PROJECT MADURAI


**************************************************

Naaladiyar of several camaNa munivars (ca. 250 a.D)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






nālaṭiyār
(tamiḻtara vaṭivattil)
iyaṟṟiyōr -- camaṇa muṉivar palar
kālam--- ki.pi. 250-ai oṭṭiya kālam

**************************************************

-----------------------------------------------------------------------------------------------
EText input and Proof-reading: Mr. S. Srinivasan, iGaR, Kalpakkam, india

Project Madurai 1999
Project Madurai is an open, voluntary, worldwide initiative devoted
to preparation of electronic texts of tamil literary works and to
distribute them free on the internet. Details of Project Madurai are
available at the website http://www.tamil.net/projectmadurai
You are welcome to freely distribute this file, provided this
header page is kept intact.
----------------------------------------------------------------------------------------------




--------------------------------
Naaladiyar of camaNa munivar
in TSCii format
Etext received from Srinivasan of IGAR, Kalpakkam
Proof-read by Srinivasan himself.
--------------------

- - - - - - - - - - - - - -
nālaṭiyār

iyaṟṟiyōr -- camaṇa muṉivar palar
kālam--- ki.pi. 250-ai oṭṭiya kālam
- - - - - - - - - - - - - -

kaṭavuḷ vāḻttu
vāṉ iṭu villiṉ varavaṟiyā vāymaiyāl
kāl nilam tōyāk kaṭavuḷai - yām nilam
ceṉṉi yuṟavaṇaṅkic cērtum em uḷḷattu
muṉṉi yavai muṭika eṉṟu.
**************
aṟattup pāl
**************

1.celvam nilaiyāmai

aṟucuvai yuṇṭi amarntillāḷ ūṭṭa
maṟucikai nīkkiyuṇ ṭārum vaṟiñarāyc
ceṉṟirappar ōriṭattuk kūḻeṉiṉ celvamoṉ
ṟuṇṭāka vaikkaṟpāṟ ṟaṉṟu. 1

tukaḷtīr peruñcelvam tōṉṟiyakkāl toṭṭup
pakaṭu naṭantakūḻ pallārō ṭuṇka
akaṭuṟa yārmāṭṭum nillātu celvam
cakaṭakkāl pōla varum. 2

yāṉai yeruttam poliyak kuṭainiḻaṟ
kīḻccēṉait talaivarāyc ceṉṟōrum ēṉai
viṉaiuvappa vēṟāki vīḻvartām koṇṭa
maṉaiyāḷai māṟṟār koḷa. 3

niṉṟaṉa niṉṟaṉa nillā eṉavuṇarn
toṉṟiṉa oṉṟiṉa vallē ceyiṉceyka
ceṉṟaṉa ceṉṟaṉa vāḻnāḷ ceṟuttuṭaṉ
vantatu vantatu kūṟṟu. 4

eṉṉāṉum oṉṟutam kaiyuṟap peṟṟakkāl
piṉṉāva teṉṟu piṭittirā muṉṉē
koṭuttār uyappōvar kōṭiltīk kūṟṟam
toṭuttāṟu cellum curam. 5

iḻaittanāḷ ellai ikavā piḻaittorīik
kūṟṟam kutittuyntār īṅkillai - āṟṟap
perumporuḷ vaittīr vaḻaṅkumiṉ nāḷait
taḻītaḻīim taṇṇam paṭum. 6

tōṟṟamcāl ñāyiṟu nāḻiyā vaikalum
kūṟṟam aḷantunum nāḷuṇṇum āṟṟa
aṟañcey taruḷuṭaiyīr ākumiṉ yārum
piṟantum piṟavātā ril. 7

celvaryām eṉṟutām celvuḻi eṇṇāta
pullaṟi vāḷar peruñcelvam ellil
karuṅkoṇmū vāytiṟanta miṉṉuppōl tōṉṟi
maruṅkaṟak keṭṭu viṭum. 8

uṇṇāṉ oḷiniṟāṉ ōṅku pukaḻceyyāṉ
tuṉṉaruṅ kēḷir tuyarkaḷaiyāṉ koṉṉē
vaḻaṅkāṉ poruḷkāt tiruppāṉēl āa
iḻantāṉeṉ ṟeṇṇap paṭum. 9

uṭāatum uṇṇātum tamuṭampu ceṟṟum
keṭāata nallaṟamum ceyyār koṭāatu
vaittīṭṭi ṉāriḻappar vāṉtōy malaināṭa
uyttīṭṭum tēṉīk kari. 10

2.iḷamai nilaiyāmai

naraivarum eṉṟeṇṇi nallaṟi vāḷar
kuḻavi yiṭattē tuṟantār - puraitīrā
maṉṉā iḷamai makiḻntārē kōlūṉṟi
iṉṉāṅ keḻuntirup pār. 11

naṭpunār aṟṟaṉa nallārum aḵkiṉār
aṟput taḷaiyum aviḻntaṉa uṭkāṇāy
vāḻtaliṉ ūtiyam eṉṉuṇṭām vantatē
āḻkalat taṉṉa kali. 12

coltaḷarntu kōlūṉṟic cōrnta naṭaiyiṉarāyp
palkaḻaṉṟu paṇṭam paḻikāṟum - ilceṟintu
kāma neṟipaṭaruṅ kaṇṇiṉārk killaiyē
ēma neṟipaṭaru māṟu. 13

tāḻāt taḷarāt talainaṭuṅkāt taṇṭūṉṟā
vīḻā iṟakkum ivaḷmāṭṭum - kāḻilā
mammarkoḷ māntark kaṇaṅkākum taṉkaikkōl
ammaṉaikkōl ākiya ñāṉṟu. 14

eṉakkuttāy ākiyāḷ eṉṉaiīṅ kiṭṭut
taṉakkuttāy nāṭiyē ceṉṟāḷ - taṉakkuttāy
āki yavaḷum atuvāṉāl tāyttāykkoṇ
ṭēkum aḷittiv vulaku. 15

veṟiyayar veṅkaḷattu vēlmakaṉ pāṇi
muṟiyār naṟuṅkaṇṇi muṉṉart tayaṅka
maṟikuḷa kuṇṭaṉṉa maṉṉā makiḻcci
aṟivuṭai yāḷarkaṇ il. 16

paṉipaṭu cōlaip payaṉmara mellām
kaṉiyutirntu vīḻntaṟ ṟiḷamai naṉiperitum
vēlkaṇṇaḷ eṉṟivaḷai veḵkaṉmiṉ maṟṟivaḷum
kōlkaṇṇa ḷākum kuṉintu. 17

paruvam eṉaittuḷa palliṉpāl ēṉai
irucikaiyum uṇṭīrō eṉṟu varicaiyāl
uṇṇāṭṭam koḷḷap paṭutalāl yākkaikkōḷ
eṇṇār aṟivuṭai yār. 18

maṟṟaṟivām nalviṉai yāmiḷaiyam eṉṉātu
kaittuṇṭām pōḻtē karavā taṟañceymmiṉ
muṟṟi yirunta kaṉiyoḻiyat tīvaḷiyāl
naṟkāy utirtalum uṇṭu. 19

āṭpārt tuḻalum aruḷilkūṟ ṟuṇmaiyāl
tōṭkōppuk kālattāl koṇṭuymmiṉ pīṭpitukkip
piḷḷaiyait tāyalaṟak kōṭalāṉ maṟṟataṉ
kaḷḷam kaṭaippiṭittal naṉṟu. 20

3.yākkai nilaiyāmai

malaimicait tōṉṟum matiyampōl yāṉait
talaimicaik koṇṭa kuṭaiyar - nilamicait
tuñciṉār eṉṟeṭuttut tūṟṟappaṭ ṭārallāl
eñciṉār ivvulakat til. 21

vāḻnāṭ kalakā vayaṅkoḷi maṇṭilam
vīḻnāḷ paṭāa teḻutalāl - vāḻnāḷ
ulavāmuṉ oppura vāṟṟumiṉ yārum
nilavār nilamicai mēl. 22

maṉṟam kaṟaṅka maṇappaṟai yāyiṉa
aṉṟavark kāṅkē piṇappaṟaiyāyp - piṉṟai
olittalum uṇṭāmeṉ ṟuyntupōm āṟē
valikkumām māṇṭār maṉam. 23

ceṉṟē eṟipa orukāl ciṟuvarai
niṉṟē eṟipa paṟaiyiṉai - naṉṟēkāṇ
mukkālaik koṭṭiṉuḷ mūṭittīk koṇṭeḻuvar
cettāraic cāvār cumantu. 24

kaṇamkoṇṭu cuṟṟattār kalleṉ ṟalaṟap
piṇamkoṇṭu kāṭṭuyppārk kaṇṭum - maṇaṅkoṇṭīṇ
ṭuṇṭuṇṭuṇ ṭeṉṉum uṇarviṉāṟ cāṟṟumē
ṭoṇṭoṇṭo ṭeṉṉum paṟai. 25

nārttoṭut tīrkkileṉ naṉṟāyn taṭakkileṉ
pārttuḻip peyyileṉ pallōr paḻikkileṉ
tōṟpaiyuḷ niṉṟu toḻilaṟac ceytūṭṭum
kūttaṉ puṟappaṭṭak kāl. 26

paṭumaḻai mokkuḷiṉ palkālum tōṉṟik
keṭumitōr yākkaiyeṉ ṟeṇṇit - taṭumāṟṟam
tīrppēyām eṉṟuṇarum tiṇṇaṟi vāḷarai
nērppāryār nīṇilattiṉ mēl. 27

yākkaiyai yāppuṭaittāp peṟṟavar tāmpeṟṟa
yākkaiyā lāya payaṉkoḷka yākkai
malaiyāṭu mañcupōl tōṉṟimaṟ ṟāṅkē
nilaiyātu nīttu viṭum. 28

pulnuṉimēl nīrpōl nilaiyāmai eṉṟeṇṇi
iṉṉiṉiyē ceyka aṟaviṉai iṉṉiṉiyē
niṉṟāṉ iruntāṉ kiṭantāṉtaṉ kēḷalaṟac
ceṉṟāṉ eṉappaṭuta lāl. 29

kēḷātē vantu kiḷaikaḷāy iltōṉṟi
vāḷātē pōvarāl māntarkaḷ - vāḷātē
cēkkai maraṉoḻiyac cēṇnīṅku puḷpōla
yākkai tamarkkoḻiya nīttu. 30

4.aṟaṉ valiyuṟuttal

akattārē vāḻvāreṉ ṟaṇṇāntu nōkkip
pukattām peṟāar puṟaṅkaṭai paṟṟi
mikattām varunti iruppārē mēlait
tavattāl tavañceyyā tār. 31

āvāmnām ākkam nacaii aṟamaṟantu
pōvāmnām eṉṉāp pulaineñcē - ōvātu
tiṉṟuñaṟṟi vāḻti eṉiṉumniṉ vāḻnāḷkaḷ
ceṉṟaṉa ceyva turai. 32

viṉaippayaṉ vantakkāl veyya uyirā
maṉattiṉ aḻiyumām pētai - niṉaittataṉait
tollaiya teṉṟuṇār vārē taṭumāṟṟat
tellai ikantoruvu vār. 33

arumpeṟal yākkaiyaip peṟṟa payattāl
perumpayaṉum āṟṟavē koḷka karumpūrnta
cāṟupōl cālavum piṉutavi maṟṟataṉ
kōtupōl pōkum uṭampu. 34
karumpāṭṭik kaṭṭi ciṟukālaik koṇṭār
turumpeḻuntu vēmkāl tuyarāṇ ṭuḻavār
varunti uṭampiṉ payaṉkoṇṭār kūṟṟam
varuṅkāl pariva tilar. 35

iṉṟukol aṉṟukol eṉṟukol eṉṉātu
piṉṟaiyē niṉṟatu kūṟṟameṉ ṟeṇṇi
oruvumiṉ tīyavai ollum vakaiyāl
maruvumiṉ māṇṭār aṟam. 36

makkaḷā lāya perumpayaṉum āyuṅkāl
ettuṇaiyum āṟṟap palavāṉāl - tokka
uṭampiṟkē oppuravu ceytoḻukā tumpark
kiṭantuṇṇap paṇṇap paṭum. 37

uṟakkum tuṇaiyatōr ālamvit tīṇṭi
iṟappa niḻaṟpayan tāaṅ - kaṟappayaṉum
tāṉciṟi tāyiṉum takkārkaip paṭṭakkāl
vāṉciṟitāp pōrttu viṭum. 38

vaikalum vaikal varakkaṇṭum aḵtuṇarār
vaikalum vaikalai vaikumeṉ ṟiṉpuṟuvar
vaikalum vaikaltam vāḻnāḷmēl vaikutal
vaikalai vaittuṇarā tār. 39

māṉa aruṅkalam nīkki iraveṉṉum
īṉa iḷiviṉāl vāḻvēṉmaṉ - īṉattāl
ūṭṭiyak kaṇṇum uṟuticērn tivvuṭam
punīṭṭittu niṟkum eṉiṉ. 40

5. tūytaṉmai

mākkēḻ maṭanallāy eṉṟaraṟṟum cāṉṟavar
nōkkārkol noyyatōr pukkilai - yākkaikkōr
īcciṟa kaṉṉatōr tōlaṟiṉum vēṇṭumē
kākkai kaṭivatōr kōl. 41

tōlpōrvai mēlum toḷaipalavāyp poymmaṟaikkum
mīppōrvai māṭcit tuṭampāṉāl - mīppōrvai
poymmaṟaiyāk kāmam pukalātu maṟṟataṉaip
paimmaṟiyāp pārkkap paṭum. 42

takkōlam tiṉṟu talainiṟaiyap pūccūṭi
poykkōlam ceyya oḻiyumē - ekkālum
uṇṭu viṉaiyuḷ uṟaikkum eṉapperiyōr
kaṇṭukai viṭṭa mayal. 43

teṇṇīrk kuvaḷai porukayal vēleṉṟu
kaṇṇilpuṉ mākkaḷ kavaṟṟa - viṭuveṉō
uṇṇīr kaḷaintakkāl nuṅkucūṉ ṟiṭṭaṉṉa
kaṇṇīrmai kaṇṭoḻuku vēṉ. 44

mullai mukaimuṟuval mutteṉ ṟivaipitaṟṟum
kallāppuṉ mākkaḷ kavaṟṟa - viṭuveṉō
ellārum kāṇap puṟaṅkāṭ ṭutirntukka
palleṉpu kaṇṭoḻuku vēṉ. 45

kuṭaruṅ koḻuvuṅ kurutiyum eṉpum
toṭarum narampoṭu tōlum - iṭaiyiṭaiyē
vaitta taṭiyum vaḻumpumām maṟṟivaṟṟuḷ
ettiṟattāḷ īrṅkōtai yāḷ. 46

ūṟi uvarttakka oṉpatu vāyppulaṉum
kōtik kuḻampalaikkum kumpattaip - pētai
peruntōḷi peyvaḷāy eṉṉumīp pōrtta
karuntōlāl kaṇviḷakkap paṭṭu. 47

paṇṭam aṟiyār paṭucāntum kōtaiyum
kaṇṭupā rāṭṭuvār kaṇṭilarkol - maṇṭip
peṭaiccēval vaṉkaḻuku pērttiṭṭuk kuttum
muṭaiccākā ṭacciṟ ṟuḻi. 48

kaḻintār iṭutalai kaṇṭārneñ cuṭkak
kuḻintāḻnta kaṇṇavāyt tōṉṟi - oḻintāraip
pōṟṟi neṟiniṉmiṉ iṟṟitaṉ paṇpeṉṟu
cāṟṟuṅkol cālac cirittu. 49

uyirpōyār veṇṭalai uṭkac cirittuc
ceyirtīrkkuñ cemmāp pavaraic - ceyirtīrntār
kaṇṭiṟ ṟitaṉvaṇṇa meṉpataṉāl tammaiyōr
paṇṭattuḷ vaippa tilar. 50

6. tuṟavu

viḷakkup pukairuḷ māyntāṅ koruvaṉ
tavattiṉmuṉ nillātām pāvam - viḷakkuney
tēyviṭattuc ceṉṟiruḷ pāyntāṅku nalviṉai
tīrviṭattu niṟkumām tītu. 51

nilaiyāmai nōymūppuc cākkāṭeṉ ṟeṇṇit
talaiyāyār taṅkarumam ceyvār - tolaivillāc
cattamum cōtiṭamum eṉṟāṅ kivaipitaṟṟum
pittariṉ pētaiyār il. 52

illam iḷamai eḻilvaṉappu mīkkūṟṟam
celvam valieṉ ṟivaiyellām - mella
nilaiyāmai kaṇṭu neṭiyār tuṟappar
talaiyāyār tāmuyyak koṇṭu. 53

tuṉpam palanāḷ uḻantum orunāḷai
iṉpamē kāmuṟuvar ēḻaiyār - iṉpam
iṭaiterin tiṉṉāmai nōkki maṉaiyā
ṟaṭaivoḻintār āṉṟamain tār. 54

koṉṉē kaḻintaṉ ṟiḷamaiyum iṉṉē
piṇiyoṭu mūppum varumāl - tuṇivoṉṟi
eṉṉoṭu cūḻā teḻuneñcē pōtiyō
naṉṉeṟi cēra namakku. 55

māṇṭa kuṇattoṭu makkaṭpē ṟilleṉiṉum
pūṇṭāṉ kaḻittaṟ karumaiyāl - pūṇṭa
miṭiyeṉṉum kāraṇattiṉ mēṉmuṟaik kaṇṇē
kaṭiyeṉṟār kaṟṟaṟin tār. 56

ūkkittām koṇṭa virataṅkaḷ uḷḷuṭaiyat
tākkarun tuṉpaṅkaḷ tāntalai - vantakkāl
nīkki niṟūum uravōrē nalloḻukkam
kākkum tiruvat tavar. 57

tammai yikaḻntamai tāmpoṟuppa taṉṟimaṟ
ṟemmai yikaḻnta viṉaippayattāl - ummai
erivāy nirayattu vīḻvarkol eṉṟu
parivatūum cāṉṟōr kaṭaṉ. 58

meyvāykaṇ mūkkuc ceviyeṉap pērpeṟṟa
aivāya vēṭkai avāviṉaik - kaivāy
kalaṅkāmaṟ kāttuykkum āṟṟa luṭaiyāṉ
vilaṅkātu vīṭu peṟum. 59

tuṉpamē mītūrak kaṇṭum tuṟavuḷḷār
iṉpamē kāmuṟuvar ēḻaiyār - iṉpam
icaitoṟum maṟṟataṉ iṉṉāmai nōkkip
pacaital pariyātām mēl. 60

7.ciṉamiṉmai

matittiṟap pārum iṟakka matiyā
mitittiṟap pārum iṟakka - mitittēṟi
īyun talaimēl iruttalāl aḵtaṟivār
kāyum katamiṉmai naṉṟu. 61

taṇṭāc ciṟappiṉtam iṉṉuyirait tāṅkātu
kaṇṭuḻi yellām tuṟappavō - maṇṭi
aṭipeyarā tāṟṟa iḷivanta pōḻtiṉ
muṭikiṟkum uḷḷat tavar. 62

kāvā toruvaṉtaṉ vāytiṟantu colluñcol
ōvātē taṉṉaic cuṭutalāl - ōvātē
āyntamainta kēḷvi aṟivuṭaiyār eññāṉṟum
kāyntamainta collār kaṟuttu. 63

nērttu nikarallār nīralla colliyakkāl
vērttu vekuḷār viḻumiyōr - ōrttataṉai
uḷḷattāṉ uḷḷi uraitturāy ūrkēṭpat
tuḷḷittūṇ muṭṭumām kīḻ. 64

iḷaiyaaṉ aṭakkam aṭakkam kiḷaiporuḷ
illāṉ koṭaiyē koṭaippayaṉ - ellām
oṟukkum matukai uraṉuṭai yāḷaṉ
poṟukkum poṟaiyē poṟai. 65

kalleṟin taṉṉa kayavarvāy iṉṉāccol
ellāruṅ kāṇap poṟuttuyppar - ollai
iṭunīṟṟāl paiavinta nākampōl tattam
kuṭimaiyāṉ vātikkap paṭṭu. 66

māṟṟārāy niṉṟutam māṟēṟpārk kēlāmai
āṟṟāmai eṉṉār aṟivuṭaiyār - āṟṟāmai
nērttiṉṉā maṟṟavar ceytakkāl tāmavaraip
pērttiṉṉā ceyyāmai naṉṟu. 67

neṭuṅkālam ōṭiṉum nīcar vekuḷi
keṭuṅkālam iṉṟip parakkum - aṭuṅkālai
nīrkoṇṭa veppampōl tāṉē taṇiyumē
cīrkoṇṭa cāṉṟōr ciṉam. 68

upakāram ceytataṉai ōrātē taṅkaṇ
apakāram āṟṟac ceyiṉum - upakāram
tāmceyva tallāl tavaṟṟiṉāl tīṅkūkkal
vāṉtōy kuṭippiṟantārk kil. 69

kūrttunāy keḷavik koḷakkaṇṭum tamvāyāṟ
pērttunāy keḷaviṉār īṅkillai - nīrttaṉṟik
kīḻmakkaḷ kīḻāya colliyakkāṟ colpavō
mēṉmakkaḷ tamvāyāl mīṭṭu. 70

8. poṟaiyuṭamai

kōtai yaruvik kuḷirvarai naṉṉāṭa
pētaiyōṭu yātum uraiyaṟka - pētai
uraippiṟ citainturaikkum ollum vakaiyāṉ
vaḻukkik kaḻitalē naṉṟu. 71
nērallār nīralla colliyakkāl maṟṟatu
tārit tiruttal takutimaṟ - ṟōrum
pukaḻmaiyāk koḷḷātu poṅkunīr ñālam
camaḻmaiyāk koṇṭu viṭum. 72

kātalāṟ colluṅ kaṭuñcol uvanturaikkum
ētilār iṉcoliṉ tītāmō - pōtelām
mātarvaṇ ṭārkkum malikaṭal taṇcērppa
āva taṟivārp peṟiṉ. 73

aṟiva taṟintaṭaṅki añcuva tañci
uṟuva tulakuvappac ceytu - peṟuvataṉāl
iṉpuṟṟu vāḻum iyalpiṉār eññāṉṟum
tuṉpuṟṟu vāḻtal aritu. 74

vēṟṟumai yiṉṟik kalantiruvar naṭṭakkāl
tēṟṟā oḻukkam oruvaṉkaṇ - uṇṭāyiṉ
āṟṟun tuṇaiyum poṟukka poṟāṉāyiṉ
tūṟṟātē tūra viṭal. 75

iṉṉā ceyiṉum iṉiya oḻikeṉṟu
taṉṉaiyē tāṉnōviṉ allatu tuṉṉik
kalantāraik kaiviṭutal kāṉaka nāṭa
vilaṅkiṟkum viḷḷal aritu. 76

periyār perunaṭpuk kōṭaltām ceyta
ariya poṟuppaeṉ ṟaṉṟō - ariyarō
olleṉ aruvi uyarvarai naṉṉāṭa
nallacey vārkkut tamar. 77

vaṟṟimaṟ ṟāṟṟap pacippiṉum paṇpilārkku
aṟṟam aṟiya uraiyaṟka - aṟṟam
maṟaikkun tuṇaiyārk kuraippavē tammait
tuṟakkun tuṇivilā tār. 78

iṉpam payantāṅ kiḻivu talaivariṉum
iṉpattiṉ pakkam iruntaikku iṉpam
oḻiyāmai kaṇṭālum ōṅkaruvi nāṭa
paḻiyākā āṟē talai. 79

tāṉkeṭiṉum takkārkē ṭeṇṇaṟka taṉuṭampiṉ
ūṉkeṭiṉum uṇṇārkait tuṇṇaṟka - vāṉkavinta
vaiyaka mellām peṟiṉum uraiyaṟka
poyyō ṭiṭaimiṭainta col. 80

9.piṟarmaṉai nayavāmai

accam peritāl ataṟkiṉpam ciṟṟaḷavāl
niccam niṉaiyuṅkāṟ kōkkolaiyāl niccalum
kumpikkē kūrnta viṉaiyāl piṟaṉtāram
nampaṟka nāṇuṭai yār. 81

aṟampukaḻ kēṇmai perumaiin nāṉkum
piṟaṉtāram naccuvārc cērā - piṟaṉtāram
naccuvārc cērum pakaipaḻi pāvameṉṟu
accattō ṭinnāṟ poruḷ. 82

pukka viṭattaccam pōtarum pōtaccam
tuykku miṭattaccam tōṉṟāmaṟ kāppaccam
ekkālum accam tarumāl evaṉkolō
uṭkāṉ piṟaṉil pukal. 83

kāṇiṉ kuṭippaḻiyām kaiyuṟiṉ kālkuṟaiyum
āṇiṉmai ceyyuṅkāl accamām nīḷnirayat
tuṉpam payakkumāl tuccāri nīkaṇṭa
iṉpam eṉakkeṉaittāl kūṟu. 84

cemmaiyoṉ ṟiṉṟic ciṟiyā riṉattarāyk
kommai varimulaiyāḷ tōḷmarīi ummai
valiyāṟ piṟarmaṉaimēṟ ceṉṟārē immai
aliyāki āṭiuṇ pār. 85

pallā raṟiyap paṟaiyaṟaintu nāḷkēṭṭuk
kalyāṇañ ceytu kaṭippukka - melliyaṟ
kātaṉ maṉaiyāḷum illāḷā eṉoruvaṉ
ētiṉ maṉaiyāḷai nōkku. 86

ampal ayaleṭuppa añcit tamarparīi
vampalaṉ peṇmarīi maintuṟṟu nampum
nilaimaiil neñcattāṉ tuppuravu pāmpiṉ
talainakki yaṉṉa tuṭaittu. 87

paravā veḷippaṭā pallōrkaṉ taṅkā
uravōrkaṇ kāmanōy ōō koṭitē
viravāruḷ nāṇup paṭalañci yātum
uraiyātuḷ ḷāṟi viṭum. 88

ampum aḻalum avirkatir ñāyiṟum
vempic cuṭiṉum puṟañcuṭum vempik
kavaṟṟi maṉattaic cuṭutalāl kāmam
avaṟṟiṉum añcap paṭum. 89

ūruḷ eḻunta urukeḻu centīkku
nīruḷ kuḷittum uyalākum nīruḷ
kuḷippiṉum kāmam cuṭumēkuṉ ṟēṟi
oḷippiṉum kāmam cuṭum. 90
10.īkai

illā viṭattum iyainta aḷaviṉāl
uḷḷa viṭampōṟ perituvantu - mellak
koṭaiyoṭu paṭṭa kuṇaṉuṭaiya māntārk
kaṭaiyāvām āṇṭaik katavu. 91

muṉṉarē cāmnāḷ muṉitakka mūppuḷa
piṉṉarum pīṭaḻikkum nōyuḷa - koṉṉē
paravaṉmiṉ paṟṟaṉmiṉ pāttuṇmiṉ yātuṅ
karavaṉmiṉ kaittuṇṭām pōḻtu. 92

naṭukkuṟṟut taṟcērntār tuṉpan tuṭaiyār
koṭuttuttāṉ tuyppiṉum īṇṭuṅkāl īṇṭum
iṭukkuṟṟup paṟṟiṉum nillātu celvam
viṭukkum viṉaiyulantak kāl. 93

immi yaricit tuṇaiyāṉum vaikalum
nummil iyaiva koṭuttuṇmiṉ - ummaik
koṭāa tavareṉpar kuṇṭunīr vaiyat
taṭāa aṭuppi ṉavar. 94

maṟumaiyum immaiyum nōkki oruvaṟ
kuṟumā ṟiyaiva koṭuttal - vaṟumaiyāl
ītal icaiyā teṉiṉum iravāmai
ītal iraṭṭi yuṟum. 95

naṭuvūruḷ vētikai cuṟṟukkōṭ pukka
paṭupaṉai yaṉṉar palarnacca vāḻvār
kuṭikoḻuttak kaṇṇuṅ koṭuttuṇṇā mākkaḷ
iṭukāṭṭuḷ ēṟṟaip paṉai. 96

peyaṟpāl maḻaipeyyāk kaṇṇum ulakam
ceyaṟpāla ceyyā viṭiṉum - kayaṟpulāl
puṉṉai kaṭiyum porukaṭal taṇcērppa
eṉṉai ulakuyyu māṟu. 97

ēṟṟakaim māṟṟāmai eṉṉāṉun tāmvaraiyā
tāṟṟātārk kīvatām āṇkaṭaṉ - āṟṟiṉ
malikaṭal taṇcērppa māṟīvārk kītal
polikaṭaṉ eṉṉum peyarttu. 98

iṟappac ciṟiteṉṉā tilleṉṉā teṉṟum
aṟappayaṉ yārmāṭṭuñ ceyka - muṟaipputaviṉ
aiyam pukūun tavaci kaṭiñaipōl
paiya niṟaittu viṭum. 99

kaṭippiṭu kaṇmuracam kātattōr kēṭpar
iṭittu muḻaṅkiyatōr yōcaṉaiyōr kēṭpar
aṭukkiya mūvulakuṅ kēṭkumē cāṉṟōr
koṭuttā reṉappaṭuñ col. 100

11.paḻaviṉai

pallāvuḷ uyttu viṭiṉum kuḻakkaṉṟu
vallatām tāynāṭik kōṭalait - tollaip
paḻaviṉaiyum aṉṉa takaittētaṟ ceyta
kiḻavaṉai nāṭik koḷaṟku. 101

uruvum iḷamaiyum oṇporuḷum uṭkum
oruvaḻi nillāmai kaṇṭum - oruvaḻi
oṉṟēyum illātāṉ vāḻkkai uṭampiṭṭu
niṉṟuvīḻn takka tuṭaittu. 102

vaḷampaṭa vēṇṭātār yāryārum illai
aḷantaṉa pōkam avaravar āṟṟāl
viḷaṅkāy tiraṭṭiṉār illai kaḷaṅkaṉiyaik
kāreṉac ceytārum il. 103

uṟaṟpāla nīkkal uṟuvarkkum ākā
peṟaṟpā laṉaiyavum aṉṉavām māri
vaṟappiṉ taruvārum illai ataṉaic
ciṟappiṉ taṇippārum il. 104

tiṉaittuṇaiya rākittan tēcuḷ ḷaṭakkip
paṉaittuṇaiyār vaikalum pāṭaḻintu vāḻvar
niṉaippak kiṭanta tevaṉuṇṭām mēlai
viṉaippaya ṉallāṟ piṟa. 105

pallāṉṟa kēḷvip payaṉuṇarvār vīyavum
kallātār vāḻva taṟitirēl - kallātār
cētaṉam eṉṉumac cēṟakat tiṉmaiyāl
kōteṉṟu koḷḷātām kūṟṟu. 106

iṭumpaikūr neñcattār ellāruṅ kāṇa
neṭuṅkaṭai niṉṟuḻalva tellām - aṭampappū
aṉṉaṅ kiḻikkum alaikaṭal taṇcērppa
muṉṉai viṉaiyāy viṭum. 107

aṟiyārum allar aṟiva taṟintum
paḻiyōṭu paṭṭavai ceytal - vaḷiyōṭi
neytal naṟavuyirkkum nīḷkaṭal taṇcērppa
ceyta viṉaiyāṉ varum. 108

īṇṭunīr vaiyattuḷ ellārum ettuṇaiyum
vēṇṭārmaṉ tīya viḻaipayaṉ nallavai
vēṇṭiṉum vēṇṭā viṭiṉum uṟaṟpāla
tīṇṭā viṭuta laritu. 109

ciṟukā perukā muṟaipiṟaḻntu vārā
uṟukālat tūṟṟākā āmiṭattē yākum
ciṟukālaip paṭṭa poṟiyum ataṉāl
iṟukālat teṉṉai parivu. 110

12.meymmai

icaiyā oruporuḷ illeṉṟal yārkkum
vacaiyaṉṟu vaiyat tiyaṟkai - nacaiyaḻuṅka
niṉṟōṭip poyttal niraitoṭīi ceynnaṉṟi
koṉṟāriṉ kuṟṟa muṭaittu. 111

takkārum takkava rallārum tannīrmai
ekkāluṅ kuṉṟal ilarāvar akkāram
yāvarē tiṉṉiṉum kaiyātām kaikkumām
tēvarē tiṉṉiṉum vēmpu. 112

kālāṭu pōḻtiṟ kaḻikiḷaiñar vāṉattu
mēlāṭu mīṉiṉ palarāvar - ēlā
iṭaroruvar uṟṟakkāl īrṅkuṉṟa nāṭa
toṭarpuṭaiyēm eṉpār cilar. 113

vaṭuvilā vaiyattu maṉṉiya mūṉṟil
naṭuvaṇa teyta irutalaiyum eytum
naṭuvaṇa teytātāṉ eytum ulaippey
taṭuvatu pōlun tuyar. 114

nallāviṉ kaṉṟāyiṉ nākum vilaipeṟūum
kallārē yāyiṉum celvarvāyc coṟcellum
pullīrap pōḻtiṉ uḻavēpōl mītāṭic
cellāvām nalkūrntār col. 115

iṭampaṭa meyññāṉaṅ kaṟpiṉum eṉṟum
aṭaṅkātār eṉṟum aṭaṅkār - taṭaṅkaṇṇāy
uppoṭu neypāl tayirkāyam peytaṭiṉum
kaippaṟā pēyccuraiyiṉ kāy. 116

tammai ikaḻvārait tāmavariṉ muṉṉikaḻka
eṉṉai avaroṭu paṭṭatu - puṉṉai
viṟaṟpūṅ kamaḻkāṉal vīṅkunīrc cērppa
uṟaṟpāla yārkkum uṟum. 117

āvē ṟuruviṉa vāyiṉum āpayanta
pālvē ṟuruviṉa vallavām - pālpōl
orutaṉmait tākum aṟaneṟi āpōl
uruvu palakoḷal īṅku. 118

yāar ulakattōr collillār? tēruṅkāl
yāar upāyattiṉ vāḻātār? - yāar
iṭaiyāka iṉṉāta teytātār? yāar
kaṭaipōkac celvamuyt tār? 119

tāñcey viṉaiyallāl tammoṭu celvatumaṟ
ṟāṅkaṇum tēriṉ piṟitillai - āṅkuttām
pōṟṟip puṉainta uṭampum payamiṉṟē
kūṟṟaṅkoṇ ṭōṭum poḻutu. 120

13. tīviṉaiyaccam

tukkattuḷ tūṅkit tuṟaviṉkaṭ cērkalā
makkaḷ piṇatta cuṭukāṭu - tokka
vilaṅkiṟkum puḷḷiṟkum kāṭē pulaṉkeṭṭa
pullaṟi vāḷar vayiṟu. 121

irumpārkkuṅ kālarāy ētilārk kāḷāyk
karumpār kaḻaṉiyuṭ cērvar - curumpārkkum
kāṭṭuḷāy vāḻuñ civalum kuṟumpūḻum
kūṭṭuḷāyk koṇṭuvaip pār. 122

akkēpōl aṅkai yoḻiya viralaḻukit
tukkat toḻunōy eḻupavē - akkāl
alavaṉaik kātalittuk kāṉmurittut tiṉṟa
paḻaviṉai vantaṭaintak kāl. 123

neruppaḻal cērntakkāl neypōl vatūum
erippaccuṭ ṭevvanōy ākkum - parappak
koṭuviṉaiya rākuvar kōṭāruṅ kōṭik
kaṭuviṉaiya rākiyārc cārntu. 124

periyavar kēṇmai piṟaipōla nāḷum
varicai varicaiyā nantum - varicaiyāl
vāṉūr matiyampōl vaikalum tēyumē
tāṉē ciṟiyār toṭarpu. 125

cāṉṟō reṉamatittuc cārntāymaṉ cārntāykkuc
cāṉṟāṇmai cārntārkaṇ illāyiṉ cārntāykēḷ
cāntakat tuṇṭeṉṟu cepput tiṟantoruvaṉ
pāmpakattuk kaṇṭa tuṭaittu. 126

yāar oruvar oruvartam uḷḷattait
tērun tuṇaimai yuṭaiyavar - cāral
kaṉamaṇi niṉṟimaikkum nāṭakēḷ makkaḷ
maṉamvēṟu ceykaiyum vēṟu. 127
uḷḷattāṉ naḷḷā tuṟutit toḻilarāyk
kaḷḷattāṉ naṭṭār kaḻikēṇmai - teḷḷip
puṉaṟcetumpu niṉṟalaikkum pūṅkuṉṟa nāṭa
maṉattukkaṇ mācāy viṭum. 128

ōkkiya oḷvāḷtāṉ oṉṉārkaip paṭṭakkāl
ūkkam aḻippatūum meyyākum - ākkam
irumaiyuñ ceṉṟu cuṭutalāl nalla
karumamē kallārkaṇ tīrvu. 129

maṉaippācam kaiviṭāy makkaṭkeṉ ṟēṅki
eṉaittūḻi vāḻtiyō neñcē - eṉaittum
ciṟuvaraiyē yāyiṉum ceytanaṉ ṟallāl
uṟupayaṉō illai uyirkku. 130

**************
poruṭ pāl
**************

14.kalvi

kuñci yaḻakum koṭuntāṉaik kōṭṭaḻakum
mañcaḷ aḻakum aḻakalla - neñcattu
nallamyām eṉṉum naṭuvu nilaimaiyāl
kalvi aḻakē aḻaku. 131

immai payakkumāl īyak kuṟaiviṉṟāl
tammai viḷakkumāl tāmuḷarāk kēṭiṉṟāl
emmai yulakattum yāṅkāṇōm kalvipōl
mammar aṟukkum maruntu. 132

kaḷarnilat tuppiṟanta uppiṉaic cāṉṟōr
viḷainilattu nelliṉ viḻumitāk koḷvar
kaṭainilattō rāyiṉuṅ kaṟṟaṟin tōrait
talainilattu vaikkap paṭum. 133

vaippuḻik kōṭpaṭā vāyttīyiṟ kēṭillai
mikka ciṟappiṉ aracar ceṟiṉvavvār
eccam eṉaoruvaṉ makkaṭkuc ceyvaṉa
viccaimaṟ ṟalla piṟa. 134

kalvi karaiyila kaṟpavar nāḷcila
mella niṉaikkiṉ piṇipala - teḷḷitiṉ
ārāyn tamaivuṭaiya kaṟpavē nīroḻiyap
pāluṇ kurukiṉ terintu. 135

tōṇi yiyakkuvāṉ tollai varuṇattuk
kāṇiṟ kaṭaippaṭṭāṉ eṉṟikaḻār - kāṇāy
avaṉtuṇaiyā āṟupō yaṟṟēnūl kaṟṟa
makaṉtuṇaiyā nalla koḷal. 136

tavalarun tolkēḷvit taṉmaiyu ṭaiyār
ikalilar eḵkuṭaiyār tammuṭ kuḻīi
nakaliṉ iṉitāyiṟ kāṇpām akalvāṉat
tumpa ruṟaivār pati. 137

kaṉaikaṭal taṇcērppa kaṟṟaṟintār kēṇmai
nuṉiyiṉ karumputiṉ ṟaṟṟē - nuṉinīkkit
tūriṉtiṉ ṟaṉṉa takaittarō paṇpilā
īrami lāḷar toṭarpu. 138

kallārē yāyiṉum kaṟṟāraic cērntoḻukiṉ
nallaṟivu nāḷun talaippaṭuvar - tolciṟappiṉ
oṇṇiṟap pātirippūc cērtalāṟ puttōṭu
taṇṇīrkkut tāṉpayan tāṅku. 139

alakucāl kaṟpiṉ aṟivunūl kallā
tulakanū lōtuva tellāṅ - kalakala
kūun tuṇaiyallāṟ koṇṭu taṭumāṟṟam
pōon tuṇaiyaṟivā ril. 140

15.kuṭippiṟappu

uṭukkai ulaṟi uṭampaḻintak kaṇṇuṅ
kuṭippiṟap pāḷartaṅ koḷkaiyiṟ kuṉṟār
iṭukkaṇ talaivantak kaṇṇum arimā
koṭippuṟ kaṟikkumō maṟṟu. 141

cāṉṟāṇmai cāyal oḻukkam ivaimūṉṟum
vāṉṟōy kuṭippiṟantārk kallatu - vāṉṟōyum
maitavaḻ veṟpa paṭāa peruñcelvam
eytiyak kaṇṇum piṟarkku. 142

irukkai yeḻalum etircelavum ēṉai
viṭuppa oḻitalō ṭiṉṉa - kuṭippiṟantār
kuṉṟā voḻukkamāk koṇṭār kayavarō
ṭoṉṟā vuṇaraṟpāṟ ṟaṉṟu. 143

nallavai ceyyiṉ iyalpākum tīyavai
pallavar tūṟrum paḻiyākum - ellām
uṇaruṅ kuṭippiṟappiṉ ūtiya meṉṉō
puṇarum oruvark keṉiṉ? 144

kallāmai accam kayavar toḻilaccam
collāmai yuḷḷumōr cōrvaccam - ellām
irappārkkoṉ ṟīyāmai accam marattārim
māṇāk kuṭippiṟan tār. 145

iṉanaṉmai iṉcoloṉ ṟītalmaṟ ṟēṉai
maṉanaṉmai eṉṟivai yellām - kaṉamaṇi
muttō ṭimaikku muḻaṅkuvarit taṇcērppa
iṟpiṟantār kaṇṇē yuḷa. 146

ceykai yaḻintu citalmaṇṭiṟ ṟāyiṉum
poyyā oruciṟai pēril uṭaittākum
evva muḻantak kaṭaittuṅ kuṭippiṟantār
ceyvar ceyaṟpā lavai. 147

orupuṭai pāmpu koḷiṉum orupuṭai
aṅkaṇmā ñālam viḷakkuṟūun - tiṅkaḷpōl
cellāmai cevvaṉēr niṟpiṉum oppuraviṟ
kolkār kuṭippiṟan tār. 148

cellā viṭattuṅ kuṭippiṟantār ceyvaṉa
celliṭattuñ ceyyār ciṟiyavar - pulvāy
parumam poṟuppiṉum pāypari māpōl
porumuraṇ āṟṟutal iṉṟu. 149

eṟṟoṉṟum illā iṭattuṅ kuṭippiṟantār
aṟṟuttaṟ cērntārk kacaiviṭat tūṟṟāvar
aṟṟak kaṭaittum akalyā ṟakaḻntakkāl
teṟṟeṉat teṇṇīr paṭum. 150

16.mēṉmakkaḷ

aṅkaṇ vicumpiṉ akaṉilāp pārikkun
tiṅkaḷuñ cāṉṟōrum opparmaṉ - tiṅkaḷ
maṟuvāṟṟum cāṉṟōraḵ tāṟṟār terumantu
tēyvar orumā cuṟiṉ. 151

icaiyum eṉiṉum icaiyā teṉiṉum
vacaitīra eṇṇuvar cāṉṟōr vicaiyiṉ
narimā uḷaṅkiḻitta ampiṉiṉ tītō
arimāp piḻaippeyta kōl? 152

narampeḻuntu nalkūrntā rāyiṉuñ cāṉṟōr
kurampeḻuntu kuṟṟaṅkoṇ ṭēṟār - uraṅkavaṟā
uḷḷameṉum nāriṉāṟ kaṭṭi uḷavaraiyāṟ
ceyvar ceyaṟpā lavai. 153

celvuḻik kaṇṇorunāṭ kāṇiṉuñ cāṉṟavar
tolvaḻik kēṇmaiyiṟ ṟōṉṟap purintiyāppar
nalvarai nāṭa cilanāḷ aṭippaṭiṉ
kalvaraiyum uṇṭām neṟi. 154
pullā veḻuttiṟ poruḷil vaṟuṅkōṭṭi
kallā oruvaṉ uraippavuṅ kaṇṇōṭi
nallār varuntiyuṅ kēṭparē maṟṟavaṉ
pallāruḷ nāṇal parintu. 155

kaṭittuk karumpiṉaik kaṇtakara nūṟi
iṭittunīr koḷḷiṉum iṉcuvaittē yākum
vaṭuppaṭa vaitiṟantak kaṇṇuṅ kuṭippiṟantār
kūṟārtam vāyiṟ citaintu. 156

kaḷḷārkaḷ ḷuṇṇar kaṭiva kaṭintorīi
eḷḷip piṟarai ikaḻnturaiyār - taḷḷiyum
vāyiṟpoy kūṟār vaṭuvaṟu kāṭciyār
cāyiṟ pariva tilar. 157

piṟarmaṟai yiṉkaṭ ceviṭāyt tiṟaṉaṟin
tētilā riṟkaṭ kuruṭaṉāyt tīya
puṟaṅkūṟṟiṉ mūkaiyāy niṟpāṉēl yātum
aṟaṅkūṟa vēṇṭā avaṟku. 158

paṉṉāḷuñ ceṉṟakkāl paṇpilār tammuḻai
eṉṉāṉum vēṇṭupa eṉṟikaḻpa - eṉṉāṉum
vēṇṭiṉum naṉṟumaṟ ṟeṉṟu viḻumiyōr
kāṇṭoṟuñ ceyvar ciṟappu. 159

uṭaiyā rivareṉ ṟorutalaiyāp paṟṟik
kaṭaiyāyār piṉceṉṟu vāḻvar uṭaiya
pilantalaip paṭṭatu pōlātē nalla
kulantalaip paṭṭa viṭattu. 160

17.periyāraip piḻaiyāmai

poṟuppareṉ ṟeṇṇip puraitīrntār māṭṭum
veṟuppaṉa ceyyāmai vēṇṭum - veṟuttapiṉ
ārkkum aruvi yaṇimalai naṉṉāṭa
pērkkutal yārkkum aritu. 161

poṉṉē koṭuttum puṇartaṟ kariyāraik
koṉṉē talaikkūṭap peṟṟiruntum - aṉṉō
payaṉil poḻutāk kaḻipparē nalla
nayamil aṟivi ṉavar. 162

avamatippum āṉṟa matippum iraṇṭum
mikaimakka ḷāṉmatikkaṟ pāla - nayamuṇarāk
kaiyaṟiyā mākkaḷ iḻippum eṭuttēttum
vaiyār vaṭittanū lār. 163

viriniṟa nākam viṭaruḷa tēṉum
urumiṉ kaṭuñciṉañ cēṇiṉṟum uṭkum
arumai yuṭaiya araṇcērntum uyyār
perumai yuṭaiyār ceṟiṉ. 164

emmai yaṟintilir empōlvār illeṉṟu
tammaittām koḷvatu kōḷaṉṟu - tammai
ariyarā nōkki aṟaṉaṟiyuñ cāṉṟōr
periyarāk koḷvatu kōḷ. 165

naḷikaṭal taṇcērppa nāṇiḻaṟ pōla
viḷiyuñ ciṟiyavar kēṇmai - viḷiviṉṟi
alku niḻaṟpōl akaṉṟakaṉ ṟōṭumē
tolpuka ḻāḷar toṭarpu. 166

maṉṉar tiruvum makaḷir eḻiṉalamum
tuṉṉiyār tuyppar takalvēṇṭā - tuṉṉik
kuḻaikoṇṭu tāḻnta kuḷirmara mellām
uḻaitaṅkaṭ ceṉṟārk koruṅku. 167

teriyat teriyun terivilār kaṇṇum
piriyap perumpaṭarnōy ceyyum - periya
ulavā iruṅkaḻic cērppayār māṭṭum
kalavāmai kōṭi yuṟum. 168

kallātu pōkiya nāḷum periyavarkaṇ
cellātu vaikiya vaikalum - olva
koṭāa toḻinta pakalum uraippiṉ
paṭāavām paṇpuṭaiyār kaṇ. 169

periyār perumai ciṟutakaimai oṉṟiṟ
kuriyā rurimai yaṭakkam - teriyuṅkāl
celva muṭaiyāruñ celvarē taṟcērntār
allal kaḷaipa veṉiṉ. 170

18.nalliṉam cērtal

aṟiyāp paruvat taṭaṅkārō ṭoṉṟi
neṟiyalla ceytoḻuki yavvum - neṟiyaṟinta
naṟcārvu cārak keṭumē veyiṉmuṟukap
puṟpaṉip paṟṟuviṭ ṭāṅku. 171

aṟimiṉ aṟaneṟi añcumiṉ kūṟṟam
poṟumiṉ piṟarkaṭuñcol pōṟṟumiṉ vañcam
veṟumiṉ viṉaitīyār kēṇmaieñ ñāṉṟum
peṟumiṉ periyārvāyc col. 172

aṭaintārp pirivum arumpiṇiyum kēṭum
uṭaṅkuṭampu koṇṭārk kuṟalāl - toṭaṅkip
piṟappiṉṉā teṉṟuṇarum pēraṟivi ṉārai
uṟappuṇarka ammāeṉ neñcu. 173

iṟappa niṉaiyuṅkāl iṉṉā teṉiṉum
piṟappiṉai yārum muṉiyār - piṟappiṉuḷ
paṇpāṟṟum neñcat tavarkaḷō ṭeññāṉṟum
naṇpāṟṟi naṭkap peṟiṉ. 174

ūraṅ kaṇanīr uravunīr cērntakkāl
pērum piṟitākit tīrttamām - ōruṅ
kulamāṭci yillārum kuṉṟupōl niṟpar
nalamāṭci nallāraic cārntu. 175

oṇkatir vāṉmatiyum cērtalāl ōṅkiya
aṅkaṇ vicumpiṉ muyalum toḻappaṭūum
kuṉṟiya cīrmaiya rāyiṉum cīrpeṟuvar
kuṉṟaṉṉār kēṇmai koḷiṉ. 176

pālō ṭaḷāyanīr pālāku mallatu
nīrāy niṟanterintu tōṉṟātām tēriṉ
ciṟiyār ciṟumaiyum tōṉṟātām nalla
periyār perumaiyaic cārntu. 177

kollai yirumpuṉattuk kuṟṟi yaṭaintapul
olkāvē yākum uḻava ruḻupaṭaikku
melliyarē yāyiṉum naṟcārvu cārntārmēṟ
cellāvām ceṟṟār ciṉam. 178

nilanalattāl nantiya nellēpōl tattaṅ
kulanalattāl ākuvar cāṉṟōr - kalanalat
taittīvaḷi ceṉṟu citaittāṅkuc cāṉṟāṇmai
tīyiṉañ cērak keṭum. 179

maṉattāṉ maṟuvila rēṉuntāñ cērnta
iṉattāl ikaḻap paṭuvar - puṉattu
veṟikamaḻ cantaṉamum vēṅkaiyum vēmē
eṟipuṉan tīppaṭṭak kāl. 180

19.peru@ai$

maīta licaiyā tiḷamaicē ṇīṅkutalāl
kāta lavaruṅ karuttallar - kātalittu
ātunā meṉṉu mavāviṉaik kaiviṭṭup
pōvatē pōlum poruḷ. 181

iṟcārviṉ ēmāntēm īṅkamaintēm eṉṟeṇṇip
poccān toḻukuvar pētaiyār - accārvu
niṉṟaṉa pōṉṟu nilaiyā eṉavuṇarntār
eṉṟum pariva tilar. 182

maṟumaikku vittu mayaliṉṟic ceytu
ciṟumaip paṭātēnīr vāḻmiṉ - aṟiñarāy
niṉṟuḻi niṉṟē niṟamvēṟāṅ kāraṇam
iṉṟip palavu muḷa. 183

uṟaipparuṅ kālattum ūṟṟunīrk kēṇi
iṟaittuṇiṉum ūrāṟṟum eṉpar - koṭaikkaṭaṉum
cāayak kaṇṇum periyārpōl maṟṟaiyār
āayak kaṇṇum aritu. 184

uṟupuṉal tantula kūṭṭi aṟumiṭattum
kallūṟ ṟuḻiyūṟum āṟēpōl - celvam
palarkkāṟṟik keṭṭulantak kaṇṇum cilarkkāṟṟic
ceyvar ceyaṟpā lavai. 185

peruvarai nāṭa periyōrkaṭ ṭīmai
karunaraimēṟ cūṭēpōṟ ṟōṉṟum - karunaraiyaik
koṉṟaṉṉa iṉṉā ceyiṉum ciṟiyārmēl
oṉṟāṉum tōṉṟāk keṭum. 186

icainta ciṟumai yiyalpilā tārkaṭ
pacainta tuṇaiyum parivām - acainta
nakaiyēyum vēṇṭāta nallaṟivi ṉārkaṇ
pakaiyēyum pāṭu peṟum. 187

melliya nallāruḷ meṉmai atuviṟantu
oṉṉāruṭ kūṟṟuṭkum uṭkuṭaimai ellām
calavaruṭ cālac calamē nalavaruḷ
naṉmai varampāy viṭal. 188

kaṭukki yoruvaṉ kaṭuṅkuṟaḷai pēci
mayakki viṭiṉum maṉappirippoṉ ṟiṉṟit
tuḷakka milātavar tūya maṉattār
viḷakkiṉuḷ oṇcuṭarē pōṉṟu. 189

muṟṟuṟṟun tuṟṟiṉai nāḷum aṟañceytu
piṟṟuṟṟut tuṟṟuvar cāṉṟavar - attuṟṟu
mukkuṟṟam nīkki muṭiyum aḷavellām
tukkattuḷ nīkki viṭum. 190

20.tāḷāṇmai

kōḷāṟṟak koḷḷāk kuḷattiṉkīḻp paiṅkūḻpōṟ
kēḷīva tuṇṭu kiḷaikaḷō tuñcupa
vāḷāṭu kūttiyar kaṇpōṟ ṟaṭumāṟun
tāḷāḷark kuṇṭō tavaṟu. 191
āṭukō ṭāki atariṭai niṉṟatūum
kāḻkoṇṭa kaṇṇē kaḷiṟaṇaikkuṅ kantākum
vāḻtalum aṉṉa takaittē oruvaṉṟāṉ
tāḻviṉṟit taṉṉaic ceyiṉ. 192

uṟupuli ūṉirai yiṉṟi orunāl
ciṟutērai paṟṟiyun tiṉṉum - aṟiviṉāl
kāṟṟoḻil eṉṟu karutaṟka kaiyiṉāl
mēṟṟoḻilum āṅkē mikum. 193

icaiyā teṉiṉum iyaṟṟiyō rāṟṟāl
acaiyātu niṟpatām āṇmai - icaiyuṅkāl
kaṇṭal tiraiyalaikkuṅ kāṉalan taṇcērppa
peṇṭirum vāḻārō maṟṟu. 194

nalla kulameṉṟum tīya kulameṉṟum
collaḷa vallāṟ poruḷillai - tolciṟappiṉ
oṇporu ḷoṉṟō tavaṅkalvi yāḷviṉai
eṉṟivaṟṟāṉ ākum kulam. 195

āṟṟun tuṇaiyum aṟiviṉai uḷḷaṭakki
ūkkam uraiyār uṇarvuṭaiyār - ūkkam
uṟuppiṉāl ārāyum oṇmai yuṭaiyār
kuṟippiṉkīḻp paṭṭa tulaku. 196

citalai tiṉappaṭṭa āla marattai
matalaiyāy maṟṟataṉ vīḻuṉṟi yāṅkuk
kutalaimai tantaikaṭ ṭōṉṟiṟṟāṉ peṟṟa
putalvaṉ maṟaippak keṭum. 197

īṉamāy illirun tiṉṟi viḷiyiṉum
māṉan talaivaruva ceypavō - yāṉai
varimukam puṇpaṭukkum vaḷḷukir nōṉṟāḷ
arimā matukai yavar. 198

tīṅkarum pīṉṟa tiraḷkāl uḷaiyalari
tēṅkamaḻ nāṟṟam iḻantāṅku - ōṅkum
uyarkuṭi yuṭpiṟapiṉ eṉṉām peyarpoṟikkum
pērāṇmai illāk kaṭai. 199

perumut taraiyar perituvan tīyuṅ
karuṉaiccō ṟārvar kayavar - karuṉaiyaip
pērum aṟiyār naṉivirumpu tāḷāṇmai
nīrum amiḻtāy viṭum. 200

21.cuṟṟantaḻāl

vayāvum varuttamum īṉṟakkāl nōvum
kavāaṉ makaṟkaṇṭu tāymaṟan tāaṅ
kacāattāṉ uṟṟa varuttam ucāattaṉ
kēḷiraik kāṇak keṭum. 201

aḻaṉmaṇṭu pōḻtiṉ aṭaintavarkaṭ kellām
niḻaṉmarampōl nēroppat tāṅkip paḻumarampōl
pallār payaṉṟuyppat tāṉvarunti vāḻvatē
nallāṇ makaṟkuk kaṭaṉ. 202

aṭukkaṉ malaināṭa taṟcērn tavarai
eṭukkala meṉṉār periyōr - aṭuttaṭuttu
vaṉkāy palapala kāyppiṉum illaiyē
taṉkāy poṟukkalāk kompu. 203

ulakaṟiyat tīrak kalappiṉum nillā
cilapakalām ciṟṟiṉattār kēṇmai - nilaitiriyā
niṟkum periyōr neṟiyaṭaiya niṉṟaṉaittāl
oṟkami lāḷar toṭarpu. 204

iṉṉar iṉaiyar emarpiṟar eṉṉuñcol
eṉṉum ilarām iyalpiṉāl - tuṉṉit
tolaimakkaḷ tuṉpantīrp pārēyār māṭṭum
talaimakka ḷākaṟpā lār. 205

poṟkalattup peyta puliyukir vāṉpuḻukkal
akkāram pālō ṭamarārkait tuṇṭaliṉ
uppilip puṟkai uyirpōṟ kiḷaiñarmāṭ
ṭekkalat tāṉu miṉitu. 206

nāḷvāyp peṟiṉuntan naḷḷātā rillattu
vēḷāṇmai veṅkaruṉai vēmpākum - kēḷāy
aparāṇap pōḻtiṉ aṭakiṭuva rēṉun
tamarāyār māṭṭē iṉitu. 207

muṭṭikai pōla muṉiyātu vaikaluṅ
koṭṭiyuṇ pārum kuṟaṭupōṟ kaiviṭuvar
cuṭṭukkōl pōla eriyum pukuvarē
naṭṭā reṉappaṭu vār. 208

naṟumalart taṇkōtāy naṭṭārkku naṭṭār
maṟumaiyuñ ceyvatoṉ ṟuṇṭō iṟumaḷavum
iṉpuṟuva iṉpuṟ ṟeḻīi avarōṭu
tuṉpuṟuva tuṉpuṟāk kāl. 209

viruppilā rillattu vēṟirun tuṇṇum
verukkukkaṇ veṅkaruṉai vēmpām viruppuṭait
taṉpōlvā rilluḷ tayaṅkunīrt taṇpuṟkai
eṉpō ṭiyainta amiḻtu. 210
22.naṭpārāytal

karuttuṇarntu kaṟṟaṟintār kēṇmaiyeñ ñāṉṟuṅ
kuruttiṟ karumputiṉ ṟaṟṟē - kuruttiṟ
ketircelattiṉ ṟaṉṉa takaittarō eṉṟum
matura milāḷar toṭarpu. 211
iṟpiṟap peṇṇi iṭaitiriyā reṉpatōr
naṟpuṭai koṇṭamai yallatu - poṟkēḻ
puṉaloḻukap puḷḷiriyum pūṅkuṉṟa nāṭa
maṉamaṟiyap paṭṭatoṉ ṟaṉṟu. 212

yāṉai yaṉaiyavar naṇporīi nāyaṉaiyār
kēṇmai keḻīik koḷalvēṇṭum - yāṉai
aṟintaṟintum pākaṉaiyē kollum eṟintavēl
meyyatā vālkuḻaikkum nāy. 213

palanāḷum pakkattā rāyiṉum neñcil
cilanāḷum oṭṭārō ṭoṭṭār - palanāḷum
nīttā reṉakkai viṭaluṇṭō tanneñcat
tārō ṭiyātta toṭarpu. 214

kōṭṭuppūp pōla malarntupiṟ kūmpātu
vēṭṭatē vēṭṭatām naṭpāṭci - tōṭṭa
kayappūppōl muṉmalarntu piṟkūmpu vārai
nayappārum naṭpārum il. 215

kaṭaiyāyār naṭpiṟ kamukaṉaiyar ēṉai
iṭaiyāyār teṅki ṉaṉaiyar talaiyāyār
eṇṇarum peṇṇaipōṉ ṟiṭṭañāṉ ṟiṭṭatē
toṉmai yuṭaiyār toṭarpu. 216

kaḻunīruṭ kāraṭa kēṉum oruvaṉ
viḻumitāk koḷḷiṉ amiḻtām - viḻumiya
kuyttuvaiyār veṇcōṟē yāyiṉum mēvātār
kaittuṇṭal kāñciraṅ kāy. 217

nāykkāṟ ciṟuviralpōl naṉkaṇiya rāyiṉum
īkkāl tuṇaiyum utavātār naṭpeṉṉām?
cēyttāṉuñ ceṉṟu koḷalvēṇṭum ceyviḷaikkum
vāykkā laṉaiyār toṭarpu. 218

teḷivilār naṭpiṉ pakainaṉṟu cātal
viḷiyā arunōyiṉ naṉṟāl - aḷiya
ikaḻtaliṉ kōṟal iṉitēmaṟ ṟilla
pukaḻtaliṉ vaitalē naṉṟu. 219

marīip palarōṭu paṉṉāḷ muyaṅkip
porīip poruṭṭakkārk kōṭalē vēṇṭum
parīi uyircekukkum pāmpoṭum iṉṉā
marīiip piṉṉaip pirivu. 220

23.naṭpiṟ piḻai

poṟuttalnallā reṉattām naṉivirumpik koṇṭārai
allā reṉiṉum aṭakkik koḷalvēṇṭum
nelluk kumiyuṇṭu nīrkku nuraiyuṇṭu
pullitaḻ pūviṟkum uṇṭu. 221

ceṟuttō ṟuṭaippiṉuñ cempuṉalō ṭūṭār
maṟuttuñ ciṟaiceyvar nīrnacaii vāḻnar
veṟuppa veṟuppac ceyiṉum poṟupparē
tāmvēṇṭik koṇṭār toṭarpu. 222

iṟappavē tīya ceyiṉuntan naṭṭār
poṟuttal takuvatoṉ ṟaṉṟō niṟakkōṅ
kuruvavaṇ ṭārkku muyarvarai nāṭa
oruvar poṟaiyiruvar naṭpu. 223

maṭitirai tantiṭṭa vāṉkatir muttaṅ
kaṭuvicai nāvāy karaiyalaikkuñ cērppa
viṭutaṟ kariyā riyalpilarēl neñcañ
cuṭutaṟku mūṭṭiya tī. 224

iṉṉā ceyiṉum viṭaṟpāla rallāraip
poṉṉākap pōṟṟik koḷalvēṇṭum - poṉṉoṭu
nalliṟ citaittatī nāṭoṟum nāṭittam
illattil ākkuta lāl. 225

iṉṉā ceyiṉum viṭutaṟ kariyārait
tuṉṉāt tuṟattal takuvatō - tuṉṉaruñcīr
viṇkuttu nīḷvarai veṟpa kaḷaipavō
kaṇkuttiṟ ṟeṉṟutaṅ kai. 226

ilaṅkunīrt taṇcērppa iṉṉā ceyiṉum
kalantu paḻikāṇār cāṉṟōr kalantapiṉ
tīmai eṭutturaikkun tiṇṇaṟi villātār
tāmum avariṟ kaṭai. 227

ētilār ceyta tiṟappavē tīteṉiṉum
nōtakka teṉṉuṇṭām nōkkuṅkāl - kātal
kaḻumiyār ceyta kaṟaṅkaruvi nāṭa
viḻumitām neñcattuḷ niṉṟu. 228

tamareṉṟu tāṅkoḷḷap paṭṭavar tammait
tamaraṉmai tāmaṟintā rāyiṉ avarait
tamariṉum naṉku matittut tamaraṉmai
tammuḷ aṭakkik koḷal. 229

kuṟṟamum ēṉaik kuṇamum oruvaṉai
naṭṭapiṉ nāṭit tirivēṉēl - naṭṭāṉ
maṟaikāvā viṭṭavaṉ celvuḻic celka
aṟaikaṭalcūḻ vaiyam naka. 230

24.kūṭā naṭpu

ceṟippil paḻaṅkūrai cēṟaṇai yāka
iṟaittunīr ēṟṟum kiṭappar - kaṟaikkuṉṟam
poṅkaruvi tāḻum puṉalvarai naṉṉāṭa
taṅkaruma muṟṟun tuṇai. 231

cīriyār kēṇmai ciṟanta ciṟappiṟṟāy
māripōl māṇṭa payattatām - māri
vaṟantakkāṟ pōlumē vālaruvi nāṭa
ciṟantakkāṟ cīrilār naṭpu. 232

nuṇṇuṇarvi ṉāroṭu kūṭi nukarvuṭaimai
viṇṇulakē yokkum viḻaiviṟṟāl - nuṇṇūl
uṇarvila rākiya ūtiya millārp
puṇartal nirayattu ḷoṉṟu. 233

peruku vatupōlat tōṉṟivait tīppōl
orupoḻutuñ cellātē nantum - arukellām
cantaṉa nīḷcōlaic cāraṉ malaināṭa
pantami lāḷar toṭarpu. 234

ceyyāta ceytunām eṉṟalum ceyvataṉaic
ceyyātu tāḻttukkoṇ ṭōṭṭalum - meyyāka
iṉpuṟūum peṟṟi yikaḻtārkkum annilaiyē
tuṉpuṟūm peṟṟi tarum. 235

orunīrp piṟantoruṅku nīṇṭak kaṭaittum
virinīrk kuvaḷaiyai āmpalok kallā
perunīrār kēṇmai koḷiṉunī rallār
karumaṅkaḷ vēṟu paṭum. 236

muṟṟaṟ ciṟumanti muṟpaṭṭa tantaiyai
neṟṟukkaṇ ṭaṉṉa viralāṉ ñemirttiṭṭuk
kuṟṟip paṟikkum malaināṭa iṉṉātē
oṟṟumai koḷḷātār naṭpu. 237

muṭṭuṟṟa pōḻtiṉ muṭukiyeṉ ṉāruyirai
naṭṭā ṉoruvakai nīṭṭēṉēl - naṭṭāṉ
kaṭimaṉai kaṭṭaḻittāṉ celvuḻic celka
neṭumoḻi vaiyam naka. 238
āṉpaṭu neypey kalaṉuḷ atukaḷaintu
vēmpaṭu neypey taṉaittarō - tēmpaṭu
nalvarai nāṭa nayamuṇarvār naṇporīip
pullaṟivi ṉāroṭu naṭpu. 239

uruviṟ kamaintāṉkaṇ ūrāṇmai yiṉmai
parukaṟ kamaintapāl nīraḷā yaṟṟē
terivuṭaiyār tīyiṉattā rākutal nākam
viripeṭaiyō ṭāṭiviṭ ṭaṟṟu. 240

25.aṟivuṭaimai

pakaivar paṇiviṭam nōkkit takavuṭaiyār
tāmēyum nāṇit talaiccellār kāṇāy
iḷampiṟai yāyakkāl tiṅkaḷaic cērā
taṇaṅkarun tuppiṉ arā. 241

naḷikaṭaṟ ṟaṇcērppa nalkūrnta makkaṭ
kaṇikala māva taṭakkam - paṇivilcīr
māttirai yiṉṟi naṭakkumēl vāḻumūr
kōttiraṅ kūṟap paṭum. 242

ennilattu vittiṭiṉuṅ kāñciraṅkāḻ teṅkātu
ennāṭ ṭavaruñ cuvarkkam pukutalāl
taṉṉāṟṟā ṉākum maṟumai vaṭaticaiyuṅ
koṉṉāḷar cālap palar. 243

vēmpiṉ ilaiyuṭ kaṉiyiṉum vāḻaitaṉ
tīñcuvai yātun tiriyātām āṅkē
iṉantī teṉiṉum iyalpuṭaiyār kēṇmai
maṉantītām pakkam aritu. 244

kaṭalcārntum iṉṉīr piṟakkum malaicārntum
uppīṇ ṭuvari piṟattalāl tattam
iṉattaṉaiya rallar eṟikaṭaṟṟaṇ cērppa
maṉattaṉaiyar makkaḷeṉ pār. 245

parāaraip puṉṉai paṭukaṭaṟṟaṇ cērppa
orāalum oṭṭaluñ ceypavō? nalla
marūuccey yārmāṭṭun taṅku maṉattār
virāaayc ceyyāmai naṉṟu. 246

uṇara uṇarum uṇarvuṭai yāraip
puṇariṟ puṇarumām iṉpam - puṇariṉ
teriyat teriyun terivilā tāraip
piriyap piriyumām nōy. 247

naṉṉilaikkaṇ taṉṉai niṟuppāṉum taṉṉai
nilaikalakkik kīḻiṭu vāṉum nilaiyiṉum
mēṉmē luyarttu niṟuppāṉum taṉṉait
talaiyākac ceyvāṉum tāṉ. 248

karuma varicaiyāṟ kallātār piṉṉum
perumai yuṭaiyāruñ cēṟal - arumarapiṉ
ōtam araṟṟum olikaṭaṟ ṟaṇcērppa
pētaimai yaṉṟa taṟivu. 249

karumamu muṭpaṭāp pōkamun tuvvāt
tarumamun takkārkkē ceyyā - orunilaiyē
muṭṭiṉṟi mūṉṟumuṭiyumēl aḵteṉpa
paṭṭiṉam peṟṟa kalam. 250

26.aṟiviṉmai

nuṇṇuṇar viṉmai vaṟumai atuṭaimai
paṇṇap paṇaitta peruñcelvam - eṇṇuṅkāl
peṇṇavāy āṇiḻanta pēṭi yaṇiyāḷō
kaṇṇavāt takka kalam. 251

pallāṉṟa kēḷvip payaṉuṇarvār pāṭaḻintu
alla luḻappa taṟitirēl tolciṟappiṉ
nāviṉ kiḻatti yuṟaitalāṟ cērāḷē
pūviṉ kiḻatti pulantu. 252

kalleṉṟu tantai kaḻaṟa ataṉaiyōr
colleṉṟu koḷḷā tikaḻntavaṉ - mella
eḻuttōlai pallārmuṉ nīṭṭa viḷiyā
vaḻukkōlaik koṇṭu viṭum. 253

kallātu nīṇṭa oruvaṉ ulakattu
nallaṟi vāḷa riṭaippukku - mella
iruppiṉum nāyirun taṟṟē irāa
turaippiṉum nāykurait taṟṟu. 254

pullāppuṉ kōṭṭip pulava riṭaippuk
kukkallāta colluṅ kaṭaiyellām - kaṟṟa
kaṭāayiṉum cāṉṟavar collār poruṇmēl
paṭāa viṭupāk kaṟintu. 255

kaṟṟaṟinta nāviṉār collārtam cōrvañci
maṟṟaiya rāvār pakarvar - paṉaiyiṉmēl
vaṟṟiya ōlai kalakalakkum eññāṉṟum
paccōlaik killai yoli. 256

paṉṟikkūḻp pattaril tēmā vaṭittaṟṟāl
naṉṟaṟiyā māntark kaṟattā ṟuraikkuṅkāl
kuṉṟiṉmēṟ koṭṭun taṟipōl talaitakarntu
ceṉṟicaiyā vākuñ cevikku. 257

pālāṟ kaḻīip palanāḷ uṇakkiṉum
vālitām pakkam iruntaik kiruntaṉṟu
kōlāṟ kaṭāayk kuṟiṉum pukalollā
nōlā uṭampiṟ kaṟivu. 258

poḻintiṉitu nāṟiṉum pūmicaital cellā
tiḻintavai kāmuṟūum īppōl iḻintavai
tāṅkalanta neñciṉārk keṉṉākum takkārvāyt
tēṉkalanta tēṟṟaccol tērvu. 259

kaṟṟā ruraikkuṅ kacaṭaṟu nuṇkēḷvi
paṟṟātu taṉṉeñ cutaittalāl - maṟṟumōr
taṉpō loruvaṉ mukanōkkit tāṉumōr
puṉkōṭṭi koḷḷumām kīḻ. 260

27.naṉṟiyil

celvamarukala tākip palapaḻuttak kaṇṇum
poritāḷ viḷaviṉai vāval kuṟukā
peritaṇiya rāyiṉum pīṭilār celvam
karutuṅ kaṭappāṭṭa taṉṟu. 261

aḷḷikkoḷ vaṉṉa kuṟumukiḻa vāyiṉum
kaḷḷimēṟ kainnīṭṭār cūṭumpū aṉmaiyāl
celvam perituṭaiya rāyiṉum kīḻkaḷai
naḷḷār aṟivuṭai yār. 262

malku tiraiya kaṭaṟkōṭ ṭiruppiṉum,
vallūṟ ṟuvaril kiṇaṟṟiṉkaṭ ceṉṟuṇpār
celvam perituṭaiya rāyiṉum, cēṭceṉṟum
nalkuvār kaṭṭē nacai. 263

puṇarkaṭalcūḻ vaiyattup puṇṇiyamō vēṟē
uṇarva tuṭaiyā riruppa - uṇarvilā
vaṭṭum vaḻutuṇaiyum pōlvārum vāḻvārē,
paṭṭum tukilum uṭuttu. 264

nallār nayavar iruppa nayamilāk
kallārkkoṉ ṟākiya kāraṇam tollai
viṉaippaya ṉallatu vēṉeṭuṅ kaṇṇāy
niṉaippa varuvatoṉ ṟil. 265

nāṟāt takaṭēpōl naṉmalarmēṟ poṟpāvāy
nīrāy nilattu viḷiyarō - vēṟāya
puṉmakkaḷ pakkam pukuvāynī poṉpōlum
naṉmakkaḷ pakkam tuṟantu. 266

nayavārkaṇ nalkuravu nāṇiṉṟu kollō
payavārkaṭ celvam parampap payiṉkol
viyavāykāṇ vēṟkaṇṇāy ivviraṇṭum āṅkē
nayavātu niṟku nilai. 267

valavaika ḷallātār kālāṟu ceṉṟu
kalavaikaḷ uṇṭu kaḻippar valavaikaḷ
kālāṟuñ celvār karuṉaiyāl tuyppavē
mēlāṟu pāya viruntu. 268

poṉṉiṟac cenneṟ potiyoṭu pīḷvāṭa
miṉṉoḷir vāṉaṅ kaṭaluḷḷuṅ kāṉṟukukkum
veṇmai yuṭaiyār viḻuccelvam eytiyakkāl
vaṇmaiyum aṉṉa takaittu. 269

ōtiyum ōtār uṇarvilār ōtātum
ōti yaṉaiyār uṇarvuṭaiyār tūytāka
nalkūrntum celvar iravātār, celvarum
nalkūrntār īyā reṉiṉ. 270

28.īyāmai

naṭṭārkkum naḷḷā tavarkkum uḷavaraiyāl
aṭṭatu pāttuṇṭal aṭṭuṇṭal aṭṭatu
aṭaintirun tuṇṭoḻukum āvatiṉ mākkaṭku
aṭaikkumām āṇṭaik katavu. 271

ettuṇai yāṉum iyainta aḷaviṉāl
ciṟṟaṟañ ceytār talaippaṭuvar maṟṟaip
peruñcelvam eytiyakkāl piṉṉaṟitum eṉpār
aḻintār paḻikaṭalat tuḷ. 272

tuyttuk kaḻiyāṉ tuṟavōrkkoṉṟī kalāṉ
vaittuk kaḻiyum maṭavōṉai - vaitta
poruḷum avaṉai nakumē ulakattu
aruḷum avaṉai nakum. 273

koṭuttalun tuyttalun tēṟṟā iṭukkuṭai
uḷḷattāṉ peṟṟa peruñcelvam illattu
uruvuṭaik kaṉṉiyaraip pōlap paruvattāl
ētilāṉ tuykkap paṭum. 274

eṟinīrp peruṅkaṭal eyti yiruntum
aṟunīrc ciṟukiṇaṟ ṟūṟalpārta tuṇpar
maṟumai yaṟiyātā rākkattiṉ cāṉṟōr
kaḻinalkuravē talai. 275
eṉateṉa teṉṟirukkum ēḻai poruḷai
eṉateṉa teṉṟiruppaṉ yāṉum - taṉatāyiṉ
tāṉum ataṉai vaḻaṅkāṉ payaṉtuvvāṉ
yāṉum ataṉai atu. 276

vaḻaṅkāta celvariṉ nalkūrntār uyntār
iḻantā reṉappaṭutal uyntār - uḻantataṉaik
kāppuyntār kallutalum uyntārtaṅ kainnōva
yāppuyntār uynta pala. 277

taṉatākat tāṉkoṭāṉ tāyat tavarun
tamatāya pōḻtē koṭāar taṉatāka
muṉṉē koṭuppiṉ avarkaṭiyār, tāṉkaṭiyāṉ
piṉṉai avarkoṭukkum pōḻtu. 278

iravalar kaṉṟāka īvārā vāka
virakiṟ curappatām vaṇmai - virakiṉṟi
vallavar ūṉṟa vaṭiāpōl vāyvaittuk
kollac curappatāṅ kīḻ. 279

īṭṭalun tuṉpamaṟ ṟīṭṭiya voṇporuḷaik
kāttalum āṅkē kaṭuntuṉpam - kāttal
kuṟaipaṭil tuṉpam, keṭiltuṉpam tuṉpakku
uṟaipati maṟṟaip poruḷ. 280

29.iṉmai

attiṭṭa kūṟai araiccuṟṟi vāḻiṉum
patteṭ ṭuṭaimai palaruḷḷum pāṭeytum
otta kuṭippiṟantak kaṇṇumoṉ ṟillātār
cetta piṇattiṟ kaṭai. 281

nīriṉum nuṇṇitu neyyeṉpār, neyyiṉum
yārum aṟivar pukainuṭpam - tēriṉ
nirappiṭumpai yāḷaṉ pukumē, pukaiyum
pukaṟkariya pūḻai nuḻaintu. 282

kallōṅ kuyarvaraimēṟ kāntaḷ malarākkāl
cellāvām cempoṟi vaṇṭiṉam - kollaik
kalāaṟ kiḷikaṭiyuṅ kāṉaka nāṭa
ilāāark killai tamar. 283

uṇṭāya pōḻtiṉ uṭaintuḻik kākampōl
toṇṭā yiravar tokupavē - vaṇṭāyt
tiritaruṅ kālattut tītilirō eṉpār
oruvarum ivvulakat til. 284

piṟanta kulamāyum pērāṇmai māyum
ciṟantataṅ kalviyum māyum - kaṟaṅkaruvi
kaṉmēṟ kaḻūuṅ kaṇamalai naṉṉāṭa
iṉmai taḻuvappaṭ ṭārkku. 285

uḷkūr paciyāl uḻainacaiic ceṉṟārkaṭku
uḷḷū riruntumoṉ ṟāṟṟātāṉ uḷḷūr
iruntuyir koṉṉē kaḻiyātu tāṉpōy
viruntiṉa ṉātalē naṉṟu. 286

nīrmaiyē yaṉṟi nirampa eḻuntataṅ
kūrmaiyum ellām oruṅkiḻappar - kūrmaiyiṉ
mullai alaikkum eyiṟṟāy nirappeṉṉum
allal aṭaiyappaṭ ṭār. 287

iṭṭāṟṟup paṭṭoṉ ṟirantavark kāṟṟātu
muṭṭāṟṟup paṭṭum muyaṉṟuḷḷūr vāḻtaliṉ
neṭṭāṟṟuc ceṉṟu niraimaṉaiyiṟ kainnīṭṭuṅ
keṭṭāṟṟu vāḻkkaiyē naṉṟu. 288

kaṭakañ ceṟintataṅ kaikaḷāl vāṅki
aṭaku paṟittukkoṇ ṭaṭṭuk - kuṭaikalaṉā
uppili ventaitiṉ ṟuḷḷaṟṟu vāḻpavē,
tuppuravu ceṉṟulantak kāl. 289

ārtta poṟiya aṇikiḷar vaṇṭiṉam
pūttoḻi kompiṉmēṟ cellāvām - nīrttaruvi
tāḻā uyarciṟappiṉ taṇkuṉṟa naṉṉāṭa
vāḻātārk killai tamar. 290

30.māṉam

tirumatukai yākat tiṟaṉilār ceyyum
perumitaṅ kaṇṭak kaṭaittum - erimaṇṭik
kāṉat talaippaṭṭa tīppōṟ kaṉalumē,
māṉa muṭaiyār maṉam. 291

eṉpāy ukiṉum iyalpilār piṉceṉṟu
tampā ṭuraipparō tammuṭaiyār tampāṭu
uraiyāmai muṉṉuṇarum oṇmai yuṭaiyārkku
uraiyārō tāmuṟṟa nōy. 292

yāmāyiṉ emmillaṅ kāṭṭutum tāmāyiṉ
kāṇavē kaṟpaḻiyum eṉpārpōl - nāṇip
puṟaṅkaṭai vaittīvar cōṟum ataṉāl
maṟantiṭuka celvar toṭarpu. 293

immaiyum naṉṟām iyalneṟiyuṅ kaiviṭā
tummaiyum nalla payattalāl - cemmaiyiṉ
nāṉam kamaḻuṅ katuppiṉāy naṉṟēkāṇ
māṉa muṭaiyār matippu. 294

pāvamum ēṉaippaḻiyum paṭavaruva
cāyiṉum cāṉṟavar ceykalār - cātal
orunāḷ orupoḻutait tuṉpam avaipōl
arunavai āṟṟutal iṉṟu. 295

mallaṉmā ñālattu vāḻpava ruḷḷellām
celva reṉiṉum koṭātavar nalkūrntār
nalkūrntak kaṇṇum perumut taraiyarē,
celvaraic ceṉṟiravā tār. 296

kaṭaiyelām kāypaci añcumaṟ ṟēṉai
iṭaiyelām iṉṉāmai añcum - puṭaiparanta
viṟpuruva vēṉeṭuṅ kaṇṇāy talaiyellām
coṟpaḻi añci viṭum. 297

nallar peritaḷiyar nalkūrntār eṉṟeḷḷic
celvar ciṟunōkkuṅkāl - kollaṉ
ulaiyūtun tīyēpōl uḷkaṉaluṅ kollō,
talaiyāya cāṉṟōr maṉam. 298

nacciyārk kīyāmai nāṇaṉṟu, nāṇāḷum
accattāl nāṇutal nāṇaṉṟām eccattiṉ
melliya rākittam mēlāyār ceytatu
collā tiruppatu nāṇ. 299

kaṭamā tolaicciya kāṉuṟai vēṅkai
iṭamvīḻnta tuṇṇā tiṟakkum iṭamuṭaiya
vāṉakam kaiyuṟiṉum vēṇṭār viḻumiyōr,
māṉam maḻuṅka variṉ. 300

31.iravaccam

nammālē yāvarin nalkūrntār eññāṉṟun
tammālām ākkam ilareṉṟu - tammai
maruṇṭa maṉattārpiṉ celpavō, tāmum
teruṇṭa aṟivi ṉavar. 301

iḻittakka ceytoruvaṉ āra uṇaliṉ
paḻittakka ceyyāṉ pacittal tavaṟō?
viḻittimaikku māttirai yaṉṟō oruvaṉ
aḻittup piṟakkum piṟappu. 302

illāmai kantā iravu tuṇintoruvar
cellārum allar ciṟuneṟi - pullā
akampukumiṉ uṇṇumiṉ eṉpavarmāṭ ṭallāṉ
mukampukutal āṟṟumō mēl? 303

tiruttaṉṉai nīppiṉum teyvam ceṟiṉum
urutta maṉattō ṭuyarvuḷḷi ṉallāl
aruttam ceṟikkum aṟivilār piṉceṉ
ṟeruttiṟaiñci nillātā mēl. 304

karavāta tiṇṇaṉpiṉ kaṇṇaṉṉār kaṇṇum
iravātu vāḻvatām vāḻkkai - iraviṉai
uḷḷuṅkāl uḷḷam urukumāl, eṉkolō
koḷḷuṅkāl koḷvār kuṟippu. 305

iṉṉā iyaika iṉiya oḻikeṉṟu
taṉṉaiyē tāṉirappat tīrvataṟ - keṉṉaikol
kātal kavaṟṟum maṉattiṉāṟ kaṇpāḻpaṭ
ṭēti lavarai iravu. 306

eṉṟum putiyār piṟappiṉum ivvulakat
teṉṟu mavaṉē piṟakkalāṉ - kuṉṟiṉ
parappelām poṉṉoḻukum pāyaruvi nāṭa
irappārai eḷḷā makaṉ. 307

puṟattuttaṉ iṉmai naliya akattuttaṉ
naṉñāṉam nīkki niṟīi oruvaṉai
īyāy eṉakkeṉ ṟirappāṉēl annilaiyē
māyāṉō māṟṟi viṭiṉ. 308

oruva roruvaraic cārntoḻukal āṟṟi
vaḻipaṭutal valluta lallāl - paricaḻintu
ceyyīrō eṉṉāṉum eṉṉuñcoṟ kiṉṉātē
paiyattāṉ cellum neṟi? 309

paḻamaikan tākap pacainta vaḻiyē
kiḻamaitāṉ yātāṉuñ ceyka kiḻamai
poṟār avareṉṉiṉ pottittam neñcat
taṟāac cuṭuvatōr tī. 310

32.avaiyaṟital

meyññāṉak kōṭṭi uṟaḻvaḻiviṭ ṭāṅkōr
aññāṉan tantiṭ ṭatuvāṅ kaṟattuḻāyk
kaiññāṉaṅ koṇṭoḻukuṅ kāraṟi vāḷarmuṉ
coṉñāṉañ cōra viṭal. 311

nāppāṭañ colli nayamuṇarvār pōṟceṟikkun
tīppulavaṟ cērār ceṟivuṭaiyār - tīppulavaṉ
kōṭṭiyuṭ kuṉṟak kuṭippaḻikkum allākkāl
tōṭpuṭaik koḷḷā eḻum. 312
coṟṟāṟṟuk koṇṭu cuṉaitteḻutal kāmuṟuvar
kaṟṟāṟṟal vaṉmaiyun tāntēṟār - kaṟṟa
celavuraikkum āṟaṟiyār tōṟpa taṟiyār,
palavuraikkum māntar palar. 313

kaṟṟatūu miṉṟik kaṇakkāyar pāṭattāl
peṟṟatām pētaiyōr cūttiram - maṟṟataṉai
nallā riṭaippukku nāṇātu collittaṉ
pullaṟivu kāṭṭi viṭum. 314

veṉṟip poruṭṭāl vilaṅkottu meykoḷḷār
kaṉṟik kaṟutteḻuntu kāyvārō ṭoṉṟi
uraivit takameḻuvār kāṇpavē, kaiyuḷ
curaivittup pōluntam pal. 315

pāṭamē ōtip payaṉṟerital tēṟṟāta
mūṭar muṉitakka colluṅkāl - kēṭaruñcīrc
cāṉṟōr camaḻttaṉar niṟpavē, maṟṟavarai
īṉṟāṭ kiṟappap parantu. 316

peṟuvatu koḷpavar tōḷpōl neṟippaṭṭuk
kaṟpavark kellām eḷiyanūl maṟṟam
muṟipurai mēṉiyar uḷḷampōṉ ṟiyārkkum
aṟitaṟ kariya poruḷ. 317

puttakamē cālat tokuttum poruṭeriyār
uyttaka mellā niṟaippiṉum - maṟṟavaṟṟaip
pōṟṟum pulavarum vēṟē, poruṭerintu
tēṟṟum pulavarum vēṟu. 318

poḻippakala nuṭpanū leccamin nāṉkiṉ
koḻittakalaṅ kāṭṭātār coṟkaḷ - paḻippil
niraiyāmā cērkkum neṭuṅkuṉṟa nāṭa
uraiyāmō nūliṟku naṉku? 319

iṟpiṟap pillā reṉaittunūl kaṟpiṉum
coṟpiṟaraik kākkuṅ karuviyarō - iṟpiṟanta
nalalaṟi vāḷar naviṉṟanūl tēṟṟātār
pullaṟivu tāmaṟiva til. 320

33.pullaṟivāṇmai

aruḷiṉ aṟamuraikkum aṉpuṭaiyār vāyccol
poruḷākak koḷvar pulavar - poruḷallā
ēḻai ataṉai ikaḻnturaikkum pāṟkūḻai
mūḻai cuvaiyuṇarā tāṅku. 321

avviyam illār aṟattā ṟuraikkuṅkāl
cevviya rallār cevikoṭuttuṅ kēṭkalār
kavvittōl tiṉṉum kuṇuṅkarnāy pāṟcōṟṟiṉ
cevviya koḷaltēṟṟā tāṅku. 322

imaikkum aḷaviṟṟam iṉṉuyirpōm mārkkam
eṉaittāṉum tāṅkaṇ ṭiruntum - tiṉaittuṇaiyum
naṉṟi purikallā nāṇiṉ maṭamākkaḷ
poṉṟileṉ poṉṟākkā leṉ? 323

uḷanāḷ cilavāl uyirkkēmam iṉṟāl,
palarmaṉṉun tūṟṟum paḻiyāl - palaruḷḷum
kaṇṭārō ṭellām nakāa tevaṉoruvaṉ
taṇṭit taṉippakai kōḷ. 324

eyti yirunta avaimuṉṉarc ceṉṟeḷḷi
vaitāṉ oruvaṉ oruvaṉai - vaiya
vayappaṭṭāṉ vāḷā iruppāṉēl vaitāṉ
viyattakkāṉ vāḻum eṉiṉ. 325

mūppumēl vārāmai muṉṉē aṟaviṉaiyai
ūkki ataṉkaṇ muyalātāṉ - nūkkip
puṟattiru pōkeṉṉum iṉṉāccol illuḷ
toḻuttaiyāṟ kūṟap paṭum. 326

tāmēyum iṉpuṟār, takkārkku naṉṟāṟṟār
ēmañcār naṉṉeṟiyuñ cērkalār - tāmayaṅki
ākkattuḷ tūṅki avattamē vāḻnāḷaip
pōkkuvār pullaṟivi ṉār. 327

ciṟukālai yētamakkuc celvuḻi valci
iṟukiṟukat tōṭkōppuk koḷḷār - iṟukiṟukip
piṉṉaṟivām eṉṟirukkum pētaiyār kaikāṭṭum
poṉṉum puḷiviḷaṅkā yām. 328

veṟumai yiṭattum viḻappiṇip pōḻtum
maṟumai maṉattārē yāki, - maṟumaiyai
aintai yaṉaittāṉum āṟṟiya kālattuc
cintiyār ciṟṟaṟivi ṉār. 329

eṉṉēmaṟ ṟivvuṭampu peṟṟum aṟamniṉaiyār
koṉṉē kaḻippartam vāḻnāḷai, aṉṉō
aḷaviṟanta kātaṟṟam āruyi raṉṉārk
koḷaiḻaikkum kūṟṟamuṅ kaṇṭu. 330

34.pētaimai

kolaiñar ulaiyēṟṟit tīmaṭuppa āmai
nilaiyaṟiyā tannīr paṭintāṭi yaṟṟē,
kolaival peruṅkūṟṟam kōḷpārppa īṇṭai
valaiyakattuc cemmāppār māṇpu. 331

peruṅkaṭa lāṭiya ceṉṟār oruṅkuṭaṉ
ōcai avintapiṉ āṭutu meṉṟaṟṟāl
iṟcey kuṟaiviṉai nīkki aṟaviṉai
maṟṟaṟivām eṉṟiruppār māṇpu. 332

kulantavaṅ kalvi kuṭimaimūp paintum
vilaṅkāmal eytiyak kaṇṇum - nalañcāṉṟa
maiyaṟu tolcīr ulakam aṟiyāmai
neyyilāp pāṟcōṟṟiṉ nēr. 333

kaṉṉaṉi nalla kaṭaiyāya mākkaḷiṉcoṉṉaṉi tāmuṇarā vāyiṉum - iṉṉiṉiyē
niṟṟal iruttal kiṭattal iyaṅkutaleṉ
ṟuṟṟavarkkut tāmutava lāṉ. 334

peṟuvatoṉ ṟiṉṟiyum peṟṟāṉē pōlak
kaṟuvukoṇ ṭēlātār māṭṭum - kaṟuviṉāl
kōttiṉṉā kūṟi uraiyākkāl pētaikku
nāttiṉṉum nalla cuṉaittu. 335

taṅkaṇ marapillār piṉceṉṟu tāmavarai
eṅkaṇ vaṇakkuvatum eṉpavar - puṉkēṇmai
naṟṟaḷirp puṉṉai malaruṅ kaṭaṟcērppa
kaṟkiḷḷik kaiyiḻan taṟṟu. 336

ākā teṉiṉum akattuney yuṇṭākiṉ
pōkā teṟumpu, puṟañcuṟṟum - yātuṅ
koṭāa reṉiṉum uṭaiyāraip paṟṟi
viṭāar ulakat tavar. 337

nallavai nāṭoṟum eytār aṟañceyyār
illātārk kiyātoṉṟum īkalār - ellām
iṉiyārtōḷ cērār, icaipaṭa vāḻār,
muṉiyārkol tāmvāḻum nāḷ. 338

viḻaintoruvar tammai viyappa oruvar
viḻaintilēm eṉṟirukkuṅ kēṇmai - taḻaṅkukural
pāytiraicūḻ vaiyam payappiṉum iṉṉātē
āynalam illātār māṭṭu. 339

kaṟṟaṉavum kaṇṇakaṉṟa cāyalum iṟpiṟappum
pakkattār pārāṭṭap pāṭeytum tāṉuraippiṉ
maittuṉar palki maruntiṉ taṇiyāta
pittaṉeṉ ṟeḷḷap paṭum. 340

35.kīḻmai
kappi kaṭavatāk kālaittaṉ vāyppeyiṉum
kuppai kiḷaippōvāk kōḻipōl, - mikka
kaṉampotinta nūlvirittuk kāṭṭiṉum kīḻtaṉ
maṉampurinta vāṟē mikum. 341

kāḻāya koṇṭu kacaṭaṟṟār tañcāral
tāḻātu pōvām eṉauraippiṉ - kīḻtāṉ
uṟaṅkuvam eṉṟeḻuntu pōmām, aḵtaṉṟi
maṟaṅkumām maṟṟoṉ ṟuraittu. 342

perunaṭai tāmpeṟiṉum peṟṟi piḻaiyā
torunaṭaiya rākuvar cāṉṟōr - perunaṭai
peṟṟak kaṭaittum piṟaṅkaruvi naṉṉāṭa
vaṟṟām orunaṭai kīḻ. 343

tiṉaiyaṉaittē yāyiṉum ceytanaṉ ṟuṇṭāl
paṉaiyaṉaittā uḷḷuvar cāṉṟōr - paṉaiyaṉai
teṉṟuñ ceyiṉum ilaṅkaruvi naṉṉāṭa
naṉṟila naṉṟaṟiyār māṭṭu. 344

poṟkalat tūṭṭip puṟantariṉum nāypiṟar
ecciṟ kimaiyātu pārttirukkum accīr
perumai yuṭaittāk koḷiṉuṅkīḻ ceyyuṅ
karumaṅkaḷ vēṟu paṭum. 345

cakkarac celvam peṟiṉum viḻumiyōr
ekkāluñ collār mikuticcol - ekkālum
muntirimēṟ kāṇi mikuvatēṟ kīḻtaṉṉai
intiraṉā eṇṇi viṭum. 346

maitīr pacumpoṉmēl māṇṭa maṇiyaḻuttic
ceyta teṉiṉuñ cerupputtaṉ kāṟkēyām
eytiya celvatta rāyiṉum kīḻkaḷaic
ceytoḻilāṟ kāṇap paṭum. 347

kaṭukkeṉac colvaṟṟām, kaṇṇōṭṭam iṉṟām
iṭukkaṇ piṟarmāṭ ṭuvakkum, aṭuttaṭuttu
vēkam uṭaittām, viṟaṉmalai naṉṉāṭa
ēkumām eḷḷumām kīḻ. 348

paḻaiya rivareṉṟu paṉṉāṭpiṉ niṟpiṉ
uḻaiyiṉiya rākuvar cāṉṟōr viḻaiyātē
kaḷḷuyirkkum neytaṟ kaṉaikaṭal taṇcērppa
eḷḷuvar kīḻā yavar. 349

koypul koṭuttuk kuṟaitteṉṟun tīṟṟiṉum
vaiyampūṇ kallā ciṟukuṇṭai - aiyakēḷ,
eytiya celvatta rāyiṉum kīḻkaḷaic
ceytoḻilāṟ kāṇap paṭum. 350

36.kayamai

ārtta aṟiviṉar āṇṭiḷaiya rāyiṉuṅ
kāttōmpit tammai aṭakkupa mūttoṟūum
tītetāḻilē kaṉṟit tiritan teruvaipōl
pōttaṟār pullaṟivi ṉār. 351

ceḻumperum poykaiyuḷ vāḻiṉum eṉṟum
vaḻumpaṟukka killāvān tērai - vaḻumpilcīr
nūlkaṟṟak kaṇṇum nuṇukkamoṉ ṟillātār
tērkiṟkum peṟṟi aritu. 352

kaṇamalai naṉṉāṭa kaṇṇiṉ ṟoruvar
kuṇaṉēyuṅ kūṟaṟ karitāl, kuṇaṉaḻuṅkak
kuṟṟam uḻainiṉṟu kūṟuñ ciṟiyavarkaṭ
keṟṟā liyaṉṟatō nā. 353

kōṭēn takalalkuṟ peṇṭirtam peṇṇīrmai
cēṭiyar pōlac ceyaltēṟṟār kūṭip
putupperukkam pōlattam peṇṇīrmai kāṭṭi
matittiṟappar maṟṟai yavar. 354

taḷirmēlē niṟpiṉun taṭṭāmaṟ cellā
uḷinīrār mātō kayavar aḷinīrārk
keṉṉāṉuñ ceyyār eṉaittāṉuñ ceypavē
iṉṉāṅku ceyvārp peṟiṉ. 355

malainalam uḷḷum kuṟavaṉ payanta
viḷainilam uḷḷum uḻavaṉ ciṟantoruvar
ceytanaṉ ṟuḷḷuvar cāṉṟōr kayantaṉṉai
vaitatai uḷḷi viṭum. 356

orunaṉṟi ceytavark koṉṟi yeḻunta
piḻainūṟuñ cāṉṟōr poṟuppar kayavark
keḻunūṟu naṉṟicey toṉṟutī tāyiṉ
eḻunūṟun tītāy viṭum. 357

ēṭṭaip paruvattum iṟpiṟantār ceyvaṉa
mōṭṭiṭattuñ ceyyār muḻumakkaḷ - kōṭṭai
vayirañ ceṟippiṉum vāṭkaṇṇāy paṉṟi
ceyirvēḻa mākuta liṉṟu. 358

iṉṟātum innilaiyē ātum iṉicciṟitu
niṉṟātum eṉṟu niṉaittirun - toṉṟi
uraiyiṉ makiḻntutam uḷḷamvē ṟāki
maraiyilaiyiṉ māyntār palar. 359
nīruṭ piṟantu niṟampaciya tāyiṉum
īraṅ kiṭaiyakat tillākum - ōrum
niṟaipperuñ celvattu niṉṟak kaṭaittum
aṟaipperuṅkal laṉṉā ruṭaittu. 360

37.paṉṉeṟi

maḻaitiḷaikku māṭamāy māṇpamainta kāppāy
iḻaiviḷakku niṉṟimaippiṉ eṉṉām - viḻaitakka
māṇṭa maṉaiyāḷai yillātāṉ illakam
kāṇṭaṟ kariyatōr kāṭu. 361

vaḻukkeṉaittu millāta vāḷvāyk kiṭantum
iḻukkiṉait tāmpeṟuva rāyiṉ, iḻukkeṉaittuñ
ceykuṟāp pāṇi ciṟitēac ciṉmoḻiyār
kaiyuṟāp pāṇi peritu. 362

eṟiyeṉ ṟetirniṟpāḷ kūṟṟam ciṟukālai
aṭṭil pukātāḷ arumpiṇi - aṭṭataṉai
uṇṭi yutavātāḷ ilvāḻpēy - immūvar
koṇṭāṉaik kollum paṭai. 363

kaṭiyeṉak kēṭṭuṅ kaṭiyāṉ, veṭipaṭa
ārppatu kēṭṭum atuteḷiyāṉ - pērttumōr
iṟkoṇ ṭiṉitirūum ēmuṟutal eṉpavē,
kaṟkoṇ ṭeṟiyun tavaṟu. 364

talaiyē tavamuyaṉṟu vāḻtal, oruvark
kiṭaiyē iṉiyārkaṭ ṭaṅkal kaṭaiyē
puṇarāteṉ ṟeṇṇip poruḷnacaiyāl tammai
uṇarārpiṉ ceṉṟu nilai. 365

kallāk kaḻippar talaiyāyār nallavai
tuvvāk kaḻippar iṭaikaḷ kaṭaikaḷ
iṉituṇṇēm ārap peṟēmiyām eṉṉum
muṉiviṉāṟ kaṇpā ṭilar. 366

cennellā lāya ceḻumuḷai maṟṟumac
cennellē yāki viḷaitalāl - annel
vayaṉiṟaiyak kāykkum vaḷavaya lūra
makaṉaṟivu tantai yaṟivu. 367

uṭaipperuñ celvarum cāṉṟōrum keṭṭup
puṭaipeṇṭir makkaḷum kīḻum perukik
kaṭaikkāl talaikkaṇṇa tākik kuṭaikkālpōṟ
kīḻmēlāy niṟkum ulaku. 368

iṉiyārtam neñcattu nōyuraippa annōy
taṇiyāta uḷḷam uṭaiyār - maṇivaraṉṟi
vīḻum aruvi viṟaṉmalai naṉṉāṭa
vāḻviṉ varaipāytal naṉṟu. 369

putuppuṉalum pūṅkuḻaiyār naṭpum iraṇṭum
vituppaṟa nāṭiṉvē ṟalla - putuppuṉalum
māri aṟavē aṟumē, avaraṉpum
vāri aṟavē aṟum. 370

38.potumakaḷir

viḷakkoḷiyum vēcaiyar naṭpum iraṇṭum
tuḷakkaṟa nāṭiṉvē ṟalla - viḷakkoḷiyum
neyyaṟṟa kaṇṇē aṟumē, avaraṉpum
kaiyaṟṟa kaṇṇē aṟum. 371

aṅkōṭ ṭakalalkul āyiḻaiyāḷ nammōṭu
ceṅkōṭu pāytumē eṉṟāḷmaṉ - ceṅkōṭṭiṉ
mēṟkāṇam iṉmaiyāṉ mēvā toḻintāḷē
kāṟkālnōy kāṭṭik kaluḻntu. 372

aṅkaṇ vicumpiṉ amarar toḻappaṭuñ
ceṅkaṇmā lāyiṉum ākamaṉ - taṅkaik
koṭuppatoṉ ṟillāraik koytaḷi raṉṉār
viṭuppartaṅ kaiyāṟ ṟoḻutu. 373

āṇamil neñcat taṇinīlak kaṇṇārkkuk
kāṇami lātār kaṭuvaṉaiyar - kāṇavē
cekkūrntu koṇṭārum ceyta poruḷuṭaiyār
akkāram aṉṉār avarkku. 374

pāmpiṟ korutalai kāṭṭi orutalai
tēmpaṭu teṇkayattu mīṉkāṭṭum - āṅku
malaṅkaṉṉa ceykai makaḷirtōḷ cērvār
vilaṅkaṉṉa veḷḷaṟivi ṉār. 375

pottanūṟ kallum puṇarpiriyā aṉṟilumpōl
nittalum nammaip piriyalam eṉṟuraitta
poṟṟoṭiyum pōrttakarkkō ṭāyiṉāḷ naṉṉeñcē
niṟṟiyō pōtiyō nī. 376

āmāpōl nakki avarkaip poruḷ koṇṭu
camāpōl kuppuṟūuñ cillaikkaṇ aṉpiṉai
ēmān temateṉ ṟiruntār peṟupavē
tāmām palarāl nakai. 377

ēmānta pōḻtiṉ iṉiyārpōṉ ṟiṉṉārāyt
tāmārnta pōtē takarkkōṭām - māṉōkkiṉ
tanneṟip peṇṭir taṭamulai cērārē,
cenneṟic cērtumeṉ pār. 378

ūṟucey neñcantam uḷḷaṭakki oṇṇutalār
tēṟa moḻinta moḻikēṭṭut - tēṟi
emareṉṟu koḷvāruṅ koḷpavē yārkkun
tamarallar tamuṭampi ṉār. 379

uḷḷam oruvaṉ uḻaiyatā oṇṇutalār
kaḷḷattāṟ ceyyuṅ karuttellān - teḷḷi
aṟinta viṭattum aṟiyārām pāvam
ceṟinta uṭampi ṉavar. 380

39.kaṟpuṭai

makaḷirarumpeṟaṟ kaṟpiṉ ayirāṇi yaṉṉa
perumpeyarp peṇṭi reṉiṉum virumpip
peṟunacaiyāṟ piṉṉiṟpā riṉmaiyē pēṇum
naṟunutalāḷ naṉmait tuṇai. 381

kuṭanīraṭ ṭuṇṇum iṭukkaṭ poḻutuṅ
kaṭaṉī raṟavuṇṇuṅ kēḷir variṉum
kaṭaṉīrmai kaiyāṟāk koḷḷu maṭamoḻi
mātar maṉaimāṭci yāḷ. 382

nālāṟum āṟāy naṉiciṟitāy eppuṟaṉum
mēlāṟu mēluṟai cōriṉum - mēlāya
vallāḷāy vāḻumūr taṟpukaḻu māṇkaṟpiṉ
illāḷ amarntatē il. 383

kaṭkiṉiyāḷ, kātalaṉ kātal vakaipuṉaivāḷ,
uṭkuṭaiyāḷ, ūrnāṇ iyalpiṉāḷ, uṭki
iṭaṉaṟin tūṭi iṉitiṉ uṇarum
maṭamoḻi mātarāḷ peṇ. 384

eññāṉṟum eṅkaṇavar entōḷmēṟ cērnteḻiṉum
aññāṉṟu kaṇṭēmpōl nāṇutumāl eññāṉṟum
eṉṉai keḻīiyiṉar kollō poruḷnacaiyāṟ
paṉmārpu cērntoḻuku vār. 385

uḷḷat tuṇarvuṭaiyāṉ ōtiya nūlaṟṟāl
vaḷḷaṉmai pūṇṭāṉkaṇ oṇporuḷ teḷḷiya
āṇmakaṉ kaiyil ayilvāḷ aṉaittarō
nāṇuṭaiyāḷ peṟṟa nalam. 386

karuṅkoḷḷuṅ ceṅkoḷḷun tūṇip patakkeṉṟu
oruṅkoppak koṇṭāṟām ūraṉ oruṅkovvā
naṉṉutalārt tōynta varaimārpaṉ nīrāṭātu
eṉṉaiyun tōya varum. 387

koṭiyavai kūṟāti pāṇanī kūṟiṉ
aṭipaiya iṭṭotuṅkic ceṉṟu - tuṭiyiṉ
iṭakkaṇ aṉaiyamyām ūraṟ kataṉāl
valakkaṇ aṉaiyārk kurai. 388

cāyppaṟikka nīrtikaḻun taṇvaya lūrāṉmītu
īppaṟakka nontēṉum yāṉēmaṉ tīppaṟakkat
tākki mulaiporuta taṇcān taṇiyakalam
nōkki yiruntēṉum yāṉ. 389

arumpaviḻ tāriṉāṉ emaruḷum eṉṟu@e$
parumpoy uraiyāti, pāṇa karumpiṉ
kaṭaikkaṇ aṉaiyamnām ūraṟ kataṉāl
iṭaikkaṇ aṉaiyārk kurai. 390

****************
kāmattup pāl
****************

40.kāmanutaliyal

muyaṅkākkāṟ pāyum pacalaimaṟ ṟūṭi
uyaṅkākkāl uppiṉṟām kāmam vayaṅkōtam
nillāt tiraiyalaikkum nīḷkaḻit taṇcērppa
pullāp pulappatōr āṟu. 391

tammamar kātalar tārcūḻ aṇiyakalam
vimma muyaṅkun tuṇaiyillārk - kimmeṉap
peyya eḻili muḻaṅkun ticaiyellām
neytal aṟaintaṉṉa nīrttu. 392

kammañcey mākkaḷ karuvi oṭukkiya
mammarkoḷ mālai malarāyntu pūttoṭuppāḷ
kaimmālai iṭṭuk kaluḻntāḷ, tuṇaiyillārkku
immālai eṉceyva teṉṟu. 393

celcuṭar nōkkic citararikkaṇ koṇṭanīr
melviral ūḻteṟiyā vimmittaṉ - melviraliṉ
nāḷvaittu naṅkuṟṟam eṇṇuṅkol, antōtaṉ
tōḷvait taṇaimēṟ kiṭantu. 394

kaṇkayal eṉṉuṅ karuttiṉāl kātali
piṉceṉṟatu amma ciṟuciral - piṉceṉṟum
ūkki yeḻuntum eṟikallā oṇpuruvaṅ
kōṭṭiya vilvāk kaṟintu. 395

arakkāmpal nāṟumvāy ammaruṅkiṟ kaṉṉō
paraṟkāṉam āṟṟiṉa kollō - arakkārnta
pañcikoṇ ṭūṭṭiṉum paiyeṉap paiyeṉaveṉ
ṟañcippiṉ vāṅkum aṭi. 396

ōlaik kaṇakkar oliyaṭaṅku puṉcekkar
mālaip poḻutil maṇantār pirivuḷḷi
mālai parintiṭ ṭaḻutāḷ vaṉamulaimēṟ
kōlañcey cāntan timirntu. 397

kaṭakkaruṅ kāṉattuk kāḷaipiṉ nāḷai
naṭakkavum vallaiyō eṉṟi cuṭarttoṭīi
peṟṟāṉoruvaṉ peruṅkutirai annilaiyē
kaṟṟāṉ aḵtūrum āṟu. 398

mulaikkaṇṇum muttum muḻumeyyum pullum
ilakkaṇam yātum aṟiyēṉ kalaikkaṇam
vēṅkai verūum neṟiceliya pōlumeṉ
tīmpāvai ceyta kuṟi. 399

kaṇamūṉ ṟuṭaiyāṉum kākkaiyum paiyaravum
eṉṉīṉṟa yāyum piḻaittateṉ - poṉṉīṉṟa
kōṅkarum paṉṉa mulaiyāy poruḷvayiṟ
pāṅkaṉār ceṉṟa neṟi. 400

*****