Jyotsnika [a medical text on antidotes in Manipravalam (Malayalam + Sanskrit)]
Based on the edition: Jyotsnika, Visavaidyam,
Ernakulam : Azad Printers, 2nd ed., 1124 (1948 CE).
(Sri Ramavarmma granthavali)


Input by U.M.T. Brahmadathan Namboodiri,
in cooperation with Tsutomu Yamashita
(Ver.1. August 2009)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ADDITIONAL CHARACTERS:
vowels: ē ō
ultra-short vowel at the end of words: å (provisional; e.g., `raṇṭå': two)
the 34th consonant of Malayalam, sublamino-palatal (retroflex) lateral: ḷ (e.g., `nīḷaṃ': length)
the 35th consonant of Malayalam, sublamino-palatal approximant: ḻ (e.g., `vaḻi': path)
the 36th consonant of Malayalam, apico-alveolar tap or trill: ṟ (e.g., `kaṟi': curry)




jyōtsnikā viṣavaidyaṃ

[1]abhivandanādhikāraṃ
hariḥ ṣrī gaṇapatayē namaḥ
avighnamastu

maṃgaḷaṃ
vandē varadamācāryyamantarāyōpaśāntayē /
gaṇanāthaṃ ca gōvindaṃ kumārakamalōtbhavau // Jyo_1.1 //

muṭiyil tiṅkaḷuṃ pāṃpuṃ maṭiyil gauriyuṃ sadā /
kuṭi koṇṭoru dēvantannaṭiyāṃ paṅkajam bhajē // Jyo_1.2 //

gatvā svarggamatandritassuravaraṃ
jitvā sudhāṃ bāhubhirddhṛtvā
mātaramētya vidrutataraṃ
datvāśu tasyai tataḥ
hṛtvā dāsyamanēkakadrutanayān
hatvā muhurmmātaraṃ
natvā yastu virājatē tamaniśaṃ
vandē khagādhīśvaraṃ // Jyo_1.3 //

yēnaviṣṇōrddhvajaṃ sākṣādrājatē paramātmanaḥ /
tasmai namōstu satataṃ garuḍāya mahātmanē // Jyo_1.4 //


pratijñā
viṣapīḍitarāyuḷḷa narāṇāṃ hitasiddhayē /
taccikitsāṃ pravakṣyāmi prasannāstu sarasvatī // Jyo_1.5 //

gurudēvadvijātīnāṃ bhaktaḥ śuddhō dayāparaḥ /
svakarmmābhirataḥ kuryyāl garapīḍitarakṣaṇaṃ // Jyo_1.6 //

tathā bahujanadrōhaṃ ceyvōnuṃ brahmahāvinuṃ /
svadharmmācāramaryyādāhīnanuṃ dviṣatāmapi // Jyo_1.7 //

kṛtaghnabhīruśōkārttacaṇḍānāṃ vyagracētasāṃ /
gatāyuṣmānumavvaṇṇamavidhēyanumaṅṅine // Jyo_1.8 //

rājakōpamatuḷḷōnuṃ hīnōpakaraṇannatha /
rājavidvēṣiṇāṃ tannepparīkṣikkunnavannapi // Jyo_1.9 //

cikitsippān tuṭaṅṅollā viparyyāsamatāṃ phalaṃ /
samyagvicāryya nitarāmoḻinñīṭuka buddhimān // Jyo_1.10 //

gurudvijamahīpālabandhupāndhavipaścitāṃ /
rakṣaṇaṃ yatnataḥ kuryyāl gavāṃ cāpi mahīyasāṃ // Jyo_1.11 //

dānayāgādi karmmaṅṅaḷ palatum ceykiluṃ tathā /
viṣārttarakṣaṇattōṭu samamallennu kēḷppitå // Jyo_1.12 //

tasmādārabhatāṃ cēti manuṣyāṇāṃ viśēṣataḥ /
avighnamastu vikhyātakīrtiśca bhuvanēṣviha // Jyo_1.13 //

sthāvaraṃ jaṃgamaṃ cēti viṣaṃ raṇṭuprakāramāṃ /
sthāvaraṃ latavṛkṣādisaṃbhavaṃ viṣamucyatē // Jyo_1.14 //

jaṃgamaṃ sarppakīṭākhu lūtādijanitaṃ viduḥ /
viṣamuḷḷōru jantukkaḷ palatuṇṭiha bhūmiyil // Jyo_1.15 //

pāmpuṃ mūṣikanuṃ tēḷuṃ cilantīkīripūccayuṃ /
maṇḍūkamarkkaṭāśvaṅṅaḷ viśvakadrukkaḷuṃ punaḥ // Jyo_1.16 //

naranmāraraṇā gauḷi kṛkalāsaṃ kaṭannaluṃ /
aṭṭa tēraṭṭayuṃ thoṭṭāloṭṭi vēṭṭāḷiyan jhaṣaṃ // Jyo_1.17 //

maṟṟuṃ palatumuṇṭēvaṃ viṣamuḷḷ atu bhūtalē /
tattaccihnaṃ cikitṣāṃ ca jñāatvā kuryyāl bhiṣagvaraḥ // Jyo_1.18 //

atil pradhānaṃ pāmpinṟ viṣattinnatukoṇṭu ñān /
mumpinālatinuḷḷōru lakṣaṇaṅṅaḷ cikitsayuṃ // Jyo_1.19 //

collunnu piḻayennāluṃ kṣamiccīṭuvar sōrikal /
kuṟṟaṃ maṟṟuḷḷavanchonnālentu cētaṃ namukkiha // Jyo_1.20 //


viṣayānukramaṇikā
ādau śvāsavibhāgaṃ ca dūtacēṣṭakaḷuṃ tathā /
ninnuconnōru dēśattin bhēdavuṃ vacanaṅṅaḷuṃ // Jyo_1.21 //

varjjyaṅṅaḷāya tāraṅṅaḷ tithivāraṅṅaḷuṃ tathā /
duṣṭayōgaṅṅaḷ dōṣāṇāṃ balābalaviṣēṣavuṃ // Jyo_1.22 //

upaśrutiyatil cērnna śubhāśubhaphalaṅṅaḷuṃ /
nallatallātta śakunaṃ tathā kalyāṇamāyatuṃ // Jyo_1.23 //

kālabhēdamatuṃ pinne nindyamāya pradēśavuṃ /
marmmasthānamatuṃ tadval dantakṣataviśēṣavuṃ // Jyo_1.24 //

tēṣāṃ gandhaṃ viṣāṇāṃ ca vēgavuṃ varṇṇabhēdavuṃ /
dhātukkaḷil viṣaṃ cennāluṇṭākunna vikāravuṃ // Jyo_1.25 //

mṛti vannīṭumennuḷḷataṟiyēṇṭuṃ prakāravuṃ /
mṛtyu vannoru dēhattinnuḷḷa lakṣaṇavuṃ tathā // Jyo_1.26 //

siddhauṣadhaṅṅaḷuṃ nasyapānalēpāñjanādināṃ /
kramavuṃ dhāra ceyyēṇṭuṃ prakāraṅṅaḷumaṅṅine // Jyo_1.27 //

patthyāśanattinvastukkaḷapatthyāśanavastuvuṃ /
ājyatailādipākattinnauṣadhaṅṅaḷ kramaṅṅaḷuṃ // Jyo_1.28 //

svēdāplavādikarmmāṇi raktaṃ nīkkuṃ prakāravuṃ /
auṣadhaṅṅaḷ catacciṭṭu dhūpikkēṇṭuṃ prakāravuṃ // Jyo_1.29 //

sarppōlpattiyatuṃ tēṣāṃ dēhalakṣaṇavuṃ punaḥ /
vasiccīṭunna dēṣaṃ ca sañcarikkunna kālavuṃ // Jyo_1.30 //

bhakṣaṇadravyavuṃ pinne vīkṣaṇādiviśēṣavuṃ /
gamanattiṅkaluḷḷōru bhēdavuṃ varṇṇabhēdavuṃ // Jyo_1.31 //

(jananattiṅkaluḷḷōru bhēdavuṃ mantrabhēdavuṃ) /
tatra tatra paraññīṭunnuṇṭu maṟṟuḷḷatuṃ punaḥ /
aṟiññatellāṃ collunnēnasmal śrīguravē namaḥ // Jyo_1.32 //


iti jyōtsnikānāmaviṣacikitsāyāṃ gurugaṇēśādyabhivandanādhikāraḥ



[2]dūtalakṣaṇādhikāraṃ
uṣasyutthāya svasthātmā prāṇāyāmaparāyaṇaḥ /
vicintayēl svamātmānaṃ cētasānannyagāminā // Jyo_2.1 //

bāhyādikaṃ ca karttavyaṃ tattal sarvvaṃ punaḥ kramāl /
svācāryyavākyaniṣṭhātmā kuryyāl kṣvēḷapratikriyāṃ // Jyo_2.2 //

āyilyaṃ citrayuṃ kēṭṭatoṭṭu mummūnnu nāḷiha /
nālunāḷādiyil pinne tiruvātirayōṇavuṃ // Jyo_2.3 //

pūrūraṭṭātiyuṃ paṟṟā phaṇidaṃśē viśēṣataḥ /
caturtthyaṣṭamiyuṃ vāvuṃ navamī patināṅkapi // Jyo_2.4 //

pañcamī ca tathā kaṣṭaṃ kṛṣṇapakṣē viśēṣataḥ /
vāraṅṅaḷavayuṃ collāṃ kaṣṭamaddhyamabhēdavuṃ // Jyo_2.5 //

mandāravāraṃ kaṣṭaṃ ca sūryyavāraṃ ca maddhyamaṃ /
parivēṣōparāgau ca varjjau sōmārkkayōrapi // Jyo_2.6 //

viṣṭiyuṃ janmanakṣatraṃ munnāḷuṃ kaṣṭametrayuṃ /
añcāṃ nāḷumitēḻānnāḷivayuṃ śubhamalliha // Jyo_2.7 //

pradōṣē saṃkramē caiva sandhyāsvapi viśēṣataḥ /
aṣṭamarkṣē ca tatraiva candran nilkkunna nēravuṃ // Jyo_2.8 //

kujamandāhiguḷikatrikōṇaṃ dṛṣṭiyuṃ tathā /
tēṣāmudayavuṃ paṟṟā sarppadaṃśē nṛṇāmiha // Jyo_2.9 //

śubhagrahāṇāṃ dṛṣṭyādi bhaviccīṭukiluttamaṃ /
candradṛṣṭyudayaṃ raṇṭuṃ viśēṣiccuṃ śubhapradaṃ // Jyo_2.10 //

ōrō nāḷinnunannālunāḻikā viṣamuṇṭatuṃ /
nannallennu dharikkēṇaṃ viṣadaṃśē mṛtipradaṃ // Jyo_2.11 //

sūryyavārē makaṃ vannāl sōmavārē viśākhavuṃ /
kujavārē tathā cārdrā budhavārē ca mūlavuṃ // Jyo_2.12 //

guruvārē ca catayaṃ bhṛguvārē ca rōhiṇī /
mandavārattoṭuttrāṭaṃ kūṭiyāl mṛtyuyōgamāṃ // Jyo_2.13 //

pantiraṇṭuṃ patinonnumañcuṃ raṇṭumorāṟapi /
eṭṭumompatumīssaṃkhya vanna pakkaṃ punaḥ kramāl // Jyo_2.14 //

sūryyādivāraṃ tannōṭaṅṅonniccāl dagdhayōgamāṃ /
mṛtyudagdhādiyōgaṅṅaḷ kaṣṭaṃ mṛtyupradaṅṅaḷ pōl // Jyo_2.15 //

arkkan nilkkunna nāḷ kaṣṭamompatāṃ nāḷumaṅṅine /
patinañcākumannāḷuṃ kaṣṭaṃ kīḻētumaṅṅine // Jyo_2.16 //

tṛkkēṭṭa cōtiyuṃ citra bharaṇyāślēṣakṛttikā /
pūratrayaṃ ca catayaminnāḷonnuṃ varuṃ punaḥ // Jyo_2.17 //

āryyasūryyārkkaputrāṇāmoru vāramatuṃ varuṃ /
dvādaśī ṣaṣṭhiyuṃ bhūtaścaturtthī ca navamyapi // Jyo_2.18 //

icconna nālupakkattiloru pakkamatuṃ varuṃ /
mūnnuṃ kūṭi varunnākil viṣappēṭṭāl mariccupōṃ // Jyo_2.19 //

veḷutta vastraṃ puṣpaṅṅaḷ dhariccōn nirmmalan tathā /
vākkinniṭarcca kūṭāte collunnōnuṃ prasannanuṃ // Jyo_2.20 //

varṇṇaliṃgaṅṅaḷonnāyi varunnōnuṃ samartthanuṃ /
dūtarāyi varunnākil śubhamakkāryya metrayuṃ // Jyo_2.21 //

mārggaṃ viṭṭu varunnōnuṃ dīnanuṃ śastrapāṇiyuṃ /
kṛṣṇaraktaṅṅaḷāṃ vastrakusumādi dhariccavan // Jyo_2.22 //

yaṣṭipāśādikaḷ kayyil dhariccōneṇṇatēccavan /
tūrṇṇagalgadavākyaṅṅaḷ collunnōnuṃ tathaiva ca // Jyo_2.23 //

kālkaraṅṅaḷ piṇappōnuṃ karayunnavanuṃ punaḥ /
śuṣkakāṣṭhāśritanmārumārdravastramuṭuttavan // Jyo_2.24 //

vastraṃcumaliliṭṭōnuṃ kēśapāśamaḻiccavan /
nakhastanākṣiguhyādi marddikkunnavanēkanuṃ // Jyo_2.25 //

aṃgavaikalyamuḷḷōnuṃ māṇiyuṃ muṇḍitan tathā /
dūtanmārivarāyīṭil aśubhaṃ tanne kēvalaṃ // Jyo_2.26 //

vanē śūnyālayē vāpi śmaśānē jalasannidhau /
channadēśē tathāpyuktō yadi mṛtyurbhaviṣyati // Jyo_2.27 //

piṛkāryyē ca yātrāyāṃ vivādē kṣaurakarmmaṇi /
snānāśanē ca nidrāyāmaśuddhasamayē tathā // Jyo_2.28 //

buddhikkuṇarccayillāte vasiccīṭunna nēravuṃ /
vannucollīṭukil pāraṃ kaṣṭaṃ kāryyamatetrayuṃ // Jyo_2.29 //

kiḻakkādiyatāyuḷḷa nāludikkiṅkalonnilō /
dūtan ninnu paraññīṭil nalla sarppaṃ kaṭiccatå // Jyo_2.30 //

tathā kōṇēṣu ninniṭṭu connāl ghōṇasamāyvaruṃ /
avaṟṟin maddhyabhāgattuninnīṭil pāmpu rājilaṃ // Jyo_2.31 //

atiluṃ sūkṣmamāyuḷḷōrantarattiṅkal nilkkilō /
elitēḷādiyāyuḷḷa jantuvālkaṭi peṭṭatå // Jyo_2.32 //

vāyukōṇē catuṣpāttaṅṅennuṃ collīṭṭumuṇṭiha /
mumpil ninnu paṟaññīṭil sarppaṃ brāhmaṇavaṃśamāṃ // Jyo_2.33 //

dakṣiṇē rājasarppaṃ tān pṛṣṭhabhāgē ca vaiśyanāṃ /
savyabhāgattu ninnīṭil śūdrasarppaṃ kaṭiccatå // Jyo_2.34 //

dakṣiṇāṃghriyuṟacciṭṭu ninnuconnāl pumānahi /
raṇṭukālumuṟacciṭṭu ninnāl pāmpu napuṃsakaṃ // Jyo_2.35 //

tathā kalpikka peṇṇennuṃ vāmabhāgamuṟacciṭil /
śvāsaṃ koṇṭumatīvaṇṇaṃ kaṇṭukoḷvū yathāvalē // Jyo_2.36 //

śvāsaṃ mēlpōṭṭukoḷḷumpōḷ connāl jīvikkumaṅṅavan /
viparītamatāyīṭil phalavuṃ viparītamāṃ // Jyo_2.37 //

śvāsaṃ nilkkunnabhāgattinnanyabhāge kaṭiccatå /
dūtan toṭṭōrubhāgattaṅṅennuṃ kalpikkaṇaṃ tathā // Jyo_2.38 //

karkkaṭādyāṟumāsattil pūrvvapakṣattilokkeyuṃ /
valattē bhāgamāṃ daṃśaṃ puruṣanmārkkatokkeyuṃ // Jyo_2.39 //

kṛṣṇapakṣē kaṭiccīṭiliṭattē bhāgamāy varuṃ /
bhāgaṃ maṟiccu kāṇēṇaṃ makarādyāṟumāsavuṃ // Jyo_2.40 //

vyatyāsamāyikkalpippū bhāgaṃ nārījanattinå /
mumpilvacca puṟattennuṃ kalpikkāṃ kaṭikoṇṭatå // Jyo_2.41 //

śvāsaṃ dūtanumaṅṅiṭattuvarukil
cinticcu kākōḷamaṅṅillennuḷḷatu colka mumpiluṭanē
daṣṭanṟe pēr colkiluṃ
pāmpin pēruraceykiluṇṭu viṣavuṃ
tīrttīṭalāmañjasā
dakṣē tānaviṭannu pōkiladhikaṃ
mōhiccu nañcēṟṟavan // Jyo_2.42 //

dūtan mārutanuṃ valattu varukil
svalpaṃ viṣaṃ tīrkkalājyōtsnikā
mādau daṣṭakanāmadhēyamatinecconnālumavvaṇṇamē
itthaṃ colliyiṭattupōkilaviṭannanyan
viṣaṃ nīkkinān
pāmpin pēruraceykiluṇṭu maraṇaṃ
tānennumōrttīṭaṇaṃ // Jyo_2.43 //

dīnaṃ connavanuṃ tanikku śaravuṃ
vēṟiṭṭu ninnīṭukil
collāmāturanāśu tanne maraṇaṃ
vannīṭumennuḷḷatuṃ
onniccatra vasicciteṅkilavanaṅṅāyussumārōgyavuṃ
varddhiccīṭumatōrttu kāṇka viṣavuṃ
vēgēna nīkkīṭilāṃ // Jyo_2.44 //

mumpil colliyorakṣaraṅṅaḷakhilaṃ
mūnnil kiḻicciṭṭuṭan
śēṣicconnu varunnatākiladhikaṃ
vēgēna nīkkāṃ viṣaṃ
raṇṭāyīṭukilēṟṟamuṇṭu viṣavuṃ
tīrkkāṃ paṇippeṭṭatuṃ
mūnnākil phalamillavanṟe jananikkuṇṭāyvaruṃ
kaṇṇunīr // Jyo_2.45 //

eṭṭilkkaṇṭu kiḻikka connavacanaṃ
mumpētumunnekkaṇakkennāluḷḷa
phalaṅṅaḷuṃ lipikaḷil
collāṃ kramattāl punaḥ
mūrkhan maṇḍalirāḍå viyantirakulaṃ
cākhukkaḷ kīṭaṅṅaḷuṃ
bhōṣkkuṃ nirvviṣa,mēvameṭṭu phalavuṃ
cinticcukoḷvū bhiṣakå // Jyo_2.46 //

pallonnu pāññū paṟakil `eka'kāraṃ
vākyādi `ekī'yākilatinnu raṇṭuṃ /
mūnnuṃ taṟaccū paṟakil `eku'kāraṃ
`ekē'yennatinnuṇṭatha nālu palluṃ // Jyo_2.47 //

śēṣippuvarṇṇaṅṅaḷumiprakāraṃ
niaccukoḷvū vacanādiyiṅkal /
dīrghaṅṅaḷōṭe paṟayunnateṅkil
raṇṭāmatuṃ kiñcana pāññuvennuṃ // Jyo_2.48 //

marulkṛśānūdharaṇījalaṅṅaḷ
varggēṣu nannāluṭanakṣaraṅṅaḷ /
napuṃsakaṃ pañcamamāya varṇṇaṃ
svaraṅṅaḷ bhūmyaṃbumayaṅṅaḷ tadval // Jyo_2.49 //

varggaṅṅaḷellāmiha dēhamallō
svaraṅṅaḷ jīvaṅṅaḷumennu kēḷppū /
tasmāl svarattōṭatha kūṭiyuḷḷa
varṇṇaṅṅaḷ vākyādiyatil guṇaṅṅaḷ // Jyo_2.50 //

jalākṣaraṅṅaḷ vacanē śubhaṅṅaḷ
dharākṣaraṃ madhyamapakṣamallō
nannalla varṇṇaṃ marudagnimārētatyantakaṣṭaṅaḷ
napuṃsakaṅṅaḷ // Jyo_2.51 //

udyānadēśē jalasannidhau ca
śūnyālayē bhūruhakōṭarē ca /
catuṣpathē dēvagṛhē śmaśānē
valmīkadēśē gahanē sabhāyāṃ // Jyo_2.52 //

uduṃbarāśvatthavaṭākṣamūlē
dvīpē girau caityatalē prapāyāṃ /
grāmāvasānē paśuvēśmasaudhē
tathā tṛṇaughē+api ca jīrṇṇakūpē // Jyo_2.53 //

prākāradēśē+apyatha jaṃbumūlē
tathā ca vēṇau khalu vētrakuñjē /
rathyāvasānē nanu śigrumūlē
sarppēṇa daṣṭō yadi mṛtyumēti // Jyo_2.54 //

mūrddhā lalāṭaṃ kaviḷ nāsikē ca
śrōtradvayaṃ nētrayugaṃ kapōlaṃ /
kaṇṭhaṃ karadvandvatalaṃ kucāntaṃ
hṛlpārśvadēśaṃ bhujamastakē ca // Jyo_2.55 //

kakṣadvayaṃ kukṣyapi nābhidēśaṃ
guhyaṃ muḻaṅkāl padagulphayugmaṃ /
enniṅṅinē celliya marmmadēśē
viṣaṃ patiññāl viṣamaṃ śamippān // Jyo_2.56 //

puṟappeṭunnēramaṭiccupāṟṟān
tuniññatākil guṇamilla cennāl /
`egamiykka'yennuṃ `egamiyāyka'yennuṃ
viḷiccu collīṭilumiprakāraṃ // Jyo_2.57 //

vadhiccuvennuḷḷa vacassu kēḷppū
tathā śapikkuṃ ravavuṃ śravippū /
kṣutaṃ śravippū kalahaṃ śravippū
ninaccatellāṃ gamiyātirippū // Jyo_2.58 //

muṟiccupōyī vaḻipūccayeṅkil
kuṟiccayappū tuniyolla pōvān /
niṟacca kuṃbhaṃ poṭiyākiluṃ tānuraccu
vēṇaṃ paṟayāṃ viśēṣāl // Jyo_2.59 //

vaḻikku pāmpekkaṇikaṇṭu cennāloḻiccukūṭā
viṣamōrkkavēṇaṃ
`ekuḻiykka' kuṇṭennu paraññukoṇṭāl
piḻakkayillā kaḷavolla collāṃ // Jyo_2.60 //

kalyāṇavākyaṃ gajamēghanādaṃ
gītaṃ ca śaṃkhadhvani vādyaghōṣaṃ
cakōrakēkīpikakākavēdadhvānaṅṅaḷatyantaguṇaṃ
prayāṇē // Jyo_2.61 //

veṇṇīṟeṇṇa tilaṃ kapālamahiṣau
kāṣṭhaṅṅaḷōṭṭakkalaṃ
kārppāsaṃ kapiyuppu śilppijaṭilau
māṃsāsthi gōmāyuvuṃ
atyartthaṃ malināṃbaran maḻu pitṛprītikku
vēṇṭunnatuṃ
mārggē tānetiriṭṭu kāṇkilaśubhaṃ
vipraṃ tathā cādvayaṃ // Jyo_2.62 //

kanyārājagajāṃbugōkkaḷ phalavuṃ
vēśyāpi vipradvayaṃ
kṣīraṃ rūpyasuvarṇṇaśaṃkhadadhimadhvājyadhvajaṃ
bhēriyuṃ
chatraṃ taṇḍulavuṃ veḷutta kusumaṃ
kattunnatī bālanuṃ
nērē tān śakunaṅṅaḷ pōnnuvarikil
saukhyaṃ prayāṇē phalaṃ // Jyo_2.63 //


iti jyōtsnikācikitsāyāṃ dūtalakṣaṇādhikāraḥ


[3]lakṣaṇaṃ
tarippuṃ vīkkavuṃ cūṭuṃ coriccil kanavuṃ vraṇē /
uṇṭeṅkil viṣamuḷḷōnnatillayeṅkil viṣaṃ nahi // Jyo_3.1 //

mēlellāṃ kanavuṃ pāraṃ rōmakampaṃ ca nidrayuṃ /
aṃgasādavumuṇṭākil vyāpiccū viṣameṅṅumē // Jyo_3.2 //

darvvīkaran kaṭiccīṭil kaṟukkuṃ vraṇamēṟṟavuṃ /
rūkṣavuṃ pāramēṟīṭuṃ śuṣkamāyuṃ varuṃ tathā // Jyo_3.3 //

vraṇattil vīkavuṃ cūṭuṃ pītamākiya varṇṇavuṃ /
kāṇāṃ maṇḍaliyākunna pāmpu daṃśiccateṅkilō // Jyo_3.4 //

tathā veḷuttuvīṅṅīṭuṃ koḻuttuḷḷoru cōrayuṃ /
śītavuṃ kūṭeyuṇṭākuṃ viṣē rājilasaṃbhavē // Jyo_3.5 //

saṅkaran kaṭivāyākil lakṣaṇam miśramāyvaruṃ /
karāḷī makarī kāḷarātrī ca yamadūtikā // Jyo_3.6 //

icconna nālupallinnuṃ viṣavṛddhi yathākramaṃ /
mumpil(ḷ?)connatiṭattēppallatha raṇṭu valattumāṃ // Jyo_3.7 //

karāḷippaltaṟaccīṭil gōṣpādāṅkitamāṃ vraṇaṃ /
kāḷāgarusamaṃ gandhaṃ viṣavuṃ svalpamāyvaruṃ // Jyo_3.8 //

makarippallutan puṇṇu kulavilloṭu tulyamāṃ /
ghrāṇaṃ kuḻampupōlākuṃ viṣavuṃ nīkkalāṃ drutaṃ // Jyo_3.9 //

puḷḷin pādattinōṭokkuṃ kāḷarātriyutē vraṇaṃ /
gandhavuṃ candanaṃ pōle paṇippeṭṭu viṣaṃ keṭuṃ // Jyo_3.10 //

yamadūti paticcīṭil vīkkavuṃ kṣīragandhavuṃ /
nīlicca cōrayuṃ kāṇāṃ sādhyamallatu nīkkuvān // Jyo_3.11 //

varṣaśītōṣṇakālattuṃ tathā bālyādimūnniluṃ /
mūrkhādimūnnu pāmpinnaṅṅēṟṟmuṇṭāṃ viṣaṃ tulōṃ // Jyo_3.12 //

ṛtvārādyntakālattaṅṅēḻēḻudivasaṃ kramāl /
ṛtusandhiyatāṃ kālamēṟṟamuṇṭāṃ(aṃ) tadā viṣaṃ // Jyo_3.13 //

pūrvvāhnē balavān bālō mddhyāhnē ca tathā yuvā /
vṛddhanākiya pāmpinnaṅṅaparāhnē balaṃ vidhuḥ // Jyo_3.14 //

rātriyiṅkalumīvaṇṇaṃ kaṇṭukoḷvvū balaṅṅaḷe /
saṅkarannu sadā kālaṃ balamuṇṭu viṣattinå // Jyo_3.15 //

ēṟṟaṃ vēgēna vyāpikkuṃ rūkṣamāyuṃ varuṃ tathā /
vātakōpamatuṇṭākuṃ nalla pāmpin viṣattinå // Jyo_3.16 //

uṣṇiccu pittakōpattōṭēṟṟaṃ vīkkavumaṅṅine /
saṅkaṭaṃ palatuṇṭākuṃ maṇḍalīnāṃ viṣattinå // Jyo_3.17 //

dēhē śītavumatyartthaṃ kaphattinṟevikāravuṃ /
rājilattin viṣattinnu pāraṃ dāruṇamāyvaruṃ // Jyo_3.18 //

elladōṣavumonniccu sannipātaprakōpavuṃ /
kūṭeyuṇṭāyvaruṃ pinnessaṅkaranṟe viṣattinå // Jyo_3.19 //

dṛṣṭiyuṃ mukhavuṃ vākkuṃ dēhattinṟe taḷarccayuṃ /
maṟṟuṃ pala vikāraṅṅaḷellāṃ sūkṣiccu koḷḷaṇaṃ // Jyo_3.20 //

viṣaṅṅaḷkkokkeyuṃ pāraṃ gatibhēdamatōrkkaṇaṃ /
puḷitoṭṭoru pālinṟe vikāraṅṅaḷ kaṇakkeyāṃ // Jyo_3.21 //

kaṭipeṭṭa pradēṣattu nilkkuṃ mātrāṣataṃ viṣaṃ /
aviṭannuṭanē pinne vāyuvōṭu kalarnnatå // Jyo_3.22 //

neṟṟimēl cennuvyāpikkuṃ pinne kaṇṇil paranniṭuṃ /
aviṭannu mukhattellāṃ parakkuṃ pinne nādiyil // Jyo_3.23 //

ellāṃ kaṭannu vyāpicciṭṭaviṭannu punaḥ kramāl /
dhātukkaḷil kaṭannīṭuṃ pānīyē tailabinduval // Jyo_3.24 //

orudhātuvatiṅkannaṅṅannyadhātuvatil kramāl /
kaṭannucellunnatinu collunnū `evēga'menniha // Jyo_3.25 //

carmmaraktaṃ tathā māṃsaṃ mēdassuṃ punarasthiyuṃ /
majja śuklavumīvaṇṇamēḻudhātukkaḷuṃ kramāl // Jyo_3.26 //

antarāntaramāyiṭṭu vasikkuṃ sarvvadēhināṃ /
ōrō vikārabhēdaṅṅaḷ viṣaṃ koṇṭivayēḻinuṃ // Jyo_3.27 //

uṇṭāyvaruṃ kṣaṇaṃ koṇṭu nōkkikkaṇṭavayokkeyuṃ /
innadhātuviluḷppukkū viṣamennaṟivū bhiṣakå // Jyo_3.28 //

viṣaṃ carmmattilnilkkumpōḷuṇṭākuṃ rōmaharṣaṇaṃ /
raktattiṅkalatāyīṭil viyarkkuṃ dēhamēṟṟvuṃ // Jyo_3.29 //

niṟappakarccayuṃ kūṭe kāṇāṃ māṃsattilettukil /
mēdassiṅkal kaṭakkumpōḷ charddiyuṃ viṟayuṃ varuṃ // Jyo_3.30 //

asthiyil kaṇṇukāṇātāṃ kaḻuttuṃ kuḻayuṃ punaḥ /
ekkiṭṭaṃ dīrghaniśvāsaṃ raṇṭuṃ majjayilettukil // Jyo_3.31 //

mōhavuṃ mṛtiyuṃ śuklē viṣaṃ cērnnāl varuṃ drutaṃ /
kaṭikoṇtappoḻēttanne mōhiccū daṣṭaneṅkilō // Jyo_3.32 //

uḷḷaṭaṅṅiyirippuṇṭu jīvanennupadēśamāṃ /
kūṭekkūṭe viyarttīṭuṃ jāḷyavuṃ kampavuṃ varuṃ // Jyo_3.33 //

taḷaruṃ sandhikaḷ pinne varaṇṭīṭuṃ mukhaṃ tulōṃ /
dīrghaniśvāsavuṃ kāṇāṃ viyarkkuṃ dēhamēṟṟavuṃ // Jyo_3.34 //

neññu nontu kanattīṭuṃ vibhramaṃ cittanētrayōḥ /
charddikkuṃ kaphapittaṅṅaḷ nīlikkuṃ nakhadantavuṃ // Jyo_3.35 //

jihvādharaṅṅaḷuṃ pāraṃ kaṟukkuṃ kaphavuṃ varuṃ /
paṟayuṃ mūkkilēkkūṭe kaṭakkāṇṇu cuvanniṭuṃ // Jyo_3.36 //

puṇṇuṃ cuvannu nīliccu vaṭṭamāyå vīṅṅumēṟṟavuṃ /
hastadvandatalē kakṣē cevikkīḻilumaṅṅine // Jyo_3.37 //

veṇṇīṟiṭṭu tirummīṭil kāṇāṃ dantakṣataṅṅale /
nānāvikṛtikaḷ maṟṟuṃ kūṭekkūṭe varuṃ drutaṃ // Jyo_3.38 //

īvaṇṇamellāṃ kāṇumpōḷ samīpiccu vināśavuṃ /
malamūtramoḻiññappoḷ jīvan kāṇātirikkilō // Jyo_3.39 //

yatnaṅṅaḷ vēṇṭā pinnonnuṃ maraṇaṃ tanne niścayaṃ /
neṟṟikīrīṭukil cōra kāṇātē tānirikkiluṃ // Jyo_3.40 //

curuṅṅikkṛṣṇamāyiṭṭu kāṇkiluṃ nīrukoṇṭuṭan /
nanaccālaviṭē rōmaṃ paṟṟittanneyiriykkiluṃ // Jyo_3.41 //

veḷḷattiliṭṭāl tāḻāte poṅṅi nīrmēliriykkiluṃ /
kōleṭuttu toṭaykkonnu koṭṭiyāl piṇarāykiluṃ // Jyo_3.42 //

gudanētraṅṅaḷuṃ vāyuṃ vikasicciṭṭiriykkiluṃ /
dṛṣṭitanmaṇikaḷ raṇṭuṃ naṭṭu nērēyiriykkiluṃ // Jyo_3.43 //

daṣṭakannuḷḷil ninnāśu viṭṭū jīvanatōrkkaṇaṃ
itthaṃ colliya lakṣaṇaṅṅaḷakhilaṃ
cinticcu kaṇṭiṭṭuṭan
tīrkkāṃ kṣvēḷamatennu kāṇkilavanē
rakṣiykka mantrauṣadhaiḥ
sādhikkāttatināśu cennu nitarāṃ
yatnaṅṅaḷ ceytīṭolā
bhāṣiccīṭuvar tanneyaṅṅanudinaṃ
maṟṟillatonnē phalaṃ // Jyo_3.44 //


iti jyōtsnikācikitsāyāṃ lakṣaṇādhikāraḥ


[4]cikitsākramaṃ
cikitsāraṃbhaṃ
śrīgurōścaraṇāṃbhōjam praṇamya vidhival sudhīḥ /
śrutvātha tanmukhānmantraṃ varṇṇalakṣaṃ japēl kramāl // Jyo_4.1 //

divyauṣadhāni niścittya niścalātmā hyakuṇṭhitaḥ /
viṣapratikriyāṃ kuryyāl sa ca manthrauṣadhādibhiḥ // Jyo_4.2 //

viṣaṃ naśikkuṃ mantraṃ koṇṭoṭuṅṅuṃ duritaṅṅaḷuṃ /
bhūtagrahādipīdā ca maṟṟuḷḷāpalgaṇaṅṅaluṃ // Jyo_4.3 //

apamṛtyujarāvyādhi ripudōṣādiyokkeyuṃ /
śamiccupōkuṃ vēgēna sukhārōgyādiyuṃ varuṃ // Jyo_4.4 //

siddhauṣadhaṅṅalekkoṇtuṃ siddhikkuṃ kṣvēḷaśāntiyē /
vṛddhi buddhikkumuṇtākuṃ śuddhi dēhattinuṃ varuṃ // Jyo_4.5 //

kruddhicca dōṣatrayavumaṭaṅṅuṃ pūrvvaval drutam /
anāmayatvavuṃ nityaṃ bhavēdauṣadhasēvayā // Jyo_4.6 //

pāmpināl kaṭipeṭṭālaṅṅuṭanē vēṇṭatokkeyuṃ /
collunnu guptamennālumupakārārtthamāyiha // Jyo_4.7 //

kaṭicca pāmpinettānuṃ piṭipeṭṭu kaṭiykāṇaṃ /
labhiccillennu vannīṭil kōlu tān kallu tān drutaṃ // Jyo_4.8 //

eṭuttukoṇtu pāmpennu cinticciṭṭu kaṭiykkaṇaṃ /
śṛōtradvadvamalaṃ dhṛtvā hastē kṛtvā punaḥ punaḥ // Jyo_4.9 //

āsyāṃbuni vimarddiccu piraṭṭū kaṭivāyatil /
unmukaṃ koṇtu cuṭṭāluṃ vēṇṭatilla vṛaṇaṅṅaḷe // Jyo_4.10 //

lōhādikaḷ tapippiccu puṇṇil vaccīṭiluṃ tathā /
kottikkoṇṭaviṭaṃ cāṭṭikkaḷaññīṭukiluṃ guṇaṃ // Jyo_4.11 //

pātraṅṅaḷkkoṇṭuṃ kaikoṇṭuṃ veḷḷaṃ tōrātekaṇṭuṭan /
dhāra ceytīṭiluṃ koḷḷāṃ cōra kottityajikkalaṃ // Jyo_4.12 //

kaṭivāyīnnu mēlpōṭṭu viṣaṃ kēṟunna mumpilē /
ceytukoḷḷēṇamallāykil phalamillennatuṃ varuṃ // Jyo_4.13 //

daṃśapradēśē nilkkumpōḷ ceytukoṇṭīṭukil garaṃ /
pākaṃ ceytoru bījattinnaṅkuraṃ pōle pōykkeṭuṃ // Jyo_4.14 //

daṃśāl mēlpōṭṭu kēṟīṭil ceytukoḷvū cikitsakaḷ /
carmmādimūnnudhātukkaḷatil cenna viṣaṃ nṛṇāṃ // Jyo_4.15 //

auṣadhaṅṅaḷ cavacciṭṭaṅṅūtiyāloḻiyuṃ drutaṃ /
mēdassiṅkal kaṭannālaṅṅasthiyil celkiluṃ punaḥ // Jyo_4.16 //

divyauṣadhaṅṅaḷ sēvippū tēppū naṣṭamatāṃ viṣaṃ /
majjaśuklamatil cennāl ceyvū nasyāñjanādikaḷ // Jyo_4.17 //

kālamēṟṟaṃ kaḻinññōru viṣatteppōkkuvāniha /
eṇṇaneyventeṭuttiṭṭu prayōgiccāloḻiññu pōṃ // Jyo_4.18 //

viśvadusparśamarica viṣavēgaṅṅaḷenniva /
tulyaṃ kūṭṭiccavacciṭṭu mūvvaronniccu koṇṭuṭan // Jyo_4.19 //

ūtū nūṟṟampateṇṇī ṭṭu śrōtrayōrmmūrdhani kramāl /
ennāloḻiññpōmāśu mūnnudhātuvilē viṣaṃ // Jyo_4.20 //


[5]darvvīkaraviṣattinå
kiṃśukachadatōyattil rāmaṭhaṃ maricaṃ vacā /
pēṣiccu lēpanaṃceytāl tīruṃ darvvīkaran viṣaṃ // Jyo_5.1 //

ṭaṅkaṇaṃ gṛhadhūmaṃ ca mūtraē piṣtvā pralēpayē // Jyo_5.2 //

śivamalliyuṭē jīrṇṇapatravuṃ kāyamenniva /
raṇṭuṃ kūṭṭiyaracciṭṭu tēccāl phaṇiviṣaṃ keṭuṃ // Jyo_5.3 //

mātṛghātiyatinmūlaṃ kāyavuṃ naravāriṇā /
pēṣiccu lēpanaṃ ceytāl phaṇināṃ viṣamāśupōṃ // Jyo_5.4 //

laśunaṃ maricaṃ nalla rāmaṭhaṃ cukku tippali /
arkkapatrarasē piṣṭvā lēpanādyairvviṣaṃ keṭuṃ // Jyo_5.5 //

kṣvēḷavēgamatinvēruṃ cukkuṃ kūṭṭiyaraccuṭan /
kuṭippū lēpanaṃ ceyvū viṣaṃ naṣyati talkṣaṇāl // Jyo_5.6 //

nīlīmūlamaracciṭṭu śuddhatōyē pibēttataḥ /
daṃśapradēśē tēccīṭū tīrnniṭuṃ viṣamokkeyuṃ // Jyo_5.7 //

vyōṣaṃ tulyamaracciṭṭu kuṭippū kāñcikē jalē /
śuddhatōyē+athavā sadyō naśyati kṣvēḷamokkeyuṃ // Jyo_5.8 //

aśvagandhamaracciṭṭu śuddhatōyē pibēdrutaṃ /
nantyārvaṭṭamatinmūlaṃ muḷakuṃ kūṭṭiyuṃ tathā // Jyo_5.9 //

karañjavērumavvaṇṇaṃ muḷakōṭu kalarnnuṭan /
araccu tēppū sēvippū naṣṭamāṃ kṣvēḷamokkavē // Jyo_5.10 //

tathā śārṅṅēṣṭamūlaṃ ca maricēna samaṃ pibēl /
guḷūcitannuṭē mūlaṃ muḷakuṃ kūṭṭiyuṃ tathā // Jyo_5.11 //

araccu candanōśīraṃ kuṭiccāluṃ viṣaṃ keṭuṃ /
ceṟucīrayatuṃ nalloraśvagandhamatuṃ tathā // Jyo_5.12 //

saindhavārkkadalaṃ piṣtvā pāyayēnnaravāriṇā /
sarvvadarvvīviṣaṃ hannyāttimiraṃ bhānumāniva // Jyo_5.13 //

śirīṣārkkasamaṃ bījaṃ vyōṣavuṃ tulyamāyuṭan /
arkkakṣīrē+atha saṃpiṣtvā viṣaṃ pānādinā harēl // Jyo_5.14 //

tāṃbūlōnmattapatrāṇāṃ rasē piṣtvātha saindhavaṃ /
nasyaṃ ceytāluṇarnnīṭuṃ viṣasuptakanñjasā // Jyo_5.15 //

guñjābījaṃ ca maricameriññikkuruvenniva /
nṛjalē drōṇatōyē vā piṣṭvā nasyāñjanē hitaṃ // Jyo_5.16 //

tuḷasītumpatan tōyē maricaṃ kūṭṭi nasyamāṃ /
oṟṟayuḷḷi vacā kāyaṃ nasyaṃ ceyka narāṃbunā // Jyo_5.17 //

rāmaṭhaṃ maricaṃ nalla saindhavaṃ rasamenniva /
nṛjalē vātha vaikuṇṭhatōyē nasyaṃ prabōdhakṛl // Jyo_5.18 //

kayyanniccāṟṟil maricaṃ nasyaṃ ceytāluṇarnniṭuṃ /
uḷḷiyuṃ kāyavuṃ kūṭṭi nasyaṃ ca naravāriṇā // Jyo_5.19 //

laśuṇaṃ ṭaṅkaṇaṃ vyōṣaṃ vacākāyaṅṅaḷenniva /
tumpaccāṟṟilaracciṭṭu guḷikīkṛtya saṃgrahēl // Jyo_5.20 //

kākkamuṭṭayiliṭṭiṭṭaṅṅuṇakkikkoṇṭu pinnatu /
tuḷasīpatratōyē vā kiṃśukasvarasē+athavā // Jyo_5.21 //

nṛjalē drōṇatōyē vā śigrupatrarasē+api vā /
nasyaṃ ceytāluṇarnnīṭuṃ viṣamūrccha kalarnnavan // Jyo_5.22 //

maṟṟuṃ palatumuṇṭēvaṃ nasyapānādikaḷkkiha /
samastayōgaṃ collumpōḷ colliṭāmavayokkayuṃ // Jyo_5.23 //

iti jyōtsnikācikitsāyāṃ darvvīkaracikitsādhikāraḥ


[6]maṇḍalicikitsāraṃbhaṃ
śvētaḥ kaṣṭśca kuṭilō mahān bhūyastathā bhramaḥ /
sūcīstīkṣṇaśca kṛṣṇaśca piśācō hēma ēva ca // Jyo_6.1 //

visarppaḥ pītanētrākhyō rāgaḥ kuṃbhaśca śōṇitaḥ
śōphaścaivaṃ prasiddhāsyurbhuvi ṣōḍaśaghōṇasāḥ // Jyo_6.2 //

iṅṅinē patināṟuḷḷa maṇḍaliykkokkayuṃ kramāl /
vēṟiṭṭu collīṭṭuṇṭallō lakṣaṇaṅṅaḷ cikitsayuṃ // Jyo_6.3 //

ava sūkṣiccaṟiññīṭānetrayuṃ paṇiyuṇṭiha /
ennuvaccatinonnāyicconnatuṇṭatu colluvan // Jyo_6.4 //

nīlikāmūlamāhṛtya piṣtvā kōṣṇāṃbunā pibēl /
tadēva lēpayēddaṃśē maṇḍalīnāṃ viṣakṣayaṃ // Jyo_6.5 //

karañjamūlaṃ tanmēlettoli piṣtvā pralēpayēl /
kuṭippū ghōṇasānāṃ ca viṣaṃ naśyati talkṣaṇāl // Jyo_6.6 //

candanaṃ śītatōyēna kuṭippū viṣaśāntayē /
nīrppāṟakattinvērmēlttōl piṣtvā pītvā viṣaṃ harēl // Jyo_6.7 //

tathā pātirimūlaṃ ca kuṭippū lēpayēcca tal /
kākōḷajālaṃ harati śaśāṅkastimiraṃ yathā // Jyo_6.8 //

tathā veṅkāravērmēlttōl kuṭiccāluṃ viṣaṃ keṭuṃ /
avalppori vacā śītaṃ kuṭiccāluṃ tathaiva ca // Jyo_6.9 //

araccu tēppū puṇṇiṅkal mūlaṃ kāraskarasya ca /
ghōṇasānāṃ viṣaṃ tīruṃ śāribā vacayuṃ tathā // Jyo_6.10 //

madhukaṃ candanaṃ nalla rāmaccaṃ samamāyuṭan /
nasyapānādi ceytīṭiloḻiyuṃ viṣamañjasā // Jyo_6.11 //

kārttoṭṭikaraḷēkaṅṅaḷ kuṭiccāl garamāśu pōṃ /
punarnnavārkkamūlaṅṅaḷ liptvā pītvā viṣaṃ jayēl // Jyo_6.12 //

lōddhraśītaniśāyugma saraḷārkkāssavilvakāḥ /
mañjiṣṭhāpāṭalīmūlasamētāḥ kṣvēḷaśāntayē // Jyo_6.13 //

takaraṃ candanaṃ koṭṭaṃ madhukōśīraśāribāḥ /
tulyāṃśapānāl kākōḷaṃ harēllēpādinā tathā // Jyo_6.14 //

niṃbanīlīkarañjānāṃ mūlaṃ piṣṭvā tu pāyayēl /
śīghraṃ viṣaṅṅaḷellāṃ pōṃ lēpanādiyatinnumāṃ // Jyo_6.15 //

peruṅkurumpayuṃ pāṭakkiḻaṅṅuṃ saindhavaṃ vacā /
sēvippū lēpanaṃ ceyvū daṣṭō naṣṭaviṣō bhavēl // Jyo_6.16 //

kuppamaññaḷilaccāṟṟil cukkuṃ muḷakumuḷḷiyuṃ /
kalarnnu nasyaṃ ceytālaṅṅuṇaruṃ viṣamūrchitan // Jyo_6.17 //

iraññikkuruvuṃ kāyaṃ stanyē nasyaṃ tathaiva ca /
intuppuṃ vyōṣavuṃ kūṭṭi nasyaṃ ceytālumaṅṅine // Jyo_6.18 //

vayampuṃ muḷakuṃ kūṭṭi tumpanīril kalarnnatå /
nasyaṃ ceytāluṇarnnīṭuṃ viṣasuptakanañjasā // Jyo_6.19 //

kaṟuttatuḷasīśigrupatraṅṅaḷkkuḷḷa nīratil /
saindhavaṃ muḷakuṃ kūṭṭi nasyaṃ mōhavināṣanaṃ // Jyo_6.20 //

indravallīrasē cukkuṃ viṣavēgaṃ ca saindhavaṃ /
uḷḷiyuṃ kūṭṭi nasyaṃkoṇṭuṇaruṃ viṣamōhitan // Jyo_6.21 //

tumpayuṃ tuḷasīpatraṃ muḷakum kuṭṭiyuṃ tathā /
noccitumpayatin tōyē maricaṃ kūṭṭi nasyamāṃ // Jyo_6.22 //

iraññikkuruvuṃ cukkuṃ muḷakuṃ laśunaṃ samaṃ /
svātmatōyēna nasyaṃ koṇṭuṇaruṃ mōhitan drutaṃ // Jyo_6.23 //

śirīṣabījaṃ maricaṃ piṣtvā veṟṟilanīratil /
eḻutū kaṇṇilennālumuṇaruṃ kṣvēḷamōhitan // Jyo_6.24 //

purāṇamaricaṃ tanne pōrumenniha kēcana /
tuḷsīpatratoyattil eriññikkuruvañjayēl // Jyo_6.25 //

intuppuṃ tōrayuṃ kūṭṭīṭṭeḻutāṃ kaṇṇilañjanaṃ /
vyōṣaṃ tanne taḻaccīṭṭumeḻutāmñjanaṃ dṛśōḥ // Jyo_6.26 //

cittabhramaṃ varunnēraṃ rāmaccaṃ candanaṃ pibēl /
prasravaṃ maññaḷiccīṭiluṅṅintōl kōṣṇavāriyil // Jyo_6.27 //

paniyuṇṭākilannēraṃ puḷivēr pāliluṃ tathā /
phalatrayaṃ kuṭikkēṇaṃ charddiyuṇṭākilappoḻē // Jyo_6.28 //

uṣṇicciṭṭuvalaññīṭil rāmaccamiruvēliyuṃ /
tēppū candanavuṃ kūṭṭissarvvāṃgaṃ viṣadaṣṭane // Jyo_6.29 //

cōra charddikkilannēraṃ pālil vēpīla pāyayēl /
kadaṃbattōl kuṭikkēṇaṃ tadā raktaṃ saricciṭil // Jyo_6.30 //

nānāsandhukkaḷil pāraṃ taḷarccayuḷavākilō /
punarnnavaṃ kuṭikkēṇaṃ kōṣṇavāriyatil punaḥ // Jyo_6.31 //

jaṭharaṃ vīrttupōyīṭil saindhavaṃ tryūṣaṇaṃ tathā /
dahikkil kadaḷīkandatōyavuṃ kṣīravuṃ pibēl // Jyo_6.32 //

mālatīpatratōyattil tailvuṃ cērttupāyayēl /
cōra tuppūnnatellāṃ pōṃ mūkkilūṭe varunnatuṃ // Jyo_6.33 //

rōmakūpēṣu sarvvāṃgaṃ cōrakāṇkilatinniha /
śigrumūlaṃ nuṟukkikkoṇṭōṭṭiliṭṭuvaṟuttatå // Jyo_6.34 //

poṭiccu poṭiyākkīṭṭu karaṭellāṃ kaḷaññuṭaṇ /
paśuvin neyyil mēḷiccu sarvvāṃgaṃ parimarddayēl // Jyo_6.35 //

malamūtraṅṅaḷ pōkāte saṅkaṭam varikil tadā /
pippalyēlattari raṇṭuṃ nāḷikērōdakē pibēl // Jyo_6.36 //

kōṣṇatōyē kuṭiccāluṃ malamūtramoḻiññupōṃ /
ivakoṇṭudarē dhāra nitarāṃ ceykiluṃ tathā // Jyo_6.37 //

mūṣikāṇāṃ malaṃ nalla veḷḷarikkuruveniva /
araccunābhiyin kīḻe puraṭṭīṭukiluṃ tathā // Jyo_6.38 //

paṟiccarappū maṇali nābhikkīḻē talōṭuka /
karunocciyuṭē vēruṃ mūtradōṣē pralēpayēl // Jyo_6.39 //

nannāṟi candanaṃ nalla madhukaṃ mūnnumoppamāyå /
kaṣāyaṃ veccu sēvippū kiñcinmadhusitāyutaṃ // Jyo_6.40 //

raktadūṣyaṅṅaḷellāṃ pōṃ tathā kuṭcamūlavuṃ /
kṣīrēṇa kṣīrivṛkṣāṇāṃ kaṣāyaṃ sasitākaṇaṃ // Jyo_6.41 //

sēviccāl maṇḍalikṣvēḷaraktadūṣyaṃ keṭuṃ drutaṃ /
tathā mañjaṭṭi nannāṟi paciccuḷḷa kaṣāyavuṃ // Jyo_6.42 //

tirutāḷiyuṭē patraṃ piṣtvā veṇṇayumāyatå /
cāliccu talayil tēccāl keṭuṃ raktasravaṃ tadā // Jyo_6.43 //

veṇṇayuṃ tayiruṃ tēnuṃ koṭṭaṃ trikaṭu saindhavaṃ /
gṛhadhūmaṃ ca mañjaṭṭippoṭiyuṃ maramaññaḷuṃ // Jyo_6.44 //

icconnatellāmonniccu kūṭṭiccāliccukoṇṭatha /
sarvvaṃgaṃ tēccu marddippu maṇḍalikṣvēḷamāśu pōṃ // Jyo_6.45 //

raktamaṇḍalidaṣṭannu viśēṣiccuṃ śubhapradaṃ /
pālil paciccaracciṭṭu nellittoliyatil punaḥ // Jyo_6.46 //

mustācandanavuṃ cērttu neṟṟimēl tēccukoḷḷuka /
neṟṟinōvuṭanē tīruṃ jaṭharaṃ pukayunnatuṃ // Jyo_6.47 //

nētrarōgaṃ bhaviccīṭilatuṃ tīrnniṭumañjasā /
colluvan viṣavīkkaṅṅaḷ pōkkuvānauṣadhaṅṅaḷe // Jyo_6.48 //

punarnnavaṃ muriṅṅēṭe mūlavuṃ vākamūlavuṃ /
amukkuramatuṃ kūṭṭīṭṭaracciṭṭu puraṭṭuka // Jyo_6.49 //

ampāḻattoliyuṃ tadval vuṅṅinte toliyuṃ punaḥ /
tintriṇittoli māvinṟe toliyuṃ karaḷēkavuṃ // Jyo_6.50 //

vayampuṃ pāṭatan vēruṃ maññaḷennivayokkeyuṃ /
kāṭitannilaracciṭṭu tēccāl vīkkamoḻiññupōṃ // Jyo_6.51 //

unmattikkā turanniṭṭu kuru pāti kaḷañjatil /
kuṟaññonnuppumiṭṭiṭṭu kāṭi vīḻtti vetumpuka // Jyo_6.52 //

aracchuvīkkamuḷḷēṭattokkettoṭṭu puraṭṭukil /
ṃaṇḍlīviṣavīkkaṅṅaḷellāṃ pōymaṟayuṃ drutaṃ // Jyo_6.53 //

koṭṭaṃ takaravuṃ nalla rāmaccaṃ candanaṃ tathā /
madhukaṃ śāribāmūlamellāṃ tulyamaraccuṭan // Jyo_6.54 //

toṭṭutēccāl keṭuṃ vīkkaṃ kuṭiccāal viṣavuṃ keṭuṃ /
nasyattinnuṃ guṇaṃ tanne mūrddhāviṅkalumāmatå // Jyo_6.55 //

tamiḻāma yerikkinṟe mūlavuṃ viṣavēgavuṃ /
ñeriññil pāṭatanmūlaṃ vayampuṃ candanaṃ niśā // Jyo_6.56 //

aghōri uṅṅintoliyuṃ tulyamāyivayokkeyuṃ /
kāṭitannilaracciṭṭu tēccāl vīkamoḻiññupōṃ // Jyo_6.57 //

intuppuṃ paśuvinneyyuṃ kūṭṭippuṇṇil talōṭuka /
vīkavuṃ cūṭumannōvumoḻiññīṭumaśēṣavuṃ // Jyo_6.58 //

mṛṇāḷaṃ daśapuṣpaṃ ca vēmpāṭayamṛtuṃ niśā /
dīrghavṛntakarañjatvaktathā śigruśirīṣayōḥ // Jyo_6.59 //

punarnnavaṃ vacā bhūyaścandanaṃ śāribā kaṇā /
patthyā dārvvī śaṃbhumūlapāṭhāmēgharavaṃ tathā // Jyo_6.60 //

uśīramamarīmūlaṃ madhukaṃ śarapuṃ khavuṃ /
tulyaṃ kāṭiyatil piṣtvā tēppū vīkkamoḻiññupōṃ // Jyo_6.61 //

mārjjāravandinīpatraṃ karuvēppinṟe patravuṃ /
vēlipparuttiyilayuṃ tathā mārttāṇḍapatravuṃ // Jyo_6.62 //

tintriṇyummattapatraṃ ca kārttoṭṭiyuṭe patravuṃ /
śigrupatravumoppiccu kāṭinīrilaraccuṭan // Jyo_6.63 //

yōjippiccatinōṭoppamerumaccāṇakaṃ punaḥ /
kūṭṭiccāliccu raṇṭāyiṭṭaṃśiccu kiḻi keṭṭuka // Jyo_6.64 //

maṇpātrattilākkīṭṭu kāṭi vīḻttippataṟṟuka /
gōmūtrattil paciccāluṃ vēṇṭatillennu kēcana // Jyo_6.65 //

aṭaccu puka pōkāte pākaṃ ceytiṭṭeṭuttuṭan /
kiñcil cūṭōṭe taṭavū vīkkamuḷḷēṭamokkeyuṃ // Jyo_6.66 //

pāricca vīkkamāyīṭil taṭavū mūnnunēravuṃ /
ājyaṃ toṭṭu puraṭṭīṭṭu kāccikkoḷkennu kēcana // Jyo_6.67 //

ivayellāmiṭicciṭṭu piḻiññuḷḷa jalaṃ punaḥ /
kāccikkavōṣṇamākumpōḷ dhāra ceytīṭiluṃ guṇaṃ // Jyo_6.68 //

icconnatellāṃ pēṣiccu piraṭṭīṭukiluṃ tathā /
vīkkamellāmoḻiññīṭumēṟe nallū kiḻikriyā // Jyo_6.69 //

collāṃ maṇḍalitanṟe vīkkamuṭanē nīṅṅunna siddhauṣadhaṃ
vuṅṅinṟe tōlōṭavalpporī puḷidalaṃ pāṭakkiḻaṅṅuṃ vacā /
koññāṇintoli kāññirattiluḷavāṃ pulluṇṇi nalccandanaṃ
pinneccāru koḻiññilvēramarivēr nenmēnivākattoli // Jyo_6.70 //

paścāttatra kaḻañcivēraḻakinōṭākāśatārkṣyan punaḥ
cērnnīṭuṃ malar paccamaññaḷ daśapuṣpattōṭu vrīhikkari
nallōrīśvramūlivēratiniyuṃ
collāṃ muriṅṅāttoli
ennityādi samēna kāṭisalilē
piṣtva vraṇē lēpayēl // Jyo_6.71 //

śigru punarnnava maññaḷ vayampuṃ
candanapāṭayoṭīśvaramūli
yaṣṭiśirīṣañariññilumoppaṃ
tēykkiluṭan viṣavīkkamaṭaṅṅuṃ // Jyo_6.72 //

mātṛghāti vacā śaṃbhumūliyuṃ candanaṃ niśā /
vuṅṅuṃ rāmaccavuṃ piṣṭva tēppū vīkkamoḻiññupōṃ // Jyo_6.73 //

śuddhatōyē taḻacciṭṭu kalakkīṭṭatha candanaṃ /
dhārayiṭṭāloḻiññīṭuṃ viṣavaiṣamyamokkayuṃ // Jyo_6.74 //

kākkattoṇṭi kuruccūli śatamūlīṭe mūlavuṃ /
kaṭitanniliṭicciṭṭiṭṭatināl dhāra ceyyaṇaṃ // Jyo_6.75 //

viṣavuṃ vīkkavuṃ pinne nōvuṃ cūṭumaḻalccayuṃ /
tōdaṃ vēdana ityādiyellāṃ pōṃ dhārayāl dṛḍhaṃ // Jyo_6.76 //

vīkkaṃ pāramatāyīṭil tūkkudhāra kaḻikkaṇaṃ /
tūkkuṃ pātrattiliṭṭēccāl guṇaṃ niṃbadalaṃ tulōṃ // Jyo_6.77 //

kāraskarattinpulluṇṇi candanaṃ śatamūliyuṃ /
kaṟṟāḻanīruṃ kūśmāṇḍalatā ēraṇḍapatravuṃ // Jyo_6.78 //

oppiccu tōyē cērttiṭṭu dhāraceyvū nirantaraṃ /
uṭanēceytu koṇtīṭil poḷḷukilla viṣakṣataṃ // Jyo_6.79 //

śōphattinnuṃ guṇaṃ tanne viṣaṃ pōvatinuṃ tathā /
uṣṇicciṭṭuḷavākunna saṅkaṭaṃ palatuṃ keṭuṃ // Jyo_6.80 //

nālpāmaraṅṅaḷoppiccu kaṣāyaṃ vecceṭuttuṭan /
dūrvvārasamatuṃ pinne kadaḷīkandatōyavuṃ // Jyo_6.81 //

ellāṃ tulyaṃ kalarnniṭṭu kuṟukkū tīmmal veccatå /
nālonnu kuṟukunnēramatil candanavuṃ punaḥ // Jyo_6.82 //

aśvagandhamatuṃ nannāyaracciṭṭu kalakkaṇaṃ /
mandāgniyāl kuṟukkīṭṭu śarkkarappākamākiyāl // Jyo_6.83 //

vāṅṅikkoṇṭoru pātrattilākkittoṭṭu puraṭṭuka /
viṣavuṃ vīkkavuṃ tīruṃ nōvuṃ dāhamatuṃ keṭuṃ // Jyo_6.84 //

vraṇappeṭṭuvatennākil atinṟe viṣamaṅṅaḷuṃ /
duṣṭumellamoḻiññīṭuṃ poḷḷāvatinuṃ guṇaṃ // Jyo_6.85 //

ēkanāyakavērmēlttōl tanne veḷḷaṃ kūṭātaraccuṭan /
kinñcil kṛṣṇamatuṃ kūṭṭippuraṭṭū vraṇanāśanaṃ // Jyo_6.86 //

atutanne vaṟuttīṭṭu poṭiyākkiyeṭuttuṭan /
puṇṇiliṭṭiṭṭamarttīṭiluṭanē pōṃ tadā vraṇaṃ // Jyo_6.87 //

kāññirattinmēluṇtākuṃ pulluṇṇiyuṭe patravuṃ /
tathāmōtiravaḷḷīṭe patravuṃ koṇṭuvannuṭan // Jyo_6.88 //

ōrōmuṟamiṭicciṭṭu piḻivū nīriliṭṭatå /
tīmmal vaccukuṟukkīṭṭu śarkkarappākamākiyāl // Jyo_6.89 //

muttāṟimalarincūrṇṇamiṭṭiḷakkēṇamañjasā /
toṭṭutoṭṭu puraṭṭīṭṭu maṇḍalippuṇṇinokkayuṃ // Jyo_6.90 //

duṣṭaraktaṅṅaḷuṃ nīruṃ kēṭumellāmakannu pōṃ /
durggandhamēṟṟamuṇṭākumennāddōṣaṅṅaḷāśupōṃ // Jyo_6.91 //

pinneppuṇ varaḷānuḷḷa prayōgaṃ ceytukoḷḷuka /
ennal kala coṟiññīṭṭu poṭṭukillorunāḷumē // Jyo_6.92 //

purāṇanāḷikērājyaṃ nānāḻiyatu kāccuvān /
dūrvvārasaṃ nāl maṭaṅṅu kalkkaṃ madhukamēva ca // Jyo_6.93 //

kāccippākattil vāṅṅīṭṭu dhāraceyvū vraṇē punaḥ /
varttiyuṃ kūṭeyiṭṭēccāl maṇḍalippuṇṇupōṃ drutaṃ // Jyo_6.94 //

brahmiyuṃ dūrvvayuṃ kūṭeppiḻiññuḷḷoru nīratil /
paḻatāyuḷḷa tēṅṅanai kāccū kalkkasya maññaḷuṃ // Jyo_6.95 //

nālpāmarattōl madhukaṃ vyōṣavuṃ malayōlbhavaṃ /
teccivērumatoppiccu kūṭikkācciyaraccatå // Jyo_6.96 //

tuḷiccukoḷvū puṇṇiṅkal dhārayuṃ viṣanāśanaṃ /
talkalkkaṃ parimarddiccu puraṭṭikkoḷkayuṃ guṇaṃ // Jyo_6.97 //

ñaṭṭāñaṭuṅṅayuṃ dūrvvā ceṟutāṃ kaṭalāṭiyuṃ /
murukkin patravuṃ paccamaññaḷuṃ koṇṭiṭiccuṭan // Jyo_6.98 //

piḻiññuṇṭāyatōyattil tēṅṅānaipākamācarēl /
kalkkattinnu vayampēkanāyakaṃ maramaññaḷuṃ // Jyo_6.99 //

ceṟṟivēr pāṭatanmūlamuṟitūkki kaṭutrayaṃ /
mañjiṣṭhā candanaṃ śyāmā samāṃśaṃ cērttukoṇṭiva // Jyo_6.100 //

venteṭuttu vraṇē dhāra ceyvū kṣvēḷakṣataṃ keṭuṃ /
ēkanāyaka vērmēlttōl kaṣāyaṃ vecceṭuttatil // Jyo_6.101 //

nālonnu neyyuṃ cērttiṭṭu śanairmmandāgninā pacēl /
kaṣāyanīrōṭoppiccu kaṟukakkuḷḷanīratuṃ // Jyo_6.102 //

jātipatrarasaṃ pāti pāti nāraṅṅanīratuṃ /
cērttukoḷḷuka kalkkattinnatra pūrvvoktamūlavuṃ // Jyo_6.103 //

kāccivāṅṅippuraṭṭikkoḷkāśu tīruṃ viṣavraṇaṃ /
tathā paṅåkti prasūnaṅṅaḷ piḻiññuṇṭāya nīriluṃ // Jyo_6.104 //

kāccikkoḷḷāṃ tatra kalkkaṃ kāññirattinṟe pallavaṃ /
nanmaññaḷapi vempāṭuṃ tāmpūlaṃ yaṣṭi śāribā // Jyo_6.105 //

aghōri nīlikāmūlaṃ vacā candanayugmavuṃ /
kūṭṭi ventu niṣiñcēttadå vraṇaśōdhanarōpaṇaṃ // Jyo_6.106 //

itinṟe kalkkavuṃ nannu pēṣicciṭṭupuraṭṭuvān /
pārantivairīmūlaṅṅaḷ nālpāmaratin toli // Jyo_6.107 //

palamōrōnnitellāmaṅṅāṟiṭaṅṅaḻi nīratil /
kaṣāyaṃ vecceṭuttiṭṭu nālonnāyālatil punaḥ // Jyo_6.108 //

nānāḻi nāḷikērājyaṃ paḻatāyatu cērttuṭan /
pākaṃ ceyvū tatra pinne ceṟunāraṅṅanīratuṃ // Jyo_6.109 //

piccakattilatan nīruṃ raṇṭumōrōriṭaṅṅaḻi /
dūrvvārasaṃ tu tailārddhaṃ kūṭṭikkoḷkayatil punaḥ // Jyo_6.110 //

sphōṭikā brahmi pullāññi parppaṭaṃ kiṃśukacchadaṃ /
sindhusnāyī paccamaññaḷ pēccurattinṟe patravuṃ // Jyo_6.111 //

tulyaṃ kaṇṭu piḻiññuḷḷa veḷḷavuṃ raṇṭiṭaṅṅaḻi /
cērttu koṇṭiha kalkkattinnaśvagandhaṃ nataṃ vacā // Jyo_6.112 //

pāṭhā haridrāyugmaṃ ca candanaṃ viṣavēgavuṃ /
triphalā rohiṇī śyāmā madhukaṃ tryūṣaṇaṃ jaṭā // Jyo_6.113 //

nālppāmarattōl pullāññikkāyuṃ veṟṟilayenniva /
ōrō veḷḷippaṇattūkkamellāṃ pēṣiccukoṇṭatil // Jyo_6.114 //

yōjiccu kāccikkoḷḷēṇamatha karppūravuṃ punaḥ /
turiśuṃ kṛṣṇamimmūnnuṃ tūkkaṃ mañcāṭiyōṭiṭa // Jyo_6.115 //

akṣabījaṃ kaḻañconnu marddayitvā tu yōjayēl /
kramāl sūkṣiccukoṇṭēvaṃ pacēnmandāgninā bhiṣakå // Jyo_6.116 //

pākattiṅkalaracciṭṭu hōmippū dīptavahniyil /
hōmaśēṣamatāṃ tailaṃ guruvandanapūrvvakaṃ // Jyo_6.117 //

toṭṭukoṇṭu japicciṭṭu dhāraceyvū viṣakṣatē /
duṣṭaraktajalasrāvadurggandhaviṣamādiyuṃ // Jyo_6.118 //

vraṇavuṃ tatsamīpattinnuṇṭākuṃ coṟiyenniva /
ellāṃ śamiccupōṃ śīghraṃ nādikūccunnatuṃ tathā // Jyo_6.119 //

maṇdalippuṇṇinnatyartthaṃ nannu maṟṟuḷḷa puṇṇinuṃ /
kalkkaṃ tanne vraṇaṃ tīrppān pōruṃ piṣtvā piraṭṭukil // Jyo_6.120 //

`epārantyādi'yatāmētattailaṃ mukhyaṃ vraṇāpahaṃ /
āturanṟe śarīrattil dōṣavaiṣamyamōrttuṭan // Jyo_6.121 //

yuktadivyauṣadhairēva vyantirāhiviṣam harēl
pūvvāṅkuṟuntala muyalccevi viṣṇudūrvvā // Jyo_6.122? //

kayyunnyuḻiñña tirutāḷi nilappanā ca
mukkuṟṟiyuṃ ceṟuvuḷā daśapuṣpanāmamellāmaṟiññatinu
vandana ceyka nityaṃ // Jyo_js6.123? //


iti jyōtsnikā cikitsāyāṃ maṇḍalicikitsādhikāraḥ
[7]rājilaviṣattinnå
rājilattin viṣattinnuṃ collūnnū ñān cikitsakaḷ /
veḷḷaṃkācciyatilpinne viśvaṃ pēṣiccupāyayēl // Jyo_7.1 //

tippalī saindhavaṃ raṇṭuṃ tulyamāyiṭṭaraccuṭan /
kavōṣṇamāya veḷḷattil kuṭippū viṣaśāntayē // Jyo_7.2 //

veḷutta śarapuṃkhattin vēraraccu kuṭikkalāṃ /
vayampuṃ muḷakuṃ kūṭṭippēṣicciṭṭuṃ kuṭikkalāṃ // Jyo_7.3 //

nālonnu śuṇṭhiyuṃ kūṭṭi nīlikāmūlavuṃ tathā /
tryūṣaṇaṃ tanne pēṣiccu kuṭikkāṃ kōṣṇavāriyil // Jyo_7.4 //

nārakattiluḷāyuḷḷa pulluṇṇiyuṭe patravuṃ /
cukkuṃ kūṭṭiyaracciṭṭu sēvippu rālviṣaṃ keṭuṃ // Jyo_7.5 //

intuppuṃ kaṇayuṃ tēnil tulyamāyiṭṭaraccuṭan /
gōmayattin jalaṃ tannil kuṭippū rālviṣāpahaṃ // Jyo_7.6 //

arēṇukamatuṃ nalla koṭṭavuṃ cukku tippali /
maricaṃ gṛhadhūmaṃ ca rōhiṇyativiṣābhyā // Jyo_7.7 //

tēnuṃ kōṣṇāṃbuvuṃ kūṭṭīttivayellāmaraccuṭan /
kuṭippū rājilōlbhūtaviṣamāśu śamiccupōṃ // Jyo_7.8 //

maramaññaḷatuṃ nalla gōrōcanamatuṃ punaḥ /
saindhavēna samaṃ piṣtvā kuṭippū garaśāntayē // Jyo_7.9 //

nantyārvvaṭṭamatinmūlaṃ rājilānāṃ viṣē pibēl /
araccu gōpikākandaṃ svātmatōyē pralēpayēl // Jyo_7.10 //

takaraṃ laśunaṃ vyōṣaṃ samāṃśamivayokkeyuṃ /
tuḷasīpatratōyattilaracciṭṭu vilēpayēl // Jyo_7.11 //

kāyaṃ kaṇayumintuppuṃ nannāṟi karaḷēkavuṃ /
prasravattilaracciṭṭu toṭṭutēppū viṣakṣayaṃ // Jyo_7.12 //

periṅkurumpayuṃ vēppintoliyuṃ viṣavēgavuṃ /
vyōṣamintuppumoppiccu tēppū śēṣaṃ kuṭicciṭū // Jyo_7.13 //

mūrddhāviṅkalumiṭṭīṭāṃ nasyattinnuṃ guṇaṃ tathā /
rājilattinkulattinṟe kākōḷamakhilaṃ keṭuṃ // Jyo_7.14 //

kaphamēṟṟamatuṇṭākilamṛtuṃ muḷakuṃ samaṃ /
araccu kōṣṇatōyattil kuṭikkil kaphamāśupōṃ // Jyo_7.15 //

inñcinīrilaracciṭṭu maricaṃ tēnumāyuṭan /
kuṭiccāluṭanē tīruṃ kaphavaiṣamyamokkeyuṃ // Jyo_7.16 //

vyōṣavuṃ māṣavuṃ kaṇṇileḻutū tuḷasīrasē /
viṣasuptanuṇarnnīṭuṃ tathā bakuḷabījavuṃ // Jyo_7.17 //

eriññikkurutanbījaṃ maricaṃ kūṭṭiyuṃ tathā /
nasyāñjanaṅṅaḷ mumpēvayellāṃ yuktyā prayōjayēl // Jyo_7.18 //

kāḷōdarāhi daṃśiccal gōpīcandanamenniva /
tulyāṃśamāyippēṣiccu liptvā viṣaṃ harēl // Jyo_7.19 //


iti jyōtsnikā cikitsāyāṃ rājilacikitsādhikāraḥ



[8]cikitsākramādhikāraṃ
karaḷēkaṃ ca kayyuṇṇi vacā kāyaṅṅaḷenniva /
prasravē bhṛṃgatōyē vā piṣṭvā mūrddhni vvilēpayēl // Jyo_8.1 //

pāalil paciccu nellikka mūrddhāviṅkaliṭāṃ tathā /
nannāri candanaṃ kūṭeyaracciṭṭumiṭāṃ punaḥ // Jyo_8.2 //

karppūraṃ nīlikāmūlamuttamāṃgē talōṭuka /
tirutāḷiyatuṃ raṇṭumaññaḷuṃ kūṭṭiyuṃ tathā // Jyo_8.3 //

nenmēnivākayuṃ pāṭakkiḻaṅṅuṃ nānnu mūrddhani /
intuppākāśatārkṣyaṃ ca kūṭṭiyuṃ talamēliṭāṃ // Jyo_8.4 //

brahmi rōhiṇi muttaṅṅa piṣṭvā śirasi lēpayēl /
gōpikā gandhsāraṃ ca veṇṇayuṃ kūṭṭiyuṃ tathā // Jyo_8.5 //

uṟitūkkiyatuṃ nalla māñci koṭṭamamukkuraṃ /
araccu talayil tēppū tathā mañcaṭṭi dūrvvayuṃ // Jyo_8.6 //

kurumpa takaraṃ kāyaṃ yōjippiccumiṭāṃ tathā /
niṃbadūrvvā karañjattōlivayuṃ nānnu mūrddhani // Jyo_8.7 //

candanōśīrasindhūttha viṣavēgaṃ kaṭutrayaṃ /
kayyuṇṇinīrilppēsiccu mūrddhāviṅkaliṭāṃ tathā // Jyo_8.8 //

sirāvēdhaṅṅaḷ ceytiṭṭuṃ raktaṃ nīkkuka daṣṭane /
daṃśiccatinṟe mēlbhāgaṃ kīṟīṭṭuṃ cōranīkkaṇaṃ // Jyo_8.9 //

kanmaṣaṅṅaḷirikkunna sandhiyiṅkannumaṅṅine /
skandhē pṛṣṭhēpyūrudēśē jānunōrmmōkṣayēl kramāl // Jyo_8.10 //

uḷḷaṃkai raṇṭiluṃ tadval pādadvandvatalattiluṃ /
neṟṟimēlninnumavvaṇṇaṃ pañcasthānaṅṅaḷiṅṅane // Jyo_8.11 //

pradhānamāyiccollunnu raktaṃ nīkkuvatinniha /
prāṇasandēhamennākil mūrddhāvil kīṟi nōkkiṭāṃ // Jyo_8.12 //

yuktyā maṟṟuḷḷa dēśattu kīṟēṇṭivarumēkadā /
tattal kālōcitaṃ ñjātvakuryāl paṭumatirbhiṣak // Jyo_8.13 //

ōrōdēśattukīṟēṇṭuṃ śastrattinṟe kramaṅṅaḷuṃ /
marmmavuṃ maṟṟumellāmē nirṇṇayiccācarēdidaṃ // Jyo_8.14 //

mattanuṃ kṣīṇanuṃ pinnekkātarannuṃ viṣaṇṇanuṃ /
kṛśanuṃ sthūladēhikkuṃ rōgamuḷḷavanuṃ tathā // Jyo_8.15 //

paidāhamēṟṟamuḷḷōrkkuṃ vṛddhanuṃ bālakannapi /
garbhamuḷḷa janattinnuṃ kīṟīṭarutu nādiye // Jyo_8.16 //

icconnavarkku raktatte koṃpuvacciṭṭu nīkkaṇaṃ /
aṭṭayiṭṭuṃ kaḷaññīṭāṃ sirāvēdhaṃ vivarjjayēl // Jyo_8.17 //

ēṟṟaṃ naṭannuvannōrkkuṃ saṃgamakṣīṇanuṃ punaḥ /
raktaṃ śṛṃgādikaḷkkoṇṭuṃ nīkkollennupadēśamāṃ // Jyo_8.18 //

daṣṭanṟe dēhattiṅkannu raktaṃ nāḻi kaḷaññīṭāṃ /
atilēṟṟaṃ kaḷaññīṭil nānādhātukṣayaṃ varuṃ // Jyo_8.19 //

duṣṭaraktaṅṅaḷellāmē nīkēṇaṃ tal kaṟuttatāṃ /
kausuṃbhapuṣpavarṇṇattil raktaṃ kaṇṭāl samāpayēl // Jyo_8.20 //

kālākālaṅṅaḷuṃ pinnebalābalaviśēṣavuṃ /
nirūpiccatuceyyēṇaṃ buddhimānāya mānuṣan // Jyo_8.21 //

viṣāturanṟe bhuktikku navarattaṇḍulaṃ śubhaṃ /
raṇṭumāsattiluṇṭākuṃ nellellāṃ guṇamēṟṟavuṃ // Jyo_8.22 //

varakuṃ tinayuṃ nannu kōdravaṃ muḷanellumāṃ /
cennellariyumavvaṇṇaṃ maddhyamaṃ ceṟupuñcapōl // Jyo_8.23 //

cūrrṇṇiccu tippalīcukkumannattil cērttukoṇṭatå /
neyyuṃ ceruparippōtuṃ kūṭe bhakṣikka daṣṭakan // Jyo_8.24 //

kēvalaṃ cōṟutānuṇṭāl matiyenniha kēcana /
ūṇinnoṭukkamintuppuṃ vyōṣavuṃ kāṭiyil pibēl // Jyo_8.25 //

kaññiyennālatil cukku ceṟucīra punarnnavaṃ /
iṭṭukoṇṭiha vecciṭṭu ceṟucūṭōṭe pāyayēl // Jyo_8.26 //

amarīmūlavuṃ pinne jerijjil vājigandhavuṃ /
kūṭṭīṭṭu kaññi veccīṭāṃ takaraṃ kūṭṭiyuṃ tathā // Jyo_8.27 //

kaṟikku śākavarggattil ceṟucīra guṇaṃ tulōṃ /
tathā vēlipparuttīṭe patravuṃ puṣpavuṃ guṇaṃ // Jyo_8.28 //

mīnaṅṅāṇiyatuṃ koḷḷāṃ muttaḷuṃ kuppamaññaḷuṃ /
jīvantīpatrapuṣpaṃ ca karintāḷiyatuṃ tathā // Jyo_8.29 //

kūśmāṇḍaṃ veḷḷarikkāyuṃ kayppakkā ca paṭōlavuṃ /
koḷḷāṃ cuṇṭaṅṅayuṃ tadval kaṇṭarikkayatuṃ punaḥ // Jyo_8.30 //

kaṟutta kadaḷikkāyuṃ koḷḷāṃ daṣṭannu kūṭṭuvān /
māṃsattil kīritanṟēyuṃ mayilinṟētumuttamaṃ // Jyo_8.31 //

kuyilmāṃsamatuṃ koḷḷāṃ paralmīnuṃ tathaiva ca /
maddhyamaṃ puḷḷimānāma śalyamāṃsavumaṅṅine // Jyo_8.32 //

matsyamāṃsaṃ viṣaṃ tanne staṃbhippikkumatēṟṟavuṃ /
varddhippikkayatuṃ ceyyuṃ muḷḷukūṭāte kūṭṭukil // Jyo_8.33 //

iñciyuṃ ceṟunāraṅṅā paḻētāṃ kaṇṇimāṅṅayuṃ /
kūṭe nanniha daṣṭannu bhuktikkennāryyasammataṃ // Jyo_8.34 //

uḷḷi kāyavumintuppuṃ maricaṃ cukku maññaḷuṃ /
cērttukoḷḷū kaṟikkellāṃ viṣaśāntikaraṃ paraṃ // Jyo_8.35 //

kṣīraneyyādiyāyuḷḷa pañcagavyaṃ viṣāpahaṃ /
kālōcitaṅṅaḷōrkkāññālatutannēnnyathā bhavēl // Jyo_8.36 //

śāstrēṣu matabhēdaṅṅaḷ palatuṇṭu cikitsayil /
pramāṇamatinācāryyaniyōgaṃ tanne kēvalaṃ // Jyo_8.37 //

tailaṃ tāṃbūlamappaṃ guḷamoṭu puḷiyuṃ
sarṣapaṃ tēṅṅga mōruṃ
kṣāradravyaṃ ca māṃsaṃ dadhiyoṭu surayuṃ
śākamatyantabhukti
atyuṣṇaṃ cēkṣu daṇḍaṃ panasavumaviluṃ
tōra māṣaṃ kulasthaṃ
nityaṃ varjjyaṃ viṣārttairyuvatisukhamathō
ddhvānadhūmātapāśca // Jyo_8.38 //

tuhinapavanasēvā dhūḷiyēlkkennatuṃ
maṟṟarutihapadasañcāraṅṅaḷuṃ daṣṭakānāṃ /
tadanu bahulakōpaṃ cittaśōkaṃ ca hāsaṃ
punariha pakalnidrāṃ cāpi varjjikka daṣṭan // Jyo_8.39 //

atyuccaṃ paṟa kennatuṃ pariharēdvyāpādacintāṃ
tathā niṣṭhūrrōktikaḷ śāpavākyamavayuṃ
varjjikka kēḷkkunnatuṃ pinnē mānasadēhapīdakaḷ varuttīṭunna
karmmaṅaḷaṅṅellāṃ varjjyamitennu tanne nitarāṃ
prōktaṃ bhiṣakbhiḥ purā // Jyo_8.40 //

prābalyattil kuṭicciṭāṃ moḻakkāḻakkatāṃ jalaṃ /
bālanmārkkatilarddhaṃ pōl kuṭikkunnouṣadhaṃ punaḥ // Jyo_8.41 //

tānnikkatan pramāṇattil kalakkīṭṭu kuṭikkaṇaṃ /
lēhyaṅṅaḷellāṃ mummūnnu kaḻañcītiha bhakṣayēl // Jyo_8.42 //

puraṭṭunnauṣadhaṃ kēmaṃ nellinōṭottirikkaṇaṃ /
añjanaṅṅaḷ yavattōḷaṃ nīḷattileḻutū dṛśōḥ // Jyo_8.43 //

nasyaṅṅaḷ nāsikayāṃ tu pantiraṇṭītu tuḷḷikaḷ /
dhārayuṃ ceyka yāmārddhaṃ tadarddhamiti kēcana // Jyo_8.44 //

ēraṇḍāṅkōlapatraṅṅaḷaṭakkāmaṇiyan punaḥ /
tintriṇī bhūmitālattin patravuṃ niṃbapatravuṃ // Jyo_8.45 //

karañjalāṃgalīvāka bakuḷattinṟe patravuṃ /
ivayōrōnnummīraṇṭuṃ viṣaśaktikku takkatå // Jyo_8.46 //

kāṭi tannil pataṟṟīṭṭu nālonnu kuṟukīṭināl /
atukoṇṭu viyarppippū yathānyāyaṃ viṣārttane // Jyo_8.47 //

munivṛkṣakaṣāyēṇa svēdippikkāmatenniye /
tena tanne pacicciṭṭuṃ viyarppikkāṃ viṣārttane // Jyo_8.48 //

viyarppu māṟiyāl tailaṃ tēppū kācciyatañjasā /
nannaṟi vākakkuruvuṃ nocci pūvvāṅkuṟuntala // Jyo_8.49 //

ivayiṭṭiṭṭu jalaṃ vecciṭṭeṭṭonnu kuṟukīṭināl /
atukoṇṭu kuḷippikka kōṣṇamāmpōḷ viṣārttane // Jyo_8.50 //

maññaḷuṃ tānitan tōluṃ viṣavēgamatuṃ punaḥ /
vētu veccuṃ kuḷippikkāṃ koḷḷāṃ svēdōktamāyatuṃ // Jyo_8.51 //

vayampuṃ laśunaṃ kiñcil saindhvattinṟe cūrṇṇavuṃ /
pāṟṟikkoḷḷu kuṭiccīṭānuḷḷa mandōṣṇavāriyil // Jyo_8.52 //

viyarppikkayatuṃ tadval kuḷikkennuḷḷatuṃ punaḥ /
pakalē ceytu koḷḷēṇaṃ rātryil parivarjjayēl // Jyo_8.53 //

pālil paciccu nellikkā piṣtvā mūrddhani lēpayēl /
kuḷiccāluṭane cukkuṃ vākamūlamatuṃ pibēl // Jyo_8.54 //

amarīniṃbapatraṅṅaḷ vitaṟikkoṇṭatil punaḥ /
kiṭannīṭuka nanēṟṟaṃ viṣaśāntikku daṣṭanå // Jyo_8.55 //

viṣaṃ nilkkunnatin mītēyuḷḷa dhātu cikitsaye /
ceytukoḷḷēṇamallāykil viṣaṃ mēlppoṭṭupōṃ drutaṃ // Jyo_8.56 //

sēviccōrauṣadhattinnuṃ vīryyaṃ pōrātepōkiluṃ /
dhātuyōgyamatallāte cikitsiccīṭukiluṃ tathā // Jyo_8.57 //

viṣaṃ bhinniccu bhinniccu sandhitōṟumirunnupōṃ /
appōḷ sandhukkaḷellāmē taḷaruṃ kampavuṃ varuṃ // Jyo_8.58 //

dāhavuṃ maṟṟu dēhattil nānāpīdakaḷuṃ varuṃ /
mōhaṃ tānuḷavāyennuṃ varuṃ kālaviḷaṃbanē // Jyo_8.59 //

ñaṭṭāñaṭuṅṅatanmūlaṃ kaṣāyaṃ veccupālatil /
kuṭiccāluṭanē tīruṃ staṃbhicca viṣamokkayuṃ // Jyo_8.60 //

rasmōṭukalarnnīṭṭu samūlaṃ nilanārakaṃ /
pēṣicceṭuttu tēkkēṇaṃ daṣṭamāṃ dēhamokkavē // Jyo_8.61 //

staṃbhicca viṣamellāṃ pōṃ sandhisādādiyuṃ keṭuṃ /
tōyadhārayatuṃ nannu viṣaśāntikku kēvalaṃ // Jyo_8.62 //

viṣavuṃ dāhavuṃ mōhaṃ bhrāntumālasyamuṣṇavuṃ /
maṟṟumellāṃ samippānaṅṅēṟṟaṃ nannu jalaṃ tulōṃ // Jyo_8.63 //

muṟiyāte viṟakkōḷaṃ jaladhāra kaḻiccuṭan /
jāḷyaśāntikku tōyattil maricappoṭi pāyayēl // Jyo_8.64 //
auṣadhaṅṅaḷatellāmē tattatsamayamōrttuṭan /
ceytukoḷḷukayuṃ vēṇaṃ paścāl garaḷaśāntayē // Jyo_8.65 //


iti jyōtsnikācikitsāyāṃ cikitsākramādhikāraḥ


[9]lēhyatailādikramaṃ
nīlīpatraṃ taṇḍulīyaṃ raṇṭuṃ kuṭṭippiḻiññuṭan /
pañcassarayatuṃ cērtu lēhyamāypakamācarēl // Jyo_9.1 //

vyōṣaṃ takaramintuppuṃ sūkṣmamāyippoṭiccatil /
pākē yōjiccu koṇṭāśu sēvippū viṣanāśanaṃ // Jyo_9.2 //

daśapuṣpaṃ piḻiññuḷḷatōyaṃ tannilumaṅṅinē /
sēvippū lēhyamuṇṭākki viṣamāśu śamiccupōṃ // Jyo_9.3 //

nīlikāmulavuṃ pāṭakkiḻaṅṅuṃ viṣavēgavuṃ /
brahmiyuṃ tulyamellāmē kaṣāyaṃ veccu koṇṭatå // Jyo_9.4 //

eṭṭonnāyāl piḻiññiṭṭu sitayuṃ cērttukoṇṭiha /
lēhyaṃ samācarēl pākē madhuvuṃ cērttu koḷḷaṇaṃ // Jyo_9.5 //

vayampuṃ candanaṃ vyōṣaṃ aśvagandhaṃ trijātakaṃ /
mustāsaindhvakāyaṅṅaḷ cūrṇṇavuṃ yōjayēl tadā // Jyo_9.6 //

sarppādikaḷ viṣattinnuṃ mūṣikādiviṣattinuṃ /
nannēṟṟaṃ kukṣirōgādiyellāṃ pōvatinuṃ guṇaṃ // Jyo_9.7 //

viṣaśānti varuttunnōrauṣadhaṅṅḷ paciccuṭan /
yuktyā nirmmiccu lēhyaṅṅaḷellāṃ nannu viṣāmayē // Jyo_9.8 //

ippaṟañña marunnellaṃ mukkuṭikkuṃ guṇaṃ tathā /
āṭṭin mōr tanne koḷḷēṇaṃ māhiṣaṃ gavyavuṃ tyajēl // Jyo_9.9 //

tailaṃ dūrvvāmṛtarasē kāccittēppū viṣāpahaṃ /
madhukaṃ candanaṃ rātridvadvavuṃ kalkkamāyiha // Jyo_9.10 //

tathā kayyuṇṇi nīrttannil kāccuṃ tailavumuttamaṃ /
atinnukalkkaṃ madhukaṃ vājigandhaṃ vacāpi ca // Jyo_9.11 //

śatakratulatānīlīpatraṅṅaḷkkuḷḷa nīratil /
tailaṃ pacikka kalkkattinnuśīraṃ dēvadāruvuṃ // Jyo_9.12 //

candanaṃ yaṣṭikā śyāmā takaraṃ maññaḷuṃ tathā /
mustā phalatrayaṃ koṭṭaṃ samāṃśaṃ cērttukoṇṭiha // Jyo_9.13 //

mandāgniyil pacicciṭṭu pākaṃ sūkṣiccariccuṭan /
tēccukoṇṭu kuḷippikka niśśēṣaviṣanāśanaṃ // Jyo_9.14 //

dūrvvānālpāmarattoyyē pacēttailaṃ viṣāpahaṃ /
nannāṟicandanaṃ nīlīmēghanādaṃ ca kalkkamāṃ // Jyo_9.15 //

amṛtuṃ daśapuṣpaṅgaḷ piḻiññuḷḷa rasattiluṃ /
kāccittēccīṭalāṃ tailaṃ kalkkattinnu kaṭutrayaṃ // Jyo_9.16 //

viṣavēgamatuṃ pāṭakkiḻaṅṅuṃ raṇṭumaññaḷuṃ /
candanaṃ śāribāmūlaṃ mustāa rasnā ca māñciyuṃ // Jyo_9.17 //

tulyāṃśamṃ ivayellāmē kūṭṭikkācciya tailavuṃ /
tēccāl viṣaṅṅaḷellāmē tīruṃ arōgyavuṃ varuṃ // Jyo_9.18 //

amṛtinvaḷḷi pāccoṟṟi vilvaṃ nellikkayenniva /
palaṃ mummūnnitōrōnnu veḷḷaṃ pantraṇṭu koṇṭatil // Jyo_9.19 //

kaṣāyaṃ veccu koṇṭāśu nālonnāyālatil punaḥ /
nānāḻiyeṇṇayuṃ cērttiṭṭatra kayyuṇṇi nīratuṃ // Jyo_9.20 //

dūrvvarasamatuṃ pāluṃ raṇṭumōrōriṭaṅṅaḻi /
cērttukoṇṭatu kāccēṇaṃ sūkṣiccu mṛduvahniyil // Jyo_9.21 //

candanōśīratakarasuradārvvapi mājñiyuṃ /
koṭṭaṃ mañcaṭṭi karppūramaśvagandhaṃ jalaṃ punaḥ // Jyo_9.22 //

ēlaṃ patimukaṃ tadvanmadhukaṃ carmmapatravuṃ /
kalkkamāyivayellāmē cērttu kācciyaraccatå // Jyo_9.23 //

tēccukoḷka bhujaṃgānāṃ trividhānāṃ viṣaṅṅaḷuṃ /
kīṭākhulūtagōdhādi jātamāyavayuṃ punaḥ // Jyo_9.24 //

sthāvarōtthamatāyuḷḷa viṣaṅṅaḷ vividhaṅṅaḷuṃ /
tailēnānēna tīrrnniṭumāśu maṟṟuḷḷa rōgavuṃ // Jyo_9.25 //

candanṃ madhukaṃ raṇṭuṃ kaṣāyaṃ veccatil punaḥ /
tailaṃ kāccuka kalkkattinnavayuṃ naṟunīṇṭiyuṃ // Jyo_9.26 //

nānāviṣāmayē patthyamētattailaṃ purātanē /
nṛṇāṃ tu paittika kṣvēḷē raktadūṣyē viśēṣataḥ // Jyo_9.27 //

iṭiccu nīlikāpatraṃ piḻivū ceṟucīrayuṃ /
nāḻineykkatu nānāḻinīruṃ tanmūlakalkkavuṃ // Jyo_9.28 //

venteṭuttatu sēviccāl garamellāmoḻiññu pōṃ /
annattilkkūṭṭiyuṇṭāluṃ veṇṭatilla viṣaṃ keṭuṃ // Jyo_9.29 //

avalppori kṣvēḷavēga kvāthē tryūṣaṇakalkkitē /
vipacēl gōghṛtaṃ nānā viṣaśāntikaraṃ paraṃ // Jyo_9.30 //

nīlīmūlaṃ palaṃ raṇṭu vēppintōl palamonniha /
karañjapatravuṃ tadval catuṣprasthajalē pacēl // Jyo_9.31 //

nālonnuśēṣamuḷḷappoḷ nāḻi neyyuṃ pakarnnuṭan /
kalkkattinnamarī mūlaṃ vacā vyōṣaṃ niśādvayaṃ // Jyo_9.32 //

yaṣṭīkaliṃgaṃ sindhūtthamaśvagandhaṃ nataṃ punaḥ /
candanaṃ mustayuṃ pāṭakkiḻaṅṅuṃ viṣavēgavuṃ // Jyo_9.33 //

kūṭṭi ventitusēvikka viṣamē+api viṣāmayē /
talkṣaṇāl kṣvēḷamakhilaṃ sarppamūṣādi saṃbhvaṃ // Jyo_9.34 //

śāntiṃ prayāti martyānāmasyavīryyaprabhāvataḥ /
amṛtōpamamatyartthaṃ nāmnā nīlīghṛtaṃ tvidaṃ // Jyo_9.35 //

brahmikuttippiḻiññu tōyaṃ neyyil caturgguṇaṃ /
laśunaṃ jīrakaṃ raṇṭumintuppuṃ viṣavēgavuṃ // Jyo_9.36 //

pāṭhā haridrāyugmaṃ ca vacā vyōṣaṃ yavāṣakaṃ /
rōhiṇyativiṣā patthyā rāmaṭhaṃ malayōlbhavaṃ // Jyo_9.37 //

kalkkattinniva kūṭṭīṭṭu ventusēvikka neyyitå /
samastaviṣarōgaḷ śūlayuṃ bhaktarōdhavuṃ // Jyo_9.38 //

bālanmārkkirakoṇṭuṇṭāṃ daṇḍavuṃ pāṇḍu kāmila /
ityādiyellāṃ tīrnnīṭuṃ varddhikkuṃ buddhividyayuṃ // Jyo_9.39 //

pāṭhā dārvvī paṭōlaṃ ca parppaṭaṃ brahmi niṃbavuṃ /
yavāṣaṃ rōhiṇī tulyamivayellāṃ paciccuṭan // Jyo_9.40 //

nālonnāyāl piḻiññiṭṭu ghṛtavuṃ cērttukoṇṭatil /
pākē candanavuṃ mustā puttiriccuṇṭamūlavuṃ // Jyo_9.41 //

kaṇā kaliṃgaṃ trāyantī kalkkīkṛtya samantataḥ /
sūksiccariccu sēvippū nānā viṣavināśanaṃ // Jyo_9.42 //

viśēṣānmaṇḍalikṣvēḷa kṣatavuṃ duṣṭaraktavuṃ /
śōphadurggandhatōyaṅṅaḷ nissravikkunnatuṃ keṭuṃ // Jyo_9.43 //

maṟṟuṃ kākōḷajālattāl saṃbhvikkunna pīdakaḷ /
ellāṃ śamiccupōṃ śīghraṃ dāhāpasmāravuṃ tathā // Jyo_9.44 //

coṟi kuṣṭhaṅṅaḷ pāṇḍvādi kāmilā bhramamenniva /
maṟṟu cittaprakōpattāluṇṭākunnavayokkayuṃ // Jyo_9.45 //

tīrnnupōṃ kāntiyuṃ puṣṭi dēhārōgyādiyuṃ varuṃ /
śuddhamatyantamētattu dēvairapi supūjitaṃ // Jyo_9.46 //

amarīmūlatōyaṃ ca talpatrarasavuṃ samaṃ /
caturbhāgaṃ ghṛtaṃ cērttu pacēttanmūlakalkkitaṃ /
sēvippū viśvakākōḷē paittikē tu viśēṣataḥ // Jyo_9.47? //

iti jyōtsnikā cikitsāyāṃ lēhyatailādikramādhikāraḥ


sudhākalādi nirūpaṇaṃ

[10]agnilakṣaṇaṃ
eṇṇa nai ventukāccīṭu hōmiccāluḷḷa lakṣaṇaṃ /
pāvakan nīla varṇṇattil jvaliccāl maraṇaṃ phalaṃ // Jyo_10.1 //

raktavarṇṇamatāyīṭil phalaṃ klēśamatāyvaruṃ /
nirartthaṃ phalamāṃ pinne veḷuttākilatinniha // Jyo_10.2 //

piṃgaliccu jvaliccīṭil varumicchāphalaṃ drutaṃ /
āśrayaṅṅaḷatuṃ kūṭe cintippū matimānbhiṣak // Jyo_10.3 //

agnijvāla kiḻakkōṭṭu pāññīṭil kāṃkṣitaṃ varuṃ /
agnikōṇattatennākil agnibhītiyatāṃ phalaṃ // Jyo_10.4 //

dakṣiṇē prāṇanāśaṃ ca kanyānāṃ cittavibhramaṃ /
śāntitanne phalaṃ cellāṃ pāvakē paścimāśrayē // Jyo_10.5 //

vāyukōṇattu cāññīṭil guṇamilliha rōgiṇāṃ /
vahnijvāla vaṭakkākil mṛtiyilla śubhṃ phalaṃ // Jyo_10.6 //

īśānakōṇattākumpōḷ phalaṃ maṃgalamāyvaruṃ /
kattitteḷiññu mēlppōṭṭu tannē jvālakaḷeṅkilō // Jyo_10.7 //

rōgaśāntiyumāyussuṃ maṟṟuḷḷicchakaḷuṃ tathā /
sadyōlabhikkuṃ marttyānāṃ pāvakasya prasādataḥ // Jyo_10.8 //

vallāte śabdavuṃ pinne poṭṭaluṃ poripāṟaluṃ /
kūṭātekūṭāte valamē kūṭe cuḻannālēṟṟavuṃ guṇaṃ // Jyo_10.9 //

pūrvvapakṣapratipadaṃ mutalāyamṛtin kalā /
valattē bhāgamē kūtekkayaṟuṃ puruṣanniha // Jyo_10.10 //

maṟubhāgamiṟaṅṅīṭuṃ kṛṣṇapakṣē kramāl punaḥ /
nārikkiṭattubhāgattu kāṇēṇaṃ sthānamiṅṅine // Jyo_10.11 //

sudhākala karēṟunnōraṃgavuṃ paṟayāṃ kramāl /
aṃguṣṭhaṃ pādavuṃ sandhi jānu guhyaṃ ca nābhiyuṃ // Jyo_10.12 //

hṛdayaṃ kucavuṃ kaṇṭhaṃ nāsikā nētrakarṇṇavuṃ /
bhrūmaddhyaṃ neṟṟi mūrddhāvuṃ sthānaṅṅaḷ patinañciva // Jyo_10.13 //

sudhāyāssaptamē sthānē viṣavuṃ nilkkumeppoḻuṃ /
sudhākala vimarddiccāl tīrnnupōṃ viṣamokkayuṃ // Jyo_10.14 //

tathā viṣāṃgaṃ marddiccālēṟe varddhiccu pōṃ viṣam /
atukoṇṭatu ceyyollā ceytīṭil pāpamāyvaruṃ // Jyo_10.15 //

viṣaṃ nilkkunnoraṃgattil kaṭi peṭṭuvateṅkilō /
śīghraṃ mṛtyu varuṃ rakṣa palatuṃ ceykiluṃ tadā // Jyo_10.16 //

sudhākalāyāṃ daṃśiccu guḷikan tanneyeṅkiluṃ /
viṣapīḍakaḷuṇṭākayilla pīyūṣavīryyataḥ // Jyo_10.17 //

kaṇṭhattil kṣvēḷamākumpōḷ bhakṣikkunavayokkeyuṃ /
kṣvēḷākāraṃ smariccīṭil kṣvēḷamāypōṃ bhujiccatå // Jyo_10.18 //

sudhākalavaruṃ kālamamṛtāṃ viṣameṅkiluṃ /
atukoṇṭamṛtāyiṭṭu nirūpiccu bhujikkaṇaṃ // Jyo_10.19 //

ēvaṃ smariccu bhakṣiccāl buddhi puṣṭi balaṅṅaḷuṃ /
kāntiyārōgyamāyussuṃ varddhiccīṭuṃ sukhādiyuṃ // Jyo_10.20 //

dukhāpamṛtyu palita jvarātaṅkādiyuṃ keṭuṃ /
amṛtin kala guhyttiṅkal varumpōḷ vaśyamāṃ tadā // Jyo_10.21 //

sudhākala vimarddiccāl cuṃbiccīṭukiluṃ tadā /
gāḍhamāy nōkkiyennāluṃ vaśyamāy bhavati kramāl // Jyo_10.22 //

sudhākalēṭe maddhyattil cintippū prāṇavāyuve /
nityavuṃ dṛḍhmāyennālāyussuṇṭāyvaruṃ nṛṇāṃ // Jyo_10.23 //

kāntiyuṃ puṣṭiyuṃ śrīyuṃ vayastaṃbhamatuṃ varuṃ /
sampattējōdēharakṣākaramāyuṃ varuṃ paraṃ // Jyo_10.24 //


auṣadhagrhaṇavidhi
ādau prajakaḷēppaṇṭu sṛṣṭicciṭṭabjasaṃbhavan /
rakṣiccīṭuvatinnāyi kalppiccānauṣadhaṅṅaḷuṃ // Jyo_10.25 //

auṣadhaṅṅaḷe rakṣippānoru dēvata tanneyuṃ /
kalppiccānōṣadhīpārśvē sāpi nāmnāpi suprabhā // Jyo_10.26 //

vidhi kūṭātekaṇṭārānauṣadhaṅṅaḷeṭukkilō /
`etēṣāṃ vīryyaṃ tvayā grāhyaṃ' ityācaṣṭa ca tēna sā // Jyo_10.27 //

atukoṇṭavaḷē pūrvvaṃ praṇamya vidhival sudhīḥ /
auṣadhattinṟe pārśvattilarcciccu kusumādikaḷ // Jyo_10.28 //

pattuvaṭṭaṃ japikkēṇaṃ idaṃ prāñjali pūrvvakaṃ /
pradakṣiṇaṃ parikramya namaskuryyāttadauṣadhaṃ // Jyo_10.29 //

(mantraṃ)

[auṃ namō ōṣadhībhyaḥ ūrjjāvantō bhaviṣyatha tadvīryaiḥ kṛlsnya
kuruddvaṃ vaca vaca hana hana daha daha māraya māraya tubhyaṃ namaḥ]

itukoṇṭiprakārattilauṣadhaṅṅaḷeṭukkuka /
vīryyaṃ pūṛṇṇamatālauṣadhaṅṅaḷkkatokkeyuṃ // Jyo_10.30 //

oruyōgattilīvaṇṇamuddhariccuḷḷorauṣadhaṃ /
onnu kūṭṭukayennāl maṟṟellāṟṟinuṃ balaṃ varuṃ // Jyo_10.31 //

gurunāthane vandicciṭṭauṣadhaṃ toṭṭukoṇṭuṭan /
japippū `etārkṣyamantra'tte `esudhāhṛdaya'vuṃ punaḥ // Jyo_10.32 //

dhānvantarādi mantraṅṅaḷ yathāyōgyaṃ japiccuṭan /
amṛtāke nirūpicciṭṭauṣadhattekkoṭukkuka // Jyo_10.33 //

dhanvantarīṃ mahāviṣṇuṃ garuḍaṃ pāvakaṃ punaḥ /
mārttāṇḍamaśvinīdēvaṃ sudhāṃ mṛtyuñjayaṃ tathā // Jyo_10.34 //
acyutaṃ skandamācāryyapādapadmaṃ viśēṣataḥ /
dṛḍhamāyi nirūpicciṭṭauṣadhaṅṅaḷ kuṭikkaṇaṃ // Jyo_10.35 //
viṣarōgaṃ śamippānumāyussinṟe balattinuṃ /
bhaktipūrvvaṃ kaḻippikkavēṇamīśvarasēvakaḷ // Jyo_10.36 //

gaṇanāyaka hōmaṃ ca durggāpūjayatuṃ punaḥ /
bhāskarannu namaskāraṃ mūnnu lakṣaṃ japaṃ tathā // Jyo_10.37 //

gōpālakaṃ rudrasūktaṃ pauruṣaṃ sūktamēva ca /
śaṃkhābhiṣēkaṃ dēvēṣu nivēdyaṃ madhuratrayaṃ // Jyo_10.38 //

dhānvantarajapaṃ tadvattadīyaṃ hōmapūjayuṃ /
mṛtyuñjayākhyaṃ hōmaṃ ca śaṅkarannaṃbudhārayuṃ // Jyo_10.39 //

kṣīradhārayatuṃ nannu śūlinījapavuṃ tathā /
viśēṣiccu viṣaṃ tīrppān garudāṣṭōttaraṃ śataṃ // Jyo_10.40 //

viṣṇusāhasranāmaṃ ca pōjayuṃ skandasēvayuṃ /
khagēśvaraprīti tanne kaḻiccīṭil guṇaṃ tulōṃ // Jyo_10.41 //

viprabhōjanavuṃ vēṇaṃ bhiṣaggaṇakapūjayuṃ /
maṟṟuḷḷa sajjanaṅṅaḷkkuṃ prasādatte varuttaṇaṃ // Jyo_10.42 //

grahadēvādipūjā ca baliyuṃ tarppaṇaṅṅaḷuṃ /
yathā śakti kaḻikkēṇaṃ maṟṟuḷḷīśvarasēvayuṃ // Jyo_10.43 //

kriyāvasānē śaktikku takka dakṣiṇa ceytuṭan /
prasādippikkayuṃ vēṇaṃ kalyāṇaphalasiddhayē // Jyo_10.44 //


iti jyōtsnikā cikitsāyāṃ sudhākalādinirūpaṇādhikāraḥ


[11]ākhuviṣattinnå
kualacandraḥ karaghnaśca viṣaghāti bhayānakaḥ /
krūrō+apyugraśca kumudō meghanādaḥ bhayānakḥ // Jyo_11.1 //

tīkṣṇassudarśassiṃhāsyassudantassumukhastathā /
ēkacārī sugarbhśca kīrttitāṣṣōḍaśākhvaḥ // Jyo_11.2 //

ēvaṃ mūṣikavaṃśaṅṅaḷ patināṟuṇṭavaṟṟinå /
ōrōkālattilōnnannēṟṟamuṇṭāṃ viṣaṃ tulōṃ // Jyo_11.3 //

patināṟelikaḷkkuḷḷa viṣamōrōrodhātuvil /
kaṭannalatinuḷḷōru lakṣaṇaṅṅaḷ cikitsayuṃ // Jyo_11.4 //

vēṟiṭṭu connatellāṃ tānaṟivān paṇiyēṟṟavuṃ /
ākayāliha sāmānyaṃ cikitsā lakṣaṇaṅṅaḷuṃ // Jyo_11.5 //

collunnū prāṇināṃ sākṣādupakārārtthamāyiha /
ivaṟṟin pallupeṭṭāluṃ śuklaṃ dēhē patikkiluṃ // Jyo_11.6 //

nakhaṅṅaḷkkoṇṭu dehattil muṟiññīṭukiluṃ tathā /
śavaśuklādi vīṇuḷḷatupajīviccitākiluṃ // Jyo_11.7 //

viṣapīḍakaḷuṇṭākuṃ kramttāl prāṇikaḷkkiha /
kaṭiccoru pradēśattu taḻampāyiṭṭirikkiluṃ // Jyo_11.8 //

puṇpēṭṭiṭṭatuṇaṅṅāte nomparattōṭirikkiluṃ /
viṣamuṇṭatu daṣṭanṟe dēhattiṅkalatōrrkkaṇaṃ // Jyo_11.9 //

daṃśapradēśē vīṅṅīṭuṃ nomparaṅṅaḷuḷāṃ tulōṃ /
talanōvōṭu paniyuṃ kukṣivēdanayuṃ tathā // Jyo_11.10 //

ruciyonnilumillāte vannīṭuṃ nētrarōgavuṃ /
kampavuṃ kaphavuṃ śītaṃ tathā sarvvāṃgasādavuṃ // Jyo_11.11 //

mēlellāṃ vaṭṭamāyiṭṭu poṭṭuṃ kūñcoṟiyuṃ punaḥ /
nomparaṅṅaḷ śarīrattilellāṃ varddhiccu vanniṭuṃ // Jyo_11.12 //

ātapēcchayatuṇṭākuṃ mūkkilūṭe jalaṃ varuṃ /
malamūtraṅṅaḷ bandhikkuṃ pīḍakaḷ palatuṃ varuṃ // Jyo_11.13 //

elitan nakhadantādi taṭṭiyālavanappoḻē /
kayyuṇṇiveḷḷaṃ mūrddhāvil tēccīṭil viṣamāśu pōṃ // Jyo_11.14 //

kārppāsapallavaṃ tailē pēṣicciṭṭu kuṭikkiluṃ /
tathā tailattilākāśatārkṣyacūrṇṇaṃ kuṭikkiluṃ // Jyo_11.15 //

kārppāsapatraṃ kṣīrattil piḻiññiṭṭatilappoḻē /
kiñcil cūraṇṇamatuṃ kūṭṭi koṭuppū mūṣikārttanå // Jyo_11.16 //

kaḻuttōḷaṃ jalē ninnu kuṭiccāppāttramañjasā /
mūrddhāvinekkaṭattīṭṭu pimpōṭṭekkaṅṅeṟiññiṭū // Jyo_11.17 //

śītappeṭṭu viṟappōḷaṃ muṅṅavēṇaṃ yathābalaṃ /
dinatrayamatīvaṇṇaṃ ceytukoḷḷu viṣaṃ keṭuṃ // Jyo_11.18 //

onnaraddivasaṃ celluṃ mumpilē ceytukoḷḷaṇaṃ /
allāykilauṣadhaṃ maṟṟu kuṭikkēṇaṃ puraṭṭaṇaṃ // Jyo_11.19 //

ceṟucīra samūlatte kāṭinīril pibēttataḥ /
tathā śirīṣapañcāṃgaṃ pāyayēl kṣvēḷaśāntayē // Jyo_11.20 //

aṅkōlamūlaṃ kṣīrattil kuṭippū kāñcikē+athavā /
tadvaccāraṇayuṃ nīlīmūlavuṃ ceṟucīrayuṃ // Jyo_11.21 //

tulyamāyi kuṭippū vraṇē tēppū viṣāpahaṃ /
śvētārkkamūlaṃ gandhaṃ ca gōkṣīrē pāyayēttathā // Jyo_11.22 //

unmattārkkadalaṃ vēlipparuttikkuḷḷa patrvuṃ /
piḻiñña nīril kāyatte mēḷicciṭṭu puraṭṭuka // Jyo_11.23 //

kaṭutrayaṃ kuṭikkēṇaṃ tathā saindhavacandanē /
lēpanaṃ ceykayuṃ vēṇaṃ viṣaśāntikku daṣṭanå // Jyo_11.24 //

karaḷēkamaghōrīṭe mūlavuṃ candanṃ vacā /
nanāṟi pāṭatanvēruṃ śaṃkhpuṣpamavalppori // Jyo_11.25 //

ivayellāṃ samaṃ kūṭṭū tattulyā veḷḷaṭamputanpatravuṃ /
kūṭṭi gokṣīrē piṣṭvā saptadinaṃ pibēl // Jyo_11.26 //

lēpanādikaḷuṃ ceyka vīkkavuṃ tīrnnupōṃ drutaṃ /
nānā mūṣikadōṣaṅṅaḷ vidrutaṃ pōymaṟaññiṭuṃ // Jyo_11.27 //

pōḻapparattittōlinṟe rasattil taḻutāmayuṃ /
muriṅṅāttōli koññāṇittoliyuṃ karaḷēkavuṃ // Jyo_11.28 //

vayampuṃ candanaṃ pāṭakkiḻaṅṅuṃ gṛhadhūmavuṃ /
piṣṭvā sarvvāṃgavuṃ tēppū naṣṭamāṃ mauṣikaṃ viṣaṃ // Jyo_11.29 //

kaḻañcōrōnnu koḷḷēṇaṃ kuṟayāte phalatrayaṃ /
cuṇṭavēr mukkaḻañcāvū poṭicciṭṭivayokkayuṃ // Jyo_11.30 //

kaḷḷippālilurukkīṭṭu kuppippātrattiliṭṭuṭan /
aṭaccātapamuḷḷēṭaṃ vaccukoṇṭatuṇakkuka // Jyo_11.31 //

poṭiccu poṭiyākkīṭṭu mumpiluṇṇunna cōṟatil /
neyyuṃ poṭiyatuṃ cērttu bhkṣippu viṣamāśu pōṃ // Jyo_11.32 //

uppunīril nanacciṭṭu tilaṃ tōlu kaḷaññuṭan /
cukkumoppiccu cūrṇṇiccu mēḷiccu guḷamōṭatå // Jyo_11.33 //

sēviccukoṇṭālārttannu vairasyaṅṅaḷakannu pōṃ /
paśuvin pālileṭṭonnu kaḷḷippālu kalarnnuṭan // Jyo_11.34 //

kāccikkoṇṭoṟa toṭṭiṭṭu dadhiyākkikkalakkuka /
uddhṛtya veṇṇa sēviccāloḻiyuṃ mauṣikaṃ viṣaṃ // Jyo_11.35 //

śivamalliyuṭē vēruṃ puṣpavuṃ candanṃ vacā /
viṣavēgaṃ tathā pāṭakkiḻaṅṅuṃ maramaññaḷuṃ // Jyo_11.36 //

mattaṅṅā rōhiṇī vyōṣapṛthukapporiyenniva /
tulyamāyippoṭicciṭṭu sēvippū tēnumāyatå // Jyo_11.37 //

maṟannupōyēnintuppuṃ kūṭṭikkoḷka poṭiccatil /
anēna naśyati kṣvēḷaṃ timiraṃ hi yathēndunā // Jyo_11.38 //

paṟiccu tūkkū pukayattarkkapatraṃ veḷuttatå /
pukayēṟṟaṃ piṭiccālaṅṅeṭuttiṭṭu poṭiccatil // Jyo_11.39 //

nālonnu saindhavaṃ cērppū tadardhaṃ ṭaṅkaṇaṃ tathā /
tēnilkkuḻaccu sēvippū samastākhu viṣāpahaṃ // Jyo_11.40 //

poriccānayaṭīmūlaṃ śatamūlīṭe kandavuṃ /
koṭṭattēṅṅāppuṟantōluṃ nīliccuḷa karimpatuṃ // Jyo_11.41 //

tūkkittulyamatākkīṭṭu vaṟuttiṭṭaṅṅaraccatå /
toṭṭuṭēccāloḻiññīṭuṃ viṣaṃ mauṣikadōṣañam // Jyo_11.42 //

vīkkaṃ pāramatāyīṭil maṇḍalikku paṟaññava /
marunnuṃ dhārayuṃ ceytāloḻiyuṃ viṣavīkkavuṃ // Jyo_11.43 //

jaladōśīraśītaṃ ca viśavaṃ parppaṭatōyavuṃ /
kaṣāyaṃ ventu sēviccāl pani śīghramoḻiññu pōṃ // Jyo_11.44 //

nīlī karañja picumanda śirīṣa śigrumustōgraviśva
surabhūruha candanāni
ēbhiḥ samāṃśasahitaiḥ paripakvamaṃbhaḥ
śīghraṃ vināśayati mūṣikadōṣajātaṃ // Jyo_11.45 //

pāṭhāśirīṣapṛthukākhyā vacāharidrā
kuṣṭhābdaviśvamadhukaissamabhāgayuktaiḥ /
kvāthōharatykhilamūṣikadōṣajātaṃ
kṣvēḷaṃ kṣaṇēna dahanō hi yathā tṛṇaughaṃ // Jyo_11.46 //

pañcāṃgaṃ ca śirīṣajaṃ trikaṭukaṃ
kākōḷavēgaṃ vacā
patthyā candana vājigandha takarō
śīrābda niṃbatvacaḥ
saṃkvātthyāśu samāṃśamatra tu jalēpyētal
samastaṃ pragē
pītvā saindhavasaṃyutaṃ pariharēl
kākōḷamkhūtbhavaṃ // Jyo_11.47 //

nāliṭaṅṅaḻi koḷḷēṇaṃ kaṟukakkuḷḷa nīratå /
nānāḻiyeṇṇayuṃ cērttu kāccū kalkkasya yaṣṭiyāṃ // Jyo_11.48 //

daśapuṣpaṃ piḻiññuḷḷa tōyē kāccukiluṃ guṇaṃ /
tathā bhṛṃgāmṛtarasē kāccikkoṇṭuḷḷa tailavuṃ // Jyo_11.49 //

mūṣikārttanu tēcciṭṭu kuḷippān guṇamēṟṟavuṃ /
kuḷippiccālappoḻē nallorauṣadhatte kuṭikkaṇaṃ // Jyo_11.50 //

saṅkaṭaṃ palatuṃ pāramēṟṟīṭilavanappoḻē /
charddippikka guṇaṃ śīghraṃ sarippiccīṭiluṃ tathā // Jyo_11.51 //

nilanārakamūlatte kṣīraṃ tanne kuṭikkilō /
ākhujātamatāyuḷḷa viṣaṃ charddiccupōṃ nṛṇāṃ // Jyo_11.52 //

tathaiva mahiṣītakrē kuṭippū pēccurakkuru /
kāṭiyil punnabījattekkuṭiccāluṃ vamiccu pōṃ // Jyo_11.53 //

karuvaḷḷiyuṭe mūlaṃ virakin mūlavuṃ tathā /
ivayonneṇṇayil pītvā viṣaṃ charddicū pōṃ druṭaṃ // Jyo_11.54 //

kālamēṟekkaḻiññīṭilivayonnu koṭuttuṭan /
eṇṇatēcciḷavailattu nirttīṭū viṣadaṣṭane // Jyo_11.55 //

ennāl charddiccu pōyīṭuṃ ākhūnāṃ viṣamokkeyuṃ /
candanaṃ śuddhatōyattil kuṭiccāl charddi ninnu pōṃ // Jyo_11.56 //

parippum malarum cukkuṃ balāvilvaṃ ca dhānyavuṃ /
kaṣāyaṃ veccu sēviccāl charddiyellāmiḷaccu pōṃ // Jyo_11.57 //

kāvikkallañjanakkalluṃ cukkuṃ tippali yaṣṭiyuṃ /
dhātrīphalamatuṃ sēviccāl charddi ninnu pōṃ // Jyo_11.58 //

āvaṇakkeṇṇayuṃ pāluṃ kuṭikkiliḷakuṃ malaṃ /
tathā ca konna sēvippū kāñña veḷḷamatil punaḥ // Jyo_11.59 //

amṛtuṃ pūgavuṃ patthyā kaṣāyṃ cukkumāyuṭan /
veccu sēviccukoḷkennal uṭanē saraṇaṃ varuṃ // Jyo_11.60 //

kampippālayuṭe vērmēlttoliyuṃ nalkkaṭukkayuṃ /
amṛtuṃ cukkumāyvecca kaṣāyaṃ tu virēcakaṃ // Jyo_11.61 //

snānaṃ candanapānaṃ ca dadhibhōjanamenniva /
ceytukoṇṭāl śamiccīṭuṃ saraṇaṃ cauṣadhōlbhavaṃ // Jyo_11.62 //

kaṣāyaṃ veccu nallōru karaḷēkamavalppori /
nālonnāyāl piḻiññiṭṭaṅṅatinālonnu neyyatuṃ // Jyo_11.63 //

pakarnnu ventu koḷḷēṇaṃ kalkkattinnu kaṭutrayaṃ /
sēviccal mūṣikakṣvēḷamoḻiññīṭumaśēṣavuṃ // Jyo_11.64 //

koṭṭaṃ kumiḻutanvēruṃ kaṣāyaṃ veccatil punaḥ /
ventukoḷḷāṃ ghṛtaṃ kalkkaṃ madhukaṃ muntiriṅṅayuṃ // Jyo_11.65 //

samaṃ neyyōṭu gōmūtraṃ kūṭṭi ventu kuṭikkaṇaṃ /
tathā brahmīrasē ventu sēviccāluṃ guṇaṃ tulōṃ // Jyo_11.66 //


iti jyōtsnikā cikitsāyāṃ ākhuviṣacikitsādhikāraḥ


[12] vṛścikādicikitsādhikāraṃ
vṛścikānāṃ viṣattinṟe lakṣaṇaṅṅaḷ cikitsayuṃ /
kiñcil curukkiccollunnēn janaṅṅaḷkkaṟivāniha // Jyo_12.1 //

aniśaṃ kampamuṇṭākuṃ charddibuddhibhramaṅṅaḷuṃ /
śūlayuṃ svēdavuṃ pāraṃ paniyuṃ rōmabhēdavuṃ // Jyo_12.2 //

daṃśē vēdanayuṃ pāriccaḻaluṃ raktavarṇṇavuṃ /
nānāvṛścikajantukkaḷ viṣattinnuḷavāyvaruṃ // Jyo_12.3 //

ādau śṛṃgajaḷūkādi koṇṭu raktaṃ kaḷaññuṭan /
aśvagandhakarañjaṅṅaḷ pāyayēnnasyamācarēl // Jyo_12.4 //

puḷimōrilaracciṭṭu vēppintōl muḷakenniva /
kāccikkavōṣṇamākuṃpōḷ atināl dhāra koḷḷuka // Jyo_12.5 //

karañjatintriṇīkāraskarattin patramenniva /
piḻiññanīrilintuppaṅṅeḻutū kaṇṇu raṇṭiluṃ // Jyo_12.6 //

hastaṃ koṇṭu piḻiññiṭṭu vuṅṅinṟē patramañjasā /
kaṇṇiluṃ mūkkiluṃ pinne vāyiluṃ kaṭivāyiluṃ // Jyo_12.7 //

prayōgiccāl viṣaṃ tīruṃ vṛśicikōtthamatokkeyuṃ /
tathā tāṃbūlavuṃ kāyaṃ kūṭṭikkoṇṭu piḻiññatuṃ // Jyo_12.8 //

bālakukkuṭa piñchaṅṅaḷ intuppuṃ tilakalkkavuṃ /
catacciṭṭu pukaccīṭil tīrnniṭuṃ tēḷviṣaṃ drutaṃ // Jyo_12.9 //

vēppin patramatuṃ nallamaññaḷuṃ narakēśavuṃ /
umiyuṃ kaḷḷitan patraṃ panayōlayuḻiññayuṃ // Jyo_12.10 //

kūṭṭippukaccu koṇṭāluṃ viṣaṃ vṛścikajaṃ keṭuṃ /
tathā dāvvīrāmaṭhānāṃ dhūpavuṃ nannu kēvalaṃ // Jyo_12.11 //


cilantiviṣattinå
cilantikkuḷḷa cinhaṅṅālauṣadhaṅṅaḷumaṅṅine /
sāmānyamiha collunnēn viṃ śatikkuṃ kramāl punaḥ // Jyo_12.12 //

śēṣaṃ nāluṇṭavaṟṟinnu cikitsā nāsti bhūtalē /
nālililonnineyaṅṅōṭṭu kaṇṭāl cattiṭumañjasā // Jyo_12.13 //

iṅṅōṭṭu kaṇṭāl cattīṭumonnu maṟṟēvanuṃ punaḥ /
chāya koṇṭu haniccīṭuṃ gandhaṃ koṇṭoruvan tathā // Jyo_12.14 //

maṟṟuḷḷatu cikitsiccāl kramattāl bhēdavuṃ varuṃ /
mantrauṣadhaṅṅaḷ koṇṭaśēṣāṃ viṣaśānti varuttaṇaṃ // Jyo_12.15 //

daṃśapradēśē puḷakaṃ śōphavuṃ sphōṭasaṃghavuṃ /
tīvravēdanayuṃ pāraṃ śirōrōgavumaṅṅine // Jyo_12.16 //

varṇṇabhēdavumuṇṭākuṃ jvaravuṃ pāramāyvaruṃ /
lūtajātaviṣattinnaṅṅīvaṇṇaṃ lakṣaṇaṃ viduḥ // Jyo_12.17 //

raktaṃ vimucya tuḷasīṃ rajanīṃ tēccukoḷḷaṇaṃ /
pālil kalakki sevippū tadēva viṣaśāntayē // Jyo_12.18 //

ōṭṭin pātramatil kāyaṃ tāṃbūlāṃbuni marddayēl /
tēccukoṇṭāluṇaṅṅīṭumaruttiṭṭuḷḷatokkeyuṃ // Jyo_12.19 //

śirīṣanīlīmūlaṅṅaḷ talpatrāṃbuvatil punaḥ /
pāyayēllēpayēl śīghraṃ viṣaṃ naśyati lūtajaṃ // Jyo_12.20 //

ceṟucīrasamūlatte tēccukoṇṭu kuṭikkiluṃ /
koṭṭaṃ rāmaccavuṃ nīlīmūlavuṃ gandhasāravuṃ // Jyo_12.21 //

pālil kuṭiccutēccalaṅṅaṭaṅṅuṃ lūtikāviṣaṃ /
nannāri nīlikāmulaṅṅaḷ dhārayuṃ pānavuṃ guṇaṃ // Jyo_12.22 //

kāṭṭukayppayuṭe patraṃ tuḷasīdalavuṃ samaṃ /
nasyāñjanādi ceytīṭil cilantī viṣavuṃ keṭuṃ // Jyo_12.23 //

nīlīdaḷamatuṃ nalla tuḷasī karinocciyuṃ /
piḻiññuṇṭāyaveḷḷattil ventukoḷḷū ghṛtaṃ bhiṣak // Jyo_12.24 //

kalkkattinnuḷḷiyuṃ vyōṣaṃ aśvagandhaṃ ca candanaṃ /
madhukaṃ takaraṃ koṭṭaṃ nannāṟi karaḷēkavuṃ // Jyo_12.25 //

tulyamāyivayellāmē kūṭṭi ventatariccuṭan /
sēviccu koṇṭāl tīrnnīṭuṃ lūtajaṃ viṣasañcayaṃ // Jyo_12.26 //

ivaṟṟin vēr kaṣāyaṃ veccatiluṃ ventukoḷḷalāṃ /
icconna pōle tēṅṅānai kāccittēccīṭiluṃ tathā // Jyo_12.27 //


kīriviṣattinnå
kīrikkuḷḷa viṣaṃ koṇṭu gaḷabhaṃgaṃ varuṃ nṛṇāṃ /
dantōṣṭhaṅṅaḷ kaṟuttīṭuṃ tathā tālupradēśavuṃ // Jyo_12.28 //

vākkinniṭarccayuṃ kāṇāṃ cukakkuṃ nētrayugmavuṃ /
tīvrajvaraṃ mahāpīḍa paltuṃ pāramāyvaruṃ // Jyo_12.29 //

vēlipparuttitanpatraṃ phalavuṃ puṣpamūlavuṃ /
nālumoppiccaracciṭṭu pāyayēllēpayēddrutaṃ // Jyo_12.30 //

nīlikāpatravuṃ vēruṃ tēccukoṇṭu kuṭikkiluṃ /
kīritanṟe viṣaṃ tīruṃ pāraṃ pāriccateṅkiluṃ // Jyo_12.31 //

karunocciyumīvaṇṇaṃ ceytukoṇṭāl viṣaṃ keṭuṃ /
ivaṟṟāleṇṇanai ventu prayōgikka viṣāpahaṃ // Jyo_12.32 //

mārjjāraviṣattinnå
mārjjāraviṣamēṟṟīṭil kaṟukkuṃ tālunābhikaḷ /
coṟiyuṃ kaṭikoṇṭēṭaṃ nālubhāgamaruttiṭuṃ // Jyo_12.33 //

paniyuṃ charddiyuṃ svēdaṃ perutāyivaruṃ tathā /
ēraṇḍamūlavuṃ nallapatthyā ponkāramenniva // Jyo_12.34 //

tēnil tēccu kuṭippippū tathā vyōṣaṃ sasaindhavaṃ /
kayyuṇṇinīril kāyatte mēḷicciṭṭu puraṭṭuka // Jyo_12.35 //

itinālājyatailādi pākaṃ ceytatumuttamaṃ /
mārjjāraviṣamellāṃ pōmicconnauṣadhasēvayāl // Jyo_12.36 //


śvaviṣattinnå
narāṇāṃ nāy daṃśiccāl kaṟukkuṃ raktavuṃ vraṇē /
raktasrutiyumuṇṭākuṃ vīkkavuṃ paniyuṃ tathā // Jyo_12.37 //

bhītiyuṃ dēhadurggandhaṃ sandhisādaṃ śirōgadaṃ /
saraṇaṃ malabandhaṃ vā bhavikkuṃ śvaviṣattinå // Jyo_12.38 //

aṅkōlamūlaṃ taccarmmamoppaṃ kāñcikanīratil /
pānalēpādi ceytīṭil keṭuṃ śvaviṣamañjasā // Jyo_12.39 //

eṇṇanailēhyamityādikkaṅkōlaṃ tanne koḷḷuka /
kaṣāyaṃ nīlikāmūlaṃ kuṭippikka sasaindhavaṃ // Jyo_12.40 //

śigrupatramatuṃ nalla maññaḷuṃ maramaññaḷuṃ /
dūrvvārasamatil piṣṭvā tēccukoḷvū viṣāpahaṃ // Jyo_12.41 //

śuddhadūrvvārasē tēṅṅānai kācciddhārakoḷḷuka /
madhukaṃ candanṃ jātipatriyuṃ kalkkamāyiha // Jyo_12.42 //

bhrāntuḷḷatu kaṭiccīṭil charddippikka yathā balaṃ /
sarippiccīṭiluṃ koḷḷāṃ kuṭippikka kaṣāya nīr // Jyo_12.43 //

charddippānuṃ sarippānuṃ mūṣikanṟe cikitsayil /
connapōluḷḷatellāmē pravarttippū śunāṃ vise // Jyo_12.44 //

nīlī karañja tuḷasī picumanda lōdhradārvvī
yavāṣabṛhatīdvayaparppaṭābdaiḥ /
vyōṣaṃ śirīṣasuradārvvapi tulyabhāgaissiddhaṃ
payaḥ pariharēdviṣavibhramaṃ ca // Jyo_12.45 //

karañjapatravuṃ tōluṃ vēruṃ koṇṭu kaṣāyavuṃ /
vecceṭuttu kuṭippippū buddhibhramamatuṃ keṭuṃ // Jyo_12.46 //

karañjanīlīmūlaṅṅaḷ kaṣāyaṃ tēnumāyuṭan /
sēviccāl viṣavuṃ bhrāntuṃ tīrnniṭuṃ viśvakadrujaṃ // Jyo_12.47 //

ēvaṃ krōṣṭukakākōḷē ceyvū buddhibhramē+api ca /
mantrayantrādikaḷ koṇṭuṃ rakṣa kalppiccu koḷḷaṇaṃ // Jyo_12.48 //


aśvaviṣattinnå
aśvadaṣṭannu daṃśattil vēdanā rudhirasruti /
kaṇmiḻippān vaśakkēṭuṃ sadā sarvvāṃgasādavuṃ // Jyo_12.49 //

pāramuṇṭāyvaruṃ pinne dāhavuṃ bhramavuṃ tathā /
amukkuramatuṃ nalla vayampuṃ lōdhracarmmavuṃ // Jyo_12.50 //

kṣīrē pēṣiccu sēvippū lēpanādiyumācarēl /
vājidantōtbhvakṣvēḷaṃ talkṣaṇādēva nasyati // Jyo_12.51 //


vānaraviṣattinnå
daṃśē vēdanayatyartthamuṇṭākuṃ vānarē viṣē /
ciṟiyuṃ pallumaṅṅellāṃ kaṟakkuṃ kṛṣṇaraktavuṃ // Jyo_12.52 //

daṃśapradēśāl vannīṭuṃ śarīraṃ vāṭumēṟṟavuṃ /
rōmabhēdamatuṃ kāṇāṃ mēlellāṃ varṇṇabhēdavuṃ // Jyo_12.53 //

nenmēnivākatanmūlaṃ tōluṃ patraṃ ca puṣpavuṃ /
kāyayuṃ tulyamāyiṭṭu pāyayēllēpayēl drutaṃ // Jyo_12.54 //


marttyadantaviṣattinnå
marttyadantaviṣattinnu mūkatvaṃ varumañjasā /
paniyuṃ gātrabhēdaṃ ca śyāmatvaṃcōṣṭhadantayōḥ // Jyo_12.55 //

sandhunontuṃ kanattīṭuṃ lālāsrutiyumaṅṅine /
varṇṇabhēdaṃ mukhattuṇṭāṃ cuvakkuṃ nayanadvayaṃ // Jyo_12.56 //

nīlīmūlamatuṃ nalla nannāṟi ceṟucīrayuṃ /
pālil piṣtvā piraṭṭīṭṭu kuṭippū tadviṣāpahaṃ // Jyo_12.57 //

ivayōrōnnutān pōrumonniccākil guṇaṃ tulōṃ /
nasyāñjanādiyuṃ ceyvū narāṇāṃ viṣamaśu pōṃ // Jyo_12.58 //


maṇḍūkaviṣattinnå
maṇḍūkattin viṣattinnu daṃśē pāraṃ coṟicciluṃ /
nālubhāgattumaṅṅēṟṟaṃ poḷḷīṭuṃ tīvrajūrttiyuṃ // Jyo_12.59 //

manaḥklēśamatuṃ nōvuṃ vīkkavuṃ pāramāyvaruṃ /
cukkuṃ tippaliyuṃ nalla kāyaṃ muḷakenniva // Jyo_12.60 //

kūṭṭikkoṇṭataracciṭṭu kuṭippū lēpayēcca tal /
maṇḍūkadantasañjātaviṣamellāmoḻiññu pōṃ // Jyo_12.61 //


araṇaviṣattinnå
araṇēṭe viṣattinnu mēlellāṃ kkaśuvaṭṭamāy /
poṭukkuṃ kṛṣṇamāyiṭṭu cuvanniṭṭākiluṃ tathā // Jyo_12.62 //

paniyuṃ nomparaṃ pāraṃ aṃgasādamarōcakaṃ /
śītaṃ mukhattu durggandhaṃ malabandhavumāyvaruṃ // Jyo_12.63 //

dīrghavṛntamatin tōluṃ muriṅṅattoliyuṃ tathā /
nenmēnivākattoliyuṃ tathā niṃbakarañjayōḥ // Jyo_12.64 //

sarvvāṃgaṃ tēccu sēvippū dhūpippū dhāra ceytiṭū /
nīlīmūlakaṣāyatte kuṭiccīṭukayuṃ guṇaṃ // Jyo_12.65 //

uṟitūkkiyuṭe vēruṃ gṛhadūmavumāyatå /
dūrvvānīrilaracciṭṭu sarvvāṃgaṃ tēkayuṃ guṇaṃ // Jyo_12.66 //


kṛkalāsa(ōntu)viṣattinnå
kṛkalāsaviṣattinnuṃ lakṣaṇaṅṅaḷ cikitsayuṃ /
mikkavāṟumatīvaṇṇaṃ kaṇṭukoḷvū yathāvalē // Jyo_12.67 //


gauḷīviṣattinnå
gauḷitanṟe viṣattinnå kukṣirōgaṃ coṟicciluṃ /
paṇapramāṇaṃ mēlellāṃ poṭukkuṃ vaṟaḷuṃ ciṟi // Jyo_12.68 //

agōrikaraḷēkaṃ ca nannāṟiyamarī tathā /
pānalēpādi ceytīṭil pallitan viṣamāśupōṃ // Jyo_12.69 //


kaṭannalvisattinnå
kaṭannal kuttukil pāraṃ kaṭayuṃ vīkkavuṃ varuṃ /
rōmabhēdamatuṇṭākuṃ varuṃ sarvvāṃgasādavuṃ // Jyo_12.70 //

piṣṭvā mukkuṟṟi sarvvāṃgaṃ navanītē kalarnnatå /
tēccaśēṣaṃ viḻuṅṅīṭū tadviṣaṃ naśyati kṣaṇāl // Jyo_12.71 //

ñoṅṅaṇaṃ pullumīvaṇṇaṃ nīlīmūladalaṅṅaḷuṃ /
kṛṣṇamāyuḷḷa tuḷasīmūlavuṃ patravuṃ tathā // Jyo_12.72 //

mēlellāṃ tēccukoṇṭīṭil kaṭannalkkūṭeṭuttiṭāṃ /
nīlītuḷasikā raṇṭuṃ kaṭannal viṣanāśanaṃ // Jyo_12.73 //


tēraṭṭaviṣattinnå
tēraṭṭaviṣamākumpōḷ vaṭṭattil tōlupōyatil /
aruttīṭṭu coṟiññīṭuṃ kramattāl vaḷaruṃ punaḥ // Jyo_12.74 //

vyōṣaṃ śirīṣapañcāṃgaṃ pāyayēllēpayēdvraṇē /
puttiriccuṇṭa tanpatraṃ kētakīdalamenniva // Jyo_12.75 //

tēṅṅaneyyil vaṟuttiṭṭu pēṣiccāśu puraṭṭuka?

(toṭṭāloṭṭi) toṭṭārtoṭṭiviṣattinnå
toṭṭārtoṭṭiviṣattinnumīvaṇṇaṃ ceytukoḷḷuka /
ceṟucīrayatuṃ koṇṭu pānalepādiyuṃ guṇaṃ // Jyo_12.76 //


aṭṭaviṣattinnå
aṭṭakkuḷḷa viṣattinnu coṟiyuṃ cōrayuṃ varuṃ /
nannāṟi maññaḷuṃ neyyuṃ jaḷūkaviṣanāśanaṃ // Jyo_12.77 //


matsyaviṣattinnå
kaṭacciluṇṭāmattyartthaṃ vraṇē vēdanayuṃ tathā /
panirōmāñcavuṃ vīkkaṃ matsyakṣvēḷōtbhavē bhavēl // Jyo_12.78 //

tatra kāraskarattinṟe vēruṃ tiriyumañjasā /
iṭicciṭṭu jalaṃ koṇṭu dhāra ceyka nirantaraṃ // Jyo_12.79 //

āraṇyasarṣapaṃ vērōṭiṭicciṭṭu kaṣāyamāy /
vecceṭuttu pukaccīṭil kaṭaccil kṣaṇamē keṭuṃ // Jyo_12.80 //

tadēva lēpayēcchīghraṃ savyōṣaṃ rāmaṭhānvitaṃ /
pūnarnnavāmarataru lēpayēcchōpaśāntayē // Jyo_12.81 //

pālilppuḻuṅṅippēṣicciṭṭamṛtuṃ daśapuṣpavuṃ /
tēccukoṇṭāl kṣaṇēnēva pṛthurōma viṣaṃ keṭuṃ // Jyo_12.82 //


bhṛṃgaviṣattinnå
bhṛṃgaṃ kottukilappoḻē kaṭayuṃ vīkkavuṃ varuṃ /
punnāṭakaniśāyugmaṃ lēpayēttadviṣāpahaṃ // Jyo_12.83 //

sthāvaraviṣattinnå
phalapuṣpadalairmmūlaniryyāsarasacarmmabhiḥ /
kandabījapayōbhiśca bhavēl sthāvarajaṃ viṣaṃ // Jyo_12.84 //

ēvaṃ patthuprakārattiluṇṭākunna viṣattinå /
lakṣaṇaggaḷatuṃ collāṃ cikitsāpi viśēṣathaḥ // Jyo_12.85 //

vīkkamuṇṭāṃ cūṭu pāraṃ paniyuṃ cittaśōkavuṃ /
sādavuṃ mōhavuṃ charddiśōṣaṃ viṇmūtrarōdhavuṃ // Jyo_12.86 //

ceṟucīrayuṭē mūlaṃ taṇṭuṃ patramatuṃ samaṃ /
śuddhakāñcikatōyattil pānalēpanamuttamaṃ // Jyo_12.87 //

nīlikāmūlamintuppuṃ tathā pītvā pralēpayēl /
ivakoṇṭu kaṣāyaṃ veccatukoṇṭu kuḷikkaṇaṃ // Jyo_12.88 //

icconnauṣadhameṇṇakkuṃ naiventīṭānumuttamaṃ /
intuppuṃ vyōṣavuṃ raṇṭu maññaḷuṃ kalkkamāmiha // Jyo_12.89 //

mikkavāṟuṃ viṣattinnu śatadhauta ghṛtaṃ śubhaṃ /
nālppamarakkaṣāyattil ghṛtamiṭṭu nirantaraṃ // Jyo_12.90 //

kaṭayēṇaṃ cukappōḷaṃ nūṟu nāḻikayaṅṅinē /
`eśatadhauta ghṛtaṃ' cēti viṣaśōphōṣaṇaśāntikṛl // Jyo_12.91 //


pratyauṣadhavidhikaḷ
cērmarattin viṣattinnu tānnitan tōlaraccuṭān /
sarvvāṃgaṃ tēccu sēvippū sadyōnaṣṭamatāṃ viṣaṃ // Jyo_12.92 //

mukkōlppakkonna sēviccu saraṇaṃ pāramāyiṭil /
śatāvarījalaṃ koṇṭu gudadhāra kaḻikkaṇaṃ // Jyo_12.93 //

kuṭiccīṭukayuṃ vēṇaṃ kuḷikkēṇaṃ tadaṃbuni /
nāgadantiviṣattinnumīvaṇṇaṃ ceytukoḷḷuka // Jyo_12.94 //

puḻapparattittōl koṇṭu kaṇṇāṃpaṭṭi viṣaṃ keṭuṃ /
madyattin mattu tīrnnīṭuṃ ceṟunāraṅṅa koṇṭuṭan // Jyo_12.95 //

kañcāvinnatha kōvakkā nannēṟṟaṃ vīryaśāntayē /
amīnmarunnu cennīṭil matighnīmūlavuṃ dalaṃ // Jyo_12.96 //

mēttōnnikkamarīmūlaṃ nirvviṣī maricaṃ tathā /
pāṣāṇaviṣaśāntikku madhymaṃ kaṭukuttamaṃ // Jyo_12.97 //

nīlikāmūlavuṃ tadval mṛṇāḷaṃ cē+iti kēcana /
pāratattinnu kūśmāṇḍaṃ pratyauṣadhamitīritaṃ // Jyo_12.98 //

ēraṇḍattiriyuṃ nalla navanītaṃ śavatāvari /
āvalinṟe viṣattinnuṃ koṭuvēlikkumāmitå // Jyo_12.99 //

kāññirattiri sēviccāl pallellāmetṛkōrttupōṃ /
kāluṃ viralumaṅṅellāṃ kūccuṃ karavumaṅṅine // Jyo_12.100 //

kunnitan pallavaṃ piṣtvā kuṭippū lēpayēcca tal /
vēgaṃ tīrnnīṭumennālakkūccaluṃ pallu kōrttatuṃ // Jyo_12.101 //

vatsanābhi kuṭiccīṭil nirvviṣī paramauṣadhaṃ /
mūlaṃ nīlībhavaṃ kūṭe nanēṟṟaṃ tadviṣē nṛṇāṃ // Jyo_12.102 //

dadhimōronnivaṭṭinṟe kanmaṣaṃ nīṅṅuvāniha /
nannēṟṟaṃ paḻatāyuḷḷōruppumāṅṅayumaṇṭiyuṃ // Jyo_12.103 //

dhūmapatraṃ piṭiccīṭil tēṅṅāppāl koṇṭu tīrnniṭuṃ /
tathā lavaṇatōyēna tailavīryyaṃ keṭuṃ drutaṃ // Jyo_12.104 //

tēkkiṭā koṇṭu tīrnnīṭuṃ panasattinṟe kanmaṣaṃ /
tathā tadvīryyaśāntikku cukkuṃ kūṭegguṇaṃ tulōṃ // Jyo_12.105 //

pratyauṣadhaṅṅaḷ vēṟiṭṭiṭṭellāṟṟinnumirikkiluṃ /
nānā viṣaṅṅaḷ tīrnnīṭuṃ nīlipānavilēpanāl // Jyo_12.106 //

iti vṛścikādicikitsādhikāraḥ

[13]paśukkaḷkku viṣappeṭṭāl
paśukkaḷkku viṣappeṭṭāl kulukkuṃ talayēṟṟavuṃ /
rōmabhēdamatuṇṭākuṃ daṃśē śōphamatuṃ tathā // Jyo_13.1 //

aṃgasādavumatyartthaṃ kaṇṇukāṇāteyuṃ varuṃ /
paniyuṃ koṭutāyīṭuṃ naṭpānarutāteyāṃ // Jyo_13.2 //

nura pāraṃ coriññīṭuṃ vāyiluṃ raṇṭu mūkkiluṃ /
tathā dantaṅṅaḷ bandhikkuṃ poriyuṃ rōmamēṟṟavuṃ // Jyo_13.3 //

lōhaṃ cuṭṭiṭṭeṭuttiṭṭu daṃśē veccīṭukañjasā /
chēdikka guṇamennāluṃ chēdikkarutu gōkkaḷē // Jyo_13.4 //

intupūṃ paśuvin neyyuṃ vraṇē tēccīṭaṇaṃ drutaṃ /
vayampuṃ maricaṃ nalla saindhavaṃ cukku tippali // Jyo_13.5 //

tulyabhāgamarakkēṇaṃ śuddha kāñcikanīratil /
pānalēpādi koṇṭāśu paśukkaḷkku viṣaṃ keṭuṃ // Jyo_13.6 //

nenmēnivākapañcāṃgaṃ mūlaṃ nīlībhavaṃ tathā /
ceṟucīrayatuṃ raṇṭu maññaḷuṃ samamāyuṭan // Jyo_13.7 //

kāṭinīrilaracciṭṭu sarvvāṃgaṃ parimarddayēl /
kōrikkoṇṭu kuṭippippū sadyōnaṣṭamatāṃ viṣaṃ // Jyo_13.8 //

mañjarī nīlikāpatramaśvagandhaṃ ca saindhavaṃ /
tulyāṃśaṃ pānalēpādyaiḥ paśūnāṃ viṣamāśupōṃ // Jyo_13.9 //

nenmēni vākatan vērumuḷḷikāyaṃ vacaṃ samaṃ /
muḷakuṃ kāṭiyil piṣṭvā pānādyairvviṣanāśanaṃ // Jyo_13.10 //

uṅṅintōlu uṟitūukkīṭe mūlavuṃ vyōṣamenniva /
kāñcikē pānalēpādyairnnaśyatīti gavāṃ viṣaṃ // Jyo_13.11 //

viṣaṃ mōhiccupōyennāl nasyaṃ ceytāluṇarnniṭuṃ /
naranmārkku paṟaññuḷḷa nasyaṃ tanniviṭekkumāṃ // Jyo_13.12 //

icconnauṣadhajālaṅṅaḷiṭicciṭṭa jalattināl /
kuḷippikkayatuṃ patthyaṃ puraṭṭīṭānumāmatå // Jyo_13.13 //

iti gavāṃ cikitsādhikāraḥ

ellā viṣattinuṃ
[14]sāmānya cikitsakaḷ
lakṣaṇaṃ koṇṭaṟiññilla pāmpinēyennirikkilō /
nōkkikkoṇṭu vicārippū daṣṭanāṃ dēhamokkeyuṃ // Jyo_14.1 //

vaṛṇṇabhēdaṃ viṣattinṟe vēgavuṃ dōṣavṛddhiyuṃ /
maṟṟuṃ cilatu sūkṣiccuṃ grahiccilleṅkiluṃ tathā // Jyo_14.2 //

kuṭikkēṇṭuṃ marunnellāṃ collunnēnatināyiha /
ellā viṣavumellārkkuṃ tīrnnupōmivakoṇṭuṭan // Jyo_14.3 //

vēlipparuttitanpatraṃ puṣpavuṃ samamāyiha /
tanmūlamapi kṣīrattil drutaṃ nānā viṣē pibēl // Jyo_14.4 //

kṣīrattilamarī mūlaṃ nirmmalē kāñcikē+apivā /
kuṭippū lēpanaṃ ceyvū niśśēṣaviṣanāśanaṃ // Jyo_14.5 //

ceṟucīrayatuṃ nalloramarīmūlavuṃ samaṃ /
pānalēpādi ceytīṭil tīrnniṭuṃ viṣamokkeyuṃ // Jyo_14.6 //

vājigandhmatuṃ nalla maññaḷuṃ ceṟucīrayuṃ /
kṣīratōyē+ api vā pītvā sadyassarvvaviṣaṃ jayēl // Jyo_14.7 //

karañjaṃ nīlikātulyaṃ mūnnuṃ tulyamatāyiha /
panādyairnnaśyati kṣvēḷaṃ yathā pāpaṃ trimūrttibhiḥ // Jyo_14.8 //

niśādvayaṃ mēghanādaṃ dhūmavuṃ samamāyiha /
liptvā pītvā jayēl sarvvaṃ viṣaṃ stāvarajaṃgamaṃ // Jyo_14.9 //

śuddhiceytoru poṅkāraṃ śītatōyē kuṭikkuka /
puraṭṭi naysavuṃ ceyvū garamellāmoḻiññupōṃ // Jyo_14.10 //

amukkuramatuṃ vyōṣaṃ vayampuṃ vākamūlavuṃ /
nānāviṣē kuṭiccīṭāṃ kadaḷikkandanīratil // Jyo_14.11 //

nasyattinnuṃ guṇaṃ tanne nētrattiṅkalumāmitå /
toṭṭu tēccāloḻiññiṭuṃ viṣavuṃ vīkkavuṃ drutaṃ // Jyo_14.12 //

karaḷēkamatuṃ cukkuṃ piṣṭvā pītvā pralēpayēl /
mastakē nāsikāyāṃ ca patthyamētadviṣē+ akhilē // Jyo_14.13 //

taṇḍulīyakamūlaṃ ca vājigandhaṃ ca gulågulu /
gṛhadūmaṃ ca gōmūtrē pāyayēl kṣvēḷaśāntyē // Jyo_14.14 //

cnadanṃ nīlikāmūlaṃ koṭṭavuṃ ceṟucīrayuṃ /
pāyayēl lēpayēl kṣīrē nānāviṣavināśanaṃ // Jyo_14.15 //

kāyaṃ vā saindhavaṃ vā+atha kūṭṭikkoḷkārkkapatravuṃ /
pēṣiccatmajalē pītvā liptvā sarvvaviṣaṃ harēl // Jyo_14.16 //

śirīṣārkkasumaṃ raṇṭil bījavuṃ vyōṣavuṃ samaṃ /
nasyapānādi koṇṭāśu tīrnnupōṃ viṣamokkeyuṃ // Jyo_14.17 //

arakkuṃ kāyavuṃ cukkuṃ uḷḷiyuṃ raṇṭu maññaḷuṃ /
saindhavēna samaṃ mūtrē viṣaṃ lēpādinā harēl // Jyo_14.18 //

vyōṣamśvāriyuṃ pāṭakkiḻaṅṅuṃ nīliyuṃ tathā /
peruṅkurumpayuṃ vyōṣaṃ vayampuṃ kūṭṭiyuṃ tathā // Jyo_14.19 //

tēṟṟāmparalaracciṭṭu kalakkikkoṇṭatil punaḥ /
nirmmalaṃ vastraśakalaṃ mukkikkoṇṭāṟṟukāṟṟatil // Jyo_14.20 //

ēvaṃ mukkiyuṇakkēṇaṃ eṭṭupattupattūḻamattuṇi /
tailaṃ tannil tirumpīṭṭu nasyāduttiṣṭhatē viṣī // Jyo_14.21 //

harītakī tathā lōdhraṃ vēppuṃ kāyavumenniva /
nānnaviṣōpaśāntikku ceyvū pānādikakriyāḥ // Jyo_14.22 //

murukkutanmēlttōl tanne kāñcikāṃbuni marddayēl /
pānalēpādikonṭāśu tīrnnu pōoṃ viṣamokkeyuṃ // Jyo_14.23 //

vyōṣavuṃ kāyavuṃ tumpanīratil parimarddayēl /
nasyāñjanē tathā kṛtvā viṣamōhavināśanaṃ // Jyo_14.24 //

veṅkunnikkuruvuṃ kāyameriññikkurubījavuṃ /
śigrupatrarasaṃ tannil piṣṭvā nasyāñjanē hitaṃ // Jyo_14.25 //

vayampuṃ kāyavuṃ nalla śvētamāṃ maricaṃ samaṃ /
tāṃbūlanīril peṣiccu ceyvū nasyāñjanaṅṅaḷe // Jyo_14.26 //

śirīṣapuṣpasvarasē bhāvitaṃ maricaṃ sitaṃ /
nasyāñjanādinā bhūyaśśīghramuttiṣṭhatē viṣī // Jyo_14.27 //

veṅkunnikkuruvuṃ vahniśikhayuṃ rāmaṭhaṃ vacā /
śudhakāñcikatōyattil añjanādyairvviṣaṃ keṭuṃ // Jyo_14.28 //

vaccāśvagandhaṃ trikaṭu vākamūlaṃ ca candanaṃ /
raṃbhākandajalē piṣṭvā viṣaṃ pānādinā harēl // Jyo_14.29 //

vuṅṅinkurutan bījaṃ cukkuṃ muḷaku tippali /
vēppintōl viṣavēgaṃ ca kāḷakūṭāpahaṃ bhavēl // Jyo_14.30 //

kōśātakī vacā hiṃgu śirīṣaṃ vyōṣamenniva /
arkkakṣīrē+ api saṃpiṣtvā+apyajamūtrē+athavā punaḥ // Jyo_14.31 //

kaṇṇil tāṃbūlanīrtannil nasyaṃ tumpayuṭē jalē /
śigruvalkkarasē pānaṃ niśśēṣaviṣanāśanaṃ // Jyo_14.32 //

poṭiccikṣvāku sarvvaṃgaṃ kāyamōṭu kalarnnatå /
nasyaṃ ceytāluṇarnnīṭuṃ viṣamōhitanañjasā // Jyo_14.33 //

mātṛghātiyuṭē mūlaṃ kāṭiyil viṣanāśanaṃ /
muyalcceviyatuṃ tumpa tuḷasī śakravalliyuṃ // Jyo_14.34 //

mārññaravandinīpatraṃ tathā puvvāṅkuṟuntala /
ivayellāṃ samaṃ kaṇṭu piḻiññuṇṭāyanīratil // Jyo_14.35 //

maricaṃ tippalī cukumēlattariyumenniva /
cūṛṇṇiccu kūṭṭi nakkīṭiḷ viṣamellāmoḻiññupōṃ // Jyo_14.36 //

vayampuṃ takaraṃ koṭṭaṃ candanaṃ padmakēsaraṃ /
dhurdhūrbījavuṃ tulyaṃ kāṭi tannilaraccuṭan // Jyo_14.37 //

toṭṭutēccāluṇaṅṅippōṃ visarppaṃ kṣvēḷasaṃbhvaṃ /
nālppāmaramatintōluṃ madhukōśīracandanṃ // Jyo_14.38 //

dūrvvā ca nīlikāmūlaṃ kāṭi tannilaraccuṭan /
toṭṭupūśukilōṭippoṃ visarppaṃ visasaṃbhavaṃ // Jyo_14.39 //

candraśēkharamūlīṭe patravuṃ kāyavuṃ samaṃ /
tirummīṭṭatināl mūkkuṃ vāyuṃ pottiyamarttuṭan // Jyo_14.40 //

piṭiccukoḷvvū mūnnūḻaṃ kāḷakūṭavināśanaṃ /
vyōṣaṃ takaravuṃ koṭṭaṃ māñciyintuppurēṇukaṃ // Jyo_14.41 //

tuḷasī śāribā mustā yasṭi hiṃgu niśādvayaṃ /
viḷaṃgamēlattariyuṃ tulyabhāgamitokkeyuṃ // Jyo_14.42 //

plāśin nīrtannularakkēṇaṃ dinadvayaṃ /
plāśinṟe kaṟayuṃ kūṭṭīṭṭorupātrattiliṭṭuṭan // Jyo_14.43 //

pākaṃ ceyyunnatilkkuṭeyiṭṭu vēviccukoḷḷuka /
gōśṛṃgē saṃgrahēdētal garaḷaghnarasāyanaṃ // Jyo_14.44 //

toṭṭu kiñcil piraṭṭīṭil tīrnnupōṃ viṣamokkeyuṃ /
nasyapānādiyatinuṃ guṇaṃ guptamitēṟṟavuṃ // Jyo_14.45 //

dēvadāruniśādvandvaṃ takaraṃ madhukaṃ vacā /
kanmadaṃ muḷakuṃ vuṅṅuṃ śirīṣārkkakaṇassamaṃ // Jyo_14.46 //

mumpētupōle sūkṣiccu gōśṛṃgāntē visāpahaṃ
śiṛīṣamēlattariyuṃ arakkuṃ māñcyarēṇukaṃ // Jyo_14.47 //

yaṣṭīpakunda sindhūtthaṃ tryūṣaṇaṃ kāṭṭuveḷḷari /
dārvvī mañcaṭṭicūrṇṇaṃ ca maññaḷennivayokkeyuṃ // Jyo_14.48 //

pūrvvaval śṛṃga saṃsthāpyaṃ viṣēṣu paramauṣadhaṃ /
ētal sarvvēpi dhūpē+ api kuryyāl kṣvēḷōpaśāntayē // Jyo_14.49 //

nantyārvaṭṭamatinmūlaṃ vaṭakkōṭṭu gamiccatå /
grahaṇāraṃbhakālattaṅṅeṭuppū śastrakaṃ vinā // Jyo_14.50 //

staṃbhicca nēravuṃ pinneyoḻiyumpōḻumaṅṅine /
araccu guḷikīkṛtya saṃgrahēl śuddhabhājanē // Jyo_14.51 //

ādikkitu kuṭippiccāl daṣṭannå viṣamēṟeyāṃ /
staṃbhippikkuṃ viṣaṃ tathā kṣvēḷaṃ staṃbhnattileṭuttatå // Jyo_14.52 //

tathā mōcanakālattētoḻikkuṃ viṣamokkeyuṃ /
ādiykkatācarikkollā prayōgaṃ guptamāmitå // Jyo_14.53 //

nenmēnivākapañcāṃgaṃ kṛṣṇapañcamiṇāḷuṭan /
irimpu taṭṭāteyaṅṅeṭuppū tulyamāyitå // Jyo_14.54 //

gōmūtrē+apyajamūtrē vā marddayēddivasatrayaṃ /
guḷikīkṛtya niḻaliluṇakkikkoṇṭu saṃgrahēl // Jyo_14.55 //

anenāñjanapānādyairvviṣī bhavati nirvviṣaḥ /
guptamatyntamētattu śāstrēṣu ca manīṣibhiḥ // Jyo_14.56 //

jātavatsamalaṃ koṭṭaṃ raṇṭuṃ tulyaṃ kalarnnuṭan /
pūrvvaval guḷikīkṛtya prayōktavyaṃ viṣē+akhilē // Jyo_14.57 //

vayampu kāyaṃ veḷḷuḷḷi vyōṣavuṃ samamāyiha /
kāñcikē guḷikīkuryyāl pūrvvavadviṣanāśanaṃ // Jyo_14.58 //

vilvasya mūlaṃ surasasya puṣpaṃ
phalaṃ karañjasya nataṃ surāhvaṃ /
phalatrayaṃ vyōṣaniśśadvayaṃ ca
bastasya mūtrēṇa susūkṣma piṣṭaṃ // Jyo_14.59 //

bhujaṃga lūtōnduru vṛścikādyaivviṣūcikā
jīrṇṇagarajvaraiśca
ārttān narān bhūtavidharṣittāṃśca
svasthīkarōtyañjanapānanasyaiḥ // Jyo_14.60 //

hiṃgvaśvagandha sindhūtthamerumakkannu tan malaṃ /
tippalī muḷakuṃ cukkuṃ samabhāgamitokkeyuṃ // Jyo_14.61 //

pēṣiccu saptadivasamerikkinpālatil punaḥ /
uruṭṭikkoṇṭuṇakkīṭṭu kēvalaṃ niḻal tannilē // Jyo_14.62 //

viṣārttannitu sēviccāl ōṭippōṃ viṣamokkeyuṃ /
charddiccupōyiyennākil gati nāmajapaṃ nṛṇāṃ // Jyo_14.63 //

rasajaṃbāḷabījaṅṅaḷoppaṃ pēccuranīratil /
pēṣiccu tīrtta vaṭakaṃ aśēṣaviṣanāśanaṃ // Jyo_14.64 //

gōrōcanavumintuppuṃ maramaññaḷ kaṭutrayaṃ /
poṅkāraṃ nirvviṣīkāyaṃ aśvagandhaṃ nataṃ vacā // Jyo_14.65 //

pārataṃ garuḍadvandvaṃ candanaṃ viṣavēgavuṃ /
patthyā pāśupataṃ mūrvvā samabhāgamitokkeyuṃ // Jyo_14.66 //

nāraṅṅanīr piḻiññiṭṭu marddippū divasatrayaṃ /
kunnikkurupramāṇattiluruṭṭikkoṇṭuṇakkuka // Jyo_14.67 //

viṣāmayēṣu sarvvēṣu sukhadaṃ vaṭakaṃ tvidaṃ /
sañcitavyaṃ prayatnēna nāmnā `etaruṇabhāskaraṃ' // Jyo_14.68 //

rasaṃ cāyilyavuṃ pinneppaṣāṇaṃ raṇṭu kūṭṭavuṃ /
vajranāgaṃ vayampōṭu turiśuṃ manayōlayuṃ // Jyo_14.69 //

gandhakaṃ sāgarairaṇḍakkuruvuṃ nirvviṣī punaḥ /
śvētamāyuḷḷa poṅkāraṃ tathā ponnaritāravuṃ // Jyo_14.70 //

tulyāṃśaṃ ceṟunāraṅṅānīratil pēṣayēl kramāl /
guḷikīkṛtya mūrddhāvil puraṭṭū mōhamāśu pōṃ // Jyo_14.71 //

tathā pītvā vraṇē liptvā jayēl kākōḷa sañcayaṃ /
pavitramētadvaṭakaṃ sañcitavyaṃ prayatnataḥ // Jyo_14.72 //

nābhī nirvviṣa pāṣāṇaṃ rasa gandhaka ṭaṅkaṇaṃ /
tuttuṃ manaśśilā hiṃgu turiśuṃ saindhavaṃ vacā // Jyo_14.73 //

aśvagandhaṃ viṣaṃ vyōṣaṃ triphalāni ca miśritaṃ /
śvētārkkamūlaṃ nērvvāḷaṃ garuḍadvayamiśritaṃ // Jyo_14.74 //

īśvarī mūlamāśritya daśapuṣpēṇa miśritaṃ /
sarvvāṇi samabhāgāni jaṃbīra rasamardditaṃ // Jyo_14.75 //

dinatrayaṃ marddayitvā tilamātrēṇa lēpayēl /
jihvāgrē lēpanaṃ mātraṃ talkṣaṇādēva naśyati // Jyo_14.76 //

tacchēṣaṃ vraṇalēpēna tal sarvvaviṣanāśanaṃ /
poṅkāraṃ tāmrakāraṃ ca nalkāraṃ navasāravuṃ // Jyo_14.77 //

tuttuṃ turiśu pāṣāṇaṃ rasaṃ trikaṭu saindhavaṃ /
gandhkaṃ vajranāgaṃ ca vājigandhaṃ pakunnayuṃ // Jyo_14.78 //

kārttoṭṭi karaḷēkaṃ ca karinocciyuḻiññayuṃ /
nīlī puṣkaramūlaṃ ca trttā kṛṣṇamatāyatuṃ // Jyo_14.79 //

uṅṅintōl dirigandhaṃ ca balāśvaṃ kāññirasya vēr /
sindhuvērṇḍabījaṅṅaḷēkōnaistriṃśadauṣadhaiḥ // Jyo_14.80 //

tūkkittulyamatākkīṭṭu yōjippū payasi kṣipēl /
arkkasnuhigavāṃ kṣīraṃ mūnuṃ yōjiccu tulyamāyå // Jyo_14.81 //

tasmin kṣiptvā dvisaptāhaṃ paścāduddhṛtya pēṣayēl /
kuḻaccu guḷikīkṛthya śōṣayēl niḻal tannilē // Jyo_14.82 //

viṣavēgāl paraṃ vēgamasyā+astīti tadvidaḥ /
nāmnā mṛtyuñjayākhyaiṣā sarvvolkṛṣṭā sukhapradā // Jyo_14.83 //

pāltuttuṃ gandhakaṃ nalla turiśuṃ nīṟṟumuṭṭayuṃ /
śvētamāṃ kunnitan bījaṃ purāṇamuḷakuṃ punaḥ // Jyo_14.84 //

iraññīkkurubījaṃ ca ellāmorō kaḻañcatāṃ /
gōmūtrattil pacikkēṇaṃ kariññīṭāte kaṇṭatå // Jyo_14.85 //

paṇattūkkaṃ catuṣṣaṣṭi rasaṃ tāṃbūlanīratil /
tālattilākki marddippū kuṟayāte dinatrayaṃ // Jyo_14.86 //

pinnē nannāyarakēṇamatu mūnnudinaṃ kramāl /
vēviccu mumpē veccuḷḷōrauṣadhaṅṅaḷumiṭṭuaṭan // Jyo_14.87 //

pēṣiccu koḷḷū toṇṇūṟu nāḻikā pinneyuṃ kramāl /
uruṭṭikkoṇṭuṇakkēṇaṃ kunnimātramanātapē // Jyo_14.88 //

daṣṭan mōhiccuvennakilatu veṟṟilanīratil /
pātiyampōṭaracciṭṭaṅṅoru kaṇṇil vilēpayēl // Jyo_14.89 //

ennālappuṟmaṃgattil jīvanuṇṭāṃ punastathā /
maṟṟēkkaṇṇilumañjiccāloḻiyuṃ viṣamokkayuṃ // Jyo_14.90 //

uḷḷil jīvanatillāykil nētramellāṃ veḷuttu pōṃ /
`emṛtuñjayāñjana'ntvētal prasiddhaṃ kṣvēḷanāśanaṃ // Jyo_14.91 //

añjnakkallumintuppuṃ pāltuttuṃ svarṇṇakāravuṃ /
vyōṣavuṃ pārataṃ nīlībījavuṃ tāmracūrṇṇavuṃ // Jyo_14.92 //

śaṃkhaccurṇṇavumellamē kaḻañconnara koḷḷuka /
nāgadantiyuṭē bījaṃ tūkkīṭṭoru kaḻañciha // Jyo_14.93 //

atil pāti muriṅṅēṭe bījavuṃ cērttu koṇṭatå /
ceṟunāraṅṅanīrtannil marddippū divasatrayaṃ // Jyo_14.94 //

ellāṃ tulyamatāyīṭṭuṃ kūṭṭīṭāmennu kēcana /
eṅkil pāratavuṃ nīlībījavuṃ parivarjjayēl // Jyo_14.95 //

sūkṣiccaraccu koṇṭāśu guḷikīkṛtya pinnatå /
sūryyaraśmi toṭātē kaṇṭuṇakkikkoṇtu saṃgrahēl // Jyo_14.96 //

tilapramāṇaṃ kṣvveḷārttanneḻutū raṇṭu kaṇṇiluṃ /
aṣṭādaśa viṣaṃ tīruṃ timiraṃ paṭalaṅṅaḷuṃ // Jyo_14.97 //

kācavuṃ sannipātaṅṅaḷ vividhaṅṅaḷumāśu pōṃ /
yakṣarākṣasagandharvva bhūtaprētādikāṃstathā // Jyo_14.98 //

piśācādīn jayiccīṭāṃ itukoṇṭiha satvaraṃ /
hṛdyamatyantamētattu nāmnāpi garuḍāñjanaṃ // Jyo_14.99 //

sindhūtthaṃ candanaṃ māñci tippalī muḷakuṃ punaḥ /
madhukaṃ padmavuṃ tulyaṃ gōmūtrattilarakkuka // Jyo_14.100 //

nāraṅṅanīriluṃ kūṭeyaraccāl guṇamēṟṟavuṃ /
guḷikā pūrvvaval kāryyā viṣamōhāñjanāya ca // Jyo_14.101 //

amarī tuḷasī dantī śigruniṃbaśirīṣajaṃ /
bījaṃ maricavuṃ tadval bakuḷattinṟe bījavuṃ // Jyo_14.102 //

guñjākarañjasañjātamellāmōrō kaḻañcatāṃ /
pālttuttuṃ raṇṭarattūkkaṃ kaḻañcappole ṭaṅkaṇaṃ // Jyo_14.103 //

añjanakkallumintuppumonnēkālāṃ kaḻañciha /
tūkkikkoṇṭivayellāmē patinēḻara niṣkavuṃ // Jyo_14.104 //

nāraṅganīriluṃ pinne tuḷasīdaḷanīriluṃ /
marddiccu koḷḷū toṇṇuṟu nāḻikā nēramiṅṅinē // Jyo_14.105 //

pinnegguḷikayākkīṭṭu sūkṣippū śuddhabhājanē /
viṣamōhaṃ kalarnnorkkaṅṅeḻutū nētrayōridaṃ // Jyo_14.106 //

viṣavuṃ mōhavuṃ nānānētrarōgaṃ ca bādhayuṃ /
sadyōnaśikkuṃ marttyānāṃ daśabījāñjanaṃ tvidaṃ // Jyo_14.107 //

muriṅṅatanmēluṇṭākuṃ muḷakuṃ bakuḷāsthiyuṃ /
nāraṅṅanīril pēṣiccu kaṇṇil tēppū viṣāpahaṃ // Jyo_14.108 //

barhibarhaṃ tilaṃ maññaḷ kārppāsakkuruvenniva /
umiyil cērttu dhūpippū satvaraṃ viṣanāśanaṃ // Jyo_14.109 //

kaḷḷiniṃbaḷ tanpatraṃ narakēśaṃ ca maññaḷuṃ /
umikūṭṭikkalarnniṭṭu daṃśē dhūpaṃ viṣāpahaṃ // Jyo_14.110 //

tilakalkkaṃ ca sindhūthaṃ caraṇāyudha piñchavuṃ /
kēkīpiñchamatuṃ kūṭṭippukaccal garaḷaṃ keṭuṃ // Jyo_14.111 //

mṛgacarmmaṃ tilaṃ pōtriviṣṭhayuṃ barhipiñchavuṃ /
viṣāmayēṣu dhūpiccal kṣayikkuṃ viṣamappoḻē // Jyo_14.112 //

mārjjārāsthi mayilppīli vyōṣaṃ nakularōmavuṃ /
āṭṭin pālil nanacciṭṭu dhūpiccāl garamāśu pōṃ // Jyo_14.113 //

śikhipiñchaṃ vacā hiṃgu laśunaṃ maricaṃ punaḥ /
cūrṇṇiccu kīritannelluṃ viṣārttē dhūpamācarēl // Jyo_14.114 //

viśvaṃ ca lōdhraṃ maricaṃ konna mālūravalkkauṃ /
paccōlappampu tannelluṃ dūpayēdviṣaśāntayē // Jyo_14.115 //

icconnauṣadhavuṃ raṇṭu mukhamāmuragāsthiyuṃ /
tīyiliṭṭu pukaccīṭū naṣṭamāṃ viṣamokkayuṃ // Jyo_14.116 //

pāṭhānirgguṇḍikāṅkōlaparṇṇaiśca laśunaṃ samaṃ /
marddiccu koṇṭu dhūpiccāl garaḷāmayanāśanaṃ // Jyo_14.117 //

vayampukoṭṭaṃ takaraṃ tēṟṟāmparalatin toli /
saindhavaṃ kaṭalakkāyuṃ śūliguñjāphalaṅṅaḷuṃ // Jyo_14.118 //

viṣavēgamatin vēruṃ śikhipiñchaṅṅaḷenniva /
tulyamāyatīnōṭoppaṃ yōjippū mātṛghātiyuṃ // Jyo_14.119 //

arddhāṃśaṃ laśunaṃ cērppū tadardhaṃ rāmaṭhaṃ punaḥ /
mēḷayitvācarēddhūpaṃ garamāśu vinaśyati // Jyo_14.120 //

itukoṇṭu gṛhaṃ tannil pukaccāl pāmpu pōṃ drutaṃ /
guḷikīkṛtyasēviccu koṇṭāluṃ nannitēṟṟavuṃ // Jyo_14.121 //

karinocciyuṭē vēruṃ vēppin kuruvatuṃ punaḥ /
cakōraśyēnapakṣaṅṅaḷ puṭṭalpīraṃ samūlavuṃ // Jyo_14.122 //

atilāṟonniriññittōl arakkeṭṭonnu kūṭṭuka /
mumpil cennauṣadhattoṭu kūṭṭi mēḷiccu koṇṭatå // Jyo_14.123 //

pukaccāl viṣamellāṃ pōṃ tathā vēṟiṭṭumāmitå /
aparāhnē pradōṣē vā pukappū sandhyaōrdvayōḥ // Jyo_14.124 //

iti jyōtsnikāyāṃ auṣadhādhikāraḥ

[15]sarvvamahācikitsādhikāraṃ
uṟitūkkiyuṭe mūlaṃ palaṃ nālpatu koḷḷuka /
veḷḷaṃ ṭaṅṅaḻiyōrōnnu kaṇṭu koḷvū palattinå // Jyo_15.1 //

kaṣāyaṃ veccariccīṭṭu nālonnāyālatil punaḥ /
nāḻi nalleṇṇayuṃ kūṭṭi kuṟukku mṛduvahniyil // Jyo_15.2 //

kaṣāyaṃ vecca vēṟ tanne kalkkattinnuṃ kalakkuka /
pākaṃ sūkṣiccaricciṭṭu saṃgrahippū prayatnataḥ // Jyo_15.3 //

tāṃbūlattil piraṭṭīṭṭu viṣārttan tinnukoḷḷukil /
nānāviṣaṅṅaḷuṃ tīruṃ talkṣaṇādēva nirṇṇayaṃ // Jyo_15.4 //

mayūraśikahyuṃ barhibarhavuṃ tuṇitannilē /
erikkinpajjiyuṃ kūṭṭi tiriyākkitteraccatå // Jyo_15.5 //

itil mukkikkoḻuttīṭṭu pukappū raṇṭu mūkkiluṃ /
vāyiluṃ kūṭeyennākil kṣayikkuṃ viṣamokkeyuṃ // Jyo_15.6 //

dantakṣatasamīpatte rōmarāśi poriccuṭan /
toṭṭutēccīṭiluṃ kṣvēḷaṃ tīrnnupōmaprayāsataḥ // Jyo_15.7 //

dārvvī phalatrayaṃ tumpa prasūnaṃ bakuḷāsthiyuṃ /
araccu tuṇiyil tēcciṭṭatināl maṣi veccuṭan // Jyo_15.8 //

eḻutū kaṇṇilennāluṃ guṇaṃ tanne viṣāmayē /
ētattu vastraśakalaṃ nasyamasmin viṣāpahaṃ // Jyo_15.9 //

rasamintuppu poṅkāraṃ kaṇṭāmṛgaviṣāṇavuṃ /
kāyaṃ śirīṣaniryyāsaṃ nirvviṣaṃ karaḷēkavuṃ // Jyo_15.10 //

samaṃ nāraṅṅanīrrtannilaraccu divasatrayaṃ /
muriṅṅatannuṭē mūlaṃ puṟantōlu kaḷaññuṭan // Jyo_15.11 //

aṭukkaṭukkal kottikkoṇṭatinmēl tēccu koṇṭitå /
erukkunūlināl bandhiccaṭuppēṟattu tūkkuka // Jyo_15.12 //

dhūmaṃ kēmaṃ piṭiccālaṅṅeṭuttiṭṭatu sādaraṃ /
curaṇṭikkoṇṭatellāmē kiñcil tōlōṭu kūṭavē // Jyo_15.13 //

sūkṣmamāyippoṭicciṭṭu saṃgrahēl svacchabhājanē /
daṣṭan mōhicciṭunnākil paṇattūkkameṭuttatå // Jyo_15.14 //

raṇṭu kaṇṇilumiṭṭēppū tulyamāyippakuttatå /
raṇṭu nāḻika cellumpōḷ kaśmalaṃ pōyuṇarnniṭuṃ // Jyo_15.15 //

uṣṇiccu vēdanappeṭṭu jalē vīḻānorumpeṭuṃ /
piṭiccu veyppū yāmārddhaṃ cennāluṣṇaṃ śamicciṭuṃ // Jyo_15.16 //

nasyaṃ ceytīṭiluṃ śīghramuṇaruṃ viṣamōhitan /
tathā pānaṃ tathā lēpaṃ karōtu nikhilē viṣē // Jyo_15.17 //

sadyasvasthōbhavēddaṣṭan cūrṇṇarājaprabhāvataḥ /
ētaccurṇṇaṃ gurōrllabdhamavācyaṃ yasya kasyacil // Jyo_15.18 //

siddhauṣadhaprayōgaṃ (onnå) /
śiraśchitvā hatvā dvimukhabhujagaṃ kutracidamuṃ
pidhāyādhassamyaṅṅ mṛdutaramṛdārakṣyamaniśaṃ /
cirātītē dhṛtvāmṛdamapi ca tāmasthisahitāṃ
tataḥ piṣṭvā lēpapramukhavidhinā naśyatigaraṃ // Jyo_15.19 //

(bhāṣā)
iruttalappāmpeyaṭiccu konniṭṭataccu veyppū maṇaliṭṭu mūṭi /
tanmāṃsacarmmaṅṅaḷatokkavē tān drviccupōṃ kālameṭuttu koḷḷū // Jyo_15.20 //

tadasthiyuṃ maṇṇumatokkeyoppaṃ
poṭiccu sūkṣiccoru vēṇupātrē /
viṣappeṭunnēramaraccukiñcil
talōṭukennāluṭanē viṣaṃ pōṃ // Jyo_15.21 //

(raṇṭå)
caturaśramatāyiṭṭaṅṅarayōḷaṃ kuḻikkaṇaṃ /
atil kāññiravṛkṣattōluṃ patraṅṅaḷuṃ samaṃ // Jyo_15.22 //

iṭicciṭṭu nikattīṭṭu maṇṇu koṇṭāśu mūṭuka /
talpakvaṅṅaḷ piḻiññuḷḷa rasaṃ marddiccu koṇṭatå // Jyo_15.23 //

mītē pakarnnu divasamēḻucennāl śubhē dinē /
veḷutta vēḷatanbījaṃ naṭukoṇṭu nanakkuka // Jyo_15.24 //

nālu kōṇattumōrōrō kāññirakkuṟṟiyiṭṭuṭan /
kōṭinūlkoṇṭu cuṟṟēṇaṃ darbhakoṇṭuṃ yathākramaṃ // Jyo_15.25 //

dinaṃ tōṟumatarccippū japippū jalavuṃ punaḥ /
dīpavuṃ veccu koḷḷēṇaṃ sandhyayiṅkal dinaṃ prati // Jyo_15.26 //

pūvuṃ kāyuṃ niṟaccāyālatinnadhikavīryyavuṃ /
jīvanuṃ kūṭeyuṇṭāyītennuṃ cinticcu koḷḷuka // Jyo_15.27 //

ēkabhōjanavuṃ ceytu śuddhamāyiddinatrayṃ /
nālāṃdivasamutthāya puṣpaṃ taṇḍulamenniva // Jyo_15.28 //

arcciccatu valaṃ vēccu kūppininnu japiccuṭan /
poricceṭuttiṭṭatināl prayōgaṃ palatuṇṭiha // Jyo_15.29 //

araccu guḷikīkṛtya samūlaṃ tuḷasījalē /
kunnipramāṇaṃ sēvippū niśśēṣa viṣanāśanaṃ // Jyo_15.30 //

rōmakūpēṣu sarVVaṃgaṃ cōrakkaṇkilatinniha /
erumaccaṇakanīril samūlaṃ kaṇṭaraccatå // Jyo_15.31 //

sarvvaṃgaṃ lēpanaṃ ceyvū kuṭippippū nṛkē+api vā /
raktadūṣyaṅṅaḷellāṃ pōṃ tīruṃ kākōḷavuṃ drutaṃ // Jyo_15.32 //

karṇṇaṅṅaḷūṭe raktaṅṅaḷuṭanē vannateṅkilō /
nālunāḻikacellumpōḷ viṣamikkumatōrkkaṇaṃ // Jyo_15.33 //

gōmūtrattilaracciṭṭu daṃśicceṭaṃ piraṭṭuka /
prasravattil tathā nasyaṃ ceytukoḷkatu nanniha // Jyo_15.34 //

tathā veṟṟilanīrtannil taḻaccañjanamācarēl /
kaṇinnanakkamillāññāl śivanē gati nirṇṇayaṃ // Jyo_15.35 //

manaśśilayatuṃ vyōṣavuṃ śuddhavēḷayuṃ /
tulyaṃ kūṭṭiyarakkēṇam kaḷḷitanpālaticciraṃ // Jyo_15.36 //

caturakkaḷḷitan pālil erukkinpāliluṃ tathā /
tāṃbūlanīriluṃ piṣṭvā tuṇiyil tēccukoḷḷuka // Jyo_15.37 //

ōrōraravu cellumpōḷ uṇakkikkoṇṭatarakkaṇaṃ /
uṇakkamennuḷḷatō pinne veyilattarutētumē // Jyo_15.38 //

tuṇiyē tiriyākkīṭṭaṅuṇakkikkoṇṭu saṃgrahēl /
daṣṭannu mōhamuṇṭākil tiri katticcu neyyatil // Jyo_15.39 //

mūkkil puka karēṟṟīṭū ēḻuvaṭṭamataṅṅine /
kuḻal veccūti nannāyi mūkku raṇṭuṃ piṭikkuka // Jyo_15.40 //

appōḷ kaṇṇu miḻiccīṭuṃ miḻiyāykil varuṃ mṛti /
viṣavuṃ pukayuṃ daṃśē kāṇāṃ jīvanirikkilō // Jyo_15.41 //

dēhaṃ kṛṣṇamatāyīṭil mṛtitanne varuṃ drutaṃ /
tadvastraṃ raṇṭu viralinnakalaṃ tumpanīratil // Jyo_15.42 //

tuḷsīniriluṃ kūṭippiḻiññiṭṭatilañjasā /
gōghṛtaṃ kāśuvaṭṭattil pakarnniṭṭaṅkuṭikkuka // Jyo_15.43 //

kṣvēḷajālamaśēṣaṃ pōṃ mṛtiyuṇṭeṅkilappoḻē /
rōmakūpēṣu vannīṭuṃ sēviccōrauṣadhaṃ nṛṇāṃ // Jyo_15.44 //

ētal samūlaṃ cūrṇṇiccu muntiriṅṅayatuṃ punaḥ /
purāṇamuḷakuṃ vyōṣaṃ tārkṣyacūrṇṇavumenniva // Jyo_15.45 //

samāṃśaṃ poṭi vastrattiliṭṭaricciṭṭeṭuttuṭan /
saṃgrhēl śṛṃgapātrēṣu vimalēṣu bhiṣagvaraḥ // Jyo_15.46 //

viṣārttanāgamiccīṭil piḻiññāśu muyalccevi /
pātrattilākki daṣṭanṟe vāmahastē koṭukkuka // Jyo_15.47 //

maṟṟēkkai koṇṭu cūrṇṇatte kāśuvāṭṭamatil kṣipēl /
tajjalaṃ kṛṣṇamāyīṭil mariccīṭumasaṃśayaṃ // Jyo_15.48 //

allāykilatu sēviccāl kṣayikkuṃ kṣvēḷavuṃ dṛḍhaṃ /
tal cūrṇṇaṃ kuḻal vecciṭṭu mūkkilūtikkarēṟṟuka // Jyo_15.49 //

mōhiccavanuṇarnnīṭuṃ iṟaṅṅītuṃ viṣaṅṅaḷuṃ /
atyantaṃ śuddhamētattu dēyaṃ śuddhāya kēvalaṃ // Jyo_15.50 //

ānappiṇṭi mayilppili koḻiññil karaḷēkavuṃ /
śuṣkamāṃ gōmayaṃ vēḷayivayellāmeṭuttuṭan // Jyo_15.51 //

mūrrddhviṅkannu kīḻppōṭṭēykkuḻivū naṣṭamāṃ viṣaṃ /
atu pinne vraṇattinṟe kiñcil dūrē vinikṣipēl // Jyo_15.52 //

dēvatāpīdayuṃ bālagrhapīda viṣaṅṅaḷuṃ /
yakṣagandharvvabhūtādibādhayuṃ tīrnnupōṃ dṛḍhaṃ // Jyo_15.53 //

śuddhavēḷayiṭicciṭṭu samūlaṃ piḻivū jalē /
tīmmēl veccu kuṟukkīṭṭu pāti vaṟṟukilappoḻē // Jyo_15.54 //

viṣasuptanuṇarnnīṭuṃ alleṅkil jīvanillayāṃ /
etrayuṃ buddhimuṭṭīṭil ceyyāmarutatenniyē // Jyo_15.55 //

lēhājyatailaguḷikayāyatinokkeyuṃ /
ēkāṃśaṃ vēḷayuṃ kūṭṭikkoḷvū samūlavuṃ // Jyo_15.56 //

guptamētattu śāstrēṣu viṣāṇāṃ paramauṣadhaṃ /
gurūpadēśatōjñātvā tattal karmma samācarēl // Jyo_15.57 //

kāññirattin paḻattinṟe paśa marddicceṭuttuṭan /
ēśunāḷ vayilattākkīṭṭuṇakkēṇamatil punaḥ // Jyo_15.58 //

vayampuṃ perutāṃ kāyaṃ mēttōnnikkandamenniva /
tūkkippātiyatil kūṭṭi marddippū divasatrayaṃ // Jyo_15.59 //

tasmin punaḥ sōmanādikāyaṃ nālonnu cērttuṭan /
caturakkaḷḷitan pālil marddippū divasatrayaṃ // Jyo_15.60 //

tēṅṅāttoṇḍiyilākkīṭṭu sūkṣippū yatnataḥ punaḥ /
kayyinmēl tēcukoṇṭīṭil ellā sarppaṃ piṭikkalāṃ // Jyo_15.61 //

itu nasyattinuṃ nannu mōhavuṃ viṣavuṃ keṭuṃ /
marddiccu kaṭikoṇṭēṭaṃ piraṭṭīṭuvatinnumāṃ // Jyo_15.62 //

muriṅṅavērmēlttoliyuṃ vayampuṃ kāyavuṃ punaḥ /
tryūṣaṇaṃ ca tathā dugdhī nīlīmūlavumenniva // Jyo_15.63 //

kāṭitannilaracciṭṭu kayyinmēl tēccu koṇṭatå /
piṭiccukoṇṭāl pāmponnuṃ kaṭiccīṭukayilliha // Jyo_15.64 //

pānalēpāñjanādikkuṃ nannēṟṟaṃ viṣasaṅkaṭē /
dhūpiccukoḷkayatinālennāluṃ tīrnnupōṃ viṣaṃ // Jyo_15.65 //

kāññirattin muraṭṭuṇṭāyatinmēlāśrayicceḻuṃ /
karaḷēkamatinmūlaṃ pēṣicciṭṭu bhujaṅṅaḷil // Jyo_15.66 //

tēccukoṇṭu bhujaṃgatte piṭicciṭṭu kaḷikkalāṃ /
kaṭiyā vā piḷarnnīṭā tathā nāgaṅṅaḷonnumē // Jyo_15.67 //

sphōṭikāmūlavuṃ dūrvvā raṇṭuṃ kūṭṭiccavaccuṭan /
ūtikkoḷkamukhttennāl pāmponnuṃ vā piḷarnniṭā // Jyo_15.68 //

vyōṣavuṃ viṣavēgattinvēruṃ vāyilirikkilō /
avaneppāmpu kaṭiyā kaṭicciṭil viṣaṃ nahi // Jyo_15.69 //

aṅkuriccuyarappeṭṭa kāraskaramatin kuru /
ilapōkki kkarēcērttu piṭiccāl kaṭiyā phaṇi // Jyo_15.70 //

urukkō vaḷayō tīrttiṭṭatilākki dhariykkiluṃ /
viṣabhīti varā nūnaṃ piṣṭvā tēppū viṣāpahaṃ // Jyo_15.71 //

veḷḷaṃ taṭṭātaṅkuriccu nilkkunna mūruvaḷḷi tan /
mūlaṃ poriccukāṭṭīṭil pāññupōṃ sarppamokkeyuṃ // Jyo_15.72 //

viladvārattiliṭṭēccāl atil pāmpu kṭanniṭā /
ammarunnu koṭuttīṭil staṃbhiccīṭuṃ bhujaṃgamaṃ // Jyo_15.73 //

atupēṣiccu tēccāluṃ kuṭiccīṭukiluṃ tathā /
viṣapīdakaḷellāṃ pōṃ kṣipramauṣadhavīryyataḥ // Jyo_15.74 //

caturakkaḷḷi tanmūlaṃ vaṭakkōṭṭāśrayiccatå /
dhṛtvā karkkaṭamāsattil sūryyavārē+ ayasā vinā // Jyo_15.75 //

dhariccu koṇtāl sarppādi kākōḷaṅṅaḷakappeṭā /
citranāḷ panamēlittiḷ paṟicciṭṭu dharikkiluṃ // Jyo_15.76 //

ētanmarddiccu tēccāluṃ kuṭiccīṭukiluṃ punaḥ /
kṣvēḷamellāṃ oḻiññīṭuṃ daṣṭānāṃ kṣipramēva ca // Jyo_15.77 //

kunnamakkiyuṭē mūlaṃ śastraṃ kūṭāteṭuttuṭan /
aṃgulīyattilākkīṭṭu viralmēliṭṭu koṇṭatå // Jyo_15.78 //

caviṭṭīṭukiluṃ tāval kaṭiccīṭā bhujaṃgamaṃ /
veḷuttirikkuṃ kūmuḷḷin mūlaṃ koṇṭannu kāṭṭuka // Jyo_15.79 //

kaṭattīṭukiluṃ tadval gamiccīṭā bhujaṃgamaṃ /
poricciṭṭañjalīkaraṃ pālilppēṣiccu koṇṭatå // Jyo_15.80 //

kayyil veccatu kāṭṭīṭil varuṃ cārattu pāmpukaḷ /
kāṭiyil truṭi pēṣiccu taḷiccāl pāmpu pōṃ drutaṃ // Jyo_15.81 //

uḷḷiyuṃ kappalmuḷakuṃ kāyavuṃ nārakattila /
kūṭṭippukaccāl pāmpellāṃ maṟṟorēṭattu pāññu pōaṃ // Jyo_15.82 //


iti jyōtsnikā cikitsāyāṃ sarvvamahācikitsādhikāraḥ


[16]sarppōlpatti
praṇamya dantirājasya vadanaṃ sadanaṃ śriyaḥ /
vakṣyē sarppanvayōlppattiṃ bhāṣayā kēraḷākhyayā // Jyo_16.1 //

anantōguḷikaścaiva vāsukī śaṃkhpālakaḥ /
takṣakaśca mahāpadmaḥ padmaḥ kārkkōṭakastathā // Jyo_16.2 //

nālu vaṃśattiluṃ kkūṭe eṭṭu nāgaṅṅaḷiṅṅine /
saṃbhaviccitu pōl paṇṭu bhīmakāmaśarīrikaḷ // Jyo_16.3 //

viprasarppaṅṅaḷākunnu śēṣanuṃ guḷikāhiyuṃ /
vaiśvānaranṟe putranmār varṇṇavuṃ vahni pōleyāṃ // Jyo_16.4 //

sahasraṃ kuṟayātuṇṭu phaṇamicconnavarkkiha /
phaṇaṅṅaḷkkokkeyuṃ pārttāl cakraṃ pōlaṭayāḷamāṃ // Jyo_16.5 //

indrātmajanmārākunnū vāsukī śaṃkhapālakau /
varṇṇavuṃ pītamāyuḷḷū rājasarppaṅṅaḷāmavar // Jyo_16.6 //

mastakaṅṅaḷumeṇṇūṟītuṇṭu pōl aṭayāḷavuṃ /
lāṃgalaṃ pōleyākunnu phaṇaṅṅaḷkkennu kēḷppitå // Jyo_16.7 //

takṣakaśca mahāpadmastatō vāyusutāvubhau /
vaiśyajātikaḷākunnu dēhavuṃ śyāma varṇṇamāṃ // Jyo_16.8 //

aññūṟu phaṇavuṃ tēṣāṃ chatraṃ pōalaṭayāḷavuṃ /
śūdrajātikaḷāyīṭuṃ padmakārkkōṭakāhikaḷ // Jyo_16.9 //

avarkku tātan varuṇan dēhavarṇṇaṃ veḷuttumāṃ /
tatyōḥ phaṇaṅṅaḷ munnūṟītavaṟṟil svastikāṅkavuṃ // Jyo_16.10 //

eṭṭupērkkuṃ sutanmāraññūṟītuḷavāyipōl /
ajarā+amaraṇāssarvvē tātatulyā bhujaṃgamāḥ // Jyo_16.11 //

avarkkuṃ makkaḷuṇṭāyī saṃkhyakūṭāte pāmpukaḷ /
mikkatuṃ konnu bhakṣiccāl vainatēyan mahābalan // Jyo_16.12 //

anantan viṣṇuveccennu sēviccān kṣīrasāgarē /
tathā vāsukicenniṭṭu śaṅkaraṃ śaraṇaṃ yayau // Jyo_16.13 //

indraneccennu sēviccān takṣakan tānumaṅṅine /
śēṣiccavar bhayappeṭṭu nānādēśāntaraṅṅaḷil // Jyo_16.14 //

pukkoḷiccu vasiccīṭunnuṇṭu pōlinnumaṅṅine /
pārāvārōdarē śailakandarē balimandirē // Jyo_16.15 //

indrālaye ca bhūmau ca vasiccīṭunnu bhōgikaḷ /
mūrkhan maṇḍali rājilamivar bhūmau vasiccavar // Jyo_16.16 //

vēntiranmārumuṇṭāyītavaṟṟin saṅkaraṅṅaḷāy /
mūrkhanmārirupattiyāṟu jāti maṇḍali ṣōḍaśa // Jyo_16.17 //

rājilaṃ patimūnnuṇṭu mūvvēḻuṇṭaṅṅu vēntiran /
karkkaṭāditrimāsattiluṇṭāṃ sarppikku garbhavuṃ // Jyo_16.18 //

nālumāsaṃ tikaññīṭuṃnēraṃ muṭṭayiṭuṃ kramāl /
eḻēḻu muṭṭa mūnnēṭattirupattonnaṅṅine // Jyo_16.19 //

cukannuṃ pītamāyiṭṭuṃ miśramāyiṭṭumāmatå /
cukannatellāṃ strīliṃgaṃ puruṣan pītamāyatå // Jyo_16.20 //

miśramāyiṭṭiriykkunnatellāṃ jāti napuṃsakaṃ /
aviṭekkāttu ninnīṭuṃ muṭṭayiṭṭoru pāmpu tān // Jyo_16.21 //

patinañcu dinaṃ cennālaṇḍaṃ poṭṭiśśiśukkaḷāṃ /
nīḷamañcaṃgulaṃ dēhaṃ cukannu tala kṛṣṇamāṃ // Jyo_16.22 //

tāntanneyellāṃ tinnīṭuṃ mūnninettinkayilla pōl /
ennatil strīyatāmonnu puruṣan tanne maṟṟatå // Jyo_16.23 //

napuṃsakamatāyīṭṭu mūnilonnu varuṃ dṛḍhaṃ /
ēḻu rātri kaḻiññālī mūnnuṃ kāṇṇu miḻicciṭuṃ // Jyo_16.24 //

pinnepatinañcu dinaṃ cennāl subōdhamuḷavāyvaruṃ /
tadā sūryyanē nōkkīṭṭu bhajikkuṃ dṛḍhamāyavan // Jyo_16.25 //

ēvaṃ viṃśati nāḷ cēnnāl pallu muppattiraṇṭuḷāṃ /
nāluṇṭatil viṣappallå vāmadakṣiṇapārśvagaḥ // Jyo_16.26 //

`ekarāḷī' `emakarī' `ekāḷarātrī' ca `eyamadūtikā' /
icconna nālupallinnuṃ viṣavṛddhi yathākramaṃ // Jyo_16.27 //

orumāsēna siddhikkuṃ pinne mātāvu pōṃ vaḻi /
sañcarikkuṃ sadā kālaṃ taḷḷayēppiriyuṃ punaḥ // Jyo_16.28 //

āṟu māsaṃ kaḻiññīṭil tōl kiḻikkuṃ kramāl punaḥ /
kainīḷaṃ nīḷamuṇṭākuṃ vatsarārdhēna pāmpukaḷ // Jyo_16.29 //

icconna kālattallāte janikkuṃ vēntirāhikaḷ /
mūrkhādi mūnupāmpinnuṃ vātapittakaphaṃ kramaṃ // Jyo_16.30 //

dōṣaṃ miśramatāyīṭuṃ vēntirāhikkatokkavē /
phaṇavuṃ vēgavuṃ pāramuṇṭāṃ darvvīkarāhināṃ // Jyo_16.31 //

nīḷaṃ curuṅṅi mēlellāṃ maṇḍalākāra rēkhayuṃ /
śīghraṃ gamiccu kūṭāte kāṇāṃ maṇḍalijātiye // Jyo_16.32 //

nīḷattiluṃ vilaṅṅattuṃ bahurēkhakaḷ pūṇṭuṭan /
snēhaṃ piraṇṭapōlākuṃ rājilaṅṅaḷatokkayuṃ // Jyo_16.33 //

pāmpinnirupuṟaṃ kūṭippādamuṇṭirupattunāl /
atyantaṃ cerutāyuḷḷū kāṇmān paṇiyēṟṟavuṃ // Jyo_16.34 //

nētraṅṅaḷ koṇṭu śabdattegrahikkuṃ karṇṇamilla pōl /
jihvāgraṃ raṇṭatāṃ pāmpinnokkeyuṃ kōpavuṃ bahu // Jyo_16.35 //

iṭiyuṃ mayiluṃ pūcca panni cennāya kīriyuṃ /
tathā śyēna cakōrādiyonnuṃ konnillayeṅkilō // Jyo_16.36 //

nūṟṟeṭṭu vatsaraṃ pinnēyoru pantraṇṭu varṣavuṃ /
jīviccirikkuṃ sarppaṅṅaḷokkeyuṃ dharaṇītalē // Jyo_16.37 //


iti jyōtsnikā cikitsāyāṃ nāgōlppattikramādhikāraḥ


[17]sarppalakṣaṇādydhikāraṃ
śēṣādyṣaṭa bhujaṃgānāṃ pravakṣyē dēhalakṣaṇaṃ /
sañcārasamayaṃ caiṣāṃ nivāsasthalamapyatha // Jyo_17.1 //

anantannu śirassiṅkal kaṇṇiluṃ binduvuṇṭiha /
stabdhaṅgaḷākuṃ nētraṅṅaḷīvaṇṇaṃ lakṣaṇaṅṅaḷāṃ // Jyo_17.2 //

vāsukiykkuttamāṃgattil svastikaṃ pōle rēkhayuṃ /
iṭattē bhāgamē kūṭe vīkṣaṇaṅṅaḷumāyvaruṃ // Jyo_17.3 //

takṣakāhi valattūṭe kaṭākṣikkuṃ muhurmmuhuḥ /
avannu vēgavuṃ pāraṃ mūrddhāvil pañcabinduvuṃ // Jyo_17.4 //

śūlarēkhaśirassiṅkalurassyarddhēndu rēkhayuṃ /
kaṇṭharēkha sadāyānamapi kārkkoṭakanniha // Jyo_17.5 //

pucchamēṟṟamiḷakkīṭuṃ padmanāṃ phaṇināyakan /
avnnu mastakattiṅkal padmaṃ pōluḷḷa rēkhyuṃ // Jyo_17.6 //

nimēṣavuṃ sadākālaṃ kaṇṭhattil mūnnu rēkhayuṃ /
indīvarāṅkavuṃ mūrddhni mahāpadmannu lakṣaṇaṃ // Jyo_17.7 //

śaṃkhappālannu mūrddhāvil śaṃkhu pōluḷḷa rēkhyuṃ /
bhīṣaṇākāramāyuḷḷa nōkkumuṇṭāṃ punaḥ punaḥ // Jyo_17.8 //

niśvāsōcchvāsaśabdaṅṅaḷ pāramāṃguḷikanniha /
tattajjātiyiluḷḷorkkumīvaṇṇaṃ tanne lakṣaṇaṃ // Jyo_17.9 //

pūrvvāhnē sañcariccīṭuṃ viprasarppaṅṅaḷokeyuṃ /
bhakṣikkuṃ vāyuvettanne collāṃ vāḻunna dēśavuṃ // Jyo_17.10 //

nidhinikṣepadhānyaṅṅaḷ saṃgrahikkunna śālayil /
parvvatēṣu vanēṣvēva santataṃ ca vasanti tē // Jyo_17.11 //

rājasarppaṅgaḷ maddhyahanē sañcarikkuṃ bhayaṃ vinā /
avarkku bhakṣaṇattinnu mūṣikanmārumāyvaruṃ // Jyo_17.12 //

prākāraṅṅaḷiluṃ tadval puṇyavṛkṣaṅṅaḷ tanniluṃ /
vasikkuṃ rājasappaṅṅaḷ padmaṣaṇḍādiyiṅkaluṃ // Jyo_17.13 //

tathā sāyāhanakālattu carikkuṃ vaiśyajātikaḷ /
bhakṣaṇattinnu maṇḍūkamākumicconnavarkkiha // Jyo_17.14 //

teruvīthiyiluṃ nānā bhūruhaṅṅaḷiluṃ punaḥ /
puramuṟṟattaṭuttēṭaṃ kūṭe vāḻuṃ sadaiva tē // Jyo_17.15 //

śūdrādikaḷkku sañcāraṃ rātriyiṅkalatāyvaruṃ /
labhiccatellāṃ bhakṣikkuṃ vāṇīṭuṃ jalasannidhau // Jyo_17.16 //

yajñālayē paśugṛhē jīrṇṇakūpē catuṣpathē /
kaṇṭakāḍhyadrumēṣvēva dvīpēṣu ca vasanti tē // Jyo_17.17 //

maṇavuṃ mārddavaṃ pāraṃmuḷḷa puṣpaṅṅaḷokkeyuṃ /
bhakṣikkuṃ brāḥmaṇanmārāṃ sarppajātikaḷokkavē // Jyo_17.18 //

tathā bhūpāla nāgaṅṅaḷ bhujikkunnava colluvan /
kṣīraṃ tuṣāratōyādi svādudravyaṅṅaḷāmiva // Jyo_17.19 //

ūravyōragamellāmē bhakṣikkuṃ lavaṇāmiṣaṃ /
bhēkādi munpē connuḷḷatavayuṃ kaṇṭukoḷḷuka // Jyo_17.20 //

śūdrajātikaḷāyīṭuṃ pannaganmārkkorikkaluṃ /
bhakṣaṇadrvyakṛtyaṅṅaḷillapōl colluvāniha // Jyo_17.21 //

sabhāyāṃ dēvagēhē ca kṣētrē śūnyagṛhē tathā /
palāśāśvatthavṛkṣēṣu vasanti dvijapannagāḥ // Jyo_17.22 //

kuḍyādau ca rathattinmēlattiyāl puḷi tanniluṃ /
śiṃśapārjjunavṛkṣēṣu vasantyēva nṛpōragāḥ // Jyo_17.23 //

murukkumilavuṃ maṟṟuṃ kaṇṭakāḍhyadrumaṅṅaḷil /
jalakūpattiluṃ kūṭe vāṇiṭuṃ vaiśyajātikaḷ // Jyo_17.24 //

sarvvatramēvuṃ śūdranmārāya sarppaṅṅaḷokkayuṃ /
valmīkattilitellāruṃ vāṇiṭuṃ sarppajātikaḷ // Jyo_17.25 //

puttan maḻa varuṃ kālaṃ mṛtgandhānubhavāśayā /
sañcarikkuṃ sadā kālaṃ sarvvē sarvvatra bhōginaḥ // Jyo_17.26 //

ūrddhvalōkattu nōkkīṭuṃ viprasarppaṅṅaḷokkayuṃ /
nērē nōkkuṃ rājasarppaṃ raṇṭu bhāgattu vaiśyanuṃ // Jyo_17.27 //

kīḻppōṭṭu bhūmiyē nōkkiyāṭīṭuṃ śūdrajātikaḷ /
taṅṅaḷ taṅṅaḷ vasikkunna dēśattiṅkannatokkeyuṃ // Jyo_17.28 //

sañcarikkunna nērattuṃ kaṭiccīṭuṃ bhuñaṃgamaṃ /
kāladēśaṅṅaḷ cinticcu jātiyē niścayikkaṇaṃ // Jyo_17.29 //

pannagaṅṅaḷ kaṭiccīṭān kāraṇaṃ palatuṇṭiha /
bhītikoṇṭuṃ kaṭicciṭuṃ madam koṇṭuṃ tathaiva ca // Jyo_17.30 //

viśappuṃ dāhavuṃ pāraṃ peruttāluṃ kaṭicciṭuṃ /
putranāśaṃ varuttīṭumennōrttuṃ muṭṭayiṭṭa nāḷ // Jyo_17.31 //

kaṭikkuṃ pinnatallāte sparśiccāluṃ kaṭicciṭuṃ /
bhakṣaṇadravyamennōrttuṃ daṃśiccīṭuṃ bhujaṃgamaṃ // Jyo_17.32 //

viṣaṃ varddhiccu sahiyātirikunnēravuṃ tathā /
janmāntaraṅṅaḷil dvēṣamuḷḷa pāmpuṃ kaṭicciṭuṃ // Jyo_17.33 //

vairamuḷḷatu daṃśiccal varuṃ maraṇamañjasā /
madaṃ koṇṭukaṭiccāluṃ tathā tekkōṭṭu pōṃ dṛḍhaṃ // Jyo_17.34 //

kōpicciṭṭākiluṃ tadval pinne kṣuttuḷḷateṅkilō /
viṣamēṟṟamatuṇṭākuṃ nirvviṣaṃ bhītasarppajaṃ // Jyo_17.35 //

maṟṟuḷḷa hētuvvāleṅkil kṣipraṃ nīkkīṭalāṃ viṣaṃ /
veḷḷattil vīṇappampinnu viṣamēṟṟaṃ kṣayiccupōṃ // Jyo_17.36 //

pēṭiccatinnu kākōḷaṃ nitarāṃ svalpamāyvaruṃ /
krīḍakoṇṭu taḷarnnuḷḷa ppampinuṃ punaraṅṅine // Jyo_17.37 //

pāññu pāññanyadēśattu pōnnatinnuṃ kṛśaṃ viṣaṃ /
kīriyōṭēṟṟutōṟṟiṭṭu pāñña pāmpatinuṃ tathā // Jyo_17.38 //

maṇḍūkādikaḷettinna nēravuṃ svalpamāṃ viṣaṃ /
viṣaśānti varuttunnōrauṣadhttinṟe kīḻilō // Jyo_17.39 //

cirakālaṃ kiṭannōru pāmpinnuṃ svalpamāṃ viṣaṃ /
tēṣāṃ balābalattinnu takkavaṇṇaṃ cikitsakaḷ // Jyo_17.40 //

ceyvū mantrauṣadhādyaiśca guruvākyakramāl bhiṣak /
anuvartticciṟakkēṇaṃ viprarājāhikaḷ viṣaṃ // Jyo_17.41 //

anyasarppaviṣaṃ vidvān balālkkārēṇa saṃharēl /
icconnatellāṃ cinticcu rakṣikka viṣadaṣṭane // Jyo_17.42 //

varddhikkuṃ kīrttiyāyussuṃ labhikkuṃ maṃgalaṅṅaḷuṃ?

iti jyōtsnikā cikitsāyāṃ sarppalakṣaṇādyadhikāraḥ


[18]vaidyapāramparyyaḥ
purā prajānāṃ rakṣārtthaṃ kamalōtbhavanañjasā /
vaidyaśāstraṅṅaḷ nirmmicciṭṭavayellāṃ salakṣaṇaṃ // Jyo_18.1 //

dakṣaprajāpatikkāyi koṭuttānavanuṃ punaḥ /
aśvinīdēvakaḷkkokke paṭhippiccatu sādaraṃ // Jyo_18.2 //

purūhatanumavvaṇṇamavarōṭu grahiccatå /
avanāl dattamāyvannitatriputrādikaḷkkiha // Jyo_18.3 //

atrimāmuniputranmārādiyāya mahattukaḷ /
maṟṟuḷḷa munimārkkellāṃ dvijanmārkkuṃ koṭuttitå // Jyo_18.4 //

avarōṭu grahicciṭṭuṃ palaruṇṭāyi bhūmiyil /
tatra kāśyapagōtrattil saṃbhaviccū gururmmama // Jyo_18.5 //

śrīgirīśapurīśasya pūjāyāṃ talparassa vai /
yasya vāgamṛtēnaiva viṣāviṣṭaḥ sukhī bhavēl // Jyo_18.6 //

tādṛśasya gurōrāsīdātmajaścātmasannibhaḥ /
tāvubhau vāsudēvākhyau vasudēvaśivapriyau // Jyo_18.7 //

svakarmmaṇā ca tapasā dyōtamānau dvijōttamau /
kāśyapānvayavīryyācca sampradāyabalēna ca // Jyo_18.8 //

viṣasaṃharaṇē dakṣāvētau bhūsurasattamau /
tābhyāṃ gurubhyāmājñaptaḥ kṛpayā vaidyakarmmaṇi // Jyo_18.9 //

viśēṣānmātulēnāpi niyuktōhaṃsayōginā /
tēṣāṃ kṛpābalādāptavaidyalēśēna nirmmitā // Jyo_18.10 //

nārāyaṇēna bhāṣēyaṃ cikitsā jyōtsnikābhidhā /
ācāryyakaruṇāpūrṇṇasudhābhānuvateppoḻuṃ // Jyo_18.11 //

ādhāramāy bhvikkēṇaṃ maduktaṃ jyōtsnikakkiha /
sādhukkaḷilitilētānuṃ piḻayuṇṭeṅkilokkeyuṃ // Jyo_18.12 //

pālil kīlālabindukkaḷennapōlōrttu koḷḷuvin /
kalyāṇamāya vākyattilakalyāṇamirikkiluṃ // Jyo_18.13 //

atuṃ kalyāṇamāyīṭuṃ vālmīkēranubhūtivatå /
tasmāl gurūṇāṃ devānāṃ satāṃ ca viduṣāmapi // Jyo_18.14 //

astu samyak sadā mōdaḥ tēbhyaḥ pratidinaṃ namaḥ /
iyaṃ lōkōpakārārtthaṃ cikitsā jyōtsnikānbhidhā // Jyo_18.15 //

gurōradabhrakāruṇṇyādvilasatvavanītalē?

iti jyōtsnikā cikitsāyāṃ vaidyapāramparyyādhikāraḥ