Project Madurai
Copyright (c) 2001 All Rights Reserved

cUTAmaNi nikaNTu (compiled by Iswara Bharathi)



Etext Preparation : Mr. N.D. LogaSundaram, Chennai; Proof-reading: Ms. Selvanayagi & Mr. N.D. LogaSundaram of Chennai
PDF and Web version: Dr. K. Kalyanasundaram, Lausanne, Switzerland
Source Acknowledgement: cUTAmaNi nikaNTu - pATTum uraiyum (oru col palporuT peyart tokuti),
Publisher : vaviLLa ramasami caastrulu & Sons, 292, Esplanade, Madras; Date : 1927 ( prabava aadi )
Editor : cennaip paccaiyappan kalluurit tamizaaciriyar maNi tirunAvakaracu mutaliyAr

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







*****************************************************************************


cūṭāmaṇi nikaṇṭumūlam : maṇṭala puruṭar


kāppu
kāppu
muṭivi liṉpattu muvā mutalvaṉaip pōṟṟi ceytē
aṭitoṟu miraṇṭu moṉṟu mātiyiṟ poruḷaṭakki
naṭaipeṟu kakaramāti ṉakaravī ṟetukai yākap
paṭiyilōr coṟporuṭ palvitat tokai pakaraluṟṟām

kakaravetukai

1
pakavaṉē īcaṉ māyōṉ paṅkayaṉ ciṉaṉē puttaṉ
pakalē nāḷoru mukūrttam pakalava ṉaṭuvē tēcu
makaramē cuṟāp pūntātām vaci kūrmai vaciyam vāḷē
aka maṉa maṉaiyē pāvam akaliṭam uḷḷumāmē.
2
cikari kōpuramē veṟpuc cīṟeli karunāraippēr
cikaḻikai mayirmuṭippēr ciṟanta vācikai tēmālai
cikaramē malaiyiṉucci tirai ceṉṉi tivalai veṟpām
makam yākam ōrnāḷeṉpa māyveṉpa maṟaivuñ cāvum.
3
ikal pakai vali pōr muppēr ikuḷaiyē tōḻi naṭpām
pukareṉpa maḻaikkōḷ kuṟṟam puṟkeṉu niṟamu muppēr
nakam malai yukir marappēr nakai makiḻ oḷi cirippām
kakaṉam viṇ paṭai kāṭeṉpa kaṭavuḷ tēmuṉi naṉmaippēr.
4
cākañ cākiṉi veḷḷāṭu tēkkeṉun taruvumāmē
pākalē kāravalli palā veṉṟum pakaralāmē
yūkamē karuṅkuraṅkōṭu uṭporuḷuṇartal tarkkam
nākam viṇ kuraṅku puṉṉai naṟṟūcu malai pāmpi yāṉai.
5
tikiriyē mūṅkil vaṭṭan tēruruḷ āḻi veṟpām
cikiyeṉpa maññai tīyān tītuṟu kētuvum pēr
ñekiḻiyē cilampiṉ nāmam neruppuru koḷḷikkum pēr
ekiṉamē puḷi mā ñāḷi kavarimānīrnā yaṉṉam.
6
ākuvē yeliyi ṉāmam āmperuccāḷikkum pēr
yōkamē tiyāṉaṅ kūṭṭam upāyamām uyarccikkum pēr
pōki yintiraṉ pāmpeṉpa pōkil puṭpotu pūmoṭṭām
kōkilaṅ kuyil pallip pēr kuṭaṅkarē kuṭicai kumpam.
7
pokuṭṭut tāmaraip pūṅkeṭṭai poruppuc cēṟṟeḻunta koppuḷ
ikuttalē cekuttal vīḻttal irittalō ṭaḻaittal ītal
pukaikkiṭu nāman tūmam pēṟṟum yōcaṉaikkum pērē
akaittal vētaṉai yoṭittal aṟuttiṭa luyarttalāmē.
8
cikkamē kuṭumi nāmañ cīppuṭa ṉuṟiyu mēṟkum
kokku māmaramē cennāy kuraṇṭamē kutirai mūlam
vakkiraṅ koṭumai mīḷal maṭaṅkuta luṭaṉē vaṭṭam
cakkiri kuyavaṉ cekkāṉ tarāpati neṭumāl pāmpu.
9
tūkkeṉpa pāṭṭuṅ kūttumn tulāmum ārāytalum pēr
pākkeṉpa tetirkālattai pakariṭaiccoṟ ṟuvarkkāy
mēkku mēṟṟicai mēlum pēr mey yuṇmai yuṭalumāmē
ūkkamē vali yuṟcākam uḷḷattiṉ mikutikkumpēr.
10
paka ṭipam perumai yēṟu paḵṟi yāṇmēti yaimpēr
takaṭilai yaimmai yeṉpa tapaṉaṉē yiravi tīyām
akaṭeṇpa naṭuvē kukki yaruḷeṉpa karuṇai catti
makarantaṅ kaḷḷun tēṉu malarttātum vaḻaṅkumuppēr.
11
cakuntam puṭpotuvē kaṅkañ caṭai yeṉpa vēṇivērām
cikaṇṭiyē pālaiyāḻiṉ ṟiṟatticai mayil alippēr
cakuṉi puḷ nimittam pārppōṉ camameṉpa tama roppākum
cakuṉamē kiḻaṅku puḷḷiṉcātiyum nimittamum pēr.
12
cakkaram perumai yōrpuḷ taraṇiyē piṟappu vaṭṭam
mikka tēruruḷē yāḻi varaiyeṉa viḷampu meṇpēr
pakkam puṭciṟaku naṭpup pakar titi yaruku mākum
nakkaṉē arukaṉ campu niruvāṇi nāṭṭumuppēr.
13
pūkamē tiraḷai pūkam puṉkaṇeṉpatu nōy tuṉpam
vākuvē yaḻaku tōḷām māciyē maka mōrmātam
pākamē piccai paṅkām payōtaram puyalē koṅkai
vākai paṇ poḻukkam veṟṟi tavan toḻil vaḻaṅkaṇ mikkām.
14
nōkkēṉpata yaḻaku pārvai nutaleṉpa puruva neṟṟi
cēkkaiyē mirukantuñcumiṭam mulai ciṟanta pāyal
pūkkamē kamu kūreṉpa puliṅkan tīppoṟi yūr puḷḷām
ākkam pūmakaḷ celvappēr aṟal karumaṇal nīrāmē.
15
cīkaraṅ karakam vīcuṅkavari yunti valaiyum pēr
cākaran tuyiloḻittal camuttira mirupēr cāṟṟum
kākuḷi tavicu kaṇṭetteḻu moli icaiyuṅ kāṭṭum
īkai poṉ īṅkaip pēri raviyē malai yātittaṉ.
16
takai yeṉpataḻaku paṇpu tayaiyoṭu perumai nāṟpēr
akiyeṉpa taravi rumpām ariṭṭamē kaḷḷuk kākkai
kakameṉpa tampu puḷḷāṅ kaṭutta lop paiyam vēkam
akaval pā mayiṟkural kūt tantamē yaḻa kīṟeṉpa.
17
ak keṉpu viṭai murippu maṇi caṅku maṇiyumākum
nakkalē nakai yuṇṭaṟpēr ñāṭ pamar pāraṅ kūṭṭam
ikkeṉpa karumpu kaḷḷām īramē kuḷircci aṉpu
makkaḷ māṉuṭar ciṟārpēr varaitalē koḷḷal nīkkal.
18
kēkayam maññai yōr paṇ acuṇamāk kiḷattu muppēr
tōkaiyē mayiṟvāl maññai vilaṅkiṉ vāl collu muppēr
pōkamē pāmpiṉ meyyum pōkattiṉ vikaṟpa mākum
pōkutal neṭumai nērmai pōkutaleṉu muppērē.
19
kaikkiḷai icai vikaṟpa morutalaik kāma muppēr
cukkai tārakai mālaip pēr cūttiram poṟi nū ṉūṟpā
ekkarē coritalōṭu kuvitalum irupē reṉpa
mokkuḷē kumiḻi pūviṉmukiḻēṉa moḻiyalāmē.

ṅakarayetukai
20 (1)
puṅkamē yuyarcci yampu porum ampiṉ kutai muppērē
tiṅka ḷampuli mātappēr cittiraṉ ōvaṉ taccaṉ
kaṅkeṉpa varampiṉ pakkaṅ karuntiṉai paruntu māmē
toṅkalē pīlikkuñcan tūkkoṭu toṭutta mālai.
21 (2)
caṅkamē kaṇaikkā lōreṇ capai caṅku pulavar neṟṟi
paṅkeṉpa muṭamēyākum pātiyuñ caṉiyu mēṟkum
vaṅkamē veḷḷi nāvāy vaḻutalai īyamāmē
aṅkaṇañ cēṟu muṟṟam āñ calatārēkkum pēr.
22 (3)
ñāṅkar vēl pakka muṉpu mēleṉa nāṉkumākum
tūṅkalē niruttam yāṉai tuyil cōmpu tarācu tāḻtal
vāṅkalē vaḷaittal koḷḷal vaiyeṉpa kūrmai vaikkōl
vēṅkaipoṉ puli marappēr vī nīkkam pūppuḷ cāvām.
23 (4)
maṅkul kāriruḷ viṇ muppēr marun tamutoṭu maruntām
paṅkiyē piṟamayiṟkum pakarumāṇ mayiṟkum pērām
aṅkatam paṉṉakan tōḷ aṇiyuṭaṉ vacaic collākum
paṅkamē cēṟu tūcu paḻutoṭu piṉṉa māmē.
24 (5)
aṅkamē yuṭaluṟup peṉ pāṟaṅkaṅ kaṭṭi laimpēr
piṅkalam poṉṉum poṉṉiṉ niṟattaiyum pēcalākum
poṅkarē marattiṉ kōṭu porup puya rilavu muppēr
poṅkalē kotittal mikkām poccāppu maṟavi tītām.


cakarayetukai
25 (1)
pācaṉam meṉpa cuṟṟam pāṇṭam uṇkalamum paṉṉum
vācamē yiruppiṭam pūmaṇam puḷḷiṉ ciṟaku tūcām
kōcamē matilurup pāṇkuṟi muṭṭai muṟai paṇṭāram
tēcikaṉ vaṇikaṉ ṟēcāntiriyoṭu kuruvumāmē.
26 (2)
mūcal moyttiṭal cāveṉpa muṭalaiyē tiraṭci yuṇṭai
kīcakaṅ kuraṅku vēyāṅ kēḻ niṟamoḷi yoppākum
vīcalēyeṟitalīvām vemmai yuṭṭaṇam viruppam
kēcara makiḻpūntātāṅ kiruṭṭiyo rīṟṟāp paṉṟi.
27 (3)
aci paṭaikkalamē vāḷē avamatic cirippu muppēr
nici yirā mañcaḷ poṉṉām nīr puṉal kuṇam pūrāṭam
piciyeṉpa poyyum cōṟum pēcarum poruḷu muppēr
cuci kōṭaicuttan tīyāñ cuṭar viḷak kiravi yaṅki.
28 (4)
āceṉpa viraivu kuṟṟam aṟpa meykkavaca nāṟpēr
kāceṉpa kōḻai kuṟṟaṅ katirviṭu maṇi muppērē
āciṉi palāvicēṭam maravuri marakkāḻ viṇṇām
tēcika maḻaku kānti ticaiccol lōrkūttuc cempoṉ.
29 (5)
paccaiyē marakatam tōl parimaḷap putal māl punti
kaccai yeṉpatu taḻumpu kayiṟoṭu kavaca muppēr
ceccaimai veṭci tēy vaitikaiyeṉpa ticai cuṇaṅkām
miccaiyē poyttālāku miṭittalañ ñāṉamuppēr.
30 (6)
picca māṇmayirum pīlikkuṭaiyum veṇkuṭaiyumākum
kaccam yāṉaikkaḻuttiṟ kaya ṟaḷavoṭu marakkāl
eccamē kuṟai cēyāka mikameṉpa marakkōṭi yāṉai
accamē yakattiyaim mai yañcalimmup pērāmē.
31 (7)
ācaiyē ticai poṉ aṉpām ākulam varutta mōcai
kācaiyē kāyā nāṇal kāmar tā ṉaḻaku kātal
pācamē kayiṟu kūḷi paka rūcittuḷai aṉpākum
tūceṉpa tāṭai yāṉaip puracai tūcippaṭaip pēr.
32 (8)
tāciyē paraṇi cūḷai taḷiyeṉpatu tuḷiyē kōyil
vēcari kaḻutaiyē kōvēṟu vēcari yumākum
ācukam pakaḻi kāṟṟām antari yumaiyē turkkai
kōcikañ cāma vētaṅ kūṟu paṭṭāṭaikkum pēr.
33 (9)
pacuvēṟu cīvaṉāvām pārati vāṇi tōṇi
vacuvē āṉkaṉṟum poṉṉum vacukkaḷun tīyu nāṟpēr
aca mūvāṇṭuṟu nel lāṭām aṇai yeṉpa karaiyē mettai
caci yeṉpa karppūrañ cantira ṉayirāṇi muppēr.
34 (10)
vicumpu poṉ ṉulaku mēkam viṇṇoṭu ticaiyu nāṟpēr
tacumpu naṟkuṭa miṭāvāñ cāttaṉē arukaṉ aiyaṉ
icai pukaḻ kiḷavi pāṭṭām ēṅkalē yoli yiraṅkal
picuṉaṉē kōḷaṉ poyyaṉ ulōpaṉum pēcu muppēr.
35 (11)
vacciraṅ caturakkaḷḷi vairamē kulica muppēr
nocciyē cintu vāra matil ciṟṟūr nuvalalāmē
taccaṉē cittiraippēr tapati yeṉṟāṉumākum
ucci naṇpakaluc cippēr uṟup pavayava muṭampām.
36 (12)
pāceṉpa pacumai mūṅkil pappeṉpa parappō ṭoppām
māceṉpa ciṟumai kuṟṟam maḻai aḻukkoṭu nāṟpērē
kēcam peṇmayiṟkum āṇpāṟ mayiṟkuṅ kiḷattalākum
vāciyē kuḻaṉ muṉṉā ṇmā vāci yeṉ ṉēva ṉāṟpēr.
37 (13)
micaiyeṉpa tuṇavu mēṭu mīmicaic collu muppēr
vicayamē veṉṟi vellam veṅkatir maṇṭalappēr
mucaliyē yuṭumpu tāḻai muntiya rāma ṉōnti
vacati nalliṭa mūr vīṭām vara ṉayaṉ paramaṉ kāntaṉ.

ñakarayetukai
38 (1)
tuñcalē nilai pēṟākun tuyil cōmpu cāvumākum
pañcarañ cerunti kūṭām paratarē kaḻiyar nāykar
kañcamē tāḷaṅ kullai kamala veṇkalam vaṭṭappam
kuñcam īyōṭṭi nāḻi kuṟaḷ kuṉṟi kuṟaḷaic collē.
39 (2)
neñceṉpa maṉa mārpiṉpēr niḻal celvaṅ kuḷircci cāyai
mañcu pūṇ vali vaṉappu maḻai yāṉai mutu kivvaintē
vañci mēṟcela vōrūr pā valli meṉmaruṅkuṟ peṇṇām
tañcamē eḷimai yeṉpa taru paṟṟukkōṭumāmē.
40 (3)
añcaṉaṅ kaṟuppu mai tikkāṉaiyi loṉṟu muppēr
mañcariyē pūṅkettu mālai centaḷirumākum
añcali vaṇaṅkal vāvaṟpaṟavaiyu mākumeṉpa
iñciyē puricai yiñci yeṟuḻeṉpa vali taṇṭāmē.
41 (4)
kiñcuka murukkuc cemmai kiruṭṭiṉaṉtāṉ māl pārttaṉ
kañcamē kaṇṇāṭi karikkuruvikkum pērē
pañcamē ciṟumai yaintām pakaḻi yampitaṉ kutaippēr
vañcaṉai māyai poyyā māyaṉ māl karuniṟattōṉ.
42 (5)
kuñciyāṇ mayir puṭ pārppuk kuṉṟiyiṉ koṭimuppērē
vañcamē kapaṭam vāḷā māyam vañcaṉai poy yeṉpa
kañcaṉē kuṟaḷaṉ vētaṉ kaḷaṅkantāṉ aḻukkuk kuṟṟam
kañcikai civikai yāṭai kaṭṭiṭu tiraiyumāmē.


ṭakarayetukai
43 (1)
naṭalai vañcaṉai poy yeṉpa naṭuṅkiya nuṭakka muppēr
maṭal paṉaiyēṭu pōlva malarita ḻōr nūṟkum pēr
paṭar naṭai niṉaippu nōvām pakarntiṭil vīrarkum pēr
kuṭa nakar pacu vōr kūttuk kumpamē karumpiṉ kaṭṭi.
44 (2)
māṭamē uḻuntō ṭillām maḻaiyeṉpa kuḷircci mēkam
kūṭamiṉ maṟaivu kollaṉ cammaṭṭi kuvaṭṭi ṉucci
cēṭa ṉōrcāti pāṅkaṉ cekantāṅku maṉantaṉeṉpa
kēṭakam paricai vēṟōr kēṭilur palakai muppēr.
45 (3)
iṭaṅkarē mutalai tūrttar kuṭaṅkariṉ muppēreṉpa
muṭaṅkalē maṭaṅkal kaitai muṅkil nōy ōlai yaimpēr
paṭaṅku mēṟkaṭṭiyeṉpa pakar peruṅkoṭi yumākum
viṭaṅka mēr koṭi koṭuṅkai mitavaiyē teppañ cōṟām.
46 (4)
kuṭiñai puṭpotuvum yāṟum kūkaiyu yākumeṉpa
taṭi vaya lulakkai villu taṇṭumiṉ tacai yuṭumpām
toṭi vaḷai yorupalappēr cūḻnta kaṅkaṇamu mākum
maṭi yaṭaṅkutalē cōmpu vayiṟu nōy puṭaivai tāḻai.
47 (5)
paṭivamē vaṭiva nōṉpām pantamē kiḷaiyuṅ kaṭṭum
veṭiyaccam parimaḷikku meṉpukai veḷiyim muppēr
tuṭiyelampaṟai kālappēr tūt tūytūṉ paṟṟukkōṭām
koṭiṟu pūcaṅ katuppāṅ kuravaiyē kaṭa lōrkūttu
48 (6)
kaṭikai nāḻikaiyē tuṇṭaṅ kataviṭu tāḻē muppēr
paṭiṟu poy kiḷa viraṇṭām pakartalē viṟṟal pēcal
cuṭikaiyē maṭaku mucca cuṭṭiyu miṭṭapērē
iṭi yiṭippērē neṉmā vēṟṟiṭu muṟutic collē.
49 (7)
nāṭi nāḻikai narampām nantal kēṭuṭaṉē yākkam
pāṭiyē nakara nāṭu pācaṟai yāyarūrp pēr
kōṭikan tukil pūntaṭṭāṅ kuṭampaiyē muṭṭai kūṭu
kōṭi yeṇ putumai tūcāṅ kuṭimiyē veṟṟi yucci.
50 (8)
uṭu viṇmīṉ kiṭaṅku nāvāyōṭṭuṅkō lampi līrkkām
kaṭu viṭa muḷḷuttāṉē yaritaki kacappu nāṟpēr
paṭu marakkulaiyē kaḷḷup paravu nīrnilai naṉmaip pēr
paṭutalē yoli yiṉṟātal pakari luṇṭātal pūttal.
51 (9)
māṭupoṉ pakkañ celvam vaikal vaikaṟai nāṭaṅkal
cēṭeṉpa perumai naṉmai tiraṭciyē yaḻaku nāṟpēr
pā ṭiṭam perumai yōcai paṭṭē paṭṭāṭai ciṟṟūr
īṭeṉpa kuḻaivē yoppē valiyoṭu perumaiyum pēr.
52 (10)
maṭaiyeṉpa mataku cōṟu maṇippaṇik kaṭaippūṭṭum pēr
paṭaipaṭaikkalam kalappai paṭukkai pallaṇamē tāṉai
iṭai naṭu veṉpa maṟṟu miṭappeyar nucuppumāmē
maṭa maṟiyāmai cattira maṉṉiya muṉivācap pēr.
53 (11)
vāṭai yeṉpatutāṉ vīti vaṭakkāṟṟun tāṉumāmē
āṭu mēḻakam veṟṟippēr alkalnāḷ curuṅkal vaikal
kōṭai mēlkāṟṟiṉoṭu kutirai veṇkānta ḷēṉpa
ōṭai nīrnilai kiṭaṅkē yoru maramvalli paṭṭam.
54 (12)
aṭup peṉpa paraṇi nāḷē yaccamē culli muppēr
vaṭuccempu taḻumpu vaṇṭām mattaka necci ceṉṉi
iṭakkaṭarē maṟaitta vārttai kumpamu meṉpa nūlōr
kaṭaippiṭi maṟappilāmai karutiya tēṟṟamāmē.
55 (13)
paṭṭamē ōṭai tūcu patavi vāḷ kavarimā vām
puṭṭamē kākamākum puṭaivaiyu niṟaivu muppēr
kuṭṭamē toḻunōy āḻaṅ kuḷameṉap peyar muppāṟṟē
vaṭṭamē paricai nīrccāl valayaṅ kaim maṇi tū cūr kōḷ.
56 (14)
tiṭṭaiyē yuralu mēṭun tiṇṇaiyu naṇṇu muppēr
taṭṭai vēyt tiṉaittāḷ kiḷḷaitaṉaik kaṭikōlē muṇṭam
kiṭṭiyē talaiyīṟṟāvāṅ kiruṭṭiyān tāḷa muppēr
kaṭṭaḷai niṟaikal loppē yiṭṭikai yiyaṟṟa lāṇi.
57 (15)
nāṭṭaṅ kaṇṇōrpaṇ vāḷām nāku caṅ kiḷamai nattai
ōṭṭa mēlutaṭē tōlvi yuyireṉpa kāṟṟaṟē cīvaṉ
kōṭṭaṅ kōṇ paṭappai nāṭu kōyi lavviya māṉ koṭṭil
tōṭṭiyaṅku caṅka pāṭan tuṇaiyeṉpataḷavum oppum.
58 (16)
taṭamalai perumai kōṇañ carikarai akalam vāvi
aṭal kolai valipōrākum aruttamē poruḷ poṉ pāti
uṭal poru ḷākameṉpa vōṅkal veṟ puyara mūṅkil
viṭamē yiṭaparāci viṭai marakkompu muppēr.
59 (17)
kaṭakamē cēṉai vaṭṭaṅ kaivaḷai mati ṉāṟpērē
vaṭakan tōl attavāḷam valameṉpa tiṭamē veṟṟi
paṭuvi kaḷ viṟpāḷ kuṇṭam parameṉpa kavaca meyyām
noṭi pitir kiḷaviyāku nū ṉaniccayamē kuṉṟal.
60 (18)
kaṭaṅ kayiṟu vāk katuppuk kāṉ cura muṭampu nīti
kuṭaṅ kaṭā mīmam yāṉaik kuḻāṅ kaṭaṉ muḻavain tēḻām
maṭaṅkalē caṉi cīya maṟali nō yuka mūḻittī
paṭaṅ karimukapaṭā naṟṟukil pāmpiṉpaṭa muppērē.
61 (19)
āṭalē peṇṇāṉ kūṭal vārttaik kūttāṭal veṉṟi
pāṭalañ civappiṉōṭu pātiri kutirai muppēr
kōṭaraṅ kuraṅku cōlai kompoṭu kutiraiyākum
āṭavar puruṭar nāmam ā miḷaiyavarkkum pērē.
62 (20)
kaṭimaṇam viraivu kūrmai kālam pēy viḷakkaṅ kāppu
vaṭi vaccam vāca maiyam varaivu vimmita mēḻāṟām
vaṭukē yintaḷarākappēr marutayāḻ tiṟaṉumāmē
vaṭavaiyē kutiraip peṭṭai yuvāppiṭi vaṭavait tīyām.
63 (21)
kōṭu caṅkūtu kompu marakkompu vilaṅkiṉ kompu
nīṭu cey varampu kuṉṟiṉ mukaṭu nīrkkarai yēḻpērām
mōṭu mēṭu taramākum muṟuvalē nakaittal pallām
āṭi yē yōrmātaṅ kaṇṇāṭi yuttarāṭamāmē.
64 ( 22)
taṭṭuttēr naṭuvu kuṟṟan taṭṭoṭu paricai muṭṭām
ceṭṭi vāṇikaṉ cevvēḷāñ ceppurai karaṇṭakap pēr
maṭṭeṉpa tellai kaḷḷām mārkamē camayam vīti
paṭṭikai yeṉpa kaccup pakaṭṭuṭa ṉiratamāmē.
65 ( 23)
kaṭaimuṭi viṭam vāyiṟpēr kaḷē varampiṇa muṭampām
uṭai tukil celvameṉpa vuṭukkai taṇṇumai tukiṟpēr
aṭai yilai kaṉamē yappa maṭuttal celvaḻi aimpērām
naṭaivaḻi oḻukkañ celvam nāreṉpa kayi ṟaṉpāmē.
66 (24)
viṭaiyetirmoḻiyu mēṟum viṭuttalum viḷampu muppēr
kiṭai caṭai yuvamai neṭṭi kītamē yicaiyum vaṇṭum
paṭiyaṅkavaṭi cōpaṉam pakai kuṇa muvamai pārām
kuṭi kulam puruva mūrāṅ koṭi valli tuvacaṅ kākkai.
67 (25)
naṭṭamē naṭaṉaṅ kēṭā nakareṉpa maṉaiyu mūrum
toṭṭaleṉpatuvē yuṇṭal tōṇṭal kaitīṇṭal muppēr
taṭṭalē taṭai kiṭṭaṟpēr taiyeru mātam pūcam
kaṭṭaleṉpatu taṭuttal kaḷaital pantittal kaḷḷal.
68 (26)
puṭkara niṟaivu pāṇṭamukan tīrttam puṉal vāṉ cēṉam
kaṭkam paṅkayamē yāṉaikkainuṉi kuru kī raintām
veṭci yeṉpatuvē ceccai miku niraikavarta leṉpa
peṭ peṉpa perumai yaṉpām piracan tēṉ matu vaṇṭāmē.
69 (27)
aṭutalē aṭṭa leṉpa aṭartalu kolaiyu muppēr
caṭilamē neruṅkalōṭu caṭai kutirai muppērē
paṭalaiyē paṭartaṉ mālai patalaiyē vācikkōvai
kiṭuku tēr maraccuṟṟiṉ pēr paricaikkuṅ kiḷattalāmē.
70 (28)
paṭalikai pīrkku vaṭṭam paranta kaimmaṇi pūntaṭṭām
koṭiyaṉē koṭiyaṉ kētāṅkuṇṭāḻantāḻvāṇmāvē
toṭuveṉpa marutappūmi tōṭṭaṅkaitava muppērē
muṭimayir muṭiyē ceṉṉi makuṭamumoḻiyalāmē.
71 (29)
āṭakantuvarai poṉṉāmañaraṟivilarē tukkam
kōṭakamuṭiyaruppuṅkutiraiyumputumaiyumpēr
pīṭikaiyāvaṇam pūntaṭṭoṭupīṭamuppēr
tōṭu pūvitaḻē peṇṇai maṭal pōlva tokutikkumpēr.
72 (30)
aṭareṉpaneruṅkutaṟpēraimmaiyuvaṭivumākum
viṭarmuṉiyirupputtūrttarkamar veṟpiṉ muḻaikāṭaimpēr
viṭalaiyē talaivaṉ pērum viṟaloṉṟaṉpērumākum
aṭiceṇṭu veḷi tāḷāti kavitaiyiṉpātamāmē.


ṇakarayetukai
73 (1)
puṇarvu tōyntiṭalicaippām poḻil puviperumai cōlai
uṇarveṉpa teḷivē yūṭal oḻitalē aṟivumākum
kuṇameṉpa kayiṟu paṇpu kumpam viṉṉāṉi nāṟpēr
kaṇamuṭunōy tiraṭcikālanuṭpam pēy vaṭṭam.
74 (2)
āṇamē kuḻampōṭaṉpām alanāñcil amaiyumeṉṟal
ōṇamāyōṉāḷāṟām ūtiya milāpaṅ kalvi
kāṇamē pariyūṇ cekkōr kāṇam poṟkācu nāṟpēr
kōṇalē māṟupāṭuṅ kūṉumām vaḷaivumāmē.
75 (3)
kuṇil kuṟuntaṭi kaṭippāṅ kullaiyē tuḷavu veṭci
maṇi navamaṇiyē kaṇṭai vaṉappoṭu karumai naṉmai
tuṇi cōtināḷē tuṇṭan tuḷi maḻaittuḷi peṇ ṇāmai
piṇi muka mayil puṭpērām picitam nī riṟaicci vēmpu.
76 (4)
nā ṇilaccaippēr tāṉē kayiṟeṉṟu nāṭṭalākum
tōṇiyē kaṭaināḷ vaṅkantoṭu kaṇai teppañ cēṟu
vāṇiyē yōrkūttiṉpēr vākku nāmakaḷumāmē
ēṇiyē yulakōṭellai yiṟaivai māṉeṉṟuñ collum.
77 (5)
tiṇai nilaṅ kula moḻukkañ cevi yeṉpa kātu kēḷvi
piṇai yācai vilaṅkiṉpeṇpēr pilavaṅkaṅ kuraṅku tērai
kaṇai yampu tiraṭciyum pērkaṭciyē kāṭuṅ kūṭum
paṇai vayal pariyiṉ panti paruttal vē yaracu pīṭām.
78 (6)
yāṇarē putumai taccar eytiya vaṉappu naṉmai
pāṇantāṉ mēkavaṇṇak kuṟiñci yeykaṇai pūmpaṭṭām
cēṇeṉ patakalanīḷañ ceppiṭi luyara muppēr
āṇai meyyuṭaṉē veṉṟi cū ḷēvalāka nāṟpēr.
79 (7)
aṇṭamākāya muṭṭai ayileṉpa vēlē kūrmai
tuṇṭamē cāraippāmpu tuṇiyoṭu vataṉa mūkkām
kaṇṭamē kavacam vellaṅ kaḻut tiṭutirai vāḷ tuṇṭam
muṇṭakan tāḻai kaḷḷu muḷari mattaka muḷ mūlam.
80 (8)
aṇṭarē pakaivar vāṉōr āya reṉrāku muppēr
cuṇṭaṉē cataya nāḷuñ cūraṉum vēṟukāṭṭum
kaṇṭal kētakai muḷḷippēr karaitalē viḷitta lōcai
paṇṭam poṉ paṇikārappēr pāku pāl kuḻampu pākkām.
81 (9)
viṇṭeṉpa māyōṉ veṟpu mēkamē mūṅkil kāṟṟām
toṇṭeṉpa paḻamai yoṉpāṉ ṟoḻum poṭu vaḻipāṭāmē
taṇṭeṉpa kuḻāyē vīṇai taṭi paṭai mituṉam ōnti
vaṇṭeṉpa caṅku kuṟṟam vaḷai yaḷi vāḷi yaimpēr.
82 (10)
uṇṭaiyē tiraḷai yākam uṟupaṭai vakuppu meṉpa
toṇṭai yātoṇṭai kovvai tūṅkum yāṉait tutikkai
koṇṭaiye mayir muṭikku milantaiyiṉ kaṉikkuṅ kūṟṟām
kaṇṭikai patakkam vākuvalayamē kalaṉ peyceppu.
83 (11)
taṇṇa mōrkaṭ paṟaippēr taṟittiṭu maḻuvumākum
vaṇṇa mēr cantam paṇpām maṟai yirāciyamē vētam
paṇṇeṉpa pāṭṭum paṇṇum parimāviṉ kalaṇaiyum pēr
maṇ ṇaṇu voppaṉaippēr muḻaviṉ mārccaṉai yumāmē.
84 (12)
aṇaṅku nōy aḻaku teyvam ācai peṇ kolai varuttam
tuṇaṅkaiyē viḻāp pēy kūttām ātiraināḷuñ collum
kuṇuṅkar tōṟkaruvi mākkaḷ kuyiluvar iḻiñar muppēr
tuṇaṅkaṟa liruḷ viḻāvān tōṉṟalē cuta ṉātaṉ pēr.
85 (13)
puṇariyē vāri nīriṟporutirai karai muppērām
paṇilamē calañcalañ caṅkirupeyar pakaralāmē
kaṇi vēṅkai maramatākuṅ kaḻaṉicūḻ marutamum pēr
paṇiyē tōṟkaruvi vārttai pāmpu ceytoḻilu māmē.
86 (14)
pāṇi yūr nīr kaiyōcai paṟṟukkāṉ pōtu nāṭu
cēṇuṟu cōlai paṇṭañ ciṟanta palliyam paṉṉoṉṟām
tāṇuvē cailaṅ kuṟṟi caṅkara nilai tū ṇaimpēr
vēṇiyē caṭai vicumpām viyāḷamē puliyum pāmpum.
87 (15)
kuṇṭalaṅ kuḻai vicumpāṅ kupēraṉē taṉataṉ cōmaṉ
maṇṭalam pari yūr vaṭṭam mantiyē yūkam vaṇṭu
koṇṭalē mukil kīḻkāṟṟāṅ kōṭṭiyē vāyil kūṭṭam
maṇṭali pūṉai pāmpu maṇṇoṭu nāyumāmē.
88 (16)
puṇṭarīkan tikkāṉai puli vaṇṭu kaḻuku kañcam
taṇṭamē yāṉaicellumvaḻi taṇṭāyutaṅ kuṭaikkāl
piṇṭi neṉmā vacōkām pitāc civaṉ pirama ṉārai
kaṇṭakañ curikai muḷ vāḷ kaḷaveṉpa kaḷāc cōrap pēr.
89 (17)
paṇṇavaṉ muṉivaṉ tēvaṉ pakarkuru yaruka ṉārppēr
taṇṇaṭai marutañcārūr nāṭēṉa yirupēr cāṟṟum
vaṇmaiyē vaḻaṅkal vāymai vaḷampukaḻ valiyāmeṉpa
ōṇmaiyē mikuti naṉmai yoḻuṅ kaṟi vaḻa kaimpērē.
90 (18)
eṇ vali yeḷ ḷilakkam eḷimai cōtiṭam vicāram
kaṇ ṇiṭaṅ kaṇuvē kaṇṇāṅ kāñci mēkalai yōrpaṇṇām
viṇ mukil cuvarkkam vāṉām vipulam pār virivu pīṭu
paṇṇaiyē vaya ṉīrt tāḻvu maruta māttuyilum pāḻi.
91 (19)
kāṇṭamē tirai kā ṭampu kamaṇṭalaṅ kalaṉ peyceppu
nīṇṭakōṉ muṭivu tūcu nīr paṭaikkala mīraintām
pāṇṭi lē ṟūrti vaṭṭam paṇai kaṭṭil viḷakkut tāḷam
īṇṭeṉpa ivviṭattō ṭippaṭi caṭitiyumpēr.
92 (20)
aṇṭaca mutalai yōnti araṇai puḷ ḷuṭumpu palli
naṇṭu mīṉ tavaḷai yāmai nāka mippiyu mīrāṟām
caṇṭaṉ kūṟṟa vali veyyōṉān tāḷ katavuṟutāḷ pātam
cuṇṭaiyē cuṇṭaik kaḷḷāñ cuvarkamē cuvarkaṅ koṅkai.
93 (21)
paṇameṉpa taraviṉpaiyum pāmpum poṟkācum muppēr
maṇameṉpa vācaṅ kūṭṭam vatuvaiyu mākumeṉpa
paṇavaiyē paraṇum pēyum paiyuḷē ciṟumai nōyām
nuṇavai yeṇṇōlai piṇṭi nuṉiyeṉpa nuti nuṇmaippēr.


takarayetukai
94 (1)
matalaiyē koṉṟai piḷḷai marakkalaṅ koṭuṅkai tūṇām
citalai nōy tuṇicolleṉpa cītanīrkuḷirē mēkam
patalai yōrkaṭpaṟaippēr paruvarai tāḻikkum pēr
kataliyē vāḻai tēṟṟuk kāṟṟāṭi tuvaca nāṟpēr.
95 (2)
itaḻ paṉaiyēṭu pūviṉ ita ḻutaṭeṉa vimmuppēr
kataḻvu vēkaṅ ciṟappāṅ kaḷi cerukkoṭu kuḻampu
matukamē yiruppai yoṭṭi maturamān tarāvumāmē
citaṭa ṉantakaṉ mūṭaṉpēr titi pakka nilai pēṟumpēr .
96 (3)
āta ṉāruyi rōr villāṉ aṅki yeṉpatu tīc caṭṭai
pōtakam yāṉaikkaṉṟu pōṟṟiya iḷamaikkum pēr
ētan tuṉpaṅ kuṟṟap pēr imamē mayāṉaṅ kāṭṭam
cūtaṉ tērppākaṉ cūtaṉ cuvētamē veyarvu veṇmai.
97 (4)
cūta māmaramē vaṇṭu cūtuṭa ṉiratan tōṉṟal
cūtakamē yāceḷacan tōkaimār tōyāppūppām
pūta mā liṟantakālam puṉita maimpūtañ cīvaṉ
mātavan tavam vacantam vātamē tarukkaṅ kāṟṟām.
98 (5)
mataṉ vali vēḷ vaṉappām valittalē vaḷaittal pēcal
pataṅkam puṭpotu viṭṭiṟ pēr pali pūcai piccai nīrām
citam viṇmīṉ ñāṉam veḷḷai ceyamuṟap paṭṭatāmē
nitampamē alku leṉpa neṭumalaip pakkamumpēr.
99 (6)
cati yurōkaṇi kaṟpāṭṭi vañcaṉai tāḷavottu
vitiyeṉpa viṉai yayaṉpēr vēṭṭuvaṉ makanāḷ vēṭaṉ
pati yiṟai kēḷva ṉūrām patukkaiyē pāṟai tūṟu
pitir katai noṭi tūvaṟpēr piṇṭamē tiraḷai piccai
100 (7)
ātiyē muta ṉērōṭal arukaṉ mā līcaṉ vētaṉ
pūtiyam puvi yuṭaṟpēr pommalē polivuñ cōṟum
pātirip pāṭalap pēr paṇaitteḻu mūṅkiṟkum pēr
ēti yāyutam vāḷeṉpa iḻai nū lāparaṇa māmē.
101 (8)
cātiyē pirampu kaḷ ḷōrtaru ciṟucaṇpakap pēr
pōta ñāṉam tōṇippēr pukal kuti ruṭal col veṟṟi
ōti peṇmayirē pūṉai ōnti meyññāṉam veṟpām
ōtimam aṉṉam veṟpā muruttalē tōṟṟal kōpam .
102 (9)
cutai makaḷ kaṟavāttēṉu cuṇṇaccān tamutu nāṟpēr
putaiyeṉpa kaṇaiyiṉ kaṭṭum putumaiyum maṟaivu muppēr
matuveṉpa naṟavun tēṉum vacantakālamumā meṉpa
katai taṇṭāyutamē vārttai kāraṇamim muppērē
103 (10)
cītaiyē poṉṉāṅkāṇi paṭaiccāl cīrāmaṉṟēvi
mētai tōl puta ṉiṟaicci mikka pēraṟivu kaḷḷām
kōtai muṉkait tōṟ kaṭṭi kuḻaṟār kāṟ ṟoḻuṅku cēraṉ
ōtai pēroli matiṟpēr ukkan tī yiṭai yā ṉēṟu.
104 (11)
attar poṉ pātikai kaṇṇāṭi coṟporuḷ kā ṭōrnāḷ
puttakaṅ kōcameṉpa cittirappaṭāmu māmē
nattamē yiruḷumūru nantuṭa ṉiravu nāṟpēr
tutta mōricai nāy pālē vayiṟu kaṇ maruntuñ collum.
105 (12)
atteṉpa araiñāṇ cemmai yacaiccolō ṭicaippu nāṟpēr
kottup pūṅkottut toṇṭān tūmpu vēy tuḷai marakkāl
tattai mūttāḷ kiḷik kāntaḻal kiḷikaṭikōl centī
uttara mūḻittī mēloṭu maṟumoḻi vaṭakkām.
106 (13)
kūttaṉē yuyir naṭaṉpēr kulaṅ kuṭi kōyil kūṭṭam
ūḻttalē niṉaittal cevviyuṟu pataṉaḻivu muppēr
pātteṉpa kañci cōṟu pakuttiṭal vakutta muppēr
tīrttamē viḻāvu nīrun tīrttaṉē yaruka ṉācāṉ.
107 (14)
kutti maṇ ṇaṭakka meṉpa kōṇam vāḷ kutirai mūkkām
pattiyē muṟai yoḻukkam pakar vaḻipāṭu muppēr
atti yārkaliyē yāṉai yata velum pākanāṟpēr
cattiyañ capata meyyān taputalē cāvuṅ kēṭum.
108 (15)
pittikai karumukaikkup peyar cuvar talamumākum
kattikai toṭai vikaṟpan tuvacamē kamaḻ vācanti
utti centiru vuruppuc cuṇaṅku raiyāṭaṉ muppēr
tuttiyē cuṇaṅku pāmpiṉ cuṭarpoṟi puta loṉṟāmē.
109 (16)
cittarapāṉu centī tivākara ṉāṇṭoṉṟiṉ pēr
pattira milai vaṉappup paṭainaṉmai ciṟakē pāṇam
cittira maḻa kōrpāṭal ciṟanta vimmita mēraṇṭam
cattiraṅ kuṭaiyē yaṉṉacālai kaiviṭā vēl vēḷvi.
110 (17)
kāttiraṅ kaṉa mey cīṟṟaṅ kaḷiṟṟiṉ muṉkālē kīri
nēttiraṅkaṇ paṭṭāṭai nīliyē karumai turkai
kōttiram puṭavi tāṉē kulamoṭu malaiyumāmē
pāttiyē ciṟucey yillam pakuttalum vakutta nāmam.
111 (18)
catamilai yiṟaku nūṟu cattamē yōcai yōḻam
katavamē katavu kāppāṅ kaḻaṅku pōy naṭaṅ kaḻaṟci
patamūra liṉpañ cevvi patavi tāḷ varicai vārttai
matiyōr muṉṉilai yacaic coṉ māta mampuli puttippēr.
112 (19)
pītakañ cāntu poṉmai peruntaṉam iruvēlippēr
cātakam vāṉam pāṭi caṉaṉam pāriṭa muppērē
cētakañ cēṟu cemmai tēyantā ṉuṭampu nāṭām
māta rōrriṭaiccol kātal vaṉappoṭu makaḷirāmē.
113 (20)
cōti māla rukaṉ pāṉu cuṭarviḷak kīca ṉōrnāḷ
pūtiyē narakañ celvan turkantam puḻuti nīṟām
vītiyē teru nērōṭal mēleṉpa tiṭam viṇ mēṟkām
mātiran ticai yākāyam malai yāṉai nila maimpērē.
114 (21)
tātu poṉmutalā mēḻum caṭamuṟu tātōrēḻum
pūtamōr raintuṅ kāvikkalluṭaṉ pukalu nāṟpēr
vētikai palakai tiṇṇai vetirēṉpa ceviṭu vēṇu
kētuvē ciki patākai kiḷḷaitāṉ kutirai tattai.
115 (22)
katuppē yāṇmayirum peṇpālmayiroṭu kavuḷu muppēr
vitappē kampita mikkākum vittam poṉ paḻippu ñāṉam
atir poli naṭukkameṉpa akappāvē puricai mēṭai
otukkamē naṭai maṟaippām orutta lāṇvilaṅku vēḻam.
116 (23)
pattiri paṟavai kāḷi pari yilai pāṇamaim pēr
attari kaḻutai viṇ ṇeṭṭakam pari acalam ampām
cattiyē yumai vēl kāṉṟal kuṭai vali tuvacan tāṉām
cuttiyē yakal veṇcaṅkañ cutta mōr karuvikkumpēr.
117 (24)
puttaṉmālarukaṉ cāttaṉ pūḻiltāṉakil pūmippēr
puttēḷē putumai tēvām pūṭkai tōl mēṟkōḷ yāḷi
kaittaltuṉṉaṅkaittaṟpēr cāṟu kaḷ viḻavu tāṟām
muttamē piriyamōṭṭam marutanaṉṉilamuttāmē.
118 (25)
attaṉē mūttōṉ tantai araṉoṭu kuruvunnāṟpēr
cittamē tiṭa muḷḷap pēr cēkaran talai mā vērām
kaittalē ciṉaṅ kaippākuṅ kañaṟalē polivu kaṉṟal
citteṉpa ceyamē ñāṉañ cey yeṉpa nila mēvaṟpēr.
119 (26)
uttirañ cittarañcērntoḷirumilluṟuppō ṭōrnāḷ
paittalē muṉiviṉōṭu pacuttalum pakaralākum
mattikaiyē cammaṭṭi cuṭarnilaitaṇṭu mālai
matteṉpa tayirmattōṭu mattamu mirupērāmē.
120 (27)
matarvu mēvutal vaṉappu vali yiṭa mikuti yaimpēr
putaveṉpa katavōr pullām puṇarciyē kalavi kūṭal
cita ruṟi tivalai vaṇṭu cīlaiyiṉtuṇi nāṟpērē
atar vaḻi puḻuti yāṭaṭiṉataru nuṇmaṇalu māmē.
121 (28)
mutalai ceṅkiṭai yiṭaṅkar murunteṉa meḻiyalākum
ata miṟaṅkutal pātāṅ kīḻu meṉṟa@ai$ṟuyu muppēr
kati naṭai viraivē nāṉku katiyoṭu katiyuṅ kāṭṭum
mata mipamatañ cerukkām māyaiyē māyañ catti.
122 (29)
pītamē cāntu mañcaḷ piṅkalattoṭu poṉmaip pēr
pētaiyōr paruvam mūṭaṉ peṇ tarittiraṉē nāṟpēr
vātuvar yāṉaippākar vayapparimāvaṭip pēr
mūtirai yātiraippēr mukkaṇaṉ pērumāmē.
123 (30)
tātiyē paraṇi nāḷum aṭimaiyum yirupērcāṟṟum
pōtutāṉ kālam pūvām pōrvai tōl kavaca mīkkōḷ
cātamē tiṭam patappēr takaimai ēr iriyiyalpu pīṭām
vītalē keṭutal cāvē yilampāṭum viḷampu muppēr.


nakarayetukai
124(1)
intaṉa micaiyē kāṭṭam eri yiṭu kaṉalumākum
cantamē niṟam vaṉappuc cāṟṟiya kavitai cāntam
kanta mintiriyam pakuttal kaḻuttaṭi kiḻaṅku nāṟṟam
mantiram vicāram kōyil vāciyiṉ kuḻām vīṭē kaḷ.
125(2)
antilāṅ kacaiyiṭap pēr aṇavalē aṇukal pullal
cantiyē anti mūṅkil catukkamum yicaippumappēr
nantiyē civaṉu @ē$muṟum nanti yīccuraṉu muppēr
unti tēruruḷē yāṟē uvari nīr cuḻiyē koppūḻ.
126 (3)
kantu paṇṭiyuḷirumpuṅ kampamum yākkaimūṭṭum
kantukaṅ kutirai pantāṅ kaṉa meṉpa puyal pārap pēr
pantu kantukamu maṭṭuppaṭarnīrtūnturuttiyum pēr
kuntaḷa mātarōti kuḻaṟkottu kuruḷai muppēr.
127 (4)
vēntaṉē aracaṉ tiṅkaḷ viyāḻa ṉintira ṉātittaṉ
kāntāra micai kāṭeṉpa kāḻakaṅ karumai tūcām
ēntalē perumai mēṭā meḵ kurukkoṭu vēl kūrmai
kūntal peṇ mayir pīlippēr kuvalayaṅ kuvaḷai pūmi.
128 (5)
antaram muṭivu pētam aṇṭamōṭiṭai nāṟpērē
kantarameṉpa mēkaṅ kaḻuttoṭu malai muḻaippēr
mantāran taru marañ cevvarattamu mākumeṉpa
cinturam puḷiyē yāṉai ceṅkuṭai tilakam cemmai.
129 (6)
kantaruvam paṇvāci kavanta meṉpatu nīr maṭṭai
kuntamē oru viyāti kuruntoṭu kutirai kaivēl
centuvōr naraka mōri cīvaṉō ṭaṇuvu nāṟpēr
cintu nīr muccī rāṟu kaṭal kuṟa ḷoṟutēcappēr.
130 (7)
anti muccanti pālaiyāḻicai iravu mālai
nanteṉpa nattai caṅkā nāṟutal maṇamuṇṭātal
maintaṉē tiṟalōṉ cēyām vacantamē vēṉil vācam
vantiyar pukaḻvōr pēru malaṭikaḷ pērumāmē.
131 (8)
vintamō reṇṇum veṟpum viruttamē vaṭṭam mūppām
antaṇar aṟavōr pārppar aṇi paṭai vakup paṇippēr
antakaṉ kuruṭaṉ kūṟṟām aṅkārakaṉ ṟīccevvāy
mantakaṉ caṉi kūrppillāmaṉuṭaṉu mirupērāmē.


pakarayetukai
132 (1)
uppu melliyalā rāṭal uvar kaṭal iṉimai nāṟpēr
ceppamē naṭunilaippēr teruvoṭu neñcumākum
tup parak kūṟṟan tūymai tukir pakai yaṉupavap pēr
kappaṇa mirumpiṟceyta neruñciṉmuṭ kaivēlāmē.
133 (2)
tāparam malaipōl niṟṟal caṭamoṭu taruvu muppēr
nīpa muttaraṭṭātip pēr nimitta nīrk kaṭampu mākum
yūpamē kavantam vēḷvikuṟu tampam paṭaivakuppām
cāpamē capittal villān taḷimamē yaḻaku mettai .
134 (3)
cīppeṉpa kataviṟ ṟāḻum cīvu kaṅkamumā meṉpa
nāppa ṇeṉpatu tērttaṭṭu naṭuvum yāḻvuṟuppu muppēr
kāppeṉpa kāvalōṭu katavum veṇṇīrumākum
yāpeṉpa kavitai kāṭṭām iṟāl tēṉkū ṭerutu mīṉē.


makarayetukai
135 (1)
camaṉyamaṉ naṭuvumākuñ calameṉpa vayira nīr poy
kamala nīr vaṉacamumpēr kalāñ ciṉaṅ koṭumaiyākum
kumari kaṟṟāḻai kaṉṉi koṟṟavai kāḷikkum pēr
ñamali nāy mayil kaḷḷeṉpa naṉai kaḷḷu malarmoṭṭum pēr.
136 (2)
cāma mōrvētam paccai cāmamē karumai nāṟpēr
vāmamē kuṟa ḷiṭappāl vaṉappoṭu toṭaiyumāmē
pū malar vaṉappuk kūrmai polivoṭu piṟappup pūmi
ēmamē cēmaṅ kāval iṉpam poṉ ṉiravē maiyal.
137 (3)
umparē tēvarākum uyarnilamuṭaṉ mēlum pēr
vammeṉpa putumai kaccu maṇa nilaiyiṉmai nāṟpēr
kumpamē kuṭa mirāci kumpi mattakamumākum
kumpeṉpa cimpu tōṭāñ cukameṉpa kiḷiyē yiṉpam.
138 (4)
āmpal vēy kaḷḷuk kavvai yalli vaṅkiyamē yāṉai
cāmpal kūmputal paḻampūt tamiḻeṉpa tiṉimai nīrmai
tāmpeṉpa kayiṟutāṉē tāmaṇi taṉakkum pērām
kāmpu vēy malarttāḷ paṭṭē kaṭimalark kompu nāṟpēr.
139 (5)
ammaiyē varu piṟappum aḻakumān tāyumākum
cummaiyeṉpatuvē neṟpōr nā ṭoli cumaiyuñ collum
cemmai cevvaiyuñ civappun tiritalē yulāval kēṭām
kommaiyē yiḷamai vaṭṭaṅ koṅkai kaikuvittukkoṭṭal.
140 (6)
am aḻaku acaiccol nīrām aḻaṉan tī piṇamu mākum
kammeṉpa talai ākāyaṅ kaṉaṅ kāṉīr viti veḷuppuc
cemmalē paḻampū īcaṉ ciṉēntiraṉ ciṟantōṉ maintaṉ
kammiyar kaiviṉaippēr kaṇṇāḷar tāmumāmē.
141 (7)
vāmaṉaṅ kuṟaḷ purāṇa mātirakkayatti loṉṟām
kāmaram attanāḷō ṭaṭup picaippotuvuṅ kāṭṭum
nēmi cakkaram pār vaṭṭam nēmi puṭ kaṭa laiyaimpērē
tēmeṉpa tiṭan tittipput tēṉ nāṟṟan ticai tēcappēr.
142 (8)
tāmam veṟ poḻuṅku koṉṟaic cān toḷi nakaran tāmpu
pū maṇikkōvai mālai porukaḷaṅ kari yīrāṟām
cōma ṉōrvaḷḷal lintu curumpeṉpa malaiyum vaṇṭum
cāmiyē mutalvaṉ cevvēḷ talaivi ācāṉ veṟukkai.
143 (9)
kumutamē yaṭup pōrtikkiṉkuñcara moli veṇṇeytal
cimayamē malai veṟpucci tīt tīyē naraku tīṅkām
amaṟalē polivu tuṉṉal ariṟūṟu piṇakkam mācu
cimiliyē kuṭumi cikkañ ciḷvīṭu tāṉumāmē.
144 (10)
campuvē iravi nāval caṅkaraṉ ayaṉ mā lōri
tumpiyē kaḷiṟu vaṇṭān tuṉṉalē ceṟital cērtal
kampuḷē caṅku campaṅkōḻi yeṉṟirupēr kāṭṭum
amparaṅ kaṭal viṇtūcām aṇṇalē talaivaṉ pīṭu.
145 (11)
kimpuri muṭi tantappūṇ kēṭṭaitāṉ mukaṭi yōrnāḷ
kumpi cē ṟāṉai pūti kulaitāṉ ceykarai kāykkottām
umpa lāṇvilaṅku vēḻam uyarkula meḻuccikkum pēr
ampalē paḻiccol cillōr aṟintalar tūṟṟalāmē.
146 (12)
kampalai accam ōcai kampitan tuṉpam nāṟpēr
cempulam pālaicēruntiṇai cerukkaḷa miraṇṭām
tampapē kavacan tūṇāñ camaḻtalē varutta nāṇam
kampamē naṭukkan tampaṅ kantaṉē arukaṉ cevvēḷ.
147 (13)
amararē viputar tevvar avanti tām kiḷa yōrūrām
amutu pāl tēvaruṇṭiyāku miṉcuvaiyu muppēr
amalaiyē āravāram ayiṉiyō ṭumaiyumuppēr
tama miruḷ rākuviṉpēr cāraṅkam viṟpotu māl villām.
148 (14)
āmpiram puḷimā tēmāvām puḷippiṉukku mappēr
cāmpu poṉ paṟaiyāmeṉpa tāṇṭavaṅ kūttē tāval
pāmpeṉpa karai marāḷam pai yarāppaṭamē paccai
āmpiyē yoli kāḷāṉām ayirāṇi yumai yintirāṇi.
149 (15)
kāmaṉē vācavaṉ vēḷ kaḻutun tippiliyu mākum
kāmamē virakam ācai kaṇiccitāṉ maḻuvē tōṭṭi
pūmaṉē piramaṉ cevvāy puraiyōrē kīḻōr mēlōr
cēmamē kāva liṉpa tekkiṇam valan teṟkākum.
150 (16)
kāmukaṉ viṭaṉ vēṇ mālāṅ kāteṉpa kolaiyuṅ kātum
kōmaḷam pacuvaṉappuk kūṟiya iḷamaikkum pēr
nāmamāṅ kalittal mikku naṟpoli veḻucci yōcai
māmaiyē niṟamvaṉappām malayacañ cantan teṉṟal.


yakarayetukai
151 (1)
kāyam mey viṇ veṇkāyam peruṅkāyaṅ kaṟi karittal
nēyam ney eṇṇey yaṉpām niṟameṉpa marumaṅ kānti
āyamē kavaṟṟiṟṟāyam ātāyam mātarkūṭṭam
cāyaleṉpatu mēmpāṭu tarumaḻakuṭaṉē meṉmai.
152 (2)
vaya nīr puṭpotu valippēr vayal veḷi paḻaṉamum pēr
cayam veṟṟi carukkaraip pēr caṭa muṭal vañcam poyyām
niyamamē niyati vīti niccayam nakaraṅ kōyil
iyameṉpa voliyē vārttai vācciya mimmuppērē.
153 (3)
ayameṉpa nīr taṭākam āṭu vempari yirumpām
kaya meṉmai kuḷamē yāḻaṅ kaḷiṟu kīḻ perumai tēyvām
payameṉpa cutai nīr accam pāloṭu payaṉ pēraintē
ayaṉamē vaḻiyiṉāmam āṇṭiṉa ṟ pātiyiṉpēr.
154 (4)
payi rōli payilē paiṅkūḻ paṟakkum puṭkuraliṉnāṟpēr
kayiṉiyē attanāḷuṅ kaimmaiyum yirupēr kāṭṭum
vayiramē ceṟṟaṅ kūrmai vacciram ōrmaṇiyē cēku
kayil piṭarttalaiyē pūṇiṉ kaṭaippuṇar irupērtāṉē.
155 (5)
aiyamē piccaiyēṟkumō ṭaṉumāṉam piccai
aiyaṉē mūttōṉ cāttaṉ appa ṉīccura ṉārpērē
toyyalē yuḻavuñ cēṟum tuyarumum makiḻciyumpēr
moy cerukkaḷam pōr yāṉai mūcal vaṇṭoṭu tiraṭpēr.
156 (6)
vayavaṉē vīraṉōṭu valiyāṉ kātalaṉu mākum
kuyiṟalē ceṟital kūval kuṭaital paṇṇuta ṉārpērē
vaya ṉiṭa mutaram vīṭām vayāk karu varuttaṅ kātal
mayal cettai mayakkam pēyām maṟavarē vayavar vēṭar.
157 (7)
kuyilē kōkilamuñ collum koṇṭalun tuḷaiyu nāṟpēr
vayamāvē kutirai ciṅkam matakari puliyu mākum
viyaleṉpa vicālam pīṭām vēytuḷai veṟṟu mūṅkil
mayilaiyē mīṉarāci mī ṉiruvāṭci muppēr.
158 (8)
cayintavaṅ kutiraiyōṭu talaiyu mintuppu mākum
kuyantaṉam iḷamaiyōṭu kūrarivāḷu muppēr
nayantōṉ naṇpaṉ koṇkaṉ nalam viruccikamē naṉmai
payampeṉpa tāṉaivīḻumpaṭukuḻi paḷḷamāmē.
159 (9)
iyalnaṭaitamiḻ cāyaṟpēr ēlvaiyē poḻutu vāvi
kuyyeṉpa kaṟikarittal kuḷirnaṟumpukai yiraṇṭām
ceyireṉpa ciṉaṅ kuṟṟappēr cēṭi viñcaiyarūr pāṅki
uyavai kākkaṇamē mullaiyuṟṟa kāṉyāṟumāmē.
160 (10)
ceyyalē oḻakkaṅkāval cēṟu ceyviṉai nāṟpērē
neytalē kaṭaṟcārpūmi neytaṟpūc cāpaṟaipēr
veyyōṉ ātavaṉē tīyōṉ va ruppiṉaṉ ṟaṉakku mappēr
aiyaiyē yumaiyāḷ turkai maka ḷaruntavap peṇ ṇācāḷ.
161 (11)
ai yaḻa kiṭaiccol kōḻai yaracaṉō ṭirumal cāmi
maiyeṉpa tañcaṉaṅ kār mala ṭiruḷ āṭu mācām
kaiyiṭam paṭaiyuṟup poppaṉai ceṅkai ciṟumai cīlam
vaiyan tē rē ṟurōṇi vacuntarai civikai yūrti.
162 (12)
cēy kukaṉ iḷamai tūrañ cemmai ṟaṉacaṇ ciṟumai cevvāy
vāy kuḻa liṭam vāymaippēr māruti yaṉumaṉ vīmaṉ
āytalē nuṇukkan tērtal āṟeṉpa vaḻi natip pēr
vēytal cūṭutal mūṭaṟpēr vināyakaṉ arukaṉ muṉṉōṉ.
163 (13)
ayir tēṅkaṭṭi yāṉṟa nuṇmaṇalē nuṇmai
ceyal toḻi loḻukka meṉpa teyvamē kaṭavu ḷūḻām
nayameṉpa makiḻcci yiṉpam naṉmai naṟpayaṉ nāṟpērē.
peyareṉpa perumai kīrtti pēcu nāmap pērāmē.


rakarayetukai
164 (1)
cirakamē karakamākuñ ceṉṉiyiṟ cōṭu mappēr
karakamē yālaṅkaṭṭi kamaṇṭalan tuḷi nīr kaṅkai
maraputāṉ muṟaimai toṉmai maṟaleṉpa piṇakkuṅ kūṟṟum
carapam eṇkāṟpuḷḷeṉpa varaiyāṭu tāṉumāmē.
165 (2)
iratamē puṇarcci cūtam iṉcuvai yaraiñāṇ poṟṟēr
araṇamē kavacaṅ kāṭē aṇimatil vēli nāṟpēr
karaṇam eṇ ma ṉātik kūttuk kalavik kāraṇa maimpērē
caraṇan tāḷ maṟaipukaṟpēr taṉṉam āṉkaṉṟē yaṟpam.
166 (3)
urameṉpa valiyē ñāṉam ūkkamē mārpu nāṟpēr
ca rameṉpa neṭuṅkālappēr ceṉṉiyum aṉṉatēyām
purameṉpa puri muṉ meyp pēr puravalaṉ vaḷḷal vēntaṉ
karameṉpa kiraṇaṅ ceṅkai kaḻutai nañ ciṟuttalum pēr.
167 (4)
arava nūpura pām pōcai āyvaṉpe varuttam āytal
paravai vāritip parappup paṅkayamātiṉkūttē
iralaiyē kalai yūtuṅkom piraṇṭuṭaṉ mutaṉā ḷeṉpa
aracu maṉ ṉa rācciyap pēr ampi nāvāyē teppam.
168 (5)
arampai teyvappeṇ vāḻai āṇuve yirata naṉmai
carantaṉi maṇivaṭam pōr cāyaka nāṇaṟpuṟpēr
narantameṉpatu nārattai nāṟuṅkattūrikkumpēr
curuṅkaiyē karantupaṇṇum kaṟpaṭai nuḻaiviyiṟpēr.
169 (6)
āramē patakkam muttam ātti cantaṉamē mālai
vāra nīkkaraiyē yaṉpu malaiccāral kiḻamai paṅkām
tāram vallicai nā veḷḷi talaivi yōricai kaṇṇeṉpa
kōrañ cōḻaṉmā vaṭṭil koṭumai pūmoṭṭu vāci.
170 (7)
irāciya maṟaivē yōṉi yiṟappeṉpa mikuti pōkkām
parākamē yirēṇuvākum parimaḷa malarttūḷum pēr
turēṇamē cimpuḷ kākkai tumpai villoṭu patakkām
irākamē kītam cemmai iccaiyē niṟamu mēṟkum.
171 (8)
pari pari cumattal vēkam pātukāttiṭalvaruttam
puri vaḷai virumpal ceytal purattoṭu kayiṟu kaṭṭām
paritalē aṟuttal aṉpu pakarntiṭil iraṅkalumpēr
vari cuṇaṅ keḻuttup pāṭṭu vāriti iṟaiyē nellu.
172 (9)
cari karavaḷai vaḻippēr carāvamē yakal calākai
kariyavaṉ caṉiyiṉpērāṅ kaṇṇa ṉintiraṉu māmē
parikamē kiṭaṅku mēṭai pakar matil kaṇaiya nāṟpēr
karil kuṟṟaṅ kāḻtalumpēr kātai coṟ kataiyumāmē.
173 (10)
mūṟi yēṟerumai āṟṟal muṟai pīṭu neṟivu māmē
vāri nīr katavu veḷḷa matil kaṭal varuvāy vaṭṭai
nāri paṉṉāṭai peṇṇē naṟavu viṉṉāṇi nāṟpēr
pāri yēr vaḷḷal kaṭṭil pāri kaḷ tūcu munnīr.
174 (11)
arukalē curuṅkal cārtal amutamē cutai nīr mōkkam
poruḷē coṟporuḷ palpaṇṭam poṉ paṇpu piḷḷai vāymai
kuru niṟa mōr nōy tēyaṅ kuravaṉ pāram viyāḻaṉ
aruṇameṉpatu māṉ cemmai ā ṭelumiccai nāṟpēr.
175 (12)
muruku kaḷ ḷiḷamai nāṟṟam murukavēḷ viḻā vaṉappām
marumāṉē marumakaṉ pēr vaḻittōṉṟal pērumāmē
irucu paṇṭiyuḷirumpu cevvai yeṉṟirupēreṉpa
karumaiyē perumaiyākuṅ karuppoṭu valiyumāmē.
176 (13)
kiruttiman tōlē paṇṇal keṭṭapoy viṭṭapūtam
viruttiyē toḻil ilāpam viriporuḷ vaḷarccikkum pēr
turutti yāṟṟiṭaikkuṟaippēr tōlumān tuṭṭaikkum pēr
arattamē ya rattam cemmai arakko ṭuṟpalaṅ kaṭampu.
177 (14)
cīr celvan tāḷavottuc cirtti kāt taṇṭē pāram
tār koṭip paṭai pūttaṇṭu tāmaṅ kiṅkiṇiyiṉkōvai
cūreṉpa nōyē yaccam añcāmai yaṇaṅkuñ collum
kār nīr veḷḷāṭu mēkaṅ kaṟup piruṇ mārikkālam.
178 (15)
ār kūrmai ātti tēriṉakattuṟu katirumākum
pīreṉpa mulaiyiṟ pālum pīrkkoṭu pacalaikkum pēr
vāreṉpa neṭumai kaccu maṉṉu nīr nērmai nāṟpēr
nēr cama mītal pāti neṭi luṭaṉpāṭu nuṭpam.
179 (16)
aruṇaṉ cūriyaṉ tērpākaṉ ātittaṉ putaṉ muppērē.
varuṇamē kula nīrākum makaṉeṉpa ciṟantōṉ maintaṉ
taraṇi pā riravi veṟpān taiyal peṇ ṇaḻakumāku
kariṇiyē muḻaiyum veṟpuṅ kaḷiṟṟoṭu piṭiyuṅ kāṭṭum.
180 (17)
māriyē viḷivu kaḷḷu vaṭuki nōy mēka maimpēr
ōri yāṇmayi rōrvaḷḷal mutu nari mucuveṉ ṟōtum
kāri yōrvaḷḷa laiyaṉ kaṭuc caṉi vaṭukaṉ kākkai
tūriya miṭapa māṭai tuntupi yeḻutuṅkōlē.
181 (18)
piramamē vētam vēḷvi mantiram piramaṉ mālō
ṭiravi tī muṉivar mutti īcaṉ ampuli paṉṉoṉṟē
aracaṉē viyāḻaṉ maṉṉām ampaṇan tōṇi yāmai
kural katir ciṟuku mātarkūntal yāḻnarampu nāṟpēr.
182 (19)
tōrai nel vikaṟpam muṅkilarici kaivarai coṉ muppēr
āraiyē matil puṟpāyām akaluḷē parap pūr nāṭē
ōraiyē mātar kūṭi viḷaiyāṭaluṭa ṉirāci
tārai kaṇmaḻai nērōṭal tārakai vaḻiyē kūrmai.
183 (20)
ūrti tēr vimāṉam pāṇṭil umpalē civikai pāymā
ārvamamōr narakam aṉpām akalam mārpoṭu vicālam
ārvalar koṇkar aṉpar aṇuveṉpatu uyir nuṇmaip pēr
ārtalē niraital uṇṭal akaḷantāṉ miṭā naṟṟāḻi.
184 (21)
pāramē kavacan tōṇi pallaṇam poṟai yiṉōṭu
nīruṟukarai vaṉpāra niṟai tarai nikaḻttum eṇpēr
curaṉē yiravi tī nāy tukaḷeṉpa kuṟṟam tūḷām
cāraṅka māṉum vaṇṭuñ cātakappuḷḷu māmē.
185 (22)
āral kārttikai nāḷ cevvāy araṇurup porumīṉ nāṟpēr
cāralē marutayāḻi ṉicaiyoṭu caila pakkam
mūralē nakai pal cōṟām murampeṉpa mēṭu pāṟai
kūral puṭciṟaku mātar ōtiyu miru pēr kūṟum.
186 (23)
cārikai pūvai cuṅkañ cuḻalkāṟṟu tāṉumākum
kārikai yaḻaku peṇṇē kalittuṟai yōrnūṟkum pēr
vāraṇaṅ kavacaṅ kōḻi taṭai caṅku vāri kaimmā
pūruvam mutumai muṉpu kiḻakkeṉṟum pukalalāmē.
187 (24)
ē raḻaku uḻupeṟṟappēr irācitā ṉōrai kūṭṭam
pā rulakan tērp pārām payal paḷḷam pāti ciṟṟāḷ
pō ramar catayattōṭu pukalu neṉ mutalāñ cummai
pīruvē yaccamuḷḷōṉ peyaroṭu puruvamāmē.
188 (25)
aruppa māriṭa nōy kāṭām araṇuṭa ṉūru mappēr
marakkāl āyiliyañ cōti māyavaṉāṭal muppēr
nirappeṉpa miṭiniraippēr niṟaiyaḻiyāmai nīrccāl
turukkamē yaraṇ kattūri kuṅkuma maramuñ collum.
189 (26)
kurutiyē civappi rattaṅ kucaṉeṉak kūṟu muppēr
paritiyē yūr kōḷ vaṭṭam pāṟkaraṇ nēmi nāṟpēr
curutiyē yoli vētappēr curam aruneṟi kāṉ mārkkam
irati pittaḷai peṇyāṉai mataṉtēvi yiccai nāṟpēr
190 (27)
purai kuṟṟam uvamai yillam puḻai yuyarciyu maimpērē
virai maṇañ cāntu tūpam vīraitāṉ tuyaram vāri
narai veḷḷaiyivuḷi veṇmai nanti naṟcavari nārai
curai kaḷ āṉmulai tuḷaippēr tuḷumpalē timiṟal tuḷḷal.
191 (28)
maruḷeṉpa kuṟiñci yāḻiṉṟiṟattoṭu mayakka mumpēr
iruḷoru narakam maiyal iruḷoṭu karumai yeṉpa
porunar pōrttalaivar kūttar puravalar pāṇar vīrar
irupiṟap peyiṟum pārppum intuvum puḷḷumāmē.
192 (29)
marutamē yorumarañcey maruta mannilap pāṭaṟpēr
eruvaiyē koṟukkai kōrai kaḻuku cem pirattameṉpa
tarumarācaṉṟāṉ puttaṉ caṇṭaṉē ṭarukaṉ ṟāṉām
kariyeṉpa tiruntai cāṉṟu kaṟaiyaṭi cēku nāṟpēr.
193 (30)
karuvi palliyan tuṇaikkāraṇaṅkaḷ yāḻ kavaca mīṭṭam
porupaṭaikkalañ toṭarcci puyal palaviṉaippēr kūṭṭam
pariyiṉ pallaṇamē yāṭai kacai patiṉmuppēr paṉṉum
curikaiyē kavacam vāḷān tuvai piṇṇāk kiṟaicci yōcai.
194 (31)
kuruku puḷ ḷiḷamai nārai kollulaimūkkuṅ kōḻi
cari veḷḷai mūlanāḷ vācanti yoṉpāṉ pērcāṟṟum
muracē yuṭṭarattāti pēriyameṉṟu moḻiya lāmē
taraḷamē uruṭci muttāñ cārveṉpa tiṭamum paṟṟum.
195 ( 32)
muraṇ vali pakai yāmeṉpa moympu tōḷ valiyumākum
urai yeṉpa kiḷavi tēyvām uvāt tanti yiḷaiyōṉ peḷavam
ñerē loli viraivumākum niti yiruniti poṉṉeṉpa
uru niṟam varivaṭṭaippēr ōtaṉañ cōṟē yuṇṭi.
196 (33)
ari kiḷi puṇari māl tēr aimmai yintiraṉ kāl kānti
pari pukar paṉṟi ciṅkam pakai pukai pāyal cōlai
vari mati cēku tērai vāṉaram iyamaṉ mūṅkil
eri purai niṟam poṉ pāntaḷ iravi kaṇvari tār paccai.
197(34)
arici neṟkatir kaḷ kūrmai aḷi paṭaikkalamē yīrvāḷ
aritalē cayaṉa nēmi aṭal vici paṟai yarittal
paripuramataṉuṭpeyta paralō ṭivvā ṟēḻaintām
aritamēpacumai tikkām āṟpoṟi cirittaṟ pērē
198 (35)
aruviyē malaicār vāṟum aritiṉaittāḷu mākum
aralaiyē kaṉi vit tāḻi maral kaḻalaiyumāmeṉpa
karaṭamē matam pāykiṉṟa cuvaṭṭoṭu kākamu mākum
curiyaltāṉ peṇmayirkkē collum māṇmayirkkum pērām.
199 (36)
tiruveṉpa kamalai celvañ ciṟappoṭu muppēr ceppum
pariveṉpatuṉpa miṉpam pakarum aṉpiṟkum pēr
karaiyē nīrkkarai cērvākuṅ kaittu nīḷniti veṟuppām
curakuru makavāṉ ṟēvamantiri yirupēr collum.
200 (37)
araṟṟalē aḻukai yōcai yaiteṉpa viraivu noytām
irattañ ceṉṉīr civappām ilāṅkali yalanteṉ kāntaḷ
arakkeṉpa meḻuku kaḷḷiṉ vikaṟpamuñ civappumākum
aruccuṉa marutu veṇmai yaṟikkaitā ṉaṟivu paṟṟām.
201 (38)
arantai yeṉpatu kuṟiñciyāḻicai tuṉpamākum
aruntalē yarumai yuṇṭal aḷittaltāṉ koṭuttal kāttal
araṅka māṟṟiṭaikkuṟaippēr āṭiṭañ capaiyumuppēr
araṅku pēriṭam vaṭṭāṭum iṭañ capai maṉaivi kaṟpām.
202 (39)
murunteṉpa mayiliṉṟōkaimutaṉmuḷḷut tavaḷamākum
viruntamē kiḷaiyiṉ kūṭṭam vilaṅkiṉkūṭṭamu meṉṟākum
kuraṅku vāṉaram vilaṅkiṉpotu mikukōṇalākum
erun tural kiḷiñci@e$ laṉpariṭañ celvam vicālam vāmam.
203 (40)
āriyar milōccar nallōr āṉeṉpa yaṭaiccolāvām
āriyē katavu cōḻaṉ aḻa@o$ṭu mēṉmaikkum pēr
kārukar tantu vāyar kaṭuṅkolaiyāḷar vaṇṇār
tārakāriyeṉpa kāḷi caṇmukan tāṉumāmē
204 (41)
cār kūṭa loru tāruppēr cāṉṟōṉ māṉṟalaināḷ pāṉu
vēreṉpa maravēr vērvām viḻaiccu nalliḷamai pōkam
pārā vārantāṉ vāri kaṭaṟkarai yirupēr paṉṉum
cāraṇa roṟṟareṉpa camaṇmuṉivarkkum pērām.
205 (42)
arākañ ceṉṉiṟamē pālaiyāḻ muṭukiyaṟpāṭ ṭācai
karēṇuvē piṭi yāṉaikkuṅ kaṭuṅkolai yāṉaikkum pēr
kirāṇamē kirāṇa mūkkāṅ kiḷarciṟu vaṭṭilumpēr
karīramē miṭā vakatti kariyiṉpallaṭi muḷaippēr.


lakaravetukai
206 (1)
pulavar pāṭunarē kūttar puta ṉumpar kavikaḷ ōvar
valavaṉē veṟṟiyāḷaṉ maruvun tērppākaṉ māyōṉ
alaku neṟkatirē yāti palakarai nuḷampu eṇ ēti
alari kaṇvari yarukkaṉ aḻa korumaram pūvāmē.
207 (2)
ālamē vaṭavirukka maṭunañcō ṭalarpū nīrām
mūlam vēr mutalē yētu mutirvuṟukiḻaṅ kōrnāḷām
cīlamē kuṇan taṇṭittal tikaḻcarittira muppērē
cālamē valai cālē kamarāmarañ capai matiṟ pēr.
208 (3)
kālam vaikaṟai kālappēr kala malam yāḻ pū ṇāvāy
cālakaṅ kālatarppēr tāṉē pūmoṭṭākum
tāla muṇkalamē nāvē tarātaramē paṉaiyē nāṟpēr
āla lāṭutalolippēr aṟuvai cittirainā ḷāṭai.
209 (4)
ilampaka mattiyāya nutaṟcuṭṭeṉ ṟirupērāmē
ilañci mā vāvi koppūḻ eyil kuṇa makiḻē yēri
palaṅ kaṉi payaṉ kāy cēṉai palaṅ kiḻaṅ kaṟupērākum
alaṅka leṉpatu pūmālai acaivoṭu taḷi rilaṅkal.
210 (5)
oli yeṉpa tiṭiyē kāṟṟē yōcai yeṉṟāku muppēr
oliyalē yāṟun tōlum uṭuttavāṭaiyum paintārum
kaluḻiyē kāṉyāṟeṉpa kalaṅkiya nīrumāmē
kalai matippaṅku tūcu kalvi nūl iralai kāñci.
211 (6)
pīlayē yālavaṭṭam peruvarai kalāpi tōkai
pālikai yutaṭu vaṭṭam paṭaivāḷiṉmuṭṭiyumpēr
vēli yūr matil kāvaṟpēr mettai mellaṇaiyē caṭṭai
tō lipam vaṉappu vārttai turutti tōṟpalakai yaimpēr.
212 (7)
pālai yor mara nilam mannilattiṉilōra pāṭalumpēr
vēlaiyē kaṭalataṟkumēviya karaiyē kālam
mālaiyē yiravōṭanti mālikai yoḻuṅku nāṟpēr
cālaiyē kutiraippanti yaṟappuṟan tāṉumāmē.
213 (8)
alli veḷḷāmpal kāyā yakavita ḻākamuppēr
al lirā yiruḷē yeṉpa āka mārpu ṭalumāmē
cilliyē vaṭṭaṅ kīrai tēruruḷ ciḷvīṭeṉpa
valli yāyppāṭi valli varaivoṭu nikaḷamāmē.
214 (9)
il liḷḷāḷ illaiyeṉṟal irāci cā viṭam vī ṭāṟē
mal vaḷam valiyiṉōṭu māyavaṉāṭal muppēr
cillai yeṉpatu piraṇṭai ciḷvīṭu tūrttaikkum pēr
ollaiyē viraivu tollai kaṭuppuṭaṉ ciṟupōtāmē.
215 (10)
villeṉpa mūlanāḷām veñcilai yoḷiyu mappēr
val vali viraivu cūtā malartalē yetirtal tōṉṟal
pul puli puṇarcci puṉmai putal paṉai yaṉuṣanāḷām
kolleṉpa tacaiccol aiyaṅ kolaiyēval varutta nāṟpēr.
216(11)
māl putaṉ perumai mēka māyavaṉ mayakkaṅ kāṟṟē
ālō ṭa liraṇṭu collum āmeṉpa tallavumpēr
vāl veṇmai mikuti tūymai vacantaṉē teṉṟal kāmaṉ
cālpu māṭcimai cāṉṟāṇmai cāṟṟiya irupērtāṉē.
217(12)
valampuri caṅku nantiyāvarttam ōrmara muppērē
pulam poli taṉimai yaccam poyyeṉpa pokkam pontām
ca lam poli ñekiḻi kuṉṟāñ cerunti pañcaram vāṭkōrai
vilaṅku kāṟṟaḷai kuṟukku mirukattiṉ potuvu māmē.
218 (13)
ulakamē ticai veṇ pūmi uyarikuṇañ caṉa muyarntōr
alavaṉē ñeṇṭu pūñai ampuli kaṭakarāci
ilayamē kūttuṅ kūttiṉvikaṟpamu mirupēreṉpa
valavai vañcappeṇ vallōṉ varuṭaitāṉ cimpu ḷāṭām.
219 (14)
kalāpamē maṇivaṭam mēkalai mayiliṟaku muppēr
cilīmukam mulaikkaṇ vaṇṭu cittirapuṅkan tāṉām
calākai naṉmaṇi nārācañ cavaḷamu mākumeṉpa
vilōtam peṇmayir patākai viṭa meṉpa nañcun tēḷum.
220 (15)
cel liṭi yēval mēkañ citalai yākumeṉpa
el loḷi paka likaḻcci iravuṭa ṉiravi yaimpēr
col lurai kīrtti nellān toṭuttalē vaḷaittal kaṭṭal
kal loli malai kalleṉpa karaṇṭa nīrkākkai ceppām.
221 (16)
kali vañca moliyē vāri kaṭaiyukam vala yaimpērē
cilai yoli malai kal villāñ ceṭiyoḷi ceṟivu tītām
talameṉpa tilai puvippēr talai yiṭan talai viṇ ṇāti
tilamē mañcāṭi yeḷḷān ta laka mañcāṭi poṭṭām.
222 (17)
vallai kāṉ viraivu main tām vaṭa maṇivaṭa mā ṟāmpu
palla mōr kaṇakku pāṇam pallaṅ karaṭi nāṟpēr
mallalē vali vaḷap pēr vāyi laimpulaṉ kaṭaip pēr
mullai mallikaiyē veṉṟi mullainaṉṉilaṅ kaṟpāmē.
223 (18)
kōleṉpa tīṭṭi vāṭkōl tukilikai tulāñ cammaṭṭi
cīlamaṉṉavaṉṟaṉceṅkōl tiraṭci yāḻnarampō ṭampu
nīlavañcaṉakkōlōṭu nīḷilantaiyum paṉṉōrpēr
kālili aruṇaṉ pāmpu kāṟṟoṭu muppērāmē.
224 (19)
kūlamē paṇṇikāram puṉaṟkarai kō vilaṅkiṉ
vālō ṭāvaṇamē pākal varampoṭu kuraṅ keṇpērē
kā liṭa marakkāl piḷḷai kuṟuntaṟi vaṉaṅ kām pūṟṟam
kālaṅ kuraṅ kāl vāykkāl kāṟṟut tēruruḷ paṉmūṉṟē.
225 (20)
kōlamē yaḻaku paṉṟi pākku nīrkkoḻuntu pīrkkām
māliyē yiravi kaḷḷām māntalē marit tuṇṭal
vē layil paṭaikkalappēr vētaṇṭaṅ kailai veṟpām
cāli neṟpotuvuṅ kaḷḷu maruntati tāṉumāmē.
226 (21)
ulavai kāṉ marattiṉkompoṭuṟu taḻai vilaṅkiṉkōṭām
malaitalē poral cūṭaṟpēr mantiri kupēraṉ veḷḷi
alar paḻi viripū nīrām avirtalē yoḷi pīṟaṟpēr
eli pūranā ḷelip pēr iraṇam poṉ kaṭaṉ māṇikkam.
227 (22)
ālayaṅ nakaraṅ kōyil yāṉaiyiṉkūṭa muppēr
pālamē maḻu neṟṟippēr pavittarañ cuci taruppai
nūlōr mantirikaḷ pārppār nuvalkavippulavarkkum pēr
vēlāvalayantāṉ pūmi virikaṭa lirupērāmē.
228 ( 23)
cūliyē karuppap peṇṇun turkkaiñ civaṉu muppēr
vāliyē alāyutaṉ kiṭkintaiyiṉ maṉṉaṉ pērām
pāl puṭai yiyalpu tikkup pakuttal pāleṉṉu maimpēr
ēlamē mayircāntō ṭēlattiṉ pērumāmē.


vakaravetukai
229 (1)
navameṉpa putumai kēṇmai yoṉpatu naṟkārkālam
kavaṉamē kalakkam vemmai kutiraiyiṉkati pōr kāṭām
uvaṇamē kaluḻaṉākum uyarccikkum kaḻukukkumpēr
pavaṇamē yirāci pūmi paṭarkāṟṟu maṉaiyē kōyil.
230 (2)
puvaṉa nīr puviya mākum purattalē kāttal vaṉmai
nuvaṇai nūl nuṇmai piṇṭi nūlē cāttiramun tantum
tavaveṉva mikuti kuṉṟal tantē nūl cāttirappēr
civa naṉmai kuṟuṇi muttē cīvaṉē yuyir viyāḻaṉ.
231 (3)
ivaṟalē maṟavi yācaiyeṉpa pēriccaikkum pēr
ivartalē yeḻucci yācai yēṟutal cēral mēval
cuvaveṉpa puḷḷiṉmūkkuñ cuvarkkamuñ cuṇṭaṉum pēr
kuvaveṉpa tiraṭci maṟṟum kuvitalē perumaikkum pēr.
232 (4)
taviceṉpa taṭukku mettai yilakaṭa muppēr tāṉē
cavi maṇikkōvai cevvai cāṟṟiya vaṉappu kānti
naviramē maññai puṉmai naṉmalaiyuṭaṉē yucci
navilal collutal paṇṇaṟpēr naviyamē maḻu kōṭāli.
233 (5)
kavucikam viḷakkuttaṇ ṭōrpaṇ paṭṭuk kaṭiyakōṭṭāṉ
cavuriyē tirumāl kaḷvaṉ caṉi yama ṉiṉaiya nāṟpēr
mavuliyē muṭi kōṭīram vaṭkaleṉpatu nāṇ kēṭām
kavalai centiṉaiyōrvalli kavarvaḻi tuṉpa nāṟpēr.
234 (6)
cēvakam vīram yāṉaituyiliṭan tuyiluñ ceppum
cīvaṇiyōr maruntu cevvaḻittiṟattōrōcai
āvaṇam puṇartam vīti aṅkāṭi urimai nāṟpēr.
nīviyē tuṭaitta lāṭai neruṅku koycaka muppērē.
235 (7)
uvaḷaka mati lōrpakkam ūruṇi paḷḷam uḷḷil
kavaṭeṉpa kappi yāṉaikkaḻuttiṭupuracaikkum pēr
civai yumai maravēr kollaṉulaimukan tiriyumōri
kavaiyē āyiliyaṅ kāṭu kavarvaḻi eḷḷilaṅkāy.
236 (8)
civappeṉpa ciṉamum cemmaiyuṭaṉ ciṉakkuṟippu muppēr
uvappeṉpa makiḻci mēṭām oḻukkamē vaḻi yācāram
teviṭṭalē aṭaittal kāṉṟal niṟaitalu moliyuñ ceppum
tuvakkē tōl piṇakkiraṇṭāñ cūḻalē yiṭam vicāram.
237 (9)
cēvalē kāvalōṭu cēṟu puḷḷāṇ muppērē
kēvalan taṉimai mutti kīrameṉpatu pāl kiḷḷai
pūvai cārikai kāyāvām puli ciṅkam uḻuvai cāntē
vāvaluñ calikaippuḷḷun tāvalum vakukkalāmē.
238 (10)
cuval piṭar tōṇmēṉ mēṭu turakatak kucai nāṟpērē
kavi manti pulavaṉ cuṅkaṉ kaḻi yeṉpa mikuti kāyal
navir uḷai marutayāḻ vāḷ nāñcil entiraṅ kalappai
kavikaiyē kuṭai koṭaippēr kaṭippaṅ kātaṇi pūṇ ceppām.
239 (11)
mā vaṇṭu perumai piṇṭi vāci kūppiṭal veṟuttal
kāvuṟuvilaṅku celvaṅ karuniṟaṅ kamalai pattām
kō viḻi pacu nīr tikkuk kulicam viṇ kiraṇam pūmi
ē vurai cuvarkkam vēntaṉ iraṅkal veṟ pīrēḻāmē.
240 (12)
āviyē vāvi nāṟṟam āruyir pukai mūccaimpēr
kūviran tēr tērmoṭṭān kuvaṭu nīṇmalai veṟpucci
kāviyē kuvaḷai kāvikkalloṭu kaḷḷu muppēr
nāvitaṉ mañcikaṉ kārttikai pūranāḷumāmē.
241 (13)
āveṉpa tirakkam peṟṟam āccāvō ṭicai viyappām
kāveṉpa tulām pūñcōlai kāttal tōṭcumai nāṟpērē
pāveṉpa paṉuval nūṟpā paravutal parappu mākum
tāveṉpa pakai varuttan tāṇṭutal vali kē ṭaimpēr.
242 (14)
kavvaiyē paḻiccol tuṉpaṅkaḷ ḷoli yeḷḷilaṅkāy
pavvamē kumiḻi vāri parumarakkaṇu uvāvām
tavvai muṉpiṟantāḷoṭu tāyu mūtēviyum pēr
navviyē tōṇi māṉā naṉ ṟeṉpa perumai naṉmai.
243 (15)
avalē ciṟṟuṇṭi paḷḷam nīrnilai yāku muppēr
ceviliyē vaḷarttakaittāy muṉpiṟantavaḷuñ ceppum
kavuṭa mōrkoṭi yōrtēca mirupeyar kaḻaṟalāmē
cuvaṭu vaccirāṅki yōreṇ cupameṉpa taḻaku veṇmai.
244 (16)
pavameṉpa caṉaṉam pāvam pāvantāṉ viṉai tiyāṉam
cavuriyaṅ kaḷavu vīran taṇmai tāṉ kuḷicci tāḻvu
yavamoru tāṉiyap pēreṉpa nelliṟku mappēr
yavaṉar cōṉakar kaṇṇāḷar cittira kārar reṉpa.
245 (17)
āvaraṇantāṉ caṭṭai taṭai maṟaip pāraṇam āṭai
ēvalē viyaṅkōḷeṉpa eytiya varumaikkum pēr
ōviyar ciṟpanūlōroṭu cittirakkārarum pēr
ō virakkaccol nīkkamōṭu nīrtakai kapāṭam.
246 (18)
avvaiyē tāyiṉ pērumeḷavaiyō ṭirupērāmē
cevvi yēr poḻutiṉōṭu ceppiya paruva mākum
tev vamar pakai yiraṇṭān tīviṉai koṭumai pāvam
caivamōr purāṇa mīcaṉ camayattiṉ vikaṟpamāmē.


ḻakarayetukai
247 (1)
viḻaveṉpa mituṉa rāci viḷaṅku muṟcavamu mākum
kaḻaiyeṉpa puṉartam mūṅkil karumpeṉa virumpu muppēr
kaḻal kaḻaṅkoṭu ceruppuk kālaṇi kāla n nāṟpēr
kiḻamai mūp purimai paṇpāṅ kiḻi nitippoti kīṟāmē.
248 (2)
cūḻiyē cuṉaiyum veyya tumpiyiṉ mukapaṭāmum
pāḻiyē vali vilaṅkiṉ paṭukkai yūr paṟṟilārūr
nāḻiyē yaḷakku nāḻi nāḻikai pūraṭṭāti
āḻi mōtiramē nēmi alai kaṭal karaiyē vaṭṭam.
249 (3)
iḻu meṉalōcaiyeṉpa iṉimai yumiyampu mappēr
viḻumamē ciṟappu cīrmai yiṭumpaiyum vititta pērē
toḻuveṉpa tuḻalai tāṉē yirēvati nāḷuñ collum
ceḻumaiyē vaḷaṅ koḻuppān tēṉeṉpa naṟavum vaṇṭum.
250 (4)
kaḻutu pēy paraṇ vaṇṭeṉpa kayavu kīḻ perumai meṉmai
aḻuvamē parappum nāṭum aḻuṅkalē yiraṅkal kēṭām
kaḻumal paṟṟoṭu mayakkaṅ kātalē ācai kōṟal
kaḻileṉpatuvē cātal kaṭantiṭal mikuti muppēr.
251 (5)
māḻai poṉṉu lōkak kaṭṭi maṭamai yōr puḷimā vōlai
kūḻaiyē ciṟaku mātarkūntal vempaṭaiyuṟuppām
tāḻai kētakai teṅkākuñ cākiṉi cēmpu kīrai
ūḻ muṟai veyil pakaippō ūciyē cūci yāṇi.
252 (6)
uḻaiyeṉpa tiṭamāṉ yāḻi ṉōr narampiṟkum pērām
kuḻai yeṉpa taḷir tuvāraṅ kuṇṭalañ cēṟu nāṟpēr
viḻaiveṉpa puṇarcci kātal veṟukkai yeṉpatu poṉ celvam
vaḻi mara piṭam piṉ mārkkam vaḻaṅkalē koṭai yulāval
253 (7)
īḻam poṉ kaḷ ḷōrtēcam ellaiyē aḷavai veyyōṉ
mēḻakaṅ kavacamāṭām vēḷāṇmai koṭaiyē meymai
kāḻiyar vaṇṇā ruppuvāṇikar irupēr kāṭṭum
vēḻamē karumpi yāṉai koṟukkaic civēṇu nāṟpēr.
254 (8)
kūḻeṉpa tuṇavumpoṉṉum payireṉṟu kūṟumuppēr
kāḻeṉpa maṇiyiṉ kōvai kaṟparal cēku vittām
yāḻeṉpa mituṉam vīṇai yiralainā ḷātiraip pēr
kīḻeṉpa tiṭaṅ kīḻcāti kīḻ ticai kayamai nāṟpēr.
255 (9)
kōḻiyē kuru kōrūrāṅ kuyyamē maṟaivu yōṉi
mūḻiyē vāvi cēṟō ṭakappaiyu moḻiyu muppēr
mūḻaiyē yakappai cōṟā muṟañ cuḷakoṭu vicākam
nūḻilē kōṟal yāṉai nuṇkoṭikkottāṉ pēr.
256 (10)
toḻuti puḷḷoli kūṭṭappēr toṟu niṟai yaṭimaikkūṭṭam
keḻuvutal mayakkam paṟṟāṅ kīlālaṅ kaṟai nīr kāṭi
kuḻa ṟuḷaiyuṭaipporuṭ pēr mayi ricaikkuḻaṉ muppērē
aḻiveṉpa vītal kēṭām avi ney cō ṟamararuṇṭi.


ḷakarayetukai
257 (1)
kuḷam nutal karumpiṉ kaṭṭi kuṭṭamumiṭṭa nāmam
kaḷama markkaḷamē kaṇṭaṅ kaḷā viṭaṅ kaṟuppē yillāḷ
vaḷamai māṭcimai koḻuppām vāruṇaṅ kaṭalu mēṟkum
viḷaveṉpa kamar viḷāvām vimma lēṅkuta lolittal.
258 (2)
muḷariyē viṟaku centī muṇṭakañ ciṟumai kāṭām
viḷareṇpa tiḷamaitāṉē veḷuppoṭu koḻuppumākum
kaḷapamē yāṉaikkaṉṟu kamaḻcāntu kalavai muppēr
uḷartalē citaṟalākun taṭavalu muraikkaṟ pāṟṟē.
259 (3)
kuḷir maḻu naṇ ṭiruttal kuḷir kavaṇ muḻā mīṉṟārai
naḷir kuḷir perumai ñeṇṭu nāṭṭiya ceṟivu nāṟpēr
oḷi vaṭṭantāṉ kaṇṇāṭi cakkara mirupē rōtum
iḷi yicai yicitta lellē yiṇaṅkuta lurittaṟkum pēr.
260 (4)
paḷitameṉpatu karppūram pallameṉkaṇakku mākum
veḷi laṇil vēḻattampam veṇṭayirkaṭaitaṟip pēr
kaḷiṟeṉpatu ḷattanāḷē kaṟaiyaṭi cuṟavu paṉṟi
oḷi yirucuṭarē tīyē yoḷippiṭam pukaḻumāmē.
261 (5)
pāḷitañ cōṟu kaṇṭacarukkarai kuḻampu paṭṭām
oḷiyē yāṉaikkūṭa moḻuṅkeṉṟum vaḻaṅkum nūlē
kōḷi toṉmaramē yatti koḷvōṉuṅ koḻiñciyum pēr
mīḷi tiṇṇiyaṉ valip pēr mēṉmakaṉ perumaikkum pēr.
262 (6)
aḷai tayir muḻai puṟṟākum acaṉiyē yurumu vacciram
uḷai parimītukaṭṭumayir piṟamayiṟum ōtum
kiḷai yeṉpa tōrpaṇ muṅkil kēḷoṭu kiḷaittalum pēr
iḷai puya liḷamai vēli talaikkāva livai nāṟpērē.
263 (7)
uḷḷalē niṉai vuḷḷāṉ pēr uḻappeṉpa vali yuṟcākam
ñellalē paḷḷam mēṉmai nīṇṭa vītiyu muppērē
eḷḷalē nakai yiḻippām yāman teṟ kiravu cāmam
ñoḷkal cōm piḷaitta laccakkuṟippeṉṟu nuvalaṟpālām.
264 (8)
vaḷḷeṉpa kātu kūrmai vali vaḷam vāḷē vārām
veḷḷaiyē mucali caṅku veḷiṟu veḷḷāṭu veṇpā
kaḷvaṉē mucu ñeṇṭi yāṉai karuniṟattavaṉē cōraṉ
paḷḷi yūr ciṟṟūr kōyil pāyal kaṇpaṭai nīttōrūr.
265 (9)
viḷak koḷi cōtināḷām vēḷviyē makanāḷ ītal
aḷakkarē puṭavi cē ṟuppaḷaṅ kaṭal kārttikaip pēr
tiḷaittalē yaṉupavittal ceṟitalē niṟai taṉ muppēr
iḷaittalē yiḷaip piraṅka leṉṟūḻē yiravi veyyil.
266 (10)
piḷḷaiyē vaṭukaṉ kākkai peṭṭal tāṉ virumpal vēṇṭal
maḷḷarē maḷḷar vīrar maṟavarkkuṅ kuṟavarkkum pēr
uḷḷamē muyaṟci neñcā muñaṟ ṟiḻukkoṭu tāḷāṇmai
vaḷḷiyē valli ceṅkaivaḷai puṉaiyiḻai muppērē.
267 (11)
kāḷamē yūtukompu kaḻu nañcu karumai nāṟpēr
vē ḷaṟumukaṉ kāmaṉ pēr vipūti yūṉ koṭumai celvam
kō ḷiṭaiyū ṟoṉpāṉ kolai kuṇam vali poy koḷkai
ñāḷiyē cuṇaṅkaṉ kaḷḷām nāṉmu kaṉarukaṉ vētā.
268 (12)
kaḷareṉpa miṭaṟu kōṭṭi kaḷar nilaṅ karumai nāṟpēr
taḷamilai paṭaiyē cāntu tāḻi pūvitaḻē mēṭai
aḷakamē mātarōti yaṟaṉ mayiṟkuḻaṟci muppēr
taḷai vilaṅkoṭu toṭarcci tāṭcilam pāṇmayirp pēr.
269 (13)
puḷḷu vaṇ ṭaviṭṭam puṭpēr puḷakan tarppaṇam kumiḻppām
kaḷḷeṉpa kaḷavu kaḷḷāṅ kaṉali tī yiravi paṉṟi
aḷ ḷurañ ceṟivu kātō ṭayilum paṟṟirumpu mākum
veḷḷa meṇ mikuti munnīr vēṇuvē mūṅkil vil vāḷ.
270 (14)
vāḷeṉpa toḷi kaṭkap pēr vallari taḷir paiṅkāyam
kūḷi pēy tama rēṟu mācu kuṟaḷ paṭaittalaivaṉ kūṭṭam
tōḷeṉpa puyaṅ kai yākuñ cuntari yumaiyē cuṇṭaṉ
tēḷeṉpa taṉuṭanāḷē viruccikan teṟukkālum pēr.
271 (15)
aḷiyeṉpa naṟavum vaṇṭum aṉpoṭu koṭaiyu nāṟpēr
aḷavaiyē ellai nāḷām ācāran tukil tū māri
viḷariyē yiḷamai yāḻilōrnarampi yāḻ nīḷvēṭkai
vaḷameṉpa pataviyum palpaṇṭamum vaṉappu mākum.
272 (16)
vaḷḷamē marakkāl vaṭṭil kaṭikaivaṭṭiṟku mappēr
vaḷḷuram pacuviraicci varainta vūṉpotuvu mākum
aḷḷalē narakañ cēṟā mampu nīr puyal vē yēvām
veḷḷilē viḷāp pāṭaip pēr vēlaṉ vēḷ veṟiyāṭṭāḷaṉ.
273 (17)
kāḷaiyē erutu pālaikkatipaṉ iḷamaiyōṉ pēr
kūḷiyar naṇpar pūtakaṇavīrar kolaittiṟattōr
kōḷakai vaṭṭamōṭu maṇṭalippāmpuṅ kūṟum
kēḷviyē cevi kalvippēr kiṭaṅ kakaḻ vāviyāmē.
274 (18)
iḷamaiyē taṇmai kāma miḷamaiyiṉparuva muppēr
aḷaṟeṉpa narakañ cēṟām akkāram puṭaivai vellam
kiḷareṉpa kiraṇattōṭu kiḷarkōṭṭumalarpūntātām
kaḷari pōrkkaḷaṅ kāṭeṉpa karumañceyyiṭamu māmē.


ṟakarayetukai
275 (1)
iṟaivaiyē puṭṭi lēṇiyeṉpa kūr mikuti kūrmai
kuṟaṭeṉpa palakai tiṇṇai koṇmūveṉpatu viṇ mēkam
puṟava mōrpuḷḷuṅ kāṭum mullai naṉṉilaṉum pōṟṟum
puṟaṇiye kuṟiñci mullai nilattoṭu puṟamun tōlum.
276 (2)
maṟañ ciṉam piṇakkuk kūṟṟām malainta cēvakamu mākum
kuṟiñci yōricai yōrpaṇṇē kuṟiñci cemmuḷḷikkum pēr
piṟaṅkalē mikuti veṟpu niṟai voli perumai yaimpēr
kuṟampoṟai kuṉṟu kāṭu kuṟiñcinaṉṉilattūr mupper.
277 (3)
tāṟu viṟkutaiyē yellai tāḻ marakkulai muṭkōlām
cēṟeṉpa kumpi cāran tittippu viḻavu kaḷḷē
ūṟeṉpa tīmai tīṇṭal uyirkolai yiṭaiyūreṉpa
ēṟiṭi mutalnāḷāku miṭapamoṭerutumappēr.
278 (4)
ciṟaiyē vēṟiṭamām puḷḷiṉciṟakoṭu kāvalum pēr
kaṟai yiṟuttiṭa lirattaṅ kaṟup pural viṭam pēraintē
muṟaiyeṉpa kōcamē yūḻ muṟaimaiyu muppēreṉpa
piṟaḻtalē naṭukkam vēṟupeyartalō ṭoḷi viṭaṟpēr.
279 (5)
ēṟṟalē kōṭaleṉpa vetirntu pōr ceytalum pēr
āṟṟalē poṟai muyaṟci atikamē valiyē ñāṉam
tōṟṟalē vali piṟapput tōṉṟutal pukaḻē nāṟpēr
pōṟṟalē pukaḻta lōmpal puṟameṉpa mutuku vīram.
280 (6)
aṟṟamē maṟaivuñ cōrvum avakācan tāṉumākum
kuṟṟal kuṟṟutal paṟittal kurai yeṉpatiṭaic colōcai
eṟṟeṉpa tirakka mottal eṟita lettaṉmaitteṉṟal
koṟṟiyē turkkaināmaṅ kōviḷaṅkaṉṟuṅ kūṟum
281 (7)
uṟaḻveṉpa puṇarvu kālañ ceṟi viṭai yī ṭop paimpēr
uṟaviyē yeṟumpu nīrūṟ ṟulaikkaḷa muṟa vuyirp pēr
uṟuka ṇeṉpatuvē tuṉpa muṟupaya miṭi nōy nāṟpēr
uṟuvaṉē muṉi puttaṉ pēr ulakkaiyē yurōṅka lōṇam.
282 (8)
viṟaippeṉpa ceṟivu veṟṟi veruvutal porutal nāṟpēr
poṟuttalē poṟai tāṅkaṟpēr puntitāṉ putaṉē putti
iṟuttalē oṭittal taṅka liyamputal muppēreṉpa
kaṟup piruḷ ciṉakkuṟippāṅ kaṉṟu kaivaḷai kaṉṟāmē.
283 (9)
poṟi marakkalamē celvam pūmaka ḷentiraṅkaḷ
aṟi vilāñcaṉai yeḻuttē ṭaimpoṟi vari yoṉpāṉpēr
veṟi veruvutal kalakkam veṟiyāṭṭu vaṭṭa nāṟṟam
kuṟiyapēy turuvai kaḷḷuk kūṟu nōyoṉpatāmē.
284 (10)
uṟai poruṇ maruntu vāḻnāḷ uṇavu veṇkalamē kāram
eṟipaṭaikkalattiṉkūṭē yeṇkuṟittiṟutipeytal
naṟiya pāṟpirai yiṭaiccol nakara nīrttuḷi yīrāṟām
aṟai muḻai mōtal pāṟai tirai ciṟṟiṉ moḻiyāmē.
285 (11)
iṟai civaṉ kaṭaṉ vēntaṉ kaiyiṟai yiṟuppiṟai ciṟantōṉ
ciṟumai puḷḷiṟaku taṅkal ceṉṉi kū ṉiṟap pīrāṟē
uṟaiyu ḷeṉpatu nā ṭūrām uṟutiyē naṉmai kalvi
poṟai malai tuṟukal pāram poṟai cumai karuppam pūmi.
286 (12)
iṟumpu tāmaraiyiṉpūvē malai kuṟuṅkāṭu mēṟkum
iṟumpūtu takaimai veṟpō ṭaticayaṅ kuḻai tū ṟeṉṟām
kaṟaṅkalē cuḻala lōcai katireṉpa tiravi cōti
paṟam puyarmalai mulaip pēr pāymāvē kutirai vēṅkai.
287 (13)
kūṟṟeṉpati yamaṉ collāṅ kōmāṉē mūttōṉ paṉṟi
nāṟṟa nāṟutal tōṉṟaṟpēr naṉaveṉpa takalan tēṟṟam
ūṟṟeṉpa tūṉṟu kōlum uṟaviyu mirupērōtum
nōṟṟalē poṟai tavappēr nuṇaṅkeṉpa nuṇmai tēmal.
288 (14)
kaṟpamē piramaṉ vāḻnāḷ kaṟpaka taru cuvarkkam
poṟpeṉpa taḻakiṉōṭu polivu yoppaṉaiyu mākum
paṟpamē patūman tūḷām paḻaṅkaṇē tuṉpam ōcai
uṟkai tārakai tīkkoḷḷi yuṇṭitāṉ pucittal cōṟē.
289 (15)
muṟṟal kāḻkōṭaṉ mūppu muṭivuṭaṉ vaḷaittal nāṟpēr
neṟṟiyē nutaliṉpērum neṭum paṭai yuṟuppu mākum
koṟṟamē vaṉmai veṟṟi kōvaraciyaṉ muppērē
ēṟṟutal puṭaittalōṭēyeṟitalu mirupērāmē.
290 (16)
aṟukeṉpa ciṅka mōrpul yāḷiyāku muppēr
vaṟiteṉpa taruka lēcaṟ ṟaṟiyāmai payaṉil vārttai
maṟaliyē mayakkaṅ kūṟṟā maṟavi kaṇ maṟati yīṉam
kuṟaḷeṉpa kuṟaḷum pēyuṅ kuṟumaiyum kūṟumuppēr.
291 (170)
viṟaleṉpa vali veṉṟip pēr viḻaintōṉē naṇpaṉ vēṭṭōṉ
noṟileṉpa viraiviṉōṭu nuṭakkamu mirupērāmē
neṟi vaḻi nīti yeṉpa nirumittal paṭaip pārāytal
paṟai paṟai vacaṉattōṭu paṟakkumpuḷḷiṟaku muppēr.


ṉakarayetukai
292 (1)
maṉavu naṉmaṇi caṅ kakkām varai malai yiṟai vēy maṭṭām
taṉi tami yoppiṉmaip pēr cāntamē kamaiyuñ cāntum
muṉai pakai nuṉi veṟuppām muḷai vē yaṅkuramē piḷḷai
yiṉa miruṅkiḷai yamaiccā meḻil vaṇṇa miḷamaikkum pēr.
293 (2)
āṉakam paṭakattiṉ pērākun tuntupiyu mappēr
māṉamē yaḷavi laccai vimāṉamē perumai kuṟṟam
pāṉalē paḻaṉa neytal pāṅkarē yiṭam pakkap pēr
māṉalē mayakkam oppām varuṭamē maḻaiyu māṇṭum.
294 (3)
tāṉamē mata nīrāṭṭut tarukoṭai cuvarkka nāṟpēr
pīṉamē parumai pāci pēṭeṉpa pēṭi yūrē
nāṉamē pūcumpūccu nāṉamuṅ kuḷikkunīrum
vāṉa mākāyameṉpa maḻai yularmaramumāmē.
295 (4)
vāṉi mēṟkaṭṭi cēṉai vaṇtukiṟ koṭi muppērē
āṉi yuttarāṭa mūlañ cēta mōr mātameṉpa
ēṉaiyē yoḻipu maṟṟaiyeṉu miṭaiccoṟku mappēr
āṉiyam poḻutu nāḷām aṉantai yōrcatti pūmi.
296 (5)
muṉṉalē niṉaivu neñcā muṉṉañ cīkkiriyō ṭeṇṇam
kaṉṉal carkkarai karumpu karaka nāḻikaivaṭṭiṟ pēr
maṉṉa ṉuttaraṭṭātippēr maṉṉavaṉ ṟāṉumākum
kiṉṉara nīrpuḷ yāḻāṅ kiṭakkai pūtalam pāyaṟ pēr.
297 (6)
piṉṉaiyē piṉṟai taṅkai periyamāṟkuriyatēvi
koṉ payaṉilāmaik kālaṅ kūṟiya perumai yaccam
poṉṉeṉpa vaṉap pirumpu pūmakaḷ viyāḻa nāṟpēr
maṉ ṉilai mikuti vēntē vāḻi vāḻkeṉa liṭaiccol.
298 (7)
vaṉṉiyē piramacāri vaḷarkiḷi cami centīyām
ceṉṉi kam pāṇaṉ cōḻaṉ cīru ḷīyañ cempākum
kaṉṉi peṇ ṇaḻivilāmai kaṭṭiḷamaikkum pērē
teṉ ṉicai vaṉapput tāḻai teṟkoṭu kaṟpu māmē.
299 (8)
kuṉṟu vētaṇṭamākaṅ kuṟaivoṭu cataya muppēr
aṉṟi lōr puḷḷu mūlanāḷeṉa vāmiraṇṭē
maṉṟamē veḷiyiṉ nāmam vāca mampalamu mapper
maṉṟalē parimaḷappēr maruvu kalyāṇamum pēr.
300 (9)
taṉa mulai poṉ āṉkaṉṟu canta muttaṉa maimpērām
kaṉavu nittirai maiyaṟpēr kaliṅkañ cātappuḷ ḷāṭai
kaṉai ceṟi voliyā meṉpa kavariyē cavari mēti
paṉuvalē kiḷavi nūlām paṭappai yūrpuṟamē tōṭṭam.
301 (10)
aṉantaṉē civaṉ māl cēṭaṉ alāyutaṉ aruka ṉaintē
aṉantamē muṭivilāmai yāṭakam viṇ muppēre
aṉaṅkamē yiruvāṭcip pērāku mallikaikku mappēr
taṉañcayaṉ pārttaṉē centaḻa loru kāṟṟumāmē.
302 (11)
cāṉaki cītai mūṅkil taṉuveṉpa tuṭal vil laṟpam
cāṉuvē malai muḻantāṇ malaippakkam tāṉumākum
cōṉaiyē yōṇa nāḷum viṭāmaḻaicoritalum pēr
kāṉalē malaiccār cōlai kaṭaṟkaraiccōlai pēyttēr.
303 (12)
vāṉeṉpa vicumpu mēkam maḻaiyoṭu perumai nāṟpēr
tāṉaiyē cēṉai yāṭai paṭaikkalan tāṉumākum
kāṉan tē ricaiyē pētai kāṭutaṟ pāṭi yaimpēr
ēṉalē centiṉaippēr tiṉaippuṉa meṉṟu māmē.
304 (13)
muṉiyeṉpatu yāṉaikkaṉṟu muṉivaṉ vil lakatti nāṟpēr
tuṉiyeṉpa pulavinīṭṭan tuṉpa nō yāṟu kōpam
paṉiyeṉpa naṭukkan tuṉpam payaṅ kuḷi rimamaim pērē
ciṉai yeṉpa muṭṭai pīḷā marakkompuñ ceppu mappēr.
305 (14)
māṉē cāraṅka māviṉpotuvoṭu makara rāci
kāṉē naṉmaṇaṅ kāṭeṉpa kalli yūrkuruvi yāmai
ēṉāti mañcikaṉ mantiriyun tantiriyu meṉpa
mīṉē cittirai nāḷ vāṉmīṉ mayilaiyu mēvumappēr.
306 (15)
ñāṉamē yaṟivu kalvi nalla tattuva nūṉ muppēr
yāṉamē marakkalattō ṭeḻilurtivikaṟpa miraṇṭām
ēṉa mōlaikkuṭaip pēr eṟuḻiyu maṟamu mappēr
mēṉiyē vaṭivameṉpa niṟattaiyum viḷampalāmē.
307 (16)
aṉṉaiyē muṉpiṟantāḷ tōḻi tāyāku meṉpa
aṉṉa mōtimamē cō ṟāmākāra muṭa ṉeyyuṇṭi
taṉmai yē riyalpiṉōṭu taṉmaiyiṉiṭamuñ cāṟṟum
paṉṉalē nerukkam vārttai paruttiyiṉ pērumāmē.
308 (17)
vaṉamē nīr mikuti kāṭu vaḷarcōlai tuḷaci yīmam
maṉuvē mantira mōrnūlām maṇṇai pēy iḷamai mūṭaṉ
puṉaiyeṉpa taḻakiṉōṭu polivu moppaṉaiyumākum
maṉaiyeṉpa maṉaivi vīṭām vatuvaiyē maṇaṅ kalyāṇam.
309 (18)
aṉ viṉaiyoṭu peyarkkum vikuti cāriyaiyu mākum
maṉṉiṭuṅ kaṉaittaleṉpa tiru ḷōcai yirupēr vaikkum
iṉṉeṉa voru coṟ palpērk kiyaṟkavi munnūṟṟoṉpāṉ
coṉṉavaṉ kuṇapattiraṉ ṟāḷcūṭu maṇṭalavaṉ ṟāṉē.





This page was first put up on September 21, 2001
Please send your comments and corrections to the Webmaster(s) of this site