Project Madurai
Copyright (c) 1999 All Rights Reserved


ainthiNai50, ainthiNai70, thiNaimozhi50 & innilai



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







patinenkiizkannakku noolkaL -ii
ainthinai aimpathu (maRan poRaiyanar) , ainthinai ezupathu (muvathiyar)
thiNaimozhi aimpathi (kaNNan cEnthanar & innilai (poikaiyar)
patiṉeṇ kīḻkkaṇakku nūlkaḷ -ii
aintiṇai aimpatu (māṟaṉ poṟaiyaṉār ) - 50
aintiṇai eḻupatu (mūvātiyār ) - 70
tiṇai moḻi aimpatu (kaṇṇaṉ cēntaṉār) - 50
iṉṉilai (poykaiyār) - 45
(in tamil script, TSCii format)

Etext Preparation (input, proof-reading, webpage) : K. Kalyanasundaram


(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.




aintiṇai aimpatu
māṟaṉ poṟaiyaṉār aruḷiyatu (kālam - ki. pi. nāṉkām nūṟṟāṇṭu)

pāyiram
paṇpuḷḷi niṉṟa periyār payaṉteriya
vaṇpuḷḷi māṟaṉ poṟaiyaṉ puṇarttiyātta
aintiṇai aimpatum ārvattiṉ ōtātār
centamiḻ cērā tavar.

mullai
iṭam - kāṭum kāṭu cērnta iṭamum
oḻukkam - āṟṟi iruttalum iruttal nimittamum.

mallark kaṭantāṉ niṟampōl tiraṇṭeḻuntu
celvak kaṭampamārntāṉ vēlmiṉṉi - nallāy
iyaṅkeyil eytavaṉa tārpūppa ītō
mayaṅki valaṉēruṅ kār. 1

aṇiniṟa maññai akava iraṅki
maṇiniṟa māmalaimēl tāḻntu - paṇimoḻi !
kārnīrmai koṇṭa kalivāṉam kāṇtoṟum
pīrnīrmai koṇṭaṉa tōḷ. 2

miṉṉum muḻakkum iṭiyummaṟ ṟiṉṉa
kolaippaṭai cālap parappiya mullai
mukaiveṉṟa palliṉāy! illaiyō? maṟṟu
namarceṉṟa nāṭṭuḷik kār. 3

uḷḷārkol kātalar oṇṭoṭi namtiṟam
vaḷvār muraciṉ kuralpōl iṭitturaṟi
nallār maṉaṅkavarat tōṉṟip paṇimoḻiyaik
kolvāṅkuk kūrnta(tu)ik kār. 4

kōṭuyar tōṟṟam malaimēl iruṅkoṇmūk
kūṭi nirantu talaipiṇaṅki - ōṭi
vaḷikalantu vantuṟaikkum vāṉamkāṇ tōṟum
tuḷikalantu vīḻtaruṅ kaṇ. 5

mullai naṟumalar ūti iruntumpi
celcār vuṭaiyārk kiṉiyavāy - nallāymaṟ(ṟu)
yārumil neñciṉēm āki yuṟaivēmai
īrum iruḷmālai vantu. 6

tērōṉ malaimaṟainta cekkarkoḷ puṉmālai
ārāṉapiṉ āyaṉ uvantūtum - cīrcāl
ciṟukuḻala ōcai ceṟitoṭi! vēlkoṇ(ṭu)
eṟivatu pōlum eṉakku. 7

pirintavar mēṉipōl pulleṉṟa vaḷḷi
poruntiṉar mēṉipōl poṟpat - tiruntiḻāya
vāṉam poḻiyavum vārārkol iṉṉā
kāṉam kaṭantuceṉ ṟār. 8

varuvar vayaṅkiḻāy vāḷoṇkaṇ nīrkoṇ(ṭu)
uruki yuṭaṉṟaḻiya vēṇṭā - teritiyēl
paiṅkoṭi mullai aviḻarum(pu) īṉṟaṉa
vampa maṟaiyuṟak kēṭṭu. 9

nūlniṉṟa pāka! tēr novvitāc ceṉṟīka
tēṉnaviṉṟa kāṉattu eḻilnōkkit - tāṉnaviṉṟa
kaṟputtāḻ vīḻttuk kavuṇmicaik kaiyūṉṟi
niṟpāḷ nilaiyuṇarkam yām. 10

2. kuṟiñci
iṭam - malaiyum malai cārnta iṭamum
oḻukkam - puṇartalum puṇartal nimittamum

poṉṉiṇar vēṅkai caviṉiya pūmpoḻiluḷ
naṉmalai nāṭaṉ nalampuṉaiya -meṉmulaiyāy
pōyiṉa ciṉṉāḷ puṉattu maṟaiyiṉāl
ēyiṉār iṉṟi iṉitu. 11

mālavarai veṟpa! vaṇaṅku kuralēṉal
kāval iyaṟkai oḻintēmem - tūaruvi
pūkkaṇ kaḻūum puṟaviṟṟāyp poṉviḷaiyum
pākkam ituem iṭam. 12

kāṉaka nāṭaṉ kalavāṉeṉ tōḷeṉṟu
māṉamar kaṇṇāy! mayaṅkalnī - nāṉam
kalantiḻiyum naṉmalaimēl vālaruvi yāṭap
pulampum akaṉṟunil lā. 13

puṉaipūn taḻaiyalkul poṉṉaṉṉāy! cāral
tiṉaikāt tirumtēmyām āka - viṉaivāyttu
māviṉavu vārpōla vantavar nammāṭṭut
tāmviṉava luṟṟatoṉ ṟuṇṭu. 14

vēṅkai naṟumalar veṟpiṭai yāṅkoytu
māntaḷir mēṉi viyarppamaṟ(ṟu) - āṅ(ku) eṉaittum
pāyntaruvi āṭiṉē mākap paṇimoḻikkuc
cēntaṉavām cēyarikkaṇ tām. 15

koṭuvari vēṅkai piḻaittuk kōṭ paṭṭu
maṭicevi vēḻam irīi - aṭiyōcai
añci otuṅkum ataruḷḷi āriruḷ
tuñcā cuṭarttoṭi kaṇ. 16

mañcivar cōlai vaḷamalai naṉṉāṭa !
eñcātu nīvaruti yeṉṟeṇṇi - añcit
tiruoṭuṅkum meṉcāyal tēṅkōtai mātar
uruoṭuṅkum uḷḷuruki niṉṟu. 17

eṟintemar tāmuḻuta īrṅkural ēṉal
maṟantum kiḷiyaṉamum vārā - kaṟaṅkaruvi
māmalai nāṭa! maṭamoḻi taṉkēṇmai
nīmaṟaval neñcattuk koṇṭu. 18

neṭumalai naṉṉāṭa! nīḷvēl tuṇaiyāka
kaṭuvicai vālaruvi nīnti - naṭuiruḷ
iṉṉā atarvara īrṅkōtai mātarāḷ
eṉṉāvāḷ eṉṉumeṉ neñcu. 19

veṟikamaḻ veṟpaṉeṉ meynnīrmai koṇṭa(tu)
aṟiyāṉmaṟ(ṟu) aṉṉō! aṇaṅ(ku) aṇaṅkiṟ(ṟu) eṉṟu
maṟiīrt(tu) utiramtūy vēlaṉ tarīi
veṟiyō(ṭu) alamvarum yāy. 20

3. marutam
iṭam - vayalum vayal cārnta iṭamum
oḻukkam - ūṭalum ūṭal nimittamum

koṇṭuḻip paṇṭam vilaiyorīik kolcēri
nuṇtuḷait tuṉṉū viṟpāriṉ - oṉṟāṉum
vēṟallai pāṇa! viyalūraṉ vāymoḻiyait
tēṟa emakkuraippāy nī. 21

pōtārvaṇ(ṭu) ūtum puṉalvayal ūraṟkut
tūtāyt tiritarum pāṇmakaṉē - nītāṉ
aṟi(vu)ayarn(tu) emilluḷ eṉceyya vantāy
neṟiatukāṇ eṅkaiyar iṟku. 22

yāṇar akalvayal ūraṉ aruḷutal
pāṇa! parinturaikka vēṇṭumō - māṇa
aṟiva(tu) aṟiyum aṟiviṉār kēṇmai
neṟiyē uraiyātō maṟṟu. 23

kōlac caṟukurukiṉ kut(tu)añci īrvāḷai
nīlattup pukkoḷikkum ūraṟku - mēlelām
cārtaṟkuc cantaṉaccān(tu) āyiṉēm ipparuvam
kārattiṉ veyyaem tōḷ. 24

aḻalaviḻ tāmarai āyvaya lūraṉ
viḻaitaru mārpam uṟunōy - viḻaiyiṉ
kuḻalum kuṭumieṉ pālakaṉ kūṟum
maḻalaivāy kaṭṭurai yāl. 25

peyvaḷaik kaiyāy! perunakai ākiṉṟa
ceyvaya lūraṉ vatuvai viḻa(vu)iyampak
kaipuṉai tērēṟic celvāṉaic ceṉṟivaṉ
eyti iṭaruṟṟa vāṟu. 26

taṇavayal ūraṉ pulakkum takaiyamō
nuṇṇuṟal pōla nuṇaṅkiya aiṅkūntal
veṇmaral pōla niṟantirintu vēṟāya
vaṇṇam uṭaiyēmmaṟ(ṟu) yām. 27

olleṉ(ṟu) olikkum olipuṉal ūraṟku
valleṉ(ṟu) eṉneñcam vāṭkaṇṇāy - nilleṉṉā(tu)
ēkkaṟṟāṅ(ku) eṉmakaṉ tāṉniṟpa eṉṉāṉum
nōkkāṉtēr ūrntu kaṇṭu. 28

olleṉ olipuṉal ūraṉ viyaṉmārpam
pullēṉyāṉ eṉpēṉ puṉaiyiḻaiyāy! - pullēṉ
eṉakkōr kuṟippum uṭaiyaṉō ūraṉ
taṉak(ku)ēval ceytoḻuku vēṉ. 29

kuḷirum paruvattē yāyiṉum teṉṟal
vaḷiyeṟiyiṉ meyyiṟ(ku) iṉitām - oḷiyiḻāy !
ūṭi yiruppiṉum ūraṉ naṟumēṉi
kūṭal iṉitām eṉakku. 30

4. pālai
iṭam - kuṟiñciyum mullaiyum tiranta maṇal veḷi
(nīrvaṟṟiya iṭam)
oḻukkam - piritalum pirital nimittamum

utiram tuvariya vēṅkai ukirpōl
etiri murukkarumpa vīrntaṇkār nīṅka - etirunark(ku)
iṉpam payanta iḷavēṉil kāṇtoṟum
tuṉpam kalantaḻiyum neñcu. 31

vilaṅkal viḷaṅkiḻāy! cellārō vallar
aḻaṟpaṭ(ṭu) acainta piṭiyai - eḻiṟkaḷiṟu
kaṟcuṉaic cēṟṟiṭaic ciṉṉīraik kaiyāṟkoṇ(ṭu)
ucci oḻukkañ curam. 32

pāvaiyum pantum pavaḷavāyp paiṅkiḷiyum
āyamum oṉṟum ivainiṉaiyāḷ - pālpōlum
āynta moḻiyiṉāḷ celluṅkol kātalaṉpiṉ
kāyntu katirteṟūuṅ kāṭu. 33

kōṭṭamai vallil kolaipiriyā vaṉkaṇṇar
āṭṭiviṭ(ṭu) āṟalaikkum attam palanīnti
vēṭṭa muṉaivayiṉ cēṟīrō aiya! nīr
vāḷtaṭaṅkaṇ mātarai nīttu. 34

koṭuvil eyiṉartam kolpaṭaiyāl vīḻnta
taṭiniṇam māntiya pēey - naṭukal
viriniḻal kaṇpaṭukkum veṅkāṉam eṉpar
poruḷpurintār pōya curam. 35

kaṭi(tu)ōṭum veṇtērai nīrāmeṉ(ṟu) eṇṇip
piṭiyō(ṭu) oruṅkōṭit tāḷpiṇaṅki vīḻum
veṭiyōṭum veṅkāṉam cērvārkol nallāy
toṭiyōṭi vīḻat tuṟantu. 36

tōḻiyar cūḻat tuṟaimuṉṟil āṭuṅkāl
vīḻpavaḷ pōlat taḷaruṅkāl - tāḻātu
kallatar attattaik kātalaṉ piṉpōtal
vallavō mātar naṭai. 37

cuṉaivāyc ciṟunīrai eytāteṉ ṟeṇṇip
piṇaimāṉ iṉituṇṇa vēṇṭik - kalaimāttaṉ
kaḷḷattiṉ ūccum curameṉpar kātalar
uḷḷam paṭarnta neṟi. 38

maṭavaikāṇ naṉneñcē māṇporuḷ māṭṭōṭap
puṭaipeyar pōḻtattu māṟṟāḷ - paṭarkūrntu
vimmi yuyirkkum viḷaṅkiḻaiyāḷ āṟṟumō
nammil pirinta iṭattu. 39

iṉ(ṟu)alkal īrmpuṭaiyuḷ īrṅkōtai tōḷtuṇaiyā
naṉku vatintaṉai naṉṉeñcē! - nāḷainām
kuṉṟatar attam iṟantu tamiyamāy
eṉkolē cēkkum iṭam. 40

5. neytal
iṭam - kaṭalum kaṭal cārnta iṭamum
oḻukkam - iraṅkalum iraṅkal nimittamum.

teṇkaṭaṟ cērppaṉ piriyap pulam(pu) aṭain(tu)
oḷtaṭaṅkaṇ tuñcaṟka oḷḷiḻāy - naṇpaṭainta
cēvalum taṉarukil cēkkumāl eṉkolō
pūntalai aṉṟil pulampu. 41

koṭuntāḷ alava! kuṟaiyām irappēm
oṭuṅkā olikaṭal cērppaṉ - neṭuntēr
kaṭanta vaḻiyaiem kaṇṇārak kāṇa
naṭantu citaiyāti nī. 42

porippuṟap pallic ciṉaiyīṉṟa puṉṉai
varippuṟa vārmaṇalmēl ēṟit - terippuṟat
tāḻkaṭaṟ taṇcērppaṉ tārakalam nalkumēl
āḻiyāl kāṇāmō yām. 43

koṇkaṉ pirinta kuḷirpūm poḻilnōkki
uṇkaṇ civappa aḻutēṉ oḷimukam
kaṇṭaṉṉai evvamyā teṉṉak kaṭalvanteṉ
vaṇṭal citaittateṉ ṟēṉ. 44

īrntaṇ poḻiluḷ iruṅkaḻit taṇcērppaṉ
cērnteṉ ceṟivaḷaittōḷ paṟṟit teḷittamai
māntaḷir mēṉiyāy ! maṉṟa viṭuvaṉavō
pūntaṇ poḻiluḷ kuruku. 45

ōtam tokutta olikaṭal taṇmuttam
pētai maṭavārtam vaṇṭal viḷakkayarum
kāṉalam cērppa! takuvatō eṉtōḻi
tōḷnalam tōṟpittal nī. 46

peruṅkaṭal uḷkalaṅka nuṇvalai vīci
oruṅkuṭaṉ taṉṉaimār tanta koḻumīṉ
uṇaṅkalpuḷ oppum oḷiyiḻai mātar
aṇaṅkākum āṟṟa emakku. 47

ekkar iṭumaṇalmēl ōtam taravanta
nittilam niṉṟimaikkum nīḷkaḻit taṇcērppa
mikka mikupukaḻ tāṅkupavō taṟcērntār
oṟkam kaṭaippiṭiyā tār. 48

koṭumuḷ maṭaltāḻaik kūmpaviḻnta oṇpū
iṭaiyuḷ iḻutoppat tōṉṟip -puṭaiyelām
teyvam kamaḻum teḷikaṭal taṇcērppaṉ
ceytāṉ teḷiyāk kuṟi. 49

aṇikaṭal taṇcērppaṉ tērpparimāp pūṇṭa
maṇiaravam eṉṟeḻuntu pōntēṉ - kaṉivirumpum
puḷḷaravam kēṭṭup peyarntēṉ oḷiyiḻāy
uḷḷuruku neñciṉēṉ āy. 50.

aintiṇai aimpatu muṟṟiṟṟu

aintiṇai eḻupatu
mūvātiyār aruḷiyatu(kālam ki. pi. aintām nūṟṟāṇṭu)

kaṭavuḷ vāḻttu
eṇṇum poruḷiṉitē ellām muṭittemakku
naṇṇuṅ kalaiyaṉaittum nalkumāl - kaṇṇutaliṉ
muṇṭattāṉ aṇṭattāṉ mūlattāṉ nalañcēr
kaṇṭattāṉ īṉṟa kaḷiṟu.

kuṟiñci

avarai poruntiya paiṅkural ēṉal
kavari kaṭamā katūum paṭarcāral
kāṉaka nāṭa! maṟaval vayaṅkiḻaik(ku)
yāṉiṭai niṉṟa puṇai. 1

maṉṟat tuṟukal karuṅkaṇa mucuukaḷum
kuṉṟaṉa nāṭaṉ teḷitta teḷiviṉai
naṉṟeṉṟu tēṟit teḷintēṉ talaiyaḷi
oṉṟumaṟ(ṟu) oṉṟum aṉaittu. 2

maṉṟap palaviṉ kaḷaiviḷai tīmpaḻam
uṇṭuvantu manti mulaivaruṭak - kaṉṟamarn(tu)
āmā curakkum aṇimalai nāṭaṉai
yāmāp piriva(tu) ilam. 3

cāṉṟavar kēṇmai citaiviṉṟāy ūṉṟi
valiyākip piṉṉum payakkum melivil
kayantikaḻ cōlai malaināṭaṉ kēṇmai
nayantikaḻum eṉṉumeṉ neñcu. 4

poṉṉiṇar vēṅkai kamaḻum naḷicōlai
naṉmalai nāṭa! maṟaval vayaṅkiḻaikku
niṉṉala(tu) illaiyāl īyāyō kaṇṇōṭṭat(tu)
iṉṉuyir tāṅkum maruntu. 5

kāyntīyal aṉṉai! ivaḷō tavaṟilaḷ
ōṅkiya cennīr iḻitarum kāṉyāṟṟuḷ
tēṉkalantu vanta aruvi muṭaintāṭat
tāmcivap puṟṟaṉa kaṇ. 6

veṟikamaḻ taṇcuṉait taṇṇīr tuḷumpak
kaṟivaḷar tēmā naṟuṅkaṇi vīḻum
veṟikamaḻ taṇcōlai nāṭa! oṉ(ṟu) uṇṭō
aṟiviṉkaṇ niṉṟa maṭam. 7

kēḻal uḻuta karipuṉak kollaiyuḷ
vāḻai mutukāy kaṭuvaṉ putaittayarum
tāḻaruvi nāṭaṉ teḷikoṭuttāṉ eṉtōḻi
nērvaṉai neñ(cu) ūṉṟu kōl. 8

peruṅkai iruṅkaḷiṟu aivaṉam māntik
karuṅkāl marāmpoḻil pācaṭait tuñcum
curum(pu)imir cōlai malaināṭaṉ kēṇmai
poruntiṉārkku |ēmāp(pu) uṭaittu. 9

kuṟaiyoṉ(ṟu) uṭaiyēṉmaṉ tōḻi niṟaiyillā
maṉṉuyirk(ku) ēmam ceyalvēṇṭum iṉṉē
arāvaḻaṅku nīḷcōlai nāṭaṉai nammil
irāvāral eṉpa(tu) urai. 10

piraicaṅ koḷavīḻnta tīntēṉ iṟāal
maraiyāṉ kuḻavi kuḷampil tukaikkum
varaiyaka nāṭa! varaiyāl variṉem
niraitoṭi vāḻtal ivaḷ. 11

vārkural ēṉal vaḷailāyak kiḷaikavarum
nīrāl teḷitikaḻ kānāṭaṉ kēṇmaiyē
ārvattiṉ āra muyaṅkiṉēṉ vēlaṉum
īra valittāṉ maṟi. 12

ilaiyaṭar taṇkuḷavi ēynta potumpil
kulaiyuṭaik kāntaḷ iṉavaṇ(ṭu) imirum
varaiyaka nāṭaṉum vantāṉmaṟ(ṟu) aṉṉai
alaiyum alaipōyiṟ(ṟu) iṉṟu. 13

kollaip puṉatta akilcumantu kalpāyntu
vāṉiṉ aruvi tatumpak kaviṉiya
nāṭaṉ nayamuṭaiyaṉ eṉpataṉāl nīppiṉum
vāṭal maṟantaṉa tōḷ. 14

mullai

ceṅkatirc celvaṉ ciṉaṅkaranta pōḻtiṉāl
paiṅkoṭi mullai maṇaṅkamaḻa -vaṇ(ṭu)imirak
kārō(ṭu) alamarum kārvāṉam kāṇtoṟum
nīrō(ṭu) alamarum kaṇ. 15

taṭameṉ paṇaittōḷi! nīttārō vārār
maṭanaṭai maññai akavak - kaṭalmukantu
miṉṉōṭu vanta(tu) eḻilvāṉam vanteṉṉai
eṉṉāti eṉpārum il. 16

taṇṇuṟaṅ kōṭal tuṭuppeṭuppak kāretiri
viṇṇuyar vāṉat(tu) urumuraṟṟat - tiṇṇitiṉ
pullunar illār naṭuṅkac ciṟumālai
kollunar pōla varum. 17

kataḻuṟai vāṉam citaṟa itaḻakattut
tātiṇark koṉṟai erivaḷarppap pāa
iṭippatu pōlum eḻilvāṉam nōkkit
tuṭippatu pōlum uyir. 18

āli viruppuṟ(ṟu) akavip puṟavellām
pīvi parappi mayilālac - cūli
virikuvatu pōlumik kāratira āvi
urukuvatu pōlum eṉakku. 19

iṉatta varuṅkalai poṅkap puṉatta
koṭimayaṅku mullai taḷirppa iṭimayaṅki
yāṉum avarum varuntac ciṟumālai
tāṉum puyalum varum. 20

kārikai vāṭat tuṟantārum vārāmuṉ
kārkoṭi mullai eyiṟīṉak - kārō(ṭu)
uṭaṉpaṭṭu vantalaikkum mālaikkō emmiṉ
maṭampaṭṭu vāḻkiṟpār il. 21

koṉṟaik kuḻalūtik kōvalar piṉṉuraittuk
kaṉṟamar āyam pukutā - iṉṟu
vaḻaṅkiya vantaṉṟu mālaiyām kāṇa
muḻaṅkivil kōliṟṟu vāṉ. 22

tērait taḻaṅkukural tārmaṇi vāyatirppa
ārkali vāṉam peyaltoṭaṅkik - kārkoḷa
iṉ(ṟu)āṟṟa vārā viṭuvārkol kātalar
oṉṟālum nillā vaḷai. 23

kallēr puṟaviṉ kaviṉip putaṉmicai
mullai taḷavoṭu pōtaviḻa - elli
alai(vu)aṟṟu viṭṭaṉṟu vāṉamum uṉkaṇ
mulaivaṟṟu viṭṭaṉṟu nīr. 24

25, 26 - iraṇṭu pāṭalkaḷ maṟaintavai

kārppuṭaip pāṇṭil kamaḻap puṟavellām
ārppō(ṭu) iṉavaṇ(ṭu) imirntāṭa - nīrttiṉṟi
oṉṟā(tu) alaikkum ciṟumālai māṟuḻantu
niṉṟāka niṉṟatu nīr. 27

kuruntalai vāṉpaṭalai cūṭic curumpārppa
āyaṉ pukutarum pōḻtiṉāṉ āyiḻāy!
piṉṉoṭu niṉṟu peyarum paṭumaḻaikola
eṉṉoṭu paṭṭa vakai. 28

pālai

poṟikiḷar cēval varimaral kutta
neṟitūr aruñcuramnaram uṉṉi - aṟiviṭ(ṭu)
alarmoḻi ceṉṟa koṭiyaka nāṭṭa
valaṉuyarntu tōṉṟum malai. 29

ollōmeṉ(ṟu) ēṅki uyaṅki iruppāḷō
kallivar attam aripey cilam(pu)olippak
kolkaḷi(ṟu) aṉṉāṉpiṉ celluṅkol eṉpētai
melviral cēppa naṭantu. 30

poripuṟa ōmaip pukarpaṭu nīḻal
varinukal yāṉai piṭiyō(ṭu) uṟaṅkum
erimayaṅku kāṉam celavuraippa nillā
arimayaṅku uṇkaṇṇuḷ nīr. 31

eḻuttuṭaik kalniraikka vāyil viḻuttoṭai
amā(ṟu) alaikkum curaniṟait(tu) ammā
peruntaru tāḷāṇmaik(ku) ēṟka arumporuḷ
ākumavar kātal avā. 32

villuḻutu uṇpār kaṭuki ataralaikkum
kalcūḻ patukkaiyār attattil pārārkol
melliyal kaṇṇōṭṭam iṉṟip poruṭ(ku)ivarntu
nillāta vuḷḷat tavar. 33

nīral aruñcurait(tu) āmāṉ iṉamvaḻaṅkum
āriṭai attam iṟapparkol āyiḻāy!
nāṇiṉai nīkki uyirō(ṭu) uṭaṉceṉṟu
kāṇap puṇarppatukol neñcu. 34

pīrivar kūrai maṟumaṉaic cērn(tu) alkik
kūrukir eṇkiṉ iruṅkiṉai kaṇpaṭukkum
nīril aruñcuram uṉṉi aṟiyārkol
īramil neñcil avar. 35

cūral puṟaviṉ aṇilpiḷiṟṟum cūḻpaṭappai
ūrkeḻu cēval italoṭu - pōrtiṉaikkum
|tēroṭu kāṉam teruḷilār celvārkol
ūriṭu kavvai oḻittu. 36

koṭuvari pāyat tuṇaiyiḻan(tu) añci
kaṭuvuṇaṅku pāṟaik kaṭavu tevuṭṭu
neṭuvarai attam iṟapparkol kōṇmāp
paṭupakai pārkkuñ curam. 37

kōḷaval koṭuvari nalvaya marakkuḻumum
tāḷvī patukkaiya kāṉam iṟantārkol
āḷviṉaiyiṉ āṟṟa akaṉṟavā naṉṟuṇarā
mīḷikoḷ moympi ṉavar. 38

pēḻvāy irumpuli kuñcaram kōṭpiḻaittup
pāḻūrp potiyil pukāppārkkum āriṭaic
cūḻāp poruḷnacaikkaṇ ceṉṟōr aruḷniṉain
vāḻtiyō maṟṟō uyir. 39

muḷḷuṭai mūṅkil piṇaṅkiya cūḻpaṭappai
puḷḷi verukutaṉ kuṭṭik(ku) iraipārkkum
kaḷḷar vaḻaṅkum curameṉpar kātalar
uḷḷam paṭarnta neṟi. 40

maṉṟa mutumarattu āntai kuraliyampak
kuṉṟaṉam kaṇṇik kuṟum(pu)iṟantu - ceṉṟavar
kaḷḷiya taṉmaiyar pōlum aṭuttaṭut(tu)
oḷḷiya tummal varum. 41

pūṅkaṇiṭam āṭum kaṉavum tiruntiṉa
ōṅkiya kuṉṟam iṟantārai yāmniṉaippa
vīṅkiya meḷtōḷ kaviṉip piṇaitīrap
pāṅkattup palli paṭum. 42

marutam

pētaiyar eṉṟu tamaraic ceṟupavōr
pōtuṟaḻ tāmaraikkaṇ ūraṉai nērnōkki
vāymuṭi yiṭṭum iruppaēr māṇḻāy!
nōvateṉ mār(pu)yuaṟim iṉṟu. 43

oḷḷitaḻt tāmaraip pōtuṟaḻum ūraṉai
uḷḷamkoṇ(ṭu) uḷḷāṉeṉ(ṟu) yārkkuraikkō - oḷḷiḻāy
accup paṇimoḻi uṇṭēṉō mēṉāḷ ōr
poyccūḷ eṉaaṟiyā tēṉ. 44

āṟṟal uṭaiyaṉ arumpoṟi nallūraṉ
mēṟṟuc ciṟutāya kāyvañci - pōṟṟuruvik
kaṭṭaka muttiṟ putalvaṉai mārpiṉmēl
paṭṭañ citaippa varum. 45

akaṉpaṉai yūraṉait tāmam piṇitta(tu)
ikaṉmai karuti yiruppaṉ - mukaṉamarā
ētiṉ makaḷirai nōva tevaṉkolō
pētamai kaṇṭoḻuku vār. 46

pōttil kaḻuttil putalvaṉ uṇaccāṉṟāṉ
mūttēm iṉiyām varumulaiyār cēriyuḷ
nīttunīr ūṉavāyp pāṇa!nī pōymoḻi
kūttāṭi uṇṇiṉum uṇ. 47

yāṇarnal lūraṉ tiṟaṅkiḷappal eṉṉuṭai
pāṇa! irukka vatukaḷai - nāṇuṭaiyāṉ
taṉṉuṟṟa ellām irukka irumpāṇa!
niṉuṟṟa(tu) uṇṭēl urai. 48

uḻalai murukkiya cennōk(ku) erumai
paḻaṉam paṭintucey mānti - niḻalvatiyum
taṇṭuṟai yūraṉ malaraṉṉa mālpuṟap
peṇṭirk(ku) uraipāṇa! uyttu. 49

pētai pukalai putalvaṉ tuṇaiccāṉṟōṉ
ōtai malimakiḻnaṟ(ku) yāam evaṉceytum
pūvār kuḻaṟkūntal poṉṉaṉṉār cēriyuḷ
ōvātu celpāṇa! nī. 50

poykainal lūraṉ tiṟaṅkiḷattal eṉṉuṭaiya
evvam eṉiṉum eḻuntīka - vaikal
maṟuvil polantoṭi vīcum alaṟṟum
ciṟuvaṉ uṭaiyēṉ tuṇai. 51

uṇṭuṟaip poykai varāal iṉamiriyum
taṇṭuṟai yūra! taruvatō? - oṇṭoṭiyaip
pārāy maṉaituṟan(tu) accēric celvataṉai
ūrāṇmai yākkik koḷal. 52

vaḷavayal ūraṉ maruḷuraikku mātar
vaḷaikiya cakkarat(tu) āḻi - koḷaipiḻaiyā
veṉṟiṭai yiṭṭu varumēlniṉ vāḻnāṭkaḷ
oṉṟi aṉaittum uḷēṉ. 53

uḷnāṭṭam cāṉṟavar tanta nacaiyiṟṟeṉ(ṟu)
eṇṇārkkuk kaṇṇōṭṭam tīrkkutumeṉ(ṟu) - eṇṇi
vaḻipāṭu koḷḷum vayavayal ūraṉ
paḻipāṭu niṉmē latu. 54

kātalil tīrak kaḻiya muyaṅkalmiṉ
ōtam tuvaṉṟum olipuṉal ūraṉaip
pētaippaṭ(ṭu) ēṅkalmiṉ nīyirum eṇṇilā
ācai oḻiya vuraittu. 55

tēṉkamaḻ poykai akavayal ūraṉaip
pūṅkaṇ putalvaṉ mitittuḻakka - īṅkut
taḷarmulai pārāṭṭi eṉṉuṭaiya pāvai
vaḷarmulaik kaṇñamukku vār. 56

neytal

oḻuku niraikkarai vāṉkurukiṉ tūvi
uḻitarum ūtai eṭukkum tuṟaivaṉaip
pētaiyāṉ eṉṟuṇarum neñcum iṉi(tu)uṇmai
ūtiyam aṉṟō uyirkku. 57

eṉṉaikol tōḻi! avarkaṇṇum naṉkillai
aṉṉai mukaṉum atuvākum - poṉṉalar
puṉṉaiyam pūṅkāṉal cērppaṉait takkatō
niṉṉalla(tu) illeṉ(ṟu) urai. 58

iṭumaṇal ekkar akaṉkāṉal cērppaṉ
kaṭumāṉ maṇiyavaram eṉṟu- koṭuṅkuḻai
puḷḷaravam kēṭṭup peyarntāḷ ciṟukuṭiyar
uḷḷaravam nāṇuvar eṉṟu. 59

maṇiniṟa neytal iruṅkaḻic cērppaṉ
aṇinalam uṇṭakaṉṟāṉ eṉṟukol empōl
tiṇimaṇal ekkarmēl ōtam peyarat
tuṇimunnīr tuñcā tatu. 60

kaṇṇuṟu neytal kamaḻum koṭuṅkaḻit
taṇṇan tuṟaivaṉō taṉilaṉ āyiḻāy!
vaṇṇakaip paṭṭataṉai āṇmai eṉakkarutip
paṇṇamait tērmēl varum. 61

eṟicuṟāk kuppai iṉaṅkalakkat tākkum
ēṟitiraic cērppaṉ koṭumai - yaṟiyākol
kāṉakam naṇṇi aruḷaṟ ṟiṭakkaṇṭum
kāṉaluḷ vāḻum kuruku. 62.

nuṇñāṉ valaiyil paratavar pōttanta
paṉmīṉ uṇaṅkal kavarum tuṟaivaṉaik
kaṇṇiṉāṟ kāṇa amaiyuṅkol eṉtōḻi!
vaṇṇantā eṉkam toṭuttu. 63

ciṟumīṉ kavuḷkoṇṭa centūvi nārāy
iṟumeṉ kuralaniṉ piḷḷaikaṭkē yāki
neṟinīr iruṅkaḻic cērppaṉ akaṉṟa
neṟiyaṟiti mīṉtapu nī. 64

teṇṇīr iruṅkaḻi vēṇṭum iraimāntip
peṇṇaimēṟ cēkkum vaṇarvāyp puṇaraṉṟil!
taṇṇan tuṟaivaṟ(ku) uraiyāy maṭamoḻi
vaṇṇamtā eṉṟu toṭuttu. 65

aṭumpivar ekkar alavaṉ vaḻaṅkum
koṭuṅkaḻic cērppaṉ aruḷāṉ eṉatteḷintu
kaḷḷa maṉattāṉ ayalneṟic celluṅkol
nalvaḷai cōra naṭantu. 66

kaṇṭatiraḷ muttam payakkum irumunnīrp
paṇṭaṅkoḷ nāvāy vaḻaṅkum tuṟaivaṉai
muṇṭakak kāṉaluḷ kaṇṭēṉ eṉatteḷintēṉ
niṉṟa uṇarvilā tēṉ. 67

ivartirai nīkkiyiṭ(ṭu) ekkar maṇaṉmēl
kavarkāl alavaṉ taṉapeṭai yōṭu
nikaril iruṅkaḻic cērppa! eṉtōḻi
paṭarpacalai āyiṉṟu tōḷ. 68

69, 70 iraṇṭu pāṭalkaḷum maṟaintaṉa.

aintiṇai eḻupatu muṟṟiṟṟu

tiṇai moḻi aimpatu
āciriyar kaṇṇaṉ cēntaṉār (kālam ki. pi. nāṉkām nūṟṟāṇṭu)


1. kuṟiñci

pukaḻmiku cānteṟintu pulleri yūṭṭip
pukaikoṭukkap peṟṟa pulavōr - tukaḷpoḻiyum
vāṉuyar veṟpa! iraviṉ varalvēṇṭā
yāṉai yuṭaiya karam. 1

kaṇamukai kaiyeṉak kāntaḷ kaviṉa
maṇamukai yeṉṟeṇṇi mantikoṇ ṭāṭum
viṟaṉmālai nāṭa! variaritāṅ kollō
puṉamum aṭaṅkiṉa kāppu. 2

ōṅkal iṟuvaraimēl kāntaḷ kaṭikaviṉap
pāmpeṉa ōṭi urumiṭippak kaṇṭiraṅkum
pūṅkuṉṟa nāṭaṉ puṇarntaan nāḷpōlā
īṅku nekiḻnta vaḷai. 3

ēṉal iṭattiṭṭa īrmaṇikoṇ(ṭu) elliṭaik
kāṉavar makkaḷ kaṉaleṉak kaikāyttum
vāṉuyar veṟpaṉ varuvāṉkol eṉtōḻi
mēṉi pacappuk keṭa. 4

viraikamaḻ cāral viḷaipuṉam kāppār
varaiyiṭai vāralmiṉ aiya! uraikaṭiyar
villiṉar vēlar viraintucel ampiṉar
kalliṭai vāḻnar emar. 5

yāṉai uḻalum maṇikiḷar nīḷvaraik
kāṉaka vāḻkkaik kuṟavar makaḷirēm
|ēṉaluḷ aiya! varavumaṟ(ṟu) eṉṉaikol
kāṇiṉum kāyvar emar. 6

yāḻum kuḻalum muḻavum iyaintaṉa
vīḻum aruvi viṟaṉmalai naṉṉāṭa!
māḻaimāṉ nōkkiyum āṟṟāḷ iravariṉ
ūraṟi keḷavai tarum. 7

vēṅkai malara veṟikamaḻ taṇcilampiṉ
vāṅkamai meṉtōḷ kuṟavar makaḷirēm
cōrntu kuruti oḻukamaṟ(ṟu) ippuṟam
pōnta(tu)il aiya! kaḷiṟu. 8

piṇiniṟam tīrntu perumpaṇaittōḷ vīṅka
maṇimalai nāṭaṉ varuvāṉkol tōḻa!
kaṇiniṟai vēṅkai malarntuvaṇṭu ārkkum
aṇiniṟa mālaip poḻutu. 9

palaviṉ paḻampeṟṟa paiṅkaṭ kaṭuvaṉ
elaeṉ(ṟu) iṇaipayirum ēkalcūḻ veṟpaṉ
pulavuṅ kol tōḻi! puṇarvaṟin(tu) aṉṉai
celavuṅ kaṭintāḷ puṉattu. 10

2, pālai

kaḻunīr malarkkaṇṇāy! keḷavaiyō niṟkap
poruḷnīrār kātalar poyttaṉar nīttār
aḻinīr vāki aritteḻuntu tōṉṟi
vaḻinīr aṟutta curam. 11

muriparala vāki muraṇaḻintu tōṉṟi
eriparanta kāṉam iyaiporuṭkup pōvīr !
ariparanta vuṇkaṇṇāḷ āṟṟāmai nummiṉ
terivāryār tērum iṭattu. 12

ōṅku kuruntō(ṭu) arumpīṉṟu pāṅkar
marāa malarntaṉa tōṉṟi virāayk
kalantaṉar ceṉṟār valantacol ellām
polantoṭīi poytta kuyil. 13

puṉṉai porimalarum pūntaṇ poḻilellām
ceṅkaṇ kuyilaka vumpōḻtu kaṇṭum
poruḷnacai uḷḷam turappat tuṟantār
varunacai pārkkumeṉ neñcu. 14

ciṟupuṉ puṟavoṭu ciṟṟeḻāl cīṟum
neṟiyaru nīḷcurat(tu) alkuvarkol tōḻi !
muṟieḻil mēṉi pacappa aruḷoḻin(tu)
ārporuḷ vēṭkai avar. 15

karuṅkāl marāam nuṇāvō(ṭu) alara
iruñciṟai vaṇṭiṉam pālai murala
arumpiya muḷḷeyiṟ(ṟu) añcol maṭavāy
virumpunām cellum iṭam. 16

kallatar vāyil karuntuṭi kaḷpampum
villuḻutu vāḻnar kuṟumpuḷḷum pōvarkol
elvaṉai meṉtōḷ nekiḻap poruḷnacaii
nalkā tuṟanta namar. 17

katircuṭak kaṇṇuṭaintu muttam coriyum
vetirpiṇaṅkum cōlai viyaṉkāṉam celvārk(ku)
etirvaṉa pōlilavē evvaḷaiyō koṉṉē
utirvaṉa pōla uḷa. 18

kalaiyoṭu māṉiraṅkum kallatar attam
nilaiañci nīḷcurat(tu) alkuvarkol tōḻi!
mulaiyoṭu cōrkiṉṟa poṉvaṇṇam aṉṉō
vaḷaiyoṭu cōrumeṉ tōḷ. 19

ēṟṟiya villiṉ eyiṉar kaṭuñcuram
pāṟṟiṉam cērap paṭuniḻal kaṇṭañcik
kūṟṟiṉa valvil viṭalaiyō(ṭu) eṉmakaḷ
āṟṟuṅkol aiya naṭantu. 20

3. mullai

añcaṉak kāyā malarak kurukilai
oṇṭoṭi nallār muṟuval kaviṉkoḷat
taṇkaḻaṟ kōṭal tuṭup(pu)īṉak kātalar
vantār tikaḻniṉ tōḷ. 21

meṉmulaimēl ūrnta pacalaimaṟ(ṟu) eṉṉāṅkol
naṉṉutal mātarāy! ītō namarvaruvar
palniṟa mullai arumpap paruvañcey(tu)
iṉṉiṟam koṇṭa(tu)ik kār. 22

ceṉṟār varuvar ceṟitoṭīi! kāriḵtō
veñciṉa vēntar muraciṉ iṭitturaṟit
taṇkaṭal nīttam parukit talaiciṟantu
iṉṟaiyil nāḷai mikum. 23

ceñcuṇaṅkiṉ meṉmulaiyāy! cērpacalai tīriḵtō
vañciṉam colli valittār varukuṟiyāl
veñciṉam poṅki iṭit(tu)uraṟik kārvāṉam
taṇpeyal kāṉṟa puṟavu. 24

karuviyal kārmaḻai kālkalan(tu) ētta
uruku maṭamāṉ piṇaiyō(ṭu) ukaḷum
uruva mulaiyāy! nam kātalar iṉṉē
varuvar valikkum pōtu. 25

iruṅkaṭal māntiya ērkoḷ eḻili
curuṅkoṭi mullai kaviṉa muḻaṅkip
perumpeyal tāḻap peyarkuṟi ceytār
porunta namakkuraitta pōḻtu. 26

āyar iṉampeyart(tu) āmpal aṭaitāy
pāya muḻaṅkip paṭukaṭaluḷ nīrmukantu
māyiru ñālam iruḷkūr maruṇmālai
ceyavar ceyta kuṟi. 27

atirkural ēṟō(ṭu) alaikaṭal mānti
mutirmaṇi nākam aṉuṅka muḻaṅkik
katirmaṟai mālai kaṉaipeyal tāḻap
pitirum mulaimēl kaṇaṅku. 28

kōṭalam kūrmukai kōḷarā nērkarutak
kāṭelām kārceytu mullai arum(pu)īṉa
āṟelām nuṇṇaṟal vār aṇiyiḻāy!
pōtarāy kāṇpām puṟavu. 29

aruḷi atirak kurukilai pūppat
teriā iṉamniṟai tīmpāl piliṟṟa
varivaṉait tōḷi! varuvār namarkol
periya malarnta(tu)ik kār. 30

4. marutam

paḻaṉam paṭinta paṭukōṭ(ṭu) erumai
kaḻaṉi viṉaiñark(ku) etirnta paṟaikēṭ(ṭu)
uraṉiḻin(tu) ōṭum olipuṉal ūraṉ
kiḻamai yuṭaiyaṉeṉ tōṭṭu. 31

kaṇaikkāl neṭumarutu kāṉṟa naṟuntā(tu)
iṇaikkāl nīlat(tu) itaḻmēl coriyum
paṇaittāḷ katirccennel pāyvayal ūraṉ
iṇaittāṉ emakkumōr nōy. 32

kaṭaiyāyār naṭpēpōl kāñcinal ūra!
uṭaiya iḷanalam uṇṭāy - kaṭaiya
katirmulai ākattuk kaṇṇaṉṉār cēri
etirnalam ēṟṟuniṉ ṟāy. 33

cennel viḷaivaya lūraṉ cilapakal
taṉṉalam eṉalārk(ku) īyāṉ eḻupāṇa!
pāritta alkul paṇaittōḷār cēriyuḷ
vārikkup pukkuniṉ ṟāy. 34

vēṉiṟ paruvat(tu) etirmalarēl tūtum
kūṉivaṇ(ṭu) aṉṉa kuḷirvayal nallūraṉ
māṇiḻai nallār iḷanalam uṇṭavar
mēṉi oḻiya viṭum. 35

centā marailaruñ ceyvayal nallūra!
nontāṉmaṟ(ṟu) uṉṉaic ceyappaṭuva(tu) eṉṉuṇṭām
tantāyum nīyē taravanta naṉṉalam
koṇṭāyum nīāyak kāl. 36

palkālum vantu payiṉṟuraiyal pāṇa! kēḷ
nelcēr vayavala lūraṉ puṇarntanāḷ
elvaḷaiya meṉtōḷēm eṅkaiyar tampōla
nallaaruḷ nāṭṭami lēm. 37

nalvayal ūraṉ nalamuraittum nīpāṇa!
colliṟ payiṉṟuraikka vēṇṭā - oḻitinī
ellunaṉ mullaittār cērnta iruṅkūntal
collumavar vaṇṇam cōrvu. 38

karuṅkayat(tu) āṅkaṇa kaḻumiya nīlam
perumpuṟa vāḷaip peṭaikatūum ūraṉ
virumpunāḷ pōlāṉ vayiṉnalam uṇṭāṉ
karumpiṉkō(tu) āyiṉēm yām. 39

āmpal aṇittaḻai āram tuyalvarum
tīmpuṉal ūraṉ makaḷivaḷ āyntanaṟum
tēmalar nīlam piṇaiyal ceṟimalart
tāmarai taṉaiyar pū. 40

5. neytal

neytal paṭappai niṟaikaḻit taṇcērppaṉ
kaitaicūḻ kāṉaluḷ kaṇṭanāḷ pōlāṉāṉ
ceyta kuṟiyumpoy yāyiṉa āyiḻaiyāy!
aiyakol āṉṟār toṭarpu. 41

muttam arumpum muṭattāḷ mutupuṉṉai
tattum tiraitayaṅkum taṇṇaṅ kaṭaṟcērppa!
cittirap pūṅkoṭi aṉṉāṭ(ku) aruḷīyāy
vittakap paimpūṇiṉ mārpu. 42

eṟicuṟā nīḷkaṭal ōtam ulāva
neṟiyiṟāk koṭkum nimirkaḻic cērppaṉ
aṟivuaṟā iṉcol aṇiyiḻaiyāy! niṉṉil
ceṟivuaṟā ceyta kuṟi. 43

iḷamīṉ iruṅkaḻi ōtam ulāva
maṇinīr parakkum tuṟaiva! takumō
kuṇanīrmai kuṉṟāk koṭiyaṉṉāḷ pakkam
niṉainīrmai illā oḻivu. 44

kaṭalkoḻit(tu) īṭṭa katirmaṇi muttam
paṭamaṇi alkul paratar makaḷir
toṭalaicērt(tu) āṭum tuṟaiva! eṉtōḻi!
uṭaluḷ uṟunōy uraittu. 45

murukiyal kāṉal akaṉkarai yāṅkaṇ
kurutiṉam ārkkum koṭuṅkaḻic cērppa
maruvi varaluṟa vēṇṭumeṉ tōḻi
uruvaḻi uṉnōy keṭa. 46

aṇipūṅ kaḻikkāṉal aṟṟaināḷ pōlāṉa
maṇiyeḻil mēṉi malarpacap(pu) ūrat
tuṇikaṭal cērppaṉ tuṟantāṉkol tōḻi!
taṇiyumeḷ meṉtōḷ vaḷai. 47

kaṟaṅku maṇineṭuntēr kaṇvāḷ aṟuppap
piṟaṅku maṇalmēl alavaṉ parappa
vaṟaṅkūr kaṭuṅkatir valviraintu nīṅka
niṟaṅkūrum mālai varum. 48

mayilkol maṭavāḷkol mānīrt tiraiyuḷ
payilvatōr teyvamkol kēḷīr! kuyilpayirum
kaṉṉi iḷañāḻal pūmpoḻil nōkkiya
kaṇṇiṉ varuntumeṉ neñcu. 49

pavaḷamum muttum paḷiṅkum viraiip
pukaḻak koṇarntu puṟa(vu) aṭukkum muṉṟil
tavaḻtiraic cērppaṉ varuvāṉkol tōḻi
tikaḻum tiruamar mārpu. 50

tiṇai moḻi aimpatu muṟṟiṟṟu

iṉṉilai
āciriyar poykaiyār


kaṭavuḷ vāḻttu
vēlaṉ tarīiya viricaṭaip pemmāṉ
vāliḻai pākat tamariya koḻuvēl
kūṟṟaṅ kataḻn teṟi koṉṟaiyaṉ
kūṭṭā ulakaṅ keḻīiya melintē.
- pāratam pāṭiya peruntēvaṉār

1. aṟappāl

aṉṟamaril coṟṟa aṟavuraivīḻ tīkkaḻutu
maṉṟuyarntu pōnta vakaitērmiṉ - poṉṟā
aṟamaṟintōṉ kaṇṭa aṟamporuḷkēṭ(ṭu) allaṉ
maṟamoṟukka vāytta vaḻakku. 1

poruḷviḻaiyār pōṟṟār uṭalnalaṉ nammai
aruḷviḻaiyār aḵtē muḻuevvam pāynīl
iruḷiḻaiyār vīḻvārmēl pālaākkār āmā(ṟu)
aruḷiḻaiyār tāmum atu. 2

kōlap puṟaviṉ kuralkūvip puḷcimiḻntōṉ
kālil taḷaiparappac cīrolikkum - māliṉ
variniḻal tāmeytār tīppaḻuvat(tu) uyppar
urimai ivaṇorā tār. 3

kaḻivirakkaṅ koḷḷār kataḻvāḷār vērttup
paḻimuṟukak kōṭār payaṉpērt(tu) - aḻimutalai
illamkoṇ(ṭu) ākkār iṭumpait taḷaikaṇappā
nallaṟaṉai nāḷaṇikoḷ vār. 4

tirainta virikkiṉ tiraippiṉnā vāypōl
uraitta uraiyataṉaik kēṭṭum - uraitta
payaṉtavar ceyvār cilarētam neñcat(tu)
iyaṉṟavā ceyvār palar. 5

ammai iḻaitta talaippaṭ(ṭu) aḻivāyā
immaiyum koṇṭuṟuttum īrmpeyalām - mummai
uṇarntār tiruvattar ōrār uḻaṇṭait
taḷaippaṭuvar taṭpam teṟār. 6

tāmīṭ(ṭu) aruviṉaikaḷ taṇṭā uṭam(pu)oṉṟa
nāmmīṭṭu oṟuk(ku)oṇā ñāṅkaraṭit tīmpāl
pitukkap peyalpōl piṟap(pu)iṟappup pōkā
katuppō(ṭu) iṟuttal kaṭaṉ. 7

tūyacol lāṭṭum tuṇivaṟivum tuṉpaṅkaḷ
tōyak kalaṅkāt tuṇaivaliyum - pūyal
paṭukkum tiruvatta ṉārē paṟippar
aṭukkum maṭiccērā vāṟu. 8

kaṭaṉmukantu tīmpeyalai ūkkum eḻili
maṭaṉuṭaiyār kōtacuṟṟi māṇpuṟuttal ēmam
paṭaittākkal paṇpaṟintōr cālpu. 9
(mūṉṟu aṭikaḷil amainta cintiyal veṇpā)

iṭippateṉ(ṟu) eṇṇi imaivāṉaik kāyār
muṭippar uyireṉiṉum muṉṉār - kaṭippak
kaṉṟamarntu tīmpāl kaluḻumē nīṇmōttai
oṉṟa uṇarātār ūṅku. 10

uṇmaiyorāp pittar uṭaimai mayakkeṉpa
vaṇmaiyuṟa ūkkal orutalaiyē - kaṇṇīr
irupālum tōṉṟaṉṉa īrkkalār pōḻvāḷ
irupāl iyaṅkaliṉō(ṭu) oppu. 11

uṭaimaiyaṟā(tu) īṭṭal uṟutuṇaiyām yāṇṭum
uṭaimaiyarāc ceṉṟakkāl ūrellām cuṟṟam
uṭaimaikkōl iṉṟaṅkuc ceṉṟakkāl cuṟṟam
uṭaiyavarum vēṟu paṭum. 12

maṇṇīr uṭaiyār vaḻaṅkic ciṟukālait
taṇṇīrār cārum nilamcārvar - uṇṇīr
aṟiyiṉ aruñcevili māṇporuḷē veṇṇīrc
ciṟiyaraiyum ērppaṭuttum cey. 13

meyvaliyum celnilaiyum vāḻnāḷum tūoḻukkum
meyyā aḷikkum veṟukkaiyilār - vaiyattup
palkiḷaiyum vāṭap paṇaiyaṇaitōḷ cēytiraṅka
ol(ku)uyirnīt(tu) ārum naraku. 14

kuruṭṭāyaṉ nīḷkāṉam kōṭal civaṇat
teruṭṭāyam kālattāl cērāṉ - poruṭṭākāṉ
nallaṟamum pēṇāṉām nāramivart tāṉām
pollāṅku uṟaiviṭamām pul. 15

mupporuḷ uṇmai teḷivāṉ aruñcīlaṉ
mupporuḷ uṇmai uṭaiyāṉ arumuṉivaṉ
mupporuḷ uṇmai maṭuppāṉ iṟaiāṅku
mupporuḷ uṇmaik(ku) iṟai. 16

kālkalattāl cērporuḷum, kaṇṇaṟṟār tērporuḷum
nāliraṇṭāṟ kūṭu nalapporuḷum - kōltāṅkik
kōṭum araciṟku uriyāmē tolpuvikkīḻ
āṭum poruḷōṭu aṇantu. 17

āmpōṉ viṉaiyāṉ aṇaivuṟṟa pērveṟukkai
ōm(pu)om(pu) eṉamaṟai kūṟat talaippeyaleṉ
empōm eṉavaraital īṭṭuneṟi tērāmai
cāmpōḻ(tu) alaṟum takaittu. 18

paṭṭāṅkut tūyar paḻiccaṟ(ku) uriyarāy
oṭṭiṉ(ṟu) uyara ulakattōr - kaṭṭaḷai
yāmveṟukkai yiṉṟi amaiyārām maiyāviṉ
āmveṟukkai niṟka uṭampu. 19

3. iṉpap pāl

aṟaṅkarai nāvāṉam āymayilār cīril
laṟaṅkaraiyā nāppaṇ aṭaivām - puṟaṅkaraiyāt
tiṇmai nilaiyiṉ uyarpulattil cērvāmīṇ(ṭu)
eṇnilaik(ku) uyvāy itu. 20

tuṇaiyeṉpa kāma viruntuyppār tōmil
iṇaiviḻaicciṉ mikkātār ākal - puṇaitaḻīik
kūṭṭuṅ kaṭumikaiyāṉ kaṭṭiyil koṇṭaṟṟāl
vēṭṭapōḻ(tu) ākum aṇi. 21

oppāvil vēṭṭōṉ orunilaippaṭ(ṭu) āḻntaceyal
nappiṉṉai ñālam oruṅkaṟiya -tuppārāyt
tūmalariṉ meṉmaiyuṟu tōṟṟattē vaittuykka
ēmak kiḻatti yaṟintu. 22

pālai vaḷarttuk kaṇaṅkuḻai mālaiyuṟal
cālpeṉpa kaṇkūṭāk kāṇāy - taḻaikātal
vālaṟivaṉ ākka vakaiyaṟika kālattāl
tōloṭu nālain(tu) aṇaintu. 23

aḻakkuṭampu yāttacīr melliyavai āṇam
muḻukkāṭṭi maṉṟiṉmuṉ kaittāk - kuḻīikkūṭal
eṉṉē ceṟikāmam pūṭṭum iyalmāraṉ
maṉaaracāl māṇpūp(pu) ulaku. 24.

iṉpa iyalōrār yāṇar viḻaikāmam
poṉṉiṉ aṇimalariṉ celvitām - taṉmēṉi
mutta muṟuval muyak(ku)okkiṉ aṉṉattiṉ
peṟṟiyariṉ eṉpēṟum pēṟu. 25

tūvi neruñcikkāy nīrmuḷḷi tumpaiyalar
kāviyaṉa cēlkaṇ kuṟuntoṭiyār - āvikku
iṉiyar iṇaicērār īrṅkaṇ māñālat
taṉimaik(ku) avarōr kari. 26

kāmamvīḻ iṉpak kaṭalāmē kātalariṉ
ēma irukkaiyē tūntiraiyām - |ēmat(tu)īṇṭu
āmparalē tōṉṟum aḷiyūṭal āmparavil
teṟṟit teṟippām oḷioḷipāy kaṇṇēcīrt(tu)
uṟṟukappāyp peṟṟa makavu. 27

kaṟaṅkupaṟai kāṇā vuṟuvūṉaik kātal
piṟaṅkaṟai nāvākum aḵtē - tiṟamiraṅki
ūṭi uṇarvārē tāmicaivār palkālam
īṭila tōriṉpa viruntu. 28

tōṟṟārē velvar tuṇaimicaivār kōṭṭiyāṉai
yēṟṟuk kaḻaltoṭiyār mikkārai yārvaraivar
pōṟṟaḷi kūṭal kari. 29

kātal virinilat(tu) ārā vakaikāṇār
cātalnaṉ ṟeṉpa takaimaiyōr - kātalum
ākki aḷittaḻikkum kantaḻiyiṉ pēruruvē
nōkkilarai nōva telaṉ. 30

aḷakum aḷinākaip pēṇa aṇiyār
aḻakarivai vīḻmuyakkai aṇṇāt - taṉiyāḷar
peṟṟa piṟatteṟintu puttāya peṭṭuḻalum
peṟṟiyar peṭṭa kaḻutu. 31

4. vīṭṭup pāl
4.1 illiyal

otta urimaiyaṉar ūṭaṟ(ku) iṉiyaḷāk
kuṟṟam oruuṅ kuṇattaḷāk cuṟṟaṟiñarp
pēṇum takaiyaḷāk koṇkaṉ kuṟippaṟintu
nāṇum takaiyaḷām peṇ. 32

maṉaikkoḷicēy nāṟpaṇiyōṉ nārap pulakkār
viḷakkoḷiyām kaṭkām aṉali muṉaik(ku)añcā
vīrar oḷiyā maṭamē arivaiyārkkām
ēroḷiyām illuṭaiyāṉ tuppu. 33

eyppillaip pāka varuvāyil aintoṉṟai
meyppiṇi cēyvarai vil kūṭṭiṭuka - kaipporuḷvāy
iṭṭiluy vāyiṭukka vīṅka viḻaiyaṟka
vaṭṭal maṉaikkiḻavaṉ māṇpu. 34

aimpulattōr nalkuravōr ōmpit talaippaṭṭa
cempāka naṉmaṉaiyaip pēṇik - kaṭāvuytta
paimpul nilaipēṇi yūḻppa vaṭuaṭār
aimpularīrt tāril talai. 35

uḷḷavā cēṟal iyaipeṉiṉum pōmvāya
veḷḷat(tu) aṉacēṟal vēṇṭal - maṉaikkiḻavaṉ
naḷaḷaviṉ mikkāya kāltoḻilai ōmpalē
teḷaṟiñar kaṇṭa neṟi. 36

aiṅkuravar ōmpal iṉalnīkkal cērntōrkkup
paiṅkūṭu kaḷaikaṇāp pārttaḷittal = naiyuḷattārk(ku)
uṟṟa parivuīrttal eṇṇāṉ(ku) aṟaneṟiyil
utta purital kaṭaṉ. 37

nalliṉam cāral nayaṇuṇartal pallāṟṟāṉ
nalliṉam ōmpal poṟaiyāḷal - ollumvāy
iṉṉārk(ku) iṉiya purital neṟiniṟṟal
naṉṉāppaṇ uyppatōr āṟu. 38

muṉiyāṉ aṟammaṟaṅkaḷ mukkuṟṟam pēṇāṉ
kaṉikākkum oṇmai uṟaippaṭuttum paṇpōl
paṉinilattiṉ vittāyp peyarāṉ naṭukkaṟ(ṟu)
iṉiyaṉā vāṉmaṟ ṟiṉi. 39

tuṟaviyal

muppālai vīḻvār vilaṅkār ceṟumpāvai
muppāl mayak(ku)ēḻ piṟappāki - eppālum
meypporuḷ tēṟār veḷiorār yāṇṭaikkum
poyppālai uyvāyp pōntu. 40

uṇmaimāl īrntu iruḷkaṭintu cāraiyam
puṇvilaṅkac cārporuḷaip pōṟṟiṉōr - nuṇṇuṉarnāṉ
aṇṇā nilaippaṭuvar āṟṟam viḻappulaṉai
oṇporuṭ(ṭu) ūriyalaic cārntu. 41

mākkal vīṟum oḷiyaṉṉa nōṉpuṭaiyār
mūcā iyaṟkai nilaṉuṇarvār - ārcuṟṟi
iṉṉal iṉivāyām koḷvār piṟap(pu)iṟappil
tuṉṉār aṭaiyum nilaṉ. 42

pērāp perunilaṉ cēyttē uṭampoṉṟā
pērā orunilaṉā nīṅkāp perumporuḷai
yērā aṟintuyyum pōtu. 43

meyyūṇarvē maṟṟataṉaik koḷḷa viḻukkalaṉām
poyyuṇarvāṉ īṇṭiya ellām ōruṅ(ku) aḻiyum
aiyuṇarvām āyantu aṟañcārpāc cār(pu)oṟukka
naiyā nilaivēṇṭu vār. 44

oṇṟuṇṭē maṟṟuṭaliṟ paṟṟi viṉaiyiṟukkum
poṉṟā uṇarvāl vilaṅkoṟukka paimmaṟiyāt
taṉpāl peyarkkuntu paṟṟutalaip paṭṭōr
naṉpāl aṟintār tuṟantār varaluyarntār
pulpālāṟ cuṟṟap paṭār. 45

iṉṉilai muṟṟiṟṟu