Project Madurai
Copyright (c) 1999 All Rights Reserved
author : K. Kalyanasundaram


canmuka kavacham & thiruchendur kandar kalivenpa


canmuka kaavacam of pampan kumarakurutaca cuvamikaL &
thirucentur kandar kaliveNpa of kumarakuruparar
caṇmuka kavacam (pāmpaṉ kumarakurutāca cuvāmikaḷ aruḷiyatu )
tiruccentūr kantar kaliveṇpā ( kumarakuruparar aruḷiyatu )


Etext input & Proof-reading : K. Kalyanasundaram



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

pāmpaṉ kumarakurutāca cuvāmikaḷ aruḷiya
caṇmuka kavacam

aṟucīr aṭi āciriya viruttam

aṇṭamāy avaṉi yāki
aṟiyoṇāp poruḷa tākit
toṇṭarkaḷ kuruvu mākit
tukaḷaṟu teyva māki
eṇṭicai pōṟṟa niṉṟa
eṉṉaruḷ īca ṉāṉa
tiṇṭiṟal carava ṇattāṉ
tiṉamumeṉ ciracaik kākka. 1

ātiyām kayilaic celvaṉ
aṇineṟṟi taṉṉaik kākka
tātaviḻ kaṭappan tārāṉ
tāṉiru nutalaik kākka !
cōtiyām taṇikai yīcaṉ
turicilā viḻiyaik kākka !
nātaṉām kārtti kēyaṉ
nāciyai nayantu kākka ! 2

irucevi kaḷaiyum cevvēḷ
iyalpuṭaṉ kākka ! vāyai
murukavēl kākka! nāppal
muḻutunal kumaraṉ kākka !
turicaṟu katuppai yāṉait
tuṇṭaṉār tuṇaivaṉ kākka !
tiruvuṭaṉ piṭari taṉṉaic
civacupra maṇiyaṉ kākka ! 3

īcaṉām vāku lēyaṉ
eṉatukan tarattaik kākka !
tēcuṟu tōḷvi lāvum
tirumakaḷ marukaṉ kākka !
ācilā mārpai īrāṟu
āyutaṉ kākka; eṉṟaṉ
ēcilā muḻaṅkai taṉṉai
eḻilkuṟiñ cikkōṉ kākka ! 4

uṟutiyāy muṉkai taṉṉai
umaiyiḷa matalai kākka;
taṟukaṇ ēṟiṭavē eṉkait
talattaimā murukaṉ kākka;
puṟaṅkaiyai ayilōṉkākka;
poṟikkara viralkaḷ pattum
piṟaṅkumāl marukaṉ kākka;
piṉmutu kaiccēy kākka. 5

ūṇniṟai vayiṟṟai maññai
ūrtiyōṉ kākka; vamput
tōḷnimir karēcaṉ untic
cuḻiyiṉaik kākka; kuyya
nāṇiṉai aṅki keḷari
nantaṉaṉ kākka; pīja
āṇiyaik kantaṉ kākka;
aṟumukaṉ kutattaik kākka. 6

eñciṭātu iṭuppai vēlukku
iṟaivaṉār kākka kākka;
añcakaṉam ōri raṇṭum
araṉmakaṉ kākka kākka;
viñciṭu poruṭkāṅ kēyaṉ
viḷaraṭit toṭaiyaik kākka;
ceñcaraṇ nēca ācāṉ
timirumuṉ toṭaiyaik kākka. 7

ērakat tēvaṉ eṉtāḷ
irumuḻaṅ kālum kākka;
cīruṭaik kaṇaikkāl taṉṉaic
cīralai vāyttē kākka;
nēruṭaip paraṭui raṇṭum
nikaḻparaṅ kiriyaṉ kākka;
cīriya kutikkāl taṉṉait
tiruccōlai malaiyaṉ kākka. 8

aiyuṟu malaiyaṉ pātat
tamarpattu viralum kākka;
paiyuṟu paḻani nāta
paraṉakam kālaik kākka;
meyyuṭal muḻutum āti
vimalacaṇ mukavaṉ kākka;
teyva nāyaka vicākaṉ
tiṉamumeṉ neñcaik kākka. 9

oliyeḻa uratta cattat
toṭuvaru pūta prētam
palikoḷ irākka tappēy
palakaṇattu evaiyā ṉālum
kiḷikoḷa eṉaivēl kākka;
keṭuparar ceyyum cūṉyam
valiyuḷa mantra tantram
varuntiṭātu ayilvēl kākka ! 10

ōṅkiya cīṟṟa mēkoṇṭu
uvaṇivil vēlcū laṅkaḷ
tāṅkiya taṇṭam eḵkam
taṭiparacu īṭṭi āti
pāṅkuṭai āyutaṅkaḷ pakaivar
eṉ mēlē occiṉ
tīṅkucey yāmal eṉṉait
tirukkaivēl kākka kākka ! 11

oḷaviyam uḷar, ūṉ uṇpōr
acaṭar, pēy, arakkar, pullar,
tevvarkaḷ evarā ṉālum
tiṭamuṭaṉ eṉaimal kaṭṭat
tavviyē varuvār āyiṉ
carācaram elāmpu rakkum
kavvuṭaic cūra caṇṭaṉ
kaiayil kākka kākka ! 12

kaṭuviṭap pāntaḷ ciṅkam
karaṭināy pulimā yāṉai
koṭiya kōḷnāy kuraṅku
kōlamārc cālam campu
naṭaiyuṭai etaṉā lēṉum
nāṉiṭarp paṭṭi ṭāmal
caṭutiyil vaṭivēl kākka;
cāṉavi muḷaivēl kākka ! 13

ṅakara mēpōl tamīi
ñāṉavēl kākka ! vaṉpuḷ
cikaritēḷ naṇṭuk kāli
ceyyaṉēṟu ālap palli
nakamuṭai onti pūrāṉ
naḷivaṇṭu puliyiṉ pūcci
ukamicai ivaṟṟāl eṟkuōr
ūṟilātu aivēl kākka. 14

calattiluy vaṉmīṉ ēṟu
taṇṭuṭait tirukkai maṟṟum
nilattilum calatti lumtāṉ
neṭuntuyar taraṟkē yuḷḷa
kulattiṉāl nāṉva ruttam
koṇṭiṭātu avvav vēḷai
palattuṭaṉ iruntu kākka;
pāvaki kūrvēl kākka. 15

ñamaliyam pariyaṉ kaivēl
navakkira kakkōḷ kākka;
cumaviḻi nōykaḷ tanta
cūlai ākkirāṇa rōkam
timirkaḻal vātam cōkai
ciramaṭi karṇa rōkam
emaiyaṇu kāma lēpaṉ
ṉirupuyaṉ cayavēl kākka. 16
ṭamarukattu aṭipōl naikkum
talaiyiṭi kaṇṭa mālai
kumuṟuvip puruti kuṉmam
kuṭalvali īḻai kācam
nimiroṇātu iruttum veṭṭai
nīrppira mēkam ellām
emaiyaṭai yāma lēkuṉ
neṟintavaṉ kaivēl kākka. 17

iṇakkam illāta pitta
erivumā curaṅkaḷ kaikāl
muṇakkavē kuṟaikkum kuṭṭam
mūlaveṇ muḷaitī mantam
caṇattilē kollum caṉṉi
cāmeṉ ṟaṟaiyum intap
piṇikkulam eṉaiā ḷāmal
peruñcatti vaṭivēl kākka. 18

tavaṉamā rōkam vātam
cayittiyam arōca kammey
cuvaṟavē ceyyum mūlaccūṭu
iḷaippu uṭaṟṟu vikkal
avaticey pēti cīḻnōy
aṇṭavā taṅkaḷ cūlai
eṉaiyumeṉ iṭattey tāmal
empirāṉ tiṇivēl kākka. 19

namaippuṟu kirinti vīkkam
naṇukiṭu pāṇṭu cōpam
amarttiṭu karumai veṇmai
ākupal toḻunōy kakkal
imaikkumuṉ uṟuva lippōṭu
eḻupuṭaip pakanta rāti
imaippoḻu tēṉum eṉṉai
eytāmal aruḷvēl kākka. 20

pallatu kaṭittu mīcai
paṭapa ṭeṉṟē tuṭikkak
kalliṉum valiya neñcam
kāṭṭiyē uruṭṭi nōkki
elliṉum kariya mēṉi
emapaṭar variṉum eṉṉai
ollaiyil tāra kāri
ōmaim rīmvēl kākka ! 21

maṇṇilum marattiṉ mītum
malaiyilum neruppiṉ mītum
taṇniṟai calattiṉ mītum
cāricey ūrti mītum
viṇṇilum pilattiṉ uḷḷum
vēṟenta iṭattum eṉṉai
naṇṇivantu aruḷār caṣṭi
nātaṉvēl kākka kākka. 22

yakaramē pōlcū lēntum
naṟumpuyaṉ vēlmuṉ kākka,
akaramē mutalām īrāṟu
ampakaṉ vēlpiṉ kākka,
cakaramōṭu āṟum āṉōṉ
taṉkaivēl naṭuvil kākka,
cikaramiṉ tēva mōli
tikaḻaivēl kīḻmēl kākka. 23

rañcita moḻitē vāṉai
nāyakaṉ vaḷḷi paṅkaṉ
ceñcaya vēlki ḻakkil
tiṟamuṭaṉ kākka, aṅki
viñciṭu ticaiyiṉ ñāṉa
vīraṉvēl kākka; teṟkil
eñciṭāk katirkā mattōṉ
ikaluṭaik karavēl kākka. 24

lakaramē pōlkā ḷiṅkaṉ
nalluṭal neḷiya niṉṟu
takaramart taṉamē ceyta
caṅkari marukaṉ kaivēl
nikaḻeṉai niruti tikkal
nilaipeṟak kākka; mēṟkil
ikalayil kākka, vāyu
viṉilkukaṉ katirvēl kākka. 25

vaṭaticai taṉṉil īcaṉ
makaṉaruḷ tiruvēl kākka;
viṭaiyuṭai yīcaṉ tikkil
vētapōtakaṉvēl kākka;
naṭakkaiyil irukkum ñāṉṟum
navilkaiyil nimirkaiyil kīḻk
kiṭakkaiyil tūṅkum ñāṉṟum
kirituḷait tuḷavēl kākka. 26

iḻantu pōkāta vāḻvai
īyum muttaiyaṉār kaivēl
vaḻaṅkum nallūṇ uṇpōtum
mālviḷai yāṭṭiṉ pōtum
paḻañcurar pōṟṟum pātam
paṇintu neñcu aṭakkum pōtum
ceḻuṅkuṇat tōṭē kākka;
tiṭamuṭaṉ mayilum kākka. 27

iḷamaiyil vālipattil
ēṟiṭu vayōti kattil
vaḷaraṟu mukacci vaṉtāṉ
vanteṉaik kākka kākka.
oḷiyeḻu kālai muṉel
ōmciva cāmi kākka.
teḷinaṭu piṟpa kalkāl
civakuru nātaṉ kākka. 28

iṟakuṭaik kōḻit tōkaikku
iṟaimuṉ irāvil kākka;
tiṟaluṭaic cūrppa kaittē
tikaḻpiṉ irāvil kākka;
naṟavucēr tāḷci lampaṉ
naṭunici taṉṉil kākka;
maṟaitoḻu kuḻakaṉ emkōṉ
māṟātu kākka kākka. 29

iṉameṉat toṇṭa rōṭum
iṇakkiṭum ceṭṭi kākka;
taṉimaiyil kūṭṭan taṉṉil
caravaṇa pavaṉār kākka;
naṉiyaṉu pūti coṉṉa
nātarkōṉ kākka; ittaik
kaṉivoṭu coṉṉa tācaṉ
kaṭavuḷtāṉ kākka vantē. 30

tirucciṟṟampalam

kumarakuruparar aruḷiya
tiruccentūr kantar kaliveṇpā

pūmēvu ceṅkamalap puttēḷum tēṟariya
pāmēvu teyvap paḻamaṟaiyum - tēmēvu 1

nātamum nātānta muṭivum navaitīrnta
pōtamum kāṇāta pōtamāy - ātinaṭu 2

antam kaṭantanitti yāṉanta pōtamāyp
pantam taṇanta parañcuṭarāy - vanta 3

kuṟiyum kuṇamumoru kōlamumaṟṟu eṅkum
ceṟiyum parama civamāy - aṟivukku 4

aṉātiyāy aintoḻiṟkum appuṟamāy aṉṟē
māṉatikaḷukku eṭṭā vaṭivāyt - taṉātaruḷiṉ 5

pañcavita rūpa paracukamāy evvuyirkkum
tañcameṉa niṟkum taṉipporuḷāy - eñcāta 6

pūraṇamāy nittamāyp pōkkuvaravum puṇarvum
kāraṇamum illāk katiyātit - tāraṇiyil 7

intiracālam purivōṉ yāraiyum tāṉmayakkum
tantirattil cārātu cārvatupōl - muntum 8

karuviṉṟi niṉṟa karuvāy aruḷē
uruviṉṟi niṉṟa uruvāyt - tirikaraṇam 9

ākavarum iccai aṟivu iyaṟṟa lāliyala
pōkaati kārap poruḷāki - ēkattu 10

uruvam aruvum uruaruvum ākip
paruva vaṭivam palavāy - iruḷmalattuḷ 11

mōkamuṟum palluyirkku muttiaḷit taṟkumala
pākamuṟavē kaṭaikkaṇ pālittut - tēkamuṟat 12

tanta aruvuruvam cārntavintu mōkiṉimāṉ
penta muṟavē piṇippattu - mantramutal 13

āṟattu vāvum aṇṭattu ārntaattu vākkaḷummuṟ
kūṟat takum cimiḻppil kūṭṭuvittu - māṟivarum 14

īriraṇṭu tōṟṟattu ēḻupiṟappuḷ yōṉi eṉpāṉ
āravanta nāṉkunū ṟāyirattuḷ - tīrvariya 15

kaṇmattukku īṭāyk kaṟaṅkum cakaṭamumpōṟ
ceṉmittu uḻalat tirōtittu - venniraya 16

corkkāti pōkamelām tuyppittup pakkuvattāl
naṟkāraṇam ciṟitu naṇṇutalum - tarkkamiṭum 17
toṉṉūl paracamayam tōṟum atuvatuvē
naṉṉūl eṉatterintu nāṭṭuvittu - muṉṉūl 18

viratamuta lāyapala meyttavattiṉ uṇmaic
cariyaikiri yāyōkam cārvittu - aruḷperuku 19

cālōka cāmīpa cārūpamum pucippittu
ālōkam taṉṉai akaṟṟuvittu - nālvakaiyām 20

cattini pātam tarutaṟku iruviṉaiyum
ottuvarum kālam uḷavākip - petta 21

malapari pākam varumaḷavil paṉṉāḷ
alamarutal kaṇṇuṟṟu aruḷi - ulavātu 22

aṟivukku aṟivāki avvaṟivukku eṭṭā
neṟiyil ceṟintanilai nīṅkip - piṟiyāk 23

karuṇai tiruuruvāyk kāciṉikkē tōṉṟik
kuruparaṉeṉṟu ōrtiruppēr koṇṭu - tirunōkkāl 24

ūḻviṉaiyaip pōkki uṭalaṟupat teṭṭunilam
ēḻum attuvākkaḷ irumūṉṟum - pāḻāka 25

āṇavamāṉa paṭalam kiḻittu aṟivil
kāṇariya meyññāṉak kaṇkāṭṭip - pūṇum 26

aṭiñāṉat taṟporuḷum āṉmāvum kāṭṭik
kaṭiyār puvaṉamuṟṟum kāṭṭi - muṭiyātu 27

tēkkupara māṉantat teḷḷamutam ākieṅkum
nīkkamaṟa niṉṟa nilaikāṭṭip - pōkkum 28

varavum niṉaippum maṟappum pakalum
iravum kaṭantuulavā iṉpam - maruvuvittuk 29

kaṉmamalat tārkkumalark kaṇmūṉṟum tāḻcaṭaiyum
vaṉmaḻuvum māṉumuṭaṉ mālviṭaimēl -miṉṉiṭantup 30

pūtta pavaḷap poruppuoṉṟu veḷḷiveṟpil
vāyttaṉaiya teyva vaṭivāki - mūtta 31

karumamalak kaṭṭaṟuttuk kaṇṇaruḷ ceytu uḷniṉṟu
orumalattārkku iṉpam utavip - perukiyeḻu 32

mūṉṟavattai yumkaḻaṟṟi muttaruṭa ṉēirutti
īṉṟapara mutti aṭaivittut - tōṉṟavarum 33

yāṉeṉateṉṟu aṟṟa iṭamē tiruvaṭiyā
mōṉaparā ṉantam muṭiyāka - ñāṉam 34

tiruuruvā iccai ceyalaṟivu kaṇṇā
aruḷatuvē ceṅkai alarā - irunilamē 35

cannitiyā niṟkum taṉiccuṭarē; evvuyirkkum
piṉṉamaṟa niṉṟa perumāṉē - miṉṉuruvam 36

tōynta navaratnac cuṭarmaṇiyāl ceyta paimpoṉ
vāynta kiraṇa maṇimuṭiyum - tēyntapiṟait 37

tuṇṭamiru mūṉṟunirai tōṉṟap patittaṉaiya
puṇṭaram pūttanutal poṭṭaḻakum - viṇṭa 38

paruvamalarap puṇṭarikam paṉṉiraṇṭu pūttāṅku
aruḷpoḻiyum kaṇmalar īrāṟum - paruti 39

palavum eḻuntucuṭar pālittāṟ pōlak
kulavu makarak kuḻaiyum - nilavumiḻum 40

puṉmuṟuval pūttalarnta pūṅkumutac cevvāyum
ceṉmaviṭāy tīrkkum tirumoḻiyum - viṉmalitōḷ 41

vevvacurar pōṟṟicaikkum veñcūra ṉaittaṭittu
tevvaruyir cintum tirumukamum - evvuyirkkum 42

ūḻviṉaiyai māṟṟi ulavāta pēriṉpa
vāḻvutarum ceyya malarmukamum - cūḻvōr 43

vaṭikkum paḻamaṟaikaḷ ākamaṅkaḷ yāvum
muṭikkum kamala mukamum - viṭuttalākap 44

pāla iruḷturantu palkatiril cōtiviṭam
vāca malarvataṉa maṇṭalamum - nēcamuṭaṉ 45

pōkamuṟum vaḷḷikkum puttēḷir pūṅkoṭikkum
mōkam aḷikkum mukamatiyum - tākamuṭaṉ 46

vantaṭiyil cērntōr makiḻa varampalavum
tantaruḷum teyvamukat tāmaraiyum - kontaviḻnta 47

vērik kaṭampum viraikkuravum pūttalarnta
pārap puyacayilam paṉṉiraṇṭum - āramutam 48

tēvarkku utavum tirukkaramum cūrmakaḷir
vēmak kuḻaintaṇainta meṉkaramum - ōvātu 49

māri poḻinta malarkkaramum pūntoṭaiyāl
cēra aṇinta tirukkaramum - mārpakattil 50

vaitta karatalamum vāmamaruṅ kiṟkaramum
uytta kuṟaṅkil orukaramum - moytta 51

ciṟutoṭicēr kaiyummaṇi cērntataṭaṅ kaiyum
kaṟuvucamar aṅkucamcēr kaiyum - teṟupōr 52

atirkē ṭakamcuḻaṟṟum aṅkait talamum
katirvāḷ vitirkkum karamum - mutirāta 53

kumpamulaic cevvāyk koṭiyiṭaiyār vēṭṭaṇainta
ampoṉ maṇippūṇ akaṉmārpum - paimpoṉ 54

purinūlum kaṇṭikaiyum pūmpaṭ ṭuṭaiyum
araiñāṇum kaccai aḻakum - tiruvaraiyum 55

nātak kaḻalum nakumaṇip poṟ kiṇkiṇiyum
pātattu aṇinta paripuramum - cōti 56

iḷamparuti nūṟā yiraṅkoṭi pōla
vaḷantaru teyvīka vaṭivam - uḷantaṉilkaṇṭu 57

ātarippōrkku āruyirāy aṉparakat tāmaraiyiṉ
mītirukkum teyva viḷakkoḷiyē - ōtiyaaintu 58

ōṅkārattu uḷḷoḷikkum uḷḷoḷiyāy aintoḻiṟkum
nīṅkāta pēruruvāy niṉṟōṉē - tāṅkariya 59

mantiramē cōriyā vāṉpatamē māmuṭiyāt
tontamuṟum vaṉṉamē tokkākap - pantaṉaiyāl 60

otta puvaṉat turuvē urōmamāt
tattuvaṅka ḷēcatta tātuvā - vaitta 61

kalaiyē avayavāk kāṭṭumattu vāviṉ
nilaiyē vaṭivamā niṉṟōy - palakōṭi 62

aṇṭam uruvāki aṅkam carācaramāyk
kaṇṭacakti mūṉṟuṭ karaṇamāyt - toṇṭupaṭum 63

āvip pulaṉukku aṟivu aḷippa aintoḻilum
ēvit taṉinaṭattum eṅkōvē - mēva 64

varumaṭṭa mūrttamām vāḻvēmeyñ ñāṉam
tarumaṭṭa yōkat tavamē - paruvattu 65

akalāta pēraṉpu aṭaintōr akattuḷ
pukalākum iṉpap poruppum - cukalaḷitap 66

pēriṉpa veḷḷap perukkāṟum mītāṉam
tēriṉpa nalkum tirunāṭum - pāriṉpam 67

ellām kaṭanta irunilattuḷ pōkkuvaravu
allātu uyarnta aṇinakarum - tollulakil 68

īṟum mutalumakaṉṟu eṅkuniṟainta ainteḻuttaik
kūṟi naṭāttum kurakatamum - ēṟumatam 69

tōyntu kaḷittōr tutikkaiyiṉāl pañcamalam
kāynta civañāṉak kaṭākkaḷiṟum - vāyntaciva 70

pūraṇattuḷ pūraṇamām pōtam putumalarā
nārakattuḷ kaṭṭu naṟuntoṭaiyum - kāraṇattuḷ 71

aintoḻilum ōvātu aḷittuyartta vāṉkoṭiyum
vantanava nāta maṇimurakam - cantatamum 72

nīkkamiṉṟi āṭi niḻalacaippāṉ pōlpuvaṉam
ākki acaittaruḷum āṇaiyum - tēkkamaḻntu 73

vīcum paṉuval viputar taṉittaṉiyē
pēcum tacāṅkameṉap peṟṟōṉē - tēcutikaḻ 74

pūṅkayilai veṟpil puṉaimalarppūṅ kōtaiyiṭap
pāṅkuṟaiyum mukkaṇ parañcōti - āṅkorunāḷ 75

ventakuvarkku āṟṟāta viṇṇōr muṟaikkiraṅki
aintu mukattōṭu atōmukamum - tantu 76

tirumukaṅkaḷ āṟākic centaḻaṟkaṇ āṟum
orumukamāyt tīppoṟiyāṟu uyppa - viripuvaṉam 77

eṅkum parakka imaiyōr kaṇṭu añcutalum
poṅkum taḻalpiḻampaip poṟkarattāl - aṅkaṇ 78
eṭuttamaittu vāyulaik koṇṭu ēkutiṉeyṟu emmāṉ
koṭuttaḷippa mellak koṭupōy - aṭuttatoru 79

pūtat talaivakoṭu pōti eṉat tīkkaṭavuḷ
cītap pakīratikkē ceṉṟuyppap - pōtorucaṟṟu 80

aṉṉavaḷum koṇṭamaitaṟku āṟṟāḷ caravaṇattil
ceṉṉiyil koṇṭu uyppat tiruuruvāy - muṉṉar 81

aṟumīṉ mulaiyuṇṭu aḻutuviḷai yāṭi
naṟunīr muṭikkaṇinta nātaṉ - kuṟumuṟuval 82

kaṉṉiyoṭum ceṉṟu avaṭkuk kātaluruk kāṭṭutalum
aṉṉavaḷkaṇṭu avvuruvam āṟiṇaiyum - taṉṉiraṇṭu 83

kaiyāl eṭuttaṇaittuk kattaṉeṉap pērpuṉaintu
meyyāṟum oṉṟāka mēvuvittuc - ceyya 84

mukattil aṇaittuucci mōntu mulaippāl
akattuḷ makiḻpūttu aḷittuc - cakattaḷanta 85

veḷḷai viṭaimēl vimalaṉ karattil aḷittu
uḷḷam uvappa uyarntōṉē - kiḷḷaimoḻi 86

maṅkai cilampiṉ maṇioṉpa tiltōṉṟum
tuṅka maṭavār tuyartīrntu - taṅkaḷ 87

viruppāl aḷittanava vīrarukkuḷ muṉṉōṉ
maruppāyum tārvīra vāku - neruppilitittu 88

aṅkaṇ puvaṉam aṉaittum aḻittulavum
ceṅkaṇ kiṭāataṉaic ceṉṟukoṇarntu - eṅkōṉ 89

viṭukkuti eṉṟuuyppa ataṉ mītuvarntu eṇtikkum
naṭatti viḷaiyāṭum nātā - paṭaippōṉ 90

akantai uraippamaṟai āti eḻutteṉṟu
ukanta piraṇavattiṉ uṇmai - pukaṉṟilaiyāl 91

ciṭṭit toḻilataṉaic ceyvateṅṅaṉ eṉṟumuṉam
kuṭṭic ciṟaiyiruttum kōmāṉē - maṭṭaviḻum 92

poṉṉam kaṭukkaip puricaṭaiyōṉ pōṟṟicaippa
muṉṉam piramam moḻintōṉē -koṉṉeṭuvēl 93

tārakaṉum māyat taṭaṅkiriyum tūḷāka
vīravaṭi vēl viṭuttōṉē - cīralaivāyt 94

teḷḷu tirai koḻikkum centūril pōykkaruṇai
veḷḷam eṉattaviciṉ vīṟṟiruntu - veḷḷaik 95

kayēntiraṉukku añcal aḷittuk kaṭalcūḻ
mayēntirattil pukku imaiyōr vāḻac - cayēntiraṉāl 96

cūraṉaic cōtittavaru keṉṟutaṭam tōḷvicaya
vīraṉait tūtāka viṭuttōṉē - kāravuṇaṉ 97

vāṉavarai viṭṭu vaṇaṅkāmai yālkoṭiya
tāṉavarkaḷ nāṟpaṭaiyum caṅkarittup - pāṉu 98

pakaivaṉ mutalāya pālaruṭaṉ ciṅka
mukaṉaiveṉṟu vākai muṭittōy - cakamuṭutta 99

vāritaṉil putiya māvāyk kiṭantaneṭum
cūruṭalam kīṇṭa cuṭar vēlōy - pōravuṇaṉ 100

aṅkamiru kūṟāy aṭaṉmayilum cēvalumāyt
tuṅkamuṭaṉ ārtteḻuntu tōṉṟutalum - aṅkavaṟṟuḷ 101

cīṟumara vaipporuta citramayil vākaṉamā
ēṟi naṭāttum iḷaiyōṉē - māṟivaru 102

cēval pakaiyait tiṟalcēr patākaieṉa
mēvat taṉittuyarnta mēlōṉē - mūvar 103

kuṟaimuṭittu viṇṇam kuṭiyēṟṟit tēvar
ciṟaiviṭuttu āṭkoṇṭa tēvē - maṟaimuṭivām 104

caivak koḻuntē tavakkaṭalē vāṉutavum
teyvak kaḷiṟṟai maṇamceytōṉē - poyviravu 105

kāmam muṉinta kalaimuṉivaṉ kaṇṇaruḷāl
vāmamaṭa māṉiṉ vayiṟṟutittup - pūmaruvu 106

kāṉak kuṟavar kaḷikūrap pūṅkuyilpōl
ēṉaṟ puṉaṅkāttu iṉitiruntu - mēṉmaipeṟat 107

teḷḷit tiṉaimāvum tēṉum parittaḷitta
vaḷḷik koṭiyai maṇantōṉē - uḷḷam uvantu 108

āṟutirup patikaṇṭu āṟeḻuttum aṉpiṉuṭaṉ
kūṟum avar cintaikuṭi koṇṭōṉē - nāṟumalark 109

kantip potumpareḻu kāralaikkum cīralaivāyc
centip patipurakkum cevvēḷē - cantatamum 110

palkōṭi caṉpap pakaiyum avami|ruttum
palkōṭi vikkiṉamum palpiṇiyum - palkōṭi 111

pātakamum ceyviṉaiyum pāmpum pacākamaṭal
pūtamutī nīrum porupaṭaiyum - tītu akalā 112

vevviṭamum tuṭṭa mirukamutalām evaiyum
evviṭam vantu emmai etirntālum - avviṭattil 113

paccaimayil vākaṉamum paṉṉiraṇṭu tiṇtōḷum
accam akaṟṟum ayilvēlum - kaccait 114

tiruvaraiyum cīṟaṭiyum ceṅkaiyum īrāṟu
aruḷviḻiyum māmukaṅkaḷ āṟum - virikiraṇam 115

cintap puṉainta tirumuṭikaḷ ōrāṟum
entat ticaiyum etirtōṉṟa - vantiṭukkaṇ 116

ellām poṭipaṭutti evvaramum tantupukuntu
ullācamāka uḷattiruntu - palvitamām 117

ācumutal nāṟkaviyum aṭṭāva tāṉamumcīrp
pēcum iyal palkāp piyat tokaiyum - ōcai 118

eḻuttumuta lāmaintu ilakkaṇamum tōyntu
paḻutta tamiḻppulamai pālittu - oḻukkamuṭaṉ 119

immaip piṟappil iruvā taṉaiakaṟṟi
mummaip perumalaṅkaḷ mōcittut - tammaiviṭuttu 120

āyum paḻaiya aṭiyā ruṭaṉkūṭṭit
tōyum parapōkam tuyppittuc - cēya 121

kaṭiyēṟkum pūṅkamalak kālkāṭṭi āṭkoṇṭu
aṭiyēṟku muṉṉiṉṟu aruḷ. 122

tiruccentūr kantar kaliveṇpā muṟṟiṟṟu