Project Madurai
Copyright (c) 1999 All Rights Reserved

apirami pattar's thiruk kadavur prapanthankaL



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







apirāmipaṭṭar aruḷiya

tirukkaṭavūr pirapantaṅkaḷ



tirukkaṭavūr kaḷḷa vināyakar patikam

tirukkaṭavūr amutakaṭēcuvarar patikam

tirukkaṭavūrk kālacammāramūrtti capatam

tirukkaṭavūrk kālacaṅkāra mūrtti piṉmuṭuku







Etext Preparation (input) : Dr. Kumar Mallikarjunan, Blacksburg, Virginia, U.S.A.
Etext Preparation (proof-reading) : Dr. Kumar Mallikarjunan, Blacksburg, Virginia,
U.S.A.

Etext Preparation (webpage) : Kumar Mallikarjunan



This Etext file has the verses in tamil script in TSCii-encoding.

So you need to have a TSCii-conformant tamil font to view the Tamil part properly.
Several TSCii conformant

fonts are available free for use on Macintosh , unix and Windows (95/98/NT/3.11)
platforms at the

following websites:

http://www.tamil.net/tscii/



http://www.geocities.com/athens/5180/tsctools.html

in case of difficulties send an email request to

kalyan@geocities.com or

kumar@vt.edu



Project Madurai 1999

Project Madurai is an open, voluntary, worldwide initiative devoted

to preparation of electronic texts of tamil literary works and to

distribute them free on the internet. Details of Project Madurai are

available at the website http://www.tamil.net/projectmadurai



You are welcome to freely distribute this file, provided this

header page is kept intact.







apirāmipaṭṭar aruḷiya

tirukkaṭavūr pirapantaṅkaḷ





tirukkaṭavūr kaḷḷa vināyakar patikam



kaṭṭaḷaik kalittuṟai



paṅkayat tāḷum orunāṉku tōḷum paṭāmukamum

tiṅkaḷiṉ kōṭum vaḷarmō takattuṭaṉ ceṅkaiyilē

aṅkuca pācamu mākivan(tu) eṉṟaṉai āṇṭaruḷvāy;

veṅkaya mē!kaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 1.



uṇṇum poḻutum uṟaṅkum poḻutum orutoḻilaip

paṇṇum poḻutum pakarum poḻutumniṉ pātattilē

naṇṇuṅ karuttut tamiyēṉuk keṉṟaikku nalkuvaiyō?

viṇṇum pukaḻkaṭa vūrvāḻum kaḷḷa vināyakaṉē! 2.



yātoṉṟai yākilum eṇṇiya pō(tu) uṉ iṇaikkamal

pātam paraviya pērkaṭ kalātu palittiṭumō?

pētam terinta maṟaiyōr tamatu peructeruvil

vētam payilkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 3.



araṉeṉ pavaṉaiyum ampuyat tōṉaiyum āḻicaṅku

karaṉeṉ pavaṉaiyuṅ kaitoḻa vēṇṭi uṉ kāltoḻuvār

iravum pakalum iyalicai nāṭaka meṉṉum naṉṉūl

viravun tamiḻkkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 4.



tutiyēṉ eṉiṉum toḻukēṉ eṉiṉum toḻupavartamai

matiyēṉ eṉiṉum vaṇaṅkēṉ eṉiṉum valiyavantu

katiyē tarumvaḻi kāṭṭiṭuvāy; niṉ karuṇaiyiṉāl

vitiyē pukaḻkkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 5.



nāka nturakam palapaṇi aṭai navanitikaḷ

pākañcu meṉmoḻiyāḷ pōkamum uṉṟaṉ pātamatil

mōkan tikaḻap paṇintōrk(ku) alāmal muyaṉṟiṭumō?

mēkam payilkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 6.



iḷaṅkuñ caracceḻuṅ kaṉṟē! eṉaccoli ēttiniṉṟāy

uḷaṅkacin taṅkaiyāl kuṭṭikkoṇ ṭōrkkōr kuṟaiyumuṇṭō?

vaḷaṅkoṇṭa mūvar tamaimaṟit tētamiḻ mālaikoṇṭu

viḷaṅkum pukaḻkkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 8.



mūvarum taṅkaḷ toḻilē purintiṭa muntimuntit

tāvarum neṟṟiyil tākkiyuṉ nāmattaic cāṟṟiṭuvār;

tēvarum pōṟṟiya tēvē! uṉaiyaṉṟit teyvamuṇṭō?

mēvaruñ cīrkaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 9.



maipporu vāraṇa māmuka mītiṉil vāyntatutik

kaipporu ḷē! eṉṟu kaitoḻu vōrkuṉ karuṇaivaippāy;

poyppaṇi yōaṟi yātamu tīcaṉ pukaḻumeṅkaḷ

meypporu ḷē!kaṭa vūrvāḻuṅ kaḷḷa vināyakaṉē! 10.



Goto the top of this file







tirukkaṭavūr amutakaṭēcuvarar patikam

(āciriya viruttam)



cuṭarmaṇik kuḻaiyum malarkkarat tuḻaiyum tumpikaḷ iṭaiyiṭai nuḻaiyum

tumpamā likaipum vampuvār caṭaiyum tuṇṭaveṇ piṟaiyumun
nūlum

naṭaṉapaṅ kayamum kiraṇakaṅ kaṇamum naṅkaipaṅ kamarntacun taramum

nayaṉamūṉ ṟuṭaiya kōlamuṅ kaṇṭōr namaṉaiyuṅ kāṇaval
lavarō?

koṭipala toṭutta neṭiyamā maṇipoṟ kōpuram pāriṭan toṭuttuk

koḻuntuviṭ ṭeḻuntu vāṇila veṟippak koṇṭal van tulaviyē
nilavum

kaṭimalart taṭamuñ curutiyō tiṭamum kaṉṉimā māṭamuñ cūḻntu

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 1.



taṇṭamuṅ kayiṟuñ cūlamum pukainta taḻalumiḻ kaṇkaḷum vaḷainta

tantamuñ civanta kuñciyuṅ kariya cailamē aṉaiyamē ṉiyumāy

aṇṭiya camaṉaik kaṇṭuḷa mayaṅki aṟivaḻin tiruviḻi kaḷumpañ(cu)

aṭaintuvāy pularntu meymaṟan tiṭumpō(tu) ampikai
taṉṉuṭaṉ varuvāy!

vaṇṭukaḷ muraṉṟu mukaimuṟuk kuṭaintu matumaḻai poḻintutā taḷaintu

maṭalvirin talarntu poṉṉiṟam potinta maṇṭalaṅ koṉṟaivār
caṭaiyāy!

kaṇṭavar uḷamuṅ kaṇṇumē kavaruṅ kaṉataṉa vaṉitaiyar neruṅkum

kaṉavaḷañ ceṟinta kaṭamaivaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 2.



taṉapati yaṉaiya celvamē peṟiṉum catamakaṉ pōkamē peṟiṉum

tāraṇi cumakkuñ cēṭaṉē nikarāyt takkatō raṟivelām peṟiṉum

aṉakaṉaiyotta aḻakutāṉ peṟiṉum arumaṟaik kiḻavaṉē eṉiṉum

aiya! niṉ kaṭaikkaṇ aruḷtava ṟiyapēr aṅkaiyō ṭēntiniṉ ṟuḻalvār;

paṉakakaṅ kaṇattāy! aḷapperuṅ kuṇattāy! pārvati vāmapā kattāy!

pavaḷanaṉ niṟattāy! tavaḷatū ḷitattāy! paripuram alampupoṟ
patattāy!

kaṉakamun tukilun taraḷamum vayirak kalaṉkaḷum nilantoṟu miṭainta

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 3.



tantaiyai maṉaiyai okkalait tuṇaiyait tāyaimeṉ kutalaivāyc cēyait

taṉattaiyeḷa vaṉattai iṉpapō kattait taiyalnal lāḷpeṟun tiṟattai

antiyum pakalum virumpimey cōmpi āḻkaṭaṟ paṭuturum pāki

alakkaḻin tēṉaip pulappaṭat tirutti āṭkoḷa niṉaittilāy aṉṟō!

cintainan turuka iṉṉicai paṭittuc cilampoli yāravē naṭittuc

ceḻumpuṉaṟ caṭaimēṟ karantaiyai muṭittut tiruveṇī(ṟu)
uṭalelān tarittuk

kantaikō vaṇamtōl pokkaṇan tāṅkik kapālamoṉ ṟēntiniṉ ṟavaṉē!

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 4.



vañcakak kiṇaṟāyt tuṉpavā ritiyāy vaṟumaiyeṉ pataṟkirup piṭamāy

maṟampoti kuṭilāy acattiya viṉatayāy mayalviḷai kaḻaṉiyāyp
pāva

cañcitavaṭivāyc caruccaraip puramāyc caṅkaṭa nōykkaḷañ ciyamāyt

talaitaṭu māṟit tiriyumeṉ ṟaṉakkuṉ taṇṇaruḷ kiṭaikkumō?
aṟiyēṉ;

nañcamum pakuvāyc cuṭikaimuḷ ḷeyiṟṟu nakaimaṇip pāntaḷañ cūḻnta

naḷiriḷam piṟaiyō ṭoḷirceḻuñ caṭaiyāy! naṅkaiyar muḻumati
mukattaik

kañcameṉ malarkaḷ kaṇṭuvā yoṭuṅkum kantamun tiyataṭañ cūḻum

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 5.



piramaṉuñ calikkat tāyarcañ calikkap pētaiyar kaṇ(ṭu) acaṅ katikkap

piṇikaḷūm pakaikka mūppuvan talaikkap piṉṟoṭarn(tu)
ācaiceṉ ṟiḻukkat

tarumaṉum veṟukka narakamum oṟukkat tāraṇi cumantunon tiḷaikkac

cakaṭeṉac cuḻalum kaṟaṅkeṉak koṭiya caṭalama teṭukkanāṉ
ilakkō?

kuṭumaṇi imaikkum putumalart taṭattil kōṭṭiḷa mōṭṭumā mētik

kulaṅkaḷpōy paṭintu nalaṅkiḷar ceḻuntēṉ kuvaḷaimeṉ(ṟu)
oḻukkiya tōṟṟam

kariyamā kaṭaliṟpukuntunīr aruntuṅ kāḷamē kaṅkaḷō veṉavāyk

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 6.



maṟukuveñ ciṉattar terumava kuṇattar vañcakam potintaneñ cakattar

vaḻakkamoṉ ṟillāp piṇakkuṟu mūṭar matiyilāp patitarpāl
aṇukip

poṟumaiyil tarumaṉ neṟiyiṉil cēṭaṉ pulamaiyil kuṟiyamā muṉivaṉ

purantaraṉ eṉavum nirantaram pukaḻntu poḻutavam pōkkiṉaṉ
antō

veṟimalarp piracañ corintuvaṇ ṭiṉaṅkaḷ miṭaintumā mukiliṉaik kiḻittu

mēliṭat(tu) iravip pacumpura vikaḷāy viḷaṅkiyē viṇṭala
mukaṭṭaik

karuviṉiṉ ṟōṅkic ceṟiyumain tarukkuḷ kaṟpakat taruviṉai yoppāy!

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 7.



neñcakak kuḻaintu paṇiviṭaik kicaintu nīṟoṭu kaṇṭikai puṉaintu

nilavupoṟ kōyi lataivalam purintu nekiḻumuṉ nāṇmalar eṭuttu

vañcamā mayakkil mayaṅkumaim pulaṉām māṟṟalar valimaiyaik kaḷaintuṉ

malarppatat(tu) irutti alakkaṇait turatti matimiku vāḻvaḷit
tiṭumom

cuñcakar eṉunaṟ ṟūyamūṉ ṟeḻuttaic cukirtamāy koṇṭaruc caṉaicey

toṇṭarkaḷ uṟavaik koṇṭuṉaip paṇiyac cuṇaṅkaṉām eṉakkaruḷ
purivāy;

kañcameṉ malarmī(tu) añcamē paṭarak kārmayil ōramāy naṭikkum

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 8.



maikkayal viḻiyāl mayakkiyuḷ ḷurukki mañcaḷāl mukattiṉai miṉukki

maṇinakai perukki ācaiyuṇ ṭākki vaḷariḷa mulaittukil iṟukkip

pakkalvan tamarntu meṉmoḻi pakarntu paravacam aṭaintumēl viḻuntu

paṭiṟṟuḷam uṇarttāc cattiya muraittup paṟittiṭap payilupā
vaiyarkkāyt

tukkacā karattil aḻuntinā ṭōṟum tōtakap paṭṭapā takaṉait

tuyyaceṅ kamalac ceyyatā ḷiṇaikkē toṇṭukoṇ ṭālkuṟai yumō?

kaikkaḻaṅ kāṭun tiṟattiṉai nikarāyk kamalameṉ malarmiḻai aṟukāl

kaḷiyoṭu cuḻaluṅ kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 9.



ceyalpaṇi viṭaiyāyc ceppalain teḻuttāyt tiritalē valampuri talumāyc

cintaiyiṉ niṉaivē tiyāṉamāy uṇṭu teviṭṭalnai vētaṉam ciṟappāyt

tuyiṟalvan taṉaiyāyt tiruvuḷat tuvantu tuḷḷuveḷ viṭaiyiṉil ēṟit

toṇṭarum vicumpil aṇṭaruṅ kāṇat tōkaiyō(ṭu) eṉakkuvan
taruḷvāy;

vayalkaram puṟainta kaṭaiciyar mukattai matiyameṉ(ṟu) aticaya mikuntu

varumpaka liṭattum iraviṉum kuvaḷai vāyoṭuṅ kāmalē
viḷaṅkum

kayaṉeṭun taṭamuṅ kamukamuṅ kamukaik kāṭṭiya kaṉṉalum potinta

kaṉavaḷañ ceṟinta kaṭavaiyam patiyāy! kālaṉaik kāyntataṟ
paraṉē! 10.



Goto the top of this file





tirukkaṭavūrk kālacammāramūrtti capatam

(canta viruttam)



antarat tamarar mantarat taiyoli alaika ṭaṟṟalai niṟuttiniṉ(ṟu)

aḻaluṟāk kaṭaiya ataṉiṭait tuṭaiya amuta muṟṟaṭaiyum
aṇṇalār

kanta rattiṭai kaṟuppi ṉārkavuri kaṇka ḷittiṭu muṟuppiṉār

kāla kālakaṭa vūrar kōlamatu kaṇṭu taṇṭaṉiṭa vallapēr

pantam ācaiya vamāṉa nintaiyoṭu paḻippa cattiya maṉappayam

paṭiṟu vañcaṉai aṉarttamā koṭumai pāpa mīṟukolai cañcalam

tonta mōkamavi vēka mācucati tuyara mūṭamuḻu vairanīḷ

tōtakaṅ kuṭilam avakuṇan tavaṟu cōkamun taviru vārkaḷē. 1.



veṅkayat turiyar paṅkaiyark kariyar vēta vāmpariyar tītilar

vīrar viñcukar viṉōtar kañcukar veṟṟimāl makiḻum attaṉār

kaṅka ṇattarmiku veṅka ṇattalaivar naḷatti caintaporu nirttaṉar

kāla kālakaṭavūrar kōlamatu kaṇṭu taṇaṭaṉiṭa vallapēr

tiṅkaḷ veṇkuṭai kavippa mummuracu ceṉṟu ceṉṟetir olippaeṇ

ticaipurakku maṉarkai mukiḻppaikal evvarun tiṟaiya ḷappamēl

maṅkai mārkavari kālacaip paneṭu makara tōraṇa vaḷappamāy

matta yāṉaimicai veṟṟi yāḷareṉa vaiya kantaṉil irupparē. 2.



tiruku veḷḷeyiṟu varineṭuṅ kayiṟu ceyya kuñciyoṭu nañceṉac
cīṟu kōpamuṭaṉ ēṟutīpaviḻi teṟumiṭik kuralmu ḻakkiyē

karuma laikkunikar erumaiyiṟ periya kālmalaik kuvaṭu pōlvaruṅ

kāla kālakaṭa vūrar kōlamatu kaṇṭu taṇṭaṉiṭa vallapēr

poruma ḻuppaṭai ilaṅku ceñcaṭai poruntu veḷḷiṭai tiruntuveṇ

pūti yākamoṭu tōkai pākamaḻal poṅku nākamaṇi kaṅkaṇam

peruku kaṅkainati muṭiviḷaṅ kivati piñcu māmati koḻuntaḻal

peyta peṟṟipeṟum oṟṟai neṟṟiviḻi peṟṟirup paraṭai yāḷamē. 3.



peṇṇi ṭumpari puratti ṉāroli piṟanti ṭumpari purattiṉār

piṟaimu ṭikkuḷaṇi kaṅkai yārmaṟaip poruḷai vaittuḷaṇi
kaṅkaiyār

kaṇṇi caintatoru mūṉṟiṉā ruriya kayilai tāḻanaka mūṉṟiṉār

kāla kālakaṭa vūrar kōlamatu kaṇṭutaṇṭaṉiṭa vallapēr

maṇṇa ḷantaca raṇarkku meṉmuḷari mālai yāpara ṇarkku mōr

vacci rattiṟai varukku eṇṭikiri mātti rattiṟai varukkumē

viṇṇa varkkumiku paṇṇa varkkumuyar vitta karkkumati yottuvāḻ

meytta vattunilai peṟṟa varkkumavar mēlirup paraṭayāḷamē.
4.



uraka kuṇṭalar neruṅki viṇṭalar uṟaitta vaṇṭumural koṉṟaiyār

utta rīkamala roppi lātacilai otta neṟṟimulai maṅkaiyār

karaka pālartiri cūlar nīlamaṇi kaṇṭar puṇṭarika āṭaiyār

kāla kālakaṭa vūrar kōlamatu kaṇṭu taṇṭaṉiṭa vallapēr

viraka māṉatil uṇaṅki ṭār; uṭal vēta ṉaippaṭa aṟintilār;

vekuḷi yāṉatu ceṟintiṭār; ulakai vēṇṭi īṉarai vaṇaṅkiṭār;

naraka meṉpatiṉi eytiṭār; karumam nalla(tu) allatavar ceytiṭār;

namaṉirun taticai kaṇṭiṭār; iṟuti nāḷumē pakuti yāvarē. 5.



tulaini ṟukkumoru vaṇika ṉukkumatu cūtaṉukkumanu nīticēr

tolpuvik karaca ṉukkumik katamiḻ collumōr pulava
ṉukkumeyk

kalaiya ṉukkumati naṭuva ṉukkumuṉi kāta larkkumiṉi taruḷceyuṅ

kāla kālakaṭa vūrar mēvivaḷar kayilai pōlavaru mayilāṉār

mulaiya rumpivaru paṉacamē iṉiya moḻiyum iṉpamuṟu vaṉacamē

muttai yottamaṇi mūralē aḷikaḷ moytta tōḷkaḷiḷa vēralē

cilaiyi raṇṭaṉaiya puruvamē irati tēvi yottavaḷ uruvamē

tirumiṭaṟ ṟaḻaku caṅkamē amutu cintu māṇaṭipu caṅkamē. 6.



vitici rattaiyari paḻiyar añcukaṇai vēḷurat taiyeri viḻiyarmā

mēruviṟ kaiyiṉar nērkaṭuk kaiyiṉar vēḷviyiṟ paṇiyum vaḷḷalār

katira vaṉṟaṉatu tantam ampuviyil utira vaṉpoṭu puṭaittiṭum

kāla kālakaṭa vūrar mēvivaḷar kayilai pōlavaru mayilaṉār

matiyil nañcamu mirukkumō kariya mañcu mālikai karikkumō?

vāḷarā amutam ūṟumō? kaṉaka varaiyilē puḷaka mīṟumō?

etirka laṉpala tiruttumō? iṭaiyil ilakumē kalaipo runtumō?

viḷaṅku tōṭkaḻai viyakkumō? iṉimai viṇṭa coṟkaḻai
viḷaṅkumē. 7.



ikala ṟintutaru pakaiyi ṉārpuram erittiṭuṅ koṭiya nakaiyiṉār

erima ḻuppaṭai valattiṉār muṭiyil ēṟu mīṟiya calattiṉār

kakaṉa maṇṭalamum uruvi niṉṟuviti kāṇo ṇātoru tāṇuvār

kāla kālakaṭa vūrar mēvivaḷar kayilai pōlavaru mayilaṉār

mukama tikkuvamai pukaluvār aḷikaḷ moykuḻaṟ kuvamai nuvaluvār

mulaiyi ṉukkuvamai pakaruvār iṉiya moḻiyi ṉukkuvamai
moḻikuvār

nakaiyi ṉukkuvamai kūṟuvār caraṇa naṭaiyi ṉukkuvamai pēcuvār

nayamaṟin tiḷamai colluvār evarum naṭuvaṟin tavarkaḷ
illaiyē. 8.



ciṟaiya ṉattanaṟai yeḻuvaḷat taṟivar tiṉamaṉat tiṭaiti yāṉamē

ceytu taṅkaḷvaram eytutaṟ kariya tēva tēvarpari pūraṇar

kaṟaimiṭaṟ ṟalaivar alaikaṭaṟ pariyar katitarum kuravai veruvilār

kāla kālakaṭa vūrar kōlamatu kaṇṭu kaitoḻutu koṇṭukāṇ;

eṟiti raippaṟai muḻakki aṅkaitaṉil ikkuvār cilaiva ṇakkinīḷ

irutalaik kumaḷi nāṇi ṟukkimuṉ eḻuntu mīcaiyai muṟukkivēḷ

veṟima larkkaṇai yeṭuttuṅ koṭiya vēkamāyatu toṭuttum

meyyi ṉiṟpaṭa viṭuttuñ ceviyil viṇṭu viṇṭucola vēṇumē? 9.



kuyilmo ḻippuṇar mulaikkaruṅ kaṇoṭu kōtai pātiyuṟai cōtiyār

kokka rittuvaru takka ṉāruyir kuṟaitte ḻuntiṭu maṟattiṉār

kayilai nātarkaṇa nātar pūtiyaṇi kāya tāyacumu māyiṉār

kāla kālakaṭa vūrar kōlamatu kaṇṭu kaitoḻutu vaṇṭukāḷ!

ayili ṉuṅkoṭiya ampiṉāl matura āra vāramicai vēyiṉāl

anta rantaṉil acaintuniṉ(ṟu) aṭarum ampulik koṭiya tīyiṉāl

tuyiltu ṟantumey maṟantu vāṭimika cōka mōkam piṟantuḷat

tōtakap paṭavum nāṉakap paṭutal colluvīr mataṉai vellavē.
10.



Goto the top of this file





tirukkaṭavūrk kālacaṅkāra mūrtti piṉmuṭuku

veṇpā



eṉṟu toḻuvēṉ eḷiyēṉ; aḷimuralum

koṉṟaiaṇi teṉkaṭavūrk kōmāṉē! - tuṉṟum

kaṉaṟpoṟikaṭ pakaṭṭiluṟṟuk kaṟuttateṟkut ticaikkuḷurat

taṉaicciṉattiṭ ṭutaittapatmat tāḷ. 1.



toṇṭaruṭaṉ kūṭit tutittiraṇṭu kaṇṇārak

kaṇṭu toḻuvēṉō? kaṭavūrā! - paṇṭōr

amutirukkuñ ciṟukaṭat(tu) aṉṟeḻum uṉak(ku)aṉ paraimaruṭṭum

emaṉaiyeṟṟum paripuraccen tāḷ. 2.



paṟṟip paṇintu parava varantaruvāy

kaṟṟaic caṭaiyā! kaṭavūrā! - veṟṟineṭuṅ

koṇṭalokkuṅ kaṇṭacattaṅ koṇṭetirt(tu)aṅkakaṅkarukkum

caṇṭaṉaikkaṇ ṭaṉṟutaikkum tāḷ. 3.



mēkaṅ kavintatupōl mēleḻunta kālaṉaik kaṇ(ṭu)

ākan taḷarntuneñcam añcāmuṉ - mākaṭavūrp

pūtanātā! vētakītā! pūvitātā! tēṭupātā!

mātupākā! kālakālā! vā. 4.



aṉṟayaṉmāl kāṇā aṭimuṭiyaik kāṇpataṟkut

teṉṟicaikkōṉ eṉṉatavañ ceytāṉō? - veṉṟitikaḻ

āṭaravāḷā? nīṟaṇitōḷā! ātiraināḷā! mātumaṇāḷā!

tōṭavirkātā! mākaṭavūrā! col. 5.



āṟṟumō neñcat taṭaṅkumō koṇṭamaiyal

kūṟṟutaitta teṉkaṭavūrk kōmāṉē! - māṟṟuyarpoṟ

kumpamulait tiṅkaḷnutaṟ kontaḷakak kompaiveṟut(tu)

amputoṭut(tu) aṅkacaṉviṭ ṭāl. 6.



teṉṟal ulavun tirukkaṭavūr emperumāṉ

maṉṟal ceṟintē matuvūṟum koṉṟaikkāp

poṉparavuntiṇ koṅkaiyiraṇṭum puṇpaṭa nontum tuṉpamikuntum

aṉputiraṇṭumpeṇ koṭineñ cum. 7.



cuṭumō iḷanteṉṟal tōkaiyiṉmēl ampu
paṭumōmey vātai paṭumō? - kaṭavūrā!

nīraṇaṅkār vēṇinampā! nīlakaṇṭā! mēṉiyiṉpāl

āraṇaṅkār kālacaṅkā rā. 8.



pālaṉuk kāvaṉṟu pakaṭēṟi vantetirtta

kālaṉukkuk kālā! kaṭavūrā! - mēlōr

karumpukoṇṭaṅ(ku) etirntuvan(tu)aṅ kacaṉporuñ ceñcaraṅkaḷkaṇṭu

maruṇṭuneñcaṅ kalaṅkumeṉ ṟaṉmāṉ. 9.



nītineṟi vētiyarkaḷ nīṅkā maṟaipayilum

ātikaṭa vūriluṟai ammāṉai - pātam

paraviyaṅkam puḷaki vaṇaṅkum poḻutuneñcaṅ

karavutuñcuñ camaṉañcuṅ kāṇ. 10.



tirukkaṭavūrp pirapantaṅkaḷ muṟṟiṟṟu.