Project Madurai
Copyright (c) 1999 All Rights Reserved


kumara kuruparar's mathuraik kalampakam




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







kumarakuruparar aruḷiya

maturaik kalampakam


Etext Preparation (input) : Dr. Kumar Mallikarjunan, Blacksburg, Virginia, U.S.A.

Etext Preparation (proof-reading) : Mr. Anbumani Subramanian, Blacksburg,
Virginia, U.S.A.

Etext Preparation (webpage) : Kumar Mallikarjunan



This Etext file has the verses in tamil script in TSCii-encoding.

So you need to have a TSCii-conformant tamil font to view the Tamil part properly.

Several TSCii conformant fonts are available free for use on Macintosh , unix and
Windows (95/98/NT/3.11) platforms at the following websites:

http://www.tamil.net/tscii/



http://www.geocities.com/athens/5180/tsctools.html

in case of difficulties send an email request to

kalyan@geocities.com or

kumar@vt.edu



Project Madurai 1999

Project Madurai is an open, voluntary, worldwide initiative devoted

to preparation of electronic texts of tamil literary works and to

distribute them free on the internet. Details of Project Madurai are

available at the website http://www.tamil.net/projectmadurai



You are welcome to freely distribute this file, provided this

header page is kept intact.





maturaik kalampakam





kāppu

kaṭṭaḷaikkalittuṟai



puntit taṭattup pulakkaḷi ṟōṭap piḷiṟutontit

tantikkut tantai tamiḻkkuta veṉpateṉ ṟaṇṇaḷitūy

vantip patuntaṉi vāḻttuva tummuṭi tāḻttuniṉṟu

cintip patumaṉṟic citti vināyakaṉ cēvaṭiyē.



nūl

taravu



maṇikoṇṭa tiraiyāḻi curinimira maruṅkacaiip

paṇikoṇṭa muṭicceṉṉi yaraṅkāṭum paintoṭiyum

pūntottuk kottaviḻnta puṉattuḻāy nīḻalvaḷar

tēntattu naṟaikkañcat tañcāyaṟ ṟiruntiḻaiyum

maṉaikkiḻavaṉ ṟirumārpu maṇikkuṟaṅkum vaṟiteytat

taṉakkurimaip paṇipūṇṭu mutaṟkaṟpiṉ ṟalainiṟpa

ampoṉmuṭi muṭicūṭu mapiṭēka valliyoṭuñ

cempoṉmatiṟ ṟamiḻk kūṭaṟ tirunakaram polintōy kēḷ.



tāḻicai



viṇṇaracum piṟavaracuñ cilareyta viṭuttorunī

peṇṇaracu tarakkoṇṭa pēraracu celuttiṉaiyē. 1



tēmpaḻutta kaṟpakatti ṉaṟunteriyal cilarkkamaittu

vēmpaḻuttu naṟaikkaṇṇi muṭicceṉṉi milaicciṉaiyē. 2



vāṉēṟuñ cilapuḷḷum palaraṅku valaṉuyartta

mīṉēṟō vāṉēṟum viṭuttaṭika ḷeṭuppatē. 3



maṉavaṭṭa miṭuñcuruti vayapparikku māṟaṉṟē

kaṉavaṭṭan tiṉavaṭṭa miṭakkaṇṭu kaḷippatē. 4



viṇṇāṟu talaimaṭuppa naṉaiyānī viraipporunait

taṇṇāṟu kuṭaintuvaikait taṇṭuṟaiyum paṭintaṉaiyē. 5



poḻintoḻuku mutumaṟaiyiṉ cuvaikaṇṭum puttamutam

vaḻintoḻukun tīntamiḻiṉ maḻalaicevi maṭuttaṉaiyē. 6



arākam



avaṉava ḷatuveṉu mavaikaḷi loruporu

ḷivaṉeṉa vuṇarvuko ṭeḻutaru muruviṉai. 1



ilateṉa vuḷateṉa vilatuḷa teṉumavai

yalateṉa vaḷaviṭa variyato raḷaviṉai. 2



kuṟiyila ṉalatoru kuṇamila ṉeṉaniṉai

yaṟipava raṟiviṉu maṟivaru neṟiyiṉai. 3



irumaiyu mutavuva ṉevaṉava ṉeṉaniṉa

tarumaiyai yuṇarvuṟi namiḻtiṉu miṉimaiyai. 4



tāḻicai



vaikaikkō puṉaṟkaṅkai vāṉatikkō corintukarai

ceykaikkeṉ ṟaṟiyēmāṟ ṟirumuṭimaṇ cumantatē. 1



arumpiṭṭup paccilaiyiṭ ṭāṭceyyu maṉṉaiyava

ṭarumpiṭṭup piṭṭuṇṭāy talaiyaṉpiṟ kaṭṭuṇṭē. 2



mulaikoṇṭu kuḻaittiṭṭa moyvaḷaikai vaḷaiyaṉṟē

malaikoṇṭa puyatteṉṉī vaḷai koṇṭucumantatē. 3



ūṇvalaiyi lakappaṭṭārk kuṭpaṭāy niṉpuyattōr

mīṉvalaikoṇ ṭatumorutti viḻivalaiyiṟ paṭṭaṉṟē. 4



ampōtaraṅkam

muccīr



pōkamāy viḷaintōy nī

puvaṉamāyp polintōy nī

ēkamā yiruntōy nī

yeṇṇiṟantu niṉṟōy nī



irucīr



vāṉu nī

nilaṉu nī

matiyu nī

katiru nī

ūṉu nī

yuyiru nī

yuḷatu nī

yilatu nī

eṉavāṅku,



taṉiccol

curitakam



poṉpūt talarnta koṉṟaipīr pūppak 1

karuñciṉai vēmpu poṉmuṭic cūṭi

aṇṇa lāṉēṟu maṇṇuṇṭu kiṭappak

kaṇpōṟ piṟaḻuṅ keṇṭaivala ṉuyarttu



variyuṭaṟ kaṭcevi perumūc ceṟiyap 5

poṉpuṉain tiyaṉṟa paimpūṇ ṭāṅki

muṭaṅkuḷaik kuṭumi maṭaṅkalan taviciṟ

pacumpoṉacum pirunta paimpoṉmuṭi kavittāṅ

kirunilaṅ kuḷirtūṅ korukuṭai niḻaṟkīḻ



aracuvīṟ ṟirunta vātiyaṅ kaṭavuṇiṉ 10

poṉmalar potuḷiya ciṉmalar paḻiccutum

aimpula vaḻakki ṉaruñcuvai yaṟiyāc

cemporuṭ celvaniṉ cīraṭit toḻumpuk

koṇporuḷ kiṭaiyā toḻiyiṉu moḻika



piṟitoru kaṭavuṭkup perumpayaṉ ṟarūum 15

iṟaimaiyuṇ ṭāyiṉu māka kuṟukiniṉ

ciṟṟaṭi yavarkkē kuṟṟēva ṟalaikkoṇ

ṭammā kiṭaittavā veṉṟu

cemmāp puṟūun tiṟampeṟaṟ poruṭṭē. (1)



nēricai veṇpā



poruṇāṉ koruṅkīṉṟa poṉmāṭak kūṭal

iruṇāṉ ṟiruṇṭakaṇṭat temmāṉ - caraṇaṉṟē

maṇṭuḻā yuṇṭāṟkuk kaṇmalarō ṭoṇmavulit

taṇṭuḻāy pūtta taṭam. (2)



kaṭṭaḷaik kalittuṟai



taṭamuṇ ṭakaṅkaṇ ṭakattāḷa teṉṟuniṉ ṟaṇmalarttāḷ

naṭamuṇ ṭakamakaṅ koṇṭuyanta vāviṉi naṅkaḷukkōr

tiṭamuṇ ṭakantaik kiṭamuṇ ṭilaiyeṉat tēṟaviṇṇōr

viṭamuṇṭa cuntara cuntara cuntara mīṉavaṉē. (3)



aṟucīrkkaḻi neṭilaṭi āciriya viruttam



mīṉēṟuṅ koṭimullai viṭukollaik kaṭimullai veḷḷaip paḷḷai

āṉēṟum valaṉuyartta vaḻakiyacok karkkituvu maḻaki tēyō

kāṉēṟuṅ kuḻalcariyak karppūra vallitalai kaviḻntu niṟpa

ūṉēṟu muṭaittalaiyiṟ kaṭaippalikoṇ ṭūrūrpuk kuḻalumāṟē. (4)



kaṭṭaḷaik kalittuṟai

iraṅkal



māṟṟoṉ ṟilaiyeṉ maruntukkan tōcokkar mālaikoṭār

kūṟṟoṉ ṟalavoru kōṭikeṭ ṭēṉkoḻun toṉṟuteṉṟaṟ

kāṟṟoṉ ṟiḷampiṟaik kīṟṟoṉṟu kārkkaṭa loṉṟukaṇṇīr

ūṟṟoṉ ṟivaḷuk kuyiroṉ ṟilaiyuṇ ṭuṭampoṉṟumē. (5)



viruttak kalittuṟai



oṉṟē yuṭampaṅ kiraṇṭē yiṭumpaṅ kuṭampoṉṟilār

eṉṟē yaṟintumpi ṉiṉṟē yiraṅkeṉ ṟirakkiṉṟavā

kuṉṟē yiraṇṭaṉṟi veṇpoṉ pacumpoṉ kuyiṉṟēceyu

maṉṟē yirukkap puṟaṅkā ṭaraṅkāṭa vallāraiyē. (6)


aṟucīrkkaḻi neṭilaṭi āciriya viruttam



valaṅkoṇṭa maḻuvuṭaiyīr vaḷaikoṇṭu viṟpīrpōṉ maturai mūtūrk

kulaṅkoṇṭa peyvaḷaiyār kaivaḷaiyel lāṅkoḷḷai koḷkiṉ ṟīrāṟ

palaṅkoṇṭa ceṭṭumakkup palittatunaṉ ṟāṉīrippāvai mārkkup

polaṅkoṇṭa varivaḷaikaḷ viṟpataṟkō koḷvataṟkō puṟappaṭṭīrē. (7)



nēricai veṇpā



paṭṭirukkat tōlacaiip pāṇṭaraṅkak kūttāṭu

maṭṭirukku nīpa vaṉattāṉē - kaṭṭa

virumparavat tāṉēniṉ meṉmalartā ḷaṉṟē

tarumparavat tāṉē taṉai. (8)



kaṭṭaḷaik kalippā

iraṅkal



taṉiyi ruppava reṉpaṭu vārkeṭṭēṉ caṟṟu nītiyoṉ ṟaṟṟaviv vūrilyām

iṉiyi ruppavoṇ ṇātuma ṭantaimīr iṭama ruṅkuñ caṭaima ruṅkummiru

kaṉiyi rukkuṅ kaṭampava ṉēcaṉār kaṇpu kunteṉ karuttu ḷirukkavum

paṉiyi rukkum piṟaik kūṟṟa muṟṟiyeṉ pāvi yāviyai vāymaṭut tuṇpatē. (9)



nēricai veṇpā

iraṅkal



uṇṇamuta nañcāki loṇmaturaic cokkarukkeṉ

peṇṇamutu nañcēyō pētaimīr- taṇṇitaḻi

intā nilamē veṉaccolā reṉceyvāṇ

mantā nilamē variṉ. (10)



puyavakuppu



variyaḷi potuḷiya vitaḻiyo ṭamarar

maṭantaiyar nīla vaṉampuk kiruntaṉa

matiyaka ṭuṭaipaṭa neṭumuka ṭaṭaiya

nimirntapoṉ mēru vaṇaṅkap polintaṉa

maḻakatir veyilviṭa voḷiviṭu cuṭarva

layaṅkoṭu lōka maṭaṅkac cumantaṉa

matukaiyo ṭaṭutiṟaṉ muṟaimuṟai tuticey

taṇaṅkava rāṭu tuṇaṅkaik kiṇaṅkiṉa.



porucama riṭaiyetir piḷiṟumor kaḷiṟu

piḷantoru pōrvai puṟañcuṟ ṟiniṉṟaṉa

pukaiyeḻa vaḻalumiḻ cuḻalviḻi yuḻuvai

vaḻaṅkumo rāṭai maruṅkuṟ kaṇintaṉa

pulaveyi ṟayiṟaru kurutiyo ṭulavu

maṭaṅkaliṉ vīra moṭuṅkat turantaṉa
pukaliyar kuricilpa ṇoṭutami ḻarumai

yaṟintoru tāḷam vaḻaṅkap pukuntaṉa.



urumiṭi yeṉaveṭi paṭavetir kaṟuvi

naṭantoru pāṇa ṉotuṅkat tirintaṉa

urukiya maṉamoṭu taḻuviyor kiḻavi

karuntuṇi mēliṭu veṇpiṭ ṭukantaṉa

uṟutiyo ṭavaṇmaṉai pukumvakai kaṭitu

cumantoru kūṭai maṇuntic corintaṉa

uruviya curikaiyo ṭetirvaru ceḻiyar

pirampaṭi kāṇa naṭuṅkik kulaintaṉa.



tarucuvai yamuteḻa maturama toḻuku

pacuntamiḻ mālai nirampap puṉaintaṉa

taḷiriyaṉ malaimakaḷ varivaḷai muḻuku

taḻumpaḻa kāka vaḻuntak kuḻaintaṉa

taḷarnaṭai yiṭumiḷa matalaiyiṉ maḻalai

tatumpiya vūṟa lacumpak kacintaṉa

tamiḻmatu raiyiloru kumariyai maruvu

cavuntara māṟar taṭampoṟ puyaṅkaḷē. (11)



kaṭṭaḷaikkalittuṟai

iyal iṭam kūṟal



puyalvaṇṇa moykuḻal poṉvaṇṇan taṉvaṇṇam pōrttaṭaṅkaṇ

kayalvaṇṇa meṉvaṇṇa miṉvaṇṇa mēyiṭai kaṉṉaṟcennel

vayalvaṇṇap paṇṇai maturaip pirāṉveṟpil vañciyaṉṉāḷ

iyalvaṇṇa mivvaṇṇa meṉṉeñca maṟṟav virumpoḻilē. (12)



ammāṉai

kalittāḻicai



iruvarukkuṅ kāṇpariya vīcarmatu rēcaṉār

virutukaṭṭi yaṅkamveṭṭi veṉṟaṉarkā ṇammāṉai

virutukaṭṭi yaṅkamveṭṭi veṉṟaṉarē yāmākil

arumaiyuṭam poṉṟirukū ṟāvatē ṉammāṉai

āṉāluṅ kāyamilai yaiyaravark kammāṉai. (13)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

iraṅkal



amma kōveṉum viḻumaḻu meḻuntuniṉ ṟaruvinīr viḻicōra

vimmu mēṅkumey veyarttuvey tuyirkkumeṉ melliya livaṭkammā

vammiṉ mātarīr maturaiyuṅ kumariyu maṇantavar malarttāman

tammi ṉōveṉun tavappayaṉ periteṉun tantaitā ḷeṟintārkkē. (14)



eḻucīrk kaḻineṭilaṭi āciriya viruttam

mataṅkiyār



eṟivē liraṇṭumeṉa tuyircōra vuṇṭulava vikalvā ḷiraṇṭu viciṟā

veṟicēr kaṭampavaṉa maturēcar muṉkulavi viḷaiyāṭu miṉko ṭiyaṉīr

ciṟunūṉ maruṅkuliṟu miṟumāko leṉṟucila cilanū purañcoṉ muṟaiyī

ṭaṟiyīreṉ ṉeñcumala maravēcu ḻaṉṟiṭunum mativēka naṉṟa ṟavumē. (15)



kaṭṭaḷaik kalittuṟai

puṟaṅ kāṭṭal



aṟantanta poṉpoli kūṭaṟpirāṉ veṟpi lampoṟ paṭām

niṟantanta kumpa matayā ṉaiyuneṭun tērpparappum

maṟantanta viṟpaṭai vāṭpaṭai yuṅkoṇṭu maṟṟorunī

puṟantanta vāvaṇaṅ kēnaṉṟu kāmavem pōriṉukkē. (16)



aṟucīrk kaḻineṭilaṭi āciriya viruttam



pōrāṉai mutukuṟaippap poṟaiyāṟṟuñ ciṉakarattup puḻaikkai nālvāyk

kārāṉaip pōrvaitaḻīi veḷḷāṉaik karuḷcuranta kaṭavu ḷēyō

ōrāṉai muṉaippōruk korukaṇaitoṭ ṭeytiṭunī rorutti koṅkai

īrāṉai muṉaippōrkkum vallīrē lorukaṇaitoṭ ṭeyti ṭīrē. (17)



mēṟpaṭi viruttam

pāṅki talaivaṉukkuk kūṟal



eyyātu niṉṟoruva ṉeyvatuvu miḷaiyāṭa ṉiḷaippum punti

vaiyātār vaitaluṟiṉ matiyārtā matittiṭutal vaḻakkē yaṉṟō

meyyāta meykaṭintu vīṭāta vīṭeyti vīḻār vīḻac

ceyyāḷcey carakkaṟaiyān tiruvāla vāyiluṟai celva ṉārē. (18)



eḻucīrk kaḻineṭilaṭi āciriya viruttam



āṟutalai vaittamuṭi nīṇilave ṟippavemai yāḷuṭaiya paccai mayilō

ṭīṟumuta laṟṟamatu rāpurilu ṟṟapara mēcaroru caṟṟu muṇarār

nīṟupaṭu tuṭṭamataṉ vēṟuruve ṭuttalari ṉīḷcilaiku ṉittu vaḻitē

ṉūṟukaṇai toṭṭuveḷi yēcamarvi ḷaippatumeṉ ṉūḻviṉaipa litta tuvumē. (19)



kaṭṭaḷaik kalittuṟai

taḻai



pallā ruyirkkuyi rāmatu rēcarap pāṇṭiyaṉmuṉ

kallāṉaik kiṭṭa karumpaṉṟu kāṇiṉ kaḷapak koṅkai

vallāṉaik kēyiṭa vāyttatu pōlumeṉ vāṭkaṇiṉāy

villār puyattaṇṇa ṟaṇṇaḷi yāṟṟanta meṉṟaḻaiyē. (20)



vañcittuṟai



taḻaittiṭuṅ kūṭalār kuḻaittuṭaṉ kūṭalār

piḻaittiṭuṅ kūṭalē, iḻaittiṭuṅ kūṭalē. (21)



vañci viruttam



kūṭa lampati kōyil koṇ

ṭāṭal koṇṭava rāṭalē

ūṭa lummuṭam poṉṟilē

kūṭa lummoru komparō (22)



kalittāḻicai

ūcal



kommaik kuvaṭacaiyak kūrviḻivēl pōrāṭak

kammak kalaṉuñ cilampuṅ kalantārppa

mummait tamiḻmaturai mukkaṇappaṉ cīrpāṭi

ammeṉ maruṅkociya vāṭukapoṉ ṉūcal

aḻakeṟikkum pūṇmulaiyī rāṭukapoṉ ṉūcal. (23)



eṇcīrk kaḻineṭilaṭi āciriya viruttam

kaḷi



aḻakuṟṟator maturēcaṉai yamarēca ṉeṉakkoṇ

ṭāṭuṅkaḷi yāṉiṉṟicai pāṭuṅkaḷi yēmyām

poḻutaikkiru kalamūṟupain tēṟaṟpaṉai yiṉainām

pōṟṟikkuru mūrttikkiṇai cāṟṟattaku mappā

paḻutaṟṟator cāṉṟāṇmai payiṉṟārtiṉa muyaṉṟāṟ

palamuṇṭati ṉalamuṇṭava raṟivārpala kalainūl

eḻutappaṭu mēṭuṇṭatu vīṭuntara vaṟṟāl

eḻutātator tirumantira miḷampāḷaiyu ḷuṇṭē. (24)



kaliviruttam



uṇpatu nañcamā luṟakka millaiyāl

vaṇpati kūṭalē vāytta teṉṉumāṟ

peṇpata niṉṉatē peruma vēḷkaṇai

eṇpatu kōṭimē levaṉṟo ṭuppatē. (25)



kaṭṭaḷaik kalippā

maṭakku


toṭutta ṇintatu mamputa raṅkamē cumanti runtatu mamputa raṅkamē

eṭuttu niṉṟatu māyava rākamē yeyiṟi ṟuttatu māyava rākamē

aṭuppa tantaṇar paṉṉaka rāciyē yaṇiva tuñcila paṉṉaka rāciyē

koṭuppa taiyar kaṭampava ṉattaiyē koḷva taiyar kaṭampava ṉattaiyē. (26)



nēricai veṇpā



kaṭaṅkaraikkum veṟpiṟ karaikaraikkum vaikait

taṭaṅkaraikka ṇiṉṟavarnīr tāmō-neṭuntakainuṅ

kūṭṭam puyamē koṭāviṭilvēḷ kūṉcilaiyil

nāṭṭam puyamē namaṉ. (27)



eṇcīrk kaḻineṭilaṭi āciriya viruttam

vaṇṭu



nampāni ṉakkōla muṟaiyōve ṉakkāla

nañcuṇṭu pittuṇṭu nāntēva reṉpār

tampāvai yarkkaṉṟu kātōlai pālitta

tayavāḷar kūṭaṟ ṟaṭaṅkāvil vaṇṭīr

cempāti meyyuṅ karumpāti yākat

tiruttōḷu mārpum vaṭuppaṭṭa tuṅkaṇ

ṭempāvai yaippiṉṉu mampāvai ceyvā

reḷiyārai nalikiṟpi ṉētā mivarkkē. (28)



koccakak kalippā

iraṅkal



āvamē nāṇē yaṭukaṇaiyē yammatavēḷ

cāvamē tūkkiṟ camaṉuñ camaṉaṉṟē

ōvamē yaṉṉā ḷuyirviṟṟup peṇpaḻikoḷ

pāvamē pāvam paḻiyañcuñ cokkarukkē. (29)



eḻucīrk kaḻineṭilaṭi āciriya viruttam

paṟavaiviṭu tūtu



karaiporu tiraṅku kaḻitoṟu miruntu kayalvara vuṟaṅku puḷḷīrē

paruvamu miḻanteṉ makaṭuya ruḻantu paṭuvira kamoṉṟu muḷḷīrē

arumaiyo ṭeṅkaḷ perumaiyai yaṟintu maruḷpuri yaviṅku vallīrē

maruviya kaṭampa vaṉamatu pukuntu maturaiyaraṉ muṉpu collīrē. (30)



koccakak kalippā

pāṅki iraṅkal



īritta teṉṟa liḷavāṭai tiṅkaḷeṉṟōr

pēriṭṭa mummaip piṇiyō taṇiyāvāṟ

pārukku ṇīrē paḻiyañci yāreṉiṉmaṟ

ṟāruk kuraikkē maṭikē ḷaṭikēḷō. (31)



kaṭṭaḷaik kalippā

picciyār



aṭutta tōrtava vēṭamum puṇṭara maṇinta muṇṭamu māyveḷḷi yampalat

teṭutta tāḷpatit tāṭik kaṭaippiccaik kiccai pēcumap piccaṉe ṉaccelvīr

kaṭaikka ṇōkkamum puṉmūra lummuyir kavarntu koḷḷa viṭutta kapālipōṟ

piṭitta cūlamuṅ kaiviṭṭi līreṉṟō picciyāreṉum pērumak kiṭṭatē. (32)



kaṭṭaḷaik kalittuṟai

maṭal



iṭaṅkoṇṭa māṉum valaṅkoṇṭa voṇmaḻu vummeḻutum

paṭaṅkoṇṭu vantaṉai yāṉeñca mēyiṉip paṅkayap pūn

taṭaṅkoṇṭa kūṭaṟ cavuntara māṟarpoṟ ṟāḷpeyarttu

taṭaṅkoṇṭa tōrveḷḷi maṉṟē ṟutumiṉṟu nāḷaiyilē. (33)



canta viruttam

iraṅkal



irunila ṉakaḻntatoru kaḷiṟuveḷi ṟumpaṭiyo riruḷiyi ṉaṇainta ṇaiyumak

kuruḷaiyai maṇantaruḷi ṉiḷamulai curantutavu kuḻakari tuṇarntilar kolāṅ

karukiyatu kaṅkulaṟa veḷiṟiyatu koṅkaicila kaṇaimataṉ vaḻaṅka vavaipō

yuruviya pacumpuṇilveṇ ṇilavaṉal koḷuntiyatem muyirciṟi tirunta taritē. (34)



eṇcīrk kaḻineṭilaṭi āciriya viruttam

koṟṟiyār



arunāma maracivacaṅ karanāma meṉakkoṇ

ṭavaṟṟorunā mampakarntōrk kariyayaṉin tiraṉām

perunāmaṅ koṭuttavartaṅ karunāman tuṭaikkum

peṟṟiyār tamiḻmaturaik koṟṟiyār kēḷīr

orunāmam payantavarmuṉ ṟarunāman viyantiṅ

tikulakariṭu nāmamatoṉ ṟuḷḷanīr veḷḷait

tirunāma miṭṭavaṉṟē keṭṭataṉṟō vimaiyōr

terittiṭunā mamumuṉivōr tarittiṭunā mamumē. (35)



nēricai veṇpā



mummait tamiḻkkūṭaṉ mūlaliṅkat taṅkayaṟka

ṇammaik kamutā marumaruntai - vemmaiviṉaik

kaḷḷat tirukkōyiṟ kāṇalāṅ kaṇṭīrnam

muḷḷat tirukkōyi luḷ. (36)



kaṭṭaḷaik kalittuṟai



uḷḷum puṟampuṅ kacintūṟ ṟeḻanek kuṭaintukuti

koḷḷuñcen tēṟal kuṉikkiṉṟa vāpattik kottarumpa

viḷḷuṅ kamalattum vēta cirattumviṇ mīṉaimukan

taḷḷuṅ koṭimatiṟ poṟkūṭal veḷḷi yaraṅkattumē. (37)


kaṭṭaḷaik kalippā

maṭakku



araṅku maiyaṟku veḷḷiya raṅkamē yāla yampiṟa veḷḷiyaraṅkamē

uraṅkoḷ palkala ṉeṉpara vāmaiyē yuṇarvu ṟāmaiyu meṉpara vāmaiyē

virumpu pāṭalu mākavi māṉamē mēvu māṉamū mākavi māṉamē

tiruntu tāṉan taṭamatiṟ kūṭalē ceyaṟkai veḷḷit taṭamatiṟ kūṭalē. (38)



viruttak kalittuṟai



kūṭār purantī maṭukkiṉṟa tuñceṉṟu kumpiṭṭavō

rēṭār kuḻaṟkōtai yuyiruṇpa tummaiya riḷamūralē

vāṭāta ceṅkōl vaḷarppī reṉakkaṉṉi vaḷanāṭeṉu

nāṭāḷa vaittāḷu nakaiyā tiṉippōṭu nakaiyāṭavē. (39)



koccak kalippā



nakaiyē yamaiyuminta nākarika nōkku

mikaiyē yaṉaṅkaṉ viṉaikoḷalvī ṇaṉṟē

takaiyē maturēcaṉ ṟaṇṭamiḻnā ṭaṉṉīr

pakaiyē tumakku namakkum pakarvīrē. (40)



kaliviruttam



vīram vaittavil vēḷkaṇai meyttaṉa

pāram vaitta pacumpuṇ pacumpuṇē

īram vaitta viḷamati veṇṇilāk

kāram vaitta kaṭampava ṉēcaṉē. (41)



eḻucīrc canta viruttam



kaṭaṅkāl poruppoṉ ṟiṭumpōr vaicuṟṟuṅ

kaṭampā ṭaviccun tararēnun

taṭantōḷ kuṟittiṅ kaṇaintē meṉiṟpiṉ

ṟarumpē ṟuṉmattiṉ peruvāḻvō

toṭarntē yuṭaṟṟin tiraṉcā pamuṟṟun

turantā lumippeṇ paḻipōmō

aṭaintēm viṭakkoṉ ṟaiyantā revarkkeṉ

ṟamaintē kiṭakkiṉ ṟatutāṉē. (42)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

ūr



tāṉa veṅkaḷi ṟōṭu mintiraṉ cāpa muntolaiyā

mēṉi tantakal yāṇa cuntarar mēvu vaṇpatiyām

vāṉi mirntiṭa vāṭu moṇkoṭi vāla cantiraṉuṅ

kūṉi mirntiṭa vēni mirntiṭu kūṭalampatiyē. (43)



maruṭpā

kaikkiḷai



añcēṉ maṭaneñ capiṭēkac cokkararuṭ

ceñcē vaṭikkaṭimai ceyyārpōṟ - ṟuñcā

teṟitiraik karuṅkaṭa lēykku

maṟaliyaṟ kūntaṟ kāṭamark kaṇṇē. (44)



kaṭṭaḷaik kalittuṟai



kaṇmut tarumpiṉa koṅkaipoṉ pūtta kaṉipavaḷat

toṇmut tarumpumeṉ peṇmuttuk kēmutta muṇṭimayat

taṇmut tamainta tamaṉiya mētalaic caṅkampoṅkum

paṇmut tamiḻkkor payaṉē cavuntara pāṇṭiyaṉē. (45)



patiṉāṉku cīrk kaḻineṭilaṭi āciriya viruttam



pāṇaṟā maḻalaic cīṟiyāḻ maturap pāṭaṟkut tōṭuvār kātum

paṉimatik koḻuntuk kavircaṭaip potumpum pālittāy pāṭṭaḷi kuḻaikkuṅ

kōṇaṟā vuḷaippūṅ kottalar kuṭumik kuṟuṅkaṇeṭ ṭilaiccilai kuṉitta

kūṟṟuyir kuṭittāyk kāṟṟalā malateṉ koṭiyiṭaik kāṟṟumā ṟuḷatō

cēṇaṟāp pacumpoṟ ṟacumpacum pirukkuñ cikariyiṟ ṟakaranā ṟaimpāṟ

cēyarik karuṅkaṭ pacuṅkoṭi nuṭaṅkuñ cevviyiṟ ciṟaimayi lakavat

tūṇaṟā muḻavut tōṇmaṭit tumpar cuvalpiṭit taṇantupārt tuṇaṅkun

tōraṇa māṭak kūṭaliṟ cōma cuntarā cantracē karaṉē. (46)



nēricai āciriyappā



karumpoṟic curumpar cevvaḻi pāṭac

cēyitaḻ virikkum poṟpokuṭ ṭampuyam

pāṇmakaṟ kalarpoṟ palakai nīṭṭuṅ

kaṭavuḷceṅ kaikkup paṭiyeṭup pēykkun



taṭamalarp poykait taṇṭamiḻk kūṭa 5

loṇṇuta ṟaḻīya kaṇṇutaṟ kaṭavuḷ

eṇmar puṟantarūu moṇperun tikaikkut

tūymaicey tāṅkup pāṉilā virinta

viracataṅ kuyuṉṟa tirumā maṉṟakam



poṉmalai kiṭappa veḷḷiveṟ pukantāykkuc 10

cempoṉ maṉṟiṉuñ ciṟantaṉ ṟāyuṉuṅ

karuntātu kuyiṉṟaveṉ kaṉaṉeñ cakattum

varuntiyim vaḻaṅkal vēṇṭu

miruvē ṟamaintaniṉ ṉoruperuṅ kūttē. (47)



nēricai veṇpā



tēttanta koṉṟaiyāṉ ṟeyvat tamiḻkkūṭal

māttanta vēḻa matamaṭaṅka-mīttanta

mākavi māṉam vaṇaṅkiṉamāṟ kūṟṟemaiviṭ

ṭēkavi māṉamuṉak kēṉ. (48)



kaṭṭaḷaik kalittuṟai



ēṉiṉ ṟiraṅkuti yēḻaineñ cēvaṇ ṭimirkaṭappaṅ

kāṉiṉ ṟatuvumor kaṟpaka mēyantak kaṟpakattiṉ

pāṉiṉṟa paccaippacuṅkoṭi yēmuṟṟum pālikkumāṟ

ṟēṉiṉṟa vaintaruc cintā maṇiyoṭat tēṉuvumē. (49)



tāḻicai



tēṉa ṟātaci laikka rumpuko laikka rumporu vēmpeṉun

tēmpu yattaṇi vēmpi ṉaikkaṉi tīṅka rumpeṉu mivvaṇam

māṉa ṟātama ḻaikka ṇaṅkaiyu māṟi yāṭat toṭaṅkumāṉ

māṟi yāṭuniṉ valla pantoḻa vanta pērkkumva ruṅkolō

kāṉa ṟātacu ruppu nāṇkoḷa karuppu villiyaik kāyntanāṭ

kaippa tākaika varntu koṇṭator kāṭci yeṉṉave ṭuppatōr

mīṉa ṟātava ṭaṟpa tākaivi ṭaippa tākai yuṭaṉkoḷum

vīracuntara māṟa māṟaṭum veḷḷi yampala vāṇaṉē. (50)



patiṉāṉku cīrk kaḻineṭilaṭi āciriya viruttam



vāṇilāp parappu makuṭakō ṭīra maṟipuṉaṟ kaṅkainaṅ kaikkum

vaiyamīṉ ṟaḷitta marakatak koṭikkuṉ vāmapā kamumvaḻaṅ kiṉaiyāṟ

pūṇulāṅ kaḷapap puṇarmulai yivaṭkuṉ poṟpuyam vaḻaṅkalai yemarpōṟ

potuviṉiṉ ṟāykku naṭuviṉmai yiṭaiyē pukuntavā ṟeṉkolō pukalāy

tūṇulām pacumpoṟ ṟōraṇa mukappiṟ cūḷikai neṟṟiniṉ ṟiṟaṅkuñ

curimukak kuṭakkūṉ valampuric caṅkam tōṉṟalu mūṉṟunā ṇirampā

nīṇilā veṉakkoṇ ṭaṇaṅkaṉār vaḷaikkai neṭṭitaḻk kamalaṅkaṇ mukiḻkku

nīṭunāṉ māṭak kūṭaliṟ poliyu nimalaṉē maturainā yakaṉē. (51)



kaṭṭaḷaik kalippā



matu malarkuḻa lāypiccai yeṉṟunam

maṉaito ṟuntiri vārpiccai yiṭṭapō

tatilor piccaiyuṅ koḷḷārkoḷ kiṉṟatiṅ

kaṟivu nāṇunam māviyu mēkolām

patuma nāṟum palikkalat tūṟṟiya

pacci rattam paḻañcō ṟeṉiṟpiṉaip

putiya tunnam muyirppali yēyaṉṟō

pūvai pālkoḷ puḻukuneyc cokkarkkē. (52)



kaṭṭaḷaik kalittuṟai

kiḷḷaiviṭu tūtu



puḻukuneyc cokka rapiṭēkac cokkarkarp pūracokka

raḻakiya cokkar kaṭampa vaṉaccokka raṅkayaṟkaṇ

ṭaḻuviya caṅkat tamiḻccokka reṉṟeṉṟu cantatamnī

paḻakiya coṟkup payaṉṟērntu vāviṅkeṉ paiṅkiḷiyē. (53)



nēricai veṇpā



paintamiḻttēr kūṭaṟ paḻiyañci yārkkavamē

vantatoru peṇpaḻiyeṉa vāḻttukēṉ - antō

aṭiyiṭumuṉ ṉaiyark kaṭuttavā keṭṭēṉ

koṭiyiṭamāp pōnta kuṟai. (54)



tāḻicai

kālam, maṭakku



kuṟumukaiveṇ ṭaḷavaḷaviṉ maṇantuvakkuṅ kālaṅ

koḻunaroṭu miḷamakaḷir maṇantu vakkuṅkāla

maṟukutoṟu niṉṟemarka ḷuruttikaḻuṅ kālam

varicilaikoṇ ṭuruviliyu muruttikaḻuṅ kālañ

ciṟuma tinam perumatiyu ṉukappaṭaruṅ kālan

teṉṟaliḷaṅ kaṉṟumuyi rukappaṭaruṅ kālam

niṟai yiṉoṭu nāṇiṉoṭu makaṉṟiriyuṅ kālam

nēcarmatu rēcarvarai yakaṉṟiriyuṅ kālam. (55)



nēricai veṇpā



ammānam mēlaṉṟu paṭṭa taruṭkūṭaṟ

pemmāṉmēṟ paṭṭa pirampaṭiyē - yimmuṟaiyu

memmēṉi kāmanōyk kīṭaḻinta vāvaṭikaḷ

cemmēṉik kuṇṭāṅko ṟīṅku. (56)



kaṭṭaḷaik kalippā

cittu



kurumpai vemmulai cērmatu rēcarpoṟ kōpu rattiṟ koṭikaṭṭu cittaryāṅ

karumpai muṉpukal lāṉaik kiṭuñcittar kaiyiṟ ceṅkal pacumpoṉṉa tākkiṉē

mirunta vīṭum vaṟumpāḻa tāmavark keṭuttuk koṭṭilum poṉvēyntiṭacceytē

marunta ṉantamak kōtaṉa mēyappā āṭa kattumaṟ ṟācaiyav vaiyarkkē. (57)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

maṭakku



aiya maṇikkala meṉpaṇiyē yaṉpaṇi yakkoḷva teṉpaṇiyē

meyyaṇi cāntamum veṇpaliyē vēṇṭuva tuṅkoḷa veṇpaliyē

eyya veṭuppatōr cemmalaiyē yēnti yeṭuppatōr cemmalaiyē

vaiyakam vāytta vaḷampatiyē vāḻvatu kūṭal vaḷampatiyē. (58)



eṇcīrk kaḻineṭilaṭi āciriya viruttam



ēṭār puṇṭarikat tiḷamāṉ mutupāṭa leḻutā maṟaiyōṭu micaimut tamiḻpāṭap

pīṭār kūṭalvaḷam pāṭā vāṭalceyum perumāṉ muṉceṉṟāḷ ciṟumā ṉeṉcolkē

pāṭā ḷammaṉaiyu nāṭā ḷemmaṉaiyum payilā ṭaṇṭalaiyu muyalāḷ vaṇṭalaiyu

māṭāṇ mañcaṉamun tēṭāḷañcaṉamu mayilā ḷaṉṉamumē tuyilā ḷiṉṉamumē. (59)



aṟucīrk kaḻineṭilaṭi āciriya viruttam



iṉṉiyan tuvaippac caṅka mēṅkiṭac ceḻiya rīṉṟa

kaṉṉiyai maṇantē yaṉṟō kaṉṉinā ṭeytap peṟṟār

miṉṉivaṇ muyakkum peṟṟāl veṟukkaimaṟ ṟitaṉmē luṇṭō

koṉṉiyal kumari māṭak kūṭalam patiyu ḷārkkē. (60)



viruttak kalittuṟai

kār



kēḷār purañceṟṟa viṉṉāritōyak kiḷarntuṟṟatōr

tōḷāḷar kūṭaṟ patikkēku mukilkāḷ colakkēṇmiṉō

vāḷāvor miṉṉuṅkaṇ maḻaicinta veṉcoṉ maṟuttēkaṉmiṉ

ṟāḷāṇmai yaṉṟē taḷaippaṭṭa vūriṟ ṟaṉittēkalē. (61)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

iṭaicciyār



kaṇṭamuṅ kāmar meyyuṅ kaṟuttavar veḷutta nīṟṟa

reṇṭaru maturai yiṟciṟ ṟiṭaiccipē riṭaicci yeṉpīr

toṇṭaivā yamutiṭ ṭeṉṟaṉ pāliṅkut tōyīr vāḷā

maṇṭumeṉ ṉakatti leṉṉīr mattiṭṭu matikkiṉ ṟīrē. (62)



kaṭṭaḷaik kalittuṟai



īra matikkum miḷanteṉ ṟalukkumiṉ ṟeyyumataṉ

kōra matikkuṅ koṭuṅkōlu mēkoṭuṅ kōṉmaimuṟṟun

tīrama tikkuñceṅ kōṉmaiyeṉ ṉāñcila tēvarmati

cōra matikkuṅ kaṭaṟṟī viṭaṅkoṇṭa cokkarukkē. (63)



vañci viruttam



kariya kaṇṭaṅ karantavōr

nirupar kūṭali ṉeñcirē

uruva mumpeṇ ṇurukkolām

aruva meṉpateṉ ṉāviyē. (64)



viruttak kalittuṟai



āvā veṉṉē teṉṉavar kōṟkaṉ ṟaṇicāntam

nīvā niṉṟāy niṉṟila kāmā ṉalameṉṉē

kōvām villi koṭuntaṉu vuṅkū ṉimirātāṉ

mūvā mutalār maturaiyi taṉṟō moḻivāyē. (65)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

valaicciyār



moḻikkaya lāki vēta muṭiviṉiṉ muṭintu niṉṟa

vaḻikaya lākār kūṭal valaivāṇar peruvāḻ vaṉṉīr

kaḻikkayal viṟpīr maṟṟik kāciṉi yēḻu muṅkaḷ

viḻikkaya lukkē muṟṟum vilaiyeṉpa viḷakkiṭ ṭīrē. (66)



nēricai veṇpā



viṟkarumpē yoṉṟitukēṇ meṉkarumpē yaṉṉārtañ

coṟkarumpē muṟṟumalar tūṟṟumāl - naṟkarumpai

āḷār kaṭampavaṉat taiyarumaṟ ṟeṉṉīyum

vāḷā valartūṟṟu vāy. (67)



kaṭṭaḷaik kalippā



vāla virtta kumāra ṉeṉaccila vaṭivu koṇṭuniṉ ṟāyeṉṟu vampilē

ñāla niṉṉai viyakku nayakkumeṉ ṉaṭaṉaṅ kaṇṭum viyavāmai yeṉcolkēṉ

pāla lōcaṉa pānuvi lōcaṉa parama lōcaṉa pakta cakāyamā

kāla kālatri cūla kapālavē kampa cāmpa kaṭampa vaṉēcaṉē. (68)



kaliviruttam



kaṭṭu vārkuḻa līrkayaṟ kaṇṇiṉāṭ

kiṭṭa māñcokka raikkarai yēṟṟiṉīr

maṭṭil kāma maṭuppaṭin tēṟkeṉṉē

koṭṭu vīrpiṉṉuṅ kuṅkumac cēṟṟaiyē. (69)



nēricai veṇpā



kuṅkumaccē ṟāṭuṅ koṭimāṭa vītiyilveṇ

caṅkumoykkuñ caṅkat tamiḻkkūṭa - laṅkayaṟka

ṇammaiyiṭaṅ koṇṭārai yañcalittē mañcalamaṟ

ṟimmaiyiṭaṅ koṇṭārk kiṉi. (70)



eṇcīrk kaḻineṭilaṭi āciriya viruttam

maṭal



iṉṉī ramutuk kiṭamuṅ kaṭuvuk keḻilār kaḷaṉuṅ kaḷaṉā varuḷā

naṉṉī ramutak kaṭalā kiyuḷār nariyaip pariyāk kinaṭat tiṉarā

lannīr maiyiṉmik keṉṉīr maiyeṉā vaṭaṉmā vaṭaṉmā varamā ṟuceyā

mainnī raḷakat tiḷamā ṉaiyaṉṉīr varuvēṉ maturait tiruvī tiyilē. (71)



eḻucīrk kaḻineṭilaṭi āciriya canta viruttam



tiruvaip puṇarpoṟ puyamaip puyalkait tikirip paṭaiyuyt tavarkūṭaṟ

ṟarumoyta tarumaic ciṟaipeṟ ṟaṉamut tamiḻveṟ pamarpoṟ koṭipōlvīr

puruvac cilaiyiṟ kuḻaipaṭ ṭuruvap porukaṭ kaṇaitoṭ ṭamarāṭuñ

ceruviṟ ṟolaivuṟ ṟavaraik kolunaṟ cilaicit tacarkaic cilaitāṉē. (72)



kaṭṭaḷaik kalittuṟai



cilaicilai yākkoṇṭa teṉmatu rēcar cilampilvilvēṇ

malaicilai yākkoṇṭa vāṇuta lāyniṉ maruṅkul cuṟṟu

milaicilai yākkoṇ ṭiḷamāṉai yeytiṭu miṅkivarpūṅ

kulaicilai yākkoṇ ṭavarpōlu māṟcemmal koḷkai naṉṟē. (73)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

pāṇ



koṅkurai yāṟṟi liṭṭuk kuḷattiṉiṟ ṟēṭa nīṭu

maṅkuṟōy mutukuṉ ṟaiyar maturaiyō matiyil pāṇā

veṅkaiyar maṉaikkaṇ vaittāṅ kemmiṭait tērti maṟṟam

maṅkaiyar maṉampō laṉṟē makiḻnartam vāḻkkai tāṉē. (74)



nēricai veṇpā

kiḷḷai viṭu tūtu



vāḻimaṭak kiḷḷāy maturā purivāḻu

mūḻi mutalvark kuruvaḻintēṉ - āḻiyāṉ

cēytoṭutta vampō tiraṇmulaiyuṅ kaṇmalarun

tāytoṭutta vampō talai. (75)



eṇcīrk kaḻineṭilaṭi āciriya viruttam

maṟam



tarumukattu nimirkuṭumi māṭak kūṭaṟ

cavuntarapāṇ ṭiyarkuṭiyāñ camari lāṟṟā

torumukatti lorukōṭi maṉṉarmaṭin toḻintā

ruṉaiviṭutta maṉṉavaṉyā ruraittiṭuvāy tūtā

marumukatta neṟikkuḻalem maṭakkoṭiyai vēṭpāṉ

maṇampēci varaviṭutta vārttai coṉṉāy

tirumukatti leḻuttituvēṟ ṟirumuṭiyi leḻuttun

tērntaṟiyak koṇṭuvā cikaiyiṉoṭuñ ceṉṟē. (76)



aṟucīrk kaḻineṭilaṭi āciriya viruttam

kuṟam



celliṭṭa poḻiṉmaturait tēvarmaṇan taṭātakā tēvik kaṉṟu

colliṭṭa kuṟamakaḷyāṉ ṟummalunal varattēkāṇ cuḷaki lammai

nelliṭṭa kuṟikkunī niṉaintatoru poruḷatunit tilakkac cārkkum

valliṭṭa kuṟiyiṉoṭum vaḷaiyiṭṭa kuṟiyuḷatōr vaṭivu tāṉē. (77)



viruttak kalittuṟai



vaṭakalai yalapala kalaiyoṭu tamiḻvaḷa ruṅkūṭal

viṭavara varaiyiṉar tirumuṉi toruvarvi ḷampārō

kuṭaticai pukaiyeḻa vaḻalumiḻ nilavuko ḻuntōṭap

paṭavara veṉaveru varumoru tamiyaḷpa ṭumpāṭē. (78)



kaṭṭaḷaik kalittuṟai



pāṭṭuk kurukun tamiḻccokka nātar paṇaippuyamē

vēṭṭuk kurukumeyn nāṇumviṭṭāḷvaṇṭu meṉkiḷiyum

pēṭṭuk kurukumviṭ ṭāḷeṉcey vāḷaṉal peyyumiru

kōṭṭuk kuruku matikkoḻun tukkeṉ kulakkoḻuntē. (79)


eḻucīrk kaḻineṭilaṭi āciriyac canta viruttam

mēkaviṭu tūtu



ēmaveṟ peṉṟukayi lāyaveṟpeṉ ṟumala yācalat teṉṟu muṟaivār

kōmakaṭ kaṉparmatu rēcarmuc caṅkamvaḷar kūṭaliṟ ceṉṟupukalīr

tāmaraik kaṇṭuyilu māleṉac cantamali cāraliṟ ṟuñcu mukilkāṇ

māmatip piñcumirai tērkuyiṟ kuñcumuyir vāymaṭut tuṇṭoḻivatē. (80)



mēṟpaṭi vēṟu

campiratam



maṭṭaṟuka ṭaṟpuviya ṉait tumori maippiṉiṉma ṟaittuṭaṉvi ṭutti ṭuvaṉmaṟ

ṟeṭṭuvarai yaikkaṭalaimu ṭṭiyuḷa ṭakkiṭuva ṉittaṉaiyum vittaiyalavāṟ

ṟuṭṭamata ṉaippoṭipa ṭuttimatu raikkuḷuṟai cokkarkuṇa meṭṭi ṉoṭumā

ciṭṭarkaṭu tittiṭuma kattuvama ṉaittumoru ceppiṉu ḷaṭakki ṭuvaṉē. (81)



nēricai veṇpā



aṭutta patañcaliyā rañcaliyā niṟpa

eṭutta patañcaliyā rēṉun - taṭuttavaṟkā

māṟik kuṉittār malaikuṉitteṉ māmataṉār

cīṟik kuṉittār cilai. (82)



eḻucīrkkaḻi neṭilaṭi āciriya viruttam



cilaiyō karumpuporu kaṇaiyō varumpuciva civavāvi yoṉṟu muḷatō

vilaiyō vaṟintilamim mataṉāṇmai yeṉpukalva tituvē tavampi ṟiteṉā

mulaiyē yaṇintamukiḻ nakaiyīrōr peṇkoṭiyiṉ mulaiyōṭu muṉkai vaḷaiyāṉ

malaiyē kuḻaintiṭum mirutōḷ kuḻaintuṟainam maturēcar tanta varamē. (83)



kaṭṭaḷaik kalittuṟai

uruveḷippāṭu



varumpuṇṭa rīka miraṇṭālor kallumeṉ vaṉṉeñcamā

mirumpuṅ kuḻaitta maturaip pirāṉveṟpi lēḻpariyōṉ

virumpun taṭamaṇit tērvala vāveñ curamitaṉṟē

karumpuṅ kaṉiyu miḷanīrum pāreṅkuṅ kaṇkaḷiṉē. (84)



aṟucīrk kaḻineṭilaṭi āciriya viruttam



karuviṭṭa kāṭeṟintu kaṭampavaṉat tiruppīrnuṅ kaṭukkaik kāṭṭiṉa

maruviṭṭa koḷḷaiveḷḷa maṭuppaṭintu mūṇṭeḻumāṉ matittī keṭṭēṉ

ceruviṭṭa viḻimaṭavār vāyyiṭṭuc cuṭuvatallāṟ ceṅkai yiṭṭu

meruviṭṭu mūṭṭiṭanīr viṟakiṭṭu mūṭṭiyavā veṉcol kēṉē. (85)



viruttak kalittuṟai



eṉpō ṭuḷḷamu nekkuru kappuk keṉpōlvārk

kaṉpō ṭiṉpu maḷittaruḷ kūṭalem maṭikēḷō

taṉpōl kāmaṉ cāpa muṭittāṟ ṟāḻvuṇṭē

muṉpōr kāmaṉ cāpa maṉaittu muṭittāykkē. (86)



nēricai āciriyappā



muṭṭāṭ pācaṭai neṭṭitaḻk kamalat

tiraivara vuṟaṅkuṅ kuruku viriciṟaic

ceṅkā ṉāraikkuc civapataṅ kiṭaitteṉap

paimpuṉaṉ mūḻkip patuma pīṭat

tūṟṟami ṟāmu mulappil paḵṟavam 5

vīṟṟuvīṟ ṟiruntu nōṟpaṉa kaṭukkuṅ

kuṇṭunīrp paṭṭat toṇṭuṟaic caṅkamum

vaṇṭamiḻk kaṭaliṉ ṟaṇṭuṟaic caṅkamu

muttakam payiṉṟu kāviyaṅ kaṟṟuc

cittirap pāṭṭiya ṟērntaṉa cellun 10

taṭampaṇai yuṭutta taṇṭamiḻk kūṭa

liṭaṅkoṇ ṭirunta vimaiyā mukkaṭ

karumiṭaṟ ṟoruvaniṉ ṟiruvaṭi vaḻuttutun

tāynalaṅ kavarupu tattaiyuyir cekuttāṅ

kiruperuṅ kuravari ṉorupaḻi cumanta 15

puṉṟoḻi loruvaṟkup pukaliṉmai terīi

aṉṟaruḷ curanta toṉṟō ceṉṟatōr

valiyāṟ karuḷvatūu nōkki

eḷiyārk keḷiyaimaṟ ṟeṉpatu kuṟittē. (87)



eṇcīrk kaḻineṭilaṭi āciriya viruttam



kuṟumuyaluñ cilakalaiyu miḻantorumā ṉuyiraik

koḷḷaikoḷḷa veḻuntamatik kūṟṟē yāṟṟāc

ciṟutuyilum perumūccuṅ kaṇṭumiraṅ kalaiyāṟ

ṟeṟumaṟali nīyēyit teṇṇi lāvu

meṟiyuneṭum pācamē yuṭalumaṟak kūṉi

yiruṇiṟamu mutirnaraiyā liḻantāy pōlu

naṟunutalā reṉkoluṉai maturēcar milaiccum

nākiḷaveṇ ṭiṅkaḷeṉa navilkiṉ ṟārē. (88)



tāḻicai



navviyaṅkaṇ māṉumāṉu miṉitukanti ṭaṅkoḷvār

nañcamārnteṉ ṉeñcamārntu naḷikaḷaṅ kaṟuttuḷār

kaivviḷaṅku kuṉṟumaṉṟuṅ kōvilākku ṉittuḷār

kaṉṉināṭār maturaivāṇar kayilaiveṟpar veṟpaṉīr

kovvaivāyvi ḷarppamaikka ruṅkaṇuñci vappavē

kuḷirtaraṅka vaikai nīrku ṭaintuṭaṉṟi ḷaittirāṟ

paivvirinta valkulīrnum maṉṉai mārkaḷ caṅkaiyiṟ

paṭilavarkku vīṇiṉīvir parikarittal pāvamē. (89)



aṟucīrk kaḻineṭilaṭi āciriya viruttam



pāmikkup payiṉmaturaip parañcuṭarē yoruttikayaṟ pārvai maṭṭō

kāmikku maṭantaiyarkaṭ kayalelā mumaiyaṭaital kaṇakkē yaṉṟō

māmikkuk kaṭalēḻum vaḻaṅkiṉī roruvēlai makaṉuk kīntu

pūmikkuṭ kaṭalaivaṟi tākkiṉīr pavakkaṭalum pōkki ṉīrē. (90)



mēṟpaṭi viruttam



nīrōṭu kuṟuveyarppu neruppōṭu neṭṭuyirppu neṭuṅkaṇ ṇīriṟ

pīrōṭu vaṉamulaiyuṅ kuṟaiyōṭu niṟaiyuyirum peṟṟā ḷaṉṟē

kārōṭu maṇikaṇṭar kaṭampavaṉac cokkarnaṟai kamaḻpūṅ koṉṟait

tārōṭu maṉañcellat taḷaiyōṭun tāṉcellāt tamiya ṭāṉē. (91)



patiṉāṉkucīr kaḻineṭilaṭi āciriya viruttam



tamaranīrp puvaṉa muḻutoruṅ kīṉṟā ṭaṭātakā tēviyeṉ ṟorupēr

tarikkavan tatuvum taṉimuta lorunī cavuntara māṟaṉā ṉatuvuṅ

kumaravēḷ vaḻuti yukkira ṉeṉappēr koṇṭatun taṇṭamiḻ maturaṅ

kūṭṭuṇa veḻunta vēṭkaiyā leṉilik koḻitamiḻp peruvaiyā raṟivār
pamaramyāḻ miḻaṟṟa naṟavukop paḷikkum paṉimalark kuḻaliyar paḷikkup

pāṉilā muṉṟiṟ ṟūnilā muttiṉ pantariṟ kaṇṇimai yāṭā

tamararnā ṭiyarō ṭammaṉai yāṭa vaiyanuṇ ṇucuppaḷa valaveṉ

ṟamararu maruḷun teḷitamiḻk kūṭa laṭarā valaṅkalvē ṇiyaṉē. (92)



aṟucīrk kaḻineṭilaṭi āciriya viruttam



aṭuttaṅ kulavāk kōṭṭaicuman taḷittī roruvaṟ katuniṟkat

toṭukkuṅ kaṇaivē ṭaṉakkulavāt tūṇi koṭuttīr pōlumā

leṭukkuṅ kaṇaiyain teytakaṇai yeṇṇat tolaiyā teṉceykēṉ

tiṭukkaṅ koḷamāl cilaimataṉaic ciṉattīr kaṭampa vaṉattīrē. (93)



eḻucīrk kaḻineṭilaṭi āciriya viruttam



kaṭamuṭaiyu naṟuneykkuṇ muḻukiyeḻu vataiyotta

karaṭamata karipeṟṟor piṭiyēyōṉ

maṭavanaṭai payilpaccai mayilaiyoru puṟamvaitta

maturaiyaḻa kiyacokkar varaivēlōy

naṭaiyumeḻu tuvainiṟku nilaiyumeḻu tuvaicoṟku

ṇalamumeḻu tuvaicitra ratipōlavā

ḷiṭaiyumeḻu tuvaimuṟṟu milatorporu ḷaiyumokka

veḻutileva ruṉaiyotta peyartāmē. (94)



aṟucīrkkaḻi neṭilaṭi āciriya viruttam



mētakaiya palakalaipōrt taṟamvaḷarun tamiḻkkūṭal vikirta kēṇmō

vētamiṉiṉ ṟiruvuruvoṉ ṟīruruvāy niṉṟatiṉu miṟumpū tantō

pōtalarpain tuḻāyppaṭalaip puyalvaṇṇat toruvaṉiru pūvai mārkkuk

kātalaṉāy maṟṟuṉakkōr kātaliyāy niṟpatoru kāṭci tāṉē. (95)



nēricai veṇpā



kāṇṭakaiya celvak kaṭampavaṉat tāṉantat

tāṇṭavañcey tāṇṭavarnīr tāmaṉṟē - pūṇṭaṭiya

ruḷḷat tiruppīrem muḷḷattai yummumatā

meḷḷat tiruppīr mika. (96)



kaṭṭaḷaik kalittuṟai

kārkālam kaṇṭu varuntiya talaivaṉ pākaṉoṭu kūṟiyatu



mikkār mukattaruḷ kūṭaṟpi rāṉviṭa nāṇṭuvakkāk

kaikkār mucattaṉṉa tērvala vākai parantucelu

mikkār mukakka veḻuntakol lāmema tāviyeṉṉat

takkār mukattaṭaṅ kaṇṇī rukānta calatiyaiyē. (97)



eḻucīrk kaḻineṭilaṭi āciriya viruttam

iraṅkal



calārāci taṅku kaṇaiyēvu moympar caraṇāra vinta micaiyē

malāraki ṭanta nayaṉāra vintar maturēcar muṉpu pukalār

cilarāvi yiṉṟi yuṭalē cumantu tirivārkaḷ ventu viḻavē

larāta kaṅku liṭaiyēyo raṅki pukaiyātu niṉṟe rivatē. (98)



tāḻicai

iraṅkal



tēṉvaḻaṅku kaṭukkaiyārkaru māṉvaḻaṅku muṭukkaiyār

tiruvirunta viṭattiṉāraruḷ karuviruntana ṭattiṉār

māṉaṭaṅkiya vaṅkaiyārcaṭaik kāṉaṭaṅkiya kaṅkaiyār

vaikaiyoṉṟiya kūṭalārivaḷ ceykaiyoṉṟaiyu nāṭalār

kāṉavēyicai kollumāluṟa vāṉavāyvacai collumāṟ

kaṉṟiyaṉṟi liraṅkumāluyir tiṉṟuteṉ ṟaṉeruṅkumāṟ

ṟīnilāvaṉal cintumāṟkola vēṉilāṉmela muntumāṟ

ṟiṉamiṭaintiṭai nontapōṉmakaṇ maṉamiṭainta tuṇarntumē. (99)



aṟucīrc canta viruttam

ūr



uṭaiyator peṇkoṭi tirumuka maṇṭala moḻuku peruṅkaruṇaik

kaṭaluta vuñcila kayalporu moympuḷa kaṭavuṇe ṭumpatiyām

puṭaikoḷ karuṅkalai puṉaipavaḷ veṇkalai puṉaiyumor peṇkoṭiyā

vaṭakalai teṉkalai palakalai yumpoli maturaiva ḷampatiyē. (100)



patiṉāṉkucīrk kaḻineṭilaṭi āciriya viruttam


vaḷḷaivāy kiḻittuk kumiḻmaṟin tamartta matararik kaṇṇiyu nīyu

maḻalainā ṟamutak kumutavāyk kuḻavi maṭittalat tiruttimut tāṭi

uḷḷanek kuruka vuvantumōn taṇaittāṅ kukantaṉi riruttirā lulaka

moruṅkuvāyt tīruk korutalaik kāma muṟṟavā veṉkolō vuraiyāy

veḷḷiveṇ ṇilavu virintakō ṭīram veñcuṭark kaṭavuḷuṅ kiṭaittu

vīṟṟirun taṉaiya viṭucuṭar makuṭa mīkkoḷūut tākkaṇaṅ kaṉaiyār

kaḷḷavāṭ karuṅkaṇ ṇēṟukāt tiṭṭa kāppeṉa vēppalar milaiccuṅ

kaitavak kaḷiṟē ceytavak kūṭaṟ kaṇṇutaṟ kaṭavuṇmā maṇiyē. (101)



nēricai āciriyappā



kaṭpulaṅ katuvātu cevippulam pukku

maṉaṉiṭait tuñci vāyiṭaip pōntu

cennā muṟṟattu naṉṉaṭam puriyum

palavēṟu vaṉṉat torupari yukaittōy

puṭkoṭi yeṭuttoru pūṅkoṭi taṉṉoṭu 5

maṭkoṭi tāḻnta vāṉkoṭi yuyarttō

yōrē ḻāḻi cīrpeṟap pūṇṭu

muṭavup paṭatta kaṭikaiyuṭ kiṭantu

neṭunilai peyarā nilaittē rūrntōy

mīṉavar perumāṉ māṉavēl piḻaittāṅ 10

keḻuperuṅ kaṭalu moruvaḻik kiṭanteṉa

viṇṇiṉ ṟiṟaṅkupu viritirai mēynta

koṇmūk kuḻumalaik kolaimatak kaḷiṟṟoṭum

vēṟṟumai teriyātu miṉṉukkoṭi vaḷaittāṅ

kāṟṟalko ṭuṟṟapā kalaittaṉar paṟṟat 15

tiriyumaṟ ṟemmait tīcciṟai paṭukkeṉap

paritivē luḻavaṉ paṇittaṉaṉ kolleṉa

meyvitirt talaṟupu verīippeyarn tamma

peymuṟai vāri peyumpeya lalla

neypā ṟayiṟmutaṟ palpeya ṟalaiip 20

peruvaḷañ curanta viritamiḻk kūṭa

lirunila maṭantaik korumuṭi kavittāṅ

kintira ṉamaitta cuntara vimāṉat

taruḷcūṟ koṇṭa variyiḷaṅ kayaṟkaṇ

miṉṉuḻai maruṅkuṟ poṉṉoṭum polintōy 25

turiyaṅ kaṭanta tuvāta cāntap

peruvaḷi vaḷākat toruperuṅ kōyiluṇ

muḷaiyiṉṟu muḷaitta mūla liṅkat

taḷavaiyi ṉaḷavā vāṉanta mākkaṭa

ṉiṉperun taṉmaiyai nikaḻttutum yāmeṉa 30

maṉperuñ ciṟappiṉ matinalaṅ koḷiṉē
pētaimaip pālarē peritu mātō

vēta puruṭaṉum virāṭpuru ṭaṉumē

iṉaiyaniṉ ṟaṉmaimaṟ ṟemma ṉōru

niṉaiyavuñ cilacoṟ puṉaiyavum puritaliṉ 35

vāḻiyem perumaniṉ ṟakavē

vāḻiyem maṉaṉu maṇinā vummē. (102)



maturaik kalampakam muṟṟum.