Project Madurai
Copyright (c) 1999 All Rights Reserved


thiruvarutpa -thirumurai i & ii

thiruvarutpa of ramalinga adikaL
thirumurai -i (verses 1 - 537)
thirumurai -ii (verses 571 - 1006)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








tiruvaruṭpā
irāmaliṅka aṭikaḷ (vaḷḷalār) aruḷiyatu
mutal tirumuṟai, iraṇṭām tirumuṟai




thiruvarutpaa
This file has the thiruvarutpa verses (thirumurai i & ii ).

Author: Ramalinga Adigal (Aka vaLLaLar)
Etext input: Mr. Sivakumar of Singapore
Our sincere thanks go to Mr. Sivakumar for allowing us to present the
TSCii format version of thiruvarutpa verses as part of Project Madurai
collections.

Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai

You are welcome to freely distribute this file, provided this
header page is kept intact.



tiruvaruṭpā
irāmaliṅka aṭikaḷ (vaḷḷalār) aruḷiyatu
mutal tirumuṟai

ceṉṉaik kantakōṭṭam
paṉṉiru cīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

1.
tiruōṅku puṇṇiyac ceyalōṅki aṉparuḷ
tiṟalōṅku celvamōṅkac
ceṟivōṅka aṟivōṅki niṟaivāṉa iṉpam
tikaḻntōṅka aruḷkoṭuttu
maruōṅku ceṅkamala malarōṅku vaṇamōṅka
vaḷarkaruṇai mayamōṅkiōr
varamōṅku teḷamuta vayamōṅki āṉanta
vaṭivāki ōṅkiñāṉa
uruōṅkum uṇarviṉniṟai oḷiōṅki ōṅkummayil
ūrntōṅki evvuyirkkum
uṟavōṅkum niṉpatameṉ uḷamōṅki vaḷamōṅka
uykiṉṟa nāḷentanāḷ
taruōṅku ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

2.
paramētu viṉaiceyum payaṉētu patiētu
pacuētu pācamētu
pattiē taṭaikiṉṟa muttiyē taruḷētu
pāvapuṇ yaṅkaḷētu
varamētu tavamētu viratamē toṉṟumilai
maṉamvirum puṇavuṇṭunal
vattiram aṇintumaṭa mātartamai nāṭinaṟu
malarcūṭi viḷaiyāṭimēl
karamēva viṭṭumulai toṭṭuvāḻn tavaroṭu
kalantumakiḻ kiṉṟacukamē
kaṇkaṇṭa cukamitē kaikaṇṭa palaṉeṉum
kayavaraik kūṭātaruḷ
taramēvu ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

3. tuṭieṉṉum iṭaiaṉam piṭieṉṉum naṭaimukil
tuṇaieṉum piṇaiyalaḷakam
cūteṉṉum mulaiceḻun tāteṉṉum alaipuṉal
cuḻieṉṉa moḻiceyunti
vaṭieṉṉum viḻiniṟaiyum matieṉṉum vataṉameṉa
maṅkaiyartam aṅkamuṟṟē
maṉameṉṉum orupāvi mayaleṉṉum atumēvi
māḷkanāṉ vāḻkaintap
paṭieṉṉum ācaiyaik kaṭieṉṉa eṉcolip
paṭieṉṉa aṟiyātuniṉ
paṭieṉṉa eṉmoḻip paṭiiṉṉa vittainī
paṭieṉṉum eṉceykuvēṉ
taṭituṉṉum matilceṉṉai kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

4. vaḷḷaluṉai uḷḷapaṭi vāḻttukiṉ ṟōrtamai
matittiṭuva taṉṟimaṟṟai
vāṉavarai matieṉṉil nāṉavarai orukaṉaviṉ
māṭṭiṉum maṟantummatiyēṉ
kaḷḷamaṟum uḷḷamuṟum niṉpatama lālvēṟu
kaṭavuḷar patattaiavareṉ
kaṇetir aṭuttaiya naṇeṉa aḷippiṉum
kaṭueṉa veṟuttuniṟpēṉ
eḷḷaḷavum immoḻiyi lēcumoḻi aṉṟuṇmai
eṉṉai āṇ ṭaruḷpurikuvāy
eṉtantai yēeṉatu tāyēeṉ iṉpamē
eṉṟaṉaṟi vēeṉaṉpē
taḷḷariya ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

5. patipūcai mutalanaṟ kiriyaiyāl maṉameṉum
pacukaraṇam īṅkacutta
pāvaṉai aṟaccutta pāvaṉaiyil niṟkummeyp
patiyōka nilaimaiataṉāṉ
matipācam aṟṟatiṉ aṭaṅkiṭum aṭaṅkavē
malaivilmeyñ ñāṉamayamāy
varavupōk kaṟṟanilai kūṭumeṉa eṉatuḷē
vantuṇarvu tantakuruvē
tutivāymai peṟucānta patammēvu matiyamē
turicaṟu cuyañcōtiyē
tōkaivā kaṉamī tilaṅkavaru tōṉṟalē
collariya nallatuṇaiyē
tatipeṟum ceṉṉaiyila6 kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

6. kāmauṭ pakaivaṉum kōpaveṅ koṭiyaṉum
kaṉalōpa muḻumuṭaṉum
kaṭumōka vīṇaṉum koṭumatam eṉuntuṭṭa
kaṇkeṭṭa āṅkāriyum
ēmamaṟu māccariya viḻalaṉum kolaieṉ
ṟiyampupā takaṉumāmiv
veḻuvarum ivarkkuṟṟa uṟavāṉa pērkaḷum
eṉaippaṟṟi ṭāmalaruḷvāy
cēmamiku māmaṟaiyiṉ ōmeṉum aruṭpatat
tiṟaṉaruḷi malayamuṉivaṉ
cintaṉaiyiṉ vantaṉaiu vantameyñ ñāṉaciva
tēcika cikāratṉamē
tāmamoḷir ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukar caivamaṇi
caṇmukat teyvamaṇiyē.

7. nilaiuṟum nirācaiyām uyarkulap peṇṭiroṭu
nikaḻcānta māmputalvaṉum
neṟipeṟum utārakuṇam eṉṉumnaṟ poruḷummaruḷ
nīkkumaṟi vāmtuṇaivaṉum
malaivaṟu nirāṅkāra naṇpaṉum cuttamuṟu
maṉameṉṉum nalēvalum
varucakala kēvalami lātaiṭa mumpeṟṟu
vāḻkiṉṟa vāḻvaruḷuvāy
alaiilāc civañāṉa vāriyē āṉanta
amutamē kumutamalarvāy
aṇikoḷpoṟ koṭipacuṅ koṭiiru puṟampaṭarn
taḻakupeṟa varupoṉmalaiyē
talaivarpukaḻ ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

8. orumaiyuṭaṉ niṉatutiru malaraṭi niṉaikkiṉṟa
uttamartam uṟavuvēṇṭum
uḷoṉṟu vaittup puṟampoṉṟu pēcuvār
uṟavukala vāmaivēṇṭum
perumaipeṟu niṉatupukaḻ pēcavēṇ ṭumpoymai
pēcā tirukkvēṇṭum
peruneṟi piṭittoḻuka vēṇṭummata māṉapēy
piṭiyā tirukkavēṇṭum
maruvupeṇ ācaiyai maṟakkavē vēṇṭumuṉai
maṟavā tirukkavēṇṭum
mativēṇṭum niṉkaruṇai nitivēṇṭum nōyaṟṟa
vāḻvilnāṉ vāḻavēṇṭum
tarumamiku ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

9. īeṉṟu nāṉoruvar iṭamniṉṟu kēḷāta
iyalpumeṉ ṉiṭamoruvarī
tiṭueṉṟa pōtavark kilaieṉṟu collāmal
iṭukiṉṟa tiṟamumiṟaiyām
nīeṉṟum eṉaiviṭā nilaiyumnāṉ eṉṟumuḷa
niṉaiviṭā neṟiyumayalār
nitioṉṟum nayavāta maṉamummeyn nilainiṉṟu
nekiḻāta tiṭamumulakil
cīeṉṟu pēyeṉṟu nāyeṉṟu piṟar tamait
tīṅkucol lātateḷivum
tiramoṉṟu vāymaiyum tūymaiyum tantuniṉ
tiruvaṭik kāḷākkuvāy
tāyoṉṟu ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

10. karaiyilvīṇ kataielām utirkaruṅ kākkaipōl
kataṟuvār kaḷḷuṇṭatīk
kantamnā ṟiṭaūttai kātamnā ṟiṭauṟu
kaṭumpoyiru kātamnāṟa
varaiyilvāy koṭutarkka vātamiṭu vārciva
maṇaṅkamaḻ malarppoṉvāykku
mavuṉamiṭu vārivarai muṭareṉa ōtuṟu
vaḻakkunal vaḻakkeṉiṉumnāṉ
uraiyilavar tamaiyuṟā tuṉatupukaḻ pēcumava
rōṭuṟavu peṟaaruḷuvāy
uyarteyva yāṉaiyoṭu kuṟavarmaṭa māṉumuḷ
uvappuṟu kuṇakkuṉṟamē
taraiyiluyar ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

11. nāmpiramam namaiaṉṟi āmpiramam vēṟillai
naṉmaitī maikaḷum illai
navilkiṉṟa vākiān taramiraṇṭiṉumoṉṟa
naṭuniṉṟa teṉṟuvīṇāḷ
pōmpirama nītikēṭ pōrpiramai yākavē
pōtippar cātippartām
puṉmaineṟi kaiviṭār tampiramam viṉaioṉṟu
pōntiṭil pōkaviṭuvār
cāmpirama māmivarkaḷ tāmpiramam eṉumaṟivu
tāmpupām peṉumaṟivukāṇ
cattuva akaṇṭaparipūraṇa kāraupa
cāntaciva ciṟpirama nī
tāmpirivil ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.
12. pārkoṇṭa naṭaiyilvaṉ pacikoṇṭu vantirap
pārmukam pārttiraṅkum
paṇpumniṉ tiruvaṭik kaṉpumniṟai āyuḷum
patiyumnal nitiyumuṇarvum
cīrkoṇṭa niṟaiyumuṭ poṟaiyummeyp pukaḻumnōyt
tīmaioru caṟṟumaṇukāt
tiṟamummeyt tiṭamumnal iṭamumniṉ aṭiyarpukaḻ
ceppukiṉ ṟōraṭaivarkāṇ
kūrkoṇṭa neṭṭilaik katirvēlum mayilumoru
ḥk'ḻiyaṅ koṭiyumviṇṇōr
kōmāṉtaṉ makaḷumoru māmāṉtaṉ makaḷummāl
koṇṭaniṉ kōlamaṟavēṉ
tārkoṇṭa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

13. vaṉperu neruppiṉaip puṉpuḻup paṟṟumō
vāṉaioru māṉtāvumō
valiyuḷḷa puliyaiōr elicīṟu mōperiya
malaiyaiōr īcciṟakiṉāl
tuṉpuṟa acaikkumō vaccirat tuṇoru
turumpiṉāl tuṇṭamāmō
cūriyaṉai iruḷvantu cūḻumō kāṟṟilmaḻai
tōyumō illaiatupōl
aṉpuṭaiya niṉaṭiyar poṉaṭiyai uṉṉumavar
aṭimalar muṭikkaṇintōrk
kavalamuṟu mōkāmam vekuḷiuṟu mōmaṉat
taṟpamumvi kaṟpamuṟumō
taṉpukaḻcey ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṉmukat tuyyamaṇi uṉmukac caivamaṇi
caṇmukat teyvamaṇiyē.

14. kāṇaliṭai nīrumoru kaṭṭaiyil kaḷvaṉum
kāṇuṟu kayiṟṟil aṟavum
kaṭitaru kiḷiñciliṭai veḷḷiyum poṉṉaik
katittapit taḷaiyiṉiṭaiyum
māṉalil kaṇṭuḷa mayaṅkalpōl kaṟpaṉaiyai
māyaiyil kaṇṭuviṇē
maṉaieṉṟum makaveṉṟum uṟaveṉṟum nitieṉṟum
vāḷveṉṟum māṉameṉṟum
ūṉaliṉ uṭampeṉṟum uyireṉṟum uḷameṉṟum
uḷeṉṟum veḷieṉṟumvāṉ
ulakeṉṟum aḷavuṟuvi kāramuṟa niṉṟaeṉai
uṇmaiaṟi vittakuruvē
tāṉamiku ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṉmukat tuyyamaṇi uṉmukac caivamaṇi
caṇmukat teyvamaṇiyē.

15. kaṟṟoḷikoḷ uṇarviṉōr vēṇṭāta ipperuṅ
kaṉmavuṭa lilparuvamnēr
kaṇṭaḻiyum iḷamaitāṉ pakalvēṭa mōpuraik
kaṭalnīrko lōkapaṭamō
uṟṟoḷiyiṉ veyiliṭṭa mañcaḷō vāṉiṭṭa
oruvilō nīrkkumiḻiyō
uraiaṉal peṟakkāṟṟuḷ ūtum turattiyō
uṉṟumaṟi yēṉ itaṉaināṉ
paṟṟuṟuti yākkoṇṭu vaṉitaiyarkaṇ valaiyiṉil
paṭṭumati keṭṭuḻaṉṟē
pāvamē payilkiṉṟa tallātu niṉaṭip
paṟṟaṇuvum uṟṟaṟikilēṉ
caṟṟaiakal ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṉmukat tuyyamaṇi uṉmukac caivamaṇi
caṇmukat teyvamaṇiyē.

16. caṭamāki iṉpam tarātāki mikuperuñ
cañcalā kāramākic
caṟṟāki veḷimayal paṟṟāki ōṭumit
taṉmaipeṟu celvamantō
viṭamāki orukapaṭa naṭamāki yāṟṟiṭai
viraintucelum veḷḷamāki
vēlaialai yākiāṅ kāravalai yākimutir
vēṉiluṟu mēkamākik
kaṭamāya cakaṭamuṟu kālāki nīṭuvāyk
kālōṭum nīrākiyē
kaṟvilā makaḷirpōl poṟpilā tuḻalumitu
karutāta vakaiaruḷuvāy
taṭamēvu ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

17. uppuṟṟa pāṇṭameṉa oṉpatu tuvārattuḷ
uṟṟacum poḻukumuṭalai
uyarkiṉṟa vāṉiṭai eṟintakal eṉṟummalai
uṟṟiḻiyum aruvieṉṟum
veppuṟṟa kāṟṟiṭai viḷakkeṉṟum mēkamuṟu
miṉeṉṟum vīcukāṟṟiṉ
mēṟpaṭṭa pañceṉṟum mañceṉṟum viṉaitanta
veṟumāya vēṭameṉṟum
kappuṟṟa paṟavaik kuṭampaieṉ ṟumpoytta
kaṉaveṉṟum nīrileḻutum
kaieḻut teṉṟumuṭ kaṇṭukoṇ ṭatilācai
kaiviṭēṉ eṉceykuvēṉ
tappaṟṟa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

18. entainiṉai vāḻttāta pēyarvāy kūḻukkum
ēkkaṟṟi rukkumveṟuvāy
eṅkaḷperu māṉuṉai vaṇaṅkāta mūṭartalai
ikaḻviṟa keṭukkumtalai
kantamiku niṉmēṉi kāṇāta kayavarkaṇ
kalanīr corintaaḻukaṇ
kaṭavuḷniṉ pukaḻtaṉaik kēḷāta vīṇarcevi
kaittiḻavu kēṭkumcevi
pantamaṟa niṉaieṇāp pāvikaḷ tamneñcam
pakīreṉa naṭuṅkumneñcam
paramaniṉ tirumuṉṉar kuviyāta vañcarkai
paliēṟka nīḷkoṭuṅkai
cantamiku ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

19. aiyaniṉ cīrpēcu celvarvāy nallateḷ
aḻutuṇ ṭuvantatiruvāy
appaniṉ tiruvaṭi vaṇaṅkiṉōr talaimuṭi
aṇintōṅki vāḻuntalai
meyyaniṉ tirumēṉi kaṇṭapuṇ ṇiyarkaṇkaḷ
mikkaoḷi mēvukaṇkaḷ
vēlaniṉ pukaḻkēṭṭa vittakar tiruccevi
viḻāccupam kēṭkumcevi
tuyyaniṉ patameṇṇum mēlōrkaṉ neñcammeyc
cukarupa māṉaneñcam
tōṉṟaluṉ tirumuṉ kuvittaperi yōrkaikaṉ
cuvarṉṉamiṭu kiṉṟakaikaḷ
caiyamuyar ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

20. uḻaluṟṟa uḻavumutal uṟutoḻil iyaṟṟimalam
ottapala poruḷīṭṭivīṇ
uṟuvayiṟu niṟaiyaveṇ cōṟaṭait tivvuṭalai
otipōl vaḷarttunāḷum
viḻaluṟṟa vāḻkkaiyai virumpiṉēṉ aiyaiv
veyyauṭal poyeṉkilēṉ
veḷimayak kōmāya viṭamayak kōeṉatu
vitimayak kōaṟikilēṉ
kaḻaluṟṟa niṉtuṇaik kālmalar vaṇaṅkiniṉ
karuṇaiyai viḻaintukoṇṭem
kaḷaikaṇē īrāṟu kaṇkoṇṭa eṉṟaṉiru
kaṇṇēe ṉappukaḻkilēṉ
taḻaivuṟṟa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

21. vāṉameṅ kēamuta pāṉameṅkē amarar
vāḻkkaiapi māṉameṅkē
māṭcieṅ kēavarkaḷ cūḻccieṅ kētēva
maṉṉaṉara cāṭcieṅkē
ñāṉameṅ kēmuṉivar mōṉameṅ kēanta
nāṉmukaṉ ceykaieṅkē
nāraṇaṉ kāttalai naṭattaleṅ kēmaṟai
naviṉṟiṭum oḻukkameṅkē
īṉamaṅ kēceyta tārukaṉai āyira
ilakkamuṟu ciṅkamukaṉai
eṇariya tiṟalpeṟṟa cūraṉai maṟakkaruṇai
īntupaṇi koṇṭilaieṉil
tāṉamiṅ kērceṉṉai kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

22. maṉamāṉa oruciṟuvaṉ matiyāṉa kuruvaiyum
matittiṭāṉ niṉ aṭiccīr
makiḻkalvi kaṟṟiṭāṉ cummāi rāṉkāma
maṭuviṉiṭai vīḻntucuḻalvāṉ
civamāṉa veñcurat tuḻaluvaṉ ulōpamām
ciṟukukaiyi ṉuṭpukuvāṉ
ceṟumōka iruḷiṭaic celkuvāṉ matameṉum
ceykuṉṟil ēṟiviḻuvāṉ
iṉamāṉa māccariya veṅkuḻiyiṉ uḷḷē
iṟaṅkuvāṉ ciṟitumantō
eṉcolkē ḷāṉeṉatu kaippaṭāṉ maṟṟitaṟ
kēḻaiyēṉ eṉceykuvēṉ
taṉanīṭu ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

23. vāykoṇ ṭuraittalari teṉceykēṉ eṉceykēṉ
vaḷḷaluṉ cēvaṭikkaṇ
maṉṉātu poṉṉācai maṇṇācai peṇṇācai
pēykoṇṭu kaḷuṇṭu kōliṉāl mottuṇṭu
pittuṇṭa vaṉkuraṅkō
pēcuṟu kulālaṉāṟ cuḻalkiṉṟa tikiriyō
pētaiviḷai yāṭupantō
kāykoṇṭu pāykiṉṟa vevvilaṅ kōperuṅ
kāṟṟiṉāṟ cuḻalkaṟaṅkō
kālavaṭi vōintira jālavaṭi vōeṉatu
karmavaṭi vōaṟikilēṉ
tāykoṇṭa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

24. kaṟṟamē lavaroṭum kūṭinil lēṉkalvi
kaṟkumneṟi tērntukallēṉ
kaṉivukoṇ ṭuṉatutiru aṭiyaioru kaṉaviṉum
karutilēṉ nallaṉallēṉ
kuṟṟamē ceyvateṉ kuṇamākum apperuṅ
kuṟṟamel lāmkuṇameṉak
koḷḷuvatu niṉaruṭkuṇamākum eṉṉileṉ
kuṟaitavirt taruḷpurikuvāy
peṟṟamēl varumoru peruntakaiyiṉ aruḷurup
peṟṟeḻun tōṅkucuṭarē
piraṇavā kārāriṉ mayavimala corupamē
pētamil parappiramamē
taṟṟakaiya ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

25. pāyppaṭṭa puliaṉṉa nāyppaṭṭa kayavartam
pāḻpaṭṭa maṉaiyilneṭunāḷ
paṇpaṭṭa kaḻunīrum viṇpaṭṭa iṉṉamutu
paṭṭapā ṭākumaṉṟip
pōyppaṭṭa pullumaṇi puppaṭṭa pāṭumnaṟ
puṇpaṭṭa pāṭutaviṭum
puṉpaṭṭa umiyumuyar poṉpaṭṭa pāṭavarkaḷ
pōkamoru pōkamāmō
āyppaṭṭa maṟaimuṭic cēyppaṭṭa niṉaṭik
kāṭpaṭṭa peruvāḻvilē
aruḷpaṭṭa neṟiyummeyp poruḷpaṭṭa nilaiyumuṟa
amarpōka mēpōkamām
tāyppaṭṭa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

26. cēvalam koṭikoṇṭa niṉaiaṉṟi vēṟuciṟu
tēvaraic cintaiceyvōr
ceṅkaṉiyai viṭṭuvēp paṅkaṉiyai uṇṇumoru
ciṟukaruṅ kākkainikarvār
nāvalaṅ kāramaṟa vēṟupukaḻ pēciniṉ
naṟpukaḻ vaḻuttātapēr
nāyppāl virumpiāṉ tuyppālai nayavāta
navaiyuṭaip pēyar āvār
nīvalan taraniṉatu kuṟṟēval puriyātu
niṉṟumaṟ ṟēvalpurivōr
nelluk kiṟaikkātu pulluk kiṟaikkiṉṟa
neṭiyaveṟu vīṇarāvār
tāvalam ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

27. piramaṉiṉi eṉṉaip piṟappikka vallaṉō
peyciṟaiyil iṉṉumorukāl
piṉpaṭṭu niṟkumō muṉpaṭṭa cūṭṭil
peṟuntuyar maṟantuviṭumō
iravuniṟam uṭaiayamaṉ iṉieṉaik kaṉaviṉum
iṟappikka eṇṇamuṟumō
eṇṇuṟāṉ utaiuṇṭu citaiuṇṭa taṉuṭal
iruntavaṭu eṇṇuṟāṉō
karavupeṟu viṉaivantu naliyumō ataṉaioru
kācukkum matiyēṉelām
kaṟṟavarkaḷ paṟṟumniṉ tiruaruḷai yāṉum
kalantiṭap peṟṟuniṉṟēṉ
taramaruvu ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

28. nīruṇṭu poḻikiṉṟa kāruṇṭu viḷaikiṉṟa
nilaṉuṇṭu palaṉumuṇṭu
nitiuṇṭu tutiuṇṭu matiuṇṭu katikoṇṭa
neṟiuṇṭu nilaiyum uṇṭu
ūruṇṭu pēruṇṭu maṇiuṇṭu paṇiuṇṭu
uṭaiuṇṭu koṭaiyumuṇṭu
uṇṭuṇṭu makiḻavē uṇavuṇṭu cāntamuṟum
uḷamuṇṭu vaḷamumuṇṭu
tēruṇṭu kariuṇṭu pariuṇṭu maṟṟuḷḷa
celvaṅkaḷ yāvumuṇṭu
tēṉuṇṭu vaṇṭuṟu kaṭampaṇiyum niṉpatat
tiyāṉamuṇ ṭāyilaracē
tāruṇṭa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

29. uḷameṉatu vacamniṉṟa tillaieṉ tollaiviṉai
ollaiviṭ ṭiṭavumillai
uṉpatat taṉpillai eṉṟaṉak kuṟṟatuṇai
uṉaiaṉṟi vēṟumillai
iḷaiyaṉava ṉukkaruḷa vēṇṭumeṉ ṟuṉpāl
icaikkiṉṟa pērumillai
ēḻaiyava ṉukkaruḷva tēṉeṉṟuṉ etirniṉ
ṟiyampukiṉ ṟōrumillai
vaḷamaruvum uṉatutiru aruḷkuṟaiva tillaimēl
maṟṟoru vaḻakkumillai
vantirap pōrkaḷuk kilaieṉpa tillainī
vaṉmaṉat tavaṉumallai
taḷarvilāc ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

30. ettikkum eṉuḷam tittikkum iṉpamē
eṉuyirk kuyirākumōr
ēkamē āṉanta pōkamē yōkamē
eṉperuñ celvamēnaṉ
muttikku mutalāṉa mutalvaṉē meyññāṉa
murttiyē muṭivilāta
murukaṉē neṭiyamāl marukaṉē civapirāṉ
muttāṭum arumaimakaṉē
pattik kuvantaruḷ parintaruḷum niṉaṭip
paṟṟaruḷi eṉṉaiintap
paṭiyilē uḻalkiṉṟa kuṭiyilē oruvaṉāp
paṇṇāmal āṇṭaruḷuvāy
cattikkum nīrcceṉṉai kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.


31. nāṉkoṇṭa viratamniṉ aṭialāl piṟartammai
nāṭāmai ākuminta
nalvirata māmkaṉiyai iṉmaieṉum orutuṭṭa
nāyvantu kavviantō
tāṉkoṇṭu pōvatiṉi eṉceyvēṉ eṉceyvēṉ
taḷarāmai eṉṉumorukait
taṭikoṇ ṭaṭikkavō valiyilēṉ ciṟiyaṉēṉ
taṉmukam pārttaruḷuvāy
vāṉkoṇṭa teḷamuta vāriyē mikukaruṉai
maḻaiyē maḻaikkoṇṭalē
vaḷḷalē eṉirukaṇ maṇiyēeṉ iṉpamē
mayilēṟu māṇikkamē
tāṉkoṇṭa ceṉṉaiyil kantakōṭ ṭattuḷvaḷar
talamōṅku kantavēḷē
taṇmukat tuyyamaṇi uṇmukac caivamaṇi
caṇmukat teyvamaṇiyē.

tirucciṟṟampalam.

ceṉṉaik kantakōṭṭam
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

32. aruḷār amutē caraṇam caraṇam
aḻakā amalā caraṇam caraṇam
poruḷā eṉaiāḷ puṉitā caraṇam
poṉṉē maṇiyē caraṇam caraṇam
maruḷvārk kariyāy caraṇam caraṇam
mayilvā kaṉaṉē caraṇam caraṇam
karuṇā layaṉē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

33. eṇṇēr maṟaiyiṉ payaṉē caraṇam
patiyē paramē caraṇam caraṇam
viṇṇēr oḷiyē veḷiyē caraṇam
veḷiyiṉ viḷaivē caraṇam caraṇam
uṇṇēr uyirē uṇarvē caraṇam
uruvē aruvē uṟavē caraṇam
kaṇṇē maṇiyē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

34. muṭiyā mutalē caraṇam caraṇam
murukā kumarā caraṇam caraṇam
vaṭivēl aracē caraṇam caraṇam
mayilūr maṇiyē caraṇam caraṇam
aṭiyārk keḷiyāy caraṇam caraṇam
ariyāy periyāy caraṇam caraṇam
kaṭiyāk katiyē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

35. pūvē maṇamē caraṇam caraṇam
poruḷē aruḷē caraṇam caraṇam
kōvē kukaṉē caraṇam caraṇam
kuruvē tiruvē caraṇam caraṇam
tēvē teḷivē caraṇam caraṇam
civacaṇ mukaṉē caraṇam caraṇam
kāvēr taruvē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

36. naṭavum taṉimā mayilōy caraṇam
nallār pukaḻum vallōy caraṇam
tiṭamum tiruvum taruvōy caraṇam
tēvark kariyāy caraṇam caraṇam
taṭavaṇ puyaṉē caraṇam caraṇam
taṉimā mutalē caraṇam caraṇam
kaṭavuḷ maṇiyē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

37. kōlak kuṟamāṉ kaṇavā caraṇam
kulamā maṇiyē caraṇam caraṇam
cīlat tavaruk karuḷvōycaraṇam
civaṉār putalvā caraṇam caraṇam
ñālat tuyartīr nalaṉē caraṇam
naṭuvā kiyanal oḷiyē caraṇam
kālaṉ teṟuvōy caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

38. naṅkaṭ kiḷiyāy caraṇam caraṇam
nantā uyarcam pantā caraṇam
tiṅkaṭ caṭaiyāṉ makaṉē caraṇam
civaitan taruḷum putalvā caraṇam
tuṅkac cukamnaṉ ṟaruḷvōy caraṇam
curarvāḻt tiṭunam turaiyē caraṇam
kaṅkaik korumā matalāy caraṇam
kantā caraṇam caraṇam caraṇam

39. oḷiyuḷ oḷiyē caraṇam caraṇam
oṉṟē palavē caraṇam caraṇam
teḷiyum teruḷē caraṇam caraṇam
civamē tavamē caraṇam caraṇam
aḷiyum kaṉiyē caraṇam caraṇam
amutē aṟivē caraṇam caraṇam
kaḷiyoṉ ṟaruḷvōy caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

40. maṉṉē eṉaiāḷ varatā caraṇam
matiyē aṭiyēṉ vāḻvē caraṇam
poṉṉē puṉitā caraṇam caraṇam
pukaḻvār itayam pukuvāy caraṇam
aṉṉē vaṭivēl aracē caraṇam
aṟumā mukaṉē caraṇam caraṇam
kaṉṉēr puyaṉē caraṇam caraṇam
kantā caraṇam caraṇam caraṇam

41. vētap poruḷē caraṇam caraṇam
viṇṇōr perumāḷ caraṇam caraṇam
pōtat tiṟaṉē caraṇam caraṇam
puṉaimā mayilōy caraṇam caraṇam
nātat toliyē caraṇam caraṇam
navaiil lavaṉē caraṇam caraṇam
kātuk kiṉitām pukaḻōy caraṇam
kantā caraṇam caraṇam caraṇam

tirucciṟṟampalam.

3. pirārttaṉai mālai
kaṭṭaḷaik kalittuṟai

tirucciṟṟampalam

42. cīrkoṇṭa teyva vataṉaṅkaḷ āṟum tikaḻkaṭappan
tārkoṇṭa paṉṉiru tōḷkaḷum tāmarait tāḷkaḷumōr
kūrkoṇṭa vēlum mayilumnaṟ kōḻik koṭiyumaruṭ
kārkoṇṭa vaṇmait taṇikā calamumeṉ kaṇṇuṟṟatē1.

43. kaṇmuṉ ṟuṟuceṅ karumpiṉmut tēpatam kaṇṭiṭuvāṉ
maṇmuṉ ṟulakum vaḻuttum pavaḷa maṇikkuṉṟamē
tiṇmuṉṟu nāṉku puyaṅkoṇ ṭoḷirvac ciramaṇiyē
vaṇmuṉ ṟalarmalai vāḻmayil ēṟiya māṇikkamē.

44. māṇitta ñāṉa maruntēeṉ kaṇṇiṉuḷ māmaṇiyē
āṇippoṉ ṉēeṉa tāruyi rētaṇi kācalaṉē
tāṇiṟki lēṉniṉait tāḻāta vañcar tamatiṭampōyp
pēṇit tirintaṉaṉ antōeṉ ceyvaṉip pētaiyaṉē.

45. aṉṉē eṉaittanta appāeṉ ṟēṅki alaṟukiṉṟēṉ
eṉṉēiv vēḻaik kiraṅkātu nīṭṭit tiruttalentāy
poṉṉē cukuṇap poruppē taṇikaip poruppamartta
maṉṉē kalapa mayilmēl aḻakiya māmaṇiyē.

46. maṇiyē tiṉaippuṉa valliyai vēṇṭi vaḷarmaṟaivāṉ
kaṇiyē eṉaniṉṟa kaṇṇē eṉuḷḷak kaḷinaṟavē
paṇiyēṉ eṉiṉum eṉaivalin tāṇṭuṉ patantaravē
naṇiyē taṇikaikku vāeṉa ōrmoḻi nalkuvaiyē.

47. nalkāta īṉartam pāṟceṉ ṟirantu navaippaṭutal
malkāta vaṇṇam aruḷceykaṇ ṭāymayil vākaṉaṉē
palkātal nīkkiya nallōrk karuḷum parañcuṭarē
alkāta vaṇmait taṇikā calattil amarntavaṉē.

48. amarā vatiiṟaik kāruyir īnta aruṭkuṉṟamē
camarā purikkara cētaṇi kācalat taṟparaṉē
kumarā parama kuruvē kukāeṉak kūviniṟpēṉ
emarājaṉ vantiṭuṅ kālaiya ṉēeṉai ēṉṟukoḷḷē.

49. koḷuṇṭa vañcartam kūṭṭuṇṭu vāḻkkaiyil kuṭṭuṇṭumēl
tuḷuṇṭa nōyiṉil cūṭuṇṭu maṅkaiyar tōyveṉumōr
kaḷuṇṭa nāykkuṉ karuṇaiuṇ ṭōnaṟ kaṭalamutat
teḷuṇṭa tēvar pukaḻtaṇi kācalac ciṟparaṉē.

50. ciṟpakal mēvumit tēkattai ompit tiruaṉaiyār
taṟpaka2 mēvilain tāḻntēṉ taṇikai taṉilamarnta
kaṟpaka mēniṉ kaḻalkaru tēṉik kaṭaippaṭumeṉ
poṟpakam mēviya niṉaruḷ eṉeṉṟu pōṟṟuvatē.

51. pōṟṟēṉ eṉiṉum poṟuttiṭal vēṇṭum puvinaṭaiyām
cēṟṟē viḻuntu tiyaṅkukiṉ ṟēṉaic ciṟitumiṉi
āṟṟēṉ eṉatara cēamu tēeṉ aruṭcelvamē
mēṟṟēṉ peruku poḻiltaṇi kācala vēlavaṉē.

52. vēlkoṇṭa kaiyum viṟalkoṇṭa tōḷum viḷaṅkumayil
mēlkoṇṭa vīṟum malarmukam āṟum viraikkamalak
kālkoṇṭa vīrak kaḻalumkaṇ ṭālaṉṟik kāmaṉeyyum
kōlkoṇṭa vaṉmai aṟumō taṇikaik kuruparaṉē.

53. kuruvē ayaṉari ātiyar pōṟṟak kuṟaitavirppāṉ
varuvēl piṭittu makiḻvaḷḷa lēkuṇa māmalaiyē
taruvē taṇikait tayāniti yētuṉpac cākaramām
karuvēr aṟuttik kaṭaiyaṉaik kākkak kaṭaṉuṉakkē.

54. uṉakkē viḻaivukoṇ ṭōlamiṭ ṭōṅki ulaṟukiṉṟēṉ
eṉakkē aruḷit tamiyēṉ piḻaiuḷat teṇṇiyiṭēl
puṉakkēḻ maṇivalli yaippuṇarn tāṇṭaruḷ puṇṇiyaṉē
maṉakkēta māṟṟum taṇikā calattamar vāṉavaṉē.

55. vāṉōr kuṭikaḷai vāḻvitta teyva maṇiccuṭarē
nāṉōreḷiyaṉeṉ tuṉpaṟut tāḷeṉa naṇṇiniṉṟēṉ
ēṉōniṉ neñcam iraṅkāta vaṇṇam iruṅkaṇippūn
tēṉō ṭaruvi payilum taṇikaic civakuruvē.

56. kaiyāta tuṉpak kaṭalmuḻki neñcam kalaṅkieṉṟaṉ
aiyāniṉ poṉaṭik kōlamiṭ ṭēṉeṉṉai āṇṭukoḷāy
maiyār taṭaṅkaṇ malaimakaḷ kaṇṭu makiḻcelvamē.
ceyyār taṇikai malaiara cēayiṟ ceṅkaiyaṉē.

57. ceṅkaiam kāntaṉ aṉaiyamiṉ ṉārtam tiṟattuḻaṉṟē
veṅkayam uṇṭa viḷavāyi ṉēṉviṟal vēliṉaiōr
aṅkaiyil ēntiya aiyā kuṟavar aritilpeṟṟa
maṅkai makiḻum taṇikēca ṉēaruḷ vanteṉakkē.

58. kēḷātu pōliruk kiṉṟaṉai ēḻaiik kīḻnaṭaiyil
vāḷā iṭarkoṇ ṭalaṟiṭum ōlattai māmaruntē
tōḷā maṇiccuṭa rētaṇi kācalat tu'ypporuḷē
nāḷāyiṉ eṉceyku vēṉiṟap pāya navaivarumē.

59. navaiyē taruvañca neñcakam māyavum nāṉuṉaṉpar
avaiyē aṇukavum āṉanta vāriyil āṭiṭavum
cuvaiyē amutaṉṉa niṉtiru nāmam tutikkavumām
ivaiyēeṉ eṇṇam taṇikā calattuḷ iruppavaṉē.

60. iruppāya māya maṉattāl varunti iḷaittuniṉṟēṉ
poruppāya kaṉmap putuvāḻvil āḻntatu pōtumiṉṟē
karuppāḻ ceyumuṉ cuḻalaṭik kēik kaṭaiyavaṉait
tiruppāy eṉileṉcey kēṉtaṇi kācalat teḷḷamutē.

61. teḷakat tōṅkiya ceñcuṭa rēciva tēcikaṉē
kaḷakat tēmalark kāār taṇikaieṅ kaṇmaṇiyē
eṉakat tēuḻaṉ ṟeṉniṉ ṟalaitteḻun tiṅkumaṅkum
tuḷakat tēṉciram cērumko lōniṉ tuṇaiaṭiyē.

62. aṭiyēṉ eṉaccolva tallāmal tāḷaṭain tāraikkaṇṭē
tuṭiyēṉ aruṇa kiripāṭum niṉaruḷ tōypukaḻaip
paṭiyēṉ pataitturu kēṉpaṇi yēṉmaṉap pantamelām
kaṭiyēṉ taṇikaiyaik kāṇēṉeṉ ceyvēṉem kātalaṉē.

63. talaṉē aṭiyar taṉimaṉa māmpukaḻ cārtaṇikā
calaṉē ayaṉari ātiyar vāḻntiṭat tāṅkayilvēl
valaṉēniṉ poṉaruḷ vāriyiṉ muḻka maṉōlayamvāyn
tilaṉēl caṉaṉa maraṇameṉ ṉumkaṭaṟ keṉceyvaṉē.

64. eṉceykai eṉceykai entāyniṉ poṉaṭik kēalaṅkal
vaṉceykai nīṅka makiḻntaṇi yēṉtuti vāyuraikka
meṉceykai kūppa viḻinīr tuḷittiṭa meycilirkkat
taṉceykai eṉpataṟ ṟētaṇi kācalam cārntilaṉē.

65. cārum taṇikaiyil cārntōyniṉ tāmarait tāḷtuṇaiyaic
cērum toḻumpā tiruppatam aṉṟiic ciṟṟaṭiyēṉ
ūrum taṉamum uṟavum pukaḻum uraimaṭavār
vārun taṇimulaip pōkamum vēṇṭilaṉ maṇviṇṇilē.

66. maṇnīr aṉalvaḷi vāṉāki niṉṟaruḷ vattueṉṟē
teṇnīrmai yālpukaḻ mālaya ṉēmutal tēvarkaḷtam
kaṇnīr tuṭaittaruḷ kaṟpaka mēuṉaik kaṇṭukoṇṭēṉ
taṇnīr poḻiṟkaṇ mativan tulāvum taṇikaiyilē.

67. taṇiyāta tuṉpat taṭṅkaṭal nīṅkaniṉ taṉmalarttāḷ
paṇiyāta pāvik karuḷumuṇ ṭōpacu pācamaṟṟōrk
kaṇiyāka niṉṟa aruṭcelva mētaṇi kācalaṉē
aṇiā tavaṉmuta lāmaṭṭa murttam aṭaintavaṉē.

68. aṭaiyāta vañcakar pālceṉ ṟirantiṅ kalaintalaintē
kaṭaiyāṉa nāykkuḷ karuṇaiuṇ ṭōtaṇi kaikkuḷniṉṟē
uṭaiyāta nalneñcark kuṇmaiyaik kāṇpikkum uttamaṉē
paṭaiyāta tēvar ciṟaimīṭ ṭaḷittaruḷ paṇṇavaṉē.

69. paṇṇava ṉēniṉ patamalar ēttum payaṉuṭaiyōr
kaṇṇava ṉētaṇi kācala ṉēayil kaiyavaṉē
viṇṇavar ēttiya mēlava ṉēmayal mēvumaṉam
puṇṇava ṉēṉaiyum cērntāyeṉ ṉēuṉṟaṉ poṉaruḷē.

70. poṉār puyattaṉum pūuṭai yōṉum pukaḻmaṇiyē
eṉāvi yiṉtuṇai yētaṇi kācalat tēamarnta
maṉṉāniṉ poṉaṭi vāḻttātu vīṇil varuntuṟuvēṉ
iṉṉā iyaṟṟum iyamaṉvan tālavaṟ keṉcolvaṉē.

71. collār malarpuṉai aṉpakat tōrkkaruḷ collumellām
vallāyeṉ ṟētta aṟintēṉ iṉieṉṟaṉ valviṉaikaḷ
ellām viṭaikoṇ ṭiriyumeṉ mēliya maṉciṉamum
cellātu kāṇaiya ṉētaṇi kācalac cīraraicē.

tirucciṟṟampalam.

4. eṇṇap pattu
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam.

72. aṇikoḷ vēluṭai aṇṇalē niṉtiru aṭikaḷai aṉpōṭum
paṇiki lēṉakam urukiniṉ ṟāṭilēṉ pāṭilēṉ maṉamāyait
taṇiki lēṉtirut taṇikaiyai niṉaikilēṉ cāminiṉ vaḻipōkat
tuṇiki lēṉirun teṉceytēṉ pāviyēṉ tuṉpamum eñcēṉē.

73. cēlpi ṭittavaṉ tantaiā tiyartoḻum teyvamē civappēṟē
mālpi ṭittavar aṟiyoṉāt taṇikaimā malaiamarn tiṭuvāḻvē
vēlpi ṭittaruḷ vaḷḷalē yāṉcatur vētamum kāṇāniṉ
kālpi ṭikkavum karuṇainī ceyyavum kaṇṭukaṇ kaḷippēṉō.

74. kaḷittu niṉtiruk kaḻaliṇai ēḻaiyēṉ kāṇpaṉō alataṉpai
oḷittu vaṉtuyar uḻappaṉō iṉṉateṉ ṟuṇarntilēṉ aruṭpōtam
teḷittu niṉṟiṭum tēcika vaṭivamē tēvarkaḷ paṇitēvē
taḷirtta taṇpoḻil taṇikaiyil vaḷarciva tāruvē mayilōṉē.

75. mayiliṉ mītuvan taruḷtarum niṉṟiru varaviṉuk ketirpārkkum
ceyali ṉēṉkarut tevvaṇam muṭiyumō terikilēṉ eṉceykēṉ
ayiliṉ māmutal taṭintiṭum aiyaṉē āṟumā mukattēvē
kayilai nērtirut taṇikaiam patitaṉil kantaṉeṉ ṟiruppōṉē.

76. iruppu neñcakak koṭiyaṉēṉ piḻaitaṉai eṇṇuṟēl iṉivañcak
karuppu kāvaṇam kāttaruḷ aiyaṉē karuṇaiam kaṭalēeṉ
viruppuḷ ūṟiniṉ ṟōṅkiya amutamē vēluṭai emmāṉē
taruppu kāiṉaṉ vilakuṟum taṇikaivāḻ cāntacaṟ kuṇakkuṉṟē.

77. kuṉṟu nērpiṇit tuyariṉāl varuntiniṉ cūraikaḻal karutāta
tuṉṟu vañcakak kaḷḷaṉēṉ neñcakat tuyaraṟut taruḷceyvāṉ
iṉṟu māmayil mītiṉil ēṟiiv vēḻaimuṉ varuvāyēl
naṉṟu naṉṟataṟ keṉcolvār taṇikaivāḻ nātaniṉ aṭiyārē.

78. yārai yuntuṇai koṇṭilēṉ niṉaṭi iṇaituṇai allālniṉ
pērai uṉṉivāḻn tiṭumpaṭi ceyvaiyō pētuṟac ceyvāyō
pārai yumuyirp parappaiyum paṭaittaruḷ pakavaṉē ulakēttum
cīrai uṟṟiṭum taṇikaiam kaṭavuḷniṉ tiruvuḷam aṟiyēṉē.

79. uḷaṅkoḷ vañcaka neñcartam iṭamir uḻantakam ulaivuṟṟēṉ
vaḷaṅkoḷ niṉpata malarkaḷai nāḷtoṟum vāḻttilēṉ eṉceykēṉ
kuḷaṅkoḷ kaṇṇaṉum kaṇṇaṉum piramaṉum kuṟikkarum peruvāḻvē
taḷaṅkoḷ poykaicūḻ taṇikaiam patiyilvāḻ taṉipperum pukaḻttēvē.

80. tēvar nāyakaṉ ākiyē eṉmaṉac cilaitaṉil amarntōṉē
muvar nāyakaṉ eṉamaṟai vāḻttiṭum muttiyiṉ vittēiṅ
kēva rāyiṉum niṉtirut taṇikaiceṉ ṟiṟaiñciṭil avarēeṉ
pāva nācamcey teṉṟaṉai āṭkoḷḷum parañcuṭar kaṇṭāyē.

81. kaṇṭa ṉēkavā ṉavartoḻum niṉtiruk kaḻaliṇai taṉakkācai
koṇṭa ṉēkamāyt teṇṭaṉiṭ ṭāṉantak kūttiṉai ukantāṭit
toṇṭa ṉēṉumniṉ aṭiyaril ceṟivaṉō tuyaruḻan talaivēṉō
aṇṭa ṉētirut taṇikaivāḻ aṇṇalē aṇikoḷvēl karattōṉē

tirucciṟṟampalam.

5. ceḻuñcuṭar mālai

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam.

82. ūṇē uṭaiyē poruḷēeṉ ṟuruki maṉatu taṭumāṟi
vīṇē tuyarat taḻuntukiṉṟēṉ vēṟōr tuṇainiṉ aṭiaṉṟik
kāṇēṉ amutē peruṅkaruṇaik kaṭalē kaṉiyē karumpēnal
cēṇēr taṇikai malaimaruntē tēṉē ñāṉac ceḻuñcuṭarē

83. pārum vicumpum aṟiyaeṉaip payanta tāyum tantaiyumnī
orum pōtiṅ keṉileḷiyēṉ oyāt tuyaruṟ ṟiṭalnaṉṟō
yārum kāṇa uṉaivātuk kiḻuppēṉ aṉṟi eṉceykēṉ
cērum taṇikai malaimaruntē tēṉē ñāṉac ceḻuñcuṭarē.

84. kañcaṉ tutikkum poruḷēeṉ kaṇṇē niṉṉaik karutāta
vañcar koṭiya mukampārkka māṭṭēṉ iṉieṉ varuttamaṟut
tañcal eṉavan taruḷāyēl āṟṟēṉ kaṇṭāy aṭiyēṉē
ceñcan taṉamcēr taṇikaimalait tēṉē ñāṉac ceḻuñcuṭarē.

85. miṉnēr ulaka naṭaiataṉāl mēvum tuyaruk kāḷākik
kalnēr maṉattēṉ niṉaimaṟanteṉ kaṇṭēṉ kaṇṭāy kaṟpakamē
poṉṉē kaṭavuḷ māmaṇiyē pōtap poruḷē pūraṇamē
teṉṉēr taṇikai malaiaracē tēvē ñāṉac ceḻuñcuṭarē

86. vaḷaittē varuttum peruntuyarāl vāṭic cavalai makavāki
iḷaittēṉ tēṟṟum tuṇaikāṇēṉ eṉcey tuykēṉ entāyē
viḷaittēṉ oḻukum malarttaruvē viṇṇē viḻikku viruntēcīr
tiḷaittōr paravum tiruttaṇikait tēvē ñāṉac ceḻuñcuṭarē.

87. aṭuttē varuttum tuyarkkaṭalil aṟiyā tantō viḻuntiṭṭēṉ
eṭuttē viṭuvār tamaikkāṇēṉ entāy eḷiyēṉ eṉceykēṉ
kaṭuttēr kaṇṭat temmāṉtaṉ kaṇṇē tarumak kaṭalēeṉ
ceṭittīr taṇikai malaipporuḷē tēṉē ñāṉac ceḻuñcuṭarē.

88. uṇṭāl kuṟaiyum eṉappacikkum uluttar acutta mukattaietir
kaṇṭāl naṭuṅki otuṅkātu kaṭaikāt tirantu kaḻikkiṉṟēṉ
koṇṭār aṭiyar niṉaruḷai yāṉō oruvaṉ kuṟaipaṭṭēṉ
tiṇṭār aṇivēl taṇikaimalait tēvē ñāṉac ceḻuñcuṭarē.

89. vēṭṭēṉ niṉatu tiruaruḷai viṉaiyēṉ iṉiit tuyarpoṟukka
māṭṭēṉ maṇiyē aṉṉēeṉ maṉṉē vāḻkkai māṭṭumaṉam
nāṭṭēṉ ayaṉmāl etirvariṉum nayakkēṉ eṉakku nalkāyō
cēṭṭēṉ alarum poḻiltaṇikait tēvē ñāṉac ceḻuñcuṭarē.

90. kallā nāyēṉ eṉiṉumeṉaik kākkum tāynī eṉṟulakam
ellām aṟiyum ātaliṉāl entāy aruḷā tiruttieṉil
pollāp paḻivan taṭaiyumuṉak karacē iṉiyāṉ pukalvateṉṉē
cellār poḻilcūḻ tiruttaṇikait tēvē ñāṉac ceḻuñcuṭarē.

91. aṉṉē appā eṉaniṉtāṭ3 kārvam kūrntiṅ kalaikiṉṟēṉ
eṉṉē caṟṟum iraṅkilainī eṉneñ cōniṉ nalneñcam
maṉṉē oḷikoḷ māṇikka maṇiyē kuṇappoṉ malaiyēnal
teṉṉēr poḻilcūḻ tiruttaṇikait tēvē ñāṉac ceḻuñcuṭarē

92. naṭaiēy tuyarāl melintu niṉai nāṭā tuḻalum nāṉnāyil
kaṭaiyēṉ eṉiṉum kāttaleṉṟaṉ kaṇṇē niṉatu kaṭaṉaṉṟō
taṭaiyēṉ varuvāy vantuṉaruḷ taruvāy ituvē camayamkāṇ
ceṭitīrt taruḷum tiruttaṇikait tēvē ñāṉac ceḻuñcuṭarē.

tirucciṟṟampalam

3. niṉ aruṭkārvam.

6. kuṟaiiranta pattu

eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

93. cīrpūtta aruṭkaṭalē karumpē tēṉē
cempākē eṉatukulat teyva mēnal
kūrpūtta vēlmalarkkai aracē cānta
kuṇakkuṉṟē taṇikaimalaik kōvē ñāṉap
pērpūtta niṉpukaḻaik karuti ēḻai
piḻaikkaaruḷ ceyvāyō piḻaiyai nōkkip
pārpūtta pavattiluṟa viṭileṉ ceykēṉ
pāviyēṉ antōvaṉ payamtī rēṉē.

94. tīrāta tuyarkkaṭalil aḻunti nāḷum
tiyaṅkiaḻu tēṅkumintac cēykku nīkaṇ
pārāta ceyaleṉṉē entāy entāy
pāvieṉa viṭṭaṉaiyō paṉṉā ḷāka
ērāya aruḷtaruvāy eṉṟē ēmān
tiruntēṉē eṉceykēṉ yārum illēṉ
cīrārun taṇikaivarai amutē āti
teyvamē niṉkaruttait teḷinti lēṉē.

95. teḷikkumaṟaip poruḷēeṉ aṉpē eṉṟaṉ
celvamē tiruttaṇikait tēvē aṉpar
kaḷikkummaṟaik karuttēmeyñ ñāṉa nītik
kaṭavuḷē niṉaruḷaik kāṇēṉ iṉṉum
cuḷikkummiṭit tuyarumyamaṉ kayiṟum īṉat
toṭarpummalat taṭarpummaṉac cōrvum antō
aḷikkumeṉai eṉceyumō aṟiyēṉ niṉṟaṉ
aṭittuṇaiyē uṟutuṇaimaṟ ṟaṉṟi uṇṭō.

96. uṇṭāya ulakuyirkaḷ tammaik kākka
oḷittiruntav vuyirviṉaikaḷ oruṅkē nāḷum
kaṇṭāyē ivvēḻai kalaṅkum taṉmai
kāṇāyō paṉṉiraṇṭu kaṇkaḷ koṇṭōy
taṇṭāta niṉaruṭkut takumō viṭṭāl
tarumamō taṇikaivarait talattiṉ vāḻvē
viṇṭāti tēvartoḻum mutalē mutti
vittēcoṟ patamkaṭanta vēṟkai yāṉē.

97. kaiyāta aṉpuṭaiyār aṅkaimēvum
kaṉiyēeṉ uyirēeṉ kaṇṇē eṉṟum
poyyāta pūraṇamē taṇikai ñāṉap
poruḷēniṉ poṉaruḷip pōtiyāṉ peṟṟāl
uyyāta kuṟaiuṇṭē tuyarcol lāmal
ōṭumē yamaṉpācam ōyntu pōmeṉ
aiyāniṉ aṭiyaroṭu vāḻku vēṉiṅ
kāruṉaial lāleṉakkiṉ ṟaruḷcey vāyē.

98. vāykkumuṉa taruḷeṉṟē antō nāḷum
vaḻipārttiṅ kiḷaikkiṉṟēṉ varuttum pollā
nōykkumuṟu tuyarkkumilak kāṉēṉ māḻki
nontēṉniṉ aruḷkāṇēṉ nuvalum pācat
tēykkumavaṉ varilavaṉuk kiyātu colvēṉ
eṉceykēṉ tuṇaiaṟiyā ēḻai yēṉē
tūykkumara kuruvēteṉ taṇikai mēvum
cōtiyē iraṅkāyō toḻumpā ḷarkkē.

99. āḷāyō tuyaraḷakkar vīḻntu māḻki
aiyāvō eṉummuṟaiyai antō caṟṟum
kēḷāyō eṉceykēṉ entāy aṉpar
kiḷattumuṉa taruḷeṉakkuk kiṭaiyā tākil
nāḷāyōr naṭuvaṉvaril eṉcey vāṉō
nāyiṉēṉ eṉcolvēṉ nāṇu vēṉō
tōḷāōr maṇiyēteṉ taṇikai mēvum
cuṭarēeṉ aṟivēciṟ cukaṅkoḷ vāḻvē.

100. vāḻvēnaṟ poruḷēnal maruntē ñāṉa
vāritiyē taṇimaimalai vaḷḷa lēyāṉ
pāḻvēlai eṉuṅkoṭiya tuyaruḷ māḻkip
pataittaiyā muṟaiyōniṉ patattuk keṉṟē
tāḻvēṉī taṟintilaiyē nāyēṉ maṭṭum
tayavilaiyō nāṉpāvi tāṉō pārkkuḷ
āḻvēṉeṉ ṟayalviṭṭāl nīti yēyō
accōiṅ keṉceykēṉ aṇṇāl aṇṇāl

101. aṇṇāvē niṉaṭiyai aṉṟi vēṟōr
ātaraviṅ kaṟiyēṉneñ caḻintu tuṉpāl
puṇṇāvēṉ taṉṉaiiṉṉum vañcar pāṟpōyp
pulantumuka vāṭṭamuṭaṉ pulampi niṟkap
paṇṇātē yāvaṉivaṉ pāvik kuḷḷum
paṭupāvi eṉṟeṉṉaip parintu taḷḷa
eṇṇātē yāṉmikavum ēḻai kaṇṭāy
icaikkariya taṇikaiyilvīṟ ṟirukkum kōvē.

102. kōvēnal taṇikaivarai amarnta ñāṉa
kulamaṇiyē kukaṉēcaṟ kuruvē yārkkum
tēvēeṉ viṇṇappam oṉṟu kēṇmō
cintaitaṉil niṉaikkaaruḷ ceyvāy nāḷum
pūvēyum ayaṉtirumāl pulavar muṟṟum
pōṟṟumeḻil purantaraṉep puviyum ōṅkac
cēvēṟum perumāṉiṅ kivarkaḷ vāḻttal
ceytuvakkum niṉiraṇṭu tiruttāḷ cīrē.

tirucciṟṟampalam

7. jīvacāṭci mālai

eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

103. paṇēṟum moḻiaṭiyar paravi vāḻttum
pātamalar aḻakiṉaiip pāvi pārkkil
kaṇēṟu paṭumeṉṟō kaṉavi lēṉum
kāṭṭeṉṟāl kāṭṭukilāy karuṇai ītō
viṇēṟum arimutalōrk kariya ñāṉa
viḷakkēeṉ kaṇṇēmey vīṭṭiṉ vittē
taṇēṟu poḻitaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

104. paṇṭumaṉa tuvantukuṇam ciṟitum illāp
pāviyēṉ taṉaiāṇṭāy parivāl iṉṟu
koṇṭukulam pēcutalpōl eḷiyēṉ kuṟṟam
kuṟittuviṭil eṉceykēṉ koṭiya ṉēṉaik
kaṇṭutirut toṇṭarnakai ceyvār ennāy
kaiviṭēl uṉāṇai kāṇmuk kālum
taṇtuḷavaṉ pukaḻtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

105. puṉpulaiya vañcakarpāl ceṉṟu vīṇē
pukaḻntumaṉam ayarntuṟukaṇ poruntip poyyām
vaṉpulaiya vayiṟōmpip piṟavi nōykku
maruntāya niṉaṭiyai maṟantēṉ antō
iṉpulaiya uyirkoḷvāṉ varileṉ pālav
viyamaṉukkiṅ keṉcolkēṉ eṉcey kēṉē
taṉpukaḻkāṇ aruntaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

106. peruṅkaḷapa mulaimaṭavār eṉṉum pollāp
pēykkōṭpaṭ ṭāṭukiṉṟa pitta ṉēṉuk
kirumpulavark kariyatiru aruḷī vāyēl
eṉcolār4 aṭiyarataṟ kentāy ennāy
karumpiṉiḻin toḻukumaruḷ cuvaiyē mukkaṇ
kaṉikaṉinta tēṉēeṉ kaṇṇē ñāṉam
tarumpuṉitar pukaḻtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.
4. colvar. to.vē. mutaṟpatippu.

107. kalaḷavām neñcameṉa vañca mātar
kaṇmāyam eṉumkayiṟṟāl kaṭṭu vittuc
colaḷavāt tuṉpameṉum kaṭalil vīḻttac
cōrkiṉṟēṉ antōnal tuṇaiōṉ ṟillēṉ
malaḷavāyp pavammāykkum maruntām uṉṟaṉ
malarppātap puṇaitantāl mayaṅkēṉ ennāy
callam5ulāt tarumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

108. aṉṉaimatu lāmpantat taḻuṅki nāḷum
alaintuvayi ṟōmpimaṉam ayarntu nāyēṉ
muṉṉaiviṉai yāṟpaṭumpā ṭellām colli
muṭiyēṉcey piḻaikaruti muṉiyēl aiyā
poṉṉainikar aruṭkuṉṟē oṉṟē mukkaṭ
pa&ṅataimaṇamē naṟavēnaṟ pulavar pōṟṟat
taṉṉainikar tarumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

109. paṉṉarumvaṉ tuyarālneñ caḻintu nāḷum
pataitturuki niṉaruṭpāl parukak kiṭṭā
tuṉṉarumpoy vāḻkkaieṉum kāṉat tinta
ūrnakaikkap pāvimaḻal uṇarnti lāyō
eṉṉarumai appāeṉ aiyā eṉṟaṉ
iṉṉuyirkkut talaivāiṅ kevarkkum tēvā
taṉṉiyalcīr vaḷartaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

110. kōvēniṉ patampatutiyā vañca neñcak
koṭiyōrpāl maṉavaruttam koṇṭāḻ kiṉṟēṉ
cāvēṉum allaṉniṉpoṉ aruḷaik kāṇēṉ
tamiyēṉai uyyumvaṇṇam taruva teṉṟō
cēvēṟum civaperumāṉ aritiṉ īṉṟa
celvamē aruḷñāṉat tēṉē aṉpar
tāvētam teṟumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

111. ōyātu varummiṭiyāṉ vañcar pālceṉ
ṟuḷaṅkalaṅki nāṇiiran tuḻaṉṟen nāḷum
māyāta tuyaraṭaintu varuntit teyva
maruntāya niṉaṭiyai maṟantiṭ ṭēṉē
tāyākit tantaiyārt tamarāy ñāṉa
caṟkuruvāyt tēvākit taḻaitta oṉṟē
cāyāta pukaḻttaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

112. miṉṉāḷum iṭaimaṭavār alku lāya
veṅkuḻiyil vīḻntāḻntu melintēṉ allāl
ennāḷum uṉaippōṟṟi aṟiyēṉ eṉṉē
ēḻaimati koṇṭēṉiṅ keṉcey kēṉē
aṉṉāyeṉa appāeṉ ṟaraṟṟum aṉpark
kāramutē aruṭkaṭalē amarar kōvē
taṉṉārvat tamartaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

113. vaṉcoliṉār iṭaiaṭaintu māḻkum inta
māpāvi yēṉkuṟaiyai vakuttu nāḷum
eṉcoliṉum iraṅkāmal antō vāḷā
irukkiṉṟāy eṉṉēniṉ irakkam entāy
iruḷakaṟṟum ceḻuñcuṭarē evarkkum kōvē
taṉcolvaḷar tarumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

114. mīḷāta vaṉtuyarkoṇ ṭīṉar tammāl
melintuniṉai aḻaittalaṟi vimmā niṉṟēṉ
kēḷāta kēḷvielām kēṭpip pāynī
kēṭkilaiyō eṉaḷavil kēḷvi iṉṟō
matiyēciṟ cukañāṉa maḻaipey viṇṇē
tāḷāḷar pukaḻtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

115. maṇṇiṉāl maṅkaiyarāl poruḷāl antō
varuntimaṉam mayaṅkimika vāṭi niṉṟēṉ
puṇṇiyā niṉaruḷai iṉṉum kāṇēṉ
poṟuttumuṭi yēṉtuyaram pukalva teṉṉē
eṇṇiṉāl aḷappariya periya mōṉa
iṉpamē aṉpartama titayat tōṅkum
taṇṇiṉāl poḻiltaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

116. vañcakarām kāṉiṉiṭai aṭaintē neñcam
varuntiuṟu kaṇaveyilāl māḻān tantō
tañcameṉpār iṉṟioru pāvi nāṉē
taṉittaruḷnīrt tākamuṟṟēṉ tayaicey vāyō
ceñcolmaṟai muṭiviḷakkē uṇmai ñāṉat
tēṟalē muttoḻilcey tēvar tēvē
cañcalamnīt taruḷtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

117. vāḻāta vaṇṇameṉaik keṭukkum pollā
vañcakaneñ cālulakil māḻān tantō
pāḻāṉa mantaiyarpāl cintai vaikkum
pāviyēṉ mukampārkkap paṭuva tēyō
ēḻāya vaṉpavattai nīkkum ñāṉa
iṉpamē eṉaracē iṟaiyē caṟṟum
tāḻāta pukaḻttaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

118. uḷantaḷara viḻicurukkum vañcar pālceṉ
ṟuttamaniṉ aṭiyaimaṟan tōyā veyyil
iḷantaḷirpōl nalintirantiṅ cūḻalum inta
ēḻaimukam pārttiraṅkāy eṉṉē eṉṉē
vaḷantarucaṟ kuṇamalaiyē mukkaṭ cōti
maṇiyiṉirun toḷiroḷiyē mayilu'r maṉṉē
taḷantarumpa&ṅataim poḻiltaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

119. kallāta vañcakarpāl ceṉṟu vīṇāḷ
kaḻittu niṟkum kaṭaiyaṉivaṉ karuṇai illāp
pollāta pāvieṉa eṇṇi eṉṉaip
puṟampōkkil aiyāyāṉ puriva teṉṉē
ellāmcey vallavaṉē tēvar yārkkum
iṟaivaṉē mayilēṟum empi rāṉē
callāpa vaḷattaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

120. kaṉṉēya neñcakarmāṭ ṭaṇuki aiyō
karainturuki entāyniṉ karuṇai kāṉā
teṉṉēeṉ ṟēṅkiaḻum pāvi yēṉuk
kirukkaiṭam ilaiyōniṉ itayaṅ kallō
poṉṉēeṉ uyirkkuyirāyp poruntu ñāṉa
pūraṇamē puṇṇiyamē puṉita vaippē
taṉṉēril teṉtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

121. pāvaviṉaik kōriṭamām maṭavār taṅkaḷ
pāḻṅkuḻikkaṇ vīḻamaṉam paṟṟi antō
māvalviṉai yuṭaṉmelintiṅ cūḻalkiṉ ṟēṉniṉ
malaraṭiyaip pēṟṟēṉeṉ matitāṉ eṉṉē
tēvartoḻum poruḷēeṉ kulattuk kellām
teyvamē aṭiyaruḷam ceḻikkum tēṉē
tāvakaṉṟōr pukaḻtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

122. kaṉṉiyartam mārpiṭaṅkoṇ ṭalaikkum puṉcīḻk
kaṭṭikaḷaik karutimaṉam kalaṅki vīṇē
aṉṉiyaṉāy alaikiṉṟēṉ mayakkam nīkki
aṭimaikoḷal ākātō aruṭpoṟ kuṉṟē
ceṉṉimicaik kaṅkaivaittōṉ aritil peṟṟa
celvamē eṉpurukkum tēṉē eṅkum
taṉṉiyalkoṇ ṭuṟumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

123. uḷḷamaṉak kuraṅkāṭṭit tiriyum eṉṟaṉ
uḷavaṟintō aiyānī uṉṉaip pōṟṟār
kaḷḷamaṉak kuraṅkukaḷai āṭṭa vaittāy
kaṭaiyaṉēṉ poṟuttumuṭi killēṉ kaṇṭāy
teḷḷamutap peruṅkaṭalē tēṉē ñāṉat
teḷivēeṉ teyvamē tēvar kōvē
taḷḷariya pukaḻttaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

124. vantāḷvāy aiyāvō vañcar tampāl
varuntukiṉṟēṉ eṉṟalaṟum māṟṟam kēṭṭum
entāynī iraṅkāmal irukkiṉ ṟāyāl
eṉmaṉampōl niṉmaṉamum irunta tēyō
kantāeṉ ṟuraippavartam karuttuḷ ūṟum
kaṉiracamē karumpēkaṟ kaṇṭē naṟcīr
tantāḷum tiruttaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

125. ūrāti ikaḻmāyak kayiṟṟāl kaṭṭuṇ
ṭōyntalaṟi maṉamkuḻaintiṅ kuḻalu kiṉṟēṉ
pārāti aṇṭamelām kaṇakkil kāṇpōy
pāviyēṉ mukavāṭṭam pārtti lāyō
cīrāti pakavaṉaruṭ celva mēeṉ
cintaimalarn tiṭaūṟun tēṉē iṉpam
cārāti malaittaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

126. vāeṉpār iṉṟiuṉa taṉpar eṉṉai
vañcakaṉeṉ ṟēmaṟuttu vaṉkaṇānī
pōeṉpār ākileṅkup pōvēṉ antō
poyyaṉēṉ tuṇaiiṉṟip pulampu vēṉē
kōeṉpārk karuḷtarumak kuṉṟē oṉṟē
kuṇaṅkuṟiaṟ ṟiṭaaruḷum kuruvē vāḻkkait
tāeṉpār pukaḻttaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

127. māyaineṟi yāmulaka vāḻkkai taṉṉil
varuntiniṉai aḻaittalaṟi māḻkā niṉṟēṉ
tāyaiaṟi yātuvarum cūluṇ ṭōeṉ
cāminī aṟiyāyō tayaiil lāyō
pēyainikar pāvieṉa niṉaintu viṭṭāl
pētaiyēṉ eṉceykēṉ peruñcīrk kuṉṟē
cāyaikaṭal ceṟitaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

128. miṉṉainikarn taḻivāḻkkait tuyarāl neñcam
melintuniṉa taruḷparuka vēṭṭuniṉṟēṉ
eṉṉaiivaṉ perumpāvi eṉṟē taḷḷil
eṉceykēṉ tāṉpeṟumcēy iyaṟṟum kuṟṟa
aṉṉaipoṟut tiṭalnīti alla vōeṉ
aiyāvē nīpoṟukkal ākā tōtāṉ
taṉṉainikar tarumtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

129. muntaiviṉai yālniṉatu vaḻiyil cellā
muṭaṉēṉ taṉaiaṉpar muṉintu peṟṟa
tantaivaḻi nillāta pāvi eṉṟē
taḷḷiviṭil talaicāyttut tayaṅku vēṉē
entainiṉa taruḷcaṟṟē aḷittāl vēṟōr
eṇṇamilēṉ ēkāntat tiruntu vāḻvēṉ
cantaṉavāṉ poḻiltaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

130. paṉṉakanon tuṟuvañca ulakil niṉṟu
paratavittuṉ aruṭketirpōyp pārkkiṉ ṟēṉniṉ
poṉṉaruḷaip puṇarntumaṉa makiḻntu vāḻap
puṇṇiyaṉē nāyēṟkup poruttam iṉṟō
piṉṉaioru tuṇaiaṟiyēṉ taṉiyē viṭṭāl
perumaniṉak kaḻakēyō pētai yāmeṉ
taṉṉaiaḷit taruḷtaṇikai maṇiyē jīva
cāṭciyāy niṟaintaruḷum cakaca vāḻvē.

tirucciṟṟampalam.

8. āṟṟā muṟai

eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

131. viṇa ṟātuvāḻ vēntaṉ ātiyar
vēṇṭi ēṅkavum viṭṭeṉ neñcakak
kaṇa ṟātunī kalantu niṟpataik
kaḷḷa nāyiṉēṉ kaṇṭu koṇṭilēṉ
eṇa ṟāttuyark kaṭaluḷ muḻkiyē
iyaṅki māḻkuvēṉ kulavum pōri6 vāḻ
cāmi yētirut taṇikai nātaṉē.
6. pōri-tiruppōrur

132. vāṭkaṇ ēḻaiyar mayalil paṭṭakam
mayaṅki mālayaṉ vaḻuttum niṉtirut
tāṭkaṇ nēyamaṟ ṟulaka vāḻkkaiyil
cañca rittuḻal vañca ṉēṉiṭam
āṭka ṇēcuḻal anta kaṉvaril
añcu vēṉalāl yātu ceykuvēṉ
nāṭka ṇērmalarp poḻilkoḷ pōrivāḻ
nāya kātirut taṇikai nātaṉē.

133. eṇṇil puṉtoḻil eyti aiyavō
iyalpiṉ vāḻkkaiyil iyaṅki māḻkiyē
kaṇṇiṉ uṇmaṇi yāya niṉtaṉaik
karuti ṭātuḻal kapaṭa ṉēṟkaruḷ
naṇṇi vantivaṉ ēḻai yāmeṉa
nalki āṇṭiṭal niyāya mēcolāy
taṇi rumpoḻil cūḻum pōrivāḻ
cāmi yētirut taṇikai nātaṉē.

134. kūvi ēḻaiyar kuṟaikaḷ tīraāṭ
koḷḷum vaḷḷalē kuṟukum vāḻkkaiyil
pāvi yēṉpaṭum pāṭa ṉaittaiyum
pārtti runtumnī parintu vantilāy
cēvi yēṉ eṉil taḷḷal nītiyō
tiruva ruṭkoru cintu vallaiyō
tāvi ērvaḷaip payilcey pōrivāḻ
cāmi yētirut taṇikai nātaṉē.

135. cantai nērnaṭai taṉṉil ēṅkuvēṉ
cāmi niṉtirut tāḷuk kaṉpilēṉ
entai nīmakiḻn teṉṉai āḷvaiyēl
eṉṉai aṉparkaḷ eṉcol vārkaḷō
nintai ēṟpiṉum karuṇai ceytiṭal
nitta niṉaruḷ nīti ākumāl
tantai tāyeṉa vantu cīrtarum
talaiva ṉētirut taṇikai nātaṉē.

136. cellum vāḻkkaiyil tiyaṅka viṭṭuniṉ
ceyya tāḷtuti ceyti ṭātuḻal
kallum venniṭak kaṇṭu miṇṭucey
kaḷḷa neñciṉēṉ kavalai tīrppaiyō
collum iṉpavāṉ cōti yēaruḷ
tōṟṟa mēcuka corupa vaḷḷalē
calli yaṅkeṭa aruḷcey pōrivāḻ
cāmi yētirut taṇikai nātaṉē.

137. ētu ceykuva ṉēṉum eṉṟaṉai
īṉṟa nīpoṟut tiṭutal allatai
ītu ceytavaṉ eṉṟiv vēḻaiyai
enta vaṇṇamnī eṇṇi nīkkuvāy
vātu ceyvaṉip pōtu vaḷḷalē
vaṟiya ṉēṉeṉa matittu niṉṟiṭēl
tātu ceymalarp poḻilkoḷ pōrivāḻ
cāmi yētirut taṇikai nātaṉē.

138. pēyum añcuṟum pētai yārkaḷaip
pēṇum ipperum pēya ṉēṟkoru
tāyum appaṉum tamarum naṭpumāyt
taṇa ruṭkaṭal tanta vaḷḷalē
nīyum nāṉumōr pālum nīrumāy
niṟka vēṇṭiṉēṉ nīti ākumō
cāyum vaṉpavam taṉṉai nīkkiṭum
cāmi yētirut taṇikai nātaṉē.

139. poyyar tammaṉam pukutal iṉṟeṉap
puṉita nu'lelām pukaḻva tātalāl
aiya niṉtiru aruṭki rappaiṅ
kañci niṉṟeṉiv viñcu vañcaṉēṉ
meyyar uḷḷuḷē viḷaṅkum cōtiyē
vitti lātavāṉ viḷainta iṉpamē
taiya lāriru vōrum mēvutōḷ
cāmi yētirut taṇikai nātaṉē.

140. māliṉ vāḻkkaiyiṉ mayaṅki niṉpatam
maṟantu ḻaṉṟiṭum vañca neñciṉēṉ
pāliṉ nīreṉa niṉa ṭikkaṇē
paṟṟi vāḻntiṭap paṇṇu vāykolō
cēliṉ vāṭkaṇār tīya māyaiyil
tiyaṅki niṉṟiṭac ceyku vāykolō
cāla niṉuḷam tāṉev vaṇṇamō
cāṟṟi ṭāytirut taṇikai nātaṉē.

tirucciṟṟampalam.

9. iranta viṇṇappam

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

141. nāḷai ēkiyē vaṇaṅkutum eṉattiṉam nāḷaiyē kaḻikkiṉṟōm
ūḷai neñcamē eṉṉaiyō eṉṉaiyō uyartirut taṇikēcaṉ
tāḷai uṉṉiyē vāḻntilam uyiruṭal taṇantiṭal taṉaiinta
vēḷai eṉṟaṟi vuṟṟilam eṉceyvōm viḷamparum viṭaiyōmē.

142. viṭaiya vāḻkkaiyai virumpiṉaṉ niṉtiru virai malarp patampōṟṟēṉ
kaṭaiya nāyiṉēṉ evvaṇam niṉtiruk karuṇaipeṟ ṟuyvēṉē
viṭaiyil ēṟiya civaparañ cuṭaruḷē viḷaṅkiya oḷikkuṉṟē
taṭaiyi lātapēr āṉanta veḷḷamē taṇikaiem perumāṉē.

143. perumai vēṇṭiya pētaiyil pētaiyēṉ peruntuyar uḻakkiṉṟēṉ
orumai īyumniṉ tiruppatam iṟaiñcilēṉ uyvatep paṭiyēyō
arumai yāmtavat tammaiyum appaṉum aḷittiṭum peruvāḻvē
taruma vaḷḷalē kuṇapperuṅ kuṉṟamē taṇikaimā malaiyāṉē.

144. malaiyum vēṟkaṇār maiyalil aḻuntiyē vaḷḷalniṉ patampōṟṟō
talaiyum ipperuṅ kuṟaiyiṉai aiyakō yāvarō ṭuraiceykēṉ
nilaikoḷ āṉanta niruttaṉuk koruporuḷ nikaḻttiya peruvāḻvē
talaimai mēviya caṟkuru nātaṉē taṇikaiyam patiyāṉē.

145. patiyum appaṉum aṉṉaiyum kuruvumnaṟ payaṉtaru poruḷāya
katiyum niṉtiruk kaḻalaṭi allatu kaṇṭilaṉ eḷiyēṉē
vitiyum mālumniṉ ṟēttiṭum teyvamē viṇṇavar perumāṉē
vatiyum ciṉmaya vaṭivamē taṇikaimā malaiamarn tiṭuvāḻvē.

146. vāḻum niṉtirut toṇṭarkaḷ tiruppatam vaḻuttiṭā tulakattē
tāḻum vañcarpāl tāḻumeṉ taṉmaieṉ taṉmaivaṉ piṟappāya
ēḻum eṉṉatē ākiya taiyaṉē evareṉaip porukiṉṟōr
ūḻum nīkkuṟum taṇikaiem aṇṇalē uyartiru varuḷtēṉē.

147. tēṉum teḷḷiya amutamum kaikkumniṉ tiruvaruḷ tēṉuṇṭē
yāṉum nīyumāyk kalantuṟa vāṭumnāḷ entanāḷ aṟiyēṉē
vāṉum pūmiyum vaḻuttiṭum taṇikaimā malaiamarn tiṭutēvē
kōṉum taṟpara kuruvumāy viḷaṅkiya kumāracaṟ kuṇakkuṉṟē.

148. kuṉṟu poyuṭal vāḻviṉai meyeṉak kuṟittivaṇ alaikiṉṟēṉ
iṉṟu niṉtiru varuḷaṭain tuyvaṉō illaiiv vulakattē
eṉṟum ippaṭip piṟantiṟan tuḻalvaṉō yātumiṅ kaṟikillēṉ
naṉṟu niṉtiruc cittameṉ pākkiyam naltaṇi kaiyiltēvē.

149. tēva rumtava muṉivarum cittarum civaṉari ayaṉākum
muva rumpaṇi mutalvaniṉ aṭiyileṉ muṭiuṟa vaippāyēl
ēva rumeṉak ketirilai muttivī ṭeṉṉuṭai yatukaṇṭāy
tāva rumpoḻil taṇikaiyam kaṭavuḷē caravaṇa pavakōvē.

150. vēyai veṉṟatōḷ pāvaiyar paṭukuḻi viḻuntalain tiṭuminta
nāyai eppaṭi āṭkoḷal āyiṉum nātaniṉ ceyalaṉṟē
tāyai appaṉait tamariṉai viṭṭuṉaic cārntavark karuḷkiṉṟōy
māyai nīkkunal aruḷpuri taṇikaiya vantaruḷ innāḷē.

tirucciṟṟampalam.

10. karuṇai mālai

kaliviruttam

tirucciṟṟampalam

151. caṅka pāṇiyaic catumu kattaṉaic
ceṅkaṇ āyirat tēvar nātaṉai
maṅka lampeṟa vaitta vaḷḷalē
taṅka ruḷtirut taṇikai aiyaṉē.

152. aiya ṉēniṉai aṉṟi eṅkaṇum
poyya ṉēṟkoru pukali lāmaiyāl
veyya ṉēṉeṉa veṟuttu viṭṭiṭēl
meyya ṉētirut taṇikai vēlaṉē.

153. vēlaṉ mātavaṉ vētaṉ ēttiṭum
mēlaṉ māmayil mēlaṉ aṉparuḷ
cāla niṉṟavaṉ taṇikai nāyakaṉ
vāla naṟpatam vaippeṉ neñcamē.

154. neñca mēiḵ teṉṉai niṉmati
vañca vāḻviṉil mayaṅku kiṉṟaṉai
tañcam eṉṟaruḷ taṇikai cārttiyēl
kañca māmalark kaḻalki ṭaikkumē.

155. kiṭaikkuḷ māḻkiyē kilamcey antakaṉ
paṭaikkuḷ paṭṭiṭum pāṉmai eytiṭēṉ
taṭaikkuḷ paṭṭiṭāt taṇikai yāṉpatat
taṭaikka lampukun taruḷce ḻippaṉē.

156. ceḻikkum cīrtirut taṇikait tēvaniṉ
koḻikkum nallaruḷ koḷḷai koḷḷavē
taḻikkoṇ ṭaṉparaic cārnti lēṉivaṇ
paḻikkuḷ ākumeṉ pāṉmai eṉṉaiyō.

157. eṉṉai eṉṉaiī teṉṟaṉ mātavam
muṉṉai naṉṉeṟi muyaṉṟi lēṉainiṉ
poṉṉai aṉṉatāḷ pōṟṟa vaittaṉai
aṉṉai eṉṉumnal taṇikai aṇṇalē.

158. aṇṇi lēṉniṉai aiya niṉaṭi
eṇṇi lēṉitaṟ kiyātu ceykuvēṉ
puṇṇi ṉēṉpiḻai poṟuttuk kōṭiyāl
taṇṇiṉ nīḷpoḻil taṇikai appaṉē.

159. appaṉ eṉṉuṭai aṉṉai tēcikaṉ
ceppaṉ eṉkulat teyvam āṉavaṉ
tuppaṉ eṉuyirt tuṇaivaṉ yātumōr
tappil aṉparcēr taṇikai vaḷḷalē.

160. vaḷḷal uṉaṭi vaṇaṅkip pōṟṟaeṉ
uḷḷam eṉvacat tuṟṟa tillaiyāl
eḷḷal aiyavō ēḻaieṉ ceykēṉ
taḷḷa rumpoḻil taṇikai veṟpaṉē.

161. veṟpa ṉētirut taṇikai vēlavaṉē
poṟpa ṉētirup pōri nātaṉē
kaṟpa mēlpala kālam cellumāl
aṟpa ṉēṉtuyark kaḷavu cāṟṟavē.

162. cāṟu cērtirut taṇikai entainiṉ
āṟu māmukat taḻakai moṇṭukoṇ
ṭuṟil kaṇkaḷāl uṇṇa eṇṇiṉēṉ
īṟil eṉṉuṭai eṇṇam muṟṟumō.

163. muṟṟu mōmaṉam muṉṉi niṉpatam
paṟṟu mōviṉaip pakuti eṉpavai
vaṟṟu mōcuka vāḻvu vāykkumō
caṟṟum ōrkilēṉ taṇikai attaṉē.

164. atta ṉētaṇi kāca lattaruḷ
vitta ṉēmayil mēṟkoḷ vēlaṉē
pitta ṉēṉperum piḻaipo ṟuttiṭil
cutta aṉparkaḷ colvar ētamē.

165. ēti lāreṉa eṇṇik kaiviṭil
nīti yōeṉai nilaikka vaittavā
cāti vāṉpoḻil taṇikai nātaṉē
īti niṉaruḷ eṉṉum piccaiyē.

166. piccai ēṟṟavaṉ piḷḷai nīeṉil
iccai ēṟṟavark kiyātu ceykuvāy
paccai māmayil parama nātaṉē
kacci nērtaṇi kaikka ṭampaṉē.

167. kaṭappa māmalark kaṇṇi mārpaṉē
taṭappe rumpoḻil taṇikait tēvaṉē
iṭappa ṭācciṟi yēṉai aṉparkaḷ
toṭappa ṭāteṉil colva teṉkolō.

168. eṉcol kēṉitai eṇṇil aṟputam
vaṉco lēṉpiḻai matitti ṭātuvan
tiṉco lālivaṇ irutti eṉṟaṉaṉ
taṉcol cepparum taṇikait tēvaṉē.

169. tēva nēcaṉē ciṟakkum īcaṉē
pāva nācaṉē parama tēcaṉē
cāva kācaṉē taṇikai vācaṉē
kōva pācaṉē kuṟikkoḷ eṉṉaiyē.

170. kuṟikkoḷ aṉparaik kūṭu ṟātaiv
veṟikkoḷ nāyiṉai vēṇṭi aiyanī
muṟikkoḷ vāykolō muṉikoḷ vāykolō
neṟikkoḷ vōrpukaḻ taṇikai nittaṉē.

171. taṇikai mēviya cāmi yēniṉai
eṇikai viṭṭiṭēl eṉṟu tōttiram
aṇikai niṉaṭik kayarntu niṉṟuvīṇ
kaṇikai pōleṉaik kalakkiṟ ṟuḷḷamē.

172. uḷḷam nekkuviṭ ṭurukum aṉpartam
naḷa kattiṉil naṭikkum cōtiyē
taḷa runtiṟal taṇikai āṉanta
veḷḷa mēmaṉam viḷḷac ceyvaiyē.

173. ceyva taṉṟavaṉ ciṟiya ṉēṉṟaṉai
vaivar aṉparkaḷ eṉṉil mattaṉēṉ
uyva tevvaṇam uraicey attaṉē
caiva nātaṉē taṇikai maṉṉaṉē.

174. maṉṉum niṉaruḷ vāyppa tiṉṟiyē
iṉṉum ittuyar ēykkil eṉceykēṉ
poṉṉiṉ ampuyaṉ pōṟṟum pātaṉē
taṉṉil niṉṟiṭum taṇikai mēlaṉē.

175. mēlai vāṉavar vēṇṭum niṉtiruk
kālai eṉciram kaḷikka vaippaiyō
cālai ōṅkiya taṇikai veṟpaṉē
vēlai ēntukai vimal nātaṉē.

176. vēta māmuṭi viḷaṅkum niṉtirup
pātam ēttiṭāp pāvi yēṉtaṉak
kītal iṉṟupō eṉṉil eṉceykēṉ
cātal pōkkumnal taṇikai nēyaṉē.

177. nēyam niṉpuṭai niṉṟi ṭātāeṉ
māya neñciṉuḷ vanti ruppaiyō
pēya ṉēṉperum piḻaipo ṟuttiṭat
tāya niṉkaṭaṉ taṇikai vāṇaṉē.

178. vāṇu talperu māṭṭi māroṭu
kāṇu taṟkuṉaik kātal koṇṭaṉaṉ
ēṇu taṟkeṉa teṇṇam muṟṟumō
māṇu taṟpukaḻt taṇikai vaṇṇaṉē.

179. vaṇṇa ṉēaruḷ vaḻaṅkum paṉṉiru
kaṇṇa ṉēayil karaṅkoḷ aiyaṉē
taṇṇa ṉērtirut taṇikai vēlaṉē
tiṇṇam ītaruḷ ceyyum kālamē.

180. kālku ṟittaeṉ karuttu muṟṟiyē
cālva ḷattirut taṇikai cārvaṉeṉ
mālpa kaippiṇi māṟi ōṭavē
mēlku ṟippaṉāl veṟṟic caṅkamē.

tirucciṟṟampalam

11. maruṇmālai viṇṇappam

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

181. collum poruḷu māyniṟainta cukamē aṉpar tutituṇaiyē
pullum pukaḻcēr naltaṇikaip poruppiṉ maruntē pūraṇamē
allum pakalum niṉnāmam antō niṉaintuṉ āḷākēṉ
kallum poruvā vaṉmaṉattāl kalaṅkā niṉṟēṉ kaṭaiyēṉē.

182. kaṭaiyēṉ vañca neñcakattāl kaluḻkiṉ ṉēṉniṉ tirukkaruṇai
aṭaiyēṉ avamē tirikiṉṟēṉ antō ciṟitum aṟivillēṉ
viṭaiyē ṟīcaṉ puyampaṭumuṉ viraittāḷ kamalam peṟuvēṉō
koṭaiēr aruḷait tarumukilē kōvē taṇikaik kulamaṇiyē.

183. maṇiyē aṭiyēṉ kaṇmaṇiyē maruntē aṉpar makiḻntaṇiyum
aṇiyē taṇikai aracēteḷ amutē eṉṟaṉ āruyirē
piṇiēy tuyarāl varuntimaṉap pēyāl alaintu piṟaḻkiṉṟēṉ
taṇiyēṉ tākam niṉaruḷait tarutal ilaiyēl tāḻvēṉē.

184. tāḻvēṉ vañca neñcakarpāl cārvēṉ taṉakkuḷ aruḷtantāl
vāḻvēṉ ilaiyēl eṉceykēṉ varuttam poṟukka māṭṭēṉē
ēḻvē taṉaiyum kaṭantavartam iṉpap perukkē eṉuyirē
pōḻvēl karaṅkoḷ puṇṇiyaṉē pukaḻcēr taṇikaip porupparacē.

185. araicē aṭiyark karuṉkukaṉē aṇṇā taṇikai aiyāvē
viraicēr kaṭampamalarppuyaṉē vēlā yutakkai mēlōṉē
puraicēr maṉattāl varuntiuṉṟaṉ pūmpoṟ patattaip pukaḻkillēṉ
taraicēr vāḻvil tayaṅkukiṉṟēṉ antō niṉṟu taṉiyēṉē.

186. taṉiyē tuyaril varuntimaṉam cāmpi vāḻkkait taḷaippaṭṭiṅ
kiṉiē tuṟumō eṉceykēṉ eṉṟē niṉṟēṟ kiraṅkāyō
kaṉiyē pākē karumpēeṉ kaṇṇē taṇikaik kaṟpakamē
tuṉiēy piṟavi taṉaiakaṟṟum tuṇaiyē cōtic cukakkuṉṟē.

187. kuṉṟē makiḻnta kuṇakkuṉṟē kōvē taṇikaik kuruparaṉē
naṉṟē teyva nāyakamē navilaṟ kariya naluṟavē
eṉṟē varuvāy aruḷtaruvāy eṉṟē pulampi ēṅkuṟṟēṉ
iṉṟē kāṇap peṟilentāy iṟavēṉ piṟavēṉ iruppēṉē.

188. iruppēṉ tuyarvāḻ viṉileṉiṉum entāy niṉatu pataṅkāṇum
viruppēṉ ayaṉmāl mutalōrai vēṇṭēṉ aruḷa vēṇṭāyō
tiruppēr oḷiyē aruṭkaṭalē teḷḷār amutē tiruttaṇikaip
poruppē makiḻnta puṇṇiyamē puṉita ñāṉa pōtakamē.

189. pōtā nat aruṭkaṉiyē pukalaṟ kariya poruḷēeṉ
nātā taṇikai malaiaracē nallōr pukaḻum nāyakaṉē
ōtā tavamē varuntuyarāl uḻaṉṟē piṇiyil ulaikiṉṟēṉ
ētām uṉatiṉ aruḷīyā tiruntāl antō eḷiyēṟkē.

190. eḷiyēṉ niṉatu tiruvaruḷuk ketirnōk kuṟṟē iraṅkukiṉṟa
kaḷiyēṉ eṉainī kaiviṭṭāl karuṇaik kiyalpō kaṟpakamē
aḷiyē taṇikai aruṭcuṭarē aṭiyar uṟavē aruḷñāṉat
tuḷiyē amaiyum eṉakkentāy vāeṉ ṟorucol collāyē.

tirucciṟṟampalam

12. poṟukkāp pattu

eḻucīr kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

191. meyyaruḷ ḷakattiṉ viḷaṅkumniṉ patamām
viraimalart tuṇaitamai virumpāp
poyyar tam iṭattiv vaṭiyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
aiyarum iṭappāl ammaiyum varunti
aḷittiṭum teḷḷiya amutē
taiyalar mayakkaṟ ṟavarkkaruḷ poruḷē
taṇikaivāḻ caravaṇa pavaṉē.

192. naṉmaiya ellām aḷittiṭum uṉatu
naḷiṉamā malaraṭi vaḻuttāp
puṉmaiyar iṭattiv vaṭiyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
ciṉmayap poruḷniṉ toṇṭarpāl nāyēṉ
cērntiṭat tiruvaruḷ puriyāy
taṉmayak kaṟṟōrk karuḷtarum poruḷē
taṇikaivāḻ caravaṇa pavaṉē.

193. maruḷilā tavarkaḷ vaḻuttumniṉ aṭiyai
maṉamuṟa niṉaintakat taṉpām
poruḷilā tavarpāl ēḻaiyēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
aṉparpāl iruntiṭa aruḷāy
taraḷavāṉ maḻaipey tiṭumtirup poḻilcūḻ
taṇikaivāḻ caravaṇa pavaṉē.

194. nilaiaruḷ niṉatu malaraṭik kaṉpu
nikaḻntiṭa nāḷtoṟum niṉaiyāp
pulaiyartam iṭamip puṉmaiyēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
malaiara caḷitta marakatak kompar
varuntiīṉ ṟeṭuttamā maṇiyē
talaiara caḷikka intiraṉ pukaḻum
taṇikaivāḻ caravaṇa pavaṉē.

195. valiruḷ pavamtīr marunteṉum niṉatu
malaraṭi maṉamuṟa vaḻuttāp
pullartam iṭamip poyyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
ollaiyiṉ eṉaimīṭ ṭuṉaṭi yavarpāl
uṟṟuvāḻn tiṭacceyiṉ uyvēṉ
callamaṟ ṟavarkaṭ karuḷtarum poruḷē
taṇikaivāḻ caravaṇa pavaṉē.

196. kaṟpilār eṉiṉum niṉaintiṭil aruḷniṉ
karuṇaiam kaḻalaṭik kaṉpām
poṟpilā tavarpāl ēḻaiyēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
aṟpilēṉ7 eṉiṉum eṉpiḻai poṟuttuṉ
aṭiyarpāl cēttiṭil uyvēṉ
taṟparā paramē caṟkuṇa malaiyē
taṇikaivāḻ caravaṇa pavaṉē.

197. pattikoṇ ṭavaruḷ paraviya oḷiyām
parañcuṭar niṉaṭi paṇiyum
puttikoḷ ḷalarpāl eḷiyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
nittiya aṭiyar tammuṭaṉ kūṭṭa
niṉaintiṭil uykuvaṉ aracē
catticeṅ karattil tarittiṭum amutē
taṇikaivāḻ caravaṇa pavaṉē.

198. nīṟṟaṇi viḷaṅkum avarkkaruḷ puriyum
niṉaṭik kamalaṅkaḷ niṉaintē
pōṟṟiṭā tavarpāl peyyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
āṟṟalkoḷ niṉpoṉ aṭiyaruk kaṭiyaṉ
ācceyil uykuvaṉ amutē
cāṟṟiṭum perumaik kaḷavilā tōṅkum
taṇikaivāḻ caravaṇa pavaṉē.

199. parintiṭum maṉattōrk karuḷceyum niṉatu
pātatā maraikaḷuk kaṉpu
purintiṭā tavarpāl eḷiyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
terintiṭum aṉpar iṭamuṟil uyvēṉ
tiruvuḷam aṟikilaṉ tēṉē
carintiṭum karuttōrk kariyanaṟ pukaḻkoḷ
taṇikaivāḻ caravaṇa pavaṉē.

200. eṇuṟum avarkaṭ karuḷumniṉ aṭiyai
ēttiṭā taḻitarum celvap
puṇuṟum avarpāl eḷiyaṉēṉ pukutal
poṟukkilaṉ poṟukkilaṉ kaṇṭāy
kaṇuṟu maṇiyām niṉaṭi yavarpāl
kalantiṭil uykuvaṉ karumpē
taṇuṟum karuṇait taṉipperuṅ kaṭalē
taṇikaivāḻ caravaṇa pavaṉē.

tirucciṟṟampalam

13. vēṭkai viṇṇappam

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

201. maṉṉē eṉṟaṉ uyirkkuyirē maṇiyē taṇikai malaimaruntē
aṉṉē eṉṉai āṭkoṇṭa aracē taṇikai aiyāvē
poṉṉē ñāṉap poṅkoḷiyē puṉita aruḷē pūraṇamē
eṉṉē eḷiyēṉ tuyaruḻattal eṇṇi iraṅkā tiruppatuvē.

202. iraṅkā niṉṟiṅ kalaitarumiv veḷiyēṉ kaṉaviṉ iṭattēṉum
araṅkā araviṉ naṭittōṉum ayaṉum kāṇṭaṟ karitāya
uraṅkā muṟummā mayilmēlniṉ uruvam taricit tuvappaṭaiyum
varaṅkā talittēṉ taṇikaimalai vāḻvē iṉṟu varuvāyō.

203. varuvāy eṉṟu nāḷtōṟum vaḻipārt tiraṅki maṉantaḷarntēṉ
karuvāy pavaṉeṉ ṟeṉaittaḷḷak karutuvāyē aṉṟiaruḷ
uruvāy vantu taruvāyē taṇikā calattuḷ uṟṟamarnta
oruvar uṉṟaṉ tiruvuḷattai uṇarēṉ eṉcey tuykēṉē.

204. uyyum poruṭṭuṉ tiruppukaḻai uraiyēṉ antōuraikkaṭaṅkāp
poyyum kaḷavum aḻukkāṟum poruḷāk koṇṭēṉ pulaiyēṉai
eyyum paṭivan taṭarntiyamaṉ iḻuttup paṟikkil eṉṉēyāṉ
ceyyum vakaioṉ ṟaṟiyēṉē teṉpāl taṇikaic ceñcuṭarē.

205. ceñcol cuvaiyē meyññāṉac celvap perukkē teḷḷamutē
viñcaip pulavar pukaḻtaṇikai viḷakkē tuḷakkil vēlōṉē
veñcol pukaḻum vañcakarpāl mēvi niṉtāḷ malarmaṟantē
pañcil tamiyēṉ paṭumpāṭṭaip pārttum aruṭkaṇ pārttilaiyē.

206. pārkkiṉ ṟilaiyē paṉṉirukaṇ paṭaittatum eḷiyēṉ pāṭaṉaittum
tīrkkiṉ ṟilaiyē eṉṉēyāṉ ceyvēṉ ciṟiyēṉ cīmāṉē pōrkkuṉ ṟoṭucūr
puyakkuṉṟum poṭicey vēṟkaip
puṇṇiyaṉē
cīrkkuṉ ṟeṉumnal vaḷattaṇikait tēvē mayilūr cēvakaṉē.

207. cēvaṟ koṭikoḷ kuṇakkuṉṟē cintā maṇiyē yāvarkaṭkum
kāvaṟ patiyē taṇikaivaḷar karumpē kaṉiyē kaṟpakamē
muvāk kiṟaiyē vēyīṉṟa muttaṉ aḷitta muttēnal
tēvark karuḷniṉ cēvaṭikkē viḻaintēṉ yātumteriyaṉē.

208. teriyēṉ uṉatu tiruppukaḻait tēvē uṉṟaṉ cēvaṭikkē
pariyēṉ paṇiyēṉ kūttāṭēṉ pāṭēṉ pukaḻaip paravacamāyt
tariyēṉ taṇikai taṉaikkāṇēṉ cākēṉ nōkēṉ kumpikkē
uriyēṉ antō etukoṇṭiṅ kuykēṉ yātuceykēṉē.

209. ceyva tuṉatu tiruvaṭikkām tiṟaṉē cintai niṉpālē
vaiva tuṉai6ṉai niṉaiyāta vañca karaiyē vaḻuttinitam
uyva taṉatu tirunāmam oṉṟaip piṭittē maṟṟoṉṟāl
eyva taṟiyēṉ tiruttaṇikai entāy entāy eḷiyēṉē.

210. eḷiyēṉ niṉatu cēvaṭiyām iṉpa naṟavai eṇṇieṇṇi
aḷiyēṉ neñcam caṟṟēṉum aṉpoṉ ṟillēṉ atuciṟitum
oḷiyēṉ entāy eṉuḷḷat toḷittē evaiyum uṇarkiṉṟāy
vaḷiyē mutalāy niṉṟaruḷum maṇiyē taṇikai vāḻmaṉṉē.

14. āṟeḻut tuṇmai

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

211. perumai nitiyē mālviṭaikoḷ pemmāṉ varuntip peṟumpēṟē
arumai maṇiyē taṇikaimalai amutē uṉṟaṉ āṟeḻuttai
orumai maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
irumai vaḷaṉum eytumiṭar eṉpa toṉṟum eytātē.

212. eytaṟ kariya aruṭcuṭarē ellām valla iṟaiyōṉē
ceytaṟ kariya vaḷattaṇikait tēvē uṉṟaṉ āṟeḻuttai
uytaṟ poruṭṭiṅ kuccarittē uyarnta tiruveṇ ṇīṟiṭṭāl
vaitaṟ killāp pukaḻccivarum vaṉkaṇ oṉṟum vārātē.

213. vārā irunta aṭiyavartam maṉattil oḷirum māmaṇiyē
ārā amutē taṇikaimalai aracē uṉṟaṉ āṟeḻuttai
ōrā maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
ērār celvap perukkikavā iṭumpai oṉṟum ikantiṭumē.

214. ikavā aṭiyar maṉattūṟum iṉpac cuvaiyē emmāṉē
akavā mayilūr tiruttaṇikai aracē uṉṟaṉ āṟeḻuttai
ukavā maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
cukavāḻ viṉpam atutuṉṉum tuṉpam oṉṟum tuṉṉātē.

215. tuṉṉum maṟaiyiṉ muṭiviloḷir tūya viḷakkē cukapperukkē
aṉṉai aṉaiyāy taṇikaimalai aṇṇā uṉṟeṉ āṟeḻuttai
uṉṉi maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
ceṉṉi aṇiyāy aṭicērum tīmai oṉṟum cērātē.

216. cērum mukkaṇ kaṉikaṉinta tēṉē ñāṉac ceḻumaṇiyē
yārum pukaḻum taṇikaiema taṉpē uṉṟaṉ āṟeḻuttai
ōrum maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
pārum vicumpum patañcārum paḻaṅkaṇ oṉṟum cārātē.

217. cārnta aṭiyārk karuḷaḷikkum tarumak kaṭalē taṟparamē
vārnta poḻilcūḻ tiruttaṇikai maṇiyē uṉṟaṉ āṟeḻuttai
ōrntu maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
ārnta ñāṉam uṟumaḻiyā alakkaṇ oṉṟum aḻintiṭumē.

218. aḻiyāp poruḷē eṉuyirē ayilceṅ karaṅkoḷ aiyāvē
kaḻiyāp pukaḻcēr taṇikaiamar kantā uṉṟaṉ āṟeḻuttai
oḻiyā maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
paḻiyā iṉpam atupatiyum paṉimai oṉṟum patiyātē.

219. patiyē eṅkum niṟaintaruḷum parama cukamē parañcuṭarē
katiyē aḷikkum taṇikaiamar kaṭampā uṉṟaṉ āṟeḻuttai
utiyēr maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
tutiēr niṉatu patantōeṉṟum tuṉpam oṉṟum tōṉṟātē.

220. tōṉṟa ñāṉac ciṉmayamē tueya cukamē cuyañcuṭarē
āṉṟār pukaḻum taṇikaimalai aracē uṉṟaṉ āṟeḻuttai
ūṉṟā maṉattiṉ uccarittiṅ kuyarnta tiruveṇ ṇīṟiṭṭāl
īṉṟāṉ nikarum aruḷaṭaiyum iṭukkaṇ oṉṟum aṭaiyātē.

tirucciṟṟampalam

15. pōk kuraiyīṭu

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

221. kaṟki lēṉuṉa taruṭpeyar āmkuka kantaeṉ pavaināḷum
niṟki lēṉuṉa tākama neṟitaṉil nīcaṉēṉ uyvēṉō
coṟki lēcamil aṭiyavar aṉpiṉuḷ tōytaru pacuntēṉē
aṟki lērtarum taṇikaiār aḻutamē āṉanta aruṭkuṉṟē.

222. pāva vāḻkkaiyil pāviyēṉ ceytiṭum paṇpilāp piḻainōkkit
tēva rīrmaṉa tirakkamuṟ ṟēaruḷ ceytiṭā tiruppīrēl
kāva lākiya kaṭumpiṇit tuyaramik kaṭaiyaṉēṉ taṉakkiṉṉum
yāva tākumō eṉceykō eṉceykō iyalumvēl karattīrē.

223. cēvi yātaeṉ piḻaikaḷai eṉṉuṟē ciṟitaṟi tarumpōtō
pāvi yēṉmaṉam pakīleṉa vetumpiyuḷ pataittiṭak kāṇkiṉṟēṉ
āvi yēaruḷ amutamē niṉtiru varuḷtaṉak keṉṉāmō
pūvil nāyakaṉ pōṟṟiṭum taṇikaiyam poruppamarn tiṭuvāḻvē.

224. tuṉpi ṉālakam vetumpinain tayarntuniṉ tuṇaiaṭi malarēttum
aṉpi lātaip pāviyēṉ ceypiḻai aṉaittaiyum poṟuppāyēl
vaṉpi lātaniṉ aṭiyavar tamtiru maṉattiṉuk keṉṉāmō
iṉpi ṉālcurar pōṟṟiṭum taṇikaivāḻ iṟaivaṉē emmāṉē.

225. eṉcey kēṉiṉum tiruvaruḷ kāṇkilēṉ eṭukkum tuyaruṇṭēṉ
kaṉcey pēṉmaṉak kaṭaiyaṉēṉ eṉṉiṉum kāppatuṉ kaṭaṉaṉṟō
poṉcey kuṉṟamē pūraṇa ñāṉamē purātaṉap poruḷvaippē
maṉcey māṇikka viḷakkamē taṇikaivāḻ vaḷḷalē mayilōṉē.

226. maṇṇil naṇṇiya vañcakar pālkoṭu vayiṟṟiṉāl alaippaṭṭēṉ
kaṇṇil naṇṇarum kāṭciyē niṉtiruk kaṭaikkaṇṇōk karuḷnōkki
eṇṇi eṇṇineñ caḻintukaṇ ṇīrkoḷum ēḻaiyēṉ taṉakkiṉṉum
puṇṇil naṇṇiya vēleṉat tuyaruṟil pulaiyaṉeṉ ceykēṉē.

227. malaṅki vañcakar māṭṭiran taiyakō varuntineñ cayarvuṟṟē
kalaṅki niṉtiruk karuṇaiyai viḻaiyumeṉ kaṇaruḷ ceyyāyō
ilaṅki eṅkaṇum niṟaintaruḷ iṉpamē entaiyē entāyē
nalaṅki ḷarntiṭum taṇikaiyam patiyamar nāyaka maṇikkuṉṟē.

228. caiva nāyaka campantaṉ ākiya tamiḻaruṭ kuṉṟēeṉ
teyva mēniṉai aṉṟiōr tuṇaiyilēṉ tiruvaruḷ aṟiyātō
vaiva tēkoḷum vañcakar tamiṭai varuntineñ caḻikiṉṟēṉ
ceyva tōrkilēṉ kaiviṭil eṉceykēṉ teḷivilāc ciṟiyēṉē.

229. vāḻvil āmciṟu kaḷippiṉāl uṉṟaṉai maṟantiṟu mākkiṉṟēṉ
tāḻvi lēciṟi teṇṇinon tayarvaṉeṉ taṉmainaṉ ṟaruḷāḷā
kēḻvi mēviya aṭiyavar makiḻvuṟak kiṭaittaruḷ peruvāḻvē
vēḻvi8 ōṅkiya taṇikaimā malaitaṉil viḷaṅkivīṟ ṟiruppōṉē.
8. kēḻvi vēḻvi eṉpaṉa etukai nōkkit tirittavāṟu. to.vē.

230. eṉṟum mātarmēl iccaivait tuṉṟaṉai eṇṇuvēṉ tuyaruṟṟāl
kaṉṟu neñcakak kaḷvaṉēṉ aṉpiṉaik karuttiṭai eṇilcāla
naṉṟu naṉṟeṉak kevvaṇam poṉaruḷ nalkuvai aṟikillēṉ
tuṉṟu mātavar pōṟṟiṭum taṇikaivāḻ cōtiyē cukavāḻvē.


16. paṇittiṟam vēṭṭal

aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

231. naṇṇēṉō makiḻviṉoṭum tiruttaṇikai malaiataṉai naṇṇi eṉṟaṉ
kaṇṇēnī amarntaeḻil kaṇkuḷirak kāṇēṉō kaṇṭu vāri
uṇṇēṉō āṉantak kaṇṇīrkoṇ ṭāṭiuṉak kukappāt toṇṭu
paṇṇēṉō niṉpukaḻaip pāṭēṉō vāyārap pāvi yēṉē.

232. pāviyēṉ paṭuntuyaruk kiraṅkiaruḷ taṇikaiyileṉ pālvā eṉṟu
kūvinī āṭkoḷaōr kaṉavēṉum kāṇēṉō kuṇappoṟ kuṉṟē
āviyē aṟivēeṉ aṉpēeṉ aracēniṉ aṭiyaic caṟṟum
cēviyēṉ eṉiṉumeṉaik kaiviṭēl aṉparpaḻi ceppu vārē.

233. vārēṉō tiruttaṇikai vaḻinōkki vanteṉkaṇ maṇiyē niṉṟu
pārēṉō niṉaḻakaip pārttulaka vāḻkkaitaṉil paṭumic cōpam
tīrēṉō niṉaṭiyaic cēvittā ṉantaveḷḷam tiḷaittā ṭēṉō
cārēṉō niṉaṭiyar camukamataic cārntavartāḷ talaikkoḷ ḷēṉō.

234. koḷḷēṉō nīamarnta taṇikaimalaik kuṟaeṇṇam kōvē vantē
aḷḷēṉō niṉaruḷai aḷḷiuṇṭē āṉantat taḻunti āṭit
tuḷḷēṉō niṉtāḷait tutiyēṉō tutittulakat toṭarpai ellām
taḷḷēṉō niṉaṭikkīḻc cārēṉō tuṇaiillāt taṉiya ṉēṉē.

235. taṉiyēiṅ kuḻalkiṉṟa pāviyēṉ tiruttaṇikā calamvāḻ ñāṉak
kaṉiyēniṉ vēṭiyaik kaṇārak kaṇṭumaṉam kaḷippu ṟēṉō
tuṉiyēcey vāḻvilalain teṉeṇṇam muṭiyātu cuḻalvēṉ ākil
iṉiētu ceyvēṉmaṟ ṟorutuṇaiyum kāṇēṉiv vēḻai yēṉē.

236. ivvēḷai aruḷtaṇikai amarntaruḷum tēvaieṉa tirukaṇ āya
cevvēḷai maṉaṅkaḷippac ceṉṟupukaḻn tāṉantat teḷitēṉuṇṭē
evvēḷai yumparavi ēttēṉō avaṉeṇikaḷ iyaṟṟi ṭēṉō
tevvēḷai aṭarkkavakai teriyāmal uḻaltarumic ciṟiya ṉēṉē.

237. ciṟiyēṉip pōtekit tiruttaṇikai malaiamarnta tēviṉ pātam
kuṟiyēṉō āṉantak kūttāṭi aṉparkaḷtam kuḻāttuḷ ceṉṟē
aṟiyēṉō poruḷnilaiyai aṟinteṉateṉ pataiviṭuttiv vakila māyai
muṟiyēṉō uṭalpuḷakam muṭēṉō naṉṉeṟiyai muṉṉi iṉṟē.

238. muṉṉēṉō tiruttaṇikai aṭaintiṭaniṉ cannitiyiṉ muṉṉē niṉṟu
maṉṉēṉō aṭiyaruṭaṉ vāḻēṉō niṉaṭiyai vāḻtti ṭēṉō
uṉṉēṉō naṉṉilaiyai ulakattōr ellīrum uṅkē vārum
eṉṉēṉō niṉpeyarai yārkūṟi ṉālum avark kitaṅkū ṟēṉō.

239. kūṟēṉō tiruttaṇikaik kuṟṟuṉaṭip pukaḻataṉaik kūṟi neñcam
tēṟēṉō niṉaṭiyar tiruccamukam cērēṉō tīrāt tuṉpam
āṟēṉō niṉaṭiyaṉ ākēṉō pavakkaṭalviṭ ṭakaṉṟē appāl
ēṟēṉō aruṭkaṭalil iḻiyēṉō oḻiyāta iṉpam ārntē.

240. tēṭēṉō eṉnātaṉ eṅkuṟṟāṉ eṉaōṭit tēṭic ceṉṟē
nāṭēṉō taṇikaitaṉil nāyakaṉē niṉaḻakai nāṭi nāṭik
kūṭēṉō aṭiyaruṭaṉ kōvēem kukaṉēem kuruvē eṉṟu
pāṭēṉō āṉantap paravacamuṟ ṟuṉkamalap patamnaṇ ṇēṉō.

tirucciṟṟampalam

17. neñcoṭu pulattal
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

241. vāvā eṉṉa aruḷtaṇikai varuntai eṉkaṇ māmaṇiyaip
pūvāy naṟavai maṟantavanāḷ pōkkiṉ ṟatuvum pōtāmal
muvā mutaliṉ aruṭkēlā muṭa niṉaivum iṉṟeṇṇi
āvā neñcē eṉaikkeṭuttāy antō nītāṉ āvāyō.

242. vāyāt turicaṟ ṟiṭumpulavōr vaḻuttum taṇikai malaiamutaik
kāyāk kaṉiyai maṟantavanāḷ kaḻikkiṉ ṟatuvum pōtāmal
īyāk koṭiyar tamakkiṉṟi ēlā niṉaivum iṉṟeṇṇi
māyā eṉṟaṉ vāḻvaḻittāy maṉamē nītāṉ vāḻvāyō.

243. vāḻum paṭinal aruḷpuriyum maruvun taṇikai malaittēṉaic
cūḻum kalapa mayilaracait tutiyāp pavamum pōtāmal
vīḻum koṭiyar tamakkaṉṟi mēvā niṉaivum mēviiṉṟu
tāḻum paṭieṉ taṉaialaittāy cavalai maṉamnī cākāyō.

244. kāyōm eṉaniṉ ṟavarkkiṉiya kaṉiyām taṇikaik kaṟpakattaip
pōyōr kaṇamum pōṟṟukilāy puṉmai purintāy pulaṅkeṭṭāy
pēyō eṅkum tirintōṭip pēṇā eṉpaip pēṇukiṉṟa
nāyō maṉamē nīuṉaināṉ nampi vāḷā nalintēṉē.

245. tēṉum kaṭamum tikaḻtaṇikait tēvai niṉaiyāy tīnarakam
māṉum naṭaiyil uḻalkiṉṟāy maṉamē uṉṟaṉ vañcakattāl
nāṉum iḻantēṉ peruvāḻvai nāypōl alaintiṅ kavamē9nī
tāṉum iḻantāy eṉṉēuṉ taṉmai iḻivām taṉmaiyatē.
9. nalittiṅkavamē. to.vē.mutaṟpatippu, ca.mu.ka.patippu

246. taṉṉāl ulakai naṭattumaruṭ cāmi taṇikai cārāmal
poṉṉāl maṇṇāl pūvaiyarāl pulampi varuntum pulneñcē
uṉṉāl eṉṟaṉ uyarviḻantēṉ uṟṟār iḻantēṉ uṉceyalaic
coṉṉāl nakaippar eṉaiviṭṭum tolaiyāy iṅku nilaiyāyē.

247. nilaikkum taṇikai eṉaracai nīyum niṉaiyāy niṉaippataiyum
kalaikkum toḻilkoṇ ṭeṉaikkalakkam kaṇṭāy palaṉeṉ kaṇṭāyē
mulaikkum kalaikkum viḻaintavamē muyaṅkum muṭa muḻuneñcē
alaikkum koṭiya viṭamnīeṉ ṟaṟintēṉ muṉṉar aṟintilaṉē.

248. ilatai niṉaippāy pittarkaḷpōl ēṅkā niṟpāy taṇikaiyileṉ
kulatey vamumāyk kōvāycaṟ kuruvāy niṉṟa kukaṉaruḷē
nalateṉ ṟaṟiyāy yāṉceyta naṉṟi maṟantāy nāṇāteṉ
valatai aḻittāy valatoṭunī vāḻvāy kollō valneñcē.

249. neñcē ukanta tuṇaieṉakku nīeṉ ṟaṟintē nēcittōṉ
mañcēr taṇikai malaiamutai vārik koḷumpō teṉṉuḷḷē
nañcē kalantāy uṉuṟavu naṉṟē iṉiuṉ naṭpakaṉṟāl
uyñcēṉ ilaiyēl vaṉṉarakat tuḷḷēṉ koḷḷēṉ oṉṟaiyumē.

250. koḷḷum poḻilcūḻ taṇikaimalaik kōvai niṉaiyā teṉainarakil
taḷḷum paṭikkō talaippaṭṭāy kacattiṉ maṭavār tammayalām
kaḷḷuṇ ṭantō veṟikoṇṭāy kalaittāy eṉṉaik kaṭantōrkaḷ
eḷḷum paṭivat talaikkiṉṟāy eṉakkeṉ ṟeṅkē iruntāyō.

251. iruntāy iṅku kaṇṭaviṭat tēkā niṉṟāy avviṭattum
poruntāy mīṇṭum pukuvāypiṉ pōvāy varuvāy pukaḻttaṇikai
maruntāy niṉṟa kukaṉaṭiyai vaḻuttāy eṉaiyum valikkiṉṟāy
tiruntāy neñcē niṉceyalaic ceppa eṉakkut tiṭukkiṭumē.

tirucciṟṟampalam


18. puṉmai niṉain tiraṅkal
kaṭṭaḷaik kalippā
tirucciṟṟampalam

252. mañcaṭ pūcciṉ miṉukkili ḷaiñarkaḷ
mayaṅka vēceyum vāḷviḻi mātarpāl
keñcik koñci niṟaiaḻin tuṉaruṭ
kiccai nīttuk kiṭantaṉaṉ āyiṉēṉ
mañcuṟ ṟōṅkum poḻiltaṇi kācala
vaḷḷal eṉviṉai māṟṟutal nītiyē
tañcat tālvan taṭaintiṭum aṉparkaḷ
tammaik kākkum taṉiaruṭ kuṉṟamē.

253. mulaiyaik kāṭṭi mayakkieṉ āruyir
muṟṟum vāṅkuṟum muṇṭaikaḷ naṉmati
kulaiyak kāṭṭum kalavikki caintuniṉ
kōlaṅ kāṇak kuṟippilaṉ āyiṉēṉ
nilaiyaik kāṭṭumnal āṉanta veḷḷamē
nēca neñcakam niṉṟoḷir tīpamē
kalaiyaik kāṭṭum matitavaḻ naṟṟaṇi
kāca lattamarn tōṅkati kāraṉē.

254. vañca mēkuṭi koṇṭu viḷaṅkiya
maṅkai yarkku mayaluḻan tēavar
nañcam mēvu nayaṉattil cikkiya
nāyi ṉēṉuṉai nāṭuvu teṉṟukāṇ
kañcam mēvum ayaṉpukaḻ cōtiyē
kaṭappa māmalark kantacu kantaṉē
tañca mēeṉa vantavar tammaiāḷ
taṇikai māmalaic caṟkuru nātaṉē.

255. pāvam ōruru vākiya pāvaiyar
paṉṉu kaṇvalaip paṭṭuma yaṅkiyē
kōvai vāyitaḻk kiccaiya tākiniṉ
kuraika ḻaṟkaṉpu koṇṭilaṉ āyiṉēṉ
mēvu vārviṉai nīkkia ḷittiṭum
vēla ṉētaṇi kācala mēlēṉē
tēvar tēṭarum cīraruṭ celvaṉē
teyva yāṉai tirumaṇa vāḷaṉē.

256. karattaik kāṭṭiyē kaṇkaḷai nīṭṭiyē
kaṭaiya ṉēṉuyir vāṭṭiya kaṉṉiyar
urattaik kāṭṭi mayakkama yaṅkiṉēṉ
uṉṟaṉ pāta upayattaip pōṟṟilēṉ
purattaik kāṭṭu nakaiyiṉe rittōr
puṇṇi yaṟkup pukalkuru nātaṉē
varattaik kāṭṭum malaittaṇi kēcaṉē
vañca ṉēṟkaruḷ vāḻvuki ṭaikkumō.

257. kācam mēkam kaṭumpiṇi cūlaimō
kāti yāltantu kaṇkalak kamceyum
mōca mēnicam eṉṟupeṇ pēykaḷai
muṉṉi ṉēṉniṉai muṉṉilaṉ āyiṉēṉ
pācam nīkkiṭum aṉparkaḷ pōleṉaip
pātu kākkum paramuṉak kaiyaṉē
tēcam yāvum pukaḻtaṇi kācalac
celva mēaruṭ ciṟcuka vāriyē.

258. aiyam ēṟṟut tiripavar āyiṉum
ācai āmporuḷ īntiṭa vallarēl
kuyyam kāṭṭumma ṭantaiyar vāyppaṭṭuṉ
kōla māmalarp pātamku ṟittilēṉ
maiu lāmpoḻil cūḻumta ṇikaivāḻ
vaḷḷa lēvaḷḷi nāyaka ṉēpuvic
caiya ṟumpara ñāṉikaḷ pōṟṟiṭum
cāmi yēeṉaik kāppatuṉ taṉmaiyē.

259. kaṇṇaik kāṭṭi irumulai kāṭṭiyō
kattaik kāṭṭi akattaikkoṇ ṭēaḻi
maṇṇaik kāṭṭiṭum māya vaṉitaimār
mālaip pōkkiniṉ kālaip paṇivaṉō
paṇṇaik kāṭṭi urukuma ṭiyartam
pattik kāṭṭimut tip8eruḷ īteṉa
viṇṇaik kāṭṭum tiruttaṇi kācala
vēla ṉēumai yāḷaruḷ pālaṉē.

260. paṭiyiṉ mākkaḷai vīḻttum paṭukuḻi
pāvam yāvum paḻakuṟum pāḻṅkuḻi
kuṭikoḷ nāṟṟak kuḻiciṟu nīrtarum
koṭiya ūṟṟuk kuḻipuḻuk koḷkuḻi
kaṭima lakkuḻi ākum karukkuḻik
kaḷḷa mātaraik kaṇṭuma yaṅkiṉēṉ
oṭivil cīrttaṇi kācala niṉpukaḻ
ōti lēṉeṉak kuṇṭukol uṇmaiyē.

261. kaccuk kaṭṭi maṇaṅkaṭṭik kāmukar
kaṇṇaik kaṭṭi maṉaṅkaṭṭi vañcakam
vaccuk kaṭṭiya vaṉkaḻaṟ kaṭṭiyum
maṇṇiṉ kaṭṭiyum māṉummu laikkaṭṭik
kiccaik kaṭṭii ṭumpaie ṉumcumai
ēṟak kaṭṭiya eṟkaruḷ vāykolō
piccaik kaṭṭiya pittaṉ putalvaṉē
perumai kaṭṭum peruntaṇi kēcaṉē.

tirucciṟṟampalam

19. tiruvaṭi cūṭa viḻaital
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

262. tēṉār alaṅkal kuḻalmaṭavār tiṟattiṉ mayaṅkāt tiṟalaṭaitaṟ
kāṉār koṭieṉ perumāṉtaṉ aruṭkaṇ maṇiyē aṟputamē
kāṉār poḻilcūḻ tiruttaṇikaik karumpē karuṇaip peruṅkaṭalē
vāṉār amutē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

263. tāḻum koṭiya maṭaviyartam caḻakkāl uḻalāt takaiaṭaintē
āḻum paramā ṉantaveḷḷat taḻuntik kaḷikkum paṭivāyppa
ūḻun tiyacīr aṉparmaṉat toḷirum cuṭarē uyartaṇikai
vāḻum poruḷē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

264. miṉṉuṇ maruṅkul pētaiyartam veḷiṟṟu mayakkuḷ mēvāmē
uṉṉum parama yōkiyartam uṭaṉē maruvi uṉaippukaḻvāṉ
piṉṉum caṭaiem perumāṟkōr pēṟē taṇikaip piṟaṅkaliṉmēl
maṉṉum cuṭarē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

265. āṟat tuyaram taruṅkoṭiyārk kāḷāy uḻaṉṟiṅ kalaiyātē
kūṟāp perumai niṉaṭiyār kūṭṭat tuṭaṉpōyk kulāvumvaṇṇam
tēṟāp poruḷām civattoḻukum tēṉē taṇikait tirumalaivāḻ
māṟāc cukamē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

266. viratam aḻikkum koṭiyārtam viḻiyāl meliyā tuṉaippukaḻum
caratar avaiyil ceṉṟuniṉcīr taṉaiyē vaḻuttum takaiaṭaivāṉ
paratam mayilmēl ceyumtaṇikaip paraṉē veḷḷip paruppatamvāḻ
varataṉ makaṉē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē

267. veyilmēl kīṭam eṉamaṭavār veyya mayaṟkaṇ vīḻāmē.
ayilmēl karaṅkoḷ niṉaippukaḻum aṭiyārcavaiyiṉ aṭaiyumvakaik
kuyilmēl kulavum tiruttaṇikaik kuṇappoṟ kuṉṟē koḷkalapa
mayilmēl maṇiyē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

268. taṉamum kaṭantē nāriyarmāl taṉaiyum kaṭantē tavamaḻikkum
ciṉamum kaṭantē niṉaiccērntōr teyvac capaiyil cērntiṭavē
vaḷamum kaṭamum tikaḻtaṇikai malaiyiṉ maruntē vākkiṉoṭu
maṉamum kaṭantōy niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

269. kallāk koṭiya maṭavārtam kāmak kuḻikkaṇ vīḻāmē
nallārk kellām nallavaniṉ nāmam tutikkum nalampeṟavē
collāṟ puṉainta mālaiyoṭum toḻutu taṇikai taṉaittutikka
vallārk karuḷum niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

270. kaḷḷak kayaṟkaṇ maṭavārtam kāmat tuḻalā tuṉainiṉaikkum
uḷḷat tavarpāl cērntumakiḻn tuṇmai uṇarntaṅ kuṟṟiṭuvāṉ
aḷḷaṟ paḻaṉat tiruttaṇikai aracē ñāṉa amutaṉikkum
vaḷḷaṟ perumāṉ niṉtiruttāḷ aṭiyēṉ muṭimēl vaippāyē.

271. pākaip poruvum moḻiyuṭaiyīr eṉṟu maṭavārp paḻiccāmal
ōkaip peṟumniṉ tiruttoṇṭar uṭaṉcērn tuṇmai yuṇarntiṭuvāṉ
tōkaip parimēl varunteyva cūḷā maṇiyē tiruttaṇikai
vākaip puyaṉē niṉtiruttāḷ aṭiyēṉ muṭimēl vaippapāyē.

tirucciṟṟampalam

20. āṟṟā virakam
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

272. taṇikai malaiyaic cārēṉō cāmi aḻakaip pārēṉō
piṇikai yaṟaiyaip pērēṉō pērā aṉpu kūrēṉō
aṇicey aruḷnīr ārēṉō āṟāt tākam tīrēṉō
paṇicey toḻumpil cērēṉō pārmī tiraṅkum nīrēṉē.

273. eḷiyēṉ eṉṉa iruppārō ēḻaik kiraṅkum viruppārō
aḷiyēṉ pērneñ ciruppārō aḻiyāk kāmam tiruppārō
kaḷiyēṉ eṉṉa uruppārō karutum aruṭkuk karuppārō
teḷiyēṉ yāṉeṉ ceykēṉē teṉpāl taṇikaip poruppārē.

274. ceykoḷ taṇikai nāṭēṉō cevvēḷ pukaḻaip pāṭēṉō
kaikaḷ kūppi āṭēṉō karuṇaik kaṭalil nīṭēṉō
meykoḷ puḷakam muṭēṉō meyaṉ parkaḷpāl kūṭēṉō
poykoḷ ulakō ṭuṭēṉō puvimī tirukāl māṭēṉē.

275. vanteṉ etiril nillārō makiḻa orucol collārō
muntam mataṉai vellārō mōkam tīrap pullārō
kantaṉ eṉumpēr allārō karuṇai neñcam kallārō
cantat taṇikai illārō cakattil ellām vallārē.

276. nāṭṭum taṇikai naṇṇēṉō nātaṉ pukaḻai eṇṇēṉō
kūṭṭum toḻumpu paṇṇēṉō kuṟaiyā aruḷnīr uṇṇēṉō
cūṭṭum mayakkai maṇṇēṉō toḻumpar iṭattai aṇṇēṉō
kāṭṭum avarteḷ kaṇṇōṉō kaḻiyā vāḻkkaip puṇṇēṉē.

277. kāmap payalait taṭuppārō kaṭappa malarttār koṭuppārō
ēmat taṉattaik kaṭuppārō eṉmēl aṉpai viṭuppārō
māmaṟ ṟoruvī ṭaṭuppārō maṉtatil kōpam toṭuppārō
tāmat tāḻvaik keṭuppārō taṇikai taṉilvēl eṭuppārē.

278. kāvi malaikkaṇ vatiyēṉō kaṇṇuḷ maṇiyait tutiyēṉō
pāvi mayalai mitiyēṉō paramāṉantat tutiyayēṉō
ōvil aruḷaip patiyēṉō uyarnta toḻumpil katiyēṉō
tāvil cukattai matiyēṉō caṟṟum payaṉil ōtiyēṉē.

279. varuntum taṉimuṉ maṉṉārō varuttam uṉakkēṉ eṉṉarō
irunteṉ iṭattē tuṉṉārō iṇaittāḷ īya uṉṉārō
poruntiṅ kayalār aṉṉārō poruḷī teṉṟu paṉṉārō
cerunti malarum tiruttaṇikait tēvar evarkkum muṉṉārē.

280. taṇikā calampōyt taḻaiyēṉō cāmi tiruttāḷ viḻaiyēṉō
paṇikā talittup piḻaiyēṉō pāṭi maṉatu kuḻaiyēṉō
tiṇikāṇ ulakai aḻaiyēṉō cērntav vīṭṭuḷ nuḻaiyēṉō
piṇikāṇ ulakil piṟantuḻaṉṟē pētuṟ ṟalaiyum paḻaiyēṉē.

281. maṉṉum kuvaḷai īyārō matavēḷ matattaik kāyārō
iṉṉum kōpam ōyārō eṉtāy taṉakkut tāyārō
tuṉṉum irakkam tōyārō tukaḷēṉ tuyarai āyārō
paṉṉum vaḷaṅkaḷ ceṟintōṅkum paṇaikoḷ taṇikait tūyārē.




21. ēḻaimaiyiṉ iraṅkal
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

282. tēṉē uḷaṅkoḷ teḷivē akaṇṭa citammēvi niṉṟa civamē
kōṉē kaṉinta civapōta ñāṉa kuruvē viḷaṅku kukaṉē
tāṉē taṉakku nikarāy viḷaṅku taṇikā calattem aracē
nāṉē ḻaiiṅku maṉamnontu nontu talikiṉṟa ceykai nalamō.

283. talamēvu toṇṭar ayaṉāti tēvar navaiēka nalku taṇikā
calamēvi uṉṟaṉ irutāḷ pukaḻntu taricippa teṉṟu pukalāy
nilamēvu kiṉṟa civayōkar uḷḷam nikaḻkiṉṟa ñāṉa niṟaivē
valamēvu vēlkai oḷircēr kalāpa mayilēṟi niṉṟa maṇiyē.

284. maṇiyē kalāpa malaimēl amarnta matiyē niṉaiccol malarāl
aṇiyēṉ nalaṉpum amaiyēṉ maṉattil aṭiyār aṭikkaṇ makiḻvāyp
paṇiyēṉ niṉaintu kataiyēṉ iruntu parukēṉ uvanta paṭiyē
eṇiyē niṉaikkil avamāmiv vēlaiḻa etupaṟṟi uyva taracē.

285. uyvaṇṇam iṉṟi ulakā tarattil uḻalkiṉṟa māya maṭavār
poyvaṇṇam oṉṟiṉ maṉamāḻki aṇmai puritantu niṉṟa pulaiyēṉ
meyvaṇṇam oṉṟu taṇikā calattu miḷirkiṉṟa tēva viṟalvēl
kaivaṇṇa uṉṟaṉ aruḷvaṇṇam āṉa kaḻalvaṇṇam naṇṇal uḷatō.

286. naṇṇāta vañcar iṭamnāṭi neñcam naṉinontu naintu navaiyām
puṇṇāki niṉṟa eḷiyēṉai añcal puriyātu nampoṉ aṭiyai
eṇṇāta pāvi ivaṉeṉṟu taḷḷiṉ eṉceyva tuyva taṟiyēṉ
taṇṇār poḻiṟkaṇ mativan tulāvu taṇikā calatti ṟaivaṉē.

287. iṟaiyēṉum uṉṟaṉ aṭieṇṇi aṅkiiḻuteṉṉa neñcam iḷakēṉ
maṟaiōtum uṉṟaṉ aruḷpeṟṟa toṇṭar vaḻipaṭṭalaṅkal aṇiyēṉ
kuṟaiyōṭum iṅku mayalkoṇṭu niṉṟa koṭiyēṉai āḷal uḷatō
niṟaiyōr vaṇaṅku taṇikā calattil nilaipeṟ ṟirukkum avaṉē.

288. avamnāḷ kaḻikka aṟivēṉ alātuṉ aṭipēṇi niṟka aṟiyēṉ
tavamnāṭum aṉpa rōṭucēra vantu taṇikā calattai aṭaiyēṉ
evaṉnāṉ eṉakkum avaṇnī irukkum iṭamīyil uṉṟaṉ aṭiyār
ivaṉār avaṉṟaṉ iyalpeṉṉa eṉṉil evaṉeṉ ṟuraippai eṉaiyē.

289. eṉaiyāṉ aṟintuṉ aṭicēra uṉṉai iṟaiyēṉum neñci ṉitamāy
niṉaiyēṉ ayarntu nilaiyaṟṟa tēkam nicameṉ ṟuḻaṉṟu tuyarvēṉ
taṉaiyē niṉaṉpaṉ eṉavōti liyāvar takumeṉ ṟuraippar aracē
vaṉaiēr koḷuñcey taṇikā calattu makiḻvō ṭamartta amutē.

290. mutuvōr vaṇaṅku taṇikā calattu mutalēiv vēḻai muṟiyēṉ
matuvāl mayaṅkum aḷipōl mayaṅki matiyātu niṉṟa piḻaiyāl
vituvāki aṉpar uḷammēvum nīkai viṭilēḻai eṅku melivēṉ
itunīti alla eṉauṉ ṟaṉakkum evarcolla vallar aracē.

tirucciṟṟampalam

22.paṇittiṟañ cālāp pāṭiḻivu
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

291. aṭuttilēṉ niṉaṭiyar avaikkuṭ caṟṟum
aṉpilēṉ niṉtoḻumpaṉ ākēṉ vañcam
taṭuttilēṉ taṇikaitaṉil ceṉṟu niṉṉait
taricaṉamcey tēturat tamiḻccol mālai
toṭuttilēṉ aḻutuniṉ taruḷai vēṇṭit
toḻututoḻu tāṉantat tūynīr āṭēṉ
eṭuttilēṉ nallaṉeṉum peyarai antō
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

292. tirappaṭuvēṉ mailpuri māya vāḻvil
tiyaṅkuvēṉ ciṟitēṉum teḷipoṉ ṟillēṉ
marappaṭuvēṉ citaṭaruṭaṉ tirivēṉ vīṇē
maṅkaiyartam kaṇkaḷeṉum valaikkuḷ vīḻvēṉ
karappavarkku muṟpaṭuvēṉ karuṇai illēṉ
kaṇaṉaiyāy niṉtaṇikai malaiyaik kāṇēṉ
irappavarkkōr aṇuvaḷavum īyēṉ pēyēṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

293. ceytilēṉ niṉtoṇṭar aṭikkuṟ ṟēval
tiruttaṇikai malaiyaivalañ ceytu kaṇṇīrp
peytilēṉ pulaṉaintum oṭukki vītal
piṟattaleṉum kaṭalnīntēṉ peṇkaḷ tammai
vaitilēṉ malarkoyyēṉ mālai cūṭṭēṉ
maṇiyēniṉ tiruppukaḻai vaḻuttēṉ niṉpāl
eytilēṉ ivvuṭalkoṇ ṭēḻai yēṉyāṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

294. cīrkoṇṭār pukaḻtaṇikai malaiyiṟ cērēṉ
civaporumāṉ peṟṟaperuñ celva mēniṉ
pērkoṇṭār tamaivaṇaṅki makiḻēṉ pittēṉ
peṟṟatē amaiyumeṉap piṟaṅkēṉ mātar
vārkoṇṭār mulaimalaivīḻn turuḷvēṉ nāḷum
vañcamē ceytiṭuvēṉ matioṉ ṟillēṉ
ērkoṇṭār ikaḻntiṭaiṅ kēḻai yēṉyāṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

295. kāmānta kāriyāy mātar alkul
kaṭalvīḻntēṉ matitāḻntēṉ kavalai cūḻntēṉ
nāmānta kaṉaiutaitta nātaṉ īṉṟa
nāyakamā maṇiyēnal nalamē uṉṟaṉ
pūmāntaṇ cēvaṭiyaip pōṟṟēṉ ōṅkum
poḻilkoḷtaṇi kācalattaip pukaḻntu pāṭēṉ
ēmānta pāviyēṉ antō antō
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

296. naṉṟaṟiyēṉ tīṅkaṉaittum paṟiyēṉ pollā
naṅkaiyartam kaṇmāya navaiyaic caṟṟum
veṉṟaṟiyēṉ koṉṟaṟivār tammaik kūṭum
vēṭaṉēṉ tiruttaṇikai veṟpiṉ niṉpāl
ceṉṟaṟiyēṉ ilaiyeṉpa taṟivēṉ oṉṟum
ceytaṟiyēṉ civatarumam ceyvōr nallōr
eṉṟaṟiyēṉ veṟiyēṉiṅ kantō antō
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

297. allārkkum cūḻalārmēl ācai vaippēṉ
aiyāniṉ tiruttāḷmēl aṉpu vaiyēṉ
cellārkkum poḻiltaṇikai eṅkē eṉṟu
tēṭiṭēṉ niṉpukaḻaic cintai ceyyēṉ
kallārkkum kaṭumaṉattēṉ vaṉka ṇēṉpuṉ
kaṇṇiṉēṉ utavāta kaiyēṉ poyyēṉ
ellārkkum pollāta pāvi yēṉyāṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

298. arumpāya nakaimaṭavārk kāḷāy vāyā
alaikkiṉṟēṉ aṟiveṉpa taṟiyēṉ niṉpāl
tiruppāta pātakaṉēṉ tiruoṉ ṟillēṉ
tiruttaṇikai malaikkēkac cintai ceyyēṉ
karumpāya veṟuttuvēm paruntum pollāk
kākkaiottēṉ caṟṟēṉum kaṉital illā
iṭumpāya vaṉneñcak kaḷva ṉēṉyāṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

299. ampātal neṭuṅkaṇṇārk kiccai koḷvēṉ
akamalara mukamalarvō ṭaruḷcey uṉṟaṉ
cempāta malarēttēṉ ilavu kāttēṉ
tiruttaṇikai yēnamatu celvam eṉṟē
nampāta koṭiyēṉnal lōraik kaṇṭāl
nāṇilēṉ naṭuṅkilēṉ nāyiṟ pollēṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

300. paṇṇēṉniṉ pukaḻcolvōr tamakkup pūcai
pāṭēṉniṉ tiruccīraip paramaṉ īṉṟa
kaṇṇēniṉ taṇikaitaṉaik kaṇṭu pōṟṟēṉ
kaikuviyēṉ meykuḷirēṉ kaṇṇīr pāyēṉ
uṇṇēṉnal āṉanta amutai aṉpar
uṭaṉākēṉ ēkāntat tuṟaōr eṇṇam
eṇṇēṉvaṉ tuyarmaṇṇēṉ maṉañcem puṇṇēṉ
ēṉpiṟantēṉ puviccumaiyā irukkiṉ ṟēṉē.

tirucciṟṟampalam

23.paṇittiṟañ cālāp pāṭiḻivu
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

301. varaṅkoḷ aṭiyar maṉamalaril makiḻvuṟ ṟamarnta māmaṇiyē
tiraiṅkoḷ taṇikai malaivāḻum celvap perukkē ciṟparamē
taraṅkoḷ ulaka mayalakalat tāḻntuṉ uruka aḻutaḻutu
karaṅkoḷ cirattō ṭiyāuṉṉaik kaṇkaḷ ārak kaṇṭilaṉē.

302. valli orupāl vāṉavartam makaḷāṇ ṭorupāl varamayilmēl
elliṉ ilaṅku neṭṭilaivēl ēnti varumeṉ iṟaiyavaṉē
colli aṭaṅkāt tuyariyaṟṟum tukaḷcēr caṉaṉap peruvēraik
kalli eṟintu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē

303. uruttuḷ ikalum cūrmutalai oḻittu vāṉat toṇpatiyait
tiruttum araicē teṉtaṇikait teyva maṇiyē civañāṉam
aruttum niṉatu tiruvaruḷkoṇ ṭāṭip pāṭi aṉpataṉāl
karuttuḷ uruki niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

304. pōtal iruttal eṉaniṉaiyāypa puṉitar caṉaṉap pōrōṭu
cātal akaṟṟum tiruttaṇikaic caivak kaṉiyē taṟparamē
ōtal aṟiyā vañcakarpāl uḻaṉṟē mātark kuḷḷurukum
kātal akaṟṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

305. vīṭṭaip peṟuvōr uḷakattu viḷaṅkum viḷakkē viṇṇōrtam
nāṭṭai nalañcey tiruttaṇikai nakattil amarnta nāyakamē
kēṭṭait taruvañ cakaulakil kiṭaitta māya vāḻkkaieṉum
kāṭṭaik kaṭantu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

306. maṭṭit taḷaṟu paṭakkaṭalai malaikkum koṭiya māuruvaic
caṭṭit taruḷum taṇikaiyilen tāyē tamarē caṟkuruvē
eṭṭik kaṉiyām ivvulakat tiṭarviṭ ṭakala niṉpatattaik
kaṭṭit taḻuviniṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

307. ilakkam aṟiyā iruviṉaiyāl immā ṉiṭamoṉ ṟeṭuttaṭiyēṉ
vilakkam aṭaiyā vañcakarpāl vīṇāṭ pōkki mēvimaṉat
talakkaṇ iyaṟṟum poyvāḻvil alaintēṉ taṇikai aracēak
kalakkam akaṉṟu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

308. viraivāy kaṭappan tāraṇintu viḷaṅkum puyaṉē vēlōṉē
taraivāy tavattāl taṇikaiamar tarumak kaṭalē taṉiaṭiyēṉ
tiraivāy caṉaṉak kaṭaṟpaṭintē tiyaṅki alaintēṉ civañāṉak
karaivāy ēṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

309. paḷḷa ulakap paṭukuḻiyil parintiṅ kuḻalā tāṉanta
veḷḷat taḻuntum aṉparviḻi viruntē taṇikai veṟparacē
uḷḷam akala aṅkumiṅkum ōṭi alaiyum vañcaneñcak
kaḷḷam akaṟṟi niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

310. aṭalai aṇintōr puṟaṅkāṭṭil āṭum perumāṉ aḷittaruḷum
viṭalai eṉamu varumpukaḻum vēlōy taṇikai mēlōyē
naṭalai ulaka naṭaiaḷavaṟṟai naṇṇā tōṅkum āṉantak
kaṭalai aṭuttu niṉuruvaik kaṇkaḷ ārak kaṇṭilaṉē.

tirucciṟṟampalam

24.paṇittiṟañ cālāmai
kali viruttam
tirucciṟṟampalam

311. vañcakap pētaiyar mayakkil āḻntuḻal
neñcakap pāviyēṉ niṉainti lēṉaiyō
veñcakap pōriṉai viṭṭu ḷōrpukaḻ
tañcakat taṇikaivāḻ taruma vāṉaiyē.

312. vāṉnikar kūntalār vaṉka ṇālmika
mālnikaḻ pētaiyēṉ matitti lēṉaiyō
tāṉirum pukaḻkoḷum taṇikai mēlaruḷ
tēṉirun toḻukiya ceṅka rumpaiyē.

313. karuṅkaṭu nikarneṭuṅ kaṇṇi ṉārmayal
oruṅkuṟu maṉattiṉēṉ uṉṉi lēṉaiyō
tarumpukaḻ mikuntiṭun taṇikai māmalai
maruṅkamarn taṉapruḷ maṉṉum vāḻvaiyē.

314. vaivaḷar vāṭkaṇār mayakkil vīḻntaṟāp
poyvaḷar neñciṉēṉ pōṟṟi lēṉaiyō
meyvaḷar aṉparkaḷ mēvi ēttuṟum
ceyvaḷar taṇikaiyil ceḻikkum tēṉaiyē.

315. ceḻippaṭum maṅkaiyar tīya māyaiyil
paḻippaṭum neñciṉēṉ paravi lēṉaiyō
vaḻippaṭum aṉparkaḷ vaṟumai nīkkiyē
poḻiṟpaṭum taṇikaiyil potinta poṉṉaiyē.

316. potittarum maṅkaiyar puḷakak koṅkaimēl
vatitarum neñciṉēṉ matitti lēṉaiyō
matitarum aṉpartam maṉattil eṇṇiya
katitarum taṇikaivāḻ kaṟpa kattaiyē.

tirucciṟṟampalam

25. kuṟai nērnta pattu
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

317. vāṉpiṟantār pukaḻtaṇikai malaiyaik kaṇṭu
vaḷḷalē niṉpukaḻai makiḻntu kūṟēṉ
tēṉpiṟanta malarkkuḻalārk kāḷā vāḷā
tirikiṉṟēṉ purikiṉṟēṉ tīmai nāḷum
ūṉpiṟanta uṭalōmpi avamē vāḻnāḷ
oḻikkiṉṟēṉ paḻikkāḷāy uṟṟēṉ antō
ēṉpiṟantēṉ ēṉpiṟantēṉ pāvi yēṉyāṉ
eṉkuṟaiyai evarkkeṭuttiṅ kiyampu kēṉē.

318. meyyāvō naṟṟaṇikai malaiyaic cārntu
mēṉmaiyuṟum niṉpukaḻai virumpi ēttēṉ
uyyāvō valneṟiyēṉ payaṉpa ṭāta
ōtiaṉaiyēṉ eṭṭitaṉai ottēṉ aṉpar
poyyāō ṭeṉamaṭavār pōkam vēṭṭēṉ
pulaiyaṉēṉ caṟṟēṉum puṉitam illēṉ
aiyāvō nāṇāmal pāvi yēṉyāṉ
yārkkeṭutteṉ kuṟaitaṉṉai aṟaiku vēṉē.

319. vāṭcellā neṭuṅkaṇṇār mayalil vīḻntu
maṉampōṉa vaḻiceṉṟu varuntā niṉṟēṉ
cēṭcellār varaittaṇikait tēva tēvē
civaporumāṉ peṟṟaperuñ celva mētāṉ
nāṭcellā niṉṟatiṉi eṉcey kēṉō
nāyiṉēṉ piḻaitaṉṉai nāṭi niṉpāl
kōṭcollā niṟpareṉil eṉṉā mōeṉ
kuṟaiyaieṭut tevarkkeḷiyēṉ kūṟu kēṉē.

320. pollāta maṅkaiyartam mayaṟkuḷ ākum
pulaiyamaṉat tālvāṭip pulampu kiṉṟēṉ
kallāta pāvieṉṟu kaiviṭ ṭāyō
karuṇaiuru vākiyaceṅ karummē mēru
villāṉtaṉ celvamē taṇikai mēvum
meyññāṉa oḷiyēiv viṉaiyēṉ tuṉpam
ellāmnī aṟivāyē aṟintum vārā
tiruntāleṉ kuṟaiyaievark kiyampu kēṉē.

321. muṉaṟiyēṉ piṉaṟiyēṉ mātar pāleṉ
muṭamaṉam iḻuttōṭap piṉceṉ ṟeyttēṉ
puṉṉeṟiyēṉ poyyaroṭum payiṉṟēṉ niṉṟaṉ
puṉitaaruṭ kaṭalāṭēṉ puḷakam muṭēṉ
poṉaraiyaṉ toḻumcaṭilap puṉitaṉ īṉṟa
puṇṇiyamē taṇikaivaḷar pōta vāḻvē
eṉaraicē eṉamutē niṉpāl aṉṟi
evarkkeṭutteṉ kuṟaitaṉṉai iyampu kēṉē.

322. viṭumāṭṭil tirintumaṭa māta rārtam
veyyanīrk kuḻivīḻntu mīḷā neñcat
taṭumāṟṟat toṭumpulaiya uṭalai ōmpic
cārntavarkkōr aṇuaḷavum tāṉī yātu
paṭukāṭṭil palaṉutavāp paṉaipōl niṉṟēṉ
pāviyēṉ uṭaṟcumaiyaip palarum kūṭi
iṭukāṭṭil vaikkuṅkāl eṉcey vēṉō
eṉkuṟaiyai evarkkeṭuttiṅ kiyampu kēṉē.

323. miṉṉainēr iṭaimaṭavār mayalcey kiṉṟa
veṅkuḻiyil vīḻntaḻunti veṟuttēṉ pōlap
piṉṉaiyē eḻunteḻuntu mīṭṭum mīṭṭum
pēypōla vīḻntāṭi mayaṟkuḷ muḻkip
poṉṉaiyē ottauṉa taruḷai vēṇṭip
pōṟṟātu vīṇēnāḷ pōkku kiṉṟa
eṉṉaiyē yāṉcirippēṉ ākil antō
eṉkuṟaiyai evarkkeṭuttiṅ kiyampu kēṉē.

324. mulaiorupāl mukamorupāl kāṭṭum pollā
muṭamaṭa vārkaḷtamai muyaṅki niṉṟēṉ
ilaiorupāl aṉamorupāl malañcērt tuṇṇum
ēḻaimati yēṉtaṇikai ēnta lēpoṉ
malaiorupāl vāṅkiyace6 vaṇṇa mēṉi
vaḷḷaltaru maruntēniṉ malarttāḷ ēttēṉ
pulaioruvā vañcakaneñ cuṭaiyēṉ eṉṟaṉ
puṉmaitaṉai evarkkeṭuttup pukalu vēṉē.

325. vēyppālmeṉ tōḷmaṭavār maṟaikkum māya
vempuḻuccēr veṭippiṉiṭai vīḻntu niṉṟēṉ
tāyppālai uṇṇātu nāyppāl uṇṇum
takaiyaṉēṉ tiruttaṇikai taṉṉaic cārntu
āyppālai orumaruṅkāṉ īṉṟa celvat
tāramutē niṉaruḷai aṭaiyēṉ kaṇṭāy
ēyppālai naṭuṅkaruṅkal pōlniṉ ṟeyttēṉ
eṉkuṟaiyai evarkkeṭuttiṅ kiyampu kēṉē.


326. vañcamaṭa mātarār pōkam eṉṉum
malattiṉiṭaik kirumieṉa vāḷā vīḻntēṉ
kañcamalar maṉaiyāṉum mālum tēṭak
kāṇāta ceṅkaṉiyil kaṉinta tēṉē
tañcam eṉpōrk karuḷpuriyum vaḷḷalēnal
taṇikaiarai cēuṉatu tāḷaip pōṟṟēṉ
eñcalilā viṉaiccēma iṭamāy uṟṟēṉ
eṉkuṟaiyai evarkkeṭuttiṅ kiyampu kēṉē.

tirucciṟṟampalam

26. muṟaiyiṭṭa pattu
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

327. poṉṉaip poruḷā niṉaippōrpāl pōntu miṭiyāl irantaluttēṉ
niṉṉaip poruḷeṉ ṟuṇarāta nīcaṉ iṉiōr nilaikāṇēṉ
miṉṉaip poruvum caṭaippavaḷa veṟpil viḷainta viyaṉkarumpē
muṉṉaip poruḷē taṇikaiyaṉē muṟaiyō muṟaiyō muṟaiyēyō.

328. makkaṭ piṟavi eṭuttumuṉai vaḻuntāk koṭiya maramaṉaiyēṉ
tukkak kaṭalil vīḻntumaṉam cōrkiṉ ṟēṉōr tuṉaikāṇēṉ
ceṅkarp poruvu vaṭivēṟkait tēvē teviṭṭāt teḷḷamutē
mukkaṭ karumpiṉ muḻumuttē muṟaiyō muṟaiyō āṟaiyēyō.

329. aṉpiṉ uṉatu tiruaṭikkē āḷāyt toṇṭoṉ ṟāṟṟātē
tuṉpiṉ uṭaiyōr pālaṇukic cōrntēṉ iṉiōr tuṇaikāṇēṉ
eṉpil malinta mālaipuṉai emmāṉ tanta pemmāṉē
muṉpiṉ naṭuvāy muḷaittōṉē muṟaiyō muṟaiyō muṟaiyēyō.

330. arukā malattil alaintirakkam aṟiyā vañca neñcakarpāl
urukā varunti uḻaṉṟalaintēṉ uṉtāḷ aṉṟit tuṇaikāṇēṉ
perukā taravil civaṉpeṟumnaṟ pēṟē taṇikaip peruvāḻvē
murukā mukammu viraṇṭuṭaiyāy muṟaiyō muṟaiyō muṟaiyēyō.

331. poṉṉiṉ ṟoḷirum mārpaṉayaṉ pōṟṟum uṉtāḷ pukaḻmaṟantē
kaṉṉiṉ ṟaṇaṅkum maṉattārpāl kaṉintēṉ iṉiōr tuṇaikāṇēṉ
miṉṉiṉ ṟilaṅku caṭaikkaṉiyuḷ viḷainta naṟavē meyaṭiyār
muṉṉiṉ ṟaruḷum taṇikaiyaṉē muṟaiyō muṟaiyō muṟaiyēyō.

332. vetiruḷ ḷavariṉ moḻikēḷā vīṇa riṭampōy mikamelintē
atirum kaḻaṟcē vaṭimaṟantēṉ antō iṉiōr tuṇaikāṇēṉ
etirum kuyilmēl tavaḻtaṇikai iṟaiyē mukkaṇ iyaṟkaṉiyiṉ
mutirum cuvaiyē mutaṟporuḷē muṟaiyō muṟaiyō muṟaiyēyō.

333. īṉat tivaṟum maṉakkoṭiyōr iṭampōy melintu nāḷtōṟum
ñāṉat tiruttāḷ tuṇaiciṟitum nāṭēṉ iṉiōr tuṇaikāṇēṉ
tāṉat taṟukaṇ malaiuriyiṉ caṭṭai puṉaintōṉ tarumpēṟē
mōṉat tavartm akaviḷakkē muṟaiyō muṟaiyō muṟaiyēyō.

334. tēvē eṉaniṟ pōṟṟāta ciṟiya riṭampōyt tiyaṅkieṉṟaṉ
kōvē niṉṟaṉ tiruttāḷaik kuṟikka maṟantēṉ tuṇaikāṇēṉ
māvē ḻattiṉ uripuṉainta vaḷḷaṟ kiṉiya makappēṟē
muvē taṉaiyai aṟuttaruḷvōy muṟaiyō muṟaiyō muṟaiyēyō.

335. vētā nanta ṉoṭupōṟṟi mēvap paṭumniṉ patammaṟantē
ītā ṉamtan tiṭuvīreṉ ṟīṉa riṭampōy irantalaintēṉ
pōtā ṉantap paracivattil pōnta poruḷē pūraṇamē.

336. vaṭiyāk karuṇai vāritiyām vaḷḷal uṉtāḷ malarmaṟantē
koṭiyā riṭampōykkuṟaiyirantēṉ koṭiyēṉ iṉiōr tuṇaikāṇēṉ
aṭiyārk keḷiya mukkaṇuṭai ammāṉ aḷitta arumaruntē
muṭiyā mutaṉmaip perumporuḷē muṟaiyō muṟaiyō muṟaiyēyō.

tirucciṟṟampalam

27. neñcavalaṅ kūṟal
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

337. iḻutai neñciṉēṉ eṉceyvāṉ piṟantēṉ
ēḻai mārmulaik kēviḻain tuḻaṉṟēṉ
paḻutai pāmpeṉa mayaṅkiṉaṉ koṭiyēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
aḻutu kaṇkaḷnīr ārntiṭum aṭiyar
akattuḷ ūṟiya āṉanta amutē
toḻutu mālpukaḻ taṇikaieṉ aracē
tōṉṟa lēparañ cuṭartarum oḷiyē.

338. vañca neñciṉēṉ valvilaṅ kaṇaiyēṉ
maṅkai mārmulai malaitaṉil uruḷvēṉ
pañca pātakam ōruru eṭuttēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
kañcaṉ mālpukaḻ karuṇaiaṅ kaṭalē
kaṇkaḷ muṉṟuṭaik karumpoḷir muttē
añcal añcaleṉ ṟaṉparaik kākkum
aṇṇa lētaṇi kācalat taracē

339. maiyal neñciṉēṉ matiḥyilēṉ koṭiya
vāṭka ṇārmulai malaikkupa carittēṉ
paiya pāmpiṉai nikarttaveṅ koṭiya
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
meyyar uḷḷakam viḷaṅkoḷi viḷakkē
mēlai yōrkaḷum viḷamparum poruḷē
ceyya mēṉieṉ civapirāṉ aḷitta
celva mētirut taṇikaiyan tēvē.

340. matiyil neñciṉēṉ ōtiyiṉai aṉaiyēṉ
mātar kaṇeṉum valaiyiṭaip paṭṭēṉ
patiyil ēḻaiyēṉ paṭiṟṟuvañ cakaṉēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
potiyil āṭiya civapirāṉ aḷitta
puṇṇi yāaruṭ pōtaka nātā
tutii rāmaṉuk karuḷceyum taṇikait
tueya ṉēpacun tōkaivā kaṉaṉē.

341. tuṭṭa neñciṉēṉ eṭṭiyai aṉaiyēṉ
tuyarcey mātarkaḷ cūḻaluṉ tiṉamum
paṭṭa vañcaṉēṉ eṉceya utittēṉ
pāviyēṉ entap paricukoṇ ṭaṭaivēṉ
naṭṭam āṭiya nāyakaṉ aḷitta
nalla māṇikka nāyaka maṇiyē
maṭṭa ṟāppoḻil cūḻtirut taṇikai
vaḷḷa lēmayil vākaṉat tēvē

342. kāyum neñciṉēṉ pēyiṉai aṉaiyēṉ
kaṭikoḷ kōtaiyar kaṇvalaip paṭṭēṉ
pāyum vempuli nikarttaveñ ciṉattēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
tāyum tantaiyum cāmiyum eṉatu
cārpum ākiya taṇikaiyaṅ kukaṉē
āyum koṉṟaiceñ caṭaikkaṇin tāṭum
aiyar tantaruḷ āṉantap pēṟē.

343. tīṅku neñciṉēṉ vēṅkaiyai aṉaiyēṉ
tīya mātartam tiṟattuḻal kiṉṟēṉ
pāṅki lāroṭum paḻakiya veṟiyēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
teṅku kaṅkaiyaic ceñcaṭai iruttum
civapi rāṉcelvat tiruaruṭ pēṟē
ōṅku naltaṇi kācalat tamarnta
uṇmai yēeṉak kuṟṟiṭum tuṇaiyē.

344. kaḷḷa neñciṉēṉ nañciṉai aṉaiyēṉ
kaṭiya mātartaṅ karukkuḻi eṉumōr
paḷḷam āḻntiṭu pulaiyaṉēṉ kolaiyēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
veḷḷa vārcaṭai vittakap perumāṉ
vēṇṭa naṟporuḷ viritturait tōṉē
puḷa lamputaṇ vāvicūḻ taṇikaip
poruppa marntiṭum puṉitapū raṇaṉē.

345. matta neñciṉēṉ pittaril tirivēṉ
mātar kaṇkaḷiṉ mayaṅkiniṉ ṟalaintēṉ
patti eṉpatōr aṇuvumuṟ ṟillēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
pitta nāyakaṉ aruḷtirup pēṟē
piramaṉ mālukkum pēcarum poruḷē
tattai pāṭuṟum poḻiṟceṟi taṇikā
calattiṉ mēviya taṟpara oḷiyē.

346. aḻukku neñciṉēṉ poyyala taṟiyēṉ
aṇaṅka ṉārmayal āḻattil viḻuntēṉ
paḻukkum muṭaruḷ cērntiṭuṅ koṭiyēṉ
pāvi yēṉentap paricukoṇ ṭaṭaivēṉ
maḻukkai ēntiya mācilā maṇikkuḷ
maṉṉi ōṅkiya vaḷaroḷip piḻampē
vaḻukki lārpukaḻ taṇikaieṉ aracē
vaḷḷa lēeṉṉai vāḻvikkum poruḷē.

tirucciṟṟampalam

28. āṟṟāp pulampal
koccakak kavippā
tirucciṟṟampalam

347. aṇṇāvō eṉ arumai aiyāvō paṉṉiraṇṭu
kaṇṇāvō vēlpiṭitta kaiyāvō cempavaṉa
vaṇṇāvō tuṉpat tiruṅkaṭaṟkuḷ maṉṉiṉṉē

348. maṉṉappār pōṟṟu maṇiyēniṉ poṉṉaruḷait
tuṉṉappā rātu cuḻaṉṟēṉ aruṇaikiri
taṉṉappā naṟṟaṇikai taṉṉil amarntaruḷum
eṉṉappā iṉṉum inta ēḻaik kiraṅkāyō

349. kāyniṉṟa neñcak kaṭaiyēṉ tiruttaṇikai
vāyniṉ ṟuṉatupukaḻ vāypāṭak kaikuvittut
tūyniṉṟē nāḷaittoḻutāṭit tuṉpamelām
pōyniṉ naṭaivēṉō puṇṇiyaniṉ poṉṉaruḷē

350. poṉpiṇikkum neñcap pulaiyēṉai ivvulakil
vaṉpiṇikkō peṟṟu vaḷarttāy aṟiyēṉē
eṉpiṇaittār vaḷḷaṟ kiṉimai peṟummaṇiyē
aṉpiṇaittōr pōṟṟum aruṭṭaṇikai maṉṉavaṉē.

351. vaṉnōyum vañcakartam vaṉcārpum vaṉtuyarum
eṉṉōyuṅ koṇṭataṉai eṇṇi iṭivēṉō
aṉṉō muṟaipōki aiyā muṟaiyēyō
maṉṉō muṟaitaṇikai vāḻvē muṟaiyēyō.

tirucciṟṟampalam.

29. tiruvaruḷ viḻaital.
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam.

352. tāṇu īṉṟaruḷ celvamē taṇikaiyil cāmiyē niṉaiēttik
kāṇu vēṉilai aruḷivaṇ puṉmaiyil kālaṅkaḷ kaḻikkiṉṟēṉ
māṇum aṉparkaḷ eṉcolār aiyanī vanteṉak karuḷvāyēl
nāṇu vēṉalaṉ naṭuṅkalaṉ oṭuṅkalaṉ nāyiṉum kaṭaiyēṉē.

353. kaṭaippaṭ ṭēṅkumin nāyiṉum karuḷtarak kaṭavuḷnī varuvāyēl
maṭaippaṭ ṭōṅkiya aṉpakat toṇṭarkaḷ vantuṉait taṭuppārēl
taṭaippaṭ ṭāyeṉil eṉceyvēṉ eṉceyvēṉ taḷarvatu tavirēṉē
aṭaippaṭ ṭōṅkiya vayaltirut taṇikaiyam patiamarn tiṭutēvē.

354. tēva rēmutal ulakaṅkaḷ yāvaiyum ciruṭṭiā tiyaceyyum
muva rēetir varukiṉum matittiṭēṉ murakaniṉ peyarcolvōr
yāva rēṉumeṉ kuṭimuḻu tāṇṭeṉai aḷittavar avarēkāṇ
tāva nāṭoṇāt taṇikaiyam patiyilvāḻ caṇmukap perumāṉē.

tirucciṟṟampalam.

30. puṇṇiyanīṟṟu māṉmiyam
laṇṇak kali viruttam
tirucciṟṟampalam

355 tivacaṅkaḷ toṟumkoṇṭiṭu tīmaippiṇi tīrum
pavacaṅkaṭam aṟumivvika paramumpukaḻ paravum
kavacaṅkaḷe ṉaccūḻntuṟu kaṇṇēṟatu tavirum
civacaṇmuka eṉavēaruḷ tirunīṟaṇin tiṭilē.

356. mālēntiya cūḻalārtaru mayalpōmiṭar ayalpōm
kōlēntiya aracāṭciyum kūṭumpukaḻ nīṭum
mēlēntiya vāṉāṭarkaḷ meliyāvitam orucev
vēlēntiya murukāeṉa veṇṇīṟaṇit tiṭilē.

357. tavamuṇmaiyo ṭuṟumvañcakar tamcārvatu tavirum
navamaṇmiya aṭiyāriṭam nalkumtiṟaṉ malkum
pavaṉaṉpuṉal kaṉalmaṇveḷi palavākiya poruḷām
civacaṇmuka eṉavēaruḷ tirunīṟaṉin tiṭilē.

358. tuyilēṟiya cōrvumkeṭum tuyaramkeṭum naṭuvaṉ
kaiyilēṟiya pācamtuṇi kaṇṭēmuṟit tiṭumāl
kuyilēṟiya poḻilcūḻtiruk kuṉṟēṟi naṭakkum
mayilēṟiya maṇiyēeṉa vaḷarnīṟaṇin tiṭilē.

359. tēṟāpperu maṉamāṉatu tēṟuntuyar māṟum
māṟāppiṇi māyumtiru maruvumkaru ōruvum
vīṟāppoṭu varucūrmuṭi vēṟākkiṭa varumōr
āṟākkarap9 poruḷēeṉa aruḷnīṟaṇin tiṭilē.

360. amarāvati iṟaiyōṭunal ayaṉuntiru mālum
tamarākuvar civañāṉamun taḻaikkuṅkati cārum
emarājaṉai velluntiṟal eytumpukaḻ eytum
kumarāciva kuruvēeṉak kuḷirnīṟaṇin tiṭilē.

361. mēlākiya ulakattavar mēvittoḻum vaṇṇam
mālākiya iruḷnīṅkinal vāḻvaippeṟu vārkāṇ
cīlāciva līlāpara tēvāumai yavaḷtaṉ
pālākatir vēlāeṉap patinīṟaṇin tiṭilē.

362. akamāṟiya neṟicārkuvar aṟivāmuru aṭaivār
mikamāṟiya poṟiyiṉvaḻi mēvānala mikuvār
cakamāṟiṉum uyarvāṉilai tāmāṟiṉum aḻiyār
mukamāṟuṭai mutalvāeṉa mutirnīṟaṇin tiṭilē.

363. cintāmaṇi nitiaintaru ceḻikkumpuvē ṉamumōr
nantāeḻil uruvumperu nalaṉumkati nalaṉum
intāeṉat taruvārtamai irantārkaḷuk kellām
kantācivaṉ maintāeṉak kaṉanīṟaṇin tiṭilē.

364. eṇṇārpuram erittāraruḷ eytumtiru neṭumāl
naṇṇātatōr aṭinīḻalil naṇṇumpaṭi paṇṇum
paṇṇārmoḻi malaiyāḷaruḷ pālāpaṉi raṇṭu
kaṇṇāema taṇṇaeṉak kaṉanīṟaṇin tiṭilē.

tirucciṟṟampalam

9. āṟakkaram eṉpatu āṟākkaram eṉa nīṭṭum vaḻi nīṭṭal.to.vē.



31. uṟuti uṇarttal
kaṭṭaḷaik kalittuṟai
tirucciṟṟampalam

365. mañcēr piṇimaṭi yātiyai nōkki varuntuṟumeṉ
neñcē taṇikaiyaṉ āṟeḻut tuṇṭuveṇ ṇīṟuṇṭunī
eñcēl iravum pakalum tuticey tiṭutikaṇṭāy
añcēl itucat tiyamāmeṉ collai aṟintukoṇṭē.

366. aṟiyāta nampiṇi ātiyai nīkkum aruḷmaruntiṉ
neṟiyām taṇikaiyaṉ āṟeḻut tuṇṭuveṇ ṇīṟuṇṭunī
eṟiyā tiravum pakalum tuticey tiṭutikaṇṭāy
kuṟiyā tirukkalai eṉāṇai eṉṟaṉ kuṇaneñcamē.

367. eṉṟē piṇikaḷ oḻiyumeṉ ṟētuyar eytiyiṭēl
niṉṟē taṇikaiyaṉ āṟeḻut tuṇṭuveṇ ṇīṟuṇṭunī
naṉṟēek kālamum vāḻiya naṉṉeñcamē.

tirucciṟṟampalam

32. eṇṇat tēṅkal
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

368. pōtukoṇ ṭavaṉum mālumniṉ ṟēttum
puṇṇiya niṉtiru aṭikkē
yātukoṇ ṭaṭaikēṉ yātumēṟ ceykēṉ
yātuniṉ tiruuḷam aṟiyēṉ
tītukoṇ ṭavaṉeṉ ṟeṉakkaruḷ ciṟitum
ceytiṭā tiruppaiyō ciṟiyōṉ
ētivaṉ ceyaloṉ ṟilaieṉak karuti
īvaiyō tuṇikaivāḻ iṟaiyē.

369. vāḻvaṉō niṉpoṉ aṭiniḻal kiṭaittē
vayaṅkumā ṉantaveḷ ḷattuḷ
āḻvaṉō eḷiyēṉ allativ vulakil
aṟañceyāk koṭiyarpāṟ ceṉṟē
tāḻvaṉō tāḻnta paṇipurin tavamē
cañcarit tuḻaṉṟuveṅ narakil
vīḻvaṉō iḵteṉ ṟaṟikilēṉ taṇikai
veḷpiṉuḷ oḷiraruḷ viḷakkē.

tirucciṟṟampalam

33. kaiyaṭai muṭṭaṟ kiraṅkal
kaṭṭaḷaik kalittuṟai
tirucciṟṟampalam

370. kārpūtta kaṇṭat toṭumēvu mukkaṭ kaṉikaṉintu
cīrpūt toḻukucen tēṉē taṇikaiyil teḷamutē
pērpūtta oṟṟiyil niṉmuṉṉar ēṟṟiṭap pētaiyaṉēṉ
ērpūtta oṇpaḷi tam10 kāṇ kilaṉataṟ keṉceyvaṉē.

371. karumarun tāya maṇikaṇṭa nākaṉ kaṇmaṇiyām
arumarun tētaṇi kācalam mēvuṉeṉ āruyirē
tirumaruṅ kāroṟṟi yūrmē viyaniṉ tirumuṉṉarāy
orumaruṅ kēṟṟaeṉ ceykēṉ kaṟpūra oḷiyiṉukkē.

372. pāleṭut tēttumnaṟ pāmpoṭu vēṅkaiyum pārttiṭaōr
kāleṭut tampalat tāṭum pirāṉtiruk kaṇmaṇiyē
vēleṭut tōyteṉ taṇikā calattamar vittakaniṉ
pāleṭut tēṟṟak kiṭaikkuṅ kolōveṇ paḷitametaṟkē.

373. kaṇṇappaṉ eṉṉum tiruppeya rālula kampukaḻum
tiṇṇappaṉ ēttum civaṉār makaṉukkut teṇṭaṉiṭṭa
viṇṇappam oṉṟinta mētiṉi māyaiyil vīḻvataṟut
teṇṇap paṭumniṉ tiruvaruḷ īkaiv vēḻaiyaṟkē.

tirucciṟṟampalam
10. paḷitam = karppūram

34. aṭiyārpaṇi aruḷavēṇṭal
kaṭṭaḷaik kalittuṟai
tirucciṟṟampalam

374. eppā lavarum iṟaiñcum taṇikai iruntaruḷeṉ
appāeṉ poṉṉaṭik keṉneñ cakamiṭa mākkimikka
veppāṉa nañcaṉa vañcakar pāṟcelum ventuyarnīt
tippāril niṉaṭi yārkkēval ceyya eṉakkaruḷē.

375. eyyā taruḷtaṇi kācalam mēviya eṉarumai
aiyā niṉatu tiruvaṭi ēttiaṉ ṟōayaṉum
ceyyāḷ maruvūm pūyaṉuṭait tēvaṉum cēṇavaṉum
naiyāta āyūḷum celvamum vaṇmaiyūm naṇṇiṉarē.

376. vāḷāruṅ kaṇṇiyar māyaiyai nīkki malikaraṇak
kōḷākum vātaṉai nīttumeyñ ñāṉak kuṟikoṭuniṉ
tāḷākum nīḻal atucārntu niṟkat takuntatiru
nāḷākum nāḷenta nāḷaṟi yēṉtaṇi kācalaṉē.

377. ūṉpārkkum ivvūṭaṟ poymaiyait tērtal oḻintavamē
māṉpārkkum kaṇṇiyar maiyalil vīḻum mayakkamaṟṟē
tēṉpārkkum cōlait taṇikā calattuṉ tiruaḻakai
nāṉpārkkum nāḷenta nāḷmayil ēṟiya nāyakaṉē.

378. eṉṉē kuṟainamak kēḻaineñ cēmayil ēṟivarum
maṉṉē eṉaneṭu mālum piramaṉum vāḻttiniṟkum
taṉṉēr taṇikait taṭamalai vāḻumnaṟ ṟantaiaruḷ
poṉṉēr tiruvaṭip pōtukaṇ ṭāynam pūkaliṭamē.

379. pētaineñ cēeṉṟaṉ piṉpōn tiṭutiip pēyūlaka
vātaiañ cēlpoṟi vāykkalaṅ kēliṟai yūmmayaṅkēl
pōtaiyeñ cēltaṇi kācalam pōyap poruppamarnta
tātaiañ cēvaṭik kīḻkkuṭi yākat tayaṅkuvamē.

tirucciṟṟampalam

35. nāḷ avampaṭāmai vēṇṭal
eḻucīrk kaḻineṭilaṭi āciriyaviruttam
tirucciṟṟampalam

380. kuṉṟamot tilaṅku paṇaimulai neṭuṅkaṇ
kōtaiyar pālvirain tōṭic
ceṉṟaip pūlaiyēṉ maṉattiṉai mīṭṭuṉ
tiruvaṭik kākkumnāḷ uḷatō
eṉtaṉi uyirē eṉṉuṭaip poruḷē
eṉuḷat tiṇiteḻum iṉpē
maṉṟalam poḻilkuḻi taṇikaiyam poruppil
vantamarn taruḷceyūm maṇiyē.

381. maṇikkuḻai aṭarntu matarttavēṟ kaṇṇār
vañcaka mayakkiṉil āḻntu
kaṇikkarum tuyarkoḷ maṉattiṉai mīṭṭuṉ
kaḻalaṭik kākkanāḷ uḷatō
kuṇikkarum poruḷē kuṇapperuṅkuṉṟē
kuṟikuṇaṅ kaṭantatōr neṟiyē
eṇikkarum mālum ayaṉumniṉ ṟēttum
entaiyē taṇikaiem iṟaiyē.

382. iṟaikkuḷē ulakam aṭaṅkalum maruṭṭum
ilaineṭu vēṟkaṇār aḷakac
ciṟaikkuḷē varuntum maṉattiṉai mīṭṭuṉ
tiruvaṭik kākkunāḷ uḷatō
maṟaikkuḷē maṟaintam maṟaikkari tāya
vaḷḷalē uḷḷakap poruḷē
maṟaikkuḷē maṭavārk kaṉanaṭai payiṟṟum
aṇitirut taṇikaivāḻ araicē.

383. araimatik kuṟaḻum oṇṇutal vāṭkaṇ
alarmulai aṇaṅkaṉār alkul
pūraimatit tuḻalum maṉattiṉai mīṭṭuṉ
poḷḷāṭik kākkunāḷ uḷatō
paraimatit tiṭañcēr parāparaṟ karumaip
pālaṉē vēluṭai yavaṉē
viraimatit tōṅkum malarppoḻil taṇikai
veṟpiṉil oḷirummey viḷakkē.

384. viḷakkuṟaḻ aṇippūṇ mēlaṇin tōṅki
vimmuṟum iḷamulai maṭavār
kaḷakkiṉil āḻnta maṉattiṉai mīṭṭuṉ
kaḻalaṭik kākkumnāḷ uḷatō
aḷakkaruṅ karuṇai vāriyē ñāṉa
amutamē āṉantap perukkē
kiḷakkarum pūkaḻkoḷ taṇikaiyam poruppil
kiḷarntaruḷ pūriyūmeṉ kiḷaiyē.

385. kiḷaikkuṟum piṇikkōr uṟaiyūḷām maṭavār
kīḻuṟum alkuleṉ kuḻivīḻn
tiḷaikkumvaṉ koṭiya maṉattiṉai mīṭṭuṉ
iṇaiaṭik kākkumnāḷ uḷatō
viḷaikkumā ṉanta viyaṉtaṉi vittē
meyaṭi yavaruḷa viruppē
tiḷaikkummā tavattōrk karuḷceyūn taṇikait
teyvamē aruṭceḻun tēṉē.

386. tēṉvaḻi malarppūṅ kuḻaltuṭi iṭaivēl
tiṟalviḻi mātarār pūṇarppām
kāṉvaḻi naṭakkum maṉattiṉai mīṭṭuṉ
kaḻalvaḻi naṭattumnāḷ uḷatō
māṉvaḻi varumeṉ ammaiyai vēṇṭi
vaṇpūṉat taṭaintiṭṭa maṇiyē
vāṉvaḻi aṭaikkum cikaricūḻ taṇikai
māmalai amarntaruḷ maruntē

387. marunteṉa mayakkum kutalaian tīñcol
vāṇutal maṅkaiyar iṭattil
porunteṉa valikkum maṉattiṉai mīṭṭuṉ
poṉṉaṭik kākkumnāḷ uḷatō
aruntiṭa tarunta aṭiyaruḷ ōṅkum
āṉantat tēṟalē amutē
iruntaru muṉivar pūkaḻceyūm taṇikai
iṉitamarn taruḷiya iṉpamē.

388. iṉpamaṟ ṟuṟukaṇ viṉaivaḻi nilamām
ēntiḻai yavarpūḻuk kuḻiyil
tuṉpamuṟ ṟuḻalum maṉattiṉai mīṭṭuṉ
tuṇaiyaṭik kākkumnāḷ uḷatō
aṉparmuṟ ṟuṇara aruḷceyūm tēvē
ariayaṉ paṇiperi yavaṉē
vaṉpatai akaṟṟi maṉpataik karuḷvāṉ
makiḻntuṟum taṇikaiyiṉ vāḻvē.

389. vāḻumiv vūlaka vāḻkkaiyai mikavūm
valittiṭum maṅkaiyar tampāl
tāmumeṉ koṭiya maṉattiṉai mīṭṭuṉ
tāḷmalark kākkumnāḷ uḷatō
cūḻumneñ ciruḷaip pōḻummey oḷiyē
tōṟṟamī ṟaṟṟaciṟ cukamē
ūḻumuṟ pavamōr ēḻumviṭ ṭakala
utavūcīr aruṭperuṅ kuṉṟē.

tirucciṟṟampalam

36. aṉpiṟ pētuṟal
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

390. muṭarkaḷ tamakkuḷ muṟpaṭuṅ koṭiya
muṟiyaṉēṉ taṉakkuniṉ aṭiyām
ēṭaviḻ kamalat tirunaṟa varunta
eṉṟukol aruḷpurin tiṭuvāy
āṭara vaṇintē ampalat tāṭum
aiyaruk korutavap pēṟē
kōṭaṇi tarukkaḷ kulavumnaṟ ṟaṇikaik
kuṟṟamarn tiṭukuṇak kuṉṟē

391. kaṟṟavar pukaḻniṉ tiruvaṭi malaraik
kaṭaiyaṉēṉ muṭimicai amartti
uṟṟaiv vulaka mayakkaṟa meymai
uṇarttumnāḷ entanāḷ aṟiyēṉ
naṟṟavar uṇarum paracivat teḻunta
nalaruṭ cōtiyē navaitīr
koṟṟavēl ukanta kumaraṉē taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

392. ñālavāḻ veṉumpuṉ malamicain tuḻalum
nāyiṉum kaṭaiyain nāykkuṉ
cīlavāḻ vaḷikkum tiruvaṭik kamalat
tēṉtaru nāḷumoṉ ṟuṇṭō
ālavāy ukanta oruciva taruvil
aruḷpaḻut taḷintaceṅ kaṉiyē
kōlavā ṉavarkaḷ pukaḻtirut taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

393. pavameṉuṅ kaṭaṟkuḷ vīḻntuḻaṉ ṟēṅkum
pāviyēṉ taṉmukam pārttiṅ
kevaiyumnā ṭāmal eṉṉaṭi niḻaṟkīḻ
iruntiṭeṉ ṟuraippaten nāṉō
civameṉum tarumak kaṭalakat teḻunta
teḷḷiya amutamē tēṉē
kuvimulai vallik koṭiyoṭun taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

394. mulaimukaṅ kāṭṭi mayakkiṭum koṭiyār
muṉpuḻaṉ ṟēṅkumiv eḷiyēṉ
nilaimukaṅ kāṭṭum niṉtirup pāta
nīḻalvat taṭaiyumnāḷ eṉṟō
malaimukam kuḻaiya vaḷaittiṭum teyva
maṇimakiḻ kaṇṇiṉuḷ maṇiyē
kolaimukam cellārk karuḷtarun taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē,

395. varupayaṉ aṟiyā tuḻaṉṟiṭum ēḻai
matiyiṉēṉ uyntiṭum vaṇṇam
oruvarum niṉatu tiruvaṭip pukaḻai
uṉṉumnāḷ entanāḷ aṟiyēṉ
aruvuru ākum civapirāṉ aḷitta
arumpeṟal celvamē amutē
kuruvuru āki aruḷtarum taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

396. aḻitarum ulaka vāḻviṉai meyyeṉ
ṟalaintiṭum pāviyēṉ iyaṟṟum
paḻitarum piḻaiyai eṇṇuṟēl iṉṟu
pātukāt taḷippatuṉ paramē
moḻitarum mukkaṭ ceṅkarum pīṉṟa
muttamē muktiyiṉ mutalē
koḻitarum aruvi poḻitarun taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

397. niṉnilai aṟiyā vañcakar iṭattil
niṉṟuniṉ ṟalaitarum eḷiyēṉ
taṉnilai aṟintum aiyakō iṉṉum
tayaiilā tiruntaṉai eṉṉē
poṉnilaip potuvil naṭañceyum pavaḷap
poruppiṉuḷ malarntiṭum pūvē
kolnilai vēṅkaik koḷumtirut taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

398. pāṭiniṉ tiruccīr pukaḻntiṭāk koṭiya
patakarpāl nāḷtoṟum ceṉṟē
vāṭiniṉ ṟēṅkum eḻaiyēṉ neñca
vāṭṭamiṅ kaṟintilai eṉṉē
āṭinī ṟāṭi aruḷceyum paramaṉ
akammakiḻ arumpeṟal maruntē
kōṭilaṅ kuyarvāṉ aṇitirut taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

399. vaṉpoṭu cerukkum vañcarpāl alaiyā
vaṇṇamiṉ ṟaruḷceyāy eṉṉil
tuṉpoṭu melivēṉ niṉtiru malarntāḷ
tuṇaiaṉṟit tuṇaioṉṟum kāṇēṉ
aṉpoṭum paramaṉ umaikaiyil koṭukka
akamakiḻn taṇaikkumār amutē
koṉpeṟum ilaivēl karattoṭum taṇikaik
kuṉṟamarn tiṭukuṇak kuṉṟē.

tirucciṟṟampalam

37. kūṭal viḻaital
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

400. cakamā ṟuṭaiyār aṭaiyā neṟiyār
caṭaiyār viṭaiyār taṉiāṉār
ukamā ruṭaiyār umaiōr puṭaiyār
utavum urimait tirumakaṉār
mukamā ṟuṭaiyār mukammā ṟuṭaiyār
eṉavē eṉatu muṉvantār
akamā ruṭaiyēṉ patiyā teṉṟēṉ
alaivāy eṉṟār aḵteṉṉē.

401. vituvāḻ caṭaiyār viṭaimēl varuvār
vitimāl aṟiyā vimalaṉār
matuvāḻ kuḻalāḷ puṭaivāḻ uṭaiyār
makaṉār kukaṉār mayilūrvār
mutuvāḻ vaṭaiyā tavamē alaivēṉ
muṉvanta tiṭayāṉ aṟiyātē
putuvāḻ vuṭaiyār eṉavē matipōy
niṉṟēṉ antō pollēṉē.

402. kāyō ṭuṭaṉāy kaṉalkai ēntik
kāṭē iṭamāk kaṇaṅkoṇṭa
pēyō ṭāṭip palitēr tarumōr
pittap perumāṉ tirumakaṉār
tāyō ṭuṟaḻum taṇikā calaṉār
takaicēr mayilār taṉivēlār
vēyō ṭuṟaḻtōḷ pāvaiyar muṉeṉ
veḷvaḷai koṇṭār viṉavāmē.

403. poṉṉār puyaṉār pukaḻum pukaḻār
puliyiṉ ataḷār puyamnālār
teṉṉār caṭaiyār koṭimēl viṭaiyār
civaṉār arumait tirumakaṉār
eṉnā yakaṉār eṉṉuyir pōlvār
eḻiṉmā mayilār iṭaiyōrkaḷ
tannā yakaṉār taṇikā calaṉār
taṉivan tivaṇmāl tantārē.

404. kallāl aṭiyār kallaṭi uṇṭār
kaṇṭār ulakaṅ kaḷaivētam
cellā neṟiyār celluṟum muṭiyār
civaṉār arumait tirumakaṉār
ellām uṭaiyār taṇikā calaṉār
eṉṉā yakaṉār iyalvēlār
nallār iṭaiṉ veḷvaḷai koṭupiṉ
naṇṇār mayilmēl naṭantārē.

405. kārur caṭaiyār kaṉalār maḻuvār
kalavār puramuṉ ṟericeytār
ārur uṭaiyār palitērn tiṭumem
araṉār arumait tirumakaṉār
pōrur uṟaivār taṇikā calaṉār
putiyār eṉaeṉ muṉamvantār
ērur ematue riṉilvā eṉṟār
eḷiyēṉ ēmān tiruntēṉē.

406. kaṇṇār nutalār viṭamār kaḷaṉār
karamār maḻuvār kaḷaikaṇṇār
peṇṇār puyaṉār ayaṉmāṟ kariyār
periyār kailaip perumāṉār
taṇikā calaṉār taṇivēlār
eṇṇār eḷiyāḷ ivaḷeṉ ṟeṉaiyāṉ
eṉcey kēṉō iṭarkoṇṭē.

407. maḻuvār tarukaip perumāṉ makaṉār
mayilvā kaṉaṉār ayilvēlār
taḻuvār viṉaiyait taṇiyār aṇiyār
taṇikā calaṉār tampātam
toḻuvār aḻuvār viḻuvār eḻuvār
tutiyā niṟpār avarniṟkap
puḻuvār uṭalōm piṭumeṉ muṉarvan
taruḷtan taruḷip pōṉārē.

408. tiruttam payiṉṟār kaṭalnañ cayiṉṟār
niṉaivār taṅkaḷ neṟikkēṟka
aruttam pakarvār arumaip putalvar
aṟumā mukaṉār ayilvēlār
tiruttam peṟuvār pukaḻum taṇikait
tirumā malaiyār orumātiṉ
varuttam pārār vaḷaiyum tārār
vārār avartam maṉameṉṉē.

409. piramaṉ talaiyil palikoṇ ṭerutil
peyarum piccaip perumāṉār
tiramaṉ ṟiṉilē naṭaṉam purivār
civaṉār makaṉār tiṟalvēlār
taramaṉ ṟalaivāṉ poḻilcār eḻilcēr
taṇikā calaṉār tamiyēṉmuṉ
varamaṉ ṟavummāl koḷaniṉ ṟaṉṉāl
maṭavār alarāl maṉanontē.

tirucciṟṟampalam

38. taricaṉai vēṭkai
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

410. vēlkoḷum kamalak kaiyaṉai eṉaiyāḷ
meyyaṉai aiyaṉai ulaka
mālkoḷum maṉattar aṟivarum maruntai
māṇikka maṇiyiṉai mayilmēl
kālkoḷum kukaṉai entaiyai eṉatu
karuttaṉai ayaṉari aṟiyāc
cālkoḷum kaṭavuḷ taṉiaruḷ makaṉait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

411. kaṇṇaṉai ayaṉai viṇṇavar kōṉaik
kākkavait tiṭṭavēṟ karaṉaip
paṇṇaṉai aṭiyar pāṭaluk karuḷum
patiyiṉai matikoḷtaṇ aruḷām
vaṇṇaṉai ellā vaṇṇamum uṭaiya
varataṉīṉ ṟeṭuttaruḷ makaṉait
taṇṇaṉai eṉatu kaṇṇaṉai avaṉait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

412. eṉṉuṭai uyirai yāṉpeṟum pēṟṟai
eṉṉuṭaip poruḷiṉai eḷiyēṉ
maṉṉuṭaik kuruviṉ vaṭiviṉai eṉkaṇ
maṇiyiṉai aṇiyiṉai varattai
miṉṉuṭaip pavaḷa veṟpiṉil utitta
miḷiraruḷ taruviṉai aṭiyēṉ
taṉṉuṭait tēvait tantaiyait tāyait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

413. paraṅkiri amaruṅ kaṟpakat taruvaip
parāparañ cuṭariṉai eḷiyēṟ
kiraṅkivan taruḷum ērakat tiṟaiyai
eṇṇutaṟ kariyapēr iṉpai
uraṅkiṉar vāṉōrk korutaṉi mutalai
oppilā tōṅkiya oṉṟait
tāṅkiṉār aruṇa kirikkaruḷ pavaṉait
taṇiyaiyil kaṇṭiṟaiñ cuvaṉē.

414. arumpeṟal maṇiyai amutiṉai aṉpar
aṉpiṉuk keḷivarum aracai
virumpumā tavattōr uḷḷakat toḷirum
viḷakkiṉai aḷakkarum poruḷaik
karumpiṉai eṉṉuṭ kaṉintiṭum kaṉiyai
muṉintiṭā taruḷaruṭ kaṭalait
tarumpara civattuḷ kiḷarntoḷir oḷiyait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

415. māraṉai erittōṉ makiḻtaru makaṉai
vākaiyam puyattaṉai vaṭivēl
tīraṉai aḻiyāc cīraṉai ñāṉac
celvaṉai valviṉai neñcac
cūraṉait taṭinta vīraṉai aḻiyāc
cukattaṉait tēṉtuḷi kaṭappan
tāraṉaik kukaṉeṉ pēruṭai yavaṉait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

416. vētaṉaic ciṟaikkuḷ vētaṉai paṭaccey
vimalaṉai amalaṉai aṟpar
pōtaṉaik kaṭaṅkāp pōtaṉai aintām
pūtaṉai mātavar pukaḻum
pātaṉai umaiyāḷ pālaṉai eṅkaḷ
paramaṉai makiḻvikkum paraṉait
tarataṉai uyirkkuḷ uyiraṉai yavaṉait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

417. kuḻakaṉai aḻiyāk kumaraṉai aṭṭa
kuṇattaṉaik kuṟittiṭal aṟitām
aḻakaṉaic centil appaṉai malaitō
ṟāṭalvāḻ aṇṇalait tēvar
kaḻakaṉait taṇṭaik kālaṉaip piṇikkōr
kālaṉai vēlaṉai maṉatil
caḻakilārk karuḷum cāminā taṉaitteṉ
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

418. muttaṉai muttik korutaṉi vittai
mutalvaṉai murukaṉai mukkaṇ
pittaṉai attaṉ eṉakkoḷum celvap
piḷḷaiyaip periyavar uḷañcēr
cuttaṉaip patti valaippaṭum avaṉait
turiyaṉait turiyamum kaṭanta
cattaṉai nitta niṉmalac cuṭarait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

419. vaḷayil karaṅkoḷ vaḷḷalai iravil
vaḷḷinā yakitaṉaik kavarnta
kaḷḷaṉai aṭiyar uḷḷakat tavaṉaik
karuttaṉaik karutumā ṉanta
veḷḷamniṉ ṟāṭa aruḷkuru paraṉai
viruppuṟu poruppaṉai viṉaiyait
taḷḷavan taruḷcey tiṭuntayā nitiyait
taṇikaiyil kaṇṭiṟaiñ cuvaṉē.

tirucciṟṟampalam

39. nāḷ eṇṇi varuntal
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

420. iṉṉum ettaṉai nāḷcelum ēḻaiyēṉ iṭarkkaṭal viṭuttēṟa
miṉṉum vēṟpaṭai miḷirtarum kaittala vittakap perumāṉē
tuṉṉum naṟṟaṇi kācalat tamarntaruḷ tōṉṟalē mayilēṟi
maṉṉum uttama vaḷḷalē niṉtiru maṉakkarut taṟiyēṉē.

421. īṟi lātaniṉ aruḷpeṟa eṉakkiṉum ettaṉai nāṭcellum
māṟi lātavar maṉattoḷir cōtiyē mayilmicai varumvāḻvē
tueṟi lāvaḷac cōlaicūḻ taṇikaivāḻ cuttaciṉ mayattēvē
ūṟi lāpperu nilaiyaā ṉantamē oppilāṉ aruṭpēṟē.

422. kūḻai māmukil aṉaiyavar mulaittalaik kuḷittuḻaṉ ṟalaikiṉṟa
ēḻai neñciṉēṉ ettaṉai nāḷcellum iṭarkkaṭal viṭuttēṟa
māḻai mēṉiyaṉ vaḻuttumā ṇikkamē vāḻttuvā ravarpollā
ūḻai nīkkinal aruḷtarut teyvamē uttamac cukavāḻvē.

423. aiya iṉṉumnāṉ ettaṉai nāḷcelum allalviṭ ṭaruḷmēvat
tuyya naṉṉeṟi maṉṉiya aṭiyartam tuyartavirt taruḷvōṉē
veyya neñciṉar eṭṭoṉā meyyaṉē vēlkoḷum karattōṉē
ceyya mēṉieñ civapirāṉ peṟṟanaṟ celvaṉē tiṟalōṉē.

424. pāvi yēṉ iṉṉum ettaṉai nāḷcelum paruvarāl viṭuttuyyak
kūvi yēaṉpark karuḷtarum vaḷḷalē kuṇapperuṅ kuṉṟēeṉ
āvi yēeṉai āḷkuru vaṭivamē āṉantap peruvāḻvē
vāvi ērtarum taṇikaimā malaimicai maṉṉiya aruḷtēṉē.

425. eḷiya ṉēṉiṉṉum ettaṉai nāḷcelum iṭarkkaṭal viṭuttēṟa
oḷia ṉēkamāyt tiraṇṭiṭum ciṟpara uruvamē uruvillā
veḷiya tākiya vattuvē muttiyiṉ meyppayaṉ taruvittē
aḷiya tākiya neñciṉārk karuḷtarum āṟumā mukattēvē.

426. toṇṭa ṉēṉiṉṉum ettaṉai nāḷcelum tuyarkkaṭal viṭuttēṟa
aṇṭa ṉēaṇṭark karuḷtarum paracivaṉ aruḷiya poruvāḻvē
kaṇṭa ṉēkarvan taṉaiceya acuraṉaik kaḷaintaruḷ kaḷaikaṇṇē
viṇṭa ṉērpukuñ cikaricūḻ taṇikaiyil viḷaṅkiya vēlōṉē.

427. vīṇa ṉēṉiṉṉum ettaṉai nāḷcellum ventuyark kaṭalnīttak
kāṇa vāṉavark karumperun talaivaṉē karuṇaiyaṅ kaṇṇāṉē
tueṇa nērpuyac cuntara vaṭivaṉē tuḷakkilārk karuḷīyum
ēṇa ṉēeṉai ēṉṟukoḷ tēcika iṟaivaṉē iyalōṉē.

428. kaṭaiya ṉēṉiṉṉum ettaṉai nāḷcelum kaṭuntuyark kaṭalnīnta
viṭaiyiṉ ēṟiya civapirāṉ peṟṟaruḷ viyaṉtiru makappēṟē
uṭaiya nāyakik koruperuñ celvamē ulakamelām aḷippōṉē
aṭaiya niṉṟavark karuḷceyun taṇikaivāḻ āṉantat teḷitēṉē.

429. pēya ṉēṉiṉṉum ettaṉai nāḷcelum peruntuyark kaṭalnīnta
māya ṉēmutal vāṉavar tamakkaruḷ maṇimiṭaṟ ṟiṟaiyōrkkuc
cēya ṉēakan teḷintavark kiṉiyaṉē celvaṉē eṉaikkākkun
tāya ṉēeṉṟaṉ caṟkuru nātaṉē taṇikaimā malaiyāṉē.

tirucciṟṟampalam

40. ēttāp piṟavi iḻivu
eṇcīr kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

430. kallai ottaeṉ neñciṉai urukkēṉ
kaṭavuḷ niṉaṭi kaṇṭiṭa viḻaiyēṉ
allai uttakō taiyarkkuḷaṅ kuḻaivēṉ
aṉpi lāroṭum amarntavam uḻalvēṉ
tillai appaṉeṉ ṟulakeṭut tēttum
civapi rāṉtaruñ celvaniṉ taṇikai
ellai uṟṟuṉai ēttiṉ ṟāṭēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

431. maiyal neñciṉēṉ maticiṟi tillēṉ
māta rārmulai malaiivarn turuḷvēṉ
aiya niṉtiru aṭittuṇai maṟavā
aṉpar taṅkaḷai aṭuttuḷam makiḻēṉ
uyya niṉtirut taṇikaiyai aṭaiyēṉ
uṭaiya nāyakaṉ utaviya pēṟē
eyya ivveṟum vāḻkkaiyil uḻalvēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

432. pulaiya mātartam pōkattai viḻaintēṉ
puṉmai yāvaikkum pukaliṭam āṉēṉ
nilaiya māmtirut taṇikaiyai aṭaiyēṉ
niruttaṉ īṉṟaruḷ niṉmalak koḻuntē
vilaiyi lātaniṉ tiruvaruḷ viḻaiyēṉ
vīṇar taṅkaḷai virumpiniṉ ṟalaintēṉ
ilaie ṉātaṇu vaḷavum oṉṟīyēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

433. maruṭṭu maṅkaiyar puḻukkuḻi āḻntu
varunti nāḷtoṟum maṉamiḷaik kiṉṟēṉ
teruṭṭum niṉtirut taṇikaiyai aṭaiyēṉ
civapi rāṉpeṟṟa celvamē niṉatu
aruṭṭi ṟattiṉai niṉaintunek kuruki
aḻutu kaṇkaḷnīr ārntiṭa nillēṉ
iruṭṭu vāḻkkaiyil iṭaṟivīḻ kiṉṟēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

434. nacci lēpaḻa kiyakaruṅ kaṇṇāl
nalattai vēṭṭunaṟ pulattiṉai iḻantēṉ
picci lēmika mayaṅkiya maṉattēṉ
pētai yēṉkoṭum pēyaṉēṉ poyyēṉ
cacci 11lēcivaṉ aḷittiṭum maṇiyē
taṅkamē uṉṟaṉ taṇikaiyai viḻaiyēṉ
ecci lēviḻain tiṭaruṟu kiṉṟēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

435. miṉṉai aṉṉanuṇ iṭaiiḷa maṭavār
veyya nīrkkuḻi viḻuntiḷait tuḻaṉṟēṉ
puṉṉai yañcaṭai muṉṉavaṉ aḷitta
poṉṉai aṉṉaniṉ pūṅkaḻal pukaḻēṉ
aṉṉai eṉṉanal aruḷtarum taṇikai
aṭaintu niṉṟuneñ cakammakiḻn tāṭēṉ
eṉṉai eṉṉaiiṅ keṉceyal antō
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

436. paṭṭi māṭeṉat tiritarum maṭavār
pāḻṅku ḻikkuḷvīḻn tāḻntiḷaik kiṉṟēṉ
taṭṭi lārpukaḻ taṇikaiyai aṭaiyēṉ
campu eṉṉumōr taruoḷir kaṉiyē
oṭṭi lēṉniṉai uḷattiṭai niṉaiyēṉ
utavu ṟātunac cuṟumaram āṉēṉ
eṭṭi eṉmuṉam iṉippuṟum antō
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

437. ōṅki nīṇṭavāḷ uṟaḻkaruṅ kaṇṇār
uvarppuk kēṇiyil uḻaittakam iḷaittēṉ
vīṅki nīṇṭatōr ōtieṉa niṉṟēṉ
viḻaluk kēiṟait talaintaṉaṉ vīṇē
tāṅki ṉēṉuṭaṟ cumaitaṉaic civaṉār
taṉaya niṉtirut taṇikaiyai aṭaiyēṉ
ēṅki ṉēṉcuḻaṟ paṭuturum peṉavē
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

438. paṇa ḷāviya moḻiyiṉāl mayakkum
paṭiṟṟu maṅkaiyar pālviḻai vuṟṟēṉ
taṉa ḷāviya cōlaicūḻ taṇikait
taṭatta ḷāviya tarumanal tēvē
peṇa ḷāviya puṭaiyuṭaip perumāṉ
peṟṟa celvamē aṟṟavark kamutē
eṉa ḷāviya vañcaka neñcō
ṭeṉcey vāṉpiṟan tēṉeḷi yēṉē.

439. kāṉa ṟāaḷa kattiyar aḷakkar
kāmat tāḻntakaṅ kalaṅkuṟa niṉṟēṉ
vāṉa mēvuṟum poḻiltirut taṇikai
malaiyai nāṭiniṉ malarppatam pukaḻēṉ
ñāṉa nāyaki orupuṭai amarnta
nampa ṉārkkoru naltavap pēṟē
īṉaṉ ākiiṅ kiṭarppaṭu kiṉṟēṉ
eṉcey vāṉpiṟan tēṉeḷi yēṉē.

tirucciṟṟampalam

11. vittu = viccu, eṉṟāṟpōla, cattu = caccu eṉap pōliyāyiṟṟu.
to.vē.



41. pavaṉic cerukku
kali viruttam
tirucciṟṟampalam

440. pūvuṇṭaveḷ viṭaiēṟiya puṉitaṉ makaṉār
pāvuṇṇator amutaṉṉavar pacumāmayil mēlvat
tāvuṇṭaṉar eṉatiṉṉalam aṟiyāreṉa iruntāl
nāvuṇṭavar tirumuṉpitu nalam aṉṟumak keṉavē.

441. oṉṟārpuram ericeytavar oṟṟittiru nakarār
maṉṟārnaṭam uṭaiyārtaru makaṉārpacu mayilmēl
niṉṟāratu kaṇṭēṉkalai nillātu kaḻaṉṟē
teṉṟāroṭu colvēṉeṉai yāṉēmaṟan tēṉē.

442. vārārmulai umaiyāḷtiru maṇavāḷartam makaṉār
ārāamu taṉaiyāruyir aṉaiyārayil avaṉār
nērārpaṇi mayiliṉmicai niṉṟāratu kaṇṭēṉ
nīrārviḻi imainīṅkiṉa niṟainīṅkiya taṉṟē.

443. oṉṟōṭiraṇ ṭeṉuṅkaṇṇiṉar utavuntiru makaṉār
eṉṟōṭikal eḻilārmayil ēṟiaṅ kuṟṟār
naṉṟōṭiṉaṉ makiḻkūrntavar nakaimāmukaṅ kaṇṭēṉ
kaṉṟōṭiṉa pacuvāṭiṉa kalaiūṭiṉa aṉṟē.

444. malaivāṅkuvil araṉārtiru makaṉārpacu mayiliṉ
nilaitāṅkuṟa niṉṟāravar niṟkumnilai kaṇṭēṉ
alainīṅkiṉa kuḻaltu'ṅkiṉa akamēṅkiṉa araimēl
kalainīṅkiṉa mulaivīṅkiṉa kaḷiōṅkiṉa aṉṟē.

445. māṉkaṇṭakai uṭaiyārtaru makaṉārtamai mayilmēl
nāṉkaṇṭaṉaṉ avarkaṇṭaṉar nakaikoṇṭaṉam uṭaṉē
mīṉkaṇṭaṉa viḻiyāratu paḻiyāka viḷaittār
ēṉkaṇṭaṉai eṉṟāḷaṉai eṉeṉṟuraik kēṉē.

446. ceṅkaṉviṭai taṉilēṟiya civaṉārtiru makaṉār
eṅkaṇmaṇi aṉaiyārmayi liṉmītuvan tiṭṭār
aṅkaṇmika makiḻvōṭuceṉ ṟavarniṉṟatu kaṇṭēṉ
iṅkaṇvaḷai iḻantēṉmayal uḻantēṉkalai eṉavē.

447. taṇtēṉpoḻi itaḻippoli caṭaiyārtaru makaṉār
paṇtēṉpuri toṭaiyārtamaip pacumāyil mītil
kaṇṭēṉvaḷai kāṇēṉkalai kāṇēṉmiku kāmam
koṇṭēṉtuyil viṇṭēṉoṉṟum kūṟēṉvaru māṟē.

448. māvīḻntiṭu viṭaiyārtiru makaṉārpacu mayilmēl
nīvīḻntiṭa niṉṟāratu kaṇṭēṉeṉṟaṉ neñcē
pūviḻntatu vaṇṭēmati pōyvīḻntatu vaṇṭē
nāvīḻntatu malarēkaḻai nāṇvīḻntatu malarē.

449. veṟṟārpuram erittārtarum mēlārmayil mēlē
uṟṟāravar eḻilmāmukat tuḷḷēnakai kaṇṭēṉ
poṟṟārpuyaṅ kaṇṭēṉtuyar viṇṭēṉeṉaip pōla
maṟṟārpeṟu vārōiṉi vāḻvēṉmaṉam makiḻntē.

tirucciṟṟampalam

42. tiruvaruḷ vilācap pattu
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

450. āṟumukap peruṅkaruṇaik kaṭalē teyva
yāṉaimakiḻ maṇikkuṉṟē aracē mukkaṭ
pēṟumukap peruñcuṭarkkuṭ cuṭarē cevvēl
piṭittaruḷum peruntakaiyē pirama ñāṉam
vīṟumukap peruṅkuṇattōr itayat tōṅkum
viḷakkamē āṉanta veḷḷa mēmuṉ
tēṟumukap periyaaruṭ kuruvāy eṉṉaic
ciṟukālai āṭkoṇṭa tēva tēvē.

451. kaṇṇimati puṉaintacaṭaik kaṉiyē mukkaṭ
karumpēeṉ kaṇṇēmeyk karuṇai vāḻvē
puṇṇiyanal nilaiuṭaiyōr uḷattil vāykkum
puttamutē āṉanta pōka mēuḷ
eṇṇiyameyt tavarkkellām eḷitil īnta
eṉaracē āṟumukat tiṟaiyām vittē
tiṇṇiyaeṉ maṉamurukkik kuruvāy eṉṉaic
ciṟukālai āṭkoṇṭa tēva tēva.

452. niṉṉirunāḷ tuṇaipiṭittē vāḻkiṉ ṟēṉnāṉ
niṉṉaialāl piṉṉaioru nēyam kāṇēṉ
eṉṉaiiṉit tiruvuḷattil niṉaiti yōnāṉ
ēḻaiyiṉum ēḻaikaṇṭāy entāy entāy
poṉṉaiaṉṟi virumpāta pullar tammāl
pōkaloḻin tuṉpatamē pōṟṟum vaṇṇam
ciṉṉamaḷit taruṭkuruvāy eṉṉai muṉṉē
ciṟukālai āṭkoṇṭa tēva tēva.

453. kalvielām kaṟpittāy niṉpāl nēyam
kāṇavaittāy ivvulakam kāṉal eṉṟē
ollumvakai aṟivittāy uḷḷē niṉṟeṉ
uṭaiyāṉē niṉaruḷum utavu kiṉṟāy
illaieṉap piṟarpālceṉ ṟiravā vaṇṇam
ēṟṟamaḷit tāyirakkam eṉṉē eṉṉē
celvaaruṭ kuruvāki nāyi ṉēṉaic
ciṟukālai āṭkoṇṭa tēva tēva.

454. entaipirāṉ eṉiṟaivaṉ irukka iṅkē
eṉṉakuṟai namakkeṉṟē iṟumāp puṟṟē
mantaula kiṉilpiṟarai orukā cukkum
matiyāmal niṉaṭiyē matikkiṉ ṟēṉyāṉ
intaaṭi yēṉiṭattuṉ tiruvu ḷantāṉ
evvāṟō aṟikilēṉ ēḻai yēṉāl
cintaimakiḻn taruṭkuruvāy eṉṉai muṉṉē
ciṟukālai āṭkoṇṭa tēva tēva.

455. māṟāta peruñcelva yōkar pōṟṟum
māmaṇiyē āṟumuka maṇiyē niṉcīr
kūṟāta pulaivāymai uṭaiyār tammaik
kūṭāta vaṇṇamaruṭ kuruvāy vantu
tēṟāta nilaiellām tēṟṟi ōṅkum
civañāṉac ciṟappaṭaintu tikaippu nīṅkic
cīṟāta vāḻviṭaināṉ vāḻa eṉṉaic
ciṟukālai āṭkoṇṭa tēva tēvē.

456. kaṟṟaṟinta meyuṇarcci uṭaiyōr uḷḷak
kamalattē ōṅkuperuṅ kaṭavu ḷēniṉ
poṟṟakaimā malaraṭiccīr vaḻuttu kiṉṟa
puṇṇiyartaṅ kuḻuvileṉaip pukutti eṉṟum
uṟṟavaruḷ cintaṉaitan tiṉpa mēvi
uṭaiyāyuṉ aṭiyavaṉeṉ ṟōṅkum vaṇṇam
ciṟaṟaṟivai akaṟṟiaruṭ kuruvāy eṉṉaic
ciṟukālai āṭkoṇṭa tēva tēvē.

457. ñālamelām paṭaittavaṉaip paṭaitta mukkaṇ
nāyakaṉē vaṭivēṟkai nāta ṉēnāṉ
kōlamelām koyēṉnaṟ kuṇamoṉ ṟillēṉ
kuṟṟamē viḻaintēṉik kōtu ḷēṉaic
cālamelām ceyummaṭavār mayakkiṉ nīkkic
caṉmārkkam aṭaiyaaruḷ taruvāy ñāṉac
cīlamelām uṭaiyaaruṭ kuruvāy vantu
ciṟukālai āṭkoṇṭa tēva tēvē.

458. kaṟpaṉaiyē eṉumulakac caḻakkil antō
kālūṉṟi mayaṅkukiṉṟa kaṭaiyē ṉēṉaic
coṟpaṉamiv vulakiyaṟkai eṉṟu neñcam
tuṇavukoḷac ceyvittuṉ tuṇaippoṟ ṟāḷai
aṟpakalum niṉaintukaṉin turuki ñāṉa
āṉanta pōkamuṟa aruḷal vēṇṭum
ciṟparacaṟ kuruvāyvat teṉṉai muṉṉē
ciṟukālai āṭkoṇṭa tēva tēvē.

459. paṉṉirukaṇ malarmalarnta kaṭalē ñāṉap
parañcuṭarē āṟumukam paṭaitta kōvē
eṉṉirukaṇ maṇiṉēen tāyē eṉṉai
īṉṟāṉē eṉaracē eṉṟaṉ vāḻvē
miṉṉiruvar puṭaiviḷaṅka mayilmī tēṟi
virumpumaṭi yārkāṇa mēvun tēvē
ceṉṉiyilniṉ aṭimalarvait teṉṉai muṉṉē
ciṟukālai āṭkoṇṭa tēva tēvē.

tirucciṟṟampalam

43. tiruvaruṭ pēṟṟu viḻaivu
aṟucīrk12 kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

460. ulakam paravum parañcōti uruvām kuruvē umpariṭaik
kalakam tarucūrk kiḷaikaḷainta katirvēl aracē kaviṉtarucīrt
tilakam tikaḻvāḷ nutaṟparaiyiṉ celvap putalvā tiṟalataṉāl
ilakum kalapa mayiṟparimēl ēṟum pariceṉ iyampukavē.

461. pukuvā ṉavartam iṭarmuḻutum pōkkum katirvēl puṇṇiyaṉē
mikuvāṉ mutalām pūtamelam vitittē naṭattum viḷaivaṉaittum
takuvāṉ poruḷām uṉataruḷē eṉṟāl aṭiyēṉ taṉaiiṅkē
nakuvāṉ varuvit tiruḷneṟikkē naṭattal aḻakō navilāyē.

462. aḻakā amalā aruḷāḷā aṟivā aṟivār akammēvum
kuḻakā kumarā eṉaiāṇṭa kōvē niṉcīr kuṟiyāraip
paḻakā vaṇṇam eṉakkaruḷip paraṉē niṉṉaip paṇikiṉṟōrk
kaḻakā taravām paṇipurivār aṭiyārk kaṭimai ākkukavē.

463. ākkum toḻilāl kaḷittāṉai aṭakkun toḻilāl aṭakkippiṉ
kākkum toḻilāl aruḷpurinta karuṇaik kaṭalē kaṭainōkkāl
nōkkum toḻilōr ciṟituṉpāl uḷatēl māyānoṭippellām
pōkkum toḻileṉ pāluṇṭām itaṟkeṉ purivēṉ puṇṇiyaṉē.

464. purivēṉ viratam tavantāṉam puriyā toḻivēṉ puṇṇiyamē
parivēṉ pāvam parivēṉip paricāl oṉṟum payaṉkāṇēṉ
tirivēṉ niṉatu pukaḻpāṭic ciṟiyēṉ itaṉait tīrvēṉēl
erivēṉ erivāy narakattē iruppēṉ iḷaippēṉ viḷaippēṉē.

465. viḷaippēṉ pavamē aṭicciṟiyēṉ viṉaiyāl viḷaiyum viṉaippōkam
tiḷaippēṉ eṉiṉum katirvaṭivēl tēvē eṉṉum tirumoḻiyāl
iḷaippēṉ alaṉiṅ kiyampukiṟpēṉ eṉakkeṉ kuṟaiyuṇ ṭematūtaṉ
vaḷaippēṉ eṉavan tiṭilavaṉai maṭippēṉ karuṇai valattālē.

466. valattāl vaṭivēl karattēntum maṇiyē niṉṉai vaḻuttukiṉṟa
nalattāl uyarnta peruntavarpāl naṇṇum paricu nalkiṉaiyēl
talattāl uyarnta vāṉavarum tamiyēṟ kiṇaiyō caṭamāṉa
malattāl varuntāp peruvāḻvāl makiḻvēṉ iṉpam vaḷarvēṉē.

467. iṉpap perukkē aruṭkaṭalē iṟaiyē aḻiyā irumporuḷē
aṉpark karuḷum peruṅkaruṇai aracē uṇarvāl āmpayaṉē
vaṉpark karitām parañcōti vaṭivēl maṇiyē aṇiyēeṉ
tuṉpat tiṭaraip poṭiyākkic cukantan taruḷat tuṇiyāyē.
468. cukamē aṭiyar uḷattōṅkum cuṭarē aḻiyāt tuṇaiyēeṉ
akamē pukunta aruḷtēvē arumā maṇiyē āramutē
ikamē parattum uṉakkiṉṟi ettē varukkum emakkaruḷa
mukamē tilaiem perumāṉē niṉakkuṇ ṭāṟu mukamalarē.

469. āṟu mukamum tiṇitōḷī rāṟum karuṇai aṭittuṇaiyum
vīṟu mayilum taṉikkaṭavuḷ vēlum tuṇaiuṇ ṭemakkiṅkē
cīṟum piṇiyum koṭuṅkōḷum tīya viṉaiyum ceṟiyāvē
nāṟum pakaṭṭāṉ atikāram naṭavā tulakam paravuṟumē.

tirucciṟṟampalam
12. eḻucīr.to.vē. aṟucīr ca.mu.ka. ā.pā.

44. celvac cīrtti mālai
paṉṉirucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

470. aṭiyārk keḷiyar eṉummukkaṉ aiyar tamakkum ulakīṉṟa
ammai taṉakkum tiruvāymut taḷittuk kaḷikkum arumaruntē
kaṭiyār kaṭappa malarmalarnta karuṇaip poruppē kaṟpakamē
kaṇṇuḷ maṇiyē aṉparmaṉak kamalam virikkum katiroḷiyē
paṭiyār vaḷivāṉ tīmutalaim pakuti yāya paramporuḷē
pakartaṟ kariya meyññāṉap pakē acurap paṭaimuḻutum
taṭivāy eṉṉac curarvēṇṭat taṭinta vēṟkait taṉimutalē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

471. kāyā taḷiyak kaṉintaṉpāl kallāl aṭiniṉ ṟaruḷoḻukum
kaṉiyuṭ cuvaiyē aṭiyarmaṉak kavalai akaṟṟum kaṟpakamē
ōyā tuyirkkuḷ oḷittevaiyum uṇartti aruḷum oṉṟēeṉ
uḷḷak kaḷippē aimpoṟiyum oṭukkum periyōrk kōruṟavē
tēyāk karuṇaip pāṟkaṭalē teḷiyā acurap pōrkkaṭalē
teyvap patiyē mutaṟkatiyē tiruccen tueril tikaḻmatiyē
tāyāy eṉṉaik kākkavarum taṉiyē parama caṟkuruvē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

472. nāṇum ayaṉmāl intiraṉpoṉ nāṭṭup pulavar maṇamvēṭṭa
naṅkai mārkaḷ maṅkalappoṉ nāṇkāt taḷitta nāyakamē
cēṇum puviyum pātalamum tittit toḻukum centēṉē
ceñcāṟ cuvaiyē poruṭcuvaiyē civaṉkaip poruḷē ceṅkaḻunīrp
pūṇum taṭantōṭperun takaiyē poyyar aṟiyāp puṇṇiyamē
pōkaṅ kaṭanta yōkiyarmup pōkam viḷaikkum poṟpulamē
tāṇu eṉṉa ulakamelām tāṅkum talaimait tayānitiyē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

473. muṉṉaip poruṭku mutaṟporuḷē muṭiyā tōṅkum mutumaṟaiyē
mukkaṭ karumpīṉ ṟeṭuttamuḻu muttē mutirnta mukkaṉiyē
poṉṉaip puyaṅkoṇ ṭavaṉpōṟṟum poṉṉē puṉita pūraṇamē
pōta maṇakkum putumalarē pulavar evarum pukumpatiyē
miṉṉaip poruvum ulakamayal veṟuttōr uḷḷa viḷakkoḷiyē
mēlum kīḻum naṭuvumeṉa viḷaṅki niṟainta meyttēvē
taṉṉaip poruvum civayōkam taṉṉai uṭaiyōr tampayaṉē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

474. pittap perumāḷ civaperumāḷ periya perumāṉ taṉakkarumaip
piḷḷaip perumāṉ eṉappulavar pēcik kaḷikkum peruvāḻvē
mattap perumāl nīkkumoru maruntē ellām vallōṉē
vañcac camaṇa valiruḷai māykkum ñāṉa maṇiccuṭarē
attak kamalat tayiṟpaṭaikoḷ aracē muvark karuḷceytē
ākkal aḷittal aḻittaleṉum ammut toḻilum taruvōṉē
catta ulaka carācaramum tāḷil oṭukkum taṉipporuḷē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

475. ētam akaṟṟum eṉaracē eṉā ruyirē eṉaṟivē
eṉkaṇ oḷiyē eṉporuḷē eṉcaṟ kuruvē eṉtāyē
kāta maṇakkum malarkaṭappaṅ kaṇṇip puyaṉē kāṅkeyaṉē
karuṇaik kaṭalē paṉṉirukaṇ karumpē iruvar kātalaṉē
cīta matiyai muṭittacaṭaic civaṉār celvat tirumakaṉē
tiramā luṭaṉnāṉ mukaṉmakavāṉ tēṭip paṇiyum cīmāṉē
cātal piṟattal tavirttaraḷum caraṇām puyaṉē cattiyaṉē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

476. vaṉpil potinta maṉattiṉarpāl varunti uḻalvēṉ allāluṉ
malarttāḷ niṉaiyēṉ eṉṉēim matiyi lēṉum uyvēṉō
aṉpiṟ kiraṅki viṭamaṇṭōṉ arumai makaṉē āramutē
akilam paṭaittōṉ kāttōṉṟiṉ ṟiḻittōṉ ētta aḷittōṉē
tuṉpiṟ kiṭaṉām vaṉpiṟappait tolaikkum tuṇaiyē cukōtayamē
tōkai mayilmēl tōṉṟuperuñcuṭarē iṭarāṟ cōrvuṟṟē
taṉpiṟ paṭumac curarāvi tarikka vēlait tarittōṉē
taṇikā calamān talaittamarnta caiva maṇiyē caṇmukaṉē.

477. mālum ayaṉum uruttiraṉum vāṉat tavarum māṉiṭarum
māvum puḷḷum ūrvaṉavum malaiyum kaṭalum maṟṟavaiyum
ālum katiyum catakōṭi aṇṭap parappun tāṉāka
aṉṟōr vaṭivam mēruviṟkoṇ ṭaruḷun tūya aṟputamē
vēlum mayilum koṇṭuruvāy viḷaiyāṭ ṭiyaṟṟum vittakamē
vētap poruḷē maticcaṭaikēl vimalaṉ taṉakkōr meypporuḷē
cālum cukuṇat tirumalaiyē tavattōr pukaḻum taṟparaṉē
taṇikā calamām talattamarnta caiva maṇiyē caṇmukaṉē.

478. ētam niṟuttam ivvulakat tiyalpiṉ vāḻkkai yiṭatteḷiyēṉ
eṇṇi aṭaṅkāp peruntuyarkoṇ ṭentāy antō iḷaikkiṉṟēṉ
vētam niṟuttum niṉkamala meṉnāḷ tuṇaiyē tuṇaiallāl
vēṟoṉ ṟaṟiyēṉ aḵtaṟintiv viṉaiyēṟ karuḷa vēṇṭāvō
pōta niṟuttum caṟkuruvē puṉita ñāṉat taṟivuruvē
poyyar aṟiyāp paraveḷiyē purammuṉ ṟerittōṉ tarumoḷiyē
cātal niṟuttum avaruḷḷaḷat talamtāḷ niṟuttum tayānitiyē
taṇikā calamān talattamarnta caiva maṇiyē caṇmukaṉē.

479. murukā eṉaniṉ ṟēttāta muṭariṭampōy matimayaṅki
muṉṉum maṭavār mulaimukaṭṭiṉ muyaṅki alaintē niṉaimaṟantēṉ
urukā vañca maṉattēṉai uruttīrt tiyamaṉ orupācat
tuṭalum naṭuṅka vicikkalavark kuraippa taṟiyēṉ uttamaṉē
parukā tuḷḷat tiṉittirukkum pālē tēṉē pakararuṭcem
pākē tōkai mayilnaṭattum paramē yāvum paṭaittōṉē
tarukā talittōṉ muṭikoṭutta taruma turaiyē taṟapraṉē
taṇikā calamān talattamarnta caiva maṇiyē caṇmukaṉē.

45. cevi aṟivuṟuttal
kali viruttam
tirucciṟṟampalam

480. ulakiyaṟ kaṭuñcurat tuḻaṉṟu nāḷtoṟum
alakilven tuyarkiḷait taḻuṅku neñcamē
ilakuciṟ parakuka eṉṟu nīṟiṭil
kalakamil iṉpamām katiki ṭaikkumē.

481. maruḷuṟum ulakilām vāḻkkai vēṇṭiyē
iruḷuṟu tuyarkkaṭal iḻiyum neñcamē
teruḷuṟu nīṟ6ṉaic civaeṉ ṟuṭkoḷil
aruḷuṟu vāḻkkaiyil amartal uṇmaiyē.

482. valviṉaip pakutiyāl mayaṅki vañcartam
kolviṉaik kuḻiyiṭaik kutikkum neñcamē
ilviṉaic caṇmuka eṉṟu nīṟiṭil
nalviṉai paḻukkumōr nāṭu vāykkumē.

483. kaṭumpulaik karuttartam karuttiṉ vaṇṇamē
viṭumpuṉal eṉattuyar viḷaikkum neñcamē
iṭumpukaḻc caṇmuka eṉṟu nīṟiṭil
naṭuṅkumac camniṉai naṇṇaṟ keṉṟumē.

484. aṉpilā vañcartam avalac cūḻalil
eṉpilāp puḻueṉa iraṅku neñcamē
iṉpaṟāc caṇmuka eṉṟu nīṟiṭil
tuṉpuṟāt taṇikkatic cūḻal vāykkumē.

485. ceṟivilā vañcakac celvar vāyilil
aṟivilā tuḻalumeṉ avala neñcamē
eṟivilāc caṇmuka eṉṟu nīṟiṭil
mativilāc civakati vāyil vāykkumē.

486. maṟitaru kaṇṇiṉār mayakkat tāḻntuvīṇ
vaṟiyoṭu malaintiṭar viḷaikkum neñcamē
neṟiciva caṇmuka eṉṟu nīṟiṭil
muṟikoḷīi niṉṟauṉ muṭam tīrumē.

487. kāyamām kāṉalaik karuti nāḷtoṟum
māyamām kāṉiṭai varuntum neñcamē
nēyamām caṇmuka eṉṟu nīṟiṭil
tōyamām perumpiṇit tuṉpam nīṅkumē.

488. caticeyum maṅkaiyar tamatu kaṇvalai
matikeṭa aḻuntiyē vaṇaṅkum neñcamē
niticiva caṇmuka eṉṟu nīṟiṭil
vatitarum ulakiluṉ varuttam tīrumē.

489. pacaiyaṟu vañcakar pāṟceṉ ṟēṅkiyē
vacaipeṟa nāḷtoṟum varuntu neñcamē
icaiciva caṇma eṉṟu nīṟiṭil
ticaipeṟa matipparuṉ ciṟumai nīṅkumē.

tirucciṟṟampalam
46. tēva āciriyam
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

490. yārai yuṅkaṭu viḻiyiṉāl mayakkuṟum ēntiḻai avarvennīrt
tārai taṉṉaiyum virumpivīḻt tāḻntaeṉ taṉakkaruḷ uṇṭēyō
kārai muṭṭiap puṟamcelum ceñcuṭark katiravaṉ ivarāḻit
tērai eṭṭuṟum poḻilceṟi taṇikaiyil tēvarkaḷ toḻumtēvē.

491. maṟikkum vēṟkaṇār malakkuḻi āḻntuḻal vaṉta0 aṟumeṉpaik
kaṟikkum nāyiṉum kaṭaināyk kuṉtiruk karuṇaiyum uṇṭēyō
kuṟikkum vēymaṇi kaḷaikkatir iratavāṉ kutiraiyaip puṭaitteṅkum
teṟikkum nalvaḷam ceṟitirut taṇikaiyil tēvarkaḷ toḻumtēvē.

492. piriyam mēyavaṉ maṭantaiyar taṅkaḷaip piṭittalait tiṭuvañcak
kariya pēyiṉum periyapēyk kuṉtiruk karuṇaiyum uṇṭēyō
ariya mālayaṉ intiraṉ mutaliṉōr amarula kaṟintappāl
teriya ōṅkiya cikaricūḻ taṇikaiyil tēvarkaḷ toḻumtēvē.

48. pōṟṟit tiruviruttam
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

505. kaṅkaiyañ caṭaicēr mukkaṭ karumparuḷ maṇiyē pōṟṟi
aṅkaiyaṅ kaṉiyē pōṟṟi aruṭperuṅ kaṭalē pōṟṟi
paṅkaiyaṉ mutalōr pōṟṟum paramparañ cuṭarē pōṟṟi
caṅkaitīrt taruḷum teyvac caravaṇa pavaṉē pōṟṟi.

506. paṉippuṟa aruḷum mukkaṭ parañcuṭar oḷiyē pōṟṟi
iṉippuṟu karuṇai vāṉtēṉ eṉakkaruḷ purintāy pōṟṟi
tuṉipperum pavantīrt teṉṉaic cukampeṟa vaittōy pōṟṟi
taṉipperun tavamē pōṟṟi caṇmukat taracē pōṟṟi.

507. maṇapputu malarē teyva vāṉcuvaik kaṉiyē pōṟṟi
taṇappaṟa aṭiyark kiṉpam tarumoru taruvē pōṟṟi
kaṇapperun talaivar ēttum kaḻaṟpatat taracē pōṟṟi
kuṇapperuṅ kuṉṟē pōṟṟi kumaracaṟ kuruvē pōṟṟi.

508. tavampeṟu muṉivaruḷḷat tāmarai amarntōy pōṟṟi
pavampeṟuñ ciṟiyēṉ taṉṉaip pātukāt taḷittōy pōṟṟi
navampeṟu nilaikkum mēlām naṇṇiya nalamē pōṟṟi
civampeṟum payaṉē pōṟṟi ceṅkatir vēlōy pōṟṟi.

509. muvaṭi vāki niṉṟa muḻumutaṟ paramē pōṟṟi
māvaṭi amarnta mukkaṇ malaitaru maṇiyē pōṟṟi
cēvaṭi vaḻuttum toṇṭar ciṟumaitīrt taruḷvōy pōṟṟi
tuevaṭi vēlkaik koṇṭa cuntara vaṭivē pōṟṟi

510. viṇṇuṟu cuṭarē eṉṉuḷ viḷaṅkiya viḷakkē pōṟṟi
kaṇṇuṟu maṇiyē eṉṉaik kalantanaṟ kaḷippē pōṟṟi
paṇṇuṟu payaṉē eṉṉaip paṇivitta maṇiyē pōṟṟi
eṇṇuṟum aṭiyār taṅkaṭ kiṉiyateḷ amutē pōṟṟi.

511. maṟaielām parava niṉṟa māṇikka malaiyē pōṟṟi
ciṟaielām tavirntu vāṉōr tiruvuṟac ceytōy pōṟṟi
kuṟaielām aṟuttē iṉpam koṭuttaeṉ kuruvē pōṟṟi
tuṟaielām viḷaṅku ñāṉac cōtiyē pōṟṟi pōṟṟi.

512. tārukap patakaṉ taṉṉait taṭintaruḷ ceytōy pōṟṟi
vērukac cūra māvai vīṭṭiya vēlōy pōṟṟi
ārukac camayak kāṭṭai aḻittaveṅ kaṉalē pōṟṟi
porukat takarai ūrnta puṇṇiya murtti pōṟṟi.

513. ciṅkamā mukaṉaik koṉṟa tiṟaluṭaic cimpuḷ pōṟṟi
tuṅkavā raṇattōṉ koṇṭa tuyartavirt taṉittōy pōṟṟi
ceṅkaṇmāl maruka pōṟṟi civapirāṉ celva pōṟṟi
eṅkaḷār amutē pōṟṟi yāvarkkum iṟaiva pōṟṟi

514. muttiyiṉ mutalva pōṟṟi muviru mukatta pōṟṟi
cattivēṟ karatta pōṟṟi caṅkari putalva pōṟṟi
cittitan taruḷum tēvar cikāmaṇi pōṟṟi pōṟṟi
pattiyiṉ viḷainta iṉpap parampara pōṟṟi pōṟṟi.

515. teruḷuṭai yōrkku vāytta civāṉantat tēṉē pōṟṟi
poruḷuṭai maṟaiyōr uḷḷam pukuntapuṇ ṇiyamē pōṟṟi
maruḷuṭai maṉatti ṉēṉai vāḻvitta vāḻvē pōṟṟi
aruḷuṭai aracē eṅkaḷ aṟumukat tamutē pōṟṟi.

516. poyyaṉēṉ piḻaikaḷ ellām poṟuttiṭal vēṇṭum pōṟṟi
kaiyaṉēṉ taṉṉai iṉṉum kāttiṭal vēṇṭum pōṟṟi
meyyaṉē meyyar uḷḷam mēviya viḷaivē pōṟṟi
aiyaṉē appa ṉēem aracaṉē pōṟṟi pōṟṟi

517. murukaniṉ pātam pōṟṟi muḷariyaṅ kaṇṇaṟ kaṉpām
marukaniṉ kaḻalkaḷ pōṟṟi vāṉavar mutalva pōṟṟi
perukaruḷ vāri pōṟṟi peruṅkuṇap poruppē pōṟṟi
tarukaniṉ karuṇai pōṟṟi cāminiṉ aṭikaḷ pōṟṟi.

518. kōtilāk kuṇattōy pōṟṟi kukēcaniṉ pātam pōṟṟi
tītilāc cintai mēvum civaparañ cōti pōṟṟi
pōtilnāṉ mukaṉum kāṇāp pūraṇa vaṭiva pōṟṟi
ātiniṉ tāḷkaḷ pōṟṟi anātiniṉ aṭikaḷ pōṟṟi.

519. vētamum kalaikaḷ yāvum viḷampiya pulava pōṟṟi
nātamum kaṭantu niṉṟa nātaniṉ karuṇai pōṟṟi
pōtamum poruḷum ākum puṉitaniṉ pātam pōṟṟi
ātaram āki eṉṉuḷ amarntaeṉ aracē pōṟṟi
tirucciṟṟampalam

50. caṇmukar kommi
tāḻicai
tirucciṟṟampalam

523. kuṟavar kuṭicai nuḻaintāṇṭi - antak
kōmāṭṭi eccil viḻaintāṇṭi
tuṟavar vaṇaṅkum pukaḻāṇṭi - avaṉ
tōṟṟattaip pāṭi aṭiyuṅkaṭi.

524. māmayil ēṟi varuvāṇṭi - aṉpar
vāḻtta varaṅkaḷ taruvāṇṭi
tīmaiyi lāta pukaḻāṇṭi - avaṉ
cīrttiyaip pāṭi aṭiyuṅkaṭi.

525. paṉṉiru tōḷkaḷ uṭaiyāṇṭi - koṭum
pāvikaḷ tammai aṭaiyāṇṭi
eṉṉiru kaṇkaḷ aṉaiyāṇṭi - avaṉ
ēṟṟattaip pāṭi aṭiyuṅkaṭi

526. vēṅkai maramāki niṉṟāṇṭi - vanta
vēṭar taṉaielām veṉṟāṇṭi
tīṅkucey cūraṉaik koṉṟāṇṭi - antat
tīraṉaip pāṭi aṭiyuṅkaṭi.

527. cīrtikaḻ tōkai mayilmēlē - iḷañ
ceñcuṭar tōṉṟun tiṟampōlē
kūrvaṭi vēlkoṇṭu namperumāṉ - varuṅ
kōlattaip pāruṅkaḷ kōtaiyarkāḷ.

528. āṟu mukaṅkaḷil puṉcirippum - iraṇ
ṭāṟu puyantikaḻ aṟputamum
vīṟu parañcuṭar vaṇṇamumōr - tiru
mēṉiyum pāruṅkaḷ veḷvaḷaikāḷ.

529. āṉanta māṉa amutaṉaṭi - para
māṉanta nāṭṭuk karacaṉaṭi
tāṉanta millāc caturaṉaṭi - civa
caṇmukaṉ naṅkuru cāmiyaṭi.

530. vētamuṭi collum nātaṉaṭi - catur
vētamu ṭitikaḻ pātaṉaṭi
nāta vaṭivukoḷ nītaṉaṭi - para
nātaṅ kaṭanta nalattaṉaṭi.

531. tattuvat tuḷḷē aṭaṅkāṇṭi - para
tattuvam aṉṟit tuṭaṅkāṇṭi
cattuva ñāṉa vaṭivāṇṭi - civa
caṇmuka nātaṉaip pāṭuṅkaṭi.

532. caccitā ṉanta uruvāṇṭi - para
taṟpara pōkan taruvāṇṭi
uccitāḻ aṉpark kuṟavāṇṭi - anta
uttama tēvaṉaip pāṭuṅkaṭi.

533. aṟputa māṉa aḻakaṉaṭi - tuti
aṉpark karuḷcey kuḻakaṉaṭi

534. caivan taḻaikka taḻaittāṇṭi -
ñāṉa campantap pērkoṇ ṭaḻaittāṇṭi
poyvanta uḷḷattil pōkāṇṭi - antap
puṇṇiyaṉ poṉṉaṭi pōṟṟuṅkaṭi.

535. vāci naṭattit taruvāṇṭi - oru
vāciyil iṅkē varuvāṇṭi
ācil karuṇai uruvāṇṭi - avaṉ
aṟputat tāḷmalar ēttuṅkaṭi.

536. irāppakal illā iṭattāṇṭi - aṉpar
iṉpa uḷaṅkoḷ naṭattāṇṭi
arāppaḷi īnta tiṭattāṇṭi - anta
aṇṇalaip pāṭi aṭiyuṅkaṭi.

537. oṉṟiraṇ ṭāṉa uḷavāṇṭi - anta
oṉṟiraṇ ṭākā aḷavāṇṭi
miṉtiraṇ ṭaṉṉa vaṭivāṇṭi - anta
mēlavaṉ cīrttiyaip pāṭuṅkaṭi.

tirucciṟṟampalam
-----------

iraṇṭām tirumuṟai
1. karuṇai viṇṇappam
potu
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

571. nallārk kellām nallavaṉnī oruvaṉ yāṇṭum nāyaṭiyēṉ
pollārk kellām pollavaṉnāṉ oruvaṉ intap puṇarppataṉāl
ellām uṭaiyāy niṉakketireṉ ṟeṇṇēl uṟaveṉ ṟeṇṇukaī
tallāl vaḻakkeṉ irumaikkum potumai aṉṟō aruḷiṭamē.

572. iṭamē poruḷē ēvalē eṉṟeṉ ṟeṇṇi iṭarppaṭumōr
maṭamē uṭaiyēṉ taṉakkaruḷnī vaḻaṅkal aḻakō ānanta
naṭamē uṭaiyōy niṉaiaṉṟi vēṟṟut teyvam nayavēṟkut
tiṭamē aruḷtāṉ vaḻaṅkātu tīrttal aḻakō terippāyē.

573. terittāl aṉṟic ciṟitēṉum terivoṉ ṟillāc ciṟiyēṉaip
pirittāy kūṭum vakaiaṟiyum peṟṟi eṉṉē piṟaimuṭimēl
tarittāy aṭiyēṉ piḻaipoṟukkat takuṅkāṇ tuṉpam tamiyēṉai
arittāl kaṇṭiṅ kiraṅkāmai antō aruḷuk kaḻakēyō.

574. aruḷōr ciṟitum utavukilāy ataṉaip peṟutaṟ kaṭiyēṉpāl
teruḷōr ciṟitum ilaiyēeṉ ceykēṉ eṅkaḷ civaṉēyō
maruḷōr eṉiṉum tamainōkki vantārk kaḷittal vaḻakkaṉṟō
poruḷōr iṭattē miṭikoṇṭōr pukutal iṉṟa putitaṉṟē.

575. putiyēṉ allēṉ niṉaṭimaip poruttam illēṉ allēṉyāṉ
matiyēṉ vēṟṟut tēvartamai vantaṅ kavartām etirpaṭiṉum
tutiyēṉ niṉṉai viṭuvēṉō toṇṭa ṉēṉai viṭalaḻakō
natiyēr caṭaiyōy iṉṉaruḷnī nalkal vēṇṭum nāyēṟkē.

576. nāyēṉ tuṉpak kaṭalvīḻntu nalital aḻakō nallōrkkiṅ
kīyēṉ oṉṟum illēṉnāṉ eṉcey kēṉō eṉṉuṭaiya
tāyē aṉaiyāy ciṟiteṉmēl tayavu purintāl ākātō
cēyēṉ taṉṉai viṭuppāyō viṭuttāl ulakañ ciriyātō.

577. cirippār niṉpēr aruḷpeṟṟōr civaṉē civaṉē civaṉēyō
virippār paḻiccol aṉṟieṉai viṭṭāl veḷḷai viṭaiyōṉē
tarippāy ivaṉai aruḷiṭattē eṉṟu niṉṟu takumvaṇṇam
terippār niṉakkum evarkaṇṭāy tēvar tēṭaṟ kariyāṉē.

578. ariya perumāṉ eḷiyōmai āḷum perumāṉ yāvarkaṭkum
periya perumāḷ civaperumāṉ pittap perumāṉ eṉṟuṉṉai
uriya perumā tavarpaḻiccal uṇmai eṉileṉ uṭaiyāṉē
kariya perumāl uṭaiyaṟkum aruḷal uṉṟaṉ kaṭaṉaṉṟē.

579. aṉṟum ciṟiyēṉ aṟivaṟiyēṉ atunī aṟintum aruḷceytāy
iṉṟum ciṟiyēṉ aṟivaṟiyēṉ itunī aṟintum aruḷāyēl
eṉṟum orutaṉ maiyaṉeṅkaḷ iṟaivaṉ eṉamā maṟaikaḷelām
toṉṟu moḻinta tu'moḻitāṉ cūtu moḻiyō collāyē.

580. collaṟ kariya periyaparañ cuṭarē mukkaṭ cuṭarkkoḻuntē
mallaṟ karumāl ayaṉmutalōr vaḻuttum peruñcīr maṇikkuṉṟē
pullaṟ karitām eḷiyēṉṟaṉ piḻaikaḷ yāvum poṟuttinta
allaṟ kaṭalniṉ ṟeṉaieṭuttē aruḷvāy uṉṟaṉ aruḷnalamē.

tirucciṟṟampalam

2. pirārttaṉaip patikam
tiruvoṟṟiyūrum tiruttillaiyum
kaṭṭaḷait kalittuṟai
tirucciṟṟampalam

561. appār malarccaṭai āramu tēeṉ aruṭṭuṇaiyē
tuppār pavaḷa maṇikkuṉṟa mēciṟ cukakkaṭalē
veppār tarutuya rālmeli kiṉṟaṉaṉ veṟṟaṭiyēṉ
ippār taṉileṉṉai appāañ cēleṉa ēṉṟukoḷḷē.

582. ēṉṟukoḷ vāṉnama tiṉṉuyir pōlmukkaṇ entaieṉṟē
cāṉṟukoḷ vāyniṉai nampiniṉ ṟēṉit tamiaṭiyēṉ
māṉṟukoḷ vāṉvarum tuṉpaṅkaḷ nīkka matittalaiyēl
ñāṉṟukoḷ vēṉaṉṟi yātucey vēṉinta nāṉilattē.

583. nilattē ciṟuvarcey kuṟṟaṅkaḷ yāvum niṉaittaṟavōr
calattē uḷattai viṭāreṉpar ātaliṉ tātaiyeṉṟē
kulattēvar pōṟṟum kuṇakkuṉṟē mēeṅ kulateyvamē
pulattē iḻitakai yēṉpiḻai yāvum poṟuttaruḷē.

584. aruḷār amutap peruṅkaṭa lētillai ampalattil
poruḷār naṭampuri puṇṇiya ṉēniṉaip pōṟṟukilēṉ
iruḷār maṉattiṉ iṭaruḻan tēṉiṉi yātuceykēṉ
maruḷār malakkuṭil māyntiṭil uṉaruḷ vāyppataṟkē.

585. vāyāra niṉpoṉ malarttāḷ tuṇaiyē vaḻuttukilēṉ
ōyā iṭaruḻan tuḷnali kiṉṟaṉaṉ ōkeṭuvēṉ
pēyāyp piṟantilaṉ pēyumov vēṉpulaip pēṟuvakkum
nāyāyp piṟantilaṉ nāykkum kaṭaippaṭṭa nāṉiṅṅaṉē.

586. nāṉceyta kuṟṟaṅkaḷ ellām poṟuttuniṉ nallaruḷnī
tāṉcey taṉaieṉil aiyāmuk kaṭperuñ cāmiavaṟ
kēṉcey taṉaieṉa niṟṟaṭup pārilai eṉaracē
vāṉceyta naṉṟiyai yārtaṭut tārinta vaiyaktē.

587. vaiyak tēiṭar mākkaṭal muḻki varuntukiṉṟa
poyyakat tēṉaip purantaru ḷāmal puṟampoḻittāl
naiyakat tēṉetu ceyvēṉan tōuḷ nalikuvaṉkāṇ
meyyakat tēniṉ ṟoḷirtarum ñāṉa viricuṭarē.

588. virituya rāltaṭu māṟukiṉ ṟēṉinta vevviṉaiyēṉ
perituya rāniṉṟa nallōr aṭaiyumniṉ pēraruḷtāṉ
aritukaṇ ṭāyaṭai vēṉeṉal āyiṉum aiyamaṇip
purituvar vārcaṭai yāynī uvappil puriyiluṇṭē.

589. uṇṭēreṉa pōltuya rālalai kiṉṟavar uttamanī
kaṇṭōr ciṟitum iraṅkuki lāyik kaṭaiyavaṉēṉ
paṇṭōr tuṇaiaṟi yēṉniṉṉai yaṉṟiniṟ paṟṟiniṉṟēṉ
eṇṭōḷ maṇimiṭaṟ ṟentāy karuṇai iruṅkaṭalē.

590. kaṭalē aṉaiya tuyarmikai yāluṭ kalaṅkumeṉṉai
viṭalē aruḷaṉ ṟeṭuttāḷal vēṇṭumeṉ viṇṇappamī
taṭalē ṟuvanta aruṭkaṭa lēaṇi ampalattuḷ
uṭalē maruvum uyirpōl niṟaioṟṟi yūrappaṉē.

tirucciṟṟampalam

3. peru viṇṇappam
potu
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

591. iruḷār maṉattēṉ iḻukkuṭaiyēṉ eḷiyēṉ niṉṉai ēttāta
maruḷār neñcap pulaiyariṭam vāyntu varunti māḻkiṉṟēṉ
aruḷār amutap perukkēeṉ aracē atunī aṟintaṉṟō
teruḷār aṉpar tiruccapaiyil cērkkā talaikkum tiṟamantō.

592. uṇmai aṟiyēṉ eṉiṉumeṉai uṭaiyāy uṉaiyē ovvorukāl
eṇmai uṭaiyēṉ niṉaikkiṉṟēṉ eṉṉē uṉṉai ēttāta
veṇmai uṭaiyār cārpāka viṭṭāy antō viṉaiyēṉai
vaṇmai uṭaiyāy eṉceykēṉ maṟṟōr tuṇaiiṅ kaṟiyēṉē.

593. eḷiyēṉ iḻaitta perumpiḻaikaḷ ellām poṟuttiṅ kiṉpaḷittāy
kaḷiyēṉ taṉainī iṉiantō kaiviṭ ṭiṭileṉ kaṭavēṉē
oḷiyē mukkaṭ ceḻuṅkarummē oṉṟē aṉpar uṟavēnal
aḷiyē parama veḷiyēeṉ aiyā aracē āramutē.

594. kāmak kaṭalil paṭintañarām kaṭalil viḻuntēṉ karaikāṇēṉ
ēmak koṭuṅkaṟ ṟeṉumkaram yātu ceyumō eṉceykēṉ
nāmak kavalai oḻittuṉṟāḷ naṇṇum avarpāl naṇṇuvittē
tāmak kaṭippūñ caṭaiyāyuṉ taṉcīr pāṭat taruvāyē.

595. eṇṇā teḷiyēṉ ceyumpiḻaikaḷ ellām poṟuttiṅ keṉaiyāḷva
taṇṇā niṉatu kaṭaṉkaṇṭāy aṭiyēṉ palakāl aṟaivateṉṉē
kaṇṇār tutaṟceṅ karumpēmuk kaṉiyē karuṇaik kaṭalēcev
vaṇṇā veḷḷai mālviṭaiyāy maṉṟā ṭiyamā maṇiccuṭarē.

596. pālē amutē paḻamēcem pākē eṉumniṉ patappukaḻai
mālē ayaṉē intiraṉē maṟṟait tēva rēmaṟaikaḷ
tālē aṟiyā teṉilciṟiyēṉ nāṉō aṟivēṉ nāyakaeṉ
mēlē aruḷkūrn teṉainiṉtāṉ mēvu vōrpāl cērttaruḷē.

597. kaṇṇār nutalōy peruṅkaruṇaik kaṭalōy kaṅkai maticcaṭaiyōy
peṇṇār iṭattōy yāvarkaṭkum periyōy kariyōṉ piramaṉoṭum
aṇṇā eṉaniṉ ṟētteṭuppa amarntōy niṉṟaṉ aṭimalarai
eṇṇā tuḻalvōr cārpāka irukkat tariyēṉ eḷiyēṉē.

598. poyyōr aṇiyā aṇintuḻalum pulaiyēṉ eṉiṉum pukaliṭantāṉ
aiyō niṉatu patamaṉṟi aṟiyēṉ itunī aṟiyāyō
kaiōr aṉalvait tāṭukiṉṟa karuṇā nitiyē kaṇṇutalē
meyyōr virumpum arumaruntē vēta muṭiviṉ viḻupporuḷē.

599. iṉṉē eḷiyēṉ poyyuṭaiyēṉ eṉiṉum aṭiyaṉ alavōnāṉ
eṉṉē niṉṉait tutiyātār iṭattil eṉṉai iruttiṉaiyē
aṉṉē eṉṟaṉ appāeṉ aiyā eṉṟaṉ aracēcem
poṉṉē mukkaṭ poruḷēniṉ puṇarppai aṟiyēṉ pulaiyēṉē.

600. vañca maṭavār mayalorupāl maṇiyē niṉṉai vaḻuttāta
nañcam aṉaiyār cārporupāl naliyum vāḻkkait tuyarorupāl
viñcum niṉatu tiruvaruḷai mēvā tuḻalum miṭiorupāl
eñcal ilavāy alaikkiṉṟa teṉcey kēṉiv eḷiyēṉē.

tirucciṟṟampalam

4. ciṟu viṇṇappam
potu
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

601. paṇṇāluṉ aruṭpukaḻaip pāṭu kiṉṟār
paṇikiṉṟār niṉaḻakaip pārttup pārttuk
kaṇṇāra uḷaṅkuḷirak kaḷittā ṉantak
kaṇṇīrkoṇ ṭāṭukiṉṟār karuṇai vāḻvai
eṇṇāniṉ ṟuṉaientāy entāy entāy
eṉkiṉṟār niṉaṉpar ellām eṉṟaṉ
aṇṇānāṉ orupāvi vañca neñcattāl
alaikiṉṟēṉ eṉceykēṉ antō antō.

602. eppālum niṉaṉpar ellām kūṭi
ēttukiṉṟār niṉpatattai ēḻai yēṉnāṉ
veppāya maṭaviyartam kalavi vēṭṭu
viḻukiṉṟēṉ kaṇkeṭṭa vilaṅkē pōla
ippāril mayaṅkukiṉṟēṉ naṉmai oṉṟum
eṇṇukilēṉ mukkaṇuṭai iṟaivā eṉṟaṉ
appāeṉ āruyirkkōr tuṇaivā vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

603. iṉpuṭaiyār niṉaṉpar ellām niṉcīr
icaikkiṉṟār nāṉoruvaṉ ēḻai iṅkē
vaṉpuṭaiyār tamaikkūṭi avamē naccu
māmarampōl niṟkiṉṟēṉ vañca vāḻkkait
tuṉpuṭaiyār aṉaivarkkum talaimai pūṇṭēṉ
tūymaieṉpa taṟintilēṉ cūḻntōrk kellām
aṉpuṭaiyāy eṉaiuṭaiyāy viṭaiyāy vīṇē
alaikiṉṟēṉ eṉceykēṉ antō antō.

604. viñcuṭaiyāy niṉaṉpar ellām niṉcīr
meyppuḷakam eḻattutittu viḷaṅku kiṉṟār
nañcuṭaiyār vañcakartam cārpil iṅkē
nāṉoruvaṉ perumpāvi naṇṇi muṭa
neñcuṭaiyār tamakkellām talaimai pūṇṭu
niṟkiṉṟēṉ karuṇaimuka nimalak kañcam
añcuṭaiyāy āṟuṭaiya caṭaiyāy vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

605. poyyāta niṉaṭiyār ellām nalla
puṇṇiyamē ceytuniṉaip pōṟṟu kiṉṟār
naiyāniṉ ṟulaikiṉṟa maṉattāl iṅkē
nāṉoruvaṉ perumpāvi nāyēṉ tīmai
ceyyāniṉ ṟuḻaikkiṉṟēṉ ciṟitum niṉṉaic
cintiyēṉ vantikkum tiṟamum nāṭēṉ
aiyāeṉ appāeṉ aracē vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

606. teruḷuṭaiyār niṉaṉpar ellām niṉṟāṉ
cintaiyilvait tāṉantam tēkku kiṉṟār
maruḷuṭaiyēṉ nāṉoruvaṉ pāvi vañca
maṉattālē iḷaittiḷaittu mayaṅku kiṉṟēṉ
iruḷuṭaiyēṉ ērpūṭṭum pakaṭu pōliṅ
kiluḻappil uḻaikkiṉṟēṉ ellām valla
aruḷuṭaiyāy āḷuṭaiyāy uṭaiyāy vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

607. vāramuḷār niṉaṭiyār ellām niṉṉai
vāḻttukiṉṟār talaikuḷira vaṇaṅku kiṉṟār
tīramilēṉ nāṉoruvaṉ pāvi vañcac
ceyalviḷakkum maṉattālē tikaittēṉ caiva
cāramilēṉ ācāra millēṉ citta
cāntamilēṉ irakkamilēṉ takavum illēṉ
āramutē mukkaṉuṭai aracē vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

608. vaṇmaipeṟu niṉaṉpar ellām niṉṉai
vantaṉaicey tānanta vayattē niṉṟār
peṇmaiyuṟum maṉattālē tikaittēṉ niṉcīr
pēcukilēṉ kūcukilēṉ pētai nāṉōr
oṇmaiyilēṉ oḻukkamilēṉ naṉmai eṉpa
toṉṟumilēṉ ōtiyēpōl uṟṟēṉ mikka
aṇmaiyilvan taruḷpurivōy eṉṉē vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

609. umpartamak karitāmuṉ patattai aṉṟi
oṉṟumaṟi yāruṉṉai uṟṟōr ellām
imparviṉai yuṭaiyēṉnāṉ oruvaṉ pāvi
eṭṭuṇaiyum niṉaintaṟiyēṉ eṉṟum eṅkum
vampaviḻpūṅ kuḻalmaṭavār maiyal oṉṟē
maṉamuṭaiyēṉ uḻaittiḷaitta māṭu pōlvēṉ
ampalattem aracēiv vāḻkkait tuṉpil
alaikiṉṟēṉ eṉceykēṉ antō antō.

610. kolaiaṟiyāk kuṇattōrniṉ aṉpar ellām
kuṇamēcey tuṉṉaruḷtāṉ kūṭu kiṉṟār
pulaiaṟivēṉ nāṉoruvaṉ piḻaiyē ceytu
pulaṅkeṭṭa vilaṅkēpōl kalaṅku kiṉṟēṉ
nilaiaṟiyēṉ neṟiyoṉṟum aṟiyēṉ eṅkum
niṉaiaṉṟit tuṇaiyoṉṟum aṟiyēṉ caṟṟum
alaiaṟiyā aruṭkaṭalnī āḷka vīṇil
alaikiṉṟēṉ eṉceykēṉ antō antō.

tirucciṟṟampalam

5. kali muṟaiyīṭu
kali viruttam
tirucciṟṟampalam

611. poyviṭu kiṉṟilaṉ eṉṟem puṇṇiyā
kaiviṭu kiṉṟiyō kaṭaiya ṉēṉtaṉaip
paiviṭam uṭaiyavem pāmpum ēṟṟanī peyviṭam
aṉaiyaeṉ piḻaipo ṟukkavē.

612. poṟukkiṉum aṉṟieṉ poymai nōkkiyē
veṟukkiṉum niṉalāl vēṟu kāṇkilēṉ
maṟukkiṉum toṇṭarai valiya āṇṭupiṉ
ciṟukkiṉum perukkamē ceyyum celvamē.

613. cellalum ciṟumaiyum ciṉamum pullaraip
pullalum koṇṭaeṉ poymai kaṇṭunī
kollalum takumeṉaik koṉṟi ṭartaruḷ
mallalum takumcaṭā makuṭa vaḷḷalē.

614. vaḷḷalē niṉaṭi malarai naṇṇiya
uḷḷalēṉ poymaiyai uṉṉi eṉṉaiyāṭ
koḷḷalē iṉṟeṉil koṭiya eṉtaṉai
eḷḷalē aṉṟimaṟ ṟeṉcey kiṟpaṉē.

615. ceyyanaṉ ṟaṟikilāc ciṟiya ṉēṉtaṉaip
poyyaṉeṉ ṟeṇṇinī puṟampo ḻippaiyēl
vaiyaniṉ ṟaiyavō mayaṅkal aṉṟiyāṉ
uyyaniṉ ṟuṇarkuva toṉṟum illaiyē.

mēṟpaṭi vēṟu
616. illai eṉpa tilāaruḷ veḷḷamē
tillai maṉṟil civaparam cōtiyē
vallai yāṉceyum vañcamē lāmpoṟut
tollai iṉpam utavutal vēṇṭumē.

mēṟpaṭi vēṟu
617. illaiyē eṉtiṅ killai eṉṟaruḷ
nallaiyē nīaruḷ nayantu nalkiṉāl
kallaiyē aṉaiyaeṉ kaṉma neñcakam
ollaiyē vañcamviṭ ṭuvakkum uṇmaiyē

618. uṇmaiyē aṟikilā ōtiya ṉēṉpaṭum
eṇmaiyē kaṇṭumuḷ irakkam vaittilai
aṇmaiyē ampalat tāṭum aiyanī
vaṇmaiyē aruṭperu vāri allaiyō

619. allalaṅ kaṭaliṭai āḻnta nāyiṉēṉ
collalaṅ kaṭalviṭait tōṉṟal niṉaruḷ
mallalaṅ kaṭaliṭai makiḻntu muḻkiṉāl
kalalaṅ kaṭalmaṉam kaṉital meymaiyē.

620. meymaiyē aṟikilā vīṇa ṉēṉivaṉ
uymaiyē peṟauṉai uṉṉi ēttiṭāk
kaimaiyē aṉaiyartam kaṭaiyil cellavum
poymaiyē uraikkavum puṇartta teṉkolō.

621. eṉṉuṭai vañcaka iyaṟkai yāvaiyum
poṉṉuṭai viṭaiyiṉōy poṟuttuk koṇṭuniṉ
taṉṉuṭai aṉpartam caṅkam cārntunāṉ
niṉṉuṭaip pukaḻtaṉai nikaḻttac ceykavē.

622. nikaḻumniṉ tiruvaruḷ nilaiyaik koṇṭavar
tikaḻumnal tiruccapai ataṉuṭ cērkkamuṉ
akaḻumāl ēṉamāy aḷavum cemmalarp
pukaḻumā ṟaruḷuka poṟukka poymaiyē.

tirucciṟṟampalam

6. accat tiraṅkal
kōyil
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

623. tuṟaiyiṭum kaṅkaic ceḻuñcaṭaik kaṉiyē
cuyampira kācamē amutil
kaṟaiyiṭum kaṇṭat toruperuṅ karuṇaik
kaṭavuḷē kaṇṇutaṟ karumpē
kuṟaiyiṭum kuṇattāl koṭiyaṉēṉ eṉiṉum
koṭuntuya rālalain taiyā
muṟaiyiṭu kiṉṟēṉ aruḷtarā teṉṉai
muṭaṉeṉ ṟikaḻvatu muṟaiyō.

624. ikaḻntiṭēl eḷiyēṉ taṉṉainī aṉṟi
ēṉṟukoḷ pavarilai antō
akaḻnteṉa tuḷattaic cūṟaikoṇ ṭalaikkum
añarelām aṟuttaruḷ purivāy
pukaḻntiṭun toṇṭar uḷattiṉum veḷḷip
poruppiṉum potuviṉum niṟaintu
tikaḻntaruḷ paḻukkum teyvatat taruvē
celvamē civaparam poruḷē.

625. poruḷelām puṇarkkum puṇṇiyap poruḷē
puttamu tēkuṇap poruppē
iruḷelām aṟukkum pēroḷip piḻampē
iṉpamē eṉperun tuṇaiyē
aruḷelām tiraṇṭa oruciva murtti
aṇṇalē niṉaṭik kapayam
maruḷelām koṇṭa maṉattiṉēṉ tuṉpa
mayakkelām māṟṟiāṇ ṭaruḷē.

626. āṇṭaniṉ karuṇaik kaṭaliṭai oruciṟ
ṟaṇuttuṇait tivalaiyē eṉiṉum
īṇṭaeṉ ṟaṉmēl teṟittiyēl uyvēṉ
illaiyēl eṉceykēṉ eḷiyēṉ
nīṇṭavaṉ ayaṉmaṟ ṟēṉaivā ṉavarkaḷ
niṉaipparum nilaimaiyai aṉpar
vēṇṭiṉum vēṇṭā viṭiṉumāṅ kaḷikkum
vimalaṉē viṭaipperu māṉē.

627. perumaiyil piṟaṅkum periyanaṟ kuṇattōr
peṟṟatōr peruntaṉip poruḷē
arumaiyil piramaṉ ākiya tēvar
aṭaintanaṟ celvamē amutē
irumaiyiṟ payaṉum niṉtiru aruḷē
eṉṟuniṉ aṭaikkalam āṉēṉ
karumaiyiṟ poliyum viṭanikar tuṉpak
kaḷaikaḷain teṉaiviḷait taruṉē.

628. viḷaittaṉaṉ pavanōyk kētuvām viṭaya
viruppiṉai neruppuṟaḻ tuṉpiṉ
iḷaittaṉaṉ antō ēḻaimai ataṉāl
eṉceykēṉ eṉpiḻai poṟuttut
taḷaittavaṉ tuyarnīt tāḷaval lavarniṉ
taṉaiaṉṟi aṟintilaṉ tamiyēṉ
kiḷaittavāṉ kaṅkai naticcaṭai yavaṉē
kiḷartarum ciṟpara civaṉē.

629. ciṟpara civaṉē tēvartam talaimait
tēvaṉē tillaiam palattē
taṟpara naṭañcey tāṇuvē akila
carācara kāraṇap poruḷē
aṟpartam iṭañcel paṟpala tuyarāl
alaitaru kiṉṟaṉaṉ eḷiyēṉ
kaṟpakam aṉaiyaniṉ tiruvaruṭ kaṭalil
kaḷippuṭaṉ āṭuva teṉṟō.

630. eṉṟuniṉ aruḷnīr uṇṭuvan tiṭumnāḷ
eṉṟuniṉ uruvukaṇ ṭiṭumnāḷ
eṉṟuniṉ aṭiyark kēvalcey tiṭumnāḷ
eṉṟeṉa takattuyar aṟumnāḷ
maṉṟuḷniṉ ṟāṭum parañcuṭark kuṉṟē
vāṉavar kaṉaviṉum tōṉṟā
tōṉṟaṟum oṉṟē aruṇmaya māṉa
uttama vittaka maṇiyē.

631. vittakam aṟiyēṉ viṉaiyiṉēṉ tuṉpa
virikaṭal āḻntaṉaṉ antō
attaka vēṉai eṭuppavar niṉṉai
aṉṟieṅ kaṇumilai aiyā
mattakak kariyiṉ uripuṉai pavaḷa
vaṇṇaṉē viṇṇavar aracē
puttaka niṟaiviṉ aṭiyavar vēṇṭum
poruḷelām purintaruḷ pavaṉē.

632. aruḷpavaṉ niṉṉai allatai iṅkum
aṅkummaṟ ṟeṅkumiṉ ṟatupōl
maruḷpavaṉ eṉṉai allatai maṇṇum
vāṉamum tēṭiṉum iṉṟē
iruḷpavam uṭaiyēṉ eṉceykēṉ niṉtāḷ
iṇaituṇai eṉaniṉain tuṟṟēṉ
maruḷpavat toṭumeṉ tuyaraṟut tāḷvāy
vāḻiya aruṭperun tuṟaiyē.

tirucciṟṟampalam

7. aparātat tāṟṟāmai
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

633. tuccilai virumpit tuyarkoḷum koṭiyēṉ
tuṭṭaṉēṉ tūymaioṉ ṟillā
eccilai aṉaiyēṉ pāviyēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
paccilai iṭuvār pakkamē maruvum
paramaṉē empacu patiyē
accilai virumpum avaruḷat tamutē
aiyaṉē oṟṟiyūr araicē.

634. tūṅkiṉēṉ cōmpaṟ kuṟaiviṭa māṉēṉ
tōkaiyar mayakkiṭai aḻunti
ēṅkiṉēṉ avamē iruntaṉaṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
vāṅkimē ruviṉai vaḷaittiṭum pavaḷa
māmaṇik kuṉṟamē maruntē
oṅkivāṉ aḷavum poḻilceṟi oṟṟi
yūrvarum eṉṉuṭai uyirē.

635. karappavark kellām muṟpaṭum koṭiya
kaṭaiyaṉēṉ viṭaiyamē uṭaiyēṉ
irappavark kaṇuvum īntilēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
tirappaṭum karuṇaic celvamē civamē
teyvamē teyvanā yākamē
urappaṭum aṉpar uḷoḷi viḷakkē
oṟṟiyūr vāḻumeṉ uvappē.

636. illaieṉ pataṉuk kañciṭēṉ nāykkum
iṇaiyilēṉ iḻiviṉēṉ tuyarkkōr
ellaimaṟ ṟaṟiyēṉ otiyaṉēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
kallaivil ākkum karuṇaivā ritiyē
kaṇṇutal uṭaiyaceṅ kaṉiyē
tillaivāḻ aracē teyvamā maṇiyē
tiruvoṟṟi yūrvarum tēvē.

637. maṇṇilē mayaṅkum maṉattiṉai mīṭṭuṉ
malaraṭi vaḻuttiṭac ciṟitum
eṇṇilēṉ koṭiya ēḻaiyēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
viṇṇilē viḷaṅkum oḷiyiṉuḷ oḷiyē
viṭaiyilvan taruḷviḻi viruntē
kaṇṇilē viḷaṅkum arumpeṟal maṇiyē
kāṭciyē oṟṟiyaṅ karumpē.

638. muṭṭiyē maṭavār mulaittalai uḻakkum
muṭaṉēṉ muḻuppulai muṟiyēṉ
eṭṭiyē aṉaiyēṉ pāviyēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
oṭṭiyē aṉpar uṉatteḻum kaḷippē
oḷikkuḷām cōtiyē karumpiṉ
kaṭṭiyē tēṉē caṭaiyuṭaik kaṉiyē
kālamum kaṭantavar karuttē.

639. karuteṉa aṭiyār kāṭṭiyum tēṟāk
kaṉmaṉak kuraṅkaṉēṉ utavā
eruteṉa niṉṟēṉ pāviyēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
marutiṭai niṉṟa māṇikka maṇiyē
vaṉpavam tīrntiṭum maruntē
orutiṟam uṭaiyōr uḷḷattuḷ oḷiyē
oṟṟiyūr mēvumeṉ uṟavē.

640. vaitilēṉ vaṇaṅkā tikaḻpavar tammai
vañcaṉēṉ niṉṉaṭi yavarpāl
eytilēṉ pēyēṉ ēḻaiyēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
koytumā malariṭ ṭaruccaṉai purivōr
kōlaneñ coḷirkuṇak kuṉṟē
uytiṟam uṭaiyōr paravunal oṟṟi
yūrakat tamarntaruḷ oṉṟē.

641. tevvaṇa maṭavār cīkkuḻi viḻuntēṉ
tīyaṉēṉ pēyaṉēṉ ciṟiyēṉ
evvaṇam uyvēṉ eṉceyvēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
evvaṇap poruppē eṉṉiru kaṇṇē
iṭaiyiṭarp paciyacem poṉṉē
cevvaṇa maṇiyē tikaḻkuṇak kaṭalē
tiruvoṟṟi yūrcceḻun tēṉē.

642. vātamē purivēṉ koṭumpuli aṉaiyēṉ
vañcaka maṉattiṉēṉ pollā
ētamē uṭaiyēṉ eṉceyvēṉ eṉṉai
eṉceytāl tīrumō aṟiyēṉ
pōtamē aintām pūtamē oḻiyāp
puṉitamē putumaṇap pūvē
pātamē caraṇam caraṇameṉ taṉṉaip
pātukāt taḷippatuṉ paramē.

tirucciṟṟampalam

8. kāṭcip perumitam
tiruvalitāyam
kaliviruttam
tirucciṟṟampalam

643. tiraipa ṭātace ḻuṅkaṭa lēcaṟṟum
uraipa ṭāmalo ḷiceypoṉ ṉēpukaḻ
varaipa ṭātuva ḷarvalli kēcanī
taraipa ṭākkantai cāttiya teṉkolō.

644. cintai niṉṟaci vānantac celvamē
entai yēemai āṭkoṇṭa teyvamē
tantai yēvali tāyatta laivanī
kantai cuṟṟumka ṇakkatu eṉkolō.

645. vēlai koṇṭa viṭamuṇṭa kaṇṭaṉē
mālai koṇṭa vaḷarvalli kēcaṉē
pālai koṇṭa parāpara nīpaḻañ
cēlai koṇṭa tiṟamitu eṉkolō

646. paṉṉu vārkku ḷumpara mēṭṭiyē
maṉṉum māmaṇi yēvalli kēcaṉē
uḷḷa nīiṅku ṭuttiya kantaiyait
tuṉṉu vārillai yōparañ cōtiyē

647. kaṭutta tumpiya kaṇṭaa kaṇṭaṉē
maṭutta naṟpukaḻ vāḻvalli kēcanī
toṭutta kantaiyai nīkkittu ṇintoṉṟai
uṭuttu vārilai yōivvu lakilē.

648. āla ṭuttaa rumporu ḷētiru
māla ṭuttum kiḻvalli kēcanī
pālu ṭuttapa ḻaṅkantai yaiviṭat
tōlu ṭuppatu vēmikat tu'ymaiyē

649. tuṉṉum māmarun tēcuṭa rēaruḷ
maṉṉum māṇikka mēvalli kēcarē
tuṉṉu kantaiyaic cuṟṟiniṟ pīreṉil
eṉṉa nīremak kiyumpa ricatē.

650. mācil cōtima ṇiviḷak kēmaṟai
vāci mēviva rumvalli kēcanīr
tūcil kantaiyaic cuṟṟiai yōpara
tēci pōlirun tīreṉkol ceyvaṉē.

651. tērum naṟṟavar cintaie ṉuntalam
cārum naṟporu ḷāmvali tāyanīr
pārum maṟṟippa ḻaṅkantai cāttiṉīr
yārum aṟṟava rōcolum aiyarē.

652. melli tāyavi raimalarp pātaṉē
valli tāyama ruviya nātaṉē
pulli tāyaik kantaiyaip pōrttiṉāl
kalli tāyaneñ camkarai kiṉṟatē.

tirucciṟṟampalam

9. aruḷiyal viṉāval
tirumullaivāyil
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

653. tēṉeṉa iṉikkum tiruvaruṭ kaṭalē
teḷḷiya amutamē civamē
vāṉeṉa niṟkum teyvamē mullai
vāyilvāḻ mācilā maṇiyē
ūṉeṉa niṉṟa uṇarvilēṉ eṉiṉum
uṉtiruk kōyilvan taṭaintāl
ēṉeṉak kēḷā tiruntaṉai aiyā
ītuniṉ tiruvaruṭ kiyalpō.

654. pūṅkoṭi iṭaiyaip puṇarntacen tēṉē
puttamu tēmaṟaip poruḷē
vāṅkoṭi viṭaikoḷ aṇṇalē mullai
vāyilvāḻ mācilā maṇiyē
tīṅkoṭi yāta viṉaiyaṉēṉ eṉiṉum
celvaniṉ kōyilvan taṭaintāl
īṅkoṭi yāta aruṭkaṇāl nōkki
ēṉeṉā tiruppatum iyalpō.

655. tuppunēr itaḻi makiḻntāl yāṇa
cuntarā cuntaraṉ tu'tā
maippoti miṭaṟṟāy vaḷartiru mullai
vāyilvāḻ mācilā maṇiyē
appaṉē uṉṉai viṭuvaṉō aṭiyēṉ
aṟivilēṉ eṉiṉuniṉ kōyiṟ
keyppuṭaṉ vantāl vāeṉa uraiyā
tiruppatuṉ tiruvaruṭ kiyalpō.

656. kaṅkaiañ caṭaikoṇ ṭōṅkuceṅ kaṉiyē
kaṇkaḷmuṉ ṟōṅkuceṅ karumpē
maṅkalil lāta vaṇmaiyē mullai
vāyilvāḻ mācilā maṇiyē
tuṅkaniṉ aṭiyait tutittiṭēṉ eṉiṉum
toṇṭaṉēṉ kōyilvan taṭaintāl
eṅkuvan tāynī yāreṉa vēṉum
iyampiṭā tiruppatum iyalpō.

657. naṉṟuvan taruḷum nampaṉē yārkkum
nallava ṉētirut tillai
maṉṟuvan tāṭum vaḷḷalē mullai
vāyilvāḻ mācilā maṇiyē
tuṉṟuniṉ aṭiyait tutittiṭēṉ eṉiṉum
toṇṭaṉēṉ kōyilvan taṭaintāl
eṉṟuvan tāyeṉ ṟorucolum collā
tiruppatuṉ tiruvaruṭ kiyalpō.

658. paṇṇiṉuḷ icaiyē pāliṉuḷ cuvaiyē
pattarkaṭ karuḷceyum paramē
maṇṇiṉuḷ ōṅki vaḷampeṟum mullai
vāyilvāḻ mācilā maṇiyē
peṇṇiṉum pētai matiyiṉēṉ eṉiṉum
perumaniṉ aruḷpeṟa lāmeṉ
ṟeṇṇivan taṭaintāl kēḷviyil lāmal
iruppatuṉ tiruvaruṭ kiyalpō.

659. muṉṉiya maṟaiyiṉ muṭiviṉuṭ poruḷē
mukkaṇā muvarkkum mutalvā
maṉṉiya karuṇai vāriyē mullai
vāyilvāḻ mācilā maṇiyē
aṉṉiyaṉ allēṉ toṇṭaṉēṉ uṉtaṉ
aruṭperum kōyilvan taṭaintāl
eṉitu civaṉē pakaivaraip pōlpārt
tiruppatuṉ tiruvaruṭ kiyalpō.

660. nallavar peṟumnaṟ celvamē maṉṟuḷ
ñāṉanā ṭakampuri nalamē
vallavar matikkum teyvamē mullai
vāyilvāḻ mācilā maṇiyē
pullavaṉ eṉiṉum aṭiyaṉēṉ aiyā
poyyala ulakaṟin tatunī
illaiyeṉ ṟālum viṭuvaṉō cummā
iruppatuṉ tiruvaruṭ kiyalpō.

661. potuviṉiṉ ṟaruḷum mutaltaṉip poruḷē
puṇṇiyam viḷaikiṉṟa pulamē
matuviṉiṉ ṟōṅkum poḻiltaru mullai
vāyilvāḻ mācilā maṇiyē
putumaiyaṉ allēṉ toṉṟutoṭ ṭuṉatu
pūṅkuḻaṟ kaṉpupūṇ ṭavaṉkāṇ
etuniṉain taṭaintāy eṉṟukē ḷāmal
iruppatuṉ tiruvaruṭ kiyalpō.

662. poṉṉaiyuṟ ṟavaṉum ayaṉumniṉ ṟaṟiyāp
puṇṇiyā kaṇṇutal karumpē
maṉṉaṉē maruntē vaḷartiru mullai
vāyilvāḻ mācilā maṇiyē
uṉṉaināṉ kaṉaviṉ iṭattumviṭ ṭoḻiyēṉ
uṉtiru aṭittuṇai aṟiya
eṉṉaiīṉ ṟavaṉē mukamaṟi yārpōl
iruppatuṉ tiruvaruṭ kiyalpō.

tirucciṟṟampalam

10. tirumullaivāyil tiruviṇṇappam
kaliviruttam
tiruciṟṟampalam

663. tāyiṉ mēviya taṟpara mēmullai
vāyiṉ mēviya māmaṇi yēuṉtaṉ
kōyiṉ mēviniṉ kōmalart tāḷtoḻā
tēyiṉ mēvi iruntaṉaṉ eṉṉaiyē.

664. tillai vāynta ceḻuṅkaṉi yē tiru
mullai vāyil mutalciva murttiyē
tollai yēṉuṉtaṉ tūytiruk kōyiliṉ
ellai cēraiṉ ṟettavam ceytatē.

665. vaḷaṅko ḷummullai vāyilil mēviya
kuḷaṅko ḷumkaṇ kurumaṇi yēuṉai
uḷamko ḷumpaṭi uṉtiruk kōyilik
kaḷaṅkoḷ neñciṉaṉ kaṇṭatum kaṇṭatē.

666. malaivi lāmullai vāyilil mēviya
vilaiyi lāmaṇi yēviḷak kēcaṟṟum
kulaivi lātavar kūṭumniṉ kōyilil
talaini lāvatta vameṉkol ceytatē.

667. cīrci ṟakkum tirumullai vāyilil
ērci ṟakkum iyaṉmaṇi yēkoṉṟait
tārci ṟakkum caṭaikkaṉi yēuṉtaṉ
ūrci ṟakka uṟuvatev vaṇṇamē.

668. cēlkoḷ poykait tirumullai vāyilil
pālkoḷ vaṇṇap parañcuṭa rēviṭai
mēlkoḷ caṅkara ṉēvima lāuṉtaṉ
kālkoḷ aṉpar kalaṅkutal naṉṟatō.

669. vaṇṇa māmullai vāyiliṉ mēviya
aṇṇa lēamu tēarai cēnutal
kaṇṇa ṉēuṉaik kāṇavan tōrkkellām
naṇṇa runtuyar nalkutal naṉṟatō.

670. maṇṇiṉ ōṅki vaḷarmullai vāyilvāḻ
kaṇṇuṉ māmaṇi yēkarum pēuṉai
eṇṇum aṉpar iḻivaṭain tālatu
paṇṇum niṉaruḷ pāriṭai vāḻkavē.

671. tīti lātati rumullai vāyilvāḻ
kōti lātaku ṇapperum kuṉṟamē
vāti lātuṉai vāḻttavan tōrtamai
ēti lāreṉṟi ruppatum eṉkolō.

672. tēka lāviya cīrmullai vāyilvāḻ
māci lāmaṇi yēmarun tēcaṟṟum
kūci ṭāmalniṉ kōyilvat tuṉpukaḻ
pēci ṭāta piḻaipoṟut tāḷvaiyē.

tirucciṟṟampalam

11. koṭaimaṭap pukaḻcci
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

673. tirappa ṭuttiru mālmayaṉ vāḻttat
tiyākar eṉṉumōr tiruppeyar aṭaintīr
varappa ṭuntiṟat tīrumai aṭaintāl
vāyti ṟantoru vārttaiyum collīr
irappa varkkoṉṟum īkilīr āṉāl
yātuk kaiyanīr ippeyar eṭuttīr
urappa ṭumtavat tōrtutit tōṅka
ōṅku cīroṟṟi yūruṭaiyīrē.

674. veḷḷi māmalai vīṭeṉa uṭaiyīr
viḷaṅkum poṉmalai vileṉak koṇṭīr
vaḷḷi yīreṉa nummaivan taṭaintāl
vāyti ṟantoru vārttaiyum collīr
eṉṉil eṇṇeypōl eṅkaṇum niṉṟīr
ēḻai yēṉkuṟai ēṉaṟi yīrō
oṉṉi yīrumai aṉṟioṉ ṟaṟiyēṉ
ōṅku cīroṟṟi yūruṭaiyīrē.

675. kaḷḷa maṟṟavāk karacumput tirarum
kaḷikka vēpaṭik kācaḷit taruḷum
vaḷḷal eṉṟumai vantaṭain tēṟṟāl
vāyti ṟantoru vārttaiyum collīr
eḷḷa rumpukaḻt tiyākareṉ ṟorupēr
ēṉkoṇ ṭīrirap pōrkkiṭa aṉṟō
uḷḷam iṅkaṟi vīreṉai āḷvīr
ōṅku cīroṟṟi yūruṭaiyīrē.

676. aṇmai yākumcun tararkkeṉṟu kaccūr
ālak kōyilil cōṟiran taḷitta
vaṇmai kēṭṭiṅku vantaṭain tēṟṟāl
vāyni ṟantoru vārttaiyum collīr
tiṇmai cērtiru mālviṭai ūrvīr
tēva rīrukkuc ciṟumaiyum uṇṭō
uṇmai yāṉumai aṉṟimaṟ ṟaṟiyēṉ
ōṅku cīroṟṟi yūruṭaiyīrē.

677. cintai nontula kilpiṟar tammaic
cērnti ṭātunum tiruppeyar kēṭṭu
vanta ṭaintaeṟ kuṇṭilai eṉavē
vāyti ṟantoru vārttaiyum collīr
inta vaṇṇamnīr iruntiṭu vīrēl
eṉco lārumai ivvula kattār
unti vantava ṉōṭari ētta
ōṅku cīroṟṟi yūruṭaiyīrē.

678. kallai yumpacum poṉeṉap purinta
karuṇai kēṭṭumaik kātalit tiṅku
vallai vantuniṉ ṟēṟṟiṭil ciṟitum
vāyti ṟantoru vārttaiyum collīr
illai nīrpiccai eṭukkiṉṟī rēṉum
irakkiṉ ṟōrkaḷum iṭṭuṇpar kaṇṭīr
ollai iṅkeṉa tuḷaṅkoṇṭa taṟivīr
ōṅku cīroṟṟi yūruṭaiyīrē.

679. tuḷikkum kaṇṇuṭaṉ cōrvuṟa neñcam
tōṉṟa lēumait tuṇaieṉa nampi
vaḷikkuḷ pañcaṉai yēṉaṭain tēṟṟāl
vāyti ṟantoru vārttaiyum collīr
aḷikkum taṉmaiyīr vāḻntivaṇ irukka
aṭiya ṉēṉalai kiṉṟatum aḻakō
oḷikkum taṉmaitāṉ umakkumuṇ ṭēyō
ōṅku cīroṟṟi yūruṭaiyīrē.

680. kuṟṟam ettaṉai attaṉai ellām
kuṇame ṉakkoḷam kuṇakkaṭal eṉṟē
maṟṟum nāṉnampi īṅkuvan tēṟṟāl
vāyti ṟantoru vārttaiyum collīr
kaṟṟa naṟṟavark kēaruḷ vīrēl
kaṭaiya ṉēṉentak kaṭaittalaic celkēṉ
uṟṟa naṟṟuṇai umaiaṉṟi aṟiyēṉ
ōṅku cīroṟṟi yūruṭaiyīrē.

681. poyyi lārkkumuṉ poṟkiḻi aḷitta
pulavar ēṟeṉap pukaḻntiṭak kēṭṭu
maiyal koṇṭiṭum maṉattoṭum vantāl
vāyti ṟantoru vārttaiyum collīr
aiya numaṭi aṉṟiōr tuṇaiyum
aṟinti lēṉiḵta ṟintaru ḷīrēl
uyyum vaṇṇamev vaṇṇameṉ ceykēṉ
ōṅku cīroṟṟi yūruṭaiyīrē.

682. tāyi lāreṉa neñcakam taḷarntēṉ
tantai umtiruc canniti aṭaintēṉ
vāyi lāreṉa irukkiṉṟīr allāl
vāyti ṟantoru vārttaiyum collīr
kōyi lākaeṉ neñcakat tamarnta
kuṇatti ṉīreṉtaṉ kuṟaiaṟi yīrō
oṟi lātunal toṇṭaruk karuḷvāṉ
ōṅku cīroṟṟi yūruṭaiyīrē.

tirucciṟṟampalam

12.tiruvaruḷ vēṭkai
tiruvoṟṟiyūr
koccakak kalippā
tirucciṟṟampalam

683. maṉamutām uṉtāḷ vaḻuttukiṉṟa nallōrkkē
iṉamutam ōrpoḻutum iṭṭaṟiyēṉ āyiṭiṉum
muṉamutā uṇṭakaḷam muṉṉimuṉṉi vāṭukiṉṟēṉ
eṉamutē iṉṉum irakkantāṉ tōṉṟātō.

684. tōṉṟāt tuṇaiyārum cōtiyē niṉaṭikkē
āṉṟārtta aṉpō ṭakaṅkuḻaiyēṉ āyiṭiṉum
ūṉṟārt tatittaṉai uṉṉiuṉṉi vāṭukiṉṟēṉ
tēṉṟārc caṭaiyāyuṉ cittam iraṅkātō.

685. kātār cuṭuviḻiyār kāmavalaik kuḷḷāki
ātāram iṉṟi alaitantēṉ āyiṭiṉum
pōtār niṉatukaḻal poṉaṭiyē pōṟṟukiṉṟēṉ
nītāvō uṉṉuṭaiya neñcam iraṅkātō.

686. ilaivēṭṭa mātartama tīṉanala mēviḻaintu
kolaivēṭ ṭuḻalum koṭiyaṉēṉ āyiṭiṉum
nilaivēṭṭa niṉaruṭkē niṉṟuniṉṟu vāṭukiṉṟēṉ
kalaivēṭṭa vēṇiyaṉē karuṇaicaṟṟum koṇṭilaiyē.

687. koṇṭalniṟat tōṉum kuṇikkariya niṉaṭikkē
toṇṭaṟintu ceyyāta tuṭṭaṉēṉ āyiṭiṉum
eṇṭakaniṉ poṉaruḷai eṇṇieṇṇi vāṭukiṉṟēṉ
taṇṭalaicūḻ oṟṟiyuḷāy tayavucaṟṟum cārntilaiyē.

688. cārā vaṟuñcārpil cārntaraicē uṉṉuṭaiya
tārār malaraṭiyait tāḻntēttēṉ āyiṭiṉum
nērāyniṉ cannitikkaṇ niṉṟuniṉṟu vāṭukiṉṟēṉ
ōrāyō caṟṟēṉum oṟṟiyūr uttamaṉē.

689. ūrmatikka vīṇil uḷaṟukiṉṟa tallatuniṉ
cīrmatikka niṉaṭiyait tērntēttēṉ āyiṭiṉum
kārmatikkum nañcamuṇṭa kaṇṭaniṉain tuḷkukiṉṟēṉ
ērmatikkum oṟṟiyūr entaiaḷi eytāyō.

690. tāykkumiṉi tākumuṉtaṉ tāḷmalarai ēttātu
nāykkum kaṭaiyāy nalikiṉṟēṉ āyiṭiṉum
vāykkumuṉtaṉ cantitikkaṇ vantuvantu vāṭukiṉṟēṉ
tūykkumaraṉ tantāyeṉ cōrvaṟintu tīrāyō.

691. aṟiyāp paruvat taṭiyēṉai āṭkoṇṭa
neṟiyām karuṇai niṉainturukēṉ āyiṭiṉum
kuṟiyāp poruḷēuṉ kōyiliṭai vantuniṉṉum
paṟiyāp piṇiyēṉ paratavippaip pārttilaiyē.

692. pārnaṭaiyām kāṉil parintuḻalva tallatuniṉ
cīrnaṭaiyām naṉṉeṟiyil cērntilēṉ āyiṭiṉum
nērnaṭaiyām niṉkōyil niṉṟuniṉṟu vāṭukiṉṟēṉ
vārnaṭaiyār kāṇā vaḷaroṟṟi maṉamutē.

tirucciṟṟampalam

13. aparāta viṇṇappam
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

693. tēviyal aṟiyāc ciṟiyaṉēṉ piḻaiyait tiruvuḷat teṇṇinī kōpam
mēviiṅ kaiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
muviru mukamcēr muttiṉai aḷitta muḻuccuvai mutirntaceṅ karumpē
cēviṉmēl ōṅkum ceḻumaṇik kuṉṟē tiruvoṟṟi yūrmakiḻ tēvē.

694. uyyaoṉ ṟaṟiyā ōtiyaṉēṉ piḻaiyai uṉtiru uḷḷattil koṇṭē
veyyaṉeṉ ṟaiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
ceyyaneṭ ṭilaivēl cēytaṉai aḷitta teyvamē ānantat tiraṭṭē
maiyalaṟ ṟavartam maṉattoḷil viḷakkē vaḷampeṟum oṟṟiyūr maṇiyē.

695. kaḻalkoḷuṉ arumait tiruvaṭi malaraik karutiṭāp piḻaitaṉaik kuṟittē
viḻalaṉeṉ ṟaiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
aḻalayil karattem aiyaṉai īṉṟa appaṉē ayaṉumāl aṟiyāt
taḻalniṟap pavaḷak kuṉṟamē oṟṟit taṉinakar amarntaruḷ takaiyē.

696. vāṭaṉak kuṟaḻum vaṭukkaṇārk kurukum vañcaṉēṉ piḻaitaṉaik kuṟittē
veṭaṉeṉ ṟaiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
nīṭayil paṭaicēr karattaṉai aḷitta tiruttaṉē nittaṉē nimalā
ēṭakat tamarnta īcaṉē tillai entaiyē oṟṟiyūr iṟaiyē.

697. nāṇamoṉ ṟillā nāyiṉēṉ piḻaiyai nāṭiniṉ tiruvuḷat taṭaittē
veñcaṉeṉ ṟaiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
kañcaṉmāl mutalōr uyirpeṟa viṭattaik kaḷattirut tiyaaruṭ kaṭalē
cañcita maṟukkum caṇmukam uṭaiyōṉ tantaiyē oṟṟiem tavamē.

699. nampiṉēṉ niṉṟaṉ tiruvaṭi malarai nāyiṉēṉ piḻaitaṉaik kuṟiyēl
vempiṉēṉ aiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
tumpimā mukaṉai vēlaṉai īṉṟa tōṉṟalē vaccirat tūṇē
ampikā patiyē aṇṇalē mukkaṇ attaṉē oṟṟiyūr amutē.

700. cūḻntavañ cakaṉēṉ piḻaitaṉaik kuṟiyēl tuṉpacā karantaṉil aḻunti
vīḻntaṉaṉ aiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
vāḻntamā tavarkaḷ maṉattoḷir oḷiyē vaḷḷalē maḻaviṭai yavaṉē
pōḻntavēl paṭaikoḷ puṉitaṉai aḷitta pūraṇāoṟṟiyūrp poruḷē.

701. turumpiṉēṉ piḻaiyait tiruvuḷat taṭaiyēl tuyyaniṉ aruṭkaṭal āṭa
virumpiṉēṉ aiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
karumpiṉnēr moḻiyār iruvarai maṇakkum kaṉitaṉai aḷittakaṟ pakamē
irumpiṉnēr neñcar eṉiṉumeṉ pōlvārk kiṉaruḷ tarumoṟṟi iṟaiyē

702. kaṭṭiṉēṉ pāpak koṭuñcumai eṭuppēṉ kaṭumpiḻai karutiṭēl niṉṉai
viṭṭilēṉ aiyō kaiviṭil civaṉē vēṟunāṉ yātucey vēṉē
cuṭṭilāp poruḷē cukapperuṅ kaṭalē tūyttiru oṟṟiyūrt tuṇaiyē
taṭṭilāk kuṇattōr pukaḻceyum kukaṉait tantaruḷ taruntayā nitiyē.

14. aṟivarum perumai
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

703. nāyiṉum kaṭaiyēṉ eṉceyvēṉ piṇiyāl nalikiṉṟa naliviṉai aṟintum
tāyiṉum iṉiyāy iṉṉumnī varavu tāḻttaṉai eṉkolēṉ ṟaṟiyēṉ
māyiṉum allāl vāḻiṉum niṉatu malaraṭi aṉṟioṉ ṟēttēṉ
kāyiṉum eṉṉaik kaṉiyiṉum niṉṉaik kaṉaviṉum viṭṭiṭēṉ kāṇē.

704. kāṇpatu karuti māloṭu malarvāḻ kaṭavuḷar iruvarum taṅkaḷ
māṇpatu māṟi vēṟuru eṭuttum vaḷḷalniṉ uruaṟintilarē
kōṇpatar neñcak koṭiyaṉēṉ entak koḷḷaikoṇ ṭaṟikuvataiyā
pūṇpatu paṇiyāy potuvilniṉ ṟāṭum puṉitaniṉ aruḷalā tiṉṟē.

703. iṉṟuvan teṉainī aṭimaikoḷ ḷāyēl evvulaka kattarum tūṟṟa
naṉṟuniṉ ṟaṉmēl paḻivarum eṉmēl paḻiyilai naviṉṟaṉaṉ aiyā
aṉṟuvan torucēyk karuḷpurin tāṇṭa aṇṇalē oṟṟiyūr aracē
niṉṟuciṟ capaikkuḷ naṭamceyum karuṉā nilaiyamē niṉmalac cuṭarē.

704. cuṭarkoḷum maṇippūṇ mulaimaṭa viyartam toṭakkiṉil paṭṭuḻaṉ ṟōyā
iṭarkoḷum eṉainī āṭkoḷum nāḷtāṉ entanāḷ antanāḷ uraiyāy
paṭarkoḷum vāṉōr amutuṇa nañcaip parintuṇṭa karuṇaiam paramē
kuṭarkoḷum cūlap paṭaiuṭai yavaṉē kōtaiyōr kūṟunaṭai yavaṉē.

707. uṭaimaiyait teṉakkiṉ ṟaruḷceyā viṭiṉum oppilāy niṉṉaṭik keṉaiyē
aṭaimaivait tēṉum niṉaruṭ poruḷiṅ kaḷittiṭa vēṇṭumiṉ ṟevaikkum
kaṭaimaiyēṉ vēṟōr tēvarai aṟiyēṉ kaṭavuḷniṉ tiruvaṭi aṟika
paṭaimaicēr karattem pacupati nīyē eṉuḷam pārttuniṉ ṟāyē.

708. pārttuniṟ kiṉṟāy yāvaiyum eḷiyēṉ paratavit tuṟukaṇāl neñcam
vērttuniṟ kiṉṟēṉ kaṇṭilai kollō viṭamuṇṭa kaṇṭaṉnī aṉṟō
ārttuniṟ kiṉṟār aimpula vēṭar avarkkilak kāvaṉō tamiyēṉ
ōrttuniṟ kiṉṟār paravunal oṟṟi yūrilvāḻ eṉuṟa viṉaṉē.

709. uṟavaṉē uṉṉai uḷkineñ caḻaliṉ uṟumiḻu teṉakkacin turukā
maṟavaṉēṉ taṉṉai āṭkoḷā viṭilyāṉ varuntuva taṉṟieṉ ceykēṉ
niṟavaṉē veḷḷai nīṟaṇi pavaṉē neṟṟimēl kaṇṇuṭai yavaṉē
aṟavaṉē tillai ampalat tāṭum appaṉē oṟṟiyūrk karaicē.

710. karaipaṭā vañcap pavakkaṭal uḻakkum kaṭaiyaṉēṉ niṉtiru vaṭikku
viraipaṭā malarpōl iruntucuḻal kiṉṟēṉ veṟṟaṉēṉ eṉceya viraikēḷ
tiraipaṭāk karuṇaic celvavā ritiyē tiruvoṟṟi yūrvaḷar tēṉē
uraipaṭāp poṉṉē puraipaṭā maṇiyē uṇṇutaṟ kiṉiyanal amutē.

711. nalamu taṉaiyār niṉtiru vaṭikkē naṇpuvait turukukiṉ ṟaṉarāl
pulamu taṉaiyēṉ eṉceyvāṉ piṟantēṉ puṇṇiyam eṉpatoṉ ṟaṟiyēṉ
colamu taṉaiya tōkaiōr pākam tuṉṉiya tōṉṟalē kaṉiyāk
kalamu tākkum kaṭaṉuṉak kaṉṟō kaṭaiyaṉēṉ kaḻaṟuva teṉṉē.

712. eṉṉainiṉ ṉavaṉāk koṇṭuniṉ karuṇai eṉṉumnaṉ ṉīriṉāl āṭṭi
aṉṉaiap paṉumāyp parivukoṇ ṭāṇṭa aṇṇalē naṇṇarum poruḷē
uṉṉarun teyva nāyaka maṇiyē oṟṟiyūr mēvumeṉ uṟavē
naṉṉarcey kiṉṟōm eṉceyvēṉ itaṟku naṉkukaim māṟunā yēṉē.

tirucciṟṟampalam

15. aruḷviṭai vēṭkai
tiruvoṟṟiyūr
kali viruttam
tirucciṟṟampalam

pōkam koṇṭa puṇarmulai mātoru
mākam koṇṭa vaḷampoḻil oṟṟiyiṉ
mōkam koṇṭaem muṉniṉ ṟaruḷirō.

714. tavaḷa nīṟṟumeyc cāntavi ṉōtarē
pavaḷa mēṉip paṭampakka nātarē
kavaḷa vīṟṟuk kariuri pōrttanīr
ivaḷai oṟṟiviṭ ṭeṅṅaṉam ceṉṟirō.

715. cīla mēvit tikaḻaḷal kaṇoṉṟu
pāla mēvum paṭampakka nātarē
ñāla mēvum navaiyaia kaṟṟamuṉ
ālam uṇṭavar allirkol aiyarē.

716. uṭaikoḷ kōvaṇat tuṟṟaa ḻakarē
paṭaikoḷ cūlap paṭampakka nātarē
kaṭaikoḷ nañcuṇṭu kaṇṭamika ṟuttanīr
iṭaiyil oṟṟiviṭ ṭeṅkaṉam ceṉṟirō.

717. niṟaiya vāḻtoṇṭar nīṭuṟa vaṉpavam
paṟaiya niṉṟapa ṭampakka nātarē
uṟaiya māṇikku yir aḷit tiṭṭanīr
kuṟaiyi lāoṟṟik kōyiṟkaṇ uḷḷirō.

718. vaṇaṅkoḷ nākama ṇittalai aintuṭaip
paṇaṅkoḷ celvappa ṭampakka nātarē
kaṇaṅkoḷ kāmaṉaik kāyntuyir īntanīr
vaṇaṅku vārkkeṉkol vāyniṟa vātatē.

719. nāṭa nalicai nalkiya muvartam
pāṭal kēṭkumpa ṭampakka nātarē
vāṭal eṉṟoru māṇik kaḷittanīr
īṭil eṉṉaḷa veṅkoḷit tiṭṭirō.

720. kalavu kāṟṟaṉal tūyamaṇ viṇpuṉal
palavu mākumpa ṭampakka nātarē
nilavu taṇmati nīḷmuṭi vaittanīr
kulavum eṉṟaṉku ṟaitavirk kīrkolō.

721. aṭiyar neñcatta ruṭperuñ cōtiōr
paṭiva mākumpa ṭampakka nātarē
neṭiya mālukku nēmi aḷittanīr
miṭiya ṉēṉaruḷ mēva virumpirō.

722. manikoḷ aṉparma ṉameṉum tivviyap
patikoḷ celvappa ṭampakka nātarē
vitikoḷ tuṉpattai vīṭṭi aḷittanīr
tutikoḷ vīreṉtu yaraittu rattumē.

tirucciṟṟampalam

16. eḻuttaṟiyum perumāṉ mālai
tiruvoṟṟiyūr
koccakak kalippā
tirucciṟṟampalam

723 cintai mayaṅkit tiyaṅkukiṉṟa nāyēṉai
muntai viṉaitolaittuṉ moykaḻṟkāḷ ākkātē
nintaiuṟum nōyāl nikaḻavaittal nītiyatō
entainī oṟṟi eḻuttaṟiyum perumāṉē.

724. mattaṉaivaṉ neñcakaṉai vañcakaṉai vaṉpiḷikoḷ
pittaṉaivīṇ nāḷpōkkum pēyēṉai nāyēṉai
muttaṉaiyāy uṉṟaṉ muḷarittāṭ kāḷākka
ettaṉaināḷ cellum eḻuttaṟiyum perumāṉē.

725. naṉneṟicēr aṉpartamai nāṭaṭivum niṉpukaḻiṉ
ceṉṉēṟiyaic cērntiṭavum ceytāy eṉakkuṉakku
muṉaṟiyēṉ piṉaṟiyēṉ muṭaṉēṉ kaimmāṟiṅ
keṉaṟivēṉ aiyā eḻuttaṟiyum perumāṉē.

726. maippaṭiyum kaṇṇār mayiluḻakkac ceyvāyō
kaippaṭiya uṉṟaṉ kaḻalkarutac ceyvāyō
ippaṭieṉ ṟappapaṭieṉ ṟeṉṉaṟivēṉ uṉcittam
eppaṭiyō aiyā eḻuttaṟiyum perumāṉē.

727. nillā uṭampai nilaieṉṟē nēcikkum
pollāta neñcap pulaiyaṉēṉ ivvulakil
collā maṉanōyāl cōrvuṟ ṟalaiyumallal
ellām aṟivāy eḻuttaṟiyum perumāṉē.

728. tītaṟivēṉ naṉkaṇuvum ceyyēṉvīṇ nāḷpōkkum
vātaṟivēṉ vañcakaṉēṉ valviṉaiyēṉ vāymaiyilēṉ
cūtaṟivēṉ mālayaṉum collaṟiya niṉperumai
yātaṟivēṉ aiyā eḻuttaṟiyum perumāṉē.

729. māṟata vaṉpiṇiyāl māḻāntu neñcayarntē
kūṟāta tuṉpak koṭuṅkaṭaṟkuḷ vīḻntaṭiyēṉ
āṟā taraṟṟi aḻukiṉṟēṉ niṉceviyil
ēṟātō aiyā eḻuttaṟiyum perumāṉē.

730. uṇṇāṭum valviṉaiyāl ōyāp piṇiuḻantu
puṇṇāka neñcam puḻuṅkukiṉṟēṉ puṇṇiyaṉē
kaṇṇāḷā uṉṟaṉ karuṇai eṉakkaḷikka
eṇṇāyō aiyā eḻuttaṟiyum perumāṉē.

731. puṉceykai māṟāp pulaiyamaṭa maṅkaiyartam
vaṉceykai yālē mayaṅkukiṉṟa vañcakaṉēṉ
koṉceykai māṟāta kūṟṟaṉ varuvāṉēl
eṉceyvēṉ aiyā eḻuttaṟiyum perumāṉē.

732. caṅkuṭaiyāṉ tāmaraiyāṉ tāḷmuṭiyum kāṇparitām
koṅkuṭaiya koṉṟaik kuḷirccaṭaiyāy kōtaioru
paṅkuṭaiyāy ēḻaimukam pārātu taḷḷiviṭṭāl
eṅkaṭaivēṉ aiyā eḻuttaṟiyum perumāṉē.

733. maṉṟi ṉiṭainaṭañcey māṇikka māmalaiyē
veṉṟimaḻuk kaiyuṭaiya vittakaṉē eṉṟeṉṟu
kaṉṟiṉ ayarntaḻumeṉ kaṇṇīr tuṭaittaruḷa
eṉṟu varuvāy eḻuttaṟiyum perumāṉē.

734. maṉṉaḷavil cōti maṇipōlvāy mātavattōr
teṉṉaḷavum vēṇic civamē eṉaorukāl
coṉṉaḷavil coṉṉavartam tuṉpoḻippāy eṉparatu
eṉṉaḷavil kāṇēṉ eḻuttaṟiyum perumāṉē.

735. miṉpōlvār iccaiyiṉāl vempukiṉṟēṉ āṉālum
taṉpōlvāy eṉīṉṟa tāypōlvāy cārnturaiyāp
poṉvōlvāy niṉaruḷip pōtaṭiyēṉ peṟṟēṉēl
eṉpōlvār illai eḻuttaṟiyum perumāṉē.

736. pūmāntum vaṇṭeṉaniṉ poṉṉaruḷaip puṇṇiyarkaḷ
tāmānti niṉṉaṭikkīḻc cārntuniṉṟār aiyōnāṉ
kāmānta kārameṉum kaḷḷuṇṭu kaṇmuṭi
ēmāntēṉ oṟṟi eḻuttaṟiyum perumāṉē.

737. paṉṉarumip pārnaṭaiyil pāṭuḻaṉṟa pātakaṉēṉ
tuṉṉiyaniṉ poṉṉaṭiyaic cūḻātēṉ āyiṭiṉum
puṉṉikarēṉ kuṟṟam poṟukkap poṟuppuṉakkē
eṉṉarumait tāynī eḻuttaṟiyum perumāṉē.

738. vīṭṭuk kaṭaṅkā viḷaiyāṭṭup piḷḷaieṉat
tēṭṭuk kaṭaṅkāta tīmaṉattāl āntuyaram
pāṭṭuk kaṭaṅkāniṉ pattar aṭippukaḻpōl
ēṭṭuk kaṭaṅkā teḻuttaṟiyum perumāṉē.

739. paṉṉu maṉattāl pariciḻanta pātakaṉēṉ
tuṉṉumala veṅkatirōṉ cūḻkiṉṟa cōṭaiyiṉāl
niṉṉaruḷnīr vēṭṭu nilaikalaṅki vāṭukiṉṟēṉ
iṉṉumaṟi yāyō eḻuttaṟiyum perumāṉē.

740. kallai nikarām kaṭaimaṉampōm kāṉneṟiyil
pullai matit taiyōpaim pūiḻanta poyyaṭiyēṉ
ollaipaṭu kiṉṟa ōṟuvē taṉaitaṉakkōr
ellai aṟiyēṉ eḻuttaṟiyum perumāṉē.

741. poṉṉaimatit taiyāniṉ poṉṉaṭiyaip pōṟṟāta
kaṉṉikarum neñcāl kalaṅkukiṉṟa kaitavaṉēṉ
iṉṉal uḻakkiṉṟa ēḻaikaṭkum ēḻaikaṇṭāy
eṉṉai viṭātē eḻuttaṟiyum perumāṉē.

742. mācuvarē eṉṉum malakkaṭalil vīḻntulakōr
ācuvarē eṉṉai alaivēṉai āḷāyēl
kūcuvarē kaikoṭṭik kūṭic cirittiṭiyār
ēcuvarē oṟṟi eḻuttaṟiyum perumāṉē.

743. ūrcolvēṉ pērcolvēṉ uttamaṉē niṉtiruttāḷ
cīrcolvēṉ eṉṟaṉainī cērkkā takaṟṟuvaiyēl
nērcolvāy uṉṟaṉakku nītiyi tallaeṉṟē
yārcolvār aiyā eḻuttaṟiyum perumāṉē.

744. nīkkamilā meyyaṭiyar nēcamilāp poyyaṭiyēṉ
ūkkamilā neñcattiṉ oṭṭakalac ceyvāyēl
tūkkamilā āṉantat tūkkamaṉṟi maṟṟumiṅkōr
ēkkamilēṉ oṟṟi eḻuttaṟiyum perumāṉē.

745. pōkiṉṟa vañcakaraip pōkkiuṉṟaṉ poṉaṭikkāḷ
ākiṉṟa mēlōr aṭivaḻuttā nāyēṟkup
pākiṉ taṇiccuvaiyiṟ pāṅkārum niṉaruḷai
īkiṉṟa teṉṟō eḻuttaṟiyum perumāṉē.

746. ūḻai akaṟṟa uḷavaṟiyāp poyyaṉivaṉ
pīḻaimaṉam nammaip peṟatam maṉaṅkoṭiya
tāḻaieṉa eṇṇieṉṉait taḷḷiviṭṭāl eṉceyvēṉ
ēḻaināṉ oṟṟi eḻuttaṟiyum perumāṉē.

747. maṭukka muṭiyā malairuṭṭil ceṉṟumaṉam
kaṭukkamuṭi yāppulaṉāl kaṭṭic cumakkavaitta
toṭukka muṭiyāta tuṉpac cumaiyaiiṉi
eṭukkamuṭi yātē eḻuttaṟiyum perumāṉē.

748. muḷḷaḷavu neñca muḻuppulaiya mātarkaḷām
kaḷḷaḷavu nāyil kaṭaippaṭṭa eṉṟaṉakku
uḷḷaḷavum aṉpark kutavumuṉtāṭ kaṉporuciṟ
ṟeḷḷaḷavum uṇṭō eḻuttaṟiyum perumāṉē.

749. paṇṇa muṭiyāp paripavaṅkoṇ ṭivvulakil
naṇṇa muṭiyā nalaṅkaruti vāṭukiṉṟēṉ
uṇṇamuṭi yāamutām uṉṉaiaṉṟi evvorkkum
eṇṇamuṭi yātē eḻuttaṟiyum perumāṉē.

750. veṅkoḷittēḷ pōṉṟa viṉaiyāl vetumpimaṉam
aṅkoḷikkā tuṉṉai aḻaittaḻutu vāṭukiṉṟēṉ
iṅkoḷikkā nañcamuṇṭa eṉarumai appānī
eṅkoḷittāy oṟṟi eḻuttaṟiyum perumāṉē.

751. pittaḷaikkum kāmap perumpēy mayakkumayal
vittaṉaittām āṇavampoy vīṟumaḻuk kāṟuciṉam
kottaṉaittām vañcam kolaimutalām pāvaṅkaḷ
ittaṉaikkum nāṉkāṇ eḻuttaṟiyum perumāṉē.

752. ollaiyē nañcaṉaittum uṇṭa tayānitinī
allaiyō niṉṟiṅ kayarvēṉmuṉ vantorucol
collaiyō oṟṟiyūrt tūyatiruk kōyiluḷnī
illaiyō aiyā eḻuttaṟiyum perumāṉē.

753. niṉaiyuṭaiyāy nīaṉṟi nēṭileṅkum illātāy
maṉaiyuṭaiyār makkaḷeṉum vāḻkkaiyiṭaip paṭṭavamē
iṇaiyuṭaiyāṉ eṉṟiṅ keṉaiyāḷva tuṉkaṭaṉē
eṉaiyuṭaiyāy oṟṟi eḻuttaṟiyum perumāṉē.

tirucciṟṟampalam

17. neñcoṭu nērtal
tiruvoṟṟiyūr
kaliviruttam
tirucciṟṟampalam

754. okka neñcamē oṟṟi yūrppaṭam
pakka nātaṉaip paṇintu vāḻttiṉāl
mikka kāmattiṉ vemmai yālvarum
tukka miyāvaiyum tūra ōṭumē.

755. ōṭum neñcamē oṉṟu kēṭṭinī
nīṭum oṟṟiyūr nimalaṉ muvarkaḷ
pāṭum empaṭam pakka nātaṉtāḷ
nāṭu nāṭiṭil nāṭu nammatē.

756. nampu neñcamē naṉmai eytumāl
ampu yaṉpukaḻ aṇṇal oṟṟiyūrp
pampu cīrppaṭam pakkaṉ oṉṉalār
tampu rañcuṭum tampi rāṉaiyē.

757. tampa lampeṟum taiya lārkaṇāl
vempa lantarum veyya neñcamē
ampa lattiṉil amutai oṟṟiyūrc
cempa lattainī cintai ceyvaiyē.

758. ceyyum vaṇṇamnī tēṟi neñcamē
uyyum vaṇṇamām oṟṟi yūrkkuḷē
meyyum vaṇṇamā ṇikka veṟparuḷ
peyyum vaṇṇamē peṟutal vēṇṭumē.

759. vēṇṭum neñcamē mēvi oṟṟiyūr
āṇṭu niṉṟaruḷ araciṉ poṟpatam
pūṇṭu koṇṭuḷē pōṟṟi niṟpaiyēl
yāṇṭum tuṉpamnī aṭaital illaiyē.

760. illai uṇṭeṉa eyti aiyuṟum
kallai yottaeṉ kaṉma neñcamē
ollai oṟṟiyūr uṟṟu vāḻtiyēl
nallai nallainī naṭpiṉ mēlaiyē.

761. mēlai antakaṉ veyya tūtuvar
ōlai kaṭṭumuṉ oṟṟi yūrilvāḻ
pālai cērpaṭam pakka nātartam
kālai nāṭinaṟ katiyiṉ niṟpaiyē.

762. niṟpa teṉṟunī nīla neñcamē
aṟpa mātartam avalam nīṅkiyē
ciṟpa raṉtirut tillai ampalap
poṟpaṉ oṟṟiyil pukuntu pōṟṟiyē.

763. pōṟṟi oṟṟiyūrp puṇṇi yaṉtiru
nīṟṟi ṉāṉtaṉai niṉaintu niṟpaiyēl
tōṟṟa rumparañ cōti nalaruḷ
ūṟṟe ḻumkaṭal okka neñcamē.

tirucciṟṟampalam

18. tiruppukaḻ vilācam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

764. tuṅka veṇpoṭi aṇintuniṉ kōyil
toḻumpu ceytuniṉ tuṇaippatam ēttic
ceṅkaṇ mālayaṉ tēṭiyum kāṇāc
celva niṉaruḷ cērkuva teṉṟō
eṅkaḷ uḷḷuvan tūṟiya amutē
iṉpa mēimai yāṉmakaṭ karacē
tiṅkaḷ taṅkiya caṭaiyuṭai maruntē
tikaḻum oṟṟiyūrc civaperu māṉē.

765. kaṇṇa ṉōṭayaṉ kāṇparum cuṭarē
kantaṉ eṉṉumōr kaṉitarum taruvē
eṇṇa mētakum aṉpartam tuṇaiyē
ilaṅkum tivviya eṇkuṇap poruppē
ammai appaṉē aṭiyaṉēṉ taṉṉait
tiṇṇa mēaṭit toḻumpaṉāyc ceyvāy
tikaḻum oṟṟiyūrc civaperu māṉē.

766. viṭaṅka lantaruḷ miṭaṟuṭai yavaṉē
vētaṉ mālpukaḻ viṭaiyuṭai yavaṉē
kaṭaṅka lantamā uriyuṭai yavaṉē
iṭaṅka lantapeṇ kūṟuṭai yavaṉē
eḻilkoḷ cāmattiṉ icaiyuṭai yavaṉē
tiṭaṅka lantakūr maḻuvuṭai yavaṉē
tikaḻum oṟṟiyūrc civaperu māṉē.

767. kañca ṉōrtalai nakattaṭart tavaṉē
kāmaṉ ventiṭak kaṇviḻit tavaṉē
tañca māṉavark karuḷceyum paraṉē
cāmik kōrtirut tantaiyā ṉavaṉē
nañcam ārmaṇi kaṇṭaṉē evaikkum
nāta ṉēciva ñāṉikaṭ karacē
ceñcol māmaṟai ēttuṟum pataṉē
tikaḻum oṟṟiyūrc civaperu māṉē.

768. ēla vārcūḻa lāḷ iṭat tavaṉē
eṉṉai āṇṭava ṉēeṉa taracē
kōla mākamāl urukkoṇṭum kāṇāk
kuraika ḻaṟpatak kōmaḷak koḻuntē
ñāla mītilem pōlpavar piḻaiyai
nāṭi ṭātaruḷ naṟkuṇak kuṉṟē
cila mēviya tavattiṉar pōṟṟat
tikaḻum oṟṟiyūrc civaperu māṉē.

769. āṟu yāṇmukat tamuteḻum kaṭalē
ayaṉum mālumniṉ ṟaṟivarum poruḷē
ēṟu mītuvan tēṟumem aracē
entai yēemai ēṉṟukoḷ iṟaiyē
vīṟu koṉṟaiyam caṭaiyuṭaik kaṉiyē
vētam nāṟiya meṉmalarp pataṉē
tēṟu neñciṉar nāḷtoṟum vāḻttat
tikaḻum oṟṟiyūrc civaperu māṉē.

770. māṟu pūttaeṉ neñciṉait tirutti
mayakkam nīkkiṭa varukuva teṉṟō
ēṟu pūttaeṉ iṉṉuyirk kuyirē
yāvu mākiniṉ ṟilaṅkiya poruḷē
nīṟu pūttoḷi niṟaintaveṇ neruppē
nitti yāṉantark kuṟṟanal uṟavē
cēṟu pūttacen tāmarai muttam
nikaḻum oṟṟiyūrc civaperu māṉē.

771. māliṉ kaṇmalartirup pataṉē
mayiliṉ mēlvaru makavuṭai yavaṉē
āliṉ kīḻaṟam aruḷpurin tavaṉē
araeṉ pōrkaḷai aṭimaikoḷ pavaṉē
kālil kūṟṟutait taruḷceyum civaṉē
kaṭavu ḷē neṟṟik kaṇṇuṭai yavaṉē
cēliṉ nīḷvayal ceṟinteḻil ōṅkit
tikaḻum oṟṟiyūrc civaperu māṉē.

772. nāṭṭum muppuram nakaitterit tavaṉē
naṇṇi ampalam naṭañceyum pataṉē
vēṭṭu veṇtalait tārpuṉain tavaṉē
vēṭaṉ eccilai virumpiuṇ ṭavaṉē
kōṭṭu mēruvaik kōṭṭiya puyaṉē
kuṟṟa muṅkuṇa mākkuṟip pavaṉē
tīṭṭum meyppukaḻt ticaiparan tōṅkat
tikaḻum oṟṟiyūrc civaperu māṉē.

773. ampa lattuḷniṉ ṟāṭaval lāṉē
āḷi varntuvan taruḷpuri pavaṉē
campu raṅkara civaciva eṉpōr
taṅkaḷ uḷḷakam cārntirup pavaṉē
tumpai vaṉṉiyam caṭaimuṭi yavaṉē
tūya ṉēparañ cōtiyē eṅkaḷ
cempo ṉēceḻum pavaḷamā malaiyē
kaḻum oṟṟiyūrc civaperu māṉē.

tirucciṟṟampalam

19. tiyāka vaṇṇap patikam
tiruvoṟṟiyūr
eḻucīrk14 kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

774. kārār kuḻalāḷ umaiyō ṭayilvēl kāḷaiyo ṭuntāṉ amarkiṉṟa
ērār kōlam kaṇṭu kaḷippāṉ eṇṇum emakkoṉ ṟaruḷāṉēl
nīrār caṭaimēl piṟaiyoṉ ṟuṭaiyāṉ nitikkōṉ tōḻaṉ eṉaniṉṟāṉ
pērār oṟṟi yūrāṉ tiyākap perumāṉ piccaip perumāṉē.

775. taṇṇār nīpat tārā ṉoṭumem tāyō ṭumtāṉ amarkiṉṟa
kaṇṇār kōlam kaṇṭu kaḷippāṉ karutum emakkoṉ ṟaruḷāṉēl
paṇṇār iṉcol patikam koṇṭu paṭikkā caḷitta paramaṉōr
peṇṇār pākaṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

776. pattark karuḷum pāvaiyo ṭumvēl pālaṉo ṭumtāṉ amarkiṉṟa
nittak kōlam kaṇṭu kaḷippāṉ niṉaikkum emakkoṉ ṟaruḷāṉēl
cittap perumāṉ tillaip perumāṉ teyvap perumāṉ civaperumāṉ
pittap perumāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

777. maṇṇum katirvēl makaṉā rōṭum malaiyā ḷoṭumtāṉ vatikiṉṟa
tuṉṉum kōlam kaṇṭu kaḷippāṉ tutikkum emakkoṉ ṟaruḷāṉēl
miṉṉum cūlap paṭaiyāṉ viṭaiyāṉ veḷḷimalaiyoṉ ṟatuuṭaiyāṉ
piṉṉum caṭaiyāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

778. aṇivēl paṭaikoḷ makaṉā roṭumem ammai yoṭuntāṉ amarkiṉṟa
taṇiyāk kōlam kaṇṭu kaḷikkat takaiyā temakkoṉ ṟaruḷāṉēl
maṇicēr kaṇṭaṉ eṉtōḷ uṭaiyāṉ vaṭapāl kaṉaka malaivillāṉ
piṇipōk kiṭuvāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

779. cūta meṟivēl tōṉṟa loṭumtaṉ tuṇaivi yoṭumtāṉ amarkiṉṟa
kātal kōlam kaṇṭu kaḷippāṉ karutum emakkoṉ ṟaruḷāṉēl
ītal vallāṉ ellām uṭaiyāṉ imaiyōr ayaṉmāṟ kiṟaiyāṉāṉ
pētam illāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

780. veṟṟip paṭaivēl piḷḷai yōṭum veṟpā ḷōṭumtāṉ amarkiṉṟa
maṟṟik kōlam kaṇṭu kaḷippāṉ varuntum emakkoṉ ṟaruḷāṉēl
kaṟṟaic caṭaiyāṉ kaṇmuṉ ṟuṭaiyāṉ kariyōṉ ayaṉum kāṇātāṉ
peṟṟat tivarvāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

781. varamaṉ ṟaliṉār cūḻalā ḷoṭumvēl makaṉā roṭumtāṉ amarkiṉṟa
tiramaṉ ṟavuniṉ ṟeḻilkaṇ ṭiṭuvāṉ ciṟakka emakkoṉ ṟaruḷāṉēl
paramaṉ taṉimāl viṭaioṉ ṟuṭaiyāṉ paṇiyē paṇiyāp parivuṟṟāṉ
piramaṉ talaiyāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

782. aṟaṅkoḷ umaiyō ṭayilēn tiyaem aiya ṉoṭuntāṉ amarkiṉṟa
tiṟaṅkoḷ kōlam kaṇṭuka ḷippāṉ ciṟakka emakkoṉ ṟaruḷāṉēl
maṟaṅkoḷ eyilmuṉ 8ṟirittāṉ kaṉaka malaiyāṉ aṭiyār mayaltīrppāṉ
piṟaṅkum caṭaiyāṉoṟṟit tiyākap perumāḷ piccaip perumāṉē.

783. tēcār ayilvēl makaṉā roṭumtaṉ tēvi yoṭumtāṉ amarkōlam
īcā eṉaniṉ ṟēttik kāṇa eṇṇum emakkoṉ ṟaruḷāṉēl
kācār aravak kaccēr iṭaiyāṉ kaṇṇār nutalāṉ kaṉivuṟṟup
pēcārkkaruḷāṉ oṟṟit tiyākap perumāṉ piccaip perumāṉē.

tiruvaṭicciṟṟampalam
14. kalittuṟai. to.vē.mutaṟpatippu, iraṇṭām patippu.
eḻucīr.ca.mu.ka. ā.pā

20. tiruvaṭic caraṇpukal
tiruvoṟṟiyūr
eṇcīrk15 kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

784. ōṭal eṅkaṇum namakkeṉṉa kuṟaikāṇ
uṟṟa naṟṟuṇai oṉṟumil lārpōl
vāṭal neñcamē varutieṉ ṉuṭaṉē
makiḻntu nāmiru varumceṉṟu makiḻvāyk
kūṭal nērtiru oṟṟiyūr akattuk
kōyil mēvinam kuṭimuḻu tāḷat
tāḷta lantarum namataruḷ celvat
tantai yāraṭic caraṇpuka lāmē.

785. ēṅki nōkiṉṟa teṟṟiṉuk kōnī
eṇṇi vēṇṭiya tiyāvaiyum uṉakku
vāṅki īkuvaṉ oṉṟukkum añcēl
makiḻntu neñcamē varutieṉ ṉuṭaṉē
ōṅki vāroṟṟi yūriṭai aravum
oḷikoḷ tiṅkaḷum kaṅkaiyum caṭaimēl
tāṅki vāḻumnam tāṇuvām celvat
tantai yāraṭic caraṇpuka lāmē.

786. kayavar illiṭaik kalaṅkalai neñcē
kāma aimpulak kaḷvarai vīṭṭi
vayama ḷikkuvaṉ kāṇṭieṉ moḻiyai
maṟutti ṭēliṉṟu varutieṉ ṉuṭaṉē
uyava ḷikkunal oṟṟiyūr amarntaṅ
kuṟṟu vāḻttiniṉ ṟuṉṉukiṉ ṟavarkkut
tayava ḷikkunam taṉimutal celvat
tantai yāraṭic caraṇpuka lāmē.

787. caṇṭa vempavap piṇiyiṉāl tantai
tāyi lāreṉat tayaṅkukiṉ ṟāyē
maṇṭa lattuḻal neñcamē cukamā
vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
oṇta lattiru oṟṟiyūr iṭattum
uṉṉu kiṉṟavar uḷḷakam eṉumōr
taṇta lattiṉum cārntanam celvat
tantai yāraṭic caraṇpuka lāmē.

788. viṭaṅkoḷ kaṇṇiṉār aṭiviḻun taiyō
veṭki ṉāyinta vitiuṉak kēṉō
maṭaṅkoḷ neñcamē niṉakkiṉṟu nalla
vāḻvu vantatu varutieṉ ṉuṭaṉē
iṭaṅkoḷ pāriṭai namakkiṉi oppā
riyārkaṇ ṭāyoṉṟum eṇṇalai kamalat
taṭaṅkoḷ oṟṟiyūr amarntanam celvat
tantai yāraṭic caraṇpuka lāmē.

789. porunti īṉaruḷ pukuntuvīṇ kālam
pōkki niṉṟaṉai pōṉatu pōka
varunti iṉṉumiṅ kuḻaṉṟiṭēl neñcē
vāḻka vāḻkanī varutieṉ ṉuṭaṉē
tirunti niṉṟanam muvartam patikac
ceyya tīntamiḻt tēṟaluṇ ṭaruḷait
tarunteṉ oṟṟiyūr vāḻunam celvat
tantai yāraṭic caraṇpuka lāmē.


790. nāṭṭam uṟṟeṉai eḻumaiyum piriyā
nalla neñcamē naṅkaiyar mayalāl
vāṭṭam uṟṟivaṇ mayaṅkiṉai aiyō
vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
kōṭṭam aṟṟiru malarkkaram kūppik
kumpi ṭumperum kuṇattavar tamakkut
tāḷta lantarum oṟṟiyūrc celvat
tantai yāraṭic caraṇpuka lāmē.

791. uṭukka vēṇṭimuṉ uṭaiiḻan tārpōl
uḷḷa vākumeṉ ṟuṉṉiṭā tiṉpam
maṭukka vēṇṭimuṉ vāḻviḻan tāyē
vāḻa vēṇṭiṭil varutieṉ ṉuṭaṉē
aṭukka vēṇṭiniṉ ṟaḻutaḻu tētti
arunta vattiṉar aḻivuṟāp pavattait
taṭukka vēṇṭinal oṟṟiyūrc celvat
tantai yāraṭic caraṇpuka lāmē.

792. mōka matiyāl vellumaim pulaṉām
muṭa vēṭarai mutalaṟa eṟintu
vākai īkuvaṉ varutiyeṉ ṉuṭaṉē
vañca vāḻkkaiyiṉ mayaṅkumeṉ neñcē
pōka nīkkinal puṇṇiyam purintu
pāṟṟi nāḷtoṟum pukaḻntiṭum avarkkuc
cākai nīttaruḷ oṟṟiyūrc celvat
tantai yāraṭic caraṇpuka lāmē.

793. pacie ṭukkumuṉ amutucē karippār
pāri ṉōrkaḷap paṇpaṟin tilaiyō
vacie ṭukkumuṉ piṟappatai māṟṟā
matiyil neñcamē varutieṉ ṉuṭaṉē
nicie ṭukkumnal caṅkavai īṉṟa
nitti lakkuvai neṟippaṭa ōṅkic
cacie ṭukkunal oṟṟiyūrc celvat
tantai yāraṭic caraṇpuka lāmē.

tirucciṟṟampalam

15. eḻucīr to.vē.mutaṟpatippu, iraṇṭām patippu. eṇcīr.ca.mu.ka.ā.pā.
21. aruḷ nāma viḷakkam
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

794. vāṅku vilnutal maṅkaiyar viḻiyāl
mayaṅki vañcarpāl varuntināḷ tōṟum
ēṅku kiṉṟatil eṉpayaṉ kaṇṭāy
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
tēṅku lāvuceṅ karumpiṉum iṉitāyt
tittit taṉpartam cittattuḷ ūṟi
ōṅkum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

795. tavama tiṉṟivaṉ maṅkaiyar muyakkāl
tarumam iṉṟuvañ cakarkaṭuñ cārvāl
ivakai yālmika varuntuṟil eṉṉām
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
pavama tōṭṭinal āṉanta uruvām
pāṅku kāṭṭinal patantarum aṭiyār
uvakai ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

796. miṉṉum nuṇaṇṭaip peṇperum pēykaḷ
veyya nīrkkuḻi viḻuntatu pōka
iṉṉum vīḻkalai uṉakkoṉṟa colvēṉ
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
poṉu lāviya pūuṭai yāṉum
pukaḻu lāviya pūuṭai yāṉum
uṉṉum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

797. poṉṟum vāḻkkaiyai nilaieṉa niṉaintē
pulaiya maṅkaiyar puḻuneṟi aḷaṟṟil
eṉṟum vīḻntuḻal maṭamaiyai viṭuttē
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
tuṉṟu tīmpalāc cuḷaiyiṉum iṉippāyt
toṇṭar taṅkaḷnāc cuvaipeṟa ūṟi
oṉṟum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

798. varaikku nērmulai maṅkaiyar mayalāl
mayaṅki vañcarāl varuttamuṟ ṟañarām
iraikkum mākkaṭal iṭaiviḻun tayarēl
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
karaikkum teḷḷiya amutamō tēṉō
kaṉiko lōeṉak kaṉivuṭaṉ uyarntōr
uraikkum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

799. vātu ceymmaṭa vārtamai viḻaintāy
maṟali vantuṉai vāeṉa aḻaikkil
ētu ceyvaiyō ēḻainī antō
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
pōtu vaikiya nāṉmukaṉ makavāṉ
puṇari vaikiya pūmakaḷ koḻunaṉ
ōtum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

800. naṇṇum maṅkaiyar puḻumalak kuḻiyil
nāḷum vīḻvuṟṟu nalintiṭēl nitamāy
eṇṇum eṉmoḻi kurumoḻi āka
eṇṇi oṟṟiyūrk keṉṉuṭaṉ pōntu
paṇṇum iṉcuvai amutiṉum iṉitāyp
pattar nāḷtoṟum cittamuḷ ḷuṟa
uṇṇum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

801. panta vaṇṇam'm maṭantaiyar mayakkāl
pacaiyil neñcarāl parivuṟukiṉṟāy
enta vaṇṇanī uyvaṇam antō
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
canta māmpukaḻ aṭiyaril kūṭic
caṉaṉam eṉṉumōr cākaram nīnti
unta ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

802. maṭṭiṉ maṅkaiyar koṅkaiyai viḻaintāy
maṭṭi lātatōr vaṉtuyar aṭaintāy
eṭṭi aṉṉarpāl irantalai kiṉṟāy
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
taṭṭi lātanal tavattavar vāṉōr
cārntum kāṇkilāt taṟparam poruḷai
oṭṭi ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

803. nilavum oṇmati mukattiyark kuḻaṉṟāy
nīca neñcartam neṭuṅkaṭai taṉiṟpōy
ilavu kāttaṉai eṉṉainiṉ matiyō
eḻilkoḷ oṟṟiyūrk keṉṉuṭaṉ pōntu
palavum āyntunaṉ kuṇmaiyai uṇarntata
pattar uḷḷakap patumaṅkaḷ tōṟum
ulavum ōmciva caṇmuka civaōm
ōmci vāyaeṉ ṟuṉṉuti maṉaṉē.

tirucciṟṟampalam

22. civacaṇmukanāma caṅkīrttaṉa lakari
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

804. paḻutu nērkiṉṟa vañcakar kaṭaivāyp
paṟṟi niṉṟatil payaṉetu kaṇṭāy
poḻutu pōkiṉṟa teḻutieṉ neñcē
poḻilkoḷ oṟṟiyam puritaṉak kēkit
toḻutu caṇmuka civaciva eṉanam
tōṉṟa lārtamait tutittavar tirumuṉ
paḻutu collutam aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

805. cūtu nērkiṉṟa mulaicciyar poruṭṭāc
cuṟṟi niṉṟatil cukametu kaṇṭāy
pōtu pōkiṉṟa teḻutieṉ neñcē
poḻilkoḷ oṟṟiyam puritaṉak kēki
ōtu caṇmuka civaciva eṉavē
uṉṉi nekkuviṭ ṭurukinam tuyarām
ātu collutal aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

806. ñālam celkiṉṟa vañcakar kaṭaivāy
naṇṇi niṉṟatil nalametu kaṇṭāy
kālam celkiṉṟa teḻutieṉ neñcē
karutum oṟṟiyam kaṭinakark kēkik
kōlam ceyaruḷ caṇmuka civaōm
kuḻaka vōeṉak kūvinam tuyarām
ālam collutam aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

807. maruṭṭi vañcakam matittiṭum koṭiyār
vāyal kāttiṉṉum varuntileṉ payaṉō
iruṭṭip pōkiṉṟa teḻutieṉ neñcē
eḻilkoḷ oṟṟiyūr eṉumtalat tēkit
teruṭṭi ṟañceyum caṇmuka civaōm
civana māeṉac ceppinam tuyarām
ariṭṭai ōtutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

808. illai eṉpatē poruḷeṉak koṇṭōr
īṉa vāyilil iṭarppaṭu kiṉṟāy
ellai celkiṉṟa teḻutieṉ neñcē
eḻilkoḷ oṟṟiyūr eṉumtalat tēkit
tollai ōmciva caṇmuka civaōm
tūya eṉṟaṭi toḻutunām uṟṟa
allal ōtutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

809. karavu neñciṉar kaṭaittalaik kuḻaṉṟāy
kalaṅki iṉṉumnī kaluḻntiṭil kaṭitē
iravu pōntiṭum eḻutieṉ neñcē
eḻilkoḷ oṟṟiyūr eṉumtalat tēkip
paravu caṇmuka civaciva civaōm
paracu yampucaṅ karacampu namaōm
araeṉ ṟēttutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

810. ēyntu vañcakar kaṭaittalai varunti
irukkiṉ ṟāyiṉi icciṟu poḻutum
cāyntu pōkiṉṟa teḻutieṉ neñcē
takaikoḷ oṟṟiyam talattiṉuk kēvi
vāyntu caṇmuka namaciva civaōm
varacu yampucaṅ karacampu eṉavē
āyntu pōṟṟutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

811. īrnta neñciṉār iṭantaṉil iruntē
iṭarkoṇ ṭāyiṉi icciṟu poḻutum
pērntu pōkiṉṟa teḻutieṉ neñcē
piṟaṅkum oṟṟiyam perunakark kēki
orntu caṇmuka caravaṇa pavaōm
ōmcu yampucaṅ karacampu eṉavē
ārntu pōṟṟutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

812. kamaippiṉ īkilā vañcakar kaṭaiyaik
kātti rukkalai kaṭukiip poḻutum
imaippil pōkiṉṟa teḻutieṉ neñcē
eḻilkoḷ oṟṟiyūr eṉumtalat tēki
emaippu rantacaṇ mukaciva civavōm
iṟaiva caṅkara arakara eṉavē
amaippiṉ ēttutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

813. uṟaintu vañcarpāl kuṟaiyiran tavamē
uḻalkiṉ ṟāyiṉi uraikkumip poḻutum
kuṟaintu pōkiṉṟa teḻutieṉ neñcē
kulavum oṟṟiyam kōnakark kēki
niṟainta caṇmuka kurunama civaōm
nimala ciṟpara arakara eṉavē
aṟaintu pōṟṟutum aiyuṟal eṉmēl
āṇai kāṇavar aruḷpeṟal āmē.

tirucciṟṟampalam

23. namaccivāya caṅkīrttaṉa lakari
tiruvoṟṟiyūrum tiruttillaiyum
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

814. cola vāviya toṇṭartam maṉattil
cutanta raṅkoṭu tōṉṟiya tuṇaiyaik
kala vāviya ēḻaiyēṉ neñcum
karaintu vantiṭak kalantiṭum kaḷippaic
cela vāviya poḻiltiru voṟṟit
tēṉait tillaicciṟ ṟampalat tāṭum
nalla vāḻviṉai nāṉmaṟaip poruḷai
namacci vāyattai nāṉmaṟa vēṉē.

815. aṭṭa murttama tākiya poruḷai
aṇṭar ātiyōr aṟikilāt tiṟattai
viṭṭa vēṭkaiyark kaṅkaiyil kaṉiyai
vēta mulattai vittaka viḷaivai
eṭṭa rumpara māṉanta niṟaivai
eṅkum ākiniṉ ṟilaṅkiya oḷiyai
naṭṭam āṭiya naṭaṉanā yakattai
namacci vāyattai nāṉmaṟa vēṉē.

816. umpar vāṉtuyar oḻittaruḷ civattai
ulake lāmpukaḻ uttamap poruḷait
tampa māyaki lāṇṭamum tāṅkum
campu vaicciva tarumattiṉ payaṉaip
pampu cīraruḷ poḻitaru mukilaip
parama ñāṉattaip paramaciṟ cukattai
nampi ṉōrkaḷai vāḻvikkum nalattai
namacci vāyattai nāṉmaṟa vēṉē.

817. māliṉ uccimēl vatintamā maṇiyai
vaḻuttum nāakam maṇakkumnaṉ malaraip
pāliṉ uḷiṉit tōṅkiya cavaiyaip
pattar tamuḷam paricikkum paḻattai
āliṉ ōṅkiya āṉantak kaṭalai
ampa lattilām amutaivē taṅkaḷ
nāliṉ oṟṟiyūr amarntiṭum civattai
namacci vāyattai nāṉmaṟa vēṉē.

818. uṇṇi ṟainteṉai oḷittiṭum oḷiyai
uṇṇa uṇṇamēl uvaṭṭuṟā naṟavaik
kaṇṇi ṟaintatōr kāṭciyai yāvum
kaṭanta mēlavar kalantiṭum uṟavai
eṇṇi ṟaintamāl ayaṉmutal tēvar
yārum kāṇkilā iṉpattiṉ niṟaivai
naṇṇi oṟṟiyūr amarntaruḷ civattai
namacci vāyattai nāṉmaṟa vēṉē.

819. tikku māṟiṉum eḻukaṭal puvimēl
ceṉṟu māṟiṉum cēṇviḷaṅ koḷikaḷ
ukku māṟiṉum peyaliṉṟi ulakil
uṇavu māṟiṉum puvikaḷōr ēḻum
mikku māṟiṉum aṇṭaṅkaḷ ellām
viḻuntu māṟiṉum vētaṅkaḷ uṇarā
nakkaṉ empirāṉ aruḷtirup peyarām
namacci vāyattai nāṉmaṟa vēṉē.

820. peṟṟa tāytaṉai makamaṟan tālam
piḷḷai yaippeṟum tāymaṟan tālum
uṟṟa tēkattai uyirmaṟan tālum
uyirai mēviya uṭalmaṟan tālum
kaṟṟa neñcakam kalaimaṟan tālum
kaṇkaḷ niṉṟimaip patumaṟan tālum
naṟṟa vattavar uḷḷirun tōṅkum
namacci vāyattai nāṉmaṟa vēṉē.

821. uṭaiu ṭuttiṭa iṭaimaṟan tālum
ulaku ḷōrpacik kuṇamaṟan tālum
paṭaiye ṭuttavar paṭaimaṟan tālum
paravai tāṉalaip patumaṟan tālum
puṭaia ṭuttavar tamaimaṟan tālum
poṉṉai vaittaap putaimaṟan tālum
naṭaia ṭuttavar vaḻimaṟan tālum
namacci vāyattai nāṉmaṟa vēṉē.

822. vaṉmai ceytiṭum vaṟumaivan tālum
makiḻvu ceyperu vāḻvuvan tālum
puṉmai maṅkaiyar puṇarccinērn tālum
porunti ṉālumniṉ ṟālumceṉ ṟālum
taṉmai illavar cārpirun tālum
cāṉṟa mēlavar tamaiaṭain tālum
naṉmai eṉpaṉa yāvaiyum aḷikkum
namacci vāyattai nāṉmaṟa vēṉē.

823. iṉṉum paṟpala nāḷirun tālum
ikka ṇantaṉi lēiṟan tālum
tuṉṉum vāṉkatik kēpukun tālum
cōrntu mānara kattuḻaṉ ṟālum
eṉṉa mēlumiṅ keṉakkuvan tālum
empi rāṉeṉakku yātucey tālum
naṉṉar neñcakam nāṭiniṉ ṟōṅkum
namacci vāyattai nāṉmaṟa vēṉē.

24. tiruvaruḷ vaḻakka viḷakkam
tiruvoṟṟiyūr
kaṭṭaḷaik kalittuṟai

tirucciṟṟampalam

824. tōṭuṭai yārpulit tōluṭai yārkaṭal tūṅkumoru
māṭuṭai yārmaḻu māṉuṭai yārpira maṉtalaiyām
ōṭuṭai yāroṟṟi yūruṭai yārpukaḻ ōṅkiyaveṇ
kāṭuṭai yārneṟṟik kaṇuṭai yārem kaṭavuḷarē.

825. vaṇṇappal māmalar māṟṟum paṭikku makiḻntematu
tiṇṇappar cāttum ceruppaṭi mēṟkoṇṭa tīñcuvaittāy
uṇṇap parintunal ūṉtara uṇṭukaṇ ottakkaṇṭē
kaṇṇappa niṟka eṉakkaitoṭ ṭārem kaṭavuḷarē.

826. celiṭik kumkural kārmata vēḻac ciṉauriyār
valaṭuk kumkoṅkai mātoru pākar vaṭappoṉveṟpām
vileṭuk kumkaiyar cākkiyar aṉṟu virainteṟinta
kallaṭik kumkati kāṭṭiṉar kāṇem kaṭavuḷarē.

827. ēḻiyal paṇpeṟ ṟamutō ṭaḷāvi ilaṅkutamiḻk
kēḻiyal campantar antaṇar vēṇṭak kiḷarntanaṟcīr
viḻiyil tampatik kēviṭai kēṭkaveṟ pāḷuṭaṉē
kāḻiyil taṉṉuruk kāṭṭiṉa rālem kaṭavuḷarē.

828. nāṭṭil pukaḻpeṟṟa nāvuk karacarmuṉ nāḷpatikap
pāṭṭiṟ kirakkamil līrem pirāṉeṉap pāṭaaṉṟē10
āṭṭiṟ kicainta malarvāḻtti vētam amaittamaṟaik
kāṭṭil katavam tiṟantaṉa rālem kaṭavuḷarē.

829. paiccūr aravap paṭanaṭat tāṉayaṉ paṟpalanāḷ
eyccūr tavañcey yiṉumkiṭai yāppatam ēyntumaṇmēl
vaiccūraṉ vaṉtoṇṭaṉ cantaraṉ eṉṉunam vaḷḷalukkuk
kaccūril cōṟiran tūṭṭiṉa rālem kaṭavuḷarē.

830. ēṇap pariceñ caṭaimuta lāṉael lāmmaṟaittuc
cēṇap parikaḷ naṭattiṭu kiṉṟanal cēvakaṉpōl
māṇap paripavam nīkkiya māṇikka vācakarkkāyk
kāṇap parimicai vantaṉa rālem kaṭavuḷarē.

831. ellām ceyavalla cittariṉ mēvi eḻilmaturai
vallāriṉ vallavar eṉṟaṟi yāmuṭi maṉṉaṉmuṉṉē
pallā yiraaṇṭa mumpayam eytap parākkiramittuk
kallāṉai tiṉṉak karumpaḷit tārem kaṭavuḷarē.

832. māleṭut tōṅkiya mālayaṉ ātiya vāṉavarum
ālaṭut tōṅkiya antaṇa ṉēeṉ ṟaṭaintiraṇṭu
pāleṭut tēttanam pārppati kāṇap pakarceymaṉṟil
kāleṭut tāṭum karuttarkaṇ ṭīrem kaṭavuḷarē.

833. māṟpatam ceṉṟapiṉ intirar nāṉmukar vāmaṉarmāṉ
mēṟpatam koṇṭa uruttirar viṇṇavar mēlmaṟṟuḷḷōr
āṟpatam koṇṭapal āyiram kōṭiaṇ ṭaṅkaḷellām
kāṟpatam oṉṟil oṭukkiniṟ kārem kaṭavuḷarē.

tirucciṟṟampalam

16. irakkamillīr empirāṉ eṉa nāvukkaracar pāṭiyatāvatu
arakka ṉaivira lālaṭart tiṭṭanīr
irakka moṉṟilī remperu māṉirē
curakkum puṉṉaikaḷ cūḻmaṟaik kāṭarō
carakka vikkata vantiṟap pimmiṉē.


25. puṇṇiya viḷakkam
potu
aṟucīrk17 kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

834. pāṭaṟ kiṉiya vākkaḷikkum pālum cōṟum parintaḷikkum
kūṭaṟ kiṉiya aṭiyavartam kūṭṭam aḷikkum kuṇamaḷikkum
āṭaṟ kiṉiya neñcēnī añcēl eṉmēl āṇaikaṇṭāy
tēṭaṟ kiṉiya cīraḷikkum civāya nameṉ ṟiṭunīṟē.

835. karumāl akaṟṟum iṟappataṉaik kaḷaiyu neṟiyum kāṭṭuvikkum
perumāl ataṉāl mayakkukiṉṟa pētai maṭavār nacaiaṟukkum
arumāl uḻanta neñcēnī añcēl eṉmēl āṇaikaṇṭāy
tirumāl ayaṉum toḻutēttum civāya namaeṉ ṟiṭunīṟē.

836. veyya viṉaiyiṉ vēraṟukkum meymmai ñāṉa vīṭṭilaṭain
tuyya amala neṟikāṭṭum uṉṉaṟ kariya uṇarvaḷikkum
aiyam aṭainta neñcēnī añcēl eṉmēl āṇaikaṇṭāy
ceyya malarkkaṇ mālpōṟṟum civāya namaeṉ ṟiṭunīṟē.

837. kōla malarttāḷ tuṇaivaḻuttum kulattoṇ ṭaṭaiyak kūṭṭuvikkum
nīla maṇikaṇ ṭapperumāṉ nilaiyai aṟivit taruḷaḷikkum
āla viṉaiyāl neñcēnī añcēl eṉmēl āṇaikaṇṭāy
cīlam aḷikkum tiruaḷikkum civāya namaeṉ ṟiṭunīṟē.

838. vañcap pulakkā ṭeṟiyaaruḷ vāḷum aḷikkum makiḻvaḷikkum
kañcat tavaṉum kariyavaṉum kāṇaṟ kariya kaḻalaḷikkum
añcil pukunta neñcēnī añcamēl eṉmēl āṇaikaṇṭāy
ceñcol pulavar pukaḻntēttum civāya namaeṉ ṟiṭunīṟē.

839. kaṇkoḷ maṇiyai mukkaṉiyaik karumpaik karumpiṉ kaṭṭitaṉai
viṇkoḷ amutai namaracai viṭaimēl namakkut tōṟṟavikkum
aṇkoḷ viṉaiyāl neñcēnī añcēl eṉmēl āṇaikaṇṭāy
tiṇkoḷ muṉivar curarpukaḻum civāya namaeṉ ṟiṭunīṟē.

840. nōyai aṟukkum perumaruntai nōkkaṟ kariya nuṇmaitaṉait
tūya viṭaimēl varumnamatu contat tuṇaiyait tōṟṟuvikkum
āya viṉaiyāl neñcēnī añcēl eṉmēl āṇaikaṇṭāy
cēya ayaṉmāl nāṭaritām civayā namaeṉ ṟiṭunīṟē.

841. eṇṇa iṉiya iṉṉamutai iṉpak karuṇaip peruṅkaṭalai
uṇṇa muṭiyāc ceḻuntēṉai orumāl viṭaimēl kāṭṭuvikkum
aṇṇa viṉaiyāl neñcēnī añcēl eṉmēl āṇaikaṇṭāy
tiṇṇa maḷikkum tiṟamaḷikkum civāya namaeṉ ṟiṭunīṟē.

842. cintā maṇiyai nāmpalanāḷ tēṭi eṭutta celvamatai
intār vēṇi muṭikkaṉiyaiiṉṟē viṭaimēl varacceyumkāṇ
antō viṉaiyāl neñcnī añcēl eṉmēl āṇaikaṇṭāy
centā maraiyōṉ toḻutēttum civāya namaeṉ ṟiṭunīṟē.

843. uḷḷat teḻunta makiḻvainamak kuṟṟa tuṇaiyai uḷuṟavaik
koḷḷak kiṭaiyā māṇikkak koḻuntai viṭaimēl kūṭṭuvikkum
aḷḷal tuyarāl neñcēnī añcēl eṉmēl āṇaikaṇṭāy
teḷḷak kaṭalāṉ pukaḻntēttum civāya namaeṉ ṟiṭunīṟē.

844. uṟṟa iṭattil utavanamak kuṭaiyōr vaitta vaippataṉaik
kaṟṟa maṉattil pukuṅkaruṇaik kaṉiyai viṭaimēl kāṭṭuvikkum
aṟṟam aṭainta neñcēnī añcēl eṉmēl āṇaikaṇṭāy
ceṟṟam akaṟṟit tiṟalaḷikkum civāya namaeṉ ṟiṭunīṟē.

tirucciṟṟampalam

17. eḻucīr. to.vē.1,2. aṟucīr. ca.mu.ka. ā.pā

26. neñcoṭu nekiḻtal
kaṭṭaḷaik kalittuṟai
tirucciṟṟampalam

845. cīrtaru vārpukaḻp pērtaru vāraruḷ tēṉtaruvār
ūrtiru vārmati yuntaru vārkati yuntaruvār
ērtaru vārtaru vāroṟṟi yūrem iṟaivaraṉṟi
yārtaru vārneñca mēiṅkum aṅkum iyampukavē.

846. vāṭakkaṟ ṟāyiḵ teṉṉaineñ cēyicai vāntacintu
pāṭakkaṟ ṟāyilai poyvēṭam kaṭṭip paṭimicaikkūt
tāṭakkaṟ ṟāyilai antō poruḷuṉak kārtaruvār
nīṭakkaṟ ṟārpukaḻ oṟṟiem māṉai niṉaiiṉiyē.

847. cōṭillai mēlveḷḷaic cokkāy ilainalla cōmaṉillai
pāṭillai kaiyiṟ paṇamillai tēkap parumaṉillai
vīṭillai yātoru vīṟāppum illai vivākamatu
nāṭillai nīneñca mēenta āṟṟiṉil naṇṇiṉaiyē.18

848. nērā aḻukkut tuṇiyākil uṉṟaṉai nērilkaṇṭum
pārā tavareṉa niṟpār uṭuttatu paṭṭeṉilō
vārā tiruppateṉ vārumeṉ pārinta vañcakarpāl
cērātu naṉṉeñca mēoṟṟi yūraṉaic cērviraintē.

849. poyvirip pārkkup poruḷvirip pārnaṟ poruṭpayaṉām
meyvirip pārkkiru kaivirip pārpeṭṭi mēvupaṇap
paivirip pāralkuṟ paivirip pārkkavar pāṟparavi
maivirip pāymaṉa mēeṉko lōniṉ matiyiṉmaiyē.

850. vāḻaik kaṉiuṇa māṭṭātu vāṉiṉ vaḷarntuyarnta
tāḻaik kaṉiuṇat tāvukiṉ ṟōril cayilampeṟṟa
māḻaik kaṉitikaḻ vāmattem māṉtoṇṭar māṭṭakaṉṟē
ēḻaik kaṉikar uḷattiṉar pāṟceṉṟa teṉṉaineñcē.

851. kāyār carikaik kaliṅkamuṇ ṭēlik kaliṅkaṅkaṇṭāl
nīyārniṉ pēretu niṉūr etuniṉ nilaiyetuniṉ
tāyārniṉ tantai evaṉkulam ēteṉpar cāṟṟumavval
vāyār iṭañcelal neñcē viṭaitara vallaiaṉṟē.

eṇcīrk19 kaḻineṭilaṭi āciriya viruttam

852. tuṭṭa vañcaka neñcaka mēoṉṟu collak kēḷkaṭal cūḻula kattilē
iṭṭam eṉkol iṟaiyaḷa vēṉumōr iṉpam illai iṭaikkiṭai iṉṉalāl
naṭṭa mikkuṟal kaṇṭukaṇ ṭēṅkiṉai nāṇu kiṉṟilai nāykkuṅ kaṭaiyainī
paṭṭa vaṉmaikaḷ eṇṇil eṉakkuṭal pataikkum uḷḷam pakīleṉa ēṅkumē.

aṟucīrk20 kaḻineṭilaṭi āciriya viruttam

853. periyaporuḷ evaikkummutaṟ perumporuḷāl arumporuḷaip pēcaṟkoṇṇāt
turiyanilai anupavattaic cukamayamāy eṅkumuḷḷa toṉmai taṉṉai
ariyaparam paramāṉa citamparattē naṭampuriyum amutai antō
uriyapara katiaṭaitaṟ kuṉṉiṉaiyēṉ maṉaṉēnī uyku vāyē.

854. coṉṉilaikkum poruṇilaikkum tūriyatāy āṉantac cuṭarāy aṉpar
taṉṉilaikkum ceṉṉilaikkum aṇmaiyatāy aruḷpaḻukkum taruvāy eṉṟum
muṉṉilaikkum niṉṉilaikkum kāṇpataritāy muvāta mutalāyc cutta
naṉṉilaikkum nilaiyāya pacupatiyai maṉaṉēnī naviṉṟi ṭāyē.

855. maṇmukattil palviṭaya vātaṉaiyāl maṉaṉēnī varunti antō
puṇmukattil cuvaivirumpum eṟumpeṉavā ḷānāḷaip pōkku kiṉṟāy
caṇmukattem perumāṉai aiṅkaraṉai naṭarājat tampi rāṉai
uṇmukattil karutianu pavamayamāy irukkilainiṉ uṇarcci eṉṉē.

856. māleṭuttuk koṇṭukaru mālākit tirintumuḷam mālāyp piṉṉum
vāleṭuttuk koṇṭunaṭan taṇiviṭaiyāyc cumakkiṉṟāṉ maṉaṉē nīak
kāleṭuttuk koṇṭucuman tiṭavirumpu kilaiantō karutum vētam
nāleṭuttuk koṇṭumuṭi cumappataiyum aṟikilainiṉ nalantāṉ eṉṉē.

āciriyat tuṟai21

857. ulakam ēttiniṉ ṟōṅka ōṅkiya oḷikoḷ maṉṟiṭai aḷikoḷmānaṭam
ilaku cēvaṭikkē aṉpu kūrntilai ēḻai neñcē
tilaka vāṇuta lārkku ḻaṉṟiṉai tīmai yēpurin tāyvi rintaṉai
kalaka mēkaṉittāy eṉṉai kāṇniṉ kaṭaikka ruttē.

tirucciṟṟampalam

18. ceṉṉaic capāpati mutaliyār vīṭṭut tirumaṇa aḻaipput toṭarpākac ceyta
pāṭal eṉa itu oru taṉippāṭalākavum vaḻaṅkukiṟatu. to.vē 1,2,ca.mu.ka
patippukaḷil itu ippatikattil cēravillai. ā.pā.patippil maṭṭum cērntirukkiṟatu.
19 aṟucīr. to.vē 1,2. eṇcīr. ca.mu.ka. ā. pā. 20 eḻucīr.
to.vē. 1,2 aṟucīr. ca.mu.ka. ā.pā. 21 āciriyat tāḻicai. to.vē.
1,2. ca.mu.ka.

27. avattoḻiṟ kalaical
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

858. aṇaṅkaṉār kaḷapat taṉamalaik kivarum aṟivilēṉ eṉpukāt tuḻalum
kaṇaṅkaṉēṉ taṉakkuṉ tiruvaruḷ kiṭaikkum cukamum ṭāṅkolō aṟiyēṉ
kaṇaṅkaḷnēr kāṭṭil eriukan tāṭum kaṭavuḷē kaṭavuḷark kiṟaiyē
uṇaṅkuveṇ talaittār puṉaitirup puyaṉē oṟṟiyūr uttama tēvē.

859. tēvarē ayaṉē tiruneṭu mālē cittarē muṉivarē mutalā
yāvarē eṉiṉum aiyaniṉ taṉmai aṟintilar yāṉuṉai aṟital
tāvilvāṉ cuṭaraik kaṇṇili aṟiyum taṉmaiyaṉ ṟōperun tavattōr
ovilmā tavamcey tōṅkucīr oṟṟi yūramarn taruḷceyum oṉṟē.

860. oṉṟuniṉ taṉmai aṟintila maṟaikaḷ uḷḷamnon tiḷaikkiṉṟa tiṉṉam
naṉṟuniṉ taṉmai nāṉaṟin tēttal nāyara cāḷalpōl aṉṟō
ceṉṟuniṉ ṟaṭiyar uḷḷakat tūṟum teḷḷiya amutattiṉ tiraṭṭē
maṉṟuḷniṉ ṟāṭum māṇikka malaiyē vaḷaṅkoḷum oṟṟiyūr maṇiyē.

861. maṇittalai nākam aṇaiyaveṅ koṭiyār vañcaka viḻiyiṉāl mayaṅkip
piṇittalaik koṇṭu varuntiniṉ ṟuḻalum pētaiyēṟ kuṉṉaruḷ uḷatō
kaṇittalai aṟiyāp pēroḷik kuṉṟē kaṇkaḷmuṉ ṟuṭaiyaeṉ kaṇṇē
aṇittalai aṭiyark karuḷtiru voṟṟi appaṉē cepparum poruḷē.

862. oppilāyuṉatu tiruvaruḷ peṟuvāṉ uṉṉinai kiṉṟaṉaṉ maṉamō
veppilāḻn teṉatu moḻivaḻi aṭaiyā vētaṉaik kiṭaṅkoṭut tuḻaṉṟa
ippari cāṉāl eṉceyvēṉ eḷiyēṉ evvaṇam niṉaruḷ kiṭaikkum
tuppura voḻintōruḷḷakat tōṅkum cōriyē oṟṟiyūrt tuṇaiyē.

863. tuṇaiyilēṉ niṉatu tiruvaṭi allāl tuṭṭaṉēṉ eṉiṉumeṉ taṉṉai
iṇaiyilāy uṉatu toṇṭartam toṇṭaṉ eṉac ceyal niṉaruḷ iyalpē
aṇaiyilā taṉpar uḷḷakat tōṅkum āṉanta veḷḷamē aracē
paṇaiyilvā ḷaikaḷpāy oṟṟiyam patiyil parintamarn taruḷceyum paramē.

864. parintuniṉ ṟulaka vāḻkkaiyil uḻalum paricoḻin teṉmalak kaṅkul
irintiṭa niṉatu tiruvaruḷ puriyā tiruttiyēl eṉceyvēṉ eḷiyēṉ
erintiṭa eyilmuṉ ṟaḻaṟṟiya nutaṟkaṇ entaiyē eṉakkuṟun tuṇaiyē
virintapūm poḻilcūḻ oṟṟiyam patiyil mēviya vittaka vāḻvē.

865. vāḻvatu niṉṟaṉ aṭiyarō ṭaṉṟi maṟṟumōr veṟṟaruḷ vāḻēṉ
tāḻvatu niṉatu tāṭkalāṉ maṟṟait tāṭkelām caraṇeṉat tāḻēṉ
cūḻvatu niṉatu tiruttaḷi allāl cūḻkilēṉ toṇṭaṉēṉ taṉṉai
āḷvatu karutiṉ aṉṟieṉ ceykēṉ aiyaṉē oṟṟiyūr aracē.

866. aiyaṉē mālum ayaṉumniṉ ṟaṟiyā appaṉē oṟṟiyūr aracē
meyyaṉē niṉatu tiruvaruḷ viḻaintēṉ viḻaiviṉai muṭippaiyō aṉṟip
poyyaṉēṉ taṉmaik kaṭātatu karutip poṉ aruḷ ceyātirup pāyō
kaiyaṉēṉ oṉṟum aṟintilēṉ eṉṉaik kāttaruḷ ceyvatuṉ kaṭaṉē.

867. ceyvatuṉ kaṭaṉkāṇ civaperu māṉē tiruvoṟṟi yūrvarun tēṉē
uyvateṉ kaṭaṉkāṇ aṉṟioṉ ṟillai ulakelām uṭaiyanā yakaṉē
naivateṉ neñcam eṉceykēṉ niṉatu nalaruḷ peṟāviṭil eṉṉai
vaivatuṉ aṭiyar aṉṟiiv vulakavāḻkkaiyil varumpolā aṇaṅkē.

tirucciṟṟampalam

28. nāḷ avattu alaical
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

868. iṉṟirun tavarai nāḷaiiv vulakil iruntiṭak kaṇṭilēm āā
eṉṟirun tavattōr araṟṟakiṉ ṟaṉarāl ēḻaiyēṉ uṇṭuṭut tavamē
ceṉṟirun tuṟaṅki viḻippatē allāl ceyvaṉa ceykilēṉ antō
maṉṟirun tōṅkum maṇiccuṭar oḷiyē vaḷḷalē oṟṟiyūr vāḻvē.

869. tāviyē iyamaṉ tamarvarum annāḷ campuniṉ tiruvaruḷ aṭaiyāp
pāviyēṉ ceyva teṉeṉa neñcam pataipatait turukukiṉ ṟaṉaṉkāṇ
kūviyē eṉakkuṉ aruḷtariṉ allāl koṭiyaṉēṉ uyvakai aṟiyēṉ
vāviēr peṟappūñ cōlaicūḻn tōṅki vaḷampeṟum oṟṟiyūr vāḻvē.

870. nīriṉmēl eḻutum eḻuttiṉum viraintu nilaipaṭā uṭampiṉai ōmpip
pāriṉmēl alaiyum pāviyēṉ taṉakkup parintaruḷ pāliyāy eṉṉil
kāriṉmēl varalpōl kaṭāmicai varumak kālaṉvan tiṭiletu ceyvēṉ
vāriṉmēl vaḷarum tirumulai malaiyāḷ maṇāḷaṉē oṟṟiyūr vāḻvē.

871. karuṅkaṇam cūḻak kaciyumiv vuṭalam karutumik kaṉamirun tatutāṉ
varuṅkaṇam ētāy muṭiyumō aiyō vañcaṉēṉ eṉceya vallēṉ
peruṅkaṇam cūḻa vaṭavaḷat tāṭum pittaṉē uttama tavattōr
maruṅkaṉa vuṟaniṉ ṟarakara eṉuñcol vāṉpukum oṟṟiyūr vāḻvē.

872. kaṉṉiyar aḷakak kāṭṭiṭai uḻaṉṟa kalmaṉak kuraṅkiṉēṉ taṉainī
aṉṉiyaṉ eṉṟē kaḻittiṭil uṉakkiṅ kārcola vallavar aiyā
eṉṉiyal aṟiyēṉ namaṉtamar varunāḷ eṉceyvēṉ eṉceyvēṉ antō
maṉṉiya vaṉṉi malarccaṭai maruntē vaḷaṅkoḷum oṟṟiyūr vāḻvē.

873. pacikkuṇa vuḻaṉṟuṉ pātatā maraiyaip pāṭutal oḻintunīrp poṟipōl
nacikkumivvuṭalai nampiṉēṉ eṉṉai namaṉtamar varuttileṉ ceykēṉ
vicikkumnal aravakkacciṉōy niṉatu meyaruḷ alatoṉṟum virumpēṉ
vacikkumnal tavattōrk karuḷceyaōṅki vaḷampeṟum oṟṟiyūr vāḻvē.

874. kāṉṟacō ṟaruntum kaṇaṅkaṉiṉ palanāḷ kaṇṭapuṉ cukattaiyē virumpum
nāṉṟaneñ cakaṉēṉ namaṉtamar varunāḷ nāṇuva taṉṟieṉ ceykēṉ
cāṉṟavar matikkum niṉtiru varuḷtāṉ cārntiṭil tarukkuvaṉ aiyā
māṉtaṉik karattem vaḷḷalē eṉṉai vāḻvikkum oṟṟiyūr vāḻvē.

875. maṭikkuṟum nīrmēl eḻuttiṉuk kiṭavē maivaṭit teṭukkunar pōla
noṭikkuḷē maṟaiyum uṭampiṉai vaḷarkka nontaṉaṉ nontatum allāl
paṭikkuḷē maṉattāl parivuṟu kiṉṟēṉ pāviyēṉ taṉakkaruḷ puriyāy
vaṭikkuṟum tamiḻkoṇ ṭaṉparuk karuḷum vaḷḷalē oṟṟiyūr vāḻvē.

876. aṅkaiyil puṇpōl ulakavāḻ vaṉaittum aḻitarak kaṇṭuneñ cayarntē
paṅkamuṟ ṟalaiva taṉṟiniṉ kamala pātattaip paṟṟilēṉ antō
iṅkeṉai nikarum ēḻaiyār eṉakkuḷ iṉṉaruḷ evvaṇam aruḷvāy
maṅkaiyōr puṭaikoḷ vaḷḷalē aḻiyā vaḷaṅkoḷum oṟṟiyūr vāḻvē.

877. kaṇattiṉil ulakam aḻitarak kaṇṭum kaṇṇilār pōlkiṭan tuḻaikkum
kuṇattiṉil koṭiyēṉa taṉakkuniṉ aruḷtāṉ kūṭuva tevvaṇam aṟiyēṉ
paṇattiṉil poliyum pāmparai ārtta paramaṉē piramaṉmal aṟiyā
vaṇattiṉāl niṉṟa māṇikkac cuṭarē vaḷḷalē oṟṟiyūr vāḻvē.

tirucciṟṟampalam

29. neñcait tēṟṟal
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

878. ceṉṟu vañcartam puṟaṅkaṭai niṉṟu
tikaikka eṇṇumeṉ tiṟaṉilā neñcē
oṉṟum añcalai eṉṉuṭaṉ kūṭi
oṟṟi yūrkkiṉṟu varutiyēl aṅku
maṉṟuḷ mēviya vaḷḷalār makiḻntu
vāḻkiṉ ṟāravar malaraṭi vaṇaṅki
naṉṟu vēṇṭiya yāvaiyum vāṅki
nalku vēṉeṉai namputi mikavē.

879. tītu vēṇṭiya ciṟiyartam maṉaiyil
ceṉṟu niṉṟunī tikaittiṭal neñcē
yātu vēṇṭuti varutieṉ ṉuṭaṉē
yāṇar mēviya oṟṟiyūr akattu
mātu vēṇṭiya naṭaṉanā yakaṉār
vaḷḷa lāraṅku vāḻkiṉṟār kaṇṭāy
ītu vēṇṭiya teṉṉumuṉ aḷippār
ēṟṟu vāṅkināṉ īkuvaṉ uṉakkē.

880. irakkiṉ ṟōrkaḷuk killaieṉ ṉārpāl
irattal ītalām eṉaluṇarn tilaiyō22
karakkiṉ ṟōrkaḷaik kaṉaviṉum niṉaiyēl
karuti vantavar kaṭiyavar eṉiṉum
purakkiṉ ṟōrmalarp puricaṭai uṭaiyār
pūta nāyakar poṉmalaic cilaiyār
urakkuṉ ṟōrtiru voṟṟiyūrk kēki
uṉṉi ēṟkutum uṟutieṉ neñcē.

881. kalliṉ neñcarpāl kalaṅkaleṉ neñcē
karuti vēṇṭiya tiyātatu kēṇmō
colliṉ ōṅkiya cuntarap perumāṉ
cōlaicūḻ oṟṟit toṉṉakarp perumāṉ
alliṉ ōṅkiya kaṇṭattem perumāṉ
ayaṉum mālumniṉ ṟaṟivarum perumāṉ
vallai īkuvāṉ īkuva tellām
vāṅki īkuvēṉ varutieṉ ṉuṭaṉē.

882. ilavu kākkiṉṟa kiḷḷaipōl uḻaṉṟāy
eṉṉai niṉmati ēḻainī neñcē
palavu vāḻaimāk kaṉikaṉin tiḻiyum
paṇaikoḷ oṟṟiyūrk keṉṉuṭaṉ varuti
nilavu veṇmatic caṭaiyuṭai aḻakar
niṟaiya mēṉiyil nikaḻntanīṟ ṟaḻakar
kulavu kiṉṟaṉar vēṇṭiya ellām
koṭuppavar vāṅkināṉ koṭuppaṉuṉ taṉakkē.

883. maṉṉu ruttirar vāḻvaivēṇ ṭiṉaiyō
māla vaṉpeṟum vāḻvuvēṇ ṭiṉaiyō
aṉṉa ūrtipōl ākavēṇ ṭiṉaiyō
amaiyum intiraṉ ākavēṇ ṭiṉaiyō
eṉṉa vēṇṭiṉum taṭaiyilai neñcē
iṉṟu vāṅkināṉ īkuvaṉ uṉakkē
vaṉṉi añcaṭai empirāṉ oṟṟi
vaḷaṅkoḷ ūriṭai varutieṉ ṉuṭaṉē.

884. maṟappi lācciva yōkamvēṇ ṭukiṉum
vaḻutta rumperu vāḻvuvēṇ ṭukiṉum
iṟappi lātiṉṉum irukkavēṇ ṭukiṉum
yātu vēṇṭiṉum īkuvaṉ uṉakkē
piṟappi lāṉeṅkaḷ paraciva perumāṉ
pittaṉ eṉṟunī peyarntiṭal neñcē
vaṟappi lāṉaruṭ kaṭalavaṉ amarntu
vāḻum oṟṟiyiṉ varutieṉ ṉuṭaṉē.

885. kālam celkiṉṟa taṟintilai pōlum
kālaṉ vantiṭil kāriyam ilaikāṇ
nīlam celkiṉṟa miṭaṟṟiṉār karattil
nimirnta veṇnerup pēntiya nimalar
ēlam celkiṉṟa cūḻaliōr puṭaiyār
irukkum oṟṟiyūrk keṉṉuṭaṉ varuti
ñālam celkiṉṟa tuyarkeṭa varaṅkaḷ
nalku vāravai nalkuvaṉ uṉakkē.

886. ceṉṟu nīpukum vaḻiyelām uṉṉait
tēṭa eṉvacam allaeṉ neñcē
iṉṟa raikkaṇam eṅkumnērn tōṭā
tiyalkoḷ oṟṟiyūrk keṉṉuṭaṉ varuti
aṉṟu vāṉavar uyirpeṟa nañcam
arunti niṉṟaem aṇṇalār iṭattē
niṉṟu vēṇṭiya yāvaiyum uṉakku
nikaḻa vāṅkināṉ īkuvaṉ aṉṟē.

887. keṭukkum vaṇṇamē palaruṉak kuṟuti
kiḷattu vāravar keṭumoḻi kēḷēl
aṭukkum vaṇṇamē colkiṉṟēṉ eṉainī
ammai immaiyum akaṉṟiṭā maiyiṉāl
taṭukkum vaṇṇamē ceytiṭēl oṟṟit
talatti ṉukkiṉṟeṉ ṟaṉṉuṭaṉ varuti
maṭukkum vaṇṇamē vēṇṭiya ellām
vāṅki īkuvaṉ vāḻtieṉ neñcē.

tirucciṟṟampalam
22. īṇṭu mēṟkoṇṭa kuṟaṭpā.
irattalum ītalē pōlum karattal
kaṉavilum tēṟṟātār māṭṭu. 1054 (106 iravu 4)

30. neñcaṟai kūval
tiruvoṟṟiyūr
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

888. kaṇkaḷ muṉṟiṉār kaṟaimaṇi miṭaṟṟār
kaṅkai nāyakar maṅkaipaṅ kuṭaiyār
paṇkaḷ nīṭiya pāṭalār maṉṟil
pāta nīṭiya paṅkayap patattār
oṇkaṇ mātarār naṭampayil oṟṟi
yūra marntuvāḻ vuṟṟavark kēnam
maṇkoṇ mālaipōm vaṇṇamnal tamiḻppū
mālai cūṭṭutum varutieṉ maṉaṉē.

889. kariya mālaṉṟu kariyamā vākik
kalaṅka niṉṟapoṉ kaḻalpuṉai patattār
periya aṇṭaṅkaḷ yāvaiyum paṭaittum
pittar eṉṉumap pērtaṉai akalār
uriya cīrkoḷum oṟṟiyūr amarntār
umpar nāyakar tampuyam puṉaiya
variya kaṉṟanaṉ malarkoṭu terintu
mālai cūṭṭutum varutieṉ maṉaṉē.

890. tiruviṉ nāyakaṉ kaippaṭai peṟuvāṉ
tirukkaṇ cāttiya tirumalarp patattār
karuviṉ niṉṟaem pōlpavar tammaik
kātta ḷippatē kaṭaṉeṉak koṇṭār
uruviṉ niṉṟavar arueṉa niṉṟōr
oṟṟi yūriṭai uṟṟaṉar avarkku
maruviṉ niṉṟanaṉ maṇaṅkoḷam malarppū
mālai cūṭṭutum varutieṉ maṉaṉē.

891. karumpain nākaṇaik kaṭavuḷnāṉ mukaṉvāṉ
kaṭavuḷ ātiyar kalakaṅkaḷ tavirppāṉ
turumpai nāṭṭiōr vañcaiyaṉ pōlat
tōṉṟi niṉṟavar turicaṟut tiṭṭōṉ
tarumpaim pūmpoḻil oṟṟiyūr iṭattut
talaṅkoṇ ṭāravar tamakkunām makiḻntu
varumpaiñ cīrttamiḻ mālaiyō ṭaṇipū
mālai cūṭṭutum varutieṉ maṉaṉē.

892. vataṉa nāṉkuṭai malaravaṉ cirattai
vāṅki ōrkaiyil vaittanam perumāṉ
nitaṉa23 neñkark karuḷtarum karuṇā
nitiya mākiya niṉmalap perumāṉ
cutaṉa maṅkaiyar naṭamceyum oṟṟit
tūya ṉālavar tuṇaittirut tōṭku
mataṉa iṉtamiḻ mālaiyō ṭaṇupū
mālai cūṭṭutum varutieṉ maṉaṉē.

893. kañcaṉ aṅkoru viñcaṉam ākik
kālil pōntumuṉ kāṇaru muṭiyār
añca ṉamkoḷum neṭuṅkaṇāḷ eṅkaḷ
ammai kāṇaniṉ ṟāṭiya patattār
ceñcoṉ mātavar pukaḻtiru voṟṟit
tēvar kāṇavar tirumuṭik kāṭṭa
mañca ṉaṅkoṭu varutumeṉ moḻiyai
maṟātu nīuṭaṉ varutieṉ maṉaṉē.

894. cūḻu mālayaṉ peṇṇuru eṭuttut
toḻumpu ceytiṭat tōṉṟiniṉ ṟavaṉaip
pōḻum vaṇṇamē vaṭukaṉuk karuḷum
pūta nātarnaṟ pūraṇā ṉantar
tāmum taṉmaiyōr uyarvuṟac ceyyum
takaiyar oṟṟiyūrt talattiṉar avartām
vāḻum kōyiṟkut tiruvala kiṭuvōm
makiḻvu koṇṭuṭaṉ varutieṉ maṉaṉē.

895. vitiyum mālumuṉ vēṟuru veṭuttu
mēlum kīḻumāy virumpuṟa niṉṟōr
natiyum koṉṟaiyum nākamum piṟaiyum
naṇṇi ōṅkiya puṇṇiyac caṭaiyār
patiyu nāmaṅkaḷ aṉantamuṟ ṟuṭaiyār
paṇaikoṉ oṟṟiyūrp paramarkā ṇavartām
vatiyum kōyiṟkut tiruviḷak kiṭuvōm
vāḻka nīuṭaṉ varutieṉ maṉaṉē.

896. kuḷaṅkoḷ kaṇṇiṉār kuṟṟamē ceyiṉum
kuṇameṉ ṟēataik koṇṭaruḷ pa&latairivōr
uḷaṅkoḷ aṉpartam uḷḷakat tiruppōr
oṟṟi yūriṭam paṟṟiya pa&lataiṉitar
kaḷaṅkoḷ kaṇṭareṇ tōḷarkaṅ kāḷar
kallai vileṉak kaṇṭavar avartam
vaḷaṅkoḷ kōyiṟkut tirumeḻuk kiṭuvōm
vāḻka nīuṭaṉ varutieṉ maṉaṉē.

897. paṇikoḷ mārpiṉar pākaṉa moḻiyāṉ
pākar kālaṉaip pāṟṟiya patattār
tiṇikoḷ vaṉmata malaiuri pōrttōr
tēvar nāyakar tiṅkaḷam caṭaiyār
aṇikoḷ oṟṟiya&ṅatair amarntiṭum tiyākar
aḻakar aṅkavar amaintuvīṟ ṟirukkum
maṇikoḷ kōyiṟkut tiruppaṇi ceytum
vāḻka nīuṭaṉ varutieṉ maṉaṉē.

tirucciṟṟampalam
23. nitaṉa urukukiṉṟa ca.mu.ka.
31. paṟṟiṉ tiṟam pakartal
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

898. vāṇarai viṭaiyūr varataṉai oṟṟi vāṇaṉai malikaṭal viṭamām
ūṇaṉai aṭiyēm uḷattaṉai ellām uṭaiyaṉai uḷkiniṉ ṟēttā
vīṇarai maṭamai viḻalarai maraṭṭa vēṭarai muṭarai neñcak
kōṇaraimuruṭṭuk kuṟumparaik kaṇṭāl kūcuva kūcuva viḻiyē.

899. muvarai aḷitta mutalvaṉai mukkaṇ murttiyait tīrttaṉaip periya
tēvaraik kātta celvaṉai oṟṟit tiyākaṉai niṉaintuniṉ ṟēttāp
pāvarai varaiyāp paṭiṟṟarai vātap pataṭaraic citaṭaraip pakaicēr
kōvaraik koṭiya kuṇattaraik kaṇṭāl kūcuva kūcuva viḻiyē.

900. aṇṭaṉai eṇtōḷ attaṉai oṟṟi appaṉai aiyaṉai nīla
kaṇṭaṉai aṭiyar karuttaṉaip pūta kaṇattaṉaik karutiniṉ ṟēttā
miṇṭaraip piṉṟāveḷiṟṟaraivaliya vēṟṟaraic cīṟṟaraip pāpak
kuṇṭarai vañcak kuṭiyaraik kaṇṭāl kūcuva kūcuva viḻiyē.

901. nātaṉaip potuvil naṭattaṉai evarkkum nallaṉai vallaṉaic cāma
kītaṉai oṟṟik kiṟaivaṉai eṅkaḷ kēḷvaṉaik kiḷarntuniṉ ṟēttāt
tītarai narakac cekkarai vañcat tiruṭṭarai maruṭṭarait tolaiyāk
kōtaraik kolaicey kōṭṭaraik kaṇṭāl kūcuva kūcuva viḻiyē.

902. nampaṉai aḻiyā eṅkaḷ nātaṉai nītaṉaik kaccik
kampaṉai oṟṟik kaṅkaivē ṇiyaṉaik karuttaṉaik karutiniṉ ṟēttā
vamparai ūttai vāyaraik kapaṭa māyaraip pēyarai eṭṭik
komparaip pollāk kōḷaraik kaṇṭāl kūcuva kūcuva viḻiyē.

903. caṭaiyaṉai evarkkum talaivaṉaik koṉṟait tāraṇaic carācara caṭattuḷ
uṭaiyaṉai oṟṟi ūraṉai muvar uccaṉai uḷkiniṉ ṟēttāk
kaṭaiyaraip paḻaiya kayavaraip puraṭṭuk kaṭiyaraik kaṭiyaraik kalaka
naṭaiyarai ulaka nacaiyaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

904. kañcaṉaic ciraṅkoy karattaṉai muṉṟu kaṇṇaṉaik kaṇṇaṉaik kātta
tañcaṉai oṟṟit talattaṉaic caivat talaivaṉait tāḻntuniṉ ṟēttā
vañcaraik kaṭaiya maṭaiyaraik kāma maṉattaraic ciṉattarai valiya
nañcarai iḻinta narakaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

905. tāmaṉai maḻumāṉ tarittaceṅ karaṉait takaiyaṉaic caṅkaraṉ taṉṉaic
cēmaṉai oṟṟit tiyākaṉaic civaṉait tēvaṉait tērntuniṉ ṟēttā
ūmarainīṇṭa otiyaraip putiya oṭṭarait tuṭṭaraip pakaikoḷ
nāmarai naraka nāṭaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

906. īcaṉait tāyil iṉiyaṉai oṟṟi iṉpaṉai aṉpaṉai aḻiyāt
tēcaṉait talaimai tēvaṉai ñāṉac ciṟappaṉaic cērntuniṉ ṟēttā
nīcarai nāṇil neṭṭarai nāraka nēyarait tīyarait taruma
nācarai oḻiyā naṭṭaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

907. nittaṉait tūya nimalaṉaip puliyūr niruttaṉai oruttaṉai vāymaic
cuttaṉai oṟṟit talamvaḷar ñāṉa cukattaṉaic cūḻntuniṉ ṟēttā
mattaraic camaṇa vātarait tēra vaṟiyarai muṟiyarai vaiṇa
nattaraic cuṇaṅka nāvaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

tirucciṟṟampalam

32. aṭimait tiṟat talaical
tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

908. tēvar aṟiyār mālaṟiyāṉ ticaimā mukattōṉ tāṉaṟiyāṉ
yāvar aṟiyār tiruoṟṟi appā aṭiyēṉ yātaṟivēṉ
mular tiruppāṭ ṭiṉukkicaintē mutirtīm pālum mukkaṉiyum
kāval amutum naṟuttēṉum kaippa iṉikkum niṉpukaḻē.

909. pukaḻē virumpip pulaṉiḻantēṉ pōntuṉ patattaip pōṟṟukilēṉ
ikaḻēṉ eṉaināṉ oṟṟiappā eṉṉai matittēṉ iruḷmaṉattēṉ
tikaḻēḻ ulakil eṉaippōlōr ciṟiyar aṟiyēṉ tīviṉaiyai
akaḻēṉeṉiṉum eṉaiyāḷā takaṟṟal aruḷuk kaḻakaṉṟē.

910. aṉṟum aṟiyār mātavarum ayaṉum mālum niṉnilaiyai
iṉṟum aṟiyār aṉṟiyavar eṉṟum aṟiyār eṉṉiloru
naṉṟum aṟiyēṉ nāyaṭiyēṉ nāṉeppaṭitāṉ aṟivēṉō
oṉṟum neṟiē toṟṟiappā oppār illā uttamaṉē.

911. oppār illā oṟṟiappā uṉṉai maṟantēṉ mātarkaḷtam
veppār kuḻiyil kaṇmuṭi viḻuntēṉ eḻuntum viraikiṉṟēṉ
ippār naṭaiyil kaḷittavarai īrttuk koṭupōyc cekkiliṭu
vippār namaṉār eṉpataināṉ niṉaiyā taṟivai viṭuvittēṉē.

912. viṭuttēṉ tavattōr neṟitaṉṉai viyantēṉ ulaka venneṟiyai
maṭuttēṉ tuṉpa vāritaṉai vañca maṉattar māṭṭuṟavai
aṭuttēṉ oṟṟi appāuṉ aṭiyai niṉaiyēṉ alamantēṉ
paṭuttē namaṉcek kiṭumpōtu paṭiṟēṉ yātu paṭuvēṉō.

913. paṭuvēṉ allēṉ namaṉtamarāl parivēṉ allēṉ paramaniṉai
viṭuvēṉ allēṉ eṉṉaiyumnī viṭuvāy allai iṉicciṟitum
keṭuvēṉ allēṉ ciṟiyārcol kēṭpēṉ allēṉ tarumaneṟi
aṭuvēṉ allēṉ tiruoṟṟi appā uṉṟaṉ aruḷuṇṭē

914. uṇṭō eṉaippōl matiiḻantōr oṟṟi appā uṉṉuṭaiya
tiṇṭōḷ ilaṅkum tirunīṟṟaik kāṇa virumpēṉ cērntēttēṉ
eṇtōḷ uṭaiyāy eṉṟiraṅkēṉ iṟaiyum tirumpēṉ ivvaṟivaik
koṇṭē uṉaināṉ kūṭuvaṉniṉ kuṟippē toṉṟum aṟiyēṉē.

915. aṟiyēṉ uṉtaṉ pukaḻpperumai aṇṇā oṟṟi appānāṉ
ciṟiyēṉ eṉiṉum niṉaiaṉṟit teṟiyēṉ maṟṟōr tēvartamai
veṟiyēṉ piḻaiyaik kuṟitteṉaikkai viṭṭāl eṉcey vēṉaṭiyēṉ
neṟiyē tarutal niṉkaṭaṉkāṇ niṉṉaip paṇital eṉkaṭaṉē.

916. kaṭaṉē aṭiyar tamaikkāttal eṉṟāl kaṭaiyēṉ aṭiyaṉaṉṟō
uṭaṉnēr piṇiyum oḻittilaieṉ uḷḷat tuyarum tavirttilaiyē
viṭaṉnēr kaṇṭat tiṉṉamutē vēta muṭiyil viḷaṅkoḷiyē
aṭaṉēr viṭaiyāy tiruoṟṟi appā uṉaināṉ ayarntilaṉē.

917. ilaṉē maṟṟōr tuṉaiciṟitum eṉṉē kāmam eṉumkaṭalil
malaṉēṉ varuntak kaṇṭiruttal maṇiyē aruḷiṉ marapaṉṟē
alaṉē ayalāṉ aṭiyēṉnāṉ aiyāoṟṟi appānal
nalaṉēr tillai ampalattil naṭikkum patamē nāṭiṉēṉ.

918. nāṭi aluttēṉ eṉaḷavō nampā maṉṟuḷ naṉkunaṭam
āṭi makiḻum tiruoṟṟi appā uṉtaṉ aruṭpukaḻaik
kōṭi aḷavil orukūṟum kuṇittār iṉṟi āṅkāṅkum
tēṭi aḷantum teḷintilarē tirumāl mutalām tēvarkaḷē.

tirucciṟṟampalam

33. āṉantap patikam
tiruvoṟṟiyūr
aṟucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

919. kuṭikoḷ malañcūḻ nalavāyiṟ kūṭṭaik kāttuk kuṇamiliyāyp
paṭikoḷ naṭaiyil paratavikkum pāvi yēṉaip parintaruḷip
poṭikoḷ veḷḷaip pūccaṇinta poṉṉē uṉṉaip pōṟṟioṟṟik
kaṭikoḷ nakarkku varacceytāy kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

920. cātal piṟattal eṉumkaṭalil tāḻntu karaikā ṇātaḻunti
ītal irakkam eṉaḷavum illā talaiyum eṉṟaṉainī
ōtal aṟivit tuṇarvaṟivit toṟṟi yūrcceṉ ṟuṉaippāṭak
kātal aṟivit tāṇṭataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

921. aṟpa aḷavum niccayikkal ākā uṭammai arumaiceytu
niṟpa talatuṉ poṉaṭiyai niṉaiyāk koṭiya nīlaṉeṉaic
caṟpa aṇiyāy niṉṟaṉoṟṟit talattaic cārntu niṉpukaḻaik
kaṟpa aruḷcey taṉaiataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

922. uṇṭu vaṟiya otipōla uṭammai vaḷarttūṉ ūtiyamē
koṇṭu kākkaik kiraiyākak koṭukka niṉaikkum koyaṉeṉai
viṇṭu aṟiyā niṉpukaḻai virumpi oṟṟi yūrilniṉaik
kaṇṭu vaṇaṅkac ceytataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

923. nāykkum eṉakkum oppāri nāṭi ataṟku viruntiṭuvāṉ
vāykkum otipōl poyuṭalai vaḷarkka niṉaikkum vañcaṉeṉai
āykkum iṉiya appāuṉ oṟṟi yūrai aṭaintiruḷaik
kāykkum vaṇṇam ceytataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

924. kuruti niṟainta kuṟuṅkuṭattaik koṇṭōṉ vaḻiyil ceṉṟiṭavā
yerutiṉ maṉattēṉ cumantunalam iḻantu tiriyum eyppoḻiya
varuti eṉavē vaḻiaruḷi oṟṟi yūrkku vantuṉṉaik
karuti vaṇaṅkac ceytataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

925. pāvam eṉumōr peruñcarakkup paiyai eṭuttup paṇpaṟiyāk
kōvam eṉumōr kuraṅkāṭṭum koṭiyēṉ taṉṉaip poruṭpaṭuttit
tēvar amutē civaṉēniṉ tiruttāḷ ētta oṟṟieṉum
kāval nakaram varacceytāy kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

926. poḷḷaṟ kuṭattiṉ pulāluṭampaip pōṟṟi vaḷarttup pulaṉiḻantē
tuḷḷaṟ keḻunta maṉattuṭaṉē tuḷḷi alainta tuṭṭaṉeṉai
uṟṟaṟ kaṟivu tantuṉṟaṉ oṟṟi yūrkku vantuviṉaik
kaṟṟap pakainīk kiṭacceytāy kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

927. kūṭṭum elumpāl tacaiyataṉāl kōlum pollāk kūraitaṉai
nāṭṭum parama vīṭeṉavē naṇṇi makiḻnta nāyēṉai
ūṭṭun tāypōl uvantuṉṟaṉ oṟṟi yūrvan tuṟaniṉaivu
kāṭṭuṅ karuṇai ceytataṟkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

928. ūṇat tuyarnta paḻumarampōl otipōl tuṉpait tāṅkukiṉṟa
tūṇat talampōl cōrimikum tōlai vaḷartta cuṇaṅkaṉeṉai
māṇap parivāl aruṭcintā maṇiyē uṉṟaṉ oṟṟinakar
kāṇap paṇitta aruḷiṉukkōr kaimmā ṟaṟiyēṉ kaṭaiyēṉē.

929. puṇṇum vaḻumpum pulālnīrum puḻuvum potinta potipōla
naṇṇuṅ koṭiya naṭaimaṉaiyai nāṉeṉ ṟuḷaṟum nāyēṉai
uṇṇum amutē nīamarnta oṟṟi yūrkaṇ ṭeṉmaṉamum
kaṇṇuṅ kaḷikkac ceytataṟkōr maimmā ṟaṟiyēṉ kaṭaiyēṉē.

tirucciṟṟampalam

34. avala matikku alaical
tiruvoṟṟiyūr
aṟucīrk24 kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

930. maṇṇai maṉattup pāviyaṉyāṉ maṭavār uḷḷē vatintaḷinta
puṇṇai matittup pukukiṉṟēṉ pōtam iḻantēṉ puṇṇiyaṉē
eṇṇa iṉiya niṉpukaḻai ēttēṉ otipōl irukkiṉṟēṉ
taṇnal amutē nīeṉṉait taṭuttiṅ kāḷat takkatuvē.

931. takka taṟiyēṉ veṟiyēṉnāṉ caṇṭa maṭavār tammulaitōy
tukkam ataṉaic cukameṉṟē tuṇintēṉ eṉṉait toḻumpaṉeṉil
mikka aṭiyār nīeṉṉait taṭuttiṅ kāḷat takkatuvē.
cekkar niṟattup poṉmēṉit tirunīṟ ṟoḷicēr ceṅkarumpē.

932. karumpē oṟṟi yūramarnta kaṉiyē uṉtaṉ kaḻalaṭiyai
virumpēṉ aṭiyār aṭittoṇṭil mēvēṉ pollā viṭamaṉaiya
perumpēy mātar piṇakkuḻiyil pētai maṉampōn tiṭaccūṟait
turumpē eṉṉac cuḻalkiṉṟēṉ tuṇaiyoṉ ṟaṟiyēṉ tuṉiyēṉē.

933. tuṉiyē piṟattaṟ kētueṉum tuṭṭa maṭavār uḷtatumpum
paṉiēy malamcūḻ muṭaināṟṟap pāḻum kuḻikkē vīḻntiḷaittēṉ
iṉiē tuṟumō eṉceykēṉ eḷiyēṉ taṉainī ēṉṟukoḷāy
kaṉiyē karuṇaik kaṭalēeṉ kaṇṇē oṟṟik kāvalaṉē.

934. valamē uṭaiyār niṉkaruṉai vāyntu vāḻntār vañcakaṉēṉ
malamē uṭaiyēṉ ātaliṉāl mātar eṉumpēy vākkumuvarc
calamē oḻukkup pottariṭaic cāyntu taḷarntēṉ cārpaṟiyēṉ
nalamē oṟṟi nāṭuṭaiyāy nāyēṉ uyyum nāḷeṉṟō.

935. nāḷai varuva taṟiyēṉnāṉ tañcam aṉaiya naṅkaiyartam
āḷai aḻuttum nīrkkuḻiyil aḻunti aḻunti eḻuntalaintēṉ
kōḷai akaṟṟi niṉaṭikkē kūṭum vaṇṇam kuṟippāyō
vēḷai eritta meyññāṉa viḷakkē mutti vittakamē.

936. mutti mutalē mukkaṇuṭai murik karumpē niṉpatattil
patti mutalē illātēṉ parama cukattil paṭivēṉō
etti aḻaikkum karuṅkaṇṇār iṭaikkuḷ piḷanta veṭippataṉil
tatti viḻuntēṉ eḻuvēṉēl taḷḷā niṉṟa teṉmaṉamē.

937. maṉamē muṉṉar vaḻikāṭṭap piṉṉē ceṉṟu maṅkaiyartam
taṉamē eṉṉum malaiēṟip pārttēṉ iruṇṭa calatioṉṟu
muṉamē tōṉṟa matimayaṅki viḻuntēṉ eḻuvāṉ muyalukiṉṟēṉ
iṉamē eṉṉai nīaṉṟi eṭuppār illai eṉaracē.

938. eṉṉaik koṭuttēṉ peṇpēykaṭ kiṉpam eṉavē eṉakkavarnōy
taṉṉaik koṭuttār nāṉantō taḷarntu niṉṟēṉ allatucem
poṉṉaik koṭuttum peṟaariya poruḷē uṉṉaip pōṟṟukilēṉ
iṉṉal koṭutta pavamuṭaiyēṉ eṟṟuk kivaṇniṟ kiṉṟēṉē.

939. eṟṟuk kaṭiyar niṉṟatuniṉ iṇaittāḷ malarai ēttaaṉṟō
maṟṟik koṭiyēṉ aḵtiṉṟi maṭavār iṭaivāy maṇippāmpiṉ
puṟṟuk kuḻaṉṟēṉ eṉṉēeṉ punti evarkkup pukalvēṉē
kaṟṟut teḷintōr pukaḻoṟṟik kaṇṇārn tōṅkum kaṟpakamē.

940. ōṅkum poruḷē tiruoṟṟi yūrvāḻ aracē uṉaittutiyēṉ
tīṅkum puḻuvum cilainīrum cīḻum vaḻumpum cērntalaikkat
tūṅkum maṭavār pulaināṟṟat tūmpil nuḻaiyum cūtakaṉēṉ
vāṅkum pavamtīrt taruḷvatuniṉ kaṭaṉkāṇ inta maṇṇiṭattē.

24. eḻucīr. to.vē. 1,2. aṟucīr. ca.mu.ka. ā.pā.

35. āṉā vāḻviṉ alaical
tiruvoṟṟiyūr
eḻucīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

941. tuḷḷivāy maṭukkum kāṇaiyar āṭṭat tuṭukkiṉai oṭukkuṟum kāmak
koḷḷivāyp pēykaḷ eṉumaṭa viyartam kūṭṭattuḷ nāṭṭamvait tuḻaṉṟēṉ
uḷḷivāy maṭuttuḷ urukiā ṉanta utatipōl kaṇkaḷ na6r ukuppār
aḷḷivāy maṭukkum amutē eṅkaḷ aṇṇalē oṟṟiyūr aracē.

942. oṟṟiyūr amarum ōḷikeḻu maṇiyē uṉaṭi uṉkiniṉ ṟēttēṉ
muṟṟiyūr maliṉak kuḻiiruḷ maṭavār mulaieṉum malaniṟaik kuvaiyaic
cuṟṟiūr nāyiṉ cuḻaṉṟaṉaṉ vaṟitē cukameṉac cūḻntaḻi uṭalaip
paṟṟiyūr nakaikkat tiritaru kiṉṟēṉ pāviyēṉ uytiṟam aritē.

943. ariyatu niṉatu tiruaruḷ oṉṟē avvaruḷ aṭaitalē evaikkum
periyatōr pēṟeṉ ṟuṇarntilēṉ muruṭṭup pēykaḷai āyiram kūṭṭic
carieṉac coliṉum pōtuṟā maṭamait taiyalār maiyalil aḻuntip
piriyamuṟ ṟalaintēṉ ēḻaināṉ oṟṟip perumaniṉ aruḷeṉak kuṇṭē.

944. perumaniṉ aruḷē aṉṟiiv vulakil pētaiyar puḻumalap pilamām
karumāḻ veṉaittum vēṇṭilēṉ maṟṟaik kaṭavuḷar vāḻvaiyum virumpēṉ
tarumavā ritiyē taṭapṇai oṟṟit talattamar taṉimutal poruḷē
turumavāṉ amutē aṭiyaṉēṉ taṉṉaic cōtiyā taruḷvatuṉ paramē.

945. aruḷvatuṉ iyaṟkai ulakelām aṟiyum aiyavō nāṉatai aṟintum
maruḷvateṉ iyaṟkai eṉceyvēṉ itaṉai maṉaṅkoḷā taruḷaru ḷāyēl
teruḷvatoṉ ṟiṉṟi maṅkaiyar koṅkait tiṭarmalaic cikarattil ēṟi
uruḷvatum alkul paṭukuḻi viḻuntaṅ kulaivatum aṉṟioṉ ṟuṇṭō.

946. uṇṭunañ camarar uyirpeṟak kātta oṟṟiyūr aṇṇalē niṉṉaik
kaṇṭuneñ curukik kaṇkaḷnīr cōrak kaikuvit tiṇaiyaṭi iṟaiñcēṉ
vaṇṭuniṉ ṟalaikkum kuḻalpiṟai nutalār vañcaka viḻiyiṉāl mayaṅkik
kuṇṭunīr ñālat tiṭaialai kiṉṟēṉ koṭiyaṉēṉ aṭiyaṉēṉ aṉṟē.

947. aṉṟu nī aṭimaic cātaṉam kāṭṭi āṇṭaā ruraṉār uṉṉaic
ceṉṟutū taruḷeṉ ṟiraṅkutal nōkkic ceṉṟaniṉ karuṇaiyaik karuti
oṉṟutō ṟuḷḷam urukukiṉ ṟaṉaṉkāṇ oṟṟiyūr aṇṇalē ulakat
teṉṟumāl uḻantēṉ eṉiṉumniṉ aṭiyēṉ eṉtaṉaik kaiviṭēl iṉiyē.

948. iṉiyaniṉ tiruttāḷ iṇaimalar ēttēṉ iḷamulai maṅkaiyark kuḷḷam
kaṉiyaak koṭiyārk kēvalcey tuḻaṉṟēṉ kaṭaiyaṉēṉ viṭayavāḻ vuṭaiyēṉ
tuṉiyaiv vuṭaṟkaṇ uyirpirin tiṭuṅkāl tuṇainiṉai aṉṟioṉ ṟaṟiyēṉ
taṉiyameyp pōta vētanā yakaṉē taṭampoḻil oṟṟiyūr iṟaiyē

949. iṟaiyumniṉ tiruttāḷ kamalaṅkaḷ ēttēṉ eḻilpeṟa uṭampiṉai ompik
kuṟaiyumveṇ matipōl kālaṅkaḷ oḻittuk kōtaiyar kuṟuṅkuḻi aḷaṟṟil
poṟaiyum nal niṟaiyum nīttuḻaṉ ṟalaintēṉ poyyaṉēṉ taṉakkuveṇ cōti
niṟaiyumveḷ nīṟṟuk kōlaṉē oṟṟi nimalaṉē aruḷutal neṟiyē.

950. neṟiyilēṉ koṭiya maṅkaiyar maiyal neṟiyilē niṉṟaṉaṉ eṉiṉum
poṟiyilēṉ piḻaiyaip poṟuppatuṉ kaṭaṉē poṟuppatum aṉṟiiv vulaka
veṟiyilē iṉṉum mayaṅkiṭā tuṉtaṉ viraimalar aṭittuṇai ēttum
aṟivuḷē aruḷvāy oṟṟiyūr aracē aṉṟiṉār tuḷḷaṟut tavaṉē.

tirucciṟṟampalam

36. aruḷ tiṟantu alaical
tiruvoṟṟiyūr
koccakak kalippā
tirucciṟṟampalam

951. naṟaimaṇakkum koṉṟai naticcaṭila nāyakaṉē
kaṟaimaṇakkum tirunīla kaṇṭap perumāṉē
uṟaimaṇakkum pūmpoḻilcūr oṟṟiappā uṉṉuṭaiya
maṟaimaṇakkum tiruaṭiyai vāynirampa vāḻttēṉō.

952. alaivaḷaikkum pāṟkaṭalāṉ ampuyattāṉ vāḻttinitam
talaivaḷaikkum ceṅkamalat tāḷuṭaiyāy āḷuṭaiyāy
ulaivaḷaikkā muttalaivēl oṟṟiappā uṉṉuṭaiya
malaivaḷaikkum kaimmalariṉ vaṇmaitaṉai vāḻttēṉō.

953. āṟaṭuttuc ceṉṟaeṅkaḷ apparukkā aṉṟukaṭṭuc
cōṟeṭuttuc ceṉṟa tuṇaiyē cuyañcuṭarē
ūṟeṭuttōr kāṇariya oṟṟiappā uṉṉuṭaiya
nīṟaṭutta eṇtōḷ nilaimaitaṉaip pārēṉō.

954. caivat talaivar tavattōrkaḷ tamperumāṉ
meyvaitta uḷḷam viraviniṉṟa vittakaṉē
uyvaitta uttamaṉē oṟṟiappā uṉṉuṭaiya
teyvap pukaḻeṉ ceviniṟaiyak kēḷēṉō.

955. pāṭukiṉṟōr pāṭap paricaḷikkum puṇṇiyaṉē
tēṭukiṉṟōr tēṭaniṟkum tiyākap perumāṉē
ūṭukiṉṟōr illāta oṟṟiyappā ampalattuḷ
āṭukiṉṟa cēvaṭikaṇ ṭallalelām tīrēṉō.

956. pūṇāka māṭap potunaṭikkum puṇṇiyaṉē
cēṇākam vāṅkum civaṉē kaṭalviṭattai
ūṇāka uḷḷuvanta oṟṟiappā mālayaṉum
kāṇāta niṉuruvaik kaṇṭu kaḷiyaṉō.

957. koḷḷuvār koḷḷum kulamaṇiyē mālayaṉum
tuḷḷuvār tuḷaṭakkum tōṉṟalē cūḻntuniṟam
uḷḷuvār uḷuṟaiyum oṟṟiappā uṉṉuṭaiya
teḷḷuvār pūṅkaḻaṟkeṉ cintaivaittu nillēṉō.

958. cevvaṇṇa mēṉit tirunīṟṟup pēraḻakā
evvaṇṇam niṉvaṇṇam eṉṟaṟitaṟ koṇṇātāy
uvvaṇṇaṉ ēttukiṉṟa oṟṟiappā uṉvaṭivam
ivvaṇṇam eṉṟeṉ itayat teḻutēṉō.

959. maṉṟuṭaiyāy mālayaṉum maṟṟumuḷa vāṉavarum
kuṉṟuṭaiyāy eṉṉak kuṟaitavirtta kōmāṉē
oṉṟuṭaiyāy ūrviṭaiyāy oṟṟiappā eṉṉuṭaiya
vaṉṟuṭaiyāy eṉṟuṉ malaraṭiyaip pōṟṟēṉō.

960. kuṟṟam ceyiṉum kuṇamāk koṇṭaruḷum
naṟṟavartam uḷḷam naṭuniṉṟa namparaṉē
uṟṟavartam naṟṟuṇaivā oṟṟiappā eṉkaruttu
muṟṟiṭaniṉ cannitiyiṉ muṉniṉṟu vāḻttēṉō.

961. vañca maṭavār mayakkum mayakkoḻiya
nañcamaṇi kaṇṭattu nātaṉē eṉṟeṉṟu
uñcavarkaḷ vāḻttukiṉṟa oṟṟiappā uṉṉuṭaiya
kañca malaraṭikkē kātaluṟṟup pōṟṟēṉō.

962. iṉṉal ulaka iruḷnaṭaiyil nāḷtōṟum
tuṉṉavarum neñcat tuṭukkaḻiya nallōrkaḷ
uṉṉaluṟum teḷḷamutē oṟṟiappā eṉvāyuṉ
taṉaṭaivē pāṭit taḻumpēṟak kāṇēṉō.

963. peṇmaṇiyē eṉṟulakil pētaiyaraip pēcāteṉ
kaṇmaṇiyē kaṟpakamē kaṇṇutalil koḷkarumpē
oṇmaṇiyē tēṉēeṉ ṟoṟṟiappā uṉtaṉaināṉ
paṇmaṇañcey pāṭṭil paravit tutiyēṉō.

964. māṉamilār niṉtāḷ vaḻuttāta vaṉmaṉattār
īṉaravar pālpōy iḷaittēṉ iḷaippāṟa
ūṉamilār pōṟṟukiṉṟa oṟṟiappā uṉṉuṭaiya
ñāṉa aṭiyiṉniḻal naṇṇi makiḻēṉō.

965. kallārk kitaṅkūṟik kaṟpaḻintu nillāmal
ellārkkum nallavaṉē eṉaracē naltarumam
ollār purameritta oṟṟiappā uṉaṭikkē
collāmal malartoṭuttuc cūḻntaṇintu vāḻēṉō.

966. kaṟpavaṟṟaik kallārk kaṭaiyariṭam ceṉṟavarmuṉ
aṟpaaṟṟaik kūlik kalaiyum alaippoḻiya
uṟpavattai nīkkukiṉṟa oṟṟiappā uṉṉuṭaiya
naṟpatattai ēttiaruḷ nalnalantāṉ naṇṇēṉō.

967. tantaitāy makkaḷmaṉai tārameṉum caṅkaṭattil
cintaitāṉ ceṉṟu tiyaṅki mayaṅkāmē
untaieṉpōr illāta oṟṟiappā uṉaṭikkīḻ
muntaiyōr pōṉṟu muyaṅki makiḻēṉō.

968. poyoṉṟē aṉṟip puṟampoṉṟum pēcāta
vaiyoṉṟum tīnāṟṟa vāyārkku mēlōṉēṉ
uyeṉ ṟaruḷīyum oṟṟiappā uṉṉuṭaiya
meyoṉṟu nīṟṟiṉ viḷakkamatu pārēṉō.

969. tūkkamummuṉ tūṅkiyapiṉ cōṟilaiyē eṉṉumanta
ēkkamumē aṉṟimaṟṟōr ēkkamilā ēḻaiyaṉēṉ
ūkkamuḷōr pōṟṟukiṉṟa oṟṟiappā niṉaṭikkīḻ
nīkkamilā āṉanta nittiraitāṉ koḷḷēṉō.

970. vātupurin tīṉa maṭavār matittiṭuvāṉ
pōtunitam pōkkip pulampum pulaināyēṉ
ōtumaṟai yōrkulavum oṟṟiappā ūraṉukkāt
tūtuceṉṟa niṉtāḷ tuṇaippukaḻaip pāṭēṉō.

971. poṉṉācai yōṭum pulaicciyartam pērācai
maṉṉācai maṉṉukiṉṟa maṇṇācaip paṟṟaṟuttē
uṉṉācai koṇṭēeṉ oṟṟiappā nāṉmakiḻntuṉ
miṉṉārum poṉmēṉi veṇṇīṟṟaip pārēṉō.

972. kaḷuṇṭa nāypōl kaṭuṅkāma veḷḷamuṇṭu
tūḷuṇṭa neñcat tuṭukkaṭakki aṉparkaḷtam
uḷuṇṭa teḷamutē oṟ6appā uṉtaṉaināṉ
veḷuṇṭa nanti viṭaimītil kāṇēṉō.

973. pērāta kāmap piṇikoṇṭa neñcakaṉēṉ
vārāta āṉanta vāḻvuvantu vāḻntiṭavē
ōrātārk keṭṭāta oṟṟiappā uṉṉuṭaiya
nīrār caṭaimēl nilavoḷiyaik kāṇēṉō.

974. vaṉṉeñcap pētai maṭavārk kaḻintalaiyum
kaṉṉeñcap pāviyaṉyāṉ kātalittu nekkuruki
uṉṉeñcat tuḷuṟaiyum oṟṟiappā uṉṉuṭaiya
veṉṉañ caṇimiṭaṟṟai mikkuvantu vāḻttēṉō.

975. puṇṇiyamōr pōtum purintaṟiyāp poyyavaṉēṉ
eṇṇiyatōr eṇṇam iṭariṉṟi muṟṟiyiṭa
uṇṇilavu naloḷiyē oṟṟiyappā uṉṉuṭaiya
taṇṇilavu tāmaraippoṉ tāḷmuṭivil koḷḷēṉō.

976. naṉṟitueṉ ṟōrntumatai nāṭātu nalneṟiyaik
koṉṟitunaṉ ṟeṉṉak kuṟikkum koṭiyavaṉyāṉ
oṉṟumaṉat tuḷoṟiyē oṟṟiyappā uṉṉuṭaiya
veṉṟi maḻuppaṭaiyiṉ mēṉmaitaṉaip pāṭēṉō.

977. maṇkiṭanta vāḻviṉ matimayakkum maṅkaiyarāl
puṇkiṭanta neñcap pulaiyēṉ puḻukkamaṟa
oṇkiṭanta muttalaivēl oṟṟiappā nāraṇaṉtaṉ
kaṇkiṭanta cēvaṭiyiṉ kāṭcitaṉaik kāṇēṉō.

978. kūṭṭuvikkuḷ mēleḻavē kūṟṟuvaṉvan tāvitaṉai
vāṭṭuvikkum kālam varumuṉṉē evvuyirkkum
ūṭṭuvikkum tāyākum oṟṟiappā nīulakai
āṭṭuvikkum ampalattuṉ āṭṭamataip pārēṉō.

979. miṉoppām vāḻvai viyantiṭaruḷ vīḻntalaintēṉ
poṉoppāy teyvamaṇap pūoppāy eṉṉiṉumē
uṉoppār illāta oṟṟiyappā uṉṉuṭaiya
taṉoppām vēṇiyiṉmēl cārpiṟaiyaip pārēṉō.

980. cīlamaṟa niṟkum ciṟiyār uṟaviṭainal
kālamaṟap pēcik kaḻikkiṉṟēṉ vāṉavartam
olamaṟa nañcaruntum oṟṟiyappā uṉṉuṭaiya
nīla maṇimiṭaṟṟiṉ nērmaitaṉaip pārēṉō.

981. cīrpukaḻum mālpukaḻum tēvarayaṉ taṉpukaḻum
yārpukaḻum vēṇṭēṉ aṭiyēṉ aṭināyēṉ
ūrpukaḻum nalvaḷaṅkoḷ oṟṟiappā uṉitaḻit
tārpukaḻum naltoḻumpu cārntuṉpāl naṇṇēṉō.

982. ātavaṉtaṉ paliṟutta aiyaṟ karuḷpurinta
nātaara ṉēeṉṟu nāttaḻumpu koṇṭētti
ōtavaḷa mikkaeḻil oṟṟiappā maṇṇiṭantum
mātavaṉmuṉ kāṉā malaraṭikkaṇ vaikēṉō.

983. kallaip puṟaṅkaṇṭa kāymaṉattuk kaitavaṉēṉ
tollaip paḻaviṉaiyiṉ tōyvakaṉṟu vāyntiṭavē
ollait tiruvaruḷkoṇ ṭoṟṟiyappā uṉṉuṭaiya
tillaip potuviṉ tirunaṭaṉam kāṇēṉō.

984. kaṭaiyavaṉēṉ kaṉmaṉattēṉ kaitavaṉēṉ vañca
naṭaiyavaṉēṉ nāṇiliyēṉ nāykkiṇaiḥṉ tuṉpoḻiya
uṭaiyavaṉē ulakēttum oṟṟiappā niṉpālvan
taṭaiyaniṉṟu meykuḷirntē āṉantam kūṭēṉō.

985. vātai mayalkāṭṭum maṭavār malakkuḻiyil
pētai eṉavīḻntē piṇiuḻattē pēyaṭiyēṉ
ōtai kaṭaṟkaraivāy oṟṟiappā vāḻttukiṉṟōr
tītai akaṟṟumuṉṟaṉ cīraruḷaic cērēṉō.

986. poyyark kutavukiṉṟa puṉmaiyiṉēṉ vaṉmaiceyum
veyyaṟ kirimiyeṉa meycōrn tiḷaittalaintēṉ
uyyaṟ karuḷceyyum oṟṟiappā uṉaṭicēr
meyyark kaṭamaiceytuṉ meṉmalarttāḷ naṇṇēṉō.

tirucciṟṟampalam

37. naṟṟuṇai viḷakkam
eṇcīrk kaḻineṭilaṭi āciriya viruttam
tirucciṟṟampalam

987. eñca vēṇṭiya aimpulap pakaiyāl
iṭarkoṇ ṭōyntaṉai eṉṉiṉum iṉinī
añca vēṇṭiya teṉṉaieṉ neñcē
añcal añcalkāṇ arumaṟai nāṉkum
viñca vēṇṭiyum mālavaṉ malarōṉ
viḷaṅka vēṇṭiyum miṭaṟṟiṉkaṇ amutā
nañcai vēṇṭiya nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

988. kāviṉ maṉṉavaṉ etirkkiṉum kāmaṉ
kaṇaikaṉ ēviṉum kālaṉē variṉum
pūviṉ maṉṉavaṉ cīṟiṉum tirumāl
pōrkku nēriṉum poruḷala neñcē
ōvil mātuyar eṟṟiṉuk kaṭaintāy
oṉṟum añcalnī uḷavaṟit tilaiyō
nāviṉ maṉṉaraik karaitaṉil cērtta
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

989. nīṭṭam uṟṟatōr vañcaka maṭavār
neṭuṅkaṇ vēlpaṭa nilaiyatu kalaṅki
vāṭṭam uṟṟaṉai āyiṉum añcēl
vāḻi neñcamē malarkkaṇai toṭuppāṉ
kōṭṭam uṟṟatōr nilaiyoṭu niṉṟa
koṭiya kāmaṉaik koḷuviya nutalnī
nāṭṭam uṟṟatōr nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

990. emmai vāṭṭumip paciyiṉuk kevarpāl
ēku vōmeṉa eṇṇalai neñcē
amma oṉṟunī aṟintilai pōlum
ālak kōyiluḷ aṉṟucun tararkkāy
cemmai māmalarp pataṅkaḷnon tiṭavē
ceṉṟu cōṟiran taṉittaruḷ ceytōṉ
nammai āḷuṭai nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

991. ōṭu kiṉṟaṉaṉ katiravaṉ avaṉpiṉ
ōṭu kiṉṟaṉa ovvoru nāḷāy
vīṭu kiṉṟaṉa eṉceyvōm iṉiav
veyya kūṟṟuvaṉ vekuṇṭiṭil eṉṟē
vāṭu kiṉṟaṉai añcalai neñcē
mārkkaṇ ṭēyartam māṇpaṟin tilaiyō
nāṭu kiṉṟavar nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

992. malaṅkum māluṭal piṇikaḷai nīkka
maruntu vēṇṭiṉai vāḻieṉ neñcē
kalaṅku ṟēlaruḷ tiruveṇṇī ṟeṉatu
karatti runtatu kaṇṭilai pōlum
vilaṅku ṟāpperum kāmanōy tavirkka
virumpi ēṅkiṉai vempuṟēl aḻiyā
nalaṅkoḷ ceñcaṭai nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

993. mālum tuñcuvāṉ malaravaṉ iṟappāṉ
maṟṟai vāṉavar muṟṟilum aḻivār
ēlum naṟṟuṇai yārnamak keṉṟē
eṇṇi niṟṟiyō ēḻainī neñcē
kōlum āyiram kōṭiaṇ ṭaṅkaḷ
kulaiya nīkkiyum ākkiyum aḷikkum
nālu māmaṟaip paramporuḷ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

994. kanta vaṇṇamām kamalaṉmāl mutalōr
kaṇṭi lāreṉil kailaiyam patiyai
enta vaṇṇamnām kāṇkuva teṉṟē
eṇṇi eṇṇinī ēṅkiṉai neñcē
anta vaṇṇaveḷ āṉaimēl nampi
amarntu ceṉṟatai aṟintilai pōlum
nantam vaṇṇamām nātaṉtaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

995. vīra māntarum muṉivarum curarum
mēvu taṟkoṇā veḷḷiyaṅ kiriyaic
cēra nāmceṉṟu vaṇaṅkumvā ṟetuvō
ceppeṉ ṟēeṉai nacciya neñcē
ūra ṉāruṭaṉ cēraṉār turaṅkam
ūrntu ceṉṟaav uḷavaṟin tilaiyō
nāra mārmatic caṭaiyavaṉ nāmam
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

996. talaṅkaṉ tōṟumceṉ ṟavviṭai amarnta
tampi rāṉtirut tāḷiṉai vaṇaṅki
valaṅko ḷumpaṭi eṉṉaiyum kūṭa
vāeṉ kiṉṟaṉai vāḻieṉ neñcē
ilaṅkaḷ tōṟumceṉ ṟirantiṭum avaṉē
eṉṉai uṉṉaiyum īrkkuvaṉ ataṟku
nalaṅko ḷumtuṇai yāteṉil kēṭṭi
namacci vāyamkāṇ nāmpeṟum tuṇaiyē.

tirucciṟṟampalam


1001. nalla nīṟiṭā nāykaḷiṉ tēkam
nāṟṟam nērntiṭil naṇuyirp paṭakka
valla nīṟiṭum vallavar eḻiṉmey
vācam nēriṭil makiḻvuṭaṉ mukarka
colla rumpari maḷantarum mukkē
collum vaṇṇamit tūyneṟi oṉṟām
allal nīkkinal aruṭkaṭal āṭi
aiyar cēvaṭi aṭaikutaṟ poruṭṭē.

1002. aruḷcey nīṟiṭār amutuṉak kiṭiṉum
amma lattiṉai aruntutal oḻika
teruḷkoḷ nīṟiṭum celvarkūḻ iṭiṉum
cērntu vāḻttiat tiruamu tuṉka
iruḷcey tuṉpanīt teṉṉuṭai nāvē
iṉpa nalamu tiṉitirun tarunti
maruḷcey yāṉaiyiṉ tōluṭut teṉṉuḷ
vatiyum īcaṉpāl vāḻutaṟ poruṭṭē.

1003. mutti nīṟiṭār muṉkaiyāl toṭiṉum
muḷḷu ṟuttalpōl muṉivuṭaṉ naṭuṅka
patti nīṟiṭum pattarkḷ kālāl
pāyntu taikkiṉum parintatai makiḻka
putti ītukāṇ eṉṉuṭai uṭampē
pōṟṟa lārpuram poṭipaṭi nakaittōṉ
catti vēṟkarat taṉayaṉai makiḻvōṉ
taṉṉai nāmeṉṟum cārntiṭaṟ poruṭṭē.

1004. iṉiya nīṟiṭā īṉanāyp pulaiyark
keḷḷil pātiyum īkutal oḻika
iṉiya nīṟiṭum civaṉaṭi yavarkaḷ
emmaik kēṭkiṉum eṭuttavark kīka
iṉiya naṉṉeṟi ītukāṇ karaṅkāḷ
īcaṉ nammuṭai iṟaiyavaṉ tutippōrk
kiṉiya mālviṭai ēṟivan taruḷvōṉ
iṭaṅkoṇ ṭemmuḷē icaikunaṟ poruṭṭē.

1005. nāṭa nīṟiṭā muṭarkaḷ kiṭakkum
naraka illiṭai naṭappatai oḻika
ūṭal nīkkumveṇ nīṟiṭum avarkaḷ
ulavum vīṭṭiṭai oṭiyum naṭakka
kūṭa naṉṉeṟi ītukāṇ kālkāḷ
kumaraṉ tantaiem kuṭimuḻu tāḷvōṉ
āṭa ampalat tamarntavaṉ avaṉtaṉ
aruṭka ṭalpaṭin tāṭutaṟ poruṭṭē.

1006. nilaikoḷ nīṟiṭāp pulaiyarai maṟantum
niṉaippa teṉpatai neñcamē oḻika
kalaikoḷ nīṟiṭum karuttarai nāḷum
karuti niṉṟuḷē kaṉintunek kuruka
malaikoḷ villiṉāṉ mālviṭai uṭaiyāṉ
malara yaṉtalai maṉṉiya karattāṉ
alaikoḷ nañcamu tākkiya miṭaṟṟāṉ
avaṉai nāmmakiḻn taṭaikutaṟ poruṭṭē.

tirucciṟṟampalam