Project Madurai
Copyright (c) 1999 All Rights Reserved

caracuvati antati & catakOpar antati of kampar




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









kampar iyaṟṟiya carasvati antāti & caṭakōpar antāti
Etext Preparation : Mr. Maa Angiah, Malaysia (caracuvati antati);
Mr. M.S. Venkataramanan, Baroda (caTakOparantati)
Web version: K. Kalyanasundaram, Lausanne, Switzerland

(c) Project Madurai 1999-2000

Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.


caracuvati antati of Kampar (in Tamil Script, TSCii format)
kampar iyaṟṟiya caracuvati antāti

kāppu

āya kalaika ḷaṟupattu nāṉkiṉaiyum
ēya vuṇarvikku meṉṉammai - tūya
vuruppaḷiṅku pōlvāḷeṉ ṉuḷḷatti ṉuḷḷē
yiruppaḷiṅku vārā tiṭar.

paṭika niṟamum pavaḷaccev vāyum
kaṭikamaḻpūn tāmaraipōṟ kaiyun - tuṭiyiṭaiyum
allum pakalum aṉavarata muntutittāl
kalluñcol lātō kavi.

kalittuṟai

cīrtanta veḷḷitaḻp pūṅkamalā caṉattēvi ceñcoṟ
ṟārtanta veṉmaṉat tāmaraiyāṭṭi carōruka mēṟ
pārtanta nāta ṉicaitanta vāraṇap paṅkayattāḷ
vārtanta cōti yampōrukat tāḷai vaṇaṅkutumē. .. 1

vaṇaṅkuñ cilainutaluṅ kaḻaittōḷum vaṉamulai mēṟ
cuṇaṅkum putiya nilaveḻu mēṉiyun tōṭṭuṭaṉē
piṇaṅkuṅ karuntaṭaṅ kaṇkaḷu nōkkip piramaṉaṉpāl
uṇaṅkun tirumuṉ ṟilāy maṟaināṉku muraippavaḷē. .. 2

uraippā ruraikkuṅ kalaikaḷellā meṇṇi luṉṉaiyaṉṟit
taraippā loruvar taravalla rōtaṇ ṭaraḷamulai
varaippā lamututan tiṅkeṉai vāḻvitta māmayilē
viraippā caṭaimalar veṇṭā maraippati melliyalē. .. 3

iyalā ṉatukoṇṭu niṉṟiru nāmaṅka ḷēttutaṟku
muyalā maiyāṟṟaṭu māṟukiṉṟē ṉinta mūvulakum
ceyalā lamaitta kalaimakaḷē niṉṟiru varuḷukku
ayalā viṭāma laṭiyēṉaiyu muvan tāṇṭaruḷē. .. 4

arukkō tayattiṉum cantirō tayamot taḻakeṟikkum
tirukkōla nāyaki centamiḻp pāvai ticaimukattāṉ
irukkō tunātaṉun tāṉumep pōtumiṉi tirukku
marukkōla nāṇmala rāḷeṉṉai yāḷu maṭamayilē. .. 5

mayilē maṭappiṭiyē koṭiyē yiḷamāṉ piṇaiyē
kuyilē pacuṅkiḷiyē yaṉṉamē maṉakkū riruṭkōr
veyilē nilaveḻu mēṉimiṉ ṉēyiṉi vēṟutavam
payilēṉ makiḻntu paṇivē ṉuṉatupoṟ pātaṅkaḷē. .. 6

pātām puyattiṟ paṇivār tamakkup palakalaiyum
vētānta muttiyun tantaruḷ pārativeḷ ḷitaḻppūñ
cītām puyatti liruppā ḷiruppaveṉ cintaiyuḷḷē
ētām puviyiṟ peṟalari tāvateṉak kiṉiyē. .. 7

iṉinā ṉuṇarva teṇṇeṇ kalaiyāḷai ilakutoṇṭaik
kaṉināṇuñ cevvitaḻ veṇṇiṟat tāḷaik kamalavayaṉ
ṟaṉināyakiyai yakilāṇṭa mumpeṟṟa tāyaimaṇap
paṉināṇ malaruṟai pūvaiyai yāraṇap pāvaiyaiyē. .. 8

pāvun toṭaiyum pataṅkaḷum cīrum palavitamā
mēvuṅ kalaikaḷ vitippā ḷiṭamvitiyiṉ mutiya
nāvum pakarntatol vētaṅka ṇāṉku naṟuṅkamalap
pūvun tiruppatam pūvā laṇipavar puntiyumē. .. 9

puntiyiṟ kūriru ṇīkkumputiya matiya meṉkō
vantiyiṟ ṟōṉṟiya tīpameṉkō nallaru maṟaiyōr
cantiyiṟ ṟōṉṟun tapaṉaṉeṉ kōmaṇittā mameṉkō
untiyiṟ ṟōṉṟum pirāṉpuyan tōyu moruttiyaiyē. .. 10

oruttiyai yoṉṟumi lāveṉ maṉattiṉu vantutaṉṉai
iruttiyai veṇkamalat tippāḷai yeṇṇeṇ kalaitōy
karuttiyai yaimpulaṉuṅ kalaṅkāmaṟ karuttai yellām
tiruttiyai yāṉmaṟa vēṉṟicai nāṉmukaṉ tēviyaiyē. .. 11

tēvarun teyvap perumāṉu nāṉmaṟai ceppukiṉṟa
mūvarun tāṉavarā kiyuḷ ḷōrumuṉi vararum
yāvaru mēṉaiyavel lāvuyiru mitaḻ veḷutta
pūvaru mātiṉaruḷ koṇṭuñā ṉampuri kiṉṟatē. .. 12

purikiṉṟa cintaiyi ṉūṭē pukuntupukun tiruḷai
arikiṉṟa tāykiṉṟa vellā vaṟiviṉarum poruḷait
terikiṉṟa viṉpaṅ kaṉintūṟi neñcante ḷintumuṟṟa
virikiṉṟa teṇṇeṇ kalaimā ṉuṇarttiya vētamumē. .. 13

vētamum vētatti ṉantamu mantattiṉ meypporuḷām
pētamum pētattiṉ mārkkamu mārkkap piṇakkaṟukkum
pōtamum pōtavuru vākiyeṅ kumpotin tavintu
nātamu nātavaṇ ṭārkkumveṇ ṭāmarai nāyakiyē. .. 14

nāyaka māṉa malaraka māvatuñāṉa viṉpac
cēyaka māṉa malaraka māvatun tīviṉaiyā
lēyaka māṟi viṭumaka māvatu mevvuyirkkun
tāyaka māvatun tātārcu vētaca rōrukamē. .. 15

carōruka mētiruk kōyiluṅ kaikaḷun tāḷiṇaiyum
urōru kamuntiru valkulu nāpiyumōṅ kiruḷpōṟ
cirōrukañ cūḻnta vataṉamu nāṭṭamuñ cēyitaḻum
orōruka mīrarai māttirai yāṉavurai makaṭkē. .. 16

karuntā maraimalar kaṭṭāmarai malarkā marutāḷ
aruntā maraimalar centāmarai malarā layamāt
taruntā maraimalar veṇṭāmarai malartāvi leḻiṟ
peruntā maraimaṇakkuṅ kalaikkūṭṭap piṇaitaṉakkē. .. 17

taṉakkē tuṇiporu ḷeṉṉun tolvētañ caturmukattōṉ
eṉakkē camainta vapiṭēka meṉṉu mimaiyavartā
maṉakkēta māṟṟumarun teṉpa cūṭumalareṉ paṉyāṉ
kaṉakkēca pantik kalaimaṅkai pāta kamalaṅkaḷē. .. 18

kamalantaṉi liruppāḷ viruppō ṭaṅkaraṅ kuvittuk
kamalaṅkaṭavuḷar pōṟṟumeṉ pūvai kaṇṇiṟ karuṇaik
kamalantaṉaik koṇṭukaṇ ṭorukāṟ ṟaṅkaruttuḷ vaippār
kamalaṅ kaḻikkuṅ kalaimaṅkai yāraṇi kāraṇiyē. .. 19

kāraṇaṉ pākamuñ ceṉṉiyuñ cērtaru kaṉṉiyarum
nāraṇa ṉāka makalāt tiruvumor nāṉmaruppu
vāraṇaṉ tēviyu maṟṟuḷḷa teyva maṭantaiyarum
āraṇap pāvai paṇittakuṟ ṟēva laṭiyavarē. .. 20

aṭivēta nāṟuñ ciṟappārnta vēta maṉaittiṉukku
muṭivē tavaḷamuḷari miṉṉē muṭiyā virattiṉa
vaṭivē makiḻntu paṇivār tamatu mayaliraviṉ
viṭivē yaṟinteṉṉai yāḷvār talantaṉil vēṟilaiyē. .. 21

vēṟilai yeṉṟu ṉaṭiyāriṟ kūṭi viḷaṅkuniṉpēr
kūṟilai yāṉuṅ kuṟittuniṉṟē ṉaimpulak kuṟumpar
māṟilai kaḷvar mayakkāma ṉiṉmalarttā ṇeṟiyiṟ
cēṟilai yīntaruḷ veṇṭā maraimalarc cēyiḻaiyē. .. 22

cētikka lāntarkka mārkkaṅka ḷevvevar cintaṉaiyum
cōtikka lāmuṟap pōtikka lāmcoṉṉa tētuṇintu
cātikka lāmikap pētikka lāmuttitā ṉeytalā
mātikka lāmayil vallipoṟ ṟāḷai yaṭaintavarē. .. 23

aṭaiyāḷa nāṇmala raṅkaiyi lēṭu maṇivaṭamum
uṭaiyāḷai nuṇṇiṭai yoṉṟu milāḷai yupaniṭatap
paṭaiyāḷai yevvuyirum paṭaippāḷaip patumanaṟum
toṭaiyāḷai yallatu maṟṟiṉi yārait toḻuvatuvē. .. 24

toḻuvār valamvaruvār tutippār tantoḻiṉ maṟantu
viḻuvā rarumaṟaimey terivā riṉpamey puḷakit
taḻuvā riṉuṅkaṇṇīr malkuvā reṉkaṇāva teṉṉai
vaḻuvāta ceñcoṟ kalaimaṅkai pālaṉpu vattavarē. .. 25

vaikkum poruḷu milvāḻkkaip poruḷumaṟ ṟepporuḷum
poykkum poruḷaṉṟi nīṭum poruḷalla pūtalattiṉ
meykkum poruḷu maḻiyāp poruḷum viḻupporuḷum
uykkum poruḷuṅ kalaimā ṉuṇarttu muraipporuḷē. .. 26
poruḷā liraṇṭum peṟalāku meṉṟaporuḷ poruḷō
maruḷāta coṟkalai vāṉporuḷō poruḷ vantuvantit
taruḷāy viḷaṅku mavark koḷiyā yaṟiyātavaruk
kiruḷāy viḷaṅku nalaṅkiḷar mēṉiyilaṅ kiḻaiyē. .. 27

ilaṅkun tirumuka meyyiṟ puḷakameḻuṅ kaṇkaṇīr
malaṅkum paḻutaṟṟa vākkum palikku maṉamikavē
tulaṅku muṟuval ceyak kaḷikūruñ cuḻalpuṉalpōl
kalaṅkum poḻutu teḷiyuñ coṉmāṉaik karutiṉarkkē. .. 28

kariyā raḷakamuṅ kaṇṇuṅ katirmulaik kaṇṇuñceyya
cariyār karamum patamu mitaḻuntavaḷa naṟum
puriyārnta tāmaraiyun tirumēṉi yumpūṇ paṉavum
piriyā teṉṉeñciṉu nāviṉu niṟkum peruntiruvē. .. 29

peruntiruvuñ cayamaṅ kaiyumāki yeṉpētai neñcil
iruntaruḷuñ ceñcol vañciyaip pōṟṟilellāvuyirkkum
poruntiya ñāṉantaru miṉpavētap poruḷun tarun
tiruntiya celvantaru maḻiyāp peruñ cīrtarumē. .. 30

caracuvatiyantāti muṟṟuppeṟṟatu.


caTakOpar antati of Kampar (in Tamil Script, TSCii format)

kampar iyaṟṟiya caṭakōpar antāti

ciṟappup pāyiram

tēvil ciṟanta tirumāṟkut takkateyvak kaviñaṉ
pāvāl ciṟanta tiruvāy moḻipakar paṇṭitaṉē
nūvil ciṟanta māṟaṟ kut takkanaṉ nāvalavaṉ
pūvil ciṟanta āḻvāṉ kampanāṭṭup pulamaiyaṉē.


āraṇattiṉ ciramītu uṟai cōtiyai āntamiḻāl
pāraṇam ceytavaṉaik kurukṣaraṉaip paṟpalavā
nāraṇaṉām eṉa ēttit toḻak kavi nalkukoṭaik
kāraṇaṉaik kampaṉaik niṉaivām uḷ kaḷippuṟavē.

nam caṭakōpaṉaip pāṭiraṉayō eṉṟu namperumāḷ
viñciya ātarattāla kēṭpak kampaṉ viraintu uraitta
ceñcol antāti kalittuṟai nūṟum teriyum vaṇṇam
neñṇū aṭiyēṟku aruḷ vētam tamiḻceyta niṉmalaṉē.

nātaṉ araṅkaṉ nayatturai eṉṉa nal kampaṉ uṉtaṉ
pātam paravi paintamiḻ nūṟum parivuṭaṉē
ōtumpaṭi eṉakka uḷḷam taṉaiyaruḷ ōtariya
vētam tamiḻceyta meypporuḷē itueṉ viṇṇappamē.

taṉ ciṟappup pāyiram

maṉṟē pukaḻum tiruvaḻuntūr vaḷḷal māṟaṉai muṉ
ceṉāṟa matura kavipperumāḷ teṉtamiḻt toṭaiyil
oṉṟē patikam uraittavaṉ poṉaṭiyuṟṟu niṉṟāṉ
eṉṟē patikam patikam atāka icaittaṉaṉē.

caṭakōpar antāti nūl

vētattiṉ muṉcelka meyyuṇartōr viriñcaṉ mutalōr
kōtaṟṟa ñāṉak koḻuntumuṉ celka kuṇamkaṭanta
pōtakkaṭal eṅkaḷ teṉkuru kūrp puṉitaṉ kaviōr
pātattiṉ muṉcellumē tollai mūlap parañcuṭarē. .. 1


cuṭar iraṇaṭē paṇṭu muṉṟāyiṉa tukaḷ,tīrntulakattu
iṭar iraṇṭāy varum pēriruḷ cīppaṉa em piṟappai
aṭariraṇṭām malartāḷ uṭaiyāṉ kurukaikkaracaṉ
paṭariruṅ kīrttipirāṉ tiruvāymoḻip pāvoṭumē. .. 2

pāvoṭukkum nuṇ icai oṭukkum palavum paṟaiyum
nāvoṭukkum nal aṟivoṭukkum maṟṟum nāṭṭappaṭṭa
tēvoṭukkum paravātac ceru oṭukkum kurukūrp
pūvoṭukkum amutat tiruvāriyaram pōntaṉavē. .. 3

taṉamām cilarkkut tavamām cilarkkut tarumaniṟai
kaṉamām cilarkku ataṟku āraṇamāñ cilarkku āraṇattiṉ
iṉamām cilarkku ataṟku ellaiyumām tollai ērvakuḷa
vaṉamālai emporumāṉ kurukūr maṉṉaṉ vāymoḻiyē. .. 4

moḻipala āyiṉa ceppam piṟantatu muttiyeytum
vaḻipala vāyaviṭṭu oṉṟā atu vaḻuvā narakak
kuḻipala āyiṉa pāḻpaṭṭatu kuḷir nīrpporunai
cuḻipala vāy oḻukuṅ kurukūr entai tōṉṟaliṉē. .. 5

tōṉṟā upaniṭatapporuḷ tōṉṟaluṟṟār tamakkum
cāṉṟām ivai eṉṟapōtu maṟṟeṉ palakālum tammiṉ
muṉṟāyiṉavum niṉaintu āraṇattiṉ mummait tamiḻai
īṉṟāṉ kurukaip pirāṉ empirāṉ taṉ icaikkaviyē. .. 6

kavippā amuta icaiyiṉ kaṟiyoṭu kaṇṇaṉ uṇṇak
kuvippāṉ kurukaippirāṉ caṭakōpaṉ kumarikoṇkaṉ
puvip pāvalar tampirāṉ tiruvāymoḻi pūcarartam
cevippāl nuḻaintupukku uḷḷattuḷē niṉṟu tittikkumē. .. 7

tittikkum mūlat teḷiyamutē uṇṭu teyvameṉpār
pattikku mūlap paṉuvaṟku mūlam, pavam aṟuppār
muttikku mūlam muḷarikkai vāṇakai moykuḻalār
attikku mūlam kurukaippirāṉ coṉṉa āyiramē. .. 8

āyiram māmaṟaikkum alaṅkāram aruntamiḻkkup
pāyiram nāṟkavikkup paṭiccantam paṉuvaṟku ellām
tāyiru nāṟṟicaikkut taṉittīpam taṇṇaṅkurukūrc
cēyiru māmarapum cevviyāṉ ceyta ceyyuṭkaḷē. .. 9

ceyoṭu aruvik kuru@ai$kuppirāṉ tirumālai naṅkaḷ
kaior kaṉieṉak kāṭṭit tantāṉ kaḻaṟkē kamalam
poyyōm avaṉpukaḻ ēttip pitaṟṟip pittāyn tiriyōm
aiyō aṟitum eṉṟē upakārattiṉ āṟṟalaiyē. .. 10.

āṟṟila potinta maṇaliṉa tokai aru māmaṟaikaḷ
vēṟṟil potinta poruḷkaḷellām viḻu mākkamalam
cēṟṟil poti aviḻkum kurukūrar ceñ coṟpatikam
nūṟṟil potinta poruḷ oru ōru kūṟu nuvalkilavē. .. 11

ilavē itaḻuḷavē mullai uḷḷiyampum moḻiyum
cilavē avai ceḻuntēṉokkumē tamiḻ ceñcoṟkaḷāl
palavētamum moḻintāṉ kurukūrp patumattu iraṇṭu
calavēlkaḷum uḷavē atu kāṇeṉ taṉiyuyirē. .. 12.

uyirurukkum pukku uṇarvu urukkum uṭalattiṉuḷḷa
ceyir urukkoṇṭa nam tīṅku urukkum tiruṭit tiruṭit
tayir urukkum neyyoṭu uṇṭāṉa aṭic caṭakōpaṉ cantōṭu
ayir urukkum porunal kurukūr entai antamiḻē. .. 13

antam ilamāṟai āyirattu āḻnta arumporuḷait
centamiḻākat tiruttilaṉēl nilat tēvarkaḷum
tantam viḻāvum aḻakum eṉṉām tamiḻār kaviyiṉ
pantam viḻā oḻukuṅ kurukūr vanta paṇṇavaṉē. .. 14

paṇṇap paṭuvaṉavum uḷavō maṟai eṉṟu pallōr
eṇṇappaṭac col tikaḻac ceytāṉ iyalōṭu icaiyiṉ
vaṇṇap paṭaikkum taṉittalai vēntaṉ malar ukutta
cuṇṇap paṭar paṭampaik kurukūr vanta colkaṭalē. .. 15

kaṭalaik kalakki amutam amararkku aḷittāṉ kaḷittār
kuṭalaik kalakkum kalakkum kuḷircaṅkiṉāṉ kuṟaiyā maṟaiyiṉ
tiṭalaik kalakkit tiruvāymoḻi eṉum tēṉait tantāṉ
naṭalaippiṟappa aṟuttu eṉṉaiyum āṭkoṇṭa nāyakaṉē. .. 16

nāypōl piṟkaṭai tōṟum nuḻaintu avar eccil naccip
pēypōl tiriyum piṟiviyiṉēṉaip piṟaviyeṉum
nōypōm marunteṉṉum nuṉatiru vāymoḻi nōkkuvittuta
tāypōl utavi cey tāykku aṭiyēṉ paṇṭeṉ cātittatē. .. 17

cātikkumē para tattuvattaic camayattirukkai
cētikkumē uṉṟu cintikkumē ataṉait teriyap
pōtikkumē eṅkum ōṅkip potuniṟkum meyyaip rapāyyaic
cōtikkumē uṅkaḷ vētam eṅkōṉ tamiḻccol eṉavē. .. 18

col eṉkeṉō muḻuvētac curukkeṉkeṉō evarkkum
nel eṉkeṉō uṇṇum nīr eṉkoṉō maṟai nērniṟukkum
kal eṉkeṉō mutir ñāṉakkaṉi eṉkeṉō pukala
val eṉkeṉō kurukūr empirāṉ coṉṉa mālaiyaiyē. .. 19

mālaik kuḻaliyum villiyum māṟaṉai vāḻttalar pōm
pālaik kaṭampakalē kaṭantu ēkip paṇai marutattu
ālaik karumpiṉ narēl eṉṉum ōcaiyai añciyam poṉ
cālaik kiḷi uṟaṅkāt tiru nāṭṭiṭam cārvārkaḷē. .. 20

cāral kuṟiñci taḻuvum poḻiltaḷir mellaṭit taṇ
mural kuṟiñci nakaimukam nōkkaṟku nī muṭukum
cūral kuṟiñci neṟi niṉaitōṟum tuṇukku eṉumāl
vāral kurukaippirāṉ tiru āṇai malaiyavaṉē. .. 21

malaiyāramum kaṭal āramum paṉmā maṇi kuyiṉṟa
vilaivāramum viravun tiru nātaṉai vēlaicuṭṭa
cilaiyāramutiṉ aṭic caṭakōpaṉaic ceṉṟu iṟaiñcum
talaiyār evar avarē emmai āḷum tapōtaṉarē. .. 22.

pōntu ēṟuka eṉṟu imaiyōr pukaliṉum, pūntoḻuviṉ
vēntu ēṟu aṭarttavaṉ vīṭē peṟiṉum, eḻilkurukūr
nām tēṟiya aṟivaṉ tiru vāymoḻi nāḷum nalkum
tīn tēṟaluṇṭu uḻalum cittiyē vantu cittikkumē. .. 23

cittarkkum vētacciram terintōrkaṭkum ceytavarkkum
cuttarkkum maṟṟait tuṟai tuṟantōrkaṭkum toṇṭu ceyyum
pattarkkum ñāṉap pakavarkkumē aṉṟi paṇṭuceṉṟa
muttarkkum iṉṉamutam caṭakōpaṉ moḻitkaiyē. .. 24

tokai uḷavāya paṉuvaṟkellām tuṟaitōṟum toṭṭāl
pakai uḷavām maṟṟum paṟṟuḷavām paḻa nāṉmaṟaiyiṉ
vakai uḷavākiya vātuḷavām vanta vantiṭattē
mikai uḷavām kurukūr empirāṉtaṉ viḻuttamiḻkkē. .. 25

viḻuppāriṉi emmaiyār piṟavittuyar meyuṟa vantu
aḻuppātu oḻimiṉ aruviṉaikāḷ ummai appuṟattē
iḻuppāṉ oruvaṉ vantiṉṟu niṉṟāṉ iḷa nākucaṅkam
koḻuppāy marutam culām kurukūr em kulakkoḻuntē. .. 26

koḻuntōṭu ilaiyum mukaiyum ellāmkoyyum koymmakikkīḻ
viḻuntu ōṭuvatu ōr carukum peṟāḷa viṟal māṟaṉeṉṟāl
aḻumtōḷ taḷarum maṉam urukum kūraiyil
eḻuntu ōṭavum karuttuṇṭu keṭṭēṉ iv iḷaṅkoṭikkē. .. 27

koṭi eṭuttukkoṇṭu niṉṟēṉ iṉik koṭuṅkūṟṟiṉukkō
aṭi eṭuttukkoṇṭeṉpāl varal ākuṅkol āraṇattiṉ
paṭi eṭuttukkoṇṭa māṟaṉ eṉṟāl patumak karaṅkaḷ
muṭi eṭuttukkoṇṭa antaṇar tāḷ eṉ muṭi eṉavē. .. 28

eṉmuṭi yāteṉakku yātē ariyatu irāvaṇaṉtaṉ
poṉmuṭiyāl kaṭal tūrtta villāṉ porunaittuṟaivaṉ
taṉmuṭiyāl avaṉ tāḷ iṇaikkīḻ epporuḷum taḻīic
col muṭiyāl amutakkavi āyiram cūṭṭiṉaṉē. .. 29

cūṭṭil kuruku uṟaṅkum kurukūr toḻutēṉ vaḻuti
nāṭṭil piṟantavarkkāḷum ceytēṉ eṉṉai nalviṉaiyām
kāṭṭil pukutaviṭṭu uyyakkoḷ māṟaṉ kaḻal paṟṟippōy
vīṭṭil pukutaṟkum uṇṭē kuṟaimaṟai meyeṉilē. .. 30

meyyum meyyātu poyyum poyyātu vēṟupaṭuttu
uyyum meyyāya upāyam vantuṟṟatu uṟuviṉaiyaik
koyyum mey vāḷ valavaṉ kurukaikku aracaṉ pulamai
ceymeyyaṉ taṉakkē taṉit tāṉaṉpu ceytapiṉṉē. .. 31

ceyyaṉ kariyaṉ eṉat tirumālait terintuṇara
vayyam kariyalla māṭṭā, maṟai maturak kurukūr
ayyaṉ kavi allavēla piṟavik kaṭalāḻvatu allāl
uyyum vakaiyoṉṟumyāṉ kaṇṭilēṉ iv uyirkaḷukkē. .. 32

uyirttāraiyil pukkuṟu kuṟumpām ōru mūṉṟaṉaiyum
ceyrttar kurukai vantār tiruvāymoḻi ceppaluṟṟāl
mayirttāraikaḷ poṭikkum kaṇkaṇīr malkum māmaṟaiyuḷ
ayirttār ayirtta poruḷ veḷiyām eṅkaḷ antaṇarkkē. .. 33

antaṇarkkō nal aruntavarkkō aṟi yōkiyarāy
vantavarkkō maṟam vātiyarkkō maturak kuḻaicēr
cuntarat tōḷaṉukkō avaṉ toṇṭarkaṭkō cuṭartōy
cantaṉac cōlaik kurukaippirāṉ vantu cantittatē. .. 34

cantiyum cantip patamum avai tammilē taḻaikkum
pantiyum palalaṅkārap poruḷum payilukiṟpīr
vantayum vantippavarai vaṇaṅkum vakaiyaṟivīr
cintiyum teṉkurukūr toḻutu āraṭceyyum tēvaraiyē. .. 35

tēvarai ēṟiya mūtaṟivāṭṭiyaic cīraḻittīr
pūvarai ēṟiya kōtaiyuḷḷam pukuntār evareṉ
ṟēvarai ēṟi moḻikiṉṟapōtu iyampiṟṟu iṟaivar
muvaraiyō kurukūraraiyō collum muntuṟavē. .. 36

tuṟavātavarkkum tuṟantavarkkum collavē curakkum
aṟavā avaiiṅku ōrāyiram niṟka antō cilarpōl
maṟavātiyar coṉṉa vācakamām malaṭṭu āvaippaṟṟi
kaṟavāk kiṭappar aṅku eṉpeṟavō taṅkaḷ kaivalippē. .. 37

kaitalaip peytu arum pūcaliṭṭuk kaviyāl ulakai
uytalaic ceytalum poyeṉṟu mōceṉṟuavvūr aṟiya
vaitu alaittu ēcutumō kurukūr eṉṉum āṟu aṟiyāp
paitalaikkōku ukaṭṭiṭṭu ēṭṭil eṟṟiya paṇpaṉaiyē. .. 38

paṇṇum tamiḻum tavamceytaṉa paḻa nāṉmaṟaiyum
maṇṇum vicumpum tavamceytaṉa makiḻmāṟaṉ ceyyuḷ
eṇṇum takaimaikku uriyamey yōkiyar ñāṉameṉṉum
kaṇṇum maṉamum ceviyum tamaiceyta kālattilē. .. 39

kālattilē kurukūr pukkuk kaik koṇmiṉō kaṭaināḷ
ālattilē tuyiṉṟōr koṇṭavai iraṇṭāya mainta
kōlattilē muḷaittuk koḻuntōṭik kuṇaṅkaṭanta
mulattilē cella mūṭṭiya ñāṉattu emymurttiyē. .. 40.

murttattiṉai im muḻu ēḻ ulaku muḻukukiṉṟa
tīrttattiṉaic ceyya vētattiṉait tirumāl perumai
pārttaṟku aruḷiya pāratattaip paṇittāṉum niṉṟa
vārttaik kurukaippirāṉum kaṇṭāṉam maraipporuḷē. .. 41

poruḷaic cuvaiyeṉṟu pōvateṅkē kurukūr puṉitaṉ
aruḷaic cumantavaḷ kaṇṇiṉ kaṭaitiṟantu āṟupaṭṭuk
kuruḷaic cumantu veḷiparan tōṭṭarum koḷḷaiveḷḷam
uruḷaic cuṭarmaṇit tēraiantō vantu utaikkiṉṟatē. .. 42

vantu aṭikkoṇṭaṉa koṅkaiḷ māṟaṉ kurukaivañci
kontuaṭik koṇṭa cuḻulum kalaiyum kulaintu alaiya
pantu aṭikkuntoṟum neñcam paṟai aṭikkiṉṟatu eṉṟāl
centaṭit taṉṉa maruṅkiṟku uṇṭō niṟkum cikkaṉavē. .. 43

kaṉavāyiṉavum turiyamum āyavaiyum kaṭanta
maṉa vācakaṅkaḷai vīciya māṟaṉai māmaṟaiyai
viṉavātu uṇarnta virakaṉai vevviṉaiyain tolaitta
ciṉa vāraṇattaik kuru@ai$kku aracaṉaic cēran taṉamē. .. 44

cērātaṉa uḷavō peruñcelvarkku vētam ceppum
pērāyiram tiṇ perumpuyam āyiram peytuḷavat
tārār muṭiāyiram kurukūrc caṭakōpaṉ coṉṉa
ārā amutam kavi āyiram av variyiṉukkē. .. 45

arivaḷai poṉmakiḻ āyiḻaikku īyumkol antivantu
murivaḷai muttum ciṉaiyum mayaṅka muṟaiceṟuttu
varivaḷaiyum aṉṉamum tammilē vaḻakkāṭa valam
purivaḷai yūṭaṟukkum kurukūr em puravalaṉē. .. 46

purai tuṭaittup perumpoyyum tuṭaittup piṟarpukalum
urai tuṭaittu aṅkuḷḷavūca ṟuṭaittem muṟupiṟavit
turai tuṭait tāṭkoṇṭa toṇṭar pirāṉtuṟai nīrpporunai
karai tuṭaikkuṅ kaṭalē tuṭaiyēl aṉpar kālcuvaṭē. .. 47

cuvaṭu iṟakkat toṭar ācaik kaḷiṟṟait toṭarntu iraṇṭu
kavaṭu iṟak kaṭṭiya pācat taṉaik kaṇ parintu caṅkak
kuvaṭu iṟak kuttiya māṟap peyarkolai yāṉai naṅkāy
ivaḷ tiṟantu oṉṟum paṭar anti vāṉam iruḷkiṉṟatē. .. 48.

iruḷāyp paranta ulakaṅkaḷai viḷikkum iravi
poruḷāyp parantatu tāṉpotu niṟṟaliṉ maṟṟatupōl
maruḷāyp paranta mayakkat tuyakkaṟṟa māṟaṉ eṉkōṉ
aruḷāl camayamellām paraṉ uṇṭeṉṟu aṟivuṟṟatē. .. 49

aṟivē uṉait toḻutēṉ maṟṟai ākama vātiyaraic
ceṟivēṉ eṉa ōṉṟu cintai ceyyātu ceytāraiyillā
neṟi vēta niṉaṟā nilaiyuṇarttōṉ kurukūr nilattaip
piṟivēṉ eṉavum eṇṇāteṉṉai vīṭu peṟuttiṉaiyē. .. 50

peṟumpākkiyam uḷḷa pōtum piḻaippum uṇṭē piṟarpāl
veṟumpāk kiḷatti melikiṉṟa eṉṉai viṉaikoṭuppōy
eṟumpākkiya tamiyēṉai amararkkum ēṟaviṭṭāṉ
kuṟumpākkiya muppakai tavirattu āṇṭa kurukaimaṉṉē. .. 51

kurukūr nakar empirāṉ aṭiyārōṭum kūṭi aṉpuṟṟu
orukūraiyil uṟaivārkkum uṇṭē emmaiyuḷḷum cuṟṟum
irukūr viṉaiyum aṟuttu iṟappārkkum iyaṟkai avvūr
aruku ūr arukil ayal ayalārkkum ariyaṉṟē. .. 52

aṉṟāta aṉṟilaiyum aṉṟu vittu eṉaṉai aṉṉaiyuṭaṉ
piṉṟāta vaṇṇam ellām piṉṟuvattup piṟaikkoḻuntai
oṉṟāta vaṇṇam upāyam iyaṟṟiyatu ūḻviṉaiyai
veṉṟāṉ kurukaippirāṉ makiḻēyaṉṟi vēṟillaiyē. .. 53.

vēṟē namakkivaṉ aṉpuṭai meyyaṭiyāṉ eṉṟuḷḷam
tēṟēṉ eṉalatu tēṟaktakum centamiḻp pulavarkku
ēṟē etikaḷukku iṉṉamutē ēṟi nīrpporukai
aṟē toṭar kurukūr maṟaiyōr peṟṟa āṇippoṉṉē. .. 54

poṉṉai uraippatu ap poṉṉōṭaṉṟē pulamaikkoruvar
uṉṉai uraittu uraittaṟkku uḷarō uyar nāṟkaviyum
piṉṉai uraikkap peṟuvatallāl peruntaṇ kurukūr
teṉṉai yuraikkum iyaṟkkum icaikkum cikāmaṇiyē. .. 55

maṇittār aracaṉ taṉ ōlaiyait tūtuvaṉ vāyvaḻiyē
tiṇittā caḻiyac citaimiṉ talaiyai em tīviṉaiyait
tuṇintāṉ kurukaip pirāṉ tamiḻāl curutipporuḷaip
paṇittāṉ paṇiyaṉ ṟeṉilkoḷḷum koḷḷumem pāvaiyaiyē. .. 56

pāvait tiruvāymoḻip paḻattaip pacum kaṟpatattiṉ
pūvaip pe kaṭal pōtō amutaip poruḷ curakkum
kōvaip pittaem kōvaiyallā eṉṉaik kuṟṟam kaṇṭeṉ
nāvai paṟippiṉum nallar aṉṟō maṟṟai nāvalarē. .. 57

nāvalan tīvil kavikaḷ ellām cila nāḷkaḻiyap
pūvalan tīvatu pōlva allāl kurukūppulavaṉ
kēvalan tīṅku aṟuppāṉ kavipōl eṅkum pōykkeḻumik
kūvalan tīmpuṉalum koḷḷumē veḷḷam kōḷiḻaittē. .. 58

iḻaittār oruvarum illā maṟaikaḷai iṉtamiḻāl
kuḻaittār kurukaiyiṟ kūṭṭamkoṇ ṭārk kumarittuṟaivar
maḻaittār taṭaikkaḷāl eṉṉai vāṉiṭiṉ varampayaṭainiṉṟu
aḻaittār aṟivum tantār aṅkum pōyavarkku āṭceyvaṉē. .. 59

āṭceyyal āvatellām ceytaṭiyaṭaintēṉ ataṉṟit
tāṭceyya tāmarai eṉtalai ēṟṟaṉaṉ taṇkurukūr
nāṭceyya pūntōṭai māṟaṉeṉṟēṉa iṉi nāḷkuṟittuk
kōṭceyyal āvatuṇṭēyeṉṟa ṉāruyir kūṟṟiṉukkē. .. 60

kūṟappaṭā maṟaiyiṉ poruḷ kūṟik kuvalayattōr
māṟappaṭā viṉai māṟṟiya māṟaṉ makiḻ alaṅkal
nāṟappaṭā niṉṟa pōtamutu ākum ataṉṟi nañcam
tēṟappaṭātu keṭṭēṉmaṉaṟal nāṟum taṇ teṉṟalaiyē. .. 61

teṉtalait tōṉṟum upaniṭatattai eṉ tīviṉaiyai
niṉṟalait tōṉṟum niyāya neṟiyai niṟaikurukūr
maṉṟalait tōṉṟum maturakaviyai maṉattuḷ vaippār
eṉtalait tōṉṟum empirāṉkaḷ eṉ nāvuk kuriyavarē. .. 62

urikkiṉṟa kōṭaliṉ untukantam eṉa oṉṟumiṉṟi
virikkuntōṟum veṟum pāḻāy viṭumpiṟar puṉkavimey
terikkiṉṟa kōccaṭakōpaṉ taṉ teyvak kavipuviyil
curikkiṉṟa nuṇmaṇal ūṟṟokkum tōṇṭac curattaliṉē. .. 63.

curakkum tiruvum vaṟumaiyum tīrum toṭakku viṭṭuk
karakkum iruviṉai mēṉmaiyum kāṇum kayalkutippat
tirakkum kaḻaineṭun tāḷil toṭutta centēṉuṭaintu
parakkum paḻaṉa vayal kurukūr vaḷampaṭumiṉē. .. 64

pāṭum kaṟaṅkum ciṟaivaṇṭu pāṭumpaintāḷ kuvaḷai
tōṭum kaṟaṅkum kurukaippirāṉ ic cuḻalpiṟavi
ōṭum kaṟaṅkaṉṉa vāḻkaiyai nīkki uṇarvutavi
vīṭum tiṟantu tantāṉai ennāṟṟum viṭakilamē. .. 65

viṭa antakāra vempāliṟ parāṅkucar melliyalukku
iṭar vantatāl eṉṟiraṅkip puṇarntilar iṉṉuyirai
aṭavanta kālaṉkolō aṟiyēṉ iṉṟu iv antivantu
paṭa antakārap perumpukaiyōṭip parakkiṉṟatē. .. 66

paravātu kēṭṭiṉip paiya naṭa curutip pacukkaḷ
curavātavaṟṟaic curappittu avai coriyum poruṭṭāl
karavātu utaviya māṟaṉ kavi aṉaiyāy iṉiōr
caravātam ippuṟam appuṟam kāṇat taṭampaṇaiyē. .. 67

taṭampaṇait taṇporunaik kurukūr takai vakuḷa
vaṭampaṇaik koṅkaiyil vaikkiṉ ṟilarmaṟṟai mālaiellām
uṭampu aṇaikkuntoṟum ventuurum aintu vempāmpu umiḻanta
viṭampaṇaik koṇṭaṉavē paṉi tōyntiruḷ mēkaṅkaḷē. .. 68

mēkattai āṟṟalkaṇṭēṉ eṉṟu eṇṇātu meyyaṉkurukūrp
pākattai āṟṟum collāḷaik kaṇṇīriṉa tuḷiparanta
mōkattai āṟṟik koṇṭē kaṇṭa māṟṟam oḻintu cintaic
cōkattai āṟṟik koṇṭē tuḷit tūvat toṭaṅ kuvē. .. 69

toṭaṅkukiṉṟāṉ naṭam collukiṉṟēṉ kurukūrar toḻā
maṭaṅkukiṉṟāḷ maṇṭalam cuṟṟiyāṭukiṟāḷ taṅki
viṭaṅku kaṇṭār piḻaippār cuvaiyīr viraintu ēkuminta
paṭaṅku viṇṭālpiṉṉaip pōka ōṇṇātu um patikaḷukkē. .. 70

patiyantamiḻ eṉṉa nāṉmaṟai eṉṉa ip pārpurakkum
matiyan tamiḻoḷi mālaikaḷ eṉṉa maṟai tamiḻiṉ
atiyam tarum kavi āyiram ceytaḷittāṉ amutam
potiyam taru natiyaṅkurukūr entai pūcurarkkē. .. 71

pūṭci kaṇṭīr poy camayap pulavarkarakup pōkkuvalvāy
vāṭci kaṇṭīr maṟṟai māyattu arukarkku maṉuyirkku
āṭci kaṇṭīr toṇṭarkku āṉattavāri kaṇṭīr aṟivaik
kāṭci kaṇṭīr paravum kurukūr vanta kaṟpakamē. .. 72

kaṟṟum ceviyuṟak kēṭṭum perukik kaḷittum uḷḷē
muṟṟum ucuppeytum mūḻkik kuṭaitum mukantukoṭu
niṟṟum nilaiyuṟa nīntutum yāmnitam māṟaṉ emmai
viṟṟum vilaikoḷḷavum uriyāṉ kavi veḷḷaittaiyē. ... 73

veḷḷam parantaṉavō kamalattaṉṟi veṇmatimēl
kaḷḷam parntaṉavō muyal nīkkik kavikkaracaṉ
teḷḷama paranta vayalkuru kūrkkompiṉ cemmukattē
uḷḷam parantaṉavō kaṇkaḷō oṉṟum ōrkilamē. .. 74

ōrum takaimaik kuriyārum ōṅkiya ñāṉiyarum
cārum taṉit talaivaṉ caṭakōpaṉ taṭampatikkē
vārum umakkoru uṟuti coṉṉēṉ mayakkamellām
tīrum tirukkuka aṟum cintaicevvē niṟkum tīṅkaṟumē. .. 75

aṟuvakai yāya camayamum aivakait tāmpulaṉum
uṟuvakaiyāl coṉṉa ōṭṭam ellām oḻivittoruṅkē
peṟuvakai āṟeṉac ceyta pirāṉkuru kūrppiṟanta
ciṟuvakaiyār avarait toḻutōm emmait tīṇṭukavē. .. 76

tīṇṭit tiruvaṭi yaippaṟṟik koṇṭu cintittataiyē
vēṇaṭik koḷappeṟṟilēṉ viṉaiyēṉ iv veṟumpiṟavi
āṇṭil piṟanta ak kālattilē aṉpaṉāy aṇinīrp
pāṇṭit tamiḻttiru nāṭṭuruk kāṭṭiya pāvakaṟkē. .. 77

pāvakattāl taṉ tiruavatāram patiṉoṉṟeṉṟip
pūvakkattār aṟiyāta vaṇṇam taṉṉaiyē pukaḻntu
nāvakattāl kavi āyiram pāṭi naṭittaḷitta
kōvakattāṟku aṉṟi eṉpaṟattārcey kuṟṟēvalkaḷē. .. 78

kuṟṟēvalum ceytum meykaṇṭu kaikoṇṭu kumpiṭṭaṉpu
peṟṟēṉ eṉpōl evar pēṟupeṟṟār piṉṉaiyē piṟantu
veṟṟivaliṉ niṉṟa poyyaṉpar tāṅkaḷum meyyuṇarntār
eṟṟē kuru@ai$kuppirāṉ empirāṉ taṉiyalicaikkē. .. 79

iyalait toṭuttu iṉṉicaiyaip puṇarttemmaiyippiṟavi
mayalait tuṭaitta pirāṉ kurukūr matiyaik koṇarntu
muyalait tuṭaittut taṉuvaip patittu muttaṅkuyiṟṟik
kayalaik kiṭattikkōḷ cāraḷattūṭu kataviṭṭatē. .. 80

iṭṭattilum tamtam uḷḷattilum eṇṇilum iruppiṉ
kiṭṭattilum valiyārum urukuvar kēṇiyilum
paṭṭattilum pain taṭattilum ōṭaip paḻaṉattilum
kuṭṭattilum kayalpāy kurukūrar kuṇaṅkaḷukkē. .. 81

kuṇam vēṇṭumē naṟkulamvēṇṭumē ak kulattoḻukkām
piṇam vēṇṭumē celvapēy vēṇṭumē peruntaṇvakuḷa
maṇam vēṇṭun taṇ teriyal perumāṉ ceyyuḷ māmaṇiyiṉ
kaṇam vēṇṭum eṉṟaṟivāraik kaṇṭāl ceṉṟu kaitoḻumē. .. 82

toḻumpākkiya viṉait tollaip piṟavic cuḻiyiṭai niṉṟu
eḻumpākkiya muṭait tākkavum teṉṉiya lōṭicaintu
keḻumpāk keḻumiya kīrttiyai nāḷum kiḷatti eṉnāt
taḻumpākkavum valla kōcaṭakōpaṉ tayāparaṉē. .. 83

patantalaikkum porunaik kuru kūreṉṉil kaṇpaṉikkum
karamtalaik koḷḷum uḷḷamurukum kaviyāl ulakaip
purantalaikkum viṉai tīrttāṉ puṉaimakiḻ pūvumaṉṟi
marantalaik koḷḷavum pōtunaṅkāy uṉmakaḷ karuttē. .. 84

karuttu@i$l karuṇai vaittēkum ituvum kalai maṟaiyōr
tiruttiṟṟu orumaṇam tīrum nīriṉ niṟai
muruttiṉ ceruntu ayalē ivaḷōṭu muyaṟkarumpiṉ
kuruttil piracam vaikkum kurukūr ceṉṟu kūṭumiṉē. .. 85

kūṭṭaṅkaḷtōṟum kurukaippirāṉ kuṇam kūṟum aṉpar
īṭṭaṅkaḷtōṟum irukkappeṟṟēm iruntu emmuṭaiya
nāṭṭṭakaḷtōṟum puṉalvantu nālap peṟṟēm iṉimēl
vīṭṭu eṅkaḷ tōḻarkku eṉṟē perumpōkam viḷaikiṉṟatē. .. 86

viḷaiyā toḻiya maruntum uṇṭē em viṉaitiṉaiyiṉ
kiḷaiyāk kiḷā viḷaikiṉṟatāl kiḷaiyām piṟavit
taḷaiyācu aḻiyat taṭuttut teṉpālai vaḻitaṭuttuk
kaḷai āca aṟat taṭuttāṇaṭāṉ kurukaiyiṉ kāppuṉamē. .. 87

puṉam pāḻ paṭuttup pu kaḻ paṭutta tallāl pukunteṉ
maṉampāḻ paṭuttaṉai vāḻtiyaṉṟē vaḻuvā narakat
tiṉampāḻ paṭutta pirāṉ caṭakōpaṉiṉṉāk kaliyaṉ
ciṉam pāḻpaṭutta niṉṟāṉ kuṉṟu cūḻkiṉṟa centiṉaiyē. .. 88

tiṉaioṉṟiya kuṟṟam aṟṟuṇaran tōr makiḻiṉ tiṟattiṉ
maṉai oṉṟi koṭiyāḷ tuyiṉṟālum taṉ vāy aṭaṅkā
viṉaioṉṟiya aṉṟilukkum iṭam kāṭṭa viritalaiya
paṉaiyaṉṟiyum uḷatō tamiyēṟkup paḻampakaiyē. .. 89

pakaiyāy varukiṉṟa mūṉṟaiyum vēriṉōṭum paṟittu
vakaiyāy varuvaṉa yāvaiyum māṟṟi iv vaiyyamuyyat
tokai āyiraṅkavi coṉṉōṉ peyara collac cūḻpaṉiyiṉ
pukaiyām iruḷ piṉṉai ennāḷ kaḻiyap pu kukiṉṟatē. .. 90

parurakiṉṟatu iruḷ pōkiṉṟatu vaṇṇam pūvaikaṇṇīr
ukukiṉṟateṉṟu uyir ōykiṉṟatāl ulaka ēḻumuyyat
tōkukiṉṟa āyiram coṉṉōṉ kurukaic collāl viḷaṅkat
takukiṉṟaṉar allar mēṉmēlum kātal tarumavarē. .. 91

tarumamum kāmamum tāvil arum poruḷun taṇavāk
karumamum ākiya kāraṇam kaṇṭa ak kāraṇattiṉ
perumaiyum māyap piṇakkum tavirntuṟu pētam ceyyum
irumaiyum tīrtta pirāṉ caṭakōpaṉ taṉ iṉṉaruḷē. .. 92.

aruḷil cilamakiḻ āyiḻaikku īvarkol antivanta
iruḷil piṟitu tuyarum uṇṭō iyalōṭu icaiyiṉ
poruḷil ciṟanta alaṅkāra valliyiṉ pōkkil uḷḷam
teruḷiṉ karumpu okkum āyiram pāppāṇṭu ceytavarē. .. 93

avarē ayaṟ kum araṟ kum allā amararkkum ellām
pavarēkai yuṟṟa eṉpiṇi koḷḷumō paṭar nīriṉ iṭṭa
navarēkai yuṭkōḷḷac ceytatalāl nampi māṟaṉaippōl
evarē tiruvāyiram mōkka mālai icaittavarē. .. 94

tavam ceyvatum taḻal vēḷvi muṭippatum tammai oṟuttu
evaṉ ceyyum meyyaṉ kuru@ai$kuppirāṉ emmai iṉṉam oru
pavam ceykai māṟṟiya paṇṭitaṉ vaṇtamiḻpa pāvum uṇṭē
avam ceykai māṟṟac ceviyuṇṭu nāvuṇṭu aṟivumuṇṭē. .. 95

uṇṭāṭṭiyalum tirumāl uruvai uyarttulakait
toṇṭāṭṭiya vantutōṉṟiya tōṉṟal tuṟaikkurukūr
naṇṭāṭṭiya naṅkai nāṭṭaṅkaḷāl inta nāṭṭaiyellām
tiṇṭāṭṭiya kaṇkaḷpōl ceyyamō kayal tīṅkukaḷē. .. 96

tīyaik kiḻittoru tiṅkaḷ koḻunteṉac ceytatallāl
pēyaik kiḻitteṉa aṉṟil paṉai piḷavār uḷavām
nōyaik kiḻikkum vakuḷa nalkār inta nuṇpiṟavi
māyaik kiḻiyaik kiḻittemmai vāṅkiṭa vallavarē. .. 97

vallam pulimuka vāyil karumpiṉ maṟupiṟappaik
kollam puliyōr vakuḷam koṭār koṭuṅkōṭu kaṭṭic
callam puliyiṭ ṭu etiriṭap pāyvatutā yeṉṟiṅkōr
illam puliyum uṇṭu ampuli mīḷa eḻukiṉṟatē. .. 98

eḻutiya nāḷum viṉaiyum tokuttemmai ippiṟavip
puḻutiyil nāṟṟiṭaṭu vaipparitāl pukaḻ meyppulavōr
toḻutiyal nāyakaṉ ōtum kaṉaltuṟai nīrpporunai
vaḻuti naṉṉāṭaṉ tiruvāymoḻi em maṉattaṉavē. .. 99.

maṉaiyum perumcēlvamum makkaḷum maṟṟai vāḻvum taṉṉai
niṉaiyum patam eṉa niṉ ṟa pirāṉ kurukūr nimalaṉ
puṉaiyum tamiḻkkaviyāl iruḷ nīṅkip poruḷ viḷaṅki
viṉaiyum tirivuṟṟaṉa kuṟṟam nīṅkiṉa vētaṅkaḷē. .. 100

This page was first put up on Feb. 9, 2000