Project Madurai Copyright (c) 2001 All Rights Reserved mahAparata cuTAmaNi (author not known) mahāparata cåņāmaõi e­­um Etext preparation & Proof-reading: Mr. V. Devarajan, Durham, NC, USA PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ long e š 185 ŗ ŗ long o ē 186 ŗ ŗ ŗ ŗ additional: ŗ ŗ l underbar × 215 ŗ ŗ r underbar Ÿ 159 ŗ ŗ n underbar ­ 173 ŗ ŗ k underbar É 201 ŗ ŗ t underbar  194 ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ (c) Project Madurai 2001 Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of electronic texts of tamil literary works and to distribute them free on the Internet. Details of Project Madurai are available at the website http://www.projectmadurai.org/ You are welcome to freely distribute this file, provided this header page is kept intact. ***************************************************************************** mahāparata cåņāmaõi e­­um pāva rāka tāëa ciīkārāti apinayatarppaõa vilācam mutal m孟u attiyāyaīkaë This work is one of the treasures collected by the late Dr.u.V. Swaminatha aiyar who is revered as "tami×t tāttā". it was first published in print by Dr.u.V. Swaminatha aiyar library in 1955. it is not known who is the author of this work and when it was produced. it has been recommended by Dr. Rukmini Devi to all students of dance and music. The second edition of the same published in 1994 is the source for this file. The following text contains only the verses (moolam) and not the meanings, commentaries and notes included in the printed book. The original composition mahāparata cåņāmaõi comprised five chapters; 1. nāņņiyēpayēka avayavapšta viniyēka lakųaõam. 2. mukårttāti e×uvakait tēŸŸa apinaya lakųaõam. 3. capānāyakāti carva vāttiya pāttira lakųaõam. 4. caīkãtāti rāka mšëa lakųaõam. 5. tāëāti māttira kaõita lakųaõam. as indicated above, the first three chapters form the present work. The fourth chapter was published separately in print by S.V.S. library in 1955. The fifth chapter has been lost. mutal attiyāyam nāņņiya upayēka avayavapšta viniyēka lakųaõam mukavurai 1. kaņavuë vā×ttu kaõapati tēttiram ātinā ëãca­ aruëum paratanål mšti­iyi la­puņa­yā­ viëëavš - mētamuņa­ māīka­iyai vāīka vara­aivala mākavanta kāīkaya­mu­ Ÿē­Ÿumipaī kāppu. ..1 cupramaõõiyar tuti vš×amukat tē­Ÿa­ukku meyttuõaiyā meypporuëš ā×ipu­ai yummāluk kāmarukā - nãëpuvimšl ātimå lapparata ma­puņa­yā ­ētutaŸku ātaravu ceytāëku kā. ...2 caracuvati nāvu tavaŸāmal naŸcoŸkaë māŸāmal mšvu paratavitam viëëavš - påvulakai āëuki­Ÿa māvāõi yammaiyš nāyaņiyš­ vā×um paņikkicaintu vā. ...3 maturai mã­āņcicuntaršcurar tuti ātimå lapparata maiyamilā tētutaŸkuc cāta­aiyā ye­­āviŸ Ÿā­iruntu - ētavaruë tš­ār kaņampava­at tštē­Ÿi vā×maturai mã­āņci cokkaliīka mš. ...4 tirunaņa­a vaõakkam pirama­Ÿā ëampēņa mālpaņakan ta­aimu×akkap pšrām vāõi arumaiyām vãõaikoëac cãīku×ali ravicaciyu maņaivā yåtak kirupaiyuņa­ tšvaroli ceyyananti mattaëamcaī kãtat taittum purumu×aīka racampiŸakkac civa­āņu naņa­attaip pēŸŸu vš­š. ..5 2. avaiyaņakkam intupā liravi tãpa mãca­āņ ņiyami rat­am cintukaŸ pakampå taīkac cikaritaņ caõaiyum pattar tantatai yšŸŸāŸ pēlat takaimaicšr nålval lērkaë enta­mšŸ karuõai kårntu šŸparin nålai mātē. ...6 3. nåli­ varalāŸu ātiyām poruëil mukkuõa¤ cšravam parame­u¤ cattap piramam āyatiŸ Ÿē­Ÿu nātam tšvā­āt makanto­ ­iyāttu mikame­ Ÿētiya viraõņu vakaiyuņa­ Ÿa­itta vumaiyoru pāka­mu­ ­āëil ulake­uī kalaika ëãreņņai mšvi yoppilā vā­anta mutalā štamiŸ Ÿāõņavam pati­āŸu mšŸkaiyā yāņiņu mappē tšntiya vuņukkuk kiõkiõi kecca mivaŸŸuë viyakaraõa cåtti raīkaë mãtuŸuī kaõamuta lākiya nålkaë viëaīkuŸu mavaŸŸuëip paratam viõõavar puka×a vāņiyip paya­ai viri¤ca­uk kēti­a ­ara­š. ...7 viri¤ca­am muŸaiyai maŸaiyuëā rāyntu vitikaëaip paya­paņum pētu vštamā mirukku ta­­uë vāttiyamu mš­maiyā mecurvštan ta­­uë arite­a viëaīku mapinaya mumpš rākiya cāmavštat tuëaki laīkoõ ņāņuī kãtamu maŸŸu matarvaõa vštan tuëracamu muŸaikoëak kaõņu cāttiran tiraņņi muppat tiraõņu laņca matāymu ×aīkiya kirantan tarmārtta (kāma) mēkųamãn tiņume­ap pi­­um tiraikoëun tukkam payamcēkam veŸupput tãīkuŸu pštaīka ņãrttut tiŸampeŸu mā­an tantaru me­avš ceppiyš vā×tti ­a­malarē­. ...8 ammuŸai ta­­ai nantikaõ ņšnā lāyiraī kiranta matāka aruëiya vata­aip paratamā mu­iva­ aŸintara ­ēkkiyš naņikka immuŸai peõpā lāyilna­ Ÿe­Ÿš ãca­ār ni­aintiņa vumaiyāë i­pamš payakka vãca­mu­ ­āņi ye×ilpeŸa ivviru muŸaiyait tammilš vāõā cura­makaņ kuraikkat taiyaluņa­ cār¤i tšva­ taųiõa kumpamu­i pāņņa­ piruīki cārntanāta­ pirakaŸ patiyum cemmaicšr cuīka­ tattila la­uma­ ciŸantakē kaëa­aruc cu­a­um tiŸamaicšr * * * ...9 kācipa­ viyāca­ vāõi kampaëa­ vāyu tšva­ pšciya yā¤¤a valka­ vaciņņa­u¤ cšņa­ pi­­um mācilā tēīku viccu vāvacu vuņa­š pšrān tšcama tāëum rāja cškara va×uti maŸŸum. ..10 tiŸamā­a rāvaõa­um vāõā cåra­ cãrāku maracarkaëil vikra mārkka­ maruvilā varampaiyarum pēja ­ēņu vācukiyum cattimu­i yulakil maŸŸum varucēma nāta­ kēraņcaka­ pšrvā ­atiyaip pu­aintē­um vakaika ņšrntu muŸaiyāka nålkaëai yuõņākkit tāmumu­ naņittumula kērkku muraittiņņā­š. . ..11 nānti nantiyš naņņuva­ām nāņņiya­š yãccura­ām cintaimaki×n tantirat tšyiruntu - munta naņa­an toņaīki­atu nāntiyā me­par maņamayilš nānti vakai. ...12 4. pāyiram ātiyā yeīkun tā­ā ya­ātiyāy niŸaintu ni­Ÿa cētiyām parama ­āņun to×ilatu vāõi mu­­āë nãtiyāy vaņama ­ålāl nika×tti­a ëevaruī kāõ mšti­i ta­ilš yā­um viëampi­š­ parata nålai. ...13 nålatait tami×āŸ pāņu nuõukkattai yaŸintu koëvãr mšlaīka mupāīkam piratti yāīkatti­ vivara pštam kēlamā maīka mš×u kuŸittiņu piratti yāīkam cālavš yo­pa tākac cāŸŸupāī kamumã rāŸš. ...14 cãrāŸu naya­a pšta¤ ceppakkšë muppat tāŸum ãrāŸu mš×u¤ ce­­ik kicaittatēr pšta mākum ērāŸu mu­Ÿu mšcu vāŸpaniņ ņaiye­a vētum všŸāru maŸiya veõõā vekuniņņai yeņņa tāmš. ...15 eņņatā mimaiyi­ pšta micaintiņu puruva mš×ām vaņņamām nāci yāŸum vaëampeŸu mita×u māŸām ēņņiņun tanta nālā murucikāņņiņunā vaintum kaņņiņāc cuvācam nālu katuppāŸu pšta¤ collš. ...16 colliya vata­a māŸā¤ cumukamu mš×a tākum melliya kaõņa mo­pā­ viëaīkiya puyamã raintām nallamā tāntirattēë nāluņa ­iraõņa tākum allalo­ Ÿillā mš­ik kamaitta pštaīka ëaintām. ...17 āmaõik kaņņa tāŸā måvakai yaivi raŸkš nāmi­i yorukai pšta naviluvē mutta mi×kkai nšmamå veņņāī kaikaë niŸaintamā tānti rakkai ēme­a virupa tāku mulakappira cittak kaikšë. ...18 kaim孟u patto­ Ÿštā­ kāņņi­ēm piravartta mā­a¤ ceyyotta kaiyã rāŸu ceppumā tānti rattil eyyumpå lēkak kaika ëãraintā me­Ÿi caippāy poyyilāt tšci yā­a potukkaiyum pattš yākum. ...19 ākiya vakaika ëāŸuk kamaitta kainåŸ ŸāŸu vākucš rirukaip pštam vaëarttiņu nāŸpa tākum cškara mutti raikkai cšrppatu muppat to­Ÿām mēkamā niruttak kaikaë muppat tiraõņe­ pārš. ...20 pārttiņu vayiŸi ņuppup pārica mutuku nā­kum cšrttiņu nannā­ kākac ciŸantiņu toņaiyē raintu nšrttiyā mu×antā ëaintu nšrkaõaik kālu maintu cāttiya pāta pštam ta­aippattā yuraikku nålš. ...21 uraittiņu maīka m孟i lutittiņu mavaya vaīkaë niraittiņu mirupat teņņāy nika×ttiņun tšcic cāri virittatu muppat taintu viëaīkumā kācac cāri kuŸittapat to­pa te­Ÿš kåŸutš cikamã rš×š. ...22 ãreņ ņatāmpå cārit ti×italiŸ kšŸkai yākum ēreņņiŸ pāti cutta maõņala me­Ÿš yētu nãreņņum pārum viõõu nšrnta maõņala miraõņum pāreņņum nåŸum pattum pati­ā­ku pšta māmš. ...23 karaõam āme­u muŸpuli takkara õaīkaë muppat tāŸām tāme­­u maņipput toõõåŸ ŸāŸumāī karaõa nālām cēmap pāluõņu kaõņu co­­atām pāõit tā­am nāmippāl pati­må­ Ÿe­Ÿu nāņņunål navara caīkšë. ...24 navaraca mo­pa tāku naņa­atāõ ņavanåŸ Ÿeņņām tavamiku mškak kåttaic cārntiņi lāŸa tākum pavamaŸu piramak kåtti­ pštamē pati­må­ Ÿākum kava­amām palakē laīka ëeņņe­ak karutu nålš. ...25 karutunå lakamārk kaīkaë kaņņaëai vitama ­škam curutiyā laŸinta tātit to×ilatum palava tākum maŸuto×il mukintu ni­Ÿa tuttãpa ­amatš yākum parutiyām parata nåli­ pāyira muraitta ti­Ÿš. ...26 5. nāņņiya vivaram uraittiņņa nāņņiyantā ­uyarati racaciī kāram iruttiņņa māmatiŸ Ÿeëintanirt ta­ama ­škam virittiņņa nirtta ­antā­ apinaya me­aviëampum kuŸittiņņa vapinayaīka ëāvatu kåŸat kšëš. . ..27 6. apinaya vivaram kåŸakkšë piŸanta kãtap pirapantaīka ëi­ku Ÿippi­ cārattaic capaiyērk kellān taruõama ki×cci yākap pšrotta pātti rantā­ piriyamā yapi­a yittuc cãrottuk kāņņu ki­Ÿa ce×ippapi nayama tāmš. ...28 nā­ku vita apinayam āmapi nayaīkaë nā­kā mati­vakai yšte­ Ÿētil cšmamāī kãta me­Ÿum, ceppuvā cãka me­Ÿum, påmatā kāriya me­Ÿum, poruntu¤cāt vãka me­Ÿum, nāmaīka ëi­­um všŸāy navi­Ÿatu nåli­ pāīkš. ...29 pāīkāku mapina yatti­ pā­maiyāy viëaīku manta āīkãka matuvš cāyi amaittavā cikaca¤ cāyi ēīkumā kāri yantā ­uyara­u cāyi yākum cāīkamā¤ cātvi kantā­ vipacāyi ye­avš cāŸŸum. ...30 cāŸŸumāī kãka me­Ÿa carãratti ­apina yaīkaë šŸŸiņu vāci cuntara­ vākkapi nayame­ ŸšŸkum tēŸŸu mākāri yantā­ alaīkāra¤ cātvã ka¤col tšŸŸamā naņa­a pāvala yamapi nayamā¤ cāŸŸum. ...31 āīkināpinayam āīkikā vapinayam mãrā Ÿākum pštaī kšëāy pāīkatā maīka kāram cirēpštam pāta cāri tāīkutāõ ņavatti ­ēņš tā­ap piramaõa¤ cšrntu tãīkilāk karaõa mastam nšttira pšta maŸŸum. ...32 ētumš pšta mi­­um urucara cakti yēņš mātuņai capta nāņyam maõņala mākum pi­­um tãtilāp pšta mākum tšcika katiyā me­Ÿum pštatti lāīki kanā­ kāmvitam pšcum pārš. ...33 ivvāīkināpiyatti­ nā­kuvakai ā­acå cikama te­Ÿum, pāvāpi nayami te­Ÿum, ¤ā­a¤cšr tontame­Ÿum, lāņcaõi kamatā me­Ÿum tš­uŸu mo×iyi nāëš ceppumiv vakaiyām nāvil påõavš mutaliŸ cåci kattiŸkup pukalu nålš. ...34 cåcikāpinayam cārumš cåci kantā­ tāvara caīka mattil pšruŸu mevaŸŸai yš­um picakāmaŸ kaikāl ta­­āl nšratā yapina yattu niccaya mākak kāņņit tšriya vākki ­ālš collikkāņ ņuvatāyc ceppš. ...35 pāvāpinayam; tontāpinayam pāvāpi nayamš yākun talaikaõõāŸ pāvaī kāņņum nãliya tonta¤ ce­­i nšttiram pātaī kaiyāl yāvarun teriyak kāņņa lāmata­ vitaīkaë m孟u āvākya pāvi kattē ņa­upāvika tonta mo­Ÿš. ...36 āvākya tontāpinayam collumā vākki yattut tontamām pāņa ka­tā­ mellavš pāņum pētu melliya rucitamākac cille­ap puëakaī koëëat tiŸamāka naņippa te­Ÿš ville­um puruva mātš ! viõņa­ar nålval lērš. ...37 pāvikatontāpinayam pāvika tonta me­­ap paņuvatu ce­­i yuīkaõ mšvumaŸ Ÿeta­ā lš­u melliyar pāņik koõņu pāvalar maki×a vāņum paya­e­a vētum nålil kåviëaī ka­iyai yottuk kuvintanaŸ Ÿa­atti ­āëš. ...38 anupāvika tontanāpinayam a­upā vikatton tantā māvatu pāņu vā­um va­itaiyuë cšrntu pāņi vaëarciraī kaõkai kālkaë e­umaīkaī kaëi­āl na­Ÿā yiõaīkavš yapina yittal vi­aviya parata nålil viõaņa­a raŸintu koëëš. ...39 ilāņcaõikāpinayam iyalpulāņ caõika māva tšte­i lulaki luëëa cuyamatām vastu nāmam collāma litutā ­e­Ÿu paya­atai yāruī kaõņu pāva­ai koëva tāka niyamamā muruvaī kāņņi nšrpiņit tiņalā me­­š. ...40 cuttalāņcaõikāpinayam cuttalāņ caõika mšlš collumvas tukka ëukku vaittiņu nāma¤ colli vaëampaņap piņittuk kāņņal nittama tāku me­Ÿu nšrpaņap parata nålēr vittaka mo×iyi ­āëš viõņa­ar kaõņu tšŸš. ...41 vācikāpinayam nā­ku vakai cukãta vācikam ētuka kãta vācya mupakãta vācya mu¤cšrk kētuka capta vācya mupacapta vācikamme­ ŸãtiŸka kãta vācya māku mi­itaram pāttiram kãtattait tā­š pāņik koõņapi nayattaŸ ke­­š. ...42 upakãta vācikam kacapta vācikam upakãta vāci kantā­ ētumš pāņa ka­tā­ capaimeykkap pāņum pētu taiyala rapina yittal vipulamām kacapta vācya melliyar kaõippit tštā­ cupamatāy naņa­a¤ ceyva tāme­ac collu nålš. ...43 upāpta vācikāpinayam varumuta capta vācya māvatu naņņu va­Ÿā­ tiŸamatāyk kaõippap pātra māņiyš yapina yittal tarume­ap parata nålēr taraõiyi laŸiya mu­­āë maruviya mulaiyi ­āëš vakutta­a taŸintu k埚. ...44 ākāriyāpinayam m孟u vakai nijākāriyāpinayam ākāri yapina yantā­ aīkata muņiyu mārpa tākaiyān taņņic calla ņammulaik kaccu maŸŸum vākuëa arai¤ā õe­­un tika×paõi ciŸanta vāņaŸ kākumš yitaŸkuc collu nijākāriya me­­um pšrš. ...45 apicāri ākāriyam itilapi cāri ye­­u mākāriya vilakka õantā­ matiye­at tulaīku mērā māyaõa nāņakaīkaë mutalā ­ataŸku všņam påõņāņu vate­a måņņuī katire­u mo×iyi ­āëš karutumin nåliŸ Ÿā­š. ...46 viyapicāri ākāyam vipacāri yapina yantā­ viëëuman tantat tšcac capaikoëap palavā nāņņi yaīkaņkuc cāti nšrāy upamā­at tēņš rāmā yaõamutal nāņa kaīkaë upayēkap paņavš kāņņaŸ kuŸŸapå ųaõaīka ëe­­š. ...47 cātvikāpinayam iraõņu vakai cāņcuųiyacātvikam viya¤cakacātvikam cātvika vapinaya¤ cāņcu ųiyaviya¤ cakama te­Ÿu pēŸŸiņu miruvi tatti leõõu¤cāņ cuųanta ­akkup pāttiraī kaõõi ­āla pinayittal viya¤ca kantā­ nšttiran talaika ëālš nšrapi nayappa tāmš. ...48 7. virutti citta virutti ceppiya nāņņi yantā­ ceyvatiŸ palapš taīkaë appe­u¤ citta virtti yāmāmpā viya virutti ippaņik kāku¤ citta viruttiyi ­iyalpā muŸŸum oppiya racattaik kāņņu muyarmukan ta­ile­ pārš. ...49 pāršnã ciīkā rattai ma­atuņpā vikkum pētu cãrā­a mukattiŸ Ÿē­Ÿu¤ ciŸantavã rattai ye­Ÿum nšrārum vata­a pāvam ni­aittiņal cēkan ta­­ai všŸākā tatupē lāku¤ cittatti­ virutti tā­š. ...50 pāviya virutti viruttiyām pāvi yattai viëampunå levaruī kāõat tiruttamām vārttai yālš ciŸantiņum poruëai yellām uŸuppe­u mapina yattā lukantataip pirittuk kāņņi erutti­mã tšŸu mãca ­iyaŸŸumpā viyami tāmš. ...51 8. nāņakam, niruttam, niruttiyam nāņņiyam niruttam nirttiyam navilumå vitamām påņņiya nāņa kattil påruva kataika ņa­­aik kāņņiyš yapina yittaŸ kāme­ap parata nålēr vāņņamil lāmaŸ co­­a vakaiyitai yaŸintu koëëš. ...52 niruttamām racapā vattai nãkkiya vaņaivi ­ālš poruttavi­ yācan tāëa layanta­aip poruntak kāņņal niruttiyam racapāvaīkaë nšrkåņņi viniyēkittal tiruttama tāku me­Ÿu ceppumim måõŸu¤ cšrntš. ...53 9. tāõņavam lāsyam tāõņavam lāsya me­­a viruvakai yākac cāŸŸum tāõņavan ta­­ilu tā­a tāõņava me­avēr kåŸām tåõņiya lāci yattiŸ cukumāra lāciya me­Ÿum vãõņaŸi taŸkāyc co­­a vivarattai yaŸintu koëëš. ...54 uttā­atāõņavam cukumāralāsyam niraiyumut tā­a tāõņa vamatāni­ Ÿapina yittal uraicuku māra lāciya muņkārn tapina yittal muŸaiyāku me­Ÿu raittār måtaŸi vuņaiya mšlēr tiŸaikoëu mutati ta­­iŸ ce×ittaceī kamala mātš ...55 10. vekuvā­a apinayam, aŸpamā­a apinayam āīkikā vapina yattil vekuve­Ÿu maŸpa me­Ÿum pāīkākum vekuvš te­­il paõpā¤cā ëaiyakkai raõņum nãīkāmaŸ kāņņum pētu nšrvāõā cåra­ kaipēl tāīkā ta­ška mākat tā­kāņņal vekuvām pārš. ...56 e­Ÿatē raŸpan ta­­ai yiyampunå levaruī kāõac ce­Ÿatēr poruëu mi­­a¤ cšrporu ņa­aiyu māīkš ni­Ÿatēr vartta mā­a poruëaiyu nšrmai yãte­ Ÿo­Ÿiccå ca­aiya tāka vukantitaik kāņņu maŸpam. ...57 11. tiriyāīkam aīkaīkaë kāņņiya tiriyāī katti­ tokai pštaī kāõa mu­­am tšņņamā movvo­ ŸiŸkš cšrava yavaīkaë collum nāņņamā maīkat tiŸku navilciram viralkai mārpu kåņņiņaip pakkam pāta mš×e­ap pirittu nålš. ...58 pirattiyāīkaīkaë kåŸumš piratti yāīkaī kuŸippatām puyaīka ×uttu tšŸiya vayiŸu maõikkaņ ņirutuņai mu×aītāë ceppum māŸukšë kaõaikkā lēņu mutuki­pā kattaic cšrttuk kēriya påųa õāti kåņņiya to­pā­ pārš. ...59 upāīkaīkaë mš­maiyā mupāīkan ta­­ai viëampumš vi×ika pēlam tā­imai puruvat tēņu nāciyu¤ cuvācan tantam tš­payi latara nākku mēvāyu¤ cēti cšrnta vā­payi larinš rā­a vata­attē ņãrā Ÿe­Ÿš. ...60 mukavurai muŸŸum. avayavapšta niråpaõam 1. cirēpštap pirakaraõam ciramutaŸ camamā mutvā kitamatē muka¤ci Ÿanta taramālē ëitamāī kampi tamtutam parāvi ruttam tiramāmuņ cipta mēņu parivā kitamnika¤ citamcš karamāma¤ citavi tåta mātåtamāī karutu nålš. ...61 karutuma vatutat tēņa kampita micukān tā­am tiriyakka tā­a ­antā­ ciŸantiņu marāti kampār maruviya pārcu vāpi mukamciram pati­eņ ņo­Ÿu carutiyām pšta me­­u mati­vi­i yēka¤ collum. ...62 1.camaciracu colliya camaci ratti­ Ÿokuppacai yātu niŸŸal nallatēr viniyē kantā­ naņattiņun to×ilā rampam ellaiyiŸ piraõaya kēpat tiluntampā kāran ta­­il vallava karuvat tēņu nirācaiyil varume­ pārš. ...63 2. utvākitacciracu pārutvā kita¤ ciramšŸ pārppatu viniyē kaīkšë mšruvi­ muņiyu¤ cantira­ viõõuŸu muņukka ëēņu tšrurai kalacam paņci ciŸante×un tuvacat tampam nšrpaņap pārkkum pētām nika×atē muka¤col lārš. . ..64 3.atēmukacciracu atēmukaī kãך pārppa tata­vini yēkaī kšëu itamiku mēkan tukka milaccaiyu mårccai maŸŸum utakattil nā­a¤ ceyyi luõmaiyāy vaõaīkum pētum patantoņal poruëait tšņa lāmutaŸ pakaru nålš. ...65 4.ālēëitacciracu ālē ëitamatāyc cuŸŸa lati­vini yēkan tåkkam mšluŸal cirippuk kåņņa mikuttiņum pētu måccu cālavš yaņaīki niŸkun taruõamu pētu paëëam ¤ālamã talakai cuŸŸal nalamatāī kampitaī kšë ....66 5.kampitacciracu kampita mšluī kã×uī kāņņutal viniyē kaīkšë e­patš te­­il vāru mirume­a va×aittal kšëvi vempiyš kšņkum pētu miraņņiyš taņņum pētum a­puëa cayikki ­aikkš yākumām tuta¤col vēmš ...67 6.tutacciracu tutamvala miņama caitta luŸumvini yēkam pakkam pata­amāypa pārkkum pētum pakare­pērk killai ye­pa tituvumāc cariyan ta­­i le×untacan tēųat tēņu matamuõ ņituval lāma laņuttapa rāvirt taīkšë. ...68 7.parāviruttacciracu tā­e­Ÿa parāvi rutta¤ camamukan tirumpip pārttal ā­ata­ viniyē kantā­ ātara vaŸŸup pārttal mā­amān ta­attaip pārttal, varuveņkam, parāmu kattil š­aiyēr cattaī kšņkum vitattiluņ cipta¤ colvēm. ...69 8. uņciptacciracu 9. parivākitacciracu uņciptan talaiye ņukka luvamaikā riyaīkaë kāņņala meccu parivāki taīkšë viëampuvš­ Ÿēëi raõņum paccattiŸ ciracaic cāyttup pārkkuta lupamā ­antā­ iccaiyāy mēka¤ cēka micaintacan tēųa māmš. ...70 10. tika¤citacciracu ācaiyāyp periyē raikkaõ ņa×aippatš yāku maŸŸum pšcumš nika¤ci tattē ëiraõņumš luyarttip pi­­um kåciya ka×utta maittal kuŸippatā mayirkkåc cēņi rāciyāyt ta×uvi kåņil nallacan tēųat te­­š. ...71 11. a¤citac ciracu e­­avš mu­­ēr nåli liyampuva ra¤ci tantā­ ce­­iyēr tēëiŸ cāyttal cšrvini yēka mēkam ta­­ilum vicāra¤ cēka¤ ca¤cala matilā mšlēr naõõiyš varumpē tākum navilvitå takkå Ÿukšëš. ...72 12. vitåtac ciracu 13. ātåtac ciracu vitåtamš talaina ņukkal vitamatu matya pā­am pētaiyi lavi×ta muõõum pēti­iŸ ŸiŸamai yākum ātåta mirupu Ÿampārt tappuŸam mšlš pārppa tētumāc cariya¤ cantē ņattilun tulaīku me­­š. ...73 14. avanutac ciracu 15. akampitac ciracu avatuta mirupu Ÿampārt taõõāntu kãך pārppa tivaiyeti le­pā yāki liruve­u¤ caikki ­aikkām navilakam pitantā­ ce­­i nalamuņa ­acaittal vārttai cevaiye­a vaõakka¤ ceyyal ceppumš yicukān tā­am. ...74 16. icukāntā­ac ciracu. 17. tiriyakkatā­a­ac ciracu icukān tā­a¤ ce­­i yiyalpuņa­ Ÿēëil vaittal icaivatu tåkka manta mi­inšca mårccai yākum ticaipuka× tiriyakka tā­a­an tirumpip pārttu vicaiyuņa­ mšlš nēkkal viniyēkaī karuva māmš. ...75 18. arātikac ciracu. 19. pārcuvāpimukacciracu karuvamviņ ņarāti kattaik kšëcaŸŸš tēëai nēkki maruviya ciranš rākkal vakaipiŸar ma­attaik kāõal paruvamām pārcu vāpi mukamatu pakkam nēkkal taruõamāc cariyan ta­­iŸ Ÿā­varu¤ cirama tāmš. ...76 cirēpštap pirakaõam muŸŸum. 2. naya­a pštap pirakaraõam ākumš naya­a pāva mapinaya muppat tāŸām tēkaiyš camamān tirųņi tokuttavā lēki takkaõ vškamā¤ cāci yumpi rālēki takkaõ mãtu pāca¤cšr nimãli takkaõ pakarumul lēki takkaõ ...77 kaõõava lēki tattē ņanuvirttan turitak kaõõum naõõumš naya­a¤ cåca ­ātiųņi yukki rakkaõ tiõõiya tåra tiųņi cãrkāntaik kaõõi ­ēņš uõõumpa yāka kakkaõ õuņa­karu õaikkaõ õāmš. ...78 mš­imå ņāmpa kakkaõ mãtilā maŸpu takkaõ pā­unšr vãrak kaõõum pakirntiņu vikaŸpak kaõõum tš­š vippi rāntakkaõ ceppumvi ųāõak kaõõum mā­švip pulutāk kaõõum vaëarvitark kitākkaõ õāmš. ...79 āmštã ­ākkaõ õēņu maruëtiras tākkaõ kirustu nšmamā miruņņāk kaõõum nãticšr mali­i ye­­um cšmamā laëitak kaõõu¤ ceppuīku¤ citakkaõ õe­Ÿum kāmiyš āci yākkaõ kāõaccu tākka õe­Ÿš. ...80 tākkucaī kitak kaõõāyc cāŸŸimšl matakkaõ õiŸkum pārmå vitappš rākum pakarkaru õāma takkaõ õākkumat timamatak kaõõa tarumama takkaõ õe­Ÿu nēkkumik kaõkaë pēy nuvalum viniyē kaīkšë. ...81 1. cama tiruųņi imaiyavar pēlš kaõka ëiraõņumå ņāmaŸ pārttal camatiųņi viniyē kaīkšë tarācuna­ ­āņņiyā rampam amalaviõ ņšva råpa māccari yaīka ëukkum vimaliyš všŸēr kāriya mšvu cintaikku māmš. ...82 2.ālēkika tiruųņi nika×cāņai yāyppira mittut tiŸattuņa­ cu×aŸŸippārttal pakarumā lēki takkaõ paŸŸiya viniyē kaīkšë cakalamum pārkka vuīkuya va­Ÿirik kaikku miccai mikavā ­ataŸku¤ cintai mšviya piramaikkun tā­š. ...83 3.cāci tiruųņi pāricaī kaëiŸku Ÿukkš pārppatu cāci tiųņi nšruŸum viniyē kaīkšë nãņņiya pārvai kiëëai šŸuvã caiyai muŸukka liīkita¤ cåca ­aikkum pāravi cārik kåttu pāõavilak kukkun tā­š. ...84 4. piralēkita tiruųņi pakkami raõņum pārttal pirālē kitantā ­ākum mikkavai viniyē kaīkšë vekucampāt tiyami raõņu pakka¤cšr poruëka ëellām pārkkavu macaiva taŸku mikka nšr mo×iyāyp putti yã­aīka ëukku māmš. ...85 5. timãlita tiruųņi araivi×i yāyvi ×ittari lākuni mãli tantā­ uraivini yēkaī kšëā yuŸŸiņu namakkā raīkaë paravaca¤ cepan tiyā­am paittiyaī ko¤cap pārvai iruņivš ņaīkaëukku mãyalnimã litamš yāmš. ...86 6.ullēkita tiruųņi uyaravš pārtta tiųņi yullēki tantā ­ākum cayamuŸu viniyē kaīkšë tšvamaõ ņalaīkaë cantira­ nayamuŸu cikiri kaņkum naŸkoņi nu­ika ëukkum uyarpāliŸ poruņkum pårva muŸuja­maī kaņkun tā­š. ...87 7.a­uvirutta tiruųņi mšliņaī kã×i ņattum mikavirain tškaõ õāŸpārt tāla­u virtta tiųņi yataŸki­i viniyē kaīkšë kēliyš mšvu pollāk kēpaīkaņ kāku mappāl cālavš manti rikkum palavšlai kaëilu māmš. ...88 8. avalēkita tiruųņi ava­iyaip pārtta tiųņi yavalēki tantā ­ākum navilvini yēkaī kšëāy naņakkana­ ­ã×aŸ pārkkap puviyi­il vicāra¤ cåram purāõaīkaë paņippa taŸkum kava­ama tākat ta­Ÿš kampārkka vuntā ­āmš. ... 89 9. turita tiruųņi kšëunã pirapa­ tattuī kãtattu mãtiŸ påcum pā×ilāc canta ­attum pakarvãra racattu maŸŸa vš×ampē lška Ÿutta vi×ikaëai yuruņņi nēkkal ā×avš turita tiųņi yākume­ Ÿuraippar mātš. ...90 10. cåca­ā tiruųņi. 11. ukkira tiruųņi mšluntš caīkaë pārppa tilunāņ ņiyattum pāõam cālavš toņukkum pētum pativira taita­ ­ãtip pālilu ma­aīka ­uŸŸa kalaviyi lumpārk kuëëš kēlu¤ciī kāra māti racaīkaëaik kuŸikkum pētš. ...91 pētunšr naya­an ta­­ai poruntavš cu×ittu måņi štamil cåca ­ākkaõ õe­Ÿa ­arukki rakkaõ ētumš paitti yammš luŸŸava­ kēpam vškam tãtilāp payara catti lirukaņai civantu pārš. ...92 12. tåratiruųņi cukamuŸun tåra tiųņi colu¤ciŸi tuyara nēkkal akavini yēkaī kaëëu¤ cārāya maruntu vē­um takuīkaikā ­ãņņa lãtiŸ Ÿā­āku me­Ÿš mu­­āë takaimaicšr parata nålēr cāŸŸi­a rituve­ Ÿētš. ...93 13. kāntakkaõ kalle­uī kāntaik kaõõāī karuvi×i peritāyp pārttal vallapa vi­iyē kantā­ vaëarpiramai yatica yittum nallapeõ vata­am pārttal nāņu¤cit tiravu Ÿuppum pulliya ciīkā rattum porumati raviyi ņattum. ...94 iņamāku miratat tēņu miõaīkupāy māvi ņattum koņumuņi kēpu rattuī kåņuīkaõ õāņi pārttal maņamayiŸ palapo ruņkaë pārppati lāku maŸŸum tiņamatāy mukattil vãra racamatu ca­ikkun tā­š. ...95 14. payānakatiruųņi kāņņiyš kaõkaõ måņik karuvi×i pārppa tākac cåņņumpa yāna kakkaõ collumvi niyēka maiyal kåņņumlara¤ ca­aiyum vā¤cai koëumåkkuk kaõõāņikkum ãņņamām putta kattu me×umcalip pilumuõ ņāmš. ...96 15. karuõātiruųņi pārkkumāī karuõā tiųņi paņarkaņai naņuvi rittu šŸkavš yiņaiyi raõņu miņukkiyš pārppa tākum tãrkkamām viniyē kaīkaë ceppakkš ëiravi ta­­ai mārkkamāyp pārkkum pētum mantirat tiyā­a¤ cšvai. ...97 cšvaiyām pakaiva rēņe tirmo×i ceppuī kālum kēvainšr vi×iyi ­ēvāl kåcikkaõ pārkkum pētum påvaiyš cintai ya­pu poruntameyc ciluppum pētum mšviya tavattēr nāci ­u­ipārtta lacati ye­pš­. ...98 nu­ipārk kuīkal yaraõap peõõaŸun talaika vi×ntu nāõal aõiyatāyt tirivā yilvait tata­kuŸi pārkkum pētum iõaiyilā maiya lācai yirukaõņåë vi×unta pētum tuõivatā marunta runtaŸ cå×pukai ta­ilu māmš ...99 16. måņāmpakakkaõ toyyumå ņāmpakak kaõõi maikaëcåņ cittup pārttal meyyiti­ viniyē kaīkšë viraintiņu¤ cintai nēyum taiyalš mayakkan tiyā­an ta­­ilun tukka mākum aiyamil lāta nittirai yaŸaintatai yaŸintu koëëš. ...100 17. atputatiruųņi tšņiya vaŸpu takkaõ cãrataic ceppak kšõmi­ vāņiyš cēmpi nēkkal ta­­ilš nimaikaë caŸŸš nāņiyš tuņitu ņikka nayampeŸu naya­at tuëëš kåņiyš karuvi ×icca¤ calamata koëavš nēkkum. ...101 nēkkayš viniyē kaīkš ëoruvarai nēkac co­­ēm tākkavš ye­Ÿa pētu¤ carãranēy koõņa pētum tškkiyš yatuvuõ ņāku me­appara taccã ruŸŸēr ākkamā yapina yikku maņavurai ceytā ra­Ÿš. ...102 18. vãratiruųņi ceyyavš yimaiyuī kaõõu¤ cãracai yāti ruttip paiyavš puruvan ta­­ai nerittukkaõ civappa tākki noyyavš poruma lāka nēkkutal vãrak kaõõām meyyitu vi­iyē kantā­ vãrarmšŸ pāyva tāmš. ...103 19. vikaŸpatiruųņi kšëunã yirukaõ ņa­­aik kempãra māyt tiŸantu ā×iyāī kaņaikkaõ caŸŸš kuvittacai yāmaŸ cãrāyt tē×iyš karuvi ×ikkāŸ Ÿulaīkavš pārppa tākum nã×uŸum vippi rāntam; viųāõamu nika×ttu nålš. ...104 20. vippirāntatiruųņi 21. viųāõatiruųņi yēkamām vi×iti Ÿantu okkavš parapa rappāy vškamāyp pārppa te­Ÿš viëëuvar viųāõa tiųņik kārumāī kaņaikkaõ cokki yimaikaëait tiŸantu kaõõaip pākumāy nimaiyaik koņņip pārppatu mākum pšrš. ...105 22. vippulutatiruųņi pāruvip pulutā tiųņi paya­vi×it tirukkum pētu kēriya tuõņu illai ye­animai koņņa lākum māŸiya tukkat tummu­ mattattum poruntu me­Ÿš nāriyš parata nålēr nayampaņa vuraitta vāŸš. ...106 23. vitarkkitatiruųņi 24. tã­ā tiruųņi uraikkumvi tarkki tākkaõ õuŸumimai yuntu ņittup porukkavš parapa rappāyp porunta nāŸŸicaiyu nēkkum verukkattã ­ātių ņikku mšlimai ciŸukkak koņņik karuvi×ic caŸŸa maittuk kaõõãrta tumpap pārttal. ...107 25. tirastā tiruųņã 26. kirastā tiruųņi pārttiņun tirastā tiųņi pakaruvē muõõa ņukkac cšrttiņu mimaitu ņikkat tiruvi×i calikka nēkkum ārttiņu mimaica littu aõipuru vamne rittuk kērttiņum vi×iyai yšŸap pārkkuī kirastāk kaõe­Ÿš. ...108 27. iruņņākkaõ kālattu miruņņāk kaõõiŸ kāīkaru vi×iyaic caŸŸš šlavš coruki yēya nimaikoņ ņiyška pēlam cālavu­ ­atamāyp pārppa tāme­ap parata nålēr nãlavšl vi×iyi ­āëš nilaiyaŸin turaicey tārš. ...109 28. malinã tiruųņi 29. lavita tiruųņi ceyyavš vo­Ÿait pārttut tirumpipē kuvatu pēlap paiyavš yimaiyaic caŸŸš paõiyamå ņuvatān tiųņik kaiyuŸu malinã yākuī kaņaimåņip puruva¤ cšrttu meyyuŸu kaõņi Ÿantu pārppatu laëita me­­š. ...110 30. ku¤cita tiruųņi 31. āciyākkaõ mšviya ku¤ci takka õimaipāti måņip pakkam tāvicca¤ calamāyp pārppa tākumš yāci yākkaõ pāvaiyš vi×iyaic caŸŸš curuīkavāc cariyam pārttuk kåviyš ciritta le­Ÿš kuŸittatai viõņār mā­š. ...111 32. accutā tiruųņi viëëavš yaccu tākkaõ õāmati­ vivaraī kšõmi­ uëëuņa­ puŸampun tēŸŸa voëiyatu niŸakkak kāņņum veëëaiyām vi×ipo runti mšliņap pārppa ta­Ÿš vaëëitāyp parata nålēr vakutta­ar pula­a Ÿintš. ...112 33. caīkita tiruųņi. 34. matakkaõ terivaiyš caīki takkaõ tiŸamatāy vi×ittup pārttu maŸupaņi yimaiyai måņi vaëarkaņaik kaõõāŸ pārttal murukāku matakkaõ ņa­­uë måvakai yā­a pštam perumaiyām paya­a Ÿintu piõakkaŸa vuraikku nålš. ...113 34. karuõaimatakkaõ. 35. mattima matakkaõ mi­­āī karuõai matakkaõ vi×ittēra¤ carittu na­Ÿāyp pa­­iya vikāra muŸŸup pārkkumat timama takkaõ ni­­aya mākac caŸŸš nimaita­ai vi×ittu måņi u­­iyš yacaittup pārppa tokkume­a Ÿuraicey tārš. ...114 36. atarumamatakkaõ vāricå×n tiņuma tarma matakkaõõi­ viparaī kšõmē nšratām vi×iyaik kãך nilaipārttup pirayā cattil kēriyš nimaiyaic cšrttuk koņņuta lāku me­Ÿš kåŸi­ār parataī kaŸŸa kuruparam paraiyi ­ārš. ...115 naya­apštap pirakaraõam muŸŸum. 3. puruvapštap pirakaraõam puruvapš taīkaë nā­kāyp puka­Ÿa­ar mitamā me­Ÿum paruvamā mamita me­Ÿum pārilut vartti ye­Ÿum maruvapa vartti ye­Ÿum vakutta­a revaruī kāõa caruviyš yovvo­ ŸiŸkun tā­vini yēka¤ ceppum. ...116 1. mitappuruvam. 2. amitap puruvam ceppiya mitappu ruva¤ ciŸantumšl ciŸita caittāl oppumš cāņai ceyta lukantuvš ņikkaip pšccām meppuva mitappu ruvam mikuntumš lacaippa tākum tappilā nāņa kaccå ca­aita­iŸ kāõu me­­š. ...117 3. utvarttitap puruvam 4. apavarttitap puruvam e­­avut vartti tantā ­iyamputu mšlš nēkkil co­­avin yokam ¤ā­an tolaiyātā lēca ­aikkām po­­apa vartti tantā­ pårukã× nēkkiŸ Ÿukkam pa­­e­a mutalā me­Ÿš pārttipa­ mo×inta vāŸš. ...118 puruvapštap pirakaraõam muŸŸum. 4. nācipštap pirakaraõam nāciyi­ pšta maintāy navilumac civiņņa¤ ciliņņam mācilāk kampi ta¤cšr varuciliņņa puņamā me­Ÿum pšcucat puņantā ­e­Ÿum pštaīka ëovvo­ ŸiŸkum vāciyāyk kāņņu manta vakaiyatu vivara¤ collum. ...119 1. acliņņanāci. 2. ciliņņanāci collumac ciliņņa nāci tåkkutal valatu pakkam mellavš cāņai yāku mšlā­a kapaņa mākum allavš ciliņņa me­Ÿum āņņiņa liņatu nāci nallatāyt tåra tiųņik kāme­a vukantu nāņš. ...120 3. kampitāci. 4. ciliņņapuņanāci nāņņiņu kampi tantā ­irunāci tåkki yāņņal kåņuvā ca­aiyi loppum koëëunēy ja­­i kaņkām cåņumci liņņapu ņamto laivilā tacaittal nāci všņikkai ta­ilu mi­­am virakamu¤ cēka me­­š. ...121 5. catpuņanāci eõõiyš tåkkiyi rukku mirunāci catpu ņantā­ nuõõiya viniyē kaīkšë nuõukkamā macåyai ta­­il kaõõiyš varume­ Ÿēti naviluųā tšvi co­­a tiõõiya nāci pštan teëintunã yaŸintu pārš. ...122 nāci pštap pirakaraõam muŸŸum. 5. atarapštap pirakaraõam. 1. camavataram. 2. cupāvavataram atarapš taīkaë nā­kā yampuvi ta­ilš ceppum vitamatu camacu pāvam vikacitam ãųārųa yammām mutalcamam vāyai måņi yiruttalāī kēpan tukkam itamuņa­ cupāva mākum iëanakai tayavu va¤cam. ...123 3. vikacita ataram. 4. ãųārųayavataram va¤cama tilātu mikku maki×vatu vikaci tantā­ mi¤ciya cantē ųāti kaëukkumš viëampa lākum e¤ciya ãųārųa yantā­ iyampi­vāy nakaittal kēõi a¤cāņai caikai ye­Ÿu anuma­u maŸainta vāŸš. ...124 (5. Number missing) atarapštap pirakaraõam muŸŸum. 6. mukarākap pirakaraõam mukarākam nā­ka tāka mo×inta­ar cuvāpā vattil ikalilāp piraca­ ­attē ņirattamu¤ ciyāma me­­ac cukamuŸum vata­a mātš toņuttavim mukapš taīkaņ kakamaki×ntu paratamu­i yaŸainta vini yēkaī kšëš . ...125 1. cuvāpāvika mukam. 2. piraca­­amukam. 3. irattamukam. 4. ciyāmamukam ma­ati­il vikāra mi­Ÿi maruvutal cuvāpā vantā­ ka­atta cantēųa mākak karutum piraca­­a mākum i­aīkiru paiyumu­ kēpam vãramu miratta me­par ma­ati­iŸ Ÿukkaī koõņu vakuttatu ciyāma māmš. ...126 mukarākap pirakaõam muŸŸum. 7.kaõņapštap pirakaraõam uŸutiyāī kaõņa pšta mo­pā­a­ ­āņņi yattil karutumuŸ patti pštaī kāņņunāl vakaiya tāyccun taritiŸac cã­at tēņu cārpari vartta kaõņam varumpra kampitamāī kaõņa vakaita­ai yaŸintu koëëš. ...127 1. cuntarikaõņam cuntari yilakka õaīkšë tåyka×ut taikku Ÿukki vintaiyā yacaittuk kāņņum vitattaiccun tariyā me­par pantamām viniyē kaīkšë rat­aīkaë pārp patāku mantamām vãõai vātya maruëtšva taikku ma­­um. ...128 ataŸkāku namaskā raīka ëaņarpala kāryā rampam matittaci nškā rampam maruviya nallē re­­il katittiņum paitti yattuī ka­intiņu caracaī kaņkum utittacan tēųaī kaņku mukantacun tariyām pārš. ...129 2. tiracci­akaõņam pāmpupē vatupē liraõņu pakkattu muyarpā lākat tšmpalš yacaitta kaõņan tiraccã­am viniyē kaīkšë pāmpupēī katika ëukkum pariyacut tikkum nãla āmpali­ vi×iya õaīkš āyācaī kaņku māmš. ...130 3. parivartta­a kaõņam teriyiņam valattiŸ pāti tiīkaëaip pēla caittāl parivartta ­akka ëantā­ pakarntiņu viniyē kaīkšë cāla ariyaciī kāra nāņņiya mācaimi­ ­ārka pēlam parukavu māku me­Ÿš pakarnta­ar parata nålēr. ...131 4. pãrakampita kaõņam tiŸamoņu mu­­um pi­­u¤ cãrārkaõ ņattai māņap puŸavupē lacaitta kaõņam pirakampi tantā ­ākum uŸuvini yēkaī kšëā yu­akke­ patåu¤ cāla niŸaikoëun tšci nāņņiyam nãõmālai nanti vākkš. ...132 kaõņapštap pirakaõam muŸŸum. 8. pujapštap pirakaraõam pujapšta mårtva me­Ÿum pukalatē mukantā ­e­Ÿum acaivilāt tiriyak tammē ņapavittam piracāri tantā­ kacivuëa a¤cita tammaõ ņalakati cuvatti kantā­ ticaikoëut vartti tampi ruųņātu cāritamā mi­­am. ...133 namiramā viņamš caralam naŸku¤ citantā ­e­Ÿum amarumān tēëi tattē ņaruëuc caritamš ye­Ÿum imaiyava riruņi tēëuk kiyampi­a pštam pattām kama×taca vata­a ­āŸu pujapštaī karuti ­ā­š. ...134 pujapštap parakaraõam muŸŸum. 9. mārpupštap pirakaraõam. 1. camamārpu. 2. utvākita mārpu varumārpu pšta m孟u vaëarcama mutvā kitantā­ niraiprakam pitamš ye­Ÿum nika×tti­ar viniyē kaīkšë tarucama macaiyā niŸkil tukkamut vāki tantā­ parumārpu tåkki le­­aip pāre­u¤ cilampa māmš. ...135 3. pirakampita mārpu āme­ap pirakam pitantā­ mārpataic ciŸita caittal ēme­um periyēr mu­pu mukantiņum nallē re­­al cāmakā ­aīkaë pāņiŸ Ÿaõintiņum paya­aik kāņņal nšmamāy mārpu pštam nika×tti­a­ vā­ēr kēmā­. mārpu pštap pirakaraõam muŸŸum. 10 vayiŸu pštap pirakaraõam 1. cala­ētaram cāŸŸiya vayiŸu pšta¤ cala­ē tarantā ­e­Ÿum pēŸŸulam pēta rantā­ pukalkarva vutara me­Ÿum tēŸŸumim m孟u ta­­iŸ colcala ­ēta rantā­ māŸŸiyš viņāta caitta vayiŸumāc cariya māmš. ...137 2. lampētaram. 3. karvētaram āme­uc cāka mšppa mākulam pēta rantā­ cšmarā jāīka mš­mai ceppukar vēta rantā­ tāme­a veņkik kāņņat tā­vira kaīka ëukkām ēme­a vayiŸu pšta muraitta­a ­aiīka ra­Ÿā­. ...138 10 vayiŸu pštap pirakaraõam muŸŸum. 11. piruųņapštap pirakaraõam 1. camam. 2. laëitam mutukupš taīkaë m孟āy mo×icama piruųņa me­Ÿu mitamoņu laëitam valita miti­vini yēkaī kšëš vitumatul lācat tālš viricama piruųņa mākum patiyāma luyarnta piruųņam laëitamām pakaru mi­­um. ...139 valita piruųņam pakarumš tãram vãram pāri­iŸ cumaitāī kikkām ikanta­il valita piruųņa mš×aipēŸ Ÿaõintu kāņņal vikaŸpamil lātē ­e­Ÿu mikuyēki pakta ­e­Ÿum akamaki× piruųņa pštam aŸumuka ­uraitta vāŸš. ...140 piruųņa pštap pirakaraõam muŸŸum. 12. iņuppup pštap pirakaraõam 1. cupāva naņu iyampiya naņuvi­ pšta micaivuņaõ m孟a tākum nayampeŸu cupāva me­Ÿu namitama ­amita me­Ÿum cayampeŸu naņucu pāvam caŸŸacai yātu niŸŸal mayame­um yēkam ¤ā­am va×ita­ak kovvu mi­­š. ...141 2. namita naņu 3. atamitanaņu ovvumš mikka caitta lukkamš namitan tā­um navvumi lšccar tiyā­am naņaiyatāī kiccu mākum cevviya namitan tā­u¤ ciŸitacait tanta raīkam tavviya maruīku pštan tattila ­uraitta vāŸš. ...142 13. pārcuva pštap pirakaraõam 1. ālēëita pārcuvam muntavš pakka pšta m孟ilā lēëita tantā­ pantaku¤ citamš ye­Ÿum pakarvilē ëitamš ye­Ÿum vantamā lēëi tantā­ vaëariņap pakka¤ cāyttal tontamā mapina yattiŸ ŸulaīkunaŸ caya­a māmš. ...143 3. ku¤cita pārcuvam. 4. vilēëita pārcuvam tulaīkiya ku¤ci tantā­ cu×aŸŸiyš mu­­um pi­­um nalampeŸu pakka¤ cāytal naŸcapai va×akkup pšccām ilaīkiya valatu pakka micaittavi lēëi tantā­ kuluīkavš carampārt te­­ak kēkaëa ­uraitta vāŸš. ...144 pārcuvapštap pirakaraõam muŸŸum. 14. karakšttirame­­um pāõittā­ap pirakaraõam cãrmiku pāõit tā­a¤ ceppiņiŸ pati­må­ Ÿārum nšrvala miņamu­ pi­kã× mšlciram neŸŸi ka­­am vārpuja mārpu tonti maruīkuvit tā­a ma­Ÿi šrpeŸu mapina yittal maŸŸiņa mšvā te­­š. ...145 karakšttirame­­um pāõittā­ap pirakaraõam muŸŸum. 15. cirakkara karumame­­umcirappāõi karmap pirakaraõam ceppumut tå­a ­antā­ cilšųam viclšųa mākum māppura kųaõamām kųšpa mēņa­a nikkira kantā­ appumš utkiruų ņattē ņākiruų ņamvi kiruųņammš tappilāt turēņa ­a¤cš ta­antā ņa­antā ­i­­am. ...146 i­­amum pšta ­attē ņiyampuka pēņa ­antā­ pi­­umē ņa­amā māvā ka­amvicaŸ ca­amš ye­Ÿum pa­­ataŸ ca­amā me­Ÿš pakaŸcirē pāõi karmam e­­ilpat to­pā ­e­Ÿš yicaitta­a­ kumpa yē­i. ...147 ciīkāra karumame­­um cirappāõi karmap pirakaõam muŸŸum. 16. karappiracārame­­um astatuvātaca prāõap pirakaraõam nāņņamāī karaīka ëukku navi­Ÿatēr pirāõak kaiyaic cåņņumš yãrā Ÿākac collumik karatti ­āmam kåņņumpra cāra õakkai ku¤cita ršci takkai nãņņavš puīki takkai nika×pira ritakkai maŸŸum ...148 i­apava všųņi tammut všųņitam viyāvi ruttam ka­apari virtta¤ caīkš tattuëa ci­­a kampi­ ci­amilāp patārtta ņãka¤ ceppaīkai pirāõa ­iŸku na­aivuŸa vilakka õattai naviluvēm nålai yāyntš. ...149 1. pirasāraõam 2. ku¤citam 3. ršcitam 4. puīkitam aīkuli kaëaimu­ ­ãņņap piracāra õamma caittal taīkurš citamva ëaittāŸ ku¤cita¤ cāŸŸu m孟um ceīkaiyi­ cšųņai ye­Ÿu patākāti yetirāy nãņņap puīkita māku me­Ÿu puka­Ÿa­ar nålval lērš. ...150 5. piršritam 6. apavšųņitam 7. utvšųņitam 8. viyāviruttam 9. pariviruttam pirikaram pi­pu nãëiŸ piršritam viëampuī kãך cariyapa všųņi tammut všųņitam mšlš nēkkal varumvalap pakkam nãëil viyāvirt tamatunšr nãëil parivartta me­aviv vāŸu pakarkaik kukkuõa mãte­Ÿš. ...151 10. caīkšta karappiracāram collucaī kšta pšta miruvakai tulaīkuī kaiyai nille­a vo­Ÿaik kāņņi ­irttiųņa caīkš tammām vallava måkat tālš vakuttakai porunta yārkkum ulli­a mi­Ÿic cāŸŸu måkitac caīkš takkai. ...152 caīkšta nirõa yattaic cāŸŸuvē mi­­u māņai iīkita paõikaë carppam pacupaņci mutalā yšŸkum ciīkaëa(ra) navara caīkaë tittippup puëippē ņāŸum aīkaka liīka tšca mutalaimpat tāŸē ņi­­um. ...153 navaratna muppa rãkaik kēņņaivã tiyuntšr nākam pavapari yāyu taīkā lāëappeõ maipakaruī kātu tavamuŸu nāci kaõkaë ta­amuta lāyvi ëaīkum avayavaī kaëaiccaī kštat tālapi nayikka lāmš. ...154 nirttiųņa caīkštam åkita caīkštam aruëja­ma nāëaik koõņu apinayap patunirt tiųņam uruvatān tiracara raīka ëuŸŸavas tukka ëukkut taruja­ma nāņkoõ ņš­u¤ cāŸŸumpšr nāņkoõ ņš­um perumaiyā mapina yittal pšcumå kitama te­Ÿš. ...155 11. ci­­a karappiracāram kaiyi­āŸ kāņņu¤ ci­­am pirattiyakųam parēkųa mākac ceyyavi ëaīku mãtu tira¤cara mutalā yuëëa meyyām vastuk kaëyāvu mirunā­ku pšta mākum aiyami lāma le­Ÿš yaŸainta­ar vivaraī kšëš. ...156 ceppumā kāraī kāņņaŸ Ÿirumuka nirãkųa õamnšr niŸpatē rellai yumpa tākamā yutamu nãëa oppum pirayē ca­attē ņåriya talaīkaë cšųņai aŸputa mākak kāņņu matuci­­a kakkai yāmš. ...157 12. patārtta ņãkam āme­um patārtta ņãka vastamēr patti ­uņpam tāmaŸin tata­aik kaiyāŸ Ÿā­kāņņa nicca yittal āminta vasta prāõam navi­Ÿatu vāta cattil påmiyi laŸintā me­­ap poruntumim m孟un tā­š. ...158 navilasta tuvāta cappi rāõamā mãrā Ÿāyu tavupā õippira vicārat ti­kuõa¤ cšųņai tā­um kuvimulai mātš kšëāyk kuõacēma rāca ­ukkut tavamiku cār¤i tšvar cāŸŸi­ar parata nålil. ...159 13. asta aīkulikaëi­ tšvataikaë maõikkaņņi ­aya­aī kuņņa¤ catāciva­ mayšccu ra­taŸ ca­imatti maiyarik kaõšca ­a­āmi kaittā­ ka­iņņaima­ mata­ām pānu kalaiyakam puŸamām viõmã­ i­inakam curartā­ rškai viravilak kaõami tāmš. ..160 karappiracātame­­um asta tuvātaca prāõap pirakaraõam muŸŸum. 17. acamyuta astalakųaõamākiya karakaraõame­­um oŸŸaikkai lakųaõam patākat tiripatāka vartta patākakart tarima yåram cutāvart tacantra ­ēņa rāëacuka tuõņa muņņi catācika raīka pittan takukaņa kāmu ka¤cå citā­e­ap patuma kēca¤ ciracarppa miruka cãrųam. ...161 tarucimma mukakāī kåla malapatuman tā­ām pāõam piramara¤ cantam camtām piracåņa mukuëa mā¤ca turamamu cāciyamamu cappak ka¤colum pårõa nāpaī karutiru patteņ ņāmoŸ Ÿaikkaiyi lakka õaīkšë. ...162 1. patāka hastam piŸappu appatā kampi Ÿanta taya­iņa mata­ku laīkšë muppuri nålē ­āku mo×iniŸam veõmai yākum appaõin tilaku mãca­ ataŸkiru ņiye­at tē­Ÿum ceppiya vatitey vantā­ Ÿirumāle­ Ÿētu nålš. ...163 ilakkaõamum viniyēkamum aīkuli nālu nãņņi aīkuņņan ta­ai vaëaitta ceīkaiyaip patāka me­Ÿu ceppi­ar viniyēkaī kšë maīkaiyš nāņyā rampam vārinã rēņal kāņu taīkumin tuvainin titta ta­ataņaī kaņku māmš. ...164 a¤ca­a malaikā rēlai aīka­am naņa­a pāvam ne¤ce­a araca­ māvu nilamati katavu vãti pa¤caõai vipakti yš×um pantaņi kāŸŸu mu­­am mi¤ciyš natiyi lēņum veëëatti­ mãtu nãccām. ...165 nãccuņa­ meëa­a¤ cattiyam nilaivilāk kālaī kantap påccuņa­ camartta­ puõõiya­ pēta­ai pēkac collal ācce­ap perukkit tãtta laëantiņu mu×amum všlum šccu­a cåtuk kāyai yeŸintiņal veyil maŸaippām. ...166 maŸaippuņa­ vāëi­ råpam vaëarttiyuī kuņņai kåtal viraippuņa­ kāytal vãram vekutaya vācãr vātam ciŸappuëa teyva lēkat ti­aikaņņu nãņņa låõal uŸappuņa­ ceviņu ta­­i lēīkiyš yaņitta lāmš. ...167 aņittiņum periyēr kaõņip pakaīkaiyāŸ Ÿayiri­ mattaip piņittuk kaņaital måņal peruva×i naņattal všõņām aņittiņa vaņšye­ Ÿšci ya×aittalun toņutal ta­­aip paņittiņa vuraikkuī kaiyi­ patākamš varume­ Ÿētš. ...168 caīkãrõapatākam patākame­ Ÿuraitta nanti paratattiŸ kukanta kaiyil vitāyamāy mattimattai viraivuņa­ maņakkic cuņņaic cutāvuņa­ nāmi kattāŸ Ÿoņņumš nãņņi nākkāŸ catāpuka× peõkaë taīkaë tā­atti luruvan tā­š. ...169 tā­e­a vuraitta råpan taõõãrpāl varuųam mācam š­e­ak kšņņal tukkam villi­aip piņitti ×uttal mē­amā ma×aivi kāra moyku×al viëakku māŸupēl nā­e­ak kaiyāŸ Ÿåttal nalamuņa­ tiyā­am kšņpāy. ...170 kšņņiņu ma­aiyiŸ kantaī kiõõattiŸ Ÿoņutal råpat tãņņiyāī kāņā liī­a mati­maki× curata lãlai nāņņiya påraņ ņāti nalkavš yanuman ta­Ÿa­ pāņņilš caīkãr õappa tākame­ Ÿuraittā­ pārš. ...171 ciliņņa patākam pārumš patākan ta­­iŸ patika­i vaëaiyu māki cārumš kukka viŸkun tā­aõi mutuki ­iŸkum nãrin mšl vaņņap påcci nika×ttumarc cu­ama tattiŸ kåŸumš yituci liņņa patākame­ Ÿu@ai$@ā$ttal koëëš. ...172 talapatākam aõipatā kakka ratti laīkuņņaī ka­iyu yarttit taõiyavš maŸŸa m孟u viralta­aic cāņai yāka nu­ita­ai yaņakkik kāņņal nuvaltala patākaik kaiyām paõiyulā viniyē kantā­ uņumpukkum pakara lāmš. ...173 pakarumš narampi ×uttup pataittiņu ja­­i rēkam takaiyuëa kuņņa rēka¤ cārntiņu rāmap paŸŸum akamaki×n tētu mi­­a makattiyi­ malarka ëukkum takume­a vināya ka­Ÿa­ matatti­iŸ cāŸŸum pārš. ...174 2. tiripatāka astam ittiri patākan tē­Ÿu miõaīkavš māli ņattiŸ cuttamā¤ cāti všnta­ tulaīkiya niŸamci vappām cattivšŸ karattiŸ koõņa cāmiyš yiruņi yākum cittiyā matitey vantā­ civa­e­ac collu nålš. ...175 a­­amš patākan ta­­i lanāmikāī kuliyā mo­Ÿu ta­­aiyš vaëaikkat tiripatā kamvini yēkaī kšëu ma­­iya varuņa mātam varurutu ti­aīka ëukkum mu­­iya vāru kēŸku muyuttaīka ëukkum viëëš. ...176 viõņatēr kapēla rškai viëaīkiya tirumā lukkum caõņaiyiŸ pāõam pēņal tarikkum kirãņam kēpam eõņicai puka×tš všntra ­ilakiya tilatam nāmam maõņiya vācaī kālum ma­kaëa maramu māmš. ...177 maramuņa­ cuņarvi ëakku vaccirā yutamš ne¤cil tiramuņa­ vaittāl ¤ā­ac cevikkaru kiņani mittam uramuņa­ tapittāl vaital ēīkiya m孟u mākum tiramaŸin taëittu vāīka Ÿampati cšrkkai yāmš. ...178 tā­e­ap puruva matti ta­­ilš vaittāŸ Ÿeyvam ā­atēr mukatti ­šrā yamaittiņi lēņa mākum mā­amāyp puyattil vaittāl vamcamām cavāte ņuttal nā­e­a vuraikkum vãra racamuņa­ Ÿā×am påvš. . ..179 calitantiri patākam tiripatā katta caittāŸ celumatu calita me­­um tiripatā kamatā mãtutika ×ãņņi tiruppa Ÿåëaik kuŸukavš kuvippa taŸkuī kuņukuņup paiyaiyāņ ņaŸkum perumarak kompā ņaŸku palattarē kaõikku māmš. ...180 3. artta patākam collumart tapatā kantā­ tē­Ÿumpi rukuvi ņattil pullumš kulattil všnta­ puka×niŸam po­­a tākum allalil lāma lētu mappiru kiruņi ye­Ÿš collumš yatitey vantā­ tirumālu¤ civa­u māmš. ...181 kaõņati ripatā kattiŸ ka­iņņikai ta­aiva ëaittuk koõņatart tapatā kampi­ kåŸiya viniyē kaīkšë vaõņami×p palakai tãram varumiru pšrka ëe­­al tuõņikku¤ cårkkan tikkun tuvacattu¤ cikarat tāmš. ...182 vakkirārtta patākam takkavart tapatā kattiŸ ŸaŸca­i matti mattai vakkira māyva ëaittal vakrārtta patāka mãtu mikkavaī kucamu nãëpal všņatā rikku mã­kot tikkumi ņukkit tšëko ņukkiŸku¤ ceppa lāmš. ...183 4. karttarãmuka astam ikkartta rãmu kantā ­iŸaiyē ­iņattiŸ Ÿē­Ÿum mukkiya kulamām všnta­ mo×iniŸa¤ civappa tākum tokkulā viruņi yšva ruõa­ati teyvan tē­Ÿum cakkaran tāīkum kaiyē ­e­­avš cāŸŸu nålš. ...184 arttapa tākat tiŸŸac ca­ika­i pi­­a tāka vaittal karttari mukakkai vayaõaī kšëāõ peõõaippi rittiņal viparã taīkaë puraõņiņal kaõka ņaikku moyttiņu maraõam pšta mukilmi­­a lukku māmš. ...185 vaiyattil vã×ta lukkum vaëarkoņi kaëukkum pēka caiyēkam virakat tinkun ta­ikkēla miņuta lukkum paiyatē mukamāy kkaip paņcikaõ måkkiŸ kākum eyyumut všųņi tattā vitayavi kāra māmš. ...186 āmatu canta ņikku mākupuī kitamām vškam tāmatu ciramšl vaikkac cāve­par neŸŸi ta­­il pēmatu ninta ­aikkum poruntiya cēta ­aikkum māmārpu nšrāy vaittal ma­atupš titta lāmš. ...187 matipš taīka ëiraņņai ma¤camām nāpi ta­­il itamuņa­ vaitta lā×nta itava¤ca kapaņa mākum vitaīkaëip poruëai yellām vititta­ar parata nålēr katikartta rãmu kakkaik kāmvini yēka me­Ÿš. ...188 ciliņņa karttarãmukam karttarã mukakkai yi­Ÿa­ kavaņņukku ëaīkuņ ņattai vaittatu puta­uk kākum va­­ima ramva rāëik kattamā me­avš cuīka­ paratatti ­iŸci viņņak karttari mukakkai nšrmai karutiya taŸintu koëëš. ...189 5. mayåra astam ākiya vimma yåra ma×aiyuõņē ­iņattiŸ Ÿē­Ÿum nãkamā kiyaku lattil vi¤caiya­ niŸaīka Ÿuppām cēkantã riruņi yāku¤ cuka­ati teyva mška vāka­a ­āku me­Ÿš va×utti­ar parata nålēr. ...190 maiyuru kartta rikkai varumilak kaõatta nāmi kaiyuņa ­aīkuņ ņattaik kalantiņa mayåra mākum vaiyuŸum viniyē kaīkšë mayilukkuī koņika ëukkum eyyumā¤ cakka rattē ņiyalkån talukku māmš. ...191 kåntaŸ ciŸukka õikkuī kuņukuņup paikkuī kēla vānticey vataŸkum ratna malarmālai cāŸŸa lukkum pāntamā mariyā taikkum paņciyi­ kåņņat tukkum šntiya nutalil nāma miņalti lakattu māmš. ..192 mšlatā maitãņ ņaŸkum vi×inãraic citaŸu taŸkum cālavš payaīkāņ ņaŸku¤ cāttira vātat tiŸkum āla¤cšr vi×iyi ­āëš yaruëpirāõā yāmat tiŸkum mālatāyk kama×ntu påtta malarkoyta lukku māmš. ...193 ciliņņa mayåram ākumš mayåran ta­­i la×akiya matti mattait tākamāy vaëaikkac ceyvāy ta­­uņa­ parikku me­Ÿš pākamāy viëakku¤ cukra paratatti lutiŸŸa vāŸŸai yåka¤cš ru¤ci liņņa mayåramā yuraitta vāŸš. ...194 6. artta cantira astam tutikkumiv vartta cantira­ Ÿē­Ÿumam puliyiņattš matikki­Ÿa kulamām vaiciya­ vaõõamš tåma mākum katiyaru ëiruņi yattiri karutumš yatitey vantā­ vititalai kaiyiŸ koõņē ­e­­avš viëëu nålš. ...195 tiņņampa tākak kaiyiŸ cšrumaī kuņņan ta­­aic caņņamāy nãņņa vartta cantra­ām viniyē kaīkšë aņņamic canti ra­pal lāyutaī kaõņat tiŸkai iņņuttaë ëavuntš vāpi ņškaīka ëukkun tā­š. ...196 pāttiraī kaëukku mšvum pavaīkaņku miņaikka me­pa cāttiya tiyā­aī kaņkun ta­akkuëcin taikku me­pi rātti­ai kaëukku måõar pālnamas kāraī kaņkum kāttira­ toņavu mšvuī karamartta cantra­ Ÿā­š. ...197 tā­cara nēņņam pārttaŸ Ÿa­ippāvaī kšëvi kšņņal vā­uŸu kuyava­ kaiyāl maõpiņit tiņalē ņottu yā­aikkā tacaittal villi ­aņaiyāëaī kāņņap peõkaë kā­amā ma¤caņ påcaŸ kaõõāņi pārttal collš. ...198 colluva riņaipi ņittaŸ cå×umāt tiraiyait taëëi pulliya tāëa mottu pēņutal piratipim patti­ valliya vartta cantra pāõattum poruntu me­Ÿu kalvicšr parata nålēr kāņņu mivvāŸu õarntš. ...199 teriyakkai rškai pārttal tirippatāī kayiŸu nåŸkum taraiyiŸkai kåņu taŸkun talaicuŸŸi yāņu taŸkum nerineņņi cuŸŸu taŸkum nika×ttuī karppåra tãpaī karamukam vaippa taŸkum katiroëi pārppa te­­š. ...200 e­­avš paõņi ta­kai kāņņe­a nãņņu taŸkum i­­um pāõat tiŸkai yitamuņa ­ãrppurē kųittal na­­aya mākak kaõõā ņikkupa mā­a me­par ka­­iyš artta cantira­ kaita­ai yāyntu õarntš. ...201 āyantaka­ ­attil vaikki latuvšcin ta­aiyā¤ celvam tēyntamu­ kaiyil vaikkil tulaīkiya kaņaka mštā­ vāyntapa všųņi taccãr vaittiņir puliya tākum kāyntoëir ka×uttil vaikkiŸ karutuppa cattiŸ ke­­š. ...202 karutuīkā tarukš vaittāl kāõumāc cariya muntik karukiņai miņaiyiŸ påõņa lampiya cataīkaik kākum perukiya mārpi­ kiņņap piņittiņat tiyā­a mākum ceruviya puyattil vaittāŸ karuņa­u¤ ciŸaku māmš. ...203 ētiya mukatti ­šrā yacaittatai yuŸani Ÿuttat tãtilāk katali vā×ai marattiŸkuī kalakat tiŸkum nãticšr måkki­ mu­­š yacaiyāma lirutta nã×al pētavš yartta cantra­ viniyēkam poruntum pārš. ...204 ciliņņa cantira­, yukta cantira­. pārartta cantira ­iŸka ­ivaëaikkac ciliņņa cantira­ kårcuī ka­ukke­ Ÿšcuk kirapara tattiŸ kåŸum nšraõi vaëaikka yukta cantira ­aintām piŸaikkum årutti rāņaī keëëaik kētumarc cu­ama tattš. ...205 irškā cantira­ yuttacan tirakkai ta­­i lårumat timaiva ëaikka mukticš rirškā cantira­ uraica­i tiripu raikkum paktiyāī kaõņā rākam pakarcukra paratat tšvi yaktavu raitta collai yaŸintapi nayikka ve­Ÿš. ...206 mā­štaŸ ca­iyaīkuņņa nãņņimaŸ Ÿataima ņakka mã­e­u mirškā cantra viniyēkam vinayam ¤ā­am mā­amām kiyāti na­mai na­maiye­ pataŸkum vā×ttum tš­šcan tiraka lāvāyc ceppi­a ­itaittā ­anti. ...207 talarškā cantira­ takurškā cantira ­iŸŸaŸ ca­iyaīkuņ ņamva ëaittal mikutala rškā cantira­ viniyēka mãca virukųam akattippå vaëaiyam pi­­a makamaki×n taruëu mātš ikatti­i loŸŸaik kompa ­iyampi­a­ parata nålil. ...208 arāëa astam iņumiv varāëat tiŸku miyalpe­­um parata nålil kuņattutit tē­pāŸ Ÿē­Ÿum kulamatu palava tākum kaņuniŸam veëëai yāmak kalacaccš yiruņi yākum toņumati teyva mappiŸ Ÿuyiluman neņiyē ­e­Ÿš. ...209 tayalš patākan ta­­iŸ ŸaŸca­i ta­aiva ëaitta kaiyarā ëamatš yākum viniyēkaī karutak kšëāy meyyukan tamuta pā­am viņapā­aī kaëukku me­Ÿum vaiyakat tiŸpira caõņa vāyuviŸ kāku me­­š. ...210 nšmitta pantu mārkka nirttamān tarācu niŸŸaŸ kāmi­­a¤ cakra vāëap paņcikkām kātil vaikkat tāmatu pēta ­aikkā mārpi­iŸ perumai cārum cšmamāy nutalil vaittāl amāvācai ye­avš ceppum. ..211 cšrttatu nāpi ta­­il vaittiņal nãrccu ×ikkām pårttiyāy mārpu nšriŸ puīkita māka vaikka nšrttiyām vi×iya õaīkš nika×kåci māra ­ākum pārttunã yarāëak kaiyi­ pakarvini yēka me­­š. ...212 ciliņņa arāëam arāëamā mastan ta­­i laņuttamat timaiva ëaikkap puŸāmutaŸ paņci kaņkām pukaluīkoī kaõatš cattum parāviya tucāvan tikkum pakarume­ Ÿa­uman ta­Ÿā­ nirāma ya¤ci liņņa varāëamām nika×tti ­ā­š. ...213 8. cukatuõņa astam itampeŸap parata nålē riyampi­ar cukatuõ ņantā­ utittatu turkkai ta­­u ëuyarkula maŸaiyē ­ākum matittiņu niŸa¤ci vappu va­mu­i tåru vāca­ etittiņu matitey vamma rãciyš yāku me­Ÿš. ...214 akamaki ×arāëan ta­­i lanāmikai viralva ëaittāl cukatuõņa vasta māku¤ colvini yēkaī kšëāy pakarpaõa meyta lukra pāva­ai kaëukku maŸŸum maki×umuë ëarttaī kaņku marmaīka ņa­akku māmš. ...215 ukkira vuttirā kāra mukantacoŸ pakuttuk kāņņal takkatē rãņņi kaņku¤ cāëaya nāņņi yattum nikkapuī kitamāy vaikka nika×piõņi pālat tiŸkum mikkavā yutaīka ëukku mšvumic cukataõ ņakkai. ...216 tā­ak karamš nēkkat tatatuõņa nāya ­ukkum vā­attaip pārtta vastam viralmaõik kaiyē ņottup pā­upēŸ cuŸŸi yāņal pā¤cāla puruņa ­ukkām mē­amā¤ cukatuõ ņakkai viniyēka muŸaiyi tāmš. ...217 ciliņņa cukatuõņam ākumš cukatuõ ņatti laņinu­i cšrā vaõõam tākamāy matti mattai vaëaittiņil virucci kantā­ ekamāī kaīkai nãril e×ilmaõõi lårjen tuviŸkum pākamā yaŸintu kåŸum paya­ ciliņņa cukatuõ ņattš. ...218 pirama cukatuõņam nikaņakā mukattiŸ ŸaŸca­i yaīkuņņam kåņņip piramma cukataõņam viniyēkam vairi mutaŸpakki kaņkuc collum akamaki×n tivaŸŸai yellā mampikai yaruëum yā­ai mukava­Ÿa­ matattil na­Ÿāy mu×aīkiya taŸintu k埚. ...219 9. muņņi astam ētumim muņņik kaitā ­utittatu mā­i ņattil nãta­cšr kulattiŸ cåttira­ niŸamatu nãl mākum ātara vāmu ruttira ­iruųiyā matitey vantā­ mãturai ceyyu nålil vãrapat tira­ā me­Ÿš. ...220 aīkuli nālaiyu muëëaī kaiyi­ vaëaitta ta­mšl aīkuņņam vaëaittāl muņņi yastamām viniyē kaīkšë taīkiya tiŸaīka ëukkun talaimayir piņippa taŸkum tiīkaëmal larkaë yuttam cšlaikaņ ņutaŸki yampš. ...221 iņupporu piņiyāī kēpa mã­arkaë vanta ­attum piņivāta me­pa taŸkum pi­pucā tippa taŸkum neņiyama­ manti rikkum paracunšr piņippa taŸkum koņiyāī kšta stā­aī kuŸippiņa mākum pārš. ...222 pārumš mārpil vaikkap pataruõņa nāya ­ukkum cārumš palapo ruņkaë ta­itta­i piņippa taŸkum cšrumš parata nåliŸ ceppiņu pula­a Ÿintu kårumš muņņik kaiyiŸ kuŸittatu viniyē kammš. ...223 arttamuņņi ciliņņamuņņi yēkamā muņņi ta­­i luënaņu vaīkuņ ņattait tākamāy nu×aiya vaittal calatti­uņ paŸavaik kellām ākumš taŸca ­ikkuë ëamaittiņiŸ peõkaë påvām pākakkai yartta muņņi pakarciliņņa muņņik kaiyš. ...224 caīkãrõamuņņi muņņiyil matti mattē ņaõika­i mu­pu nãëiŸ keņņitup pākki vāyi ­uralkš õittuõaika ëukkum vaņņamām parata nålil vakuttiņu mšcaī kãrõa muņņikkai ye­Ÿš kēraņ caka­mata mu×aīkum vāŸš. ...225 10. cikara astam iccika rakkai tē­Ÿu mãca­pār kulaīkan taruva­ naccilā niŸaīka Ÿuppu navilumš yiruņi yāka arccu­a ­āku me­Ÿš yati­ati teyva mākip paccaivil luņaiya māra ­e­­avš pakaru nålš. ...226 utaviya muņņi astat tuyaravaī kuņņa nãņņa itamuŸu¤ cikara māku mitaŸki­i vi­iyē kaīkšë atarattiŸ kumvil liŸku māliīka ­aīka ëukkum mata­ukku miliīkat tiŸku niccaya varampiŸ kāmš. ...227 illaiye­ patuni ­aitta liëaittarå paīkaë nātam palluņa­ pitirukarmam pakkaīka ëiŸku me­pa nallapi naya­ā rampa nāta¤cšr maõika ëukkum melliya riņaiyiŸ kaņņi virainti×uk kavuntā ­āmš. ...228 āme­uī ku×alva kuttuk kētuta laiīka raŸkum nšmamāl vaõaīkik koņņuī kēpura¤ cikara nšrām kāmiyar lãlai ta­­il nakakkuŸi kāņņu taŸkum māmalai všla­ kaiyil piņittiņum všŸku māmš. ...229 ā­a­a nšrāy vaikka vaŸpa­ām puya­š rākat tā­atu vaikka nēytta tatuõņa nāya ­ukkum mā­amāī kaõņa nšrāy vaikkac cinška ­ākum påõumš viyāvi ruttam pariviruttam porunta vēņņam. ...230 poruntukai mārpu nšrāyc cala­amāyp piņikka vappē varintēlai ye×utu taŸkum vākā­a ve×uttā õikkum aŸintuõar parata nålē raruëiya cikarak kaiyi­ tiruntiya viniyē kaīkšë ceppi­a revaruī kāõa. ...231 artta cikaram ceppiya cikaran ta­­i laõika­i cšra nãõņu niŸpatårk kuruvik kāku neykāņ ņuppu Ÿāvum oppavš kēka ëa­Ÿa­ matatti­i lutitta nāmam eppavum pukalvā rartta cikarakkai ye­Ÿi yampš. ...232 caīkãrõa cikaram kåŸumuņ ņiyilaī kuņņaī ko¤camā yeņutti ņaccaī kãraõac cikara mākum viniyēkaī ka×ukuk ke­Ÿum cãruŸum parata nåliŸ ceppi­a rulakiŸ kāõap pšruŸum kēka ëa­ma tatti­iŸ peritāy mā­š. ...233 11. kapitta astam colliya vikka pittan tē­Ÿumš māli ņattil pulkula miruņi vaõõam pukalumš veõci vappu allilā viruņi nāra ta­­ati teyva mākum ville­um pirama ­e­Ÿš viõņa­ar parata nålēr. ..234 iccaiyā¤ cikaran ta­­i lilaīkumaī kuņņan ta­­ait tarcci­i yuņa­š cšrtta tākumš kapitta vastam laņcumi pārva tikkum nãëvalai vãcu taŸkum paccamāyc citti rampēŸ paņame×u tiņavš yākum. ...235 virumpiya tåpa tãpam veņņe­un tāëaī kaņkum pirampukaë kavari yāla vaņņattaip piņippa taŸkum nirampumā lātti yšnta le×uttāõi tãņņu talnšr irupuŸaī kāņņu ki­Ÿa kayiŸatu piņippa te­­š. ...236 teruvilluõ ņaikaë tarācu tulākkēl kaëaippiņittal parakåci tuõņi piõņam pacumulaip pālka Ÿattal viracuëëa necavu nålaip piņittiņal viralni mirttal iŸaippatu tā­i yattu mipattuk kēlpi ņittal. ...237 piņijapa mālai ta­­aic cepittalu mēlai ta­­aip piņittatai vāru taŸkum pi­puvāt tiyamu ×akkam aņimura cāti katti ­ati­vārait toņņi ×uttal vaņittamuk kāņu pēņal malarcceõņu tarippa tāmš. ...238 ākkavš vata­a nšrāy vaikkavā kariųa õattām pārkkavš pukaipā õattup pakarneŸŸi camayaī kālam nēkkavi raõņu kaiyāl nuvaliņi varuõa ­ukkām šŸkavš kapittak kaiyi­ viniyēka me­Ÿi yampš. ...239 ciliņņa kapittam artta kapittam iyampuīka pittan ta­­i le×uka­i viralai nãņņa nayampeŸuī kuyiluī kiëëai navilumā ëavatš cattum ceyliņ ņakka pitta¤ cšraõi viralai nãņņum kaiyartta kapitta nāõa vantā­kā ­āīkē ×ikkš. ...240 teluīke×u te×uttā õikkai piņittiņal mai­ā viŸkum naluīkiņaŸ kēlam pēņal nāņņiya kākaī kē×i calaīkaëiŸ Ÿiriyum nārai kokkunãrk kāka muntā­ nilanta­iŸ kāņņu martta kapittakkai nika×tti ­ārš ...241 12. kaņakāmuka astam kaņakāmu kantē­ Ÿumpārk kava­iņaī kulattiŸ Ÿšva­ tiņamuŸum vaõõa¤ cempo­ ceppumš yiruņi pārtta­ maņalavi× ku×ali ­āëš va×uttumš yatitey vantā­ muņipeŸu mirāma ­e­Ÿš mo×intiņum parata nålš. ...242 taīkuka pittak kaiyiŸ ŸaŸca­i matti mattē ņaīkuņņan ta­­ai nãņņa vatukaņa kāmu kantā­ poīkamāyc pšcu taŸkum påviŸkum pārvai kaņkum tuīkamām nāõi lampu toņutti×ut tiņavu māmš. ...243 tiņamuņa­ malarkaë koytal cempo­ā paraõa¤ cārttal naņaipāta cāri nāņyam naviluntiņ ņānta rattum aņaivuņa­ curuëko ņuttal aņuppuppš ­āppi ņittuk kaņutāci ye×utu taŸkuī kāõalā¤ cuvāti mutti. ...244 mutturat ti­aīka ëukku mēkanāka valli kaņku muttirāī kitaīka ëukku mutirntavā caīka ëukkum kattåri yāti yākak kama×vastuc cimi×ta ­akkum kaittā lškāņ ņuīkaņa kāmukak kaiyi tāmš. ...245 ciliņņa kaņakāmukam kaņakāmu kakkai ta­­iŸ ka­iyaõi viralkaë nãņņi vaņivuņa­ matti mattai vaëaittiņa lumaiya vaņkum piņitte×u tēlai kaiyiŸ piņiceõņu tanti mãņņal kaņivāëam piņikkac ciliųņa kaņakāmu kakkai yāmš. ...246 irat­a kaņakāmukam kaņakāmu kattiŸ ŸaŸca ­iyaikkåņņik kāņņa ratna kaņakā mukakkai yākuī karutiya viniyē kaīkšë koņiyiņai yāëš yaņņa vacukkaëuk ke­avš kåŸum tiņamuëa nāra ta­ma tatti­iŸ Ÿšrntu pārš. ...247 cåci astam pšõumic cåcik kaitā­ piramatš va­pāŸ Ÿē­Ÿum nāõilāk kulattiŸ Ÿšva­ na­maicšr niŸamām veëëai tēõumš yiruņi yākac cåriya ­atitey vantā­ vãõilā vicuva karma­ e­­avš viëëu nålš. ...248 kaņakāmu kakkai ta­­iŸ karutuntaŸ ca­iyai nãņņat tiņamuŸu cåci ye­Ÿu ceppi­ar viniyē kaīkšë paņarumē rarttat tiŸkum parappiramma pāva ­aikkum aņarnå Ÿilakka mēcai yātava ­ukku māmš. ...249 atuvatu ve­pa taŸku mācca riyaīka ëukkum etuvēva te­pa taŸku micaikoënā māva ëikkum katikkap palviëakku taŸkuī kārikā lãlai kaņkum tutinilat te×utu taŸkun tē­Ÿutā ņa­a¤cak rattum. ...250 cakkara¤ cu×aŸŸal vaņņac caņaita­at taviņa mālai ukkiran tā­i ëaitta vuņalpirit tiņamu­ måkku mikkatun tumiya ņittal všëā­maõ ņirikai vaõņil takkavå rulakam veyyiŸ Ÿaīkiya kuņaikku me­pa. ...251 pakkatti luyara mākap pakarkai cāyntiņarā viŸkum niŸkuīkai puīki tattāl nãnãrnãī kaëe­pa taŸkum akkiyam parivirut tattā lavaëava ­avarā me­pa cakkiya vatēmu kattāŸ cāŸŸunām nāīka ëe­Ÿš. . ..252 e­Ÿakai ne¤cil vaikkac cattiya vaca­a miyyum ni­Ÿava yiŸŸi lāņņa mayirkkåccal nšrtåk kiccu ×a­Ÿiņi luruëai yāku¤ cevikkunšr kuõņa lattu na­Ÿe­a viniyē kattāl nāņņiya cåci yāmš. ...253 artta cåci iruntatēr kapittan ta­­i lalakutaŸ ca­iyai nãņņat terintiņu martta cåci ceppi­ar viniyē kaīkšë perumpu×u muëaika ëukkum pšciya paņca pātam ciŸantiņu martta cåcik kaiye­ac ceppu mātš. ...254 vakracåci mātškšë cåci ta­­iŸ ŸaŸca­i vaëaikku mākil nãtiyām vakra cåci nika×ttuīkai viniyē kaīkšë kāti­i laõiya vāõaik kariyasta me­Ÿum taikkum pētåci piņippa taŸkum poruntume­ Ÿuraicey mā­š. ...255 14. patumakēca astam patumakē cakkai tē­Ÿum parantāma ­iņaīku lantā­ matiyuëa viyakka­ vaõõam veõmaiyā yiruņi vā×ttum vitiye­a matitey vantā­ viëëumpārk kava­ā me­Ÿu catirpeŸu parata nålēr cāŸŸi­ar muŸaite rintš. ...256 aīkuli ta­aippa rappi yaiviral nu­iva ëaitta ceīkaitā­ patuma kēca¤ ceppi­ar viniyē kaīkšë paīkaya malaruk ku¤cem parattampå viŸkum peõkaë koīkaikkum pantuk kumpåī kottukkum maõikku māmš. ...257 māmpa×aī kaëukkum puųpa varuųaīka ëukku nalvi ëāmpa×aī kaëuņa­ vilvap pa×amutaŸ ka­ika ëukkum påmpantu kaëukku maŸpa pēca­a vitā­aī kaņkum tåmpaņar påttu vaņņan tulaīkumuņ ņaikku māmš. ...258 e­patē mukamāy vaikka vš­ukat tumpik kaiyām na­pumut všųņi tattāl navilalā mi­­a lukku cempoņu veëëi taīkap pāttiraī kaņkuī kiõõi campumvi yāvi ruttam pāvirutta¤ cakkara vāëam. ...259 ā×ikkum kappa raikkum vaëarkapā laīka ëukkum nā×imi ņākka ëukku naŸŸo­­ai cakērat tiŸkum pā×ilāt tšīkāy tāëam pa×attukkum pa¤cā ­ikkum tē×iyš patuma kēca¤ colvini yēka māmš. ...260 ciliņņa patumakēcam varupatu makēcak kaiyil nu­ivira luëma ņakkil taruciliņ ņapatu makēca māmupa mā­an tā­um arumaiyāī kuņņa rēkam aintalai nāka me­pār viritalai kētu taŸkum viëampi­ar parata nålēr. ...261 15. carppa cãrųa astam carppaci rakkai tē­Ÿu¤ cakkarak kaiya­ Ÿa­pāl kaŸpatāī kulattiŸ Ÿšva­ kaņuniŸam ma¤ca ëākum tuppuŸu miruņi vāca va­colu matitey vantā­ ceppe­u mulaiyi ­āëš civa­e­­ac collu nålš. ...262 viraicšrpa tākan ta­­uë viralkaëai vaëaittāŸ carppa ciravasta māma taŸkuc ceppi­ar viniyē kaīkšë araviŸku mantat tiŸkum yā­aimat takaīka ëukkum maruvucan ta­aīka ëukku mallartēë kaëukku mu­­š. ...263 u­­iya mu­ivar tšva rutakatā ­aīka ëukkum ta­­irup piņampu rēkųa õaīkaëā taravu kaņkum mi­­alš pā­ai vātyam mirukatti­ cevikaë tēõi kaõõiya māka všŸuī karipari taņņu taŸkš. ...264 takaikkuttaõ õãrku ņitta lilaccaiyāy mukama Ÿaittal cikaikkunaŸ Ÿayilam vāīkal ciŸaīkaiyā laëëu taŸkum pakaivaraik kelittu muõņāt taņņutal paņamš ×ututal kukaikkum peõkuŸika ëukkuī ku×aviyšn taŸku māmš. ...265 āņņukka lāņņu taŸku mammikkal laraippa taŸkum kåņņiya vācal ta­­aic cāõanãr teëippa taŸkum nāņņiyš kēlam pēņal naņaikiõa ŸiŸaīku ŸaŸkum kāņņiya carppa cãrųak kaiye­Ÿu raikku nålš. ...266 cala­acarppa ciram picakāmaŸ carppa cãrųam piņittuppe ruvira lāņņa vicaiye­u¤ cala­a carppa ciramākum viniyē kaīkšë pacaiyuëa me×uku maiyuī kaëaicēta ­aikkup paŸŸum nicame­a nāra ta­ma tatti­i ­ika×ttu mā­š. ...267 mirukacã riņamš tē­Ÿum vimalipāl mu­ikku lāttām vaŸumaitã ramuta vaõõa miruņiya tāmārk kaõņa­ poŸumaicš ratitey vantā­ pu­alaõin tē­š yāme­ ŸuŸutiyāyp parata nålē ruraitta­ar muŸaite rintš. ...268 aricarppa cirakkai ta­­i laīkuņņaī ka­iyai nãņņa mirukaci rakkai ye­Ÿu viëampi­ar viniyē kaīkšë tiripuõņa rattiŸ kumnaŸ Ÿiraikaëuk kumpa ņikkum karamari yātai kaņkuī kapēlaīka ëukku me­pa. ...269 pātavin yācaī kaņkup paõpā­a peõka ëukkum nātaīkaņ ku¤cu varkku nallirup piņaīka ëukkum tātukai piņippa taŸku mukacalam va×ippa taŸkum kētiyš vakuppa taŸkuī kuŸiva×i kāņņaŸ kāmš. ...270 kālukai kuttu taŸkuī katikkan㠟aõiva taŸkum kēlamā viņuva taŸkuī kuņaikkumvi vātaī kaņkum cãla­ai ya×aippa taŸku¤ cilaimata­ kirakat tiŸkum vālipar kummi koņņal vilaīki­Ÿa­ vata­a māmš. ...271 viõņakai mukanš rākka meëëappš ce­pa taŸkum paõņune¤ cata­il vaikkap pakarciva liīkat tiŸkum koõņukaõ kaņaiyil vaikkac caikki­ai veņkat tiŸkum naõņiya ciŸupië ëaikku ­āpiyil vaittuk kāņņš. ...272 kāņņuīkaip pakkam nšriŸ kāõalām yeëava ­astirã vāņņamil lāva yiŸŸil vaittiņap patumi ­ikkām nāņņiya citti ­ikkš na­mārpu puya­š rākac cåņņutaŸ caīki ­ikkā¤ colneŸŸi yatti ­ikkš....273 ciliņņa mirukaciram tiŸamiru kaciran ta­­iŸ ciŸuviral vaëaittu nãkki uramatāyp piņippa taŸkš yuraikkalāī kēlik kuõņu taraiyiŸkai taëëu taŸkum tāųņakš ­e­pa taŸkum paruciliņņa miruka cãri ņakkaiyāyp pakara lāmš. ...274 muųņimirukaciram caīkēcamirukaciram cekamiru kacci rattiŸ cãŸuvira luëva ëaikkat takumvini yēkaī koõņu caīkēca miruka me­Ÿš nika×umuņ ņiyiŸka ­iņņāī kuņņattai virittu nãņņap puka×muņņi miruka mãtup pulkalai mā­uk ke­­š. ...275 17. cimmamuka astam iccimma mukamš tē­Ÿu mi­iyatak ka­pāŸ cāti mecciya všta ­ākum niŸamatu veëëai yākum paccamā miruņi všnta­ pakarntiņu matitey vantā­ naccuņaik ka×uttē ­e­Ÿš navilumip parata nålš. ...276 anāmikai matti mattē ņaīkuņņa nu­ikåņ ņittaŸ ca­ika­iņ ņikaiyi raõņun ta­itta­i parappi nãņņil i­iyaciī kamuka mãtiŸ ka­iyiti­ viniyē kaīkšë va­itaiyš vēma mā­ai mā­muya lukkun tā­š. ...277 tātucē ta­aikku¤ ciīkā ca­attiŸkun taruppai kaņkum ētutā maraima õikku muraipacu mšņam pākam nãtiyāyp pārppa taŸku nika×puīki tamatāy vaitta pētatu iņapat tiŸku mārpuŸa mēkka māmš. ...278 ciliņņa cimma mukam ciīkamu kakkai ta­­iŸ ciŸuviral vaëaikka mšlām tiīkaëcšr mu­ika laikkēņ ņi­­upa mā­at tiŸkum kaīkainã raruvi kaņkuī kāõumoŸ Ÿaikkom pa­vi laīkukaë mukanta ­akku¤ ciliņņaciī kamukak kaiyš. ...279 vakkiratanta cimmamukam. caīkãrõa cimmamukam ciliņņaciī kamukak kaiyiŸ cšrntataŸ ca­iva ëaittu melitāy niŸkak kå×aik kiņāymutal mirukat tiŸkum nalivakki ratanta ciīka mukakkaiyām kãך nēkkil eliyaõil mukamu¤ cårcaī kãrõaciī kamuka mšŸkum. ...280 talacimma mukam palacim mamukak kaiyiŸ peruviral nãņņi ni­Ÿāl talacim mamukak kaiyākuī taīkupa mā­an tā­um valiya kāõņā mirukam va­akkiņāyk kompu kaņkum nilaimaiyāyc cār¤i tšvar nika×tti­ar parata nålil. ...281 18. kāīkåla astam icaiyatām kāīkå la¤ca ­ittatu civa­i ņattil vacaiyilāk kulattiŸ citta­ vaõõamš po­mai yākum acaivilā viruņik kanta ­ākumš yatitey vantā­ pacaiyuëa kamala mātu e­­avš pakaru nålš. ...282 patumakē cakkai ta­­iŸ pakaranā mikaiva ëaittāl itukāī kålak kaiyā mitaŸki­i viniyē kaīkšë atēmuka māka vaikkak kaõicamā maņņan ta­­il ituka­i navvaŸ kovvai muntirik ka­imu ka¤cšr. ...283 ciŸuta­aī koņņaip pākkut tšīkāyām paŸpå viŸkum ciŸuporuë cakēra paņci ciŸantacā takappaņ cikkām ciŸukiõki õikku melumic campa×aī kaëukku me­Ÿu aŸiyavš kāīkå lakkai yāme­Ÿu viëampi ­ārš. ...284 ciliņņakāīkålam viëampiya kāīkå lattiŸ ŸaŸca­i viralva ëaikka vaëampeŸu viyāta ­ukkum vakutta­a ra­Ÿi liŸkum viëampatāyc cukki ra­Ÿa­ paratattiŸ Ÿšrntu na­Ÿāy veëippaņac ciliņņa kāīkå lamme­a vuraittār mi­­š. ...285 caīkãrõa kāīkålam uraipatma kēcan ta­­il mattima muëva ëaikka niŸaintacin tāma õikku nika×vatu māta vikkum pirakaŸpati yi­ma tattiŸ pšcumik kainā mattaik kuŸitta ­arcaī kãrõa kāīkå lāme­ Ÿumi­­š. ...286 19. alapatuma astam alapalla vantā­ Ÿē­Ÿu mariyiņa mati­ku lantā­ tulaiyilā tilaku mškaī turuva­a­ ­iŸamš paccai nilaimaiyā miruņi yšva canta­ā matitey vamnšr kulavumā titta ­e­Ÿš kåŸumip parata nålš. ...287 viralaintum vaëaittu nãņņi všŸuvš Ÿāyppi ņitta karamala patumak kaiyāī karutiyš viniyē kaīkšë virakaīkaõ õāņi vaņņa mšlvãņu mulaika ëukkum iratamår pårõa cantra ­e×ilkuëaī kaëukku māmš. ...288 koõņaikem pãraī karvaī kēpaīkåk kuralma larnta muõņakap påka pitta mutalā­a ka­ika ëukkum vaõņilkoõ ņāņņam cakra vākamām captat tiŸkum eõņicai puka×um pantu niruttamu ma×akuk kāmš. ...289 a×akuņa­ nāpi ta­­i lamaittiņa vikārat tiŸkum vaëampeŸu mukanš rāka vaikkavit ta­aitā ­e­Ÿum taëampati cupacan tēųa mata­puya ­šri ­iŸpām teëintakai ciratti­ mãtiŸ cšrttiņak kirãņa māmš. ...290 ciliņņa alapatumam nēkkala patumak kaiyil nu­ika­iņ ņikaiva ëaikkat tākkiya pa­aicā kaikkum paruttata­ ­iya­u ­ikkum cåkkumak kayiŸu ta­akku mētatti­ cåca­at tiŸkum pārkkavš yituci liņņa valapatumak kaiyitāmš. ...291 20. pāõa astam karutumip pāõan tē­Ÿuī kanta­pār kulattiŸ pārppā­ niŸamatu kaŸuppa tāku miruņiyš nimala ­ētum arumaicšr mo×iyi ­āëš yatiteyvaī kanta ­e­Ÿš perumaiyāyp parata nålēr pšci­ar muŸaite rintš. ...292 pakarmuņņi ka­iņņamatu nãņņalākum pāõakkai viniyēka mayirti ruttal akalkalappai tiruttiyu×al nantināņņiyam āre­­u¤ caīkaikkā vuņaiyā rukkum takaimaiyilā všrvaita­ait teŸittalēņš tākkumš keõņiccem piŸku nãõņa nakaīkaëi­āŸ kiëëiyataik kuŸippukkāņņa lākume­a vuraiyāka navilu nålš. ...293 caīkãrõapāõam aīkuņņa matyaī kåņņi yanāmitaŸ ca­iva ëaittut taīkuka ­iņņam nãņņiŸ caīkãrõa pāõa mākum caīkaitãr viniyē kaīkšë kāmatš ­uviŸkāyc cāŸŸum poīkiya vā­ērk kācā­ matti­iŸ puka­Ÿā­ pārš. ...294 21. piramara astam ippira marakkai tē­Ÿu mšlakkā cipa­i ņattil ceppiya kulattiŸ Ÿšva­ tika×niŸam paccai yākum oppuņai yiruņi yāka vuraittiņuī kapila ­e­Ÿš tuppuŸu matitey vantā­ karuņa­ā¤ collu nålš. ...295 mattiyamaī kuņņaī kåņņi ma­­utaŸ ca­iva ëaittu mattavi raõņu nãņņa varumpira marakkai yākac cuttiya piramarat tiŸku¤ cukaīkaņkuī kåņu taŸkum kuttamil carāca raīkaë kēkilā tikaņkun tā­š. ...296 tānakam vaëaita lukkun taīkiya tumpi kaņkum kā­akap paņcik kellāk karuttaŸin tuvamā ­attum mē­amām yēki kaņku mukantati tā­at tiŸkum ā­atēr pirama rakkai yi­vini yēka māmš. ...297 ciliņņapiramaram colliya piramarak kaiyiŸ ka×ittanā mikaiva ëaikkak kalli­uņ ņšrai kaņku muņņaiyi­ ku¤cu kaņkum tullipaī kuëavik kåõņu colciliņ ņapirama rakkai vallapa viniyē kattai vakutta­ar parata nålēr. ...298 påruvapiramaram tārama mucāci yattiŸ ŸaŸca­i vaëaitta kaiyš påruva piramara mākum pukalumiv viniyē kantā­ kårpira mattiŸ kuëëa kuõamatā mita­ai nanti cārumpi ramarak kaiyāyc cāŸŸi­a raŸintu koëëš. ...299 22. cantamca astam cantam cantā ­e­Ÿu¤ caracupa tiyi­i ņattil vintaicšr kulama tākum vittiyā tara­av vaõõam antamām veõci vappu yiruņivi cuvāva cuvākum untakoë ëatitey vamvāl mãka­e­ Ÿētu nålš. ...300 viņuttiņu patuma kēcam viralaintum vevvš Ÿāka aņikkaņi parappik kåņņi latutā­ cantam cammām koņuppatu palitā ­aīkaë kåŸumarc ca­aiyain tiŸkum aņuppuë pirāõa ­ukkum ma­appayaī kaëukkun tā­š. ...301 payamuŸum peruva ×akkup pantimut tutti rāņcam nayavaca ­aīka ëukkum nalveëëik kuëikai kāņņal meyppuõ puëakaī kāņņal virimalli kaikkum vāca mayamuŸu nāci nāņum vaëarne¤cu cinta ­aikkām. ...302 ciliņņacantamcam cantamca vattan ta­­il naņuva­ā mikaiyait tāīki muntavš maņakkik kāņņac ciliņņacan tamca mu­­š nantaiyām naõņu tšëu naņņuvak kāli kaņkām intakkai paratan tā­u miyampuīkaŸ kaņaka me­Ÿš. ...303 23. tāmpiracåņ astam tuņiyuëa tāmpira cåņam curutiyiŸ piŸappā¤ cāti tiņamuëa tšva ­āku¤ ciŸappuņai niŸamā¤ caīku muņipeŸu miruņi viõõēr mutalva­ā matitey vantā­ vaņivuëa vamaraŸ kācā ­e­­avš va×uttu nålš. ...304 tāīkiya mukuëan ta­­iŸ ŸaŸca­i ta­aiva ëaittal āīkatu tāmpira cåņa mataŸki­i viniyē kaīkšë ēīkiya kē×i kākkai ēlaiyi le×utu taŸkum pāīkuŸu mērpå viŸkum pālarka ëukkun tā­š. ...305 matāntira tāmpiracåņam muņņiyiŸ ka­iyaī kuņņa mētippi­ ­ãkkik kåņņa oņņakai kutirai kaņku mupamā­am pacuvum ceppum veņņumi­ ­aņņām påcci mšvuma ×aittu ëikkum tiņņantåë cokku matāntira tāmpira cåņak kaiyš. ...306 24. mukuëa astam vaëarumim mukuëan tē­Ÿu māruti yiņattiŸ cāti vaëampala vāka niŸkum vaõõamš kapila mākum aëavilā viruņi kanta ­ākumš yatitey vantā­ puëakita mulaiyi ­āëš yintuvāyp pukalu nålš. ...307 vira­u­i yaintuī kåņņi mi­­uīkai mukuëa mākum parivuŸu pēca ­aīkaë pa¤capā õaīka ëukkum varunãla malarun tikkum vā×aippå viŸkum me­pa tarupuka× mutti rāti tāraõat tukkun tā­š. ...308 arttamukuëam mukuëavas tattiŸ ŸaŸca ­iyumatti maiyu mu­­ākac cikamatai nãņņik kāņņat tšcāņci rākat tiŸkum mikuvā×ai māmara nocci vititta va­umā ­attil pakuttataic ceppu martta mukuëakkai ye­­um paõpš. ...309 ciliņņamukuëam arttamā makuëan ta­­i laõiviral nãõņu maŸŸat taŸca­i matti mattaic cārntumu­ ­aīkuņ ņattē ņottivš ņarku Ÿikku muyarpiõņi pālat tiŸkum kotti­iŸ pirita lukkuī kårciliņņa mukuëan tā­š. ...310 kaõņamukuëam : muņņimukuëam vaëarumš mukuëan ta­­iŸ ŸaŸca­i valitāy nãņņa viëaikaõņa mukuëa mākum viniyēkam peruccā ëikkām kuëaimuņņi matti māīkuņ ņammuņņi mukuëa mākum vaëamaicšr viniyē kantā­ vakutta­ar kuraīkiŸ ke­Ÿš. ...311 mattimamukuëam - cantamcamukuëam kuttumuņ ņiyila nāmi yaīkuņņam poruttak kåņņil mattima mukuëa mākum viniyēkam på­ai vā×ttum nittavaõ ņikaëilaī kuņņan taŸca­i vaëaittuk kāņņa mutte­a vaëarcan tamca mukuëaīkā kattiŸ ke­­š. ...312 piratšcamukuëam mukuëattiŸ ka­iva ëaittāŸ piratšca mukuëa mākum takumvini yēka¤ cāŸŸu¤ cāracap paņcik ke­Ÿu nikama¤cšr cēma nāta ­ika×tti­a ­ivaŸŸai yellām makimaicšr mo×iyi ­āëš ma­atuõarn turaicey vāyš. ...313 25. catura astam karutumic caturak kaiyš kācipa ­iņattiŸ Ÿē­Ÿum perukulam palava tākum pšcu¤cit tiravaõ õantā­ iruņiyām vāla kilya ­itaŸkati teyva mākum karuņa­ā me­Ÿš nålēr karutuvar muŸaite riŸtš. ...314 aīkuņņan ta­aiva ëaitta nāmikai yaņiyiŸ kåņņit taīkumat timama nāmi taŸca­i m孟uī kåņņi aīka­iņ ņikaimu­ ­ãņņi lantakkai catura mākum iīki­i vi­iyē kaīka ëiyampi­a ricaival lērš. ...315 kattåri taīka¤ cempu kārãya mirumpu kaņkum pittaëai vata­am varõa pštaīkaë kaõka ëukkum cattiya miraca pā­a¤ caracamney yeõõey mella vaittiņu naņaika ëaccam varuīko¤cap poruņku māmš. ...316 poruntiya cevinš rākkak kammalā mārpu nšrāyt tiruntama ­avavatā ­atti­ tika×veëëai paccai yāti varuõapš taīka ëēņš yaņaiyāëam vakuttuc collum kuruvi­āŸ Ÿerintu kāņņak koëu¤catu rakkai ye­­š. ...317 arttacaturam caturakkai matti mattil nu­ivarai yaīkuņ ņantā­ itamuņa­ kåņņic cšrttā lintēëi rākat tiŸkum kotinãrneyt tuëika ëukkun turitavi rāmat tiŸkum patiyatu mā­ma tattiŸ pakarartta caturak kaiyš. ...318 kaõņacaturam caturama tākuī kaiyiŸ ŸaŸca­i nãņņiŸ kaõņa caturamām viniyē kaīkē rēca­a mamutam påti tutipeŸu civappu rat­an tulaīkiya pātik kāme­ Ÿitamuņa­ yā¤ya valka­ matatti­i viyampu mi­­š. ...319 carppacaturam cararppacã ruņakkai ta­­i lanāmikāī kuņņan ta­­il niŸpatā mupamā ­antā­ nika×carppa catura me­par kaŸpa­ai matupā ­aīkaŸ påra¤cå tamney pēja ­appiriya kaŸipa tārttam navilumš viniyē kattš. ...320 26. amcāriyaastam tulaīkumam cāci yakkai tē­Ÿumš civa­i ņattil malaīkalil lākku lattil maŸaiyē­ā niŸam veëuppu tulaiyilā viruņi yāku¤ cukkira ­atitey vaŸtā­ malarava ­āku me­Ÿš va×uttumip parata nålš. ...321 taŸca­i yuņa­aī kuņņan ta­­aiyš kåņņi nãņņi miccamå viralka ņa­­ai všŸuvš Ÿāka nãņņi iccamu caraci yakkai ye­Ÿa­ar viniyē kaīkšë niccaya mupatš caīkaõ õãrttuëi kaëukku māmš. ...322 27. amsapaņca astam pirittaviv vamuca paņcam piruīkiyi ­iņamāyt tē­Ÿum virittiņuī kulattiŸ Ÿšva všciyā niŸaīka Ÿuppu paruttiņu miruņi yākum parata­š yatitey vantā­ karuppuvil luņaiyē ­e­Ÿš karutamip parata nålš. ...331 ētiyacarp paciran ta­­i loruka­iņ ņikaiyai nãņņa ãtamca paņcak kaiyā mitaŸki­i viniyē kaīkšë cštupan ta­aīka ëukkun tškatti ­akakku Ÿikkum mātukš ëāŸi lakkam vāka­aī kaëukkun tā­š. ...332 nettikka ņaikkaõ nšrāy ni­Ÿatu caikki ­aikkām pattiyā ya×aippa taŸkum parintakai lāku viŸkum mitracam pāųa õaikkum vekutukkam nāci ta­­il pottiya mukanšr cokkup poņima­at tiņamu māmš. ...333 ciliņņa amsapaņcam āmamsa paņcak kaiyi laõiviral vaëaikku mākil tāmatu teŸkut tšcan taīkiya maõveņ ņikkum cāmivai ravarkku kanta kapālattait taritta kaiyāyk kāminã ciliņņa vamsa paņcakkai kāņņi viëëš. ...334 28. pårõanāpa hastam ētumip pårõa nāpa mutittatu māli ņattil nãticšr kulattil všnta­ niŸamatu civappa tākum cātuvā miruņi yētu¤ cārttåla mu­iya tāka ātikå rumamš yãtaŸ katiteyva me­­u nålš. ...335 patumakē cattil viralnu­ika ëellām vaëaittiņa všpårõanā pamatāyp paŸŸum ita­vini yēkan tiruņņukku raīku ciīkam šŸŸapuli yāmainara ciīkam nāëum katipuņaitta mulaiyarakka­ kar­­i kāraī kāņņumapa jeyamēvāy tāīkal maŸŸum catirpeŸu keņņikkārat ta­atti ­ēņš talaicorita lāme­avš cāŸŸu nålš. ...336 ippårõa nāpak kaiyai yiyampiya cār¤i tšvar oppavš caīkãr õāla patumakkai ye­Ÿu kantu tappilā vuŸika ëukkun tarittira ­e­pa taŸkum ceppi­ar vi­iyē kattaic ceyaŸin turaicey vārš. ...337 29. tiricåla astam varuka­iņ ņikaiyaī kuņņam vaëaittumå viralai nãņņat tiricålak kaiya taŸkuc ceppi­ar viniyē kaīkšë tiripura cikaram vilvat ta×aitiri cålat tukkum tirimårtti ye­­a nanti ceppi­a kaiyi tāmš. ...338 30. viyākkira astam mirukacã riņakkai ta­­il mšviya ka­iųņāī kuņņam niraicamā ­aīka ëāka nãņņavš viyākkira vastam mirukarāca­ maõņå kamvi ëaīkiya virākka taŸkum veŸitaru kuraīku kaņku viyākkirak kaiyā me­­š. ...339 31. piõņi astam paratamu­i collu viyākrak kaita­aik kumpa yē­i varuciīka nakaikkai ye­Ÿā­ vaëartatti la­ma tattil tarupårõa nāpak kaiyāyc cāŸŸumš lākac cuŸŸic curuīkiņap piõņik kaiyāyc colli­ar parata nålēr. ...340 32. calavakųa astam ciliņņamām patuma kēcak kaita­aic ceppum yā¤¤a valkiyu¤ caīkãr õāla patumakkai yāyva kuttā­ calavaņca karamš ye­Ÿu¤ cār¤itš va­ma tattil cilantipåc cikkum påcam ceppi­ar viniyē kattš. ...341 33. tåpa astam cāŸŸiya tiripa tākan taŸca­i naņumš lākac cšrttiņat tåpa vasta¤ ciŸantarā kųakarmu kattum tēŸŸiya vãõar kaņku¤ coŸparata mu­iva­ Ÿā­um pēŸŸi­a­ viniyē kattaip puka­Ÿatai yaŸintu koëëš. ...342 34. maõņåka astam amaiyumpa tumakē cattai yatēmuka māyppi ņittu imaivilā tacaittuk kāņņa vitumaõņå kakkai ye­par cumaiyatām viniyē kaīkšë ka­avira õaīka ëukkum camaiya¤cšr mata­a ­ukku¤ cāŸŸi­ar nålval lērš. ...343 35. piramma astam patākakkai matti matti laīkuņņam pakarntu kåņņa vitāyamāyp pirammak kaiyāy viëampi­ar viniyē kaīkšë nitā­amā¤ cutta cå­ya vastuvi­ coråpa nãëu¤ cutāvuņa ­aŸintu ceyyac colli­ar nålval lērš. ...344 36. varjita astam maruvilā tirukkum ceīkai maõikkaņņuk ku×aiyak kaiyaip piriyavš cuŸŸum pētu pšcumvaŸ citakkai ye­Ÿš perumaiyām viniyē kaīkšë pšrmulai taëarta lukkum poruëilar cšrta lukkum pukalalām tålā rāyntš. ...345 37. mā­uųa astam kāõuma rāëak kaiyiŸ ka­iņņikai vaëaiyu mākil mā­uņa vasta mākum va×aīkiya viniyē kaīkšë mā­iņar potuva tāku marattilān taëirka ëukkum ã­amiŸ kaņāri piccu māyutat tiŸku¤ collš. ...346 38. kajamuka astam koëëu¤ciī kamukak kaiyiŸ kårperu virala kaŸŸi meëëanãņ ņakka catti­ mukakkaiyām viniyē kaīkšë viëëumpāõ ņiyanāņ ņukku mikumaõam pārtta lukkum teëëiya kaõmu kaīka ņšrntukāņ ņutaŸku māmš. ...347 ā­aikkēr ceviyai yāņņa laņarntakāņ ņerumai kaņkum påõikkai yo­Ÿu mšlāyp porunta maŸŸo­Ÿu vaikkil vā­ula kattai yāëum vācava­ Ÿa­akku kanta cš­aiyai rāva tattaic ceppalām viniyē kammš. ...348 pantami lakatti ya­Ÿā­ pakarkaja mukakkai ta­­aic cantrami rukacci rakkai ye­Ÿa­ar cār¤i tšvar muntavš nāra ta­Ÿā­ mo×ipira marakkai ye­Ÿš contamāyp parata nåliŸ colliya taŸintu koëëš. ..349 39. me­­ilaikkai aīkuņņan ta­aikku¤ cittu aņuttanāl viralvi rittu nãīkāmu­ ­ãņņa všme­ ­ilaikkaiyām viniyē kaīkšë caīkaitãr cāmam nālu¤ cātināŸ ku×alvā cittal paīkaya malarē­ ce­­ip pākame­ Ÿuraippar mātš. ...350 40. kårmakkai naņuvira ­ã@ã$ņņi maŸŸa nālviral vaëaittuk kāņņal kuņipeŸuī kårmak kaiyāyk kåŸuvar viniyē kaīkšë taņiyilā maikku mērpåta kaõattiŸku moõku Ÿikkum koņurākųa takaõat tiŸkuī kulaicērtaŸ kāku meõõš. ...351 41. tiriliīkakkai kåŸutaŸ ca­iyaī kuņņaī kåņņimaŸ Ÿataima ņakkil vārāki yamaõik kaņņai vaëaippatu tiriliī kakkai cšravš viniyē kaīkšë tiruviëak kummuk kēõam pārākum paõattaic cuõņal paruvirai y孟al pārš. ...352 āvuņai yārkkum yē­ik kuīkokkuī kuīkē ×ikkum mšvukå ×aikki ņāykkum vicaiyuŸa yåci kuttal tāvume ×ukupa tattaip pārppataŸ kāku me­Ÿš pāvacāt tiraīkaŸ Ÿērkaë pāņiya tivvā Ÿe­Ÿš. ...353 42. cāëaiyakkai niŸaiyumaī kuņņan taŸca ­iyumatti mattai nãņņi maŸureõņu viralma ņakki maõikkaņņaic cēra vāņņal peŸu¤cāëai yakkai ye­Ÿu pšcuvar viniyē kaīkšë aŸumpala kēlak kēma ëappāva ­aikåt tiŸkām. ...354 cå×umvāt tiyamu ņukkuc cu×alporu vaõņu vã×al vā×vaõņu cu×aŸŸaŸ cåŸā vaëikkāŸŸuk kuëirvā ņaikkum ã×ami­ veņņal rāņņu vicaikatti cu×aŸŸal vškam ā×ivaõ ņiyuruëal pampa rammeykkåc ciņutal maŸŸum. ...355 tayircilup putale ripput ta­ittšīkāy piņitta lēņš iyalpuŸac cantē ųitta lšntucak karattaik kāņņal ayalirā titukšë cšņai yāme­ap parata nålēr nayamuņa ­uraitta tinta naņa­a pāva­aika ëe­­š. ...356 43. cilimukakkai nilaiyāmaī kuņņat ti­­i raiyiŸŸaŸ ca­ina kattaip palamāka v孟iŸ taŸca ­iyi­aņu varaimšŸ paŸŸi vilakāmat timaina kattai vicaiy孟i yivvā Ÿākap palaciŸu viralva raikkum piņippatu cilãmu kakkai. ...357 collumiv vattat tiŸkuc cå×vini yēkaī kšëu pullunāņ ņiyamum lāciyam porunaņaī kaõaito ņuttal ciëëunā maīk㠟aleki­ac ciŸakunta vattu ..... nalpala kaõikku¤ caīku cē×inaõ ņåru taŸkš. ...358 taņaiyilā tetiriŸ Ÿaõõãrt taņākattaik kāņņu taŸkum aņaivuņa­ kāynta taõõãr ata­cåņu pārppa taŸkum kaņamaiyā yapina yittuk kāņņalā me­Ÿu nålēr paņimicaik kumpa yē­i pāņi­a taŸintu koëëš. ...359 44. caīka astam carppacã ruųakkai ta­­iŸ cārumaī kuņņam nãëil ceppiya caīkam pšruc ceyye­a viniyē kaīkšë oppalāī kuņņa rēkik kuvamā­a¤ curata nãrkkum ippuvi ta­­iŸ kaõņu icaintunã piņippāy ma­­š. ...360 45. valampuri astam mātāntira tāmpira cåņa maruviya ka­iva raikkã× tētāka vaīkuņ ņattait tontamāy vaittu nãņņa vštāva lampu rikkai vititta­ar viniyē kantā­ cåtāmna kakku Ÿikku¤ colvarmåk kuttik kāmš. ...361 46. ilatai astam 47. maõņala astam taŸca­i naņuvaī kuņņa¤ cšrttumaŸ Ÿiruvi raŸŸā­ varccita māyva ëaikka vaëarila taikkai yākum mecciya malarmoņ ņiŸku muŸukkā­måk kutti mšvum maccumu kuëattil nãņņuī ka­imaõņa lakkai yāmš. ...362 17. acamyuta astalakųaõamākiya karakaraõame­­um muŸŸum. 18. camyuta astalakųaõam a¤cali kapētaī kaŸka ņaka¤cuvat tikamum ņēëam ka¤capuņ papuņa mutcaī ka¤civa liīka¤ cšrntu a¤cāta kaņakā vartta karttari cuvatti kantā­ mi¤ciya cakaņa¤ caīka¤ cakramcam puņampā cammš. ...363 kãlaka maccaī kårmam varākamuī karuņa­ kåņņik kāluëa nāka pantaī kaņņuva muņa­pš ruõņam kēlamā kukaja tanta avahittaī kalacaī kåņņi mālatā niņata vartta mā­amāyp pakaru mātš. ...364 paccava¤ citamut tā­a va¤citam tāņa­a patākai paccama tāku mšva payavara tēpa cāram cuccapat mamukuëa pārati mallutta kaitri ¤ā­am niccayaca ųākiru tikkai nika×camya mikkai ye­Ÿš. ...365 ākiya camyu takkai yaruëiya nāŸpa tukkum påka¤cšr ka×utti ­āëš påruva nålu õarntu vškamām camyu takkai viniyēka milakki yatti­ pākama taŸintu mšlām pāri­i luraippa tāmš. ...366 1. a¤cali astam vi¤caicšr patāka māka virukaiyuī kåņņik koõņāl a¤cali yasta mākuma taŸki­i vi­iyē kaīkšë a¤ciyš ciramš lãrā Ÿaīkula mšlām niŸkac ce¤civap perumā ­ukku¤ ce­­imšŸ Ÿšvark kāmš. ...367 nutali­š rācā ­ukkum nuvalvāynšr pitāvu ma­­ark ketirmārpu anta õarkkā miņaiyunti mātā vukkām itamuëa namaskā raīka ëiõaīkun㠟ataikku ×aittal vitamatu a¤ca likkai viniyēka me­Ÿu ceppš. ...368 2. kapēta astam a¤cali yattan ta­­i laņinu­ip pakkami raõņum ko¤camu­ veëiyāyk kåņņik koëëavš kapētavattam mi¤ciya catti yaccol meykkuru vuņa­š pšcal a¤ciya vinayam pšca lāme­um pšcaŸ kāmš. ...369 āvuņai yārkkum vā×ai malarttā×aik kumi×u mākum tāviyš tiųņi maõõait talaicuŸŸip pēņu taŸkum kēvilaic cuŸŸum pētuī kuntaņi mu­aikån tāli­ pāvikkum parumu laikkum pakarkumpa mutti raikkām. ...370 3.kaŸkaņaka astam a¤cali yattan ta­­i laņarntiņu viralkaë pattum mi¤cavo­ Ÿiņaiyi lo­Ÿā yirupuŸaī kaiyilva ëaikka vi¤caikaŸ kaņaka vattam viëampi­ar viniyē kaīkšë va¤ciyš kåņņa māka varuvataŸ kellā me­pa. ...371 pariyatu kāņņu taŸkum paruīkoppu vaëaippa taŸkum uriyacaī kåtu taŸku muņalpiņit tiņuva taŸkum ciŸuvarkaë kiccut tampa lattu¤ci vattiyā ­attum periyakoņ ņāvi tē­Ÿip pšcuīkaŸ kaņakak kaiyām ...372 4.cuvattika astam ta­ittiņupatākam reõņuī kaõaikkaiyiŸ kuŸukkš kåņņi nu­ikkaiyi raõņu mšlš nãņņiyuë ëaīkai raõņum piõakkaŸa mukatti ­šrš piņikkavš cuvatti kakkai iõakkamām payattun tētra miyampi­ar vi­iyē kantā­. ...373 5. ņēëa astam aņaivuŸu patāka miraõņu maņittuņai kaëukku nšrāy iņamvala mirupak kattu mirukaiyum toīka nãņņil tiņamuŸu ņēëa vatta¤ ceppi­ar viniyē kaīkšë naņa­avā rampat tiŸku nāņiyš parumai ye­pa. ...374 taõõãril nãntu taŸkun tarācuka ëāņu taŸkum paõõiya kayiŸupā kattum paŸavaikaë ciŸaka ņippum tiõõiya vāëta­ ­ãëa¤ ciŸuvarai yiõaippa taŸkum kaõõiya mākak kāņņak karutumš ņēëak kaiyām. ...375 6. puņpapuņa astam carppacã riņakkai yiraõņun takuka­iņ ņikaippak kattil poŸpoņu kåņņiŸ puņpa puņakkaiyām viniyē kaīkšë naŸputal varkaë cãrār nãrā¤ca­aī ki×aīku mantira puŸpaīka ëarkkiya tā­am puka×ka­i vāīkat tā­š. ...376 ma­­ava riņattiŸ ce­Ÿu vāypottip pšcu taŸkum ka­­ikal yāõak kēlaī kāppukkai kaņņu taŸkum pi­­uva ta­atti ­ãrai mšviņum piccai vāīkal to­­aipuņ pā¤ca likkun tē­Ÿukaim maõņaik kāmš. ...377 7. utcaīka astam šlavu miruka cãruųa mirukaiyu mirutēë nšrš kēliyš piņittatuŸ caīkaī kåŸi­ar viniyē kaīkšë āliīka ­amnā õaīka ņakaīkaë toņavu¤ ci­­am pālarkaë ta­aicciņ cikkap pakarntavuŸ caīka mi­­um. ...378 kuëirvāņai pa­ima ×aikkuk kåtalāy niŸpa taŸkum ta×uvimaŸ kaņņu taŸkun ta­mulai måņu taŸkum o×ukkamāy niŸpa taŸku muyarkummi koņņu taŸkum kaëippuņa­ paëëa rāņal viniyēkaī karutum pārš. ...379 8. civaliīka astam takumiņak kaiyi lartta cantrakkai yaņiya ta­mšl cikarattai valakkai ta­­iŸ cšrttiņak kaimšl vaittāl akamaki× civaliī kakkai yāmati­ viniyē kaīkšë puka×civa liīkat tukkš puka­Ÿa­ar paratat tērš. ...380 9. kaņakāvartta­a astam kaņakāmu kakkai yiraõņuī kaõaikkaiyiŸ kuŸukkš kåņņil kaņakāvart ta­ama te­Ÿš kaiyākum viniyē kaīkšë tiņama­­ar maki×paņ ņāpi ņškampå caikaëkal yāõat tiņaiyaŸu kiņavu mšlā cãrvāta¤ ceyavu māmš. ...381 kāti­iŸ kaiyai vaikkiŸ kaõapati vaõakkat tiŸkum nãticšr kaliyā õattil ni­Ÿukai māŸi vaittal tãtilā viruta laippaņ cikkumāc cariyat tiŸkum mšti­i kirikai kaņkum viõņa­ar parata nålēr. ...382 10. karttarãcuvattika astam karttari mukakkai yiraõņuī kaõaikkaiyaik kuŸukkš nãņņil karttari cuvatti katti­ kaiye­Ÿār viniyē kaīkšë virtticšr malaikaë kompu virukųaīka ëukku mākum pattiyāyp palaka laikkåņ ņaīkaëum pakara lāmš. ...383 paruppata cikaraī kaņkum pāramuë ëilavu kaņkum paru¤carak kåņā rattum pāymaraī kaņņutaŸkum karutiya citti ratti­ kaitto×i lapina yittum uŸutiyā naŸŸš riŸku muvamaiyā me­Ÿu collš. ...384 11. cakaņa astam varupira marakkai ta­­il mattimāī kuņņam viņņu niraviyš parappi nãņņil nika×tti­ar cakaņa vattam taruvini yēkaī kšëāy cakaņukkum rākųa tarkkum maruviya cakaņa me­Ÿš va×utti­ar parata nålēr. ...385 12. caīka astam valakkaiyi­ cikarat tuëëš vāmāī kuņņa¤ cšrttu nilaittanāl viralum pi­­š nãņņiyš kåņņip pi­­um valakkaiyaī kuņņaī kåņņi ma­­uīkai caīka mākum kalakkamil viniyē ka¤caī kātikaņ kākun tā­š. ...386 13.cakkara astam arttacan tira­i raõņu astatti lumpi ņittš yuttiyā yorukai mšlš yorukaiyaik kuŸukkš nãņņi vaittatu cakka rakkai va×utti­ar viniyē kaīkšë tattaiyš cakka rāyu taīkaëuk kāme­ Ÿētš. ...387 14. campuņa astam viņuttacak karattil pattu viralnu­i vaëaittiņ ņāŸcam puņakkaiyā me­Ÿa taŸkup puka­Ÿa­ar viniyē kaīkšë eņuttavas tukka ëellā mi­pamāy måņu taŸkum puņaitte×u mulaiyāy kšëcam puņattukku māme­ Ÿārš. ...388 15. pāca astam irukaiyu¤ cåci yākki yirutaŸca ­iyumva ëaittut tirukiyo­ Ÿēņo­ Ÿākac cšrttiru viralu māņņila varumatu pāca vasta mākunšr viniyē kaīkšë orupācam vilaīku māõpeõ õo­Ÿāyccš rutaŸku me­­š. ...389 vātuva ×akku kaņkum mayirpiņic caõņai kaņkum pētiya caīki likkum putumaiyāī kalakat tiŸkum cātinā kampu õarcci caripala vā­ka ëukkum tãtaŸu piņivā taīkē pa¤cikka le­avš ceppum. ...390 16. kãlaka astam mirukacã riņattiŸ cuõņu viraliraõ ņaiyumva ëaittu iŸukavš yo­Ÿē ņo­Ÿāy etiretir māņņi yāīkš ariyavāy kãla kakkai yāmati­ viniyē kaīkšë niŸaicinš kaīkaņ ke­Ÿum nãņiya uŸavu mi­­š. . ...391 kēcalai mutti raikkuī kåņumāõ peõka ëukkum mācilā yēki kaņku makāna­mai mutti raikkum tšcuŸuī kalyā õappeõ tirukkaiyaip piņippa taŸkum cåca­ai yākap pantu cupacēpa ­aīkaņ kāmš. ...392 17. macca astam iccaiyāy valakkai ta­­ai yiņakkaiyi­ puŸattai mšlš vaicciŸu nu­iyu nãņņi varuka­iņ ņikaiyaī kuņņam miccamām viralkaë nālum veëippaņa všŸš nãņņil maccakkai viniyē kantā­ ailacantu macca me­­š. ...393 pa­Ÿināyp pāycca lukkum paņaikkåņņa me­pa taŸkum a­Ÿikku raīkup pāyccal varumuya luņumpu mākum to­Ÿiya tarppai kaņku¤ cå×āmai mutalai kaņkum ce­Ÿatu makarat tiŸkš ceppi­ar viniyē kattš. ...394 18. kårma astam katir nikar cakka ratti­ ka­iņņikāī kuņņa nālum vitamuņa ­ãņņi maŸŸa viralelām vaëaittuk koõņāl atutā­š kårma asta māme­Ÿār viŸiyē kaīkšë vitiyi­āŸ kårmat tiŸkš viëëalā me­Ÿār nålēr. ...395 19. varāka astam mirukacã riņakkai raõņum piņittaīkuņ ņaīka ­iņņam tiŸamuņa ­ālum všŸāyt teriyavš na­Ÿāy nãņņi ariyava rākak kaiyā mataŸki­i viniyē kaīkšë kuŸiye­a varākat tinkš kåŸi­ar parata nålēr. ...396 20. karuņa astam irukaiyu martta cantra ­irukaõaik kaiku Ÿukkām maruviyaī kuņņam raõņu ma­­avš yo­Ÿāyk kåņņip piriyamāy mukatti ­šrš piņittiņiŸ karuņa vastam karutiya viniyē kantā­ karuņa­uk kšco­ ­ārš. ...397 21. nākapanta astam kaõittiņu¤ carppa cãrųak kaiyiru kaipi ņittu iõakkamāyc cuvatti kampē lirukaiyuī kuŸukkš nãņņi piõaittiņi lituvš nāka pantamām viniyē kaīkšë paõaitte×u mulaiyāy nāka pantama tāmava õammš. ...398 22. kaņņuva astam caturakkai yiraõņu kaiyiŸ Ÿarumiru nu­iyuī kåņņi ata­iŸŸaŸ ca­ikaë raõņu maīkuņņa miraõņu nãņņil itukaņņu vakkai ye­Ÿš yiyampi­ar viniyē kaīkšë metuvuŸuī kaņņi lukkum vicupala kaikku māmš. ...399 23. pšruõņa astam kavittakkai yiraõņu kaiyuī kaõaikkaiyaik kuŸukkš nãņņi uvappuņa­ piņitti ņappš ruõņamām viniyē kaīkšë puviyiŸpš ruõņat tiŸkum puruņa­peõ kåņu taŸkum uvamaiya tāku me­Ÿš yēti­ar kamala mātš. ...400 24. kajananta astam vākumšŸ carppa cãrųak kaimāŸi vaittu nãņņum pākamš kajatan takkai pakarvini yēkaī kšëāyt tākamā ma­­am påcaŸ Ÿa×uvutal nāŸkē õattum kākapatā kakkårpā cšrtti kaiye­ac ceppalāmš. ...401 25. avakinta astam āmiru maõikkai cšrttu atēmuka mā­a kaiyil tāmiru cukatuõ ņattait tarittukkã× nēkku mākil cšmava kittak kaiyāyc ceppi­ar viniyē kaīkšë kēmaëak kaiya taŸkš kåŸi­ar paratat tērš. ...402 26. kalaca astam arttacan tira­i raõņu manyēnya māka nšrāy vaittaņi kåņņik koõņāl maruvumš kalacak kaiyāy vittatu påcā rikkum vi­ētavas tuvaikkāõ pittal uttapāt tiratti ­ãrai yuõõutaŸ kāku me­­š. ..403 27. niņata astam vāmakkai mukuëa mākki valakkaikka pittam vaittš nšmamut všųņi tattāl nika×ttalām niņatak kaiyāy kēmaëa viniyē kantā­ kåŸutš vataika ëukkēr cāmiya me­Ÿu kaiyaic cāŸŸi­ar paratat tērš. ...404 28. varttamā­a astam amsapaņ cakkai raõņu matuparā mukacu vatti kamcšrttuk kåņņi nãkkak kāõvartta mā­ak kaiyāy va¤ciyš viniyē kantā­ makāmšru kirita ­akkum ko¤cuman tā­aī kaņkuī kåŸi­ar parata nålēr. ...405 29. paņca va¤citam iraõņukai yartta cantra ­iņuppi­il vaittuk kåņņap perumpaņca va¤ci takkai pšõiya viniyē kantā­ virutuka ëe­pa taŸku veëëiya rai¤¤ā õukkum varumpakųakųi rekkai kaņkum vakutta­ar parata nålēr. ...406 30. uttā­a va¤citam vākuka ëiraõņum nšrāy vaitta kaikaëait tiripa tākamš kåņņi nãņņu tā­ava¤ citamš yākum pākamām viniyē kaīkšë parantāma ­ā­a viųõuk kākumš yi­­am pi­­ā laŸintunã collu mātš. ...407 31. tāņa­apatāka astam iņavalap patāka martta cantra­mš laīku lammeņ ņeņutta ņittiņa vštāņa ­apatā kattaik kšõmi­ tiņamatā yatuņņā ­antā ëaīkāka ëaīkāka palikku mākum muņimala raõikaõ ņēr mu­­i­Ÿu taņņa lāmš. ...408 32. apayavarata astam cupacurap patākai raõņil valanu­i mšlš tåkki viparamā yiņainu ­ikkã× vitittakai mšlkã ×ākka apayava ratakkai yāku mataŸki­i viniyē kaīkšë tapanivart tikku mãca­ Ÿa­mutaŸ Ÿšvark kāmš. ...409 33. upacāra astam piŸaikkaimšŸ piŸaikkai vaittup piņippatu pacārak kaiyām åraittatu viniyē kaīkšë o×ukkattu mariyā taikkum niraitteti ršntu taŸku ni­Ÿo­Ÿai vāīku kaikkum turukkarma rāņa rukkuc colvaõak kattu māmš. ...410 34. patumamukuëa astam pativiral nu­ika ëo­Ÿāyp patittuvi rittu nãkkap patumamu kuëakkai yākum pakarntiņu viniyē kaīkšë nitita­aik koņutte ņuttal ni­Ÿāņuī ku¤caī kaņkum tutima­­ar makuņaī kaņkun tēra­at tiŸku māmš. ...411 35. pārati astam mirukacã riņakkai raõņu mi­­utāy malarttic cšrkkap parupāra tikkai yākum pakarakkšë viniyē kantā­ caracuvati mutalēr vãõai vāttiya tā­aī kaņkum ciŸuku×an taikaëai yšntip pālkoņut taŸku¤ ceppš. ...412 36. mallutta attam ne¤ciru pakka muņņik kaikaëai nšrpi ņittāl mi¤cumal luttak kaiyām viniyēkan tairiyam påtam va¤ciyš parumai ceõņu mallarpē rāyu taīkaë ko¤ciya karppat tuëëāī ku×avikaņ kāme­ Ÿētš. ...413 37. tiru¤ā­a astam iņakkaip patākan ta­­il valakkaitti ripatā kattai yoņukkamil lāma ­šrā yutvšųņi tamatāyp paŸŸa aņuppatu tiri¤ā ­attai yaruëpāri cātam ¤ā­am tiņattuŸu mummårt tikku¤ camātikku¤ ceppumāmš. ...414 38. caųākirutikkai a¤calik kaiyi raõņuī ka­ikaëaī kuņņam raõņum ta¤camāyc cšrttuk kaņņil caųākiru tikkai yākum ko¤ciya makara rācik ke­­avš kuŸaivil lāmal va¤cikē kaëa­ma tattil va×utti­ar viniyē kammš. ...415 39. camcayami astam iraõņukai yamcā cãyattaip parivartta ­amāyi õakki muraõņupat māca ­atti­ mu×antāëi­ mãtil vaittāl parantuņa­ camya mikkai pakarvini yēkattaik kšë tarampeŸu mu­ika ëukkš cāŸŸumav viniyē kammš. ...416 40. caturacra astam kaņakā mukamiraõņu mārpu nšrāyk karutucuvat tikamvaëaittup piņikkak kāņņum muņicatura ciramākum viniyē kantā­ mu­cā marampiņittal maõikaë kēttu vaņivā­a āraīka ņa­­aip påõal maki×u¤cak kaõinaņa­a ma­­u me­Ÿu paņimicai yuõartti ­arkaë parata nålēr pāīkaŸintu muŸaiyākap pakaru māmš. ...417 41. tiripatāka cuvattikam varutiri patākam raõņum maõikkaņņaic cuvatti ka¤cey tuŸuvatu tiripa tākac cuvattika mākak kāņņum karutiya viniyē kaīkšë kaŸpakat tuņa­mš ņaikkum paruvatac cikarat tiŸkum varume­ap pakaru nålš. ...418 42. patākacu vattikam colliru patākan ta­­ait tåymaõik kaņņiŸ Ÿākki nallacot tikamš ceyyap patākacot tikamāy nāņņum kalle­um viniyē kaīkšë kaņalkarā poŸumai virukųam pullu¤ca¤ calamā kāytta kalamāyppo runtu me­­š. ...419 43. mittirētcaīka astam mirukacã riņami raõņu mšlāyva yiŸŸiŸ cšrkkil tarumitti rēŸcaīkam putta camayamš viniyē kammām orukaiye ņuttā virtta mokkakka­ ­attil vaittāl varuveņka maccat tiŸkum va×uttuvāy muŸaite rintš. ...420 44. tilaka astam šlavš tiripa tāka miraõņaiyu metirāyc cšrttuc cãlamā kappi ņikkat tilakakkai viniyē kaīkšë kēlamān tilatan tãņņaŸ canta­an tiruttaŸ kårām všle­um vi×iyi ­āëš puųpā¤ca likkum viëëš. ...421 45. vaiųõava astam pšõavš yirupa tākam peruvira luņa­š cšrkkil vãõilā vaiųõa vakkai viniyēkaī kåņņat tēcai tāõuvā mirukart tirikkait ta­Ÿēëil vaittu niŸkil påõuvaių õavakka ramāyp puka­Ÿa­ar viyācar tāmš. ...422 46. vallapāyuta astam cikaravat tatati­ mšlmi rukacirat taippi ņittal pakarumš yita­ai valla pāyutam viniyē kaīkšë ikaluntåõ mutalā mšvva mšŸalmšŸ curata¤ ceyyal pukaluvāy nåliŸ kāņņum pula­aŸin tita­ai mā­š. ...423 47. ratāmēta astam kåŸuma rāëat tilmu kuëamiraõ ņumpa tākam nšrilvis tāram paŸŸa ratāmētak kaiyāy nšrum cārumš viniyē kantā­ ceëacãti pantaī kaņkuc cšrume­ Ÿšnå lāyntu ceppuvai kamala mātš. ...424 camyuta asta atiteyvaīkaë ākumš puņpa puņavati teyva maëakšca ­a¤cali kųštrapāla­ a×akuca turacra mirāka va­tri patāka cēttikamatā kācammām arumaip patākac cuvatti kampira ma­šyāī karttarã cēttikam āŸumu ka­ā­ ņēëa matiteyvam vāõiyām avakitta mārkkaõņa­ām škāta vartta mā­attiŸ kuvācuki ye­accollum viųõu tšva­, šŸŸavut tā­a va¤ci tamatākap pukalumš kalacamā mintira­ icaiyatām paņca va¤cita mētu mumaiye­a viõaīkukeëa tama­uccaīkam i­pamuŸu mittirēŸ caīkamatu putta­ā micaitilaka māla tākum mēkamām nākapantam cšņa­ vaiųõava mo×i yumšmāl kapētam mutalva­ā¤ citra cš­a­ kaŸkaņaka viųõumåõ ņakaņakā vartta­am muŸaikoëu¤ cantira­ kajatanta mākumatu mu­ce lumpara māttuma­ mukkiya matām niņatattum puruvatāku muyal makara maccatšva­ tākamā kiyavalla pāyuta mataŸkuk kantarp pa­šyati teyvamān takumratā mētanta­ak kāku matiteyva¤ cārumš yirati yākat takkavic camyutak karamatiŸ katiteyvan taīku mivvā Ÿākavš tā­e­uī kēkaëa matatti­i litaŸkelā¤ cāŸŸi­a ­aŸintu k埚. ...425 camyuta asta lakųaõam muŸŸum 19. nirtta asta lakųaõam niruttakkai muppa tāka nika×umpš taīkaë collum urucatu racra mutvi ruttamun talamu kattē ņarucuvat tikamum vipra kãrõak kaiyu mallāl karutuvar pi­­a rāëa kaņakāmu kakkai ye­Ÿš. ...426 āvitta vaktra¤ cåcyācyam ršci tattē ņšvartta ršci tamni tampampal lavamu mi­­um vuŸŸa kšca pantam muttā­ava¤ citamat tēņš vuŸŸa latākā ra¤cãr porukari yasta māmš. ...427 paņcava¤ citamum paņca pirattiyē takamun taõņa paņcamš karuņa paņcam årtvamaõ ņaliyē ņšpār uņcuva maõņa litta vurēmaõ ņaliyi ­ēņš meccava murapa pārcuva maõņali yāku me­­š. ...428 muŸuvalcšr mo×iyi ­āëš muņņiccu vatti kakkai kuŸukāta naëi­a patma kēcamš yalapat makkai maruvumuŸ paõakkai yēņš valitamum lalita me­Ÿš muŸaiyatāyp paratā cāri muppatu vita¤ co­ ­ārš. ...429 1. caturacratirttakkai 2. utviruttanirttakkai irukaņa kāmu kakkai yeņņaīku lattil mārnšr uŸavaikkac caturac rakkai yētumã ramca paņcak karamuyart titta õittu atēmuka mākak kāņņal perumutvi ruttak kaiyāyp pšci­ar nålval lērš. ...430 3. talamukanirttakkai 4. cuvattikanirttakkai utviruttam pakkam pāri caīkaëi lo­ŸaŸ ko­Ÿš tãrttuvait tiņavak kaiyait talamuka me­Ÿš ceppum ottiru vamca paņcam o­Ÿumš lo­Ÿu vaittal ettiya cuvatti kakkai ye­avurait tiņuvāy mātš. ...431 5. viprakãrõanirttakkai 6. arāëakaņkāmukam cuvattikak kaiyai vškat tuŸaviņņut ta­ata ņattil avami­Ÿi vaikka vipra kãraõa mākuī....... kavarvalak kaika ņakā mukamiņak kaiya rāëam avaiyatē mukampi ņittā larāëakaņa kāmu kammš. ...432 7. āvittavaktranirttakkai 8. cåcyāciyanirttakkai parumu×aī kaipa rappip patākāti kaëaivyā virttak karaõattuva māka vaittāl kāõumā vitta vaktram kurucarppa cãku ųattaī kuņņamat timaiyaik kåņņi varucatu racra pakkam vaittālā¤ cåcci yāciyām. ...433 9. ršcitanirttakkai 10.arttaršcitanirttakkai iraõņukai yamca paņca muyaramā yeņutta vaŸŸait turitamā katti ruppac collumš ršci takkai varuršci takkai yo­Ÿaik kaņakāmu kamatāy vaikka ariyainš riņaiyi ­āëš varttarš citakkai yāmš. ...434 11. nitampanirttakkai 12. pallavanirttakkai uŸŸapa tākat taikkan tarattirun tuyara māka peŸŸatē mukamni tampat tiŸpiņit tiņalni tampam caŸŸappa tākam viyāvirt takaraõa muyarttip parivi ruttamā yiŸakkik kaiyaip piņittuŸal palla vakkai ...435 13. kšcapantanirttakkai 14. uttā­ava¤citakkai appatā kattait tampā kāramāyp pāri cattil oppavš yiruntu yartti yiŸakkutal kēpan tammāyc cepputi ripatā kaīka ëiyaŸŸi yamcam raõņum oppeti rāyni Ÿutta vuttā­a va¤ci takkai. ...436 15. latākāram 16. karinirttakkai tiraëpatā kattai ņēëa mākavš tiriyak kākap piracāri tamatāyc cšrttup piņippatu latākā rakkai kariyasta latākā rattait tumpiccaī kaipēl vaittu orukaņa kāmu kaīkā tērantiri patākam vaittal. ...437 17. paņcava¤citanirttakkai 18. paņcappirattiyētakam ka­itiri patākam raõņuī kaikaņi talattil vaittu nu­iviral vaëaikkap paņca va¤cita muŸaiyā mantap pa­ipaņca va¤ci tattil aõiviraŸ pakkamāka mu­ametir vaikkap paņcap piratti yētakamāy måņņš. ...438 19. taõņapaņca nirttakkai orukaiyai yamuca paņca muŸamārpi­ pakkam vaittu maŸukaiyai yilatā kāra mākattē ëiņattil vaittup perumu×aī kaiyaik kã×ā yiŸakkiyš piņippa tākum tarumalark ku×ali ­āëš taõņapaņ cakkai ye­Ÿš. ...439 20. karuņapaņcam 21. årtvamaõņali nirttakkai kāõiru kaippa tākaī kaņitaņat takēmu kammāy tēõavš piņitta le­Ÿu collumš karuņa paņcam vāõavš patākam raõņu mārpunšr neŸŸi maņņum åõippā ricampi ņikka vårtvamaõ ņaliyā me­Ÿš. ...440 22. pārcuvamaõņali 23. urēmaõņali nirttakkai a­amškšë patākam raõņu ma­yē­ya māyppak kattil ma­amuŸap piņitta pārcuva maõņalik kaiya tākum i­aīkã× mšŸpatākam pakkat tirumārpu nšrva ëaittal ta­ivaru murēo maõņa likkaiyāyc cāŸŸu mā­š. ...441 24. urappārcuva maõņili nirttakkai orukaimār piŸku yartti yorukaiyait toīka viņņu maŸupaņi yumviyā virtta mākavēr kaiya rāëa muŸacceyya mārpu nšril vaittumaŸ Ÿēru kaiyaip perumapa všųņi tattai yarāëapra māõa¤ ceytu urappārcva maõņa likkai yoppume­ Ÿētu mā­š. ...442 25. muņņikac cuvattikam 26. naëi­apatma kēcam orukaiya rāëa maŸŸa vorukaipal lavamāy maŸŸum irukaņa kāmu kattā muņņikac cuvatti kakkai marucuvat tikamvyā virtta māypparā mukampi ņikkak kuruvaruë naëi­a patma kēcame­ Ÿuraippar nålēr. ...443 27. alapatma nirttakkai 28. ulpaõa nirttakkai malarala patmat taiyu yaramār pi­ili runtu valiyakaõ ņattil vaikka varumala patma kēcam ilakiru kaiyai mu­pēŸ ka×utteti retirpi ņikkac columatai yulpa õakkai tulaīkavš nåli­ mātš. ...444 29. valitanirttakkai 30. lalita nirttakkai tulaīkula tākā rakkaic cuvattika māyppi ņikka valitakkai yāku mi­­am varumpalla vakka rattai ilakavš ciratti­ mãti litaiccuvat tikamāy vaittal lalitakku ye­Ÿin nåla Ÿinturai ceyya lāmš. ...445 nirtta astalakųaõam muŸŸum. 20. muttirāhasta lakųaõam 1. curapimuttirai tarumiruka raīkaëkēt tiņakka ­iņņait taŸca­ikaë valatti ­anāmikai maŸŸum perukumutti maiyiŸporunti valakkai nãņņap picakāttaŸ ca­iyiņatta nāmi mattiyam poruntiyatē mukamākap piņikka lākum puka×curapi muttiraikkaip pula­a Ÿintu uraitta­arkaë paratanåŸ kaŸŸa mšlēr utatiyalai yottavi×i yuņaiya mātš. ...446 2.kavustupamuttirai kãlakkai yila­āmi matti mattaik kã×nēkki yiņatutaŸ ca­iyiŸ piņittuk kālavalat taŸca­iyai yiņatta ­āmi kaimattima māīkuņņa mu­­šr cšrnta målanaņu viņukkil vaittal kavustupame­ muttiraiyi­ kuŸiye­avš yita­aik kaŸŸēr nålaŸin turaitta­arkaë cãyam pē­Ÿa nuõõiņaiyai yottatiru va×aki­ mātš. ...447 3. iravi muttirai iraõņuëëaī kaikaëaiyu māŸi vaittu iņattaŸca ­iyaivalak ka­iņņai yālš nirappiņittu valattaŸca ­iyai yiņakka ­iņņaiyāŸ piņittiņava ­āmi matyam varuvalataī kuņņattiŸ cšrntu nšrš valava­ā mikaimattiya miņataī kuņņam uŸaccšrttu naņuttu ëaiyākkippi ņitta lētumš yiravimut tiraiya tāmš. ...448 4. patumamuttirai maruviņa va­āmi matti matti­mšla valatta ­āmi perumatti mattai vaittup pi­­ati­ mšli ņattil varutaŸca ­ikka ­iņņai mšlvalat taŸca ­ãyum pirika­iņ ņattai vaittup piņittiņap patuma māmš. ...449 5. piraca­­amuttirai aīkaiyāŸ ceyyu maīkulik karattaip puīkita mākap piņittiņap pukalum muīkum piraca­­a muttiraik kaiyāyp paīku me­avš pakarnta­ar nålēr. ...450 6. cannikitamuttirai cikarami raõņai yuīka ­iņņaīka ­iņņa¤ cšra vikuvuņa­ malartti yeņņu viralkaëaik ko¤can tåkki nikarilā tškāņ ņacca­ ­ikitamut tiraiyā me­­a vakaiyaŸin tiņavš nålēr va×utti­ar kamala mātš. ...451 7. cantirēta­amuttirai iraõņupatā kaīkaëaiyu maõikkaņ ņēņu maõikkaņņe tirttuc cšrttu urampeŸavš taëëutalpēl puīki ta¤cey tšpiņitta lēīku mãtai varumaruņca­ ­irētamut tiraiya tāku me­avallēr vakaipi rittut tiramāku nå­muŸaiyāyt tavaŸil lātš yuraittār celva mātš. ...452 8. yē­imuttirai raõņutaŸ ca­iyi liruka­iņ ņaikaëai yiyalpuņa­ pi­mā Ÿippiņittup paraõņi maŸŸanāl viralka ëaimu­ pākavš nãņņiyap pālš karaõņumaī kuņņaī kaëaikkoõņa ­āmi kaiyi­mšl varaita­il vaittal tiraõņatēr yē­i muttirai ye­avš ceppi­ar måtaŸi vērš. ...453 9. niryāõamuttirai iraõņukai viralkaëaip parasparaī kēttu vãtac curuõņiņa maņakkiyš tiruppippi­ ­o­Ÿāyc cå×a iraõņutaŸ ca­iyu¤cšrt tuppuīkita māka nãņņal varuntunir yāõamut tiraikkaiyāy va×uttu nålš. ...454 10. cakaņamuttirai cakaņamut tiraiyiņac caīkãrõa muņņimšl makimaiyāy viëaīkuva latucaī kãrõa muņņiyai vaittal måëu me­Ÿš tiņņamāyp parata nålcep piņummš. ...455 11. āvāka­amuttirai iraõņu martta cantra­ai virittu maruõņiņā tuëmaņap kippuī kitamāyc curuõņa tēmuka¤ cå×ac ceytal curaõņa māvā ka­amut tiraiyš. ...456 12. stāpa­amuttirai āvā ka­akkaiyai yāīkuppu Ÿakkavi×tti mšvutalāyk kāņņave­Ÿš viëëumš - påvulakil tāpa­amutti raikkaiyi tāme­avš cāttirattil cēpa­amā mimmo×ikaë col. ...457 13. avakuõņa­amuttirai rupatā kattai yiyalpuņa­ cšrttut tirunta veëiyiŸ Ÿiruppi virittal civaperu mā­mu­ cšrak kāņņum avakuõ ņa­amut tiraiyā me­­š. ...458 14. kratitamuttirai irukaivi ralkaëaiyu mšŸkavš kērttu vaŸumaiyil lāmal maņakkak - kiratitame­u muttiraikkai yāme­avš måtaŸivāl nålvallēr vittarittā re­Ÿita­ai vië. ...459 15. ųaõmukēëmukamuttirai ųaõmuka vu­mukat tā­a muttirai mu­­iru mukuëak kaiyai yetirttut tākkik kã×mšŸ Ÿākkik kāņņal šŸku me­Ÿš yiyampuvai mātš. ...460 16. pātukaimuttirai āti yiraõņu arttacan tira­aik kētik kuëittal kuņņattait tåkki mãtāyk kāņņa ve­Ÿunål viëëum pātukai muttiraip pāīkã te­Ÿš. ...461 17. mulaimuttirai mucala muttirai yirumuņņik kaiyai uciya vo­Ÿunš ro­Ÿai yuyarttit tåkkik kāņņat tulaīku me­Ÿš škka millā tiyampu nålš. ...462 18. vistāramuttirai iraõņu artta cantra ­ākum karattaic cšrttuk kāņņuta lākum taraīko ëumvis tāra muttiraiyāy urampeŸap parata nålē tiņumš. ...463 19. ikųumuttirai muņņi pēlmuņņi muttaram vaittu muņņi mšŸŸiri cålak kaimaõik kaņņil vaittuk kāņņuta le­Ÿš kāņņu mikku muttiraik kaiyš. ...464 20. kumpamuttirai puka×piņik kumpa puņpa puņakkai ukamaiyā mårtva mukamāyp piņittal kumpamut tiraiyi­ kåŸe­a nålēr ampuvi yērkaņ kaŸivit ta­arš. ...465 muttirāhasta lakųaõam muŸŸum. 21. pātapētap pirakaõam camapāta maõņa lappā taīku¤ci tappā ta¤cšr cumaiya¤ citappā taccãr kāņņiya vaņimpu pātam timirtā ņitappā tattaic cšrnāka panta cāņka timarunirt tampā tampaņ cikkiŸaip pātam pattš. ...466 1. camapātam cāŸŸumip patattil muntic camapāta miraõņu patam māŸŸāmaŸ camamāy niŸkil va×aīkumav viniyē kaīkšë pēŸŸiya kuruvu ma­­ar puka×tšva ca­­i ticcãr šŸŸiya periyēr mu­­u mi­iyanāņ ņiyāram pattš. ...467 2. maõņalapātam iraõņe­uī kutiye tirttu viņaiveëi yāka niŸŸal varumaõņa lappā tappšr maruviya viniyē kaīkšë karipari karuņa ­šŸŸaŸ kaņumpulip pāyccal māŸŸut tirunaņa ­āram pattum nilaiyilu māku mi­­am. ...468 akkālaip porunta vãrā Ÿaīkula makaŸŸip pi­­um okkavš toņaimu ×antāë oëitaruī kaņita ņattait takkatā kumiru kaippa tākaipēl vaëaitti ņaccãr okkiya vaŸpu takkaõ õintira nilaiyā me­­š. ...469 3. ku¤citapātam irupātam nilaiyā y孟i yirukuti yuyarat tåkkil varuku¤ci tappā taccãr vakuttiņum viniyēkaī kšë perukayiŸ Ÿi­i­a ņattaŸ perumpulip pāycca lāõpēl maruvuta luõõi yšŸŸal mantippāyc calukku māmš. ...470 āme­a varakka­ mu­­ā ëarakka­Ÿa­ mutuki lšŸi nšmamāy naņa­a¤ ceyya ni­Ÿiņum pāta me­Ÿš tāma¤cšr ku×ali ­āëš taraõiyē raŸiya nålēr tāmurait tiņņa vintac cāttira maŸintu collš. ...471 4. a¤citapātam ãreõņu kutiyu m孟i yirupaņa mšlš tåkkac cāruma¤ citappā taccãr tarumvini yēka¤ collām pšruņai necavu poykkāŸ perumuëai kēņņal maõõaic cšravš mititta luëëaī kāloņņat taņņac ceppš. ...472 5. vaņimpupātam vaņimputā ­iraõņu pāta morupakka¤ cāyttu niŸŸal koņuvini yēkaī kšënel kuŸŸalu maõmi tittal tiņacaņņi yi­pa tārttam kaņaitalun taõõãr cšŸŸaip paņimitit tiņalu ņa­cam maõattilum pakaru mā­š. ...473 6. tāņitapātam tāņita pāta¤ colvān ta­iyovvēr pāta mākac cåņumeņ ņaīku lattait tåkkutal viniyē kaīkšë āņiya kēpat tumpš raõiyaņa vilumš maŸŸum nãņiya vāņņan ta­­il nika×ume­ Ÿuraippār mātš. ...474 7. nākapantam eņuttiņu nāka panta mirukālai māŸip pi­­il toņittiņu viniyē kaīkšë collumē ki­ini laikkum aņuttayē kikaëtšrn toņņi yāõakkaņ ņutaŸku¤ cekkik kuņittiņa pālai yåņņik koņukkuīkā lallāl maŸŸum ...475 nāõililā lākirik kāra­ naņappatum mu­ikaë cittam pšõiya tavattum åņal maŸuttaŸa­ ­uņa­š maŸŸum všõukē pāla­ kālvaip patilumš viëaīku me­Ÿu vāõarāŸ collu minta vakaiye­at tšrntu k埚. ...476 8. cāņkatipatam ni­Ÿiņu pātanšrāy niŸuttippi­ puŸattil māŸi untiyš naņattaŸ cāņka tikkuŸum viniyē kaīkšë ka­Ÿoru pāmpu påtam pacācaŸkup payantē­ pātam ma­Ÿuëā yutattiŸ kuppi­ vāīki­ē­ kālu māmš. ...477 9. karuņanilaippātam iņatukāl maõņi yiņņu icaivalak kālmu­ ­ãņņit tiņam孟i muņņu yarttac celuīkaru ņakkā lāka aņaviŸku viniyē kaīkšë karuņa­u ma­uma­ påtam kaņavuëaic cumakkum pētuī karutuva tallāl maŸŸum. ...478 tuõintirā vaõa­kai lāyam tåkkumpē tampu pāõam puõaravš toņukkum pētu mamma­ai pēņum pētum paõiyavš payiri õāŸŸaip paŸikkum pētumip pātam iõaiyavã rāca ­atti lirukkalu māku me­­š. ...479 10. niruttanilaippātam niruttamām valakkā l孟i nšriņak kāli­ muņņut tiruttamāy vaëaittut tåkkal ceppiya viniyē kaīkšë virittaca pāpa tikkum vãrapat tira­ni laikkum karuttuņait tuvāra pāla kāëukku māku maŸŸum ...480 va×utikkāy maturaic cokkar māŸiyā ņiyani laikkum ce×uīkēpa¤ ceyyum pētun tiŸantutaik ki­Ÿa pētum va×uttuvar parataī kaŸŸa vāõarkaë columin nålai mu×uttiŸa mēka mātš me×intiņu aņaiva Ÿintš. ...481 aņaivukaë uttama aņaivuvakai karutumut tamani ruttaī kā­āņa kaņavain tiŸkum maruvutaņ ņaņavu kāņņa ņavukaņņa ņavuņa­ maŸŸum viravupak kaņavu meņņa ņavuvakaik kirupat taintāy uŸumaņa vivvā Ÿāka uŸpava maŸintu koëëš. ...482 mattima aņaivu tiruttumat timamām nirttam tšcika vaņavain tā­a varucaŸkuc cimiŸi raõņām vakaikkuppat tainta tākum marukuttu cuttut tokka ņavuvakaik kainta tākip perukumiv vaņavu mottam pšcuvām nāŸpat taintš. ...483 atama aņaivu kšëi­i yatama nāņņiyaī keruņicš raņavain tiŸku vāëmaõ ņitaõ ņatāku matamattut tammo­ pā­ām ā×ņompa­ karaõa māku matamatti­ matti ma¤col š×e­par varicaik kāku meõõilā va­anta me­­š. ...484 ākumiv vaņavan tanta vācā­i ņattil nšrāy åkittut terintu mšlš yētiya vitip paņikku vākuņa­ apina yittal varume­ap parata nålēr mēkamā yuraittā rinta mo×ita­ai yaŸintu koëëš. ...485 aņaiviŸku astaīkaë uttara tšca cutta nirttantaņ ņaņaviŸ kētum attampa tākamāynāņ ņaņaviŸkut tiripa tākam muttai nšr mo×iyi ­āëš må×uīkaņ ņaņavi­iŸkup pattiya tāku martta patākame­ Ÿuraicey maŸŸum. ...486 pakkaņa viŸkuk kaippa tākameņ ņaņavu paŸŸum cikkilāc ciliņņa vamcā ciyapatma kēcak kaiyš maikkaŸu vi×iyi ­āëš vaëarpara taīkaŸ Ÿēri lakkaõa mulakēr kāõa vākki­a raŸintu koëëš. ...487 mārāņra mintus tā­i tšcattil vā×nå lāyntu cãrāņņum pāņņa rālš ceppiņu tšci nirttam pšrāmcaŸ kaņavu cantira kaëācimi Ÿaņavu pšcum kårņēëa muccaīkakkai kuttaņa viŸke­ Ÿētš. ...488 cuttaņa viŸkuk kaiyāyc collumš yartta cantra­ tattutok kaņavu puīki tappirš ritamāyc ceytal patticšr mo×iyi ­āëš paratanå lāynta mšlēr uttama māku me­Ÿš yēti­a raŸintu koëëš. ...489 cāëaya nirtta¤ cārnta caŸkattu ņompa vittai nãëcilam patti ­ēņš nika×ntiņu keruņi kaņkām vāëmaõņi taõņam ņompa­ karaõamām varicai ye­Ÿu mãëaņa vainti ­ukku viëcura muŸaite rintš. ...490 entavas taīka ëš­u micaintiņa våka¤ ceytu antantak karattai yutvšų ņitamapa všųņi tattē aintuviyā varutta maŸŸum parivirtta muŸaipi ņittāl vintainšr mukatti ­āëš yiyalpatā maŸintu koëëš. ...491 pātapštap pirakaõam muŸŸum. 22. navaraca pštap pirakaõam nāmakaë kalaikaņ keytum nayampeŸu navara caīkšë šmuŸu nakaiyš tukka mi­ivaral maruņkai yaccam tēmuŸu perumai vãran tolaivilā uvakai tåyēr tāmuŸu cānti ye­­u mo­patu racamāyc cāŸŸš. ...492 1. nakairacam cāŸŸiya nakaiyi­ Ÿa­mai cārvatu moruvar tammāl tēŸŸiya vika×cci yā­un tē­Ÿiya vi×iccol lā­um k域icai yaŸiviŸ pštai kuyiŸŸi­u maņamai yā­um šŸŸiya nakaivan teytu me­Ÿa­ar kāņci yāka. ...493 kāņcicš raŸpu tatti­ kaõceyyā ciyamš kåccam mãņcicey yaīka vã­am vikaŸpamš ¤ā­a mikkac cåņciyi laīka mšvu¤ curatti­iŸ ci­attiŸ pēril māņcimai piramai koõņu varunakai racame­ Ÿārš. ...494 2. tukkaracam āriyar vititta meyppāņ ņa×ukaivan taņuppa tākum šrilāp påcci yakkš ņeyti­i vi­iyar yāvum pārta­i lika×ta lālum parivuŸu nēyi ­ālum cērvuëa vaŸumai yālun tukkamu¤ cēka ma­­um. ...495 ma­­artam miņukkat tālum marippilu māta ­aīkaë pu­maiyā vartta nãriŸ putaiporuë pēkki ­ālum na­­icai yåņa lālum naŸkāmi kaëëa va×ukaik ku­­iya ceykai yālu muõmaiyāyt tukkan tē­Ÿum. ...496 3. i­ivaralracam tē­Ÿiëi varali­ Ÿa­mai tēŸŸavai tēŸŸa lālum š­Ÿamai måppi ­ālum ika×piõi yiņukkat tālum tā­Ÿa­ai yoruvar mu­­an tā×vupaņ ņika×ta lālum ā­Ÿameyp pāņu kāņņu mamalamā tu­mārk kantā­. ...497 tu­mārkka ruņa­a­ mārkka¤ cå×i­u micaiyā tālum pi­pārkkun tēlvi yālum pi×aiceyyuī kuŸŸat tālum pa­mārkka vānti yālum paņarntaturk kantat tālum me­mārkkat tālun tā­š yiëivaralvan teytu mātš. ...498 4. maruņkairacam mātukšë matima yakkam maruņkaiyā maritā mo­Ÿāl mãte×u tuõukkat tālu mikaperu vaņivu tē­Ÿap pštamāī kalakat tālum pšraŸi vi­mai yālum nitiyāy ni­aitta teytāk kālaiyi­ nika×um vaŸumai. ...499 vaŸumaiyām viųattāŸ påta vastuvi­ ceykai yālum uŸuma­a mayakkat tālu muõmaicšr maõiman tarattāl potumaicšr na­ma yakkam påvaiyar mayakkat tālum caruvamun tāīku påmi ta­­ilš nika×uma ruņkai. ...500 5. accaracam nika×uŸu maccan tē­Ÿu neŸiyatu nšrmai ya­Ÿi vekuëivš tāëaī kå­i mšlvaruī kālum vemmai takuvilaī kuŸuka lālu¤ cākara maņaita lālum tokumuŸai yaracar kēpa¤ cå×i­u miņiya tāmš. ...501 iņima×ai kāŸŸu mi­­a liruëi­āl veyili ­ālum paņikamār veëëam pāmpu paņikaca mu­­i ­ālum koņumaiyiŸ paņaiyiŸ kåņņaī kurutiyiŸ kaëatti ­ālum veņiyuņa ­uyarpã raīkit to­imšvi laccan tē­Ÿum. ...502 6. perumairacam tē­Ÿiya perumai yā­a racamatu colluī kālai vā­Ÿuõaik kalvi yālum vā×vatu mikutta lālum mš­Ÿakai ya×aki­ālu mellaiyiŸ koņaiyāŸ pēril 孟ivel veŸŸi yālu muŸŸate­ Ÿicaippā rāti. ...503 ātikat tālvi runtā lātiyām pa×amai yālmeyn nãtiyāŸ kãrtti yālka­ ­iyamattā makattāl viõõēr kētilā m孟u mårtti kula¤cayi lāti všlai cētivšl mårtti cantrar kuŸaivilāc cåryarāmš. ...504 7. vãraracam kuŸaikaëaic cēllum pētuī kulavã­a ­e­­um pētum niŸaitappuc ceykai yālum nãõņacat turukka ëālum poŸaiyilāk kaëavum poyyum pētavš naņattum pētum tiŸaikāõa mā­a¤ coŸpo­ tiruņņi­iŸ Ÿeriyu mšlum ...505 mšluŸu vekuëi tē­Ÿa viraviya vuŸuppi lārtam pālatu mo×ita lālum paõpuņaik kulami lartam cãlamš coli­u¤ cintai ni­aittavai cšrā tš­um všluŸuī kolaiyi ­ālum vekuëivan tuŸutal vātām. ...506 vātumuŸ kåŸa lālum maņita­aip piņikkum pētum cåtucey yiņattum vaiyu¤ coŸpi×ai matatti ­ālum måtuõar matapš tattil muyaŸciyait taņukkum vãram kātalcšr mo×inal lārtaī kātaliŸ Ÿē­Ÿu meyyām. ...507 8. uvakairacam meyyuŸu muvakai yi­pa racamatu viëampak kšëãr teyvana­ ­ålka ëālu¤ cšrunaŸ puõarcci yālum taiyalār viëaiyāņ ņeytun tayavi­u¤ cārta lālum poyyil vuvakai tē­Ÿum poruvilmeyp pāņu kalvi ...508 kalviyāŸ Ÿiraiyā­ mikka kaliyāõa¤ ceyta lālum tilakami­ ­ārpāŸ kåņu¤ ceykaiyaic ceppum pētum malariņun tanška nāëāy maintaraip peŸuta lālum nilaimai niņcšpaī kaõņa nšrmaican tēųam po­­š. ...509 9. cāntiracam po­­aõi mātš cānti poruntucāt vãkat tālum ma­­ucāt tiraīka ëālu marumaiyi ­šri ­ālum tu­­ucat turukkaë tē­Ÿit toņarneruk kuŸŸa tālum a­­iyar poŸāmai yālum viëampuvar cānti tā­š. ...510 navaracapštap pirakaraõam muŸŸum. mutalāvatu attiyāyam (nāņņiya upayēka avayavapšta viniyēka lakųaõam) muŸŸum. iraõņām attiyāyam mukårttāti e×uvakait tēŸŸa apinaya lakųaõam kālatti­ apinayam ¤āyiŸala pallavan tiīkaëiŸ karttacaci naŸŸiri patāka¤ cevvāy nāņuputa­ cantamca mā¤cikaram viyā×a­ā navilveëëi yšpa tākam tåyaca­i muņņiyā nimiųamš cantamcan tu­­umarai nā×i kaikkuc collumš karamartta cåciyā yorunā×i kaikkētu mšcå ciyāyc cāyā torukaņai yumoru jāmamam cāciya nāëi ­iŸkum taīkāta cåciyā maya­amoņu varuņam patāka mākap pukalume­ Ÿšyāma lšvaruī kālapš taīkaëuk kuŸŸiņuī karama Ÿintum uŸutiyāyp paratavakai muŸaiya tākavš nantiyē ti­a­aŸintu k埚. ...511 1. yukāpinayam kirutayukam cãrvaëar yukanta ­akkuc ceppuīkai vivaraī kšõmi­ tārpuka× vāmak kaipa tākamāyc cikarak kaiyai šrek¤a cåtti rampē liyamputa kųiõattāŸ kāņņil vāruņait ta­atti ­āëš varukiruta yukamš tāmš. ...512 tirštāyukam, tuvāparayukam patākamš tākųi õakkai pakarcika ramvā makkai atēmuka māyppi ņikki latutirš tāyu kammš cutākaņa kāmu kattaic colta kųiõamam caraciyam nitā­avā mattāŸ kāņņi ­ika×tuvā parama tāmš. ...513 kaliyukam takųiõa cåci yāku¤ cikaramš vāma mākum nicciya mākat tā­š kaliyuka nika×ttu me­pa mecciya vikattu ëērkku mšvi­a yāk¤a valkar pakųamāyp parata nåliŸ pakarntataik kaõņu koëëš. ...514 yukāpinayam muŸŸum. 2. varuņāpinayam pirapava tiripa tākai pšcumš vipavāõ ņiŸku varuīkart tarãmu kakkai cukkila kapitta maŸŸum piramētå tappa tākai pi­­umap piracēŸ pattik karumaicšr kaiya tāku marttapa tāka me­Ÿš. ...515 āīkãra cāmu cāsya mākumš ÷rãmu kāõņil tāīkumš cikarak kaiyāyt ta­ipava varuņattiŸka tāīkaņa kāmu kakkai cariyuva muņņik kaiyā māīkaiyāyt tātāõ ņiŸkš parttacan tira­e­ Ÿētš. ...516 kāõãc curacci liņņak kaņakāmu kakkai yākum kēõilā vekutā­ yālāī kålamš piramā tikkut tēõumš yamca paņcam vikrama cukatuõ ņakkai påõuņai vicuvāõ ņiŸkup poruntuntå pakkai ye­Ÿš. ...517 cittira pā­u patma kēcamā¤ cupā­u cšrap pattiya ciliņņa cantra­ pakartāru õāõņi ­ukkut tattuntā paracaī kampārt tipavāõņu mukuëa caīkam kottuŸum viyavāõ ņiŸkuk ku¤citak kaiye­ Ÿētš. ...518 caruvacit tuccam tamcam carvatā rikkuk kaiyāy arumaicš ru¤ci liņņa vamcāsyam virētik kākum perumpācam vikuru tikkup piramārak kaiya tākum tarukara varuņat tiŸkut tāmpira cåņamāmš. ...519 nanta­a varuņat tiŸku navilumš kaici viņņa cantamcam vijaya vāõņu cāëaiyam jayavāõ ņiŸkuc centiru kajamu kamma­ matacimma mukamš yākum contatu­ mukici viņņa cukatuõņak kaiyāyc collš. ...520 šrviëam pikkup pirammak kaiyāku mi­ivi ëampi tšrmaõņå kamvi kāri civiņņalāī kåla mākum cārvari patuma caīkan ta­iplava valapat makkai tārcupa kirutu vukkuc caturakkai yāme­ Ÿētš. ...521 kšëcēpa kirutuk ku¤caī kãrõakāī kålamākum vāëkurē tikkuk kaiyāy varu¤cilã mukama tāka nãëvicu vāva cukku nšrmiru kacãri ņakkai āëparā pavavāõ ņiŸkš yapayamum varata māmš. ...522 pilavaīka ņamaru kakkai pšcuīkã lakavāõ ņukkut tulaīku¤cu vatti kakkai collu¤ceëa miyavāõ ņukkuc ciliņņava rāëak kaiyāyc celu¤cātā raõavāõ ņukkuc colu¤carppa cãri ņakkai tēkainã yaŸintu k埚. ...523 virēti kirutuma tāntira tāmpira cåņam viëëum paritāpi mukuëak kaiyāyp pakarpira mātãc cāviŸ karumaiyāī kaņakāvartta ­amatāku mā­an tāõņu perumaicšr cupētak kaiyāyp pšcalā nålai yāyntš. ...524 ya­iyirāk katavāõ ņiŸkuc cantā­a cikara pantam mu­inaëa vilatai yāku måņņupiī kaëavāõ ņiŸku vi­ayamā mårõā pakkai viëëumš kāëa yutti ka­iyumin nålāŸ piõņik kaiye­a vētu mātš. ...525 cittārtti tiriliī kakkai ceppumš reëatti rikku vaittavak ki­ikkai tu­ma tikkāku makarak kaiyāy yuttatun tupikku nāka pantakkai yurimai yāmu ruttirēŸ kāri pāõā vattame­ Ÿētu mā­š. ...526 karutumi rattāņ cikkuc cantira kaëāvat tamākum kurēta­a varuņat tiŸkuk kåŸumš mavuri caīkam terivaiyš yaņca yāviŸ ka¤cali yatta me­­a varuņakkai yiyalpā mintira­ matatti­il varume­ pārš. ...527 varuņāpinayam muŸŸum. 3. ayanāpiyam aya­atti ­apina yantā­a ruëutta rāya õattiŸ kiyamputakųi õakkai cåci yškumut všųņi tattāl nayampeŸac cuŸŸi vāmak kaippuŸa nāņi niŸkil cayampeŸu parata nåliŸ cāŸŸi­ar ticaiyu ëērkkš. ...528 tekkaõā ya­atti­ pāvan ticaikoëum vāmak kaiyai niŸkavš cåci yākki nilai cuŸŸit takųi õatti­ pakkamš cāyac ceytal pakarumav vaya­at ti­kai mikkavat tirima tattil viëampi­ar parata nålil. ...529 ayanāpinayam muŸŸum. 4. rutuvi­ apinayam vacantamā marāëak kaiyai vāmapā katti lāņņi nicantaru patākaī kåņņa nika×vacan tavirutu vākum pacaiyiru patākak kaiyai mšl kã×āyp pakuntu nãņņil acaivilā virutu kãųma mākume­ ŸaŸintu koëëš. ...530 irukaramam cāci yattai yšttimšŸ cala­a mākki varumoru patākat tālš varuųamām rutuvu me­par karamiru patākat tālš kaikāņņi yāņņi ni­Ÿāl caraŸkāla rutuvā me­Ÿu cāŸŸi­ar parata nålēr. ...531 vāmatakųi õatti ­ālš vaëartiri liīkak kaiyāl šmanta rutuvā me­pa riyalcici rutuvuk kštā­ cšmippi ršri taccå cikkaran tiriliī kammām cēmanā ta­ma tattiŸ colluva taŸintu ceyyš. ...532 rutu apinayam muŸŸum. 5. mātaīkaëi­ apinayam cittirai mātat tiŸkuc ciliņņala patumak kaiyām pattumvai kāci ciliņņap patākamā mā­i mātam yuttacan tira­ā ņikku yētume­ ­ilaikkai yākac cuttavā vaõikkuk kaiyāyc colluvar cåci ye­Ÿš. ...533 puraņņāci vaŸci takkai yaippaci maõņa lampšr peruīkārt tikaikku kårmam pšcumār ka×ikkup pallik karamartta mukuëan taiyā marttacå cikkai mācik karuëvakkira cåci mã­uk kaŸainta­a­ Ÿacamu ka­Ÿā­. . ..534 pātaīkaëi­ apinayam muŸŸum. 6. pakųatti­ apinayam vāmakkai piŸaikkai yākki vā­attai nēkku maŸŸa nšmakkaic cantam cammāy nika×cukkila paņca me­par āmatu pårõa nāpak karamati lartta cantra­ tāmatai maŸaikkiŸ kiruųõa paņcamāyc cāŸŸu nålš. ...535 pakųaīkaëi­ apinayam muŸŸum. 7. titikaëi­ apinayam arivaiyš titipat taintiŸ kattaīkš ëāycci liņņa mirukacã riņakkai yāka mšvumš pirata maikkaī karumaicšr tutikaik kartta caturamart tiriti yaikkup perumaicš ru¤ci liņņap piramarak kaiye­ Ÿētš. ...536 koņumviyāk kira¤ca turtti kåŸumpa¤ camima yåram kiņucaņņip pārvai cantam camatā¤ catta mikku naņuvatā martta muņņi navilaņņa mikkuk kårmam aņito×u navami ciliņņa vamcapaņ cakkai yāmš. ...537 tāmivic ciliņņak kaiyāyc cāŸŸumš kāta cikku varaiciliņ ņakka pittam maruvuntu vāta cikkš acaivilā tētu mā­š yarttaka pitta me­Ÿum ticaikoņi rayēta cikkuc ciliņņamu kuëamma tāmš. ...538 caturttaci ta­akku vakra tiripatā kaiyatāyc cāŸŸum atiticš ramāvā caikku akki­ik kaiya tākum nitikoëum påra õaikku nšrpåra õakkai yākum katikoëak kāci pa­Ÿa­ matatti­iŸ cāŸŸu nålš. ...539 titikaëi­ apinayaīkaë muŸŸum. 8. vāraīkaë kirakaīkaë ivaŸŸi­ apinayam collumš ¤āyi Ÿukkuc cåciyaic cuŸŸik kāņņa valāluņai matikkuc ceīkai yarttacan tira­cev vāykku celciliņ ņamayå rakkai puta­ ciliņņa kartta rikkai kalvicšr viyā×a ­ukkuc ciliņņalāī kålak kaiyš. ...540 veëëikkuc ciliņņa cantra­ viëampalā manta ­ukku vaëëitā mirškā cantra­ vaëarāku cukatuõ ņakkai paëëikš tuvukku muņņik kaicukkira parata nålil viëëumik ki×amai kaņku navak kēëkaëukku me­Ÿš. ...541 vāraīkaë kirakaīkaë ivaŸŸi­ apinayam muŸŸum. 9. nakųattiraīkaëi­ apinayam pāri­i lacupa tikkup pakartāmpra cåņa mākum nšrpara õikkai canta nika×cuka tuõņa mākum āraŸkat tiripa tākai yākumu rēka õikkuc cãrciliņ ņamuka ëantā­ cšrkkaiye­ ŸaŸintu koëëš. ...542 koëëavš mummã ­ukkāī kåŸiya tāīkå lakkai viëëumā tiraikku rškai yāme­par pukarta nāņkut taëëavš mã­a mutti raikkaiyāyc cāŸŸum påcam teëëiya cala­a paņca¤ cšrnturait ta­ar nål vallēr. ...543 vallavā yiliya nāņku vaëarcakka raikkai yākum kallacšr makanāņ kākuī kāīkålak kaiyš påram colliya tāmpra cåņa¤ cu×alcika rakkai ta­­ai nallavut tarattiŸ ke­Ÿu naviluvar parata nålēr. ...544 nålāynta vattat tiŸku nuvalcali tappa tākai tālamā¤ citti raikkuc calitacan tamca mākum pāle­u¤ cēti nāņkup pakarkaņa kāmu kakkai kēlamā¤ calita patma kēcamvi cākat tiŸkš. ...545 a­uņamā muņņi cåci yākumš kšņņai nāņku vi­avak kã× nēkku muttu všųņita patuma kēcam ma­amškšõ måla martta patākamaī kucampēŸ kāņņal ka­amuŸu pårā ņattiŸ kākuca mik¤aikkai ye­Ÿš. ...546 e­Ÿumā ­ikku muyutta cantira ­ēõat tiŸku ma­Ÿiya kaicca litta mayåramā maviņņat tiŸkuk ku­Ÿiya mukuëa mākuī kåŸiya cataya nāëuk ko­Ÿiya cåcik kaiyā yuŸŸuni­ ma­attuņ ņšrš. ...547 tšrntapå raņņā tikkā¤ caīkãrõa patākac ceīkai ārntiņu muttiraņ ņātik kāku¤cu vatti cåci cšrntarš vatikki yā­ait tantamāyc ceppu nålaic cāravš vaciųņar tāmu¤ cāŸŸi­a raŸintu koëëš. ...548 nakųattiraīkaëi­ apinayam muŸŸum. 10. yēkaīkaëi­ apinayam karappira vicāra me­­un tuvātacap pirāõak kaiyil tarucaīkš takkai yālš cārumvi ųkampa māti peruyē kaīkaëukkup pšõikkai piņippa te­Ÿš paratattiŸ cār¤i tšvar pakarnta­a rituvā me­Ÿš. ...549 yēkaīkaëi­ apinayam muŸŸum. 11. karaõaīkaëi­ apinayam karaõaīkaë pati­o­ ŸiŸkuī karutuvēm pavaciī kattiŸ korukaiciī kamuka maŸŸu morukaivi yākkira mākum varupāla vampu likku virukai viyāk kiramāy vaittal tarukavu lampa­ Ÿikkuc cāŸŸumva rākak kaiyš. ...550 taitilak ka×utaik ka¤ca likkaiyāī karacai yā­aik ketirkari yasta mākum vaõicaiyā merutti ­ukkup paticimma mukakkai yākum pattiraik kē×ik kukkai vitikoëun tāmra cåņak kaiye­a viëampu mātš. ...551 caku­ikāk kaikkuk kaiyam cāciyam catuņpā tamnāy tukaiyilā tētu mškai ciliņņapa tāka¤ cåņņum takaināka vampām piŸkuc carppacã riņakkai yāku makimattuk ki­ame likku varttacå cikkai mā­š. ...552 karaõaīkaëi­ apinayam muŸŸum. 12. lak­aīkaëi­apinayam āņukāī kåla mšŸuk kākumš cikarak kaiyāy nãņiya mitu­at tiŸku nšrcåci cukatuõ ņakkai nāņiya naõņiŸ kāku nallari kã×nēk kuŸŸut tšņiya varimu kantā­ ŸeŸivaikku mirukac ce­­i. ...553 ce­­inšr tulaikkuk kaiyā¤ cãrkala cantš ëukkup pa­­iya naõņā ku¤cara pattiŸkuc catura mākum mu­­uma¤ calicu Ÿāvā yuŸukumpam patuma kēcam ma­­umã­ Ÿiripa tākai vakutta­ar parata nålēr. ...554 paratanål viyācar co­­a pa­­iru rāci ta­­ait tiramatā yåkat tēņu ciŸakkavš yirukai yālš perumaiyā yapina yittup pšcuīkā la­­ē rellām arumaicšr maki×vi ­ālš yā­anta maņaivar pārš. ...555 lak­aīkaëi­ apinayam muŸŸum. 13. navakkēëkaëi­apinayam. ome­uī ka×uttu vākuk kukantetir kapittak kaiyu māmala patumak kaiyu mamaippatu pā­u vākum vāmattiŸ patamak kaiyāy valatti­iŸ patākam vaittā­ māmatik kāku me­Ÿu va×utti­ar parata nålēr. ...556 nåli­i luraitta vāma nēkkuīkai cåci yākki mēlvala muņņi yākku vittatu cevvā yākum @ai$kālamā miņatu pakkaī kåņņiya muņņik kaiyē ņšlavš valatu kaippa tākamš puta­uk ke­pām. ...557 puta­e­Ÿa kuruvuk kštā­ poruntiya cikaram raõņu mitamuëa vek¤a cåtram pēlavš yiyampa lāku mativala miņamāī kaika ëā­ataik kã×u mšlu matiyuņa­ muņņi yākka vāmamā¤ cuīka ­ukkš. ...558 vāmattiŸ cikaram vaittu valakkaitti ricålam vaittāl nšmamām ca­iye­ Ÿēti nika×ttiņum carppa cãrųam vāmattil vaittu cåci valakkaiyi lšpi ņittāŸ cšmami rāku viŸkš ceppi­ar paratat tērš. ...559 paratatti lāyntu õarnta pāvakkai yaŸintu moõpā­ kirakamāī kštu viŸkš kiëampiya valakkai ta­­il aruttapa tākai yākki yata­iņa vatta¤ cåci uraittavā ­atipu ­aintē ­åkama taŸintu ceyyš. ...560 navakkēëkaëi­ apinayam muŸŸum. mukårttāti apinayam muŸŸum. 2. stāvarāti apinayam 1. ulakaīkaë pålēkam puvarlēkam cãlamām patākan ta­­ai yatēmuka mākap paŸŸap pålēkat tiŸkāī karttarik kaiyaip porutta vuntip pālirš citamāyc ceytu paŸŸiņa lāku me­Ÿu cālavš puvarlē katti­ Ÿakaimaiyai yaŸintu koëëš. ...561 cuvarlēkam kariya cåcik kaiyaik kumpanš rākac cakrā kāra vutvšų ņitammāyk kāņņutal cuvarlē kappšr cāru me­Ÿamara rācā­ matanta­iŸ pukalu minta nšra Ÿintapi nayitta ­ika×ttalāī kamala māmš. ...562 ja­alēkam tapēlēkam neņiyatām vaiųõa vakkai ne¤ci­ar ršcita¤ ceyyil vaņija­a lēka¤ cuīka­ va×utti­a­ tapēlē kattaip piņiyuë¤ā ­akkai nāpiyilut všųņi tampirš cittal aņavuëa kēka ëa­ma ta¤colu maŸintu k埚. ...563 makarlēkam cattiyalēkam cukatuõņa neŸŸi nšriŸ camamākac cuŸŸik kāņņal makarlēka me­­ac cupra maõõiya ­uraittā­ cåci mukanšriŸ cakrā kāra muŸaccuŸŸi yapina yittal takaimaicšr satya lēkan ta­akke­Ÿā­ kumara­ Ÿā­š. ...564 atala, vitala, cutala, racātalam. atalamā¤ cintu panta mapavšųņi tamatāyp paŸŸal vitalalē kammut tā­a miruka ciramapa všņņi ttal cutalantan tamirukac ce­­i yapavšųņa¤ collu mšra catalamš nāka panta mapavšųņa¤ cāŸŸu mātš. ...565 tarātala, makātala, pātāëam. cãrtarā talantri kåņa paņamapa všųņa¤ ceppu¤ cšrmakā talattiŸ kukkai tiricakra mapavšņ ņittal pārpuka× pātā ëantā­ caīkãrõa patākan ta­­ai nšrapa všųņi ta¤cey tiņale­a nika×ttu mātš. ...566 ulakaīkaëi­ apinayam muŸŸum. 2. malaikaë imayamalai, tiņatamalai, vintai vartta­ai yimayak kēņu mārpunš riraõņu kaiyaik karttari cuvatti kattaik kāņņuta ­iņatat tēņu neŸŸinš rēru kartta rãkamāyp piņittal vintaik kuŸŸavak kaiyai vāykku nšruŸap piņitta lāmš. ...567 māliyavā­kiri pāriyattiri māliya vā­ki rikku vakuttuccol loŸŸaik kaiyai āla¤cšr kartta rãka māyvalat tēëil vaittal šlavš pāri yatti rikkuva yiŸŸi ­šrš mšluŸa voŸŸaik kaiyai vicaikoëap piņitta lāmš. ...568 kantamāta­akiri kailāyam kantamā kirikkuk kartta rikkaiyai mukattu nšrš antamāyp piņitta lāku mara­kayi lāyat tiŸku muntiņak kaiyu yartti yatēmuka vamca paņcam cintākkã ×āyva lakkaic cikaramāyp piņitta lāmš. ...569 mantarakiri cakkaravāëam kārkoëman tiraki rikkuk kaņakāmu kakkai raõņum tšrcuvat tikama tākkit tiripatā kaippi ņittal cšrcakra vāëat tiŸku viņakkaiyaic cikara mākki vārvala¤ cåci paŸŸi maõņala¤ cuŸŸik kāņņš. ...570 makamšru nãlakiri mšruviŸ kiņatu kartta rikkaiyā yataŸkuk kãך årvala martta cantra ­uttā­a māyppi ņittal cārnãla kirikki ņakkai caturasta matēmu kattāy nšruyar valattai yartta cantra­ mšŸ piņittu nšrš. ...571 palamalaikaë āliņa cuttā ­atti ­iŸpatš yāku mi­­am kālpala malaima ëukkuk karttarã mukattaip pi­­um šlavš cuvatti kattai piņittalā me­par nålēr všlvi×i mātš mšlš virukųaīkaņ kuraicey vēmš. ...572 malaikaëi­ apinayam muŸŸum. 3. kaņalkaë colcamut tirampa tākaic cuvattika muëëaī kaimšl mellavš cuŸŸi yattai yatēmukam piņitta­ mšvum valliru patākan ta­­ai yatēmukac cala­a mākkal pulluvar kaņalka ëukkup potuvāka nålval lērš. ...573 uppukkaņal karuppa¤cāŸŸukkaņal mu­­urai kaņali­ cãrai mo×iyumš vevvš Ÿākat ta­­ika rillā vuppuk kaņalukku mukuëan ta­­ai ma­­umviyā viruttam paŸŸal va×uttumik kukka ņaŸkš a­­aiyš vamara rāca ­alapatmak kaiye­ Ÿā­š. ...574 kaņkaņal neykkaņal tayirkkaņal pāŸkaņal cārāyak kaņaŸkuc cuīka­ caīkãrõa patāka¤ co­­ā­ tāraiyāy neykka ņaŸkuc caturakkai yanuma­ co­­ā­ tšriya tayirkka ņaŸŸat tila­Ÿiri patāka¤ co­­ā­ nārata­ pāŸka ņaŸku navi­Ÿa­a ­aravi­ ce­­i. ...575 nalla taõõãrkkaņal nā­ilat tērkaņ kellā na­Ÿe­a vuraippa taŸkut tš­e­a viëaīku ki­Ÿa cuttēta kakka ņaŸku mā­a­ai yā­š kšëāyk kēkaëa­ matattiŸ kaiyait tēõavš patākame­Ÿu colli­a ­aŸintu koëëš. ...576 kaņalkaëi­ apinayam muŸŸum. 4. natikaë kāviri irukaņa kāmu kattaic cuvattika¤ ceytu šŸka virivukkā tēram vaittu iŸakkiyš piņitti ņaccãr perukiya parata nålēr pšõikkā virina tikku varume­a vuraittā rinta vakaiyaŸin tulaki lētš. ...577 tuīkapattirai vaņivuëa mirukac ce­­i mallātti yaīkuņ ņattai iņatukaip pāri cattiŸ cala­a¤cey tiņila vaŸŸaip paņimicai maruvun tuīka pattirai natikkā me­Ÿu maņamayi ­aņa­a mātš vakutta­ar nålval lērš. ...578 ršvā urumiku patākan ta­­ai yorukaõca mãpa¤ cšrttut tarukāmaŸ kāņņi maŸŸēr puŸantiņņi cāyttu maŸŸum perumaicšr mo×iyi ­āëš pšõiya parata nålēr perukiyš yēņum ršvā natikke­ap pšci­ārš. ...579 kaīkai, kiruų­avšõi, kāviri iyampuva rivaika ëi­Ÿi yi­aīkaīkai tāmra cåņam payamapa všųņi tavyā virttamāyp paŸŸa le­Ÿum viya­uŸu natiyāī kiruųõa všõiccim mamuka me­Ÿum cayamuŸu kāvi rikkuc caturakkai yāku me­Ÿš. ...580 carasvati, narmatā, kētāvari, tuīkapatrā carasvati natikkuk kaippa tākac caturamš yākum paraviya narma tāviŸ karttapa tākai yākum tarukākkē tāva rikkuc caīkãrõa patākam pšcum arumaiyān tuīka patra vamcāsyak kaiye­ Ÿētš. ...581 cāravati, všntiravati, cantirapākai, carayu, pãmanati carava tikkām pāõan taruvštti rāva tikkuk kåŸumš cåcik kaiyāyk koëu¤cantra pākā viŸku ākumš cala­ak kaiyāyc carayuvuk kalapat makkaip pēraëā ëakkai yākum pãmana tikke­ Ÿētš. ...582 cuvarõamuki, pāpanācam, tāmraparõi colu¤cuvar õamukik kartta caturamām pāpa nācam valite­u¤ cukatuõ ņakkai tāmpra pa­­ik kattam talavāma¤ caturak kaiyāy valakkaran ta­aippa tākac cala­amš ceyva te­Ÿu cāŸŸuvāy muŸaite rintš. ...583 vškavati varuvška vatikku raõņu muņņikkai vayiŸŸi ­šrš kuŸukkākap piņittap pālš patākattaip parivart taīkoõ ņarumaiyāy mukamu­ ­ãņņi natiyasta maëavāyk kāņņil varume­Ÿin natikaņ kellām va×utti­a­ viyā×a­ Ÿā­š. ...584 potu aŸaintiņum natiyas taīka ëapavšųņi tavyā virttam puriyavš patāka mākkal poruntuma ti­­aī kšëāy perumaiyā natika ņaŸkup pšrnāma nāëaik koõņu arumaiyā yapina yitta lāme­Ÿā­ viyā×a­ Ÿā­š. ...585 natikaëi­ apinayam muŸŸum. 5. kuëam, paņi, kiõaŸu aëavilā cåcik kaiyai yapavšųņi tamatāyc ceytu cu×alunāŸ kēõa mākac cuŸŸippa tākan ta­­aik ku×aiyavš cala­a¤ ceytal kuëaīkaëuk kāku me­Ÿu ma×alaicšr mo×iyi ­āëš vakutta­at nålval lērš. ...586 kšëiru caturak kaiyaik kã×mšlāyt tāvik kāņņal vā×iya paņika ëukku vakuttalā¤ cåci cuŸŸip pā×ilāk kapittan ta­­ai yapavšųņi tamatāyp paŸŸi nãëavā karuųa õitta ­ika×ttuvāy kåpat tiŸkš. ...587 kuëam mutaliyavaŸŸi­ apinayam muŸŸum. 6. curappiŸapputtãvukaë campu, pilaņcam, cåcam, kravu¤cam campuvān tãpat tiŸkuc caņcampuņ papuņa¤ ceppum tampamām pilaņcat vãpan taivata muccuī kakkait tempatāī kucati paīkān tāramā¤ cikara pantam kampanšr kiravu¤ cattā mattamaī kapētak kaiyš. ...588 cākam, cālmari, puņkaram arumaicšr cākat tãpam riųapamā ma¤ca likkai taruõapa¤ camamut tā­a va¤cita¤ cilma lattām perumaicšr niņāta¤ cotti puņņakarat tãpa me­Ÿš paratanå laŸinta vallēr pakarnta­ar muŸaite rintš. ...589 cacurappiŸapput tãvukaëi­ apinayam muŸŸum. 7. virukųaīkaë mā, pirampu, teīku, nelli, katali, nocci, pšrãntu cãrurai maratti­ kaikaë ceppuvē mevaruī kāõap pārilmā pirampu cåcip patākaiyān tšīku nelli cšrumš katali kocci marakkara¤ ciliņņa mukuëam pšrãntu martta cantra cuvattika me­avš pšcum. ...590 elumiccai, pātiri, marutu, palā, muruīkai, pa­ai pšcalā melumic caikkup piramarak kaiyš yākum vācamām pāti rikku marutukku¤ cukatuõ ņakkai ācaiyām palāmu ruīkaik kākumš caturak kaitā­ nšcamām ņamaru kakkai neņumpa­ai maramš yāmš. ...591 mantārai, vilvam, palācu, nārattai, kēīku, kamuku, acēku, ceõpakam, iluppai, puëi, kaņampu ākuman tārai vilvam palācukku martta cantra­ pākanā rattai kēīku kamukiŸkum patuma kēcam cēkuceõ pakami ruppai kētilāp puëi kaņampu ākumiv vaintuī kukkāī kålame­ Ÿiyampa lāmš. ...592 maka×, ilantai, tškku, nāval, karumpu, vaëëi, karuīkāli aŸaiyalā maki×i lantaik kāku¤can taīki cantā­ kuŸaivilā tškku nāval kårttapa tāka me­Ÿš piriyamāī karumpu va­­i pšcalām ciliņņa karttari taraiyi­iŸ karuīkā likkut tāmpira cåņame­Ÿš. ...593 akatti, ko­­ai, pu­­ai, måīkil e­­avš yukattik kuttā ­šŸkumš varāëak kaiyāyk ko­­aiyš mayåra mākuī kuëirmalar kaëpåk ki­Ÿa pu­­aiyš yāmpa tākac caturakkai pukala lākum pa­­aicšr måīki lukkup patākaicu vattika māmš. ...594 atti, tā×ai, všmpu āmatu ciliņņa cantaī kicamatu vatti yākum tāmappā lirukai catura cuvattikan tā×ai yākum ēmatu cukatuõ ņa¤cu vattikam všmpe­ Ÿētu nāmippā laŸintu co­­ē nāņinã yaŸintu koëëš. ...595 ma¤cāņi, maŸŸa maraīkaë aŸintucey valatu kaiyaip patākama tāyppi ņittut tiruntatš viņatu kaiyaik karttari yākac cšrttup poruntavš cuvatti ka¤cey pētuma¤ cāņi yākum maranta­i ­ālu pattu vakutta­a mi­­aī kšëš. ...596 aracu, puīku, kallatti, pavaëamallikai, curapu­­ai aracukku alapat mattai ršcita¤ ceyyap puīkiŸ karumayå rakkai kallat tiyarāëam pavaëa mallik karumaicšr cantam cakkai yā¤cura pu­­aik kšŸkum muŸutipa tākat taittā ­uŸŸalāī kåla me­­š. ...597 vaiciraõavam, puëicci, pāõavirukųam, nãpavirukųam vaicira vaõamš carppa cirakkaiyām vaõpu ëiccik kicaiyatē mukamām patma kēcamš yšŸkum pāõam vicaiyuŸum pāõan ta­­ai ršcita¤ ceyya mšvum vacaiyilā nãpa virukųam kaõņalāī kålam pārš. ...598 ãcavirukųam, katampam, kuruvirukųam ãcavi rukųa mētu mi­itava rškā cantra­ ēcaiyāī katampat tiŸku muņņi cåcikkai yētum vāciyāī kuruvi rukųam valatukart tariyē ņottu nšcamā miņatu pakkan tiripatā kame­a viëëš. ...599 naëintam, viëāmaram, tilakam, marutē­Ÿi naëintamš lã­a mutti raikkaiyām viëāma rattiŸ kuëatala patma¤ cotti yētumš tilakat tiŸku vaëarkartta rãpa tāka mākumš marutē­ Ÿikkuk koëumarā ëaccu vatti kamme­ak kåŸu mātš. ...600 caraëam, mātuëai, maruvakam, cimcupai, āmēcam caraëama rattiŸ kētu¤ cantamsac cuvatti kantā­ maruvumā tuëaiyāī kålam maruvaka tāmpra cåņam perukucim cupaikkā martta cantracot tikamš pšcum irupavā mēcat tiŸku nšrtallāī kåla māmš. ...601 všmpu, pālavirukųam všmpiŸkuc cukatuõ ņakkai mšvumš pāla virukųam cēmpilā tākuī kaitā­ cuvattika me­­a lākum āmpilā tulakēr kāõat tattilā ciriya­ Ÿā­at tš­po×i matattiŸ co­­a tivvaõa maŸintu koëëš. ...602 maraīkaëi­ apinayam muŸŸum. 8. tšcaīkaë kāmpējam, ka­­aņa, karahaņā, kuru tšcaīkaë kaņakāmu kampi ņittaŸ kāmpēja tšca māīka­ ­aņamayå rattait takųi õappāka māyppi ņittal kāņicakka rattai mārpu nšrpaŸŸak karaha ņāvām tiņakuru tšca mamcā ciyanuta ­šrāyp paŸŸš. ...603 aīkam, vaīkam, kaliīkam, kācmãram aīkatš campa tākat taiyårtva māya maittal vaīkamš mutti raikkaic cala­amāy maruvip pi­ka ëiīkaīkart tarimu kattaip piršrita mākap paŸŸal lāīkåla metirš kāņņak kāųmãram va×utta lāmš. ...604 kukuram, koīkaõam, ņeīka­am, pā¤cālam, pappara, māëavam kukuramš marakkai yāīkoī kaõamarā ëakkai yām cukatuõņam ņeīka õattā¤ costi karttiri muņņi mukuëampā¤ cāla tšcam måëumpap paratš cakkaic cikaramā māëa vantā­ ciliņņaka pitta māmš. ...605 nšpāëam, malaiyāëam, cē×am, lāņa, marāņam ilakunš pāëa¤ cåci yšŸkumš kšra ëantā­ talamuŸum patuma kēca¤ caturakkai cē×a tšcam palukumš lāņa tšcam pāõakkai marāņa tšcam columiru kacira me­Ÿš tuņiyiņai yuņaiya mātš. ...606 ceëarāųņram, kuccari, vitškam, vitarppam, cšram ceëarāųņram cantam cakkai kuccari tāmpra cåņam vivaramām vitška tšcam viprakãr õamatāy viëëum avamilā vitarppa tšca marttacan tirakkai cšra­ puviviŸpa kãrõac cimma mukame­ap pukalalāmš. ...607 yava­am, āntiram, pavuõņaram, pāõņi, puëintam, kāntāram yava­atš cammac cakkai ya¤cali yāntra tšcam pavuõņara tšca māīka pētakkai pāõņi tšcam puvikaca tantak kaiyām puëintamut vrutta mākum pava­ikān tāra tšcam paņcava¤ citamāy viëëš. ...608 kavuņa, kårjjara, kuntaëa, cutškųõa, cālmaram uramatāī kavuņa tšca muccuīkak kaiyā kuīkårc caranāka panta māīkun taëatšcam ršci takkai varucutš kųaõama tāmpal lavakkara¤ cālma rikkut tarumartta caturak kaiyāc cāŸŸi­ar nålval lērš. ...609 cšti, niņatam, uttaram cštikkuk kajamu kattaic ceppumš niņata tšcam ētumš ņamaru kakkai yuttara tšcat tiŸkut tātuëa taõņa paņca¤ cāŸŸumš maŸŸa tšca nãtiyai yaŸintu mšlāy nãyapi naya¤cey mā­š. ...610 tšcaīkaëi­ apinayaīkaë muŸŸum. 9. paņņaõam, år, kirāmam paņņaõa me­pa taŸkup patumakē cakka rattut veņņita māytti rutti vicaiyuŸak kāņņa lākum kāņņiyš yikka rantā ­avilkirāma mårka ëukkum kāņņalā me­Ÿu nålaik kaŸŸava ruraicey tārš. ...611 paņņaõam mutaliyavaŸŸi­ apinayam muŸŸum. 10. vãņukaëum avaŸŸi­ pakutikaëum kuccu vãņu, ēņņaņukku, ēlaivãņu, parõacālai kuccuvãņ ņiŸki raõņu patākatti­ Ÿalaiyaik kåņņi meccavš piņippa tākum viëampiya vintak kaiyš accami lēņu vēlai pa­­acā laikku mākum niccaya maŸintu mšlš nãyapi naya¤cey vāyš. ...612 maccuvãņu, māņi, mšņai, upparikai irumiru kaciran ta­­ai yiŸukavš cšrttuk kāņņal varumaccu vãņņuk ke­par māņikku vintak kaiyum irucatu rakkai kã×u mšluntā vutalā yšŸŸal varumitu mšņai yuppa rikaikaņkum va×uttu mātš. ...613 ca­­al, katavu, påņņu, tiŸavukēl ca­­alš me­­i laikkaic cārcuvā ņampa tākum tiõõiya patākan ta­­iŸ kapittattait tiruttik kāņņat tu­­iya påņņi ­ēņš tiŸavukē litaŸkā me­Ÿu u­­iyš parata nålē ruraitta­a raŸintu koëëš. ...614 vãņukaë mutaliyavaŸŸi­ apinayam muŸŸum. 11. cālaikaë pirammacālai cālaikaë pati­ā lukku¤ cāŸŸumš piramma cālaik kšlavš miruka cãri ņakkairaõ ņummār piŸkuc cālanšr mu­­š nãņņip pi­vāīkik karattaic cāŸŸum kēla¤cšr koīkai mā­š kuŸukkākap piņitta lāmš. ...615 kuraëiccālai, viëampi­iccālai caīkaitãr kuraëi ye­­u¤ cālaikkut tiripatā kattaip puīkita ršci ta¤cey tiņale­ap pukalva re­Ÿum iīkita viëampi ­ikku mirukacã riņaīku Ÿukkš vāīkicca la­acaŸ pa¤cey tiņale­a va×uttu mā­š. ...616 keruņiccālai, yākacālai tiramatāī keruņic cālai mirukacã riņaīku Ÿukkš urimaiyāy vāīki yakkai mukuëavut všųņi tattām maruvilā yāka cālai mā­Ÿalaik kaiku Ÿukkš urimaiyāy vāīkic cantaī kicampiņip patuve­ Ÿētš. ...617 kattacālai, ēmakuõņacālai kantacā laikku mā­Ÿa laikkaiyaik kuŸukkš vāīkic cintāvut všųņi tamrš cita¤ceytu ciīkās yakkai antamāyp piņippa tāku ma×akiya peõņiŸkuc cey tuntiya vēma kuõņa cālaikku mētu vēmš. ...618 cāstiracālai mā­Ÿalaik kaiku Ÿukkš vāīkiyut všųņi tattait tā­Ÿirš citamāyc ceytu tāmpracå ņampi ņittal ku­Ÿainšr nakili ­āëš kuõņala všta cāttiram ma­Ÿucā laikkuk kaiyai vakuttunã yuraicey vāyš. ...619 caya­accālai cantaīki campi ņittut tā­maŸu paņiyum pārvai cantaīki camatāyp paŸŸal cāŸŸumš caya­a cālaik kuntumā­ Ÿalaikka rattaik kuŸukkšvāī kiyatai maŸŸum kontalar patākak kaiyaik kuŸukkākap piņitta lāmš. ...620 naņa­acālai, caīkãtacālai viruppā naņa­a cālai mirukacã riņakka rattaik kuŸukkšvāī kiyatai maŸŸum patākamāyp piņittal kåŸum mirukacã riņaīku Ÿukkš piņittumš mukuëam paŸŸal perukkumāī kãta cālai vitiye­ap pšcu mā­š. ...621 vātyacālai, camarkkaëam vāttiya cālaik kukkšë valamiruka cãriņattai nšttiyāyk kuŸukkš vāīki lalitanirt takkai paŸŸal vãttilā camarkka ëattai mirukacã riņam piņittup pāttuppa tāka muntirip patākamāyp piņitta lāmš. ...622 carasvaticālai cala­amil paëëik kåņa¤ caraccuva ticcā laikku valatucan tamca mākki varupatma kēcam paŸŸal nilaipeŸuī kaiyā me­Ÿu nãõila maŸiya mu­­āë kalacatti lutittu vā×a kattiya rēti ­ārš. ...623 cālaikaëi­ apinayam muŸŸum. stāvarāti apinayam muŸŸum. 12. jalajantukkaë mã­, naõņu, tavaëai, āmai, mutalai mã­ukku maccak kaiyāy viëampi­a ralava ­ukkut tā­iru kaiyuī kanka ņakamatān tavaëaik kākum vā­amil cakka rakkai yāmaikku vuõõā vattam mā­šnã mutalaik kuccu vattikap patākai collš. ...624 aņņai ceppumš yaņņaikkucci liņņaci karakkai yāka oppavš parata nålē rēti­a rituval lāmal tappilā vapina yattait tāparaī kaņkun tšrntu vaippuņa­ malaika ëukku vakaiyi­i mu­col vēmš. ...625 13. årva­a eŸumpucel kaŸaiyā ­āti yårntiņu¤ centuk kellām varumapi nayattaik kåŸil matāntra tāmpra cåņam karamatan tanta jantuk kaëi­iyal paŸintu kāņņal parivāku mita­a ņuttup paŸavaikaņ kuraicey vāmš. ...626 jalajantukkaë årva­a apinayam muŸŸum. 14. paŸavaikaë a­­am, kavutāri, kiëi, ka×uku, a­Ÿil a­­attiŸ kāku masta mamcāsyaī keëatā rikkuc co­­atēr pāõak kaiyā¤ cukatuõņaī kiëikkš yākum ma­­iya ka×uku ¤ā­a muttirai ya­Ÿi lukku a­­amš kšëci liņņa valapatmak kaiyatāmš. ...627 kuyil, årkkuruvi, cempēntu pukaluvāy kuyiŸa ­akkup puīkita varāëak kaiyāyc cikaiyumårk kuruvi yellā¤ ciliņņamuņ ņikkai ye­Ÿš takume­par mo×iyā li­pan tantiņuī kamala mātš makicempēt tatēmu kacci liņņacuka tuõņa māmš. ...628 mã­kotti, veõpuŸā, māņappuŸā, kāņņuppuŸā iyampuvāy mã­kot tikkuc cāëaiyak kaiyš yšŸkum kayaveõpu Ÿākka pētak kaikuŸuk kāyppi ņittal puya­māņap puŸākka pētak kaiyaippuī kitamāyc ceytal ayalkāņņup puŸā viraõņu arttacan tira­e­ Ÿētš. ...629 kokku, mi­mi­i, vaõņu, kākkai kokkucci liņņa vamcā ciyaīkåŸu mi­mi ­ikku mukyamā mukavam cattai mukattunšr piņitta lākum vakkira vaõņiŸ kuppi ramarakkai yāīkāk kaikkut tikkelā maki×u mātš ciliņņava rāëa māmš. ...630 mai­ā, kuyil, nāõavantā­ valakkaiyaik kapitta mākki maŸukaiyai yartta cantra­ tulakkavš yākki yappāŸ cērāmaŸ ka­iņņan ta­­aip palakkavaī kuņņat tēņš pi­­utal kuyilu mi­­am nalampeŸu mai­ā vēņš nāõavan tā­uk kāmš. ...631 kaõņapšraõņam, vallåŸu, valiyā­ kaõņapš raõņat tiŸkuk kaõņapš raõņak kaiyām koõņaval låŸuk kākuī kuyiŸkaiyi liņatu kaiyai viõņilāņ ņēëa mākka­ mšvumš valiyā ­ukkuk kaõņaka pittan ta­­iŸ kapittattai nãņņa lāmš. ...632 āntai, kå×aikkaņā, ciņņukkuruvi āntaikkuc colvar viyākra vastampuī kitamāyc ceytal cšrntakå ×aikka ņāykku vakracim mamuka mākum kåŸta­šr mā­š ciņņuk kuruviva liyā­ pēlš nšrnturai ceyvā ye­Ÿš nika×tti­ar nålval lērš. ...633 kē×i, kā­āīkē×i kē×ikkut tāmpra cåņaī kåŸuīkā ­āīkē ×ikkup pā×ilā puīki tacca la­akkaiyāyp pakaruī kaõņāy vš×amat takattai nšrntu vimmiya mulaiyi ­āëš vā×iya calacan tukku vakaiyi­i yuraicey vēmš. ...634 paŸavaikaëi­ apinayam muŸŸum. 15. vilaīkukaë ciīkam, puli, pa­Ÿi, muņpa­Ÿi, karaņi ciīkamā miņatu ciīka mukamvalap patāka¤ cšril aīkami lartta cantra ­atēmukam puliyāyp pēŸŸum caīkãrõa makaram pa­Ÿi tarukaja mukamuņ pa­Ÿi koīkalar patākam patma kēcamāī karaņik ke­­š. ...635 erumaikkaņā, mā­, kaõatti, kaņamā­ pšrciliņņa miruka cirattiŸ peruviral vaëaitta­ mšti nšrmiru kacci rammā ­ika×umš kaõattik kukkai ērlã­a mutti raippuī kitamākuī kaņamā ­ukkut tērvilā tartta cantra­ cuvattika mākac cāŸŸš. ...636 kavarimā­, āõmā­, kuraīku, nari kavarikku muņņi mutti raikkaiyā māõmā ­ukku alamilā tāvi rutta mirukacira māīku raīkiŸ kuvamaiya tāku muņņi mukuëamš yuŸuna rikkup puvita­il vakra cimma mukame­ap pukalu mātš. ...637 på­ai, uņumpu. kalaimā­, kaõu¤cu på­aikkuk kaiya tāka mattima mukuëam pullum å­amiŸ Ÿalapa tāka muņumpiŸkāī kalaimā ­ukku mē­amā muņņik kaiyiŸ ka­iperu viralu nãņņa mā­ška õu¤cu nāka pantamāy va×uttu nålš. ...638 peruccāëi, eli, muyal, yā­ai, nāy mukuëamun turuvā martta mukuëamš yeliya tākum pakarmuyal talapa tākam pakkattiŸ piņittal yā­aik kukkaiyā malapat mamma tēmukam piņitta ­āykkup pakaruvar parata nåliŸ ciliņņapa tāka me­Ÿš. ...639 oņņakai, āņņukkaņā, riųapam, ka×utai kaõņā¤ca likkai yoņņa kaikkuvāņ ņukki ņāykku reõņuci karattaik kåņņal talaciīka mukamvi ņaikku maõņupi­ ­ā¤ca likkai ka×utaikku va×utta lākum ************************************** ...640 oņņakat tiŸkuc collu mutvšųņi tā¤ca likkai āņņukki ņāykkuc cotti kaccika rakkai yākum tšņņamā miņapat tiŸkuc cimmamu kakkai ye­­um påņņilā ka×utaik kākum puņpapu ņakkai ye­Ÿš. ...641 yāëi taŸca­i matti mattaic cšrtta­ā mikaiyaī kuņņam vaŸcamil lāma lšyuņ puŸa¤cšrttu vakaiya tāka miccama tāmi raõņu ciŸuviral vaëaittuk kāņņa niccaya māka yāëik kāme­a nika×ttu vārš. ...642 mutalai, pacu, puruųāmirukam tēõumu talaikkut tā­pa tākaccu vatti kakkai åõuëa pacuviŸ kuccaī kãrõamut tiraikkai yētum tāõuvām puruņa råpan ta­aik kāņņi mirukak kaiyaip påõavš piņittā lata­ai puruųāmi rukattiŸ kētš. ...643 puëëimā­, kalaimā­ ceppuvē mi­­a mumpa ratamu­i matattiŸ Ÿšrntu oppilā vilaīku kaņku ētiya lapi­a yakkai tappiya puëëi mā­i­ Ÿa­akkumā­ Ÿalaikkai yākum kaippuņai kalaimā ­ukkuk kajamukak kaiye­ Ÿētš. ...644 veëëāņu, peruccāëi, eli, ēõā­ veëëāņu cåcik kaiyāy viëampuvar peruccā ëikku viëëumš yartta muņņi vicaiyēņu melita ­akkup piëëaiyš kšëci liņņa piramā mēõā ­ukkut tuëëiya karama tākum vakkira cåci ye­Ÿš. ...645 palli, cilantippåcci, nāy ãccilāp pallik kucci liņņama yåra mākum vāccilan tippåc cicantaī kicakkai yākap paŸŸu mācciyā¤ ciīkat tiŸkum yā­aikku muvamā ­a¤col pācca­āyk kucci liņņa patākakkai yāka vētš. ...646 pacu, yā­ai, puli pacuvukkuc curapik kaiyāyp pakaruvar yā­aik kukkai nicamatāī kariyas tampēl nãņņiya pulita ­akku vacaiyilā tētu vaccu vattika mårõā pakkai icaiyumik karaīka ëe­Ÿš yiyampi­ar nålval lērš. ...647 yāëi, nari, muyal, kutirai yāëikku vartta cantra ­iraõņaiyum ņēëa mākkal vā×iya narikkuc colvar vakkiracim mamuka me­Ÿš pā×ilā muyaŸa ­akkup pakaru¤cim mamuka me­Ÿu mãëikuti raikku mā­Ÿa laiccuvat tikamāy viëëš. ...648 carapam valakkai yākki rattaip puīkita¤ ceytu maŸŸum cilaipeŸu miņatu kaiyaic cikarama tākki yappāl palamatā kavšvyā virttam piņittiņa lāku me­Ÿu nilaipeŸu¤ carapat tiŸku nšrnturai ceyvāy mā­š. ...649 vilaīkukaëi­ apinayam muŸŸum. 4. ma­itappakuti 16. mā­iņar - potu tā­amā miraõņu kaiyaic cantamsa mākak kåņņi ã­amil valakkai ta­­ai yiraõņumå­ Ÿutaraī kã×āyt tā­ēkki yakka rattaic cala­ama tākac ceytal cšruŸap parata nålēr nika×tti­ar muŸaite rintš. ...650 17. jātikaë pirāmaõa­, kųattiriya­ cãrmaŸai yērkkup påõåŸ kāņņiyš cikaram paŸŸal pārpatā kakka rattai viyāvirtta mākap paŸŸit tārcika rampi ņittaŸ cattirark kāku me­Ÿu nšruŸap parata nålēr nika×tti­ar muŸaite rintš. ...651 vaiciya­ iņakkara mata­i lamcā ciyamšŸŸu valakka rattil kaņakāmu kampi ņittuc cikarakkai ta­­aik kāņņal paņimicai vaici yarkkup pakaralā me­Ÿu nålēr tiņamuëa muŸaite rintš ceppi­ar kamala mātš. ...652 piŸar pāciņa¤ cikaram paŸŸip pa­uvalām valakka rattil cåciyaik kāņņi yšci karampaŸŸaŸ cåtti raŸkām mācilāp puviyil vā×u maŸŸaccā tikaëuk kellām tšcamun to×ilum varõā cramaīkaõņu ceppu mā­š. ...653 maŸŸoru vakai maŸaiyē­ maŸaiyē­uk kamucās yattai māŸinšr piņikkac ci­­am niŸaiyatāyk koëumpa tākac caturattai mukattu nšril tiŸaikoëap piņikkat tā­at terica­a māku me­Ÿu kuŸaivilā tapina yittuk kåŸuvai muŸaite rintš. ...654 kųattiriya­ picakāma lalapa tumamut všųņitam piņikkac ci­­am rucuvatām patākan ta­­i ­u­iviral kaëaiva ëaittut tacaiyuëa puyattil vaittaŸ Ÿā­Ÿe rica­a mãtai vicaikoëu¤ catti rarkku viëampuvāy muŸai terintš. ...655 vaiciya­ iņņamāyp patākak kaiyai ye×ilpeŸun tuņaiyi­ kiņņat taņņāmaŸ cšrkka vaikkat tā­Ÿe rica­a me­­um maņņilā takka rantā­ vaëampeŸa vapina yittal cuņņuvāy vaici ya­Ÿa­ coråpattaik kamala mātš. ...656 cåttira­ po­­uëa varāëak kaiyaip puīkita māyppi ņittal ci­­aka mā¤caī kãrõa cikarakkai ta­iŸci Ÿakkat tu­­umaī kuņņa nãņņac collu¤caī kãrõa pāõan te­­uci karamš tā­at terica­am cåtti raŸkš. ...657 jātikaëi­ apinayam muŸŸum. 18. nāyakikaë (1) maņantaiyar kulamaņantai iņatamu cāci yattaik ka×uttilvait tšva lakkaip paņipari vartta mākap patākattaip piņittal contak kuņivā×at tāli kaņņik koõņapa tivira taikku aņume­ap parata nålē raŸainta­a raŸintu koëëš. ...658 ayalmaņantai kaliyāõam ceytu koõņa kaõava­ai nãīki všŸš ko×una­ait tšņik kåņuī kētaikkuk kalavik kaiyaip palaīkāņņi valakkai ta­­aip parivirtta patākam paŸŸal celume­ap parata nålēr tšrnturai ceyvār mā­š. ...659 vilaimaņantai kaņakāmu kakkai cuõņik kalaviyaik kāņņi yšyap paņivalam parivart tappa tākamā yapina yittal vaņivuëa vilaimā tarkku vakuttiņa lāku me­Ÿu tiņamatāyp parataī kaŸŸa ciŸappuëē ruraicey tārš. ...660 (2) naŸcātippeõkaë patumi­i, citti­i caņcatai vataīkaë kēru¤ caturaiyām patumi ­ikku vaņcamā¤ cukatuõ ņakkai yapayavšųņi tamatāyp paŸŸal uccari ųapani ųātaī kēru¤cit ti­ikku vētum mecciya parata nåli­ mirukacã raņakkai ye­Ÿš. ...661 caīki­i, atti­i pa¤cama matti maīkaë paŸŸiya caīki ­ikku va¤ciņā tamsa paņca mapavšųņi tampi ņittal ko¤cukān tāraī kēruī kētaiyā matti ­ikkut ta¤cama tāka vartta caturakkai piņittalāmš. ...662 i­­amim māta rukku viyalpatāī kēvai paŸŸip po­­ala palla vattai neŸŸiyum puyamu mārpu na­­aya nāpi yummiv vitamāka nayantu kāņņal ma­­ume­ ŸaŸaintār nanti kšccurar vakaiya Ÿintš. ...663 (iii) aųņavita nāyakikaë cuvātã­apatikā ni­aittatai muņikku nāya ka­aikkēõņš nšri ×aikkuc ci­amilā valakkai ta­­iŸ Ÿirilaīka muņņi kāņņip pi­umcika rampa tākam parivarttam piņittuk kāņņa ma­ume­ap parata nålēr vakutturai ceytār mā­š. ...664 vāsakasajjikā kuõamuņa­ paëëi ni­Ÿu ko×una­Ÿa­ varavaip pārkkum va­itaikkuc cikaraī kāņņi maŸŸumpa tākan ta­­ait ta­inšrpuī kitama tākac cala­a¤cey tšti rumpap pa­inikar mo×iyi ­āëš patākattaip piņippatāmš. ...665 virahētkaõņitā nāyaka­ Ÿa­­aic cšra virakattaik koëëu naīkai tāyaka māka ne¤ciŸ cantamcam piņittu maŸŸum cāyāmaŸ parivirt tappa tākattaip piņippa te­Ÿš nšyamāyp parata nålēr nãõilat turaicey tārš. ...666 vipralaptā nāta­cey mēca meõõi naŸcaki yaikkē pikkum pštaikku vartta cantra­ piņittuvi rittup pi­­um kātalāyt taõittuk kēttuk kaņumaiyā mukatti ­ēņš mātšmu­ pēŸpa tāka mākavš piņittalāmš. ...667 kaõņitā šlatta­ ko×una­ všŸš yšnti×ai kåņi yantak kālaivan tava­aik kaõņu kaõņikku māta rukku māliņa¤ cikara mākki valamvyāvirt tappa tākam kēlamāyk kaõņit tuppi­ ­āyaki tarattaik koëëš. ...668 kalakāntaritā maõavāëa­ Ÿa­aikkē pittut turattippi­ mayakku maīkai maõiyiņa¤ cikaram maŸŸiv valappatā kattā ­ãkki aõiyappi­ kaŸka ņattai yatēmuka māykka vi×ttup paõiyavš parivart tampa tākattaip paŸŸa lāmš. ...669 prēųita partrukā årce­Ÿa kaõava­ Ÿa­­ai ni­ainturu kumpš taikkum cšrāmaŸ cikaram paŸŸic cåcikkai yālvyā virttam mãŸāmaŸ kāņņi yappāl virakakkai ta­­aik kāņņal tšrume­ ŸulakiŸ kāõac ceppi­ar nålval lērš. ...670 apisārikā ko×una­aik kuŸittuc celluī kētaik kirukai ņēëam ku×aivilā tākki mš­i kuluīkiyš naņantu kāņņal pa×iyāmaŸ kāņņi yantap parivirtta patākam paŸŸal u×ave­ap parata nålē rēti­a raŸintu koëëš. ...671 maŸŸanā yakika ëukku va×uttuvar pā­u tatta­ coŸŸav vaņanå li­ma¤ carita­ai yaŸinta varkkš uŸŸiņum pakku vampa ruvaīkaõ ņapina yittal paŸŸume­ Ÿuraittār meyyām paratanå luõarntš mšlēr. ...672 nāyakikaëi­ apinayam muŸŸum. 19. nālvakai mutalvar kåųmāra­, pā¤cāla­ mācilā varāëak kaiyai mārpunšŸ piņittuk kāņņak kåcimā ra­ukkā me­Ÿš kåŸuvar cukatuõ ņakkai nšcama tākap paŸŸi neŸŸinšr piņittuk kāņņap pšcuva rataippā¤ cāla­ Ÿa­akke­ap pštai mātš. ...673 pattira­, nanta­ pattira­ Ÿa­akku muņņik karamārpu nšrāyp paŸŸal putticšr tatta ­ukkuc cikarakkaip puyatti ­šrš vaittiņa lāku me­Ÿu mānilat tērkaë kāõa attaīkaë piņippa varkkā yaŸainta­ar nålval lērš. ...674 nālvakai mutalvar apinayam muŸŸum. 20. måvita nāyakarkaë pati, umāpati pšcuvāy patikkuc contap pštaikai kāņņi yappāl mācilāc cikarak kaiyai maki×vuņa­ piņitta lākum nšcamā mumāpa tikka yalmi­kai kāņņi nšrš tšcika cikarak kaiyaip piņippatā me­avš ceppš. ...675 vaicika­ apinayam ceppuvāy vaici ka­Ÿa ­akkuvš cippeõ kaiyai oppuņa­ kāņņi yšci karampiņit tiņalš yētum maippaņi ku×ali ­āëš maŸŸanā yakarka ëukkut tuppuŸa vavarka õaīkaë tulaīkamšŸ kāņņu mātš. ...676 måvita nāyakarkaëi­ apinayam muŸŸum. 21. pāntavyam puruņa­, peõ, tampati vāmattiŸ cikaram cšrttāl varumpuru ņaŸkš yākum māmiru kaciran ta­­ai valakkaicšrt tāŸpeõ õukkām vāmattiŸ cikara maŸŸa valakkaiyil miruka cãrųam påmali ku×alãr cšrttāŸ puruņa­peõ ņāņņik kāmš. ...677 tāy vāmamāī kaivā mappāl varumartta cantra­ cšrttut tāmamār valakkai ta­­iŸ cantamsam piņitta lēņš vāme­a vayiŸŸiŸ cuŸŸi yata­pi­­š vāmak kaiyil māmiru kacira¤ cšrttā­ mātāvuk kākun tā­š. ...678 takappa­, māppiëëai iyampiya tāykka ratti liņakkaiyiŸ cikara¤ cšrttāl cayantarun takappa ­ārkkun ta­māppië ëaikku māka nayantaru parata cāstira na­­ålēr yāvar ne¤cum mayaīkiņā vaõõa¤ conta māmikkuk kaicol vēmš. ...679 māmiyār ilakumam cāci yattai yiņakkaiyāŸ ka×uttiŸ cšrttu valatucan tamcam ta­­ai vayiŸŸi­iŸ cu×aŸŸi yšpi­ nalamiku miņakkai ta­­il na­miruka cãrųa¤ cšrttal malarmali ku×alãr conta māmikkā me­Ÿu collš. ...680 māma­ār, aõõa­, tampi māmita­ kaiyiŸ Ÿā­š valakkaiyiŸ cikaram cšrttal māma­ā rukkā me­Ÿu va×utti­ar parataī kaŸŸēr māmayå rakkai ta­­āl varumu­­um pi­­uī kāņņil tāma¤cšr ku×alã raõõa­ Ÿampikku mākun tā­š. ...681 maittu­a­, nātti vāmakkai cikaram pakka valakkaikart tarimu ka¤cšrt tāmait tu­a­iŸ pēku mati­valak kaiyi­ mãtš nãmiru kacira¤ cšrttā ­ika×ttuvar nātta ­ārkkš påmalark ku×ali ­āëš puttira­ Ÿa­akkuc collām. ...682 puttira­, nāņņuppeõ valakkaican tamsam cšrttu vayiŸŸi­i lšcu ×aŸŸi ilakkiya viņakkai ta­­i le×ucika rampi ņittāl palattaput tira­uk kākum picakilā miruka cãrųam valakkaiyiŸ piņittāŸ conta nāņņuppeõ va×uttu mā­š. ...683 cakkaëatti pācakkai piņitti raõņu pakkamu miraõņu kaiyāl nšcittu mirukac ce­­i nãpiņit tiņņa pētu kāci­i ta­ilvā ×u¤cak kaëattikkā me­Ÿa ņuttup pšci­ar parata nålēr pirapala mākat tā­š. ...684 pāntavyaīkaëi­ apinayam muŸŸum. 22. aracarkaë ariccantira­, naëa­, purårava­. tiruvaric canti raŸkuc ceppuvar cukatuõ ņakkai iravinšr naëa­Ÿa ­akku viņamuņuk kuvala ma¤¤ai aruëpurå ravaruk katta māmvalat ti­i­muņ ņikkai terivaiyš yiņatu kaiyiŸ Ÿiraëpatma kēcam paŸŸš. ...685 cakara­, irāvaõa­, amparãųa­, cipi. kēcala cakarark kattaī koëumiru kaippa tākai mācilrā vaõa­pa tākai vakutta­a rampa rãųa­ nšca¤cšr cikarak kaiyāy nika×ttuvar cipita ­akkup pšcuvar kapitta me­Ÿš piŸainutar kamala mātš. ...686 karõa­, aruccu­a­, pãma­, cakātšva­. mātškšë karõa ­ukku va×uttuvar mukuëak kaiyāy mšti­i yaruccu ­aŸku viëampi­ar tiripa tākai kētilā vãma ­ukkuk kåŸuvar muņņik kaiyāy nãticšr cakātš varkku nika×ttuvar makara me­Ÿš. ...687 nakula­, pakãrata­, nanti, raku. makara¤cšr nakula ­ukku vakutta­ar tāmpra cåņam pakirata ­artta cantira­ pakarnanti valatu kaiyil cukamuŸu mukuëa mēņu cåciyā miņatu kaiyil takaimaicšr rakupa tākai cāŸŸi­ar parata nålēr. ...688 tacarata­, rāma­, parata­. paratanåŸ Ÿacara taŸkup pakarala patumak kaiyait tiramatā yutvšų ņittuc cšrttacot tikkai ye­Ÿš muŸaivari rāma ­ukku muŸŸilu¤ cikarak kaiyāyt terivaiyš valatu tēõmšŸ cikarakkai parataŸ kāmš. ...689 ilakkaõa­, catturukka­, cšra­. mšlatā¤ cattu rukka ­iņatutēë cikara mšvic cālilak kuma­Ÿa ­akku mārpunšr cikara¤ cāŸŸu ēlamā¤ cšra ­ukku vuttā­a va¤ci tattē ņšlavš valatu kaiyil ņamaruka me­­š vu­­š. ...690 cē×a­, pāõņiya­. u­­avš cē×a ­ukku vuttā­a va¤ci tattē ņa­­amš yiņa¤ci liņņa mukuëamām valatu kaiyil co­­acan tamsa mākun tåyapāõ ņiya­uk kattam ma­­amut tā­a va¤ci taccuka tuõņa¤ costi. ...691 taruma­, turiyēta­a­. cotticšr parata nålēr colluva raracark kellām mottamāyt tacara taŸku mo×intala patumak kaiyš nittamān taruma ­ukku nika×ttuva ralapat makkai pattilāc cuyēta ­a­Ÿā­ pāpakkai yalapat mammš. ...692 purukucca­, tilãpa­, payarāca­, maruttu. mšŸcolu maraca rēņš viëampuru kucca ­ukku vāccatu ņamaru kakkai varutalã pa­pa tākam tšrcciyām payarā ca­cå cikkaiyā maruttu muņņi kåccamil lātš kāņņak koëume­ac collāy mātš. ...693 yayāti, rantitšva­. tātalar yayātik kukkai tāmpira cåņa mākum nãticšr ranti tšva­ mukuëa¤cå cikkai nšrum kētilā tinta ma­­ark kuccukki ra­ma tattil ētumip paya­aik kaõņu uraiceyvāy kamala mātš. ...694 iravikulattaracar, intukulattaracar, potu iraviku lattu ma­­ark kiyalvalap puŸatti ­šrš paraviya caciku lattup pārvšntark kiņattē õšrš perumaiyā yapina yittāŸ picakilā tirukku me­Ÿu pirukuma tattiŸ Ÿā­š pšci­a ­aŸintu koëëš. ...695. aracarkaëi­ apinayam muŸŸum. aracacci­­aīkaë cimmāca­am, kaņņil, nāŸkāli, civikai. irucatu ratti raõņu taŸca­i nãkka yšŸkak karamãtu karami yaŸŸaŸ kāņņu¤ciī kāca ­a¤cãr varumãtu nāŸkā likku maki×peŸu ma¤cat tiŸkum peruvira liraõņu nãëiŸ pšrcivi kaikku māmš. . ..696 všciyar iņaīkaņa kāmu kattum vala¤cantaī kicami rutti vaņivuëëa mārpu nšrāy vaittatu vikārap pārvai kuņilamāyp pārppa te­Ÿš kētaŸap parata nålēr aņavuņa­ všci yarkku vamaittiņa vuraicey tārš. ...697 aracacci­­aīkaëi­ apinayam muŸŸum. 23. caīkãtam captacuram a×akiya caņca mattiŸ kapavitta mayåra mākum ma×avilā riųapat tiŸku vapavitta mirukac ce­­i mu×utuīkān tārat tiŸku vapavitta vajāmu kakkai cu×a­matti mattiŸ kākum apavitta cukatuõ ņakkai. ...698 pa¤caman ta­akkuc collu mapavitta patuma kēcam ta¤camān taiva tattiŸ kuppuīki tappa tākai a¤cāni ņātat tiŸku vapavitta varāëak kaiyām ko¤ciya mo×iyi ­āëš kåŸuvāy muŸaite rintš. ...699 curaīkaëi­ apinayaīkaë muŸŸum. 24. irākaīkaë påpāëam, malakiri, všëākiri, peëaëi puruņapå pāëat tiŸkup pukalala patmak kaiyāy maruvati­ peõņã rā­a malakirik kāmlāī kålam tiruvārvš ëāki rikkuc ciliņņamu kuëakkai yākum perumaicšr peëaëik kokkum piramakkai patuma mātš. ...700 pairavi, mškara¤ci, kuŸi¤ci, tšvakiri. nāyaka paira vikkut ripatāka navilu manta nāyaka ­ukku nāya kikaëāku mška ra¤ci cāyāta tāmppara cåņaī kuŸi¤cikkuc caturak kaiyām tēyuntš vakiri yā¤col cimmamu kakkai ye­Ÿš. ...701 ÷rãrākam, intēëam, māturi, palāri. mā­špu ruņa÷rã rākaī karttari mukamva ×uttun tā­ata­ peõmai yintē ëattiŸkart tacatu rakkai vā­uŸu mātu rikku maturakkai yāmpa lārik kā­aku cukatuõ ņakkai yaõiyiņai yuņaiya mātš. ...702 irākapa¤cari, tšci, caīkarāparaõam, lalitā. viëëumš puruņa rāka pa¤carik kutvirt takkai paëëiya­ ma­aivi tšcik karttapa tākak kaiyām taëëāta caīka rāpa raõattiŸkuc cantam cakkai kaëëamil lalitaik kākum latākkara me­acco­ mā­š. ...703 vasantā, rāmakkiriyai, varāëi, kavucikai. āņavar vacantā vipra kãrõama ti­peõ õākik kšņilā tēīkum rāmak kiriyaikkup pāõak kaiyām vāņava rāëik kucci liņņakart tariva ×uttum pāņilāk kavuci kaikkup patumakē cakkai yētš. ...704 māëavam, keëëai, kuccari, kuõņakkiriyai. āõāku māëa vappšr cikarakkai yata­peõ ņãrām kēõāta kavuëai yukta cantira­ kucca rikkut tēõumš muņņi cåci kuõņakki riyaikkuc collum tāõuvai vaõaīku mātš cakkarak kaiya tāmš. ...705 paīkāëa, ta­yāci, kāmpēji, ka­­aņakavuëam. paīkāëap puruņa ­ukkup patākamā mataŸkil lāëām poīkiya ta­yā cikku varāëakkai kāmpē jikkuk kaīkaõa kapitta mākuī ka­­aņa kavuëat tiŸku maīkaëa miruka cãri ņakkaiyāy vakukka lāmš. ...706 nāņņai, nārāyaõakeëaëa, tšcākųi, ākiri. nāņaiyāī ko×una ­ukkuc cåcikkai yata­i ­aīkai åņunā rāya õakka vuëamamcā ciyakkai yākum māņutš cākųik kartta mukuëamā māki rikkut tšņutaŸ karitā mi­­š yavakittak kaiyāyc ceppš. ...707 cāraīkanāņņai, ceëarāųņņiram, cāvšri, cuttajāëi, māëava÷rã. cāraīka nāņņaik kāku¤ caiyamak kaiceëa rāņram cārumš yamsa paņca¤ cāvšri ¤ā­a muttirai tāruka cutta jāëi caīkãrõa patāka mākum kēriya māëa va÷rã kalacakkai kåŸu mātš. ...708 tēņi, kaõņāravam, hejjajji, mukāri, mēpeëaëi kāõuntē ņikku vartta mā­akkai kaõņā rāva mãõumš rškā vasta mšjijyā viŸkartta cantra­ pāõicšr mukāri nāka pantamā mšca peëaëi cāõilā viņaiyi ­āëš taõņapaņ cakkai yāmš. ...709 tšcāvaëi, maīkaëakavuri, cuttavacantā, pāņi tšcāëam vaiųõa vakkai maīkaëa kavuci ceppum mācilāk kartta riccu vattika māku me­Ÿš vāci­š rā­a cutta vacantāviŸ ka¤ca likkai tšcika pāņik kāku¤ civamutti rakkai ye­Ÿš. ...710 mātavi, kštārakavuëam, nātanāmakkiriyai, cāmantā tāmatu māta vikkuc caīkãrõa kāīkå lakkai kāmama tāīkš tāra kavuëarš citakkai yākum kēmaëa nāta nāmak kiriyaikkut talamu kaīkoë cāmantā viŸkā virtta vakkirak kaiyāyc cāŸŸš. ...711 irākamottam āmirā kaīkaõ motta maimpatiŸ ka­uma­ co­­a nšmamām parata nåli lapinayit tiņa­i ka×ttu māmalark ku×ali ­āëš maŸŸarā kaīkaņ kellā nāmanaņ catti raccãr navi­Ÿapi nayikka lāmš. ...712 irākaīkaëi­ apinayam muŸŸum. 25. navaracam nakai, tukkam, i­ivaram, maruņkai, accam, perumai nakaikkala patumak kaiyā nāņiya tukkat tiŸkut takumuņņik kaiya tāku miëivaralš cåci cāŸŸu mikumaruņ kaippa tākai yaccamvaõ ņukkai viëëu makimaicšr perumaik kāku miruņacã riņakkai mā­š. ...713 vãram, uvakai, cānti vãrara canta ­akku ņamaruka māka viëëum pāri­i luvakaik kākum pakarkãla kakkai ye­Ÿš āŸiya cānta māmi racanta­ak kapayak kaiyāyc cãruëa vaņivi­ mātš ceppuvai muŸaite rintš. ...714 navaracaīkaëi­ apinayam muŸŸum. 26. puõarcci mutaliya­a puõarcci, camarati collumš puõarta lukkuc cukacēpa ­akkai ye­Ÿu illuņai valakkai mšlu miņatukai kã×u māka vellumi raõņu kartta rãmuka miõakkik kāņņal pulluvar camara tikkup poruntiņa nålval lērš. ...715 uparati iņatuka rattai mšlu mi­ivalaī kã×u mākak kaņitilāk kartta rãmu kanta­aip puõaittuk kāņņa maņalavi× ku×ali ­āëš paratanåŸ kaŸŸa vāõar tiņamatā mupara tikkuc ceppi­ar muŸaite rintš. ...716 puõarcci mutaliya­a muŸŸum. 27. pāntavya apinayam a­­aikku vamcāsya mirukacira mata­ai yapavšųņi tampi ņittal ākumš tantaikkuc cikara¤ cakētarark kamaiyumš kartta rãkam po­­aiyu māmimā ma­mukuëa carppaciram poruntumait tu­a­Ÿa ­akkup pēlu¤can tamcamuņa ­arttacan tira­ākap pullu mšpan tukkaëāyt tu­­umpa tākamati raõņumpi rāõšc cura­cikara māyvi ëaīkum cukamatām peõņi­uk kšmiruka ciramatān tåyamu kuëamāp piëëaik ke­­avš pantukka ëapinayak kåŸitai yiõaī(ku)mu­ yāj¤a valka­ iyalpatā yulakaŸiya všyurait tiņņanå litamā yaŸintu k埚. . ..717 pāntavya(všŸu) apinayam muŸŸum. 28. carvāīka apinayam karutupā tamneŸŸi yāmpatā kaīkutik kāliņai ka×uttu muņņi kaõaikkāl kapēta māku¤ca ņaimu×aī kālkamuk kåņa tākuī kama×artta cantra­ tuņaikarit tuņaiccantu kaņakā mukakkaiyākum kāõākkut talamatamu cāciya māõkuŸik kāku mirukac ce­­iyš maruvupã camiraõņu tiripatā kaīkuņci vaëaratē mukakka pētam ma­­uī kaõuppuppal varicaicuka tuõņamām vaëarnāpi pārvai puruvam vāciyā mutaņunaŸ kuõanāci puttikku vāyttiņu¤ cåci mukamā ma­­uëāī kātukkuc cantam camāmrēma varaicarppa ciramu mārpu porutucuvat tikamulai yi­u­i tā­āyp poruntumš mukuëa mulaitā­ pulpatuma kēcamāyk ka­­amu­ ­eŸŸimayir måņņumš tiripa tākam puvinãëu mayirkkat taricotti kaīkoõņai pēlu mšyala pallavam polivā ma­ēvikā raīkaëkart tarivārttai påīkaëac cantam camām virutupeŸ Ÿoëirunakaī kaëukkā mukuëam vicaiyā­a pāõa muņa­š mš­maipeŸ Ÿiņutiri patākamuī kåņņiyitu vellā vuŸuppu kaņku mãëāppo runtume­a nantiyi­ matanta­il viõņa­a ­ulaka Ÿiyavš mã­aip pa×ittavi×i všlaip pa×ittakaņai mšvaŸpu tappeõ õaracš. ...718 carvāīkaīkaëi­ apinayam muŸŸum. 29. iratti­aīkaë vayiramatu ciīkamukam racata¤ caturamām vaiņår yammaja mukam vaëarcantira kāntamš yarttacan tira­puųpa rākaīkāī kålam vā×ttum cuyamā­a patumarā kamatucan tamcamām tulaīku muttiyam cāciyam tērāta nãlamš kaņakāmu kampavaëam cikarame­ Ÿštu tikku nayamā­a kēmštaka matuvartta patākai na­maitaru kānta maõiyš navilumala pallavama tākume­a všmukuëa nāņiyš yāj¤a valka­ paya­uŸa navaratti ­aīkaëuk kapinayam pāīkā yuraitta nålaip pārttulaki limmuŸai yētuvāy vallaip pa×itta mulaiyi ­āëš. ...719 iratti­aīkaëukku apinayam muŸŸum. 30. nava ulēkaīkaë taīka¤ catura mākum veëëi patākam tiripatākan tāmpram poīkum pittaëai kaõņa caturamatā mãyaīkāī kålam pullum veõkalamš ciīkamukam irumpu muņņi takaramartta patāka mšvum caīkaiyilā turukkuc cåci ye­avirat­ā kara­mu­ cāŸŸi ­ā­š. ...720. ulēkaīkaëi­ apinayam muŸŸum. 31. navaracāpinayam ciīkāra malapatumam rškācantra­ celumvãran tarupatākaī karuõai mukuëam maīkāta vaŸputa¤can tamsamāsya maruvumš vamcāsyam payamår õāpan taīkāta pãpaccan tiripatākan ta­­uņa­ karttari ravutra¤cu katuõņantā­ iīkitamām camamamca paņcame­ Ÿiyampi­a­ mu­paratā cāriya ­ārāyntš. ...721 navaracāpinayam muŸŸum. 32. eõkaë ātiyo­ Ÿā¤cåci raõņi­uk kartta patākamā m孟i ­ukku vaõitām piracåņa mānā­ ki­ukkuc cikaramain ti­ukkš mukuëamām ētumš vāŸi­uk kuppāõa mš×i­uk kuŸŸavamu cāciya māka voppilā tirunā­ku cantamca mšyāku muŸŸa kaņakā mukakkai nãtamuëa vo­patiŸ kāyva×ut tumpattu nšru mukuëattai yirupā ­ãëaviņņup piņippa tāku mivvāŸu ni­Ÿa pa­­o­Ÿu mutalāy mãtilē tiyavakai paņiyāyk karampaŸŸa všõu me­avš nåli­uë viõņa­a­ paratavā cāriya ­ulakariya mi­­i­ait tika×um vaņivš. ...722 eõkaëi­ apinayaīkaë muŸŸum. 33. cāstiram mu­­iru caturak kaiyai mukatti­šr nãņņik kāņņi ma­­iya tiriliī kakkai vāykkunšr virittuk kāņņat ta­­ikar parata nålēr cāttira me­pa tiŸkup pa­­iyš yuraittā rantap pa­uvalai yaŸintu koëëš. ...723 cāstiratti­ apinayam muŸŸum. 6. ma­itappakuti muŸŸum. 7. tšvar mutaliyēr 34. tšvar pirama­,ãca­. valakkaiyam cāsya maŸŸa vāmattiŸ catura vastam nalattuņa ­špi ņittā ­ā­muka ­āku me­pa valakkaiyiŸ Ÿiripa tāka maŸumaiyi­ miruka cãrųam ilakkaõa māyppi ņittā lãca­ār tamakkā me­­š. ...724 viņņuõu, pārati, pārvati. irukkaiyun tiripa tāka miõakkiņiŸ Ÿirumā lukkām varumvalak karattiŸ cåci vāmattiŸ kapitta¤ cšrttāl carasvatik kāku martta cantirat tiņakkai mšlāyp (kã×āyp) parivalak kaimšŸ kāņņap pārvatik kāku me­Ÿš. ...725 ilakkumi, kaõapati. karutumi raõņu kaiyuī ka×uttiŸku nšra tāka varukapit tampi ņittā­ malarmaka ëukkš yākum irukkaiyuī kapitta māka viõaīkamu­ pāŸpi ņittāl aruņaruī kaõapa tikkš yākume­ Ÿuraicey mātš. ...726 muruka­, ma­mata­. valakkaiyiŸ cikara maŸŸa vāmattiŸ Ÿiricå lantā­ nilaittiru kaiyu mšlāy nãņņiņi­ muruka ­ākum kalakkamil valakkai ta­­iŸ kaņakāmu kamvā mattil nalampeŸu cikara māka nāņņiņi­ mata­uk kāmš. ...727 intira­, akki­i. tiripatā kammi raõņu¤ cšravš cuvatti kampēl maruvavš mšlāy nãņņa vācava ­ukkš yākum tiripatā kamva lakkai tika×iņak kaikāī kålam arumaiyāyp piņittuk kāņņa lakki­i tšva ­āmš. ...728 iyama­, niruti. vāmattiŸ pācam vaittu valakkaiyiŸ cåci vaittāl āmatu te­Ÿik kāëu mantaka­ Ÿa­akkup pi­pu nšmamāī kaņņu vakkai nika×ttiya cakaņak kaiyum tāme­u nirutik ke­Ÿš cāŸŸi­ar nålval lērš. ...729 varuõa­, vāyu vāmakkai cikara mākki valakkaippa tākam vaittāl nāmamš varuõa ­ākum navilumart tapatā kattai vāmatti lšpi ņittu valakkaiya rāëa¤ cšrkkil māmalark ku×ali ­āëš vāyutš va­ukkā me­Ÿš. ...730 kupšra­, ãcā­a­. iccitti ņakkai patma me×iŸkaiva lakkai ta­­il niccittut tēõmšŸ kāņņi ­itipatik kāku me­par naccuõņa civa­kai yāku navilumã cā­i yaŸku mecciya civaka õaīka ņa­­aimšŸ colvē mātš. ...731 tšvarkaëi­ apinayam muŸŸum. 35. civakaõaīkaë vãrapattira­ tārvalak kaiyut všųņi taccika rammi ņakkaic cãratē mukamuņ ņikkai valakkālait tåkkic cšrak kåruņa ­iņakkā Ÿa­­aik ku¤cita māka vaittāl vãrapat tira­uk ke­Ÿu viõņa­ar parata nålēr. ...732 aiya­ār iņatukaip patuma kēcam valaīkaņa kāmu katti­ taņanteri yu¤ca matiųņi caturasra māyp piņittāl tiņampeŸu cātta ­ukkuc celume­ap parata nålēr maņamaicšr ma­atti ­āëš va×utti­ar muŸaite rintš. ...733 kųšttirapālaka­ cåttira valatumuņņi yuyarttiyš cå×nti ņakkai påttiņum ņēëa mākkip poruntavš cāynta pārvai pārttiņaŸ kuråra tiųņi payiŸŸiņap parata nålēr kųšttira pāla råpa¤ ciŸakkume­ Ÿuraicey tārš. ...734 vairava­, tuvārapālakar maruviņam patuma kēcam valantiri cålam paŸŸap perukiya vaņuka­ ŸēŸŸam pšõumā naņa­a pātam karuviņam patuma kēcam valakkaiyai ņēlaī kāņņil kuruvaruë tuvāra pālark kāme­ak kåŸu mātš. ...735 tekkaõāmårtti, nanti valatukaic cepaca ratti ­iņakkaiņē ëamatāy vaittal ilakiya tekka õāmårt tikke­par valakkai cåcip pala­iņan tiripa tāka mākavš piņittuk kāņņil nilaiyuëa nantik ke­Ÿu nika×tti­ar nålval lērš. ...736 caõņšccura­, turkkai iņaīkaņa kāmu kamvait te×ilvala¤ cåci yāyppaŸ Ÿiņaccaõņšc cura­ām vāma¤ cikaramāy valakkai ta­­aik kaņakā mukampi ņittuk ka×uttumaņ ņunaņatti yappāl aņavuņa­ kāņņiŸ Ÿurkkaik kāme­a vuraicey mā­š. ...737 civakaõaīkaëi­ apinayam muŸŸum. 36. tšviyar cāmuõņi pakarvalam cikaram vaittiņak kaiyiŸ patuma kēcam cukamuŸak kāņņik kālait tåkkiyš maņakkik kāņņal takaimaicšr parata nålēr cāmuõņik kāku me­Ÿu makimaiyā yuraittā rinta vaiyaka maŸiya mā­š. ...738 måtaiyi­apinayam iņaīkaņa kāmu ka¤cey ti­iyatām valakkai ta­­ait toņaravš tiņņa māya tēmuka patuma kēcam paņiyavš paŸŸi yappā latēmuka tiųņi pārttal paņimicaic cšųņā tšvik kāme­ap pakaru mātš. ...739 vijayalaņcumi icaiyavš vāyus tā­an ta­i­i­ Ÿiņatu kaiyai vacaikaņa kāmu kattāy vala¤cåci yukra tiųņi vicaiyuŸap pārtta lākum vijayalaņ cumikki te­Ÿu acaivaŸap parata nålē raruëi­ar kamala mātš. ...740 vãralaųmi cšravš yiņatu kaiyaik kaņakāmu kamatāyc cšrttuk kåruņa­ valatu kaiyi­ tripatākaī kuŸukkš kāņņic cāravš tiruņņi ta­­aic cala­attaic ceyta lākum vãralaņ cumikkš ye­Ÿu viõņa­ar nålval lērš. ...741 makšcuvari šlavā yustā ­atti liņaīkaņa kāmu ka¤cey mšlatām valatukaiyai mirukacira malatu cakkaram kēlamāyp piņittuk kāņņaŸ kåŸumš makšcuva rikke­ Ÿāla¤cšr vi×iyi ­āëš yaŸainta­ar nålval lērš. ...742 keëamāri tavamuŸum valampa tākat taikkaņi kaiyilš vaittuk kaviyavš yiņatu kaiyaik kaņakāmu kamatāyp paŸŸi avaimārpu nšrāyk kāņņi vāyuttā ­atti ­iŸŸal kavumā rikku me­Ÿš karutuvāy kamala mātš. ...743 vārāki mukattaiya¤ calipē ­ãņņi mu­­iru kaika ņa­­il tokaiyatān tripatā kattait tēëukku nšra tāka mukiyavš niŸutti yšyā­ muttirai yākak kāņņap pukaluvar varākik ke­Ÿš puvimicai nålval lērš. ...744 vaiųõavi kaņakāmu kammi ņakkai valatukait tiripa tākam vaņivuëa tēëi ­šrāy vaittatai mārpi ­šrāy aņavuņa­ piņittuk kāņņa vatuvaiųõa vikkā me­Ÿu paņimicaip parata nålēr pakarntatai yaŸintu koëëš. ...745 påmitšvi kāõavš yiņakka rattaik kaņakāmu kamatāyp paŸŸip påõavš valampa tākam poruntakkã× nēkkip pātam pšõavš naņittaŸ pēlap piriyamāyk kāņņi niŸŸal všõunšr tēëi ­āëš påmitš vikkāy viëëš. ...746 kaīkātšvi i­ivalaī kartta rikkai mš­ēkki yiņappa tākam pa­uvalā yšntip pi­­a tēmuka mākap pārttal pu­itamāī kaīkā tšvik kāme­ap puviyi­ kaõõš i­amuņa­ parataī kaŸŸa yāvaru maŸiya vētš. ...747 tšviyari­ apinayam muŸŸum. 37. piŸatšvar mutaliyēr tarumatšvatai vala¤catu rasra¤ ceytu mukatti­šr vaittup pi­­um cilaikoëu miņakkai ta­­ai mirukaci ramatāy mšlš cala­amil lāma ­ēkkaŸ Ÿarumatš vataikkā me­Ÿu nalamuņa­ parata nålēr navi­Ÿatai yaŸintu pšcš. ...748 pa¤capåtaīkaë piritivi muņņik kaiyām patākattaic cala­a¤ ceytal parivuëa vappu viŸkām tšyuvukkut tiripa tākam arumaiyāī kāla rāëac cala­amā kāyat tiŸkut tiramatāy mukuëa mutvšų ņitamatāy viritta lāmš. ...749 intirāõi intira vastaī kāņņik ka×uttilam cāsya mšŸŸuc cantatam piņittu nāya kikkaran ta­­aik kāņņal mantara malaiyai nšru māta­at tuņaiya mātš intirā õikkā me­Ÿu iyampi­ar parata nålēr. ...750 cayanta­ cuyamatā yinti ra­kai kāņņittop på×kku nšrš viya­uŸu mukuëan ta­­ai virittuppi­ valakka rattāl nayamuëëa cikaram paŸŸa naviluvar makavā­ peŸŸa cayanta­uk kāku me­Ÿu cāŸŸuvāy muŸaite rintš. ...751 naëakåpara­ aëakāpu rikku pšra ­attattaik kāņņi yappāl viëaīkavš mukuëak kaiyai virittucci karampi ņittāl puëakita mulaiyi ­āëš kupšra­Ÿa­ putalva ­ā­a naëakåpa ra­Ÿa ­akku naviluvar nålval lērš. ...752 vacanta­ nicamatā me­­i laikkai cala­a¤cey tata­ai nãņņi vacaiyilā tšya taippi­ vāīkiyš cikaram paŸŸa vicaiyuŸuī kurali ­āëš yituvacan ta­ukkā me­Ÿu ticaikoëap parata nålēr ceppi­ar muŸaite rintš. ...753 rutukkaë maŸŸaru tukka ëukku vati­kuõam vaņivāyk kāņņic ciŸŸiya virutu vamcā ciyantåkki yiŸakkik kāņņal uŸŸatu kaiyā me­Ÿš yulakiluë ëērkaë kāõa muŸŸilum parata nålēr mo×inta­a raŸintu koëëš. ...754 pakal, iravu utayāmāī kiriyi­ pakka¤ cåcikkai yuŸavš kāņņip patamuëëa påra õakkai piņittiņiŸ pakaluk kākum tutiyira viŸkā masta kirippakka¤ cåci kāņņik katikoëa vartta cantra­ kaiyi­ā­ maŸaitta lāmš. ...755 påta kaõaīkaë mātuņai muņņik kaiyāŸ parumaiyaik kāņņi maŸŸum pētavš cikaraī kāņņiŸ påtaka õaīka ëukkām cātuvā maŸŸat tšvar ta­råpat tiyā­aī koõņu ētuvā yastan ta­­ai yuŸutiyām paya­a Ÿintš. ...756 pa¤capåtaīkaë pa¤cami liņakkai cåci yākkiyš pakkap pārcuva mi¤ciyš cuŸŸi yappāl valakkaippa tāka mšŸŸut tu¤ciņā vakka rattait tēëukku nšrpi ņittāl pa¤capå tattiŸ ke­Ÿu pakarnta­ar parata nålēr. ...757 tšvar, tuvātacātittar, vicuvatšvar tšvarkkup patāka mutvšų ņitampiņit tale­ac ceppum tuvātacā titta rukku viraõņukai cåci yākkic cãvaneŸ Ÿiyilvait tšrš cita¤ceyta le­par vicuva tšvarkkart tapatā kattai yutvšųņi tamcey ye­Ÿš. ...758 vacukkaë, tuvaųņā, anila­ aųņava cukka ëukkårm makkaņa kāmu kammut všųņita¤ ceyta le­Ÿu viëëuva tallāŸ pi­­um tuvaųņaŸkuc caturak kaiyāyc colluva ra­ila ­ukkut všųņita martta cantra­ viëëuvar neŸŸi nšrš. ...759 piturtšvatai, cāttiyar, iyakkar takkavš piturtš varkkut tarppaõak kaiya tākum tikkuëa cātti yarkkuc cikarakkai neŸŸi nšrš okkavut všųņi ta¤cey tētuvai yiyakka rukku mikkapa tāka mårtva ršcitam viëëu mātš. ...760 årvaci arumaiyā maŸŸat tšvark kavarcorå pattaik kaõņa periyēri ņante rintu pšcuvā yårva cikkut taruvalak kaiya rāëa neŸŸinšr cala­a¤ ceytu perumiņaī kaņakāmu kattaip piraca­­amāyp pārtta lāmš. ...761 piŸatšvar mutaliyēr apinayam muŸŸum. tšvar pakuti muŸŸum. 35. acurar mutaliyēr acurar. ki­­ar, kantaruvar, irākkatar ceppuvā yacura rukkuc ciīkakkaiyāī ki­­a raŸku oppumam cāsya¤ ciīka nakame­a vētum pi­­um tappukan taruva rukku viraõņartta cacirš cittal veppirāk kataruk kucca kaņakkaiyāy viëampa lāmš. ...762 acurar cårapatmā iņakkara¤ cåci yākki yšlavš valatu kaiyaip paņiyavš cåci cuŸŸi maŸupaņi tiripatā kattai aņavuņa­ Ÿēëi­ mãti lamaintiņa viruttik kāņņal tiņamuëa cåra patma­ Ÿa­akke­ac ceppu mātš. ...763 karttavãryārccu­a­ cāravš valatu kaiyaip patākama tākki mãcai šŸavš tirutti maŸŸu miraõņukai ņēëa mākki nšrcuvat tikamāy vaittu nãtiyā yapina yittal cērkārtta vãri yārccu ­a­ukke­Ÿu collu mātš. ...764 irāvaõa­ kailāya paruppa tattaik kāņņiyš maŸŸu makkaip paya­uŸa viraõņu patma kēcama tākap paŸŸi iyalpuņa­ tēņku nšrš yikkaran ta­aippi ņittāl niyami rāva õa­Ÿa ­akke­a nika×tta lāmš. ...765 kumpakarõa­ pampiya muņņik kaiyāŸ palāņņiyan ta­­aik kāņņit tampamā moruka rampa tākattiŸ caya­aī kāņņi empilā maŸŸēr kaiyai yirākkatak karampi ņittal kumpakar õa­ukkā meõŸu kåŸi­ar parata nålēr. ...766 vāõācura­ kēõāta muņņik kaiyaik kåruņa ­ãņņi maŸŸum tēõavš yiraõņu kaiyuõ ņēëama tākki nšrāyk kāõavš yapina yittaŸ karutuvar parata nålēr vāõācu ra­ukki tāku me­­avš va­aca mātš. ...767 tiripurātikaë iraõņukai miruka cãri ņatti­i liyalpa tākak karuka­iņ ņattu ņa­maŸ Ÿoruka­iņ ņattaic cšrttu maruvilā virākka takkai maŸupaņi piņittuk kāņņat tiripurā tikaëuk ke­Ÿš ceppi­ar parata nålēr. ...768 iraõiya­ varumiņa¤ cåci paŸŸi valatupa tākan ta­­aip piršrita mākac ceytu pi­pirāk kataruk kā­a karamataik kāņņa vattaik karutuvar parata nålēr iraõiya­ Ÿa­akkā me­Ÿš yiyalpi­ai yaŸintu koëëš. ...769 pirakalāta­ iraõiya vattat tēņš yi­iyanā piyiŸcan tamsam arumaiyāyp piņittu nšrš ya¤cali ceytu pi­pu perumaiyā mirākka takkai piņittiņa lākum pšrām pirakalā ta­ukkā me­Ÿu pšci­ar nålval lērš. ...770 vipãņaõa­ irāvaõa ­astaī kāņņi ramyamām valatu kaiyil mšviya kartta rãmu ka¤ceytu kāņņi mšlš kāvirāk katakka rattaik kāņņiyš yapina yittal māvipã ņaõa­uk ke­Ÿu va×uttuva ri­iya mātš. ....771 māvaliccakkaravartti aņavuņa­ valatu cåci yā­maõõum viõõuī kāņņit tiņamuņa­ patākan ta­­ai yapavšųņi tamatāyc ceytu vaņivuëa rākka takkai vaõõama tākak kāņņap paņimicai māva likkup pakaruvar parata nålēr. ...772 narakācura­ muntavš påmā tšvik kāīkara muyarttik kāņņi untiyiŸ cantam cattai yuŸutiyāyk kāņņi yappāl vantiņu mirākka takkai vakaiyuņa­ piņittuk kāņņat tontamā narakā cåra ­ukke­ac collu mātš. ...773 calantarācura­ mutaliyēr calantarā cåra ­āti rākkatar cakala rukkum nilaiyāvav vavarka ëukku nšrkuõa¤ cšņņai kaõņu palampeŸu mastaī kāņņip paya­ma­a taŸinta pi­pu alaivilā rākkatavat tattai vapinayit tiņuvāy mātš. ...774 acurar mutaliyēri­ apinayam muŸŸum. 36. iruņikaë pata¤cali šlavi raõņu vamcā ciyamvait tiraõņu kaõõum mãlita tiųņi pārtta viruņikaņ kāku me­par cālavš pata¤ca likkuc carppaci ratti ­ēņap pāliruņi yastaī kāņņaŸ pakaralāī kamala mātš. ...775 viyākra makariųi, akattiyar acaiyāccim mamukan ta­­ai yatēmuka māka v孟i riųiyastaī kāņņil viyākki ramarukkā me­Ÿi Ÿai¤cum kucalamā muņņi kāņņik koëumriųi yastaī kāņņal nicamatā makatti yarkku nšrume­ Ÿuraicey mā­š. ...776 pirakaspati iyalumā yuttā ­atti liņaīkaņa kāmu ka¤cey tayarilā valatu kaiyil arttacan tira­aip paŸŸik kayali­aip porukaõ õāëš kaņikaiyiŸ piņittuk kāņņap payilumš pirakaŸpa tikkup paratanå­ muŸaite rintš. ...777 kalaikkēņņumu­i, vaciņņar ciliņņacim mamukam paŸŸi riųiyasta¤ ciŸantu kāņņal kalaikkēņņu māmu ­ikkuk karutuvar vaciņņa ­ukkuc colunteņca õāmårt tikkai toņuttuppi­ riųikai kāņņal celume­ap parata nålēr ceppi­ar muŸaite rintš. ...778 vicuvāmittira­, viyācar nicamuëa corkkaī kāņņi nšrriųi yastaī kāņņal vicuvāmit tiraŸkā me­Ÿu viëëuvar viyāca rukkut tacaiyuëa me­­i laikkai caturakkai kāņņi yappāl riųiyastaī kāņņa ve­Ÿš nšrnturai ceyvai mā­š. ...779 cukar, nāratar cukatuõņaī kāņņi yappāŸ Ÿē­Ÿavš riųikai kāņņal cukarukkā nāra tarkkuc columiņa mirukac ce­­i vakaiyuëa valakkai ta­­aik kaņakāmu kamatāy vaittu makimaicšr riųiyas tattaik kāņņutal va×utta lāmš. ...780 cåtar iņatukai catura mākki mārpunš riyalpāy vaittup poņiyavš valatu amcā ciyattaippuī kitamāyc ceytu muņiperu riųiyas tattai mēkamāyp piņittuk kāņņal tuņiyiņai yuņaiya mātš cåtaruk kuraicey vārš. ...781 kācipar valatukai tšva vasta vā×iņa mirāņca takkai nalamuņa­ kāņņip pi­­u nāpiyiŸcan tamcam ceytu ilakavš riųiyi­ kaiyai yi×ivaŸap piņittuk kāņņal palamuŸuī kāci parkkup pakaralām patuma mātš. ...782 piruku māŸāti ruņikaņ ki­­am va×uttuvē mārpu nšrš cãrāmvā mappa tākam piņittiņaī kacatan takkai nšrākap piņikka vuttā ­akkaca tanta nšruī kårāmav vapina yattaip pirukiŸkuk koëvāy mātš. ...783 attiri pattiyāy mārpu nšrvā mappatā katti­ mšlš yuttiyāy valattaic cåci yākkavut tā­a cåci ottatai yapina yitta luŸutiyān tavami kunta attiri ta­akkā me­Ÿš yaŸaikuvāy muŸaite rintš. ...784 keëatama­ mavu­a¤cšr ne¤ci ­šrš yiraõņamca paņca mākki avamilā to­Ÿi­ mšlš maŸŸo­Ÿai yākki lattai navilumš ciliųņēc caīkak kaiyatai yapina yikkak kavutamaŸ kāku me­Ÿu karutuvāy kamala mātš. ...785 kucca­ accamil mārpu nšrš vāmampa tāka mākki iccaiyāy valattā¤ ciīka mukamšlš yiyalpāyp paŸŸal ceccaiyā matuvut tā­a ciīkamu kamatā mattaik kucca­uk kāku me­Ÿu kåŸiya taŸintu koëëš. ...786 āīkãraca­ šīkāvā mappa tākam mārpunš riņņu mšlil lāīkålam vulattiŸ paŸŸa vuttā­a lāīkå lammām tāīkiya vakka rattaic caliyāma lapina yittāl āīkãra ca­ukkā me­Ÿš yaŸaintatai yuõarvāy mātš. ...787 turuvāca­ māri­š riņappa tākam pēlvala mutti raikkai åriņap piņitta lāku muttā­a mutti raikkai nšruŸap piņittuk kāņņa nilaiyatān tavatti lēīkum tåruvā ca­ukkā me­Ÿš colluvai yitama Ÿintš. ...788 mārkkaõņa­ mārnšrvā mappa tāka mšlvalam mayåram paŸŸat tārkoëu mavaŸŸai yšyut tā­ava¤ citamāyk kåŸum pšrkoëu mikka rattaip piņittapi nayattaik kāņņal mārkkaõņa ­ukkā me­Ÿu va×uttuvai muŸaite rintš. ...789 kapilar, tumpuru ¤ā­akkai neŸŸi nšrāyk koëakkapi larkku nāņņum cå­iru mirukac ce­­i tēņkunšr kã×kku mšlum ã­amil lāmalš kāņņiņiŸ Ÿumpuru vukkā me­Ÿu tš­ala rita×i ­āëš ceppuvai muŸaite rintš. ...790 akattiya­ vakaiyuëëa ne¤ci ­šrām vāmappa tākat ti­mšl ikalilā valakka ratti­ mukuëama tāka yšŸŸal ukirtalil lāta vãtš yuttā­a mukuëa me­Ÿu takaimaicšr kalacan ta­­iŸ ca­ittamu ­ikke­ Ÿētš. ...791 parattuvāca­ urattunš riņappa tāka mākkiyš yuŸumva lakkai yurattumut tiraipi ņikka vuttā­a mutti raikkai varumitai yapina yitta­ ma­­umš tavattēr ta­­il parattuvā ca­ukkā me­Ÿu pākamā yaŸintu k埚. ...792 āpastampa­ vātilā mārpu nšrām vāmappa tākat ti­mšl tãtilā valakkai carppa cirampaŸŸik kāņņa lākum ãtapi nayittuk kāņņa lšŸkumā pastam parkku mātaku ta­atti ­āëš va×uttuvai nålu õarntš. ...793 pētāya­a­ vātilā mārpu nšrām vāmappa tākat ti­mšl tãtilā valakkai carppa cirampaŸŸik kāņņa lākum mātšyut tā­a carppa cirame­par nuta­šr vaittal pētāya ­a­Ÿa ­akkup pukaluvar muŸaiyu õarntš. ...794 cāvā­­i māri­š riņappa tāka nšrvala¤ cikaram paŸŸal cãrāku matuvut tā­a cikarama vaŸŸai neŸŸi nšri­mšŸ Ÿåkkip paŸŸi ni­Ÿapi nayippā rākil kåŸucā vā­­ik ke­Ÿu kulaviya mo×iyi ­āëš. ...795 kaõõuvar eõõiya mārpu nšrā miņappatā katti­ mãtu uõvala mayåram paŸŸa luttā­a mayåra mākum tiõõamā makka rattaic cãrkoëa vapina yittal kaõõuvark kāku me­Ÿu karutuvāy ma­attuņ ņšrntš. ...796 kārkkiya­ mutaliyēr mårkkami lå­ak kaiyai mukatti­šr piņittuk kāņņal kārkkiya­ Ÿa­akkā me­Ÿu karutumit tuŸavērk kellām šŸkavš mšlu raitta ve×ilpeŸu mapina yattaik kārttikš ya­ma tattiŸ karuti­a­ muŸaite rintš. ...797 iruņikaëi­ apinayam muŸŸum. 37. kāmatš­u mutaliya­a kāmatš­u, aricanta­am kapittapa tākan ta­­ai ņēëasvas tikamāyk kāņņac capalamāy viëaīkuī kāma tš­uva tākac cāŸŸum vipumutti raikka ratta tēmuka māka mšvat tapavari canta ­accãr cāŸŸalāī kamala mātš. ...798 mantāram, cantā­ataru collumš corkka lēkā tittaruk kapina yakkai allilā mantā rattiŸ kalapalla va¤cu vatti nilkartta rikkai svasti neŸŸiyi latēmu ka¤cey talcantā ­atta rukkāyc cāŸŸuvar nålval lērš. ...799 kaŸpakam. airāvatam, uccaicvaram (kutirai), mātali (tšrppāka­) kaŸpaka mukuëa¤ cuvattik kaiyatē mukampi ņittal maŸporai rāva tattām vaõņukkai mārpu nšrāyc coŸkatti­ kutirai mā­Ÿa laiccuvat tikampi ņittal viŸpa­a māta likkuc cåcikkai viëampa lāmš. ...800 pārijātam iņatupa tākamārpu nšrpiņit te×ilva lakkai kuņitiri patāka mākkip patākatti­ mãtiŸ koëëum paņiyutvšų ņitamāy vaittaŸ pakartiri ¤ā­a vastam tiņamuëa pāri cātat tiŸke­a vuraicey mātš. ...801 mškam valakkaika ņakāmu kammāy valatupak katti rutti vilakkiņaik kaippa tāka māyviral kaëaivi rittu alakki­Ÿi mšlš nēkki yatēmuka māyppi ņittal tulaīkumš mškaī kaņkut tēkainã yaŸintu k埚. ...802 āticšņa­ tãtilā tiņakkai carppa cãriņampi ņitta ta­mšl tātuņai valakka rampa tākama tēmu ka¤cey tātara vākak kāņņa lāticš ņa­ukkā me­Ÿu kētaŸap parata nålēr kåŸi­a raŸintu koëëš. ...803 kāmatš­u mutaliyavaŸŸi­ apinayam muŸŸum. 38. tacāvatāram maccāvatāram paccamāyc colluī kaikaë parantāma­ mu­­āņ koõņa viccaiyā murukkaë pattiŸ kiyampiņi liņaikku nšrāy maccakkai piņippa tāku maccāva tārat tiŸkum maccakku laīka ëukku mākume­ Ÿuraicey tārš. ...804 kårmāvatāram, varākāvatāram kårmakkai yiņakkai nšrāyk kulaviyš piņittā­ mikkak kårmāva tārat tiŸkš kuŸipparkaë valakkai ta­­aic cãrmaruī kiŸku nšrāyc ceppamā kappi ņittāl pšrmali yumva rākap perumā­uk kākum pārš. ...805 naraciīkāvatāram, vāma­āvatāram varuciīka mukami ņakkai valakkaiyiŸ Ÿiripa tākam teriyavš piņittā ­āra ciīkāva tārat tiŸkum orumuņņi valakkai mšŸpā lorumuņņi yiņakkai kã×ppāl varuvittup piņittaŸ Ÿåya vāma­a mårttik kāmš. ...806 paracurāmāvatāram, irāmāvatāram valakkaiyart tapatā kantā­ maruīki­i viņaikkuc cšrttš ilakkiya māyppi ņittāŸ paracurā ma­ukki tākum valakkaiyiŸ kapittam cšrttu vāmatti­ muņņi cšrttu nalattuņa ­špi ņittā lirāmāva tāra māmš. ...807 palarāmāvatāram, kiruųõāvatāram valakkaiyiŸ patāka¤ cšrttu vāmatti­ muņņi cšrttāl palarāmaŸ kāmva lappāŸ paõpā­a ka×utti ­šrāy ilakiya miruka cãrųa miņakka­iņ ņikaiyi­ mikka valataīkuņ ņattaic cšrttāŸ kiruņņi­a­ maruvum pārš. ...808 peëattāvatāram, kalkiyavatāram valamuņņi kãך nēkki vāmatti­ mayåram vaittāl palamuëa camaõa rukkum poëattāva tārat tiŸkām valatti­iŸ patākaī kāņņi maŸukaicciī kamukaī kāņņil nilaittakaŸ kiyava tāra neņumāluk kāku me­Ÿš. ...809 7. tšvar mutaliyēri­ pakuti muŸŸum. iraõņām attiyāyam (mukårttāti e×uvakait tēŸŸa apinaya lakųaõam) muŸŸum. m孟ām attiyāyam capānāyakāti carvavāttiya pāttira lakųaõam 1. tēŸkaruvi mattaëam ātiyiŸ parama­ Ÿiruvulāc ceyyum pētu ta­Ÿiru vaņiyai yava­imšŸ Ÿaņņumav vēcai vštat tāyi­a vita­aimā luņa­caī kãtamāk kittum purunā rataŸkuk kirupaiyā yuraittiņa vata­aik kšcarar pēŸŸum parama­mu­ pāņak kšņņavar Ÿaņikkavā yutaīkaë nātamš puriyap paņaittiņu me­­a nā­muka ­avvurai kšņņu nayamuņa­ vicuva karuma­uk kuraikka na­Ÿe­a vava­uëaī ka­intu cātuvā matta kiriyi­aik kaņaintu ta­ikkanāŸ patuvira ­ãëan ta­­uņa­ muppa tāmvira luyara¤ cariyaëavā kaccey ta­a­š. ...810 ceytu vācukiyai vārākak kēttut tiŸamaiyā miņakkaõ ņa­akkuc cšņaiyā mantak kuralaiyuõ ņākkit tiņampeŸum valakkaõ ņa­akku maiyuŸum kaņikaik kuralaiyuõ ņākki valakkaõmat timakē canta­ilš varumutal tuëaikkum pati­ā­kān tuëaikku maīkaëa puruņa­ā mālai aiyamil lāmalēm namē nārā yaõave­u mantirat tālš ya×akuņa ­irutti yiraõņān tuëaikku ayirāõi ko×una­āy viëaīkum ceyyamaī kaëakaõat ti­iŸkati pa­Ÿš všnti ra­Ÿa­aic ciŸakkac ce×umcam pårõāya namave­­u mantirattāŸ ŸiŸampeŸa niŸutti­a ­aņaivš. ...811 amayamå­ Ÿāntuëaik kunitik kuvšnta ­ā­aku pšra­ai vittiyā campårõāya namave­u mantirat tā­iŸut timaŸŸa nā­kān tuëaikku yāvarum virumpac cukamuņa ­šviëaī kiyamarar pēŸŸum cuppira maõiyatš va­aippaõ pākac cayamikum caõmuka tšvāyanama ve­­un takaimaipeŸu mantirat tā­iŸutti ­ā­š. ...812 aintākun tuëaita­akku mãmām cāti yattuvitam viëaīkaccey yiravi ta­­ai vantacarva lēkacamā yanamā ve­­u mantirattā ­iŸuttiyā Ÿāntu ëaikkuc centirunā­ mukatti­maŸai yēti kāyat tiricāvit tiritaritta pirama­ Ÿa­­ait tantacatya lēkakulā yanamā ve­­un ta­ittaman tirattālš niŸutti ­ā­š. ...813 šlavš yš×ākun tuëaita ­akku evarvi­aika ëaiyum pēkkuī kaõšca­ Ÿa­­aip palavinā yakāyanamā ve­­uman tirattāŸ pāīkuņa­š niŸuttiyeņ ņāntuëai ta­akku všlaikkut tšvataiyām varuõa­ Ÿa­­ai mikkatē ųāntarā yanamā ve­­um kēlamuëa mantirattā ­iŸutti ­ā­poŸ kuņanikartta ka­a ta­attāŸ kulāvu mā­š. ...814 tarumo­ pā­ Ÿuëaikkuc cāmaëaiyām peõõi­ Ÿalaiva­e­a viëaīkuki­Ÿa maŸali ta­­ai vaŸumaiyilāc catvāmcā yanamā ve­­u mantirattā ­iŸuttip pattān tuëaikkuk kuruve­­u mirukaõņu v㭟e ņutta kuõanitiyāy viëaīkumārk kaõņa­ Ÿa­­aip porutucivap piriyāya namave­ Ÿētum putumaiyuëa mantirattā ­iŸutti ­ā­š. ...815 katiyaruëum pati­o­Ÿām tuëaita ­akkuk kaņumvicaiyāyc celumvaņukak kaņavu ņa­­ai matimikutta kųštrapā la­amā ve­­u mantirattā ­iŸuttippa­ ­ãrān tuëaikkup pati­e­vã õaikkatipa nārata­ai nāra tākalakap piriyavaki lakalakana māve­ ŸitampeŸavš niŸuttivaittā ­a­­ap puëëai yika×ntaciŸu naņaiyuņaiya ve×ilcšr mā­š. ...816 ta­ippati­ m孟ān tuëaikku nālvštan ta­aiyētic cukamika varuëun talakulēt tama­ā miruņiyaic cakala cāstirapu rāõāya namave­ Ÿi­iyaman tirattā ­iŸuttip pa­­aintu mãreņņān tuëaikaņku vāõāë šlavš mikuttu m孟u kālatti ­iyalpelā ma­anta­i luõarnta mu­iyāmu rēmariųi yairēma capuõ yāyamaka riųšnama ve­­u mantirat tālš niŸutti­a ­itaŸku valappuŸa¤ civamiņap puŸattil u­umurai mantak kuralā kaiyālu mētumip pati­āŸu tuëaikkum uŸutikoë peõtš vataikaëā mavarkaņ kuŸŸapš rētuvēm pirittš. ...817 tuëaikaëi­ atitšvataikaë ilakkumitā raicucãlai vāõi vaëëi yitamaruëu mumaivaõņē tariya yirāõi tulakkumuųai turēpatai mš­akai yarampai colakalikai tilēttamai yårvaci påmātu pelakkumiv vāŸā­a mirutaīkat tiŸkup piramavāt tiyame­­um pšrpeŸ Ÿēīkun talattile­a vimmuŸai yellām viëaīkac cāŸŸumš kumpamu­i matattiŸ Ÿā­š. ...818 tattit to­­am piŸantavakai ātiyiŸ parama­ Ÿāõņavam puriyu mappētu kāŸcilam pavi×ntu ākāyan toņņu vi×umēcai mutali lavarpuyan tuņaipātaī kaëilš mētiyš nilattil vi×untavš katti­ mu×akkamāyt tattitto­ ­ame­a mutaluëa captam piŸantatav viņatti­ mo×intiņu movvo­ Ÿi­ukku¤ cātiyu me×uttuk kaëunta­it ta­iyš catāciva ­uraittiņu mata­ait taraõiyiŸ ciŸanta mirutaīka mutalā¤ cakalavāt tiyaīkaņku mutaliŸ tãtaŸavācit tiņaŸkumā ņalukku¤ cšrntitš mutale×ut tukkaëāyc celume­a vaŸi¤arula kuëēr kāõac ceppi­ar nå­muŸai terintš. ...819 nāta lakųaõam valakkai yiņakkai vāttiyaī kaëukku maki×catti civa­ati teyvam vācikku mutalili raõņukaic camamāy vaëarntãn tãntit timiye­Ÿu olittiņa maŸŸun tāntā mate­­u mēcaikaë mu×akkavš všõņum ētiya vantac camavasta mu×akka morumikkum pēti­i li­itāyt tulakkiya curaīka ņammuņa­ kåņic cērvilā nātamuõ ņāku¤ collunā tatti ­akāram pirāõa­ Ÿēynta takāramak ki­iyām palattiņu mantap pirāõa ­akki­iyum picakāti raõņumš kåņip perumaiyā nāta māyi­a ve­Ÿš pšcuvar nå­muŸai terintš. ...820 mattaëap pa¤cap pirāõa­ icaiyumin nātam nanta cukēųa me­amå vakaiyatāy viëaīku mšŸkuman taramat timatā ramatā me×ilpeŸu¤ curaīkaëš mikuntu tacaiyaŸap pšca nanta nāta¤cu nātamuī kēųanā tame­a nāņumå vakaiyā yivaŸŸuņa­ Ÿāëa nayampeŸu kā­amu¤ cšrntu pacaikoë ëivvaintu mirutaīkat tiŸkup pa¤cap pirāõa­š yākum pāviya tāëaī kā­at tuņa­š pakarum vāttiya ma­ucarikkum vacaiyilā timmå­ Ÿu¤cšrntu mu×aīkum vāttiya mirutaīka me­­a vā×tti­ar nålaip pārttuõarn tavarkaë matita­ait tika×muka mātš. ...821 uttama, mattima, atama vāttiyaīkaë itampeŸu mikkãta vāttiya nirttaīka ëimm孟u mara­aya­ mālcoråpa mākum ataināvāŸ ko­ippit talutta mampš raīkaiyāl vācikku manta vāttiyam catirpeŸu mattimampā tattālvā cittal caīkaiyilā tatamame­ac cāŸŸu nålai vitimuŸaiyā yuõarnturaittār mšlēr mu­­āë všli­ait tika×ntakaru vi×iyi­āëš. ...822 civa­iruppiņam pirakirutiyš tškamat tškattiŸ pirāõa ­uõņāku mantap pirāõa ­åņš maruviyatē rēcai yuõņā mavvēcaik kuëvaëar nātamuõ ņākuman nātattuë paramaciva ­iruppa­im mårttikaëain tiŸkum paõpā­a pirama matiteyva me­Ÿu poruëaëikku nålata­ai yāyntu õarntēr puka­Ÿa­arkaë paratavitam pullu vārkkš. ...823 nirutta pa¤cap pirāõa­ curutitāy kãtan tantai tē×a­mat taëamš yākum varutāëa muņa­pi Ÿappām vaëarira camatš yillāë perumiv vaintum pa¤cap pirāõa­ā naņa­at tiŸke­ ŸuŸutiyā yivaŸŸai yellā muraitta­a­ parata­ Ÿā­š. ...824 mattaëa akųara lakųaõam ati teyvaīkaë mattaëa me­ume ×uttil makaramš civaco råpam vittakat takara mākum viņņuõi vi­co råpam puttamu te­umëa kāram poruntuma ya­co råpam ittakai maiyatā me­Ÿš yiyampi­ar nålval lērš. ...825 akųaraīkuŸi­eņil vivaram mu­­uëa makāra m孟ip pšcalāl neņitāy måëum pi­­uëa takārat tēņš pitaŸŸuëa kāra miraõņum ma­­umš kuŸilka ëāka vakuttitai nålval lērkaë co­­avak karutta Ÿintu colluvāy kamala mātš. ...826 kurulaku captaīkaëi­ vivaram colliya makārat tiŸkut tē­Ÿumš kurucap tantā­ pulliya takarat tēņš poruntuëa kāram raõņum vallitām lakucap taīkaë va×aīkumš vevvš Ÿāka alle­uī ku×ali ­āëš yaŸainta­ar nålval lērš. ...827 akųaratti­ uru yā­aimšŸ Ÿulaīka vaitta koņiye­a makāra mākum vā­iņai yumaika ×uttil carppaccã rākat..... tēõumš takara maŸŸu¤ colliya ëakaran tā­um mā­e­um vi×iyi ­āëš vaëarpiëëaip piŸaipē le­­š. ...828 akųara niŸam cāŸŸiya makārat tiŸkut ta­iveëëai niŸamš yākum pēŸŸiņun takara mšpo­ ­iŸame­a viyampu maŸŸum pēŸŸiya ëakara mška pilaniŸa me­avš pullum nāŸŸicai yaŸiya nålēr navi­Ÿatai yaŸintu k埚. ...829 akųarapãtam; atiteyvam aņuttiņu makarat tiŸku ākāya pãcamākum toņuttiņun takarat tiŸkuc collumš påmi pãcam vaņittiņu ëakarat tiŸku va×aīkiya tappu pãcam paņaittiņu mivaika ņāmš vatiteyva me­­um pārš. ...830 pala­ koņuppērkaë nilaipeŸa mu­pu raitta neņile­u makarat tiŸkup palamaruņ ņeyva mākap paramaciva ­aiyš cāŸŸum talaimaicšr kuŸika ëā­a takaraëaka raīka ëukkup palamatai yaruëun teyvam pārvati ye­­u nålš. ...831 ēcaiyi­ kaõam vārā­a neņilo­Ÿu kuŸili raõņu vakaicšrntu pakaõame­a varuma tiŸkuc cãrā­a caciteyva niŸamš veõmai tiīkaëvaī kicaīkulattiŸ ceņņi yē­i pšrā­a pāmpu patiyā¤ cēma­ perumiņapa rācikuõa mamuta mākum vãrā­a cupapala­eõ kaõaīka ëukku mēlaku¤ cantacukkuë viëëum pārš. ...832 vāttiyakkārarukkup pa¤cap pirāõa­ muŸŸumat taëama te­­u m孟e×ut tuõma kāram vittāku mšta kāram viëaīkumš muëaiya tāka atta­i ëakara mo­Ÿu mati­uņaip pala­ka arakum catte­u mo×iyi ­āëš cāŸŸuvai nålai yāyntš. ...833 iyampiya vivaŸŸi ­ēņš yiõaīkiya tēlum vārum paya­uŸa viraõņuī kåņip pa¤cšnti riyampē lākum vayaõamā yitaivā cikkum vāttiyak kāra ­ukkut tayavuëa pa¤cap pirāõa ­āme­ac cāŸŸu nålš. ...834 mattaëa maraīkaëum aëavum karutucan ta­amumpalā karuīkāli ceīkāli všmpe­u marattiŸ kaõņatetu vākilu mātiyē ņantamāyk kaõunāŸpat teņņaīkulap piramāõa maraiviraŸ kaņaimanta mākap piõaittiņatu mukamati­ilš pšcupati ­āluvala mukamatiŸ pati­m孟u perumviraŸ kaņainãëamum tarunaņuvi ņaīkaņņai viraluyaramāyc ceytutš ­ucarmattai måņņic cātuvān tšciyattiŸ kãreņņuņa­ cārupa­i raõņu mutalāyp porutuëai kaëilumvār påņņiccē Ÿåņņip polivupeŸa všvamaittal putumaiyā mattaëatti ­ilakkaõa me­appuka luvarkaõål vallērš. ...835 mattaëam vācikkum vakai ā­amat taëavēcai tattatto­ ­amme­amu­ ­akkara molikka všõņum ata­aivā cikkuīkai yarttacan tira­āku mataŸkati patinan tiyām nā­amāk kapilaniŸa mā¤cakka rampē­Ÿa kaõkaëu mirukka všõņum ka­ivā­a cāmpaluņa ­a­­amu¤ cšrak kalantarait tiņņa cēŸŸait tēõiņatu pakkattiŸ kētumpai cšrttaŸpēŸ Ÿulaīkavš nālaī kulamāyc cšrāma lorumš­i yāyvalap pakkattiŸ Ÿoņņiņat tarumi vaŸŸait tā­āka všyuõarn tintavāt tiyakkāra­ Ÿakkapaņi vācip patuvš takutiye­a všparata cāttira muõarntavarkaë cāŸŸi­arkaõ muŸaite rintš. ...836 mattaëam muŸŸum. pa¤cakkaruvikaëi­ lakųaõam ēcaikoõņa tēŸkaruvi yuŸŸa tuëaikkaruvi nšcac curuti miņakkaruvi - mācilā nātanaram pukkaruvi nallaka¤ cakkaruvi pštamuŸu mēcaip piŸappu. ...837 tēŸkaruvi 36kku lakųaõam mā­škšë tēŸkaruvi vāttiyamup pattāŸiŸ kā­avita nā­kā yamaiyumš - yã­amilā uccamamat timamatamam vãrame­u mērnā­kāy vaittata­il viëëum vakai. ...838 uttama vāttiyaīkaë paņakapš rikaimatta ëaīkaraņi kaittimilaip parumu ņukkai kuņamu×āc callikai yiņakkai ņamarukame­ak kårvāc ciyampattum paņimicai yuttama mākumāl všta ­oņucåla pāõiyāti vaņivuëatš varkkukanta vāttiyamā me­a nålil va×uttu mātš. ...839 mattima vāttiyam taõõumai matta ëantun tupitaņā rittu ņumpu kaõviņu tåmpu takkai callari kama×u mullai naõõiya paŸaiyiv vo­pā ­ākumat timamāy vāttiyam viõõāëu makavā­ kanta­ mutalāntš varkku viëëš. ...840 atama vāttiyam antari mu×ānā×i kaippaŸaippāī kippaŸaip pālaip paŸaiccãr cantravalai yantakuõi kaõappaŸaipal paŸaiyuņa­š cārntu niŸkun tantavira lšŸuņa­ām vāttiyamo­ patuīkāëi cātta­ Ÿurkkai muntuvai rava­va­akkā ëikirāma tšvataikku mukanta te­­š. ...841 ņammāra¤ caõņā tarcā ņaīkātā ņitatti ­ēņu pammiya muracu mērkaõ murace­ap pakaru mš×um kammiya vacurark kumrāk katarukku māku mākac cemmiya vivvã reņņu matamavāt tiyamāyc ceppš. ...842 vãra vāttiyam tampaņņam ņakkai yumni cāëamu muracu neytaŸ pampiya paŸaiku Ÿi¤cip paŸaiye­um vãra māŸum tampamā yulakai yāëun tarāpatik kākum mšlvi ëampiya vātya mellām yāvaru¤ camayaī koëvār. ...843 mirutaīka lakųaõam nantimatam vi­aviya mirutaīka maõõuņa ­āta­ mikkatām piratti­ā lātal mu­ivilāp piramak kaņame­ac ceytu muttirai yãrš ×aīkulattil ci­amilāk kuraīki­ ŸēlatāŸ kaņņit tirikiņa ve­umoli mu×akkil ka­amiru taīka māme­a nanti karuti­a ­ãcanāņ ņiyattš. ...844 vāttiyaīkaëi­ to­ilakųaõam mirutaīkatto­i tirikiņa tirikiņa takatoka tikikiņa kiņņak kiņņak kiņņat takikuī kumkum kumme­ak koëëum tuīkamir taīkat to­iyilak kaõamš. ...845 timilaitto­i tattuvan tattuvan tattuvaī kukita tattatattat tēm tēm tariya tariya tattat tēme­­um periya timilai vāttiyat to­iyš. ...846 a­uvāttiyatto­i taraitattēn taraitattēn taraitattēn tattēn taraitattēn taraitattēn taraitarai - taraiyuraivām pa­uva laŸintapā valarka ëãtai a­uvāt tiyatto­i ye­pār. ...847 karaņikai vāttiyatto­i tarara rariyā tarā rariyā tattatat tatrai yuntat tēntēn tutaratara tutara taratu toīkiņatēī karutuī karaņikai vāttiyat to­iyš. ...848 ņakkā vāttiyatto­i takakikiki kiīkikitēn takatiī kiõakatittēm mikutēntēn tšõā­ā ve­Ÿa­ - makimãtiŸ Ÿikkāku mēcai ce­ikku miti­peyarai ņakkāt to­iye­avš cāŸŸu. ...849 paņakatto­i ņaņaņaņaņa caraņiņiņi cararakaca naņicaraņa tarakiriyā ve­Ÿacollaic cāŸŸum paņakame­um vāttiyat to­ikku vakaiyāme­ ­ålil muttunakai yottamayi lš. ...850 muracu, kaimmaõikaëi­ to­i mararara ņaõņa maruma maraņaõņa mamaraņaõņaī kararara ņaõņa nantān tāmate­Ÿi ņukaimaõikku muracukkum pšcun to­iyāku me­Ÿitai måturaiyil arumaiya tāka vuraittār nålērka ëaticayattš. ...851 uņukkutto­i ēīkiņa kiņataki ņāīkiņa taīkiņa ņaīkiņā āīkiņi yākiņi yāve­u¤ collaiya maiyamu­­āë šīkavi lātu raittār nålaŸin tiyalpukoëum pāīkiya ršyuņuk ki­Ÿo­i yāme­ap paŸŸaŸintš. ...852 tavil, tampaņņatto­i kiõakiõa kiõakiõajšm kikkiõā kiõakiõajem kurarara rakukiõa kiõajšm paõiyilakum ampuviyi liccol laŸaivartavi lukkumaŸŸum tampaņņat tiŸkun ta­ittu. ...853 mattaëatto­i tattit to­­an timikiki tātā tāntimi kakitā tāve­u¤ collai mattaëa vāttiya māku me­Ÿš cattamā nåliŸ collu mātš. ...854 tēŸkaruvi muŸŸum. 2. tuëaikkaruvi maīkaëa vāttiyam mukavãõai nākacura mo×ipāmpu nātacuran takucãī ku×a­mutalāyc cāŸŸu¤ - cukamikavš taīkumiv vāttiyattiŸ kāyntiņņār nålvallēr maīkaëa vātyame­u nāmam. ...855 nātacuratti­ lakųaõam mutaliya­a āmappā nātacura me­Ÿa tštu ariyamš laõaicukã ×aõaicu štu pēmappā pullštu accu štu puka×ā­a cillštu kaõņai yštu tāmappā tēraõatti­ kayiŸutā ­štu tāņņikamā yatile×unta nāta mštu ēmappā våtumilak kaõantā ­štu yuŸitiyā yivvakaiyai yuraikkak kšëš. ...856 vakaiyi­­a¤ collukiŸēm vivara māka makattā­a tāëatti­ matti yattait tokaiyā­a nātacura cåņcma mellā¤ collukiŸš­ veëitiŸantu to­­å lāyntu cukamāka våtutaŸkuī kšņpa taŸkun tuõivupeŸa vēme­Ÿš yu­­i niŸkap pakaiyillai tu­pamillai kšņu millai pāīkukoëu muŸaiyata­aip pakarak kšëš. ...857 karuvā­a nātacura marattaik kšëu karuīkāli yumvšīkai tēta katti marattuņa­š všmpupalā canta ­antā­ maŸŸatellā mu­­åli luraittā rappā tiruvaruëu mati­uņaiya vaëavu nãëa¤ ceppukiŸš ­antavakai tšrntu pāru kuruve­­u nå­muŸaiyaik kaõņā yā­āŸ kuvalayatti ­ãyumoru kuruve­ pārš. ...858 pārappā nātacura maratti ­ãëam paõpā­a vorunåŸ Ÿirupa tākum cãrappā voruviralu miraõņu nellum cevvitā maŸutalaiyil vãti kšëu ārappā viraõņuvira ­ālu nellu yaëavāka vãtiyaņā curatti­ mārkkam nšrappā vorunellu nãëam všõum niccayamāyc cattacura nšrum pārš. ...859 nšrā­a tuëaikkaruvi yituvš yākum ni­aittapaņi curamellā mivaŸŸuņ pecum cãrāmi rākamataic celuttum pētu ÷rãēme­ Ÿšyu­­a vaciya mākum pšrā­a mšlaõaicā kāya mākum palattacil laõaicupiru tiviyš yākum tãrā­apul latucitam paramš yākum civacivā vatiluëëa ceyti kšëš. ...860 kšëappā pati­āyirat teņņu rākak keņiyā­a pšrkaëukkup pšcum pšcum pā×appā virākamatu pšcā tākiŸ paittiyaīko õņatupēlš pāri lēņņum kã×appā ma­­avarkku maŸaiya varkkuī keņutiyuõņā måtšvi vā×va ëåril tåëappā vitaiyaŸiya māņņā niŸku¤ cuõaikeņņa māntarkaëait tårat taëëš. ...861 taëëappā vaccatutā ­ãca­ rāca­ cārvā­a cekkulakkai yākum pāru viëëappā cillatutā­ vāyu vākum vãrā­a kaõņaiyatu va­­i yākum uëëatappā collukiŸš­ Ÿēra õattai yuruvā­a vācukiye­ Ÿēta lākum meëëappā vatile×unta nātan ta­­ai vštattiŸ piŸantate­a viëampu nålš. ...862 viëampuvš ­uëëatutā ­āka rācā vãŸā­a tāëamatu āti yākum taëampeŸavš yintavakai yaŸinta pšrkkuc catrukka ëillaiyaņā tarkka millai vaëampeŸavš yivvakaiyai yoruva rālš matittiņavš pēkātu māŸŸā ­illai iëampiŸaiyum raviyumiti le×unta nāta mškame­Ÿa vēre×uttai yita­uņ pārš. ...863 pārappā nātacura me­Ÿa tāëam pāīkā­a civame­Ÿu pakaru vārkaë nšrappā curutiyitu catti yāku nicamā­a peõõe­Ÿu nika×ttu vārkaë cãrappā nātacura maraca ­āku¤ cippā­a curutiyati ­amaicca ­ākum ārappā vintavakai vivaran ta­­ai yaŸintavarka ëivvulaki lillai tā­š. ...864 tā­e­Ÿa mattaëaman tiriyš yākun taruvā­a tāëamatu ãca ­ākum vā­e­Ÿa cura¤catta riųiyš yākum vakaiyā­a ųaņjamuņa­ riųapa mākum kā­e­Ÿa kāntāra matti maīkšë karuvā­a niųātamoņu pa¤camamš yākum ā­e­Ÿa vš×uvakaic curaīka ëukku mākuminta nāmame­a vaŸaiyu nålš. ...865 ākumaņā teyvamoņu mš×u māccu appa­š carikama patani ye­Ÿu pēkumaņā cattamatu mattimakān tāram puka×ā­a pa¤camamum piturkka ëākum åkamaņā riųiyaņuttu uraikku minta muŸaiyā­a vaciyame­Ÿš yuraippar mšlēr ākumaņā vitaiyaŸintā nãyš yācā ­āvaiye­ak kumpamu­i yaruëcey vārš. ...866 tuëaiyatu karuvi yākat tēyu nāta curatti­ vaëaiyatu viralai yāŸu vāyta­i laõaittš yēta kaëaitaru carppam pāla­ kaëaikaņãrn tamuta muõõum vaëaivarš mãti­ mšvum vāma­uk kācai yuõņām. ...867 tšvataikaë kaõkāli ta­­ā­ mikkac camaittatē ruëava tākum vaõpeŸu māya ­ākum varaivarai yarava tākum paõpeŸu maõaicš catti parāmmš laõaicš všta­ kaõpeŸuī kaõņai yãntā­ katirvaņņa¤ cilla tāmš. ...868 cãvaëi yilaivš tatti­ civame­u nāta kãtam pāvaëi yaccuk kāëi pāramāy vakuttu na­Ÿāyp påvaëi curaīka ëš×um puka×catta mātā vākum nāvāëi yicaiyš pšcu nātatti­ curami tāmš. ...869 vštiya­ parama­ Ÿā­u mikuntatēr kaõņai yākum ātiyš muruka­ mu­­ā yamarntatēr curaīka ņšvar cēticšr kayiŸu nākan tuëaiyatu catta tšvi cātimš laõaicš teyvan tayaīkumit tira­š yākum. ...870 irukki­Ÿa curamš ×aintu me×unāta curatti­ mãtu marukkoëu maõaicš vaņņa maņņamāy nāka¤ cå×ac carukkamā¤ cillu cēma­ Ÿo­iyatiŸ pullš catti peruttamā Ÿuëaiyš ye­Ÿu pšci­a­ pirama­ Ÿā­š. ...871 mškamām vaõõa ­åtu mšŸcuran ta­­aik kētu vškamā māti catti yiŸaiyava­ Ÿa­­iŸ Ÿeyva mākamā malarē­ kaiyi la×akuņa ­e×uttu vāmam pākamāy ni­Ÿa catti parivuņa­ kåņa luŸŸār. ...872 nātacuratti­ pāųai akaīa ca¤aņaõa tanapama yaralava tā­aëaŸa ­avve­­um pati­eõ varõat tokaikkup pati­eņ ņirākaī kaëākac collumš akaramš yacāvš rikkuk kakaraī kalyāõi īakaraī kāmpēti cakaramatš caīkarā paraõaī kāņņum ¤akara¤ cāvšri ņakara mukāri õakaraī kštāra kavuëame­a nāņņš. ...873 varutakaran tēņi nalvš navarē cāku maŸpantu varāëimat timāvatãma karayakara mēka­am rakara¤ cārīkaī kāõum lakaramatu kulakām pēti taruvakaram pairaviyš ëakaramā ­anta payiravi yšŸakara piyāka ņaiccãr karu­akara mšyaņāõā ve­Ÿš nāta curatti­ pāųaiye­ak karutu nålš. ...874 nātacurattuëaikaë 12kku atitšvataikaë mutaŸŸuëai yãca­iraõņān tuëaikkuk keëari m孟āntu ëaikkuviųõu tuëainā­ kiŸkup patikumpa mu­iyaintān tuëaikku všta­ pakarumā Ÿāntuëaikku makavā­ maŸŸa katiyuëëa vāŸu tuëaikku māŸu cāttiraīka ëākume­a vãrā Ÿāka vitipeŸŸa nātacuran tuëaika ëukku viëëumati tšvataikaë vivara nålš. ...875 pullāīku×al tiraikoëëum yamu­ainatik karaiyaņuttut tirumālpul lāīku×alā všõuta­­aic carikama pataniye­uī kā­amvācit taņaivupeŸu micaikaņa­aik kåņumpētu viralkaëva×i yamuto×uka vatiŸcāņåpa mšvumava ņåpamcam pårõame­­ap perukiyš yicaimåvi taīkaëākap pšciyate­ ŸšnåliŸ pšcumātš. ...876 tuëaikkaruvi muŸŸum. 3. ka¤cakkaruvi vā­ilš piŸanta nāta māõikka voëiya tākum tāõatu civamāyt tē­Ÿic cakalamun tā­š yākum pā­ala mo×iyāë paīka­ paratamš yēcai yākum mē­amuŸ Ÿērkaë kaõņu muttiyi liruppar tāmš. ...877 jālarā ka¤cak karuvi karutu milakkaõattiŸ tu¤cāta veõkalattāŸ ŸåcaŸavš - mi¤caccey cālarā vāti cakalattiŸ kāme­par nãlamayiŸ cāyali­mi­ ­š. ...878 veõkalam piŸanta vivaram vā­i­mi­ mi­­iŸ Ÿē­Ÿi varumiņi mãņiyil vāyu ā­avā yuvi­il va­­i yatiŸcala mata­i­ maõõām ã­amaõ õata­i lãya mãyattiŸ cempu cempil å­ami Ÿarāvim m孟u murukkaveõ kalama tāmš. ...879 ka¤cakkaruvi muŸŸum. 4. tā­a vakaikaë cuttatāëa lakųaõam ãreõ palatti licaicutta tāëattaic cāravš tšvar capaita­ilum - pšrām maŸaiyērkaë kåņi maki×u¤ capaiyiŸ ŸaŸanaņattal cutta tāëam. ...880 cāëaka tāëam ãrāŸu palatti lš­u mirunā­ku palatti lš­u māŸāta cāëa kattā ëanta­ai ma­­ar kåņum nšrā­a capaiyi lumvit vā­capai ta­ilu māņap pšrāŸu mitaŸki ­antš cittāëa me­­um pšrš. ...881 caīkãrõa tāëam taīkunāŸ palattiŸ koõņa vekucāri tāëa me­­um caīkãrõa tāëa nā­ā cātipal pšrkaë kåņņip paīkiya capaina ņittal pakarumut tamamā me­Ÿu tiīkaõšr mukatti ­āëš ceppi­ar parata nålēr. ...882 tāëavakai muŸŸum. 5. pāņaka­ mutaliyēr lakųaõam pāņaka­ ācāra mu¤curap pirastāra vivaramun tirstā yikkāka nšcamuëa tāëalaya ¤ā­a camayapšta nika×uī kãrtti vācikaŸ pa­aicura ¤ā­amuņa­ mšëakarttā ma­ē¤ā ­a¤cšr ãcapatti vairākyam mirutuvaca­a muņaiyava­pā ņaka­ā me­­š. ...883 tāëakiri tāëap pirāstāra vivaramuņa ­ācāra¤ cārnta va­ya tāëakaŸ pa­aiyumaņņa kaõaīkaëuņ piramāõa¤ caticap tatti­ mšëamuc carippuņa­š poŸumaiyu mā­anta muņa­vimala­ patti nãëava­u carittava­š tāëakiri ye­anålil viëëumā­š. ...884 mirutaīki pakavat tiyā­ama­ē tarmamum vācā lakamum pa­uva Ÿa­­ait takakkåņ ņikkuŸait tiņuntã rattuvamu naņņuva­ cittattiŸ koõņa tokaiyaŸi taŸca­accšrk kaiceytal cuti¤ā­a mellāc catiyun tēŸŸa mikakkarat tilākku talciī kāravāc ciyamiyam pumvirut timaŸŸum. ...885 kuņila¤cšr putti yillā­ kuŸittatēr karuvi vātyat tuņkuõa pštā pštan tulaīkavš yaŸital kaikāl tiņamupa cānta¤ capta¤ cepputal kuruva õakkam uņaiyava­ mirutaī kakkā ra­akkuŸu me­Ÿš yētš. ...886 mukavãõai, nākacuram, všõukkārarkaë lakųaõam tuëaikkaruvi pštacura pštappiras tāramukaŸ Ÿåymai patti vaëaiyuma­ē ¤ā­attāŸ Ÿāëalaya maŸitalā cāra mš­mai kaëippupoŸu maiyumputti nuņpamu¤cåk kumampiŸar ma­attaik kāõal vi×ippuņaiyē ­ākacura mukavãõai všõukoõ ņē­vita mitāmš. ...887 vaiõika­ lakųaõam nittiyā nuųņā­am jepatapaī kaëāmā cāraniya mantšva pattiyuëa ma­a¤cåcma ¤ā­am pi×aiyaŸŸa pa­uval pšcal ottirukku¤ ciŸunātam pi­­amillā vaiyavaīka ëuŸutic collum mettatayai caīkãta cāstiravuõarc ciyumperiyēr mãti ­aņpum. ...888 ka­anaya tšcik kåŸu kāņņuta­ mšëa karttā vi­uņaiya vatitey vatti­ mãtilvicu vācam vaittal ka­iyavš nika×na rampuk karuviyi­ kuõaīkā õa­a­ ma­amuņai yē­š cutta vaiõika ­e­­u nålš. ...889 curutikkāra­ (ottukkāra­) iņņatu tavaŸāc cittaī kēpamš yillāp putti maņņillāc curuti ¤ā­a mariyātai yo×ukka me­­um tiņņamām poŸumai yãca­ Ÿiruvaņi vaõaīka lãca­ iņņamu muņaiyē­ vāyccit tira­cutik kāra ­e­­š. ...890 tavilkāra­ ācāram poŸumai vaõakka mo×ukka¤ caticapta māyntu kāõal pšciya coŸkaņ ņaŸita Ÿērkaruvi vācyakuõa pšta mērtal mācilāk karuīkāli pa­­iraõ ņaīkulat taõņil valakkai kēlum nšcamā miņakkaiyiŸ coŸkaņņi caippē­ ŸaviŸkāra ­e­­u nålš. ...891 ņammārakkāra­, pšrikaikkāra­ tāëa layattait takka va­ucarittu nãëumanti yēpāntya nšrterintē­ - vāëulakiŸ pšcuņammā rakkāra­ pšrikaikkā ra­­e­avš pšcu milakkaõanå liŸpšr. ...892 pāņaka­ mutaliyēr lakųaõam muŸŸum. 6. naņņuva­ tā­akam pāta cāri maõņalat talakai pāvam å­amil karaõa nāņņa mulaivilā vaīka kāram ã­ami Ÿo×ilē­ cuŸŸa miõaīkucā ëavacaī kãrõam ā­atēr tāëa pšta maņaīkalu maŸivē ­āki. ...893 tuyyatēr tuëaina rampu curuticšr ka¤cam pāņal meyyatāī karuvi tāëa mikunta tštacāī katti­ ceykaiyā­aņa­a pštan teëintutā­ ceyyavallē­ aiyamiŸ caruva pāųai yaŸintucš vikka mikkē­. ...894 aīkattiŸ kuŸaiyu nēyu maŸŸava­ Ÿakaiyo­ Ÿillā­ paīkamil kulattē­ cuvāmi pattiyin tiriyam ve­Ÿē­ caīkatti ­irutta pštan ta­ippira panta¤ ceyyal iīkivai vallē ­āki liva­aņam puriya lāmš. ...895 tuëaikkuvaņ ņaõaika ëeņņun tåciyē ņāŸa tākum kiëarttamaõ ņalaīkaë pattuī kiëarnaya ­aīka ëš×um mu×aīkucaī kãta nālu moyyalaī kāra maintum aëantanaņ ņuva­š yāki lava­aņam puriya lāmš. ...896 maturamvāk kiyamråpan tairiyam vācāla ka¤cā marttiyanaŸ katitarumut tamakulamum paratacāt tiramuõarcci kā­am vācyam nititaru nirttakyā­am poŸumaiyuī kaŸpa­aiyu¤ carãra nšcam caturatvaī kuŸippaŸital cārntakuõam piŸarma­aivi ta­­ai yeõõā­. ...897 cuttamuņa­ Ÿšciya¤coŸ poruëiyāp palaīkāra¤ collu me×uttum kaŸŸiņuta­ ma­a¤cevikaõ vāymåkku mukatti­il vikaŸpa mi­mai pattiyuņa­ cirattaitayai paratattiluõmai cattiyamum pa­uval kāõal meyttiŸamai yuņaiyava­š nirttaka­ā me­anålil viëëu mātš. ...898 pāņņicaikkap pāņap paratavitat tāŸkåttai āņņuvikka vāņa varukaraõam - påņņivaikkat tiņņamuņa­ pāųaipala tšrntukaŸŸuc collivaikka iņņamuëa ­aņņuva ­āmš. ...899 kuŸuvilā­ meliyē ­ākā­ kå­ila­ keruvi yākā­ aŸivili kaikāl veëëai yaīkatti lã­a ­ākā­ neŸiyuëa kalvi kšëvi niŸaintanaņ ņuva­ā me­Ÿu aŸivuņa­ potikai vā×u makattiya ­aruëi ­ā­š. ...900 colliyanāl vakaiyapi nayaīkaëkaŸŸun to­maiyuëa palaparata nålaiyāyntu vallite­um tāëatacap pirāõa­asta maruvutuvā tacappirāõa mārkkaī kaõņu pulpšra õiccakka õiccāriyāti puka×cutta tšciyacirē naya­apštam pallaŸintu pāttirattai yāņņivaikkum pāvamilā­ poŸiyaive­Ÿē ­aņava­āmpārš. ...901 naņņuva­ lakųaõammuŸŸum. 7. pāttira lakųaõam ma­­armuta­ m孟ukulat toruttiyāyc civanta×akāy vaõmai kāņņum a­­ama­­āë všnta­ari yāca­amu­ ­aireņņi mu×attuk kã×pā­ ma­­ume×i ­iyainãkki matikalaipē­ malarpåtta va¤ci pēla mi­­uruõņa karumškan tiŸantuveëip paņņate­a viëaīkat tē­Ÿal ...902 ottiyatā ëaccuruti tavaŸāta collaiyok kaņitta pi­­ar kaŸŸakalvi maŸavāmaŸ cāstiravi cāraõaiyiŸ karuttait tākkip pittoņunē yillāmaŸ caliyāmal meliyāmaŸ pi­cel lāmal patticeytu maturavā cakampakarntu caīkãtap pāņal kaŸŸš ...903 mikapparutta­ mikaviëaitta­ mikumuyarcci mikuīkuŸuka­ mšvā meyyum takuråpa melva­amut tamata­amu maŸivura katva¤ cāra cakalama­ē karaīkrakit taruëacurak kiyā­amumvi cāla nštram mikumavaya vatti­oëir mukamalarcci astāīka vi­yā cattām ...904 šŸŸakuc cararma rāņar vilāņarceëa rāųņra ma­­ar kēttira mivaŸŸil vantu kuŸi­eņi vicai yaŸintu kāttira ma­attai yērntu kapaņamuī kēpa mi­Ÿi nãttana­ maŸaiyēr teyvaī kuruvi­mš ­šcam vaittā­. ...905 maõņalat tā­a nirttam vāttiyaī kãtan tāëam maõņiņa va­uca ritta laõivatut tamamām paõkaë eõņicai puka×u mātš yivvilak kaõaīka ëuëëāë paõņitar meykku nirttap pāttira me­­a lāmš. ...906 pāttiratti­ pakippirāõa­ nātamuëa mattaëatā ëa¤cãī ku×aŸkā­a navilum vãõai pštamilāc cutiyuņa­š kiõkiõiyum kãtamikap peritāy vā×um cātuvā naņņuva­u nirutta¤cey mātarukkut takaimai yāka ētupakip pirāõa­e­­u maruppi­ait tika×ntata­a muņaiya mātš. ...907 tiramuëa mirškai tiųņi tškamā yāca mi­mai arumaiyā¤ cirattai putti yaņuttalcāk kiratai mš­mai tarame­at tulaīku māmi racappira tā­a vākkum arivaiyark kivvã raintu mantappi rāõa ­āmš. ...908 pāttira alaīkāram cēmpali­mai vaņņamatāyp puņaita­am nilavaippēŸ Ÿulaīkuī kānti pampikiëar nāmamuņa­ kavuravarõa ma×akā­a paõikaë påõal tampame­u māva pāvan teritalcaī kãtantāëa mottut te­puņaiya pirapantan ta­aiyaŸitaŸ kaŸuttaku×aŸ Ÿeëivām råpam ...909 vaõņotta påīku×alu mevva­amum naŸkulamum vaëarne ņuīkaõ toõņaiyita ×avayavavi lakkaõamum mikuīku×alu¤ cukanta vāņai nãõņacaņai piraca­­a māmukamuī kaõkaëilmai neŸŸi ta­­iŸ kaõņupu­aŸ Ÿivalaiyaëa vāntilata¤ colvaca­a cutti maŸŸum ...910 oëiyuņaiya kaivaëaikaë karuõaima­an tāëiyilai yotta kātum e×ilpeŸu kapēlamatiŸ kattåri yā­makara me×uta lāraī kaëaiyaõintu tulaīkuta­at ti­a¤cāt tirappaņikkām ravikkai kaiyil vaëaiyumviral kaëi­ãla māõikkam vacciramē tiramum viëëum ...911 canta­a maõinta mš­i carikaiyut tamamā māņai kontala ritattē ņãkai kēpamil lāmai vacyam vantiņu kāla tšca varttamā ­attaik kāõal tontamām perumai cāttu vitakuõan tēkaik kāmš. ...912 pāttiratti­ vastiralakųaõam uttamām veõpuņavai yētumatti ma¤civappu muŸŸu matama mo×iyumš - cāttirattiŸ pa¤cavarõa mākumintap pāvamaŸin tšyuņutti mi¤canaņip pāre­avš vië. ...913 pāttiratti­ ravikkai vi­aviya ratti­ap paõikaë påõņāņu maņantaiyi­ ravikkaik kukkšë ta­aīkaëai måņiya viņaīkaņ katiteyva mšruvuman tarama tākum pi­umaiyat tatitey vampå miyatā miraõņunu­i piõaikkun tā­am va­acamart tiruvāku matitey vame­a nålil va×uttu mātē. ...914 irakkaiyi­ atiteyvaīkaë kiõkiõi lakųaõam veõkala¤ cempu maŸŸa veëëiyim m孟i lo­Ÿāl paīkiya naŸcu raīkaë palukavš ya×akāyc ceyta kiõkiõi ta­akkut tārā kaõamati teyva māīka ruīkayi Ÿata­iŸ kēttiņ ņuŸutiyāy muņiccaip pēņš ...915 karutumak keccan ta­­aik kāŸkiŸu nåŸu vãtam porukavš yaõivā yallāl valakkāli ­åŸu påņņi maruviya viņakkā Ÿa­­i lirunåŸu mākak kaņņi arumaiyāy naņa­a¤ ceyta lāme­ap pakaru mātē. ...916 apāttira lakųaõam peru¤ce­­i ceīkaõõi pš×vāycci kālkaikaë peritā mi­­āë maruvuëakarp piõippiõiyā ņaņitta meyyāë koīkaiyillāë vata­a meyyiŸ perukiyavš ruvaituņaittāë kaõpicaittā ņalaicorivāë pi­­u¤ cēmpi uruneëippāë všnta­ukkup pi­kāņņu vāõaņaīku muņalai yuŸŸāë ...917 påvuņainšt tiramuëëāl kåntalillāë mukattilammaip puëëi yuëëāë mšvuta­an to¤caluëëāë mikapparuttāë mikaviëaittāë mi¤cu kå­āë kēvamuëëāë tiņamillāë orukaõõāë veëëutaņāë kumariyi lātāë tāvupa­ai ye­avuyarntāë mikakkuŸukal ã­acuran taëarnta meyyāë ...918 māŸukaõõāë mu×ikaõõāë ku×ikkaõõāë nãrkkaõõāë mālaik kaõõāë kåŸiyacoŸ poruëaŸiyāë kuŸippaŸiyāë poŸumaiyillāë kuruvi­ collai mãŸiyanaņak kaiyuëëāë vāttiyakā ­anirtta vitattaik kāõāë kāŸuniŸa¤ ceviņumuëāë kaõņamuka nãņciyuëëāë kalvi yillāë ...919 tārku×alaic capaimu­­š kētimuņip pāõmeyyait tā­co rintum ãrnākku ta­aikkoõņu ita×taņavu vāëutaņņai mikakka ņippāë pārmåkkait taņavuvāë irukuralāë āņumappē pāril vã×nta nšrkala­ai ārāyvāë ivaëaiyapāt tirame­avš viëëu nålš. ...920 pāttira lakųaõam muŸŸum. 8. taõņa lakųaõam parama­mu­ ­aņa­ampurin tati­ālš pattirakā ëiyaicce yikkap pāīkuņa­Ÿa­ kaippaŸŸi yappirampaip pāõiyāë ņēëamāyp piņittut tiramuņa­ camapātat ti­i­Ÿu tãye­umē caiyā ­aņikkac cintaiyiŸ kāëiyata­ai ya­ucarittut tattatit tãye­u¤ collāŸ perite­a naņikkavap pētorukāl pšõiyut všųņita mākap pirittuttay ye­Ÿutaõņa mšlvaikkap perulaccai yuņa­antak kāëi veruviyš niŸkappira mātimuta lāmviõõava ra­aivarum puka×a vimala­kaëip pāyantat taõņattai viri¤ca­uk kaëittā ­a­Ÿš. ...921 aya­makavā ­ukkaëittā ­ava­nā rata­kaiyiŸ koņukka vakkēlai a­Ÿukan taruvama­­a ­ukkaëikka vava­ama rarkkuņa­ koņukka viya­uŸumpå mita­i­āņ yārampam viëaittiņa ve×ucā õãëam mšvumåvira lāmparuma­ måīkili­āl vintaicšr taõņo­Ÿu ceytu aya­amām putuppaņņi ­aiccuŸŸi mirutaīkā tiyāīkaru vikaëuņa­š ā­aimukan tē­mu­ vaittupputup pāttirattā lšpåcik kacceytu vaya­amān taõņaiyiru peõkaëkaiyil vaëampeŸap piņittiņac ceytu ma­­iyanava pāttira muņaikkaccai va×aīkik kaccamun tarittš. ...922 viëaīkiyataõ ņi­mattiyi ­ellai virittiņu rāciyi ­iŸutti mšviyataõ ņi­matti yiŸpiņikka všceytu kuruvici tamatāy vaëampeŸu tattit tayye­a mutalilvaru maņavā ­aņippittu ma­­iyapårva varaīkampēŸ puųpā¤ caliceytu maīkaëa mākat taëampeŸu¤ciņ caicolla všõņume­at taraõiyērk kattšva rāņavš tayavuņa­koņut tāre­­a mu­nāra tātika ëuraitta naŸparatan tulaīkiya cāttira¤ columivaŸŸait tollulaki ­a­­aņa ­ampuriyat toņukkumā rampa¤ceya všõume­Ÿu colluvai nå­muŸai terintš. ...923 taõņalakųaõam muŸŸum. 9. tšīkāy lakųaõam pattarkaë paravu tāëā­ parāpara­ parama yēki cattiyai yiņattš vaitta taŸpara­ tanta ka­Ÿu muttikku vittāy vantu muëaitta vaiīkarattu nāta­ vittaka­ kumara­ mu­­ē­ vināyaka­ pātam pēŸŸi ...924 cittiyām palavit taikku¤ ceyto×i­ mukårttaī koëëa uttama påmi ta­­i lukantakē cala¤cā õākam attuņa nãru mo­Ÿā yakalanāŸ kēõa mākap pattiyā maraīkan ta­­iŸ parivuëa ka­­i mulai ...925 atti­i­ me×ukip pi­­a rā­atēr ka­­i ta­­il vittakak kaõšca­ Ÿa­­ai viëaīkumā ca­attil vaittu muttoņu paruppu nellu mu×umaõi yarici cātam attira me×ukki­ mšlš yaõipeŸap parappip pi­­ar ...926 pattiyāyp piëëai yārkkup parivuņa­ påvu¤ cāttik kottalar mālai cāttik kuravaivāt tiyamu ×aīka uttama viëakku maņņa maīkala niŸainta nāëil kattaka­ mu­­š vaittuk kaõkaëi kårntu ni­Ÿu ...927 cittattiŸ Ÿiyā­it teņņut tikkilum påcai yāŸŸi attira naņuviŸ piramma cantiyi­ malarco rintu uttama mā­a tšīkāyk kukantacan ta­amum påcic cittamāyt tåpa tãpa¤ cãrpeŸac ceyta pi­­ar ...928 attira putalva rālu ma×akuput tirika ëālum cuttamāy virata¤ ceytu tåyaveõ õãŸu¤ cāŸŸi uttama mā­a kēņi vastiraī koõņu taittuc cuttamā muņaiyuī kēttuk kaccaiyu maruīkiŸ kaņņi ...929 kaikkaraī kåppip pi­­ar kavi­peŸa všnti ni­Ÿu tekkaõak karatti ­ālš cãrtiru viëakkaip pēŸŸi akkaõam piëëai yārai ya×akuŸap pēŸŸi ni­Ÿu pukkita­ kulatey vattē ņā­atik keņņum pēŸŸi ...930 mikkuŸa tšvar canti viõõuŸun tšvar pēŸŸi caŸkuru pātam pēŸŸit tayavuņa­ Ÿšīkāy pēŸŸic cikkiņai poriye­ ëuõņai tãīkarum piëanã rēņu mukka­i yaņaikkāy vaittu mu­patai nšvš tittu . ..931 uŸpa­a mā­a tšīkāy teņcaõai yuņa­a ņaikkāy naŸkuru nāta­ kaiyiŸ koņuttunā ņēŸum vittai coŸpeŸap paņikka všõņit toņaīkuki­ Ÿanta nšram naŸkaõa patimu­ Ÿšīkā yuņaippatu na­mai yākum. ...932 ottuņa­ muŸiyu māki luõmaiyām vittai yuõņām kaittalam viņņu nãīkit teŸittēņi­ maraõaī kāõum ittiŸa muņaitta tšīkāy muŸintati ­ãru ni­Ÿāl vittakac celva muõņām viëaīkucan tatika ëuõņām. ...933 cittira mākac caŸŸš ciŸite­uī ku×avi yuõņām pattiyil lāmai yālš palavita mākap pēkil pittarāyt tuņņa rāvār vittaiyum pirintu cērak katta­š kaõõiŸ kãŸiŸ kaõunēyuī koëva­ Ÿā­š ...934 e­Ÿiëa maratti­ kāyu miņainaņu perutta tāõum a­Ÿalip paņipe ruttā lakkiram perukiŸ kaõõu mo­Ÿumå vakaiyi lāõu muyarmaraī kirikai yiŸpeõ õa­Ÿupeõ kirikai ta­­i ­apu¤cakan tiratti lāmš ...935 aõņaīka ëāyiratteņ ņā­atoru tšīkāyaik kaõņama tāyaņikkak kāriyame­ - maõņalattil nāta mutalamutāy nātānta mšvuruvāy vštamuta­ ¤ā­am viëaīkum. ...936 aņiperutta tšīkāypeõ õāmaliyā mata­i­ muņiperuttāŸ peõõā mu×utun - taņiyā­āl āõān talaikkaõõai yaīkuŸavš pottiyapi­ kēõāma lšyaņittuk koë. ...937 noŸpa­amā nā­maŸaiyē ­oŸpa­atti luīka­attāl aŸputamāī koŸŸava­uk kāramutām - veŸpa­aiya tšīkāyc ceņņiye­un tšyntuka­at tālata­aip pāīkā­a cåttira­ām pār. ...938 valiyakaõõi lšviņuttāl vārātu vittai paliyeņuppš ­itaŸkup pala­kšë - kaliyukattil vāma naya­attāl vantāl va­itaiyarum cšma¤ citaŸiviņun tšr. ...939 āmali vā­āpam vaīkica virutta mikkac------- cāmatš puruņa tãrkka¤ caņcunēyk kaõõi lå­am kāmuŸu rškai yã­aī kāttiram rēka mākum tšmali cikaiyil lāta ciracunē ya×ukal påcal ...940 calamã­am varuņa nāca¤ caņcunēy kaõõi lå­am palaneŸi vāyu vã­am palavarõa¤ corõa nācam kulaviya ko­­āy nãyaī ku×a­ŸatiŸ kēpa mākum talaimuŸai yivakai nãkkic caŸkuru veņukka na­Ÿš. ...941 koëvatu tēųa mākuī kåņiya tillai yālum aëëiyš calattai viņņu attira mata­āŸ påci meëëavš tiriyam pakattāl vippira­ paricip pittš uëvilāī kuņņat tālš yoruvira ­aya­am potti ...942 pottiyš ka­iņņai målam piņuttiņum puruva maņņā ettiyēr tāņa ­attā lirumuŸi yāka na­Ÿš mattima maņiraõ ņāki lavaramuc carittuc ceyya uttama kaõõil viņņā luyarkula nāca māmš ...943 āõuk kāõāka vaŸintuņainã tšīkāyai vãõuk kākāmal vitiyi­āŸ - pšõiyoru cātik kuccāti ta­aiyaŸintu tā­uņaittāl cētikkum pāīkākac col. ...944 maõipirama ­aīkuņņa mātumaitā­ maiyam paõimakuņa mālā­um pārkki - laõiviralil ātava­uī kaittalatti lāīkavaëu mākavš pštamaŸat tšīkāy piņi. ...945 tšīkāy lakųaõam muŸŸum. 10. pirampu lakųaõam ēīkāra vittuëatā yovve×uttš všruëatāy āīkāra mā­anta mānilaiyāyp - pāīkāka na­Ÿāka všmuëaitta nātaciva māme­avš o­Ÿāka vantapiram puŸŸu. ...946 muëaittatu nilaīkaë påmi mo×iciva catti påõat ta×aittatu ilaiyum všrun taīkiya ko×unti­ cāyat tiëaittatu nanti kēņi yeņuttatu coråpan ta­­il kiëaittatu kåņņan ta­­iŸ kiraõamām pirampu tā­š. ...947 naņņuvarkku m孟araiccā õantik kireņņippu muņņaŸŸa paõņitarkku m孟šcāõ - tiņņa­avš paņņa varaiye×uppum pa¤cāk karattēruk keņņuviraŸ cāõe­ Ÿiyampu. ...948 na­Ÿāyc civa¤ā­ak ko×untāyp paccai nākame­at talainãņņi všta nā­kum o­Ÿāka muëaitte×untu puviviņ ņška vēraintu .................. ku­Ÿāta vira­āŸpat tiraõņš kåriņņuk kåŸi ...................... ni­Ÿārum piramputa­­ai veņņi nãņņi niruttar tirukkarat tšntini­ Ÿārš. ...949 a¤cukaõu vãca­ā maëavš neņumālā mi¤cukaõuk kã×vāma všnta­ā - mi¤cip piņittakara¤ kåciyām pšrulakēr mu­­š eņuttapiram pšyāku me­. ...950 accamaŸa vātiyarā yāņiyatēr nirttattai uccitamā yā­u muraikki­Ÿš - ­iccayamš muccāõa raippirampš mutaŸkuruvš mummårtti tattatāpa tākattait tākku. ...951 tākkiya tērpirampu tā­pāti yā­ākkāl vākkiŸ piņittu valamāki - nēkkuņa­š yā­apara tatto×ilai yāņņivaittā ­āņalivai tā­aŸinta kaippirampāŸ Ÿā­. ...952 pirampu lakųaõam muŸŸum. 11. uņaikkaccai lakųaõam všīkai variyuņaiyā­ mey¤¤ā­ak kaccaiyā­ ēīkumuya laka­utira meõõeyāyt - tāīkupuka× nākamš me­muņiyāy narttaka­e­ Ÿšcamaintā­ škamāy ni­Ÿa vãca­. ...953 12. nāņaka araīkam mutaliya­a caīkastāpa­am tāpara nāņakat taraīka¤ ceytaŸ kā­a viņanta­iŸ caīkat tāpa­a¤ ceyvu mākiya nāëu¤ cārntiņu rācivās tuvi­āë tãpamāy viëaīku muttiraņ ņāti tika×ut tirāņam rēkaõiyum cšrntiņu miruka cãriņam påca¤ cãruŸu mirāciyā makaraī kåpamāy viëaīkum viruccika rāci kåņiya viratanal všëai kuõamatām caīkat tāpa­a¤ ceyyak kåŸi­ar nå­muŸai terintu pāpamil lāta paratanål kaŸŸēr pa­ivarai ye­attika×n te×untu paõikaëaic cumantu mārpelā maņarnta parunta­at tuņaiyamel liyalš. ...954 vāstuvi­ mātam ka­­itulām viruccikama tāyviëaīku mimmātaī kaëiŸki ×akkš ce­­iyunteŸ ki­mukama tāyttuyilun ta­umakara¤ cšrnta kumpam ta­­iŸeŸkut talaimšŸku mukantuyilum paīku­i cittirai vaikāci u­­iyamšŸ kuttalaiyum vaņakkumukan tuyilume­a vētu mi­­um. ...955 mitu­amuī kaņaka¤ ciīka mitilvaņak kākac ce­­i mutiravš vaittu mšŸku mukamākac caya­aī koëëum mitu­amuī ka­­i cāpa mã­amin nā­ku mātam natikoëu målai målai kāltalai vaittut tåīkum. ...956 ātali­ā linnā­ku mātamum vilakkimaŸŸa tākumātaī kētumaraī kamumvãņun taccuceyac cukame­par kuŸukkāyvāstu mšti­iyiŸ kiņavāma lava­e×unta mātamatil viëampuki­Ÿa tštikaëi­ mu­­uraitta nāëumirā ciyuīkåņņic ceyyana­Ÿš. ...957 vāstu š×unāë cittiraipat tāmvaikā ciyilirupat to­Ÿākun teyti yāņip pattuņa­o­ Ÿāmāva õikkumup patāku maippacip pa­­o­Ÿām muttiyakārt tikaikkeņņā mo×iyuntai pa­iraõņāy mu×aīku māci yettumiru patuvā­a tštikaëil vāstuve×un tirukkum pārš. ...958 maõņapa lakųaõam na­Ÿāyk kã×mš laŸupattu nālumu×a mākiya nãëam o­Ÿāy muppatti raõņu mu×amakalamā maõņapa mata­il ku­Ÿāyt teŸku vaņakkēņu kuõapā­ mšŸkuvā calumāyk ka­Ÿāymaya­ål vitippaņiyš ka­akkacce¤ cāëaran tiŸantš ...959 maõõinãr pu×uku neyyum vakaippaņi vaņittut tuyya kaõõe­a mācu pēkkik kaõakacit tiraīka ņãņņi naõõiya nilaikkaõ õāņi nāņakap patti yšŸŸi viõõava raraīka me­­a viri¤ca­um puka×ac ceytš ...960 nilatti­iŸ kaëapac cāntā ­ikarittu nilavait tā­š talatti­iŸ patitta te­­ac cantira kānta me­­ap palappaņum pu­ali ­åņš paëiīkoëi paranta te­­a nalatti­iŸ ciŸappuc ceytš navamaõi viëakkai yšŸŸi. ...961 påraõa kumpam vaittš putunaŸum pa¤ca tåpam kāraõa mākak kēli ka­akkamšŸ kaņņi kaņņic cãraõi vayira muttu¤ ce×umaõip pavaëan tåkkip pšraõi tuvaca vācaŸ peruttapå mālai tåkki. ...962 naņa­acālai pāritta naņa­a cālai palavalaī kāra¤ ceytš vāriccem pavaëa muttum vayiramā õikka maŸŸum påritta maõiya nškam pu­aintaciī kāca ­attai nšriņņa varaīkan ta­­i ­eŸiyi­iŸ kuņapāl vaittš ...963 vayaīkiya nirutta cālai vakaimaiyā yalaīka rittut tayaīkuciī kāca ­attiŸ Ÿama­iyat tavici­ mãtu viyaīkoëeõ ņicaicå ×ēcai všlaimaõ purakkum všnta­ iyaīkunaī kuõapā ­ēkki yi­itirun taruëu mātē. ...964 irāja lakųaõam va×utita­ kulattil vantu vayaīkuma­ ­ava­š yāki a×aki­i­ mikunta te­­a varivaiyark koruva ­ākip pa×utaŸap parata nålai yāyntuņa ­uõarntē ­āki e×ukaņal vaëaiyum ¤ālat tiŸaiva­ā yiruppa­ mātē. ...965 ta­macin ta­aiyu na­Ÿāyt takuntana­ ­iŸattē ­āki va­maīka ëštu millā ma­atta­āy vāku ëā­āyk ka­maīkaë caŸŸu millāk kākutta ­oppā ­āki i­maīka ëaīka õa­Ÿā yiyalpuņa­ vakukka lāmš. ...966 kulatti­āŸ pakaiyai velluī kuõatti­āŸ Ÿā­u māŸā nalattaku koņaiyāl va­mai nalatti­āŸ cakala vittai colattakun teëivāŸ kãrtti tuyyava ­iruttaī kaõņu kalakkamuë kuŸŸa nãkkik kuõaīkoëuī kāval všntš. ...967 itampeŸak kuõapā ­ēkki yiruntaru ëanta všlai vitampeŸuī kumarar maŸŸa veŸŸivā ëamaiccar cš­ai titampeŸu maõņalãkar tiraëpaņait talaivar všntar patampeŸu valatu pākam paõintucš vittu niŸka ...968 mātavar purāõa nålēr mākatar maŸŸa nålēr kētaŸu parata mikkēr kuŸittiņuī kaõitaī kaŸŸēr pēta¤cš ranta õāëar purēkitar nāņa kattēr tãtilpā ņakarel lēru¤ ciŸappuņa ­iņattš niŸka. ...969 oëimaõik kaņakak kaiyā lupayacā maraikaë vãca aëitika× viraima larppan tālavaņ ņaīkaõ õāņi teëitaru muņaivā ëšntic cittira maņavār cå×ak kaëimayiŸ pēli rāca ka­­iyar kuņapā ­iŸka ...970 poruntucapā patikkumu­­am puka×naņa­an tika×araīkap puŸampā ­iŸkap pirampukaran ta­iŸŸāīkip pšrperuīkaņ ņiyakkāra­ piriyā niŸkak karuntaņaīkaõ õārnaņa­a naņikkuvakai yuëamaki×ntu kāõum všnta­ tirintiņumav varaīkatti ­āŸpuŸattuc caturaīka cš­ai cå×a. ...971 kulaviya kumarar cš­ai koŸŸavak kulatti luëëēr alaivilā maõņalãka raruntiŸa lamaiccar cš­ait talaivarmeyk kāval ceyvēr talampuka× tā­ai yākum valamuŸa matittu všntai vaõaīkiyš maki×ntu vaika. ...972 mantiri lakųaõam uŸuticco­aŸ kuõaīkãrtti yaikkēral piŸaruņaiya vuëëaī kāõal maruvunaņu nilaimaikuõa tēųapš tanterita­ maki×ciī kārat tuŸunãlai ta­iliccai nãtina­ma ­aīkalvi yukanta varkku aracapš tāpšta maŸi¤ā­a muņaiyava­š yamaicca ­āmš. ...973 capā lakųaõam cattiya mo×ukka maŸaīkuõaī kãrtti maŸaimo×ikaë cārta ­šmam etticai ma­­arum paraval vštāntam vãõaikavi yilakka õaccãr ottiņu cavuriyam viëaīka­ ma­­ama­­ar niŸaintirut taluõmai yērtal pattiya vippati ­aintu¤ cšrntaviņa¤ capaiye­avš pakaru nålš. ...974 capācaptāīka lakųaõam vittuvā­ kavikaë vanti vikaņa¤ caīkã tattēņu muttaruņ purāõa mu­­āõ mo×iyiti kāca me­­um patticš rinta vš×um pakarnta­ar capaikku rittām cattāī kame­aval lērkaë cāttiran ta­­i­ mātē. ...975 capāmaõņapam uraiyaī kattil vaņakkumukat tilš­u muŸŸakã× mukattilš­un tulaīkuki­Ÿa ariyā ca­attiŸ capāpati yirukka valaīkarit tava­Ÿšvi yiņattirukkap peruvalat tilamaicca­ valamiņat tiŸkaŸŸa pšrā­a kavikā yakāëirukkap pirakaru tiŸpuvi yaracarni­ Ÿiruttal peŸŸiyā¤ capāmaõ ņapatti­cãrš. ...976 capānāyaka lakųaõam cãmā­ cakala cāstira muõarntava­ kalācēta­ai terinta nipuõa­ tãmpā vamaŸŸa va­aŸkuõan tayavucat tiyavāk vitaņcaõa muëā­ påmā­ piraca­­amuka­ Ÿarumacin ta­aikãrtti poŸumaiyā taravai yuņaiyē­ puõõiyar yāvaru matittiņu mãkai yā­puka× ceëarya ¤ā­avucita­ cšmavā­ kãta vātya niruttac cutta tšciyattiyal paŸintē­ ceyya caracam poŸumai všņikkai ta­i­i­aivu ce­Ÿaka­a nayavilāca­ kāma­š ra×akuņaiya ­åka muņaiyē ­ilakkaõa milakkiya maŸintē­ ka­avā­ Ÿarātara maŸinta catura­ capaikku atipa­e­ Ÿētunålš. ...977 capānāta­iruppu inta vitamā yicainta capaināta­ muntik ki×akku mukamā yiruntavuņa­ uravē ramaicca ricaiyuŸŸa kavivāõar irupā ­iŸainti ruppatš. ...978 capaiyiluëëēr lakųaõam iracikaë ka­maųa millār potuvar mš­maiyuëa re×iŸcāva tā­a muņaiyēr iõaiyilāp paņarnaņa­a kāya karkaëi­ maŸati mēca mellām poŸuttup parivuņa ­ãti vivarikku maŸivuņaiyar pāvā pāva muõarca turarāyp pāīkā­a kuõamuņaiyar kāriyat tairiyam paõpu peŸumvi nayamu ņaiyēr tiramuņaiya matamāc cariya milātavar ka빟Ÿiņ ņaturu vāta millār tãīkaŸŸa ni­aivuņaiya rekkā lumupa kāram ceyki­Ÿa citta muŸŸēr perumaipeŸu capainā yaka­ ni­aivai yērn tucitam pšcu vaca­at tiŸamaiyēr pšrāta poŸumai yērcapai yā­a re­­avš pšcu mipparata nålš. ...979 capaiyil pāttiramirukkum lakųaõam aritā¤ capaittalaiva ­etiriŸ pāttiraniŸ Ÿalavaë valappura mattaëam avaëarukiŸ caīkakā kaëavātyak kāra­ a­­ava ëiņappu Ÿattil tiramuëëa kāyaka ­ava­pi­ cutikkāra­ cšrntaruki lāsyak kāra­ cãrpeŸum pāttirat ti­pi­­ar naņņuva­ tš­e­um parata caraõi terivittu niŸpa­ic ceyaluņaiya kā­amum cãrā­a vātti yaīkaëum ceyki­Ÿa nartta­amu mapinayāti kaëellām tiŸampeŸa viruntu e­­um parivuņa­ kšņņavar purintavarkaë cumukacam pattu cantati yāyuëum patamuņaiya vārēkkiya maņaiva re­avšmu­ pakarnta­a­ mataīka mu­iyš. ...980 capaivaõakkam vštaīkaë kompukaëāy mšlāku¤ cāttiraīkaë tātukaëvi ëaīkumalart tārukaëāy - nãtamuņa­ kaŸŸērš tumpikaëāyk kaõņacapā kaŸpakattaip poŸŸuvš ­e­pāyp puka×ntu. ...981 araīkapåmi lakųaõam nāŸkēõam po­vaņivā nallalakā rampãcam tškkum pirama­ati teyvamām - šŸkum araīkat talapåmik kāmilakka õantā­ kuŸaiyaŸavš nålāyntu kåŸu. ...982 araīkapåmiyait to×utal aripatti yuõņākki ya×akiyarat ti­appaõipå õakila mātš perumirat ti­antarun tāyškårma¤ cšņa­muņi peritā mšru maruviyatik kayaīkaņa­aip påõņava­š aimpåta mamainta mi­­š poŸumaikoëvāy naņa­atti ­aņini­mšŸ paņuīkuŸŸam pēŸŸi pēŸŸi. ...983 araīkattil pāttiram niŸkum lakųaõam naņa­attiŸ kā­aviņa maraīkame­Ÿu paravavaraī kanaņuvi­ mi­­āë aņuttiruttal naņņuva­ām valappuŸattiŸ Ÿāëakiri aņutta pakkat tiņatti­i­mat taëamvšõu vivarkaõaņuc caīkita mitamāyk kåņum paņivā­a cutiyuniŸpa tākanartta ­a¤ceytaŸ paõpām pārš. ...984 araīkatšvastuti paratakula pākkiyamš pāvaracā ­antat turuvā ye×unta voëiyš - maruvucaka mēka­amš yi­pa mutalš yaraīkanilai yākavaëa rammaiye­ai yā­. ...985 mšŸpaņi - všŸu vikki­a mi­Ÿi yulakelāī kākka viõõava raticayaī koëëa viruppama tāka vaņuttavar vā×a mš­maiya tā¤capai nāta­ tikkuŸuī kãrtti yuņa­vaëarn tšŸac cãrkoëum pāttira¤ ce×ikkat teëivatā yācā ­ētiya ciņcait tiŸampeŸa vu­­iyun ta­ukku mukkiya puņpā¤ caliceytš ­e­avš mu×aīkavš yaraīkatš vataiyai mo×ikaëā ­aņa­a mutalilš tutittu muņintamš ­āņņiyaī kãtam pakkuvan tēynta vapinayam pa­uvaŸ pāvamun terintiņa naņittal paõpatā me­avš va×utti­ar mšlām paratanå lāyntuõarn tavarš. ...986 pāttiranaņņuva pāntavyam nirtta­ā rampa¤ ceyumvarai yācā ­ãëraca pāvaci­ ­aīkaë nika×ntiņu maīkavi­ ­iyācaīkaë niŸaikāņ ņumvarai yilāmāma­ virttiyā maraīkan ta­ilāņum pētu viëëuva ruņa­piŸap pe­­a mirucapait talaiva ­iņampāvam piņikkil viëaīkuva­ Ÿantaiyā me­avš varttamām vãņņi liruntaraī kampē yakamvarum varaiyilã­ Ÿeņutta va­­aiyā me­pa rākaviv vaintu māņiņum pāttirat tiŸkuk kãrttiyāy viëaīku naņņuva ­ākuī kiëaiye­a nå­muŸai terintēr kiëartti­ar kiriyum yā­aiyi­ muņiyuī kiëarnte×un taņata­a mātš. ...987 pāttiramšëa pāntavyam pāttiratti­ Ÿantaiyām parumirutaī kantāyām nšttiramān tampuruvu nšrkãtam - påttamalar mātš yuņa­piŸappā māŸāta tāëalaya māti mutalā yaŸi. ...988 pāttiracoråpa lakųaõam maruīkukkuk kã×aya­u māltē ëaëavum iruīkaõamš ce­­iyaëa vãca - ­eruīkuta­am vaõņaõiyum påīku×alāë vantāņa všyirunta maõņalamš liīkavaņi vām. ...989 kåtti­ uŸuppukkaë maõņalaīka ëāŸum varukaraõa n域eņņu maõņavaru tā­akamē raimpatto­ - paõņš varucāri yãreņņum vaņņamš lākak kurucāti nåluraitta kåttu. ...990 nāņaka araīkam mutaliya­a muŸŸum. 13. nāņņiyakkiramam kaõapati påjai muntavš kaõapatikku muracuņa­ai cintaimaki× påmikku mavvavvāt tiyamu×aīkic cintai ceytu antamikuī kurumo×iyai ma­aīkoõņu cukampeŸavš yālā pittup pantamuŸap pāņuvatu paramporuëuk kšŸkume­ap pakaru nålš. ...991 nāņņiyakkiramam mu­­ērka õaņa­at tukkāy mo×intakā riyacco Ÿšrntu ma­­iya viųņa teyva mutaŸcapai vaõakka¤ ceytu u­­iyš naņa­a¤ ceyta luttama me­Ÿu mšlēr naõõunāņ ņiyakkiramattai navi­Ÿa­a raŸintu koëëš. ...992 nāņņiyamšëakkēvai tākkumat taëamš calli yiņakkaitaõ õumaiyu ņukkai vākkamai karaņi kāëam va×aīkiya mupāīka¤ caīkam tåkkiya tāëan taõņi curutiyāë vãõai kaõņam tēkkiya vškkat tāëa¤ cevvaiyiŸ cilampum pētu ...993 naŸŸaka ­iņakkai calli navi­Ÿiņum pāņal kaŸŸē­ veŸŸicš raraīka mātar mi­­uŸac ciŸuvar vãõai muŸŸiyā mirāva õāsta mukavãõai všõu nāta muŸŸapal vãõai cantra ­uņalmat taëamš tāëam ...994 cãrpeŸŸa varaīkat tšŸit tika×taru karuvi yaiyntu pšrpeŸŸa matta ëattiŸ piŸaīkiya vēcai mšlāy šrpeŸŸa karuvi yellā micaintamat taëattiŸ kåņņi nšrpeŸŸa matti māti nāyaka ­i­Ÿu pāņa ...995 aīkaõvā cciyaīka ëēcai yaņaīkalu maņaīkip pi­­ar vaīkiya mupāīka måta mākatar vaõaīki mālē­ caīkara­ Ÿa­­aip pēŸŸit talampuka× matti mātit tuīkava ëarappaī kãtan toņaīkimu­ pāņu mellai ...996 måvaintu pšru na­Ÿāy muŸaipiŸai pēlš niŸkak kāvala­ mu­­ãraintu katittiņu mu×attiŸ kã×pāl tšvalē katta õaīki­ jakattaõaī ka×aki­ mikka påvaimå vš×u nãkkip polinta­a­ naņa­a cālai. ...997 nāņņiyakkiramam muŸŸum. 14. peõõi­ vakai nāņņiya uttama mattima atama tšcappeõ uttamamā niruttamatu uttaratš cattāku mētuki­Ÿa mattimamā niruttamatu mattimatš cattāku maŸŸumintac cāttirattiŸ collataman taņcaõatš cattākun tācimi­kaë uttamamat timamatamam peõkaëā kumme­avš vētu nålš. ...998 nāņņiyappeõ vayatu aintu vayatumuta laimpatā māõņuvarai entavita mātu miõaīkavš - vintaiyatām nāņņiyamu ×aīkalāna vi­ŸataŸku mãtāku nāņņiyamā kāte­avš nāņņu. ...999 peõparuvam pētaivaya tš×ām petumpaipati ­o­Ÿu maīkai mātš pati­m孟ā kummaņantai - yētupati ­āŸarivai yāmirupat taintumuppat to­terivai pšriëampeõ õāŸpate­ap pšcu. ...1000 maõappeõ lakųaõam eõvayatāī ka­­i yicaiyumē­pa tāmvayati­ peõõukku rēkiõiye­ pšrākum - vaõõamicai mācilāp pattu vayatiŸ kavuriyappāŸ Ÿåcuņaiya peõõe­avš col. ...1001 maõappeõ paruvam uttama māīka­­i mattimamu rēkiõiyām pattuvaya tiŸpeõõām pāratamar - muttunakai mātš yitilutta māmaõakkuī ka­­imaŸŸa mãtiraõņuī kåņātāy vië. ...1002 peõkaëi­vakai muŸŸum. 15. cila nāņņiya vakaikaë mutaliya­a katti nāņņiyam icaiyanāŸ kālka õāņņi yãrāŸaī kulatti­ mšlš pacaikoëu mãreõ katti yāīkuņa­ kaņņi yappā lšcimaiya nu­iyi ­i­Ÿu āņaīkā mārtta mēkkam šcamatāyt tarume­ Ÿãca ­iyampi­a ­antik ka­Ÿš. ...1003 pšraõi nāņņiyam pāvamati ­aŸitā ëatti ­ēņš pakartattit to­­ame­ collai švimaņ kalatti­ mãti­i ­i­Ÿu škatāëat taiyēr kaiyi­ mšvimaŸ Ÿorukai ta­ila­ya tāëam viëaīkavš naņippatā me­avš kåviëam pu­aiyumara ­anti kšņkak kåŸi­a ­itaima­aī koëëš. ...1004 nāņņiya ārampa antiya vanta­am iraõņukai yiņuppil vaittuņa ­imirntu iraõņutāë cšravš ni­Ÿu iraõņukai cikara mākkiyš mārpi liyaŸkaiyāy niŸuttikkā liraõņum urampeŸat taņņip pi­­oru kaiyai ņēëamāyp påmiyait toņņut tiraīkoëa nimirntu vaõaīkal nāņņiyattiŸ ceyumāti yantyavan ta­amš. ...1005 uņkārnta apinayam iraõņu pātaīkaë cammaõaī kåņņi yirutuņai paņiya viruntu iraõņukai yiņuppil vaittumār virittu mirupuyaī kaëaiyu muyarttit tirampeŸu miņakkai yiņuppi­il vaittuc cikaramāy valakkaraī kāņņic ciramukaī kaëaīkaõ campracā ritamāyc ceytapi nayittiņa le­­š. ...1006 ni­Ÿa apinayam mu­­urai ceyta vavayavaī kaëuņa­ mu×aīkiya karuņapā tamatāy u­­iyš pa­iraõ ņaīkula vaëavā muyara kalatti liruntu tu­­iya mu×antā ëuyarttiyēr kālait tåkkiīku¤ citamāyt taņņi ni­­aya māka ni­Ÿapi nayitta ­ã@ã$tiyā yuraitta­ar nålēr. ...1007 nāņņiya¤ceyyum stalaīkaëi­ lakųaõam nāņņiya me­­uminta naŸŸo×il ta­­ai nšrntu caņņamatākac ceyyu miņamatu viëampuī kālai kåņņamā maŸaiyē rillaī kuņipuku miņatti ­umpšr nāņņumā caŸŸa cēti va×aīkumi ņattu naõõš. ...1008 cukacēpa ­atti lumpšr cuta­peŸu caīki lu¤cãr makatšvar koluvi luntār ma­­artaī kolukkåņ ņattu makamaki× tirunā ņa­­i lapiņška¤ ceyumi ņattum makimaicšr makuņa¤ cåņņu ma­­arka ëiņattum pārš. ...1009 tšvarkaë porunti ņumyāt tiraiceyyu miņattuī kaiyāl påvaiyark kukantu maīki liyampåņņu miņattum vintai mšvupaņ ņaõaīki rakapra všcamā kiyavi ņattum tāviya rutuvāī ka­­i rutucānti talattu me­­š. ...1010 maŸaiyērkaë pucitta pi­­u maõņapan ta­ilu me­Ÿum kuŸaivillā tšyā kaīkaë kåņiya viņattš mikkap poŸuvilāp puõya kālam poruntumav všëai ta­­u maŸamuõar všntar ceyyum yāttirai ta­ilu me­­š. ...1011 nāņņiyappala­ vštatti lutitta vintac caīkãtam vippira riruvarkaë kåņi vãõaiyi­ mukamāy všëviyā macuva mštamaõ ņapanta­iŸ kā­am nãtiyāyc ceyyi laicvariya matām niŸaikoëum vāttiya mu×akkil nšrmaicšr cupamāī kuŸaivi­ Ÿicaiya nirutta¤ ceytiņi lāyuëuõņām ētiya tāëa maņaivuņa­ koëëa vulakelā māņkaiyā mita­ai uŸuticšr ma­attā luõarntu cāttirattiŸ kuŸŸamārk kanta­ai yērntu mšti­i ta­­i liyāvaru maŸiya viëampuvai påraõai yutitta vituta­ait tika×ntu katikoëa voëirntu všņkaicšr mukattuņai mā­š. ...1012 nāņņiyatti­ acupapala­ kā­ama tã­a māki­ miņiye­ak karutum vātyam ã­ama tākiŸ kãrtti yilaināņņiya mã­a mākil tā­amā rēkya naņņan tāëavã ­amatš yākil tš­uŸu mo×iyi ­āëš cukamillai ye­Ÿu tšrš. ...1013 nãcanāņņiyam pšcumš yiųņa teyvap pirārtta­aic capaiva õakkam nšcamāyc ceyyā nirtta nãcanāņ ņiyama tākum pācuëa vinnirut tattaip pārppērcan tatika ëaŸŸuk kåciya pacuvi­ yē­i piŸapparka ëe­­um nålš. ...1014 cāpavivaram kirutayu kattiŸ Ÿē­Ÿak kiņņumš noņikku ëštā­ varutirš tāyu kattil vaëarpattu nāëš yākum niraituvā paratti­ māta nãëkali varuņa me­Ÿš taraõiyiŸ parāca ra­coŸ cāpatti­ viparamāmš. ...1015 cila nāņņiyavakaië mutaliya­a muŸŸum. 16. virutu lakųaõam mutaliya­a tšvataikaë virute­u¤co­ m孟e×uttiŸ katiteyvaī kaëi­vivaram viëëak kšõmi­ tiramuŸu vikāramatš vãma­ām rukāramu ruttira­ān turkkai maruviya tukāra matāme­ap paratanål kaŸŸēr vakaiterintu uraiceytār muŸaippaņiyš ya×akiyaceī kamalatti lutitta mātš. ...1016 virutu - niŸam, cāti po­maivi kāra mākum porurukā ra¤ci vappām na­maiyā nãla varõa naviluntu kāra māku mi­maivi kāra¤ citti niyatā¤caī ki­iru kāram va­maittu kāra matti­i yatāka va×uttu¤ cāti. ...1017 virutukaëaõiyumiņaīkaë puyanaņu vaõiyi liruņikaõ maki×var poruntiya vayiŸŸi­mã taõintāl puka×uvar naņcattira tšvar kaõaikkāl poruttavac cuvi­itš varkkām niyamamāy mu×antāëa õintiņa viyā×anšr pātaīka ëilataip påõņāl nãtiyām varuõa­ kā­mu×i yaõintā ­šrkaõa tšvarkaõ maki×var paya­paņu pāta mutalaīka mellām paravumit tšvarkaõ maŸŸum pakaruvar ce­­i ta­­i laõintiņavap parama­meyt tiņuva­e­ Ÿita­ait tayavuņa­ mu­­āņ pāvalar nåliŸ cāŸŸi­a rimmuŸai terintu taraõiyērk kuraippāy kaëaīkamil lāta cacinikar mukamoëir mātš. ...1018 virutukaëum aõipavarkaëum virutu nā­ku vitamatām peyarkaë viëcakaī kulacalāī kikamāy mšti­i yāëvērk kā¤cakat te­­um virutelāī kaŸŸuõarn tērkku arumaicšr kulame­ Ÿētiya virutā ma­yē­ya¤ cariye­ak kaŸŸē raõivatu calame­ Ÿētiya virutā makilamã toruva­š yākil tirame­ap palavām vittaikaë kaŸŸērkkuc ceppuva rāīkika virutai ceppumiv viruti­u ruvaīkšõ muttuc cãrpeŸu maīkucam varõam maruviya vāņai maõivicai koõņa māvuņa­ pātukai kaņakam vaëamaicšr callitã vaņņi ye­­a va×utti­ar viruti­ā karamš. ...1019 paratam e­pataŸku lakųaõam pakaramš pirama­ māya­ paõpe­pa rakara mākum takaramš yãca­ mavvu¤ cattiyi­ kåŸa tāku makaramš vuyirpaņaitta la×itta­mut to×ilāyc co­­ā­ cikaramā malaiya marnta centami× mu­iva­ Ÿā­š. ...1020 cevviya parata me­­u¤ ceppunā le×uttu ëantam mavve­u moŸŸš måla mantirap poruëa tākum evvamil pārnãr tãkāŸ Ÿe×ilvā­a me­pa tuõmai avve­u māti yērkku ma­āticat tikkum vittš. ...1021 nampiyār tãpameņuttal pāīkuëa tãpan ta­­aip parivuņa­ kaņakak kaiyāl vāīkiyš yaëantu m孟u vaëarmuka maņņu¤ ce­ŸāŸ tãīkilā tirupāl ve­Ÿu ye­­umš calittut tšrttut tāīkiyš voruva­ vāīkik koņuppatu taõmai yāmš. ...1022 taõmaiyā yarccit tuppi­ Ÿaņņiyaik kaiyil vāīki vaõmaiyāy pracaõņēŸ patti vakaiyuņa­ ceyyap pi­­ar veõmala reņuttu vštam viõõappan tšvā rantā­ taõmaiyāymukittup pi­­ar cāŸŸi­ar veõõ㠟e­­š. ...1023 virutu lakųaõam mutaliya­a muŸŸum. m孟ām attiyāyam (capānāyakāti carvavātya pāttira lakųaõam) muŸŸum. anupantam 1. oŸŸaikkai āõ, peõ, ali, potu cikarattuņa­ muņņi ya­­avāyc kåciyu¤ cilãmukap patākai tā­u¤ cãrkoõņa mikuëam mirukaci rattuņa­ ceppilāõ kaiyu meņņām pakarukaņa kāmukam vamcapaņ cantiri patākaiyu¤ carppa ciramum pāva­ai piŸaikkaitiri liīkamala patumamum pāīkā­a peõkai yš×ām akamaki×ap påraõam patuma kēcamu¤ cantaī kica¤ciī kamukamākuī kapitta me­­ilaik karttarik kaiyil vāŸuņa ­o­Ÿa tākum mukapšta moŸŸaikkai vakaiyiŸ potukkara mo×ivateõ pattu nā­kām målapara tattilvaru muŸaimaiyait tika×kumpa mu­iva­i turaitta vāŸš. ...1024 2. iraņņaikkai āõ, peõ, ali, potu a¤calik karuņakkai caīkaŸpa ņēëamu mapayavara taīka pēta mā­atā ņa­apatā kaikkårppā cuvattika māõkaiyitu veņņa tākum i­colpuų pā¤cali cuvattika muŸcaīka miyalpā­a cupacē pa­amicai pāratip patuma mukuëakaņa kāvartta mi­­avakaip peõkai yš×ām mi¤cumal luttama karaīkalaka mupacāram veŸŸikart taricu vattikam mš­maitaru kaŸkaņakak kaiyāŸa likkaiyām viëampil potupati ­āŸe­ac ce¤colāl varuki­Ÿa viraņņaikkai vakaita­aic ceppi­mup patti yš×ā¤ cekamãtu målapara tattilvaru me­­avš ceppi ­ārtami× mu­ivarš. ...1025 3. tā­akam 51kku vivaram tā­aka maimpat to­Ÿi lāõilai yāŸu mātar kē­ilai yš×u mainnā­ kumm孟u potuni laikkum tā­e­a mukamå­ Ÿāka varacartan nilaiyāyc cārum ā­atu cuppi tantā ­akamāŸu vakaiyāyc ceppš. ...1026 āõilai, peõõilai vaiõava camapā tamvai cākamaõ ņalamā lãņam iõaiyatām pratyā lãņa mivvāŸu māõi laikkām aõaiyāyu tamava kitta¤ cuvakāran taiyuva lãtam piõaimēņi tamvini virttaī kštākš tampeõ õš×š. ...1027 potunilai caīkata¤ camapā ta¤cu vattikam vartta mā­am taīkunan tayāvart ta¤cšr caturasram pāņņavi virttam poīkupāņ ņi­ipak kattēņ poruntumš yšcu pārcuvam paīkuëa všcā ­uparā virttam paruņņēt tā­am. ...1028 tā­atā mškapātam pramaõamvai õavamu¤caivam vā­uŸu kāruņa­ kama¤ciliņa mēņš mā­škaõ ņa¤ciyuīkår māca­a nākapanta nãnšrvyā ca­amāyppot tinilaiyiru pattum孟š. ...1029 4. aīkanilai ukantiņum parama yēki yuŸŸiņuī kåttu ta­­aic cekampeŸa naņitta vaīka¤ ceppiņiŸ Ÿicaika ņēŸum akampeŸa vakakkåt tāku matutoņut takamān ta­­ait tokampeŸa vuraikka luŸŸš­ mu­ivērkaë collak kaõņš. ...1030 mšŸpaņi aīkam 64kku vivaram arivaiyš kšëā yaīka maŸupattu nāluk kumpšr cariyatā mirškai tarppa õa¤cavuņ ņavamš ņāëa niraiyatān tāëa canti niccšva ­aiyuntu ka¤cãr kurulayam vaņivat tēņš kēma­i racavi rutti. ...1031 a­­aka tiyuņa ­aīka mākumš mataman tāra ma­­avi taņanta ņattoy yāram vacãta ra¤cšr ka­­alka ëāca mummu karacamš laëita maŸŸum co­­atēr pāva kāīkan tåkaëi yiraca māmš. ...1032 a­umā­am pramāõa¤ caīkai yāõņevvai curškai yēņu pi­umaīka cāra maīka ­aīkamš peru nãņāëan ta­umanta māru ta¤cšr tarātara¤ caīkam ņillāy ma­unala ­aõiyu mullā caīkãtam všvartta ­attām. ...1033 tāëakki rakamš cāëi cāëa­am laīki ta¤cšr vāëumš kirakan tāõņa vamucakan tikapā vattā māëiruk kāku tšci kārampa yappa ņātam nãëvekuc cāyai yēņu niyamattu laīīa ­amnšr. ...1034 tarutok kāram raīka ­ampira ca­­a¤ calācali teriya vāta muŸkaõ ņiyumapi nayacci Ÿappum caruvu¤caī kãta vātya¤ caõņa­an tāpa ­attām karuvapi yā­a kammu kātamiraī kame­ac ceppš. ..1035 aīkarškai ciramuram pakkam pāta¤ ceyalkiri kaiyati ­åņš paraviya rškai yaīkam parintiņu kaika ëåņš uramika vēīkic caŸŸš yu­­ata māka vo­Ÿik karamika vilatai yåņu kaõņa­a­ mu­iva­ kārttš. ...1036 kārttuņa­ camapā tattuë ëåruvi­ puŸaīkai kākka yšrttiņu¤ camatių ņikku ëe×ilpeŸa vilaīka mārpum cšrttiņu maīka kāran tiravattaī koëkai yåņš cãrtte×un tāõņa vattuņ ceykarakai yitaŸkuc ceppum. ...1037 ceppiya naņa­a nāņyam vācciya nirutta¤ ceykai oppuŸu makakkåt tākum puŸakkåtti livaiya te­Ÿē naņpuņa­ pātan tāõņi nalkiya karamu¤ cāri ippuvi maõņa laīkoõ ņivaikkellā mirškai tā­š. ...1038 šrttatē rirškaik kšŸkun to×ilpala viyaīka vaīīa­ cãrtte×u mupatš caīka ëācāraī karimāc ceykai kērttemu māyu tatti­ mallut tamviŸ kērvai ētte­a puruųik koppu lācciya miyaŸkai yåņš. ...1039 ņāëavaīkam ēīkiya ņāëa vaīka muraittalā¤ ciīka ņa­­ait tāīkiya karatti ­ālš cariyārkkum valaital pēlat tãīkumey yaīkan ta­­ait tika×tiran tāëat tiŸattil ēīkumac ca¤ca ratti laõukkaõu muyarntu tē­Ÿum. ...1040 tē­Ÿiņu mirupat ta­­u ëakattiŸan tulaīka vaīīa­ 㭟upā rāņņi­ Ÿa­­ā viyalpuņa­ pi­­š vāīkum cā­Ÿuņa­ carittu vēņan ta­­ilun taivuŸ Ÿāīkš mā­Ÿuņa­ varattiŸ kāõuī kuëirpa­i yåtai yappē. ...1041 vaippuņa­ kaņņit tēyta laõukkalē ņuta­mey vāīkal ceppamāyt taņņi vāīkik kuņciyi låru cšrntu maippuņa­ cala­an ta­­iŸ carãramaī kattil vākāy ippuņa­ ņāëa vaīka micaintiņu miyalpu tā­š. ...1042 tāëacanti aīkam uraittiņun tāëa canti nipuõamā maīka mērpāl karaittiīka õammi lavamva yaīku kāņņai nimiņam viraittiņun tuëikku lākan turitamām lakukkaõ meyyš parittiņuī kuruplu tattē ņu­­å­ ŸaŸ Ÿā­pa tittš. ...1043 tu­­iya tuëëa lākun tåīkalš vo×ukaŸ Ÿē­Ÿa­ ma­­iya vārē caikkuõ māŸēcai vayaīka vākāyk ka­­alcšr tekka õattāŸ kālamain tuņa­š kāõu mi­­iya lēņņa māku muŸunaņai yiya­aõ ņårntš. ..1044 a­­atēr camama tãta ma­ākatam viņama me­Ÿāī ku­­iya vā­an ta­­ā loëipeŸu coŸka ëēņu ni­­atēr tāõņa vatti ­ikarāņa ­āëan ta­­il u­­iya mukili ­ēņu tãrntiņum layatti luŸŸš. ...1045 ērntiņuī kaëācan ta­­i loëipeŸu¤ coŸka ëēņu tãrntiņun tāëa kālak kiriyaiyān teëivi luŸŸuc cšrntatē raīka mākic ceyaŸoŸun tiriyu māīkš āyntiņun tāëa canti nipuõame­ ­ataŸkut tā­š. ...1046 anupantam muŸŸum. This page was first put up on Jan 10, 2002