Project Madurai
Copyright (c) 1999 All Rights Reserved


inna40, iniyavai40, kalavazhi40 & muthumozikkanchi

patinenkiizkannakku noolkaL -i
inna40 (kapilar), iniyavai40 (puthanjEthanar),
kalavazhi40 (poigaiyar) & muthumozikkanchi (madurai kudalur kizhar)
patiṉeṇ kīḻkkaṇakku nūlkaḷ -i
iṉṉā nāṟpatu (kapilar) - 40
iṉiyavai nāṟpatu (pūtañcēntaṉār) - 40
kaḷavaḻi nāṟpatu (poykaiyār) - 40
mutumoḻik kāñci (maturaik kūṭalūr kiḻār) - 100




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Etext input & Proof-reading : K. Kalyanasundaram


(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

iṉṉā nāṟpatu
kapilar iyaṟṟiyatu (ki pi 50-125)
(patiṉeṇ kīḻkkaṇakku nūlkaḷil oṉṟu)
(pāṭa vēṟṟumaikaḷ @ % & kuṟikaḷ koṇṭu kāṭṭappaṭṭuḷḷatu )

kaṭavuḷ vāḻttu
mukkaṭ pakava ṉaṭitoḻā tārkkiṉṉā
poṟpaṉai veḷḷaiyai@ yuḷḷā toḻukiṉṉā
cakkarat tāṉai maṟappiṉṉā% vāṅkiṉṉā
cattiyāṉ ṟāṭoḻā tārkku.
@poṟpaṉa veḷḷiyai %maṉṟappiṉṉātu

nūl
pantamil lāta maṉaiyiṉ vaṉappiṉṉā
tantaiyil lāta putalva ṉaḻakiṉṉā
antaṇa rillirun tūṇiṉṉā@ vāṅkiṉṉā
mantiram vāyā viṭiṉ. 1
@ ūṇiṉṉātu

pārppāriṟ kōḻiyu nāyum pukaliṉṉā
ārtta maṉaivi yaṭaṅkāmai naṉkiṉṉā
pāttil yuṭaivai yuṭaiyiṉṉā@ vāṅkiṉṉā
kāppāṟṟā vēnta ṉulaku. 2
@sṭaiyiṉṉātu

koṭuṅkōl maṟamaṉṉar kīḻvāḻta liṉṉā
neṭunīr puṇaiyiṉṟi nīntuta liṉṉā
kaṭumoḻi yāḷar toṭarpiṉṉā viṉṉā
taṭumāṟi vāḻta luyirkku. 3

eruti luḻavarkkup pōkīra miṉṉā
karuvikaṇ māṟip puṟaṅkoṭutta liṉṉā
tiruvuṭai yāraic ceṟaliṉṉā viṉṉā
peruvaliyārk kiṉṉā ceyal. 4

ciṟaiyil karumpiṉaik kāttōmpa liṉṉā
uṟaicēr@ paḻaṅkūrai cērntoḻuka liṉṉā
muṟaiyiṉṟi yāḷu maraciṉṉā viṉṉā
maṟaiyiṉṟic ceyyum viṉai. 5
@puraicēr

aṟamaṉattār kūṟuṅ kaṭumoḻiyu miṉṉā@
maṟamaṉattār ñāṭpiṉ maṭintoḻuka liṉṉā
iṭumpai yuṭaiyār koṭaiyiṉṉā viṉṉā
koṭumpā ṭuṭaiyārvāyc col. 6
@ kaṭu moḻiyiṉṉā

āṟṟa lilātāṉ piṭitta paṭaiyiṉṉā
nāṟṟa milāta malari ṉaḻakiṉṉā
tēṟṟa milātāṉ ṟuṇiviṉṉā vāṅkiṉṉā
māṟṟa maṟiyā ṉurai. 7

pakalpōlu neñcattār paṇpiṉmai yiṉṉā
nakaiyāya naṇpiṉār nāriṉmai yiṉṉā
ikali ṉeḻuntava rōṭṭiṉṉā viṉṉā
nayamiṉ maṉattavar naṭpu. 8

kaḷḷillā mūtūr kaḷikaṭku naṉkiṉṉā
vaḷḷalka ḷiṉmai paricilarkku muṉṉiṉṉā
vaṇmai yilāḷar vaṉappiṉṉā vāṅkiṉṉā
paṇṇil puravi parippu. 9

poruḷaṇarvā rilvaḻip pāṭṭuraitta liṉṉā
iruḷkūr ciṟuneṟi tāntaṉippōk kiṉṉā
aruḷillār taṅkaṭ celaviṉṉā viṉṉā
poruḷillār vaṇmai purivu. 10

uṭampā ṭillāta maṉaivitō ḷiṉṉā@
iṭaṉil ciṟiyarō ṭiyarttanaṇ piṉṉā
iṭaṅkaḻi yāḷar toṭarpiṉṉā viṉṉā
kaṭaṉuṭaiyār kāṇap pukal. 11
@maṉaivi toḻi liṉṉā

talaitaṇṭa mākac curampōta liṉṉā
valaicuman tuṇpāṉ perumita miṉṉā
pulaiyuḷḷi vāḻta luyirkkiṉṉā viṉṉā
mulaiyiḷḷāḷ peṇmai viḻaivu. 12

maṇiyilāk kuñcaram vēn tūrta liṉṉā
tuṇivillār collun taṟukaṇmai yiṉṉā
paṇiyāta maṉṉarp paṇiviṉṉā viṉṉā
piṇiyaṉṉār vāḻu maṉai. 13

vaṇaroli@ yaimpālār vañcitta liṉṉā
tuṇartūṅku māviṉ paṭupaḻa miṉṉā
puṇarpāvai yaṉṉār piriviṉṉā viṉṉā
uṇarvā ruṇarāk kaṭai. 14
@vaṇaroḷi

pullār puravi maṇiyiṉṟi yūrviṉṉā
kallā ruraikkuṅ karumap poruḷiṉṉā
illātār nalla viruppiṉṉā@ vāṅkiṉṉā
pallāru ṇāṇap paṭal. 15
@viḻaiviṉṉā

uṇṇātu vaikkum perumporuḷ vaippiṉṉā
naṇṇāp pakaivar puṇarcci naṉiyiṉṉā
kaṇṇi loruvaṉ vaṉappiṉṉā vāṅkiṉṉā
eṇṇilāṉ ceyyuṅ kaṇakku. 16

āṉṟavitta cāṉṟōruṭ pētai pukaliṉṉā
māṉṟiruṇṭa pōḻtiṉ vaḻaṅkal peritiṉṉā
nōṉṟavintu vāḻātār nōṉpiṉṉā vāṅkiṉṉā
īṉṟāḷai yōmpā viṭal. 17

uraṉuṭaiyā ṉuḷḷa maṭintirunta liṉṉā
maṟaṉuṭai yāḷuṭaiyāṉ mārpārtta liṉṉā
curamariya kāṉañ celaviṉṉā viṉṉā
maṉavaṟi yāḷar@ toṭarpu. 18
@akamvaṟiyāḷar

kulattup piṟantavaṉ kallāmai yiṉṉā
nilattiṭṭa nalvittu nāṟāmai yiṉṉā
nalattakaiyār nāṇāmai yiṉṉāvāṅ kiṉṉā
kalattal kulamil vaḻi. 19

mārināṭ kūvuṅ kuyiliṉ kuraliṉṉā
vīra milāḷar kaṭumoḻik kūṟṟiṉṉā
māri vaḷampoyppi ṉūrkkiṉṉā vāṅkiṉṉā
mūri yeruttā luḻavu. 20

ītta vakaiyā ṉuvavātārk kīppiṉṉā
pāttuṇa lillā ruḻaicceṉ ṟuṇaliṉṉā
mūtta viṭattup piṇiyiṉṉā vāṅkiṉṉā
ottilāp pārppā ṉurai. 21

yāṉaiyiṉ maṉṉaraik kāṇṭa ṉaṉiyiṉṉā
ūṉaittiṉ ṟūṉaip perukkutal muṉṉiṉṉā
tēṉey puḷippiṟ cuvaiyiṉṉā vāṅkiṉṉā
kāṉyā@ ṟiṭaiyiṭṭa vūr. 22
@ kāṉāṟu

ciṟaiyillāta mūtūriṉ vāyilkāp piṉṉā
tuṟaiyirun tāṭai kaḻuvuta liṉṉā
aṟaipaṟai yaṉṉavar@ colliṉṉā viṉṉā
niṟaiyillāṉ koṇṭa tavam. 23
@aṟaipaṟai yāyavar

ēmamil mūtū riruttaṉ mikaviṉṉā
tīmai yuṭaiyā rayilirunta ṉaṉkiṉṉā
kāmamutiri ṉuyirkkiṉṉā@ vāṅkiṉṉā
yāmeṉ pavaroṭu naṭpu. 24
@uyirkkiṉṉātu

naṭṭā riṭukkaṇkaḷ kāṇṭal naṉiyiṉṉā@
oṭṭār perumitaṅ kāṇṭal peritiṉṉā%
kaṭṭillā mūtū ruṟaiyiṉṉā vāṅkiṉṉā
naṭṭa kavaṟṟiṉāṟ cūtu. 25
@ iṭukka ṇaṉikaṇṭā ṉaṉkiṉṉā
% kaṇṭāṟ peritiṉṉā

periyārō ṭiyātta toṭarviṭuta liṉṉā
ariyavai ceytu meṉavuraitta liṉṉā
pariyārkkut tāmuṟṟa kūṟṟiṉṉā viṉṉā
periyōrkkut tīya ceyal. 26

perumai yuṭaiyāraip pīṭaḻitta liṉṉā
kiḻamai yuṭaiyārk@ kaḷaintiṭuta liṉṉā
vaḷamai yilāḷar vaṉappiṉṉā viṉṉā
iḷamaiyuṇ mūppup pukal. 27
@kiḻamai yuṭaiyārai

kallātā ṉūruṅ kalimāp parippiṉṉā
vallātāṉ collu muraiyiṉ payaṉiṉṉā
illārvāyc colli ṉayamiṉṉā vāṅkiṉṉā
kallātāṉ kōṭṭi koḷal. 28

kuṟiyaṟiyāṉ mānāka@ māṭṭuvitta liṉṉā
taṟiyaṟiyā% ṉīriṉ pāyntāṭa& liṉṉā
aṟivaṟiyā makkaṭ peṟaliṉṉā viṉṉā
ceṟivilāṉ kēṭṭa maṟai. 29
@māṉākam %iṉṉā taṟivaṟiyāṉ
& kīḻnīrppāyntāṭutal

neṭumara nīḷkōṭ ṭuyarpāyta liṉṉā@
kaṭuñciṉa vēḻat tetircēṟa liṉṉā
oṭuṅki yaravuṟaiyu milliṉṉā viṉṉā
kaṭumpuli vāḻu matar. 30
@ neṭumārnīḷ kōṭṭuyar pāayta liṉṉā

paṇṇamaiyā yāḻiṉkīḻap pāṭal peritiṉṉā
eṇṇaṟiyā māntar@ oḻukkunāṭ kūṟṟiṉṉā
maṇṇiṉ muḻavi ṉoliyiṉṉā vāṅkiṉṉā
taṇmai yilāḷar% pakai. 31
@ eṇṇaṟiya māntar %taṉmaiyilāḷar

taṉṉaittāṉ pōṟṟā toḻukuta ṉaṉkiṉṉā
muṉṉai yuraiyār puṟamoḻik kūṟṟiṉṉā
naṉmai yilāḷar toṭarpiṉṉā vāṅkiṉṉā
toṉmai yuṭaiyār keṭal. 32

kaḷḷuṇpāṉ kūṟuṅ karumap poruḷiṉṉā
muḷḷuṭaik kāṭṭi ṉaṭatta ṉaṉiyiṉṉā@
veḷḷam paṭumāk kolaiyiṉṉā vāṅkiṉṉā
kaḷḷa maṉattār toṭarpu. 33
@ naṭakki ṉaṉiyiṉṉā

oḻukka milāḷārk kuṟavuraitta@ liṉṉā
viḻuttaku nūlum% viḻaiyātārk kiṉṉā
iḻitta toḻilavar naṭpiṉṉā viṉṉā
kaḻippuvāy maṇṭilaṅ koṭpu. 34
@ oḻukkamilāḷar kuṟaivuraittal
%viḻittakunūlum

eḻili yuṟainīṅki ṉīṇṭaiyārk kiṉṉā
kuḻali ṉiṉiya@ marat tōcainaṉ kiṉṉā
kuḻavika ḷuṟṟa piṇiyiṉṉā viṉṉā
aḻakuṭaiyāṉ pētai yeṉal. 35
@kuḻaliṉiya

poruḷilāṉ vēḷāṇmai kāmuṟuta liṉṉā
neṭumāṭa nīṇakark kaittiṉmai yiṉṉā
varumaṉai pārttirun tūṇiṉṉā viṉṉā
keṭumiṭaṅ kaiviṭuvār naṭpu. 36

naṟiya malarperitu nāṟāmai yiṉṉā
tuṟaiyaṟiyā ṉīriḻintu@ pōkuta liṉṉā
aṟiyāṇ viṉāppaṭuta liṉṉāvāṅ kiṉṉā
ciṟiyārmēṟ ceṟṟaṅ koḷal. 37
@tuṟaiyaṟiyā nīriḻintu

piṟarmaṉaiyāḷ piṉṉōrkkum pētaimai yiṉṉā
maṟamilā maṉṉar ceruppukuta liṉṉā
veṟumpuṟam vempuravi yēṟṟiṉṉā viṉṉā
tiṟaṉilāṉ ceyyum viṉai. 38

koṭukkum poruḷillāṉ vaḷḷaṉmai yiṉṉā
kaṭittamainta pākkiṉuṭ kaṟpaṭuta liṉṉā
koṭutta viṭāmai kavikkiṉṉā viṉṉā
maṭuttuḻip pāṭā viṭal. 39

aṭakka muṭaiyavaṉ mīḷimai yiṉṉā
tuṭakka milātavaṉ ṟaṟceruk kiṉṉā
aṭaikkalam vavvuta liṉṉāvāṅ kiṉṉā
aṭakka vaṭaṅkātār col. 40

iṉṉā nāṟpatu muṟṟiṟṟu

iṉiyavai nāṟpatu
pūtañcēntaṉār iyaṟṟiyatu
(patiṉeṇ kīḻkkaṇakku nūlkaḷil oṉṟu)
( iṉiyatu nāṟpatu, iṉitu nāṟpatu, iṉiya nāṟpatu eṉṉum peyarkaḷāṉum
innūl vaḻaṅkutaluṇṭu )

kaṭavuḷ vāḻttu
kaṇmūṉ ṟuṭaiyāṉtāḷ cērtal kaṭitiṉitē
tolmāṇ tuḻāymālai yāṉait toḻaliṉitē
muntuṟap pēṇi mukanāṉ kuṭaiyāṉaic
ceṉṟamarn tēttal iṉitu.

nūl
piccaipuk kāyiṉuṅ kaṟṟal mikaiṉitē
naṟcalaiyil kaikkoṭuttal cālavum muṉṉiṉitē
muttēr muṟuvalār colliṉi tāṅkiṉitē
teṟṟavum mēlāyārc cērvu. 1

uṭaiyāṉ vaḻakkiṉi toppa muṭintāl
maṉaivāḻkkai muṉ iṉitu māṇātā māyiṉ
nilaiyāmai nōkki neṭiyār tuṟattal
talaiyākat tāṉiṉitu naṉku. 2

ēvatu māṟā iḷaṅkiḷaimai muṉiṉitē
nāḷum navaipōkāṉ kaṟṟal mikaiṉitē
ēruṭaiyāṉ vēḷāṇmai tāṉiṉitu āṅkiṉitē
tēriṟkōḷ naṭput ticaikku. 3

yāṉai yuṭaiya paṭaikāṇṭal muṉiṉitē
ūṉaittiṉ ṟūṉaip perukkāmai muṉiṉitē
kāṉyāṟ ṟaṭaikarai yūriṉi tāṅkiṉitē
māṉa muṭaiyār matippu. 4

kollāmai muṉiṉitu kōlkōṭi mārāyañ
ceyyāmai muṉiṉitu ceṅkōlaṉ ākutal
eytuṅ tiṟattāl iṉiteṉpa yārmaṭṭum
pollāṅ kuraiyāmai naṉku. 5

āṟṟun tuṇaiyāl aṟañceykai muṉiṉitē
pāṟpaṭṭār kūṟum payamoḻi māṇpiṉitē
vāyppuṭaiya rāki valavaikaḷ allāraik
kāppaṭaiyak kōṭal iṉitu. 6

antaṇa rōttuṭaimai āṟṟa mikaiṉitē
pantam uṭaiyāṉ paṭaiyāṇmai muṉiṉitē
tantaiyē āyiṉun tāṉaṭaṅkāṉ ākumēl
koṇṭaṭaiyā ṉākal iṉitu. 7

ūruṅ kalimā uraṉuṭaimai muṉiṉitē
tārpuṉai maṉṉar tamakkuṟṟa veñcamattuk
kārvarai yāṉaik kataṅkāṇṭal muṉiṉitē
ārva muṭaiyavar āṟṟavum nallavai
pētuṟār kēṭṭal iṉitu 8

taṅka ṇamarpuṭaiyār tāmvāḻtal muṉiṉitē
aṅkaṇ vicumpiṉ akalnilāk kāṇpiṉitē
paṅkamil ceykaiya rākip parintuyārkkum
aṉpuṭaiya rātal iṉitu. 9

kaṭamuṇṭu vāḻāmai kāṇṭal iṉitē
niṟaimāṇpil peṇṭirai nīkkal iṉitē
maṉamāṇpi lātavarai yañci yakaṟal
eṉaimāṇpun tāṉiṉitu naṉku. 10

atarceṉṟu vāḻāmai āṟṟa iṉitē
kutarceṉṟu koḷḷāta kūrmai iṉitē
uyirceṉṟu tāṉpaṭiṉum uṇṇārkait tuṇṇāp
perumaipōṟ pīṭuṭaiyatu il. 11

kuḻavi piṇiyiṉṟi vāḻtal iṉitē
cuḻaṟum avaiyañcāṉ kalvi iṉitē
mayarika ḷallarāy māṇpuṭaiyārc cērum
tiruvuntīr viṉṟēl iṉitu. 12

māṉa maḻintapiṉ vāḻāmai muṉiṉitē
tāṉa maḻiyāmait tāṉaṭaṅki vāḻviṉitē
ūṉamoṇ ṟiṉṟi uyarnta poruḷuṭaimai
māṉiṭavark kellām iṉitu. 13

kuḻavi taḷarnaṭai kāṇṭal iṉitē
avarmaḻalai kēṭṭal amiḻtiṉ iṉitē
viṉaiyuṭaiyāṉ vantaṭaintu veytuṟum pōḻtu
maṉaṉañcāṉ ākal iṉitu. 14

piṟaṉmaṉai piṉṉōkkāp pīṭiṉi tāṟṟa
vaṟaṉuḻakkum paiṅkūḻkku vāṉcōr viṉitē
maṟamaṉṉar taṅkaṭaiyuḷ māmalaipōl yāṉai
matamuḻakkaṅ kēṭṭal iṉitu. 15
cuṟṟārmuṉ kalvi uraittal mikaiṉitē
mikkāraic cērtal mikamāṇa muṉiṉitē
eḷtuṇai yāṉum iravātu tāṉītal
ettuṇaiyum āṟṟa iṉitu. 16

nāṭṭārkku nalla ceyaliṉi tettuṇaiyum
oṭṭārai oṭṭik koḷal ataṉiṉ muṉiṉitē
paṟpala tāṉiyattatu ākip palaruṭaiyum
meyttuṇaiyuñ cēral iṉitu. 17

maṉṟiṉ mutumakkaḷ vāḻum patiiṉitē
tantirattiṉ vāḻum tavacikaḷ māṇpiṉitē
eñcā viḻuccīr irumutu makkaḷaik
kaṇṭeḻutal kālai iṉitu. 18

naṭṭārp puṟaṅkūṟāṉ vāḻtāl naṉiiṉitē
paṭṭāṅku pēṇip paṇintoḻutal muṉiṉitē
muṭṭil perumporuḷ ākkiyakkāl maṟṟatu
takkuḻi ītal iṉitu. 19

calavāraic cārā viṭutal iṉitē
pulavartam vāymoḻi pōṟṟal iṉitē
malartalai ñālattu maṉṉuyirk kellām
takutiyāl vāḻtal iṉitu. 20

piṟaṉkaip poruḷveḷavāṉ vāḻtal iṉitē
aṟampurin tallavai nīkkal iṉitē
maṟantēyum māṇā mayarikaḷ cērāt
tiṟanterintu vāḻtal iṉitu. 21

varuvā yaṟintu vaḻaṅkal iṉitē
oruvarpaṅ kākāta ūkkam iṉitē
peruvakait tāyiṉum peṭṭavai ceyyār
tiripiṉṟi vāḻtal iṉitu. 22

kāvō ṭaṟakkuḷam toṭṭal mikaiṉitē
āvōṭu poṉṉītal antaṇarkku muṉiṉitē
pāvamum añcārāyp paṟṟun toḻilmoḻic
cūtaraic cōrtal iṉitu. 23

velvatu vēṇṭi vekuḷātā ṉōṉpiṉitē
ollun tuṇaiyumoṉṟu uyppāṉ poṟai iṉitē
illātu kāmuṟ ṟiraṅki iṭarppaṭār
ceyvatu ceytal iṉitu. 24

aivāya vēṭkai yavāvaṭakkal muṉiṉitē
kaivāyp poruḷpeṟiṉuṅ kallārkaṇ tīrviṉitē
nillāta kāṭci niṟaiyil maṉitaraip
pullā viṭutal iṉitu. 25

naccittaṟ ceṉṟār nacaikollā māṇpiṉitē
uṭkil vaḻivāḻā ūkkam mikaiṉitē
ettiṟat tāṉum iyaiva karavāta
paṟṟiṉiṉ pāṅkiṉiyatu il. 26

tāṉaṅ koṭuppāṉ takaiyāṇmaimuṉ iṉitē
māṉam paṭavariṉ vāḻāmai muṉiṉitē
ūṉaṅkoṇ ṭāṭār uṟuti uṭaiyavai
kōḷmuṟaiyāṟ kōṭal iṉitu. 27

āṟṟāmai yāṟṟeṉ ṟalaiyāmai muṉiṉitē
kūṟṟam varavuṇmai cintittu vāḻvaṉitē
ākka maḻiyiṉum allavai kūṟāta
tērcciyiṉ tērviṉiyatu il. 28

kayavaraik kaikaḻintu vāḻtal iṉitē
uyarvuḷḷi ūkkam piṟattal iṉitē
eḷiyar ivareṉ ṟikaḻnturaiyā rāki
oḷipaṭa vāḻtal iṉitu. 29

naṉṟip payaṉtūkki vāḻtal naṉiiṉitē
maṉṟak koṭumpā ṭuraiyāta māṇpiṉitē
aṉṟaṟivār yāreṉ ṟaṭaikkalam veḷavāta
naṉṟiyiṉ naṉkiṉiyatu il. 30

aṭaintār tuyarkūrā āṟṟal iṉitē
kaṭaṉkoṇṭuñ ceyvaṉa ceytal iṉitē
ciṟantamainta kēḷviya rāyiṉum ārāyntu
aṟinturaittal āṟṟa iṉitu. 31

cuṟṟaṟintār kūṟuṅ karumap poruḷiṉitē
paṟṟamaiyā vēntaṉkīḻ vāḻāmai muṉiṉitē
teṟṟeṉa iṉṟit teḷintārait tīṅkūkkāp
pattimaiyiṟ pāṅkiṉiyatu il. 32

ūrmuṉiyā ceytoḻukum ūkkam mikaiṉitē
tāṉē maṭintirāt tāḷāṇmai muṉiṉitē
vāymayaṅku maṇṭamaruḷ māṟāta māmaṉṉar
tāṉai taṭuttal iṉitu. 33

ellip poḻutu vaḻaṅkāmai muṉiṉitē
colluṅkāl cōrviṉṟac collutal māṇpiṉitē
pullik koḷiṉum poruḷallār taṅkēṇmai
koḷḷar viṭutal iṉitu. 34

oṟṟiṉāṉ oṟṟip poruḷterital muṉiṉitē
muṟṟāṉa terintu muṟaiceytal muṉiṉitē
paṟṟiṉalāyp palluyirkkum pāttūṟṟup pāṅkaṟital
veṟvēṟil@ vēntarkku iṉitu. 35
@ veṟṟal vēl

avvit taḻukkā ṟuraiyāmai muṉiṉitē
cevviyaṉāyc ceṟṟuc ciṉaṅkaṭintu vāḻviṉitē
kavvittāṅ koṇṭutāṅ kaṇṭatu kāmuṟṟu
vavvār viṭutal iṉitu. 36
iḷamaiyai mūppeṉ ṟuṇartal iṉitē
kiḷaiñarmāṭ ṭacciṉmai kēṭṭal iṉitē
taṭameṉ paṇaittōḷ taḷiriya lārai
viṭameṉ ṟuṇartal iṉitu. 37

ciṟṟā ḷuṭaiyāṉ paṭaikkala māṇpiṉitē
naṭṭā ruṭaiyāṉ pakaiyāṇmai muṉiṉitē
ettuṇaiyum āṟṟa iṉiteṉpa pālpaṭuṅ
cuṟṟā uṭaiyāṉ viruntu. 38

piccaipuk kuṇpāṉ piḷiṟāmai muṉiṉitē
tucci liruntu tuyarkūrā māṇpiṉitē
uṟṟapē rācai karuti aṟaṉorūum
oṟkam ilāmai iṉitu. 39

pattuk koṭuttum patiyiruntu vāḻviṉitē
vittuṟkuṟ ṟuṇṇā viḻuppam mikaiṉitē
paṟpala nāḷum paḻutiṉṟip pāṅkuṭaiya
kaṟṟaliṟ kāḻiṉiyatu il. 40

iṉiyavai nāṟpatu muṟṟiṟṟu

kaḷavaḻi nāṟpatu
poykaiyār iyaṟṟiyatu
(patiṉeṇ kīḻkkaṇakku nūlkaḷil oṉṟu)
(pāṭa vēṟupāṭukaḷ @, %, & kuṟikaḷ koṇṭu kāṭṭappaṭṭuḷḷaṉa)

nāṇñāyi ṟuṟṟa ceruviṟku vīḻntavar
vāṇmāy kuruti kaḷiṟuḻakkat - tāṇmāyntu
muṉpacu@ lellāṅ kuḻampākip piṉpakal%
tupput tukaḷiṟ keḻūum puṉaṉāṭāṉ
tappiyā raṭṭa kaḷattu. 1
@muṟpakal %piṟpakal

ñāṭpiṉu ḷeñciya ñālañcēr yāṉaikkīḻ
pōrppi liṭimuraci ṉūṭupō moṇkuruti
kārppeyal peytapiṟ ceṅkuḷak kōṭṭukkīḻ
nīrttūmpu nīrumiḻva pōṉṟa puṉaṉāṭaṉ
ārttama raṭṭa kaḷattu. 2

oḻukkuṅ kuruti yuḻakkit taḷarvār
iḻukkuṅ kaḷiṟṟukkō ṭūṉṟi yeḻuvar@
maḻaikkuraṉ māmuraciṉ malkunīr nāṭaṉ
piḻaittārai yaṭṭa kaḷattu. 3
@ eḻūum

uruvak kaṭuntēr murukkimaṟ ṟattērp
pariti cumanteḻunta yāṉai - yiruvicumpiṟ
celcuṭar cērnta malaipōṉṟa ceṅkaṇmāl
pullārai yaṭṭa kaḷattu. 4

terikaṇai yeḵkan tiṟantavar yellām
kuruti paṭintuṇṭa kākam - uruviḻantu
kukkiṟ puṟatta ciralvāya ceṅkaṇmāl
tappiyā raṭṭa kaḷattu. 5

nāṉāṟ ṟicaiyum piṇampiṟaṅka yāṉai
yaṭukkupu vēṟṟik kiṭanta - iṭitturaṟi
yaṅkaṇ vicumpi ṉurumeṟit teṅkum
perumalai tūṟeṟin@ taṟṟē yarumaṇip
pūṇēn teḻiṉmār piyaṟiṇṭērc cempiyaṉ tev
vēntarai yaṭṭa kaḷattu. 6
@tūveṟintu

añcaṉak kuṉṟēykkum yāṉai yamaruḻakki
iṅku likakkuṉṟē pōṟṟōṉṟuñ - ceṅkaṇ
varivarāṉ mīṉpiṟaḻuṅ kāviri nāṭaṉ
porunarai yaṭṭa kaḷattu. 7

yāṉaimēl yāṉai neritara vāṉātu
kaṇṇēr kaṭuṅkaṇai meymmāyppa @ - evvāyum
eṇṇaruṅ kuṉṟiṟ kurīiyiṉam pōṉṟavē
paṇṇā riṭimuraciṟ pāyppuṉa ṉīrnāṭaṉ
naṇṇārai yaṭṭa kaḷattu. 8
@ meymmaṟaippa
mēlōraik kīḻōr kuṟukik kuṟaittiṭṭa
kālārcō ṭaṟṟa kaḻaṟkā liruṅkaṭal
ūṇil cuṟapiṟaḻva @ pōṉṟa puṉaṉāṭaṉ
nērārai yaṭṭa kaḷattu. 9
@iruṅkaṭaluṇīlaccuṟāppiṟaḻva

palkaṇai yevvāyum pāytaliṟ celkalā
tolki yuyaṅkuṅ kaḷiṟellān - tolciṟappiṟ
cevvalaṅ kuṉṟampōṟ ṟōṉṟum puṉaṉāṭaṉ
tevvarai yaṭṭa kaḷattu. 10

kaḻumiya ñāṭpiṉuṇ maintikantā riṭṭa@
oḻimuraca moṇkuruti yāṭit - toḻiṉmaṭintu
kaṇkāṇā yāṉai yutaippa viḻumeṉa
maṅkuṉ maḻaiyi ṉitiru matirāppōrc
ceṅkaṇmā laṭṭa kaḷattu. 11
@maintiḻantāriṭṭa

ovāk kaṇaipāya volki yeḻilvēḻan
tīvāyk kuruti yiḻitalāṟ centalaip
pūvalaṅ kuṉṟam puyaṟkēṟṟa pōṉṟave
kāviri nāṭaṉ kaṭāayk kaṭitākak
kūṭārai yaṭṭa kaḷattu. 12

niraikatir nīḷeḵka nīṭṭi vayavar
varaipurai yāṉaikkai nūṟa - varaimēl
urumeṟi pāmpiṟ puraḷuñ cerumoympiṟ
ceeyporu taṭṭa kaḷattu. 13

kavaḷaṅkoḷ yāṉaiyiṉ kaituṇikkap paṭṭup@
pavaḷañ coritaru paipōṟ ṟivaḷoḷiya%
voṇceṅ kuruti yumiḻum puṉaṉāṭaṉ
koṅkarai yaṭṭa kaḷattu. 14
@kaikaṭuṇikka %tikaḻoḷiya

kolyāṉai pāyak kuṭaimurukki yevvāyum
pukkavā yellām piṇampiṟaṅkat - taccaṉ
viṉaipaṭu paḷḷiṟiy ṟōṉṟum ceṅkaṭ
ciṉamāl poruta kaḷattu. 15

paruma viṉamāk kaṭavit terimaṟavar
ūkki yeṭutta varavatti ṉārppañcāk
kuñcarak kumpattup pāyvaṉa kuṉṟivarum
vēṅkai yirumpuli pōṉṟa puṉaṉāṭaṉ
vēntarai yaṭṭa kaḷattu. 16

ārppeḻunta ñāṭpiṉu ḷāḷā ḷetirttōṭit
tākki yeṟitā vīḻtaru moṇkuruti
kārttikaic cāṟṟiṟ kaḻiviḷakkaip pōṉṟaṉavē@
ārttama raṭṭa kaḷattu. 17
@viḷakkuppōṉṟaṉavē

naḷinta kaṭaluṭ ṭimiṟicai pōleṅkum
viḷintār piṇaṅkuruti yīrkkun - teḷintu
taṭaṟṟiṭaṅ koḷvāṭ@ ṭaḷaiyaviḻun tārccē(y)
uṭaṟṟiyā raṭṭa kaḷattu. 18
@ taṭaṟṟilaṅkoḷvāḷ

iṭaimaruppiṉviṭṭeṟintaveḵkaṅkāṉ@ mūḻtik
kaṭaimaṇi kāṇvarat tōṟṟi% - naṭaimelintu
mukkōṭṭa pōṉṟa kaḷiṟellā nīrnāṭaṉ
pukkama raṭṭa kaḷattu. 19
@eḵkaṅkāḻ % tōṉṟi

iriciṟaka rīrkkup parappi yeruvai
kuruti piṇaṅkavarun tōṟṟam - atirvilāc@
cīrmuḻāp paṇṇamaippāṉ pōṉṟa puṉaṉāṭaṉ
nērārai yaṭṭa kaḷattu. 20
@tōṟṟantiralilā

iṇaivē leḻiṉmarumat tiṅkappuṇ kūrntu
kaṇaiyalaik kolkiya yāṉai - tuṇaiyilavāyt
tolvali yāṟṟit@ tuḷaṅkiṉavāy mella
nilaṅkāl kavaru malaipōṉṟa ceṅkaṭ
ciṉamāl poruta kaḷattu. 21
@ tolvaliyiṟṟīra

irunilañ cērnta kuṭaikkīḻ varinutal
āṭiyal yāṉait taṭakkai yoḷiṟuvāḷ
ōṭā maṟavar tuṇippat tuṇintavai
kōṭuko ḷoṇmatiyai nakkumparam pokkumē
pāṭā riṭimuraciṟ pāyppuṉa ṉīrnāṭaṉ
kūṭārai yaṭṭa kaḷattu. 22

ēṟṟi vayava reṟiya nutalpiḷantu
neyttōrp puṉalu ṇivantakaḷiṟ ṟuṭampu
cekkarkoḷ vāṉiṟ karuṅkoṇmūp pōṉṟavē
koṟṟavēṟ ṟāṉaik koṭittiṇṭōrc cempiyaṉ
ceṟṟārai yaṭṭa kaḷattu. 23

tiṇṭōṇ maṟava reṟiyat ticaitōṟum
paintalai pāriṟ puraḷpavai - naṉkeṉaittum
peṇṇaiyan tōṭṭam peruvaḷi pukkēṟṟa
kaṇṇār kamaḻteriyaṟ kāviri nīrnāṭaṉ
naṇṇārai yaṭṭa kaḷattu. 24

malaikalaṅkap pāyu malaipō ṉilaikoḷḷāk
kuñcaram pāyak koṭi yeḻuntu poṅkupu
vāṉan tuṭaippaṉa pōṉṟa puṉaṉāṭaṉ
mēvārai yaṭṭa kaḷattu. 25

evvāyu mōṭi vayavar tuṇittiṭṭa
kaivāyiṟ koṇṭeḻunta ceñcevip puṉcēval
aivāy vayanākaṅ kavvi vicumpivaruñ
cevvā yuvaṇattiṟ ṟōṉṟum puṉaṉāṭaṉ
tevvārai yaṭṭa kaḷattu. 26

ceñcēṟṟuṭ celyāṉai cīṟi mitittalāl
oṇceṅ kurutikaḷ tokkīṇṭi niṉṟavai
pūnīr viyaṉṟamiṭāp@ pōṉṟa puṉaṉāṭaṉ
mēvārai yaṭṭa kaḷattu. 27
@pūviyaṉṟa nīrmiṭā

ōṭā maṟava ruruttu matañcerukkip
pīṭuṭai vāḷār@ piṟaṅkiya ñāṭpiṉuṭ
kēṭakattō ṭaṟṟa taṭakkaikoṇ% ṭōṭi
ikalaṉvāyt tuṟṟiya& tōṟṟa mayalārkkuk
kaṇṇāṭi kāṇpāriṟ ṟōṉṟum puṉaṉāṭaṉ
naṇṇārai yaṭṭa kaḷattu. 28
@vāḷar % ori ikalaṉayā & vāytuṟṟiya

kaṭikāviṟ kāṟṟuṟ ṟeṟiya veṭipāṭṭi
vīṟṟuvīṟ ṟōṭu mayiliṉampōl - nāṟṟicaiyum
kēḷi riḻantā ralaṟupavē ceṅkaṭ
ciṉamāl poruta kaḷattu. 29

maṭaṅka veṟintu malaiyuruṭṭu nīrpōl
taṭaṅkoṇṭa voṇkuruti koḷkaḷi ṟīrkku
maṭaṅkā maṟamoympiṟ@ ciṉamāl
aṭaṅkārai yaṭṭa kaḷattu. 30
@ maṭaṅkaḷ maṟamoympiṉ

ōṭā maṟava reṟiya nutalpiḷanta
kōṭēntu kolkaḷiṟṟuk kumpat teḻilōṭai
miṉṉuk koṭiyiṉ miḷirum puṉaṉāṭaṉ
oṉṉārai yaṭṭa kaḷattu. 31

maiyiṉmā mēṉi nilameṉṉu nallavaḷ [tīrnta
ceyyatu pōrttāḷpōṟ cevvantāḷ@ - poy
pūntār muraciṟ porupuṉa ṉīrnāṭaṉ
kāyntārai yaṭṭa kaḷattu. 32
@ cevveṉṟāḷ

poykai yuṭaintu puṉalpāynta vāyellā
neyta liṭaiyiṭai vāḷai piṟaḻvaṉapōl
aitilaṅ keḵki ṉaviroḷivā ṭāyiṉavē
koycuvaṉ māviṟ koṭittiṇṭōr cempiyaṉ
tevvarai yaṭṭa kaḷattu. 33

iṇariya ñāṭpiṉu ḷēṟṟeḻunta maintar
cuṭarilaṅ keḵka meṟiyac cōrn tukka
kuṭarkoṇṭu@ vāṅkuṅ kuṟunari kantil
toṭaroṭu kōṇāy puraiyu maṭarpaimpūṭ
cēyporu taṭṭa kaḷattu. 34
@ kuṭar koṭu

cevvaraic ceṉṉi yarimāṉō ṭavvarai
olki yurumiṟ kuṭaintaṟṟāṉ - malkik
karaikoṇ ṟiḻitarūum kāviri nāṭaṉ
uraicā luṭampiṭi mūḻka varacō(ṭu)
aracuvā vīḻnta kaḷattu. 35

ōō uvama ṉuṟaḻviṉṟi yottatē
kāviri nāṭaṉ kaḻumalaṅ koṇṭanāḷ
māvutaippa māṟṟār kuṭaiyelāṅ kīḻmēlā
āvutai kāḷāmpi pōṉṟa puṉaṉāṭaṉ
mēvārai yaṭṭa kaḷattu. 36

aracar piṇaṅkāṉṟa neyttōr muracoṭu
muttaṭaik kōṭṭa kaḷiṟīrppa - etticaiyum
peḷavam puṇarampi pōṉṟa puṉaṉāṭaṉ
tevvarai yaṭṭa kaḷattu. 37

parumap paṇaiyeruttiṟ palyāṉai puṇkūrn(tu)
urumeṟi pāmpiṟ puraḷuñ - cerumoympiṟ
poṉṉāra mārpiṟ puṉaicuḻaṟkāṟ cempiyaṉ
tuṉṉārai yaṭṭa kaḷattu. 38

maintukāl yāttu mayaṅkiṭa ñāṭpiṉuṭ
puyntukāl pōkip pulāṉmukanta veṇkuṭai
pañcipey tālamē pōṉṟa puṉaṉāṭaṉ
vañcikkō vaṭṭa kaḷattu. 39

veḷḷiveṇ ṇāñcilāṉ ñāla muḻuvaṉapōl
ellāk kaḷiṟu nilañcērnta - palvēṟ
paṇaimuḻaṅku pōrttāṉaiṭac ceṅkaṭ ciṉamāl
kaṇaimāri peyta kaḷattu. 40

vēṉiṟat tiṅka vayavarā lēṟuṇṭu
kāṉilaṅ koḷḷāk kalaṅkic cevicāyttu
mānilaṅ kūṟu maṟaikēṭpa pōṉṟavē
pāṭā riṭimuraciṟ pāypuṉa ṉīrnāṭaṉ
kūṭārai yaṭṭa kaḷattu.

kaḷavaḻi nāṟpatu muṟṟiṟṟu

mutumoḻik kāñci
maturaik kūṭalūr kiḻār aruḷiyatu
patiṉeṇ kīḻkkaṇakku nūlkaḷil oṉṟu

1. ciṟanta pattu
1. ārkali yulakattu makkaṭ kellām
ōtaliṟ ciṟantaṉṟu oḻukkam uṭaimai
2. kātaliṟ ciṟantaṉṟu kaṇṇañcap paṭutal
3. mētaiyiṟ ciṟantaṉṟu kaṟṟatu maṟavāmai
4. vaṇmaiyiṟ ciṟantaṉṟu vāymai uṭaimai
5. iḷamaiyiṟ ciṟantaṉṟu meypiṇi yiṉmai
6. nalaṉuṭai maiyiṉ nāṇuc ciṟantaṉṟu
7. kulaṉuṭai maiyiṉ kaṟpuc ciṟantaṉṟu
8. kaṟṟaliṉ kaṟṟārai vaḻipaṭutal ciṟantaṉṟu
9. ceṟṟāraic ceṟuttaliṉ kaṟceykai ciṟantaṉṟu
10. muṟperu kaliṉpiṉ ciṟukāmai ciṟantaṉṟu

2. aṟivuppattu
11. ārkali yulakattu makkaṭ kellām
pēril piṟantamai īrattiṉ aṟipa
12. īram uṭaimai īkaiyiṉ aṟipa
13. cērā nalnaṭ(pu) utaviyiṉ aṟipa
14. kaṟṟatu uṭaimai kāṭciyiṉ aṟipa
15. ēṟṟa muṭaimai etirkoḷiṉ aṟipa
16. ciṟṟil piṟantamai perumitattiṉ aṟipa
17. kuttiram ceytaliṉ kaḷvaṉātal aṟipa
18. coṟcōrvu uṭaimaiyiṉ eccōrvum aṟipa
19. aṟivucōrvu uṭaimaiyiṉ piṟitucōrvum aṟipa
20. cīruṭai yāṇmai ceykaiyiṉ aṟipa

3. paḻiyāp pattu
21. ārkali yulakattu makkaṭ kellām
yāppi lōrai iyalkuṇam paḻiyār
22. mīppi lōrai mīkkuṇam paḻiyār
23. perumai uṭaiyataṉ arumai paḻiyār
24. arumai yuṭaiyataṉ perumai paḻiyār
25. niṟaiyac ceyyāk kuṟaiviṉai paḻiyār
26. muṟaiyil aracarnāṭ ṭiruntu paḻiyār
27. ceytakka naṟkēḷir ceyyāmai paḻiyār
28. aṟiyāt tēcattu ācāram paḻiyār
29. vaṟiyōṉ vaḷḷiyaṉ aṉmai paḻiyār
30. ciṟiyōr oḻukkam ciṟantōrum paḻiyār.

4. tuvvāp pattu
31. ārkali yulakattu makkaṭ kellām
paḻiyōr celvam vaṟumaiyil tuvvātu
32. kaḻitaṟu kaṇmai pēṭiyiṉ tuvvātu
33. nāṇil vāḻkkai pacittaliṉ tuvvātu
34. pēṇil īkai māṟṟaliṉ tuvvātu
35. ceyyāmai mēṟkōḷ citaṭiyiṉ tuvvātu
36. poyvē ḷāṇmai pulaimaiyiṉ tuvvātu
37. koṇṭukaṇ māṟal koṭumaiyiṉ tuvvātu
38. aṟivili tuṇaippāṭu taṉimaiyiṉ tuvvātu
39. iḻivuṭai mūppuk katattiṉ tuvvātu
40. tāṉōr iṉpuṟal taṉimaiyiṉ tuvvātu.

5. alla pattu
41. ārkali yulakattu makkaṭ kellām
nīraṟintu oḻukātāṉ tāram allaṉ
42. tāra(m)mā ṇātatu vāḻkkai yaṉṟu
43. īralil lātatu kiḷainaṭ paṉṟu
44. cōrāk kaiyaṉ coṉmalai yallaṉ
45. nērā neñcattōṉ naṭṭōṉ allaṉ
46. nērāmaṟ kaṟṟatu kalvi yaṉṟu
47. vāḻāmal varuntiyatu varuttam aṉṟu
48. aṟattāṟṟiṉ īyāta(tu) īṉai yaṉṟu
49. tiṟattāṟṟiṉ nērlā tatunōṉ paṉṟu
50. maṟupiṟap paṟiyā tatumūp paṉṟu.

6. illaip pattu
51. ārkali yulakattu makkaṭ kellām
makkaṭ pēṟṟiṉ peṟumpē(ṟu) illai
52. oppuravu aṟitaliṉ takuvaravu illai
53. vāyppuṭai viḻaicciṉ nalviḻaiccu illai
54. vāyā viḻaicciṉ tīviḻaiccu illai
55. iyaivatu karattaliṉ koṭumai illai
56. uṇarvilaṉ ātaliṉ cākkāṭu illai
57. nacaiyil periyatōr nalkuravu illai
58. icaiyiṉ periyatōr ecca millai
59. irattaliṉ ūuṅku iḷivaravu illai
60. irappōrkku ītaliṉ eytum ciṟappillai

7. poyp pattu
61. ārkali yulakattu makkaṭ kellām
pēraṟavi ṉōṉiṉitu vāḻā maipoy
62. peruñcīr oṉṟaṉ vekuḷiyiṉ maipoy
63. kaḷḷuṇ pōṉcōrvu iṉmai poy
64. kālamaṟi yātōṉ kaiyuṟal poy
65. mēlvaravu aṟiyātōṉ taṟkāt talpoy
66. uṟuviṉai kāyvōṉ uyarvuvēṇ ṭalpoy
67. ciṟumainō ṉātōṉ perumaivēṇ ṭalpoy
68. perumainō ṉātōṉ ciṟumaivēṇ ṭalpoy
69. poruḷnacai vēṭkaiyōṉ muṟaiceyal poy
70. vāliyaṉ allātōṉ tavamcey talpoy.

8. eḷiya pattu
71. ārkali yulakattu makkaṭ kellām
pukaḻvey yōrkkup puttēḷnā(ṭu) eḷitu
72. uṟaḻvey yōrukku uṟuceru eḷitu
73. īramvey yōrkku nacaikoṭai eḷitu
74. kuṟaḷaivey yōrkku maṟaiviri eḷitu
75. tuṉpamvey yōrkku iṉpam eḷitu
76. iṉpamvey yōrkkut tuṉpam eḷitu
77. uṇṭivey yōrkkup uṟupiṇi eḷitu
78. peṇṭirvey yōrkkup paṭupaḻi eḷitu
79. pāramvey yōrkkup pāttūṇ eḷitu
80. cārpu ilōrkku uṟukolai eḷitu

9. nalkūrnta pattu
81. ārkali yulakattu makkaṭ kellām
muṟaiyil araca(ṉ) nāṭu nalkūrn taṉṟu
82. mikamūttōḷ kāmam nalkūrn taṉṟu
83. ceṟṟuṭaṉ uṟavōṉaic cērtalnal kūrntaṉṟu
84. piṇikiṭantōṉ peṟṟa iṉpamnal kūrntaṉṟu
85. taṉpōṟ ṟāvaḻip pulavinal kūrntaṉṟu
86. mutirvuṭai yōṉmēṉi aṇinal kūrntaṉṟu
87. coṟcol lāvaḻic colavunal kūrntaṉṟu
88. akamvaṟi yōṉnaṇṇal nalkūrn taṉṟu
89. uṭ(ku)il vaḻicciṉam nalkūrn taṉṟu
90. naṭ(pu)il vaḻiccēṟal nalkūrn taṉṟu.

10. taṇṭāp pattu
91. ārkali yulakattu makkaṭ kellām
ōṅkal vēṇṭuvōṉ uyarmoḻi taṇṭāṉ
92. vīṅkal vēṇṭuvōṉ palpukaḻ taṇṭāṉ
93. kaṟṟal vēṇṭuvōṉ vaḻipāṭu taṇṭāṉ
94. niṟṟal vēṇṭuvōṉ tavañceyal taṇṭāṉ
95. vāḻkkai vēṇṭuvōṉ cūḻcci taṇṭāṉ
96. mikuti vēṇṭuvōṉ varuttam taṇṭāṉ
97. iṉpam vēṇṭuvōṉ tuṉpam taṇṭāṉ
98. tuṉpam vēṇṭuvōṉ iṉpam taṇṭāṉ
99. ēmam vēṇṭuvōṉ muṟaiceyal taṇṭāṉ
100. kāmam vēṇṭuvōṉ kuṟippuccol taṇṭāṉ.

mutumoḻikkāñci muṟṟiṟṟu