TIRUMULAR: TIRUMANTIRAM




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







tirumantiram

(tirumūlar)

mūṉṟān tantiram



.1.. aṭṭāṅka yōkam



.549..

.(1). uraittaṉa vaṟkari oṉṟu mūṭiya

niraitta irāci niraimuṟai eṇṇip

.(2). piraccatam eṭṭum pēciyē nanti

niraitta iyamam niyamañcey tāṉē

.(1). uraitta navākkiri

.(2). piraiccatam



.550..

ceyta iyama niyamañf camāticeṉ

ṟuyyap parācakfti uttara pūruva

meyta kavaca niyācaṅkaḷ muttirai

eyta vuraiceyvaṉ innilai tāṉē



.551..

anneṟi inneṟi eṉṉātaṭ ṭāṅkat

taṉṉeṟi ceṉṟu camātiyi lēniṉmiṉ

naṉṉeṟi celvārkku ñāṉatti lēkalām

puṉṉeṟi .(1). yākattiṟ pōkkillai yākumē

.(1). yākkattiṟ



.552..

iyama niyamamē eṇṇilā ātaṉam

nayamuṟu pirāṇāyā mam.(1).piratti yākārañf

cayamiku tāraṇai tiyāṉañf camāti

ayamuṟum aṭṭāṅka māvatu māmē

.(1). naṇpiratti



.2.. iyamam



.553..

eḻuntunīr peyyiṉum eṭṭut ticaiyuñf

ceḻunta ṇiyamaṅkaḷ ceymiṉeṉ ṟaṇṇal

koḻuntaṇ pavaḷak kuḷirfcaṭai yōṭē

aḻuntiya nālvark karuḷpurin tāṉē



.554..

kollāṉpoy kūṟāṉ kaḷavilāṉ eṇkuṇaṉ

nallāṉ aṭakka muṭaiyāṉ naṭucceyya

vallāṉ pakuntuṇpāṉ mācilāṉ kaṭkāmam

illāṉ iyamat tiṭaiyilniṉ ṟāṉē



.3.. niyamam



.555..

ātiyai vētattiṉ apporu ḷāṉaic

cōtiyai āṅkē cuṭukiṉṟa aṅkiyaip

pātiyuḷ maṉṉum paracakti yōṭuṭaṉ

nīti .(1). yuṇarntu niyamatta ṉāmē

.(1). yuṇarnta



.556..

tūymai .(1). aruḷūṇ curukkam poṟaicevvai

vāymai nilaimai vaḷarttalē maṟṟivai

kāmaṅ kaḷavu kolaiyeṉak kāṇpavai

nēmiyī raintu niyamatta ṉāmē

.(1). aruḷuṇ



.557..

tavañcepañf cantōṭam āttikan tāṉañf

civaṉṟaṉ viratamē cittāntak kēḷvi

makañciva pūcaiyoṇ maticollīr aintu

nivampala ceyyiṉ niyamatta ṉāmē



.4.. ātaṉam



.558..

paṅkaya māti parantapal ātaṉam

aṅkuḷa vāmiru nālum avaṟṟiṉuḷ

coṅkillai yākac cuvattika meṉamikat

taṅka iruppat talaivaṉu māmē



.559..

ōraṇai yappata mūruviṉ mēlēṟiṭ

ṭāra valittataṉ mēlvait taḻakuṟac

cīrtikaḻ kaikaḷ ataṉaittaṉ mēlvaikkap

pārtikaḻ patmā caṉameṉa lākumē



.560..

turicil valakkālait tōṉṟavē mēlvaittu

ariya muḻantāḷi laṅkaiyai nīṭṭi

uruci yoṭumuṭal cevvē yiruttip
paricu peṟumatu pattirā caṉamē



.561..

okka aṭiyiṇai yūruvil ēṟiṭṭu

mukki yuṭalai muḻaṅkai taṉilēṟṟit

tokka aṟintu tuḷaṅkā tiruntiṭiṟ

kukkuṭa ācaṉaṅ koḷḷalu māmē



.562..

pāta muḻantāḷiṟ pāṇi kaḷainīṭṭi

ātara vōṭumvāy aṅkān taḻakuṟak

kōtil nayaṉaṅ koṭimūkki lēyuṟac

cīrtikaḻ ciṅkā taṉameṉac ceppumē



.563..

pattiraṅ kōmukam paṅkayaṅ kēcari

cottiram vīrañf cukātaṉam ōrēḻu

.(1). muttama māmutu ācaṉam eṭṭeṭṭup

pattoṭu nūṟu palaā caṉamē

.(1). mutta mayūramutu



.5.. pirāṇāyāmam



.564..

aivarkku nāyakaṉ avvūrt talaimakaṉ

uyyakkoṇṭēṟuṅ kutiraimaṟ ṟoṉṟuṇṭu

meyyarkkuppaṟṟukkoṭukkuṅ koṭātupōyp

poyyarait tuḷḷi viḻuttiṭun tāṉē



.565..

āriya ṉallaṉ kutirai iraṇṭuḷa

vīcip piṭikkum virakaṟi vārillai

kūriya nātaṉ kuruviṉ aruḷpeṟṟāl

vārip piṭikka vacappaṭun tāṉē



.566..

puḷḷiṉum mikka puraviyai mēṟkoṇṭāṟ

kaḷḷuṇṇa vēṇṭān tāṉē kaḷitarun

tuḷḷi naṭappikkuñf cōmpu tavirppikkum

uḷḷatu coṉṉōm uṇarvuṭai yōrukkē



.567..

pirāṇaṉ maṉattoṭum pērā .(1).taṭaṅkip

pirāṇa ṉirukkiṟ piṟappiṟap pillai

pirāṇaṉ maṭaimāṟip pēccaṟi vittup

pirāṇa ṉaṭaipēṟu peṟṟuṇṭīr nīrē

.(1). taṭakkip



.568..

ēṟutal pūrakam īreṭṭu vāmattāl

āṟutal .(1). kumpam aṟupattu nālatil

ūṟutal muppat tiraṇṭati rēcakam

māṟutal oṉṟiṉfkaṇ vañcaka māmē

.(1). kumpakam



.569..

vaḷiyiṉai vāṅki .(1). vayattil aṭakkil

paḷiṅkottuk kāyam paḻukkiṉum piñcān

tauiyak kuruviṉ tiruvaruḷ peṟṟāl

vaḷiyiṉum vēṭṭu vaḷiyaṉu māmē

.(1). vayiṟṟil



.570..

eṅkē irukkiṉum pūri iṭattilē

aṅkē yatuceyya ākkaik kaḻivillai

aṅkē piṭittatu viṭṭaḷa vuñcellac

caṅkē kuṟikkat talaivaṉu māmē



.571..

ēṟṟi iṟakki irukālum pūrikkuṅ

kāṟṟaip piṭikkuṅ kaṇakkaṟi vārillai

kāṟṟaip piṭikkuṅ kaṇakkaṟi vāḷarkkuk

kūṟṟai yutaikkuṅ kuṟiyatu vāmē



.572..

mēlkīḻ naṭuppakka mikkuṟap pūrittup

pālām irēcakat tāluṭ pativittu

mālāki yuntiyuṭ kumpittu vāṅkavē

ālālam uṇṭāṉ aruḷpeṟa lāmē



.573..

vāmattil īreṭṭu māttirai pūrittē

ēmuṟṟa muppat tiraṇṭum irēcittuk

kāmuṟṟa piṅkalaik kaṇṇāka ivviraṇ

ṭōmattāl eṭṭeṭṭuk kumpikka uṇmaiyē



.574..

iṭṭa tavvī ṭiḷakā tirēcittup
puṭṭip paṭattaca nāṭiyum pūrittuk

koṭṭip pirāṇaṉ apāṉaṉuṅ kumpittu

naṭṭam irukka namaṉillai namakkē



.575..

puṟappaṭṭup pukkut tirikiṉṟa vāyuvai

neṟippaṭa vuḷḷē niṉmala mākkil

uṟuppuc civakkum urōmaṅ kaṟukkum

puṟappaṭṭup pōkāṉ puricaṭai yōṉē



.576..

kūṭam eṭuttuk kuṭipukka maṅkaiyar

ōṭuvar mīḷuvar paṉṉiraṇ ṭaṅkulam

nīṭuvar eṇviral kaṇṭippar nālviral

kūṭik koḷiṟkōla añceḻut tāmē



.577..

paṉṉiraṇ .(1). ṭāṉai pakalaira vuḷḷatu

paṉṉiraṇ ṭāṉaiyaip pākaṉ aṟikilaṉ

paṉṉiraṇ ṭāṉaiyaip pākaṉ aṟintapiṉ

paṉṉiraṇ ṭāṉaikkup pakalira villaiyē

.(1). ṭāṉaikkup



.6.. pirattiyākāram



.578..

kaṇṭukaṇ ṭuḷḷē karuttuṟa vāṅkiṭiṟ

koṇṭukoṇ ṭuḷḷē kuṇampala kāṇalām

paṇṭukan teṅkum paḻamaṟai tēṭiyai

iṉṟukaṇ ṭiṅkē irukkalu māmē



.579..

nāpikkuk kīḻē .(1). paṉṉireṇf ṭaṅkulan

tāpikku mantiran taṉṉai aṟikilar

tāpikku mantiran taṉṉai aṟintapiṉ

kūvikkoṇ ṭīcaṉ .(2). kuṭiyirun tāṉē

.(1). nāliraṇṭaṇ-kulam

.(2). kuṭipukuntāṉē



.580..

mūlat tiruviral mēlukku muṉniṉṟa

pālitta yōṉik kiruviraṟ kīḻniṉṟa

kōlitta kuṇṭali yuḷḷēḻuñf ceñcuṭar

ñālattu nāpikku nālviraṟ kīḻatē



.581..

nācik katōmukam paṉṉiraṇ ṭaṅkulam

nīcittam vaittu niṉaiyavum vallaiyēl

mācitta māyōkam vantu talaippeytun

tēkattuk keṉṟuñf citaivillai .(1). yāmē

.(1). yākumē

.(1). tāṉē



.582..
cōti irēkaic cuṭaroḷi tōṉṟiṭiṟ

kōtil parāṉantam eṉṟē kuṟikkoṇmiṉ

nērtikaḻ kaṇṭattē nilavoḷi eytiṉāl

ōtuva tuṉṉuṭal uṉmatta māmē



.583..

mūlat tuvārattai mokkara miṭṭiru

mēlait tuvārattiṉ mēlmaṉam vaittiru

vēlotta kaṇṇai vauiyil viḻittiru

kālattai velluṅ karuttitu tāṉē



.584..

eruviṭum vācaṟ kiruviraṉ mēlē

karuviṭum vācaṟ kiruviraṟ kīḻē

uruviṭuñf cōtiyai uḷkaval lārkkuk

karuviṭuñf cōti kalantuniṉ ṟāṉē



.585..

orukkāl upātiyai oṇcōti taṉṉaip

pirittuṇar vanta upātip pirivaik

karaittuṇar vuṉṉal karaitaluḷ nōkkal

pirattiyā kārap perumaiya tāmē



.586..

puṟappaṭṭa vāyup pukaviṭā vaṇṇan

tiṟappaṭṭu niccayañ cērntuṭaṉ niṉṟāl

uṟappaṭṭu niṉṟatu uḷḷamum aṅkē

puṟappaṭṭup pōkāṉ peruntakai yāṉē



.587..

kuṟippiṉiṉ uḷḷē kuvalayan tōṉṟum

veṟuppiruḷ naṅki vikirtaṉai nāṭuṅf

ciṟappuṟu cintaiyaic cikkeṉ ṟuṇaril

aṟippuṟu kāṭci amararu māmē


.7.. tāraṇai



.588..

kōṇā maṉattaik kuṟikkoṇṭu kīḻkkaṭṭi

vīṇāttaṇ ṭūṭē vauiyuṟat tāṉōkkik

kāṇākkaṇ kēḷāc ceviyeṉ ṟiruppārkku

vāṇāḷ aṭaikkum vaḻiyatu vāmē



.589..

malaiyār cirattiṭai vāṉīr aruvi

nilaiyārap pāyum neṭunāṭi yūṭē

cilaiyār potuvil tirunaṭa māṭun

tolaiyāta āṉantac cōtikaṇ ṭēṉē



.590..

mēlai nilattiṉāḷ vētakap peṇpiḷḷai

mūla nilattil eḻukiṉṟa mūrttiyai

ēla eḻuppi ivaḷuṭaṉ cantikkap

pālaṉum āvāṉ .(1). parānanti āṇaiyē

.(1). pārnanti



.591..

kaṭaivāca laikkaṭṭik kālai eḻuppi

iṭaivācal nōkki iṉituḷ irutti

maṭaivāyiṟ kokkuppōl vantit tiruppārk

kuṭaiyāmal ūḻi irukkalu māmē



.592..

kalanta uyiruṭaṉ kālam aṟiyil

kalanta uyiratu kāliṉ nerukkaṅ

kalanta uyiratu kālatu kaṭṭiṟ

kalanta uyiruṭal kālamum niṟkumē



.593..

vāytiṟa vātār maṉattilōr māṭuṇṭu

vāytiṟap pārē vaḷiyiṭṭup pāyccuvar

vāytiṟa vātār matiyiṭṭu mūṭṭuvar

kōytiṟa vāviṭiṟ kōḻaiyumāmē



.594..

vāḻalu māmpala kālum maṉattiṭaip

pōḻkiṉṟa vāyu puṟampaṭāp pāyccuṟil

eḻucā lēkam iraṇṭu peruvāytal

pāḻi periyatōr paḷḷi aṟaiyē



.595..

nirampiya īraintil aintivai pōṉāl

iraṅki viḻittirun teṉceyvai pētāy

varampiṉaik kōli vaḻiceyku vārkkuk

kuraṅkiṉaik .(1). koṭṭai potiyalu māmē

.(1). kōṭṭaip



.596..

muṉṉam vantaṉar ellām muṭintaṉar

piṉṉai vantavark keṉṉa piramāṇam

muṉṉuṟu kōṭi uṟukati pēciṭil

eṉṉa māyam iṭikarai niṟkumē



.597..

aritta vuṭalaiaim pūtattil vaittup

poruttaaim pūtañcat tātiyiṟ pōntu

teritta maṉāticat tātiyiṟ cellat

tarittatu tāraṇai taṟparat tōṭē



.8.. tiyāṉam



.598..

varumāti yīreṭṭuḷ vanta tiyāṉam

poruvāta punti pulaṉpōka mēval

uruvāya catti parattiyāṉa muṉṉuṅ

kuruvār civattiyāṉam yōkattiṉ kūṟē



.599..

kaṇṇākku mūkkuc cevañāṉak kūṭṭattuṭ

paṇṇākki niṉṟa paḻamporuḷ oṉṟuṇ(ṭu)

aṇṇākkiṉ uḷḷē akaṇṭa auikāṭṭip

.(1). puṇṇākki nammaip piḻaippitta vāṟē

.(1). piṇṇākki



.600..

oṇṇā nayaṉattil uṟṟa auitaṉṉaik

kaṇṇārap pārttuk kalantaṅ kiruntiṭil
viṇṇāṟu vantu vauikaṇ ṭiṭavōṭip

paṇṇāmal niṉṟatu pārkkalu māmē



.601..

orupoḻu tuṉṉār uṭalō ṭuyirai
orupoḻu tuṉṉār uyiruṭ civaṉai

orupoḻu tuṉṉār civaṉuṟai cintaiyai

orupoḻu tuṉṉār cantirap .(1). pūvē

.(1). pūvaiyē



.602..

maṉattu viḷakkiṉai māṇpaṭa ēṟṟic

ciṉattu viḷakkiṉaic cella nerukki

aṉaittu viḷakkun tiriyokkat tūṇṭa

maṉattu viḷakkatu māyā viḷakkē



.603..

eṇṇā yirattāṇṭu yōkam irukkiṉum

kaṇṇār amutiṉaik kaṇṭaṟi vārillai

uṇṇāṭik kuḷḷē auiyuṟa .(1). nōkkiṉāl

kaṇṇāṭi pōlak .(2). kalantuniṉ ṟāṉē

.(1). nōkkiṟ

.(1). nōkkiṭiṟ

.(2). kalantiruntāṉē



.604..

nāṭṭamum iraṇṭum naṭumūkkil vaittiṭil

vāṭṭamum illai maṉaikkum aḻivillai

ōṭṭamum illai uṇarvillai tāṉillai

.(1). tēṭṭamum illai civaṉava nāmē

.(1). vēṭṭamum



.605..

nayaṉam iraṇṭum nācimēl vaittiṭ

ṭuyarveḻā vāyuvai uḷḷē aṭakkit

tuyaraṟa nāṭiyē tūṅkaval lārkkup

payaṉitu kāyam payamillai tāṉē



.606..

maṇikaṭal yāṉai .(1). vārkuḻal mēkam

aṇivaṇṭu tumpi vaḷaipēri kaiyāḻ

taṇinteḻu nātaṅkaḷ tāmivai pattum

paṇintavark kallatu pārkkaoṇ ṇātē

.(1). vaḷarkkuḻal



.607..

kaṭaloṭu mēkaṅ kaḷiṟoṭum ōcai

aṭaveḻum vīṇai aṇṭaraṇ ṭattuc

.(1). cuṭarmaṉṉu vēṇuc curicaṅkiṉ ōcai

tiṭamaṟi yōkikkal lāṟṟeṟi yātē

.(1). cuṭarmaṉu

.(1). cuṭarmaṇi



.608..

īcaṉ iyalpum imaiyavar īṭṭamum

pācam iyaṅkum parintuya rāyniṟkum

ōcai yataṉmaṇam pōla viṭuvatōr

ōcaiyām īcaṉ uṇaraval lārkkē



.609..

nāta muṭivilē nallāḷ iruppatu

nāta muṭivilē nalyōkam iruppatu

nāta muṭivilē nāṭṭam iruppatu

nāta muṭivilē nañcuṇṭa kaṇṭaṉē



.610..

utikkiṉṟa āṟiṉum uḷḷaṅki aintun

tutikkiṉṟa tēcuṭait tūṅkiruḷ nīṅki

atikkiṉṟa .(1). aivaruḷ nātam oṭuṅkak

katikkoṉṟai īcaṉ kaḻalcēra lāmē

.(1). aivar aruḷnātamōṭum



.611..

paḷḷi aṟaiyiṟ pakalē iruḷillai

koḷḷi aṟaiyiṟ koḷuntāmaṟ kākkalām

aufḷi taṟiyilō rōcaṉai nīḷitu

vaufḷi aṟaiyil viṭivillai tāṉē



.612..

koṇṭa virataṅ kuṟaiyāmaṟ ṟāṉoṉṟit

taṇṭuṭaṉ ōṭit talaippaṭṭa yōkikku

maṇṭala mūṉṟiṉum okka vaḷarntapiṉ

piṇṭamum ūḻi piriyā tirukkumē



.613..

avvavar maṇṭala māmpari coṉṟuṇṭu

avvavar maṇṭalat tavvavar tēvarām

avvavar maṇṭalam avvavark kēvaril

avvavar maṇṭala māyamaṟ ṟōrkkē



.614..

iḷaikkiṉṟa neñcat tiruṭṭaṟai uḷḷē

muḷaikkiṉṟa maṇṭalam mūṉṟiṉum oṉṟit
tuḷaipperum pācan turuviṭu mākil

iḷaippiṉṟi mārkkaḻi ēṟṟama tāmē



.615..

mukkuṇa mūṭaṟa vāyuvai mūlattē

cikkeṉa mūṭit tirittup piṭittiṭṭut

takka valamiṭam nāḻikai cātikka

vaikkum uyarnilai vāṉavar kōṉē



.616..

naṭalitta nāpikku nālviraṉ mēlē

maṭalitta vāṇik kiruviral uḷḷē

kaṭalit tiruntu karutaval lārkaḷ

caṭalat talaivaṉait tāmaṟin tārē



.617..

.(1). aṟivāya catteṉṉu māṟā ṟakaṉṟu

ceṟivāṉa māyai citaittaru ḷālē

piṟiyāta pēraru ḷāyiṭum peṟṟi

neṟiyāṉa aṉpar nilaiyaṟin tārē

.(1). aṟiyā yacanteṉṉu



.9.. camāti



.618..

camāti yamātiyiṟ ṟāṉcellak kūṭum

camāti yamātiyiṟ ṟāṉeṭṭuc citti

camāti yamātiyil taṅkiṉōrk kaṉṟē

camāti yamāti talaippaṭun tāṉē



.619..

vintuvum nātamum mēruvil ōṅkiṭiṟ

cantiyi lāṉa camātiyiṟ kūṭiṭum

anta milāta aṟiviṉ arumporuḷ

cuntarac cōtiyun tōṉṟiṭun tāṉē



.620..

maṉmaṉam eṅkuṇṭu vāyuvum aṅkuṇṭu

maṉmaṉam eṅkillai vāyuvum aṅkillai

maṉmaṉat tuḷḷē makiḻntirup pārkku

maṉmaṉat tuḷḷē maṉōlaya māmē



.621..

viṇṭalar kūpamum viñcat taṭaviyuṅ-

kaṇṭuṇar vākak karuti yirupparkaḷ

ceṇṭu vauiyiṟ ceḻuṅkiri yattiṭai

koṇṭu kutirai kucaiceṟut tārē



.622..

mūla nāṭi .(1). mukaṭṭala kucciyuḷ

nālu vācal naṭuvuḷ iruppirkāḷ

mēlai vācal vauiyuṟak kaṇṭapiṉ

kālaṉ vārttai kaṉāvilum illaiyē

.(1). mukkaṭal



.623..

maṇṭalam aintu varaikaḷum īrāṟu

koṇṭiṭa niṟkuṅ kuṭikaḷum āṟeṇmar

kaṇṭiṭa niṟkuṅ karuttu naṭuvāka

uṇṭu nilāviṭum ōṭum patattaiyē



.624..

pūṭṭottu meyyiṟ poṟipaṭṭa vāyuvait

tēṭṭaṟṟa vannilañf cērum paṭivaittu

nāṭṭattai mīṭṭu nayaṉat tiruppārkkut

tōṭṭattu māmpaḻan tūṅkalu māmē



.625..

uruvaṟi yumpari coṉṟuṇṭu vāṉōr

karuvarai paṟṟik kaṭaintamu tuṇṭār

aruvarai yēṟi amutuṇṇa māṭṭār

tiruvarai yāmaṉan tīrntaṟṟa vāṟē



.626..

nampaṉai yātiyai nāṉmaṟai ōtiyaic

cempoṉiṉ uḷḷē tikaḻkiṉṟa cōtiyai

aṉpiṉai yākki yarutti oṭukkippōyk

kompēṟik kumpiṭṭuk kūṭṭamiṭ ṭārē



.627..

mūlattu mēlatu muccatu rattatu

kālat ticaiyiṟ kalakkiṉṟa cantiṉil

mēlaip piṟaiyiṉil neṟṟinēr niṉṟa

kōlattiṉ kōlaṅkaḷ vevvēṟu koṇṭatē



.628..

kaṟpaṉai yaṟṟuk kaṉalvaḻi yēceṉṟu

ciṟpaṉai ellāñ ciruṭṭitta pēroḷip
poṟpiṉai nāṭip puṇarmati yōṭuṟṟut

taṟpara mākat takuntaṇ camātiyē



.629..

talaippaṭ ṭiruntiṭat tattuvaṅ kūṭum

valaippaṭ ṭiruntiṭum mātunal lāḷuṅ

kulaippaṭ ṭiruntiṭuṅ kōpam akalun

tulaippaṭ ṭiruntiṭun tūṅkaval lārkkē



.630..

cōtit taṉiccuṭa rāyniṉṟa tēvaṉum

ātiyum .(1). uḷniṉṟa cīvaṉu mākumāl

ātip piramaṉ peruṅkaṭal vaṇṇaṉum

āti aṭipaṇin taṉpuṟu vārē

.(1). muṉniṉṟa



.631..

camāticey vārkkut takumpala yōkañf

camātikaḷ vēṇṭām iṟaiyuṭa ṉēkiṟ

camātitā ṉillai tāṉava ṉākiṟ

camātiyil eṭṭeṭṭuc cittiyum eytumē



.10.. aṭṭāṅkayōkap pēṟu



iyamam

.632..

pōtukan tēṟum puricaṭai yāṉaṭi

yātukan tārama rāpatik kēcelvar

ētukan tāṉivaṉ eṉṟaruḷ ceytiṭu

mātukan tāṭiṭu mālviṭai yōṉē



niyamam

.633..

paṟṟip patattaṉpu vaittup paraṉpukaḻ

kaṟṟirun tāṅkē karutu mavarkaṭku

muṟṟeḻun tāṅkē muṉivar etirvarat

teṟṟuñf civapatañf cēralu māmē



ātaṉam

.634..

vantit tavañceytu vāṉavar kōvāyt

tiruntama rāpatic celvaṉ ivaṉeṉat

taruntaṇ muḻavaṅ kuḻalum iyampa

iruntiṉpam eytuvar īcaṉ aruḷē



pirāṇāyāmam

.635..

cempoṟ civakati ceṉṟeytuṅ kālattuk

kumpat tamarar kuḻāmvan tetirfkoḷḷa

empoṟ ṟalaivaṉ ivaṉā meṉaccolla

iṉpak kalavi irukkalu māmē



pirattiyākāram
.636..

cēruṟu kālan ticainiṉṟa tēvarkaḷ

ārivaṉ eṉṉa araṉām ivaṉeṉṉa

ēruṟu tēvarkaḷ ellām etirkoḷḷak

kāruṟu kaṇṭaṉai meykaṇṭa vāṟē



tāraṇai

.637..

nalvaḻi nāṭi namaṉvaḻi māṟṟiṭuñf

colvaḻi yāḷar curuṅkāp peruṅkoṭai

ilvaḻi yāḷar imaiyavar eṇṭicaip

palvaḻi eytiṉum pārvaḻi yākumē



tiyāṉam

.638..

tūṅka.(1).val lārkkum tuṇaiyēḻ puvaṉamum

vāṅkaval lārkkum valiceytu .(2). niṉṟiṭun

tēṅka.(3).val lārkkum tiḷaikkum amutamun

tāṅkaval lārkkun taṉṉiṭa māmē

.(1). vallārkkut

.(1). niṉṟiṭṭut

.(1). vallārkkut



camāti

.639..

kāriya māṉa upātiyait tāṅkaṭan

tāriya kāraṇam ēḻuntaṉ pāluṟa

āriya kāraṇa māya tavattiṭait

tāriyal taṟparañ cērtal camātiyē



.11.. aṭṭamā citti



parakāyap piravēcam

.640..

paṇinteṇ ticaiyum paramaṉai nāṭit
tuṇinteṇ ticaiyun toḻutem pirāṉai

aṇinteṇ ticaiyiṉum aṭṭamā citti

taṇinteṇ ticaiceṉṟu tāpitta vāṟē



.641.

paricaṟi vāṉavar paṇpaṉ aṭiyeṉat

turicaṟa nāṭiyē tūvaui kaṇṭēṉ

ariya teṉakkillai aṭṭamā citti

peritaruḷ ceytu piṟappaṟut tāṉē



.642..

kuravaṉ aruḷiṟ kuṟivaḻi mūlaṉ

paraiyiṉ .(1). maṇamiku caṅkaṭṭam pārttut

teritaru cāmpavi kēcari cērap

periya civakati pēṟeṭṭāñf cittiyē

.(1). maṉamiku cakkaṭṭa mārttut



.643..

kāyāti pūtaṅ kalaikāla māyaiyil

āyā takala aṟivoṉ ṟaṉātiyē

ōyāp patiyataṉ uṇmaiyaik kūṭiṉāl

vīyāp parakāyam mēvalu māmē



.644..

irupati nāyirat teṇṇūṟu pētam

maruviya kaṉma māmanta yōkan

tarumivai kāya uḻaippākun tāṉē

.(1). arumiku nāṉkāy aṭaṅkumā cittikkē

.(1). arumiru



.645..

matitaṉil īrāṟāy maṉṉuṅ kalaiyiṉ

utaya matunā loḻiyavō reṭṭup

patiyumaī rāṟāṇṭu paṟṟaṟap pārkkil

titamāṉa īrāṟu cittika ḷāmē



.646..

nāṭum piṇiyāku nañcaṉañf cūḻntakkāl

nīṭuṅ kalaikalvi nīḷmētai kūrñāṉam

pīṭoṉṟi ṉālvāyāc cittipē tattiṉ

nīṭuṅ turaṅkēṭṭal nīṇmuṭi vīrāṟē



.647..

ēḻā ṉatiṟcaṇṭa vāyuviṉ vēkiyān

tāḻā naṭaipala yōcaṉai cārntiṭuñ

cūḻāṉa ōreṭṭil tōṉṟā naraitirai

tāḻāṉa oṉpatiṟ ṟāṉpara kāyamē



.648..

īraintiṟ pūrittut tiyāṉa uruttiraṉ

.(1). ērvoṉṟu paṉṉoṉṟil īrāṟām eṇcitti

cīroṉṟu mēlēḻ kīḻēḻ puvicceṉṟu

.(2). ēruṉṟu viyāpiyāy niṟṟalī rāṟē

.(1). nēroṉṟu

.(2). ōroṉṟu

(3) ēroṉṟu

.649..

tāṉē aṇuvuñ cakattuttaṉ .(1). noymmaiyum

māṉāk .(2). kaṉamum parakāyat tēkamun

tāṉāva tumpara kāyañcēr taṉmaiyum

āṉāta vuṇmaiyum .(3). viyāpiyu māmeṭṭē

.(1). nōṉmaiyum

.(2). kakaṉamum

.(3). viyāppiya



.650..

tāṅkiya taṉmaiyun tāṉaṇup palluyir

vāṅkiya kālattu maṟṟōr kuṟaiyillai

yāṅkē eḻuntōm avaṟṟuḷ eḻuntumik

.(1). kōṅki varamutti muntiya vāṟē

.(1). kōṇ-kiya vāmutti



.651..

muntiya munnūṟ ṟaṟupatu kālamum

vantatu nāḻikai vāṉmuta lāyiṭac

cintai .(1). ceyacceya maṇmutal tērntaṟin

tuntiyil niṉṟu utitteḻu māṟē

.(1). cey maṇ mutal tērntaṟi vārvala muntiyuḷ

(2) tuntiyuḷ



.652..

cittan tirintu civamaya mākiyē
muttan terintuṟṟa mōṉar civamuttar

cuttam peṟalām aintil toṭakkaṟṟōr

cittam parattil tirunaṭat tōrē



.653..

ottaiv voṉpatu vāyuvum ottaṉa
ottaiv voṉpatiṉ mikka taṉañceyaṉ

ottaiv voṉpatil okka iruntiṭa

otta vuṭalum uyirum iruntatē



.654..

irukkun taṉañceyaṉ oṉpatu kālil

irukkum irunūṟ ṟirupattu mūṉṟāy

irukku .(1). muṭali liruntila vākil

irukkum uṭalatu vīṅki veṭittatē

.(1). muṭalī tiruntila



.655..

vīṅkuṅ kaḻalai ciraṅkoṭu kuṭṭamum

vīṅkum viyātikaḷ cōkai palavatāy

vīṅkiya vātamuṅ kūṉu .(1). muṭamatāy

fvīṅku viyātikaḷ kaṇṇil maruviyē

.(1). muṭamatām



.656..

kaṇṇil viyāti yurōkan taṉañceyaṉ

kaṇṇiliv vāṇikaḷ kāca mavaṉallaṉ

kaṇṇiṉiṟ kūrmaṉ kalantila nātalāṟ

kaṇṇiṉiṟ cōti kalantatum illaiyē



.657..

nāṭiyiṉ ōcai nayaṉam irutayan

tūṭi yaḷavuñ cuṭarviṭu cōtiyait

tēvaruḷ īcaṉ tirumāl piramaṉum

ōvaṟa niṉṟaṅ kuṇarntirun .(1).tārē

.(1). tārkkaḷē



.658..

oṉpatu vācal uṭaiyatōr piṇṭattuḷ

oṉpatu nāṭi yuṭaiyatō rōriṭam

oṉpatu nāṭi oṭuṅkaval lārkaṭa(fku)

oṉpatu .(1). kāṭci yilaipala vāmē

.(1). vācal ulainalamāmē



.659..

ōṅ-kiya aṅkikkīḻ oṇcuḻu ṉaiccella

vāṅki iravi mativaḻi ōṭiṭat

tāṅki ulakaṅkaḷ ēḻun tarittiṭa

āṅkatu coṉṉōm .(1). aruvaḻi yōrkkē

.(1). aṟivuṭai



.660..

talaippaṭṭa vāṟaṇṇal taiyalai nāṭi

valaippaṭṭa pācattu vaṉpiṇai māṉpōl

tulaippaṭṭa nāṭiyait tūvaḻi ceytāl

vilaikkuṇṇa vaittatōr vittatu vāmē



.661..

ōṭicceṉ ṟaṅkē oruporuḷ kaṇṭavar

nāṭiyi ṉuḷḷāka nātam eḻuppuvar

tēṭicceṉ ṟaṅkē tēṉai mukantuṇṭu

pāṭiyuḷ niṉṟa pakaivaraik kaṭṭumē



.662..

kaṭṭiṭṭa tāmarai ñāḷattil oṉpatu

maṭṭiṭṭa .(1). kaṉṉiyar mātuṭaṉ cērntaṉar

.(2). kaṭṭiṭṭu niṉṟu kaḷaṅkaṉi yūṭupōyp

poṭṭiṭṭu niṉṟu pūraṇa māṉatē

.(1). kaṇṇiyar

.(2). taṭṭiṭṭu niṉṟu taḷaṇ-kaḷi W\ṭupōyp



.663..

pūraṇa catti ēḻumūṉ ṟaṟaiyāka

ēraṇi kaṉṉiyar eḻunūṟṟañf cākkiṉār

nāraṇaṉ nāṉmuka ṉātiya aivarkkuṅ

kāraṇa mākik kalantu virintatē



.664..

virintu kuvintu viḷaintaim maṅkai

karantuḷ eḻuntu karantaṅ kirukkiṟ

parantu kuvintatu pārmutaṟ pūtam

irainteḻu vāyu viṭattiṉil .(1). oṭuṅkē

.(1). ōṇ-kē



.665..

iṭaiyoṭu piṅkalai eṉṉum iraṇṭu

maṭaipaṭu vāyuvu māṟiyē niṟkun

taṭaiyavai .(1). yāṟēḻun taṇcuṭa ruḷḷē

miṭaivaḷar miṉkoṭi taṉṉil oṭuṅkē

.(1). yāṟeḻun



.666..

oṭuṅki oruṅki yuṇarntaṅ kirukkil

maṭaṅki aṭaṅkiṭum vāyu vataṉuḷ
maṭaṅki maṭaṅkiṭu maṉṉuyi ruḷḷē

naṭaṅkoṇṭa .(1). kūttaṉum nāṭukiṉ ṟāṉē

.(1). kūttaṉai nāṭukiṉ ṟēṉē



.667..

nāṭiyiṉ uḷḷē nātat toṉiyuṭaṉ

tēṭi yuṭaṉceṉṟat tiruviṉaik kaikkoṇṭu

pāṭiyuḷ niṉṟa pakaivaraik kaṭṭiṭṭu

māṭi orukai maṇiviḷak kāṉatē



.668..

aṇumāti cittika ḷāṉavai kūṟil

aṇuvil aṇuviṉ perumaiyil nērmai

iṇukāta vēkār parakāya mēval

.(1).aṇuvat taṉaiyeṅkun (2)tāṉāta leṉṟeṭṭē

.(1). aṇumait

(2) tāṉāka



.669..

eṭṭā kiyacitti yōreṭṭi yōkattāṟ

kiṭṭāp pirāṇaṉē ceytāṟ kiṭaittiṭum

oṭṭā naṭunāṭi mūlatta ṉalpāṉu

viṭṭāṉ matiyuṇṇa vumvaru mēlatē


.670..

cittika ḷeṭṭaṉṟic cēreṭṭi yōkattāṟ

puttika ḷāṉavai ellām pulappaṭuñ

cittikaḷ eṇcitti tāṉān tiripurai

catti aruḷtarat tāṉuḷa vākumē



aṇimā

.671..

eṭṭivai taṉṉō ṭeḻiṟparaṅ kaikūṭap

paṭṭavar cittar paralōkañ cērtalāl

iṭṭama tuḷḷē .(1). iṟukkal parakāṭci

eṭṭu varappu miṭantāṉiṉ ṟeṭṭumē

.(1). irukkal



.672..

mantara mēṟu matipāṉu vaimāṟṟik

kantāyk kuḻiyiṟ kacaṭaṟa vallārkkut

tantiṉṟi naṟ.(1).kā miyalōkañ cārvākum

anta vulakam aṇimāti yāmē

.(1). kāya miya



.673..

muṭintiṭṭu vaittu muyaṅkilō rāṇṭil

aṇinta aṇimākai tāṉām ivaṉun

taṇintavap pañciṉun tāṉoyya tāki

melintaṅ kiruntiṭum vellavoṇ ṇātē



lakimā

.674..

ākiṉṟa vattaṉi nāyaki taṉṉuṭaṉ

pōkiṉṟa tattuvam eṅkum pukala tāyc

cākiṉṟa kālaṅkaḷ taṉvaḻi niṉṟiṭiṉ

māykiṉṟa taiyāṇṭiṉ mālaku vākumē



.675..

mālaku vākiya māyaṉaik kaṇṭapiṉ

tāṉoḷi yākit taḻaittaṅ kiruntiṭum

pāloḷi yākip paranteṅku niṉṟatu

mēloḷi yākiya meypporuḷ kāṇumē



makimā

.676..

meypporuḷ colliya melliya lāḷuṭaṉ

taṟporu ḷākiya tattuvaṅ kūṭiṭak

kaipporu ḷākak kalantiṭu mōrāṇṭiṉ

maipporu ḷāku makimāva tākumē



.677..

ākiṉṟa kāloḷi yāvatu kaṇṭapiṉ

pōkiṉṟa kālaṅkaḷ pōvatu millaiyām

mēṉiṉṟa kālam vauiyuṟa .(1). niṉṟaṉa

.(2). tāṉiṉṟa kālaṅkaḷ taṉvaḻi yākumē

.(1). niṉṟapiṉ

.(2). tāḻkiṉṟa



.678..

taṉvaḻi yākat taḻaittiṭu ñaṉamun

taṉvaḻi .(1). yākat taḻaittiṭum vaiyakan

taṉvaḻi yākat taḻaitta poruḷellān

taṉvaḻi taṉṉaru ḷākiniṉ ṟāṉē

.(1). mītākat



pirātti

.679..
niṉṟaṉa tattuva nāyaki taṉṉuṭaṉ

kaṇṭaṉa pūtap .(1). paṭaiyavai yellāṅ

koṇṭavai yōrāṇṭu kūṭa iruntiṭil

viṇṭatu vēnalla pirātti yatākumē

.(1). paṭaiyāṉavaiyelāṇ-



karimā

.680..

ākiṉṟa miṉṉoḷi yāvatu kaṇṭapiṉ

pākiṉṟa pūviṟ parappavai kāṇalā

.(1). mēkiṉṟa kālam vauiyuṟa niṉṟatu

pōkiṉṟa kālaṅkaḷ pōvatu millaiyē

.(1). mēṉiṉṟa



.681..

pōvatoṉ ṟillai varuvatu tāṉillai

cāvatoṉ ṟillai taḻaippatu tāṉillai

tāmata millai tamarakat tiṉṉoḷi

yāvatu millai yaṟintukoḷ vārkkē



.682..

aṟinta parācatti yuḷḷē amaril

paṟintatu pūtap paṭaiyavai yellāṅ

kuvintavai yōrāṇṭu kūṭa irukkil

.(1). virintatu parakāya mēvalu māmē

.(1). virinta



pirākāmiyam

.683..

āṉa viḷakkoḷi yāva taṟikilar

mūla viḷakkoḷi muṉṉē yuṭaiyavar

kāṉa viḷakkoḷi kaṇṭukoḷ vārkaṭku

mēlai viḷakkoḷi vīṭaui tāniṉṟē



īcattuvam

.684..

niṉṟa catāciva nāyaki taṉṉuṭaṉ

kaṇṭaṉa pūtap paṭaiyavai ellāṅ

koṇṭavai yōrāṇṭu kūṭi yiruntiṭiṟ

paṇṭaiyav vīcaṉ tattuva mākumē



.685..

ākiṉṟa cantiraṉ .(1). taṉṉoḷi yāyavaṉ

ākiṉṟa cantiraṉ taṭpamu māyiṭum

ākiṉṟa cantiraṉ taṉkalai kūṭiṭil

ākiṉṟa cantiraṉ tāṉava nāmē

.(1). taṇṇaḷi



.686..

tāṉē paṭaittiṭa vallava ṉāyiṭun

tāṉē yaḷittiṭa vallava ṉāyiṭun

tāṉē caṅkārat talaivaṉu māyiṭun

tāṉē yivaṉeṉun taṉmaiya ṉāmē



.687..

taṉmaiya tākat taḻaitta kalaiyiṉuḷ

paṉmaiya tākap parantaaim pūtattai

vaṉmaiya tāka maṟittiṭil ōrāṇṭiṉ

meṉmaiya tākiya meyporuḷ kāṇumē



vacittuvam

.688..

meypporu ḷāka viḷaintatu vēteṉiṉ

naṟporu ḷākiya nalla vacittuvaṅ

kaipporu ḷākak kalanta uyirkkellān

taṟporu ḷākiya taṉmaiya ṉākumē



.689..

taṉmaiya tākat taḻaitta pakalavaṉ

meṉmaiya tākiya meypporuḷ kaṇṭiṭiṉ

poṉmaiya tākap pulaṉkaḷum pōyiṭa

naṉmaiya tākiya naṟkoṭi kāṇumē



.690..

naṟkoṭi yākiya nāyaki taṉṉuṭaṉ

akkoṭi yākam aṟintiṭil ōrāṇṭu

poṟkoṭi yākiya puvaṉaṅkaḷ pōyvaruṅ

kaṟkoṭi yākiya kāmuka ṉāmē



.691..

kāmaru tattuva māṉatu vantapiṉ

pūmaru kantam puvaṉama tāyiṭum

māmaru .(2). vuṉṉiṭai meyttiṭu māṉaṉāy

nāmaru vumaaui nāyaka māṉatē

.(1). vuṉṉiṭam eytiṭu



.692..

nāyaka mākiya nalloḷi kaṇṭapiṉ
tāyaka mākat taḻaittaṅ kiruntiṭum

pōyaka māṉa puvaṉaṅkaḷ kaṇṭapiṉ

pēyaka mākiya pēroḷi kāṇumē



.693..

pēroḷi yākiya periyaav .(1). vēṭṭaiyum

pāroḷi yākap pataippuṟak kaṇṭavaṉ

tāroḷi yākat taraṇi muḻutumām

ōroḷi yākiya kāloḷi kāṇumē

.(1). veṭṭaiyum



.694..

kālō ṭuyiruṅ kalakkum vakaicolliṟ

kālatu akkoṭi nāyaki taṉṉuṭaṉ

kālatu aiñnūṟ ṟorupattu mūṉṟaiyaṅ

kālatu .(1). vēṇṭik koṇṭaiv vāṟē

.(1). peṇmaṇṭik



.695..

āṟatu vākum amirtat talaiyiṉuḷ

āṟatu āyira munnūṟ ṟoṭaiñcuḷa

āṟatu vāyira māku maruvaḻi

āṟatu vāka vaḷarppa tiraṇṭē



.696..

iraṇṭiṉiṉ mēlē catāciva nāyaki

iraṇṭatu kālkoṇ ṭeḻuvakai collil

iraṇṭatu āyiram aimpatō ṭoṉṟāyt

tiraṇṭatu kālam eṭuttatum añcē



.697..

añcuṭaṉ añcu mukamuḷa nāyaki

añcuṭaṉ añcatu vāyuta māvatu

añcatu vaṉṟi iraṇṭatu vāyiram

añcatu kālam eṭuttuḷum oṉṟē



.698..

oṉṟatu vākiya tattuva nāyaki

oṉṟatu kālkoṇ ṭūrvakai colliṭil

oṉṟatu veṉṟikoḷ āyiram āyiram

oṉṟatu kālam eṭuttuḷum muṉṉē



.699..

muṉṉeḻum akkalai nāyaki taṉṉuṭaṉ

muṉṉuṟu vāyu muṭivakai colliṭiṉ

muṉṉuṟum .(1). aimpat toṉṟuṭaṉ añcumāy

muṉṉuṟu vāyu muṭivakai yāmē

.(1). aimpato ṭoṉṟuṭaṉ



.700..

āyvarum attaṉi nāyaki taṉṉuṭaṉ

āyvaru vāyu aḷappatu colliṭil

āyvarum aiñnūṟṟu muppato ṭoṉpatu

māyvaru vāyu vaḷappuḷ ḷiruntatē



.701..

iruniti yākiya entai yiṭattu

iruniti vāyu iyaṅku neṟiyil

irunūṟṟu muppattu mūṉṟuṭaṉ añcāy

iruniti vāyu iyaṅkum eḻuttē



.702..

eḻukiṉṟa cōtiyuḷ nāyaki taṉpāl

eḻukiṉṟa vāyu iṭamatu collil

eḻunūṟ ṟirupat toṉpā ṉatunālāy

eḻuntuṭaṉ aṅki iruntativ vāṟē



.703..

āṟatu kālkoṇ ṭiratam viḷaittiṭum

ēḻatu kālkoṇ ṭiraṭṭi iṟakkiṭa

eṭṭatu kālkoṇ ṭiṭavakai .(1). yottapiṉ

oṉpatu mānilam ottatu vāyuvē

.(1). ēṟṟapiṉ



.704..

cantiraṉ cūriyaṉ taṟparaṉ tāṇuviṟ

cantiraṉ tāṉun talaippaṭun taṉmaiyaic

cantiyi lēkaṇṭu tāṉāñf cakamukat

tuntic camāti yuṭaiyoḷi yōkiyē



.705..
aṇaṅkaṟṟa mātal aruñcaṉa nīval

vaṇaṅkuṟṟa kalvimā ñāṉa mikuttal

.(1). cuṇaṅkuṟṟa vāyar cittitūraṅ kēṭṭal

nuṇaṅkaṟ ṟirōtalkāl vēkattu nuntalē

.(1). ciṇaṇ-kuṟṟa vāyar cittitāṇ- kēṭṭal



.706..
maraṇañf .(1). caraiviṭal vaṇpara kāyam

iraṇañf cērpūmi iṟantōrk kaḷittal

araṇaṉ .(2). tiruvuṟa vātaṉmū vēḻāṅ

.(3). karaṉuṟu kēḷvi kaṇakkaṟin tōṉē

.(1). ciṟaiviṭal

.(2). tiruvuru

.(3). karaṇuṟu



.707..

ōtam olikkum ulakai valamvantu

pātaṅkaḷ nōva naṭantum payaṉillai

kātalil aṇṇalaik kāṇa iṉiyavar

nātaṉ irunta nakaraṟi vārē.



.708..

mūla mutalvētā mālaraṉ muṉṉiṟkak

kōliya aimmukaṉ kūṟap paravintu

cālap paranātam vintut taṉinātam

pālitta catti paraiparaṉ pātamē



.709..

ātāra yōkat tatitē voṭuñceṉṟu

mītāṉa taṟparai mēvum paraṉoṭu

mētāti yīreṇ kalaicella mītoḷi

ōtā acintamī tāṉanta yōkamē



.710..

matiyamum ñāyiṟum vantuṭaṉ kūṭit

tuticey pavaravar tolvā ṉavarkaḷ

vitiyatu ceykiṉṟa meyyaṭi yārkkup

patiyatu kāṭṭum paramaṉniṉ ṟāṉē



.711..

poṭṭeḻak kuttip poṟiyeḻat taṇṭiṭṭu

.(2). naṭṭaṟi vārkku namaṉillai tāṉē

kaṭṭaval lārkaḷ .(1). karanteṅkun tāṉāvar

maṭṭaviḻ tāmarai yuḷḷē maṇañceytu

.(1). kalanteṇ-kun

.(2). naṭṭiṭu





.12.. kalai nilai



.712..

kātal vaḻiceyta kaṇṇutal aṇṇalaik

kātal vaḻiceytu kaṇṇuṟa nōkkiṭiṟ

kātal vaḻiceytu kaṅkai vaḻitaruṅ

kātal vaḻiceytu kākkalu māmē



.713..

kākkalu mākuṅ karaṇaṅkaḷ nāṉkaiyuṅ

kākkalu mākuṅ kalaipati nāṟaiyuṅ

kākkalu mākuṅ kalantanal vāyuvuṅ

kākkalu mākuṅ karuttuṟa nillē



.714..

nilaipeṟa niṉṟatu nērtaru vāyu

cilaipeṟa niṉṟatu tīpamum ottuk

kalaivaḻi niṉṟa kalappai aṟiyil

.(1). alaivaṟa vākum vaḻiyitu vāmē

.(1). malaivaṟi



.715..

puṭaiyoṉṟi niṉṟiṭum pūtap pirāṉai

maṭaiyoṉṟi niṉṟiṭa vāytta vaḻiyuñ

caṭaiyoṉṟi niṉṟaac caṅkara nātaṉ

viṭaiyoṉṟi lēṟiyē vīṟṟirun tāṉē



.716..

irukkiṉṟa kālaṅkaḷ ētum aṟiyār

perukkiṉṟa kālap perumaiyai nōkki

orukkiṉṟa vāyu voḷippeṟa niṟkat

tarukkoṉṟi niṉṟiṭuñ cātaka ṉāmē



.717..

cātaka māṉaat taṉmaiyai nōkkiyē

mātava māṉa vaḻipāṭu ceytiṭum

pōtaka mākap pukaluṟap pāycciṉāl

vētaka māka viḷaintu kiṭakkumē



.718..

kiṭantatu tāṉē kiḷarpayaṉ mūṉṟu

naṭantatu tāṉēuḷ nāṭiyuḷ nōkkip

paṭarntatu tāṉē paṅkaya mākat

toṭarntatu tāṉēac cōtiyuḷ niṉṟē



.719..

taṉē eḻuntaat tattuva nāyaki
ūṉē vaḻiceytem uḷḷē yiruntiṭum

vāṉōr ulakīṉṟa ammai matittiṭat

tēṉē parukic civālaya mākumē



.720..

tikaḻum paṭiyē ceṟitaru vāyu

aḻiyum paṭiyai aṟikila rārum

aḻiyum paṭiyai aṟintapiṉ nanti

tikaḻkiṉṟa vāyuvaic cērtalu māmē



.721..

cōtaṉai taṉṉil turicaṟik kāṇalām

nātaṉum nāyaki taṉṉiṟ piriyunāḷ

.(1). cātaṉa mākuṅ kuruvai vaḻipaṭṭu

mātaṉa māka matittukkoḷ ḷīrē

.(1). cātaka mākuṇ- kuruvaḻi paṭṭu



.722..

īrāṟu kālkoṇ ṭeḻunta puraviyaip

pērāmaṟ kaṭṭip perituṇṇa vallīrēl

nīrā yiramum nilamāyi rattāṇṭum

pērātu kāyam pirāṉnanti āṇaiyē


.723..

ōcaiyil ēḻum auiyiṅkaṇ aintum

nāciyil mūṉṟum nāvil iraṇṭun

tēciyun tēcaṉun taṉṉiṟ piriyunāḷ

mācaṟu cōti vakuttuvait tāṉē



.13.. kāyacitti upāyam



.724..

uṭampār aḻiyil uyirār aḻivar

tiṭampaṭa meyññāṉañ cēravu māṭṭār

uṭampai vaḷarkkum upāyam aṟintē

uṭampai vaḷarttēṉ uyirvaḷart tēṉē



.725..

uṭampiṉai muṉṉam iḻukkeṉ ṟiruntēṉ

uṭampiṉuk kuḷḷē yuṟuporuḷ kaṇṭēṉ

uṭampuḷē uttamaṉ kōyilkoṇ ṭāṉ eṉṟu

uṭampiṉai yāṉirun tōmpukiṉ ṟēṉē



.726..

.(1). cuḻaṟṟik koṭukkavē cuttik kaḻiyuṅ

kaḻaṟṟi malattaik kamalattup pūrittu

uḻaṟṟik koṭukkum upāyam aṟivārkku

aḻaṟṟit tavirntuṭal añcaṉa māmē

.(1). cuḻittuk



.727..

añcaṉam pōṉṟuṭa laiyaṟu mantiyil

vañcaka vāta maṟumatti yāṉattiṟ

ceñciṟu kālaiyiṟ ceytiṭiṟ pittaṟum

nañcaṟac coṉṉōm naraitirai nācamē



.728..

mūṉṟu maṭakkuṭaip pāmpiraṇ ṭeṭṭuḷa

vēṉṟa viyantiram paṉṉiraṇ ṭaṅkulam

.(1). nāṉṟavim muṭṭai yiraṇṭaiyaṅ kaṭṭiyiṭṭu

ūṉṟi yirukka uṭampaḻi yātē

.(1). nāṉṟaviḻ



.729..

nūṟum aṟupatum āṟum valamvara

nūṟum aṟupatum āṟum iṭamvara

nūṟum aṟupatum āṟum etiriṭa

nūṟum aṟupatu māṟum pukuvarē



.730..

cattiyār kōyi liṭamvalañf cātittāṉ

mattiyā ṉattilē .(1). vāttiyaṅ kēṭkalān

tittitta kūttuñf civaṉum vauippaṭuñ

cattiyañ .(2). coṉṉōñ catānanti āṇaiyē

.(1). vākkiyaṇ-

.(2). coṉṉēṉ



.731..

tiṟattiṟam vintu tikaḻu makāra

muṟappeṟa vēniṉain tōtuñ cakāra

maṟippatu mantira maṉṉiya nāta

maṟappeṟa yōkik kaṟaneṟi yāmē



.732..

untic cuḻiyi .(1). ṉuṭaṉēr pirāṇaṉaic

cintit teḻuppic civamana ftirattiṉāl

munti mukaṭṭiṉ niṟutti apāṉaṉaic

cintit teḻuppac civaṉava nāmē
.(1). Wṭaṉē



.733..

māṟā malakkutan taṉmē liruviraṟ

kūṟā ilaṅkattiṉ kīḻē kuṟikkoṇmiṉ

āṟā uṭampiṭai aṇṇalum aṅkuḷaṉ

kūṟā upatēcaṅ koṇṭatu kāṇumē



.734..

nīla niṟaṉuṭai nēriḻai yāḷoṭuñ

cālavum pullic catameṉ ṟiruppārkku

ñālam aṟiya naraitirai māṟiṭum

pālaṉu māvar parānanti āṇaiyē



.735..

aṇṭañf curuṅkil ataṟkō raḻivillai

piṇṭañf curuṅkiṟ pirāṇaṉ nilaipeṟum

uṇṭi curuṅkil upāyam palavuḷa

kaṇṭaṅ kaṟutta kapāliyu māmē



.736..

piṇṭattuḷ uṟṟa piḻakkaṭai vācalai

aṇṭattuḷ uṟṟu aṭuttaṭut tēkiṭil

vaṇṭic cikku malarkkuḻal mātarār

kaṇṭic cikkunaṟ kāyamu māmē



.737..

cuḻalum peruṅkūṟṟut tollaimuṉ cīṟi

aḻalum irattatuḷ aṅkiyuḷ īcaṉ

kaḻalkoḷ tiruvaṭi kāṇkuṟil āṅkē

niḻaluḷun teṟṟuḷum niṟṟalu māmē



.738..

nāṉkaṇṭa vaṉṉiyum nālu kalaiyēḻun

tāṉkaṇṭa .(1). vāyuc carīra muḻutoṭum

ūṉkaṇṭu koṇṭa vuṇarvu maruntāka

māṅkaṉṟu niṉṟu vaḷarkkiṉṟa vāṟē

.(1). vāyuvuṉy carīra



.739..

ākuñf caṉavēta cattiyai aṉpuṟa

.(1). nīkoḷḷiṉ nelliṉ vaḷarkiṉṟa nērmaiyaip

pāku paṭuttip palkōṭi kaḷattiṉāl

ūḻkoṇṭa mantirat taṉṉāl oṭuṅkē

.(1). nīrkkoḷa nelliṉ



.14.. kāla cakkaram



.740..

mativaṭṭa māka varaiyaintu nāṭi

ituviṭṭiṅ kīrā ṟamarnta ataṉāṟ

pativaṭṭat tuḷniṉṟu pālikku māṟu

matuviṭṭup pōmāṟu māyaluṟ ṟēṉē



.741..

uṟṟaṟi vaintum uṇarntaṟi vāṟēḻuṅ

kaṟṟaṟi veṭṭuṅ kalantaṟi voṉpatum

paṟṟiya pattum palavakai nāḻikai

.(1). aṟṟa taṟiyā taḻikiṉṟa vāṟē

.(1). aṟṟaṟiyā



.742..

aḻikiṉṟa āṇṭavai aiyaiñcu mūṉṟu

moḻikiṉṟa muppattu mūṉṟeṉpa tākuṅ

kaḻikiṉṟa kālaṟu pattiraṇ ṭeṉpa

teḻukiṉṟa īraimpa teṇṇaṟ ṟiruntē



.743..

tiruntu tiṉamat tiṉatti noṭuniṉ

ṟiruntaṟi nāḷoṉ ṟiraṇṭeṭṭu mūṉṟu

poruntiya nāḷoṭu pukkaṟin tōṅki

varuntuta liṉṟi maṉaipuka lāmē



.744..

maṉaipuku vīrum makattiṭai nīrāṭi

eṉaviru pattañcum īrā ṟataṉāl

taṉaiyaṟin tēṟaṭṭut taṟkuṟi yāṟu

viṉaiyaṟi yāṟu viḷaṅkiya nālē



.745..

nāluṅ kaṭantatu nālvarum nālaintu

pālaṅ kaṭantatu pattup patiṉaintu

kōlaṅ kaṭanta kuṇattāṇṭu mūviraṇ

ṭālaṅ kaṭantatoṉ ṟāraṟi vārē



.746..

āṟum irupatuk kaiyañcu mūṉṟukkun

tēṟu miraṇṭu mirupatto ṭāṟivai
kūṟu matiyoṉ ṟiṉukkiru pattēḻu

vēṟu patiyaṅka ṇāḷvitit tāṉē



.747..

vititta irupatteṭ ṭoṭumūṉ ṟaṟaiyākat

tokuttaṟi muppattu mūṉṟu tokumiṉ

patittaṟi .(1). patteṭṭum pārā tikaṇāl

utittaṟi mūṉṟiraṇ ṭoṉṟiṉ muṟaiyē

.(1). patteṭṭup



.748..

muṟaimuṟai yāyntu muyaṉṟila rākil

iṟaiyiṟai yārkkum irukka aritu

maṟaiyatu kāraṇa maṟṟoṉṟu millai

paṟaiyaṟai yātu paṇintu muṭiyē



.749..

muṭinta taṟiyār muyalkiṉṟa mūrkkar

iṭñcil irukka viḷakkeri koṇṭu

kaṭintaṉaṉ mūḷak katuvaval lārkku

naṭantiṭum pāriṉil naṇṇalu māmē



.750..

naṇṇu ciṟuvira ṉāṇāka mūṉṟukkum

piṉṉiya mārpiṭaip pērāmal ottiṭuñf

ceṉṉiyiṉ mūṉṟukkuṉy cēravē .(1). niṉṟiṭum

uṉṉi .(2). yuṇarntiṭum ōviyan tāṉē

.(1). niṉṟiṭil

.(2). aṇaintiṭum



.751..

ōviya māṉa vuṇarvai aṟimiṉkaḷ

pāvika ḷittiṉ payaṉaṟi vārillai

tīviṉai yāmuṭaṉ maṇṭala mūṉṟukkum

pūvil iruntiṭum puṇṇiyat taṇṭē



.752..

taṇṭuṭaṉ ōṭit talaippeyta yōkikku

maṇṭala mūṉṟu .(1). makiḻntuṭal ottiṭuṅ

kaṇṭavar kaṇṭaṉar kāṇār viṉaippayaṉ

piṇṭam piriyap piṇaṅkukiṉ ṟārē

.(1). makiḻntuṭaṉ



.753..

piṇaṅki aḻintiṭum pēṟatu kēḷnī

aṇaṅkuṭa ṉātitta ṉāṟu viriyiṉ

vaṇaṅkuṭa ṉēvanta vāḻvu kulaintu

cuṇaṅkaṉuk kākac cuḻalkiṉṟa vāṟē



.754..

cuḻalkiṉṟa vāṟiṉ tuṇaimalar kāṇāṉ

taḻaliṭaip pukkiṭun taṉṉu ḷilāmaṟ

kaḻalkaṇṭa pōmvaḻi kāṇaval lārkkuk

kuḻalvaḻi niṉṟiṭuṅ kūttaṉu māmē



.755..

kūttaṉ kuṟiyiṟ kuṇampala kaṇṭavar

cāttiran taṉṉait talaippeytu niṟparkaḷ

pārttirun tuḷḷē aṉupōka nōkkiṭil

āttaṉu māki yalarntiru moṉṟē



.756..

oṉṟil vaḷarcci ulappili kēḷiṉi

naṉṟeṉṟu mūṉṟukku nāḷatu ceṉṟiṭuñ

ceṉṟiṭu muppatuñ cēra iruntiṭiṟ

kuṉṟiṭaip poṉtikaḻ kūttaṉu māmē



.757..

kūttavaṉ oṉṟiṭuṅ kūrmai aṟintaṅkē

ēttuvar pattiṉil eṇṭicai tōṉṟiṭap

pārttu makiḻntu patumarai nōkkiṭiṟ

cāttiṭu nūṟu talaippeyya lāmē



.758..

cāttiṭu nūṟu talaippeytu niṉṟavar

kāttuṭal āyiraṅ kaṭṭuṟak kāṇparkaḷ

cērttuṭal āyirañf cēra iruntavar

mūttuṭaṉ .(1). kōṭi yukamatu vāmē

.(1). kūṭi


.759..

ukaṅkōṭi kaṇṭum ocivaṟa niṉṟu

akaṅkōṭi .(1). kaṇṭu ḷayalaṟak kāṇparkaḷ

civaṅkōṭi viṭṭuc ceṟiya iruntaṅ

kukaṅkōṭi kaṇṭal kuyaruṟu vārē

.(1). kaṇṭu ḷayarvaṟak



.760..
uyaruṟu vārula kattoṭuṅ kūṭip

payaṉuṟu vārpalar tāmaṟi yāmaṟ

ceyaluṟu vārcilar cintaiyi lāmaṟ

kayaluṟu kaṇṇiyaik kāṇaki lārē



.761..

kāṇaki lātār kaḻintōṭip pōvarkaḷ

nāṇaki lātār nayampēci viṭuvarkaḷ

kāṇaki lātār kaḻinta poruḷelāṅ

kāṇaki lāmaṟ kaḻikiṉṟa vāṟē



.762..

kaḻikiṉṟa apporuḷ kāṇaki lātār

kaḻikiṉṟa apporuḷ kāṇalu mākuṅ

kaḻikiṉṟa vuḷḷē karuttuṟa nōkkiṟ

kaḻiyāta apporuḷ kāṇalu māmē



.763..

kaṇṇaṉ piṟappili kāṇanti yāyuḷḷē

eṇṇun ticaiyuṭaṉ ēkānta ṉāyiṭun

tiṇṇeṉ ṟirukkuñf civakati .(1). yāniṟkum

naṇṇum patamitu nāṭaval lārkaṭkē

.(1). yāyniṟkum



.764..

nāṭaval lārkku namaṉillai kēṭillai

nāṭaval lārkaḷ narapati yāyniṟpar

tēṭaval lārkaḷ terinta poruḷitu

kūṭaval lārkaṭkuk kūṟalu māmē



.765..

kūṟum poruḷi takāra vukāraṅkaḷ

tēṟum poruḷitu cintaiyuḷ niṉṟiṭak

kūṟu makāraṅ kuḻalvaḻi yōṭiṭa

āṟum amarntiṭum aṇṇalu māmē



.766..

aṇṇal iruppiṭa mārum aṟikilar

aṇṇal iruppiṭam āyntukoḷ vārkaḷuk

kaṇṇal aḻiviṉṟi uḷḷē amarntiṭum

aṇṇalaik kāṇil avaṉiva vākumē



.767..

avaṉiva nākum paricaṟi vārillai

avaṉiva nākum paricatu kēḷnī

avaṉiva nōcai auiyiṉuḷ oṉṟiṭum

avaṉivaṉ vaṭṭama tākiniṉ ṟāṉē



.768..

vaṭṭaṅka ḷēḻu malarntiṭum ummuḷē

ciṭṭaṉ iruppiṭañ cēra aṟikilīr

oṭṭi yiruntuḷ upāyam uṇarntiṭak

kaṭṭi iruppiṭaṅ kāṇalu mākumē



.769..

kāṇalu mākum piramaṉ ariyeṉṟu

kāṇalu mākuṅ kaṟaikkaṇṭaṉ īcaṉaik

kāṇalu mākuñf catāciva cattiyaṅ

kāṇalu mākuṅ kalantuṭaṉ vaittatē



.15.. āyuḷ pariṭcai



.770..

vaittakai ceṉṉiyil nēritāyt tōṉṟiṭil

uttama mikkiṭil ōrāṟu taṅkaḷā

matta mikuttiṭ ṭiraṭṭiya tāyiṭil

nittal uyirkkoru tiṅkaḷil ōcaiyē



.771..

ōcaiyum īcaṉum okkum uṇarviṉkaṇ

ōcai .(1). yiṟantavar īcaṉai uḷkuvar

ōcai yiṟantavar neñciṉuḷ īcaṉum

ōcai yuṇarnta uṇarvitu vāmē

.(1). piṟantavar



.772..

āmē aḻikiṉṟa vāyuvai nōkkiṭil

nāmē uṟaikiṉṟa naṉmai yaḷittiṭum

pūmēl uṟaikiṉṟa pōtakam vantiṭun

tāmē yulakil talaivaṉu māmē



.773..

talaiva ṉiṭamvalañf cātippār illai

talaiva ṉiṭamvala māyiṭil taiyal

talaiva ṉiṭamvalan taṉvaḻi yañcil

talaiva niṭamvalan taṉvaḻi nūṟē



.774..
ēṟiya vāṟiṉil eṇpatu ceṉṟiṭun

tēṟiya ēḻiṟ ciṟakkum vakaiyeṇṇil

āṟoru pattāy amarnta iraṇṭaiyun

tēṟiyē niṉṟu tauiyiv vakaiyē



.775..

ivvakai eṭṭum iṭampeṟa ōṭiṭil

avvakai .(1). aimpatē yeṉṉa aṟiyalāñf

cevvakai oṉpatuñf cēravē niṉṟiṭiṉ

muvvakai yāmatu muppattu mūṉṟē

.(1). yaiyoṉpatē

.(1). yoṉpatē

.(1). yaṉpatē



.776..

mummūṉṟum oṉṟum muṭivuṟa niṉṟiṭiṟ

.(1). eṇmūṉṟum nālum iṭavakai yāyniṟkum

aimmūṉṟum ōṭi akalavē niṉṟiṭiṟ

paṉmūṉṟo ṭīrāṟu pārkkalu māmē

.(1). eṇmuṉ ṟiṉālum



.777..

pārkkalu mākum pakalmup patumākil

ākkalu mākumav vāṟiraṇ ṭuḷḷiṭṭup

pōkkalu mākum pukalaṟa oṉṟeṉil

tēkkalu mākun tiruntiya pattē



.778..

ēyiru nāḷum iyalpuṟa ōṭiṭiṟ

pāyiru nālum pakaiyaṟa niṉṟiṭum

tēyvuṟa mūṉṟun tikaḻavē niṉṟiṭil

āyuru vāṟeṉ ṟaḷakkalu māmē



.779..

aḷakkum vakainālum avvaḻiyē .(1). ōṭil

viḷakkum orunālu meyppaṭa niṟkum

tuḷakkum vakaiyaintun tūyneṟi ōṭil

kaḷakka maṟamūṉṟiṟ kāṇalu māmē

.(1). ōṭiṭil



.780..

kāṇalu mākuṅ karutiya pattōṭiṟ

kāṇalu mākuṅ kalanta iraṇṭaiyum

kāṇalu mākuṅ .(1). kalappaṟa mūvaintēṟ

kāṇalu mākuṅ karuttuṟa oṉṟē

.(1). kalappuṟa mūvaintēḻ



.781..

karutum irupatiṟ .(1). kāṇa āṟākum

karutiya .(2). aiyaintiṟ kāṇpatu mūṉṟām

karutum irupa tuṭaṉāṟu kāṇiṟ

karutum iraṇṭeṉak kāṭṭalu māmē

.(1). īrāṟākum

.(2). aintiṟ



.782..

kāṭṭalu mākuṅ kalantiru pattēḻil

kāṭṭalu mākuṅ kalanteḻum oṉṟeṉak

kāṭṭalu mākuṅ kalantiru patteṭṭiṟ

kāṭṭalu mākuṅ kalantaī raintē



.783..

īraintum aintum irumūṉṟum eṭṭukkum

pārañci niṉṟa pakaipattu nāḷākum

vārañcey kiṉṟa .(1). vakaiyāṟañf cāmākil

ōrañco ṭoṉṟoṉ ṟeṉavoṉṟu nāḷē

.(1). vakaiyāṉy camātiyil



.784..

oṉṟiya nāḷkaḷ orumuppat toṉṟākiṟ

kaṉṟiya nāluṅ karuttuṟa mūṉṟākuñf

ceṉṟuyir nāleṭṭuñ cēravē niṉṟiṭiṉ

maṉṟiyal pāku maṉaiyil iraṇṭē



.785..

maṉaiyilaoṉ ṟākum mātamu mūṉṟuñf

cuṉaiyiloṉ ṟākat toṉittaṉaṉ nanti

viṉaiyaṟa vōṅki vauicceytu niṉṟāl

taṉaiyuṟa niṉṟa talaivaṉu māmē



.786..

āru maṟiyār aḷakkiṉṟa vaṉṉiyai

āru maṟiyār aḷakkiṉṟa vāyuvai

āru maṟiyār aḻikiṉṟa apporuḷ

āru maṟiyār aṟivaṟin tēṉē



.787..

aṟivatu vāyuvo ṭaintaṟi vāya
aṟivā vatutāṉ ulakuyi rattiṉ

piṟivucey yāvakai pēṇiyuḷ nāṭiṟ

ceṟivatu niṉṟu tikaḻu matuvē



.788..

atuvaru ḷummaru ḷāṉa tulakam

potuvaru ḷumpuka ḻāḷarkku nāḷu

matuvaru ḷummalar maṅkaiyar celvi

ituvaruḷ ceyyum iṟaiyava ṉāmē



.789..

piṟappatu cūḻnta peruntakai nanti

kuṟippatu kūṭiya kōlak kurampaip

paḻappati yāvatu paṟṟaṟum pācam

aḻappaṭi ceyvārk kakalu matiyē



.16.. vāracaram



.790..

vaufḷiveṇ tiṅkaḷ viḷaṅkum putaṉiṭam

aufḷiya mantaṉ iravicev vāyvalam

vaḷḷiya poṉṉē vaḷarum piṟaiyiṭan

taufḷiya tēypiṟai tāṉvala māmē



.791..

vaufḷiveṇ tiṅkaḷ viḷaṅkum putaṉmūṉṟun

taḷḷi iṭattē tayaṅkumē yāmākil

aufḷiya kāyattuk kūṉa milaiyeṉṟu

vaḷḷal namakku makiḻnturait tāṉē



.792..

cevvāy viyāḻañ caṉiñāyi ṟēeṉṉum

ivvā ṟaṟikiṉṟa yōki iṟaivaṉē

ovvāta vāyu valattup puriyaviṭ

ṭavvā ṟaṟivārkkav vāṉanta māmē



.793..

māṟi varumiru pāṉmati veyyavaṉ

ēṟi iḻiyun iṭaipiṅ kalaiyiṭai

ūṟum uyirnaṭu vēyuyi rukkiran

tēṟi aṟimiṉ terintu tauintē



.794..

utittu valattiṭam pōkiṉṟa pōtu

.(1). atirttañci yōṭuta lāmakaṉ ṟārum

utittatu vēmika vōṭiṭu mākil

utitta virāci yuṇarntuko ḷuṟṟē

.(1). atiṟkañci

.(1). atiṟṟuñci


.795..

naṭuvunil lāmal iṭamvalam ōṭi

aṭukiṉṟa vāyuvai antaṇaṉ kūṭi

iṭukiṉṟa vāṟuceṉ ṟiṉpaṇi cēra

muṭikiṉṟa tīpattiṉ muṉṉuṇṭeṉ ṟāṉē



.796..

āyum poruḷum aṇimalar mēlatu

vāyu vitamum patiṉā ṟuḷavali

pōya maṉattaip porukiṉṟa vātāram

āyavu nāḷu .(1). mukurttamu māmē

.(1). mukuttamu



.17.. vāracūlam



.797..

vārattiṟ cūlam varumvaḻi kūṟuṅkāl

nērotta tiṅkaḷ caṉikiḻak kēyākum

pārotta cēyputaṉ uttaram pāṉunāḷ

nērotta vaufḷi kuṭakkāka niṟkumē



.798..

tekkaṇa mākum viyāḻattuc cērtticai

akkaṇi cūlamu māmiṭam piṉṉākil

tukkamum illai valamuṉṉē tōṉṟiṭiṉ

mikkatu mēlviṉai mēṉmēl viḷaiyumē



.18.. kēcari yōkam



.799..

kaṭṭak kaḻaṉṟu kīḻnāṉṟu vīḻāmal

aṭṭattaik kaṭṭi aṭuppai aṇaikōli

viṭṭattaip pūṭṭi mēṟpaiyait tāṭkōttu

naṭṭa mirukka namaṉillai tāṉē



.800..

vaṇṇāṉ olikkuñ f caturap palakaimēṟ

kaṇṇāṟu mōḻai paṭāmaṟ karaikaṭṭi
.(1). viṇṇāṟu pāyccik kuḷattai .(2). nirappiṉāl

aṇṇāntu pārkka aḻukkaṟṟa vāṟē

.(1). viṇṇāṟṟait tēkki

.(2). nirappiṭṭu



.801..

iṭakkai valakkai iraṇṭaiyum māṟṟit

tutikkaiyāl uṇpārkkuc cōravum vēṇṭām

uṟakkattai .(1). nīkki uṇaraval lārkkaṭ

kiṟakkavum vēṇṭām irukkalu māmē



.802..

āynturai ceyyil amutaniṉ ṟūṟiṭum

vāynturai ceyyum varukiṉṟa kālattu

nīnturai ceyyil nilāmaṇ ṭalamatāyp

pāynturai ceytatu pālikku māṟē



.803..

nāviṉ nuṉiyai naṭuvē civiṟiṭiṟ

cīvaṉum aṅkē civaṉum uṟaiviṭam

mūvaru muppattu mūvarun tōṉṟuvar

cāvatum illai catakōṭi yūṉē



.804..

ūṉūṟal pāyum uyarvarai uccimēl

vāṉūṟal pāyum vakaiyaṟi vārillai

vāṉūṟal pāyum vakaiyaṟi vāḷarkkut

tēṉūṟal uṇṭu tauiyalu māmē



.805..

mēlaiyaṇ ṇavil viraintiru kāliṭiṟ

kālaṉum illai katavun tiṟantiṭum

nyālam aṟiya naraitirai māṟiṭum

pālaṉu māvāṉ parānanti āṇaiyē



.806..

nanti mutalāka nāmēlē yēṟiṭṭuc

cantit tirukkil taraṇi muḻutāḷum

pantit tirukkum pakalōṉ vauiyākac

cintit tiruppavar tīviṉai yāḷarē



.807..

tīviṉai yāṭat tikaittaṅ kiruntavar

nāviṉai nāṭiṉ namaṉuk kiṭamillai

pāviṉai nāṭip payaṉaṟak kaṇṭavar

tēviṉai yāṭiya tīṅkarum pāmē



.808..

taṅkarum pākavē ceytoḻi luḷḷavar

āṅkarum pāka aṭaiyanā vēṟiṭṭuk

kōṅkarum pākiya kōṇai nimirttiṭa

ūṅkarum pākiyē ūṉīr varumē



.809..

ūṉīr vaḻiyāka vuṇṇāvai yēṟiṭṭut

tēṉīr parukic civāya namaveṉṟu

kāṉīr varumvaḻi kaṅkai taruvikkum

vāṉīr varumvaḻi vāyntaṟi vīrē



.810..

vāyntaṟin tuḷḷē vaḻipāṭu ceytavar

kāyntaṟi vākak karuṇai poḻintiṭum

pāyntaṟin tuḷḷē paṭikkata voṉṟiṭṭuk

.(1). kūyntaṟin tuḷḷuṟai kōyilu māmē

.(1). kōyntaṟin



.811..

kōyiliṉ uḷḷē kuṭiceytu vāḻpavar

tāyiṉum nallār taraṇi muḻutukkuṅ

kāyiṉum nallavar kāyntavar tammuḷun

tīyiṉun tīyarat tīviṉai yāḷarkkē



.812..

tīviṉai yāḷarttañf ceṉṉiyi luḷḷavaṉ

pūviṉai yāḷarttam poṟpati yāṉavaṉ

pāviṉai yāḷarttam pākavat tuḷḷavaṉ

māviṉai yāḷarttam matiyiluḷ ḷāṉē



.813..
matiyi neḻuṅkatir pōlap patiṉāṟāyp

patimaṉai nūṟu.(1).nūṟ ṟirupattu nālāyk

katimaṉai yuḷḷē kaṇaikaḷ parappi

etirmalai yāmal iruntaṉaṉ tāṉē

.(1). W\ṟṟaimpatō ṭoṉṟāyk katimaṉa vuḷḷē



.814..

iruntaṉaḷ cattiyu makkalai cūḻa

iruntaṉaḷ kaṉṉiyu mannaṭu vāka
iruntaṉaḷ māṉēr mukanila vāra

iruntaṉaḷ tāṉum amutam poḻintē



.815..

poḻinta iruvaufḷi poṉmaṇ ṇaṭaiyil

vaḻintuḷ ḷiruntatu vāṉmuta laṅkuk

kaḻintatu pōkāmaṟ kākkaval lārkkuk

koḻuntatu vākuṇ- kuṇamatu taṉē



.816..

kuṇamatu vākiya kōmaḷa valli

maṇamatu vāka makiḻntaṅ kirukkil

taṉamatu vākiya tattuva ñāṉam

iṉamatu vāka iruntaṉaṉ tāṉē



.817..

irunta pirāṇaṉum uḷḷē eḻumām

parintait taṇṭuṭaṉ aṇṭam pariya

virintaap pūvuṭaṉ mēleḻa vaikkiṉ

malarntatu maṇṭalam vāḻalu māmē



.818..

maṇṭalat tuḷḷē maṉavoṭṭi yāṇattaik

kaṇṭakat taṅkē karutiyē kīḻkkaṭṭip

paṇṭakat tuḷḷē pakalē auiyākak

kuṇṭalak kātaṉuṅ kūttoḻin tāṉē



.819..

oḻikiṉṟa vāyuvum uḷḷē amaruṅ

kaḻikiṉṟa vāyuvuṅ kākkalu mākum

vaḻikiṉṟa kālattu vaṭṭak kaḻalaip

paḻikkiṉṟa kālattup paiyakaṟ ṟīrē



.820..

paiyiṉi nuḷḷē paṭikkata voṉṟiṭiṉ

meyyiṉi nūfḷē viḷaṅkum auiyatāṅ

kaiyiṉuḷ vāyuk katittaṅ keḻuntiṭiṉ

maiyaṇi kōyil maṇiviḷak kāmē



.821..

viḷaṅkiṭum vāyuvai mēleḻa uṉṉi

.(1). nalaṅkiṭuṅ kaṇṭattu nāpiyi nuḷḷē

vaṇaṅkiṭu maṇṭalam vāyttiṭak kumpic

cuṇaṅkiṭa niṉṟavai collalu māmē

.(1). nalaṇ-kiṭuṇ- kāmattu nāṭiyi Wḷḷē



.822..

collalu māyiṭu mākattu vāyuvuñf

collalu māku maṇṇīrk kaṭiṉamuñf

collalu mākum ivaiyañcuṅ kūṭiṭiṟ

collalu māntūra tericaṉan tāṉē



.823..

tūra tericaṉañ f colluvaṉ kāṇalāṅ

kārāruṅ kaṇṇi kaṭaiṉyāṉa muṭpeyti

ērārun tīpat teḻiṟcintai vaittiṭiṟ

pārā rulakam pakaṉmuṉṉa tāmē



.824..

muṉṉeḻu nāpikku munnāl viraṟkīḻē

paṉṉeḻu vētap pakaloḷi yuṇṭeṉṉum

naṉṉeḻu nātattu naṟṟīpam vaittiṭat

taṉṉeḻu kōyil talaivaṉu māmē



.19.. .(1). pariyaṇ-ka yōkam

.(1). pariyaṇ-ki yōkam



.825..

pūcu vaṉavellām pūcip pularttiya

vāca naṟuṅkuḻal mālaiyuñf cāttik

kāyak kuḻali kalavi yoṭuṅkalan

.(1). tūcit tuḷaiyuṟat tūṅkātu .(2). pōkamē

.(1). tūcat tuṇaiyaṟat

.(2). yōkamē

.(2). pōtamē

.(2). mōkamē



.826..

pōkattai yuṉṉavē pōkātu vāyuvu

mōkattai vaufḷiyu mīḷum viyāḻattil

cūtotta meṉmulai yāḷunaṟ cūtaṉun

tātiṟ kuḻaintu talaikaṇṭa vāṟē



.827..

kaṇṭaṉuṅ kaṇṭiyuṅ kātalcey yōkattu

māṇṭalaṅ koṇṭiru pālum vauiniṟkum

vaṇṭiyai mēṟkoṇṭu vāṉīr uruṭṭiṭat

taṇṭoru kālun taḷarātu aṅkamē


.828..

aṅkap puṇarcciyu mākiṉṟa tattuva

maṅkattil vintu varukiṉṟa pōkattup

paṅkap paṭāmaṟ parikarit tuttammait

taṅkik koṭukkat talaivaṉu māmē



.829..

talaivaṉu māyiṭun taṉvaḻi ñāṉan

talaivaṉu māyiṭun taṉvaḻi pōkan

talaivaṉu māyiṭun taṉvaḻi yuḷḷē

talaivaṉu māyiṭun taṉvaḻi añcē



.830..

añcu .(1). kaṭikaimēl āṟāṅ kaṭikaiyil

tuñcuva toṉṟat tuṇaivi tuṇaivaṉpāl

neñcu niṟaintatu vāykoḷā teṉṟatu

pañca kaṭikai pariyaṅka yōkamē

.(1). kaṭikaiyil āṟāṇ- kaṭikaimēṟ



.831..

pariyaṅka yōkattup pañca kaṭikai

ariyaiv viyōkam aṭaintavark kallatu

carivaḷai muṉkaicci cantaṉak koṅkai

uruvit taḻuva oruvaṟkoṇ ṇātē



.832..

oṇṇāta yōkattai uṟṟava rāreṉṉil

viṇṇanta kaṅkai viricaṭai vaittavaṉ

paṇṇār amutiṉaip pañca kaṭikaiyil

eṇṇā meṉaeṇṇi iruntāṉ iruntē



.833..

ēynta pirāyam irupatu muppatum

vāynta kuḻalikku maṉṉarkku māṉantam

vāynta kuḻaliyō ṭaintu malarntiṭac

cōrntaṉa cittamuṉy cōrvillai vaufḷikkē



.834..

vaufḷi yurukip poṉvaḻi ōṭāmē

kaḷḷattaṭ ṭāṉār kariyiṭṭu mūṭiṉār

koḷḷi paṟiyak kuḻalvaḻi yēceṉṟu

vaḷḷiyuṇ ṇāvil aṭakkivait tārē



.835..

vaitta iruvarun tammiṉ makiḻntuṭaṉ

cittaṅ kalaṅkātu ceykiṉṟa āṉantam

pattu vakaikkum patiṉeṇ kaṇattukkum

vittaka nāyniṟkum veṅkati rōṉē



.836..

veṅkati rukkuñ caṉikkum iṭainiṉṟa

naṅkaiyaip pulliya nampikkō rāṉantan

taṅkaḷiṟ poṉṉiṭai vaufḷitā ḻāmuṉan

taṅkaḷiṟ cevvāy .(1). putaittirun tārē

.(1). putaṉirun tāṉē



.837..

tiruttip putaṉait tiruttalcey vārkkuk

karuttaḻa kālē kalantaṅ kirukkil

varuttamu millaiyā maṅkai paṅkaṟkun

turuttiyuḷ vaufḷiyañf cōrā teḻumē



.838..

eḻukiṉṟa tīyai muṉṉē koṇṭu ceṉṟiṭṭāl

meḻukuru kumpari ceytiṭum meyyē

uḻukiṉṟa tillai auiyai aṟintapiṉ

viḻukiṉṟa tillai vauiyaṟi vārkkē



.839..

vauiyai aṟintu vauiyi ṉaṭuvē

.(1). auiyai aṟiyi nuḷimuṟi yāmē

tauivai aṟintu ceḻunanti yālē

vauiyai aṟintaṉaṉ mēlaṟi yēṉē

.(1). uḷiyai



.840..

mēlān talattil virintava rāreṉiṉ

mālān ticaimukaṉ mānanti yāyavar

nālā nilatti naṭuvāṉa vapporuḷ

mēlā yuraittaṉar miṉṉiṭai yāḷukkē



.841..

miṉṉiṭai yāḷumiṉ ṉāḷaṉuṅ kūṭṭattup

poṉṉiṭai vaṭṭattiṉ uḷḷē pukappeytu

taṉṉoṭu taṉṉai talaippeyya .(1). vallārēṉ

maṇṇiṭaip pallūḻi vāḻalu māmē

.(1). vallīrē


.842..

vāṅka liṟutalai vāṅkalil vāṅkiya

vīṅka valikkum virakaṟi vārillai

vīṅka valikkum virakaṟi vāḷarum

ōṅkiya taṉṉai utampaṇṇi ṉārē



.843..

utamaṟin taṅkē orucuḻip paṭṭāṟ

katamaṟin taṅkē kapālaṅ kaṟukkum

itamaṟin teṉṟum iruppāḷ orutti

patamaṟin tummuḷē pārkkaṭin tāḷē



.844..

pārillai nīrillai paṅkayam oṉṟuṇṭu

tārillai vērillai tāmarai pūttatu

ūrillai kāṇum auiyatu .(1). oṉṟuṇṭu

kīḻillai mēlillai kēḷviyiṟ pūvē

.(1). oṉṟillai



.20.. amuritāraṇai



.845..

uṭaliṟ kiṭanta vuṟutik kuṭinīrk

kaṭaliṟ ciṟukiṇaṟ ṟēṟṟamiṭ ṭālokkum

uṭalil oruvaḻi oṉṟuk kiṟaikkil

naṭalaip paṭātuyir nāṭalu māmē



.846..

tauitarum intac civanīr parukil

auitaru mōrāṇṭil ūṉamoṉ ṟillai

vaḷiyuṟum eṭṭiṉ maṉamum oṭuṅkuṅ

kaḷitaruṅ kāyaṅ kaṉakama tāmē



.847..

nūṟu miḷaku nukaruñf civattiṉīr

māṟum itaṟku maruntillai māntarkaḷ

tēṟil itaṉait tauiyucci kappiṭiṉ

māṟum itaṟku maṟumayi rāmē



.848..

karaiyaru kēniṉṟa kāṉal uvari

varaivarai eṉpar matiyilā māntar

nuraitirai nīkki nukaraval lārkku

naraitirai māṟu namaṉumaṅ killaiyē



.849..

aḷaka naṉṉuta lāyō raticayaṅ

kaḷavu kāyaṅ kalantain nīrilē
miḷaku nelliyum mañcaḷum vēmpiṭil

.(1). iḷakum mēṉi iruḷuṅ kapālamē

.(1). iḷakiṭu



.850..

vīra marunteṉṟum viṇṇōr marunteṉṟum

nāri marunteṉṟum nanti aruḷceytāṉ

āti marunteṉ ṟaṟivār akaliṭañf

cōti maruntitu collavoṇ ṇātē



.21.. cantira yōkam



.851..

eytu .(1). matikkalai cūkkatti lēṟiyē

eytuva tūlam iruvakaip pakkattuḷ

eytuṅ kalaipōla ēṟi iṟaṅkumān

tuyyatu cūkkattu tūlatta kāyamē

.(1). matinilai



.852..

ākiṉṟa cantiraṉ cūriyaṉ aṅkiyuḷ

ākiṉṟa īreṭṭā ṭāṟiraṇ ṭīraintuḷ

ēkiṉṟa vakkalai yellā miṭaivaḻi

ākiṉṟa yōki aṟinta aṟivē



.853..

āṟāta tāṅkalai ātittaṉ cantiraṉ

nāṟā nalaṅkiṉār ñālaṅ kavarkkoḷap

pēṟāṅ kalaimuṟṟum peruṅkāl īreṭṭu

māṟāk katirkkoḷḷu maṟṟaṅki kūṭavē



.854..

pattum iraṇṭum pakalōṉ uyarkkalai

pattiṉo ṭāṟum uyarkkalai pāṉmati

ottanal aṅkiya teṭṭeṭ ṭuyarkkalai

attiṟaṉ niṉṟamai āyntukoḷ vīrē



.855..

eṭṭeṭ ṭaṉifliṉ kalaiyākum īrāṟuṭ
cuṭṭap paṭuṅkati rōṉukkuñf cūḻkalai

kaṭṭap paṭumī reṭṭā matikkalai

oṭṭap paṭāivai oṉṟōṭoṉ ṟāvē



.856..

eṭṭeṭṭum īrāṟum .(1). īreṭṭun tīkkatir

cuṭṭiṭṭa cōmaṉil tōṉṟuṅ kalaiyeṉak

kaṭṭap paṭuntāra kaikatir nāluḷa

kaṭṭiṭṭa toṇṇūṟṟo ṭāṟuṅ kalātiyē

.(1). īreṭṭut



.857..

ellāk kalaiyum iṭaipiṅ kalainaṭuc

collā naṭunāṭi yūṭē toṭarmūlañf

cellā eḻuppic cirattuṭaṉ cērtalāl

nallōr tiruvaṭi naṇṇiniṟ pōrē



.858..

aṅkiyiṟ ciṉṉak katiriraṇ ṭāṭṭattut

taṅkiya tārakai yākuñf cacipāṉu

vaṅkiya tārakai yākum paraiyoḷi

taṅku navacakra mākun taraṇikkē



.859..

taraṇi calaṅkaṉal kāltakka vāṉam

araṇiya pāṉu aruntiṅkaḷ aṅki

muraṇiya tārakai muṉṉiya oṉpāṉ

piraṇava mākum peruneṟi tāṉē



.860..

tārakai miṉṉuñf cacitēyum pakkattut

tārakai miṉṉā cacivaḷar pakkattut

tārakai pūviṟ cakalatti yōṉikaḷ

tārakait tārakai tāṉāṉy corūpamē



.861..

muṟpati ṉaiñciṉ muḷaittup peruttiṭum

piṟpati ṉaiñciṟ peruttuc ciṟuttiṭum

appati ṉaiñcum aṟiyaval lārkkaṭkuc

ceppari yāṅkaḻal cērtalu māmē



.862..

aṅki eḻuppi yaruṅkatir ūṭṭattut

taṅkuñf caciyāl tāmamain taintākip

poṅkiya tārakai yāmpulaṉ pōkkaṟat

tiṅkaḷ katiraṅki cērkkiṉṟa yōkamē



.863..

oṉṟiya īreṇ kalaiyum uṭaluṟa

niṉṟatu kaṇṭum niṉaikkilar nītarkaḷ

kaṉṟiya kālaṉ .(1). karuttuḻi vaittapiṉ

ceṉṟatil vīḻvar tikaippoḻi yārē

.(1). karukkuḻi

.(1). kaḻukkuṟi



.864..

aṅki matikūṭa vākum katiroḷi

aṅki katirkkūṭa vāku matiyoḷi

aṅki .(1). cacikatir kūṭavat tārakai

taṅki yatuvē cakalamu māmē

.(1). civattiṉiṟ



.865..

īrāṟu peṇkalai eṇṇiraṇ ṭāṇkalai

pērāmaṟ pukkup piṭittuk koṭuvantu

nērākat tōṉṟum neruppuṟa vēpeyyil

ārāta āṉantam āṉanta māṉatē



.866..

kāṇum paritiyiṉ kālai iṭattiṭṭu

māṇum matiyataṉ kālai valattiṭṭup

pēṇiyē yivvāṟu piḻaiyāmaṟ ceyvīrēl

āṇi kalaṅkātav vāyirat tāṇṭē



.867..

pālikkum neñcam .(1). paṟaiyōcai oṉpatil

ālikkum aṅkē amarar parāparaṉ

mēlaikku muṉṉē viḷakkoḷi yāyniṟkuṅ
kālaikkuc caṅku katiravaṉ tāṉē

.(1). paraiyōcai



.868..

katiravaṉ cantiraṉ kālam aḷakkum

potirava ṉuḷḷē poḻimaḻai niṟkum

atirava ṉaṇṭap puṟañceṉ ṟaṭarppa

etirava nīca niṭamatu tāṉē



.869..
untik kamalat tutitteḻuñf cōtiyai

.(1). antikku mantira mārum aṟikilār

.(2). antikku mantira mārum aṟintapiṉ

tantaikku muṉṉē .(3). makaṉpiṟan tāṉē

.(1). antitta vaṇṇam aṟivā laṟintilar

.(2). antitta vaṇṇam aṟivā laṟintapiṉ

.(3). makaṉirun tāṉē



.870..

ūtiyam ētum aṟiyār uraippiṉum

ōtiyum ētum aṟiyāta ūmarfkaḷ

ātiyum antamum antikka vallīrēl

vētiyaṉ aṅkē vauippaṭun tāṉē



.871..

pāmpu matiyait .(1). tiṉaluṟum pāmpiṉait

taṅku katiraiyañf .(2). cōtit taṉaluṟum

pāmpu matiyum pakaitīrt .(3). tuṭaṅkoḷīi

nīṇ-kal .(4). koṭāṉē neṭuntakai yāṉē

.(1). tiṉaluṟu mappāmpu

.(2). cērat tiṉaluṟum

.(3). tuṭaṅkoḷiṉ

.(4). koṭāṉem



.872..

ayiṉṟatu vīḻvaḷa vuntuyil iṉṟip

payiṉṟa cacivīḻ poḻutil tuyiṉṟu

nayantaru pūraṇai uḷḷa naṭatti

viyantaru pūraṇai mēvuṉy caciyē



.873..

caciyutik kumaaḷa vuntuyi iṉṟic

caciyutit tāṉēl taṉatūṇ aruntic

cacicarik kiṉṟaḷa vuntuyi lāmaṟ

cacicarip .(1). piṅkaṭṭaṉ kaṇṭuyil koṇṭatē

.(1). piṅkaṭ ṭaṉṟuyil



.874..

ūḻi piriyā tirukkiṉṟa yōkikaḷ

nāḻikai yāka namaṉai aḷapparkkaḷ

ūḻi mutalāy uyarvār ulakiṉil

tāḻaval lār.k.(1).ic cacivaṉṉa rāmē

.(1). iṉ vaḻiccaiva rāmē



.875..

taṇmati pāṉuc caripūmi yēceṉṟu

maṇmati kālaṅkaḷ mūṉṟum vaḻikaṇṭu

veṇmati tōṉṟiya nāḷil viḷaintapiṉ

taṇmati vīḻvaḷa viṟkaṇa miṉṟē



.876..

vaḷarkkiṉṟa ātittaṉ taṅkalai yāṟun

taḷarkkiṉṟa cantiraṉ taṅkalai yāṟu

.(1). malarnteḻu paṉṉiraṇ ṭaṅkulam ōṭi

alarntu viḻuntamai yāraṟi vārē

.(1). malarntēṟu paṉṉiraṇṭō ṭeṭṭu nālām



.877..

āmuyirt tēymati nāḷē yeṉalvintu

pōmvaḻi eṅkaṇum pōkātu yōkikkuk

kāmuṟa iṉmaiyiṟ kaṭṭuṇṇu mūlattil

ōmati yattuḷviṭ ṭuraiyuṇar vālē



.878..

vēṟuṟac ceṅkatir meykkalai yāṟoṭuñf

cūṟuṟa nāṅkun toṭarntuṟa vēniṟkum

īṟili naṅkalai yīrainto ṭēmatit

tāṟuṭ kalaiyuḷ akaluvā vāmē



.879..

uṇarvintu cōṇi uṟaviṉaṉ vīcum

puṇarvintu vīcuṅ katiriṟ kuṟaiyil

uṇarvum uṭampum uvaiyokka niṟkil

uṇarvum uṭampum orukāl viṭāvē



.880..

viṭāta maṉampava nattoṭu mēvi

naṭāvu civacaṅkiṉ nātaṅ koḷuvik

kaṭāviṭā aimpulaṉ kaṭṭuṇṇum vīṭu

paṭātaṉa iṉpam parukār amutamē



.881..

amutap puṉalvaru māṟṟaṅ karaimēṟ

kumiḻik kuṭcuṭa raintaiyuṅ kūṭṭic

camaiyattaṇ ṭōṭṭit tarikkaval lārkku

namaṉikillai naṟkalai nāḷaṉaillai tāṉē



.882..
uṇṇī ramuta muṟumū ṟalaittiṟan

teṇṇīr iṇaiyaṭit tāmaraik kēcelat

teṇṇīrc camāti yamarntutī rānalaṅ

kaṇṇāṟ ṟoṭēceṉṟu kālvaḻi māṟumē



.883..

māṟu .(1). matiyum .(2). matittiru māṟiṉṟit

tāṟu paṭāmal taṇṭōṭē talaippaṭil

ūṟu paṭātuṭal vēṇṭum upāyamum

pāṟu paṭāiṉpam pārmicai poṅkumē

.(1). matiyumā tittaṉu māṟiṉṟit

.(2). ātittaṉu

.(2). matittiṭu