Project Madurai
Copyright (c) 2001 All Rights Reserved

Manikkavacakar (~8th cent.): Tiruvacakam

Input: K. Kalyanasundaram (Lausanne, Switzerland)
Proof-reading: Puduhai Sreeram & Janaki Natesan




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(c) Project Madurai 2001
Project Madurai is an open, voluntary, worldwide initiative devoted to preparation of
electronic texts of tamil literary works and to distribute them free on the Internet.
Details of Project Madurai are available at the website
http://www.projectmadurai.org/
You are welcome to freely distribute this file, provided this header page is kept intact.


*********************************************************************



PART 1:



thiruvaachagam of maanikka vaacakar -part I

tiruvācakam

tirucciṟṟampalam

1. civapurāṇam
(tirupperuntuṟaiyil aruḷiyatu
taṟciṟappup pāyiram)

namaccivāya vāaḻka nātaṉ tāḷ vāḻka
imaippoḻutum eṉ neñcil nīṅkātāṉ tāḷ vāḻka
kōkaḻi āṇṭa kurumaṇitaṉ tāḷ vāḻka
ākamam ākiniṉṟu aṇṇippāṉ tāḷ vāḻka
ēkaṉ anēkaṉ iṟaivaṉ aṭivāḻka 5

vēkam keṭuttāṇṭa vēntaṉ aṭivelka
piṟappaṟukkum piññakaṉtaṉ peykaḻalkaḷ velka
puṟantārkkuc cēyōṉ taṉ pūṅkaḻalkaḷ velka
karaṅkuvivār uḷmakiḻum kōṉkaḻalkaḷ velka
ciramkuvivār ōṅkuvikkum cīrōṉ kaḻal velka 10

īcaṉ aṭipōṟṟi entai aṭipōṟṟi
tēcaṉ aṭipōṟṟi civaṉ cē vaṭi pōṟṟi
nēyattē niṉṟa nimalaṉ aṭi pōṟṟi
māyap piṟappu aṟukkum maṉṉaṉ aṭi pōṟṟi
cīrār peruntuṟai nam tēvaṉ aṭi pōṟṟi 15

ārāta iṉpam aruḷum malai pōṟṟi
civaṉ avaṉ eṉcintaiyuḷ niṉṟa ataṉāl
avaṉ aruḷālē avaṉ tāḷ vaṇaṅkic
cintai makiḻac civa purāṇam taṉṉai
muntai viṉaimuḻutum ōya uraippaṉ yāṉ. 20

kaṇ nutalāṉ taṉkaruṇaik kaṇkāṭṭa vantu eyti
eṇṇutaṟku eṭṭā eḻil ārkaḻal iṟaiñci
viṇ niṟaintum maṇ niṟaintum mikkāy, viḷaṅku oḷiyāy,
eṇ iṟanta ellai ilātāṉē niṉ perumcīr
pollā viṉaiyēṉ pukaḻumāṟu oṉṟu aṟiyēṉ 25

pullākip pūṭāyp puḻuvāy maramākip
pal virukamākip paṟavaiyāyp pāmpākik
kallāy maṉitarāyp pēyāyk kaṇaṅkaḷāy
val acurar āki muṉivarāyt tēvarāyc
cellāa niṉṟa it tāvara caṅkamattuḷ 30

ellāp piṟappum piṟantu iḷaittēṉ, emperumāṉ
meyyē uṉ poṉ aṭikaḷ kaṇṭu iṉṟu vīṭu uṟṟēṉ
uyya eṉ uḷḷattuḷ ōṅkāramāy niṉṟa
meyyā vimalā viṭaippākā vētaṅkaḷ
aiyā eṉavōṅki āḻntu akaṉṟa nuṇṇiyaṉē 35

veyyāy, taṇiyāy, iyamāṉaṉām vimalā
poy āyiṉa ellām pōy akala vantaruḷi
mey ñāṉam āki miḷir kiṉṟa meyc cuṭarē
eññāṉam illātēṉ iṉpap perumāṉē
aññāṉam taṉṉai akalvikkum nal aṟivē 40

ākkam aḷavu iṟuti illāy, aṉaittu ulakum
ākkuvāy kāppāy aḻippāy aruḷ taruvāy
pōkkuvāy eṉṉaip pukuvippāy niṉ toḻumpiṉ
nāṟṟattiṉ nēriyāy, cēyāy, naṇiyāṉē
māṟṟam maṉam kaḻiya niṉṟa maṟaiyōṉē 45

kaṟanta pāl kaṉṉaloṭu neykalantāṟ pōlac
ciṟantaṭiyār cintaṉaiyuḷ tēṉūṟi niṉṟu
piṟanta piṟappu aṟukkum eṅkaḷ perumāṉ
niṟaṅkaḷ ōr aintu uṭaiyāy, viṇṇōrkaḷ ētta
maṟaintiruntāy, emperumāṉ valviṉaiyēṉ taṉṉai 50

maṟaintiṭa mūṭiya māya iruḷai
aṟampāvam eṉṉum arum kayiṟṟāl kaṭṭip
puṟamtōl pōrttu eṅkum puḻu aḻukku mūṭi,
malam cōrum oṉpatu vāyil kuṭilai
malaṅkap pulaṉ aintum vañcaṉaiyaic ceyya, 55

vilaṅku maṉattāl, vimalā uṉakku
kalanta aṉpākik kacintu uḷ urukum
nalam tāṉ ilāta ciṟiyēṟku nalki
nilam taṉmēl vantu aruḷi nīḷkaḻalkaḷ kāṭṭi,
nāyiṟ kaṭaiyāyk kiṭanta aṭiyēṟkut 60

tāyiṟ ciṟanta tayā āṉa tattuvaṉē
mācaṟṟa cōti malarnta malarccuṭarē
tēcaṉē tēṉ āramutē civapurāṉē
pācamām paṟṟu aṟuttup pārikkum āriyaṉē
nēca aruḷpurintu neñcil vañcam keṭap 65

pērātu niṉṟa peruṅkaruṇaip pōrāṟē
ārā amutē aḷavilāp pemmāṉē
ōrātār uḷḷattu oḷikkum oḷiyāṉē
nīrāy urukki eṉ āruyirāy niṉṟāṉē
iṉpamum tuṉpamum illāṉē uḷḷāṉē 70

aṉparukku aṉpaṉē yāvaiyumāy illaiyumāy
cōtiyaṉē tuṉṉiruḷē tōṉṟāp perumaiyaṉē
ātiyaṉē antam naṭuvāki allāṉē
īrttu eṉṉai āṭkoṇṭa entai perumāṉē
kūrtta mey ñāṉattāl koṇṭu uṇarvār tamkaruttiṉ 75

nōkkariya nōkkē nuṇukkariya nuṇ uṇarvē
pōkkum varavum puṇarvum ilāp puṇṇiyaṉē
kākkum em kāvalaṉē kāṇpariya pēr oḷiyē
āṟṟiṉpa veḷḷamē attā mikkāy niṉṟa
tōṟṟac cuṭar oḷiyāyc collāta nuṇ uṇarvāy 80

māṟṟamām vaiyakattiṉ vevvēṟē vantu aṟivām
tēṟṟaṉē tēṟṟat teḷivē eṉ cintaṉai yuḷ
ūṟṟāṉa uṇṇār amutē uṭaiyāṉē
vēṟṟu vikāra viṭakku uṭampiṉ uḷkiṭappa
āṟṟēṉ em aiyā araṉēyō eṉṟu eṉṟu 85

pōṟṟip pukaḻntiruntu poykeṭṭu mey āṉār
mīṭṭu iṅku vantu viṉaippiṟavi cārāmē
kaḷḷap pulakkurampaik kaṭṭu aḻikka vallāṉē
naḷ iruḷil naṭṭam payiṉṟu āṭum nātaṉē
tillai uḷ kūttaṉē teṉpāṇṭi nāṭṭāṉē 90

allal piṟavi aṟuppāṉē ō eṉṟu
collaṟku ariyāṉaic collit tiruvaṭikkīḻ
colliya pāṭṭiṉ poruḷ uṇarntu colluvār
celvar civapurattiṉ uḷḷār civaṉ aṭikkīḻp
pallōrum ēttap paṇintu. 95

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - - -

2. kīrttit tiru akaval
(tillaiyil aruḷiyatu - nilaimaṇṭila āciriyappā)

tillai mūtūr āṭiya tiruvaṭi
pal uyir ellām payiṉṟaṉaṉ āki
eṇil palkuṇam eḻilpeṟa viḷaṅki
maṇṇum viṇṇum vāṉōr ulakum
tuṉṉiya kalvi tōṟṟiyum aḻittum 5

eṉṉuṭai iruḷai ēṟatturantum
aṭiyār uḷḷattu aṉpu mītūrak
kuṭiyāk koṇṭa koḷkaiyum ciṟappum
maṉṉum māmalai makēntiram ataṉil
coṉṉa ākamam tōṟṟuvittu aruḷiyum 10

kallā ṭattuk kalantu iṉitu aruḷi
nallā ḷōṭu nayappuṟavu eytiyum
pañcap paḷḷiyil pālmoḻi taṉṉoṭum
eñcātu īṇṭum iṉṉaruḷ viḷaittum
kirāta vēṭamoṭu kiñcuka vāyavaḷ 15

virāvu koṅkai naltaṭam paṭintum
kēvēṭar ākik keḷiṟatu paṭuttum
māvēṭṭu ākiya ākamam vāṅkiyum
maṟṟavai tammai makēntirattu iruntu
uṟṟa aim mukaṅkaḷāṟ paṇittu aruḷiyum 20

nantam pāṭiyil nāṉ maṟaiyōṉāy
antamil āriyaṉāy amarntu aruḷiyum
vēṟu vēṟu uruvum vēṟuvēṟu iyaṟkaiyum
nūṟu nūṟu āyiram iyalpiṉatu āki
ēṟu uṭai īcaṉ ippuvaṉiyai uyyak 25

kūṟu uṭai maṅkaiyum tāṉum vantaruḷik
kutiraiyaik koṇṭu kuṭanāṭu ataṉmicaic
caturpaṭat cāttāyt tāṉ eḻuntaruḷiyum
vēlam puttūr viṭṭēṟu aruḷik
kōlam polivu kāṭṭiya koḷkaiyum 30

tarppaṇam ataṉil cāntam puttūr
vilporu vēṭaṟku īnta viḷaivum
mokkaṇi aruḷiya muḻuttaḻal mēṉi
cokkatu ākak kāṭṭiya toṉmaiyum
ariyoṭu piramaṟku aḷavu aṟi oṇṇāṉ 35

nariyaik kutirai ākkiya naṉmaiyum
āṇṭukoṇṭaruḷa aḻakuṟu tiruvaṭi
pāṇṭiyaṉ taṉakkup parimāviṟṟu
īṇṭu kaṉakam icaiyap peṟā atu
āṇṭāṉ emkōṉ aruḷvaḻi iruppat 40

tūṇṭu cōti tōṟṟiya toṉmaiyum
antaṇaṉ āki āṇṭukoṇṭaruḷi
intira ñālam kāṭṭiya iyalpum
maturaip perunal mānakar iruntu
kutiraic cēvakaṉ ākiya koḷkaiyum 45

āṅkatu taṉṉil aṭiyavaṭ kākap
pāṅkāy maṇ cumantaruḷiya paricum
uttara kōca maṅkaiyuḷ iruntu
vittaka vēṭaṅ kāṭṭiya iyalpum
pūvaṇam ataṉil polintu iruntu aruḷit 50

tūvaṇa mēṉi kāṭṭiya toṉmaiyum
vāta vūriṉil vantu iṉitu aruḷip
pātac cilampoli kāṭṭiya paṇpum
tiru ār poruntuṟaic celvaṉ ākik
karu ār cōtiyil karanta kaḷḷamum 55

pūvalam ataṉil polintu iṉitu aruḷip
pāvam nācam ākkiya paricum
taṇṇīrp pantal cayampeṟa vaittu
nalnīrc cēvakaṉ ākiya naṉmaiyum
viruntiṉaṉ āki veṇkāṭu ataṉil 60

kuruntiṉ kīḻ aṉṟirunta koḷkaiyum
paṭṭa maṅkaiyil pāṅkāy iruntu aṅku
aṭṭa mācitti aruḷiya atuvum
vēṭuvaṉ āki vēṇṭu uruk koṇṭu
kāṭu atu taṉṉil karanta uḷḷamum 65

meyk kāṭṭiṭṭu vēṇṭu uruk koṇṭu
takkāṉ oruvaṉ ākiya taṉmaiyum
ōri ūril ukantu iṉitu aruḷi
pārirum pālakaṉ ākiya paricum
pāṇṭūr taṉṉil īṇṭa iruntum 70

tēvūrt teṉpāl tikaḻtaru tīvil
kōvār kōlam koṇṭa koḷkaiyum
tēṉ amar cōlait tiru ārūril
ñāṉam taṉṉai nalkiya naṉmaiyum
iṭaimarutu ataṉil īṇṭa iruntu 75

paṭimap pātam vaitta apparicum
ēkam pattil iyalpāy iruntu
pākam peṇṇōṭu āyiṉa paricum
tiruvāñciyattil cīrpeṟa iruntu
maruvār kuḻaliyoṭu makiḻnta vaṇṇamum 80

cēvakaṉ ākit tiṇcilai ēntip
pāvakam palapala kāṭṭiya paricum
kaṭampūr taṉṉil iṭampeṟa iruntum
īṅkōy malaiyil eḻilatu kāṭṭiyum
aiyāṟu ataṉil caivaṉ ākiyum 85

turutti taṉṉil aruttiyōṭu iruntum
tiruppaṉai ūril viruppaṉ ākiyum
kaḻumalam ataṉil kāṭci koṭuttum
kaḻukkuṉṟu ataṉil vaḻukkātu iruntum
puṟampayam ataṉil aṟampala aruḷiyum 90

kuṟṟālattuk kuṟiyāy iruntum
antamil perumai aḻal uruk karantu
cuntara vēṭattu orumutal uruvukoṇṭu
intira ñālam pōlavantu aruḷi
evvevar taṉmaiyum taṉvayiḷ paṭuttut 95

tāṉē ākiya tayāparaṉ em iṟai
cantira tīpattuc cāttiraṉ āki
antirattu iḻintu vantu aḻaku amar pālaiyuḷ
cuntarat taṉmaiyoṭu tutaintu iruntaruḷiyum
mantira māmalai makēntira veṟpaṉ 100

antam il perumai aruḷ uṭai aṇṇal
em tamai āṇṭa paricu atu pakariṉ
āṟṟal atuvuṭai aḻakamar tiru uru
nīṟṟuk kōṭi nimirntu kāṭṭiyum
ūṉam taṉṉai oruṅkuṭaṉ aṟukkum 105

āṉan tammē āṟā aruḷiyum
mātil kūṟuuṭai māpperum karuṇaiyaṉ
nātap perumpaṟai naviṉṟu kaṟaṅkavum
aḻukku aṭaiyāmal āṇṭukoṇṭu aruḷpavaṉ
kaḻuk kaṭai taṉṉaik kaikkoṇṭu aruḷiyum 110

mūlam ākiya mummalam aṟukkum
tūya mēṉic cuṭarviṭu cōti
kātalaṉ ākik kaḻunīr mālai
ēṟu uṭaittāka eḻilpeṟa aṇittum
ariyoṭu piramaṟku aḷavu aṟiyātavaṉ 115

parimāviṉ micaip payiṉṟa vaṇṇamum
mīṇṭu vārāvaḻi aruḷ puripavaṉ
pāṇṭi nāṭē paḻampati ākavum
pakti cey aṭiyāraip paramparattu uyppavaṉ
uttara kōca maṅkai ūr ākavum 120

āti mūrttikaḷukku aruḷpurintu aruḷiya
tēva tēvaṉ tirup peyar ākavum
iruḷ kaṭintu aruḷiya iṉpa ūrti
aruḷiya perumai aruḷmalai yākavum
epperun tamaiyum evvevar tiṟamum 125

apparicu ataṉāl āṇṭukoṇṭaruḷi
nāyiṉēṉai nalammali tillaiyuḷ
kōlam ārtaru potuviṉil varukaeṉa
ēla eṉṉai īṅku oḻit taruḷi
aṉṟu uṭaṉ ceṉṟa aruḷpeṟum aṭiyavar 130

oṉṟa oṉṟa uṭaṉ kalantu aruḷiyum
eyta vantilātār eriyil pāyavum
mālatu vāki mayakkam eytiyum
pūtalam ataṉil puraṇṭuvīḻntu alaṟiyum
kālvicaittu ōṭik kaṭalpuka maṇṭi 135

nāta nāta eṉṟu aḻutu araṟṟi
pātam eytiṉar pātam eytavum
patañcalik karuḷiya paramanāṭaka eṉṟu
itam calippeyta niṉṟu ēṅkiṉar ēṅkavum
eḻilpeṟum imayattu iyalpuuṭai ampoṉ 140

politaru puliyūrp potuviṉil naṭam navil
kaṉitaru cevvāy umaiyoṭu kāḷikku
aruḷiya tirumukattu aḻaku uṟu ciṟunakai
iṟaivaṉ īṇṭiya aṭiyava rōṭum
politaru puliyūr pukku iṉitu aruḷiṉaṉ 145

olitaru kailai uyarkiḻa vōṉē

tirucciṟṟampalam
- - - - - - -- - -- - - - - - -- - ---

3. tiruvaṇṭap pakuti
( tillaiyil aruḷiyatu - iṇaik kuṟaḷ āciriyappā)

aṇṭap pakutiyiṉ uṇṭaip piṟakkam
aḷappu arum taṉmai vaḷap peruṅ kāṭci
oṉṟaṉukku oṉṟu niṉṟeḻil pakariṉ
nūṟṟu oru kōṭiyiṉ mēlpaṭa virintaṉa
ilnuḻai katiriṉ tuṉ aṇup puraiyac 5

ciṟiya ākap periyōṉ teriyiṉ
vētiyaṉ tokaiyoṭu mālavaṉ mikutiyum
tōṟṟamum ciṟappum īṟṟoṭu puṇariya
māppēr ūḻiyum nīkkamum nilaiyum
cūkkamoṭu tūlattuc cūṟai mārutattu 10

eṟiyatu vaḷiyiṉ
koṭkap peyarkkum kuḻakaṉ muḻuvatum
paṭaippōṉ paṭaikkum paḻaiyōṉ paṭaittavai
kāppōṉ kākkum kaṭavuḷ, kāppavai
kāppōṉ, karappavai karutāk 15

karuttuṭaik kaṭavuḷ, tiruttakum
aṟuvakaic camayattu aṟuvakai yōrkkum
vīṭupēṟāy niṉṟa viṇṇōr pakuti
kīṭam puraiyum kiḻavōṉ, nāḷ toṟum
arukkaṉiṉ cōti amaittōṉ, tiruttaku 20

matiyil taṇmai vait tōṉ, tiṇtiṟal
tīyil vemmai ceytōṉ, poytīr
vāṉil kalappu vaittōṉ, mētaku
kāliṉ ūkkam kaṇṭōṉ, niḻal tikaḻ
nīril iṉcuvai nikaḻntōṉ, veḷippaṭa 25

maṇṇil tiṇmai vaittōṉ, eṉṟu eṉṟu
eṉaip pala kōṭi eṉaip pala piṟavum
aṉaittu aṉaittu avvayiṉ aṭaittōṉ. aḵtāṉṟu
muṉṉōṉ kāṇka, muḻutōṉ kāṇka
taṉnēr illōṉ tāṉē kāṇka 30

ēṉat tol eyiṟu aṇintōṉ kāṇka
kāṉap puliyuri araiyōṉ kāṇka
nīṟṟōṉ kāṇka, niṉaitoṟum niṉaitoṟum
āṟṟēṉ kāṇka, antō keṭuvēṉ
iṉṉicai vīṇaiyil icaittōṉ kāṇka 35

aṉṉatu oṉṟu av vayiṉ aṟintōṉ kāṇka
paramaṉ kāṇka, paḻaiyōṉ kāṇka
piramaṉmāl kāṇāp periyōṉ kāṇka
aṟputaṉ kāṇka, anēkaṉ kāṇka
coṟpataṅ kaṭanta tollōṉ kāṇka 40

patti valaiyil paṭuvōṉ kāṇka
cittamum cellāc cēṭciyaṉ kāṇka
oruvaṉ eṉṉum oruvaṉ kāṇka
viripoḻil muḻutāy virintōṉ kāṇka
aṇuttarum taṉmaiyil aiyōṉ kāṇka 45

iṇaippu arum perumaiyil īcaṉ kāṇka
ariya atil ariya ariyōṉ kāṇka
maruvi epporuḷum vaḷarppōṉ kāṇka
nūl uṇarvu uṇarā nuṇṇiyaṉ kāṇka
mēlōṭu kīḻāy virintōṉ kāṇka 50

antamum ātiyum akaṉṟōṉ kāṇka
pantamum vīṭum paṭaippōṉ kāṇka
niṟpatuñ celvatum āṉōṉ kāṇka
kaṟpamum iṟutiyum kaṇṭōṉ kāṇka
yāvarum peṟa uṟum īcaṉ kāṇka 55

tēvarum aṟiyāc civaṉē kāṇka
peṇāṇ alieṉum peṟṟiyaṉ kāṇka
kaṇṇāl yāṉum kaṇṭēṉ kāṇka
aruḷnaṉi curakkum amutē kāṇka
karuṇaiyiṉ perumai kaṇṭēṉ kāṇka 60

puvaṉiyil cēvaṭi tīṇṭiṉaṉ kāṇka
civaṉ eṉa yāṉum tēṟiṉaṉ kāṇka
avaṉ eṉai āṭkoṇṭu aruḷiṉaṉ kāṇka
kuvaḷaik kaṇṇi kūṟaṉ kāṇka
avaḷun tāṉum uṭaṉē kāṇka 65

paramā ṉantap paḻam kaṭa latuvē
karumā mukilil tōṉṟit
tiruvār peruntuṟai varaiyil ēṟit
tiruttaku miṉoḷi ticaiticai viriya
aimpulap pantaṉai vāḷaravu iriya 70

vem tuyar kōṭai māttalai karappa
nīṭu eḻil tōṉṟi vāṉ oḷi miḷira
emtam piṟaviyil kōpam mikuntu
muracu ēṟintu māpperuṅ karuṇaiyil muḻaṅkip
pūppurai añcali kāntaḷ kāṭṭa 75

eñcā iṉṉaruḷ nuṇtuḷi koḷḷac
ceñcuṭar veḷḷam ticaiticai teviṭṭa varaiyuṟak
kētak kuṭṭam kaiyaṟa vōṅki
irumuc camayattu oru pēyt tēriṉai
nīrnacai taravarum neṭuṅkaṇ māṉkaṇam 80

tavapperu vāyiṭaip parukit taḷarvoṭum
avapperun tāpam nīṅkātu acaintaṉa
āyiṭai vāṉap pēriyāṟṟu akavayiṉ
pāyntu eḻuntu iṉpam peruñcuḻi koḻittuc
cuḻittu empantam māk karaiporutu alaittiṭittu 85

ūḻ ūḻ ōṅkiya naṅkaḷ
iruviṉai māmaram vēr paṟittu eḻuntu
uruva aruḷnīr ōṭṭā aruvaraic
cantiṉ vāṉciṟai kaṭṭi maṭṭaviḻ
veṟimalark kuḷavāy kōli niṟaiyakil 90

māppukaik karaicēr vaṇṭuṭaik kuḷattiṉ
mīkkoḷa mēlmēl makiḻtaliṉ nōkki
aruccaṉai vayal uḷ aṉpuvittu iṭṭut
toṇṭa uḻavar ārat tanta
aṇṭattu arumpeṟal mēkaṉ vāḻka 95

karumpaṇak kaccaik kaṭavuḷ vāḻka
arumtavarkaku aruḷum āti vāḻka
accam tavirtta cēvakaṉ vāḻka
niccalum īrttāṭ koḷvōṉ vāḻka
cūḻirum tuṉpam tuṭaippōṉ vāḻka 100

eytiṉarkku āramutu aḷippōṉ vāḻka
kūriruḷ kūttoṭu kuṉippōṉ vāḻka
pēramait tōḷi kātalaṉ vāḻka
ētilārkaku ētilem iṟaivaṉ vāḻka
kātalarkku eyppiṉil vaippu vāḻka 105

naccu aravu āṭṭiya nampaṉ pōṟṟi
piccu emai ēṟṟiya periyōṉ pōṟṟi
nīṟṟoṭu tōṟṟa vallōṉ pōṟṟi nāṟṟicai
naṭappaṉa naṭāayk kiṭappaṉa kiṭāay
niṟpaṉa niṟīic 110

colpatam kaṭanta tollōṉ
uḷḷat tuṇarcciyiṟ koḷḷavum paṭāaṉ
kaṇmutal pulaṉāṟ kāṭciyum illōṉ
viṇmutal pūtam veḷippaṭa vakuttōṉ
pūvil nāṟṟam pōṉṟuyarn teṅkum 115

oḻivaṟa niṟaintu mēviya perumai
iṉṟu eṉakku eḷivantu aruḷi
aḻitarum ākkai oḻiyacceyta oṇporuḷ
iṉṟeṉak keḷivantu iruntaṉaṉ pōṟṟi
aḷitarum ākkai ceytōṉ pōṟṟi 120

ūṟṟirunta tuḷḷaṅ kaḷippōṉ pōṟṟi
āṟṟā iṉpam alarntalai ceyyap
pōṟṟā ākkaiyaip poṟuttal pukalēṉ
marakatak kuvāal māmaṇip piṟakkam
miṉoḷi koṇṭa poṉṉoḷi tikaḻat 125

ticaimukaṉ ceṉṟu tēṭiṉarkku oḷittum
muṟaiyuḷi oṟṟi muyaṉṟavarkku oḷittum
oṟṟumai koṇṭu nōkkum uḷḷattu
uṟṟavar varunta uṟaippavarkku oḷittum
maṟaittiṟam nōkki varuntiṉarkku oḷittum 130

ittan tirattil kāṇṭum eṉṟu iruntōrkku
attan tirattil avvayiṉ oḷittum
muṉivu aṟa nōkki naṉivarak kauvi
āṇeṉat tōṉṟi aliyeṉap peyarntu
vāḷnutal peṇeṉa oḷittum cēṇvayiṉ 135

aimpulaṉ celaviṭuttu aruvarai toṟumpōyt
tuṟṟavai tuṟanta veṟṟu uyir ākkai
aruntavar kāṭciyuḷ tirunta oḷittum
oṉṟu uṇṭillai yeṉṟaṟi voḷittum
paṇṭē payiltoṟum iṉṟē payiltoṟum 140

oḷikkum cōraṉaik kaṇṭaṉam
ārmiṉ ārmiṉ nāṇmalarp piṇaiyalil
tāḷtaḷai iṭumiṉ cuṟṟumiṉ cūḻmiṉ
toṭarmiṉ viṭēṉmiṉ
paṟṟumiṉ eṉṟavar paṟṟumuṟṟu oḷittum 145

taṉnēr illōṉ tāṉē āṉa taṉmai
eṉ nēr aṉaiyōr kēṭkavantu iyampi
aṟaikūvi āṭkoṇṭaruḷi
maṟaiyōr kōlam kāṭṭi aruḷalum
uḷaiyā aṉpu eṉpu uruka ōlamiṭṭu 150

alaikaṭal tiraiyil ārttu ārttu ōṅkit
talai taṭumāṟā vīḻntupuraṇ ṭalaṟip
pittariṉ mayaṅki mattariṉ matittu
nāṭṭavar maruḷavum kēṭṭavar viyappavum
kaṭakkaḷiṟu ēṟṟāt taṭamperu matattiṉ 155

āṟṟēṉ āka avayavam cuvaitaru
kōṟṟēṉ koṇṭu ceytaṉaṉ
ēṟṟār mūtūr eḻilnakai eriyiṉ
vīḻvittu āṅku aṉṟu aruṭperun tīyiṉ
aṭiyōm aṭikkuṭil 160

oruttarum vaḻāmai yoṭukkiṉaṉ
taṭakkaiyiṉ nellik kaṉiyeṉak kāyiṉaṉ
colluvatu aṟiyēṉ vāḻi muṟaiyō
tariyēṉ nāyēṉ tāṉ eṉaic ceytatu
teriyēṉ āā cettēṉ aṭiyēṟku 165

aruḷiyatu aṟiyēṉ parukiyum ārēṉ
viḻuṅkiyum olla killēṉ
ceḻuntaṇ pāṟkaṭal tiraipurai vittu
uvarkkaṭal naḷḷumnīr uḷakam tatumpa
vākku iṟantu amutam mayirkkāl tōṟum 170

tēkkiṭac ceytaṉaṉ koṭiyēṉ ūṉtaḻai
kurampai tōṟum nāy uṭal akattē
kurampaikoṇṭu iṉtēṉ pāytti nirampiya
aṟputam āṉa amuta tāraikaḷ
eṟput tuḷaitoṟum ēṟṟiṉaṉ urukuvatu 175

uḷḷam koṇṭōr uruccey tāṅku eṉakku
aḷ ūṟu ākkai amaittaṉaṉ oḷḷiya
kaṉṉaṟ kaṉitēr kaḷiṟu eṉak kaṭaimuṟai
eṉṉaiyum iruppatu ākkiṉaṉ eṉṉil
karuṇai vāṉtēṉ kalakka 180

aruḷoṭu parā amutu ākkiṉaṉ
piramaṉ māl aṟiyāp peṟṟi yōṉē
tirucciṟṟampalam
- - - - - - - - - - - - -- - - - - - - -

4. pōṟṟit tiruakaval
(tillaiyil aruḷiyatu - nilaimaṇṭila āciriyappā)

nāṉmukaṉ mutalā vāṉavar toḻutu eḻa
īr aṭiyālē mūvulaku aḷantu
nāl ticai muṉivarum aimpulaṉ malarap
pōṟṟi cey katirmuṭit tiruneṭumāl aṉṟu
aṭimuṭi aṟiyum ātaravu ataṉil
kaṭum muraṇ ēṉam ākimuṉ kalantu
ēḻtalam uruva iṭantu piṉ eyttu
ūḻi mutalva cayacaya eṉṟu
vaḻuttiyum kāṇā malaraṭi iṇaikaḷ
vaḻuttutaṟku eḷitāy vār kaṭal ulakiṉil 10

yāṉai mutalā eṟumpu īṟāya
ūṉam il yōṉiyiṉ uḷviṉai piḻaittum
māṉuṭap piṟappiṉuḷ mātā utarattu
īṉam il kirumic ceruviṉil piḻaittum
oru matit tāṉṟiyiṉ irumaiyil piḻaittum
irumati viḷaiviṉ orumaiyil piḻaittum
mummati taṉṉuḷ ammatam piḻaittum
īr iru tiṅkaḷil pēr iruḷ piḻaittum
añcu tiṅkaḷil muñcutal piḻaittum
āṟu tiṅkaḷil ūṟu alar piḻaittuma 20

ēḻu tiṅkaḷil tāḻ puvi piḻaittum
eṭṭut tiṅkaḷil kaṭṭamum piḻaittum
oṉpatil varutaru tuṉpamum piḻaittum
takka tacamati tāyoṭu tāṉpaṭum
tukka cākaram tuyar iṭaippiḻaittum
āṇṭukaḷ tōṟum aṭainta akkālai
īṇṭiyum iruttiyum eṉaippala piḻaittum
kālai malamoṭu kaṭumpakal paci nici
vēlai nittirai yāttirai piḻaittum
karumkuḻal cevvāy veḷnakaik kārmayil 30

oruṅkiya cāyal neruṅki uḷ matarttuk
kaccu aṟa nimirntu katirttu muṉ paṇaittu
eyttu iṭaivarunta eḻuntu puṭaiparantu
īrkku iṭaipōkā iḷamulai mātartam
kūrtta nayaṉak koḷḷaiyil piḻaittum
pitta ulakar perum tuṟaip parappiṉuḷ
mattam kaḷiṟu eṉum avāviṭaip piḻaittum
kalvi eṉṉum palkaṭal piḻaittum
celvam eṉṉum allalil piḻaittum
nalkuravu eṉṉum tolviṭam piḻaittum 40

pulvarampu āya palatuṟai piḻaittum
teyvam eṉpatōr cittam uṇṭāki
muṉivu ilātatu ōr poruḷ atu karutalum
āṟu kōṭi māyā caktikaḷ
vēṟu vēṟu tam māyaikaḷ toṭaṅkiṉa
āttam āṉār ayalavar kūṭi
nāttikam pēci nāttaḻumpu ēṟiṉar
cuṟṟam eṉṉum tolpacuk kuḻāṅkaḷ
paṟṟi aḻaittup pataṟiṉar perukavum
viratamē param āka vētiyarum 50

caratam ākavē cāttiram kāṭṭiṉar
camaya vātikaḷ tamtam mataṅkaḷē
amaivatu āka araṟṟi malaintaṉar
miṇṭiya māyā vātam eṉṉum
caṇṭa mārutam cuḻittu aṭittut tāarttu
ulōkāya tameṉum oḷ tiṟappāmpiṉ
kalā pētatta kaṭuviṭam eyti
atil perumāyai eṉaippala cūḻavum
tappāmē tām piṭittatu caliyāt
taḻalatu kaṇṭa meḻuku atu pōlat 60

toḻutu uḷam uruki aḻutu uṭalkampittu
āṭiyum alaṟiyum pāṭiyum paraviyum
koṭiṟum pētaiyum koṇṭatu viṭāteṉa
paṭiyē āki nal iṭaiaṟā aṉpiṉ
pacumarattu āṇi aṟaintāl pōlak
kacivatu perukik kaṭal eṉa maṟuki
akam kuḻaintu aṉukulamāy mey vitirttuc
cakam pēy eṉṟu tammaic cirippa
nāṇ atu oḻintu nāṭavar paḻitturai
pūṇ atu ākak kōṇutal iṉṟic 70

catur iḻantu aṟimāl koṇṭu cārum
katiyatu paramā aticayam ākak
kaṟṟā maṉam eṉak kataṟiyum pataṟiyum
maṟṟu ōr teyvam kaṉavilum niṉaiyātu
aruparattu oruvaṉ avaṉiyil vantu
kuruparaṉ āki aruḷiya perumaiyaic
ciṟumai eṉṟu ikaḻātē tiruvaṭi iṇaiyaip
piṟiviṉai aṟiyā niḻal atu pōla
muṉ piṉṉāki muṉiyātu atticai
eṉpu naintu uruki nekku nekku ēṅki 80

aṉpu eṉum āṟu karai atu puraḷa
naṉpulaṉ oṉṟi nāta eṉṟu araṟṟi
urai taṭumāṟi urōmam cilirppa
karamalar moṭṭittu irutayam malarak
kaṇkaḷi kūra nuṇ tuḷi arumpac
cāyā aṉpiṉai nāḷtorum taḻaippavar
tāyē āki vaḷarttaṉai pōṟṟi
mey taru vētiyaṉ āki viṉaikeṭak
kaitaravalla kaṭavuḷ pōṟṟi
āṭaka maturai aracē pōṟṟi 90

kūṭal ilaṅku kurumaṇi pōṟṟi
teṉ tillai maṉṟiṉuḷ āṭi pōṟṟi
iṉṟu eṉakku ār amutu āṉāy pōṟṟi
mūvā nāṉmaṟai mutalvā pōṟṟi
cēvār velkoṭic civaṉē pōṟṟi
miṉ ār uruva vikirtā pōṟṟi
kal nār uritta kaṉiyē pōṟṟi
kāvāy kaṉakak kuṉṟē pōṟṟi
ā ā eṉtaṉakku aruḷāy pōṟṟi
paṭaippāy kāppāy tuṭaippāy pōṟṟi 100

iṭaraik kaḷaiyum entāy pōṟṟi
īca pōṟṟi iṟaiva pōṟṟi
tēcap paḷiṅkiṉ tiraḷē pōṟṟi
araicē pōṟṟi amutē pōṟṟi
virai cēr caraṇa vikirtā pōṟṟi
vēti pōṟṟi vimalā pōṟṟi
āti pōṟṟi aṟivē pōṟṟi
katiyē pōṟṟi kaṉiyē pōṟṟi
nati cēr neñcaṭai nampā pōṟṟi
uṭaiyāy pōṟṟi uṇarvē pōṟṟi 110

kaṭaiyēṉ aṭimai kaṇṭāy pōṟṟi
aiyā pōṟṟi aṇuvē pōṟṟi
caivā pōṟṟi talaivā pōṟṟi
kuṟiyē pōṟṟi kuṇamē pōṟṟi
neṟiyē pōṟṟi niṉaivē pōṟṟi
vāṉōrkku ariya maruntē pōṟṟi
ēṉōrkku eḷiya iṟaivā pōṟṟi
mūvēḻ cuṟṟamum muraṇ uṟu naraku iṭai
āḻāmē aruḷ aracē pōṟṟi
tōḻā pōṟṟi tuṇaivā pōṟṟi 120

vāḻvē pōṟṟi eṉ vaippē pōṟṟi
muttā pōṟṟi mutalvā pōṟṟi
attā pōṟṟi araṉē pōṟṟi
uraiuṇarvu iṟanta oruva pōṟṟi
virikaṭal ulakiṉ viḷaivē pōṟṟi
arumaiyil eḷiya aḻakē pōṟṟi
karumuki lākiya kaṇṇē pōṟṟi
maṉṉiya tiruvaruḷ malaiyē pōṟṟi
eṉṉaiyum oruva ṉākki iruṅkaḻal
ceṉṉiyil vaitta cēvaka pōṟṟi 130

toḻutakai tuṉpan tuṭaippāy pōṟṟi
aḻivilā āṉanta vāri pōṟṟi
aḻivatum āvatum kaṭantāy pōṟṟi
muḻuvatum iṟanta mutalvā pōṟṟi
māṉnēr nōkki maṇāḷā pōṟṟi
vāṉakattu amarar tāyē pōṟṟi
pāriṭai aintāyp parantāy pōṟṟi
nīriṭai nāṉkāy nikaḻntāy pōṟṟi
tīyiṭai mūṉṟāyt tikaḻntāy pōṟṟi
vaḷiyiṭai iraṇṭāy makiḻntāy pōṟṟi 140

veḷiyiṭai oṉṟāy viḷaintāy pōṟṟi
aḷipavar uḷḷatatu amutē pōṟṟi
kaṉavilum tēvarkku ariyāy pōṟṟi
naṉavilum nāyēṟku aruḷiṉai pōṟṟi
iṭaimarutu uṟaiyum entāy pōṟṟi
caṭaiiṭaik kaṅkai tarittāy pōṟṟi
ārūr amarnta aracē pōṟṟi
cīr ār tiruvaiyāṟā pōṟṟi
aṇṇāmalai em aṇṇā pōṟṟi
kaṇ ār amutak kaṭalē pōṟṟi 150

ēkampattu uṟai entāy pōṟṟi
pākam peṇ uru āṉāy pōṟṟi
parāyt tuṟai mēviya paraṉē pōṟṟi
cirāppaḷḷi mēviya civaṉē pōṟṟi
maṟṟu ōr paṟṟu iṅku aṟiyōṉ pōṟṟi
kuṟṟālattu em kūttā pōṟṟi
kōkaḻi mēviya kōvē pōṟṟi
īṅkōy malai entāy pōṟṟi
pāṅku ār paḻaṉattu aḻakā pōṟṟi
kaṭampūr mēviya viṭaṅkā pōṟṟi 160

aṭaintavarkku aruḷum appā pōṟṟi
itti taṉṉiṉ kīḻ irumūvarkku
attikku aruḷiya aracē pōṟṟi
teṉṉāṭuṭaiya civaṉē pōṟṟi
eṉ nāṭṭavarkkum iṟaivā pōṟṟi
ēṉak kuruḷaikku aruḷiṉai pōṟṟi
māṉak kayilai malaiyāy pōṟṟi
aruḷiṭa vēṇṭum ammāṉ pōṟṟi
iruḷ keṭa aruḷum iṟaivā pōṟṟi
taḷarntēṉ aṭiyēṉ tamiyēṉ pōṟṟi 170

kaḷam koḷak karuta aruḷāy pōṟṟi
añcēl eṉṟu iṅku aruḷāy pōṟṟi
nañcē amutā nayantāy pōṟṟi
attā pōṟṟi aiyā pōṟṟi
nittā pōṟṟi nimalā pōṟṟi
pattā pōṟṟi pavaṉē pōṟṟi
periyāy pōṟṟi pirāṉē pōṟṟi
ariyāy pōṟṟi amalā pōṟṟi
maṟaiyōr kōla neṟiyē pōṟṟi
muṟaiyō tariyēṉ mutalvā pōṟṟi 180

uṟavē pōṟṟi uyirē pōṟṟi
ciṟavē pōṟṟi civamē pōṟṟi
mañcā pōṟṟi maṇāḷā pōṟṟi
pañcu ēr aṭiyāḷ paṅkā pōṟṟi
alantēṉ nāyēṉ aṭiyēṉ pōṟṟi
ilaṅku cuṭar em īcā pōṟṟi
cuvaittalai mēviya kaṇṇē pōṟṟi
kuvaippati malinta kōvē pōṟṟi
malai nāṭu uṭaiya maṉṉē pōṟṟi
kalai ār arikēcariyāy pōṟṟi 190

tirukkaḻuk kuṉṟil celvā pōṟṟi
poruppu amar pūvaṇattu araṉē pōṟṟi
aruvamum uruvamum āṉāy pōṟṟi
maruviya karuṇai malaiyē pōṟṟi
turiyamum iṟanta cuṭarē pōṟṟi
terivu aritu ākiya teḷivē pōṟṟi
tōḷā muttac cuṭarē pōṟṟi
āḷ āṉavarkaḷukku aṉpā pōṟṟi
ārā amutē aruḷē pōṟṟi
pēr āyiram uṭaip pemmāṉ pōṟṟi 200

tāḷi aṟukiṉ tārāy pōṟṟi
nīḷ oḷi ākiya niruttā pōṟṟi
cantaṉac cāntiṉ cuntara pōṟṟi
cintaṉaikku ariya civamē pōṟṟi
mantira māmalai mēyāy pōṟṟi
entamai uyyak koḷvāy pōṟṟi
pulimulai pul vāykku aruḷiṉai pōṟṟi
alaikaṭal mī micai naṭantāy pōṟṟi
karum kuruvikku aṉṟu aruḷiṉai pōṟṟi
irum pulaṉ pulara icaintaṉai pōṟṟi 210

paṭi uṟap payiṉṟa pāvaka pōṟṟi
aṭiyoṭu naṭu īṟu āṉāy pōṟṟi
narakoṭu cuvarkka nāṉilam pukāmal
parakati pāṇṭiyaṟku aruḷiṉai pōṟṟi
oḻivaṟa niṟainta oruva pōṟṟi
ceḻu malarc civapurattu aracē pōṟṟi
kaḻu nīr mālaik kaṭavuḷ pōṟṟi
toḻuvār maiyal tuṇippāy pōṟṟi
piḻaippu vāyppu oṉṟu aṟiyā nāyēṉ
kuḻaitta colmālai koṇṭaruḷ pōṟṟi 220

purampala eritta purāṇa pōṟṟi
param param cōtip paraṉē pōṟṟi
pōṟṟi pōṟṟi puyaṅkap perumāṉ
pōṟṟi pōṟṟi purāṇa kāraṇa
pōṟṟi pōṟṟi caya caya pōṟṟi 225

tirucciṟṟampalam
- - - - - - - - - - -

5. tiruccatakam
(tirupperuntuṟaiyil aruḷiyatu)

1. mey uṇartal (kaṭṭaḷaik kalittuṟai)

meytāṉ arumpi vitir vitirttu
uṉ virai ār cuḻaṟku eṉ
kaitāṉ talai vaittuk kaṇṇīr
tatumpi vetumpi uḷḷam
poytāṉ tavirntu uṉṉaip pōṟṟi
caya caya pōṟṟi eṉṉum
kaitāṉ nekiḻa viṭēṉ uṭaiyāy
eṉṉaik kaṇṭu koḷḷē. 5

koḷḷēṉ purantaraṉ māl ayaṉ vāḻvu kuṭikeṭiṉum
naḷḷēṉ niṉatu aṭiyāroṭu allāl narakam pukiṉum
eḷḷēṉ tiruaruḷālē irukkap peṟiṉ iṟaivā
uḷḷēṉ piṟa teyvam uṉṉai allātu eṅkaḷ uttamaṉē. 6

uttamaṉ attaṉ uṭaiyāṉ aṭiyē niṉaintu uruki
matta maṉattoṭu māl ivaṉ eṉṉa maṉam niṉaivil
ottaṉa ottaṉa colliṭa ūrūr tirintu evarum
tam tam maṉattaṉa pēca eññāṉṟu kol cāvatuvē. 7

cāva muṉ nāḷ takkaṉ vēḷvit takar tiṉṟu nañcam añci
āva entāy eṉṟu avitā iṭum nammavar avarē
mūvar eṉṟē empirāṉoṭum eṇṇi viṇ āṇṭu maṇmēl
tēvar eṉṟē iṟumāntu eṉṉa pāvam tiratavarē. 8

tavamē purintilaṉ taṇmalar iṭṭumuṭṭātu iṟaiñcēṉ
avamē piṟanta aruviṉaiyēṉ uṉakku aṉpar uḷḷām
civamē peṟum tiru eytiṟṟilēṉ niṉ tiruvaṭikku ām
pavamē aruḷu kaṇṭāy aṭiyēṟku emparamparaṉē. 9

parantu pal āymalar iṭṭu muṭṭātu aṭiyē iṟaiñci
iranta ellām emakkē peṟalām eṉṉum aṉpar uḷḷam
karantu nillāk kaḷvaṉē niṉtaṉ vārcuḻaṟku aṉpu eṉakkum
nirantaramāy aruḷāy niṉṉai ētta muḻuvatumē. 10

muḻuvatum kaṇṭavaṉaip paṭait
tāṉ muṭicāyntu muṉṉāḷ
ceḻu malar koṇṭu eṅkum tēṭa ap
pālaṉ ippāl empirāṉ
kaḻutoṭu kāṭṭiṭai nāṭakam
āṭik kati iliyāy
uḻuvaiyiṉ tōl uṭuttu uṉ mattam
mēl koṇṭu uḻitarumē. 11

uḻitaru kāluṅ kaṉalum puṉaloṭu maṇṇuviṇṇum
iḻitaru kālamek kālam varuvatu vantataṟpiṉ
uḻitaru kālatta uṉṉaṭi yēṉceyta valviṉaiyak
kaḻitaru kālamu māyavai kāttemmaik kāppēvaṉē. 12

pavaṉem pirāṉpaṉi māmatik kaṇṇiviṇ ṇōrperumāṉ
civaṉem pirāṉeṉṉai āṇṭukoṇṭāṉ eṉ ciṟumaikaṇṭum
avaṉem pirāṉeṉṉa nāṉaṭi yēṉeṉṉa ipparicē
puvaṉem pirāṉteri yumparicāva tiyampukavē. 13

pukavē takēṉuṉak kaṉparuḷ yāṉeṉpol lāmaṇiyē
takavē yeṉaiyuṉak kāṭkoṇṭa taṉmaiyep puṉmaiyarai
mikavē uyarttiviṇ ṇōraip paṇittiaṇ ṇāvamutē
nakavē takumem pirāṉeṉṉai nīceyta nāṭakamē. 14

2. aṟivuṟuttala
(taravu koccakak kalippā)

nāṭakattāl uṉ aṭiyār pōl naṭittu nāṉ naṭuvē
vīṭu akattē pukuntiṭuvāṉ mikapperitum viraikiṉṟēṉ
āṭakam cīr maṇikkuṉṟē iṭai aṟā aṉpu uṉakku eṉ
ūṭu akat tēniṉṟu urukat tantaruḷ em uṭaiyāṉē. 15

yāṉ ētum piṟappu añcēṉ iṟappu ataṉukku eṉa kaṭavēṉ
vāṉ ēyum peṟal vēṇṭēṉ maṇ āḷvāṉ matittum irēṉ
tēṉēyum malarkkoṉṟaic civaṉē emperumāṉem
māṉē uṉ aruḷ peṟum nāḷ eṉṟu eṉṟē varuntuvaṉē. 16

varuntuvaṉniṉ malarppātam avaikāṇpāṉ nāyaṭiyēṉ
iruntu nalam malar puṉaiyēṉ ēttēṉ nāttaḻumpu ēṟap
poruntiya poṉ cilai kuṉittāy aruḷ amutam puriyāyēl
varuntuvaṉ attamiyēṉ maṟṟu eṉṉēnāṉ āmāṟē. 17

āmāṟuuṉ tiruvaṭikkē akamkuḻaiyēṉ aṉpu urukēṉ
pūmālai puṉaintu ēttēṉ pukaḻntu uraiyēṉ puttēḷirk
kōmāṉ niṉ tirukkōyil tūkēṉ meḻukēṉ kūttu āṭēṉ
cām āṟē viraikkiṉṟēṉ caturālē cārvōṉē. 18

vāṉāki maṇṇāki vaḷiāki oḷiāki
ūṉāki uyirāki uṇmaiyumāy iṉmaiyumāy
kōṉāki yāṉ eṉatu eṉṟu avaravaraik kūttāṭṭu
vāṉāki niṉṟāyai eṉ colli vāḻttuvaṉē. 19

vāḻttuvatum vāṉavarkaḷ tām vāḻvāṉ maṉam niṉpāl
tāḻttuvatum tām uyarntu tammai ellām toḻa vēṇṭik
cūḻtta matukaram muralum tārōyai nāy aṭiyēṉ
pāḻtta piṟappu aṟuttiṭuvāṉ yāṉum uṉṉaip paravuvaṉē. 20

paravuvār imaiyōrkaḷ pāṭuvaṉa nālvētam
kuravuvār kuḻal maṭavāḷ kūṟu uṭaiyāḷ oru pākam
viravuvār mey aṉpiṉ aṭiyārkaḷ mēṉmēl uṉ
aravuvār kaḻal iṇaikaḷ kāṇpārō ariyāṉē. 21

ariyāṉē yāvarakkum amparavā ampalattu em
periyāṉē ciṟiyēṉai āṭkoṇṭa peykaḻal kīḻ
viraiārnta malartūvēṉ viyantu alaṟēṉ nayantuurukēṉ
tariyēṉ nāṉ āmāṟueṉ cāvēṉ nāṉ cāvēṉē. 22

vēṉil vēḷ malarkkaṇaikkum veḷ nakai cevvāykkariya
pāṉal ār kaṇṇiyarkkum pataittu urukum pāḻ neñcē
ūṉ elām niṉṟu urukap pukuntu āṇṭāṉ iṉṟupōy
vāṉ uḷāṉ kāṇāy nī māḷā vāḻkiṉṟāyē. 23

vāḻkiṉṟāy vāḻāta neñcamē valviṉaippaṭṭu
āḻkiṉṟāy āḻāmal kāppāṉai ēttātē
cūḻkiṉṟāy kēṭu uṉakkuc colkiṉṟēṉ palkālum
vīḻkiṉṟāy nī avalak kaṭal āya veḷḷattē. 24

3. cuṭṭaṟuttal
(eṇ cīr āciriya viruttam)

veḷḷam tāḻ viricaṭaiyāy viṭaiyāy viṇṇōr
perumāṉē eṉakkēṭṭu vēṭṭa neñcāyp
paḷḷam tāḻ uṟu puṉalil kīḻ mēl ākap
pataittu urukum avar niṟka eṉṉai āṇṭāykku
uḷḷamtāṉ niṉṟu ucci aḷavum neñcāy
urukātāl uṭampu ellām kaṇṇāy aṇṇā
veḷḷamtāṉ pāyātāl neñcam kal ām
kaṇ iṇaiyum maram ām tī viṉaiyiṉēṟkē. 25

viṉaiyilē kiṭantēṉaip pukuntu niṉṟu
pōtunāṉ viṉaik kēṭaṉ eṉpāy pōla
iṉaiyaṉ nāṉ eṉṟu uṉṉai aṟivittu eṉṉai
āṭkoṇṭu empirāṉ āṉāykku irumpiṉ pāvai
aṉaiya nāṉ pāṭēṉ niṉṟu āṭēṉ antō
alaṟiṭēṉ ulaṟiṭēṉ āvi cōrēṉ
muṉaivaṉē muṟaiyō nāṉ āṉavāṟu
muṭivu aṟiyēṉ mutal antam āyiṉāṉē? 26

āyanāṉ maṟaiyaṉum nīyē ātal
aṟintu yāṉ yāvariṉum kaṭaiyēṉ āya
nāyiṉēṉ ātalaiyum nōkkik kaṇṭum
nātaṉē nāṉ uṉakku ōr aṉpaṉ eṉpēṉ
āyiṉēṉ ātalāl āṇṭu koṇṭāy
aṭiyār tām illaiyē aṉṟi maṟṟu ōr
pēyaṉēṉ itutāṉ niṉperumai aṉṟē
emperumāṉ eṉ collip pēcukēṉē. 27

pēciṉ tām īcaṉē entāy entai
perumāṉē eṉṟu eṉṟē pēcip pēcip
pūciṉtāṉ tirunīṟē niṟaiyap pūci
pōṟṟi emperumāṉē eṉṟu piṉṟā
nēcattāl piṟappu iṟappaik kaṭantār tammai
āṇṭāṉē avā veḷḷak kaḷvaṉēṉai
mācu aṟṟa maṇikkuṉṟē entāy antō
eṉṉai nī āṭkoṇṭa vaṇṇam tāṉē. 28

vaṇṇamtāṉ cēyatu aṉṟu veḷitē aṉṟu
anēkaṉ ēkaṉ aṇu aṇuvil iṟantāy eṉṟu aṅku
eṇṇamtāṉ taṭumāṟi imaiyōr kūṭṭam
eytumāṟu aṟiyāta entāy uṉ taṉ
vaṇṇamtāṉ atu kāṭṭi vaṭivu kāṭṭi
malarkkiḻalkaḷ avaikāṭṭi vaḻi aṟṟēṉait
tiṇṇamtāṉ piṟavāmal kāttu āṭkoṇṭāy
emperumāṉ eṉ collic cintukkēṉē. 29

cintaṉai niṉtaṉakku ākki nāyiṉēṉ taṉ
kaṇ iṇai niṉ tiruppātap pōtukku ākki
vantaṉaiyum ammalarkkē ākki vākku uṉ
maṇivārttaikku ākki aimpulaṉkaḷ āra
vantaṉai āṭkoṇṭu uḷḷē pukuntu viccai
māl amutap perum kaṭalē malaiyē uṉṉait
tantaṉai cen tāmaraikkāṭu aṉaiya mēṉit
taṉiccuṭarē iraṇṭumili ittaṉiya ṉēṟkē. 30

taṉiyēṉaṉ perum piṟavip pauvattu evvam
taṭam tiraiyāl eṟṟuṇṭu paṟṟu oṉṟu iṉṟik
kaṉiyainēr tuvarvāyār eṉṉum kālāl
kalakkuṇṭu kāma vāṉ cuṟaviṉ vāyppaṭṭu
iṉi eṉṉē uyyum āṟa eṉṟu eṉṟu eṇṇi
añcu eḻuttiṉ paṇai piṭittuk kiṭakkiṉṟēṉai
muṉaivaṉē mutal antam illā mallaṟ
karaikāṭṭi āṭkoṇṭāy mūrkkaṉēṟkē. 31

kēṭṭu ārum aṟiyātāṉ kēṭu oṉṟu illāṉ
kiḷai ilāṉ kēḷātē ellām kēṭṭāṉ
nāṭṭārkaḷ viḻittiruppa ñālattu uḷḷē
nāyiṉukku tavicu iṭṭu nāyiṉēṟkē
kāṭṭātaṉa ellām kāṭṭip piṉṉum
kēḷātāṉa ellām kēṭpittu eṉṉai
mīṭṭēyum piṟavāmal kāttu āṭkoṇṭāṉ
emperumāṉ ceytiṭṭa viccaitāṉē. 32

viccaitāṉ itu oppatu uṇṭō kēṭkiṉ
mikukātal aṭiyārtam aṭiyaṉ ākki
accam tīrttu āṭkoṇṭāṉ amutam ūṟi
akam nekavē pukuntu āṇṭāṉ aṉpu kūra
accaṉ āṇ peṇ ali ākācam āki
ār aḻal āy antam āy appāl niṉṟa
ceccaimā malar puraiyum mēṉi eṅkaḷ
civaperumāṉ emperumāṉ tēvā kōvē. 33

tēvarkkō aṟiyāta tēva tēvaṉ
ceḻum poḻilkaḷ payantu kāttu aḻikkum maṟṟai
mūvar kōṉāy niṉṟa mutalvaṉ mūrtti
mūtātai mātu āḷum pākattu entai
yāvar kōṉ eṉṉaiyum vantu āṇṭu koṇṭāṉ
yām ārkkum kuṭi allōm yātum añcōm
mēviṉōm avaṉ aṭiyār aṭiyarōṭum
mēṉmēlum kuṭaintu āṭi āṭuvōmē. 34

4. ātma cutti
(aṟucīrāciriya viruttam)

āṭukiṉṟilai kūttu uṭaiyāṉ kaḻaṟku aṉpu ilai eṉpuurukip
pāṭukiṉṟilai pataippatum ceykilai paṇikilai pātamalar
cūṭukiṉṟilai cūṭṭukiṉṟatum ilai tuṇai ili piṇa neñcē
tēṭikiṉṟilai teruvutōṟu alaṟilai ceyvatoṉṟu aṟiyēṉē? 35

aṟivu ilāta eṉaippukuntu āṇṭu koṇṭu aṟivatai aruḷimēl
neṟielām pulam ākkiya entaiyaip pantaṉai aṟup pāṉaip
piṟivi lāta iṉ aruḷ kaṇ peṟṟiruntum māṟi āṭuti piṇa neñcē
kiṟi elām mikak kīḻppaṭuttāy keṭuttāy eṉṉaik keṭumāṟē. 36

māṟiniṉṟu eṉaik keṭak kiṭantaṉaiyai em mati ilimaṭa neñcē
tēṟukiṉṟilam iṉi uṉaic cikkaṉec civaṉ avaṉ tiraḷ tōḷ mēl
nīṟu niṉṟatu kaṇṭaṉai āyiṉum nekkilai ikkāyam
kīṟu niṉṟilai keṭuvatu uṉ paricu itu kēṭkavum killēṉē. 37

kiṟṟavā maṉamē keṭuvāy uṭaiyāṉ aṭi nāyēṉai
viṟṟu elām mika āḷvataṟku uriyavaṉ viraimalar tirup pātam
muṟṟu ilā iḷantaḷir pirintiruntu nī uṇṭaṉa ellām
aṟṟavāṟum niṉ aṟivum niṉperumaiyum aḷavu aṟuk killēṉē. 38

aḷavu aṟuppataṟku ariyavaṉ imaiyavarkku
aṭiyavarkku eḷiyāṉ nam
kaḷavu aṟuttu niṉṟu āṇṭamai karuttiṉuḷ
kacintu uṇarntu iruntēyum
uḷa kaṟuttu uṉai niṉaintu uḷam perum kaḷaṉ
ceytatum ilai neñcē
paḷaka ṟuttuṭaiyāṉ kaḻal paṇintilai
parakati pukuvāṉē. 39

pukuva tāvatum pōtara villatum poṉṉakar pukappōtaṟ
kukuva tāvatum entaiyem pirāṉeṉṉai yāṇṭavaṉ cuḻaṟkaṉpu
nekuva tāvatum nittalum amutoṭu tēṉoṭu pālkaṭṭi
mikuva tāvatum iṉṟeṉiṉ maṟṟitaṟ keṉceykēṉ viṉaiyēṉē. 40

viṉaiyeṉ pōluṭai yārpiṟa rāruṭai yāṉaṭi nāyēṉait
tiṉaiyiṉ pākamum pirivatu tirukkuṟip paṉṟumaṟ ṟataṉālē
muṉaivaṉ pātanaṉ malarpirin tiruntumnāṉmuṭṭilēṉ talaikīṟēṉ
iṉaiyaṉ pāvaṉai yirumpukal maṉañcevi yiṉṉateṉ ṟaṟiyēṉē. 41

ēṉai yāvarum eytiṭa luṟṟamaṟ ṟiṉṉa teṉ ṟaṟiyāta
tēṉai āṉneyaik karumpiṉ iṉ tēṟalaic civaṉaiyeṉ civalōkak
kōṉai māṉaṉa nōkkitaṉ kūṟaṉaik kuṟukilēṉ neṭuṅkālam
ūṉai yāṉirun tōmpukiṉ ṟēṉkeṭu vēṉuyi rōyātē. 42

ōyvi lātaṉa uvamaṉil iṟantaṉa oṇmalart tāḷtantu
nāyi lākiya kulattiṉuṅ kaṭaippaṭum eṉṉainaṉ ṉeṟikāṭṭit
tāyi lākiya iṉṉaruḷ purintaeṉ talaivaṉai naṉikāṇēṉ
tīyil vīḻkilēṉ tiṇvarai uruḷkilēṉ ceḻuṅkaṭal pukuvēṉē. 43

vēṉil vēḷkaṇai kiḻittiṭa matikeṭum atutaṉai niṉaiyātē
māṉni lāviya nōkkiyar paṭiṟiṭai mattiṭu tayirākit
tēṉni lāviya tiruvaruḷ purintaveṉ civaṉakar pukappōkēṉ
ūṉil āviyai ōmputaṟ poruṭṭiṉum uṇṭuṭut tiruntēṉē. 44

5. kaimmāṟu koṭuttal
(kaliviruttam)

irukai yāṉaiyai ottirun teṉṉuḷak
karuvai yāṉkaṇṭi lēṉ kaṇṭa tevvamē
varuka veṉṟu paṇittaṉai vāṉuḷōrkku
oruva ṉēkiṟṟi lēṉkiṟpaṉ uṇṇavē. 45

uṇṭōr oṇporu ḷeṉṟuṇar vārkkelām
peṇṭir āṇali yeṉṟaṟi yoṇkilai
toṇṭa ṉēṟkuḷḷa vāvantu tōṉṟiṉāy
kaṇṭuṅ kaṇṭilēṉ eṉṉakaṇ māyamē. 46

mēlai vāṉava rummaṟi yātatōr
kōla mēyeṉai āṭkoṇṭa kūttaṉē
ñāla mēvicum pēyivai vantupōm
kāla mēyuṉai yeṉṟukol kāṇpatē. 47

kāṇa lāmpara mēkaṭ kiṟantatōr
vāṇi lāp poru ḷēyiṅkor pārppeṉap
pāṇa ṉēṉpaṭiṟ ṟākkaiyai viṭṭuṉaip
pūṇu māṟaṟi yēṉ pulaṉ pōṟṟiyē. 48

pōṟṟi yeṉṟum puraṇṭum pukaḻntumniṉṟu
āṟṟal mikkaaṉ pālaḻaik kiṉṟilēṉ
ēṟṟu vantetir tāmarait tāḷuṟuṅ
kūṟṟa maṉṉator koḷkaiyeṉ koḷkaiyē. 49

koḷḷuṅ killeṉai yaṉpariṟ kūyppaṇi
kaḷḷum vaṇṭum aṟāmalark koṉṟaiyāṉ
naḷḷuṅ kīḻaḷum mēluḷum yāvuḷum
eḷḷum eṇṇeyum pōlniṉṟa entaiyē. 50

entai yāyem pirāṉmaṟṟum yāvarkkun
tantai tāytam pirāṉtaṉak kaḵtilāṉ
munti yeṉṉuḷ pukuntaṉaṉ yāvaruñ
cintai yālum aṟivaruñ celvaṉē. 51

celvam nalkura viṉṟiviṇ ṇōrpuḻup
pulvaram piṉṟi yārkkum arumporuḷ
ellai yilkaḻal kaṇṭum pirintaṉaṉ
kalva kaimaṉat tēṉpaṭṭa kaṭṭamē. 52

kaṭṭaṟutteṉai yāṇṭukaṇ ṇāranīṟu
iṭṭa aṉparo ṭiyāvaruṅ kāṇavē
paṭṭi maṇṭapam ēṟṟiṉai ēṟṟiṉai
eṭṭi ṉōṭiraṇ ṭum aṟi yēṉaiyē. 53

aṟiva ṉēyamu tēaṭi nāyiṉēṉ
aṟiva ṉākak koṇṭō eṉai āṇṭatu
aṟivi lāmaiyaṉ ṟēkaṇṭa tāṇṭanāḷ
aṟiva ṉōvalla ṉōaru ḷīcaṉē. 54

6. anupōkacutti
(aṟucīr āciriya viruttam)

īcaṉēyeṉ emmāṉē yentai perumāṉ eṉpiṟavi
nācaṉē nāṉ yātumeṉ ṟallāp pollā nāyāṉa
nīcaṉēṉai āṇṭāykku niṉaikka māṭṭēṉ kaṇṭāyē
tēcaṉēam palavaṉē ceyva toṉṟum aṟiyēṉē. 55

ceyva taṟiyāc ciṟunāyēṉ cempoṟ pāta malarkāṇāp
poyyār peṟumpē ṟattaṉaiyum peṟutaṟ kuriyēṉ poyyilā
meyyar veṟiyār malarppātam mēvak kaṇṭuṅ kēṭṭiruntum
poyya ṉēṉnāṉ uṇṭuṭuttiṅ kiruppa tāṉēṉ pōrēṟē. 56

pōrēṟēniṉ poṉṉakarvāy nīpōntaruḷi iruḷnīkki
vārē ṟiḷameṉ mulaiyāḷō ṭuṭaṉvan taruḷa aruḷpeṟṟa
cīrē ṟaṭiyār niṉpātañ cērak kaṇṭuṅ kaṇkeṭṭa
ūrē ṟāyiṅ kuḻalvēṉō koṭiyāṉ uyirtāṉ ulavātē. 57

ulavāk kālan tavameyti uṟuppum veṟuttiṅ kuṉaikkāṇpāṉ
palamā muṉivar naṉivāṭap pāvi yēṉaip paṇikkoṇṭāy
malamāk kurampai yitumāykka māṭṭēṉ maṇiyē uṉaikkāṇpāṉ
alavā niṟkum aṉpilēṉ eṉkoṇṭeḻukēṉ emmāṉē. 58

māṉēr nōkki umaiyāḷ paṅkā vantiṅ kāṭkoṇṭa
tēṉē amutē karumpiṉ teḷivē civaṉē teṉtillaik
kōṉē uṉtaṉ tirukkuṟippuk kūṭu vārniṉ kaḻalkūṭa
ūṉār puḻukkū ṭitukāttiṅ kiruppa tāṉēṉ uṭaiyāṉē. 59

uṭaiyā ṉēniṉṟaṉaiyuḷki uḷḷam urukum peruṅkātal
uṭaiyā ruṭaiyāy niṉpātañ cērak kaṇṭiṅ kūrnāyiṟ
kaṭaiyā ṉēṉneñ curukātēṉ kallā maṉattēṉ kaciyātēṉ
muṭaiyā puḻukkū ṭitukāttiṅ kiruppa tāṉēṉ muṭittāyē. 60

muṭitta vāṟum eṉtaṉakkē takka tēmuṉ ṉaṭiyāraip
piṭitta vāṟuñ cōrāmaṟ cōra ṉēṉiṅ koruttivāy
tuṭitta vāṟuṅ tukiliṟaiyē cōrnta vāṟum mukaṅkuṟuvēr
poṭitta vāṟu mivaiyuṇarntu kēṭeṉṟeṉakkē cūḻntēṉē. 61

tēṉaip pālaik kaṉṉaliṉ teḷivai oḷiyait teḷintārtam
ūṉai urukkum uṭaiyāṉai umpa rāṉai vampaṉēṉ
tāṉiṉ ṉaṭiyēṉ nīyeṉṉai āṇṭā yeṉṟāl aṭiyēṟkut
tāṉuñ cirittē yaruḷalān taṉmai yāmeṉ taṉmaiyē. 62

taṉmai piṟarā laṟiyāta talaivā pollā nāyaṉa
puṉmai yēṉai āṇṭaiyā puṟamē pōka viṭuvāyō
eṉmai nōkku vāryārē eṉnāṉ ceykēṉ emperumāṉ
poṉṉē tikaḻun tirumēṉi entā yeṅkup pukuvēṉē. 63

pukuvē ṉeṉatē niṉpātam pōṟṟum aṭiyā ruḷniṉṟu
nakuvēṉ paṇṭu tōṇōkki nāṇa millā nāyiṉēṉ
nekumaṉ pillai niṉaikkāṇa nīyāṇṭaruḷa aṭiyēṉun
takuva ṉēyeṉ taṉmaiyē entāy antō tariyēṉē. 64

7. kāruṇiyattu iraṅkal
(aṟucīr āciriya viruttam)

tarikkilēṉ kāya vāḻkkai caṅkarā pōṟṟi vāṉa
viruttaṉē pōṟṟi eṅkaḷ viṭalaiyē pōṟṟi oppil
oruttaṉē pōṟṟi umpar tampirāṉ pōṟṟi tillai
niruttaṉē pōṟṟi eṅkaḷ niṉmalā pōṟṟi pōṟṟi. 65

pōṟṟiyō namacci vāya puyaṅkaḷē mayaṅku kiṉṟēṉ
pōṟṟiyō namacci cāya pukaliṭam piṟitoṉ ṟillai
pōṟṟiyō namacci vāya puṟameṉap pōkkil kaṇṭāy
pōṟṟiyō namacci vāya cayacaya pōṟṟi pōṟṟi. 66

pōṟṟiyeṉ pōlum poyyar tammaiāṭ koḷḷum vaḷḷal
pōṟṟiniṉ pātam pōṟṟi nātaṉē pōṟṟi pōṟṟi
pōṟṟi niṉ karuṇai veḷḷam putumatup puvaṉam nīrtīk
kāṟṟiya māṉaṉ vāṉam irucuṭark kaṭavuḷāṉē. 67

kaṭavuḷē pōṟṟi yeṉṉaik kaṇṭukoṇ ṭaruḷu pōṟṟi
viṭavuḷē urukki yeṉṉai āṇṭiṭa vēṇṭum pōṟṟi
uṭalitu kaḷaintiṭ ṭollai umpartan taruḷu pōṟṟi
caṭaiyuḷē kaṅkai vaitta caṅkarā pōṟṟi pōṟṟi. 68

caṅkarā pōṟṟi maṟṟōr caraṇilēṉ pōṟṟi kōlap
poṅkarā alkuṟ cevvāy veṇṇakaik kariya vāṭkaṇ
maṅkaiyōr paṅka pōṟṟi mālviṭai yūrti pōṟṟi
iṅkivāḻ vāṟṟa killēṉ empirāṉ iḻittiṭṭēṉē. 69

iḻittaṉaṉ eṉṉai yāṉē empirāṉ pōṟṟi pōṟṟi
paḻittaṉaṉ uṉṉai eṉṉai āḷuṭaip pātam pōṟṟi
piḻaittavai poṟukkai ellām periyavar kaṭamai pōṟṟi
oḻittiṭil vāḻvu pōṟṟi umparnāṭa ṭempi rāṉē. 70

empirāṉ pōṟṟi vāṉat tavaravar ēṟu pōṟṟi
komparār maruṅkul maṅkai kūṟaveṇ ṇīṟa pōṟṟi
cempirāṉ pōṟṟi tillait tirucciṟṟam palava pōṟṟi
umparā pōṟṟi eṉṉai āḷuṭai oruva pōṟṟi. 71

oruvaṉē pōṟṟi oppil appaṉē pōṟṟi vāṉōr
kuruvaṉē pōṟṟi eṅkaḷ kōmaḷak koḻuntu pōṟṟi
varukaveṉ ṟeṉṉai niṉpāl vāṅkiṭa vēṇṭum pōṟṟi
tarukaniṉ pātam pōṟṟi tamiyaṉēṉ taṉimai tīrttē. 72

tīrntaaṉ pāya aṉpark kavariṉum aṉpa pōṟṟi
pērntumeṉ poymai yāṭkoṇṭaruḷum perumai pōṟṟi
vārntanañ cayiṉṟu vāṉōrk kamutamā vaḷḷal pōṟṟi
ārttaniṉ pātam nāyēṟ karuḷiṭa vēṇṭum pōṟṟi. 73

pōṟṟiyip puvaṉam nīrtīr kāloṭu vāṉa māṉāy
pōṟṟiyev vuyirkkun tōṟṟam ākinī tōṟṟa millāy
pōṟṟiyel lāvuyirakkum īṟāyī ṟiṉmai yāṉāy
pōṟṟiyaim pulaṉkaḷ niṉṉaip puṇarkilāp puṇarkkai yāṉē. 74

8. āṉantattu aḻuntal
(eḻucīr āciriya viruttam)

puṇarppatu okka entai eṉṉai āṇṭu pūṇa nōkkiṉāy
puṇarppatu aṉṟu itu eṉṟapōtu niṉṉoṭu eṉṉoṭu eṉitu ām
puṇarppatu āka aṉṟu itu āka aṉpu niṉkaḻal kaṇē
puṇarppatu atu āka am kaṉāḷ puṅkam āṉa pōkamē. 75

pōkam vēṇṭi vēṇṭilēṉ purantaraāti iṉpamum
ēkaniṉ kaḻal iṇai alātu ilēṉ empirāṉ
ākam viṇṭu kampam vantu kuñci añcalik kaṇē
āka eṉ kai kaṇkaḷ tārai āṟu atu āka aiyaṉē. 76

aiya niṉṉatu allatu illai maṟṟu ōr paṟṟu vañcaṉēṉ
poy kalantatu allatu illai poymaiyēṉ eṉpirāṉ
mai kalantakaṇṇi paṅka vantu niṉ kaḻal kaṇē
mey kalanta aṉpar aṉpu eṉakkum ākavēṇṭumē. 77

vēṇṭum niṉ kaḻal kaṇ aṉpu poymai tīrttu meymaiyē
āṇṭu koṇṭu nāyiṉēṉai āva eṉṟu aruḷu nī
pūṇṭu koṇṭu aṭiyaṉēṉum pōṟṟi pōṟṟi eṉṟum eṉṟum
māṇṭu māṇṭu vantu vantu maṉṉa niṉ vaṇaṅkavē. 78

vaṇaṅkum niṉṉai maṇṇum viṇṇum vētam nāṉkum ōlam iṭṭu
uṇaṅkum niṉṉai eytal uṟṟu maṟṟu ōr uṇmai iṉmaiyiṉ
vaṇaṅkiyām viṭēṅkaḷ eṉṉa vantu niṉṟu aruḷutaṟku
iṇaṅku koṅkai maṅkai paṅka eṉ kolō niṉaippatē. 79

niṉaippatu āka cintai cellum ellai āya vākkiṉāl
tiṉait taṉaiyum āvatu illai collal āva kēṭpavē
aṉaittu ulakum āya niṉṉai aimpulaṉkaḷ kāṇkilā
eṉaittu eṉaittu atu eppuṟattatu atu entai pātam eytavē. 80

eytal āvatu eṉṟu niṉṉai empirāṉ ivvañcaṉēṟku
uytal āvatu uṉ kaṇ aṉṟi maṟṟu ōr uṇmai iṉmaiyil
paital āvatu eṉṟu pātukāttu iraṅku pāviyēṟku
ītu allātu niṉkaṇ oṉṟum vaṇṇam illai īcaṉē. 81

īcaṉē nī allatu illai iṅkum aṅkum eṉpatum
pēciṉēṉ ōr pētam iṉmai pētaiyēṉ eṉ empirāṉ
nīcaṉēṉai āṇṭukoṇṭa niṉmalā ōr niṉ alāl
tēcaṉē ōr tēvar uṇmai cintiyātu cintaiyē. 82

cintai ceykai kēḷvi vākkuc cīr il aimpulaṉkaḷāl
muntai āṉa kālam niṉṉai eytiṭāta mūrkkaṉēṉ
ventu aiyā viḻuntilēṉ eṉ uḷḷam veḷki viṇṭilēṉ
entai āya niṉṉai iṉṉam eytal uṟṟu iruppaṉē. 83

iruppu neñcam vañcaṉēṉai āṇṭu koṇṭa niṉṉatāḷ
karuppumaṭṭu vāy maṭuttu eṉaik kalantu pōkavum
neruppum uṇṭu yāṉum uṇṭu iruntatu uṇṭatu āyiṉum
viruppum uṇṭu niṉkaṇ eṉkaṇ eṉpatu eṉṉa viccaiyē. 84

9. āṉanta paravaracam
(kalinilaittuṟai)

viccuk kēṭu poykku ākātu eṉṟu iṅku iṉai vaittāy
iccaikku āṉār ellārum vantu uṉtāḷ cērntār
accattālē āḻntiṭukiṉṟēṉ ārūr em
piccait tēvā eṉ nāṉ ceykēṉ pēcāyē. 85

pēcappaṭṭēṉ niṉ aṭiyāril tirunīṟē
pūcappaṭṭēṉ pūtarāl uṉ aṭiyāṉ eṉṟu
ēcappaṭṭēṉ iṉippaṭukiṉṟatu amaiyātāl
ācaippaṭṭēṉ āṭpaṭṭēṉ uṉ aṭiyēṉē. 86

aṭiyēṉ allēṉ kollō tāṉeṉai āṭkoṇṭu ilai kollō
aṭiyār āṉār ellārum vantu uṉtāḷ cērntār
ceṭicēr uṭalam itu nīkkamāṭṭēṉ eṅkaḷ civalōkā
kaṭiyēṉ uṉṉaik kaṇṇārak kāṇumāṟu kāṇēṉē. 87

kāṇumāṟu kāṇēṉ uṉṉai annāḷ kaṇṭēṉum
pāṇē pēci eṉ taṉṉaip paṭuttatu eṉṉa parañcōti
āṇē peṇṇē ār amutē attā cettē pōyiṉēṉ
ēṇ nāṇ illā nāyiṉēṉ eṉkoṇṭu eḻukēṉ emmāṉē. 88

māṉ nēr nōkki umaiyāḷ paṅkā maṟai īṟu aṟiyā maṟaiyāṉē
tēṉē amutē cintaikku ariyāy ciṟiyēṉ piḻai poṟukkum
kōṉē ciṟitē koṭumai paṟaintēṉ civam mānakar kuṟukap
pōṉār aṭiyār yāṉum poyyum puṟamē pōntōmē. 89

puṟamē pōntōm poyyum yāṉum mey aṉpu
peṟavē vallēṉ allā vaṇṇam peṟṟēṉ yāṉ
aṟavē niṉṉaic cērnta aṭiyār maṟṟu oṉṟu aṟiyātār
ciṟavē ceytu vaḻivantu civaṉē niṉtāḷ cērntārē. 90

tārāy uṭaiyāy aṭiyēṟku uṉtāṉ iṇai aṉpu
pērā ulakam pukkār aṭiyār puṟamē pōntēṉ yāṉ
ūr ā milaikkak kuruṭṭu āmilaittu iṅku uṉtāṉ iṇai aṉpukku
ārāy aṭiyēṉ ayalē mayal koṇṭu aḻukēṉē. 91

aḻukēṉ niṉpāl aṉpām maṉam āy aḻal cērnta
meḻukē aṉṉār miṉār poṉ ār kaḻal kaṇṭu
toḻutē uṉṉait toṭarntārōṭum toṭarātē
paḻutē piṟantēṉ eṉ koṇṭu uṉṉaip paṇikēṉē. 92

paṇivār piṇi tīrntu aruḷip paḻaiya aṭiyārkku uṉ
aṇi ār pātam koṭutti atuvum aritu eṉṟāl
tiṇi ār mūṅkil aṉaiyēṉ viṉaiyaip poṭi ākkit
taṇi ār pātam vantu ollai tārāy poytīr meyyāṉē. 93

yāṉē poy eṉneñcum poy eṉ aṉpum poy
āṉāl viṉaiyēṉ aḻutāl uṉṉaip peṟalāmē
tēṉē amutē karumpiṉ teḷivē tittikkum
māṉē aruḷāy aṭiyēṉ uṉai vantu uṟumāṟē. 94

10. āṉanta atītam
(eṇcīr āciriya viruttam)

māṟu ilāta māk karuṇai veḷḷamē
vantu munti niṉmalar koḷtāḷ iṇai
vēṟu ilāp patam paricu peṟṟa niṉ
meymmai aṉpar uṉ meymmai mēviṉār
īṟu ilāta nī eḷiyai āki vantu
oḷi cey māṉuṭam āka nōkkiyum
kīṟu ilāta neñcu uṭaiya nāyiṉēṉ
kaṭaiyaṉ āyiṉēṉ paṭṭa kīḻmaiyē. 95

mai ilaṅku nal kaṇṇip paṅkaṉē
vantu eṉṉaip paṇikoṇṭa piṉmaḻak
kai ilaṅku poṉ kiṇṇam eṉṟu alāl
ariyai eṉṟu uṉaik karutu kiṉkiṉṟilēṉ
mey ilaṅku veṇ nīṟṟu mēṉiyāy
meymmai aṉpar uṉ meymmai mēviṉār
poy ilaṅku eṉaip pukutaviṭṭu nī
pōvatō colāy poruttam āvatē. 96

poruttam iṉmaiyēṉ vañcam uṇmaiyēṉ
pōtaeṉṟueṉaip purintu nōkkavum
varuttam iṉmaiyēṉ vañcam uṇmaiyēṉ
māṇṭilēṉ malark kamala pātaṉē
aratta mēṉiyāy aruḷ cey aṉparum
nīyum aṅku eḻuntaruḷi iṅku eṉai
iruttiṉāy muṟaiyō eṉ empirāṉ
vampaṉēṉ viṉaikku iṟuti illaiyē. 97

illai niṉ kaḻaṟku aṉpu atu eṉ kaṇē
ēlam ēlum nal kuḻali paṅkaṉē
kallai meṉkaṉi ākkum viccai koṇṭu
eṉṉai niṉ kaḻaṟku aṉpaṉ ākkiṉāy
ellai illai niṉ karuṇai empirāṉ
ētukoṇṭu nāṉ ētu ceyyiṉum
vallaiyē eṉakku iṉṉum uṉ kaḻal
kāṭṭi mīṭkavum maṟu il vāṉaṉē. 98

vāṉa nāṭarum aṟi oṇāta nī
maṟaiyil īṟum muṉ toṭar oṇāta nī
ēṉai nāṭarum teri oṇāta nī
eṉṉai iṉṉitāy āṇṭu koṇṭavā
ūṉai nāṭakam āṭu vittavā
uruki nāṉ uṉaip paruka vaittavā
ñāṉa nāṭakam āṭu vittavā
naiya vaiyakattu uṭaiya viccaiyē. 99

viccu atu iṉṟiyē viḷaivu ceykuvāy
viṇṇum maṇṇakam muḻutum yāvaiyum
vaiccu vāṅkuvāy vañcakap perum
pulaiyaṉēṉai uṉkōyil vāyiliṟ
piccaṉākkiṉāy periya aṉparukku
uriyaṉ ākkiṉāy tām vaḷarttatu ōr
naccu māmaram āyiṉum kolār
nāṉum aṅkaṉē uṭaiya nātaṉē. 100

uṭaiya nātaṉē pōṟṟi niṉ alāl
paṟṟu maṟṟu eṉakku āvatu oṉṟu iṉi
uṭaiyaṉē paṇi pōṟṟi umparār
tam parāparā pōṟṟi yāriṉum
kaṭaiyaṉ āyiṉēṉ pōṟṟi eṉ perum
karuṇaiyāḷaṉē pōṟṟi eṉṉai niṉ
aṭiyaṉ ākkiṉāy pōṟṟi ātiyum
antam āyiṉāy pōṟṟi appaṉē. 101

appaṉē eṉakku amutaṉē āṉantaṉē
akamneka aḷ ūṟu tēṉ
oppaṉē uṉakku ariya aṉparil
uriyaṉāy uṉaip paruka niṉṟatu ōr
tuppaṉē cuṭar muṭiyaṉē tuṇai
yāḷaṉē toḻumpāḷar eyppaṉil
vaippaṉē eṉai vaippatō colāy
naiya vaiyakattu eṅkaḷ maṉṉaṉē. 102

maṉṉa empirāṉ varuka eṉ eṉai
mālum nāṉmukattu oruvaṉ yāriṉum
muṉṉa empirāṉ varuka eṉ eṉai
muḻutum yāvaiyum iṟuti uṟṟa nāḷ
piṉṉa empirāṉ varuka eṉ eṉaip
pey kaḻaṟ kaṇ aṉpāy eṉ nāviṉāl
paṉṉa empirāṉ varuka eṉ eṉaip
pāva nāca niṉ cīrkaḷ pāṭavē. 103

pāṭavēṇṭum nāṉ pōṟṟi niṉṉaiyē
pāṭinaintuṟaintuṟuki nekkunekku
āṭavēṉṭum nāṉ pōṟṟi ampalat
tāṭuniṉkaḻaṟpōtu nāyiṉēṉ
kūṭavēṇṭum nāṉpōṟṟi yippuḻuk
kūṭu nīkkeṉaip pōṟṟi poyyelām
vīṭavēṇṭum nāṉ pōṟṟi vīṭutan
taruḷu pōṟṟiniṉ meyyar meyyaṉē. 104

tirucciṟṟampalam


ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - Part II

---------------------------------------------------------------------

6. nīttal viṇṇappam -- pirapañca vairākkiyam

(tiruuttarakōcamaṅkaiyil aruḷiyatu - kaṭṭaḷaik kalittuṟai)

kaṭaiyava ṉēṉak karuṇaiyi ṉāṟ kalan tāṇṭukoṇṭa
viṭaiyava ṉēviṭ ṭiṭutikaṇṭāyviṟal vēṅkaiyiṉ tōl
uṭaiyava ṉē maṉṉum uttarakōcamaṅkaikkaracē
caṭaiyava ṉētaḷarn tēṉem pirāṉeṉṉait tāṅkikkoḷḷē, 105

koḷḷār piḷavaka lāttaṭaṅ koṅkaiyar kovvaiccevvāy
viḷḷēṉ eṉiṉum viṭutikaṇṭāy viḻuttoḻumpiṉ
uḷḷēṉ puṟamallēṉ uttara kōcamaṅ kaikkaracē
kaḷḷēṉ oḻiyavum kaṇṭukoṇṭāṇṭatek kāraṇamē, 106

kāruṟu kaṇṇiyar aimpulaṉ āṟṟaṅ karaimaramāy
vēruṟu vēṉai viṭutikaṇṭāy viḷaṅkuntiruvār
ūruṟai vāymaṉṉum uttarakōcamaṅkaik karacē
vāruṟu pūṇmulai yāḷpaṅka eṉṉai vaḷarppavaṉē, 107

vaḷarkiṉṟa niṉkaruṇaikkaiyil vāṅkavum nīṅkiyippāl
miḷirkiṉṟa eṉṉai viṭutikaṇṭāy veṇmatikkoḻuntoṉṟu
oḷirkiṉṟa nīḷmuṭi uttarakōcamaṅkaikkaracē
teḷikiṉṟa poṉṉumiṉ ṉum aṉṉatōṟṟac ceḻuñcuṭarē, 108

ceḻikiṉṟa tīppuku viṭṭiliṉ cil moḻiyāril palnāḷ
viḻukiṉṟa eṉṉai viṭuti kaṇṭāy veṟi vāy aṟukāl
uḻukiṉṟa pūmuṭi uttarakōcamaṅkaikku aracē
vaḻiniṉṟu niṉ aruḷ ār amutu ūṭṭa maṟuttaṉaṉē, 109

maṟuttaṉaṉ yāṉ uṉ aruḷ aṟiyāmaiyiṉ eṉ maṇiyē
veṟuttu eṉai nī viṭṭiṭuti kaṇṭāy viṉaiyiṉ tokuti
oṟuttu eṉai āṇṭukoḷ uttara kōca maṅkaikku aracē
poṟuppār aṉṟē periyōr ciṟunāykaḷ tam poyyiṉaiyē, 110

poyyavaṉēṉaip poruḷ eṉa āṇṭu oṉṟu pottik koṇṭa
meyyavaṉē viṭṭiṭuti kaṇṭāy viṭam uṇmiṭaṟṟu
maiyavaṉē maṉṉum uttarakōca maṅkaikku aracē
ceyyavaṉē civaṉē ciṟiyēṉ pavam tīrppavaṉē, 111

tīrkkiṉṟavāṟu eṉ piḻaiyai niṉcīr aruḷ eṉkoleṉṟu
vērkkiṉṟa eṉṉai viṭuti kaṇṭāy viravār veruva
ārkkiṉṟa tārviṭai uttarakōca maṅkaikku aracē
īrkkiṉṟa añcoṭu accam viṉaiyēṉai irutalaiyē, 112

irutalaikkoḷḷiyaṉ uḷeṟumpu ottu niṉaippirinta
viritalaiyēṉai viṭuti kaṇṭāy viyaṉ mūvulakukku
orutalaivā maṉṉum uttarakōca maṅkaikku aracē
porutalai mūvilaivēl valaṉ ēntip polipavaṉē, 113

polikiṉṟa niṉtāḷ pukutap peṟṟu ākkaiyaip pōkkap peṟṟu
melikiṉṟa eṉṉai viṭuti kaṇṭāy aḷitēr viḷiri
olikiṉṟa pūmpoḻil uttarakōca maṅkaikku aracē
vali niṉṟa tiṇcilaiyāl erittāy puram māṟupaṭṭē, 114

māṟupaṭṭu añcu eṉṉai vañcippa yāṉuṉmaṇi malarttāḷ
vēṟupaṭṭēṉai viṭuti kaṇṭāy viṉaiyēṉ maṉattē
ūṟum maṭṭē maṉṉum uttarakōca maṅkaikku aracē
nīṟupaṭṭē oḷi kāṭṭum poṉmēṉi neṭuntakaiyē, 115

neṭuntakai nī eṉṉai āṭkoḷḷa yāṉ aimpulaṉkaḷ koṇṭu
viṭum takaiyēṉai viṭuti kaṇṭāy viravār veruva
aṭumtakai vēlvalla uttarakōca maṅkaikku aracē
kaṭum takaiyēṉ uṇṇum teḷnīr amutap peruṅkaṭalē, 116

kaṭaliṉuḷ nāy nakki aṅku uṉ karuṇaik kaṭaliṉ uḷḷam
viṭal ariyēṉai viṭuti kaṇṭāy viṭal il aṭiyār
uṭal ilamē maṉṉum uttarakōca maṅkaikku aracē
maṭaliṉ maṭṭē maṇiyē amutē eṉmatu veḷḷamē, 117

veḷḷattuḷ nāvaṟṟi āṅku uṉ aruḷ peṟṟut tuṉpattu iṉṟum
viḷḷakkilēṉai viṭuti kaṇṭāy virumpum aṭiyār
uḷḷattu uḷḷāy maṉṉum uttarakōca maṅkaikku aracē
kaḷḷattu uḷēṟku aruḷāy kaḷiyāta kaḷi eṉakkē, 118

kaḷivanta cintaiyōṭu uṉ kaḻal kaṇṭum kalantaruḷa
veḷivantilēṉai viṭuti kaṇṭāy meyc cuṭarukku ellām
oḷivanta pūmkaḻal uttarakōca maṅkaikku aracē
aḷivanta entaipirāṉ eṉṉai āḷuṭai eṉ appaṉē, 119

eṉṉai appā añcal eṉpavar iṉṟi niṉṟu eyttu alaintēṉ
miṉṉai oppāy viṭṭiṭuti kaṇṭāy uvamikkiṉ meyyē
uṉṉai oppāy maṉṉum uttarakōca maṅkaikku aracē
aṉṉai oppāy eṉakku attaṉ oppāy eṉ aruma poruḷē, 120

poruḷē tamiyēṉ pukal iṭamē niṉ pukaḻ ikaḻvār
veruḷē eṉai viṭṭiṭuti kaṇṭāy meymmaiyār viḻuṅkum
aruḷē aṇi poḻil uttarakōca maṅkaikku aracē
iruḷē veḷiyē ikam param āki iruntavaṉē, 121

iruntu eṉṉai āṇṭukoḷ viṟṟukkoḷ oṟṟivai eṉṉiṉ allāl
viruntiṉaṉēṉai viṭuti kaṇṭāy mikka nañcu amutāy
aruntiṉaṉē maṉṉum uttirakōca maṅkaikku aracē
maruntiṉaṉē piṟavip piṇippaṭṭu maṭaṅkiṉarkkē, 122

maṭaṅkaeṉ valviṉaik kāṭṭai niṉmaṉ aruḷ tīk koḷuvum
viṭaṅka eṉtaṉṉai viṭutikaṇṭāy eṉ piṟaviyai vēr
oṭuṅkaḷaintu āṇṭukoḷ uttarakōca maṅkaikku aracē
koṭum karikkuṉṟu urittu añcuvittāy vañcik kompiṉaiyē, 123

kompar illāk koṭipōla alamantaṉaṉ kōmaḷamē
vempukiṉṟēṉai viṭutikaṇṭāy viṇṇar naṇṇukillā
umpar uḷḷāy maṉṉum uttarakōca maṅkaikku aracē
amparamē nilaṉē aṉal kāloṭu appu āṉavaṉē, 124

āṉaivem pōril kuṟum tūṟu eṉappulaṉāl alaippuṇ
ṭēṉai entāy viṭṭiṭuti kaṇṭāy viṉaiyēṉ maṉattut
tēṉaiyum pālaiyum kaṉṉalaiyum amuttaiyum ottu
ūṉaiyum eṉpiṉaiyum urukkāniṉṟa oṇmaiyaṉē, 125

oṇmaiyaṉē tirunīṟṟai uttūḷittu oḷi miḷirum
veṇmaiyaṉē viṭṭiṭuti kaṇṭāy mey aṭiyavarkaṭku
aṇmaiyaṉē eṉṟum cēyāy piṟarkku aṟitaṟku aritām
peṇmaiyaṉē toṉmai āṇmaiyaṉē alip peṟṟiyaṉē, 126

peṟṟatu koṇṭu piḻaiyē perukkic curukkum aṉpiṉ
veṟṟu aṭiyēṉai viṭuti kaṇṭāy viṭilō keṭuvēṉ
maṟṟu aṭiyēṉ taṉṉait tāṅkunar illai eṉvāḻmutalē
uṟṟu aṭiyēṉ mikat tēṟi niṉṟēṉ eṉakku uḷḷavaṉē, 127

uḷḷavē niṟka illaṉa ceyyum maiyal tuḻaṉi
veḷḷaṉ alēṉai viṭuti kaṇṭāy viyaṉ māttaṭakkaip
poḷḷal nal vēḻattu viriyāy pulaṉ niṉ kaṇ pōtal oṭṭā
meḷḷaṉavē moykkum neykkuṭam taṉṉai eṟumpu eṉavē, 128

eṟumpiṭai nāṅkūḻ eṉappulaṉāl arippuṇṭu alanta
veṟum tamiyēṉai viṭuti kaṇṭāy veyya kūṟṟu oṭuṅka
uṟum kaṭippōtu avaiyē uṇarvu uṟṟavar umpar umpar
peṟum patamē aṭiyār peyarāta perumaiyaṉē, 129

perunīr aṟac ciṟumīṉ tuvaṇṭu āṅku niṉaip pirinta
verunīr maiyēṉai viṭuti kaṇṭāy viyaṉ kaṅkai poṅki
varumnīr maṭuvuḷ malaicciṟu tōṇi vaṭiviṉ veḷḷaik
kurunīr matipotiyum caṭai vāṉak koḻu maṇiyē, 130

koḻumaṇiyēr nakai yārkoṅkaik kuṉṟiṭaic ceṉṟukuṉṟi
viḻumaṭi yēṉai viṭutikaṇṭāy meym muḻutuṅkampittu
aḻumaṭi yāriṭai yārttuvait tāṭkoṇ ṭaruḷiyeṉṉaik
kaḻumaṇi yēyiṉṉuṅ kāṭṭukaṇṭāy niṉ pulaṉkaḻalē, 131

pulaṉkaḷ tikaippikka yāṉun tikaittiṅkor poynneṟikkē
vilaṅkukiṉ ṟēṉai viṭutikaṇṭāy viṇṇum maṇṇumellāy
kalaṅkumun nīrnañ camutucey tāykku karuṇākaraṉē
tulaṅkukiṉṟēṉaṭi yēṉuṭaiyāyeṉ toḻukulamē, 132

kulaṅkaḷain tāykaḷain tāyeṉṉaik kuṟṟaṅkoṟ ṟaccilaiyām
vilaṅkalen tāyviṭ ṭiṭutikaṇṭāypoṉṉiṉ miṉṉukoṉṟai
alaṅkan tāmarai mēṉiyip pāvoppi lātavaṉē
malaṅkaḷait tāṟcuḻal vaṉtayiriṟporu mattuṟavē, 133

mattaṟu taṇtayi riṟpulaṉ tīkkatu vakkalaṅki
vittaṟu vēṉai viṭutikaṇṭāy veṇṭalaimilaiccik
kottaṟu pōtu milaintu kuṭarneṭu mālaicuṟṟit
tattaṟu nīṟuṭa ṉārac ceñcāntaṇi caccaiyaṉē, 134

caccaiyaṉē mikka taṇpuṉal viṇkāl nilamneruppām
viccaiyaṉē viṭṭiṭutikaṇṭāy veḷiyāy kariyāy
paccaiyaṉē ceyya mēṉiyaṉe yoṇpaṭa aravak
kaccaiyaṉē kaṭantāytaṭantāḷa aṭaṟkariyē, 135

aṭaṟkari pōlaimpulaṉkaḷukkañci aḻinta eṉṉai
viṭaṟkariyāy viṭṭiṭuti kaṇṭāy viḻuttoṇṭarkallāl
toṭaṟkariyāy cuṭar māmaṇiyē kaṭu tīccuḻalak
kaṭaṟkari tāyeḻu nañcamu tākkuṅ kaṟaikkaṇṭaṉē, 136

kaṇṭatu ceytu karuṇaimaṭṭupparu kikkaḷittu
miṇṭukiṉṟēṉai viṭutikaṇṭāy niṉ viraimalarttāḷ
paṇṭutantāṟpōṟ paṇittup paṇiceyak kūvitteṉṉaik
koṇṭeṉen tāykaḷai yāy kaḷaiyāya kutukutuppē, 137

kutukutuppiṉṟiniṉ ṟeṉkuṟip pēceytu niṉkuṟippil
vituvitup pēṉai viṭutikaṇṭāyvirai yārntiṉiya
matumatup pōṉṟeṉṉai vāḻaippaḻattiṉ maṉaṅkaṉivittu
etirvatep pōtu payilvik kayilaip paramparaṉē, 138

paramparaṉē niṉpaḻaaṭi yāroṭum eṉpaṭiṟu
virumparaṉē viṭṭiṭuti kaṇṭāymeṉ muyaṟkaṟaiyiṉ
arumpara nērvait taṇintāy piṟaviyai vāyaravam
porumperu māṉviṉai yēṉmaṉam añcip potumpuṟavē, 139

potumpuṟu tīppōṟ pukainteriyappulaṉ tīkkatuva
vetumpuṟuvēṉai viṭuti kaṇṭāy virai yār naṟavam
tatumpuman tārattil tāram payiṉṟuman tammuralvaṇṭu
atumpuṅ koḻuntēṉ avircaṭai vāṉat taṭalaraicē, 140

araicē aṟiyāc ciṟiyēṉ piḻaikkañca leṉṉiṉallāl
viraicēr muṭiyāy viṭutikaṇṭāy veṇ ṇakaikkaruṅkaṇ
tiraicēr maṭantai maṇanta tiruppoṟ patappuyaṅkā
varaicērn taṭarnteṉṉa valviṉai tāṉ van taṭarvaṉavē, 141

aṭarpulaṉāl niṟ pirintañci añcol nallāravartam
viṭarviṭa lēṉai viṭutikaṇṭāy virin tēyeriyuñ
cuṭaraṉai yāy cuṭu kāṭṭaracē toḻum parkkamutē
toṭarvari yām tamiyēṉ taṉi nīkkun taṉittuṇaiyē, 142

taṉittuṇai nīniṟka yāṉ tarukkittalai yāl naṭanta
viṉaittuṇai yēṉai viṭutikaṇṭāy viṉai yēṉuṭaiya
maṉattuṇai yēeṉtaṉ vāḻmutalē eṉak keyppilvaippē
tiṉaittuṇai yēṉum poṟēṉ tuyarākkaiyiṉ tiṇvalaiyē, 143

valaittalai māṉaṉṉa nōkkiyar nōkkiṉ valaiyiṟpaṭṭu
milaittalain tēṉai viṭutikaṇṭāy veṇmatiyiṉ oṟṟaik
kalaittalai yāy karuṇākaraṉē kayilāya meṉṉum
malaittalai vāmalai yāḷmaṇavāḷa eṉ vāḻmutalē, 144

mutalaic cev vāycciyar vēṭkaivennīriṟ kaṭip pamūḻki
vitalaic ceyvēṉai viṭutikaṇṭāy viṭak kūṉmiṭainta
citalaic ceykāyam poṟēṉ civaṉē muṟaiyō muṟaiyō
titalaic ceypūṇmulai maṅkaipaṅkā eṉcivakatiyē, 145

katiyaṭi yēṟkuṉ kaḻaltan taruḷavum ūṉkaḻiyā
vitiyaṭi yēṉai viṭutikaṇṭāy veṇtalaimuḻaiyiṟ
patiyuṭai vāḷarap pārttiṟai paittuc curuṅka añci
matineṭu nīriṟ kuḷittoḷik kuñcaṭai maṉṉavaṉē, 146

maṉṉavaṉē yoṉṟu māṟaṟiyācciṟiyēṉ makiḻcci
miṉṉavaṉē viṭṭiṭuti kaṇṭāy mikka vētameynnūl
coṉṉavaṉē coṟ kaḻintavaṉē kaḻiyāt toḻumpar
muṉṉavaṉē piṉṉum āṉavaṉēyim muḻutaiyumē, 147

muḻutayil vēṟkaṇṇiyareṉṉum mūrit taḻalmuḻutum
viḻutaṉai yēṉai viṭutikaṇṭāy niṉveṟi malarttāḷ
toḻutucelvāṉnaltoḻumpariṟ kūṭṭiṭu cōttempirāṉ
paḻutuceyvēṉai viṭēluṭaiyāy uṇṉaip pāṭuvaṉē, 148

pāṭiṟṟilēṉ paṇiyēṉ maṇinīyoḷit tāykkuppaccūṉ
vīṭiṟṟilēṉai viṭutikaṇṭāy viyaṟ tāṅkalaṟit
tēṭiṟṟilēṉ civaṉevviṭattāṉevar kaṇṭaṉareṉṟu
ōṭiṟṟilēṉ kiṭantuḷḷurukēṉ niṉṟuḻaittaṉaṉē, 149

uḻaitaru nōkkiyar koṅkaip palāppaḻattu īyiṉoppāy
viḻaitaru vēṉai viṭutikaṇṭāy viṭiṉ vēlainañcuṇ
maḻaitaru kaṇṭaṉ kuṇamili māṉiṭaṉ tēymatiyaṉ
paḻaitaru māparaṉēṉṟeṉ ṟaṟaivaṉ paḻippiṉaiyē, 150

paḻippilniṉ pātap paḻantoḻum peyti viḻappaḻittu
viḻittirun tēṉai viṭutikaṇṭāy veṇmaṇippaṇilam
koḻittumantāra mantākiṉi nuntumpan tapperumai
taḻicciṟai nīriṟ piṟaikkalañ cēr taru tāravaṉē, 151

tārakai pōlum talaittalai mālait taḻalarappūṇ
vīraeṉ taṉṉai viṭutikaṇṭāy viṭileṉṉaimikkār
āraṭi yāṉeṉṉiṉ uttarakōca maṅkaikkaraciṉ
cīraṭi yāraṭi yāṉeṉṟu niṉṉaic cirippippaṉē, 152

cirippippiṉ cīṟum piḻaippait toḻumpaiyum īcaṟ keṉṟu
virippippa ṉeṉṉai viṭutikaṇṭāy viṭiṉ veṅkariyiṉ
urippiccaṉ tōluṭaip piccaṉnañcūṇpiccaṉ ūrccuṭukāṭṭu
erippiccaṉ eṉṉaiyumāḷuṭaip piccaṉeṉ ṟēcuvaṉē, 153

ēciṉum yāṉuṉṉai yēttiṉum eṉpiḻaikkē kuḻaittu
vēcaṟu vēṉai viṭutikaṇṭāy cempavaḷa veṟpiṉ
tēcuṭai yāyeṉṉai āḷuṭaiyāy ciṟ ṟuyirk kiraṅkik
kāyciṉa ālamuṇṭāy amutuṇṇak kaṭaiyavaṉē. 154

tirucciṟṟampalam
- - - - - - - - - - - - - - -

7. tiruvempāvai

(tiruvaṇṇāmalaiyil aruḷiyatu) - caktiyai viyantatu
(veṇṭaḷaiyāṉ vanta iyaṟṟaraviṇai koccakak kalippā)

ātiyum antamum illā arumperuñ
cōtiyai yāmpāṭakkēṭṭēyum vāḷtaṭaṅkaḷ
mātē vaḷarutiyō vaṉceviyō niṉcevitāṉ
mātēvaṉvārkaḻalkaḷ vāḻttiya vāḻttolipōy
vītivāyk kēṭṭalumē vimmivimmi meymaṟantu
pōtār amaḷiyiṉmēl niṉṟum puraṇṭu iṅṅaṉ
ētēṉum ākāḷ kiṭantāḷ eṉṉē eṉṉē
ītē entōḻi paricēlōr empāvāy. 155

pācam parañcōtikku eṉpāy irāppakalnām
pēcumpō teppō(tu) ip pōtār amaḷikkē
nēcamum vaittaṉaiyō nēriḻaiyāy nēriḻaiyīr
cīci ivaiyuñ cilavō viḷaiyāṭi
ēcu miṭamītō viṇṇōrkaḷ ēttutaṟkuk
kūcum malarppātam tantaruḷa vantaruḷum
tēcaṉ civalōkaṉ tillaicciṟ ṟampalattuḷ
īcaṉārk kaṉpāryām ārēlōr empāvāy. 156

muttaṉṉa veṇnakaiyāy muṉvan tetireḻunteṉ
attaṉ āṉantaṉ amutaṉ eṉṟu aḷḷūṟit
tittikkap pēcuvāy vantuṉ kaṭaitiṟavāy
pattuṭaiyīr īcaṉ paḻa aṭiyīr pāṅkuṭaiyīr
puttaṭiyōm puṉmaitīrttu āṭkoṇṭāṟ pollātō
ettōniṉ aṉpuṭaimai ellōm aṟiyōmō
cittam aḻakiyār pāṭārō nañcivaṉai
ittaṉaiyum vēṇṭum emakkēlōr empāvāy. 157

oṇṇit tilanakaiyāy iṉṉam pularntiṉṟō
vaṇṇak kiḷimoḻiyār ellōrum vantārō
eṇṇikkoṇṭuḷḷavā collukōm avvaḷavum
kaṇṇait tuyiṉṟavamē kālattaip pōkkātē
viṇṇuk korumaruntai vēta virupporuḷaik
kaṇṇukku iṉiyāṉaip pāṭik kacintuḷḷam
uṇṇekku niṉṟuruka yāmmāṭṭom nīyēvantu
eṇṇik kuṟaiyil tuyilēlōr empāvāy. 158

mālaṟiyā nāṉmukaṉuṅ kāṇā malaiyiṉai nām
pōlaṟivōm eṉṟuḷḷa pokkaṅka ḷēpēcum
pālāṟu tēṉvāyp paṭiṟī kaṭaitiṟavāy
ñālamē viṇṇē piṟavē aṟivariyāṉ
kōlamum nammaiāṭ koṇṭaruḷik kōtāṭṭuñ
cīlamum pāṭic civaṉē civaṉēyeṉ(ṟu)
ōlam iṭiṉum uṇarāy uṇarāykāṇ
ēlak kuḻali paricēlōr empāvāy. 159

māṉē nī neṉṉalai nāḷai vantuṅkaḷai
nāṉē eḻuppuvaṉ eṉṟalum nāṇāmē
pōṉa ticaipakarāy iṉṉam pularntiṉṟō
vāṉē nilaṉē piṟavē aṟivariyāṉ
tāṉēvan temmait talaiyaḷittu āṭkoṇṭaruḷum
vāṉvār kaḻalpāṭi vantōrkkuṉ vāytiṟavāy
ūṉē urukāy uṉakkē uṟum emakkum
ēṉōrkkun taṅkōṉaip pāṭēlō rempāvāy. 160

aṉṉē ivaiyuñ cilavō palavamarar
uṉṉaṟku ariyāṉ oruvaṉ iruñcīrāṉ
ciṉṉaṅkaḷ kēṭpac civaṉeṉṟē vāytiṟappāy
teṉṉā eṉṉā muṉṉam tīcēr meḻukuoppāy
eṉṉāṉai eṉaraiyaṉ iṉṉamutueṉṟu ellōmum
coṉṉōmkēḷ vevvēṟāy iṉṉam tuyilutiyō
vaṉṉeñcap pētaiyarpōl vāḷā kiṭattiyāl
eṉṉē tuyiliṉ paricēlōr empāvāy. 161

kōḻi cilampac cilampum kurukueṅkum
ēḻil iyampa iyampumveṇ caṅkueṅkum
kēḻil parañcōti kēḻil paraṅkaruṇai
kēḻil viḻupporuḷkaḷ pāṭiṉōm kēṭṭilaiyō
vāḻiī teṉṉa uṟakkamō vāytiṟavāy
āḻiyāṉ aṉpuṭaimai āmāṟum ivvāṟō
ūḻi mutalvaṉāy niṉṟa oruvaṉai
ēḻaipaṅ kāḷaṉaiyē pāṭēlōr empāvāy. 162

muṉṉaip paḻamporuṭkum muṉṉaip paḻamporuḷē
piṉṉaip putumaikkum pōrttum ap peṟṟiyaṉē
uṉṉaip pirāṉākap peṟṟavuṉ cīraṭiyōm
uṉṉaṭiyār tāḷpaṇivōm āṅkavarkkē pāṅkāvōm
aṉṉavarē emkaṇavar āvar avarukantu
coṉṉa paricē toḻumpāyp paṇi ceyvōm
iṉṉa vakaiyē emakku emkōṉ nalkutiyēl
eṉṉa kuṟaiyum ilōmēlōr empāvāy. 163

pātāḷam ēḻiṉumkīḻ coṟkaḻivu pātamalar
pōtār puṉaimuṭiyum ellāp poruḷmuṭivē
pētai orupāl tirumēṉi oṉṟu allaṉ
vētamutal viṇṇōrum maṇṇum tutittālum
ōta ulavā orutōḻaṉ toṇṭaruḷaṉ
kōtil kulattaraṉ taṉ kōyil piṇāppiḷḷaikāḷ
ētavaṉūr ētavaṉpēr āruṟṟār ārayalār
ētavaṉaip pāṭum paricēlār empāvāy. 164

moyyār taṭam poykai pukku mukēreṉṉak
kaiyāṟ kuṭaintu kuṭaintuuṉ kaḻalpāṭi
aiyā vaḻiyaṭi yōm vāḻntōm kāṇ ār aḻalpōṟ
ceyyā veṇṇīṟāṭi celvā ciṟumaruṅkul
maiyār taṭaṅkaṇ maṭantai maṇavāḷar
aiyānī āṭkoṇṭu aruḷum viḷaiyāṭṭiṉ
uyvārkaḷ uyyum vakaiyellām uyarntoḻin tōm
eyyāmaṟ kāppāy emaiyēlōr empāvāy. 165

ārtta piṟavit tuyarkeṭanām ārttuāṭum
tīrttaṉ naṟ ṟillaic ciṟṟampalattē tīyāṭum
kūttaṉivvāṉum kuvalayamum ellāmum
kāttum paṭaittum karantum viḷaiyāṭi
vārttaiyum pēci vaḷaicilampa vārkalaikaḷ
ārpparavam ceyya aṇi kuḻalmēl vaṇṭārppap
pūttikaḻum poykai kuṭaintuuṭaiyāṉ poṟpātam
ētti iruñcuṉainīr āṭēlōr empāvāy. 166

paiṅkuvaḷaik kārmalarāl ceṅkamalap paimpōtāl
aṅkam kurukiṉattāl piṉṉum aravattāl
taṅkaḷ malamkaḻuvu vār vantu cārtaliṉāl
eṅkaḷ pirāṭṭiyum eṅkōṉum pōṉṟu icainta
poṅkum maṭuvil pukappāyntu pāyntunam
caṅkam cilampac cilampu kalantuārppak
koṅkaikaḷ poṅkap kuṭaiyum puṉalpoṅkap
paṅkayap pūmpuṉalpāyn tāṭēlōr empāvāy. 167

kātār kuḻaiyāṭap paimpūṇ kalaṉāṭak
kōtai kuḻalāṭa vaṇṭiṉ kuḻām āṭac
cītap puṉalāṭic ciṟṟam palampāṭi
vētap poruḷpāṭi apporuḷā māpāṭi
cōtittiṟampāṭi cūḻkoṉṟait tārpāṭi
āti tiṟampāṭi antamā māpāṭip
pētittu nammai vaḷarttueṭutta peyvaḷaitaṉ
pātat tiṟampāṭi āṭēlōr empāvāy. 168

ōrorukāl emperumāṉ eṉṟeṉṟē namperumāṉ
cīrorukāl vāy ōvāḷ cittam kaḷikūra
nīrorukāl ōvā neṭuntārai kaṇpaṉippap
pārorukāl vantaṉaiyāṉ viṇṇōrait tāṉ paṇiyāḷ
pēraraiyaṟku iṅṅaṉē pittuoruvar āmāṟum
āroruvar ivvaṇṇam āṭkoḷḷum vittakar tāḷ
vāruruvap pūṇmulaiyīr vāyāra nāmpāṭi
ēruruvap pūmpuṉalpāyntu āṭēlōr empāvāy. 169

muṉṉik kaṭalaic curukki eḻuntuuṭaiyāṉ
eṉṉat tikaḻntu emmai āḷuṭaiyāḷ iṭṭiṭaiyiṉ
miṉṉip polintu empirāṭṭi tiruvaṭimēl
poṉṉañ cilampil cilampit tiruppuruvam
eṉṉac cilaikulavi namtammai āḷuṭaiyāḷ
taṉṉiṟ parivilā eṅkōmāṉ aṉparkku
muṉṉi yavaṉnamakku muṉcurakkum iṉṉaruḷē
eṉṉap poḻiyāy maḻaiyēlōr empāvāy. 170

ceṅka ṇavaṉpāl ticaimukaṉ pāl tēvarkaḷ pāl
eṅkum ilātōr iṉpamnam pālatāk
koṅkuṇ karuṅkuḻali namtammaik kōtāṭṭi
iṅkunam illaṅkaḷ tōṟum eḻuntaruḷic
ceṅkamalap poṟpātam tantaruḷum cēvakaṉai
aṅkaṇ aracai aṭiyōṅkaṭku āramutai
naṅkaḷ perumāṉaip pāṭi nalantikaḻap
paṅkayap pūmpuṉal pāyntu āṭēlōr empāvāy. 171

aṇṇāmalaiyāṉ aṭikkamalam ceṉṟiṟaiñcum
viṇṇōr muṭiyiṉ maṇittokai vīṟaṟṟāṟpōl
kaṇṇār iravi katirvantu kārkarappat
taṇṇār oḷimayaṅkit tārakaikaḷ tām akalap
peṇṇāki āṇāy aliyāypa piṟaṅkoḷicēr
viṇṇāki maṇṇāki ittaṉaiyum vēṟākit
kaṇṇār amutamāy niṉṟāṉ kaḻalpāṭip
peṇṇē ip pūmpuṉalpāyntu āṭēlōr empāvāy. 172

uṅkaiyiṟ piḷḷai uṉakkē aṭaikkalameṉṟu
aṅkap paḻañcol putukkum em accattāl
eṅkaḷ perumāṉ uṉakkoṉṟu uraippōm kēḷ
eṅkoṅkai niṉṉaṉpar allārtōḷ cēraṟka
eṅkai uṉakkallātu eppaṇiyum ceyyaṟka
kaṅkul pakaleṅkaṇ maṟṟoṉṟum kāṇaṟka
iṅkip paricē emakkeṅkōṉ nalkutiyēl
eṅkeḻileṉ ñāyiṟu emakkēlōr empāvāy. 173

pōṟṟi aruḷuka niṉ ātiyām pātamalar
pōṟṟi aruḷuka niṉ antamām centaḷirkaḷ
pōṟṟi ellā uyirkkum tōṟṟamām poṟpātam
pōṟṟi ellā uyirkkum pōkamām pūṅkaḻalkaḷ
pōṟṟi ellā uyirkkum īṟām iṇaiyaṭikaḷ
pōṟṟi māl nāṉmukaṉum kāṇāta puṇṭarikam
pōṟṟiyām uyyaāṭ koṇṭaruḷum poṉmalarkaḷ
pōṟṟiyām mārkaḻinīr āṭēlōr empāvāy. 174

tirucciṟṟampalam
- - - - - - - -- -- - - - - - -

8. tiru ammāṉai

(tiruvaṇṇāmalaiyil aruḷiyatu -
taravu koccakak kalippā)- āṉantak kaḷippu

ceṅkaṇ neṭumāluñ ceṉṟiṭantuṅ kāṇpariya
poṅku malarppātam pūtalattē pōntaruḷi
eṅkaḷ piṟappaṟuttiṭ ṭentaramum āṭkoṇṭu
teṅku tiraḷcōlait teṉṉaṉ peruntuṟaiyāṉ
aṅkaṇaṉ antaṇaṉāy aṟaikūvi vīṭaruḷum
aṅkaruṇai vārkaḻalē pāṭutuṅkāṇ ammāṉāy. 175

pārār vicumpuḷḷār pātāḷat tārpuṟattār
ārāluṅ kāṇṭaṟ kariyāṟ kariyāṉ emakkeḷiya
pērāḷaṉ teṉṉaṉ peruntuṟaiyāṉ piccēṟṟi
vārā vaḻiyaruḷi vanteṉ uḷampukunta
ārā amutāy alaikaṭalvāy mīṉviciṟum
pērācai vāriyaṉaip pāṭutuṅkāṇ ammāṉāy. 176

intiraṉum mālayaṉum ēṉōrum vāṉōrum
antaramē niṟkac civaṉavaṉi vantaruḷi
entaramum āṭkoṇṭu tōṭkoṇṭa nīṟṟaṉāyc
cintaṉaiyai vanturukkuñ cīrār peruntuṟaiyāṉ
pantam paṟiyap parimēṟkoṇṭāṉtanta
antamilā āṉantam pāṭutuṅkāṇ ammāṉāy. 177

vāṉvanta tēvarkaḷum mālayaṉō ṭintiraṉum
kāṉniṉṟu vaṟṟiyum puṟṟeḻuntuṅ kāṇpariya
tāṉvantu nāyēṉait tāypōl talaiyaḷittiṭṭu
ūṉvanturōmaṅkaḷ uḷḷē uyirppeytu
tēṉvanta mutiṉ teḷiviṉ oḷivanta
vāṉvanta vārkaḻalē pāṭutuṅkāṇ ammāṉāy. 178

kallā maṉattuk kaṭaippaṭṭa nāyēṉai
vallāḷaṉ teṉṉaṉ peruntuṟaiyāṉ piccēṟṟik
kallaip picaintu kaṉiyākkit taṉkaruṇai
veḷḷat taḻutti viṉaikaṭinta vētiyaṉait
tillai nakarpukkuc ciṟṟam palammaṉṉum
ollai viṭaiyāṉaip pāṭutuṅkāṇ ammāṉāy. 179

kēṭṭāyō tōḻi kiṟiceyta vāṟoruvaṉ
tīṭṭār matilpuṭaicūḻ teṉṉaṉ peruntuṟaiyāṉ
kāṭṭā taṉavellāṅ kāṭṭic civaṅkāṭṭit
tāḷtā maraikāṭṭit taṉkaruṇait tēṉ kāṭṭi
nāṭṭār nakaiceyya nāmmēlai vīṭeyta
āḷtāṉkoṇṭāṇṭavā pāṭutuṅkāṇ ammāṉāy. 180

ōyātē uḷkuvār uḷḷirukkum uḷḷāṉaic
cēyāṉaic cēvakaṉait teṉṉaṉ peruntuṟaiyiṉ
mēyāṉai vētiyaṉai mātirukkum pātiyaṉai
nāyāṉa nantammai āṭkoṇṭa nāyakaṉait
tāyāṉa tattuvaṉait tāṉē ulakēḻum
āyāṉai āḷvāṉap pāṭutuṅkāṇ ammāṉāy. 181

paṇcumanta pāṭaṟ paricu paṭaittaruḷum
peṇcumanta pākattaṉ pemmāṉ peruntuṟaiyāṉ
viṇcumanta kīrtti viyaṉmaṇṭa lattīcaṉ
kaṇcumanta neṟṟik kaṭavuḷ kalimaturai
maṇcumantu kūlikoṇṭu akkōvāl mottuṇṭu
puṇcumanta poṉmēṉi pāṭutuṅkāṇ ammāṉāy. 182

tuṇṭap piṟaiyāṉ maṟaiyāṉ peruntuṟaiyāṉ
koṇṭa purinūlāṉ kōlamā ūrtiyāṉ
kaṇṭaṅ kariyāṉcem mēṉiyāṉ veṇṇīṟṟāṉ
aṇṭamuta lāyiṉāṉ antamilā āṉantam
paṇṭaip paricē paḻavaṭiyārk kīntaruḷum
aṇṭam viyappuṟumā pāṭutuṅkāṇ ammāṉāy. 183

viṇṇāḷun tēvarkku mēlāya vētiyaṉai
maṇṇāḷum maṉṉavarkku māṇpāki niṉṟāṉait
taṇṇār tamiḻaḷikkun taṇpāṇṭi nāṭṭāṉaip
peṇṇāḷum pākaṉaip pēṇu peruntuṟaiyiṟ
kaṇṇār kaḻalkāṭṭi nāyēṉai āṭkoṇṭa
aṇṇā malaiyāṉaip pāṭutuṅkāṇ ammāṉāy. 184

ceppār mulaipaṅkaṉ teṉṉaṉ peruntuṟaiyāṉ
tappāmē tāḷaṭaintār neñcurukkum taṉmaiyiṉāṉ
appāṇṭi nāṭṭaic civalōkam ākkuvitta
appār caṭaiyappaṉ āṉanta vārkaḻalē
oppāka oppuvitta uḷḷattā ruḷḷirukkum
appālaik kappālaip pāṭutuṅkāṇ ammāṉāy. 185

maippoliyuṅ kaṇṇikēḷ mālayaṉō ṭintiraṉum
eppiṟavi yuntēṭa eṉṉaiyuntaṉ iṉṉaruḷāl
ippiṟavi āṭkoṇṭu iṉippiṟavā mēkāttu
meypporuṭkaṇ tōṟṟamāy meyyē nilaipēṟāy
epporuṭkun tāṉēyāy yāvaikkum vīṭākum
apporuḷām nañcivaṉaip pāṭutuṅkāṉ ammāṉāy. 186

kaiyār vaḷaicilampak kātar kuḻaiyāṭa
maiyār kuḻalpuraḷat tēṉpāya vaṇṭolippac
ceyyāṉai veṇṇī ṟaṇintāṉaic cērntaṟiyāk
kaiyāṉai eṅkuñ ceṟintāṉai aṉparkku
meyyāṉai allātārk kallāta vētiyaṉai
aiyā ṟamarntāṉaip pāṭutuṅkāṇ ammāṉāy. 187

āṉaiyāyk kīṭamāy māṉuṭarāyt tēvarāy
ēṉaip piṟavāyp piṟantiṟan teyt tēṉai
ūṉaiyum niṉṟurukki eṉviṉaiyai oṭṭukantu
tēṉaiyum pālaiyuṅ kaṉṉalaiyum ottiṉiya
kōṉavaṉpōl vanteṉṉait taṉtoḻumpiṟ koṇṭaruḷum
vāṉavaṉ pūṅkaḻalē pāṭutuṅkāṇ ammāṉāy. 188

cantiraṉait tēyttaruḷit takkaṉtaṉ vēḷviyiṉil
intiraṉait tōḷnerittiṭ ṭeccaṉ talaiyarintu
antaramē cellum alarkatirōṉ paltakarttuc
cintit ticaiticaiyē tēvarkaḷai ōṭṭukantu
centārp poḻilpuṭaicūḻ teṉṉaṉ peruntuṟaiyāṉ
mantāra mālaiyē pāṭutuṅkāṇ ammāṉāy. 189

ūṉāy uyirāy uṇarvāyeṉṉuṭkalantu
tēṉāy amutamumāyt tīṅkarumpiṉ kaṭṭiyumāy
vāṉō raṟiyā vaḻiyemakkun tantaruḷum
tēṉār malarkkoṉṟaic cēvakaṉār cīroḷicēr
āṉā aṟivāy aḷaviṟanta palluyirkkum
kōṉāki niṉṟavā kūṟutuṅkāṇ ammāṉāy. 190

cūṭuvēṉ pūṅkoṉṟai cūṭic civaṉtiraḷtōḷ
kūṭuvēṉ kūṭimuyaṅki mayaṅkiniṉṟu
ūṭuvēṉ cevvāyk kurukuvēṉ uḷḷurukit
tēṭuvēṉ tēṭic civaṉkaḻalē cintippēṉ
vāṭuvēṉ pērttum malarvēṉ aṉalēnti
āṭuvāṉ cēvaṭiyē pāṭutuṅkāṇ ammāṉāy. 191

kiḷivanta meṉmoḻiyāḷ kēḻkiḷarum pātiyāṉai
veḷivanta mālayaṉum kāṇpariya vittakaṉait
teḷivanta tēṟalaic cīrār peruntuṟaiyil
eḷivan tiruntiraṅki eṇṇariya iṉṉaruḷāl
oḷivanteṉ uḷḷattiṉ uḷḷē oḷi tikaḻa
aḷivanta antaṇaṉaṉaip pāṭutuṅkāṇ ammāṉāy. 192

muṉṉāṉai mūvarkkum muṟṟumāy muṟṟukkum
piṉṉāṉaip piññakaṉaip pēṇu peruntuṟaiyiṉ
maṉṉāṉai vāṉavaṉai mātiyalum pātiyaṉait
teṉṉāṉaik kāvāṉait teṇpāṇṭi nāṭṭāṉai
eṉṉāṉai eṉṉappaṉ eṉpārkkaṭ kiṉṉamutai
aṉṉāṉai ammāṉaip pāṭutuṅkāṇ ammāṉāy. 193

peṟṟi piṟarkkariya pemmāṉ peruntuṟaiyāṉ
koṟṟak kutiraiyiṉmēl vantaruḷit taṉṉaṭiyār
kuṟṟaṅkaḷ nīkkik kuṇaṅkoṇṭu kōtāṭṭic
cuṟṟiya cuṟṟat toṭar vaṟuppāṉ tolpukaḻē
paṟṟiyip pācattaip paṟṟaṟanām paṟṟuvāṉ
paṟṟiyapē rāṉantam pāṭutuṅkāṇ ammāṉāy. 194

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - - --

9. tiruppoṟ cuṇṇam-āṉanta maṉōlayam

(tillaiyil aruḷiyatu - aṟucīr āciriya viruttam)

muttunal tāmampū mālaitūkki
muḷaikkuṭan tūpamnal tīpamvaimmiṉ
caktiyum cōmiyum pārmakaḷum
nāmakaḷōṭupallāṇṭicaimiṉ
cittiyuṅ kauriyum pārppatiyum
kaṅkaiyum vantu kavarikoṇmiṉ
attaṉ aiyāṟaṉammāṉaipāṭi
āṭappoṟ cuṇṇam iṭittumnāmē. 195

pūviyal vārcaṭai empirāṟkup
poṟṟiruc cuṇṇam iṭikkavēṇṭum
māviṉ vaṭuvaki raṉṉa kaṇṇīr
vammiṉkaḷ vantuṭaṉ pāṭumiṉkaḷ
kūvumiṉ toṇṭar puṟamnilāmē
kuṉimiṉ toḻumiṉeṅ kōṉeṅkūttaṉ
tēviyun tāṉumvantemmaiyāḷac
cempoṉcey cuṇṇam iṭittumnāmē. 196

cuntara nīṟaṇan tummeḻukit
tūyapoṉcinti nitiparappi
intiraṉ kaṟpakam nāṭṭiyeṅkum
eḻiṟcuṭar vaittuk koṭiyeṭumiṉ
antarar kōṉayaṉ taṉperumāṉ
āḻiyāṉ nātaṉnal vēlaṉtātai
entaram āḷumai yāḷkoḻunaṟ
kēynta poṟcuṇṇam iṭittunāmē. 197

kācaṇi miṉkaḷ ulakkaiyellām
kāmpaṇi miṉkaḷ kaṟaiyuralai
nēcamuṭaiya aṭiyavarkaḷ
niṉṟu nilāvuka eṉṟuvāḻttit
tēcamellām pukaḻn tāṭuṅ kaccit
tiruvēkam paṉcempoṟ kōyilpāṭip
pācaviṉaiyaip paṟintuniṉṟu
pāṭip poṟcuṇṇam iṭittumnāmē. 198

aṟukeṭuppār ayaṉumariyum
aṉṟimaṟṟintira ṉōṭamarar
naṟumuṟu tēvarkaṇaṅkeḷellām
nammiṟpiṉ pallateṭukka voṭṭōm
ceṟivuṭai mummatil eytavilli
tiruvēkam paṉcempoṟ kōyilpāṭi
muṟuvaṟcev vāyiṉīr mukkaṇappaṟ
kāṭappoṟcuṇṇam iṭittumnāmē. 199

ulakkai palaōccu vārperiyar
ulakamelāmural pōtāteṉṟē
kalakka aṭiyavar vantuniṉṟār
kāṇa ulakaṅkaḷ pōtāteṉṟē
nalakka aṭiyōmai āṇṭukoṇṭu
nāṇmalarp pātaṅkaḷ cūṭantanta
malaikku marukaṉaip pāṭippāṭi makiḻantu
poṟcuṇṇam iṭintumnāmē. 200

cūṭakan tōḷvarai ārppa ārppat
toṇṭar kuḻāmeḻun tārppa ārppa
nāṭavar nantammai ārppa ārppa
nāmum avartammai ārppa ārppap
pāṭaka mellaṭi yārkku maṅkai
paṅkiṉaṉ eṅkaḷ parāparaṉukku
āṭaka māmalai aṉṉakōvuk
kāṭap poṟcuṇṇam iṭittumnāmē. 201

vāḷtaṭaṅkaṇmaṭa maṅkainallīr
varivaḷai ārppavaṇ koṅkaipoṅkat
tōḷtiru muṇṭan tutaintilaṅkac
cōttempi rāṉeṉṟu colliccolli
nāṭkoṇṭa nāṇmalarp pātaṅkāṭṭi
nāyiṟ kaṭaippaṭṭa nammaiyimmai
āṭkoṇṭa vaṇṇaṅkaḷ pāṭippāṭi
āṭap poṟcuṇṇam iṭittumnāmē. 202

vaiyakam ellām uralatāka
māmēru eṉṉum ulakkai nāṭṭi
meyyeṉum mañcaḷ niṟaiya aṭṭi
mētaku teṉṉaṉ peruntuṟaiyāṉ
ceyya tiruvaṭi pāṭippāṭic
cempoṉ ulakkai valakkaipaṟṟi
aiyaṉ aṇitillai vāṇaṉukkē
āṭappoṟcuṇṇam iṭittumnāmē. 203

muttaṇi koṅkaikaḷ āṭaāṭa
moykuḻal vaṇṭiṉam āṭaāṭac
cittañ civaṉoṭum āṭaāṭac
ceṅkayaṟ kaṇpaṉi āṭaāṭap
pittem pirāṉoṭum āṭaāṭap
piṟavi piṟaroṭum āṭaāṭa
attaṉ karuṇaiyo ṭāṭaāṭa
āṭappoṟcuṇṇam iṭittumnāmē. 204

māṭu nakaivāḷ nilāveṟippa
vāytiṟan tampava ḷantuṭippap
pāṭumiṉ nantammai āṇṭavāṟum
paṇikoṇṭa vaṇṇamum pāṭippāṭit
tēṭumiṉ emperumāṉaittēṭic
cittaṅ kaḷippat tikaittuttēṟi
āṭumiṉ ampalat tāṭiṉāṉuk
kāṭappoṟcuṇṇam iṭittumnāmē. 205

maiyamar kaṇṭaṉai vāṉanāṭar
maruntiṉai māṇikkak kūttaṉtaṉṉai
aiyaṉai aiyarpirāṉainammai
akappaṭut tāṭkoṇ ṭarumaikāṭṭum
poyyar tam poyyaṉai meyyar meyyaip
pōtarik kaṇṇiṉaip poṟṟoṭittōḷ
paiyara valkul maṭantainallīr
pāṭip poṟcuṇṇam iṭittumnāmē. 206

miṉṉiṭaic centuvar vāykkaruṅkaṇ
veṇṇakaip paṇṇamar meṉmoḻiyīr
eṉṉuṭai āramuteṅkaḷappaṉ
emperumāṉ ima vāṉmakaṭkut
taṉṉuṭaik kēḷvaṉ makaṉtakappaṉ
tamaiyaṉem aiyaṉ tāḷkaḷ pāṭip
poṉṉuṭaip pūṇmulai maṅkainallīr
poṟṟiruccuṇṇam iṭittumnāmē, 207

caṅkam araṟṟac cilampolippat
tāḻkuḻal cūḻtaru mālaiyāṭac
ceṅkaṉi vāyitaḻuntuṭippac
cēyiḻai yīr civalōkam pāṭik
kaṅkai iraippa arāiraikkuṅ
kaṟṟaic caṭaimuṭi yāṉkaḻaṟkē
poṅkiya kātaliṟ koṅkai poṅkap
poṟṟiruccuṇṇam iṭittumnāmē. 208

ñāṉak karumpiṉ teḷivaip pākai
nāṭaṟ kariya nalattai nantāt
tēṉaip paḻaccuvai āyiṉāṉaic
cittam pukuntutit tikkavalla
kōṉaip piṟappaṟut tāṇṭukoṇṭa
kūttaṉai nāttaḻum pēṟavāḻttip
pāṉal taṭaṅkaṇ maṭantainallīr
pāṭippoṟcuṇṇam iṭittumnāmē. 209

āvakai nāmum vantaṉpartammō
ṭāṭceyyum vaṇṇaṅkaḷ pāṭiviṇmēl
tēvar kaṉāviluṅ kaṇṭaṟiyāc
cemmalarp pātaṅkaḷ kāṭṭuñ celvac
cēvakam ēntiya velkoṭiyāṉ
civaperu māṉ purañ ceṟṟakoṟṟac
cēvakaṉ nāmaṅkaḷ pāṭippāṭic
cempoṉ ceycuṇṇam iṭittumnāmē. 210

tēṉaka māmalark koṉṟaipāṭic
civapuram pāṭit tiruccaṭaimēṉ
vāṉaka māmatip piḷḷaipāṭi
mālviṭai pāṭi valakkaiyēntum
ūṉaka māmaḻuc cūlampāṭi
umparum imparum uyyaaṉṟu
pōṉaka mākanañ cuṇṭalpāṭip
poṟṟiruccuṇṇam iṭittumnāmē. 211

ayaṉtalai koṇṭuceṇṭāṭalpāṭi
arukkaṉ eyiṟu paṟittalpāṭi
kayantaṉaik koṉṟuri pōrttal pāṭik
kālaṉaikkālāl utaittalpāṭi
iyaintaṉa muppuram eytal pāṭi
ēḻai aṭiyōmai āṇṭukoṇṭa
nayantaṉaip pāṭiniṉ ṟāṭiyāṭi
nātaṟkuc cuṇṇam iṭittumnāmē. 212

vaṭṭamalarkkoṉṟai mālaipāṭi
mattamumpāṭi matiyampāṭic
ciṭṭarkaḷ vāḻunteṉ tillaipāṭic
ciṟṟam palatteṅkaḷ celvampāṭik
kaṭṭiya mācuṇakkaccaip pāṭik
kaṅkaṇam pāṭik kavittakaimmēl
iṭṭuniṉ ṟāṭum aravampāṭi
īcaṟkuccuṇṇam iṭittumnāmē. 213


vētamum vēḷviyum āyiṉārkku
meymmaiyum poymmaiyum āyiṉārkkuc
cōtiya māy iruḷ āyiṉārkkut
tuṉpamumāy iṉpam āyiṉārkkup
pātiyu māy muṟṟum āyiṉārkkup
pantamu māy vīṭum āyiṉārkku
ātiyum antamum āyiṉārkku
āṭappoṟcuṇṇam iṭittumnāmē. 214

tirucciṟṟampalam
-- - - - - - - - - - - - - - - - - -

10. tirukkōttumpi--civaṉōṭu aikkiyam

(tillaiyil aruḷiyatu-nālaṭit taravu koccakak kalippā)

pūvēṟu kōṉum purantaraṉum poṟpamainta
nāvēṟu celviyum nāraṇaṇum nāṉ maṟaiyum
māvēṟu cōtiyum vāṉavarun tāmaṟiyāc
cēvēṟu cēvaṭikkē ceṉṟūtāy kōttumpī. 215

nāṉār eṉ uḷḷamār ñāṉaṅka ḷār eṉṉai yāraṟivār
vāṉōr pirāṉeṉṉai āṇṭilaṉēl matimayaṅki
ūṉā ruṭaitalaiyil uṇpalitēr ampalavaṉ
tēṉār kamalamē ceṉṟūtāy kōttumpī. 216

tiṉaittaṉai uḷḷatōr pūviṉil tēṉuṇṇātē
niṉaittoṟum kāṇtoṟum pēcuntoṟum eppōtum
aṉaittelum puḷneka āṉantat tēṉ coriyum
kuṉippuṭaiyāṉukkē ceṉṟūtāy kōttumpī. 217

kaṇṇappaṉ oppatōr aṉpiṉmai kaṇṭapiṉ
eṉṉappaṉ eṉṉoppil eṉṉaiyum āṭkoṇṭaruḷi
vaṇṇap paṇitteṉṉai vāveṉṟa vāṉ karuṇaic
kaṇṇappeṉ nīṟṟaṟkē ceṉṟūtāy kōttumpī. 218

attēvar tēvar avartēva reṉṟiṅṅaṉ
poyttēvu pēcip pulampukiṉṟa pūtalattē
pattētum illāteṉ paṟṟaṟanāṉ paṟṟiniṉṟa
meyttēvar tēvaṟkē ceṉṟūtāy kōttumpī. 219

vaitta nitipeṇṭir makkaḷkulaṅ kalviyeṉṉum
pitta ulakiṟ piṟappō ṭiṟappeṉṉuñ
citta vikārak kalakkam teḷivitta
vittakat tēvaṟkē ceṉṟūtāy kōttumpī. 220

caṭṭō niṉaikka maṉattamutāñ caṅkaraṉaik
keṭṭēṉ maṟappēṉō kēṭupaṭāt tiruvaṭiyai
oṭṭāta pāvit toḻumparainām uruvaṟiyōm
ciṭṭāya ciṭṭaṟkē ceṉṟūtāy kōttumpī. 221

oṉṟāy muḷaitteḻun tettaṉaiyō kavaṭuviṭṭu
naṉṟāka vaitteṉṉai nāycivikai ēṟṟuvitta
eṉtātai tantaikkum emmaṉaikkun tamperumāṉ
kuṉṟāta celvaṟkē ceṉṟūtāy kōttumpī. 222

karaṇaṅkaḷ ellāṅ kaṭantuniṉṟa kaṟaimiṭaṟṟaṉ
caraṇaṅka ḷēceṉṟu cārtalumē tāṉeṉakku
maraṇam piṟappeṉ ṟivaiyiraṇṭiṉ mayakkaṟutta
karuṇaik kaṭalukkē ceṉṟūtāy kōttumpī. 223

nōyuṟṟu mūttunāṉ nuntukaṉṟā yiṅkiruntu
nāyuṟṟa celvam nayantaṟiyā vaṇṇamellān
tāyuṟṟu vanteṉṉai āṇṭukoṇṭataṉkaruṇait
tēyuṟṟa celvaṟkē ceṉṟūtāy kōttumpī. 224

vaṉṉeñcak kaḷvaṉ maṉavaliyaṉ eṉṉātē
kalneñ curukkik karuṇaiyiṉāl āṇṭukoṇṭa
aṉṉam tiḷaikkum aṇitillai ampalavaṉ
poṉṉaṅ kaḻalukkē ceṉṟūtāy kōttumpī. 225

nāyēṉait taṉṉaṭikaḷ pāṭuvitta nāyakaṉaip
pēyēṉa tuḷḷap piḻaipoṟukkum perumaiyaṉaic
cīyētum illāteṉ ceypaṇikaḷ koṇṭaruḷan
tāyāṉa īcaṟkē ceṉṟūtāy kōttumpī. 226

nāṉtaṉak kaṉpiṉmai nāṉuntā ṉum aṟivōm
tāṉeṉṉai āṭkoṇṭa tellārun tāmaṟivār
āṉa karuṇaiyum aṅkuṟṟa tāṉavaṉē
kōṉeṉṉaik kūṭak kuḷirntūtāy kōttumpī. 227

karuvāy ulakiṉuk kappuṟamāy ippuṟattē
maruvār malarkkuḻal mātiṉoṭum vantaruḷi
aruvāy maṟaipayil antaṇaṉāy āṇṭukoṇṭa
tiruvāṉa tēvaṟkē ceṉṟūtāy kōttumpī. 228

nāṉumeṉ cintaiyum nāyakaṉuk kevviṭattōm
tāṉuntaṉ taiyalun tāḻcaṭaiyōṉ āṇṭilaṉēl
vāṉun ticaikaḷum mākaṭalum āyapirāṉ
tēṉuntu cēvaṭikkē ceṉṟūtāy kōttumpī. 229

uḷḷap paṭāta tiruuruvai uḷḷutalum
kaḷḷap paṭāta kaḷivanta vāṉkaruṇai
veḷḷap pirāṉeṉ pirāṉeṉṉai vēṟēāṭ
koḷḷap pirāṉukkē ceṉṟūtāy kōttumpī. 230

poyyāya celvattē pukkaḻunti nāḷtōṟum
meyyāk karutikkiṭantēṉai āṭkoṇṭa
aiyāveṉ ārūyirē ampalavā eṉṟavaṉṟaṉ
ceyyār malaraṭikkē ceṉṟūtāy kōttumpī. 231

tōlun tukiluṅ kuḻaiyuñ curuḷtōṭum
pālveḷḷai nīṟum pacuñcāntum paiṅkiḷiyuñ
cūlamun tokka vaḷaiyu muṭaittoṉmaik
kōlamē nōkkik kuḷirntūtāy kōttumpī. 232

kaḷvaṉ kaṭiyaṉ kalatiyivaṉ eṉṉātē
vaḷḷal varavara vantoḻintāṉ eṉ maṉattē
uḷḷat tuṟatuya roṉṟoḻiyā vaṇṇamellān
teḷḷuṅ kaḻalukkē ceṉṟūtāy kōttumpī. 233

pūmēl ayaṉōṭu mālum pukalariteṉṟu
ēmāṟi niṟka aṭiyēṉ iṟumākka
nāymēl taviciṭṭu naṉṟāyp poruṭpaṭutta
tīmēṉi yāṉukkē ceṉṟūtāy kōttumpī. 234

tirucciṟṟampalam



ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - part III

---------------------------------------------------------------------
tiruvācakam

11. tirutteḷḷēṇam--civaṉōṭu aṭaivu
(tillaiyil aruḷiyatu- nālaṭit taravu koccakak kalippā)

tirumālum paṉṟiyāyc ceṉṟuṇarāt tiruvaṭiyai
urunāmam aṟiyavōr antaṇaṉāy āṇṭukoṇṭāṉ
orunāmam ōruruvam oṉṟumillāṟ kāyiran
tirunāmam pāṭinām teḷḷēṇaṅ koṭṭāmō. 235

tiruvār peruntuṟai mēyapirāṉ eṉpiṟavik
karuvēr aṟuttapiṉ yāvaraiyuṅ kaṇṭatillai
aruvāy uruvamum āyapirāṉ avaṉmaruvum
tiruvārūr pāṭinām teḷḷēṇaṅ koṭṭāmō. 236

arikkum piramaṟkum allāta tēvarkaṭkum
terikkum paṭittaṉṟi niṉṟacivam vantunammai
urukkum paṇikoḷḷum eṉpatukēṭṭulakamellām
cirikkun tiṟampāṭit teḷḷēṇaṅ koṭṭāmō. 237

avamāya tēvar avakatiyil aḻuntāmē
pavamāyaṅ kātteṉṉai āṇṭukoṇṭa parañcōti
navamāya ceñcuṭar nalkutalum nāmoḻintu
civamāṉa vāpāṭit teḷḷēṇaṅ koṭṭāmō. 238

arumanta tēvar ayaṉtirumāṟ kariyacivam
uruvantu pūtalattōr ukappeytak koṇṭaruḷik
karuventu vīḻak kaṭaikkaṇitteṉ uḷampukunta
tiruvanta vāpāṭit teḷḷēṇaṅ koṭṭāmō. 239

araiyāṭu nākam acaittapirāṉ avaṉiyiṉmēl
varaiyāṭu maṅkaitaṉ paṅkoṭumvan tāṇṭatiṟam
uraiyāṭa uḷḷoḷiyāṭa oṇmāmalark kaṇkaḷilnīrt
tiraiyāṭu māpāṭit teḷḷēṇaṅ koṭṭāmō. 240

āvā ariayaṉintiraṉ vāṉōrk kariyacivaṉ
vāvāveṉ ṟeṉṉaiyum pūtalattēvalittāṇṭukoṇṭāṉ
pūvār aṭiccuva ṭeṉtalaimēṟ poṟittalumē
tēvāṉa vāpāṭit teḷḷēṇaṅ koṭṭāmō. 241

kaṟaṅkōlai pōlvatōr kāyappiṟappō ṭiṟappeṉṉum
aṟampāva meṉṟiraṇṭac cantavirtteṉṉai āṇṭukoṇṭāṉ
maṟantēyun taṉkaḻalnāṉ maṟavāvaṇṇam nalkiya at
tiṟampāṭal pāṭinām teḷḷēṇaṅ koṭṭāmō. 242

kalnā ruritteṉṉa eṉṉaiyuntaṉ karuṇaiyiṉāl
poṉṉār kaḻalpaṇit tāṇṭapirāṉ pukaḻpāṭi
miṉṉōr nuṭaṅkiṭaic centuvarvāy veṇṇakaiyīr
teṉṉā teṉṉāveṉṟu teḷḷēṇaṅ koṭṭāmō. 243

kaṉavēyun tēvarkaḷ kāṇpariya kaṉaikaḻalōṉ
puṉavē yaṉavaḷait tōḷiyōṭum pukuntaruḷi
naṉavē eṉaippiṭittāṭ koṇṭavā nayantuneñcam
ciṉavēṟkaṇnīr malkat teḷḷēṇaṅ koṭṭāmō. 244

kayalmāṇṭa kaṇṇitaṉ paṅkaṉeṉaikkalan tāṇṭalumē
ayalmāṇṭa ruviṉaic cuṟṟamumāṇṭa vaṉiyiṉamēl
mayalmāṇṭu maṟṟuḷḷa vācakamāṇ ṭeṉṉuṭaiya
ceyalmāṇṭa vāpāṭit teḷḷēṇaṅ koṭṭāmō. 245

muttik kuḻaṉṟu muṉivarkuḻām naṉivāṭa
attik karuḷi aṭiyēṉai āṇṭukoṇṭu
pattik kaṭaluṭ patitta parañcōti
tittikku māpāṭit teḷḷēṇaṅ koṭṭāmō. 246

pārpāṭum pātāḷar pāṭumviṇṇōr tampāṭum
ārpāṭuñ cārā vakaiyaruḷi āṇṭukoṇṭa
nērpāṭal pāṭi niṉaippariya taṉipperiyōṉ
cīrpāṭal pāṭinām teḷḷēṇaṅ koṭṭāmō. 247

mālē piramaṉē maṟṟoḻitta tēvarkaḷē
nūlē nuḻaivariyāṉ nuṇṇiyaṉāy vantaṭiyēṉ
pālē pukuntu parinturukkum pāvakattāl
cēlērkaṇ nīrmalkat teḷḷēṇaṅ koṭṭāmō. 248

urukip peruki uḷaṅkuḷira mukantukoṇṭu
parukaṟ kiṉiya paraṅkaruṇait taṭaṅkaṭalai
maruvit tikaḻteṉṉaṉ vārkaḻalē niṉaintaṭiyām
tiruvaip paravinām teḷḷēṇaṅ koṭṭāmō. 249

puttaṉ purantarāti yarayaṉmēl pōṟṟiceyum
pittaṉ peruntuṟai mēyapirāṉ piṟappaṟutta
attaṉ aṇitillai ampalavaṇ aruṭkaḻalkaḷ
cittam pukuntavā teḷḷēṇaṅ koṭṭāmō. 250

uvalaic camayaṅkaḷ ovvāta cāttiramām
cavalaik kaṭaluḷaṉāyk kiṭantu taṭumāṟum
kavalaik keṭuttuk kaḻaliṇaikaḷ tantaruḷum
ceyalaip paravinām teḷḷēṇaṅ koṭṭāmō. 251

vāṉkeṭṭu mārutam māyntaḻalnīr maṇkeṭiṉum
tāṉkeṭṭa liṉṟic calippaṟiyāt taṉmaiyaṉukku
ūṉkeṭ ṭuyirkeṭṭuṇavukeṭṭeṉ uḷḷamumpōy
nāṉkeṭṭa vāpāṭit teḷḷēṇaṅ koṭṭāmō. 252

viṇṇōr muḻumutal pātāḷat tārvittu
maṇṇōr maruntayaṉ māluṭaiya vaippaṭiyōm
kaṇṇāra vantuniṉṟāṉ karuṇaik kaḻalpāṭit
teṉṉāteṉṉāveṉṟu teḷḷēṇaṅ koṭṭāmō. 253

kulampāṭik kokkiṟa kumpāṭik kōl vaḷaiyāḷ
nalampāṭi nañcuṇṭa vāpāṭi nāḷtōṟum
alampār puṉaltillai ampalattē āṭukiṉṟa
cilampāṭal pāṭinām teḷḷēṇaṅ koṭṭāmō. 254

tirucciṟṟampalam
-- - - - - - - - - - - - - -

12. tiruccāḻal---civaṉuṭaiya kāruṇiyam
(tillaiyil aruḷiyatu /nālaṭit taravu koccakak kalippā)

pūcuvatum veṇṇīṟu pūṇpatuvum poṅkaravam
pēcuvatum tiruvāyāl maṟaipōluṅ kāṇēṭī
pūcuvatum pēcuvatum pūṇpatuvuṅ koṇṭaṭeṉṉai
īcaṉavaṉ evvuyirkkum iyalpāṉāṉ cāḻalō. 255

eṉṉappaṉ empirāṉ ellārkkun tāṉīcaṉ
tuṉṉampey kōvaṇamāk koḷḷumatu eṉṉēṭī?
maṉṉukalai tuṉṉuporuḷ maṟaināṉkē vāṉcaraṭāt
taṉṉaiyē kōvaṇamāc cāttiṉaṉkāṇ cāḻalō. 256

kōyil cuṭukāṭu kolpulittōl nallāṭai
tāyumili tantaiyili tāṉ taṉiyaṉ kāṇēṭī
tāyumili tantaiyili tāṉtaṉiyaṉ āyiṭiṉum
kāyil ulakaṉaittuṅ kaṟpoṭikāṇ cāḻalō. 257

ayaṉai aṉaṅkaṉai antakaṉaic cantiraṉai
vayaṉaṅkaḷ māyā vaṭucceytāṉ kāṇēṭī
nayaṉaṅkaḷ mūṉṟuṭai nāyakaṉē taṇṭittāl
cayamaṉṟō vāṉavarkkut tāḻkuḻalāy cāḻalō. 258

takkaṉaiyum eccaṉaiyum talaiyaṟuttut tēvarkaṇam
tokkaṉavan tavartammait tolaittatutāṉ eṉṉēṭī?
tokkaṉavan tavartammait tolaittaruḷi aruḷkoṭuttaṅku
eccaṉukku mikaittalaimaṟ ṟaruḷiṉaṉ kāṇ cāḻalō. 259

alaravaṉum mālavaṉum aṟiyāmē aḻaluruvāy
nilamutaṟkīḻ aṇṭamuṟa niṉṟatutāṉ eṉṉēṭī?
nilamutaṟkīḻ aṇṭamuṟa niṉṟilaṉēl iruvaruntam
calamukattāl āṅkāran tavirārkāṇ cāḻalō. 260

malaimakaḷai yorupākam vaittalumē maṟṟorutti
calamukattāl avaṉcaṭaiyiṟ pāyumatu eṉṉēṭī?
calamukattāl avaṉcaṭaiyiṟ pāyntilaḷēl taraṇiyellām
pilamukattē pukappāyntu peruṅkēṭāñ cāḻalō. 261

kōlāla mākik kuraikaṭalvāy aṉṟeḻunta
ālālam uṇṭāṉ avaṉcaturtāṉ eṉṉēṭī?
ālālam uṇṭilaṉēl aṉṟayaṉmāl uḷḷiṭṭa
mēlāya tēvarellām vīṭuvarkāṇ cāḻalō. 262

teṉpā lukantāṭun tillaicciṟ ṟampalavaṉ
peṇpā lukantāṉ perumpittaṉ kāṇēṭī
peṇpā lukantilaṉēṟ pētāy iru nilattōr
viṇpāl yōkeyti vīṭuvarkāṇ cāḻalō. 263

tāṉantam illāṉ taṉaiyaṭainta nāyēṉai
āṉanta veḷḷat taḻuttuvittāṉ kāṇēṭī
āṉanta veḷḷat taḻuttuvitta tiruvaṭikaḷ
vāṉuntu tēvarkaṭkōr vāṉporuḷkāṇ cāḻalō. 264

naṅkāy iteṉṉatavam narampō ṭelumpaṇintu
kaṅkāḷan tōḷmēlē kātalittāṉ kāṇēṭī
kaṅkāḷam āmākēḷ kālānta rattiruvar
taṅkālañ ceyyat tarittaṉaṉkāṇ cāḻalō. 265

kāṉār pulittōl uṭaitalaiūṇ kāṭupati
āṉā lavaṉukkiṅ kāṭpaṭuvār ārēṭi?
āṉālum kēḷāy ayaṉun tirumālum
vāṉāṭar kōvum vaḻiyaṭiyār cāḻalō. 266

malaiyaraiyaṉ poṟpāvai vāḷnutalāḷ peṇtiruvai
ulakaṟiyat tīvēṭṭāṉ eṉṉumatu eṉṉēṭī
ulakaṟiyat tīvēḷā toḻintaṉaṉēl ulakaṉaittuṅ
kalainaviṉṟa poruḷkaḷellāṅ kalaṅkiṭuṅkāṇ cāḻalō. 267

tēṉpukka taṇpaṉaicūḻ tillaicciṟ ṟampalavaṉ
tāṉpukku naṭṭam payilumatu eṉṉēṭī?
tāṉpukku naṭṭam payiṉṟilaṉēl taraṇiyellām
ūṉpukka vēṟkāḷik kūṭṭāṅkāṇ cāḻalō. 268

kaṭakariyum parimāvum tērumukan tēṟātē
iṭapamukan tēṟiyavā ṟeṉakkaṟiya iyampēṭī
taṭamatilkaḷ avaimūṉṟun taḻaleritta annāḷil
iṭapamatāyt tāṅkiṉāṉ tirumālkāṇ cāḻalō. 269

naṉṟāka nālvarkkum nāṉmaṟaiyiṉ uṭporuḷai
aṉṟāliṉ kīḻiruntaṅ kaṟamuraittāṉ kāṇēṭī
aṉṟāliṉ kīḻiruntaṅ kaṟamuraittāṉ āyiṭiṉuṅ
koṉṟāṉkāṇ puramūṉṟuṅ kūṭṭōṭē cāḻalō. 270

ampalattē kūttāṭi amutuceyap palitiriyum
nampaṉaiyun tēvaṉeṉṟu naṇṇumatu eṉṉēṭī?
nampaṉaiyum āmākēḷ nāṉmaṟaikaḷ tāmaṟiyā
emperumāṉ īcāveṉ ṟēttiṉakāṇ cāḻalō. 271

calamuṭaiya calantaraṉtaṉ uṭaltaṭinta nallāḻi
nalamuṭaiya nāraṇaṟkaṉ ṟaruḷiyavā ṟeṉṉēṭī?
nalamuṭaiya nāraṇaṉtaṉ nayaṉamiṭan taraṉaṭikkīḻ
alarāka iṭaāḻi aruḷiṉaṉkāṇ cāḻalō. 272

amparamām puḷḷittōl ālālam āramutam
emperumāṉ uṇṭacatur eṉakkaṟiya iyampēṭī
emperumāṉ ētuṭuttaṅ kētamutu ceytiṭiṉum
tamperumai tāṉaṟiyāt taṉmaiyaṉkāṇ cāḻalō 273

aruntavaruk kāliṉkīḻ aṟamutalā nāṉkiṉaiyum
iruntavaruk karuḷumatu eṉakkaṟiya iyampēṭī?
aruntavaruk kaṟamutalnāṉ kaṉṟaruḷic ceytilaṉēl
tiruntavaruk kulakiyaṟkai teriyākāṇ cāḻalō 274
tirucciṟṟampalam
- - - - - - - - - -- - - - - -

13. tiruppūvalli---māyā vicayam nīkkutal
(tillaiyil aruḷiyatu - nālaṭit taravu koccakak kalippā)

iṇaiyār tiruvaṭi eṉtalaimēl vaittalumē
tuṇaiyāṉa cuṟṟaṅkaḷ attaṉaiyum tuṟantoḻintēṉ
aṇaiyār puṉaṟṟillai ampalattē āṭukiṉṟa
puṇaiyāḷaṉ cīrpāṭip pūvalli koyyāmō. 275

entaiyen tāycuṟṟam maṟṟumellām eṉṉuṭaiya
pantam aṟutteṉṉai āṇṭukoṇṭa pāṇṭippirāṉ
anta iṭaimarutil āṉantat tēṉirunta
pontaip paravinām pūvalli koyyāmō. 276

nāyiṟ kaṭaippaṭṭa nammaiyumōr poruṭpaṭuttut
tāyiṟ perituṅ tayāvuṭaiya tamporumāṉ
māyap piṟappaṟun tāṇṭāṉeṉ valviṉaiyiṉ
vāyiṟ poṭiyaṭṭip pūvalli koyyāmō. 277

paṇpaṭṭa tillaip patikkaracaip paravātē
eṇpaṭṭa takkaṉ arukkaṉ eccaṉ intuaṉal
viṇpaṭṭa pūtap paṭaivīra pattirarāl
puṇappaṭṭa vāpāṭip pūvalli koyyāmō. 278

tēṉāṭu koṉṟai caṭaikkaṇinta civaperumāṉ
ūṉāṭi nāṭivan tuḷpukuntāṉ ulakarmuṉṉē
nāṉāṭi āṭiniṉ ṟōlamiṭa naṭampayilum
vāṉāṭar kōvukkē pūvalli koyyāmō. 279

erimūṉṟu tēvark kiraṅkiyaruḷ ceytaruḷic
ciramūṉ ṟaṟattaṉ tiruppuruvam nerittaruḷi
urumūṉṟu māki uṇarvaritām oruvaṉumē
puramūṉ ṟerittavā pūvalli koyyāmō. 280

vaṇaṅkat talai vaittu vārkaḻalvāy vāḻttavaittu
iṇaṅtattaṉ cīraṭiyār kūṭṭamumvait temperumāṉ
aṇaṅkoṭaṇitillai ampalattē āṭukiṉṟa
kuṇaṅ kūrap pāṭinām pūvalli koyyāmō. 281

neṟicey taruḷittaṉ cīraṭiyār poṉṉaṭikkē
kuṟiceyatu koṇṭeṉṉai āṇṭapirāṉ kuṇamparavi
muṟiceytu nammai muḻutuṭaṟṟum paḻaviṉaiyaik
kiṟiceyta vāpāṭipaṭa pūvalli koyyāmō. 282

paṉṉāṭ paravip paṇiceyyap pātamalar
eṉākam tuṉṉavaitta periyōṉ eḻiṟcuṭarāyk
kalnā ruritteṉṉai yāṇṭukoṇṭāṉ kaḻaliṇaikaḷ
poṉṉāṉa vāpāṭip pūvalli koyyāmō. 283

pērācai yāmintap piṇṭamaṟap peruntuṟaiyāṉ
cīrār tiruvaṭi yeṉ talaimēl vaittapirāṉ
kārār kaṭalnañcai uṇṭukanta kāpāli
pōrār puṟampāṭip pūvalli koyyāmō. 284

pālum amutamun tēṉuṭaṉām parāparamāyk
kōlaṅ kuḷirntuḷḷaṅ koṇṭapirāṉ kuraikaḻalkaḷ
ñālam paravuvār naṉṉeṟiyām anneṟiyē
pōlum pukaḻpāṭip pūvalli koyyāmō. 285

vāṉavaṉ mālayaṉ maṟṟumuḷḷa tēvarkaṭkum
kōṉava ṉāy niṉṟu kūṭalilāk kuṇaṅkuṟiyōṉ
āṉa neṭuṅkaṭal ālālam amutuceyyap
pōṉakam āṉavā pūvalli koyyāmō. 286

aṉṟāla nīḻaṟkīḻ arumaṟaikaḷ tāṉaruḷi
naṉṟāka vāṉavar māmuṉivar nāḷtōṟum
niṉṟāra ēttum niṟaikaḻalōṉ puṉaikoṉṟaip
poṉtātu pāṭinām pūvalli koyyāmō. 287

paṭamāka eṉṉuḷḷē taṉṉiṇaippō tavaiyaḷittiṅ
kiṭamākak koṇṭirun tēkampam mēyapirāṉ
taṭamār matiltillai ampalamē tāṉiṭamā
naṭamāṭu māpāṭip pūvalli koyyāmō. 288

aṅki arukkaṉ irāvaṇaṉ antakaṉ kūṟṟaṉ
ceṅkaṇ ariayaṉ intiraṉuñ cantiraṉum
paṅkamil takkaṉum eccaṉuntam paricaḻiyap
poṅkiyacīr pāṭinām pūvalli koyyāmō. 289

tiṇpōr viṭaiyāṉ civapurattār pōrēṟu
maṇpāl maturaiyiṟ piṭṭamutu ceytaruḷit
taṇṭālē pāṇṭiyaṉ taṉṉaip paṇikoṇṭa
puṇpāṭal pāṭinām pūvalli koyyāmō. 290

muṉṉāya mālayaṉum vāṉavarum tāṉavarum
poṉṉār tiruvaṭi tāmaṟiyār pōṟṟuvatē
eṉṉākam uḷpukun tāṇṭu koṇṭāṉ ilaṅkaṇiyām
paṉṉākam pāṭinām pūvalli koyyāmō. 291

cīrār tiruvaṭit tiṇcilampu cilampolikkē
ārāta ācaiyatāy aṭiyēṉ akamakiḻat
tērārnta vītip peruntuṟaiyāṉ tirunaṭañcey
pērāṉan tampāṭip pūvalli koyyāmō. 292

atti yurittatu pōrttaruḷum peruntuṟaiyāṉ
pitta vaṭivukoṇ ṭivvulakiṟ piḷḷaiyumām
mutti muḻumutalut tarakōca maṅkaivaḷḷal
putti pukuntavā pūvalli koyyāmō. 293

māvāra vēṟi maturainakar pukuntaruḷit
tēvārnta kōlan tikaḻap peruntuṟaiyāṉ
kōvāki vantemmaik kuṟṟavēl koṇṭaruḷum
pūvār kaḻalparavip pūvalli koyyāmō. 294

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - -

14. tiruuntiyār-ñāṉa veṟṟi
(tillaiyil aruḷiyatu- kalittāḻicai)

vaḷaintatu villu viḷaintatu pūcal
uḷaintaṉa muppuram untīpaṟa
oruṅkuṭaṉ ventavā ṟuntīpaṟa. 295

īrampu kaṇṭilam ēkampar taṅkaiyil
ōrampē muppuram untīpaṟa
oṉṟum perumikai untīpaṟa. 296

taccu viṭuttalum tāmaṭi yiṭṭalum
accu muṟintateṉ ṟuntīpaṟa
aḻintaṉa muppuram untīpaṟa. 297

uyyaval lāreru mūvaraik kāvalkoṇ
ṭeyyaval lāṉukkē untīpaṟa
iḷamulai paṅkaṉeṉ ṟuntīpaṟa. 298

cāṭiya vēḷvi carintiṭat tēvarkaḷ
ōṭiya vāpāṭi untīpaṟa
uruttira nātaṉuk kuntīpaṟa. 299

āvā tirumāl avippākaṅ koṇṭaṉṟu
cāvā tiruntāṉeṉ ṟun tīpaṟa
caturmukaṉ tātaiyeṉ ṟuntīpaṟa. 300

veyyavaṉ aṅki viḻuṅkat tiraṭṭiya
kaiyait taṟittāṉeṉ ṟuntīpaṟa
kalaṅkiṟṟu vēḷviyeṉ ṟuntīpaṟa. 301

pārppati yaippakai cāṟṟiya takkaṉaip
pārppateṉ ṉēyēṭi yuntīpaṟa
paṇaimulai pākaṉuk kuntīpaṟa. 302

purantara ṉāroru pūṅkuyi lāki
marantaṉi lēṟiṉār untīpaṟa
vāṉavar kōṉeṉṟē untīpaṟa. 303

veñciṉa vēḷvi viyāttira ṉārtalai
tuñciya vāpāṭi untīpaṟa
toṭarnta piṟappaṟa untīpaṟa. 304

āṭṭiṉ talaiyai vitikkut talaiyākak
kūṭṭiya vāpāṭi untīpaṟa
koṅkai kuluṅkiniṉ ṟuntīpaṟa. 305

uṇṇap pukunta pakaṉoḷin tōṭāmē
kaṇṇaip paṟittavā ṟuntīpaṟa
karukkeṭa nāmellām untīpaṟa. 306

nāmakaḷ nāci cirampira maṉpaṭac
cōmaṉ mukam nerit tuntīpaṟa
tollai viṉaikeṭa untīpaṟa. 307

nāṉmaṟai yōṉum akattiya māṉpaṭap
pōmvaḻi tēṭumā ṟuntīpaṟa
purantaraṉ vēḷviyi luntīpaṟa. 308

cūriya ṉārtoṇṭai vāyiṉiṟ paṟkaḷai
vāri nerittavā ṟuntīpaṟa
mayaṅkiṟṟu vēḷviyeṉ ṟuntīpaṟa. 309

takkaṉā raṉṟē talaiyiḻan tārtakkaṉ
makkaḷaic cūḻaniṉ ṟuntīpaṟa
maṭintatu vēḷviyeṉ ṟuntīpaṟa. 310

pālaka ṉārkkaṉṟu pāṟkaṭal īntiṭṭa
kōlac caṭaiyaṟkē yantīpaṟa
kumaraṉtaṉ tātaikkē untīpaṟa. 311

nalla malariṉmēl nāṉmuka ṉārtalai
ollai yarintateṉ ṟuntīpaṟa
ukirāl arintateṉ ṟuntīpaṟa. 312

tērai niṟutti malaiyeṭut tāṉciram
īraintum iṟṟavā ṟuntīpaṟa
irupatum iṟṟateṉ ṟuntīpaṟa. 313

ēkācamiṭṭa iruṭikaḷ pōkāmal
ākācaṅkāvaleṉ ṟuntīpaṟa
ataṟkappāluṅ kāvaleṉ ṟuntīpaṟa. 314

tirucciṟṟampalam
- - - - - - - --- - - - - - -

15. tiruttōḷ nōkkam---pirapañca cutti
(tillaiyil aruḷiyatu - nālaṭit taravu koccakak kalippā)

pūttārum poykaip puṉalituvē eṉakkarutip
pēyttār mukakkuṟum pētaikuṇa mākāmē
tīrttāy tikaḻtillai ampalattē tirunaṭañcey
kūttā uṉ cēvaṭi kūṭumvaṇṇan tōṇōkkam. 315

eṉṟum piṟantiṟan tāḻāmē āṇṭukoṇṭāṉ
kaṉṟāl viḷaveṟin tāṉpiramaṉ kāṇpariya
kuṉṟāta cīrttillai ampalavaṉkuṇamparavit
tuṉṟār kuḻaliṉīr tōṇōkkam āṭāmō. 316

poruṭpaṟṟic ceykiṉṟa pūcaṉaikaḷ pōlviḷaṅkic
ceruppuṟṟa cīraṭi vāykkalacam ūṉamutam
viruppuṟṟu vēṭaṉār cēṭeṟiya meykuḷirttaṅku
aruṭpeṟṟu niṉṟavā tōṇōkkam āṭāmō. 317

kaṟpōlum neñcaṅ kacinturukik karuṇaiyiṉāl
niṟpāṉaip pōlaeṉ neñciṉuḷḷē pukuntaruḷi
naṟpāṟ paṭutteṉṉai nāṭaṟiyat tāṉiṅṅaṉ
coṟpāla tāṉavā tōṇōkkam āṭāmō. 318

nilamnīr neruppuyir nīḷvicumpu nilāppakalōṉ
pulaṉāya maintaṉō ṭeṇvakaiyāyap puṇarntuniṉṟāṉ
ulakē ḻeṉatticai patteṉattā ṉoruvaṉumē
palavāki niṉṟavā tōṇōkkam āṭāmō. 319

puttaṉ mutalāya pullaṟiviṟ palcamayam
tattam mataṅkaḷil taṭṭuḷuppup paṭṭuniṟkac
cittañ civamākkic ceytaṉavē tavamākkum
attaṉ karuṇaiyilaṉāl tōṇōkkam āṭāmō. 320

tītillai māṇi civakarumañ citaittāṉaic
cātiyum vētiyaṉ tātaiyaṉait tāḷiraṇṭuñ
cētippa īcaṉ tiruvaruḷāl tēvartoḻap
pātakamē cōṟu paṟṟiṉavā tōṇōkkam. 321
māṉam aḻintōm matimaṟantōm maṅkainallīr
vāṉan toḻunteṉṉaṉ vārkaḻalē niṉaittaṭiyōm
āṉantak kūttaṉ aruḷpeṟil nām avvaṇamē
āṉanta mākiniṉ ṟāṭāmō tōṇōkkama. 322

eṇṇuṭai mūvar irākkatarkaḷ eripiḻaittuk
kaṇṇutal entai kaṭaittalaimuṉ niṉṟataṟpiṉ
eṇṇili intirar ettaṉaiyō piramarkaḷum
maṇmicai mālpalar māṇṭaṉarkāṇ tōṇōkkam. 323

paṅkayam āyiram pūviṉilōr pūkkuṟaiyat
taṅkaṇ iṭantāṉ cēvaṭimēl cāttalumē
caṅkaraṉ empirāṉ cakkaramāṟ karuḷiyavāṟu
eṅkum paravinām tōṇōkkam āṭāmō. 324

kāmaṉuṭaluyir kālaṉpaṟ kāykatirōṉ
nāmakaḷ nāciciram piramaṉ karameriyaic
cōmaṉ kalaitalai takkaṉaiyum eccaṉaiyun
tūymaikaḷ ceytavā tōṇōkkam āṭāmō. 325

piramaṉ ariyeṉ ṟiruvarukkam pētaimaiyāl
paramam yāmparamam eṉṟavarkaḷ pataippoṭuṅka
araṉār aḻaluruvāy aṅkē aḷaviṟantu
paramāki niṉṟavā tōṇōkkam āṭāmō. 326

ēḻait toḻumpaṉēṉ ettaṉaiyō kālamellām
pāḻuk kiṟaittēṉ paramparaṉaip paṇiyātē
ūḻimutaṟ cintāta naṉmaṇivan teṉpiṟavit
tāḻaip paṟittavā tōṇōkkam āṭāmō. 327

uraimāṇṭa uḷḷoḷi uttamaṉvan tuḷampukalum
karaimāṇṭa kāmapperuṅkaṭalaik kaṭattalumē
iraimāṇṭa intiriyap paṟavai irintōṭat
turaimāṇṭa vāpāṭit tōṇōkkam āṭāmō. 328

tirucciṟṟampalam
- - - - - - - - - - - - - - -


ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - part IV

---------------------------------------------------------------------
16. tiruppoṉṉūcal---aruṭ cutti
(tillaiyil aruḷiyatu - āṟaṭittaravu koccakak kalippā)

cīrār pavaḷaṅkāl muttaṅ kayiṟāka
ērārum poṟpalakai ēṟi iṉitamarntu
nārā yaṇaṉ aṟiyā nāṇmalarttāḷ nāyaṭiyēṟku
ūrākat tantaruḷum uttara kōcamaṅkai
ārā amutiṉ aruḷtā ḷiṇaippāṭip
pōrārvēl kaṇmaṭavīr poṉṉūcal āṭāmō. 329

mūṉṟaṅ kilaṅku nayaṉattaṉ mūvāta
vāṉtaṅku tēvarkaḷuṅ kāṇā malaraṭikaḷ
tēṉtaṅkit tittit tamutūṟit tāṉteḷintaṅku
ūṉtaṅki niṉṟurukkum uttara kōcamaṅkaik
kōṉtaṅ kiṭaimarutu pāṭik kulamaññai
pōṉṟaṅ kaṉanaṭaiyīr poṉṉūcal āṭāmō. 330

muṉṉīṟum ātiyu millāṉ muṉivarkuḻām
paṉṉūṟu kōṭi yimaiyōrkaḷ tām niṟpat
taṉṉī ṟeṉakkuruḷit taṉkaruṇai veḷḷattu
maṉṉūṟa maṉṉumaṇi yuttara kōcamaṅkai
miṉṉēṟu māṭa viyaṉmā ḷikaipāṭip
poṉaṉēṟu pūṇmulaiyīr poṉṉūcal āṭāmō. 331

nañcamar kaṇṭattaṉ aṇṭat tavarnātaṉ
mañcutōy māṭamaṇi uttarakōcamaṅkai
añcolāḷ taṉṉōṭuṅ kūṭi aṭiyavarkaḷ
neñcuḷē niṉṟamuta mūṟik karuṇaiceytu
tuñcal piṟappaṟuppāṉ tūya pukaḻpāṭip
puñcamār veḷvaḷaiyīr poṉṉūcal āṭāmō. 332

āṇō aliyō arivaiyō eṉṟiruvar
kāṇāk kaṭavuḷ karuṇaiyiṉāl tēvarkuḻām
nāṇāmē uyyaāṭ koṇṭaruḷi nañcutaṉai
ūṇāka uṇṭaruḷum uttara kōmaṅkaik
kōṇār piṟaicceṉṉik kūttaṉ kuṇamparavip
pūṇār vaṉamulaiyīr poṉṉūcal āṭāmō. 333

mātāṭu pākattaṉ uttara kōcamaṅkait
tātāṭu koṉṟaic caṭaiyāṉ aṭiyāruḷ
kōtāṭṭi nāyēṉai āṭkoṇṭeṉ tolpiṟavit
tītōṭā vaṇṇan tikaḻap piṟappaṟuppāṉ
kātāṭu kuṇṭalaṅkaḷ pāṭik kacintaṉpāl
pōtāṭu pūṇmulaiyīr poṉṉūcal āṭāmō. 334

uṉṉaṟ kariyatiru vuttara kōcamaṅkai
maṉṉip polintirunta māmaṟaiyōṉ taṉpukaḻē
paṉṉip paṇintiṟaiñcap pāvaṅkaḷ paṟṟaṟuppāṉ
aṉṉattiṉ mēlēṟi āṭumaṇi mayilpōl
eṉṉattaṉ eṉṉaiyum āṭkoṇṭāṉ eḻilpāṭip
poṉṉotta pūṇmulaiyīr poṉṉūcal āṭāmō. 335

kōlavaraikkuṭumi vantu kuvalattuc
cāla amutuṇṭu tāḻkaṭaliṉ mīteḻuntu
ñāla mikapparimēṟ koṇṭu namaiyāṇṭāṉ
cīlan tikaḻun tiruvuttara kōcamaṅkai
māluk kariyāṉai vāyāra nāmpāṭip
pūlit takaṅkuḻaintu poṉṉūcal āṭāmō. 336

teṅkulavu cōlait tiruuttara kōcamaṅkai
taṅkulavu cōtit taṉiyuruvam vantaruḷi
eṅkaḷ piṟappaṟuttiṭ ṭentaramum āṭkoḷvāṉ
paṅkulavu kōtaiyun tāṉum paṇikoṇṭa
koṅkulavu koṉṟaic caṭaiyāṉ kuṇamparavip
poṅkulavu pūṇmulaiyīr poṉṉūcal āṭāmō. 337

tirucciṟṟampalam
- - - - - - - - - - - - - - - -

17. aṉṉaip pattu---āttuma pūraṇam
(tillaiyil aruḷiyatu - kaliviruttam)

vēta moḻiyarveṇ ṇīṟṟarcem mēṉiyar
nātap paṟaiyiṉar aṉṉē eṉṉum
nātap paṟaiyiṉar nāṉmukaṉ mālukkum
nātarin nātaṉār aṉṉē eṉṉum. 338

kaṇṇañ caṉattār karuṇaik kaṭaliṉar
uḷniṉ ṟurukkuvar aṉṉē eṉṉum
uḷniṉ ṟurukki ulappilā āṉantak
kaṇṇīr taruvarāl aṉṉē eṉṉum. 339

nitta maṇāḷar nirampa aḻakiyar
cittat tirupparāl aṉṉē eṉṉum
cittat tiruppavar teṉṉaṉ perumtuṟai
attarā ṉantarāl aṉṉē eṉṉum. 340

āṭarap pūṇuṭait tōlpoṭip pūciṟṟōr
vēṭam iruntavā ṟaṉṉē eṉṉum
vēṭam iruntavā kaṇṭukaṇ ṭeṉṉuḷḷam
vāṭum ituveṉṉa aṉṉē eṉṉuma. 341

nīṇṭa karattar neṟitaru kuñciyar
pāṇṭinaṉ ṉāṭarāl aṉṉē eṉṉum
pāṇṭinaṉ ṉāṭar paranteḻu cintaiyai
āṇṭaṉpu ceyvarāl aṉṉē eṉṉuma. 342

uṉṉaṟ kariyacīr uttara maṅkaiyar
maṉṉuva teṉneñcil aṉṉē eṉṉum
maṉṉuva teṉneñcil mālayaṉ kāṇkilār
eṉṉa atiyacam aṉṉē eṉṉum. 343

veḷḷaik kaliṅkattar veṇtiru muṇṭattar
paḷḷikkup pāyattar aṉṉē eṉṉum
paḷḷikkup pāyattar pāypari mēṟkoṇṭāṉ
uḷḷaṅ kavarvarāl aṉṉē eṉṉuma. 344

tāḷi aṟukiṉar cantaṉac cāntiṉar
āḷemmai āḷvarāl aṉṉē eṉṉum
āḷemmai āḷum aṭikaḷār taṅkaiyil
tāḷa miruntavā ṟaṉṉē eṉṉum. 345

taiyalōr paṅkiṉar tāpata vēṭattar
aiyam pukuvarāl aṉṉē eṉṉum
aiyam pukuntavar pōtalum eṉṉuḷḷam
naiyumitu veṉṉē aṉṉē eṉṉum. 346

koṉṟai matiyamum kūviṉa mattamum
tuṉṟiya ceṉṉiyar aṉṉē eṉṉum
tuṉṟiya ceṉṉiyiṉ mattamuṉ mattamē
iṉṟeṉak kāṉavā ṟaṉṉē eṉṉum. 347

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - -

18. kuyiṟpattu----āttuma irakkam
(tillaiyil aruḷiyatu - āciriya viruttam)

kīta miṉiya kuyilē kēṭṭiyēl eṅkaḷ perumāṉ
pāta miraṇṭum viṉavil pātāḷam ēḻiṉuk kappāl
cōti maṇimuṭi colliṟ colliṟantu niṉṟa toṉmai
ātikuṇa moṉṟu millāṉ antami lāṉvarak kūvāy. 348

ērtarum ēḻula kētta evvuru vuntaṉ ṉuruvāy
ārkali cūḻteṉ ṉilaṅkai aḻakamar vaṇṭō tarikkup
pēraruḷiṉpa maḷitta peruntuṟai mēya pirāṉaic
cīriya vāyāṟ kuyilē teṉpāṇṭi nāṭaṉaik kūvāy. 349

nīla vuruviṟ kuyilē nīḷmaṇi māṭam nilāvuṅ
kōla aḻakil tikaḻuṅ koṭimaṅkai uḷḷuṟai kōyil
cīlam peritum iṉiya tiruvut tarakōca maṅkai
ñālam viḷaṅka irunta nāyaka ṉaivarak kūvāy. 350

tēṉpaḻac cōlai payiluñ ciṟukuyi lēyitu kēḷnī
vāṉpaḻit timmaṇ pukuntu maṉitarai āṭkoṇṭa vaḷḷal
ūṉpaḻit tuḷḷam pukunteṉ uṇarvatu vāya voruttaṉ
māṉpaḻit tāṇṭamel nōkki maṇāḷaṉai nīvarak kūvāy 351

cuntarat tiṉpak kuyilē cūḻcuṭar ñāyiṟu pōla
antarat tēniṉ ṟiḻintiṅ kaṭiyava rācai aṟuppāṉ
muntum naṭuvum muṭivu mākiya mūva raṟiyāc
cintūrac cēvaṭi yāṉaic cēvaka ṉaivarak kūvāy. 352

iṉpan taruvaṉ kuyilē ēḻula kummuḻu tāḷi
aṉpaṉ amutaḷit tūṟum āṉantaṉ vāṉvanta tēvaṉ
naṉpoṉ maṇiccuva ṭotta naṟpari mēlvaru vāṉaik
kompiṉ miḻaṟṟuṅ kuyilē kōkaḻi nātaṉaik kūvāy. 353

uṉṉai ukappaṉ kuyilē uṉtuṇait tōḻiyum āvaṉ
poṉṉai aḻintanaṉ mēṉip pukaḻil tikaḻum aḻakaṉ
maṉṉaṉ parimicai vanta vaḷḷal peruntuṟai mēya
teṉṉavaṉ cēralaṉ cōḻaṉ cīrappuyaṅ kaṉvarak kūvāy. 354

vāyiṅkē nīkuyiṟ piḷḷāy māloṭu nāṉmukaṉ tēṭi
ōviyava ruṉṉi niṟpa oṇtaḻal viṇpiḷan tōṅki
mēviaṉ ṟaṇṭaṅ kaṭantu viricuṭa rāyniṉṟa meyyaṉ
tāvi varumparip pākaṉ tāḻcaṭai yōṉvarak kūvāy. 355

kāruṭaip poṉtikaḻ mēṉik kaṭipoḻil vāḻuṅ kuyilē
cīruṭaic ceṅkamalattil tikaḻuru vākiya celvaṉ
pāriṭaip pātaṅkaḷ kāṭṭip pācam aṟutteṉai yāṇṭa
āruṭai ampoṉiṉ mēṉi amutiṉai nīvarak kūvāy. 356

kontaṇa vumpoḻiṟ cōlaik kūṅkuyi lēyitu kēḷnī
antaṇa ṉākivantiṅkē aḻakiya cēvaṭi kāṭṭi
entama rāmiva ṉeṉṟiṅ keṉṉaiyum āṭkoṇṭaruḷum
centaḻal pōltiru mēṉit tēvarpi rāṉvarak kūvāy. 357

tirucciṟṟampalam
- - - - - - - - - - - - - - - - -

19. tiruttacāṅkam---aṭimai koṇṭa muṟaimai
(tillaiyil aruḷiyatu - nēricai veṇpā)

ērār iḷaṅkiḷiyē eṅkaḷ peruntuṟaikkōṉ
cīrār tirunāmam tērnturaiyāy ī̆ ārūraṉ
cemperumāṉ veṇmalārāṉ pāṟkaṭalāṉ ceppuvapōl
emperumāṉ tēvarpirāṉ eṉṟu. 358
ētamilā iṉcol marakatamē ēḻpoḻiṟkum
nātaṉmai āḷuṭaiyāṉ nāṭuraiyāy ī̆ kātalavarkku
aṉpāṇṭu mīḷā aruḷpurivāṉ nāṭeṉṟum
teṉpāṇṭi nāṭē teḷi. 359

tātāṭu pūñcōlait tattāy namaiyāḷum
mātāṭum pākattāṉ vāḻpatiyeṉ ī̆ kōtaṭṭip
pattarellām pārmēṟ civapurampōṟ koṇṭāṭum
uttara kōcamaṅkai yūr. 360

ceyyavāyp paiñciṟakiṟ celvīnañ cintaicēr
aiyaṉ peruntuṟaiyāṉ āṟuraiyāy ī̆ taiyalāy
vāṉvanta cintai malaṅkaḻuva vantiḻiyum
āṉantaṅ kāṇuṭaiyāṉ āṟu. 361

kiñcukavāy añcukamē kēṭil peruntuṟaikkōṉ
mañcaṉ maruvum malaipakarāy ī̆ neñcattu
iruḷakala vāḷvīci iṉpamarum mutti
aruḷumalai eṉpatukāṇ āyntu. 362

ippāṭē vantiyampu kūṭupukal eṉkiḷiyē
oppāṭāc cīruṭaiyāṉ ūrvateṉṉē ī̆ eppōtum
tēṉpuraiyuñ cintaiyarāyt teyvappeṇ ṇētticaippa
vāṉpuravi yūrum makiḻntu. 363

kōṟṟēṉ moḻikkiḷḷāy kōtil peruntuṟaikkōḷ
māṟṟāṟai vellum paṭaipakarāy ī̆ēṟṟār
aḻukkaṭaiyā neñcuruka mummalaṅkaḷ pāyuṅ
kaḻukkaṭaikāṇ kaikkoḷ paṭai. 364

iṉpāl moḻikkiḷḷāy eṅkaḷ peruntuṟaikkōḷ
muṉpāl muḻaṅkum muraciyampāy ī̆ aṉpāṟ
piṟavip pakaikalaṅkap pēriṉpat tōṅkum
parumikka nātap paṟai. 365

āya moḻik kiḷḷāy aḷḷūrum aṉparpāl
mēya peruntuṟaiyāṉ meyttāreṉ ī̆ tīyaviṉai
nāḷumaṇu kāvaṇṇam nāyēṉai āḷuṭaiyāṉ
tāḷiaṟu kām uvanta tār. 366

cōlaip pacuṅkiḷiyē tūnīrp peruntuṟaikkōṉ
kōlam poliyuṅ koṭikūṟāy ī̆ cālavum
ētilār tuṇṇeṉṉa mēlviḷaṅki ērkāṭṭum
kōtilā ēṟām koṭi. 367

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - -

20. tiruppaḷḷiyeḻucci---tirōtāṉa cutti
(tirupperuntuṟaiyil aruḷiyatu -eṇcīr kaḻi neḻilaṭi āciriya viruttam )

pōṟṟiyeṉ vāḻmuta lākiya poruḷē
pularntatu pūṅkaḻaṟ kiṇaituṇai malarkoṇ
ṭēṟṟiniṉ tirumukat temakkaruḷ malarum
eḻilnakai koṇṭuniṉ tiruvaṭi toḻukōm
cēṟṟitaḻk kamalaṅkaḷ malarumtaṇ vayalcūḻ
tirupperun tuṟaiuṟai civaperumāṉē
ēṟṟuyar koṭiyuṭai yāyeṉai yuṭaiyāy
emperu māṉpaḷḷi yeḻuntaruḷāyē. 368

aruṇaṇintiraṉ ticai aṇukiṉaṉ iruḷpōy
akaṉṟatu utayamniṉ malarttiru mukattiṉ
karuṉaiyiṉ cūriyaṉ eḻaveḻa nayaṉak
kaṭimalar malaramaṟṟu aṇṇalaṅ kaṇṇām
tiraḷnirai aṟupatam muralvaṉa ivaiyōr
tirupperun tuṟaiyuṟai civaperumāṉē
aruḷ niti tara varum āṉanta malaiyē
alaikaṭalē paḷḷi yeḻuntaruḷāyē. 369

kūviṉa pūṅkuyil kūviṉa kōḻi
kurukukaḷ iyampiṉa iyampiṉa caṅkam
ōviṉa tārakai oḷiyoḷi utayattu
ōruppaṭu kiṉṟatu viruppoṭu namakkut
tēvanaṟ ceṟikaḻal tāḷiṇai kāṭṭāy
tirupperun tuṟaiyuṟai civaperumāṉē
yāvarum aṟivari yāyemak keḷiyāy
emperu māṉpaḷḷi yeḻuntaruḷāyē. 370

iṉṉicai vīṇaiyār yāḻiṉar orupāl
irukkoṭu tōttiram iyampiṉar orupāl
tuṉṉiya piṇaimalark kaiyiṉar orupāl
toḻukaiyar aḻukaiyar tuvaḷkaiyar orupāl
ceṉṉiyil añcali kūppiṉar orupāl
tirupperun tuṟaiyuṟai civaperu māṉē
eṉṉaiyum āṇṭukoṇṭiṉṉaruḷ puriyum
emperu māṉpaḷḷi yeḻuntaruḷāyē. 371

pūtaṅkaḷ tōṟumniṉ ṟāyeṉiṉ allāl
pōkkilaṉ varavilaṉ eṉaniṉaip pulavōr
kītaṅkaḷ pāṭutal āṭutal allāl
kēṭṭaṟi yōmuṉaik kaṇṭaṟi vāraic
cītaṅkoḷ vayaltirup peruntuṟai maṉṉā
cintaṉaik kumariyāy eṅkaḷ muṉvantu
ētaṅkaḷ aṟuttemmai āṇṭaruḷ puriyum
emperu māṉpaḷḷi yeḻuntaruḷāyē. 372

pappaṟa viṭṭiruntu uṇarumniṉ aṭiyār
pantaṉai vantaṟut tār avar palarum
maippuṟu kaṇṇiyar māṉuṭat tiyalpiṉ
vaṇaṅkukiṉṟār aṇaṅ kiṉmaṇa vāḷā
ceppuṟu kamalaṅkaṇ malarumtaṇ vayalcūḻ
tirupperun tuṟaiyuṟai civaperumāṉē
ippiṟappu aṟuttu emai āṇṭaruḷ puriyum
emperu māṉpaḷḷi yeḻuntaruḷāyē. 373

atu paḻaccuvaiyeṉa amuteṉa aṟitaṟku
ariteṉa eḷiteṉa amarum aṟiyār
itu avaṉ tiruvuru ivaṉ avaṉ eṉavē
eṅkaḷai āṇṭukoṇaṭu iṅ keḻuntaruḷum
matuvaḷar poḻiltiru uttara kōca
maṅkaiyuḷḷāytirup peruntuṟai maṉṉā
etuemaip paṇikoḷu māṟatu kēṭpōm
emperumāṉpaḷḷi yeḻuntaruḷāyē. 374

muntiya mutalnaṭu iṟutiyum āṉāy
mūvarum aṟikilar yāvarmaṟ ṟaṟivār
pantaṇai viraliyum nīyumniṉṉaṭiyār
paḻaṅkuṭil toṟumeḻun taruḷiya paraṉē
centaḻal puraitiru mēṉiyuṅ kāṭṭit
tirupperun tuṟaiyuṟai kōyilum kāṭṭi
antaṇaṉ āvatum kāṭṭivan tāṇṭāy
āramutē paḷḷi yeḻuntaruḷyē. 375

viṇṇakat tēvarum naṇṇavum māṭṭā
viḻupporu ḷēyuṉa toḻuppaṭi yōṅkaḷ
maṇṇakat tēvantu vāḻaccey tāṉē
vaṇtirup peruntuṟai yāyvaḻi yaṭiyōm
kaṇṇakat tēniṉṟu kaḷitaru tēṉē
kaṭalamu tēkarum pēvirum paṭiyār
eṇṇakat tāyula kukkuyi rāṉāy
emperumāṉpaḷḷi eḻuntaruḷāyē. 376

puvaṉiyil pōyppiṟa vāmaiyiṉ nāḷnām
pōkkukiṉ ṟōmava mēintappūmi
civaṉuyyak koḷkiṉṟa vāṟeṉṟu nōkkit
tirupperun tuṟaiyuṟai vāytiru mālām
avaṉvirup peytavum malaravaṉ ācaip
paṭavumniṉ avartammeykkaruṇaiyum nīyum
avaṉiyil pukuntemai āṭkoḷḷa vallāy
āramu tēpaḷḷi yeḻuntaruḷāyē. 377

tirucciṟṟampalam
- - - - -- - - - - - -


ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - part V

--------------------------------------------------------------------

tiruvācakam

21. kōyil mūtta tiruppatikam - anātiyākiya caṟkāriyam
(tillaiyil aruḷiyatu -aṟucīrk kaḻineṭilaṭi āciriya viruttam)

uṭaiyāḷ uṉtaṉ naṭuvirukkum uṭaiyāḷ naṭuvuḷ nīyirutti
aṭiyēṉ naṭuvuḷ iruvīrum iruppatāṉāl aṭiyēṉuṉ
aṭiyār naṭuvuḷ irukkum aruḷaippuri yāy poṉṉampalattem
muṭiyā mutalē eṉkaruttu muṭiyum vaṇṇam muṉṉiṉṟē. 368

muṉṉiṉ ṟāṇṭāy eṉai muṉṉam yāṉum atuvē muyalvuṟṟup
piṉṉiṉ ṟēval ceykiṉṟēṉ piṟpaṭ ṭoḻintēṉ pemmāṉē
eṉṉiṉ ṟaruḷi varaniṉṟu pōnti ṭeṉṉā viṭil aṭiyār
uṉṉiṉ ṟivaṉār eṉṉārō poṉṉam palakkūt tukantāṉē. 369

ukantāṉē aṉpuṭai aṭimaik kurukāvuḷḷat tuṇirviliyēṉ
cakantāṉ aṟiya muṟaiyiṭṭāl takkavāṟaṉ ṟeṉṉārō
makantāṉ ceytu vaḻivantār vāḻa vāḻntāy aṭiyēṟkuṉ
mukantāṉ tārā viṭiṉmuṭivēṉ poṉṉam palattem muḻumutalē. 370

muḻumuta lēaim pulaṉukkum mūvarkkum eṉtaṉakkum
vaḻimutalēniṉ paḻavaṭi yār tiraḷvāṉ kuḻumik
keḻumuta lēyaruḷ tanti rukkairaṅkuṅkollō eṉṟu
aḻumatuvēyaṉ ṟimanṟeṉ ceykēṉ poṉṉam palattaraicē. 371

araicē poṉṉam palattāṭum amutē eṉṟuṉ aruḷnōkki
iraitēr kokkot tiravupakal ēcaṟṟiruntē vēcaṟṟēṉ
karaicēr aṭiyār kaḷiciṟappak kāṭci koṭuttuṉ aṭiyēṉpāl
piraicēr pāliṉ neypōlap pēcā tiruntāl ēcārō. 372

ēcā niṟpar eṉṉaiuṉak kaṭiyā ṉeṉṟu piṟarellām
pēcā niṟpar yāṉtāṉum pēṇā niṟpēṉ niṉṉaruḷē
tēcā nēcar cūḻntirukkun tiruvō lakkañ cēvikka
īcā poṉṉam palattāṭum entāy iṉittāṉ iraṅkāyē. 373

iraṅkum namakkam palakkūttaṉ eṉṟeṉ ṟēmāntiruppēṉai
aruṅkaṟ paṉaikaṟ pittāṇṭāy āḷvā rilimā ṭāvēṉō
neruṅkum aṭiyār kaḷumnīyum niṉṟu nilāvi viḷaiyāṭum
maruṅkē cārntu varaeṅkaḷ vāḻvē vāveṉṟaruḷuvāyē. 374

aruḷā toḻintāl aṭiyēṉai añcal eṉpār āriṅkup
poruḷā eṉṉaip pukuntāṇṭa poṉṉē poṉṉampalakkūttā
maruḷār maṉattō ṭuṉaippirintu varuntuvēṉai vāveṉṟuṉ
teruḷār kūṭṭaṅ kāṭṭāyēl cettē pōṉāṟ ciriyārō. 375

cirippār kaḷippār tēṉippār tiraṇṭutiraṇṭuṉ tiruvārttai
virippār kēṭpār meccuvār vevvē ṟiruntuṉ tirunāmam
tarippār poṉṉam palattāṭum talaivā eṉpār avarmuṉṉē
tarippāy nāyēṉ iruppēṉō nampi iṉittāṉ nalkāyē. 376

nalkā toḻiyāṉ namakkeṉṟum nāmam pitaṟṟi nayaṉaṉīr
malkā vāḻttā vāykuḻaṟā vaṇaṅkā maṉattāl niṉainturukip
palkāluṉṉap pāvittup paravip poṉṉam palameṉṟē
olkā niṟkum uyirkkiraṅki aruḷāy eṉṉai uṭaiyāṉē. 377

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - -

22. kōyil tiruppatikam -aṉupōka ilakkaṇam
(tillaiyil aruḷiyatu -
eḻucīrkkaḻi neṭilaṭi āciriya viruttam)

māṟiniṉṟeṉṉai mayaṅkiṭum vañcap
pulaṉaintiṉ vaḻiyaṭait tamutē
ūṟiniṉṟeṉṉuḷ eḻuparañcōti
uḷḷavā kāṇavantaruḷāy
tēṟaliṉ teḷivē civaperumāṉē
tirupperuntuṟaiyuṟai civaṉē
īṟilāp pataṅkaḷ yāvaiyum kaṭanta
iṉpamē eṉṉuṭai aṉpē. 378

aṉpiṉāl aṭiyēṉ āviyō ṭākkai
āṉanta māyk kacinturuka
eṉpām allā iṉṉaruḷ tantāy
yāṉitaṟ kilaṉorkaimmāṟu
muṉpumāyp piṉṉum muḻutumāyp
paranta muttaṉē muṭivilā mutalē
teṉperuntuṟaiyāy civaperumāṉē
cīruṭaic civapurattaraicē. 379

araicaṉē aṉpark kaṭiyaṉē ṉuṭaiya
appaṉē āviyō ṭākkai
puraipurai kaṉiyap pukuntuniṉṟurukkip
poyyiruḷ kaṭinta meyccuṭarē
tiraiporā maṉṉum amutat teṇkaṭalē
tirupperuntuṟaiyuṟai civaṉē
uraiyuṇar viṟantuniṉṟuṇarvatōr uṇarvē
yāṉuṉṉai uraikkumā ṟuṇarttē. 380

uṇarnta māmuṉivar umparō ṭoḻintār
uṇarvukkun terivarum poruḷē
iṇaṅkili ellā uyirkaṭkum uyirē
eṉaip piṟap paṟukkum emmaruntē
tiṇintatōr iruḷil teḷintatū veḷiyē
tirupperuntuṟaiyuṟai civaṉē
kuṇaṅkaḷ tāmillā iṉpamē uṉṉaik
kuṟukiṉēṟ kiṉiyeṉṉa kuṟaiyē. 381

kuṟaivilā niṟaivē kōtilā amutē
īṟilāk koḻuñcuṭark kuṉṟē
maṟaiyumāy maṟaiyiṉ poruḷumāy vantēṉ
maṉattiṭai miṉṉiya maṉṉē
ciṟaipeṟā nīrpōl cintaivāyppāyum
tirupperuntuṟaiyuṟai civaṉē
iṟaivaṉē nīyeṉ uṭaliṭaṅ koṇṭāy
iṉiyuṉṉai yeṉṉirak kēṉē. 382

irantiran turuka eṉmaṉat tuḷḷē
ēkiṉṟa cōtiyē imaiyōr
cirantaṉiṟ poliyuṅ kamalaccē vaṭiyāy
tirupperuntuṟaiyuṟai civaṉē
nirantaākāyam nīrnilam tīkāl
āyavai allaiyāy āṅkē
karantatōr uruvē kaḷittaṉaṉ uṉṉaik
kaṇṇuṟak kaṇṭukoṇṭiṉṟē. 383

iṉṟeṉak karuḷi iruḷkaṭintuḷḷat
teḻukiṉṟa ñāyiṟē pōṉṟu
niṉṟaniṉ taṉmai niṉaippaṟa niṉaintēṉ
nīyalāl piṟitu maṟṟiṉmai
ceṉṟuceṉṟaṇuvāyt tēyntutēyntoṉṟām
tirupperuntuṟaiyuṟai civaṉē
oṉṟu nīyallai aṉṟiyoṉ ṟillai
yāruṉṉai aṟiyakiṟpārē. 384

pārpatam aṇṭam aṉaittumāy muḷaittup
parantatōr paṭaroḷip parappē
nīruṟu tīyē niṉaivatēl ariya
niṉmalā niṉṉaruḷ veḷḷac
cīruṟu cintai eḻuntatōr tēṉē
tirupperuntuṟaiyuṟai civaṉē
āruṟa veṉakkiṅ kāraya luḷḷār
āṉantam ākkumeṉ cōti. 385

cōtiyāyt tōṉṟum uruvamē aruvām
oruvaṉē collutaṟ kariya
ātiyē naṭuvē antamē pantam
aṟukkum āṉantamā kaṭalē
tītilā naṉmait tiruvaruṭkuṉṟē
tirupperuntuṟaiyuṟai civaṉē
yātunī pōvatōr vakaiyeṉakkaruḷāy
vantuniṉ iṇaiyaṭi tantē. 386

tantatuṉ taṉṉaik koṇṭateṉ ṟaṉṉaic
caṅkarā ārkolō caturar
antamoṉ ṟillā āṉantam peṟṟēṉ
yātunī peṟṟatoṉ ṟeṉpāl
cintaiyē kōyil koṇṭa emperumāṉ
tirupperuntuṟaiyuṟai civaṉē
entaiyē īcā uṭaliṭaṅ koṇṭāy
yāṉ itaṟ kilaṉōrkaim māṟē. 387

tirucciṟṟampalam
- - -- - - -- -- - - - - - -

23. cettilāp pattu - civāṉantam-aḷavaṟuk koṇāmai
(tillaiyil aruḷiyatu ( eṇ cīrkkaḻi neṭilaṭi āciriya viruttam)

poyyaṉēṉ akamnekap pukuntamutūṟum
pukumalarkkaḻaliṇaiyaṭi pirintum
kaiyaṉēṉ iṉṉuñ cettilēṉ antō
viḻittirun tuḷḷak karuttiṉai iḻantēṉ
aiyaṉē araṉē arupperuṅ kaṭalē
attaṉē ayaṉ māṟkaṟi yoṇṇāc
ceyyamē ṉiyaṉē ceyvakai aṟiyēṉ
tirupperuntuṟaiyuṟai mēviya civaṉē. 398

puṟṟu māymara māyppuṉal kālē
uṇṭi yāy aṇṭa vāṇarum piṟarum
maṟṟiyārum niṉmalaraṭi kāṇā
maṉṉa eṉṉaiyōr vārttaiyuṭ paṭuttup
paṟṟiṉāy pataiyēṉ maṉamika urukēṉ
parikilēṉ pariyāvuṭal taṉṉaic
ceṟṟilēṉ iṉṉun tiritarukiṉṟēṉ
tirupperuntuṟai mēviya civaṉē. 399

pulaiya ṉēṉaiyum poruḷeṉa niṉaintuṉ
aruḷpurintaṉai puritaluṅ kaḷittut
talaiyiṉāl naṭantēṉ viṭaippākā
caṅkarā eṇṇil vāṉavarkkellām
nilaiyaṉē alainīrviṭamuṇṭa nittaṉē
aṭaiyārpura meritta
cilaiyaṉē yeṉaic cettiṭap paṇiyāy
tirupperuntuṟai mēviya civaṉē. 400

aṉparākimaṟ ṟaruntavam muyalvār
ayaṉum mālumaṟ ṟaḻaluru meḻukām
eṉparāy niṉaivār eṉaippalar
niṟka iṅkeṉai eṟṟiṉuk kaṇṭāy
vaṉparāy muruṭokkum eṉcintai
marakkaṇ eṉcevi irumpiṉum valitu
teṉparāyt tuṟai yāy civalōkā
tirupperuntuṟai mēviya civaṉē. 401

āṭṭuttēvar tam vitiyoḻit taṉpāl
aiyaṉē eṉṟuṉ aruḷvaḻi yiruppēṉ
nāṭṭuttēvarum nāṭarum poruḷē
nātaṉē uṉaip pirivaṟā aruḷaip
kāṭṭittēvaniṉ kaḻaliṇai kāṭṭik
kāyamāyattaik kaḻittaruḷ ceyyāy
cēṭṭaittēvartan tēvarpirāṉē
tirupperuntuṟai mēviya civaṉē. 402

aṟukkilēṉ uṭaltuṇipaṭattīppuk
kārkilēṉ tiruvaruḷ vakaiyaṟiyēṉ
poṟukkilēṉuṭal pōkkiṭaṅ kāṇēṉ
pōṟṟi pōṟṟiyeṉ pōrviṭaip pākā
iṟakkilēṉ uṉaippirintiṉitirukka
eṉaceykēṉitu ceyka eṉṟaruḷāy
ciṟakkaṇē puṉal nilaviya vayalcūḻ
tirupperuntuṟai mēviya civaṉē. 403

māyaṉēmaṟikaṭalviṭam uṇṭa
vāṉavāmaṇi kaṇṭattem amutē
nāyiṉēṉ uṉainiṉaiyavum māṭṭēṉ
namaccivāya eṉ ṟuṉṉaṭi paṇiyāp
pēyaṉ ākilum peruneṟi kāṭṭāy
piṟaikulāñcaṭaip piññakaṉēyō
cēyaṉākiniṉṟalaṟuva taḻakō
tirupperuntuṟai mēviya civaṉē. 404

pōtu cērayaṉ porukaṭaṟ kiṭantōṉ
puranta rātikaḷ niṟkamaṟṟeṉṉaik
kōtumāṭṭiniṉ kuraikaḻal kāṭṭik
kuṟikkoḷ keṉṟuniṉtoṇṭariṟ kūṭṭāy
yātu ceyvateṉ ṟiruntaṉaṉ maruntē
aṭiyaṉēṉ iṭarppaṭuvatum iṉitō
cītavārpuṉal nilaviya vayalcūḻ
tirupperuntuṟai mēviya civaṉē. 405

ñālam intiraṉ nāṉmukaṉ vāṉavar
niṟka maṟṟeṉai nayantiṉi tāṇṭāy
kālaṉ āruyirkoṇṭa pūṅkaḻalāy
kaṅkai yāy aṅki taṅkiya kaiyāy
mālum ōlamiṭṭalaṟum ammalarkkē
marakka ṇēṉēyum vantiṭap paṇiyāy
cēlum nīlamum nilaviya vayalcūḻ
tirupperuntuṟai mēviya civaṉē. 406
aḷittuvanteṉak kāvaeṉṟaruḷi
accantīrttaniṉ aruṭperuṅkaṭalil
tiḷaittuntēkkiyum parukiyum urukēṉ
tirupperuntuṟai mēviya civaṉē
vaḷaikkai yāṉoṭu malaravaṉ aṟiyā
vāṉa vāmalai mātoru pākā
kaḷippelām mikak kalaṅkiṭu kiṉṟēṉ
kayilai māmalai mēviya kaṭalē. 407

tirucciṟṟampalam
- - - - - - - - - - - - - - - - --

24. aṭaikkalap pattu - pakkuva niṇṇayam
(tirupperuntuṟaiyil aruḷiyatu - kalavaip pāṭṭu)

ceḻukkamalan tiraḷaṉaniṉ cēvaṭi cērntamainta
paḻuttamaṉat taṭiyaruṭaṉ pōyiṉar yāṉ pāviyēṉ
puḻukkaṇuṭaip puṉkurampaip pollākkalvi ñāṉamilā
aḻukkumaṉat taṭiyēṉ uṭaiyāy uṉ aṭaikkalamē. 408

veṟuppaṉavē ceyyum eṉciṟumaiyainiṉ perumaiyiṉāṟ
poṟuppavaṉē arāp pūṇpavaṉēpoṅka kaṅkaicaṭaic
ceṟuppavaṉē niṉtiruvaruḷāl piṟaviyaivēr
aṟuppavaṉē uṭaiyāyaṭiyēṉuṉ aṭaikkalamē. 409

perumperumāṉeṉ piṟaviyai vēraṟuttup perumpiccut
tarumperumāṉ caturapperumāṉ eṉ maṉattiṉuḷḷē
varumperumāṉ malarōṉ neṭumālaṟiyāmal niṉṟa
arumperumāṉ uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 410

poḻikiṉṟa tuṉpap puyalveḷḷattilniṉ kaḻaṟpuṇaikoṇ
ṭiḻikiṉṟa aṉparkaḷ ēṟiṉar vāṉyāṉ iṭarkkaṭalvāyc
cuḻiceṉṟu mātart tiraiporak kāmac cuṟaveṟiya
aḻikiṉṟaṉaṉ uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 411

curuḷpuri kūḻaiyar cūḻaliṟ paṭṭuṉ tiṟammaṟantiṅku
iruḷpuri yākkaiyilēkiṭan teyttaṉaṉ maittiṭaṅkaṇ
veruḷpurimāṉaṉṉa nōkkitaṉ paṅkaviṇṇōrperumāṉ
aruḷpuriyāy uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 412

māḻaimaip pāviya kaṇṇiyar vaṉmat tiṭavuṭaintu
tāḻiyaip pāvu tayirpōl taḷarntēṉ taṭamalarttāḷ
vāḻiyep pōtuvantennāḷ vaṇaṅkuvaṉ valviṉaiyēṉ
āḻiyap pāvuṭai yāy aṭiyēṉ uṉ aṭaikkalamē. 413

miṉkaṇiṉārnuṭaṅkum iṭaiyār vekuḷivalaiyil akappaṭṭup
puṉkaṇaṉāyppuraḷ vēṉaip puraḷāmaṟ pukuntaruḷi
eṉkaṇilē amutūṟṟittit titteṉ piḻaikkiraṅkum
aṅkaṇaṉē uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 414

māvaṭu vakiraṉṉa kaṇṇipaṅ kāniṉ malaraṭikkē
kūviṭu vāykumpik kēyiṭu vāy niṉ kuṟippaṟiyēṉ
pāviṭaiyāṭu kuḻalpōṟ karantu parantatu uḷḷam
ākeṭuvēṉ uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 415

piṟivaṟiyār aṉpāniṉ aruṭpeykaḻal tāḷiṇaikkīḻ
maṟivaṟiyāc celvamvantupeṟṟār uṉṉai vantippatōr
neṟiyaṟi yēṉ niṉṉaiyē aṟiyēṉ niṉṉaiyē aṟiyum
aṟivaṟiyēṉ uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 416

vaḻaṅkukiṉṟāykkuṉ aruḷār amutattai vārikkoṇṭu
viḻuṅkukiṉṟēṉvikkiṉēṉ viṉaiyēṉ eṉvitiyiṉmaiyāl
taḻaṅkaruntēṉaṉṉa taṇṇīr parukattan tuyyak koḷḷāy
aḻuṅkukiṉṟēṉ uṭaiyāy aṭiyēṉ uṉ aṭaikkalamē. 417

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - -

25. ācaippattu - āttuma ilakkaṇam
(tirupperuntuṟaiyil aruḷiyatu )
aṟucīrkkaḻi neṭilaṭi āciriya viruttam)

karuṭakkoṭiyōṉ kāṇamāṭṭāk kaḻaṟcē vaṭiyeṉṉum
poruḷait tantiṅ keṉṉai yāṇṭa pollā maṇiyaiyō
iruḷait turantiṭ ṭiṅkē vāveṉṟaṅkē kūvum
aruḷaip peṟuvāṉ ācaippaṭṭēṉ kaṇṭāy ammāṉē. 418

moyppāl narampu kayiṟāka mūḷai eṉpu tōl pōrtta
kuppāyampuk kirukka killēṉ kūvikkoḷḷāy kōvēyō
eppā lavarkkum appālām eṉṉaramutēyō
appā kāṇa ācaippaṭṭēṉ kaṇṭāy ammāṉē. 419

cīvārn tīmoyt taḻukkoṭu tiriyuñ ciṟukuṭil itu citaiyak
kūvāy kōvē kūttā kāttāṭ koḷḷuṅ kurumaṇiyē
tēvā tēvark kariyāṉē civaṉē ciṟiteṉ mukanōkki
āvā veṉṉa ācaippaṭṭēṉ kaṇṭāy ammāṉē. 420

miṭaintelum pūttai mikkaḻuk kūṟal viṟili naṭaikkūṭam
toṭarnteṉai naliyat tuyaruṟu kiṉṟēṉ cōttam emperumāṉē
uṭaintunain turuki uṉṉoḷi nōkki uṉtiru malarppātam
aṭaintu niṉṟiṭavum ācaippaṭṭēṉ kaṇṭāy ammāṉē. 421

aḷipuṇṇakattup puṟantōl mūṭi aṭiyēṉuṭaiyākkai
puḷiyam paḻamot tiruntēṉ iruntumviṭaiyāy poṭiyāṭi
eḷivanteṉṉai āṇṭukoṇṭa eṉṉāramutēyō
aḷiyēṉ eṉṉa ācaippaṭṭēṉ kaṇṭāy ammāṉē. 422

eyttēṉ nāyēṉ iṉiyiṅ kirukkakillēṉ ivvāḻkkai
vaittāy vāṅkāy vāṉōr aṟiyā malarccē vaṭiyāṉē
muttā uṉṟaṉ mukavoḷi nōkki muṟuval nakaikāṇa
attā cāla ācaippaṭṭēṉ kaṇṭāy ammāṉē. 423

pārōr viṇṇōr paraviyēttum paraṉē parañcōti
vārāy vārā vulakantantu vantāṭkoḷvāṉē
pērāyiramum paravit tirintem perumāṉ eṉa ētta
ārā amutē ācaippaṭṭēṉ kaṇṭāy ammāṉē. 424

kaiyāl toḻuteṉ kaḻaṟcē vaṭikaḷ kaḻumat taḻuvikkoṇṭu
eyyā teṉṟaṉtalaimēl vaittemperumāṉ perumāṉeṉṟu
aiyā eṉṟaṉ vāyā laraṟṟi aḻalcēr memukoppa
aiyāṟ ṟaracē ācaippaṭṭēṉ kaṇṭāy ammāṉē. 425

ceṭiyā rākkait tiṟamaṟa vīcic civapuranakarpukkuk
kaṭiyār cōti kaṇṭukoṇṭeṉ kaṇṇiṇai kaḷikūrap
paṭitā ṉillāp paramparaṉē uṉpaḻaaṭiyār kūṭṭam
aṭiyēṉ kāṇa ācaippaṭṭēṉ kaṇṭāy ammāṉē. 426

veñcēlaṉaiya kaṇṇārtam vekuḷivalaiyil akappaṭṭu
naiñcēṉ nāyēṉ ñāṉac cuṭarē nāṉōr tuṇaikāṇēṉ
pañcēraṭiyāḷ pākattoruvā pavaḷat tiruvāyāl
añcēl eṉṉa ācaippaṭṭēṉ kaṇṭāy ammāṉē. 427

tirucciṟṟampalam
- - - - - - - - - - - - - -

26. aticiyap pattu - mutti ilakkaṇam
(tirupperuntuṟaiyil aruḷiyatu
aṟucīrkkaḻi neṭiluṭi āciriya viruttam)

vaippu māṭeṉṟum māṇikkat toḷiyeṉṟum maṉattiṭai urukātē
ceppu nērmulai maṭavaraliyartaṅkaḷ tiṟattiṭai naivēṉai
oppilātaṉa uvamaṉi liṟantaṉa oṇmalart tiruppātattu
appaṉ āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 428

nītiyāvaṉa yāvaiyum niṉaikkilēṉ niṉaippava roṭuṅkūṭēṉ
ētamē piṟantiṟantuḻalvēṉ eṉṉaṭi yāṉeṉṟu
pāti mātoṭuṅ kūṭiya paramparaṉ nirantara māy niṉṟa
ātiāṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 429

muṉṉai eṉṉuṭai valviṉai pōyiṭamukkaṇa tuṭaiyentai
taṉṉai yāvarum aṟivataṟ kariyavaṉ eḷiyavaṉ aṭiyārkkup
poṉṉai veṉṟatōr puricaṭai muṭitaṉil iḷamatiyatuvaitta
aṉṉai āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 430

pitta ṉeṉṟeṉai ulakavar pakarvatōr kāraṇamitukēḷīr
ottuc ceṉṟutaṉ tiruvaruṭ kūṭiṭum upāyama taṟiyāmē
cettup pōyarunarakiṭai vīḻvataṟ koruppaṭu kiṉṟēṉai
attaṉ āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 431

paravu vāravar pāṭuceṉ ṟaṇaikilēṉ paṉmalar paṟittēttēṉ
kuravu vār kuḻalār tiṟattē niṉṟukuṭikeṭu kiṉṟēṉai
iravu niṉṟeri yāṭiya emmiṟai ericaṭai miḷirkiṉṟa
aravaṉ āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 432

eṇṇilēṉ tirunāmavañ ceḻuttumeṉ ēḻaimai yataṉālē
naṇṇilēṉ kalaiñāṉikaḷ tammoṭunalviṉai nayavātē
maṇṇilē piṟantiṟantu maṇṇāvataṟ koruppaṭu kiṉṟēṉai
aṇṇal āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 433

pottai ūṉcuvar puḻuppotin tuḷuttacum poḻukiya poykkūrai
ittai meyyeṉak karutiniṉṟiṭark kaṭaṟ cuḻittalaip paṭuvēṉai
muttu māmaṇi māṇikka vayiratta pavaḷattiṉ muḻuccōti
attaṉ āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 434

nīkki muṉṉeṉṉait taṉṉoṭu nilāvakai kurampaiyiṟ pukappeytu
nōkki nuṇṇiya noṭiyaṉa coṟceytu nukamiṉṟi viḷākkaittut
tūkki muṉceyta poyyaṟat tukaḷaṟut teḻutaru cuṭarccōti
ākki āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 435

uṟṟa ākkaiyiṉ uṟuporuḷ naṟumalar eḻutaru nāṟṟam pōl
paṟṟalāva tōr nilaiyilāp paramporuḷ akapporuḷ pārātē
peṟṟatā peṟṟa payaṉatu nukarttiṭum pittarcol teḷiyāmē
antaṉ āṇṭutaṉ aṭiyariṟ kūṭṭiya aticayaṅ kaṇṭāmē. 436

iruḷtiṇinteḻuntiṭṭatōr valviṉaic ciṟukuṭilituvittaip
poruḷeṉakkaḷit tarunarakattiṭai viḻappukukiṉṟēṉait
teruḷum mummatil noṭivarai yiṭitarac ciṉappatat toṭucentī
aruḷum meynneṟi poynneṟi nīkkiya aticayaṅ kaṇṭāmē. 437

tirucciṟṟampalam
- - - - - - - - -- - - - -

27. puṇarccippattu
attuvita ilakkaṇam
(tirupperuntuṟaiyil aruḷiyatu
aṟucīrkaḻineṭilaṭi āciriya viruttam

cuṭarpoṟkuṉṟait tōḷāmuttai
vāḷā toḻumpu kantu
kaṭaipaṭṭēṉai āṇṭukoṇṭa
karuṇālayaṉaik karumāl piramaṉ
taṭaipaṭ ṭiṉṉuñ cāra māṭṭāt
taṉṉait tanta eṉṉā ramutaip
puṭaipaṭ ṭiruppa teṉṟukollōeṉ
pollā maṇiyaip puṇarntē. 438

āṟṟa killēṉ aṭiyēṉ aracē
avaṉi talattataip pulaṉāya
cēṟṟi laḻuntāc cintaiceytu
civaṉem perumāṉeṉṟētti
ūṟṟu maṇalpōl nekkunek
kuḷḷē uruki ōlamiṭṭup
pōṟṟiniṟpa teṉṟukollōeṉ
pollā maṇiyaip puṇarntē. 439

nīṇṭamālum ayaṉum veruva
nīṇṭa neruppai viruppilēṉai
āṇṭukoṇṭa eṉ āramutai
aḷḷuṟuḷḷat taṭiyārmuṉ
vēṇṭun taṉaiyum vāyviṭṭalaṟi
viraiyār malar tūvip
pūṇṭu kiṭappa teṉṟu kollō eṉ
pollā maṇiyaip puṇarntē. 440

allik kamalat tayaṉum mālum
allā tavarum amararkōṉuñ
collip paravum nāmat tāṉaic
collum poruḷum iṟanta cuṭarai
nellik kaṉiyait tēṉaip pālai
niṟaiyiṉ amutai amutiṉ cuvaiyaip
pullip puṇarva teṉṟukollō eṉ
pollā maṇiyaip puṇarntē. 441

tikaḻat tikaḻum aṭiyum muṭiyuṅ
kāṇpāṉ kīḻmēl ayaṉum mālum
akaḻap paṟantuṅ kāṇa māṭṭā
ammāṉ immā nilamuḻutum
tikaḻap paṇikoṇṭeṉṉai āṭkoṇṭu
ā ā eṉṟa nīrmaiyelām
pukaḻap peṟuva teṉṟu kollō eṉ
pollā maṇiyaip puṇarntē. 442

parintu vantu paramāṉantam
paṇṭē aṭiyēṟ karuḷ ceyyap
pirintu pōntu perumā nilattil
arumā luṟṟēṉ eṉṟeṉṟu
corinta kaṇṇīr coriya uḷnīr
urōmañ cilirppa ukantaṉpāyp
purintu niṟpateṉṟu kōllō
eṉ pollā maṇiyaip puṇarntē. 443

niṉaiyappiṟaruk kariya neruppai
nīraik kālai nilaṉai vicumpait
taṉaiyop pārai yillāta taṉiyai
nōkkit taḻaittut taḻu ttakaṇṭam
kaṉaiyak kaṇṇīr aruvi pāyak
kaiyuṅ kūppik kaṭimalarāṟ
puṉaiyap peṟuvateṉṟu kollō eṉ
pollā maṇiyaip puṇarntē. 444

nekkunekkuḷ uruki uruki
niṉṟum iruntum kiṭantum eḻuntum
nakkum aḻutum toḻutum vāḻtti
nāṉāvitattāṟ kūttum naviṟṟic
cekkarpōlum tirumēṉitikaḻa
nōkkic cilirci lirttup
pukku niṟpa teṉṟukollō eṉ
pollā maṇiyaip puṇarntē. 445

tātāy mūvē ḻulakukkuṅ
tāyē nāyēṉ taṉaiyāṇṭa
pētāy piṟavip piṇikkōr maruntē
peruntēṉ pilka eppōtum
ētā maṇiyē eṉṟeṉṟētti
iravum pakalum eḻilārpātap
pōtāyn taṇaivateṉṟu kollō eṉ
pollā maṇiyaip puṇarntē. 446

kāppāy paṭaippāy karappāy muḻutuṅ
kaṇṇār vicumpiṉ viṇṇōrkkellām
muppāya mūvā mutalāy niṉṟa
mutalvā muṉṉē eṉaiyāṇṭa
pārppāṉē emparamā eṉṟu
pāṭip pāṭip paṇintu pātap
pūppōtaṇaiva teṉṟu kollō eṉ
pollā maṇiyaip puṇarntē. 447

tirucciṟṟampalam
- - - - - - - - - - - - -

28. vāḻāppattu
mutti upāyam
(tirupperuntuṟaiyil aruḷiyatu
( eḻu cīrkkaḻi neṭilaṭi āciriya viruttam)

pāroṭu viṇṇāyp paranta emparaṉē
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
cīroṭu polivāy civapurattaracē
tirupperuntatuṟaiyuṟai civaṉē
āroṭu nōkēṉ ārkkeṭut turaikkēṉ
āṇṭanī aruḷilai yāṉāl
vārkaṭal ulakil vāḻkilēṉ kaṇṭāy
varukaeṉṟaruḷ puriyāyē. 448

vampaṉēṉ taṉṉai āṇṭamā maṇiyē
maṟṟunāṉ paṟṟilēṉ kaṇṭāy
umparum aṟiyā oruvaṉē iruvark
kuṇarviṟantulaka mūṭuruvuñ
cemperumāṉē civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
emperumāṉē eṉaṉaiyāḷvāṉē
eṉṉainī kūvik koṇṭaruḷē. 449

pāṭimāl pukaḻum pātamē allāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
tēṭinī āṇṭāy civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
ūṭuva tuṉṉō ṭuvappatum uṉṉai
uṇarttuva tuṉakkeṉakkuṟuti
vāṭiṉēṉ iṅku vāḻkilēṉ kaṇṭāy
varukaeṉṟaruḷ puriyāyē. 450

vallaivāḷarakkar puramerittāṉē
maṟṟunāṉ paṟṟilēṉ kaṇṭāy
tillaivāḻ kūttā civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
ellaimūvulakum uruviyaṉ ṟiruvar
kāṇumnāḷ ātiyī ṟiṉmai
vallaiyāy vaḷarntāy vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 451

paṇṇiṉēr moḻiyāḷ paṅkanīyallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
tiṇṇamē āṇṭāy civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
eṇṇamē uṭalvāy mūkkoṭu cevikaṇ
eṉṟivai niṉkaṇē vaittu
maṇṇiṉmēl aṭiyēṉ vāḻkilēṉ
kaṇṭāy varukaeṉṟaruḷ puriyāyē. 452

pañciṉmellaṭiyāḷ paṅkanī yallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
ceñcevē āṇṭāy civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
añciṉēṉ nāyēṉ āṇṭunī aḷitta
aruḷiṉai maruḷiṉāl maṟanta
vañcaṉēṉ iṅku vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 453

paritivāḻ oḷiyāy pātamē yallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
tiruvuyarkōlac civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
karuṇaiyē nōkkik kacintuḷam urukik
kalantunāṉ vāḻumā ṟaṟiyā
maruḷaṉēṉ ulakil vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 454

pantaṇai viralāḷ paṅkanī yallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
centaḻal pōlvāy civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
antimil amutamē aruḷperum poruḷē
āramutē aṭiyēṉai
vantuyya āṇṭāy vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 455

pāvanācāvuṉ pātamē yallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
tēvar tantēvē civapurattaracē
tirupperuntuṟaiyuṟai civaṉē
mūvula kuruva iruvarkīḻ mēlāy
muḻaṅkaḻalāy nimirntāṉē
māvuri yāṉē vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 456

paḻutiltol pukaḻāṉ paṅka nīyallāl
paṟṟunāṉ maṟṟilēṉ kaṇṭāy
ceḻumati aṇintāy civapurattaracē
tirupperuntuṟaiyuṟaic civaṉē
toḻuvaṉō piṟarait tutippaṉō eṉakkōr
tuṇaiyeṉa niṉaivaṉō collāy
maḻaviṭaiyāṉē vāḻkilēṉ kaṇṭāy
varuka eṉṟaruḷ puriyāyē. 457

tirucciṟṟampalam
- - - - - - - - - - - - - - -

29. aruṭpattu - makāmāyā cutti
(tirupperuntuṟaiyil aruḷiyatu
eḻucīrk kaḻineṭilaṭi āciriya viruttam)

cōtiyē cuṭarē cūḻoḷi viḷakkē
curikuḻaṟ paṇaimulai maṭantai
pātiyē paraṉē pālkoḷveṇṇīṟṟāy
paṅkayat tayaṉumā laṟiyā
nītiyē celvat tirupperuntuṟaiyil
niṟaimalark kuruntamē viyacīr
ātiyē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉ ṟaru ḷāyē. 458

niruttaṉē nimalā nīṟṟaṉē neṟṟik
kaṇṇaṉē viṇṇuḷōr pirāṉē
oruttaṉē uṉṉai ōlamiṭṭalaṟi
ulakelān tēṭiyun kāṇēṉ
tiruttamām poykait tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
aruttamē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 459

eṅkaḷnāyakaṉē eṉṉuyirt talaivā
ēlavār kuḻalimār iruvar
taṅkaḷ nāyakaṉē takkanaṟkāmaṉ
taṉatuṭal taḻaleḻa viḻitta
ceṅkaṇnāyakaṉē tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
aṅkaṇā aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaruḷāyē. 460

kamalanāṉmukaṉuṅ kārmukil niṟattuk
kaṇṇaṉum naṇṇutaṟkariya
vimalaṉē emakku veḷippaṭā yeṉṉa
viyaṉtaḻal veḷippaṭṭa entāy
timilanāṉ maṟaicēr tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
amalaṉē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 461

tuṭikoḷnē riṭaiyāḷ curikuḻal maṭantai
tuṇaimulaik kaṇkaḷtōy cuvaṭu
poṭikoḷvāṉ taḻaliṟ puḷḷipō liraṇṭu
poṅkoḷi taṅkumār piṉṉē
ceṭikoḷvāṉ poḻilcūḻ tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
aṭikaḷē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 462

tuppaṉē tūyāy tūyaveṇṇīṟu
tutainteḻu tuḷaṅkoḷi vayirat
toppaṉē uṉṉai uḷkuvār maṉattiṉ
uṟucuvai tuḷikkum āramutē
ceppamā maṟaicēr tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
appaṉē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 463

meyyaṉē vikirtā mēruvē villā
mēlavar puraṅkaḷ mūṉṟeritta
kaiyaṉē kālāṟ kālaṉait kāynta
kaṭuntaḻaṟ piḻampaṉṉa mēṉic
ceyyaṉē celvat tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
aiyaṉē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 464

muttaṉē mutalvā mukkaṇā muṉivā
moṭṭaṟā malarpaṟit tiṟaiñcip
pattiyāy niṉaintu paravuvār tamakkup
parakati koṭuttaruḷ ceyyuñ
cittaṉē celvat tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
attaṉē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 465

maruḷaṉēṉ maṉattai mayakkaṟa nōkki
maṟumaiyō ṭimmaiyuṅ keṭutta
poruḷaṉē puṉitā poṅkuvā ḷaravaṅ
kaṅkainīr taṅkuceñ caṭaiyāy
teruḷunāṉ maṟaicēr tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
aruḷaṉē aṭiyēṉ ātarit taḻaittāl
atentuvē eṉṟaru ḷāyē. 466

tiruntuvār poḻilcūḻ tirupperuntuṟaiyil
ceḻumalark kuruntamē viyacīr
iruntavā ṟeṇṇi ēcaṟā niṉaintiṭ
ṭeṉṉuṭai yempirāṉ eṉṟeṉ
ṟaruntavā niṉaintē ātarit taḻaittāl
alaikaṭal ataṉuḷē niṉṟu
poruntavā kayilai pukuneṟi itukāṇ
pōtarāy eṉṟaḷu ḷāyē. 467

tirucciṟṟampalam
- - - -- - - - - - - - - - --

30. tirukkaḻukkuṉṟap patikam -- kuru taricaṉam
(tirukkaḻukkuṉṟattil aruḷiyatu
ēḻucīrk kaḻineṭilaṭi āciriya viruttam)

piṇakkilāta peruntuṟaipperu
māṉ uṉnāmaṅkaḷ pēcuvārk
kiṇakkilātatōr iṉpa mēvarun
tuṉpa mētuṭait tempirāṉ
uṇakkilātatōr vittumēlviṉai
yāmal eṉviṉai ottapiṉ
kaṇakki lāttirukkōlam nīvantu
kāṭṭiṉāy kaḻukkuṉṟilē. 468

piṭṭunērpaṭa maṇcumanta perun
tuṟaipperum pittaṉē
caṭṭanērpaṭa vantilā caḻakkaṉēṉ
uṉaic cārntilēṉ
ciṭṭaṉē civalōkaṉēciṟu
nāyiṉuṅkaṭaiyāya veṅ
kaṭṭaṉēṉaiyum āṭkoḷvāṉvantu
kāṭṭiṉāy kaḻukkuṉṟilē. 469

malaṅkiṉēṉ kaṇṇiṉnīrai māṟṟi
malaṅkeṭutta peruntuṟai
vilaṅkiṉēṉ viṉaikkēṭaṉēṉ iṉi
mēl viḷaivataṟintilēṉ
ilaṅkukiṉṟaniṉcēvaṭikaḷ
iraṇṭum vaippiṭamiṉṟiyē
kalaṅkiṉēṉ kalaṅkāmalēvantu
kāṭṭiṉāy kaḻukkuṉṟilē. 470

pūṇoṇātatoraṉpu pūṇṭu
poruntināḷtoṟum pōṟṟarum
nāṇoṇātatornāṇam eyti
naṭukkaṭaluḷ aḻuntināṉ
pēṇoṇātaperuntuṟaipperun
tōṇipaṟṟiyukaittaluṅ
kāṇoṇāttirukkōlam nīvantu
kāṭṭiṉāy kaḻukkuṉṟilē. 471

kōlamēṉivarāka mēkuṇamām
peruntuṟaikkoṇṭalē
cīlamētum aṟintilāta eṉ
cintai vaitta cikāmaṇi
ñālamēkariyāka nāṉuṉai
nacci nacciṭa vantiṭuṅ
kālamēuṉai ōtanī vantu
kāṭṭiṉāy kaḻukkuṉṟilē. 472

pētam ilātator kaṟpaḷitta
peruntuṟaip peruveḷḷamē
ētamēpala pēcanīeṉai ētilār
muṉam eṉceytāy
cātal cātalpol lāmaiyaṟṟa
taṉiccaraṇ caraṇāmeṉak
kātalāl uṉaiōtanī vantu
kāṭṭiṉāy kaḻukkuṉṟilē. 473

iyakki māraṟu pattu nālvarai
eṇkuṇamceyta īcaṉē
mayakka māyator mummalappaḻa
valviṉaikkuḷ aḻuntavum
tuyakkaṟutteṉai āṇṭukoṇṭu niṉ
tūymalarkkaḻal tanteṉak
kayakka vaittaṭi yārmuṉēvantu
kāṭṭiṉāy kaḻukkuṉṟilē. 474

tirucciṟṟampalam
- - - - - - - - - - -


ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - part VI

---------------------------------------------------------------------

31. kaṇṭapattu - nirutta taricaṉam

(tillaiyil aruḷiyatu
koccakak kalippā)

intiriya vayamayaṅki iṟappataṟkē kāraṇamāy
antaramē tirintupōy arunakaril vīḻvēṟkuc
cintaitaṉait teḷivittuc civamākki eṉaiyāṇṭa
antamilā āṉantam aṇikoḷ tillai kaṇṭēṉē. 475

viṉaippiṟavi eṉkiṉṟa vētaṉaiyil akappaṭṭut
taṉaicciṟutum niṉaiyātē taḷarveytik kiṭappēṉai
eṉaipperitum āṭkoṇṭeṉ piṟappaṟutta iṇaiyiliyai
aṉaittulakun toḻuntillai ampalattē kaṇṭēṉē. 476

urutteriyāk kālattē uḷpukunteṉ uḷammaṉṉik
karuttirutti ūṉpukkuk karuṇaiyiṉāl āṇṭukoṇṭa
tirutturutti mēyāṉait tittikkuñ civapatattai
aruttiyiṉāl nāyaṭiyēṉ aṇikoḷtillai kaṇṭēṉē. 477

kallāta pullaṟiviṟ kaṭaippaṭṭa nāyēṉai
vallāḷa ṉāyvantu vaṉappeyti yirukkum vaṇṇam
pallōruṅ kāṇa eṉṟaṉ pacupācam aṟuttāṉai
ellōrum iṟaiñcutillai ampalattē kaṇṭēṉē. 478

cātikulam piṟappeṉṉuñ cuḻippaṭṭut taṭumāṟum
ātamili nāyēṉai allaluṟut tāṭkoṇṭu
pētaikuṇam piṟaruruvam yāṉeṉateṉ ṉuraimāyttuk
kōtilamu tāṉāṉaik kulāvutillai kaṇṭēṉē. 479

piṟavitaṉai aṟamāṟṟip piṇimūppeṉ ṟivaiyiraṇṭum
uṟaviṉoṭum oḻiyacceṉ ṟulakuṭaiya orumutalaic
ceṟipoḻilcūḻ tillainakart tirucciṟṟampalam maṉṉi
maṟaiyavarum vāṉavarum vaṇaṅkiṭanāṉ kaṇṭēṉē. 480

pattimaiyum paricamilāp pacupācam aṟuttaruḷip
pittaṉivaṉ eṉaeṉṉai ākkuvittup pērāmē
cittameṉun tiṇkayiṟṟāl tiruppātaṅ kaṭṭuvitta
vittakaṉār viṉaiyāṭal viḷaṅkutillai kaṇṭēṉē. 481

aḷavilāp pāvakattāl amukkuṇṭiṅ kaṟiviṉṟi
viḷaivoṉṟum aṟiyātē veṟuviyaṉāyk kiṭappēṉukku
aḷavilā āṉantam aḷitteṉṉai āṇṭāṉaik
kaḷavilā vāṉavarum toḻutillai kaṇṭēṉē. 482

pāṅkiṉoṭu paricoṉṟum aṟiyāta nāyēṉai
ōṅkiyuḷat toḷivaḷara ulappilā aṉparuḷi
vāṅkiviṉai malamaṟuttu vāṉkaruṇai tantāṉai
nāṉkumaṟai payiltillai ampalattē kaṇṭēṉē. 483

pūtaṅkaḷ aintākip pulaṉākip poruḷākip
pētaṅkaḷ aṉaittumāyp pētamillāp perumaiyaṉaik
kētaṅkaḷ keṭuttāṇṭa kiḷaroḷiyai marakatattai
vētaṅkaḷ toḻutēttum viḷaṅkutillai kaṇṭēṉē. 484

tirucciṟṟampalam
- - -- - -- - - -- - - - -

32. pirārttaṉaip pattu
(tirupperuntuṟaiyil aruḷiyatu
aṟucīrk kaḻi neṭilaṭi āciriya viruttam)

kalantu niṉṉaṭi yārō ṭaṉṟu vāḷā kaḷittiruntēṉ
pularntu pōṉa kālaṅkaḷ pukuntuniṉṟa tiṭarpiṉṉāḷ
ularntu pōṉēṉ uṭaiyāṉē ulavā iṉpac cuṭarkāṇpāṉ
alarntu pōṉēṉ aruḷceyyāy ārvaṅ kūra aṭiyēṟkē. 485

aṭiyār cilaruṉ aruḷpeṟṟār ārvaṅ kūra yāṉ avamē
muṭaiyār piṇattiṉ muṭiviṉṟi muṉivāl aṭiyēṉ mūkkiṉṟēṉ
kaṭiyēṉuṭaiya kaṭuviṉaiyaik kaḷaintuṉ karuṇaik kaṭalpoṅka
uṭaiyāy aṭiyēṉ uḷḷattē ōvā turuka aruḷāyē. 486

aruḷā ramutap peruṅkaṭalvāy aṭiyā rellām pukkaḻunta
iruḷā rākkai yitupoṟuttē eyttēṉ kaṇṭāy emmāṉē
maruḷār maṉattōr uṉmattaṉ varuvāy eṉṟiṅ keṉaikkaṇṭār
veruḷā vaṇṇam meyyaṉpai uṭaiyāy peṟanāṉ vēṇṭummē. 487

vēṇṭum vēṇṭum meyyaṭiyā ruḷḷē virumpi eṉai aruḷāl
āṇṭāy aṭiyēṉ iṭarkaḷainta amutē arumā maṇimuttē
tūṇṭā viḷakkiṉ cuṭaraṉaiyāy toṇṭaṉēṟkum uṇṭāṅkol
vēṇṭā toṉṟum vēṇṭātumikka aṉpē mēvutalē. 488

mēvum uṉṟaṉ aṭiyāruḷ virumpi yāṉum meymmaiyē
kāvi cēruṅ kayaṟkaṇṇāḷ paṅkā uṉṟaṉ karuṇaiyiṉāl
pāviyēṟkum uṇṭāmō paramā ṉantap paḻaṅkaṭalcērn
tāvi yākkai yāṉeṉtaṉ ṟiyātu miṉṟi aṟutalē. 489

aṟavē peṟṟār niṉṉaṉpar antamiṉṟi akanekavum
puṟamē kiṭantu pulaināyēṉ pulampu kiṉṟēṉ uṭaiyāṉē
peṟavē vēṇṭum meyyaṉpu pērā oḻiyāy pirivillā
maṟavā niṉaiyā aḷavillā māḷā iṉpa mākaṭalē. 490

kaṭalē aṉaiya āṉantak kaṇṭā rellāṅ kavarntuṇṇa
iṭarē perukki ēcaṟṟiṅ kirutta laḻakō aṭināyēṉ
uṭaiyāy nīyē aruḷitiyeṉ ṟuṇarttā toḻintē kaḻintoḻintēṉ
cuṭarār aruḷāl iruḷnīṅkac cōti iṉittāṉ tuṇiyāyē. 491

tuṇiyā urukā aruḷperukat tōṉṟum toṇṭariṭaippukuntu
tiṇiyār mūṅkiṟ cintaiyēṉ niṉṟu tēykiṉṟēṉ
aṇiyā raṭiyā ruṉakkuḷḷa aṉpun tārāy aruḷaḷiyat
taṇiyā tollai vantaruḷit taḷirppoṟ pātan tārāyē. 492

tārā aruḷoṉ ṟiṉṟiyē tantāy eṉṟuṉ tamarellām
ārā niṉṟār aṭiyēṉum ayalār pōla ayarvēṉō
cīrār aruḷāṟ cintaṉaiyait tirutti āṇṭa civalōkā
pērā ṉantam pērāmai vaikka vēṇṭum perumāṉē. 493

māṉōr paṅkā vantippār maturak kaṉiyē maṉanekā
nāṉōr tōḷāc curaiyottāl nampi ittāl vāḻntāyē
ūṉē pukunta uṉaiyuṇarnta urukip perukum uḷḷattaik
kōṉē aruḷuṅ kālantāṉ koṭiyēṟ keṉṟō kūṭuvatē. 494

kūṭikkūṭi uṉṉaṭiyār kuḷippār cirippār kaḷippārā
vāṭi vāṭi vaḻiyaṟṟēṉ vaṟṟal marampōl niṟpēṉō
ūṭi ūṭi uṭaiyāyoṭu kalantuḷ ḷurukip perukinekku
āṭiāṭi āṉantam atuvē yāka aruḷkalantē. 495

tirucciṟṟampalam
- - - - - - -- -- - - - - - - -

33. kuḻaittap pattu - āttuma nivētaṉam
(tirupperuntuṟaiyil aruḷiyatu
aṟu cīrkkaḻi neṭilaṭi āciriya viruttam)

kuḻaittāl paṇṭaik koṭuviṉainōy
kāvāy uṭaiyāy koṭuviṉaiyēṉ
uḻaittā luṟutiyuṇṭōtāṉ
umaiyāḷ kaṇavā eṉai āḷvāy
piḻaittāṟ poṟukka vēṇṭāvō
piṟaicēr caṭaiyāy muṟaiyōveṉ
ṟaḻaittāl aruḷā toḻivatē
ammāṉē uṉṉaṭiyēṟkē. 496

aṭiyēṉ allal ellāmmuṉ akalaāṇṭāy eṉṟiruntēṉ
koṭiyē riṭaiyāḷ kūṟāeṅkōvē āvā eṉṟaruḷic
ceṭicēr uṭalaic citaiyāta tettuk keṅkaḷ civalōkā
uṭaiyāy kūvip paṇikoḷḷā toṟuttāl oṉṟum pōtumē. 497

oṉṟum pōtā nāyēṉai uyyak koṇṭa niṉkaruṇai
iṉṟē iṉṟip pōyttōtāṉ ēḻai paṅkā eṅkōvē
kuṉṟē aṉaiya kuṟṟaṅkaḷ kuṇamā meṉṟē nīkoṇṭāl
eṉṟāṉ keṭṭa tiraṅkiṭāy eṇtōḷ mukkaṇ emmāṉē. 498

māṉēr nōkki maṇavāḷā maṉṉē niṉcīr maṟappittiv
vūṉē pukaeṉtaṉainūkki uḻalap paṇṇu vittiṭṭāy
āṉāl aṭiyēṉ aṟiyāmai aṟintunīyē aruḷceytu
kōṉē kūvik koḷḷunāḷ eṉṟeṉ ṟuṉṉaik kūṟuvatē. 499

kūṟum nāvē mutalāk kūṟuṅ karaṇam ellāmnī
tēṟum vakainī tikaippunī tīmainaṉmai muḻutumnī
vēṟōr pariciṅ koṉṟillai meymmai uṉṉai viritturaikkil
tēṟum vakaieṉ civalōkā tikaittāl tēṟṟa vēṇṭāvō. 500

vēṇṭattakka taṟivōynī vēṇṭamuḻutun taruvōynī
vēṇṭum ayaṉmāṟ kariyōynī vēṇṭi eṉṉaip paṇikoṇṭāy
vēṇṭi nīyā taruḷceytāy yāṉum atuvē vēṇṭiṉ allāl
vēṇṭum paricoṉ ṟuṇṭeṉṉil atuvum uṉṟaṉ viruppaṉṟē. 501

aṉṟē eṉṟaṉ āviyum uṭalum ellāmuṅ
kuṉṟē aṉaiyāy eṉṉaiāṭ koṇṭapōtē koṇṭilaiyō
iṉṟōr iṭaiyū ṟeṉakkuṇṭō eṇtōḷ mukkaṇ emmāṉē
naṉṟē ceyvāy piḻai ceyvāy nāṉō itaṟku nāyakamē. 502

nāyiṟ kaṭaiyām nāyēṉai nayantunīyē āṭkoṇṭāy
māyap piṟavi uṉvacamē vaittiṭṭirukkum atuvaṉṟi
āyakkaṭavēṉ nāṉōtāṉ eṉṉa tōiṅ katikāraṅ
kāyat tiṭuvāy uṉṉuṭaiya kaḻaṟkīḻ vaippāy kaṇṇutalē. 503

kaṇṇār nutalōy kaḻaliṇaikaḷ kaṇṭēṉ kaṇkaḷ kaḷikūra
eṇṇā tiravum pakalumnāṉ avaiyē eṇṇum atuvallāl
maṇmēl yākkai viṭumāṟum vantuṉ kaḻaṟkē pukumāṟum
aṇṇā eṇṇak kaṭavēṉō aṭimaicāla aḻakuṭaittē. 504

aḻakē purintiṭ ṭaṭināyēṉ araṟṟu kiṉṟēṉ uṭaiyāṉē
tikaḻā niṉṟa tirumēṉi kāṭṭi eṉṉaip paṇikoṇṭāy
pukaḻē periya patameṉakkup purāṇa nītan taruḷātē
kuḻakā kōla maṟaiyōṉē kōṉē eṉṉaik kuḻaittāyē. 505

tirucciṟṟampalam
- - - - - - - - - - - -- -- - - -

34. uyiruṇṇippattu - civaṉantam mēliṭutal
(tirupperuntuṟaiyil aruḷiyatu -kaliviruttam)

painnāp paṭa aravēralkul umaipākam atā yeṉ
meynnāḷtoṟum piriyā viṉaikkēṭā viṭaippākā
cennāvalar pacumpukaḻt tirupperuntuṟai uṟaivāy
ennāṭkaḷit tennāḷ iṟumākkēṉ iṉiyāṉē. 506

nāṉāraṭi aṇaivāṉoru nāykkut taviciṭṭiṅku
ūṉāruṭal pukuntāṉuyir kalantāṉ uḷampiriyāṉ
tēṉārcaṭai muṭiyāṉ maṉṉu tirupperuntuṟai uṟaivāṉ
vāṉōrkaḷum aṟiyātatōr vaḷamīntaṉaṉ eṉakkē. 507

eṉaināṉeṉpa taṟiyēṉpakal iravāvatum aṟiyēṉ
maṉavācakaṅ kaṭantāṉ eṉai mattōṉmattaṉākkic
ciṉamālviṭai uṭaiyāṉ maṉṉu tirupperuntuṟai uṟaiyum
paṉavaṉ ṉeṉaic ceytapaṭi ṟaṟiyēṉ parañ cuṭarē. 508

viṉaikkēṭarum uḷarōpiṟar collīr viyaṉulakil
eṉaittāṉpukun tāṇṭāṉeṉ teṉpiṉpurai yurukkip
piṉaittāṉpukun tellē peruntuṟaiyil uṟaipemmāṉ
maṉattāṉ kaṇṇiṉ akattāṉ maṟu māṟṟattiṭai yāṉē. 509

paṟṟāṅkavai aṟṟīrpaṟṟum paṟṟāṅkatu paṟṟi
naṟṟāṅkati aṭaivōmeṉiṟ keṭuvīrōṭi vammiṉ
teṟṟārcaṭai muṭiyāṉ maṉṉu tirupperuntuṟai iṟaicīr
kūṟṟāṅkavaṉ kaḻalpēṇiṉa rōṭukūṭumiṉ kalantē. 510

kaṭaliṉtiraiyatupōl varu kalakkammalam aṟutteṉ
uṭalumeṉa tuyirumpukun toḻiyāvaṇṇam niṟaintāṉ
cuṭaruñcuṭar maticūṭiya tirupperuntuṟai uṟaiyum
paṭaruñcaṭai makuṭatteṅkaḷ paraṉtāṉ ceyta paṭiṟē. 511

vēṇṭēṉpukaḻ vēṇṭēṉ celvam
vēṇṭēṉ maṇṇum viṇṇum
vēṇṭēṉ piṟap piṟappuccivam vēṇṭār tamaināḷum
tīṇṭēṉceṉṟu cērntēṉmaṉṉu tirupperuntuṟai iṟaitāḷ
pūṇṭēṉpuṟam pōkēṉ iṉip puṟampōkaloṭ ṭēṉē. 512
kōṟṟēṉeṉak keṉkōkurai kaṭalvāy amuteṉkō
āṟṟēṉeṅkaḷ araṉē arumaruntē eṉa taracē
cēṟṟārvayal puṭaicūḻ taru tirupperuntuṟai uṟaiyum
nīṟṟārtaru tirumēṉiniṉ malaṉē uṉaiyāṉē. 513

eccam aṟivēṉnāṉeṉak kirukkiṉṟatai aṟiyēṉ
accō eṅkaḷ araṉē aru maruntē eṉatamutē
ceccaimalar puraimēṉiyaṉ tirupperuntuṟai uṟaivāṉ
niccameṉa neñcilmaṉṉi yāṉākiniṉ ṟāṉē. 514

vāṉpāviya ulakattavar tavamē ceya avamē
ūṉpāviya uṭalaic cumantaṭavimara māṉēṉ
tēṉpāymalark koṉṟaimaṉṉu tirupperuntuṟai uṟaivāy
nāṉpāviyaṉ āṉāl uṉai nalkāyeṉa lāmē. 515

tirucciṟṟampalam
- - - - - - - - - - - - - -

35. accappattu- āṉantamuṟuttal
(tillaiyil aruḷiyatu
aṟucīrkkaḻi neṭilaṭi āciriya viruttam)

puṟṟiḷvāḷ aravum añcēṉ poyyartam meyyum añcēṉ
kaṟṟaivār caṭaiem aṇṇal kaṇṇutal pātam naṇṇi
maṟṟumōr teyvan taṉṉai uṇṭeṉa niṉaintem pemmāṟku
aṟṟilā tavaraik kaṇṭāl ammanām añcu māṟē. 516

veruvarēṉ vēṭkai vantāl viṉaikkaṭal koḷiṉum añcēṉ
iruvarāl māṟu kāṇā empirāṉ tampirā ṉām
tiruvuru aṉṟi maṟṟōr tēvaret tēva reṉṉa
aruvarā tavaraik kaṇṭāl ammanām añcu māṟē. 517

vaṉpulāl vēlum añcēṉ vaḷaikkaiyār kaṭaikkaṇ añcēṉ
eṉpelām uruka nōkki ampalat tāṭukiṉṟa
eṉpolā maṇiyai ētti iṉitaruḷ paruka māṭṭā
aṉpilā tavaraik kaṇṭāl ammanām añcu māṟē. 518

kiḷiyaṉār kiḷavi añcēṉ avarkiṟi muṟuval añcēṉ
veḷiyanī ṟāṭum mēṉi vētiyaṉ pātam naṇṇit
tuḷiyulām kaṇṇarākit toḻutaḻu tuḷḷam nekkiṅku
aḷiyilā tavaraik kaṇṭāl ammanām añcu māṟē. 519

piṇiyelām variṉum añcēṉ piṟappiṉō ṭiṟappum añcēṉ
tuṇinilā aṇiyiṉāṉtaṉ toḻumparōṭaḻunti ammāl
tiṇinilam piḷantuṅ kāṇāc cēvaṭi paravi veṇṇīṟu
aṇikilā tavaraik kaṇṭāl ammanām añcu māṟē. 520

vāḷulām eriyum añcēṉ varaipuraṇ ṭiṭiṉum añcēṉ
tōḷulām nīṟṟaṉ ēṟṟaṉ coṟputam kaṭanta appaṉ
tāḷatā maraikaḷēttit taṭamalar puṉaintu naiyum
āḷalā tavaraik kaṇṭāl ammanām añcu māṟē. 521

takaivilāp paḻiyum añcēṉ cātalai muṉṉam añcēṉ
pukaimukan terikai vīcip polinta ampalattu ḷāṭum
mukainakaik koṉṟaimālai muṉṉavaṉ pātamētti
akamnekā tavaraik kaṇṭāl ammanām añcu māṟē. 522

taṟiceṟi kaḷiṟum añcēṉ taḻalviḻi uḻuvai añcēṉ
veṟikamaḻ caṭaiyaṉ appaṉ viṇṇavar naṇṇa māṭṭāc
ceṟitaru kaḻalkaḷ ēttic ciṟantiṉi tirukkamāṭṭā
aṟivilā tavaraik kaṇṭāl ammanām añcu māṟē. 523

mañculām urumum añcēṉ maṉṉarō ṭuṟavum añcēṉ
nañcamē amuta mākkum nampirāṉ empirāṉāyc
ceñcevē āṇṭu koṇṭāṉ tirumuṇṭam tīṭṭa māṭṭātu
añcuvā ravaraik kaṇṭāl ammanām añcu māṟē. 524

kōṇilā vāḷi añcēṉ kūṟṟavaṉ cīṟṟam añcēṉ
nīṇilā aṇiyiṉāṉai niṉaintu nainturuki nekku
vāṇilāṅ kaṇkaḷ cōra vāḻntaniṉṟētta māṭṭā
āṇalā tavaraik kaṇṭāl ammanām añcu māṟē. 525

tirucciṟṟampalam
- - - - - - - - - - - -

36. tiruppāṇṭip patikam -civaṉanta viḷaivu
(tillaiyil aruḷiyatu - kaṭṭaḷaik kalittuṟai)

paruvarai maṅkaitaṉ paṅkaraip pāṇṭiyaṟ kāramutām
oruvarai oṉṟumillātava raikkaḻaṟ pōtiṟaiñcit
terivara niṉṟuruk kippari mēṟkoṇṭa cēvakaṉār
oruvarai yaṉṟi uruvaṟiyā teṉṟaṉ uḷḷamatē. 526

caturai maṟantaṟi mālkoḷvār cārntavar cāṟṟic coṉṉōm
katirai maṟaittaṉṉa cōti kaḻukkaṭai kaippiṭittuk
kutiraiyiṉ mēlvantu kūṭiṭu mēṟkuṭi kēṭukaṇṭīr
maturaiyar maṉṉaṉ maṟupiṟap pōṭa maṟittiṭumē. 527

nīriṉpa veḷḷattuḷ nīntik kuḷikkiṉṟa neñcaṅkoṇṭīr
pāriṉpa veḷḷaṅ koḷappari mēṟkoṇṭa pāṇṭiyaṉār
ōriṉpa veḷḷatturukkoṇṭu toṇṭarai uḷḷaṅ koṇṭār
pēriṉpa veḷḷat tuṭ peykaḻa lēceṉṟu pēṇumiṉē. 528

ceṟiyum piṟavikku nallavar cellaṉmiṉ teṉṉaṉ naṉṉāṭṭu
iṟaivaṉ kiḷarkiṉṟa kālamik kālam ek kālattuḷḷum
aṟivoṇ katirvāḷ uṟaikaḻit tāṉanta mākkaṭavi
eṟiyum piṟappai etirttār puraḷa irunilattē. 529

kālamuṇṭākavē kātalcey tuymiṉ karutariya
ñālamuṇṭāṉoṭu nāṉmukaṉ vāṉavar naṇṇariya
ālamuṇṭāṉeṅkaḷ pāṇṭippirāṉtaṉ aṭiyavarkku
mūlapaṇṭāram vaḻaṅkukiṉṟāṉvantu muntumiṉē. 530

īṇṭiya māyā iruḷkeṭa epporu ḷum viḷaṅkat
tūṇṭiya cōtiyai mīṉavaṉuñ colla vallaṉ allaṉ
vēṇṭiya pōtē vilakkilai vāytal virumpumiṉtāḷ
pāṇṭiya ṉāraruḷ ceykiṉṟa muttip paricituvē. 531

māya vaṉappari mēlkoṇṭu maṟṟavar kaikkoḷalum
pōyaṟum ippiṟap peṉṉum pakaikaḷ pukuntavaruk
kāya arumperuñ cīruṭait taṉṉaru ḷē aruḷuñ
cēya neṭuṅkoṭait teṉṉavaṉ cēvaṭi cērmiṉkaḷē. 532

aḻiviṉṟi niṉṟatōr āṉanta veḷḷat tiṭaiyaḻuttik
kaḻivil karuṇaiyaik kāṭṭik kaṭiya viṉaiyakaṟṟip
paḻamalam paṟṟaṟut tāṇṭavaṉ pāṇṭip perumpatamē
muḻutula kuntaru vāṉkoṭai yēceṉṟu muntumiṉē. 533

viraviya tīviṉai mēlaip piṟappumun nīrkaṭakkap
paraviya aṉparai eṉpuruk kumparam pāṇṭiyaṉār
puraviyiṉ mēlvarap punti koḷap paṭṭa pūṅkoṭiyār
maraviyal mēlkoṇṭu tammaiyum tām aṟiyār maṟantē. 534

kūṟṟaiveṉ ṟāṅkaivar kōkkaḷaiyum veṉṟiruntaḻakāl
vīṟṟirun tāṉperun tēviyun tāṉum ōr mīṉavaṉpāl
ēṟṟuvan tāruyi ruṇṭa tiṟaloṟṟaic cēvakaṉē
tēṟṟamilātavar cēvaṭi cikkeṉac cērmiṉkaḷē. 535

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - -

37. piṭitta pattu - muttikkalappuraittal
(tiruttōṇipurattil aruḷiyatu
eḻucīrkkaḻineṭilaṭi āciriya viruttam)

umparkaṭkaracē oḻivaṟaniṟainta
yōkamē ūṟṟaiyēṉ taṉakku
vampeṉap paḻutteṉ kuṭimuḻutāṇṭu
vāḻvaṟa vāḻvitta maruntē
cemporuṭ ṭuṇivē cīruṭaik kaḻalē
celvamē civaperumāṉē
emporuṭ ṭuṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 536

viṭaiviṭā tukanta viṇṇavar kōvē
viṉaiyaṉē ṉuṭaiyameyp poruḷē
muṭaiviṭā taṭiyēṉ mūttaṟamaṇṇāy
muḻuppuḻuk kurampaiyiṟ kiṭantu
kaṭaipaṭā vaṇṇam kātteṉai āṇṭa
kaṭavuḷē karuṇaimā kaṭalē
iṭaiviṭā tuṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 537

ammaiyē appā oppilā maṇiyē
aṉpiṉil viḷainta āramutē
poymmaiyē perukkip poḻutiṉaic curukkum
puḻuttalaip pulaiyaṉēṉ taṉakkuc
cemmaiyē āya civapatam aḷitta
celvamē civaperumāṉē
immaiyē uṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 538

aruḷuṭaic cuṭarē aḷintatōr kaṉiyē
peruntiṟal aruntavark karacē
poruḷuṭaik kalaiyē pukaḻcciyaik kaṭanta
pōkamē yōkattiṉ polivē
teruḷiṭat taṭiyār cintaiyuṭ pukunta
celvamē civaperumāṉē
iruḷiṭat tuṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 539

oppuṉak killā oruvaṉē aṭiyēṉ
uḷḷattuḷ oḷirkiṉṟa oḷiyē
meyppatam aṟiyā vīṟiliyēṟku
viḻumiya taḷittatōr aṉpē
cepputaṟ kariya ceḻuncuṭar mūrttī
celvamē civaperumāṉē
eyppiṭat tuṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 540

aṟavaiyēṉ maṉamē kōyilāk koṇṭāṇṭu
aḷavilā āṉanta maruḷip
piṟavivē raṟutteṉ kuṭimuḻu tāṇṭa
piññakā periyaem poruḷē
tiṟavilē kaṇṭa kāṭciyē aṭiyēṉ
celvamē civaperumāṉē
iṟavilē uṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 541

pācavē raṟukkum paḻamporuḷ taṉṉaip
paṟṟumā ṟaṭiyaṉēṟ karuḷip
pūcaṉai ukanteṉ cintaiyuṭ pukuntu
pūṅkaḻal kāṭṭiya poruḷē
tēcuṭai viḷakkē ceḻuñcuṭar mūrtti
celvamē civaperumāṉē
īcaṉē uṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 542

attaṉē aṇṭar aṇṭamāy niṉṟa
ātiyē yātumī ṟillāc
cittaṉē pattar cikkeṉap piṭitta
celvamē civaperumāṉē
pittaṉē ellā uyirumāyt taḻaittup
piḻaittavai allaiyāy niṟkum
ettaṉē uṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 543

pālniṉait tūṭṭum tāyiṉuñcālap
parintunī pāviyē ṉuṭaiya
ūṉiṉai urukki uḷḷoḷi perukki
ulappilā āṉanta māya
tēṉiṉaic corintu puṟampuṟantirinta
celvamē civaperumāṉē
yāṉuṉait toṭarntu cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 544

puṉpulāl yākkai puraipurai kaṉiyap
poṉṉeṭuṅ kōyilāp pukunteṉ
eṉpelām urukki eḷiyaiyāy āṇṭa
īcaṉē mācilā maṇiyē
tuṉpamē piṟappē iṟappōṭu mayakkān
toṭakkelām aṟuttanaṟcōti
iṉpamē uṉṉaic cikkeṉap piṭittēṉ
eṅkeḻun taruḷuva tiṉiyē. 545

tirucciṟṟampalam
- - - - - - - - - - - -

38. tiruēcaṟavu
(tirupperuntuṟaiyil aruḷiyatu
koccakak kalippā )

irumputaru maṉattēṉai īrttīrtteṉ eṉpurukkik
karumputaru cuvaieṉakkuk kāṭṭiṉaiuṉ kaḻaliṇaikaḷ
oruṅkutirai ulavucaṭai uṭaiyāṉē narikaḷellām
peruṅkutirai ākkiyavā ṟaṉṟēuṉ pēraruḷē. 546

paṇṇārnta moḻimaṅkai paṅkāniṉ āḷāṉārkku
uṇṇārnta āramutē uṭaiyāṉē aṭiyēṉai
maṇṇārnta piṟappaṟuttiṭ ṭāḷvāynī vāeṉṉak
kaṇṇāra uyntavā ṟaṉṟēuṉ kaḻalkaṇṭē. 547

ātamili yāṉpiṟap piṟappeṉṉum arunarakil
ārtamarum iṉṟiyē aḻuntuvēṟ kāvāveṉṟu
ōtamili nañcuṇṭa uṭaiyāṉē aṭiyēṟkuṉ
pātamalar kāṭṭiyavā ṟaṉṟēem paramparaṉē. 548

paccaittā laravāṭṭī paṭarcaṭaiyāy pātamalar
uccattār perumāṉē aṭiyēṉai uyyakkoṇṭu
eccattār ciṟuteyvam ettātē accōeṉ
cittattā ṟuyntavā ṟaṉṟēuṉ tiṟam niṉaintē. 549

kaṟṟaṟiyēṉ kalaiñāṉam kacinturukēṉ āyiṭiṉum
maṟṟaṟiyēṉ piṟateyvam vākkiyalāl vārkaḻalvan
tuṟṟaṟimān tiruntēṉem perumāṉē aṭiyēṟkup
poṟṟivicu nāykkiṭumā ṟaṉṟēniṉ poṉṉaruḷē. 550

pañcāya aṭimaṭavār kaṭaikkaṇṇāl iṭarppaṭṭu
nañcāya tuyarkūra naṭuṅkuvēṉ niṉṉaruḷāl
uyñcēṉ em perumāṉē uṭaiyāṉē aṭiyēṉai
añcēleṉ ṟāṇṭavā ṟaṉṟēam palattamutē. 551

eṉpālaip piṟappaṟuttiṅ kimaiyavark kum aṟiyavoṇṇā
teṉpālait tirupperun tuṟaiyuṟaiyañ civaperumāṉ
aṉpālnī akamnekavē pukuntaruḷi āṭkoṇṭa
teṉpālē nōkkiyavā ṟaṉṟēem perumāṉē. 552

mūttāṉē mūvāta mutalāṉē muṭiyillā
ōttāṉē poruḷāṉē uṇmaiyumāy iṉmaiyumāyp
pūttāṉē pukuntiṅkup puraḷvēṉaik karuṇaiyiṉāl
pērttēnī āṇṭavā ṟaṉṟēem perumāṉē. 553

maruviṉiya malarppātam maṉattilvaḷarn tuḷḷurukat
teruvutoṟum mika alaṟic civaperumā ṉeṉṟēttip
parukiyaniṉ paraṅkaruṇait taṭaṅkaliṟ paṭivāmāṟu
aruḷeṉakkiṅ kiṭaimarutē iṭaṅkoṇṭa ammāṉē. 554

nāṉēyō tavañ ceytēṉ civāyanama eṉappeṟṟēṉ
tēṉāyeṉ amutamumāyt tittikkuñ civaperumāṉ
tāṉēvan teṉatuḷḷam pukuntaṭiyēṟ karuḷceytāṉ
ūṉārum uyirvāḻkkai oṟuttaṉṟē veṟuttiṭavē. 555

tirucciṟṟampalam
- - - - - - - - - - - - - -

39. tiruppulampal - civāṉanta mutirvu
(tiruvārūril aruḷiyatu -koccakak kalippā)

pūṅkamalat tayaṉeṭumāl aṟiyāta neṟiyāṉē
kōṅkalarcēr kuvimulaiyāḷ kūṟāveṇ ṇīṟāṭi
ōṅkeyilcūḻ tiruvārūr uṭaiyāṉē aṭiyēṉniṉ
pūṅkaḻalkaḷ avaiyallā tevaiyātum pukaḻēṉē. 556

caṭaiyāṉē taḻalāṭī tayaṅkumū vilaiccūlap
paṭaiyāṉē parañcōtī pacupatī maḻaveḷḷai
viṭaiyāṉē viripoḻilcūḻ peruntuṟaiyāy aṭiyēṉnāṉ
uṭaiyāṉē uṉaiyallā tuṟutuṇai maṟ ṟaṟiyēṉē. 557

uṟṟāṟai yāṉvēṇṭēṉ ūrvēṇṭēṉ pērvēṇṭēṉ
kaṟṟāṟai yāṉvēṇṭēṉ kaṟpaṉavum iṉiyamaiyum
kuṟṟālat tamarntuṟaiyuṅ kūttāuṉ kuraikaḻaṟkē
kaṟṟāviṉ maṉampōlak kacinturuka vēṇṭuvaṉē. 558

tirucciṟṟampalam
- - - - - - - - -- - - - - - - -

40. kulāp pattu - aṉupavam iṭaiyīṭupaṭāmai
(tillaiyil aruḷiyatu -koccakak kalippā)

ōṭuṅ kavantiyumē uṟaveṉṟiṭ ṭuḷkacintu
tēṭum poruḷuñ civaṉkaḻalē eṉatteḷintu
kūṭum uyirum kumaṇṭaiyiṭak kuṉittaṭiyēṉ
āṭuṅ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 559

tuṭiyōr iṭukiṭait tūymoḻiyār tōḷnacaiyāl
ceṭiyēṟu tīmaikaḷ ettaṉaiyuñ ceytiṭiṉum
muṭiyēṉ piṟavēṉ eṉaittaṉatāḷ muyaṅkuvitta
aṭiyēṉ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 560

eṉpuḷ ḷurukki iruviṉaiyai īṭaḻittut
tuṉpaṅ kaḷaintu tuvantuvaṅkaḷ tūymaiceytu
muṉpuḷḷa vaṟṟai muḻutaḻiya uḷpukunta
aṉpiṉ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 561

kuṟiyum neṟiyum kuṇamumilār kuḻāṅkaḷtamaip
piṟiyum maṉattār piṟivariya peṟṟiyaṉaic
ceṟiyuṅ karuttil uruttamutāñ civapatattai
aṟiyuṅ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 562

pēruṅ kuṇamum piṇippuṟumip piṟavitaṉait
tūrum paricu turicaṟuttut toṇṭa rellāñ
cērum vakaiyāṟ civaṉkaruṇait tēṉparuki
āruṅ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 563

kompil arumpāyk kuvimalarāyk kāyāki
vampu paḻuttuṭalam māṇṭiṅṅaṉ pōkāmē
nampumeṉ cintai naṇukumvaṇṇam nāṉaṇukum
ampoṉ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 564

matikkun tiṟaluṭaiya vallarakkaṉ tōḷneriya
mitikkun tiruvaṭi eṉ talaimēl vīṟṟiruppak
katikkum pacupācam oṉṟumilōm eṉakkaḷittiṅ
katirkkuṅ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 565

iṭakkuṅ karumuruṭ ṭēṉappiṉ kāṉakattē
naṭakkun tiruvaṭi eṉtalaimēl naṭṭamaiyāl
kaṭakkun tiṟalaivar kaṇṭakartam vallāṭṭai
aṭakkuṅ kulāttillai āṇṭāṉaik koṇṭaṉṟē. 566

pāḻccey viḷāvip payaṉiliyāyk kiṭappēṟkuk
kīḻccey tavattāṟ kiḻiyīṭu nērpaṭṭut
tāṭceyya tāmaraic caivaṉukkeṉ puṉtalaiyāl
āṭcey kulāttillai āṇṭāṉaik koṇṭaṉṟē. 567

kommai varimulaik kompaṉaiyāḷ kūṟaṉukkuc
cemmai maṉattāl tiruppaṇikaḷ ceyvēṉukku
immai tarumpayaṉ ittaṉaiyum īṅkoḻikkum
ammai kulāttillai āṇṭāṉaik koṇṭaṉṟē. 568

tirucciṟṟampalam
- - - - - -- - - - - - - - - -


ETEXT COLLECTIONS OF PROJECT MADURAI

thiruvaachagam of maanikka vaacakar - part VII

---------------------------------------------------------------------

41. aṟputappattu -aṉupavamāṟṟāmai
(tirupperuntuṟaiyil aruḷiyatu
aṟucīrk kaḻi neṭilaṭi āciriya viruttam)

maiya lāyinta maṇṇiṭai vāḻveṉum āḻiyu ḷakappaṭṭut
taiya lāreṉuñ cuḻittalaip paṭṭunāṉ talaitaṭu māṟāmē
poyye lāmviṭat tiruvaruḷ tantutaṉ poṉṉaṭi yiṉaikāṭṭi
meyya ṉāyveḷi kāṭṭimuṉ niṉṟatōr aṟputam viḷampēṉē 569

ēynta māmala riṭṭumuṭ ṭātatōr iyalpoṭum vaṇaṅkātē
cānta mārmulait taiyalnal lāroṭun talaitaṭu māṟākip
pōntu yāṉtuyar pukāvaṇam aruḷceytu poṟkaḻali ṉaikāṭṭi
vēnta ṉāmveḷiyē eṉmuṉ niṉṟatōr aṟputam viḷampēṉē 570

naṭittu maṇṇiṭaip poyyiṉaip palaceytu nāṉeṉa teṉummāyak
kaṭitta vāyilē niṉṟumuṉ viṉaimikak kaḻaṟiyē tirivēṉaip
piṭittu muṉṉiṉṟap perumaṟai tēṭiya arumporuḷ aṭiyēṉai
aṭitta ṭittuak kāramuṉ tīṟṟiya aṟputam aṟiyēṉē 571

poruntum ippiṟap piṟappivai niṉaiyātu poykaḷē pukaṉṟupōyk
karuṅ kuḻaliṉār kaṇkaḷāl ēṟuṇṭu kalaṅkiyē kiṭappēṉait
tiruntu cēvaṭic cilampaṉai cilampiṭat tiruvoṭum akalāta
aruntu ṇaivaṉāy āṇṭukoṇ ṭaruḷiya aṟputam aṟiyaṉē 572

māṭuñ cuṟṟamum maṟṟuḷa pōkamum maṅkaiyar tammōṭuṅ
kūṭi aṅkuḷa kuṇaṅkaḷāl ēṟuṇṭu kulāviyē tirivēṉai
vīṭu tanteṉṟaṉ ventoḻil vīṭṭiṭa meṉmalark kaḻalkāṭṭi
āṭu vitteṉa takampukun tāṇṭatōr aṟputam aṟiyēṉē 573

vaṇaṅkum ippiṟap piṟappivai niṉaiyātu maṅkaiyar tammōṭum
piṇaintu vāyitaḻp peruveḷḷat taḻuntināṉ pittaṉāyt tirivēṉaik
kuṇaṅka ḷuṅkuṟi kaḷumilāk kuṇakkaṭal kōmaḷat toṭuṅkūṭi
aṇaintu vanteṉai āṇṭukoṇ ṭaruḷiya aṟputam aṟiyēṉē 574

ippi ṟappiṉil iṇaimalar koytunāṉ iyalpoṭañ ceḻuttōtit
tappi lātupoṟ kaḻalkaḷuk kiṭātunāṉ taṭamulai yārtaṅkaḷ
maippu lāṅkaṇṇāl ēṟuṇṭu kiṭappēṉai malaraṭi yiṇaikāṭṭi
appaṉ eṉṉaivan tāṇṭukoṇ ṭaruḷiya aṟputam aṟiyēṉē 575

ūca lāṭṭumiv vuṭaluyi rāyiṉa iruviṉai aṟutteṉṉai
ōcaiyā luṇar vārkkuṇar variyavaṉ uṇarvutan toḷivākkip
pāca māṉavai paṟṟaṟut tuyarntataṉ paramperuṅ karuṇaiyāl
ācai tīrttaṭi yāraṭik kūṭṭiya aṟputam aṟiyēṉē 576

poccai yāṉaip piṟaviyiṟ kiṭantunāṉ puḻuttalai nāypōla
iccai yāyiṉa ēḻaiyark kēceytaṅ kiṇaṅkiyē tirivēṉai
icca kattari ayaṉumeṭ ṭātataṉ viraimalark kaḻalkāṭṭi
accaṉ eṉṉaiyum āṇṭukoṇ ṭaruḷiya aṟputam aṟiyēṉē 577

ceṟiyum ippiṟavip piṟappivai niṉaiyātu ceṟikuḻalār ceyyuṅ
kiṟiyuṅ kīḻmaiyuṅ keṇṭaiyaṅ kaṇkaḷum uṉṉiyē kiṭappēṉai
iṟaivaṉ empirāṉ ellaiyil lātataṉ iṇaimalark kaḻalkāṭṭi
aṟivu tanteṉai āṇṭukoṇ ṭaruḷiya aṟputam aṟiyēṉē 578

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - -

42. ceṉṉippattu - civaviḷaivu
(tirupperuntuṟaiyil aruḷiyatu
eḻucīrkkaḻi neṭilaṭi āciriya viruttam)

tēva tēvaṉmeyc cēvakaṉ teṉpe runtuṟai nāyakaṉ
mūva rālum aṟiyoṇāmuta lāya āṉanta mūrttiyāṉ
yāva rāyiṉum aṉparaṉṟi aṟi yo ṇāmalarc cōtiyāṉ
tūyamāmalarc cēvaṭikkaṇnam ceṉṉi maṉṉic cuṭarumē. 579

aṭṭamūrtti aḻakaṉiṉṉamu tāya āṉanta veḷḷattāṉ
ciṭṭaṉ mēyacciva lōkanāyakaṉ teṉpe runtuṟaic cēvakaṉ
maṭṭu vārkuḻal maṅkai yāḷaiyōr pākam vaitta aḻakaṉtaṉ
vaṭṭa māmalarc cēvaṭik kaṇnam ceṉṉi maṉṉi malarumē. 580

naṅkai mīreṉai nōkkumiṉ naṅkaḷ nātaṉ nampaṇi koṇṭavaṉ
teṅku cōlaikaḷ cūḻperun tuṟai mēya cēvakaṉ nāyakaṉ
maṅkai mārkaiyil vaḷaiyuṅkoṇṭem uyiruṅ koṇṭem paṇikoḷvāṉ
poṅku māmalarc cēvaṭikkaṇnam ceṉṉi maṉṉip poliyumē. 581

pattar cūḻap parāparaṉ pāril vantupārp pāṉeṉac
cittar cūḻac civapirāṉ tillai mūtūr naṭañceyvāṉ
ettaṉākivan tilpukuntemai āḷuṅ koṇṭem paṇikoḷvāṉ
vaitta māmalarc cēvaṭikkaṇnam ceṉṉi maṉṉi malarumē. 582

māya vāḻkkaiyai meyyeṉ ṟeṇṇi matittiṭā vakai nalkiyāṉ
vēya tōḷumai paṅkaṉ eṅkaḷ tiruppe runtuṟai mēviṉāṉ
kāyat tuḷḷamu tūṟaūṟanī kaṇṭu koḷḷeṉṟu kāṭṭiya
cēya māmalarc cēvaṭikkaṇnam ceṉṉi maṉṉi tikaḻumē. 583

cittamē pukun temmaiyāṭ koṇṭu tīviṉai keṭut tuyyalām
patti tantutaṉ poṟkaḻaṟkaṇē paṉmalar koytu cērttalum
mutti tantinta mūvulakukkum appu ṟattemai vaittiṭum
attaṉ māmalarc cēvaṭikkaṇnam ceṉṉi maṉṉi malarumē. 584

piṟavi yeṉṉumik kaṭalainīn tattaṉ pēraruḷtan taruḷiṉāṉ
aṟavai yeṉṟaṭi yārkaḷ taṅkaḷ aruṭku ḻāmpuka viṭṭunal
uṟavu ceyteṉai uyyakkoṇṭa pirāṉtaṉ uṇmaip perukkamām
tiṟamai kāṭṭiya cēvaṭikkaṇnam ceṉṉi maṉṉi tikaḻumē. 585
puḻuvi ṉāṟpotin tiṭukurampaiyiṟ poy taṉaiyoḻi vittiṭum
eḻilkoḷ cōtiyem īcaṉempirāṉ eṉṉu ṭaiyappaṉ eṉṟeṉṟu
toḻuta kaiyiṉa rākit tuymalark kaṇkaḷ nīrmalkun toṇṭarkku
vaḻuvi lāmalarc cēvaṭikkaṇnam ceṉṉi maṉṉi malarumē. 586

vampa ṉāyttiri vēṉaivāveṉṟu valvi ṉaippakai māyttiṭum
umpa rāṉula kūṭaṟuttap puṟattaṉāy niṉṟa empirāṉ
aṉparāṉavarkkaruḷi meyyaṭi yārkaṭ kiṉpan taḻaintiṭuñ
cempoṉ māmalarc cēvaṭikkaṇnam ceṉṉi maṉṉi tikaḻumē. 587

mutta ṉaimutaṟ cōtiyaimukkaṇ appaṉai mutal vittiṉaic
citta ṉaicciva lōkaṉaittiru nāmampāṭit tiritarum
pattar kāḷiṅkē vammiṉnīr uṅkaḷ pācantīrap paṇimiṉō
citta mārtaruñ cēvaṭikkaṇnam ceṉṉi maṉṉi tikaḻumē. 588

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - - - - - - - - - - -

43. tiruvārttai -aṟivit taṉpuṟuttal
(tirupperuntuṟaiyil aruḷiyatu
aṟucīrk kaḻineṭilaṭi āciriya viruttam)

mātivar pākaṉ maṟaipayiṉṟa vācakaṉ māmalar mēyacōti
kōtil paraṅkaruṇaiyaṭiyār kulāvunīti kuṇa mākanalkum
pōtalar cōlaip peruntuṟaiyem puṇṇiyaṉ maṇṇiṭai vantiḻintu
ātip piramam veḷippaṭutta aruḷaṟi vār empirāṉāvārē. 589

mālayaṉ vāṉavar kōṉumvantu vaṇaṅka avarkkaruḷ ceytaīcaṉ
ñālam ataṉiṭai vantiḻintu naṉṉeṟi kāṭṭi nalamtikaḻum
kōla maṇiyaṇi māṭanīṭu kulāvu miṭaivai maṭanallāṭkuc
cīla mikakkaru ṇaiyaḷikkun tiṟamaṟi vārem pirāṉāvārē. 590

aṇimuṭi āti amararkōmāṉ āṉantak kūttaṉ aṟucamayam
paṇivakai ceytu paṭavatēṟip pāroṭu viṇṇum paraviyēttap
piṇikeṭanalkum peruntuṟaiyem pēraru ḷāḷaṉpeṇ pālukantu
maṇivalai koṇṭuvāṉ mīṉviciṟum vakaiyaṟivār empirāṉāvārē. 591

vēṭuru vāki makēntirattu mikukuṟai vāṉavar vantutaṉṉait
tēṭa irunta civaperumāṉ cittaṉai ceytaṭi yōṅkaḷuyya
āṭal amarnta parimāeṟi aiyaṉ peruntuṟai ātiannāḷ
ēṭar kaḷaiyeṅkum āṇṭukoṇṭa iyalpaṟi vārem pirāṉāvārē. 592

vantimai yōrkaḷ vaṇaṅkiyētta mākkaru ṇaikkaṭa lāyaṭiyār
pantaṉai viṇṭaṟa nalkumeṅkaḷ paramaṉ peruntuṟai āti annāḷ
untu tiraikkaṭa laikkaṭantaṉ ṟōṅku matililaṅkai atiṉiṟ
pantaṇai mellira lāṭkaruḷum paricaḷi vārem pirāṉāvārē. 593

vēvat tiripurañ ceṟṟavilli vēṭuvaṉāykkaṭi nāykaḷcūḻa
ēvaṟ ceyalceyyun tēvarmuṉṉē emperumāṉtāṉ iyaṅku kāṭṭil
ēvuṇṭa paṉṟik kiraṅkiyīcaṉ entai peruntuṟai ātiyaṉṟu
kēvalaṅ kēḻalāyp pālkoṭutta kiṭappaṟi vārem pirāṉāvārē. 594

nātam uṭaiyatōr naṟkamalap pōtiṉil naṇṇiya naṉṉutalār
ōtip paṇintilar tūviyētta oḷivaḷar cōtiyem īcaṉ maṉṉum
pōtalar cōlaip peruntuṟaiyem puṇṇiyaṉ maṇṇiṭai vantu tōṉṟip
pētaṅ keṭuttaruḷ ceyperumai aṟiyaval lārem pirāṉāvārē. 595

pūvalar koṉṟaiya mālaimārpaṉ pōrukir vaṉpuli koṉṟavīraṉ
mātunal lāḷumai maṅkaipaṅkaṉ vaṉpoḻil cūḻteṉ peruntuṟaikkōṉ
ētil perumpukaḻ eṅkaḷīcaṉ iruṅkaṭal vāṇaṟkut tīyiltōṉṟum
ōviya maṅkaiyar tōḷpuṇarum uruvaṟi vārem pirāṉāvārē. 596

tūveḷḷai nīṟaṇi emperumāṉ cōti makēntira nātaṉvantu
tēvar toḻumpatam vaittaīcaṉ teṉṉaṉ peruntuṟai āḷiaṉṟu
kātal perukak karuṇaikāṭṭit taṉkaḻal kāṭṭik kacinturukak
kētaṅ keṭutteṉṉai āṇṭaruḷum kiṭappaṟi vārem pirāṉāvārē. 597

aṅkaṇaṉ eṅkaḷ amararpemmāṉ aṭiyārk kamutaṉ avaṉivanta
eṅkaḷ pirāṉirum pācantīra ikaparam āyatōr iṉpameytac
caṅkaṅ kavarannatuvaṇ cāttiṉōṭuñ caturaṉ peruntuṟai āḷiaṉṟu
maṅkaiyar malkum maturaicērnta vakaiyaṟi vārem pirāṉāvārē. 598

tirucciṟṟampalam
- - - - - - - - - - - - - - - - -

44. eṇṇappatikam - oḻiyā iṉpattuvakai
(tillaiyil aruḷiyatu
eḻucīrk kaḻiṉeṭilaṭi āciriya viruttam)

pāruru vāya piṟappaṟavēṇṭum pattimai yumpeṟa vēṇṭum
cīruru vāya civaperu māṉē ceṅ kamala malarpōl
āruru vāyaeṉ ṉāra mutēuṉ aṭiyavar tokai naṭuvē
ōruruvāya niṉ tiruvaruḷ kāṭṭi eṉṉaiyum uyyakkoṇ ṭaruḷē. 599

uriyēṉ allēṉ uṉak kaṭimai uṉṉaip pirintiṅ korupoḻutum
tariyēṉ nāyēṉ iṉṉateṉṟu aṟiyēṉ caṅkarā karuṇaiyiṉāṟ
periyōṉ oruvaṉ kaṇṭukoḷ eṉṟuṉ peykaḻal aṭikāṭṭip
piriyēṉ eṉṟeṉ ṟaruḷiya aruḷum poyyō eṅkaḷ perumāṉē. 600

eṉpē urukaniṉ aruḷaḷittuṉ iṇaimalar aṭi kāṭṭi
muṉpē eṉṉai āṇṭukoṇṭa muṉivā muṉivar muḻumutalē
iṉpē aruḷi eṉaiyurukki uyiruṇ kiṉṟa emmāṉē
naṇpē yaruḷāy eṉṉuyir nātā niṉṉaruḷ nāṇāmē. 601

pattila ṉēṉum paṇintila ṉēṉumuṉ uyarntapaiṅ kaḻal kāṇap
pittila ṉēṉum pitaṟṟila ṉēṉum piṟappaṟuppāya emperumāṉē
muttaṉai yāṉē maṇiyaṉai yāṉē mutalva ṉēmuṟai yōeṉṟu
ettaṉai yāṉum yāṉtoṭarn tuṉṉai iṉippirin tāṟṟēṉē. 602

kāṇuma toḻintēṉ niṉtirup pātam kaṇṭu kaṇ kaḷikūrap
pēṇuma toḻintēṉ pitaṟṟama toḻintēṉ piṉṉaiem perumāṉē
tāṇuvē aḻintēṉ niṉṉiṉain turukun taṉmaieṉ puṉmaikaḷāl
kāṇuma toḻintēṉ nīyiṉi variṉuṅ kāṇavum nāṇuvaṉē. 603

pāṟṟiru nīṟṟem paramaṉaip paraṅkaru ṇaiyōṭu etirttu
tōṟṟimey yaṭiyārk karuṭṭuṟai yaḷikkuñ cōtiyai nīti yilēṉ
pōṟṟiyeṉ amutē eṉa niṉain tēttip pukaḻntaḻait talaṟiyeṉ ṉuḷḷē
āṟṟuvaṉāka uṭaiyava ṉēeṉai āvaeṉ ṟaruḷāyē. 604

tirucciṟṟampalam
- - - - - - - - - - - - - - - -- - - - - - - - - -- - - - -

45. yāttiraip pattu - aṉupava atītam uraittal
(tillaiyil aruḷiyatu
aṟucīr kaḻineṭilaṭi āciriya viruttam )

pūvār ceṉṉi maṉṉaṉem puyaṅkap perumāṉ ciṟiyōmai
ōvā tuḷḷam kalantuṇarvāy urukkum veḷḷak karuṇaiyiṉāl
āvā eṉṉap paṭṭaṉ pāy āṭpaṭ ṭīrvan toruppaṭumiṉ
pōvōṅ kālam vantatukāṇ poyviṭ ṭuṭaiyāṉ kaḻalpukavē. 605

pukavē vēṇṭā pulaṉkaḷilnīr puyaṅkap perumāṉ pūṅkaḻalkaḷ
mikavē niṉaimiṉ mikkavellām vēṇṭā pōka viṭumiṉkaḷ
nakavē ñālat tuḷpukuntu nāyē aṉaiya namaiyāṇṭa
takavē yuṭaiyāṉ taṉaiccārat taḷarā tiruppār tāntāmē. 606

tāmē tamakkuc cuṟṟamum tāmē tamakku vitivakaiyum
yāmār ematār pācamār eṉṉamāyam ivaipōkak
kōmāṉ paṇṭait toṇṭarōṭum avaṉtaṉ kuṟippē kuṟikkoṇṭu
pōmā ṟamaimiṉ poynīkkap puyaṅkaṉ āḷvāṉ poṉṉaṭikkē. 607

aṭiyār āṉīr ellīrum akala viṭumiṉ viḷaiyāṭṭaik
kaṭicē raṭiyē vantaṭaintu kaṭaikkoṇ ṭirumiṉ tirukkuṟippaic
ceṭicē ruṭalaic celanīkkic civalōkattē namaivaippāṉ
poṭicēr mēṉip puyaṅkaṉtaṉ pūvār kaḻaṟkē pukaviṭumē. 608

viṭumiṉ vekuḷi vēṭkainōy mikavōr kālam iṉiyillai
uṭaiyāṉ aṭikkīḻp peruñcāttōṭu uṭaṉpō vataṟkē orup paṭumiṉ
aṭaivōm nāmpōyc civapurattuḷ aṇiyār katava taṭaiyāmē
puṭaipaṭṭurukip pōṟṟuvōm puyaṅkaḷ āḷvāṉ pukaḻkaḷaiyē. 609

pukaḻmiṉ toḻumiṉ pūppuṉaimiṉ puyaṅkaṉ tāḷē puntivaittiṭṭu
ikaḻmiṉ ellā allalaiyum iṉiyōr iṭaiyū ṟaṭaiyāmē
tikaḻuñ cīrār civapurattuc ceṉṟu civaṉtāḷ vaṇaṅkinām
nikaḻum aṭiyār muṉceṉṟu neñcam uruki niṟpōmē. 610

niṟpār niṟkanil lāvulakil nillōm iṉinām celvōmē
poṟpāl oppān tirumēṉip puyaṅkaṉ āvāṉ poṉṉaṭikkē
niṟpīr ellān tāḻātē niṟkum paricē oruppaṭumiṉ
piṟpāl niṉṟu pēḻkaṇittāṟ peṟutaṟ kariyaṉ perumāṉē. 611

perumāṉ pērāṉantatup piriyā tirukkap peṟṟīrkāḷ
arumā luṟṟṟup piṉṉainīr ammā aḻuṅki araṟṟātē
tirumā maṇicēr tirukkatavaṅ tiṟantapōtē civapurattuc
tirumā laṟiyāt tiruppuyaṅkaṉ tiruttāḷ ceṉṟu cērvōmē. 612

cērak karukic cintaṉaiyait tirunta vaittuc cintimiṉ
pōriṟ poliyum vēṟkaṇṇāḷ paṅkaṉ puyaṅkaṉ aruḷamutam
ārap paruki ārāta ārvaṅkūra aḻuntuvīr
pōrap purimiṉ civaṉkaḻaṟkē poyyiṟ kiṭantu puraḷātē. 613

puraḷvār toḻuvār pukaḻvārāy iṉṟē vantāṉ ākātīr
maruḷvīr piṉṉai matippārār matiyuṭ kalaṅki mayaṅkuvīr
teruḷvīrākil ituceymmiṉ civalō kakkōṉ tiruppuyaṅkaṉ
aruḷār peṟuvār akaliṭattē antō antō antōvē. 614

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - -- - - -

46. tiruppaṭai eḻucci - pirapañcap pōr
(tillaiyil aruḷiyatu - kaliviruttam)

ñāṉavāḷ ēntumaiyar nātap paṟaiyaṟaimiṉ
māṉamā ēṟumaiyar pativeṇ kuṭaikavimiṉ
āṉanīṟ ṟukkavacam aṭaiyap pukumiṉkaḷ
vāṉavūr koḷvōmnām māyappaṭai vārāmē. 615

toṇṭarkāḷ tūcicellīr pattarkāḷ cūḻappōkīr
oṇtiṟal yōkikaḷē pēraṇi untīrkaḷ
tiṇtiṟal cittarkaḷē kaṭaikkūḻai celmiṉkaḷ
aṇṭarnā ṭāḷvōm nām allaṟpaṭai vārāmē. 616

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - - - - - - -

47. tiruveṇpā - aṇaintōr taṉmai
(tirupperuntuṟaiyil aruḷiyatu -nēricai veṇpā)

veyya viṉaiyiraṇṭum ventakala meyyurukip
poyyum poṭiyākā teṉceykēṉ ceyya
tiruvār peruntuṟaiyāṉ tēṉuntu centī
maruvā tiruntēṉ maṉattu. 617

ārkkō araṟṟukō āṭukō pāṭukō
pārkkō paramparaṉē eṉceytēṉ tīrppariya
āṉanta mālēṟṟum attaṉ peruntuṟaiyāṉ
tāṉeṉpar āroruvar tāḻntu. 618

ceyta piḻaiyaṟiyēṉ cēvaṭiyē kaitoḻutē
uyyum vakaiyiṉ uyirppaṟiyēṉ vaiyat
tiruntuṟaiyuḷ vēlmaṭuttaṉ cintaṉaikkē kōttāṉ
peruntuṟaiyil mēya pirāṉ. 619

muṉṉai viṉaiyiraṇṭum vēraṟuttu muṉṉiṉṟāṉ
piṉṉaip piṟappaṟukkum pērāḷaṉ teṉṉaṉ
peruntuṟaiyil mēya peruṅkaruṇai yāḷaṉ
varuntuyaran tīrkkum maruntu. 620

aṟaiyō aṟivārk kaṉaittulakum īṉṟa
maṟaiyōṉum mālumāl koḷḷum iṟaiyōṉ
peruntuṟaiyum mēya perumāṉ piriyā
tiruntuṟaiyum eṉṉeñcat tiṉṟu. 621

pitteṉṉai ēṟṟum piṟappaṟukkum pēccaritām
mattamē yākkum vanteṉmaṉattai attaṉ
peruntuṟaiyāṉ āṭkoṇṭu pēraruḷāl nōkkum
maruntiṟavāp pēriṉpam vantu. 622

vārā vaḻiyaruḷi vanteṉakku māṟiṉṟi
ārā amutāy amaintaṉṟē cīrār
tirutteṉ peruntuṟaiyāṉ eṉcintai mēya
oruttaṉ perukkum oḷi. 623

yāvārkkum mēlām aḷavilāc cīruṭaiyāṉ
yāvarkkum kīḻām aṭiyēṉai yāvarum
peṟṟaṟiyā iṉpattuḷ vaittāykkeṉ emperumāṉ
maṟṟaṟiyēṉ ceyyum vakai. 624

mūvarum muppattu mūvarum maṟṟoḻinta
tēvarum kāṇāc civaperumāṉ māvēṟi
vaiyakattē vantiḻinta vārkaḻalkaḷ vantikka
meyyakattē iṉpam mikum. 625
irunteṉṉai āṇṭāṉ iṇaiyaṭiyē cintit
tiruntirantu koḷneñcē ellām taruṅkāṇ
peruntuṟaiyiṉ mēya peruṅkaruṇai yāḷaṉ
marunturuvāy eṉmaṉattē vantu. 626

iṉpam perukki iruḷakaṟṟi eññāṉṟum
tuṉpan toṭarvaṟuttuc cōtiyāy aṉpamaittuc
cīrār peruntuṟaiyāṉ eṉṉuṭaiya cintaiyē
ūrākak koṇṭāṉ uvantu. 627

tirucciṟṟampalam
- - - - - - - - - - - - - - - - - - - -

48. paṇṭāya nāṉmaṟai - aṉupavattukku aiyamiṉmai uraittal
(tirupperuntuṟaiyil aruḷiyatu - nēricai veṇpā )

paṇṭāya nāṉmaṟaiyum pālaṇukā mālayaṉuṅ
kaṇṭāru millai kaṭaiyēṉait toṇṭākak
koṇṭaruḷuṅ kōkaḻieṅ kōmāṟku neñcamē
uṇṭāmō kaimmā ṟurai. 628

uḷḷa malamūṉṟummāya ukuperuntēṉ
veḷḷan tarumpariyiṉ mēlvantu vaḷḷal
maruvum peruntuṟaiyai vāḻttumiṉkāḷ vāḻttak
karuvuṅ keṭumpiṟavik kāṭu. 629

kāṭṭakattu vēṭaṉ kaṭalil valaivāṇaṉ
nāṭṭiṟ parippākaṉ namviṉaiyai vīṭṭi
aruḷum peruntuṟaiyāṉ aṅkamala pātam
maruḷuṅ keṭaneñcē vāḻttu. 630

vāḻntārkaḷ āvārum valviṉaiyai māyppārun
tāḻntulakam ēttat takuvāruñ cūḻntamarar
ceṉṟiṟaiñci ēttum tiruvār peruntuṟaiyai
naṉṟiṟaiñci ēttum namar. 631

naṇṇip peruntuṟaiyai nammiṭarkaḷ pōyakala
eṇṇi eḻukō kaḻikkaracaip paṇṇiṉ
moḻiyāḷō ṭuttara kōcamaṅkai maṉṉik
kaḻiyā tiruntavaṉaik kāṇ. 632

kāṇuṅ karaṇaṅkaḷ ellāmpē riṉpameṉap
pēṇum aṭiyār piṟappakalak kāṇum
periyāṉai neñcē peruntuṟaiyil eṉṟum
piriyāṉai vāyārap pēcu. 633

pēcum moruḷuk kilakkitamāyp pēcciṟanta
mācil maṇiyiṉ maṇivārttai pēcip
peruntuṟaiyē eṉṟu piṟappaṟuttēṉ nalla
maruntiṉaṭi eṉmaṉattē vaittu. 634

tirucciṟṟampalam
- - - - - -- - - - - - - - - - -

49. tiruppaṭai āṭci - cīva upāti oḻital
(tillaiyil aruḷiyatu
paṉṉiru cīrkkaḻineṭilaṭi āciriya viruttam)

kaṇkaḷiraṇṭum avaṉkaḻal kaṇṭu kaḷippaṉa ākātē
kārikai yārkaḷtam vāḻvileṉ vāḻvu kaṭaippaṭum ākātē
maṇkaḷil vantu piṟantiṭu māṟu maṟantiṭum ākātē
mālaṟi yāmalarp pātam iraṇṭum vaṇaṅkutum ākātē
paṇkaḷi kūrtaru pāṭalo ṭāṭal payiṉṟiṭum ākātē
pāṇṭinaṉṉāṭuṭai yāṉpaṭai yāṭcikaḷ pāṭutum ākātē
viṇkaḷi kūrvatōr vētakam vantuveḷippaṭum ākātē
mīṉvalai vīciya kāṉavaṉ vantu veḷippaṭum āyiṭilē. 635

oṉṟiṉo ṭoṉṟumō raintiṉo ṭaintum uyirppatu mākātē
kaṉṟai niṉainteḻu tāyeṉa vanta kaṇakkatu vākātē
kāraṇamākum aṉāti kuṇaṅkaḷ karuttuṟu mākātē
naṉṟitu tīteṉa vanta naṭukkam naṭantaṉa vākātē
nāmume lāmaṭi yāruṭa ṉēcela naṇṇiṉu mākātē
eṉṟumeṉ aṉpu niṟainta parāvamu teytuva tākātē
ēṟuṭai yāṉeṉai āḷuṭai nāyakaṉ eṉṉuḷ pukuntiṭilē. 636

panta vikāra kuṇaṅkaḷ paṟintu maṟintiṭu mākātē
pāvaṉai yāya karuttiṉil vanta parāvamu tākātē
anta milāta akaṇṭamum nammuḷ akappaṭu mākātē
āti mutaṟpara māya parañcuṭar aṇṇuva tākātē
centuvar vāymaṭa vāriṭa rāṉavai cintiṭu mākātē
cēlaṉa kaṇkaḷ avaṉtiru mēṉi tiḷaippaṉa vākātē
intira ñāla iṭarppiṟa vittuya rēkuva tākātē
eṉṉuṭaiya nāyaka ṉākiyaīcaṉ etirppaṭu māyiṭilē. 637

eṉṉaṇi yārmulai ākam aḷaintuṭaṉ iṉpuṟu mākātē
ellaiyil mākkaru ṇaikkaṭal iṉṟiṉi tāṭutu mākātē
naṉmaṇi nātam muḻaṅkiyeṉ uḷḷuṟa naṇṇuva tākātē
nātaṉ aṇittiru nīṟṟiṉai nittalum naṇṇuva tākātē
maṉṉiya aṉparil eṉpaṇi muntuṟa vaikuva tākātē
māmaṟai yum aṟiyāmalarp pātam vaṇaṅkutu mākātē
iṉṉiyaṟ ceṅkaḻu nīrmalar eṉtalai eytuva tākātē
eṉṉai yuṭaipperu māṉ aruḷ īcaṉ eḻuntaru ḷappe ṟilē 638

maṇṇiṉil māyai matittu vakutta mayakkaṟu mākātē
vāṉava rumaṟi yāmalarp pātam vaṇaṅkutu mākātē
kaṇṇili kālam aṉaittiṉum vanta kalakkaṟu mākātē
kātalceyum aṭiyārmaṉam iṉṟu kaḷittiṭu mākātē
peṇṇali āṇeṉa nāmeṉa vanta piṇakkaṟu mākātē
pēraṟi yāta aṉēka pavaṅkaḷ piḻaittaṉa ākātē
eṇṇili yākiya cittikaḷ vanteṉai eytuva tākātē
eṉṉaiyuṭaip perumāṉ aruḷ īcaṉ eḻuntaruḷap peṟilē. 639

poṉṉiya luntiru mēṉiveṇ ṇīṟu polintiṭu mākātē
pūmaḻai mātavar kaikaḷ kuvintu poḻintiṭu mākātē
miṉṉiyal nuṇṇiṭai yārkaḷ karuttu veḷippaṭumākātē
vīṇai muraṉṟeḻum ōcaiyil iṉpam mikuttiṭu mākātē
taṉṉaṭi yāraṭi eṉtalai mītu taḻaippaṉa ākātē
tāṉaṭi yōm uṭaṉēyuyavan talaippaṭu mākātē
iṉṉiyam eṅkum niṟaintiṉi tāka iyampiṭu mākātē
eṉṉaimuṉ āḷuṭai īcaṉeṉ attaṉ eḻuntaru ḷappeṟilē. 640

colliya lāteḻu tūmaṇi yōcai cuvaitaru mākātē
tuṇṇeṉa eṉṉuḷam maṉṉiyacōti toṭarnteḻu mākātē
palliyal pāyap parappaṟa vanta parāpara mākātē
paṇṭaṟi yātapa rāṉupa vaṅkaḷ paranteḻu mākātē
villiyal naṉṉuta lārmayal iṉṟu viḷaintiṭu mākātē
viṇṇavarum aṟiyāta viḻupporuḷ ipporu ḷākātē
ellaiyi lātaṉa eṇkuṇa māṉavai eytiṭu mākātē
intu cikāmaṇi eṅkaḷai āḷa eḻuntiru ḷap peṟilē. 641

caṅku tiraṇṭu muraṉṟeḻum ōcai taḻaippaṉa ākātē
cātivi ṭātakuṇaṅkaḷ nammōṭu calittiṭu mākātē
aṅkitu naṉṟitu naṉṟeṉu māyai aṭaṅkiṭu mākātē
ācaielām aṭiyāraṭiyōm eṉum attaṉai yākātē
ceṅkayal oṇkaṇmaṭantaiyar cintai tiḷaippaṉa ākātē
cīraṭiyārkaḷ civāṉupa vaṅkaḷ terittiṭu mākātē
eṅkum niṟaintamu tūṟu parañcuṭar eytuva tākātē
īṟṟi yāmaṟai yōṉ eṉaiāḷa eḻuntaru ḷappeṟilē. 642

tirucciṟṟampalam
- - - - - - - - - -- - - - - - - - - - -- - - - - - -

50. āṉantamālai - civāṉupava viruppam
(tillaiyil aruḷiyatu
aṟucīrk kaḻineṭilaṭi āciriya viruttam)

miṉṉē raṉaiya pūṅkaḻalkaḷ aṭaintār kaṭantār viyaṉulakam
poṉṉē raṉaiya malarkoṇṭu pōṟṟā niṉṟār amararellām
kal nēraṉaiya maṉakkaṭaiyāyk kaḻippuṇ ṭavalak kaṭalvīḻnta
eṉṉē raṉaiyēṉ iṉiyuṉṉaik kūṭum vaṇṇam iyampāyē. 643

eṉṉāl aṟiyāp patamtantāy yāṉa taṟiyā tēkeṭṭēṉ
uṉṉāl oṉṟuṅ kuṟaivillai uṭaiyāy aṭimaik kāreṉpēṉ
paṉṉāḷ uṉṉaip paṇintēttum paḻaiya aṭiyā roṭuṅkūṭā
teṉnā yakamē piṟpaṭṭiṅ kirunteṉ nōykku viruntāyē. 644

cīla miṉṟi nōṉpiṉṟic ceṟivē yiṉṟi aṟiviṉṟit
tōliṉ pāvaik kūttāṭṭāyc cuḻaṉṟu viḻuntu kiṭappēṉai
māluṅ kāṭṭi vaḻikāṭṭi vārā ulaka neṟiyēṟak
kōlaṅ kāṭṭi āṇṭāṉaik koṭiyēṉ eṉṟō kūṭuvatē. 645

keṭuveṉ keṭumā keṭukiṉṟēṉ kēṭi lātāy paḻikoṇṭāy
paṭuvēṉ paṭuva tellāmnāṉ paṭṭāṟ piṉṉaip payaṉeṉṉē
koṭumā narakat taḻuntāmē kāttāṭ koḷḷuṅ kurumaṇiyē
naṭuvāy nillā toḻintakkāl naṉṟō eṅkaḷ nāyakamē. 646

tāyāy mulaiyait taruvāṉē tārā toḻintāṟ cavalaiyāy
nāyēṉ kaḻintu pōvēṉō nampi yiṉittāṉ nalkutiyē
tāyē yeṉṟuṉ tāḷaṭaintēṉ tayānī eṉpāl illaiyē
nāyēṉ aṭimai uṭaṉāka āṇṭāy nāṉtāṉ vēṇṭāvō. 647

kōvē yaruḷa vēṇṭāvō koṭiyēṉ keṭavē amaiyumē
āvā veṉṉā viṭileṉṉai añcēl eṉpār ārōtāṉ
cāvā rellām eṉṉaḷavō takka vāṟaṉ ṟeṉṉārō
tēvē tillai naṭamāṭī tikaittēṉ iṉittāṉ tēṟṟāyē. 648

nariyaik kutiraip pariyākki ñāla mellām nikaḻvittup
periya teṉṉaṉ maturaiyellām picca tēṟṟum peruntuṟaiyāy
ariya poruḷē avināci appā pāṇṭi veḷḷamē
teriya ariya parañcōti ceyva toṉṟum aṟiyēṉē. 649

tirucciṟṟampalam
- - - - - - - - - - - - - - - -- - -

51. accōp patikam - aṉupavavaḻi aṟiyāmai
(tillaiyil aruḷiyatu)

muttineṟi aṟiyāta mūrkkaroṭu muyalvēṉaip
pattineṟi aṟivittup paḻaviṉaikaḷ pāṟumvaṇṇam
cittamalam aṟuvittuc civamākki eṉaiāṇṭa
attaṉeṉak karuḷiyavā ṟārpeṟuvār accōvē. 650

neṟiyallā neṟitaṉṉai neṟiyāka niṉaivēṉaic
ciṟuneṟikaḷ cērāmē tiruvaruḷē cērumvaṇṇam
kuṟiyoṉṟum illāta kūttaṉtaṉ kūttaiyeṉakku
aṟiyumvaṇṇam aruḷiyavā ṟārpeṟuvār accōvē. 651

poyyellām meyyeṉṟu puṇarmulaiyār pōkattē
maiyaluṟak kaṭavēṉai māḷāmē kāttaruḷit
taiyaliṭaṅ koṇṭapirāṉ taṉkaḻalē cērumvaṇṇam
aiyaṉeṉak karuḷiyavā ṟārpeṟuvār accōvē. 652

maṇṇataṉiṟ piṟanteyttu māṇṭuviḻak kaṭavēṉai
eṇṇamilā aṉparuḷi eṉaiyāṇṭiṭ ṭeṉṉaiyuntaṉ
kaṇṇaveṇṇī ṟaṇivittut tūyneṟiyē cērumvaṇṇam
aṇṇaleṉak karuḷiyavā ṟārvapeṟuvār accōvē. 653

pañcāya aṭimaṭavār kaṭaikkaṇṇāl iṭarppaṭṭu
neñcāya tuyarkūra niṟpēṉuṉ aruḷpeṟṟēṉ
uyñcēṉnāṉ uṭaiyāṉē aṭiyēṉai varukaeṉṟu
añcēleṉ ṟaruḷiyavā ṟārpeṟuvār accōvē. 654

ventuviḻum uṭaṟpiṟavi meyyeṉṟu viṉaiperukkik
kontukuḻal kōlvaḷaiyār kuvimulaimēl vīḻvēṉaip
pantamaṟut teṉaiyāṇṭu paricaṟaeṉ turicumaṟuttu
antameṉak karuḷiyavā ṟārpeṟuvār accōvē. 655

taiyalār maiyalilē tāḻntuviḻak kaṭavēṉaip
paiyavē koṭupōntu pācameṉun tāḻuruvi
uyyumneṟi kāṭṭuvittiṭ ṭōṅkārat tuṭporuḷai
aiyaṉeṉak karuḷiyavā ṟārpeṟuvār accōvē. 656

cātalpiṟap peṉṉun taṭañcuḻiyil taṭumāṟik
kātaliṉmik kaṇiyiḻaiyār kalaviyilē viḻuvēṉai
mātorukū ṟuṭaiyapirāṉ taṉkaḻalē cērumvaṇṇam
ātiyeṉak karuḷiyavā ṟārpeṟuvār accōvē. 657

cemmainalam aṟiyāta citaṭaroṭun tirivēṉai
mummaimalam aṟuvittu mutalāya mutalvaṉtāṉ
nammaiyumōr poruḷākki nāycivikai ēṟṟuvitta
ammaiyeṉak karuḷiyavā ṟārpeṟuvār accōvē. 658

cettiṭamum piṟantiṭamu miṉiccāvā tiruntiṭamum
attaṉaiyu maṟiyātār aṟiyumaṟi vevvaṟivō
ottanila mottaporuḷ oruporuḷāy perumpayaṉai
attateṉak karuḷiyavā ṟārpeṟuvā raccōvē. 659

paṭiyatiṉiṟ kiṭantintap pacu pācan tavirntuviṭum
kuṭimaiyilē tiṟin taṭiyēṉ kumpiyilē viḻāvaṇṇam
neṭiyavaṉum nāṉmukaṉum nīrkāṉṟuṅ kāṇavoṇṇā
aṭikaḷeṉak karuḷiyavā ṟārpeṟuvā raccāvē. 660

pātiyeṉu miravutaṅkip pakalemakke yiraitēṭi
vētaṉaiyi lakappaṭṭu ventuviḻak kaṭavēṉai
cātikulam piṟappaṟuttuc cakamaṟiya veṉaiyāṇṭa
ātiyeṉuk karuḷiyavā ṟārpeṟuvā raccāvē. 661

tirucciṟṟampalam

tiruvācakam muṟṟiṟṟu