Project Madurai
Copyright (c) 1999 All Rights Reserved


kar narpathu, Elathi & ciru panja mulam

patinenkiizkannakku noolkaL -iii
kar narpathu (madurai kaNNangkuthanar)
Elathi (kaNimEthaiyar)
ciru panja mulam (kariyacan)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








patiṉeṇ kīḻkkaṇakku nūlkaḷ -iii
kār nāṟpatu (āciriyar maturaik kaṇṇaṅkūttaṉār)
ēlāti -80 (āciriyar kaṇimētaiyār)
ciṟu pañca mūlam -100 (āciriyar kāriyācāṉ)
(in tamil script, TSCii format)

Etext Preparation (input, proof-reading, webpage) : K. Kalyanasundaram

This Etext file has the verses in tamil script in TSCii-encoding.
So you need to have a TSCii-conformant tamil font to view the Tamil part properly.
Several TSCii conformant
fonts are available free for use on Macintosh , unix and Windows (95/98/NT/3.11)
platforms at the
following websites:
http://www.tamil.net/tscii/
http://www.geocities.com/athens/5180/tsctools.html
in case of difficulties send an email request to
kalyan@geocities.com

Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

kār nāṟpatu
maturaik kaṇṇaṅkūttaṉār aruḷiyatu

(pāṭa vēṟṟumaikaḷ @ % & kuṟikaḷ koṇṭu kāṭṭappaṭṭuḷḷatu )

tōḻi talaimakaṭkup paruvaṅkāṭṭi vaṟpuṟuttatu

porukaṭal vaṇṇaṉ puṉaimārpiṟ ṟārpōl
tiruvil vilaṅkūṉṟit tīmpoḻal tāḻa@
varutum eṉamoḻintār vārārkol vāṉaṅ
karuvirun tālikkum pōḻtu% 1
@ tīmpoḻal vīḻa ḵ poḻutu

ituvumatu
kaṭuṅkatir nalkūrak kārcelva meyta
neṭuṅkāṭu nērciṉai yīṉak koṭuṅkuḻāy@
iṉṉē varuvar namareṉ ṟeḻilvāṉam
miṉṉu mavartū turaittu. 2
@ koṭuṅkuḻai

paruvaṅ kaṇṭaḻinta talaimakaḷ āṟṟalvēṇṭit tōḻi
taṉatu āṟṟāmai tōṉṟa vuraittatu
variniṟap pātiri vāṭa vaḷipōḻn
tayirmaṇaṟ ṟaṇpuṟavi ṉāli - puraḷa
urumiṭi vāṉa miḻiya veḻumē@
neruna lorutti tiṟattu. 3
@ iḻitteḻuṅ tōṅkum

tōḻi paruvaṅkāṭṭit talaimakaḷai vaṟpuṟuttatu
āṭu makaḷiriṉ maññai yaṇikoḷak
kāṭuṅ kaṭukkai kaviṉpeṟap@ pūttaṉa
pāṭuvaṇ ṭūtum paruvam paṇaittōḷi
vāṭama pacalai maruntu. 4
@ kaviṉkoḷ

ituvumatu
ikaḻunar collañcic ceṉṟār varutal
pakaḻipō luṇkaṇṇāy poyyaṉmai yīṇṭaip
pavaḻañ citaṟi yavaipōlak kōpan
tavaḻun takaiya puṟavu. 5

ituvumatu
toṭiyiṭa vāṟṟā tolaintatō ṇōkki
vaṭuviṭaip pōḻntakaṉṟa kaṇṇāy varuntal
kaṭitiṭi vāṉa muraṟu neṭuviṭaic@
ceṉṟārai nīṭaṉmi ṉeṉṟu. 6
@neṟiyiṭai

ituvumatu
nacciyārk kītalu naṇṇārt teṟutalun
taṟceyvāṉ ceṉṟārt tarūun taḷariyalāy
poccāp pilāta pukaḻvēḷvit tīppōla
eccāru miṉṉu maḻai. 7

ituvumatu
maṇṇiyaṉ ñālattu maṉṉum pukaḻvēṇṭip
peṇṇiya ṉallāy pirintār vālkūṟum
kaṇṇiya lañcaṉaṅ tōyntapōṟ kāyāvum
nuṇṇurum pūḻtta puṟavu. 8

uruviṉai kaṇmalarpōṟ pūttaṉa kārkkōṟ
ṟerivaṉap puṟṟaṉa tōṉṟi - varivaḷai
muṉkai yiṟappat tuṟantār varalkūṟum
iṉcoṟ palavu muraittu. 9

ituvumatu
vāṉēṟu vāṉat turaṟa vayamuraṇ
āṉēṟ ṟorutta lataṉō ṭetirceṟuppak
kāṉyāṟ ṟoliyiṟ kaṭumāṉṟē reṉṟōḻi
mēṉi taḷirppa varum. 10

ituvumatu
puṇartaru celvan tarupākkuc ceṉṟār
vaṇaroli yaimpālāy valvarutal kūṟum
aṇartteḻu pāmpiṉ ṟalaipōṟ puṇarkōṭal
pūṅkulai yīṉṟa puṟavu. 11

ituvumatu
maiyeḻi luṇkaṇ mayilaṉṉa cāyalāy
aiyantīr kāṭci yavarvarutal tiṇṇitām@
neyyaṇi kuñcaram pōla viruṅkoṇmū
vaikalu mērum valam. 12
@ tiṇṇitāl

ituvumatu
ēnteḻi lalkulā yēmārnta@ kātalar
kūntala vaṉappiṟ peyaṟāḻa - vēntar
kaḷiṟeṟi vāḷaravam pōlakkaṇ veḷavi
oḷiṟupu miṉṉu maḻai. 13
@ ēmānta

ituvumatu
celvan taravēṇṭic ceṉṟanaṅ kātalar
vallē varuta ṟeḷintām vayaṅkiḻāy
mullai yilaṅkeyi ṟīṉa naṟuntaṇkār
mella viṉiya nakum. 14

ituvumatu
tiruntiḻāy kātalar tīrkuva rallar
kuruntiṉ kuviyiṇa ruḷḷuṟai yākat
tirunti ṉiḷivaṇṭu pāṭa viruntumpi
iṉkuḻa lūtum poḻutu. 15

ituvumatu
karuṅkuyil kaiyaṟa māmayi lālap
peruṅkali vāṉa muraṟum - peruntōḷ
ceyalai@ yiḷantaḷi raṉṉaniṉ mēṉip
pacalai paḻaṅkūṇ koḷ. 16
@ acōkiṉiḷantaḷir

ituvumatu
aṟaikka liṟuvaraimēṟ pāmpu cavaṭṭip
paṟaikkura lēṟōṭu peḷavam paruki
uṟaittiruḷ kūrntaṉṟu vāṉam piṟaittakai
koṇṭaṉṟu pētai nutal. 17

ituvumatu
kalpayil kāṉaṅ kaṭantār varavāṅkē
nallicai yēṟoṭu vāṉa naṭuniṟpac
celvar maṉampōṟ kaviṉīṉṟa nalkūrntār
mēṉipōṟ pulleṉṟa kāṭu. 18

viṉaimuṟṟiya talaimakaḷ pākaṟkuc colliyatu
nāñcil valava ṉiṟampōlap pūñciṉaic
ceṅkāṉ marāan takaintaṉa - paiṅkōṟ
ṟoṭipoli muṉkaiyāḷ tōṭuṇaiyā vēṇṭi
neṭuviṭaic ceṉṟateṉ ṉeñcu. 19

ituvumatu
vīṟucāl vēntaṉ viṉaiyu muṭintaṉa
āṟum patamiṉiya vāyiṉa - |ēṟō
ṭarumaṇi nāka maṉuṅkac cerumaṉṉar
cēṉaipōṟ cellu maḻai. 20

ituvumatu
poṟimāṇ puṉaitiṇṭēr pōnta vaḻiyē
ciṟumullaip pōtellāñ cevvi - naṟunutaṟ
celva maḻaintaṭaṅkaṭ ciṉmoḻip pētaivāy
muḷḷeyi ṟēyppa vaṭintu. 21

ituvumatu
iḷaiyaru mīrṅkaṭ ṭayara vuḷaiyaṇintu
pulluṇ kalimāvum pūṭṭiya - nallār
iḷanalam pōlak kaviṉi vaḷamuṭaiyār
ākkampōṟ pūttaṉa kāṭu. 22

tōḻi talaimakaṭkup paruvaṅkāṭṭi vaṟpuṟuttatu
kaṇṭiraṇ muttaṅ kaṭuppap puṟavellān
taṇṭuḷi yāli puraḷap puyalkāṉṟu
koṇṭeḻil vāṉamuṅ koṇṭaṉ ṟevaṉ kolō
oṇṭoṭi yūṭunilai. 23

viṉaimuṟṟiya talaimakaḷ neñcoṭu colliyatu
ellā viṉaiyuṅ kiṭappa veḻuneñcē
kallōṅku kāṉaṅ kaḷiṟṟiṉ matanāṟum
palliruṅ kūntal paṇinōṉāḷ kārvāṉam
mellavun@ tōṉṟum% peyal. 24
@ elliyum ḵ ceyal

paruvaṅkaṇṭaḻinta talaimakaḷ āṟṟalvēṇṭit tōḻi
taṉatu āṟṟāmai tōṉṟa vuraittatu
karuṅkāl varakiṉ porippō larumpuviḻn
tīrntaṇ puṟaviṟ ṟeṟuḻivī malarntaṉa
cērntaṉa ceykuṟi vārā ravareṉṟu
kūrnta pacalai yavaṭku. 25

tōḻi talaimakaṭkup paruvaṅkāṭṭi vaṟpuṟuttatu
nalamiku kārttikai nāṭṭava riṭṭa
talaināḷ viḷakkiṟ ṟakaiyuṭaiya vākip
pulamelām pūttaṉa tōṉṟi cilamoḻi@
tūtoṭu vanta maḻai. 26
@ tōṉṟiciṉ meṉmoḻi

ūṭutalāṟ pacalaimikum eṉat tōḻi talaimakaṭkuk kūṟa
vaṟpuṟuttatu
murukiyampōl vāṉa muḻaṅki yiraṅkak
kurukilai pūttaṉa kāṉam - piriveṇṇi
uḷḷā takaṉṟāreṉ ṟūṭiyām pārāṭṭap@
paḷḷiyuṭ pāyum pacappu. 27
@ pārāṭṭil

viṉaimuṟṟiya talaimakaḷ neñcoṭu colliyatu
imiḻicai vāṉam muḻaṅkak kumiḻiṉpūp@
poṉcey kuḻaiyiṟ ṟuṇar tūṅkat taṇpatañ
cevvi yuṭaiya curaneñcē kātaliyūr
kavvai yaḻuṅkac celaṟku. 28
@ kumiḻiṇaippū & kumiḻiṇarppū
ituvumatu
poṅkaru ñāṅkar malarntaṉa taṅkāt
takaivaṇṭu pāṇmuraluṅ kāṉam - pakaikoṇṭa
levvet ticaikaḷum vantaṉṟu cēṟunāñ
cevvi yuṭaiya karam. 29

ituvumatu
varaimalka vāṉañ ciṟappa vuṟaipōḻn
tirunilan tīmpeya ṟāḻa - viraināṟa@
ūtai yuḷaru naṟuntaṇkā pētai
perumaṭa nammāṭ ṭuraittu. 30
@ tiraināṟa

viṉaimuṟṟiya talaimakaḷ pākaṟkuc colliyatu
kārccē ṇikanta karaimaruṅki ṉīrccērn
terumai yeḻilē ṟeṟipavar cūṭic
cerumiku maḷḷariṟ cemmākkuñ cevvi
tirunutaṟ kiyāñcey kuṟi. 31

ituvumatu
kaṭāavuka pākatēr kārōṭak kaṇṭē
keṭāap pukaḻvēṭkaic celvar maṉampōṟ
pāṭaa makiḻvaṇṭu pāṇmuraluṅ kāṉam
piṭāap peruntakai naṟku. 32

ituvumatu
kaṭaṉīr mukanta kamañcū leḻili
kuṭamalai yākattuk koḷḷap piṟaikkum@
iṭameṉa vāṅkē kuṟiceytēm pētai
maṭamoḻi yevvaṅ keṭa. 33
@ koḷḷap piṟakkum

paruvaṅ kaṇṭaḻinta talaimakaḷ āṟṟalvēṇṭit
tōḻi taṉatu āṟṟāmai tōṉṟa vuraittatu
viritirai veḷḷam veṟuppap parukip
peruviṟal vāṉam peruvarai cēruṅ
karuvaṇi kālaṅ kuṟittār tiruvaṇitta
oṇṇutal mātar tiṟattu. 34

ituvumatu
ceṉṟanaṅ@ kātalar cēṇikantā reṉṟeṇṇi
oṉṟiya nōyō ṭiṭumpai palakūra
veṉṟi muraci ṉiraṅki yeḻilvāṉam
niṉṟu miraṅku mivaṭku. 35

viṉaimuṟṟi mīḷun talaimakaḷ pākaṟkuc colliyatu
ciralvāy vaṉappiṉa vāki niraloppa
īrntaṇ taḷavan takaintaṉa - cīrttakka
celva maḻaimatarkkaṭ ciṉmoḻip pētaiyūr
nalvirun tāka namakku. 36

tōḻi paruvaṅkāṭṭit talaimakaḷai vaṟpuṟuttatu
karuṅkaṭal mēynta kamañcū leḻili
iruṅka liṟuvarai yēṟi yiyurkkum
perumpatak kālaiyum vārārkol vēntaṉ
aruntoḻil vāytta namar. 37

talaivar poyttāreṉak kūṟit tōḻi talaiviyai
āṟṟuvittatu
pukarmukam pūḻip@ puraḷa vuyarnilaiya%
veñciṉ vēḻam piṭiyō ṭicaintāṭun&
taṇpatak kālaiyum vārā revaṉkolō
oṇṭoṭi yūṭu nilai. 38
@ pūmi puraḷa ḵ uyarnilai & iṇaitāḻa

ituvumatu
alavaṉka ṇēyppa varumpīṉ ṟaviḻnta
karuṅkura@ ṉoccip pacuntaḻai cūṭi
irumpuṉa mērkkaṭi koṇṭār peruṅkeḷavai
ākiṉṟu nammū ravarkku. 39
@ karuṅkatir

paruvam vantamaiyāl talaivar varutal orutalaiyeṉak kūṟit
tōḻi talaimakaḷai āṟṟuvittatu
vantaṉa ceykuṟi vārā ravareṉṟu
nonta voruttikku nōytīr maruntāki
intiṉ karuvaṇṇaṅ@ koṇṭaṉ ṟeḻilvāṉam
nantumeṉ pētai nutal. 40
@ kaḷivaṇṇam koṇṭatu

kār nāṟpatu muṟṟiṟṟu

ēlāti
āciriyar kaṇimētaiyār

ciṟappup pāyiram

illaṟanūlēṟṟa tuṟavaṟanūl ēyuṅkāl
collaṟanūl cōrviṉṟit tokkuraittu - nalla
aṇimētai yāynalla vīṭṭu neṟiyum
kaṇimētai ceytāṉ kalantu.

kaṭavuḷ vaṇakkam

aṟunālva rāypukaḻc cēvaṭi yāṟṟap
peṟunālvar pēṇi vaḻaṅkip - peṟunāl
maṟaipurintu vāḻumēl maṇṇoḻintu viṇṇōrk(ku)
iṟaipurintu vāḻtal iyalpu.

ceṉṟa pukaḻcelvam mīkkūṟṟam cēvakam
niṉṟa nilaikalvi vaḷḷaṉmai - eṉṟum
vaḻivantār pūṅkōtāy āṟum maṟaiyiṉ
vaḻivantār kaṇṇē vaṉappu. 1

kolaiyuriyāṉ kollāṉ pulāl mayaṅkāṉ kūrtta
alaipuriyāṉ vañciyāṉ yātum - nilaitiriyāṉ
maṇṇavarkkum aṉṟi matumalipūṅ kōtāy
viṇṇavarkkum mēlāy viṭum. 2

tavam eḷitu tāṉam arituk kārkkēl
avam ari(tu) ātal eḷitāl - avamilā
iṉpam piṟaḻiṉ iyaieḷitu maṟṟataṉ
tuṉpam tuṭaittal aritu. 3

iṭarttīrttal eḷḷāmai kīḻiṉañcē rāmai
paṭartīrttal yārkkum paḻippiṉ - naṭaitīrttal
kaṇṭavar kāmuṟuñ colkāṇiṉ kalviyiṉkaṇ
viṇṭavarnūl vēṇṭā viṭum. 4

taṉakkeṉṟum ōrpāṅkaṉ poyyāṉmey yākkum
eṉakkeṉ(ṟu) iyaiyāṉyā toṉṟum - puṉarkkoṉṟai
pōlum iḻaiyārcol tēṟāṉ kaḷiyāṉēl
cālum piṟanūliṉ cārpu. 5

niṟaiyuṭaimai nīrmai yuṭaimai koṭaiyē
poṟaiyuṭaimai poymmai pulāṟkaṇ - maṟaiyuṭaimai
vēyaṉṉa tōḷāy ivaiyuṭaiyāṉ palluyirkkum
tāyaṉṉaṉ eṉṉat takum. 6

iṉcol aḷāval iṭamiṉitūṇ yāvarkkum
vaṉcol kaḷaintu vakuppāṉēl - meṉcol
muruntēykkum muṭpōl eyiṟṟiṉāy nāḷum
viruntēṟpar viṇṇōr viraintu. 7

uṭaṉpaṭāṉ kollāṉ uṭaṉṟārnōy tīrntu
maṭampaṭāṉ māṇṭārnūl māṇṭa - iṭampaṭa
nōkkumvāy nōkki nuḻaivāṉēl maṟṟavaṉai
ākkumavar ākkum aṇaintu. 8

kaṟṟāraik kaṟṟa tuṇaiyār eṉamatiyār
uṟṟārai aṉṉaṇam ōrāmal - aṟṟārkaṭ(ku)
uṇṭi uṟaiyuḷ uṭukkai ivaiīntār
paṇṭitarāy vāḻvār payiṉṟu. 9

ceṅkōlāṉ kīḻkkuṭikaḷ celvamum cīrilā
veṅkōlāṉ kīḻkkuṭikaḷ vīntukavum - veṅkōl
amaiccar toḻilum aṟiyalamoṉ(ṟu) āṟṟa
eṉaittum aṟiyāmai yāṉ. 10

avāaṟukkal uṟṟāṉ taḷarāṉav aintiṉ
avāaṟuppiṉ āṟṟa amaiyum - avāaṟāṉ
ākum avaṉāyiṉ aiṅkaḷiṟṟiṉ āṭṭuṇṭu
pōkum puḻaiyuḷ pulantu. 11

kolaikkaḷam vārkuttuc cūtāṭum ellai
alaikkaḷam pōryāṉai ākkum - nilaikkaḷam
muccā rikaiotuṅkum ōriṭattum iṉṉavai
naccāmai nōkkāmai naṉṟu. 12

viḷaiyāmai uṇṇāmai āṭāmai āṟṟa
uḷaiyāmai uṭkuṭaittā veṉṟu - kaḷaiyāmai
nūṟpaṭṭār pūṅkōtāy nōkkiṉ ivaiyāṟum
pāṟpaṭṭār koṇṭoḻum paṇpu. 13

poyyāṉ pulāloṭu kaṭpōkkit tīyaṉa
ceyyāṉ ciṟiyār iṉañcērāṉ - vaiyāṉ
kayaliyaluṇ kaṇṇāy! karutuṅkāl eṉṟum
ayala ayalavām nūl. 14

kaṇpōlvārk kāyāmai kaṟṟār iṉañcērtal
paṇpōl kiḷaviyārp paṟṟāmai - paṇpōlum
collārk(ku) arumaṟaicō rāmai ciṟiteṉiṉum
illārk(ku) iṭartīrttal naṉṟu. 15

tuṟantārkaṇ tuṉṉit tuṟavār(ku) iṭutal
iṟantārkku iṉiya icaittal - iṟantār
maṟutalai cuṟṟam matittōmpu vāṉēl
iṟutalil vāḻvē iṉitu. 16

kuṭiyōmpal vaṉkaṇmai nūlvaṉmai kūṭam
maṭiyōmpum āṟṟal uṭaimai - muṭiyōmpi
nāṟṟam cuvaikēḷvi nallār iṉañcērtal
tēṟṟāṉēl tēṟum amaiccu. 17

pōkam poruḷkēṭu māṉvēṭṭam pollākkaḷ
cōkam paṭuñcūtē colvaṉmai - cōkak
kaṭuṅkatattut taṇṭam aṭaṅkāmai kāppiṉ
aṭuṅkatamil ēṉai aracu. 18

kollāṉ kolaipuriyāṉ poyyāṉ piṟarmaṉaimēl
cellāṉ ciṟiyār iṉañcērāṉ - collum
maṟaiyiṉ ceviyilaṉ tīccoṟkaṇ mūṅkai
iṟaiyil periyāṟku ivai. 19

miṉṉēr iṭaiyārcol tēṟāṉ viḻaivōrāṉ
koṉṉē vekuḷāṉ kolaipuriyāṉ - poṉṉē
uṟuppaṟut taṉṉa koṭaiyuvappāṉ taṉṉiṉ
veṟuppaṟuttāṉ viṇṇakattum il. 20

iḷamai kaḻiyum piṇimūp(pu) iyaiyum
vaḷamai valiivai vāṭum - uḷanāḷāl
pāṭē puriyātu pālpōlum colliṉāy
vīṭē purital vīti! 21

vāḷañcāṉ vaṉkaṇmai añcāṉ vaṉappañcāṉ
āḷañcāṉ āmporuḷ tāṉañcāṉ - nāḷeñcāk
kālaṉ varaoḻital kāṇiṉvī ṭeytiya
pāviṉnūl eytap paṭum. 22

kuṇanōkkāṉ kūḻnōkkāṉ kōlamum nōkkāṉ
maṇanōkkāṉ maṅkalamum nōkkāṉ - kaṇanōkkāṉ
kālkāppu vēṇṭāṉ periyārnūl kālaṟku
vāykāppuk kōṭal vaṉappu. 23

piṇipuṟappu mūppōṭu cākkāṭu tuṉpam
taṇivil nirappivai tāḻā - aṇiyiṉ
araṅkiṉmēl āṭunarpōl ākāmal naṉṟām
nirampumēl vīṭṭu neṟi. 24

pāṭakañ cārāmai pāttilār tāmviḻaiyum
nāṭakañ cārāmai nāṭuṅkāl - nāṭakam
cērntāl pakaipaḻi tīccollē cākkāṭē
tīrntālpōl tīrā varum. 25

māṇṭamain(tu)ā rāynta mativaṉappē vaṉkaṇmai
āṇṭamainta kalviyē collāṟṟal - pūṇṭamainta
kālam aṟital karutuṅkāl tūtuvarkku
ñālam aṟinta pukaḻ. 26

aḵkunī ceyyal eṉaaṟin(tu) ārāyntum
veḵkal vekuṭalē tīkkāṭci - veḵkumāṉ
kaḷḷatta alla karutiṉ ivaimūṉṟum
uḷḷatta āka urai. 27

maiyēr taṭaṅkaṇ mayilaṉṉāy cāyalē
meyyē uṇarntār mikauraippar - poyyē
kuṟaḷai kaṭuñcol payaṉilacol nāṉkum
maṟalaiyiṉ vāyiṉavām maṟṟu. 28

nilaiyaḷaviṉ niṉṟa neṭiyavartām nērā
kolaikaḷavu kāmattī vāḻkkai - alaiyaḷavi
maiyeṉanīḷ kaṇṇāy! maṟutalaiya immūṉṟum
meyyaḷa vāka viti. 29

māṇṭavar māṇṭa aṟiviṉāl makkaḷaip
pūṇṭavarp pōṟṟip purakkuṅkāl - pūṇṭa
ōḷarataṉē kēttiracaṉ kāṇīṉaṉ kūṭaṉ
kiritaṉpeṉa kaṟpavaṉ pēr. 30

matta mayilaṉṉa cāyalāy maṉṉiya cīrt
tattaṉ cakōṭaṉ karuttiramaṉ puttiri
putraṉapa vittaṉōṭu poyyil urukirutaṉ
ittiṟatta eñciṉōr pēr. 31

uraiyāṉ kulaṉkuṭimai ūṉam piṟarai
uraiyāṉ poruḷoṭuvāḻ(vu) āyu - uraiyāṉāyp
pūvāti vaṇṭutērntu uṇkuḻalāy īttuṇpāṉ
tēvāti tēvaṉāyt tēṟu. 32

poyyuraiyāṉ vaiyāṉ puṟaṅkūṟāṉ yāvaraiyum
meyyuraiyāṉ uḷḷaṉavum viṭṭuraiyāṉ - eyyuraiyāṉ
kūntal mayilaṉṉāy ! kuḻīiyavāṉ viṇṇōrkku
vēntaṉām ivvulakam viṭṭu. 33

citaiyuraiyāṉ ceṟṟam uraiya cīṟillāṉ
iyalpuraiyāṉ īṉam uraiyāḷ - nacaiyavarkkuk
kūṭuva(tu) īvāṉaik kovvaipōl cevvāyāy
nāṭuvar viṇṇōr nayantu. 34

tuṟantār tuṟavātār tuppilār tōṉṟār
iṟantārī ṭaṟṟār iḷaiyar - ciṟantavarkkum
paṇṇārum collāy paḻiyilūṇ pāṟpaṭuttāṉ
maṇṇāḷum maṉṉāy maṟṟu. 35

kālillār kaṇṇillār nāvillār yāraiyum
pālillār paṟṟiya nūlillār - cālavum
āḻap paṭumūṇ amaittār imaiyavarāl
vīḻap paṭuvār viraintu. 36

aḻappōkāṉ añcāṉ alaṟiṉāl kēḷāṉ
eḻappōkāṉ īṭaṟṟār eṉṟum - toḻappōkāṉ
eṉṉēik kālaṉī(ṭu) ōrāṉ tavamuyalāṉ
koṉṉē yiruttal kuṟai. 37

eḻuttiṉāl nīṅkā(tu)eṇ ṇāloḻiyā(tu) ētti
vaḻuttiṉāl māṟātu māṇṭa - oḻukkiṉāl
nērāmai cāla uṇarvār peruntavam
pōkāmai cālap pulai. 38

cāva(tu) eḷi(tu)aritu cāṉṟāṇmai nallatu
mēval (eḷitu)aritu meypōṟṟal - āvataṉkaṇ
cēṟal eḷitu nilaiyaritu teḷḷiyarāy
vēṟal eḷi(tu)aritu col. 39

ulaiyāmai uṟṟataṟ(ku) ōṭi uyirai
alaiyāmai aiyap paṭāmai - nilaiyāmai
tīrkkumvāy tērntu paciyuṇṭu nīkkuvāṉ
nōkkumvāy viṇṇiṉ uyarvu. 40

kuṟukāṉ ciṟiyāraik koḷḷāṉ pulālpoy
maṟukāṉ piṟarporuḷ veḷavāṉ - iṟukāṉāy
ī(ṭu)aṟ ṟavar(ku)īvā ṉāyiṉ neṟinūlkaḷ
pāṭiṟappa paṉṉum iṭattu. 41

kollāṉ uṭaṉpaṭāṉ kolvār iṉañcērāṉ
pullāṉ piṟarpāl pulāṉmayaṅkal - cellāṉ
kuṭippaṭuttuk kūḻīntāṉ kolyāṉai ēṟi
aṭippaṭuppāṉ maṇāṇ(ṭu) aracu. 42

cū(tu)uvavāṉ pērāṉ kalā(vu)uraiyāṉ yārtiṟattum
vā(tu)uvavāṉ mātarār coltēṟāṉ - kātutāḻ
vāṉmakara vārkuḻaiyāy mātavarkku ūṇīntāṉ
tāṉmakara vāymāṭat tāṉ. 43

poyyāṉpoy mēvāṉ pulāluṇṇāṉ yāvaraiyum
vaiyāṉ vaḻicīttu vālaṭicil - naiyātē
īttuṇpāṉ ākum iruṅkaṭalcūḻ maṇṇaracāyp
pāttuṇpāṉ ēttuṇpāṉ pāṭu. 44

iḻukkāṉ iyalneṟi iṉṉāta veḵkāṉ
vaḻukkāṉ maṉaiporuḷ veḷavāṉ - oḻukkattāl
celvāṉ ceyirilūṇ īvāṉ aracāṇṭu
velvāṉ viṭuppāṉ viraintu. 45

kaḷiyāṉkaḷ ḷuṇṇāṉ kaḷippāraik kāṇāṉ
oḷiyāṉ viruntuk(ku) ulaiyāṉ - eḷiyārai
eḷḷāṉnīt tuṇpāṉēl ētamil maṇṇāṇṭu
koḷvāṉ kuṭivāḻvāṉ kūrntu. 46

periyārcol pēṇip piṟaḻātu niṉṟu
pariyā aṭiyārp paṟiyāṉ - kariyārcol
tēṟāṉ iyaiyāṉ teḷintaṭicil īttuṇpāṉ
māṟāṉmaṇ āḷumām maṟṟu. 47

vēṟṟaravam cērāṉ viruntoḻiyāṉ taṉilluḷ
cōṟṟaravam colliyuṇ pāṉāyiṉ - māṟṟaravam
kēḷāṉ kiḷaiōmpiṉ kēṭil aracaṉāy
vāḷāṉmaṇ ṇāṇṭu varum. 48

yāṉai kutiraipoṉ kaṉṉiyē āṇiraiyō(ṭu)
ēṉai oḻinta ivaiyellām - āṉneyyāl
eṇṇaṉāy mātavark(ku) ūṇīntāṉ vaicira
vaṇṇaṉāy vāḻvāṉ vakuttu. 49

eḷḷē paruttiyē eṇṇey uṭuttāṭai
vaḷḷē tuṇiyē ivaṟṟōṭu - koḷḷeṉa
aṉpuṟ(ṟu) acaṉam koṭuttāṉ tuṇaiyiṉō(ṭu)
iṉpuṟ(ṟu) vāḻvāṉ iyaintu. 50

uṇṇīr vaḷamkuḷam kūval vaḻippurai
taṇṇīrai ampalantāṉ pāṟpaṭuttāṉ -paṇṇīra
pāṭalō(ṭu) āṭal payiṉṟuyir celvāṉāyk
kūṭalo(ṭu) ūṭaluḷāṉ kūrntu. 51

illiḻantār kaṇṇiḻantār īṇṭiyacel vamiḻantār
nelliḻantār āṇirai tāṉiḻantārk(ku) -eluḻantu
paṇṇiyūṇ īntavar palyāṉai maṉṉarāy
eṇṇiūṇ ārvār iyaintu. 52

kaṭampaṭṭār kāppillār kaittillār taṅkāṉ
muṭampaṭṭār mūttārmūp pillārk(ku) - uṭampaṭ(ṭu)
uṭaiyarāy illuḷūṇ īttuṇpār maṇmēl
paṭaiyarāy vāḻvār payiṉṟu. 53

pārppār pacittār tavacikaḷ pālarkaḷ
kārppār tamaiyātum kāppilār - tūppāla
niṇṭārāl eṇṇātu nīttavar maṇṇāṇṭu
paṇṭāram paṟṟavāḻ vār. 54

īṉṟārīṉ kāltaḷarvār cūlār kuḻavikaḷ
māṉṟār vaḷiyāṉ mayaṅkiṉārkku - āṉāreṉ(ṟu)
ūṇīyt(tu) uṟunōy kaḷaintār peruñcelvam
kāṇīyttu vāḻvār kalantu. 55

talaiyāḷar tāppāḷar tāḻntavar peṇṭīr
u@ai$yāḷar ūṇoṉṟum illār - kiḷaiñarāy
māvalanta nōkkiṉāy ūṇīyntapar mākkaṭālcūḻ
nāvalamtī(vu) āḷvārē naṉku. 56

karuñciraṅku veṇtoḻunōy kalvaḷi kāyum
peruñciraṅku pērvayiṟṟut tīyārk(ku) - aruñciramam
āṟṟiūṇ īt(tu)avai tīrttār aracarāyp
pōṟṟiūṇ uṇpār purantu. 57

kāmāṭār kāmiyār kallār iṉañcērār
āmāṭār āyantār neṟiniṉṟu -tāmāṭā(tu)
ēṟṟārai iṉpuṟa īyntārmuṉ immaiyāṉ
māṟṟārai māṟṟivāḻ vār. 58

vaṇaṅki vaḻiyoḻuki māṇṭārcol koṇṭu
nuṇaṅkiyanūl nōkki nuḻaiyā - iṇaṅkiya
pālnōkki vāḻvāṉ paḻiillā maṉṉaṉāy
nūlnōkki vāḻvāṉ nuṉittu. 59

perumai pukaḻaṟam pēṇāmai cīṟṟam
arumainūl cālpillār cāriṉ irumaikkum
pāvam paḻipakai cākkāṭē kēṭaccam
cāpampōl cāruñ calittu. 60

ārvamē ceṟṟam katamē aṟaiyuṅkāl
orvamē ceyyum ulōpamē - cīrcālā
māṉamē mēya uyirk(ku)ūṉam eṉṉumē
ūṉamē tīrntavar ottu. 61

kūttum viḻavum maṇamum kolaikkaḷamum
ārtta muṉaiyuḷḷam vēṟiṭattum - ottum
oḻukkam uṭaiyavar cellārē celliṉ
iḻukkam iḻavum tarum. 62

ūṇoṭu kūṟai eḻuttāṇi puttakam
pēṇoṭum eṇṇum eḻuttilai māṇoṭu
kēṭṭeḻuti ōtivāḻ vārk(ku)īyntār immaiyāṉ
vēṭṭeḻuta vāḻvār virintu. 63

uyarntāṉ talaivaṉeṉ(ṟu) oppuṭaittāṉ nōkki
uyarntāṉnūl ōti oṭuṅki - uyarntāṉ
aruntavam āṟṟac ceyiṉvīṭām eṉṟār
peruntavam ceytār peritu. 64

kālaṉār īṭaṟuttāl kāṇkuṟiṉ muṟṟuṇarnta
pālaṉār nūlamarntu pārātu - vālitā
ūṟupā(ṭu) illā uyartavam tāṉpuriyiṉ
ēṟumō mēlulakam ōrntu. 65

poytīr pulavar poruḷpurintu ārāynta
maitīr uyarkatiyiṉ māṇpuraippiṉ - maitīr
cuṭariṉṟu colliṉṟu māṟiṉṟu cōrviṉ(ṟu)
iṭariṉ(ṟu) iṉituyilum iṉṟu. 66

kūrampu vemmaṇal īrmaṇi tūṅkalum
īrum pukaiyiru ḷō(ṭu)iruḷnūl - ārāyn(tu)
aḻikati immuṟaiyāṉ āṉṟār aṟaintār
iḻikati immuṟaiyāṉ ēḻu. 67

cātal poruḷkoṭuttal iṉcol puṇarvulattal
nōtal pirivil kavaṟalē - ōtaliṉ
aṉpuṭaiyārk(ku) uḷḷaṉa āṟu kuṇamāka
meṉpuṭaiyār vaittār virittu. 68

eṭuttal muṭakkal nimirttal nilaiyē
paṭuttalō(ṭu) āṭal pakariṉ - aṭuttuyir
āṟu toḻileṉ(ṟu) aṟaintār uyarntavar
vēṟu toḻilāy virittu. 69

aiyamē piccai aruntavark(ku) ūṇāṭai
aiyamē iṉṟi aṟin(tu) īntāṉ - vaiyamum
vāṉum varicaiyāl tāṉāḷum nāḷumē
īṉamē iṉṟi iṉitu. 70

naṭappārk(ku) ūṇ nalla poṟaitāṅki ṉārk(ku)ūṇ
kiṭappārk(ku)ūṇ kēḷirk(ku)ūṇ kēṭiṉṟu uṭalcārnta
vāṉakattārk(ku) ūṇē maṟutalaiyārkku ūṇamaittāṉ
tāṉakattē vāḻvāṉ taka. 71

uṇarāmai yālkuṟṟam ottāṉ viṉaiyām
uṇarāṉ viṉaippiṟappuc ceyyum - uṇarāta
toṇṭuirun tuṉpam toṭarum piṟappiṉāl
maṇṭilamum ākum mati. 72

maṉaivāḻkkai mātavam eṉṟiraṇṭum māṇṭa
viṉaivāḻkkai yāka viḻaipa - maṉaivāḻkkai
paṟṟutal iṉṟi viṭutalmuṉ collumēl
paṟṟutal pāttil tavam. 73

iṭaivaṉappum, tōḷvaṉappum, īṭil vaṉappum
naṭaivaṉappum nāṇiṉ vaṉappum - puṭaicāl
kaḻuttiṉ vaṉappum vaṉappalla eṇṇō(ṭu)
eḻuttiṉ vaṉappē vaṉappu. 74

aṟuvartam nūlum aṟintuṇarvu paṟṟi
maṟuvaravu māṟāṉa nīkki - maṟuvaraviṉ
mācā riyaṉā maṟutalaiccol māṟṟutalē
ācā riyaṉa(tu) amaivu. 75

olluva nalla uruvavēṟ kaṇṇiṉāy
valluva nāṭi vakaiyiṉāl - colliṉ
koṭaiyiṉār pōkam cuvarkkam tavattāl
aṭaiyāt tavattiṉāl vīṭu. 76

nāṟkatiyum tuṉpa navaitīrttal vēṇṭuvāṉ
pāṟkatiyiṉ pāṟpaṭa ārāyntu nūṟkatiyiṉ
ellai uyarttār tavamuyaliṉ mūṉ(ṟu) ain(tu) ēḻ
vallaiḷī(ṭu) ākum vaku. 77

tāyiḻanta piḷḷai talaiyiḻanta peṇṭāṭṭi
vāyiḻanta vāḻviṉār vāṇikam - pōyiḻantār
kaittūṇ poruḷiḻantār kaṇṇilavark(ku) īntār
vaittu vaḻaṅkivāḻ vār. 78

cākkāṭu kēṭu pakaituṉpam iṉpamē
nākkāṭu nāṭṭaṟai pōkkumeṉa - nākkāṭṭa
naṭṭārk(ku) iyaiyiṉ tamakkiyainta kū(ṟu) uṭam
paṭṭārvāyp paṭṭatu paṇpu. 79

pulaiyāḷar puṇpaṭṭār kaṇkeṭṭār pōkkil
nilaiyāḷar nīrmai iḻantār - talaiyāḷarkku
ūṇkoṭut(tu) ūṟṟāy utaviṉār maṉṉarāyk
kāṇkoṭuttu vāḻvār kalantu. 80

ēlāti muṟṟiṟṟu

ciṟu pañca mūlam
āciriyar kāriyācāṉ

kaṭavuḷ vāḻttu

muḻutuṇarntu mūṉṟoḻittu mūvātāṉ pātam
paḻutiṉṟi āṟṟap paṇintu - muḻutētti
naṇpāya ñālattu māntark(ku) uṟutiyā
veṇpā uraippaṉ cila. 1

nūl
otta oḻukkam kolaipōy pulālkaḷavō(ṭu)
otta ivaiyala vōrnāliṭ(ṭu) - otta
uṟupañca mūlantīr māripōl kūṟīr
ciṟupañca mūlañ ciṟantu. 2

poruḷuṭaiyāṉ kaṇṇatē pōkam aṟaṉum
aruḷuṭaiyāṉ kaṇṇatē ākum - aruḷuṭaiyāṉ
ceyyāṉ paḻipāvam cērāṉ puṟamoḻiyum
uyyāṉ piṟarcevikku uyttu. 3

kaṟpuṭaiya peṇṇamirtu kaṟṟaṭaṅki ṉāṉamirtu
naṟpuṭaiya nāṭamirtu nāṭṭukku - naṟpuṭaiya
mēkamē cērkoṭi vēntamirtu cēvakaṉum
ākavē ceyyiṉ amirtu. 4

kallātāṉ tāṉkāṇum nuṭpamum kātiraṇṭum
illātāḷ ēkkaḻuttañ ceytalum - illātāṉ
ollāp poruḷillārkku īntaḷiyāṉ eṉṟalum
nallavarkaḷ kēṭpiṉ nakai. 5

uṭampoḻiya vēṇṭiṉ uyartavam āṟṟīṇṭu
iṭampoḻiya vēṇṭumēl īkai - maṭampoḻiya
vēṇṭiṉ aṟimaṭam vēṇṭēl piṟarmaṉai
yīṇṭiṉ iyaiyum tiru. 6

paṭaitaṉakku yāṉai vaṉappākum peṇṇiṉ
iṭaitaṉakku nuṇmai vaṉappām - naṭaitaṉakkuk
kōṭā moḻivaṉappuk kōṟ(ku)atuvē cēvakarkku
vāṭātā vaṉkaṇ vaṉappu. 7

paṟṟiṉāṉ paṟṟaṟṟāṉ nūltavaci epporuḷum
muṟṟiṉāṉ ākum mutalvaṉnūl - paṟṟiṉāl
pāttuṇpāṉ pārppāṉ paḻiyuṇarvāṉ cāṉṟavaṉ
kāttuṇpāṉ kāṇāṉ piṇi. 8

kaṇvaṉappuk kaṇṇōṭṭam kālvaṉappuc cellāmai
eṇvaṉappu ittuṇaiyām eṉṟuraittal - paṇvaṉappuk
kēṭṭārnaṉ(ṟu) eṉṟal kiḷarvēntaṉ taṉnāṭu
vāṭṭāṉ nañṟeṉṟal vaṉappu. 9

koṉṟuṇpāṉ nāccām koṭuṅkaripō vāṉnāccām
naṉṟuṇarvār muṉkallāṉ nāvuñcām - oṉṟāṉum
kaṇṭuḻi nāccām kaṭavāṉ kuṭippiṟantāṉ
uṇṭuḻi nāccām uṇarntu. 10

cilampikkut taṉciṉai kūṟṟamnīḷ kōṭu
vilaṅkiṟkuk kūṟṟam mayirtāṉ - valampaṭā
māviṟkuk kūṟṟamām ñeṇṭiṟkut taṉpārppu
nāviṟku naṉṟal vacai. 11

nāṇilāṉ cālpum naṭaiyilāṉ naṉṉōṉpum
ūṇilāṉ ceyyum utārataiyum - ēṇilāṉ
cēvakamum centamiḻ tēṟṟāṉ cuvicceyalum
nāvakamē nāṭiṉ nakai. 12

kōṟalum nañcūṉait tuyttal koṭunañcu
vēṟalum nañcumā(ṟu) allāṉait - tēṟiṉāṉ
nīṭāṅku ceytalum nañcām iḷaṅkiḷiyai
nāṭātē tīturaiyum nañcu. 13

iṭariṉṉā naṭṭārkaṇ īyāmai iṉṉā
toṭarpiṉṉā naḷḷārkaṇ tūyārp - paṭarpiṉṉā
kaṇṭal avarpūṅ katuppiṉāy iṉṉātē
koṇṭa viratam kuṟaivu. 14

koṇṭāṉ vaḻiyoḻukal peṇmakaṉ tantaikkut
taṇṭāṉ vaḻiyoḻukal taṉkiḷaiyaḵtu - aṇṭātē
vēlvaḻi vemmuṉai vīṭātu maṉṉāṭu
kōlvaḻi vāḻtal kuṇam. 15

piḻaittal poṟuttal perumai ciṟumai
iḻaittatīṅ(ku) eṇṇi yiruttal - iḻaitta
pakaikeṭa vāḻvatum palporuḷār nallār
nakaikeṭa vāḻvatum naṉṟu. 16

katanaṉṟu cāṉṟāṇmai tītu kaḻiya
matanaṉṟu māṇpillār muṉṉar - vitanaṉṟāl
kōyvāyiṟ kīḻuyirk(ku)ī tuṟṟuk kuraitteḻunta
nāyvāyuḷ nalla tacai. 17

naṭṭārai yākkip pakaipaṇittu vaieyiṟṟup
paṭṭār akalalku lārpaṭintu - ōṭṭit
toṭaṅkiṉār illakattu aṉpil tuṟavā
uṭampiṉāṉ āya payaṉ. 18

poyyāmai poṉpeṟiṉum kaḷḷāmai melliyalār
vaiyāmai vārkuḻalār nacciṉum - naiyāmai
ōrttuṭampu pērumeṉṟu ūṉavāy uṇṇāṉēl
pērttuṭampu kōṭal aritu. 19

tēvaṟē kaṟṟavar kallātār tēruṅkāl
pūtarē muṉporuḷ ceyyātār - ātarē
tuṉpam ilēmpaṇṭu yāmē vaṉappuṭaiyēm
eṉpār irukāl erutu. 20

kaḷḷāṉku teṉṟum kaḻumāṉ kariyārai
naḷḷāṉ uyiriṅka nāvāṭāṉ - naḷḷāṉāy
ūṉmaṟuttuk koḷḷāṉēl ūṉuṭam(pu) eññāṉṟum
tāṉmaṟuttuk koḷḷāṉ taḷarntu. 21

pūvātu kāykkum maramuḷa naṉṟaṟivār
mūvātu mūttavar nūlvallār - tāvā
vitaiyāmai nāṟuva vittuḷa mētaikku
uraiyāmai cellum uṇarvu. 22

pūttālum kāyā maramuḷa naṉṟaṟivār
mūvātu mūvarnūl tēṟṟatār - pāttip
putaittālum nāṟāta vittuḷa pētaikku
uraittālum cellā(tu) uṇarvu. 23

vaṭi(vu)iḷamai vāytta vaṉappu vaṇaṅkāk
kuṭikulameṉ(ṟu) aintum kuṟittu - muṭiyāt
tuḷaṅkā nilaikāṇār tok(ku)īr pacuvāl
iḷaṅkāl tuṟavā tavar. 24

kaḷḷuṇṭal kāṇil kaṇavaṉ pirintuṟaital
veḷ(ku)ila ḷāyppiṟar ilcēṟal - uḷḷip
piṟarkarumam ārāytal tīppeṇ kiḷaimait
tuṟamatutīp peṇṇiṉ toḻil. 25

peruṅkuṇattārc cērmiṉ piṟaṉporuḷveḷa vaṉmiṉ
karuṅkuṇattār kēṇmai kaḻimiṉ - oruṅkuṇarntu
tīccollē kāmiṉ varuṅkālaṉ tiṇṇitē
vāyccollē yaṉṟu vaḻakku. 26

vāṉkuruvik kū(ṭu)arakku vālulaṇṭu kōltakutal
tēṉpurintu yārkkum ceyalākā - tāmpurīi
vallavar vāyppaṉa eṉṉār orōoruvark(ku)
olkātōr oṉṟu paṭum. 27

aṟaṉnāṭṭāṉ naṉṉeṟikkaṇ niṟka aṭaṅkāp
puṟaṉnāṭṭāṉ puṉṉeṟip pōkātu - puṟaṉnaṭṭāṉ
kaṇṭeṭuttuk kaḷkaḷavu cūtu karuttiṉāl
paṇṭeṭuttuk kāṭṭum payiṉṟu. 28

āṇākkam vēṇṭātāṉ ācāṉ avaṟ(ku)iyainta
māṇākkaṉ aṉpāṉ vaḻipaṭuvāṉ - māṇākkaṉ
kaṟpaṉaittum mūṉṟuṅ kaṭintāṉ kaṭiyātāṉ
niṟpaṉaittum neñciṟkōr nōy. 29

neytal mukiḻttuṇai yāmkuṭumi nērmayirum
uytal orutiṅkaḷ nāḷākum - ceytal
tuṇaṅkunūl ōtutal kēṭṭalmā ṇākkar
vaṇaṅki valaṅkoṇṭu vantu. 30

oruvaṉ aṟivāṉum ellām yātoṉṟum
oruvaṉ aṟiyā tavaṉum oruvaṉ
kuṇaṉaṭaṅkak kuṟṟamil lāṉām oruvaṉ
kaṇaṉaṭaṅkak kaṟṟāṉum il. 31

uyirnōycey yāmai uṟunōy maṟattal
ceyīrnōy piṟaṉkaṇcey yāmai - ceyirnōy
viḻaivu vekuḷi ivaiviṭuvā ṉāyiṉ
iḻivaṉ(ṟu) iṉitu tavam. 32

vēṭpavaṉ pārppāṉ viḷaṅkiḻaikkuk kaṟpuṭaimai
kēṭpavaṉ kēṭil perumpulavaṉ - pāṭṭavaṉ
cintaiyāṉ ākum ciṟantatu ulakiṉuḷ
tantaiyāṉ ākum nalam. 33

vaippāṉē vaḷḷal vaḻaṅkuvāṉ vāṇikaṉ
uyppāṉē ācāṉ uyarkatikku - uyppāṉ
uṭampiṉār vēli oruppaṭut(tu)ūṉ ārat
toṭaṅkāṉēl cēṟal tuṇivu. 34

vaitataṉāl ākum vacaivaṇakkam naṉṟākac
ceytataṉāl ākum ceḻuṅkulamuṉ - ceyta
poruḷiṉāl ākumām pōkam nekiḻnta
aruḷiṉāl ākum aṟam. 35

iliyalār nallaṟamum eṉait tuṟavaṟamum
nalliyaliṉ nāṭi uraikkuṅkāl - nalliyal
tāṉattāl pōtum tavattāl cuvarkkamām
ñāṉattāl vīṭāka nāṭṭu. 36

mayirvaṉappum kaṇkavarum mārpiṉ vaṉappum
ukirvaṉappum kātiṉ vaṉappum - ceyirtīrnta
palliṉ vaṉappum vaṉappalla nūṟkiyainta
colliṉ vaṉappē vaṉappu. 37

toḻīi aṭauṇṇār tōḻaril tuñcār
vaḻīiya piṟarporuḷai veḷavār - keḻīik
kalantapiṉ kīḻkāṇār kāṇāy maṭavāy
pulantapiṉ pōṟṟār pulai. 38
poyyāmai naṉṟu poruḷnaṉṟu uyirnōvak
kollāmai naṉṟu koḻikkuṅkāl - pallārmuṉ
pēṇāmai pēṇum takaiya ciṟiteṉiṉum
māṇāmai māṇṭār maṉam. 39

paṇṭāram palkaṇakkuk kaṇkāṇi pāttillār
uṇṭār aṭicilē tōḻaril - koṇṭārā
yākkaikkut takka aṟivillārk kāppaṭuppiṉ
kākkaikkuk kāppaṭutta cōṟu. 40

uṭaiyiṭṭār pulmēyvār ōṭunīr pukkār
paṭaiyiṭṭār paṟṟētum iṉṟi - naṭaiyiṭṭār
ivvakai aivaraiyum eṉṟum aṇukārē
cevvakaic cēvakar ceṉṟu. 41

pūvātāṉ pūppup puṟaṅkoṭut tāḷiliṅki
ōvātāṉ kōlam orupoḻutum - kāvātāḷ
yāryār piṟarmaṉaiyāḷ uḷḷiṭṭil aivaraiyum
cārār pakaipōl calittu. 42

varuvāykkut takka vaḻakkaṟintu cuṟṟam
vekuvāmai vīḻntuvirun tōmpit - tiruvākkum
teyvataiyum eññāṉṟum tēṟṟa vaḻipāṭu
ceyvatē peṇṭir ciṟappu. 43

nāḷkūṭṭam mūrttam avaṟṟōṭu naṉṟāmak
kōḷkūṭṭam yōkam kuṇaṉuṇarntu - tōḷkūṭṭal
uṟṟāṉum allāṉum aintum uṇarvāṉāl
peṟṟālnāḷ koḷka peritu. 44

pēṇaṭakkam pēṇāp peruntakaimai pīṭuṭaimai
nāṇoṭukkam eṉṟaintum naṇṇiṉṟāp - pūṇoṭukkam
poṉvaraikkōṅ kērmulaip pūntiruvē yāyiṉum
taṉvarait tāḻttal aritu. 45

vārcāṉṟa kūntal varampuyara vaikalum
nīrcāṉ ṟuyaravē nelluyarum - cīrcāṉṟa
tāvāk kuṭiyuyarat tāṅkaruñcīrk kōvuyarum
ōvā(tu) uraikkum ulaku. 46

aḻiyāmai ettuvamum cārntārai ākkal
paḻiyāmai pāttalyār māṭṭum - oḷiyāmai
kaṉṟucā vappāl kaṟavāmai ceyyāmai
maṉṟucār vācu maṉai. 47

nacaikollār nacciyārk(ku) eṉṟum kiḷaiñar
micaikollār vēḷāṇmai kollār - icaikollār
poṉpeṟum pūñcuṇaṅkiṉ meṉmulaiyāy naṉkuṇarntār
eṉpeṟiṉum kollār iyaintu. 48

nīṇṭanīr kāṭu kaḷarnivantu viṇtōyum
māṇṭa malaimakkaḷ uḷḷiṭṭu - māṇṭavar
āyntaṉa aintum araṇā uṭaiyāṉai
vēntaṉā nāṭṭal viti. 49

poccāppuk kēṭu poruṭcerukkut tāṉkēṭu
muṟṟāmai kēṭu muraṇkēṭu - teṟṟat
toḻilmakaṉ taṉṉōṭu māṟāyiṉ eṉṟum
uḻumakaṟkuk kēṭeṉ(ṟu) urai. 50

kollāmai naṉṟu kolaitī(tu) eḻuttiṉaik
kallāmai tītu katantītu - nallār
moḻiyāmai muṉṉē muḻutuṅ kiḷaiñar
paḻiyāmai pallār pati. 51

uṇṇāmai naṉṟavā nīkki viruntukaṇmā(ṟu)
eṇṇāmai naṉṟikaḻal tīteḷiyār - eṇṇiṉ
ariyarā vārpiṟariṟ cellārē uṇṇār
periyarā vārpiṟar kaittu. 52

makkaṭ peṟutal maṭaṉuṭaimai mātuṭaimai
okka uṭaṉuṟaital ūṇamaivu - tokka
alavalai allāmai peṇmakaḷirk(ku) aintu
talaimakaṉait tāḻkku maruntu. 53

koṇṭāṉ koḻunaṉ uṭaṉpiṟantāṉ taṉmāmaṉ
vaṇṭārpūn toṅkal makaṉtantai - vaṇtārāy !
yāppārpūṅ kōtai aṇiiḻaiyai naṉkiyaiyak
kāppār karutu miṭattu. 54

āmpalvāy kaṇmaṉam vārpuruvam eṉṟaintum
tāmpalvā yōṭi niṟaikāttal - ōmpār
neṭuṅkaḻainīṇ mūṅkil eṉaikaḻntār āṭṭum
koṭuṅkuḻai pōlak koḷiṉ. 55

poṉpeṟuṅ kaṟṟāṉ poruḷpeṟum naṟkavi
eṉpeṟum vāti icaipeṟum - muṉpeṟak
kallārkaṟ ṟāriṉattār allār peṟupavē
nallār iṉattu nakai. 56

nalla veḷippaṭuttut tīya maṟantoḻintu
ollai uyirk(ku)ūṟṟam kōlāki - ollumeṉiṉ
māyam piṟarporuṭkaṇ māṟṟuka māṉattāṉ
āyiṉ aḻital aṟivu. 57

taṉnilaiyum tāḻāt toḻilnilaiyum tuppetirntār
ilnilaiyum īṭil iyalnilaiyum - tuṉṉi
aḷantaṟintu ceyvāṉ aracamaiccaṉ yātum
piḷantaṟiyum pērāṟṟa lāṉ. 58

poruḷpōkam añcāmai poṉṟuṅkāl pōnta
aruḷpōkā āraṟameṉ(ṟu) aintum - iruḷtīrak
kūṟap paṭuṅkuṇattāṉ kūrvēlval vēntaṉāl
tēṟap paṭuṅkuṇatti ṉāṉ. 59

naṉpulattu vaiyaṭakki nāḷummā ṭōpōṟṟip
puṉkalattaic cey(tu) erup pōṟṟiyapiṉ - iṉpulattiṉ
paṇkalappai eṉṟilai pāṟpaṭup pāṉuḻavōṉ
nuṇkalappai nūlōtu vār. 60

ēlāmai naṉṟītal tītupaṇ(pu) illārkkuc
cālāmai naṉṟunūl cāyiṉum - cālāmai
naṉṟu tavanaṉi ceytaltī(tu) eṉpārai
iṉṟukā(ṟu) yāmkaṇ ṭilam. 61

arampōl kiḷaiyaṭaṅkāy peṇviyakkat toṇṭu
marampōl makaṉmāṟāy niṉṟu - karampōlak
kaḷḷanōy kāṇum ayalaintum ākumēl
uḷḷanōy vēṇṭā uyirkku. 62

nīraṟam naṉṟu niḻalnaṉṟu taṉilluḷ
pāraṟam naṉṟupāt(tu) uṇpāṉēl - pēraṟam
naṉṟu taḷicālai nāṭṭal perumpōkam
oṉṟumām cāla vuṭaṉ. 63

piṭippiccai piṉṉiṟai aiyaṅkūḻ kūṟṟō(ṭu)
eṭuttiranta up(pu)it tuṇaiyō(ṭu) - aṭuttuc
ciṟupayam eṉṉār citavalip(pu) īvār
peṟupayaṉpiṉ cālap peritu. 64

ventīṅkāṇ veṇṇey meḻukunīr cērmaṇup(pu)
anta makaṉcārnta tantaiyeṉ(ṟu) - aintiṉuḷ
oṉṟupōl uḷnekiḻntu īyiṉ ciṟiteṉiṉum
kuṉṟupōṟ kūṭum payaṉ. 65

kuḷaṅkoṭṭuk kōṭu patittuvaḻi cīttu
uḷantoṭ(ṭu) uḻuvayal ākki - vaḷantoṭṭup
pāku paṭuṅkiṇaṟṟō(ṭu) eṉṟivaim pāṟpaṭuppāṉ
ēkum cuvarkkat(tu) iṉitu. 66

pōrttum urintiṭṭum pūciyum nīṭṭiyum
ōrt(tu) pālmaṟait(tu) uṇpāṉmēy - ōrtta
aṟamāmmēl colpoṟukka aṉṟēl kalikkaṇ
tuṟavaṟampoy illaṟamē vāy. 67

tāṉpiṟanta ilniṉaintu taṉṉaik kaṭaippiṭittut
tāṉpiṟa rālkarutaṟ pāṭuṇarntu - tāṉpiṟarāl
cāva eṉavāḻāṉ cāṉṟērāl palyāṇṭum
vāḻka eṉavāḻtal naṉṟu. 68

neṭukkal kuṟukkal tuṟainīrnī ṭāṭal
vaṭuttīr pakalvāy uṟaiyē - vaṭuttīrā
ākuman nāṉkoḻin(tu) aintaṭakku vāṉāniṉ
vēkumpam vēṇṭāṉ viṭum. 69

koṉṟāṉ kolaiyai uṭaṉpaṭṭāṉ kōṭātu
koṉṟataṉaik koṇṭāṉ koḻukkuṅkāl - koṉṟataṉai
aṭṭāṉ iṭavuṇṭāṉ aivariṉum ākumeṉak
kaṭṭeṟinta pāvam karutu. 70

ciṟaikkiṭantār centārkku nōṟpār palanāḷ
uṟaikkiṭantār oṉṟiṭaiyiṭ(ṭu) uṇpār - piṟaikkiṭantu
muṟṟaṉaittum uṇṇā tavarkkīntār maṉṉavarāyk
kaṟṟaṉaittum vāḻvār kalantu. 71

īṉṟeṭuttal cūlpuṟañ ceytal kuḻaviyai
ēṉṟeṭuttal cūlēṟṟa kaṉṉiyai - āṉṟa
aḻintāṉai ilvaittal pēraṟamā āṟṟa
moḻintār mutunūlār muṉpu. 72

valiyiḻantār mūttār vaṭakkiruntār nōyāl
nali(pu)aḻintār nāṭ(ṭu)aṟaipōy naintār - melivoḻiya
iṉṉavarām eṉṉārāy īnta orutuṟṟu
maṉṉavarāyc ceyyum matittu. 73

kalaṅkāmaik kāttal karuppañ citaintāl
ilaṅkāmai pēraṟattāl īṟṟam - vilaṅkāmaik
kōṭal kuḻavi maruntu veruṭṭāmai
nāṭiṉ aṟamperumai nāṭṭu. 74

cūlāmai cūliṟ paṭuntuṉpam īṉṟapiṉ
ēlāmai ēṟṟāl vaḷarpparumai - cālpavai
vallāmai vāyppa aṟipavar uṇṇāmai
kollāmai naṉṟāl koḻittu. 75

cikkar citaṭar citalaipōl vāyuṭaiyār
tukkar turunāmar tūkkuṅkāl - tokka
varunōykaḷ muṉṉāḷil tīrttārē innāḷ
orunōyum iṉṟivāḻ vār. 76

pakkam paṭāmai oruvarkkup pāṭēṟṟal
takkam paṭāmai tavamallāt - takkār
iḻiyiṉarkkē yāṉum pacittārk(ku)ūṇ ītal
kaḻiciṉaṅ kāttal kaṭaṉ. 77

puṇpaṭṭār pōṟṟuvār illātavar pōkuyirār
kaṇkeṭṭār kāliraṇṭum illātār -kaṇkaṇpaṭ(ṭu)
āḻntu nekiḻntavarkku īntār kaṭaipōka
vāḻntu kaḻivār makiḻntu. 78

pañcap poḻutakattē pāttuṇpāṉ kāvātāṉ
añcā(tu) uṭaipaṭaiyuḷ pōnteṟivāṉ - eñcātē
uṇpatumuṉ īvāṉ kuḻavi palikoṭuppāṉ
eṇpatiṉ mēlumvāḻ vāṇ. 79

varaivillāp peṇvaiyār maṉṉaippuṟ(ṟu) ēṟār
puraiyillār naḷḷārpōr vēntaṉ - varaipōl
kaṭuṅkaḷiṟu viṭṭuḻic cellār vaḻaṅkār
koṭumpuli koṭkum vaḻi. 80

takkār vaḻikeṭātu ākun takātavar
ukka vaḻiyarāy olkuvar - takka
iṉattiṉāṉ ākum paḻiyum pukaḻum
maṉattiṉāṉ ākum mati. 81

kaḻintavai tāṉiraṅkāṉ kailārā naccāṉ
iḻintavai iṉpuṟāṉ illār - moḻintavai
meṉmoḻiyāl uḷnekiḻntu īvāṉēl viṇṇōrāl
iṉmoḻiyāl ēttap paṭum. 82

kāṭupōl kaṭkiṉiya illam piṟarporuḷ
ōṭupōl tāram piṟantatāy - ūṭupōyk
kōttiṉṉā collāṉāyk kollāṉēl pallavar
ottiṉāl eṉṉa kuṟai. 83

tōlkaṉṟu kāṭṭik kaṟavār kaṟantapāl
pāṟpaṭṭār uṇṇār paḻipāvam - pāṟpaṭṭār
ēṟṟavātu iṉpuṟṟu vāḻvaṉa vīṭaḻiyak
kūṟṟuvappac ceyyār koṇarntu. 84

nakaiyoru mantiram naṭṭārkku vāram
pakaiyoru pāṭṭuraiyeṉ(ṟu) aintum - tokaiyoṭu
mūttōr iruntuḻi vēṇṭār mutunūluḷ
yāttār aṟintavar āyntu. 85

cattameyñ ñāṉam tarukkam camayamē
vittakar kaṇṭavī(ṭu) uḷḷiṭṭāṅ(ku) - attakattu
antaiv aintum aṟivāṉ talaiyāya
cintippiṟ ciṭṭaṉ ciṟantu. 86

kaṇṇuṅkāl kaṇṇum kaṇitamē yāḻiṉōṭu
eṇṇuṅkāl cāntē ilainaṟukkiṭ(ṭu) - eṇṇutal
iṭṭaiv aintum aṟivāṉ iṭaiyāya
ciṭṭaṉeṉ(ṟu) eṇṇap paṭum. 87

nāṇilaṉ nāynaṉku naḷḷātāṉ nāyperiyārp
pēṇilaṉ nāypiṟar cēvakaṉnāy - ēṇil
poruntiya pūṇmulaiyār cērikait(tu) illāṉ
parutti pakarvaḻi nāy. 88

nāṇeḷitu peṇmai nakaiyeḷitu naṭṭāṉēl
ēṇeḷitu cēvaka ṉēlperiyār - pēṇeḷitu
kompu maṟaikkum iṭaiyāy aḷiyaṉmī(tu)
ampu paṟattal aritu. 89

iṉcolāṉ ākum kiḷamai iyalpillā
vaṉcolliṉ ākum pakaimaimaṉ - meṉcolliṉ
ōyvillā āraruḷām avvaruḷ naṉmaṉattāṉ
vīvillā viṭāy viṭum. 90

takka(tu) iḷaiyāṉ tavamcelvaṉ ūṇmaṟuttal
takkatu kaṟpuṭai yāḷvaṉapput - takka(tu)
taḻaltaṇeṉ tōḷāṉ aṟivilaṉ āyiṉ
niḻaṟkaṇ muyiṟāy viṭum. 91

poyyāl cuvarkkamvā yālnira yamporuḷ
maiyār maṭantaiyāl vāḻviṉitu - meyyeṉṟāl
maittaka nīṇṭa malarkkaṇṇāy tītaṉṟāl
ettava māṉum paṭal. 92

pullaṟattiṉ naṉṟu maṉaivāḻkkai pōṟṟuṭaittē
nallaṟattā rōṭu naṭakkalām - nallaṟattārk(ku)
aṭṭiṭṭuṇ ṭāṟṟavāḻn tārkaḷē immaiyil
aṭṭiṭṭuṇ ṭāṟṟavāḻ vār. 93

īvatu naṉṟutī(tu) īyāmai nallavar
mēvatu naṉṟumē vātārō(ṭu) - ōvātu
kēṭṭut talainiṟka kēṭil uyarkatikkē
ōṭṭut tavaniṟkum ūrntu. 94

uṇiṭattum oṉṉār meliviṭattum mantiraṅkoṇ(ṭu)
eṇiṭattum cellāmai tāṉtalaiyē - eṇṇi
uraippūcal kōṟal uyartavamēl kaṅkaik
karaippūcai pōṟṟak kaṭai. 95

pattiṉi cēvakaṉ pottil kaṭuntavaci
pottil poruḷtiṟattuc cevviyāṉ - pottiṉṟu
vaittār atuvaḻakkuñ cāṉṟavar tamcemmai
cettāl aṟika ciṟantu. 96

vaḻippaṭaral vāyal varuntāmai vāymai
kuṟippaṭaral tīkcoṟka ḷōṭu - moḻippaṭṭa
kāyntu viṭutal kaḷain(tu)uyak kaṟṟavar
āyntu viṭutal aṟam. 97

pāyiram
mallivar mākkāyaṉ māṇākkaṉ mānilattup
pallavar nōynīkkum pāṅkiṉāl - kallā
maṟupañcam tīrmaḻaikkai mākkāri yācāṉ
ciṟupañca mūlamcey tāṉ. 98

ciṟupañcamūlam muṟṟiṟṟu