Project Madurai
Copyright (c) 2001 all Rights Reserved



tirukkuRRalak kuRavanjci, tirukkuRRala malai and tirukkuRRala uTal
of tirikuTaracappa kavirayar
tirukkuRRalappatikam, tirukkuRumpalappatikam of tirunjana campantar




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









tirikūṭarācappak kavirāyariṉ
tirukkuṟṟālak kuṟavañci, tirukkuṟṟāla mālai, tirukkuṟṟāla ūṭal
tiruñāṉacampanta cuvāmikaḷ aruḷiya
tirukkuṟṟālappatikam, tirukkuṟumpalāppatikam

Etext Preparation: Ms. Sarala Sandirasegarane, Kanpur, India and
Mr. Srinivasa Varadarajan (AruLaracan) , St. Louis, MI, USA.
Proof Reading : Mr. Srinivasa Varadarajan (AruLaracan) , St. Louis, MI, USA
PDF and Web version: K. Kalyanasundaram, Lausanne, Switzerland
We are grateful to Mr. Periannan Chandrasekaran of Atlana, GA, USA for providing
us with a complete version of these works for etext preparation.

(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept
intact.


tirikūṭarācappak kavirāyariṉ tirukkuṟṟālak kuṟavañci -- matippurai
(āciriyar : iracikamaṇi citamparanāta mutaliyār, 1937 )

āyiram āṇṭukaḷukku muṉ tamiḻil arumaiyāṉa kavikaḷ iyaṟṟappaṭṭaṉa. tirukkuṟaḷ,
tiruvācakam,
kāraikkāl ammaiyār aṟputat tiruvantāti, kulacēkara āḻvār pācuraṅkaḷ, poykaiyāḻvār
pāṭalkaḷ,
kaliṅkattupparaṇi, kamparāmāyaṇam mutalāṉavai aṉupavikkattakka kavikaḷ.
avaikaḷaik kaṟkumpōtu
tamiḻarākiya namakkut taṉitta oru pēruvuvakai piṟakkiṟatu. avaikaḷukkup piṟpāṭu
uṇṭāyirukkiṟa nūlkaḷ -
purāṇaṅkaḷ, kōvaikaḷ, antātikaḷ ellām aṉēkamāyk kavittuvam eṉpatu illāta, etukai
mōṉaikaḷaik kaṇakkāka amaiyumpaṭi ceytu tīrtta ceyyuḷkaḷākattāṉ muṭintaṉa.
pūrvamāṉa,
tamiḻppaṇpu, kavippaṇpu, itayappaṇpu ivaikaḷai āciriyarkaḷ aṟavē maṟantuviṭṭārkaḷ
allatu
oḻittuviṭṭārkaḷ eṉṟu colla vēṇṭiyirukkiṟatu. "ētu tamiḻkkavi astamittē pōyviṭṭatō?"
eṉṟu añcavē tōṉṟum.

inta nilaimaiyil irunūṟu varuṣaṅkaḷukku muṉ tirunelvēli jillāvil mēlakaram eṉṟa -
cumār
aimpatu kūraivīṭukaḷ uḷḷa - ciṟiya ūril irunta pulavar oruvar tamiḻppāṣaiyiṉ iṉpa
nilaikaḷai
aṉupavattaṟintu aṟputamāṉa kavikaḷaippāṭi utaviṉār eṉpatu pālaivaṉattukku mattiyil
kaṟpakakkāvaik
kaṇṭak kaṇakkuttāṉ. pulavar tirikūṭarājappa(ṉ) kavirāyar pāṭiya "kuṟavañci"
taṉṉuṭaiya pulamaiyaik
kāṭṭiviṭa vanta coṟkōvai aṉṟu; uṇmaiyāka itayam aṉupavitta racaṅkaḷait tamiḻukkē
uriya
icaiyilum tāḷattilum vaittup pāṭiya pāṭalkaḷ. vaḻakkōṭu oṭṭiya tamiḻil eḷimaipaṭak
pāṭiyiruppatāl
tamiḻarāyp piṟanta yārumē kavirasattai aṉupavikkumpaṭiyāka irukkiṉṟaṉa. tamiḻ
nūlkaḷai muṟaiyil
kaṟṟuṇarntavarkaḷukkō kaṟkak kaṟkat teviṭṭāta tēṉtāṉ.

nāṟpatu aimpatu varuṣattukku muṉpu tirunelvēli maturaic cīmaiyil tamiḻ kaṟṟavar
eṉṟāl kuṟṟālak
kuṟavañciyaik kallātavar irukkamāṭṭārkaḷ. mantai nāṭakattilum
paratanāṭṭiyattilum kuṟavañcip
pāṭalaip pāṭuvatu cāmāṉyam. ellāppaḷḷikkūṭaṅkaḷilumē pāṭamāka vaittup
pāṭumpaṭiyākak kaṟpippārkaḷ.
"tamiḻ kaṟpatē akeḷaravam. kuṟṟālak kuṟavañciyaip paṭippatu aṉupavippatu eṉpatu
evvaḷavu kēvalam!
āṅkilak kavikaḷai vaittukkoṇṭu evvaḷavu kaṣṭappaṭṭālum cari, aṉupavittōm" eṉṟu
māttiram
coṉṉāl pōtum avarkaḷukkup periya periya matippu.

pala patippukaḷ veḷivantum, kuṟavañciyait tamiḻulakam kavaṉitta pāṭāka illai.
kāraṇam, mēlē
coṉṉa āṅkila mōkam oṉṟu. maṟṟatu, paṇṭaittamiḻ. paṇṭaittamiḻ eṉṟu vaḻakkoḻinta
pāṣaiyil
eḻutiya nūlkaḷiṉmēl ēṟpaṭṭa mōkam. taṟpōtu inta mōkam ellām koñcam teḷintu
varukiṟatu.
uṇmaiyāṉa tamiḻkkaviyai aṉupavikkavēṇṭum eṉṟa avā tamiḻar palarukkum uṇṭāki
varukiṟatu.

kuṟavañci āciriyar kālattil cāmāṉya makkaḷukkum jamīṉtārkaḷukkum viṉṉiyācamāṉa
ceyyuḷkaḷilum
kaṟpaṉaikaḷilum maṟṟum pōliyāṉa vikaṭaṅkaḷilumē viruppam iruntatu. ākavē
avarkaḷuṭaiya
viruppattiṟkiṇaṅkiyō allatu maṟṟappulavarkaḷōṭu oṭṭippōkum kāraṇattiṉālō ciṟcila
avaciyam
allāta viṣayaṅkaḷum kavippōkkukaḷum aṅkoṉṟu iṅkoṉṟu kāṇakkiṭakkiṉṟaṉa. avaikaḷai
otukkiviṭṭu nūlaippārppōmāṉāl rompa rompa viyakkakkūṭiya tāyum teviṭṭāta
rasam
uḷḷatākavumē irukkakkāṇpōm. ētō paḻam puttakaṅkaḷaiyum nikaṇṭukaḷaiyum
vācittuviṭṭu
avaikaḷaiyumē appaṭiyumippaṭiyāka puraṭṭukiṟa kāriyam alla. iyaṟkaiyai - puṟa
iyaṟkaiyaiyum
makkaḷiṉ uḷa iyaṟkaiyaiyum taṉ itayattōṭu oṭṭavaittu aṉupavittavar

ōṭakkāṇpatu pūmpuṉal veḷḷam
oṭuṅkak kāṇpatu yōkiyar uḷḷam

itu pulavar tirukkuṟṟālattaik kaṇṭu pāṭiyatallavā! tiṇaiyilakkaṇattai muṉṉāl vaittuk
koṇṭu eḻutiya veṟum campapiratāyac ceyyuḷā? mēlum uṇmaiyāṉa paḻantamiḻk
kavikaḷai itaya
tattuvam pulappaṭumpaṭiyāka ūṭuruvik kaṟṟirukkiṟār.

vākaṉaikkaṇ ṭurukutaiyō - oru
mayakkamatāy
varukutaiyō
mōkameṉpatu itutāṉō - itai
muṉṉamē nāṉ
aṟiyēṉ! ō!
ākam ellām pacantēṉē - peṟṟa
aṉṉaicollum
kacantēṉē
tākam aṉṟip pūṇēṉē - kaiyil
carivaḷaiyum
kāṇēṉē.

kātal tuṟaiyil veḷvaḷaiyaik kāṇōmē! kāṇōmē! eṉṟu pāṭiyatellām pārttuc
caṭaittup pōyirukkiṟōm. āṉāl nammuṭaiya āciriyar ataik kaiyāḷukiṟa vitattil nāyaki
kaivaḷaiyalkaḷai uṇmaiyil kāṇāmal pōkkiviṭṭu aṅkumiṅkumākat tikaittup pārkkiṟa
cāyal nam kaṇ muṉṉāl vantuviṭukiṟatu.

kuṟatti varukiṟatu, kuṟi colkiṟatu, vēṭaṉ varukiṟatu, paṟavaikaḷ mēykiṟatu mutalāṉa
pāṭalkaḷaip
pārttāl kaviyellām, kāṭṭilum malaiyilum tāṉ cañcarikkiṟatu eṉṟu collat tōṉṟum.
ettaṉai taṭavai paṭittālum antap pāṭalkaḷ putitākavē tōṉṟum.

camayapakti eṉṟāl atu campantamāka mūrttiyaiyum stalattaiyum aṉupavikkiṟatum
kūṭattāṉ.

cuṟṟāta ūrtōṟum cuṟṟavēṇṭām pulavīr
kuṟṟālam eṉṟorukāl kūṟiṉāl

pōtum, eṉṟu aḻakāka aṉupavittup pāṭukiṟār. iyaṟkai aḻakaiyum, kaṭavuḷ
tattuvattaiyum
oṉṟāyc cērttu aṉupavittu viṭukiṟār. ciruṣṭi tattuvaṅkaḷil uḷḷa uṇmaikaḷai taṟkālattu
aṟiviyal nipuṇarkaḷaippōla nērmukamākak kaṇṭu aṉupavittup pāṭukiṟār. orē oru
tattuvantāṉ cakala pakutikaḷaiyum oḻuṅkāṉa muṟaiyil iyaṅkac ceykiṟatu eṉpatu
taṟkālattu aṟiviyal muṭipu.
atai irunūṟu varuṣaṅkaḷukku muṉ namatu mēlakaram kavirājar

cāṭṭiniṟkum aṇṭam elām cāṭṭaiyilāp
pamparampōl
āṭṭuvikkum kuṟṟālat taṇṇalār

eṉṟu uṭal puḷakikkap pāṭukiṟār.

ippaṭic ciṟiya viṣayam periya viṣayam ellāvaṟṟaiyum paṟṟip pāṭukiṟār. āṉāl oṉṟu:
avaikaḷukkuḷ ellām oru hāsya racamum oru pakti rasamum piṉṉikkoṇṭu ōṭuvataip
pārkkalām.
itaip pārttu aṉupavikkak koṭuttu vaittavarkaḷ tamiḻarkaḷtām.

(racikamaṇi, 1937)


tirikūṭarācappak kavirāyariṉ tirukkuṟṟālak kuṟavañci

taṟciṟappuppāyiram

vināyakar tuti

pūmali yitaḻi mālai puṉaintakuṟ ṟālat tīcar
kōmalarp pātam pōṟṟik kuṟavañcit tamiḻaip pāṭa
māmatat taruvi pāyu malaiyeṉa vaḷarnta mēṉik
kāmali taruppō laintu kaivalāṉ kāva lāṉē.
...1

murukakkaṭavuḷ

paṉṉirukai vēlvāṅkap patiṉoruvar paṭaitāṅkap pattut tikkum
naṉṉavavī rarumpukaḻa malaikaḷeṭṭum kaṭalēḻu nāṭi yāṭip
poṉṉiṉmuṭi āṟēnti añcutalai yeṉakkoḻittup puyanāl mūṉṟāyt
taṉṉirutāḷ tarumoruvaṉ kuṟṟālak kuṟavañcit tamiḻtan tāṉē. ...2

tirikūṭanātar

kiḷaikaḷāyk kiḷaittapala koppelāñ catarvētam kiḷaika ḷīṉṟa
kaḷaiyelāñ civaliṅkam kaṉiyelām civaliṅkam kaṉika ḷīṉṟa
cuḷaiyelāñ civaliṅkam vittelāñ civaliṅka corū pamāka
viḷaiyumoru kuṟumpalaviṉ muḷaitteḻunta civakkoḻuntai vēṇṭu vōmē. ...3

kuḻalvāymoḻiyammai

tavaḷamati tavaḻkuṭumip paṉivaraiyiṉ muḷaitteḻuntu takaicēr mukkaṭ
pavaḷamalai taṉilācai paṭarntēṟik koḻuntuviṭṭup paruva māki
aviḻunaṟaip pūṅkaṭappan tāmaraiyu mīṉṟorukōṭ ṭāmpa līṉṟu
kuvalayampūt taruṭkoṭiyaik kōtaikuḻal vāymoḻiyaik kūṟu vōmē. ...4

caivacamayāccāriyār nālvaruḷ mūvar

talaiyilē yāṟirukka māmik kākat
tāṅkukaṭa lēḻaḻaitta tirukkuṟ ṟālar
cilaiyilē taṭittataṭam puyattai vāḻttic
ceḻittakuṟa vañcinā ṭakattaip pāṭa
alaiyilē malaimitakka ēṟi ṉāṉum
attiyilē pūvaiyannā ḷaḻaippit tāṉum
kalaiyilē kiṭaittaporu ḷāṟṟiṟ pōṭṭuk
kaṉakuḷattil eṭuttāṉuṅ kāppa tāmē.
...5

akattiyamuṉivar, māṇikkavācaka cuvāmikaḷ

nittartiri kūṭaliṅkar kuṟavañci nāṭakattai nikaḻtta vēṇṭi
muttartiru mēṉiyellā murukavē tamiḻuraitta muṉiyaip pāṭi
ittaṉuvi lāttumamviṭ ṭiṟakkunāṭci lēṭṭumamvan tēṟā vaṇṇam
pittaṉaṭit tuṇaicērnta vātavū rāṉaṭikaḷ pēṇu vōmē. ...6

caracuvati

aṭiyiṇai malaruñ cevvā yāmpaluñ civappiṉāḷai
neṭiyapūṅ kuḻalu maikka ṇīlamuṅ kaṟuppiṉāḷaip
paṭivamum pukaḻuñ ceṅkaip paṭikampōl veḷuppāmñāṉak
koṭitaṉait tirukkuṟṟālak kuṟavañcik kiyampuvōmē.
...7

nūṟpayaṉ

cilaiperiya vēṭaṉukkum narikkum vētac
celvarukkun tēvarukku miraṅki mēṉāḷ
kolaikaḷavu kaṭkāmaṅ kuruttu rōkaṅ
koṭiyapañca pātakamum tīrtta tālē
nilavaṇivār kuṟṟālam niṉaitta pērkaḷ
niṉaittavaram peṟuvaratu niṉaikka vēṇṭip
palavaḷañcēr kuṟavañci nāṭa kattaip
paṭippavarkkuṅ kēṭpavarkkum palaṉuṇ ṭāmē.
...8

avaiyaṭakkam

tāriṉai viruppa mākat talaitaṉil muṭikkun tōṟum
nāriṉaip pollā teṉṟē ñālattōr taḷḷu vārō?
cīriya tamiḻmā laikkuṭ celvarkuṟ ṟālat tīcar
pēriṉā leṉatu collaip periyavar taḷḷār tāmē
...9


nūl

kaṭṭiyakkāraṉ varavu

tērkoṇṭa vacanta vītic celvarkuṟ ṟālat tīcar
pārkoṇṭa viṭaiyi lēṟum pavaṉiyec carikkai kūṟa
nērkoṇṭa purinūṉ mārpum neṭiyakaip pirampu mākak
kārkoṇṭa mukilē ṟeṉṉak kaṭṭiyak kāraṉ vantāṉ ...1

irākam - tōṭi, tāḷam - cāppu

kaṇṇikaḷ

(1) pūmēvu maṉuvēntar tēvēntar mutalōraip
purantiṭuñceṅ kōlāṉ pirampuṭaiyāṉ
(2) māmēruc cilaiyāḷar varatarkuṟ ṟālanātar
vācaṟ kaṭṭiyakkāraṉ vantaṉaṉē.
....2

tirikūṭanātar pavaṉi varutalaik kaṭṭiyakkāraṉ kūṟutal

viruttam

mūkkeḻunta muttuṭaiyā raṇivakukkum
naṉṉakara mūtūr vīti
vākkeḻunta kuṟumuṉikkā maṟiyeḻunta
karaṅkāṭṭum vaḷḷa lārcīrt
tēkkeḻunta maṟaināṉkuñ cilampeḻunta
pātarviṭaic cilampi lēṟi
mēkkeḻunta maticcūṭik kiḻakkeḻunta
ñāyiṟupōl mēvi ṉārē ...3



irākam - pantuvarāḷi, tāḷam - cāppu

pallavi

pavaṉi vantaṉarē maḻaviṭaip pavaṉi vantaṉarē

anupallavi

avaṉipōṟṟiya kuṟumpalāvuṟai mavuṉanāyakar iḷamaināyakar
civaṉumāyari ayaṉumāṉavar kavaṉamālviṭai ataṉilēṟiyē
(pavaṉi)

caraṇaṅkaḷ

(1) aṇṭar kūṭṭamu muṉivar kūṭṭamum
acurar kūṭṭamu maṉita rākiya
toṇṭar kūṭṭamum imaippi lāreṉac
cūḻntu taṉittaṉi mayaṅkavē
paṇṭai nararivar tēva rivareṉap
pakuttu niṟuviya vēḷai toṟuntoṟum
maṇṭa līkarai nanti pirampaṭi
makuṭa kōṭiyiṟ puṭaikkavē
(pavaṉi)

(2) taṭuppa torukaram koṭuppa torukaram
taritta cuṭarmaḻu viritta torukaram
eṭutta ciṟumaṟi piṭitta torukaram
ilaṅkap paṇiyaṇi tulaṅkavē
aṭutta vorupuli koṭutta cōmaṉum
āṉai koṭuttavi tāṉac cēlaiyum
uṭutta tirumaruṅ kacaiya malarayaṉ
koṭutta parikala micaiyavē.
(pavaṉi)

(3) toṭaru moruperuc cāḷi yēṟiya
tōṉṟaṟ ceyappaṭai tāṅkavē
aṭalku lāviya tōkai vākaṉat
taracu vēlvalam vāṅkavē
paṭalai mārpiṉiṟ koṉṟai mālikai
patakka maṇiyoḷi tēṅkavē
uṭaiya nāyakaṉ varavu kaṇṭukaṇ
ṭulakelān taḻaittōṅkavē.
(pavaṉi)

(4) iṭiyiṉ muḻakkoṭu paṭaru mukileṉa
yāṉai mēṟkaṉa pērimu ḻakkamum
tuṭiyiṉ muḻakkamum parantu ticaikkari
tutikkai yāṟcevi putaikkavē
aṭiyar muḻakkiya tiruppa lāṇṭicai
aṭaitta cevikaḷum tiṟakka mūvarkaḷ
vaṭicey tamiḻttiru muṟaika ḷorupuṟam
maṟaika ḷorupuṟam vaḻaṅkavē.
(pavaṉi)

(5) kaṉaka tampuru kiṉṉa raṅkaḷi
yācai vīṇai miḻaṟṟavē
aṉaka tirumuttiṉ civikai kavikaipoṉ
āla vaṭṭam niḻaṟṟavē
vaṉitai mārpala kuñcam cāmarai
varicai viciṟi cuḻaṟṟavē
taṉata ṉintiraṉ varuṇaṉ mutaliya
cakala tēvarum vaḻuttavē.
(pavaṉi)

(6) caivar mēliṭac camaṇar kīḻiṭac
cakala camayamu mēṟkavē
kaivalā ḻiyaṅ karuṇai māloṭu
kamalat tōṉpuṭai kākkavē
aivar nāyakaṉ vanta ṉaṉpala
amarar nāyakaṉ vantaṉaṉ
teyva nāyakaṉ vanta ṉaṉeṉac
ciṉṉa meṭutteṭut tārkkavē
(pavaṉi)

(7) cēṉaip perukkamun tāṉaip perukkamun
tēriṉ perukkamun tāriṉ perukkamum
āṉaip perukkamuṅ kutiraip perukkamum
avaṉi muḻutiṉu neruṅkavē
mōṉaik koṭikaḷiṉ kāṭu neṭuveḷi
mūṭi yaṭaṅkalum ōṭi yiruṇṭapiṉ
ēṉaic cuṭarviri iṭapa kētaṉa
meḻuntu ticaiticai viḷaṅkavē
(pavaṉi)

(8) kottu malarkkuḻal teyva maṅkaiyar
kuravai paravaiyai nerukkavē
otta tiruccevi yiruvar pāṭalka
ḷulaka mēḻaiyu murukkavē
matta ḷampuyal pōlmu ḻaṅkiṭa
mayila ṉārnaṭam perukkavē
catti payiravi keḷari kuḻalmoḻit
taiya lāḷiṭa mirukkavē
(pavaṉi) ...4



pavaṉi kāṇap peṇkaḷ varutal

viruttam

pālēṟum viṭaiyil tirikūṭap perumāṉār pavaṉi kāṇak
kālēṟuṅ kāmaṉukkāk kaiyēṟum paṭaippavuñcāyk kaṉṉi mārkaḷ
cēlēṟuṅ kalakaviḻik kaṇaitīṭṭip puruvaneṭuñ cilaikaṭ kōṭṭi
mālēṟap porutumeṉṟu maṇiccilampu muracaṟaiya varukiṉ ṟārē.
...5

pavaṉi kāṇa vanta peṇkaḷ collutal

irākam - puṉṉākavarāḷi, tāḷam - cāppu

kaṇṇikaḷ

(1) orumāṉaip piṭittuvanta perumāṉait toṭarntuvarum
orukōṭi māṉkaḷpōl varukōṭi maṭavār
(2) purinūliṉ mārpaṉivaṉ ayaṉeṉpār ayaṉākil
poṅkarava mētutaṉic caṅkamētu eṉpār
(3) virikaruṇai māleṉpār mālākil viḻiyiṉmēl
viḻiyuṇṭō muṭiyiṉmēl muṭiyuṇṭō eṉpār
(4) irupālu nāṉmukaṉun tirumālum varukaiyāl
īcaṉivaṉ tirikūṭa rācaṉē eṉpār.
(5) orukaivaḷai pūṇṭapeṇkaḷ orukaivaḷai pūṇamaṟan
tōṭuvār nakaippavarai nāṭuvār kaviḻvār
(6) irutaṉattu ravikkaitaṉai araiyiluṭai toṭuvārpiṉ
intavuṭai ravikkaiyeṉac cantamulaik kiṭuvār.
(7) karutumaṉam puṟampōka orukaṇṇukku maiyeṭutta
kaiyumā orukaṇiṭṭa maiyumāy varuvār
(8) nirupaṉivaṉ naṉṉakarat teruvilē neṭunēram
nillāṉō oruvacaṉañ collāṉō eṉpār
(9) meyvaḷaiyu maṟuvuṭaiya teyvanā yakaṉmuṭitta
veṇmatiyum viḷaṅkuteṅkaḷ peṇmatipōl eṉpār
(10) paivaḷaittuk kiṭakkumivaṉ meyvaḷaiyum pāmpukaṭkup
paciyātō teṉṟalaittāṉ puciyātō eṉpār
(11) ivvaḷaikkai tōḷaḻunta ivaṉmārpi laḻuntāmal
eṉṉamulai namakkeḻunta vaṉṉamulai eṉpār
(12) maivaḷaiyum kuḻalcōrak kaivaḷaikoṇ ṭāṉiteṉṉa
māyamō caṭaitaritta ñāyamō eṉpār
...6

vacantavalli varutal

viruttam

naṉṉakarp perumāṉ muṉpōy nāṇamum kalaiyuntōṟṟa
kaṉṉiyar canuppōṟkāṭṭik kāmavēḷ kalakamūṭṭip
poṉṉaṇit tilatan tīṭṭip pūmalar mālaicūṭṭi
vaṉṉamō kiṉiyaikkāṭṭi vacantamō kiṉivantāḷē. ..7

irākam - kalyāṇi, tāḷam - āti

kaṇṇikaḷ

(1) vaṅkārap pūṣaṇam pūṭṭit tilatantīṭṭi
māraṉaikkaṇ ṇālē maruṭṭic
ciṅkāra mōkaṉap peṇṇāḷ vacantavalli
teyvarampai pōlavē vantāḷ

(2) kaṇṇukkuk kaṇṇiṇai collat tirikūṭak
kaṇṇutalaip pārvaiyāl vellap
peṇṇukkup peṇma yaṅkavē vacantavalli
pēṭaiyaṉṉam pōlavē vantāḷ.

(3) kaiyārac cūṭakamiṭṭu miṉṉārai vellak
kaṇṇiloru nāṭakam iṭṭu
oyyāra māka naṭantu vacantavalli
ōviyam pōlavē vantāḷ

(4) callāpa mātu līlar kuṟṟāla nātar
caṅkaneṭu vītitaṉilē
ullāca mātu ratipōl vacantavalli
uruvaciyum nāṇavē vantāḷ.
...8



irākam - pairavi, tāḷam - cāppu

kaṇṇikaḷ

(1) iruṇṭa mēkañcuṟṟic curuṇṭu cuḻiyeṟiyuṅ
koṇṭaiyāḷ - kuḻai
ēṟi yāṭineñcaic cūṟaiyāṭum viḻik
keṇṭaiyāḷ
tiruntu pūmurukki ṉarumpu pōlirukkum
itaḻiṉāḷ - varic
cilaiyaip pōlvaḷaintu piṟaiyaip pōlilaṅku
nutaliṉāḷ.

(2) arampai tēcavillum virumpi yācaicollum
puruvattāḷ - piṟar
aṟivai mayakkumoru karuva mirukkumaṅkaip
paruvattāḷ
karumpu pōliṉittu maruntupōl vaṭitta
colliṉāḷ - kaṭal
kattun tiraikoḻitta muttu nirai patitta
palliṉāḷ.

(3) palli ṉaḻakaiyeṭṭip pārkku mūkkiloru
muttiṉāḷ - mati
paḻakum vaṭivutaṅki aḻaku kuṭikoḷu
mukattiṉāḷ
villup paṇipuṉaintu vallik kamukaiveṉṟa
kaḻuttiṉāḷ - cakam
vilaiyiṭ ṭeḻutiyiṉpa nilaiyiṭ ṭeḻutuntoyyil
eḻuttiṉāḷ.

(4) kallup patittataṅkac cellak kaṭakamiṭṭa
ceṅkaiyāḷ - eṅkum
kaccuk kiṭakkiṉumtit ticcukkiṭakkumiru
koṅkaiyāḷ
olluṅ karuttarmaṉak kalluñ cuḻikkumeḻil
untiyāḷ - mītil
oḻuṅku koṇṭuḷḷattai viḻuṅku ciṟiyarōma
pantiyāḷ.

(5) tuṭikku ḷaṭaṅkiyoru piṭikku ḷaṭaṅkuñciṉṉa
iṭaiyiṉāḷ - kāmat
tuṭṭa ṉaraṇmaṉaikkuk kaṭṭuṅ katalivāḻait
toṭaiyiṉāḷ
aṭukku vaṉṉaccēlai eṭuttu neṟipiṭitta
uṭaiyiṉāḷ - maṭa
aṉṉa naṭaiyiloru ciṉṉa naṭaipayilum
naṭaiyiṉāḷ.

(6) veṭitta kaṭalamutai eṭuttu vaṭivu ceyta
mēṉiyāḷ - oru
vīmap pākam peṟṟa kāmap pālukkotta
cīṉiyāḷ
piṭitta cukantavallik koṭipōl vacantavalli
perukkamē - catti
pīṭa vācartiri kūṭa rācarcittam
urukkumē.
...9

vacantavalli pantaṭittal

viruttam

vittakar tirikū ṭattil veḷivanta vacantavalli
tattuṟu viḷaiyāṭṭālō taṭamulaip piṇaippiṉālō
nattaṇi karaṅkaḷ cēppa nālaṭi muṉṉē ōṅkip
pattaṭi piṉṉē vāṅkip pantaṭi payilkiṉ ṟāḷē.
...10

irākam - pairavi, tāḷam - cāppu

kaṇṇikaḷ

(1) ceṅkaiyil vaṇṭu kaliṉkali ṉeṉṟu ceyañceyam
eṉṟāṭa - iṭai
caṅkata meṉṟu cilampu pulampoṭu taṇṭai
kalantāṭa - iru
koṅkai koṭumpakai veṉṟaṉa meṉṟu kuḻaintu
kuḻaintāṭa - malarp
paiṅkoṭi naṅkai vacanta cavuntari
pantu payiṉṟāḷē.

(2) poṅku kaṉaṅkuḻai maṇṭiya keṇṭai puraṇṭu
puraṇṭāṭak - kuḻal
maṅkulil vaṇṭu kalaintatu kaṇṭu mataṉcilai
vaṇṭōṭa - iṉi
iṅkitu kaṇṭula keṉpaṭu meṉpaṭu meṉṟiṭai
tiṇṭāṭa - malarp
paṅkaya maṅkai vacanta cavuntari
pantu payiṉṟāḷē.

(3) cūṭaka muṉkaiyil vālvaḷai kaṇṭiru tōḷvaḷai
niṉṟāṭap - puṉai
pāṭaka muñciṟu pātamu maṅkoru pāvaṉai
koṇṭāṭa - naya
nāṭaka māṭiya tōkai mayileṉa naṉṉakar
vītiyilē - aṇi
āṭaka valli vacanta oyyāri
aṭarntupan tāṭiṉaḷē.

(4) intirai yōyivaḷ cuntari yōteyva rampaiyō
mōkiṉiyō - maṉa
muntiya tōviḻi muntiya tōkara muntiya
tōveṉavē - uyar
cantira cūṭar kuṟumpala vīcurar caṅkaṇi
vītiyilē - maṇip
paintoṭi nāri vacantavoy yāripoṟ
pantukoṇ ṭāṭiṉaḷē.
...11

viruttam

kontaṭippūṅ kuḻalcariya naṉṉakaril vacantavalli koṭiya kāmaṉ
muntaṭipin taṭiyiṭaipōy mūṉṟaṭinā laṭinaṭantu muṭuki mātar
cantaṭiyil tirukiyiṭa cārivala vāricuṟṟic cakimār cūḻap
pantaṭikkum pāvaṉaiyaip pārkkaayaṉ āyiraṅkaṇ paṭaitti lāṉē. ...12



taru

irākam - kāmpōti, āti - tāḷam

pallavi

pantaṭittaṉaḷē vacanta cuntari vintai yākavē
(pan)

caraṇaṅkaḷ

(1) mantara mulaika ḷēca lāṭa
makarak kuḻaika ḷūca lāṭac
cuntara viḻikaḷ pūca lāṭat
toṅkat toṅkat toṅkat tommeṉap (pan)

(2) poṉṉi ṉoḷivil vantutāviya
miṉṉi ṉoḷivu pōlavē
coṉṉa yattiṉai nāṭināṭit
tōḻiyaruṭaṉ kūṭik kūṭi
naṉṉa karttiri kūṭam pāṭi
nakurtat tikurtat takurtat tommeṉap
(pan) ...13

vacantavalli tirikūṭanātaraik kāṇutal

viruttam

varucaṅka vīti taṉṉil
vacantapūṅ kōtai kālil
irupantu kutikoṇ ṭāṭa
irupantu mulaikoṇ ṭāṭa
orupantu kaikoṇ ṭāṭa
oruceppi laintu pantun
terikoṇṭu vittai āṭuñ
cittarai yetir koṇṭāḷē
...14

irākam - aṭāṇā, tāḷam - rūpakam

pallavi

intac citta rārō veku
vintaik kārarāka viṭaiyi lēṟi vantār
(inta)

caraṇaṅkaḷ

(1) nākam puyattiṟ kaṭṭi nañcu kaḻuttiṟkaṭṭik
kāka maṇukāma leṅkuṅ kāṭu kaṭṭip
pākan taṉiloru peṇ paccaik kiḷipōl vaittu
mōkam peṟa vorupeṇ muṭiyil vaittār.
(inta)

(2) meyyiṟ civappaḻakum kaiyil maḻuvaḻakum
maiyār viḻiyār kaṇṭāl mayaṅkārō
ceyya caṭaiyiṉ mēlē tiṅkaṭ koḻuntirukkap
paiyai virikku tammā pāmpu cummā.
(inta)

(3) aruṭkaṇ pārvai yāleṉ ṉaṅkam taṅkamāka
urukkip pōṭṭār kaṇṭa uṭaṉētāṉ
perukkam pārkkil eṅkaḷ tirukkuṟ ṟālar pōlē
irukku tivarcey māyam orukkālē
(inta) ...15



tōḻiyar colkēṭṭu vacantavalli mōkaṅkoḷḷutal

viruttam

tiṅkaḷai muṭittār kaṇṭāy
tirikūṭac celvar kaṇṭāy
eṅkuḷa cittuk kellām
iṟaiyava rivarē yeṉṟu
naṅkaimār palaruṅ kūṟu
naṉmoḻit tēṟal mānti
maṅkaiyām vacanta valli
maṉaṅkoṇṭāḷ; mayalkoṇ ṭāḷē.
...16


irākam - puṉṉākavarāḷi, tāḷam - rūpakam

kaṇṇikaḷ

(1) muṉiparavum iṉiyāṉō (vēta) muḻuppalaviṉ kaṉitāṉō
kaṉiyil vaitta centēṉō (peṇkaḷ) karutturukka vantāṉō
tiṉakaraṉpōṟ civappaḻakum (avaṉ) tirumiṭaṟṟil kaṟuppaḻakum
paṉakamaṇi irukātum (kaṇṭāl) pāvaiyuntā ṉurukātō.

(2) vākaṉaikkaṇ ṭurukutaiyō (oru) mayakkamatāy varukutaiyō
mōkameṉpa titutāṉō (itai) muṉṉamēnā ṉaṟivēṉō
ākamellām pacantēṉō (peṟṟa) aṉṉaicolluṅ kacantēṉē
tākamiṉṟip pūṇēṉē (kaiyil) carivaḷaiyuṅ kāṇēṉē.
...17

tōḻiyar pulampal

viruttam

naṭaikaṇṭā laṉṉam tōṟku
naṉṉakar vacanta valli
viṭaikoṇṭā ṉetirpōyc caṅka
vītiyiṟ caṅkam tōṟṟāḷ
caṭaikoṇṭā ṉuṭaitāṉ koṇṭu
taṉṉuṭai koṭuttā ḷaiyaṉ
uṭaikoṇṭa vaḻakkut tāṉō
ūrkiṉṟa tērkoṇ ṭāḷē.
...18


irākam - tōṭi, tāḷam - cāppu

kaṇṇikaḷ

(1) ācaikoṇṭu pāril vīḻntāḷ nēcamā ṉeṉpār viḷai
yāṭāḷ pāṭāḷ vāṭā mālai cūṭāḷ kāṇeṇpār
pēci ṭāta mōca meṉṉa mōcamō eṉpār kāmap
pēyō eṉpār piccō eṉpār māyamō eṉpār.
(2) aiyō eṉṉa ceyva meṉpār teyvamē kaḷaip
pāccō eṉpār mūccē teṉpār pēccē tōveṉpār
kaiyiṟ ṟiru nīṟeṭuppār taiyalā rellāñ cūlak
kaiyā tiri kūṭanātā kaṇpārā yeṉpār.
...19

vacantavalliyaip pāṅkiyar upacarittal

viruttam

vāṉavar tirukkuṟ ṟālar
maiyalāl vacanta valli
tāṉuṭal cōrntā ḷeṉṟu
tamaṉiya māṭañ cērttu
mēṉiyā raḻaku tōṟṟa
miṉṉaṉār viḻunta pēraik
kūṉaikoṇ ṭamiḻttu vārpōṟ
kuḷircciyāl vetuppuvārē

...20


irākam - kalyāṇi, tāḷam - cāppu

kaṇṇikaḷ

(1) muruku cantaṉak kuḻampu pūcuvār virakattīyai
mūṭṭi mūṭṭi viciṟi vīcuvār
karuku tēyuṭa luruku tēyeṉpār viritta pūvum
kariyutē muttam poriyu tēyeṉpār.

(2) aruki liruntu kataikaḷ naṭattuvār eṭuttu mātar
aṇaittu vāḻaik kuruttiṟ kiṭattuvār
peruku naṉṉakark kuṟumpa lāviṉār vacanta mōkiṉi
peruni lāvi ṉoṭuka lāviṉāḷ.
...21

vacantavalli cantiraṉai nintittal

viruttam

peṇṇilē kuḻalmoḻikkōr paṅkukoṭut tavarkoṭutta
piramai yālē
maṇṇilē matimayaṅkik kiṭakkiṉṟē ṉuṉakkumati
mayakkan tāṉō
kaṇṇilē neruppai vaittuk kāntuvā ruṭaṉkūṭik
kāntik kānti
viṇṇilē neruppai vaittāy taṇṇilāk koṭumpāvi
veṇṇi lāvē.

...22


irākam - varāḷi, tāḷam - āti

kaṇṇikaḷ

(1) taṇṇamu tuṭaṉpiṟantāy veṇṇilāvē antat
taṇṇaḷiyai ēṉmaṟantāy veṇṇilāvē
peṇṇuṭaṉ piṟantatuṇṭē veṇṇilāvē eṉṟaṉ
peṇmaikaṇṭum kāyalāmō veṇṇilāvē.

(2) viṇṇilē piṟantataṟkō veṇṇilāvē eru
viṭṭunā ṉeṟintataṟkō veṇṇilāvē
kaṇṇilviḻi yātavarpōl veṇṇilāvē mettak
kāntiyāṭṭa māṭukiṟāy veṇṇilāvē.

(3) ākaṭiyañ ceytallavō veṇṇilāvē nītāṉ
āṭkaṭiyaṉ pōṟkuṟaintāy veṇṇilāvē
mōkaṉvarak kāṇēṉeṉṟāl veṇṇilāvē inta
vēkamuṉak kāṉateṉṉa veṇṇilāvē.

(4) nākameṉṟē yeṇṇavēṇṭām veṇṇilāvē itu
vākukuḻaṟ piṉṉalkaṇṭāy veṇṇilāvē
kōkaṉaka vīṟaḻittāy veṇṇilāvē tiri
kūṭaliṅkar muṉpōykkāyvāy veṇṇilāvē.
...23

vacantavalli maṉmataṉai nintittal

viruttam

taṇṇilā meḷalitanta maiyalā ṉataiyaṟintut
taiya lārkaḷ
eṇṇilāp pakaiyeṭuttā rinnakarai naṉṉakareṉ
ṟevarcoṉ ṉārō
aṇṇalār tirikūṭa nātareṉpa teṉṉaḷavu
mamainti ṭārō
veṇṇilāk kuṭaipiṭittu mīṉakē taṉampiṭitta
vēṉi lāṉē

...24

irākam - etukulakāmpōti, tāḷam - cāppu

kaṇṇikaḷ

(1) kaikkarum peṉṉa kaṇaiyeṉṉa nīyeṉṉa maṉmatā - intac
cekkarum pāvi nilāvumē pōtātō maṉmatā
maikkaruṅ kaṇṇā ḷiratikku mālkoṇṭa maṉmatā - viṭai
vallārkku mālkoṇṭāṟ pollāppeṉ mēluṇṭē maṉmatā

(2) tikkelān teṉṟaṟ pulivantu pāyutē maṉmatā - kuyiṟ
ciṉṉam piṭittapiṉ ṉaṉṉam piṭiyātē maṉmatā
akkā ḷeṉuñcaki veṭkāma lēcuvāḷ maṉmatā - avaḷ
allāmal tāyoru pollāta nīlikāṇ maṉmatā

(3) nēriḻai yāraiyu mūraiyum pāraṭā maṉmatā - kaṇṇil
nittirai tāṉoru catturu vāccutē maṉmatā
pēricai yēyaṉṟip pūricai yēṉpiḷḷāy maṉmatā - ciṟu
peṇpiḷḷai mēṟporu tāṇpiḷḷai yāvaiyō maṉmatā.

(4) vārcaṭai yītalla kārkuḻaṟ piṉṉalkāṇ maṉmatā - neṟṟi
vantatu kaṇṇalla cintūra rēkaipār maṉmatā
nāripaṅ kāḷarteṉ ṉāriya nāṭṭiṉar maṉmatā - eṅkaḷ
naṉṉakark kuṟṟālar muṉṉamē celluvāy maṉmatā.
...25

vacantavalliyaip pāṅki viṉāvutal

viruttam

paṭiyē ḻuṭaiyōr tirikūṭap
paṭaimā mataṉaip payiṟṟiyacol
aṭiyēṉ cakiyā yirukkaiyilē
atunāṉ payiṉṟā lākātō
koṭiyē maturam paḻuttoḻuku
kompē vampu porutamulaip
piṭiyē yematu kuṭikkorupeṇ
piḷḷāy karuttu viḷḷāyē.

...26

vacantavalli pāṅkikkuc collutal

irākam - kalyāṇi, tāḷam - cāppu

kaṇṇikaḷ

(1) meyyarkku meyyar tirikūṭa nāyakar mītilmetta
maiyalkoṇ ṭēṉantac ceytiyaik kēḷāy nīpāṅki
ceyya caṭaiyun tirukkoṉṟai mālai yaḻakumavar
kaiyil maḻuvumeṉ kaṇṇai viṭṭē yakalāvē.

(2) kaṅkaik koḻuntaṇi teyvak koḻuntaināṉ kaṇṭukuḷir
tiṅkaṭ koḻuntaiyum tīkkoḻun tākkik koṇṭēṉē
caṅkak kuḻaiyāraic caṅka maṟukiṉiṟ kaṇṭu iru
ceṅkaikkuṭ caṅkamuñ cinti maṟuki viṭṭēṉē.

(3) maṉṟal kuḻavi matiyam puṉaintāraik kaṇṭuciṟu
teṉṟaṟ kuḷavi tiṉaṅkoṭṭak koṭṭa nontēṉē
kuṉṟac cilaiyāḷar kuṟṟāla nātarmuṉpō ṉēṉmataṉ
veṉṟic cilaikoṭu mella mellap porutāṉē.

(4) pemmāṉai naṉṉakarp pēraraca vītiyiṟ kaṇṭu avar
kaimmāṉaik kaṇṭu kalaiyai nekiḻa viṭṭēṉē
cemmēṉi taṉṉiṟ ciṟukaṟup pāraināṉ kaṇṭippōtu
ammāveṉ mēṉi yaṭaṅkalu mēkaṟut tēṉē.

(5) veḷḷi viṭaiyil viyāḻaṉ puṉaintāraik kaṇṭucintai
naḷḷiya tiṅkaḷai ñāyiṟu pōlak kaṇṭēṉē
eḷḷaḷa vūṇu muṟakkamu millāraik kaṇṭunāṉum
oḷḷiya vūṇu muṟakkamu maṟṟu viṭṭēṉē.
...27

vacantavalliyaip pāṅki paḻittal

viruttam

taraippeṇṇuk kaṇipōl vanta
tamaṉiyak koṭiyē mātar
turaippeṇṇē vacanta valli
coṉṉapētai maikkeṉ colvēṉ
varaippeṇṇuk kācai pūṇṭu
vaḷarcaṅka maṟuki ṉūṭē
naraittamā ṭēṟuvārkkō
naṅkainī mayalkoṇ ṭāyē.

...28

vacantavalli tirikūṭanātaraip pukaḻntu pāṅkikkuk kūṟutal

irākam - ceḷarāṣṭiram, tāḷam - rūpakam

kaṇṇikaḷ

(1) maṉṉavarkuṟ ṟālarceyti iṉṉamiṉṉaṅ
kēḷāyō māṉē avar
vākaṉattiṉ mālviṭaikku lōkamokka
ōraṭikāṇ māṉē
caṉṉatiyiṉ pēṟallavō poṉṉulakil
tēvar celva māṉē
cantiraruñ cūriyarum vantiṟaṅkum
vācalkaṇṭāy māṉē.

(2) naṉṉakari līcarukku nāṉṟāṉō
ācaikoṇṭēṉ māṉē pala
kaṉṉiyaru mācaikoṇṭār paṉṉiyarum
ācaikoṇṭār māṉē
teṉṉilaṅkai vāḻumoru kaṉṉikaimaṇ
ṭōtariyāḷ māṉē avar
poṉṉaṭiyiṟ cērntaṇaiya eṉṉatavañ
ceytāḷō māṉē

...29


ituvumatu viruttam

vērilē paḻampaḻuttut tūrilē cuḷaiveṭittu
veṭitta tīntēṉ
pārilē pātāḷa kaṅkaivanta teṉakkutittup
pacuntēṉ kaṅkai
nīrilē perukukuṟum palāvilē koluvirukkum
nimala mūrtti
pērilē piramaikoṇṭa peṇkaḷilē nāṉumoru
peṇkaṇ ṭāyē.

...30

pāṅki vacantavalliyai niyāyam viṉāvutal

viruttam

vacantavul lāca valli
vallikku valli pēci
pacantētūr pacappuṅ kaṇṭāy
paramarmē lācai koṇṭāy
nicantarun tirukkuṟ ṟāla
nirantara mūrtti yuṉpāl
icaintiṭak karuma mētō
icaiyanī yicaitti ṭāyē

...31

vacantavalli varuntikkūṟutal

irākam - nātanāmakkiriyai, tāḷam - āti

kaṇṇikaḷ

(1) purattu neruppai mūvark kavittavar maiyal koṇṭaveṉ
orutti kāma neruppai yavikkilār
parutta malaiyaik kaiyi liṇakkiṉār koṅkai yāṉa
paruva malaiyaik kaiyi liṇakkilār.

(2) añcu talaikkuḷ āṟu talaivaittār eṉatu maṉatil
añcu talaikko rāṟutalai vaiyār
nañcu paruki yamutaṅ koṭuttava reṉatu vāḷviḻi
nañcu paruki yamutaṅ koṭukkilār.

(3) tēvar turaitaṉ cāpan tīrttavar vaṉṉa māṅkuyiṟ
ciṉṉat turaitaṉ cāpan tīrkkilār
ēva rumpukaḻ tirukkuṟ ṟālartām cakala pērkkum
iraṅku vāreṉak kiraṅkilār peṇṇē.
...32

pāṅki vacantavallikkup putti kūṟutal

viruttam

naṉṉakart tirukkuṟ ṟāla
nātarmē lācai pūṇṭu
coṉṉavark kiṇaṅka vārttai
collavum paṭittuk koṇṭāy
caṉṉati vicēṭañ collat
takkatō mikka tōkāy
eṉṉilā ṉatunāṉ coṉṉēṉ
iṉiyuṉa ticcai tāṉē

...33


vacantavalli pāṅkiyait tūtaṉupputal

irākam - kāmpōti, tāḷam - āti

pallavi

tūtunī colli vārāy peṇṇē kuṟṟālar muṉpōyt
tūtunī colli vārāy

anupallavi

ātināṭ cuntararkkut tūtupōṉavar muṉṉē
(tūtunī)

caraṇaṅkaḷ

(1) uṟaṅka uṟakkamum vārātu māyañ ceytārai
maṟantāl maṟakkavum kūṭātu peṇceṉma meṉṟu
piṟantālum pērācai yākātu aḵta ṟintum
calukaik kārark kācaiyāṉē ṉippōtu
(tūtunī)

(2) nēṟṟaikkel lāṅkuḷirntu kāṭṭi iṉṟu kotikkum
nittirā pāvikkeṉṉa pōṭṭi naṭuvē intak
kāṟṟukku vantatoru kōṭṭi virakanōykku
māṟṟu maruntu mukkaṇ marunteṉṟu parañcāṭṭi
(tūtunī)

(3) vantālin nēramvarac collu varāti runtāl
mālaiyā kiluntarac collu kuṟṟālanātar
tantāleṉ ṉeñcait taraccollu tarāti runtāl
tāṉpeṇṇā kiyapeṇṇai nāṉviṭē ṉeṉṟu. (tūtunī)
...34

vacantavalli tirikūṭanātar camayattaip pāṅkikkuc collutal

viruttam

cevvēḷai yīṉṟaruḷvār cilavēḷai veṉṟaruḷvār
tirumpat tāmē
avvēḷai yaḻaittaruḷvā rakaṅkāra mikutalā
laṟava rēvum
kaivēḻa murittavarkuṟ ṟālarkolu vamararukkuṅ
kāṇo ṇātāl
vevvēḷai palavumuṇṭu viyalvēḷai nāṉcolakkēḷ
miṉṉa ṉāḷē.

...35


irākam - piyākaṭai, tāḷam - āti

kaṇṇikaḷ

(1) tirikūṭa rācarukkut tiruvaṉantal mutalākat
tiṉamumoṉ patukālam koluviṟ cakiyē.
(2) peritāṉa apiṣēkam ēḻukā lamumoruvar
pēcutaṟkuc camayamalla kaṇṭāy cakiyē.
(3) varunāḷi lorumūṉṟu tirunāḷum vacantaṉum
mātavaḻi varuṭavaḻic ciṟappum cakiyē.
(4) orunāḷuk korunāḷil viyaṉākak kuḻalmoḻippeṇ
ukantirukkuṅ koluvēḷai kaṇṭāy cakiyē.
(5) pettarikka mikuntatiruk kuṟṟāla nātaliṅkar
peruṅkoluvil camayamaṟi yāmaṟ cakiyē.
(6) cittaroṭu tēvakaṇañ civakaṇaṅkaḷ taṭaiceyyat
tiruvācaṟ kaṭainiṟpār cilapēr cakiyē.
(7) attalaiyiṟ kaṭantavarkaḷ nantipiram paṭikkotuṅki
āṭkoṇṭār kuṟaṭṭilniṟpār cilapēr cakiyē.
(8) maikkaruṅkaṇ mātarviṭṭa vaṇṭukaḷum kiḷḷaikaḷum
vācaltoṟuṅ kāttirukkuṅ kaṇṭāy cakiyē.
(9) kōlamaku ṭākamamcaṅ karavicuva nātaṉaruḷ
kuṟṟālac civarāma nampiceyuñ cakiyē.
(10) pālāṟu neyyāṟā yapiṣēka naivētyam
paṇimāṟu kālamuṅkoṇ ṭaruḷic cakiyē.
(11) nālumaṟaip paḻampāṭṭu mūvarcoṉṉa tiruppāṭṭum
nālukavip pulavar putuppāṭṭuñ cakiyē.
(12) nīlakaṇṭar kuṟṟālar koṇṭaruḷu niṟaikoluvil
nīkkamilai ellārkkum potukkāṇ cakiyē.
(13) appoḻutu kuṟṟālar tēviyuṭaṉ koluviruppār
ācaicolak kūṭātu kaṇṭāy cakiyē.
(14) muppoḻutun tirumēṉi tīṇṭuvār vantuniṉṟu
muyaṟciceyun tiruvaṉantal kūṭic cakiyē.
(15) koppaḻaku kuḻaimaṭantai paḷḷiyaṟai taṉiliruntu
kōyilpukum ēkānta camayañ cakiyē.
(16) maippaḻaku viḻiyāyeṉ perumālai nīcolli
marumālai vāṅkiyē vārāy cakiyē.

...36

vacantavalli kūṭaliḻaittal

koccakam

teṇṇīr vaṭavaruvit tīrttattār ceñcaṭaimēl
viṇṇīr puṉaintār virakavemmaik kāṟṟāmal
kaṇṇīr naṟumpuṉalāk kaivaḷaiyē ceykaraiyā
yuṇṇīriṟ kūṭa luṟaikkiṇaṟu ceyvāḷē.
...37


cintu

irākam - pantuvarāḷi, tāḷam - tiripuṭai

kaṇṇikaḷ

(1) pāṭiyamaṟai tēṭiya nāyakar paṉṉakarpaṇi naṉṉakar nāyakar
pāvalarmaṉuk kāvalar nāyakar patañcali paṇitāḷar
(2) kōṭiyamati cūṭiya nāyakar kuḻalmoḻipuṇa raḻakiya nāyakar
kuṟumpa lāviṉiṟ kūṭuva rāmeṉiṟ kūṭalēnī kūṭāy
(3) kañcaṉaimukil mañcaṉai noṭittavar kāmaṉaicciṟu cōmaṉai muṭittavar
kāraṇamaṟai yāraṇam paṭittavar karutiya perumāṉār
(4) kuñcaramutaṟ pūcitta nāyakar kuṟumuṉitamiḻ nēcitta nāyakar
kuṟumpa lāviṉiṟ kūṭuva rāmeṉiṟ kūṭalēnī kūṭāy
...38

kuṟicollum kuṟatti varutal

viruttam

āṭalvaḷai vītiyilē aṅkaṇarmuṉ pōṭṭacaṅka
maraṅku vīṭṭil
tēṭalvaḷaik kuṅkuṟipōṟ kūṭalvaḷait tiruntuvalli
tiyaṅkum pōtiṟ
kūṭalvaḷaik karamacaiya māttiraikkō lēntimaṇik
kūṭai tāṅki
māṭamaṟu kūṭutiri kūṭamalaik kuṟavañci
varukiṉ ṟāḷē.

...39

āciriyappā

(1) caivamut tiraiyai vāṉiṉ mēṟṟarikkun
teyvamut talaicēr tirikūṭa malaiyāṉ
vāṉpuṉal kutaṭṭu maṭakkuru kiṉukkut
tēṉpurai yēṟuñ cittirā natiyāṉ.

(5) ērinīr ceḻikka vārinīr koḻikku
mārinīr vaḷarteṉ ṉāriya nāṭṭāṉ
kaṉṉimāp paḻuttuk katalitēṉ koḻittuc
cennelkāt taḷikku naṉṉakarp patiyāṉ
ōrā yiramaṟai ōṅkiya pariyāṉ.

(10) īrā yiramarup pēntiya yāṉaiyāṉ
cēvaka virutu ceyaviṭaik koṭiyāṉ
mūvakai muracu muḻaṅkumaṇ ṭapattāṉ
aṇṭa kōṭikaḷai āṇaiyā laṭakkik
koṇṭalpōṟ kavikkuṅ koṟṟaveṇ kuṭaiyāṉ.

(15) vālacun tarikuḻal vāymoḻi aruṭkaṭ
kōlavaṇ ṭiṇaṅkuṅ koṉṟaimā likaiyāṉ
pūvaḷar ceṇpakak kāvaḷar tampirāṉ
tēvarkaḷ tampirāṉ ṟiruvaruḷ pāṭi
ilakunī ṟaṇintu tilakamu meḻutik

(20) kulamaṇip pāciyuṅ kuṉṟiyum puṉaintu
calavaicēr maruṅkiṟ cāttiya kūṭaiyum
valatukaip piṭitta māttiraik kōlu
moḻikkoru pacappu mulaikkoru kulukkum
viḻikkoru cimiṭṭum veḷikkoru pakaṭṭumāka

(25) uruvaci arampai karuvamu maṭaṅka
muṟuvaliṉ kuṟumpāl muṉivaru maṭaṅka
camaṉikku muraiyāṟ capaiyelā maṭaṅkak
kamaṉikku mavarum kaṭaikkaṇṇā laṭaṅka
koṭṭiya uṭukku kōṭāṅkik kuṟimutal

(30) maṭṭilāk kuṟikaḷuṅ kaṭṭiṉā laṭakkik
koṅkaṇa māriyaṅ kuccalar tēcamum
ceṅkaimāt tiraikkōṟ ceṅkōl naṭāttik
kaṉṉaṭam teluṅku kaliṅka rācciyamum
teṉṉavar tamiḻāṟ ceyattampa nāṭṭi

(35) maṉṉavar tamakku valatukai nōkki
iṉṉakai maṭavārkkai iṭatukai pārttuk
kālamuṉ pōṅkuṟi kaippala ṉāṅkuṟi
mēliṉi varuṅkuṟi vēṇṭuvār maṉakkuṟi
meykkuṟi kaikkuṟi viḻikkuṟi moḻikkuṟi

(40) ekkuṟi āyiṉu mimaippiṉi luraikkum
maikkuṟi viḻikkuṟa vañci vantaṉaḷē.
...40



viruttam

cilainutaliṟ kastūrit tilakamiṭṭu naṟuṅkuḻaliṟ
ceccai cūṭik
kolaimatarkkaṇ maiyeḻuti māttiraik kōlvāṅki
maṇikkūṭai tāṅki
mulaimukattiṟ kuṉṟimaṇi vaṭampūṇṭu tirikūṭa
mutalvar cāral
malaitaṉiṟpoṉ vañcikuṟa vañciyapa rañcikoñci
varukiṉ ṟāḷē.
...41


kīrttaṉai

irākam - tōṭi, tāḷam - cāppu

pallavi

vañci vantaṉaḷē malaikkuṟa vañci vantaṉaḷē

anupallavi

vañci eḻilapa rañci variviḻi nañci muḻumaṟa neñci palaviṉil
añcu caṭaimuṭi viñcai amalaṉai neñcil niṉaivoṭu miñcu kuṟicola -
vañci vantaṉaḷē malaikkuṟa vañci vantaṉaḷē.

caraṇaṅkaḷ

vallai nikarmulai illai yeṉumiṭai
villai yaṉanutal mullai porunakai
valli eṉavoru kolli malaitaṉil
valli avaḷiṉu melli ivaḷeṉa
olli vaṭakaṉa ṭilli varaipukaḻ
pulli varukuṟi colli maturita
nalli paṉimalai valli kuḻalmoḻic
celvi puṇarpavar kalvi malaikkuṟa
(vañci)

kuṉṟi liṭumaḻai miṉka ḷeṉanirai
kuṉṟi vaṭamulai taṅkavē
maṉṟal kamaḻciṟu teṉṟal varumvaḻi
niṉṟu taraḷa milaṅkavē
oṉṟili ratiyum oṉṟil mataṉaṉu
mūca liṭukuḻai poṅkavē
eṉṟu meḻutiya maṉṟi ṉaṭamiṭu
kiṉṟa caraṇiṉar veṉṟi malaikkuṟa
(vañci)

āṭu mirukuḻait tōṭu morukuḻaṟ
kāṭu iṇaiviḻi cāṭavē
kōṭu porumulai mūṭu calavaiyi
ṉūṭu pituṅkimal lāṭavē
tōṭi muraḷi varāḷi payiravi
mōṭi peṟaicai pāṭiyē
nīṭu malaimayi lāṭu malaimati
cūṭu malaitiri kūṭa malaikkuṟa
(vañci)...41-1


koccakakkalippā

muṉṉaṅ kirivaḷaitta mukkaṇarkuṟ ṟālaveṟpiṟ
kaṉṉaṅ kariyakuḻaṟ kāmavañci taṉmārpiṟ
poṉṉiṉ kuṭampōṟ puṭaitteḻunta pāramulai
iṉṉam paruttāl iṭaipoṟukka māṭṭātē.
...41-2


irākam - tōṭi, tāḷam - āti

pallavi

vañci vantāḷ - malaikkuṟa - vañci vantāḷ

anapallavi

vañci vantāḷ tirikūṭa rañcitamō kiṉimuṉṉē
miñciya virakanōykkuc cañcīvi maruntupōlē

caraṇaṅkaḷ

(1) mummaiyula keṅkum vellak
kommaimulai yārkku nalla
cemmaiyāk kuṟikaḷ colla
ammēyammē eṉṟu cella
(vañci)

(2) cōlaiyil vacanta kālam
vālakō kilamvan tāṟpōṟ
kōlamalai villi yārkuṟ
ṟālamalai vāḻumkuṟa
(vañci)

(3) māttiraik kōlatu tuṉṉac
cāttirakkaṇ pārvai paṉṉat
tōttira vaṭivamiṉṉap
pūttamalark koṭiyeṉṉa (vañci)
...42

vacantavalli kuṟattiyaikkaṇṭu malaivaḷaṅkēṭṭal

viruttam

antaratun tupimuḻaṅku naṉṉakarkuṟ ṟālaliṅka
raruḷaip pāṭi
vantakuṟa vañcitaṉṉai vacantavalli kaṇṭumaṉa
makiḻcci koṇṭu
cantamulait tuvaḷumiṭait tavaḷanakaip pavaḷavitaḻt
taiya lēyuṉ
contamalai entamalai yantamalai vaḷameṉakkuc
col leṉṟāḷē.

...43




kuṟatti malaivaḷaṅkūṟutal

irākam - puṉṉākavarāḷi, tāḷam - āti

kaṇṇikaḷ

(1) vāṉaraṅkaḷ kaṉikoṭuttu mantiyoṭu koñcum
manticintu kaṉikaḷukku vāṉkavikaḷ keñcum

(2) kāṉavarkaḷ viḻiyeṟintu vāṉavarai yaḻaippār
kamaṉacittar vantuvantu kāyacitti viḷaippār.

(3) tēṉaruvit tiraiyeḻumpi vāṉiṉvaḻi yoḻukum
ceṅkatirōṉ parikkālun tērkkālum vaḻukum.

(4) kūṉaliḷam piṟaimuṭitta vēṇiyalaṅ kārar
kuṟṟālat tirikūṭa malaiyeṅkaḷ malaiyē.

(5) muḻaṅkutiraip puṉalaruvi kaḻaṅkeṉamut tāṭum
muṟṟameṅkum parantupeṇkaḷ ciṟṟilaikkoṇ ṭōṭum.

(6) kiḻaṅkukiḷḷit tēṉeṭuttu vaḷampāṭi naṭappōm
kimpuriyiṉ kompoṭittu vemputiṉai iṭippōm

(7) ceḻuṅkuraṅku tēmāviṉ paḻaṅkaḷaippan taṭikkum
tēṉalarcaṇ pakavācam vāṉulakil veṭikkum

(8) vaḻaṅkukoṭai makarācar kuṟumpalavi līcar
vaḷamperukun tirikūṭa malaiyeṅkaḷ malaiyē

(9) āṭumara vīṉumaṇi kōṭiveyi leṟikkum
ampuliyaik kavaḷameṉṟu tumpivaḻi maṟikkum

(10) vēṭuvarkaḷ tiṉaivitaikkac cāṭupuṉan tōṟum
vintaiyakil kuṅkumamuñ cantaṉamum nāṟum

(11) kāṭutoṟum ōṭivarai yāṭukuti pāyuṅ
kākamaṇu kāmalaiyil mēkanirai cāyum

(12) nīṭupala vīcarkayi lācakiri vācar
nilaitaṅkun tirikūṭa malaiyeṅkaḷ malaiyē

(13) kayilaiyeṉum vaṭamalaikkut teṟkumalai yammē
kaṉakamakā mēruveṉa niṟkumalai yammē

(14) cayilamalai teṉmalaikku vaṭakkumalai yammē
cakalamalai yuntaṉakku ḷaṭakkumalai yammē

(15) vayiramuṭaṉ māṇikkam viḷaiyumalai yammē
vāṉiravi muḻaikaḷtoṟu nuḻaiyumalai yammē

(16) tuyilumavar viḻippāki yakilameṅkum tēṭun
tuṅkar tirikūṭamalai yeṅkaḷ malai yammē

(17) kollimalai yeṉakkiḷaiya cellimalai yammē
koḻunaṉukkuk kāṇimalai paḻaṉimalai yammē

(18) ellulavum vintaimalai yentaimalai yammē
imayamalai yeṉṉuṭaiya tamayaṉmalai yammē

(19) collariya cāmimalai māmimalai yammē
tōḻimalai nāñcināṭṭu vēḷvimalai yammē

(20) celliṉaṅkaḷ muḻavukoṭṭa mayiliṉaṅka ḷāṭum
tirikūṭa malaiyeṅkaḷ celvamalai yammē

(21) orukulattiṟ peṇkaḷkoṭōm orukulattiṟ koḷḷōm
uṟavupiṭit tāluviṭōṅ kuṟavarkulam nāṅkaḷ

(22) veruvivarun tiṉaippuṉattiṟ perumirukam vilakki
vēṅkaiyāy veyilmaṟaitta pāṅkutaṉaik kuṟittē

(23) aruḷilañci vēlartamak korupeṇṇaik koṭuttōm
ātiṉattu malaikaḷellāñ cītaṉamāk koṭuttōm

(24) paritimati cūḻmalaiyait turuvaṉukkuk koṭuttōm
paramartiri kūṭamalai paḻaiyamalai yammē
...44

vacantavalli kuṟattiyiṉatu nāṭṭuvaḷamum nakarvaḷamum viṉāvutal

viruttam

kōṭṭuvaḷam mulaikāṭṭum koṭiyiṉvaḷa miṭaikāṭṭum
kuṟiñci pūtta
kāṭṭuvaḷaṅ kuḻalkāṭṭum malaivaḷantā ṉīyuraittuk
kāṭṭu vāṉēṉ?
tōṭṭuvaḷam purikātar tirikūṭa malaivaḷarum
tōkai yēyuṉ
nāṭṭuvaḷa meṉakkuraittuk kuṟṟāla nakarvaḷamu
navilu vāyē.

...45



kuṟatti nāṭṭuvaḷam kūṟutal

irākam - kētārakeḷaḷam, tāḷam - cāppu

kaṇṇikaḷ

(1) cūra māṅkuyiṟ ciṉṉaṅkaḷ kāmat
turaivan tāṉṟurai vantāṉeṉ ṟūta
āra māmulai miṉṉā ravaravar
alkul tērka ḷalaṅkārañ ceyyap
pāra māmati veṇkuṭai miñcap
paṟakkuṅ kiḷḷaip parikaḷmuṉ koñcat
tēriṉ māraṉ vacantaṉ ulāvum
tirukkuṟ ṟālarteṉ ṉāriya nāṭē.

(2) kāraic cērnta kuḻalārkku nāṇik
kaṭalaic cērnta kaṟuppāṉa mēkam
vāraic cērnta mulaikkiṇai yākum
malaiyaic cērntu cilaiyoṉṟu vāṅki
nīraic cērnta maḻaittārai yampoṭu
nīḷak koṇṭalan tērēṟi veyyavaṉ
tēraic cūḻntiṭak kārkālam vellun
tirukkuṟ ṟālarteṉ ṉāriya nāṭē.
(3) cūḻa mēti iṟaṅkun tuṟaiyiṟ
coriyum pālaip parukiya vāḷai
kūḻai vācap palāviṉiṟ pāyak
koḻum palākkaṉi vāḻaiyiṟ cāya
vāḻai cāyntoru tāḻaiyiṟ ṟākka
varuvi runtuk kupacarip pārpōl
tāḻai cōṟiṭa vāḻai kuruttiṭuñ
cantira cūṭarteṉ ṉāriya nāṭē.

(4) anna lārmoḻi taṉṉaip paḻittateṉ
ṟāṭavar maṇṇil mūṭuṅ karumpu
tuṉṉi mīḷa vaḷarntu maṭantaiyar
tōḷai veṉṟu cuṭarmutta mīṉṟu
piṉṉu māṅkavar mūralai veṉṟu
piriyuṅ kālattiṟ peṇmaiyai vellak
kaṉṉal vēḷukku villāka ōṅkuṅ
kaṭavuḷāriya nāṭeṅkaḷ nāṭē.

(5) takka pūmikku muṉpuḷḷa nāṭu
cakala tēvarkku maṉpuḷḷa nāṭu
tikke lāmvaḷarn tōṅkiya nāṭu
civattu rōkamu nīṅkiya nāṭu
mukka ṇāṉviḷai yāṭiya nāṭu
mutiya nāṉmaṟai pāṭiya nāṭu
maikka ṇāḷkuḻal vāymoḻi pākar
vacanta āriya nāṭeṅkaḷ nāṭē.

(6) añcu nūṟu makaṅkoṇṭa nāṭu
anēka kōṭi yukaṅkaṇṭa nāṭu
kañca yōṉi utikkiṉṟa nāṭu
kamalai vāṇi tutikkiṉṟa nāṭu
ceñcol māmuṉi ēkiya nāṭu
ceṅkaṇ mālciva ṉākiya nāṭu
vañci pākar tirikūṭa nātar
vacanta āriya nāṭeṅkaḷ nāṭē.

(7) māta mūṉṟu maḻaiyuḷḷa nāṭu
varuṭam mūṉṟu viḷaivuḷḷa nāṭu
vēta mūṉṟum palāvuḷḷa nāṭu
vicēṣa mūṉṟuṅ kulāvuḷḷa nāṭu
pōta mūṉṟu nalañceyu nāṭu
puvaṉamūṉṟum valañceyu nāṭu
nāta mūṉṟuru vāṉakuṟ ṟāla
nāta rāriya nāṭeṅkaḷ nāṭē.

(8) nīṅkak kāṇpatu cērntavar pāvam
neruṅkak kāṇpatu kaṉṉaliṟ cennel
tūṅkak kāṇpatu māmpaḻak kottu
cuḻalak kāṇpatu tīntayir mattu
vīṅkak kāṇpatu maṅkaiyar koṅkai
veṭikkak kāṇpatu kollaiyiṉ mullai
ēṅkak kāṇpatu maṅkala pērikai
īca rāriya nāṭeṅkaḷ nāṭē.

(9) ōṭak kāṇpatu pūmpuṉal veḷḷam
oṭuṅkak kāṇpatu yōkiya ruḷḷam
vāṭak kāṇpatu miṉṉār maruṅkul
varuntak kāṇpatu cūluḷai caṅku
pōṭak kāṇpatu pūmiyil vittu
pulampak kāṇpatu kiṇkiṇik kottu
tēṭak kāṇpatu nallaṟaṅ kīrtti
tirukkuṟ ṟālarteṉ ṉāriya nāṭē.
...46

vacantavallikkuk kuṟatti talac ciṟappu kūṟutal

viruttam

arikūṭa ayaṉkūṭa maṟaikūṭat tiṉantēṭa
aritāy niṉṟa
tiriṭakūṭap patiyirukkum tirunāṭṭu vaḷamuraikkat
teviṭṭā tammē
karikūṭap piṭitiriyuñ cāralilē oruvēṭaṉ
kaivil lēnti
narikūṭak kayilaiceṉṟa tirikūṭat talamakimai
navilak kēḷē.

...47


irākam - pilakari, tāḷam - jampai

kaṇṇikaḷ

(1) ñāṉikaḷu maṟiyārkaḷ citranati mūlam
nāṉaṟinta vakaiciṟitu pēcakkē ḷammē

(2) mēṉmaipeṟun tirikūṭat tēṉaruvit tuṟaikkē
mēvumoru civaliṅkam tēvaraka ciyamāy

(3) āṉatuṟai ayaṉuraitta tāṉamaṟi yāmal
aruntavattuk kāyttēṭi tirintalaiyuṅ kālam

(4) mōṉavā ṉavarkkeṅkaḷ kāṉavarkaḷ kāṭṭu
mutukaṅkai yāṟuciva matukaṅkai yāṟē

(5) civamatukaṅ kaiyiṉmakimai puvaṉameṅkum pukaḻum
ceṇpakāṭa vittuṟaiyiṉ paṇpucollak kēḷāy

(6) tavamuṉivar kūṭṭaravum avarirukkuṅ kukaiyuṅ
cañcīvi mutalāṉa viñcaimū likaiyum

(7) kavaṉacitta rātiyarum mavuṉayō kiyarum
kāttirukkuṅ kayilāya mottirukku mammē

(8) navanitiyum viḷaiyumiṭa maviṭamatu kaṭantāl
naṅkaimār kuravaiyolip poṅkumā kaṭalē.

(9) poṅkukaṭal tirivēṇi caṅkameṉac ceḻikkum
poruntucitra natittuṟaikaḷ poṉṉumuttuṅ koḻikkum

(10) kaṅkaiyeṉum vaṭavaruvi taṅkumintra cāpam
kalantāṭiṟ kaḻinīrāyt tolaintōṭum pāpam

(11) caṅkavī tiyiṟparantu caṅkiṉaṅkaḷ mēyun
taḻaittamatiṟ cikarameṅkuṅ koḻuttakayal pāyum

(12) koṅkalarceṇ pakaccōlaik kuṟumpalā vīcar
kuṟṟālat tirikūṭat talameṅkaḷ talamē

(13) maṉṟutaṉil teyvamura ceṉṟumēl muḻaṅkum
vaḷamaipeṟuñ caturayukaṅ kiḻamaipōl vaḻaṅkum

(14) niṉṟumata karipūcai aṉṟuceyta talamē
nintaṉaicey puṭpakantaṉ vantaṉaicey talamē

(15) paṉṟiyoṭu vēṭaṉvalañ ceṉṟatintat talamē
paṟṟākap paramaruṟai kuṟṟālat talamē

(16) veṉṟipeṟun tēvarkaḷum kuṉṟamāy maramāy
mirukamatāyt tavacirukkum periyatala mammē
...48



vacantavalli tirikūṭanātar cuṟṟam viṉāvutal

viruttam

tīrttavicē ṭamuntalattiṉ ciṟantavicē ṭamumuraittāy
tirukkuṟ ṟāla
mūrttivicē ṭantaṉaiyu moḻitōṟu nīyuraitta
muṟaiyāl kaṇṭēṉ
vārttaivicē ṭaṅkaṭkaṟṟa malaikkuṟavañ cikkoṭiyē
varukkai vācar
kīrttivicē ṭamperiya kiḷaivicē ṭattaiyiṉik
kiḷattu vāyē.

...49


kuṟatti tirikūṭanātar kiḷaivicēṭam kūṟutal

irākam - mukāri, tāḷam - ēkam

kaṇṇikaḷ

(1) kuṟṟālar kiḷaivaḷattaik kūṟakkē ḷammē
kulampārkkil tēvariṉum periyakulam kaṇṭāy

(2) peṟṟatāy tantaitaṉai yuṟṟunī kēṭkil
peṇkoṭutta malaiyaracaṉ taṉaikkēṭka vēṇum

(3) uṟṟatoru paṉimalaiyiṉ koṟṟavēn taṉukkum
uyarmaturai māṟaṉukkuñ ceyamarukar kaṇṭāy

(4) veṟṟi peṟum pāṟkaṭalil puṟṟaravi luṟaṅkum
vittakarkkuk kaṇṇāṉa maittuṉarkā ṇammē

(5) āṉaivā kaṉattāṉai vāṉulaki liruttum
ākuvā kaṉattārkkum tōkaivā kaṉarkkum

(6) tāṉaiyāl tantaikā leṟintamaka ṉārkkum
tarukāḻi makaṉārkkum takappaṉār kaṇṭāy

(7) cēṉaimaka pativāca lāṉaipeṟum piṭikkun
tēṉīṉṟa malaiccāral māṉīṉṟa koṭikkum

(8) kāṉamalar mēlirukku mōṉavaya ṉārkkum
kāmaṉār tamakkumivar māmaṉār ammē

(9) poṉṉulakat tēvarukku maṇṇulakat tavarkkum
pūtalattiṉ muṉivarukkum pātalat tuḷārkkum

(10) aṉṉavaṭi veṭuttavarkkum ēṉavuru vārkkum
allārkku muṉṉutitta celvarkā ṇammē

(11) muṉṉutittu vantavarait tamaiyaṉeṉa vuraippār
moḻintālu moḻiyalām paḻutilaikā ṇammē

(12) naṉṉakariṟ kuṟṟāla nātarkiḷai vaḷattai
nāṉuraippa taritulakam tāṉuraikkum ammē
...50

vacantavalli kuṟattiyaik kuṟiyiṉ vicēṭam viṉāvutal

viruttam

nīrvaḷar pavaḷa mēṉi
nimalarkuṟ ṟāla nātar
kūrvaḷam pāṭi yāṭuṅ
kuṟavañcik koṭiyē kēḷāy
kārvaḷar kuḻalārk kellāṅ
karutinī viruntāc colluñ
cīrvaḷar kuṟiyiṉ mārkkam
teriyavē ceppu vāyē.

...51


kuṟatti kuṟiyiṉ vicēṭam kūṟutal

irākam - tōṭi, tāḷam - āti

pallavi

vittāram eṉkuṟi yammē - maṇi
muttāram pūṇu mukiḻmulaip peṇṇē
vittāram eṉkuṟi yammē

caraṇaṅkaḷ

(1) vañci malaināṭu kocci koṅku
makka marāṭam tulakkāṇam mecci
ceñci vaṭakāci nīḷam cīṉam
ciṅkam īḻam koḻumpuvaṅ kāḷam
tañcai cirāppaḷḷik kōṭṭai tamiḻc
caṅka maturaiteṉ maṅkalap pēṭṭai
miñcu kuṟicollip pērāyt ticai
veṉṟu nāṉ peṟṟa virutukaḷ pārāy
(vittāram)

(2) naṉṉakark kuṟṟālan taṉṉil eṅkum
nāṭṭumeṇ ṇūṟṟeṇpat tēḻāṇṭu taṉṉil
paṉṉaka māmuṉi pōṟṟat tamiḻp
pāṇṭiya ṉārmutal ciṟṟoṭu vēynta
teṉṉāruñ citra capaiyai eṅkaḷ
ciṉṉaṇañ cāttēvaṉ ceppōṭu vēynta
muṉṉāḷi lēkuṟi collip peṟṟa
mōkaṉa mālaipār mōkaṉa valli
(vittāram)

(3) aṉpāy vaṭakuṇa pāliṟ kollattu
āṇṭoru nāṉūṟ ṟirupattu nālil
teṉkāci ālayam ōṅkak kuṟi
ceṇpaka māṟaṟkuc coṉṉapēr nāṅkaḷ
naṉpāṇṭi rācciyam uyyac cokka
nāyakar vantu maṇakkōlañ ceyya
iṉpā maturai mīṉāṭci kuṟi
eṅkaḷaik kēṭṭatum caṅkattār cāṭci
(vittāram) ...52

vacantavalli kuṟi kēṭṭal

viruttam

kalavikku viḻivāḷ koṇṭu
kāmaṉaic ciṅki koḷvāy
kulavittai kuṟiyē āṉāl
kuṟavañci kuṟaivaip pāyō
palavukkuṭ kaṉivāy niṉṟa
paramarkuṟ ṟālar nāṭṭil
ilavukkuñ civanta vāyāl
eṉakkoru kuṟicol vāyē.
...53

kuṟatti kuṟi collutal

irākam - aṭāṇā, tāḷam - āti

kaṇṇikaḷ

(1) eṉṉakuṟi yākilunāṉ colluvē ṉammē - catur
ēṟuvē ṉetirttapērai velluvē ṉammē

(2) maṉṉavarkaḷ meccukuṟa vañcinā ṉammē - eṉṟaṉ
vayiṟṟukkit taṉaipōtuṅ kañci vārammē

(3) piṉṉamiṉṟik kūḻeṉiṉuṅ koṇṭuvā ammē - vantāl
periya kuṭukkaimuṭṭa maṇṭuvē ṉammē

(4) tiṉṉavilaiyum piḷavum aḷḷittā ammē - kappal
cīṉaccarak kuttukkiṇi kiḷḷittā ammē

(5) ammēyammē collavārāy veḷḷacci yammē - uṉakku
ākkam varukutupār veḷḷacci yammē

(6) vimmumulaik kaṉṉicoṉṉa pēccu naṉṟammē - nērē
mēlpuṟattil āntaiyiṭṭa vīccunaṉ ṟammē

(7) tummaluṅkā kamumiṭañ collutē yammē - carañ
cūṭcumākap pūraṇattai vellutē yammē

(8) cemmaiyitu naṉṉimittaṅ kaṇṭupā rammē - tiri
kūṭamalait teyvamuṉak kuṇṭukā ṇammē
...54


viruttam

palliyum palapa leṉṉap
pakarum tirikū ṭattil
kalvimāṉ civappiṉ mikkāṉ
kaḻuttiṉmēṟ kaṟuppu muḷḷāṉ
nallamēṟ kulattā ninta
naṉṉakart talattā ṉāka
valliyē uṉakku nalla
māppiḷḷai varuvā ṉammē

...55


śrīrākam, aṭatāḷam, cāppu

kaṇṇikaḷ

(1) taraimeḻuku kōlamiṭu muṟaipeṟavē kaṇapativai ammē - kuṭam
tāṅkāymup paḻampaṭaittāy tēṅkāyum uṭaittu vaippāy ammē

(2) aṟukupuṉal viḷakkiṭuvāy aṭaikkāy veḷḷilai koṭuvā ammē - vaṭai
appamaval varkkavakai carkkaraiyō ṭeḷporivai yammē

(3) niṟaināḻi yaḷantuvaippāy iṟaiyōṉaik karaṅkuvippā yammē - kuṟi
nilavarattait tērntukoḷvāy kulateyvattai nērntukoḷvā yammē

(4) kuṟicollavā kuṟicollavā piṟainutalē kuṟicollavā ammē - aiyar
kuṟumpalavar tiruvuḷattāṟ perumpalaṉāṅ kuṟicollavā ammē...
...56

kaṭṭaḷaik kalittuṟai

āṉēṟuñ celvar tirikūṭa nātaraṇi nakarvāḻ
māṉē vacantap pacuṅkoṭi yēvanta vēḷainaṉṟē
tāṉē irunta talamunaṉ ṟēceḻun tāmaraipōṟ
kāṉēṟuṅ kaimmalar kāṭṭāy maṉakkuṟi kāṭṭutaṟkē
...57


irākam - kalyāṇi, tāḷam - cāppu

kaṇṇikaḷ

(1) muttiraimō tiramiṭṭa kaiyaik kāṭṭā - yammē
muṉkai mutāriṭṭa kaiyaik kāṭṭāy

(2) attakaṭa kampuṉainta kaiyaik kāṭṭāy - poṉṉiṉ
alaṅkāra neḷiyiṭṭa kaiyaik kāṭṭāy

(3) cittiraccū ṭakamiṭṭa kaiyaik kāṭṭāy - pacum
ceṅkamalac caṅkarēkaik kaiyaik kāṭṭāy

(4) cattipī ṭattiṟaivar naṉṉakark kuḷḷēvanta
cañcīvi yēyuṉatu kaiyaik kāṭṭāy
...58


kavikkūṟṟu

koccakakkalippā

ēḻaipaṅkar ceṅkaimaḻu vēṟṟavarkuṟ ṟālarveṟpil
vāḻikoṇṭa mōka vacantavalli kaipārttu
vīḻikoṇṭa ceṅkaṉivāy mikkakuṟa vañcipaḻaṅ
kūḻaiyuṇṭa vāyāl kuṟiyaiviṇṭu colvāḷē.
...59


irākam - pairavi, tāḷam - rūpakam

kaṇṇikaḷ

(1) māṟāmal irunilattil aṟamvaḷarkkuṅ kaiyē
maṉaiyaṟattāl aṟamperukkit tiṟamvaḷarkkuṅ kaiyē

(2) vīṟāka navanitiyum viḷaiyumintak kaiyē
mēṉmēlum pālamutam aḷaiyumintak kaiyē

(3) āṟāta caṉaṅkaḷpaci yāṟṟumintak kaiyē
aṇaṅkaṉaiyār vaṇaṅkinittam pōṟṟumintak kaiyē

(4) pēṟāka naṉṉakaraṅ kākkumintak kaiyē
piṟavāta neṟiyārkkē ṟēṟkumintak kaiyē.
...60


kuṟatti teyva vaṇakkam ceytal

viruttam

kaikkuṟi pārkkil intak
kaippiṭip pavartā meṭṭut
tikkumē yuṭaiya rāvar
cekamaka rāci nīyē
ikkuṟi poyyā teṉṟē
iṟaiyavar tirikū ṭattil
meykkuṟa vañci teyvam
viyappuṟa vaṇaṅku vāḷē

...61


āciriyappā

kuḻalmoḻi yiṭattār kuṟumpalā vuṭaiyār
aḻakucan nitivā ḻampala vināyakā
centivāḻ murukā ceṅkaṇmāl marukā
kantaṉē ilañcik kaṭavuḷē caraṇam
puḷḷimā ṉīṉṟa pūvaiyē kuṟakkula
(5)
vaḷḷinā yakiyē vanteṉak kutavāy
appaṉē mēlai vācalil aracē
cepparu malaimēl teyvakaṉ ṉiyarkāḷ
āriyaṅ kāvā varuṭcori muttē
nēriya kuḷattūr niṉṟacē vakaṉē
(10)
kōlamā kāḷi kuṟṟāla naṅkāy
kāla vairavā kaṉatuṭik kaṟuppā
muṉṉaṭi murukā vaṉṉiya rāyā
maṉṉiya pulipōl varumpaṉṟi māṭā
ekkalā tēvi turkkai piṭāri
(15)
mikkatōr kuṟikkā vēṇṭiṉē ṉuṅkaḷai
vantumuṉ ṉiruntu vacantamō kiṉippeṇ
cintaiyil niṉaintatu cīvaṉō tātuvō
calavaiyō paṭṭō tavacatā ṉiyamō
kalavaiyō puḻukō kaḷapakas tūriyō
(20)
vaṭṭilō cempō vayiramō muttō
kaṭṭilō mettaiyō kaṭṭiva rākaṉō
vaippoṭu ceppō varattoṭu celavō
kaippaṭu tiraviyam kaḷavupō ṉatuvō
maṟuvilāp peṇmaiyil varuntiṭṭi tōṭamō (25)
tirikaṇṇa rāṉavar ceytakaim mayakkamō
maṉṉartā mivaḷmēl mayalcolli viṭṭatō
kaṉṉitā ṉoruvarmēṟ kāmitta kuṟiyō
cēlaiyum vaḷaiyuñ cintiṉa tiyakkamō
mālaiyu maṇamum varappeṟuṅ kuṟiyō
(30)
ittaṉai kuṟikaḷi livaṭkuṟi ituveṉa
vaittatōr kuṟiyai vakuttaruḷ vīrē. ...(62)


viruttam

kaṭittiṭu maravam pūṇṭa
karttarkuṟ ṟālar nēcam
piṭikkutu karuttu naṉṟāyp
pēcutu cakka tēvi
tuṭikkuteṉ ṉutaṭu nāvuñ
collucol leṉavē vāyil
iṭikkutu kuṟaḷi ammē
iṉikkuṟi collak kēḷē.

...(63)


irākam - pilakari, tāḷam - cāppu

kaṇṇikaḷ

(1) collakkē ḷāykuṟi collakkē ḷāyammē
tōkaiyark karacēkuṟi collak kēḷāy

(2) mullaippūṅ kuḻalāḷē naṉṉakaril vāḻmuttu
mōkaṉap pacuṅkiḷiyē collak kēḷāy

(3) pallakkē ṟunteruvi lāṉai naṭattimaṇip
paṇiyāpara ṇampūṇṭa pārttipaṉ vantāṉ

(4) cellappūṅ kōtaiyēnī pantaṭik kaiyilavaṉ
cēṉaikaṇṭa veruṭcipōṟ kāṇutē yammē
...(64)


vacantavalli kuṟatti coṉṉatait taṭuttu viṉāvutal

kaṇṇikaḷ

(1) naṉṟunaṉṟu kuṟavañci nāṭakak kāriyinta
nāṭṭāṉa pērkkāṉa vārttainā ṉaṟiyēṉō

(2) oṉṟupō ṭāmaṟkuṟi collivan tāypiṉṉai
uḷappippōṭ ṭāykuṟiyaik kuḻappip pōṭṭāy

(3) maṉṟalvaruñ cēṉaitaṉaik kaṇṭupayan tālinta
maiyalum kiṟukiṟuppum taiyavark kuṇṭō

(4) iṉṟuvarai mēṟkuḷiruṅ kāyccalumuṇ ṭōpiṉṉai
entavakai eṉṟukuṟi kaṇṭucollaṭi
...(65)

kuṟatti collutal

kaṇṇikaḷ

(1) vākaṉatti lēṟivarum yōka puruṭaṉavaṉ
vaṅkārap pavaṉiyācaip peṇkaḷuk kuḷḷē

(2) tōkainī yavaṉaikkaṇṭu mōkittā yammēvatu
collap payantiruntēṉ colluvēṉ muṉṉē

(3) kākamaṇu kātatiri kūṭamalaik kēyuṉmēṟ
kāyccalalla kāyccalalla kāmakkāyc calkāṇ

(4) mōkiṉiyē uṉṉuṭaiya kiṟukiṟuppai yellāmavaṉ
mōkakkiṟu kiṟuppaṭi mōkaṉak kaḷḷi
...(66)

vacantavalli kōpittup pēcutal

kaṇṇikaḷ

(1) kaṉṉiyeṉṟu nāṉirukka naṉṉakark kuḷēyeṉṉaik
kāmiyeṉṟāy kuṟavañci vāymati yāmal

(2) caṉṉaiyākac coṉṉakuṟi cātippāyā ṉālavaṉ
tāruñcollip pēruñcolli ūruñ collaṭi


kuṟatti collutal

kaṇṇikaḷ

(3) uṉṉaippō leṉakkava ṉaṟimukamō ammē
ūrumpēruñ colluvatuṅ kuṟimukamō

(4) piṉṉaiyuntā ṉuṉakkākac colluvē ṉammēyavaṉ
peṇcēra vallavaṉkāṇ peṇkaṭ karacē
...(67)

vacantavalli collutal

kaṇṇikaḷ

(1) vaṇmaiyō vāymatamō vittaimata mōveṉmuṉ
matiyāmaṟ peṇcēra vallava ṉeṉṟāy

(2) kaṇmayakkāl mayakkātē uṇmaicol laṭiperuṅ
kāṉamalaik kuṟavañci kaḷḷi mayili


kuṟatti collutal

kaṇṇikaḷ

(3) peṇṇaracē peṇṇeṉṟāl tiriyu mokkumoru
peṇṇuṭaṉ cēraveṉṟāl kūṭavu mokkum

(4) tiṇṇamāka vallavaṉum nātaṉumok kumpētait
tirikūṭa nātaṉeṉṟu ceppalā mammē
...(68)


kavikkūṟṟu

kaṇṇikaḷ

(1) maṉṉartiri kūṭanāta reṉṉumpō tilēmukam
māṇikka vacantavalli nāṇik kaviḻntāḷ.


kuṟatti collutal

(2) naṉṉakaril īcaruṉṉai mēvavaru vārinta
nāṇamellām nāḷaināṉuṅ kāṇavē pōṟēṉ

(3) kainnoṭiyiṟ poṉṉitaḻi mālaivaruṅ kāṇiṉik
kakkatti liṭukkuvāyō veṭkattai yammē

(4) eṉṉumoru kuṟavañci taṉṉaiyaḻait tēyavaṭku
īṭṭucaru vāparaṇam pūṭṭiṉāḷē
...(69)

ciṅkaṉ ciṅki(kuṟatti)yait tēṭivarutal

viruttam

pāmālait tirikūṭap paramaṉaruḷ peṟuvacantap
pāvai kūntal
pūmālai yitaḻipeṟap poṉmālai maṇimālai
polivāyp pūṇṭu
nāmālaik kuṟavañci naṉṉakarppaṭ ṭaṇamuḻutu
naṭakku nāḷil
māmālai pūṇṭaciṅkaṉ vaṅkaṇacciṅ kiyaittēṭi
varukiṉ ṟāṉē.

...(70)

vakkāviṉ maṇipūṇṭu kokkiṟaku cikaimuṭittu
varittōr kaccai
tokkāka varintiṟukkit toṭarpuliyaik kaṇṭuṟukkit
tūṇi tūkkik
kaikkāṉa āyutaṅkaḷ koṇṭucillik kōleṭuttuk
kaṇṇi cērttut
tikkaṭaṅkāk kuḷuvaciṅkaṉ kuṟṟālat tirikūṭac
ciṅkaṉ vantāṉ.

...(71)

vakkāviṉ maṇicūṭi vakaikkāri ciṅkivarum
vaḻiyait tēṭi
mikkāṉa pulikaraṭi kiṭukiṭeṉa naṭunaṭuṅka
veṟittu nōkkik
kakkāveṉ ṟōlamiṭuṅ kuruvikokkuk kēṟṟakaṇṇi
kaiyil vāṅkit
tokkāṉa naṭainaṭantu tirikūṭa malaikkuṟavaṉ
tōṉṟi ṉāṉē.

...(72)

irākam - aṭāṇā, tāḷam - cāppu

kaṇṇi

kokkiṟaku cūṭikkoṇṭu kuruvivēṭṭai yāṭikkoṇṭu
vakkāmaṇi pūṭṭikkoṇṭu maṭavārkaṇpō līṭṭikkoṇṭu
tokkākkaccai iṟukkikkoṇṭu tuḷḷumīcai muṟukkikkoṇṭu
tikkaṭaṅkāk kuḷuvaciṅkaṉ tirikūṭac ciṅkaṉ vantāṉ.
...(73)

ciṅkaṉ taṉ valimai kūṟutal

viruttam

āḷipōṟ pāyntucurum picaikēṭkun tirikūṭat
tamalarnāṭṭil
vēḷaitōṟum pukuntutiru viḷaiyāṭṭam kaṇṇikutti
vēṭṭai yāṭi
ñāḷipōṟ cuvaṭeṭuttup pūṉaipōl oḷipōṭṭu
naripōl pammik
kūḷipōl toṭarntaṭikkun tirikūṭac ciṅkaṉeṉuṅ
kuḷuvaṉ nāṉē.

...(74)


irākam - taṉyāci, tāḷam - āti

kaṇṇikaḷ

(1) tēvaruk kariyār mūvariṟ periyār
cittira capaiyār cittira naticūḻ
kōvilil puṟavil kāviṉi laṭaṅkāk
kuruvikaḷ paṭukkum kuḷuvaṉu nāṉē.

(2) kātalañ ceḻuttār pōtanī ṟaṇiyār
kainnaram peṭuttuk kiṉṉaran toṭuttup
pātakar tōlāl palatavi laṭittup
paṟavaikaḷ paṭukkum kuṟavaṉu nāṉē.

(3) talaitaṉiṟ piṟaiyōr palaviṉi luṟaivār
takaiyiṉai vaṇaṅkār cikaitaṉaip piṭittē
palamayir naṟukkic cilakaṇṇi muṟukkip
paṟavaikaḷ paṭukkum kuḷuvaṉu nāṉē.

(4) orukuḻai caṅkam orukuḻai taṅkam
uriyavi nōtar tirikūṭa nātar
tirunāmam pōṟṟit tirunīṟu cāṟṟun
tirikūṭa nāmac ciṅkaṉu nāṉē.
...(75)

nūvaṉ varutal

viruttam

puliyoṭu puliyait tākkip
pōrmata yāṉai cāykkum
valiyavar tirikū ṭattil
matappulic ciṅkaṉ muṉṉē
kalikaḷuṅ kataiyum pēcik
kaiyilē īṭṭi vāṅki
elikaḷait turattum vīraṉ
īppuli nūvaṉ vantāṉ.
...(76)


irākam - aṭāṇā, tāḷam - cāppu

kaṇṇikaḷ

(1) ūrkkuru vikkuk kaṇṇiyuṅ koṇṭu
uḷḷāṉum valiyāṉum eṇṇik koṇṭu
mārkkamel lāmpala paṉṉik koṇṭu
kōṭkāra nūvaṉum vantāṉē.

(2) karikkuru vikkuk kaṇṇiyum koṇṭu
kāṉāṅ kōḻikkup poriyuṅ koṇṭu
variccilaik kuḷuvariṟ kavaṇṭaṉ mallaṉ
vāyppāṉa nūvaṉum vantāṉē.

(3) ēkaṉai nākaṉaik kūvik koṇṭu
eliyaṉaip puliyaṉai yēvik koṇṭu
vākāṉa ciṅkaṉai mēvik koṇṭu
vaṅkāra nūvaṉum vantāṉē.

(4) koṭṭakait tūṇpōṟ kālilaṅka
oṭṭakam pōlē mēlilaṅkak
kaṭṭāṉa tirikūṭac ciṅkaṉ muṉṉē
maṭṭīvāy nūvaṉum vantāṉē.

...(77)

ciṅkaṉ paṟavaikaḷaip pārttal

viruttam

mūvakai matiluñ cāya
mūralāl vīrañ ceyta
cēvakar tirukkuṟ ṟālar
tiruviḷai yāṭṭan taṉṉiṟ
pāvaka māka nūvaṉ
paṟavaipōṟ paṟavai kūva
māviṉmē lēṟic ciṅkaṉ
varumpaṭci pārkkiṉ ṟāṉē.
...(78)



ciṅkaṉ paṟavai varavu kūṟutal

irākam - kalyāṇi, tāḷam - āti

pallavi

varukiṉu maiyē paṟavaikaḷ varukiṉu maiyē

anupallavi

varukiṉu maiyē tirikūṭa nāyakar
vāṭṭamil lāppaṇṇaip pāṭṭap puṟavellām
kurukum nāraiyum aṉṉamum tārāvum
kūḻaik kaṭākkaḷum ceṅkāl nāraiyum
(varukiṉu)

caraṇaṅkaḷ

(1) ceṉṉiyi lēpuṉaṟ kaṉṉiyai vaitta
tirikūṭa nātar kirimātu vēṭkaiyil
maṉṉa ṉoruvaṉ varicaiyiṭ ṭāṉkaṅkai
maṅkaikku nāṉē varicaicey vēṉeṉa
aṉṉai tayavuṭai ākāca kaṅkai
aṭukkaḷai kāṇap puṟappaṭu nērttipōl
poṉṉiṟa vāṉeṅkun tamniṟa mākap
purintu puvaṉam tirintu kurukiṉam.
(varukiṉu)

(2) kāṭai varukutu kampuḷ varukutu
kākkai varukutu koṇṭaik kulāttiyum
māṭap puṟāvu mayilum varukutu
maṟṟoru cāriyāyk kokkut tiraḷellāṅ
kūṭalai yuḷḷākkic caivam puṟampākkik
kūṭuñ camaṇarai nīṭum kaḻuvēṟṟa
ēṭeti rēṟṟiya campanta mūrttikkaṉ
ṟiṭṭa tirumuttiṉ pantarvan tāṟpōla
(varukiṉu)

(3) veḷḷaip puṟāvum cakōramum āntaiyum
mīṉkottip puḷḷu maraṅkottip paṭciyum
kiḷḷaiyum pañcavar ṉakkiḷi kūṭṭamum
kēkayap paṭciyum nākaṇa vāycciyum
uḷḷāṉuñ ciṭṭum valiyāṉum aṉṟilum
ōlañcey tēkūṭi nālañcu pētamāyt
tuḷḷāṭum cūla kapālar pirāṭṭiyār
toṭṭāṭum aivaṉap paṭṭāṭai pōlavē
(varukiṉu) ...(79)


ciṅkaṉ collutal

koccakak kalippā

īrā yiraṅkarattā ṉēṟṟacaṅku nāṉmaṟaic
cīrā yiraṅkanaṭam ceytavarkuṟ ṟālaveṟpil
ōrā yiramukamāy ōṅkiyakaṅ kānatipōl
pārār palamukamum paṭcinirai cāyutaiyē.
...(80)


irākam - kalyāṇi, tāḷam - āti

pallavi

cāyiṉu maiyē paṟavaikaḷ cāyiṉu maiyē.

anupallavi

cāyiṉu maiyē pāyum paṟavaikaḷ
cantaṉak kāṭṭukkum ceṇpakak kāvukkum
kōyiṟ kuḻalvāy moḻimaṅkaip pērikkuṅ
kuṟṟāla nāyakar ciṟṟāṟṟu veḷḷampōl
(cāyiṉu)

caraṇaṅkaḷ

(1) kārāruñ ceṅkuḷa mēlappāṭ ṭappaṟṟu
kāṭuveṭ ṭippaṟṟu nīṭucuṇ ṭaippaṟṟu
cīrārum pēṭṭaik kuḷamuṭaik kāṅkēyaṉ
śrīkiruṣṇaṉ mēṭu muṉikkuru kaṉpēri
ērivāy cīvalap pēri vaṭakāl
irācakula rāmaṉ kaṇṭukoṇ ṭāṉmēlai
mārippaṟ ṟumkīḻai mārippaṟ ṟuñcaṉṉa
nērippaṟ ṟumcātta ṉērippaṟ ṟumcuṟṟic
(cāyiṉu)

(2) pāraik kuḷanteṟku mēlvaḻu tikkuḷam
pāṭṭap peruṅkuḷam ceṅkuṟiñ cikkuḷam
ūruṇip paṟṟum tiruppaṇi nīḷam
uyarnta puḷiyaṅ kuḷattu varaikkuḷa
māraṉē rikkuḷam mattaḷam pāṟai
vaḻimaṟit tāṉkuḷam mālaṭip paṟṟum
āraṇi kuṟṟālar tōṭṭa neṭuñcey
apiṣēkap pērik kaṇakkaṉ paṟṟiluñ
(cāyiṉu)

(3) aiyarkuṟ ṟālattu nampiyār tiruttum
appā lorutātaṉ kuṟṟālap pēric
ceyyam puliyū rilañcimē lakarañ
ceṅkōṭṭai cīvala nallūrciṟ ṟampalam
tuyya kuṉṟakkuṭi vāḻaval lāṉkuṭi
curaṇṭai yūrmuta lukkiṭai cuṟṟiyē
koyyu malarttār ilañcik kumāra
kuruviḷai yāṭun tiruviḷai yāṭṭattil
(cāyiṉu) ...(81)

ciṅkaṉ collutal

koccakakkalippā

koṭṭaḻaku kūttuṭaiyār kuṟṟāla nātarveṟpil
neṭṭaḻaku vāḷviḻiyum neṟṟiyiṉmēṟ kastūrip
poṭṭaḻakum kātaḻakum poṉṉaḻaku māynaṭanta
kaṭṭaḻaki taṉṉaḻakeṉ kaṇṇaḷavu koḷḷātē.
...(82)


irākam - kalyāṇi, tāḷam - āti

pallavi

mēyiṉu maiyē paṟavaikaḷ mēyiṉu maiyē

anupallavi

mēyiṉu maiyē kuṟṟāla nātar
viyaṉkula cēkarap paṭṭik kuḷaṅkaḷum
āyirap pēriyun teṉkāci yuñcuṟṟi
ayiraiyun tēḷiyu mārāluṅ kottiyē.
(mēyiṉu)

caraṇaṅkaḷ

(1) ālayañ cūḻat tiruppaṇi yuṅkaṭṭi
aṉṉacatti raṅkaṭṭi appālun teṉkācip
pālamum kaṭṭip paṭittarañ cērkaṭṭip
patta caṉaṅkaḷaik kākkat tucaṅkaṭṭi
mālayaṉ pōṟṟiya kuṟṟāla nātar
vaḻittoṇṭu ceytiṭak kaccaikaṭ ṭikkoṇṭa
cīlaṉ kiḷuvaiyiṟ ciṉṉaṇaiñ cēntraṉ
ciṟukāla cantit tiruttup puṟavellām
(mēyiṉu)

(2) tāṉait talaivaṉ vayittiyap paṉpeṟṟa
caivak koḻuntu tarumattuk kālayañ
cēṉaic cavarip perumāḷ cakōtaraṉ
celvaṉ marutūr vayitti yappaṉuṭaṉ
māṉavaṉ kuṟṟāla nātaṉaip peṟṟavaṉ
vaḷḷa leṉumpiccaip piḷḷai tiruttellāṅ
kāṉak kuḷattuḷvāyk kīḻaip putukkuḷaṅ
kaṟpūrak kāṟpaṟṟun taṭṭāṉ kuḷaccuṟṟum
(mēyiṉu)

(3) maṉṉaṉ kiḷuvaiyiṟ ciṉṉaṇaiñ cēntraṉ
vaṭakarai vīṭṭukku mantiri yākavum
cennel marutūrkku nāyaka mākavum
teṉkāci yūrukkut tāyaka mākavum
taṉṉai vaḷarkkiṉṟa kuṟṟāla nātar
talattai vaḷarkkiṉṟa tāṉika ḷākavum
naṉṉakark kuṟṟālat tantāti coṉṉavaṉ
naḷḷār toḻumpiccaip piḷḷai tiruttellām
(mēyiṉu)

(4) naṉṉaka rūrkaṭṭic cālai maṭaṅkaṭṭi
nāyakar kōvil kolumaṇ ṭapaṅkaṭṭit
teṉṉa marampara māṉantat tōppiṭṭut
teppak kuḷaṅkaṭṭit tērmaṇ ṭapaṅkaṭṭip
paṉṉun tirikūṭat tampalaṅ kaṭṭip
pacuppurai kōṭi tiruppaṇi yuṅkaṭṭi
annāḷil tarmak kaḷañciyaṅ kaṭṭum
aṉanta paṟpanāpaṉ kaṭṭaḷaip paṟṟellām
(mēyiṉu)

(5) tantaimuṉ kaṭṭiṉa ampalat tukkum
tarumat tukkunilaik kaṇṇāṭi pōlavē
entaiyār vācaliṟ piḷḷaiyār ceyvittu
iraṇṭu kuṟiñcip paṭittuṟai yuñceyta
kontār puyattāṉ irākkatap perumāḷ
kuṟṟāla nātaṉmuṉ uṟṟa cakōtaraṉ
vantaṉai cērcaṅku muttutaṉ maittuṉaṉ
maṉṉaṉ vayittiya nātaṉ tiruttellām
(mēyiṉu)

(6) ārmēl varukiṉṟa tuṉpamu nīkki
aṭaṅkār kuṟumpu maṭakkiyē teṉkāci
ūrmē luyarnta maṉunīti nāṭṭi
uṭaiyavar kuṟṟālar pūcainai vēttiyam
tērmēl tirunāḷun teppat tirunāḷuñ
cittira maṇṭapañ cattirañ cālaiyum
pārmēl vaḷañce yaṉanta paṟpanāpaṉ
pālaṉ vayittiya nātaṉ tiruttellām
(mēyiṉu)

(7) āṟai aḻakappa pūpālaṉ kaṭṭaḷai
aṉpaṉ tirumalaik koḻuntutaṉ kaṭṭaḷai
nāṟumpūk kuṟṟālac caṅkutaṉ kaṭṭaḷai
naṅkaḷol lārari narapālaṉ kaṭṭaḷai
vīṟucēr pālvaṇṇac caṅkutaṉ kaṭṭaḷai
mikkāṉa ōmalūrk kiruṣṇaṉ vaṇikēcaṉ
pēṟuṭaip pampai varucaṅku muttutaṉ
pērāṉa kaṭṭaḷaic cīrāṉa paṟṟellām
(mēyiṉu)

(8) tāṉikaṉ carkkaraip paṇṭāram eṉṉum
taṇiyāta kātaṟ paṇiviṭai ceykiṉṟa
mēṉmai peruñcun tarattōḻaṉ kaṭṭaḷai
mikka karuvaip patirāma nāyakaṉ
nāṉila mumpukaḻ tākantīrt tāṉuṭaṉ
nallūr varucaṅ karamūrtti kaṭṭaḷai
āṉa caṭaittampi rāṉpiccaik kaṭṭaḷai
appāl malaināṭṭār kaṭṭaḷaip paṟṟellām (mēyiṉu)
...(83)

ciṅkaṉ ciṅkiyai niṉaittuk kūṟutal

koccakakkalippā

ceṭṭik kiraṅkiviṉai tīrttavarkuṟ ṟālarveṟpil
cuṭṭik kiṇaṅkunutaṟ cuntariyāḷ koṅkaiyiṉmēl
muṭṭik kiṭantukoñci muttāṭik kūṭinaṉṟāyk
kaṭṭik kiṭakkamulaik kaccāyk kiṭantilaṉē.
...(84)

ciṅkaṉ kuḷuvaṉaip pārttuk kaṇṇi koṇṭuvarac collutal

irākam - kalyāṇi, tāḷam - cāppu

pallavi

kaṇṇi koṇṭuvāṭā kuḷuvā kaṇṇi koṇṭuvāṭā

anupallavi

kaṇṇi koṇṭuvāṭā paṇṇavar kuṟṟālar
kārār tirikūṭac cārali lēvantu
paṇṇiya puṇṇiyam eytiṉāṟ pōlap
paṟavaika ḷellām parantēṟi mēyutu
(kaṇṇi)

caraṇaṅkaḷ

(1) māṉavar kuḻu maturaiyiṟ pāṇṭiyaṉ
mantiri yārkaiyil muntip paṇampōṭṭut
tāṉācaip paṭṭumuṉ koṇṭakok kellān
tarikoṇṭa tillai narikoṇṭu pōccutu
kāṉavar vēṭattai īṉameṉ ṟeṇṇātē
kākkai paṭuttāṉ karumukil vaṇṇaṉum
mēṉāṭ paṭuttiṭṭa kokkiṟa kiṉṉum
viṭaimē liruppār caṭaimē lirukkutu
(kaṇṇi)

(2) muṉṉāḷ paṭutta parumperuc cāḷiyai
mūtta nayiṉār moṭuvāyk koṭupōṉār
piṉṉāṉa tampiyā rāṭu mayilaiyum
piḷḷaik kuṟumpāṟ piṭittukkoṇ ṭēkiṉār
paṉṉarum aṉṉattai naṉṉaka rīcar
parikala mīntiṭum pārppāṉuk kīntaṉar
vaṉṉap paruntoru kaḷvaṉ koṭupōṉāṉ
vakkāvum nāraiyum kokkum paṭukkavē
(kaṇṇi)

(3) mīṟu milañcik kuṟattiyaik koṇṭacev
vēṭkuṟa vaṉmutal vēṭṭaikkup pōṉanāḷ
āṟunāṭ kūṭi yorukokkup paṭṭatu
akappaṭṭa kokkai avittoru caṭṭiyil
cāṟāka vaittapiṉ vētap pirāmaṇar
tāmuṅkoṇ ṭārcaivar tāmuṅkoṇ ṭārtavap
pēṟā muṉivaru mēṟṟukkoṇ ṭāritaip
pikkuccol lāmalē kokkup paṭukkavē
(kaṇṇi) ...(85)


kavikkūṟṟu

koccakakkalippā

āṉaikuttic cāyttatiṟa lāḷartiruk kuṟṟālar
kūṉikotti mukkivikkik kokkirukkum paṇṇaiyelām
cēṉaipeṟṟa vāṭkārac ciṅkaṉukkuk kaṇṇikoṇṭu
pūṉaikutti nūvaṉmuḻup pūṉaipōl vantāṉē.
...(86)

nūvaṉ collutal

irākam - kāmpōti, tāḷam - cāppu

(1) kalanta kaṇṇiyai nerukkik kuttiṉāṟ
kākkaiyumpaṭumē kuḷuvā kākkai yumpaṭumē

(2) malarnta kaṇṇiyaik kaviḻttuk kuttiṉāl
vakkā vumpaṭumē kuḷuvā vakkā vumpaṭumē

(3) ulainta kaṇṇiyai iṟukkik kuttiṉāl
uḷḷā ṉumpaṭumē kuḷuvā uḷḷā ṉumpaṭumē

(4) kulainta kaṇṇiyait tiruttik kuttaṭā
kuṟṟāla malaimēṟ kuḷuvā kuṟṟāla malaimēl.
...(87)

ciṅkaṉ collutal

koccakakkalippā

kaḷḷulavu koṉṟaiyantārk karttartiri kūṭaveṟpiṟ
piḷḷaimati vāṇutalāḷ pēcāta vīṟaṭaṅkat
tuḷḷimaṭi mēliruntu tōḷiṉmē lēṟiyavaḷ
kiḷḷaimoḻi kēṭkavoru kiḷḷaiyā ṉēṉilaiyē.
...(88)


irākam - kalyāṇi, tāḷam - āti

pallavi

kempā ṟaṭaiyē poṟupoṟu kempā ṟaṭaiyē

anupallavi

kempā ṟaṭaiyē namparkuṟ ṟālar
kirupaip puṟaviṟ paṟavai paṭukkaiyil
vampāka vantavuṉ cattattaik kēṭṭallō
vanta kuruvi kalaintōṭip pōkutu
(kempā)

caraṇaṅkaḷ

(1) ēṟāta mīṉkaḷum ēṟi varukutu
etticaip paṭṭa kurukum varukutu
nūṟāvatu kaṇṇiyaip pēṟākak kuttiyē
nūvaṉu nāṉu miruntō muṉakkiṉip
pēṟāṉa cūḷai maruntā kilumpiṟar
pēcāmal vāṭaip poṭiyā kilumaraik
kūṟā kilumoru kokkā kilunarik
kompā kiluntārēṉ vampukaḷ pēciyē
(kempā)

(2) pūci yuṭuttu muṭittu vaḷaiyiṭṭup
poṭṭiṭṭu maiyiṭṭup poṉṉiṭṭup pūviṭṭuk
kācu paṟittiṭum vēcaiya rācārak
kaṇṇikkuḷ ḷēpaṭuṅ kāmukar pōlavum
ācāra īṉat tulukkaṉ kutirai
aṭiyoṭṭip pāṟai aṭiyoṭṭi ṉāṟpōlun
tēcattuk kokkellāṅ kaṇṇikkuḷ ḷēvantu
cikkutu pārkaṟi takkutu pāriṉik
(kempā)

(3) ālāvuṅ kokkum arukē varukutu
ācārak kaḷḷarpōl nārai tiriyutu
vēlāṉa kaṇṇiya rācaiyi ṉālkīḻum
mēlun tirintiṭum vēṭikkaik kārarpōṟ
kālāṟ ṟirintu tirintu tirinteṅkaḷ
kaṇṇikkuḷ ḷākum paṟavaiyaip pōkaṭṭup
pālāṟu neyyāṟu pāykiṉṟa ōṭṭattiṟ
palloṭik kacciṟu kallakap paṭṭāṟpōla
(kempā) ....(89)


kavikkūṟṟu

viruttam

tēvikuḻal vāymoḻippeṇ nācci yārkāl
ceṇpakakkāl tiruntamati cūṭi ṉārkāl
kāvivayal veṇṇamaṭai taṭṭāṉ paṟṟuk
kaḷḷikuḷam aḻakarpaḷḷaṅ kūttaṉ mūlai
vāvitoṟu niṉṟuciṅkaṉ vēṭṭai yāṭi
vaṭavaruvi yāṟṟukkāl vaṭakāl teṉkāl
kōvilviḷai yāṭṭameṅkuṅ kaṇṇi kuttik
kūviṉāṉ nūvaṉaiviṭ ṭēvi ṉāṉē.
...(90)

ciṅkaṉ collutal

irākam - tarpār, tāḷam - cāppu

kaṇṇikaḷ

(1) kalvit tamiḻkkuriyār tirikūṭak karttarpoṟ ṟāḷparavuñ
celvak kaṭalaṉaiyāṉ kuṟṟālac civarāma nampiyeṅkōṉ
valla maṇiyapaṭṭaṉ perumai vaḷarcaṅku muttunampi
velluṅkuṟ ṟālanampi puṟavellā mīṉkottik kūṭṭamaiyē.

(2) cīrāḷaṉ piccaippiḷḷai tiruppaṇic celvap putukkuḷamuṅ
kārāḷaṉ caṅkumuttu tiruttoṭaik kāṅkēyaṉ kaṭṭaḷaiyum
mārācaṉ teṉkuṭicai vayittiya nātaṉ putukkuḷamum
tārāḷa māṉapuḷḷum veḷḷaṉṉamun tārāvu mēyutaiyē.

(3) tāṉak kaṇakkuṭaṉē śrī paṇṭāram taṉmapat tarkaṇakkum
vāṉavar kuṟṟālar tiruvācal māṭanaṟ pattiyamum
nāṉilañ cūḻkuṭicai vaittiya nāta narapālaṉ
tāṉapi māṉamvaitta civarāmaṉ campira tikkaṇakkum.

(4) vētanā rāyaṇavēḷ kumāraṉ vicaittoṇṭai nāṭāḷaṉ
cītaraṉ muttumaṉṉaṉ vicārippuc cērnta puṟaviṉellāṅ
kātalāyk kaṇṇivaittup paṟavaikkuk kaṅkaṇaṅkaṭ ṭiniṉṟēṉ
ētō orupaṟavai toṭarntuvantu eṉṉaikka ṭikkutaiyō.
...(91)

ciṅkaṉ ciṅkiyai niṉaittal

viruttam

kāvalar tirikū ṭattiṟ
kāmattāl kalaṅki vanta
nūvaṉaip paḻittuc ciṅkaṉ
nōkkiya vēṭṭaik kāṭṭil
āvalcēr kāma vēṭṭai
ācaiyā laṉṉap pēṭṭaic
cēvalpōyp puṇarak kaṇṭāṉ
ciṅkimēṟ piramai koṇṭāṉ.
...(92)

ciṅkaṉ ciṅkiyai niṉaittup pulampal

irākam - ākiri, tāḷam - cāppu

eṭṭuk kuraliloru kuralkūvum puṟāvē eṉatu
ēkāntac ciṅkiyaik kūvāta teṉṉaku lāvē
maṭṭār kuḻalitaṉ cāyalaik kāṭṭuma yūramē avaḷ
māmalart tāḷnaṭai kāṭṭāta teṉṉavi kāramē
taṭṭotta kumpat taṭamulai kāṭṭuñ cakōramē caṟṟut
taṇṇeṉṟum vecceṉṟum kāṭṭiviṭ ṭālupa kāramē
kaṭṭit tiraviyaṅ kaṇpōlu naṉṉakark kāviyē kaṇṇiṟ
kaṇṭiṭa mellām avaḷākat tōṇutē pāviyē.
...(93)

ciṅkaṉ vēṭṭaiyaip paṟṟic collutal

koccakakkalippā

ceṭṭipaṟṟiṟ kaṇṇivaittuc ciṅkinaṭaic cāyaliṉāṟ
peṭṭaik kuḷattilaṉṉap pēṭainaṭai pārttiruntēṉ
kaṭṭuṟṟa naṉṉakarkkeṉ kaṇṇiyelāṅ kottiveṟṟi
koṭṭikkoṇ ṭaiyē kuruviyelām pōyiṉumē.
(94)


irākam - mukāri, tāḷam - cāppu

pallavi

pōyiṉu maiyē paṟavaikaḷ pōyiṉu maiyē
anupallavi

pōyiṉu maiyē nāyakar kuṟṟālar
pollāta takkaṉ makattai aḻittanāḷ
vāyi laṭipaṭ ṭiṭipaṭ ṭutaipaṭṭu
vāṉavar tāṉavar pōṉatu pōlavē
(pōyiṉu)

caraṇaṅkaḷ

(1) mēṭaiyiṉ niṉṟoru pañcavar ṇakkiḷi
miṉṉārkai tappiyeṉ muṉṉāka vantatu
pēṭaiyeṉ ṟēyataic cēval toṭarntatu
piṉṉoru cēvalum kūṭat toṭarntatu
cūṭiya viṉpam iraṇṭukku meṭṭāmaṟ
cuntōpa cuntarpōl vanta kalakattiṟ
kāṭellām paṭciyāk kūṭivaḷam pāṭik
kaṇṇiyun taṭṭiyeṉ kaṇṇiluṅ kuṭṭiyē
(pōyiṉu)

(2) āyiraṅ kokkukkuk kaṇṇiyai vaittunā
ṉappālē pōyoru mippā yirukkaiyil
māyiruṅ kākaṅka ḷāyiram paṭṭu
maṟaittu viṟaittuk kiṭappatu pōlavē
kāya moṭuṅkik kiṭantatu kaṇṭunāṉ
kaṇṇi kaḻaṟṟi nilattilē vaittapiṉ
cēyiḻai taṉporuṭ ṭālēpañ cāṭcaram
cepitta maṉṉavaṉ pāvampō ṉāṟpōlap
(pōyiṉu)

(3) tampameṉ ṟēnampi ṉōraic catipaṇṇit
tāmvāḻap pārppavar celvaṅkaḷ pōlavum
pampum vaṭapā laruviyil tōyntavar
pāvaṅ kaḻunīrāyp pōvatu pōlavum
kumpa muṉikkuc civamāṉa kālam
kutittōṭip pōṉa vayiṇavar pōlavum
ampikai pākar tirikūṭa nātar
aṭiyavar mēlvanta tuṉpaṅkaḷ pōlavum
(pōyiṉu) ...(95)


nūvaṉ ciṅkaṉaip paḻittal

viruttam

varukkaiyār tirikū ṭattil
māmiyāḷ makaḷmēṟ kaṇṇum
paruttimēṟ kaiyu māṉa
pāṉmaipōl vēṭṭai pōṉāy
karuttuvē ṟāṉāy tāyaik
kaṟpitta makaḷpō leṉṉaic
cirittaṉai ciṅkā uṉṉaic
cirittatu kāmap pēyē.

...(96)

ituvumatu

kaṭukkaiyār tirikū ṭattiṟ
kāmattāl vāmak kaḷḷaik
kuṭittavar pōlē vīḻntāy
kokkunī paṭuttu vāḻntāy
aṭikkoru niṉaivēṉ ciṅkā
ācaippē yuṉaivi ṭātu
ceṭikkoru vaḷaiyam pōṭṭuc
ciṅkiyait tēṭu vāyē.

...(97)

ciṅkaṉ ciṅkiyait tēṭumpaṭi nūvaṉukkuc collutal

viruttam

vēṭuvak kaḷḷi yōrnāḷ
meyyilā tavaṉeṉ ṟeṉṉai
ūṭaliṟ coṉṉa pēccā
luruvili pakaittā ṉeṉmēṟ
pōṭuvāṉ puṭpa pāṇam
puṟappaṭa māṭṭēṉ nūvā
tēṭunī tirikū ṭattil
ciṅkiyaik kāṭṭu vāyē.

...(98)

nūvaṉ ciṅkiyait tēṭamāṭṭēṉeṉṟu maṟuttuk kūṟal

aṅkaṇar tirikū ṭatti
lavaḷainī yaṇaintā leṉṉa
nuṅkaḷiṟ pirintāl eṉṉa
nūvaṉuk kuṇṭō naṭṭam
kaṅkaṇa meṉakkēṉ ciṅkā
kācalai yuṉakkuṇ ṭāṉāl
koṅkaṇac ciṅki taṉṉaik
kūṭṭivā kāṭṭu vēṉē.
...(99)


ciṅkaṉ ciṅkiyait tēṭal

tiruvaṇṇā malaikāñci tirukkā ḷatti
cīkāḻi citamparateṉ ṉārūr kāci
kurunāṭu kētāram kōlak koṇṭai
kōkaraṇañ cekanātaṅ kumpa kōṇam
ariyalūr cīraṅkan tiruvā ṉaikkā
aṭaṅkalumpōyc ciṅkitaṉait tēṭic ciṅkaṉ
varucirāp paḷḷiviṭṭu maturai tēṭi
matikoṇṭāṉ tirikūṭa metirkaṇ ṭāṉē.
... (100)

villiputtūr karuvainallūr puṉṉaik kāvu
vēḷtiruccen tūrkurukūr cīvai kunta
nelvēli ciṅkikuḷam tēva nallūr
nilaitaruñciṟ ṟūrkumari tiruvāṅ kōṭu
collariya kuṟuṅkaikaḷāk kāṭu tēṭit
toṉmarutū rattāḷa nallūr tēṭic
celvaruṟai civacayilam pāva nācam
tirikūṭac ciṅkitaṉait tēṭu vāṉē.
...(101)


irākam - nīlāmpari, tāḷam - āti

kaṇṇikaḷ

(1) pēṭaik kuyilukkuk kaṇṇiyai vaittunāṉ
māṭap puṟāvukkup pōṉēṉ
māṭap puṟāvuṅ kuyilum paṭuttēṉ
vēṭikkaic ciṅkiyaik kāṇēṉ.

(2) kōla mayilukkuk kaṇṇiyai vaittunāṉ
ālāp paṭukkavē pōṉēṉ
ālāvuṅ kōla mayilum paṭuttēṉ
mālāṉa ciṅkiyaik kāṇēṉ.

(3) vevvāp paṟavaiyiṉ vēṭṭaikkup pōykkāma
vēṭṭaiyait tappiviṭ ṭēṉē
vavvāl paṟakka maranā yakappaṭṭa
vaipava māccutu tāṉē.

(4) ivvāṟu vantaveṉ neñciṉ virakattai
evvāṟu tīrttukkoḷ vēṉē
cevvāyk karumpai anurāka vañciyaic
ciṅkiyaik kāṇaki lēṉē.

...(102)


kuṟṟālattil ciṅkaṉ ciṅkiyait tēṭutal

viruttam

naṟṟālan taṉṉiluḷḷōr yāva rēṉum
naṉṉakarat talattilvantu peṟuvār pēṟu
peṟṟārtām naṉṉakarat talattai viṭṭāṟ
piramalō kamvaraikkum pēṟuṇ ṭāmō
vaṟṟāta vaṭavaruvic cāral nīṅki
vaṭakāci kumarimaṭṭu malainta ciṅkaṉ
kuṟṟālat talattimuṉṉē tavattāl vantu
kūṭiṉāṉ ciṅkitaṉait tēṭi ṉāṉē.
...(103)

ciṅkaṉ ciṅkiyaik kāṇāmal pulampal

irākam - tōṭi, tāḷam - āti

pallavi

ciṅkiyaik kāṇēṉē eṉvaṅkaṇac ciṅkiyaik kāṇēṉē

anupallavi

ciṅkiyaik kāmap pacuṅkiḷip pēṭaiyaic
cīrvaḷar kuṟṟālar pērvaḷam pāṭiya
caṅkīta vāriyai iṅkita nāriyaic
callāpak kāriyai ullāca mōkaṉac
(ciṅki)

caraṇaṅkaḷ

(1) ārat taṉattaip paṭaṅkoṇṭu mūṭi
acaittuniṉ ṟāḷatai yāṉaikkom peṉṟunāṉ
kōrat taivaitta viḻikketir ceṉṟēṉeṉ
koñcat taṉattai yaṟintu cukakkāri
pārat taṉattait tiṟantuviṭ ṭāḷkaṇṭu
pāviyē ṉāvi maṟantuviṭ ṭēṉuṭaṉ
tīrak kaṉiya mayakki muyakkiyē
ciṅkāra mōkaṉam ciṅkikoṇ ṭāḷantac
(ciṅki)

(2) pūveṉṟa pātam varuṭi varuṭip
puḷaka mulaiyai neruṭi neruṭi
ēveṉṟa kaṇṇukkō rañcaṉam tīṭṭi
eṭutta curuḷu mitaḻā liṭukkuvaḷ
vāveṉṟu kaiccuruḷ tāveṉṟu vāṅkāḷ
maṉakkuṟi kaṇṭu nakakkuṟi vaittapiṉ
āveṉ ṟorukkā lirukkā lutaippaḷ
atukkuk kiṭantu kotikkuteṉ pēymaṉam (ciṅki)

(3) tārāṭuṅ kuṉṟi vaṭattai otukkit
taṭamār piṟukat taḻuvavan tālavaḷ
vārāṭuṅ koṅkaikkuc cantaṉam pūcāḷ
maṟuttunāṉ pūciṉum pūcalākā teṉpāḷ
cīrāṭik kūṭi viḷaiyāṭi ippaṭit
tīrā mayaltanta tīrāmaik kāriyaik
kārāṭuṅ kaṇṭarteṉ ṉāriya nāṭṭuṟai
kāriyap pūvaiyai āriyap pāvaiyai
(ciṅki) ...(104)

nūvaṉ ciṅkiyiṉatu aṭaiyāḷam viṉāvutal

koccakakkalippā

caṅkamelā muttīṉuñ caṅkartiri kūṭaveṟpil
poṅkamelāñ ceyyumuṅkaḷ pōkamelā māraṟivār
ciṅkamelā mottatuṭic ciṅkāvuṉ ciṅkitaṉak
kaṅkamelām colliyaṭai yāḷañcol vāyē.
...(105)


ciṅkaṉ ciṅkiyiṉatu aṭaiyāḷaṅ kūṟutal

irākam - piyākaṭai, tāḷam - micuram

pallavi

kaṟuppi laḻakiyaṭā eṉciṅki kaṟuppi laḻakiyaṭā

anupallavi

kaṟuppi laḻakikāmac cuṟukkil mikuntaciṅki - cukakkāri (kaṟu)

caraṇaṅkaḷ
(1) kaṇka ḷiraṇṭumampuk kaṇaipōl nīṇṭirukkum
kaiyat taṉaiyakalaṅ kāṇumaṭā
peṇkaḷ mayakkumavaḷ virakappārvai ciṅki
piṭittāl matappayalum pelappāṉō
(kaṟu)

(2) nakaiyu mukamumavaḷ nāṇayak kaivīccum
pakaivarun tirumpip pārppāraṭā
tokaiyāyc coṉṉēṉiṉic collak kūṭātoru
vakaiyāy varukuteṉṉai mayakkutaiyē
(kaṟu)

(3) viṭaiyil varumpavaṉi yuṭaiyatiruk kuṟṟālar
caṭaiyil iḷampiṟaipōl taṉinutalāḷ
naṭaiyi laḻakumiru tuṭaiyi laḻakumava
ḷuṭaiyi laḻakumeṉṉai urukkutaiyō
(kaṟu) ...(106)


nūvaṉ ciṅkiyaic cērttu vaippataṟkuc ciṅkaṉiṭaṅ kūli viṉāvutal

koccakakkalippā

cāṭṭiniṟku maṇṭamelām cāṭṭaiyilāp pamparampōl
āṭṭuvikkuṅ kuṟṟālat taṇṇalār naṉṉāṭṭiṟ
kāṭṭuvikku muṉmōkak kaṇmāyac ciṅkitaṉaik
kūṭṭuvikkum pērkaḷukkuk kūliyeṉṉa colvāyē.
...(107)


ciṅkaṉ nūvaṉukkup piratiyupakāraṅ kūṟutal

irākam - tarpār, tāḷam - rūpakam

kaṇṇikaḷ

(1) vāṭai maruntup poṭiyu mammiyūr
marappāvai piṉtoṭara māyappoṭiyum
kūṭi yirukka maruntu mirupoḻutum
kūṭiyirup pārkaḷaik kalaikka maruntum
kāṭukaṭ ṭakkiṉik kaṭṭu kuṟaḷivittai
kaṇkaṭṭu vittaikaḷuṅ kāṭṭit taruvēṉ
vēṭikkaik kāma ratipōl tirikūṭa
veṟpiluṟai ciṅkitaṉaik kāṭṭā yaiyē.

(2) malaiyaik karaiyap paṇṇuvēṉ kumarikaṭku
vārāta mulaikaḷum varappaṇṇuvēṉ
mulaiyai oḻikkap paṇṇuvē ṉoḻittapērkku
mōkiṉi mantirañcolli varappaṇṇuvēṉ
tilata vacīkarañ ceyvē ṉoruvarukkun
teriyāmaṟ pōkavarac cittumaṟivēṉ
kalaka mataṉap payalaiyeṉ mēṟkaṇ
kāṭṭiviṭṭa ciṅkitaṉaik kāṭṭā yaiyē.
...(108)


nūvaṉ ciṅkaṉaip parikacittal

viruttam

āṟṟaināṉ kaṭatti viṭṭā
lākāca mārkka mōṭat
tēṟṟanī yaṟivāy kollō
tirikūṭa malaiyil ciṅkā
cāṟṟumuṉ maruntu pōlac
cakalarkkuṅ kuṟikaḷ collip
pōṟṟumuṉ ciṅki pōṉa
pututteru itukaṇ ṭāyē.

...(109)


ciṅkaṉ ciṅkiyaik kāṇāmal varuntutal

irākam - mukāri, tāḷam - āti

pallavi

eṅkētāṉ pōṉāḷaiyē eṉciṅki ippōtu
eṅkētāṉ pōṉaḷaiyē.

anupallavi

kaṅkāḷar tirikūṭak karttartiru nāṭutaṉṉil (eṅkē)

caraṇaṅkaḷ

(1) vēḷākilu mayakkuvaḷ valiyat taṭṭik
kēḷā malumu yakkuvaḷ
āḷā yaḻakaṉumā yāraiyeṅkē kaṇṭāḷō
tōḷacaik kāriciṅki cummā kiṭakkamāṭṭāḷ
(eṅkē)

(2) meykkuṟiyā leṅkum velluvaḷ maṉakkuṟiyuṅ
kaikkuṟiyum kaṇṭu colluvaḷ
tikkilaṭaṅ kātukuṟi ikkilaṭaṅ kātumoḻi
maikkuḷaṭaṅ kātuviḻi kaikkuḷaṭaṅ kātakaḷḷi
(eṅkē)

(3) cittiraca pēcarmēlē civacamayap
pattiyillāp pēyarpōlē
kuttiyi larakkuṅkaḷḷuṅ kuṭuvaiyil teṉṉaṅkaḷḷum
attaṉaiyuṅ kuṭittuppōṭ ṭārpiṟakē toṭarntāḷō (eṅkē)
(110)

ciṅkaṉ ciṅkiyaik kāṇutal

koccakakkalippā

āṇākip peṇviraka māṟṟāmaṟ pōṉaciṅkaṉ
pūṇākap pāmpaṇivār poṉṉakarcūḻ naṉṉakariṉ
cēṇārpe runteruviṟ ciṅkiyaimun tēṭivaittuk
kāṇāmaṟ pōṉaporuḷ kaṇṭavarpōṟ kaṇṭāṉē.
...(111)

viruttam

cītamati puṉaintavarkuṟ ṟāla nātar
tirunāṭṭi liruvaruntām kaṇṭa pōtu
kātaleṉuṅ kaṭalperukit tarikoḷ ḷāmaṟ
kaikalakkum pōtukarai kuṟukkiṭ ṭāṟpōl
vītivantu kuṟukkiṭavē nāṇam pūṇṭa
viṇṇāṇac ciṅkitaṉaik kaṇṭu ciṅkaṉ
tūtuvanta naḷaṉāṉāṉ kaṉṉi māṭam
tulaṅkutama yantiyava ḷāyi ṉāḷē.
...(112)


irākam - etukulakāmpōti, tāḷam - cāppu

pallavi

iṅkē vārāy eṉkaṇṇē yiṅkē vārāy

anupallavi

iṅkē vārāy malarcceṅkai tārāy mōkac
caṅkai pārāy kāmacciṅki yārē
(iṅkē)

caraṇaṅkaḷ

(1) pātanōmē nontālmaṉam pētamāmē
pātanōka niṟpa tētu pāvamiṉik
kūtalō koṭitu kātalō kaṭiṉam
(iṅkē)

(2) pāvitāṉē mataṉkaṇai ēviṉāṉē
kāvilmāṅ kuyilkaḷkūvik kūviyeṉatu
āvi cōrutuṉai yāviyāvik kaṭṭa
(iṅkē)

(3) varukkai mūlar vaṭavaruvit tirukkuṟṟālar
perukkam pāṭikkoḷḷa marukkaḷ cūṭikkoḷḷa
orukkā lūṭikkoḷḷa irukkāṟ kūṭikkoḷḷa (iṅkē)
...(113)


ciṅkaṉ ciṅkiyai makiḻvittal

koccakakkalippā

toṇṭāṭuñ cuntararkkut tōḻartiri kūṭaveṟpil
tiṇṭāṭi niṉṟaciṅkaṉ cīrāṭuñ ciṅkitaṉaik
kaṇṭāṭit tuḷḷāṭik kaḷḷāṭum tumpiyaippōṟ
koṇṭāṭik koṇṭāṭik kūttāṭik koṇṭāṉē.
...(114)




ciṅkaṉukkum ciṅkikkum uraiyāṭal

irākam - taṉyāci, tāḷam - āti

kaṇṇikaḷ

(1) ittaṉai nāḷāka eṉṉuṭaṉ collāmal
eṅkē naṭantāynī ciṅki
(eṅkē naṭantāynī)

(2) kottār kuḻalārkku vittāra mākak
kuṟicollap pōṉaṉaṭā ciṅkā (kuṟicolla)

(3) pārkki laticayam tōṇutu collap
payamā irukkutaṭi ciṅki
(payamā)

(4) ārkkum payamillait tōṇiṉa kāriyam
añcāmaṟ collaṭā ciṅkā
(añcā)

(5) kālukku mēlē periya viriyaṉ
kaṭittuk kiṭappāṉēṉ ciṅki (kaṭittu)

(6) cēlattu nāṭṭiṟ kuṟicol lippeṟṟa
cilampu kiṭakkutaṭā ciṅkā
(cilampu)

(7) cēlattā riṭṭa cilampukku mēlē
tiruku murukeṉṉaṭi ciṅki
(tiruku)

(8) kōlattu nāṭṭār muṟukkiṭṭa taṇṭai
koṭutta varicaiyaṭā ciṅkā
(koṭutta)

(9) nīṇṭu kuṟukiyu nāṅkūḻup pōla
neḷinta neḷiveṉṉaṭi ciṅki (neḷinta)

(10) pāṇṭiya ṉārmakaḷ vēṇṭuṅ kuṟikkākap
pāṭaka miṭṭataṭā ciṅkā
(pāṭakam)

(11) māṇṭa tavaḷaiyuṉ kālilē kaṭṭiya
mārkkama tētupeṇṇē ciṅki (mārkka)

(12) āṇṭavar kuṟṟālar cannitip peṇkaḷ
aṇimaṇik keccamaṭā ciṅkā (aṇimaṇi)

(13) cuṇṭu viralilē kuṇṭalap pūcci
curuṇṭu kiṭappāṉēṉ ciṅki
(curuṇṭu)

(14) kaṇṭiya tēcattiṟ paṇṭunāṉ peṟṟa
kālāḻi pīliyaṭā ciṅkā (kālāḻi)

(15) melliya pūntoṭai vāḻaik kuruttai
virittu maṭittatār ciṅki
(virittu)

(16) nelvēli yārtanta callāc cēlai
neṟipiṭit tuṭuttiṉēṉ ciṅkā (neṟipiṭi)

(17) ūrukku mēkkē yuyarnta aracilē
cāraippām pētupeṇṇē ciṅki (cārai)

(18) cīrpeṟṟa cōḻaṉ kumāratti yārtanta
cempoṉarai ñāṇaṭā ciṅkā (cempo)

(19) mārpiṟku mēlē puṭaitta cilantiyil
koppuḷaṅ koḷvāṉēṉ ciṅki (koppu)

(20) pārukkuḷ ēṟṟamāṅ kāyalār tanta
pāramut tāramaṭā ciṅkā
(pāra)

(21) eṭṭup paṟavai kumuṟuṅ kamukilē
patteṭṭup pāmpētaṭi ciṅki
(patteṭṭup)

(22) kuṭṭattu nāṭṭārum kāyaṅ kuḷattārum
iṭṭa cavaṭiyaṭā ciṅkā (iṭṭa)
...(115)



vēṟu

irākam - puṉṉākavarāḷi, tāḷam - āti

kaṇṇikaḷ

(1) vaḷḷik koṭiyilē tuttippūp pūppāṉēṉ ciṅki - kātil
vaṅkāḷat tāriṭṭa ciṅkārak koppaṭā ciṅkā

(2) kaḷḷippup pūtta taticaya mallavō ciṅki - teṟku
vaḷḷiyū rārtanta māṇikkat taṇṭoṭṭi ciṅkā

(3) vaṉṉak kumiḻilē puṉṉai yarumpētu ciṅki - maṇṇil
munnīrc calāpattu muttumūk kuttikāṇ ciṅkā

(4) coruki muṭittatil tūkkaṇa mētaṭi ciṅki - teṉ
kurukaiyū rārtanta kuppiyun toṅkaluñ ciṅkā

(5) poṉṉiṭṭa mēlellā miṉveṭṭip pārppāṉēṉ ciṅki - inta
vaṉṉap paṇikaḷiṉ māṇikkak kallaṭā ciṅkā

(6) intap paṇiyainī pūṇap poṟukkumō ciṅki - pūvil
īcarkkum nallārkkum ellām poṟukkuṅkāṇ ciṅkā

(7) kuṉṟattaip pārttāṟ koṭiyiṭai tāṅkumō ciṅki - ???
koṭikkuc curaikkāy kaṉattuk kiṭakkumō ciṅkā

(8) illāta cuṟṟellā meṅkē paṭittāynī ciṅki - nāṭṭil
nallāraik kāṇpavark kellām varumaṭā ciṅkā

(9) peṭṭakap pāmpaip piṭittāṭṭa vēṇṭāmō ciṅki - inta
veṭṭa veḷiyilē kōṭippām pāṭumō ciṅkā

(10) kaṭṭikkoṇ ṭēcaṟṟē muttaṅ koṭukkavā ciṅki - naṭup
paṭṭap pakalilnā ṉeṭṭik koṭuppēṉō ciṅkā

(11) muṭṭap paṭāmulai yāṉaiyai muṭṭavō ciṅki - kāma
maṭṭup paṭāviṭil maṇṇōṭē muṭṭaṭā ciṅkā

(12) cēlai yuṭaitaṉaic caṟṟē nekiḻkkavā ciṅki - cummā
nālupēr muṉṉeṉai nāṇaṅ kulaiyātē ciṅkā

(13) pātam varuṭit tuṭaikutta vēṇṭāmō ciṅki - maṉap
pōtam varuṭippōy pūṉaiyaik kuttaṭā ciṅkā

(14) nākkut tuṭikkutuṉ nalvā yitaḻukkuc ciṅki - uṉṟaṉ
vāykku rucippatu mālaikkaḷ allavō ciṅkā

(15) okkap paṭukka votukkiṭam pārkkavō ciṅki - paruṅ
kokkup paṭukkak kuṟiyiṭam pāraṭā ciṅkā

(16) vintaik kāriyuṉṉai vellak kūṭātaṭi ciṅki - atu
cantēka mōuṉṟalaip pēṉaik kēḷaṭā ciṅkā

(17) teṉṉāṭel lāmuṉṉait tēṭit tirintēṉē ciṅki - appāl
innāṭṭil vanteṉṉai yeppaṭi nīkaṇṭāy ciṅkā

(18) naṉṉakark kuṟṟāla nātarai vēṇṭiṉēṉ ciṅki - maṇip
paṉṉakam pūṇṭāraip pāṭikkoḷ vōmaṭā ciṅkā

(19) pāṭikkoḷ vāreva rāṭikkoḷ vārevar ciṅki - nītāṉ
pāṭikkoṇ ṭālpōtu māṭikkoḷ vēṉaṭā ciṅkā

(20) pārkkap poṟukkumō pāviyeṉ ṉāvitāṉ ciṅki - muṉṉē
ākkappoṟuttava rāṟap poṟarkaḷō ciṅkā.
...(116)


vāḻttu

veṇpā

cuṟṟāta ūrtōṟuñ cuṟṟavēṇ ṭāpulavīr
kuṟṟāla meṉṟorukāṟ kūṟiṉāl - vaṟṟā
vaṭavaruvi yāṉē* maṟupiṟavic cēṟṟil
naṭavaruvi yāṉē namai.

(117)

(* "vaṭavaruvi yāṉ maṟupiṟavic cēṟṟil" eṉṟiruntatu. taḷaittaṭṭalai nīkka
"vaṭavaruvi yāṉē" eṉṟu māṟṟiviṭēṉ - tavaṟāyiṉ maṉṉikkavuṉ. - aruḷaracaṉ.)


kaṇṇikaḷ

(1) koṟṟamatic caṭaiyāṉaik kuṟumpalā uṭaiyāṉai
veṟṟimaḻup paṭaiyāṉai viṭaiyāṉai vāḻttukiṟēṉ.

(2) tātaiyilāt tirumakaṉait taṭamalaikku marumakaṉai
vētacaṅka vītiyaṉai vētiyaṉai vāḻttukiṟēṉ.

(3) tantimukat torukōṉait tamiḻilañci murukōṉai
maintareṉu miṟaiyōṉai maṟaiyōṉai vāḻttukiṟēṉ.

(4) tīmukattiṟ paṟikoṭutta tirumuṭikkā orumuṭiyai
māmaṉukku varicaiyiṭṭa māmaṉaināṉ vāḻttukiṟēṉ.

(5) kāmaṉukkum pūmaṉukkum kaṉṉiteyva yāṉaikkum
māmaṉeṉa vēpakarum vaḷḷaltaṉai vāḻttukiṟēṉ.

(6) nīṭulake lāmaḷanta neṭiyā ṉumayaṉum
tēṭariya tirikūṭac celvaṉaiyāṉ vāḻttukiṟēṉ.

(7) citranati yiṭattāṉait tēṉaruvit taṭattāṉaic
citracapai naṭattāṉait tiṭattāṉai vāḻttukiṟēṉ.

(8) paṉakavaṇi pūṇṭavaṉaip paktarkaḷai āṇṭavaṉai
aṉavaratat tāṇṭavaṉai āṇṭavaṉai vāḻttukiṟēṉ.

(9) arikūṭa ayaṉāki yaraṉāki akalāta
tirikūṭa paramparaṉait tikamparaṉai vāḻttukiṟēṉ.

(10) ciṟṟāṟṟaṅ karaiyāṉait tirikūṭa varaiyāṉaik
kuṟṟālat tuṟaivāṉaik kuruparaṉai vāḻttukiṟēṉ.

(11) kaṭakariyai urittavaṉaik kalaimatiyam tarittavaṉai
vaṭaaruvit tuṟaiyavaṉai maṟaiyavaṉai vāḻttukiṟēṉ.

(12) ātimaṟai coṉṉavaṉai yaṉaittuyirkku muṉṉavaṉai
mātukuḻal vāymoḻicēr maṉṉavaṉai vāḻttukiṟēṉ.
...(118)


viruttam

vārvāḻun taṉattikuḻal vāymoḻiyam pikaivāḻi
vatuvai cūṭṭum
tārvāḻi tirikūṭat tārvāḻi kuṟumuṉivaṉ
talaināṭ coṉṉa
pērvāḻi yaracarceṅ kōlvāḻi naṉṉakarap
pērā lōṅkum
ūrvāḻi kuṟṟālam talattaṭiyār vāḻinī
ṭūḻi tāṉē.

...(119)


tirukkuṟṟālak kuṟavañci muṟṟiṟṟu


tirikūṭarācappak kavirāyariṉ tirukkuṟṟāla mālai



kāppu

pūmaṇṭa lamparavum puṅkavarkuṟ ṟālaliṅkar
nāmañcēr pāmālai nāṭṭavē - tāmañcēr
tantamatat tantimukat tantaituṇaic centiṉakark
kantaṉiṇaic ceñcaraṇaṅ kāppu.

nūl

moḻikoṇṭa mūvar tiruppāṭal kaṟṟu muḻutumuṉpāl
vaḻikoṇṭa pēraṉ puvaippateṉṟē kuḻalvāy moḻippeṇ
viḻikoṇṭa kāṭcik keḷiyāypeṇ pūmipoṉ vēṭkaiyellā
moḻikoṇṭa toṇṭark kuriyāykuṟ ṟālat tuṟaipavaṉē. ...(1)

eṉakkēṟa niṉvaḻi nillāmal yāṉeṉa teṉṉumvaḻi
taṉakkēṟi aivar taṭaiyiṟpaṭ ṭēṉṟaṭai tīrppataṟkō
kaṉakkē ḷuṉaiyaṉṟik kāṇēṉ muḻutumuṉ kaiyiṟpiḷḷai
uṉakkē yaṭaikkalan *tiruvāca kaṅkaṇṭāy kuṟṟālat tuṟaipavaṉē ...(2)

(*tiruvācakam eṉṉum col iṅku iṭaiceṟukalāka irukkalām.)

poṉṉaip parameṉṟu miṉṉār kalavip pulaviyiṉpam
taṉṉaip parameṉṟu mēyirun tēṉyama taṇṭamvantāl
piṉṉaip paramoṉṟuṅ kāṇē ṉuṉataruṭ pēṟaruḷvāy
uṉṉaip parameṉṟu cārntēṉkuṟ ṟālat tuṟaipavaṉē
...(3)

ākkamuṇ ṭāka makiḻcciyuṇ ṭākiyu mallaveṉṟāṉa
ēkkamuṇ ṭākiyu mēyiḷait tēṉaṉpa riṉpakkalvit
tēkkamuṇ ṭākiyun tēṟē ṉeṉaimuṟṟun tēṟṟukaṇṭāy
ūkkamun tūkkamu millāykuṟ ṟālat tuṟaipavaṉē
...(4)

arumanta niṉṉaruḷ pōṟṟeṉ pocippuk kamaittapaṭi
varumeṉ ṟirukkavu māṭṭēṉ piṟavi mayakkamaṟak
kuruveṉṟu nīvantu tōṉṟāymuṉ mūvarkaḷ kōṭṭaikoṉṟa
orumanta kācap paṭaiyāykuṟ ṟālat tuṟaipavaṉē
...(5)

peṟṟārtam piḷḷaika ṇōvaṟiyār piḷḷai nōvaṟintāl
caṟṟā kilumpakirntāl tariyār tantai tāyiṉumeṉ
paṟṟāp pacikaṇ ṭamutūṭṭi nōyaṟap pārkkavalla
uṟṟā ruṉaiyaṉṟi yuṇṭōkuṟ ṟālat tuṟaipavaṉē
...(6)

maṟaiyāṭun teyvat tirikūṭañ cārntu vaṭavaruvit
tuṟaiyāṭi yuṉṉait toḻuvateṉ ṟōtaṭañ cōlaiyellām
ciṟaiyāṟu kālvaṇṭu paṇpāṭa māntaḷirc ceṅkarattāl
uṟaiyāṭun tēṉamu tūṭṭuṅkuṟ ṟālat tuṟaipavaṉē
...(7)

kiḷḷaikaḷ pōṟpaṭit tāvatiṅ kētuṉ kirupaiyiṉpāl
piḷḷaikaḷ pōluṇṇap pēṟavaruḷ vāykiḷip piḷḷaiyellām
vaḷḷaikaḷ pāṭuñ citrānati yāyaṉpu vaittatoṇṭar
uḷḷaiyel lāṅkoḷḷai koṇṭāykuṟ ṟālat tuṟaipavaṉē ...(8)

ācaiye lāmporuṇ mēlō yoruva ṉakattilirā
vēcaiyu meṉṉeñcu mokkuṅkaṇṭāy viṇṇu ḷōrpuriyum
pūcaiyam pōrukat tāḷāy niṟainta campūraṇamām
ōcaiyum vintuvu māvāykuṟ ṟālat tuṟaipavaṉē
...(9)

karukkoṇṭa pōtuḷḷuṅ kaṉmaruvi yāti karuvilurup
perukkum poḻutu nerukkum viyāti piṟantupiṉṉai
irukkuñ caṭamum viyātiyeṉ ṟālitai nampinaṉṟāy
urukkuñ ceṉaṉa meṭuttēṉkuṟ ṟālat tuṟaipavaṉē
...(10)

kaṉmamarum piyavā vīṅkiyaim pulaṉkaṇ kaḷvaittup
paṉmalañcīk koṇṭa ceṉmavi yāti paḻuttuvantāl
taṉma vayittiyaṉ catramiṭā maṟṟa virkkamarun
tuṉmalart tāḷiṉai tārāykuṟ ṟālat tuṟaipavaṉē
...(11)

amaiyam palavu morupoḻu tāyacai yāmaluṉṟaṉ
camayaṅ karutat tavameytu mōcaṇpa kāṭavicūḻ
imayam peṟumaṅkai cuntari kōmaḷaiyā maḷaiyeṉṉum
umaiyam pikaimaṇa vāḷākuṟ ṟālat tuṟaipavaṉē
...(12)

pūṅkā raṇikuḻa lārmayak kālmaṉam putticittam
āṅkā rantaṭ ṭaḻivēṟki raṅkāyaṉ punīrperukit
tēṅkā maṟṟēṅku maṉattār paravitti yāṉañceyyum
ōṅkāra vaṭṭat toḷiyēkuṟ ṟālat tuṟaipavaṉē
...(13)

muṉvaṭi vāymuṉ ṉiruntiṭa lētu muḷaikkaruvāp
piṉvaṭi vārkkum viṉaivaṭi vētukai pēṇiniṉṟa
eṉvaṭi vētupiṉyā ṉeṉpatē teṉṉai yāṭṭivaikkum
uṉvaṭi vētukol collāykuṟ ṟālat tuṟaipavaṉē
...(14)

nillā vuṭampi luyirniṉṟa tōvuyir niṉṟiṭattē
ellā vuṭampu nilainiṉṟa tōviyal cērvaṭivam
pallā vuyiru moṉṟē puṟampō pakaiyōvuṟavō
ollā malōrvaḻi collāykuṟ ṟālat tuṟaipavaṉē
...(15)

varunāḷa varkaḷ maṉaicantaik kūṭṭam varavaṟṟanāḷ
tirunāṭ kaḻinta maṭamokku mēyitaic cintittunāṉ
parunāṭ kaḻippatu pāraiya yāṉpala nāḷumuṉṉai
orunāḷiṟ kāṇpa turaiyāykuṟ ṟālat tuṟaipavaṉē
...(16)

vācak kuḻantaiyu māymaṭa vārmaṇa vāḷaṉumāy
ācaip paruvamatu tappiṉā lanta mātaruṅkaṇ
kūcak kiḻaṅkoṇṭu tōlāki nāṟṟam kulaikkuminta
ūcac caṭameṉṟu pōmōkuṟ ṟālat tuṟaipavaṉē
...(17)

tiruttap pukuntiṭi laṇṭaṅkaḷ kōṭi tiruttuvaiyeṉ
karuttait tiruttavuṉak karitō keḷavai kāṭṭuṅkaṉma
varuttattai māṟṟavōr māṟṟaṅ koṭāykuḻal vāymoḻiyāḷ
oruttik korpākaṅ koṭuttāykuṟ ṟālat tuṟaipavaṉē
...(18)

kāṇuṟak kaṇṭuṉaip pōṟṟaṟi yārkaṭai yāmpocippum
vīṇuṟak kaṅkaḷu mēkuṟip pāraruḷ veḷḷattiṉpāl
cēṇuṟak kaṇṭu civayōka nittirai ceyyumaṉpar
ūṇuṟak kaṅkuṟip pārōkuṟ ṟālat tuṟaipavaṉē
...(19)

niṟaiyum piraṇava mūṭāc caturmaṟai nīṇṭakoppā
aṟaikiṉṟa cākai kiḷaiyā yaṟamuta ṉāṉkarumpik
kuṟaiviṉṟi ñāṉa maṇanāṟun teyvak kuṟumpalāvil
uṟaikiṉṟa mukkaṭ kaṉiyēkuṟ ṟālat tuṟaipavaṉē
...(20)

ellā vaṭivu moṉṟāṉā lumaṅkaṅ kiruntunallār
pollā teṉaviḷai yāṭṭiya tālatu pōlmaṉattiṟ
kallāmai kaṟpikku meṉpāca nēcaṅ karutilaṉpar
ullāca nēcamop pāmōkuṟ ṟālat tuṟaipavaṉē
...(21)

aruvit tuṟaipaṭin tāṭiveṇ ṇīṟiṭṭu ṉaṉpartampāṉ
maruvip paṇilamaṟu kūṭuvan tuṉṉai vāḻttumvaṇṇam
karuvip pavamaṟu kūṭucel lākkati kāṭṭukaṇṭā
uruviṟ kuvamaiyoṉ ṟillāykuṟ ṟālat tuṟaipavaṉē
...(22)

viruttaraiyum vellu melliyar nēcam viṭuttuniṉpāl
iruttarai māttiraikkē aiva rōṭalai yēttumuṇmaik
karuttaraik kaṇṭu karutāmaṟ cintaika pāṭañceytāl
oruttarai nōva taḻakōkuṟ ṟālat tuṟaipavaṉē
...(23)

nāṉā reṉatuṭam pētuṇar vēteṉai nāṭṭiṉainī
yāreṉat teḷiyē ṉeḷiyēṉ ceṇpa kāṭavicūḻ
kāṉār civamatu kaṅkaiyiṉ mūḻkak karuṇaiceytē
ūṉāṟ piṟavi yoḻippāykuṟ ṟālat tuṟaipavaṉē
...(24)

vēmpē puḻuvuk katiracamāy vevviṭam kiṭanta
pāmpē kaluḻaṉuk kāramutāyp paṟpala vuyirkkum
āmpē tapētamaṭ ṭūṭṭiya tālviṉai yāmpocippai
ōmpē ṉaruḷamu tūṭṭāykuṟ ṟālat tuṟaipavaṉē
...(25)

kuṉṟāta ñāṉak kaṉiyai aññāṉak koṭumpacikkut
tiṉṟē kaveṉṉiṉu maivaroṭ ṭārtikait tēṅkimaṉam
kaṉṟā maluṉṉaru ḷūṭāṭi yuḷḷaṉuṅ kaḷḷaṉumpōl
oṉṟā kunāḷiṉi yeṉṟōkuṟ ṟālat tuṟaipavaṉē
...(26)

poṉṉeṉṟu coṉṉa vuṭaṉē mayakkumeṉ puttiyaināṉ
eṉṉeṉṟu colli tiruttik koḷvēṉeṉai yīṉṟuceñcōṟ
paṉṉeṉṟu coṉṉa paṭipōla vuḷḷa paṭiyaineñcil
uṉṉeṉṟu pōtit taruḷvāykuṟ ṟālat tuṟaipavaṉē
...(27)

nāṟuṅ kurampaik kuḷḷē maruṇṭēṉuṉai nāṭimaṉam
tēṟum paṭikkoru tēṟṟañ colvāyaṉ putēkkiyuḷḷē
āṟuṅ karuttiṉar cittām puyatti laruṭperukkāy
ūṟuñ civāṉantat tēṉēkuṟ ṟālat tuṟaipavaṉē
...(28)

āṟṟiṟ kumiḻiyiṉ ṟōṟṟaṅkaṭ pōlaṇṭa kōṭiyellām
tōṟṟik kaṇappoḻu tēmaṟaip pāytuṟaip pāviluṉcīr
cāṟṟit tutippavarmuṉ varuvāy caṇṭa ṉeṉṉuyirai
ūṟṟik kuṭikkumuṉ vārāykuṟ ṟālat tuṟaipavaṉē
...(29)

tiṭampōta vuṇṇak kiṭaittāl naṭakkuñ cilakuṟaintāl
muṭampōṟki ṭakku mikuntālu vātikku muṉkoṭutta
kaṭaṉpōlu ṉutiṉaṅ kaikkūli vāṅkuṅ kaḷicalinta
uṭampōṭi ruppa teḷitōkuṟ ṟālat tuṟaipavaṉē
...(30)

maḻaimukan tēṭum payirmukam pōlaniṉ vāyttacaṅkak
kuḻaimukan tēṭumeṉ cintaikkaṇ ṭāykoṉṟai vēṇivillat
taḻaimukan tāṭa maṟaipāṭac citra capaiyiṉiṉṟē
uḻaimukan tāṭuṅ karattāykuṟ ṟālat tuṟaipavaṉē
...(31)

veṇmaip poruḷiṉ vivakāraṅ kaṇīṅkivi kāramillāt
tiṇmaip poruḷeṉṟu cēruṅkol lōcintai ceyyumaṉpar
vaṇmaip perumperuk kēyoruk kālu mavuṉamviṭār
uṇmaic civāṉanta vāḻvēkuṟ ṟālat tuṟaipavaṉē
...(32)

kaṟpaṉai yāñceka vāḻkkaiyel lāṅkaṇṭu kaṇviḻikkuñ
coṟpaṉa māmeṉṟu tūṣaṇi yēṉiyāṉ ṟūṣaṇikka
niṟpaṉa vēṇṭu neṟiyili yēṉeṉai nīpurappā
uṟpaṉa ñāṉap poruḷēkuṟ ṟālat tuṟaipavaṉē
...(33)

aruva meṉṟōruk karuvamuṟ ṟāytam maṟivumaṭṭuñ
coruva meṉṟōrkkuc corūpamuṟ ṟāytollai mūvulakum
ceruvil velvāy paṭaippāḷip pāyuṉ ṟiruviḷaiyāṭ
ṭoruviḷai yāṭṭalla kaṇṭāykuṟ ṟālat tuṟaipavaṉē
...(34)

veṉṟaṟi yāccamar velpava rākilum vevviṉaiyaic
ceṉṟaṟi vālvella vallaruṇ ṭōniṉ ceyalpirintāl
naṉṟaṟi vārumi rappā ruṉataruḷ nāṭṭampeṟṟāl
oṉṟaṟi yārula kāḷvārkuṟ ṟālat tuṟaipavaṉē
...(35)

pūtāti palluyirk kuntalai yāṉaniṉ poṟcilampiṉ
pātāmpu yañceṉṉi cērttaruḷ vāyperum pārpaṭaikkum
vētāviṉ mēlvitiyē vittil lāmal viḷaiporuḷē
ōtā tuṇaru muṇarvēkuṟ ṟālat tuṟaipavaṉē
...(36)

paṭaiyāta ceṉma mumēṉpaṭait tāypañca pūtaveṟi
viṭaiyāti yilviṭa vōviṭa mōmetta vēmelintu
kaṭaiyāyi ṉēṉiraṅ kāyoru pākaṅ kavurikoṇṭāy
uṭaiyāy karantaic caṭaiyāykuṟ ṟālat tuṟaipavaṉē
...(37)

aṭukkuṟun tuṉpamu miṉpamu māya valaiyaṭittu
naṭukkuṟuñ ceṉmak kaṭalpukun tēnali yāmaleṉṉai
yeṭukkuṟu niṉṉaruṭ pēriṉpat tōṇiyi lēṟṟukaṇṭā
yeṭukkamun tōṟṟamu millāykuṟ ṟālat tuṟaipavaṉē
...(38)

irukātu kēṭkil varumācai yaṟpa mirukaṇkaṇṭāṟ
perukācai koṇṭu pitaṟṟiya tāṟperum pētamaiyāṟ
karukā vaṇṇaṅ karukinon tēṉkarut tāṟiyuṉpāl
urukāta neñcaṉai yāḷvāykuṟ ṟālat tuṟaipavaṉē
...(39)

poṉmēru vattaṉai poṉkuvit tālumeṉ puttiyiṉṉam
meṉmēlun tēṭa niṉaikkuṅkaṇ ṭāyviṉai pōkkaṟavē
eṉmēṟṟa yāviṉu meṇmaṭaṅ kāventak kālamunāṉ
uṉmēṉma ṉamvaippa teṉṟōkuṟ ṟālat tuṟaipavaṉē
...(40)

paṉṉāḷuṅ kāmam poṟuttirun tālum paciyorunāḷ
eṉṉāṟpo ṟukkappa ṭātukaṇ ṭāyitai yārkkuraippēṉ
coṉṉāṟpa kuttaṟivārk kaṇṭilēṉ cuṟṟip pārkkileṅku
muṉṉāl patamaṉṟik kāṇēṉkuṟ ṟālat tuṟaipavaṉē
...(41)

virakap paṭāmaṇik koṅkaiyar kāmattil vīḻntupollā
narakap paṭāmale ṉaippurappā yuṇmai ñāṉamoṉṟik
kirakap paṭāmaṉat tārkkuri yāymatik kīṟṟaṇinta
urakac caṭāṭavi yāṉēkuṟ ṟālat tuṟaipavaṉē
...(42)

vēṟu paṭāma lulakāṇṭa maṉṉarum ventuṭalam
nīṟu paṭārillai nīṇilat tēneṭum pācaviṉait
tūṟu paṭāvaḻi pārttiyeṉ ṟēṉcolac collamaṉam
ūṟu paṭāteṉṉa ceyvēṉkuṟ ṟālat tuṟaipavaṉē
...(43)

maṟukkic cuṟukkeṉ ṟematūtar vantukai vāḷeṭuttuk
kuṟukkit taṟukkumuṉ ṉēvaruvāy manti kuntiveḷvāṉ
muṟukkic curukkik kuṟittup palāppaḻa mokkivikki
uṟukkit taṟukki naṭikkuṅkuṟ ṟālat tuṟaipavaṉē
...(44)

veṟumanti muṉṉiruṭ pōlvaruṅ kālaṉve kuṇṭuyirait
teṟumanti yakālattiṉ muṉvaru vāykaṉi tiṉṟutaṭṭi
maṟumanti mēṟcelattēṉ pāyuṅ kompu vaḻukiviḻun
tuṟumanti kuntina ṭikkuṅkuṟ ṟālat tuṟaipavaṉē
...(45)

avappāṭal pāṭi yalaivatu tīra vaṉutiṉamum
civappāṭal pāṭit teḷivateṉ ṟēteyvap pāṭalmaṟait
tavappāṭal kāṭṭunaṟ ṟāruṭai yāykoṉṟait tāruṭaiyā
yuvappāṭaṉ māmaṉṟu ṭaiyāykuṟ ṟālat tuṟaipavaṉē
...(46)

varupāṉ mativaitta ceñcaṭaik kāṭum vaḻuttamutti
tarupā tamumeṉṟu cantippa ṉōmalaic cāralelā
mirupā lumuttuṅ kaṉakamum vāriyi ṟaittunitta
morupā laruvi kutipāykuṟ ṟālat tuṟaipavaṉē
...(47)

ceṇpakak kāvun tirikūṭamuñ citra mānatiyuṅ
kaṇpaṭait tārpirin tāṟṟuva rōkaṉmi yāyppiṟantu
puṇpaṭait tēṉuk kiraṅkā yiraviṟpoṉ mēṭaiyellā
moṇpakaṟ pōloḷi vīcuṅkuṟ ṟālat tuṟaipavaṉē
...(48)
nīṭṭi niṉaippatai vēṟucey vāyniṉai yātatellāṅ
kāṭṭi vaittaṅkaṉa mēmaṟaip pāyeṉaik kāttaruḷvāy
āṭṭi yacaikkiṉṟa cūttirat tālaṉaitta tāruyirkkum
ūṭṭi yuṟakkan taruḷvāykuṟ ṟālat tuṟaipavaṉē
...(49)

maṟavēṉ mayakkeṉṟu neñcilvi kārattai vañcamaṟat
tuṟavēṉ veruṭṭit toṭarumil vāḻkkaiyaic cuṟṟiccuṟṟi
aṟavē taḷarntuviṭ ṭēṉiraṅ kāyeṉṟu mācaiyaṟṟā
ruṟavē meyññāṉa naṟavēkuṟ ṟālat tuṟaipavaṉē
...(50)

pēciya vāymaiyel lāmuṉaip pēciyuṉ pēraruḷām
vāciyai mēṟkoṇṭu vāḻvatal lālkavi vāṇareṉṟāl
kūciya mūṭaraip pāṭittiṇ ṭāṭikko ṭuṅkaliyā
mūciyiṉ mēṉiṟkap pōmōkuṟ ṟālat tuṟaipavaṉē
...(51)

kaḷḷārnta pūmaṇam pōlirup pāyuṉ karuṇaiyiṉpat
teḷḷā ramutuṇṭu tēkkiyi rāmal tikaittunittam
veḷḷāvi nāṟṟamuṭai nāṟuṅ kāya viṭakkukkunāṉ
uḷḷācai vaittatu naṉṟōkuṟ ṟālat tuṟaipavaṉē
...(52)

kuṟaintāṟ kuṟaintu niṟaintā ṉiṟaintevar kōlattuḷḷum
aṟaintā yuṉkōlat taiyāra ṟivāreṉṉai vāḻvikaṇṭāy
aṟaintā ṭaruvi malaiccāral cūḻceṇpa kāṭaviyil
uṟaintā yulaka niṟaintāykuṟ ṟālat tuṟaipavaṉē
...(53)

ākāra nittirai yēkā raṇameṉ ṟaṟamayaṅki
mākāmi nāṉkoṇ ṭamālo ḻippāy maṅkaiyiṉpa
mōkā kuḻaṉmoḻi pākāmeyñ ñāṉattiṉ mōṉamviṭā
yōkā vacantavai pōkākuṟ ṟālat tuṟaipavaṉē
...(54)

vaṇṭāṭum pūṅkuḻal kaṇṭāṭum pālmoḻi mātarmayal
koṇṭāṭi nittamum tiṇṭāṭi ṉēṉkoṭuṅ kūṟṟutaittut
taṇṭā muṉiyuyyak koṇṭā yamararait tāṅkaviṭa
muṇṭā yaṭaikkalaṅ kaṇṭāykuṟ ṟālat tuṟaipavaṉē
...(55)

cālak koṭumpaci tākkanon tēṉviṉai tākkukali
kālattai vellak karuṇaicey yāytaṉik kālaṅkaṇṭu
vālak kaḷimoḻi yāricai vātukku māṟaṉaippō
lōlak karuṅkuyil kūvuṅkuṟ ṟālat tuṟaipavaṉē
...(56)

kaiyār toḻilukkel lāntollaip pāraṅka ruttilañcic
ceyyā tirukkiṟ kaṭumpaci pārañcey tuṇṇaveṉṟāṟ
poyyā muṭampiṟ piṇipāra niṉṟupu lampukiṟē
ṉuyyāmai tīrttaru ḷaiyākuṟ ṟālat tuṟaipavaṉē
...(57)

imparaik kāmittu vantuniṉ ṉaṉparai yēttalaṉṟi
vamparaip pōyvaṇaṅ kātaruḷ vāyvaṇṭu kiṇṭumalark
komparaik kāta maṇakkun tirikūṭak kuvaṭṭiṉiṉṟē
umparaik kāṉavar kūvuṅkuṟ ṟālat tuṟaipavaṉē
...(58)

veṟuttiṭun tīviṉai ceytālun toṇṭaṉai vēṇṭiyeṉṟum
poṟuttiṉi yāḷak kaṭaṉuṉak kēmaḻai pōliruḷpōl
kaṟuttiṭuṅ kōtaiyar pūntāḷiṉ māṇikkak kaṟpaṭika
ḷuṟuttiṭuṅ kōla malaicūḻkuṟ ṟālat tuṟaipavaṉē
...(59)

koṭukkac caṭaivaṟṟa vuṉṉaiyum pāṭikku lāmarmuṉpōy
iṭukkaṭ paṭuva taḻakalla vēkavvai yīṭaḻikkum
naṭukkattai yāṟṟap paṭātukaṇ ṭāyenta nāḷumuṇṇa
uṭukkaṅ kuṟaivarut tātēkuṟ ṟālat tuṟaipavaṉē
...(60)

pērācaik kaḷḷattai yuḷḷēya ṭakkippi ṟarukkellām
pārācai yaṟṟavar pōltiri vēṉpacut tōlpuṉaintu
pōrācai koṇṭa pulināṉeṉ ṉācaiyaip pōkkukaṇṭā
yōrācai yumaṟṟa yōkīkuṟ ṟālat tuṟaipavaṉē
...(61)

kaḻikkum palapoḻu tōrpoḻu tāykkalaṅ kāmaluḷḷē
viḻikkum viḻiveḷi yāvateṉ ṟōveṇṇi lākkatiraip
paḻikkum tirikūṭat taruvinaṉ ṉīrpaka lōṉaivemmai
yoḻikkun tivalai teḷikkuṅkuṟ ṟālat tuṟaipavaṉē
...(62)

cerumik kavalai yuḷantaṭu māṟit tiṉamporumip
porumik karaivatu kaṇṭiraṅkāyp pullum pūṭuṅkallum
tarumikka paṭci mirukaṅka ḷāti carācaramu
morumikkat teyva vaṭivāṅkuṟ ṟālat tuṟaipavaṉē
...(63)

ciṟaiyō paṭuva tiṉikkavai yōtiṉan tāṉpaṭutal
muṟaiyō muṟaiyiṭal kēṭkilai yōmuṉṉai nāḷiṟceyta
kuṟaiyō kuṟaiyuṉmuṉ ṉēniṟku mōkoṇṭa kōpameṉṉō
uṟaiyāṅku koṇṭa lulāvuṅkuṟ ṟālat tuṟaipavaṉē
...(64)

taṇṭēṉ malarcori caṇpakac cōlaiyuñ cannitiyum
paṇṭē paḻakuniṉ citrā natiyum palavaḷamuṅ
kaṇṭē pirintuntarit tēṉeṉpō lottakaṉ ṉeñcartām
uṇṭēniṉ kaṟpaṉaik kuḷḷēkuṟ ṟālat tuṟaipavaṉē
...(65)

poṟukkum paṭaikoṇṭu kōpattai māyttup puraiyaṟṟunāṉ
veṟuppu viruppaṟ ṟiruppateṉ ṟōvaṇṭam viṇṭukiṟu
kiṟukkum paṭimalai yaiccilai yākkik kiḷarpuraṅka
ḷorukkun taṉipperu vīrākuṟ ṟālat tuṟaipavaṉē
...(66)

varukkām palakarumpaip pārkka naṉṟoru vaṭṭeṉavē
perukkācai viṭṭu niṉṟāḷē paravip piṟaviyiṉvēr
karukkāma leṉṟumeṉ cintaikkuḷ ḷēyoruk kāṟṟeḷivu
morukkāṉ mayakkamu māmōkuṟ ṟālat tuṟaipavaṉē
...(67)

tarukōṭi yampuyat tāḷtoḻum pōtu caturayuka
mirukōṭi yumnoṭip pōtokku mētuṉpa mīṭṭuṅkavvai
yarukōṭi yuṉṉaip pirintā larainoṭip pōtumeṉak
korukōṭi kōṭiyu kaṅkāṇkuṟ ṟālat tuṟaipavaṉē
...(68)

kāṇpatel lāṅkaṇ mayakkameṉ ṟēmaṉaṅ kaṇṭiruntum
vīṇpala keḷavaikku ḷōṭiya tālvantu mīṭṭaruḷvāy
cēṇpaṭar kaṅkaic caṭaiyāy piramaṉci rattiloṉṟu
mūṇpali tēṭuṅka rattāykuṟ ṟālat tuṟaipavaṉē
...(69)

kaṇpārttuc cōramiṭuṅ kaḷvarai varkai kaḷḷamiṭṭup
paṇpārtta tuṉṉaip paṇivateṉ ṟōpuyal pārttuniṉṟu
viṇpārkkuñ cātakampō luṉṉaip pārttuniṉ meyyaruṭpāl
uṇpārkku ñāṉap perukkēkuṟ ṟālat tuṟaipavaṉē
...(70)

ciṟukālan tāyar mulaippāl mayakkam cekattaṟivu
peṟukāla mātar mulaimēl mayakkam peruṅkiḻamā
yiṟukālam vañcap piṇiyālma yakkamuṉṉiṉ pattainā
ṉuṟukāla māvatek kālaṅkuṟ ṟālat tuṟaipavaṉē
...(71)

āṇavaṅ kāṭṭuvit tācaiyuṅ kāṭṭuvit tārkkumillā
nāṇamuṅ kāṭṭiya māyaiyi ṉālneṭu nāṭkaruttai
vīṇavam pōkkiviṭ ṭēṉiraṅ kāykaṭal vevviṭatti
ṉūṇalaṅ kārami ṭaṟṟāykuṟ ṟālat tuṟaipavaṉē
...(72)

karunōyuṅ kaṉmap piṟaviyi ṉōyuṅka ruttiṟkavvai
porunōyum pūṇṭa carīratti ṉōykaḷum pōkkunteyvat
tirunīru ṭaiyaniṉ citrā natikkarai cērntavaṉṟē
orunōyu miṉṟit tavirntēṉkuṟ ṟālat tuṟaipavaṉē
...(73)

maṟaipporu ḷāṉaniṉ cēvaṭi vāḻatti vaṭavaruvit
tuṟaippuṉa lāṭik kuḻalvāy moḻiyuṭaṉ cōtiyuṉṉai
iṟaippoḻu tākimuḷ ḷētiyā ṉitti rukkaneñci
luṟaippilai yēyeṉṉa ceyvēṉkuṟ ṟālat tuṟaipavaṉē
...(74)

ceyvatel lāṅkuṟṟa mēyata ṉāṟcekat tōrkaḷeṉṉai
vaivatel lāṅkoṭun tuṭṭaṉeṉ ṟēkaṭṭa valviṉaiyāl
naivatel lāmuṉ poruṭṭē caraṇpukku nāṉiṉimē
luyvatu niṉporuṭ ṭaiyākuṟ ṟālat tuṟaipavaṉē
...(75)

tēyā mayakkan teḷintōrkaṇ muṉṉan teḷivoṉṟillāp
pēyāka niṉṟu pitaṟṟuva ṉōmaṉap pētamaiyāl
māyā malattukkuḷ vīṇē kiṭantu mayaṅkuminta
ōyā mayakkan tavirppāykuṟ ṟālat tuṟaipavaṉē
...(76)

eḷiyēṉai yāṭṭuñ ceyalyāvu muṉceya leṉṟunaṉṟāyt
teḷiyēṉev vāṟu teḷivippai yōtirai yēvaraiyē
vaḷiyē maṟipuṉa lēkaṉa lēneṭu vāṉakamē
oḷiyē paranta veḷiyēkuṟ ṟālat tuṟaipavaṉē
...(77)

aṭakkikkoṇ ṭāluḷ ḷaṭaṅkikkoḷ vēṉpuvi yātikkunī
naṭattikkoṇ ṭālu naṭantukoḷ vēṉaṉṟi nāṉeṉṟeṉṉait
toṭakkikkoṇ ṭāṭṭami ṭātē cakala toḻiṟkumeṇcā
ṇuṭakkaikkoṇ ṭāṭṭiya cittākuṟ ṟālat tuṟaipavaṉē
...(78)

eḻutiṇ puviyu noṭikkēṟuñ cintai yerutumaṅkōr
poḻuteṉ ṉōru maṭakkēṟi varātu pulaṉkalappai
paḻutaṉṟic cērkkaval leṉalla ṉāṉapara mānilatti
luḻutuṇṭu vāḻvatev vāṟōkuṟ ṟālat tuṟaipavaṉē
...(79)

piṟarporu ḷācittup pōypēcic cāṇum piḻaippataṟkā
aṟamuta ṉāṉi laipiḻait tēṉaṭi yārkkaṭimait
tiṟamila ṉākilu niṉṉaṭi yārtiruk kūṭṭamallā
luṟaviṉi vēṟilai yāḷvāykuṟ ṟālat tuṟaipavaṉē
...(80)

kolaipā takaṅceyyak kaṟṟēṉuṉ pattarku ḻāttiṟcella
malaiyāta vuṇmai varakkaṟṟi lēṉeṉai vāḻvippaiyō
nilaiyā raṇaṅkaḷuk keṭṭāta nāta neṭuveḷikkē
ulaiyāta vāṉantak kūttākuṟ ṟālat tuṟaipavaṉē
... (81)

ālameṉ ṟālu mamutā muṉaikkaṇṭa āṭaraviṉ
kōlamu mālaiyiṉ kōlama tāṅkoṭi yēṉviṉaiyuṅ
kālamuñ cālanaṉ ṟāvateṉ ṟōvarai kālaruvi
yōlameṉ ṟārkkun tuṟaicūḻkuṟ ṟālat tuṟaipavaṉē
...(82)

toṇṭeṉ ṟuṉakkup puriyēṉ makaḷir curikuḻaṟkē
vaṇṭeṉṟu mālaiyeṉṟuñ cuḻalvē ṉeṉaivāḻ vippaiyō
viṇṭoṉṟum veḷḷip poruppāy viruppum veṟuppumillā
yuṇṭeṉ ṟavarmaṉat tuḷḷāykuṟ ṟālat tuṟaipavaṉē
...(83)

vaṉperuṅ kāya meṭuttavar yārkkum varuvatiṉpat
tuṉpaṅkaṭ kūṭat toṭarntal latoṭarn tālumittai
yeṉparañ cāṭṭi yiṭaiyāma loṉṟupaṭ ṭeṉṟaikkunā
ṉuṉparañ cāṭṭi yiruppēṉkuṟ ṟālat tuṟaipavaṉē
...(84)

cekantōṟuñ ceṉṟu ceṉittalut tēṉceṉman tōṟumpullar
mukantōṟuñ ceṉṟalut tēṉiraṅ kāymuṉi vōrmaṭavā
rakantōṟu muṇpalik kāynaṭan tāyayaṉ māleṉṟiṅkē
yukantōṟum pērpeṟ ṟiruntāykuṟ ṟālat tuṟaipavaṉē
...(85)

ceṉṉiṟa vēḻa mukattempi rāṉaiyun teṉṉilañcip
paṉṉiru kaiyaṉaiyum payantāy veṟpara caṉpeṟṟa
kaṉṉiyaik kaivaca mākkikkoṇ ṭāyeṉ karuttaiyellā
muṉṉiru tāḷvaca mākkāykuṟ ṟālat tuṟaipavaṉē
... (86)

vālat taṉaiyu moṭukkimik kāyviṉai vāypiḷantu
kālak kaṭumpuli pāyumuṉ ṉēceṇpa kāṭavikkē
ēlak kuḻaṉmaṭa mātoṭu nīyumi runtatiru
ōlak kaṅkāṭṭi yaruḷāykuṟ ṟālat tuṟaipavaṉē
...(87)

pattiyu millai vairāk kiyamillai pāriluṇmaic
cattiya millai tavamā kilumillai cārntakuṇap
puttiyu millai koṭiyē ṉiruntaturp puttikkunī
ottirun teppaṭi yāḷvāykuṟ ṟālat tuṟaipavaṉē
...(88)

paḻukkumuṉ ṉēyuṭal noykkumuṉ ṉēpatait tāviyellā
naḻukkumuṉ ṉēyuṭki nāṟumuṉ ṉēnamaṉ pācattiṉā
liḻukkumuṉ ṉēkaṇkaṇ mūṭumuṉ ṉēyira taṅkaṭaivā
yoḻukkumuṉ ṉēvantu tōṉṟāykuṟ ṟālat tuṟaipavaṉē
...(89)

kuruvākki yaṅkaṭkal lēṉpattar kūṭuṅku ḻāttiṟcellēṉ
tiruvākku muṇmai teḷintunil lēṉteḷi vētumiṉṟi
eruvāk kiṭumelumpā ṉēṉmuḻu pitta ṉeṉṉaiyumō
kuruvākki viṭṭeṉai yāḷvāykuṟ ṟālat tuṟaipavaṉē ...
(90)

cukatukka pācatti ṉālē piṟavittu vaṭcikkunāṉ
mukamvaitta mōcan tavirntiṭa vēmuta lantamilāp
pakaluṟṟa cutta veḷikkē yirukkuniṉ pātapatma
yukapatti muṟṟun taruvāykuṟ ṟālat tuṟaipavaṉē
... (91)

viṉaippāta karkkuḷ muḻuppāvi yākiyum veṭkamiṉṟi
yeṉaippārkka yārmikkā reṉṟeṇṇa vēṉuṉṉai yeṉṟumoṉṟāy
niṉaippā rikaḻcci makiḻcci vantālu nilaimaiviṭā
ruṉaippārañ cāṭṭi yiruppārkuṟ ṟālat tuṟaipavaṉē
...(92)

eṉateṉak keṉṟuta vippatal lāluṉai yeṇṇutaṟkeṉ
maṉatucaṟ ṟākilu muṇmaiyuṇ ṭōvañca ṉēṉumuṉṉait
taṉatupaṭ ṭātikkam pōlē tamiḻkkavi cāṟṟuvatu
muṉatukaṭ ṭāyatto ḻilkāṇkuṟ ṟālat tuṟaipavaṉē
...(93)

muṭakkiṭṭu māyap piṟavikkuḷ ḷēviṭṭu mūṭṭiyeṉṉait
tuṭakkiṭṭu nāṉeṉṟu pēcciṭṭa teṉvarai cūḻntuvaṭṭak
kaṭaṟkuṭṭa miṭṭa puvaṉikkel lāmoru kampattilē
uṭakkiṭṭa cūttira tārīkuṟ ṟālat tuṟaipavaṉē
...(94)

aṉpatu vaittuṉaip pōṟṟuki lēṉaṭi yārkkeḷiyā
yeṉpatu caṟṟuṅ karuttiluṉ ṉēṉeṉai yāṭkoḷvaiyō
muṉpatu mattayaṉ mālā ṉavarmuta loṉṟukkovvā
oṉpatu māṉa oḷiyēkuṟ ṟālat tuṟaipavaṉē
...(95)

malaivāyk kuvaṭaṉṉa vārmulai yārkku mayalkoṭutēk
kilaivāyp paṭupuṉalpō lalaintē ṉañca leṉṟaruḷvā
yalaivāyp paṭātateḷ ḷāramu tētuḷai yātamuttē
ulaivāyp paṭātacem poṉṉēkuṟ ṟālat tuṟaipavaṉē
...(96)

taṭukkum poḻuti laṇuvaḷa vēṉunta ṭuttukkoḷvāy
koṭukkum poḻutilel lāṅkoṭup pāytiruk kūttukkunī
eṭukkuñ corūpaṅka ḷāraṟivā reṉaiyāḷ pulittōl
uṭukkuñ catānanta yōkīkuṟ ṟālat tuṟaipavaṉē
...(97)

niṉṉāc cirama muṉiyāc cirama niṉataṭiyār
poṉṉāc ciramum pūvāc ciramum pūmaṭantai
maṉṉāc ciramu maṉṉuvar kāṇmaṉat tālumvañca
ruṉṉāc cirama patattāykuṟ ṟālat tuṟaipavaṉē
...(98)

tiraiyaṟṟa ñāṉak kaṭaluṭai yāyuṉaic cērntuceṉmak
karaiyaṟṟa vāri kaṭakkiṉṟa vāṟu karuṇaiceyvāy
puraiyaṟṟa toṇṭar maṉattē yiruntu poruḷviḷaikku
muraiyaṟṟa mōṉa vuṇarvēkuṟ ṟālat tuṟaipavaṉē
...(99)

nittarkaḷ pōṟṟu niṉṉāvaṇi mūlatti ṉellaivantu
muttamiḻ pāṭak karuṇaicey tāṇṭaṉai muṟṟumiṉik
kottaṭi yēṉukkuṉ poṟpatan tākuḻal vāymoḻiyā
ḷuttami pākamu vantāykuṟ ṟālat tuṟaipavaṉē
...(100)


tirukkuṟṟāla mālai muṟṟiṟṟu
-------

tirikūṭarācappak kavirāyariṉ tirukkuṟṟāla ūṭal




kāppu

poruppiṟai tirukkuṟ ṟālap puṉitaṉum puvaṉa mīṉṟa
oruttiyum pulavi tīrnta ōlakka miṉitu pāṭat
tirukkaivēṟ katireṉ ṟōṅkuñ cēvakaṉ muṉṉē tōṉṟi
maruppeṉap piṟaiyoṉ ṟēntum vaḻuvaiyāṉ vaḻuvai yāṉē.

nūl

kuḻalvāymoḻiyammaiyār:

tērēṟuñ cūriyarkaḷ valampuriyum valmapuriyiṉ cempoṟ kōyil
tārēṟu malartūvit tālattār paraviyakuṟ ṟālat tārē
ērēṟu kaṭalpiṟanta karuṇainakai muttuveḷut tiruppa tallāl
ārēṟu maḻuppaṭaiyīr pavaḷamveḷut tiruppataḻa kākun tāṉē
...(1)

kuṟṟālanātar:

kākamaṇu kātatiri kūṭamalai yaṇaṅkēyuṉ kaṟpiṉ cīrtti
yōkamuṟai paṇintētti yuyarmaṟaiye lāmveḷuppā yuṉakku mūtta
mēkavaṇṇaṉ kaṭalveḷuppāy yāmirukkum malaimuḻutum veḷuppā yeṉṟaṉ
ākamelām veḷuppāṉā lataramveḷup pēṟāteṉ ṟārcol vārē.
...(2)

kuḻalvāymoḻiyammaiyār:

āriruntum taṉittiruntum piṟaimavulit tirikūṭat taṇṇa lārē
cīriyapoṉ mulaikkuṟiyum vaḷaikkuṟiyum peṟṟirunta tēva rīrtām
mārpiloru maikkuṟiyum vāṭaimañcaṭ kuṟiyumaṉṟu varappeṟ ṟīrē
nēriḻaitaṉ pēruraiyīr vañcamtā ṉōvumatu neñcan tāṉē. ...(3)

kuṟṟālanātar:

neñcakatti ṉīyirukka niṉṉaiyallā loruvaraiyu niṉaiya lāmō
uñcaliṭṭa kuḻaitaṭavum kayalviḻippeṇ kuḻalmoḻiyē oṉṟu kēḷāy
añcaṉattiṉ vaṇṇamalla tiruccāntu vaḻintuniṟa matuvē yaṉṟi
mañcaḷaippō liruntaniṟam poṉṉitaḻit tātaviḻnta māṟṟan tāṉē ...
(4)

kuḻalvāymoḻiyammaiyār:

māṟṟuveḷḷi malaiyiloru pavaḷamalai koluvirukku makimai pōla
vēṟṟuveḷḷai viṭaimītil kāṭcitaruṅ kuṟṟālat tentai yārē
āṟṟuveḷḷai caṭaiyirukkak kīṟṟuveḷḷai matiyirukka atika mānīr
nēṟṟuveḷḷai cāttiṉatai iṉṟucivap pāṉakaṇṇā ṉiṟutti ṉīrē
...(5)

kuṟṟālanātar:

niṟuttinām pirintatillai nīpirintu paṉivaraikkē niṟku nāḷil
poṟuttunām vaṭavāliṉ kīḻiruntō matutaṉakkup poṟuppil lāmal
ciṟuttunāḷ malartūvik kaṟuttuvanta cēvakaṉaic civanta pōtu
kuṟittunām pārttaviḻi civappaṉṟō kuḻalmoḻippūṅ koṭiyaṉ ṉāḷē.
...(6)

kuḻalvāymoḻiyammaiyār:

annāḷiṟ kōvaṇamum pulittōlum vēṭamumā yāliṉ kīḻē
paṉṉāḷum tūṅkiṉanī reṉṉālē maṇakkōlap patampeṟ ṟīrē
innāḷiṟ calavaikkaṭṭip pūmuṭittut tiṉañcukittā lituvō ceyvīr
miṉṉāru miṉiccilapēr vēṇṭāvō nīṇṭacaṅka vīti yārē.
...(7)

kuṟṟālanātar:

vītiyāy maravurikiṭ ṭiṉācampūṇ ṭariyatava vēṭam tāṅki
ātināṭ kāṉtōṟu malaintutirin tāṉatupō yayōtti mēvi
mātucī taiyaippuṇarntu pārāṇṭa vuṅkaḷaṇṇaṉ mārkka mellām
kātukēṭ ṭiruntumitu coṉṉateṉṉa kuḻalmoḻippūṅ kayalkaṇ mātē.
..(8)

kuḻalvāymoḻiyammaiyār:

mātarpāṟ paliyirantīr paliyiṭappain tārtukilum vaḷaiyum koṇṭīr
cātuvāyt tōluṭuppī raraiyiluḷḷa cōmaṉaiyun talaimēṟ koḷvīr
kātilē pāmpaiyiṭṭīr kaḻuttilē nañcaiyiṭṭīr kaṉapēy koṇṭīr
ātalā lumaippōlum pittaruṇṭō kuṟṟālat taṇṇa lārē
...(9)

kuṟṟālanātar:

aṇṇalvarait tirikūṭap peṇṇamutē kēṭṭiyuṅka ḷaṇṇa ṉāṉa
kaṇṇaṉmutal varakutiṉṟu vāyāle ṭuttapaṇṭaik kataikē ḷāyō
maṇṇiloru kāṟcilampaik kaiyiliṭṭāṉ kaivaḷaiyai vāymē liṭṭāṉ
peṇṇoruttik kāyorutti puṭavaikiḻit tāṉavaṉē pitta ṉāmē
...(10)

kuḻalvāymoḻiyammaiyār:

pittaṉeṉṟum pārāmaṟ peṇkoṭuttā ṉavaṉōṭu piṟanta vācik
kittaṉaipeṇ cīrumiṭṭāṅ kaiyampā vumakkiruntā ṉenta nāḷum
maittuṉaṉaip pārāṭṭi yeṅkaḷaṇṇaṉ ceytanaṉṟi maṟanta tālē
cattipī ṭattuṟaivīr ceytanaṉṟi nīrmaṟanta caṅkai tāṉē.
...(11)

kuṟṟālanātar:

caṅkameṭut tētirintāṉ cakkarāyu taṅkoṭuttōm talaināṭ koṇṭa
ciṅkaveṟi tīrttaruḷic ceyyāḷai mukampārkkac ceytōm kaṇṭāy
maṅkaikuḻal vāymoḻiyē yuṅkaḷaṇṇaṉ ceytanaṉṟi maṟanta tālē
eṅkellām pāltiruṭi yeṅkellā maṭipaṭavu mētu vāccē.
...(12)

kuḻalvāymoḻiyammaiyār:

vāyccatiri kūṭamalaik kiṟaiyavarē coṉṉamoḻi maṟakka vēṇṭā
ēccuvantu cumantateṅka ḷaṇṇaṟkō vumakkōveṉ ṟeṇṇip pārīr
kāycciyapāl kaṇṇaṉuṇṭāṉ vēṭaṉeccil nīrkalantīr karuṇai yāmā
lāycciyarkai yālaṭipaṭṭa ṭāṉaiyanīr pēṭikaiyā laṭipaṭ ṭīrē.
...(13)

kuṟṟālanātar:

aṭippatuvu māycciyarpāl kuṭippatuvu micaintāṉu maraca ṉāka
muṭittalaiyil muṭiyumiṉṟip paṭipurantā ṉumuṉatu muṉvan tāṉum
paṭikkalamum pacuniraiyum payiṉṟāṉuṅ kuḻalmoḻippūm pāvai kēḷāy
iṭaikkulattiṟ piṟantāṉō etukulattiṟ piṟantāṉō ivaṉ kaṇṭāyē.
...(14)

kuḻalvāymoḻiyammaiyār:

kaṇṭiruntum kaṉṉiyarkkā veṉaippirinta matantāṉō kalavit tēṟa
luṇṭirunta matantāṉō eṅkaḷaṇṇaṉ kulattilmaṟu vuraittī raiyā
paṇṭirunta vumatukulam nāṉcoṉṉāṟ paḻutāmō parama rēnīr
koṇṭiruntum kulampēcal ñāyamō kuṟṟālak kūtta ṉārē. ...(15)

kuṟṟālanātar:

kūttirunta patampeṟavē kotittirunta muṉivarkaṭ koluccē vikkak
kāttirunta tēvarkaḷuṅ kāṭcipeṟa vēṇṭiyuṉaik karantu pōṉōm
pūttirunta tirikūṭap poruppirunta pacuṅkiḷiyē pulavik kāka
vēttirunta vārttaiyellā metirttiruntu nīyuraittā leṉcey vōmē.
...(16)

kuḻalvāymoḻiyammaiyār:

eṉmēlum pattiyillāt tēvaruṇṭō eṉaippirintu vīti pōkat
teṉmēvu tirikūṭac celvarē nītiyuṇṭō tēvarīr mēl
muṉmēvuṅ kuṟṟamuṇṭu tiruvākkuk ketirvākku moḻinta tālē
taṉmēlum kuṟṟamuṇṭu tamaiyaṉār mēlumuṇṭō tāḻtti tāṉē. ...(17)

kuṟṟālanātar:
tamaiyaṉeṉṟu taṅkaiyeṉṟu vēṟṟumaiyeṉ kuḻaṉmoḻippūñ cāyal mātē
umaiyavaḷē tamaiyaṉuṉak karumaiyeṉṟā ṉamakkumava ṉarumai yāmē
namaiyumōriṅ kuṟaiyuraittāy nāmavaṉaic caracamāka naviṉṟōm kaṇṭāy
imaiyavarkaḷ vēṇṭutaṟkā ittaṉaiyum poṟuttaruḷvāy imaya mātē.
...(18)

kuḻalvāymoḻiyammaiyār:

mātēvar nīroruva rāṭiṉatu kūttāccu valiyōr ceytāl
tītētuñ cemiyātīr kuṟṟāla nañcaiyuṇṭu cemippī raiyā
pōtātu nīraḷakku mirunāḻip paṭiyeṉakkup poṉṉum pūṇuñ
cūtāṉa vakaimuḻutuñ coṉṉāleṉ ṉāṟperumai colla lāmō. ...(19)

kuṟṟālanātar:

coṉṉamalai taṉatāccup poṉṉulaku veḷḷimalai conta māyic
ciṉṉamoru poruḷumuṇṭō peṇkaṭpē tamaikkuṇantā ṉitupō luṇṭō
uṉṉariya viḷainilamu naṉṉakara navanitiyu muṉakkē yeṉṟu
paṉṉikuḻal vāymoḻiyē pālittōm paṭṭayamum pālit tōmē. ...(20)


tirukkuṟṟāla ūṭal muṟṟiṟṟu



vāḻttu

vārvāḻuṭ ṭaṉittikuḻal vāymoḻiyi ṉumpikai vāḻi vatuvai cūṭṭum
tārvāḻi tirikūṭat tārvāḻi kuṟumuṉivaṉ talaināṭ coṉṉa
pērvāḻi yaracarcoṅ kōlvāḻi naṉṉakarap pērā lōṅkum
ūrvāḻi kuṟṟālac civaṉaṭi yārvāḻi nīṭuḻi vāḻi.




tirukkuṟṟālappatikam- tiruñāṉacampanta cuvāmikaḷ


paṇ - kuṟiñci
tirucciṟṟampalam

vampār kuṉṟam nīṭuyar cāral vaḷarvēṅkaik
kompār cōlaik kōlavaṇ ṭiyāḻcey kuṟṟālam
ampā ṉeyyō ṭāṭa lamarntā ṉalarkoṉṟai
nampāṉ mēya naṉṉakar pōlum namaraṅkāḷ
...1

poṭikaḷ pūcit toṇṭar piṉcellap pukaḻvimmak
koṭika ḷōṭun nāḷviḻa malku kuṟṟālam
kaṭikoḷ koṉṟai kūviḷa mālai kātalcey
aṭikaṇ mēya naṉṉakar pōlum aṭiyīrkāḷ
...2

celva malku ceṇpakam vēṅkai ceṉṟēṟik
kollai mullai mellarum pīṉum kuṟṟālam
villi ṉolka mummati leytu viṉaipōka
*nalku nampāṉ naṉṉakar pōlum namaraṅkāḷ
...3

(*nalku nampāṉ mēyanaṉ ṉakarpōlum namaraṅkāḷ eṉṟum pāṭam.)

pakkam vāḻaip pāykaṉi yōṭu palaviṉṟēṉ
kokkiṉ kōṭṭup paiṅkaṉa @i$tūṅkum kuṟṟālam
akkum pāmpum āmaiyum pūṇṭō raṉalēntum
nakkaṉ mēya naṉṉakar pōlum namaraṅkāḷ
...4

malaiyār cāral makavuṭaṉ vanta maṭamanti
kulaiyār vāḻait tīṅkaṉi māntum kuṟṟālam
ilaiyār cūla mēntiya kaiyā ṉeyileyta
cilaiyāṉ mēya naṉṉakar pōlum ciṟutoṇṭīr
...5

maimmā nīlak kaṇṇiyar cāral maṇivārik
koymmā vēṉa luṇkiḷi vōppum kuṟṟālam
kaimmā vēḻat tīruri pōrtta kaṭavuḷem
pemmāṉ mēya naṉṉakar pōlum periyīrkāḷ
...6

nīla neytal taṇcuṉai cūḻnta nīṭcōlaik
kōla maññai pēṭaiyo ṭāṭum kuṟṟālam
kālaṉ taṉṉaik kālāṟ kāynta kaṭavuḷem
cūla pāṇi naṉṉakar pōlum toḻuvīrkāḷ
...7

pōtum poṉṉu munti yaruvi puṭaicūḻak
kūtaṉ māri nuṇṭuḷi tūṅkuṅ kuṟṟālam
mūtū rilaṅkai muṭṭiya kōṉai miṟaiceyta
nātaṉ mēya naṉṉakar pōlum namaraṅkāḷ
...8

araviṉ vāyil muḷḷeyi ṟēyppa varumpīṉṟu
kuravam pāvai murukamar cōlaik kuṟṟālam
piramaṉ ṉōṭu mālaṟi yāta perumaiem
paramaṉ mēya naṉṉakar pōlum paṇivīrkāḷ
...9

peruntaṭ cāral vāḻciṟai vaṇṭu peṭaipulkik
kuruntam ēṟic cevvaḻi pāṭuṅ kuṟṟālam
iruntuṇ ṭērum niṉṟuṭ camaṇum eṭuttārppa
aruntaṇ mēya naṉṉakar pōlum aṭiyīrkāḷ
...10

māṭa vīti varupuṉal kāḻi yārmaṉṉaṉ
kōṭa līṉṟu koḻumuṉai kūmpuṅ kuṟṟālam
nāṭa valla naṟṟamiḻ ñāṉa campantaṉ
pāṭal pattum pāṭanam pāvam paṟaiyumē
...11

tirukkuṟṟālappatikam muṟṟiṟṟu

tirucciṟṟampalam.



tirukkuṟumpalāppatikam - tiruñāṉacampanta cuvāmikaḷ


paṇ - kāntāram
tirucciṟṟampalam

tirunta maticūṭit teṇṇīr caṭaikkarantu tēvipākam
poruntip poruntāta vēṭattāl kāṭuṟaital purintacelvar
irunta viṭamviṉavi lēlaṅkamaḻ cōlaiyiṉa vaṇṭiyāḻcey
kurunta maṇanāṟum kuṉṟiṭañcūḻ taṭcāraṟ kuṟumpalāvē
...1

nāṭpalavuñ cērmatiyañ cūṭip poṭiyaṇinta nampāṉammai
āṭpalavun tāṉuṭaiya ammā ṉiṭampōlu mantaṭcāral
kīṭpalavuṅ kīṇṭukiḷai kiḷaiyaṉ mantipāyn tuṇṭuviṇṭa
kōṭpalaviṉ tīṅkaṉiyai mākkaṭuva ṉuṇṭukaḷuṅ kuṟumpalāvē ...2

vāṭaṟ ṟalaimālai cūṭip pulittōl valittuvīkki
āṭa laravacaitta ammā ṉiṭampōlu mantaṭcāral
pāṭaṟ peṭaivaṇṭu pōtalarttat tātaviḻntu pacumpoṉuntik
kōṭal maṇaṅkamaḻuṅ kuṉṟiṭañcūḻ taṭcāraṟ kuṟumpalāvē ...3

pālveṇ maticūṭip pākattōr peṇkalantu pāṭiyāṭik
kāla ṉuṭalkiḻiyak kāyntā riṭampōlum kalcūḻveṟpil
nīla malarkkuvaḷai kaṇṭiṟakka vaṇṭaṟṟu neṭuntaṭcāral
kōla maṭamaññai pēṭaiyō ṭāṭṭayaruṅ kuṟumpalāvē
...4

talaivāṇ matiyam katirviriyat taṇpuṉalait tāṅkittēvi
mulaipā kaṅkāta littamūrtti yiṭampōlu mutuvēycūḻnta
malaivā yacumpu pacumpoṉ koḻittiḻiyu malkucāral
kulaivā ḻaittīṅ kaṉiyun tēṉpiliṟṟum kuṟumpalāvē ...5

nīṟṟētu taintilaṅku veṇṇūlar taṇmatiyar neṟṟikkaṇṇar
kūṟṟēr citaiyak kaṭintā riṭampōlum kuḷircūḻveṟpil
ēṟṟē ṉamēṉa mivaiyō ṭavaiviravi yiḻipūñcāral
kōṟṟē ṉicaimuralak kēḷāk kuyilpayiluṅ kuṟumpalāvē ...6

poṉṟotta koṉṟaiyum piḷḷai matiyum puṉalumcūṭip
piṉṟotta vārcaṭaiem pemmā ṉiṭampōlum pilaiyantāṅki
maṉṟattu maṇmuḻava mōṅki maṇikoḻittu vayiramuntik
kuṉṟat taruvi yayalē puṉaltatumpuṅ kuṟumpalāvē
...7

ēntutiṇi tiṇṭō ḷirāvaṇaṉai mālvaraikkī ḻaṭaravūṉṟic
cāntameṉa nīṟaṇin tacaiva riṭampōlum cāraṟcāraṟ
pūntaṇaṟu vēṅkaik kottiṟuttu mattakattiṟ poliyavēntik
kūntal piṭiyuṅ kaḷiṟu muṭaṉvaṇaṅkum kuṟumpalāvē
...8

aravi ṉaṇaiyāṉu nāṉmukaṉum kāṇpariya aṇṇalceṉṉi
viravi matiyaṇinta vikirtark kiṭampōlum viripūñcāral
marava mirukaraiyu mallikaiyuñ caṇpakamu malarntumāntak
kuravamuṟu valceyyum kuṉṟiṭañcūḻ taṇcāraṟ kuṟumpalāvē ...9

mūṭiya cīvarattar muṉkūṟuṇ ṭēṟutalum piṉkūṟuṇṭu
kāṭi toṭucamaṇaik kāyntā riṭampōlum kalcūḻveṟpil
nīṭuyar vēykuṉiyap pāykaṭuvaṉ nīḷkaḻaimēl niruttañceyyak
kūṭiya vēṭuvarkaḷ kuyviḷiyāk kaimaṟikkum kuṟumpalāvē
...10

kompār pūñcōlaik kuṟumpalā mēviya kollēṟṟaṇṇal
nampā ṉaṭiparavu nāṉmaṟaiyāṉ ñāṉacam pantaṉcoṉṉa
iṉpāya pāṭalivai pattum vallār virumpikkēṭpār
nampāla tīviṉaikaḷ pōyakalu nalviṉaikaḷ taḷarāvaṉṟē ...11


tirucciṟṟampalam



This page was first put up on april 11, 2001