tiNaimalai-150


tiNaimalai nuRRaimpatu
of kaNimEtaviyar





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









tiṇaimālai nūṟṟaimpatu
(āciriyar kaṇimētāviyār)


Etext input, proof reading, HTML version: Dr.
K. Kalyanasundaram, Lausanne, Switzerland.

(c) Project Madurai 2000
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.

miṉṉuraiyākkam, piḻaitiruttam, uyaruraik kuṟimoḻiyākkam, nūlaṟimukam : muṉaivar.
ku. kalyāṇacuntaram
immiṉṉurai takutara tamiḻeḻuttukkaḷilākkap peṟṟatu. eṉavē, itaṉaip paṭikka
taṅkaḷukku takutara
tamiḻ
eḻutturu tēvai. palvēṟu kaṇaṉi iyakkutaḷaṅkaḷukku takutara eḻuttukkaḷ ilavacamākak
kiṭaikkiṉṟaṉa.
ivaṟṟaip piṉvarum valaiyakaṅkaḷil ētāvatoṉṟiliruntu taṅkaḷāl taruvikkaviyalum.
http://www.tamil.net/tscii/
http://www.geocities.com/athens/5180/tsctools.html
mēlatika utavikkut toṭarpukoḷḷa vēṇṭiya mukavari kalyan@geocities.com,
kumar@vt.edu
maturait tiṭṭam 2000
maturait tiṭṭam tamiḻc cevvilakkiyaṅkaḷai miṉṉuraivaṭivil, taḷaiyiṉṟi ūṭuvalaiyiṉ
mūlam
parappum oru tiṟanta, taṉṉārva, ulakaḷāviya muṉaippākum. ittiṭṭam kuṟitta mēlatika
viparaṅkaḷaip
piṉvarum valaiyakattiṟ kāṇalām.
http://www.tamil.net/projectmadurai
immiṉṉuraiyai, immukappup pakkattiṟku māṟṟamiṉṟi, tāṅkaḷ evvaḻiyilum
piratiyākkamō,
maṟuveḷiyīṭō ceyyalām.


tiṇaimālai nūṟṟaimpatu
(āciriyar kaṇimētāviyār)
patiṉeṇ kīḻkkaṇakku nūlkaḷ -V


1. kuṟiñci
nilam : malaiyum malaicārnta iṭamum.
oḻukkam puṇartalum puṇartal nimittamum.

naṟaipaṭar cāntam aṟaeṟintu, nāḷāl
uṟaietirntu vittiyaūḻ ēṉal - piṟaiyetirnta
tāmaraipōl vāḷmukattut tāḻkuḻalīr!- kāṇīrō
ēmarai pōntaṉa īṇṭu. (1)

cuḷḷi cuṉainīlam cōpā likaiceyalai
aḷḷi aḷakattiṉ mēlāyntu - teḷḷi
itaṇāl kaṭiyoṭuṅkā īrṅkaṭā yāṉai
utaṇāl kaṭintāṉ uḷaṉ. (2)

cāntam eṟintuḻuta cāral ciṟutiṉaic
cāntam eṟinta itaṇmicaic - cāntam
kamaḻak kiḷikaṭiyum kārmayil aṉṉāḷ
imiḻak kiḷiyoḻā ārttu. (3)

kōṭā pukaḻmāṟaṉ kūṭal aṉaiyāḷai
āṭā aṭakiṉum kāṇēṉpōr - vāṭāk
karuṅkolvēl maṉṉar kalampukka kollō
maruṅkulkom paṉṉāḷ mayir. (4)

viṉaiviḷaiyac celvam viḷaivatupōl nīṭāp
paṉaiviḷaivu nāmeṇṇap pāttit - tiṉaiviḷaiya
maiyār taṭaṅkaṇ mayilaṉṉāy! tīttīṇṭu
kaiyār pirivittal kāṇ! (5)

māṉīla māṇṭa tukilumiḻva(tu) ottaruvi
māṉīla mālvarai nāṭa! kēḷ - mānīlam
kāyumvēṟ kaṇṇāḷ kaṉaiyiruḷiṉ nīvara
āyumō maṉṟanī āy. (6)

kaṟivaḷarpūñ cāral kainnākam pārttu
neṟivaḷar nīḷvēṅkai koṭkum - muṟivaḷar
naṉmalai nāṭa! iravariṉ vāḻāḷāl,
naṉmalai nāṭaṉ makaḷ. (7)

avaṭkāyiṉ aivaṉam kāval amainta(tu)
ivaṭkāyiṉ centiṉaikār ēṉal - ivaṭkāyiṉ
eṇṇuḷavāl aintiraṇ(ṭu) īttāṉkol eṉṉāṅkol
kaṇṇuḷavāl kāmaṉ kaṇai. (8)

vañcamē eṉṉum vakaittālōr māviṉāyt
tañcam tamiyaṉāyc ceṉṟēṉeṉ - neñcai
nalaṅkoṇṭār pūṅkuḻalāḷ naṉṟāyat(tu) aṉ(ṟu)eṉ
valaṅkoṇṭāḷ koṇṭāḷ iṭam. (9)

karuviral cemmukam veṇpalcūl manti
paruviralāl paiñcuṉainīr tūuyp - peruvaraimēl
tēṉvārk(ku) ōkkum malai nāṭa! vāralō
vāṉtēvar koṭkum vaḻi. (10)

karavil vaḷamalaik kallaruvi nāṭa!
uravil valiyā oru nī - iraviṉ
vaḻikaḷtām cāla varaariya vāral
iḻikaṭā yāṉai etir. (11)

vēlaṉār pōka maṟiviṭukka vēriyum
pālaṉārk(ku) īka paḻiyilāḷ - pālāl
kaṭumpuṉaliṉ nīntik karaivaittāṟ(ku) allāl
neṭumpaṉaipōl tōḷnērāḷ niṉṟu. (12)

oruvaraipōl eṅkum palvaraiyum cūḻnta
varuvarai yuḷḷatām cīṟūr - varuvaraiyuḷ
aivāya nātum puṟamellām āyuṅkāl
kaivāya nātumcēr kāṭu. (13)

varukkai vaḷamalaiyuḷ mātarum yāṉum
irukkai itaṇmēlē mākap - parukkaik
kaṭāamāl yāṉai kaṭintāṉai allāl
toṭāavāl eṉtōḻi tōḷ. (14)

vāṭāta cāṉṟōr varavetir koṇṭirāyk
kōṭātu nīrkoṭuppiṉ allatu - kōṭā
eḻilum mulaiyum iraṇṭiṟkum munnīrp
poḻilum vilaiyāmō pōntu. (15)

nāḷnākam nāṟum naṉaikuḻalāḷ nalkittaṉ
pūṇākam nērvaḷavum pōkātu - pūṇākam
eṉṟēṉ iraṇṭāva(tu) uṇṭō maṭal māmēl
niṉṟēṇ maṟukiṭaiyē nērntu. (16)

aṟi(ku)avaḷai aiya iṭaimmaṭavāy āyac
ciṟitavaḷcel vāḷiṟumeṉ ṟañcic - ciṟitavaḷ
nalkumvāy kāṇātu nainturuki eṉneñcam
olkumvāy olkal uṟum. (17)

eṉṉāṅkol īṭil iḷavēṅkai nāḷuraippap
poṉṉāmpōr vēlavar tāmpurinta - teṉṉē
maruviyā mālai malaināṭaṉ kēṇmai
iruviyām ēṉal iṉi. (18)

pāletta veḷḷaruvi pāyntāṭip palpūppey
tālotta aivaṉam kāppāḷkaṇ - vēlot(tu)eṉ
neñcamvāyp puk(ku)oḻivu kāṇpāṉō kāṇkoṭā
añcāyaṟ kēnōval yāṉ. (19)

nāḷvēṅkai poṉviḷaiyum naṉmalai naṉṉāṭa!
kōḷvēṅkai pōṟkoṭiyār eṉaiyaṉmār - kōḷvēṅkai
aṉṉaiyāl nīyum aruntaḻaiyām ēlāmaik(ku)
eṉṉaiyō nāḷai eḷitu. (20)

poṉmeliyum mēṉiyāḷ pūñcuṇaṅku meṉmulaikaḷ
eṉmeliya vīṅkiṉavē pāvameṉṟu - eṉmeliviṟ(ku)
aṇkaṇṇi vāṭāmai yālnalla eṉ(ṟu)āṟṟāṉ
uṇkaṇṇi vāṭāḷ uṭaṉṟu. (21)

kolyāṉai veṇmaruppum kolval puliyataḷum
nalyāṉai niṉaiyar kūṭṭuṇṭu - celvartām
ōrampi ṉāṉeytu pōkkuvaryāṉ pōkāmal
īrampi ṉāleytāy iṉṟu. (22)

perumalai tāmnāṭit tēṉtuyttup pēṇā(tu)
arumalai māykkumavar taṅkai - tirumulaikku
nāṇaḻintu nalla nalaṉaḻintu nainturuki
ēṇaḻitaṟ(ku) yāmē iṉam. (23)

naṟuntaṇ takaram vakuḷam ivaṟṟai
veṟumputalpōl vēṇṭātu vēṇṭi eṟin(tu)uḻutu
centiṉai vittuvār taṅkai piṟarnōykku
nontiṉaiya vallaḷō nōkku. (24)

kolliyal vēḻum kuyavari kōṭpiḻaittu
nalliyal tamiṉam nāṭuvapōl - nalliyal
nāmavēl kaṇṇāḷ naṭunaṭuppa vārālō
ēmavēl ēntiirā. (25)

karuṅkāl iḷavēṅkai kāṉṟapūk kaḷmēl
iruṅkāl vayavēṅkai ēykkum - maruṅkāl
maḻaivaḷarum cāral iravariṉ vāḻāḷ
iḻaivaḷarum cāyal iṉi. (26)

paṉivarainīḷ vēṅkaip payamalainaṉ nāṭa
iṉivaraiyāy eṉṟeṇṇic colvēṉ - muṉivaraiyuḷ
niṉṟāṉ valiyāka nīvara yāykaṇṭāḷ
oṉṟāḷkāp(pu) īyum uṭaṉṟu. (27)

mēkamtōy cāntam vicaitimicu kāḻakil
nākamtōy nākameṉa ivaṟṟaip - pōka
eṟin(tu)uḻuvār taṅkai iruntaṭaṅkaṇ kaṇṭum
aṟintuḻalvāṉ ō!im malai? (28)

palāeḻunta pālvarukkaip pātti ataṉnēr
nilāeḻunta vārmaṇal nīṭic - culāeḻuntu
kāṉyāṟu kālcītta kāntaḷampūn taṇpotumpar
tāṉnāṟat tāḻnta iṭam. (29)

tiṅkaḷuḷ villeḻutit tērātu vēlvilakkit
taṅkaḷuḷ ḷāḷeṉṉum tāḻviṉāl - iṅkaṇ
puṉaṅkākka vaittārpōl pūṅkuḻalaip pōnteṉ
maṉaṅkākka vaittār maruṇṭu. (30)

taṉkuṟaiyi(tu) eṉṉāṉ taḻaikoṇarum taṇcilampaṉ
niṉkuṟai eṉṉum niṉaippiṉaṉāyp - poṉkuṟaiyum
nāḷvēṅkai nīḻaluḷ naṇṇāṉ evaṉkolō
kōḷvēṅkai yaṉṉāṉ kuṟippu. (31)
---

2. neytal
nilam : kaṭalum kaṭal cārnta iṭamum.
oḻukkam : iraṅkalum iraṅkal nimittamum.

pāṉalam taṇkaḻip pāṭaṟintu taṉṉaimār
nūṉala nuṇvalaiyāl noṇṭeṭutta - kāṉal
paṭupulāl kāppāḷ paṭaineṭuṅkaṇ nōkkam
kaṭipollā eṉṉaiyē kāppu. (32)

peruṅkaṭal veṇcaṅku kāraṇamāp pēṇā(tu)
iruṅkaṭal mūḻkuvār taṅkai - iruṅkaṭaluḷ
muttaṉṉa veṇmuṟuval kaṇṭuruki naivārkkē
ottaṉam yāmē uḷam. (33)

tāmarai tāṉmukamāt taṇaṭaiyīr mānīlam
kāmarkaṇ ākak kaḻituyiṟṟum - kāmarucīrt
taṇ parappa! pāyiruḷ nīvariṉtāḻ kōtaiyāḷ
kaṇparappak kāṇīr kacintu. (34)

pulālakaṟṟum pūmpuṉṉaip poṅku nīrccērppa!
nilāvakaṟṟum veṇmaṇaltaṇ kāṉal - culā akaṟṟik
kaṅkulnī vāral pakalvariṉmārk kavvaiyām
maṅkulnīr veṇtiraiyiṉmāṭṭu. (35)

murukuvāy muḷtāḻai nīḷmukaipārp peṉṟē
kurukuvāyp pey(tu)irai koḷḷātu - urukimika
iṉṉā veyilciṟa kālmaṟaikkum cērppa! nī
maṉṉā varavu maṟa! (36)

ōtanīr vēli uraikaṭiyāp pākkattār
kātalnīr vārāmai kaṇṇōkki - ōtanīr
aṉṟaṟiyum ātalāl vārā(tu) alaroḻiya
maṉṟaṟiyak koḷḷīr varaintu. (37)

mākkaṭalcēr veṇmaṇal taṇkāṉal pāytiraicēr
mākkaṭalcēr taṇparappaṉ mār(pu)aṇaṅkā - mākkaṭalē
eṉpōlat tuñcāy ituceytār yāruraiyāy
eṉpōlum tuṉpam niṉakku. (38)

tantārkkē āmāl taṭa meṉtōḷ iṉṉanāḷ
vantārkkē āmeṉpār vāykāṇpām - vantārkkē
kāvā iḷamaṇal taṇkaḻik kāṉalvāyp
pūvā iḷañāḻal pōtu. (39)

taṉtuṇaiyō(ṭu) āṭum alavaṉaiyum tāṉ nōkkā
iṉtuṇaiyō(ṭu) āṭa iyaiyumō? - iṉtuṇaiyō(ṭu)
āṭiṉāy nīyāyiṉ annōyk(ku)eṉ nonteṉṟu
pōyiṉāṉ ceṉṟāṉ purintu. (40)

urukumāl uḷḷam orunāḷum aṉṟāl
perukumāl namalar pēṇap - perukā
oruṅkuvāl miṉṉō(ṭu) urumuṭaittāy peyvāṉ
neruṅkuvāṉ pōla nekiḻntu. (41)

kavaḷak kaḷippiyaṉamāl yāṉaiciṟ ṟāḷi
tavaḻattāṉ nillā tatupōl - pavaḷak
kaṭikai yiṭaimuttam kāṇtoṟum nillā
toṭikai yiṭaimuttam tokku. (42)

kaṭaṟkō(ṭu) irumaruppuk kālpāka ṉāka
aṭaṟkōṭ ṭiyāṉai tiraiyā - uṭaṟṟik
karaipāynīḷ cērppa! kaṉaiyiruḷ vāral
varaivāynī yākavē vā! (43)

kaṭumpulāl puṉṉai kaṭiyum tuṟaiva!
paṭumpulāl puṭkaṭivāṉ pukka - taṭampulām
tāḻaiyā ñāḻal tataintuyarnta tāypoḻil
eḻaimāṉ nōkki iṭam. (44)

tāḻai tavaḻntulām veṇmaṇal taṇkāṉal
māḻai nuḷaiyar maṭamakaḷ - ēḻai
iṇaināṭil illā iruntaṭaṅkaṇ kaṇṭum
tuṇaināṭi ṉaṉtōm ilaṉ! (45)

tan(tu)āyal vēṇṭāōr nāṭkēṭṭut tāḻātu
vantālnī eytutal vāyālmaṟ(ṟu) - entāy
maṟimakara vārkuḻaiyāḷ vāḻāḷnī vāral
eṟimakaram koṭkum irā. (46)

paṇṇātu paṇmēltē pāṭum kaḻikkāṉal
eṇṇātu kaṇṭārkkē ēraṇaṅkāl - eṇṇātu
cāvārcāṉ ṟāṇmai calittilā maṟṟivaḷaik
kāvār kayiṟurīi viṭṭār. (47)

tirai mēṟpōn(tu) eñciya teḷkaḻik kāṉal
viraimēvum pākkam viḷakkāk - karaimēl
viṭuvāy pacumpuṟa ippikāl muttam
paṭuvāy iruḷakaṟṟum pāttu. (48)

eṅku varuti iruṅkaḻit taṇcērppa!-
poṅku tiraiyutaippap pōnteḻinta - caṅku
naraṉyiyirtta nittilam naḷḷiruḷkāl cīkkum
varaṉṟuyirtta pākkattu vantu. (49)

timilkaḷi ṟākat tiraipaṟaiyāp palpuḷ
tuyilkeṭat tōṉṟum paṭaiyāt - tuyilpōl
kuṟiyā varavoḻintu kōlanīrc cērppa!
neṟiyālnī koḷvatu nēr. (50)

kaṭumpulāl veṇmaṇaṟ kāṉaluṟu mīṉkaṇ
paṭumpulāl pārttum pakartum - aṭumpelām
cālikai pōlvalai cālam palavuṇaṅkum
pālikai pūkkum payiṉṟu. (51)

tiraipāka ṉākat timilkaḷi ṟākak
karaicērnta kāṉal paṭaiyā - viraiyātu
vēntu kiḷarntaṉṉa vēlainīrc cērppa! nāḷ
āyntu varaital aṟam. (52)

pāṟu puraviyāp palkaḷiṟu nīḷtimilāt
tēṟu tiraipaṟaiyāp puṭpaṭaiyāt - tēṟāta
maṉkiḷarnta pōlum kaṭaṟcērppa! maṟṟemar
muṉkiḷarn|(tu) eytal muṭi! (53)

vārāy vāṉnīrk kaḻikkāṉal nuṇmaṇalmēl
tēriṉmā kālāḻum tīmaittē - ōrilōr
kōḷnāṭal vēṇṭā kuṟiyaṟivārk kūuyk koṇṭōr
nāḷ nāṭi nalkutal naṉṟu. (54)

kaṇparappak kāṇāy kaṭumpaṉi kālvaltēr
maṇparakkum māyiruḷ mēṟkoṇṭu - maṇparakkum
āṟunīr vēlainī vāral variṉāṟṟāḷ
ēṟunīr vēlai etir. (55)

kaṭaṟkāṉal cērppa! kaḻiyulāay nīṇṭa
aṭaṟkāṉal puṉṉaitāḻn(tu) āṟṟa - maṭaṟkāṉal
aṉṟil akavum aṇineṭum peṇṇait(tu)em
muṉṟil iḷamaṇalmēl moyttu. (56)

varutirai tāṉulām vārmaṇal kāṉal
orutirai ōṭā vaḷamai - irutirai
muṉvīḻuṅ kāṉal muḻaṅku kaṭaṟcērppa!
eṉvīḻal vēṇṭā iṉi. (57)

māyavaṉum tammuṉum pōlē maṟikaṭalum
kāṉalumcēr veṇmaṇalum kāṇāyō - kāṉal
iṭaiyelām ñāḻalum tāḻaiyum ārnta
puṭaiyelām puṉṉai pukaṉṟu? (58)

pakalvariṉ kavvai palavām pariyātu
iravariṉ ētamum aṉṉa - pukaariya
tāḻai tuvaḷum taraṅkanīrc cērppiṟṟē
ēḻai nuḷaiyar iṭam. (59)

tiraiyalaṟip pērāt teḻiyāt tiriyāk
karaiyalavaṉ kāliṉāṟ kāṉāk - karaiyarukē
neytal malarkoyyum nīḷneṭuṅ kaṇṇiṉāḷ
maiyal nuḷaiyar makaḷ. (60)

aṟi(ku)ari(tu) yārkkum arava nīrc cērppa!
neṟitirivār iṉmaiyāl illai - muṟitirinta
kaṇṭalantaṇ ṭillai kalantu kaḻicūḻnta
miṇṭalantaṇ tāḻai iṇaintu. (61)

villār viḻaviṉum vēlāḻi cūḻulakil
nallār viḻavakattum nāmkāṇēm - nallāy!
uvarkat(tu) orōutavic cērppaṉop pāraic
cuvarkat(tu) uḷarāyiṉ cūḻ. (62)
----

3. pālai
nilam : kuṟiñciyum mullaiyum tirinta maṇalveḷi.
oḻukkam : piritalum pirital nimattamum.

eriniṟa nīḷpiṇṭi iṇariṉam ellām
variniṟa nīḷvaṇṭar pāṭap - puriniṟanīḷ
poṉṉaṇinta kōṅkam puṇar mulaiyāy! pūntoṭittōḷ
eṉṉaṇinta īṭil pacappu? (63)

pēṇāy itaṉtiṟat(tu) eṉṟālum pēṇātē
nāṇāya nalvaḷaiyāy nāṇiṇmai - kāṇāy
ericitaṟi viṭṭaṉṉa īrmuruk(ku) īṭil
poricitaṟi viṭṭaṉṉa puṉku. (64)

tāṉtāyāk kōṅkam taḷarntu mulaikoṭuppa
īṉṟāynī pāvai iruṅ kuravē! - īṉṟāḷ
moḻikāṭṭāy āyiṉum muḷḷeyiṟṟāḷ ceṉṟa
vaḻikāṭṭāy īteṉṟu vantu. (65)

valvaruṅ kāṇāy vayaṅki murukkellām
celvar ciṟārkkuppoṟ kollarpōl - nalla
pavaḷak koḻuntiṉmēl poṟṟāli pāayt
tikaḻakkāṉ ṟiṭṭaṉa tērntu! (66)

veṟukkaikkuc ceṉṟār viḷaṅkiḻāy! tōṉṟār
poṟukkaeṉ ṟālpoṟukka lāmō? - oṟuppapōl
poṉṉuḷ uṟupavaḷam pōṉṟa puṇarmurukkam
eṉṉuḷ uṟunōy peritu! (67)

ceṉṟakkāl cellumvāy eṉṉō? iruñcurattu
niṉṟakkāl nīṭi oḷiviṭā - niṉṟa
iḻaikkamarnta ēēr iḷamulaiyāḷ īṭil
kuḻaikkamarnta nōkkiṉ kuṟippu! (68)

attam neṭiya aḻaṟkatirōṉ cempākam
attamaṟain tāṉiv aṇiyiḻaiyō(ṭu) - otta
takaiyiṉāl emcīṟūrt taṅkiṉirāy nāḷai
vakaiyiṉirāyc cēṟal vaṉappu. (69)

niṉnōkkam koṇṭamāṉ taṇkurava nīḻalkāṇ
poṉnōkkam koṇṭapūṅ kōṅkamkāṇ - poṉ nōkkam
koṇṭa cuṇaṅkaṇi meṉmulaik kompaṉṉāy!
vaṇṭal ayarmaṇalmēl vantu! (70)

añcuṭarnaḷ vāṇmukat(tu) āyiḻaiyum mānilā
veñcuṭarnīḷ vēlāṉum pōtarak kaṇṭu - añci
orucuṭarum iṉṟi ulakupā ḻāka
irucuṭarum pōntaṉaeṉ ṟār. (71)

mukantā maraimuṟuval āmpalkaṇ nīlam
ikantār viralkāntaḷ eṉṟeṉṟu - ukantiyainta
māḻaimā vaṇṭiṟkām nīḻal varuntātē
ēḻaitāṉ cellum iṉitu. (72)

cevvāyk kariyakaṇ cīriṉāl kēḷātum
kavvaiyāl kāṇātum āṟṟātum - av vāyam
tārttattai vāymoḻiyum taṇkayattu nīlamum
ōrttoḻintāḷ eṉpētai ūrntu. (73)

puṉpuṟavē! cēvalō(ṭu) ūṭal poruḷaṉṟāl
aṉpuṟavē uṭaiyār āyiṉum - vaṉpuṟṟu
atukāṇ akaṉṟa vaḻinōkkip poṉpōrttu
itukāṇeṉ vaṇṇam iṉi! (74)

erintu cuṭumiravi īṭil katirāṉ
virintu viṭukūntal veḵkāp - purintu
viṭukayiṟṟiṉ mācuṇam vīyumnīḷ attam
aṭutiṟalāṉ piṉ ceṉṟa āṟu. (75)

neñcam niṉaippiṉum neṟporiyum nīḷattam
añcal eṉaāṟṟiṉ añciṟṟāl - añcap
puṭaineṭum kātuṟap pōḻntakaṉṟu nīṇṭa
paṭaineṭuṅkaṇ koṇṭa paṉi. (76)

vantāltāṉ cellāmō vāriṭaiyāy! vārkatirāl
ventāṟpōl tōṉṟumnīḷ vēyattam - tantār
takarak kuḻalpuraḷat tāḻtukilkai yēnti
makarak kuḻaimaṟitta nōkku? (77)

orukai, irumaruppiṉ mummatamāl yāṉai
parukunīr paiñcuṉaiyil kāṇā(tu) - arukal
vaḻivilaṅki vīḻum varaiattam ceṉṟār
aḻivilar āka avar! (78)

ceṉṟār varutal ceṟitoṭi! cēyttaṉṟāl
niṉṟārcol tēṟātāy! nīṭiṉṟi - veṉṟār
eṭutta koṭiyiṉ ilaṅkaruvi tōṉṟum
kaṭutta malaināṭu kāṇ! (79)

uruvēṟ kaṇṇāy! oru kāltērc celvaṉ
veruvivīntu ukkanīḷ attam - varuvar
ciṟantu poruḷtaruvāṉ cēṭceṉṟār iṉṟē
iṟantukaṇ āṭum iṭam. (80)

koṉṟāy! kuruntāy! koṭi mullāy! vāṭiṉīr
niṉṟēṉ aṟintēṉ neṭuṅkaṇṇāḷ - ceṉṟāḷuk(ku)
eṉṉuraittīrk(ku) eṉṉuraittāṭ(ku) eṉṉuraittīrk(ku) eṉṉuraittāḷ
miṉṉuraitta pūṇmiḷira viṭṭu? (81)

āṇkaṭa ṉāmāṟṟai āyuṅkāl āṭavarkkup
pūṇkaṭaṉāp pōṟṟip purintamaiyāl - pūṇkaṭaṉāc
ceyporuṭkuc celvarāl ciṉmoḻi! nīciṟitu
naiporuṭkaṇ cellāmai naṉṟu. (82)

celpavō cintaṉaiyum ākātē neñceriyum
velpavō ceṉṟār viṉaimuṭiya - nallāy
itaṭi karaiyumkal māpōlat tōṉṟuc
citaṭi karaiyum tirintu. (83)

kaḷḷiyaṅ kāṭṭa kaṭamā irintōṭat
taḷḷiyum celpavō tammuṭaiyār - koḷḷum
poruḷila rāyiṉum poṅkeṉappōn(tu) eyyum
aruḷil maṟavar atar. (84)

poruḷ poruḷ eṉṟārcol poṉpōlap pōṟṟi
aruḷporuḷ ākāmai yāka - aruḷāṉ
vaḷamai koṇarum vakaiyiṉāl maṟṟōr
iḷamai koṇara icai. (84)

olvār uḷarēl uraiyāy oḻiyātu
celvāreṉ ṟāynī ciṟantāyē - cellātu
acaintoḻinta yāṉai paciyālāḷ pārttu
micaintoḻiyum attam viraintu. (86)

oṉṟāṉum nā(m)moḻiya lāmō celavutāṉ
piṉṟātu pēṇum pukaḻāṉpiṉ - piṉṟā
velaṟkaritām vilvalāṉ vēlviṭalai pāṅkāc
celaṟ(ku) aritāc cēya curam. (87)

allāta eṉṉaiyum tīramaṟ(ṟu) aiyaṉmār
pollāta teṉpatu nīporuntāy - ellārkkum
valli oḻiyiṉ vakaimainīḷ vāṭkaṇṇāy
pulli oḻivāṉ pulantu. (88)

naṇṇinīr ceṉmiṉ namaravar āpavēl
eṇṇiya eṇṇam eḷitarā - eṇṇiya
veñcuṭar aṉṉāṉai yāṉkaṇṭēṉ kaṇṭāḷām
taṇcuṭar aṉṉāḷait tāṉ. (89)

vēṟāka niṉṉai viṉavuṉēṉ teyvattāl
kūṟāyō kūṟuṅ kuṇattiṉaṉāy - vēṟāka
eṉmaṉaik(ku) ēṟakkoṇarumō velvaḷaiyait
taṉmaṉaikkē uykkumō tāṉ. (90)

kaḷḷicār kārōmai nārilpū nīḷmuruṅkai
naṟṟiyavēy vāḻpavar naṇṇupavō - puḷḷip
paruntu kaḻukoṭu vampalarp pārttāṇ(ṭu)
iruntuṟaṅka vīyum iṭam. (91)

celpavō tammaṭaintār cīraḻiyac ciḷtuvaṉṟik
kolpapōl kūppiṭum veṅkatirōṉ - malkip
poṭiventu poṅkimēl vāṉcuṭum kīḻāl
aṭiventu kaṇcuṭum āṟu. (92)
-----

4. mullai

nilam :kāṭum kāṭu cārnta iṭamum.
oḻukkam : āṟṟi iruttalum ataṉ nimittamum.

karuṅkaṭal māntiya veṇtalaik koṇmū
iruṅkaṭalmā koṉṟāṉvēl miṉṉip - peruṅkaṭal
taṉpōl muḻaṅkit taḷavam kuruntaṉaiya
eṉkolyāṉ āṟṟum vakai. (93)

pakalparukip palkatir ñāyiṟukal cēra
ikalkarutit tiṅkaḷ iruḷaip - pakalvara
veṇṇilāk kālum maruḷmālai vēyttōḷāy
uḷ nilātu eṉāvi yūrntu. (94)

mēlnōkki veṅkatirōṉ mattiyanīr kīḻ nōkkik
kālnōkkam koṇṭaḻakāk kāṇmaṭavāy - māṉōkki
pōtāri vaṇṭelām neṭṭeḻuttiṉ mēlpuriya
cātāri niṉṟaṟaiyuñ cārntu. (95)

iruḷparan(tu) āḻiyāṉ taṉṉiṟampōl tammuṉ
aruḷparanta āyniṟam pōṉṟum - maruḷparanta
pālpōlum veṇṇilavum paiyara alkulāy
vēlpōlum vīḻ tuṇaii lārkku. (96)

pāḻipōl māyavaṉtaṉ paṟṟār kaḷiṟṟeṟinta
vāḻipōl ñāyiṟu kalcērat - tōḻi
māṉmālai tammuṉ niṟampōl matimuḷaippa
yāṉmālai āṟṟēṉ niṉaintu. (97)

vīyum viyappuṟaviṉ vīḻtuḷiyāl mākkaṭukkai
nīyum piṟaroṭumkāṇ nīṭātē - āyum
kaḻalākip poṉvaṭṭāyt tārāy maṭalāyk
kuḻalākik kōlcuriyāyk kūrntu. (98)

poṉvāḷāl kāṭil karuvarai pōrttālum
eṉvāḷā eṉṟi ilaṅkeyiṟṟāy - eṉ vāḷpōl
vāḷiḻanta kaṇtōḷ vaṉampiḻanta melviralum
nāḷiḻanta eṇmikku naintu. (99)

paṇ(ṭu)iyaiyac colliya coṟpaḻutāl mākkaṭal
kaṇ(ṭu)iyaiya māntikkāl vīḻt(tu) iruṇ(ṭu) - eṇticaiyum
kārtōṉṟak kātalar tērtōṉṟā tākavē
pīrtōṉṟi nīrtōṉṟum kaṇ. (100)

vaṇṭiṉam vauvāta āmpalum vāritaḻāṉ
vaṇṭiṉam vāyvīḻā mālaiyum - vaṇṭiṉam
ārāta pūntār aṇitērāṉ tāṉpōta
vārāta nāḷē varum. (101)

māṉeṅkum tampiṇaiyō(ṭu) āṭa maṟiukaḷa
vāṉeṅkum vāyttu vaḷamkoṭuppak - kāṉeṅkum
tēṉiṟutta vaṇṭōṭu tītā eṉattērātu
yāṉiṟuttēṉ āvi itaṟku. (102)

oruvantam aṉṟāl uṟaimutirā nīrāl
karumamtāṉ kaṇṭaḻivu kollō - paruvantāṉ
paṭṭiṉṟē eṉṟi paṇait tōḷāy! kaṇṇīrāl
aṭṭiṉēṉ āvi ataṟku. (103)

ainturuviṉ villeḻuta nāṟṟicaikkum munnīrai
inturuviṉ mānti iruṅkoṇmū - munturuviṉ
oṉṟāy urumuṭaittāy peyvāṉpōl pūkkeṉṟu
koṉṟāykoṉ ṟāyeṉ kuḻaittu. (104)

ellai taruvāṉ katir paruki yīṉṟakār
kollaitaru vāṉkoṭikaḷ ēṟuvakāṇ - mullai
peruntaṇ taḷavoṭutam kēḷiraippōl kāṇāy
kurun(tu)aṅ(ku) oṭuṅkaḻuttam koṇṭu. (105)

eṉṉarē ēṟṟa tuṇaippirintār āṟṟeṉpār
aṉṉarē yāvar avaravarkku - muṉṉarē
van(tu)āram tēṅkā varumullai, cērtīntēṉ
kantāram pāṭuṅ kaḷittu. (106)

karuvuṟṟa kāyāk kaṇamayileṉṟu ṟañci
urumuuṟṟa pūṅkōṭal ōṭi - urumuṟṟa
aintalai nākam puraiyum maṇikkārtāṉ
entalaiyē vanta(tu) iṉi. (107)

kaṇṇuḷa vāyiṉ mulaiyallai kāṇalām
eṇṇuḷa vāyiṉ iṟavāvāl - eṇṇuḷavā
aṉṟoḻiya nōymoḻiccār vākā(tu) urumuṭai vāṉ
oṉṟoḻiya nōyceyta vāṟu. (108)

eṉpōl ikuḷai! iruṅkaṭal māntiyakār
poṉpōltār koṉṟai purintaṉa - poṉpōl
tuṇaipirintu vāḻkiṉṟār tōṉṟuvar tōṉṟār,
iṇaipirintu vāḻvar iṉi. (109)

periyār perumai peritē iṭarkkāṇ
ariyār eḷiyareṉ(ṟu) āṟṟāp - parivāyt
talaiyaḻuṅka taṇtaḷavam tāmnakakkaṇ(ṭu) āṟṟā
malaiyaḻuta cāla maruṇṭu. (110)

kāṉam kaṭiyaraṅkāk kaimmaṟippak kōṭalār
vāṉam viḷippavaṇ(ṭu) yāḻāka - vēṉal
vaḷarā mayilāṭa vāṭkaṇṇāy! collāy
uḷarāki uyyum vakai. (111)

tērōṉ malaimaṟaiyat tīṅkuḻal veytāka
vārāṉ viṭuvāṉō vāṭkaṇṇāy! - kārāy
kuruntōṭu mullai kulaittaṉakāṇ nāmum
viruntōṭu niṟṟal viti. (112)

paṟiyōlai mēloṭu kīḻā iṭaiyar
piṟiyōlai pērttu viḷiyāk - katippa
nariyuḷaiyum yāmattum tōṉṟārāl aṉṉāy!
viriyuḷaimāṉ tērmēlkoṇ ṭār. (113)

pāttup paṭukaṭal māntiya palkoṇmūk
kāttuk kaṉaituḷi cintāmaip - pūttuk
kuruntē! -paruvaṅ kuṟittuvaḷai naintu
varuntēyeṉ ṟāynī varaintu. (114)

paṭuntaṭaṅkaṇ palpaṇaipōl vāṉmuḻaṅka mēlum
koṭuntaṭaṅkaṇ kūṟṟumiṉ āka - neṭuntaṭaṅkaṇ
nīrniṉṟa nōkkiṉ neṭumpaṇai meṉtōḷāṭ(ku)t
tēr niṉṟa(tu) eṉṉāy tirintu. (115)

kuruntē! koṭimullāy! koṉṟāy! taḷavē!
muruntēy eyiṟoṭutār pūppittu - iruntē,
arum(pu)īr mulaiyāḷ aṇikuḻaltāḻ vēyttōḷ
perumpīr pacappittīr pērntu. (116)

katanākam puṟṟiṭaiyak kārēṟu cīṟa
matanākam māṟu muḻaṅkap - putalnākam
poṉpayanta veḷḷi puṟamākap pūṅkōtāy!
eṉpacanta meṉtōḷ iṉi. (117)

kārtōṉṟip pūvuṟṟa kāntaḷ mukaiviḷakkup
pīrtōṉṟit tūṇṭuvāḷ mel viralpōl - nīr tōṉṟit
taṉparuvam ceytatu kāṉam taṭaṅkaṇṇāy!
eṉparuvam aṉ(ṟu)eṉṟi iṉṟu. (118)

ukavumkaḷ aṉṟeṉpār ūrār ataṉait
takavu takavaṉeṉ(ṟu) ōrēṉ - takavēkol
vaṇtuṭuppāyap pāmpāy viralāy vaḷaimuṟiyāy
veṇkuṭaiyām taṇkōṭal vīntu. (119)

pīṭilār eṉpārkaḷ kāṇārkol veṅkatirāl
kōṭelām poṉṉāyk koḻuṅkaṭukkaik kōṭelām,
attam katirōṉ maṟaivataṉmuṉ vaṇṭoṭutēṉ
tuttam aṟaiyum toṭarntu. (120)

oruttiyāṉ oṉṟala palpakai eṉṉai
viruttiyāk koṇṭaṉa vēṟāp - poruttil
maṭalaṉṟil mālai paṭuvaci āmpal
kaṭalaṉṟik kārūr kaṟuttu. (121)

kāṉam talaiceyak kāppār kuḻaltōṉṟa,
ēṉam iṭanta maṇietirē - vāṉam
nakuvatupōl miṉāṭa nāṇileṉ āvi
pukuvatu pōlum uṭaintu. (122)

immaiyāl ceytatai immaiyē āmpōlum
ummaiyē āmeṉpār ōrārkāṇ - nammai
eḷiyar eṉanalinta īrṅkuḻalār ēṭi
teḷiyac cuṭappaṭṭa vāṟu. (123)
------
5. marutam

nilam : vayalum vayal cārnta iṭamum.
oḻukkam : ūṭalum ūṭal nimirttamum.

cevvaḻiyāḻp pāṇmakaṉē! cīrārtēr kaiyiṉāl
ivvakai īrttuyppāṉ tōṉṟāmuṉ - ivvaḻiyē
āṭiṉāṉ āyvaya lūraṉmaṟ(ṟu) eṅkaiyartōḷ
kūṭiṉāṉ piṉ peritu kūrntu. (124)

mākkōlyāḻp pāṇmakaṉē! maṇyāṉaip pākaṉār
tūkkōl tuṭiyōṭu tōṉṟāmuṉ - tūkkōl
toṭiyuṭaiyār cērikkut tōṉṟumō collāy
kaṭiyuṭaiyēṉ vāyil kaṭantu. (125)

viḷariyāḻp pāṇmakaṉē! vēṇṭā aḻaiyēl
muḷari moḻiyā(tu) uḷarik - kiḷarinī
pūṅkaṇ vayalūraṉ puttil pukuvataṉmuṉ
āṅkaṇ aṟiya urai. (126)

meṉkaṇ kalivaya lūraṉtaṉ meymmaiyai
eṅkaṭ(ku) uraiyātu eḻuntupōy - iṅkaṇ
kulamkāram eṉ(ṟu(aṇukāṉ kūṭumkūrt(tu) aṉṟē
alaṅkāra nallārk(ku) aṟai. (127)

centā maraippū uṟa nimirnta cennelliṉ
paintārp puṉalvāyppāyn(tu) āṭuvāḷ - antār
vayantakampōl tōṉṟum vayalūraṉ kēṇmai
nayantakaṉ(ṟu) āṟṟāmai naṉṟu. (128)

vāṭāta tāmaraimēl cenneṟ katirvaṇakkam
āṭā araṅkiṉuḷ āṭuvāḷ - īṭāya
pullakam ēykkum pukaḻvayal ūraṉtaṉ
nallakam cērāmai naṉṟu. (129)

icaiyuraikkum eṉcey tiramniṉ ṟavarai
vacaiyuraippac cāla vaḻattīr - pacaipoṟai
meymmaruṭ(ṭu) ollā mikupuṉal ūraṉtaṉ
poymmaruṭṭup peṟṟa poḻutu. (130)
maṭaṅ(ku)iṟavu pōlumyāḻp paṇpilāp pāṇa!
toṭaṅkuṟavu coltuṇikka vēṇṭā - muṭaṅkiṟavu
pūṭṭuṟṟa vilēykkum pūmpoykai yūraṉpoy
kēṭṭuṟṟa kīḻnāḷ kiḷarntu. (131)

eṅkai yariluḷḷā ṉēpāṇa! nīpiṟar
maṅkai yaril eṉṟu mayaṅkiṉāy - maṅkaiyaril
eṉṉā(tu) iṟavā(tu) ivaṇiṉ ikantēkal
piṉṉāril anti muṭivu. (132)

pālaiyāḻp pāṇmakaṉē! paṇṭuniṉ nāyakaṟku
mālaiyāḻ ōti varuṭāyō? - kālaiyāḻ
ceyyum iṭamaṟiyāy cērntāniṉ poymmoḻikku
naiyum iṭamaṟintu nāṭu. (133)

kiḻamai periyōrkkuk kēṭiṉmai kollō
paḻamai payaṉnōkkik kollō- kiḻamai
kuṭināykar tāmpala peṟṟāril kēḷā
aṭiyēṉ peṟṟā aruḷ. (134)

eṉkēṭṭi ēḻāy! irunilattum vāṉattum
muṉkēṭṭum kaṇṭum muṭivaṟiyēṉ - piṉkēṭṭu
aṇiyikavā niṟka avaṉaṇaṅku mātar
paṇiyikavāṉ cālap paṇintu. (35)

eṅkai iyalpiṉ eḻuval yāḻp paṇmakaṉē!
taṅkaiyum vāḻum aṟiyāmal - iṅkaṇ
uḷara uḷara uvaṉōṭic cāla
vaḷara vaḷarnta vakai. (136)

karuṅkōṭṭuc ceṅkaṇ erumai kaḻaṉi
iruṅkōṭṭu meṉkarumpu cāṭi - aruṅkōṭṭāl
āmpal mayakki aṇivaḷai ārn(tu) aḻakāt
tāmpal acaiyiṉavāy tāḻntu. (137)

kaṉṟuḷḷic cōrntapāl kāloṟṟit tāmaraippū
vaṉṟuḷḷi aṉṉattai ārttuvāṉ - ceṉṟuḷḷi
van(tu)ai,ā eṉṉum vakaiyiṟṟē maṟṟivaṉ
tantaiyār tammūrt takai. (138)

marutōṭu kāñci amarntuyarnta nīḻal
erutōṭu uḻalkiṉṟār ōtai - kurukōṭu
tārāttō(ṟu) āynteṭuppum taṇṇam kaḻaṉittē
ūrāttē rāṉtantai ūr. (139)

maṇṇār kulaivāḻai uḷtoṭutta tēṉnamateṉ(ṟu)
uṇṇāppūn tāmaraip pūvuḷḷum - kaṇṇār
vayalūraṉ vaṇṇam aṟintu toṭuppāḷ
mayal ū raravar makaḷ. (140)

aṇikkuralmēl nallārō(ṭu) āṭiṉēṉ eṉṉa
maṇikkuralmēl mātarāḷ ūṭi - maṇicciral
pāṭṭai iruntayarum pāynīrk kaḻaṉittē
yāṭṭai iruntuṟaiyum ūr. (141)

taṇkayattut tāmarainīḷ cēvalait tāḻpeṭai
puṇkayat tuḷḷum vayalūra ! - vaṇkayam
pōlumniṉ mārpu puḷivēṭkait(tu) oṉ(ṟu)ivaḷ
mālummā ṟānōy maruntu. (142)

nalvayal ūraṉ naṟuñcān(tu) aṇiakalam
pullip puṭaipeyarā māttiraikkaṇ - pulliyār
kūṭṭu mutaluṟaiyum kōḻi tuyileṭuppa
pāṭṭu muralumām paṇ. (143)

arattam uṭīi, aṇipaḻuppap pūcic
cirattaiyāl ceṅkaḻunīr cūṭip - parattai
niṉainōkkik kūṟiṉum nīmoḻiyal eṉṟu
maṉainōkki māṇa viṭum. (144)

pāṭṭāra vampaṇ aravam paṇiyāta
kōṭṭaravam iṉṉivai tāṅkuḻumak - kōṭṭaravam
mantiram koṇṭōṅkal eṉṉa makaccumantu
intiraṉpōl vantāṉ iṭattu. (145)

maṇkiṭanta vaiyakattōr maṟṟup periyarāy
eṇkiṭanta nāḷāṉ ikaḻntoḻukap - peṇkiṭanta
taṉmai yoḻiyat taraḷa mūlaiyiṉāḷ
meṉmaicey tiṭṭāḷ mika. (146)

ceṅkaṇ karuṅkōṭ(ṭu) erumai ciṟukaṉaiyāl
aṅkaṇ kaḻaṉip paḻaṉampāyn(tu) - aṅkaṇ
kuvaḷaiyam pūvoṭu ceṅkayalmīṉ cūṭi
tavaḷaiyummēṟ koṇṭu varum. (147)

iruḷnaṭanta(tu) aṉṉa iruṅ kōṭ(ṭu) erumai
maruḷnaṭanta māppaḻaṉam māntip - poruḷnaṭanta
kaṟpērum kōṭṭāl kaṉaittutaṉ kaṉṟuḷḷi
neṟpōrvu cūṭi varum. (148)

puṇkiṭanta puḷmaṉunuṉ nīttoḻuki vāḻiṉum
peṇkiṭanta taṉmai piṟi(tu)arō - paṇkiṭantu
ceyyāta māttiraiyē ceṅkayalpōl kaṇṇiṉāḷ
naiyātu tāṉnāṇum āṟu. (149)

kaṇṇuṅkāl eṉkol kalavaiyāḻp pāṇmakaṉē!
eṇṇuṅkāl maṟ(ṟu(iṉ(ṟu) ivaḷoṭunēr - eṇṇiṉ
kaṭal vaṭṭat(tu) illaiyāl kal peyar cērāḷ
aṭal vaṭṭat(tu) āruḷarēl ām. (150)

cēṟāṭuṅ kiṇkiṇikkāl cempoṉcey paṭṭattu
nīṟāṭum āyativaṉ ilmuṉā - vēṟāya
maṅkaiyariṉ āṭumō mākkōlyāḻp pāṇmakaṉē!
eṅkaiyariṉ āṭalām iṉṟu. (151)

mulaiyālum pūṇālum muṉkaṇtām cērnta
ilaiyālum iṭṭa kuṟiyai - ulaiyātu
nīrcitaikkum vāypputalvaṉ niṟkum uṉaimulaippāl
tārcitaikkum vēṇṭā taḻūm. (152)

tuṉipulavi ūṭaliṉ nōkku(e)ṉ toṭarnta
kaṉikalavi kātaliṉum kāṇēṉ -muṉiakaliṉ
nāṇā naṭuṅkum naḷivaya lūraṉaik
kāṇāep pōtumē kaṇ. (153)

ciṟappup pāyiram

muṉintār muṉi(vu) oḻiyac ceyyuṭkaṇ muttuk
kaṉintār kaḷaviyal koḷkaik - kaṇintār
iṇaimālai yīṭilā iṉtamiḻāl yātta
tiṇaimālai kaivarat tērntu.

tiṇaimālai nūṟṟaimpatu muṟṟiṟṟu
----------