Project Madurai
Copyright (c) 2000 all Rights Reserved

Namakkal kavinjar V. Ramalingam Pillai (1888-1972)
paTalkaL- part i i (98 -180




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








nāmakkal kaviñar irāmaliṅkam piḷḷai pāṭalkaḷ - iraṇṭām pākam



Etext Preparation : Ms. Vijayalakshmi Alagarsamy, California, USA
Proof-reading: Prof. Swaminathan Sankaran, Regina, Canada
Web version: K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 1999-2000
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet. Details of
Project Madurai are available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this header page is kept
intact.

Namakkal kavinjar V. Ramalingam Pillai (1888-1972) paTalkaL- part ii

nāmakkal kaviñar irāmaliṅkam piḷḷai pāṭalkaḷ - iraṇṭām pākam

5. camutāya malar

98. putiya camutāyam

pāṭṭāḷi makkaḷatu pacitīra vēṇṭum ;
paṇameṉṟa mōkattiṉ vicaitīra vēṇṭum ;
kūṭṭāḷi varkkaṅkaḷ kuṇammāṟa vēṇṭum ;
kuṟṟēval toḻileṉṟa maṉammāṟa vēṇṭum ;
vīṭṭoṭu tāṉmaṭṭum cukamāka uṇṭum
vēṟuḷḷōr tuṉpaṅkaḷ kaṇṇārak kaṇṭum
nāṭṭōṭu cērāta taṉipōka urimai
naṭavātiṅ kiṉiyeṉṟu nāmaṟital perumai.

uṭalattiṉ vaṭivattil pētaṅkaḷ uṇṭu ;
uḷḷattiṉ eṇṇattil vityācam uṇṭu ;
caṭalattai āḷkiṉṟa pacitākam ellām
cakalarkkum ulakattil camamāṉa taṉṟō!
kaṭalotta toḻilāḷar vekupāṭu paṭṭum
kañcikku vaḻiyiṉṟik kaṇṇīraik koṭṭum
maṭamikka nilaimaikku māṟṟillai yāṉāl
maṉitarkkiṅ kaṟivuḷḷa ēṟṟaṅkaḷ ēṉō?

pacaimikka toḻilceytu palaṉmuṟṟum yārō
parivaṟṟa mutalāḷi paṟikoṇṭu pōka
pacimikku mikanonta toḻilāḷar ellām
pakaiyeṉṟu namaiyeṇṇip paḻikoḷḷu muṉṉāl
vacaimikka nilaimāṟa vaḻiyoṉṟu cūḻvōm
vaṟumaikkē iṭamaṟṟa camutāya vāḻvai
icaimikka muṟaikaṇṭu ēṟpāṭu ceyvōm
ellārum kuṟaivaṟṟa nalameyti uyvōm.

99. pūmitāṉa yāttirai

pūmi tāṉam ceyvatē
puṇṇi yattiṟ puṇṇiyam,
puṉita māṉa muṟaiyil nāṭṭiṉ
vaṟumai pōkap paṇṇiṭum ;
cāmi cāṭci yāka eṅkum
caṇṭai kaḷku ṟaintiṭum ;
carini karca māṉa vāḻvu
catti yamni ṟaintiṭum.

ēḻai yeṉṟum celva ṉeṉṟum
ēṟṟat tāḻvu pōyviṭum ;
eṅkum yārum pakaimai yiṉṟip
paṅku koḷva tāyviṭum ;
kōḻai yiṉpo ṟāmai tūṇṭum
kuṟṟam yāvum nīṅkiṭum ;
koṭumai yāṉa pañcam viṭṭuk
kuṇana laṅkaḷ ōṅkiṭum.

uṭalu ḻaittē uṇavu muṟṟum
uṇṭu paṇṇum uḻavarkaḷ
urimai colla nilami lāmal
uḷḷam ventiṅ kaḻuvatā?
uṭal cukittiṅ kulaki ṉukkē
utavi yaṟṟa orucilar
ūri luḷḷa pūmi muṟṟum
urimai koṇṭu tirivatā?

ulaki luḷḷa nilama ṉaittum
ulaka nātaṉ uṭaimaiyē ;
ūri luḷḷa viḷaini laṅkaḷ
ūrppo tuvām kaṭamaiyē.
kalaka miṉṟic caṭṭa tiṭṭak
kaṭṭup pāṭum iṉṟiyē
kavalai yaṟṟa camara cattiṉ
kāṭci kāṇa naṉṟitē.

kānti tarma neṟiyaik kākkak
kaṭavu ḷiṭṭa kaṭṭaḷai
karuṇai yōṭu pūmi tāṉam
ceyyak kōrum tiṭṭamē ;
āyntu pārkkiṉ ulaki leṅkum
amaiti yaṟṟa kāraṇam
avara varkku nilami lāta
ātti rattiṉ pēriltāṉ.

tāṉa tarma ācai yēnam
tamiḻa kattiṉ kalviyām ;
tantu vakkum iṉpa mēnam
talaici ṟanta celvamām ;
tīṉa rukkup pūmi koñcam
tāṉa mākat taruvatāl
tēca meṅkum amaiti peṟṟut
tiruvi lācam perukumē.

kumpi vēkum pacimi kunta
kōpa tāpam eṉṉavē
koṭumai cērpu raṭci vantu
koḷḷai pōku muṉṉamē
aṉpi ṉōṭu pūmi tāṉam
āṉa maṭṭum ceyvatē
acca miṉṟi nāṭṭi leṅkum
amaiti peṟṟē uyvatām.

viḷaivu muṟṟum conta mākum
viḷaini laṅkaḷ tantiṭil
vēlai yaṟṟa kōṭi makkaḷ
viḷaiccal ceyya muntuvār.
kaḷaivi ḻuntu taricu paṭṭa
kōṭi kōṭi kāṇikaḷ
kaḷici ṟakkac ceḻumai peṟṟuk
katirkaḷ muṟṟum kāṇalām.

kānti coṉṉa rāma rājyam
kāṇa valla talaivaṉāyk
karma, pakti, ñāṉa yōkam
karutum putti nilaiyaṉāyc
cānta catti yākra kattiṉ
cāṭci yāmnam viṉōpā
cāṟṟu kiṉṟa pūmi tāṉam
cōṟṟup pañcam māṟṟumē.

virata mākak kānti yaṇṇal
viṭṭup pōṉa vēlaiyai
viṭṭi ṭāmal kaṭṭik kākkum
vīṟu koṇṭa cīlaṉāl
parata nāṭṭiṉ tarma cakti
pāri leṅkum cūḻavē
pakaiyi lāmal yutta meṉṟa
payami lāmal vāḻalām.

teyva jōti kānti yaṇṇal
tērnte ṭutta cīṭaṉām
tiruvi ṉōpā pāvē namatu
tēca naṉmai nāṭiṉār
vaiya meṅkum perumai peṟṟa
vaṇmai mikka tamiḻakam
vantu pūmi tāṉam vāṅka
varavu colli vāḻttuvōm.

karuṇai vāḻviṉ aruṇa ṉāṉa
kānti cīṭar varukiṟār
kāl naṭantē ūrkaḷ tōṟum
kaiku vikkap peṟukiṟār
taruṇa mītu tamiḻa kattiṉ
taṉimai yākum vaṇmaiyait
tāṅkip pūmi tāṉa mīntu
tarma vēḷvi paṇṇuvōm.

vāḻka vāḻka kānti nāmam
eṉṟum niṉaṟu vāḻkavē!
vantu titta namvi ṉōpā
vāymai yāḷaṉ vāḻkavē!
vāḻka pūmi tāṉam ceyyum
vaṇmai pōṟṟum yāvarum
vāḻka cānta cattiyattil
vanta namcu tantaram.

100. tīṇṭāmai oḻika!

tīṇṭāmai eṉkiṟa tīya vaḻakkam
tīrat tolaintiṭa nallanā ḷāccu!
āṇṭavaṉ potuveṉṟu nampiṉa yārum
antap paḻiyai akaṟṟiṭa vārum.

inta vaḻakkam nāḷukku nāḷāy
intu matattiṉai veṭṭutu vāḷāy ;
nintai mikuntu aḻintiṭu muṉṉē
nīṅkiṭa yārum eḻuntiṭum iṉṉē!

vētatti lillai kītaiyil illai
vēṟuḷa cāttiram yārukkiṉi?
cātittu yāraiyum caṇṭāḷa ṉeṉṟiṭum
cāttiram cattiyac cammatamō?

nālva ruraittatē vāratti lillai
nantaṉ kulattukku nintaicolal ;
pālvarum āḻvār pācurat tillai
pāṇar vaḷarntataik kōṇaleṉal,

caṅkarar kāciyil aṅkeṉṉa coṉṉār?
caṇṭāḷa paktaṉum tamkuru veṉṟār ;
eṅkaḷrā māṉujar tamkala meṉṟē
yāraiyum koṇṭuṭaṉ kōyiluṭ ceṉṟār.

kāṭṭoru vēṭaṉait tampiyeṉ ṟeytik
kaḻukiṉait tantaiye ṉakkaṭaṉ ceytu
cēṭṭaik kuraṅkaiyum taṉṉuṭaṉ cērttuc
cītāpi rāmaṉum ceytataip pārttōm.

kaṇṇappa ṉeccilai mukkaṇṇa ṉuṇṭār ;
kaṇṇapi rāṉkaṭai nīraiyuṅ koṇṭār ;
eṇṇiya paktaruk keḷiyatu teyvam
eṉpatu vēnalla intuviṉ tarmam.

101. ōṭṭaṭā!

ōṭṭaṭā! ōṭṭaṭā!
nāṭṭaiviṭṭē ōṭṭaṭā!
tīṭṭaṭā maṉitarukkuḷ
tīṇṭaleṉṟa tīmaiyē.

tottu nōykaḷ mettavum
toṭarntu viṭṭa pēraiyum
toṭṭuk kiṭṭic costamākkal
tarma meṉṟu colluvār.
cutta mēṉum jātiyāl
toṭappa paṭātiṅ keṉṟiṭil
tottu nōyaik kāṭṭilum
koṭiya reṉṟu colvatō?

nāyku raṅku pūṉaiyai
natti mutta miṭukiṟōm ;
naraka luṇṇum paṉṟiyum
nammait tīṇṭa oppuvōm ;
āyum nalla aṟivuṭai
āṉma ñāṉa maṉitaṉai
aruki lēva rappoṟāmai
aṟivi lēpo runtumō?

ceṭima raṅkaḷ koṭikaḷum
jīva reṉṟa uṇmaiyai
jekama ṟintu koḷḷamuṉpu
ceyta tinta nāṭaṭā!
muṭiva ṟinta uṇmaiñāṉam
muṟṟi niṉṟa nāṭṭilē
mūṭarum cirikku minta
muṟaiyi lāva ḻakkamēṉ?

uyiri rukkum puḻuvaiyum
īca ṉukkām uṟaiyuḷāy
uṇaru kiṉṟa uṇmaiñāṉam
ulaki ṉukku raittanām
uyarukiṉṟa jīvarukkuḷ
nammo ṭotta maṉitaṉai
ottip pōkac collukiṉṟa
tottuk koḷḷa lākumō?

amala ṉāki aṅkumiṅkum
eṅku māṉa kaṭavuḷai
āla yattuḷ teyvameṉṟē
aṅki runtē eṇṇuvōm ;
vimala ṉāṉa kaṭavuḷcakti
maṉitaṉ kiṭṭi vilakiṉāl
vēṟu jīvaṉ yāvumanta
vimala ṉeṉpa teppaṭi?

ñāya malla ñāyamalla
ñāya malla koñcamum
nāṭu kiṉṟa pērkaḷai
nāmi ṭaitta ṭuppatu ;
pāyu manta āṟṟilē
paruki veppam āṟiṭum
paṟavai yōṭu mirukamintap
pāri lārta ṭukkiṟār?

102. viṭṭatu caṉiyaṉ

viṭṭatu caṉiyaṉ viṭṭatu caṉiyaṉ
viṭṭatu nammai viṭṭataṭā!
koṭṭuka muracu kompeṭut tūtu
koṭumpāvi kaḷḷaik koḷuttiviṭṭōm!

cettatu kaḷpēy ittiṉam ; itaiyiṉi
tīpā vaḷipōl koṇṭāṭu ;
pattiram kaḷmēl cittamvā rāvitam
pārppatum kāppatum uṉpāram!

īsvara varuṣam puraṭṭā ciyilē
iṅkilīṣ oṉṟupattu muppattēḻil
cāsvatam pōlavē namaippiṭit tāṭṭiya
caṉiyaṉ kaḷkaṭai cāttiviṭṭār!

kūliyait tolaippatum tāliyai iḻuppatum
kūciṭa ēciṭap pēcuvatum
cālaiyil uruṇṭoru cavameṉak kiṭappatum
canti cirippatum iṉiyillai!

aḻutiṭum makkaḷum toḻutiṭum maṉaiviyum
aiyō! paciyuṭaṉ kāttirukka,
poḻutukkum uḻaittatu muḻuvatum kūliyaip
pōtaiyil iḻappatum iṉiyillai!

peṟṟataṉ kuḻantaikaḷ cuṟṟi naṭuṅkip
pēyeṉum uruvoṭu vāykuḷaṟa
uṟṟavar uṟaviṉar kāṟi umiḻntiṭa
ūrār nakaippatum oḻintatiṉi!

viṭikiṟa varaiyilum aṭitaṭi rakaḷai
vītiyil mātarkaḷ rōtaṉamum
kuṭiveṟi yālvarum koṭumaikaḷ yāvaiyum
kūṇṭō ṭoḻintaṉa iṉimēlē!

ellā vitattilum kaḷḷāl varumpaṇam
ēḷaṉat tukkē iṭamākum ;
nallār cariyeṉak koḷḷā variyitil
nammara caṭaintiṭṭa paḻinīṅkum.

pōtaiyait tantapiṉ nītiyai ōtutal
putti yuṭaiōr aracāmō?
pētaika ḷākkippiṉ piḻaipurin tāyeṉal
pēccuk kākilum ēccaṉṟō?

kāntiyiṉ aruntavam cāntamum palittatu ;
kāṅkiras āṭciyum ōṅkiṭumē ;
pōntatu putuyukam ; tīrntatu kalipalam ;
pūmik kēoru putumaiyitu!

cakkara varttinam rājā jīkkoru
caṉmā ṉamnām tantiṭuvōm ;
akkaṟai yōṭavar āṇaip paṭikaḷḷil
ācai pukāvitam kāttiṭuvōm.

pāḻum kaḷḷāl paṭṭatai niṉaittāl
pataikkutu neñcam kotikkutaṭā!
vāḻum nāṭiṉi ; ēḻaika ḷillai ;
vāṉavar vaṇaṅkiṭa vāḻntiṭuvōm!

103. etu vēṇṭum?

etuuṉakku vēṇṭu meṉṟu
eṇṇip pārttuc collaṭā!
matimi kunta maṉitajaṉma
makimai kāttu nillaṭā!

ñāṉa muḷḷa nāṭiteṉṟu
pērni laittal vēṇṭumā?
cēṉai koṇṭu ceṉṟukoṉṟu
cīrku laittal vēṇṭumā?

tanti rattai vellumtūymai
tāṅki niṟka vēṇṭumā?
enti rattiṉ aṭimaiyāki
ēṅki niṟka vēṇṭumā?

aṟivu koṇṭu makkaḷukkē
aṉpu ceytal vēṇṭumō?
ceṟivu koṇṭa caktipeṟṟuc
cētam ceytal vēṇṭumā?

veḷḷai yākat tīmaiyai
etirttu vella vēṇṭumā?
kaḷḷamāy maṟaintu ceyyum
kāri yaṅkaḷ vēṇṭumā?

aṉpu collit tīmaiyai
aṭakki yāḷa vēṇṭumā?
vaṉpu pēcit tīmaiyai
vaḷarttu vaikka vēṇṭumā?

catti yattiṉ paṟṟukkoṇṭa
cānta vāḻvu vēṇṭumā?
maṟṟa ceytu maṉitamēṉmai
māyntu pōka vēṇṭumā?

tīra mākap poṟumaikāṭṭum
tiṟama ṭukka vēṇṭumā?
vīra meṉṟu kōpamūṭṭum
veṟipi ṭikka vēṇṭumā?

ācai yaṟṟa cēvaiceyyum
nēca vēlai vēṇṭumā?
tēca pakti mācukoḷḷum
nācavēlai vēṇṭumā?

teyvam uṇmai eṉṟunampum
tēca pakti vēṇṭumā?
poyyum pōrum puṉitameṉṟu
pēcum putti vēṇṭumā?

valiyap pūmi tāṉamceytu
vāḻttuk koḷḷa vēṇṭumā?
valimai vantu nammaittākki
vīḻttik kolla vēṇṭumā?

104. kūṭṭuṟavil cēruṅkaḷ

kūṭṭuṟavil cēruṅkaḷ
kūṭi vāḻap pāruṅkaḷ
nāṭṭil mikka ēḻaiyum
naṉmai peṟṟu vāḻalām. .(kūṭ)

cērntu vāḻum nilaimaiyē
cīrci ṟanta valimaiyām
cōrntu pōṉa makkaḷum
cukaṅkaḷ nāṭat takkatu. . .(kūṭ)

kuṭicai vāḻum eḷiyarum
kuṟaikaḷ tīra vaḻiitu
kaṭici lāta kaittoḻil
kavalai nīkki vaittiṭum. .(kūṭ)

paṭṭik kāṭum cīrpeṟum
paṇṭam māṟṟal nērpeṟum
kuṭṭip paṇṇaik kārarum
kūṭṭu ṟavāl pērpeṟum. .(kūṭ)

kait taṟikku nūlvarum
kaḻaṉi ēṟṟac cālpeṟum
vaitti rukkum viḷaiporuḷ
vāṅka nalla vilaivarum. .(kūṭ)

toḻil naṭatta vacatikaḷ
tuṇai ilāta acatiyāl
paḻutu paṭṭa māntarai
pātu kākka vāyntatām. .(kūṭ)

105. kūṭṭuṟavu illāta nāṭu

kūṭṭuṟa villā orunāṭu
kuṟaivaṟa vāḻvatu vekupāṭu ;
mēṭṭimai pēcum nāṭellām
mēṉmai peṟṟatu kūṭṭuṟavāl.

kalvi ciṟantiṭum kūṭṭuṟavāl
kalaikaḷ niṟaintiṭum kūṭṭuṟavāl
celvam valuttiṭum kūṭṭuṟavāl
cēmam nilaittiṭum kūṭṭuṟavāl.

cōmpalai oḻittiṭum kūṭṭuṟavu
cuṟucuṟup paḷittiṭum kūṭṭuṟavu
tēmpiṭum kaittaṟi necavāḷar
tiṭamuṟac ceytiṭum kūṭṭuṟavu.

vāṇipam perukiṭum kūṭṭuṟavāl
vaḷappam mikuntiṭum vivacāyam
nāṇaya naṭattaikaḷ atikarikkum
nampikkai vaḷarntiṭum kūṭṭuṟavāl.

paṇṭaka cālaikaḷ niṟaivākum ;
paṇamuṭai eṉpatu kuṟaivākum ;
koṇṭuḷa kāriyam etuveṉiṉum
kūṭṭuṟa viruntāl atumuṭiyum.

aṉpu pulappaṭum kūṭṭuṟavāl
āṭci palappaṭum kūṭṭuṟavāl
teṉpu mikuntiṭum yārukkum
tēcam uyarntiṭum pārukkuḷ.

kūṭṭuṟa veṉṉum koḷkaiyiṉaik
kuṟṟamil lāmal mēṟkoṇṭāl
nāṭṭil tarittiram nīṅkiviṭum
nammuṭai cutantaram ōṅkiviṭum.

106. yār toṇṭaṉ?

toṇṭu ceyyak kaṟṟavaṉ
tuyaram pōkkum uṟṟavaṉ
caṇṭai pōṭum makkaḷaic
caraca mākki vaikkavē . .(to)

tīra vāḻvu colluvāṉ
tīmai yāvum velluvāṉ
īra maṟṟa ceykaikaḷ
vīra meṉṟal poyyeṉa .(to)

cēvai ceyyum nallavaṉ
cemmai kaṇṭa vallavaṉ
tēvai yuḷḷa yāraiyum
tēṭic ceṉṟu cēruvāṉ. .(to)

aṉpi ṉaippe rukkuvāṉ
ācai yaiccu rukkuvāṉ
tuṉpa muṟṟa evaroṭum
tuṇaiyi rukkat tavaṟiṭāṉ. .(to)

paṇivu mikka toṇṭaṉē
parama ñāṉam kaṇṭavaṉ
taṇivu mikka colliṉāl
taraṇi eṅkum velluvāṉ. .(to)

kūvi ṭāmal ōṭuvāṉ
kuṟaikaḷ tīrkka nāṭuvāṉ
ēvi ṭāta toṇṭaṉē
etilum veṟṟi koṇṭavaṉ. .(to)

kaṭavu ḷeṉṟa caktiyaik
karuti ṭāta pittariṉ
maṭamai nīkkum cēvaitāṉ
maṉitark kiṉṟu tēvaiyām. .(to)

pūmi tāṉa pōtakaṉ
pūji taṉvi nōpāviṉ
putumai mikka toṇṭutāṉ
pōṟṟa vēṇṭum iṉṟunām. .(to)

107. kuṭippatait taṭuppōm

kuṭippatait taṭuppatē
kōṭikōṭi puṇṇiyam
aṭippiṉum poṟuttunām
aṉpukoṇṭu velluvōm! . .(kuṭi)

makkaḷai vataittiṭum
maṉaiviyai utaittiṭum
tukkamāṉa kaḷḷiṉait
tolaippatē turaittaṉam. . .(kuṭi)

pittarāki ēḻaikaḷ
pēypiṭitta kōlamāyp
puttikeṭṭuc caktiyaṟṟup
pōṉatintak kaḷḷiṉāl. . .(kuṭi)

pāṭupaṭṭa kūliyaip
paṟikkumintak kaḷḷiṉai
vīṭuvīṭṭu nāṭuviṭṭu
veḷiyilē viraṭṭuvōm! . .(kuṭi)
kañciyiṉṟi maṉaivimakkaḷ
kāttirukka vīṭṭilē
vañcamākak kūlimuṟṟum
vaḻipaṟikkum kaḷḷiṉai . . .(kuṭi)

meytaḷarntu mēṉikeṭṭup
pōṉatintak kaḷḷiṉāl ;
kainaṭukkaṅ kālnaṭukkaṅ
kaṇṭatintak kaḷḷiṉāl. . .(kuṭi)

tēcameṅkum tīmaikaḷ
malintatintak kaḷḷiṉāl ;
nācamuṟṟu nāṭṭiṉār
nalintatintak kaḷḷiṉāl. . .(kuṭi)

kuṟṟamaṟṟa pērkaḷum
kolaiñarāvar kaḷḷiṉāl ;
kattikuttuc caṇṭaivēṇa
kaḷḷiṉāl viḷaintavē. . .(kuṭi)

kuṟṟameṉṟu yārumē
kūṟumintak kaḷḷiṉai
viṟkaviṭṭut tīmaiyai
vitaippateṉṉa vintayē! . .(kuṭi)

108. karppiṇikkup pū muṭittal

kalli ṉuṭciṟu tērai yōṭu
karuvi lēvaḷar yāvaiyum
ellai yilpala jīva kōṭiyai
eṅku māyniṉṟu kāttiṭum
valla vemperu māṉa ruḷtaṉāl
vañci yēpiḷḷai yāṇṭāṉai
nalla pūmukai cūṭṭu vōmanta
nāta ṉuṉṟaṉaik kākkavē.

malli kainalla mullai yātiya
veḷḷai yāmalar cūṭṭuvōm ;
collu maṉṉavai veṇmai pōlanī
cutta māyiru nittamum ;
pallu muṉṟaṉpa ṭukkai yōṭiṉṉum
pāvai yēuṉṟaṉ yāvaiyum
nalla veḷḷai yeṉaccol lumpaṭi
nāḷum vaittiṭa vēṇṭiyē.

vāṭi ṉālumva taṅki ṉālumtam
vāṭai vīcutal vāṭiṭā
nāṭi yēmaru kāma rukkoḻun
tōṭu naṉmakiḻ cūṭṭuvōm ;
pāṭu nīmikap paṭṭa pōtilum
pakti yōṭiru nittamum ;
tēṭi yēuṉait tēvaṉ vantaruḷ
ceyku vāṉpaya millaiyē.

toṭṭa pōtilum caṟṟu vāṭiṭum
collo ṇāmika mellitu
iṣṭa mākavē yāru mācaikoḷ
iṉpa rōjā immalar
kaṣṭa mākiya vēlai yoṉṟaiyum
kaṭṭi nīceyal viṭṭiṭu ;
nuṭpa mākiya uṉṟaṉ mēṉiyum
nonti ṭiltuyar tantiṭum.

nīḷumā malart tāḻai yōṭu
niṟainta māmarac caṇpakam
cūḻum nalla maṇami kuntavai
cunta rikkivai cūṭṭuvōm
vāḻu manta vaṉamu ḻuvatum
vāṭai yōṭiyu lāvalpōl
nāḷum nīuṉtaṉ vīṭi teṅkum
naṭantu lāvutal vēṇṭiyē.

cēṟṟil niṉṟu vaḷarntu nīriṉiṟ
cērnti ruppiṉum tāmarai
cāṟṟu mōraḷa vukku mīṟiṭat
tāṉa runtumō nīriṉai?
cōṟṟiṉ mūḻki yirunta pōtilum
coṟpa mākavē cuttamāyp
pōṟṟi yuṇṇutal vēṇṭu meṉṟantap
pūmu ṭittaṉaḷ pūvaiyē.

109. makkaṭ celvam

peṟṟiṭum celvat tellām
periyatu makkaṭ celvam ;
uṟṟiṭum iṉpat tellām
uyarntatu makka ḷiṉpam ;
maṟṟitai ulaki lenta
maṉitaṉum maṟukko ṇātu ;
caṟṟitai matittu nāmum
carivara naṭappō māka.

ciṟantiṭum iṉpa māṉa
cicuvatu namakku vantu
piṟantiṭu muṉṉum piṉṉum
nāmceyum piḻaika ḷālē
aruntavak kuḻantai yiṉpam
aṉupavip pataṟku muṉṉāl
iṟantiṭum ataṉaip pōla
iṉṉoru tuṉpa muṇṭō?

uruviṉiṟ kuṟainta teṉṟum
uṭalmika melinta teṉṟum
aṟiviṉiṟ kuṟainta teṉṟum
aḻakiṉai yiḻantateṉṟum
piṟaviyiṉ kuṟaika ḷellām
peṟṟavar kuṟṟat tālē
karuviṉil amainta tallāṟ
kaṭavuḷiṉ kuṟṟa muṇṭō?

vitivilak kaṟintu vāḻntu
vimalaṉai maṉattu ḷeṇṇi
matiyiṉaik koṇṭu cutta
mārkkattil niṉṟu nāmum
putalvaraip peṟṟu maṟṟum
puttiyāy vaḷarppō māṉāl
itamuṟa vanta makkaḷ
iḷamaiyil iṟappa tuṇṭō?

vittiṉaip pōṟṟit tūvum
viḷainilam paḻutu pārttuc
cuṟṟiṭum miruka vācai
tuṭaittiṭā vēli cuṟṟip
pattiyiṟ kāttup paṇṇaip
payiratu ceytu viṭṭāl
cottaiyāyc cōkai yākat
tōṉṟumō cennel colvāy?

110. oru maruntu

teyvat taṉammikka māṉiṭa jeṉmam
tīmai vaḷarttut tikaippatum eṉṉē!
kaiyiṟ kaṭuṅkolaik karuvikaḷ koṇṭu
kaṇṇil veṟikoṇṭa pārvai maruṇṭu
veyyiṟ puḻuveṉṉa vētuṭi tuṭippōm
vētaṉai poṅkum maṉampaṭum pāṭum
vaiyattil eṅkum maṉitarkaḷ yārum
vāḻkkaiyiṉ iṉpam iḻantaṉar pārum.

aṉpiṟkeṉ ṟēvanta maṉitap piṟappē
āṟaṟi vuḷḷateṉ pārkaḷ ciṟappē.
'tuṉpattuk kēmuṟṟum aṟivaic celuttic
cuṭṭu maṭikkiṟār ūraik koḷutti.
iṉpam aṭaintavar yāraiyum kāṇōm.
ētukku makkaḷaik kolluvār vīṇē!'
eṉpattai māṟṟa marunteṉṉa veṉṟē
ēṅkuvar yārum aṟiñarkaḷ iṉṟē.

koñcik kulāvutal makkaḷma ṟantār.
kūṭip paḻakutal kūṭakku ṟaintār.
añcina ṭuṅkio tuṅkukiṉ ṟārkaḷ.
ākāyam pārttup patuṅkukiṉ ṟārkaḷ.
vañcaṉai yaṟṟa valimaiyil lāmal
vāṉattil vantē etirkkanil lāmal
kuñcuku ḻantaikaḷ peṇkaḷaik kolvār
kōrattai vīrattiṉ pōreṉṟu colvār!

vāḷukku vāḷām, villukku villām,
vakaimikka āyutam tīrntiṭil mallām!
āḷukkē āḷniṉṟu nērukku nērām
āṇmaiyum āṟṟalum ceyvatu pōrām!
nāḷukku nāḷvantu naḷḷiruḷ taṉṉil
naripōlum kuṟitēṭum kaḷḷarkaḷ eṉṉap
pālukku vāyvaikkum pālaraik kolvār
pāvattai nākarī kammeṉac colvār!

entira vittaikaḷ vēṇatu kaṟṟōm!
eṉṉeṉṉa mōpala putumaikaḷ peṟṟōm!
cantiraṉ cevvāy maṇṭalat tōṭum
caṅkati pēca vaḻikaḷait tēṭum
antamil lāpala caktikaḷ uṟṟum
aṭitaṭi caṇṭaiyai viṭṭiṭa maṭṭum
tantiram oṉṟu paṭittilam aiyō!
taraṇiyil makkaḷ tavippatu poyyō?

ittaṉai tīmaikkum ēṟṟa maruntu
intiya ñāṉikaḷ kaṇṭa maruntu ;
uttamar yārum uvakkum maruntu ;
ulakattil tuṉpam oḻikkum maruntu ;
cattiyam cāntam iraṇṭu carakkaic
camaṉiṭai aṉpeṉum tēṉil kuḻaittup
pattiyam teyva niṉaippoṭum uṇṭāl
pārukkuḷ pērukkum pōrilai kaṇṭāy.

111. cutantaram yātu?

accam viṭṭatu cutantaram ;
aṉpu viṭātatu cutantaram ;
iccaip paṭiceyal cutantaram ;
iṭarcey yātatu cutantaram ;
piccai koḷḷa virumpātu
piṟaruk kīya varuntātu
koccai moḻikaḷaic collātu
kōṇal vaḻikaḷiṟ cellātu.

maṭamai viṭṭatu cutantaram ;
māṉam viṭātatu cutantaram ;
kaṭamai kaṟṟatu cutantaram ;
kapaṭam aṟṟatu cutantaram ;
koṭumai kaṇṭu poṟukkātu
koṭiyar tamaiyum veṟukkātu
aṭimai ceytu cukikkātu
yāraiyum aṭimai vakikkātu.

kollak kūcum cutantaram
koḷkaik kuyirtarum cutantaram
ellai viṭṭu naṭakkātu
etiriyai oṇṭi maṭakkātu
vellaṟ kēṉum poyyātu
vēṟṟumaik kārarai vaiyātu
pallaik keñcip piḻaikkātu
paṭṭataṉ tōlvi oḷikkātu.

taṉcō ṟuṇpatu cutantaram
taṉtuṇi yaṇivatu cutantaram
eṉṉē vaṟumai vantālum
ettaṉai tuṉpam tantālum
taṉṉēr cemmai piriyātu
taṉkuṟai collit tiriyātu
poṉcēr pōkam matikkātu
poyppukaḻ pāṭit tutikkātu.

tāḻa uraippatu cutantaram ;
taṉmatip puḷḷatu cutantaram ;
ēḻai celvaṉeṉ ṟeṇṇātu
evaruk kumkuṟai paṇṇātu
ūḻiya ṉākap paṇiceyyum
ulakuk kellām aṇiceyyum
vāḻiya makkaḷ ellōrum
vāḻiya veṉṟē atukōrum.

112. kiḷiyum vaḻiyum

āticu tantarattaik kiḷiyē aṭaiya vaḻitēṭu ;
nātaṉ tiruvaṭiyaik kiḷiyē nāṭi jeyampāṭu.

intap perunilattil kiḷiyē iccaip paṭippaṟakka
contam uṉakkilaiyō kiḷiyē collaṭi vāytiṟantu.

kāṭṭiṉi lēpiṟantāy kiḷiyē kāṟṟeṉa vēpaṟantāy
kūṭṭiṉi lēkiṭakka kiḷiyē kūcalai yōuṉakku.

taṅka maṇikkūṇṭil kiḷiyē taṅki yiruntālum
aṅkuc cutantarattiṉ kiḷiyē āṉanta mētuṉakku?

contame lāmmaṟantu kiḷiyē cuṟṟamel lāmtuṟantē
intap paṭiyirukkak kiḷiyē iccaikoṇ ṭāyōnī?

paccai marakkiḷaimēl kiḷiyē pāṭutal nīyiḻantāy
iccai uyirmēlē kiḷiyē iṉṉum etaṟkāka?

ōṭi yiraitēṭik kiḷiyē uṇpatu nīmaṟantāy
nāṭip piṟarkoṭukkak kiḷiyē nāṇamiṉ ṟippucittāy.

kāṭṭup paḻavakaiyaik kiḷiyē kāṇutal nīmaṟantāy
pōṭṭatai uṇṭirukkak kiḷiyē putti makiḻntāyē.

conta moḻimaṟantāy kiḷiyē coṉṉatu collukiṉṟāy
inta vitamvāḻum kiḷiyē iṉpa muṉakkētu?

uṉkulat taippaḻikkak kiḷiyē uttara vāṉālum
aṅkatu ceytuyiraik kiḷiyē ācaiyu ṭaṉvakittāy.

eṇṇa muṉakkiruntāl kiḷiyē ettaṉai nēramaṭi
kaṇṇait tiṟakkumuṉṉē kiḷiyē kāṭci cutantaramām.

nalla vaḻicolluvēṉ kiḷiyē nāṭit terintukoḷnī
allal vaḻiviṭuttuk kiḷiyē aṉpiṉ vaḻitēṭu.

kūṭṭai uṭaittuvarak kiḷiyē kūṭā tuṉṉālē
cēṭṭai vaḻikaḷainī kiḷiyē ceytiṭum jātiyalla.

coṉṉataic collātē kiḷiyē cōṟiṭa uṇṇātē
eṉṉa aḻaittālum kiḷiyē ēṉeṉṟu kēḷātē.

raṅkaraṅ kāveṉṟu kiḷiyē iṅkitam pēcātē
eṅkēyeṅ kēyeṉṟu kiḷiyē ēḷaṉam collātē.

koñci makiḻātē kiḷiyē keñci pukaḻātē
añci naṭuṅkātē kiḷiyē āṭi naṭakkātē.

koṇṭa ejamāṉaṉ kiḷiyē kōpittuk koṇṭālum
aṇṭi uyirvāḻak kiḷiyē ākā teṉṟucolvāy.

kolluva ṉeṉṟālum kiḷiyē koñcamum añcātē
melluva ṉeṉṟālum kiḷiyē mēṉi naṭuṅkātē.

veṭṭuva ṉeṉṟālum kiḷiyē veṟṟurai yeṉṟiruppāy
cuṭṭiṭa vantālum kiḷiyē cōtaṉai yeṉṟiruppāy.

cōtaṉaik kālamaṭi kiḷiyē cōrntiṭu vāyōnī
vētaṉai yaippoṟuttāl kiḷiyē veṟṟi yuṉatākum.

intap paṭikiṭakka kiḷiyē iyalā teṉpataṉai
uṉṟaṉ ejamāṉaṉ kiḷiyē uṇarumpaṭi naṭappāy.

ippaṭi nīnaṭantāṟ kiḷiyē eṇṇiyeṇ ṇippārttē
oppi ejamāṉaṉ kiḷiyē yōcaṉai ceyvāṇṭi.

kāriya muṉṉālē kiḷiyē kācaḷa villaiyeṉṟu
vīriyam pēcāmal kiḷiyē viṭṭiṭu vāṉuṉaiyē.

kōtic ciṟakularttik kiḷiyē kūcā malvirittu
nātaṉ pukaḻpāṭik kiḷiyē nāṟṟicai yumpaṟappāy.

nīṇṭa peruvāṉam kiḷiyē nīyati lēpaṟantu
āṇṭavaṉ caṉṉitiyaik kiḷiyē aṇṭic cukamaṭaivāy.

113. peṇ maṉam

ēṉaiya nāṭukaḷ eppaṭi yāyiṉum
tamiḻnā ṭataṉil tāṉamum tarumamum
puṇṇiyam, viratam, teyvam, pūcaṉai
ākiya ivaṟṟai āṭavar maṟappiṉum
peṇkaḷē iṉṉamum peritum kāppavar.
iṉṟum tiṉantiṉam ittamiḻ nāṭṭil
piccaik kārarkaḷ piriyat tuṭaṉē
kuṟaikaḷaic collik kūvum pōtu
'ammā' 'tāyē', 'āttā', 'ācci'
eṉpaṉa kūvi irappatē cāṭci,
aiyā maṟuppiṉum ammā maṟuttiṭāḷ.
orupiṭi aṉṉamō uppiṭṭa kañciyō
aiyamiṭ ṭuṇpatē aruntamiḻp peṇmai
ataṉāl tāṉō eṉṉamō aṟiyōm
tamiḻaṉ illaṟam taṉicciṟap puṭaiyatāy
vaṟumaiyum aṭimaiyum varuttiṭum nāḷilum
koṭumaikaḷ kuṟaintu kulaviṭac ceyvatu.
vāḻiya tamiḻtarum vaṇmaicēr peṇmai!

114. peṇmai

aṉpum ārvamum aṭakkamum cērntum
uṇmait taṉmaiyum uṟutiyum mikuntum
taṉṉala maṟuppum cakipput taṉmaiyum
iyalpāy amaintum iṉpac corūpamāyt
tāyāy niṉṟu taraṇiyait tāṅkum ;
tāramāy vantu taḷarvaip pōkkum ;
uṭaṉpiṟap pāki uṟutuṇai puriyum ;
makaḷāyp piṟantu cēvaiyil makiḻum ;
ayalār tamakkum aṉpē ceyyum ;
nāṇam keṭāmal naṭpukoṇ ṭāṭum ;
ciṉēkam iṉṟiyum cirittup pēcum ;
kāmamil lāmalum koñcik kaḷikkum ;
perumai mikkatu peṇṇiyal pākum ;
antap perumaiyai aṟiyā āṭavar
aṉpup pēccai ācaiyeṉ ṟayirttuc
cirittu viṭṭatil ciṟṟiṉpam eṇṇi,
kaḷippaik kāmamāyk kaṟpaṉai ceytē
avamatip paṭaivatum aṭikkaṭi uṇṭu.
ippaṭip palapēr ēmāntu pōvatāl
peṇmaṉam eṉpataip piḻaipaṭap pēcip
'putir' eṉṟu colvatu puriyāt taṉamē ;
'vañcaṉai' eṉpar vañcaka muṭaiyōr.

115. kuṟattiyar pāṭṭu

imayammutal kumarivarai eṅkaḷuṭai nāṭu
iṭaiyiluḷḷa tēcamellām eṅkaḷukku vācam
tamiḻmuṉivaṉ potikaimalai taṉṉileṅkaḷ vīṭu
taraṇiyellām cuṟṟiṭuvōm tairiyamtāṉ jōṭu.

jātiyillai matamumillai caṇṭaiyillai ataṉāl
cāmiyeṉṟum nēmameṉṟum caṭaṅkukaḷum illai ;
nītieṉṟa oṉṟumaṭṭum neñciluṇṭu piṉṉē
nīcareṉṟu eṅkaḷaiyār pēciṉālum eṉṉē?

paṭṭamillai pataviyillai pakaiyumillai aiyē!
paṇamumillai tiruṭareṉṟa payamumillai meyyē!
kaṣṭamillai naṣṭamillai kavalaiyillai ammā!
kāṇiyillai pūmiyillai kaṭaṉumillai cummā!

malaiyiṉilē kuṭicaikaṭṭi maraniḻalil vāḻvōm
māṉmayirum tēṉmutalāy makkaḷukku viṟpōm ;
talaiyiṉilē iṭivariṉum tairiyamāy ēṟpōm
tañcamaṟṟa yāraiyum añciṭāmal kāppōm.

entapāṣai enta nāṭṭil eṉṉapēccu eṉiṉum
eṅkaḷukkup pētamillai etaiyumpēcat tuṇivōm
contapāṣaip perumaikkākat tūṟu colla māṭṭōm
cuṟṟiccuṟṟi eṅkumceṉṟu cukamuraittuk kēṭpōm.

vīṭuvācal māṭikūṭam eṅkaḷukku vēṇṭām
vītitiṇṇai cattiraṅkaḷ vēṇatuṇṭu āṇṭē!
pāṭupaṭṭu ōṭiyāṭip paciyeṭuttē uṇpōm,
payamuṟuttum nōykaḷeṅkaḷ pakkamillai eṉpōm.

paccaikutti kuṟikaḷ collip pāṭiyāṭit tirivōm ;
pāciūci palavum viṟṟuk kācuvāṅki varuvōm ;
iccaiyāṉa uṇavainērnta iṭattilākkit tiṉpōm ;
iṅkumaṅkum eṅkumtūṅki iṉpavāḻkkai eṉpōm.

paccaiyeṉṟāl oruniṟamām paccaimaṭṭum alla ;
palaniṟamum nērttiyākap patiyavaippōm ; nalla
iccaiyāṉa uruvamellām eḻutiṭuvōm meyyē ;
ippoḻutē kāṭṭukiṟōm eṉṉavēṇṭum aiyē!

kātalaṉō kātaliyō kaṇkāṇāp poḻutil
kaṇṭukaḷi koṇṭumaṉak kavalai koñcam oḻiya
ātaravāyk kaitaṉilē avarvaṭivam pērum
aḻakākap paccaikutti amaintiṭuvōm pārum.

kuṟitavaṟāk kuṟiyuraippōm kuṟaikaḷellām tīra
kuṟṟamellām nīṅkiviṭak kōḷāṟum kūṟi
neṟimuṟaiyāy nīṅkaḷellām neṭunāḷum vāḻa
niṉaittiṭuvōm eṅkaḷkulat teyvamelām cūḻa.

nāḷkiḻamai naṭcattiram pārppatillai nāṅkaḷ
nallanalla jōciyaṅkaḷ colliviṭuvōm pāṅkē ;
āḷvaṭivam pēccunaṭai avaikaḷaiyē koṇṭu
attōṭu kairēkai ataiyumpārppa tuṇṭu.

kācupaṇam pēcivarum jōciyaraip pōlak
kāyitamum peṉcilumāyk kaṇakkuppōṭa vēṇṭām
ācaiyuṭaṉ pakavatiyiṉ aruḷvākki ṉālē
accamaṟṟuk kuṟiyuraippōm paccaikkuttal pōla.

[eṉpaṉa pāṭi irukaram kūppi,
"etu vēṇum cāmi! eṉṉa vēṇum ammā?
paccai kuttavā? pāci ūci vēṇumā?
kuṟikēṭka ācaiyā?" eṉṟaṉar kuṟattiyar.
cantōṣa maṭainta caṅkara liṅkam,
"kuṟicollu pārppōm paṇamiṉṉum kūṭṭit
tarukiṟēṉ eṉṟāṉ" tayaṅkā(tu) avarkaḷ:]

rāṇiyuṭaṉ rājaṉaippōl nalla jōṭi nīṅkaḷ ;
rāmaṉuṭaṉ cītaiyaippōl rañcitamāy vāḻvīr.
āṇaiyiṭṭuc collukiṟōm aiyamillai rājā
ammāḷum nīṅkaḷumē ācaimikka nēcam.

kaṇmaṇipōl peṇṇivaḷaik kaliyāṇam paṇṇik
kappalēṟi cīmaiceṉṟu kācupaṇam cērppīr
peṇmaṇiyum orukaṇamum pirintirukka māṭṭāḷ
pēcuvatēṉ uṅkaḷukku īcaṉmuṭi vēṇṭām.

pollāta vēḷaikoñcam pulappaṭutē piṉṉāl
poṉṉāṉa vāḻkkaiyilē ciṉṉatuṉpam maṉṉā
nillātu cīkkiramē nīṅkiviṭum āṇṭē
neñcamatil koñcaṅkūṭa añciṭutal vēṇṭām.

ammāḷaip peṟṟavaruk(ku) atikapaṇam illai ;
aiyāviṉ vīṭṭiṉilē aḷavillāc celvam ;
kommāḷam pōṭṭē uṅkaḷ kuṭiviḷaṅka vēṇum
kuttiviḷak kēpōlap puttirarum tōṇum.

pārukkuḷ ettaṉaiyō pātakarum uṇṭu
paḻipēcit tūṟṟiṭuvār payamillai oṉṟum ;
pōrukkuḷ āṇciṅkam pōlajayam peṟuvīr
poṉṉāṉa peṇṇivaḷaip pōṟṟinalam uṟuvīr.

kōpamillāk kuṇamuṭaṉē kuṭittaṉamē ceyvīr
kuṟaiccalillā yōkamellām kūṭivarum meytāṉ
cōpaṉamē cōpaṉamē cōpaṉamē nīṅkaḷ
cukamuṭaṉē vāḻntiṭuvīr kuṟiyuraittōm nāṅkaḷ.

vayiramatait taṅkattil vaittiḻaittāṟ pōlē
vaṭivaḻakā uṉṟaṉuṭaṉ cuntariyaik kaṇṭē
tuyaramellām viṭṭuviṭṭōm tuṇimaṇiyum cōṟum
turaimakaṉē! eṅkaḷukkut tuṭṭukkūṭat tārum.

kuḷḷanarik kompitutāṉ kūṭakkoṇṭu pōṉāl
kūṭṭamākap pakaivariṉum ōṭṭamākum tāṉē ;
kaḷḷamillai itaṉuk koṉṟum kācupaṇam vēṇṭām
kaṉavāṉē tantiṭuvōm kaikkoḷvīr āṇṭē!

116. aṉṉaiyiṉ makiḻcci

peṟṟiṭa virumpum pēṟukaḷ yāviṉum
makkaḷaip peṟuvatē māperum pēṟeṉa
ulakam makiḻvatu kaṇkaṇṭa uṇmai.
kuṟaikaḷi lellām mikapperum kuṟaiyeṉa,
kuḻantai yillātataik kuṟippatum vaḻakkam.
uṇavup poruḷkaḷ uṟpatti kuṟaintu,
paṟpala nāṭṭilum pañcam mikuntiṭa
jaṉattokai mikuvatu caṅkaṭam tarumeṉak
kuḻantai peṟuvataik kuṟaittiṭa vēṇṭik
karuppat taṭaikaḷaik karutumin nāḷilum
kuḻantai yillāmal kuṟaipaṭuvōr palar.
kūṉō, mūṭamō, kuruṭō, ceviṭō,
āṇō, peṇṇō, aḻakō, aciṅkamō
tāṉpeṟṟa makavē taṉicciṟap puḷatāy
uṇarac ceyvatē uṭampiṉ iyalpu.
kuṇamilāk kurūpak kuḻantai peṟiṉum
appaṭi iṉpam aṭaikuva reṉṟāl
aṟivuṭaṉ aḻakum amainta makkaḷaip
peṟṟavar aṭaiyum perumita makiḻvai
eḻutavum muṭiyumā? ēṭutāṉ aṭaṅkumā?
peṟṟōr iruvaruḷ peṟṟava ḷākiya
aṉṉaiyiṉ makiḻcci aḷavuk kaṭaṅkumā?

117. avaṉum avaḷum virumpiya nāṭu

maṉṉavaṉ eṉṟa maṉitaṉillai--aṅkē
mantiri tantiri yārumillai.
ciṉṉavar eṉṟum evarumillai--paṭṭam
tēṭi yalaintiṭum makkaḷillai.

ūrukkup pattuppēr nallavarkaḷ--potu
yōcaṉai ceytiṭa vallavarkaḷ
ārukkum etilum ōraṅkaḷ ceyyāmal
appappō tīrppukaḷ ceppiṭuvar.

nallavar keṭṭavar eṉpatellām--aṅkē
rājāṅkam paṭṭampa taviyalla
collil naṭattaiyil cūrattil tīrattil
cuttareṉ ṟupalar nattuvatē.

kaccēri eṉṟoru kaṭṭiṭamum--ataik
kaṇṭu naṭuṅkutal aṅkilaiyē
accamil lāmalē yārum poṟuppuṭaṉ
aṅkaṅkē nītina ṭattiṭuvār.

vītikku vītiyōr nītistalam--pattu
vīṭṭukkum aṅkoru paḷḷik kūṭam.
nītikkē ōṭi yalaintu celaviṭṭu
nilaikeṭṭup pōkiṟa nintaiyillai.

paḷḷip paṭippukkuc campaḷam--iṉṉum
parīṭcaikkuk kaṭṭap paṇameṉavum
piḷḷaikaḷ pantāṭap piṉṉum paṇameṉṟu
piccip piṭuṅkutal aṅkillaiyē.

vēlaiyil lātavar yārumillai--muṟṟum
vīṇaruk kaṅkē vēlaiyillai.
kūliyil lātavar yārumillai--cummā
kumpiṭṭut tiṉkiṉṟa kumpalillai.

kūṉum kuruṭaṉum noṇṭi muṭaṅkaḷum
koñcam ; avarukkum pañcamillai.
tāṉaṅ koṭuppateṉ ṟillāmal--potu
tarma meṉṟē vaittut tāṅkiṭuvār.

oppi maṉaṅkaḷit tellōrum--aṅkē
uṇṭu uṭuttukka ḷittiṭuvār
tappitam ceytiṭat tōṉṟātē--ataṉ
taṇṭaṉai tantiṭa vēṇṭātu.

vātu vaḻakkukku nēramillai--aṅkē
vañcittu vāḻamu ṭiyātu
cūtucey pantayam ētumillai muṟṟum
cōmpic cukikka vaḻiyumillai.

kaḷḷaik kuṭippatu kūṭātu--aṅkē
kāmak kalakaṅkaḷ kaṇṭatillai.
koḷḷai yaṭittiṭat tēvaiyillai--eṉṟum
koñcamum yārukkum pañcamillai.

kāviri nīrvaṟṟip pōvatillai--oru
kālvāy mēstiri eṅkumillai ;
kāvalum kaṭṭukaḷ ētukkaṅ keppōtum
kaḷḷar payameṉṟa caḷḷaiyillai.

paṇṇaiyak kārarkaḷ ellārum--eṅkum
paṭṭiṉi eṉkiṟa collētu?
kaṇṇiyam aṟṟavar yārumillai--oru
kālittaṉam paṇṇa ēlātu.

kaṇṭatum kēṭṭatum eppaṭip pōṉālum
kaccēri vantupoy coṉṉatu mey
kaṇṭavar uṇmaiyaic collavum vāypottik
kaikaṭṭi niṉṟiṭum kaṣṭamillai.

koṭutta paṇattaiyum vāṅkutaṟku--nittam
kōrṭṭu vācalil kāttiruntum
aṭutta piṟavikkup pōkumaṭṭum nontē
allal aṭaikiṉṟa tollaiyillai.

tukkattaic colli aḻuvataṟkum--veku
tūram naṭantupi rātucollip
pakkattil niṉṟavar ēṉeṉṟu kēṭkavum
paṟṟaṟṟup pōvatum caṟṟu millai.

tīṇṭap paṭāteṉṟu coṉṉālum--aṅkē
tīṇṭutal vēṇṭit tirivatillai.
vēṇṭiya cukaṅkaḷ yāvum piṟaraippōl
vēṇamaṭṭum uṇṭu vēṟetaṟku?

kōyil kuḷaṅkaḷum vēṇatuṇṭu--āṉāl
kumpiṭap pōvatil caṇṭaiyillai ;
vāyil jepatapam vañcaṉai neñcattil
vaittup piḻaittiṭat tēvaiyillai.

vaṭṭikkup pōṭap paṇamum illai--aṅkē
vaṭṭikku vaṭṭicey caṭṭamillai.
peṭṭikkuc cāviyum illāmal--veṟum
pēccil puraṇṭiṭum nāṇayaṅkaḷ.

tāṉiyam tavacam allāmal--aṅkē
taṅkamum veḷḷiyum celvamalla ;
nāṇaya māṟṟeṉṟa nāṭaka jālaṅkaḷ
nākari kappitta lāṭṭamillai.

ciṉṉak kuḻantaikkut tālikaṭṭi--veku
cīkkiram tāli aṟuttālum
vaṉṉam keṭuttavaḷ vāḻkkaik kulaittiṭum
vaṇṭa vaḻakkaṅkaḷ kaṇṭatillai.

nāṭṭukkup pakaivar yārumillai--piṟar
nāṭṭiṉmēl ācaiyil lātataṉāl
cūṭṭukkuc cūṭum koṭuttiṭuvār--pakai
tuṣṭar vantālumtu rattiṭuvār.

118. tālāṭṭu

(kāvēriyil kiṭaitta kuḻantaiyai
oru paṭakōṭṭiyiṉ maṉaivi tālāṭṭutal)

ārārō! ārirarō!
ammā! nī kaṇṇuṟaṅku
pērētō! ūretuvō!
peṟṟavarkaḷ yārevarō!
cīrārum kāvērit
tēvi tiruvaruḷāl
vārāmal vantutitta
māmaṇiyē kaṇṇuṟaṅku. .(ārā)

āḻak karaipuraḷum
kāvēri āṟṟarukē
ēḻaip paṭakōṭṭi
eṉkaṇavaṉ, āṉālum
kūḻaik kuṭittuṟaṅkum
kuṭittaṉantāṉ eṉṟālum
kōḻaikaḷ allavammā
kuṟaiccaluṉak kētumillai. .(ārā)

nāḷaik kaṇakkeṇṇi
nallanalla campaḷattil
āḷai miraṭṭukiṉṟa
atikāram illaiyammā!
vēḷaippoḻu tillāmal
vēlaiceyyum jīvaṉantāṉ
kāḷi kulateyvam
kāttiṭuvāḷ kaṇṇuṟaṅkāy. .(ārā)

atikāram eṉṟucolli
aniyāyam ceytaṟiyōm
catikārat tantirattāl
campātit tuṇpatillai
tutipāṭip poypēcic
cukittirukkum cūtaṟiyōm.
katikēṭu vantuviṭak
kāraṇaṅkaḷ illaiyammā. .(ārā)

vātu vaḻakkaṟiyōm ;
vamputumpu ceytaṟiyōm ;
cūtu purintaṟiyōm
poyccāṭci coṉṉatillai ;
nīti neṟitavaṟi
nintaicolla niṉṟatillai ;
ētum orukeṭuti
iṅkuvara ñāyamillai. .(ārā)

vēlaiyiṉṟik kūlikoḷḷum
vittaikaḷaik kaṟṟaṟiyōm.
kūliyiṉṟi vēlaikoḷḷum
koṭumpāvam ceytaṟiyōm.
kālaiyeṉṟum mālaiyeṉṟum
kālamiṉṟip pāṭupaṭṭu
nālupaṇam vantālum
nallacukam ceytuvaippōm. .(ārā)

tēṭip putaittuvaittu
vayiṟārat tiṉṉāmal
vāṭip pacittunontu
vantavarai nintaicolli
ōṭi oḷintukoḷḷum
uluttaralla nāṅkaḷammā!
nāṭi orutīmpuvara
ñāyamillai ivviṭattē. .(ārā)

kōvam mikuntālum
kuttuccaṇṭai vantālum
pāvam paḻikaḷukkup
payantotuṅkum eṅkaḷukkuc
cīvaṉ irukkumaṭṭum
tēkam utavumammā.
tēvi tuṇaiyiruppāḷ
teḷḷamutē! kaṇṇuṟaṅku. .(ārā)

paḷḷip paṭippaṟiyōm
paṭṭaṇattup pēccaṟiyōm
veḷḷait tuṇiyaṟiyōm
vīṇpilukkuc ceytaṟiyōm.
kaḷḷap piḻaippaṟiyōm
kāvēri cāṭciyammā.
uḷḷapaṭi iṅkuṉakkē
orukuṟaiyum illaiyammā! .(ārā)

119. cutantara makkaḷiṉ camatarmam

vāṉaveḷi ārāycci mikuntu mēlum
vakaivakaiyāy viññāṉam vaḷarntē antap
pāṉuvaiyē toṭṭuvarum pāṇam ēvip
payaṇattil muḻuveṟṟi palittiṭ ṭālum
āṉauyir uṭalaṉaittum īcaṉ kōyil
ākumeṉṟa meyyuṇarvai aḷikka valla
ñāṉaoḷi kāṇāta maṉita vāḻkkai
narakameṉṟu colluvatē ñāya mākum.

maṟ ṟevarum kaṇṭaṟiyāc caṉmārk kattāl
māṟupaṭṭa aṉṉiyariṉ maṉattai māṟṟic
cuṟṟiyuḷḷa tēcamellām viyantu vāḻttac
cutantarattai nāmaṭainta cūṭcu mattai
uṟṟuṇarntāl 'teyva pakti' oṉṟā laṉṟō
uyarvupeṟṟōm eṉṟamuḻu uṇmai kāṇpōm.
caṟṟitaṉai aṉutiṉamum maṉattiṟ koṇṭāl
camatarmam makkaḷiṭai eṅkum taṅkum.

tiṭṭamiṭṭē aracāṭci ceytiṭ ṭālum
tīviramāyc celvaṅkaḷ tiraṇṭiṭ ṭālum
kaṭṭutiṭṭam, kāval, paṭai kaṉattiṭ ṭālum
'karuṇai' eṉṟa ōruṇarcci kalakkā viṭṭāl
cuṭṭerikkum tīuṭaliṟ paṭṭā leṉṉac
cutantarattiṉ iṉpamellām curuṅkip pōkum ;
aṭṭiyeṉṉa? karuṇaiaṉpiṅ keṉpa vellām
āṇṭavaṉpāl 'pakti'eṉṟa atutāṉ nalkum.

arumpukiṉṟa teyvapakti aṇuvā ṉālum
akaṅkāram kuṟaivataṟkum atuvē vittām ;
tarumpayaṉām aṉpaṟaṅkaḷ taḻaikkum eṉṟē
tavammikunta tamiḻnāṭṭiṉ namatu muṉṉōr
tirumpukiṉṟa pakkamellām teyvam tōṉṟat
tirukkōyil kōpuraṅkaḷ tikaḻc ceytār ;
paramparaiyām paktiyainām pātu kāttāl
paḻutaṟṟa camatarmam paravi vāḻvōm.
120. tamiḻp paṇpaik kāppōm!

icaimalinta palakalaiyum ulakuk kīntār;
'iṉimai'eṉum tamiḻmoḻiyiṉ urimaipūṇṭār ;
ticaimoḻikaḷ eṅkeṅkum vaṇaṅki vāḻttum
tirukkuṟaḷām aṟivaḷitta tamiḻar muṉṉāḷ
pacaimikunta ūkkamuṭaṉ kaṭalum tāṇṭip
palanāṭṭil namperumai paravac ceytōm ;
vacaikūṟum kaṭcikaḷāyp pirintōm iṉṟu
vaṟumaiyuṟṟup perumaikeṭṭu vāḻtal kāṇīr.

aṟamvaḷartta tamiḻttāyaip potuvāyk koṇṭum
aṉṟirunta mūvēntar avarkaḷ kūṭa
maṟamvaḷarttuc caṇṭaiyiṭṭa maṭamai yālē
māṟṟārkaḷ tamiḻnāṭṭai maṭakki āṇṭār ;
uramiruntum uṟaviruntum tamiḻar tammuḷ
oṟṟumaitāṉ illāmal oṭuṅkip pōṉōm ;
tiṟanterintōm oṉṟupaṭṭē iṉimē lēṉum
tēcanalap potuppaṇikaḷ ceyvōm vārīr!

ayalnāṭṭai apakarikkum ācaik kalla ;
piṟamoḻiyai avamatikkum akantaik kalla ;
iyalpāṉa urimaikaḷ iḻanti ṭāmal
iṉapperumai naṟkuṇattai ikaḻnti ṭāmal
ceyalālum collālum cintai yālum
ceyyatamiḻt tirunāṭṭiṉ nalamē pēṇi
uyarvāṉa tamiḻppaṇpaik kāppō māṉāl
ulakanalam kāppataṟkum utavi yākum.

121. iṭantaṭumāṟṟam

aṟivuk kēṟṟa aluval kiṭaippatō
paṭippuk kukanta kāriyam pārppatō
virumpiya paṭikkoru vēlaiyil cērvatō
takutiyaip paṟṟiya taṉmai yuḷḷatāy
uttiyōkam aṭaivatō ūtiyam peṟuvatō
intiya nāṭṭil ippō tillai.
ilakkiya ñāṉam iṇaiyilā oruvaṉ
kalviyē vēṇṭāk kāriyam ceyvatum
kaṇita cāttiram kaitērnta oruvaṉ
eṇṇikkai vēṇṭā vēlaiyil iruppatum,
rasāya ṉattil rasaṉai mikuntavaṉ
kaccēri mēcaiyil kaviḻntu kiṭappatum
caṅkīta vittaiyil camaṉilāk kalaiñaṉ
tapāl āpīs tantiya ṭippatum,
cittirak kalaiyil kaittiṟam ciṟantu
pattiram, 'rijisṭar' pativu ceyvatum,
cattiyam tavaṟā uttama kuṇavāṉ
vakkīl toḻilil varuttap paṭuvatum,
kollā viratamē koṇṭuḷa oruvaṉ
paṭṭāḷa vīraṉāyp patintu koḷvatum,
viññā ṉaṅkaḷil viruppuḷa iḷaiñaṉ
'ṭikkaṭ kalekṭarāy't tiṇṭāṭa nērvatum,
puttakam paṭippatil pittuḷḷa pulavaṉ
'pukkiṅ kiḷārkkāy'p puḻuṅku kiṉṟatum,
uruṭṭi maruṭṭat teriyā oruvaṉ
pōlīs kāraṉāyp poḻutupōk kuvatum,
tiṭṭip pēcavum teriyā nallavaṉ
amīṉā vēlaiyil aṭipaṭṭu varuvatum,
kaḷḷuc cārāyam kaṭintiṭum karuttaṉ
kalāl vēlaiyil 'ṭikiri' kaṇippatum,
māmica uṇavai maṟukkum maṉattaṉ
āṭṭuk kaṟivaiyum māṭṭuk kaṟiyaiyum,
cuttam pārttalil muttirai kuttalum,
ippaṭip paṟpalar iṭantaṭu māṟuvar.

122. nōyaṟṟa vāḻvu

ulakiṉiṟ ciṟanta teṉṟum
uruviṉiṟ paranta teṉṟum
uyartava yōka cittar
oppilār irunta teṉṟum
palavaḷam niṟainta teṉṟum
pakuttaṟi vuyarnta teṉṟum
paṭittaṉam kēṭṭō mantap
pārata tēca makkaḷ
pulapula veṉṟu nittam
putupputu nōyka ḷālē
puḻukkaḷpōl viḻuntu māṇṭu
pōvataik kaṇṭu maiyō
vilakiṭa vaḻitē ṭāmal
vilaṅkiṉam pōla vāḻntu
vitiyeṉa vātam pēci
vīṇarā yiruttal naṉṟō?

kaṟpamum aṟintu kāya
cittiyum kaṟka mēlōr
paṟpalar irunta yintap
pārata tēca makkaḷ
aṟpamāy āyuḷ kuṉṟi
āḻntiṭal ēṉō veṉṟu
coṟpaṉan taṉṉiṟ kūṭa
eṇṇiṭat tuṇintō millai.

uṭalvaḻi mikuntu nalla
ūkkamum uṟuti poṅka
ulakiṉil iṉpa mellām
uyarvaḻi aṉupa vitta
tiṭamuḷa tīra vīrar
tikaḻntaic ciṟanta nāṭṭil
ciṟiyatōr nōyvan tālum
tāṅkiṭat tiṟaṉil lāmal
naṭaipiṇam pōla nāmum
nāḷkaḻit tiruntō maiyō
nāṭilōm itaṉai māṟṟa
nalvaḻi yeṉṉa veṉṟu
maṭamaiyō matiyō aṉṟu
vitiyeṉum mayakkan tāṉō
māṟṟanām alla teṉṟāl
matiyiṉāṟ payantā ṉeṉṉē?

muṟṟiya oḻukkat tālum
muṟaiteri vāḻkkai yālum
peṟṟavar kāṇa muṉṉāḷ
piḷḷaikaḷ iṟanta tillai ;
kaṟṟavar periyōr nittam
kataikaḷiṟ collak kēṭṭōm
iṟṟaināḷ kōṭi kōṭi
piṟakkumuṉ iṟappa tēṉō?

maṇattaiyē virumpi yōṭi
malariṉaik kacakku vārpōl
paṇattaiyē periteṉ ṟeṇṇic
cukattiṉaip paḻittu vāḻntu
kuṇattaiyē vilaikku viṟṟuk
kuraṅkiṉaik koṇṭār pōla
iṉattaiyē piṇikaḷ vāṭṭa
iruntaṉam aṟivi runtum.

uṇṭiyil ācai vaittōm
oḻukkamē maṟantu pōṉōm
peṇṭukaḷ makkaḷ tammai
vaḷarttiṭum muṟaimai pēṇār
maṇṭaiyi leḻutti teṉṟu
mayaṅkiṉōm karman taṉṉai
maṇṭiṉa nōykaḷ kṣāmam
malintiṭa nalintō maiyō!

piṇiyilē piṟantu nittam
piṇiyaiyē aruntip pollāp
piṇiyilē vaḷarntum antap
piṇiyiṉāṟ cākak kaṇṭum
aṇiyilē āṭai yālē
alaṅkarit tōmē yaṉṟi
aṟivilē ācā rattāl
aḻaketum ceytō millai.
paṇiyilum paṇatti lēyum
cukamelām iruntāṟ pōlap
paḻakiṉōm nāmē yaṉṟip
paḻakkiṉōm makkaḷ tammai.
tuṇivilōm tūymai yillōm
cucikara naṭattai yillōm
tuvakkuvōm iṉimē lēṉum
nōykaḷait tuṭaikkum vāḻkkai.

123. tamiḻk kalai


viyappuṟa iṉpam viruppuṟa viḷaikkum
kāriyat tiṟamaiyē 'kalai'eṉap paṭuvatu ;
iṉpam tarukiṟa ellāc ceykaiyum
kalaiyiṉ iṉamāyk karutat takkatē ;
iṉpam eṉpatil iraṇṭu vitaṅkaḷ ;
iyaṟkai iṉpamum ceyaṟkai iṉpamum.
iyaṟkai iṉpam īṭaṟṟa teṉiṉum
ceyaṟkai iṉpamē ciṟappeṉa eṇṇi
makiḻvatu mānila makkaḷiṉ iyalpu.
kaṇṇiṟ kāṇum iyaṟkaik kāṭciyaic
cittiram varaintu ciṟappeṉa eṇṇuvar.
uyiruṭaṉ pārkkum oruvariṉ uruvaic
ciṟpac cilaiyil cīrāṭṭu vārkaḷ.
ūkkamum uṇarcciyum ūṭṭum coṟkaḷaip
pāṭṭāyk kēṭkavē palarum virumpuvar.
maṇamikka malarkaḷ maṭiyil iruppiṉum
avaṟṟiṉ attariṉ ācaiyē atikam ;
elumic campaḻam, iḷanīr, karumpait
taṉittaṉi avaṟṟiṉ taṉmai keṭiṉum
mūṉṟum kalantāl mutircuvai eṉpar.
iṉpam tarukiṟa iyaṟkai nikaḻccikaḷ
anēkam uḷḷaṉa. āyiṉum, avaitām
vēṇṭiya pōtunām virumpum vitattil
akappaṭa māṭṭā, ataṟkōr utāraṇam ;
kātil viḻuntatum kaḷikkac ceykiṟa
ōcaikaḷ anēkam iyaṟkaiyil uṇṭu ;
āṉāl avaikaḷ nērvatu arumai.
ataṉāl allavā appaṭi ōcaiyai
vāypāṭ ṭeṉṟum vāttiya mākavum,
camaittuk koṭukkum caṅkī tattaiōr
uyarnta kalaiyeṉa ulakam koḷvatu?
ippaṭi yēpiṟa ellā iṉpamum
ceyyat terinta tiṟamaiyē 'kalai'yām.
kalaikaḷiṉ iṉpam pulaṉkaḷaik kavarum ;
oḻukkak kēṭṭaiyum uṇṭākkum. ataṉāl
tamiḻaṉ kalaiyeṉat tantaṉa yāvum
aṟaṅkaḷaip pōṟṟum aṟivaiyē nāṭum.
vēṭikkai eṉṟum, vinōtam eṉṟum
anēkak kalaikaḷait tamiḻaṉ aṟivāṉ ;
āyiṉum, avaikaḷum aṟattaiyē aṭukkum ;
nūlkaḷai eḻutum kalaiyiṉ nōkkamum,
kaṟpaṉaik kataiyiṉ kalaiyum aṟamē,
tarumam pēcāt tamiḻnūl kalaiyai
ilakkiya mākavē eṇṇāṉ tamiḻaṉ.
kalaikaḷiṉ vaḻiyē karuṇaiyaip pukaṭṭal
eḷitām eṉanam muṉṉōr eṇṇiya
kaṇṇuṅ karuttumāyk kalaikaḷaik kāttaṉar.
iyaleṉa eḻutiyum, icaiyeṉap pāṭiyum,
kaṟpaṉai niṟainta kavitaikaḷ ceytum,
nāṭṭiyam payiṉṟum, nāṭakam naṭittum,
kuḷaṅkaḷai veṭṭiyum, kōpuram kaṭṭiyum,
cilaikaḷaic cetukkic cittiram varaintum,
malaikaḷaik kuṭaintu maṇṭapam ākkiyum,
kalaikaḷai vaḷartta kāraṇam ellām,
ceyaṟkai iṉpamum iyaṟkaiyil cērntuṭaṉ
aṟivait tulakki, aṉpaip perukkic
caccara villāc camutāya vāḻvai
uṇṭākki vaittal oṉṟē nōkkam.
pulaṉkaḷuk keṭṭāp poruḷām iṟaivaṉaip
pulaṉkaḷuk kiṉpam pukaṭṭavē puriyum
kalaikaḷiṉ mūlamāyk karutalām eṉṟē
kaṭavuḷiṉ niṉaippē kalaikaḷil kalantiṭap
paḻakiya perumaiyē tamiḻkkalaip paṇpu.

-----
6. periyōr pukaḻ malar

124. iḷaṅkō aṭikaḷ

muttamiḻum tit tikka muḻaṅkum kātai,
mūvēntar āṭcimuṟai aḷakkum ceṅkōl
'pattiṉi'yeṉ ṟorucollaip pakarumpōtē
pāreṅkum vēṟevarum alla veṉṉum
uttamiak kaṇṇakiyiṉ oḷiuṇ ṭākki
uḷḷattil teḷḷaṟivai ūṟṟum ceñcol,
ittakaiya kāviyattai emakkut tanta
iḷaṅkōvai uḷaṅkuḷira eṇṇa vēṇṭum.

'neṭuṅkālam aṟamvaḻuvāp pāṇṭi nāṭṭil
nītikoṉṟa nītāṉō maṉṉaṉ?' eṉṟu
kaṭuṅkōpak kaṉalpaṟakkak kaṭintu collik
kaṟparaci taṉpiḻaiyak kāṭṭak kaṇṭāṉ ;
aṭaṅkāta māṉamvan(tu) aḻuttik koḷḷa
akkaṇamē ariyaṇaiyil uyirai nītta
iṭaṅkoṇum tamiḻaraciṉ iyalpaik kāṭṭum
iḷaṅkōvai maṟappōmō enta nāḷum.

paṇṭirunta tamiḻarkaḷiṉ paranta vāḻvil
palakalaiyum parimaḷitta uṇmai pāṭik
koṇṭirunta aṟaneṟiyiṉ ciṟappum kūṟi,
'koṭuṅkōlai etirttakaṟṟum tiṟamum koṇṭa
peṇṭiṉattiṉ vaḻivantōm nāṅkaḷ' eṉṉum
perumaiyaiyum tamiḻmakkaḷ peṟuva tākki
eṇṭicaiyum pukaḻoḻikkum cilampaic coṉṉa
iḷaṅkōviṉ tirunāmam eṉṟum vāḻum.

125. kampaṉ

eṇṇieṇṇit tiṭṭampōṭ ṭeḻuti ṉāṉō!
eṇṇāmal eṅkiruntō koṭṭi ṉāṉō!
puṇṇiyattāl uṭaṉpiṟanta pulamai tāṉō!
pōntapiṉṉar āyntaṟintu pukaṉṟa tāmō?
taṇṇiyalcēr tamiḻaṇaṅkiṉ tavamē tāṉō!
tayarataṉum caṉakaṉumē taritta nōṉpō!
viṇṇamutiṉ cuvaikeṭutta kampaṉ pāṭal
virintavitam eṉṟeṉṟum viyappē ākum!

cātimata vilaṅkiṉamvāḻ kāṭṭai māṟṟic
camaṉākkic camaracamām taḷattiṉ mēlē
nītineṟi karuṇaiyeṉum nilaikaḷ nāṭṭi
nittiyamām cattiyattiṉ cikaram nīṭṭik
kātalaṟam vīrameṉum koṭiyait tūkkik
kampaṉeṉpāṉ kaṭṭivaitta kaṉaka māṭam
ātimutaṟ paramporuḷiṉ cakti yākum
aṉṉaiyeṅkaḷ tamiḻtteyvam amarum kōyil.

ēḻaiyeṉṟu celvaṉeṉṟu pētam eṇṇār
ellōrum eccukamum eḷitē peṟṟuk
kōḻaiyeṉṟa kuṭicaṉaṅkaḷ evarum iṉṟik
koṭuṅkōlum kaṭuṅkāval illā nāṭṭil
vāḻuvataṟku vēṇṭumellā vaḷamum tāṅki
vantapakai nontuviṭum poṟikaḷ vaittē
āḻiyuṭaṉ tamiḻttāyār aracu kākkum
aṟputamām kōṭṭaiyaṉṟō kampaṉ pāṭṭu?

vēntarukkum kuṭikaḷukkum poruttam colli
vēṟṟaracar paṭaiyeṭukkā vīram kūṟit
tērntapala kalaiyaṟiviṉ iṉpam tēkkit
teyvapakti naṭpivaṟṟiṉ tiṟamum cērttuk
kāntaṉukkum kātalikkum kaṟpaik kāṭṭik
kaṭṭāyap paṭuttāmal kaṭamai pēcic
cāntamuḷḷa camutāya amaippuk kākum
cāttiramām kampaṉeṉpāṉ tanta pāṭṭu.

kampaṉeṉṟa perumpeyarai niṉaikkum pōtē
kavitaiyeṉṟa kaṉṉikaitāṉ varuvāḷ aṅkē ;
ampuviyil kaṇṭaṟiyā aḻaki ṉōṭum
amararukkum teriyāta aṉpi ṉōṭum
iṉpameṉṟu collukiṉṟa ellām ēnti
iṉṉicaiyum naṉṉayamum iṇaittuk kāṭṭit
tuṉpameṉṟa maṉattuyarait tuṭaittu viṭṭut
tūṅkāmal tūṅkukiṉṟa cukattai ūṭṭum.

126. kampaṉum vāṉmīkiyum

karaiyaṟiyāk kāṭṭāṟṟu veḷḷam pōlak
kavipoḻintu vāṉmīki ulakuk kīnta
tiraiyaṟiyā ōṭṭattait tēkkik kaṭṭit
tiṟamikunta kālvāykaḷ ceytu pāyccit
taraiyaṟiyā ilakkiyakkā vaṇattait tantāṉ
taṉippulamaik kampaṉeṉum kavitait taccaṉ
uraiyaṟiyāp payaṉaḷikka utavum pāṭṭai
ulakamelām aṉupavikka uḻaippōm vārīr.

vaṉattiluḷḷa malarvakaikaḷ ellām koytu
vācaṉaivēr paccilaikaḷ, palavum cērttuk
kaṉattaoru pūppotiyām rāmaṉ kātai
vāṉmīki yeṉumtavaci kaṭṭō ṭīntāṉ
iṉattaiyellām āyntaṟintāṉ iṇaittuk kōttāṉ
iṭaikiṭanta mācumaṟu yāvum nīkkit
taṉittamaṇam aṟantikaḻum mālai yākkit
taraṇikkē cūṭṭivaittāṉ kampaṉtāṉē.

mālkaṭinta tavamuṉivāṉ mīkieṉpāṉ
vaṉattiṭaiyē tāṉkaṇṭu koṇṭu vanta
pālpaṭintu, muḷḷaṭarntu, paruntu, nīṇṭu
parimaḷikkum palaviṉkaṉi pāruk kīntāṉ
mēlpaṭinta piciṉakaṟṟi, meḷḷak kīṟi
metuvākac cuḷaieṭuttut tēṉum vārttu
nūlpaṭinta maṉattavarkku viruntu vaittāṉ
kampaṉeṉṟa tamiḻttāyār nōṟṟa maintāṉ.


127. irāmakiruṣṇa tēvar

muṉṉaiyōr namatu nāṭṭiṉ
muṉivarar tēṭi vaitta
muḻumutal ñāṉa mellām
mūṭanam pikkai yeṉṟum,
poṉṉaiyē teyva meṉṟum,
pōkamē vāḻkkai yeṉṟum,
puṉitaraik koṉṟu vīḻttum
pōraiyē vīra meṉṟum
taṉṉaiyē peritā yeṇṇit
taṉakkumēl irukkum vēṟōr
caktiyiṉ niṉaippē yiṉṟit
tarukkiyē piṟappiṉ māṇpait
tiṉṉumōr mayakkam nīṅkit
teḷintiṭa eḻunta ñāṉat
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

maṉitariṉ pāvam pōkka
makiḻcciyō ṭuyirait tanta
māperum tyāka mūrtti
ēcuviṉ aṉpām neyyait
taṉivarum tuṟavi yeṉṟu
taraṇiyōr yārum pōṟṟum
cāntaṉām putta tēvaṉ
tavameṉum taṭṭil ūṟṟi,
'iṉiyoru maṉitark killai
ittaṉaip poṟumai' eṉṉum
empirāṉ mahamat nīṭṭum
camaracak kaikaḷ ēnta,
ciṉameṉum arakkar kūṭṭam
tiriyeṉa eriyum ñāṉa
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

pēyeṉṟum māyai yeṉṟum
peṇkaḷai ikaḻntu pēcip
peruntuṟa vaṭainta pērum
piḻaipurin tavarē yaṉṟō!
tāyeṉṟum tuṇaivi yeṉṟum
taṉṉuṭai nōkkam kākkum
cakatarma cakti yeṉṟum
cāratā tēvi taṉṉai
nīyeṉṟum makiḻntu koṇṭa
nirmala vāḻkkai taṉṉai
niṉaittiṭun tōṟum neñcam
nekkunek kurukum aiyā!
tīyeṉṉap pulaṉaik kāynta
tīraṉē! ñāṉa vāḻviṉ
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

'jātiyil uyarntōm' eṉṉum
caṉiyaṉām akantai nīṅkit
tāḻntavar kuṭicai tōṟum
talaiyiṉāl perukki vārum
cētiyait terinta aṉṉār
tikaittuṉait taṭutta tālē
teriyāmal iraviṟ ceṉṟu
tiṉantiṉam ataṉaic ceytāy
ātiyiṉ aruḷait tēṭum
antaṇark karacē! aiyā!
āṇavam aḻintā laṉṟi
āṇṭavaṉ aṇukāṉ eṉṟāy
tītukaḷ ulakil nīṅkit
tikkelām oḷirum ñāṉa
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

'irumpiṉāṟ cataiyum nalla
ekiṉāl narampum koṇṭa
intiya iḷaiñar tōṉṟi
uḻaittiṭa vēṇṭum' eṉṟu
virumpiṉōṉ mataṉa rūpa
vivēkaā ṉanta ñāṉi
vēṭikkai yāka vantu
'kaṭavuḷaik kāṭṭum' eṉṉa,
arumpiṉāy muṟuval aṅkē
ataṉporuḷ aṟivār yārō
aṉṟēuṉ aṭimai yāki
atumutal uṉṉai viṭṭut
tirumpiṭāṉ viṭṭil pōlat
tiḷaittavaṉ viḻunta ñāṉa
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

'kāviyai uṭutti ṭāmal
kamaṇṭalam eṭutti ṭāmal
kāṭṭiṭai alainti ṭāmal
kaṉaliṭai nalinti ṭāmal
pūvula kataṉaic cuttap
poyyeṉṟum pukaṉṟi ṭāmal
puṟattoru matatti ṉōraip
puṇpaṭap pēci ṭāmal
cēvaikaḷai ceytāṟ pōtum ;
teyvattait terivōm', eṉṟu
teḷivuṟak kāṭṭi ṉāyuṉ
tiṉacari vāḻkkai taṉṉāl ;
tīviṉai iruṭṭaip pōkkic
cekamelām viḷaṅkum ñāṉa
tīpamē! rāma kiruṣṇa
tēvaṉē! pōṟṟi pōṟṟi!

128. camaraca caṉmārkkat tantai

ellā matattiṉarum kūṭuvōmē
ēkam kaṭavuḷeṉṟu pāṭuvōmē ;
nallār ulakileṅkum coṉṉatoṉṟē
rāmakiruṣṇar vāḻkkaiyāl kaṇṭō miṉṟē.

iṟṟaikku nūṟāṇṭu muṉṉamorunāḷ
innāṭṭil teyvīkat taṉmaikaḷellām
puttam putuuruvil tēvaiyaṟintē
pōntateṉa rāmakiruṣṇa tēvarpiṟantār.

paḷḷip paṭippetuvum illāmalum
pāṭamum vēṟoruvar collāmalum
veḷḷam palaniṟainta kaṭalēpōl
vevvēṟu mataṅkaḷuk kiṭamāṉār.

tāṉē niṉaittaṟiyum paṭippaṉṟō
taṉṉait tēṟṟuvikka muṭippākum?
ūṉō ṭuyirkalanta oḻukkamaṉṟō
uṇmai rāmakiruṣṇar vaḻakkamellām?

ēṭṭup paṭippaimaṭṭum kaṟṟōmē!
ēḻaik kiraṅkumaṉpaip peṟṟōmā?
nāṭṭil nalintavarkkāy aḻuturukum
rāmakiruṣṇar tamkaruṇai toḻutiṭuvōm!

cōṟum tuṇiyummaṭṭum tēṭiṉōmē!
tuṉpam kuṟaikkumaruḷ kūṭiṉōmā?
kūṟum rāmakiruṣṇar kataipaṭippōm
kūṭum kavalaikaḷiṉ muṉaioṭippōm.


vīṭum maṉaiyummaṭṭum kaṭṭiṉōmē!
vimalaṉ aruḷaikkoñcam kiṭṭiṉōmā?
pāṭum rāmakiruṣṇar carittirattaip
paṭittu jeyittiṭuvōm tarittirattai!

makkaḷ maṉaiviporuḷ nallatētāṉ
maṟṟum periyacukam illaiyōtāṉ?
mikka periyaiṉpam koṇṭaperiyār
mēlōr rāmakiruṣṇar kaṇṭuterivōm.

uṭaluk kaṇikaḷpala pūṇṭōmē!
uyiruk kaḻakuceyya vēṇṭāmō?
kaṭaṉuk kaḻutuceyyum pūcaṉaiyellām
kaṭṭātu rāmakiruṣṇar pēciṉatukēḷ.

129. ḥśrī ramaṇariṣi

cittarkaḷum muttarkaḷum ceṟintu vāḻntu
cērttuvaitta tavappayaṉiṉ ciṟappē yākum.
etticaiyum ivvulakil eṅkum kāṇā
eḻilmikunta tamiḻnāṭṭiṉ amaiti eṉṟum
attakaiya marapiṉukkiṅ kākkam tantē
aruṇakiri nātaṉuṭai aruḷait tēkki
muttineṟi kāṭṭukiṉṟa mōṉa ñāṉa
muḻumatiyām ramaṇamakā muṉivaṉ jōti.

veṟṟiyeṉṟum vīrameṉṟum veṟikaḷ mūṭṭi
vēṟṟumaiyē makkaḷiṭai viriyac ceytu
kaṟṟuṇarnta periyavaraik kacakkap pēcum
kacaṭṭaṟiviṉ talaiyeṭuppaik kāṇum innāḷ
paṟṟoḻitta meyññāṉi ivarē yeṉṟu
palakōṭi paktarmaṉam paravac ceyta
naṟṟavaci ramaṇariṣi vāḻnta vāḻvē
namnāṭṭiṉ perumpukaḻiṉ jīva nāṭi.

aṇuviṉuṭaṉ aṇumōti aḻiyac ceytē
āruyirkaḷ pataipataikka avati mūṭṭap
paṇaveṟiyum pārveṟiyum paṟṟit tūṇṭum
pātakamē cātaṉaiyāyp paṭikkum innāḷ
aṇuviṉuṭaṉ aṇucēra aṇaittu niṟkum
āṇṭavaṉiṉ tiruvaruḷai aṟiyac ceyta
kuṇamalaiyām ramaṇariṣi mōṉa vāḻvē
koṭumaikaḷai nammiṭaiyē kuṟaikkum pōtam.

iṉṟiruntu nāḷaikkuḷ maṟaintu pōkum
icciṟiya uṭaliṉukkuḷ pukuntu koṇṭu
naṉṟiruntu pēcukiṉṟa 'nāṉyār?' eṉṟu
nāḷiloru taramēṉum nāṭip pārttāl
'eṉṟiruntōm? eṅkuvantōm? etunām?' ellām
eḷitākak kaṇṭukoḷvāy eṉṟē collik
kuṉṟirunta viḷakkēpōl ticaiyaik kāṭṭum
kuṟikkōḷām ramaṇamakā kuruviṉ vāḻkkai.

intiriyac cukaṅkaḷukkē ōṭi yāṭi
iḻivaṭaintu tuṟavaṭaintōr palapē ruṇṭu
vantakaṭaṉ tīrppataṟku vaḻiyil lāmal
vairākyam pūṇṭavarkaḷ vakaiyum uṇṭu
kantaiyaṟṟut tarittirattiṉ kavalai māṟṟak
kāviyuṭai aṇintavaraik kāṇpa tuṇṭu
vantutitta nāḷmutalāyp parattai nāṭum
vairākyam ramaṇariṣi vāḻvāy niṟkum.

caktikaḷil mikacciṟanta cakti yākum
tuṉpaṅkaḷ cakippataiyē cātit tiṭṭāṉ.
vittaikaḷil mikapperiya vittai yākum
viruppuveṟup pillāta vēḷvi ceytāṉ.
uttikaḷil uccanilai uḷḷa tākum
uḷḷattil poyyāmai uṭaiya ṉāṉāṉ
cittikaṇṭa ramaṇarainām cintit tiṭṭāl
cittacutti peṟṟumikac ciṟantu vāḻvōm.

130. vīrat tuṟavi

āṇmai urukkoṇṭa antaṇaṉ--eṅkaḷ
aṇṇal vivēkā ṉantaṉiṉ
māṇpai aḷantiṭa eṇṇiṇāl--inta
maṇṇaiyum viṇṇaiyum paṇṇalām.

kāmaṉaip pōṉṟa aḻakiṉāṉ--pollāk
kāmattai veṉṟu paḻakiṉāṉ ;
cōmaṉaip pōlak kuḷirntavaṉ--ñāṉa
cūriyaṉ pōlak kiḷarntavaṉ.

vīrat tuṟavaṟam nāṭṭiṉāṉ--tiṇṇai
vīṇarvē tāntattai ōṭṭiṉāṉ;
tīrac ceyalkaḷai nāṭiṉāṉ--intat
tēca nilaikaṇṭu vāṭiṉāṉ.

karmat tavaneṟi kāṭṭiṉāṉ--nalla
kāriyam vīriyam ūṭṭiṉāṉ ;
marmam, palitarum pūcaikaḷ--hintu
matamalla eṉṟuṇmai pēciṉāṉ.

'ulakai veṟuttut tuṟantavar--teyva
uḷḷak karuttai maṟantavar
kalaka naṭuvilum taṅkuvēṉ'--eṉṟu
karjaṉai ceytiṭṭa ciṅkamām.

peṇṇiṉ perumaiyaip pōṟṟiṉāṉ--āṇkaḷ
pēṭit taṉaṅkaḷait tūṟṟiṉāṉ
maṇṇiṉ cukaṅkaḷai viṭṭavaṉ--ēḻai
makkaḷuk kāykkaṇṇīr koṭṭiṉāṉ.

ēḻaiyiṉ tuṉpaṅkaḷ pōkkavum--avaṟ(ku)
eṇṇum eḻuttaṟi vākkavum
ūḻiyam ceyvatē oṉṟutāṉ--tēvai
uṇmait tuṟavaṟam eṉṟuḷāṉ.

tēcat tiruppaṇi oṉṟaiyē--uṇmai
teyvat tiruppaṇi eṉṟavaṉ ;
mōcat tuṟavukaḷ pōkkiṉāṉ--pala
mūṭap paḻakkattait tākkiṉāṉ.

aṭimai maṉattai akaṟṟiṉāṉ--uyar
aṉpiṉ uṟuti pukaṭṭiṉāṉ
koṭumai akaṟṟiṭa muntiṭum--tavak
kūṭṭattai nāṭṭukkut tantavaṉ.

aimpatu varuṭaṅkaḷ muṉṉamē--celva
amerikkac cikkākkō taṉṉilē
namperum intiya nāṭṭavar--kaṇṭa
ñāṉap perumaiyaik kāṭṭiṉāṉ.

veḷḷaiyar pātiri mārellām--kēṭṭu
veṭkit talaikuṉin tārkaḷē!
teḷḷiya ñāṉattaip pōtittāṉ--avar
tiṭukkiṭa uṇmaikaḷ cātittāṉ.

cattiya vāḻkkaiyaip pēciṉāṉ--aruḷ
cāntat tavakkaṉal vīciṉāṉ ;
yuttak koṭumaiyaic cintippōm--anta
uttamaṉ coṉṉatai vantippōm.

131. iyēcu kiṟistu
tūyañāṉa tēvaṉtantai paramaṉviṭṭa tūtaṉāyt
tuṉpammikka ulakiṉukkē aṉpumārkka pōtaṉāy
māyamāka vantutittu maṟikaḷcērum paṭṭiyil
māṉiṭak kuḻantaiyāka mērikaṇṇil paṭṭavaṉ
āyaṉāka maṉitartammai aṟivukāṭṭi mēyttavaṉ
aṉpueṉṟa amirtanīriṉ aruvikāṇa vāyttavaṉ
māyamāka māntarvāḻa neṟikoṭutta aiyaṉām
nittamanta ēcunātaṉ pakticeytē uykuvōm.

nallaāyaṉ; mantaipōka nallapātai kāṭṭiṉāṉ;
nariciṟuttai pulikaḷāṉa kōpatāpam ōṭṭiṉāṉ;
kallaṭarntu muḷniṟaintu kālnaṭakka nontiṭum
kāṭumēṭu yāvumviṭṭuk kaṇkavarcci tantiṭum
pullaṭarntu pacumaimikka pūmikāṭṭi mēyttavaṉ
putticolli mettamettap poṟumaiyōṭu kāttavaṉ
kollavanta vēṅkaiciṅkamkūcaniṉṟa cāntaṉām
kuṇamalaikkuc cikaramāṉa ēcutēva vēntaṉē.

ēcunātaṉ eṉṟapērai eṅkiruntē eṇṇiṉum
ēḻaimakkaḷ tōḻaṉāka aṅkunammai naṇṇumē.
tēcumikka tyākamēṉi teyvatīpa jōtiyāyt
tīmaiyāṉa iruḷainīkki vāymaiaṉpu nītiyāyp
pākamākap parivukūṟip pakkamvantu niṟkumē
pakaivarukkum aruḷcurakkum paramañāṉam okkumē.
īcaṉōṭu vāḻavaikkum ēcupōta iccaiyai
iṭaiviṭāta yāvarukkum etilumveṟṟi niccayam!

132. tilakar
[tilakar iṟanta cētiyaik kēṭṭa tiṉam pāṭiyavai]

iṭiyatu viḻunta tōtāṉ irumpiṉaip paḻukka kāycci
irucevi nuḻaitta tōtāṉ!
taṭiyatu koṇṭē eṅkaḷ talaiyiṉil aṭitta tōtāṉ
tairiyam paṟanta tōtāṉ!
koṭiyatu cāynta tōtāṉ koṭuviṣam uccikkēṟik
kuṟaintiṭuṅ koḷkai tāṉō,
tiṭamuḷa tīra vīrar tilakaṉār māṇṭā reṉṟa
tīyacoṟ kēṭṭa pōtu!

'eṉṉuṭaiya piṟappurimai cuyarājyam' eṉṉumoru
mantirattai eṅkaṭ kīnta
maṉṉavaṉē! tilakamuṉi mahārājā emmuṭaiya
marāṭṭiyartam maṭaṅka lēṟē!
uṉṉuṭaiya peruñcēṉai yuttatti laṇivakuttē
uttaravai etirpārt tiṅkē
iṉṉavaḻi pōvateṉat teriyāmal tikaikkiṉṟa
iccamayam iṟakka lāmō!

aṉṉiyarkaḷ toṭṭiḻukka avamāṉam
nērntateṉa aḻutu niṉṟāḷ
aṉṉai yuṉṟāṉ pāratattāy; avaḷmāṉam
kāppataṟkē avata rittāy;
ciṉṉauṉṟaṉ vayatumutal itukāṟum
appiṭiyait taḷarttu viṭṭāy
iṉṉumavaḷ ciṟainīṅki varuvataṟkuḷ
emmaiviṭṭē ēki ṉāyē!

pakaiyeṉa niṉaitta pērum
paktiyō ṭañci niṟpār;
mikaiyeṉac collu vōrum
meycilirt tiṭuvar kaṇṭāl;
nakaimukaṅ kaṇṭa pōtum
naṭuṅkuvār veḷḷaik kārar;
takaiyavaṉ pirintu pōkat
tarikkumō inta nāṭu?

vacaikūṟi uṉaiyikaḻnta vālaṇṭaiṉ cirraleṉum
vakaiyi lōṉai
vaḻikūṟa avaṉmēlē nītoṭutta
vaḻakkiṟpala vañca māṟṟi,
acaikūṟi āṅkilarkaḷ avaṉpakkam tīrppaḷitta
avati nōkki,
aṅkavarkaḷ nītitaṉil vaittirunta nampikkai
aṟavē nīṅki.
icaikūṟa ulakamelām iruntālum
peruṅkaṭavuḷ irumaṉ ṟattil
eṭutturaippōm ikkuṟaiyum intiyarkaḷ
palakuṟaiyum; eṉṟucollip
pacaikūṟit tēvariṭam paṇṇiṉaiyō
viṇṇappam parivu kūṟip
pāṅkuṭaṉē avarviṭutta ōlaikkup
patiluraikkap pōyi ṉāyō!

nilaiyiḻantu paritavikkum nīpiṟanta
innāṭṭiṉ nilaimai nōkki,
nīpaṭṭa koṭuntuyaram iṉṉoruvar
paṭuvareṉa niṉaikkap pōmō?
kalaiyiḻanta matiyāṉōm! kaṇṇiḻanta
mukameṉavē kalaṅki niṉṟōm!
kāriḻanta payireṉavē cōṟiḻanta
vayiṟeṉavē cōrntu viṭṭōm?
talaiyiḻanta uṭalameṉat tavikkiṉṟōm
ituuṉakkut taruman tāṉō?
tañcameṉa muṉṉiṉṟu tairiyattō
ṭuḻaikkumuṉṟaṉ catta mōya
alaiyiḻanta kaṭalēpōl āṭṭiḻanta
pamparampōl aṭaṅki vīḻntōm!
āriṉimēl eṅkaḷaiyiṅ kaṉṉaiyeṉa
mukantuṭaittē aṟivu colvār!

'iruppāynī ciṟaivācam irumūṉṟu
varukṣam' eṉa icaintu kūṟi,
'itupōtā tuṉṟaṉakku; mikakkuṟaittēṉ
nāṉitaṉai' eṉṟa, uṉṟaṉ
ciṟappaṟiyap pōtāta tēvāreṉ
ṟorujaṭja@ū$ ceppuṅ kālai,
cirittamukam kōṇāmal ciṉattaakam
kāṭṭāmal ceppa luṟṟu
maṟuppatuṇṭu; kuṟṟamilēṉ, makitalattai
āḷukiṉṟa cakti vēṟē
maṟaittiruntu nāṉaṭaiyum kaṣṭattiṉ
payaṉāṉa marma mākac
ciṟappeṉṟaṉ tēcameṉṟu teyvattiṉ
tiruvuḷḷat tīrppō? eṉṟu
ceppiṉacol aḻiyāmal emmaṉattil
pacceṉavē tikaḻu meṉṟum.

añcāta neñcam vēṇṭiṉ
acaiyāta ñāṉam vēṇṭiṉ
āṭāta koḷkai vēṇṭiṉ
ōṭāta uṟuti vēṇṭiṉ
keñcāta vāḻkkai vēṇṭiṉ
kēṭilā eṇṇam vēṇṭiṉ
kēḷāta kalaikaḷ vēṇṭiṉ
māḷāta uḻaippu vēṇṭiṉ
nañcāṉa pērkaḷ yārum
naṭuṅkumōr naṭattai vēṇṭiṉ
nāṇāta ceyalkaḷ vēṇṭiṉ
kōṇāta kuṇaṅkaḷ vēṇṭiṉ
ceñcāṟu vārttai vēṇṭiṉ
tilakaṉār caritai taṉṉil
teriyāta nīti yellām
teriyalām teḷivā yaṅkē.

karuttatellām nīrāmō? veḷuttatellām
pālāmō? kaṇṇiṟ kaṇṭa
kallellām māṇikkak kallē yāmō?
paruttatellām kariyāmō? pāyntatellām
ciṅkamāmō? paḷapa ḷappāyp
paḷuviruntāl taṅkameṉap pakara lāmō?
virittanilāk katirparappi veḷḷiyōṭu
palamīṉkaḷ viḷaṅki ṉālum
veṅkatirōṉ vantateṉa viḷampa lāmō?
terutteruvāy mēṭaiyiṭṭut ticaimuḻaṅkap
palapēcit tirintiṭ ṭālum
tilakarpirā ṉāvareṉac ceppa lāmō?

karumamatu ceytal vēṇṭum
kalaṅkāmal uḻaittal vēṇṭum
kaṇṇapirāṉ kītaiyilē
coṉṉamoḻi kaṭaippi ṭitta
perumaiyuḷḷa tilaka rainī
pirittāyē yemmai viṭṭu!
pemmāṉē! oruva ramnī
piḻaiyātu tarutal vēṇṭum ;
tarumamatu kuṟaiyum pōtum
tappitaṅkaḷ niṟaiyum pōtum
tappāma lavata rippēṉ
taraṇi yilnā ṉeṉṟapaṭi
arumaṟaikaḷ aṟiya māṭṭā
arumporuḷē varutal vēṇṭum,
aṉpu ṭaṉnī appōtum
tilakakuru aṭaital vēṇṭum.

133. tātāpāy navarōji

nēṟṟutitta tēcamellām niṉaittapaṭi
palapēci nintai kūṟi
niṉṟiṭavē kuṉṟiṭanām neñcurukip
pañcaiyarāy nitta mēṅka
vēṟṟaracar nēcarellām vēṭikkai
pārttavarāy vintai pēca
veṭkamatāl talaikuṉintu veruṇṭumaṉa
maruṇṭaemai veruḷē leṉṟum
'āṟṟaluḷḷa muṉṉōrkaḷ avarvaḻiyil
piṟantanamak kavati yuṇṭō?
aṭaintiṭuvōm cuyarājyam; añcātīr!'
eṉamoḻintum aṉpiṉālē
tēṟṟiṭavē muṉṉiṉṟāy teḷivuṭaiyāy
tātāpāy navarō jīyē!
tēvaruṭaṉ kalantaṉaiyō eṅkuṟaiyai
aṅkavarkkuc ceppa vēṇṭi?

'iruṅkiḻavi peruntēvi intiyanā
ṭemmaiyelām īṉṟa tāyiṉ
uṟuṅkiḻamai cutantaraṅkaḷ oṉṟēṉum
kuṟaiyāmal vantā laṉṟi
neruṅkiyanōy pañcaṅkaḷ orupōtum
nīṅkā'veṉṟuṟuti coṉṉa
peruṅkiḻavā! tātāpāy navarōji!
uṉperumai peritē yākum.

'pēcuvatāl peṟuvatillai pitaṟṟuvatāl
perumaiyillai piṟarai nontē
ēcuvatāl nēcamillai iḻittataṉāl
kaḷittatillai eṉṟu collit
tācaṉeṉa uḻaittiṭavē vēṇṭumeṉṟu
taḷarāmal uḻaittuk kāṭṭi
ācaiyuṭaṉ nīyuraitta ammoḻiyai
ekkālum maṟavōm aiyā!

uṭalamatu taḷarntālum uṉṉuṟuti
taḷarāmal uḻaittu niṉṟāy;
caṭalamatu māṉiṭarāyp piṟantavarkaḷ
itaiviṭavum cātit tārō?
kaṭalulakil piṟantavarkaḷ kaṇakkaṟṟā
reṉṟālum karutil nīyē
aṭaivariya jeṉmattiṉ arumpayaṉai
aṟintavarai aṭaintāy aiyā!

paṇamiruntum perumaiyillai; pantujaṉa
mittirarkaḷ parantu cūḻum
kaṇamiruntum kaṇṭatillai ; kāṭiruntum
vīṭiruntum kaṉatai yuṇṭō?
kuṇamiruntu poṟumaiyuṭaṉ kuṟaiyirantār
ēḻaikaḷaik kuṟittu vāṭum
maṉamiruntār aṭaintiṭumōr māṭcimaikku
nīyumoru cāṭci yāṉāy.

134. kōpālakiruṣṇa kōkalē

paṭippeṉum kaṭalai nīntip
paṇameṉum ācai pōkkik
kaṭippuṭaṉ mamatai yeṉṉum
kaḷaiyilā toḻuki niṉṟu
tuṭippuṭaṉ intu tēcat
toṇṭaṉām talaimai pūṇṭu
koṭippaṭai yillā tāṇṭāṉ
kōkalē eṉṉum vēntaṉ.

jātimata pētamellām kaṭantu niṉṟāṉ
taṉipperiya kulattutitta takaimai yuḷḷōṉ
'mētiṉiyil uṭaṉpiṟanta uyirka ḷellām
meliviṉṟip pacinīṅkik kaḷippa toṉṟē
ūtiyamām', eṉakkaruti uḻaippa taṟkē
uṭalōṭu poruḷāvi utavi niṉṟāṉ
kōtilaṉām kōpāla kiruṣṇa ṉeṅkaḷ
kōkalē yavaṉperumai kūṟap pōmē!

taṉcukamām taṉṉāṭṭār cukamē yeṉṟum
taṉṉaṟivām taṉṉāṭṭār aṟivē yeṉṟum
taṉperumai taṉṉāṭṭār perumai yeṉṟum
taṉciṟumai taṉṉāṭṭār ciṟumai yeṉṟum
maṉperiya capaitaṉilum maṟavā ṉāki
malaipōla nilaiyākap pāṭu paṭṭāṉ
eṉcoluvōm kōkalē perumai taṉṉai
iṟantālum iṟavātāṉ ivaṉē yāvāṉ.

tarumamum karuma mellām
taṉittaṉi maṟantu mikka
tarittiram piṇika ḷellām
taṅkiyē iṅku niṟkap
perunilak kiḻavi yintap
pētaiyām intu tēcam
palapala tuṉpa muṟṟup
pañcaiyāy vāṭi niṟka
veṟumaṉē yiruntu nāṅkaḷ
vīṇarā yalaintu keṭṭōm
vēṇṭiṉōm tēca pakti
vimalaṉār emakkut tanta
perumaṉē! kōka lēnī
piṉṉaiyum piṟantu vantu
peṟṟatāy intumātiṉ
piṇiyelām aṟuttu vaippāy.

135. va. vē. cu. aiyar

tamiḻmoḻiyiṉ perumaitaṉṉai ulakaṟiya eṭuttaṟainta
taṉippaṟaiyiṉ pērōcai taṇinta tēyō!
tumiyuraitta kaviyaracaṉ cuvaiviḷakkak kampaṉukkāyt
tūtuvanta pātamavai tuvaṇṭa vēyō!

amiḻntuṟaṅkum tamiḻarkaḷai aṭimaiiruḷ akaṉṟateṉa
aḻaitteḻuppum kōḻikural aṭaitta tēyō!
kumiḻnuraiyiṉ malaiyaruvic cuḻalviḻuntu kurukulattuc
cupramaṇya aiyaruṭal maṟainta koḷkai.

cuḻintōṭi maṭukkaḷmikum ulakanaṭaic
cuḻalkaḷpala nīnti ēṟi
vaḻintōṭum malaiyaruvic cuḻalviḻuntu
karaiyēṟa māṭṭāy ēṉō!
koḻuntōṭip paṭarkalaiyiṉ kuḷirñāṉak
kuṉṟē! ōr kuṉṟi ṉiṉṟum
oḻintōṭi maṟaintaṉaiyē! uṭaṉpōnta
ciṟuvarkaḷiṉ uṇarcci ōṭa.

tēṉāṭṭum teṉmoḻiyum teruḷūṭṭum
vaṭamoḻiyum teḷiyat tērntu
mēṉāṭṭup palamoḻiyum mikakkūṭṭik
kaṭainteṭutta aṟivai yellām
tāynāṭṭiṉ viṭutalaikkē taṉināṭṭit
tavampurinta takaimai yāḷā!
vāṉāṭṭiṟ ciṟantateṉpāy tamiḻnāṭṭai
viṭṭuppōy vāḻva teṅkē?


'aiyareṉil antaṇarāy aṉaittuyirkkum
centaṇmai aruḷvōr', eṉṟu
ceyyatiru vaḷḷuvaṉār ceytamoḻit
tirukkuṟaḷiṉ cīla ṉāki
meyyaṟivaip peṟanāṭi meyvaruttip
poyveṟutta mēṉmai yālō
'aiyar' eṉṟu taṉiyuraittāl uṉaiyaṉṟit
tamiḻulakam aṟiyā taiyā!

muḻumati mayirttā laṉṉa
mukantikaḻ karuṇai nōkkum
mūrkkarum nēriṟ kaṇṭāl
mukantiṭum cānta vīccum
kuḻaliṉum iṉiya tāṉa
kuḻantaiyiṉ maḻalaip pēccum
kuvintiṭum utaṭṭiṟ kūṭak
kūttiṭum cirippiṉ kūṭṭum
taḻaliṉum tūya vāḻavum
tāyiṉum periya aṉpum
cattiya nilaiyum muṉṉāḷ
tavamuṉi ivaṉē eṉṉap
paḻakiya pēyum pōṟṟum
paṭittoru vaṭivam taṉṉaip
pāriṭai iṉimēl vēṟu
yāriṭaip pārppōm aiyā!

136. kavi tākūr

kalaimakaḷ kaṇṇīr cōrak
kavimakaḷ kalaṅki vīḻat
talaimakaṉ iṟantā ṉeṉṟē
intiyat tāyta vikka
alaikaṭaṟ kappā luḷḷa
aṟiñarkaḷ yārum ēṅka
malaiviḷak kavinta teṉṉa
maṟaintaṉaṉ kavitā kūrē.

cantiraṉ kiraṇat tōṭu
cūriyaṉ oḷicērn teṉṉa
centaṇal neruppil nalla
cilucilup piṇainta teṉṉa
antaṇar amaiti yōṭē
aracariṉ āṇmai kūṭṭum
cuntarak kavikaḷ pāṭum
colvaḷa muṭaiyōṉ tākūr.

karuṇaiyiṉ uruvu kāṭṭum
kaviravīn tiranāt tākūr
aruṇaṉāy ulakuk kellām
aṟivoḷi parappi vāḻntāṉ
maruṇeṟi māṟṟa inta
mānila makkaṭ kellām
poruṇeṟi cānti collum
puttaka māka niṟpāṉ.

araciyal pōrāṭ ṭattil
āḻntilaṉ eṉṟiṭ ṭālum
puraiceyum aṭimai vāḻviṉ
puṇṇaiyē eṇṇi eṇṇik
karaiceya muṭinti ṭāta
kavalaiyāl kaṇṇīr poṅka
uraicoli aṭimaik kaṭṭai
uṭaittiṭat tuṭittōṉ tākūr.

'ottuḻai yāmai' eṉṟu
kāntiyār uraikkum muṉṉāl
itturait taṉattār tammō
ṭiṇaṅkiṭap piṇakki viṭṭōṉ
paṟṟukaḷ avarmuṉ tanta
paṭṭamum paricum vīcic
cuttiyai mutaliṟ ceyta
cutantara tīraṉ tākūr.

kāntiyum 'kurutēv' eṉṟu
kaikuvit tiṟaiñcum tākūr
māntaruḷ palanāṭ ṭārum
mataṅkaḷum maruvi vāḻntu
tērntanal laṟivai aṉpaic
cekamelām parappa veṉṟē
'cāntini kētaṉ' eṉṟa
camaraca caṅkam tantōṉ.

kalaikaḷiṉ vaḻiyē teyvak
karuṇaiyaik kāṇpa teṉṉum
nilaiyiṉaip paṭikka veṉṟum
niṟuviya nilaiyam ītām
cilaitaral āṭal pāṭal
cittiram naṭippa raṅkam
palavita vittai ellām
payilutaṟ kiṭamāy niṟkum.

tāymoḻip paṟṟum taṅkaḷ
kalaikaḷait tāṅki niṟkum
āymaiyum vaṅkā ḷikkē
atikamām; ataṉāl ellāc
cīmaiyum tākūrp pāṭṭaic
ciṟappuṟap parappi ṉārkaḷ ;
vāymaiyait tamiḻar pōṟṟi
ḷarpparō tamiḻiṉ māṇpai?

137. tēcikavināyakam piḷḷai

tēcika vināyakattiṉ kavipperumai
tiṉamum kēṭpateṉṟaṉ cevipperumai ;
āciya jōtiyeṉum puttarpōtam
aḻakut tamiḻilcoṉṉāṉ atupōtum.

kōḻi kulavivarum ; kiḷikoñcum ;
kuḻantai eḻuntutuḷḷik kaḷimiñcum ;
ēḻai eḷiyavarkaḷ yāvarukkum
iṉpam koṭukkaavaṉ pāvirukkum.

uḻutu toḻilpuriyum pāṭṭāḷi
uḻaippil ōyvutarum pāṭṭākum ;
toḻutē aṭimaippaṭum tuyaramellām
tūrat taḷḷamaṉam uyarumaṭā!

paṭittup paḻakāta pāmararukkum
pāṭip parukaatil cēmamirukkum ;
oṭittup poruḷpirikkum cantikaḷillai ;
ūṉṟip patamkūṭṭum pantaṉamalla.

kāṭum malaiyumatil kalaipēcum ;
kaṭalum ñāṉamtara alaivīcum ;
pāṭum tēcikavi nāyakattiṉ
paḻamai pāṭiṭaeṉ nāuvakkum.

nōynoṭi yāvaiyum viṭṭōṭi
nūṟu vayatumcukak kaṭṭōṭu
tāymoḻi vaḷarttavaṉ kavikāṇum
taṉivaram teyvam taravēṇum.

138. va. u. citamparam piḷḷai

citamparam piḷḷaiyeṉṟu peyarcoṉṉāl--aṅkē
cutantara tīramniṟkum kaṇmuṉṉāl ;
vitampala kōṭituṉpam aṭaintiṭiṉum--nāṭṭiṉ
viṭutalaik kēyuḻaikkat tiṭantarumē.

aṭimai vilaṅkaiyellām aṟutteṟiyum--nalla
āṟṟal koṭukkumavaṉ carittiramē ;
koṭumai palacakikkum kuṇamvarumē--nām
kōrum cutantarattai maṇantiṭuvōm.

tilaka makariṣiyiṉ kataipāṭum--pōtu
citamparam piḷḷaivantu cutipōṭum ;
valatu puyameṉavē avarkkutavi--mikka
vāḻttuk kurimaipeṟṟāṉ perumpatavi.

tirukkuṟaḷ paṭittiṭa ācaivariṉ--putuc
citamparam piḷḷaiurai pēcavarum ;
tarukkiṭat takkaperun tamiḻppulamai--kaṟṟār
talaivaṇaṅ kippukaḻum taṉinilaimai.

cutēcik kappalviṭṭa tuṇikarattāṉ--atil
tuṉpam palacakitta aṇimaṉattāṉ ;
vitēca mōkamellām viṭṭavaṉām--iṅkē
vīracu tantarattai naṭṭavaṉām.

nāṭṭiṉ cutantaramē kuṟiyāka--atai
nāṭi uḻaippatuvē veṟiyāka
vāṭṭum aṭakkumuṟai varuntuyarai--vella
vāḻum citamparattiṉ perumpeyarām.

139. citamparam piḷḷai niṉaivu

maṭamaiyatō piṟanāṭṭār mayakkan tāṉō
makkaḷellām cutantarattai maṟantā rāki
aṭimaiiruḷ naḷḷiravāy aṉaittum mūṭi
yārumtalai nīṭṭavoṇṇā anta nāḷil
tiṭamaṉattuc citamparappēr piḷḷai yāvāṉ
ceytirukkum accamaṟṟa cēvai coṉṉāl
uṭalcilirkkum uyirnimirntē uṇarcci poṅkum
uḷḷamellām nekkunekkāy uruku maṉṟō?

ellārum tēcapaktar inta nāḷil ;
ettaṉaiyō ciṟaivācam iṉitāyk kāṇpār ;
collālum eḻuttālum viḷakka voṇṇāt
tuṉpamellām ciṟaivācam anta nāḷil ;
vallāḷar citamparaṉār ciṟaiyiṟ paṭṭa
varuttamelām viritturaittāl vāyviṭ ṭēṅkik
kallāṉa maṉattavarum kaṇṇīr koṭṭik
kaṉalpaṭṭa veṇṇeyeṉak karaivār iṉṟum.

cātikulac camayamelām kaṭanta takkōr
camaracamum caṉmārkkam taḻuvum cāṉṟōr
nītineṟi mikappayiṉṟa palapēr cērntu
niṟuviyanam kāṅkiracai nitamum pōṟṟip
pētamuṟṟup piṇaṅkiviṭa nērnta pōtum
periyacapai ataiikaḻntu pēcā nēcaṉ
ōtiataṉ vaḷarcciyaiyē virumpi vāḻtti
uḷḷaḷavum citamparantāṉ uvappāṉ uḷḷam.

pēciviṭṭē cuyarājyam peṟalām eṉṟu
periyapala tīrmāṉak kōvai ceytu
kācupaṇap perumaiyiṉāl talaiva rākik
kāṅkirasai naṭattiyataik kaṇṭu nontu
'tēcanalam tiyākamiṉṟi varumō?' eṉṟu
tilakarpirāṉ ceytaperuṅ kiḷarcci cērntē
ōcaipaṭā tuḻaittacila periyōr tammuḷ
uṇmaimikka citamparaṉum oruva ṉākum.

'uḻutupala toḻilceytē uḻaippō rellām
uṇavumuṭai vīṭiṉṟi uruki vāṭap
paḻutumika aṉṉiyarkkut taraka rākip
pacappukiṉṟa vīṇarukkō cukaṅkaḷ!' eṉṟē
aḻuturukit toḻilāḷar iyakkam kaṇṭē
annāḷil citamparaṉmuṉ naṭṭa vittām
viḻutupala viṭṭaperu maramāy iṉṟu
vevvēṟu kiḷaikaḷuṭaṉ viḷaṅkak kāṇpōm.

kaḷḷamaṟṟuk kalakalatta pēccuk kēṭkum ;
kaṟuppeṉiṉum cirippumukam karuṇai kāṭṭum ;
kuḷḷameṉṉum ōruruvam irukai kūppik
kuṇṭeṭuttuk kaṭaintateṉak kuluṅka niṟkum ;
veḷḷaiyaṉṟi vēṟuniṟam aṟiyā āṭai
vētānta cittānta oḷiyē vīcum ;
koḷḷaikoḷḷai ciṟaiyirunta kuṟikaḷ tōṉṟum
kulavupiḷḷaic citamparattai niṉaivu kūrntāl.

140. pārati ōr ācāṉ

peṟṟeṭutta tamiḻttāyaip piṉṉāl taḷḷip
piṟamoḻikkuc ciṟappaḷitta piḻaiyē nīkka
uṟṟaṭuttē aṉpuraiyāl uluṅka vaittiv
vulakattil tamiḻmoḻikku nikarum uṇṭō?
kaṟṟuṇarntē ataṉiṉimai kāṇpāy' eṉṟu
kampaṉoṭu vaḷḷuvaṉaic cuṭṭik kāṭṭit
teṟṟeṉanam akakkaṇṇait tiṟantu viṭṭa
teyvakavi pāratiōr ācāṉ tiṇṇam.

añciyañci uṭalvaḷarkkum ācai yālē
aṭimaimaṉam koṇṭirunta accam pōkki
veñcamaril vēlpakaivar vīci ṉālum
viḻittakaṇṇai imaikkāta vīraṉ pōla
neñcuṟuti uṇṭākkum kavikaḷ pāṭi
nērmaiyuṭaṉ cutantarattai niṉaikkac ceytu
viñcaimikum maṉappuraṭci viravac ceyta
vittakaṉām pāratiōr ācāṉ meytāṉ.

cātimatac caḻakkukaḷaip paṟṟik koṇṭu
camutāyam cīraḻiyum taṉmai pōkka
nītineṟi niṟaintakuṇa oḻukka vāḻkkai
nīṅkātu niṟpavarē mēlōr eṉṉum
pōtaṉaiyē mūccākap poḻutum pāṭip
putuyukattai nammuḷattil pukutti vaitta
cātaṉaiyāl eppōtum ellā rukkum
cattiyamāyp pāratiōr ācāṉ tāṉē!

kaṇṇiraṇṭil orukaṇṇaik karittāṟ pōlum
kaikālkaḷ iraṇṭiloṉṟaik kaḻittāṟ pōlum
peṇṇiṉattai āṇiṉattiṟ kuṟainta tākap
pēcivanta nīcakuṇam peritum nīṅkap
paṇṇicaikkum mikapputumaik kavikaḷ pāṭip
pāvaiyaraic carinikarāyp pārāṭ ṭumnal
eṇṇamatai nammaṉattil irukkac ceyta
ēṟṟattāl pāratiōr ācāṉ eṉpōm.

'maṉaivimakkaḷ cuṟṟattār maṟṟum inta
mānilattil kāṇukiṉṟa ellām māyai'
eṉavuraikkum koḷkaikaḷiṉ iḻivaik kāṭṭi
illaṟattil teyvaoḷi irukkac ceytāl
niṉaiviluṟum muttiyiṉpam tāṉē vantu
niccaymāy nammiṭattil niṟkum eṉṟa
puṉitamuḷḷa tamiḻaṟivaip putukkic coṉṉa
pulavaṉanta pāratinām pōṟṟum ācāṉ.

uḻaippiṉṟi uṇṭuṭuttuc cukittu vāḻum
ūtāri vīṇvāḻkkai mikunta tālē
piḻaippiṉṟi vāṭukiṉṟa ēḻai makkaḷ
perukiviṭṭār nāṭṭileṉum uṇmai pēcit
taḻaippiṉṟip palatoḻilum taṭaippaṭ ṭēṅkat
tāṉiyaṅkaḷ tarukiṉṟa uḻavum keṭṭuc
ceḻippiṉṟi vāḻkiṉṟōm itaṉai māṟṟum
ceykaicoṉṉa pāratiōr ciṟanta ācāṉ.

kolaimēvum pōrvaḻiyai ikaḻntu kūṟik
kollāmai poyyāmai iraṇṭum cērnta
kalaivāṇar meyttoṇṭar karutip pōṟṟum
kāntiemmāṉ aruḷneṟiyaik kaṉintu vāḻttum
nilaiyāṉa pañcakattaip pāṭit tantu
nittanittam caṉmārkka niṉaippaik kāṭṭum
talaiyāya tamiḻaṟivai namakkut tanta
tavapputalvaṉ pāratiōr ācāṉ tāṉē!

tamiḻareṉṟa taṉippeyarait tāṅki ṉālum
taṉimuṟaiyil aracāḷat talaippaṭ ṭālum
imayamutal kumarimuṉai iṟuti yākum
intiyattāy contattil iṭaiya ṟāmal
amaititarum oṟṟumaiyai aḻuttic colli
aṉpumuṟai tavaṟāta aṟivai ūṭṭi
amiḻtamoḻi tamiḻiṉattiṉ ākkam kākkum
āṟṟaltarum pāratiōr ācāṉ eṉṟum.

141. pāratikku veṟṟi mālai

cupramaṇya pāratikku veṟṟimālai cūṭṭuvōm
coṉṉavākkup piṉṉamiṉṟic contaāṭci nāṭṭiṉōm
iprapañca makkaḷyārum iṉiyavāḻttuk kūṟavē
iṉṟunantam paratatēvi ēṟṟapīṭam ēṟiṉāḷ.

cuttavīra tīravāḻvu collittanta nāvalaṉ
cūtuvātu pētavāḻvu tolaiyappāṭum pāvalaṉ
caktināṭip putticellac cālaikaṇṭa cārati
cattiyattil paṟṟukkoṇṭa cupramaṇya pārati.

āṭumāṭu pōlavāḻvu aṭimaivāḻvu eṉpatai
arivarikku vaḻiyilāta aṉaivarukkum teṉpaṭap
pāṭināṭu vīṭutōṟum vīṟukoḷḷap paṇṇiṉāṉ
pāratikku vēṟoruttar nēruraikka oṇṇumō?

añciañci uṭalvaḷarkkum aṭimaipputti nīkkiṉāṉ
aṉpumiñcum āṇmaivāḻvil ācaikoḷḷa ūkkiṉāṉ
keñcikkeñci urimaikēṭkum kīḻmaieṇṇam māṟṟiṉāṉ
kēṭilātu mōṭiceyyum kāntimārkkam pōṟṟiṉāṉ.

amaitimikka tamiḻmoḻikkiṅ kāṟṟalkūṭṭa nāṭiṉāṉ
aṟivumikka tamiḻartaṅkaḷ accampōkkap pāṭiṉāṉ
camataikaṇṭu maṉitarukkuḷ jātittāḻvai ēciṉāṉ
camayapētam illaiyeṉṟa cattiyattaip pēciṉāṉ.

142. pārati niṉaivu

cupramaṇya pāratiyai niṉaittiṭ ṭālum
cutantarattiṉ āvēcam curukkeṉ ṟēṟum ;
iprapañcam muḻutumnamak kiṉamāy eṇṇum ;
'intiyaṉnāṉ' eṉṟiṭumnal liṟumāp puṇṭām ;
epperiya kāriyamum eḷitāyt tōṉṟum ;
ellaiyaṟṟa uṟcākam eḻuntu poṅkum
oppariya 'tamiḻaṉ'eṉum uvakai ūṟum ;
uḷḷamellām tuḷḷiyeḻum ūkka muṇṭām.

accameṉum perumpēyai aṭittup pōkkum ;
aṭimaimaṉa vilaṅkukaḷai aṟuttut taḷḷum ;
tuccameṉa varutuyaram etaiyum tāṅkic
cutantarattai viṭṭuviṭāta tuṇivu tōṉṟum ;
koccaimikum piṟanāṭṭu mayakka mellām
kūṇṭōṭu viṭṭoḻikkat teḷivu kūṭṭum ;
mecciṭunam tāynāṭṭiṉ nāka rīkam
mēṉmaiyellām pāratiyār pāṭṭāl mēvum.

tarittirattiṉ koṭumaiyellām cērntu vāṭṭat
taṉvīṭṭil uṇaviṉṟit tavitta nāḷum
cirittamukam māṟāmal cemmai kāttut
tēcattiṉ viṭutalaiyē ciṟappā yeṇṇit
terutteruvāyt tēcīya pajaṉai pāṭic
ceṉṉaiyilum uṇarccivarac ceyta tīraṉ
urutteriyā tippōtum iṅkē nammai
ūkkuvatum pāratiyiṉ uraika ḷēyām.

peṇṇulakam putumaipeṟap paḻamai pēcip
perumaiyavar urimaikaḷaip peritum pōṟṟi
maṇṇilavar iḻivupeṟac ceytu vaittōr
maṭamaimikum koṭumaikaḷai maṟuttup pāṭik
kaṇṇiyattaip piṟkālak kaviñar tammuḷ
kāttatunam pāratiyiṉ kaviyē yākum ;
eṇṇaeṇṇat tamiḻmoḻikkōr ēṟṟa mākum ;
pāratiyiṉ tirunāmam eṉṟum vāḻka!

eṅkēyō eṭṭāta ulakam taṉṉil
iruppareṉa nāmpaṭitta teyvam ellām
iṅkēyē emmuṭaṉē evarum kāṇa
ēḻaimakkaḷ kuṭicaiyilum iruppa tākkum
ciṅkārap putukkavikaḷ pāṭi palammut
tēvarellām tamiḻnāṭṭiṉ tiriyac ceytōṉ
maṅkātām pāratiyiṉ niṉaivaip pōṟṟi
maṟavāmal tamiḻnāṭṭār vāḻtta vēṇṭum.

143. pārati eṉum peyar

pārati eṉumpeyaraic collu--keṭṭa
payameṉum pakaivaṉai vellu.
nēriṉi uṉakkunikar illai--uṭaṉ
nīṅkum aṭimaimaṉat tollai.

cupramaṇya pāratiyiṉ pāṭṭu--pāṭic
cōmpal, maṉac cōrvukaḷai ōṭṭu.
oppariya taṉmatippai ūṭṭum--atuvē
uṉpalattai nīuṇarak kāṭṭum.

tuḷḷik kutittuvarum cantam--ceyal
tūṇṭit tuṇaipuriyac contam.
aḷḷik koṭuttaperum uṟavōṉ--nam
arumaip pāratiyai maṟavōm.

aṉpu niṟaintatamiḻ moḻiyil--ceyal
āṇmai kuṟaintateṉum vaḻiyiṉ
teṉpu maṟaintuḻaṉṟa pōtil--nalla
tīram koṭukkavanta tūtaṉ.

amaiti kulavumtamiḻc collil--pala
āṟṟal pukuttiviṭṭa vallaṉ
namatu pāratiyiṉ pāṭṭē--tamiḻ
nalattaik kākkumoru kōṭṭai.

iṉimai yāṉa tamiḻp pākṣai--atil
'illai vēkam' eṉum ōcai.
muṇakip pēcumoru vakaiyai--veṉṟu
muḻaṅkum pāratiyiṉ icaiyē.

muṉṉōr perumaimaṭṭum pēcip--putu
muyaṟci oṉṟumiṉṟik kūcic
ciṉṉā piṉṉamuṟṟu vāṭum--nām
cīrtiruntakkavi pāṭum.

aṭimaip paṭukuḻiyil vīḻntōm--veṟum
aricip puḻukkaḷeṉat tāḻntōm.
koṭumai kaṇṭumaṉam kotittāṉ--kavi
koṭṭi vīriyattai vitaittāṉ.

ūṉaip periyateṉak koṇṭōm--āṉma
uṇarvai viṟṟuruci kaṇṭōm.
māṉam pōkumeṉṟa nilamai--taṉai
māṟṟum pāratiyiṉ pulamai.

paṇṭaic ciṟappukaḷaip pāṭik--kiḻap
pāṭṭikaḷ kūṭṭameṉak kūṭi
aṇṭip patuṅkiviṭṭa nāṭṭil--nava
ārvam vaḷarttavaṉ pāṭṭē.

tīraṉ aṟivuraiyai ikaḻntu--veṟum
tivacam naṭattimaṭṭum makiḻntu,
pēraik keṭuttuviṭa māṭṭōm--eṉum
piratikñai pūṇṭuvaram kēṭpōm.

kaviñaṉ vākkuṟuti palikkum--nam
kavalai tīrntunalam jolikkum
puviyil kīrttiyuṭaṉ vāḻvōm--veku
putumai yākaara cāḷvōm.

vāḻka pāratiyiṉ arumai--atil
vaḷarka tāymoḻiyiṉ perumai.
vāḻka vaiyakattil yārum--piṇi
vaṟumai accamaṟṟu vāḻka.

144. vallapāy paṭṭēl

illāta kāntimakāṉ iruntāṟ pōla
eppoḻutum kāntivaḻi eṭuttuk kāṭṭik
kollāta viratamatē kuṟiyāyk koṇṭu
kuṟṟamaṟṟa cattiyamē neṟiyāyk kūṭik
kallāṉa maṉamuṭaiyōr etirtta pōtum
kalaṅkāta teḷivuṭaiya karma vīraṉ
vallāḷaṉ vallapāy paṭṭēl māṇṭa
varuttamatai viritturaikka vārttai yuṇṭō?

kāntiyeṉṟa tavaneruppil kāyccik kāyccik
kacaṭoḻiya māṟṟuyarnta kaṉaka mākum.
cāntiyeṉṟa kuḷirmatiyiṉ taṉmai yōṭum
cattiyattiṉ vāḷēntum cartā rākum.
māntarukkuḷ tīyavarai aṭakki yāḷum
mantiriyiṉ tantirattiṉ mārkka mellām
vāyntirunta vallapāy paṭṭēl māṇṭa
varuttamataip poṟuttirukka valimai vēṇṭum.

aṉpumuṟai tavaṟāta amaicca ṉākum ;
aracuniṟai kuṟaiyāta āṟṟa luḷḷōṉ ;
tuṉpanilai palakōṭi cūḻntiṭ ṭālum
tuḷaṅkāmal tuṇivuraikkum tuṇaiva ṉākum
iṉpacukam taṉakketuvum vēṇṭā ṉāki
intiyattāyt tiruppaṇikkē ellā mīntāṉ ;
nampakattiṉ vaṭiveṭutta valla pāyai
nāmiḻanta peruntuyaril nātaṉ kākkum.

kāntiyaṇṇal maṟaintiṭitta kalakkam tīrntu
kaṇtiṟantu puṇmaṟaiyak kāṇu muṉṉāl
cāntaṉavaṉ namakkaḷitta kāva lāḷaṉ
cartārnam vallapāy paṭṭēl cāka
nērntuviṭṭa ittuyarāl namatu neñcam
nekkuviṭat takkatutāṉ eṉṟiṭ ṭālum
cōrntuviṭak kūṭātu paṭṭēl pōlac
cutantarattaik kāntivaḻi toṭarntu kāppōm.

piṟantavarkaḷ ellōrum iṟantē pōvār
piṉṉirukkum talaimuṟaiyar perumai koḷḷum
aṟanterintu vāḻntavarē aṟiña rāvar
aṉṉavarkkē makkaḷellām arumai ceyvār
tiṟanterintu kāntimakāṉ jōti yāṉa
tiruviḷakku maṅkāmal tiṉamuṅ kāttu
maṟaintuviṭṭa vallapāy namakkut tanta
maṇiviḷakkai nāmkāttu vāḻa vēṇṭum.

145. u. vē. cāmināta aiyar

pēccellām tamiḻmoḻiyiṉ perumai pēcip
peṟṟatellām tamiḻttāyiṉ peṟṟi yeṉṟu
mūccellām tamiḻvaḷarkkum mūccē vāṅki
muṟṟumavaḷ tiruppaṇikkē mūccai viṭṭāṉ.
tīccollum ciṉamaṟiyāc cemmai kāttōṉ
tikaḻcāmi nātaaiyaṉ ciṟappai yellām
vāyccollāl pukaḻntuviṭap pōkā tuṇmai ;
maṉamārat tamiḻnāṭṭār vaṇaṅkat takkōṉ.

allupakal niṉaivellām atuvē yāka
alaintalaintē ūrurāyt tirintu nāṭic
cellaritta ēṭukaḷait tēṭit tēṭic
cēkarittuc cerukaliṉṟic ceppam ceytu
collariya tuṉpaṅkaḷ palavum tāṅkic
cōrvaṟiyā tuḻaittaoru cāmi nātaṉ
illaiyeṉil avaṉpatitta tamiḻnū lellām
iruntaiṭam innēram terinti ṭātē.

cātikulam piṟappukaḷāṟ perumai yillai ;
camaracamām caṉmārkka uṇarcci yōṭē
ōtiuṇarn toḻukkamuḷḷōr uyarntōr eṉṉum
uṇmaikkōr ilakkiyamāy ulakam pōṟṟa
jōtimikum kavimaḻaipōl poḻimī ṉāṭci
cuntaraṉām taṉkuruvait toḻutu vāḻtti
vētiyaruḷ neṟipicakāc cāmi nātaṉ
viritturaikkum carittiramē viḷaṅki niṟkum.

mālkoṭutta piṟamoḻikaḷ mōkat tālē
makkaḷellām peṟṟavaḷai maṟantār; ñāṉap
pālkoṭutta tamiḻttāyār mikavum nontu
palamiḻantu nilaitaḷarnta pāṉmai pārttuk
kōlkoṭuttu mīṭṭumavaḷ kōyil cērttuk
kuṟṟamaṟṟa tiruppaṇikaḷ palavumceytu
nūlkoṭutta perumaipala tēṭit tanta
nōṉpiḻaitta tamiḻttavaci cāmi nātaṉ.

146. vāḻka mutaliyār

caliyāta cēvaiyum taḷarāta ūkkamum
taṇiyāta ārva muḷḷōṉ ;
naliyāta coṟkaḷāl navacakti yūṭṭiṭum
nayamikka tēca paktaṉ ;
nilaiyāṉa kalviyiṉ neḷiyāta koḷkaiyiṉ
nērāṉa neṟiyil niṟpōṉ ;
kaliyāṇa cuntara mutaliyār tamiḻaṉpar
kaṇṇāṉa oruva ṉākum.

pāṭelām tāṉpaṭṭup palaṉelām piṟarkoḷḷap
paṅkiṉṟi utavu paṇpaṉ ;
ēṭelām mēleṉum 'eṉkaṭaṉ paṇiceytal'
eṉpatē eṇṇi yeṇṇi
nāṭelām vāḻavē nāḷelām taṉcukam
nāṭātu pāṭu paṭuvōṉ ;
vīṭelām tamiḻmakkaḷ kaliyāṇa cuntaraṉ
veṟṟikoṇ ṭāṭa vēṇṭum.

kollāmai poyyurai kūṟāmai eṉpatē
kuṟiyākak koṇṭa tamiḻaik
kallāta pērkaḷum kaḷikoḷḷat tantiṭum
kaliyāṇa cunta rattiṉ
cellāṉa aṟupatām āṇṭutiru nāḷilē
teyvattaic cintai ceytu
vallāṇmai kuṟaiyāmal nūṟāṇṭum avaṉvāḻa
maṉamāra vāḻttu kiṉṟōm!

147. uḷḷaṅ kavarnta paṇṭitar

'paṇṭitar' eṉṟāl paḷḷik kūṭap
paiyaṉ kaḷukkup parikā caccol.
āṅkilap pāṭat(tu) ācāṉ mārum
kaṇakkup pōṭak kaṟpip pavarum
pūkōḷa cāttiram pukaṭṭu vōrum
viññāṉa aṟivai viḷakku pavarum
carittiram collit tarukiṟa pērum
cittiram varaiyac ceykiṟa vāttiyum
tēkap payiṟci 'ṭrilmāsṭar' kūṭa
ōṭṭamum naṭaiyum uruṭṭum miraṭṭumāyk
kaṇṭippu taṇṭippuk kaṭupiṭi kāṭṭi
varuvār pōvār vārttaikaḷ pēcuvār
pārtta uṭaṉē payapaktiyōṭu
māṇākkar avarkaḷai matittu vaṇaṅkuvār.
āṉāl,
paṇṭita riṭattil māttiram payappaṭār.
vaṭamoḻip paṇṭitar vaitīka māṉavar ;
anittiya ulakil acaṭṭai pōlat
tammuṭaik kaṭamaiyait tāmmuṭit tiṭṭē
evareṉṉa ceyyiṉum ēṉeṉṟum kēḷār ;
avaraip paṟṟināṉ ataṟkumēl aṟiyēṉ.
tamiḻmoḻip paṇṭitar taṇmaiyē uruvāy
'aṭakkam' eṉpataṉ aṟikuṟi yāmeṉa
'amaiti' eṉṉum colliṉ arttamāyc
cānta mayamāyc cantaṭi yiṉṟi
irukkiṟa iṭamē teriyā tiruppār.
ciṟiyōr perumpiḻai ceytiṭ ṭālum
aṭikkavō piṭikkavō avarkai kūcum.
vaḻukkiyum avaruṭai vāyi liruntōr
iḻukkuṭai vārttai etuvum varātu.
coṟpoḻi veṉṟu collavan tālum
'paṇṭitar' pēccup paḻaṅkatai yākavē
paktiyaik kuṟittum muktiyaip paṟṟiyum
ñāṉam eṉṟum mōṉam eṉṟum
aṉpaip paṟṟiyum aruḷaip paṟṟiyum
cattiyam eṉṟum cāntam eṉṟum
iḷaiñar kātuk kiṉpam tarātu.
ataṉāl tāṉō, eṉṉavō aṟiyēṉ.
paṇṭitar eṉṟāl payamaṟṟup pōṉatu!
nāṉ paṭittiṭṭa nāḷilnāṉ aṟinta
paṇṭitar aṉaivarkkum pāṉmai iṉṉatē.
ippōtu paṇṭitar eppaṭi eṉṟiṭa
avarkaḷaip paṟṟināṉ ciṟitum aṟiyēṉ.
maṟṟa māṇavar mariyātai kuṟaiyiṉum
paṇṭita rukkunāṉ paṇintē payiṉṟēṉ.
eṉiṉum; paṇṭita reṉṟāl iḷakkamāy
ēḷaṉam ceypavar iṭaiyē vaḷarntavaṉ.
ākaiyi ṉālē, tīyaap paḻakkam
eṉakkum teriyāmal iruntatu pōlum!
appaṭi yirukka,
ulakuk kellām uṇavu koṭuttu
vantavark kellām vaṭittuk koṭṭi
ñāṉamum ūṭṭi nalvaḻi kāṭṭik
kalviyum kalaikaḷum kaṟkac ceytu
vīramum tīramum veṟṟiyum kaṇṭē
aṉpiṉ muṟaikaḷil aracu purintu
cānti mikunta taṉicciṟap puḷḷatāy,
vantu pārttavar vāḻtti vaṇaṅkum
nāṭā vaḷantikaḻ nāṭā yiruntum
pērum pukaḻum perumaiyum keṭṭut
taṉṉara ciḻantu tarittiram miñca
aṉṉiya nāṭṭuk kaṭimaip paṭṭum,
aṟivum āṟṟalum āṇmaiyum maṟaintu
nontu kiṭakkum intiyat tāyiṉ
cutantarap pōrait toṭaṅkiya tūyōṉ.
teyvat tirukkuṟaḷ tiruvāy malarnta
vaḷḷuva muṉivaṉē vantuviṭ ṭatupōl
uḻavum uḻaippumē uyarnta toḻilāy
vāḻntu kāṭṭum navīṉa vaḷḷuvaṉ.
'ēḻaiyiṉ tuyaram eṉtuyar' eṉpōṉ
nallaṟa mākiya illaṟat tavaci
paktaruk kellām pakta cikāmaṇi
aimpulaṉ veṉṟa aruntava cittaṉ.
ñālat tukkoru ñāṉa jōtiyāy
aṟantaru vāḻkkai anta ṇāḷaṉām
kānti aṭikaḷem karuṇā mūrtti--
cattiyamē cāntamē kattikē ṭayamāyk
kollā viratamē villāy vaḷaittiṭ(ṭu)
aṉpē ataṟkōr ampāyp pūṭṭi
aṟappōr toṭuttaav vārampa nāḷil,
aṉṉavaṉ,
cēṉaiyil oruvaṉāy yāṉum cērntēṉ.
kānti makāṉiṉ karuttaic collip
pāmara makkaḷiṉ paṭaippalam tiraṭṭa
ovvōr ūrāy ōṭit tirintu
vīṭu vācal vēlaikaḷ viṭṭu
atuvē paṇiyāy alainta nāṭkaḷil--
"ayalūr oṉṟil araciyaṟ kūṭṭam,
perutta kūṭṭam periyakoṇ ṭāṭṭam ;
paṭṭaṇa miruntoru paṇṭitar varukiṟār ;
centamiḻ naṭaiyil tittikkap pēcuvār ;
pōvōm ataṟkup puṟappaṭuṅ kaḷ" eṉa
eṉṉaiyum cilaraiyum eṉakkoru naṇpar
kanta cāmiyār kaṉivuṭaṉ aḻaittār.
itaṉaik kēṭṭār iṉṉoru naṇpar ;
"paṇṭitar pēccā? paḻaiya cōṟutāṉ.
caḷacaḷa caḷaveṉṟu cappiṭ ṭirukkum.
veṇṭaik kāyum viḷakkeṇ ṇeyumāy
vaḻavaḻa veṉṟutāṉ pēccu vaḷarum.
nēṟṟoru paṇṭitar nīḷamāyp pēciṉār
pōtum pōtum pōtumeṉ ṟāccu"
eṉṟu colli ēḷaṉam ceytār.
eṉṉuṭaṉ irunta ēḻeṭṭup pērum
āṅkilap paḷḷiyiṉ aṉupava muḷḷōr
paṇṭitar pēccaip parikācam paṇṇiya
antak kēliyai āmō tittaṉar.
kūṭac cērntu kuṟaicolā viṭiṉum
paṇṭitar eṉpataip parikācam ceytataik
kaṇṭik kāmalnāṉ kammeṉ ṟiruntēṉ.
cērntu koñcam cirittum viṭṭēṉ.
ataṉāl, eṉṉiṭam atika matippuṭaṉ
kūvi yaḻaittavar kōpaṅ koṇṭār.
ataṉmēl eṉakkum aṟivu piṟantatu.
paṇṭitar eṉṟāl parikācam ceyvataik
kaṇṭaṉam ceytu kaṉintu pēcik
kanta cāmiyiṉ karuttiṉ paṭikkē
ellōrum cērntu pōyvara icaintōm.
pōṉōm,
paṇṭitar avarkaḷaip pārttēṉ ; pārttāl
tāṭṭikam illai; taṭapuṭal kāṇōm!
uyaramum illai; uruvamum olli ;
māniṟa meṉṉa matikkat takuntavar
kalvit teyvam kalaimakaḷ vaṇṇamāy
veḷḷai veḷēreṉa veḷutta vēṭṭiyum
ataṉilum veḷutta aṅkac caṭṭaiyum
aṅkiyiṉ mēlōru aṅkavas tiramum,
talaiyil tulliya veḷḷait talaippā
kaṇṇāṭi mūṭiya kaṉaṟpoṟi pōṉṟu
kuḷircciyum kūṭiya kūrnta kaṇkaḷ.
makiḻcci ūṭṭum malarnta mukattuṭaṉ
'paṇṭita' rākavē paṇṭitar iruntār.
iṭakkai viralkaḷ iraṇṭai nīṭṭi
karuttuk kēṟpak kaiyai āṭṭi
valakkait talattil aṭittu vaittuc
caṅkīta mattiyil cāppup pōla
aṭittup pēci aḻuttam tiruttamāyc
cuḷaikaḷai yākac coṟkaḷaic collip
patampata mākap patiyum paṭikkē
aṇiaṇi yāka aṭukkiya karuttoṭum
iyakki viṭṭatōr entiram pōlat
taṅku taṭaiyeṉal eṅkumil lāmal
ettaṉai tūram eṭṭaniṉ ṟālum
kaṇīrka ṇīreṉak kātilē viḻumpaṭi
cevivaḻi iṉikkum centēṉ pōlak
kaṟpaṉai mikunta kaviṉuṭaik kavitaiyāyk
kātāṟ kāṇum kaṉavē pōlat
tolkāp piyattiṉ cūttiram toṭarac
caṅka nūlkaḷiṉ cāṟu vaṭittuc
cilappati kāra olippum cērttut
tirukkuṟaḷ ñāṉap perukkam tikaḻat
tiruman tirattiṉ perumai tiraṭṭik
kampaṉ pāṭṭiṉ cemporuḷ peytu
tēvā rattiṉ tiruvaruḷ kūṭṭit
tiruvā cakattiṉ tēṉcuvai niṟaittut
tiruvāy moḻiyiṉ teḷivaiyum ūṭṭi
emmata māyiṉum cammatam eṉṉum
camaraca cuttacaṉ mārkkam taḻuvip
paṇṭaiya aṟivaip putumaiyiṟ patittup
paṇṭitar piṟariṭam pārttaṟi yāta
araciyal carittira aṟivukaḷ poruttik
kaḷḷamil lāta uḷḷat teḷivuṭaṉ
aṉpu tatumpiṭa ārvam poṅkak
kaṟṟavar maṉattai muṟṟilum kavarntu
pāmara makkaḷaip paravacap paṭutti,
'kāntī yattiṉ karuttukaḷ ellām
tamiḻaṉ itayam taḻuviya vāḻvē'
eṉpatait teḷivāy eṭuttuk kāṭṭiya
aṟputam mikunta coṟpoḻi vataṉaik
kēṭṭēṉ ; iṉpak kiṟukiṟup puṟṟēṉ.
iraṇṭarai maṇiyum ippaṭip pēcik
kaṭaiciyil pēcciṉ karutturai yāka,
muṟaipiṟa ḻāmal uraitaḷa rāmal
coṉṉatai yellām curukkic colli
iṟaitta muttai eṭuttuc cērttut
toṭutta mālaipōl tokuttuk kūṟik
kēṭṭavar neñcil kiṭantu puraḷak
kūppiya kaiyuṭaṉ kuṉintu koṭuttu
uraiyai muṭittu uṭkārntu viṭṭār.
coppaṉa iṉpat toṭarcci niṟkavē,
tiṭukkuṟa viḻittut tikaippavaṉ pōlum,
caṅkītam mattiyil taṭaippaṭ ṭatupōl,
ōṭiṉa ciṉimā oḷippaṭam kēṭuṟ(ṟu)
iṭaiyil aṟuntē iruṭṭaṭit tatupōl
eṉṉuṭai uṇarccikaḷ iṭaimuṟin tēṅkiṉēṉ.
iṉṉāṉ eṉaveṉai ētum aṟiyāp
paṇṭitar avaraiyē pārttup pārttup
puruṭaṉaik kaṇṭa putuppeṇ pōla--
aṉpō ācaiyō aṭakkamō oṭukkamō
accamō nāṇamō maṭamaiyō aṟiyēṉ--
eṉṉaiyum maṟantu eṉṉuṭai maṉatu
paṇṭitar iṭattil paṭintu viṭṭatu.
iṉpat tamiḻmoḻi ilakkiyam colvatē
kāntī yattiṉ karuttukaḷ eṉpatai
eṉṉaip pōlavē eṇṇiya paṇṭitar
eṉṉilum aḻakāy iṇaittuc coṉṉatai
eṇṇik koṇṭē talaikuṉin tiruntēṉ.
ciṟitu nēram cintaṉai ceytapiṉ,
paṇṭitar avarkaḷaip pārkkum ācaiyāl
mīṇṭum nimirntu mēṭaiyaip pārttēṉ.
antap paṇṭitar aṅkē illai.
evarō pēcutaṟ(ku) eḻuntu niṉṟār.
"eṅkē? paṇṭitar eṅkē?" eṉṟunāṉ
pakkatti lirunta palaraiyum kēṭṭēṉ.
"piritōr ūriṟ pēcutaṟ karuti
avacara māka avarpōy viṭṭār"
eṉṟoru naṇpar eṉṉiṭam coṉṉār.
kūṭṭam muṭintapiṉ koñcik kulavik
kalantu pēcik kaḷippelām collip
paṇṭita rōṭu paḻaka niṉaittaeṉ
ācai keṭṭatāl, avati mikuntatu.
maṟṟavar pēccil maṉaṅkoḷ ḷāmal
uṭaṉē puṟappaṭ(ṭu) ūrukku vantēṉ.
kaṇṭa paṇṭitar kaṇṇi liruntār.
kēṭṭa pēccum neñcil kiḷarntatu.
antap paṇṭitar avarē avartām
kaliyāṇa cuntara mutaliyār kāṇka.
avarai mutalmutal pārtta(tu) appaṭi.
annāḷ toṭaṅki innāḷ aḷavum
eṉṉuṭai niṉaivil eṉṟum niṉṟuḷār.
eṇṇum pōtelām iṉpam ūṟum.
niṉaikkum poḻutelām neñcam kuḷirum.
..................................................................
pattāṇ ṭukaḷ tām paṟantapiṟ pāṭu
paṭṭaṇam ceṉṟunāṉ nēriṟ paḻakiṉēṉ,
ataṉmat tiyilē avarum nāṉum
kaṭitat tilētāṉ kalantu makiḻntōm.
eṉṉuṭaip pāṭṭeṉa etupō ṉālum
'tēca paktaṉ' tiṉacari ataṉilum
'navacakti' taṉṉilum naṉṟāy amaittuc
ciṟappuṭaṉ veḷivarac ceyvarac cemmal.
pakkattil avaruṭaṉ paḻakiya pōtutāṉ
cīlam niṟainta cemmaṉak kuṉṟām
oḻukkam uyarnta uttama cīlar
mutaliyār perumaiyai muṟṟilum aṟintēṉ.
tamiḻnāṭu tanta talaivarkaḷ tammuḷ
kāntī yattiṉ uṭporuḷ kaṇṭa
cilaruḷ mikavum ciṟappu vāyntavar
mutaliyār eṉpatu muṟṟilum uṇmai.
'tēcapak ta'ṉil avar ceyta cēvaiyum
'navacakti' mūlamāy nāṭṭiṟ kuḻaittatum
pukaḻntāl atuperum puttaka mākum.
tamiḻilē eṇṇit tamiḻilē pēcit
tamiḻaruk kākavum taṉittoṇ ṭāṟṟuvār.
canti vikārac cantiṭaic cikkiya
vaḻakkaṟṟup pōṉa vārttaikaḷ maliyap
'paḻantamiḻ' eṉṟu palapēr pēciṉa
antat tamiḻaiyum aḻakuṟac ceytu
puttam putuppala coṟṟoṭar pukuttik
kēṭkak kēṭkak kiḷarcci yuṇṭākum
taṉiyoru tamiḻnaṭai tantavar cuntarar.
intiyat tāyiṉ viṭutalai eṇṇamē
niṟainta avaruṭai neñcam kumuṟa,
kāntī yattaiyē kaṭaippiṭit tavarāyc
cātu vākavē tamkaṭaṉ tāṅki
accut toḻilum accāṇi pōlavē
kaṇṇiṟ paṭāmal kaṭamaiyaic ceytu
paḻamaiyum putumaiyum paṭiyum cantiyāyp
pāṭṭāḷi makkaḷiṉ pakkat tuṇaiyāyp
peṇkulap perumaikkup perutta kāvalāyc
caiva neṟikkoru camaracat tūtaṉāyp
paṭṭaṇat tiruntum pakaṭṭil lāmal
ōcaiyil lāmal ōyvaṟa uḻaikkiṟār.
muttamiḻk kaliyāṇa cuntara mutaliyār
avaruṭai aṟupatām āṇṭu niṟaivaip
paravip pukaḻntu pallāṇṭu pāṭi
nalamkuṟai yāmal iṉṉamum nāṟpa(tu)
āṇṭuka ḷēṉum avarvāḻan tirukkac
civattaik kōrit tavattaic ceyvōm.
nantamiḻ makkaḷ nalvāḻvu peṟvē.
vāḻi kalyāṇa cuntaraṉ vāḻi!
vāḻipal lūḻi vāḻivā ḻiyavē!

148. cattiyamūrttikku varavēṟpu

nittiya aṟaṅkaḷ nāṭṭil nilaittiṭa ulakam vāḻa
uttamaṉ kānti kāṭṭum oruvaḻi oṉṟē uṇṭu ;
cattiya cānta nōṉpiṉ tavacciṟai yiruntu vantāy
cattiya mūrtti eṅkaḷ talaivaṉē! varuka! aiyā!

uṭalnalam kuṟainti runtum oruciṟu tayakka miṉṟik
kaṭaṉeṉa ōṭi aṇṇal kāntiyiṉ āṇai tāṅkit
tiṭamuṭaṉ tēca cēvai tīrarkaḷ iṉattaic cērntē
iṭariṭaik kāttāy peṟṟa intiyat tāyiṉ māṉam.

ēḻaikaḷ tuyaram pōka eḷiyavar kaḷaippu nīṅkap
pāḻpaṭa ulakai vāṭṭum pakaimaikaḷ kuṟaiya veṉṟē
vāḻiya kānti cānta vāymaiyiṉ vaḻiyil niṉṟu
ūḻiyam ceyyu muṅkaḷ utaviyai ulakam pōṟṟum.

tīṉarai vataittu vāṭṭit tiṉṟuṭal cukittu vāḻum
māṉamil lāta vāḻkkai malinta(tu) ulakil; maṟṟa
ñāṉanal vaḻiyilcella naṭattiṭum kānti cāntac
cēṉaiyil cērnta pēraic cekamelām ciṟappuc ceyyum.

tañcamvan tavarai nampit taṉṉara ciḻantu nontup
pañcamum piṇiyum vāṭṭap palatuyar paṭṭā ḷēṉum
eñciya 'cānti' ñāṉam iṉṉamum kuṟaivi lāta
vañciyām pāra tattāy vāḻttuvaḷ vārit tūkki.

paṇattiṉai iḻantiṭ ṭālum palattiṉiṟ kuṟaintiṭ ṭālum
kuṇattiṉiṟ kuṟaiyak kūcum kulattiṉiṟ piṟantō maṉṟō?
kaṇattoṭum ciṟaiyilnontum kaṇṇiyam kuṟainti ṭāta
maṇattoṭum varuvīr tammai mānilam maṟavā teṉṟum.

vaḷḷuvaṉ kuṟaḷum vēta vaṭamoḻi vakutta yāvum
taḷḷarum 'cānti' eṉṟa taṉippatak karuttē yākum
kaḷḷamil lāmaleṇṇiṉ kānticol atuvē; kāṇpōm
eḷḷarum atuvē yākum intiya nāka rīkam.

varukavē catyamūrtti! vāḻkauṉ iṉattō rellām
perukinam cānti cēṉai peṟṟatāy nāṭṭai mīṭkum
arukilē aṭaiyum conta araciṉai aḻaittuk koḷḷat
tarukauṉ tiṟamai muṟṟum tamiḻakam perumai koḷḷum.
149. yōka camāja kuru

paḷḷiyil māṇavaṉāyp paṭikkum pōtē
paramārtta cintaṉaikaḷ paṟṟik koḷḷat
tuḷḷivarum vālipattiṉ tuṭippa ṭakkit
tuṟavaṟamē mēṟkoḷḷat tuṇivu koṇṭōṉ
taḷḷariya ācaikaḷait taṇippa taṟkāyt
tamōrajattām uṇavukaḷait taḷḷak kaṟṟōṉ
uḷḷamatai orunilaiyil oṭuṅkac ceyya
uppiṉṟi uṇṭavaṉām cuttā ṉantaṉ.

teṉmoḻiyum vaṭamoḻiyum teḷiyak kaṟṟāṉ
ticaimoḻiyum āṅkilattil tiṟamai mikkāṉ
meṉmaimikum pirañcumoḻi virumpik koṇṭāṉ
mētiṉiyil ilakkiyattiṉ mēṉmai yuḷḷa
paṉmoḻikaḷ parintoḷirum cuttā ṉanta
pāratiyār meyññāṉap paṇpil mikka
taṉmoḻiyē talaiciṟanta moḻiyā meṉṟu
tamiḻukkē paṇipuriyum tavaci yāṉāṉ.

kāṉakattē maṟaintuviṭat tuṟantā ṉallaṉ
kaṇmūṭik karuttaṭakkum meḷaṉi yallaṉ
ñāṉamoḻi makkaḷukku nāḷum colli
nāṭṭiṟkuc cēvaiceyyum nāṭṭam oṉṟē
ūṉeṭutta payaṉeṉṉum uṟuti koṇṭāṉ
ōyāmal uḻaittuvarum cuttā ṉantaṉ
tēṉirukkum tamiḻukkōr kaviña ṉākit
tikaḻkiṉṟa ilakkiyaṅkaḷ palavum ceytāṉ.

illaṟamō tuṟavaṟamō etaṟkā ṉālum
ellārkkum yōkamuṟai irukka vēṇṭum
allaltarum piṇiyētum aṇukā vaṇṇam
ārōkya vāḻkkaipeṟum aṟivai yūṭṭum
nallatoru yōkaneṟi camājam taṉṉai
naṭattiṭavē nāṭiniṟkum cuttā ṉantaṉ
vallamaikaḷ mikacciṟantu meyññā ṉattiṉ
vaḻikāṭṭa nīṭuḻi vāḻka mātō.

150. vāḻka rājāji

cātimatac caḻakkukaḷaik kaṭantu niṟpōṉ
camatarma caṉmārkka cānta cīlaṉ
nītineṟi muṟaiterinta nērmai yāḷaṉ
nintaiyaṟṟa vāḻkkaitarum niyama muḷḷōṉ
ōtiuṇarn taccamaṟṟa uṇmai kūṟi
ulakanalam kāppataṟkē uḻaikkum yōki
mētiṉiyil aṟivaṟinta makkaḷ yārum
meccumeṅkaḷ rājāji mētai vāḻka!

kūriya aṟivāl koṇṭa
koḷkaiyiṉ uyarvāl kūṟum
cīriya oḻukkam kātta
ciṟappiṉāl etaiyum ceyyak
kāriyat tiṟamai vāyntu
kaṭaṉaṟi kāra ṇattāl
yāriṉum rājā jīyai
aṟiñarkaḷ pōṟṟu vārkaḷ.

nañciṉil mikavum tōyttu
nācamē karutip pāycci
veñciṉa vacaikaḷ kōttu
viṭṭaṉa pāṇam ellām
pañciṉiṟ paṭṭa vēlpōl
payaṉaṟa, rājā jīyō
koñcamum kōpa tāpak
kuṟiyilāk kuṇakkuṉ ṟāṉāṉ.

potunalam oṉṟē yaṉṟip
pukaḻcciyil mayaṅka māṭṭāṉ ;
etunalam eṉṟa pēccil
etirppukaḷ etaṟkum añcāṉ ;
matinalat teḷivu koṇṭa
māperum karma yōki
tutipeṟat tamiḻar mēṉmai
tulakkiṉōṉ rājā jīyē.

vēṅkaikaḷ cūḻnta māṉpōl
viṭupaṭa vaḻiyil lāmal
tīṅkukaḷ cuṟṟi niṉṟu
tiṭukkiṭac ceyta pōtum
āṅkumāṉ kallō! eṉṉa
acaivilā uṟuti kāṭṭum
pāṅkuḷāṉ rājā jīyē ;
pakaivarē paṇiyum paṇpaṉ.

tāḻntavar uyarntōr eṉṟu
jātiyāl kuṟittal pāpam
māntaruḷ tīṇṭal eṉṟal
maṭamaiyuḷ maṭamai eṉṟu
kāntiyai nāmel lārum
kāṇpataṉ vekunāḷ muṉpē
cāntamāy vāḻkkai taṉṉil
cātittōṉ rājā jīyē.

paḻutilā vāḻkkai tanta
payamilā neñcat tālē
eḻupatu vayatiṉ mēlē
iṉṉamum iḷaiña ṉēpōl
eḻutarum mēlōṉ kānti
iṭaiyaṟāp pakta ṉāka
vaḻuvilā aracu kāṭṭum
rājāji vāḻka vāḻka!

151. kāmarājar vāḻka

oruvarukkum pollāṅku niṉaiyā neñcaṉ
urimaiyuḷḷa yāvarukkum utavum paṇpaṉ
aruvarukkum vātukaḷil alaiyāc collaṉ
amaitiyuṭaṉ paṇipuriyum aṉput toṇṭaṉ
tiruvirukkum kāntimakāṉ koḷkai tāṅkum
tēcapaktaṉ uḻaippataṉāl uyarnta cemmal
maṟuvirukkum ācaikaḷāl maṉamke ṭāta
mutalamaiccar kāmarājar makiḻntu vāḻka.

152. javaharlāl maṉṉaṉ.

maṉṉuyiraip pōrkkaḷattil koṉṟu vīḻtti
malaimalaiyāyp piṇakkuviyal kuvitta tālē
maṉṉareṉap palarvaṇaṅkat tarukki vāḻntōr
mānilattil ettaṉaiyō pēraik kaṇṭōm ;
taṉṉuyirai maṉṉuyirkkāt tattam ceytu
tarumaneṟi tavaṟāta taṉmaik kāka
iṉṉuyirkaḷ maṉaṅkuḷira iḷaṅkō eṉṟē
etirkoḷḷum maṉṉaṉeṅkaḷ javahar lālē.

paṇampaṭaitta cilapērkaḷ taṉiyē kūṭip
paṭṭāḷam cuṟṟiniṉṟu pārā ceyya
maṇampaṭaittām varavaḷikka makiḻntu pōkum
maṉṉareṉpār ettaṉaiyō pērkaḷ uṇṭu ;
kuṇampaṭaittuk karuṇaimikum koḷkaik kākak
kōṭāṉu kōṭimakkaḷ eṅkum kūṭik
'kaṇampoṟuṅkaḷ! kaṇṭālum pōtum' eṉṟu
kaḷiciṟakkum maṉṉaṉeṅkaḷ javahar lālē.

ecciluṇṇum ciṟumaṉattār palapēr kūṭi
illāta perumaikaḷai icaittuk kūṟum
iccakattāl matimayaṅki iṟumāp puṟṟa
iruḷmaṉattār ettaṉaiyō aracar kaṇṭōm ;
meccukiṉṟa piṟarmoḻiyai mikaicey yāmal
meyyaṟivum poyveṟuppum tuṇaiyāy mēva
accamaṟṟa nalloḻukkam ataṟkē makkaḷ
ācaiceyyum aracaṉeṅkaḷ javahar lālē.

cēṉaikaḷai muṉceluttip piṉṉāl niṉṟu
'jeyittuviṭṭēṉ!' eṉṟucollic cerukki lāḻum
ūṉamuḷḷa perumaiyiṉāl araca reṉpōr
ulakattil ettaṉaiyō pēraik kaṇṭōm ;
tīṉarkaḷiṉ tuyartuṭaikka muṉṉāl niṉṟu
tīramuṭaṉ piṟarkkuḻaikkum ciṟappuk kāka
māṉamikum vīrareṉa evarum vāḻtta
maṉṉaṉeṉa viḷaṅkiṭuvāṉ javahar lālē.

kañciyiṉṟi uyirtaḷarnta ēḻai makkaḷ
kālilvantu viḻuvataiyē kaḷippāy eṇṇip
pañcaṇaiyil paṭuttirunta paṭiyē intap
pāraḷikkum maṉṉavarkaḷ palaraip pārttōm ;
tañcamiṉṟit tarittirattiṉ koṭumai vāṭṭat
tavittuḻalum palakōṭi makkaṭ kellām
añcaleṉṟa moḻikūṟi āṇmai yūṭṭum
aṉpuruvām maṉṉaṉeṅkaḷ javahar lālē.

āyutattiṉ atikāram ataṟkē añci
aṭiparavum palapērkaḷ arukē cūḻap
pēyutittuk koluvirukkum peṟṟi yēpōl
piṟarnaṭuṅka aracāṇṭār palapēr uṇṭu ;
pōyutitta iṭaṅkaḷellām putumai pūṭṭip
putaiyalvantu kiṭaittatupōl pūrip peytit
tāyetirnta kuḻantaikaḷpōl jaṉaṅkaḷ pārkkat
tāvivarum maṉṉaṉeṅkaḷ javahar lālē.

ēḻaikaḷiṉ kuṭimuḻuka varikaḷ vāṅki
intiriyac contacukaṅ kaḷukkē vīcik
kōḻaiyarāyp piṟaruḻaippil kōlaṅ koḷḷum
kōmāṉkaḷ kuvalayattil palapēr uṇṭu ;
vāḻaiyaippōl piṟarkkutavi varuttam tāṅki
vaṟiyavarkkē kaṉinturukum varicaik kāka
vāḻijavār vāḻijavār vāḻi yeṉṟu
vāḻtticaikkum maṉṉaṉeṅkaḷ javahar lālē.


153. javahar niṉaivu

nēruvai niṉaittavuṭaṉ
nērmaikkuṇam eṉṉum
mēruvai nikarttaoḷi
miṉṉivarum muṉṉāl
pāriluḷḷa yāvarumnam
pantujaṉa meṉṟē
kōrumoru meyyuṇarviṉ
koḷkaivarum aṉṟō?

javaharai niṉaittavuṭaṉ
jātiniṟa pētam
avaṉiyil aḻintoḻiya
ārvamnama tākum.
navanava uṇarccikaḷiṉ
naṉṉeṟiyai ūṭṭum
nallatuṇai vallaṉeṉa
nammaṟivu kāṭṭum.

tīmaiyai etirkkumoru
tīraṉuḷaṉ eṉṟum
vāymaiyai vaḷarkkumoru
vaḷḷalivaṉ eṉṟum
tūymaitava ṟāta muṟai
colvaḷavaṉ eṉṟum
cīmaitoṟum vāḻttujava
harariya cīlaṉ.

contamuḷa taṉṉuṭaiya
cottucuka mellām
vantanila makkaḷcuka
vāḻvupeṟa veṉṟē
tantaitara maintaṉivaṉ
tāṉameṉat tantāṉ
entamoḻi entakkatai
īṭucola uṇṭu?

taṉṉala maṟuppiṉuyir
taṉmaiyitu veṉṉa
iṉṉalkaḷai iṉpameṉa
ēṟka oḷimiṉṉum
poṉṉilmaṇi vaikkauyir
peṟṟacilai pōlum
eṉṉacolip pōṟṟiṭuvōm
emjavahar lālai!

ēḻaiyiṉ maṉakkuṟaikaḷ
iṉṉaveṉak kāṭṭik
kōḻaikaḷaik kaṇṭukoti
koṇṭatuyar kūṭṭi
ūḻviṉaiyai vellumoru
ōviyamum ākum
vāḻijava harmakipaṉ
vāḻineṭuṅ kālam!

7. tirunāḷ malar

154. puttāṇṭu vaṇakkam

cittirai mātattil puttāṇṭu tamiḻt
teyvam tikaḻum tirunāṭṭil,
ittiṉam antat tirunāḷ ātaliṉ
īcaṉaip pōṟṟi varamkēṭpōm.

kollā nōṉpuṭaṉ poyyā viratam
koṇṭa tamiḻkkuṇam kuṉṟāmal
ellā makkaḷum iṉpuṟak kōriṭum
eṇṇam vaḷarttiṭap paṇṇiṭuvōm.

vīrap paṭaikaḷiṉ tōḷvaliyum muṉṉē
veṟṟikaḷ kaṇṭiṭṭa vāḷvaliyum
pōril payaṉpaṭa māṭṭā eṉkiṟa
puttiyai eṅkum pukaṭṭiṭuvōm.

kōpattai mūṭṭiṭum pēccukaḷum veṟum
kuṟṟaṅkaḷ cāṭṭiṭum ēccukaḷum
tāpattai nīṭikkac ceyyumal lālvēṟu
tantiṭum naṉmaikaḷ oṉṟumillai.

vaḷḷal makātmā kāntiyiṉ vāḻvē
vaḷḷuvaṉ tanta tirukkuṟaḷām.
teḷḷiya uṇmaiyait tērntu naṭattiṭat
teyvat tiruvaruḷ nāṭiṭuvōm.

ulakattil pōrppayam nīṅkiṭavum makkaḷ
uḷḷattil aṉpaṟam ōṅkiṭavum
culapattil kaṇṭu cukampeṟak kāntiyaic
cutiṉattil vāḻttit toḻutiṭuvōm.

155. puttāṇṭu capatam

nāka rīka meṉṟu colli
enti rattai nampiyē
vēka māka yutta meṉṟē
kuḻiyil vīḻntu vempiṉār
pōka vāḻvai eṇṇi eṇṇip
pōṭṭi yiṭṭu muṇṭiyē
cōka muṟṟē ulaka meṅkum
vaṟumai miñcat taṇṭiṉōm.

uṇṭu ṭuttuk kuṭive ṟittiṅ
kulakai āḷum ācaiyē
kaṇṭu viṭṭa iṉpa mākak
kāla muṟṟum pēciyē
caṇṭai yiṭṭuk koṉṟu vīḻttac
cakti tēṭum oṉṟaiyē
koṇṭu viṭṭa koḷkai yākkik
koṭumai cūḻa niṉṟuḷōm.

oruvar nāṭṭai oruvar paṟṟi
urimai pēci āḷvatum
iruvar mūvar cērntu koṇṭum
imcai kāṭṭi vāḻvatum
perumai eṉṟu eṇṇi vanta
pittuk koṇṭa koḷkaiyāl
taruma maṟṟu maṉita varkkam
talaiku ṉintu veḷkiṉōm.

enta vēḷai eṉṉa veṉṟu
ētu caṇṭai kūṭumō!
enta nāṭṭil entat tēcam
entak kuṇṭaip pōṭumō!
vanta tīmai tappi vāḻa
vaḻiyait tēṭi mānilam
cintai nontu maṉita vāḻvu
cīrku laintu pōṉatē.

ulakil uḷḷa makkaḷ yārum
oruku ṭumpa mākavē
kalaka maṟṟu yutta meṉṟē
kavalai viṭṭup pōkavē
kulavi vāḻa inta nāṭṭiṉ
koḷkai yākum cāntiyē
culapa māṉa mārkka meṉṟu
cutta māka ēntuvōm.

uyiri rukkum uṭala ṉaittum
īcaṉ vāḻum uṟaiyuḷām
ayarvi lāta ñāṉa mūṭṭum
aruḷa ṟinta aṟivuḷōm
peyarpa ṭaitta namatu nāṭṭiṉ
perumai yākum mantiram
tuyara ṟukkum 'cānti' collit
toṇṭu ceyya muntuvōm.

156. puttāṇṭu vāḻttukaḷ

pukuntatu namatu vāḻvil
putiyatōr āṇṭin nāḷē
pūcaṉai purintu pōṟṟi
īcaṉai vaṇaṅki niṟpōm.
ukuntiṭum tīmai yāvum
oḻintiṭum tuṉpa mellām
uyarntiṭum nilaimai; kīrtti
ōṅkiṭum; kāri yattil
mikuntiṭum iṉpam; neñcil
mikuntiṭum aṉpum paṇpum ;
mēviṭum tarumam tāṉam ;
mēviya cuṟṟam cūḻa
makiḻntiṭum uḷḷattōṭu
maṉaiyaṟam ciṟakka nīṅkaḷ
maṅkaḷam peruki vāḻa
maṉamāra vāḻttu kiṉṟēṉ.

cattiyamum cāntamumē tuṇaika ḷākac
caṉmārkka vaḻinaṭakkum koḷkai tanta
uttamaṉām kāntiyarai uḷḷat teṇṇi
ulakāḷum paramporuḷai vaṇaṅki niṉṟu
cittiraiyām puttāṇṭut tirunāḷ kāṇum
cīrmikunta tamiḻttāyiṉ pukaḻaip pāṭi
mettanalam perukiuṅkaḷ kuṭumpa vāḻkkai
mēṉmēlum ciṟappaṭaiya vāḻttu kiṉṟōm.

157. taṉipperun tirunāḷ

tamiḻttiru nāṭṭiṉ taṉipperun tirunāḷ
'poṅkal' eṉṉumip puṉitanaṉ ṉāḷmutal
vaiyakam muḻuvatum meyyaṟam ōṅki
vaṟumaiyum pakaimaiyum vañcamum nīṅki
uṅkaḷ kuṭittaṉac ciṟappukaḷ uyarntu
paṇṭam palavum paṇamum niṟaintu
makkaḷum maṉaiviyum maṟṟuḷa cuṟṟamum
iṉpam perukiṭa illaṟam naṭattip
pallāṇṭu vāḻntiṭap paramaṉār aruḷum
vāḻiya uṅkaḷ vaḷamaṉaip poṅkal.

158. iṉpap poṅkal

poṅkal eṉumpoḻutil--iṉpam
poṅkutu tuṉpaṅkaḷ maṅki maṟaintiṭum
maṅkaḷac colatilōr--teyva
mantiram uṇṭeṉac cintai kaḷittiṭa
eṅkaḷ tamiḻnāṭṭil--mikka
ēḻaiyum celvarum tōḻamai eytiṭum
iṅkitam kaṇṭiṭumnāḷ!--palar
eṅkum pukaḻntiṭa uṅkaḷ kuṭittaṉam
poṅkuka poṅkuka pāl!

veḷḷai aṭittiṭuvōm--eṅkaḷ
vīṭukaḷ vācalil kūṭiya mācukaḷ
aḷḷi eṟintuviṭṭu--mika
aṟputac cittiram paṟpala vāṇaṅkaḷ
puḷḷikaḷ kōlamiṭṭut--teyva
pūcaṉait tīpaṅkaḷ vācaṉait tūpaṅkaḷ
uḷḷatti lumpukuntum--aṅkē
ūṟiya tīmaikaḷ māṟutal ceytiṭum
cīruṭaip poṅka litām!

māṭukaḷ nāykutirai--āṭum
makkaḷaip pōlavē okkum uyireṉṟu
nāṭum niṉaivuvantu--poṅkal
nāḷil avaikaḷiṉ tāḷil taḷaiyiṉṟit
tēṭum urimaitantu--muṟṟum
tēyttuk kuḷippāṭṭi nērtti yuṟamalar
cūṭiṉa tākacceyvōm--atil
tōṉṟum karuṇaiyai ūṉṟi niṉaittiṭa
ēṉṟatu intap poṅkal!

añcum maṉattavarum--koñcam
āṇmai tarumaṉap pāṉmai yaṭaintiṭa
mañcu viraṭṭiṭuvōm--tuṣṭa
māṭṭaiyum aṭakkum tāṭṭikam kāṭṭuvam
vañcaṉai mōcaṅkaḷum--taṅkaḷ
vāṭikkai viṭṭanta vēṭikkai pārttuṭaṉ
koñci makiḻntiṭumnāḷ!--maintar
kūṭṭamum pantaya ōṭṭamum maṅkaḷap
pāṭṭum mikunta poṅkal!
maṅkaḷa vāḻvupeṟṟu--makkaḷ
mācca riyamtarum ēccuka ḷaiviṭṭu
eṅkaḷ tirunāṭṭil--iṉi
ēḻmaiyum yārukkum tāḻmaiyum nīṅkiṭac
ceṅkai ciraṅkūppit--teyva
cintaṉai yiṟpala vantaṉai pāṭiip
poṅkalai vāḻttiṭuvōm--intap
pūtalam yuttattiṉ vētaṉaiyāṟ paṭum
tītaṟap poṅkuka pāl!



159. cutantarap poṅkal

aṭimai vilaṅkukaḷ akaṉṟaṉa iṉimēl
koṭumai piṟarpāl kūṟutaṟ killai
tiṭamuṭaṉ cattiyat tīyiṉai vīṭṭi
maṭamai mataveṟi mamataiyai erittup
poyyum mōcamum pulaiyum pocuṅka
vaiyam muḻuvatum vāḻntiṭat tuṇintiṅ
kaṉpeṉum pālai aṭuppakat tēṟṟit
tuṉpeṉum turnīr cuṇṭit tolaintiṭak
kāyccit tiraṭṭiya karuṇaip poṅkal
pāyccum cutantarap parimaḷam kamaḻa
amiḻtam ituveṉa aḻiyā varantarum
tamiḻaṉ teyvikat taṉiracam cērttup
puttam putiyatōr cuvaitarap pucittu
nittamum makiḻvuṭaṉ neṭunāḷ vāḻvīr!

160. poṅkuka putuvaḷam

poṅkuka poṅkal poṅkukavē
poṅkuka putuvaḷam poṅkukavē
tiṅkaḷil mummuṟai maḻaipoḻiyat
tiṉamitu mutalnam kuṟaioḻiya
maṅkuka pōrveṟi māccariyam
mataveṟi niṟaveṟi tīcceyalkaḷ
taṅkuka cattiya caṉmārkkam
taraṇiyil māntarkaḷ ellārkkum.

mānila uyirkaḷ nalamuṟavum
makkaḷ uṭalvaḷam palamuṟavum
ñāṉamum kalviyum ciṟantiṭavum
nallaṉa uṇarccikaḷ niṟaintiṭavum
tāṉiyak katirvaḷam uyarntiṭavē
takkaṉa uḻavukaḷ muyaṉṟiṭuvōm
pōṉatiṅ kuṇavup pañcameṉap
putuvaḷam eṅkaṇum miñciṭavē. (poṅ)

iyaṟkaiyiṉ vaḷampala iruntālum
iṉpam yāvaiyum poruntāvām
ceyaṟkaip poruḷkaḷ cērāmal
ciṟappuḷa vāḻveṉum pērāmō?
viyakkum poruḷkaḷaic ceytiṭuvōm
vēṇṭiya tiṟamaikaḷ eytiṭuvōm
nayakkum toḻilpala perukaveṉa
namakkatil ūkkam varukaveṉa. (poṅ)

uḻavum toḻilum malintuviṭil
ūril celvam polintuviṭum
viḻavum tiṉantiṉam viruntukaḷum
vīṭṭilum nāṭṭilum iruntuvarum
paḻakum aṉṉiya nāṭukaḷum
parivuṭaṉ etaiyum īṭutarum
ceḻumai peṟṟiṭum vāṇipaṅkaḷ
cēmit tiṭuvōm nāṇayaṅkaḷ. (poṅ)

polivuṟac celvam cērntauṭaṉ
putupputu uṇarccikaḷ ūrntuvarum
ilakkiya vāḻkkaiyil iccaitarum
iṉpac ceyalkaḷai meccavarum
nalitarum ācaiyai ōṭṭuvatāy
naṉṉeṟi iṉpam ūṭṭuvatāyk
kalaikaḷ yāvaiyum tikaḻntiṭavum
kaṇṭavar kēṭṭavar pukaḻntiṭavum. (poṅ)

koḷḷai koḷḷai tāṉiyamum
kōrum palatoḻil māṉiyamum
veḷḷipoṉ celvam mikuntiṭiṉum
vēṇṭiya kalaittiṟam tikaḻntiṭiṉum
kaḷḷamum poyyum amiḻntiṭavum
karuṇai naṟumaṇam kamaḻntiṭavum
uḷḷam malarntiṭal illāmal
uṇmai vaḷametum nillātu. (poṅ)

taṉinā yakaṉoru paramporuḷām
taraṇiyai āḷvatum avaṉaruḷām
maṉanā yakamitil malarntuviṭil
maṟṟuḷa vēṟṟumai ularntuviṭum
jaṉanā yakamuṟai ōṅkiviṭum
caccara veṉpaṉa nīṅkiviṭum
iṉamāy yāvarum vāḻntiṭalām
iṉpap putuvaḷam cūḻntiṭavē! (poṅ)

161. tamiḻar kaṇṭa poṅkal

ērtarum viḷaiporuḷ yāvaiyum niṟaintē
ēḻaikaḷ paṭuntuyar eṅkaṇum kuṟaintu
pōrveṟik koṭumaikaḷ purivatai maṟantu
poynneṟi viṭuttaṟam meynneṟi ciṟantu
cīrtarum kalviyum kalaikaḷum ceḻikkac
cemmaiyum iṉpamum nāṭṭiṉiṟ koḻikkap
pārpukaḻ uḻaviṉaip paṇintiṭa eṉṟē
paṇṭaiya tamiḻarkaḷ kaṇṭatip poṅkal.

(vēṟu)

poṅkuka poṅkal poṅkiṭa iṉpam
ērait toḻutāl cīraip peṟalām
eṉpataip pukaṭṭum iṅkitap poṅkal
naṉṉāḷ ākiya innāḷ toṭaṅkik
kōḻai paṭāta mēḻic celvam
vēṇṭiya maṭṭilum vīṭṭil niṟaintē
iṉpam kuṟaiyā illaṟam naṭatti
maṉaiviyum makkaḷum maṟṟuḷa cuṟṟamum
kulaviṭa uṅkaḷ kuṭittaṉam ciṟantu
kāntiyai eṇṇik kaṭavuḷai nampic
cattiya cānta caṉmārkka neṟiyil
pallāṇṭu vāḻvīr paramaṉ aruḷum.

(vēṟu)

poṅki vaḻintiṭum aṉpōṭu
poṅkal tirunāḷ koṇṭāṭi
tiṅkaḷ mummāri poḻintiṭavum
tīmaikaḷ yāvum oḻintiṭavum
eṅkum māntavarkaḷ ellārum
ētoru kuṟaiyum illāmal
iṅkita muṟṟiṭa vēṇṭumeṉa
īcaṉ malaraṭi pūṇṭiṭuvōm.

ērait toḻutāl cīrākum
eṉkiṟa aṟivē nērākum
pāril itaṉai maṟantataṉāl
pañcam eṉpatu niṟaintatuvē.
ūrum nāṭum uyirvāḻtal
uḻavaṉ kākkiṟa payirvāḻvāl
tērum paṭivarum orunāḷē
teyvīkap poṅkal tirunāḷām.

vēlum pōrum veṟṟikaḷum
vēṟuḷa evvita peṟṟikaḷum
cīlam mikkuḷa uḻavēpōl
cēmam tarukiṟa toḻilāmō?
pālum neyyum pacuvālē
pakaṭukaḷ erutiṉ icaivālē
cālum uḻavum cariyāṉāl
caṅkaṭap pañcam varumōtāṉ?

ēṟṟat tāḻvukaḷ eṇṇāmal
evvitap picakum paṇṇāmal
pōṟṟum aṉpē neṟiyākap
potunala vāḻvē kuṟiyākac
cāṟṟum paṭivarum poṉṉāḷē
camaracap poṅkal naṉṉāḷām
āṟṟal paṟpala eytiṭiṉum
aṟamē etilum ceytiṭuvōm.

maintarum uṅkaḷ maṉaiviyuṭaṉ
maṟṟuḷa cuṟṟam aṉaivarumē
cuntarap polivuṭaṉ kaḷikoṇṭu
cuvaimikum poṅkal taṅkiṭavum
cintaiyil teyvam taṅkiṭavum
ciṟappuṭaṉ maṅkaḷam poṅkiṭavum
vantaṉai poṅkum maṉattōṭu
vaṇaṅki uṅkaḷai vāḻttukiṟōm.


162. uḻavup poṅkal

poṅkuka poṅkal poṅkukavē
putuvaḷam niṟaintaṟam taṅkukavē!
eṅkaṇum yāvarum iṉpamuṟa
ērttoḻil oṉṟē teṉputarum.

uṇavup poruḷkaḷ illāmal
uyirō ṭiruppatu cellātu;
paṇamum atutarum nalaṉellām
payirkaḷ viḷaippataṉ palaṉēyām.

uḻavut toḻiltāṉ uṇavutarum
uṭaiyum ataṉāl aṇiyavarum
paḻakum maṟṟuḷa toḻil yāvum
payirttoḻil iṉṟēl viḻalākum.

taṅkamum veḷḷiyum iruntālum
tāṉiyam oṉṟē viruntākum
iṅkitaṉ uṇmaiyai uṇarntiṭuvōm
ērttoḻil mikuntiṭat tuṇintiṭuvōm.

uḻavē celvam uṇṭupaṇṇum
uḻaippē iṉpam koṇṭuvarum
uḻavait toḻutiṭa varunāḷē
uṟṟaip poṅkal tirunāḷām.

ēḻaiyum celvarum iṅkitamāy
icaintuḷam kaḷittiṭum poṅkalitu
vāḻiya payirttoḻil vaḷamperuki
vaiyakam muḻuvatum vāḻiyavē.

163. camaracap poṅkal

maṉitar yāvarum orujāti
mānilam eṅkaṇum orunīti
iṉitiv veṇṇam ceḻittiṭavē
imcaiyum poyyum oḻittiṭavē
taṉivaḻi aṟamuṟai tamiḻēpōl
taḷarvilaṉ cattiya amutūṭṭum
puṉitaṉak kāntiyiṉ poyyaṟiyāp
pokkaic cirippukaḷ poṅkutalpōl
poṅkuka! poṅkal! poṅkukavē!!
putitoru cuvaitarap poṅkukavē!


164. poṅkal paṭaippu

muttamiḻp paṇpeṉum mutuperuṅ kaṟkaḷ
mūṉṟaiyum aṭuppeṉa muṉṟilil kūṭṭi
attamiḻ viḷaittuḷa aṟamporuḷ iṉpam
aṭaṅkiya pāṉaiyai aṭuppiṉil ēṟṟi
meyttava neṟiyeṉum neruppiṉaip porutti
mēviya tuyarkaḷai viṟakeṉa erittuc
cattiya cāntanaṟ poṅkalaic camaittuc
caṉṉati āṇṭavaṉ muṉataip paṭaittu,

tīmaikaḷ yāvaiyum tīrntiṭa nāṭṭil
tiṅkaḷmum mārikkut tiruvaruḷ kūṭṭa
vāymaiyum tūymaiyum vaḷarntiṭum paṭikkōr
varantara vēṇṭumeṉ ṟiṟaiñciṭu vōmē ;
nōymaiyum pañcamum noṭiyiṉil vilakum
nuṇṇiya nalantarum puṇṇiyam perukum
tāymaiyiṉ aṉpuṭaṉ taḻaittiṭum tarumam
tamiḻpperum poṅkalil tāraṇi makiḻum.

165. poṅkal pirārttaṉai

caktitarum cūriyaṉait toḻutu niṉṟu
carvēcaṉ tiruvaruḷai maṉattil eṇṇip
puttaricip poṅkaluṇṭa pūrippōṭum
puttāṭai puṉaintoḷirum polivi ṉōṭum
ettuṇaiyum evarkkēṉum iṭaiñca liṉṟi
evvevarum avvavartam maṉampōl vāḻa
ottutavum camutāyam ulakil ōṅkum
oruvarattait tiruvaruḷpāl uvakkak kēṭpōm.

poṅkivarum viññāṉap putumai kaṇṭu
puttikeṭṭu meyññāṉam pōyvi ṭāmal
eṅkaḷtirut tamiḻnāṭṭiṉ teyva pakti
eṉṟeṉṟum kuṉṟāmal irukku māṟum
eṅkuminta ulakiluḷḷa makka ḷellām
iṉpamuṟa aṉpuṭaṉē kulavu māṟum
poṅkaleṉṟu pōṟṟumintap puṉita nāḷil
puṇṇiyattai nāṭukiṉṟa eṇṇam koḷvōm.

mētiṉiyil vēṟṟumaikaḷ iruntē tīrum
meyitaṉai aiyamaṟat teḷiyac ceytu
cātimata vēṟṟumaiyai mikaip paṭuttic
caṇṭaikaḷai mūṭṭuvatait tavirkku māṟum
ōtiuṇarn taṟivaṟinta muṉṉōr kaṇṭa
oṟṟumaiyai vēṟṟumaiyil uṇaru māṟum
ātiparam poruḷiṭattil varaṅkaḷ kēṭpōm
atuvēnām poṅkalilē aṭaiyum naṉmai.


166. vāḻiya poṅkal

paḻaiyaṉa kaḻiyap putiyaṉa maliyat
taḻaittup pūttut tarumam kaṉintu
viḻavukaḷ pāṭi viruntoṭum uṇṭu
muḻavoli maṉaitoṟum muḻaṅkiṭum poṅkal!

cattiyam nilavac cāntamē kulava
uttama pōtaṉai oppilāc camaracam
ittarai muḻutum eṅkaṇum paravap
paktiyil paramaṉait toḻutiṭap poṅkal!

yuttamē eṉṉum oruperum pēccāl
ittiṉam eṅkum yāvarum ēṅkip
pittarē yākip pētuṟum nilaiyaic
caṟṟunām maṟakkac cāntiyām poṅkal!

niṉaivukaḷ ciṟantu nitipala niṟaintu
ciṉavakai cērnta ciṟumaikaḷ tīrntu
maṉaitoṟum maṉaitoṟum maṅkaḷam taṅka
aṉaivarum iṉpuṟum aṉpē poṅkal!

ēḻaiyeṉ ṟevarum ēṅkutal nīṅki
mēḻiyiṉ ciṟappil ceṅkōl miṉṉum
vāḻviṉaik kāṭṭa varuvatē poṅkal
vāḻiya poṅkal! vāḻiya ulakam.

167. kaṇṇaṉ tanta tīpāvaḷi

tīpā vaḷipperiya tirunāḷ--nām
teyvap paṇipuriya varunāḷ
pāpāti tīviṉaikaḷ oḻiyat--tiṭam
paṇṇit tolaittutalai muḻukit
tūpāti kaṟpūram ēṟṟi--malar
tūvit tōttiraṅkaḷ cāṟṟi
māpāvi narakaṉai veṉṟōṉ--kaṇṇaṉ
malaraṭi yaittoḻutu niṉṟāl.

kaṉṉaṅ karunīlak kaṇṇaṉ--nam
kāṭcik kaḻakumikum vaṇṇam
miṉṉum palaaṇikaḷ pūṇṭu--puvi
meccum kaṭṭaḻakil nīṇṭu
ciṉṉañ ciṟiyavarkaḷ uḷḷam--antac
ciṅkāram kaṇṭukaḷi koḷḷa
muṉṉam nammiṭattil varuvāṉ--kuṟai
muṟṟum nīkkinalam taruvāṉ.

puttam putiyauṭai tarittē--eḻil
poṅkum malarmaṇaṅkaḷ virittē
cittam viyakkaoḷi vīcip--pala
ciṉṉañ ciṟukataikaḷ pēci
mettap paṭittuvarum kēṭṭup--payaṉ
mēvum meyyaṟivu kūṭṭum
tittikkum kītaṅkaḷ pāṭi--vanta
teyvak kaṇṇaṉiṭam ōṭi,

kaṇṇaṉ aṟivuraikaḷ kēṭpōm--oruk
kālum cōrntirukka māṭṭōm
paṇṇum entaoru ceyalum--cuya
pācam aṟṟirukka muyalum
eṇṇam mikatteḷivu koṇṭōm--avaṉ
eṉṟum paṇipuriyak kaṇṭōm
tiṇṇam kaṇṇaṉuṭai uṟavāl--nām
tīrac ciṟappukaḷaip peṟuvōm.

168. tīpāvaḷi eṉum tirunāḷ

tīpāvaḷieṉum tirunāḷē
teyvam aṉpeṉa varunāḷām.
kōpā vaḷikaḷaik koḷuttiṭumnāḷ.
koñcik kulavik kaḷittiṭumnāḷ.

taṉittaṉi vīṭṭiṉ taraimeḻuki
tarittirap pīṭaiyait talaimuḻuki,
maṉattuyar yāvaiyum maṟantiṭuvōm ;
makiḻvuṭaṉ uḷḷatai viruntiṭuvōm.

utavāp paḻacām vaḻakkamellām
utaṟit taḷḷutal oḻukkameṉap
putitām āṭaikaḷ puṉaintiṭuvōm.
putupputu vaḻikaḷil niṉaintiṭuvōm.

kaṭcic caṇṭaikaḷ paṭṭācaik
kaṭṭuk kaṭṭāyc cuṭṭēpiṉ
paṭcam vanta maṉattuṭaṉē
paḻakuvam ellām iṉattuṭaṉum.

ovvoru vīṭṭilum palakāram ;
oruvaruk koruvar upakāram ;
ivvita vāḻvē tiṉantōṟum
iruntiṭa vēṇṭinam maṉamkōrum.

īyāp pattarum īntiṭumnāḷ
ēṅkiṭum aṭimaiyum ōyntiṭumnāḷ
nōyāl nontē iḷaittavarum
nōṉpeṉak koñcam ceḻittiṭuvār.

'aiyā paci'yeṉ pārillai
'appuṟam vā'yeṉ pārillai.
meyyē aṉpu mikuntiṭumnāḷ
vēṟṟumai viṭṭu makiḻntiṭumnāḷ.

māccari yaṅkaḷum maṟaintiṭumnāḷ
maṉitaṉ iyalpu ciṟantiṭumnāḷ
āccari yampōl ellōrum
āṭalum pāṭalum callāpam.

169. cutantarat tirunāḷ

intiya nāṭṭiṉ cutantarat tirunāḷ
iṉpam yāvaiyum iṉimēl tarunāḷ ;
centamiḻt tāyiṉ tiruppukaḻ pāṭit
teyvam toḻuvōm yāvarum kūṭi.

aṉṉiya ācaikaḷ aṉaittaiyum oḻittōm ;
'aṭimai' eṉṉum collaiyum aḻittōm ;
poṉṉaiyum cukattaiyum celavaḻit tēṉum
pūraṇa cutantaram aṭaintiṭa vēṇum.

aṉpiṉ āṇmaiyum āṟṟalum vaḷarum ;
aṉṉai pāratat tāymaṉam kuḷirum ;
tuṉpam yāvaiyum tolaittiṭa muṭiyum ;
cōṟṟut tarittira māvatu viṭiyum.

muccuṭar oḷitarum namkoṭi niḻalil
muṟṟilum cattiya cāntanal vaḻiyil
mecciṭum naṉmaikaḷ mikamikak koṭuppōm ;
mētiṉi eṅkaṇum koṭuṅkōl taṭuppōm.

ellāt tēcamum emakkiṉi uṟavām ;
evarum ceytiṭum naṉṟiyai maṟavōm ;
nallōr yāraiyum nalamuṟak kāppōm ;
nalippavar evarum naṭuṅkiṭap pārppōm.

cutantaram cutantaram cutantaram oṉṟē
cukantarum cukantarum cukantarum eṉṟum ;
patantarum palantarum ; paramaṉaik kāṇum
paktiyeṉ pavarukkum cutantaram vēṇum.

170. kuṭiyaracu tiṉap pirārttaṉai

intiyattāy kuṭiyaracut tirunāḷ innāḷ
innāṭṭiṉ ayaluṟavu ciṟappuṟ ṟōṅki
vantiṭumō eṉanaṭuṅkum aṇukuṇ ṭuppōr
vārāmal taṭuttulakai vāḻa vaikkum
mantiramām kāntimakāṉ mārkkam taṉṉai
maṟṟellā nāṭukaḷum matikkac ceyyat
tuṇaipuriyat tiruvaruḷait toḻuvōm vārīr.

amiḻtameṉum tamiḻvaḷartta aṟiviṟ kēṟpa
aṉpumuṟai tavaṟāta āṟṟal kūṭṭit
tamiḻareṉum taṉipperumai tāṅki niṉṟu
taṉimuṟaiyil ceyalpuriyat talaippaṭ ṭālum
imayamutal kumarimuṉai iṟuti yākum
intiyattāy contamatai ikaḻnti ṭāmal
amaitiyuṭaṉ oṟṟumaiyai uṟuti yākkum
atutāṉnam kuṭiyaraciṉ ākkam kākkum.

cātimata pētamellām maṟantu viṭṭuc
camamākap palatuṉpam cakittuk koṇṭa
cātaṉaiyiṉ payaṉaṉṟō iṉṟu nammaic
cārntirukkum cutantarattiṉ cakti yellām?
ātaliṉāl vēṟṟumaiyai vaḷartti ṭāmal
aṉpuruvām kāntiaṇṇal namakkut tanta
pōtaṉaiyait toṭarntuceyal purivō māṉāl
pukaḻōṭu kuṭiyaracil iṉpam poṅkum.

āṇṭāṉuk kaṭimaiyeṉum avalam nīkki
aracāṭci namatuṭaimai ākkik koṇṭōm ;
pūṇṭōṭu vaṟumaiyaṟap poruḷā tārap
putumuṟaikaḷ tiṭṭamiṭṭup pūrtti ceyvōm ;
tīṇṭāmai oṉṟaimaṭṭum oḻittu viṭṭāl
cātimatak koṭumaiyellām tīrtta tākum ;
tūṇṭāta maṇiviḷakkāy namatu nāṭṭiṉ
kuṭiyaracil kāntioḷi tulaṅka vāḻvōm!

entirattāl cantiraṉpōl pommai ceytē
eṭṭāta peruveḷiyil cuṟṟac ceytē
vittaimikum viññāṉa vittai taṉṉai
vitavitamāyp pārāṭṭi viyantiṭ ṭālum
cintaṉaiyil teyvapayam irukka vēṇṭum
ceyvatellām karuṇaiyuṭaṉ ceyya vēṇṭum
mantiramām kāntimakāṉ upatē cattai
maṟavāmal kuṭiyaracil vaḷarkka vēṇṭum.

171. kānti piṟanta nāḷ

kattiya vārtaṉṉil--kānti
kataitarum pōrpantar
puttili pāyaṉṉai--ceyta
puṇṇiya mēeṉṉa
uttamaṉ piṟantatiṉam--aṟiñar
uvantiṭum ciṟantatiṉam
ittiṉam makiḻvōṭu--kānti
emmāṉ pukaḻpāṭu.

ārvam kuṉṟāmal--kāntiya
aṟavaḻi niṉṟōmēl
pōrppayam maṟaintuviṭum--ulakil
pulaikolai kuṟaintuviṭum
pārtaṉil ellōrum--maṉitap
paṇpuḷa nallōrāyc
cīrpeṟa vāḻntiṭalām--teyvac
ciṟappukaḷ cūḻntiṭalām.

(vēṟu)

kānti makāṉaip paṇintiṭuvōm
kāṭṭiya ahimcai aṇintuṭuvōm
cāntiyiṉ iṉpam niṟaintiṭuvōm
caṇṭaikaḷ mikavum kuṟaintiruppōm
māntar piṟappiṉ ciṟappaṭaivōm
mataveṟi iṉaveṟi aṟappeṟuvōm
tāḻntavar yāraiyum tāṅkiṭuvōm
taṉṉalak koṭumaikaḷ nīṅkiṭuvōm.

taṉṉuyir iḻantiṭa nērntiṭiṉum
tāṉpiṟa uṭalōṭu cērntirukkum
iṉṉuyir nīkkum viṉaipuriyā
tiruppava rētām mikapperiyār
poṉṉurai itaṉpaṭi vāḻntavaṉām
puṇṇiya mūrttinam kāntimakāṉ
aṉṉavaṉ pukaḻē pāṭiṭuvōm
ahimcā vaḻiyē nāṭiṭuvōm.

oṉṟāy nallatu kollāmai
ottatu poyyurai collāmai
eṉṟāṉ vaḷḷuvaṉ tirukkuṟaḷil
emmāṉ kāntitaṉ urukkuṟaḷil
niṉṟāṉ ammoḻi nilaināṭṭa
nīṅkāp perumpukaḻ malaikāṭṭi
naṉṟāy nāmitai uṇarntuviṭiṉ
nāṉilam pōrveṟi taṇintuviṭum.

172. kampaṉ tirunāḷ

kampaṉ tirunāḷ koṇṭāṭik
kavitā tēviyiṉ aruḷkūṭi
aṉpiṉ vāḻkkaiyaik kaṭaippiṭippōm
aṉaivarum iṉpuṟum paṭinaṭappōm.

kaṟṟavark kellām potuvākum
kampaṉ tirunāḷ ituvākum
maṟṟuḷa paṟpala nāṭṭārum
matittuḷam makiḻntiṭum pāṭṭākum.

tamiḻmoḻi taṉakkoru tavacciṟappait
tantatu kampaṉiṉ kavicciṟappē.
'amiḻtam tamiḻmoḻi' eṉpatuvum
aḻiyā tiruppatum kampaṉatām.

kampaṉai maṟantāl tamiḻētu?
kavitai eṉpatum kamaḻātu!
ampuvik kaviñaruḷ aracākum
avaṉē tamiḻmoḻip paricākum.

kaṟpaṉai ciṟantatu kampaṉcol
kalaittiṟam niṟaintatu kampaṉcol
aṟputac cittiram avaṉpāṭṭu
aṟivuk kiṉippatiṅ kavaṉpāṭṭu.

cattiyam miḷirvatu kampaṉcol
cāntiyait taruvatu kampaṉcol
nittiyam peṟṟatum avaṉvākku
nintaṉai aṟṟatum avaṉvākku.

iyalpām vaḻikaḷil kataipēci
icaimikum moḻikaḷil kavivīci
nayamikum nāṭakam naṭappatupōl
nāvalar viyantiṭat toṭuppavaṉām.

kalaimoḻi nayaṅkaḷaik kāṭṭiṭavum
kalviyiṉ teḷiviṉai ūṭṭiṭavum
nilaitarum ūṟṟeṉat tamiḻnāṭṭil
niṉṟiṭum kampaṉ arumpāṭṭu.

kaṉṉit tamiḻeṉum perumaiyelām
kampaṉ kavitaiyiṉ arumaiyiṉāl
iṉṉoru kampaṉum varuvāṉō?
ippaṭi yumkavi taruvāṉō!

tuyaram nērntiṭil tuṇaiyākum
tuṉpam nīntiṭap puṇaiyākum
ayarvuṟum vēḷaiyil aluppakaṟṟum
accam nīṅkiṭa valuppaṭuttum.

kuṇaṅkaḷil uyarntiṭa nalaṅkoṭukkum
koṭumaiyai etirttiṭap palaṅkoṭukkum
vaṇaṅkiya vāyurai moḻikūṭṭum
vāḻkkaiyiṉ payaṉpeṟa vaḻikāṭṭum.

cātiyai mataṅkaḷai maṟantiṭavum
camaraca uṇarccikaḷ niṟaintiṭavum
nītiyai aṟaṅkaḷ niṉaippūṭṭa
nirantarak kaḷañciyam avaṉpāṭṭu.

paṇṭitar pukaḻntiṭal pōtātu
pāmarar makiḻntiṭat tōtākap
peṇṭirum piḷḷaiyum ataippiṭittup
perumaika ḷaṭaintiṭumvitamkoṭuppōm.

ārāyc cikaḷāl mayaṅkāmal
avaitarum caṇṭaiyil tayaṅkāmal
nērāy kampaṉaip paṭippavarē
niccayam kaviracam kuṭippavarām.

tirunāḷ naṭpuṭaṉ nillāmal
tiṉantiṉam paṭittiṭa ellōrum
varunāḷ kaṇṭu kaḷittiṭavē
vāḻiya tamiḻuk kuḻaittiṭuvōm.

173. kampaṉ viḻā

cemporuḷum coṟperukkum teḷinta ñāṉam
tēṭukiṉṟa ilakkiyamum ceṟinta tākum
namperiya tamiḻmoḻikkup perumai nāṭṭi
nāṉilattil kaviñarukkuḷ talaivaṉ eṉṟē
appuviyiṉ palamoḻikaḷ paṭittā rāynta
aṟiñarkaḷil perumpālār āmō tikkum
kampaṉuṭait tirunāḷil kalantōrk kellām
kaikūppi varavēṟpōm ; kaṭavuḷ kākkum!

aṉṉiyarkaḷ tamiḻmoḻiyai aṟintōr pārttē
aticayittiṅ kācaikoḷḷum kaviyām kampaṉ
taṉṉaiyintat tamiḻulakam maṟakka lāmō?
cariyākap pōṟṟāta tavaṟē pōlum!
eṉṉavitam eṅkiruntāṉ eṉṟum kūṭa
ēṟpataṟkām carittiraṅkaḷ ēṉō kāṇōm!
iṉṉamumnām ippaṭiyē irukka lāmō?
iḻivaṉṟō tamiḻarēṉum iṉattuk kellām?

nitipaṭaittōr kalaivaḷarkkum neṟiyaik kāṭṭi
nīṅkāta pukaḻiṉukkōr nilaiya māki
matipaṭaitta pulamaiyuḷḷōr evarum vāḻtta
maṅkāta peruvāḻvu tamiḻuk kīntu
tutipaṭaitta rāmakatai tōṉṟac ceyta
cōḻavaḷa veṇṇeynallūr caṭaiyaṉ cērum
katipaṭaitta colvalavaṉ kampaṉ pērum
kaṭalkaṭanta nāṭellām paravak kāṇpōm.

174. vaṉa makōtsavam

vaṉama kōtsava vaipa vattiṉai
vāṉma kiḻntiṭa vāḻttuvōm
jaṉama kōtsava māka vēyitait
tamiḻa kattiṉil eṅkaṇum
maṉama kōtsava maṅka ḷattuṭaṉ
makkaḷ yāvarum ceytiṭil
tiṉama hōtsava iṉpa meytiṭat
tiṅkaḷ mummaḻai peytiṭum.

marama ṭarntuḷa vaṉami ruppataṉ
makimai collavum kūṭumō?
varama ṭainteṉa vaḷamai yāvaiyum
valiya nammiṭai nāṭumē
tiṟama ṟintitaṉ teyva caktiyait
tēcam muṟṟilum ōtiṉāl
urammi kuntiṭum payirce ḻittiṭum
uṇavi lākkuṟai ētiṉi?

kaṭavuḷ āṇaiyaimīṟu kiṉṟanam
kapaṭa nāṭaka vāḻviṉāl
aṭavi tantiṭum pacumai muṟṟilum
aḻivu ceytuḷa tāḻviṉāl
kaṭumai yākiya pañcam miñciṭak
kālam māṟiṉa paruvamum
maṭamai viṭṭiṭak kaṭamai kaṇṭiṉi
maram vaḷarppatu karutuvōm.

niḻalko ṭuttiṭum marama ṉaittaiyum
viṟake rittuḷa nintaiyāl
taḻalpu kuntunam camaiyal ceytiṭac
cāṇa muṟṟilum ventatāl
taḻaiyi lāmalum eruvi lāmalum
takuti yaṟṟuḷa maṇṇilē
viḻalmu ḷaikkavum cāra millaipiṉ
viḷaivu eppaṭi eṇṇalām?

vaṉami runtiṭil maḻaipo ḻintiṭum
vāṉa nītiyiṉ cattiyam
vaṉama ḻintatu maḻaiku ṟaintatu
vāymai kaṇṭaṉam ittiṉam
maṉamu vantiṉi nāṭṭi leṅkaṇum
marama ṭarntiṭac ceykuvōm.
tiṉami runtiṭum tāṉi yakkuṟai
tīrnti ṭumpaṭi uykuvōm.

pacuma raṅkaḷil teyva muṇṭeṉap
paḻaiya muṉṉavar pōṟṟiṉār
icaimi kuntiṭa āyuḷ nīṇṭiṭa
iṉpa illaṟam āṟṟiṉār
vacaiyo ḻintiṭa nāmum appaṭi
vaṉama raṅkaḷai eṇṇuvōm
ticaiya ṉaittilum pukaḻci ṟantiṭat
tīra vāḻkkaiyum paṇṇuvōm.

vāḻka ittiru vāram muḻuvatum
maramva ḷarntiṭa naṭṭavar
vāḻka ammaram vērva lukkiṟa
varaiyil nīrtiṉam viṭṭavar
vāḻka nammuṭai nāṭṭi leṅkaṇum
vāṉa ḷāviṭum cōlaikaḷ
vāḻka cattiya cānta nalvaḻi
vanta intac cutantaram.


8. ciṟukāppiya malar

175. caṅkarāccāriyar aruḷicceyta pajakōvintam

167. kaṇṇaṉ tanta tīpāvaḷi

tīpā vaḷipperiya tirunāḷ--nām
teyvap paṇipuriya varunāḷ
pāpāti tīviṉaikaḷ oḻiyat--tiṭam
paṇṇit tolaittutalai muḻukit
tūpāti kaṟpūram ēṟṟi--malar
tūvit tōttiraṅkaḷ cāṟṟi
māpāvi narakaṉai veṉṟōṉ--kaṇṇaṉ
malaraṭi yaittoḻutu niṉṟāl.

kaṉṉaṅ karunīlak kaṇṇaṉ--nam
kāṭcik kaḻakumikum vaṇṇam
miṉṉum palaaṇikaḷ pūṇṭu--puvi
meccum kaṭṭaḻakil nīṇṭu
ciṉṉañ ciṟiyavarkaḷ uḷḷam--antac
ciṅkāram kaṇṭukaḷi koḷḷa
muṉṉam nammiṭattil varuvāṉ--kuṟai
muṟṟum nīkkinalam taruvāṉ.

puttam putiyauṭai tarittē--eḻil
poṅkum malarmaṇaṅkaḷ virittē
cittam viyakkaoḷi vīcip--pala
ciṉṉañ ciṟukataikaḷ pēci
mettap paṭittuvarum kēṭṭup--payaṉ
mēvum meyyaṟivu kūṭṭum
tittikkum kītaṅkaḷ pāṭi--vanta
teyvak kaṇṇaṉiṭam ōṭi,

kaṇṇaṉ aṟivuraikaḷ kēṭpōm--oruk
kālum cōrntirukka māṭṭōm
paṇṇum entaoru ceyalum--cuya
pācam aṟṟirukka muyalum
eṇṇam mikatteḷivu koṇṭōm--avaṉ
eṉṟum paṇipuriyak kaṇṭōm
tiṇṇam kaṇṇaṉuṭai uṟavāl--nām
tīrac ciṟappukaḷaip peṟuvōm.

168. tīpāvaḷi eṉum tirunāḷ

tīpāvaḷieṉum tirunāḷē
teyvam aṉpeṉa varunāḷām.
kōpā vaḷikaḷaik koḷuttiṭumnāḷ.
koñcik kulavik kaḷittiṭumnāḷ.

taṉittaṉi vīṭṭiṉ taraimeḻuki
tarittirap pīṭaiyait talaimuḻuki,
maṉattuyar yāvaiyum maṟantiṭuvōm ;
makiḻvuṭaṉ uḷḷatai viruntiṭuvōm.

utavāp paḻacām vaḻakkamellām
utaṟit taḷḷutal oḻukkameṉap
putitām āṭaikaḷ puṉaintiṭuvōm.
putupputu vaḻikaḷil niṉaintiṭuvōm.

kaṭcic caṇṭaikaḷ paṭṭācaik
kaṭṭuk kaṭṭāyc cuṭṭēpiṉ
paṭcam vanta maṉattuṭaṉē
paḻakuvam ellām iṉattuṭaṉum.

ovvoru vīṭṭilum palakāram ;
oruvaruk koruvar upakāram ;
ivvita vāḻvē tiṉantōṟum
iruntiṭa vēṇṭinam maṉamkōrum.

īyāp pattarum īntiṭumnāḷ
ēṅkiṭum aṭimaiyum ōyntiṭumnāḷ
nōyāl nontē iḷaittavarum
nōṉpeṉak koñcam ceḻittiṭuvār.

'aiyā paci'yeṉ pārillai
'appuṟam vā'yeṉ pārillai.
meyyē aṉpu mikuntiṭumnāḷ
vēṟṟumai viṭṭu makiḻntiṭumnāḷ.

māccari yaṅkaḷum maṟaintiṭumnāḷ
maṉitaṉ iyalpu ciṟantiṭumnāḷ
āccari yampōl ellōrum
āṭalum pāṭalum callāpam.

169. cutantarat tirunāḷ

intiya nāṭṭiṉ cutantarat tirunāḷ
iṉpam yāvaiyum iṉimēl tarunāḷ ;
centamiḻt tāyiṉ tiruppukaḻ pāṭit
teyvam toḻuvōm yāvarum kūṭi.

aṉṉiya ācaikaḷ aṉaittaiyum oḻittōm ;
'aṭimai' eṉṉum collaiyum aḻittōm ;
poṉṉaiyum cukattaiyum celavaḻit tēṉum
pūraṇa cutantaram aṭaintiṭa vēṇum.

aṉpiṉ āṇmaiyum āṟṟalum vaḷarum ;
aṉṉai pāratat tāymaṉam kuḷirum ;
tuṉpam yāvaiyum tolaittiṭa muṭiyum ;
cōṟṟut tarittira māvatu viṭiyum.

muccuṭar oḷitarum namkoṭi niḻalil
muṟṟilum cattiya cāntanal vaḻiyil
mecciṭum naṉmaikaḷ mikamikak koṭuppōm ;
mētiṉi eṅkaṇum koṭuṅkōl taṭuppōm.

ellāt tēcamum emakkiṉi uṟavām ;
evarum ceytiṭum naṉṟiyai maṟavōm ;
nallōr yāraiyum nalamuṟak kāppōm ;
nalippavar evarum naṭuṅkiṭap pārppōm.

cutantaram cutantaram cutantaram oṉṟē
cukantarum cukantarum cukantarum eṉṟum ;
patantarum palantarum ; paramaṉaik kāṇum
paktiyeṉ pavarukkum cutantaram vēṇum.

170. kuṭiyaracu tiṉap pirārttaṉai

intiyattāy kuṭiyaracut tirunāḷ innāḷ
innāṭṭiṉ ayaluṟavu ciṟappuṟ ṟōṅki
vantiṭumō eṉanaṭuṅkum aṇukuṇ ṭuppōr
vārāmal taṭuttulakai vāḻa vaikkum
mantiramām kāntimakāṉ mārkkam taṉṉai
maṟṟellā nāṭukaḷum matikkac ceyyat
tuṇaipuriyat tiruvaruḷait toḻuvōm vārīr.

amiḻtameṉum tamiḻvaḷartta aṟiviṟ kēṟpa
aṉpumuṟai tavaṟāta āṟṟal kūṭṭit
tamiḻareṉum taṉipperumai tāṅki niṉṟu
taṉimuṟaiyil ceyalpuriyat talaippaṭ ṭālum
imayamutal kumarimuṉai iṟuti yākum
intiyattāy contamatai ikaḻnti ṭāmal
amaitiyuṭaṉ oṟṟumaiyai uṟuti yākkum
atutāṉnam kuṭiyaraciṉ ākkam kākkum.

cātimata pētamellām maṟantu viṭṭuc
camamākap palatuṉpam cakittuk koṇṭa
cātaṉaiyiṉ payaṉaṉṟō iṉṟu nammaic
cārntirukkum cutantarattiṉ cakti yellām?
ātaliṉāl vēṟṟumaiyai vaḷartti ṭāmal
aṉpuruvām kāntiaṇṇal namakkut tanta
pōtaṉaiyait toṭarntuceyal purivō māṉāl
pukaḻōṭu kuṭiyaracil iṉpam poṅkum.

āṇṭāṉuk kaṭimaiyeṉum avalam nīkki
aracāṭci namatuṭaimai ākkik koṇṭōm ;
pūṇṭōṭu vaṟumaiyaṟap poruḷā tārap
putumuṟaikaḷ tiṭṭamiṭṭup pūrtti ceyvōm ;
tīṇṭāmai oṉṟaimaṭṭum oḻittu viṭṭāl
cātimatak koṭumaiyellām tīrtta tākum ;
tūṇṭāta maṇiviḷakkāy namatu nāṭṭiṉ
kuṭiyaracil kāntioḷi tulaṅka vāḻvōm!

entirattāl cantiraṉpōl pommai ceytē
eṭṭāta peruveḷiyil cuṟṟac ceytē
vittaimikum viññāṉa vittai taṉṉai
vitavitamāyp pārāṭṭi viyantiṭ ṭālum
cintaṉaiyil teyvapayam irukka vēṇṭum
ceyvatellām karuṇaiyuṭaṉ ceyya vēṇṭum
mantiramām kāntimakāṉ upatē cattai
maṟavāmal kuṭiyaracil vaḷarkka vēṇṭum.

171. kānti piṟanta nāḷ

kattiya vārtaṉṉil--kānti
kataitarum pōrpantar
puttili pāyaṉṉai--ceyta
puṇṇiya mēeṉṉa
uttamaṉ piṟantatiṉam--aṟiñar
uvantiṭum ciṟantatiṉam
ittiṉam makiḻvōṭu--kānti
emmāṉ pukaḻpāṭu.

ārvam kuṉṟāmal--kāntiya
aṟavaḻi niṉṟōmēl
pōrppayam maṟaintuviṭum--ulakil
pulaikolai kuṟaintuviṭum
pārtaṉil ellōrum--maṉitap
paṇpuḷa nallōrāyc
cīrpeṟa vāḻntiṭalām--teyvac
ciṟappukaḷ cūḻntiṭalām.

(vēṟu)

kānti makāṉaip paṇintiṭuvōm
kāṭṭiya ahimcai aṇintuṭuvōm
cāntiyiṉ iṉpam niṟaintiṭuvōm
caṇṭaikaḷ mikavum kuṟaintiruppōm
māntar piṟappiṉ ciṟappaṭaivōm
mataveṟi iṉaveṟi aṟappeṟuvōm
tāḻntavar yāraiyum tāṅkiṭuvōm
taṉṉalak koṭumaikaḷ nīṅkiṭuvōm.

taṉṉuyir iḻantiṭa nērntiṭiṉum
tāṉpiṟa uṭalōṭu cērntirukkum
iṉṉuyir nīkkum viṉaipuriyā
tiruppava rētām mikapperiyār
poṉṉurai itaṉpaṭi vāḻntavaṉām
puṇṇiya mūrttinam kāntimakāṉ
aṉṉavaṉ pukaḻē pāṭiṭuvōm
ahimcā vaḻiyē nāṭiṭuvōm.

oṉṟāy nallatu kollāmai
ottatu poyyurai collāmai
eṉṟāṉ vaḷḷuvaṉ tirukkuṟaḷil
emmāṉ kāntitaṉ urukkuṟaḷil
niṉṟāṉ ammoḻi nilaināṭṭa
nīṅkāp perumpukaḻ malaikāṭṭi
naṉṟāy nāmitai uṇarntuviṭiṉ
nāṉilam pōrveṟi taṇintuviṭum.

172. kampaṉ tirunāḷ

kampaṉ tirunāḷ koṇṭāṭik
kavitā tēviyiṉ aruḷkūṭi
aṉpiṉ vāḻkkaiyaik kaṭaippiṭippōm
aṉaivarum iṉpuṟum paṭinaṭappōm.

kaṟṟavark kellām potuvākum
kampaṉ tirunāḷ ituvākum
maṟṟuḷa paṟpala nāṭṭārum
matittuḷam makiḻntiṭum pāṭṭākum.

tamiḻmoḻi taṉakkoru tavacciṟappait
tantatu kampaṉiṉ kavicciṟappē.
'amiḻtam tamiḻmoḻi' eṉpatuvum
aḻiyā tiruppatum kampaṉatām.

kampaṉai maṟantāl tamiḻētu?
kavitai eṉpatum kamaḻātu!
ampuvik kaviñaruḷ aracākum
avaṉē tamiḻmoḻip paricākum.

kaṟpaṉai ciṟantatu kampaṉcol
kalaittiṟam niṟaintatu kampaṉcol
aṟputac cittiram avaṉpāṭṭu
aṟivuk kiṉippatiṅ kavaṉpāṭṭu.

cattiyam miḷirvatu kampaṉcol
cāntiyait taruvatu kampaṉcol
nittiyam peṟṟatum avaṉvākku
nintaṉai aṟṟatum avaṉvākku.

iyalpām vaḻikaḷil kataipēci
icaimikum moḻikaḷil kavivīci
nayamikum nāṭakam naṭappatupōl
nāvalar viyantiṭat toṭuppavaṉām.

kalaimoḻi nayaṅkaḷaik kāṭṭiṭavum
kalviyiṉ teḷiviṉai ūṭṭiṭavum
nilaitarum ūṟṟeṉat tamiḻnāṭṭil
niṉṟiṭum kampaṉ arumpāṭṭu.

kaṉṉit tamiḻeṉum perumaiyelām
kampaṉ kavitaiyiṉ arumaiyiṉāl
iṉṉoru kampaṉum varuvāṉō?
ippaṭi yumkavi taruvāṉō!

tuyaram nērntiṭil tuṇaiyākum
tuṉpam nīntiṭap puṇaiyākum
ayarvuṟum vēḷaiyil aluppakaṟṟum
accam nīṅkiṭa valuppaṭuttum.

kuṇaṅkaḷil uyarntiṭa nalaṅkoṭukkum
koṭumaiyai etirttiṭap palaṅkoṭukkum
vaṇaṅkiya vāyurai moḻikūṭṭum
vāḻkkaiyiṉ payaṉpeṟa vaḻikāṭṭum.

cātiyai mataṅkaḷai maṟantiṭavum
camaraca uṇarccikaḷ niṟaintiṭavum
nītiyai aṟaṅkaḷ niṉaippūṭṭa
nirantarak kaḷañciyam avaṉpāṭṭu.

paṇṭitar pukaḻntiṭal pōtātu
pāmarar makiḻntiṭat tōtākap
peṇṭirum piḷḷaiyum ataippiṭittup
perumaika ḷaṭaintiṭumvitamkoṭuppōm.

ārāyc cikaḷāl mayaṅkāmal
avaitarum caṇṭaiyil tayaṅkāmal
nērāy kampaṉaip paṭippavarē
niccayam kaviracam kuṭippavarām.

tirunāḷ naṭpuṭaṉ nillāmal
tiṉantiṉam paṭittiṭa ellōrum
varunāḷ kaṇṭu kaḷittiṭavē
vāḻiya tamiḻuk kuḻaittiṭuvōm.

173. kampaṉ viḻā

cemporuḷum coṟperukkum teḷinta ñāṉam
tēṭukiṉṟa ilakkiyamum ceṟinta tākum
namperiya tamiḻmoḻikkup perumai nāṭṭi
nāṉilattil kaviñarukkuḷ talaivaṉ eṉṟē
appuviyiṉ palamoḻikaḷ paṭittā rāynta
aṟiñarkaḷil perumpālār āmō tikkum
kampaṉuṭait tirunāḷil kalantōrk kellām
kaikūppi varavēṟpōm ; kaṭavuḷ kākkum!

aṉṉiyarkaḷ tamiḻmoḻiyai aṟintōr pārttē
aticayittiṅ kācaikoḷḷum kaviyām kampaṉ
taṉṉaiyintat tamiḻulakam maṟakka lāmō?
cariyākap pōṟṟāta tavaṟē pōlum!
eṉṉavitam eṅkiruntāṉ eṉṟum kūṭa
ēṟpataṟkām carittiraṅkaḷ ēṉō kāṇōm!
iṉṉamumnām ippaṭiyē irukka lāmō?
iḻivaṉṟō tamiḻarēṉum iṉattuk kellām?

nitipaṭaittōr kalaivaḷarkkum neṟiyaik kāṭṭi
nīṅkāta pukaḻiṉukkōr nilaiya māki
matipaṭaitta pulamaiyuḷḷōr evarum vāḻtta
maṅkāta peruvāḻvu tamiḻuk kīntu
tutipaṭaitta rāmakatai tōṉṟac ceyta
cōḻavaḷa veṇṇeynallūr caṭaiyaṉ cērum
katipaṭaitta colvalavaṉ kampaṉ pērum
kaṭalkaṭanta nāṭellām paravak kāṇpōm.

174. vaṉa makōtsavam

vaṉama kōtsava vaipa vattiṉai
vāṉma kiḻntiṭa vāḻttuvōm
jaṉama kōtsava māka vēyitait
tamiḻa kattiṉil eṅkaṇum
maṉama kōtsava maṅka ḷattuṭaṉ
makkaḷ yāvarum ceytiṭil
tiṉama hōtsava iṉpa meytiṭat
tiṅkaḷ mummaḻai peytiṭum.

marama ṭarntuḷa vaṉami ruppataṉ
makimai collavum kūṭumō?
varama ṭainteṉa vaḷamai yāvaiyum
valiya nammiṭai nāṭumē
tiṟama ṟintitaṉ teyva caktiyait
tēcam muṟṟilum ōtiṉāl
urammi kuntiṭum payirce ḻittiṭum
uṇavi lākkuṟai ētiṉi?

kaṭavuḷ āṇaiyaimīṟu kiṉṟanam
kapaṭa nāṭaka vāḻviṉāl
aṭavi tantiṭum pacumai muṟṟilum
aḻivu ceytuḷa tāḻviṉāl
kaṭumai yākiya pañcam miñciṭak
kālam māṟiṉa paruvamum
maṭamai viṭṭiṭak kaṭamai kaṇṭiṉi
maram vaḷarppatu karutuvōm.

niḻalko ṭuttiṭum marama ṉaittaiyum
viṟake rittuḷa nintaiyāl
taḻalpu kuntunam camaiyal ceytiṭac
cāṇa muṟṟilum ventatāl
taḻaiyi lāmalum eruvi lāmalum
takuti yaṟṟuḷa maṇṇilē
viḻalmu ḷaikkavum cāra millaipiṉ
viḷaivu eppaṭi eṇṇalām?

vaṉami runtiṭil maḻaipo ḻintiṭum
vāṉa nītiyiṉ cattiyam
vaṉama ḻintatu maḻaiku ṟaintatu
vāymai kaṇṭaṉam ittiṉam
maṉamu vantiṉi nāṭṭi leṅkaṇum
marama ṭarntiṭac ceykuvōm.
tiṉami runtiṭum tāṉi yakkuṟai
tīrnti ṭumpaṭi uykuvōm.

pacuma raṅkaḷil teyva muṇṭeṉap
paḻaiya muṉṉavar pōṟṟiṉār
icaimi kuntiṭa āyuḷ nīṇṭiṭa
iṉpa illaṟam āṟṟiṉār
vacaiyo ḻintiṭa nāmum appaṭi
vaṉama raṅkaḷai eṇṇuvōm
ticaiya ṉaittilum pukaḻci ṟantiṭat
tīra vāḻkkaiyum paṇṇuvōm.

vāḻka ittiru vāram muḻuvatum
maramva ḷarntiṭa naṭṭavar
vāḻka ammaram vērva lukkiṟa
varaiyil nīrtiṉam viṭṭavar
vāḻka nammuṭai nāṭṭi leṅkaṇum
vāṉa ḷāviṭum cōlaikaḷ
vāḻka cattiya cānta nalvaḻi
vanta intac cutantaram.



176. pakavat kītai : sāṅkya yōkam
iraṇṭām attiyāyam

arccuṉaṉ kēṭkiṟāṉ :
kēcavā viḷaṅkac colvāy
keṭṭiyām aṟivu peṟṟōṉ
pēcumā ṟevvā(ṟu)? aṉṉāṉ
piṟariṭam eṉṉa colvāṉ?
ācilā avaṉuk kuḷḷa
aṭaiyāḷam yātu? antat
tēcuḷāṉ etaṉaic ceyvāṉ?
tērntiṭum palaṉtāṉ eṉṉa?

pakavāṉ collukiṟār:
pārtta!kēḷ collu kiṉṟēṉ
palamuḷḷa aṟiñaṉ taṉmai ;
ārtteḻu maṉattil tōṉṟum
ācaikaḷ aṉaittum nīkkit
tīrttapiṉ ātmā tōṉṟum
terintuḷē makiḻvā ṉāyiṉ
nīttavaṉ avaṉē eṉpa
niccaya putti peṟṟōṉ.

tuṉpaṅkaḷ vantiṭ ṭālum
tuṇukkuṟa māṭṭāṉ; maṟṟum
iṉpaṅkaḷ eyti ṉālum
iccittu mayaṅka māṭṭāṉ;
piṉpavaṉ ācai, accam
piṇaintuḷḷa ciṉamum nīṅkum ;
teṉpuḷḷa muṉiva ṉākit
tiṭamuṟṟa aṟiñaṉ āvāṉ.

nallatu vanta pōtum
nacaitarum makiḻcci koḷḷāṉ ;
allatu keṭuti vantāl
aruvarup paṭaiya māṭṭāṉ ;
tollaiya viruppi ṉōṭu
veṟuppaiyum tuṟantōṉ eṉṉum
vallavaṉ avaṉē yākum
valivuḷḷa aṟivu vantōṉ.

talaioṉṟu, kālkaḷ nāṉku,
aintaiyum taṉakkuḷ ḷēyē
nilaipeṟa iḻuttuk koḷḷum
āmaipōl niṉaitta vāṟē
alaitarum pulaṉkaḷ aintum
taṉṉuḷē aṭakki āḷum
kalaiterin tavaṉē yākum
kalaṅkiṭā aṟivu kaṇṭōṉ.

tammiṭam mōkam koḷḷā
jīvarai viṭṭut tāmē
vemmaiya viṣaya mellām
vilakiṭum eṉiṉum muṉṉē
ammaṉam cuvaitta iṉpa
ācaiyiṉ capalam taṅkum ;
meymmaiyaṉ paramāt māvai
mēviṉāl atuvum nīṅkum.

kuntiyiṉ makaṉē! kēḷāy ;
kuṟaivaṟa muyalum yōka
cintaṉai yuṭaiya nalla
tavaciyiṉ tiṭattaik kūṭa
intiri yaṅkaḷ vēkam
tammuṭaṉ iḻuttuc cellum ;
nintaṉai cērap putti
nilaitaṭu māṟa nērum.

appaṭip paṭṭa antap
poṟikaḷai aṭakki vaittut
tappaṟa yōkam taṉṉil
taṉmaṉam ūṉṟi niṟpāy ;
epporuḷ etaiyum viṭṭiṅ
keṉṉaiyē paraṉāyk koṇṭu
veppuṟum pulaṉai vēṉṟōṉ
mēvuvaṉ nilaitta ñāṉam.

maṉitarkaḷ viṣayam tammai
maṉattiṉil maruvum pōtu
paṉitarum ācai tōṉṟip
paṟṟukaḷ paṟṟik koḷḷum.
viṉaitarum paṟṟuṇ ṭāki
viḷaintiṭum mōkat tālē
ciṉameṉum tīmai tōṉṟic
cintaṉai keṭṭup pōkum.

ciṉamatu vanta piṉṉarc
cintaṉai mayakkam koḷḷum
maṉamatu mayaṅkum pōtil
eṇṇattil mācuṇ ṭākum ;
niṉaivatu mācu paṭṭāl
niccayam putti nācam ;
aṉaiyatāy aṟivu keṭṭāl
ataṉpiṉpu aḻivē tiṇṇam.

aruppuṭaip pulaṉkaḷ tammai
aṭakkiya aṟiñaṉ eṉpōṉ
iruppuḷa ulakat tōṭē
iṇaṅkiū ṭāṭi ṉālum
viruppoṭu veṟuppu miṉṟi
viṣayaṅkaḷ nukarvō ṉākat
tirippilaṉ āki uḷḷat
teḷivuṭaṉ amaiti cērvāṉ.

teḷivuṭaṉ amaiti cērnta
cittattil oḷiuṇ ṭākum ;
oḷipeṟum pōtu putti
viraiviṉil uṟuti koḷḷum ;
aḷitarum cānti peṟṟa
aṟivutāṉ nilaippa tākum ;
iḷitarum tuṉpam eṉpa
tivaṉukkiṅ killai yākum.

yōkamil lāta pērkkē
uṟutiyām putti yillai ;
ākavē avarkaḷ ātma
cintaṉai aṭaiya māṭṭār.
cēkeṉum anta ātma
cintaṉai illai yāṉāl
pākeṉum cāntam illai;
pakarntiṭa iṉpam ētu?

intiri yattiṉ vēka
iḻuppiṉil cikkik koṇṭu
cintaṉai viṣayat tōṭu
piṉpaṟṟic cellu māyiṉ
antarak kaṭalil, kāṟṟil
alaipaṭum paṭakē pōla
maintariṉ aṟivu maṅki
malaittiṭum ācai mōta.

ātalāl valiya tōḷāy!
attakai viṣayam tammaik
kātalāl toṭarā vaṇṇam
poṟikaḷaik kaṭṭik kāttu
vātaṉaik kiṭamil lāmal
vacamākki vaikkat takka
cātaṉai uṭaiyōṉ putti
calaṉamil lāta tākum.

maṟṟuḷa uyirkaḷ tūṅkum
maṭamaiyiṉ iravē yākum
kaṟṟuḷa yōki ñāṉak
kaṇṇuṟaṅ kāta nēram ;
uṟṟuḷa ulakat tōrkaḷ
uḻalkiṉṟa pakaṟkā lattai
naṟṟava yōki cānta
naḷḷira vākak koḷvāṉ.

āṟukaḷ pāyntu taṇṇīr
aṭikkaṭip pukuntiṭ ṭālum
māṟukoḷ ḷātu niṟkum
māperum kaṭalē pōla
vīṟukoḷ kāmam pāyntum
viruppuṟā nilaiyē cānti ;
cāṟuṟa viruppa muṟṟōṉ
cāntiyai aṭaiya māṭṭāṉ.

iccaiyai oḻittē ellā
iṉpamum tuṟantō ṉāki
eccarip pōṭu kāttiṅ
kiṭaitaṭu māṟi ṭāmal
nacciṭum mamatai kūṭṭum
'nāṉeṉa' teṉpa taṟṟōṉ
niccayam param cānta
nilaiyiṉai aṭaintō ṉāvāṉ.

annilai atuvē pramma
āṉanta nilaimai yākum ;
innilai peṟṟōṉ piṉṉar
etilumē mayaṅka māṭṭāṉ ;
poynilai yāṉa tēkam
pōyviṭum pōtu kūṭac
cennilai māṟi ṭāmal
muttiyaic cērvāṉ tiṇṇam.

177. vākkumūlam
[makātmā kānti, vicāraṇaiyiṉpōtu
nīti maṉṟattil kūṟiyatiṉ cāram]

'āṅkila araciyal atumika nallatu
īṅkataṟ koṉṟum iṇaiyilai' yeṉṟē
eṇṇiyē irunta eṉmaṉa muṭaintu
maṇṇilē atumika mayakkuṭait teṉṟu
kaṇṇiya muṭaiyōr kalantiṭār atileṉat

tiṇṇamāy nampit tirumpiya kāraṇam
īṅkuḷa yāvarum intiya raṉaivarum
āṅkila makkaḷum araciyal atipati
tāṅkaḷum aṟiyac cattiyam teriya
ōṅkiya kaṭamaiyil uraittiṭa niṉṟēṉ.

ātināḷ teṉṉāp pirikkā taṉṉivil
nītiyum eṅkaḷ nilaimaiyum kaṇṭēṉ
intiya ṉākavē iruntata ṉālē
contameṉ ṟurimai collutaṟ koṉṟum
intamā ulakil emakkilai yeṉpatai

aṅkē mutalil aṟintiṭa lāṉēṉ
eṉkiṟa pōtum ēkāti patyam
pōyviṭum pōlap pōril etirtta
pōyar camarilum ja@ū$luvar pōrilum
antanā ṭāḷum āṅkilē yarukkē

eṉṉā lāṉa utavikaḷ purintēṉ
coṟporu ḷuṭalum cōrvilā tutavi
paṟpala vitamāyp paṭṭamum paricum
ēṭṭiṉiṟ kūṭa eṉṉaip pukaḻntu
kāṭṭiyē eḻutum kaṉataiyum peṟṟēṉ.

jermaṉi caṇṭai ceytiṭum pōtum
tarmam ituveṉat taḷarā tuḻaittēṉ.
āṉaeṉ tēkam acatiyuṟ ṟiruntum
cēṉaiyum paṇamum cērttuk koṭuttēṉ.
caṇṭaiyiṉ piṉpu tarumam taḻaikkum

aṇṭiya eṅkaḷ āriya nāṭum
mānilat tuḷḷa maṟṟanā ṭukaḷeṉat
tāṉimirn tuyarat tayavucey vāreṉa
nampiyē nāṉum nāḷum uḻaittu
vempiṉēṉ eṇṇamum vīṇāyp pōṉatē!

aṭimēl aṭiyeṉa añciyē pataittiṭa
iṭimēl iṭiviḻa iṟṟatu neñcamum
mutalaṭi 'reḷalaṭ' caṭṭa mūlamāy
mutukiṉil viḻuntatu cutantaram muṟiyap
pataittunā ṉeḻuntu palavitat tālum

ataittaṭup pataṟkē alaintiṭum nāḷil
tayaṅkiya eṉmaṉam tairiya maṭaiyumuṉ
payaṅkara mākiya pañcāp paṭukolai!
kūrmaiyām iṭiyatu māṉamuṅ kuṟaiya
mārpiṉil viḻavē mayaṅkiṉaṉ aiyō!

intiya mucalmāṉ makkaḷuk keṉṟu
mantiri yuraitta uṟutiyai maṟantum
aṉṉavar kuruviṉ āti pīṭamām
maṉṉiya kilāpat mataviṣayattilum
coṉṉatam vākkiṉaic cōraviṭ ṭārkaḷ ;

eṇṇamum illai yeṉpatai yuṇarntēṉ.
ittaṉaik koṭumaikaḷ iḻaittaṉar terintuma.
cittamum avarkkuc cīkkiram tirumpumeṉ
ṟācaiyē koṇṭu aṭakkiṉēṉ tukkamē.
ēciya eṉṉai etirttava rāki

eccarit tiṭṭa eṉṉuṭaiya naṇparkaḷ
uccarit tiṭṭa uraikaḷai viṭuttē
intiyar kuṟaikaḷai eṭutturait tiṭaveṉa
vantiṭum periya vākkuṭai kāṅkisil
attiṉam nāṉum amirta caraciṉil

ottuḻaip pataiyē uṟutiyāyk koṇṭu
tāṅkiyē niṉṟēṉ taruman tāṉeṉa
ēṅkiṉēṉ aiyō ēmān tavaṉāy!
makammati yarkkurai vārttaiyum poyttatu.
takumeṉap pañcāp taruka ṇāḷarai

aṭippatu pōlum aḻuvatu pōlum
naṭippiṉaic ceytu ñāyamum maḻuppit
tīṅkiḻait tavarkkē utavicam paḷamum
pāṅkuṭaṉ koṭuttup paricukaḷ aḷittār.
itaiyelāṅ kaṇṭapiṉ intiyark kaḷitta

utavāk karaiyām cīrtirut taṅkaḷum
eṉṉuṭai nāṭu iṉṉamuṅ kuṟaintu
kuṉṟiṭa veṉṟē koṭuttaṉar eṉṟu
kaṇṭaṉaṉ nāṉum karuttiḻan tavaṉāyp
paṇṭaiya intap pārata nāṭṭiṭam

araciyal ceypavark kaṉpilai yeṉṟum
urimaiyem paṇattai uṟiñciṭa veṉṟē
aṟintiṭa niṉṟēṉ āṅkila āṭciyil
ciṟantaeṉ tēcam cīrkulain tatuvē!
aṉṟiyum inta āṭciyiṉ muṉṉāl

mācilā avaṉuṭaic caṉṉati maṉṟiṉil
āṅkila tēcamum ataṉuṭaṉ eṇṇiya
pāṅkiṉa rākiya intiyar palarum
uttaram colla otuṅkiṭum kālam
cattiyam orunāḷ vantiṭum cattiyam.

paṟpala vitamāyp pārttup pārttē
aṟputa uṇmaiyai aṟintaṉaṉ nāṉum
aṟintō aṉṟō aṉṉiyar tamakkē
parintē niṟkum pakarumiv vāṭciyai
nallatē yeṉṟu nampiṉarāki

nallatōr turaikaḷum nāṭṭiṉar palarum
mayaṅkiyē niṟkum makimaiyē makimai!
muyaṅkiyē avarkaḷ ceytiṭum muṟaiyil
āṇmaiyai yiḻantiṅ kaḻuntiṭum tēcam
pāṉmaiyai uṇarār pāvamum aṟiyār.

ātalā linta araciyal māṟat
tītilā vaḻiyil tirumpiṉēṉ uḻaikka.
araciyal celuttum atikā rikaḷām
oruva riṭattumnāṉ uḷḷam kacantilaṉ
maṉṉava ṉiṭattuḷ matippilum kuṟaiyēṉ.

eṉṉiṉum inta iyalpilā muṟaimai
ituvarai kaṇṭa ellā muṟaiyilum
itumikak keṭutikaḷ iḻaittuḷa teṉṟu
nampiyē ataṉuṭaṉ nāṉpiṇak kuṟṟēṉ
aṉpukāṭ ṭuvatē akrama meṉṟēṉ.

intiyā viṟkum iṅkilān tiṟkum
cantatam naṉmaiyai nāṭiyē nāṉum
ottuḻai yāmaiyē uyarnta vaḻiyeṉa
oṉṟiya cukaṅkaḷ uyarntain nāṭṭil
maṉaitoṟum iruntu māṉaṅ kāttatām

niṉaivari tākiya rāṭṭiṉat toḻilai
aḻittaṉar muṟṟum aṟintē yeṉṟiṅ
keḻutiṉar terinta iṅlīṣ kārarē.
kāraṇa mitaṉāl kaṇakkilā jaṉaṅkaḷ
cōṟuṇa vaḻiyum tuṇiyumil lāmal

naṭaippiṇam pōla nāḷkaḻip pataṉait
taṭaicola yārkkum tairiyam varumō?
paṭṭaṇak karaiyil pakaṭṭiyē yalaintu
caṭṭavaṭ ṭampala jampamāyp pēci
vīṭukaḷ kaṭṭiyē viḷakkukaḷ ēṟṟip

pāṭupa ṭāmalē pacappiyē vāḻntu
nāṭṭup puṟaṅkaḷil nalittiṭum ēḻaikaḷ
pāṭṭaip piṭuṅkiyō piṟaruṭaṉ kūṭip
paṅkukoṇ ṭuṇṇum pāvamām vāḻkkaiyait
takarttiṭ eṇṇār tarakarāy vāḻvār.

ēḻaiyiṉ paṇattai eḷitiṉiṟ paṟikkavē
āḷumin nāṭṭiṉ āṭciyiṉ muṟaimai
utaviyāy niṟpateṉ ṟuṇarār avarum
utaviyāy niṟpatāl uṇmaiyai aṟiyār.
vittaikaḷ jālamum vēṇatu ceytē

ettaṉaik kaṇakkukaḷ eṭutturait tālum
uṇmaiyām itaṉai oḷittiṭa muṭiyumō?
tiṇmaiyāy nāṉum ceppuva tuṇṭām.
ulakak kataikaḷil uvamaiyoṉ ṟillāp
palamiku mikapperum pāvat tiṟkē

īcaṉeṉ ṟoruvaṉ iruppatum uṇmaiyēl
ittarai yellām iyampiṉēṉ aṟiya,
kaṭamaiyai yuṇarum ovvoru kuṭiyum
tiṭamuṭaṉ koṇṭu ceytiṭa veṉṟum
caṭṭap paṭikkut tavaṟeṉat terintum

tiṭṭamāy nāṉum terintē ceytēṉ.
ākaiyāl turaiyē! aṟaikuvaṉ muṭivāy
ākiya inta araciyal muṟaimai
cariyala veṉṟum cattiyat tilnāṉ
nirapa rātiyē eṉpatum niṉaittāl

oruvaḻi oṉṟē uṅkaḷuk kuṇṭu.
marumikum inta mārkkat tiruppatu
cālavum tavaṟeṉat takutiyi luṇarntāl
vēlaiyai viṭṭu vilakiṭal vēṇṭum.
aṉṟēl inta araciyal muṟaimai

naṉṟē nāṉum nāṭṭiṟ kiṭaiñcal
ceytava ṉeṉṟē teḷintiṭu vīrēl
noytil viṭāmal nūlil itaṟkuḷa
taṇṭaṉai muḻuvatum tantiṭal vēṇum
koṇṭain nāṭṭiṉ kuṟaitavirn tiṭavē.


178. nāṭṭuk kummi

kummiyaṭi peṇkaḷ kummiyaṭi yuṅkaḷ
kottuc carappaḷi cattamiṭa
nammaiye lāmpeṟṟa intiya nāṭṭiṉ
naṉmaiyaik kōri yaṭiyuṅkaṭi!

kaṭavuḷ vaṇakkam

puttaṉeṉ ṟummaha mattaṉeṉ ṟumēcu
nātaṉeṉ ṟummatu cūtaṉeṉṟum
nitta mutittaruḷ nīti yaḷittiṭum
nirmala jōtiyaip pōṟṟuṅkaṭi!

piramaṉ tuti

nīti nilaikka niṉaintava ṉāmaruḷ
jōti yurukkoṇṭa mēṉiyaṉām
āti yaṟattai aḷittiṭu vāṉeṅkaḷ
aravinta nātaṉaip pōṟṟuṅkaṭi!

civapirāṉ tuti

ālamuṇ ṭālum acaiyā tāṉpara
kāla ṉaṭikuṇa cīlaṉaṭi
pālai muṉinta paṉimoḻi yāḷpati
pālakaṅ kātaraṉ pāṭuṅkaṭi.

kōpālaṉ tuti

tītucey vēntaraic cīrtirut tamceyyat
tūtuna ṭantiṭum tūyaṉaṭi
kōtil kuṇattavaṉ kōkulat tilvanta
kōpāla kiruṣṇaṉaip pāṭuṅkaṭi.

vaḻipaṭu kantaṉ tuti

kantama laroṭu mēlavarkkum ñāṉak
kaippalam kāṭṭiya kantaṉaṭi
kantama ṇakkiṉṟa jōtiya ṭipukaḻ
kāntiya ṭiveku cāntaṉaṭi.

taṟkāla nilamai

kiṭṭuṅka ṭimalar koṭṭuṅka ṭikaiyait
taṭṭuṅkaṭi kaṇṇīr coṭṭuṅkaṭi
maṭṭil pukaḻkoṇṭa intiya tēviyiṉ
māṭcimai keṭṭataik kēḷuṅkaṭi!

keṭṭōm ṭikuṭi keṭṭōma ṭinām
paṭṭōma ṭiveku kaṣṭamaṭi
muṭṭat tarittiram kiṭṭi muṟaikkutu
mūtēvi nammai muṟaimai koṇṭāḷ.

kañciyaṟ ṟōmpaḻaṅ kantaiyaṟ ṟōmkula
vañciya rēeṉṉa vañcamaṭi
keñcukiṉ ṟōmmika añcukiṉ ṟōmeṉṉa
kālama ṭivanta kōlamaṭi.

māṉami ḻantuma tiyiḻan tupukaḻ
tāṉami ḻantuta vamiḻantu
ñāṉami ḻantuna lamiḻan tunāmum
pōṉa katiyiṉaip pāruṅkaṭi!

kācu paṇattaikkai viṭṭā luṅkatir
vīcum pukaḻai viṭalāmō?
vīcum pukaḻaiyum viṭṭuviṭ ṭōmcaṟṟum
veṭkamu miṉṟi veḷiyilvantōm!

nalla kuṭiyiṟ piṟantōmaṭi nāmum
nalla nilaiyi liruntōmaṭi
tollaip piṟappum pukaḻum maṟantunām
toṇṭucey toṇṭariṉ toṇṭarāṉōm!

pērum pukaḻum perumaiyuṅ koṇṭavar
pērariṉ pērariṉ pēraraṭi
cīrum ciṟappaiyum viṟṟuviṭ ṭunāmum
ciṉṉat taṉattiṉait tēṭikkoṇṭōm!

uttama jāti maṉitara ṭināmum
uttama māṉa kulattaraṭi!
pattiṉi jātiyiṉ pāvaiyē nāmippō
pañcap paṉātika ḷāṉōmaṭi!

vīrar kuṭittaṉa vīrara ṭināmum
vīraruḷ vīrariṉ pēraraṭi!
cūrar kuṭittaṉac cūrara ṭiyippō
cōṟṟukkum nīrukkum cōrutaṭi!

vēntar kuṭivanta māntara ṭiveku
veṟṟi yaṭinām peṟṟataṭi!
cōrntu cuḻaṉṟu cuḻittut tirikiṉṟōm
cokku taṭimaṉam veṭkutaṭi!

aṉṉiya rettiṉai vantā lummikka
aṉpuṭaṉ koṇṭu virunta ḷikkum
kaṇṇiya māṉa kuṭiyiṟ piṟantunām
kañciyu maṟṟuk kataṟukiṉṟōm!

aṉṉak koṭikaḷ paṟantu viruntiṭum
ācāra vācaliṉ vītiyaṭi!
piṉṉak kaḻutaiyum pēyum kuṭikoḷḷap
peṇmaṇi yēeṉṉa kālamaṭi!

veṇṇeyum pālum peruki vaḻintiṭum
paṇṇaiya meṅkaḷiṉ paṇṇaiyaṭi!
taṇṇīru miṉṟit tayaṅkat tarittiram
taṅkuta ṭimaṉam poṅkutaṭi!

nelluṅ kulamaṇik kallu mutirntiṭum
kollaiya ṭiyeṅkaḷ kollaiyaṭi!
kalluṅ karaṭṭoṭu kāṭumē ṭāyippō
kāṇuta ṭimaṉam nāṇutaṭi!

kōṭāṉu kōṭi kuṭittaṉak kārariṉ
kūṭṭamaṭi yeṅkaḷ kūṭṭamaṭi!
nāṭōṭi yāki naṭutteru vilniṉṟu
nāmum pulampiṭum ñāya meṉṉa?

kaṇṇum maṉamum karuttuṅkoṇ ṭamaṭṭum
kāṇuma ṭiyeṅkaḷ kāṇiyaṭi!
kaṇṇum maṉamum karuttuñ cuḻaṉṟiṭak
kañciyaṟ ṟōmaṭi vañciyarē!

maṉṉaruḷ maṉṉarum vantu vaṇaṅkiṭum
maṉṉavar maṉṉariṉ maintaraṭi!
ciṉṉañci ṟuvarum niṉṟu cirittiṭac
ceyviṉai eṉṉaṭi cēṭiyarē!

nītiyum nalla neṟimuṟai yuṅkoṇṭa
jātiyaṭi eṅkaḷ jātiyaṭi!
nītiyum niṉṟa neṟimuṟai yuṅkeṭṭa
nintaṉai yeṉṉaṭi cuntariyē!

māṉam periteṉṟu pirāṇaṉai viṭṭuyar
māṭcimai koṇṭavar maintaraṭi!
māṉattai viṟṟu vayiṟṟai vaḷarttiṭum
māyamu meṉṉaṭi cēyiḻaiyē!

veḷḷiyum poṉṉum virintu
vīcumaṭi eṅkaḷ vācalilē!
kaḷḷiyum muḷḷum kalantu muḷaittippō
kāṭṭuta ṭimaṉam vāṭṭutaṭi!

muttum pavaḷamum cintik kiṭantiṭṭa
muṟṟamaṭi yeṅkaḷ muṟṟamaṭi!
cottaip paṇattiṟkum cellāta kācukkum
cōrutaṭi maṉaṅ kōrutaṭi!

pōroṭu niṉṟu pukaḻō ṭiṟantiṭṭa
tīrar vaḻivanta tīraraṭi!
tēroṭu niṉṟu teruvō ṭalaintiṭat
tēṟṟamu meṉṉaṭik kōṟṟoṭiyē!

illaiyeṉ ṟōrkaḷuk(ku) aḷḷik koṭuttiṭṭa
vaḷḷal vaḻivanta vaḷḷalaṭi!
illaiyil laiyillai yillaiyil laiyeṉṟu
pallai iḷikkiṟōm pāruṅkaṭi!

pārtta ticaiyeṅkum paccaippa cēlēṉṟu
pārkkuma ṭiyeṅkaḷ pāḷaiyattil
pārtta ticaiyeṅkum nīttuk kiṭakkutu
pāvamu meṉṉaṭi pūvaiyarē!

paṭṭumpaṭ ṭāṭaiyum kaṭṭik kaḻittiṭṭa
paṭṭaiyak kāraṉiṉ pantalilē
kaṭṭakkai yakalak kantaiyu miṉṟinām
kattuva teṉṉaṭi cittiramē!

miñcuva ḷaṅkaḷ niṟaintu cukaṅkaḷ
mitantu kiṭantiṭṭa tēcattilē
pañcamum koḷḷaip palavakai nōykaḷum
miñcuva teṉṉaṭi rañcitamē!

pālun tiṉucup paḻavakai yummūṉṟu
vēḷaiyum tiṉṟu veṟuttavarnām
pāḻum vayiṟṟukkuk kūḻumiṉ ṟiyippō
paṟṟuta ṭivayiṟu vaṟṟutaṭi!

vētamo ṭukuṟaḷ nīti muṟaikaḷum
ōtu maṭiyeṅkaḷ vītiyilē
vātu vaḻakkoṭu vañcaṉai mōcamum
vañciya rēyippō miñcutaṭi!

puttam putiyava rāṉā lumuyir
tattam avarukkut tantavarkaḷ
ottup piṟantavar cettuk kiṭantālum
otti naṭantiṭak kṟṟōmaṭi!

kaṭṭuk kaṭaṅkāta kaṣṭaṅkaḷ vantālum
viṭṭup piriyāta kaṭṭuṭaiyōm
viṭṭut taṉittaṉi eṭṭiya tālinta
vētaṉai vantatu mātaracē!

kūṭap piṟanta cakōtarar kaḷmika
vāṭi yiruntu varuntukaiyil
mōṭi yiruntu taṉittuc cukittatāl
mōcam pōṉōmaṭi moykuḻalē!

vācama ṭipukaḻ vīcumaṭi eṅkaḷ
tēcama ṭivanta mōcamaṭi!
nācama ṭiveku nācama ṭimaṉaṅ
kūcuta ṭipaḻi yēcutaṭi!

poṅkuta ṭimaṉam poṅkuta ṭiuṭal
poṅkuta ṭituyar taṅkutaṭi!
maṅkuta ṭimati maṅkuta ṭimaṭa
maṅkaiya rēyaṉṉa paṅkamaṭi!

eṇṇaveṇ ṇamaṉaṅ kuṉṟuta ṭiviṉai
eṉṉeṉṟu colluvēṉ kaṉṉiyarē!
paṇṇiya tollaip paḻaviṉai yōveṉṉa
pāvama ṭievar cāpamaṭi!

ēṉ ikkati yaṭaintōm?

pāvamal lavaruñ cāpamal lamuṉi
kōpamuñ cāmiyiṉ kuṟṟamalla ;
tāpama ṭipeṟṟa tāyaima ṟantatāl!
tāḻvaṭain tōmaṭi taiyalarē!

mātāviṉ peṟṟa vayiṟeriya nāmum
mahēcvara pūjaiyaic ceytamaṭi
ātali ṉālinta vētaṉai vantatum
āccari yamalla ācciyarē!

antat tāy yār?

tēcama ṭiintu tēcama ṭinammaip
pācamu ṭaṉpeṟṟup pālittavaḷ
tēcama ṭiintu tēcama ṭieṅkaḷ
tēviya ṭieṅkaḷ āviyaṭi!

tēviya ṭiintu tēviya ṭiyeṅkaḷ
āviya ṭiuṅkaḷ āviyaṭi!
pāviya ṭiveku pāviya ṭipaṭu
pātaka reṅkaḷaip peṟṟataṉāl!

peṟṟava ḷintiyat tēviya ṭipeyar
iṭṭava ḷintiyat tēviyaṭi!
uṟṟava ḷintiyat tēviya ṭipāl
ūṭṭi vaḷarttava ḷumavaḷē.

mātamum māri poḻintu ceḻittiṭṭa
mānilat tuyarnta tēviyaṭi!
pōtamum vētamum munti yuraittiṭṭa
puṇṇiya ñāṉak kiḻaviyaṭi!

muppattu mukkōṭi makkaḷa ṭiinta
mūppuṭai intiyat tēvipeṟṟāḷ
muppattu mukkōṭi makkaḷun tāṉumāy
muccanti vītiyil kattukiṉṟāḷ.

mūppuṭai intiyat tēviyaṭi nammai
muṉṉam payantu vaḷartteṭuttāḷ
mūppuṭai intiyat tēviya ṭinammai
iṉṉum purantu mukamtuṭaippāḷ.

intiyat tēvinam maippayan tāḷkalai
intiyat tēvina makkaḷittāḷ
intiyat tēvina maippuran tāḷanta
intiyat tēviyai nāmmaṟantōm.

ettaṉai kālañ cumantirun tāḷnamak
kettaṉai kaṣṭa maṉupavittāḷ!
attaṉai kaṣṭamum nāmaṟan tōmavaḷ
attaṉai kuṟṟamu mēpoṟuttāḷ!

kōṭāṉu kōṭi pakaivara ṭimuṉṉam
koḷḷai yaṭittiṭa vantavarkaḷ
kōṭāṉu kōṭiyum tāṉcakit tuttaṉ
kuñcu kuḻantaiyai ātarittāḷ.

eṇṇikkai yaṟṟa aracara ṭiinta
ēntiḻai celvattil ācaikoṇṭār
eṇṇikkai yaṟṟa pakaivaraṭi anta
ēntiḻai veṉṟu namaippurantāḷ.

attaṉai kaṣṭamum tāṉcakit tunammai
ātarit tirunta tēviyiṉai
mattaraip pōla maṟantata ṉālinta
mānilat tēmika īṉamuṟṟōm.

aṟputa māṉa poṟumaiyai ṭiavaḷ
aṟputa ñāṉap perumaiyaṭi!
aṟputamāṉa ciṟumaiya ṭiippō
aṟpat taṉattiṉāl tēṭivaittōm.

peṟṟa vayiṟume riyātō? avaḷ
pētai maṉamum varuntātō?
peṟṟa kuḻantaikaḷ taṉṉai maṟantataip
peṇṇu morutti cakippāḷō?

peṟṟa maṉamuṅ kacintaḻu tēanta
pētai yukuttiṭuṅ kaṇṇīrāl
peṟṟa taṉamum pukaḻu miḻantunām
pētai kaḷāṉatu peṇṇaracē!

tāyai maṟanta kuḻantaika ḷeppaṭit
tāraṇi taṉṉil ceḻikkumaṭi?
tāyai yikaḻnta kuḻantaika ḷaiyintat
tāraṇi niṉṟu paḻikkumaṭi!

aṉṉaiyum tantaiyum teyvameṉṟu muṉṉam
coṉṉa kiḻaviyiṉ vārttaiyaippōl
aṉṉaiyum tantaiyum attaiyum māmaṉum
attaṉai yumintu tēcamaṭi!

antat tēcattiṉ ellaiyum ciṟappum

veḷḷi malaiyum vaṭakkā kaviri
veṟpuṭaic ciṅkaḷam teṟkākap
paḷḷak kaṭalaṭi vaṅkā ḷamkuṇa
pārica mēṟki larappikkaṭal.

parantu kiṭakkiṉṟa tēcamaṭi emmaip
pālikkum intiyat tēviyaṭi!
ciṟantu viḷaṅkiya tēcama ṭiavaḷ
cīrum ciṟappaiyum kēḷuṅkaṭi.

vēta mutittatu minnāṭē aruḷ
vētikai niṉṟatu minnāṭē.
pōta mutittatu minnāṭē mikka
puṇṇiya pūmiyeṉa ṟāṭuṅkaṭi!

ñāṉa mutittatu minnā ṭēaruḷ
ñāṉikaḷ niṉṟatu minnāṭē.
mōṉa maṟinta mutalnā ṭēveku
mutta riruntatu minnāṭē.

puttar piṟantatu minnā ṭēavar
pōtam vaḷarttatu minnāṭē.
citta riruntatu minnā ṭēveku
cittikaḷ peṟṟatu minnāṭē.

cītai piṟantatu minnā ṭēavaḷ
cīrtti viḷaṅkiya tinnāṭē.
kītai piṟantatu minnā ṭēveku
kīrttikaḷ peṟṟatu minnāṭē.

cīruṭai yattama yantiyō ṭupukaḻ
cilampuṭaik kaṇṇaki tēviyaiyum
pēruṭai yāḷcā vittiri tēviyaip
peṟṟu vaḷarttatu minnāṭē.

rāma ṉiruntatu minnā ṭēanta
pīma ṉiruntatu minnāṭē
cōma ṉoṭupukaḻ cūriyaṉ marapum
jōti poḻintatu minnāṭē.

kaṇṇaṉ piṟantatu minnā ṭēkoṭai
karṇa ṉiruntatu minnāṭē
aṇṇa laṭiyaric cantira ṉummavaṉ
aṉpuṭait tēviyu minnāṭē.

muṉṉumil laiiṉip piṉṉumil laiyeṉa
muntiya nītiyiṉ mūvēntar
maṉṉa raṭicēra cōḻarum pāṇṭiyar
māṭcimai koṇṭatu minnāṭē.

ēṭṭi laṭakka muṭiyā tumaṉam
eṇṇi eḻutavum pōtātu ;
pāṭṭi laṭakka muṭiyā tapukaḻp
pāvaiyum mintak katiyāṉāḷ.

iṉi nām ceyyavēṇṭuvateṉṉa?

pōṉatu pōkaṭṭum kaṇmaṇi yē!iṉi
yākilum puttiyu ṭaṉiruppōm.
mānilat tāyai vaṇaṅkiniṉ ṟāliṉi
mānilat tēmika nāmuyarvōm.

intiyat tēviyaip pūjaicey yumanta
intiya rellōrum oṉṟaṭiyē
enta matattiṟkum entak kulattiṟkum
contama ṭiavaḷ tontamaṭi!

ēḻaiyu meṅkaḷuk kaṇṇaṉaṭi celvap
pēḻaiyu meṅkaḷiṉ tampiyaṭi
kōḻaiyu meṅkaḷ kulatta ṉaṭikuṭi
kāraṉuṅ kūṭap piṟantavaṉē.

nallavar keṭṭava reṉpataṉṟi maṟṟum
nālu varuṇamu moṉṟaṭiyē
tollaic curutiyiṉ collaṭi yēitait
tōkaiyē nīyum maṟakkātē.

paṟaiyaru meṅkaḷ kulattara ṭicuttap
pārppaṉa rumeṅkaḷ pantuvaṭi!
araiyaṉu meṅkaḷuk kāṉava ṉēyaṉṟi
allava ṉumveku nallavaṉē.

aṉṉiya rāṉālum intiya nāṭṭai
aṭaintavar eṅkaḷuk kaṇṇaraṭi!
maṉṉava rāṉālum intiya nāṭṭai
maṟantavar taṅkaḷai nāmaṟappōm.

entak kulattil piṟantā lumavar
enta nilaiyi liruntālum
intu nilattil piṟantava rellōrum
intiyat tēviyiṉ makkaḷaṭi!

muppattu mukkōṭi makkaḷaṭi nāṅkaḷ
muppattu mukkōṭi cōtararkaḷ.
muppattu mukkōṭi pēru morumikka
muppoḻu tumavaḷ pūjaiceyvōm.

pūjaiyeṉ ṟālveṟum pūjaiyalla celvap
puṇṇiya pūmiyiṉ piḷḷaikaḷē
ācaiyu ṭaṉavaḷ kaittoḻil vittaiyai
ātarañ ceyyuṅ kaṭamaiyaṭi.

eṇṇikkai yaṟṟa toḻilaṭi yēintap
puṇṇiya pūmiyuṅ kaṇṭataṭi.
eṇṇikkai yaṟṟavar intiyar toḻilai
anniya tēcaṅkaḷ āḷutaṭi.

kaittoḻil keṭṭukka laṅkuta ṭitēcam
kaittoḻi liṉṟip pulamputaṭi!
kaittoḻil tammai virutticey tālantak
kaṇṇuṭait tēviyum kaṇviḻippāḷ.

āyiram āyiram vittaiyaṭi iṅkē
ātarip pāriṉṟic cettataṭi
āyiram āyiram kaittoḻi lāḷikaḷ
ātara viṉṟi uyirtuṟantār.

intiyat tēviyiṉ kaittoḻil nāmum
ēṟṟup pukaḻak kaṭamaippaṭṭōm
intiyat tēviyiṉ vittaikaḷai nāmum
enta vitattilum ātarippōm!

intiya tēcattil uṇṭā ṉaporuḷ
enta vitattilu muttamamē!
intiya tēcatto ḻilāḷinamak
kenta vitattilum contamatāl.

aṉṉiyar carakkait tīṇṭōmē nāmum
aṉṉiyar tayavai vēṇṭōmē
aṉṉiyar poruḷait tīṇṭuntō ṟumanta
aṉṉai vayiṟṟi laṭippatupōl.

payaṉ

eṉṟu niṉaintu maṉaṅkacan tunāmum
intiyat tēviyaip pōṟṟiceytāl
niṉṟa tuyaram maṟaiyumaṭi iṅkē
nīṭiya pañcam paṟakkumaṭi.

kaṇṭukoṇ ṭōmaṭi kaṇmaṇi yēiṉi
kāraṇa miṉṉate ṉatterintōm.
paṇṭaic ciṟappiṉai nāmaṭai yaintup
pāvai patattiṉaip pūjaiceyvōm.

kēḷuṅka ṭiiṉik kēḷuṅka ṭivantu
vīḻuṅka ṭiavaḷ pātattiṉil
vāḻuṅka ṭiiṉi vāḻuṅka ṭiavaḷ
vāḻtti yiruntu varaṅkoṭuppāḷ.

kiṭṭuṅka ṭikaiyait taṭṭuṅka ṭimalar
koṭṭuṅka ṭiavaḷ pātattiṉil
viṭṭata ṭicaṉi viṭṭata ṭipaḻi
viṭṭata ṭituyar viṭṭataṭi.

pañcamum nōyum paṟakkumaṭi antap
pattiṉi tēviyai nāmniṉaintāl
pañcamum nōyum paṟṟumaṭi antap
pattiṉi tēviyai nāmmaṟantāl.

illaiyil laiyeṉṟu pallai yiḷippatum
illaiya ṭiiṉi illaiyaṭi!
illaiya ṭipaci illaiya ṭinōyum
intiyat tēviyai nāmniṉaintāl.

uttama mākiya rājāṅ kamiṉi
oppila tāki uyarumaṭi
nittiya māka nilaikkuma ṭinalla
nītiyum vēta neṟimuṟaiyum.

poṅkuma ṭipāl poṅkuma ṭiyiṉi
puṇṇiya pūmi maṉaitōṟum
maṅkuma ṭiviṉai maṅkuma ṭīinta
maṅkaiyai nāmum maṉatilvaittāl.

rācciyam poṅkit taḻaittōṅ kanāmum
rācciyam vēṇṭi uḻaittiṭuvōm
ōcciya kōlu muyirttōṅ kanāmum
oṟṟumai yōṭum uḻaittiṭuvōm.

nīti nilaikka niṉaittu varukiṉṟa
nirmala mākiya rājāṅkam
āti araciṉ vaḻimuṟai yēniṉṟiṅ
kātittaṉ pōla viḷaṅkumaṭi!

vāḻi

vāḻi maḻaipoḻi vāṉamoṭu varu
mēḻi yuḻavar vaḻivāḻi!
vāḻiya kaittoḻil vāṇipam tammoṭu
vāḻvikka niṉṟiṭum rājāṅkam!

vāḻi muṉivarkaḷ tēṭi yaḷittiṭṭa
vēta vaḻivarum nītiyellām!
vāḻiyar ñāṉa muṇarntōr kaḷvaḻi!
vāḻiya inta ulakamelām!

intiyat tēvi taṉakkā kattaṅkaḷ
conta cukattait tuṟantavarkaḷ
enta matattilum entak kulattilum
vantavar vanta vaḻivāḻi!

179. viṭutalaikku vitai vitaitta vīrar kūṭṭam

ippōtu nūṟāṇṭu kaḷukku muṉṉāl
intiyattāy cutantaramē eṇṇa māka
appōtē innāṭṭai aṭakki yāṇṭa
āṅkilarai akaṟṟaniṉṟa ārvam taṉṉaic
cippāykaḷ kalakameṉṟa nāmam cūṭṭic
cintittup puttakattil eḻuti ṉālum
tappāmal ataṉperumai niṉaivu kūrntu
talaivaṇaṅkit tāynāṭṭait tāṅki niṟpōm.

eṅkiruntō eppōtiṅ kevarvan tālum
etirkoṇṭu varavēṟṟu iṉitē pēcip
paṅkiruntē uṇṭuṭukkap palavum ceyyum
parivuṭaiya tamiḻnāṭṭup paṇpiṟ kēṟpat
taṅkutaṟkiṅ kiṭamkēṭṭa āṅki larkkut
tayavākac ceṉṉaiyilē iṭamtan tārkaḷ
aṅkiruntu meḷḷameḷḷa inta nāṭṭiṉ
āṭcitaṉai apakarittār cūḻcci yālē.

camayamuṟṟa pōtellām catikaḷ ceytār ;
innāṭṭu maṉṉariṭai caṇṭai mūṭṭit
tamaiyaṭutta aracarukkum utavi pōlat
tantiramāy avarkaḷaittam aṭimai yākki
imayamutal kumarimuṉai iṟuti yāka
ipperiya tirunāṭṭaip paṟṟik koṇṭār ;
cumaicumaiyāy iṅkirunta celvam taṉṉaic
cūraikoṇṭu cīmaikkut tūkkic ceṉṟār.

nākarika aracāṭci naṭatti iṅkē
naṉmaiceyya vantavarpōl tōṉṟi ṉālum
pōkamikum pataviyellām veḷḷai yarkkē ;
puḻukkaikaḷiṉ vēlaikaḷē inti yarkkām ;
cōkamuṟṟu itaikkaṇṭa cutēca makkaḷ
cutantarattiṉ ciṟappuṇarat toṭaṅki ṉārkaḷ ;
vēkamuṭaṉ eṇṇimaṉam ventu nontu
vīṟukoṇṭu viṭutalaikkē tuṇintiṭ ṭārkaḷ.

'intumatak koḷkaikaḷil talaiyiṭ ṭārkaḷ'
islāmkaḷ matattiṉaiyum ikaḻntiṭ ṭārkaḷ ;
contamatam kiṟistavattaip parappu taṟkē
cūḻcciyuṭaṉ āṭciceyyat toṭaṅki yuḷḷār ;
intavitam matattiṉainām iḻakka lāmā?'
eṉṟupala kāraṇaṅkaḷ iṇaittuk kūṟip
pantamaṟa veḷḷaiyarai veṟukkum pēccē
paṭṭāḷat tārkaḷiṭaip parappi ṉārkaḷ.

cutantarattil pērārvam

cutantarattil pērārvam uccik kēṟic
cūḻnilaikkē kāttirunta makka ḷukkuḷ
mataṅkeṭukka veḷḷaiyarkaḷ vantār eṉṟa
māṟṟamatu mantirampōl cīṟṟa mūṭṭa
mutaṉmutalāyc cippāykaḷ parham pūril
veḷḷaiyarkkuk kīḻppaṭiya muṭiyā teṉṟār ;
ataṉpayaṉāy avarkaḷukku vilaṅku pūṭṭi
aṭaittiṭṭār ciṟaikkuḷḷē āṅkilēyar.

atiliruntē cutantarappōr āram pantāṉ ;
āyiratteṇ ṇūṟṟaimpat tēḻā māṇṭil
matikaṇakkil mēmātam pattām tēti
maruviyanāḷ ñāyiṟṟuk kiḻamai mālai
paticiṟanta mīrattup paṭṭi ṉattiṉ
pāṅkirunta cippāykaḷ paṭaikaḷ mūṉṟum
kotimikuntu veḷḷaiyaraic cuṭṭuk koṉṟu
koṭitūkkic cutantarappōrk kōlaṅkoṇṭār.

uṭaittārkaḷ ciṟaiccālaik katavai yellām
uḷḷirunta yāvaraiyum viṭuvit tārkaḷ ;
paṭaiyeṭuttut tilliyaippōyp paṟṟik koṇṭu
pahatūrṣā maṉṉaṉeṉap paṟaicāṟ ṟiṭṭār ;
aṭaivāka aṅkirunta paṭṭā ḷaṅkaḷ
avaimūṉṟum ivarkaḷuṭaṉ cērntu koṇṭu
taṭaiyilarāyt tammuṭaiya paṭṭā ḷattiṉ
talaivarkaḷām veḷḷaiyaraic cuṭṭuk koṉṟār.

aṉṉiyarkaḷ koṭṭattai aṭakki viṭṭōm
āṅkilayarkaḷ iṉinammai āḷa voṭṭōm
eṉṉumoru nampikkai eḻuntu poṅka
eṅkeṅkum veḷḷaiyaruk(ku) etirppuṇ ṭāki
maṉṉumanta vaṭamēṟku mākā ṇattil
mattiyamā kāṇattil, ayōtti taṉṉil
miṉṉaṉaiya vēkattil cippāy mārkaḷ
miṭukkāka viṭutalaippōr toṭukka lāṉār.

eḻuccikoṇṭa puraṭci

muṭiyiḻanta maṉṉarpalar mukamma larntār;
muṉṉirunta perumaivara muṭiyum eṉṟē
tuṭituṭittuc cippāykkut tuṇaiva rāṉār ;
tuṇaipuriya makkaḷaiyum tūṇṭi viṭṭār ;
vaṭivamainta vīrappeṇ jāṉsi rāṇi,
vallamaicēr tāṇṭiyā tōppi yōṭum.
paṭiyiḻanta pēṣvāvām nāṉā cāhip
pantuvām rāvcāhip, asimul lākāṉ,

kuṭumpattiṉ cottiḻanta kuṉvār ciṅkum,
kulamuṟaiyil mokalāyaṉ pirōs ṣāvum,
kaṭumpaktaṉ veḷḷaiyarpāl 'peṉṣaṉ' vāṅkum
katiyaṭainta kāṉpahatūr kāṉeṉ pāṉum,
iṭampōṉa ippaṭippēr palarum cērntē
eḻuccikoṇṭa puraṭcitaṉai iyakka lāṉār ;
paṭamkoṇṭa nākampōl cīṟip pāyntu
pāmararum veḷḷaiyaraip paliyiṭ ṭārkaḷ.

muṭṭamuṭṭa mūvaintu māta kālam
mummuramāyc cutantarappōr muḻaṅkiṟ ṟappāl
tiṭṭamiṭṭa pōrmuṟaikaḷ vakutti ṭāmal
tiṭamiruntum ottuḻaikkac cērnti ṭāmal,
kiṭṭiviṭṭa veṟṟikaḷaik kaṭṭik kāttuk
keṭṭipaṇṇum kiriyaikaḷaic ceyti ṭāmal
toṭṭeṭutta cippāykaḷ tōṟṟiṭ ṭālum
cutantarattiṉ utayamatait tōṉṟac ceytār.

eppaṭiyō veḷḷaiyarkaḷ etirttu niṉṟār
intiyariṉ tuṇaikoṇṭē itaṉai veṉṟār.
appaṭiyāy eḻuccikaḷai aṭakkum pōtum
āṅkilayarkaḷ ceytiṭṭa aniyā yaṅkaḷ
eppoḻutum avariṉattai nāṇac ceyyum ;
eṅkeṅkum nākarikam ēcik kūcum ;
tappaṟiyāp peṇkaḷaiyum tūkki liṭṭār ;
tāyōṭu cicukkaḷaiyum takittuk koṉṟār.

kuṭukuṭutta kiḻavaraiyum kuttik koṉṟār ;
kuṟṟamaṟṟa pērkaḷaiyum cuṭṭut taḷḷip
piṭikiṭaitta vīrarkaḷaip piṇaittuk kaṭṭip
pīraṅki vāyilvaittup piḷantiṭ ṭārkaḷ ;
kaṭukaṭuttiṅ kitaṟkīṭāyk kāṉpūr taṉṉil
kāppaḷikka paṭṭaveḷḷaik kārap peṇkaḷ
naṭunaṭuṅkac cicukkaḷuṭaṉ nacukkap paṭṭār
nāṉāviṉ āṭkaḷiṉāl nāṇam eñca.

ataṉpiṟakum āṅkilarkaḷ veṟikoṇ ṭārkaḷ ;
arakkariṉum koṭumaikaḷai atikam ceytār ;
mataṅkoṇṭa yāṉaiyaippōl cuṟṟic cuṟṟi
makkaḷtamaik kaṇṭapaṭi vataittiṭ ṭārkaḷ ;
atamceytum ūrkaḷukku aṉaliṭ ṭārkaḷ ;
apayameṉṟa pērkaḷaiyum aḻittiṭ ṭārkaḷ ;
itamkaṇṭār turaittaṉattār iṅki lāntil
eppaṭiccey tālumcari eṉṟiṭ ṭārkaḷ.

vittaki appeṇṇaraci

vīrarukkuḷ vīrarkaḷum viyantu pōṟṟum
vittakiap peṇṇaraci jāṉsi rāṇi
pōrakattuk kutiraiyiṉmēl pōkum pōtu
pulliyartam kuṇṭupaṭṭu māṇṭu pōṉāḷ ;
āraṇaṅku patiyiḻanta ayōtti pīkam;
avaḷuṭaṉē pirōsṣāvum, nāṉā cāhip,
ūriluḷḷa oruvarukkum teriyā vaṇṇam
ōṭiviṭṭār nāṭṭaiviṭṭē uyiruk kāka.

pōṉacottu maṟupaṭiyum taruvā reṉṟum,
puraṭcikaḷil cērntataṉaip poṟuppā reṉṟum,
māṉamaṟṟa turōkioru māṉciṅ keṉpāṉ
maṉamārat taṉṉainampi maṟaintu vāḻat
tāṉaṇaitta tāṇṭiyā tōppi taṉṉait
tantiramāy veḷḷaiyarkkuk kāṭṭit tantāṉ ;
īṉamikka utaviceyta ivaṉaik kūṭa
irakkamiṉṟit tūkkiliṭṭār iṅki līṣār.

appaṭiyav viṭutalaippōr aṭaṅki ṉālum
atilutitta cutantarattiṉ ārvan tāṉē
eppoḻutum kuṟaiyāmal iruntē vantiṅ
kintiyariṉ tēcapakti iṟukac ceytum
oppariya kāntimakāṉ cāntap pōril
uṟutiyuṭaṉ ottuḻaikka ūkkam tantum
ippoḻutum iṅkirukkum cutanta rattiṉ
iṉpattai nāmaṭaiyac ceyta teṉpōm.

ākaiyiṉāl cutantarattil ārvam poṅki
āyiratteṇ nūṟṟaimpat tēḻā māṇṭil
vēkamuṭaṉ veḷḷaiyarai etirtte ḻuntu
viṭutalaikku vitaivitaitta vīrark kellām
vākaiyuṭaṉ pukaḻmālai vaṇaṅkic cūṭṭi,
vāyāra intiyattāy vāḻttup pāṭi
ōkaiyuṭaṉ innāṭṭu makka ḷukkuḷ
oṟṟumaiyē uṟutipeṟa uḻaippōm vārīr.

apperiya makiḻcciyiṭai maṟanti ṭāmal
ataṟkumuṉṉāl āyiratteṇ ṇūṟṟā ṟāṇṭil
veppamuṭaṉ veḷḷaiyarai viraṭṭa veṉṟē
vēlūril viraitteḻuntu puraṭci ceytu,
ceppariya tuṇivuṭaiya ceyalka ḷāṟṟit
tiyākattil uyirtuṟanta cippāy kaṭkum
ipperiya tirunāḷil vaṇakkam ceyvōm
intaviḻāc ciṟappiṉukkut takunta tākum.

patiṉāṉku varuṭaṅkaḷ ataṟkum muṉṉāl
pāñcālaṅ kuṟicci, tamiḻp pāḷaiyattil
ativīrap pōrpurinta añcā neñcaṉ
āṅkilarai āṭṭivaitta kaṭṭa pommaṉ
catikāra veḷḷaiyarāl tūkkil māṇṭa
carittiramē viṭutalaikkut talaippō rākum ;
ataṉōṭu marutiruvar ūmait turaiyām
avarkaḷukkē añcalimuṉ celutta vēṇṭum.

poṉṉaṉaiya cutantarattai iḻantu viṭṭup
poḻutellām nontumaṉam puḻuṅki niṉṟāḷ
aṉṉiyarkkiṅ kaṭimaiyeṉa avati yuṟṟāḷ
aṉṉaiyinta pāratattāy avalam nīṅkip
piṉṉumavaḷ taṉṉaracaip peṟumā ṟeṇṇip
pērāṇmai yōṭupala tiyākam ceytu
muṉṉamiṅkē uyirtuṟanta yārāṉālum
muṭivaṇaṅki avarperumai muḻaṅkac ceyvōm.

iccaipōl cutantaramāy iyaṅkum ācai
ī eṟumpu puḻukkaḷukkum iruppa tuṇmai ;
piccaikēṭ ṭuṭalvaḷarkkum ēḻai kūṭap
piṟarkkaṭimai eṉṟirukkap piṇaṅku maṉṟō
accattāl aṭimai ceyyum kōḻaikūṭa
annilaiyai akaṟṟiṭavē ācai koḷvāṉ ;
meccattāṉ takkatinta cutanta rattiṉ
mēṉmaitaṉai naṉkuṇantu mikavum kāppōm.

muntiyinta ulakattil evaruṅ kāṇā
muṟṟumoru caṉmārkka muṟaiyait tanta
tantaiyeṅkaḷ kāntiyaṇṇal talaimai yiṉkīḻ
taraṇimeccum cāntaneṟi niṉṟa tālē
vantainta cutantarattai vaṇaṅkik kāttu,
vaiyameṅkum amaitivarum vaḻiyē nāṭi,
entaoru nāṭṭōṭum pakaiyil lāmal
evvevarkkum nalaṅkaruti iṉitu vāḻvōm.

180. kānti carittira noṇṭic cintu

kāntiyiṉ caritamcolvēṉ--nallōr
kātuk kiṉippa(tu) ataik kāṭṭilu muṇṭō?
māntarkkuyar tarmamellām--kānti
makātmāviṉ vāḻkkaiyilē malintirukkum.
puṇṇiyak kataiituvē--kēṭṭāl
pūtalattil mūrkkarukkum poṟumaivarum.
kaṇṇiyam kaṉataiyeṉṟu--paḻaiya
kataikaḷil muṉpunām kēṭṭaṉavellām
cattiyam vaṭiveṭuttu--vētam
cānti cāntiyeṉṟa cāntattuṭaṉē
ikkaraiyiṟ kaṇṭukaḷikka--iṉṉum
iruntē aṟantarumōr peruntakaiyār
kūrjara vaṭanāṭṭil--nalla
kuṇamikum pōrpantar camastāṉam
tārmuṭi maṉṉarkku--rāja
tantira muraikkuntiṟal mantirikaḷāy
vāḻntavar parampaṟaiyil--kujarāt
vāṇiya kulattukkōr āṇiyeṉalām
karamcant eṉpavariṉ--maṉaivi
kaṟpilarun tatiyeṉṉum poṟpuṭaiyavar,
puttira vatiyāriṉ--mūṉṟām
puttirarā kappiṟantār uttamar kānti
aṉṉaiyun tantaiyumē--tām
aṟinta kaṭavuḷeṉṟu naṭantiṭuvār.
paḷḷip paruvattilum--ciṟu
paiyaṉkaḷiṉ tuṭukkukaḷ ceyyamāṭṭār.
eḷḷaḷavum poypēcār--maṟṟa
evaroṭum tavaṟukaḷ etuvum ceyyār.
ācāṉ mārkaḷuṅkūṭak--kaṇṭē
āccariyap paṭumpaṭi naṭantukoḷvār
paṉṉiraṇṭu vayatiṉilē--kastūri
pāyeṉṉum uttamiyai maṇamuṭittār.
tāyār peruṅkuṇamum--koṇṭa
tārantaṉak kēṟṟapaṭi vāytta nalamum
ōyāp pukaḻuṭaṉē--kānti
ulakiṉuk kuḻaippataṟ kutaviyeṉpār.
peṇṇiṉ perumaiyaṉṟō--nāṭṭiṉ
perumaikaḷ yāviṉukkum piṟappiṭamām?
pattoṉ patuvayatil--cīmai
pārisṭar parikṣaikkup pōyppaṭikka
ācaikoṇ ṭārkānti--kēṭṭa
aṟintavar pantumitrar aṉaivarumāyc
cīmaikkup pōṉālē--oḻukkam
cīrkeṭṭu namācāram pōyviṭumeṉṟu
taṭuttār palapērkaḷ--peṟṟa
tāyārum cammatikkat tayaṅkiniṉṟār.
kāntiyiṉ piṭivātam--kaṇṭu
kaṭaiciyil aṉṉaiyoru vitantēṟi
"mūṉṟuvitac capataṅkaḷ--ceytu
muṟṟumavai kāppēṉēṉṟu cattiyañceytāl
taruvēṉ viṭai" yeṉṟu--peṟṟa
tāyuraitta vācakattait talaivaṇaṅki
"aruḷvīr eṉṉacapatam?"--eṉṟār
aṉṉaiyavaḷ taṉmakaṉai yaṇaittuccolvāḷ :
"māmicam matuvuṇṇal--para
mātarkaḷaik kāmuṟutal ivaimūṉṟum
ceyyēṉ eṉṟeṉakkē--cattiyam
ceytapiṉṉarc cīmaikkuc celluka" eṉṟāḷ.
"ceyvēṉ appaṭiyē--antac
cīmaiyilē maṭṭumalla ceṉmamuḻutum
ceyvēṉ" eṉṟu colli--oru
ciṟanta camaṇacan yāciyiṉ muṉṉāl
cattiyam ceytu koṭuttār--tāy
cantōṣa mākaviṭai koṭuttaṉuppac
cīmaikkuc ceṉṟaṅkē--tāykkuc
ceytuvanta cattiyaṅkaḷ picakāmal
pārisṭar paṭṭam peṟṟut--tirumpap
pampāy nakariltoḻil ceyyumpōtu
teṉṉāppi rikkāvilē--cila
terinta mahammatiya viyāpārikaḷ
vakkīl toḻilāka--oru
vaḻakkai naṭatta aṅku varakkēṭṭār.
pōṉār kāntiyaṅkē--muṉṉāl
pōyirukkum intiyarkaḷ paṭumpāṭṭaip
pārttār paritavittār--mīṇṭum
pampāy tirumpamaṉam paṭiyāmal
intiyariṉ urimaikkāka--aṅkē
irupatu varuṣaṅkaḷ iruntuḻaittār.
viṇṇappam ceytupārttār--laṇṭaṉil
vēṇṭiya turaikaḷaik keñcikkēṭṭār.
kaṇṭapalaṉ oṉṟumiṉṟik--kaṭaiciyil
taṉkaiyē taṉakkutavi eṉṟutuṇintār.
aniyāyac caṭṭaṅkaḷaic--ciṟutum
añcāmal cāntamuṭaṉ etirppateṉṟē
intiyarai oṉṟu tiraṭṭik--kēṭka
ellārum cariyeṉṟē oppukkoḷḷavē
toṭuttār aṟappōrai--intat
tollulakam muṉṉaṟinta tillaiyeṉalām.
cāntamum cattiyamum--nampum
carvēcaṉ karuṇaiyum paṭaiyākak
kāntiyum pōrtteṭuttār--tāmē
kaiviraṟ pativuceyyum caṭṭa maṟuttār.
taṇṭaṉai yiraṇṭumātam--peṟṟuc
cantōṣa mākacciṟai mutalil ceṉṟār.
āyirak kaṇakkāka--intiyarum
aṅkirunta cīṉarkaḷum ciṟaikkuvantār.
intavitam eṭṭuvaruṣam--aṅkē
iṭaiviṭāma lēyuḻaittār iṭarpoṟuttār.
palamuṟai ciṟaipukuntār--makkaḷ
pattiṉiyuṅ kūṭacciṟaip payattaiviṭṭār.
kalluṭaittuc cekkumiḻuttār--ciṟaiyiṉ
kakkūcil malajalam vāriyeṭuttār.
vītiyil vilaṅkuṭaṉē--carkkār
vēṇṭumeṉṟu naṭattavum cakittiruntār.
ittaṉai tuyarum cakittē--aṅkē
intiyariṉ kaṇṇiyattaik kāttu vaittār.
kairēkaip pativu ceytal--intiyaraik
kaṭṭāyak kūli ceyyak kappalēṟṟal
talaivari koṭuppativai--carkkār
taḷḷiviṭac cammatikka veṟṟiyaṭaintār.
intiyā tirumpi vantār--conta
innāṭṭiṉ viṭutalaik kuḻaittiṭavē
caparmati ācciramattai--ēṟpaṭutti
satyākra happiyarai vaḷarttuvantār.
camparāṉ jillāviṉilē--avuric
cākupaṭi kūlikaḷait tāṅki yuḻaittār.
keyrā jillāviṉilē--viḷaivu
keṭṭavarkku nilavari viṭṭiṭac ceytār.
jermaṉ caṇṭaivarak--kānti
cēṉaiyumpaṇa mummikac cērttuk koṭuttār.
naṉṟiyai niṉaippārkaḷ--inta
nāṭṭukkoru nalvaḻi piṟakku meṉṟē
nampiyirun tārkānti--reḷalaṭ
caṭṭaṅkaḷāl intiyarai nacukka eṇṇam
koṇṭataik kaṇṭapiṉṉar--ituvarai
koṇṭirunta nampikkai muṟṟun tuṟantār.
cātvīkap pōrtoṭukka--jaṉaṅkaḷaic
cattiya meṭuttukkoḷḷap putti pukaṉṟār.
paṟpala iṭaṅkaḷilē--veku
paraparap puṭaṉmakkaḷ pataitteḻuttār.
nāṭeṅkum kūkkuralum--pañcāp
nāṭṭiṟcila pērpurinta pataṭṭaṅkaḷum
'ṭaya'reṉ ṟorupāvi--aṉṟu
jaliyaṉvā lāviṟcuṭṭa caṅkatiyum
rāṇuvac caṭṭa amulum--inta
nāṭṭiṟ piṟantavarkaḷ maṟappārō?
kilāpat viṣayattilum--āṅkilarāl
kiṭaittirunta vākkuṟuti tavaṟiyatāl
ottuḻaip piṉimēlē--ciṟutum
utavā teṉṟumaṉam uṟutikoṇṭār.
kalkattā viṟkūṭiya--vicēṣak
kāṅkirasiṉ ottuḻaiyāt tīrmāṉam
nāṭṭukkoru puttuṇarcci--tantu
nallapala vēlaikaḷum naṭakkaiyilē
cauricārā veṉṉumiṭattil--veṟikoṇṭa
jaṉamcilar pōlīcuk kaccērikkut
tīyiṭṭuk koḷuttiyatil--uḷḷē
cikkiya irupattoru pērummāṇṭār.
kēṭṭār itaik kānti--iyakkam
keṭṭuviṭṭa teṉṟukaṇṭu caṭṭamaṟuppait
tāmē niṟutti viṭṭār--antat
takaimaiyai ulakeṉṟum pukaḻumaṉṟō?
cilanāḷ ceṉṟataṉpiṉ--kāntiyaic
ciṟaipiṭittār kuṟṟap poṟuppaiyellām
tammēl oppukkoṇṭē--ataṟkut
taṇṭaṉaiyā ṟuvaruṣam koṇṭuciṟaiyil
iraṇṭu varuṣamiruntār--kuṭalil
ēṟpaṭṭa nōyiṉukkuc cikiccai ceytu
viṭutalai ceytārkaḷ--piṟaku
vekunāḷ nirmāṇa vēlaikaḷ ceytē
kāṅkira@ai$saip palappaṭuttik--kuṭicaik
kairāṭṭait toḻileṅkum paravac ceytār.
muhamma taliyiṉ vīṭṭil--hintu
muslimkaḷiṉ oṟṟumaikkup paṭṭiṉikoṇṭār.
āṟu varuṣam poṟuttār--nāṭṭiṉ
aṭimait taṉaṅkuṟaiya āḷvōrkkē
eṇṇamillai yeṉṟu kaṇṭu--vaisirāy
irviṉukkut tammuṭaiya eṇṇameḻutic
cattiyap pōrtoṭuttār--uppuc
caṭṭattai maṟuttiruva teṉṟu 'ṭāṇṭi'kkup
puṟappaṭ ṭārkānti--antap
pōteḻunta uṇarcciyai ētucolluvōm!
āccariyam! āccariyam!--atai
ārālum muṭiyac colla muṭiyātu.
ṭāṇṭiyil caṭṭa maṟuttār--orunāḷ
jāmattil vantu carkkār kaituceytār.
nāṭṭilenta mūlaimuṭukkum--caṇṭai
naṭantatil lakṣampēr ciṟaipukuntār.
sātvīkam tavaṟāmal--jaṉaṅkaḷ
cantōṣa mākappala himcai cakittār.
intavitam pattumātam--caṇṭai
iṭaiviṭā maleṅkum naṭantiṭavē
kāntiyai veḷiyil viṭṭuc--carkkār
kānti-irviṉ oppantattil kaiyeḻuttiṭṭār.
iraṇṭām vaṭṭamē@ai$jaik--kūṭṭat
tintiyak kāṅkirasiṉ piratinitiyāy
vīramoḻi kaḷpukaṉṟār--ēḻaikaḷ
viṭutalai viṭṭetuvum vēṇṭāmeṉṟē
intiyā varumuṉṉāl--carkkār
irviṉ uṭaṉpaṭikkai mīṟiviṭṭatāl
villiṅṭaṉ vaisirāyaip--pārkka
viṭaivara vēṇumeṉṟu cētiviṭuttār.
vaisirāy maṟuttuviṭṭār--vēṟu
vaḻiyiṉṟik kāntiyum kaitiyāṉār.
ciṟaiyil irukkumpōtē--aṅkē
cīmaiyiṉ mantiri tiṭṭamoṉṟiṉāl
tāḻttappaṭṭa hintukkaḷait--tērtal
taṉittaṉit tokutiyiṟ pirittu vaittār.
kātil viḻunta uṭaṉē--kānti
kaṭṭāyam paṭṭiṉiyiṟ cāvēṉeṉṟār.
eṅkum paraparappāyp--pūṉā
eravāṭā oppantamum niṟaivēṟi,
ciṟaiyil iruntapaṭiyē--harijaṉa
cēvai ceyya vacatikaḷ ceytukoṭuttār.
cilanāḷ ceṉṟataṉpiṉ--hintukkaḷ
tīṇṭāmai viṣayattil maṉamiraṅkat
tāmoru mūṉṟuvāram--paṭṭiṉit
tavañceyyak kaṭavuḷiṉ āṇaiyevarum
taṭai collak kūṭāteṉṟum--kānti
tāmeṭutta viratattaic carkkā rañci
viṭutalai ceytu viṭṭār-uṭaṉē
caṭṭamaṟup paicciṟitu niṟuttac collip
paṭṭiṉiyai veṉṟu muṭittār-kiḻavar
payantavar yāvarum viyantiṭavē
talaivarka ḷōṭukalantu-muṭittāl
caṇṭaiyai muṭittēoru rājiceyyavē
vaisirāy villiṅṭaṉait-tām
vantukāṇac cammatikkat tantikoṭuttār.
patiltanti maṟuttiṭavē-mutalil
pāṭupaṭṭut tāmvaḷartta payirāṉa
caparmati ācciramattai-mūṭit
tāmumcila cīṭarkaḷum ciṟaipukuntār,
ciṟaiyiṉil muṉpōla-harijaṉa
cēvaikku vacati carkkār kuṟaittataṉāl
vacatikaḷ avaipōṉal-iṉittām
vāḻvataṉ lakṣiyam pōṉateṉṟē
paṭṭiṉiyiṟ cākat tuṇintār-ulakam
payantu naṭunaṭuṅkip paratavikkat
teyvacceya lēpōlē-kāntiyait
tirumpavum carkkār viṭṭuviṭavē
ceyvatutāṉ iṉṉateṉṟu-tamakkut
teḷiya viḷaṅkavillai ataṉālē
'kiccik kiccik tampaḷam' pōl-carkkār
piṭikkavum viṭukkavum ceyya naṭattal
kaṇṇiyak kuṟaiveṉṟu-taṇṭaṉaik
kālam oruvaruṣam kaḻiyumaṭṭum
harijaṉa cēvai oṉṟē-ataṉpiṉ
āṇṭavaṉ viṭṭavaḻi viṭaṭṭumeṉṟē
ēḻaikaḷuk kuḻaippataṟkē-tavam
ēntum kāntipukaḻ eṉṟum vāḻkavē!