Project Madurai
Copyright (c) 2000 All Rights Reserved

kuRinjcipaTTu of kapilar




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kuṟiñcippāṭṭu (āciriyar :: kapilar )



Etext Preparation : Staff & Students of K.A.P. Viswanatham Higher Secondary
School, Tiruchirappalli, Tamilnadu, India
Dr. C. Kesavaraj, BDS, FiCD, Trustee, K.A.P. Viswanatham Higher Secondary
School (Project Sponsor)
Dr. R. Vasudevan, Former Director, School of Energy, Bharathidasan university,
Trichi, Tamilnadu (Tech. support)
Dr. R. Rajendran, Senior Teacher, K.A.P. Viswanatham Higher Secondary School,
Trichi, Tamilnadu (coordination)
Text input : Ms. J. Jayanthi (Librarian); S. Sinnakannan (Typist), Sivadayal,
Christopher (Students),
K.A.P. Viswanatham Higher Secondary School, Trichi, Tamilnadu, India
Proof-reading: Ms. Sarala Sandirasegarane, Kanpur, India
Web version: K. Kalyanasundaram, Lausanne, Switzerland


(c) Project Madurai 1999-2000

Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the internet. Details of
Project Madurai are available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this header page is kept
intact.



kuRinjcippaTTu of kapilar

(work in pattuppaTTu anthologies)

caṅka kāla nūlkaḷāṉa pattup pāṭṭukkaḷil eṭṭāvatāṉa

kuṟiñcippāṭṭu

-----------------------

pāṭiyavar :: kapilar

tiṇai :: kuṟiñci

tuṟai :: aṟattoṭu niṟṟal

pāvakai :: āciriyappā

motta aṭikaḷ :: 261

-----------------------

aṉṉāy vāḻivēṇ ṭaṉṉai yoṇṇuta

lolimeṉ kūntaleṉ ṟōḻi mēṉi

viṟaliḻai nekiḻtta vīvaruṅ kaṭunō

yakalu ḷāṅka ṇaṟiyunar viṉāyum

paraviyun toḻutum viravumalar tūyum

vēṟupal luruviṟ kaṭavuṭ pēṇi

naṟaiyum virayu mōcciyu malavuṟ

ṟeyyā maiyalai nīyum varuntuti

naṟkaviṉ tolaiyavu naṟuntō ṇekiḻavum

puṭpiṟa raṟiyavum pulampuvan talaippavu .... 10



muṭkaran tuṟaiyu muyyā varumpaṭar

ceppal vaṉmaiyiṟ ceṟittiyāṉ kaṭavaliṉ

muttiṉu maṇiyiṉum poṉṉiṉu mattuṇai

nērvaruṅ kuraiya kalaṅkeṭiṟ puṇaruñ

cālpum viyappu miyalpuṅ kuṉṟiṉ

mācaṟak kaḻīi vayaṅkupukaḻ niṟutta

lācaṟu kāṭci yaiyarkku mannilai

yeḷiya veṉṉār toṉmaruṅ kaṟiñar

mātaru maṭaṉu mōrāṅkut taṇappa

neṭuntē rentai yaruṅkaṭi nīvi ...20



yiruvē māynta maṉṟa lituveṉa

nāmaṟi vuṟāliṟ paḻiyu muṇṭō

vāṟṟiṉ vārā rāyiṉu māṟṟa

vēṉaiyula kattu miyaivatā ṉamakkeṉa

māṉamar nōkkaṅ kalakkik kaiyaṟ

ṟāṉāc ciṟumaiya ḷivaḷun tēmpu

mikaṉmīk kaṭavu miruperu vēntar

viṉaiyiṭai niṉṟa cāṉṟōr pōla

virupē raccamō ṭiyāṉu māṟṟalēṉ

koṭuppiṉaṉ kuṭaimaiyuṅ kuṭinira luṭaimaiyum .... 30



vaṇṇamun tuṇaiyum porīi yeṇṇā

temiyēn tuṇinta vēmañcā laruviṉai

nikaḻnta vaṇṇa nīnaṉi yuṇarac

ceppa lāṉṟiciṟ ciṉavā tīmō

neṟko ṇeṭuvetirk kaṇanta yāṉai

muttār maruppi ṉiṟaṅkukai kaṭuppat

tuyttalai vāṅkiya puṉiṟutīr peruṅkura

ṉaṟkōṭ ciṟutiṉaip paṭupu ḷōppi

yeṟpaṭa varutiya reṉa nī viṭuttaliṟ

kalikeḻu maramicaic cēṇō ṉiḻaitta .... 40



puliyañ citaṇa mēṟi yavaṇa

cāraṟ cūraṟ ṟakaipeṟa valatta

taḻalun taṭṭaiyuṅ kuḷirum piṟavuṅ

kiḷikaṭi marapiṉa vūḻūḻ vāṅki

yuravukkatir teṟūu muruppavi ramayattu

vicumpāṭu paṟavai vīḻpatip paṭara

niṟaiyirum pauvaṅ kuṟaipaṭa mukantukoṇ

ṭakaliru vāṉattu vīcuvaḷi kalāvaliṉ

muracatirn taṉṉa viṉkura lēṟṟoṭu

niraicela ṉivappiṟ koṇmū mayaṅki .... 50



yiṉṉicai muraciṟ cuṭarppūṭ cēe

yoṉṉārk kēntiya vilaṅkilai yeḵkiṉ

miṉmayaṅku karuviya kaṉmicaip poḻinteṉa

vaṇṇa ṉeṭuṅkōṭ ṭiḻitaru teṇṇī

ravirtukil puraiyu mavveḷ ḷaruvit

tavirvil vēṭkaiyēn taṇṭā tāṭip

paḷiṅkucori vaṉṉa pāycuṉai kuṭaivuḻi

naḷipaṭu cilampiṟ pāyam pāṭip

poṉṉeṟi maṇiyiṟ ciṟupuṟan tāḻntavem

piṉṉiruṅ kūntal piḻivaṉan tuvari .... 60



yuḷḷakañ civanta kaṇṇēm vaḷḷita

ḻoṇceṅ kānta ḷāmpa laṉiccan

taṇkayak kuvaḷai kuṟiñci veṭci

ceṅkoṭu vēri tēmā maṇiccikai

yuritunā ṟaviḻtot tuntūḻ kūviḷa

meripurai yeṟuḻañ cuḷḷi kūviram

vaṭavaṉam vākai vāṉpūṅ kuṭaca

meruvai ceruviḷai maṇippūṅ karuviḷai

payiṉi vāṉi palliṇark kuravam

pacumpiṭi vakuḷam palliṇark kāyā .... 70



virimala rāvirai vēral cūral

kurīip pūḷai kuṟunaṟuṅ kaṇṇi

kuṟukilai marutam viripūṅ kōṅkam

pōṅkan tilakan tēṅkamaḻ pātiri

cerunti yatiral peruntaṇ caṇpakaṅ

karantai kuḷavi kaṭikamaḻ kalimāt

tillai pālai kallivar mullai

kullai piṭavañ ciṟumā rōṭam

vāḻai vaḷḷi nīṇaṟu neyta

ṟāḻai taḷava muṭṭāṭ ṭāmarai .... 80



ñāḻaṉ mauva ṉaṟuntaṇ kokuṭi

cēṭal cemmal ciṟuceṅ kurali

kōṭal kaitai koṅkumutir naṟuvaḻai

kāñci maṇikkulaik kaṭkamaḻ neytal

pāṅkar marāam palpūn taṇakka

mīṅkai yilavan tūṅkiṇark koṉṟai

yaṭumpama rātti neṭuṅkoṭi yavarai

pakaṉṟai palācam palpūm piṇṭi

vañci pittikam cin tuvāram

tumpai tuḻāay cuṭarppūn tōṉṟi .... 90



nanti naṟava naṟumpuṉ ṉākam

pāram pīram paiṅkuruk katti

yāraṅ kāḻvai kaṭiyirum puṉṉai

naranta nāka naḷḷiru ṇāṟi

māyiruṅ kuruntum vēṅkaiyum piṟavu

marakkuvirit taṉṉa parēram puḻakuṭaṉ

mālaṅ kuṭaiya malivaṉa maṟuki

vāṉkaṇ kaḻīiya vakalaṟaik kuvaiip

puḷḷā riyatta vilaṅkumalaic cilampiṉ

vaḷḷuyirt teḷviḷi yiṭaiyiṭaip payiṟṟik .... 100



kiḷḷai yōppiyuṅ kiḷaiyitaḻ paṟiyāp

paivari yalkuṟ koytaḻai taiip

palvē ṟuruviṉ vaṉappamai kōtaiyem

melliru muccik kaviṉpeṟak kaṭṭi

yeriyavi ruruvi ṉaṅkuḻaic ceyalait

tātupaṭu taṇṇiḻa liruntaṉa māka

veṇṇey nīviya curivaḷar naṟuṅkāḻt

taṇṇaṟun takaraṅ kamaḻa maṇṇi

yīram pulara viraluḷarp paviḻāk

kāḻaki lampukai koḷīi yāḻicai .... 110



yaṇimiku varimiñi ṟārppat tēṅkalantu

maṇiniṟaṅ koṇṭa māyiruṅ kuñciyiṉ

malaiyavu nilattavuñ ciṉaiyavuñ cuṉaiyavum

vaṇṇa vaṇṇatta malarāypu viraiiya

taṇṇaṟut toṭaiyal veṇpōḻk kaṇṇi

nalampeṟu ceṉṉi nāmuṟa milaiccip

paiṅkāṟ pittakat tāyita ḻalari

yantoṭai yorukāḻ vaḷaiic centī

yoṇpūm piṇṭi yorukātu cerīi

yantaḷirk kuvavumoym palaippac cāntarunti .... 120


maintiṟai koṇṭa malarntēn takalattut

toṉṟupaṭu naṟuttār pūṇoṭu poliyac

cempoṟik kēṟṟa vīṅkiṟait taṭakkaiyiṉ

vaṇṇa varivil lēnti yamputerintu

nuṇviṉaik kaccait tayakkaṟak kaṭṭi

yiyalaṇip polinta vīkai vāṉkaḻa

ṟuyalvarun tōṟun tiruntaṭik kalāva

muṉaipāḻ paṭukkun tuṉṉarun tuppiṟ

pakaipuṟaṅ kaṇṭa palvē liḷaiñari

ṉuravucciṉañ cerukkit tuṉṉutoṟum vekuḷu .... 130



muḷaivā ḷeyiṟṟa vaḷḷukir ñamali

tiḷaiyāk kaṇṇa vaḷaikupu neritara

naṭuṅkuvaṉa meḻuntu nallaṭi taḷarntiyā

miṭumpaikūr maṉattē maruṇṭupulam paṭara

māṟuporu tōṭṭiya pukalviṉ vēṟupulat

tākāṇ viṭaiyi ṉaṇipeṟa vante

malamara lāyiṭai verūuta lañci

melliya viṉiya mēvarak kiḷante

maimpā lāykavi ṉētti yoṇṭoṭi

yacaimeṉ cāya lavvāṅ kunti .... 140



maṭamatar maḻaikka ṇiḷaiyī riṟanta

keṭutiyu muṭaiyē ṉeṉṟeṉa ṉataṉetir

collē mātali ṉallāntu kalaṅkik

keṭutiyum viṭīi rāyi ṉemmoṭu

collalum paḻiyō melliya līreṉa

naivaḷam paḻuniya pālai vallōṉ

kaikavar narampi ṉimmeṉa vimiru

mātar vaṇṭoṭu curumpunayan tiṟutta

tātavi ḻalarit tāciṉai piḷantu

tāṟaṭu kaḷiṟṟiṉ vīṟupeṟa vōccik .... 150



kalleṉ cuṟṟak kaṭuṅkura lavitteñ

collaṟ pāṇi niṉṟaṉa ṉāka

viruvi vēynta kuṟuṅkāṟ kurampaip

piṇaiyēr nōkkiṉ maṉaiyōṇ maṭuppat

tēmpiḻi tēṟaṉ mānti makiḻciṟantu

cēma maṭinta poḻutiṉ vāymaṭut

tirumpuṉa niḻattaliṟ ciṟumai nōṉā

taravuṟa ḻañcilai koḷīi nōymik

kuravucciṉa muṉpā luṭaṟciṉañ cerukkik

kaṇaiviṭu puṭaiyūk kāṉaṅ kalleṉa .... 160



maṭiviṭu vīḷaiyar veṭipaṭut tetirak

kārppeya lurumiṟ piḷiṟic cīrttaka

virumpiṇart taṭakkai yirunilañ cērttic

ciṉantikaḻ kaṭāañ cerukki maraṅkolpu

maiyal vēḻa maṭaṅkali ṉetirtara

vuyviṭa maṟiyē māki yoyyeṉat

tiruttukō lelvaḷai teḻippa nāṇumaṟantu

vituppuṟu maṉattēm viraintavaṟ poruttic

cūruṟu maññaiyi ṉaṭuṅka vārkō

luṭuvuṟum pakaḻi vāṅkik kaṭuvicai .... 170



yaṇṇal yāṉai yaṇimukat taḻuttaliṟ

puṇṇumiḻ kuruti mukampāyn tiḻitarap

puḷḷi varinutal citaiya nillā

tayarntupuṟaṅ koṭutta piṉṉar neṭuvē

ḷaṇaṅkuṟu makaḷi rāṭukaḷaṅ kaṭuppat

tiṇinilaik kaṭampiṉ ṟiraḷarai vaḷaiiya

tuṇaiyaṟai mālaiyiṟ kaipiṇi viṭēe

nuraiyuṭaik kaluḻi pāytali ṉuravuttirai

yaṭuṅkarai vāḻaiyi ṉaṭuṅkap peruntakai

yañci lōti yacaiyal yāvatu .... 180



mañca lōmpuniṉ ṉaṇinala nukarkeṉa

mācaṟu cuṭarnuta ṉīvi nīṭuniṉain

teṉmuka nōkki nakkaṉa ṉannilai

nāṇu muṭku naṇṇuvaḻi yaṭaitara
voyyeṉap piriyavum viṭāaṉ kavaii

yāka maṭaiya muyaṅkali ṉavvaḻip

paḻumiḷa kukka pāṟai neṭuñcuṉai

muḻumutaṟ kokkiṉ ṟīṅkaṉi yutirnteṉap

puḷḷeṟi piracamo ṭīṇṭip palavi

ṉekiḻntuku naṟumpaḻam viḷainta tēṟa .... 190



ṉīrcet tayiṉṟa tōkai viyalūrc

cāṟuko ḷāṅkaṇ viḻavukkaḷa nanti

yarikkūṭ ṭiṉṉiyaṅ kaṟaṅka vāṭumakaḷ

kayiṟūr pāṇiyiṟ ṟaḷaruñ cāral

varaiyara makaḷiriṟ cāay viḻaitaka

viṇporuñ ceṉṉik kiḷaiiya kāntaṭ

ṭaṇkama ḻalari tāay naṉpala

vampuviri kaḷittiṟ kaviṉpeṟap polinta

kuṉṟukeḻu nāṭaṉem viḻaitaru peruviṟa

luḷḷat taṉmai yuḷḷiṉaṉ koṇṭu .... 200



cāṟayarn taṉṉa miṭāac coṉṟi

varunarkku varaiyā vaḷanakar poṟpa

malarat tiṟanta vāyil palaruṇap
painniṇa moḻukiya neymmali yaṭicil

vacaiyil vāṉṟiṇaip puraiyōr kaṭumpoṭu

viruntuṇ ṭeñciya miccil peruntakai

niṉṉō ṭuṇṭalum puraiva teṉṟāṅ

kaṟampuṇai yākat tēṟṟip piṟaṅkumalai

mīmicaik kaṭavuḷ vāḻttik kaitoḻu

tēmuṟu vañciṉam vāymaiyiṟ ṟēṟṟi .... 210



yantīn teṇṇīr kuṭittali ṉeñcamarn

taruviṭa ramainta kaḷiṟutaru puṇarcci

vāṉuri yuṟaiyuḷ vayaṅkiyō ravāvum

pūmali cōlai yappakal kaḻippi

yellai cella vēḻūr piṟaiñcip

palkatir maṇṭilaṅ kalcērpu maṟaiya

māṉkaṇa maramutaṟ ṟeviṭṭa vāṉkaṇaṅ

kaṉṟupayir kurala maṉṟuniṟai pukutara

vēṅkuvayi ricaiya koṭuvā yaṉṟi

lōṅkirum peṇṇai yakamaṭa lakavap .... 220



pāmpumaṇi yumiḻap palvayiṟ kōvala

rāmpalan tīṅkuḻaṟ ṟeḷviḷi payiṟṟa

vāmpa lāyitaḻ kūmpuviṭa vaḷamaṉaip

pūntoṭi makaḷir cuṭartalaik koḷuvi

yanti yantaṇa rayarak kāṉavar

viṇṭōy paṇavai micaiñekiḻi potta

vāṉamāmalai vāycūḻpu kaṟuppak kāṉaṅ

kalleṉ ṟiraṭṭap puḷḷiṉa molippac

ciṉaiiya vēntaṉ celcamaṅ kaṭuppat

tuṉaiiya mālai tuṉṉutal kāṇūu .... 230



nēriṟai muṉkai paṟṟi numartara

nāṭaṟi naṉmaṇa mayarkañ ciṉṉāṭ

kalaṅka lōmpumi ṉilaṅkiḻai yīreṉa

vīra naṉmoḻi tīrak kūṟit

tuṇaipuṇa rēṟṟi ṉemmoṭu vantu

tuñcā muḻaviṉ mūtūr vāyi

luṇṭuṟai niṟuttap peyarntaṉa ṉataṟkoṇ

ṭaṉṟai yaṉṉa viruppō ṭeṉṟu

miravaraṉ mālaiya ṉēvaru tōṟuṅ

kāvalar kaṭukiṉuṅ katanāy kuraippiṉu .... 240



nītuyi leḻiṉu nilavuveḷip paṭiṉum

vēypurai meṉṟō ḷiṉṟuyi leṉṟum

peṟāaṉ peyariṉu muṉiya luṟāa

ṉiḷamaiyi ṉikantaṉṟu milaṉē vaḷamaiyiṟ

ṟaṉṉilai tīrntaṉṟu milaṉē koṉṉūr

māya varavi ṉiyalpuniṉaiit tēṟṟi

nīreṟi malariṟ cāayitaḻ cōrā

vīriya kaluḻumivaḷ perumatar maḻaikka

ṇākat tarippaṉi yuṟaippa nāḷum

valaippaṭu maññaiyi ṉalañcelac cāay .... 250



niṉaittoṟuṅ kaluḻumā livaḷē kaṅku

laḷaicceṟi yuḻuvaiyu māḷiyu muḷiyamum

puḻaṟkōṭ ṭāmāṉ pukalviyuṅ kaḷiṟum

valiyiṟ ṟappum vaṉkaṇ veñciṉat

turumuñ cūru miraitē raravamu

moṭuṅkiruṅ kuṭṭat taruñcuḻi vaḻaṅkuṅ

koṭuntāṇ mutalaiyu miṭaṅkaruṅ karāmu

nūḻilu miḻukku mūḻaṭi muṭṭamum

paḻuvum pāntaḷu muḷappaṭap piṟavum

vaḻuviṉ vaḻāa viḻumamavar



kuḻumalai viṭaraka muṭaiyavā leṉavē. .... 261



-------------------

kuṟiñcippāṭṭu muṟṟiṟṟu

--------------------



This page was first put up on May 12, 2000