṟpaṭai kuṭaintutaṉ kaṭaṟpaṭai
keṭakkaṇ ṭañcal añcaleṉ ṟaruḷittaṉ
kuñcaramēṟikkaṉa ṉāṭakarmeṟ kūṟṟeṉat
terikaṇai kaṭāvip porupaṭai vaḻaṅki
moympiyal caḷukki tampicaya ciṅkaṉum - - - - - - - -15
pōrp pulikēciyum tārttaca paṉpaṉum
naṉṉi nuḷampaṉum eṉumivar mutaliyar
eṇṇili yaracarai viṇṇakat tēṟṟi


āyiṭaietirnta kārcilai turanta
ceñcara māritaṉ kuñcara mukattiṉum - - - - - - - - - -20
taṉtiru toṭaiyiṉum kuṉṟuru puyattiṉum
tākkavun taṉṉuṭaṉ katakkaḷiru ēṟiya
toṭukaḻal vīrar maṭiyavum vakaiyātu
orataṉi aṉēkam porupaṭai vaḻaṅki
moympiyal caḷukkitaṉ mikkavē ḻattai - - - - - - 25
miṭalkeṭamīṭṭuvittu oṟṟarai veruva
vaṉṉuṟat turantu (u)ṟcayaṉ maṟṟavaṉ
taṟpaṭai pōkaviṭṭu appakaṭu iḻintu
kulakulu kulaintu talaimayir virittu
muṉṉuṟa neḷittup piṉṉuṟa nōkki - - - - - - - - - - 30
vaṉṉiya rēvaṉum naṉpaṭai tuttaṉum
koṉṉa vilpaṭaik kuyya mayyaṉum
eṉṟiṉa veñciṉa aracarōṭu añci
veruvi viḻittōṭa veṉkoṇ ṭāṅkuṟum
karapat tiramutal porukaḷiru aṉēkamum - - - - - - - 35
patiyiṉ tokutiyum uriyatē viyaraiyum
varākavel koṭimutal irācaparic cantamum
iṉaiyaṉa piṟavum muṉaivayiṟ koṇṭu
pōrkkala ṉākattup pārtiva rāṉōr
muṉṉarum ceytaṟi yātaṉa piṉnāḷ- - - - - - - - - - - -40
ceytumeṉṟu eṇṇaṟ kariyatu kaikkalantu
aṉṟiṉar paṭaitaṭart taṉtira mēṉiyil
pacumpuṇ poḻinīr putamap puṉalāl
nīkkiṉa pōla nōkkaruṅ kaḷattē
vicaiyāpi ṣēkam vicaimikac ceytu - - - - - - - - - -45
vīraciṅ kācaṉam tiriyaviṭṭup pōntu
kāṅkā puripukun taruḷi iṉṟutoṟum
voṟum ceytaṟiyātaṉa ceyyā
niṉṟuika loḻukkam nērntu taṉ tiruk
kātala ṉāṉa pōtalar teriyal - - - - - - - - - - - - - -50
kaṅkai koṇṭa cōḻaṉaiyum āṅkavaṉ
tirumaka ṉāṉa irunilaṅ kāvalaṉ
āḷa vanta perumāṉaiyum veṉṟikoḷ
taṉtirut tampiyar tammuḷ vaṉtiṟal
vaḷavaṉ

mummuṭic cōḻaṉaiyum kaḷappaṭai - - - - - - -55
vīracō

ḻaṉaiyum velpaṭaimatu rāntakaṉaiyum
pāraṇi

tiraḷ tōḷ taṉtirumakaṉ irācēntiracōḻaṉaiyum
tarāpati

irumuṭic cōḻaṉ rācātirācaṉ
curutinaṉ

kuṇarum cōḻa pāṇṭiyaṉ
vārcilait

tāṉaik karikāl cōḻaṉeṉṟum - - - - -60
cōḻakaṅkaṉ

toṭukaḻal uttama cōḻaṉeṉṟum
cuṭarnava

maṇipuṉai tirumuṭi cūṭṭit
teṉṉavar

mutaliyar niruparait tāṅkavar
irunilam

āḷa nilamavark karuḷik
kārkaṭal

ilaṅkaiyil pōrppaṭai naṭātti - - - - 65
miṭarpaṭai

kaliṅkarmaṉ vīracalā mēkaṉaik
katakkaḷiṟ

ṟōṭum katirmuṭi taṭintu
ataṉpiṉ

pōntu eyilkop pattu
vantaḻi

caḷukki vantu eytiya
paripavam

innā ḷikalamar ceytu - - - - - - - - - - - - -70
nīṅkuvaṉ

eṉṟu cintaiyil karuti
iṉpa

māyiṉaṉ iṉṟupan tamarpala
vīran

talainiṉ ṟuvarkaṭal kiḷanta
teṉappaṭai

parappi vantu tōṉṟiaṉ
ārkali

muṭakkāṟ ṟamarpuriya vanta - - - - - - - - - - -75
taṇṭa

nāyakaṉ vālā tēvaṉum
tiṇtiṟalval

liyarmutal palapaṭai aracarum
pōrkaḷat

taviya irukaiyaṉ mutaliṉar
maṉṉavar

tammoṭu maintaṉvik kilaṉoṭu
taṉṉilai

yaḻintu caḷukkikeṭ ṭuṭaitara
maṇṭamar

purintutaṉ taṇṭiṉmuṉ tāṉceṉṟu . . . .80
orutaṉi

vēḻamuṟṟu uṭaliyāṅku avaṉai
irumaṭimēṉmēṉ

koṇṭaruḷip poruvaḻi
māpperum

pukaḻmika vaḷartta kōppara
kēcaripaṉpa

rāṉa uṭaiyār śrīirācēntira tēvarkku
yāṇṭu

......





2.5. irācamakēntiraṉ

2.5.1 (35)



svastiśrī
tirumakaḷ

viḷaṅka irunila maṭantaiyai
orukuṭai

niḻaṟkīḻ iṉituniṟpap puṇarntu
tarumaneṟi

niṟpa maṉuneṟi naṭāttiya
kōvirāca

kēcarivaṉma rāṉa
uṭaiyār

śrī irācamakēntira tēvarkku yāṇṭu
......




2.5. irācamakēntiraṉ (ki. pi 1060-1063) - 2



2.5.2 (36)



svastiśrī
aṭal

kaḷiṟṟāl ākava mallaṉai
muṭakkāṟṟil

mutukiṭu vittu
maṟṟavaṉaceya

ciṅkaṉōṭum
varutaṇṭiṉaip

porutaṇṭiṉāl
veṟṟikoṇṭu

veṇkuṭainiḻal
vīraciṅkā

taṉattu vīṟṟiruntaruḷiṉa
kōvi

rācakēcari vaṉmarāṉa
uṭaiyār

śrī irācamakēntira tēvarkku yāṇṭu
.........





2.6. vīrairājēntiraṉ (ki. pi 1063 - 1070) - 1



2.6.1 (37)



svastiśrī
vīramē

tuṇaiyākavum tiyākamē aṇiyākavum
ceṅkō

lōcci karuṅkali kaṭintu
teṉṉaṉai

talaikoṇṭu cēraṉai tiraikoṇṭu
ciṅkaḷa

tēcam aṭipaṭuttu veṅkaḷattu
ākava

mallaṉai aimmaṭi veṉkaṇṭu - - - - - - - - -5
vēṅkai

nāṭu mīṭṭuk koṇṭu
taṉṉuṭaṉ

piṟanta muṉṉavar viratam
muṭittu

taṉkaḻal aṭaintamaṉ ṉavarkkuk
kiṭāram

eṟintu koṭut taruḷi...
vantaṭi

paṇinta vicayā tittaṟku - - - - - - - - - - 10
maṇṭalamaruḷit

taṉṉaṭi aṭaintu
aruḷu

kiṉṟa vikramā tittaṉai
eṇṭicai

nikaḻak kaṇṭikai cūṭṭi
iraṭṭa

pāṭi ēḻarai ilakkamum
eṟintukoṭut

taḷiya kūṭal caṅkamattu - - - - - -15
ākava

mallaṉai añcu vittu
vikkalaṉaiyuñ

cikkaṇaṉaiyum uṭaipuṟaṅ kāṇṭu
maṟṟavaṉ

makā tēviya rōṭum
vastu

vāka ṉaṅkaik koṇṭu
iraṇṭām

vicaiyum kuṟitta kaḷattu - - - - - - - -20
ākava

mallaṉai añcu vittu
vēṅkai

nāṭu mīṭṭuk koṇṭu
taṉṉuṭaṉ

piṟantamuṉṉavar viratam
muṭittu

mūṉṟām vicaiyumco mēsvaraṉ
kaṭṭiṉa

kaṇṭikai aviḻppataṉ muṉṉam - - - - - -25
kampili

cūṭṭu karaṭik kallil
jayastampam

nāṭṭit tēvanātaṉ mutal
mācā

mantarai cakkarak kōṭṭattut
turatti

yavarkaḷuk kuriya tāram
piṭittuk

kuṉṉa kucciyum mīṭṭu - - - - - - - - - - -30
e6lai

kaṭantu nilaiyiṭṭu
vijaya

cimmā caṉattu
ulakamuṭai

yāḷoṭum viṟṟirun taruḷiṉa
kōvirāca

kecari vaṉma rāṉa
uṭaiyār

śrīvīrairājēntira tēvarkku yāṇṭu -35
...........




2.6. vīrairājēntiraṉ (ki. pi 1063 - 1070) - 2



2.6.2 (38)



svastiśrī
tiruvaḷar

tiraḷpuyat tirunila valayan
taṉmaṇip

pūṇeṉat tāṅkip paṉmaṇik
koṟṟaveṇ

kuṭainiḻaṟ kuvalayat tuyirkaḷaip
peṟṟa

tāyiṉum pēṇi maṟṟuḷa
aṟaikaḻala

raiyartaṉ ṉaṭiniḻa lotuṅka - - - - - - - - -5
uṟaipilat

tuṭaikali yotunka muṟaiceytu
arumpeṟal

tamayaṉai āḷavan tāṉai
irumpuvi

pukaḻum irācāti rācaṉ
.....

pukaḻoḷi maṇimuṭi cūṭṭit
taṉtirup

putalvaṉākiya maturān takaṉai - - - - - - - - 10
vāḷēntu

tāṉai cōḷēn tiraṉeṉa
eṇticait

tikaḻa eḻilmuṭi cūṭṭit
toṇṭaimaṇ

ṭalaṅkoṭut taruḷit tiṇtiṟal
mainta

ṉākiya kaṅkai koṇṭa cōḻaṉai
ēḻuya

riyāṉaic cōḻapāṇṭiyaṉ eṉṟu - - - - - - - - -15
īṇṭuyar

maṇimuṭi icaipeṟac cūṭṭip
pāṇṭimaṇ

ṭalaṅkoṭut taruḷi āṇṭakai
vaṭikoṇṭa

katirvēl muṭikoṇṭa cōḻaṉaic
cuntara

cōḻaṉeṉac cuṭarmuṭi cūṭṭi
antamil

peruñciṟap paruḷit taṉkiḷai - - - - - - - -20
evvēṟu

ulakat tavarkuriya
vēṟuvēṟu

aruḷi ikalimuṉai yiruntu
viraimalart

teriyal vikkalaṉ taṉṉoṭu
varicilait

taṭakaṭakai mācā mantaraik
kaṅka

pāṭi kaḷattiṭai niṉṟun - - - - - - - - - - - - - -25
tuṅkapat

tiraipukat taratti yāṅkavar
vēṅkainaṉ

nāṭṭiṭai mīṭṭumavar viṭṭa
tāṅkarum

peruvalit taṇṭukeṭat tākki
mātaṇṭa

nāyakaṉ cāmuṇṭa rāyaṉaic
ceṟṟavaṉ

cirattiṉai yaṟuttu maṟṟavaṉ - - - - - - - -30
orumaka

ḷākiya virukaiyaṉ tēvi
nākalai

@e$uṉṉun tōkayañ cāyalai
mukattoṭu

mūkkuvē ṟākkip pakaittetir
mūṉṟām

vicaiyiṉum ēṉṟetir porutu
paripavam

tīrveṉak karutip porupuṉaṟ - - - - - - - -35
kūṭal

caṅkamat tākava mallaṉ
makka

ḷākiya vikkalaṉ ciṅkaṇaṉ
eṉṟivar

tammoṭu meṇṇilcā mantarai
veṉṟaṭu

tūcimuṉai viṭṭut taṉtuṇai
maṉṉarun

tāṉum piṉṉaṭut tiruntu - - - - - - - - - -40
vaṭakaṭa

leṉṉa vakuttavat tāṉaiyaik
kaṭakaḷi

ṟoṉṟāṟ kalakkiyaṭalparik
kōcalaic

ciṅkaṇak koṭipaṭa muṉṉart
tūciveṅ

kaḷiṟṟoṭun tuṇittuk kēcava
taṇṭa

nāyakaṉ tārkkēt taraiyaṉ - - - - - - - - - -45
tiṇṭiraṟ

māraiyaṉ ciṉappōt taraiyaṉ
nirēccaya

ṉikalceypoṟ kōtaimū vattiyeṉṟu
ārttaṭu

tuppil aṉēkacā mantaraic
ciṉṉā

piṉṉañ ceytu piṉṉai
mutali

yāṉa matuvaṇa ṉōṭa - - - - - - - - - - - - - - 50
viritta

talaiyoṭu vikkala ṉōṭac
cerut

toḻilaḻintu ciṅkaṇa ṉoṭa
aṇṇaṉ

mutaliyar aṉaivarum amarpōrp
paṇṇiya

pakaṭiḻin toṭa naṇṇiya
ākava

mallaṉum avarkku muṉṉōṭa - - - - - - - -55
vēkaveṅ

kaḷiṟṟiṉai vilakki vākaikoṇṭu
aṅkavar

tāramum avarkula taṉamum
caṅkum

toṅkalum tāraiyum pēriyum
veṇ

cāmaraiyum mēka ṭampamum
cūkarak

koṭiyum makaratō raṇamum - - - - - - - - - 60
oṭṭaka

niraiyam ulōka caṉamum
puṭpakap

piṭiyum perukaḷiṟ ṟīṭṭamum
pāyparit

tokaiyoṭum paṟittuc cēyoḷi
vīraciṅ

kātaṇam pārtoḻa vēṟi
eḻiltara

ulaka muḻutuṭai yāḷoṭum - - - - - - - -65
vicaiyamaṇi

makuṭam icaiyuṭaṉ cūṭṭi
ticaitoṟum

ceṅkōl celutti icaiviṉṟi
tattumāppuravi

pottappi vēntaṉai
vāraṇai

vaṉakaḻaṟ kēraḷaṉ taṉṉaic
caṉanā

taṉṟaṉ tampiyaip pōrkaḷat - - - - - - - - 70
talaṅkalcūḻp

pacuntalai yarintu polaṅkaḻaṟ
teṉṉaṉaic

cīval lavaṉmakaṉ ciṟuvaṉ
miṉṉavil

maṇimuṭi vīrakē cariyai
matavarai

yoṉṟā lutaippittu utakaiyiṟ
kēraḷar

taṅkula ceṅkīrai yōṭum - - - - - - - - - -75
vērarap

parintōṭi mēlkaṭal vīḻa
vāraṇa

marukuḷi celutti vāriyil
eṇṇaruṅ

kaḷiṟṟiṉ iraṭṭaraik kavarnta
kaṉṉiyar

kaḷiṟṟoṭuṅ kaṭṭip paṇṇup
piṭiyoṭu

māṅkavar viṭutirai koṇṭumīṇṭu - - -80
koṇṭāṟ

ṟuṟaviṟ kuṟittavem pōriṟ
taṇṭa
nāyakar tammil taṇtiṟal
malliyaṇ

ṇaṉaiyu mañcip payaṉaiyum
pilkumatak

kaḷiṟṟup piramatē vaṉaiyun
taṇṭār

acōkaiyaṉ taṉṉaiyum oṇtiṟal - - 85
cattiyaṇ

ṇaṉaiyum cantivik kirakap
patti

yaṇṇaṉ taṉṉaiyum attaku
tēmaru

teriyal vīmayaṉ ṟaṉṇaiyum
māmati

vaṅkā raṉaiyum nāmavēṟ
kaṅkaṉai

nuḷampaṉaik kāṭavar kōṉai - - - - - - 90
maṅmata

yāṉai vaitumpa rāyaṉai
iruntalai

yarintu perumpuṉaṟ ṟaṉātu
kaṅkai

mānakar pukuntapiṉ tiṅkaḷiṉ
vaḻivaru

caḷukki paḻiyoṭu vāḻvatiṟ
cāvatu

cāla naṉṟeṉṟu ēvamuṟṟu - - - - - - - - - - -95
uṉṉiya

cintaiya ṉāki muṉṉam
putalvarum

tāṉum mutukiṭ ṭuṭainta
kūṭalē

kaḷameṉak kuṟittak kūṭalil
vārā

tañciṉar maṉṉa rallar
pōrpperum

paḻippiraṭṭa rāka veṉṟi - - - - - - -100
yāvaru

maṟiya eḻutiya capata
mēvarum

ōlai viṭaiyoṭum koṭuttu
iraṭṭapāṭi

piraṭṭaril mētaku
kaṅkā

kōttaṉai ēva aṅkavaṉ
vantaṭi

vaṇaṅki vācakam uṇarttalum - - - - - - - -105
cintaiyum

mukamum tiruppuyam iraṇṭum
ēnteḻil

uvakaiyoṭu irumaṭaṅku poliyap
pōntap

pōrkkaḷam kūkuntu karantaiyil
vallavar

kōṉai varavu kāṇātu
colliya

nāḷiṉ mēlumor tiṅkaḷ - - - - - - - - 110
pārtti

runta piṉṉaip pērttavaṉ
kālkeṭa

vōṭi mēlkaṭa loḷittalum
tēva

nātaṉum cittayum kēciyum
mūvarum

taṉittaṉi mutukiṭap pāvarum
iraṭṭa

pāṭi ēḻarai ilakkamu - - - - - - - - - - - - - 115
muraṭṭoḻil

aṭakki muḻaṅkeri yūṭṭi
veṅkatap

puliyēṟu viyantu viḷaiyāṭat
tuṅkapat

tiraikkaraic ceyapat tirattūṇ
nāṉilam

paraca nāṭṭi mēṉāḷ
vanta

piraṭṭaṉai vallava ṉākkic - - - - - - - - - - -120
cuntara

kaṇṭikai kaṭṭip (piṉṉum)
puracai

yāṉaip puḻaikkayiṟpiḻaittiv
ulaka

maṟiya ōṭiya paricoru
palakaiyiṟ

paḻutaṟa eḻutiya piṉṉai
cārttiṉa

uraiyuñ caḷukki patampeṟṟa - - - - - - -125
pūttiṉa

mārvoṭum pūṭṭip pōrttun
tāṉkaik

koṇṭa vēṅkainaṉ ṉāṭu
mīṭṭuk

koṇṭalāl mīḷkilaṅ kēṭṭunī
valla

ṉākil vantukāk keṉṟu
colli

yeṭuttavat tāṉai vicaiya - - - - - - - - - 130
vāṭaiyoṭu

aṭuttapē rāṟṟiṟ ṟaṭutta
caṉanā

taṉaiyum taṇṭanā yakaṉām
iṉamār

kaṭakaḷiṟṟu irācamay yaṉaiyum
muppara

caṉaiyu mutalāka uṭaiya
apperuñ

cēṉaiyai aṭaviyiṟ pāyccik - - - - -135
kōtā

viriyiṟ ṟaṉpō takanīr
uṇṇak

kaliṅka muṅkaṭan tappāl
cakkarak

kōṭṭattu appuṟat taḷavu
mēvarun

tāṉait tāvaṭi celutti
vēṅkainaṉ

nāṭu mīṭṭuk koṇṭutaṉ - - - - - - - - 140
pūṅkaḻaṟku
aṭaiklam pukunta paṭaikkalat
taṭakkai

vicayā tittaṟ karuḷi
vicaikoṭu

mīṇṭuviṭṭu aruḷi ikaliṭaip
pūṇṭacayattiruvōṭuṅ

kaṅkā puripukantu
aruḷi

aṅkē rācāti rācaṉeṉat - - - - - - - - - - 145
tarātipa

rākattam niyamittu iyaṟṟip
paṭiyil

maṉṉava raṭitoḻu tētta
iṉamaṇippīṭat

tiruntuvēṅkainaṉ nāṭṭiṉiṟ koṇṭa
irunitip

piṟakkam varicaiyiṟ kāṭṭi
āḻiya

nikaḷamum akaṟṟi āṅkavar - - - - - - - - - - 150
vāḻiya

viratamāṟṟip pūḻimañ
ceytuvaram

pākac ceṅkōl celutti
mētiṉi

viḷakki mītuyar vīrat
taṉikkoṭi

tiyākak koṭiyoṭu mēṟpavar
varuka

eṉṟu niṟpap pōrttoḻil - - - - - - - - - -155
urimai

yileyti yaracu vīṟṟiruntu
mēvaru

maṉuneṟi viḷakkiya
kōvirāca

kēcari vaṉama rāṉa
uṭaiyār

śrīvīrarācēntira tēvarkku yāṇṭu
..........




2.6. vīrairājēntiraṉ (ki. pi 1063 - 1070) - 3



2.6.3 (39)



svastiśrī
puyalvāyttu

vaḷamperukap poyyāta nāṉmaṟaiyiṉ
ceyalvāyppat

tirumakaḷum cayamakaḷum ciṟantuvāḻa
veṇmatipōl

kuṭaiviḷaṅka vēlavēntar aṭivaṇaṅka
maṇmaṭantai

maṉaṅkaḷippa maṉunīti taḻaittōṅkac
cakkaramuñ

ceṅkōlum tikkaṉaittuñ celanaṭakkak - - 5
kaṟpakālam

puvikāppap poṟpamainta muṭipuṉaintu
cempoṉ

vīra cimmā caṉattup
puvaṉa

muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya

kōppara kēcari vaṉmarāṉa
tiripuvaṉac

cakkara varttikaḷ śrīvīrarācēntira tēvarkku -10
yāṇṭu

............



2.7. atirācēntiraṉ (ki. pi 1067 - 1070) - 1



2.7.1 (40)



svastiśrī
tiṅkaḷēr

malarntu veṇkuṭai maṇṭilam
maṉṉuyir

tōṟum iṉṉaruḷ curantu
niṟaikaḻal

parappi niṟpa muṟaimaiyiṟ
ceṅkōl

ticaitoṟum cellat taṅkaḷ
kulumutaṟ

pakutiyiṉ valicēr puvaṉikkum - - - - -5
oṟṟai

yāḻi ulāva naṟṟavat
tirunilaccelviyum irunilap pāvaiyum
kīrtiyuṅkiḷḷaiyum pōrtaṉip pūvaiyum
matuvaiyiṟpuṇarntu potumai tuṟantutaṉ
urimaittēviya rāka marapiṉil - - - - - - - - - - -10
cuṭarmaṇi

makuṭam cūṭi neṭunila
maṉṉavar

muṟaimuṟai taṉṉaṭi vaṇaṅka
vīramum

tiyākamum ārameṉap puṉaintu
vīra

cimmā caṉattu ulaka
muḻutuṭai

yāḷoṭum vīṟṟiruntaruḷi - - - - - - 15
māppukaḻ

maṉuvuṭaṉ vaḷartta
kōppara

kēcari vaṉma rāṉa
uṭaiyār

śrīatirācēntira tēvarkku yāṇṭu
........






2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) - 1



2.8.1 (41)



svastiśrī
tirumaṉṉi viḷaṅkum irukuva ṭaṉaiyataṉ
tōḷum vāḷum tuṇaiyeṉak kēḷalar
vañcaṉai kaṭanta vayirā karattuk
kuñcarak kuḻāmpala vāri yeñcalil
cakkarak kōṭṭattut tārā varacaṉait - 5
tikku nikaḻatar tiṟaikoṇ ṭaruḷi
arukka ṉutaiyat tācaiyi lirukkum
kamalam aṉaiya nilamakaḷ taṉṉai
munnīrk kuḷitta vantāḷ tirumāl
ātik kēḻal ākieṭut taṉṉa - 10
yātuñ caliyā vakaiyiṉitu eṭuttut
taṉkuṭai niḻaṟkīḻ iṉpuṟa iruttil
tikiriyum puliyum ticaitoṟum naṭāttip
pukaḻun tarumamum puvitoṟum niṟutti
vīramum tiyākamum māṉamum karuṇaiyumtaṉ - 15
urimaic cuṟṟamākap piriyāt tarātalam
nikaḻac cayamum tāṉumvīṟ ṟiruntu
kulamaṇi makuṭam muṟaimaiyil cūṭit
taṉkaḻal tarātipar cūṭac ceṅkōl
nāvalam puvitoṟum naṭāttiya - 20
kōvirāca kēcari vaṉma rāṉa
uṭaiyār śrīirācēntira cōḻa tēvarkku yāṇṭu 2 āvatu


2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) - 2



2.8.2 (43)



svastiśrī
pūmēl arivaiyum pōrcceyap pāvaiyum
tēmē viyatirup puyaṅkaḷil tiḷaippavaṅ
kōmē vilaṅku kōṭṭiya yāṉaiyum
yāṉumeṉ kaiyil tulaṅku poṟ... ...
paṭaiyumeyt tuṇaiyeṉ ṟaruḷip palaṅkiḷar - 5
tārā varacar tāmicai koḷḷap
pōrttiru voṭuperum pukaḻniṟutti nīrār
kaṭalcūḻ ulakil kaṭumpōr maṉṉar
aṭaṟpōr vammeṉ ṟaṟaikūvaruḷ paṭarpukaḻ
ayirā patattō ṭayirā patameṉa - 10
vayirā karattu vāraṇamvāri ceyirāp
poṉvēṅkai nāṭum porukaṭal iraṭṭamum
taṉvēṅkai nāṭcakkaram naṭātti muṉṉāḷ
veṟṟik koṭiyoṭu vīramum ōṅkak
koṟṟak kuṭaikkīḻ koṭaikkoṭi ēnti peṟṟakkōṉ -15
tiruppuka lūrteṉ tiruvaṉaiya pukaḻniṟai
puvaṉa muḻutuṭai yāḷoṭum vīra
cimmā caṉattu vīṟṟirun taruḷiṉa
kōvirāca kēcari vaṉma rāṉa
uṭaiyār śrīkulōttuṅka cōḻa tēvarkku yāṇṭu
6 - āvatu....


2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) - 3



2.8.3 (43)





svastiśrī
pukaḻ cūḻnta puṇari yakaḻcūḻnta puviyil
poṉṉēmi yaḷavum taṉṉēmi naṭappa
viḷaṅkucaya makaḷai yiḷaṅkōp paruvattuc
cakkarak kōṭṭattu vikramat toḻilāṟ
putumaṇam puṇarntu matavarai yīṭṭam - 5
vayira karattu vāri ayirmuṉaik
kuntaḷa varacar taṉtaḷa miriya
vāḷurai kaḻittut tōḷvali kāṭṭip
pōrppari naṭāttik kīrttiyai niṟutti
vaṭaticai vākai cūṭit teṉṟicai - 10
tēmaru kamalap pūmakaḷ potumaiyum
puvimakaḷ taṉimaiyum tavirttup puṉitap
poṉṉi yāṭai naṉṉilap pāvaiyiṉ
tirumaṇi makuṭa murimaiyiṟ cūṭit
taṉṉaṭi yiraṇṭum taṭamuṭi yākat - 15
toṉṉila vēntar cūṭa muṉṉai
maṉuvāṟu perukak kaliyāṟu vaṟappac
ceṅkōl ticaitoṟum cella veṇkuṭai
irunila vaḷāka meṅkaṇum taṉātu
tiruniḻal veṇṇilāt tikaḻa vorutaṉi - 20
mēruviṟ puliviḷai yāṭa vārkaṭaṟ
tīvān tarattup pūpālar tiṟaiviṭu
kalañcori kaḷirumuṟai niṟpa vilaṅkiya
teṉṉavaṉ karuntalai paruttalait tiṭattaṉ
poṉṉakarp puṟattiṭaik kiṭappa innāḷ - 25
piṟkulap piṟaipōl niṟpiḻai yeṉṉum
colletir kōṭiṟ ṟallatu taṉkai
villetir kōṭā vikkalaṉ kallatar
naṅkili tuṭaṅki maṇalūr naṭuveṉat
tuṅka pattirai yaḷavum eṅṅaṉum - 30
aḷattiyil iṭṭa kaḷiṟṟiṉatu īṭṭamum
paṭṭavem pariyum viṭṭataṉ māṉamum
kūṟiṉa vīramum kiṭappa vēṟiṉa
malaikaḷu mutuku neḷippa iḻinta
natikaḷum cuḻaṉṟuṭain tōṭa viḻunta - 35
kaṭalkaḷun talaivirit talamarak kuṭaticait
tantā ḷukantu tāṉum tāṉaiyum
paṉṉā ḷiṭṭa palapala mutukum
payantetir māṟiya cayapperun tiruvum
paḻiyikantu koṭutta pukaḻiṉ celviyum - 40
vāḷār oṇkaṇ maṭantaiyar īṭṭamum
mīḷātu koṭutta veṅkari niraiyum
kaṅkamaṇ ṭalamum ciṅkaṇa meṉṉum
pāṇi yiraṇṭum oruvicaik kaikkoṇṭu
īṇṭiya pukaḻoṭu pāṇṭi maṇṭalaṅ- - 45
koḷḷat tiruvuḷat taṭaittu veḷḷam
varuparit taraṅkamum poruparik kalaṅkaḷum
tantira vāriyum uṭaittāy vantu
vaṭakaṭal teṉkaṭal paṭarvatu pōlat
taṉperuñ cēṉaiyai yēvip pañcavar - 50
aivarum poruta pōrkkaḷat tañci
verinaḷit tōṭi araṇaṉeṉap pukka
kāṭaṟat tuṭaittu nāṭaṭip paṭuttu
maṟṟavar tammai vaṉacarar tiriyum
poṟṟai veñcura mēṟṟik koṟṟa - 55
vicaiyat tampan ticaitoṟum niṟutti
muttiṉ calāpamu muttamiḻp potiyilu
mattaveṅ karipaṭu mayyac caiyamum
kaṉṉiyuṅ kaikkoṇṭu puṉitat teṉṉāṭṭu
ellai kāṭṭik kuṭamalai nāṭṭuḷḷa - 60
cāvē rellān taṉivicum pēṟa
māvē ṟiyataṉ marutaṉit talaivaraik
kuṟukalar kulaiyak kōṭṭā ṟuṭpaṭa
neṟitoṟum nilaikaḷiṭṭu aruḷit tiṟalkoḷ
vīracim mācaṉan tiriyaviṭ ṭaruḷip - 65
vaṭaticai vēṅkai maṇṭalaṅ kaṭantu
tāṅkalar kaliṅkamum kaṉaleri parappa
vilaṅkalpōl vilaṅkiya vēntar viṭṭaveṅ
kaḷiṟoṭu paṭṭumuṉ puraḷporu kōpat
toṭupōr mukamatir varukō maṭṭaiyaṉ - 70
mātavaṉ etirpaṭa eṅkarāyaṉ ikalavar
eccaṇaṉ māpṟaḷā(ḻā) matakari irācaṇaṉ
taṇṭupati ākiya talaiccē ṉāpati
maṇṭali tāmaya ṉeṇpart ticaimukaṉ
pottayaṉ kēttaṇaṉ ceruccē ṉāpari - 75
eṉṟivar aṉaivarum veṉṟavēḻat toṭupaṭṭu
maṟṟavar karuntalai yōṭu veṇṇiṇaṅ
kaḻukoṭu paruntalai eṅkaṇum parappa
uyarttuk karuṅkaṭa laṭaiyat tarātaram
(terintu) tirantu kaliṅka mēḻumkaik koṇṭu - 80
poṅkoḷi yāramum tiruppuyat talaṅkalum
vīramum tiyākamum viḷaṅkap pārmicaic
civaṉiṭat tumaiyeṉat tiyāka valli
ulaku uṭaiyā ḷiruppa avaḷuṭaṉ
kaṅkaivīṟ ṟirunteṉa maṅkaiyar tilatam - 85
ēḻicai vallapi ēḻulaka muṭaiyāḷ
vāḻikai malarntiṉi tiruppa vūḻiyum
tirumā lākattup piriyā teṉṟum
tirumaka ḷirunteṉa vīracimmā caṉattu
ulakamuṭai yāḷoṭu vīṟṟirun taruḷiya - 90
kōvirāca kēcari vaṉma rāṉa
tiripuvaṉa cakkaravarttikaḷ śrīkulōttuṅka
cōḻa tēvarkku yāṇṭu nāṟpat taintāvatu
tulāñāyiṟṟu pūrvapaṭcattu viyāḻakkiḻamaiyum
captamiyu peṟṟa uttiraṭṭāti nāḷ..




2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) -4



2.8.4 (44)



svastiśrī
pukaḻmātu viḷaṅka cayamātu virumpa
nilamakaḷ nilava malarmakaḷ puṇara
uriraimayiṟ ciṟanta maṇimuṭi cūṭi
mīṉavar nilaikeṭa villavar kulaitara
vikkalaṉ ciṅkaṇaṉ mēlkaṭal pāya - 5
ēṉai maṉṉavar iriyaluṟ ṟiḻitarat
tikkaṉait tuntaṉ cakkaram naṭātti
vijayāpi ṣēkam paṇṇi aruḷiya
cempoṉ vīra cimmā caṉattu
avaṉi muḻutuṭai yāḷoṭum vīṟṟirun - 10
taruḷiya kōvirāca kēcari paṉmarāṉa
cakkaravarttikaḷ śrīkulōttuṅka cōḻa tēvarkku
yāṇṭu nāṟpattāṟāvatu.


2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) - 5



2.8.5 (45)



svastiśrī
pūmiyum tiruvum tāmeyp puṇara
vikkira mattāl cakkaram naṭātti
vicayāpi ṣēkam paṇṇi vīra
cimmā caṉattup puvaṉa muḻutuṭai
yāḷoṭum vīṟṟirun taruḷiṉa - 5
kōvirāca kēcari vaṉma rāṉa
uṭaiyār śrīirācēntira cōḻa
tēvarkku yāṇṭu 4 āvatu..




2.8. kulōttuṅkaṉ i (ki. pi 1070 - 1120 ) - 6



2.8.6 (46)





svasti śrī
pūmaṉṉu pāvai kāmuṟṟu muyaṅka
irunilak kiḻattiyait tirumaṇam puṇarntu
(kalaimuyaṟ celvi mutaṉmaip)
pōrmakaḷ kāppa cīrmakaḷ pōṟṟa
vāṉilap puravi iravikulam viḷaṅka
pāṟkaṭal teyvam paḷḷi nīṅki - 5
nāṟkaṭal vaṭṭa nāṭoṟun tirutti
eṇṭicai yāṉai taṇṭuṭaṉ niṟvak
kāval teyvam ēval kēṭpa
kalippakai ōṭṭip pulikkoṭi eṭuttut
teṉṉavar kēraḷar teluṅkar ciṅkaḷar - 10
kaṉṉaṭar vilāṭar kaliṅkar mutalāyk
koṟṟavar vantu kuṭimai ceyya
oṟṟai veṇkuṭai ulaku kavippa

dd>ūḻip palkoṭi āḻi naṭāttic
cempoṉ vīra cimmā caṉattut - 15
tiripuvaṉa muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya kōvirāca kēcari vaṉmarāṉa
tiripuvaṉac cakkaravarttikaḷ śrīkulōttuṅka cōḻa
tēvarkku yāṇṭu 2 vatu..






2.9. vikkirama cōḻaṉ (ki. pi 1018 - 1135 ) - 1



2.9.1 (47)



svastiśrī
pūmālai miṭaintu poṉmālai tikaḻtarap
pāmālai malinta parumaṇit tiraḷpuyattu
irunila maṭantaiyoṭu cayamaka ḷiruppat
taṉṟuṇai mārpan taṉateṉap peṟṟut
tirumakaḷ ōrutaṉi yiruppak kalaimakaḷ - 5
coṟṟiṟam puṇarnta kaṟpiṉa ḷāki
viruppoṭu nāvakat tiruppat ticaitoṟum
tikiriyoṭu ceṅkōl naṭappa akila
puvaṉamum kavippatōr putumati pōla
veṇkuṭai mīmicai  niṟpak karuṅkali - 10
yoḷittuvaṉ pilattiṭaik kiṭappak kuḷattiṭait
teluṅka vīmaṉ vilaṅkalmicai yēṟavum
kaliṅka mēḻum kaṉaleri parukavum
vēṅkai maṇṭalaṅ kaṭantu tāṅkalar
kaliṅka mēḻum kaṉaleri parappi - 15
aimpaṭaip paruvattu vempaṭai tāṅki
vēṅkai maṇṭalattu āṅkiṉi tiruntu
vaṭaticai vākai cūṭit teṉṟicait
tarumamum tavamum  tāṉamun taḻaippa
vētamum meymmaiyum ātiyukam pōlat - 20
talaittalai ciṟappavan taruḷi velaṟkarum
pōrppuli āṇai pārttivar cūṭa
tirumaṇi makuṭam muṟaimaiyiṟ cūṭi
maṉṉuyirk kellām iṉṉuyirt  tāypōl
taṇṇaḷi parappit taṉittaṉi purantu - 25
maṇmuḻutuṅ kaḷippa maṇinā voṭuṅka
kōyil koṟṟa vāyil puṟattuttaṉ
vicayamum pukaḻu mēṉmē lōṅka
ūḻi ūḻiyim mānilaṅ kākkat
tirumaṇip poṟṟōṭṭu eḻutupat tāṇṭu - 30
varumuṟai muṉṉē maṉṉavar cumantu
tiṟainiṟaittuc corinta cempoṟ kuvaiyāṟ
taṉkula nāyakaṉ tāṇṭavam puriyuñ
cempoṉam palañcūḻ tirumā ḷikaiyum
kōpura vāyiṟ kūṭacā laikaḷum - 35
ulakuvalaṅ koṇṭa ōḷiviḷaṅku nēmik
kulavarai utayak kuṉṟamoṭu niṉṟeṉap
pacumpoṉ vēynta paṉivaḷarp pīṭamum
vicumpoḷi taḻaippa viḷaṅkupoṉ vēyntu
irunilan taḻaippa viḷaṅkupoṉ vēyntu - 40
periya tirunāḷ perumpeyar viḻāveṉum
uyarpūraṭ ṭāti uttiraṭ ṭātiyil
ampalam niṟainta aṟputak kūttar
impar vāḻvu eḻuntaruḷu taṟkut
tiruttērk kōyil cempoṉ vēyntu - 45
parutiraḷ muttiṉ payilvaṭam parappi
niṟaimaṇi māḷikai neṭuntiru vītitaṉ
tiruvaḷar peyarāl ceytucamait taruḷip
paimpoṟ kuvitta parikalam mutalāṟ
cempoṟ kaṟpakat toṭuparic ciṉṉamum - 50
aḷavil lātaṉa oḷipeṟa vamaittup
pattā māṇṭiṟ cittirait tiṅkaḷ
attam peṟṟa ātitta vārattut
tiruvaḷar matiyiṉ tiriyōtacip pakkattu
iṉṉaṉa palavum iṉitucamait taruḷit - 55
taṉṉoru kuṭainiḻaṟ talamuḻutun taḻaippac
ceḻiyarveñ curampukac cēralar kaṭalpuka
aḻitaru ciṅkaḷar añcineñ calamarak
kaṅkar tiṟaiyiṭak kaṉṉaṭar venniṭak
koṅkar otuṅkak koṅkaṇar cāyamaṟṟu - 60
etticai maṉṉarum tattamakku araṇeṉat
tirumalarc cēvaṭi urimaiyil iṟaiñcat
tollaiyē ḻulakun toḻuteḻat tōṉṟiya
mullai vāṇakai mukkōk kiḻāṉaṭi
umaiyoṭuñ caṅkaraṉ imaiyac cimaiyattu - 65
irunteṉap porunti yuṭaṉiṉi tiruppa
āṅkavaṉ makiḻum kaṅkaiyop pākiya
terivaiyar tilatam tiyāka patākai
purikuḻal maṭappiṭi puṉitakuṇa vaṉitai
tirupuvaṉa muḻutuṭaiyā ḷivaṉtiru vuḷḷattu - 70
aruḷmuḻu tuṭaiyā ḷeṉavuṭa ṉiruppac
ūḻiyan neṭumāl ākattup porunti
piriyā teṉṟun tirumakaḷ irunteṉa
mātar maṭamayil pūtalat taruntati
araṇiyal kaṟpil taraṇimuḻu tuṭaiyāḷ - 75
ivaṉtiru mārvattu aruḷoṭum iruppac
cempoṉ vīra cimmā caṉattu
mukkōkkiḻā ṉaṭikaḷōṭum vīṟṟirun taruḷiya
kōppara kēcari vaṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ śrīvikkirama cōḻa - 80
tēvarkku yāṇṭu aiñcāvatu.



2.9. vikkirama cōḻaṉ (ki. pi 1018 - 1135 ) - 2



2.9.2 (48)





svastiśrī
pūmātu puṇarap puvimātu vaḷara
nāmātu viḷaṅka jayamātu virumpat
taṉṉiru patamalar maṉṉavar cūṭa
maṉṉiya urimaiyil maṇimuṭi cūṭic
ceṅkōl ceṉṟu ticaitoṟum vaḷarppa - 5
veṅkali nīṅki meyyaṟan taḻaippak
kaliṅkam iriyak kaṭalmalai naṭātti
valaṅkoḷ āḻi varaiūḻi naṭātti
irucuṭar aḷavum orukuṭai niḻaṟkīḻ
mukkōk kiḻāṉaṭika ḷōṭum cempoṉ - 10
vīracimmā caṉattu vīṟṟirun taruḷiya
kōppara kēcari paṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ uṭaiyār śrī vikkirama
cōḻa tēvarkku yāṇṭu 10-āvatu.




2.9. vikkirama cōḻaṉ (ki. pi 1018 - 1135 ) - 3



2.9.3 (49)





svastiśrī
kōkkavi mūrkka śrīvikkirama cōḻa tēvarkkut
tiruveḻut tiṭṭuc ceṅkōl ōcci
veḷḷi veṇkuṭai miḷira ēnti
nāṭuvaḷam paṭuttu naiyuṅkuṭi ōmpi
āṟilōṉṟu koṇṭu allavai kaṭintu - 5

dd>kōvīṟ ṟiruntu kuṭipuṟaṅ kāttu
peṟṟa kuḻavikku uṟṟanaṟ ṟāypōla
tirumiku ciṟappil ceyyā niṉṟa
tirunalli  yāṇṭu nāṟpattoṉ ṟāvatu




2.10. kulōttuṅkaṉ ii. (ki. pi 1133 - 1150 ) - 1



2.10.1 (50)





svastiśrī
pūmaruviya puviyēḻum puvicūḻnta poruppēḻuntaṉ
niḻalmaruviya taṉiveṇkuṭai nīṭūḻikaḷ nilāpparappak
kōṭāta taṉicceṅkōl koḷkaicāṉṟa aṟucamayamum
vāṭātāvaim pūtaṅkaḷum maṟaināṉkum muttamiḻum
irupiṟappiṉō ṭorumutalāy varunāṇamum kaḷikkaṟiyum - 5
paruvamāriyum palaviḷaivum paḻutiṉṟi muḻutumākak
kaṭaliṭaiyeḻu cuṭaraṉṉa kataṉaṉpa raviroḷi
aṭalāḻimā nilattukkaṇ ṭakareṉum valliruḷ
mutalaṟa veṟintiṭ ṭeytimaṉ ṉavarkku
iṭiyum ottuet ticaiyilum maṟṟulāva - 10
porupuliyum pulvāyum orutuṟainī ruṭaṇṇa
uḷveṟuvuṟ ṟuṭalnaṭuṅkum puḷḷumāvu muṭaṉpuṇarntu
kaṭuṅkulaiñar kurampainiḻal iṭumpaiyaoṉṟi iṉituvakai
maṟantalainiṉ ṟoruvaroru varaiyiṟantu alaiyuṟātu
iṉitoḻuka perumpulavaru maruṅkaviñaru nāppuṟunal - 15
icaippāṇarum kōṭiyaruṅ kuyiluvarum nāṭunāṭuceṉ
ṟiravalarāy iṭumpai nīṅkip puravalarāyp pukaḻpaṭaippac
celleṉṉat teṉṉavaruñ cilaiyāṉaic cēralaru
māviyāṉaik kāliṅkarum varākakkoṭi vaṭaviraṭṭarum
vēḻikkoṭi viṟalvēntarum vīṇaikkoṭic ciṅkaḷarum - 20
pāḻippaṭai paramaṉṉarum maṇiniṟai voṭukaḻalaip
poṉṉārtanta taṉittaṇṭil taṉmappuli taḻaittōṅka
nāmātu ciṟantōṅka tirumuḻutu nayantupulkap
pūmātu tirumārpiṟ poliveyti vīṟṟiruppat
tirumaṭantaiyeṇ ticaiviḷaṅkat tiruppuyameṉum poruppiraṇṭiṉum - 25
pōrmaṭantaiyum nilamaṭantaiyum piriyātu puṇarntiruppap
perunāḷ mutaṟkum piṟappuṭaṉmuṉ mūṉṟulaku
ēttavaru nāyaki tirumaṭantaiyum paṭitōṟku
mātar maññaiyum
parutikula taṉiviḷaṅkap pārileḻu cantirōtayam - 30
tikuvāṇai uṭaṉāṇait ticainaṭāttum tiyākavalli
kalaka veṅkatir maṇimuṭi kavittup
puvaṉanaṟun tuṇaippūṅkompu puvaṉamuḻu tuṭaiyāḷum
pukuntaṉaiya peruṅkaṟpil malāṭakula maṇiviḷakkut
tiruntunittila(ta) maṇimuṟuval terivaimukkōk kiḻāṉaṭikaḷum - 35
ūḻiyūḻi piriyātu vāḻimaṇam puṇarntiruppac
cempoṉ vīra cimmā caṉattup
puvaṉamuḻu tuṭaiyāḷoṭum vīṟṟirun taruḷiya
kōvirāca kēcari paṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ śrī kulōttuṅka cōḻa - 40
tēvarkku yāṇṭu 2-āvatu taṉu ñāyiṟṟu
amarapaṭcattu navamiyum tiṅkaṭkiḻamaiyum
peṟṟa attattiṉāḷ...




2.10. kulōttuṅkaṉ ii. (ki. pi 1133 - 1150 ) - 2



2.10.2 (51)





svastiśrī
pūmaṉṉu patumam pūtta ēḻulakum
tāmuṉcey tavattāl parutivaḻit tōṉṟi
neṭumā livaṉeṉa neṭumuṭi cuṭi
irunila makaḷai urimaiyiṟ puṇarntu
tirumakaḷ paṇaimulaic ceñcān taḷaintu - 5
paruvarai mārpam paṉivarai nikarppac
ceyamakaḷ ceḻuntaṇ cantaṉac cuvaṭṭāl
puyamiru kayilaip poruppeṉat tōṉṟa
nāmakaḷ tāṉamum kōmakaḷ cevvāyp
pavaḷac cēyōḷi paṭaittaṉaṉ yāṉeṉat - 10
tavaḷa naṉniṟan taṉittuṭai yōṉeṉap
pukaḻmakaḷ cintai makiḻumnaṉ ṉāḷilum
ōrukuṭai nilavum porupaṭait tikiri
veyiliṉuṅ karuṅkali iruḷiṉait turappa
nīṭupal lūḻi ēḻkaṭal puṟattilum - 15
kōṭāc centaṉik kōliṉi tulāva
mīṉamum cilaiyum citaintuvā ṉuyarap
poṉneṭu mēruvil pulivīṟ ṟiruppa
umpari yāṉai ōreṭ ṭiṉukkun
tampa meṉṉat taṉittaṉi ticaitoṟum - 20
vicaiyat tampam niṟpap pacipakai
āti yāṉatu tītu nīṅki
maṉṉuyir taḻaippa maṉuvāṟu viḷaṅka
mātavar tavamum maṅkaiyar kaṟpum
āti yantaṇar ākutic cuṭarum - 25
mīteḻu koṇṭal vicumputaṇ puṉalum
mētiṉi vaḷaṉum cāti ōḻukkamum
nīti yaṟamum piṟaḻātu nikaḻap
pāvum paḻaṉap parappum paṇaikkai
māvu mallatu vaṉṟaḷaip paṭutal - 30
kaṉavilum kaṇṭāṟ kariteṉa varunti
puṭaiyilum palvēṟu puḷḷiṉa mallatu
ciṟaiyeṉap paṭutal īṉṟi niṟaiperuñ
celvamō ṭavaṉivāḻ pallavar teluṅkar
māḷavar kaliṅkar kōcalar kaṉṉaṭar - 35
kaṭārar teṉṉavar kēraḷar ciṅkaṇar
koṅkaṇar cētiyar tirikattar vaṅkar
aṅkar vattavar avantiyar mattirar
kaṅkar cōṉakar kaikayar cīṉareṉṟu
aṟaikaḻal vēntarum pallāṇai cūḻa - 40
muṟaimaiyi lurinta tiṟaikoṇarn tiṟaiñcavum
ampoṉ malarkkoṭi cempiyaṉ kiḻāṉaṭi
ōrumaruṅ kuṭaṉamarn tiruppa aruḷpuri
cimaiyap poṟkōṭ ṭimaiyap pāvaiyum
civaṉaruḷ peṟṟu puvaṉa muḻutuṭai - 45
yāḷivaḷ tirumaṇi mārvat taruḷmuḻu
tuṭaiyā ḷeṉavuṭa ṉiruppac cempoṉ
vīracimmā caṉattu puvaṉa muḻutuṭai
yāḷoṭum vīṟṟirun taruḷiya
kōvirāca kēcari paṉma rāṉa - 50
tiripuvaṉac cakkaravarttikaḷ śrī kulōttuṅka
cōḻa tēvarkku yāṇṭu 7 āvatu


2.10. kulōttuṅkaṉ ii. (ki. pi 1133 - 1150 ) - 3



2.10.3 (52)




svastiśrī
pūmēvu vaḷartirup poṉmārpu puṇara
nāmēvu kalaimakaḷ nalamperitu ciṟappa
vicaiya māmakaḷ velpuyat tiruppa
icaiyiṉ celvi eṇṭicai vaḷarpa
niruparvan tiṟaiñca nīṇila maṭantaiyait - 5
tirumaṇam puṇarntu tiruvaḷar tirumā
maṇimuṭi kavitteṉa maṇimuṭi cūṭi
mallai ñālattup palluyirk kellām
ellaiyil iṉpam iyalpiṉil eyta
veṇkuṭai niḻaṟṟac ceṅkōl ōcci - 10
vāḻipal lūḻi āḻi naṭappac
cempoṉ vīra cimmā caṉattup
puvaṉa muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya kōvirācakēcari vaṉma rāṉa
tiripuvaṉac cakkaravarttikaḷ śrī kulōttuṅka - 15
cōḻa tēvarkku yāṇṭu
ēḻāvatiṉ etirāvatu






2.11. irācarācaṉ ii (ki. pi 1146 - 1163 ) - 1



2.11.1 (53)





svastiśrī
pūmaruviya tirumātum puvimātum ceyamātum
nāmaruviya kalaimātum pukaḻmātum nayantupulka
arumaṟai vitineṟi aṉaittun taḻaippa
varumuṟai yurimai maṇimuṭi cuṭit
tiṅkaḷ veṇkuṭait ticaikkaḷiṟu eṭṭun - 5
taṅku taṉikkūṭan tāṉeṉa viḷaṅkak
karuṅkali paṭimicaic ceṅkōl tuṟappap
poruvali yāḻi puvivaḷart tuṭaṉvara
villavar iraṭṭar mīṉavar ciṅkaḷar
pallavar teliṅkar pārttivar paṇiya - 10
eṇṇaruṅ kaṟpil maṇṇakam puṇarntu
cempoṉ vīra cimmā caṉattu
ulakuṭai mukkōk kiḻāṉaṭika ḷōṭum
vīṟṟirun taruḷiya kōppara kēcari
vaṉmarāṉa tiripuvaṉa cakkara varttikaḷ - 15
śrī irāca rāca tēvarkku yāṇṭu patiṉaintāvatu
tai mācattup pūrvapaṭcattu puṉarpūcamum
caturttaciyum viyāḻak kiḻamaiyumāṉa nāḷ........




2.11. irācarācaṉ ii (ki. pi 1146 - 1163 ) -2



2.11.2 (54)



svastiśrī
pūmaruviya peruppēḻum puṉainitti lattāma
neṭuṅkuṭai poḻinta tavaḷāveṇṇilāk kuḷirpotiyac
cuṭarcakkara veṟpiṟṟaṉ naṭaiccakkaram veyileṟippac
ciṉappuliyuñ ceṅkōlum aṉaittuyirkkuṅ kāvalpūṇap
paṇiyaiṇumicaip parañcōti pāṟkaṭalniṉ ṟeḻuntaruḷi - 5
maṇineṭumuṭi kavittāṉeṉa maṇmaṭantaiyaik kaippiṭittu
malarmaṭantai maṇiyāra varaimārpiṟ kuṭivāḻa
pulamaṭantai koḻunaṉākip pōrmaṭantaiyai maṇampuṇarntu
parutimutaṟ kulamviḷaṅkac curutikaḷ.......ṉavē raruḷvāyppa
viḻuntaari camayattu aḷa....eṭut tātiyukam - 10
koḻuntuviṭṭut taḻaittōṅkak kēmātaṟaṅ kuḷirtūṅka
mārivāyttu vaḷañcurakkat tāraṇiyōr piṇinīṅka
nallōrtaṅ kaṟpuyara nāṉmaṟaiyōr tuṟaivaḷara
ellōrun taṉittaṉiyē vāḻntaṉamyām eṉamakiḻntu
ōruvaruṭaṉ ōruvarkkum ōṉṟiṉuṭaṉ ōṉṟukkum - 15
varupakaiya kattiṉṟi viḻaintukāta luṭaṉcēra
inti raṉmutaṟ ticāpālar eṇmarumōru vaṭivāki
vantapaṭi yeṉaniṉṟu maṉuvāṇai taṉinaṭāttiya
paṭiyāṉaiyē piṇippuṇpaṉa vaṭimaṇiccilampē yaraṟṟuvaṉa
cellōṭaiyē kalakkuṇpaṉa varupuṉalē ciṟaippaṭuvaṉa - 20
māvē vaṭuppaṭuvaṉa māmalarē kaṭiyavāyiṉa
kāvukaḷē koṭiyavāyiṉa kaḷḷuṇpaṉa vaṇṭukaḷē
poyyuṭaiyaṉa varaivēyē pōrmalaivaṉa eḻukaṉiyē
maiyyuṭaiyaṉa neṭuvaraiyē maruḷuṭaiyaṉa iḷamāṉkaḷē
kayaṟkulamē piṟaḻntoḻukum kaittāyarē kaṭintoṟuppār - 25
iyaṟpulavarē poruḷvaippār icaippāṇarē kūṭañceyvār
eṉṟu kūṟi ivaṉkākkum tirunāṭṭi ṉiyalituveṉa
niṉṟukāval neṟipūṇṭu neṟiyallatu niṉaiyātu
tantaiyillōr tantaiyākiyun tāyarillōr tāyarākiyum
maintarilloru maintarakiyum maṉṉuyirkaṭ kuyirākiyum - 30
viḻipeṟṟa payaṉeṉṉavum meypeṟṟa aruḷeṉṉavum
moḻipeṟṟa poruḷeṉṉavum mukampeṟṟa paṉuvaleṉṉavum
ettuṟaikkum iṟaivaṉeṉṉavum yāñcey.......





2.12. irācātirācaṉ ii. (ki. pi 1163 - 1178) - 1



2.12.1 (55)



svastiśrī
kaṭalcūḻnta pārmātarum pūmātarum kalaimātarum
aṭalcūḻnta pōrmātarum cīrmātarum amarntuvāḻa
nāṟkaṭalcūḻ puviēḻum pāṟkaṭal pukaḻparappa
ātiyukam āmeṉṉac cōtimuṭi puṉaintaruḷi
aṟucamayamum aimpūtamum neṟiniṉṟu puvikākkat - 5
teṉṉavarum cēralarum teliṅkarkaḷum kaṉṉaṭarum
ciṅkaḷarum koṅkaṇarum kaliṅkarkaḷum virāṭarkaḷum
pallavarkaḷ mutalāya pārmaṉṉar vantiṟaiñca
koṟṟavar vantu kuṭimai ceyya
oṟṟai veṇkuṭai ulakutaṉi kavippa - 10
vāḻi pallūḻi āḻi naṭāttic
cempoṉ vīra cimmā caṉattu
ulakuṭai mukkōk kiḻāṉaṭika ḷōṭum
vīṟṟirun taruḷiya kōvirācakēcari paṉmarāṉa
tiripuvaṉa cakkaravarttikaḷ
maturaiyum īḻamum koṇṭaruḷiṉa - 15
śrī rācāti rāca tēvarkku yāṇṭu 4 āvatu
nāḷ 323 iṉāl..


2.12. irācātirācaṉ ii. (ki. pi 1163 - 1178) - 2



2.12.2 (56)



svastiśrī
pūmaruviya ticaimukattōṉ paṭaittaperum puviviḷaṅka
tēmaruviya pacuntuḷavit tiruneṭumāl ivaṉeṉṉa
nīrāḻi puṭaittu tayakulat tavatarittu
karuṅkaliyiṉ iruḷotuṅkak katirveṇkuṭai nilāveṟippa
varuṅkatiriṉ veyilvirikkum maṇimakuṭam puṉaintaruḷi - 5
maṇkaḷippavum maṉaṅkaḷippavum malarmaṭantaiyar mutalmaṅkaiyar
kaṇkaḷippavum taṇṇaḷipperuṅ karuṇaiyālmutaṟ kāvalpūṇṭu
cempoṉ vīra cimmā caṉattu
puvaṉa muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya kōvirāca kēcari vaṉmarāṉa - 10
tiripuvaṉac cakkaravarttikaḷ śrī irācātirāca
tēvarkku yāṇṭu 5-āvatu..........


2.12. irācātirācaṉ ii. (ki. pi 1163 - 1178) -3



2.12.3 (57)





svastiśrī
kaṭalcūḻnta pārēḻum ticaiyeṭṭum kāttuniṉṟu
taṭamāmati eṉaviḷaṅkit taraḷaveṇkuṭai nilāveṟippa
āḻivarai varappāka aṭaṟkaliyaip pilittotukki
ūḻitoṟum pukaḻōṅka ōrāḻi veyilparappak
kayalcilaiyil cālviḷaiya kaḷiṟāreyil karaṅkuvippap - 5
puyalāḻiyiṟ pōṟṟiceyyap puvimēruvil vīṟṟiruppat
tiruvāṇaiyuñ ceṅkōlum ticaiyeṭṭuṅ kāvalkoḷḷap
peruvāḻvupeṟ ṟuyiraṉaittum piḻai...tta...kkavarac
camaiyamāṟun talaiyeṭuppat tarumamumaru maṟaiyumōṅka
amaivillā maṉuvoḻukkam ātiyāmpaṭi nilainiṟka - 10
ōrppiṉuntam muṟukaṉaviṉum oṉṟōṭoṉṟu pakaiyiṉṟip
pōrppuliyum pulvāyum pukkorutuṟai nīruṇṇap
poṉṉinatiyum poyyātu puyalumpuṉal karavātu
maṉṉiyanati vaḷamperukka viḷaivayaliṉ vaḷamcurakkap
pōkapūmi yituveṉṉap pōkamellām vantīṇṭi - 15
ēkucūraiṇu arucarurīmu eḻupoḻilkaḷum peṟteṉap
pāṟkaṭaliṟ kārkkaṭal paṭivāḻa muṭicūṭi
ārttavama rāpiṣēkam ceytilaracar tiḷaittāṭa
evvulakamum iruḷnīṅka vantakōmāṉ ivaṉeṉṟu
kavvaitīrak kalikālattu ātikālaṅ kāṭṭiṉaṉeṉa - 20
ivaṉkākkum puviyaṉaittum yāvaiyumniṉain tīṉṟaruḷi
avaṉkākkum eṉaakila lōkaṅkaḷum aṭiyaṭaiyak
kulaipaṭuvaṉa teṅkukaḷē kōṭpaṭuvaṉa iḷaṅkamukē
alaipaṭuvaṉa nīrnilaiyē atirpaṭuvaṉa iṭiyēṟē
taḷampaṭuvaṉa ōrvarampē taṭaipaṭuvaṉa kōpuramē - 25
uḷampaṭuvaṉa cūṉmakaḷirē oṟuppuṇpaṉa matakaḷiṟē
taṭuppuṇpaṉa koṭṭakamē.......
kaḷḷuṇpaṉa pūṅkoṭiyē kaṟaipaṭuvatu niṟaimatiyē
paṭṭuṇpaṉa aṇiyalkulē parintāṟṟuva pariyākamē
kuṟaipaṭuva kuḻaṟcuruḷē kuḻaivillaṉa maṇikkoṅkaiyē - 30
maṟaipaṭuvaṉa cūḻkāñciyē mālkoḷvaṉa vaṇaṅkiṭaiyē
eṉṟupāṭip pārvēntar iḷaṅkaḷiṟṟiṉ mēlpōkac
ceṉṟiṟaiñcip pārvēntar tiruvācaṟ puṟamniṟpac
cēralarun teṉṉavarum ciṅkaḷarum koṅkaṇarum
pēraracu peṟavēṇṭip piriyātu cēvippat - 35
tammaracu tāmpeṟṟut tammuṭaṉē muṭicūṭi
ammaruṅkun tēviyarkaḷ aṇimaṅkalam peṟṟaruḷa
vāḷaracar talaikākka ātavakula marapilvanta
cōḻakula maṇiviḷakkuc cōḻakula māṇikkam
maṭanāṇmutaṟ kaṇanāṉkiṉ vaṭivukoṇṭu vaḷavacēkaraṉ - 40
uṭaṉāṇaiyun tiruvāṇaiyum uṭaṉcella muṭikavittāḷ
maṇṇaracar vantiṟaiñca makuṭampuṉai vaḷavaṉuṭaṉ
peṇṇaracum peruntāyamum peṟṟaruḷum peṇperumāḷ
uṟaiyūrum pērurakaiyum utakaiyumatu rāpuriyum
muṟaimuṟai yāṇṭaruḷi muḷarinakar tuṟantavaṉṉam - 45
poṉṉācaṉañ ciṅkavaṇai polaṅkaṟpakap pūñcōlai
muṉṉēval nittalmuṟai muṟaiyēpeṟumūlapperumāḷ
aḷakanutaṟ kayalnayaṉat tampoṟkuḻaik kompeṉṉa
uḷamakiḻavan taruḷiyaula kuṭaiyamukkōk kiḻāṉaṭiyuṭaṉ
vāḻivāḻi maṇampuṇarntu ūḻivuḻi palavēṅkic - 50
cempoṉ vīra cimmā caṉattu
lakuṭai mukkōk kiḻāṉaṭika ḷōṭum
vīṟṟirun taruḷiya kōvirāca kēcari
vaṉmarāṉa tiripuvaṉac cakkaravarttikaḷ śrīrācātirāca
tēvarkku yāṇṭu 10 āvatu mīṉa ñāyiṟṟup pūrvapaṭcattut - 55
tiriyōtaciyum cevvāyk kiḻamaiyumpeṟṟa makattunāḷ.






2.13. kulōttuṅkaṉ iii. (ki. pi 1178 - 1218 ) - 1



2.13.1 (58)



svastiśrī
puyalvāyttu vaḷamperukap poyyāta nāṉmaṟaiyiṉ
ceyalvāyttut tirumakaḷum ceyamakaḷum ciṟantuvāḻa
veṇmatipōṟ kuṭaiviḷaṅka vēlvēntar aṭivaṇaṅka
maṇmaṭantai maṉaṅkaḷippa maṉunīti taḻaittōṅkac
cakkaramum ceṅkōlum tikkaṉaittum celanaṭappak - 5
kaṟpakālam puvikākkap poṟpamainta muṭipuṉaintu
vīrapāṇṭiyaṉ makaṉpaṭa veḻukampaṭa maṟappaṭaipaṭac
ciṅkaḷappaṭai mūkkaṟuppuṇṭu alaikaṭalpuka vīrapāṇṭiyaṉai
mutukiṭum paṭitākki maturaiyum aracumnāṭum - 10
aṭainta pāṇṭiyaṟku aḷittaruḷi meymmalarnta
vīrak koṭiyuṭaṉ tiyākak koṭiyeṭuttuc
cempoṉ vīra cimmā caṉattup
puvaṉa muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya kōppara kēcari vaṉmarāṉa - 15
śrī kulōttuṅka tēvarkku yāṇṭu 9 nāḷ 88......


2.13. kulōttuṅkaṉ iii. (ki. pi 1178 - 1218 ) - 2



2.13.2 (59)



svastiśrī
puyalvāyttu vaḷamperukap poyyāta nāṉmaṟaiyiṉ
ceyalvāyppat tirumakaḷum jayamakaḷum ciṟantuvāḻa
veṇmatipōṟ kuṭaiviḷaṅka vēlvēntar aṭivaṇaṅka
maṇmaṭantai maṇaṅkaḷippa maṉunīti taḻaittōṅkac
cakkaramum ceṅkōlum tikkaṉaittuñ celanaṭakkak - 5
kaṟpakālam puvikākkap poṟpamainta muṭipuṉaintu
vaṉavēṅkaiyum maṭamāṉum vantorutuṟai nīruṇṇak
koṉvēṅkaik koṭiyuyarttik koṟṟavartam koṭipaṇiyac
cuṅkamillāc cōṇāṭeṅkuñ cōṟṟumalai kaṇṭaruḷit
teṉṉavaṉvan taṭipaṇiyac ciṅkaḷavaṉ talaimalaiyāṟ - 10
teṉṉīḻaṅ koḷkaveṉṉat tiraikaṭalai aṭaikkaveṉṉa
maṉṉutiru vāṟpaṭaiyāl malaikoṇṭu vaḻipaṭutti
(teṉ)ilaṅkaiyarkōṉ talaiyarinta tiruneṭumāl ivaṉeṉṉat
teṉṉavaṉait talaiyarintu tēcamellām iruḷakaṟṟit
takamiku taṉuvataṉāl araṇuṭaip paṭaiviḻuttic - 15
ceṅkōlum pulikkoṭiyum tēcamellām ceṟunaṭātti
poṉṉumuttum pukaḻmaturaiyum pukkaṉaittuṅ koṇṭaruḷit
tikkāṉai yirunāṉkuñ cayañceytu koṭivāṅkik
kaṉṉaṭaruṅ kāliṅkarun teṉṉavaruñ cēralaruñ
ciṅkaḷarum mutalāya (maṉṉavarkaḷ) tiṟaikoṇarntu cēvippap - 20
poṉṉicūḻ nāṭeṅkum pōrmakaḷir kāvalarum
nāṟticaiyuṅ kāvalpūṇṭu cellaruneṭuṅ koṭiyāḷat
tirukkayilaic civaṉaruḷāl mēvalaraic catamaṭakki
veṟṟimiku vēntaṉpōr maṉṉavartam muṭipuṉaintu
cempoṉ vīra cimmā caṉattup - 25
puvaṉa muḻutuṭai yāḷoṭum vīṟṟirun
taruḷiya kōppara kēcari vaṉmarāṉa
tiripuvaṉa cakkaravarttikaḷ maturaiyum pāṇṭiyaṉ
muṭittalaiyuṅ koṇṭaruḷiya śrī kulōttuṅka
cōḻa tēvarkku yāṇṭu 18āvatu.


2.13. kulōttuṅkaṉ iii. (ki. pi 1178 - 1218 ) -3



2.13.3 (60)



svastiśrī
puyalvāyttu maṇvaḷarap puliyāṉaiyum cakkaramum
ceyalvāytta maṉunūlum ceṅkōlum ticainaṭakkak
koṟṟavaṉtaṉ tirumakiḻa koṭuṅkalikeṭak kuḷirveṇkuṭaik
kaṟpakālam paṭikavikkak katiravaṉkula muṭikavittut
taṉiyāṇai viṭṭāṇmai ceytuvaṭa maṉṉavarait- 5
tiṟaippaṭutti muṉivāṟak kaccipukkut ticaikavarntu
taṇṭoṉṟāl vaḻutimaintaṉai mūkkarintu tamiḻmaturai
koṇṭuvikkirama pāṇṭiyarkkuk koṭuttumīṇṭapiṉ paripavattāl
eṭuttuvantu neṭṭūril etirntavīra pāṇṭiyaṉai
muṭittalaikoṇ ṭamarmuṭittavaṉ maṭakkoṭiyai vēḻamēṟṟit - 10
tiruviḻanta teṉṉavaṉum cēralaṉum vantiṟaiñci
ariyaṇaiyiṉ kīḻirukka avaṉmuṭimēl aṭivaittup
paṭivaḻaṅki villavarkkuk koṟṟavarpoṟāt tiruvaḻaṅki
vīrakēraḷaṉ viraltarittu veṉaikoṇṭu vantiṟaiñcap - 15
pāraṟiya vāḻvaruḷip parikalattil aḻutaḷittup
parutikulap patiyeṉṉum tirunāmamparitta pāṇṭiyarkku
irunitiyamum pariccaṭṭamum ilaṅkumaṇik kalaṉumnalkit
tiyākavīrak koṭiyeṭuttu vākaivīrak kaḻalkaṭṭit
tikkeṭṭu mēvalkēṭpac cakkaraveṟpil pukaḻeṟippac - 20
cempoṉ vīra cimmā caṉattup
puvaṉa muḻutuṭai yāroṭum vīṟṟirun
taruḷiya kōppara kēcari vaṉmarāṉa
tirupuvaṉac cakkaravarttikaḷ maturaikoṇṭu pāṇṭi
yaṉ muṭittalai koṇṭaruḷiya śrī kulōttuṅka cōḻa - 25
tēvarkku yāṇṭu 19ātu viruccika ñāyiṟṟu amara
paṭcattuc cevvāykkiḻamaiyum peṟṟa pūcattu nāḷ..........


2.13. kulōttuṅkaṉ iii. (ki. pi 1178 - 1218 ) - 4



2.13.4 (61)



svastiśrī
tiruvāyk kēḻvi muṉ uṭaittāka...
aṟamvaḷarak kaṟpamaiyap pukaḻperukamaṉu neṟitaḻaippa
.... niyāyam naṭāttukiṉṟa ceyaṅkoṇṭacōḻa maṇṭalattup
peṭaināṭṭu viṣayamāṉa muṭaināṭṭu viṣayattōmum
perāttināṭṭu viṣayattōmum pakaṭaināṭṭu viṣayattōmum - 5
tavāṭanāṭṭu viṣayattōmum kalāṟattaināṭṭu viṣayattōmum
maṅkaṭaiyac caḷukkināṭṭu viṣayattōmum pūṅkaināṭṭu viṣayattōmum
toṅkaippūṅkai nāṭṭu viṣayattōmum cakalināṭṭu viṣayattōmum
pottappināṭṭu viṣayattōmumuṭpaṭṭa periyanāṭṭu viṣayattōmum
cakayāṇṭu āyirattu orunūṟṟu orupattu oṉpatāl - 10
piṅkalacam vatcarattu maturaiyum īḻamum koṇṭu
pāṇṭiyaṉai muṭittalaikoṇ ṭaruḷiṉa
śrī kulōttuṅka cōḻatēvarkku yāṇṭu pattoṉ
patāvatu.........ñāyiṟṟup patiṉaintān tētiyāṉa
veḷḷikkiḻamaiyum rēvatiyum peṟṟanāḷ................





2.14. vīratēvaṉ - 1



2.14.1 (58)



svastiśrī
puyalvāyttu maṇvaḷara puliyāṇaiyuñ cakkaramum
ceyalvāyttut tirumakaḷum ciṟantu vāḻa
veṇmatipōl kuṭaiviḷaṅka vēlvēnta raṭivaṇaṅka
maṇmaṭantai maṉaṅkaḷippa maṉunīti taḻaittōṅkac
cakkaramuñ ceṅkōlum tikkaṉaittuñ celaṭaittak - 5
kaṟpakālam tavatarittu tēcamellā miruḷnīṅkit
teṉticaiyil pōttaṇṭu pōramaittut tiriyavāṅkic
ceruviṉaiyāl ciṟaipiṭittut teṉṉavaṉait tiṟaikoṇṭu
tiruvaṭikkī ḻaṭaivittu vaṭaticaiyil pōntaṇṭu
makāmēruvaip piṟakkiṭṭu aṭaleḻum pukaḻparappip - 10
paripavattāl vantetirttut tiruvaraṅkam pukaḻviḷaṅkat
tiyākavīrak koṭiyeṭuttu vākaivīrak kaḻalkaṭṭit
tikkeṭṭum ēvalkēṭpac cakkaraveṟpil pukaḻeṟippac
cempoṉ vīra cimmā caṉattup
puvaṉa muḻutuṭai yāḷoṭum vīṟṟirun - 15
taruḷiya kōppara kēcari vaṉmarāṉa
tiripuvaṉac cakkaravarttikaḷ
maturaiyum īḻamum karuvūrum pāṇṭiyaṉ
muṭittalai yuṅkoṇṭu vīrāpi ṣēkamum
vijayāpi ṣēkamum paṇṇi yaruḷiṉa - 20
śrī tiripuvaṉa vīratēvarkku yāṇṭu 34 āvatu
kaṉṉi ñāyiṟṟu pūrvapaṭcattut tacamiyum
tiṅkaṭkiḻamaiyum peṟṟa tiruvōṇattu nāḷ.........


2.14. vīratēvaṉ - 2



2.14.2 (63)



svastiśrī
tiruvāyk kēḻvi muṉṉākat
tiripuvaṉac cakkara varttikaḷ
maturaiyum īḻamum karuvūrum
pāṇṭiyaṉ muṭittalaiyuṅ koṇṭu
vīrāpi ṣēkamum vijayāpi ṣēkamum - 5
paṇṇiyaruḷiya tiripuvaṉa vīratēvarkkuyāṇṭu 33 āvatu...........





2.15. irācarācaṉ iii. (1216 - 1256) - 1



2.15.1 (64)



svastiśrī
cīrmaṉṉi irunāṉku ticaiviḷaṅku tirumaṭantaiyum
pōrmaṉṉu jeyamaṭantaiyum (pukaḻmaṭantaiyum) maṇampuṇara
arumaṟaikaḷ neṟivāḻa aruntamiḻōr kiḷaivāḻa
poruvilmaṉu neṟivāḻap poṉmakuṭam kavittaruḷi
veṅkōpak karuṅkalippakai viṭanāka vaṭippaṭara - 5
ceṅkōlum koṭippuliyum tikirivarai varampaḷakka
eṇmukat teṇkarikkum eṭuttataṉik kūṭameṉa
aṇṭakūṭa muṟanimirntu muḻumatikkuṭai niṉṟaḻakerippa
naṭuvuniṉṟu kuṭikāttu naṉṟāṟṟun tiṟamporutu
kaṭitiḻaitta uṭpakaiyum puṟappakaiyum aṟakkaṭintu - 10
polanticati patiṉāṉku puvaṉaṅkaḷum aṭippaṭutti
iyaṅkukatir vaṭamēruvil iruntavayappuli yēṟeṉṉac
cempoṉvīra cimmācaṉattu puvaṉamuḻu tuṭaiyāḷoṭum
vaṟṟirun taruḷiyakō virācakēcari vaṉmarāṉa
tiripuvaṉac cakkaravarttikaḷ irācarāca tēvarkku - 15
yāṇṭu 16āvatu...........


2.15. irācarācaṉ iii. (1216 - 1256) - 2



2.15.2 (65)



svastiśrī
uttama nīti uyarperuṅ kīrtti
muttamiḻ mālai muḻumaiyum niranta
cittira mēḻip periyanāṭ ṭōmum
nāṉkuticaip patiṉeṇ pūmit ticaitticai
viḷaṅkuticai āyirat taiññūṟṟuva rōmum - 5
pavamaṇ ṭalattu nāṭṭuc ceṭṭikaḷ
tavaṉac ceṭṭikaḷ jayapā larkaḷum
nammakkaḷ aṟupattu nālumuṉai yumuṉai
vīrak koṭiyārum pēraruñ ciṟparum
ciṟappuṭaik kalaṉai yārum kōlak - 10
kārār kaṟpakak kāvil
niṟaivaṟa niṟaintu kuṟaivaṟak kūṭi
irunta irācarācap peruniraviyōm
tiripuvaṉac cakkaravarttikaḷ śrī irācarāca tēvarkku
yāṇṭu pattoṉpatāvatu kumpa nāyiṟṟup
pūrvapaṭcattu pañcamiyum viyāḻakkiḻamaiyum... ... ...



2.16. irācēntiraṉ iii. (1246 - 1279) - 1



2.16.1 (67)



svastiśrī
pūmiyum tiruvum tāmeyppuṇara
vikkira mattāl cakkaram naṭātti
vijayāpi ṣēkam paṇṇi
vīracimmā caṉattu
puvaṉa muḻutuṭai yāḷoṭum - 5
vīṟṟirun taruḷiya kōvirāca kēcari
vaṉmarāṉa irājēntira cōḻa tēvarkku
yāṇṭu nālāvatu...


2.16. irācēntiraṉ iii. (1246 - 1279) - 2



2.16.2 (66)



svastiśrī
pūmiyum tiruvum tāmeyppuṇarntu
vikkira mattāl cakkaram naṭātti
vijayacim mācaṉattu vīṟṟirun taruḷiya
kōvirāca kēcari vaṉmarāṉa
uṭaiyār śrī irājēntira cōḻa tēvarkku - 5
yāṇṭu iraṇṭāvatu...










meykkīrttikaḷ - 3
3. vicayanakara maṉṉar meykkīrttikaḷ





3.1 iraṇṭām tēvarāya makārāyar (1426 - 1452) 1



3.1.1 (68)


cupamastu svastiśrī
śrīmaṉ makā maṇṭalēcuvara
ari rāya vipāṭaṉ
pāṣaikkut tappuvarāya kaṇṭaṉ
mūvarāya kaṇṭaṉ
kaṇṭanāṭu koṇṭu koṇṭanāṭu koṭātāṉ - 5
intu rāyacuratrāṇa irācāti rācaṉ
irāca paramēcuvaraṉ
pūrva taṭciṇa paccima uttara
camutrātipati śrīvīra
kacavēṭṭai kaṇṭaruḷiya piratāpa - 10
immaṭi tēvarāya makārāyar
pirutivi rācciyam paṇṇiyaruḷā niṉṟa
cakāptam 1373 ṉ mēl cellā niṉṟa
piracāpati varuṣattu mīṉañāyiṟṟu
amarapaṭcattu navamiyum viyāḻak kiḻamaiyum
peṟṟa tiruvoṇattu nāḷ ..... - 15






3.2 mallikārccuṉa tēva makārāyar 1447 - 1465



3.2.1 (69)



svastiśrī
maṇṭala makāmaṇṭalīcuraṉ
arirāya vipāṭaṉ
pāṣaikkut tappuvarāya kaṇṭaṉ
mūvarāya kaṇṭaṉ
irācāti rāca irāya paramēcuraṉ - 5
śrīvīrap piratāpa kacavēṭṭai kaṇṭaruḷiya
tēvarāya makārāyar kumārar
mallikārccuṉa tēva makārāyar
pirutivi rācciyam paṇṇiyaruḷā niṉṟa
cakāttam 1378ṉmēl cellā niṉṟa- - 10
tātuvaruṣattu makara ñāyiṟṟu amarapaṭcattu
tutikaiyum putavāramum peṟṟa makattunāḷ....






3.3 kiruṣṇa tēvamakārāyar 1509 - 1530



3.3.1 (70)



svastiśrī namastuṅka ciraccumpi
- - - cantiracāmara cāravē
tirailōkkiya nakarārampa
- - - mulastampāya campuvē
svastiśrī
vicayāpyutaya cālivākaṉa cakāptam
1439 tiṉ mēl cellā niṉṟa īcuvara
camvatcaram. . . .
śrīmaṉ makāmaṇṭalēcuvara arirāya vipāṭaṉ
pāṣaikkut tappuvarāya kaṇṭaṉ - 5
kaṇṭanāṭu koṇṭu koṇṭanāṭu koṭātāṉ
pūrvataṭciṇa paccima uttaracaturc camuttirātipati
śrīvīrappiratāpa śrīvīra kiruṣṇatēva makārāyar...
...tiruvuḷam paṟṟiṉa tarma cācaṉarāyacam - 10




3.4 vīra accuta tēvamakārāyar (1529 - 1542)



3.4.1 (71)



śrīmaṉmakā rācātirāca rāca paramēcura
śrīvīrap piratāpa mūvarāya kaṇṭa
arirāya vipāṭa aṣtikku rāya
maṉēpayaṅkara pūrva taṭciṇa paccima
camuttirāticura śrīviruaccutaiya tēva - 5
makārāyar pirutivi rācciyam paṇṇiyaruḷā niṉṟa
cakāttam 1451 iṉ mēl cellā niṉṟa virōti
camvatcarattu viruccika ñāyiṟṟu amarapaṭcattu
pañcamiyilē........






3.5. catāciva tēvamakārāyar (1542 - 1570) -1



3.5.1 (72)





cētuvanyē cakasyāptē
śrīmāṉ vēṅkaṭa tēcika
cintāmaṇi makākkirāmamśrī raṅkacāyiya
tattavāṉ cupamastu svastiśrī
śrīmaṉ makā irā.. irāca irāca paramēcuvara - 5
śrīvīrap piratāpa śrīmaṉ catāciva irāca
makāirāyar piruti rācciyam paṇṇi
aruḷāniṉṟa cakāptam 1467 taṉ mēl
cellāniṉṟa vicuvāvacu camvatcarattu pālkuṇa
mācattu cuklapaṭcattu captamiyum cōma - 10
vāramum peṟṟa rōliṇi naṭcattirattu.....


3.5. catāciva tēvamakārāyar (1542 - 1570) -2



3.5.2 (73)



cupamastu
svastiśrī
śrīmaṉ makāmaṇṭalēcuvara mētiṉi mīcara
kaṇṭakaṭāri cāḷuva arirāya vipāṭaṉ
pāṣaikkut tappuva rāya kaṇṭaṉ
\muvarāyara kaṇṭaṉ
kaṇṭanāṭu koṇṭu koṇṭanāṭu koṭātāṉ - 5
tulukkar taḷavipāṭaṉ tulukkar mōkantavirttāṉ
pūrva taṭciṇ paccima uttara
catta camuttirāti pati
emmaṇṭalamaṅ koṇṭaruḷiya
irācāti rāca rāca paramēcuvara - 10
śrīvīrap piratāpa śrīcatāciva tēva makārāyar
pirutivi irācciyam paṇṇiyaruḷā niṉṟa cakāttam
1471 ṉ mēl cellā niṉṟa cavumiya varuṭam
āṉimātam 13ām tēti cōmavāramum piratamaiyum
pēṟṟa mūla naṭcattirattu nāḷ ...... - 15




3.5. catāciva tēvamakārāyar (1542 - 1570) -3



3.5.3 (74)



cupamastu svastiśrī
śrīmaṉ makāmaṇṭalēcuvara
mētiṉi mīcarakaṇṭa kaṭāri
cāḷuva arirāya vipāṭaṉ
pāṣaikkut tappuva rāya kaṇṭaṉ
muvarāyara kaṇṭaṉ - 5
kaṇṭanāṭu koṇṭu koṇṭanāṭu koṭātāṉ
navakōṭi nārāyaṇuṉ catāciva tēva makārāyar
pirutivi rācciyam paṇṇiyaruḷā niṉṟa
cakāttam 1483 itaṉmēl cellāniṉṟa
tuṉmati varuṣam makarañāyiṟṟup pūrva paṭcattu - 10
tacamiyum rōkiṇiyumpeṟṟa putavārattu nāḷ..




3.6. śrīraṅka tēva makārāyar



3.6.1 (75)



svastiśrī
śrīmaṉ makāmaṇṭalēcuvaraṉ arirāya vipāṭaṉ
pāṣaikkut tappuva rāya kaṇṭaṉ
muvarāyara kaṇṭaṉ kaṇṭara kaṇṭaṉ
kaṇṭayap piratāpaṉ kaṭāric cāḷuvaṉ
kaṇṭanāṭu koṇṭu koṇṭanāṭu koṭātāṉ - - -5
orupari koṇṭu tiraḷpari vōṭṭum upaya kulōttuṅkaṉ
emmaṇṭilamuṅ koṇṭu īḻamum tiṟai koṇṭa
irācāti rācaṉ irāca kempīraṉ
irāca nāraṇakula tilakaṉ irācākkaḷ tampirāṉ
kōṭṭattu maṉṉiyar kaṇṭaṉ - 10
cōrimaṉṉiyar cūriyaṉ cēṭimaṉṉiyar kālāṉtakaṉ
toṇṭai maṇṭila stāpaṉā cāriyaṉ
cōḻa maṇṭila pratiṣ ṉācāriyaraṉ
pāṇṭi maṇṭilattup patumaṉā cāriyaṉ - 15
maṟumaṉṉiyar kōṭāri kuṟumaṉṉiyar kōḷari
tulukkar taḷavipāṭaṉ tulukkar mōkantavirttāṉ
aritaḷa vipāṭaṉ ariyarmōkan tavirttāṉ
oṭṭiyar taḷa vipāṭaṉ oṭṭiyarmōkan tavirttāṉ
toṭṭiyar taḷa vipāṭaṉ toṭṭiyarmōkan tavirttāṉ 20
takkārkkut takkaṉ tarkka viṉōtaṉ
taṇṭuvār miṇṭaṉ cakalakuṇāpi rāmaṉ
tuṅkāpi rāmaṉ tuṅka rēvantaṉ
collukku ariccantiraṉ villukku vicayaṉ
parikku nakulaṉ koṭaikku karṇaṉ - 25
poṟumaikkut tarumar pūruva taṭciṇa
paccima uttara cattacamut tirātipati
acuvapati kacapati taṉapati narapati
naravēṭṭai kaṇṭaruḷiya mallikārccuṉa tēvamakārāyar
pirapuṭatēva makārāyar irāmatēva makārāyar - 30
kiruṣṇatēva makārāyar viruppāṭca tēvamakārāyar
āṉaikuntitēva makārāyar tirumalaitēva makārāyar
śrīraṅka raṅkatēva makārāyar pirutivi irācciyam
paṇṇiyaruḷā niṉṟa cālivākaṉa cakāttam 1489
kaliyuka cakāttam 4899 itaṉ mēl cellāniṉṟa - 35
kāḷayukti varuṣam kārttikai mātam 8m tēti
maṅkaḷa vāramum... kūṭiṉa cupatiṉattil .......




3.7. vīra vacantarāyar 1565 - ....



3.7.1 (76)



svastiśrī
śrīmaṉ makāmaṇṭalēcuvaraṉ
arirāya vipāṭaṉ
pāṣaikkut tappuva rāya kaṇṭaṉ
muvarāyara kaṇṭaṉ
kaṇṭanāṭu koṇṭu koṇṭanāṭu viṭātāṉ - 5
ilaṅkāpuriyiṉ tiṟai koṇṭu veṉṟaruḷiya
śrīvacantacarāyar pirutivi rācciyam
paṇṇi yaruḷāniṉṟa kālattil kaliyaka
cakāptam 4900kku mēl (1490 cakam)
vīravacantarāyar nayaṉārukku āṇṭu - 10
mūṉṟāvatil vipava varuṣam kārttikai mātam ...



This page was first put up on Jan 16, 2002