yapparungkalakkarikai

of amitacakarar




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







yāpparuṅkalakkārikai

amitacākarar ceytatu





Etext input, proof reading, HTML encoding and introduction: Dr.

V. Venkataramanan, Tokyo, Japan.


(c) Project Madurai 2000

Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.



miṉṉuraiyākkam, piḻaitiruttam, uyaruraik kuṟimoḻiyākkam, nūlaṟimukam : muṉaivar.

veṅkaṭaramaṇaṉ, tōkkiyō, jappāṉ

immiṉṉurai takutara tamiḻeḻuttukkaḷilākkap peṟṟatu. eṉavē, itaṉaip paṭikka
taṅkaḷukku takutara

tamiḻ

eḻutturu tēvai. palvēṟu kaṇaṉi iyakkutaḷaṅkaḷukku takutara eḻuttukkaḷ ilavacamākak
kiṭaikkiṉṟaṉa.

ivaṟṟaip piṉvarum valaiyakaṅkaḷil ētāvatoṉṟiliruntu taṅkaḷāl taruvikkaviyalum.

http://www.tamil.net/tscii/

http://www.geocities.com/athens/5180/tsctools.html

mēlatika utavikkut toṭarpukoḷḷa vēṇṭiya mukavari kalyan@geocities.com,
kumar@vt.edu

maturait tiṭṭam 2000

maturait tiṭṭam tamiḻc cevvilakkiyaṅkaḷai miṉṉuraivaṭivil, taḷaiyiṉṟi ūṭuvalaiyiṉ
mūlam

parappum oru tiṟanta, taṉṉārva, ulakaḷāviya muṉaippākum. ittiṭṭam kuṟitta mēlatika
viparaṅkaḷaip

piṉvarum valaiyakattiṟ kāṇalām.

http://www.tamil.net/projectmadurai

immiṉṉuraiyai, immukappup pakkattiṟku māṟṟamiṉṟi, tāṅkaḷ evvaḻiyilum
piratiyākkamō,

maṟuveḷiyīṭō ceyyalām.



yāpparuṅkalakkārikai

aṟimukam (veṅkaṭaramaṇaṉ)





uṟuppiyal





ceyyuḷiyal





oḻipiyal









yāpparuṅkalakkārikai -

oru aṟimukam

veṅkaṭaramaṇaṉ.



neṟipaṭuttappaṭṭa moḻiyākiya tamiḻil ilakkiya vaḷarcciyuṭaṉ ilakkaṇa vaḷarcciyum
iṇaintē

naṭantu vantirukkiṟatu. ulakiṉ toṉmaiyāṉa ilakkaṇa nūlkaḷil tolkāppiyamum oṉṟu. itiṉ
ilakkaṇa

vitikaḷ iṉṟaikkum poruntivaruvatu ulakil vēṟēnta moḻikkum illāta ciṟappākum. inta
neṭiya

ilakkaṇa marapil mukkiya iṭam vakikkum ākkam yāpparuṅkalakkārikai; itu
ceyyuḷukku ilakkaṇam kūṟukiṉṟatu.

innūl uṟuppiyal, ceyyuḷiyal, oḻipiyal eṉum mūṉṟu pakutikaḷaik koṇṭatu. pāviṉ
aṭippaṭai

uṟuppukaḷākiya, eḻuttu, acai, cīr, taḷai mutaliyaṉavaṟṟai mutal pakutiyākiya
uṟuppiyal viḷakkukiṉṟatu.

itu toṭarntu ceyyuḷiyalil pāviṟkuriya aṭiyaḷavukaḷ, pākkaḷ, pāviṉaṅkaḷiṉ vakaikaḷum
avaṟṟiṉ

ilakkaṇaṅkaḷum, ōcaiyum varaiyaṟukkap paṭukiṉṟaṉa. iṟutiyāka uṟuppiyalilum
ceyyuḷiyalum kūṟappaṭātaṉavaṟṟukku

oḻipiyal ilakkaṇaṅ kūṟukiṉṟatu.

innūlāciriyar amitacākarar eṉpavarāvār, ivar kālam

patiṉōṟām nūṟṟāṇṭiṉ toṭakkameṉa varalāṟṟāciriyarkaḷāl varaiyaṟukkap paṭukiṉṟatu.

tañcāvūr māvaṭṭam nīṭur eṉum ciṟṟūril kāṇappaṭum kalveṭṭoṉṟil

taṇṭamiḻ amita cākara muṉiyaic

cayaṅkoṇṭa cōḻa maṇṭalattut

taṇciṟu kuṉṟa nāṭṭakat tirutti

eṉṟu kuṟikkappaṭṭuḷḷatu. ikkalveṭṭu mutalām kulōttuṅka cōḻaṉ kālattatu. ivaṉ
kālam ki.pi.

1070-1120 eṉa aṟutiyiṭappaṭṭuḷḷatu. ceyaṅkoṇṭāṉ eṉpāṉ mutalām irācarācaṉāvāṉ, ivaṉ

kālam ki.pi. 985-1014. irācarācaṉ toṇṭai maṇṭalattai veṉṟaimaiyiṉ ceyaṅkoṇṭāṉ eṉap

peyar peṟṟāṉ. toṇṭai maṇṭalattirunta amitacākarariṉ ūriṉai cōḻanāṭṭoṭu iṇaittatai
ikkalveṭṭu

kūṟukiṉṟatu. iṉṉoru kalveṭṭil

amutacākaraṉ neṭuntamiḻ tokutta

kārikaik kuḷattūr maṉṉavaṉ

eṉak kāṇappaṭukiṉṟatu. (amutacākarar eṉpatum amitacākarar eṉpatum oruvaraiyē
kuṟikkum). ivviraṇṭu

kalveṭṭukkaḷālum amitacākarariṉ kālam aṟutiyiṭappaṭukiṉṟatu. ivar ikkārikaikku
muṉ ceyta nūl

yāpparuṅkalamākum. itaṉ nūṟpāyirattil

aḷapparuṅ kaṭaṟpeyar aruntavat tōṉē

eṉap payilukiṉṟatu. itil aḷapparuṅkaṭal eṉpatu amitacākaram eṉpataṟku iṇaiyāṉatākum.
itaṉāl

kalattaiyum kārikaiyaiyum ceytavar oruvarē eṉap pulappaṭum. ituviṭuttu, "māñcīrk
kaliyuṭ pukā"

eṉum toṭar kalattiṉum kārikaiyiṉum payiṉṟu varukiṉṟatu. kārikaiyiṉ pāyiramākiya

kanta maṭivil kaṭimalarp piṇṭikkaṇ ṇārniḻaṟkīḻ
enta maṭikaḷ iṇaiyaṭi ētti

eṉum toṭariṉ mūlam ivar camaṇa camayattavarāka aṟutiyiṭappaṭukiṉṟār.

(kēṭillāta naṟumaṇam parappum pūkkaḷ cerikkum acōka marattiṉaṭiyil irukkum
emmuṭaiya cuvāmikaḷiṉ

pātaṅkḷaip pukaḻntu - eṉpatu itaṉ viḷakkam). ivaratu ūr toṇṭaināṭṭilirunta kārikaik
kuḷattūr

eṉum ciṟṟūrākum.

yāpparuṅkalac ciṟappup pāyirattil

kuṇakkaṭaṟ peyarōṉ koḷkaiyiṉ vaḻāat

tuḷakkaṟu vēḷvit tukaṭīr kāṭci

aḷapparuṅ kaṭaṟpeya raruntavat tōṉē

eṉak kāṇappaṭukiṉṟatu. itaṉ vāyilāka amitacākarariṉ āciriyar peyar kuṇacākarar
(kuṇakkaṭaṟ

peyarōṉ) eṉa uṇarappaṭukiṉṟatu.

innūl kaṭṭaḷaik kalittuṟai eṉum pāvakaiyāl yākkappaṭṭatu.

eṉiṉum kaṭṭaḷaip pākkaḷukku itil ilakkaṇaṅ kūṟappaṭavillai. eḻutteṇṇip pāṭappaṭum
ippā piṟkālattē

payiṉṟu vaḻaṅkat toṭaṅkiyatu. cevviya ilakkaṇa marapaiyoṭṭi, ilakkiyattāl neṟippaṭā
kaṭṭaḷaip

pākkaḷukku amitacākarar ilakkaṇamuraikkavillai eṉat terikiṉṟatu. cūttiramāka
uraikkappaṭṭa innūlukku

kaṭṭaḷaik kalittuṟaiyiṉ ilakkaṇam peritum utavukiṉṟatu. aṭivaraiyaṟaiyālum
eḻutteṇṇikkaiyālum

pākkaḷai maṉatil niṟuttuvatu eḷitākiṉṟatu. makaṭūu (peṇpāl) muṉṉilaiyākap
pāṭapeṟṟatu innūl,

itu māṇavarai muṉṉiṟutti aṟivuṟuttum taṉmaiyai innūlukkaḷikkiṟatu. immakaṭūu
muṉṉilai akkālattil

peṇkaḷ ilakkaṇap payiṟci peṟṟataik kāṭṭukiṉṟatu.

yāppākiya kaṭalaik kaṭakkak kalamākac ceyyappaṭṭatu yāpparuṅkalam. itaṟku
uraikūṟum vakaiyāṉ

amaintamaiyāl innūlukku yāpparuṅkalakkārikai eṉap peyar uṇṭāṉatu eṉpar.
kārikaiyoruvaḷai muṉṉiṟuttip

pāṭiyamaiyāṉ itaṟku ippeyar uṇṭāyiṟṟu. itu tavira kaṭṭaḷaik kalittuṟaikkuk kārikai
eṉum peyarum

uṇṭu, kuṟaḷāl yākkap paṭṭatu tirukkuṟaḷeṉa vaḻaṅkap paṭuvatupōl, innūṟpeyar
ēṟpaṭṭateṉpārum uḷḷaṉar.

innūlukkup palar uraiyeḻutiyuḷḷaṉar. ivaṟṟuḷ kuṇacākarar

(kalattiṉ pāyirattil kuṟippiṭap paṭṭavar ivar allar) eṉpavaratu urai toṉmaiyāṉatu.
ceṉṟa

nūṟṟāṇṭil yāḻpāṇatil iruntuvanta cuṉṉākam a. kumāracuvāmip piḷḷai

eṉpavaratu uraiyai aṭiyoṭṭiyē taṟkāla viḷakkaṅkaḷ amaikiṉṟaṉa.

tōkkiyō,

11 mārccu 2000





yāpparuṅkalakkārikai

amitacākarar ceytatu



taṟciṟappup pāyiram

kanta maṭivil kaṭimalarp piṇṭikkaṇ ṇārniḻaṟkīḻ

entam aṭikaḷ iṇaiyaṭi ētti eḻuttacaicīr

pantam aṭitoṭai pāviṉaṅ kūṟuvaṉ pallavattiṉ

canta maṭiya aṭiyāṉ maruṭṭiya tāḻkuḻalē (1)

avaiyaṭakkam

tēṉār kamaḻtoṅkal mīṉavaṉ kēṭpatteṇ ṇīraruvik

kāṉār malayat taruntavaṉ coṉṉakaṉ ṉittamiḻnūl

yāṉā naṭāttukiṉ ṟēṉeṉ ṟeṉakkē nakaitarumāl

āṉā aṟiviṉ avarkaṭkeṉ ṉāṅkoleṉ ātaravē (2)

curukkamil kēḷvit tukaḷtīr pulavarmuṉ yāṉmoḻinta

parupporuḷ tāṉum viḻupporu ḷāmpaṉi mālimayap

poruppakañ cērntapol lākkaruṅ kākkaiyum poṉṉiṟamāy

irukkumeṉ ṟivvā ṟuraikkumaṉ ṟōviv virunilamē (3)



uṟuppiyal



eḻuttu

kuṟilneṭil āvi kuṟukiya mūvuyir āytameyyē

maṟuvaṟu mūviṉam maitīr uyirmey matimaruṭṭum

ciṟunutaṟ pēramark kaṭceyya vāyaiya nuṇṇiṭaiyāy

aṟiñar uraitta aḷapum acaikkuṟup pāvaṉavē (4)

acai

kuṟilē neṭilē kuṟiliṇai ēṉaik kuṟilneṭilē

neṟiyē variṉum niṟaintoṟ ṟaṭuppiṉum nērniraiyeṉṟu

aṟivēy puraiyumeṉ tōḷi utāraṇam āḻiveḷvēl

veṟiyē cuṟāniṟam viṇṭōy viḷāmeṉṟu vēṇṭuvarē (5)

cīr

īracai nāṟcī rakavaṟ kuriyaveṇ pāviṉavām

nēracai yāliṟṟa mūvacaic cīrnirai yāliṟupa

vāracai meṉmulai mātē vakuttavañ cikkuriccīr

ōracai yēniṉṟuñ cīrām potuvoru nālacaiyē (6)

vāypāṭu

tēmā puḷimā karuviḷaṅ kūviḷañ cīrakavaṟ

kāmāṅ kaṭaikā yaṭaiyiṉveṇ pāviṟkan taṅkaṉiyā

vāmāṇ kalaiyalkul mātē vakuttavañ cikkuriccīr

nāmāṇ puraitta acaiccīrk kutāraṇam nāḷmalarē (7)

taṇṇiḻal taṇpū naṟumpū naṟuniḻal tantuṟaḻntāl

eṇṇiru nālacaic cīrvan tarukum iṉiyavaṟṟuṭ

kaṇṇiya pūviṉaṅ kāyccī raṉaiya kaṉiyoṭokkum

oṇṇiḻaṟ cīracaic cīriyaṟ cīrokkum oṇtaḷaikkē (8)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

kuṉṟak kuṟavaṉ akavalpoṉ ṉāramveṇ pāṭṭuvañcik

koṉṟu mutāraṇam pūntā maraiyeṉpa ōracaiccīr

naṉṟaṟi vāriṟ kayavarum pāloṭu nālacaiccīrk

kaṉṟateṉ ṉāraḷḷaṟ paḷḷatti ṉōṭaṅkaṇ vāṉattumē (9)

taḷai

taṇcīr taṉatoṉṟil taṉtaḷai yāntaṇa vātavañci

vaṇcīr vikaṟpamum vañcik kurittuval lōrvakutta

veṇcīr vikaṟpaṅ kalittaḷai yāyviṭum veṇtaḷaiyām

oṇcīr akaval uriccīr vikaṟpamum oṇṇutalē (10)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

tirumaḻai uḷḷār akaval cilaivilaṅ kākumveḷḷai

maruḷaṟu vañciman tānilam vantumai tīrkaliyiṉ

terivuṟu pantanal lāycelvap pōrkkatak kaṇṇaṉeṉpa

turimaiyiṉ kaṇṇiṉmai ōracaic cīruk kutāraṇamē (11)

aṭi

kuṟaḷiru cīraṭi cintumuc cīraṭi nālorucīr

aṟaitaru kālai aḷavoṭu nēraṭi aiyorucīr

niṟaitaru pāta neṭilaṭi yāneṭu meṉpaṇaittōḷ

kaṟaikeḻu vēṟkaṇal lāymikka pātaṅ kaḻineṭilē (12)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

tiraitta virutu kuṟaḷcin taḷavaṭi tēmpaḻuttu

virikku neṭilaṭi vēṉeṭuṅ kaṇṇiveṉ ṟāṉviṉaiyiṉ

iraikkuṅ kaṇikoṇṭa mūvaṭi vōṭiṭaṅ koṅkumaṟṟum

karikkaik kavāṉmarup pērmulai mātar kaḻineṭilē (13)

nāṉku pākkaḷukkum aṭiyiṉ ciṟumaiyum perumaiyum.

veḷḷaik kiraṇṭaṭi vañcikku mūṉṟaṭi mūṉṟakavaṟ

keḷḷap paṭākalik kīriraṇ ṭākum iḻipuraippōr

uḷḷak karuttiṉ aḷavē perumaiyoṇ pōtalaitta

kaḷḷak karuneṭuṅ kaṭcuri meṉkuḻaṟ kārikaiyē (14)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

aṟattā ṟituveṉa veḷḷaik kiḻipaka vaṟkiḻipu

kuṟittaṅ kuraippiṉ mutukuṟain tāṅkuṟai yākkaliyiṉ

tiṟattā ṟitucelvap pōrcceṅkaṇ mētivañ cicciṟumai

puṟattāḻ karumeṉ kuḻaltiru vēyaṉṉa pūṅkoṭiyē (15)

toṭai

eḻuvā yeḻuttoṉṟiṉ mōṉai iṟuti iyaipiraṇṭām

vaḻuvā eḻuttoṉṟiṉ mātē etukai maṟutalaitta

moḻiyāṉ variṉu muraṇaṭi tōṟu mutaṉmoḻikkaṇ

aḻiyā taḷapeṭut toṉṟuva tākum aḷapeṭaiyē (16)

anta mutalāt toṭuppatan tāti aṭimuḻutum

vanta moḻiyē varuva tiraṭṭai varaṉmuṟaiyāṉ

muntiya mōṉai mutalā muḻutumov vātuviṭṭāl

centoṭai nāmam peṟunaṟu meṉkuḻal tēmoḻiyē (17)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

māvumpuṇ mōṉai yiyaipiṉ ṉakaivaṭi yēretukaik

kēviṉ muraṇu miruḷparan tīṇṭaḷa pāavaḷiya

ōvilan tāti ulakuṭa ṉāmokku mēyiraṭṭai

pāvaruñ centoṭai pūttaveṉ ṟākum paṇimoḻiyē (18)

irucīr micaiyiṇai yākum poḻippiṭai yiṭṭoruvām

irucī riṭaiyiṭṭa tīṟili kūḻai mutaliṟuvāy

varucī rayalil mēlkīḻ vakuttamai tīrkatuvāy

varucīr muḻuvatum oṉṟiṉmuṟ ṟāmeṉpa maṟṟavaiyē (19)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

mōṉai vikaṟpa maṇimalar moyttuṭa ṉāmiyaipiṟ

kēṉai yetukaik kiṉampoṉṉi ṉaṉṉa iṉimuraṉiṟ

kāṉa vikaṟpamuñ cīṟaṭippēra taḷapeṭaiyiṉ

tāṉa vikaṟpamun tāṭṭāa maraiyeṉpa tāḻkuḻalē (20)

uṟuppiyal ceyyuṭkaḷiṉ mutaṉiṉaippuc ceyyuḷ

kantamun tēṉuñ curukkamuṅ kātaṟ kuṟilkuṟilē

cantamun tīracai tēmāttaṇ kuṉṟantaṇ cīrtiruvuṅ

kontaviḻ kōtāy kuṟaḷaṭi veḷḷaik kaṟatteḻuvāy

antamu māvum irucīru mōṉaiyu māmuṟuppē (21)



ceyyuḷiyal



pāvukkuriya aṭiyum ōcaiyum

veṇpā akaval kalippā aḷavaṭi vañciyeṉṉum

oṇpā aṭikuṟaḷ cinteṉ ṟuraippa olimuṟaiyē

tiṇpā maliceppal cīrcāl akavalceṉ ṟēṅkutuḷḷal

naṇpā amainta nalamiku tūṅkal naṟunutalē (22)

utāraṇa ilakkiya mutaṉiṉaippuc ceyyuḷ

vaḷampaṭa veṉpatu veḷḷaik kakavaṟ kutāraṇañceṅ

kaḷampaṭak koṉṟu kalikkari tāyakaṇ ṇārkoṭipōl

tuḷaṅkiṭai mātē cuṟamaṟi teṉṉalat tiṉpulampeṉ

ṟuḷaṅkoṭu nāvalar ōtiṉar vañcik kutāraṇamē (23)

veṇpāvum ataṉ iṉamum

kuṟaḷveṇpā nēricai veṇpā

īraṭi veṇpāk kuṟaḷkuṟaṭ pāviraṇ ṭāyiṭaikkaṭ

cīriya vāṉṟaṉic collaṭi muycceppa lōcaikuṉṟā

tōriraṇṭāyum oruvikaṟ pāyum varuvatuṇṭēl

nēricai yāku neṟicuri pūṅkuḻal nēriḻaiyē (24)

iṉṉicai veṇpā, paḵṟoṭai veṇpā

oṉṟum palavum vikaṟpoṭu nāṉkaṭi yāyttaṉiccol

iṉṟi naṭappiṉaḵ tiṉṉicai tuṉṉum aṭipalavāyc

ceṉṟu nikaḻva paḵṟoṭai yāñciṟai vaṇṭiṉaṅkaḷ

tuṉṟuṅ karumeṉ kuḻaṟṟuṭi yēriṭait tūmoḻiyē (25)

cintiyal veṇpā, veṇpāviṉ iṟutiyaṭi

nēricai yiṉṉicai pōla naṭantaṭi mūṉṟiṉvantāl

nēricai yiṉṉicaic cintiya lāku nikarilveḷḷaik

kōracaic cīru moḷicēr piṟappumoṇ kācumiṟṟa

cīruṭaic cintaṭi yēmuṭi vāmeṉṟu tēṟukavē (26)

kuṟaḷ veṇcentuṟai, kuṟaṭṭāḻicai

antamil pāta maḷaviraṇ ṭottu muṭiyiṉveḷḷaic

centuṟai yākun tiruvē yataṉpeyar cīrpalavāy

antaṅ kuṟainavuñ centuṟaip pāṭṭi ṉiḻipumaṅkēḻ

cantañ citaitta kuṟaḷuṅ kuṟaḷiṉat tāḻicaiyē (27)

veṇtāḻicai, veṇṭuṟai, veḷiviruttam

mūṉṟaṭi yāṉu muṭintaṭi tōṟu muṭiviṭattut

tāṉṟaṉic coṟpeṟun taṇṭā viruttamveṇ ṭāḻicaiyē

mūṉṟaṭi yāyveḷḷai pōṉṟu mūṉṟiḻi pēḻuyarvāy

āṉṟaṭi tāñcila antaṅ kuṟaintiṟum veṇṭuṟaiyē (28)

āciriyappāvum ataṉ iṉamum

nāṉkuvakai āciriyappā

kaṭaiyayaṟ pātamuc cīrvari ṉēricai kāmarucīr

iṭaipala kuṉṟiṉ iṇaikkuṟa ḷellā aṭiyumottu

naṭaipeṟu māyi ṉilaimaṇ ṭilanaṭu vātiyantat

taṭaitaru pātat takaval aṭimaṟi maṇṭilamē (29)

āciriyat tāḻicai, tuṟai, viruttam

tarukkiyal tāḻicai mūṉṟaṭi yoppaṉa nāṉkaṭiyāy

eruttaṭi naintum iṭaimaṭak kāyum iṭaiyiṭaiyē

curukkaṭi yāyun tuṟaiyāṅ kuṟaiviltol cīrakaval

viruttaṅ kaḻineṭil nāṉkot tiṟuvatu melliyalē (30)

kalippāvum ataṉ iṉamum

nēricai ottāḻicaik kalippā, ampōtaraṅka ottāḻicaik kalippā

taravoṉṟu tāḻicai mūṉṟu taṉiccoṟ curitakamāy

niraloṉṟi ṉēricai yottā ḻicaikkali nīrttiraipōl

marapoṉṟu nēraṭi muccīr kuṟaṇaṭu vēmaṭuppiṉ

aravoṉṟu malku latampō taraṅkavot tāḻicaiyē (31)

vaṇṉaka ottāḻicaik kalippā, veṇkalippā

acaiyaṭi muṉṉar arākamvan tellā uṟuppumuṇṭēl

vacaiyaṟu vaṇṇaka vottā ḻicaikkali vāṉṟaḷaitaṭ

ṭicaitaṉa tākiyum veṇpā iyantumiṉ pāṉmoḻiyāy

vicaiyaṟu cintaṭi yāliṟu māyviṭiṉ veṇkaliyē (32)

koccakak kalippāviṉ vakai

taravē taraviṇai tāḻicai tāmuñ cilapalavāy

marapē yiyaṉṟu mayaṅkiyum vantaṉa vāṅkamaintōḷ

aravē rakalalku lampēr neṭuṅkaṇvam pēṟukoṅkaik

kuravē kamaḻkuḻa lāykoṇṭa vāṉpeyar koccakamē (33)

kalittāḻicai, kalittuṟai, kaliviruttam

aṭivarai yiṉṟi yaḷavottu mantaṭi nīṇṭicaippiṟ

kaṭitalil lākkalit tāḻicai yākuṅ kalittuṟaiyē

neṭilaṭi nāṉkāy nikaḻvatu nēraṭi yiraṇṭāy

viṭiṉatu vākum viruttan tiruttaku melliyalē (34)

vañcipāviṉamum, vañcippāviṟ kīṟāmāṟum

vañcit tāḻicai, tuṟai, viruttam ataṉ īṟu

kuṟaḷaṭi nāṉkiṉa mūṉṟoru tāḻicai kōtilvañcit

tuṟaiyoru vātu taṉivaru māyviṭiṟ cintaṭināṉ

kaṟaitaru kālai yamutē viruttan taṉiccolvantu

maṟaitalil vāratti ṉāliṟum vañcivañ cikkoṭiyē (35)

maruṭpā

paṇpār puṟanilai pāṅkuṭai kaikkiḷai vāyuṟaivāḻt

toṇpāc ceviyaṟi veṉṟip poruṇmicai yūṉamillā

veṇpā mutalvan takavalpiṉ ṉāka viḷaiyumeṉṟāl

vaṇpāl moḻimaṭa vāymaruṭ pāveṉum vaiyakamē (36)

ceyyuḷiyaṟ ceyyuṭkaḷiṉ mutalniṉaippuk kārikai

veṇpā vaḷampaṭa vīraṭi yoṉṟuṭa ṉēricaiyum

kaṇpāṉal pōṉmayi lantamiṉ mūṉṟuṅ kaṭaitarukki

naṇpār taravoṉ ṟacaitara vēyaṭi yōṭukuṟaḷ

paṇpār puṟanilai ceyyu ḷiyaleṉpa pāvalarē (37)



oḻipiyal



eḻuttukkaḷ, alaku peṟātaṉa, peṟuvaṉa

cīrun taḷaiyuñ citaiyiṟ ciṟiya iuaḷapō

ṭāku maṟiva ralaku peṟāmai ai kāranaivēl

ōruṅ kuṟiliya loṟṟaḷa pāyviṭi ṉōralakām

vārum vaṭamun tikaḻu mukiḻmulai vāṇutalē (38)

viṭṭicait tallāṉ mutaṟkaṇ taṉikkuṟil nēracaiyeṉ

ṟāṭṭap paṭātataṟ kuṇṇā ṉutāraṇam ōcaikuṉṟā

neṭṭaḷa pāyviri ṉērnēr niraiyoṭu nēracaiyām

iṭṭati ṉāṟkuṟil cēri ṉilakkiya mērcitaivē (39)

māñcīr kaliyuṭ pukākalip pāviṉ viḷaṅkaṉivan

tāñcī raṭaiyā vakava lakattumal lātavellān

tāñcīr mayaṅkun taḷaiyu matēveḷḷait taṉmaikuṉṟip

pōñcīr kaṉipukiṟ pullā tayaṟṟaḷai pūṅkoṭiyē (40)

iyaṟṟaḷai veḷḷaṭi vañciyiṉ pāta makavaluḷḷāṉ

mayakkappaṭā valla vañci maruṅkiṉeñ cāvakaval

kayaṟkaṇal lāykalip pātamu naṇṇuṅ kaliyiṉuḷḷāṉ

muyakkap paṭumutaṟ kāliru pāvu muṟaimaiyiṉē (41)

arukik kaliyō ṭakaval maruṅkiṉaiñ cīraṭiyum

varutaṟ kuritteṉpar vāṉṟamiḻ nāvalar maṟṟorucār

karutiṟ kaṭaiyē kaṭaiyiṇai piṉkaṭaik kūḻaiyumeṉ

ṟiraṇat toṭaikku moḻivar iṭaippuṇar veṉpatuvē (42)

varukka neṭiliṉam vantā letukaiyu mōṉaiyumeṉ

ṟorukkap peyarā ṉuraikkap paṭumuyi rāciṭaiyiṭ

ṭirukku morucā riraṇṭaṭi mūṉṟā meḻuttumoṉṟi

nirakku metukaiyeṉ ṟāluñ ciṟappila nēriḻaiyē (43)

curuṅkiṟṟu mūṉṟaṭi yēṉait taraviru mūṉṟaṭiyē

taraṅkakkum vaṇṇakat kuntara vāvatu tāḻicaippā

curuṅkiṟ ṟiraṇṭaṭi yōkka miraṭṭi curumpimirun

taraṅkak kuḻalāy curuṅkun taraviṉiṟ ṟāḻicaiyē (44)

poruḷō ṭaṭimuta ṉiṟpatu kūṉatu vēporunti

iruḷcēr vilāvañci yīṟṟiṉu niṟku miṉiyoḻinta

maruṭīr vikāram vakaiyuḷi vāḻttu vacaivaṉappup

poruḷkōḷ kuṟippicai yoppuṅ kuṟikkoḷ polaṅkoṭiyē (45)

eḻuttup patiṉmūṉ ṟiraṇṭacai cīrmuppa tēḻtaḷaiyaina

tiḻukki laṭitoṭai nāṟpatiṉ mūṉṟaintu pāviṉamuṉ

ṟoḻukkiya vaṇṇaṅka ṇūṟeṉpa toṇporuḷ kōḷirumū

vaḻukkil vikāram vaṉappeṭ ṭiyāppuḷ vakuttaṉavē (46)

oḻipiyal ceyyuṭkaḷiṉ mutaṉiṉaippuk kārikai

cīroṭu viṭṭicai māñcīr riyaṟṟaḷai cērntaruki

vāraṭar koṅkai varukkañ curuṅkiṟṟu vāṉporuḷuñ

cīriya tūṅkēn taṭukkuc ciṟanta veḻuttumaṉṟē

ārum oḻipiyaṟ pāṭṭiṉ mutalniṉaip pākumaṉṟē (47)



This file was first put up on  13 Mar. 2000.

Please click here

to send in your corrections to the Webmaster of the site