Project Madurai
Copyright (c) 1999 All Rights Reserved


ulakaneethi of ulakanaathar
ulaka nīti




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








ulakaneethi
author: ulakanaathar
Date: ??
Etext input & Proof-reading : K. Kalyanasundaram

(c) Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.

ulaka nīti
āciriyar: ulakanātar

#1

ōtāmal orunāḷum irukka vēṇṭām
oruvaraiyum pollāṅku colla vēṇṭām
mātāvai orunāḷum maṟakka vēṇṭām
vañcaṉaikaḷ ceyvārōṭu iṇaṅka vēṇṭām
pōkāta iṭantaṉilē pōka vēṇṭām
pōkaviṭṭup puṟam collit tiriya vēṇṭām
vākārum kuṟavaruṭai vaḷḷipaṅkaṉ
mayilēṟum perumāṉai vāḻttāy neñcē

#2

neñcārap poy taṉṉaic colla vēṇṭām
nilaiyillāk kāriyattai niṟutta vēṇṭām
nañcuṭaṉē orunāḷum paḻaka vēṇṭām
nal iṇakkam illārōṭu iṇaṅka vēṇṭām
añcāmal taṉivaḻiyē pōka vēṇṭām
aṭuttavarai oru nāḷum keṭukka vēṇṭām
mañcārum kuṟavaruṭai vaḷḷipaṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#3

maṉampōṉa pōkku ellām pōka vēṇṭām
māṟṟāṉai uṟavu eṉṟu nampa vēṇṭām
taṉam tēṭi uṇṇāmal putaikka vēṇṭām
tarumattai orunāḷum keṭukka vēṇṭām
ciṉam tēṭi allalaiyum tēṭa vēṇṭām
ciṉantu iruntār vācal vaḻic cēra vēṇṭām
vaṉam tēṭum kuṟavaruṭai vaḷḷipaṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#4

kuṟṟam oṉṟum pārāṭṭit tiriya vēṇṭām
kolai kaḷavu ceyvarōṭu iṇaṅka vēṇṭām
kaṟṟavarai orunāḷum paḻikka vēṇṭām
kaṟpuṭaiya maṅkaiyaraik karuta vēṇṭām
koṟṟavaṉōṭu etirmāṟu pēca vēṇṭām
kōyil illā ūril kuṭi irukka vēṇṭām
maṟṟu nikar illāta vaḷḷipaṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#5

vāḻāmal peṇṇai vaittut tiriya vēṇṭām
maṉaiyāḷai kuṟṟam oṉṟum colla vēṇṭām
vīḻāta paṭukuḻiyil vīḻa vēṇṭām
veñcamaril puṟam koṭuttu mīḷa vēṇṭām
tāḻvāṉa kulattuṭaṉē cēra vēṇṭām
tāḻantavaraip pollāṅku colla vēṇṭām
vāḻvārum kuṟavaruṭaiya vaḷḷi paṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#6

vārttai colvār vāy pārttut tiriya vēṇṭām
matiyātār talaivācal mitikka vēṇṭām
mūttōr col vārttaikaḷai maṟakka vēṇṭām
muṉkōpak kārarōṭu iṇaṅka vēṇṭām
vāttiyār kūliyai vaittirukka vēṇṭām
vaḻipaṟittut tirivārōṭu iṇaṅka vēṇṭām
cērnta pukaḻāḷaṉ oru vaḷḷi paṅkaṉ
tirukkai vēlāyutaṉaic ceppāy neñcē

#7

karutāmal karumaṅkaḷ muṭikka vēṇṭām
kaṇakku aḻivai orunāḷum pēca vēṇṭām
poruvār tam pōrkkaḷattil pōka vēṇṭām
potu nilattil orunāḷum irukka vēṇṭām
irutāram orunāḷum tēṭa vēṇṭām
eḷiyōrai etiriṭṭuk koḷḷa vēṇṭām
kurukārum puṉam kākkum ēḻai paṅkaṉ
kumaravēḷ pātattaik kūṟāy neñcē

#8

cērāta iṭam taṉilē cēra vēṇṭām
ceyta naṉṟi orunāḷum maṟakka vēṇṭām
ūrōṭum kuṇṭuṇiyāyt tiriya vēṇṭām
uṟṟārai utāciṉaṅkaḷ colla vēṇṭām
pērāṉa kāriyattait tavirkka vēṇṭām
piṇaipaṭṭut tuṇai pōkit tiriya vēṇṭām
vārārum kuṟavaruṭai vaḷḷi paṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#9

maṇ niṉṟu maṇ ōram colla vēṇṭām
maṉam calittu cilikkiṭṭut tiriya vēṇṭām
kaṇ aḻivu ceytu tuyar kāṭṭa vēṇṭām
kāṇāta vārttaiyai kaṭṭuraikka vēṇṭām
puṇpaṭavē vārttaikaḷaic colla vēṇṭām
puṟam collit tirivārōṭu iṇaṅka vēṇṭām
maṇ aḷantāṉ taṅkai umai maintaṉ eṅkōṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#10

maṟam pēcit tirivārōṭu iṇaṅka vēṇṭām
vātāṭi vaḻakku aḻivu collai vēṇṭām
tiṟam pēcik kalakamiṭṭut tiriya vēṇṭām
teyvattai orunāḷum maṟakka vēṇṭām
iṟantālum poytaṉṉaic colla vēṇṭām
ēcaliṭṭa uṟṟārai natta vēṇṭām
kuṟam pēci vāḻkiṉṟa vaḷḷi paṅkaṉ
kumaravēḷ nāmattai kūṟāy neñcē

#11

añcu pēr kūliyaik kaikkoḷḷa vēṇṭām
atu ētu iṅku eṉṉil collak kēḷāy
tañcamuṭaṉ vaṇṇāṉ nāvitaṉ taṉ kūli
cakala kalai ōtuvitta vāttiyār kūli
vañcamaṟa nañcu aṟutta maruttuvacci kūli
makā nōvutaṉait tīrtta maruttuvaṉ kūli
iṉcolluṭaṉ ivar kūli koṭāta pērai
ētetu ceyvāṉō ēmaṉṟāṉē

#12

kūṟākki oru kuṭiyaik keṭukka vēṇṭām
koṇṭaimēl pūttēṭi muṭikka vēṇṭām
tūṟākkit talaiyiṭṭut tiriya vēṇṭām
turccaṉarāy tirivārōṭu iṇaṅka vēṇṭām
vīṟāṉa teyvattai ikaḻa vēṇṭām
veṟṟiyuḷḷa periyārai veṟukka vēṇṭām
māṟāṉa kuṟavaruṭai vaḷḷi paṅkaṉ
mayilēṟum perumāḷai vāḻttāy neñcē

#13

ātarittup palavakaiyāl poruḷkaḷ tēṭi
aruntamiḻāl aṟumukaṉaip pāṭa vēṇṭi
ōtuvitta vācakattāl ulakanātaṉ
uṇmaiyāyp pāṭivaitta ulaka nīti
kātalittuk kaṟṟōrum kēṭṭa pērum
karuttuṭaṉē nāḷtōṟum kaḷippiṉōṭu
pōtamuṟṟu mika vāḻntu pukaḻum tēṭip
pūlōkam uḷḷa aḷavum vāḻvār tāmē

muṟṟum.