Project Madurai
Copyright (c) 1998-2000 All Rights Reserved


vivEka cinthamani




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









vivēka cintāmaṇi

Etext Preparation (input) : Dr. Kumar Mallikarjunan, Blackburg, VA, USA
Etext Preparation (proof-reading) : Mr. M. Batmanabane, Paris, France
Etext Preparation (webpage) : Kumar Mallikarjunan, Blacksburg, Va, uSa


(c) Project Madurai 1999

Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.


vivēka cintāmaṇi



allalpōm; valviṉaipōm; aṉṉai vayiṟṟil piṟanta

tollaipōm; pōkāt tuyarampōm - nalla

kuṇamatika māmaruṇaik kōpurattuḷ mēvum

kaṇapatiyaik kaitoḻutak kāl.



āpattukku utavāp piḷḷai arumpacikku utavā aṉṉam

tāpattait tīrāt taṇṇīr tarittiram aṟiyāp peṇṭir

kōpattai aṭakkā vēntaṉ kurumoḻi koḷḷāc cīṭaṉ

pāpattait tīrāt tīrttam payaṉillai ēḻumtāṉē. 1.



piḷḷaitāṉ vayatil mūttāl pitāviṉ col putti kēḷāṉ

kaḷḷiṉaṟ kuḻalāḷ mūttāl kaṇavaṉaik karutip pārāḷ

teḷḷaṟa vittai kaṟṟāl cīṭaṉum kuruvait tēṭāṉ

uḷḷanōy piṇikaḷ tīrntāl ulakar paṇṭitarait tēṭār. 2.



kukkalaip piṭittu nāvik kūṇṭiṉil aṭaittu vaittu

mikkatōr mañcaḷ pūci mikumaṇam ceytālum tāṉ

akkulam vēṟatāmō ataṉiṭam puṉuku uṇṭāmō

kukkalē kukkal allāl kulantaṉil periyatāmō? 3.



oppuṭaṉ mukam malarntē upacarittu uṇmai pēci

uppilāk kūḻ iṭṭālum uṇpatē amirtam kum

muppaḻa moṭu pāl aṉṉam mukam kaṭuttu iṭuvārāyiṉ

kappiya paciyiṉōṭu kaṭumpaci ākum tāṉē. 4.



katirpeṟu cennelvāṭak kārkkulam kaṇṭu ceṉṟu

kotiniraik kaṭalil peyyum koḷkaipōl kuvalayattē

matitaṉam paṭaitta pērkaḷ vāṭiṉōr mukattaip pārār

nitimikap paṭaittōrk kīvār nilai ilārkku īyamāṭṭār. 5.



ālilē pūvum kāyum aḷitarum paḻamum uṇṭēl

cālavē paṭci ellām taṉkuṭi eṉṟē vāḻum

vālipar vantu tēṭi vantippar kōṭākōṭi

ālilai ātipōṉāl aṅku vantiruppar uṇṭō? 6.



poruṭ pālai virumpuvārkaḷ kāmappāl iṭaimūḻkip puraḷvar kīrtti

aruṭpālām aṟappālaik kaṉavilumē virumpārkaḷ aṟivoṉṟu illār

kuruppālar kaṭavuḷarpāl vētiyarpāl puravalarpāl koṭukkak kōrār

ceruppālē aṭippavarkku viruppālē kōṭi cempoṉ cēvittu iṭuvār. 7.



taṇṭāmaraiyiṉ uṭaṉ piṟantum taṇṭē nukarā maṇṭūkam

vaṇṭō kāṉattu iṭaiiruntu vantē kamala matuvuṇṇum

paṇṭē paḻaki iruntālum aṟiyār pullōr nallōraik

kaṇṭē kaḷittaṅku uṟavāṭit tammil kalappār kaṟṟārē. 8.



vāṉaram maḻaitaṉil naṉaiyat tūkkaṇam

tāṉoru neṟicolat tāṇṭi piyttiṭum

ñāṉamum kalviyum naviṉṟa nūlkaḷum

īṉarukku uraittiṭil iṭaratu ākumē! 9.



vaṇṭu moyttaṉaiya kūntal mataṉa paṇṭāravalli

keṇṭaiyōṭu otta kaṇṇāḷ kiḷimoḻi vāyiṉ ūṟal

kaṇṭu carkkaraiyō tēṉō kaṉiyoṭu kalanta pākō

aṇṭar māmuṉivarkku ellām amutam eṉṟu aḷikkalāmē! 10.



kaṟpakat taruvaic cārnta kākamum amutam uṇṇum

viṟpaṉa vivēkam uḷḷa vēntaraic cērntōr vāḻvār

ippuvi taṉṉil eṉṟum ilavu kāttiṭum kiḷipōl
aṟparaic cērntōr vāḻvatu aritaritākum ammā. 11.



ālakāla viṭattaiyum nampalām āṟṟaiyum perum kāṟṟaiyum nampalām

kōlamā matayāṉaiyai nampalām kollum vēṅkaip puliyaiyum nampalām

kālaṉār viṭu tūtarai nampalām kaḷḷar vēṭar maṟavarai nampalām

cēlai kaṭṭiya mātarai nampiṉāl teruvil niṉṟu tiyaṅkit tavipparē! 12.



caṅku veṇtāmaraikkut tantai iravi taṇṇīr

aṅkataik koytu viṭṭāl aḻukac ceytu annīr kollum

tuṅkaveṇ karaiyil pōṭṭāl cūriyaṉ kāyntu kolvāṉ

taṅkaḷiṉ nilaimai keṭṭāl ippaṭit tayaṅkuvārē. 13.



nāyvālai aḷaveṭuttup perukkit tīṭṭiṉ

naṟṟamiḻai eḻuta eḻut tāṇi ākumō?

pēyvāḻum cuṭukāṭṭaip perukkit taḷḷip

periya viḷakku ēṟṟi vaittāl vīṭa tāmō?

tāyvārttai kēḷāta cakacaṇṭikku eṉ

cāṟṟiṭiṉum ulutta kuṇam tavira māṭṭāṉ

īvārai īya oṭṭāṉ ivaṉum īyāṉ

eḻupiṟappiṉum kaṭaiyatām ivaṉ piṟappē. 14.



vempuvāḷ viḻuvāḷ poyyē mēl viḻuntaḻuvāḷ poyyē

tampalam tiṉpāḷ poyyē cākiṟēṉ eṉpāḷ poyyē

ampilum koṭiya kaṇṇāḷ yiram cintaiyāḷai

nampiṉa pērkaḷ ellām nāyiṉum kaṭaiyāvārē. 15.



keṟppattāṉ maṅkaiyarukku aḻaku kuṉṟum

kēḷvi illā aracaṉāl ulakam pāḻām

tuṟpputti mantiriyāl aracukku īṉam

col kēḷāp piḷḷaikaḷāl kulattukku īṉam

naṟputti kaṟpittāl aṟpar kēḷār

naṉmai ceyyat tīmai uṭaṉ nayantu ceyvār

aṟparōṭu iṇaṅkiṭil perumai tāḻum

ariya tavam kōpattāl aḻintu pōmē! 16.



taṉṉuṭaṉ piṟavāt tampi taṉaip peṟāt tāyār tantai

aṉṉiyar iṭattuc celvam arumporuḷ vēci ācai

maṉṉiya ēṭṭiṉ kalvi maṟumaṉaiyāṭṭi vāḻkkai

iṉṉavām karumam eṭṭum iṭukkattukku utavātaṉṟē. 17.



orunāṉkum īraraiyum oṉṟē kēḷāy

uṇmaiyāy aiyaraiyum araiyum kēṭṭēṉ
irunāṉkum mūṉṟuṭaṉē oṉṟum collāy

im moḻiyaik kēṭṭapaṭi īntāy āyiṉ

perunāṉkum aṟunāṉkum peṟuvāy peṇṇē

piṉṉēōr moḻipukala vēṇṭām iṉṟē

carināṉkum pattum oru patiṉain tālē

cakikka muṭiyātiṉi eṉ cakiyē māṉē. 18.



tēṉukar vaṇṭu matu taṉai uṇṭu tiyaṅkiyē kiṭantataik kaṇṭu

tāṉataic campuviṉ kaṉi eṉṟu taṭaṅkaiyil eṭuttumuṉ pārttāḷ

vāṉuṟu matiyum vantatu eṉṟeṇṇi malarkaram kuviyum eṉṟu añcip

pōṉatu vaṇṭō paṟantatō paḻam tāṉ putumaiyō itu eṉap pukaṉṟāḷ. 19.



karutiya nūl kallātāṉ mūṭaṉākum

kaṇakkaṟintu pēcātāṉ kacaṭaṉākum

oru toḻilum illātāṉ mukaṭiyākum

oṉṟukkum utavātāṉ cōmpaṉākum

periyōrkaḷ muṉṉiṉṟu marattaip pōlum

pēcāmal iruppavaṉē pēyaṉākum

parivu colit taḻiviṉavaṉ pacappaṉākum

pacippavarukku iṭṭu uṇṇāṉ pāviyāmē. 20.



tāṅkoṇā vaṟumai vantāl capaitaṉil cella nāṇum

vēṅkai pōl vīram kuṉṟum viruntiṉar kāṇa nāṇum

pūṅkoṭi maṉaiyāṭku añcum pullarukku iṇaṅkac ceyyum

ōṅkiya aṟivu kuṉṟum ulakelām paḻikkum tāṉē. 21.



arumpu kōṇiṭil atumaṇam kuṉṟumō

karumpu kōṇiṭil kaṭṭiyam pākumām

irumpu kōṇiṭil yāṉaiyai vellalām

narampu kōṇiṭil nāmataṟku eṉ ceyvōm? 22.



aṉṉaiyē aṉaiya tōḻi aṟantaṉai vaḷarkkum mātē

uṉṉaiyōr uṇmai kēṭpēṉ urai teḷintu uraittal vēṇṭum

eṉṉaiyō puṇaruvōrkaḷ eṉakkumōr iṉpam nalkip

poṉṉaiyum koṭuttup pātap pōtiṉil vīḻvatēṉō? 23.



pommeṉap paṇaittu vimmip pōrmataṉ mayaṅki vīḻum

kommaicēr mulaiyiṉāḷē kūṟuvēṉ oṉṟu kēṇmō

cemmaiyil aṟam ceyyātār tiraviyam citaṟa vēṇṭi

nammaiyum kaḷḷum cūtum nāṉmukaṉ paṭaittavāṟē! 24.



poṉṉoru maṇi uṇṭāṉāl pulaiñaṉum kiḷaiñaṉ eṉṟu

taṉṉaiyum pukaḻntu koṇṭu cātiyi maṇamum ceyvār

maṉṉarāy irunta pērkaḷ vakaikeṭṭup pōvār ākil

piṉṉaiyum yārō eṉṟu pēcuvār ēcuvārē! 25.



vētam ōtiya vētiyarkku or maḻai

nīti maṉṉar neṟiyaṉukku ōr maḻai

mātar kaṟpuṭai maṅkaiyarkku ōr maḻai

mātam mūṉṟu maḻaieṉap peyyumē. 26.



arici viṟṟiṭum antaṇarkku ōr maḻai

varicai tappiya maṉṉarukku ōr maḻai

puruṭaṉaik koṉṟa pūvaiyarkku ōr maḻai

varuṭam mūṉṟu maḻaiyeṉap peyyumē. 27.



tiruppati mitiyāp pātam civaṉaṭi vaṇaṅkāc ceṉṉi

irappavarkku īyāk kaikaḷ iṉiya col kēḷāk kātu

purappavar taṅkaḷ kaṇṇīr poḻitarac cākāt tēkam

iruppiṉum payaṉ eṉ kāṭṭil erippiṉum illai tāṉē. 28.



taṉṉuṭaliṉukku oṉṟu īntāl takkatōr palamatākum

miṉṉiyal vēcikku īntāl meyyilē viyāti ākum

maṉṉiya uṟavukku īntāl varuvatu mayakkamākum

aṉṉiya parattukku īntāl āruyirkku utavi yāmē. 29.



paṭiyiṉ appoḻutē vataittiṭum paccai nāviyai nampalām

paḻi namakkeṉa vaḻi maṟittiṭum paḻaiya nīliyai nampalām

koṭum matak kuvaṭeṉa vaḷarntiṭu kuñcarat taiyum nampalām

kuluṅkap pēci nakaittiṭum ciṟu kumarar tammaiyum
nampalām

kaṭai ilakkamum eḻutiviṭṭa kaṇakkar tammaiyum nampalām

kākkai pōl viḻi pārttiṭum kuṭi kāṇi yāḷarai nampalām

naṭai kulukkiyum mukammiṉukkiyum nakai nakaittiṭum mātarai

nampoṇātu mey nampoṇātu mey nampoṇātu mey kāṇumē. 30.



vaṇṭukaḷ iruntiṭiṉ matuvai uṇṭiṭum

taṇṭamiḻ iruntiṭiṉ caṅkam cērntiṭum

kuṇṭuṇi iruntiṭiṉ kōḷkaḷ miñciṭum

peṇṭukaḷ iruntiṭiṉ periya caṇṭaiyē. 31.



kaṟpuṭai mātar koṅkai kavarimāṉ mayiriṉ kaṟṟai

veṟpuṟu vēṅkaiyuṉ tōl vīraṉkai veyya kūrvēl

aṟpartam poruḷkaḷ tāmum avaravar iṟanta piṉṉē

paṟpalar koḷvār intap pāriṉil uṇmai tāṉē. 32.



vīṇar pūṇṭālum taṅkam veṟum poyyām mēṟ pūcceṉpār

pūṇuvār tarāp pūṇṭālum poruntiya taṅkam eṉpār

kāṇavē paṉaik kīḻākap pāl kuṭikkiṉum kaḷḷē eṉpār

māṇulakattōr pullar vaḻaṅkurai mey eṉpārē. 33.



ōriyē mīṉ uvantu ūṉ iḻantaiyō

nāriyē kaṇpiḻai nāṭṭil illaiyō

pāriyē kaṇavaṉaip paḻutu ceytu nī

nīrilē iruppatu nilaimai allavē. 34.



campuvē eṉṉa putti calantaṉil mīṉai nampi

vampuṟu vaṭattaip pōṭṭu vāṉattaip pārppatēṉō?

ampuvi mātē kēḷāy! aracaṉai akalaviṭṭu

vampaṉaik kaippiṭittavāṟu pōl āyiṟṟaṉṟē. 35.



mūppilāk kumari vāḻkkai muṉaiyilā aracaṉ vīram

kāppilā viḷainta pūmi karaiyilātu irunta ēri

kōppilāṉ koṇṭa kōlam kuruilāṉ koṇṭa ñāṉam

āppilā cakaṭupōlē aḻiyumeṉṟu uraikkalāmē. 36.



poṉṉiṉ maṇi kiṇkiṇi cilampoli pulampa

miṉṉu maṇi mēkalaikaḷ melleṉa olippac

ciṉṉamalar koṇṭu cila cēṭiyarkaḷ cūḻa

aṉṉam eṉa alla eṉa vāmeṉa uraittār. 37.



kāṉalai nīreṉṟu eṇṇik kaṭuveḷi tiriyum māṉpōl

vāṉuṟum ilavu kātta matiyilāk kiḷḷaiyē pōl

tēṉiṉai uṇṭu tumpi tiyaṅkiya takaimaiyē pōl

nāṉuṉai aracaṉ eṉṟeṇṇi nāḷaiyum pōkkiṉēṉē. 38.



caṅku muḻaṅkum tamiḻnāṭaṉ taṉṉai niṉaitta pōtellām
poṅku kaṭalum uṟaṅkātu poḻutōr nāḷum viṭiyātu

tiṅkaḷ uṟaṅkum puḷ uṟaṅkum teṉṟal uṟaṅkum cilakālam

eṅkum uṟaṅkum irākkālam eṉ kaṇṇiraṇṭum uṟaṅkātē. 39.



araviṉai āṭṭuvārum arum kaḷiṟu ūṭṭuvārum

iraviṉil taṉippōvārum ērinīr nīntuvārum

viraiceṟi kuḻaliyāṉa vēcaiyai virumpuvārum

aracaṉaip pakaittiṭṭārum āruyir iḻappār tāmē. 40.



vāḻvatu vanta pōtu maṉam taṉil makiḻa vēṇṭām

tāḻvatu vantatāṉāl taḷarvarō? takkōr mikka

ūḻviṉai vantatāṉāl oruvarāl vilakkappōmō?

ēḻaiyāy iruntōr pallakku ēṟutal kaṇṭilīrō? 41.



paruppataṅkaḷ pōl niṟaintiṭu navamaṇip pataṅkaḷaik koṭuttālum

viruppam nīṅkiya kaṇavarait taḻuvatal vīṇatām virai ārnta

kurukku cantaṉak kuḻampiṉai aṉpoṭu kuḷir tara aṇintālum

cerukku miñciya aṟpartam tōḻamai ceppavum ākātē. 42.



peruttiṭu celvamām piṇivantu uṟṟiṭil

urut teriyāmalē oḷi maḻuṅkiṭum

maruntu uḷatōeṉil vākaṭattu ilai

tarittiram eṉṉum ōr maruntil tīrumē. 43.



attiyiṉ malarum veḷḷai yākkaikoḷ kākkaitāṉum

pittartam maṉamum nīril piṟanta mīṉ pātam tāṉum

attaṉ māl piramma tēvaṉāl aḷaviṭap paṭṭālum

cittira viḻiyār neñcam terintavar illai kaṇṭīr. 44.



colluvār vārttai kēṭṭut tōḻamai ikaḻvār pullar

nallavar vicāriyāmal ceyvārō naricol kēṭṭu

valliyam pacuvum kūṭi māṇṭatōr kataiyaip pōlap

pulliyar oruvarālē pōkumē yāvum nācam. 45.



katali vīrar kaḷattiṭai vaiyiṉum

kutalai vāyil kuḻavikaḷ vaiyiṉum

mataṉa līlaiyiṉ maṅkaiyar vaiyiṉum

itamuṟac cevikku iṉpam viḷaiyumē. 46.



puttimāṉ palavāṉ vāṉ palamuḷāṉ putti aṟṟāl

ettaṉai vitattiṉālum iṭaratu vantē tīrum

maṟṟoru ciṅkam taṉṉai varumuyal kūṭṭic ceṉṟē

uṟṟatōr kiṇaṟṟil cāyal kāṭṭiya uvamai pōlē. 47.



māṉam uḷḷōrkaḷ taṅkaḷ mayir aṟiṉ uyir vāḻāta

kāṉuṟu kavari māṉpōl kaṉampeṟu pukaḻē pūṇpār

māṉam oṉṟu illār tāmum maḻuṅkalāyc cavaṅkalāki

īṉamām kaḻutaikku oppāy iruppar eṉṟu uraikkalāmē. 48.



kaḻutai kā eṉak kaṇṭu niṉṟāṭiya alakai

toḻutu mīṇṭum akkaḻutaiyait tutittiṭa atutāṉ

paḻutilā namakku ār nikar meṉap pakartal

muḻutu mūṭarai mūṭar koṇṭāṭiya muṟaipōl. 49.



ācāram ceyvār ākil aṟivoṭu pukaḻum uṇṭām

ācāram naṉmai ṉāl avaṉiyil tēvar āvār

ācāram ceyyārākil aṟivoṭu pukaḻum aṟṟup

pēcār pōl pēccumākip piṇiyoṭu narakil vīḻvār. 50.



celvam vantuṟṟa pōtu teyvamum ciṟitu pēṇār

colvatai aṟintu collār cuṟṟamum tuṇaiyum pēṇār

velvatē karumam allāl vempakai valiteṉṟu eṇṇār

valviṉai viḷaivum pārār maṇṇiṉ mēl vāḻum māntar. 51.



yāṉaiyaic calantaṉil iḻutta akkarā

pūṉaiyaik karaitaṉil piṭikkap pōkumō?

tāṉaiyum talaivarum talamviṭṭu ēkiṉāl

cēṉaiyum celvamum tiyaṅku vārkaḷē. 52.



koṇṭanaṟ kalaikaḷōṭu kuṇamilāk kōtaimāraik

kaṇṭu viṇṭu iruppatallāl kaṉavilum pulla oṇṇātu

uṇṭeṉa matuvai uṇṇa oviyap pūvil vīḻnta

vaṇṭiṉam paṭṭapāṭu maṉitarum paṭuvar tāmē. 53.



mayilkuyil ceṅkāl aṉṉam vaṇṭukaṇṇāṭi paṉṟi

ayil eyiṟṟu aravu tiṅkaḷ tavaṉ āḻi kokkōṭu

uyarum viṇ kamalap paṉmūṉṟu uṟukuṇamuṭaiyōr tammai

iyaluṟu puviyōr pōṟṟum īcaṉ eṉṟu eṇṇalāmē. 54.



teruḷilāk kalaiyiṉār cerukkum ṇmaiyum

poruḷilā vaṟiyartam poṟi aṭakkamum

aruḷilā aṟiñartam mauṉa nācamum

karuvilā maṅkaiyar kaṟpum okkumām. 55.



maṅkul ampatiṉāyiram yōcaṉai mayilkaṇṭu naṭamāṭum

taṅkum ātava ṉūṟāyiram yōcaṉai tāmarai mukam viḷḷum

tiṅkaḷ ātavaṟku iraṭṭi yōcaṉaiyuṟac ciṟantiṭum arakkāmpal

eṅkaṇ āyiṉum aṉparāy iruppavar itayam viṭṭu akalārē. 56.



cantiraṉ illā vāṉam tāmarai illāp poykai

mantiri illā vēntaṉ matakari illāc cēṉai

cuntarap pulavar illāt tolcapai cutaril vāḻvu

tantikaḷ illā vīṇai taṉam ilā maṅkaipōlām. 57.



kuraikaṭal vaṟumaiyum kuṟatti uṇmaiyum

narai aṟa maruntai uṇṭu iḷamai naṇṇalum

virai ceṟi kuḻaliṉāḷ vēcai ācaiyum

araiyar aṉpu amaivatu aintum illaiyē. 58.



muṭavaṉai mūrkkaṉ koṉṟāl mūrkkaṉai muṉitāṉ kollum

maṭavaṉai valiyāṉ koṉṟāl maṟalitāṉ avaṉaik kollum

taṭavarai mulaimātē it taraṇiyil uḷḷōrkku ellām

maṭavaṉai aṭitta kōlum valiyaṉai aṭikkum kaṇṭāy. 59.



poruḷ illārkku iṉpam illai puṇṇiyam illai eṉṟum

maruviya kīrtti illai maintaril perumai illai

karutiya karumam illai katipeṟa vaḻiyum illai

perunilam taṉil cañcārap pirētamāyt tirikuvārē. 60.



tūmpiṉil putaitta kallum tukaḷ iṉṟic cuṭar koṭātu

pāmpukku pālvārt teṉṟum paḻakiṉum naṉmai tārā

vēmpukku tēṉvārttālum vēppilai kacappu māṟā

tāmpala nūl kaṟṟālum turccaṉar takkōr ākār. 61.



kallāta māntaraiyum kaṭuṅkōpat turaikaḷaiyum kālam tērntu

collāta amaiccaraiyum tuyarkku utavāt tēvaraiyum curuti nūlil

vallā antaṇar tamaiyum koṇṭavaṉōṭu ennāḷum valatu pēci

nallār pōl arukirukkum maṉaiviyaiyum orunāḷum nampoṇātē. 62.



tēḷatu tīyil vīḻntāl cettiṭātu eṭuttapērai

mīḷavē koṭukkiṉālē veytuṟak koṭṭalēpōl

ēḷaṉam pēcit tīṅkuṟṟu iruppatai etirkaṇṭālum

kōḷiṉar tamakku naṉmai ceyvatu kuṟṟamāmē. 63.



aṟivuḷōr tamakku nāḷum aracarum toḻutu vāḻvār

niṟaiyoṭu puviyil uḷḷōr nēcamāy vaṇakkam ceyvār

aṟivuḷōr tamakku yātōr acaṭatu varumē ākil

veṟiyareṉṟu ikaḻār eṉṟum mētiṉi uḷḷōr tāmē. 64.



kuru upatēcam mātarkūṭiya iṉpam taṉpāl

maruviya niyāyam kalvi vayatu tāṉ ceyta tarmam

ariya mantiram vicāram āṇmai iṅkivaikaḷ ellām

oruvarum teriya oṇṇātu uraittiṭil aḻintu pōmē. 65.



iṭukkiṉāl vaṟumaiyāki ēṟṟavarkku icainta celvam

koṭuppatē mikavum naṉṟu kuṟṟamē iṉṟi vāḻvār

taṭuttatai vilakkiṉōrkkut takkanōy piṇikaḷāki

uṭukkavē uṭaiyum iṉṟi uṇcōṟum vellamāmē. 66.



meyyatai colvārākil viḷaṅkiṭum mēlum naṉmai

vaiyakam ataṉaik koḷvār maṉitaril tēvar āvār

poyyatai colvārākil pōcaṉam aṟpamākum

noyyar ivarkaḷ eṉṟu nōkkiṭār aṟiuḷḷōrē. 67.



tantai urai taṭṭiṉavaṉ tāy urai ikaḻntōṉ

antamuṟu tēcikar tam āṇaiyai maṟantōṉ

cantamuṟu vēta neṟi tāṇṭiṉa innālvar

centaḻaliṉ vāyiṉiṭaic cērvatu mey kaṇṭīr. 68.



nārikaḷ vaḻakkatāyiṉ naṭu aṟinturaittār cuttar

ēripōl peruki maṇmēl irukaṇum viḷaṅki vāḻvār

ōramē colvārākil ōṅkiya kiḷaiyum māṇṭu

tīravē kaṇkaḷ iraṇṭum teriyātu pōvartāmē. 69.



tuppuṟac civantavāyāḷ tūya pañcaṇaiyiṉ mītē

oppuṟak kaṇavaṉōṭē ōrlīlai ceyyum pōtu

kaṟpakam cērnta mārpil kaṉataṉam iraṇṭum taittē

appuṟam uruviṟṟu eṉṟē aṅkaiyāl taṭavip pārttāḷ. 70.



ērinīr niṟainta pōtu aṅku iruntaṉa paṭci ellām

mārinīr maṟutta pōtap paṟavai aṅkiruppatuṇṭō?

pāriṉai āḷum vēntaṉ paṭcamum maṟantapōtē

yārumē nilaiyillāmal avaravar ēkuvārē. 71.



maṇṇār caṭṭi karattu ēnti maranāy kauvum kāliṉarāy

aṇṇārn tēṅki iruppārai aṟintōm aṟintōm ammammā!

paṇṇār moḻiyār pāl aṭicil paimpoṉ kalattil parintūṭṭa

uṇṇā niṉṟa pōtu oruvarkku utavā māntar ivartāmē! 72.



maṇṭalattōrkaḷ ceyta pāvam maṉṉavaraic cērum

tiṇtiṟal maṉṉar ceytīṅku mantiriyaic cērum

toṇṭarkaḷ ceyta tōṭam toṭarntu tam kuruvaic cērum

kaṇṭuaṉa moḻiyāḷ ceyta kaṉmamum kaṇavark kāmē. 73.



naṟkuṇam uṭaiya vēntai nayantu cēvittal oṉṟu

poṟpuṭai makaḷirōṭu poruntiyē vāḻtal oṉṟu

paṟpalarōṭu naṉṉūl pakarntu vācittal oṉṟu

coṟpeṟum ivaikaḷ mūṉṟum immaiyil corkkan tāṉē. 74.



niṭṭaiyilē iruntu maṉat tuṟavaṭainta periyōrkaḷ nimalaṉ tāḷaik

kiṭṭaiyilē toṭuttu mutti perumaḷavum periya cukam kiṭaikkum kāma

veṭṭaiyilē matimayaṅkic ciṟuvarukku maṇampēci virumpit tāli

kaṭṭaiyilē toṭuttu naṭuk kaṭṭaiyilē kiṭattumaṭṭum kavalai tāṉē. 75.



aṉṉam paḻittanaṭai lam paḻitta viḻi amutam paḻitta moḻikaḷ

poṉṉam perutta mulai kaṉṉaṅ kaṟutta kuḻal ciṉṉañ ciṟutta iṭai peṇ

eṉ neñcu urukka avaḷtaṉ neñcu kaṟṟakalai eṉeṉṟu uraippatiṉi nāṉ

ciṉṉañ ciṟukkiyavaḷ villaṅkam iṭṭapaṭi teyvaṅ kaḷukku apayamē! 76.



āīṉa maḻaipoḻiya illam vīḻa akattaṭiyāḷ meynōva aṭimai cāva

māīram pōkuteṉṟu vitai koṇṭōṭa vaḻiyilē kaṭaṉkārar maṟittuk koḷḷak

kō vēntar uḻutuṇṭa kaṭamai kēṭkak kurukkaḷ vantu taṭcaṇaikkuk kuṟukkē niṟkap

pāvāṇar kavipāṭip paricukēṭka pāvimakaṉ paṭuntuyaram pārkkoṇātē. 77.



tāy pakai piṟar naṭpākil tantai kaṭaṉkāraṉ kil

māy pakai maṉaivi yākum māaḻaku uṟṟapōtu

pēy pakai piḷḷai tāṉum perumainūl kallā viṭṭāl

cēy pakai oruvarkkākum eṉṟaṉar teḷinta nūlōr. 78.



nilai taḷarntiṭṭa pōtu nīḷnilattu uṟavumillai

cala miruntu akaṉṟapōtu tāmaraikku arukkaṉ kūṟṟam

pala vaṉam eriyumpōtu paṟṟu tīkku uṟavām kāṟṟu

melivatu viḷakkē kil mīṇṭum ak kāṟṟē kūṟṟam. 79.



maṭutta pāvāṇar takkōr maṟaiyavar irappōrkku ellām

koṭuttu yār vaṟumai uṟṟār koṭātu vāḻntavar ār maṇmēl

eṭuttu nāṭāṇṭa nīrum eṭāta kāṭṭakattu nīrum

aṭutta kōṭaiyilē vaṟṟi allatil perukumtāṉē. 80.



uṇaṅki orukāl muṭamāki oru kaṇiṉṟic cevi iḻantu

vaṇaṅku neṭuvāl aṟuppu uṇṭu maṉṉu mutukil vayiṟu oṭṭi

aṇaṅku naliya mūppeyti akal vāyōṭu kaḻuttēntic

cuṇaṅkaṉ muṭuval piṉceṉṟāl yāraik kāmaṉ tuyar ceyyāṉ? 81.



kaṉmaṉap pārppār taṅkaḷaip paṭaittuk kākattai eṉceyap paṭaittāy?

tuṉmati vaṇikar taṅkaḷaip paṭaittuc cōrarai eṉceyap paṭaittāy?

vaṉmaṉa vaṭukar taṅkaḷaip paṭaittu vāṉaram eṉceyap paṭaittāy?

naṉmaṉai tōṟum peṇkaḷaip paṭaittu namaṉaiyum eṉceyap paṭaittaṉaiyē? 82.



uṇṇal pūccūṭal neñcu uvattal oppaṉai

paṇṇal ellām avar pārkkavē aṉṟō?

aṇṇal tam piriviṉai aṟintum tōḻinī

maṇṇa vantaṉai itu maṭamai ākumāl. 83.



kōḷari aṭarnta kāṭṭil kuṟaṅkil vaittu amutam ūṭṭit

tōḷiṉil tūkki vaittuc cumantu pēṟā vaḷarnta

āḷaṉaik kiṇaṟṟil taḷḷi aḻakilā muṭavar cērntāḷ

kāḷa nēr kaṇṇiṉāraik kaṉavilum nampoṇātē. 84.



cēy koṇṭārum kamalac cemmaluṭaṉē aravap

pāy koṇṭārum paṇiyum paṭṭīcurat tāṉē

nōy koṇṭālum koḷalām nūṟuvayatu āmaḷavum

pēy koṇṭālum koḷalām peṇkoḷḷal ākātē. 85.



nāṉam eṉpatu maṇam kamaḻ poruḷatu nāvil uṇpatuvō col?

ūṉ uṇaṅkuvōy maṭantaiyar aṇivatē uyarmulait talaik kōṭṭil

āṉatu aṅkatu pūciṉāl vīṅkavatu amaiyumō eṉak kēṭka

kāṉa vēṭṭuvac cēri viṭṭu akaṉṟaṉar kaṭi kamaḻ vilai vāṇar. 86.



koṇṭu viṇpaṭar karuṭaṉ vāyk koṭuvari nākam

viṇṭa nākattiṉ vāyiṉil vekuṇṭa vaṉtērai

maṇṭu tēraiyiṉ vāyiṉil akappaṭu vaṇṭu

vaṇṭu tēṉnukar iṉpamē māṉiṭar iṉpam. 87.



kaṟpūrap pātti kaṭṭik kastūri eruppōṭṭuk kamaḻnīr pāyccip

poṟpūra uḷḷiyiṉai vitaittālum ataṉ kuṇattaip poruntak kāṭṭum

coṟ pōtaiyarukku aṟivuiṅku iṉitāka varumeṉavē colli ṉālum

naṟpōtam vārātu aṅku avar kuṇamē mēlāka naṭakkum tāṉē. 88.



taṇṭulāviya tāmaraip poykaiyil

moṇṭu nīrai mukattaruku ēntiṉāḷ

keṇṭai keṇṭai eṉakkarai ēṟiṉāḷ

keṇṭai kāṇkilaḷ niṉṟu tayaṅkiṉāḷ. 89.



maruvu cantaṉak kuḻampoṭu naṟuñcuvai nalampeṟa aṇintālum

caruva cantēka maṉamuḷa mātarait taḻuvalum kātē

paruvataṅkaḷ pōl palapala navamaṇip paimpoṉai īntālum

keruvam miñciya māṉiṭar tōḻamai kiṭṭalum ākātē. 90.



nilaittalai nīril mūḻki niṉṟavaḷ taṉṉai nērē

kulaittalai maññai kaṇṭu kū eṉak kāvilēka

mulaittalai ataṉaik kaṇṭu mummatak karivantuṟṟa

talaittalaic ciṅkam eṉṟu akkaḷiṟu kaṇṭu ēkiṟṟammā. 91.



kari oru tiṅkaḷ āṟu kāṉavaṉ mūṉṟunāḷum

iritalaip puṟṟil nākam iṉṟu uṇum irai īteṉṟu

viritalai vēṭaṉ kaiyil vilkutai narampaik kavvi

nariyaṉār paṭṭa pāṭu nāḷaiyē paṭuvar mātō. 92.



pūtalattil māṉiṭarāyp piṟappatu ariteṉap pukalvar piṟantōr tāmum

ātimaṟai nūliṉ maṟaiaruḷ kīrttiyām talaṅkaḷ aṉpāyc ceṉṟu

nīti vaḻuvāta vakai vaḻakkuraittu nallōrai nēcam koṇṭu

kātavaḻi pērillār kaḻutai eṉap pāril uḷḷōr karutuvārē. 93.



āram pūṇṭa maṇimārpā ayōttikku aracē aṇṇā kēḷ

īram irukka maram irukka ilaikaḷ utirnta vārētu

vāram koṇṭu vaḻak kuraittu maṇmēl niṉṟu valipēci

ōram coṉṉa kuṭiyatu pōl utirntu kiṭakkum tampiyarē. 94.



valliyam taṉaik kaṇṭu añci maramtaṉil ēṟum vēṭaṉ

kolliya paciyait tīrttu raṭcitta kuraṅkaik koṉṟāṉ

nallavaṉ taṉakkuc ceyta nalamatu mikkatākum

pullarkaḷ tamakkuc ceytāl uyirtaṉaip pōkkuvārē. 95.



taṉmāṉam kulamāṉam taṉṉai vantu aṭainta uyir taṅkaḷ māṉam

eṉmāṉa mākil eṉṉa ellavarum carieṉavē eṇṇum pōntu

naṉmāṉam vaittenta nāḷumavar taṅkaḷukku naṉmai ceyvōr

maṉmāṉi aṭaintōraik kākkiṉṟa vaḷḷal eṉa vaḻuttalāmē. 96.



taṉṉait tāṉ pukaḻvōrum taṉkulamē peri teṉavē tāṉ colvōrum

poṉṉait tāṉ tēṭi aṟam puriyāmal avaikāttup poṉṟi ṉōrum

miṉṉalaip pōl maṉaiyāḷai vīṭṭil vaittu vēcai cukam virumpu vōrum

aṉṉai pitā pāvalaraip pakaip pōrum aṟivilāk kacaṭar āmē! 97.



peṇṭukaḷ col kēṭkiṉṟa pēyarēṉum kuṇamūṭap pēṭi lōpar

muṇṭaikaḷukku iṇaiyilā muṉaivīrar puruṭareṉa moḻiyoṇātē

uṇṭulakam utippāruḷ kīrttiyaṟam iṉṉateṉa uṇarvē illār

aṇṭiṉavar tamaik keṭuppār aḻi vaḻikkē ceytavar aṟivu tāṉē. 98.



pollārkkum kalvi varil karuvam uṇṭām ataṉōru poruḷum cērntāl

collātum colla vaikkum coṟ ceṉṟāl kuṭi keṭukkat tuṇivar kaṇṭāy

nallōrkku immūṉṟu kuṇam uṇṭākil aruḷatika ñāṉam uṇṭāy

ellārkkum upakārarāy iruntu parakatiyai eytu vārē. 99.



untiyiṉ cuḻiyiṉ kīḻ cērurōmamām kariyanākam

cantiraṉ eṉavē eṇṇit taiyalāḷ mukattai nōkka

mantira kirikaḷ vimmi vaḻimaṟit tiṭutal kaṇṭu

cinturak kayaṟ kaṇṇōṭic cevitaṉakku uraittatammā. 100.



mākamā mēṭai mītil maṅkai niṉṟu ulāvak kaṇṭu

ēkamā mati eṉṟeṇṇi irāku vantuṟṟa pōtu

pākucēr moḻiyiṉāḷum paṟṟiyē pātam vāṅkat

tōkaimā mayil eṉṟeṇṇit toṭarnta rā mīṇṭataṉṟē. 101.



calatārai vīḻu nīrum cākaram taṉṉaic cārntāl

kulam eṉṟē koḷvatallāl kuraikaṭal veṟuttatuṇṭō?

pulavarkaḷ capaiyil kūṭip puṉkaviyāḷar cārntāl

nalameṉṟē koḷvatallāl navilvarō periyōr kuṟṟam? 102.



kār eṉum kuḻalkaḷ tappik kaṭuñcilai vāḷitappi

mēru eṉa vaḷarntu niṉṟa vēḻattiṉ kōṭu tappit

tāruṟu kariya rōmac caṅkili vaḻiyē ceṉṟu

cīriya teṉa vaḷarnta celvaṉ alkulil kaivaittāṉ. 103.



uṇṭatai oḻikkum vācal ōram nīr oḻittu mēlē

vaṇṭalum aḻukkum cērum utiramum māṟā vācal

uṇṭataṉ iruppaik kaṇṭu peruṅkaḷi uḷḷam koṇṭu

kaṇṭaṉar iḷaiñar ellām katieṉak karutuvārē. 104.



karantoruvaṉ kaṇai toṭukka mēṟpaṟakkum irācāḷi karuttum kaṇṭē

uraintu ciṟu kāṉakattil uyirp puṟā pēṭu taṉakku uraikkum kālai

viraintu viṭam tīṇṭa uyir viṭum vēṭaṉ kaṇaiyāl vallūṟum vīḻntatu

taraṉ ceyalē vatallāl taṉ ceyalāl vatuṇṭō aṟivuḷ ḷōrē. 105.



kolulai vēl kayalkaṇ kovvai am kaṉivāymātē

nallaṇi meyyil pūṇṭu nācikāparaṇi mītil

collatiṟ kuṉṟi tēṭic cūṭiyatu eṉṉō eṉṟāṉ

melliyal kaṇṇum vāyum putaittaṉaḷ veṇmutteṉṟāḷ. 106.



arukil ivaḷarukil ivaḷarukil vara urukum

kariya kuḻal mēṉiyavaḷ kāṉamayil cāyal

periya taṉam iṭai ciṟitu pētai ivaḷ aiyō

teruvil ivaḷ niṉṟa nilai teyvam eṉalāmē. 107.



alaku vāḷviḻi yiḻai naṉ ṉutal

tilakam kaṇṭetir ceñcilai māraṉum

kalakamē ceyyum kaṇ ituvām eṉa

malar ampu aintaiyum vaittu vaṇaṅkiṉāṉ. 108.



kuraṅku niṉṟu kūttāṭiya kōlattaik kaṇṭē

araṅku muṉpunāy paṭik koṇṭāṭiya atupōl

karaṅkaḷ nīṭṭiyē pēciya kacaṭaraik kaṇṭu

ciraṅkaḷ āṭṭiyē mecciṭum aṟivilār ceykai. 109.



villatu vaḷainta teṉṟum vēḻamatu uṟaṅkiṟṟeṉṉum

valliyam patuṅkiṟ ṟeṉṉum vaḷarkaṭā pintiṟṟeṉṉum

pullar tam collukku añcip poṟuttaṉar periyōr eṉṟu

nalla teṉṟirukka vēṇṭā nañceṉak karutalāmē. 110.



calantaṉil kiṭakkum āmai calattai viṭṭu akaṉṟa pōtu

kolaipuri vēṭaṉ kaṇṭu kūraiyil koṇṭu cella

valuviṉāl avaṉai vella valuvoṉṟum illai eṉṟē

kalai eli kākam ceyta katai eṉa viḷampuvāyē. 111.



nilamatil kuṇavāṉ tōṉṟiṉ nīḷ kuṭittaṉarum vāḻvār

tala melām vācam tōṉṟum cantaṉa marattiṟku oppām

nalamilāk kayavaṉ tōṉṟiṉ kuṭittaṉam tēcam pāḻām

kulamelām paḻutu ceyyum kōṭarik kāmpu nērām. 112.



uyiraṉai yāṉuṭaṉ kalanta uḷavaṟintu īṇṭu

eṉai maṇantōṉ uṭaṉṟu ic ceykai

ceyal eṉa eṉṟu ilai maṟaikāy eṉat

taṇavātu avviru vakaiyum tītu eṉṟu

ayal viḻiyāy mayal potu ūḻvalittiṉum

peṇ mati eṉatuvum ūḻiṉ

iyal eṉa vaḷḷuvar uraittār cāṉṟu

nī eṉap pukaṉṟēṉ iṉpuṟṟāṉē. 113.



naṭpiṭaik kuyyam vaittār piṟarmaṉai nalattaic ceyvār

kaṭpuṭai kāmat tīyār kaṉṉiyai vilakkiṉōrum

aṭṭuṭaṉ añcukiṉṟōr āyuḷum koṇṭu niṉṟu

kuṭṭa nōy narakil vīḻntu kuḷippavar ivarkaḷ kaṇṭāy. 114.



matiyilā maṟaiyōṉ maṉṉar maṭantaiyai vēṭkaiyālē

rutuvatu kālantaṉṉil tōṭam eṉṟu uraittē āṟṟil

putumaiyāy eṭutta pōtu peṭṭiyil puli vāyālē

atiruṭaṉ kaṭi uṇṭu aṉṟē arunaraku aṭaintāṉ mātō. 115.



maiyatu valliyam vāḻ malaikukai taṉil pukuntē

aiyamum pulikkuk kāṭṭi aṭaviyil turattum kālai

paiyavē nari kōḷālē paṭuporuḷ uṇarappaṭṭa

veyya am mirukam tāṉē koṉṟiṭa vīḻnttaṉṟē. 116.



maṅkai kaikēy coṟkēṭṭu maṉṉarpukaḻ tacarataṉum maraṇam ṉāṉ

ceṅkamalac cītai collai cīrāmaṉ kēṭṭavuṭaṉ ceṉṟāṉ māṉ piṉ

taṅkaiyavaḷ coṟkēṭṭa irāvaṇaṉum kiḷaiyōṭu tāṉum māṇṭāṉ

naṅkaiyar col kēṭpa tellām kēṭuvarum pērulakōr nakaippar tāmē. 117.



ātiyām iruvar naṭpukku avamatippuṟṟu avarkkuḷ

cūtiṉāl kapaṭam ceytu tuṇai pirintiṭuvatu eṉṟāl

vētiyaṉ pavaḷavāyil vēcaitāy paccaināvi

ūtiya katai pōlāki uṟu naraku eytuvārē. 118.



arumaiyum perumaiyum tāṉum aṟintuṭaṉ paṭuvar tampāl

irumaiyum orumaiyākum iṉpuṟaṟku ētu uṇṭām

parivu ilāc cakuṉi pōlap paṇpu keṭṭavarkaḷ tammāl

orumaiyiṉl narakam eytum atuvē uyarum maṉṉō. 119.



oruvaṉē iraṇṭu yākkai ūṉpotiyāṉa nāṟṟam

uruvamum pukaḻumākum ataṟkuḷ nī iṉpamuṟṟu

maruviya yākkai iṅkē māyttiṭu māṟṟi yākkai

tiṟamatāy ulakam ēttac ciṟantu piṉ niṟkumaṉṟē. 120.



vēliyāṉatu payirtaṉai mēyntiṭa vitittāl

kālaṉāṉavaṉ uyirtaṉaik kavarntiṭa niṉaittālyā

ālam aṉṉaiyar pālakarkku aruttuva tāṉāl

mēlitu ōrntuṭaṉ yārkolō vilakkuvar vēntē. 121.



aṟam keṭum nitiyum kuṉṟum viyum māyum kālaṉ

niṟam keṭum matiyum pōki nīṇṭatōr narakil cērkkum

maṟam keṭum maṟaiyōr maṉṉar vaṇikar nal uḻavōreṉṉum

kulam keṭum vēcai mātar kuṇaṅkaḷai virumpiṉōrkkē. 122.



aravinta naṇpaṉ cutaṉ tampimaittuṉaṉ aṇṇaṉ kaiyil

varamunti āyutam pūṇṭavaṉ kāṇummaṟṟu aṅkavaṉē

paramaṉ tikiriyai ēntiya maintaṉ pakaivaṉ veṟpai

uramaṉ ṟeṭuttavaṉ māṟṟāṉ taṉ cēvakaṉ oṇtoṭiyē. 123.



caṅkaraṉ tēvi tamaiyaṉ maṉaivi taṉakku mūttāḷ

āṅkavaḷ ēṟiya vākaṉam kāṇivaḷ maṟṟaṅkavaḷō

koṅkaikaḷ īraintu uṭaiyavaḷāyik kuvalayattil

eṅku tiriyum vaiyiravar ūrti eṉṟē niṉaiyē. 124.



intira pataṅkaḷ kuṉṟum iṟaiyavar pataṅkaḷ māṟum

mantira nilaikaḷ pēra maṟukayal vaṟumaiyākum

cantiraṉ katirōṉ cāyum taraṇiyil tēcu māḷum

antaṇar karumam kuṉṟiṉ yāvarē vāḻvar maṇṇil? 125.



eṉ aṉaik kaṉṟu muttaṉaik kuṉikkum iṟaiyaṉai aṉaikkumē aṉṟu

maṉṉaṉukku aṉṟu piḷḷaikku utavā aṉpiṉāl varunti vāṭuvaṉō

muṉṉaik koṉṟu piṉṉaṉaip puranta mutupakai vaṉpitā uṟāmal

kaṉṉaṉaik koṉṟu vicayaṉaip kātta kavattuva irāma kiruṭṭiṉaṉē. 126.







paṇpuḷaruk kōr paṟavai pāvattiṟ kōr ilakkam

naṇpilaraik kaṇṭakkāl nāṟkāli - tiṇpuviyai

āḷvār maturai aḻakiya cokkark karavam

nīḷvākaṉa naṉ ṉilam. 127.



ciṟuvaṉ aṉai payaṟu cennel kaṭuku

maṟi tikiri vaṇṭu maṇi nūl poṟiyaravam

veṟṟēṟu puḷ aṉṉam vētaṉ araṉ mālukkuk

kaṟṟāḻam pūvē kaṟi. 128.



ciram pārttāṉ īcaṉ ayaṉ tēvi taṉaip pārttāṉ

karam pārttāṉ ceṅkamalak kaṇṇaṉ - urañcēr

malai vaḷaitta tiṇpuyattu vaṇṇāṉ cīrāmaṉ

kalai veḷutta nērttitaṉaik kaṇṭu. 129.



karieṉṟu poṉmikumpai ēṟak kaṟṟavar cūḻntu toḻa

eri eṉṉum celvaṉ tulāttiṉil ēṟa iruṇṭa mañcu

corikiṉṟa nākamiṉ cōṟṟiṉilēṟit toṭarntu vara

nari oṉṟu contak kaṉalēṟi vantatu naṅkaḷattē. 130.



oru pāti māl koḷa maṟṟu oru pāti umaiyavaḷ koṇṭu

iru pāti yālum iṟantāṉ purāri iru nitiyō

peruvāritiyil piṟaivāṉil carppam pilattil kaṟpa

taruvāṉa pōca koṭai uṉkai ōṭu eṉkai tantaṉaṉē. 131.



kampamata kaṭakaḷiṟṟāṉ tillai vāḻum

kaṇapatitaṉ peruvayiṟṟaik kaṇṭu vāṭi

umpar elām viḻittiruntār ayilvēl ceṅkai

uṭaiya aṟumukavaṉum kaṇṇīr āṟāṉāṉ

pampu cuṭark kaṇṇaṉumō nañcuṇṭāṉ māl

payam aṭaintāṉ umaiyum uṭal pātiyāṉāḷ

ampuviyaip paṭaittiṭutal avamatē eṉṟu

ayaṉum aṉṉam iṟaṅkāmal alaikiṉṟāṉē. 132.



kāmamē kulattiṉaiyum nalattiṉaiyum keṭukka vanta kaḷaṅkam

kāmamē tarittiraṅkaḷ aṉaittaiyum pukaṭṭi vaikkum kaṭāram

kāmamē parakatikkuc cellāmal vaḻi aṭaikkum kapāṭam

kāmamē aṉaivaraiyum pakaiyākkik kaḻuttariyum kattitāṉē. 133.



taṭāri taṇṇumai pērikai callari iṭakkai

kaṭāka meṅkaṇum atirntiṭa olittiṭak kāṇal

viṭāta nāṇ akaṉ ṟaṉṉiya puruṭaṉai viḻaintē

aṭātu ceyta maṅkaiyar vacai olittal pōlāmē. 134.



taṇṭula miḷakiṉ tūḷ puḷi uppu tālaḷitam pāttiram etēṣṭam

tāmpunīr tōṟṟam ūṉṟu kōl āṭai cakki mukkik kai rāntal

kaṇṭakam kāṇpāṉ pūcai mustīpu kaṟkuṭai ēval ciṟṟuṇṭi

kampaḷi ūci nūl eḻuttāṇi karaṇṭakam kaṇṭa mēl taṅki

tuṇṭam ūṟiyakāy karaṇṭi nalleṇṇey tuṭṭuṭaṉ pūṭṭumē katti

colliya ellām kuṟaivaṟat tiruttit tokuttup palvakaiyiṉ
iṉitamaittup

peṇṭukaḷ tuṇaiyōṭu eytu vākaṉaṉāyp perunilai nīr niḻal viṟaku

pirajaiyum taṅkum iṭam camaittuṇṭu puṟappaṭal yāttiraikku
aḻakē. 135.







This page was first put up on april 3, 2000