TIRUMULAR: TIRUMANTIRAM




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tirumantiram

nāṉkām tantiram

citta ākamam



1. acapai

884.

pōṟṟukiṉ ṟēṉpukaḻn tumpukal ñāṉattait

tēṟṟukiṉ ṟēṉcintai nāyakaṉ cēvaṭi

cāṟṟukiṉ ṟēṉaṟai yōciva yōkattai

ēṟṟukiṉ ṟēṉnam pirāṉōr eḻuttē. 1



885.

ōreḻut tālē ulakeṅkum tāṉāki

īreḻut tālē icaintuaṅku iruvarāy

mūveḻut tālē muḷaikkiṉṟa cōtiyai

māveḻut tālē mayakkamē uṟṟatē. 2



886.

tēvar uṟaikiṉṟa ciṟṟam palameṉṟun

tēvar uṟaikiṉṟa citamparam eṉṟun

tēvar uṟaikiṉṟa tiruam palameṉṟun

tēvar uṟaikiṉṟa teṉpotu vāmē. 3



887.

āmē poṉ ṉampalam aṟputam āṉantam

āmē tirukkūttu aṉavarat tāṇṭavam

āmē piraḷayam ākumat tāṇṭavam

āmēcaṅ kārattu aruntāṇ ṭavaṅkaḷē. 4



888.

tāṇṭava māṉa taṉiyeḻuttu ōreḻuttu

tāṇṭava māṉatu aṉukkirakat toḻil

tāṇṭavak kūttutataṉiniṉṟa taṟparam

tāṇṭavak kūttut tamaṉiyan tāṉē. 5



889.

tāṉē parañcuṭar tattuva māyniṟkum

tāṉē akāra ukārama tāyniṟkum

tāṉē parañcuṭar tattuvak kūttukkut

tāṉē taṉakkut tarātalam tāṉē. 6



890.

tarātala mūlaikkut taṟpara māparaṉ

tarātalam veppu namaci vāyan

tarātalam collil tāṉvā ciyavākum

tarātala yōkam tayāvāci yāmē. 7



891.

āmē civaṅkaḷ akāra ukāraṅkaḷ

āmē paraṅkaḷ aṟiyā iṭameṉpa

āmē tirukkūttu aṭaṅkiya ciṟparam

āmē civakati āṉanta māmē. 8



892.

āṉanta mūṉṟum aṟivuiraṇṭu oṉṟākum

āṉantam civāya aṟivār palarillai

āṉanta mōṭum aṟiyaval lārkaṭṭu

āṉantak kūttāy akappaṭum tāṉē. 9



893.

paṭuvatu iraṇṭum palakalai vallār

paṭuvatu ōṅkāram pañcāk karaṅkaḷ

paṭuvatu caṅkārat tāṇṭavap patti

paṭuvatu kōṇam parantiṭum vāṟē. 10



894.

vāṟē catāciva māṟilā ākamam

vāṟē civakati vaṇṭuṟai puṉṉaiyum

vāṟē tirukkūttu ākama vacaṉaṅkaḷ

vāṟē potuvākum maṉṟiṉ amalamē. 11



895.

amalam patipacu pācaṅkaḷ ākamam

amalam tirōtāyi yākumā ṉantamām

amalam col āṇavam māyai kāmiyam

amalam tirukkūttu āmiṭam tāṉē. 12



896.

tāṉē taṉakkut talaivaṉu māyniṟkum

tāṉē taṉakkut taṉmalai yāyniṟkum

tāṉē taṉakkut taṉmaya māyniṟkum

tāṉē taṉakkut talaivaṉum āmē. 13



897.

talaivaṉu māyniṉṟa taṟparak kūttaṉait

talaivaṉu māyniṉṟa caṟpāt tirattait

talaivaṉu māyniṉṟa tātaviḻ ñāṉat

talaivaṉu māyniṉṟa tāḷiṇai tāṉē. 14


898.

iṇaiyār tiruvaṭi eṭṭeḻut tākum

iṇaiyār kaḻaliṇai īraiñca tākum

iṇaiyār kaḻaliṇai aimpat toṉṟākum

iṇaiyār kaḻaliṇai ēḻā yiramē. 15



899.

ēḻā yiramāy irupatāy muppatāy

ēḻā yirattum ēḻukōṭi tāṉāki

ēḻā yirattuyir eṇṇilā mantiram

ēḻā yiraṇṭāy irukkiṉṟa vāṟē. 16



900.

irukkiṉṟa mantiram ēḻā yiramām

irukkiṉṟa mantiram ettiṟam illai

irukkiṉṟa mantiram civaṉtiru mēṉi

irukkiṉṟa mantiram ivvaṇṇam tāṉē. 17



901.

tāṉē taṉakkut takunaṭṭam tāṉākum

tāṉē akāra ukārama tāyniṟkum

tāṉē rīṅkārat tattuvak kūttukkut

tāṉē ulakil taṉinaṭan tāṉē. 18



902.

naṭamiraṇṭu oṉṟē naḷiṉama tākum

naṭamiraṇṭu oṉṟē namaṉceyyum kūttulayam

naṭamiraṇṭu oṉṟē nakaiceyā mantiram

naṭamciva liṅkam nalañcempu poṉṉē. 19



903.

cempoṉ ākum civāya namaeṉṉil

cempoṉ ākat tiraṇṭatu ciṟparam

cempoṉ ākum śrīyum kirīyumeṉac

cempoṉ āṉa tiruam palamē. 20



904.

tiruam palamākac cīrccak karattait

tiruam palamāka īrāṟu kīṟit

tiruam palamāka irupattaiñ cākkit

tiruam palamākac cepikkiṉṟa vāṟē. 21



905.

vāṟē civāya namacci vāyanama

vāṟē cepikkil varumpēr piṟappillai

vāṟē aruḷāl vaḷarkūttuk kāṇalām

vāṟē cepikkil varumcempu poṉṉē. 22



906.

poṉṉāṉa mantiram pukalavum oṇṇātu

poṉṉāṉa mantiram poṟikiñcu kattākum

poṉṉāṉa mantiram pukaiyuṇṭu pūrikkiṟ

poṉṉākum vallōrkku uṭampu poṟ pātamē. 23



907.

poṟpātam kāṇalām puttirar uṇṭākum

poṟpātattu āṇaiyē cempupoṉ āyiṭum

poṟpātam kāṇat tirumēṉi āyiṭum

poṟpāta naṉṉaṭam cintaṉai collumē. 24



908.

collum orukūṭṭil pukkuc cukikkalām

nalla maṭavār nayattuṭa ṉēvarum

colliṉum pācac cuṭarppāmpu nīṅkiṭum

collum tirukkūttiṉ cūkkumam tāṉē. 25



909.

cūkkumam eṇṇā yirañcepit tālummēl

cūkkuma māṉa vaḻiyiṭaik kāṇalām

cūkkuma māṉa viṉaiyaik keṭukkalām

cūkkuma māṉa civaṉatuā ṉantamē. 26



910.

āṉantam āṉantam oṉṟeṉṟu aṟaintiṭa

āṉantam āṉantam āīūēōm eṉṟu aṟaintiṭum

āṉantam āṉantam añcumatu āyiṭum

āṉantam āṉantam amhrīmam kṣam āmākumē. 27



911.

mēṉi iraṇṭum vilaṅkāmal mēṟkoḷḷa

mēṉi iraṇṭum mikāra vikāriyām

mēṉi iraṇṭum ūāīēō eṉṟu

mēṉi iraṇṭum īōūāē kūttāmē. 28



912.

kūttē civāya namamaci vāyiṭum

kūttē īūāēōm civāya nama vāyiṭum
kūttē īūāēōm civayanama vāyiṭum

kūttē iūāēōm namacivāya kōḷoṉṟu māṟē. 29



913.

oṉṟiraṇṭu āṭavōr oṉṟum uṭaṉāṭa

oṉṟiraṇṭu mūṉṟāṭa ōrēḻum ottāṭa

oṉṟiṉil āṭavōr oṉpatum uṭaṉāṭa

maṉṟiṉil āṭaṉāṉ māṇikkak kūttē. 30

----



2. tiruampalac cakkaram

914.

iruntaiv vaṭṭaṅkaḷ īrāṟi rēkai

irunta irēkaimēl īrāṟu irutti

irunta maṉaikaḷum īrāṟu pattoṉṟu

irunta maṉaiyoṉṟil eytuvaṉ tāṉē. 1



915.

tāṉoṉṟi vāḻiṭam taṉeḻut tēyākum

tāṉoṉṟum annāṉkum taṉpē reḻuttākum

tāṉoṉṟu nāṟkōṇam taṉain teḻuttākum

tāṉoṉṟi lēoṉṟum avaraṉ tāṉē. 2



916.

arakara eṉṉa ariyatoṉṟu illai

arakara eṉṉa aṟikilar māntar

arakara eṉṉa amararum āvar

arakara eṉṉa aṟumpiṟappu aṉṟē. 3



917.

eṭṭu nilaiyuḷa eṅkōṉ iruppiṭam

eṭṭiṉil oṉṟum irumūṉṟum īrēḻum

oṭṭiya vintuvum nātamum ōṅkiṭap

paṭṭatu mantiram pāṉmoḻi yālē. 4



918.

maṭfṭaviḻ tāmarai mātunal lāḷuṭaṉ

oṭṭi irunta upāyam aṟikilar

viṭṭa eḻuttai viṭāta eḻuttuṭaṉ

kaṭṭavil lāruyir kākkaval lārē. 5



919

ālaya māka amarntapañ cākkaram

ālaya māka amarntait tūlampōy

ālaya māka aṟikiṉṟa cūkkumam

ālaya māka amarntirun tāṉē. 6



920.

irunta ivvaṭṭam irumūṉṟui rēkai

irunta ataṉuḷ irēkai aintāka

irunta aṟaikaḷ irupattuaiñ cāka

irunta aṟaiyoṉṟil eytum akāramē. 7



921.
makāra naṭuvē vaḷaittiṭum cattiyai

ōkāram vaḷaittiṭṭu umpiḷantu ēṟṟi

akāram talaiyāy irukaṇ cikāramāy

nakāra vakāranaṟ kālatu nāṭumē. 8



922.

nāṭum piraṇavam naṭuiru pakkamum

āṭum avarvāy amarntaṅku niṉṟatu

nāṭum naṭuvaṇ mukamnama civāya

āṭum civāyanama puṟavaṭṭattu āyatē. 9



923.

āyum civāya namamaci vāyana

āyum namacivā yayanama civā

vāyumē vāya namaciyeṉum mantiram

āyum cikāram toṭṭanatat taṭaivilē. 10



924.

aṭaiviṉil aimpatum aiaintu aṟaiyiṉ

aṭaiyum aṟaiyoṉṟukku īreḻuttu ākki

aṭaiyum makārattil antamām kṣavvum

aṭaiviṉ eḻuttuaim pattoṉṟum amarntatē. 11



925.

amarnta arakara vāmpuṟa vaṭṭam

amarnta arikari yām ataṉuḷ vaṭṭam

amarnta acapai yām ataṉuḷvaṭṭam

amarntai rēkaiyum ākiṉṟa cūlamē. 12



926.

cūlat talaiyiṉil tōṟṟiṭum cattiyum

cūlat talaiyiṉil cūḻumōṅ kārattāl

cūlattu iṭaiveḷi tōṟṟiṭum añceḻuttu

ālap patikkum aṭaivatum āmē. 13


927.

atuvām akāra ikāra ukāram

atuvām ekāram ōkāramatu aintām

atuvākum cakkara vaṭṭamēl vaṭṭam

potuvām iṭaiveḷi poṅkunam pērē. 14



928.

pērpeṟ ṟatumūla mantiram piṉṉatu

cōrvuṟṟa cakkara vaṭṭattuḷ cantiyiṉ

nērpeṟ ṟiruntiṭa niṉṟatu cakkaram

ērpeṟ ṟirunta iyalpitu vāmē. 15



929.

iyalum im mantiram eytum vaḻiyiṉ

ceyalum aṟiyat teḷivikku nātaṉ

puyalum puṉalum poruntuaṅki maṇviṇ

muyalum eḻuttukku muṉṉā iruntatē. 16



930.

āṟeṭṭu eḻuttiṉmēl āṟum patiṉālum

ēṟiṭṭu ataṉmēl vintuvum nātamum

cīṟiṭṭu niṉṟu civāya namaveṉṉak

kūṟiṭṭu mummalam kūppiṭṭup pōmē. 17



931.

aṇṇal iruppatu avaḷak karattuḷē

peṇṇiṉnal lāḷum pirāṉak karattuḷē

eṇṇi iruvar icaintuaṅku iruntiṭap

puṇṇiya vāḷar poruḷaṟi vārkaḷē. 18



932.

avviṭṭu vaittaṅku araviṭṭu mēlvaittu

ivviṭṭup pārkkil iliṅkama tāyniṟkum

mavviṭṭu mēlē vaḷiyuṟak kaṇṭapiṉ

tommiṭṭu niṉṟa cuṭarkkoḻuntu āmē. 19



933.

avvuṇṭu cavvu
, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yutīācuvvuṇṭu niṟkum karuttaṟi vārillai

kavvuṇṭu niṟkum karuttaṟi vāḷarkkuc

cavvuṇṭu catti catācivaṉ tāṉē. 20



934.

añceḻut tālē amarntaṉaṉ nantiyum

añceḻut tālē amarntapañ cākkaram

añceḻut tākiya vakkara cakkaram

añceḻut tuḷḷē amarntirun tāṉē. 21



935.

kūttaṉaik kāṇuṅ kuṟipala pēciṭil

kūttaṉ eḻuttiṉ mutaleḻuttu ōtiṉār

kūttaṉoṭu oṉṟiya koḷkaiya rāyniṟpar

kūttaṉaik kāṇum kuṟiyatu vāmē. 22



936.

atticaik kuḷniṉṟa aṉalai eḻuppiya

atticaik kuḷniṉṟa naveḻuttu ōtiṉāl

atticaik kuḷniṉṟa anta maṟaiyaṉai

atticaik kuḷḷuṟa vākkiṉaṉ tāṉē. 23.



937.

tāṉē aḷittiṭum taiyalai nōkkiṉāl

tāṉē aḷittiṭṭu mēluṟa vaittiṭum

tāṉē aḷitta makārattai ōtiṭat

tāṉē aḷittatōr kalloḷi yākumē. 24



938.

kalloḷi yēyeṉa niṉṟa vaṭaticai

kalloḷi yēyeṉa niṉṟa ṉaṉ intiraṉ

kalloḷi yēyeṉa niṉṟa cikārattaik

kalloḷi yēyeṉak kāṭṭiniṉ ṟāṉē. 25



939.

tāṉē eḻukuṇam taṇcuṭa rāyniṟkum

tāṉē eḻukuṇam vētamu māyniṟkum

tāṉē eḻukuṇam āvatum ōtiṭil

tāṉē eḻunta maṟaiyavaṉ āmē. 26


940.

maṟaiya vaṉāka matitta piṟavi

maṟaiyava ṉāka matittik kāṇpar

maṟaiyavaṉ añceḻuttu uḷniṟkap peṟṟa

maṟaiyavaṉ añceḻuttu tāmatu vākumē. 27



941.

ākiṉṟa pātamum annāvāy niṉṟiṭum

ākiṉṟa nāpiyuḷ aṅkē makāramām

ākiṉṟa cīyuru tōḷvavvāyk kaṇṭapiṉ

ākiṉṟa vaccuṭar yavviyal pāmē. 28



942.

avviyal pāya irumūṉṟu eḻuttaiyum

cevviyal pākac ciṟantaṉaṉ nantiyum

ovviyal pāka oḷiyuṟa nōkkiṭil

pavviyal pākap parantuniṉ ṟāṉē. 29



943.

parantatu mantiram palluyirk kellām

varantaru mantiram vāyttiṭa vāṅkit

turantiṭu mantiram cūḻpakai pōka

urantaru mantiram ōmeṉṟu eḻuppē. 30



944.

ōmeṉṟu eḻuppitaṉ uttama nantiyai

nāmeṉṟu eḻuppi naṭuveḻu tīpattai

āmeṉṟu eḻuppiav vāṟuaṟi vārkaḷ

māmaṉṟu kaṇṭu makiḻntirun tārē. 31



945.

ākiṉṟa cakkarat tuḷḷē eḻuttuaintum

pākoṉṟi niṉṟa pataṅkaḷil vārttikkum

ākiṉṟa aimpattu ōreḻuttu uḷniṟkap

yākoṉṟi niṟkum parāparaṉ tāṉē. 32.



946.

paramāya añceḻuttu uḷnaṭu vākap

paramāya navaciva pārkkil mavayaraci

paramāya ciyanama vāmparattu ōtil

paramāya vāci mayanamāy niṉṟē. 33



947.

niṉṟa eḻuttukaḷ nērtaru pūtamum

niṉṟa eḻuttukaḷ nērtaru vaṇṇamum

niṉṟa eḻuttukaḷ nērtara niṉṟiṭil

niṉṟa eḻuttuḷḷum niṉṟaṉaṉ tāṉē. 34



948.

niṉṟatu cakkaram nīḷum puviyellām

maṉṟatu vāyniṉṟa māyanaṉ ṉāṭaṉaik

kaṉṟatu vākak kaṟantaṉaṉ nantiyum

kuṉṟiṭai niṉṟiṭum koḷkaiyaṉ āmē. 35



949

koṇṭaic cakkarat tuḷḷē kuṇampala

koṇṭaic cakkarat tuḷḷē kuṟiaintu

koṇṭaic cakkaraṅ kūttaṉ eḻuttuaintum

koṇṭaic cakkarat tuḷniṉṟa kūttē. 36



950.

veḷiyil irēkai irēkaiyi lattalai

cuḷiyil ukāramām cuṟṟiya vaṉṉi

neḷitarum kālkompu nōvintu nātam

teḷiyum pirakāram civaman tiramē. 37



951.

akāra ukāra cikāra naṭuvāy

vakāramōṭu āṟum vaḷiyuṭaṉ kūṭic

cikāra muṭaṉē civaṉcintai ceyya

ōkāra mutalvaṉ uvantuniṉ ṟāṉē. 38





952.

aṟṟa iṭattē akāramatu āvatu

uṟṟa iṭattē uṟuporuḷ kaṇṭiṭac

ceṟṟam aṟutta ceḻuñcuṭar meypporuḷ

kuṟṟam aṟutta poṉpōlum kuḷikaiyē. 39



953.

avveṉṟa pōtiṉil uvveḻut tālittāl

uvveṉṟa mutti urukik kalantiṭum

mavveṉṟu eṉṉuḷḷē vaḻippaṭṭa nantiyai

evvaṇañ collukēṉ entai iyaṟkaiyē. 40



954.

nīril eḻuttuiv vulakar aṟivatu

vāṉil eḻuttoṉṟu kaṇṭaṟivār illai

yārivf veḻuttai aṟivār avarkaḷ

ūṉil eḻuttai uṇarkilar tāmē. 41.



955.
kālai naṭuvuṟak kāyattil akkaram

mālai naṭuvuṟa aimpatum āvaṉa

mēlai naṭuvuṟa vētam viḷampiya

mūlam naṭuvuṟa muttitan tāṉē. 42



956.

nāviyiṉ kīḻatu nalla eḻuttoṉṟu

pāvikaḷ attiṉ payaṉaṟi vārillai

ōviya rālum aṟiyavoṇ ṇāta\tu

tēviyum tāṉum tikaḻntirun tāṉē. 43



957.

avvoṭu cavveṉṟa taraṉuṟṟa mantiram

avvoṭu cavveṉṟatu ārum aṟikilar

avvoṭu cavveṉṟatu ārum aṟintapiṉ

avvoṭu cavvum aṉātiyum āmē. 44



958.

mantiram oṉṟuḷ malarāl utippatu

untiyiṉ uḷḷē utayampaṇ ṇāniṟkuñ

canticey yāniṟpar tāmatu aṟikilar

anti toḻutupōy ārttuakaṉ ṟārkaḷē. 45



959.
cēvikku mantiram cellum ticaipeṟa

āvikkuḷ mantiram ātāra māvaṉa

pūvikkuḷ mantiram pōkkaṟa nōkkiṭil

āvikkuḷ mantiram aṅkuca māmē. 46



960.

aruviṉil amparam aṅkeḻu nātam

peruku tuṭiyiṭai pēṇiya vintu

maruvi yakāra cikāra naṭuvāy

uruviṭa ūṟum uṟuman tiramē. 47



961.

vintuvum nātamum mēvi yuṭaṉkūṭic

cantira ṉōṭē talaippaṭu māyiṭil

antara vāṉattu amutamvantu ūṟiṭum

aṅkuti mantiram ākuti yāmē. 48



962.

āṟeḻuttu ōtum aṟivār aṟikilar

āṟeḻuttu oṉṟāka ōti uṇarārkaḷ

vēṟeḻuttu iṉṟi viḷampaval lārkaṭku

ōreḻuttālē uyirpeṟa lāmē. 49



963.

ōtum eḻuttōṭu uyirkkalai mūvaiñcum

āti eḻuttavai aimpatōṭu oṉṟeṉpar

cōti eḻuttiṉil aiyiru mūṉṟuḷa

nāta eḻuttiṭṭu nāṭikkoḷ ḷīrē. 50



964.

vintuvi lumcuḻi nātam eḻuntiṭap

pantat talaivi patiṉāṟu kalaiyatām

cuntara vākaraṅ kāluṭampu āyiṉāḷ

antamum iṉṟiyē aimpattoṉṟu āyatē. 51



965.

aimpatu eḻuttē aṉaittumvē taṅkaḷum

aimpatu eḻuttē aṉaittuāka maṅkaḷum

aimpatu eḻuttēyum āvatu aṟintapiṉ

aimpatu eḻuttumpōy añceḻut tāmē. 52



966.

añceḻut tālaintu pūtam paṭaittaṉaṉ

añceḻut tālpala yōṉi paṭaittaṉaṉ

añceḻut tāliv akaliṭam tāṅkiṉaṉ

añceḻut tālē amarntu niṉṟāṉē. 53.



967.

vīḻnteḻu lāmvikir taṉtiru nāmattaic

cōrntoḻi yāmal toṭaṅkum oruvaṟkuc

cārnta viṉaittuyar pōkat talaivaṉum

pōntiṭum eṉṉum puricaṭai yōṉē. 54



968.

uṇṇum maruntum ulappili kālamum

paṇṇuṟu kēḷviyum pāṭalu māyniṟkum

viṇṇiṉṟu amarar virumpi aṭitoḻa

eṇṇiṉṟu eḻuttuañcum ākiniṉ ṟāṉē. 55



969

aintiṉ perumaiyē akaliṭam āvatum

aintiṉ perumaiyē ālayam āvatum

aintiṉ perumaiyē aṟavōṉ vaḻakkamum

aintiṉ vakaiceyap pālaṉum āmē. 56.


970

vēreḻat tāyviṇṇāy appuṟamāy niṟkum

nīreḻut tāynilan tāṅkiyum aṅkuḷaṉ

cīreḻut tāyaṅki yāyuyi rāmeḻuttu

ōreḻuttu īcaṉum ōṇcuṭa rāmē. 57



971.

nālām eḻuttuōcai ñālam uruvatu

nālām eḻuttiṉuḷ ñālam aṭaṅkiyatu

nālām eḻuttē navilaval lārkaṭṭu

nālām eḻuttatu naṉṉeṟi tāṉē. 58



972.

iyaintaṉaḷ ēntiḻai eṉṉuḷam mēvi

nayantaṉaḷ aṅkē namaciva eṉṉum

payantaṉai yōrum patamatu paṟṟum

peyarntaṉaṉ maṟṟum pitaṟṟuaṟut tēṉē. 59



973.

āmattu iṉitiruntu aṉṉa mayattiṉai

ōmatti lēyutam paṇṇum oruttitaṉ

nāma namaciva eṉṟirup pārukku

nēmat talaivi nilaviniṉ ṟāḷē. 60



974.

paṭṭa paricē paramañ ceḻuttatiṉ

iṭṭam aṟintiṭṭu iravu pakalvara

naṭṭamatu āṭum naṭuvē nilaiyaṅkoṇṭu

aṭṭatē capporuḷ ākiniṉ ṟāḷē. 61



975.

akāram uyirē ukāram paramē

makāra malamāy varumup patattil

cikāram civamāy vakāram vaṭivamāy

yakāram uyireṉṟu aṟaiyalum āmē. 62



976.

nakāra makāra cikāra naṭuvāy

vakāram iraṇṭum vaḷiyuṭaṉ kūṭi

ōkāra mutaṟkoṇṭu orukkāl uraikka

makāra mutalvaṉ maṉattakat tāṉē. 63



977.

añcuḷa vāṉai aṭaviyuḷ vāḻvaṉa

añcukkum añceḻuttu aṅkucam āvaṉa

añcaiyum kūṭat taṭukkaval lārkaṭkē

añcāti āti akampuka lāmē. 64



978.

aintu kalaiyil akarāti taṉṉilē

vanta nakarāti māṟṟi makarāti

nantiyai mūlattē nāṭip paraiyoṭum
canticey vārkkuc caṭaṅkillai tāṉē. 65



979.

maruvum civāyamē maṉṉum uyirum

arumanta pōkamum ñāṉamum ākum

teruḷvanta cīvaṉār ceṉṟuivaṟ ṟālē

aruḷtaṅki accivamam āvatu vīṭē. 66



980.

añcuka añceḻuttu uṇmai aṟintapiṉ

neñcukattu uḷḷē nilaiyum parāparam

vañcakam illai maṉaikkum aḻivillai

tañcam ituveṉṟu cāṟṟukiṉ ṟēṉē. 67



981

civāyavoṭu avvē teḷintuuḷattu ōtac

civāyavoṭu avvē civaṉuru vākum

civāyavoṭu avvum teḷiyaval lārkaḷ

civāyavoṭu avvē teḷintirun tārē. 68



982.

cikāra vakāra yakāra muṭaṉē

nakāra makāra naṭuvuṟa nāṭi

ōkāra muṭaṉē orukāl uraikka

makāra mutalvaṉ matittuniṉ ṟāṉē. 69



983.

nammutal ōraintiṉ nāṭuṅ karumaṅkaḷ

ammutal aintil aṭaṅkiya valviṉai

cimmutal uḷḷē teḷiyaval lārkaṭkut

tammutal ākum catācivan tāṉē. 70



984.

navamum civamum uyirpara mākum

tavamoṉṟu ilātaṉa tattuvam ākum
civamoṉṟi āypavarātara vālac

civameṉpa tāṉām eṉumteḷi vuṟṟatē. 71.



985.

kūṭiya eṭṭum iraṇṭum kuvintaṟi

nāṭiya nantiyai ñāṉattuḷ ḷēvaittu

āṭiya aivarum aṅkuuṟavu āvārkaḷ

tēṭi ataṉait teḷintaṟi yīrē. 72



986.

eṭṭum iraṇṭum iṉituaṟi kiṉṟilar

eṭṭum iraṇṭum aṟiyāta ēḻaiyar

eṭṭum iraṇṭum irumūṉṟu nāṉkeṉap

paṭṭatu cittānta caṉmārkka pātamē. 73.



987.

eṭṭu varaiyiṉmēl eṭṭu varaikīṟi

iṭṭa naṭuvuḷ iṟaivaṉ eḻuttoṉṟil

vaṭṭatti lēyaṟai nāṟpatteṭ ṭumiṭṭuc

ciṭṭañ ceḻuttum cepicīk kiramē. 74



988.

tāṉavar caṭṭar catirar iruvarkaḷ

āṉaim mūvarōṭu āṟṟavar ātikaḷ

ēṉaip patiṉaintum vintuvum nātamum

cēṉaiyum ceyciva cakkaran tāṉē. 75



989.

paṭṭaṉam mātavam āṟum parāparam

viṭṭaṉar tammai vikirtā namaeṉpar

eṭṭaṉai yāyiṉum īcaṉ tiṟattiṟam

oṭṭuvaṉ pēcuvaṉ oṉṟaṟi yēṉē 76



990.

civaṉmutal mūvarōṭu aivar ciṟanta

avaimutal āṟiraṇṭu oṉṟoṭuoṉṟu āṉa

avaimutal vintuvum nātamum ōṅkac

cavaimutal caṅkaraṉ taṉpeyar tāṉē. 77



991.

vittām cekamaya māka varaikīṟi

nattār kalaikaḷ patiṉāṟu nāṭṭippiṉ

uttāram paṉṉiraṇṭu āti kalaitorum

pattām pirama caṭaṅkupārttu ōtiṭē. 78



992.

kaṇṭeṭun tēṉkama lammalar uḷḷiṭai

koṇṭeḻun tēṉuṭaṉ kūṭiya kālattup

paṇṭaḻi yāta pativaḻi yēceṉṟu

naṇpaḻi yāmē namaveṉa vāmē. 79



993.

puṇṇiya vāṉavar pūmaḻai tūviniṉṟu

eṇṇuvar aṇṇal iṇaiyaṭi mantiram

naṇṇuvar naṇṇi namaeṉṟu nāmattaik

kaṇṇeṉa uṉṉik kalantuniṉ ṟārē. 80



994.

āṟeḻuttāvatu āṟu (1)mantiraṅkaḷ

āṟukku nālē irupattu nāleṉpar

cāvit tiriyil talaiyeḻuttu oṉṟuḷa

pētikka vallār piṟaviyaṟ ṟārkaḷē. 81

1 camayaṅkaḷ

995.

eṭṭiṉil eṭṭaṟai yiṭṭu aṟaiyilē

kūṭṭiya oṉṟeṭṭāyk kāṇa niṟaiyiṭṭuc

cuṭṭi ivaṟṟaip piraṇavam cūḻntiṭṭu

maṭṭum uyirkaṭṭu umāpati yāṉuṇṭē. 82



996.

nammutal avvoṭu nāviṉar ākiyē

ammutal ākiya eṭṭiṭai yuṟṟiṭṭu

ummutal ākavē uṇarpavar uccimēl

ummutal āyavaṉ uṟṟuniṉ ṟāṉē. 83



997. tampaṉam

niṉṟa aracam palakaimēl nērāka

oṉṟiṭa mavviṭṭu ōlaiyiṟ cātakam

tuṉṟu meḻukaiyu<ḻū ta10@i$ 1000@ū$cu0@ū$o

, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yutīātaṉṟa vetuppiṭat tampaṉaṅ kāṇumē. 84



998. mōkaṉam

karaṇa iraḷip palakai yamaṉticai

maraṇam iṭṭu eṭṭiṉ makāra eḻuttiṭṭu

varaṇamil aiṅkāyam pūci aṭuppiṭai

muraṇiṟ putaittiṭa mōkaṉa mākumē. 85



999. uccāṭaṉam

āṅku vaṭamēṟkil aiyaṉār kōṭṭattil

pāṅku paṭavē palācap palakaiyil

kāṅkaru mēṭṭil kaṭuppūci vintuviṭṭu

ōṅkāmal vaittiṭum uccāṭa ṉattukkē. 86



1000. māraṇam

ucciyam pōtil oḷivaṉṉi mūlaiyil

paccōlai yil pañca kāyattaip pārittu

muccatu rattiṉ mutukāṭṭil vaittiṭa

accamaṟa mēlōr māraṇam vēṇṭilē. 87



1001.

ēynta aritāram ēṭṭiṉmē lēpūci

ēynta akāram ukāram eḻuttiṭṭu

vāyntatōr villam palakai vaciyattukku

ēyntavaittu eṇpati ṉāyiram vēṇṭilē. 88



1002. ākarṣaṇam

eṇṇāk karuṭaṉai ēṭṭil ukāramiṭṭu

eṇṇāp poṉaefṉāḷif eḻuveḷḷi pūciṭā

veṇṇāval palakaiyil iṭṭumēṟ kēnōkki

eṇṇā eḻuttōṭueṇṇāyiram vēṇṭilē. 89

--------------

3. aruccaṉai



1003.

ampuyam nīlam kaḻunīr aṇineytal

vampaviḻ pūkamum mātavi mantāram

tumpai vakuḷam curapuṉaṉai mallikai

ceṇpakam pātiri cevvanti cāttiṭē. 1



1004.

cāṅkama tākavē cantoṭu cantaṉam

tēṅkamaḻ kuṅkumam karppūram kārakil

pāṅku paṭappaṉi nīrāl kuḻaittuvaittu

āṅkē aṇintunīr arcciyum aṉpoṭē. 2



1005.

aṉpuṭaṉē niṉṟu amutamum ēṟṟiyē

poṉcey viḷakkum pukaitīpam ticaitoṟum

tuṉpam akaṟṟit toḻuvōr niṉaiyuṅkāl

iṉpuṭa ṉēvantu eytiṭum muttiyē. 3



1006.

eyti vaḻippaṭil eytā taṉaillai

eyti vaḻippaṭil intiraṉ celvamuṉ

eyti vaḻippaṭil eṇcitti uṇṭākum

eyti vaḻippaṭil eytiṭum muttiyē. 4



1007.

naṇṇum piṟatāra nīttār avittār

maṇṇiya naivēt tiyamaṉu cantāṉa

naṇṇiya pañcāṅkam naṇṇum cepameṉṉum

maṉṉum maṉampava ṉattōṭu vaikumē. 5



1008.

vēṇṭārkaḷ kaṉmam vimalaṉukku āṭpaṭṭōr

vēṇṭārkaḷ kaṉmam atiliccai aṟṟapēr

vēṇṭārkaḷ kaṉmam mikuciva yōkikaḷ

vēṇṭārkaḷ kaṉmam mikutiyōr āyntaṉpē. 6



1009.

aṟivaru ñāṉattu evarum aṟiyār

poṟivaḻi tēṭip pulampukiṉṟārkaḷ

neṟimaṉai yuḷḷē nilaipeṟa nōkkil

eṟimaṇi yuḷḷē irukkalum āmē. 7



1010.

iruḷum veḷiyumpōl iraṇṭām itayam

maruḷaṟi yāmaiyum maṉṉum aṟivu

maruḷivai viṭṭeṟi yāmai mayaṅkum

maruḷum citaittōr avarkaḷām aṉṟē. 8



1011.

tāṉava ṉāka avaṉētāṉ āyiṭa

āṉa iraṇṭil aṟivaṉ civamākap

pōṉavaṉ aṉpitu nālām marapuṟat

tāṉavaṉ ākumō rācitta tēvarē. 9



1012.

ōṅkāram untikkīḻ uṟṟiṭum ennāḷum

nīṅkā vakāramum nīḷkaṇṭattu āyiṭum

pāṅkār nakāram payilneṟṟi uṟṟiṭum
vīṅkākum vintuvum nātamē lākumē. 10



1013.

namavatu ācaṉam āṉa pacuvē

civamatu cittic civamām patiyē

namavaṟa āti nāṭuvatu aṉṟām

civamākum māmōṉam cērtalmey vīṭē. 11



1014.

teḷivaru nāḷil civaamutu ūṟum

oḷivaru nāḷil ōrēṭṭil ukaḷum

oḷivarum appatattu ōr iraṇṭu ākil

veḷitaru nātaṉ veḷiyāy iruntē. 12

-----------------------



4. navakuṇṭam



1015.

navakuṇṭam āṉavai nāṉurai ceyyiṉ

navakuṇṭattu uḷḷeḻum naṟṟīpam tāṉum

navakuṇṭattu uḷḷeḻum naṉmaikaḷ ellām

navakuṇṭam āṉavai nāṉuraip pēṉē. 1


1016.

uraittiṭum kuṇṭattiṉ uḷḷē mukkālum

nakaitteḻu nāṟkōṇam naṉmai kaḷaintum

pakaittiṭu muppuram pāraṅki yōṭē

mikaitteḻu kaṇṭaṅkaḷ mēlaṟi yōmē. 2



1017.

mēleṟintu uḷḷē veḷiceyta apporuḷ

kālaṟintu uḷḷē karuttuṟṟa ceñcuṭar

pāraṟintu aṇṭam ciṟakaṟa niṉṟatu

nāṉaṟintu uḷḷē nāṭikkoṇ ṭēṉē. 3



1018.

koṇṭaik kuṇṭattiṉ uḷḷeḻu cōtiyāy

aṇṭaṅkaḷ īrēḻum ākki aḻikkalām

paṇṭaiyuḷ vētam paranta parappelām

iṉṟucol nūlāy eṭutturait tēṉē. 4



1019.

eṭuttaak kuṇṭat tiṭampati ṉāṟil

patitta kalaikaḷum pālittu niṟkum

katittaṉal uḷḷeḻak kaṇṭukoḷ vārkkē

kotitteḻum valliṉai kūṭaki lāvē. 5



1020.

kūṭamuk kūṭattiṉ uḷḷeḻu kuṇṭattuḷ

āṭiya aintum akampuṟam pāyniṟkum

pāṭiya paṉṉīr irāciyum aṅkueḻa

nāṭikkoḷ vārkaṭku naṟcuṭar tāṉē. 6



1021.

naṟcuṭa rākum ciramuka vaṭṭamām

kaiccuṭa rākum karuttuṟṟa kaikaḷiṟ

paiccuṭar mēṉi pataippaṟṟu iliṅkamum

naṟcuṭa rāyeḻu nallateṉ ṟāḷē. 7



1022.

nallateṉ ṟāḷē namakkuṟṟa nāyakam

collateṉ ṟāḷē cuṭarmuṭi pātamō

mellaniṉ ṟāḷai viṉavakil lātavar

kallateṉ ṟāḷaiyum kaṟṟum viṉ vāḷē. 8



1023.

viṉṉā viḷampiṟai mēviya kuṇṭattuc

coṉṉāl iraṇṭum cuṭarnākam tikkeṉṟu

paṉṉālu nākam paranta parañcuṭar

eṉākat tuḷḷē iṭaṅkoṇṭa vāṟē. 9



1024.

iṭaṅkoṇṭa pātam eḻiṟcuṭar ēka

naṭaṅkoṇṭa pātaṅkaḷ naṇṇīr ataṟkuc

cukaṅkoṇṭa kaiyiraṇṭu āṟum taḻaippa

mukaṅkoṇṭa ceñcuṭar mukkaṇa ṉārkkē. 10



1025.

mukkaṇaṉ tāṉē muḻuccuṭar āyavaṉ

akkaṇaṉ tāṉē akilamum uṇṭavaṉ

tikkaṇaṉ ākit tikaieṭṭum kaṇṭavaṉ

ekkaṇaṉ tāṉukkum entai pirāṉē. 11



1026.

entai pirāṉukku irumūṉṟu vaṭṭamāyt

tantaitaṉ muṉṉē caṇmukam tōṉṟalāl

kantaṉ cuvāmi kalantaṅku iruntalāṉ

maintaṉ ivaṉeṉṟu māṭṭikkoḷ ḷīrē. 12


1027.

māṭṭiya kuṇṭattiṉ uḷḷeḻu vētattuḷ

āṭṭiya kāloṉṟum iraṇṭum alarntiṭum

vāṭṭiya kaiyiraṇṭu oṉṟu pataitteḻu

nāṭṭum curarivar nalloḷi tāṉē. 13



1028.

nalloḷi yāka naṭantula keṅkum

kalloḷi yākak kalantuḷ iruntiṭum

colloḷi yākat toṭarnta uyirkkelām

kalloḷi kaṇṇuḷa mākiniṉ ṟāḷē. 14



1029.

niṉṟaik kuṇṭam nilaiyātu kōṇamāyp

paṇṭaiyil vaṭṭam pataitteḻu māṟāṟum

koṇṭait tattuvam uḷḷē kalanteḻa

viṇṇuḷam eṉṉa eṭukkalu māmē. 15



1030.

eṭukkiṉṟa pātaṅkaḷ mūṉṟatu eḻuttaik

kaṭutta mukamiraṇṭu āṟukaṇ ākap

paṭittueṇṇum nāveḻu komporu nālum

aṭutteḻu kaṇṇāṉa tantami lāṟkē. 16



1031.

antamil lāṉukku akaliṭam tāṉillai

antamil lāṉai aḷappavar tāmillai

antamil lāṉukku aṭuttacol tāṉillai

antamil lāṉai aṟintukoḷ pattē. 17



1032.

pattiṭṭuaṅku eṭṭiṭṭu āṟiṭṭu nāliṭṭu

maṭṭiṭṭa kuṇṭam malarnteḻu tāmarai

kaṭṭiṭṭu niṉṟu kalantamey yākavum

paṭṭiṭṭu niṉṟatu pārppati pālē. 18



1033.

pārppati pākaṉ parantakai nālaiñcu

kāṟpati pattu mukampattuk kaṇkaḷum

pūppati pātam iraṇṭu cuṭarmuṭi

nāṟpatu cōttiram nalliru pattañcē. 19



1034.

añciṭṭa kōlam aḷappaṉa aiaintam

mañciṭṭa kuṇṭam malarntaṅku iruttalāl

pañciṭṭa cōti paranta parañcuṭar

koñciṭṭa vaṉṉiyaik kūṭutal muttiyē. 20



1035.

muttinaṟ cōti muḻuccuṭar āyavaṉ

kaṟṟaṟṟu niṉṟār karuttuḷ iruntiṭum

paṟṟaṟa nāṭip parantoḷi yūṭu pōyc

ceṟṟaṟtu iruntavar cērntirun tārē. 21



1036.

cērnta kalaiyañcum cērumik kuṇṭamum

ārnta ticaikaḷum aṅkē amarntiṭum

pāyntaaim pūtamum pārkkiṉṟa vaṉṉiyaik

kāyntavar eṉṟum kalantavar tāmē. 22



1037.

meykaṇṭa māmviri nīrula kēḻaiyum

uykaṇṭam ceyta oruvaṉaic cērumiṉ

ceykaṇṭa ñāṉam tiruntiya tēvarkaḷ

poykaṇṭam illāp poruḷkalan tārē. 23



1038.

kalantiru pātam irukara mākum

malarntiru kuṇṭa makārattār Ymūkku

malarnteḻu cemmukam maṟṟaikkaṇ neṟṟi

uṇarntiru kuñci aṅku uttama ṉārkkē. 24



1039.

uttamaṉ cōti uḷaṉoru pālaṉāy

mattima ṉāki malarntaṅku iruntiṭum

paccima tikkum parantu kuḻintaṉa

cattimā ṉākat taḻaitta koṭiyē. 25



1040.

koṭiyāṟu ceṉṟu kulāviya kuṇṭam

aṭiyiru kōṇamāy antamum okkum

paṭiēḻ ulakum paranta cuṭarai

maṭiyātu kaṇṭavar mātaṉa māmē. 26



1041.

mātaṉa māka vaḷarkiṉṟa vaṉṉiyaic

cātaṉa mākac camainta kuruveṉṟu
pōtaṉa mākap porunta ulakāḷum

pātaṉa mākap parintatu pārttē. 27



1042.

pārttiṭam eṅkum paranteḻu cōtiyai

āttama tākavē āyntaṟi vār illai

kāttuṭal uḷḷē karuti iruntavar

mūttuṭal kōṭi yukaṅkaṇṭa vāṟē. 28



1043.

ukaṅkaṇṭa oṉpatu kuṇṭamum okka

akaṅkaṇṭa yōkiyuḷ nāṭi eḻuppum

pakaṅkaṇṭu koṇṭaip pāykaru voppac

cakaṅkaṇṭu koṇṭatu cātaṉa māmē. 29



1044.

cātaṉai nālu taḻalmūṉṟu vilvayam

vētaṉai vaṭṭam viḷaiyāṟu pūnilai

pōtaṉai pōtuaiñcu poykaya vāraṇam

nātaṉai nāṭu navakōṭi tāṉē. 30

---------------------



5. catti pētam - tiripurai cakkaram



1045.

māmāyai māyai vayintavam vaikari

ōmāyai uḷḷoḷi ōrāṟu kōṭiyil

tāmāṉa mantiram cattitaṉ mūrttikaḷ

āmāy alavān tiripurai yāṅkē. 1



1046.

tiripurai cuntari antari cinturap

paripurai nāraṇi yāmpala vaṉṉatti

iruḷpurai īci maṉōṉmaṉi eṉṉa

varupala vāyniṟkum māmatu tāṉē. 2



1047.

tāṉā amaintaam muppuram taṉṉiṭait

tāṉāṉa mūvuru ōrurut taṉmaiyuḷ

tāṉāṉa poṉcemmai veṇṇiṟat tāḷkalvi

tāṉāṉa pōkamum muttiyum nalkumē. 3



1048.

nalkun tiripurai nātanā tāntaṅkaḷ

palkum paravintu pāraṇṭa māṉavai

nalkum paraiapi rāmi akōcari

pulkum aruḷumap pōtantan tāḷumē. 4



1049.

tāḷaṇi nūpuram cempaṭṭut tāṉuṭai

vāraṇi koṅkai malarkkaṉṉal vāḷivil

ēraṇi aṅkuca pācam eḻilmuṭi

kāraṇi māmaṇik kuṇṭalak kātikkē. 5



1050.

kuṇṭalak kāti kolaiviṟ puruvattaḷ

koṇṭa aratta niṟamaṉṉu kōlattaṉ

kaṇṭikai āram katir
, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yuLNācaṇṭikai nāṟṟicai tāṅkiniṉ ṟāḷē. 6



1051.

niṉṟa tiripurai nīḷum purātaṉi

kuṉṟalil mōkiṉi mātiruk kumcikai

naṉṟaṟi kaṇṭikai nāṟkāl karīṭaṇi

tuṉṟiya naṟcutta tāmaraic cuttaiyē. 7



1052.

cuttavam< ca'kuo ūcoe 1000ḥ2'ūḻaḻū

, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yu\Cāvattuvam āyā ḷummācatti māparai

attakai yāvum aṇōraṇi tāṉumāy
vaittaak kōla matiyavaḷ ākumē. 8



1053.

avaḷai aṟiyā amararum illai

avaḷaṉṟic ceyyum aruntavam illai

avaḷaṉṟi aivarāl āvatoṉṟu illai

avaḷaṉṟi ūrpukum āṟaṟi yēṉē. 9



1054.
aṟivār parācatti āṉantam eṉpar

aṟivā raruvuru vāmavaḷ eṉpar

aṟivār karumam avaḷiccai eṉpar

aṟivār paraṉum avaḷiṭat tāṉē. 10



1055.

tāṉeṅku uḷaṉaṅku uḷatutaiyal mātēvi

ūṉeṅ kuḷa aṅku uḷḷuyirk kālavaṉ

vāṉ eṅ kuḷaaṅ kuḷēvantum appālām

kōṉ eṅkum niṉṟa kuṟipala pārē. 11



1056.

parācatti mācatti palvakai yālum

tarācatti yāyniṉṟa taṉmai yuṇarāy

urācatti ūḻikaḷ tōṟum uṭaṉē

parācatti puṇṇiya mākiya pōkamē. 12



1057.

pōkañcey catti purikuḻa lāḷoṭum

pākañceytu āṅkē parācatti yāyniṟkum

ākañceytu āṅkē aṭiyavar nāḷtoṟum

pākañcey ñāṉam paṭarkiṉṟa kompē. 13



1058.

kompuaṉai yāḷaik kuvimulai maṅkaiyai

vampaviḻ kōtaiyai vāṉavir nāṭiyaic

cempava ḷattiru mēṉic ciṟumiyai

nampi eṉ uḷḷē nayantuvait tēṉē. 14.



1059.

vaitta poruḷum maruvuyirp paṉmaiyum

pattu mukamum paraiyum parāparaic

cittak karaṇac ceyalkaḷum ceytiṭum

cattiyum vittait talaiyava ḷāmē. 15



1060.

talaivi taṭamulai mēlniṉṟa taiyal

tolaivil tavamceyyum tūyneṟit tōkai

kalaipala veṉṟiṭum kaṉṉiyeṉ uḷḷam

nilaipeṟa iṅkē niṟaintuniṉ ṟāḷē. 16



1061.

niṉṟavaḷ nēriḻai nīḷkalai yōṭuṟa

eṉṟaṉ akampaṭintu ēḻula kumtoḻa

maṉṟatu oṉṟi maṉōṉmaṉi maṅkali

oṉṟeṉoṭu oṉṟiniṉṟu ottuaṭaittāḷē. 17



1062.

ottaṭaṅ kuṅkama lattiṭai āyiḻai

attakai ceykiṉṟa āya perumpati

mattaṭai kiṉṟa maṉōṉmaṉi maṅkali

cittaṭaik kumvaḻi tērntuṇa rārkaḷē. 18



1063.

uṇarntuṭa ṉēniṟakum uḷḷoḷi yāki

maṇaṅkamaḻ pūṅkuḻal maṅkaiyum tāṉum

puṇarntuṭa ṉēniṟkum pōtaruṅ kālaik

kaṇinteḻu vārkkuk katiyaḷip pāḷē. 19



1064.

aḷiyotta peṇpiḷḷai āṉanta cuntari

puḷiyuṟu pu
, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yuX>āteḷiyuṟu vittuc civakati kāṭṭi

oḷiyuṟa vaitteṉṉai uyyavuṇ ṭāḷē. 20



1065.

uṇṭillai eṉṟatu urucceytu niṉṟatu

vaṇtillai maṉṟiṉuḷ maṉṉi niṟaintatu

kaṇṭilar kāraṇa kāraṇi tammoṭu

maṇṭala muṉṟuṟa maṉṉiniṉ ṟāḷē. 21



1066.

niṉṟāḷ avaṉtaṉ uṭalum uyirumāyc

ceṉṟāṉ civakati cērum parācatti

oṉṟāka eṉṉuḷ pukuntuṇar vākiyē

niṉṟāṉ parañcuṭar ēṭaṅkai yāḷē. 22



1067.

ēṭaṅkai naṅkai iṟaieṅkaḷ mukkaṇṇi

vēṭam paṭikam virumpumveṇ tāmarai

pāṭum tirumuṟai pārppati pātaṅkaḷ

cūṭumiṉ ceṉṉivāyt tōttiram collumē. 23



1068.

tōttiram ceytu toḻutu tuṇaiyaṭi

vāyttiṭa ētti vaḻipaṭu māṟiṭum

pārttiṭum aṅkuca pācam pacuṅkarum

pārttiṭum pūmpiḷḷai ārumām ātikkē. 24



1069.

āti vitamikut taṇtanta māltaṅkai

nīti malariṉmēl nēriḻai nāmattaip

pātiyil vaittup palkāṟ payilviral

cōti mikuntumuk kālamum tōṉṟumē. 25



1070.

mētāti īreṭṭum ākiya melliyal

vētāti nūliṉ viḷaṅkum parāparai

ātāra mākiyē āyanta parappiṉaḷ

nātāti nātattu nallaru ḷāḷē. 26



1071.

aruḷpeṟṟavar colla vārīr maṉitar
poruḷpeṟṟa cintaip pu
, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yuLNāmaruḷuṟṟa cintaiyai māṟṟi yarumaip

poruḷuṟṟa cēvaṭi pōṟṟuvaṉ nāṉē. 27



1072.

āṉa varāka mukatti patattiṉaḷ

īṉa varākam iṭikkum mucalattōṭu

ēṉai uḻupaṭai ēntiya veṇṇakai

ūṉa maṟauṇarn tārauḷattu ōṅkumē. 28



1073.

ōṅkāri eṉpāḷ avaḷoru peṇpiḷḷai

nīṅkāta paccai niṟattai uṭaiyavaḷ

āṅkāri yākiyē aivaraip peṟṟiṭṭu

rīṅkārat tuḷḷē iṉitirun tāḷē. 29



1074.

tāṉē talaivi eṉaniṉṟa taṟparai

tāṉē uyirvittut tanta patiṉālum

vāṉōr talamum maṉamumnaṟ puttiyum

tāṉē civakati taṉmaiyum āmē. 30

------------------

6. vayiravi mantiram



1075.

paṉṉiraṇ ṭāṅkalai āti payiravi

taṉṉil ākāramum māyaiyum kaṟpittup

paṉṉiraṇṭu ātiyōṭu antam patiṉālum

colnilai cōṭam antam eṉṟu ōtiṭē. 1



1076.

antam patiṉālum atuvē vayiravi

muntu naṭuvum muṭivum mutalākac

cintai kamalattu eḻukiṉṟa mācatti

antamum ātiyum ākiṉṟāḷē. 2



1077.

ākiṉṟa mūvarum aṅkē aṭaṅkuvar

pōkiṉṟa pūtam poruntu purātarar

cārkiṉṟa cāravu<ṭū@i$ ñū'ku'nu 2enu8caḷūna

, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yuX>āpōkun tiripurai puṇṇiyat tōrē. 3



1078.

puṇṇiya nanti puṉitaṉ tiruvākum

eṇṇiya nāṭkaḷ irupattēḻ cūḻmati

paṇṇiya vaṉṉi pakalōṉ matiyīṟu

tiṇṇiya cintaitaṉ teṉṉaṉum āmē. 4



1079.

teṉṉaṉ tirunanti cēvakaṉ taṉṉoṭum

poṉṉaṅ kiriyil pūtalam pōṟṟiṭum

paṉṉum paripiṭi antam pakavaṉōṭu

uṉṉum tiripurai ōtiniṉ ṟāṉukkē. 5



1080.

ōtiya nanti uṇarum tiruvaruḷ

nītiyil vēta neṟivantu uraiceyyum

pōtam irupattu eḻunāḷ puṇarmati

cōti vayiravi cūlamvantu āḷumē. 6


1081.

cūlam kapālam kai ēntiya cūlikku

nālāṅ karamuḷa nākapā cāṅkuca

mālaṅ layaṉaṟi yāta vaṭivukku

mēlaṅka māyniṉṟa melliya lāḷē. 7



1082.

melliyal vañci viṭami kalaiñāṉi

colliya kiñcuka niṟamaṉṉu cēyiḻai

kalliyal opfpatu kāṇum tirumēṉi

palliyal āṭaiyum paṉmaṇi tāṉē. 8



1083.

paṉmaṇi cantira kōṭi tirumuṭi

coṉmaṇi kuṇṭalakkāti uḻaikkaṇṇi

naṉmaṇi cūriya cōma nayaṉattaḷ

poṉmaṇi vaṉṉiyum pūrikkiṉ ṟāḷē. 9



1084.

pūritta pūvitaḻ eṭṭiṉukku uḷḷēyōr

āriyat tāḷuṇṭuaṅku eṇmar kaṉṉiyar

pāritta peṇkaḷ aṟupattu nālvarum

cārittut cattiyait tāṅkaḷ kaṇṭārē. 10



1085.

kaṇṭa cilampu vaḷaicaṅku cakkaram

eṇṭicai yōki iṟaivi parācakti

aṇṭamōṭu eṇṭicai tāṅkum aruṭcelvi

puṇṭari kattiṉuḷ pūcaṉai yāḷē. 11



1086.

pūcaṉai kentam pu<0cpapunu pa'82'@e$

, , , , , , , ,
, , , ,

# --- End of File

f File


yī, ṭīyī, ṭuyī, ṭiyīcū, ṭīyīcū, ṭiyīṭ, kṣ,

yu, yucū, yuḷ^āyōcaṉai pañcattu olivantu uraiceyyum

vācami lāta maṇiman tirayōkam

tēcam tikaḻum tiripurai kāṇē. 12



1087.

kāṇum palapala teyvaṅkaḷ vevvēṟu

pūṇum palapala poṉpōlat tōṟṟiṭum

pēṇum civaṉum piramaṉum māyaṉum

kāṇum talaivinaṟ kāraṇi kāṇē. 13


1088.

kāraṇi mantiram ōtuṅ kamalattup

pūraṇa kumpa virēcam poruntiya

nāraṇi nanti naṭuaṅku uraiceyta

āraṇa vētanūl antamum āmē. 14



1089.

anta naṭuviral āti ciṟuviral

vanta vaḻimuṟai māṟi urai ceyyum

centamiḻ āti teḷintu vaḻipaṭu

nanti itaṉai navam uraittāṉē. 15



1090.

uraitta navacatti oṉṟu muṭiya

niraitta irāci neṭumuṟai eṇṇip

piraiccatam eṭṭumuṉ pēciya nanti

niraittu niyati niyamamcey tāṉē. 16



1091.

tāmak kuḻali tayaikkaṇṇi uḷniṉṟa

ēmattu iruḷaṟa vīcum iḷaṅkoṭi

ōmap peruñcuṭar uḷeḻu nuṇpukai

mēvittu aḻutoṭu mīṇṭatu kāṇē. 17



1092.

kāṇum irutaya mantira muṅkaṇṭu

pēṇum namaeṉṟu pēcum talaimēlē

vēṇu naṭuvu mikaniṉṟa ākuti

pūṇu naṭueṉṟa antam cikaiyē. 18



1093.

cikainiṉṟa antak kavacaṅkoṇṭu ātip

pakainiṉṟa aṅkattaip pāreṉṟu māṟit

tokainiṉṟa nēttira muttirai cūlam

vakainiṉṟa yōṉi vakuttalum āmē. 19



1094.

varuttam iraṇṭum ciṟuviraṉ māṟip

porunti aṇiviral cuṭṭip piṭittu

nerittoṉṟa vaittu neṭitu naṭuvē

perutta viraliraṇṭu uḷpukkup pēcē. 20



1095.

pēciya mantiram irākam piritturai

kūcami lāta cakārattai muṉkoṇṭu

vācip pirāṇaṉ upatēcam ākaikkuk

kūciyavintu vuṭaṉ koṇṭu kūvē. 21



1096.

kūviya cīvaṉ pirāṇaṉ mutalākap

pāviya cavvuṭaṉ paṇṇum yakārattai

mēviya māyai viricaṅku muttirai

tēvi naṭuvuḷ tikaḻntuniṉ ṟāḷē. 22



1097.

niṉṟa vayiravi nīli nicācari

oṉṟum iraṇṭum oruṅkiya uḷḷattuc

ceṉṟaruḷ nāyaki tēvar pirāṉukkē

naṉṟaruḷ ñālattu nāṭiṭum cāṟṟiyē. 23.



1098.

cāṟṟiya vētam carācaram aimpūtam

nāṟṟicai mukkaṇṇi nāṭum iruḷveḷi

tōṟṟum uyirppaṉmai cōti parāparai

āṟṟaloṭu āyniṟkum āti mutalviyē. 24



1099.

āti vayiravi kaṉṉit tuṟaimaṉṉi

ōti uṇaril uṭaluyir īcaṉām

pētai ulakiṟ piṟavikaḷ nācamām

ōta ulavāk kōlam oṉṟu ākumē. 25



1100.

kōlak kuḻavi kulāya puruvattuḷ

nīlak kuvaḷai malaraṉṉa kaṇṇiṉāḷ

ālikkum iṉṉamutu āṉanta cuntari

mēlaic civattai veḷippaṭut tāḷē. 26



1101.

veḷippaṭu vittu viḷaivuaṟi vittut

teḷippaṭu vittueṉ cintaiyiṉ uḷḷē

kaḷippaṭu vittuk katirppaṭu cōti

oḷippaṭu vittueṉṉai uyykkoṇṭāḷē. 27



1102.

koṇṭaṉaḷ kōlaṅ kōṭi anēkaṅkaḷ

kaṇṭaṉaḷ eṇṇeṉ kalaiyiṉ kaṇ mālaikaḷ

viṇṭaṉaḷ mēlai virikatir mūṉṟaiyum

taṇṭalai mēlniṉṟa taiyal nal lāḷē. 28



1103.

taiyal nal lāḷait tavattiṉ talaiviyai

maiyalai nōkkum maṉōṉmaṇi maṅkaiyaip

paiyaniṉ ṟēttip paṇimiṉ paṇintapiṉ

veyya pavamiṉi mēvaki lāvē. 29



1104.

vēyaṉa tōḷi viraiyuṟu meṉmalar

ēya kuḻali iḷampiṟai ēntiḻai

tūya kaṭaimuṭic cūliṉi cuntari

ēyeṉatu uḷḷattu iṉituirun tāḷē. 30



1105.

iṉiyateṉ mūlai irukkuṅ kumari

taṉiyoru nāyaki tāṉē talaivi

taṉippaṭu vittaṉaḷ cārvu paṭuttu

naṉippaṭu vittuḷḷam nāṭiniṉ ṟāḷē. 31



1106.

nāṭikaḷ mūṉṟu naṭueḻa ñāṉattuk

kūṭi yirunta kumari kulakkaṉṉi

pāṭakac cīṟaṭip paimpoṟ cilampoli

ūṭaka mēvi uṟaṅkukiṉ ṟāḷē. 32



1107.

uṟaṅkum aḷavil maṉōṉmaṇi vantu

kaṟaṅkum vaḷaikkaik kaḻuttārap pullip

piṟaṅkoḷit tampalam vāyil umiḻntiṭṭu

uṟaṅkalai yāeṉṟu upāyamcey tāḷē. 33



1108

upāyam aḷikkum oruttiyeṉ uḷḷattu

apāyam aṟakkeṭuttu aṉpu viḷaittuc

cuvāvai viḷakkum cuḻiyākat tuḷḷē

avāvai aṭakkivaittu añcaleṉ ṟāḷē. 34



1109.

añcol moḻiyāḷ aruntavap peṇpiḷḷai
ceñcol maṭamoḻi cīruṭaic cēyiḻai

tañcameṉṟu eṇṇittaṉ cēvaṭi pōṟṟuvārkku

iṉcol aḷikkum iṟaiviyeṉ ṟārē. 35



1110.

āruyi rāyum aruntavap peṇpiḷḷai

kāriyal kōtaiyuḷ kāraṇi nāraṇi

ūrum uyirum ulakum oṭukkiṭum

kōriyeṉ uḷḷam kulāviniṉ ṟāḷē. 36



1111.

kulāviya kōlak kumariyeṉ ṉuḷḷam

nilāvi yiruntu neṭunāḷ aṇaintum

ulāvi iruntuṇarntu ucciyiṉ uḷḷē

kalāvi irunta kalaittalai yāḷē. 37



1112.

kalaittalai neṟṟiyōr kaṇṇuṭaik kaṇṇuḷ

mulaittalai maṅkai muyaṅki irukkum

cilaittalai yāya teriviṉai nōkki

alaittapūṅ kompiṉaḷ aṅkirun tāḷē. 38



1113.

iruntaṉaḷ ēntiḻai eṉṉuḷḷam mēvip

poruntiya nālviral pukkaṉaḷ pullit

tiruntiya tāṇuvil cērntuṭaṉ oṉfṟi

aruntavam eytiṉaḷ ātiyi ṉāḷē. 39



1114.

āti aṉāti akāraṇi kāraṇi

cōtiya cōti cukapara cantari

mātu camāti maṉōṉmaṇi maṅkali

ōtieṉ uḷḷattu uṭaṉiyain tāḷē. 40



1115.

iyaintaṉaḷ ēntiḻai eṉuḷḷam mēli

nayantaṉaḷ aṅkē namaciva eṉṉum

ayaṉtaṉai ōrum patamatu paṟṟum

peyarntaṉaḷ maṟṟum pitaṟṟuaṟut tāḷē. 41



1116.

pitaṟṟik kaḻintaṉar pētai maṉitar

muyaṟṟiyiṉ muṟṟi aruḷum mutalvi

kayaṟṟikaḻ mukkaṇṇuṅ kampalaic cevvāy

mukattaruḷ nōkkamum muṉṉuḷḷa tāmē. 42



1117.

uḷḷattu itayattu neñcattoru mūṉṟuḷ

piḷḷait taṭamuḷḷē pēcap piṟantatu

vaḷḷal tiruviṉ vayiṟṟuṉuḷ māmāyaik

kaḷḷa oḷiyiṉ karuttākuṅ kaṉṉiyē. 43



1118.

kaṉṉiyuṅ kaṉṉi aḻintaṉaḷ kātali

tuṉṉiyaṅa fkaivaraip peṟṟaṉaḷ tūymoḻi

paṉṉiya naṉṉūṟ pakavarum aṅkuḷa

eṉṉēim māyai iruḷatu tāṉē. 44



1119.

iruḷatu catti veḷiyatuem aṇṇal

poruḷatu puṇṇiyar pōkattuḷ iṉpam

teruḷatu cintaiyait teyvameṉṟu eṇṇil

aruḷatu ceyyumem ātip pirāṉē. 45



1120.

āti aṉātiyum āya parācakti

pātiparāparai mēluṟai paintoṭi

mātu camāti maṉōṉmaṇi maṅkali

ōtumeṉ uḷḷattu uṭaṉmukiḻt tāḷē. 46.



1121.

ōtiya vaṇṇam kalaiyiṉ uyarkalai

ātiyil vētamē yāmeṉṟu aṟikilar

cātiyum pētamum tattuva māyniṟpaṉ

ātiyeṉṟu ōtiṉaḷ āviṉ kiḻattiyē. 47



1122.

āviṉ kiḻattinal āvaṭu taṇtuṟai

nāviṉ kiḻatti nalampukaḻntu ēttiṭum

tēviṉ kiḻatti tiruvām civamaṅkai

mēvum kiḻatti viṉaikaṭin tāḷē. 48



1123.

viṉaikaṭin tāruḷḷattu uḷḷoḷi mēvit

taṉaiaṭain tōrkkellām tattuva māyniṟpaḷ

eṉaiaṭimai koṇṭa ēntiḻai īcaṉ

kaṇavaṉaik kāṇa aṉātiyum āmē. 49.


1124.

āti aṉāti akāraṇi kāraṇi

vētamatu āyntaṉaḷ vētiyark kāyniṉṟa

cōti taṉiccuṭar corūpamāy niṟkum

pāti parāparai paṉṉiraṇṭu ātiyē. 50

---------------------



7. pūraṇa cakti



1125.

aḷantēṉ akaliṭattu antamum īṟum

aḷantēṉ akaliṭattu ātip pirāṉai

aḷantēṉ akaliṭattu āṇoṭu peṇṇum

aḷantēṉ avaṉaruḷ āyntuṇarn tēṉē. 1



1126.

uṇarntilar īcaṉai ūḻicey cakti

puṇarntatu pūraṇam puṇṇiyar taṅkaḷ

kaṇaṅkaḷait taṉṉaruḷ ceykiṉṟa kaṉṉi

koṇarnta vaḻikoṇṭu kumpakamāmē. 2



1127.

kumpak kaḷiṟuaintum kōloṭu pākaṉum

vampil tikaḻum maṇimuṭi vaṇṇaṉum

iṉpak kalavi iṉituṟai taiyalum

aṉpiṟ kalaviyuḷ āyoḻin tārē. 3



1128.

iṉpak kalaviyil iṭṭoḻu kiṉṟatōr

aṉpiṟ pukavalla ṉāmeṅkaḷ appaṉum

tuṉpak kuḻampil tuyaruṟum pācattuḷ

eṉpiṟ pāracakti eṉṉammai tāṉē. 4



1129.

eṉṉammai eṉṉappaṉ eṉṉum cerukkaṟṟu

uṉṉammai ūḻit talaivaṉum aṅkuḷaṉ

maṉṉammai yāki maruvi uraiceyYyum

piṉṉammai yāyniṉṟa pērnanti tāṉē. 5



1130.

tārmēl uṟaikiṉṟa taṇmalar nāṉmukaṉ

pārmēl iruppatoru nūṟu tāṉuḷa

pūmēl uṟaikiṉṟa pōtakam vantaṉaḷ

nāmēl uṟaikiṉṟa nāyaki āṇaiyē. 6



1131.

āṇaiyamāyvarun tātuḷ iruntavar

māṇaiya māya maṉattai orukkippiṉ

pāṇaiya māya parattai aṟintapiṉ

tāṇaiya māya tāṉataṉaṉ tāṉē. 7



1132.

tāṉē eḻuntait tattuva nāyaki

vāṉōr eḻuntu matiyai viḷakkiṉaḷ

tēṉār eḻakiṉṟa tīpattu oḷiyuṭaṉ

māṉē naṭamuṭai maṉṟaṟi yīrē. 8



1133.

aṟivāṉa māyaiyum aimpulak kūṭṭattu

aṟivāṉa maṅkai aruḷatu cēril

piriyā aṟivaṟi vāruḷam pēṇum

neṟiyāya citta niṟaintirun tāḷē. 9



1134.

iravum pakalum ilāta iṭattē

kuravam ceykiṉṟa kuḻaliyai nāṭi

aravamcey yāmal aruḷuṭaṉ tūṅkap

paruvamcey yātatōr pālaṉum āmē. 10



1135.

pālaṉum ākum parācatti taṉṉōṭu

mēlaṉu kāvintu nātaṅkaḷ viṭṭiṭa

mūlama tāmeṉum muttikku nērpaṭac

cālavu māyniṉṟa taṟparat tāṉē. 11



1136.

niṉṟa parācakti nīḷparaṉ taṉṉōṭu

niṉṟaṟi ñāṉamum iccaiyu māy niṟkum

naṉṟaṟi yumkiri yācakti naṇṇavē

maṟṟaṉa vaṟṟuḷ maruviṭun tāṉē. 12



1137.

maruvotta maṅkaiyum tāṉum uṭaṉē

uruvottuniṉṟamai oṉṟum uṇarār

karuvottu niṉṟu kalakkiṉa pōtu

tiruvotta cintaivaittu entainiṉ ṟāṉē. 13



1138.
cintaiyiṉ uḷḷē tiriyum civacatti

vintuvum nātamum āyē virintaṉaḷ

cantira pūmi caṭātari cāttavi

antamoṭu ātiya tāmvaṇ ṇattāḷē. 14



1139.

āṟi yirunta amuta payōtari

māṟi yirunta vaḻiyaṟi vārillai

tēṟi yiruntunal tīpattu oḷiyuṭaṉ

ūṟi yiruntaṉaḷ uḷḷuṭai yārkkē. 15



1140.

uṭaiyavaṉ aṅki uruttira cōti

viṭaiyavaṉ ēṟi viḷaṅki irukkum

kaṭaiyavar pōyiṭum kaṇṭavar neñcattu

aṭaiyatu vākiya cātakar tāmē. 16



1141.

tāmēl uṟaiviṭam āṟitaḻ āṉatu

pārmēl itaḻpaḻi ṉeṭṭiru nūṟuṉa

pūmēl uṟaikiṉṟa puṇṇiyam vantaṉaḷ

pārmēl uṟaikiṉṟa paintoṭi yāḷē. 17



1142.

paintoṭi yāḷum paramaṉ iruntiṭat

tiṇkoṭi yākat tikaḻtiru cōtiyām

viṇkoṭi yāki viḷaṅki varutalāl

peṇkoṭi yāka naṭantatu ulakē. 18



1143.

naṭantatu ammalar nāluṭaṉ añcāy

iruntaṉar kaṉṉikaḷ eṭṭuṭaṉ oṉṟāyp

paṭarntatu taṉvaḻi paṅkayat tuḷḷē

toṭarntatu uḷvaḻi cōti yaṭuttē. 19



1144.

aṭukkut tāmarai āti iruppiṭam

eṭukkum tāmarai illakattu uḷḷatu

maṭukkum tāmarai mattakac tēcela

muṭukkum tāmarai muccatu rattē. 20



1145.

muccatu rattē eḻunta muḷaiccuṭar

eccatu rattum iṭampeṟa ōṭiṭak

kaiccatu rattuk kaṭantuḷ oḷipeṟa

eccatu rattum iruntaṉaḷ tāṉē. 21


1146.

iruntaṉaḷ taṉmukam āṟoṭu nālāyp

parantaṉa vāyu ticai tōṟum

kuvintaṉa muttiṉ mukavoḷi nōkki

naṭantatu tēṟal atōmukam ampē. 22



1147.

ampaṉṉa kaṇṇi arivai maṉōṉmaṇi

kompaṉṉa nuṇṇiṭai kōtai kulāviya

cempoṉcey yākkai ceṟikamaḻ nāṭoṟum

nampaṉai nōkki navilukiṉ ṟā\ḷē. 23



1148.

navilum perunteyvam nāṉmaṟaic catti

tukiluṭai yāṭai nilampoti pātam

akilamum aṇṭa muḻutum cemmāntum

pukalummuc cōti puṉaiyaniṟ pāḷē. 24



1149.

puṉaiyaval lāḷ puvaṉattuiṟai eṅkaḷ

vaṉaiyaval lāḷ aṇṭakōṭikaḷ uḷḷē

puṉaiyaval lāḷmaṇ laṭattoḷi taṉṉaip

puṉaiyaval lāḷaiyum pōṟṟiyeṉ pēṉē. 25



1150.

pōṟṟiyeṉ pēṉpuva ṉāpati ammaiyeṉ

āṟṟaluḷ niṟkum aruntavap peṇpiḷḷai

cīṟṟaṅ kaṭinta tirunutaṟ cēyiḻai

kūṟṟam turakkiṉṟa koḷpain toṭiyē. 26



1151.

toṭiyār taṭakkaic cukōtaya cuntari

vaṭivār tiripurai yāmaṅkai kaṅkaic

ceṭiyār viṉaikeṭac cērvarai eṉṟeṉ

aṭiyār viṉaikeṭuttu ātiyum āmē. 27



1152.

mellicaip pāvai viyōmattiṉ meṉkoṭi

pallicaip pāvai payaṉtaru paiṅkoṭi

pullicaip pāvai yaip pōkat turantiṭṭu

vallicaip pāvai maṉampukun tāṉē. 28


1153.

tāvita tavapporuḷ tāṉavaṉ emiṟai

pāvittu ulakam paṭaikkiṉṟa kālattu

mēvip parācakti mēloṭu kīḻtoṭarntu

āvikkum apporuḷ tāṉatu tāṉē. 29



1154.

atuitu eṉpar avaṉai aṟiyār

kativara niṉṟatōr kāraṇam kāṇār

matuviri pūṅkuḻal māmaṅkai naṅkai

titamatu uṉṉārkaḷ tērntuaṟi yārē. 30