Jnanadeva:
Jnanesvari (a Marathi commentary on the Bhagavadgita)
Adyayas 1-16

Input by Ashwini Sharad Deo

GRETIL version with Sanskrit text of the Bhagavadgita
revised according to the BORI edition of the Mahabharata


*{...}* = Mula-text of the Bhagavadgita

Reference system:
Jnanesvari: ||Jn_nn.nn||
Bhagavadgita: Bhg_nn.nnn [=MBh_nn,nnn.nnn]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









jñāneśvarī
adhyāya pahilā

śrīgaṇeśāya namaḥ |

aum namo jī ādyā |
vedapratipādyā |
jaya jaya svasaṃvedyā |
ātmarūpā ||Jn_1.1||

devā tūci gaṇeśu |
sakalamatiprakāśu |
mhaṇe nivṛttidāsu |
avadhārijo jī ||Jn_1.2||

heṃ śabdabrahma aśeṣa |
teci mūrti suveṣa |
tetha varṇavapu nirdoṣa |
miravata ase ||Jn_1.3||

smṛti teci avayava |
dekhā āṃgīkabhāva |
tetha lāvaṇyācī ṭheva |
arthaśobhā ||Jn_1.4||

aṣṭādaśa purāṇeṃ |
tīṃci maṇibhūṣaṇeṃ |
padapddhatī khevaṇeṃ |
prameyaratnāṃcīṃ ||Jn_1.5||

padabaṃdha nāgara |
teṃci raṃgāthileṃ aṃbara |
jetha sāhitya vāṇeṃ sapūra |
ujāḷāceṃ ||Jn_1.6||

dekhā kāvyanātakā |
jeṃ nirdhāritāṃ sakautukā |
tyāci ruṇajhuṇatī kṣudraghaṃṭikā |
arthadhvani ||Jn_1.7||

nānā prameyāṃcī parī |
nipuṇapaṇeṃ pāhatāṃ kusarī |
disatī ucita padeṃ mājhārīṃ |
ratneṃ bhalīṃ ||Jn_1.8||

tetha vyāsādikāṃcyā matī |
teci mekhaḷā miravatī |
cokhāḷapaṇeṃ jhaḷakatī |
pallavasaḍakā ||Jn_1.9||

dekhā ṣaḍdarśaneṃ mhaṇipatī |
teci bhujāṃcī ākṛtī |
mhaṇaūni visaṃvādeṃ dharitī |
āyudheṃ hātīṃ ||Jn_1.10||

tarī tarku toci pharaśu |
nītibhedu aṃkuśu |
vedāntu to mahārasu |
modaku mirave ||Jn_1.11||

eke hātī daṃtu |
josvabhāvatā khaṃḍitu |
to bauddhamatasaṃketu |
vārtikāṃcā ||Jn_1.12||

maga satkāravādu |
to padmakaru varadu |
dharmapratiṣṭhā to siddhu |
abhayahastu ||Jn_1.13||

dekhā vivekavaṇtu suvimaḷu |
toci śuḍādaṃḍu saraḷu |
jetha paramānaṃdu kevaḷu |
mahāsukhācā ||Jn_1.14||

tarī saṃvādu toci daśanu |
jo samatāśubhravarṇu |
devo unmeṣasūkṣmekṣaṇu |
vighnarāju ||Jn_1.15||

maja avagamaliyā donī |
mīmāṃsā śrvaṇasthānīṃ |
bodhamadāmṛta munī- |
alī sevitī ||Jn_1.16||

prameyapravāla suprabha |
dvaitādvaita teci nikumbha |
sarise ekavaṭata ibha |
mastakāvarī ||Jn_1.17||

upari daśopaniṣadeṃ |
jiyeṃ udāreṃ jñānamakaraṃdeṃ |
tiyeṃ kusumeṃ muguṭīṃ sugaṃdheṃ |
śobhatīṃbhalīṃ ||Jn_1.18||

akāra caraṇayugula |
ukāra udara viśāla |
makāra mahāmaṃḍala |
mastakākāreṃ ||Jn_1.19||

he tinhī ekavaṭale |
tetheṃ śabdabrhma kavaḷaleṃ |
teṃ miyāṃ gurukṛpā namileṃ |
ādibeeja ||Jn_1.20||

ātāṃ abhinava vāgviāsinī |
je cāturyārthakalākāminī |
te śāradā viśvamohinī |
namaskārilī miyāṃ ||Jn_1.21||

maja hṛdayīṃ sadguru |
jeṇeṃ tārilā ha saṃsārapūru |
mhaṇaūni viśeṣeṃ atyādaru |
vivekāvarī ||Jn_1.22||

jaiseṃ ḍoḷyāṃ aṃjana bheṭe |
te veḷīṃ dṛṣṭīsī phāṃṭā phuṭe |
maga vāsa pāhije tetha pragaṭe |
mahānidhī ||Jn_1.23||

kāṃ ciṃtāmaṇi jālayā hātīṃ |
sadā vijayavṛttīmanorathīṃ |
taisā mīṃ pūrṇakāma nivṛttī |
jñānadevo mhaṇe ||Jn_1.24||

mhaṇoni jāṇateno guru bhajije |
teṇeṃ kṛtakāryā hoīje |
jaiseṃ mūḷasiṃcaneṃsahajeṃ |
śākhāpallva saṃtoṣatī ||Jn_1.25||

kāṃ tīrtheṃ jiyeṃ tribhuvanīṃ |
tiyeṃ ghaḍatī samudrāvagāhanīṃ |
nā tarī amṛtarasāsvādanīṃ |
rasa sakaḷa ||Jn_1.26||

taisā puḍhatapuḍhatī toci |
miyāṃ abhivaṃdilā śrīguruci |
jo abhilaṣita manoruci |
puravitā to ||Jn_1.27||

ātāṃ avadhārā kathā gahana |
je sakaḷāṃ kautukāṃ janmasthāna |
kīṃ abhinava udyāna |
vivekatarūṃceṃ ||Jn_1.28||

nā tarī sarva sukhāṃcī ādi |
je prameyamahānidhi |
nānā navarasasudhābdhi |
paripūrṇa he ||Jn_1.29||

kīṃ paramadhāma prakaṭa |
sarva vidyāṇceṃ mūḷapīṭha |
śāstrajātāṃ vasiṣṭha |
aśeṣāṃceṃ ||Jn_1.30||

nā tarī sakaḷa dharmāṃceṃ māhera |
sajjanāṃceṃ jivhāra |
lāvaṇyaratnabhāṃḍāra |
śāradeceṃ ||Jn_1.31||

nānā kathārūpeṃ bhāratī |
prakatalī ase trijagatīṃ |
āviṣkaroni mahāmatī |
vyāsāciye ||Jn_1.32||

mhaṇoni hā kāvyāṃ rāvo |
grantha guruvatīcā ṭhāvo |
ethūni rasāṃ jhālā āvo |
rasāḷapaṇācā ||Jn_1.33||

tevīṃci āikā āṇīka eka |
ethūni śabdaśrī sacśāstrika |
āṇi mahābodhīṃ koṃvaḷīka |
duṇāvalī ||Jn_1.34||

etha cāturya śahāṇeṃ jhāleṃ |
prameya rucīsa āleṃ |
āṇi saubhāgya pokhaleṃ |
sukhāceṃ etha ||Jn_1.35||

mādhuryīṃ madhuratā |
śṛṃgārīṃ surekhatā |
rūḍhapaṇa ucitāṃ |
dise bhaleṃ ||Jn_1.36||

etha kaḷāvidapaṇa kaḷā |
puṇyāsi pratāpu āgaḷā |
mhaṇūni janmejayāce avalīḷā |
doṣa harale ||Jn_1.37||

i pāhatāṃ nāveka |
raṃgīṃ suraṃgatecī āgaḷīka |
guṇāṃ saguṇapaṇāceṃ bika |
bahuvasa eth ||Jn_1.38||

bhānuceni tejeṃ dhavaḷaleṃ |
jaiseṃ trailokya dise ujaḷaleṃ |
taiseṃ vyāsamatī kavaḷaleṃ |
mirave viśva ||Jn_1.39||

kāṃ sukṣetrīṃ bīja ghātaleṃ |
teṃ āpulyāparī vistāraleṃ |
taiseṃ bhāratīṃ suravāḍaleṃ |
arthajāta ||Jn_1.40||

nā tarī nagarāṃtarīṃ vasije |
tarī nāgarāci hoīje |
taise vyāsoktitejeṃ |
dhavaḷita sakaḷa ||Jn_1.41||

kīṃ prathamavayasākāḷīṃ |
lāvaṇyācī navhāḷī |
pragaṭe jaisī āgaḷī |
aṃganāaṃgīṃ ||Jn_1.42||

nā tarīṃ udyānīṃ mādhavī ghaḍe |
tetha vanaśobhecī khāṇī ughaḍe |
ādilāpasoni apādeṃ |
jiyāparī ||Jn_1.43||

nānā ghanībhūta suvarṇa |
jaise nyāhāḷitā sādhāraṇa |
maga aḷaṃkārīṃ baravepaṇa |
nivāḍu dāvī ||Jn_1.44||

taise vyāsoktī aḷaṃkārileṃ |
āvaḍe te baravepaṇa pātaleṃ |
te jāṇoni kāya āśrayileṃ |
itihāsīṃ ||Jn_1.45||

nānā puratiye pratiṣṭhelāgīṃ |
sānīva dharūni āṃgīṃ |
purāṇeṃ ākhyānarūpeṃ jagīṃ |
bhāratā ālīṃ ||Jn_1.46||

mhaṇaūni mahābhāratīṃ je nāhīṃ |
teṃ noheci lokīṃ tihīṃ |
yeṇeṃ kāraṇeṃ mhaṇipe pāhīṃ |
vyāsocśiṣṭa jagatraya ||Jn_1.47||

aisī surasa jagīṃ kathā |
je janmabhūmi paramārthā |
muni sāṃge nṛpanāthā |
janmejayā ||Jn_1.48||

jeṃ advitīya uttama |
pavitraika nirupama |
parama maṃgaladhāma |
avadhārijo ||Jn_1.49||

ātāṃ bhāratīṃ kamaḷaparāgu |
gītākhyu prasaṃgu |
jo saṃvādalā śrīraṃgu |
arjunesī ||Jn_1.50||

nā tarī śabdabrhmābdhi |
mathileyā vyāsabudhi |
nivaḍileṃ niravadhi |
navanīta heṃ ||Jn_1.51||

maga jñānāgnisaṃparkeṃ |
kaḍasileṃ vivekeṃ |
pada āleṃ paripākeṃ |
āmodāsī ||Jn_1.52||

jeṃ apekṣije viraktīṃ |
sadā anubhavije saṃtīṃ |
sohaṃbhāveṃ pāraṃgatī |
ramije jetha ||Jn_1.53||

jeṃ ākarṇije bhaktīṃ |
jeṃ ādivaṃdya trijagatīṃ |
te bhīṣmaparvīṃ saṃgatī |
sāṃgijaila ||Jn_1.54||

jeṃ bhagvadgītā mhaṇije |
jeṃ brhmeśāṃnīṃ praśaṃsije |
jeṃ sanakādikīṃ sevije |
ādaresīṃ ||Jn_1.55||

jaiseṃ śāradīyeceṃ caṃdrakaḷe- |
mājīṃ amṛtakaṇa koṃvaḷe |
te veṃcitī maneṃ mavāḷeṃ |
cakortalageṃ ||Jn_1.56||

tiyāparī śrotā |
anubhavāvī he kathā |
atihaḷuvārapaṇa cittā |
āṇuniyāṃ ||Jn_1.57||

he śabdeviṇa saṃvādije |
iṃdriyā neṇitāṃ bhogije |
bolāādi jhoṃbije |
prameyāsi ||Jn_1.58||

jaise bhramara parāgu netī |
pari kamaḷadaḷeṃ neṇatī |
taisā parī āhe sevitī |
graṃthīṃ iye ||Jn_1.59||

kāṃ āpulā ṭhāvo na sāṃḍitāṃ |
āliṃgije caṃdu pragaṭatāṃ |
hā anurāgu bhogitāṃ |
kumudinī jāṇe ||Jn_1.60||

aiseni gaṃbhīrapaṇeṃ |
thirāvaleni aṃtaḥkaraṇeṃ |
āthilā toci jāṇe |
mānūṃ iye ||Jn_1.61||

aho arjunāciye pāṃtī |
parisaṇāayā yogya hotī |
tihīṃ kṛpā karūni saṃtīṃ |
avadhāna dyāveṃ ||Jn_1.62||

heṃ salagīṃ myā mhaṇitaleṃ |
caraṇāṃ lāgoni vinavileṃ |
prabhū sakhola hṛdaya āpuleṃ |
mhaṇaūniyāṃ ||Jn_1.63||

jaisā svabhāvo māyabāpāṃcā |
apatya bole jarī bobaḍī vācā |
tarī adhikaci tayācā |
saṃtoṣa āthī ||Jn_1.64||

taisā tumhīṃ mī aṃgīkārilā |
sajjanīṃ āpulā mhaṇitalā |
tarī uṇeṃ sahajeṃ upaṣhalā |
prārthūṃ kāyī ||Jn_1.65||

parī aparādhu to āṇīka āhe |
jeṃ mī gītārtha kavaḷūṃ pāheṃ |
teṃ avadhārā vinavūṃ lāhe |
mhaṇaūniyāṃ ||Jn_1.66||

heṃ anāvara na vicāritāṃ |
vāyāṃci dhiṃvasā upanalā cittā |
yerhavīṃ mānutejīṃ kāya khadyotā |
śobhā āthī ||Jn_1.67||

kīṃ ṭiṭibhū cāṃcuvarī |
māpa sūye sāgarīṃ |
mī neṇatu tyāparī |
pravarteṃ yetha ||Jn_1.68||

āyakā ākāśa giṃvasāveṃ |
tarī āṇīka tyāhūni thora hoāveṃ |
mhaṇaūni apāḍu heṃ āghaveṃ |
nirdhāritāṃ ||Jn_1.69||

yā gītārthācī thorī |
svayeṃ śaṃbhū vivarī |
jetha bhavānī prśnu karī |
camatkāronī ||Jn_1.70||

tetha haru mhaṇe neṇije |
devī jaiseṃ kāṃ svarūpa tujheṃ |
taise heṃ nitya nūtana dekhije |
gītātattva ||Jn_1.71||

hā vedārthasāgaru |
jayā nidritācā ghoru |
to svayeṃ sarveśvaru |
pratyakṣa anivādalā ||Jn_1.72||

aiseṃ jeṃ agādha |
jetha veḍāvatī veda |
tetha alpa mī matimaṃda |
kāya hoya ||Jn_1.73||

heṃ apāra kaiseni kavaḷāveṃ |
mahāteja kavaṇeṃ dhavaḷāveṃ |
gagana muṭhīṃ suvāveṃ |
maśakeṃ kevīṃ ||Jn_1.74||

pari etha ase eka ādhāru |
teṇeṃci boleṃ mī sadharu |
je sānukūḷa śrīguru |
jñānadevo mhaṇe ||Jn_1.75||

yerhavīṃ tarī mī murkhu |
jarī jāhalā aviveku |
tarī saṃtakṛpādīpaku |
sojvaḷu ase ||Jn_1.76||

lohāceṃ kanaka hoye |
heṃ sāmarthya parisīṃca āhe |
kīṃ mṛtahī jīvita lāhe |
amṛtasiddho ||Jn_1.77||

jarī prakaṭe siddhasarasvatī |
tarī mukayā āthī bhāratī |
etha vastusāmarthyaśaktī |
navala kāyī ||Jn_1.78||

jayāteṃ kāmadhenu māye |
tayāsī aprāpya kāṃhīṃ āhe |
mhaṇūni mī pravartoṃ lāheṃ |
graṃthīṃ iye ||Jn_1.79||

tarī nyūna teṃ purateṃ |
adhika teṃ sarateṃ |
karūni gheyāveṃ heṃ tumateṃ |
vinavitu aseṃ ||Jn_1.80||

ātāṃ deijo avadhāna |
tumhīṃ bolavilyā mī bolena |
jaiseṃ ceṣṭe sūtrādhīna |
daruyaṃtra ||Jn_1.81||

taisā mī anugrahītu |
sādhūṃcā nirūpitu |
te āpulā alaṃkāritu |
bhalatayāparī ||Jn_1.82||

taṃva śrīguru mhaṇatī rāhīṃ |
heṃ tuja bolāveṃ nalage kāṃhīṃ |
ātāṃ graṃthā citta deī |
jhaḍakarī vegā ||Jn_1.83||

yā bolā nivṛttidāsu |
pāvūni paramaulhāsu |
mhaṇe pariyesā manā avakāśu |
deūniyāṃ ||Jn_1.84||
________________________________________
*{dhṛtarāṣṭra uvāca Bhg_01.001 [=MBh_06,023.001]
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ Bhg_01.001a [=MBh_06,023.001a]
māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya Bhg_01.001c [=MBh_06,023.001c]}*
________________________________________

tarī putrasneheṃ mohitu |
dhṛtarāṣṭra ase pusatu |
mhaṇe saṃjayā sāṃgeṃ mātu |
kurukṣetrīṃcī ||Jn_1.85||

jeṃ dharmālaya mhaṇije |
tetha pāṃḍava āṇi mājhem
gele asatī vyājeṃ |
juṃjhāceni ||Jn_1.86||

tarī tihīṃ yetulā avasarīṃ |
kāya kijata ase yerayerīṃ |
teṃ jhaḍakarī kathana karīṃ |
majapratī ||Jn_1.87||
________________________________________
*{saṃjaya uvāca Bhg_01.002 [=MBh_06,023.002]
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā Bhg_01.002a [=MBh_06,023.002a]
ācāryam upasaṃgamya rājā vacanam abravīt Bhg_01.002c [=MBh_06,023.002c]}*
________________________________________

tiye veḷīṃ to saṃjaya bole |
mhaṇe pāṃḍavasainyaucalaleṃ |
jaiseṃ mahāpraḷayīṃ pasaraleṃ |
kṛtāṃtamukha ||Jn_1.88||

taiseṃ teṃ ghanadāṭa |
uṭhāvaleṃ ekavāta |
jaiseṃ usaḷaleṃ kālakūṭa |
dharī kavaṇa ||Jn_1.89||

nātarīṃ vaḍavānalu sāṃdukalā |
pralayavāteṃ pokhalā |
sāgara śoṣūni udhavalā |
aṃbarāsī ||Jn_1.90||
taiseṃ daḷa durdhara |
nānāvyūhīṃ parikara |
avagamaleṃ bhayāsura |
tiye kāḷīṃ ||Jn_1.91||

teṃ dekhileyāṃ duryodhaneṃ |
avherileṃ kavaṇeṃ māneṃ |
jaiseṃ na gaṇije paṃcānaneṃ |
gajaghaṃṭāṃteṃ ||Jn_1.92||
________________________________________
*{paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm Bhg_01.003a [=MBh_06,023.003a]
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā Bhg_01.003c [=MBh_06,023.003c]}*
________________________________________

maga droṇāpāsīṃ ālā |
tayāteṃ mhaṇe hā dekhilā |
kaisā daḷabhāru ucalalā |
pāṃḍavāṃcā ||Jn_1.93||

giridurga jaise cālalte |
taise vividha vyūha saṃbhavate |
he racile āthi buddhimaṃteṃ |
drupadakumareṃ ||Jn_1.94||

jo kā tumhīṃ śikṣāpilā |
vidyā deūni kuruṭhā kelā |
teṇeṃ hā sainyasiṃhu pākharilā |
dekhadekha ||Jn_1.95||
________________________________________
*{atra śūrā maheṣvāsā bhīmārjunasamā yudhi Bhg_01.004a [=MBh_06,023.004a]
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ Bhg_01.004c [=MBh_06,023.004c]}*
________________________________________

āṇīkahī asādhāraṇa |
je śastrāstrīṃ pravīṇa |
je kṣātradharmīṃ nipuṇa |
vEra āhātī ||Jn_1.96||

je baḷīṃ prauḍhī pauruṣeṃ |
bhīmārjunāṃsārikhE |
te sāṃgena kautukeṃ |
prasaṃgeṃcī ||Jn_1.97||

etha yuyudhānu subhaṭu |
ālā ase virāṭu |
mahārathī śreṣṭu |
drupada vīru ||Jn_1.98||
________________________________________
*{dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān Bhg_01.005a [=MBh_06,023.005a]
purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ Bhg_01.005c [=MBh_06,023.005c]}*
________________________________________

cekitāna dhṛṣṭaketu |
kāśīśvaru vikrāntu |
uttamaujā nṛpanāthu |
śaibya dekha ||Jn_1.99||

hā kuṃtibhoju pāheṃetha yudhāmanyu ālā āhe |
āṇi purujitādi rāya he |
sakaḷa dekheṃ ||Jn_1.100||
________________________________________
*{yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān Bhg_01.006a [=MBh_06,023.006a]
saubhadro draupadeyāś ca sarva eva mahārathāḥ Bhg_01.006c [=MBh_06,023.006c]}*
________________________________________

hā subhadrānaṃdanu |
jo aparu navā arjunu |
to abhimanyu mhaṇe duryodhanu |
dekheṃ droṇā ||Jn_1.101||

āṇīkahī draupadīkumara |
he sakaḷahī mahārathī vīra |
mitī neṇije parī apāra |
mīnale asatī ||Jn_1.102||
________________________________________
*{asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama Bhg_01.007a [=MBh_06,023.007a]
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te Bhg_01.007c [=MBh_06,023.007c]}*
________________________________________

ātāṃ amucyā daḷīṃ nāyaka |
je rūḍha vīra sainika |
te prasaṃgeṃ āika |
sāṃgijatī ||Jn_1.103||
________________________________________
*{bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ Bhg_01.008a [=MBh_06,023.008a]
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Bhg_01.008c [=MBh_06,023.008c]}*
________________________________________

uddeśeṃ eka donī |
jāyijatī bolonī |
tumhī ādikarūnī |
mukhya je je ||Jn_1.104||

hā bhīṣmu gaṃgānaṃdanu |
jo pratāpatejasvī bhānu |
ripugajapaṃcānanu |
karṇa vīru ||Jn_1.105||

yā ekekāceni manoṃvyāpāreṃ |
heṃ viśva hoya saṃhare |
hā kṛpācārya na pure |
ekalāci ||Jn_1.106||

etha vikarṇa vīru āhe |
hā aśvatthāmā paila pāheṃ |
yācā aḍadaru sadā vāhe |
kṛtāṃtu manīṃ ||Jn_1.107||

samitiṃjayo saumadatti |
aise āṇīkahī bahuta āhātī |
jayāṃciyā baḷā mitī |
dhātāhī neṇe ||Jn_1.108||
________________________________________
*{anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ Bhg_01.009a [=MBh_06,023.009a]
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ Bhg_01.009c [=MBh_06,023.009c]}*
________________________________________

je śaṣtravidyāpāraṃgata |
maṃtrāvatāra mūrta |
ho kā je astrajāta |
ethūni rūḍha ||Jn_1.109||

he apratimalla jagīṃ |
puratā pratāpu aṃgīṃ |
parī sarva prāṇeṃ majacilāgīṃ |
ārāile asatī ||Jn_1.110||

pativrateceṃ hṛdaya jaiseṃ |
patīvāṃcūni na sparśe |
mī sarvasva yā(ṃ?) taiseṃ |
subhaṭāṃsī ||Jn_1.111||

āmuciyā kājāceni pādeṃ |
dekhati āpuleṃ jīvita thkaḍeṃ |
aise niravadhi cokhaḍe |
svāmibhakta ||Jn_1.112||

jhuṃjatī kuḷakaṇī jāṇatī |
kaḷe kīrtīsī jitī |
heṃ bahu aso kṣātranītī |
ethoniyāṃ ||Jn_1.113||

aise sarvāṃparī purate |
vīra daḷīṃ āmuteṃ |
ātāṃ kāya gaṇūṃ yāṃteṃ |
apāra he ||Jn_1.114||
________________________________________
*{aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam Bhg_01.010a [=MBh_06,023.010a]
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam Bhg_01.010c [=MBh_06,023.010c]}*
________________________________________

varī kṣatriyāṃmājī śreṣṭhu |
jo jagajeṭhī jagīṃ subhaṭu |
tayā daḷavaipaṇācā pāṭu |
bhīṣmāsi paiṃ ||Jn_1.115||

ātāṃ yāceni baḷeṃ gavasaleṃ |
heṃ durga jaiseṃ pannāsileṃ |
yeṇeṃ pāḍeṃ theṃkuleṃ |
lokatraya ||Jn_1.116||

ādhīṃca samudra pāhīṃ |
tetha duvāḍapaṇa kavaṇā nāhīṃ |
maga vaḍavānaḷu taiseyāhī |
virajā jaisā ||Jn_1.117||
nā tarī pralayavanhi mahāvātu |
yā doghāṃ jaisā sāghātu |
taisā hā gaṃgāsutu |
senāpati ||Jn_1.118||

ātāṃ yeṇeṃsi kavaṇa bhiḍe |
heṃ pāṃḍava sainya kīra thoḍeṃ |
oicaleni pāḍeṃ |
disata ase ||Jn_1.119||

varī bhīmasena bethu |
to jāhalā ase senānāthu |
aiseṃ boloni he mātu |
sāṃḍilī teṇeṃ ||Jn_1.120||
________________________________________
*{ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ Bhg_01.011a [=MBh_06,023.011a]
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi Bhg_01.011c [=MBh_06,023.011c]}*
________________________________________

maga punarapi kāya bole |
sakaḷa sainikāṃteṃ mhaṇitaleṃ |
ātāṃ daḷabhāra āpulāle |
sarase karā ||Jn_1.121||

jayā jiyā akṣauhiṇī |
teṇeṃ tiyā āraṇī |
varagaṇa kavaṇavaṇī |
mahārathiyā ||Jn_1.122||

teṇeṃ tiyā āvarije |
bhīṣmātaḷīṃ rāhije |
droṇāteṃ mhaṇe pāhije |
tumhī sakaḷa ||Jn_1.123||

hāci eku rakṣāvā |
mī taisā hā dekhāvā |
yeṇeṃ daḷabhāru āghavā |
sācu āmucā ||Jn_1.124||
________________________________________
*{tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ Bhg_01.012a [=MBh_06,023.012a]
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Bhg_01.012c [=MBh_06,023.012c]}*
________________________________________

yā rājāciyā bolā |
senāpati saṃtoṣalā |
maga teṇeṃ kelā |
siṃhanādu ||Jn_1.125||

to gājata ase adbhutu |
donhī sainyāāṃtu |
pratidhvani na samātu |
upajata ase ||Jn_1.126||

tayāci tulagāsaveṃ |
vīravṛtticeni thāveṃ |
divya śaṃkha bhīṣmadeveṃ |
āsphurilā ||Jn_1.127||

te donhī nāda minale |
tetha trailokya badhirabhūta jāhaleṃ |
jaiseṃ ākāśa kā paḍileṃ |
tuṭoniyā ||Jn_1.128||

ghaḍaghaḍīta aṃbara |
ucaṃbaḷata sāgara |
kṣobhaleṃ carācara |
kāṃpata ase ||Jn_1.129||

teṇeṃ mahāghoṣa gajareṃ |
dumadumitātī girikaṃdareṃ |
taṃva daḷāmāji raṇatureṃ |
āsphārilīṃ ||Jn_1.130||
________________________________________
*{tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ Bhg_01.013a [=MBh_06,023.013a]
sahasaivābhyahanyanta sa śabdas tumulo 'bhavat Bhg_01.013c [=MBh_06,023.013c]}*
________________________________________

udaṃḍa saiṃgha vājateṃ |
bhayānakeṃ khākhāteṃ |
mahāpraḷayo jetheṃ |
dhākaṃḍāṃsī ||Jn_1.131||

bherī niśāṇa māṃdaḷa |
śaṃkha kāhaḷā bhoṃgaḷa |
āṇi bhayāsura raṇakolhāḷa |
subhaṭāṃce ||Jn_1.132||

āveśeṃ bhujā trāhāṭitī |
visaṇaile hāṃkā detī |
jetha mahāmada bhadrajātī |
āvaratī nā ||Jn_1.133||

tetha bheḍāṃcī kavaṇa mātu |
kācayā kera phiṭatu |
jeṇeṃ dacakalā kṛtāṃtu |
āṃga neghe ||Jn_1.134||

ekāṃ ubhayāci prāṇa gele |
cāṃgāṃce dāṃta baisale |
birudāṃce dādule |
hiṃvetātī ||Jn_1.135||

aisā adbhuta tūrabaṃbāḷu |
aikoni brhmā vyākuḷu |
deva mhaṇatī praḷayakāḷu |
voḍhavalā ājī ||Jn_1.136||

aisī svargīṃ mātu |
dekhoni to ākāṃtu |
taṃva pāṃḍavadaḷāāṃtu |
vartaleṃ kāyī ||Jn_1.137||

ho kā nijasāra vijayāceṃ |
kīṃ teṃ bhāṃḍāra mahātejāceṃ |
jetha garuḍāciye jāvaḷiyece |
kāṃtale cārhī ||Jn_1.138||
________________________________________
*{tataḥ śvetair hayair yukte mahati syandane sthitau Bhg_01.014a [=MBh_06,023.014a]
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ Bhg_01.014c [=MBh_06,023.014c]}*
________________________________________

kīṃ pākhāṃcā meru jaisā |
rahaṃvaru miravatase taisā |
tejeṃ koṃdāṭaliyā diśā |
jayāceni ||Jn_1.139||

jethāśvavāhaku āpaṇa |
vaikūṃṭhīcā rāṇā jāṇa |
tayā rathāce guṇa |
kāya varṇūṃ ||Jn_1.140||

dhvajastaṃbhāvarī vānaru |
to mūrtimaṃta śaṃkaru |
sārathī śārṅgadharo |
arjuneṃsī ||Jn_1.141||

dekhā navala tayā prabhūceṃ |
adbhuta prema bhaktāṃceṃ |
je sārathya pārthāceṃ |
karitu ase ||Jn_1.142||

pāiku pāṭhīsīṃ ghātalā |
āpaṇa puḍhāṃ rāhilā |
teṇeṃ pācajanyu āsphurilā |
avalīḷāśi ||Jn_1.143||
________________________________________
*{pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ Bhg_01.015a [=MBh_06,023.015a]
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ Bhg_01.015c [=MBh_06,023.015c]}*
________________________________________

parī to mahāghoṣū thoru |
gājata ase gaṃhiru |
jaisā udailā lopī dinakaru |
nakṣatrṃteṃ ||Jn_1.144||

taise tūrabaṃbāḷy bhaṃvate |
kauravadaḷīṃ gājata hote |
teṃ hāraponi neṇoṃ keute |
gele tetha ||Jn_1.145||

taisāci dekheṃ yera |
ninādeṃ ati gahireṃ |
devadatta dhanurdhareṃ |
āsphurilā ||Jn_1.146||

te donī śabda acāṭa |
minale ekavaṭa |
tetha brhmakaṭāha śatakūṭa |
hoṃ pāhata ase ||Jn_1.147||

taṃva bhīmasenu vasaṇailā |
jaisā mahākāḷu khavaḷalā |
teṇeṃ paunḍra āsphurilā |
mahāśaṃkhu ||Jn_1.148||
________________________________________
*{anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ Bhg_01.016a [=MBh_06,023.016a]
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau Bhg_01.016c [=MBh_06,023.016c]}*
________________________________________

to mahāpralayajaladharu |
jaisā ghaḍaghaḍilā gaṃhiru |
taṃva anaṃtavijayo yudhiṣṭiru |
āsphurita ase ||Jn_1.149||

nakuḷeṃ sughoṣu |
sahadeveṃ maṇipuṣpaku |
jeṇeṃ nādeṃ aṃtaku |
gajabajalā ṭhāke ||Jn_1.150||
________________________________________
*{kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ Bhg_01.017a [=MBh_06,023.017a]
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ Bhg_01.017c [=MBh_06,023.017c]}*
*{drupado draupadeyāś ca sarvaśaḥ pṛthivīpate Bhg_01.018a [=MBh_06,023.018a]
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak Bhg_01.018c [=MBh_06,023.018c]}*
________________________________________

tetha bhūpatī hote aneka |
drupada draupadeyādika |
hā kāśīpati dekha |
mahābāhū ||Jn_1.151||

tetha arjunācā sutu |
sātyaki aparājitu |
dhṛṣṭadyumnu nṛpanāthu |
śikhaṃḍī hana ||Jn_1.152||

virāṭādi nṛpavara |
je sainika mukhya vīra |
tihīṃ nānā śaṃkha niraṃtara |
āsphurile ||Jn_1.153||

teṇeṃ mahāghoṣanirghāteṃ |
śeṣa kūrma avaciteṃ |
gajabajoni bhūbhārāteṃ |
sāṃḍūṃ pāhati ||Jn_1.154||

tetha tinhī loka ḍaṃḍaḷita |
meru māṃdāra āṃdoḷita |
samudrajaḷa usaḷata |
kailāsaverī ||Jn_1.155||
________________________________________
*{sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat Bhg_01.019a [=MBh_06,023.019a]
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan Bhg_01.019c [=MBh_06,023.019c]}*
________________________________________

pṛthvītaḷa ulathoṃ pahāta |
ākāśa ase āsuḍata |
tetha saḍā hota |
nakṣatrāṃcā ||Jn_1.156||

sṛṣṭi gelī re gelī |
devāṃ mokaḷavādī jāhalī |
aiśīeka ṭāḷī piṭilī |
satyalokīṃ ||Jn_1.157||

dihāci dina thokalā |
jaisā praḷayakāḷa māṃḍalā |
taisā hāhākāru uṭhilā |
tihīṃ lokīṃ ||Jn_1.158||

taṃva ādipuruṣa vismitu |
mhaṇe jhaṇeṃ hoya pāṃ aṃtu |
maga lopilā adbhutu |
saṃbhramu to ||Jn_1.159||

mhaṇoni viśva sāṃvaraleṃ |
erhavīṃ yugānta hoteṃ voḍavaleṃ |
jaiṃ mahāśaṃkha āsphurile |
kṛṣṇādikīṃ ||Jn_1.160||

to ghoṣa tarī upasaṃharalā |
parī paḍisāda hota rāhilā |
teṇeṃ daḷabhāra vidhvaṃsilā |
kauravāṃcā ||Jn_1.161||

jaisā gajaghaṭāāṃtu |
siṃha līlā vidāritu |
taisā hṛdayāteṃ bheditu |
kauravāṃciyā ||Jn_1.162||

to gājata jaṃva āikatī |
taṃva ubheci hiyeṃ ghālitī |
ekamekāṃteṃ mhaṇatī |
sāvadha re sāvadha ||Jn_1.163||

tetha baḷeṃ prauḍhīpurate |
je mahārathī vīra hote |
tihīṃ punarapi daḷāteṃ |
āvarileṃ ||Jn_1.164||
________________________________________
*{atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ Bhg_01.020a [=MBh_06,023.020a]
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ Bhg_01.020c [=MBh_06,023.020c]}*
________________________________________

maga sarisepaṇeṃ uṭhāvale |
duṇavaṭoni ucalale |
tayā daṃḍīṃ kṣobhaleṃ |
lokatraya ||Jn_1.165||

tetha bāṇavarī dhanurdhara |
varṣatātī niraṃtara |
jaise praḷayāṃta jaladhara |
anivāra kāṃ ||Jn_1.166||

teṃ dekhaliyā arjuneṃ |
saṃtoṣa gheūni maneṃ |
maga saṃbhrameṃ diṭhī sene |
ghālitase ||Jn_1.167||

taṃva saṃgrāmīṃ sajja jāhale |
sakaḷa kaurava dekhile |
maga līlā dhanuṣya ucalileṃ |
paṃḍukumareṃ ||Jn_1.168||
________________________________________
*{hṛṣīkeśaṃ tadā vākyam idam āha mahīpate Bhg_01.021a [=MBh_06,023.021a]
senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta Bhg_01.021c [=MBh_06,023.021c]}*
________________________________________

te veḷīṃ arjuna mhaṇatase devā |
ātāṃ jhaḍakarī rathu pelāvā |
neūni madhye ghālāvā |
dohīṃ daḷāṃ ||Jn_1.169||
________________________________________
*{yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān Bhg_01.022a [=MBh_06,023.022a]
kair mayā saha yoddhavyam asmin raṇasamudyame Bhg_01.022c [=MBh_06,023.022c]}*
________________________________________

jaṃva mī nāveka |
he sakaḷa vEra sainika |
nyāhāḷīna aśekha |
jhuṃjate je ||Jn_1.170||
________________________________________
*{yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ Bhg_01.023a [=MBh_06,023.023a]
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ Bhg_01.023c [=MBh_06,023.023c]}*
________________________________________

etha āle asatī āghave |
parī kavaṇesīṃ myā jhuṃjāveṃ |
heṃ raṇīṃ lāge pahāveṃ |
mhaṇaūniyāṃ ||Jn_1.171||
bahutakarūni kaurava |
he ātura duḥsvabhāve |
vāṭivāvīṇa hāṃva |
bāṃdhitī jhuṃjīṃ ||Jn_1.172||

jhuṃjācī āvaḍī dharitī |
parī saṃgrāmīṃ dhīra navhatī |
heṃ sāṃgoni rāyāpratī |
kāya saṃjayo mhaṇe ||Jn_1.173||
________________________________________
*{saṃjaya uvāca-
evam ukto hṛṣīkeśo guḍākeśena bhārata Bhg_01.024a [=MBh_06,023.024a]
senayor ubhayor madhye sthāpayitvā rathottamam Bhg_01.024c [=MBh_06,023.024c]}*
________________________________________

āikā arjuna itukeṃ bolilā |
taṃva kṛṣṇeṃ rathu pelilā |
dohīṃ sainyāmājīṃ kelā |
ubhā teṇeṃ ||Jn_1.174||
________________________________________
*{bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām Bhg_01.025a [=MBh_06,023.025a]
uvāca pārtha paśyaitān samavetān kurūn iti Bhg_01.025c [=MBh_06,023.025c]}*
________________________________________


jetha bhīṣmadroṇādika |
javaḷikeci sanmukha |
pṛthivipati āṇika |
bahuta āhātī ||Jn_1.175||
________________________________________
*{tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān Bhg_01.026a [=MBh_06,023.026a]
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā Bhg_01.026c [=MBh_06,023.026c]}*
*{śvaśurān suhṛdaś caiva senayor ubhayor api Bhg_01.027a [=MBh_06,023.027a]
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān Bhg_01.027c [=MBh_06,023.027c]}*
________________________________________

tetha sthira karūni rathu |
arjuna ase pāhātu |
to daḷabhāra samastu |
saṃbhrameṃsī ||Jn_1.176||

maga devā mhaṇe dekha dekha |
he gotraguru aśekha |
taṃva kṛṣṇā manīṃ nāveka |
vismo jāhalā ||Jn_1.177||

to āpaṇyāṃ āpaṇa mhaṇe |
etha kāyī kavaṇa jāṇe |
heṃ manīṃ dharileṃ yeṇeṃ |
pari kāhīṃ āścarya ase ||Jn_1.178||

aisī puḍhīla se ghetu |
to sahajeṃ jāṇe hṛdayasthu |
pari ugā ase nivāṃtu |
tiye veḷīṃ ||Jn_1.179||

taṃva tetha pārthu sakaḷa |
pitṛ pitāmaha kevaḷa |
guru baṃdhu mātuḷa |
dekhatā jāhalā ||Jn_1.180||

iṣṭa mitra āpule |
kumarajana dekhile |
he sakaḷa asatī āle |
tayāṃmājīṃ ||Jn_1.181||

suhṛjjana sāsare |
āṇīkahī sakhe soire |
kumara pautra dhanurdhareṃ |
dekhile tetha ||Jn_1.182||

jayāṃ upakāra hote kele |
kāṃ āpadīṃ je rākhile |
he aso vaḍila dhākule |
ādikarūnī ||Jn_1.183||

aiseṃ gotraci dohīṃ daḷīṃ |
udita jāleṃ ase kaḷīṃ |
heṃ arjuneṃ tiye veḷī |
avalokileṃ ||Jn_1.184||
________________________________________
*{kṛpayā parayāviṣṭo viṣīdann idam abravīt Bhg_01.028a [=MBh_06,023.028a]
dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān Bhg_01.028c [=MBh_06,023.028c]}*
________________________________________

tetha manīṃ gajabaja jāhālī |
āṇi āpaisī kṛpā ālī |
teṇeṃ apamāneṃ nighālī |
vīravṛtti ||Jn_1.185||

jiyā uttame kuḷīṃciyā hotī |
āṇi guṇalāvaṇya āthī |
tiyā āṇikīteṃ na sāhatī |
sutejapaṇeṃ ||Jn_1.186||

naviye āvaḍīceni bhareṃ |
kāmuka nijavanitā visare |
maga pāḍeṃvīṇa anusare |
bhramalā jaisā ||Jn_1.187||

kīṃ tapobaḷeṃ ṛddhī |
pātaliyā bhraṃśe buddhī |
maga tayā viraktatā siddhī |
āṭhavenā ||Jn_1.188||

taiseṃ arjunā tetha jāhaleṃ |
asateṃ puruṣatva geleṃ |
jeṃ aṃtaḥkaraṇa didhaleṃ |
kāruṇyāsī ||Jn_1.189||

dekhā maṃtrajñu baraḷu jāya |
maga tetha kā jaisā saṃcāru hoya |
taisā to dhanurdhara mahāmoheṃ |
ākaḷilā ||Jn_1.190||

mhaṇavūni asatāṃ dhīru gelā |
hṛdayā drāvo ālā |
jaisā caṃdrakaḷīṃ siṃpilā |
somakāṃtu ||Jn_1.191||

tayāparī pārthu |
atisneheṃ mohitu |
maga sakheda ase bolaty |
acyutesīṃ ||Jn_1.192||

to mhaṇe avadhārīṃ devā |
myāṃ pāhilā hā meḷāvā |
taṃva gotruvarga āghavā |
dekhilā etha ||Jn_1.193||

he saṃgrāmīṃ ati udyata |
jahāle asatī kīra samasta |
paṇa āpaṇepayāṃ ucita |
kevīṃ hoya ||Jn_1.194||
________________________________________
*{sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati Bhg_01.029a [=MBh_06,023.029a]
vepathuś ca śarīre me romaharṣaś ca jāyate Bhg_01.029c [=MBh_06,023.029c]}*
________________________________________

yeṇeṃ nāveṃci neṇoṃ kāyī |
maja āpaṇapeṃ sarvathā nāhī |
mana buddhī ṭhāyīṃ |
sthira nohe ||Jn_1.195||

dekheṃ deha kāpata |
toṃḍa ase koraḍe hota |
vikaḷatā upajata |
gātrāṃsī ||Jn_1.196||
________________________________________
*{gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate Bhg_01.030a [=MBh_06,023.030a]
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ Bhg_01.030c [=MBh_06,023.030c]}*
________________________________________

sarvāṃgā kāṃṭāḷā ālā |
ati saṃtāpu upanalā |
tetha beṃbaḷa hātu gelā |
gāṃḍivācā ||Jn_1.197||

teṃ na dharitaci niṣṭaleṃ |
pari neṇeṃci hātoni paḍileṃ |
aiseṃ hṛdaya ase vyāpileṃ |
moheṃ yeṇeṃ ||Jn_1.198||

jeṃ vajrāpāsoni ati kaṭhiṇa |
durdhara atidāruṇa |
tayāhūna asādhāraṇa |
heṃ sneha navala ||Jn_1.199||

jeṇeṃ saṃgrāmu haru jiṃtilā |
nivātakavacāṃcā ṭhāvo pheḍilā |
to arjuna moheṃ kavaḷilā |
kṣaṇāmājīṃ ||Jn_1.200||

jaisā bhramara bhedī koḍeṃ |
bhalataiseṃ kāṣṭha koraḍeṃ |
pari kaḷikemājīṃ saṃpaḍe |
koṃvaḷiye ||Jn_1.201||

tetha uttīrṇa hoīla prāṇeṃ |
parī teṃ kamaḷadaḷa cirūṃ neṇeṃ |
taiseṃ kaṭhiṇa koṃvaḷeṃpaṇeṃ |
sneha dekhā ||Jn_1.202||

he ādipuruṣācī māyā |
brhmeyāhī nayeci āyā |
mhaṇvūni bhulavilā aike rāyā |
saṃjayo mhaṇe ||Jn_1.203||

avadhārī maga to arjunu |
dekhoni sakaḷa svajanu |
visaralā abhimānu |
saṃgrāmīṃcā ||Jn_1.204||

kaisī neṇoṃ sadayatā |
upanalī tetheṃ cittā |
maga mhaṇe kṛṣṇā ātāṃ |
nasije etha ||Jn_1.205||

mājheṃ atiśaya mana vyākuḷa |
hotase vācā baraḷa |
je vadhāve he sakaḷa |
yeṇeṃ nāveṃ ||Jn_1.206||
________________________________________
*{nimittāni ca paśyāmi viparītāni keśava Bhg_01.031a [=MBh_06,023.031a]
na ca śreyo 'nupaśyāmi hatvā svajanam āhave Bhg_01.031c [=MBh_06,023.031c]}*
________________________________________

yā kauravām jarī vadhāveṃ |
tarī yudhiṣṭhirādika kāṃ na vadhāveṃ |
he yerayera āghave |
gotraja āmuce ||Jn_1.207||

mhaṇoni jaḷo heṃ jhuṃja |
pratyayā na ye maja |
eṇeṃ kāya kāja |
mahāpāpeṃ ||Jn_1.208||

devā bahutīṃ parī pāhatāṃ |
etha bokhaṭeṃ hoīla jhuṃjatāṃ |
vara kāhīṃ cukavitāṃ |
lābhu āthī ||Jn_1.209||
________________________________________
*{na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca Bhg_01.032a [=MBh_06,023.032a]
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā Bhg_01.032c [=MBh_06,023.032c]}*
________________________________________

tayā vijayavṛttī kāṃhīṃ |
maja sarvathā kāja nāhīṃ |
etha rājya tarī kāyī |
heṃ pāhuniyāṃ ||Jn_1.210||
yāṃ sakaḷāṃteṃ vadhāveṃ |
maga je bhoga bhogāve |
te jaḷota āghave |
pārthu mhaṇe ||Jn_1.211||
________________________________________
*{yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca Bhg_01.033a [=MBh_06,023.033a]
ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca Bhg_01.033c [=MBh_06,023.033c]}*
________________________________________

teṇeṃ sukheviṇa hoīla |
teṃ bhalatehī sāhijela |
varī jīvitahī veṃcijela |
yācilāgīṃ ||Jn_1.212||

parī yāṃsi ghātu kīje |
maga āpaṇa rājya bhogije |
heṃ svapnīṃhī mana mājheṃ |
karūṃ na śake ||Jn_1.213||

tarī āmhīṃ kāṃ janmāveṃ |
kavaṇālāgīṃ jiyāveṃ |
jeṃ vaḍilāṃ yāṃ ciṃtāveṃ |
viruddha maneṃ ||Jn_1.214||

putrāteṃ ipsī kuḷa |
tayāceṃ kāyi heṃci phaḷa |
je nirdāḷije kevaḷa |
gotra āpuleṃ ||Jn_1.215||

heṃ manīṃci keviṃ dharije |
āpaṇa vajrāceyāṃ bolije |
varī ghaḍe tarī kīje |
bhaleṃ eyāṃ ||Jn_1.216||

āmhīṃ jeṃ jeṃ joḍāveṃ |
teṃ samastīṃ ihīṃ bhogāveṃ |
heṃ jīvitahī upakārāveṃ |
kājīṃ yāṃcyā ||Jn_1.217||

āmhī digaṃtīce bhūpāḷa |
vibhāṃḍūni sakaḷa |
maga saṃtoṣavije kuḷa |
āpuleṃ jeṃ ||Jn_1.218||

teci he samasta |
parī kaiseṃ karma viparīta |
je jāhale asatī udyat |
jhuṃjāvayā ||Jn_1.219||

aṃtauriyā kumareṃ |
sāṃḍoniyāṃ bhāṃḍāreṃ |
śastrāgrīṃ jivhāreṃ |
āropunī ||Jn_1.220||

aisiyāṃteṃ kaiseni mārūṃ |
kavaṇāvarī śastra dharūṃ |
nija hṛdayā karūṃ |
ghātu kevīṃ ||Jn_1.221||
________________________________________
*{ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ Bhg_01.034a [=MBh_06,023.034a]
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā Bhg_01.034c [=MBh_06,023.034c]}*
________________________________________

he neṇasī tū kavaṇa |
parī paila bhīṣma droṇa |
jayāṃce upakāra asādhāraṇa |
āmhāṃ bahuta ||Jn_1.222||

etha śālaka sāsare mātuḷa |
āṇi baṃdhu kīṃ he sakaḷa |
putra nātu kevaḷa |
iṣṭahī asatī ||Jn_1.223||

avadhārīṃ ati javaḷikece |
he sakaḷahī soyare āmuce |
mhaṇoni doṣa āthi vāce |
bolatāṃci ||Jn_1.224||
________________________________________
*{etān na hantum icchāmi ghnato 'pi madhusūdana Bhg_01.035a [=MBh_06,023.035a]
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte Bhg_01.035c [=MBh_06,023.035c]}*
________________________________________

he varī bhalateṃ karitu |
ātāṃci etheṃ māritu |
pari āpaṇa maneṃ ghātu |
na ciṃtāvā ||Jn_1.225||

trailokyīṃceṃ anakaḷita |
jarī rājya hoīla etha |
tarī heṃ anucita |
nācareṃ mī ||Jn_1.226||

jarī āji etha aiseṃ kīje |
tarī kavaṇācyā manīṃ urije |
sāṃgeṃ mukha kevīṃ pāhije |
tujheṃ kṛṣṇā ||Jn_1.227||
________________________________________
*{nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana Bhg_01.036a [=MBh_06,023.036a]
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ Bhg_01.036c [=MBh_06,023.036c]}*
________________________________________
jarī vadhu karūni gotrajāṃcā |
tarī vasauṭā hoūni doṣāṃcā |
maja jodilāsi tūṃ hātīṃcā |
dūrī hosī ||Jn_1.228||

kuḷaharaṇīṃ pātakeṃ |
tiyeṃ āṃgīṃ jaḍatī aśekheṃ |
taye veḷīṃ tuṃ kavaṇeṃ keṃ |
dekhāvāsī ||Jn_1.229||

jaisā udyānāmājīṃ anaḷu |
saṃcaralā dekhoni prabaḷu |
maga kṣaṇabharī kokiḷu |
sthira nohe ||Jn_1.230||

sakardama sarovaru |
avalokūni cakoru |
na sevitu avheru |
karūni nighe ||Jn_1.231||

tayāparī tūṃ devā |
maja jhakOṃ na yesī māvā |
jarī puṇyācā volāvā |
nāśijaila ||Jn_1.232||
________________________________________
*{tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān Bhg_01.037a [=MBh_06,023.037a]
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava Bhg_01.037c [=MBh_06,023.037c]}*
________________________________________

mhaṇoni mī heṃ na karīṃ |
iye saṃgrāmīṃ śastra na dharīṃ |
heṃ kiḍāḷa bahutīṃ parī |
disatase ||Jn_1.233||

tujasīṃ aṃtarāya hoīla |
maga sāṃgeṃ āmaceṃ kāya urela |
teṇeṃ duḥkheṃ hiyeṃ phuṭela |
tujavīṇa kṛṣṇā ||Jn_1.234||

mhaṇaūni kaurava he vadhijatī |
maga āmhī bhoga bhogijatī |
he aso māta aghaḍatī |
arjuna mhaṇe ||Jn_1.235||
________________________________________
*{yady apy ete na paśyanti lobhopahatacetasaḥ Bhg_01.038a [=MBh_06,023.038a]
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam Bhg_01.038c [=MBh_06,023.038c]}*
________________________________________

he abhimānamadeṃ bhulale |
jarī pāṃ saṃgrāmā āle |
tarhī āmhīṃ hita āpuleṃ |
jāṇāveṃ lāge ||Jn_1.236||

he aiseṃ kaiseṃ karāveṃ |
je āpule āpaṇa mārāve |
jāṇata jāṇatāṃci sevāveṃ |
kāḷakūṭa ||Jn_1.237||

hāṃ jī mārgīṃ cālatāṃ |
puḍhāṃ siṃha jāhalā avacitāṃ |
to taṃva cukavitāṃ |
lābhu āthī ||Jn_1.238||

asatā prakāśu saṃḍāvā |
maga aṃdhakūpa āśrāvā |
tarī tetha kavaṇu devā |
lābhu sāṃge ||Jn_1.239||

kā samora agni dekhonī |
jarī na vacije vosaṃḍonī |
tarī kṣaṇā ekā kavaḷūni |
jāḷūṃ śake ||Jn_1.240||
________________________________________
*{kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum Bhg_01.039a [=MBh_06,023.039a]
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana Bhg_01.039c [=MBh_06,023.039c]}*
________________________________________

taise doṣa he mūrta |
aṃgīṃ vājoṃ asatī pahāta |
heṃ jāṇatāṃhī kevīṃ etha |
pravartāveṃ ||Jn_1.241||

aiseṃ pārtha tiye avasarīṃ |
mhaṇe devā avadhārīṃ |
yā kalmaṣācī thorī |
sāṃgena tuja ||Jn_1.242||
________________________________________
*{kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ Bhg_01.040a [=MBh_06,023.040a]
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta Bhg_01.040c [=MBh_06,023.040c]}*
________________________________________

jaiseṃ kāṣṭheṃ kāṣṭha mathije |
tetha vanhi eka upaje |
teṇeṃ kāṣṭhajāta jāḷije |
prajvaḷaleni ||Jn_1.243||

taisā gotrīṃcī paraspareṃ |
jarī vadhu ghaḍe matsareṃ |
tarī teṇeṃ mahādoṣeṃ ghoreṃ |
kuḷaci nāśe ||Jn_1.244||
mhaṇavuni yeṇeṃ pāpeṃ |
vaṃśajadharmu lope |
maga adharmuci ārope |
kuḷāmājī ||Jn_1.245||
________________________________________
*{adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ Bhg_01.041a [=MBh_06,023.041a]
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ Bhg_01.041c [=MBh_06,023.041c]}*
________________________________________

etha sārāsāra vicārāveṃ |
kavaṇeṃ kāya ācarāveṃ |
āṇi vidhiniṣedha āghave |
parupatī ||Jn_1.246||

asatā dīpu davaḍije |
maga aṃdhakārīṃ rāhātije |
tarīujūci kā āḍaḷije |
jayāparī ||Jn_1.247||

taisā kuḷīṃ kuḷakṣayo hoya |
tayeṃ veḷīṃ to ādyadharmu jāya |
maga āna kāṃhīṃ āhe |
pāpāvāṃcunī ||Jn_1.248||

jaiṃ yamaniyama ṭhākatī |
tetha iṃdriyeṃ sairā vicaratī |
mhaṇaūni vyabhicāra ghaḍatī |
kuḷastriyāṃsī ||Jn_1.249||

uttama adhamīṃ saṃcaratī |
aise varṇāvarṇa misaḷatī |
tetha samūḷa upaḍatī |
jātidharma ||Jn_1.250||

jaisī cohaṭāciye baḷī |
pāvije sairā kāuḷīṃ |
taisīṃ mahāpāpeṃ kuḷīṃ |
praveśatī ||Jn_1.251||


________________________________________
*{saṃkaro narakāyaiva kulaghnānāṃ kulasya ca Bhg_01.042a [=MBh_06,023.042a]
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ Bhg_01.042c [=MBh_06,023.042c]}*
________________________________________

maga kuḷā tayā aśekhā |
āṇi kuḷaghātakāṃ |
yyerayerāṃ narakā |
jāṇeṃ āthī ||Jn_1.252||

dekheṃ vaṃśavṛddhi samasta |
yāparī hoya patita |
maga vovāṃḍitī svargastha |
pūrvapuruṣa ||Jn_1.253||
jetha nityādi kriyā ṭhāke |
āṇi naimittika karma pārukhe |
tetha kavaṇā tiḷodakeṃ |
kavaṇa arpī ||Jn_1.254||

tarī pitara Kāya karitī |
kaiseni svargīṃ vasatī |
mhaṇoni tehī yetī kuḷāpāsīṃ ||Jn_1.255||

jaisā nakhāgrīṃ vyāḷu lāge |
to śikhāṃta vyāpī vegeṃ |
tevīṃ ābrahma kuḷa āghaveṃ |
āplavije ||Jn_1.256||
________________________________________
*{doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ Bhg_01.043a [=MBh_06,023.043a]
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ Bhg_01.043c [=MBh_06,023.043c]}*
*{utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana Bhg_01.044a [=MBh_06,023.044a]
narake niyataṃ vāso bhavatīty anuśuśruma Bhg_01.044c [=MBh_06,023.044c]}*
________________________________________

devā avadhārīṃ āṇīka eka |
etha ghaḍe mahāpātaka |
je saṃgadoṣeṃ hā laukika |
bhraṃśu pāve ||Jn_1.257||

jaisā gharīṃ āpulāṃ |
vānivaseṃ vanhī lāgalā |
to āṇikāṃhīṃ prajvaḷilā |
jāḷūni ghālī ||Jn_1.258||

taisiyā tayā kuḷasaṃgatī |
je je loka vartatī |
tehī bādhu pāvatī |
nimitteṃ yeṇeṃ ||Jn_1.259||

taiseṃ nānā doṣeṃ sakaḷa |
arjuna mhaṇe teṃ kuḷa |
maga mahāghora kevaḷa |
niraya bhogī ||Jn_1.260||

paḍiliyā tiye ṭhāyīṃ |
maga kalpāṃtīṃhīṃ ugaṃḍu nāhīṃ |
yesaṇeṃ patana kuḷakṣayīṃ |
arjuna mhaṇe ||Jn_1.261||
________________________________________
*{aho bata mahat pāpaṃ kartuṃ vyavasitā vayam Bhg_01.045a [=MBh_06,023.045a]
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ Bhg_01.045c [=MBh_06,023.045c]}*
________________________________________

devā heṃ vividha kānīṃ aikije |
parī ajhunivarī trāsu nupaje |
hṛdaya vajrāceṃ heṃ kāya kīje |
avadhārīṃ pāṃ ||Jn_1.262||

apekṣije rājyasukha |
jayālāgīṃ teṃ taṃva kṣaṇika |
aiseṃ jāṇatāṃhī dokha |
avherūṃ nā ||Jn_1.263||

je he vaḍila sakaḷa āpule |
vadhāvayā diṭhī sūdale |
sāṃga pāṃ kāya thekuleṃ |
ghaḍaleṃ āmhāṃ ||Jn_1.264||

-----------------------------------------------------------------------

________________________________________
*{yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ Bhg_01.046a [=MBh_06,023.046a]
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet Bhg_01.046c [=MBh_06,023.046c]}*
________________________________________

ātāṃ yāvarī jeṃ jiyāveṃ |
tayāpāsūni heṃ baraveṃ |
je śastreṃ sāṃḍūni sāhāve |
bāṇa yāṃce ||Jn_1.265||


tayāvarī hoya jitukeṃ |
teṃ maraṇa hE varī nikeṃ |
prī yeṇeṃ kalmaṣeṃ |
cāḍa nāhīṃ ||Jn_1.266||

aiseṃ dekhūna sakaḷa |
arjuneṃ āpuleṃ kuḷa |
maga mhaṇeṃ rājya teṃ kevaḷa |
nirayabhogu ||Jn_1.267||

aiseṃ tiye avasarīṃ |
arjuna bolilā samarīṃ |
saṃjayo mhaṇe avadhārīṃ |
dhṛtarāṣṭrāteṃ ||Jn_1.268||
________________________________________
*{saṃjaya uvāca
evam uktvārjunaḥ saṃkhye rathopastha upāviśat Bhg_01.047a [=MBh_06,023.047a]
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ Bhg_01.047c [=MBh_06,023.047c]}*
________________________________________

maga atyaṃta udvegalā |
na dharata gahiṃvaru ālā |
tetha uḍī ghātalī khālāṃ |
rathauniyāṃ ||Jn_1.269||

jaisā rājakumaru padacyutu |
sarvathā hoya upahatu |
kāṃ ravi rāhugrastu |
prabhāhīnu ||Jn_1.270||

nātarī mahāsiddhisaṃbhrameṃ |
jiṃtalā tāpasu bhrameṃ |
maga ākaḷuni kāmeṃ |
dīnu kīje ||Jn_1.271||

taisā to dhanurdharu |
atyaṃta duḥkheṃ jarjaru |
dise jetha rahaṃvaru |
tyajilā teṇeṃ ||Jn_1.272||

maga dhanuṣya bāṇa sāṃḍile |
na dharata aśrupāta āle |
aiseṃ aikeṃ rāyā tetheṃ vartaleṃ |
saṃjayo mhaṇe ||Jn_1.273||

ātāṃ yāvarī vaikuṇṭhanāthu |
dekhoni sakheda kavaṇeparī paramārthu |
nirūpīla ||Jn_1.274||

te savistara puḍhārī kathā |
ati sakautuka aikatāṃ |
jñānadeva mhaṇe ātāṃ |
nivṛttidāsu ||Jn_1.275||

iti śrīmadbhagavadgītāsu bramhavidyāyāṃ yogaśāsrte śrīkṛṣṇārjunasaṃvāde
arjunaviṣādayogonāma prathmodhyāyaḥ ||Jn_1||


***********************************************************************


jñāneśvarī

adhyāya dusarā
________________________________________
*{saṃjaya uvāca Bhg_02.001 [=MBh_06,024.001]
taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam Bhg_02.001a [=MBh_06,024.001a]
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ Bhg_02.001c [=MBh_06,024.001c]}*
________________________________________

maga sanjayo mhaṇe rāyāteṃ |
āikeṃ to pārthu tetheṃ |
śokākula rudanāteṃ |
karituse ||Jn_2.1||

teṃ kuḷa dekhoni samasta |
sneha upanaleṃ adbhuta |
teṇeṃ dravaleṃ ase citta |
kavaṇepari ||Jn_2.2||

jaiseṃ lavaṇa jaḷe jhaḷaṃbaleṃ |
nā tarīṃ abhra vāteṃ hāle |
taiseṃ sadhīra parī viramaleṃ |
hṛdaya tayāceṃ ||Jn_2.3||

mhaṇonī kṛpā ākaḷilā |
disatase ati komāilā |
jaisā kardamīṃ rūpalā |
rājahaṃsa ||Jn_2.4||

tayāparī to pānḍukumaru |
mahāmoheṃ ati jarjaru |
dekhaunī śrīśārṅgadharu |
kāya bole ||Jn_2.5||
________________________________________
*{śrībhagavān uvāca Bhg_02.002 [=MBh_06,024.002]
kutas tvā kaśmalam idaṃ viṣame samupasthitam Bhg_02.002a [=MBh_06,024.002a]
anāryajuṣṭam asvargyam akīrtikaram arjuna Bhg_02.002c [=MBh_06,024.002c]}*
________________________________________

mhaṇe arjunā ādi pāhīṃ |
heṃ ucita kāya iye ṭhāyīṃ |
tūṃ kavaṇa heṃ kāyī |
karīta, āhāsī ||Jn_2.6||

tuja saṃgeṃ kāya jāhaleṃ |
kavaṇa uṇeṃ āleṃ |
karitāṃ kāya ṭheleṃ |
khedu kāyisā ||Jn_2.7||

tūṃ anucitā citta nedisī |
dhīru kaṃhīṃca nā saṃḍisī |
tujheni nāme apayaśīṃ |
diśā laṃghije ||Jn_2.8||

tūṃ śūravṛttīcā ṭhāvo |
kṣhatriyāṃmājīṃ rāvo |
tujhiyā lāṭhepaṇācā āvo |
tihīṃ lokīṃ ||Jn_2.9||

tuvāṃ saṃgrāmīṃ haru jiṃtilā |
nivātakavacāṃcā ṭhāvo pheḍilā |
pavāḍā tuvaṃ kelā |
gaṃdharvāṃsī ||Jn_2.10||

heṃ pāhatāṃ tujheni pāḍeṃ |
dise trailokyahī thokaḍeṃ |
aiseṃ pauruṣa cokhaḍeṃ |
pārthā tujheṃ ||Jn_2.11||

to tūṃ kīṃ āji etheṃ |
sāṃḍūniyā vīravṛttīteṃ |
adhomukha rudanāteṃ |
karitu āhāsī ||Jn_2.12||

vicārīṃ tūṃ arjunu |
kīṃ kāruṇyeṃ kījasī dīnu |
sāṃga pāṃ aṃdhakāreṃ bhānu |
grāsilā āthī ||Jn_2.13||

nā tarī pavanu meghāsī bihe |
kīṃ amṛtāsī maraṇa āhe |
pāheṃ pāṃ inḍhanaci giḷoni jāye |
pāvakāteṃ ||Jn_2.14||

kīṃ lavaṇeṃci jaḷa vireṃ |
saṃsargeṃ kāḷakūṭ mare |
sāṃga mahāphaṇī dardūreṃ |
giḷije kāyī ||Jn_2.15||

siṃhāsī jhoṃbe kolhā |
aisā apāḍu āthi kāṃ jāhalā |
parī to tvāṃ sāca kelā |
āji etha ||Jn_2.16||

mhaṇoni ajhunī arjunā |
jhaṇeṃ citta desī yā hīnā |
vegīṃ dhīr karūniyāṃ manā |
sāvadhāna hoīṃ ||Jn_2.17||

sāṃḍī heṃ mūrkhapaṇa |
uṭhīṃ ghe dhanuṣhyabāṇa |
saṃgrāmīṃ heṃ kavaṇa |
kāruṇya tujheṃ ||Jn_2.18||

hāṃ gā tūṃ jāṇatā |
tarī na vicārisī kāṃ ātāṃ |
sāṃge jhuṃjāveḷe sadayatā |
ucita kāyī ||Jn_2.19||

he asatiye kīrtīsī nāśu |
āṇi pāratrikāsi apabhraṃśu |
mhaṇe jagannivāsu |
arjunāteṃ ||Jn_2.20||
________________________________________
*{klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate Bhg_02.003a [=MBh_06,024.003a]
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa Bhg_02.003c [=MBh_06,024.003c]}*
________________________________________

mhaṇoni śoku na karīṃ |
tūṃ puratā dhīrū dharīṃ |
he śocyatā avherīṃ |
paṃḍukumarā ||Jn_2.21||

tuja navhe heṃ ucita |
yeṇeṃ nāsela joḍaleṃ bahuta |
tūṃ ajhunivarī hita |
vicārīṃ pāṃ ||Jn_2.22||

yeṇeṃ saṃgrāmāceni avasareṃ |
etha kṛpāḷupaṇa nupakare |
he ātāṃci kāya soyare |
jāhale tuja ||Jn_2.23||

tūṃ ādhīṃci kāya neṇasī |
kīṃ he gotra noḷakhasī |
vāyāṃci kāya karisī |
atiśo ātāṃ ||Jn_2.24||

ājiceṃ heṃ jhuṃja |
kāya janmā navala tuja |
heṃ paraspareṃ tumhāṃ vyāja |
sadāci āthī ||Jn_2.25||

tarī ātāṃ kāya jāhaleṃ |
kāyi sneha upanaleṃ |
heṃ neṇije parī kuḍeṃ keleṃ |
arjunā tuvaṃ ||Jn_2.26||

moha dhariliyā aiseṃ hoīla |
je asatī pratiṣṭhā jāīla |
āṇi paralokahī aṃtarela |
aihikeṃsī ||Jn_2.27||

hṛdayāceṃ ḍhilepaṇa |
etha nikayāsi navhe kāraṇa |
heṃ saṃgrāmīṃ patana jāṇa |
kṣatriyāṃsīṃ ||Jn_2.28||
aiseni to kṛpāvantu |
nānāparī ase śikavatu |
heṃ aikoni paṃḍusutu |
kāya bole ||Jn_2.29||
________________________________________
*{arjuna uvāca Bhg_02.004 [=MBh_06,024.004]
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana Bhg_02.004a [=MBh_06,024.004a]
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana Bhg_02.004c [=MBh_06,024.004c]}*
________________________________________

devā heṃ yetulevarī |
bolāveṃ nalage avadhārīṃ |
ādhīṃ tūṃci cittīṃ vicārīṃ |
saṃgrāmu hā ||Jn_2.30||

heṃ jhuṃja navhe pramādu |
etha pravartaliyā disatase bādhu |
hā ughaḍā liṃgabhedu |
voḍhavalā āmhāṃ ||Jn_2.31||

dekheṃ mātāpitareṃ arcijatī |
sarvasveṃ toṣa pāvavijatī |
tiyeṃ pāṭhīṃ kevīṃ vadhijatī |
āpulāṃ hātīṃ ||Jn_2.32||

devā saṃtavṛṃda namaskārije |
kāṃ ghaḍe tarī pūjije |
heṃ vaṃcūni kevīṃ nindije |
svayeṃ vācā ||Jn_2.33||

taise gotraguru āmuce |
he pūjanīya āmhāṃ niyamāce |
maja bahuta bhīṣmadroṇāṃceṃ |
vartatase ||Jn_2.34||

jayāṃlāgīṃ maneṃ viru |
āmhī svapnīṃhī na śako dharūṃ |
tayāṃ pratyakṣa kevīṃ karūṃ |
ghātu deva ||Jn_2.35||

vara jaḷo heṃ jiyāleṃ |
etha āghaveyāṃsi heṃci kāya jāhaleṃ |
je yāṃcyā vadhīṃ abhyāsileṃ |
miravije āmhīṃ ||Jn_2.36||

mī pārthu droṇācā kelā |
yeṇeṃ dhanurvedu maja didhalā |
teṇeṃ upakāreṃ kāya ābhārailā |
vadhīṃ tayāteṃ ||Jn_2.37||

jethīṃciyā kṛpā lābhije varu |
tetheṃci maneṃ vyābhicāru |
tarī kāya mī bhasmāsuru |
arjuna mhaṇe ||Jn_2.38||

devā samudra gaṃbhīra āikije |
vara tohi āhāca dekhije |
parī kṣobhu manīṃ neṇije |
droṇāciye ||Jn_2.39||

heṃ apāra jeṃ gagana |
vara tayāhī hoīla māna |
pari agādha bhaleṃ gahana |
hṛdaya yāceṃ ||Jn_2.40||

varī amṛtahī viṭe |
kīṃ kāḷavaśeṃ vajra phuṭe |
parī manodharmu na loṭe |
vikaravilā hā ||Jn_2.41||

snehālāgīṃ māye |
mhaṇipe teṃ kīru hoye |
paṇa kṛpā te mūrta āhe |
droṇīṃ iye ||Jn_2.42||

hā kāruṇyācī ādi |
sakaḷa guṇāṃca nidhi |
vidyāsiṃdhu niravadhi |
arjuna mhaṇe ||Jn_2.43||

hā yeṇeṃ māneṃ mahaṃtu |
varī āmhāṃlāgīṃ kṛpāvaṃtu |
ātāṃ sāṃga pāṃ yetha ghātu |
ciṃtūṃ yeīla ||Jn_2.44||
________________________________________
*{gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke Bhg_02.005a [=MBh_06,024.005a]
hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān Bhg_02.005c [=MBh_06,024.005c]}*
________________________________________


aise raṇīṃ vadhāve |
maga āpaṇa rājyasukha bhogāveṃ |
teṃ manā naye āghaveṃ |
jīviteṃsīṃ ||Jn_2.45||

heṃ yeṇeṃ māneṃ durbhara |
je yāhīhuni bhoga sadhara |
te asatu yethavara |
bhikṣā māgataṃ bhalī ||Jn_2.46||

nā tarī deśatyāgeṃ jāije |
kā girikaṃdar sevije |
parī śastra ātāṃ na dharije |
iyāṃvarī ||Jn_2.47||

devā navaniśatīṃ śarīṃ |
vāvaronī yāṃcyā jivhārīṃ |
bhoga giṃvasāve rudhirīṃ |
buḍāle je ||Jn_2.48||

te kāḍhūni kāya kījatī |
lipta keṃvī sevijatī |
maja naye he upapattī |
yācilāgīṃ ||Jn_2.49||
________________________________________
*{na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ Bhg_02.006a [=MBh_06,024.006a]
yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ Bhg_02.006c [=MBh_06,024.006c]}*
________________________________________

aiseṃ arjuna tiye avasarīṃ |
mhaṇe śrīkṛṣṇā avadhārīṃ |
pari teṃ manā nayeci murārī |
āikonīyā ||Jn_2.50||

heṃ jāṇoni pārthu bihālā |
maga punarapi boloṃ lāgalā |
mhaṇe devo kāṃ citta yā bolā |
detīcinā ||Jn_2.51||

yervhīṃ mājhyā cittīṃ jeṃ hoteṃ |
teṃ mī vicārūni boliloṃ etheṃ |
parī nikeṃ kāya yāparauteṃ |
teṃ tumhī jāṇā ||Jn_2.52||

paiṃ viru jayāṃsī aikije |
āni yā bolīṃci prāṇu sāṃḍije |
te etha saṃgrāmavyājeṃ |
ubhe āhātī ||Jn_2.53||

ātaṃ aiseyāṃteṃ vadhāveṃ |
kīṃ avherūniyā nighāveṃ |
yā dohoṃmājīṃ kāi karāveṃ |
teṃ neṇoṃ āmhī ||Jn_2.54||
________________________________________
*{kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ Bhg_02.007a [=MBh_06,024.007a]
yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam Bhg_02.007c [=MBh_06,024.007c]}*
________________________________________

āmhāṃ kāya ucita |
teṃ pāhatāṃ na sphure yetha |
je moheṃ yeṇeṃ citta |
vyākuḷa mājheṃ ||Jn_2.55||

timirāvaruddh jaiseṃ |
dṛṣṭīceṃ teja bhrṃśe |
maga pāṃsīṃca asatāṃ na dise |
vastujāta ||Jn_2.56||

devā maja taiseṃ jāhaleṃ |
jeṃ mana heṃ bhrāṃtī grāsileṃ |
ātāṃ kāya hita āpuleṃ |
teṃhī neṇeṃ ||Jn_2.57||

tarī śrīkṛṣṇā tuvāṃ jāṇāveṃ |
nikeṃ teṃ āmhāṃ sāṃgāveṃ |
je sakhā sarvasva āghaveṃ |
āmhāṃsi tūṃ ||Jn_2.58||

tūṃ guru baṃdhu pitā |
tūṃ āmaci iṣṭa devatā |
tūṃci sadā rakṣitā |
āpadīṃ āmuteṃ ||Jn_2.59||

jaisā śiṣyāṃteṃ guru |
sarvathā neṇe avheru |
kīṃ saritāṃteṃ sāgaru |
tyajī kevīṃ ||Jn_2.60||

nātarī apatyāteṃ māye |
sāṃḍūni jarī jāye |
tarī teṃ kaiseṃni jiye |
aikeṃ kṛṣṇā ||Jn_2.61||

taisā sarvāṃparī āmhāṃsī |
devā tūṃci eka āhāsi |
āṇi bolileṃ jarī na manisī |
māgīla mājheṃ ||Jn_2.62||
________________________________________
*{na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām Bhg_02.008a [=MBh_06,024.008a]
avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam Bhg_02.008c [=MBh_06,024.008c]}*
________________________________________

tarī ucita kāya āmhāṃ |
jeṃ vyabhicarenā dharmā |
teṃ jhaḍakarī puruṣottamā |
sāṃgeṃ ātāṃ ||Jn_2.63||

heṃ sakaḷa kuḷa dekhoni |
jo śoku upajalāse manīṃ |
to tujhiyā vākyāvāṃcuni |
na jāya āṇikeṃ ||Jn_2.64||

etha pṛthvītaḷa āpu hoīla |
heṃ maheṃdrapadahī pāvijela |
pari moha hā na phiṭela |
mānasīṃcā ||Jn_2.65||

jaisīṃ bījeṃ sarvathā āhāḷalīṃ |
tīṃ sukṣetrīṃ jarhī perilīṃ |
tarī na viruḍhatī siṃcalīṃ |
āvaḍe taisīṃ ||Jn_2.66||

nā tarī āyuṣya puraleṃ āhe |
tarī auṣadheṃ kāṃhīṃ nohe |
etha ekaci upegā jāye |
paramāmṛta ||Jn_2.67||

taise rājyabhogasamṛddhi |
ujjīvana nohe jīvabuddhi |
etha jivhāḷā kṛpānidhi |
kāruṇṝa tujheṃ ||Jn_2.68||

aiseṃ arjuna tetha bolilā |
jaṃva kṣaṇa eka bhrāṃtī sāṃḍilā |
maga punarapi vyāpilā |
urmī teṇeṃ ||Jn_2.69||

kīṃ maja pāhatāṃ urmī nohe |
he anārise gamata āhe |
to grāsilā mahāmoheṃ |
kāḷasarpeṃ ||Jn_2.70||

savarma hṛdayakalhārīṃ |
tetha kāruṇyaveḷecyā bharīṃ |
lāgalā mhaṇoni laharī |
bhāṃjeci nā ||Jn_2.71||

heṃ jāṇoni aisī prauḍhī |
jo dṛṣṭisaveṃ viṣa pheḍī |
to dhāvayā śrīharī gāruḍī |
pātalā kīṃ ||Jn_2.72||

taisiyā paṃḍukumarā vyākuḷā |
miravatase śrīkṛṣṇa javaḷā |
to kṛpāvaśeṃ avaḷīlā |
rkṣīla ātāṃ ||Jn_2.73||

mhaṇoni to pārthu |
mohaphaṇigrastu |
myāṃ mhṇitalā hā hetu |
jāṇoniyā ||Jn_2.74||

maga dekhā tetha phālgunu |
ghetalā ase bhrāṃtī kavaḷūnu |
jaisā ghanapaḍaḷīṃ bhānu |
ācchādije ||Jn_2.75||

tayāparī to dhanurdharu |
jāhalāse duḥkheṃ jarjaru |
jaisā grīṣmakāḷīṃ girivaru |
vaṇavalā kāṃ ||Jn_2.76||

mhṇoni sahajeṃ sunīḷu |
kṛpāmṛteṃ sajaḷu |
to voḷalāse śrīgopāḷu |
mahāmeghu ||Jn_2.77||

tetha sudarśanācī dyuti |
teci vidyullatā jhaḷakatī |
gaṃbhīra vācā te āyatī |
garjanecī ||Jn_2.78||

ātāṃ to udār kaisā varṣela |
teṇeṃ arjunācaḷu nivela |
maga navī viruḍhī phuṭela |
unmeṣācī ||Jn_2.79||

te kathā āikā |
manāciyā ārāṇukā |
jñānadevo mhaṇe dekhā |
nivṛttīdāsu ||Jn_2.80||

________________________________________
*{saṃjaya uvāca Bhg_02.009 [=MBh_06,024.009]
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa Bhg_02.009a [=MBh_06,024.009a]
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha Bhg_02.009c [=MBh_06,024.009c]}*
________________________________________

aiseṃ saṃjayo sāṃgatu |
mhaṇe rāyā to pārthu |
punarapi śokākulitu |
kāya bole ||Jn_2.81||

āikeṃ sakhedu bole śrīkṛṣṇāteṃ |
ātāṃ naḷavāveṃ tumhīṃ māteṃ |
mī sarvathā na jhuṃjeṃ yetheṃ |
bharaṃvaseni ||Jn_2.82||

aiseṃ yeki heḷāṃ bolilā |
maga mauna karūni ṭhelā |
tetha śrīkṛṣṇā vismo pātalā |
dekhoni tayāteṃ ||Jn_2.83||
________________________________________
*{tam uvāca hṛṣīkeśaḥ prahasann iva bhārata Bhg_02.010a [=MBh_06,024.010a]
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ Bhg_02.010c [=MBh_06,024.010c]}*
________________________________________

maga āpulāṃ cittīṃ mhaṇeṃ |
etha heṃ kāyī ādarileṃ yeṇem |
arjuna sarvathā kāṃhīṃ neṇe |
kāya kīje ||Jn_2.84||

hā umaje ātāṃ kavaṇeparī |
kaiseni dhīru svīkārī |
jaisā grahāte pṃcākṣarī |
anumānī kāṃ ||Jn_2.85||

nā tarī asādhya dekhoni vyādhī |
amṛtāsama divya auṣadhī |
vaidya sūcī niravadhi |
nidānīṃcī ||Jn_2.86||

taise vivaratu ase śrīanantu |
tayā dohīṃ sainyāāṃtu |
jayāparī pārthu |
bhrāṃti sāṃḍī ||Jn_2.87||

teṃ kāraṇa manīṃ dharileṃ |
maga saroṣa boloṃ ādarileṃ |
jaise mātecyā kopīṃ thokaleṃ |
sneha āthī ||Jn_2.88||

kīṃ auṣadhāciyā kaḍuvaṭapaṇīṃ |
jaisī amṛtācī puravaṇī |
te āhāca na dise, parī guṇīṃ |
prakaṭa hoya ||Jn_2.89||

taisīṃ varivari pāhatāṃ udāseṃ |
āṃta tarī atisuraseṃ |
tiyeṃ vākyeṃ hṛṣīkeśeṃ |
boloṃ ādarilīṃ ||Jn_2.90||
________________________________________
*{śrībhagavān uvāca Bhg_02.011 [=MBh_06,024.011]
aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase Bhg_02.011a [=MBh_06,024.011a]
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ Bhg_02.011c [=MBh_06,024.011c]}*
________________________________________

maga arjunāteṃ mhaṇitaleṃ |
āmhīṃ āji heṃ navala dekhileṃ |
jeṃ tuvā yetha ādarileṃ |
mājhāṃrīṃci ||Jn_2.91||

tūṃ jāṇatā tarī mhaṇavisī |
parī neṇaveteṃ na saṃḍisī |
āṇi śikavūṃ mhaṇoṃ tarī bolasī |
bahusāla nīti ||Jn_2.92||

jātyaṃdhā lāge pise |
maga teṃ sairā dhāve jaiseṃ |
tujheṃ śahāṇapaṇa taiseṃ |
disatase ||Jn_2.93||

tū āpaṇapeṃ tarī neṇasī |
parī yā kauravāṃte śocūṃ pahāsī |
hā bahu vismaya āmhāṃsīṃ |
puḍhatapuḍhatī ||Jn_2.94||

tarī sāṃga pāṃ maja arjunā |
tuja pāsūni sthiti yā tribhuvanā |
he anādi viśvaracanā |
teṃ laṭakeṃ kāyī ||Jn_2.95||

etha samarthu eka āthī |
tayāpāsūni bhuteṃ hotī |
tarī heṃ vāṃyāci kāya bolatī |
jagāmājī ||Jn_2.96||

ho kāṃ sāṃprata aiseṃ jahāleṃ |
je he janmamṛtyu tuvāṃ sṛjile |
āṇi nāśu pāve nāśile |
tujheni kāyī ||Jn_2.97||

tū bhramalepaṇeṃ ahaṃkṛtī |
yāṃsi ghātu na dharisī cittīṃ |
tarī sāṃgeṃ kāyi he hotī |
ciraṃtana ||Jn_2.98||

kīṃ tūṃ eka vadhitā |
āṇi sakaḷa loku hā maratā |
aisī bhrāṃti jhaṇeṃ cittā |
yevoṃ desī ||Jn_2.99||

anādisiddha heṃ āghaveṃ |
hota jāta svabhāveṃ |
tarī tuvāṃ kāṃ śocāveṃ |
sāṃgeṃ maja ||Jn_2.100||

parī mūrkhapaṇeṃ neṇasī |
na ciṃtāveṃ teṃ ciṃtisī |
āṇi tūṃci nīti sāṃgasī |
āmhāṃprati ||Jn_2.101||

dekheṃ vivekī je hotī |
te dohīṃteṃhī na śocatī |
je hoya jāya he bhrāṃtī |
mhaṇaūniyāṃ ||Jn_2.102||
________________________________________
*{na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ Bhg_02.012a [=MBh_06,024.012a]
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param Bhg_02.012c [=MBh_06,024.012c]}*
________________________________________

arjunā sāṃgena āika |
etha āmhī tumhī dekha |
āṇi he bhūpati aśekha |
ādikarunī ||Jn_2.103||

nityatā aiseci asonī |
nā tarī niścita kṣayā jāuni |
he bhrāṃti vegaḷī karūnī
donhīṃ nāhī ||Jn_2.104||

heṃ upaje āṇi nāśe |
teṃ māyāvaśeṃ dise |
yeravhīṃ tattvatā vastu je ase |
te avināśaci ||Jn_2.105||

jaiseṃ pavaneṃ toya hālavileṃ |
āṇi taraṃgākāra jāhale |
tarī kavaṇa keṃ janmaleṃ |
mhaṇo ye tetha ||Jn_2.106||

teṃci vāyūceṃ sphuraṇa ṭheleṃ |
āṇi udaka sahaja sapāṭaleṃ |
tarī ātāṃ kāya nimāleṃ |
vicārīṃ pāṃ ||Jn_2.107||
________________________________________
*{dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā Bhg_02.013a [=MBh_06,024.013a]
tathā dehāntaraprāptir dhīras tatra na muhyati Bhg_02.013c [=MBh_06,024.013c]}*
________________________________________

āikeṃ śarīra tarī eka |
parī vayasā bheda aneka |
heṃ prtyakṣaci dekha |
pramāṇa tūṃ ||Jn_2.108||

etha kaumāratva dise |
maga tāruṇyīṃ teṃ bhraṃśe |
parī dehaci nā nāśe |
ekekāsaveṃ ||Jn_2.109||

taisīṃ caitanyācyā ṭhāyīṃ |
iyeṃ śarīrāṃtareṃ hotī jātī pāhīṃ |
aiseṃ jāṇe tayā nāhīṃ |
vyāmohaduḥkha ||Jn_2.110||
________________________________________
*{mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ Bhg_02.014a [=MBh_06,024.014a]
āgamāpāyino 'nityās tāṃs titikṣasva bhārata Bhg_02.014c [=MBh_06,024.014c]}*
________________________________________

etha neṇāvayā heṃci kāraṇa |
je iṃdriyāṃādhīnapaṇa |
tihīṃ ākaḷije aṃtaḥkaraṇa |
mhaṇaūni bhrame ||Jn_2.111||

iṃdriyeṃ viṣaya sevitī |
tetha harṣa śoku upajatī |
te aṃtara āplavitī |
saṃge ṃyeṇeṃ ||Jn_2.112||

jayāṃ viṣayāṃcyā ṭhāyīṃ |
ekaniṣṭhatā kahīṃ nāhīṃ |
tetha duḥkha āṇi kāṃhīṃ |
sukhahī dise ||Jn_2.113||

dekheṃ he śabdācī vyāpti |
niṃdā āṇi stuti |
tetha dveṣādveṣa upajatī |
śravaṇadvāreṃ ||Jn_2.114||

mṛdu āṇi kaṭhīṇa |
he sparśāce donhī guṇa |
je vapūceni saṃge kāraṇa |
saṃtoṣakhedāṃ ||Jn_2.115||

bhyāsura āṇi surekha |
heṃ rūpāceṃ svarūpa dekha |
jem upajavī sukhduḥkh |
netradvāreṃ ||Jn_2.116||

sugaṃdhu āṇi durgaṃdhu |
hā parimaḷācā bhedu |
jo ghrāṇasaṃgeṃ viṣādu |
toṣu detā ||Jn_2.117||

taisāci dvividha rasu |
upajavī prītitrāsu |
mhṇūni hā apabhraṃśu |
viṣayasaṃgu ||Jn_2.118||

dekheṃ iṃdriyāṃādhīna hoije |
taiṃ śītoṣṇāṃteṃ pāvije |
āṇi sukhduḥkhīṃ ākaḷije |
āpaṇapeṃ ||Jn_2.119||

yā viṣayāṃvāṃcūni kāṃhīṃ |
āṇika sarvathā ramya nāhīṃ |
aisā svabhāvoci pāhīṃ |
iṃdriyāṃcā ||Jn_2.120||

he viṣaya tarī kaise |
rohiṇīceṃ jaḷa jaiseṃ |
kāṃ svapnīṃcā ābhāse |
bhadrajāti ||Jn_2.121||

dekheṃ anitya tiyāparī |
mhaṇaūni tūṃ avherīṃ |
hā sarvathā saṃgu na dharīṃ |
dhanurdharā ||Jn_2.122||
________________________________________
*{yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha Bhg_02.015a [=MBh_06,024.015a]
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate Bhg_02.015c [=MBh_06,024.015c]}*
________________________________________

he viṣaya jayāteṃ nākaḷatī |
tayā sukhaduḥkheṃ donī na pavatī |
āṇi garbhavāsusaṃgatī |
nāhī tayā ||Jn_2.123||

to nityarūpu pārthā |
voḷakhāvā sarvathā |
jo yā iṃdriyārthāṃ |
nāgaveci ||Jn_2.124||
________________________________________
*{nāsato vidyate bhāvo nābhāvo vidyate sataḥ Bhg_02.016a [=MBh_06,024.016a]
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ Bhg_02.016c [=MBh_06,024.016c]}*
________________________________________

ātāṃ arjunā āṇika kāṃhīṃ eka |
sāṃgena mī āika |
jeṃ vicāreṃ para loka |
voḷakhitī ||Jn_2.125||

yā upādhimājīṃ gupta |
caitanya ase sarvagata |
teṃ tattvajña saṃta |
svīkāritī ||Jn_2.126||

salilīṃ paya jaiseṃ |
eka hounī mīnaleṃ ase |
parī nivaḍūni rājahaṃseṃ |
vegaḷe kīje ||Jn_2.127||

kīṃ agnimukheṃ kiḍāḷa |
toḍoniyāṃ cokhāḷa |
nivaḍitī kevaḷa |
buddhimaṃta ||Jn_2.128||

nā tarī jāṇivecyā āyaṇī |
karitāṃ dadhikaḍasaṇī |
maga navanīta nirvāṇīṃ |
dise jaiseṃ ||Jn_2.129||

kīm bhūsa bīja ekavaṭa |
upaṇitāṃ rāhe ghanavaṭa |
tetha uḍe teṃ phalakaṭa |
jāṇoṃ āleṃ ||Jn_2.130||

taiseṃ vicāritāṃ nirasaleṃ |
teṃ prapaṃcu sahajeṃ sāṃḍavaleṃ |
maga tattvatā tattva uraleṃ |
jñāniyāṃsī ||Jn_2.131||

mhaṇoni anityācyā ṭhāyīṃ |
tayāṃ āstikyabuddhi nāhīṃ |
niṣkarṣu dohīṃhī |
dekhilā ase ||Jn_2.132||

________________________________________
*{avināśi tu tad viddhi yena sarvam idaṃ tatam Bhg_02.017a [=MBh_06,024.017a]
vināśam avyayasyāsya na kaś cit kartum arhati Bhg_02.017c [=MBh_06,024.017c]}*
________________________________________

dekheṃ sārāsāra vicāritāṃ |
bhrāṃti te pāhīṃ asāratā |
tarī sār teṃ svabhāvatā |
nitya jāṇeṃ ||Jn_2.133||

hā lokatrayākāru |
to jayācā vistāru |
tetha nāma varṇa ākāru |
cinha nāhīṃ ||Jn_2.134||

jo sarvadā sarvagatu |
janmakṣayātītu |
tayā keliyāhi ghātu |
kadāci nohe ||Jn_2.135||
________________________________________
*{antavanta ime dehā nityasyoktāḥ śarīriṇaḥ Bhg_02.018a [=MBh_06,024.018a]
anāśino 'prameyasya tasmād yudhyasva bhārata Bhg_02.018c [=MBh_06,024.018c]}*
________________________________________
āṇi śarīrajāta āghave |
heṃ nāśavaṃta svabhāve |
mhaṇoni tuvāṃ jhuṃjāveṃ |
paṃḍukumarā ||Jn_2.136||
________________________________________
*{ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam Bhg_02.019a [=MBh_06,024.019a]
ubhau tau na vijānīto nāyaṃ hanti na hanyate Bhg_02.019c [=MBh_06,024.019c]}*
________________________________________

tūṃ dharūni dehābhimānāteṃ |
diṭhī sūni yā śarīrāteṃ |
mī māritā he marate |
mhaṇata āhāsī ||Jn_2.137||

tarī arjunā tūṃ heṃ neṇasī |
jarī tattvatā vicārisī |
tarī vadhitā tūṃ navhesī |
he vadhya navhatī ||Jn_2.138||
________________________________________
*{na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ Bhg_02.020a [=MBh_06,024.020a]
ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre Bhg_02.020c [=MBh_06,024.020c]}*
________________________________________

jaiseṃ svapnāmājiṃ dekhije |
teṃ svapnīṃci sāca āpaje |
maga ceūniyāṃ pāhije |
taṃva kāṃhīṃ nāhīṃ ||Jn_2.139||

taisī he jāṇa māyā |
tūṃ bhramata āhāsī vāyāṃ |
śastreṃ hāṇitaliyā chāyā |
jaisī āṃgīṃ na rupe ||Jn_2.140||

kāṃ pūrṇa kuṃbha ulaṃḍalā |
tetha biṃbākāru dise bhraṃśalā |
parī bhānu nāhīṃ nāsalā |
tayāsaveṃ ||Jn_2.141||

nā tarī maṭhīṃ ākāśa jaiseṃ |
maṭhākṛtī avatarale ase |
to bhaṃgaliyā āpaiseṃ |
svarūpaci ||Jn_2.142||
________________________________________
*{vedāvināśinaṃ nityaṃ ya enam ajam avyayam Bhg_02.021a [=MBh_06,024.021a]
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam Bhg_02.021c [=MBh_06,024.021c]}*
________________________________________

taiseṃ śarīrācyā lopīṃ |
sarvathā nāśu nāhīṃ svarupīṃ |
mhṇaūni tūṃ heṃ nāropīṃ |
bhrāṃti bāpā ||Jn_2.143||
________________________________________
*{vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi Bhg_02.022a [=MBh_06,024.022a]
tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī Bhg_02.022c [=MBh_06,024.022c]}*
________________________________________

jaiseṃ jīrṇa vastra sāṃḍije |
maga nūtana veḍhije |
taiseṃ dehāṃtarāteṃ svīkārije |
caitanyanātheṃ ||Jn_2.144||
________________________________________
*{nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ Bhg_02.023a [=MBh_06,024.023a]
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ Bhg_02.023c [=MBh_06,024.023c]}*
________________________________________

hā anādi nityasiddhu |
nirupādhi viśuddhu |
mhaṇauni śastrādikīṃ śedu |
na ghaḍe yayā ||Jn_2.145||
________________________________________
*{acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca Bhg_02.024a [=MBh_06,024.024a]
nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ Bhg_02.024c [=MBh_06,024.024c]}*
*{avyakto 'yam acintyo 'yam avikāryo 'yam ucyate Bhg_02.025a [=MBh_06,024.025a]
tasmād evaṃ viditvainaṃ nānuśocitum arhasi Bhg_02.025c [=MBh_06,024.025c]}*
________________________________________

hā praḷayodakeṃ nāplave |
agnidāho na saṃbhave |
etha mahāśoṣu na prabhave |
mārutācā ||Jn_2.146||

hā tarkāciye diṭhī |
gocara nohe kirītī |
dhyāna yāciye bheṭī |
utkaṃṭhā vāhe ||Jn_2.147||

hā sadā durlabhu manā |
āpu nohe sādhanā |
niḥsīmu hā arjunā |
puruṣottamu ||Jn_2.148||

hā guṇatrayārahitu |
vyaktīsī atītu |
anādi avikṛtu |
sarvarūpa ||Jn_2.149||

arjunā hā nityu |
acaḷu hā śāśvatu |
sarvatra sadoditu |
paripūrṇu hā ||Jn_2.150||
arjunā aisā jāṇāvā |
hā sakaḷātmaku dekhāvā |
maga sahajeṃ śoku āghavā |
harela tujhā ||Jn_2.151||

athavā aisā neṇasī |
tūṃ aṃtavaṃtaci heṃ mānisī |
tarhī śocūṃ na pavasī |
paṃḍukumarā ||Jn_2.152||
________________________________________
*{atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam Bhg_02.026a [=MBh_06,024.026a]
tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi Bhg_02.026c [=MBh_06,024.026c]}*
________________________________________

je ādi sthiti aṃtu |
hā niraṃtara ase nityu |
jaisā pravāho anusyūtu |
gaṃgājaḷācā ||Jn_2.153||

teṃ ādi nāhīṃ khaṃḍaleṃ |
samudrīṃ tarī ase minaleṃ |
āṇi jātaci madhyeṃ uraleṃ |
dise jaiseṃ ||Jn_2.154||

iyeṃ tinhī tayāparī |
sarasīṃca sadā avadhārīṃ |
bhūtāṃsi kavaṇīṃ avasarīṃ |
ṭhākatī nā ||Jn_2.155||

mhaṇoni heṃ āghaveṃ |
etha tuja nalage śocāveṃ |
je sthitīcī he svabhāveṃ |
anādi aisī ||Jn_2.156||
________________________________________
*{jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca Bhg_02.027a [=MBh_06,024.027a]
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi Bhg_02.027c [=MBh_06,024.027c]}*
________________________________________


nā tarī heṃ arjunā |
nayeci tujhiyā manā |
je dekhoni loku adhīnā |
janmakṣayā ||Jn_2.157||

tarī yetha kāṃhīṃ |
tuja śokāsi kāraṇa nāhīṃ |
je janmamṛtyu he pāhīṃ |
aparihara ||Jn_2.158||

upaje te nāśe |
nāśaleṃ punarapi dise |
heṃ ghaṭikāyaṃtra taiseṃ |
pribhrame gā ||Jn_2.159||

nā tarī udo astu āpaise |
akhaṃḍita hota jāta jaise |
heṃ janmamaraṇa taiseṃ |
anivāra jagīṃ ||Jn_2.160||

mahāpraḷayāvasare |
heṃ trailokyahī saṃhare |
mhaṇoni hā na parihare |
ādi aṃtu ||Jn_2.161||

tūṃ jarī heṃ aiseṃ mānasī |
tarī khedu kāṃ karisī |
kāya jāṇataci neṇasī |
dhanurdharā ||Jn_2.162||

etha āṇīkahī eka pārthā |
tuja bahutīṃ parī pahātāṃ |
duḥkh karāvayā sarvathā |
viṣo nāhīṃ ||Jn_2.163||
________________________________________
*{avyaktādīni bhūtāni vyaktamadhyāni bhārata Bhg_02.028a [=MBh_06,024.028a]
avyaktanidhanāny eva tatra kā paridevanā Bhg_02.028c [=MBh_06,024.028c]}*
________________________________________

jeṃ samasteṃ iyeṃ bhūteṃ |
janmāādi amūrte |
maga pātaliṃ vyaktīteṃ |
janmaleyā ||Jn_2.164||

tiyeṃ kṣayāsi jetha jātī |
tetha nibhrāṃta āneṃ navhatī |
dekheṃ pūrva sthitīca yetī |
āpuliye ||Jn_2.165||

yera madyeṃ jeṃ pratibhāse |
teṃ nidritā svapna jaiseṃ |
taisā ākāru hā māyāvaśeṃ |
satsvarūpīṃ ||Jn_2.166||

nā tarī pavaneṃ sprśileṃ nīra |
paḍhiyāse taraṃgākāra |
kā parāpekṣā aḷaṃkāra -- |
vyakti kanakīṃ ||Jn_2.167||

taiseṃ sakaḷa heṃ mūrta |
jāṇa pāṃ māyākārita |
jaiseṃ ākāśīṃ biṃbata |
abhrapaṭaḷa ||Jn_2.168||

taiseṃ ādīci jeṃ nāḥīṃ |
tayālāgīṃ tūṃ rudasi kāyī |
tūṃ avīṭa teṃ pāhīṃ |
caitanya eka ||Jn_2.169||
________________________________________
*{āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ Bhg_02.029a [=MBh_06,024.029a]
āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit Bhg_02.029c [=MBh_06,024.029c]}*
________________________________________

jayācī ārtīci bhogita |
viṣayīṃ tyajileṃ saṃta |
jayālāgīṃ virakta |
vanavāsiye ||Jn_2.170||

diṭhī sūni jayāteṃ |
brahmacaryādi vrateṃ |
munīśvara tapāteṃ |
ācaratātī ||Jn_2.171||

eka aṃtarīṃ niścaḷa |
jeṃ nihāḷitāṃ kevaḷā |
visarale sakaḷa |
saṃsārajāta ||Jn_2.172||


ekāṃ guṇānuvādukaritāṃ |
uparatihoūni cittā |
niravadhi tallīnatā |
niraṃtara ||Jn_2.173||

eka aikatāṃci nivāle |
te dehabhāvīṃ sāṃdile |
eka anubhaveṃ pātale |
tadrūpatā ||Jn_2.174||

jaise saritā ogha samasta |
samudrāmājiṃ miḷata |
parī māghaute na samāta |
paratale nāhīṃ ||Jn_2.175||

taisiyā yogiśvarāṃciyā matī |
miḷaṇīṃsaveṃ ekavaṭatī |
parī je vicārūni punarāvṛtti |
bhajatīcinā ||Jn_2.176||
________________________________________
*{dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata Bhg_02.030a [=MBh_06,024.030a]
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi Bhg_02.030c [=MBh_06,024.030c]}*
________________________________________

jeṃ sarvatra sarvahī dehīṃ |
jayā karitāṃhī ghātu nāhīṃ |
teṃ viśvātmaka tūṃ pāhīṃ |
caitanya eka ||Jn_2.177||

yācenici swabhāveṃ |
heṃ hota jāta āghaveṃ |
tarī sāṃga kāya śocāveṃ |
etha tuvāṃ ||Jn_2.178||

eravhīṃ tarī pārthā |
tuja kāṃ neṇoṃ na maneṃ cittā |
parī kiḍāḷa heṃ śocitāṃ |
bahutīṃ parī ||Jn_2.179||
________________________________________
*{svadharmam api cāvekṣya na vikampitum arhasi Bhg_02.031a [=MBh_06,024.031a]
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate Bhg_02.031c [=MBh_06,024.031c]}*
________________________________________

tūṃ ajhuni kāṃ na vicārisī |
kāya heṃ ciṃtitu āhāsī |
svadharmu to visaralāsī |
tarāveṃ jeṇeṃ ||Jn_2.180||

yā kauravāṃ bhalateṃ jāhaleṃ |
athavā tujaci kāṃhī pātaleṃ |
kīṃ yugaci heṃ buḍāleṃ |
jarhīṃ etha ||Jn_2.181||

tarī svadharmu eka āhe |
to sarvathā tyājya nohe |
maga tarijela kāya pāheṃ |
kṛpāḷūpaṇe ||Jn_2.182||

arjunā tujheṃ citta |
jarhī jāhaleṃ dravībhūta |
tarhī heṃ anucita |
saṃgrāmasamayīṃ ||Jn_2.183||

agā gokṣīra jarī jāhaleṃ |
tarī pathyāsi nāhīṃ mhaṇitaleṃ |
aisenihi viṣa hoya sudaleṃ |
navajvarīṃ detāṃ ||Jn_2.184||

taiseṃ ānī āna karitāṃ |
nāśu hoīla hitā |
mhaṇaūni tūṃ ātāṃ |
sāvadha hoī ||Jn_2.185||
vāyāṃci vyākuḷa kāyī |
āpulā nijadharmu pāhīṃ |
jo ācaritāṃ bādhu nāhīṃ |
kavaṇeṃ kāḷīṃ ||Jn_2.186||

jaiseṃ mārgeṃci cālatāṃ |
apāvo na pave sarvathā |
kāṃ dīpādhāreṃ vartatāṃ |
nāḍaḷije ||Jn_2.187||

tayāparī pārthā |
svadharmeṃ rāhāṭatāṃ |
sakaḷakāmapūrtatā |
sahajeṃ hoya ||Jn_2.188||

mhaṇoni yā lāgīṃ pāhīṃ |
tumhāṃ kṣatriyāṃ āṇīka kāṃhī |
saṃgrāmāvāṃcūni nāhīṃ |
ucita jāṇeṃ ||Jn_2.189||

niṣkapaṭā hoāveṃ |
usiṇā ghāī juṃjhāveṃ |
heṃ aso kāya sāṃgāveṃ |
pratyakṣāvarī ||Jn_2.190||
________________________________________
*{yadṛcchayā copapannaṃ svargadvāram apāvṛtam Bhg_02.032a [=MBh_06,024.032a]
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam Bhg_02.032c [=MBh_06,024.032c]}*
________________________________________

arjunā jhuṃja dekheṃ ātāṃceṃ |
heṃ ho kāja daiva tumaceṃ |
kī nidhāna sakaḷa dharmāceṃ |
pragaṭaleṃ ase ||Jn_2.191||

hā saṃgrāmu kāya mhaṇipe |
kīṃ svarguci yeṇeṃ rūpeṃ |
mūrta kāṃ pratāpeṃ |
udo kelā ||Jn_2.192||

nā tarī guṇāceni patikareṃ |
ārtīceni paḍibhareṃ |
he kīrtīci svayaṃvareṃ |
ālī tuja ||Jn_2.193||

kṣatriyeṃ bahuta puṇya kīje |
taiṃ jhuṃja aiseṃ heṃ lāhije |
jaiseṃ mārgeṃ jātāṃ āḍaḷije |
ciṃtāmaṇisī ||Jn_2.194||

nā tarī jāṃbhayā pasare mukha |
tetha avacaṭeṃ paḍe pīyūkha |
taisā saṃgrāmu hā dekha |
pātalā ase ||Jn_2.195||
________________________________________
*{atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi Bhg_02.033a [=MBh_06,024.033a]
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi Bhg_02.033c [=MBh_06,024.033c]}*
________________________________________

ātāṃ hā aisā avherije |
maga nāthile śocūṃ baisije |
tarī āpaṇa āhāṇā hoije |
āpaṇapeyāṃ ||Jn_2.196||


pūrvajāṃceṃ joḍaleṃ |
āpaṇaci hoya dhāḍileṃ |
jarī āji śastra sāṃḍileṃ |
raṇīṃ iye ||Jn_2.197||

asatī kīrti jāīla |
jagaci abhiśāpu deīla |
āṇi giṃvasita pāvatīla |
mahādoṣa ||Jn_2.198||

jaiṃsī Bhātāreṃhīna vanitā |
upahati pāve sarvathā |
taiśī daśā jīvitā |
svadharmevīṇa ||Jn_2.199||

nā tarī raṇīṃ śava sāṃḍije |
teṃ caumerī gidhīṃ vidārije |
taiseṃ svadharmahīna abhibhavije |
mahādośīṃ ||Jn_2.200||
________________________________________
*{akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām Bhg_02.034a [=MBh_06,024.034a]
saṃbhāvitasya cākīrtir maraṇād atiricyate Bhg_02.034c [=MBh_06,024.034c]}*
________________________________________

mhaṇoni svadharma hā sāṃḍasīla |
tarī pāpā varapaḍā hosīla |
āṇi apeśa teṃ na vacela |
kalpāṃtavarī ||Jn_2.201||

jāṇateni taṃvaci jiyāveṃ |
jaṃva apakīrti āṃgā na pave |
āṇi sāṃga pāṃ kevīṃ nigāveṃ |
ethoniyāṃ ||Jn_2.202||

tūṃ nirmatsaru sadayatā |
yethūni nighasī kīra māghautā |
parī te gati samastāṃ |
na manela yayāṃ ||Jn_2.203||
________________________________________
*{bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ Bhg_02.035a [=MBh_06,024.035a]
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam Bhg_02.035c [=MBh_06,024.035c]}*
________________________________________

he cahūṃkaḍūni veḍhitīla |
bāṇavarī ghetīla |
tetha pārthā na suṭijela |
kṛpāḷupaṇeṃ ||Jn_2.204||

aisenihi prāṇasaṃkaṭeṃ |
jarī vipāyeṃ pāṃ nighaṇeṃ ghaṭe |
tarī teṃ jiyāleṃhī vokhaṭe |
maraṇāhunī ||Jn_2.205||

tūṃ āṇīkahī eka na vicārisī |
etha saṃbhrameṃ jhuṃjoṃ ālāsī |
āṇi sakaṇavapaṇeṃ nighālāsī |
māgutā jarī ||Jn_2.206||

tarī tujheṃ teṃ arjunā |
yā vairiyāṃ durjanāṃ |
kāṃ pratyayā yeīla manā |
sāṃge maja ||Jn_2.207||
________________________________________
*{avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ Bhg_02.036a [=MBh_06,024.036a]
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim Bhg_02.036c [=MBh_06,024.036c]}*
________________________________________

he mhṇatīla gelā re gelā |
arjuna āmhāṃ bihālā |
hā sāṃgeṃ bolu uralā |
nikā kāyī ||Jn_2.208||

loka sāyāseṃ karūni bahuteṃ |
kā veṃcitī āpulīṃ jīviteṃ |
parī vāḍhavitī kīrtīteṃ |
dhanurdharā ||Jn_2.209||

te tuja anāyāseṃ |
anakaḷita joḍilī ase |
heṃ advitīya jaiseṃ |
gagana āhe ||Jn_2.210||

taisī kīrtī niḥsīma |
tujhyā ṭhāyīṃ nirupama |
tujhe guṇa uttama |
tihīṃ lokīṃ ||Jn_2.211||
digaṃtīce bhūpati |
bhāṭa hoūni vākhāṇitī |
je aikiliyā dacakatī |
kṛtāṃtādika ||Jn_2.212||


aisā mahimā ghanavaṭa |
gaṃgā taisī cokhaṭa |
jayā dekhī jagīṃ subhaṭa |
vāṃṭha jāhalī ||Jn_2.213||

teṃ pauruṣa tujheṃ adbhuta |
āikoniyāṃ he samasta |
jāhale āthi virakta |
jīviteṃsī ||Jn_2.214||

jaisā siṃhāciyā hāṃkā |
yugāṃtu hoya madamukhā |
taisā kauravāṃ aśekhāṃ |
dhāku tujhā ||Jn_2.215||

jaise parvata vajrāteṃ |
nā tarī sarpa garuḍāteṃ |
taise arjunā he tūṃteṃ |
mānitī sadā ||Jn_2.216||

teṃ agādhapaṇa jāīla |
maga hiṇāvo aṃgā yeīla |
jarī māgutā nighsīla |
na jhuṃjataci ||Jn_2.217||

āṇi he paḷatāṃ paḷoṃ neditī |
dharūni avakaḷā karitī |
na gaṇita kuṭī bolatī |
āikatāṃ tuja ||Jn_2.218||

maga te veḷīṃ hiyeṃ phuṭāveṃ |
ātāṃ lāṭhepaṇeṃ kāṃ na jhuṃjāveṃ |
heṃ jiṃtaleṃ tarī bhogāveṃ |
pṛthvītaḷa ||Jn_2.219||
________________________________________
*{hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm Bhg_02.037a [=MBh_06,024.037a]
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ Bhg_02.037c [=MBh_06,024.037c]}*
________________________________________

nā tarī raṇīṃ etha |
jhuṃjatāṃ veṃcaleṃ jīvita |
tarī svargasukha anakaḷita |
pāvasīla ||Jn_2.220||

mhaṇoni ye goṭhī |
vicāru na karīṃ kirīṭī |
ātāṃ dhanuṣya gheūni uṭhīṃ |
juṃjheṃ vegīṃ ||Jn_2.221||

dekheṃ svadharmu hā ācaratāṃ |
doṣu nāśe asatā |
tuja bhrāṃti he kavaṇa cittā |
etha pātakācī ||Jn_2.222||

sāṃgeṃ plaveṃci kāya buḍije |
kāṃ mārgīṃ jātāṃ āḍaḷije |
parī vipāyeṃ cāloṃ neṇije |
tarī teṃhī ghaḍe ||Jn_2.223||

amṛteṃ tarīci marije |
jarī vikheṃsi sevije |
taisā svadharmeṃ doṣu pāvije |
hetukapaṇeṃ ||Jn_2.224||

mhaṇoni tuja pārthā |
hetu sāṃḍoni sarvathā |
kṣātravṛttī jhuṃjatāṃ |
pāpa nāhīṃ ||Jn_2.225||
________________________________________
*{sukhaduḥkhe same kṛtvā lābhālābhau jayājayau Bhg_02.038a [=MBh_06,024.038a]
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi Bhg_02.038c [=MBh_06,024.038c]}*
________________________________________

sukhīṃ saṃtoṣā na yāveṃ |
duḥkhiṃ viṣādā na bhajāveṃ |
āṇi lābhālābha na dharāve |
manāmājīṃ ||Jn_2.226||

etha vijayapaṇa hoīla |
kāṃ sarvathā deha jāīla |
heṃ ādhīṃci kaṃhīṃ puḍhīla |
ciṃtāvenā ||Jn_2.227||

āpaṇayāṃ ucitā |
svadharmāteṃci rahāṭatāṃ |
jeṃ pāve teṃ nivāṃtā |
sāhoni jāveṃ ||Jn_2.228||

aiseyā maneṃ hoāveṃ |
tarī doṣu na ghaḍe svabhāveṃ |
mhaṇoni ātāṃ jhuṃjāveṃ |
nibhrāṃta tuvaṃ ||Jn_2.229||
________________________________________
*{eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu Bhg_02.039a [=MBh_06,024.039a]
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi Bhg_02.039c [=MBh_06,024.039c]}*
________________________________________

he sāṃkhyasthiti mukulita |
sāṃgitalī tuja etha |
ātāṃ buddhiyogu niścita |
avadhārīṃ pāṃ ||Jn_2.230||
jayā buddhiyuktā |
jāhāliyā pārthā |
karmabaṃdhu sarvathā |
bādhuṃ na pave ||Jn_2.231||

jaiseṃ vajrakavaca leije |
maga śastrāṃcā varṣāvo sāhije |
parī jaiteṃsiṃ urije |
acuṃbitā ||Jn_2.232||

taiseṃ aihika tarī na naśe |
āṇi mokṣu to uralā ase |
jetha pūrvānukramu dise |
cokhāḷata ||Jn_2.233||
________________________________________
*{nehābhikramanāśo 'sti pratyavāyo na vidyate Bhg_02.040a [=MBh_06,024.040a]
svalpam apy asya dharmasya trāyate mahato bhayāt Bhg_02.040c [=MBh_06,024.040c]}*
________________________________________

karmādhāreṃ rāhāṭije |
parī karmaphaḷa na nirīkṣije |
jaisā maṃtrajñu na badhije |
bhūtabādhā ||Jn_2.234||

tiyāparī je subudhi |
āpulālya niravadhi |
hā asatāṃci upādhi |
ākaḷūṃ na sake ||Jn_2.235||
________________________________________
*{vyavasāyātmikā buddhir ekeha kurunandana Bhg_02.041a [=MBh_06,024.041a]
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām Bhg_02.041c [=MBh_06,024.041c]}*
________________________________________

jetha na saṃcare puṇyapāpa |
jeṃ sūkṣma ati niṣkaṃpa |
guṇatrayādi lepa |
na lagatī jetha ||Jn_2.236||

arjunā teṃ puṇyavaśeṃ |
jarī alpaci hṛdayīṃ buddhi prakāśe |
tarī aśeṣahī nāśe |
saṃsārabhaya ||Jn_2.237||
jaisī dīpakaḷikā dhākuṭī |
parī bahu tejāteṃ pragaṭī |
taisī sadbuddhi he thekuṭī |
mhaṇoṃ naye ||Jn_2.238||

pārthā bahutīṃ parī |
he apekṣije vicāraśūrīṃ |
je durlabha carācarīṃ |
sadvāsanā ||Jn_2.239||

āṇikā sārikhā bahuvasu |
jaisā na joḍe parisu |
kāṃ amṛtācā leśu |
daivaguṇeṃ ||Jn_2.240||

taisī durlabha je sadbuddhi |
jiye paramātmāci avadhi |
jaisā gaṃgesī udadhi |
niraṃtara ||Jn_2.241||

taisā īśvarāvāṃcuni kāṃhīṃ |
jiye āṇika lāṇī nāhīṃ |
te ekaci buddhi pāhīṃ |
arjunā jagīṃ ||Jn_2.242||

yerī te durmati |
je bahudhā ase vikaratī |
tetha niraṃtara ramatī |
avivekiye ||Jn_2.243||

mhaṇoni tayā pārthā |
svarga saṃsāra narakāvasthā |
ātmasukha sarvathā |
dṛṣṭa nāhīṃ ||Jn_2.244||
________________________________________
*{yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ Bhg_02.042a [=MBh_06,024.042a]
vedavādaratāḥ pārtha nānyad astīti vādinaḥ Bhg_02.042c [=MBh_06,024.042c]}*
________________________________________

vedādhāreṃ bolatī |
kevaḷa karma pratiṣṭhitī |
parī karmaphaḷīṃ āsaktī
dharūniyāṃ ||Jn_2.245||

mhaṇatī saṃsārī janmije |
yajñādi karma kīje |
maga svargasukha bhogije |
manohara ||Jn_2.246||

etha heṃvāṃcūni kāṃhīṃ |
āṇika sarvathā sukhaci nāhīṃ |
aiseṃ arjunā bolatī pāhīṃ |
durbuddhi te ||Jn_2.247||
________________________________________
*{kāmātmānaḥ svargaparā janmakarmaphalapradām Bhg_02.043a [=MBh_06,024.043a]
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati Bhg_02.043c [=MBh_06,024.043c]}*
________________________________________

dekhem kāmanā abhibhūta |
hoūni karmeṃ ācarata |
te kevaḷa bhogīṃ citta |
deūniyāṃ ||Jn_2.248||

kriyāviśeṣeṃ bahuteṃ |
na lopitī vidhīteṃ |
nipuṇa hoūni dharmāteṃ |
anuṣṭhitī ||Jn_2.249||
________________________________________
*{bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām Bhg_02.044a [=MBh_06,024.044a]
vyavasāyātmikā buddhiḥ samādhau na vidhīyate Bhg_02.044c [=MBh_06,024.044c]}*
________________________________________

parī ekaci kuḍeṃ karitī |
je svargakāmu manīṃ dharitī |
yajñapuruṣā cukatī |
bhoktā jo ||Jn_2.250||

jaisā karpūrācā rāśi kīje |
maga agni lāūni dīje |
kaṃ miṣṭānnīṃ saṃcaravije |
kāḷakūṭa ||Jn_2.251||

daiveṃ amṛtakuṃbha joḍalā |
to payeṃ hāṇoni ulaṃḍilā |
taisā nāsitī dharmu nipajalā |
hetukapaṇe ||Jn_2.252||

sāyāseṃ puṇya arjije |
maga saṃsāru kaṃ apekṣije |
parī neṇatī te kāya kīje |
aprāpta dekheṃ ||Jn_2.253||

jaisī rāṃdhavaṇī rasasoya nikī |
karūniyāṃ moleṃ vikī |
taisā bhogāsāṭhīṃ avivekī |
dhāḍitī dharmu ||Jn_2.254||

mhaṇoni he pārthā |
durbuddhi dekh sarvathā |
tayāṃ vedavādaratāṃ |
manīṃ vase ||Jn_2.255||
________________________________________
*{traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna Bhg_02.045a [=MBh_06,024.045a]
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān Bhg_02.045c [=MBh_06,024.045c]}*
________________________________________

tihīṃ guṇīṃ āvṛta |
he veda jāṇeṃ nibhrāṃta |
mhaṇoni upaniṣadādi samasta |
sāttvika te ||Jn_2.256||

yera rajatamātmaka |
jetha nirūpije karmādika |
je kevaḷa svargasūcaka |
dhanurdharā ||Jn_2.257||

mhaṇoni tūṃ jāṇa |
he sukhaduḥkhāṃsīca kāraṇa |
etha jhaṇeṃ aṃtaḥkaraṇa |
rigoṃ desī ||Jn_2.258||

tūṃ guṇatrayāteṃ avherī |
mī mājheṃ heṃ na karīṃ |
eka ātmasukha aṃtarīṃ |
visaṃba jhaṇīṃ ||Jn_2.259||
________________________________________
*{yāvān artha udapāne sarvataḥ saṃplutodake Bhg_02.046a [=MBh_06,024.046a]
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ Bhg_02.046c [=MBh_06,024.046c]}*
________________________________________

jarī vedeṃ bahuta bolileṃ |
vividha bheda sūcile |
tarhī āpaṇa hita āpuleṃ |
teṃci ghepe ||Jn_2.260||

jaisā pragaṭaliyā gabhastī |
aśeṣahī mārga disatī |
tarī tetulehī kāya cālijatī |
sāṃgeṃ maja ||Jn_2.261||

kāṃ udakamaya sakaḷa |
jarhī jāhaleṃ ase mahītaḷa |
tarī āpaṇa ghepe kevaḷa |
ārtīcajogeṃ ||Jn_2.262||

taise jñānīye je hotī |
te vedārthāteṃ vivaritī |
maga apekṣita teṃ svīkāritī |
śāśvata jeṃ ||Jn_2.263||
________________________________________
*{karmaṇy evādhikāras te mā phaleṣu kadā cana Bhg_02.047a [=MBh_06,024.047a]
mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi Bhg_02.047c [=MBh_06,024.047c]}*
________________________________________

mhaṇoni āikeṃ pārthā |
yāciparī pahātāṃ |
tuja ucita hoya ātāṃ |
svakarma heṃ ||Jn_2.264||

āmhīṃ samastahī vicārileṃ |
taṃva aiseṃci heṃ manā āleṃ |
je na saṃḍije tuvāṃ āpuleṃ |
vihita karma ||Jn_2.265||

parī karmaphaḷīṃ āsa na karāvī |
āṇi kukarmīṃ saṃgati na vhāvī |
he satkriyāci ācarāvī |
hetūviṇa ||Jn_2.266||
________________________________________
*{yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya Bhg_02.048a [=MBh_06,024.048a]
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate Bhg_02.048c [=MBh_06,024.048c]}*
________________________________________

tūṃ yogayukta hounī |
phaḷācā saṃga sāṃdunī |
maga arjunā citta deunī |
karīṃ karmeṃ ||Jn_2.267||

parī ādarileṃ karma daiveṃ |
jarī samāptīteṃ pāve |
tarī viśeṣeṃ tetha toṣāveṃ |
heṃhī nako ||Jn_2.268||

kāṃ nimitteṃ koṇeṃ ekeṃ |
teṃ siddhī na vacata ṭhāke |
tarī tethiṃceni aparitokheṃ |
kṣobhāveṃ nā ||Jn_2.269||

ācaritāṃ siddhī geleṃ |
tarī kājāci kīra āleṃ |
parī ṭheliyāhī saguṇa jahāleṃ |
aiseṃci mānīṃ ||Jn_2.270||

dekheṃ jetulāleṃ karma nipaje |
tetuleṃ ādipuruṣīṃ jarī arpije |
tarī parīpūrṇa sahajeṃ |
jahāleṃ jāṇeṃ ||Jn_2.271||

dekheṃ saṃtāsaṃtīṃ karmīṃ |
heṃ jeṃ sarisepaṇa manodharmīṃ |
teci yogasthiti uttamīṃ |
praśaṃsije ||Jn_2.272||
________________________________________
*{dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya Bhg_02.049a [=MBh_06,024.049a]
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ Bhg_02.049c [=MBh_06,024.049c]}*
________________________________________

arjunā samatva cittāceṃ |
teṃci sāra jāṇa yogāceṃ |
jetha manā āṇi buddhīceṃ |
aikya āthī ||Jn_2.273||

to buddhīyoga vivaritāṃ |
bahuteṃ pāḍeṃ pārthā |
dise hā arutā |
karmabhāgu ||Jn_2.274||

parī teṃci karma ācarije |
tarīca hā yogu pāvije |
je karmaśeṣa sahajeṃ |
yogasthiti ||Jn_2.275||
________________________________________
*{buddhiyukto jahātīha ubhe sukṛtaduṣkṛte Bhg_02.050a [=MBh_06,024.050a]
tasmād yogāya yujyasva yogaḥ karmasu kauśalam Bhg_02.050c [=MBh_06,024.050c]}*
________________________________________

mhaṇoni buddhiyogu sadharu |
tetha arjunā hoīṃ sthiru |
maneṃ karīṃ avheru |
phaḷahetūcā ||Jn_2.276||

je buddhiyogā yojile |
teci pāraṃgata jāhale |
ihīṃ ubhayabaṃdhī sāṃḍileṃ |
pāpapuṇṝīṃ ||Jn_2.277||

________________________________________
*{karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ Bhg_02.051a [=MBh_06,024.051a]
janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam Bhg_02.051c [=MBh_06,024.051c]}*
________________________________________

te karmīṃ tarī vartatī |
parī karmaphaḷā nātaḷatī |
āṇi yātāyātī lopatī |
arjunā tayāṃ ||Jn_2.278||

maga nirāmayabharita |
pāvatī pada acyuta |
te buddhiyogayukta |
dhanurdharā ||Jn_2.279||
tūṃ aisā taiṃ hosī |
jaiṃ mohāteṃ yā sāṃḍisī |
āṇi vairāgya mānasīṃ |
saṃcarela ||Jn_2.280||
________________________________________
*{yadā te mohakalilaṃ buddhir vyatitariṣyati Bhg_02.052a [=MBh_06,024.052a]
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca Bhg_02.052c [=MBh_06,024.052c]}*
________________________________________

maga niṣkaḷaṃka gahana |
upajela ātmajñāna |
teṇeṃ nicāḍeṃ hoīla mana |
apaiseṃ tujheṃ ||Jn_2.281||

tetha āṇika kāṃhīṃ jāṇāvem |
kāṃ māgilāteṃ smarāveṃ |
heṃ arjunā āghaveṃ |
pāruṣela ||Jn_2.282||
________________________________________
*{śrutivipratipannā te yadā sthāsyati niścalā Bhg_02.053a [=MBh_06,024.053a]
samādhāv acalā buddhis tadā yogam avāpsyasi Bhg_02.053c [=MBh_06,024.053c]}*
________________________________________

iṃdriyāṃciyā saṃgatī |
jiyeṃ pasaru hotase matī |
te sthira hoīla māgutī |
ātmasvarūpīṃ ||Jn_2.283||

samādhisukhīṃ kevaḷa |
jaiṃ buddhi hoīla niścaḷa |
taiṃ pāvasī tūṃ sakaḷa |
yogasthiti ||Jn_2.284||
________________________________________
*{arjuna uvāca Bhg_02.054 [=MBh_06,024.054]
sthitaprajñasya kā bhāṣā samādhisthasya keśava Bhg_02.054a [=MBh_06,024.054a]
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim Bhg_02.054c [=MBh_06,024.054c]}*
________________________________________

tetha arjuna mhaṇe devā |
hāci abhiprāvo āghavā |
mī pusena ātāṃ saṃgāvā |
kṛpānidhī ||Jn_2.285||

maga acyuta mhaṇe sukheṃ |
jem kirīṭī tuja nikeṃ |
teṃ pūsa pāṃ unmekheṃ |
manāceni ||Jn_2.286||

yā bolā pārtheṃ |
mhaṇitaleṃ sāṃga pāṃ śrīkṛṣṇāteṃ |
kāya mhaṇipe sthitaprjñāteṃ |
voḷakhoṃ kevīṃ ||Jn_2.287||

āṇi sthirabuddhi jo mhaṇije |
to kaisāṃ cinhīṃ jāṇije |
jo samādhisukh bhuṃje |
akhaṃḍita ||Jn_2.288||

to kavaṇe sthitī ase |
kaiseni rūpīṃ vilase |
devā sāṃgāveṃ heṃ aiseṃ |
lakṣmīpatī ||Jn_2.289||

taṃva parabrahma avataraṇu |
jo ṣāḍguṇādhikaraṇu |
to kāya tetha nārāyaṇu |
bolatu ase ||Jn_2.290||
________________________________________
*{śrībhagavān uvāca Bhg_02.055 [=MBh_06,024.055]
prajahāti yadā kāmān sarvān pārtha manogatān Bhg_02.055a [=MBh_06,024.055a]
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate Bhg_02.055c [=MBh_06,024.055c]}*
________________________________________

mhaṇe arjunā pariyesīṃ |
jo hā abhilāṣu prauḍha mānasīṃ |
to aṃtarāya svasukheṃsī |
karīta ase ||Jn_2.291||

jo sarvadā nityatṛptu |
aṃtaḥkaraṇabharitu |
parī viṣayāmāji patitu |
jeṇeṃ saṃgeṃ kīje ||Jn_2.292||

to kāmu sarvathā jāye |
jayāceṃ ātmatoṣīṃ mana rāhe |
toci sthitaprajñu hoye |
puruṣa jāṇeṃ ||Jn_2.293||
________________________________________
*{duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ Bhg_02.056a [=MBh_06,024.056a]
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate Bhg_02.056c [=MBh_06,024.056c]}*
________________________________________

nānā duḥkhīṃ prāptīṃ |
jayāsī udvegu nāhīṃ cittīṃ |
āṇi sukhāciyā ārtī |
aḍapaijenā ||Jn_2.294||

arjunā tayācyā ṭhāyīṃ |
kāmakrodhu sahajeṃ nāhīṃ |
āṇi bhayāteṃ neṇe kahīṃ |
paripūrṇu to ||Jn_2.295||

aisā jo niravadhi |
to jāṇa pāṃ sthirabuddhi |
jo nirasūni upādhi |
bhedarahitu ||Jn_2.296||
________________________________________
*{yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham Bhg_02.057a [=MBh_06,024.057a]
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā Bhg_02.057c [=MBh_06,024.057c]}*
________________________________________

jo sarvatra sadā sarisā |
paripūrṇa caṃdru kāṃ jaisā |
adhamottama prakāśā- |
mājīṃ na mhaṇe ||Jn_2.297||

aisī anavachinna samatā |
bhūtamātrīṃ sadayatā |
āṇi pālaṭu nāhīṃ cittā |
kavaṇe veḷe ||Jn_2.298||

gomaṭeṃ kāṃhīṃ pāve |
tarī saṃtoṣeṃ teṇeṃ nābhibhave |
jo okhaṭeni nāgave |
viṣādāsī ||Jn_2.299||

aisā harikhaśokarahitu |
jo ātmabodhabharitu |
to jāṇa pāṃ prajñāyuktu |
dhanurdharā ||Jn_2.300||
________________________________________
*{yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ Bhg_02.058a [=MBh_06,024.058a]
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Bhg_02.058c [=MBh_06,024.058c]}*
________________________________________

kāṃ kūrma jiyāparī |
uvāilā aveva pasarī |
nā icchāvaśeṃ āvarī |
āpule āpaṇa ||Jn_2.301||

taisīṃ iṃdriyeṃ āpaitīṃ hotī |
jayāceṃ mhaṇitaleṃ karitī |
tayācī prajñā jāṇa sthiti |
pātalī ase ||Jn_2.302||

ātāṃ arjunā āṇikahī eka |
sāṃgena aikeṃ kavatika |
yā viṣayāṃte sādhaka |
tyajitī niyameṃ ||Jn_2.303||
________________________________________
*{viṣayā vinivartante nirāhārasya dehinaḥ Bhg_02.059a [=MBh_06,024.059a]
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate Bhg_02.059c [=MBh_06,024.059c]}*
________________________________________

śrotrādi iṃdriyeṃ āvaritī |
pari rasane niyamu na karitī |
te sahasradhā kavaḷijatī
viṣayīṃ ihīṃ ||Jn_2.304||

jaisī varivarī pālavī khuḍije |
āṇi muḷīṃ udaka ghālije |
tarī kaiseni nāśu nipaje |
tayā vṛkṣā ||Jn_2.305||

to udakāceni baḷeṃ adhikeṃ |
jaisā āḍaveni āṃge phāṃke |
taisā mānasīṃ viṣo pokhe |
rasanādvāreṃ ||Jn_2.306||

yerāṃ iṃdriyāṃ viṣaya tuṭe |
taisā niyamū na ye rasa haṭeṃ |
jeṃ jīvana heṃ na ghaṭe |
yeṇeṃviṇa ||Jn_2.307||

maga arjunā svabhāveṃ |
aisiyāhī niyamāteṃ pāve |
jaiṃ parabrahma anubhaveṃ |
hoūni jāije ||Jn_2.308||

taiṃ śarīrabhāva ṇaṣatī |
īmdriyeṃ viṣaya visaratī |
jaiṃ sohaṃbhāvapratīti |
pragaṭa hoya ||Jn_2.309||
________________________________________
*{yatato hy api kaunteya puruṣasya vipaścitaḥ Bhg_02.060a [=MBh_06,024.060a]
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ Bhg_02.060c [=MBh_06,024.060c]}*
________________________________________

yeravhī tarī arjunā |
heṃ āyā naye sādhanā |
je rāhaṭatātī jatanā |
niraṃtara ||Jn_2.310||
jayāteṃ abhyāsācī gharaṭī |
yamaniyamāṃcī tāṭī |
je manāteṃ sadā muṭhī |
dharūni āhātī ||Jn_2.311||

tehī kijatī kāsāvisī |
yā iṃdriyāṃcī prauḍhī aisī |
jaisī maṃtrajñāteṃ vivasī |
bhulavī kāṃ ||Jn_2.312||

dekheṃ viṣaya he taise |
pāvatī ṛddhisiddhīceni miṣeṃ |
maga ākaḷatī sparśeṃ |
iṃdriyāṃcenī ||Jn_2.313||

tiye saṃdḥīṃ mana jāye |
maga abhyāsīṃ ṭhoṭāvaleṃ ṭhāye |
aiseṃ baḷakaṭapaṇa āhe |
iṃdriyāṃce ||Jn_2.314||
________________________________________
*{tāni sarvāṇi saṃyamya yukta āsīta matparaḥ Bhg_02.061a [=MBh_06,024.061a]
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā Bhg_02.061c [=MBh_06,024.061c]}*
________________________________________

mhaṇoni āikeṃ pārthā |
yāteṃ nirdaḷī jo sarvathā |
sarvaviṣayīṃ āsthā |
sāṃḍūniyāṃ ||Jn_2.315||

toci tūṃ jāṇa |
yoganiṣṭhesi kāraṇa |
jayāceṃ viṣayasukheṃ aṃtaḥkaraṇa |
jhakavenā ||Jn_2.316||

jo ātmabodhuyaktu |
hoūni ase satatu |
jo māteṃ hṛdayāāṃtu |
visaṃbenā ||Jn_2.317||

eravhīṃ bāhyaviṣaya tarī nāhīṃ |
parī mānasīṃ hoīla jarī kāṃhīṃ |
tarī sādyaṃtuci hā pāhīṃ |
saṃsāru ase ||Jn_2.318||

jaisā kāṃ viṣācā leśu |
ghetaliyāṃ hoya bahuvasu |
maga nibhrāṃta karī nāśu |
jīvitāsī ||Jn_2.319||

taisī yāṃ viṣayāṃcī śaṃkā |
manīṃ vasatī dekhā |
ghātu karī aśekhā |
vivekajātā ||Jn_2.320||
________________________________________
*{dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate Bhg_02.062a [=MBh_06,024.062a]
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate Bhg_02.062c [=MBh_06,024.062c]}*
*{krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ Bhg_02.063a [=MBh_06,024.063a]
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati Bhg_02.063c [=MBh_06,024.063c]}*
________________________________________

jarī hṛdayīṃ viṣaya smaratī |
tarī nisaṃgāhī āpaje saṃgatī |
saṃgīṃ pragaṭe mūrti |
abhilāṣācī ||Jn_2.321||

jetha kāmu upajalā |
tetha krodhu ādhīṃci ālā |
krodhīṃ ase ṭhevilā |
saṃmoha jāṇe ||Jn_2.322||

saṃmohā jāliyā vyakti |
tarī nāśu pāve smruti |
caṃḍavāteṃ jyoti |
āhata jaisī ||Jn_2.323||

kāṃ astamānīṃ niśī |
jaisī sūryatejāteṃ grāsi |
taisī daśā smṛtibhraṃśīṃ |
prāṇiyāṃsī ||Jn_2.324||

maga ajñānāṃdha kevaḷa |
teṇeṃ āplavije sakaḷa |
tetha buddhi hoya vyākuḷa |
hṛdayāmājīṃ ||Jn_2.325||

jaiseṃ jātyaṃdhā paḷaṇī pāve |
maga te kākuḷatī sairā dhāṃve |
taise buddhisi hotī bhaṃveṃ |
dhanurdharā ||Jn_2.326||

aisā smṛtibhraṃśu ghaḍe |
maga sarvathā buddhi avaghaḍe |
tetha samūḷa heṃ upaḍe |
jñānajāta ||Jn_2.327||

caitanyācyā bhraṃśīṃ |
śarīrā daśā jaiśī |
taiśī puruṣā buddhināśīṃ |
hoya dekheṃ ||Jn_2.328||

mhaṇoni āikeṃ arjunā |
jaisā visphuliṃga lāge iṃdhanā |
maga to prauḍha jāliyā tribhuvanā |
puroṃ śake ||Jn_2.329||

taiseṃ viṣayāṃce dhyāna |
jarī vipāyeṃ vāhe mana |
tarī yesaṇeṃ heṃ patana |
giṃvasīta pāve ||Jn_2.330||
________________________________________
*{rāgadveṣaviyuktais tu viṣayān indriyaiś caran Bhg_02.064a [=MBh_06,024.064a]
ātmavaśyair vidheyātmā prasādam adhigacchati Bhg_02.064c [=MBh_06,024.064c]}*
________________________________________

mhaṇoni viṣaya he āghave |
sarvathā manauni sāṃḍāve |
maga rāgadveṣa svabhāveṃ |
nāśatīla ||Jn_2.331||

pārthā āṇikahī eka |
jarī nāśale rāgadveṣa |
tarī iṃdriyāṃ viṣayīṃ bādhaka |
ramatāṃ nāhīṃ ||Jn_2.332||

jaisā sūrya ākāśagatu |
raśmikarīṃ jagāteṃ sparśatu |
tarī saṃgadoṣeṃ kāya liṃpatu |
tethiṃceni ||Jn_2.333||

taisā iṃdriyārthīṃ udāsīna |
ātmaraseṃci nirbhinna |
jo kāmakrodhavihīna |
hoūni ase ||Jn_2.334||

tarī viṣayāṃtuhī kāmhīṃ |
āpaṇapeṃvācuni nāhīṃ |
maga viṣaya kavaṇa kāyī |
bādhitīla kavaṇā ||Jn_2.335||

jarī udakeṃ udakīṃ buḍije |
kāṃ agni āgī poḷije |
tarī viṣayasaṃgeṃ āplavije |
paripūrṇa to ||Jn_2.336||

aisā āpaṇaci kevaḷa |
hoūni ase nikhaḷa |
tayācī prajñā acala |
nibhrāṃta mānīṃ ||Jn_2.337||
________________________________________
*{prasāde sarvaduḥkhānāṃ hānir asyopajāyate Bhg_02.065a [=MBh_06,024.065a]
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate Bhg_02.065c [=MBh_06,024.065c]}*
________________________________________

dekheṃ akhaṃḍita prasannatā |
āthī jetha cittā |
tetha rigaṇeṃ nāhīṃ samastāṃ |
saṃsāraduḥkhāṃ ||Jn_2.338||
jaisā amṛtācā nirjharu |
prasave jayācā jaṭharu |
tayā kṣudhetṛṣeca aḍadaru |
kahīṃci nāhīṃ ||Jn_2.339||

taiseṃ hṛdaya prsanna hoye |
tarī duḥkha kaiceṃ keṃ āhe |
tetha āpaisī buddhi rāhe |
paramātmarūpīṃ ||Jn_2.340||

jaisā nirvātīcā dīpu |
sarvathā neṇe kaṃpu |
taisā sthirabuddhi svasvarūpu |
yogayuktu ||Jn_2.341||
________________________________________
*{nāsti buddhir ayuktasya na cāyuktasya bhāvanā Bhg_02.066a [=MBh_06,024.066a]
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham Bhg_02.066c [=MBh_06,024.066c]}*
________________________________________

ye yuktīci kaḍasaṇī |
nāhīṃ jayācyā aṃtaḥkaraṇīṃ |
to ākaḷilā jāṇa guṇīṃ |
viṣayādikīṃ ||Jn_2.342||

tayā sthirabuddhi pārthā |
kahīṃ nāhīṃ sarvathā |
āṇi sthairyācī āsthā |
tehī nupaje ||Jn_2.343||

niścaḷatvācī bhāvanā |
jarī navheci dekheṃ manā |
tarī śāṃti kevī arjunā |
āpu hoya ||Jn_2.344||

āṇi jetha śāṃtīca jivhāḷā nāhīṃ |
tetha sukha visaroni na rige kahīṃ |
jaisā pāpiyācyā ṭhāyīṃ |
mokṣu na vase ||Jn_2.345||

dekheṃ agnimājīṃ ghāpatī |
tiyeṃ bījeṃ jarī virūḍhatī |
tarī aśāṃtā sukhaprāptī |
ghaḍoṃ śake ||Jn_2.346||

mhaṇoni ayuktapaṇa manāceṃ |
teṃci sarvasva duḥkhāceṃ |
yā kāraṇeṃ iṃdriyāṃceṃ |
damana nikeṃ ||Jn_2.347||
________________________________________
*{indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate Bhg_02.067a [=MBh_06,024.067a]
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi Bhg_02.067c [=MBh_06,024.067c]}*
________________________________________

ye iṃdriyeṃ jeṃ jeṃ mhaṇatī |
teṃ teṃci je puruṣa karitī |
te taraleci na taratī |
viṣayasiṃdhu ||Jn_2.348||

jaisī nāva thaḍiye ṭhākitāṃ |
jarī varapaḍī hoya duvārtā |
tarī cukalāhī māgautā |
apāvo pāve ||Jn_2.349||

taisīṃ prāpteṃhī puruṣeṃ |
iṃdriyeṃ lāḷilīṃ jarī kautukeṃ |
tarī ākramilā dekha ḍuḥkheṃ |
sāṃsārikeṃ ||Jn_2.350||
________________________________________
*{tasmād yasya mahābāho nigṛhītāni sarvaśaḥ Bhg_02.068a [=MBh_06,024.068a]
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Bhg_02.068c [=MBh_06,024.068c]}*
________________________________________

mhaṇoni āpulīṃ āpaṇapeyā |
jarī ye iṃdriyeṃ yetī āyā |
tarī adhika kāṃhī dhanaṃjayā |
sārthaka ase ||Jn_2.351||

dekheṃ kurma jiyāpari |
uvāilā avayava pasarī |
nā tarī icchāvaśeṃ āvarī |
āpaṇapeṃci ||Jn_2.352||

taisīṃ imdriyeṃ āpaitīṃ hotī |
jayāceṃ mhaṇitaleṃ karitī |
tayācī prajñā jāṇa sthitī |
pātalī ase ||Jn_2.353||

ātām āṇika eka gahana |
pūrṇāceṃ cinha |
arjunā tuja sāṃgena |
parisa pāṃ ||Jn_2.354||
________________________________________
*{yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī Bhg_02.069a [=MBh_06,024.069a]
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ Bhg_02.069c [=MBh_06,024.069c]}*
________________________________________

dekheṃ bhūtajāta nideleṃ |
tetheṃci jayā pāhaleṃ |
āṇi jīva jetha ceile |
tetha nidritu jo ||Jn_2.355||
toci to nirupādhi |
arjunā to sthirbuddhi |
toci jāṇe niravadhi |
munīśvara ||Jn_2.356||
________________________________________
*{āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat Bhg_02.070a [=MBh_06,024.070a]
tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī Bhg_02.070c [=MBh_06,024.070c]}*
________________________________________

pārthā āṇikahī parī |
to jāṇoṃ yeīla avadhārīṃ |
jaisī akṣobhatā sāgarīṃ |
akhṃḍita ||Jn_2.357||

jarī sarītāvogh samasta |
paripūrṇa houni miḷata |
tarī adhika nohe īṣat |
maryādā na saṃḍī ||Jn_2.358||

nā tarī grīṣmakāḷīṃ saritā |
śoṣūni jātī samastā |
parī nyūna navhe pārthā |
samudru jaisā ||Jn_2.359||

-----------------------------------------------------------------------

taisā prāptīṃ ṛddhisiddhi |
tayāsi kṣobhu nāhīṃ buddhi |
āṇi na pavatāṃ na bādhī |
adhṛti tayāteṃ ||Jn_2.360||

sāṃgeṃ sūryācyā gharīṃ |
prakāshu kāya vātīverī |
kīṃ na lavije tarī aṃdhārīṃ |
koṃḍela to ||Jn_2.361||

dekheṃ ṛddhisiddhi tayāparī |
ālī gelī se na karī |
to viguṃtalā ase aṃtarī |
mahāsukhīṃ ||Jn_2.362||

jo āpaleṃni nāgarapaṇeṃ |
iṃdrabhuvanāteṃ pābaḷeṃ mhaṇe |
to kevīṃ raṃje pālaviṇe |
bhillaṃceni ||Jn_2.363||

jo amṛtāsi ṭhī ṭhevī |
to jaisā kāṃjī na sevī |
taisā svasukhānubhavī |
na bhogī ṛddhi ||Jn_2.364||
pārthā navala heṃ pāhīṃ |
jetha svargasukha lekhnīya nāhīṃ |
tetha ṛddhisiddhi kāyī |
prākṛtā hotī ||Jn_2.365||
________________________________________
*{vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ Bhg_02.071a [=MBh_06,024.071a]
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati Bhg_02.071c [=MBh_06,024.071c]}*
________________________________________

aisā ātmabodhe toṣalā |
jo paramānaṃde pokhalā |
toci sthiraprajñu bhalā |
voḷakha tū ||Jn_2.366||

to ahaṃkārāteṃ daṃḍunī |
sakaḷa kāmu sāṃḍoniī |
vicare viśva houni |
viśvāci mājīṃ ||Jn_2.367||
________________________________________
*{eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati Bhg_02.072a [=MBh_06,024.072a]
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati Bhg_02.072c [=MBh_06,024.072c]}*
________________________________________

he bramhasthiti niḥsīma |
je anubhavitāṃ niṣkāma |
pātale parabramha |
anāyāseṃ ||Jn_2.368||

je cidrūpīṃ miḷatā |
dehāṃtīcī vyākuḷatā |
āda ṭhākoṃ na śake cittā |
prājñā jayā ||Jn_2.369||

teci he sthiti |
svamukheṃ śrīpati |
sāṃgata arjunāprati |
saṃjayo mhaṇe ||Jn_2.370||

aiseṃ kṛṣṇavākya aikileṃ |
tetha arjuneṃ manīṃ mhaṇitaleṃ |
ātāṃ āmuciyāci kājā āle |
upapattī iyā ||Jn_2.371||

jeṃ karmajāta āghaveṃ |
etha nirākārileṃ deveṃ |
tarī pāruṣaleṃ myā jhuṃjāve |
mhaṇūniyāṃ ||Jn_2.372||

aisā śrīacyutāciyā bolā |
cittīṃ dhanurdharu uvāilā |
ātāṃ praśnu karīla bhalā |
āśaṃkoniyāṃ ||Jn_2.373||

to prasaṃgu ase nāgaru |
jo sakaḷa dharmāsi āgaru |
kīṃ vivekāmṛtasāgaru |
prāṃtahīnu ||Jn_2.374||

jo āpaṇa sarvajñanāthu |
nirupitā hoīla śrīanaṃtu |
te jñānadevo sāṃgela mātu |
nivṛttidāsu ||Jn_2.375||

iti śrībhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
sāṃkhyayogonāma dvitiyodhyāyaḥ [oṃvyā 375. śloka72.]

auṃ tatsadbramhārpaṇamastu


***********************************************************************


[śrīmadbhagavadgītā tṛtiyodyāyaḥ
jñāneśvarī :adhyāya tisarā]
________________________________________
*{arjuna uvāca Bhg_03.001 [=MBh_06,025.001]
jyāyasī cet karmaṇas te matā buddhir janārdana Bhg_03.001a [=MBh_06,025.001a]
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava Bhg_03.001c [=MBh_06,025.001c]}*
________________________________________

maga āikā arjune mhaṇitaleṃ |
devā tumhīṃ jeṃ vākya bolileṃ |
teṃ nikeṃ myāṃ parisaleṃ |
kamaḷāpatī ||Jn_3.1||

tetha karma āṇi kartā |
urecinā pāhatāṃ |
aiseṃ mata tujheṃ anaṃtā |
niścita jarī ||Jn_3.2||

tarī māteṃ kevī harī |
mhaṇasī pārthā saṃgrāmu karī |
iye lājasīnā mahāghorīṃ |
karmīṃ sutāṃ ||Jn_3.3||

hāṃ gā karma tūṃci aśeṣa |
nirākarisī niḥśeṣa |
tarī majakaravīṃ heṃ hiṃsaka |
kāṃ karavisī tūṃ ||Jn_3.4||

tarī heṃci vicārīṃ hṛṣīkeśā |
tūṃ mānu desī karmaleśā |
āṇī yesaṇī he hiṃsā |
karavīta āhāsī ||Jn_3.5||
________________________________________
*{vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me Bhg_03.002a [=MBh_06,025.002a]
tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām Bhg_03.002c [=MBh_06,025.002c]}*
________________________________________

devā tuvāṃci aise bolāveṃ |
tarī āmhīṃ neṇatī kāya karāveṃ |
ātāṃ saṃpaleṃ mhaṇa pāṃ āghaveṃ |
vivekāceṃ ||Jn_3.6||

hāṃ gā upadeśu jarī aisā |
tarī apabhraṃśu to kaisā |
ātāṃ puralā āmhāṃ dhiṃvasā |
ātmabodhācā ||Jn_3.7||

vaidyu pathya vārūni jāye |
maga jarī āpaṇaci viṣa suye |
tarī rogiyā kaiseni jiye |
sāṃgeṃ maja ||Jn_3.8||

jaiseṃ āṃdhaḷeṃ suīje āvhāṃṭā |
kāṃ mājavaṇa dīje markaṭā |
taisā upadeśu hā gomaṭā |
voḍhavalā āmhām ||Jn_3.9||

mīṃ ādhīṃci kāṃhīṃ neṇe |
varī kavaḷiloṃ moheṃ yeṇeṃ |
kṛṣṇā viveku yāstava pusilā tuja ||Jn_3.10||

taṃva tujhī ekekī navāī |
etha upadeśāmājiṃ gāṃvāī |
tarī anusaraliyā kāī |
aiseṃ kīje ||Jn_3.11||

āmhīṃ tanumanujīveṃ |
tujhiyā bolā voṭaṃgāveṃ |
āṇi tuvāṃci aiseṃ karāveṃ |
tarī saraleṃ mhaṇe ||Jn_3.12||

ātāṃ aisiyāparī bodhisī |
tarī nikeṃ āmhāṃ akrisī |
etha jñānācī āsa kāyasī |
arjuna mhaṇe ||Jn_3.13||

tarī ye jāṇiveceṃ kīra saraleṃ |
parī āṇīka eka aseṃ jāhaleṃ |
jeṃ thiteṃ heṃ ḍhuḷaleṃ mānasa mājheṃ ||Jn_3.14||

tevīṃci kṛṣṇā heṃ tujheṃ |
caritrakāṃhīṃ neṇije |
jarī citta pāhasī mājheṃ |
yeṇeṃ miṣeṃ ||Jn_3.15||

nā tarī jhakavītu āhāsī māteṃ |
kīṃ tattvaci kathileṃ dhvaniteṃ |
heṃ avagamitāṃ niruteṃ |
jāṇavenā ||Jn_3.16||

mhaṇoni āikeṃ devā |
hā bhāvārthu ātāṃ na bolāvā |
maja viveku sāṃgāvā |
marhāṭā jī ||Jn_3.17||

mī atyaṃta jaḍa ase |
parī aisāhī nikeṃ pariyaseṃ |
kṛṣṇā bolāveṃ tuvāṃ taiseṃ |
ekaniṣṭha ||Jn_3.18||

dekheṃ rogāteṃ jiṇāveṃ |
auṣadha tarī deyāveṃ |
parī teṃ atirucya vhāveṃ |
madhura jaiseṃ ||Jn_3.19||

taiseṃ sakaḷārthabharita |
tattva tarī sāṃgāveṃ ucita |
parī bodhe mājheṃ citta |
jayāparī ||Jn_3.20||

devā tuja-aisā nijaguru |
āji ārtīdhaṇī kāṃ na karū |
etha bhīḍa kavaṇācī dharūṃ |
tūṃ māya āmucī ||Jn_3.21||

hāṃ gā kāmadhenūceṃ dubhateṃ |
daiveṃ jāhaleṃ jarī āpaiteṃ |
tarī kāmanecī kāṃ tetheṃ |
vānī kīje ||Jn_3.22||

jarī ciṃtāmaṇī hātāṃ caḍhe |
tarī vāṃcheceṃ kavaṇa sāṃkaḍeṃ |
kāṃ āpuleni suravāḍeṃ |
icchāve nā ||Jn_3.23||

dekhā amṛtasiṃdhuteṃ ṭhākāveṃ |
maga tāhānā jarī phuṭāveṃ |
tarī sāyāsu kāṃ karāve |
māgīla te ||Jn_3.24||

taisā janmāṃtarīṃ bahutīṃ |
upāsitāṃ lakṣmīpatī |
tūṃ daiveṃ āji hātīṃ |
jāhalāsī jarī ||Jn_3.25||

tarī āpiliyā savesā |
kāṃ na magāvāsi pareśā |
devā sukāḷu hā mānasā |
pāhalā ase ||Jn_3.26||

dekheṃ sakaḷārtīceṃ jiyāleṃ |
āji puṇya yaśāsi āleṃ |
he manoratha jahāle |
vijayī mājhe ||Jn_3.27||

jī jī paramamṃgaḷadhāmā |
devadevottamā |
tūṃ svādhīna āji āmhāṃ |
mhaṇaūniyāṃ ||Jn_3.28||

jaiseṃ mātecyā ṭhāyīṃ |
apatyā anavasaru nāhīṃ |
stanyālāgūni pāhīṃ |
jiyāparī ||Jn_3.29||

taiseṃ devā tūteṃ |
pusijatase āvaḍe teṃ |
āpuleṃni ārteṃ |
kṛpānidhi ||Jn_3.30||

tarī pāratrikīṃ hita |
āni ācaritāṃ tarī ucita |
teṃ sāṃgeṃ eka niścita |
pārthu mhaṇe ||Jn_3.31||
________________________________________
*{śrībhagavān uvāca Bhg_03.003 [=MBh_06,025.003]
loke 'smin dvividhā niṣṭhā purā proktā mayānagha Bhg_03.003a [=MBh_06,025.003a]
jñānayogena sāṃkhyānāṃ karmayogena yoginām Bhg_03.003c [=MBh_06,025.003c]}*
________________________________________

yā bolā acyutu |
mhaṇatase vismitu |
arjunā hā dhvanitu |
abhiprāvo ||Jn_3.32||

je buddhiyogu sāṃgatāṃ |
sāṃkhyamatasaṃsthā |
prakatilī svabhāvatā |
prasaṃgeṃ āmhīṃ ||Jn_3.33||

to uddeśa tūṃ neṇasīci |
mhaṇoni kṣobhalāsi vāyāṃci |
tarī ātāṃ jāṇa myāṃci |
ukta donhī ||Jn_3.34||

avadhārīṃ vīraśreṣṭhā |
ye lokīṃ yā donhī niṣṭhā |
majacipāsūni pragaṭā |
anādisiddhā ||Jn_3.35||

eku jñānayogu mhaṇije |
jo sāṃkhyīṃ anuṣṭhije |
jetha oḷakhīsaveṃ pāvije |
tadrūpatā ||Jn_3.36||

eka karmayogu jāṇa |
jetha sādhakajana nipuṇa |
hovūniyā nirvāṇa |
pāvatī veḷe ||Jn_3.37||

he mārgu tarī donī |
pari ekavaṭatī nidānīṃ |
jaisī siddhasādhyabhojanīṃ |
tṛpti ekī ||Jn_3.38||

kāṃ pūrvāpara saritā |
bhinnā disatī pāhatāṃ |
maga siṃdhumiḷaṇīṃ aikyatā |
pāvat śekhīṃ ||Jn_3.39||

taisīṃ donī ye mateṃ |
sūcitī ekā kāraṇāteṃ |
parī upāsti te yogyate |
ādhīna ase ||Jn_3.40||

dekheṃ utplavanāsarisā |
pakṣī phaḷāsi jhoṃbe jaisā |
sāṃgeṃ naru kevīṃ taisā |
pāve vegāṃ ||Jn_3.41||

to haḷūhaḷū dhāḷeṃdhāḷeṃ |
ketukeni eke veḷe |
mārgāceni baḷeṃ |
niścita ṭhākī ||Jn_3.42||

taise dekha pāṃ vihaṃgamamateṃ |
adhiṣṭḥūni jñānāteṃ |
sāṃkhya sadya mokṣāteṃ |
ākaḷitī ||Jn_3.43||

yera yogiye karmādhāreṃ |
vihiteṃci nijācāreṃ |
pūrṇatā avasareṃ |
pāvate hotī ||Jn_3.44||
________________________________________
*{na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute Bhg_03.004a [=MBh_06,025.004a]
na ca saṃnyasanād eva siddhiṃ samadhigacchati Bhg_03.004c [=MBh_06,025.004c]}*
________________________________________

vāṃconi karmāraṃbha ucita |
na karitāṃci siddhavata |
karmahīnā niścita |
hoījenā ||Jn_3.45||

kāṃ prāptakarma sāṃḍije |
yetuleni niṣkarmyā hoīje |
heṃ arjunā vāyāṃ bolije |
mūrkhapaṇeṃ ||Jn_3.46||

sāṃgeṃ pailatīrā jāveṃ |
aiseṃ vyasana kāṃ jetha pāve |
tetha nāveteṃ tyajāveṃ |
ghaḍe kevīṃ ||Jn_3.47||

nā tarī tṛpti icchije |
tarī kaiseni pāku na kīje |
kīṃ siddhuhī na sevije |
kevīṃ sāṃgeṃ ||Jn_3.48||
________________________________________
*{na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt Bhg_03.005a [=MBh_06,025.005a]
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ Bhg_03.005c [=MBh_06,025.005c]}*
________________________________________

jaṃva nirārtatā nāhīṃ |
taṃva vyāpāru ase pāhīṃ |
maga saṃtuṣṭīcyā ṭhāyīṃ |
kuṃṭhe sahajeṃ ||Jn_3.49||

mhaṇoni āikeṃ pārthā |
jayā naiṣkarmapadīṃ āsthā |
tayā ucita karma sarvathā |
tyājya nohe ||Jn_3.50||

āṇi āpulāliyā cāḍe |
āpādileṃ heṃ māḍe |
kīṃ tyajileṃ karma sāṃḍe |
aiseṃ āhe ||Jn_3.51||

heṃ vāyāṃci sairā bolije |
ukalu tarī dekhoṃ pāhije |
parī tyajitā karma na tyaje |
nibhrāṃta mānīṃ ||Jn_3.52||

jaṃva prakṛtīceṃ adhiṣṭhāna |
taṃva sāṃḍī māṃḍī heṃ ajñāna |
je ceṣṭā te guṇādhīna |
āpaisī ase ||Jn_3.53||

dekheṃ vihita karma jetuleṃ |
teṃ saḷeṃ jarī vosaṃḍileṃ |
tarī svabhāva kāya nimāle.
iṃdriyāṃce ||Jn_3.54||

sāṃge śravaṇīṃ aikāveṃ ṭheleṃ |
kīṃ netrīṃceṃ teja geleṃ |
heṃ nāsāraṃdhra bujhāleṃ |
parimaḷu neghe ||Jn_3.55||

nā tarī prāṇāpānagati |
kīṃ nirvikalpa jāhalī mati |
kīṃ kṣudhātṛṣādi ārti |
khuṃṭaliyā ||Jn_3.56||

he svapnāvabodhu ṭhele |
kīṃ caraṇa cāloṃ visarale |
heṃ aso kāya nimāle |
janmamṛtyū ||Jn_3.57||

heṃ na ṭhakeci jarī kāhīṃ
tarī sāṃḍileṃ teṃ kāyī |
mhaṇoni karmatyāgu nāhīṃ |
prakṛtimātāṃ ||Jn_3.58||

karma parādhīnapaṇeṃ |
nipajatase prakṛtiguṇeṃ |
yerīṃ dharīṃ mokalīṃ aṃtaḥkaraṇeṃ |
vāhije vāyāṃ ||Jn_3.59||

dekheṃ rathīṃ ārūḍhije |
maga jarī niścaḷā baisije |
tarī caḷā hoūna hiṃḍije |
parataṃtrā ||Jn_3.60||

kāṃ ucalileṃ vāyuvaśeṃ |
caḷe śuṣka patra jaiseṃ |
niceṣṭa ākāśe |
paribhrame ||Jn_3.61||

taiseṃ prakṛtiādhāreṃ |
karmeṃdriyavikāreṃ |
niṣkarmuhī vyāpāre |
niraṃtara ||Jn_3.62||

mhaṇaūni saṃgu jaṃva prakṛtīcā |
taṃva tyāgu na paḍe karmācā |
aisiyāhi karūṃ mhaṇatī tayāṃcā |
āgrhoci ure ||Jn_3.63||
________________________________________
*{karmendriyāṇi saṃyamya ya āste manasā smaran Bhg_03.006a [=MBh_06,025.006a]
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate Bhg_03.006c [=MBh_06,025.006c]}*
________________________________________

je ucita karma sāṃḍitī |
maga naiṣkarmya hoūṃ pāhatī |
parī karmeṃdriyapravṛttī |
nirodhunī ||Jn_3.64||

tayāṃ karmatyāgu na ghaḍe |
jeṃ kartavya manīṃ sāṃpade |
varī naṭatī teṃ phuḍeṃ |
daridra jāṇa ||Jn_3.65||

aise te pārthā |
viṣayāsakta sarvathā |
oḷakhāve tattvatā |
yetha bhrāṃti nāhīṃ ||Jn_3.66||
________________________________________
*{yas tv indriyāṇi manasā niyamyārabhate 'rjuna Bhg_03.007a [=MBh_06,025.007a]
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate Bhg_03.007c [=MBh_06,025.007c]}*
________________________________________

ātāṃ deīṃ avadhāna |
prasaṃgeṃ tuja saṃgena |
yā nairāśyāceṃ cinha |
dhanurdharā ||Jn_3.67||

jo aṃtarīṃ dṛḍhu |
paramātmarūpīṃ gūḍhu
bāhya tarī rūḍhu |
laukiku jaisā ||Jn_3.68||

to iṃdriyāṃ ājñā karī |
viṣayāṃceṃ bhaya na dharī |
prāpta karma na avherī |
ucita jeṃ jeṃ ||Jn_3.69||

to karmeṃdriyeṃ karmīṃ |
rāhaṭatāṃ tarī na niyamī |
parī tetheceni urmī |
jhāṃkoḷenā ||Jn_3.70||

to kāmanāmātreṃ na ghepe |
mohamaḷe na liṃpeṃ |
jaiseṃ jaḷīṃ jaḷeṃ na śiṃpe |
padmapatra ||Jn_3.71||

taisā saṃsargāmāji ase |
sakaḷāṃsārikhā dise |
jaiseṃ toyasaṃgeṃ ābhāse |
bhānubiṃba ||Jn_3.72||

taisā sāmānyatveṃ pāhije |
tarī sādhāraṇaci dekhije |
yeravīṃ nirdhāritāṃ neṇije |
soya jayācī ||Jn_3.73||

aiśā cinhīṃ cinhitu |
dekhasī toci muktu |
āśāpāśarahitu |
voḷakha pāṃ ||Jn_3.74||

arjunā toci yogī |
viśeṣije jo jagīṃ |
mhaṇoni aisā hoya yālāgīṃ |
mhaṇipe tūteṃ ||Jn_3.75||
________________________________________
*{niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ Bhg_03.008a [=MBh_06,025.008a]
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ Bhg_03.008c [=MBh_06,025.008c]}*
________________________________________

tūṃ mānasā niyamu karīṃ |
niścaḷu hoya aṃtarīṃ |
maga karmeṃdriyeṃ hīṃ vyāpārīṃ |
vartatu sukheṃ ||Jn_3.76||

mhaṇaśī naiṣkarmya hoāveṃ |
tarī etha te na saṃbhave |
āṇi niṣiddha kevīṃ rāhāṭāveṃ |
vicārīṃ pāṃ ||Jn_3.77||

mhaṇoni jeṃ jeṃ ucita |
āṇi avasareṃkarūni prāpta |
teṃ karma heturahita |
ācara tūṃ ||Jn_3.78||

pārthā āṇīkahī eka |
neṇasī tūṃ heṃ kavatika |
jeṃ aiseṃ karma mocaka |
āpaiseṃ ase ||Jn_3.79||

dekheṃ anukramādhāreṃ |
svadharmu jo ācare |
to mokṣu teṇeṃ vyāpāreṃ |
niścita pāve ||Jn_3.80||
________________________________________
*{yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ Bhg_03.009a [=MBh_06,025.009a]
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara Bhg_03.009c [=MBh_06,025.009c]}*
________________________________________

svardhamu jo bāpā |
toci nityayajñu jāṇa pāṃ |
mhaṇoni vartatāṃ tetha pāpā |
saṃcāru nāhīṃ ||Jn_3.81||

hā nijadharmu jaiṃ sāṃḍe |
kukarmīṃ rati ghaḍe |
taiṃci baṃdhu paḍe |
saṃsāriku ||Jn_3.82||

mhaṇoni svadharmānuṣṭhāna |
teṃ akhaṃḍa yajñayājana |
jo karī tayā baṃdhana |
kahīṃca nāhīṃ ||Jn_3.83||

hā loku karmeṃ bāṃdhilā |
jo parataṃtrā bhutalā |
to nityayajñāteṃ cukalā |
mhaṇoniyāṃ ||Jn_3.84||
________________________________________
*{sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ Bhg_03.010a [=MBh_06,025.010a]
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk Bhg_03.010c [=MBh_06,025.010c]}*
________________________________________

ātāṃ yeciviśīṃ pārthā |
tuja sāṃgena ekī mī kathā |
jaiṃ sṛṣṭyādi saṃsthā |
brhmeni kelī ||Jn_3.85||

taiṃ nityayāgasahiteṃ |
sṛjilīṃ bhūteṃ samasteṃ |
parī neṇatīci tiyeṃ yajñāteṃ |
sūkṣma mhaṇaunī ||Jn_3.86||

te veḷīṃ prajīṃ vinavilā brahmā |
devā āśrayo kāya etha āmhāṃ |
taṃva mhaṇe to kamaḷajanmā |
bhūtāṃprati ||Jn_3.87||

tumhāṃ varṇaviśeṣavaśeṃ |
āmhīṃ hā svadharmuci vihilā ase |
yāteṃ upāsā maga āpaise |
kāma puratī ||Jn_3.88||

tumhīṃ vrateṃ niyamu na karāve |
śarīrāteṃ na pīḍāveṃ |
durī keṃhī na vacāveṃ |
tīrthāsī gā ||Jn_3.89||

yogādikeṃ sādhaneṃ |
sākāṃkṣa ārādhaneṃ |
maṃtrayaṃtravidhāneṃ |
jhaṇīṃ karā ||Jn_3.90||

devatāṃtarā na bhajāveṃ |
heṃ sarvathā kāhīṃ na karāveṃ |
tumhīṃ svadharmayajñīṃ yajāveṃ |
anāyāseṃ ||Jn_3.91||

ahetukeṃ citteṃ |
anuṣṭhā pāṃ yayāteṃ |
pativratā patīteṃ |
jiyāparī ||Jn_3.92||

taisā svadharmarūpa makhu |
hāci sevyu tumhāṃ eku |
aiseṃ satyalokanāyaku |
mhaṇatā jahālā ||Jn_3.93||

dekhā svadharmāteṃ bhajāla |
tarī kāmadhenu hā hoīla |
maga prajāho na saṃḍīla |
tumateṃ sadā ||Jn_3.94||
________________________________________
*{devān bhāvayatānena te devā bhāvayantu vaḥ Bhg_03.011a [=MBh_06,025.011a]
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha Bhg_03.011c [=MBh_06,025.011c]}*
________________________________________

jeṃ yeṇekarūni samastāṃ |
paritoṣu hoīla devatāṃ |
maga te tumhāṃ īpsitā |
arthāṃteṃ detī ||Jn_3.95||

yā svadharmapūjitāṃ |
devatāgaṇāṃ samastāṃ |
yogakṣemu niścitā |
karitī tumacā ||Jn_3.96||

tumhī devatāṃteṃ bhajāla |
deva tumhāṃ tuṣṭatila |
aisī paraspareṃ ghaḍela |
prīti jetha ||Jn_3.97||

tetha tumhī jeṃ karū mhaṇāla |
teṃ āpaiseṃ siddhī jāīla |
vāṃchitahī purela |
mānasīṃceṃ ||Jn_3.98||

vācāsiddhī pāvāla |
ājñāpaka hoāla |
mhaṇiye tumateṃ māgatīla |
mahāṛddhi ||Jn_3.99||

jaiseṃ ṛtupatīceṃ dvāra |
vanaśrī niraṃtar |
voḷage phaḷabhāra |
lāvaṇyeṃsī ||Jn_3.100||
________________________________________
*{iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ Bhg_03.012a [=MBh_06,025.012a]
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ Bhg_03.012c [=MBh_06,025.012c]}*
________________________________________

taiseṃ sarva sukhesahita |
daivaci mūrtimaṃta |
yeīla dekhā kāḍhata |
tumhāṃpāṭhīṃ ||Jn_3.101||

aise samasta bhogarahita |
hoāla tumhī anārta |
jarī svadharmaikanirata |
vartāla bāpā ||Jn_3.102||

kāṃ jāliyā sakala saṃpadā |
jo anusarela iṃdriyamadā |
lubdha hoūniyāṃ svādā |
viṣayāṃciyā ||Jn_3.103||

tihīṃ yajñabhāvikīṃ surīṃ |
je he saṃpatti didhalī purī |
tayāṃ svamārgīṃ sarveśvarīṃ |
na bhajela jo ||Jn_3.104||

agnimukhīṃ havana |
na karīla devatāpūjana |
prāptaveḷe bhojana |
brāhmaṇāceṃ ||Jn_3.105||

vimukhu hoīla gurubhaktī |
ādaru na karīla atithī |
saṃtoṣu nedīla jñātī |
āpuliye ||Jn_3.106||

aisā svadharmukriyārahitu |
āthilepaṇeṃpramattu |
kevala bhogāsaktu |
hoīla jo ||Jn_3.107||

tayā maga apāvo thoru āhe |
jeṇeṃ te hātīceṃ sakaḷa jāye |
dekhā prāptahī na lāhe |
bhoga bhogūṃ ||Jn_3.108||

jaiseṃ gatāyuṣī śarīrīṃ |
caitanya vāsu na karī |
kāṃ nidaivācyā gharīṃ |
na rāhe lakṣmī ||Jn_3.109||

taisā svadharmu jarī lopalā |
tarī sarva sukhāṃcā thārā modalā |
jaisā dīpāsaveṃ harapalā |
prakāśu jāya ||Jn_3.110||

taisī nijavṛtti jetha sāṃḍe |
tetha svataṃtrate vastī na ghaḍe |
āikā prajāho heṃ phuḍeṃ |
viraṃci mhaṇe ||Jn_3.111||

mhaṇaūni svadharmu jo sāṃḍīla |
tayāteṃ kālu daṃḍīla |
coru mhaṇuni harīla |
sarvasava tayāceṃ ||Jn_3.112||

maga sakaḷā doṣa bhavate |
giṃvasoni ghetī tayāteṃ |
rātrisamayīṃ smaśānāteṃ |
bhūteṃ jaiśīṃ ||Jn_3.113||

taiśīṃ tribhuvanīṃcīṃ duḥkheṃ |
āṇi nānāvidha pātakeṃ |
dainyajāta titukeṃ |
tetheṃci vase ||Jn_3.114||

aiseṃ hoya tayā unmattā |
maga na suṭe bāpā rudatāṃ |
parī kalpāṃtīṃhī sarvathā |
prāṇigaṇa ho ||Jn_3.115||

mhaṇaūni nijavṛtti he na saṃḍāvī |
iṃdriyeṃ baraḷoṃ nedāvīṃ |
aiseṃ prajāṃteṃ śikavī |
caturānanu ||Jn_3.116||

jaiseṃ jaḷacarā jaḷa sāṃḍe |
āṇi tatkṣaṇīṃ maraṇa māṃḍe |
hā svadharmu teṇeṃ pāḍeṃ |
visaṃboṃ naye ||Jn_3.117||

mhaṇoni tumhīṃ samastīṃ |
āpulāliyā karmī ucitīṃ |
nirata vhāveṃ puḍhatapuḍhatī |
mhaṇipata ase ||Jn_3.118||
________________________________________
*{yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ Bhg_03.013a [=MBh_06,025.013a]
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt Bhg_03.013c [=MBh_06,025.013c]}*
________________________________________

dekhā vihita kriyāvidhi |
nirhetukā buddhi |
jo asatiye samṛddhi |
viniyogu karī ||Jn_3.119||

guru gotra agni pūjī |
avasarīṃ bhaje dvijīṃ |
nimittādikīṃ yajī |
pitaroddeśeṃ ||Jn_3.120||

yā yajñakriyā ucitā |
yajñeśīṃ havana akritāṃ |
hutaśeṣa svabhāvataḥ |
ure jeṃ jem ||Jn_3.121||

teṃ sukheṃ āpulāṃ gharīṃ |
kuṭuṃbesīṃ bhojana karī |
kīṃ bhogyaci teṃ nivārī |
kalmaṣāteṃ ||Jn_3.122||

teṃ yajñāvaśiṣṭa bhogī |
mhaṇoni sāṃḍije to aghīṃ |
jayāparīṃ maha rogīṃ |
amṛtasiddhi ||Jn_3.123||

kīṃ tattvaniṣṭhu jaisā |
nāgave bhrāṃtileśā jaisā |
to śeṣabhogī taisā |
nākaḷe doṣā ||Jn_3.124||

mhaṇoni svadharmeṃ je arje |
teṃ svadharmeṃci viniyogije |
maga ure teṃ bhogije |
saṃtoṣesīṃ ||Jn_3.125||

heṃ vācūni pārthā |
rāhāṭoṃ naye anyathā |
aisī ādya he kathā |
murārī sāṃge ||Jn_3.126||

je dehaci āṇ(p?)aṇapeṃ mānitī |
āṇi viṣayāṃteṃ bhogya mhaṇatī |
yāparateṃ na smaratī |
āṇika kāṃhīṃ ||Jn_3.127||

heṃ yajñopakaraṇa sakaḷa |
neṇasāṃte baraḷa |
ahaṃbuddhī kevaḷa |
bhogūṃ pāhatī ||Jn_3.128||

iṃdriyarucīsārakhe |
karavitī pāka nike |
teṃ pāpiye pātakeṃ |
sevitī jāṇa ||Jn_3.129||

je saṃpattijātaāghaveṃ |
heṃ havanadravya mānāveṃ |
maga svadharmayajñeṃ arpāveṃ |
ādipuruṣīṃ ||Jn_3.130||

heṃ sāṃḍoniyā mūrkha |
āpaṇapeṃyālāgīṃ dekha |
nipajavitī pāka
nānāvidha ||Jn_3.131||

jihīṃ yajñu siddhī jāye |
pareśā toṣu hoye |
teṃ heṃ sāmānya anna na hoye |
mhaṇoniyāṃ ||Jn_3.132||

heṃ na mhaṇāveṃ sādhāraṇa |
anna brhmarūpa jāṇa |
je jīvanahetu kāraṇa |
viśvā yayā ||Jn_3.133||
________________________________________
*{annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ Bhg_03.014a [=MBh_06,025.014a]
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ Bhg_03.014c [=MBh_06,025.014c]}*
________________________________________

annāstava bhūteṃ |
praroha pāvati samasteṃ |
maga variṣu yā annāteṃ |
sarvatra prasave ||Jn_3.134||
tayā parjanyā yajñīṃ janma |
yajñāteṃ pragatī karma |
karmāsi ādibrahma |
vedarūpa ||Jn_3.135||
________________________________________
*{karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam Bhg_03.015a [=MBh_06,025.015a]
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam Bhg_03.015c [=MBh_06,025.015c]}*
________________________________________

maga vedāṃteṃ parāpara |
prasavatase akṣara |
mhaṇaūni heṃ carācara |
brahmabaddha ||Jn_3.136||

parī karmāciye mūrtiṃ |
yajñīṃ adhivāssssssu śruti |
aikeṃ subhadrāpati |
akhaṃḍa gā ||Jn_3.137||
________________________________________
*{evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ Bhg_03.016a [=MBh_06,025.016a]
aghāyur indriyārāmo moghaṃ pārtha sa jīvati Bhg_03.016c [=MBh_06,025.016c]}*
________________________________________

aiśī he ādi paraṃparā |
saṃkṣepeṃ tuja dharnurdharā |
sāṃgitalī yā adhvarā |
lāgauniyā ||Jn_3.138||

mhaṇūni samūḷa hā ucitu |
svadharmaṛtu |
nānuṣṭhī jo mattu |
lokīṃ iye ||Jn_3.139||

to pātakāṃcī rāśī |
jāṇa bhāra bhūmīsī |
jo kukarmeṃ iṃdriyāṃsī |
upegā ālā ||Jn_3.140||

teṃ janma karma sakaḷa |
arjunā ati niṣphaḷa |
jaiseṃ kāṃ abhrapaṭaḷa |
akāḷīṃceṃ ||Jn_3.141||

kāṃ gaḷā stana ajece |
taiseṃ jiyāleṃ dekheṃ tayāceṃ |
jayā anuṣṭhāna svadharmāceṃ |
ghaḍecinā ||Jn_3.142||

mhaṇoni aikeṃ pāṃḍavā |
hā svadharmu kavaṇeṃ na saṃḍāvā |
sarvabhāveṃ bhajāvā |
hāci eku ||Jn_3.143||

hāṃ gā śarīra jarī jāhaleṃ |
tarī kartavya vogheṃ āleṃ |
maga ucita kāṃ āpuleṃ |
vosaṃḍāveṃ ||Jn_3.144||

pariseṃ pāṃ savyasācī |
mūrti ṃ lāhoni dehācī |
khaṃtī karitī karmācī |
te gāṃvaḍhe gā ||Jn_3.145||
________________________________________
*{yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ Bhg_03.017a [=MBh_06,025.017a]
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate Bhg_03.017c [=MBh_06,025.017c]}*
________________________________________

dekheṃ asateni dehadharmeṃ |
etha toci eku na liṃpe karmeṃ |
jo akhaṃḍita rame |
āpaṇapāci ||Jn_3.146||

je to ātmabodheṃ toṣalā |
tarī kṛtakāryu dekheṃ jāhalā |
mhaṇoni sahajeṃ sāṃḍavalā |
karmasaṃgu ||Jn_3.147||
________________________________________
*{naiva tasya kṛtenārtho nākṛteneha kaś cana Bhg_03.018a [=MBh_06,025.018a]
na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ Bhg_03.018c [=MBh_06,025.018c]}*
________________________________________

tṛpti jāliyā jaisīṃ |
sādhaneṃ saratī āpaisīṃ |
dekheṃ ātmatuṣṭīṃ taisīṃ |
karmeṃ nāhīṃ ||Jn_3.148||

jaṃvavarī arjunā |
to bodha bheṭenā manā |
taṃvaci yayā sādhanā |
bhajāveṃ lāge ||Jn_3.149||
________________________________________
*{tasmād asaktaḥ satataṃ kāryaṃ karma samācara Bhg_03.019a [=MBh_06,025.019a]
asakto hy ācaran karma param āpnoti pūruṣaḥ Bhg_03.019c [=MBh_06,025.019c]}*
________________________________________

mhaṇaūni tūṃ niyatu |
sakaḷa kāmarahitu |
hoūniyāṃ ucitu |
svadharmeṃ rahāṭem ||Jn_3.150||

je svakarmeṃ niṣkāmatā |
anusarale pārthā |
te kaivalya para tattvatā |
pātale jagīṃ ||Jn_3.151||
________________________________________
*{karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ Bhg_03.020a [=MBh_06,025.020a]
lokasaṃgraham evāpi saṃpaśyan kartum arhasi Bhg_03.020c [=MBh_06,025.020c]}*
________________________________________

dekha pāṃ janakādika |
karmajāta aśekha |
na sāṃḍitāṃ mokṣasukha |
pāvate jāhale ||Jn_3.152||

yākāraṇeṃ pārthā |
hoāvī karmīṃ āsthā |
he āṇikāhi ekā arthā |
upakārela ||Jn_3.153||
________________________________________
*{yad yad ācarati śreṣṭhas tat tad evetaro janaḥ Bhg_03.021a [=MBh_06,025.021a]
sa yat pramāṇaṃ kurute lokas tad anuvartate Bhg_03.021c [=MBh_06,025.021c]}*
________________________________________

je ācaratāṃ āpaṇapeyāṃ |
dekhī lāgela lokā yayā |
tarī cukela hā apāyā |
prasaṃgeṃci ||Jn_3.154||

dekheṃ prāptārtha jāhale |
je niṣkāmatā pāvale |
tayāhī kartavya ase uraleṃ |
lokāṃlāgīṃ ||Jn_3.155||

mārgīṃ aṃdhāsarisā |
puḍheṃ dekhaṇāhī cāle jaisā |
ajñānā prakaṭāvā dhramu taisā |
ācaroni ||Jn_3.156||

hā gā aiseṃ jarī na kīje |
tarī ajñānāṃ kāya voje |
tihīṃ kavaṇeparī jāṇije |
mārgāteṃ yā ||Jn_3.157||

etha vaḍīla jeṃ jeṃ karitī |
tayā nāma dharmu tḥevitī |
teṇci yera anuṣṭhitī |
sāmānya sakaḷa ||Jn_3.158||

heṃ aiseṃ ase svabhāveṃ |
mhaṇoni karma na saṃḍāveṃ |
viśeṣeṃ ācarāveṃ |
lāge saṃtīṃ ||Jn_3.159||
________________________________________
*{na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana Bhg_03.022a [=MBh_06,025.022a]
nānavāptam avāptavyaṃ varta eva ca karmaṇi Bhg_03.022c [=MBh_06,025.022c]}*
________________________________________

ātām āṇikāciyā goṭhī |
tuja sāṃgoṃ kāī kirīṭī |
dekheṃ mīci iye rāhāṭī |
vartata aseṃ ||Jn_3.160||

kāya sāṃkaḍeṃ kāṃhīṃ māteṃ |
kīṃ kavaṇeṃ ekeṃ ārteṃ |
ācareṃ mī dharmāteṃ |
mhaṇasī jarī ||Jn_3.161||

tarī puratepaṇālāgīṃ |
āṇiku dusarā nāhīṃ jagīṃ |
aisī sāmugrī mājhyā aṃgīṃ |
jāṇasī tūṃ ||Jn_3.162||

mṛta guruputra āṇilā |
to tuvāṃ pavāḍā dekhilā |
tohī mī ugalā |
karmīṃ varteṃ ||Jn_3.163||

parī svadharmīṃ varteṃ kaisā |
sākāṃkṣu kāṃ hoya jaisā |
tayāci ekā uddeśā- |
lāgoniyāṃ ||Jn_3.164||
________________________________________
*{yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ Bhg_03.023a [=MBh_06,025.023a]
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Bhg_03.023c [=MBh_06,025.023c]}*
________________________________________

je bhūtajāta sakaḷa |
ase āmhāṃci ādhīna kevaḷa |
tarī na vhāveṃbaraḷa |
mhaṇoniyā ||Jn_3.165||

āmhī pūrṇakāma hounī |
jarī ātmasthitī rāhunī |
tarī prajā he kaiseni |
nistarela ||Jn_3.166||

ihīṃ āmucī vāsa pāhāvī |
maga vartatī parī jāṇāvī |
tai laukika sthiti āghavī |
nāsilī hoīla ||Jn_3.167||
________________________________________
*{utsīdeyur ime lokā na kuryāṃ karma ced aham Bhg_03.024a [=MBh_06,025.024a]
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ Bhg_03.024c [=MBh_06,025.024c]}*
________________________________________

mhaṇoni samarthu jo etheṃ |
āthilā sarvajñate |
teṇeṃ saviśeṣeṃ karmāteṃ |
tyajāveṃ nā ||Jn_3.168||
________________________________________
*{saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata Bhg_03.025a [=MBh_06,025.025a]
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham Bhg_03.025c [=MBh_06,025.025c]}*
________________________________________

dekheṃ phaḷāciyā āśā |
ācare kāmuku jaisā |
karmīṃ bharu hoāvā taisā |
nirāśāhī ||Jn_3.169||

je puḍhatapuḍhatī pārthā |
he sakaḷa lokasaṃsthā |
rakṣaṇīya sarvathā |
mhṇaūniyā ||Jn_3.170||

mārgādhāreṃ vartāveṃ |
viśva heṃ mohareṃ lāvāveṃ |
alaukika nohāveṃ |
lokāṃprati ||Jn_3.171||

jeṃ sāyāseṃ stanya sevī |
te pakvānneṃ kevīṃ jevī |
mhaṇoni bāḷakā jaiśīṃ nedāvīṃ |
dhanurdharā ||Jn_3.172||
________________________________________
*{na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām Bhg_03.026a [=MBh_06,025.026a]
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran Bhg_03.026c [=MBh_06,025.026c]}*
________________________________________

taiśīṃ karmīṃ jayā ayogyatā |
tayāprati naiṣkarmyatā |
na pragaṭāvī kheḷatāṃ |
ādikarunī ||Jn_3.173||

tetheṃ satkriyāci lāvāvī |
teci ekī praśaṃsāvī |
naiṣkarmīṃhī dāvāvī |
ācaronī ||Jn_3.174||

taya lokasaṃgrahālāgīṃ |
vartatāṃ karmasaṃgīṃ |
to karmabaṃdhu āṃgīṃ |
vājelanā ||Jn_3.175||

jaisī bahurūpiyāṃcī rāvo rāṇī |
strīpuruṣabhāvo nāhī manīṃ |
parī lokasaṃpādaṇī |
taiśīca karitī ||Jn_3.176||
________________________________________
*{prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ Bhg_03.027a [=MBh_06,025.027a]
ahaṃkāravimūḍhātmā kartāham iti manyate Bhg_03.027c [=MBh_06,025.027c]}*
________________________________________

dekhe puḍhilāceṃ vojheṃ |
jarī āpulāṃ māthāṃ gheīje |
tarī sāṃgeṃ kāṃ na daṭije |
danurdharā ||Jn_3.177||

taisīṃ śubhāśubheṃ karmeṃ |
jiyeṃ niphajatī prakṛtidharmeṃ |
tiyeṃ mūrkha matibhrameṃ |
mī kartā mhaṇe ||Jn_3.178||

aisā ahaṃkārādhirūḍha |
ekadeśī mūḍha |
tayā hā paramārtha gūḍha |
pragaṭāvā nā ||Jn_3.179||

heṃ aso prastuta |
sāṃgijela tuja hita |
teṃ arjunā deūni citta |
avadhārīṃ pāṃ ||Jn_3.180||
________________________________________
*{tattvavit tu mahābāho guṇakarmavibhāgayoḥ Bhg_03.028a [=MBh_06,025.028a]
guṇā guṇeṣu vartanta iti matvā na sajjate Bhg_03.028c [=MBh_06,025.028c]}*
________________________________________

jeṃ tattvajñāniyāṃcyā ṭhāyīṃ |
to prakṛtibhāvo nāhīṃ |
jetha karmajāta pāhīṃ |
nipajata ase ||Jn_3.181||

te dehābhimānu sāṃḍunī |
guṇakarmeṃ volāṃḍunī |
sākṣībhūta hounī |
vartatī dehīṃ ||Jn_3.182||

mhaṇūni śarīrī jarī hotī |
tarī karmabaṃdhā nākaḷatī |
jaisā kāṃ bhūtaceṣṭā gabhastī |
ghepavenā ||Jn_3.183||
________________________________________
*{prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu Bhg_03.029a [=MBh_06,025.029a]
tān akṛtsnavido mandān kṛtsnavin na vicālayet Bhg_03.029c [=MBh_06,025.029c]}*
________________________________________

etha karmīṃ toci liṃpe |
jo guṇasaṃbhrameṃ ghepe |
prakṛtīceni āṭopeṃ |
vartatu ase ||Jn_3.184||

iṃdriyeṃ guṇādhāreṃ |
rāḥāṭatī nijavyāpāreṃ |
teṃ parakarma balātkāreṃ |
āpādī jo ||Jn_3.185||
________________________________________
*{mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā Bhg_03.030a [=MBh_06,025.030a]
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ Bhg_03.030c [=MBh_06,025.030c]}*
________________________________________

tarī uciteṃ karmeṃ āghavīṃ |
tuvāṃ ācaroni maja arpāvīṃ |
parī cittavṛtti nyāsāvīṃ |
ātmarūpīṃ ||Jn_3.186||

heṃ karma mī kartā |
kāṃ ācarena yā arthā |
aisā abhimānu jhaṇeṃ cittā |
rigoṃ desī ||Jn_3.187||

tuvāṃ śarīraparā nohāveṃ |
kāmanājāta sāṃḍāveṃ |
maga avasarocita bhogāve |
bhoga sakaḷa ||Jn_3.188||

ātāṃ kodaṃḍa gheūni hātīṃ |
ārūḍha pāṃ iye rathīṃ |
deīṃ āliṃgana vīravṛttī |
samādhāneṃ ||Jn_3.189||

jagīṃ kīrti rūḍhavīṃ |
svadharmācā mānu vāḍhavīṃ |
yayā bhārāpāsoni soḍavīṃ |
medinī he ||Jn_3.190||

ātāṃ pārthā niḥśaṃku hoīṃ |
yā saṃgrāmā citta deīṃ |
etha heṃ vāṃcūni kāṃhīṃ |
boloṃ naye ||Jn_3.191||
________________________________________
*{ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ Bhg_03.031a [=MBh_06,025.031a]
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ Bhg_03.031c [=MBh_06,025.031c]}*
________________________________________

heṃ anuparodha mata mājheṃ |
jihīṃ paramādareṃ svīkārije |
śraddhāpūrvaka anuṣṭhije |
dhanurdharā ||Jn_3.192||

tehī sakaḷa karmī vartatu |
jāṇa pāṃ karmarahitu |
mhaṇoni heṃ niścitu |
karaṇīya gā ||Jn_3.193||
________________________________________
*{ye tv etad abhyasūyanto nānutiṣṭhanti me matam Bhg_03.032a [=MBh_06,025.032a]
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ Bhg_03.032c [=MBh_06,025.032c]}*
________________________________________

nātarī prakṛtimaṃtu hounī |
iṃdriyā laḷā deunī |
je heṃ mājheṃ mata avherunī |
osaṃḍitī ||Jn_3.194||

je ṣamānyatveṃ lekhitī |
avajñā karūnidekhitī |
kāṃ hā arthavādu mhaṇatī |
vācāḷapaṇeṃ ||Jn_3.195||

te mohamadirā bhramale |
viṣayavikheṃ ghārale |
ajñānapaṃkīṃ buḍāle |
nibhrāṃta mānīṃ ||Jn_3.196||

dekheṃ śavācyā hātīṃ didhaleṃ |
jaiseṃ kāṃ ratna vāyāṃ geleṃ |
nātarī jātyaṃdhā pāhaleṃ |
pramāṇa nohe ||Jn_3.197||

kāṃ caṃdrācā udayo jaisā |
upayogā navace vāyasā |
mūrkhā viveku hā taisā |
rucela nā ||Jn_3.198||

taise te pārthā |
je vimukha yā paramārthā |
tayāṃsī saṃbhāṣaṇa sarvathā |
karāvenā ||Jn_3.199||

mhaṇoni te na mānitī |
āṇi niṃdāhī karuṃ lāgatī |
sāṃgeṃ pataṃga kāya sāhatī |
prakāśāte ||Jn_3.200||

pataṃgā dīpīṃ āliṃgana |
tetha tyāsī acuka maraṇa |
tevīṃ viṣayācaraṇa |
ātmaghātā ||Jn_3.201||
________________________________________
*{sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api Bhg_03.033a [=MBh_06,025.033a]
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati Bhg_03.033c [=MBh_06,025.033c]}*
________________________________________

mhaṇoni iṃdriyeṃ ekeṃ |
jāṇateni purukheṃ
lāḷāvīṃ nā kautukeṃ |
ādikarunī ||Jn_3.202||

hāṃ gā sarpeṃsī kheḷOṃ yeīla |
kīṃ vyāghrasaṃsarga siddhi jāīla |
sāṃgeṃ hāḷāhāḷa jirela |
seviliyā kāī ||Jn_3.203||

dekheṃ kheḷatāṃ agni lāgalā |
maga to na sāṃvare jaisā udhavalā |
taisā iṃdriyāṃ laḷā didhalā |
bhalā nohe ||Jn_3.204||

erhavīṃ tarī arjunā |
yā śarīrā parādhīnā |
kāṃ nānā bhogaracanā |
meḷavāvī ||Jn_3.205||

āpaṇa sāyāseṃkarūni bahuteṃ |
sakaḷahi samṛddhijāteṃ |
udoastu yā dehāteṃ |
pratipāḷāveṃ kāṃ ||Jn_3.206||

sarvasveṃ śiṇoni etheṃ |
arjavāvīṃ saṃpattijāteṃ |
teṇeṃ svadharmu sāṃḍūni dehāteṃ |
pokhāveṃ kāī ||Jn_3.207||

maga heṃ taṃva pāṃcameḷāvā |
śekhīṃ anusarela paṃcatvā |
te veḷīṃ kelā keṃ giṃvasāvā |
śīṇu āpulā ||Jn_3.208||

mhaṇūni kevaḷa dehabharaṇa |
te jāṇeṃ ughaḍī nāgavaṇa |
yālāgīṃ etha aṃtaḥkaraṇa |
deyāvenā ||Jn_3.209||
________________________________________
*{indriyasyendriyasyārthe rāgadveṣau vyavasthitau Bhg_03.034a [=MBh_06,025.034a]
tayor na vaśam āgacchet tau hy asya paripanthinau Bhg_03.034c [=MBh_06,025.034c]}*
________________________________________

erhavīṃ iṃdriyāṃciyāṃ arthā- |
sārikhā viṣayo pokhitāṃ |
saṃtoṣu kīra cittā |
āpajela ||Jn_3.210||

parī to saṃvacorācā sāṃgātu |
jaisā nāveka svasthu |
jaṃva nagarācā prāṃtu |
sāṃḍijenā ||Jn_3.211||

bāpa viṣācī madhuratā |
jhaṇeṃ āvaḍī upaje cittā |
parī to pariṇāma vicāritāṃ |
prāṇu harī ||Jn_3.212||

dekheṃ iṃdriyīṃ kāmu ase |
to lāvī sukhdurāśe |
jaisā gaḷīṃ mīnu āmiṣeṃ |
bhulavije gā ||Jn_3.213||

parī tayāmājī gaḷu āhe |
jo prāṇāteṃ gheūni jāye |
to jaisā thāuvā nohe |
jhāṃkalepaṇeṃ ||Jn_3.214||

taise abhilāśeṃ yeṇeṃ kījela |
jarī viṣayāṃcī āśā dharijela |
tarī varapadā hoījela |
krodhānaḷā ||Jn_3.215||

jaiṣā kavaḷoniyāṃ pāradhī |
ghāteciye saṃdhī |
āṇī mṛgāteṃ buddhī |
sādhāvayā ||Jn_3.216||

etha taisīcī parī āhe |
mhaṇūni saṃgu hā tuja nohe |
pārthā donhī kāmakrodha he |
ghātuka jāṇeṃ ||Jn_3.217||

mhaṇaūni hā āśroci na karāvā |
manīṃhī āṭhavo na dharāvā |
eku nijavṛttīcā volāvā |
nāsoṃ nedīṃ ||Jn_3.218||
________________________________________
*{śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt Bhg_03.035a [=MBh_06,025.035a]
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ Bhg_03.035c [=MBh_06,025.035c]}*
________________________________________

agā svadharmu hā āpulā |
jarī kāṃ kaṭhiṇu jāhalā |
tarī hāci anuṣṭhilā |
bhalā dekheṃ ||Jn_3.219||

yeru ācāru jo parāvā |
to dekhatāṃ kīra baravā |
parī ācarateni ācarāvā |
āpulāci ||Jn_3.220||

sāṃgeṃ śūdragharīṃ āghavīṃ |
pakvānneṃ āhāti baravīṃ |
tīṃ dvijeṃ kevīṃ sevāvīṃ |
durbaḷu jarī jāhalā ||Jn_3.221||

heṃ anucita kaiseni kīje |
aprāpya kevīṃ icchije |
athavā icchileṃhī pāvije |
vicārī pāṃ ||Jn_3.222||

tarī lokāṃcī dhavaḷāreṃ |
dekhoniyāṃ manohareṃ |
asatīṃ āpulīṃ taṇāreṃ |
moḍāvīṃ kevīṃ ||Jn_3.223||

heṃ aso vanitā āpulī |
kurūpa jarī jāhalī |
tarī bhogitāṃ teci bhalī |
jiyāparī ||Jn_3.224||

tevīṃ āvaḍe taisā sāṃkaḍu |
ācaratāṃ jarī duvāḍu |
tarī svadharmuci suravāḍu |
pāratrikīcā ||Jn_3.225||
-----------------------------------------------------------------------

hāṃ gā sākara āṇi dūdha |
heṃ gaulya kīra prsiddha |
parī kṛmidoṣīṃ viruddha |
ghepe kevīṃ ||Jn_3.226||

aisenihī jarī sevijela |
tarī te āḷukīci urela |
je teṃ priṇāmīṃ pathya navhela |
dhnurdharā ||Jn_3.227||

mhaṇoni āṇikāṃsī jeṃ vihita |
āṇi āpaṇapeyāṃ anucita |
teṃ nācarāveṃ jarī hita |
vicārije ||Jn_3.228||

yā svadharmāteṃ anusṭhitāṃ |
vecu hoīla jīvitā |
tohī nikā vara ubhayatāṃ |
disata ase ||Jn_3.229||
________________________________________
*{arjuna uvāca Bhg_03.036 [=MBh_06,025.036]
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ Bhg_03.036a [=MBh_06,025.036a]
anicchann api vārṣṇeya balād iva niyojitaḥ Bhg_03.036c [=MBh_06,025.036c]}*
________________________________________

aiseṃ samastasuraśiromaṇī |
bolile jetha śrīśārṅgpāṇī |
tetha arjunamhaṇe vinavaṇī |
ase devā ||Jn_3.230||

heṃ jeṃ tumhīṃ sāṃgitaleṃ |
teṃ sakaḷa kīra myāṃ parisaleṃ |
parī ātāṃ pusena kāṃhīṃ āpuleṃ |
apekṣita ||Jn_3.231||

tarī devā heṃ aiseṃ kaiseṃ |
je jñāniyāṃcīhī sthiti bhraṃśe |
mārgu sāṃḍuni anārise |
cālata dekhoṃ ||Jn_3.232||

sarvajñuhī je hotī |
he upāyahī jāṇatī |
tehī paradharmeṃ vyabhicarati |
kavaṇa guṇeṃ ||Jn_3.233||

bījā āṇi bhusā |
aṃdhu nivāḍu neṇe jaisā |
nāveka dekhaṇāhī taisā |
baraḷe kāṃ pāṃ ||Jn_3.234||

je asatā saṃgu sāṃḍitī |
teci saṃsargu karitāṃ na dhātī |
vanavāsīhī sevitī |
janapadāteṃ ||Jn_3.235||

āpaṇa tarī lapatī |
sarvasveṃ pāpa cukavitī |
parī balātkāreṃ suijatī |
tayāci mājīṃ ||Jn_3.236||

jayāṃcī jīveṃghetī vivasī |
teci jaḍoni ṭhāke jīveṃsīṃ |
cukavitī te giṃvasī |
tayāteṃci ||Jn_3.237||

aisā balātkāru eku dise |
to kavaṇācā etha āgraho ase |
heṃ bolāveṃ hṛṣīkeśeṃ |
pārthu mhaṇe ||Jn_3.238||
________________________________________
*{śrībhagavān uvāca Bhg_03.037 [=MBh_06,025.037]
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ Bhg_03.037a [=MBh_06,025.037a]
mahāśano mahāpāpmā viddhy enam iha vairiṇam Bhg_03.037c [=MBh_06,025.037c]}*
________________________________________

taṃva hṛdayakamaḷaārāmu |
jo yogiyāṃcā niṣkāma kāmu |
to mhaṇatase puruṣottamu |
sāṃgena āika ||Jn_3.239||

tarī he kāma krodhu pāhīṃ |
jayāṃteṃ kṛpecī sāṃṭhavaṇa nāhīṃ |
he kṛtāṃtācyā ṭhāyīṃ |
mānijatī ||Jn_3.240||

he jñānanidhīce bhujaṃga |
viṣayadarāṃce vāgha |
bhajanamārgīce māṃga |
māraka je ||Jn_3.241||

he dehadurgīce dhoṃḍa |
iṃdriyagrāmīṃce koṃḍa |
yāṃce vyāmohādika baṃḍa |
jagāvarī ||Jn_3.242||

he rajoguṇa mānasāce |
samūḷa āsuriyece |
dhāyapaṇa yayāṃce |
avidyā keleṃ ||Jn_3.243||

he rajāce kīra jāhale |
tarī tamāsī paḍhiyaṃte bhale |
teṇeṃ nijapada yāṃ didhaleṃ |
pramādamoho ||Jn_3.244||

he mṛtyūcyānagarīṃ |
mānijatī nikiyāparī |
je jīvitāce vairī |
mhaṇaūniyāṃ ||Jn_3.245||

jayāṃsi bhukeliyāṃ āmiṣā |
heṃ viśva na pureci ghāṃsā |
kuḷavāḍiyāṃcī āśā |
cāḷīta ase ||Jn_3.246||

kautukeṃ kavaḷitāṃ muṭhī |
jiye cavadā bhuvaneṃ theṃkuṭī |
te bhrāṃti tiye dhākuṭī |
vālhīdulhī ||Jn_3.247||

je lokatrayāceṃ bhātukeṃ |
kheḷatāṃci khāya kavaiukeṃ |
ticyā dāsīpaṇāceni bikeṃ |
tṛṣṇā jiye ||Jn_3.248||

heṃ aso moheṃ mānije |
yāṃte ahaṃkāreṃ ghepe dīje |
jeṇeṃ jaga āpuleni bhojeṃ |
nācavīta ase ||Jn_3.249||

jeṇeṃ satyācā bhokasākāḍhilā |
maga akṛtya tṛṇakuṭā bhārilā |
to daṃbhu rūḍhavilā |
jagīṃ ihīṃ ||Jn_3.250||

sādhvī śāṃti nāgavilī |
maga māyā māṃgī śṛṃgārilī |
tiyekaravīṃ viṭāḷavilīṃ |
sādhuvṛṃdeṃ ||Jn_3.251||

ihīm vivekācī trāya pheḍilī |
vairāgyācī khālī kāḍhilī |
jitayā māna moḍilī |
upaśamācī ||Jn_3.252||

ihīṃ saṃtoṣavana khāṃḍileṃ |
dhairyadurga pāḍile |
ānaṃdaropa sāṃḍile |
upadūniyāṃ ||Jn_3.253||

ihīṃ bodhācīṃ ropeṃ luṃcilī |
sukhācī lipi pusalī |
jivhārīṃ āgī sūdalī |
tāpatrayācī ||Jn_3.254||

he āṃgā taṃva ghaḍale |
jīvīṃciāthī jaḍale |
parī nātuḍatīgiṃvasale |
brhmādikāṃ ||Jn_3.255||

he caitanyāce śejārīṃ |
vasatī jñānācyā ekā hārīṃ |
mhaṇoni pravartale mahāmārī |
sāṃvaratī nā ||Jn_3.256||

he jaḷeṃvīṇa buḍavitī |
āgīvīṇa jāḷitī |
na bolatā kavaḷitī |
prāṇiyāṃte ||Jn_3.257||

he śastreṃvīṇa sādhitī |
doreṃvīṇa bāṃdhitī |
dnṝāniyāsī tarī vadhitī |
paija gheunī ||Jn_3.258||

he cikhaleṃvīṇa roṃvitī |
pāśikeṃvīṇa goṃvitī |
he kavaṇājogeṃna hotī |
āṃtauṭepaṇeṃ ||Jn_3.259||
________________________________________
*{dhūmenāvriyate vahnir yathādarśo malena ca Bhg_03.038a [=MBh_06,025.038a]
yatholbenāvṛto garbhas tathā tenedam āvṛtam Bhg_03.038c [=MBh_06,025.038c]}*
________________________________________

jaisī caṃdanācī muḷī |
gaṃvasūni ghepe vyāḷīṃ |
nātarī ulbācī khoḷī |
garbhasthāsī ||Jn_3.260||

kāṃ prbhāvīṇa bhānu |
dhūmevīṇa hutāśanu |
jaisā darpaṇa maḷahīnu |
kahīṃca nase ||Jn_3.261||

taiseṃihīṃvīṇa ekaleṃ |
āmhīṃjñāna nāhīṃ dekhileṃ |
jaiseṃ koṃḍoni pāṃ guṃtaleṃ |
bīja nipaje ||Jn_3.262||
________________________________________
*{āvṛtaṃ jñānam etena jñānino nityavairiṇā Bhg_03.039a [=MBh_06,025.039a]
kāmarūpeṇa kaunteya duṣpūreṇānalena ca Bhg_03.039c [=MBh_06,025.039c]}*
________________________________________

taiseṃ jñāna tarī śuddha |
parī ihīṃ ase praruddha |
mhaṇoni teṃ agādha |
hoūni ṭheleṃ ||Jn_3.263||

ādhī yāteṃ jiṇāveṃ |
maga teṃ jñāna pāvāveṃ |
taṃva parābhavo na saṃbhave |
rāgadveṣāṃ ||Jn_3.264||

yāṃteṃ sādhāvayālāgīṃ |
jeṃ baḷa āṇije āṃgīṃ |
teṃ iṃdhana jaiseṃ āgī |
sāvāvo hoya ||Jn_3.265||
________________________________________
*{indriyāṇi mano buddhir asyādhiṣṭhānam ucyate Bhg_03.040a [=MBh_06,025.040a]
etair vimohayaty eṣa jñānam āvṛtya dehinam Bhg_03.040c [=MBh_06,025.040c]}*
________________________________________

taise upāya kījatī je je |
te yāṃsīci hotī viraje |
mhaṇoni haṭiyāṃte jiṇije |
ihīmci jagīṃ ||Jn_3.266||

aisiyāṃhī sāṃkaḍāṃ bolā |
eka upāyo āhe bhalā |
to karitāṃ jarī āṃgavalā |
tarī sāṃgena tuja ||Jn_3.267||
________________________________________
*{tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha Bhg_03.041a [=MBh_06,025.041a]
pāpmānaṃ prajahihy enaṃ jñānavijñānanāśanam Bhg_03.041c [=MBh_06,025.041c]}*
________________________________________

yāṃcā philā kuruṭhā iṃdriyeṃ |
ethūni pravṛtti karmāteṃ viye |
ādhīṃ nirdaḷūni ghālīṃ tiyeṃ |
sarvathaiva ||Jn_3.268||
________________________________________
*{indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ Bhg_03.042a [=MBh_06,025.042a]
manasas tu parā buddhir yo buddheḥ paratas tu saḥ Bhg_03.042c [=MBh_06,025.042c]}*
________________________________________

maga manācī dhāṃva pāruṣela |
āṇi buddhīcī soḍavaṇa hoīla |
itukeni thārā moḍela |
yā pāpiyāṃcā ||Jn_3.269||
________________________________________
*{evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā Bhg_03.043a [=MBh_06,025.043a]
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam Bhg_03.043c [=MBh_06,025.043c]}*
________________________________________

he aṃtarīhūni jarī phiṭale |
tarī nibhrāṃta jāṇa nivaṭale |
jaiseṃ raśmīvīṇa uraleṃ |
mṛgajaḷa nāhīṃ ||Jn_3.270||

taise rāgadveṣa jarī nimāle |
tarī brahmīceṃ svarājya āleṃ |
maga to bhogī sukha āpuleṃ |
āpaṇaci ||Jn_3.271||

je guruśiṣyācī goṭhī |
padapiṃḍācī gāṃṭhī |
tetha sthira rāhoni nuṭhīṃ |
kavaṇe kāḷīṃ ||Jn_3.272||

aiseṃ sakaḷa siddhāṃcā rāvo |
devī lakṣmīyecā nāho |
rāyā aika devadevo |
bolatā jāhalā ||Jn_3.273||

ātāṃ punarapi to anaṃtu |
ādya ekī mātu |
sāṃgela tetha paṃḍusutu |
praśnu karīla ||Jn_3.274||

tayā bolācā hana pāḍu |
kā rasavṛttīcā nivāḍu |
yeṇeṃ śrotayāṃ hoīla suravāḍu |
śravaṇasukhācā ||Jn_3.275||

jñānadevo mhaṇe nivṛttīcā |
cāṃga uṭhāvā karūni unmeṣācā |
maga saṃvādu śrīharipārthācā |
bhogā bāpā ||Jn_3.276||

[iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde karmayogonāma tṛtiyo~dhyāyaḥ]
[oṃvyā:276 śloka:43]
[:aum tatsadbrhmārpaṇamastu:]


***********************************************************************


[śrīmadbhagavadgītā: caturthodhāyaḥ dnyāneśvarī:adhyāya cavathā]


āji śravaṇeṃdriyā pikaleṃ |
je yeṇe gītānidhāna dekhileṃ |
ātāṃ svapnaci heṃ tukaleṃ |
sācāsarise ||Jn_4.1||

ādhīṃci vivekācī goṭhī |
varī pratipādī kṛṣṇa jagajeṭhī |
āṇi bhaktarāju kirīṭī |
prisata ase ||Jn_4.2||
jaisā paṃcamālāpu sugaṃdhu |
kīṃ parimaḷu āṇi susvādu |
tai bhalā jāhalā vinodu |
kathecā iye ||Jn_4.3||

kaisī āgaḷika daivācī |
je gaṃgā voḷalī amṛtācī |
ho kāṃ japatapeṃ śrotayāṃcīṃ |
phaḷā ālī ||Jn_4.4||

ātāṃ iṃdriyajāta āghaveṃ |
tihīṃ śravaṇāceṃ ghara righāveṃ |
maga saṃvādasukha bhogāveṃ |
gītākhya heṃ ||Jn_4.5||

hā atiso atiprasaṃgeṃ |
sāṃḍūni kathāci te sāṃgeṃ |
je kṛṣṇārjunu doghe |
bolata hote ||Jn_4.6||

te veḷīṃ saṃjayo rāyāteṃ mhaṇe |
arjunu adhiṣṭhilā daivaguṇeṃ |
je atiprīti nārāyaṇeṃ |
bolijatu ase ||Jn_4.7||

jeṃ na saṃgeci pitayā vasudevāsī |
jeṃ na saṃgeci māte devakīsī |
jeṃ na saṃgeci baḷibhadrāsī |
teṃ guhya arjuneṃśīṃ bolata ||Jn_4.8||

devī lakṣmīyevaḍhī javaḷika |
tehī na dekhe yā premāceṃ sukha |
āji kṛṣṇapremāceṃ pika |
yāteṃci āthī ||Jn_4.9||

sanakādikāṃciyā āśā |
vāḍhīnalyā hotiyā kīra bahuvasā |
parī tyāhī yeṇeṃ māneṃ yaśā |
yetīcinā ||Jn_4.10||

yā jagadīśvarāceṃ prema |
etha disatase nirupama |
kaiseṃ pārtheṃ yeṇeṃ sarvottama |
puṇya keleṃ ||Jn_4.11||

ho kāṃ jayāciyā prītī |
amūrta hā ālā vyaktī |
maja ekavaṃkī yācī sthitī |
āvaḍatu ase ||Jn_4.12||

eravhīṃ hā yogiyāṃ nāḍaḷe |
vedārthāsī nākaḷe |
jetha dhyānācehī doḷe |
pāvatīnā ||Jn_4.13||

teṃ hā nijasvarūpa |
anādi niṣkaṃpa |
parī kavaṇeṃ māneṃ sakṛpa |
jāhalā āhe ||Jn_4.14||

hā trailokyapaṭācī ghadī |
ākārācī pailathadī |
kaisā yāciye āvadī |
āvaralā ase ||Jn_4.15||
________________________________________
*{śrībhagavān uvāca Bhg_04.001 [=MBh_06,026.001]
imaṃ vivasvate yogaṃ proktavān aham avyayam Bhg_04.001a [=MBh_06,026.001a]
vivasvān manave prāha manur ikṣvākave 'bravīt Bhg_04.001c [=MBh_06,026.001c]}*
________________________________________

maga deva mhaṇe agā panḍusutā |
hāci yogu āmhīṃ vivasvatā |
kathilā parī te vārtā |
bahuvāṃ divasāṃcī ||Jn_4.16||

maga teṇe vivasvateṃ ravī |
he yogasthiti āghavī |
nirūpilī baravī |
manūpratī ||Jn_4.17||

manūneṃ āpaṇa anuṣṭhilī |
maga ikṣvākuvā upadeśilī |
aisī paraṃparā vistārilī |
ādya he gā ||Jn_4.18||
________________________________________
*{evaṃ paraṃparāprāptam imaṃ rājarṣayo viduḥ Bhg_04.002a [=MBh_06,026.002a]
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa Bhg_04.002c [=MBh_06,026.002c]}*
________________________________________

maga āṇikahi ya yogāteṃ |
rājarṣi jāhale jāṇate |
pari tethoni ātāṃ sāṃprateṃ |
neṇije koṇī ||Jn_4.19||

je prāṇiyā kāmīṃ bharu |
dehācivarī ādaru |
mhaṇoni paḍilā visaru |
ātmabodhācā ||Jn_4.20||

avhāṃṭaliyā āsthābuddhi |
viṣaya sukhaci paramāvadhi |
jīvu taisā upādhi |
āvaḍe lokāṃ ||Jn_4.21||

eravhīṃ tarī khavaṇeyāṃcyā gāṃvī |
pāṭāuveṃ kāya karāvīṃ |
sāṃgeṃ jātyaṃdhā ravī |
kāya āthī ||Jn_4.22||

kāṃ bahirayāṃcyā āsthānīṃ |
kavaṇa gītāteṃ mānī |
kīṃ kolheyā cāṃdaṇīṃ |
āvaḍī upaje ||Jn_4.23||

paiṃ caṃdrodayā ārauteṃ |
jayāṃce ḍoḷe phuṭatī asate |
te kāuḷe kevīṃ caṃdrāteṃ |
voḷakhatī ||Jn_4.24||

taise vairāgyācī śiṃva na dekhatī |
je vivekācī bhāṣa neṇatī |
te mūrkha keṃvīṃ pāvatī |
maja īśvarāteṃ ||Jn_4.25||

kaisā neṇoṃ moho vāḍhīnalā |
teṇeṃ bahuteka kāḷu vyartha gelā |
mhaṇoni yogu hā lopalā |
lokīṃ iye ||Jn_4.26||_
________________________________________
*{sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ Bhg_04.003a [=MBh_06,026.003a]
bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam Bhg_04.003c [=MBh_06,026.003c]}*
________________________________________

toci hā āji ātāṃ |
tujapratī kuṃtīsutā |
sāṃgitalā āmhīṃ tattvatā |
bhrāṃti na karīṃ ||Jn_4.27||

heṃ jīvīṃceṃ nija guja |
parī kevīṃ rākhoṃ tuja |
je paḍhiyesī tūṃ maja |
mhaṇaūniyāṃ ||Jn_4.28||

tūṃ premācā putaḷā |
bhaktīcā jivhāḷā |
maitriyecī citkaḷā |
dhanurdharā ||Jn_4.29||

tūṃ anusaṃgācā ṭhāvo |
ātāṃ tuja kāya vaṃcūṃ jāvoṃ |
jarī saṃgrāmārūḍha āhoṃ |
jāhaloṃ āmhī ||Jn_4.30||

tarī nāveka heṃ sahāveṃ |
gājābajyahī na dharāveṃ |
parī tujheṃ ajñānatva harāveṃ |
lāge ādhīṃ ||Jn_4.31||
________________________________________
*{arjuna uvāca Bhg_04.004 [=MBh_06,026.004]
aparaṃ bhavato janma paraṃ janma vivasvataḥ Bhg_04.004a [=MBh_06,026.004a]
katham etad vijānīyāṃ tvam ādau proktavān iti Bhg_04.004c [=MBh_06,026.004c]}*
________________________________________

taṃva arjuna mhaṇe harī |
māya āpaleyācā sneho karī |
etha vismayo kāya avadhārīṃ |
kṛpānidhī ||Jn_4.32||

tūm saṃsāraśrāṃtāṃcī sāulī |
anāthā jīvāṃcī māulī |
āmuteṃ kīra prasavalī
tujhīca kṛpā ||Jn_4.33||

devā pāṃguḷa ekādeṃ vīje |
tarī janmauni jojāru sāhije |
heṃ boloṃ kāya tujheṃ |
tujaci pudhāṃ ||Jn_4.34||

ātāṃ pusena jeṃ mī kāṃhīṃ |
tetha nikeṃ citta deīṃ |
tevīṃci deveṃ kopāveṃ nā kāṃhīṃ |
bolā ekā ||Jn_4.35||

tarī māgīla je vārtā |
tuvāṃ sāṃgitalī hotī anaṃtā |
te nāveka maja cittā |
mānecinā ||Jn_4.36||

je to vivasvatu mhaṇaje kāyī |
aiseṃ heṃ vaḍilāṃ ṭhāuveṃ nāhīṃ |
tarī tuvāṃci kevīṃ pāhīṃ |
upadeśilā ||Jn_4.37||

to tarī āikaje bahutāṃ kāḷāṃcā |
āṇi tūṃ taṃva kṛṣṇa sāṃpecā |
mhaṇoni gā iye mātucā |
visaṃvādu ||Jn_4.38||

tevīṃci devā caritra tujheṃ |
āpaṇa kāṃhīṃ kāya jāṇije |
heṃ laṭikeṃ kevīṃ mhaṇijeṃ |
ekiheḷāṃ ||Jn_4.39||

parī heci mātu āghavī |
mī pariyeseṃ taiśī sāṃgāvī |
je tuvāṃci tayā ravī kevīṃ |
upadeśu kelā ||Jn_4.40||
________________________________________
*{śrībhagavān uvāca Bhg_04.005 [=MBh_06,026.005]
bahūni me vyatītāni janmāni tava cārjuna Bhg_04.005a [=MBh_06,026.005a]
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa Bhg_04.005c [=MBh_06,026.005c]}*
________________________________________

taṃva kṛṣṇa mhaṇe paṃḍusutā |
to vivasvatu jaiṃ hotā |
taiṃ āmhīṃ nasoṃ aisī cittā |
bhrāṃti jarā tuja ||Jn_4.41||

tarī tūṃ gā heṃ neṇasī |
paiṃ janmeṃ āmhāṃ tumhāṃsī |
bahuteṃ gelīṃ parī tiyeṃ na smarasī |
āpulīṃ tūṃ ||Jn_4.42||

mī jeṇem jeṇeṃ avasareṃ |
jeṃ jeṃ hoūni avatareṃ |
teṃ samastahī smareṃ |
dhanurdharā ||Jn_4.43||
________________________________________
*{ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san Bhg_04.006a [=MBh_06,026.006a]
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā Bhg_04.006c [=MBh_06,026.006c]}*
________________________________________

mhaṇoni āghaveṃ |
māgīla maja āṭhaveṃ |
mī ajuhī pari saṃbhaveṃ |
prakṛtiyogeṃ ||Jn_4.44||

mājheṃ avyayatva tarī na nase |
parī hoṇeṃ jāṇeṃ eka dise |
teṃ pratibiṃbe māyāvaśeṃ |
mājhāṃci ṭhāyīṃ ||Jn_4.45||

mājhī svataṃtratā tarī na moḍe |
parī karmādhīnu aisā āvaḍe |
teṃhī bhrāṃtibuddhi tarī ghaḍe |
erhavīṃ nāhīṃ ||Jn_4.46||

kīṃ ekaci dise dusareṃ |
teṃ darpaṇāceni ādhāreṃ |
eravhīṃ kāya vastuvicāreṃ |
dujeṃ āhe ||Jn_4.47||

taisā amūrtaci mī kirīṭī |
parī prakṛti jaiṃ adhiṣṭhīṃ |
taiṃ sākārapaṇeṃ naṭeṃ naṭīṃ |
kāryālāgīṃ ||Jn_4.48||
________________________________________
*{yadā yadā hi dharmasya glānir bhavati bhārata Bhg_04.007a [=MBh_06,026.007a]
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham Bhg_04.007c [=MBh_06,026.007c]}*
________________________________________

jeṃ dharmajāta āghaveṃ |
yugāyugīṃ myāṃ rakṣāveṃ |
aisā oghu hā svabhāveṃ |
ādya ase ||Jn_4.49||

mhaṇoni ajatva parateṃ ṭhevīṃ |
mī avyaktapaṇahī nāṭhavīṃ |
je veḷīṃ dharmāteṃ abhibhavī |
adharmu hā ||Jn_4.50||
________________________________________
*{paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām Bhg_04.008a [=MBh_06,026.008a]
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge Bhg_04.008c [=MBh_06,026.008c]}*
________________________________________

te veḷīṃ āpulyāceni kaivāreṃ |
mī sākāru houni avatareṃ |
maga ajñānāceṃ āṃdhāreṃ |
giḷūni ghālīṃ ||Jn_4.51||

adharmācī avadhī toḍīṃ |
doṣāṃcīṃ lihilīṃ phāḍiṃ |
sajjanāṃkaravīṃ gudhī |
sukhācī ubhavīṃ ||Jn_4.52||

daityāṃcīṃ kuḷeṃ nāśīṃ |
sādhūṃcā mānu giṃvaśīṃ |
dharmāsīṃ nītīśīṃ |
śeṃja bharīṃ ||Jn_4.53||

mī avivekācī kājaḷī |
pheḍūni vivekadīpa ujaḷīṃ |
taiṃ yogiyāṃ pāhe divāḷī |
niraṃtarā ||Jn_4.54||

svasukheṃ viśva koṃde |
dharmaci jagīṃ nāṃdeṃ |
bhaktāṃ nighatī doṃdeṃ |
sāttvikācīṃ ||Jn_4.55||

taiṃ pāpācā acaḷu phiṭe |
puṇyācī pahāṭa phute |
jaiṃ mūrti mājhī pragaṭe |
paṃḍukumarā ||Jn_4.56||

aiseyā kājālāgīṃ |
avatareṃ mī yugīṃ yugīṃ |
parī heṃci voḷakhe jo jagīṃ |
to vivekiyā ||Jn_4.57||
________________________________________
*{janma karma ca me divyam evaṃ yo vetti tattvataḥ Bhg_04.009a [=MBh_06,026.009a]
tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna Bhg_04.009c [=MBh_06,026.009c]}*
________________________________________

mājheṃ ajatveṃ janmaṇeṃ |
akriyatāci karma karaṇeṃ |
heṃ avikāra jo jāṇe |
to paramamukta ||Jn_4.58||

to cālilā saṃge na caḷe |
dehīṃcā dehā nākaḷe |
maga paṃcatvīṃ taṃva miḷe |
mājhāṃci rūpīṃ ||Jn_4.59||
________________________________________
*{vītarāgabhayakrodhā manmayā mām upāśritāḥ Bhg_04.010a [=MBh_06,026.010a]
bahavo jñānatapasā pūtā madbhāvam āgatāḥ Bhg_04.010c [=MBh_06,026.010c]}*
________________________________________

erhavīṃ parāpara na śocitī |
je kāmanāśūnya hotī |
vāṭā keṃveḷīṃ na vacatī |
krodhāciyā ||Jn_4.60||

je sadā miyāci āthile |
mājhiyā sevā jiyāle |
kāṃ ātmabodheṃ toṣāle |
vītarāga je ||Jn_4.61||

je tapotejaciyā rāśī |
kāṃ ekāyatana jñānāsī |
je pavitratā tīrthāṃsī |
tīrtharūpa ||Jn_4.62||

te madbhāvā sahajeṃ āle |
mī teci te hoūni ṭhele |
je maja tayāṃ urale |
padara nāhīṃ ||Jn_4.63||

sāṃge pitaḷeci gaṃdhikāḷika |
jaiṃ phiṭalī hoya niḥśekha |
taiṃ suvarṇa kāī āṇika |
joḍūṃ jāīje ||Jn_4.64||

taise yamaniyamīṃ kaḍasale |
je tapojñānīṃ cokhāḷale |
mī teci te jāhale |
etha saṃśayo kāyasā ||Jn_4.65||
________________________________________
*{ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham Bhg_04.011a [=MBh_06,026.011a]
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Bhg_04.011c [=MBh_06,026.011c]}*
________________________________________

erhavīṃ tarī pāhīṃ |
je jaise mājhya ṭhāyīṃ |
bhajatī tayāṃ mīhī |
taisāci bhajeṃ ||Jn_4.66||

dekheṃ manuṣyajāta sakaḷa |
heṃ svbhāvatā bhajanaśīḷa |
jāhaleṃ ase kevaḷa |
mājhāṃ ṭhāyīṃ ||Jn_4.67||
________________________________________
*{kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ Bhg_04.012a [=MBh_06,026.012a]
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā Bhg_04.012c [=MBh_06,026.012c]}*
________________________________________

parī jñāneṃvīṇa nāśile |
je buddhibhedāsī āle |
teṇeṃci yā kalpileṃ |
anekatva ||Jn_4.68||

mhaṇaūni abhedīṃ bhedu dekhatī |
yayā anāmyā nāmeṃ ṭhevitī |
devī devo mhaṇatī |
acarcāteṃ ||Jn_4.69||

jeṃ sarvatra sadā sama |
tetha vibhāga adhamottama |
mativaśeṃ saṃbhrama |
vivaṃcitī ||Jn_4.70||

maga nānāhetuprakāreṃ |
yathociteṃ upacāreṃ |
mānilīṃ devatāṃtareṃ |
upāsitī ||Jn_4.71||

tetha jeṃ jeṃ apekṣita |
teṃ taiseṃci pāvatī samasta |
parī teṃ karmaphaḷa niścita |
voḷakha tūṃ ||Jn_4.72||
vāṃcūni deteṃ gheteṃ āṇika |
nibhrāṃta nāhīṃ samyaka |
etha karmaci phaḷasūcaka |
manuṣyalokīṃ ||Jn_4.73||

jaiseṃ kṣetrīṃ jeṃ perije |
teṃvācūni āna na nipaje |
kāṃ pāhije teṃci dekhije |
darpaṇādhāreṃ ||Jn_4.74||

nātarī kaḍeyātaḷavaṭīṃ |
jaisā āpulāci bolu kirīṭī |
pḍisādu hoūni uṭḥī |
nimittayogeṃ ||Jn_4.75||

taisā samastāṃ yāṃ bhajanāṃ |
mī sākṣibhūtu paiṃ arjunā |
etha pratiphaḷe bhāvanā |
āpulālī ||Jn_4.76||
________________________________________
*{cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ Bhg_04.013a [=MBh_06,026.013a]
tasya kartāram api māṃ viddhy akartāram avyayam Bhg_04.013c [=MBh_06,026.013c]}*
________________________________________

ātāṃ yāciparī jāṇa |
cārhī āhetī he varṇa |
sṛjile myāṃ guṇa |
karmabhāge ||Jn_4.77||

heṃ majacistava jāhaleṃ |
parī myāṃ nāhīṃ keleṃ |
aiseṃ jeṇEṃ jāṇitaleṃ |
to suṭalā gā ||Jn_4.78||
________________________________________
*{na māṃ karmāṇi limpanti na me karmaphale spṛhā Bhg_04.014a [=MBh_06,026.014a]
iti māṃ yo 'bhijānāti karmabhir na sa badhyate Bhg_04.014c [=MBh_06,026.014c]}*
________________________________________

je prkṛtīceni ādhāreṃ |
guṇāceni vyabhicāreṃ |
karmeṃ tadanusāreṃ |
vivaṃcilīṃ ||Jn_4.79||

etha ekaci he dhanuṣyapāṇī |
parī jāhale gā cahūṃ varṇīṃ |
aisī guṇakarmī kaḍasaṇī |
kelī sahajeṃ ||Jn_4.80||

mhaṇoni āikeṃ pārthā |
he varṇabhedasaṃsthā |
mī kartā navhe sarvathā |
yācilāgīṃ ||Jn_4.81||
________________________________________
*{evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ Bhg_04.015a [=MBh_06,026.015a]
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam Bhg_04.015c [=MBh_06,026.015c]}*
________________________________________

māgīla mumukṣu je hote |
tihīṃ aiśiyāci jāṇoni māteṃ |
karmeṃ kelīṃ samasteṃ |
dhanurdharā ||Jn_4.82||

pari teṃ bījeṃ jaisīṃ dagdhalīṃ |
nugavatīci perilīṃ |
taiśīṃ karmeṃci pari tayāṃ jāhalīṃ |
mokṣahetu ||Jn_4.83||

etha āṇikahī eka arjunā |
he karmākarma vivaṃcanā |
āpuliye cāḍe sajñānā |
yogya nohe ||Jn_4.84||
________________________________________
*{kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ Bhg_04.016a [=MBh_06,026.016a]
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt Bhg_04.016c [=MBh_06,026.016c]}*
________________________________________

karma mhaṇije teṃ kavaṇa |
athavā akarmā kāya lakṣaṇa |
aiseṃ vicāritāṃ vicakṣaṇa |
guṃphoni ṭhele ||Jn_4.85||

jaiseṃ kāṃ kuḍeṃ nāṇeṃ |
kharyāceni sārakhepaṇeṃ |
ḍoḷyāceṃhi dekhaṇeṃ |
saṃśayīṃ ghālī ||Jn_4.86||

taiseṃ naiṣkarmyateceni bhrameṃ |
giṃvasijata āhātī karmeṃ |
je dujī sṛṣṭi manodharmeṃ |
karūṃ sakatī ||Jn_4.87||

vāṃcūni mūrkhācī goṭhī kāyasī |
etha mohale gā krāṃtadarśī |
mhaṇoni ātāṃ teci pariyesīṃ |
sāṃgena tuja ||Jn_4.88||
________________________________________
*{karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ Bhg_04.017a [=MBh_06,026.017a]
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ Bhg_04.017c [=MBh_06,026.017c]}*
________________________________________

tarī karma mhaṇaje svabhāveṃ |
jeṇeṃ viśvākāru saṃbhave |
teṃ samyaka ādhīṃ jāṇāveṃ |
lāge etha ||Jn_4.89||

maga varṇāśramāsi ucita |
je viśeṣā karma vihita |
teṃhī voḷakhāveṃ niścita |
upayogeṃsīṃ ||Jn_4.90||

pāṭhīṃ jeṃ niṣiddha mhaṇipe |
teṃhī bujhāveṃ svarūpeṃ |
yetuleṃni yetha kāṃhīṃ na guṃphe |
āpaiseṃci ||Jn_4.91||

erhavīṃ jaga heṃ karmādhīna |
aisī yācī vyāptī gahana |
parī teṃ aso āikeṃ cinha |
prāptāceṃ gā ||Jn_4.92||
________________________________________
*{karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ Bhg_04.018a [=MBh_06,026.018a]
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt Bhg_04.018c [=MBh_06,026.018c]}*
________________________________________

jo sakaḷakarmīṃ vartatāṃ |
dekhe āpulī naiṣkarmyatā |
karmasaṃgeṃ nirāśatā |
phaḷāciyā ||Jn_4.93||

āṇi kartavyatelāgīṃ |
jayā dusareṃ nāhīṃ jagīṃ |
aisiyā naiṣkarmyatā tarī cāṃgī |
bodhalā ase ||Jn_4.94||

parī kriyākalāpu āghavā |
ācaratu dise baravā |
tarī to ihīṃ cinhīṃ jāṇāvā |
jñāniyā gā ||Jn_4.95||

jaisā kāṃ jaḷāpāśīṃ ubhā ṭhāke |
to jarī āpaṇapeṃ jaḷāmājiṃ dekhe |
tari to nibhrāṃta voḷakhe |
mhaṇe mī vegaḷā āheṃ ||Jn_4.96||

athavā nāve hana jo rige |
to thaḍiyece rukha jātāṃ dekhe vegeṃ |
teci sācokāreṃ joṃ pāhoṃ lāge |
taṃva rukha mhaṇe acaḷa ||Jn_4.97||

taiseṃ sarva karmīṃ asaṇeṃ |
teṃ phudeṃ mānūni vāyāṇeṃ |
maga āpaṇapeṃ jo jāṇe |
naiṣkarmyu aisā ||Jn_4.98||

āṇi udoastāceni pramāṇeṃ |
jaiseṃ na calatāṃ sūryāceṃ cālaṇeṃ |
taiseṃ naiṣkarmyatva jāṇe |
karṃīṃci asatāṃ ||Jn_4.99||

to manuṣyāsārikhā tarī āvaḍe |
parī manuṣyatva tayā na ghaḍe |
jaiseṃ jaḷīṃ jaḷāmājīṃ na buḍe |
bhānubiṃba ||Jn_4.100||

teṇem na pāhatāṃ viśva dekhileṃ |
na karitāṃ sarva keleṃ |
na bhogitāṃ bhogileṃ |
bhogyajāta ||Jn_4.101||

ekeci ṭhāyīṃ baisalā |
pari sarvatra toci gelā |
heṃ aso viśva jāhalā |
āṃgeṃci to ||Jn_4.102||
________________________________________
*{yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ Bhg_04.019a [=MBh_06,026.019a]
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ Bhg_04.019c [=MBh_06,026.019c]}*
________________________________________

jayā puruṣācyā ṭhāyīṃ |
karmācā tarī khedu nāhīṃ |
parī phaḷāpekṣā kahīṃ |
saṃcarenā ||Jn_4.103||

āṇi heṃ karma mī karīna |
athavā ādarileṃ siddhī neīna |
yeṇeṃ saṃkalpeṃhī jayāceṃ mana |
viṭāḷenā ||Jn_4.104||

jñānāgnīceni mukheṃ |
jeṇeṃ jāḷilīṃ karmeṃ aśekheṃ |
to brahmaci manuṣyavekheṃ
voḷakha tūṃ ||Jn_4.105||
________________________________________
*{tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ Bhg_04.020a [=MBh_06,026.020a]
karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ Bhg_04.020c [=MBh_06,026.020c]}*
________________________________________

jo śarīrīṃ udāsu |
phaḷabhogīṃ nirāsu |
nityatā ulhāsu |
hoūni ase ||Jn_4.106||

saṃtoṣācāṃ gābhārāṃ |
ātmabodhāciyā vogarā |
pure na mhaṇeci dhanurdharā |
ārogitāṃ ||Jn_4.107||
________________________________________
*{nirāśīr yatacittātmā tyaktasarvaparigrahaḥ Bhg_04.021a [=MBh_06,026.021a]
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam Bhg_04.021c [=MBh_06,026.021c]}*
________________________________________

kaisī ādhikādhika āvaḍī |
gheta mahāsukhācī goḍī |
sāṃḍoniyāṃ āśā kuroṃḍī |
ahaṃbhāveṃsīṃ ||Jn_4.108||

mhaṇoni avasareṃ jeṃ jeṃ pāve |
kīṃ teṇeṃci to sukhāve |
jayā āpuleṃ āṇi parāveṃ |
donhīṃ nāhīṃ ||Jn_4.109||

to diṭhī jeṃ pāhe |
teṃ āpaṇaci hoūni jāye |
āike teṃ āhe |
toci jāhālā ||Jn_4.110||

caraṇīṃ hana cāle |
mukheṃ jeṃ jeṃ bole |
aiseṃ ceṣṭājāta tetuleṃ |
āpaṇaci jo ||Jn_4.111||

heṃ aso viśva pāhīṃ |
jayāsi āpaṇapeṃvāṃcūni nāhīṃ |
ātāṃ kavaṇa teṃ karma kāyī |
bādhī tayāteṃ ||Jn_4.112||
________________________________________
*{yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ Bhg_04.022a [=MBh_06,026.022a]
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate Bhg_04.022c [=MBh_06,026.022c]}*
________________________________________

hā matsaru jetha upaje |
tetuleṃ nureci jayā dujeṃ |
to nirmatsaru kāi mhaṇije |
bolavarī ||Jn_4.113||

mhaṇoni sarvāṃparī muktu |
to sakarmuci karmarahitu |
saguṇa pari guṇātītu |
etha bhrāṃti nāhīṃ ||Jn_4.114||
________________________________________
*{gatasaṅgasya muktasya jñānāvasthitacetasaḥ Bhg_04.023a [=MBh_06,026.023a]
yajñāyācarataḥ karma samagraṃ pravilīyate Bhg_04.023c [=MBh_06,026.023c]}*
________________________________________

to dehasaṃgeṃ tarī ase |
parī caitanyāsārikhā dise |
pāhatāṃ parabrahmāceni kaseṃ |
cokhāḷu bhalā ||Jn_4.115||

aisāhī parī kautukeṃ |
jarī karmeṃ karī yajñādikeṃ |
tarī tiyeṃ layā jātī aśekheṃ |
tayācāṃci ṭḥāyīṃ ||Jn_4.116||

akāḷīṃcīṃ abhreṃ jaiśīṃ |
urmīvīṇa ākāśīṃ |
hārapatī āpaiśīṃ |
udayalīṃ sāṃtīṃ ||Jn_4.117||

taiśīṃ vidhividhāna vihiteṃ |
jarī ācare to samasteṃ |
tarī tiyeṃ aikyabhāveṃ aikyāteṃ |
pavatīci gā ||Jn_4.118||
________________________________________
*{brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam Bhg_04.024a [=MBh_06,026.024a]
brahmaiva tena gantavyaṃ brahmakarmasamādhinā Bhg_04.024c [=MBh_06,026.024c]}*
________________________________________

jeṃ heṃ havana mī hotā |
kāṃ iyeṃ yajñīṃ hā bhoktā |
aisiyā buddhīsi nāhīṃ bhaṃgatā |
mhaṇaūniyāṃ ||Jn_4.119||

je iṣṭayajña yajāve |
teṃ havirmaṃtrādi āghaveṃ |
to dekhatase avināśabhāveṃ |
ātmabuddhi ||Jn_4.120||

mhaṇaūni brahma teṃci karma |
aiseṃ bodhā āleṃ jayā sama |
tayā kartavya teṃ naiṣkarmya |
dhanurdharā ||Jn_4.121||

ātāṃ avivekakumāratvā mukale |
jayāṃ viraktīceṃ pāṇigrahaṇa jāhaleṃ |
maga upāsana jihīṃ āṇileṃ |
yogāgnīceṃ ||Jn_4.122||
________________________________________
*{daivam evāpare yajñaṃ yoginaḥ paryupāsate Bhg_04.025a [=MBh_06,026.025a]
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati Bhg_04.025c [=MBh_06,026.025c]}*
________________________________________

je yajanaśīla aharniśī |
jihī avidyā havilī manesīṃ |
guruvākyahutāśīṃ |
havana keleṃ ||Jn_4.123||

tihīṃ yogāgnikīṃ yajije |
to daivayajñu mhaṇije |
jeṇeṃ ātmasukha kāmije |
paṃḍukumarā ||Jn_4.124||

daivāstava dehāceṃ pāḷaṇa |
aisā niścayo paripūrṇa |
jo ciṃtīnā dehabharaṇa |
to mahāyogī jāṇa daivayogeṃ ||Jn_4.125||

ātāṃ avadhārīṃ sāṃgena āṇika |
je brahmāgnī sāgnika |
tayāṃteṃ yajñeṃci yajñu dekha |
upāsije ||Jn_4.126||
________________________________________
*{śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati Bhg_04.026a [=MBh_06,026.026a]
śabdādīn viṣayān anya indriyāgniṣu juhvati Bhg_04.026c [=MBh_06,026.026c]}*
________________________________________

eka saṃyamāgnīhotrī |
te yuktitrayācyā maṃtrīṃ |
yajana karitī pavitrīṃ |
iṃdriyadravyīṃ ||Jn_4.127||

ekāṃ vairāgyaravi vivaḷe |
taṃva saṃyatī vihāra kele |
tetha apāvṛta jāhaleṃ |
iṃdriyānaḷa ||Jn_4.128||

tihīṃ viraktīcī jvāḷā ghetalī |
taṃva vikārāṃcīṃ iṃdhaneṃ paḷipalīṃ |
tetha āśādhūmeṃ sāṃḍiḷī |
pāṃcahī kuṃḍeṃ ||Jn_4.129||

maga vākyavidhīciyā niravaḍī |
viṣayaāhutī udaṃḍī |
havana keleṃ kuṃḍīṃ |
iṃdriyāgnīcyā ||Jn_4.130||
________________________________________
*{sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare Bhg_04.027a [=MBh_06,026.027a]
ātmasaṃyamayogāgnau juhvati jñānadīpite Bhg_04.027c [=MBh_06,026.027c]}*
________________________________________

ekīṃ yayāparī pārthā |
doṣu kṣāḷile sarvathā |
āṇikīṃ hṛdayāraṇīṃ maṃthā |
viveku kelā ||Jn_4.131||

to upaśameṃ nihaṭilā |
dhairyeṃ varī dāṭalā |
guruvākyeṃ kāḍhilā |
baḷakaṭapaṇeṃ ||Jn_4.132||

aiseṃ samaraseṃ maṃthana keleṃ |
tetha jhaḍakarī kājā āleṃ |
je ujjīvana jahāleṃ
jñānāgnīceṃ ||Jn_4.133||

pahilā ṛddhisiddhīcā saṃbhramu |
to nivartoni gelā dhūmu |
maga pragaṭalā sūkṣmu |
visphuliṃgu ||Jn_4.134||

tayā manāceṃ mokaḷeṃ |
teṃci peṭavaṇa ghātaleṃ |
jeṃ yamadamīṃ haḷuvāraleṃ |
āiteṃ hoteṃ ||Jn_4.135||

teṇeṃ sādukapaṇeṃ jvāḷā samṛddhā |
maga vāsanāṃtarāciyā samidhā |
sneheṃsi nānāvidhā |
jāḷiliyā ||Jn_4.136||

tethā sohaṃmaṃtreṃ dīkṣitīṃ |
iṃdriyakarmāṃciyā āhutī |
tiye jñānānaḷīṃ pradīptīṃ |
didhaliyā ||Jn_4.137||

pāṭhīṃ prāṇakriyeceni sruveniśīṃ |
pūrṇāhutī paḍalī hutāśīṃ |
tetha avabhrutha samarasīṃ |
sahajeṃ jāhaleṃ ||Jn_4.138||

maga ātmabodhīṃceṃ sukha |
jeṃ saṃyamāgnīceṃ hutaśeṣa |
toci puroḍāśu dekha |
ghetalā tihīṃ ||Jn_4.139||

eka aiśiyā ihīṃ yajanīṃ
mukta te jāhale tribhuvanīṃ |
yā yajñakriyā tarī ānānī |
pari prāpya teṃ eka ||Jn_4.140||
-----------------------------------------------------------------------________________________________________
*{dravyayajñās tapoyajñā yogayajñās tathāpare Bhg_04.028a [=MBh_06,026.028a]
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ Bhg_04.028c [=MBh_06,026.028c]}*
________________________________________

eka dravyayajñu mhaṇipatī |
eka tapasāmagriyā nipajatī |
eka yogayāguhī āhātī |
je sāṃgitale ||Jn_4.141||

ekīṃ śabdīṃ śabdu yajije |
to vāgyajñu mhaṇije |
jñāneṃ jñeya gamije |
to jñānayajñu ||Jn_4.142||

heṃ arjunā sakaḷa kuvāḍeṃ |
je anuṣṭhitāṃ atisāṃkaḍe |
parī jiteṃdriyāsīci ghaḍe |
yogyatāvaśeṃ ||Jn_4.143||

te pravīṇa tetha bhale |
āṇi yogasamṛddhī āthile |
mhaṇoni āpaṇapāṃ tihīṃ keleṃ |
ātmahavana ||Jn_4.144||
________________________________________
*{apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare Bhg_04.029a [=MBh_06,026.029a]
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ Bhg_04.029c [=MBh_06,026.029c]}*
________________________________________

maga apānāgnīce mukhīṃ |
prāṇadravyeṃ dekhīṃ |
havana keleṃ ekīṃ |
abhyāsayogeṃ ||Jn_4.145||

eka apānu prānīṃ arpitī |
eka dohīṃteṃhī niruṃdhitī |
te prāṇāyāmī mhaṇipatī |
paṃḍukumarā ||Jn_4.146||
________________________________________
*{apare niyatāhārāḥ prāṇān prāṇeṣu juhvati Bhg_04.030a [=MBh_06,026.030a]
sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ Bhg_04.030c [=MBh_06,026.030c]}*
________________________________________

eka vajrayogakrameṃ |
sarvāhārasaṃyameṃ |
prāṇīṃ prāṇu saṃbhrameṃ |
havana karitī ||Jn_4.147||

aiseṃ mokṣakāma sakaḷa |
samasta he yajanaśīḷa |
jihīṃ yajñadvārā manomaḷa |
kṣāḷaṇa kele ||Jn_4.148||

jayā avidyājāta jāḷitāṃ |
jeṃ uraleṃ nijasvabhāvatā |
jetha agni āṇi hotā |
urecinā ||Jn_4.149||

jetha yajitayācā kāmu pure |
yajñīṃceṃ vidhāna sare |
māguteṃ jethūni vosare |
kriyājāta ||Jn_4.150||

vicāra jetha na rige |
hetu jetha na nige |
je dvaitadoṣasaṃgeṃ |
siṃpecinā ||Jn_4.151||
________________________________________
*{yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam Bhg_04.031a [=MBh_06,026.031a]
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama Bhg_04.031c [=MBh_06,026.031c]}*
________________________________________

aiseṃ anādisiddha cokhaṭa |
jeṃ jñāna yajñāvaśiṣṭa |
teṃ sevitī brahmaniṣṭha |
brahmāhaṃmaṃtreṃ ||Jn_4.152||

aise śeṣāmṛteṃ dhāle |
kīṃ amartyabhāvā āle |
mhaṇoni brahma te jahāle |
anāyāseṃ ||Jn_4.153||

yerāṃ virakti māḷa na ghālīci |
jayāṃ saṃyamāgnīcī sevā na ghaḍeci |
je yoguyāgu na karitīci |
janmale sāṃte ||Jn_4.154||

jayām aihika dhaḍa nāhīṃ |
tayāṃce paratra pusasī kāī |
mhaṇoni sāṃgoṃ kāṃ vāṃī |
paṃdukumarā ||Jn_4.155||
________________________________________
*{evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe Bhg_04.032a [=MBh_06,026.032a]
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase Bhg_04.032c [=MBh_06,026.032c]}*
________________________________________

aiseṃ bahutīṃ parī anega |
je sāṃgitale tuja kāṃ yāga |
te vistārūni vedeṃci cāṃga |
mhaṇitale āhātī ||Jn_4.156||

pari teṇeṃ vistāreṃ kāya karāveṃ |
heṃci karmasiddha jāṇāveṃ |
yetuleni karmabaṃdhu svabhāveṃ |
pāvela nā ||Jn_4.157||
________________________________________
*{śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa Bhg_04.033a [=MBh_06,026.033a]
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate Bhg_04.033c [=MBh_06,026.033c]}*
________________________________________

arjuna vedu jayāṃce mūḷa |
je kriyāviśeṣe sthūḷa |
jayām navhāḷiyeceṃ phaḷa |
svargasukha ||Jn_4.158||

te dravyādiyāgu kīra hotī |
parī jñānayajñācī sarī na pavatī |
jaiśī tārātejasaṃpattī |
dinakarāpāśīṃ ||Jn_4.159||

dekheṃ paramātmasukhanidhāna |
sādhāvayā yogījana |
jeṃ na visaṃbitī aṃjana |
unmeṣanetrīṃ ||Jn_4.160||

jeṃ dhāṃvatayā karmācī lāṇī |
naiṣkarmyabodhācī khāṇī |
jeṃ bhukeliyā dhaṇī |
sādhanācī ||Jn_4.161||

jetha pravṛtti pāṃguḷa jāhalī |
tarkācī diṭhī gelī |
jeṇeṃ iṃdriyeṃ visaralīṃ |
viṣayasaṃgu ||Jn_4.162||

manāceṃ manapaṇa geleṃ |
jetha bolāceṃ bolapaṇā ṭheleṃ |
jayāmāji sāṃpaḍaleṃ |
jñeya dise ||Jn_4.163||

jetha vairāgyācā pāṃgu phiṭe |
vivekācāhī sosu tuṭe |
jetha na pāhatāṃ sahaja bheṭe |
āpaṇapeṃ ||Jn_4.164||

----------------------------------------
*{tad viddhi praṇipātena paripraśnena sevayā Bhg_04.034a [=MBh_06,026.034a]
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ Bhg_04.034c [=MBh_06,026.034c]}*
________________________________________


teṃ jñāna paiṃ gā baraveṃ |
jarī manīṃ āthi āṇāveṃ |
tarī saṃtāṃ yāṃ bhajāveṃ |
sarvasveṃśīṃ ||Jn_4.165||

je jñānācā kuruṭhā |
tetha sevā hā dāravaṃṭā |
to svādhīna karī subhaṭā |
voḷagonī ||Jn_4.166||

tarī tanumanujīveṃ |
caraṇāsīṃ lāgāveṃ |
āṇi agarvatā karāveṃ
dāsya sakaḷa ||Jn_4.167||

maga apekṣita jeṃ āpuleṃ teṃhī sāṃgatī pusileṃ |
jeṇeṃ aṃtaḥkaraṇa bodhaleṃ |
saṃkalpā naye ||Jn_4.168||
________________________________________
*{yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava Bhg_04.035a [=MBh_06,026.035a]
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi Bhg_04.035c [=MBh_06,026.035c]}*
________________________________________

jayāceni vākya ujivaḍeṃ |
jāhaleṃ citta nidhaḍeṃ |
brahmāceni pāḍeṃ |
niḥśaṃku hoya ||Jn_4.169||

te veḷīṃ āpaṇapeyā sahiteṃ |
iyeṃ aśeṣeṃhī bhūte |
mājhyā svarupīṃ akhaṃḍiteṃ |
dekhasī tūṃ ||Jn_4.170||

aiseṃ jñānaprakāśeṃ pāhela |
taiṃ mohāṃdhakāru jāīla |
jaiṃ gurukṛpā hoīla |
pārthā gā ||Jn_4.171||
________________________________________
*{api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ Bhg_04.036a [=MBh_06,026.036a]
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi Bhg_04.036c [=MBh_06,026.036c]}*
________________________________________

jarī kalmaṣāṃcā āgaru |
tūṃ bhrāṃtīcā sāgaru |
vyāmohācā ḍoṃgaru |
hounī asasī ||Jn_4.172||

tarhī jñānaśakticeni pādeṃ |
heṃ āghaveṃci gā thokaḍeṃ |
aiseṃ sāmarthya ase cokhaḍeṃ |
jñānīṃ iye ||Jn_4.173||

dekheṃ viśvabhrmāaisā |
jo amūrtācā kavaḍasā |
to jayāciyā prakāśā |
purecinā ||Jn_4.174||

tayā kāyase he manomaḷa |
heṃ bolatāṃci ati kiḍāḷa |
nāhīṃ yeṇEṃ pāḍeṃ ḍhisāḷa |
dujeṃ jagīṃ ||Jn_4.175||
________________________________________
*{yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna Bhg_04.037a [=MBh_06,026.037a]
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā Bhg_04.037c [=MBh_06,026.037c]}*
________________________________________

sāṃgeṃ bhuvanatrayācī kājaḷī |
je gaganāmāji udhavalī |
tiye praḷayīṃce vāhaṭuḷī |
kāya abhra pure ||Jn_4.176||

kīm pavanāceni kopeṃ |
pāṇiyeṃci jo paḷipe |
to praḷayānaḷu daḍape |
tṛṇeṃ kāṣṭeṃ kāi ||Jn_4.177||
________________________________________
*{na hi jñānena sadṛśaṃ pavitram iha vidyate Bhg_04.038a [=MBh_06,026.038a]
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati Bhg_04.038c [=MBh_06,026.038c]}*
________________________________________

mhaṇoni aso heṃ na ghaḍe |
teṃ vicāritāṃci asaṃgaḍe |
puḍhatī jñānāceni pāḍeṃ |
pavitra na dise ||Jn_4.178||

etha jñāna heṃ uttama hoye |
āṇikahī eka taiseṃ keṃ āhe |
jaiseṃ caitanya kāṃ nohe |
dusareṃ gā ||Jn_4.179||

yā mahātejāceni kaseṃ |
jarī cokhāḷu pratibiṃba dise |
kāṃ giṃvasileṃ giṃvase |
ākāśa heṃ ||Jn_4.180||

nātarī pṛthvīceni pāḍeṃ |
kāṃṭāḷeṃ jarī joḍe |
tarī upamā jñānīṃ ghaḍe |
paṃdukumarā ||Jn_4.181||

mhaṇūni bahutīṃ parīṃ pāhatāṃ |
puḍhatapuḍhatī nirdhāritā |
he jñānācī pavitratā |
jñānīṃci āthi ||Jn_4.182||

jaisī amṛtācī cavī nivaḍije |
tarī amṛtācisārikhī mhaṇije |
taiseṃ jñāna heṃ upamije |
jñāneṃsīṃci ||Jn_4.183||

ātāṃ yāvari jeṃ bolaṇeṃ |
teṃ vāyāṃci veḷu pheḍaṇeṃ |
taṃva sācaci jī heṃ pārthu mhaṇe |
jeṃ bolata asāṃ ||Jn_4.184||

pari teṃci jñāna kevīṃ jāṇāveṃ |
aiseṃ arjuneṃ jaṃva pusāveṃ |
taṃva teṃ manogata deveṃ |
jāṇitaleṃ ||Jn_4.185||

maga mhaṇatase kirīṭī |
ātāṃ citta deyīṃ iye goṭḥī |
sāṃgena jñānāciye bheṭī |
upāya tuja ||Jn_4.186||
________________________________________
*{śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ Bhg_04.039a [=MBh_06,026.039a]
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati Bhg_04.039c [=MBh_06,026.039c]}*
________________________________________

tarī ātmasukhāciyā goḍiyā |
viṭe jo kāṃ sakaḷa viṣayāṃ |
jayācyā ṭhāyīṃ iṃdriyāṃ |
mānu nāhīṃ ||Jn_4.187||

jo manāsī cāḍa na sāṃge |
jo prkṛticeṃ keleṃ neghe |
jo śraddheceni saṃbhogeṃ |
sukhiyā jāhalā ||Jn_4.188||

tayāteṃci giṃvasita |
heṃ jñāna pāve niścita |
jayāmāji acuṃbita |
śāṃti ase ||Jn_4.189||

teṃ jñāna hṛdayīṃ pratiṣṭhe |
āṇi śāṃtīcā aṃkura phuṭe |
maga vistāra bahu prakaṭe |
ātmabodhācā ||Jn_4.190||

maga jeutī vāsa pāhije |
teutī śāṃtīci dekhije |
tetha apārā pāru neṇije |
nirdhāritāṃ ||Jn_4.191||

aisā hā uttarottaru |
jñānabījācā vistāru |
sāṃgatāṃ ase apāru |
pari aso ātāṃ ||Jn_4.192||
________________________________________
*{ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati Bhg_04.040a [=MBh_06,026.040a]
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ Bhg_04.040c [=MBh_06,026.040c]}*
________________________________________

aikeṃ jayā prāṇiyācyā ṭhāyīṃ |
iyā jñānācī āvaḍī nāhīṃ |
tayāceṃ jiyāleṃ mhaṇoṃ kāī |
varī maraṇa cāṃga ||Jn_4.193||

śūnya jaiseṃ gṛha |
kāṃ caitanyeṃvīṇa deha |
taiseṃ jīvita teṃ saṃmoha |
jñānahīnā ||Jn_4.194||

athavā jñāna kīra āpu nohe |
pari te cāḍa ekī jarī vāhe |
tarī tetha jivhāḷā kāṃhīṃ āhe |
prāptīcā paiṃ ||Jn_4.195||

vāṃcūni jñānācī goṭhī kāyasī |
pari te āsthāhī na dharī mānasīṃ |
tarī to saṃśayarūpa hutāśīṃ |
paḍilā jāṇa ||Jn_4.196||

je amṛtahī pari nāvaḍe |
aiseṃ sāviyāci ārocaku jaiṃ paḍe |
taiṃ maraṇa āleṃ ase phuḍeṃ |
jāṇoṃ ye kīṃ ||Jn_4.197||

taisā viṣayasukhe raṃje |
jo jñāneṃsīṃci māje |
to saṃśayeṃ aṃgikārije |
etha bhrāṃti nāhīṃ ||Jn_4.198||

maga saṃśayī jarī paḍalā |
tarī nibhrāṃta jāṇeṃ nāsalā |
to aihikaparatrā mukalā |
sukhāsi gā ||Jn_4.199||

jayā kāḷajvaru āṃgīṃ bāṇe |
to śītoṣṇeṃ jaiśīṃ neṇe |
āgī āṇi cāṃdiṇe |
sariseṃci mānī ||Jn_4.200||

taiseṃ sāca āṇi laṭikeṃ |
viruddha āṇi nikeṃ |
saṃśayī to noḷakhe |
hitāhita ||Jn_4.201||

hā rātridivasu pāhīṃ |
jaisā jātyaṃdhā ṭhāuvā nāhīṃ |
taiseṃ saṃśayīṃ asatāṃ kāṃhīṃ |
manā naye ||Jn_4.202||

mhaṇaūni saṃśayāhūni thora |
āṇika nāhīṃ pāpa ghora |
ha vināśācī vāgura |
prāṇiyāsī ||Jn_4.203||

yeṇeṃ kāraṇeṃ tuvāṃ tyajāvā |
ādhīṃ hāci eku jiṇāvā |
jo jñānāciyā abhāvā- |
māji ase ||Jn_4.204||

jaiṃ ajñānāceṃ gaḍada paḍe |
taiṃ hā bahuvasa manīṃ vāḍhe |
mhaṇoni sarvathā māgu moḍe |
viśvāsācā ||Jn_4.205||

hṛdayīṃ hāci na samāye |
bddhīteṃ giṃvasūni ṭhāye |
tetha saṃśayātmaka hoye |
lokatraya ||Jn_4.206||
________________________________________
*{yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam Bhg_04.041a [=MBh_06,026.041a]
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya Bhg_04.041c [=MBh_06,026.041c]}*
________________________________________

aisā jarī thorāve |
tarī upāyeṃ ekeṃ āṃgave |
jarī hātīṃ hoya baraveṃ |
jñānakhaḍga ||Jn_4.207||

tarī teṇeṃ jñānaśastreṃ tikhaṭeṃ |
nikhaḷu hā nivaṭe |
maga niḥśeṣa khatā phiṭe |
mānasīṃcā ||Jn_4.208||
________________________________________
*{tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ Bhg_04.042a [=MBh_06,026.042a]
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata Bhg_04.042c [=MBh_06,026.042c]}*
________________________________________
yākāraṇeṃ pārthā |
uṭhīṃ vegīṃ varautā |
nāśu karoni hṛdayasthā |
saṃśayāsī ||Jn_4.209||

aiseṃ sarvajñānācā bāpu |
jo kṛṣṇu jñānadīpu |
to mhaṇatase sakṛpu |
aikeṃ rāyā ||Jn_4.210||

taṃva yā pūrvāpara bolācā |
vicārūni kumaru paṃḍūcā |
kaisā praśnu hana avasarīṃcā |
karitā hoīla ||Jn_4.211||

te kathecī saṃgati |
bhāvācī saṃpatti |
rasācī unnati |
mhaṇipela puḍhāṃ ||Jn_4.212||

jayāciyā baravepaṇīṃ |
kīje āṭhāṃ rasāṃcī ovāḷaṇī |
jo sajjanāciye āyaṇī |
visāṃvā jagīṃ ||Jn_4.213||

to śāṃtuci ābhinavela |
te pariyasā marhāṭhe bola |
je samudrāhūni khola |
arthabharita ||Jn_4.214||

jaiseṃ biṃba tarī bacakeṃ evaḍheṃ |
pari prakāśā trailokya thokaḍeṃ |
śabdācī vyāpti teṇeṃ pāḍeṃ |
anubhavāvī ||Jn_4.215||

nātarī kāmitayāciyā icchā |
phaḷe kalpavṛkṣu jaisa |
bolu vyāpaku hoya taisa |
tarī avadhāna dyāveṃ ||Jn_4.216||

heṃ aso kāya mhaṇāveṃ |
sarvajñu jāṇatī svabhāveṃ |
tarī nikeṃcitta dyāveṃ |
he vinaṃti mājhī ||Jn_4.217||

jetha sāhitya āṇi śāṃti |
he rekhā dise bolatī |
jaisī lāvaṇyaguṇakuḷavatī |
āṇi pativratā ||Jn_4.218||

ādhīṃci sākhara āvaḍe |
āṇi teci jarī okhadīṃ joḍe |
tarī sevāvī nā kāṃ koḍeṃ |
nāvānāvā ||Jn_4.219||

sahajeṃ malayānilu maṃdu sugaṃdhu |
tayā amṛtācā hoya svādu |
āṇi tetheṃci joḍe nādu |
jarī daivagatyā ||Jn_4.220||

tarī sparśeṃ sarvāṃga nivavī |
svādeṃ jivheteṃ nācavī |
tevīṃci kānākaravīṃ |
mhaṇavī bāpu mājhā ||Jn_4.221||

taiseṃ kathece iye aikaṇeṃ |
eka śravaṇāsi hoya pāraṇeṃ |
āṇi saṃsāraduḥkha mūḷavaṇem |
vikṛtīviṇeṃ ||Jn_4.222||

jarī maṃtreṃci vairī mare |
tarī vāyāmci kaṃ bāṃdhāvīṃ kaṭāreṃ |
roga jāya dūdheṃ sākhareṃ |
tarī niṃba kāṃ piyāvā ||Jn_4.223||

taisā manācā māru na karitāṃ |
āṇi iṃdriyāṃ duḥkha na detāṃ |
etha mokṣu ase āyatā |
śravaṇācimājī ||Jn_4.224||

mhaṇoni āthiliyā ārāṇukā |
gītārthu hā nikā |
jñānadevo mhaṇe āikā |
nivṛttidāsu ||Jn_4.225||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde jñānasanyāsayogo nāma caturtho~dhyāyaḥ
[oṃvya :225 śloka:42]
aum śrīsaccidānaṃdārpaṇamastu


***********************************************************************


adhyāya pāṃcavā
________________________________________
*{arjuna uvāca Bhg_05.001 [=MBh_06,027.001]
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi Bhg_05.001a [=MBh_06,027.001a]
yac chreya etayor ekaṃ tan me brūhi suniścitam Bhg_05.001c [=MBh_06,027.001c]}*
________________________________________
maga pārthu śrīkṛṣṇāte mhaṇe |
hāṃ ho heṃ kaiseṃ tumaceṃ bolaṇeṃ |
eka hoya tarī aṃtaḥkaraṇeṃ |
vicārūṃ ye ||Jn_5.1||

māgāṃ sakaḷa karmācā saṃnyāsu |
tumhīṃci niropilā hotā bahuvasu |
tarī karmayogīṃ kevīṃ atirasu |
pokhītasāṃ puḍhatī ||Jn_5.2||

aiseṃ dvyartha heṃ bolatāṃ |
āmhāṃ neṇatayāṃcyā cittā |
āpuliye cāḍe anaṃtā |
umaju nohe ||Jn_5.3||

aikeṃ ekasārāteṃ bodhije |
tarī ekaniṣṭhāci bolije |
heṃ āṇikīṃ kāya saṃgije |
tumhāṃprati ||Jn_5.4||

tarī yācilāgīṃ tumateṃ |
myāṃ rāuḷāsi vinavileṃ hoteṃ |
je hā paramārthu dhvaniteṃ |
na bolāvā ||Jn_5.5||

parī māgīla aso devā |
ātāṃ prastutīṃ ukalu dekhāvā |
saṃgeṃ dohīṃmāji baravā |
mārgu kavaṇa ||Jn_5.6||

jo pariṇāmīṃcā nirvāḷā |
acuṃbitu ye phaḷā |
āṇi anuṣṭhitāṃ prāṃjaḷā |
sāviyāci ||Jn_5.7||

jaiseṃ nidreceṃ sukha na moḍe |
āṇi mārgu tarī bahusāla sāṃḍe |
taiseṃ sokāsanā sāṃgaḍeṃ |
sohapeṃ hoya ||Jn_5.8||

yeṇeṃ arjunāceni boleṃ |
devo manīṃ rijhale |
maga hoīla aikeṃ mhaṇitaleṃ |
saṃtoṣoniyāṃ ||Jn_5.9||

dekhā kāmadhenuaisī māye |
sadaiva jayā hoye |
to caṃduhī parī lāhe |
kheḷāvayā ||Jn_5.10||

pāḥeṃ pāṃ śaṃbhūcī prasannatā |
tayā upamanyūciyā ārtā |
kāya kṣīrābdhi dūdhabhātā |
deijecinā ||Jn_5.11||

taisā audāryācā kuruṭhā |
kṛṣṇa āpu jāhaliyā subhaṭā |
kāṃ sarva sukhāṃcā vasautā |
toci nohāvā ||Jn_5.12||

etha camatkāru kāyasā |
gosāvī lakṣmīkātāaisā |
ātāṃ āpuliyā savesā |
māgāvā kīṃ ||Jn_5.13||

mhaṇoni arjuneṃ mhaṇitaleṃ |
teṃ hāṃsoni yereṃ didhaleṃ |
teṃci sāṃgena bolileṃ |
kāya kṛṣṇeṃ ||Jn_5.14||
________________________________________
*{śrībhagavān uvāca Bhg_05.002 [=MBh_06,027.002]
saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau Bhg_05.002a [=MBh_06,027.002a]
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate Bhg_05.002c [=MBh_06,027.002c]}*
________________________________________

to mhaṇe gā kuṃtisutā |
he saṃnyāsa yoga vicāritāṃ |
mokṣakara tattvatā |
donīhī hotī ||Jn_5.15||

tarī jāṇāṃ neṇāṃ sakaḷā |
hā karmayogu kīra prāṃjaḷā |
jaisī nāva striyāṃ bāḷāṃ |
toyataraṇīṃ ||Jn_5.16||

taiseṃ sārāsāra pāhije |
tarī sohapā hāci dekhije |
yeṇeṃ saṃnyāsaphaḷa lāhije |
anāyāseṃ ||Jn_5.17||

ātāṃ yācilāgīṃ sāṃgena |
tuja saṃnyāsiyāceṃ cinha |
maga sahajeṃ he abhinna |
jāṇasī tūṃ ||Jn_5.18||
________________________________________
*{jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati Bhg_05.003a [=MBh_06,027.003a]
nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate Bhg_05.003c [=MBh_06,027.003c]}*
________________________________________

tarī geliyācī se na karī |
na pavatāṃ cāḍa na dharī |
jo suniścaḷu na aṃtarīṃ |
meru jaisā ||Jn_5.19||

āṇi mī mājheṃ aisī āṭhavaṇa |
visaraleṃ jayāceṃ aṃtaḥkaraṇa |
pārthā to saṃnyāsī jāṇa |
niraṃtara ||Jn_5.20||

jo maneṃ aisā jāhalā |
saṃgīṃ toci sāṃḍilā |
mhaṇoni sukheṃ sukha pāvalā |
akhaṃḍita ||Jn_5.21||

ātāṃ gṛhādika āghaveṃ |
teṃ kāṃhīṃ nalage tyajāveṃ |
je ghete jāhaleṃ svabhāveṃ |
niḥsaṃgu mhaṇaūni ||Jn_5.22||

dekhe agni vijhoni jāye |
maga je rakhoṃḍī kevaḷu hoye |
taiṃ te kāpuseṃ giṃvasūṃ ye |
jiyāparī ||Jn_5.23||

taisā asateni upādhī |
nākaḷije to karmabaṃdhīṃ |
jayāciye buddhī saṃkalpu nāhī ||Jn_5.24||

mhaṇoni kalpanā jaiṃ sāṃḍe |
taiṃci gā saṃnyāsu ghaḍe |
yā kāraṇe donī sāṃgaḍe |
saṃnyāsayogu ||Jn_5.25||
________________________________________
*{sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ Bhg_05.004a [=MBh_06,027.004a]
ekam apy āsthitaḥ samyag ubhayor vindate phalam Bhg_05.004c [=MBh_06,027.004c]}*
________________________________________

erhavīṃ tarī pārthā |
je mūrkha hotī sarvathā |
te sāṃkhyakarmasaṃsthā |
jāṇatī kevīṃ ||Jn_5.26||

sahajeṃ te ajñāna |
mhaṇonimhaṇatī he bhinna |
erhavī dīpāprati kāī ānāna |
prakāśu āhātī ||Jn_5.27||

pai samyak ekeṃ anubhaveṃ |
jihīṃ dekhileṃ tattva āghaveṃ |
te donhīṃ teṃhī aikyabhāveṃ |
mānitī gā ||Jn_5.28||
________________________________________
*{yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate Bhg_05.005a [=MBh_06,027.005a]
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati Bhg_05.005c [=MBh_06,027.005c]}*
________________________________________

āṇi sāṃkhyīṃ je pāvije |
teṃci yogīṃ je gamije |
mhaṇoni aikyatā dohīṃteṃ sahajeṃ |
iyāparī ||Jn_5.29||

dekheṃ ākāśā āṇi avakāśā |
bhedu nāhīṃ jaisā |
taiseṃ aikya yogasaṃnyāsā |
voḷakhe jo ||Jn_5.30||

tayāsīṃci jagīṃ pāhaleṃ |
āpaṇapeṃ teṇeṃci dekhileṃ |
jayā sāṃkhyayoga jāṇavale |
bhedeṃviṇa ||Jn_5.31||
________________________________________
*{saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ Bhg_05.006a [=MBh_06,027.006a]
yogayukto munir brahma nacireṇādhigacchati Bhg_05.006c [=MBh_06,027.006c]}*
________________________________________

jo yuktipaṃtheṃ pārthā |
caḍhe mokṣaparvatā |
to mahāsukhācā nimathā |
vahilā pāve ||Jn_5.32||

yerā yogasthiti jayā sāṃḍe |
to vāyāṃci gā havyāsīṃ paḍe |
pari prāpti kahīṃ na ghaḍe |
saṃnyāsācī ||Jn_5.33||
________________________________________
*{yogayukto viśuddhātmā vijitātmā jitendriyaḥ Bhg_05.007a [=MBh_06,027.007a]
sarvabhūtātmabhūtātmā kurvann api na lipyate Bhg_05.007c [=MBh_06,027.007c]}*
________________________________________

jeṇeṃ bhrātīpāsūni hirataleṃ |
guruvākyeṃ mana dhutaleṃ |
maga ātmasvarūpīṃ ghātaleṃ |
hārauniyā ||Jn_5.34||

jaiseṃ samudrīṃ lavaṇa na paḍe |
taṃva vegaḷeṃ alpa āvaḍe |
maga hoya siṃdhūci evaḍheṃ |
miḷe tevhāṃ ||Jn_5.35||

taiseṃ saṃkalponi kāḍhileṃ |
jayāceṃ manaci caitanya jāhaleṃ |
teṇeṃ ekadeśiyeṃ parī vyāpileṃ |
lokatraya ||Jn_5.36||

ātāṃ kartā karma karāveṃ |
heṃ khuṃṭaleṃ tayā svabhāveṃ |
āṇi karī jarhīṃ āghaveṃ |
tarhīṃ akartā to ||Jn_5.37||
________________________________________
*{naiva kiṃ cit karomīti yukto manyeta tattvavit Bhg_05.008a [=MBh_06,027.008a]
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan Bhg_05.008c [=MBh_06,027.008c]}*
*{pralapan visṛjan gṛhṇann unmiṣan nimiṣann api Bhg_05.009a [=MBh_06,027.009a]
indriyāṇīndriyārtheṣu vartanta iti dhārayan Bhg_05.009c [=MBh_06,027.009c]}*
________________________________________

je pārthā tayā dehīṃ |
mī aisā āṭhaū nāhīṃ |
tarī kartṛtva kaiceṃ kāī |
ure sāṃgeṃ ||Jn_5.38||

aise tanutyāgevīṇa |
amūrtāce guṇa |
disatī saṃpūrṇa |
yogayuktā ||Jn_5.39||

erhavīṃ āṇikāṃciye parī |
tohī eka śarīrī |
aśeṣīṃhī vyāpārīṃ |
vartata ase ||Jn_5.40||

tohī netrīṃ pāhe |
śravaṇīṃ aikatu āhe |
pari tethīṃcā sarvathā nohe |
navala dekheṃ ||Jn_5.41||

sparśasi tarī jāṇe |
parimaḷu sevī ghrāṇeṃ |
avasarocita bolaṇeṃ |
tayāhi āthī ||Jn_5.42||

āhārāteṃ svīkārī |
tyajāveṃ teṃ pariharī |
nidreciyā avasarīṃ |
nidije sukheṃ ||Jn_5.43||

āpuleni icchāvaśeṃ |
tohī gā cālatu dise |
paiṃ sakaḷa karma aiseṃ |
rāhāṭe kīra ||Jn_5.44||

heṃ sāṃgo kāī ekaika |
dekheṃ śvāsośvāsādika |
āṇi nimiṣonnimiṣa |
ādikarūni ||Jn_5.45||

pārthā tayāce ṭhāyīṃ |
heṃ āghaveṃci pāhīṃ |
parī to kartā navhe kāhīṃ |
pratītibaḷeṃ ||Jn_5.46||

jaiṃ bhrāṃtiseje sutalā |
taiṃ svapnasukheṃ bhutalā |
maga to jñānodayīṃ ceilā |
mhaṇoniyāṃ ||Jn_5.47||
________________________________________
*{brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ Bhg_05.010a [=MBh_06,027.010a]
lipyate na sa pāpena padmapatram ivāmbhasā Bhg_05.010c [=MBh_06,027.010c]}*
________________________________________

ātāṃ adhiṣṭhānasaṃgatī |
aśeṣāhī iṃdriyavṛttī |
āpulaliyā arthīṃ |
vartata āhātī ||Jn_5.48||

dīpāceni prakāśeṃ |
gṛhīṃce vyāpāra jaise |
dehīṃ karmajāta taiseṃ |
yogayuktā ||Jn_5.49||

to karmeṃ karī sakaḷeṃ |
parī karmabaṃdhā nākaḷe |
jaiseṃ na siṃpe jaḷīṃ jaḷeṃ |
padmapatra ||Jn_5.50||
________________________________________
*{kāyena manasā buddhyā kevalair indriyair api Bhg_05.011a [=MBh_06,027.011a]
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye Bhg_05.011c [=MBh_06,027.011c]}*
________________________________________

dekheṃ buddhīcī bhāṣā neṇije |
manācā aṃkura nudaije |
aisā vyāpāru to bolije |
śārīru gā ||Jn_5.51||

heṃca marāṭheṃ pariyeśīṃ |
tarī bāḷakācī ceṣṭā jaiśī |
yogiyeṃ karmeṃ karitī taiśīṃ |
kevaḷā tanū ||Jn_5.52||

maga pāṃcabhautika saṃcaleṃ |
jevhāṃ śarīra ase nideleṃ |
tetha manaci rāhāṭe ekaleṃ |
svapnīṃ jevīṃ ||Jn_5.53||

navala aikeṃ dharnudharā |
kaisā vāsanecā saṃsārā |
dehā hoūṃ nedī ujagarā |
parī sukhaduḥkheṃ bhogī ||Jn_5.54||

iṃdriyāṃcyā gāṃvīṃ neṇije |
aisā vyāpāru jo nipaje |
to kevaḷa gā mhaṇije |
mānasācā ||Jn_5.55||

yogiye tohī karitī |
parī karmeṃ teṇeṃ na baṃdhijatī |
je sāṃḍilī āhe saṃgatī |
ahaṃbhāvācī ||Jn_5.56||

ātāṃ jāhāliyā bhramahata |
jaiseṃ piśācāceṃ citta |
maga iṃdriyāceṃ ceṣṭita |
vikaḷu dise ||Jn_5.57||

svarūpa tarī dekhe |
āḷavileṃ āike |
śabdu bole mukheṃ |
parī jñāna nāhīṃ ||Jn_5.58||

heṃ aso kājeṃviṇa |
jeṃ jeṃ kāṃhīṃ kāraṇa |
teṃ kevaḷa karma jāṇa |
iṃdriyāṃceṃ ||Jn_5.59||

maga sarvatra jeṃ jāṇateṃ |
teṃ buddhīceṃ karma niruteṃ |
voḷakha arjunāteṃ |
mhaṇe harī ||Jn_5.60||

te buddhi dhure karunī |
karma karitī citta deunī |
parī te naiṣkarmyāpāsunī |
mukta disatī ||Jn_5.61||

je buddhīciye ṭhāyvīni dehīṃ |
tayāṃ ahaṃkārācī seci nāhīṃ |
mhaṇoni karmeṃci karitāṃ pāhīṃ |
cokhāḷale ||Jn_5.62||

agā kartenavīṇa karma |
teṃci teṃ niṣkarma |
heṃ jāṇatī savarma |
gurugamya jeṃ ||Jn_5.63||

ātāṃ śāṃtarasāceṃ bhariteṃ |
sāṃḍīta āhe pātrāteṃ |
jeṃ bolaṇeṃ bolāparauteṃ |
bolavaleṃ ||Jn_5.64||

etha iṃdriyāṃcā pāṃgu |
jayā phiṭalā āhe cāṃgu |
tayāsīci āthi lāgu |
parisāvayā ||Jn_5.65||

hā aso atiprasaṃgu |
na saṃḍīṃ pāṃ kathālāgu |
hoīla ślokasaṃgatibhaṃgu |
mhaṇaūniyā ||Jn_5.66||

jeṃ manā ākaḷitāṃ kuvāḍeṃ |
ghāghusitāṃ buddhī nātuḍe |
teṃ daivāceni suravāḍe?
sāṃgavaleṃ tuja ||Jn_5.67||

jeṃ śabdātīta svabhāveṃ |
teṃ bolīṃci jarī phāve |
tarī āṇikeṃ kāya karāveṃ |
sāṃgeṃ kathā ||Jn_5.68||

hā ārtiviśeṣuśrotayāṃcā |
jāṇoni dāsa nivṛttīcā |
mhaṇe saṃvādu tayā doghāṃcā |
parisoni parisā ||Jn_5.69||
________________________________________
*{yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm Bhg_05.012a [=MBh_06,027.012a]
ayuktaḥ kāmakāreṇa phale sakto nibadhyate Bhg_05.012c [=MBh_06,027.012c]}*
________________________________________

maga kṛṣṇa mhaṇe pārthāteṃ |
ātāṃ prāptāceṃ cinha purateṃ |
sāṃgena tuja niruteṃ |
citta deīṃ ||Jn_5.70||

tarī ātmayogeṃ āthilā |
jo karmaphaḷāṃśīṃ viṭalā |
to ghara righoni varilā |
śāṃtī jagīṃ ||Jn_5.71||

yeru karmabaṃdheṃ kirīṭī |
abhilāṣāciyā gāṃṭhī |
kaḷāsalā khuṃṭīṃ |
phaḷabhogācyā ||Jn_5.72||
________________________________________
*{sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī Bhg_05.013a [=MBh_06,027.013a]
navadvāre pure dehī naiva kurvan na kārayan Bhg_05.013c [=MBh_06,027.013c]}*
________________________________________

jaisā phaḷāciye hāve |
aiseṃ karma karī āghaveṃ |
maga na kījeci yeṇeṃ bhāveṃ |
upekṣī jo ||Jn_5.73||

to jayākaḍe vāsa pāhe |
teutī sukhācī sṛṣṭi hoye |
to mhaṇe tetha rāhe |
mahābodhu ||Jn_5.74||

navadvāre dehīṃ |
to asatuci pari nāhīṃ |
karituci na karī kāṃhīṃ |
phalatyāgī ||Jn_5.75||
________________________________________
*{na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ Bhg_05.014a [=MBh_06,027.014a]
na karmaphalasaṃyogaṃ svabhāvas tu pravartate Bhg_05.014c [=MBh_06,027.014c]}*
________________________________________

jaisā kā sarveśvaru |
pāhije taṃva nirvyāpāru |
pari toci racī vistāru |
tribhuvanācā ||Jn_5.76||

āṇi kartā aiseṃ mhaṇipe |
tarī kavaṇeṃ karmīṃ na śiṃpe |
je hātupāvu na liṃpe |
udāsavṛttīcā ||Jn_5.77||

yoganidrā tarī na moḍe |
akartepaṇā saḷu na paḍe |
parī mahābhūtāṃceṃ daḷavāḍeṃ |
ubhārīṃ bhaleṃ ||Jn_5.78||

jagācyā jīvīṃ āhe |
pari kavaṇācā kahīṃ nohe |
jagaci heṃ hoya jāye |
to śuddhīhī neṇe ||Jn_5.79||
________________________________________
*{nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ Bhg_05.015a [=MBh_06,027.015a]
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ Bhg_05.015c [=MBh_06,027.015c]}*
________________________________________

pāpapuṇyeṃ aśeṣeṃ |
pāsīṃci asatu na dekhe |
āṇi sākṣīhī hoūṃ na ṭhake |
yerī goṭhī kāyasī ||Jn_5.80||

paiṃ mūrtīceni meḷeṃ |
to mūrtaci hoūni kheḷe |
pari amūrtapaṇa na maiḷe |
dādulayāceṃ ||Jn_5.81||

to sṛjī pāḷī saṃhārī |
āiseṃ bolatī jeṃ carācarīṃ |
teṃ ajñāna gā avadhārīṃ |
paṃḍukumarā ||Jn_5.82||
________________________________________
*{jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ Bhg_05.016a [=MBh_06,027.016a]
teṣām ādityavaj jñānaṃ prakāśayati tatparam Bhg_05.016c [=MBh_06,027.016c]}*
________________________________________

teṃ ajñāna jaiṃ samūḷa tuṭe |
taiṃ bhrāṃtīceṃ masaireṃ phiṭe |
maga akartṛtva pragaṭe |
īśvarāceṃ ||Jn_5.83||

etha īśvaru eku akartā |
aiseṃ mānaleṃ jarī cittā |
tarī toci mī heṃ svabhāvatā |
ādīci āhe ||Jn_5.84||

aiseni vivekeṃ udo cittīṃ |
tayāsi bhedu kaiṃcā trijagatīṃ |
dekhe āpuliyā pratītī |
jagaci mukta ||Jn_5.85||

jaiśī pūrvadiśecyā rāuḷīṃ |
udayācī sūryeṃ divāḷī |
kiṃ yerīṃhī diśā tiyeci kāḷīṃ |
kāḷimā nāhīṃ ||Jn_5.86||
________________________________________
*{tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ Bhg_05.017a [=MBh_06,027.017a]
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ Bhg_05.017c [=MBh_06,027.017c]}*
________________________________________

buddhiniścayeṃ ātmajñāna |
brhmarūpa hāvī āpaṇā āpaṇa |
brhmaniṣṭhā rākhe pūrṇa |
tatparāyaṇa aharniśīṃ ||Jn_5.87||

aiseṃ vyāpaka jñāna bhaleṃ |
jayāṃciyā hṛdayāteṃ giṃvsita āleṃ |
tayāṃci samatādṛṣṭi boleṃ |
viśeṣūṃ kāī ||Jn_5.88||

eka āpaṇapeṃci pāṃ jaiseṃ |
te dekhatī viśva taiseṃ |
heṃ bolaṇeṃ kāyaseṃ |
navalu etha ||Jn_5.89||

parī daiva jaiseṃ kavatikeṃ |
kahīci dainya na dekhe |
kāṃ viveku hā noḷakhe |
bhrāṃtīteṃ jevīṃ ||Jn_5.90||

nātarī aṃdhakārācī vānī |
jaisā sūryo na dekhe svapnīṃ |
amṛta nāyake kānī |
mṛtyukathā ||Jn_5.91||

heṃ aso saṃtāpu kaisā |
caṃdru na smare jaisā |
bhūtīṃ bhedu neṇatī taisā |
jñāniye te ||Jn_5.92||
________________________________________
*{vidyāvinayasaṃpanne brāhmaṇe gavi hastini Bhg_05.018a [=MBh_06,027.018a]
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ Bhg_05.018c [=MBh_06,027.018c]}*
________________________________________

maga hā maśaku hā gaju |
kīṃ hā śvapacu hā dviju |
paila itaru hā ātmaju |
heṃ urela keṃ ||Jn_5.93||

nā tarī he dhenu heṃ śvāna |
eka guru eka hīna |
heṃ aso kaiceṃ svapna |
jāgatayā ||Jn_5.94||

etha bhedu tarī kīṃ dekhāvā |
jarī ahaṃbhāva uralā hoāvā |
to ādhīṃci nāhī āghavā |
ātāṃ viṣama kāī ||Jn_5.95||
________________________________________
*{ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ Bhg_05.019a [=MBh_06,027.019a]
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ Bhg_05.019c [=MBh_06,027.019c]}*
________________________________________

mhaṇoni sarvatra sadā sama |
teṃ āpaṇaci advaya brahma |
heṃ saṃpūrṇa jāṇe varma |
samadṛṣṭīceṃ ||Jn_5.96||

jihīṃ viṣaya saṃgu na sāṃḍitāṃ |
iṃdriyāṃteṃ na daṃḍitāṃ |
pari bhogilī nisaṃgatā |
kāmeṃviṇa ||Jn_5.97||

jihīṃ lokāṃceni ādhāreṃ'
laikikeṃci vyāpāreṃ |
paṇa sāṃḍileṃ nidasureṃ |
laukiku heṃ ||Jn_5.98||

jaisā janāmāji khecaru |
asatuci janā nohe gocaru |
taisā śarīrīṃ to pari saṃsāru |
noḷakheṃ tayāṃteṃ ||Jn_5.99||

heṃ aso pavanāceni meḷeṃ |
jaiseṃ jaḷīṃci jaḷa loḷe |
teṃ āṇikeṃ mhaṇatī vegaḷe |
kalloḷa he ||Jn_5.100||

taise> nāma rOOpa tayāṃceṃ |
erhavīṃ brhmaci to sāceṃ |
mana sāmyā āleṃ jayāceṃ |
sarvatra gā ||Jn_5.101||

aiseni samadṛṣṭī jo hoye |
tayā puruṣā lakṣaṇahī āhe |
arjunā saṃkṣepeṃ sāṃgena pāheṃ |
acyuta mhaṇe ||Jn_5.102||
________________________________________
*{na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam Bhg_05.020a [=MBh_06,027.020a]
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ Bhg_05.020c [=MBh_06,027.020c]}*
________________________________________

tarī mṛgajaḷāceni pūreṃ |
jaiseṃ na loṭije kāṃ girivareṃ |
taisā śubhāśubhīṃ na vikare |
pātalāṃ jo ||Jn_5.103||

toci to nirutā |
samadṛṣṭi tattvatā |
hari mhaṇe paṃḍūsutā |
toci brahma ||Jn_5.104||
________________________________________
*{bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham Bhg_05.021a [=MBh_06,027.021a]
sa brahmayogayuktātmā sukham akṣayam aśnute Bhg_05.021c [=MBh_06,027.021c]}*
________________________________________

jayā āpaṇapeṃ sāṃḍūni kahīṃ |
iṃdriyagrāmāvarī yeṇeṃ nāhīṃ |
to viṣaya na sevī heṃ kāī |
vicitra yetha ||Jn_5.105||

sahajeṃ svasukhāceni |
suravāḍeṃ aṃtareṃ |
racilā mhaṇaūni bāhireṃ |
pāūla na ghalī ||Jn_5.106||

sāṃgeṃ kumudadaḷāceni tāṭeṃ |
jo jevilā caṃdrakiraṇeṃ cokhaṭeṃ |
to cakoru kāī vāḷuvaṃṭeṃ |
cuṃbitu āhe ||Jn_5.107||

taiseṃ ātmasukha upāileṃ |
jayāṃsi āpaṇapāci phāvaleṃ |
tayā viṣaya sahaja sāṃḍavale |
sāṃgoṃ kāī ||Jn_5.108||

erhavīṃ tarī kautukeṃ |
vicārūni pāheṃ pāṃ nikeṃ |
yā viṣayāṃceni sukheṃ |
jhakavatī kavaṇa ||Jn_5.109||
________________________________________
*{ye hi saṃsparśajā bhogā duḥkhayonaya eva te Bhg_05.022a [=MBh_06,027.022a]
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ Bhg_05.022c [=MBh_06,027.022c]}*
________________________________________

jihīṃ āpaṇapeṃ nāhīṃ dekhileṃ |
teci ihīṃ iṃdriyārthīṃ raṃjale |
jaiseṃ raṃka kāṃ āḷukaileṃ |
tuṣāṃteṃ sevī ||Jn_5.110||

nātarī mṛgeṃ tṛṣāpīḍiteṃ |
saṃbhrameṃ visaroni jaḷāṃteṃ |
maga toyabuddhī baradīte |
ṭhākūni yetī ||Jn_5.111||

taiseṃ āpaṇapeṃ nāhīṃ diṭhe |
jayāteṃ svasukhāce sadā kharāṃṭe |
tayāsīci viṣaya he gomaṭe |
āvaḍatī ||Jn_5.112||

erhavīṃ viṣayīṃ kāi sukha āhe |
heṃ boliṇeṃci sārikheṃ nohe |
tarī vidyutsphuraṇeṃ kāṃ na pāhe |
jagāmājīṃ ||Jn_5.113||

sāṃgeṃ vātavarṣaātapu dhare |
aiseṃ abhrachāyāci jarī sare |
tarī trimāḷikeṃ dhavaḷāreṃ |
karāvīṃ kāṃ ||Jn_5.114||

mhaṇoni viṣayasukha jeṃ bolije |
teṃ neṇatāṃ gā vāyāṃ jalpije |
jaiseṃ mahūra kāṃ mhaṇije |
viṣakaṃdāteṃ ||Jn_5.115||

nātarī bhaumā nāma maṃgaḷu |
rohiṇīteṃ mhaṇatī jaḷu |
taisā sukhapravādu baraḷu |
viṣayiku hā ||Jn_5.116||

he aso āghavī bolī |
sāṃga pāṃ sarpaphaṇīcī sāulī |
te śītala hoīla ketulī |
mūṣakāsī ||Jn_5.117||

jaisā āmiṣakavaḷu pāṃḍavā |
mīnu na sevī taṃvaci baravā |
taisā viṣayasaṃgu āghavā |
nibhrāṃta jāṇeṃ ||Jn_5.118||

heṃ viraktāciye diṭhī |
jaiṃ nyāhāḷije kirīṭī |
taiṃ pāṃḍurogāciye puṣṭī |
sārikheṃ dise ||Jn_5.119||

mhaṇoni viṣayabhogīṃ je sukha |
te sādyaṃtaci jāṇa duḥkha |
pari kāya karitī mūrkha |
na sevitāṃ na sare ||Jn_5.120||

te aṃtara neṇatī bāpuḍe |
mhaṇoni agatya sevaṇeṃ ghaḍe |
sāṃgā pūyapaṃkīṃce kiḍe |
kāya ciḷasī ghetī ||Jn_5.121||

tayāṃ duḥkhiyāṃ duḥkhaci jivhāra |
te viṣayakardamīṃce dardura |
te bhogajaḷāteṃ jalacara |
sāṃḍitī kevīṃ ||Jn_5.122||

āṇi duḥkhayoni jiyā āhātī |
tiyā nirarthakā tarī navhatī |
jarī viṣayāṃvarī viraktī |
dharitī jīva ||Jn_5.123||

nātarī garbhavāsādi saṃkaṭa |
kaṃ janmamaraṇīṃce kaṣṭa |
he visāṃvenavīṇa vāṭa |
vāhāvī kavaṇeṃ ||Jn_5.124||

jarī viṣayīṃ viṣayo sāṃḍijela |
tarī mahādoṣīṃ keṃ vasijela |
āṇi saṃsāru hā śabdu navhela |
laṭikā jagīṃ ||Jn_5.125||

mhaṇoni avidyājāta nāthileṃ |
te tihīṃci sāca dāvileṃ |
jihīṃ sukhābuddhī ghetaleṃ |
viṣayaduḥkha ||Jn_5.126||

yā kāraṇeṃ gā subhaṭā |
hā vicāritāṃ viṣaya vokhaṭā |
tūṃ jhaṇeṃ kahīṃ yā vāṭā |
visaroni jāśī ||Jn_5.127||

paiṃ yāteṃ virakta puruṣa |
tyajitī kāṃ jaiseṃ viṣa |
nirāśāṃ tayāṃ duḥkha |
dāvileṃ nāvaḍe ||Jn_5.128||
________________________________________
*{śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt Bhg_05.023a [=MBh_06,027.023a]
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ Bhg_05.023c [=MBh_06,027.023c]}*
________________________________________

jñāniyāṃcyā hana ṭhāyīṃ |
yāṃcī mātuhī kīra nāhīṃ |
dehīṃ dehabhāvo jihīṃ |
svavaśa kele ||Jn_5.129||

jayāṃteṃ bāhyācī bhāṣa |
neṇijeci niḥśeṣa |
aṃtarīṃ sukha |
eka āthi ||Jn_5.130||

parī te vegaḷepaṇeṃ bhogije |
jaiseṃ pakṣiyeṃ phaḷa cuṃbije |
taiseṃ navhe tetha visarije |
bhogitepaṇahī ||Jn_5.131||

bhogīṃ avasthā eka uṭhī |
te ahaṃkārācā acaḷu loṭī |
maga sukheṃsi ghe āṃṭhī |
gāḍhepaṇeṃ ||Jn_5.132||

tiye āliṃganameḷīṃ |
hoya āpeṃāpa kavaḷī |
tetha jaḷa jaiseṃ jaḷīṃ |
vegaḷeṃ na dise ||Jn_5.133||
kāṃ ākāśīṃ vāyu hārape |
tetha donhī he bhāṣa lope |
taiseṃ sukhaci ure svarūpeṃ |
suratīṃ tiye ||Jn_5.134||

aiśī dvaitācī bhāṣa jāya |
maga mhaṇoṃ jarī ekaci hoya |
tarī tetha sākṣī kavaṇu āhe |
jāṇateṃ jeṃ ||Jn_5.135||
________________________________________
*{yo 'ntaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ Bhg_05.024a [=MBh_06,027.024a]
sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati Bhg_05.024c [=MBh_06,027.024c]}*
________________________________________

mhaṇoni aso heṃ āghaveṃ |
etha na bolaṇeṃ kāya bolāveṃ |
te khuṇaci pāvela svabhāveṃ |
ātmārāma ||Jn_5.136||

je aiseni sukheṃ mātale |
āpaṇapāṃci āpaṇa guṃtalem
te mīṃ jāṇeṃ nikhaḷa votale |
sāmarasyāce ||Jn_5.137||

te ānaṃdāce anukāra |
sukhāce aṃkura |
kīṃ mahābodheṃ vihāra |
kele jaise ||Jn_5.138||

te vivekāce gāṃva |
kīṃ parabrahmīṃcesvabhāva |
nātarī aḷaṃkārale avayava |
brahmavidyece ||Jn_5.139||

te sattvāce sāttvika |
kīṃ caitanyāce āṃgika |
heṃ bahu aso ekaika |
vānisī kāī ||Jn_5.140||

tūṃ saṃtastavanī racisī |
tarī kathecī se na karisī |
kīṃ nirāḷīṃ bola dekhasī |
sanāgara ||Jn_5.141||

pari to rasātiśayo mukuḷīṃ |
maga graṃthārthadīpu ujaḷīṃ |
karīṃ sādhuhṛdayarāuḷīṃ |
maṃgaḷa ukhā ||Jn_5.142||

aisā gurūcā uvāyilā |
nivṛttīdāsāsī pātalā |
maga to kṛṣṇa bolilā |
teṃci āikā ||Jn_5.143||

arjunā anaṃta sukhācyā ḍohīṃ |
ekasarā taḷuci ghetalā jihīṃ |
maga sthirāūni tehī |
teṃci jāhale ||Jn_5.144||
________________________________________
*{labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ Bhg_05.025a [=MBh_06,027.025a]
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ Bhg_05.025c [=MBh_06,027.025c]}*
________________________________________

athavā ātmaprakāśeṃ cokheṃ |
jo āpaṇapeṃci viśva dekhe |
to deheṃci parabrahma sukheṃ |
mānūṃ yeīla ||Jn_5.145||

jeṃ sācokāreṃ parama |
nā teṃ akṣara niḥsīma |
jiyeṃ gāṃvīṃce niṣkāma |
adhikāriye ||Jn_5.146||

jeṃ maharṣī vāṭaleṃ |
viraktāṃ bhāgā phiṭaleṃ |
jeṃ niḥsaṃśayā pikaleṃ |
niraṃtara ||Jn_5.147||
________________________________________
*{kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām Bhg_05.026a [=MBh_06,027.026a]
abhito brahmanirvāṇaṃ vartate viditātmanām Bhg_05.026c [=MBh_06,027.026c]}*
________________________________________

jihīṃ viṣayāpāsoni hirataleṃ |
citta āpuleṃ āpaṇa jiṃtileṃ |
te niścita jetha sutale |
cetīcinā ||Jn_5.148||

teṃ parabrahma nirvāṇa |
jeṃ ātmavidāṃceṃ kāraṇa |
teṃci te pureṣa jāṇa |
paṃḍukumarā ||Jn_5.149||

te aise kaiseṃni jahāle |
je dehīṃci brahmatvā āle |
heṃ hī pusasī tarī bhaleṃ |
saṃkṣepeṃ sāṃgo ||Jn_5.150||
________________________________________
*{sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ Bhg_05.027a [=MBh_06,027.027a]
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Bhg_05.027c [=MBh_06,027.027c]}*
________________________________________
tarī vairāgyāceni ādhāreṃ |
jihīṃ viṣaya davaḍūni bāhireṃ |
śarīrīṃ ekaṃdareṃ |
keleṃ mana ||Jn_5.151||

sahajeṃ tihīṃ saṃdhī bheṭī |
jetha bhrūpallavāṃ paḍe gāṃṭhī |
tetha pāṭhimorī diṭhī |
pārukhoniyāṃ ||Jn_5.152||

sāṃḍūni dakṣiṇa vāma |
prāṇāpānasama |
citteṃsīṃ vyoma- |
gāmiye karitī ||Jn_5.153||
________________________________________
*{yatendriyamanobuddhir munir mokṣaparāyaṇaḥ Bhg_05.028a [=MBh_06,027.028a]
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ Bhg_05.028c [=MBh_06,027.028c]}*
________________________________________

tetha jaisī rathyodakeṃ sakaḷeṃ |
gheūni gaṃgā samudrīṃ miḷe |
maga ekeka vegaḷeṃ |
nivaḍūṃ naye ||Jn_5.154||

taisī vāsanāṃtarāṃcī vivaṃcanā |
maga āpaisī pārukhe arjunā |
je veḷīṃ gaganīṃ layo manā |
pavaneṃ kīje ||Jn_5.155||

jetha heṃ saṃsāracitra umaṭe |
to manorūpu paṭu phāṭe |
jaiseṃ sarovara āṭe |
maga pratibhā nāhīṃ ||Jn_5.156||

taiseṃ manapaṇa mṛdula jāya |
maga ahaṃbhāvādika keṃ āhe |
mhaṇoni śarīreṃci brahma hoye |
anu8bhavī to ||Jn_5.157||
________________________________________
*{bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram Bhg_05.029a [=MBh_06,027.029a]
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati Bhg_05.029c [=MBh_06,027.029c]}*
________________________________________

āmhīṃ māgā hana sāṃgitaleṃ |
je dehīṃci brahmatva pāvale |
te yeṇeṃ mārgeṃ āle |
mhaṇaūniya ||Jn_5.158||

āṇi yamaniyamāṃce doṃgara |
abhyāsāce sāgara |
kramoni he pāra |
pātale te ||Jn_5.159||

tihīṃ āpaṇapeṃ karūni nirlepa |
prapaṃcāceṃ ghetaleṃ māpa |
maga sācāceṃci rūpa |
hoūni ṭhele ||Jn_5.160||

aisā yogayuktīcā uddeśu |
jetha bolilā hṛṣīkeśu |
tetha arjunu sudaṃśu |
mhaṇoni camatkāralā ||Jn_5.161||

teṃ dekhiliyā kṛṣṇeṃ jāṇitaleṃ |
maga hāṃsoni pārthāteṃ mhaṇitaleṃ |
teṃ kāī pāṃ citta uvāileṃ |
iye bolīṃ tujheṃ ||Jn_5.162||

taṃva arjuna mhaṇe devo |
paracittalakṣṇāṃcā rāvo |
bhalā jāṇitalā jī bhāvo |
mānasu mājhā ||Jn_5.163||

myāṃ je kāṃhīṃ vivarūni pusāVeṃ |
teṃ ādhīṃci kaḷileṃ deveṃ |
tarī bolileṃ teṃci saṃgāveṃ |
vivaḷa karūni ||Jn_5.164||

erhavīṃ tarī avadhārā |
jo dāvilā tumhīṃ anusārā |
to pavhaṇyāhūni pāyautārā |
sohapā jaisā ||Jn_5.165||

taisā sāṃkhyāhūni prāṃjaḷā |
parī āmhāṃsārikhiyāṃ abhoḷāṃ |
etha kāhīṃ pari kāḷā |
to sāhoṃ ye vara ||Jn_5.166||

mhaṇoni eka veḷa devā |
toci paḍatāḷā gheyāvā |
vistarela tarī sāṃgāvā |
sādyaṃtuci ||Jn_5.167||

taṃva kṛṣṇa mhaṇatī ho kāṃ |
tuja hā mārgu gamalā nikā |
tarī kāya jāhaleṃ aikījo kāṃ |
sukheṃ boloṃ ||Jn_5.168||

arjunā tūṃ parisasī |
parisoni anuṣṭhasī |
tarī āmhāṃsīci vānī kāyasī |
sāṃgāvayācī ||Jn_5.169||

ādhīṃca citta māyeceṃ |
varī miṣa jāhaleṃ paḍhiyaṃtayāceṃ |
ātāṃ teṃ adbhutapaṇa snehāceṃ |
kavaṇa jāne ||Jn_5.170||

teṃ mhaṇo kāruṇyarasācī vṛṣṭi |
kīṃ navayā snehācī sṛṣṭi |
heṃ aso neṇije dṛḍṭī |
harīcī vānūṃ ||Jn_5.171||

je amṛtācī votalī |
kīṃ premaci piūna mātalī |
mhaṇoni arjunamoheṃ guṃtalī |
nigho neṇe ||Jn_5.172||

heṃ bahu jeṃ jeṃ jalpijela |
tetheṃ kathesi phāṃku hoīla |
pari teṃ sneha rūpā nayela |
bolavarī ||Jn_5.173||

mhaṇoni visurā kāya yeṇeṃ |
to īśvaru ākaḷāvā kavaṇeṃ |
jo āpuleṃ māna neṇe |
āpaṇaci ||Jn_5.174||

tarī māgīlā dhvanīāṃtu |
maja gamalā sāviyāci mohitu |
je balātkāreṃ ase mhaṇatu |
parisa bāpā ||Jn_5.175||

arjunā jeṇeṃ bhedeṃm
tujheṃ kāṃ citta bodhem
taiseṃ taiseṃ vinodeṃ |
nirūpijela ||Jn_5.176||

to kāisayā nāma yogu |
tayācā kavaṇa upegu |
athavā adhikāraprasaṃgu |
kavaṇā yetha ||Jn_5.177||

aiseṃ jeṃ jeṃ kāhīṃ |
ukta ase iye ṭhāīṃ |
teṃ āghaveṃci pāhīṃ |
sāṃgena ātāṃ ||Jn_5.178||

tūṃ citta deūni avadhārīṃ |
aiseṃ mhaṇoni śrīharī |
bolijela te puḍhārī |
kathā āhe ||Jn_5.179||

śrīkṛṣṇa arjunāsī saṃgu |
na sāṃḍoni sāṃgela yogu |
to vyakta karūṃ prasaṃgu |
mhaṇe nivṛttdāsu ||Jn_5.180||

{iti jñānadevaviracitāyāṃ śrībhāvārthadīpikāyāṃ pañcamo~dhyāyaḥ |
oṃvyā180, śloka 29}
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣnārjunasaṃvāde yogagarbho nāma pañcamodhyāyaḥ |
śrīsaccidānaṃdārpaṇamastu



***********************************************************************


śrīmadbhagavadgītā: ṣaṣṭo~dhyāyaḥ
jñāneśvarī adhyāya sahāvā


maga rāyāteṃ mhaṇe saṃjayo |
toci abhiprāvo avadhārijo |
kṛṣṇa sāṃgatī jo |
yogarūpa ||Jn_6.1||

sahajeṃ brahmarasāceṃ pāraṇeṃ |
keleṃ arjunālāgīṃ nārāyaṇeṃ |
kīṃ teci avasarīṃ pāhuṇe |
pātaloṃ āmhī ||Jn_6.2||

kaisī daivācī thorī neṇije |
jaiseṃ tānheliyā toya sevije |
kīṃ teṃci cavī karūni pāhije |
taṃva amṛta āhe ||Jn_6.3||

taiseṃ āmhāṃ tumhāṃ jāhaleṃ |
jeṃ āḍamuṭhīṃ tattva phāvaleṃ |
taṃva dhṛtarāṣṭreṃ mhaṇitale |
heṃ na pusoṃ tūṃteṃ ||Jn_6.4||

tayā saṃjayā yeṇeṃ boleṃ |
rāyāceṃ hṛdaya cojavaleṃ |
jeṃ avasarīṃ āhe ghetaleṃ |
kumarāṃciyā ||Jn_6.5||

heṃ jāṇoni manīṃ hāṃsilā |
mhaṇeṃ mhātārā moheṃ nāśilā |
erhavīṃ bolu tarī bhalā jāhalā |
avasarīṃ ye ||Jn_6.6||

pari teṃ taiseṃ kaiseni hoīla |
jātyaṃdhā kaiseṃ pāhela |
tevīṃvi yeru se gheīḷa |
mhaṇoni bihe ||Jn_6.7||

pari āpaṇa cittīṃ āpulāṃ |
nikiyāparī saṃtoṣalā |
je to saṃvādu phāvalā |
kṛṣṇārjunāṃcā ||Jn_6.8||

teṇeṃ ānaṃdāceni dhālepaṇeṃ |
sābhiprāya aṃtaḥkaraṇeṃ |
ātāṃ ādareṃsīṃ bolaṇeṃ |
ghaḍela tayā ||Jn_6.9||

to gītemāji ṣaṣṭīṃcā |
prasaṃgu ase āyaṇīcā |
jaisā kṣīrārṇavīṃ amṛtācā |
nivāḍu jāhalā ||Jn_6.10||

taiseṃ gītārthāceṃ sāra |
jeṃ vivekasiṃdhuceṃ pāra |
nānā yogavibhavabhāṃḍāra |
ughaḍaleṃ kāṃ ||Jn_6.11||

jeṃ ādiprakṛticeṃ visavaṇeṃ |
jeṃ śabdabrahmāsi na bolaṇeṃ |
jethūni gītāvallīceṃ ṭhāṇeṃ |
praroho pāve ||Jn_6.12||

to adhyāya hā sahāvā |
vari sāhityāciyā baravā |
sāṃgijela mhaṇoni parisāvā |
citta deunī ||Jn_6.13||

mājhā marāṭhāci bolu kautukeṃ |
pari amṛtāteṃhī paijāsīṃ jiṃke |
aisī akṣareṃ rasikeṃ |
meḷavīna ||Jn_6.14||

jiye koṃvaḷikeceni pāḍeṃ |
disatī nādīṃce raṃga thoḍe |
vedheṃ parimaḷāceṃ bīka moḍe |
jayāceni ||Jn_6.15||

aikā rasāḷapaṇāciyā lobhā |
kīṃ śravaṇīṃci hoti jibhā |
boleṃ iṃdriyā lāge kaḷaṃbhā |
ekamekāṃ ||Jn_6.16||

sahajeṃ śabdu tarī viṣo śravaṇācā |
pari rasanā mhaṇe hā rasu āmucā |
ghrāṇāsi bhāvo jāya parimaḷācā |
hā toci hoīla ||Jn_6.17||

navala bolatīye rekhecī vāhaṇī |
dekhatāṃ ḍoḷyāṃhī puroṃ lāge dhaṇī |
te mhaṇatī ughaḍalī khāṇī |
rūpācī he ||Jn_6.18||

jetha saṃpūrṇa pada ubhāre |
tetha manaci dhāṃve bāhireṃ |
bolu bhujāhī aviṣkare |
āliṃgāvayāṃ ||Jn_6.19||

aiśīṃ iṃdriyeṃ āpulāliyā bhāvīṃ |
jhoṃbatī pari to sarisepaṇeṃci bujhāvī |
jaisā ekalā jaga cevavī |
sahasrakaru ||Jn_6.20||
------------------------------------------------------------------------
taiseṃ śabdāceṃ vyāpakapaṇa |
dekhije asādhāraṇa |
pāhātayāṃ bhāvajñāṃ phāvatī guṇa |
ciṃtāmaṇīce ||Jn_6.21||

heṃ asotu ya bolācīṃ tāṭeṃbhalīṃ |
varī kaivalyaraseṃ vogaralīṃ |
hī pratipatti miyāṃ kelī |
niṣkāmāsī ||Jn_6.22||

ātāṃ ātmaprabhā nīca navī |
teci karūni ṭhāṇadivī |
jo iṃdriyāṃteṃ corūni jevī |
tayāsīci phāve ||Jn_6.23||

yetha śravaṇāceni pāṃgeṃ- |
vīṇa śrotayāṃ vhāveṃ lāge |
he manāceninijāṃgeṃ |
bhogije gā ||Jn_6.24||

āhāca bolācī vālīpha pheḍije |
āṇi brahmāciyāci āṃgā ghaḍije |
maga sukheṃsī survāḍije |
sukhācimāji ||Jn_6.25||

aiseṃ haḷuvārapaṇa jarī yeīla |
tarīca heṃ upegā jāīla |
eravhīṃ āghavī goṭhī hoīla |
mukayābahirayācī ||Jn_6.26||

parī teṃ aso ātāṃ āghaveṃ |
nalage śrotayāṃteṃ kaḍasāveṃ |
je etha adhikāriye svabhāveṃ |
niṣkāmakāma ||Jn_6.27||

jihīm ātmabodhāciyā āvaḍī |
kelī svargasaṃsārācī kuroṃḍī |
tevāṃcūni ethīṃcī goḍī |
neṇatī āṇika ||Jn_6.28||

jaisā vāyasīṃ caṃdra noḷakhije |
taisā graṃthu hā prākṛtīṃ neṇije |
āṇi to himāṃśuci jeviṃ khājeṃ |
cakorāceṃ ||Jn_6.29||

taisā sajñānāsī tarī thāvo |
āṇi ajñānāsī āna gāṃvo |
hmmhaṇoni bolāvayā viṣaya pahāho |
viśeṣeṃ nāhīṃ ||Jn_6.30||

pari anuvādalā mī prasaṃge |
teṃ sajjanīṃ upahāsāveṃ lāge |
ātāṃ sāṃgena kāya śrīraṃgeṃ |
niropileṃjeṃ ||Jn_6.31||

teṃ buddhīhī kaḷitāṃ sāṃkaḍe |
mhaṇaūni bolīṃ vipāyeṃ sāpaḍe |
pari nivṛttikṛpādīpaujiyeḍeṃ |
dekhena mī ||Jn_6.32||

jeṃ diṭhī na pavije |
teṃ diṭhīviṇa dekhije |
jarīatīṃdriya lāhije |
jñānabaḷa ||Jn_6.33||

nā tarī dhātuvādāhī na joḍe |
teṃ lohīṃci paṃdhareṃ saṃpaḍe |
jarī daivayogeṃcaḍhe |
parisu hātāṃ ||Jn_6.34||

taisī sadgurukṛpā hoye |
tarī karitāṃkāya āpu nohe |
mhaṇaunite apāra māteṃ āhe |
jñānadevo mhaṇe ||Jn_6.35||

teṇeṃ kāraṇeṃ mī bolena |
bolīṃ arūpāceṃ rūpa dāvīna |
atīṃdriya pari bhogavīna |
iṃdriyāṃkaravīṃ ||Jn_6.36||
________________________________________
*{śrībhagavān uvāca Bhg_06.001 [=MBh_06,028.001]
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ Bhg_06.001a [=MBh_06,028.001a]
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ Bhg_06.001c [=MBh_06,028.001c]}*
________________________________________

āikā yaśa śrī audārya |
jñāna vairāgya aiśvarya |
he sāhī guṇavarya |
vasati jetha ||Jn_6.37||

mhaṇoni to bhagavaṃtu |
jo niḥsaṃgācā sāṃgātu |
to mhaṇe pārthā dattacitu |
hoīṃ ātāṃ ||Jn_6.38||

āikeṃ yogī āṇi saṃnyāsī janīṃ |
he ekaci sināne jhaṇīṃ mānīṃ |
erhviī vicārijatī jaṃva donhī |
taṃva ekaci te ||Jn_6.39||

sāṃḍije dujayā nāvācā ābhāsu |
tarī yogu toci saṃnyāsu |
pahātāṃ brahmīṃ nāhīṃ avakāśu |
dohīṃmājī ||Jn_6.40||

jaiseṃ nāmāceni anārisepaṇeṃ |
ekā puruṣāteṃ bolāvaṇeṃ |
kāṃ dohīṃmārgīṃ jāṇeṃ |
ekāci ṭhāyāṃ ||Jn_6.41||

nātarī ekaci udaka sahajeṃ |
pari sinānāṃ ghaṭīṃ bharije |
taiseṃ bhinnatva he jāṇije |
yogasaṃnyāsāṃceṃ ||Jn_6.42||

āikeṃ sakaḷa saṃmateṃ jagīṃ |
arjunā gā toci yogī |
jo karmeṃ kaūni rāgī |
noheci phaḷīṃ ||Jn_6.43||

jaisī mahī he udbhijeṃ |
janī ahaṃbuddhīvīṇa sahajeṃ |
āṇi tethiṃcīṃ tiyeṃ bījeṃ |
apekṣīnā ||Jn_6.44||

taisā anvayāceni ādhāreṃ |
jātīceni anukāreṃ |
jeṃ jeṇeṃ avasareṃ |
karaṇeṃ pāve ||Jn_6.45||

teṃ taiseṃci ucita karī |
parī sāṭopu nohe śarīrīṃ |
āṇi buddhihī karoni phaḷaverīṃ |
jāyecinā ||Jn_6.46||

aisā toci saṃnyāsī |
pārthā gā priyesīṃ |
toci bharaṃvasenisīṃ |
yogīśvaru ||Jn_6.47||

vāṃcūni ucita karma prāsaṃgika |
tayāteṃ mhaṇe hem sāṃḍīna baddhaka |
tarī ṭāṃkoṭāṃkīṃ āṇika eka |
māṃḍīci to ||Jn_6.48||

jaisā kṣāḷūniyāṃ lepu eku |
saveṃci lāvije āṇiku |
taiseni āgrahācā pāiku |
vicaṃbe vāyāṃ ||Jn_6.49||

gṛhasthāśramāce ojheṃ |
kapāḷīṃ ādhīṃci āhe sahajeṃ |
kīm teṃci saṃnyāsasavā ṭhevije |
sariseṃ puḍhatī ||Jn_6.50||

mhaṇoni agnisevā na sāṃḍitāṃ |
karmācī rekhā nolāṃḍitāṃ |
āhe yogasukha svabhāvatā |
āpaṇapāṃci ||Jn_6.51||
________________________________________
*{yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava Bhg_06.002a [=MBh_06,028.002a]
na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana Bhg_06.002c [=MBh_06,028.002c]}*
________________________________________

aikeṃ saṃnyāsī toci yogī |
aisī ekavākyatecī je jagīṃ |
guḍhī ubhavilī anegīṃ |
śāstrāṃtarīṃ ||Jn_6.52||

jetha saṃnyāsilā saṃkalpu tuṭe |
tetheci yogāce sāra bheṭe |
aiseṃ heṃ anubhavāceni dhaṭeṃ |
sāceṃ jayā ||Jn_6.53||
________________________________________
*{ārurukṣor muner yogaṃ karma kāraṇam ucyate Bhg_06.003a [=MBh_06,028.003a]
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate Bhg_06.003c [=MBh_06,028.003c]}*
________________________________________
ātām yogacaḷācā nimathā |
jarī ṭhākāvā āthi pārthā |
tarī sopānā yā karmapathā |
cukā jhaṇīṃ ||Jn_6.54||

yeṇeṃ yamaniyamāṃceni taḷavaṭeṃ |
rige āsanāciye pāulavāṭe |
yeī prāṇāyāmāceni āḍkaṃṭheṃ |
varautā gā ||Jn_6.55||

maga pratyāhārācā ādhāḍā |
jo buddhīciyāhī pāyā nisaraḍā |
jetha haṭiye sāṃditī hoḍā |
kaḍelaga ||Jn_6.56||

tarī abhyāsāceni baḷeṃ |
pratyāhārīṃ nirāḷe |
nakhī lāgela ḍhāḷeṃ ḍhāḷeṃ |
vairāgyācī ||Jn_6.57||

aisā pavanāceni pāṭhāreṃ |
yetāṃ dhāraṇeceni paisāreṃ |
kramī dhyānāceṃ cavareṃ |
sāṃḍe taṃva ||Jn_6.58||

maga tayā mārgācī dhāṃva |
purela pravṛttīcī hāṃva |
jetha sādhyasādhanā kheṃva |
samaraseṃ hoya ||Jn_6.59||

jetha puḍhīla paisa pārukhe |
māgīla smarāveṃ teṃ ṭhāke |
aisiye sarasīye bhūmike |
samādhī rāhe ||Jn_6.60||

yeṇeṃ upāyeṃ yogārūḍhu |
jo niravadhi jāhalā prauḍhu |
tayāṃciyā cinhāṃcā nivāḍu |
sāṃgena āikeṃ ||Jn_6.61||
________________________________________
*{yadā hi nendriyārtheṣu na karmasv anuṣajjate Bhg_06.004a [=MBh_06,028.004a]
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate Bhg_06.004c [=MBh_06,028.004c]}*
________________________________________

tarī jayāciyā iṃdriyāṃciyā gharā |
nāhīṃ viṣayāṃciyā yerajhārā |
jo ātmabodhāciyā vovarāṃ |
pahuḍalā ase ||Jn_6.62||

jayāceṃ sukhduḥkhāceni āṃgeṃ |
jhagaṭaleṃ mānasa cevo neghe |
viṣayapāsīṃhī āliyā se na righe |
heṃ kāya mhaṇaūni ||Jn_6.63||

iṃdriye karmācāṃ ṭhāyīṃ |
vāḍhīnalīṃ pari kahīṃ |
phaḷahetūci cāḍa nāhīṃ |
aṃtaḥkaraṇī ||Jn_6.64||

asateni deheṃ etulā |
jo cetuci dise nidelā |
toci yogārūḍhu bhalā |
voḷakheṃ tūṃ ||Jn_6.65||

tetha arjuna mhaṇe anaṃtā |
heṃ maja vismo bahu āikatāṃ |
sāṃgeṃtayā aisī he yogyatā |
kavaṇeṃ dīje ||Jn_6.66||
________________________________________
*{uddhared ātmanātmānaṃ nātmānam avasādayet Bhg_06.005a [=MBh_06,028.005a]
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ Bhg_06.005c [=MBh_06,028.005c]}*
________________________________________

taṃva hāṃsoni kṛṣṇa mhaṇe |
tujheṃ navala nā heṃ bolaṇeṃ |
kavaṇāsi kāya dijela kavaṇeṃ |
yetha advaitīṃ iye ||Jn_6.67||

paiṃ vyāmohāciyā śeje |
baḷiyā avidyā nidrita hoije |
te veḷīṃ dḥsvapna hā bhogije |
janmamṛtyūṃcā ||Jn_6.68||

pāṭhīṃ avasāṃta ye cevo |
taiṃ teṃ avagheṃci hoya vāvo |
aisā upaje nitya sadbhāvo |
tohi āpaṇāpāṃci ||Jn_6.69||

mhaṇaūni āpaṇaci āpaṇapeyā |
ghātu kījatu ase dhanaṃjayā |
citta deūni nāthiliyā |
dehābhimānā ||Jn_6.70||
________________________________________
*{bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ Bhg_06.006a [=MBh_06,028.006a]
anātmanas tu śatrutve vartetātmaiva śatruvat Bhg_06.006c [=MBh_06,028.006c]}*
________________________________________

hā vicārūni ahaṃkāru sāṃḍije |
maga asatīca vastu hoije |
tarī āpalī svasti sahajeṃ
āpaṇa kelī ||Jn_6.71||

erhavīṃ kośakīṭakāciyā parī |
to āpaṇapayā āpaṇa vairī |
jo ātmabuddhi śarīrīṃ |
cārusthaḷīṃ ||Jn_6.72||

kaise prāptīciye veḷe |
nidaivā aṃdhaḷepaṇāce ḍohaḷe |
kīṃ asate āpule ḍoḷe |
āpaṇa jhāṃkī ||Jn_6.73||

kāṃ kavaṇa eku bhramalepaṇeṃ |
mī to navhe gā coraloṃ mhaṇe |
aisā nāthilā chaṃdu aṃtaḥkaraṇeṃ |
gheūni ṭhāke ||Jn_6.74||

ervhīṃ hoya teṃ toci āhe |
pari kāī kīje buddhi taiśī nohe |
dekhā svapnīṃceni ghāyeṃ |
kīṃ mare sāceṃ ||Jn_6.75||

jaisī te śukāceni āṃgabhāreṃ |
naḷikā bhovinnalī erī mohare |
tarī teṇeṃ uḍāveṃ pari na pure |
manaśaṃkā ||Jn_6.76||

vāyāṃci māna piḷī |
aṭuveṃ hiyeṃ āvaḷī |
ṭiṭāṃtu naḷī |
dharūni ṭhāke ||Jn_6.77||

mhaṇe bāṃdhalā mī phuḍā |
aisiyā bhāvaneciyā paḍe khoḍāṃ |
kīṃ mokaḷiyā pāyāṃcā cavaḍā |
goṃvīṃ adhikeṃ ||Jn_6.78||

aisa kājeṃvīṇa āṃtuḍalā |
to sāṃga pāṃ kāya āṇikeṃ bāṃdhalā |
maga nosaṃḍī jarhī nelā |
toḍūni ardhā ||Jn_6.79||

mhaṇaūni āpaṇapayā āpaṇaci ripu |
jeṇeṃ vāḍhavilā hā saṃkalpu |
yera svayaṃbuddhī mhaṇe bāpu |
jo nāthileṃ neghe ||Jn_6.80||
________________________________________
*{jitātmanaḥ praśāntasya paramātmā samāhitaḥ Bhg_06.007a [=MBh_06,028.007a]
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ Bhg_06.007c [=MBh_06,028.007c]}*
________________________________________
tayā svāṃtaḥkaraṇajitā |
sakaḷakāmopaśāṃtā |
paramātmā parautā |
dūrī nāhīṃ ||Jn_6.81||

jaisā kiḍācā doṣu jāye |
tarī paṃdhareṃ teṃci hoye |
taiseṃ jīvā brahmatva āhe |
saṃkalpalopīṃ ||Jn_6.82||

hā ghaṭākāru jaisā |
nimāliyā tayā avakāśā |
nalage miḷOṃ jāṇeṃ ākāśā |
ānā ṭhāyā ||Jn_6.83||

taisā dehāhaṃkāru nāthilā |
hā samūḷa jayācā nāśilā |
toci paramātmā saṃcalā |
ādhīṃci āhe ||Jn_6.84||

ātāṃ śītoṣṇāciyā vāhaṇī |
tetha sukhaduḥkhācī kaḍasaṇī |
iyeṃ na samātī kāṃhīṃ bolaṇīṃ |
māṇāPaṃāṇācīṃ ||Jn_6.85||

je jayā vāṭā sūrya jāye |
teuteṃ tejāceṃ viśva hoye |
taiseṃ tayā pāve teṃ āhe |
toci mhaṇaunī ||Jn_6.86||

dekheṃ meghauni suṭatī dhārā |
tiyā na rupatī jaisiyā sāgarā |
taiśīṃ śubhāśubheṃ yogīśvarā |
navhatī āneṃ ||Jn_6.87||
________________________________________
*{jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ Bhg_06.008a [=MBh_06,028.008a]
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ Bhg_06.008c [=MBh_06,028.008c]}*
________________________________________

jo hā vijñānātmaku bhāvo |
tayā vivaritāṃ jāhalā vāvo |
maga lāgalā jaṃva pāhoṃ |
taṃva jñāna teṃ toci ||Jn_6.88||

ātāṃ vyāpaku kīṃ ekadeśī |
he uhāpohī je aisī |
te karāvī ṭhelī āpaiśī |
dujenevīṇa ||Jn_6.89||

aisā śarīrīci pari kautukeṃ |
parabrahmāceni pāḍeṃ tuke |
jeṇeṃ jiṃtalīṃ ekeṃ |
iṃdriyeṃ gā ||Jn_6.90||

to jiteṃdriyu sahajeṃ |
toci yogayuktu mhaṇije |
jeṇeṃ sāneṃ thora neṇije |
kavaṇe kāḷīṃ ||Jn_6.91||

dekheṃ soniyāceṃ nikhaḷa |
meruyesaṇeṃ ḍhisāḷa |
āṇi mātiyeceṃ ḍikhaḷa |
sariseṃci mānī ||Jn_6.92||

pāhatāṃ pṛthvīceṃ mola thoḍeṃ |
aiseṃ anarghya ratna cokhaḍeṃ |
dekhe dagaḍāceni pāḍeṃ |
nicāḍu aisā ||Jn_6.93||
________________________________________
*{suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu Bhg_06.009a [=MBh_06,028.009a]
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate Bhg_06.009c [=MBh_06,028.009c]}*
________________________________________

tetha suhṛda āṇi śatru |
kāṃ udāsu āṇi mitru |
hā bhāvabhedu vicitru |
kalpūṃ kaiṃcā ||Jn_6.94||

tayā baṃdhu koṇa kāhyācā |
dveṣiyā kavaṇu tayācā |
mīci viśva aisā jayācā |
bodhu jāhalā ||Jn_6.95||

maga tayāciye diṭhī |
adhamottama ase kirīṭī |
kāya parisāciyā kasavaṭī |
vāniyā kīje ||Jn_6.96||

te jaiśī nirvāṇa varṇuci karī |
taiśī jayācī buddhi carācarīṃ |
hoya sāmyācī ujarī |
niraṃtara ||Jn_6.97||

je teṃ viśvāḷaṃkārāce visure |
jarī āhātī ānāneṃ ākāreṃ |
tarī ghaḍale ekeṃci bhāṃgāreṃ |
parabrahmeṃ ||Jn_6.98||

aiseṃ jāṇaṇeṃ jeṃ baraveṃ |
teṃ phāvaleṃ tayā āghaveṃ |
mhaṇoni āhācavāhāce na jhakave |
yeṇeṃ ākāracitreṃ ||Jn_6.99||

ghāpe paṭāmājīṃ dṛṣṭī |
dise taṃtūṃcī saiṃgha sṛṣṭī |
pari to ekavāṃcūni gothī |
dujī nāhīṃ ||Jn_6.100||
---------------------------------------------------------------------
aiseṃni pratītī he gavase |
aisā anubhava jayāteṃ ase |
tici samabuddhi heṃ anāriseṃ |
navhe jāṇeṃ ||Jn_6.101||

jayāceṃ nāṃva tīrtharāvo |
darśaneṃ praśastīsi ṭhāvo |
jayāceni saṃgeṃ brahmabhāvo |
bhrāṃtāsī ||Jn_6.102||

jayāceni boleṃ dharmu jiye |
diṭhī mahāsiddhīteṃ viye |
dekheṃ svargasukhādi iyeṃ |
kheḷu jayācā ||Jn_6.103||

vipāyeṃ jarī āṭhavaleṃ cittā |
tarī de āpulī yogyatā |
heṃ aso tayāteṃ praśaṃsitāṃ |
lābhu āthi ||Jn_6.104||

puḍhatī astavenā aiseṃ |
jayā pāhaleṃ advaitadivaseṃ |
maga āpaṇapāṃci āpaṇa ase |
akhaṃḍita ||Jn_6.105||
________________________________________
*{yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ Bhg_06.010a [=MBh_06,028.010a]
ekākī yatacittātmā nirāśīr aparigrahaḥ Bhg_06.010c [=MBh_06,028.010c]}*
________________________________________

aisiyā dṛṣṭī jo vivekī |
pārthā to ekākī |
sahajeṃ aparigrahī je tihīṃ lokīṃ |
toci mhaṇaūni ||Jn_6.106||

aisiyeṃ asādhāraṇeṃ |
niṣpannācīṃ lakṣaṇeṃ |
āpuleni bahuvasapaṇeṃ |
kṛṣṇa mhaṇe ||Jn_6.107||

to jñāniyāṃcā bāpu |
dekhaṇeyāṃce diṭhīcā dīpu |
jayā dādulayācā saṃkalpu |
viśva racī ||Jn_6.108||

praṇavāciye peṭhe |
jāhaleṃ śabdabrahma mājiṭheṃ |
teṃ jayāciye yaśā dhākuṭeṃ |
veḍhūṃ na pure ||Jn_6.109||

jayāceni āṃgikeṃ tejeṃ |
āvo raviśaśīyece vaṇije |
mhaṇaūni jaga heṃ vesaje- |
vīṇa ase tayā ||Jn_6.110||

hāṃ gā nāṃvaci eka jayāceṃ |
pāhatāṃ gaganahīṃ dise ṭāṃceṃ |
guṇa ekaika kāya tayāce |
kaḷiśīla tūṃ ||Jn_6.111||

mhaṇoni aso heṃ vānaṇeṃ |
sāṃgoṃ neṇoṃ kavaṇācīṃ lakṣaṇeṃ |
dāvāvīṃ miṣeṃ yeṇeṃ |
kāṃ boliloṃ teṃ ||Jn_6.112||

aikeṃ dvaitācā ṭhāvoci pheḍī |
te brahmavidyā kījela ughaḍī |
tari arjunu paḍhiye he goḍī |
nāsela hana ||Jn_6.113||

mhaṇoni teṃ taiseṃ bolaṇeṃ |
navhe sapātaḷa āḍa lāvaṇeṃ |
keleṃ manaci vegaḷavāṇeṃ |
bhogāvayā ||Jn_6.114||

jayā sohaṃbhāva hā aṭaku |
mokṣasukhālāgoni raṃku |
tayāciye diṭhīcā jhaṇeṃ kaḷaṃku |
lāgela tujhiyā premā ||Jn_6.115||

vipāyem ahaṃbhāva yayācā jāīla |
mī teṃci hā jarī hoīla |
tari maga kāya kījela |
ekaleyā ||Jn_6.116||

diṭhīci pāhatāṃ nivije |
kāṃ toṃḍa bharoni bolije |
nātarī dāṭūni kheṃva dīje |
aiseṃ koṇa āhe ||Jn_6.117||

āpuliyā manā baravī |
asamāī goṭhī jīvīṃ |
te kavaṇeṃsi cāvaḷāvī |
jarī aikya jāhale ||Jn_6.118||

iyā kākuḷatī janārdaneṃ |
anyopadeśāceni hātāsaneṃ |
bolāmājīṃ mana maneṃ |
āliṃguṃ saraleṃ ||Jn_6.119||

heṃ parisatāṃ jarī kānaḍeṃ |
tarī jāṇapāṃ pārtha ughaḍeṃ |
kṛṣṇasukhāceci rūpaḍeṃ |
votaleṃ gā ||Jn_6.120||

he aso vayaseciye śevaṭīṃ |
jaiseṃ ekaci viye vāṃjhoṭī |
maga te mohācī tripuṭī |
nācoṃ lāge ||Jn_6.121||

taiseṃ jāhaleṃ anaṃtā |
aiseṃ tari mī na mhaṇatāṃ |
jarī tayācā na dekhatāṃ |
atiśayo etha ||Jn_6.122||

pāhā pāṃ navalakaiseṃ coja |
keṃ upadeśu keuteṃ jhuṃja |
pari puḍheṃ vālabhāceṃ bhoja |
nācata ase ||Jn_6.123||

āvaḍī āṇi lājavī |
vyasana āṇi śiṇavī |
piseṃ āṇi na bhulavī |
tarī teṃci kāi ||Jn_6.124||

mhaṇauni bhāvārthu to aisā |
arjuna maitriyecā kuvāsā |
kīṃ sukheṃ śṛṃgārliyā mānasā |
darpaṇu to ||Jn_6.125||

yāparī bāpa puṇyapavitra |
jagīṃ bhaktibījāsi sukṣetra |
to kṛṣṇakṛpe pātra |
yācilāgīṃ ||Jn_6.126||

ho kāṃ ātmanivedanātaḷīṃcī
je pīṭhikā āhe sakhyācī |
pārthu adhiṣṭhātrī tethiṃcī |
mātṛkā gā ||Jn_6.127||

pāsīṃci gosāvī vara na vānije |
maga pāikācā guṇa gheīje |
aisā arjunuci to sahajeṃ |
paḍhiye harī ||Jn_6.128||

pāhā pāṃ anurāgeṃ bhaje |
je priyottameṃ mānije |
te patīhīhūni kāya varṇije |
pativratā ||Jn_6.129||

taisā arjunuci viśeṣeṃ stavāvā |
aiseṃ āvaḍaleṃ maja jīvā |
je totribhuvanīṃciyāṃ daivāṃ |
ekāyatanu jāhalā ||Jn_6.130||

jayāciyā āvaḍīceni pāṃge |
amūrtuhī mūrti āvage |
pūrṇāhi parī lāge |
avasthā jayācī ||Jn_6.131||

taṃva śrote mhaṇatī daiva |
kaisī bolācī havāva |
kāya nādāteṃ hana barava |
jiṇoni ālī ||Jn_6.132||

hāṃ ho navala nohe deśī |
marhāṭī bolije tarī aisī |
vāṇeṃ umaṭatāhe ākāśīṃ |
sāhityaraṃgāce ||Jn_6.133||

kaiseṃ unmekhacāṃdiṇeṃ tāra |
āṇi bhāvārthā paḍe gāra |
heci ślokārthakumudī tarī phāra |
sāviyā hotī ||Jn_6.134||

cāḍaci nicāḍāṃ karī |
aisī manorathīṃ ye thorī |
teṇeṃ vivaḷale aṃtarīṃ |
tetha ḍolu ālā ||Jn_6.135||

teṃ nivṛttidāseṃ jāṇitaleṃ |
maga avadhāna dyā mhaṇitaleṃ |
navala pāṃḍavakuḷīṃ pāhaleṃ |
kṛṣṇadivaseṃ ||Jn_6.136||

devakīyā udarīṃ vāhilā |
yaśodā sāyāseṃ pāḷilā |
kīṃ śekhīṃ upegā gelā |
pāṃḍavāṃsī ||Jn_6.137||

mhaṇaūni bahudivasa voḷagāvā |
kāṃ avasaru pāhoni vinavāvā |
hāhī sosu tayā sadaivā |
paḍecinā ||Jn_6.138||

heṃ aso kathā sāṃgeṃ vegīṃ |
maga arjuna mhaṇe salagī |
devā iyeṃ saṃtacinheṃ hana āṃgīṃ |
na ṭhakatī mājhāṃ ||Jn_6.139||

erhaviṃ yā lakṣaṇāṃciyā nijasārā |
mī apāḍeṃ kīra apurā |
pari tumaceni boleṃ avadhārā |
thorāveṃ jarī ||Jn_6.140||

jī tumhī citta deyāla |
tarī brahma mājheṃ hoīla |
kāya jahāleṃ abhyāsijela |
sāṃgāla teṃ ||Jn_6.141||

hāṃ ho neṇoṃ kavaṇācī kāhāṇī |
āikoni ślāghata asoṃ aṃtaḥkaraṇīṃ |
aisī jāhalepaṇācī śirayāṇī |
kāyasī devā ||Jn_6.142||

heṃ āṃgeṃ myāṃ hoijo kāṃ |
yetuleṃ gosāvī āpulepaṇeṃ kījo kāṃ |
taṃva hāṃsoni kṛṣṇa ho kāṃ |
karūṃ mhaṇatī ||Jn_6.143||

dekhā saṃtoṣu eka na joḍe |
taṃvaci sukhāce saiṃgha sāṃkaḍeṃ |
maga joḍaliyā kavaṇekaḍe |
apureṃ ase ||Jn_6.144||

taisā sarveśvaru baḷiyā sevakeṃ |
mhaṇoni brahmahī hoya kautukeṃ |
pari kaisā bhāreṃ ātalā pike |
daivāceni ||Jn_6.145||

jo janmasahasrāṃciyāṃsāṭhī |
iṃdrādikāṃhī mahāgu bheṭī |
to ādhīnu ketulā kirīṭī |
je boluhī na sāhe ||Jn_6.146||

maga aikā jeṃ pāṃḍaveṃ |
mhaṇitaleṃ brahmamyāṃ hoāveṃ |
teṃ aśeṣahī deveṃ |
avadhārileṃ ||Jn_6.147||

tetha aiseṃci eka vicārileṃ |
je yā brahmatvāce ḍohaḷe jāhale |
pari udarā vairāgya āhe āleṃ |
buddhīciyā ||Jn_6.148||

erhvīṃ divasa tarī apure |
prī vairāgyavasaṃtāceni bhareṃ |
je sohaṃbhāvamahureṃ |
moḍoni ālā ||Jn_6.149||

mhaṇoni prāptiphaḷeṃ phaḷatāṃ |
yāsi veḷu na lāgela ātāṃ |
hoya viraktu aisā anaṃtā |
bharaṃvasā jāhalā ||Jn_6.150||

mhaṇeṃ jeṃ jeṃ hā adhiṣṭhīla |
teṃ ātāṃ āraṃbhīca yayā phaḷela |
mhaṇoni sāṃgitalā na vacela |
abhyāsu vāyāṃ ||Jn_6.151||

aiseṃ vivaroniyāṃ śrīharī |
mhaṇitaleṃ tiye avasarīṃ |
arjunā hā avadhārīṃ |
paṃtharāju ||Jn_6.152||

tetha pravṛttitarucyā buḍīṃ |
disatī nivṛttiphaḷāciyā koḍī |
jiye mārgīṃcā kāpaḍī |
maheśu ājhunī ||Jn_6.153||

pai yogivṛṃdeṃ vahilīṃ |
āḍaci ākāśīṃ nighālī |
kīṃ tethu anubhavācyā pāulīṃ |
dhorṇu paḍilā ||Jn_6.154||

tihīṃ ātmabodhāceni ujukāreṃ |
dhāṃva ghetalī ekasareṃ |
kīṃ yera sakaḷa mārga nidasure |
sāṃḍūniyā ||Jn_6.155||

pāṭhīṃ maharṣī yeṇeṃ āle |
sādhakāṃce siddha jāhālem |
ātmavida thorāvale |
yeṇeṃci paṃtheṃ ||Jn_6.156||

hā mārgu jaiṃ dekhije |
taiṃ tahāna bhūka visarije |
rātridivasu neṇije |
vāṭe iye ||Jn_6.157||

cālatāṃ pāula jetha paḍe |
tetha apavargācī khāṇī ughaḍe |
āvhāṃṭaliyā tarī joḍe |
svargasukha ||Jn_6.158||

nigije pūrvīṃliyā moharā |
kīṃ yeije pścimeciyā gharā |
niścaḷapaṇeṃdhanurdharā |
cālaṇeṃ ethiṃceṃ ||Jn_6.159||

yeṇeṃ mārgeṃ jayā ṭhāyā jāije |
to gāṃvo āpaṇaci hoīje |
heṃ sāṃgoṃ kāya sahajeṃ |
jāṇasī tūṃ ||Jn_6.160||

tetha mhaṇitaleṃ devā |
tari teṃci maga kevhāṃ |
kāṃ ārtisamudrauni kāḍhāvā |
buḍatu jī mī ||Jn_6.161||

taṃva kṛṣṇa mhaṇatī aiseṃ |
heṃ utsaṃkhaḷa bolaṇeṃ kāyaseṃ |
āmhī sāṃgatasoṃ āpaiseṃ |
vari puśileṃ tuvāṃ ||Jn_6.162||
________________________________________
*{śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ Bhg_06.011a [=MBh_06,028.011a]
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram Bhg_06.011c [=MBh_06,028.011c]}*
________________________________________

tarī viśeṣeṃ ātāṃci bolijela |
pari teṃ anubhaveṃ upegā jāīla |
mhaṇoni taiseṃ eka lāgela |
sthāna pāhāveṃ ||Jn_6.163||

jetha ārāṇukeceni koḍeṃ |
baisliyā uṭhoṃ nāvaḍe |
vairāgyāsī duṇāva caḍhe |
dekhiliyā jeṃ ||Jn_6.164||

jo saṃtīṃ vasavilā ṭhāvo |
saṃtoṣāsi sāvāvo |
manā hoya utsāvo |
dhairyācā ||Jn_6.165||

abhyāsuci āpaṇayāteṃ karī |
hṛdayāteṃ anubhava varī |
aisī ramyapaṇācī thorī |
akhaṃḍa jetha ||Jn_6.166||

jayā āda jātāṃ pārthā |
tapaścaryā manorathā |
pākhāṃḍiyāhī āsthā |
samūḷa hoya ||Jn_6.167||
svabhāveṃ vāṭe yetāṃ |
jarī varapaḍā jāhalā avacitāṃ |
tarī sakāmuhī pari māghautā |
nighoṃ visare ||Jn_6.168||

aiseṃ na rāhatayāteṃ rāhavī |
bhramatayāteṃ baisavī |
thāpaṭūni cevavī |
viraktīteṃ ||Jn_6.169||

heṃ rājya vara sāṃḍije |
maga nivāṃtā etheṃci asije |
aiseṃ śrṛṃgāriyāṃhi upaje |
dekhtakheṃvoṃ ||Jn_6.170||

jeṃ yeṇeṃmāneṃ baravaṃṭa |
āṇi taiseṃci ati cokhaṭa |
jetha adhiṣṭhāna pragaṭa |
ḍoḷāṃ dise ||Jn_6.171||

āṇikahī eka pahāveṃ |
jeṃ sādhakīṃ vasateṃ hoāveṃ |
āṇi janāceni pāyaraveṃ |
maiḷecinā ||Jn_6.172||

jetha amṛtāceni pāḍeṃ |
muḷeṃhīsakaṭa goḍeṃ |
joḍatī dāṭeṃ jhāḍeṃ |
sadā phaḷatī ||Jn_6.173||

pāulā pāulā udakeṃ |
pari varṣākāḷīhī cokheṃ |
nirjhareṃ kāṃ viśekheṃ |
sulabhe jetha ||Jn_6.174||

hā ātapuhī aḷumāḷu |
jāṇije tarī śītaḷu |
pavanu ati niścaḷu |
maṃda jhuḷake ||Jn_6.175||

bahutakarūni niḥśabda |
dāṭa na rige śvāpada |
śuka hana ṣaṭpada |
teuteṃ nāhīṃ ||Jn_6.176||

pāṇilageṃ haṃseṃ |
donī cārī sāraseṃ |
kavaṇe eke veḷe baise |
tarī kokiḷahī ho ||Jn_6.177||

niraṃtara nāhīṃ |
tari ālīṃ gelīṃ kāṃhīṃ |
hotu kāṃ mayūreṃhī |
āmhī nā na mhaṇoṃ ||Jn_6.178||

pari avaśyaka pāṃḍavā |
aisā ṭhāvo joḍāvā |
tetha nigūḍḥa maṭha hoāvā |
kāṃ śivālaya ||Jn_6.179||

dohīṃ māji āvaḍe teṃ |
jeṃ mānaleṃ hoya citteṃ |
bahutakarūni ekāṃte |
baisije gā ||Jn_6.180||

mhaṇoni taiseṃ na jāṇāveṃ |
mana rāhateṃ pāhāveṃ |
rāhela tetha racāveṃ |
āsana aiseṃ ||Jn_6.181||

varī cokhaṭa mṛgasevaḍī |
mājī dhūtavastrācī ghaḍī |
taḷavaṭīṃ amoḍī |
kuśāṃkura ||Jn_6.182||

sakomaḷa sarise |
subaddha rāhatī āpaise |
ekeṃ pāḍeṃ taise |
vojā ghālīṃ ||Jn_6.183||

pari sāviyāci uṃca hoila |
tari āṃga hana ḍolela |
nīca tarī pāvela |
bhūmidoṣu ||Jn_6.184||

hmaṇoni taiseṃ na karāveṃ |
samabhāveṃ dharāveṃ |
heṃ bahu aso hoāveṃ |
āsana aiseṃ ||Jn_6.185||
________________________________________
*{tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ Bhg_06.012a [=MBh_06,028.012a]
upaviśyāsane yuñjyād yogam ātmaviśuddhaye Bhg_06.012c [=MBh_06,028.012c]}*
________________________________________

maga tetha āpaṇa |
ekāgra aṃtaḥkaraṇa |
karūni sadgurusmaraṇa |
anubhavije ||Jn_6.186||

taiseṃ smarateni ādareṃ |
sabāhya sātvikeṃ bhare |
jaṃva kṭhiṇapaṇa vire |
ahaṃbhāvāce ||Jn_6.187||

viṣayāṃcā visaru paḍe |
iṃdriyāṃcī kasamasa moḍe |
manācī ghaḍī ghaḍe |
hrdayāmājīṃ ||Jn_6.188||

aiseṃ aikya heṃ sahajeṃ |
phāve taṃva rāhije |
maga teṇeṃci bodheṃ baisije |
āsanāvarī ||Jn_6.189||
________________________________________
*{samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ Bhg_06.013a [=MBh_06,028.013a]
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan Bhg_06.013c [=MBh_06,028.013c]}*
________________________________________

ātāṃ āṃgāteṃ āṃga karī |
pavanāteṃ pavanuci dharī |
aisī anubhavācī ujarī |
hoṃci lāge ||Jn_6.190||

pravṛtti māghauti mohare |
samādhi elāḍī utare |
āghaveṃ abhyāsuṃ sare |
baisatakhevo ||Jn_6.191||

mudrecī prauḍhī aiśī |
teci sāṃgijela ātāṃ pariyesīṃ |
tarī uru yā jaghanāsī |
jaḍoni ghālīṃ ||Jn_6.192||

caraṇataḷeṃ devhaḍīṃ |
ādhāradrumācyā buḍīṃ |
sughaṭiteṃ gāḍhīṃ |
saṃcarīṃ pāṃ ||Jn_6.193||

savya teṃ taḷīṃ ṭhevije |
teṇeṃ sivaṇīmadhyu pīḍije |
varī baise to sahajeṃ |
vāmacaraṇu ||Jn_6.194||

gudameṃḍhāāṃtautīṃ |
cārī aṃguḷeṃ nigutīṃ |
tetha sārdha sārdha prāṃtī |
sāṃḍuniyā ||Jn_6.195||

māji aṃguḷa eka nige |
tetha ṭāṃceceni uttarabhāgeṃ |
neheṭije vari āṃgeṃ |
pelalenī ||Jn_6.196||

ucalileṃ kāṃ neṇije |
taiseṃ pṛṣṭhāṃta ucalije |
gulphadvaya dhrije |
teṇeṃci māneṃ ||Jn_6.197||

maga śarīrasaṃcu pārthā |
aśeṣahī sarvathā |
pārṣṇīcā māthā |
svayaṃbhu hoya ||Jn_6.198||

arjunā heṃ jāṇa |
mūḷabaṃdhāceṃ lakṣaṇa |
vajrāsana gauṇa |
nāma yāsī ||Jn_6.199||
aisī ādhārīṃ mudrā paḍe |
āṇi ādhīṃcā mārgu moḍe |
tetha apānu āṃtalīkaḍe |
vohoṭoṃ lāge ||Jn_6.200||

taṃva karasaṃpuṭa āpaiseṃ |
vāmacaraṇīṃbaise |
bāhumūḷīṃ dise |
thorīva ālī ||Jn_6.201||

māji ubhāraleni daṃḍeṃ |
śirakamaḷa hoya gāḍheṃ |
netradvārīṃcī kavāḍeṃ |
lāgūṃ pāhatī ||Jn_6.202||

varacileṃ pātīṃḍhaḷatī |
taḷīṃcīṃ taḷīṃ puṃjāḷatī |
tetha ardhonmīlatasthitī |
upaje tayā ||Jn_6.203||

diṭhī rāhonī āṃtulīkaḍe |
bāhera pāula ghālī koḍeṃ |
te ṭhāyīṃ ṭhāvo paḍe |
nāsāgrapīṭhīṃ ||Jn_6.204||

aiseṃ āṃtucyā āṃtuci race |
bāherī māguteṃ na vace |
hmaṇoni rāhaṇeṃ ādhiye diṭhīceṃ |
tetheṃci hoya ||Jn_6.205||

ātāṃ diśāṃcī bheṭī ghyāvī |
kāṃ rūpācī vāṭa pahāvī |
he cāḍa sare āghavī |
āpaisayā ||Jn_6.206||

maga kaṃthanāḷa āṭe |
hanuvaṭī he haḍautī dāṭe |
te gāḍhī hoūni nehaṭe |
vakṣaḥsthaḷīṃ ||Jn_6.207||

māji ghaṃṭikā lope |
varī baṃdhu jo ārope |
to jālaṃdharu hmaṇipe |
paṃḍukumarā ||Jn_6.208||

nābhī varī pokhe |
udara heṃ thoke |
aṃtarīṃ phāṃkeṃ |
hṛdayakośu ||Jn_6.209||

svādhiṣṭhānāvaricile kāṃṭhīṃ |
nābhisthānātaḷavaṭīṃ |
baṃdhu paḍe kirīṭī |
voḍhiyāṇāto ||Jn_6.210||

aisī śarīrābāheralīkaḍe |
abhyāsācī pākhara paḍe |
taṃva āṃtu trāya moḍe |
manodharmācī ||Jn_6.211||

kalpanā nime |
pravṛttī śame |
āṃga mana virame |
sāviyāci ||Jn_6.212||

kṣudhā kāya jāhālī |
nidrā keutī gelī |
he āṭhavaṇahī hārapalī |
na dise vegāṃ ||Jn_6.213||

jo mūḷabaṃdheṃ koṃḍalā |
apānu māghautā muraḍalā |
to saveṃci vrī sāṃkaḍalā |
phugu dharī ||Jn_6.214||

kṣobhalepaṇeṃ māje |
uvāilā ṭhāyīṃ gāje |
maṇipureṃsi jhuṃje |
rāhoniyāṃ ||Jn_6.215||

maga thāvalī te vāhaṭuḷī |
saiṃgha gheūni gharaḍahuḷī |
bāḷapaṇīṃcī kuhītuḷī |
bāhera ghālī ||Jn_6.216||

bhītarīṃ vaḷī na dhare |
koṭhyāmājī saṃcare |
kaphapittaṃce thāre |
uroṃnedī ||Jn_6.217||

dhātūṃce samudra ulaṃḍī |
medāce parvata phoḍī |
āṃtalī majjā kāḍhī |
asthigata ||Jn_6.218||

nāḍīteṃ soḍavī |
gātrāṃteṃ vighaḍavī |
sādhakāteṃ bheḍasāvī |
pari bihāveṃ nā ||Jn_6.219||
________________________________________
*{praśāntātmā vigatabhīr brahmacārivrate sthitaḥ Bhg_06.014a [=MBh_06,028.014a]
manaḥ saṃyamya maccitto yukta āsīta matparaḥ Bhg_06.014c [=MBh_06,028.014c]}*
________________________________________

vyādhīteṃ dāvī |
saveṃci haravī |
āpa pṛthvī kālavī |
ekavāṭa ||Jn_6.220||

taṃva yerīkaḍe dhanurdharā |
āsanācā ubārā |
śaktī karī ujagarā |
kuṃḍalinīye ||Jn_6.221||

nāgāceṃ pileṃ |
kuṃkubheṃ nāhaleṃ |
vaḷaṇa gheūni āleṃ |
seje jaiseṃ ||Jn_6.222||

taiśī te kuṃḍalinī |
moṭakī auṭa vaḷaṇī |
adhomukha sarpiṇī |
nijailī ase ||Jn_6.223||

vidyullatecī viḍī |
vanhijvāḷāṃcī ghaḍī |
paṃdhareyācī cokhaḍī |
ghoṃṭīva jaiśī ||Jn_6.224||

taiśī subaddha āṭalī |
puṭīṃ hotī dāṭalī |
te vajrāsaneṃ cimuṭalī |
sāvadha hoya ||Jn_6.225||

tetha nakṣatra jaiseṃ ulaṃḍaleṃ |
kīṃ sūryāceṃ āsana moḍaleṃ |
tejāceṃ bīja virūḍhaleṃ |
aṃkureṃśīṃ ||Jn_6.226||

taiśī veḍhiyāteṃ soḍitī |
kavatikeṃ āṃga moḍitī |
kaṃdāvarī śaktī |
uṭhalī dise ||Jn_6.227||

sahajeṃ bahutāṃ divasāṃci bhūka |
vari cevavilī teṃ hoya miṣa |
maga āveśeṃ pasarī mukha |
ūrdhvā ujū ||Jn_6.228||

tetha hṛdayakośātaḷavaṭīṃ |
jo pavanu bhare kirīṭī |
tayā sagaḷeyāci miṭhī |
deūni ghālī ||Jn_6.229||

mukhīṃcyā jvāḷīṃ |
taḷīṃ varī kavaḷī |
māṃsācī vaḍavāḷī |
ārogūṃ lāge ||Jn_6.230||

je je ṭhāya samāṃsa |
tetha āhāca joḍe ghāusa |
pāṭhī ekadonī ghāṃsa |
hiyāhī bharī ||Jn_6.231||

maga taḷave taḷahāta śodhī |
urdhvīce khaṃḍa bhedī |
jhāḍā ghe saṃdhī |
pratyaṃgācā ||Jn_6.232||

ādhāra tarī na saṃḍī |
pari nakhīṃceṃhī satva kāḍhī |
tvacā dhuvūni jaḍī |
pāṃjareṃśī ||Jn_6.233||

asthīṃce naḷe nirape |
śrāṃce hīra vorape |
taṃva bāherī virūḍhī karape |
romabījāṃcī ||Jn_6.234||
maga saptadhātūṃcyā sāgarīṃ |
tāhānelī ghoṃṭa bharī |
āṇi saveṃci unhāḷā karī |
khaḍakhaḍita ||Jn_6.235||
nāsāpuṭauni vārā |
jo jātase aṃguḷeṃ bārā |
to gaciye ḍharūni māghārā |
āṃtu ghālī ||Jn_6.236||

tetha adha varauteṃ ākuṃce |
ūrdhva taḷauteṃ khāce |
tayā khevāmāji cakrāṃce |
padara uratī ||Jn_6.237||

erhavīṃ tarī donhī tevhāṃci miḷatī |
parī kuṃḍalinī nāveka duścitta hotī |
te tayāteṃ parautī |
tumhīci kāyasīṃ etheṃ ||Jn_6.238||

āikeṃ pārthiva dhātu āghavī |
ārogitāṃ kāṃhīṃ nuravī |
āṇi āpāteṃ taṃva ṭhevī |
pusoniyāṃ ||Jn_6.239||

aisī donī bhūteṃ khāye |
te veḷīṃ saṃpūrṇa dhāye |
magasaumya hoūni rāhe |
suṣumnepāśīṃ ||Jn_6.240||

tethā tṛptīceni saṃtoṣeṃ |
garaḷa jeṃ vamī mukheṃ |
teṇeṃ tiyeceni pīyuṣeṃ |
prāṇu jiye ||Jn_6.241||

to āgī āṃtūni nighe |
pari sabāhya nivavūṃci lāge |
te veḷīṃ kasu bāṃdhitī āṃgeṃ |
sāṃḍilā puḍhatī ||Jn_6.242||

mārga moḍitī nāḍīce |
navavidhapaṇa vāyūceṃ |
jāya mhaṇaūni śarīrāce |
dharmu nāhīṃ ||Jn_6.243||

iḍā piṃgaḷā ekavaṭatī |
gāṃṭhī tinhī suṭatī |
sāhī padara phuṭatī |
cakrāṃce he ||Jn_6.244||

maga śaśī āṇi bhānu |
aisā kalpije jo anumānu |
to vātīvarī pavanu |
giṃvasitāṃ na dise ||Jn_6.245||

buddhīcī puḷikā vire |
parimaḷu ghrāṇīṃure |
tohī śaktīsaveṃ saṃcare |
madhyamemājī ||Jn_6.246||

taṃva varilekaḍoni ḍhāḷeṃ |
caṃdrāmṛtāceṃ taḷeṃ |
kānavaḍoni miḷe |
śaktimukhīṃ ||Jn_6.247||

teṇeṃ nātakeṃrasa bhare |
to sarvāṃgāmājīṃ saṃcare |
jethiṃcā tetha mure |
prāṇapavanu ||Jn_6.248||

tātaliye muse |
meṇa nighoni jāya jaiseṃ |
maga koṃdalī rāhe raseṃ |
votaleṃni ||Jn_6.249||

taiseṃ piṃḍāceni ākāreṃ |
te kaḷāci kāṃ avatare |
varī tvaceceni padareṃ |
pāṃguralī ase ||Jn_6.250||

jaiśī ābhāḷācī buṃthī |
karuni rāhe gabhastī |
maga phiṭaliyā dīpti |
dharūṃ naye ||Jn_6.251||

taisā āhācavari koraḍā |
tvacecā ase pātavaḍā |
to jhaḍoni jāya koṃḍā |
jaisā hoya ||Jn_6.252||

maga kāśmīrāce svayaṃbha |
kāṃ ratnabījā nighāle koṃbha |
avayavakāṃtīcī bhāṃba |
taisī dise ||Jn_6.253||

nātarī saṃdhyārāgīṃce raṃga |
kāḍhūni vaḷileṃteṃ āṃga |
kīṃ amtarjyotīceṃ liṃga |
nirvāḷileṃ ||Jn_6.254||

kuṃkumāceṃ bharīṃva |
siddharasāceṃ votīṃva |
maja pāhatāṃ sāveva |
śāṃtici te ||Jn_6.255||

teṃ ānaṃdacitrīṃce lepa |
nātarī mahāsukhāceṃ rūpa |
kīṃ saṃtoṣatarūceṃ ropa |
thāṃvaleṃ jaiseṃ ||Jn_6.256||

to kanakacaṃpakācā kaḷā |
kīṃ amṛtācā putaḷā |
nānā sāsiṃnalā maḷā |
koṃvaḷikecā ||Jn_6.257||

ho kāṃ je śāradiyeciye vole |
caṃdrabiṃba pānheleṃ |
kāṃ tejaci mūrta baisaleṃ |
āsanāvarī ||Jn_6.258||

taiseṃ śarīra hoye |
je veḷīṃ kuṃḍalinī caṃdra piye |
maga dehākṛtī bihe |
kṛtāṃtu gā ||Jn_6.259||

vṛddhāpya tarī bahuḍe |
tāruṇyācī gāṃṭhī vighaḍe |
lopalī ughaḍe |
bāḷadaśā ||Jn_6.260||

vayasā tarī yetulevarī |
erhavīṃ baḷācā baḷārthu karī |
dhairyācī thorī |
nirupama ||Jn_6.261||

kanakadrumācyā pālavīṃ |
ratnakaḷikā nitya navī |
nakheṃ taisīṃ baravīṃ |
navīṃ nighatī ||Jn_6.262||

dāṃtahī āna hotī |
pari apāḍeṃ sānejatī |
jaisī dubāhīṃ baise pāṃtī |
hireyāṃcī ||Jn_6.263||

māṇikuliyāṃciyā kaṇiyā |
sāviyāci aṇumāniyā |
taisiyā sarvāṃgīṃ udhavatī aṇiyā |
romāṃciyā ||Jn_6.264||

karacaraṇataḷeṃ |
jaisīṃ kāṃ rātotpaleṃ |
pākhāḷīṃ hotī ḍoḷe |
kāya sāṃgo ||Jn_6.265||

niḍārāceni koṃdāṭeṃ |
motiyeṃ nāvaratī saṃpuṭe |
maga śivaṇī jaiśī utaṭe |
śuktipallavāṃcī ||Jn_6.266||

taiśī pātiyāṃciye kavaḷiye na samāye |
diṭhī jākaḷoni nighoṃ pāhe |
ādhilīci parī hoye |
gaganā kaḷitī ||Jn_6.267||

āikeṃ deha hoya soniyāceṃ |
pari lāghava ye vāyūceṃ |
je āpā āṇi pṛthvīce |
aṃśu nāhīṃ ||Jn_6.268||

maga samudrāpailāḍī dekhe |
svargīcā ālocu āike |
manogata voḷakhe |
muṃgiyeceṃ ||Jn_6.269||

pavanācā vārikā vaḷaghe |
cāle tarī udakīṃ pāula na lāge |
yeṇeṃ yeṇeṃ prasaṃgeṃ |
yetī bahutā siddhi ||Jn_6.270||

āikeṃ prāṇācā hāta dhrunī |
gaganācī pāuṭī karūnī |
madhyameceni dādarehunī |
hṛdayā ālī ||Jn_6.271||

te kuṃḍalinī jagadaṃbā |
je caitanyacakravartīcī śobhā |
jiyā viśvabijāciyā koṃbhā |
sāulī kelī ||Jn_6.272||

je śūnyaliṃgācī piṃḍī |
je paramātmayā śivācī karaṃḍī |
je prāṇācī ughaḍī |
janmabhūmī ||Jn_6.273||

heṃ aso te kuṃḍalī |
hṛdayāāṃtu ālī |
taṃva anāhatācāṃ bolīṃ |
cāvaḷe te ||Jn_6.274||

śaktīciyā āṃgā lāgaleṃ |
buddhīceṃ caitanya hoteṃ āleṃ |
teṃ teṇeṃ āikale |
aḷumāḷu ||Jn_6.275||

ghoṣācyā kuṃḍī |
nādacitrāṃcīrūpaḍīṃ |
praṇavāciyā moḍī |
rekhilīṃ aisīṃ ||Jn_6.276||

heṃci kalpāveṃtarī jāṇije |
parī ātāṃ kalpiteṃ kaiceṃ āṇije |
parī neṇoṃ kāya gāje |
tiye ṭhāyīṃ ||Jn_6.277||

visaroni geloṃ arjunā |
jaṃva nāśu nāhīṃ pavanā |
taṃva vācā āthī gaganā |
mhaṇaūni ghume ||Jn_6.278||

tayā anāhitāceni megheṃ |
maga ākāśa dumadumoṃ lāge |
taṃva brahmasthānīṃceṃ begeṃ |
phiṭaleṃ sahajeṃ ||Jn_6.279||

āike kamaḷagarbhākāreṃ |
jeṃ mahadākāśa dusareṃ |
jetha caitanyeṃ ādhātureṃ |
karūni asije ||Jn_6.280||

tayā hṛdayācyā parivarīṃ
kuṃḍaliniyā parameśvarī |
tejācī śidorī |
viniyogilī ||Jn_6.281||

buddhīceni śākeṃ |
hātaboneṃ nikeṃ |
dvaita jetha na dekhe |
taiseṃ keleṃ ||Jn_6.282||

aisī nijakāṃtī hāravilī |
maga prāṇuci kevaḷa jāhālī |
te veḷīṃkaisī gamalī |
mhaṇāpāṃ ||Jn_6.283||

ho kāṃ je pavanācī putaḷī |
pāṃghuralī hotī sonesaḷī |
te pheḍuniyāṃ vegaḷī |
ṭhevilī tiyā ||Jn_6.284||

nātarī vārayāceni āṃge jhagaṭalī |
dīpācī diṭhī nimaṭalī |
kāṃ lakhalkhoni hārapalī |
vīju gaganīṃ ||Jn_6.285||

taiśī hṛdayakamaḷaverhīṃ |
dise soniyācī jaiśī sarī |
nātarī prakāśajaḷācī jharī |
Vahata ālī ||Jn_6.286||

maga tiye hṛdayabhūmī pokaḷe |
jirālī kāṃ eke veḷe |
taiseṃ śaktīceṃ rūpa māvaḷe |
śaktīcimājī ||Jn_6.287||

tevhāṃ tarī śaktīci mhaṇije |
erhavīṃ to prāṇu kevaḷa jāṇije |
ātāṃ nāda biṃdu neṇije |
kalājyotī ||Jn_6.288||

manācā hana māru |
kāṃ pavanācā dharu |
dhyānācā ādaru |
nāhīṃ parī ||Jn_6.289||

he kalpanā ghe sāṃḍī |
te nāhīṃ iye paravaḍī |
he mahābhūtāṃcī phuḍī |
āṭaṇī dekhā ||Jn_6.290||

piṃḍeṃ piṃḍācā grāsu |
to hā nāthasaṃketīṃcā daṃśu |
pari dāūni gelā uddeśu |
mahāviṣṇu ||Jn_6.291||

tayā dhvanitāce keṇeṃ soḍunī |
yathārthācī ghaḍī jhāḍunī |
upalavilī myāṃ jāṇunī |
grāhīka śrote ||Jn_6.292||

aike śaktīceṃ teja lope |
tetha dehīṃceṃ rūpa hārape |
maga to ḍoḷiyāṃci māji lape |
jagāciyā ||Jn_6.293||

erhavīṃ ādhilāci aiseṃ |
sāvayava tarī ase |
parī vāyūceṃ kāṃ jaiseṃ |
vaḷileṃ hoya ||Jn_6.294||

nātarī kardaḷīcā gābhā |
buṃthī sāṃḍoni ubhā |
kāṃ avayavaci nabhā |
nivaḍalā to ||Jn_6.295||

taiseṃ hoya śarīra |
taiṃ teṃ mhaṇije khecara |
heṃ pada hotāṃ camatkāra |
piṃḍajanīṃ ||Jn_6.296||

dekheṃ sādhaku nighoni jāye |
māgāṃ pāulāṃcī voḷa rāhe |
tetha ṭhayīṃ ṭhāyīṃ hoye |
he aṇimādika ||Jn_6.297||

pari teṇeṃ kāya kāja āpaṇapayāṃ |
avadhārīṃ aisā dhanaṃjayā |
lopa āthī bhūtatrayā |
dehīṃcā dehīṃ ||Jn_6.298||

pṛthvīteṃ āpa viravī |
āpāteṃ teja jiravī |
tejāteṃ pavanu haravī |
hṛdayāmājīṃ ||Jn_6.299||

pāṭhīṃ āpaṇa ekalā ure |
pari śarīrāceni anukāreṃ |
magatohī nige aṃtareṃ |
gaganā miḷe ||Jn_6.300||

te veḷīṃ kuṃḍalinī he bhāṣa jāye |
māruta aiseṃ nāma hoye |
pari śaktipaṇa teṃ āhe |
jaṃva na miḷe śivīṃ ||Jn_6.301||

maga jālaṃdhara sāṃḍī |
kakārāṃta phoḍī |
gaganāciye pāhāḍīṃ |
paiṭhī hoya ||Jn_6.302||

te aumkārāciye pāṭhī |
pāya deta uṭhāuṭhī |
paśyaṃtīciye pāuṭī |
māgāṃ ghālī ||Jn_6.303||

puḍhāṃ tanmātrā ardhaverī |
ākāśācyā aṃtarī |
bharatī game sāgarīṃ |
saritā jaiśī ||Jn_6.304||
________________________________________
*{yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ Bhg_06.015a [=MBh_06,028.015a]
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati Bhg_06.015c [=MBh_06,028.015c]}*
________________________________________

maga brahmaraṃdhrīṃ sthirāonī |
sohaṃbhāvācyā bāhyā pasarūnī |
paramātmaliṃgā dhāṃvonī |
āṃgā ghaḍe ||Jn_6.305||

taṃva mahābhūtāṃcī javanika phiṭe |
maga dohīṃsi hoya jhaṭeṃ |
tetha gaganāsakaṭa āte |
samarasīṃ tiye ||Jn_6.306||

paiṃ meghāceni mukhīṃ nivaḍalā |
samudra kāṃ voghīṃ paḍilā |
to māgutā jaisā ālā |
āpaṇapeyāṃ ||Jn_6.307||

tevīṃ piṃḍāceni miṣeṃ |
padīṃ pada praveśe |
teṃ ekatva hoya taiseṃ |
paṃḍukumarā ||Jn_6.308||

ātāṃ dujeṃ hana hoteṃ |
kīṃ ekaci heṃ āiteṃ |
aiśiye vivaṃcanepurate |
urecinā ||Jn_6.309||

gaganīṃ gagana layā jāye |
aiseṃjeṃ kāṃhīṃ āhe |
teṃ anubhaveṃjo hoye |
to hoūni ṭhāke ||Jn_6.310||

mhaṇoni tethiṃcī mātu |
nacaḍheci bolācā hātu |
jeṇeṃ saṃvādāciyāgāṃvāāṃtu |
paiṭhī kīje ||Jn_6.311||

arjunā erhavīṃ tarī |
iyā abhiprāyācā je garvu dharī |
te pāheṃ pāṃ vaikharī |
durī ṭhelī ||Jn_6.312||

bhrūlatā māgalīkaḍe |
tetha makārāceṃci āṃga na māṃḍe |
saḍeyā prāṇā sāṃkaḍeṃ |
gaganā yetāṃ ||Jn_6.313||

pāṭhīṃ tetheṃci to bhāsaḷalā |
taṃva śabdācā divo māvaḷalā |
maga tayāhi varī āṭu bhavinnalā |
ākāśācā ||Jn_6.314||

ātāṃ mahāśūnyāciya ḍohīṃ |
jrtha gaganāsīci ṭhāvo nāhīṃ |
tetha tāgā lāgela kāī |
bolācā yā ||Jn_6.315||

mhaṇūni ākharāmāji sāṃpaḍe |
kīṃ kānāvarī joḍe |
heṃ taiseṃ navhe phuḍeṃ |
triśuddhī gā ||Jn_6.316||

jaiṃ kahīṃ daiveṃ |
anubhavileṃ phāve |
taiṃ āpaṇaci heṃ ṭhākāveṃ |
hoūniyāṃ ||Jn_6.317||

puḍhatī jāṇaṇeṃ teṃ nāhīṃci |
mhaṇoni aso kitī heṃci |
bolāveṃ ātāṃ vāyāṃci |
dhanurdharā ||Jn_6.318||

aiseṃ śabdajāta māghauteṃ sare |
tetha saṃkalpāceṃ āyuṣya pure |
vārāhī jeth na śire |
vicārācā ||Jn_6.319||

jeṃ unmaniyeceṃ lāvaṇya |
jeṃ turyeceṃ tāruṇya |
anādi jeṃ nagaṇya |
paramatattva ||Jn_6.320||

jeṃ ākārācā prāṃtu |
jeṃ mokṣācā ekāṃtu |
jetha ādi āṇi aṃtu |
vironī gele ||Jn_6.321||

jeṃ viśvāceṃ mūḷa |
jeṃ yogadrumāceṃphaḷa |
jeṃ ānaṃdāceṃ kevaḷa |
caitanya gā ||Jn_6.322||

jeṃ mahābhūtāṃceṃ bīja |
jeṃ mahātejāceṃ teja |
evaṃ pārthā jeṃ nija |
svarūpa mājheṃ ||Jn_6.323||

te he caturbhuja koṃbhelī |
jayācī śobhā rūpā ālī |
dekhoni nāstikīṃ nokilīṃ |
bhaktavṛṃdeṃ ||Jn_6.324||

teṃ anirvācya mahāsukha |
paiṃ āpaṇaci jāhale te puruṣa |
jayāmce kāṃ niṣkarṣa |
prāptiverīṃ ||Jn_6.325||

āmhīṃ sādhana heṃ jeṃ sāṃgitaleṃ |
teṃci śarīra jihīṃ keleṃ |
te āmuceni pāḍeṃ āle |
nirvāḷaleyā ||Jn_6.326||

parabrahmāceni raseṃ |
dehākṛtīciye muse |
votīṃva jāhale taise |
disatī āṃgeṃ ||Jn_6.327||

jari he pratīti hana aṃtarīṃ phāṃke |
tarī viśvaci heṃ avagheṃ jhāṃke |
taṃva arjuna mhaṇe nikeṃ |
sācaci jī heṃ ||Jn_6.328||

kāṃ je āpaṇa ātāṃ devo |
hā bolile jo upāvo |
to prāptīcā ṭhāvo |
mhaṇoni ghaḍe ||Jn_6.329||

iye abhyāsīṃ je dṛḍha hotī |
te bharavaseṃni brahmatvā yetī |
heṃ sāṃgatiyāci rītī |
kaḷaleṃ maja ||Jn_6.330||

devā goṭhīci he aikatāṃ |
bodhu upajatase cittā |
mā anubhaveṃ tallīnatā |
navhela kevīṃ ||Jn_6.331||

mhaṇaūni etha kāṃhīṃ |
anāriseṃ nāhīṃ |
parī nāvabharī citta deīṃ |
bolā ekā ||Jn_6.332||

ātāṃ kṛṣṇā tuvāṃ sāṃgitalā yogu |
to manā tarī ālā cāṃgu |
pari na śake karūṃ pāṃgu |
yogyatecā ||Jn_6.333||

sahajeṃ āṃgika jetulī āhe |
tetuliyācī jarī siddhi jāye |
tarī hāci mārgu sukhopāyeṃ |
abhyāsīna ||Jn_6.334||

nātarī devo jaiseṃ sāṃgatīla |
taiseṃ āpaṇapāṃ jarī na ṭhakela |
tarī yogyatevīṇa hoīla |
teṃci pusoṃ ||Jn_6.335||

jīvīṃciye aisī dhāraṇa |
mhaṇoni pusāvayā jāhaleṃ kāraṇa |
maga mhaṇe tarī āpaṇa |
citta deijo ||Jn_6.336||

hāṃ ho jī avadhārileṃ |
heṃ jeṃ sādhana tumhīṃ nirūpile |
teṃ āvaḍatayāhi abhyāsileṃ |
phāvoṃ śake ||Jn_6.337||

kīṃ yogyatevīṇa nāhīṃ |
aiseṃ hana āhe kāṃhīṃ |
tetha kṛṣṇa mhaṇatī tarī kāī |
dhanurdharā ||Jn_6.338||

heṃ kāja kīra nirvāṇa |
pari āṇikahī jeṃ kāṃhīṃ sādhāraṇa |
teṃhī adhikārāce voḍaveviṇa |
kāya siddhi jāya ||Jn_6.339||

paiṃ yogyatā je mhaṇije |
te prāptīcī adhīna jāṇije |
kāṃ jeṃ yogya houni kīje |
teṃ āraṃbhī phaḷe ||Jn_6.340||

tarī taisī etha kāṃhīṃ |
sāviyāci keṇī nāhīṃ |
āṇi yogyāṃcī kāī |
khāṇī ase ||Jn_6.341||

nāveka viraktu |
jāhalā dehadharmīṃ niyatu |
tari toci navhe vyavasthitu |
adhikāriyā ||Jn_6.342||

yetulāliye āyaṇīmāji yevaḍheṃ |
yogyapaṇa tūṃteṃhī joḍe |
aiseṃ prasaṃgeṃ sāṃkaḍeṃ |
pheḍileṃ tayāceṃ ||Jn_6.343||

maga mhaṇe gā pārthā |
te he aisī vyavasthā |
aniyatāsi sarvathā |
yogyatā nāhīṃ ||Jn_6.344||
________________________________________
*{nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ Bhg_06.016a [=MBh_06,028.016a]
na cātisvapnaśīlasya jāgrato naiva cārjuna Bhg_06.016c [=MBh_06,028.016c]}*
________________________________________

jo rasaneṃdriyācā aṃkilā |
kāṃ nidresī jīve vikalā |
to nāhīṃ etha mhaṇitalā |
adhikāriyā ||Jn_6.345||

athavā āgrahāciye bāṃdoḍī |
kṣudhā tṛṣā koṃḍī |
āhārāteṃ toḍī |
mārūniyāṃ ||Jn_6.346||

nidreciyā vāṭā navace |
aisā dṛḍhiveceni avataraṇeṃ nāce |
teṃ śarīraci navhe tayāceṃ |
mā yogu kavaṇācā ||Jn_6.347||

mhaṇoni atiśayeṃ viṣayasevā |
taisā virodha na vhāvā |
kāṃ sarvathā nirodhu karāvā |
heṃhī nako ||Jn_6.348||
________________________________________
*{yuktāhāravihārasya yuktaceṣṭasya karmasu Bhg_06.017a [=MBh_06,028.017a]
yuktasvapnāvabodhasya yogo bhavati duḥkhahā Bhg_06.017c [=MBh_06,028.017c]}*
________________________________________

āhāra tarī sevije |
parī yuktīceni māpeṃ mavije |
kriyājāta ācarije |
tayāci sthitī ||Jn_6.349||

mapitalā bolī bolije |
mitalāṃ pāulīṃ cālije |
nidrehī mānu dīje |
avasareṃ ekeṃ ||Jn_6.350||

jāgaṇeṃ jarī jāhaleṃ |
tarī vhāveṃ teṃ mitaleṃ |
yetuleni dhātusāmya saṃcaleṃ |
asela sukheṃ ||Jn_6.351||

aiseṃ yukticeni hāteṃ |
jaiṃ iṃdriyāṃ vopije bhāteṃ |
taiṃ saṃtoṣāsī vāḍhate |
manaci karī ||Jn_6.352||

bāhera yuktīcī mudrā paḍe |
taṃva āṃta sukha vāḍhe |
tetheṃ sahajeṃci yogu ghaḍe |
nābhyāsitāṃ ||Jn_6.353||

jaiseṃ bhāgyāciye bhaḍaseṃ |
udyamāceni miseṃ |
maga samṛddhijāta āpaiseṃ |
ghara righe ||Jn_6.354||
________________________________________
*{yadā viniyataṃ cittam ātmany evāvatiṣṭhate Bhg_06.018a [=MBh_06,028.018a]
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā Bhg_06.018c [=MBh_06,028.018c]}*
________________________________________

taisā yuktimaṃtu kautukeṃ |
abhyāsāciyā moharā ṭhāke |
āṇi ātmasiddhīci pike |
anubhavu tayācā ||Jn_6.355||

mhaṇoni yukti he pāṃḍavā |
ghaḍe jayā sadaivā |
to apavargīciye rāṇivā |
aḷaṃkarije ||Jn_6.356||

yukti yogāceṃ āṃga pāve |
aiseṃ prayāga hoya je baraveṃ |
tetha kṣetrasaṃnyāseṃ sthirāve |
mānasa jayāce ||Jn_6.357||
________________________________________
*{yathā dīpo nivātastho neṅgate sopamā smṛtā Bhg_06.019a [=MBh_06,028.019a]
yogino yatacittasya yuñjato yogam ātmanaḥ Bhg_06.019c [=MBh_06,028.019c]}*
________________________________________

tayāteṃ yogayukta mhaṇa |
heṃhīṃ prasaṃgeṃ jāṇa |
teṃ dīpāceṃ upalakṣaṇa |
nirvātīṃciyā ||Jn_6.358||

ātāṃ tujheṃmanogata jāṇonī |
kāṃhīṃ eka āmhī mhaṇoni |
teṃ nikeṃ citta deūni |
parisāveṃgā ||Jn_6.359||

tūṃ prāptīcī cāḍa vāhasī |
pari abhyāsīṃ dakṣa navhasī |
teṃ sāṃga pāṃ kāya ihasī |
duvāḍapaṇā ||Jn_6.360||

tarī pārthā heṃ jhaṇeṃ |
sāyāsa gheśī ho maneṃ |
vāyāṃ āgula iye durjaneṃ |
iṃdriyeṃ karitī ||Jn_6.361||

pāheṃ pāṃ āyuṣyācā aḍhaḷa karī |
jeṃ sarateṃ jīvita vārī |
tayā auṣadhāteṃ vairī |
kāya jivhā na mhaṇe ||Jn_6.362||

aiseṃ hitāsi jeṃ jeṃ nikeṃ |
teṃ sadāci yā iṃdriyāṃ dukhe |
erhavīṃ sopeṃyogāsārikheṃ |
kāṃhīṃ āhe ||Jn_6.363||

mhaṇoni āsanāciyā gāḍhikā |
jo āmhīṃ abhyāsu sāṃgitalā nikā |
teṇeṃ hoīla tarī ho kāṃ |
nirodhu yayā ||Jn_6.364||
________________________________________
*{yatroparamate cittaṃ niruddhaṃ yogasevayā Bhg_06.020a [=MBh_06,028.020a]
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati Bhg_06.020c [=MBh_06,028.020c]}*
________________________________________

erhavīṃ tarī yeṇeṃ yogeṃ |
jaiṃ iṃdriyāṃ viṃdāṇa lāge |
taiṃ citta bheṭoṃ rige |
āpaṇapeyāṃ ||Jn_6.365||

paratoni pāṭhimoreṃ ṭhāke |
āṇi āpaṇiyāṃteṃ āpaṇa dekhe |
dekhatakheṃvo voḷakhe |
mhaṇe tattva teṃ mī ||Jn_6.366||
________________________________________
*{sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam Bhg_06.021a [=MBh_06,028.021a]
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ Bhg_06.021c [=MBh_06,028.021c]}*
________________________________________

tiye oḷakhīcisariseṃ |
sukhāciyāṃ sāmrājyīṃ baise |
cittapaṇa samaraseṃ |
vironi jāya ||Jn_6.367||

jayāparateṃ āṇika nāhīṃ |
jayāteṃ iṃdriyeṃ neṇatī kahīṃ |
teṃ āpaṇaci āpulāṃ ṭhāyīṃ
hoūni ṭhāke ||Jn_6.368||
________________________________________
*{yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ Bhg_06.022a [=MBh_06,028.022a]
yasmin sthito na duḥkhena guruṇāpi vicālyate Bhg_06.022c [=MBh_06,028.022c]}*
________________________________________

maga merupāsuni thoreṃ |
deha duḥkhāceni ḍoṃareṃ |
dāṭijo pāṃ pari bhāreṃ |
citta na daṭe ||Jn_6.369||

kāṃ śastravarī toḍaliyā |
deha āgīmājīṃ paḍaliyā |
cittamahāsukhīṃ pahuḍaliyā |
cevoci naye ||Jn_6.370||

aiseṃ āpaṇapāṃ rigoni ṭhāye |
maga dehācī vāsa na pāhe |
āṇikaci sukha hoūni jāye |
mhaṇūni visare ||Jn_6.371||
________________________________________
*{taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam Bhg_06.023a [=MBh_06,028.023a]
sa niścayena yoktavyo yogo 'nirviṇṇacetasā Bhg_06.023c [=MBh_06,028.023c]}*
________________________________________

jayā sukhāciyā goḍī |
mana ārtīcī seci soḍī |
saṃsārāciyā toṃḍī |
guṃtaleṃ je ||Jn_6.372||

jeṃ yogācī barava |
saṃtoṣācī rāṇīva |
jñānācī jāṇīva |
jayālāgī ||Jn_6.373||

teṃ abhyāsileni yoge |
sāveva dekhāveṃ lāge |
dekhileṃ tarī āṃge |
hoijela gā ||Jn_6.374||
________________________________________
*{saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ Bhg_06.024a [=MBh_06,028.024a]
manasaivendriyagrāmaṃ viniyamya samantataḥ Bhg_06.024c [=MBh_06,028.024c]}*
________________________________________

pari toci yogu bāpā |
eke parī āhe sopā |
jarī putraśoku saṃkalpā |
dākhavije ||Jn_6.375||

hā viṣayāṃte nimāliyā āike |
iṃdriyeṃ nemāciyā dhāraṇīṃ dekhe |
tarī hiyeṃ ghālūni muke |
jīvitāsī ||Jn_6.376||

aiseṃ vairāgya heṃ karī |
tarī saṃkalpācī sare vārī |
sukheṃ dhṛtīciyā dhavaḷārīṃ |
buddhi nāṃde ||Jn_6.377||
________________________________________
*{śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā Bhg_06.025a [=MBh_06,028.025a]
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet Bhg_06.025c [=MBh_06,028.025c]}*
________________________________________

buddhī dhairyā hoya vasauṭā |
tarī manāteṃ anubhavāciyā vāṭā |
haḷu haḷu arī pratiṣṭhā |
ātmabhuvanīṃ ||Jn_6.378||

yāhī eke parī |
prāpti āhe vicārīṃ |
heṃ naṭhake tarī |
sopārī āṇika aikeṃ ||Jn_6.379||
________________________________________
*{yato yato niścarati manaś cañcalam asthiram Bhg_06.026a [=MBh_06,028.026a]
tatas tato niyamyaitad ātmany eva vaśaṃ nayet Bhg_06.026c [=MBh_06,028.026c]}*
________________________________________

ātāṃ niyamuci hā ekalā |
jīveṃ karāvā āpulā |
jaisā kṛtaniścayāciyā bolā- |
bāherā nohe ||Jn_6.380||

jarī yetuleni citta sthirāve |
tarī kājā āleṃ svabhāveṃ |
na rāhe tarī ghālāveṃ |
mokalonī ||Jn_6.381||

maga mokalileṃ jetha jetha jāīla |
tethūni niyamūci gheūni yeīla |
aiseni sthairyācī hoīla |
save yayā ||Jn_6.382||
________________________________________
*{praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam Bhg_06.027a [=MBh_06,028.027a]
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam Bhg_06.027c [=MBh_06,028.027c]}*
________________________________________
pāṭhīṃ ketuleni eke veḷe |
tayā sthairyāceni meḷeṃ |
ātmasvarūpājavaḷeṃ |
yeīla sahajeṃ ||Jn_6.383||

tayāteṃ dekhoni āṃgā ghaḍela |
tetha advaitīṃ dvaita buḍela |
āṇi aikyatejeṃ ughaḍela |
trailokya heṃ ||Jn_6.384||

ākāśīṃ dise dusareṃ |
teṃ abhra jaiṃ vire |
taiṃ gaganaci kāṃ bhare |
viśva jaiseṃ ||Jn_6.385||

taiseṃ citta layā jāye |
āṇi caitanyaci āghaveṃ hoye |
aisī prāpti sukhopāyeṃ |
āhe yeṇeṃ ||Jn_6.386||
________________________________________
*{yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ Bhg_06.028a [=MBh_06,028.028a]
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute Bhg_06.028c [=MBh_06,028.028c]}*
________________________________________

yā sopiyā yogasthitī |
ukalu dekhilā gā bahutīṃ |
saṃkalpāciyā saṃpattī |
rusoniyā ||Jn_6.387||

te sukhāceni sāṃgāteṃ |
aāle parabrahmā āṃtauteṃ |
tetha lavaṇa jaiseṃ jaḷāteṃ |
sāṃḍūṃ neṇe ||Jn_6.388||

taseṃ hoya tiye meḷīṃ |
maga sāmarasyāciyā rāuḷīṃ |
mahāsukhācī divāḷī |
jageṃsi dise ||Jn_6.389||

aiseṃ āpale pāyavarī |
cālije āpule pāṭhīvarī |
heṃ pārthā nāgave tarī |
āna aikeṃ ||Jn_6.390||
________________________________________
*{sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani Bhg_06.029a [=MBh_06,028.029a]
īkṣate yogayuktātmā sarvatra samadarśanaḥ Bhg_06.029c [=MBh_06,028.029c]}*
________________________________________

tari mī taṃva sakaḷa dehīṃ |
aseṃ etha vicāru nāhīṃ |
āṇi taiseṃci mājhāṃ ṭhāyīṃ |
sakaḷa ase ||Jn_6.391||

heṃ aiseṃci saṃcaleṃ |
paraspareṃ misaḷaleṃ |
buddhīghepe etuleṃ |
hoāveṃ gā ||Jn_6.392||
________________________________________
*{yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati Bhg_06.030a [=MBh_06,028.030a]
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati Bhg_06.030c [=MBh_06,028.030c]}*
________________________________________

erhavīṃ tarī arjunā |
jo ekavaṭaliyā bhāvanā |
sarvabhūtīṃ abhinnā |
māteṃ bhaje ||Jn_6.393||

bhūtāṃceni anekapaṇeṃ |
aneka nohe aṃtaḥkaraṇeṃ |
kevala ekatvaci mājheṃ jāṇe |
sarvatra jo ||Jn_6.394||
________________________________________
*{sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ Bhg_06.031a [=MBh_06,028.031a]
sarvathā vartamāno 'pi sa yogī mayi vartate Bhg_06.031c [=MBh_06,028.031c]}*
________________________________________

maga to eka hā miyāṃ |
bolatāṃ disatase vāyāṃ |
erhavīṃ na bolije tari dhanaṃjayā |
to mīci āheṃ ||Jn_6.395||

dīpā āṇi prakāśā |
ekavaṃkīcāpāḍu jaisā |
to mājhāṃ ṭhāyīṃ taisā |
mī tayāmājīṃ ||Jn_6.396||

jaisā udakāceni āyuṣyeṃ rasu |
kāṃ gaganāceni māneṃ avakāśu |
taisā mājheni rūpeṃ rūpasu |
puruṣu to gā ||Jn_6.397||

jeṇeṃ aikyāciye diṭhī |
sarvatra māteṃci kirīṭī |
dekhilā jaisā paṭīṃ |
taṃtu eku ||Jn_6.398||

kām svarūpeṃ tarī bahuteṃ āhātī |
parī taisīṃ sonīṃ bahuveṃ na hotī |
aisī aikyācaḷācī |
kelī jeṇeṃ ||Jn_6.399||

nātarī vṛkṣāṃcī pāneṃ jetulī |
tetulīṃ ropeṃ nāhīṃ lāvilīṃ |
aisī advaitadivaseṃ pāhalī |
rātrī jayā ||Jn_6.401||

to paṃcātmakīṃ sāṃpaḍe |
maga sāṃga pāṃ kaiseni aḍe |
jo pratītīceni pāḍeṃ |
majasīṃ tuke ||Jn_6.401||

mājheṃ vyāpakapaṇa āghaveṃ |
gavasaleṃ tayāceni anubhaveṃ |
tarīna mhaṇatāṃ svabhāveṃ |
vyāpaku jāhalā ||Jn_6.402||

ātāṃ śarīrīṃ tarī āhe |
parī śarīrācā to nohe |
aiseṃ bolavarī hoye |
teṃ karūṃ ye kāī ||Jn_6.403||
________________________________________
*{ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna Bhg_06.032a [=MBh_06,028.032a]
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ Bhg_06.032c [=MBh_06,028.032c]}*
________________________________________

mhaṇoni aso teṃ viśeṣeṃ |
āpaṇapayāsārikhe |
jo carācara dekhe |
akhaṃḍita ||Jn_6.404||

sukhaduḥkhādi varmeṃ |
kāṃ śubhāśubheṃ karmeṃ |
donī aisīṃ manodharmeṃ |
neṇeci jo ||Jn_6.405||

he samaviṣama bhāva |
āṇikahī vicitra jeṃ sarva |
teṃ mānī jaise avayava |
āpule hotī ||Jn_6.406||

heṃ ekaika kāya sāṃgāveṃ |
jayā trailokyaci āghaveṃ |
mī aiseṃ svabhāveṃ |
bodhā āleṃ ||Jn_6.407||

tayāhī deha eku kīra āthī |
laukikīṃ sukhduḥkhī tayāteṃ mhaṇatī |
parī āmhāṃteṃ aisīci pratītī |
parabrahmaci hā ||Jn_6.408||

mhaṇoni āpaṇapāṃ viśva dekhije |
āni āpaṇa viśva hoīje |
aiseṃ sāmyaci eka upāsije |
pāṃḍavā gā ||Jn_6.409||

heṃ tūteṃ bahutīṃ prasaṃgī |
āmhī mhaṇoṃ yācilāgīṃ |
je sāmyāparautī jagīṃ |
prāpti nāhīṃ ||Jn_6.410||
________________________________________
*{arjuna uvāca Bhg_06.033 [=MBh_06,028.033]
yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana Bhg_06.033a [=MBh_06,028.033a]
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām Bhg_06.033c [=MBh_06,028.033c]}*
________________________________________

arjuna mhaṇe devā |
tumhī sāṃgā kīra āmuciyā kaṇavā |
parī na puroṃ jī svabhāvā |
manāciyā ||Jn_6.411||

heṃ mana kaiseṃ kevaḍheṃ |
aiseṃ pāhoṃ mhaṇoṃ tarī na sāṃpaḍe |
erhavīṃ rāhāṭāvayā thoḍeṃ |
trailokya yayā ||Jn_6.412||

mhaṇoni aiseṃ kaiseṃ ghaḍela |
je markaṭa samādhī yeīla |
kāṃ rāhe mhaṇataliyā rāhela |
mahāvātu ||Jn_6.413||
________________________________________
*{cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham Bhg_06.034a [=MBh_06,028.034a]
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram Bhg_06.034c [=MBh_06,028.034c]}*
________________________________________

jeṃ buddhīteṃ saḷī |
niścayāteṃ ṭāḷī |
dhairyeṃsī hātaphaḷī |
miḷaūni jāya ||Jn_6.414||

jeṃ vivekāteṃ bhulavī |
saṃtoṣāsī cāḍa lāvī |
baisije tarī hiṃḍavī |
dāhī diśā ||Jn_6.415||

jeṃ nirodhale ghe uvāvo |
jayā saṃyamuci hoya sāvāvo |
teṃ mana āpulā svabhāvo |
sāṃḍīla kāī ||Jn_6.416||

mhaṇoni mana eka niścaḷa rāhela |
maga āmhāṃsi sāmya yeīla |
heṃ viśeṣeṃhi na ghḍela |
tayālāgīṃ ||Jn_6.417||
________________________________________
*{śrībhagavān uvāca Bhg_06.035 [=MBh_06,028.035]
asaṃśayaṃ mahābāho mano durnigrahaṃ calam Bhg_06.035a [=MBh_06,028.035a]
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Bhg_06.035c [=MBh_06,028.035c]}*
________________________________________

taṃva kṛṣṇa mhaṇatī sācaci |
bolata āhāsi teṃ taiseṃci |
yayā manācā kīra capaḷaci |
svabhāvo gā ||Jn_6.418||
pari vairāgyāceni ādhāreṃ |
jari lāvileṃ abhyāsāciye mohare |
tari ketuleni ekeṃ avasareṃ |
sthrāvela ||Jn_6.419||

kāṃ jeṃ yayā manāceṃ eka nikeṃ |
je heṃ dekhile goḍīciyā ṭhāyā soke |
mhaṇoni anubhavasukhaci kavatikeṃ |
dāvīta jāije ||Jn_6.420||
________________________________________
*{asaṃyatātmanā yogo duṣprāpa iti me matiḥ Bhg_06.036a [=MBh_06,028.036a]
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ Bhg_06.036c [=MBh_06,028.036c]}*
________________________________________

erhavīṃ virakti jayāṃsi nāhīṃ |
je abhyāṣīṃ na righatī kahīṃ |
tayāṃ nākaḷe heṃ āmhīhī |
na manūṃ kāyī ||Jn_6.421||

pari yamaniyamāṃciyā vāṭā na vacije |
kahīṃ vairāgyācī se na karije |
kevaḷa viṣayajaḷīṃ ṭhākije |
buḍī deunī ||Jn_6.422||

yā jāliyā mānasā kahīṃ |
yuktīcī kāṃbī lāgalī nāhīṃ |
tarī niścala hoīla kāī |
kaiseni sāṃgeṃ ||Jn_6.423||

mhaṇoni manācā nigraho hoye |
aisā upāya jo āhe |
to āraṃbhīṃ maga nohe |
kaiṣā pāhoṃ ||Jn_6.424||

tarī yoga sādhana jitukeṃ |
teṃ avagheṃci kāya laṭikeṃ |
pari āpaṇapayāṃ abhyāsūṃ na ṭhāke |
heṃci mhaṇeṃ ||Jn_6.425||

āṃgīṃ yogāceṃ hoya baḷa |
tari mana ketuleṃ capaḷa |
kāya mahadādi heṃ sakaḷa |
āpu nohe ||Jn_6.426||
________________________________________
*{arjuna uvāca Bhg_06.037 [=MBh_06,028.037]
ayatiḥ śraddhayopeto yogāc calitamānasaḥ Bhg_06.037a [=MBh_06,028.037a]
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati Bhg_06.037c [=MBh_06,028.037c]}*
________________________________________

tetha arjuna mhaṇe nikeṃ |
devo bolatī teṃ na cuke |
sāca yogabaḷeṃsi na tuke |
manobaḷa ||Jn_6.427||

tari toci yogu kaisā kevīṃ jāṇoṃ |
āmhī yetule diyā mātuhī neṇoṃ |
mhaṇoni manāteṃ jī mhaṇoṃ |
anāvara heṃ ||Jn_6.428||

hā ātāṃ āghaveyā janmā |
tujheni prasādeṃ puruṣottamā |
yoga paricayo āmhāṃ |
jāhalā ājī ||Jn_6.429||

pari āṇika eka gosāṃviyā |
maja saṃśayo ase sāviyā |
to tūṃvāṃcūni pheḍāvayā |
samarthu nāhīṃ ||Jn_6.430||

hmaṇoni sāṃge goviṃdā |
kavaṇa eku makṣapadā |
jhoṃbata hotā śraddhā |
upāyeṃviṇa ||Jn_6.431||

iṃdriyagrāmoni nigālā |
āstheciyā vāṭā lāgalā |
ātmasiddhīciyā puḍhilā |
nagarā yāvayā ||Jn_6.432||
________________________________________
*{kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati Bhg_06.038a [=MBh_06,028.038a]
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi Bhg_06.038c [=MBh_06,028.038c]}*
________________________________________

taṃva ātmasiddi na ṭhake |
āṇi māguteṃ na yevaveci |
aisā astu gelā mājhārīṃci |
āyuṣyabhānu ||Jn_6.433||

jaiseṃ avakāḷīṃ ābhāḷa |
aḷumāḷu sapātaḷa |
vipāyeṃ āleṃ kevaḷa |
vase nā varṣe ||Jn_6.434||
________________________________________
*{etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ Bhg_06.039a [=MBh_06,028.039a]
tvad anyaḥ saṃśayasyāsya chettā na hy upapadyate Bhg_06.039c [=MBh_06,028.039c]}*
________________________________________

taisīṃ donhī durāvalīṃ |
je prāpti tava alaga ṭhelī |
āṇi aprāptihī sāṃḍavalī |
śraddhā tayā ||Jn_6.435||

aisā volāṃtaralā kājīṃ |
jo śraddhecāṃci samājīṃ |
buḍalā tayā ho jī |
kavaṇa gati ||Jn_6.436||
________________________________________
*{śrībhagavān uvāca Bhg_06.040 [=MBh_06,028.040]
pārtha naiveha nāmutra vināśas tasya vidyate Bhg_06.040a [=MBh_06,028.040a]
na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati Bhg_06.040c [=MBh_06,028.040c]}*
________________________________________

tamva kṛṣṇa mhaṇatī pārthā |
jayā mokṣasukhīṃ āsthā |
mokṣāvāṃcuni anyathā |
gati āhe gā ||Jn_6.437||

pari etuleṃci eka ghaḍe |
jeṃ mājhārīṃ visavāve paḍe |
teṃhī pari aiseni suravāḍeṃ |
jo devāṃ nāhīṃ ||Jn_6.438||

erhavīṃ abhyāsācāṃ ucalatāṃ |
pāulīṃ jarī cālatā |
tari divasāādhīṃ ṭhākitā |
sohaṃsiddhīteṃ ||Jn_6.439||

pari tetulā vegu navheci |
hmaṇauni visāvā tarī nikāci |
pāṭhīṃ mokṣu taṃva tiasāci |
ṭhevilā ase ||Jn_6.440||
________________________________________
*{prāpya puṇyakṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ Bhg_06.041a [=MBh_06,028.041a]
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate Bhg_06.041c [=MBh_06,028.041c]}*
________________________________________

aikeṃ kavatika heṃ kaiseṃ |
je śatamakhā loka sāyāseṃ |
te to pāve ānāyāseṃ |
kaivalyakāmu ||Jn_6.441||

maga tethiṃce je amogha |
alaukika bhoga |
bhogitāṃ sāga |
kāṃṭāḷe mana ||Jn_6.442||

hā aṃtarāyo avacitāṃ |
kāṃ oḍhavalā bhagavaṃtā |
divibhoga bhogitāṃ |
anutāpī nitya ||Jn_6.443||
pāṭhīṃ janme saṃsārīṃ |
parī sakaḷa dharmāciyā māherīṃ |
lāṃbā ugave āgarīṃ |
vibhavaśriyecā ||Jn_6.444||

jayāteṃ nītipaṃtheṃ cālije |
satyadhūta bolije |
dekhāveṃ teṃ dekhije |
śāstradṛṣṭī ||Jn_6.445||

veda to jāgeśvaru |
jayā vyavasāya nijācāru |
sārāsāravicāru |
maṃtrī jayāteṃ ||Jn_6.446||

jayācāṃ kuḷīṃ ciṃtā |
jālī īśvarācī pativratā |
jayāteṃ gṛhadevatā |
ādiṛddhi ||Jn_6.447||

aisī nijapuṇyāciyā joḍī |
vāḍhinnalī sarvasukhācīkuḷvāḍī |
tiye janme to suravāḍī |
yogacyuta ||Jn_6.448||
________________________________________
*{atha vā yoginām eva kule bhavati dhīmatām Bhg_06.042a [=MBh_06,028.042a]
etad dhi durlabhataraṃ loke janma yad īdṛśam Bhg_06.042c [=MBh_06,028.042c]}*
________________________________________

athavā jñānāgnihotrī |
je parabrahmaṇya śrotrī |
mahāsukhakṣetrīṃ |
ādivaṃta ||Jn_6.449||

je siddhāṃtācāṃ siṃhāsanīṃ |
rājya karitī tribhuvanīṃ |
je kūṃjate kokila vanīṃ |
saṃtoṣācāṃ ||Jn_6.450||

je vivekagrāmice muḷīṃ |
baisale āhāti nitya phaḷīṃ |
tayā yogiyāṃcāṃ kuḷīṃ |
janma pāve ||Jn_6.451||
________________________________________
*{tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam Bhg_06.043a [=MBh_06,028.043a]
yatate ca tato bhūyaḥ saṃsiddhau kurunandana Bhg_06.043c [=MBh_06,028.043c]}*
________________________________________

moṭakī dehākṛti umaṭe |
āṇi nijajñānācī pāṃhāṭa phuṭe |
sūryapuḍhāṃ pragaṭe |
prakāśu jaisā ||Jn_6.452||

taiśī daśecī vāṭa na pāhatāṃ |
vayaseciyā gāṃvā na yetāṃ |
bālapaṇīṃca sarvajñatā |
varī tayāteṃ ||Jn_6.453||

tiye siddhaprajñeceni lābheṃ |
manaci sārasvateṃ dubhe |
maga sakaḷa śāstreṃ svayaṃbheṃ |
nighatī mukheṃ ||Jn_6.454||

aiseṃ jeṃ janma |
jayālāgīṃ deva sakāma |
svargīṃ ṭhele japa homa |
karitī sadā ||Jn_6.455||

amarīṃ bhātṭ hoīje |
maga mṛtyulokāteṃ vānije |
aiseṃ janma pārthā gā jeṃ |
teṃ to pāve ||Jn_6.456||
________________________________________
*{pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ Bhg_06.044a [=MBh_06,028.044a]
jijñāsur api yogasya śabdabrahmātivartate Bhg_06.044c [=MBh_06,028.044c]}*
________________________________________

āṇi māgīla je sadbuddhi |
jetha jīvitā jāhālī hotī avadhi |
maga teci puḍhatī niravadhi |
navī lāhe ||Jn_6.457||

tetha sadaivā āṇi pāyāḷā |
vari divyāṃjana hoya ḍoḷāṃ |
maga dekhe jaisī avalīḷā |
pātāḷadhaneṃ ||Jn_6.458||

vari taise durbheda je abhiprāya |
kāṃ gurugamya hana ṭhāya |
tetha sauraseṃvīṇa jāya |
buddhi tayācī ||Jn_6.459||

baḷiyeṃ iṃdriyeṃ yetī manā |
mana ekavaṭe pavanā |
pavana sahajeṃ gaganā |
miḷoṃci lāge ||Jn_6.460||

aiseṃ neṇo kāya āpaiseṃ |
tayāteṃci kīje abhyāseṃ |
samādhi ghara puseṃ |
mānasāceṃ ||Jn_6.461||

jāṇije yogapīṭhīcā bhairavu |
kāya hā āraṃbharaṃbhecā gauravu |
kīṃ vairāgyasiddhīcā anubhavu |
rūpā ālā ||Jn_6.462||

hā saṃsāra umāṇiteṃ māpa |
kāṃ aṣṭāṃgasāmagrīce dīpa |
jaise parimaḷeṃci dharije rūpa |
caṃdanceṃ ||Jn_6.463||

taisā saṃtoṣācā kāya ghaḍilā |
kī siddhabhāṃḍārīṃhūni kāḍhilā |
dise teṇeṃ māneṃ rūḍhalā |
sādhakadaśe ||Jn_6.464||

je varṣatāmciyā koḍī |
janmasahasrāṃciyā āḍī |
laṃghitā pātalā thaḍī |
ātmasiddhīcī ||Jn_6.465||
mhaṇoni sādhanajāta āghaveṃ |
anusare tayā svabhāveṃ |
maga āyatiye baise rāṇive |
vivekāciye ||Jn_6.466||

pāṭhīṃ vicāritayā vegā |
to vivekuhī ṭhāke māgāṃ |
maga avicāraṇīya te āṃgā |
ghaḍoni jāya ||Jn_6.467||

tetha manāceṃ mehuḍeṃ vire |
pavanāceṃ pavanapaṇa sare |
āpaṇapāṃ āpaṇa mure |
ākāśahī ||Jn_6.468||

praṇavācā māthā buḍe |
yetuleni anirvācya sukha joḍe |
mhaṇoni ādhīṃci bolu bahuḍe |
tayālāgīṃ ||Jn_6.469||

aisī brahmācī sthitī |
je sakaḷā gatīṃsī gatī |
tayā amūrtācī mūrti |
hoūni ṭhāke ||Jn_6.470||
________________________________________
*{prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ Bhg_06.045a [=MBh_06,028.045a]
anekajanmasaṃsiddhas tato yāti parāṃ gatim Bhg_06.045c [=MBh_06,028.045c]}*
________________________________________
teṇeṃ bahutīṃ janmeṃ māgilīṃ |
vikṣepāṃcīṃ pāṇivaḷeṃ jhāḍilīṃ |
mhaṇoni upajatakheṃvo buḍālī |
lagnaghaṭikā ||Jn_6.471||

āṇi tadrūpatesīṃ lagna |
lāgoni ṭheleṃ abhinna |
jaiseṃ lopaleṃ abhra gagana |
hoūni ṭhāke ||Jn_6.472||

taiseṃ viśva jetha hoye |
māgauteṃ jetha layā jāye |
teṃ vidyamāneṃci deheṃ |
jāhalā to gā ||Jn_6.473||

jayā lābhāciyā āśā |
karūni dhairyabāhūṃcā bharaṃvasā |
ghālīta ṣaṭkarmāṃcā dhārasā |
karmaniṣṭha ||Jn_6.474||

kāṃ jiye ekī vastūlāgīṃ |
bāṇoni jñānācī vajrāṃgī |
jhuṃjata prapaṃceṃśīṃ |
jñāniye gā ||Jn_6.475||

athavā nilāgeṃ nisaraḍā |
tapodurgācā ādakaḍā |
jhoṃbatī tapiye cāḍā |
jayāciyā ||Jn_6.476||

jeṃ bhajatiyāṃsī bhajya |
yājñikāṃceṃ yājya |
evaṃ jeṃ pūjya |
sakaḷāṃ sadā ||Jn_6.477||

teṃci to āpaṇa |
svayeṃ jāhalā nirvāṇa |
jeṃ sādhakāṃceṃ kāraṇa |
siddha tattva ||Jn_6.478||
________________________________________
*{tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ Bhg_06.046a [=MBh_06,028.046a]
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna Bhg_06.046c [=MBh_06,028.046c]}*
________________________________________

mhaṇoni karmaniṣṭhāṃ vaṃdyu |
to jñāniyāṃsi vedyu |
tāpasāṃcā ādyu |
taponāthu ||Jn_6.479||

paiṃ jīvaparamātmasaṃgamā |
jayāceṃ yeṇeṃ jāhaleṃ manodharmā |
to śarīrici parī mahimā |
aisī pāve ||Jn_6.480||

mhaṇoni yā kāraṇeṃ |
tūṃteṃ mE sadā mhaṇeṃ |
yogī hoya aṃtaḥkaraṇeṃ |
paṃḍukumarā ||Jn_6.481||
________________________________________
*{yoginām api sarveṣāṃ madgatenāntarātmanā Bhg_06.047a [=MBh_06,028.047a]
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ Bhg_06.047c [=MBh_06,028.047c]}*
________________________________________

agā yogī jo mhaṇije |
to devāṃcā deva jāṇije |
āṇi sukhasarvasva mājheṃ |
caitanya to ||Jn_6.482||

jayā bhajatā bhajana bhajāveṃ |
heṃ bhaktisādhana jeṃ āghaveṃ |
teṃ mīci jāhaloṃ anubhaveṃ |
akhaṃḍita ||Jn_6.483||

maga tayā āmhāṃ prītīceṃ |
svarūpa bolīṃ nirvace |
aiseṃ navhe gā to sāceṃ |
subhadrāpatī ||Jn_6.484||

tayā ekavaṭaliyā premā |
jarī pāḍeṃ pāhije upamā |
tarī mī deha to ātmā |
heci hoya ||Jn_6.485||

aiseṃ bhaktacakoracaṃdreṃ |
tetha tribhuvanaikanareṃdreṃ |
bolilem guṇasamudreṃ |
saṃjayo mhaṇe ||Jn_6.486||

tetha ādilāpāsūni pārthā |
aikije aisīci avasthā |
duṇāvalī heṃ yadunāthā |
pāvoṃ saraleṃ ||Jn_6.487||

kīṃ sāviyāci manīṃ toṣalā |
je bolā ārisā joḍalā |
teṇeṃ harikheṃ ātāṃ upalavalā |
nirūpīla ||Jn_6.488||

to prasaṃgu āhe puḍhāṃ |
jethā śāṃtu disela ughaḍā |
to pālavijela muḍā |
prameyabījāṃcā ||Jn_6.489||

je sātvikāceni vaḍapeṃ |
geleṃ ādhyātmika kharapeṃ |
sahajeṃniroḷale vāphe |
caturacittāce ||Jn_6.490||

varī avadhānācā vāphasā |
lādhalā sonayāaisā |
mhaṇoni perāvayā dhiṃvasā |
nivṛttīsī ||Jn_6.491||

jñānadeva mhaṇe mī cāḍeṃ |
sadgurūṃnīṃ kelā koḍeṃ |
māthāṃ hāta ṭhevilā teṃ phuḍeṃ |
bīci vāileṃ ||Jn_6.492||

mhaṇaūni yeṇeṃ mukheṃ jeṃ nige |
teṃ saṃtāṃcāṃ hṛdayīṃ sācaci lāge |
heṃ aso sāṃgeṃ śrīraṃgeṃ |
bolileṃ jeṃ ||Jn_6.493||

parī teṃ manācyā kānīṃ aikāveṃ |
bola buddhīcyā ḍoḷāṃ dekhāve |
he sāṭovāṭīṃ ghyāve |
cittāciyā ||Jn_6.494||

avadhānāceni hāteṃ |
neyāce hṛdayāāṃtaute |
he rijhavitīla āyaṇīteṃ |
sajjanāciye ||Jn_6.495||

he svahitāteṃ nivavitī |
pariṇāmāteṃ jīvavitī |
sukhācī vāhavitī |
lākholī jīvā ||Jn_6.496||

ātāṃ arjuneṃsī mukuṃde |
nāgara bolijela vinodeṃ |
teṃ voṃviyeceni prabaṃdhe |
sāṃgena mī ||Jn_6.497||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭodhyāyaḥ

[oṃvyā:497 ;śloka:47]

auṃ śrīsaccidānaṃdārpaṇam astu

***********************************************************************

śrīmadbhagavadgītā: saptamo 'dhyāyaḥ
-----------------------------------------------
jñāneśvarī adhyāya sātavā
-----------------------------------------------

________________________________________
*{śrībhagavān uvāca Bhg_07.001 [=MBh_06,029.001]
mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ Bhg_07.001a [=MBh_06,029.001a]
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu Bhg_07.001c [=MBh_06,029.001c]

jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ Bhg_07.002a [=MBh_06,029.002a]
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate Bhg_07.002c [=MBh_06,029.002c]}*
________________________________________

āikāṃ maga to anaṃtu |
pārthāteṃ ase mhaṇatu |
paiṃ gā tūṃ yogayuktu |
jālāsi ātāṃ ||Jn_7.1||

maja samagrāteṃ jāṇasī aiseṃ |
āpuliyā taḷahātīceṃ ratna jaiseṃ |
tuja jñāna sāṃgena taiseṃ |
vijñāneṃsīṃ ||Jn_7.2||

etha vijñāneṃ kāya karāveṃ |
aiseṃ ghesī jarī manobhāveṃ |
tarī paiṃ ādhīṃ jāṇāveṃ |
teṃci lāge ||Jn_7.3||

maga jñānāciye veḷe |
jhāṃkatī jāṇivece ḍoḷe |
jaisī tīrīṃ nāva na ḍhaḷe |
ṭekalī sāṃtī ||Jn_7.4||

taisī jāṇīva jetha na righe |
vicāra māgutāṃ pāulīṃ nighe |
tarku āyaṇī neghe |
āṃgīṃ jayācāṃ ||Jn_7.5||

arjunā tayā nāṃva jñāna |
yera prapaṃcu heṃ vijñāna |
tetha satyabuddhi teṃ ajñāna |
heṃhī jāṇa ||Jn_7.6||

ātāṃ ajñāna avagheṃ harape |
vijñāna niḥśeṣa karape |
āṇi jñāna teṃ svarūpeṃ |
hoūni jāije ||Jn_7.7||
aiseṃ varma jeṃ gūḍha |
teṃ kījela vākyārūḍha |
jeṇeṃ thoḍena pure koḍa |
bahuta manīṃceṃ ||Jn_7.8||

jeṇeṃ sāṃgatayāceṃ bolaṇeṃ khuṃṭe |
aikatayāceṃ vyasana tuṭe |
heṃ jāṇaṇeṃ sāneṃ moṭheṃ |
uroṃ nedī ||Jn_7.9||

________________________________________
*{manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye Bhg_07.003a [=MBh_06,029.003a]
yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ Bhg_07.003c [=MBh_06,029.003c]}*
________________________________________
paiṃ gā manuṣyāṃciyā sahasraśāṃ- |
māji vipāileyācī yetha dhiṃvasā |
taiseyāṃ dhiṃvasekarāṃ bahuvasāṃ- |
māji viraḷā jāṇe ||Jn_7.10||

jaisā bharaleyā tribhuvanā |
āṃtu ekaeku cāṃgu arjunā |
nivaḍūni kīje senā |
lakṣavarī ||Jn_7.11||

kīṃ tayāhī pāṭhīṃ |
je veḷīṃ loha māṃsāteṃ ghāṃṭī |
te veḷīṃ vijayaśriyecāṃ pāṭīṃ |
ekuci baise ||Jn_7.12||

taise āsthecāṃ mahāpurīṃ |
righatātī koṭivarī |
parī prāptīcāṃ pailatīrīṃ |
vipāilā nige ||Jn_7.13||

mhaṇaūni sāmānya gā nohe |
heṃ sāṃgatāṃ vaḍila goṭhī gā āhe |
parī teṃ boloṃ yeīla pāheṃ |
ātāṃ prastuta aikeṃ ||Jn_7.14||

________________________________________
*{bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca Bhg_07.004a [=MBh_06,029.004a]
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā Bhg_07.004c [=MBh_06,029.004c]}*
________________________________________

tarī avadhārīṃ gā dhanaṃjayā |
he mahadādika mājhī māyā |
jaisī pratibiṃbe chāyā |
nijāṃgācī ||Jn_7.15||

āṇi iyeteṃ prakṛti mhaṇije |
je aṣṭadhā bhinna jāṇije |
lokatraya nipaje |
iyestava ||Jn_7.16||

he aṣṭadhā bhinna kaisī |
aisā dhvani dharisī jarī mānasīṃ |
tarī teci gā ātāṃ pariyesīṃ |
vivaṃcanā ||Jn_7.17||

āpa teja gagana |
mahī māruta mana |
buddhi ahaṃkāra he bhinna |
āṭhai bhāga ||Jn_7.18||
-________________________________________

*{apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām Bhg_07.005a [=MBh_06,029.005a]
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat Bhg_07.005c [=MBh_06,029.005c]}*
________________________________________

āṇi yā āṭhāṃcī je sāmyāvasthā |
te mājhī parama prakṛti pārthā |
tiye nāma vyavasthā |
jīvu aisī ||Jn_7.19||

je jaḍāteṃ jīvavī |
cetaneteṃ cetavī |
manākaravīṃ mānavī |
śoka moho ||Jn_7.20||

paiṃ buddhīcāṃ aṃgīṃ jāṇaṇeṃ |
teṃ jiyeciye javaḷikeceṃ karaṇeṃ |
jiyā ahaṃkārāceni viṃdāṇeṃ |
jagaci dharije ||Jn_7.21||

________________________________________
*{etadyonīni bhūtāni sarvāṇīty upadhāraya Bhg_07.006a [=MBh_06,029.006a]
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā Bhg_07.006c [=MBh_06,029.006c]}*
________________________________________

te sūkṣma prakṛti koḍeṃ |
jaiṃ sthūḷāciyā āṃgā ghaḍe |
taiṃ bhūtasṛṣṭīcī paḍe |
ṭāṃkasāḷa ||Jn_7.22||

caturvidhu ṭhasā |
umaṭoṃ lāge āpaisā |
molā tarī sarisā |
pari tharaci ānāna ||Jn_7.23||

hotī cauryāṃśī lakṣa tharā |
yerā miti neṇije bhāṃḍārā |
bhare ādiśūnyāṃcā gābhārā |
nāṇeyāṃsī ||Jn_7.24||

aise ekatuke pāṃcabhautika |
paḍatī bahuvasa ṭāṃka |
maga tiye samṛddhīce lekha |
prakṛtīci dharī ||Jn_7.25||

jeṃ āṃkhūni nāṇeṃ vistārī |
pāṭhīṃ tayāṃcī āṭaṇī karī |
mājī karmākarmāciyā vyavahārīṃ |
pravartu dāvī ||Jn_7.26||

heṃ rūpaka parī aso |
sāṃgoṃ ughaḍa jaiseṃ pariyesoṃ |
tarī nāmarūpācā atiso |
prakṛtīca kīje ||Jn_7.27||

āṇi prakṛti taṃva mājhāṃ ṭhāyīṃ |
biṃbeṃ yetha āna nāhīṃ |
mhaṇoni ādi madhya avasāna pāhīṃ |
jagāsi mī ||Jn_7.28||

________________________________________
*{mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya Bhg_07.007a [=MBh_06,029.007a]
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva Bhg_07.007c [=MBh_06,029.007c]}*
________________________________________

heṃ rohiṇīceṃ jaḷa |
tayāceṃ pāhatāṃ yeīje mūḷa |
taiṃ raśmi navhatī kevaḷa |
hoya to bhānu ||Jn_7.29||

tayāciparī kirīṭī |
iyā prakṛti jāliye sṛṣṭī |
jaiṃ upasaṃharūni kījela ṭhī |
taiṃ mīci āheṃ ||Jn_7.30||

aiseṃ hoya dise na dise |
heṃ majaci mājivaḍe ase |
miyāṃ viśva dharije jaiseṃ |
sūtreṃ maṇi ||Jn_7.31||

suvarṇāce maṇī kele |
te soniyācāṃ sutīṃ vovile |
taiseṃ myāṃ jaga dharileṃ |
sabāhyābhyaṃtarīṃ ||Jn_7.32||

________________________________________
*{raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ Bhg_07.008a [=MBh_06,029.008a]
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu Bhg_07.008c [=MBh_06,029.008c]

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau Bhg_07.009a [=MBh_06,029.009a]
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu Bhg_07.009c [=MBh_06,029.009c]}*
________________________________________

mhaṇoni udakīṃ rasu |
kāṃ pavanīṃ jo sparśu |
śaśisūryīṃ jo prakāśu |
to mīci jāṇa ||Jn_7.33||

taisāci naisargiku śuddhu |
mī pṛthvīcāṃ ṭhāyīṃ gaṃdhu |
gaganīṃ mī śabdu |
vedīṃ praṇavu ||Jn_7.34||

narācāṃ ṭhāyīṃ naratva |
jeṃ ahaṃbhāviye sattva |
teṃ pauruṣa mī heṃ tattva |
bolijata ase ||Jn_7.35||

agni aiseṃ āhāca |
tejā nāmāceṃ āhe kavaca |
teṃ parauteṃ keliyā sāca |
nijateja teṃ mī ||Jn_7.36||

āṇi nānāvidha yonīṃ |
janmoni bhūteṃ tribhuvanīṃ |
vartateṃ āhāti jīvanīṃ |
āpulālāṃ ||Jn_7.37||

ekeṃ pavaneci pitī |
ekeṃ tṛṇāstava jitī |
ekeṃ annādhāreṃ rāhatī |
jaḷeṃ ekeṃ ||Jn_7.38||

aiseṃ bhūtāṃprati ānāna |
jeṃ prakṛtivaśeṃ dise jīvana |
teṃ āghavāṭhāyīṃ abhinna |
mīci eka ||Jn_7.39||

________________________________________
*{bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam Bhg_07.010a [=MBh_06,029.010a]
buddhir buddhimatām asmi tejas tejasvinām aham Bhg_07.010c [=MBh_06,029.010c]

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam Bhg_07.011a [=MBh_06,029.011a]
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha Bhg_07.011c [=MBh_06,029.011c]}*
________________________________________
paiṃ ādiceni avasareṃ |
virūḍhe gaganāceni aṃkureṃ |
jeṃ aṃtī giḷī akṣareṃ |
praṇavapaṭīṃcīṃ ||Jn_7.40||

jaṃva hā viśvākāra ase |
taṃva jeṃ viśvācisārakheṃ dise |
maga mahāpraḷayadaśe |
kaiseṃhī navhe ||Jn_7.41||

aiseṃ anādi jeṃ sahaja |
teṃ mī gā viśvabīja |
heṃ hātātaḷī tuja |
deijata ase ||Jn_7.42||

maga ughaḍa karūni pāṃḍavā |
jaiṃ heṃ āṇisīla sāṃkhyāciyā gāṃvā |
taiṃ tayācā upegu baravā |
dekhaśīla ||Jn_7.43||

parī he aprāsaṃgika ālāpa |
ātāṃ asatu na boloṃ saṃkṣepa |
jāṇa tapiyāṃcāṃ ṭhāyīṃ tapa |
teṃ svarūpa mājheṃ ||Jn_7.44||

baḷiyāṃmājīṃ baḷa |
teṃ mī jāṇeṃ aḍhaḷa |
buddhimaṃtīṃ kevaḷa |
buddhi te mī ||Jn_7.45||

bhūtāṃcāṃ ṭhāyīṃ kāmu |
to mī mhaṇe ātmārāmu |
jeṇeṃ arthāstava dharmu |
thoru hoya ||Jn_7.46||

erhavīṃ vikārāceni paiseṃ |
karī kīra iṃdriyāṃceyāci aiseṃ |
parī dharmāsi vekhāseṃ |
jāvoṃ nedī ||Jn_7.47||

je apravṛttīcā avhāṃṭā |
sāṃḍūni vidhīciyā nighe vāṭā |
tevīṃci niyamācā divaṭā |
saveṃ cāle ||Jn_7.48||

kāmu aiśiyā vojā pravarte |
mhaṇoni dharmāsi hoya purateṃ |
mokṣatīrthīṃceṃ mukteṃ |
saṃsāru bhogī ||Jn_7.49||

jo śrutigauravācāṃ māṃḍavīṃ |
kāma sṛṣṭīcā velu vāḍhavī |
jaṃva karmakaḷeṃsīṃ pālavī |
apavargīṃ ṭeke ||Jn_7.50||

aisā niyatu kāṃ kaṃdarpu |
jo bhūtāṃ yāṃ bījarūpu |
to mī mhaṇe bāpu |
yogiyāṃcā ||Jn_7.51||

heṃ ekaika kitī sāṃgāveṃ |
ātāṃ vastujātaci āghaveṃ |
majapāsūni jāṇāveṃ |
vikaraleṃ ase ||Jn_7.52||

________________________________________
*{ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye Bhg_07.012a [=MBh_06,029.012a]
matta eveti tān viddhi na tv ahaṃ teṣu te mayi Bhg_07.012c [=MBh_06,029.012c]}*
________________________________________

je sāttvika hana bhāva |
kāṃ rajatamādi sarva |
te mamarūpasaṃbhava |
voḷakha tūṃ ||Jn_7.53||

heṃ jāle tarī mājhāṃ ṭhāyīṃ |
parī yayāmājīṃ mī nāhīṃ |
jaisī svapnīṃcāṃ ḍohīṃ |
jāgṛti na buḍe ||Jn_7.54||

nātarī rasācīci sughaṭa |
jaiśī bījakaṇikā tarī ghanavaṭa |
parī tiyestava hoya kāṣṭha |
aṃkuradvāreṃ ||Jn_7.55||

maga tayā kāṣṭhācāṃ ṭhāyīṃ |
sāṃga pāṃ bījapaṇa ase kāī |
taisā mī vikārīṃ nāhīṃ |
jarī vikāralā dise ||Jn_7.56||

paiṃ gaganīṃ upaje ābhāḷa |
pari tetha gagana nāhīṃ kevaḷa |
athavā ābhāḷīṃ hoya salila |
tetha abhra nāhīṃ ||Jn_7.57||

maga tayā udakāceni āveśeṃ |
pragaṭaleṃ teja jeṃ lakhalakhīta dise |
tiye vijūmājīṃ ase |
salila kāyī ||Jn_7.58||

sāṃgeṃ agnīstava dhūma hoye |
tiye dhūmīṃ kāya agnī āhe |
taisā vikāru hā mī noheṃ |
jarī vikāralā aseṃ ||Jn_7.59||

________________________________________
*{tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat Bhg_07.013a [=MBh_06,029.013a]
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam Bhg_07.013c [=MBh_06,029.013c]}*
________________________________________

parī udakīṃ jhālī bābuḷī |
te udakāteṃ jaisī jhāṃkoḷī |
kāṃ vāyāṃci ābhāḷīṃ |
ākāśa lope ||Jn_7.60||

hāṃ gā svapna heṃ laṭikeṃ mhaṇoṃ ye |
vari nidrāvaśeṃ bāṇaleṃ hoye |
taṃva āṭhavuṃ kāya deta āhe |
āpaṇapeyāṃ ||Jn_7.61||

heṃ aso ḍoḷyāṃceṃ |
ḍoḷāṃci paḍaḷa race |
teṇeṃ dekhaṇepaṇa ḍoḷyāṃceṃ |
na giḷije kāyi ||Jn_7.62||

taisī he mājhīca biṃbalī |
triguṇātmaka sāulī |
kīṃ majaci āḍa voḍavalī |
javanikā jaisī ||Jn_7.63||

mhaṇaūni bhūteṃ māteṃ neṇatī |
mājhīṃca parī mī navhatī |
jaisīṃ jaḷīṃcīṃ jaḷīṃ na viratī |
muktāphaḷeṃ ||Jn_7.64||

paiṃ pṛthvīyecā ghaṭu kīje |
saveṃci pṛthvīsi miḷe jarī meḷavije |
erhavīṃ toci agnisaṃgeṃ asije |
tarī vegaḷā hoya ||Jn_7.65||

taiseṃ bhūtajāta sarva |
he mājheci kīra avayava |
pari māyāyogeṃ jīva- |
daśe āle ||Jn_7.66||

mhaṇoni mājheci mī navhatī |
mājheci maja noḷakhatī |
ahaṃmamatābhrāṃtī |
viṣayāṃdha jhāle ||Jn_7.67||

________________________________________
*{daivī hy eṣā guṇamayī mama māyā duratyayā Bhg_07.014a [=MBh_06,029.014a]
mām eva ye prapadyante māyām etāṃ taranti te Bhg_07.014c [=MBh_06,029.014c]}*
________________________________________

ātā mahadādi he mājhī māyā |
utaroniyāṃ dhanaṃjayā |
mī hoīje heṃ āyā |
kaiseni ye ||Jn_7.68||

jiye brhmācaḷācāṃ ādhāḍāṃ |
pahiliyā saṃkalpajaḷācā ubhaḍā
saveṃci mahābhūtāṃcā buḍabuḍā |
sānā ālā ||Jn_7.69||

je sṛṣṭivistārācenivogheṃ |
caḍhata kāḷakalaneceni vegeṃ |
pravṛttinivṛttīcīṃ tuṃgeṃ |
taṭeṃ sāṃḍī ||Jn_7.70||

je guṇaghanāceni vṛṣṭibhareṃ |
bharalī mohāceni mahāpūreṃ |
gheūni jāta nagareṃ |
yamaniyamāṃcīṃ ||Jn_7.71||

jetha dveṣācāṃ āvartīṃ dāṭata |
matsarāce vaḷase paḍata |
mājī pramadādi taḷapata |
mahāmīna ||Jn_7.72||

jetha prapaṃcācīṃ vaḷaṇeṃ |
karmākarmāṃcīṃ bobhāṇeṃ |
varī taratātī vosāṇeṃ |
sakhaduḥkhāṃcīṃ ||Jn_7.73||

ratīciyā beṭā |
ādaḷatī kāmāciyā lāṭā |
jetha jīvaphena saṃghāṭā |
saiṃgha dise ||Jn_7.74||

ahaṃkārāciyā caḷiyā |
vari madatrayāciyā ukaḷiyā |
jetha viṣayormīciyā ākaḷiyā |
ullāḷe ghetī ||Jn_7.75||

udoastāṃce loṃḍhe |
pāḍīta janmamṛtyūce coṃḍhe |
tetha pāṃcabhautika buḍabuḍe |
hotī jātī ||Jn_7.76||

saṃmoha vibhrama bhāse |
giḷita dhairyācīṃ āviseṃ |
tetha devhaḍe bhoṃvata vaḷase |
ajñānāce ||Jn_7.77||

bhrāṃtceni khaḍuḷeṃ |
revale āsthece avagāḷe |
rajoguṇāceni khaḷāḷeṃ |
svargu gāje ||Jn_7.78||

tamāce dhārase vāḍa |
sattvāceṃ sthirapaṇa jāḍa |
kiṃbahunā he duvāḍa |
māyānadī ||Jn_7.79||

paiṃ punarāvṛttīceni ubhaḍeṃ |
jhaḷaṃbatī satyalokīṃce huḍe |
ghāyeṃ gaḍabaḍatī dhoṃḍe |
brhmagolakāce ||Jn_7.80||

tayā pāṇiyāceni vahilepaṇeṃ |
ajhunī na dharitī vobhāṇeṃ |
aisā māyāpūra hā kavaṇeṃ |
tarijela gā ||Jn_7.81||

yetha eka navalāvo |
jo jo kīje taraṇopāvo |
to to apāvo |
hoya teṃ aika ||Jn_7.82||

eka svayaṃbuddhīcāṃ bāhīṃ |
rigāle tayāṃcī śuddhīci nāhīṃ |
eka jāṇivecāṃ ḍohīṃ |
garveṃci giḷile ||Jn_7.83||

ekīṃ vedatrayāciyā sāṃgaḍī |
ghetaliyā ahaṃbhāvāciyā dhoṃḍī |
te madamīnācāṃ toṃḍīṃ |
sagaḷeci gele ||Jn_7.84||

ekīṃ vayaseceṃ jāḍa bāṃdhale |
maga manmathāciye kāse lāgale |
te viṣayamagarīṃ sāṃḍile |
caghaḷuniyāṃ ||Jn_7.85||

ātāṃ vṛddhāpyāciyā taraṃgā- |
mājīṃ matibhraṃśācā jaraṃgā |
teṇeṃ kavaḷijatātī paiṃ gā |
cahūṃkaḍe ||Jn_7.86||

āṇi śokācāṃ kaḍāṃ upaḍata |
krodhācāṃ āvartīṃ dāṭata |
āpadāgidhīṃ cuṃbijata |
udhavalāṃ ṭhāyīṃ ||Jn_7.87||

maga duḥkhāceni barabaṭeṃ boṃbaleṃ |
pāṭhīṃ maraṇāciye reve revale |
aise kāmāciye kāse lāgale |
te gele vāyāṃ ||Jn_7.88||

ekīṃ yajanakriyecī peṭī |
bāṃdhoni ghatali poṭīṃ |
te svargasukhācāṃ kapāṭīṃ |
śirakoni ṭhele ||Jn_7.89||

ekīṃ mokṣīṃ lāgāvayāciyā āśā |
kelā karmabāhyāṃcā bharaṃvasā |
pari te paḍile vaḷasāṃ |
vidhiniṣedhāṃcāṃ ||Jn_7.90||

jetha vairāgyācī nāva na rige |
vivekācā tāgā na lage |
vari kāṃhīṃ taroṃ ye yogeṃ |
tarī vipāyeṃ to ||Jn_7.91||

aiseṃ jīvāciye āṃgavaṇeṃ |
iye māyānadīceṃ utaraṇeṃ |
heṃ kāsayāsārikheṃ bolaṇeṃ |
mhaṇāveṃ pāṃ ||Jn_7.92||

jarī apathyaśīḷā vyādhī |
kaḷe sādhūsī durjanācī buddhi |
kīṃ rāgī sāṃḍī riddhī |
ālī sāṃtī ||Jn_7.93||

jarī corāṃ sabhā dāṭe |
athavā mīnā gaḷu ghoṭe |
nātarī bheḍā ulaṭe |
vibasī jarī ||Jn_7.94||

pāḍasa vāṃgura karāḍī |
jarī muṃgī meru volāṃḍī |
tarī māyecī pailathaḍī |
dekhatī jīva ||Jn_7.95||

mhaṇaūna gā pāṃḍusutā |
jaisī sakāmā na jiṇaveci vanitā |
taisī māyāmaya he saritā |
na tarave jīvāṃ ||Jn_7.96||
yetha ekaci līlā tarale |
je sarvabhāve> maja bhajale |
tayāṃailīca thaḍiye saraleṃ |
māyājaḷa ||Jn_7.97||

jayāṃ sadguru tāru puḍheṃ |
je anubhavāciye kāse gāḍhe |
jayāṃ ātmanivedanatarāṃḍeṃ |
ākaḷaleṃ ||Jn_7.98||

je ahaṃbhāvāceṃ vijheṃ sāṃḍunī |
vikalpāciyā jhuḷakā cukāuni |
anurāgācā niru tāunī |
pāṇīḍhāḷu ||Jn_7.99||

jayā aikyāciyā utārā |
bodhācā joḍalā tārā |
maga nivṛttīciyā paila tīrā |
jheṃpāvale je ||Jn_7.100||

teuparatīcāṃ vāṃvīṃ selata |
sohaṃbhāvāceni thāveṃ pelata |
maga nighāle anakaḷita |
nivṛttitaṭīṃ ||Jn_7.101||

yeṇeṃ upāyeṃ maja bhajale |
te he mājhī māyā tarale |
pari aise bhakta vipāile |
bahuvasa nāhīṃ ||Jn_7.102||

________________________________________
*{na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ Bhg_07.015a [=MBh_06,029.015a]
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ Bhg_07.015c [=MBh_06,029.015c]

caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna Bhg_07.016a [=MBh_06,029.016a]
ārto jijñāsur arthārthī jñānī ca bharatarṣabha Bhg_07.016c [=MBh_06,029.016c]}*
________________________________________

je bahutāṃ ekā avāṇtaru |
ahaṃkārācā bhūtasaṃcāru |
jāhalā mhaṇoni visarū |
ātmabodhācā ||Jn_7.103||

te vaḷīṃ niyamāceṃ vastra nāṭhave |
puḍhīle adhogatīcī lāja neṇave |
āṇi karitāta jeṃ na karāveṃ |
vedu mhaṇe ||Jn_7.104||

pāheṃ pāṃ śarīrāciyā gāṃvā |
jayālāgīṃ āle pāṃḍavā |
to kāryārthu āghavā |
sāṃḍūniyāṃ ||Jn_7.105||

iṃdriyāgrāmīṃcāṃ rājabidīṃ |
ahaṃmamateciyāṃ jalpavādīṃ |
vikārāṃtarāṃcī māṃdī |
meḷavitātī ||Jn_7.106||

duḥkhaśokāṃcāṃ ghāīṃ |
māriliyācī seci nāhīṃ |
heṃ sāṃgāvayā kāraṇa kāī |
je grāsile māyā ||Jn_7.107||

mhaṇoni te māteṃ cukale |
āikāṃ caturvidha maja bhajale |
jihīṃ ātmahita keleṃ |
vāḍhateṃ gā ||Jn_7.108||

to pahilā ārtu mhaṇije |
dusarā jijñāsu bolije |
tijā arthārthī jāṇijeṃ |
jñāniyā cauthā ||Jn_7.109||

________________________________________
*{teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate Bhg_07.017a [=MBh_06,029.017a]
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ Bhg_07.017c [=MBh_06,029.017c]}*
________________________________________

tetha ārtu to ārtīceni vyājeṃ |
jijñāsu to jāṇāvayācilāgīṃ bhaje |
tijeni teṇeṃ icchije |
arthasiddhi ||Jn_7.110||

maga cauthiyācāṃ ṭhāyīṃ |
kāṃhīṃci karaṇeṃ nāhīṃ |
mhaṇoni bhaktu eka pāhīṃ |
jñāniyā jo ||Jn_7.111||

je tayā jñānāceni prakāśeṃ |
phiṭaleṃ bhedābhedāṃceṃ kavaḍaseṃ |
maga mīci jāhalā samaraseṃ |
āṇi bhaktuhī tevīṃci ||Jn_7.112||

pari āṇikāṃciye diṭhī nāveka |
jaisā sphaṭikuci ābhāse udaka |
taisā jñānī navhe kautuka |
sāṃgatāṃ to ||Jn_7.113||

jaisā vārā kāṃ gaganīṃ vire |
maga vārepaṇa vegaḷeṃ nure |
tevi bhakta he paija na sare |
jarī aikyā ālā ||Jn_7.114||

jarī pavana hālavūni pāhije |
tarī gaganāvegaḷā dekhije |
erhavīṃ gagana to sahajeṃ |
ase jaiseṃ ||Jn_7.115||

taiseṃ śarīreṃ hana karma |
to bhakta aisā game |
parī aṃtareṃ pratītidharmeṃ |
mīci jāhalā ||Jn_7.116||

āṇi jñānāceni ujiḍalepaṇeṃ |
mī ātmā aiseṃ to jāṇe |
mhaṇaūni mīhi taiseṃci mhaṇeṃ |
ucaṃbaḷalā sāṃtā ||Jn_7.117||

hā gāṃ jīvāpailīkaḍiliye khuṇe |
jo pāvoni vāvarOṃhī jāṇe |
to dehāceni vegaḷepaṇeṃ |
kāya vegaḷā hoya ||Jn_7.118||

________________________________________
*{udārāḥ sarva evaite jñānī tv ātmaiva me matam Bhg_07.018a [=MBh_06,029.018a]
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim Bhg_07.018c [=MBh_06,029.018c]}*
________________________________________

mhaṇoni āpulāliyā hitāceni lobheṃ |
maja āvaḍe tohī bhakta jhoṃbe |
parī mīci karī vālabheṃ |
aisā jñāniyā eku ||Jn_7.119||

pāheṃ pāṃ dubhateyāciyā āśā |
jagaci dhenūsi karītāhe phāṃsā |
pari doreviṇa kaisā |
vatsācā baḷī ||Jn_7.120||

kāṃ je tanumanuprāṇeṃ |
teṃ āṇika kāṃhīṃci neṇe |
dekhe tayāteṃ mhaṇe |
he māyāci kīṃ mājhī ||Jn_7.121||

teṃ yeṇeṃ māneṃ ananyagatī |
mhaṇūni dhenūhī taisīci prītī |
yālāgīṃ lakṣmīpatī |
bolile sāca ||Jn_7.122||

heṃ aso maga mhaṇitaleṃ |
je kāṃ tuja sāṃgitale |
tehī bhakta bhale |
paḍhiyaṃte āmhāṃ ||Jn_7.123||

pari jāṇoniyāṃ māteṃ |
jo pāhoṃ visaralā māgauteṃ |
jaiseṃ sāgarā yeūni sarite |
muraḍāve ṭheleṃ ||Jn_7.124||

taisī aṃtaḥkaraṇakuharīṃ upajalī |
jayācī pratītigaṃgā maja minalī |
to mī heṃ kāya bolī |
phāra karūṃ ||Jn_7.125||

erhavīṃ jñāniyā jo mhaṇije |
to caitanyaci kevaḷa mājheṃ |
heṃ na mhaṇāveṃ pari kāya kīje |
na bolaṇe boloṃ ||Jn_7.126||

________________________________________
*{bahūnāṃ janmanām ante jñānavān māṃ prapadyate Bhg_07.019a [=MBh_06,029.019a]
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ Bhg_07.019c [=MBh_06,029.019c]}*
________________________________________

je tO viṣayāṃcī bhOṭa jhāḍī- |
mājīṃ kāmakrOdhāṃcī sākaḍīṃ |
cukāvūni ālā pāḍī |
sadvāsaneciyā ||Jn_7.127||

maga sādhusaṃgeṃ subhaṭā |
ujū satkarmāciyā vāṭā |
apravṛttīcā avhāṃṭā |
ḍāvalūni ||Jn_7.128||

āṇi janmaśatāṃcā vāhatavaṇā |
teviṃci āstheciyā na leci vāhaṇā |
tetha phalahetūcā ugāṇā |
kavaṇu cāḷī ||Jn_7.129||

aisā śarīrasaṃyogāciye rātī- |
mājīṃ dhāvatāṃ saḍiyāṃ āyatī |
taṃva karmakṣayācī pāhatī |
pāhāṃṭa jālī ||Jn_7.130||

taisī gurukṛpāukhā ujaḷalī |
jñānācī votapalī paḍalī |
tetha sāmyācī ṛddhi ughaḍalī |
tayāciye diṭhī ||Jn_7.131||

te veḷīṃ jayākaḍe vāsa pāhe |
teutāṃ mīci tayā eka āhe |
athavā nivāṃta jarī rāhe |
tarī mīci tayā ||Jn_7.132||

heṃ aso āṇika kāṃhīṃ |
tayā sarvatra mīvāṃcūni nāhīṃ |
jaiseṃ sabāhya jaḷa ḍohīṃ |
buḍāliyā ghaṭā ||Jn_7.133||

taisā to majabhītarīṃ |
mī tayā āṃtubāherīṃ |
heṃ sāṃgije bolavarī |
taise navhe ||Jn_7.134||

mhaṇoni aso heṃ yāparī |
to dekhe jñānācī vākhārī |
teṇeṃ saṃsaraloni karī |
āpu viśva ||Jn_7.135||

heṃ samastahī śrīvāsudevo |
aisā pratītirasācā votalā bhāvo |
mhaṇoni bhaktāṃmājīṃ rāvo |
āṇi jñāniyā toci ||Jn_7.136||

jayāciye pratītīcāṃ vākhaurāṃ |
pavāḍu hoya carācarā |
to mahātmā dhanurdharā |
durlabhu āthī ||Jn_7.137||

yera bahu joḍatī kirīṭī |
jayāṃcīṃ bhajaneṃ bhogāsāthīṃ |
je āśātimireṃ dṛṣṭī- |
maṃda jāle ||Jn_7.138||

________________________________________
*{kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ Bhg_07.020a [=MBh_06,029.020a]
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā Bhg_07.020c [=MBh_06,029.020c]}*
________________________________________

āṇi phaḷāciyā hāṃvā |
hṛdayīṃ kāmā jālā rigāvā |
kīṃ tayāciye ghasaṇī divā |
jñānācā gelā ||Jn_7.139||
aise ubhayatāṃ aṃdhārīṃ paḍale |
mhaṇoni pāsīṃci māteṃ cukale |
maga sarvabhāveṃ anusarale |
devatāṃtarāṃ ||Jn_7.140||

ādhīṃca prakṛtīce pāika |
varī bhogālāgīṃ taṃva raṃka |
maga teṇeṃ lolupyeṃ kautuka |
kaise bhajatī ||Jn_7.141||

kavaṇī tiyā niyamabuddhi |
kaisiyā hana upacārasamṛddhi |
kāṃ arpaṇa yathāvidhi |
vihita karaṇeṃ ||Jn_7.142||

________________________________________
*{yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati Bhg_07.021a [=MBh_06,029.021a]
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham Bhg_07.021c [=MBh_06,029.021c]}*
________________________________________

paiṃ jo jiye devatāṃtarīṃ |
bhajāvayācī cāḍa karī |
tayācīte cāḍa purī |
puravitā mī ||Jn_7.143||

devodevī mīci pāhīṃ |
hāhī niścaya tyāsi nāhīṃ |
bhāva te te ṭhāyīṃ |
vegaḷālā dharī ||Jn_7.144||

________________________________________
*{sa tayā śraddhayā yuktas tasyā rādhanam īhate Bhg_07.022a [=MBh_06,029.022a]
labhate ca tataḥ kāmān mayaiva vihitān hi tān Bhg_07.022c [=MBh_06,029.022c]}*
________________________________________

maga śraddhāyukta |
tethiṃceṃ ārādhana jeṃ ucita |
teṃ siddhīvarī samasta |
vartoṃ lāge ||Jn_7.145||

aiseṃ jeṇeṃ jeṃ bhāvije |
teṃ phaḷa teṇeṃ pāvije |
parī teṃhī sakaḷa nipaje |
majacistava ||Jn_7.146||

________________________________________
*{antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām Bhg_07.023a [=MBh_06,029.023a]
devān devayajo yānti madbhaktā yānti mām api Bhg_07.023c [=MBh_06,029.023c]}*
________________________________________

parī te bhakta māteṃ neṇatī |
je kalpanebāherī na nighatī |
mhaṇoni kalpita phaḷa pāvatī |
aṃtavaṃta ||Jn_7.147||

kiṃbahunā aiseṃ jeṃ bhajana |
teṃ saṃsārāceṃni sādhana |
yera phaḷabhoga to svapna |
nāvabharī dise ||Jn_7.148||

heṃ aso parauteṃ |
maga ho kā āvaḍe teṃ |
pari yajī jp devatāṃteṃ |
to devatvāsīci ye ||Jn_7.149||

yera tanumanaprāṇīṃ |
je niraṃtara mājheyāci vāhaṇīṃ |
te dehācāṃ nirvāṇīṃ |
mīci hotī ||Jn_7.150||

________________________________________
*{avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ Bhg_07.024a [=MBh_06,029.024a]
paraṃ bhāvam ajānanto mamāvyayam anuttamam Bhg_07.024c [=MBh_06,029.024c]}*
________________________________________

parī taiseṃ na karitī prāṇiye |
vāyāṃ āpulāṃ hitīṃ vāṇiye |
paiṃ pohatātī pāṇiye |
taḷahātīṃceni ||Jn_7.151||

nānā amṛtācāṃ sāgarīṃ buḍije |
maga toṃḍā kāṃ vajramiṭhī pāḍije |
āṇi manīṃ tarī āṭhavije |
thillarodakāteṃ ||Jn_7.152||

heṃ aiseṃ kāiseyā karāveṃ |
jeṃ amṛtīṃhī rigoni marāveṃ |
teṃ sukheṃ amṛta hoūni kā nasāveṃ |
amṛtāmājīṃ ||Jn_7.153||

taisā phaḷahetūcā pāṃjarā |
sāṃḍūniyā dharnurdharā |
kāṃ pratītipākhīṃ cidaṃbarā |
gosāviyā nohāveṃ ||Jn_7.154||

jetha uṃcāvateni pavāḍeṃ |
sukhācā paisāru joḍe |
āpuleni suravāḍeṃ |
uḍoṃ ye aisā ||Jn_7.155||

tayā umapā māpa kāṃ suvāveṃ |
maja avyaktā vyakta kāṃ mānāveṃ |
siddha asatāṃ kāṃ nimāveṃ |
sādhanavarī ||Jn_7.156||

pari hā bola āghavā |
jarī vicārījatase pāṃḍavā |
tarī viśeṣeṃ yā jīvāṃ |
na cojave gā ||Jn_7.157||

________________________________________
*{nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ Bhg_07.025a [=MBh_06,029.025a]
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam Bhg_07.025c [=MBh_06,029.025c]}*
________________________________________

kāṃ je yogamāyāpaḍaḷeṃ |
he jāle āhātī āṃdhaḷe |
mhaṇoni prakāśācenihi dehabaḷeṃ |
na dekhatī māteṃ ||Jn_7.158||

erhavīṃ mī nase aiseṃ |
kāhīṃ vastujāta ase |
pāheṃ pāṃ kavaṇa jaḷa raseṃ- |
rahita āhe ||Jn_7.159||

pavana kavaṇāteṃ na śiveci |
ākāśa keṃ na samāyeci |
heṃ aso eka mīci |
viśvīṃ ase ||Jn_7.160||

________________________________________
*{vedāhaṃ samatītāni vartamānāni cārjuna Bhg_07.026a [=MBh_06,029.026a]
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana Bhg_07.026c [=MBh_06,029.026c]}*
________________________________________

yetheṃ bhūteṃ jiyeṃ atītalīṃ |
tiyeṃ mīci hoūni ṭhelīṃ |
āṇi vartata āhāti jetulīṃ |
tīṃhi mīca ||Jn_7.161||

bhaviṣyamāṇeṃ jiyeṃ hī |
tīhi majavegaḷīṃ nāhīṃ |
hā bolaci erhavīṃ kāṃhīṃ |
hoya nā jāya ||Jn_7.162||

dorāciyā sāpāsī |
ḍoṃbā baḍī nā gavhāḷā aisī |
saṃkhyā na karave koṇhāsī |
tevīṃ bhūtāṃsi mithyatveṃ ||Jn_7.163||

aisā mī paṃḍusutā |
anusyūta sadā asatāṃ |
yāṃ saṃsāra jo bhūtāṃ |
to āneṃ boleṃ ||Jn_7.164||

ātāṃ thoḍī aisī |
goṭhī sāṃgijela pariyesīṃ |
jaiṃ ahaṃkāratanūṃsī |
vālabha paḍileṃ ||Jn_7.165||

________________________________________
*{icchādveṣasamutthena dvaṃdvamohena bhārata Bhg_07.027a [=MBh_06,029.027a]
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa Bhg_07.027c [=MBh_06,029.027c]}*
________________________________________

taiṃ icchā he kumārī jālī |
maga te kāmāciyā tāruṇyā ālī |
tetha dveṣeṃsī māṃḍilī |
varāḍika ||Jn_7.166||

tayā doghāṃstava janmalā |
aisā dvaṃdvamoha jālā |
maga to ājeyāne vāḍhavilā |
ahaṃkāreṃ ||Jn_7.167||

jo dhṛtīsi sadāṃ pratikūḷu |
niyamāhī nāgavE saḷu |
āśāraseṃ doṃdilu |
jālā sāṃtā ||Jn_7.168||

asaṃtuṣṭīciyā madirā |
matta hovonī dhanurdharā |
viṣayāṃcāṃ vovarāṃ |
vikṛtīsī ase ||Jn_7.169||

teṇeṃ bhāvaśuddhīciyā vāṭe |
vikhurale vikalpāce kāṃṭe |
maga cirile avhāṃṭe |
aprvṛttīce ||Jn_7.170||

teṇeṃ bhūteṃ bhāṃbāvalīṃ |
mhaṇoni saṃsārāciyā āḍavāmājīṃ paḍilīṃ |
maga mahāduḥkhācāṃ ghetalīṃ |
dāṃḍevarī ||Jn_7.171||

________________________________________
*{yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām Bhg_07.028a [=MBh_06,029.028a]
te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ Bhg_07.028c [=MBh_06,029.028c]}*
________________________________________

aise vikalpāce vāṃyāṇe |
kāṃṭe dekhoni saṇāṇe |
je matibhramāceṃ pāsavaṇeṃ |
ghetīcinā ||Jn_7.172||

ujū ekaniṣṭhatecāṃ pāulīṃ |
ragḍūni vikalpāciyā bhālīṃ |
mahāpātakāṃcī sāṃḍilī |
aṭavīṃ jihīṃ ||Jn_7.173||

maga puṇyāce dhāṃvā ghetale |
āṇi mājhī javaḷīka pātale |
kiṃbahunā te cukale |
vāṭvadheyāṃ ||Jn_7.174||

________________________________________
*{jarāmaraṇamokṣāya mām āśritya yatanti ye Bhg_07.029a [=MBh_06,029.029a]
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam Bhg_07.029c [=MBh_06,029.029c]}*
________________________________________

erhavīṃ tarī pārthā |
janmamaraṇācī nime kathā |
aisiyā prayatnāteṃ āsthā |
viye jayāṃcī ||Jn_7.175||

tayāṃ to prayatnuci eke veḷe |
maga samagreṃ parabrahmeṃ phaḷe |
jayā pikaleyā rasu gaḷe |
pūrṇatecā ||Jn_7.176||

te veḷīṃ kṛtakṛtyatā jaga bhare |
tetha adhyātmāceṃ navalapaṇa pure |
karmāceṃ kāma sare |
virame mana ||Jn_7.177||

aisā adhyātmalābha tayā |
hoya gā dhanaṃjayā |
bhāṃḍavala jayā |
udyamīm mī ||Jn_7.178||

tayāteṃ sāmyāciye vāḍhī |
aikyācī sāṃde kuḷavāḍī |
tetha bhedāciyā dubaḷavāḍī |
neṇije jo ||Jn_7.179||

________________________________________
*{sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ Bhg_07.030a [=MBh_06,029.030a]
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ Bhg_07.030c [=MBh_06,029.030c]}*
________________________________________

jihīṃ sādhibhūtā māteṃ |
pratītīceni hāteṃ |
dharūni adhidaivāteṃ |
śivataleṃ gā ||Jn_7.180||

jayā jāṇiveceni vegeṃ |
mī adhiyajñu dṛṣṭī rige |
te tanūceni viyogeṃ |
virahe navhatī ||Jn_7.181||

erhavīṃ āyuṣyāceṃ sūtra bighaḍatāṃ |
bhūtāṃcī umaṭe khaḍāḍatā |
kāya na maratayāhi cittā |
yugāṃtu nohe ||Jn_7.182||

parī neṇoṃ kaiseṃ paiṃ gā |
je joḍoni gele mājhiyā āṃgā |
te prayāṇīṃciyā lagabagā |
na sāṃḍitīca māteṃ ||Jn_7.183||

erhavīṃ tarī jāṇa |
aise je nipuṇa |
teci aṃtaḥkaraṇa- |
yukta yogī ||Jn_7.184||

taṃva iye śabdakupiketaḷīṃ |
noḍaveci avadhānācī aṃjuḷī |
je nāveka arjuna taye veḷīṃ |
māgāṃci hotā ||Jn_7.185||

jetha tadbrhmavākyaphaḷeṃ |
jiyeṃ nānārtharaseṃ rasāḷeṃ |
bahakāte āhātī parimaḷeṃ |
bhāvāceni ||Jn_7.186||

sahaja kṛpāmaṃdāniḷeṃ |
kṛṣṇadrumācī vacanaphaḷeṃ |
arjunaśravaṇāciye khoḷe |
avacita paḍilīṃ ||Jn_7.187||

tiyeṃ prameyācīṃca ho kāṃ vaḷalīṃ |
kīṃ brahmarasācāṃ sāgarīṃ cubukāḷilīṃ |
maga taisīca kāghoḷilīṃ |
paramānaṃdeṃ ||Jn_7.188||

teṇeṃ baravepaṇeṇ nirmaḷeṃ |
arjunā unmeṣāce ḍohaḷe |
ghetāti gaḷāḷe |
vismayāmṛtāce ||Jn_7.189||

tiyā sukhasaṃpatti joḍaliyā |
maga svargā vātī vāṃkuliyā |
hṛdayācāṃ jīvīṃ gutakuliyā |
hota āhātī ||Jn_7.190||

aiseṃ varacilāci baravā |
sukha jāvoṃ lāgaleṃ phāvā |
taṃva rasasvādāciya hāṃvā |
lāho kelā ||Jn_7.191||

jhākarī anumānāceni karataḷeṃ |
gheūni tiyeṃ vākyaphaḷeṃ |
pratītimukhīṃ ekaveḷe |
ghālūṃ pāhilīṃ ||Jn_7.192||

taṃva vicārāciyā rasanā na dāṭatī |
parī hetūcāṃhi daśanīṃ na phuṭatī |
aiseṃ jāṇoni subhadrāpatī |
cuṃbīcinā ||Jn_7.193||

maga camatkāralā mhaṇe |
iyeṃ jaḷīṃ mā tārāṃgaṇeṃ |
kaisā jhakaviloṃ asalagapaṇeṃ |
akṣarāṃceni ||Jn_7.194||

iyeṃ padeṃ navhatī phuḍiyā |
gaganāciyāci ghaḍiyā |
yetha āmuci mati buḍiyā |
thāva na nighe ||Jn_7.195||

vāṃcuni jāṇāvayācī keṃ goṭhī |
aiseṃ jīvīṃ kalpūni kirīṭī |
tiye punarapi kelī dṛṣṭī |
yādaveṃdrā ||Jn_7.196||

maga vinavileṃ subhaṭeṃ |
hāṃ ho jī yeṃ ekavāṭeṃ |
sātahī padeṃ anucchiṣṭeṃ |
navaleṃ āhātī ||Jn_7.197||

erhavīṃ avadhānāceni vahilepaṇeṃ |
nānā prameyāṃce ugāṇe |
kāya śravaṇāceni āṃgaṇeṃ |
boloṃ lāhātī ||Jn_7.198||

pari taiseṃ heṃ noheci devā |
dekhilā akṣarāṃcā meḷāvā |
āṇi vismayāciyā jīvā |
vismayo jālā ||Jn_7.199||

kānāceni gavākṣadvāreṃ |
bolāce raśmī abhyaṃtare |
pāhenā taṃva camatkāreṃ |
avadhāna ṭhakaleṃ ||Jn_7.200||

teviṃci arthā cāḍa maja āhe |
te sāṃgatāhī veḷu na sāhe |
mhaṇūni nirūpaṇa lavalāheṃ |
kījo devā ||Jn_7.201||

aisā māgīla paḍatāḷā gheunī |
puḍhāṃ abhiprāvo dṛṣṭī sūnī |
teviṃci māji śiravunī |
ārtī āpulī ||Jn_7.202||

kaisī pusatī pāheṃ pāṃ jāṇiva |
bhiḍeci tarī laṃghoṃ nedī śiṃva |
erhavīṃ kṛṣṇahṛdayāsi kheṃva |
devoṃ saralā ||Jn_7.203||

agā gurūteṃ jaiṃ pusāveṃ |
taiṃ yeṇeṃ māneṃ sāvadha hoāveṃ |
heṃ ekaci jāṇe āvagheṃ |
savyasācī ||Jn_7.204||

ātāṃ tayāceṃ teṃ praśna karaṇeṃ |
varī sarvajñā harīceṃ bolaṇeṃ |
heṃ saṃjayo āvaḍalepaṇeṃ |
sāṃgela kaiseṃ ||Jn_7.205||

tiye avadhāna dyāveṃ goṭhī |
bolijela nīṭa marhāṭī |
jaisī kānāce ādhīṃ dṛṣṭī |
upegā jāye ||Jn_7.206||

buddhīciyā jibhā |
bolācā na cākhatāṃ gābhā |
akṣarāṃciyāci bhāṃbā |
iṃdriyeṃ jitī ||Jn_7.207||

pahā pāṃ mālatīce kaḷe |
ghrāṇāsi kīra vāṭale parimaḷeṃ |
pari varacilī baravā kāi ḍoḷe |
sukhiya navhatī ||Jn_7.208||

taiseṃ deśiyeciyā havāvā |
iṃdriyeṃ karitī rāṇivā |
maga prameyāciyā gāṃvā |
lesā jāije ||Jn_7.209||

aiseni nāgarapaṇeṃ |
bolu nime teṃ bolaṇeṃ |
aikā jñānadeva mhaṇe |
nivṛttīcā ||Jn_7.210||

[||iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde vijñāyogonāma saptamo 'dhyāyaḥ**]
[śloka:30; oṃvyā:210]
||śrīsaccidānandārpaṇamastu||


***********************************************************************


[śrīmadbhagavadgītā: aṣṭamo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya āṭhavā
-----------------------------------------------

________________________________________
*{arjuna uvāca Bhg_08.001 [=MBh_06,030.001]
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama Bhg_08.001a [=MBh_06,030.001a]
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate Bhg_08.001c [=MBh_06,030.001c]}*
________________________________________

maga arjuneṃ mhaṇitaleṃ |
hāṃ ho jī avadhārileṃ |
jeṃ myāṃ pusileṃ |
teṃ nirūpijo ||Jn_8.1||

sāṃgā kavaṇa teṃ brahma |
kāyasayā nāma karma |
athavā adhyātma |
kāya mhaṇipe ||Jn_8.2||

adhibhūta teṃ kaiseṃ |
etha adhidaiva teṃ kavaṇa ase |
heṃ ughaḍa mī pariyeseṃ |
taiseṃ bolā ||Jn_8.3||

________________________________________
*{adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana Bhg_08.002a [=MBh_06,030.002a]
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ Bhg_08.002c [=MBh_06,030.002c]}*
________________________________________

dev adhiyajña to kāī |
kavaṇa pāṃ iye dehīṃ |
heṃ anumānasi kaṃhīṃ |
diṭhī na bhare ||Jn_8.4||

āṇi niyatā aṃtaḥkaraṇīṃ |
tūṃ jāṇijasī dehaprayāṇīṃ |
teṃ kaiseni heṃ śārṅgapāṇī |
parisavā māteṃ ||Jn_8.5||

dekhā dhavaḷārīṃ ciṃtāmaṇīcāṃ |
jarī pahuḍalā hoya daivācā |
tarī vosaṇatāṃhī bolu tayācā |
parī sopu na vace ||Jn_8.6||

taiseṃ arjunāciyā bolāsaveṃ |
āleṃ teṃci mhaṇitaleṃ deveṃ |
pariyeseṃ gā baraveṃ |
jeṃ pusileṃ tuvāṃ ||Jn_8.7||

kirīṭī kāmadhenūcā pāḍā |
parī kalpatarūcā āhe māṃdoḍā |
mhaṇoni manorathasiddhīciyā cāḍā |
to navala nohe ||Jn_8.8||

kṛṣṇa koponi jyāsī mārī |
to pāve brahmasākṣātkārīṃ |
mā kṛpeneṃ upadeśu karī |
to kaiśāparī na pavela ||Jn_8.9||

jaiṃ kṛṣṇāciyā hoījeṃ āpaṇa |
kṛṣṇa hoya āpuleṃ aṃtaḥkaraṇa |
taiṃ saṃkalpāceṃ āṃgaṇa |
voḷagatī siddhī ||Jn_8.10||

pari aiseṃ jeṃ prema |
teṃ arjunīṃci āthi nissīma |
mhaṇaūni tayāce kāma |
sadā saphala ||Jn_8.11||
yā kāraṇeṃ anaṃteṃ |
teṃ manogata tayāceṃ pusateṃ |
hoīla jāṇūni āiteṃ |
vogarūni ṭhevileṃ ||Jn_8.12||

jeṃ apatya thānīṃhūni nige |
tayācī bhūka te māyesīci lāge |
erhavīṃ teṃ śabdeṃ kāya sāṃge |
maga stanya de yerī ||Jn_8.13||

mhaṇoni kṛpāḷuvā gurūciyā ṭhāyīṃ |
heṃ navala noheṃ kāṃhīṃ |
pari teṃ aso āikā kāī |
jeṃ devo bolatā jhālā ||Jn_8.14||

________________________________________
*{śrībhagavān uvāca Bhg_08.003 [=MBh_06,030.003]
akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate Bhg_08.003a [=MBh_06,030.003a]
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ Bhg_08.003c [=MBh_06,030.003c]}*
________________________________________

maga mhaṇitaleṃ sarveśvareṃ |
jeṃ ākārīṃ iye khoṃkare |
koṃdaleṃ asata na khire |
kavaṇe kāḷīṃ ||Jn_8.15||

erhavīṃ sapūrapaṇa tayāceṃ pahāveṃ |
tari śūnyaci navhe svabhāveṃ |
pari gaganāceni pālaveṃ |
gāḷūni ghetaleṃ ||Jn_8.16||

jeṃ aiseṃhī pari viruḷeṃ |
iye vijñānāciye khoḷe |
hālavaleṃhī na gaḷe |
teṃ parabrahma ||Jn_8.17||

āṇi ākārāceni jālepaṇeṃ |
janmadharmāteṃ neṇe |
ākāralopīṃ nimaṇeṃ |
nāhīṃ kahīṃ ||Jn_8.18||

aiśiyā āpuliyācī sahajasthitī |
jayā brahmācī nityatā asatī |
tayā nāma subhadrāpatī |
adhyātma gā ||Jn_8.19||

maga gaganīṃ jeviṃ nirmaḷe |
neṇoṃ keṃcīṃ eke veḷe |
uṭhatī ghanapaṭaḷeṃ |
nānāvarṇeṃ ||Jn_8.20||

taiseṃ amūrtī tiye viśuddhe |
mahadādi bhūtabhedeṃ |
brahmāṃḍāce bāṃdhe |
hoṃci lāgatī ||Jn_8.21||

paiṃ nirvikalpāciye baraḍī |
kīṃ ādisaṃkalpācī phuṭe virūḍhī |
āṇi te saveṃci moḍoni ye ḍhoṃḍhī |
brahmagoḷakāṃcī ||Jn_8.22||

tayā ekaikāce bhītarīṃ pāhije |
taṃva bījācāci bharilā dekhije |
mājīṃ hotiyāṃ jātiyāṃ neṇije |
lekha jīvāṃ ||Jn_8.23||

maga tayā goḷakāṃce aṃśāṃśa |
prasavatī ādisaṃkalpa asamasahāsa |
heṃ aso aisī bahuvasa |
sṛṣṭi vāḍhe ||Jn_8.24||

pari dujenaviṇa ekalā |
parabrahmaci saṃcalā |
anekatvācā ālā |
pūra jaisā ||Jn_8.25||

taiseṃ saviṣamatva neṇoṃ kaiceṃ |
vāyāṃci carācara race |
pāhatāṃ prasavatiyā yonīṃce |
lakṣa disatī ||Jn_8.26||

yerī jīvābhāvāciye pālaviye |
kāṃhīṃ maryādāca karūṃ naye |
pāhije kavaṇa heṃ āghaveṃ viye |
taṃva mūḷa teṃ śūnya ||Jn_8.27||

mhaṇoni kartā mudala na dise |
āṇi śekhīṃ kāraṇahī kāṃhīṃ nase |
mājīṃ kāryaci āpaiseṃ |
vāḍhoṃ lāge ||Jn_8.28||

aisā karitenavīṇa gocaru |
avyaktīṃ hā ākāru |
nipaje jo vyāpāru |
tayā nāma karma ||Jn_8.29||

________________________________________
*{adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam Bhg_08.004a [=MBh_06,030.004a]
adhiyajño 'ham evātra dehe dehabhṛtāṃ vara Bhg_08.004c [=MBh_06,030.004c]}*
________________________________________

ātāṃ adhibhūta je mhaṇipe |
teṃhi sāṃgoṃ saṃkṣepeṃ |
tarī hoya āṇi hārape |
abhra jaiseṃ ||Jn_8.30||

taiseṃ asatepaṇa āhāca |
nāhīṃ hoījeṃ heṃ sāca |
jayāṃteṃ rūpā āṇitī pāṃcapāṃca |
miḷoniyāṃ ||Jn_8.31||

bhūtāṃteṃ adhikarūni ase |
āṇi bhūtasaṃyogeṃ tari dise |
jeṃ viyogaveḷe bhrṃśe |
nāmarūpādika ||Jn_8.32||

tayāteṃ adhibhūta mhaṇije |
maga adhidaiva puruṣa jāṇije |
jeṇeṃ prakṛtīceṃ bhogije |
upārjileṃ ||Jn_8.33||

jo cetanecā cakṣu |
jo iṃdriyadeśīṃcā adhyakṣu |
jo dehāstamānīṃ vṛkṣu |
saṃkalpavihaṃgamācā ||Jn_8.34||

jo paramātmāci pari dusarā |
je ahaṃkāranidrā nidasurā |
mhaṇoni svapnīṃciyā vorabārā |
saṃtoṣe śiṇe ||Jn_8.35||

jīva yeṇeṃ nāṃveṃ |
jayāteṃ āḷavije svabhāveṃ |
teṃ adhidaiva jāṇāveṃ |
paṃcāyatanīṃceṃ ||Jn_8.36||

ātāṃ iyeci śarīragrāmīṃ |
jo śarīrabhāvāteṃ upaśamī |
to adhyajñuetha gā mī |
paṃḍukumarā ||Jn_8.37||

yera adhdaivādhibhūta |
tehi mīci kīra samasta |
pari paṃdhareṃ kiḍāḷā miḷata |
kāya sākeṃ nohe ||Jn_8.38||

tari teṃ paṃdharepaṇa na maiḷe |
āṇi kiḍāciyāhī aṃśā na miḷe |
pari jaṃva ase jayāceni meḷeṃ |
taṃva sākeṃci mhaṇije ||Jn_8.39||

taiseṃ adhibhūtādi āghaveṃ |
heṃ avidyeceni pālaveṃ |
jhākaleṃ taṃva mānāveṃ |
vegaḷeṃ aiseṃ ||Jn_8.40||

teci avidyecī javanika phiṭe |
āṇi bhedabhāvācī avadhi tuṭe |
maga mhaṇoṃ eka hoūni jarī āṭe |
tarī kāya donī hotī ||Jn_8.41||

paiṃ keśāṃcā guṃḍāḷā |
ṭhevilī sphaṭikaśiḷā |
te varīpāhilī ḍoḷāṃ |
taṃva bhedalī gamalī ||Jn_8.42||

pāṭhīṃ keśa paraute nele |
āṇi bhedalepaṇa kāya neṇoṃ jāhāleṃ |
tari ḍāṃka deūni sāṃdileṃ |
śiḷateṃ kāī ||Jn_8.43||

nā te akhaṃḍaci āyatī |
pari saṃge bhinna gamalī hotī |
te sārīliyā māgautī |
jaisī kā taisī ||Jn_8.44||

tevīṃ ahaṃbhāvo jāya |
tarī aikya teṃ ādhīṃci āhe |
heṃci sāceṃ jetha hoye |
to adhiyajñu mī ||Jn_8.45||

paiṃ gā āmhīṃ tuja |
sakaḷa yajña karmaja |
sāṃgitaleṃ kāṃ jeṃ kāja |
manīṃ dharūni ||Jn_8.46||

to hā sakaḷa jīvāṃcā visāṃvā |
naiṣkarmyasukhācā ṭhevā |
pari ughaḍa kaūni pāṃḍavā |
dāvijata ase ||Jn_8.47||

pahileṃ vairāgyaiṃdhana paripūrtī |
iṃdriyānaḷīṃ pradīptīṃ |
viṣayadravyāciyā āhutī |
deūniyā ||Jn_8.48||

maga vajrāsana teci urvī |
śodhūni ādhāramudrā baravī |
vedikā race māṃḍavī |
śarīrācāṃ ||Jn_8.49||

tetha saṃyamāgnīcīṃ kuṃḍeṃ |
iṃdriyadravyāceni pavāḍeṃ |
pūjitī udaṃḍeṃ |
yuktighoṣeṃ ||Jn_8.50||

maga manaprāṇa āṇi saṃyamu |
hāci havanasaṃpadecā saṃbhramu |
yeṇeṃ saṃtoṣavije nirdhūmu |
jñānānaḷu ||Jn_8.51||

aiseni heṃ sakaḷa jñānīṃ samarpe |
maga jñāna teṃ jñeyīṃ hārape |
pāṭhīṃ dneyaci svarūpeṃ |
nikhila ure ||Jn_8.52||

tayāṃ nāṃva gā adhiyajñu |
aiseṃ bolalā jaṃva sarvajñu |
tava arjuna atiprājñu |
tayā pātaleṃ teṃ ||Jn_8.53||

heṃ jāṇoni mhaṇitaleṃ deveṃ |
pārthā parisatu āhāsi baraveṃ |
yā kṛṣṇāciyāsaṃtoṣāsaveṃ |
yeru sukhācā jāhalā ||Jn_8.54||

dekhā bālakāciyā dhaṇī dhāije |
kāṃ śiṣyāceni jāhalepaṇeṃ hoīje |
heṃ sadgurūci ekaleni jāṇije |
kāṃ prasavatiyā ||Jn_8.55||

mhaṇoni sātvika bhāvāṃcī māṃdī |
kṛṣṇāāṃgīṃ arjunāādhīṃ |
na samātase parī buddhī |
sāṃvaroni deveṃ ||Jn_8.56||

maga pikaliyā sukhācā parimaḷu |
kāṃ nivāliyā amṛtācā kalloḷu |
taisā koṃvaḷā āṇi saraḷu |
bolu bolilā ||Jn_8.57||

mhaṇe parisaṇeyāṃcayā rāyā |
āikeṃ bāpā dhanaṃjayā |
aisī jaḷoṃ saraliyā māyā |
tetha jāḷiteṃ teṃhī jaḷe ||Jn_8.58||

________________________________________
*{antakāle ca mām eva smaran muktvā kalevaram Bhg_08.005a [=MBh_06,030.005a]
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ Bhg_08.005c [=MBh_06,030.005c]}*
________________________________________

jeṃ ātāṃci sāṃgitaleṃ hoteṃ |
agā adhiyajña mhaṇitalā jayāteṃ |
je ādīṃci tayā māteṃ |
jāṇoni aṃtīṃ ||Jn_8.59||

te deha jhoḷa aiseṃ mānunī |
ṭhele āpaṇapeṃ āpaṇaci hounī |
jaisā maṭha gaganā bharunī |
gaganīṃci ase ||Jn_8.60||

ye pratītīciyā mājagharīṃ |
tayāṃ niścayācī vovarī |
ālī mhaṇoni bāherī |
navheci se ||Jn_8.61||

aiseṃ sabāhya aikya saṃcale |
mīci hoūni asatāṃ racileṃ |
bāherī bhūtāṃcīṃ pāṃcahī khavale |
neṇatāṃci paḍilīṃ ||Jn_8.62||

ubhayāṃ ubhepaṇa nāhīṃ jayāceṃ |
mā paḍiliyā gahana kavaṇa tayāceṃ |
mhaṇoi pratītīciye poṭīṃce |
pāṇī na hāle ||Jn_8.63||

te aikyācī āhe votilī |
kīṃ nityateciyā hṛdayīṃ ghātalī |
jaisī samarasasamudrīṃ dhutalī |
ruḷecinā ||Jn_8.64||

paiṃ athāvīṃ ghaṭa buḍālā |
to āṃtabāherī udakeṃ bharalā |
pāṭhīṃ daivagatyā jarī phuṭalā |
tarī udaka kāya phuṭe ||Jn_8.65||

nātarī sarpeṃ kavaca sāṃḍileṃ |
kāṃ ubārena vastra pheḍile |
tarī sāṃga pāṃ kāṃhīṃ moḍaleṃ |
avevāmājīṃ ||Jn_8.66||

taisā ākāru hā āhāca bhraṃśe |
vāṃcūni vastu te sāṃcalīci ase |
teci buddhi jāliyā visukuse |
kaiseni ātāṃ ||Jn_8.67||

mhaṇoni yāparī māteṃ |
aṃtakāḷīṃ jāṇatasāte |
je mokalitī dehāteṃ |
te mīci hotī ||Jn_8.68||

erhavīṃ tarī sādhāraṇa |
urīṃ ādaḷaliyā maraṇa |
jo āṭhavu dharī aṃtaḥkaraṇa |
teṃci hoīje ||Jn_8.69||

jaisā kavaṇu eku kākuḷatī |
paḷatāṃ pavanagatī |
dupāulīṃ avacitīṃ |
kuhāmājīṃ padilā ||Jn_8.70||

ātāṃ tayā paḍaṇayāārauteṃ |
paḍaṇa cukavāvayā parautem |
nāhīṃ mhaṇoni tetheṃ |
paḍāveṃci paḍe ||Jn_8.71||

teviṃ mṛtyuceni avasareṃ ekeṃ |
jeṃ yeūni jīvāsamora ṭhāke |
teṃ hoṇeṃ maga na cuke |
bhalatayāparī ||Jn_8.72||

āṇi jāgatā jaṃva asije |
taṃva jeṇeṃ dhyāneṃ bhāvanā bhāvije |
ḍoḷāṃ lāgatakheṃvo dekhije |
teṃci svapnīṃ ||Jn_8.73||

________________________________________
*{yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram Bhg_08.006a [=MBh_06,030.006a]
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ Bhg_08.006c [=MBh_06,030.006c]}*
________________________________________

teviṃ jiteni avasareṃ |
jeṃ āvaḍoni jīvīṃ ure |
teṃci maraṇāciye mere |
phāra ho lāge ||Jn_8.74||

āṇi maraṇiṃ jayā jeṃ āṭhave |
to teci gatīteṃ pāve |

________________________________________
*{tasmāt sarveṣu kāleṣu mām anusmara yudhya ca Bhg_08.007a [=MBh_06,030.007a]
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ Bhg_08.007c [=MBh_06,030.007c]}*
________________________________________

mhaṇoni sadāṃ smarāveṃ |
māteṃci tuvāṃ ||Jn_8.75||

ḍoḷāṃ jeṃ dekhāveṃ |
kāṃ kānīṃ hana aikāveṃ |
manīṃ jeṃ bhāvāveṃ |
bolāveṃ vāce ||Jn_8.76||

teṃ āṃta bāherī āghaveṃ |
mīci karūni ghālāveṃ |
maga sarvī kāḷīṃ svabhāveṃ |
mīci āheṃ ||Jn_8.77||

agā aisiyā jarī jāhāliyā |
maga na marije deha geliyā |
mā saṃgrāmu keliyā |
bhaya kāya tuja ||Jn_8.78||

tūṃ mana buddhi sāṃceṃsī |
jarī mājhiyā svarūpīṃ arpisī |
tarī māteṃci gā pāvasī |
he mājhī bhāka ||Jn_8.79||

heṃci kāyisayā varī hoye |
aisā jarī saṃdeho vartata āhe |
tarī abhyāsūni ādīṃ pāheṃ |
maga navhe tarī kopeṃ ||Jn_8.80||

________________________________________
*{abhyāsayogayuktena cetasā nānyagāminā Bhg_08.008a [=MBh_06,030.008a]
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan Bhg_08.008c [=MBh_06,030.008c]}*
________________________________________

yeṇeṃci abhyāseṃsi yogu |
cittāsi karīṃ pāṃ cāṃgu |
agā upāyabaḷeṃ paṃgu |
pahāḍa ṭhākī ||Jn_8.81||

teviṃ sadabhyāseṃ niraṃtara |
cittāsi paramapuruṣācī mohara |
lāvīṃ maga śarīra |
aso athavā jāvo ||Jn_8.82||

jeṃ nānāgatī pāvateṃ |
teṃ citta varīla ātmayāteṃ |
maga kavaṇa āṭhavī dehāteṃ |
geleṃ kīṃ āhe ||Jn_8.83||

paiṃ sariteceni ogheṃ |
siṃdhujaḷā mīnaleṃ ghogheṃ |
teṃ kāya vartata āhe māgeṃ |
mhaṇoni pāhoṃ yetī ||Jn_8.84||

nā teṃ samudraci hoūna ṭheleṃ |
teviṃ cittāceṃ caitanya jāhāleṃ |
jetha yātāyāta nimāleṃ |
ghanānaṃda jeṃ ||Jn_8.85||

________________________________________
*{kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ Bhg_08.009a [=MBh_06,030.009a]
sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt Bhg_08.009c [=MBh_06,030.009c]}*
________________________________________

jayāceṃ ākārāvīṇa asaṇeṃ |
jayā janma nā nimaṇeṃ |
jeṃ āghaveṃci āghavepaṇeṃ |
dekhata ase ||Jn_8.86||

jeṃ gaganāhūna juneṃ |
jeṃ paramāṇuhūni sāneṃ |
jayāceni saṃnnidhāneṃ |
viśva caḷe ||Jn_8.87||

jeṃ sarvāṃteṃ yayā viye |
sarva jeṇeṃ jiye |
hetu jayā bihe |
aciṃtya jeṃ ||Jn_8.88||

dekheṃ voḷaṃbā iṃgaḷu na care |
tejīṃ timira jetha na sare |
jeṃ dehāceṃ āṃdhāreṃ |
carmacakṣūsīṃ ||Jn_8.89||

susaḍā sūryakaṇāṃcā rāśī |
jo nitya udo jñāniyāṃsī |
astamānāceṃ jayāsī |
āḍanāṃva nāhīṃ ||Jn_8.90||

________________________________________
*{prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva Bhg_08.010a [=MBh_06,030.010a]
bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam Bhg_08.010c [=MBh_06,030.010c]}*
________________________________________

tayā avyaṃgavāṇeyā brahmāteṃ |
prayāṇakāle prāpte |
jo sthirāvaleni citteṃ |
jāṇoni smare ||Jn_8.91||

bāherī padmāsana racunī |
uttarābhimukha baisoni |
jīvīṃ sukha sūni |
karmayogāceṃ ||Jn_8.92||

āṃtu mīnaleni manodharmeṃ |
svarūpaprāptīceni premeṃ |
āpeṃāpa saṃbhrameṃ |
miḷāvayā ||Jn_8.93||
ākaḷaleni yogeṃ |
madhyamāmadhyamārgeṃ |
agnisthānauni nige |
brahmaraṃdhrā ||Jn_8.94||

tetha aceta cittācā sāṃgātu |
āhācavāṇā dise māṃḍatu |
tetha prāṇu gaganāāṃtu |
saṃcare kāṃ ||Jn_8.95||

parī manāceni sthairyeṃ dharilā |
bhaktīciyā bhāvanā bharalā |
yogabaḷeṃ āvaralā |
sajja hounī ||Jn_8.96||

to jaḍajaḍāteṃ viravitu |
bhrūlatāmājīṃ racatu |
jaisā ghaṃṭānāda layasthu |
ghaṃṭesīca hoya ||Jn_8.97||

kāṃ jhāṃkaliye ghaṭīṃcā divā |
neṇije kāya jāhalā kevhāṃ |
yā rītī jo pāṃḍavā |
deha ṭhevī ||Jn_8.98||

to kevaḷa parabrahma |
jayā paramapuruṣa aiseṃ nāma |
teṃ mājheṃ nijadhāma |
hoūni ṭhāke ||Jn_8.99||

________________________________________
*{yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ Bhg_08.011a [=MBh_06,030.011a]
yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye Bhg_08.011c [=MBh_06,030.011c]}*
________________________________________

sakaḷāṃ jāṇaṇeyāṃ je lāṇī |
tiye jāṇiyecī je khāṇī |
tayāṃ jñāniyāṃciye ayaṇī |
jayāteṃ akṣara mhaṇipeṃ ||Jn_8.100||

caṃḍavāteṃhī na moḍe |
teṃ gaganaci kīṃ phuḍeṃ |
vāṃcūni jarī hoīla mehuḍeṃ |
tarī urela kaiceṃ ||Jn_8.101||

teviṃ jāṇaṇeyā jeṃ ākaḷileṃ |
teṃ jāṇavalepaṇeṃci umāṇaleṃ |
maganeṇaveci tayāteṃ mhaṇitaleṃ |
akṣara sahaje ||Jn_8.102||

mhaṇoni vedavida nara |
mhaṇatī jayāteṃ akṣara |
jeṃ prakṛtīsī para |
paramātmarūpa ||Jn_8.103||

āṇi viṣayāṃce viṣa ulaṃḍūni |
jeṃ sarveṃdriyāṃ prāyaścita deūni |
āhāti dehāciyā baisoni |
jhāḍātaḷīṃ ||Jn_8.104||

te yāparī virakta |
jayācī niraṃtara vāṭa pāhāta |
niṣkāmāsi abhipreta |
sarvadā jeṃ ||Jn_8.105||

jayāciyā āvaḍī |
na gaṇitī brahmacaryācīṃ sāṃkaḍīṃ |
niṣṭhura hoūni bāpuḍīṃ |
iṃdriyeṃ karitī ||Jn_8.106||

aiseṃ jeṃ pada |
drlabha āṇi agādha |
jayāciye thaḍiyece veda |
cubukaḷile ṭhele ||Jn_8.107||

teṃ te puruṣa hotī |
je yāparī layā jātī |
tarī pārthā heci sthitī |
eka veḷa sāṃgoṃ ||Jn_8.108||

tetheṃ arjuneṃ mhaṇitaleṃ svāmī |
heṃci mhaṇāvayā hotoṃ pāṃ mī |
taṃva sahajeṃ kṛpā kelī tumhīṃ |
tarī bolije kāṃ jī ||Jn_8.109||

pari bolāveṃ teṃ ati sohopeṃ |
tetheṃ mhaṇitaleṃ tribhuvanadīpeṃ |
tuja kāya neṇoṃ saṃkṣepeṃ |
sāṃgena aika ||Jn_8.110||

tarī manā yā bāherilīkaḍe |
yāvayācī sāviyā saveṃ moḍe |
heṃ hṛdayācāṃ ḍohīṃ buḍe |
taise kīje ||Jn_8.111||

________________________________________
*{sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca Bhg_08.012a [=MBh_06,030.012a]
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām Bhg_08.012c [=MBh_06,030.012c]}*
________________________________________

parī heṃ tarīca ghaḍe |
jarī saṃyamācīṃ akhaṃḍe |
sarvadvārīṃ kavāḍeṃ |
kaḷāsatī ||Jn_8.112||

tarī sahajeṃ mana koṃḍaleṃ |
hṛdayīṃci asela ugaleṃ |
jaiseṃ karcaraṇīṃ moḍaleṃ |
parivaru na saṃḍī ||Jn_8.113||

taiseṃ citta rāhiliyā pāṃḍavā |
prāṇāṃcā praṇavuci karāvā |
maga anuvṛttipaṃtheṃ āṇāvā |
mūrdhnivarī ||Jn_8.114||

tetha ākāśīṃ miḷe na miḷe |
taisā dharāvā dhāraṇābaḷeṃ |
jaṃva mātrātraya māvaḷe |
ardhabiṃbīṃ ||Jn_8.115||

taṃvavarī to samīru |
nirāḷīṃ kīje sthiru |
maga lagnīṃ jevīṃ auṃkāru |
biṃbīṃci vilase ||Jn_8.116||

________________________________________
*{om ity ekākṣaraṃ brahma vyāharan mām anusmaran Bhg_08.013a [=MBh_06,030.013a]
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim Bhg_08.013c [=MBh_06,030.013c]}*
________________________________________

taiseṃ auṃ heṃ smaroṃ sare |
āṇi tetheṃci prāṇu pure |
maga prāṇavāṃtīṃ ure |
pūrṇadhana jeṃ ||Jn_8.117||

mhaṇoni praṇavaikanāma |
heṃ ekākṣara brahma |
jo mājheṃ svarūpa parama |
smaratasāṃtā ||Jn_8.118||

yāparī tyajī dehāteṃ |
to triśuddhī pāve māteṃ |
jayā pāvaṇayā parauteṃ |
āṇika pāvaṇeṃ nāhīṃ ||Jn_8.119||

yetha arjun jar vipyeṃ |
tujhāṃ jīvīṃ hana aiseṃ jāye |
nā heṃ smaraṇa maga hoye |
kāyasayāvarī aṃtīṃ ||Jn_8.120||

iṃdriyāṃ anughaḍu paḍaliyā |
jīvitāceṃ sukha buḍāliyā |
āṃtubāherī ughaḍaliyā |
mṛtyucinheṃ ||Jn_8.121||

te veḷīṃ baisāveṃci kavaṇeṃ |
maga kavaṇa nirodhī karaṇeṃ |
tetha kāhyāceni aṃtaḥkaraṇeṃ |
praṇava smarāvā ||Jn_8.122||

tari agā aisiyā dhvanī |
jhaṇeṃ thārā deśī ho manī |
paiṃ nityasevilā mī nidānīṃ |
sevaku hoya ||Jn_8.123||

________________________________________
*{ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ Bhg_08.014a [=MBh_06,030.014a]
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ Bhg_08.014c [=MBh_06,030.014c]}*
________________________________________

________________________________________
*{mām upetya punarjanma duḥkhālayam aśāśvatam Bhg_08.015a [=MBh_06,030.015a]
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ Bhg_08.015c [=MBh_06,030.015c]}*
________________________________________

je viṣayāṃsi tiḷāṃjaḷī deūni |
pravṛttīvarī nigaḍa vāūni |
māteṃ hṛdayīṃ sūni |
bhogitātī ||Jn_8.124||

pari bhogitayā nārāṇukā |
bheṭaṇeṃ nāhīṃ kṣudhādikāṃ |
tetha cakṣurādikāṃ |
kavaṇa pāḍū ||Jn_8.125||

aise niraṃtara ekavaṭale |
je aṃtaḥkaraṇīṃ majasī ligaṭale |
mīci hoūni āṭale |
upāsitī ||Jn_8.126||

tayāṃ dehāvasāna jaiṃ pāve |
taiṃ tihīṃ māteṃ smarāveṃ |
maga myāṃ jarī pāvāve |
tari upāsti te kāyasī ||Jn_8.127||

paiṃ raṃku eka āḍalepaṇeṃ |
kākuḷatī aṃtīṃ dhāṃvāṃ gā dhāṃvāṃ mhaṇe |
tari tayāciye glānī dhāvaṇeṃ |
kāya na ghaḍe maja ||Jn_8.128||

āṇi bhaktāṃhī teci daśā |
tarī bhaktīcā sosu kāyasā |
mhṇaūni hā dhvani aisā |
na vākhāṇāvā ||Jn_8.129||

tihīṃ je veḷīṃ mī smarāvā |
te veḷīṃ smaralā kīṃ pāvāvā |
to ābhāruhī jīvā |
sāhaveci nā ||Jn_8.130||

teṃ ṛṇavaipaṇa dekhoni āṃgīṃ |
mī āpuliyāci uttīrṇatvālāgīṃ |
bhaktāṃciyāṃ tanutyāgīṃ |
paricaryā karīṃ ||Jn_8.131||

dehavaikalyācā vārā |
jhaṇeṃ lāgela yā sukumārā |
mhaṇoni ātmabodhācāṃ pāṃjirāṃ |
sūyeṃ tayāteṃ ||Jn_8.132||

vari āpuliyā smaraṇācī uvāilī |
hīṃva aisī karīṃ sāulī |
aiseni nityabuddhi saṃcalī |
mī āṇīṃ tayāteṃ ||Jn_8.133||

mhaṇoni dehāṃtīṃce sāṃkaḍeṃ |
mājhiyā kahīṃci na paḍe |
mī āpuliyāteṃ āpulīkaḍe |
sukheṃci āṇīṃ ||Jn_8.134||

varacīla dehācī gaṃvasaṇī pheḍūni |
āhāca ahaṃkārāce raja jhāḍunī |
śuddha vāsanā nivaḍunī |
āpaṇapāṃ meḷavīṃ ||Jn_8.135||

āṇi bhaktāṃ tarī dehīṃ |
viśeṣa ekavaṃkīcā ṭhāva nāhīṃ |
mhaṇaūni avheru karitāṃ kāṃhīṃ |
viyogu aisā na vāṭe ||Jn_8.136||

nātarī dehāṃtīṃci miyāṃ yāveṃ |
maga āpaṇapayāteṃ nyāveṃ |
heṃhī nāhīṃ svabhāveṃ |
je ādhīci maja mīnale ||Jn_8.137||

yerī śarīrācāṃ yā salilīṃ |
asatepaṇa heṃci sāulī |
vāṃcūni caṃdrikā te ṭhelī |
caṃdrīṃca āhe ||Jn_8.138||

aise je nityayukta |
tayāsi sulabha mī satata |
mhaṇaūni dehāṃtīṃ niścita |
mīci hotī ||Jn_8.139||

maga kleśatarūcī vāḍī |
je tāpatrayāgnīcī sagaḍī |
je mṛtyukākāsi kuroṃḍī |
sāṃḍilī āhe ||Jn_8.140||

jeṃ dainyāceṃ dubhateṃ |
jeṃ mahābhayāteṃ vāḍhaviteṃ |
jeṃ sakaḷa duḥkhāceṃ purateṃ |
bhāṃḍavala ||Jn_8.141||

jeṃ durmatīceṃ mūḷa |
jeṃ kukarmāceṃ phaḷa |
jeṃ vyāmohāceṃ kevaḷa |
svarūpaci ||Jn_8.142||

jeṃ saṃsārāceṃ baisaṇeṃ |
jeṃ vikārāceṃ udyāneṃ |
jeṃ sakaḷa rogāṃceṃ bhāṇeṃ |
vāḍhileṃ āhe ||Jn_8.143||

jeṃ kāḷācā khica uśiṭā |
jeṃ āśecā āṃgavaṭhā |
janmamaraṇācā voliṃvaṭā |
svabhāveṃ jeṃ ||Jn_8.144||

jeṃ bhulīceṃ bhariṃva |
jeṃ vikalpāceṃ votiṃva |
kiṃbahunā peṃva |
viṃcavāceṃ ||Jn_8.145||

jeṃ vyāghrāce kṣetra |
jeṃ paṇyāṃganeceṃ maitra |
jeṃ viṣayavijñānayaṃtra |
supūjita ||Jn_8.146||

jeṃ lāvecā kaḷavaḷā |
nivāliyā viṣodakācā gaḷāḷā |
jeṃ viśvāṣu āṃgavaḷā |
saṃvacorācā ||Jn_8.147||

jeṃ koḍhiyāceṃ kheṃva |
jeṃ kāḷasarpāceṃ mārdava |
jeṃ gorīceṃ svabhāva |
gāyana jeṃ ||Jn_8.148||

jeṃ vairiyācā pāhuṇeru |
jeṃ durjanācā ādaru |
heṃ aso jeṃ sāgaru |
anarthācā ||Jn_8.149||

jeṃ svapnīṃ dekhileṃ svapna |
jeṃ mṛgajaḷeṃ sāsinnaleṃ vana |
jeṃ dhūmrarajāṃceṃ gagana |
otaleṃ āhe ||Jn_8.150||

aiseṃ jeṃ heṃ śarīra |
teṃ te na pavatīcī puḍhatī nara |
je hoūni ṭhele apāra |
svarūpa mājheṃ ||Jn_8.151||

________________________________________
*{ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna Bhg_08.016a [=MBh_06,030.016a]
mām upetya tu kaunteya punarjanma na vidyate Bhg_08.016c [=MBh_06,030.016c]}*
________________________________________

erhavī brahmapaṇāciye bhaḍase |
na cukatīci punarāvṛttīce vaḷase |
pari nivaṭaliyāṃce jaiseṃ |
poṭa na dukhe ||Jn_8.152||

nātarī ceiliyānaṃtare |
na buḍije svapnīṃceni mahāpūreṃ |
tevīṃ māteṃ pāvale te saṃsāreṃ |
liṃpatīci nā ||Jn_8.153||

erhavīṃ jagadākārāceṃ sireṃ |
jeṃcirasthāyīyāṃce dhure |
brahmabhuvana gā cavare |
lokācaḷāceṃ ||Jn_8.154||

jiye gāṃvīṃcā pahāru divovarī |
ekā amareṃdrāceṃ āyuṣya na dharī |
viḷoni pāṃtī uṭhī ekasarī |
cavadājaṇāṃcī ||Jn_8.155||

________________________________________
*{sahasrayugaparyantam ahar yad brahmaṇo viduḥ Bhg_08.017a [=MBh_06,030.017a]
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ Bhg_08.017c [=MBh_06,030.017c]}*
________________________________________

jaiṃ cokaḍiyā sahasra jāye |
taiṃ ṭhāyeṭhāvo viḷuci hoya |
āṇi teseṃci sahasre bhariyeṃ pāheṃ |
rātrī jetha ||Jn_8.156||

yevaḍhe ahorātra jethiṃce |
teṇeṃna loṭatī je bhāgyāce |
dekhatī te svargīṃce |
ciraṃjīva ||Jn_8.157||

yerāṃ suragaṇācī navāī |
viśeṣa sāṃgāvī yetha kāṃī |
mudalā iṃdrācīci daśā pāhīṃ |
je dihāce caudā ||Jn_8.158||

pari brahmayāciyāhi āṭhāṃ prahārāteṃ |
āpuliyāṃḍoḷāṃ dekhate |
āhātīi gā tayāṃteṃ |
ahorātravida mhaṇipe ||Jn_8.159||

________________________________________
*{avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame Bhg_08.018a [=MBh_06,030.018a]
rātryāgame pralīyante tatraivāvyaktasaṃjñake Bhg_08.018c [=MBh_06,030.018c]

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate Bhg_08.019a [=MBh_06,030.019a]
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame Bhg_08.019c [=MBh_06,030.019c]}*
________________________________________

tiye brahmabhuvanīṃ divaseṃ pāhe |
te veḷīṃ gaṇanā keṃhī na samāye |
aiseṃ avyaktāceṃ hoye |
vyakta viśva ||Jn_8.160||

puḍhatī dihācī caupāhārī phiṭe |
āṇi hā ākārasamudra āṭe |
pāṭhīṃ taisāci maga pāhāṃṭe |
bharoṃ lāge ||Jn_8.161||

śāradīyeciye praveśīṃ |
abhreṃ jiratī ākāśīṃ |
maga grīṣmāṃtīṃ jaiśīṃ |
nigatīpuḍhatī ||Jn_8.162||

taiśī brahmadināciye ādī |
he bhūtasṛṣtīcī māṃdī |
miḷe jaṃva sahasrāvadhī |
nimitta pure ||Jn_8.163||

pāṭhīṃ rātrīṃcā avasaru hoye |
āṇi viśva avyaktīṃ layā jāye |
tohī yugasahasra moṭakā pāhe |
āṇi taiseṃci race ||Jn_8.164||

heṃ sāṃgāvayākāya upapattī |
je jagācā praḷayo āṇi saṃbhūtī |
iye brahmabhuvanīṃciyā hotī |
ahorātrāmājīṃ ||Jn_8.165||

kaiseṃ thoriveceṃ māna pāheṃ pāṃ |
to sṛṣṭibījācā sāṭopā |
pari punarāvṛttīciyā māpā |
śīga jāhalā ||Jn_8.166||

erhavīṃ trailokya heṃ dhanurdharā |
tiye gāṃvīṃcā gā pasārā |
to hā dinodayīṃ ekasarāṃ |
māṃḍata ase ||Jn_8.167||

pāṭhīṃ rātrīṃcā samo pāve |
āṇi apaisāci sāṃṭhave |
mhaṇiye jethiṃceṃ tetha svabhāveṃ |
sāmyāsi ye ||Jn_8.168||

jaiseṃ vṛkṣapaṇa bījāsi āleṃ |
kīṃ megha heṃ gagana jāhāleṃ |
taiseṃ anekatva jetha sāmāvaleṃ |
te sāmya mhaṇipe ||Jn_8.169||

________________________________________
*{paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ Bhg_08.020a [=MBh_06,030.020a]
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Bhg_08.020c [=MBh_06,030.020c]}*
________________________________________

tetha samaviṣama na dise kāṃhīṃ |
mhaṇoni bhūteṃ he bhāṣa nāhīṃ |
jeviṃ dūdhaci jāhāliyā dahīṃ |
nāmarūpa jāya ||Jn_8.170||

teviṃ ākāralopāsariseṃ |
jagāceṃ jagapaṇa bhraṃśe |
pari jetheṃ jāhāleṃ tem jaiseṃ |
taiseṃci ase ||Jn_8.171||

taiṃ tayā nāṃva sahaja avyaktta |
āṇi ākārāveḷīṃ teṃci vyaktta |
heṃ ekāstava eka sūcita |
erhavīṃ donī nāhīṃ ||Jn_8.172||

jaiseṃ āṭaliyā rūpeṃ |
āṭalepaṇa te khoṭī mhaṇipe |
puḍhatī to ghanākāru hārape |
je veḷīṃ aḷaṃkār hotī ||Jn_8.173||

iyeṃ donhī jaisīṃ hoṇīṃ |
ekīṃ sākṣībhūta suvarṇīṃ |
taisī vyaktāvyaktācī kaḍasaṇī |
vastūṃcāṃ ṭhāyīṃ ||Jn_8.174||

teṃ tarī vyakta nā avyaktta |
nitya nā nāśavaṃta |
yā dohīṃ bhāvātīta |
ānādisiddha ||Jn_8.175||

jeṃ heṃ viśvaci hoūni ase |
parī viśvapaṇa nāsileni na nāse |
akṣareṃ pusilyā na puse |
arthu jaisā ||Jn_8.176||

pāheṃ pāṃ taraṃga hota jāta |
pari tetha udaka teṃ akhaṃḍa asata |
tevīṃ bhūtabhāvīṃ nāśivaṃta |
avināśa jeṃ ||Jn_8.177||

nātarī āṭatiyeṃ aḷaṃkārīṃ |
nāṭateṃ kanaka ase jayāparī |
tevīṃ maratiye jīvākārīṃ |
amara jeṃ āheṃ ||Jn_8.178||

________________________________________
*{avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim Bhg_08.021a [=MBh_06,030.021a]
yaṃ prāpya na nivartante tad dhāma paramaṃ mama Bhg_08.021c [=MBh_06,030.021c]

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā Bhg_08.022a [=MBh_06,030.022a]
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam Bhg_08.022c [=MBh_06,030.022c]}*
________________________________________
jayāteṃ avyakta mhaṇoṃ ye koḍeṃ |
mhaṇatāṃ stuti he aise nāvaḍe |
je manā buddhī na sāpaḍe |
mhaṇaūniyāṃ ||Jn_8.179||

āṇi ākārā āliyā jayāceṃ |
nirākārapaṇa navace |
ākāralopeṃ na visaṃce |
nityatā gā ||Jn_8.180||

mhaṇoni akṣara jeṃ mhaṇije |
tevīṃci mhaṇatāṃ bodhuhī upaje |
jayāparautā paisu na dekhije |
yā nāma paramagatī ||Jn_8.181||

paiṃ āghavāṃ ihīṃ dehapurīṃ |
āhe nijeliyāce parī |
je vyāpāru karavī nā karī |
mhaṇaūniyāṃ ||Jn_8.182||

erhavīṃ je śarīraceṣṭā |
tyāṃmājī ekahī na ṭhake gā subhaṭā |
dāhīṃ iṃdriyāṃciyā vāṭā |
vāhataci āhātī ||Jn_8.183||

ukalūṃ viṣayāṃcā peṭā |
hotā manācāṃ cohaṭāṃ |
to sukhaduḥkhācā rājavāṃṭā |
bhītarāhi pāve ||Jn_8.184||

pari rāvo pahuḍaliyā sukheṃ |
jaisā deśīṃcā vyāpāru na ṭhake |
prajā āpulāleni abhilākheṃ |
karitaci asatī ||Jn_8.185||

taiseṃ buddhīceṃ hana jāṇaṇeṃ |
kāṃ manāceṃ gheṇeṃ deṇeṃ |
iṃdriyāṃceṃ karaṇe |
sphuraṇa vāyūceṃ ||Jn_8.186||

he dehakriyā āghavī |
nakaravitāṃ hoya baravī |
jaisā na calaviteni ravī |
loku cāle ||Jn_8.187||

arjunā tayāparī |
sutalā aisā āhe śarīrīṃ |
mhaṇoni puruṣu gā avadhārīṃ |
mhaṇipe jayāteṃ ||Jn_8.188||

āṇi prakṛtipativrate |
paḍilā ekapatnīvrateṃ |
yeṇeṃhī kāraṇeṃ jayāteṃ |
puruṣu mhaṇoṃ ye ||Jn_8.189||

paiṃ vedāṃceṃ bahuvasapaṇa |
dekhecinā jayāceṃ āṃgaṇa |
heṃ gaganāceṃ pāṃgharūṇa |
hoya dekhā ||Jn_8.190||

aiseṃ jāṇūni yogīśvara |
jayāteṃ mhaṇatī paramapara |
jeṃ ananyagatīceṃ ghara |
giṃvasīta ye ||Jn_8.191||

jeṃ tanūvācācitteṃ |
nāikatī dujiye goṣṭīteṃ |
tayāṃ ekaniṣṭheceṃ pikateṃ |
sukṣetra jeṃ ||Jn_8.192||

heṃ trailokyaci puruṣottamu |
aisā sācu jayāṃcā manodharmu |
tayāṃ āstikāṃcā āśramu |
pāṃḍavā gā ||Jn_8.193||

jeṃ nigarvāceṃ gaurava |
jeṃ nirguṇācī jāṇīva |
jeṃ sukhācī rāṇiva |
nirāśāṃsī ||Jn_8.194||

jeṃ saṃtoṣiyāṃ vāḍhileṃ tāṭa |
jeṃ aciṃtāṃ anāthāṃce māyapoṭa |
bhaktīsī ujū vāṭa |
jayā gāṃvā ||Jn_8.195||

heṃ ekaika sāṃgoni vāyā |
kāya phāra karūṃ danaṃjayā |
paiṃ geliyā jayā ṭhāyā |
to ṭhāvoci hoije ||Jn_8.196||

hiṃvāciyā jhaḷukā |
jaiseṃ hiṃvaci paḍe uṣṇodakā |
kāṃ samora jāliyā arkā |
tamaci prakāśu hoya ||Jn_8.197||

taisā saṃsāru jayā gāṃvā |
gelā sāṃtā pāṃḍavā |
hoūni ṭhāke āghavā |
mokṣācāci ||Jn_8.198||

tari agnīmājīṃ āleṃ |
jaiseṃ iṃdhanaci agni jāhale |
pāṭhīṃ na nivaḍeci kāṃhīṃ keleṃ |
kāṣṭhapaṇa ||Jn_8.199||

nātarī sākharecā māghautā |
buddhimaṃtapaṇeṃhī karitā |
pari ūṃsa navhe paṃḍusutā |
jiyāparī ||Jn_8.200||

lohāceṃ kanaka jahāleṃ |
heṃ ekeṃ pariseṃ keleṃ |
ātāṃ āṇika kaiceṃ teṃ geleṃ |
lohatva āṇī ||Jn_8.201||

mhaṇoni tūpa hoūni māghauteṃ |
jevīṃ dūdhapaṇā na yeci niruteṃ |
tevi pāvoniyāṃ jayāteṃ |
punarāvṛtti nāhīṃ ||Jn_8.202||

teṃ mājheṃ parama |
sācokāreṃ nijadhāma |
heṃ āṃtuvaṭa tuja varma |
dāvijata ase ||Jn_8.203||

________________________________________
*{yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ Bhg_08.023a [=MBh_06,030.023a]
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha Bhg_08.023c [=MBh_06,030.023c]}*
________________________________________

tevīṃci āṇikeṃhī ekeṃ prakāre |
heṃ jāṇatāṃ āhe sopāre |
tari deha sāṃḍiteni avasareṃ |
jetha miḷatī yogī ||Jn_8.204||

athavā avacaṭeṃ aiseṃ ghaḍe |
je anavasareṃ deha sāṃḍe |
tari māghauteṃ yeṇeṃ ghaḍe |
dehāṣici ||Jn_8.205||

mhaṇoni kāḷaśuddhī jarī deha ṭhevitī |
tarī ṭhevitakhevīṃ brahmaci hotī |
erhavīṃ akāḷīṃ tarī yetī |
saṃsārā puḍhatī ||Jn_8.206||

taiseṃ sāyujya āṇi punarāvṛttī |
ye donhī avasarādhīna āhātī |
to avasaru tujapratī |
prasaṃgeṃ sāṃgoṃ ||Jn_8.207||

tari aikeṃ gā subhaṭā |
pātaliyā maraṇācā mājivaṭā |
pāṃcaiṃ āpulāliyā vāṭā |
nighatī aṃtī ||Jn_8.208||

aisāṃ varipaḍilāṃ prayāṇakāḷī |
buddhīteṃ bhramu na giḷī |
smṛti navhe āṃdhaḷī |
na mare mana ||Jn_8.209||

hā cetanāvargu āghavā |
maraṇīṃ ase ṭavaṭavā |
pari anubhaviliyā brahmabhāvā |
gaṃvasaṇī hoūni ||Jn_8.210||

aisā sāvadha hā samavāvo |
āṇi nirvāṇaverhīṃ nirvāho |
heṃ tarīca ghaḍe jarī sāvāvo |
agnīcā āthī ||Jn_8.211||

pāhā pāṃ vārena kāṃ udakeṃ |
jai diviyāceṃ divepaṇa jhākeṃ |
taiṃ asatīca kāya dekhe |
diṭhī āpulī ||Jn_8.212||

taiseṃ dehāṃtīṃceni viṣamavāteṃ |
deha āṃta bāheri śleṣmā āte |
taiṃ vijhoni jāya ujiteṃ |
agnīceṃ jevhāṃ ||Jn_8.213||

te veḷīṃ prāṇāsīci prāṇu nāhīṃ |
tetha buddhi asoni karīla kāī |
mhaṇoni agnīviṇa dehīṃ |
cetanā na thare ||Jn_8.214||

agā dehīṃcā agni jarī gelā |
tarī deha navhe cikhalu volā |
vāyāṃ āyuṣyaveḷu āpulā |
āṃdhārāṃ giṃvasī ||Jn_8.215||

āṇi māgīla smaraṇa āghaveṃ |
teṃ teṇeṃ avasareṃ sāṃbhāḷāveṃ |
maga deha tyajoni miḷāveṃ |
svarūpīṃ kīṃ ||Jn_8.216||

taṃva tayā dehaśleṣmācāṃ cikhalīṃ |
cetanāci buḍoni gelī |
tetha māgilī puḍhilī he ṭhelī |
āṭhavaṇa sahajeṃ ||Jn_8.217||

mhaṇoni ādīci abhyāsu jo kelā |
to maraṇa na yetāṃci nimoni gelā |
jaiseṃ ṭhevaṇeṃ na disatāṃ mālavalāṃ |
dīpu hātīṃcā ||Jn_8.218||

ātāṃ aso heṃ sakaḷa |
jāṇa pāṃ jñānāsi agni mūḷa |
tayā agnīceṃ prayāṇīṃ baḷa |
saṃpūrṇa āthī ||Jn_8.219||

________________________________________
*{agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam Bhg_08.024a [=MBh_06,030.024a]
tatra prayātā gacchanti brahma brahmavido janāḥ Bhg_08.024c [=MBh_06,030.024c]}*
________________________________________

āṃta agnijyotīṃcā prakāśu |
bāherī śuklapakṣu parī divasu |
āṇi sāmāsāṃmājīṃ māsu |
uttarāyaṇa ||Jn_8.220||

aisiyā samāyogācī nirutī |
lāhoni je deha ṭhevatī |
te brahmavida hotī |
parabrahma ||Jn_8.221||

avadhārīṃ gā dhanurdharā |
yethavarī sāmarthya yayā avasarā |
tevīṃci hā ujū mārga svapurā |
yāvayāsī ||Jn_8.222||

etha agnī heṃ pahileṃ pāyatareṃ |
jyotirmaya heṃ dusareṃ |
divasa jāṇeṃ tisareṃ |
cautheṃ śuklapakṣa ||Jn_8.223||

āṇi sāmāsa uttarāyaṇa |
teṃ varacīla gā sopāna |
yeṇeṃ sāyujyasiddhisadana |
pāvatī yogī ||Jn_8.224||

hā uttama kāḷu jāṇije |
yāteṃ arcirā mārgu mhaṇije |
ātāṃ akāḷu tohī sahajeṃ |
sāṃgena āīka ||Jn_8.225||

________________________________________
*{dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam Bhg_08.025a [=MBh_06,030.025a]
tatra cāndramasaṃ jyotir yogī prāpya nivartate Bhg_08.025c [=MBh_06,030.025c]}*
________________________________________

tari prayāṇāceni avasareṃ |
vātuśleṣmu subhare |
teṇeṃ aṃtaḥkaraṇī āṃdhāreṃ |
koṃdaleṃ ṭhāke ||Jn_8.226||

sarveṃdriyāṃ lāṃkuḍa paḍe |
smṛti bhramāmājīṃ buḍe |
mana hoya veḍeṃ |
koṃḍe prāṇa ||Jn_8.227||

agnīceṃ agnipaṇa jāye |
maga to dhūmaci avaghā hoye |
teṇeṃ cetanā giṃvasalī ṭhāye |
śarīrīṃcī ||Jn_8.228||

jaiseṃ caṃdrāāḍa ābhāḷa |
sadaṭa dāṭe sajaḷa |
maga gaḍada nā ujāḷa |
aiseṃ jhāṃvaḷeṃ hoya ||Jn_8.229||

kāṃ mare nā sāvadha |
aiseṃ jīvitāsi paḍe stabdha |
āyuṣya maraṇācī maryāda |
veḷu ṭhākī ||Jn_8.230||

aisī manabuddhikaraṇīṃ |
sabhoṃvatīṃ dhūmākuḷācī koṃḍaṇī |
jetha janmeṃ joḍaliye vāhaṇī |
yugaci buḍe ||Jn_8.231||
hāṃ gā hātīṃce je veḷīṃ jāye |
te veḷīṃ āṇikā lābhācī goṭḥī keṃ āhe |
mhaṇaūni prayāṇīṃ taṃva hoye |
yetulī daśā ||Jn_8.232||

āṇi dehāāṃtu aisī sthitī |
bāherī kṛṣṇapakṣu vari rāti |
āṇi sāmāsahī te voḍavatī |
dakṣiṇāyana ||Jn_8.233||

iye punarāvṛttīcīṃ gharāṇīṃ |
āghavīṃ ekavaṭatī jayāciyā prayāṇīṃ |
to svarūpasiddhīcī kāhāṇī |
kaiseni āike ||Jn_8.234||

aisā jayācā deha paḍe |
tayā yogī mhaṇoni caṃdravarī jāṇeṃ ghaḍe |
maga tethūni māgutā bahuḍe |
saṃsārā ye ||Jn_8.235||

āmhīṃ akāḷu jo pāṃḍavā |
mhaṇitalā to hā jāṇāvā |
āṇi hāci dhūmramārgu gāṃvā |
punarāvṛttīciyā ||Jn_8.236||

yera to arcirā mārgu |
to vasatā āṇi asalagu |
sāviyā svasta cāṃgu |
nivṛttīvarī ||Jn_8.237||

________________________________________
*{śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate Bhg_08.026a [=MBh_06,030.026a]
ekayā yāty anāvṛttim anyayāvartate punaḥ Bhg_08.026c [=MBh_06,030.026c]}*
________________________________________

aisiyā anādi yā donhī vāṭā |
ekī ujū ekī avhāṃṭā |
mhaṇaūni buddhipūrvaka subhaṭā |
dāviliyā tuja ||Jn_8.238||

kāṃ je mārgāmārga dekhāve |
sāca laṭikeṃ voḷakhāveṃ |
hitāhita jāṇāveṃ |
hitācilāgīṃ ||Jn_8.239||

pāheṃ pāṃ nāva dekhatāṃ baravī |
koṇī āḍa ghālī kāya athāvīṃ |
kāṃ supaṃtha jāṇoniyā aḍavīṃ |
rigavata ase ||Jn_8.240||

jo viṣa amṛta voḷakhe |
to amṛta kāya sāṃḍū śake |
teviṃ jo ujū vāṭa dekhe |
to avhāṃṭā na vace ||Jn_8.241||

mhaṇoni phuḍeṃ |
pārakhāveṃ khareṃ kuḍeṃ |
pārakhileṃ tarī na paḍe |
anavasareṃ kahīṃ ||Jn_8.242||

erhavīṃ dehāṃtīṃ thora viṣama |
yā mārgāceṃ āhe saṃbhrama |
janmeṃ abhyāsiliyāceṃ hana kāma |
jāīla vāyāṃ ||Jn_8.243||

jarī arcirā mārgu cukaliyā |
avacaṭe dhūmrapaṃtheṃ paḍaliyā |
tarī saṃsārapāṃtīṃ juṃtaliyā |
bhaṃvataci asāveṃ ||Jn_8.244||

he sāyāsa dekhoni moṭhe |
ātāṃ kaiseni pāṃ ekaveḷa phiṭe |
mhaṇoni yogamārga gomaṭe |
śodhale donhī ||Jn_8.245||

taṃva ekeṃ brahmatvā jāije |
āṇi ekeṃ punarāvṛttī yeije |
pari daivagatyā jo lāhije |
dehāṃtīṃ jeṇeṃ ||Jn_8.246||

________________________________________
*{naite sṛtī pārtha jānan yogī muhyati kaś cana Bhg_08.027a [=MBh_06,030.027a]
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna Bhg_08.027c [=MBh_06,030.027c]}*
________________________________________

te veḷīṃ mhaṇitaleṃ heṃ navhe |
vāyām avacaṭeṃ kāya pāve |
deha jāūni vastu hoāve |
mārgeṃci kīṃ ||Jn_8.247||

tarī ātāṃ deha aso athavā jāvo |
āmhī toṃ kevaḷa vastūci āhoṃ |
kāṃ je dorīṃ sarpatva vāvo |
dorācikaḍuni ||Jn_8.248||

maja taraṃgapaṇa ase kā nase |
aiseṃ udakāsī kahīṃ pratibhāse |
teṃ bhalatevhāṃ jaiseṃ taiseṃ |
udakaci kīṃ ||Jn_8.249||

taraṃgākāreṃ na janmeci |
nā taraṃgalopeṃ na nimeci |
teviṃ dehīṃ je deheṃci |
vastu jāhale ||Jn_8.250||

ātāṃ śarīrāceṃ tayaciyā ṭhāīṃ |
āḍanāṃvahī uraleṃ nāhīṃ |
tarī koṇeṃ kāḷeṃ kāī |
nime teṃ pāheṃ pāṃ ||Jn_8.251||

maga mārga taiṃ kāyasā śodhāve |
koṇeṃ koṭhūni keṃ jāveṃ |
jarī deśakālādi āghaveṃ |
āpaṇaci asije ||Jn_8.252||

āṇi hāṃ gā ghṭu je veḷīṃ phuṭe |
te veḷīṃ tethiṃceṃ ākāśa lāge nīṭe vāṭe |
vāṭā lāge tari gaganā bheṭe |
erhavī cuke ||Jn_8.253||

pāheṃ pāṃ aiseṃ hana āhe |
kīṃ to ākāruci mhaṇoṃ jāye |
yera gagana teṃ gaganīṃci āhe |
ghaṭatvāhi ādhīṃ ||Jn_8.254||

aisiyā bodhāceni suravāḍeṃ |
mārgāmārgāceṃ sāṃkaḍeṃ |
tayā so 'haṃsiddhā na paḍe |
yogiyāṃsī ||Jn_8.255||

yākāraṇeṃ paṃḍusutā |
tuvāṃ hoāveṃ yogayuktā |
yetuleni sarvakālīṃ sāmyatā |
āpaṇapāṃ hoīla ||Jn_8.256||

maga bhalatetha bhalatevhāṃ |
dehabaṃdhu aso athavā jāvā |
pari abaṃdhā nitya brahmabhāvā |
vighaḍa nāhīṃ ||Jn_8.257||

to kalpādi janmā nāgave |
kalpāṃtīṃ maraṇeṃ nāplave |
māji svargasaṃsārāṃceni lāghaveṃ |
jhakavenā ||Jn_8.258||

yaṇeṃ bodheṃ jo yogī hoye |
tayāsī yā bodhāceṃci nīṭapaṇa āhe |
kāṃ je bhogāteṃ pelūni pāhe |
nijarūpā ye ||Jn_8.259||

paiṃ gā iṃdrādikā devāṃ |
jayāṃ sarvasveṃ gājatī rāṇivā |
teṃ sāṃḍaṇeṃ mānūni pāṃḍavā |
ḍāvalī jo ||Jn_8.260||

________________________________________
*{vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam Bhg_08.028a [=MBh_06,030.028a]
atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam Bhg_08.028c [=MBh_06,030.028c]}*
________________________________________

jaṛī vedādhyayanāceṃ jāleṃ |
athavā yjñāceṃ śetaci pikaleṃ |
kāṃ tapodānāṃceṃ joḍaleṃ |
sarvasva hana jeṃ ||Jn_8.261||

tayā āghaviyāṃci puṇyācā maḷā |
bhāru āṃtauni jāya ye phaḷā |
jeṃ parabrahmā nirmaḷā |
sāṃṭhi na sare ||Jn_8.262||

jeṃ nityānaṃdāceni māneṃ |
upamecāṃ kāṃṭāḷāṃ nadise sāneṃ |
pāhā pāṃ vedayajñādi sādhaneṃ |
jayā sukhā ||Jn_8.263||

jeṃ viṭe nā sare |
bhogitayāceni pavāḍeṃ pure |
puḍhatī mahāsukhāceṃ soyareṃ |
bhāvaṃḍaci ||Jn_8.264||

aiseṃ dṛṣṭīceni sukhapaṇeṃ |
jayāsī adṛṣṭāceṃ baisaṇeṃ |
jeṃ śatamakhīṃhi āṃgavaṇeṃ |
noheṃci ekā ||Jn_8.265||

tayāteṃ yogīśvara alaukikeṃ |
diṭhīceni hātatukeṃ |
anumānitī kautukeṃ |
taṃva haḷuvaṭa āvaḍe ||Jn_8.266||

maga tayā sukhācī kirīṭī |
karūniyā gā pāuṭī |
parabrahmāciye pāṭhīṃ |
ārūḍhatī ||Jn_8.267||

aiseṃ carācaraikabhāgya |
jeṃ brahmeśāṃārādhanāyogya |
yogiyāṃce bhogya |
bhogadhana jeṃ ||Jn_8.268||

jo sakaḷa kaḷāṃcī kaḷā |
jo paramānaṃdācā putaḷā |
jo jivācā jivhāḷā |
viśvāciyā ||Jn_8.269||

jo sarvajñatecā volāvā |
jo yādava kuḷīṃcā kuḷadivā |
to kṛṣṇa jī pāṃḍavā- |
pratī bolilā ||Jn_8.270||

aisā kurukṣetrīṃcā vṛttāṃtu |
saṃjayo rāyāsī ase sāṃgatu |
teci pariyasā puḍhāṃ mātu |
jñānadeva mhaṇe nivṛttīcā ||Jn_8.271||

[iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde brahmākṣara nirdeśonāma aṣṭamo 'dhyāyaḥ**]
[śloka:28; oṃvyā:271]

śrī saccidānandārpaṇamastu ||


***********************************************************************


[śrīmadbhagavadgītā: navamo 'dhyāyaḥ]
-----------------------------------------------
jñāśvarī adhyāya navavā
-----------------------------------------------
tari avadhāna ekaveḷeṃ dīje |
maga sarvasukhāsi pātra hoije |
heṃ pratijñottara mājheṃ |
ughaḍa aikā ||Jn_9.1||

pari prauḍhī na boleṃ ho jī |
tumhāṃ sarvajñāṃcāṃ samājīṃ |
deyāveṃ avadhāna he mājhī |
vinavaṇī salagīcī ||Jn_9.2||

kāṃ je laḷeyāṃce laḷe saratī |
manorathāṃce manaure puratī |
jari māhereṃ śrīmaṃte hotī |
tumhāṃ aisī ||Jn_9.3||

tumaceyā diṭhiyāciye vole |
sāsinnale prasannatece maḷe |
te sāulī dekhoni loḷeṃ |
śrāṃtu jī mī ||Jn_9.4||

prabhū tumhī sukhāmṛtāce ḍoho |
mhaṇoni āmhī āpuliyā svecchā bolāvoṃ lāhoṃ |
yethahī jarī salagī karūṃ bihoṃ |
tarī nivoṃ keṃ pāṃ ||Jn_9.5||

nātarī bālaka bobaḍāṃ bolīṃ |
kāṃ vāṃkuḍāṃ vicukāṃ pāulīṃ |
teṃ coja karūni māulī |
rijhe jevīṃ ||Jn_9.6||

tevīṃ tumhāṃ saṃtāṃcā paḍhiyāvo |
kaiseni tari āmhāṃvarī ho |
yābahuvā āḷukiyā jī āhoṃ |
salagī karita ||Jn_9.7||

vāṃcūni mājhiye bolatīye yogyate |
sarvajña bhavādṛśa śrote |
kāya dhaḍyāvari sārasvateṃ |
paḍhoṃ sikije ||Jn_9.8||

avadhārāṃ āvaḍe tesaṇā dhuṃdhuru |
pari mahātejīṃ na mirave karūṃ |
amṛtāciyā tāṭīṃ vogarūṃ |
aisī rasasoya kaiṃcī ||Jn_9.9||

aho himakarāsī viṃjaṇeṃ |
kīṃ nādāpuḍheṃ āikaviṇeṃ |
leṇiyāsī leṇeṃ |
heṃ kahīṃ āthī ||Jn_9.10||

sāṃgā parimaḷeṃ kāya turaṃbāveṃ |
sāgareṃ kavaṇe ṭhāyīṃ nāhāveṃ |
heṃgaganaci āḍe āghaveṃ |
aisā pavāḍu kaiṃcā ||Jn_9.11||

taiseṃ tumaceṃ avadhāna dhāye |
āṇi tumhī mhaṇā heṃ hoye |
aiseṃ vaktṛtva kavaṇā āhe |
jeṇeṃ rijhā tumhī ||Jn_9.12||

tari viśvapragaṭitayā gabhastī |
hātiveni na kīje āratī |
kāṃ cuḷOdakeṃ apāṃpatī |
arghyu nedije ||Jn_9.13||

prabhu tumhīṃ maheśāciyā mūrtī |
āṇi mī dubaḷā arcitase bhaktī |
mhaṇoni bela jarhī gaṃgāvatī |
tarhī svīkārāla kīṃ ||Jn_9.14||

bāḷaka bāpāciye tāṭīṃ rige |
rigauni bāpāteṃca jevaūṃ lāge |
kī to saṃtoṣaleni vegeṃ |
mukhaci voḍavī ||Jn_9.15||

taisā mī jarī tumhāṃpratī |
cāvaṭī karītseṃ bāḷamatī |
tarī tumhīṃ toṣije aisī jātī |
premācī yā ||Jn_9.16||

āṇi teṇeṃ āpulepaṇāceni moheṃ |
tumhī saṃta ghetale asā bahuve |
mhaṇoni keliye salagīcā nohe |
ābhāru tumhāṃ ||Jn_9.17||

aho tānhayācī lāgatā jhaṭe |
tarī adhikaci pānhā phuṭe |
roṣeṃ prema duṇavaṭe |
paḍhiyaṃtayāceni ||Jn_9.18||

mhaṇaūni maja leṃkuravāceni boleṃ |
tumaceṃ kṛpāḷūpaṇa nidaileṃ |
teṃ ceileṃ heṃ jī jāṇavaleṃ |
yālāgī boliloṃ mī ||Jn_9.19||

erhavīṃ cāṃdiṇeṃ pikavijata āhe cepaṇīṃ |
kīṃ vārayā dhāpata āhe vāhaṇī |
hāṃ ho gaganāsi gaṃvasaṇī |
ghālije kevīṃ ||Jn_9.20||

āikāṃ pāṇī vothijāveṃ na lage |
navanītīṃ māthulā na rige |
teviṃ lājileṃ vyākhyāna na nige |
dekhoni jayāṃteṃ ||Jn_9.21||

heṃ aso śabdabrahma jiye bāje |
śabda māvaḷaleyā nivāṃtu nije |
to gītārthu marhāṭiyā bolije |
hā pāḍu kāī ||Jn_9.22||

pari aisiyāhī maja dhiṃvasā |
to puḍhatiyāci yekī āśā |
je dhiṭīṃvā karūni bhavādṛśāṃ |
paḍhiyaṃtayā hoāveṃ ||Jn_9.23||

pari ātāṃ caṃdrāpāsoni nivaviteṃ |
jeṃ amṛtāhūni jīvaviteṃ |
teṇeṃ avadhāneṃ kījo vāḍhateṃ |
manorathā mājhiyā ||Jn_9.24||

kāṃ jaiṃ diṭhivā tumacāvaruṣe |
taiṃ sakaḷārthasiddhi matī pike |
erhavīṃ koṃmelā unmeṣu suke |
jarī udāsa tumhī ||Jn_9.25||

sahajeṃ tarī avadhārā |
vaktṛtvā avadhānācā hoya cārā |
tarī doṃdeṃ pelatī akṣarāṃ |
prameyācīṃ ||Jn_9.26||

artha bolācī vāṭa pāhe |
tetha abhiprāvo abhiprāyāteṃ viye |
bhāvācā phulaurā hota jāye |
mativarī ||Jn_9.27||

mhaṇūni saṃvādācā suvāvo ḍhaḷe |
tarī hṛdayākāśa sārasvateṃ voḷe |
āṇi śrotā duścitā tari vituḷe |
māṃḍalā rasu ||Jn_9.28||

aho caṃdrakāṃtu dravatā kīra hoye |
pari te hātavaṭī caṃdrīṃ kīṃ āhe |
mhaṇaūni vaktā to vaktāci nohe |
śrotenaviṇa ||Jn_9.29||

parī ātāṃ āmuteṃ goḍa karāveṃ |
aiseṃ heṃ tāṃduḷīṃ kāsayā vinavāveṃ |
sāikhaḍiyāneṃ kāi prārthāveṃ |
sūtradhārāteṃ ||Jn_9.30||

kāya to bāhuliyāṃciyā kājā nācavī |
kīṃ āpuliye jāṇivecī kaḷā vāḍhavī |
mhaṇaūni āmhāṃ yā ṭhevāṭhevī |
kāya kāja ||Jn_9.31||

taṃva guru mhaṇatī kāi jāhaleṃ |
heṃ samastahī āmhāṃ pāvaleṃ |
ātāṃ sāṃgeṃ jeṃ niropileṃ |
nārāyaṇeṃ ||Jn_9.32||

yetha saṃtoṣoni nivṛttidāseṃ |
jī jī mhaṇaūni ulhāseṃ |
avadhārāṃ śrīkṛṣṇa aise |
bolate jāhale ||Jn_9.33||

________________________________________
*{śrībhagavān uvāca Bhg_09.001 [=MBh_06,031.001]
idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave Bhg_09.001a [=MBh_06,031.001a]
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt Bhg_09.001c [=MBh_06,031.001c]}*
________________________________________

nātari arjunā heṃ bīja |
puḍhatī sāṃgijela tuja |
jeṃ heṃ aṃtaḥkaraṇīṃceṃ guja |
jīvāciye ||Jn_9.34||

yeṇeṃ māneṃ jīvāceṃ hiyeṃ phoḍāveṃ |
maga guja kāṃ pāṃ maja sāṃgāveṃ |
aiseṃ kāṃhīṃ svabhāveṃ |
kalpiśī jarī ||Jn_9.35||

tarī pariyesīṃ prājñā |
tūṃ āsthecīca saṃjñā |
boliliye goṣṭīṃcī avajña |
neṇasī karūṃ ||Jn_9.36||

mhaṇoni gūḍhapaṇa āpuleṃ moḍo |
vari na bolāveṃhī bolāveṃ ghaḍo |
pari āmucice jīvīṃce paḍo |
tujhāṃ jīvīṃ ||Jn_9.37||

agā thānīṃ kīra dūdha gūḍha |
pari thānāsīci navhe kīṃ goḍa |
mhaṇoni saro kāṃ sevitayācī cāḍa |
jarī ananya miḷe ||Jn_9.38||

muḍāhūni bīja kāḍhileṃ |
maga nirvāḷaliye bhūmī perileṃ |
tari teṃ sāṃḍīvikhurīṃ geleṃ |
mhaṇoṃ ye kāyī ||Jn_9.39||

yālāgīṃ sumanu āṇi śuddhamatī |
jo aniṃdaku ananyagatī |
paiṃ gā gaupyahī parī tayāpratī |
cāvaḷije sukheṃ ||Jn_9.40||

tari prastuta ātāṃ guṇīṃ ihīṃ |
tūṃ vāṃcūni āṇika nāhīṃ |
mhaṇoni guja tarī tujhāṃ ṭhāyīṃ |
lapavūṃ naye ||Jn_9.41||

ātāṃ kitī nāvānāvā guja |
mhaṇatāṃ kānaḍeṃ vāṭela tuja |
tari jñāna sāṃgena sahaja |
vijñāneṃsī ||Jn_9.42||

pari teṃci aiseni nivāḍe |
jaiseṃ bhesaḷaleṃ khareṃ kuḍeṃ |
maga kāḍhije phāḍovāḍeṃ |
pārakhūniyā ||Jn_9.43||

kāṃ cāṃcūceni ṣāṃḍaseṃ |
khāṃḍije paya pāṇī rājahaṃseṃ |
tuja jñāna vijñāna taiseṃ |
vāṃṭūni deūṃ ||Jn_9.44||

maga vārayāciyāṃ dhārasāṃ |
paḍilā koṃḍā kāṃ nureci jaisā |
āṇi annakaṇācā āpaisā |
rāśi joḍe ||Jn_9.45||

taiseṃjeṃ jāṇitaleyāsāṭhī |
saṃsāra saṃsārāciye gāṃṭhī |
lāūni baisavī pāṭīṃ |
mokṣaśriyecāṃ ||Jn_9.46||

[ rājavidyā rājaguhyaṃ pavitramidamuttamam||
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||Jn_9.bg9-2**]
jeṃ jāṇaṇeyāṃ āghaveyāṃcāṃ gāṃvīṃ |
gurutvācī ācāryapadavī |
jeṃ sakaḷa guhyāṃcā gosāvī |
pavitrā rāvo ||Jn_9.47||

āṇi dharmāceṃ nijadhāma |
teviṃci uttamāceṃ uttama |
paiṃ jayā yetāṃ nāhīṃ kāma |
janmāṃtarāceṃ ||Jn_9.48||

moṭakeṃ gurumukheṃ udaijata dise |
āṇi hṛdayīṃ svayaṃbhaci ase |
pratyakṣa phāvo lāge taiseṃ |
āpaisayā ||Jn_9.49||

teviṃci paiṃ gā sukhācāṃ pāuṭīṃ |
caḍhatāṃ yeije jayāciyā bheṭī |
maga bheṭalyā kīra miṭhī |
bhogaṇeyāhi paḍe ||Jn_9.50||

pari bhogāciyā ailīkaḍiliye mere |
citta ubheṃ ṭheleṃci sukhā bhare |
aiseṃ sulabha āṇi sopāreṃ |
vari parabrahma ||Jn_9.51||

paiṃ gā āṇikahī eka yāceṃ |
jeṃ hātā āleṃ tarī na vace |
āṇi anubhavitāṃ kāṃhīṃ na vece |
vari viṭehi nā ||Jn_9.52||

yetha jarī tūṃ tārkikā |
aisīhana ghesī śaṃkā |
nā yevaḍhī vastu he lokāṃ |
uralī keviṃ pāṃ ||Jn_9.53||

ekottareyāciyā vāḍhī |
je jaḷatiye āgīṃ ghālitī uḍī |
te anāyāseṃ svagoḍī |
sāṃḍitī keviṃ ||Jn_9.54||

tari pavitra āṇi ramya |
teviṃci sukhopāyeṃci gamya |
āṇi svasukha vari dharmya |
vari āpaṇapāṃ joḍe ||Jn_9.55||
aisā avaghāci suravāḍu āhe |
tarī janāhātīṃ keviṃ uroṃ lāhe |
hā śaṃkecā ṭhāva kīra hoye |
pari na dharāvī tuvāṃ ||Jn_9.56||

[ aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa||
aprāpya māṃ nivartaṃte mṛtyusaṃsāravartmani ||Jn_9.bg9-3**]

pāheṃ pāṃ dūdha pavitra āṇi goḍa |
pāsīṃ tvaceciyā padarāāḍa |
pari teṃ avherūni gociḍa |
aśuddha kāya neghatī ||Jn_9.57||

kāṃ kamalakaṃdā āṇi dardurīṃ |
nādaṇūka ekecī gharīṃ |
pari parāgu sevije bhramarīṃ |
javaḷilāṃ cikhaluci ure ||Jn_9.58||

nātarī nidaivācāṃ parivarīṃ |
lohyā rutaliyā āhāti sahasravarī |
pari tetha baisoni upavāsu karī |
kāṃ daridreṃ jiye ||Jn_9.59||

taisā hṛdayāmadhyeṃ mī rāmu |
asatāṃ sarvasukhācā ārāmu |
kīṃ bhrāṃtāsi kāmu |
viṣayāvarī ||Jn_9.60||

bahu mṛgajaḷa dekhoni ḍoḷāṃ |
thuṃkije amṛtācā giḷitāṃ gaḷāḷā |
toḍilā parisu bāṃdhilā gaḷā |
śaktikālābheṃ ||Jn_9.61||

taisīṃ ahaṃmamateciye lavaḍasavaḍī |
māteṃ na pavatī bāpuḍīṃ |
mhaṇoni janmamaraṇāciye duthaḍī |
ḍahuḷiteṃ ṭhelīṃ ||Jn_9.62||

erhavīṃ mī tarī kaisā |
mukhāprati bhānu jaisā |
kahīṃ nase na dise aisā |
vāṇīcā navheṃ ||Jn_9.63||

[ mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā ||
matsthāni sarvabhūtāni na cāhaṃ teṣyavasthitaḥ ||Jn_9.bg9-4**]
mājhiyā vistāralepaṇāceni nāṃveṃ |
heṃ jagaci nohe āghaveṃ |
jaiseṃ dūdha murāleṃ svabhāveṃ |
tari teṃci dahīṃ ||Jn_9.64||

kāṃ bījaci jāhaleṃ taru |
athavā bhāṃgāraci aḷaṃkāru |
taisā maja ekācā vistāru |
teṃ heṃ jaga ||Jn_9.65||

heṃ avyaktapaṇeṃ thijaleṃ |
teṃci maga viśvākāreṃ vothijaleṃ |
taiseṃ amūrtamūrti miyāṃ vistārleṃ |
trailokya jāṇeṃ ||Jn_9.66||

mahadādi dehāṃteṃ |
iyeṃ aśeṣeṃhī bhūteṃ |
pari mājhāṃ ṭhāyīṃ biṃbate |
jaiseṃ jaḷīṃ pheṇa ||Jn_9.67||

pari tayā pheṇāāṃtu pāhatāṃ |
jevīṃ jaḷa na dise paṃḍusutā |
nātarī svapnīṃcī anekatā |
ceiliyā nohije ||Jn_9.68||

taisīṃ bhūteṃ iyeṃ mājhāṃ ṭhāyīṃ |
biṃbatī tayāmāji mī nāhīṃ |
iyā upapattī tuja pāhīṃ |
sāṃgitaliyā māgāṃ ||Jn_9.69||

mhaṇaūni boliliyā bolācā atiso |
na kīje yālāgīṃ heṃ aso |
tarī majaāṃta paiso |
diṭhī tujhī ||Jn_9.70||

[ na ca matsthāni bhūtāni paśya me yogamaiśvaram||
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||Jn_9.bg9-5**]

āmacā prkṛtīpailīkaḍīlabhāvo |
jarī kalpanevīṇa pāhoṃ |
tarī majamāji bhūteṃ heṃhī vāvo |
je mī sarva mhaṇaunī ||Jn_9.71||

erhavīṃ saṃkalpāciye sāṃjaveḷe |
nāveka timirejatibuddhīce ḍoḷe |
mhaṇoni akhaṃḍita pari jhāvaḷeṃ |
bhūtabhinna aiseṃ dekheṃ ||Jn_9.72||

teci saṃkalpācī sāṇja jaiṃ lope |
taiṃ akhaṃḍitaci āhe svarūpeṃ |
jaiseṃ śaṃkā jātakheṃvo lope |
sāpapaṇa māḷeceṃ ||Jn_9.73||

erhavīṃ tarī bhūmīāṃtūni svayaṃbha |
kāya ghaḍeyāgāḍageyāṃce nighatī koṃbha |
pari te kulālamatīce garbha |
umaṭale kīṃ ||Jn_9.74||

nātarī sāgarīṃcāṃ pāṇīṃ |
kāya taraṃgāciyā āhātī khāṇī |
te avāṃtara karaṇī |
vāriyācī navhe ||Jn_9.75||

pāheṃpāṃ kāpasācāṃ poṭīṃ |
kāya kāpāḍācī hotī peṭī |
to veḍhitayāciyā diṭhī |
kāpaḍa jāhalā ||Jn_9.76||

jarī soneṃ leṇeṃ hoūni ghaḍe |
tarī tayāceṃ sonepaṇa na moḍe |
yera aḷaṃkāra he varacilīkaḍe |
letayāceni bhāveṃ ||Jn_9.77||

sāṃgeṃ paḍisādācīṃ pratyuttareṃ |
kāṃ ārisāṃ jeṃ āviṣkare |
teṃ āpaleṃ kīṃ sācokāreṃ |
tetheṃci hoteṃ ||Jn_9.78||

taisī iye nirmaḷe mājhāṃ svarūpīṃ |
jo bhūtabhāvanā āropī |
tayāsi tayācāṃ saṃkalpīṃ |
bhūtābhāsu ase ||Jn_9.79||

teci kalpitī prkṛtī pure |
āṇi bhūtābhāsu ādhīṃca sare |
maga svarūpa ure ekasareṃ |
nikhaḷa mājheṃ ||Jn_9.80||

heṃ aso āṃgī bharaliyā bhavaṃḍīṃ |
jaiśā bhoṃvata disatī araḍīdaraḍī |
taiśīṃ āpuliyā kalpanā akhaṃḍīṃ |
gamatī bhūteṃ ||Jn_9.81||

teci kalpanā sāṃḍūni pāhīṃ |
tari mī bhūtīṃ bhūteṃ mājhāṃ ṭhāyīṃ |
heṃ svapnīṃhīṃ pari nāhīṃ |
kalpāvayājogeṃ ||Jn_9.82||

ātāṃ mī eka bhūtāṃteṃ dhartā |
athavā bhūtāṃmāji mī asatā |
yā saṃkalpasannipātā-
āṃtuliyā boliyā ||Jn_9.83||

mhaṇoni pariyesīṃ gā priyottamā |
yāparī mī viśveṃsīṃ viśvātmā |
jo iyā laṭakiyābhūtagrāmā |
bhāvyu sadā ||Jn_9.84||

raśmīceni ādhāreṃ jaiseṃ |
navhateṃci mṛgajaḷa ābhāse |
mājhāṃ ṭhāyīṃ bhūtajāta taiseṃ |
āṇi māteṃhī bhāvīṃ ||Jn_9.85||

mī ye parīcā bhūtabhāvanu |
pari sarva bhūtāṃsi abhinnu |
jaisī prabhā āṇi bhānu |
ekaci te ||Jn_9.86||

hā āmucā aiśvaryayogu |
tuvāṃ dekhilā kīṃ cāṃgu |
ātāṃ sāṃgeṃ kāṃhiṃ etha lāgu |
bhūtabhedācā ase ||Jn_9.87||

yālāgīṃ majapāsūni bhūteṃ |
āneṃ navhatī heṃ niruteṃ |
āṇi bhūṭāṃvegaḷiyā māteṃ |
kahīṃca namanīṃ ho ||Jn_9.88||

[ yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān||
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||Jn_9.bg9-6**]

paiṃ gagana jevaḍheṃ jaiseṃ |
pavanu gaganīṃ tevaḍhāci ase |
sahaje hālaviliyā vegaḷā dise |
erhavīṃ gagana teṃci to ||Jn_9.89||

taiseṃ bhūtajāta mājhāṃ ṭhāyīṃ |
kalpije tarī ābhāse kāṃhīṃ |
nirvikalpīṃ tari nāhīṃ |
tetha mīca mī āghaveṃ ||Jn_9.90||

mhaṇaūni nāhīṃ āṇi ase |
heṃ kalpaneceni sauraseṃ |
je kalpanālopeṃ bhraṃśe |
āṇi kalpanesaveṃ hoya ||Jn_9.91||

teṃci kalpiteṃ mudala jāye |
taiṃ ase nāhīṃ heṃ keṃ āhe |
mhaṇaūni puḍhatī tūṃ pāheṃ |
hā aiśvarya yogu ||Jn_9.92||

aisiyā pratītibodhasāgarīṃ |
tūṃ āpaṇeyāteṃ kalloḷu eka karīṃ |
majaṃva pāhāsī carācarīṃ |
taṃva tūṃci āhāsī ||Jn_9.93||
yā jāṇaṇeyācā cevo |
tuja ālā nā mhaṇatī devo |
tarī ātāṃ dvaitasvapna vāvo |
jāleṃkīṃ nā ||Jn_9.94||

tarī puḍhatī jarī vipāyeṃ |
buddhīsi kalpanecī jhoṃpa ye |
tarī abhedabodhu jāye |
jaiṃ svapnīṃ paḍije ||Jn_9.95||

mhaṇoni ye nidrecī vāṭa moḍe |
nikhaḷa udbodhāceṃci āpaṇapeṃ ghaḍe |
aiseṃ varma jeṃ āhe phuḍeṃ |
teṃ dāvoṃ ātāṃ ||Jn_9.96||

tarī dhanurdharā dhairyā |
nikeṃ avadhāna deīṃ bā dhanaṃjayā |
paiṃ sarva bhūtāṃteṃ māyā |
karī harī gā ||Jn_9.97||

[ sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām||
kalpakṣaye punastāni kalpādau visṛjāmyaham ||Jn_9.bg9-7**]

jiye nāṃva gā prakṛtī |
je dvividha sāṃgitalī tujaprtī |
ekī aṣṭadhā bhedavyaktī |
dujī jīvarūpā ||Jn_9.98||

hā prakṛtīvikho āghavā |
tuvāṃ māgāṃ parisalāse pāṃḍavā |
mhaṇoni aso kāi sāṃgāvā |
puḍhatapuḍhatī ||Jn_9.99||

tarī ye mājhiye prakṛtī |
mahākalpācāṃ aṃtī |
sarva bhūteṃ avyaktīṃ |
aikyāsi yetī ||Jn_9.100||

grīṣmācāṃ atirasīṃ |
sabījeṃ tṛṇeṃ jaisīṃ |
māgutī bhūmīsī |
sulīneṃ hotī ||Jn_9.101||

kāṃ vārṣiye ḍheṃḍheṃ phiṭe |
jevhāṃ śāradiyecā anughaḍu phuṭe |
tevhāṃ ghanajāta āṭe |
gaganīṃceṃ gaganīṃ ||Jn_9.102||

nātarī ākāśāciye khoṃpe |
vāyu nivāṃtuci lope |
kāṃ taraṃgatā hārape |
jaḷīṃ jevīṃ ||Jn_9.103||

athavā jāginaliye veḷe |
svapna manīṃceṃ manīṃ māvaḷe |
taiseṃ prākṛta prakṛtī miḷe |
kalpakṣayīṃ ||Jn_9.104||

maga kalpādīṃ puḍhatī |
mīci sṛjīṃ aisī vadaṃtī |
tarī iyeviṣayīṃ nirutī |
upapattī āika ||Jn_9.105||

[ prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ||
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||Jn_9.bg9-8**]

tarī heci prakṛti kirīṭī |
mī svakīyā sahajeṃ adhiṣṭhīṃ |
tetha taṃtūsamavāyapaṭīṃ |
jeviṃ viṇāvaṇī dise ||Jn_9.106||

maga tiye viṇāvaṇīceni ādhāreṃ |
lahānāṃ caukaḍiyāṃ paṭatva bhare |
taisī paṃcātmakeṃ ākāreṃ |
prakṛtīci hoye ||Jn_9.107||

jaiseṃ virajaṇiyāceni saṃge |
dūdhaci āṭejoṃ lāge |
taisī prakṛti āṃgā rige |
sṛṣṭipaṇāciyā ||Jn_9.108||

bīja jaḷācī javaḷīka lāhe |
āṇi teṃci śākhopaśākhīṃ hoye |
taiseṃ maja karaṇeṃ āhe |
bhūtāṃceṃ heṃ ||Jn_9.109||

agā nagara heṃ rāyeṃ keleṃ |
yā mhaṇaṇayā sācapaṇa kīra āleṃ |
pari niruteṃ pāhatāṃ kāya śiṇaleṃ |
rāyāce rāyeṃ keleṃ ||Jn_9.110||

āṇi mī prakṛti adhiṣṭhīṃ teṃ kaiseṃ |
jaisā svapnīṃ jo ase |
maga toci pravaśe |
jāgṛtāvasthe ||Jn_9.111||

tari svapnauni jāgṛtī yetāṃ |
kāya pāya dukhatī paṃḍusutā |
kīṃ svapnāmājī asatāṃ |
prvāsu hoya ||Jn_9.112||
yā āghaviyācā abhiprāvo kāyī |
je heṃ bhūtasṛṣṭīceṃ kāṃhīṃ |
maja ekahī karaṇeṃ nāhīṃ |
aisāci arthu ||Jn_9.113||

jaiśī rāyeṃ adhiṣṭhilī prajā |
vyāpāre āpulāliyā kājā |
taisā prakṛtisaṃgu mājhā |
yera karaṇeṃ teṃ iyeceṃ ||Jn_9.114||

pāheṃ pāṃ pūrṇacaṃdrāciye bheṭī |
samudra bharateṃ apāra dāṭī |
tetha caṃdrāsi kāya kirīṭī |
upakhā paḍe ||Jn_9.115||

jaḍa pari javaḷikā |
loha caḷe tari caḷo kāṃ |
kavaṇa śīṇa bhrāmakā |
sannidhānācā ||Jn_9.116||

kiṃbahunā yāparī |
mī nijaprakṛti aṃgikārīṃ |
āṇi bhūtasṛṣṭī ekasarī |
prasaveṃci lāge ||Jn_9.117||

jo hā bhūtagrāmu āghavā |
ase prakṛtiādhīna pāṃḍavā |
jaisī bījāciyā velapālavā |
samartha bhūmi ||Jn_9.118||

nātarī bāḷādikāṃ vayasā |
gosāvī dehasaṃgu jaisā |
athavā ghanāvaḷī ākāśā |
vārṣiyeṃ jevīṃ ||Jn_9.119||

kāṃ svapnāsi kāraṇa nidrā |
taiśī prakṛti he nareṃdrā |
yā aśeṣāhi bhūtasamudrā |
gosāviṇī gā ||Jn_9.120||

sthāvarā āṇi jaṃgamā |
sthūḷā athavā sūkṣmā |
heṃ aso bhūtagrāmā |
prakṛtici mūḷa ||Jn_9.121||

mhaṇoni bhūteṃ hana sṛjāvīṃ |
kāṃ sṛjilīṃ pratipāḷāvīṃ |
iyeṃ karaṇīṃ na yetī āghavīṃ |
āmuciyā āṃgā ||Jn_9.122||

jaḷīṃ caṃdrikeciyā pasaratī velī |
te vāḍhī caṃdreṃ nāhīṃ vāḍhavalī |
teṃviṃ māteṃ pāvoni ṭhelīṃ |
durī karmeṃ ||Jn_9.123||

[ na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya||
udāsīnavadāsīnamasaktaṃ teṣu karmasu ||Jn_9.bg9-9**]

āṇi suṭaliyā siṃdhujaḷācā loṭu |
na śake dharūṃ saiṃdhavācā ghāṭu |
tevīṃ sakaḷa karmā mīca śevaṭu |
teṃ kāi bāṃdhatī māteṃ ||Jn_9.124||

dhūmrarajāṃcī piṃjarī |
vājatiyā vāyūteṃ jarī hokārī |
kāṃ sūryabiṃbāmāghārīṃ |
āṃdhāreṃ rige ||Jn_9.125||

heṃ aso parvatāciye hṛdayīṃceṃ |
jeviṃ parjanyadhārāstava na khoṃce |
teviṃ karmajāta prakṛtīceṃ |
na lage maja ||Jn_9.126||

erhavīṃ iye prākṛtīṃ vikārīṃ |
eku mīci āheṃ avadhārīṃ |
pari udāsīnāciyā parī |
karīṃ na karavīṃ ||Jn_9.127||

dīpu ṭhevilā parivarīṃ |
kavaṇāteṃ niyamī nā nivārī |
āṇi kavaṇa kavaṇiye vyāpārīṃ |
rāhāṭe teṃhi neṇe ||Jn_9.128||

to jaisā kāṃ sākṣibhūtu |
gṛhavyāpārapravṛttihetu |
taisā bhūtakarmīṃ anāsaktu |
mī bhūtīṃ aseṃ ||Jn_9.129||

hā ekaci abhiprāvo puḍhatapuḍhatī |
kāya sāṃgoṃ bahutāṃ upapattīṃ |
tetha ekaveḷāṃ subhadrāpatī |
yetuleṃ jāṇapāṃ ||Jn_9.130||

[ mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram||
hetunānena kaunteya jagadviparivartate ||Jn_9.bg9-10**]

je lokaceṣṭāṃ samastāṃ |
jaisā nimittamātra kāṃ savitā |
taisā jagatprabhavīṃ paṃḍusutā |
mī jāṇeṃ ||Jn_9.131||
kāṃ je miyāṃ adhiṣṭhiliyā prakṛtī |
hotī carācarāciyā saṃbhūtī |
mhaṇoni mī hetu he upapattī |
ghaḍe yayā ||Jn_9.132||

ātāṃ yeṇeṃ ujivaḍeṃ niruteṃ |
nyāhāḷīṃ pāṃ aiśvaryayogāteṃ |
je mājhāṃ ṭhāyīṃ bhūteṃ |
parī bhūtīṃ mī naseṃ ||Jn_9.133||

athavā bhūteṃ nā mājhāṃ ṭhāyīṃ |
āṇi bhūtāṃmāji mī nāhīṃ |
yā khuṇā tūṃ kahīṃ |
cukoṃ nako ||Jn_9.134||

heṃ sarvasva āmaceṃ gūḍha |
pari dāvileṃ tuja ughaḍa |
ātāṃ iṃdriyāṃ deuni kavāḍa |
hṛdayīṃ bhogīṃ ||Jn_9.135||

hā daṃśu jaṃva naye hātāṃ |
taṃva mājheṃ sācokārepaṇa pārthā |
na saṃpaḍe gā sarvathā |
jeviṃ bhusīṃ kaṇu ||Jn_9.136||

erhavīṃ anumānāceni paiseṃ |
āvaḍe kīra kaḷaleṃ aiseṃ |
pari mṛgajaḷāceni volāṃśeṃ |
kāya bhūmi time ||Jn_9.137||

je jāḷa jaḷīṃ pāṃgileṃ |
tetha caṃdrabiṃba dise āṃtuḍaleṃ |
pari thaḍiye kāḍhūni jhāḍileṃ |
tevhāṃ biṃba keṃ sāṃge ||Jn_9.138||

taiseṃ bolavari vācābaḷeṃ |
vāyāṃci jhakavijatī pratītīce ḍoḷe |
maga sācokāreṃ bodhāveḷe |
āthi nā hoīje ||Jn_9.139||

[ avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam||
paraṃ bhāvamajānanto mama bhūtamaheśvaram ||Jn_9.bg9-11**]

kiṃbahunā bhavā bihā yā |
āṇi sāceṃ cāḍa āthi jarī miyāṃ |
tarī tumhīṃ gā upapattī iyā |
jatana kīje ||Jn_9.140||

erhavīṃ vedhalī diṭhī kavaḷeṃ |
te cāṃdaṇiyāteṃ mhaṇe pivaḷeṃ |
teviṃ majhāṃ svarūpīṃ nirmaḷe |
dekhāla doṣa ||Jn_9.141||

nātarī jvareṃ viṭāḷaleṃ mukha |
teṃ dudhāteṃ mhaṇe kaḍū vikha |
teviṃ amānuṣā mānuṣa |
mānāla māteṃ ||Jn_9.142||
mhaṇaūni puḍhatī tūṃ dhanaṃjayā |
jhaṇeṃ visaṃbasī yā abhiprāyā |
je iyā sthūladṛṣṭī vāyāṃ |
jāijela gā ||Jn_9.143||

paiṃ sthūladṛṣṭī dekhatīmāteṃ |
teṃci na dekhaṇeṃ jāṇa niruteṃ |
jaiseṃ svapnīṃceni amṛteṃ |
amarā nohije ||Jn_9.144||

erhavīṃ sthūladṛṣṭī mūḍha |
māteṃ jāṇatī kīra dṛḍha |
pariteṃ jāṇaṇeṃci jāṇaṇeyā āḍa |
rigoni ṭhāke ||Jn_9.145||

jaisā nakṣatrāciyā ābhasā- |
sāṭhīṃ ghātu jhālā tayā haṃsā |
mājīṃ ratnabuddhīciyā āśā |
rigoniyāṃ ||Jn_9.146||

sāṃgeṃ gaṃgā yā buddhī mṛgajaḷa |
ṭhākoni āliyāceṃ kavaṇa phaḷa |
kāya surataru mhaṇoni bābuḷa |
sevilī karī ||Jn_9.147||

hā niḷayācā dusarā |
yā buddhī hātu ghātalā bikhārā |
kāṃ ratneṃ mhaṇoni gārā |
veṃci jeviṃ ||Jn_9.148||

athavā nidhāna heṃ pragaṭaleṃ |
mhaṇoni khadirāṃgāra khoḷe bharile |
kāṃ sāulī neṇatāṃ ghātaleṃ |
kuhāṃ siṃheṃ ||Jn_9.149||

teviṃ mī mhaṇoni prapaṃcīṃ |
jihīṃ buḍī didhalī kṛtaniścayācī |
tihīm caṃdrāsāṭhīṃ jeviṃ jaḷīṃcī |
pratimā dharilī ||Jn_9.150||

taisā kṛtaniścaya vāyāṃ gelā |
jaisā koṇhī eku kāṃjī pyālā |
maga pariṇāma pāhoṃ lāgalā |
amṛtācā ||Jn_9.151||

taiseṃ sthūlākārīṃ nāśivaṃte |
bharavasā bāṃdhoni citteṃ |
pāhatī maja avināśāteṃ |
tarī kaiṃcā dise ||Jn_9.152||

kāi paścimasamudrāciyā taṭā |
nighijata āhe pūrviliyā vāṭā |
kāṃ koṃḍā kāṃḍatāṃ subhaṭā |
kaṇū ātuḍe ||Jn_9.153||

taiseṃ vikāraleṃ heṃ sthūḷa |
jāṇitaleyā mī jāṇavataseṃ kevaḷa |
kāi pheṇa pitāṃ jaḷa |
sevileṃ hoya ||Jn_9.154||

mhaṇoni mohileni manodhaemeṃ |
heṃci mī mānūni saṃbhrameṃ |
magayethicīṃ jiyeṃ janmakarmeṃ |
tiyeṃ majaci mhaṇatī ||Jn_9.155||

yetuleni anāmā nāma |
maja akriyāsi karma |
videhāsi dehadharma |
āropitī ||Jn_9.156||

maja ākāraśūnyā ākāru |
nirupādhikā upacāru |
maja vidhivivarjitā vyavahāru |
ācārādika ||Jn_9.157||

maja varṇahīnā varṇu |
guṇātītāsi guṇu |
maja acaraṇā caraṇu |
apāṇiya pāṇī ||Jn_9.158||

maja ameyā māna |
sarvagatāsī sthāna |
jaiseṃ sejemājī vana |
nidelā dekhe ||Jn_9.159||

taiseṃ aśravaṇā śrotra |
maja acakṣūsī netra |
agotrā gotra |
arūpā rūpa ||Jn_9.160||

maja avyaktāsi vyaktī |
anārtāsī ārtī |
svayaṃtṛptā tṛptī |
bhāvitī gā ||Jn_9.161||

maja anāvaraṇā prāvaraṇa |
bhūṣaṇātītāsi bhūṣaṇa |
maja sakaḷa kāraṇā kāraṇā |
dekhatī te ||Jn_9.162||

maja sahajāteṃ karitī |
svayaṃbhāteṃ pratiṣṭhitī |
niraṃtarāteṃ āvhānitī |
visarjitī gā ||Jn_9.163||

mī sarvadā svataḥsiddhu |
to kīṃ bāḷa taruṇa vṛddhu |
maja ekarūpā saṃbaṃdhu |
jānatī aiseṃ ||Jn_9.164||

maja advaitāsi dujeṃ |
maja akartayāsi kājeṃ |
mī abhoktā kīṃ bhuṃjeṃ |
aiseṃ mhaṇatī ||Jn_9.165||

maja akuḷāceṃ kuḷa vānitī |
maja nityāceni nidhaneṃ śiṇatī |
maja sarvāṃtarāneṃ kalpitī |
ari mitra gā ||Jn_9.166||

mī svānaṃdābhirāmu |
tayā maja anekāṃ sukhāṃcā kāmu |
āghavāci mī aseṃ samu |
kīṃ mhaṇatī ekadeśī ||Jn_9.167||

mī ātmā eka carācarīṃ |
mhaṇatī ekācā kaiṃpakṣa karīṃ |
āṇi koponi ekāteṃ mārī |
heṃci vāḍhavitī ||Jn_9.168||

kiṃbahunā aise samasta |
je he manuṣyadharma prākṛta |
tayāci nāṃva mī aiseṃ viparīta |
jñāna tayāṃceṃ ||Jn_9.169||

jaṃva ākāru eka puḍhāṃ dekhatī |
taṃva hā deva yeṇeṃ bhāveṃ bhajatī |
maga toci vighaḍaliyā ṭākitī |
nāhīṃ mhaṇoni ||Jn_9.170||

māteṃ yeṇeṃ yeṇeṃ prakāreṃ |
jāṇatī manuṣya aiseni ākāreṃ |
mhaṇaūni jñānaci teṃ āṃdhāreṃ |
jñānāsi karī ||Jn_9.171||

[ moghāśā moghakarmāṇo moghajñānā vicetasaḥ||
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||Jn_9.bg9-12**]

yālāgīṃ janmaleci te mogha |
jaise vārṣiyevīṇa megha |
kāṃ mṛgajaḷāce taraṃga |
durūnīci pāhāve ||Jn_9.172||

athavā kolherīce asivāra |
nātarī voḍaṃbarīce aḷaṃkāra |
kīṃ gaṃdharvanagarīce āvāra |
ābhāsatī kāṃ ||Jn_9.173||

sāṃvarī vāḍhinnalyā saraḷā |
varī phaḷa nā āṃtu pokaḷā |
kāṃ stana jāle gaḷāṃ |
śeḷiye jaise ||Jn_9.174||

taiseṃ mūrkhāṃceṃ tayāṃ jiyāleṃ |
āṇi dhik karma tayāṃce nipajaleṃ |
jaiseṃ sāṃvarā phaḷa āleṃ |
ghepe nā dīje ||Jn_9.175||

maga jeṃ kāṃhīṃ te paḍhinnale |
teṃ markaṭeṃ nāraḷa toḍile |
kāṃ āṃdhaḷyā hātīṃ paḍileṃ |
motīṃ jaiseṃ ||Jn_9.176||

kiṃbahunā tayāṃcīṃ śāstreṃ |
jaiśīṃ kumārīhātīṃ didhalīṃ śastreṃ |
kāṃ aśaucyā maṃtreṃ |
bījeṃ kathilīṃ ||Jn_9.177||

taiseṃ jñānajāta tayā |
āṇi jeṃ kāṃhīṃ ācaraleṃ gā dhanaṃjayā |
teṃ āghaveṃci geleṃ vāyāṃ |
je cittahīna ||Jn_9.178||

paiṃ tamoguṇācī rākṣasī |
je sadbuddhīteṃ grāsī |
vivekācā ṭhāvoci pusī |
niśācarī ||Jn_9.179||

tiye prakṛti varapaḍe jāle |
mhaṇaūni ciṃteceni kapoleṃ gele |
vari tāmasīyeciye padile |
mukhāmājīṃ ||Jn_9.180||
jetha āśeciye lāḷe |
āṃtu hiṃsā jībha loḷe |
tevīṃci saṃtoṣāce cākaḷe |
akhaṃḍa caghaḷī ||Jn_9.181||

je anarthāce kānaverī |
āvāḷuveṃ cāṭīta nighe bāherī |
je pramādaparvatīṃcī darī |
sadāci mātalī ||Jn_9.182||

jetha dvepāciyā dāḍhā |
khasakhsāṃ jñānācā karitī ragaḍā |
je agastīgavasaṇī mūḍhāṃ |
sthūlabuddhī ||Jn_9.183||

aiseṃ āsuriye prakṛtīcāṃ toṃḍīṃ |
je jāle gā bhūtoṃḍīṃ |
te buḍoni gele kuṃḍīṃ |
vyāmohācāṃ ||Jn_9.184||

evaṃ tamāciye paḍile garte |
na pavijatīci vicārāceni hāteṃ |
heṃaso te gele jetheṃ |
te śuddhīci nāhīṃ ||Jn_9.185||

mhaṇoni asotu iyeṃ vāyāṇīṃ |
kāyaśīṃ mūrkhaṃcīṃ bolaṇīṃ |
vāyāṃ vāḍhavitāṃ vāṇī |
śiṇela hana ||Jn_9.186||

aiseṃ bolileṃ deveṃ |
tetha jī mhaṇitale pāṃḍaveṃ |
āike jetha vācā visave |
te sādhukathā ||Jn_9.187||

[ mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ||
bhajantyananyamanaso jñātvā bhūtādimavyayam ||Jn_9.bg9-13**]
tarī jayāṃciye cokhaṭe mānasīṃ |
mī hoūni aseṃ kṣetrasaṃnyāsī |
jayāṃ nijeliyāṃteṃ upāsī |
vairāgya gā ||Jn_9.188||

jayāṃciyā āstheciyā sadbhāvā |
āṃtu dharmu karī rāṇivā |
jayāṃce mana olāvā |
vivekāsī ||Jn_9.189||

je jñānagaṃge nāhāle |
pūrṇatā jeūni dhāle |
je śāṃtīsi āle |
pālava nave ||Jn_9.190||

je pariṇāmā nighāle koṃbha |
je dhairyamaṃḍapāce staṃbha |
je ānaṃdasamudrīṃ kuṃbha |
cubakaḷoni bharile ||Jn_9.191||

jayāṃ bhaktīcī yetulī prāptī |
je kaivalyāteṃ parauteṃ sara mhaṇatī |
jayāṃciye līlemājīṃ nīti |
jiyālī dise ||Jn_9.192||

je aghavāṃci karaṇīṃ |
leileṃ śāṃtīcīṃ leṇīṃ |
jayāṃceṃ citta gavasaṇī |
vyāpakā maja ||Jn_9.193||

aiseṃ je mahānubhāva |
je daiviye prakṛtīceṃ daiva |
je jāṇoniyāṃ sarva |
svarūpa mājheṃ ||Jn_9.194||

maga vāḍhateni premeṃ |
māteṃ bhajatī je mahātme |
pari dujepaṇa manodharmeṃ |
śivataleṃ nāhīṃ ||Jn_9.195||

aise mīca hoūna pāṃḍavā |
karitī mājhī sevā |
pari navalāvo to sāṃgāvā |
ase āika ||Jn_9.196||

[ satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ||
namasyantaśca māṃ bhaktyā nityayuktā upāsate ||Jn_9.bg9-14**]

tarī kīrtanāceni naṭanāceṃ |
nāśile vyavasāya prāyaścitāṃce |
je nāmaci nāhīṃ pāpāce |
aiseṃ keleṃ ||Jn_9.197||

yamadamā avakaḷā āṇilī |
tīrtheṃ ṭhāyāvarūni uṭhavilīṃ |
yamalokīṃcī khuṃṭilī |
rāhāṭī āghavī ||Jn_9.198||

yamu mhaṇe kāya yamāveṃ |
damu mhaṇe kavaṇāteṃ damāveṃ |
tīrtheṃ mhaṇatī kāya khāveṃ
doṣa okhadāsi nāhīṃ ||Jn_9.199||

aiseṃ mājheni nāmaghoṣeṃ |
nāhīṃ karitī viśvācīṃ duḥkheṃ |
avagheṃ jagaci mahāsukheṃ |
dumadumita bharaleṃ ||Jn_9.200||

te pāhāṃṭevīṇa pāhāvita |
amṛteṃvīṇa jīvavīta |
yogeṃvīṇa dāvita |
kaivalya ḍoḷāṃ ||Jn_9.201||

parī rāyā raṃkā pāḍa dharūṃ |
neṇatī sāneyā thorāṃ kaḍasaṇī karūṃ |
ekasareṃ ānaṃdāceṃ āvāru |
hota jagā ||Jn_9.202||

kahīṃ ekādheni vaikuṃṭhā jāveṃ |
teṃ tihīṃ vaikuṃṭhaci keleṃ āghaveṃ |
aiseṃ nāmaghoṣagauraveṃ |
dhavaḷaleṃ viśva ||Jn_9.203||

tejeṃ sūrya taise sojvaḷa |
pari tohiastave heṃ kiḍāḷa |
caṃdra saṃpūrṇa ekhāde veḷa |
he sadā purate ||Jn_9.204||

megha udāra parī vosare |
mhaṇaūni upamesī na pure |
he niḥśaṃkapaṇe sapāṃkhare |
paṃcānana ||Jn_9.205||

jayāṃce vācepuḍhāṃ bhojeṃ |
nāma nācata ase mājheṃ |
jeṃ janmasahasrīṃ voḷagije |
eka veḷa mukhāsi yāvayā ||Jn_9.206||

to mī vaikuṃṭhīṃ naseṃ |
eka veḷa bhānubiṃbīṃhī na dise |
varī yogiyāṃcīṃhī mānaseṃ |
umaraḍonī jāya ||Jn_9.207||

parī tayāṃpāśīṃ pāṃḍavā |
mī hārapalā giṃvasāvā |
jetha nāmaghoṣu baravā |
karitī te mājhe ||Jn_9.208||

kaise mājhāṃ guṇīṃ dhāle |
deśakāḷāteṃ visarale |
kīrtanasukheṃ jhāle |
āpaṇapāṃcī ||Jn_9.209||

kṛṣṇā viṣṇu hari goviṃda |
yā nāmāce nikhaḷa prabaṃdha |
mājī ātmacarcā viśada |
udaṃḍa gātī ||Jn_9.210||

heṃ bahu aso yāparī |
kīrtita māteṃ avadhārīṃ |
eka vicaratī carācarīṃ |
pāṃḍukumarā ||Jn_9.211||

maga āṇika te arjunā |
sāviyā baguvā jatanā |
paṃcaprāṇā manā |
pāḍhāū gheūnī ||Jn_9.212||

bāherī yamaniyamāṃcī kāṃṭī lāvilī |
āṃtu vajrāsanācī pauḷī pannāsilī |
varī prāṇāyāmāṃcī māṃḍilīṃ |
vāhātī yaṃtreṃ ||Jn_9.213||

tetha ulhāṭaśaktīceni ujivaḍeṃ |
manapavanāceni suravāḍeṃ |
satarāviyece pāṇiyāḍeṃ |
baḷiyāvile ||Jn_9.214||

tevhāṃ pratyāhāreṃ khyāti kelī |
vikārāṃcī saṃpilī bohalīṃ |
iṃdriyeṃ bāṃdhoni āṇilīṃ |
hṛdayāāṃtu ||Jn_9.215||

taṃva dhāraṇāvārū dāṭile |
mahābhūtāṃteṃ ekavaṭileṃ |
maga caturaṃga sainya nivaṭileṃ |
saṃkalpāceṃ ||Jn_9.216||

tayāvarī jaita re jaita |
mhaṇoni dhyānāceṃ niśāṇa vājata |
dise tanmayāceṃ jhaḷakata |
ekachatra ||Jn_9.217||

pāṭhīṃ samādhiśriyecā aśekhā |
ātmānubhavarājyasukhā |
paṭṭābhiṣeku dekhāṃ |
samaraseṃ jāhalā ||Jn_9.218||

aiseṃ heṃ gahana |
arjunā mājheṃ bhajana |
ātāṃ aikeṃ sāṃgena |
je karitī eka ||Jn_9.219||

tarī donhīṃ pālavaverī |
jaisā eka taṃtū aṃbarīṃ |
taisā mīvāṃcūni carācarīṃ |
jāṇatī nā ||Jn_9.220||

ādi brahmā karūnī |
śevaṭī maśaka dharūnī |
mājī samasta heṃ jāṇonī |
svarūpa mājheṃ ||Jn_9.221||

maga vāḍa dhākuṭeṃ na mhaṇatī |
sajīva nirjīva neṇatī |
dekhiliye vastū ujū luṃṭitī |
mīci mhaṇoni ||Jn_9.222||

āpuleṃ uttamatva nāṭhave |
puḍhīla yogyāyogya neṇave |
ekasareṃ vyaktimātrāceni nāṃveṃ |
namūṃci āvaḍe ||Jn_9.223||

jaiseṃ uṃcī udaka paḍileṃ |
teṃ taḷavaṭavarī ye ugeleṃ |
taiseṃ namije bhūtajāta dekhileṃ |
aisā svabhāvoci tayāṃcā ||Jn_9.224||

kāṃ phaḷaliyā tarūcī śākhā |
sahajeṃ bhūmīsī utare dekhā |
taiseṃ jīvamātrāṃ aśekhāṃ |
khālāvatī te ||Jn_9.225||

akhaṃḍa agarvatā hoūni asatī |
tayāṃteṃ vinayo heci saṃpattī |
je jayajayamaṃtreṃ arpitī |
mājhāṃci ṭhāyīṃ ||Jn_9.226||

namitāṃ mānābhimāna gaḷāle |
mhaṇoni avaciteṃ te mīci jahāle |
aise niraṃtara misaḷale |
upāsitī ||Jn_9.227||

arjunā he guruvī bhaktī |
sāṃgitalī tujapratī |
ātāṃ jñānayajñeṃ yajitī |
te bhakta āikeṃ ||Jn_9.228||

pari bhajana karitī hātavaṭī |
tūṃ jāṇata āhāsi kirīṭī |
je māgāṃ iyā goṣṭī |
keliyā āmhīṃ ||Jn_9.229||

taṃva āthi jī arjuna mhaṇe |
teṃ daivikiyā prasādāceṃ karaṇeṃ |
tari kāya amṛtāceṃ ārogaṇeṃ |
pure mhaṇave ||Jn_9.230||

yā bolā anaṃteṃ |
lāgaṭā dekhileṃ tayāteṃ |
kīṃ sukhāvaleni citteṃ |
ḍolatu ase ||Jn_9.231||

mhaṇe bhaleṃ keleṃ pārthā |
erhavīṃ hā anavasaru sarvathā |
pari bolavītase āsthā |
tujhī māteṃ ||Jn_9.232||

taṃva arjuna mhaṇe kāyī |
cakoreṃvīṇa cāṃdaṇeṃci nāhīṃ |
jaga nivavije hā tayācāṃ ṭhāyīṃ |
svabhāvo kīṃ jī ||Jn_9.233||

yereṃ cakoreṃ tiyeṃ āpuliye cāḍe |
cāṃcū karitī caṃdrākaḍe |
teviṃ āmhī vinavūṃ teṃ thokaḍeṃ |
devo kṛpāsiṃdhu ||Jn_9.234||

jī megha āpuliye prauḍhī |
jagācī ārti davaḍī |
vāṃcūni cātakācī tāhāna kevaḍhī |
to varṣāvo pāhunī ||Jn_9.235||

pari cuḷā ekāciyā cāḍe |
jeviṃ gaṃgeteṃci ṭhākāveṃ paḍe |
teviṃ ārta bahu kāṃ thoḍe |
tari sāṃgāveṃ devā ||Jn_9.236||

tetheṃ deveṃ mhaṇitaleṃ rāheṃ |
jo saṃtoṣu āmhāṃ jāhālā āhe |
tayāvarī stuti sāhe |
aiseṃ uraleṃ nāhīṃ ||Jn_9.237||

peṃ parisatu āhāsi nikiyāparī |
teṃci vaktṛtvā varhāḍīka karī |
aiseṃ puraskaroni śrīharī |
ādarileṃ boloṃ ||Jn_9.238||

[ jñānayajñena cāpyanye yajanto māmupāsate||
ekatvena pṛthaktvena bahudhā viśvatomukham ||Jn_9.bg9-15**]

tarī jñānayajñu to evaṃrūpu |
tetha ādisaṃkalpu hī yūpu |
mahābhūteṃ maṃdapu |
bhedu to paśu ||Jn_9.239||

maga pāṃcāṃce je viśeṣa guṇa |
athavā iṃdriyeṃ āṇi prāṇa |
heci yajñopacārabharaṇa |
ajñāna ghṛta ||Jn_9.240||

tetha manabuddhīciyā kuṃḍā- |
āṃtu jñānāgni dhaḍaphuḍā |
sāmya teci suhāḍā |
vedi jāṇeṃ ||Jn_9.241||

savivekamatipāṭava |
teci maṃtravidyāgaurava |
śāṃti sruksruva |
jīva yajvā ||Jn_9.242||

to pratītīceni pātreṃ |
vivekamahāmaṃtreṃ |
jñānāgnihotreṃ |
bhedu nāśī ||Jn_9.243||

tetha ajñāna saroni jāye |
āṇi yajitā yajana heṃ ṭhāye |
ātmasamarasīṃ nhāye |
avabhṛthīṃ jevhāṃ ||Jn_9.244||

tevhāṃ bhūteṃ viṣaya karaṇeṃ |
heṃ vegaḷāleṃ kāṃhīṃ na mhaṇe |
āghaveṃ ekaci aiseṃ jāṇe |
ātmabuddhi ||Jn_9.245||

jaiṣā ceilā to arjunā |
mhaṇe svapnīṃcī he vicitra senā |
mīci jāhāloṃ hotoṃ nā |
nidrāvaśeṃ ||Jn_9.246||

ātāṃ senā te senā navhe |
heṃ mīca eka āghaveṃ |
aiseṃ ekatveṃ mānave |
viśva tayā ||Jn_9.247||

maga to jīvu he bhāṣa sare |
ābrahma parmātmabodheṃ bhare |
aiseṃ bhajatī jñānādhvareṃ |
ekatveṃ yeṇeṃ ||Jn_9.248||

athavā anādi heṃ aneka |
jeṃ ānāsārikheṃ ekā eka |
āṇi nāmarūpādika |
teṃhī viṣama ||Jn_9.249||

mhaṇoni viśva bhinna |
pari na bhede tayāṃceṃ jñāna |
jaiseṃ avayava tarī āna āna |
pari ekeci dehīṃce ||Jn_9.250||

kāṃ śākhā sāniyā thorā |
pari āhāti ekāciye taruvarā |
bahu raśmi pari dinakarā |
ekāce jevīṃ ||Jn_9.251||

teviṃ nānāvidhā vyaktī |
ānāneṃ nāmeṃ ānānī vṛttī |
aiseṃ jāṇatī bhedalāṃ bhūtīṃ |
abhedā māteṃ ||Jn_9.252||

yaṇeṃ vegaḷālepaṇeṃ pāṃḍavā |
karitī jñānayajñubaravā |
je na bhedatī jāṇivā |
jāṇate mhaṇauni ||Jn_9.253||

nā tarī jedhavāṃ jiye ṭhāyīṃ |
dekhatī kāṃ jeṃ jeṃ kāṃhīṃ |
teṃ mīvāṃcūni nāhīṃ |
aisāci bodhu ||Jn_9.254||

pāheṃ pāṃ buḍabuḍāṃ jeutā jāye |
teuteṃ jaḷaci eka tayā āhe |
maga vire athavā rāhe |
tarhī jaḷācimāji ||Jn_9.255||

kāṃ pavaneṃ paramāṇu ucalale |
te pṛthvīpaṇāvegaḷe nāhīṃ gele |
āṇi māghauteṃ jarī paḍale |
tarī pṛthvīcivarī ||Jn_9.256||

taiseṃ bhalatetha bhalateṇeṃ bhāveṃ |
bhalateṃhī na ho athavā hoāveṃ |
pari teṃ mī aiseṃ āghaveṃ |
hoūni ṭheleṃ ||Jn_9.257||

agā heṃ jevhaḍī mājhī vyāpti |
tevhaḍīci tayāṃci pratīti |
aiseṃ bahudhākārīṃ vartatī |
bahūci houni ||Jn_9.258||

heṃ bhānubiṃba āvaḍetayā |
sanmukha jaiseṃ dhanaṃjayā |
taise te viśvā yā |
samora sadā ||Jn_9.259||

agā tayāṃciyā jñānā |
pāthī pota nāhīṃ arjunā |
vāyu jaisā gaganā |
sarvāṃgīṃ ase ||Jn_9.260||

taisā mī jetulā āghavā |
teṃci tuka tayāṃciyā sadbhāvā |
tarī na karitāṃ pāṃḍavā |
bhajana jahāleṃ ||Jn_9.261||

erhavīṃ tarī sakaḷa mīci āheṃ |
tarī kavaṇīṃ keṃ upāsilā noheṃ |
etha ekeṃ jāṇaṇenavīṇa ṭhāye |
aprāptāsī ||Jn_9.262||

pari teṃ aso yeṇeṃ uciteṃ |
jñānayajñeṃ yajitasāṃte |
upāsitī māteṃ |
te sāṃgitale ||Jn_9.263||

akhaṃḍa sakaḷa heṃ sakaḷāṃ mukhīṃ |
sahaja arpata ase maja ekīṃ |
neṇaṇeyāsāṭhīṃ mūrkhīṃ |
na pavijeci māteṃ ||Jn_9.264||

[ ahaṃ kraturahaṃ yajñaḥ svadhāhmahamauṣadham||
mantro 'hamahamevājyamahamagnirahaṃ hutam ||Jn_9.bg9-16**]

toci jāṇivecā udayo jarī hoye |
tarī mudala vedu mīci āheṃ |
āṇi to vidhānāteṃ jayā viye |
to ṛtuhī mīci ||Jn_9.265||

maga tayā karmāpāsūni baravā |
jo sāṃgopāṃgu āghavā |
yajñu pragaṭeṃ pāṃḍavā |
tohī mī gā ||Jn_9.266||

svāhā mī svadhā |
somādi auṣadhī vividhā |
ājya mī samidhā |
maṃtru mī havi ||Jn_9.267||

hotā mī havana kīje |
tetha agni to svarūpa mājheṃ |
āṇika hutaka jeṃ jeṃ |
teṃhī mīci ||Jn_9.268||
[ pitā 'hamasya jagato mātā dhātā pitāmahaḥ||
vedyaṃ pavitramoṅkāra ṛksāmayajureva ca ||Jn_9.bg9-17**]

paiṃ jayāceni aṃgasaṃgeṃ |
iye prakṛtīstava aṣṭāṃge |
janma pāvijata ase jageṃ |
to pitā mī gā ||Jn_9.269||

ardhanārīnaṭeśvarīṃ |
jo toci puruṣa nārī |
teviṃ mī carācarīṃ |
mātāhī hoya ||Jn_9.270||

āṇi jāhāleṃ jaga jetha rāhe |
jeṇeṃ jita vāḍhata āhe |
teṃ mīci vācūni nohe |
āna niruteṃ ||Jn_9.271||

iyeṃ prakṛtipuruṣeṃ donhī |
upajalīṃ jayāciyā amanamanīṃ |
to pitāmaha tribhuvanīṃ |
viśvācā mī ||Jn_9.272||

āṇi āghaveyāṃ jāṇaṇeyāṃciyā vāṭā |
jayā gāṃvā yetī gā subhaṭā |
jeṃ vedāṃciyā cohaṭāṃ |
vedya jeṃ mhaṇije ||Jn_9.273||

jetha nānāmatāṃ bujhāvaṇī jāhalī |
ekamekāṃ śāstrāṃcī anoḷākhī phiṭalī |
cukalīṃ jñāneṃ jetha miḷoṃ ālīṃ |
jeṃ pavitra mhaṇije ||Jn_9.274||

paiṃ brahmabījā jāhalā aṃkuru |
ghoṣadhvanīnādākāru |
tayāṃceṃ gā bhuvana jo auṃkāru |
tohī mī gā ||Jn_9.275||

jayā auṃkārāciye kuśī |
akṣareṃ hotī aumakāreṃsī |
jiyeṃ upajata vedeṃsīṃ |
uṭhalīṃ tinhīṃ ||Jn_9.276||

mhaṇoni ṛgyajuḥsāmu |
he tinhī mhaṇe mī ātmarāmu |
evaṃ mīci kulakramu |
śabdabrahmācā ||Jn_9.277||

[ gatirbhartā prbhuḥ sākṣī nivāsaḥ śaraṇāṃ suhṛt||
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||Jn_9.bg9-18**]
heṃ carācara āghaveṃ |
jiye prakṛtī āṃta sāṃṭhve |
te śiṇalī jetha visave |
te paramagatī mī ||Jn_9.278||

āṇi jayāceni prakṛti jiye |
jeṇeṃ adhiṣṭhilī viśva viye |
jo gheūni prakṛtī iye |
guṇāteṃ bhogī ||Jn_9.279||

to viśvaśriyecā bhartā |
mīci gā paṃḍusutā |
mī gosāvī samastā |
trailokyācā ||Jn_9.280||

ākāśeṃ sarvatra vasāveṃ |
vāyūneṃ nāvabharī ugeṃ nasāveṃ |
pāvakeṃ dahāveṃ |
varṣāveṃ jaḷeṃ ||Jn_9.281||

parvatīṃ baisakā na saṃḍāvī |
samudrīṃ rekhā nolāṃḍāvī |
prthviyā bhūteṃ vāhāvīṃ |
he ājñā mājhī ||Jn_9.282||

myāṃ bolāvilyā vedu bole |
myāṃ cālavilyā sūryu cāle |
myāṃ hālavilyā prāṇu hāle |
jo jagāteṃ cāḷitā ||Jn_9.283||

miyāṃci niyamilāsāṃtā |
kāḷu grāsitase bhūtāṃ |
iyeṃ mhaṇiyāgateṃ paṃḍusutā |
sakaḷeṃ jayācīṃ ||Jn_9.284||
aisā jo samarthu |
to mī jagācā nāthu |
āṇi gaganāaisā sākṣibhūtu |
tohi mīci ||Jn_9.285||

ihīṃ nāmarūpīṃ āghavā |
jo bharalā ase pāṃḍavā |
āṇi nāmarūpāṃhi volhāvā |
āpaṇaci jo ||Jn_9.286||

jaise jaḷāce kalloḷa |
āṇi kalloḷīṃ āthī jaḷa |
aiseni vasavītase sakaḷa |
to nivāsu mī ||Jn_9.287||

jo maja hoya ananya śaraṇa |
tyāceṃ nivārīṃ mī janma maraṇa |
yālāgīṃ śaraṇāgatā śaraṇṝa |
mīci eku ||Jn_9.288||

mīci eka anekapaṇeṃ |
vegaḷāleni prakṛtiguṇeṃ |
jīta jagāceni prāṇeṃ |
vartata ase ||Jn_9.289||

jaisā samudra thillara na mhaṇatāṃ |
bhalatetha biṃba savitā |
taisā brahmādi sarvāṃ bhūtāṃ |
suhṛda to mī ||Jn_9.290||

mīci gā pāṃḍavā |
yā tribhuvanāsi volāvā |
sṛṣṭikṣayaprabhāvā |
mūḷa teṃ mī ||Jn_9.291||

bīja śākhāteṃ prasave |
maga teṃ rukhepaṇa bījīṃ sāmāve |
taiseṃ saṃkalpeṃ hoya āghaveṃ |
pāṭhīṃ saṃkalpīṃ miḷe ||Jn_9.292||

aiseṃ jagāceṃ bīja jo saṃkalpu |
avyakta vāsanārūpu |
tayā kalpāṃtīṃ jetha nikṣepu |
hoya teṃ mī ||Jn_9.293||

iyeṃ nāmarūpeṃ loṭatī |
varṇavyaktī āṭatī |
jātīṃce bheda phiṭatī |
jaiṃ ākāśa nāhīṃ ||Jn_9.294||

taiṃ saṃkalpu vāsanāsaṃskāra |
māghauteṃ racāvayā ākāra |
jetha rāhoni asatī amara |
teṃ nidhāna mī ||Jn_9.295||

[ tapāmyahamahaṃ vaṣāṃ nigṛhaṇāmyutsṛjāmi ca||
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||Jn_9.bg9-19 **]

mī sūryāceni veṣeṃ |
tapeṃ tai heṃ śoṣe |
pāṭhīṃ iṃdra hoūni varṣeṃ |
taiṃ puḍhatī bhare ||Jn_9.296||

agni kāṣṭheṃ khāye |
teṃ kāṣṭhaci agni hoye |
taiseṃ marateṃ māriteṃ pāheṃ |
svarūpa mājheṃ ||Jn_9.297||

yālāgīṃ mṛtyucāṃ bhāgīṃ jeṃ jeṃ |
teṃhī paiṃ rūpa mājheṃ |
āṇi na marateṃ taṃva sahajeṃ |
avināśu mī ||Jn_9.298||

ātāṃ bahu boloni sāṃgāveṃ |
teṃ ekiheḷā ghe pāṃ āghaveṃ |
satāsatahī jāṇāve |
mīci paiṃ gā ||Jn_9.299||

mhaṇoni arjunā mī naseṃ |
aisā kavaṇu ṭhāva ase |
pari prāṇiyāṃceṃ daiva kaiseṃ |
je na dekhatī māteṃ ||Jn_9.300||

taraṃga pāṇiyeṃviṇa sukatī |
raśmi vātīvīṇa na dekhatī |
taise mīci te mī navhatī |
vismo dekheṃ ||Jn_9.301||

heṃ āṃtabāhera miyāṃ koṃdaleṃ |
jaga nikhila mājheṃci votileṃ |
kīṃ kaiseṃ karma tayāṃ āleṃ |
je mīci nāhīṃ mhaṇatī ||Jn_9.302||

pari amṛtakuhāṃ paḍije |
kāṃ āpaṇayāteṃ kaḍiye kāḍhije |
aiseṃ āthī kāya kīje |
aprāptāsī ||Jn_9.303||

grāsā ekā annāsāṭhīṃ |
aṃdhu dhāṃvatāhe kirīṭī |
āḍaḷalā ciṃtāmaṇi pāyeṃ loṭī |
āṃdhaḷepaṇEṃ ||Jn_9.304||

taiseṃ jñāna jaiṃ sāṃḍūni jāye |
taiṃ aisī he daśā āhe |
mhaṇoni kīje teṃ keleṃ nohe |
jñāneṃviṇa ||Jn_9.305||

āṃdhaḷeyā garuḍāceṃ pāṃkha āhātī |
te kavaṇā upegā jātī |
taise satkarmāce upakhe ṭhātī |
jñāneṃvīṇa ||Jn_9.306||

[ traividyā māṃ somapāḥ pūtapāpā
yajñairiṣṭvā svargatiṃ prārthayante||
te puṇyamāsādya surendralokam
aśnanti divyān divi devabhogān ||Jn_9.bg9-20**]

dekha pāṃ gā kirīṭī |
āśramadharmāciyā rāhāṭī |
vudhimārgā kasavaṭī |
je āpaṇaci hotī ||Jn_9.307||

yajana karitāṃ kautukeṃ |
tihīṃ vedāṃcā māthā tuke |
kriyā phaḷeṃsi ubhī ṭhāke |
puḍhāṃ jayāṃ ||Jn_9.308||

aise dīkṣita je somapa |
je āpaṇaci yajñāceṃ svarūpa |
tihīṃ tayā puṇyāceni nāṃveṃ pāpa |
joḍileṃ dekheṃ ||Jn_9.309||

je śrutitrayāteṃ jāṇoni |
śatavarī yajña karūni |
yajiliyā māteṃ cukoni |
svargu varitī ||Jn_9.310||

jaiseṃ kalpatarutaḷavaṭīṃ |
baisoni jhoḷiye pāḍī gāṃṭhī |
maga nidaiva nighe kirīṭī |
dainyaci karūṃ ||Jn_9.311||

taiseṃ śatakratu yajileṃ māteṃ |
kīṃ īpsitāti svargasukhāṃteṃ |
ātāṃ puṇya kīṃ heṃ niruteṃ |
pāpa nohe ||Jn_9.312||

mhaṇoni majavīṇa pāvije svargu |
to ajñānācā puṇyamārgu |
jñāniye tayāteṃ upasargu |
hāni mhaṇatī ||Jn_9.313||

erhavīṃ tarī narakīṃceṃ duḥkha |
pāvoni svargā nāma kīṃ sukha |
vāṃcūni nityānaṃda gā nirdoṣa |
teṃ svarūpa mājheṃ ||Jn_9.314||

maja yetā paiṃ subhaṭā |
yā dvividhā gā āvhāṃṭā |
svargu naraku yā vāṭā |
corāṃciyā ||Jn_9.315||

svargā puṇyātmakeṃ pāpeṃ yeije |
pāpātmakeṃ pāpeṃ narakā jāije |
maga māteṃ jeṇeṃ pāvije |
teṃ śuddha puṇya ||Jn_9.316||

āṇi majacimājīṃ asatāṃ |
jeṇeṃ mī dūrī hoya pāṃḍusuta |
teṃ puṇya aiseṃ mhaṇatāṃ |
jībha na tuṭe kāī ||Jn_9.317||

pari heṃ aso ātāṃ prastuta |
aikeṃ yāparī te dīkṣita |
yajuni māteṃ yācita |
svargabhogu ||Jn_9.318||

maga mī na pavije aiseṃ |
jeṃ pāparūpa puṇya ase |
teṇeṃ lādhaleni sauraseṃ |
svargā yetī ||Jn_9.319||

jetha amaratva heṃci siṃhāsana |
airāvatāsārikhe vāhana |
rājadhānībhuvana |
amarāvatī ||Jn_9.320||

jetha mahāsiddhīcīṃ bhāṃḍāreṃ |
amṛtācī koṭhāreṃ |
jiyeṃ gāṃvīṃ khillāre |
kāmadhenūṃcī ||Jn_9.321||

jetha voḷage deva pāikā |
saiṃdha ciṃtāmaṇīciyā bhūmikā |
vinodavanavāṭikā |
suratarūṃciyā ||Jn_9.322||

gaṃdharvagāna gāṇīṃ |
jetharaṃbheaiśiyā nācaṇī |
urvaśī mukhya vilāsinī |
aṃtauriyā ||Jn_9.323||

madana voḷage śejāreṃ |
jetha caṃdra śiṃpe sāṃvareṃ |
pavanā aiseṃ mhaṇiyāreṃ |
dhāvaṇeṃ jetha ||Jn_9.324||

paiṃ bṛhaspati āpaṇa |
aise svastīśriyece brāhmaṇa |
tāṭiyece suragaṇa |
vikāre jetha ||Jn_9.325||

lokapāḷarāṃgece |
rāuta jiye padīṃce |
uceḥśravā khāṃce |
kholaṇiye ||Jn_9.326||

heṃ bahu aso je aise |
bhoga iṃdrasukhāsarise |
te bhogijatī jaṃva ase |
puṇyaleśu ||Jn_9.327||

[ te taṃ bhuktvā svargalokaṃ viśālaṃ
kṣīṇe puṇye martyalokaṃ viśanti||
evaṃ trayīdharmamanuprapannā
gatāgataṃ kāmakāmā labhante ||Jn_9.bg9-21**]

maga tayā puṇyācī pāuṭī sare |
saveṃci iṃdrapaṇācī uṭī utare |
āṇī yeūṃ lāgatī māghāreṃ |
mṛtyulokā ||Jn_9.328||

jaisā veśyābhogīṃ kavaḍā veṃce |
maga dārahī cepūṃ na ye tiyeceṃ |
taiseṃ lājiravāṇeṃ dīkṣitāṃceṃ |
kāya sāṃgoṃ ||Jn_9.329||

evaṃ thitiyā māteṃ cukale |
jihīṃ puṇyeṃ svarga kāmile |
tayā amarapaṇa teṃ vāvoṃ jāleṃ |
ātāṃ mṛtyuloku ||Jn_9.330||
māteciyā udarakuharīṃ |
pacūni viṣṭhecāṃ dātharī |
ukaḍūni navamāsavarī |
janmajanmoni maratī ||Jn_9.331||

agā svapnīṃ nidhāna phāve |
pari ceiliyā hārape āghaveṃ |
taiseṃ svargasukha jāṇāveṃ |
vedajñāceṃ ||Jn_9.332||

arjunā veda jarhī jāhalā |
tarī māteṃ neṇatāṃ vāyāṃ gelā |
kaṇu sāṃḍuni upaṇilā |
koṃḍā jaisā ||Jn_9.333||

mhaṇaūni maja ekeṃviṇa |
he trayīdharma akāraṇa |
ātāṃ māteṃ jāṇoni kāṃhīṃ neṇa |
tūṃ sukhiyā hosī ||Jn_9.334||

[ ananyāścintayanto māṃ ye janāḥ paryupāsate||
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||Jn_9.bg9-22**]
paiṃ sarvabhāveṃsī ukhiteṃ |
je vopile maja citteṃ |
jaisā garbhagoḷu udyamāteṃ |
koṇāhī neṇe ||Jn_9.335||

taisā mīvācūni kāṃhīṃ |
āṇika gomaṭeṃci nāhīṃ |
majaci nāma pāhīṃ |
jiṇeyā ṭhevileṃ ||Jn_9.336||

aise ananyagatikeṃ citteṃ |
ciṃtitasāṃte māteṃ |
je upāsitī tayāteṃ |
mīci sevīṃ ||Jn_9.337||

te ekavaṭūni jiye kṣaṇīṃ |
anusarale gā mājhiye vāhaṇī |
tevhāṃci tayāṃcī ciṃtavaṇī |
majaci paḍalī ||Jn_9.338||

maga tihīṃ jeṃ jeṃ karāveṃ |
teṃ majaci paḍileṃ āghaveṃ |
jaiśī ajātapakṣāṃceni jīveṃ |
pakṣiṇī jiye ||Jn_9.339||

āpulī tahānabhūka neṇe |
tānhayā nikeṃ teṃ māulīsīci karaṇeṃ |
taise anusarale je maja prāṇeṃ |
tayāṃcena kāisenihi na lajeṃ mī ||Jn_9.340||

tayā mājhiyā sāyujyācī cāḍa |
tari teṃci puravīṃ koḍa |
kāṃ sevā mhaṇatī tarī āḍa |
prema suyeṃ ||Jn_9.341||

aisā manīṃ jo jo dharitī bhāvo |
to to puḍhāṃ puḍhāṃ lāgeṃ tayāṃ devoṃ |
āṇi didhaliyācā nirvāho |
tohī mīci karīṃ ||Jn_9.342||

hā yogakṣemu āghavā |
tayāṃcā majaci paḍilā pāṃḍavā |
jayāṃciyā sarvabhāvāṃ |
āśrayo mī ||Jn_9.343||

[ ye 'pyanyadevatābhaktā yajante śraddhayānvitāḥ||
te 'pi māmeva kaunteya yajantyavidhipūrvakam ||Jn_9.bg9-23**]

ātāṃ āṇikahī saṃpradāyeṃ |
parī māteṃ neṇatī samavāyeṃ |
je agni-iṃdra-sūrya-somāye |
mhaṇaūni yajitī ||Jn_9.344||

teṃhī kīra māteṃci hoye |
kāṃ je heṃ āghaveṃ mīci āheṃ |
pari bhajatī ujarī navhe |
viṣama paḍe ||Jn_9.345||

pāheṃ pāṃ śākhā pallava vṛkṣāce |
he kāya navhatī ekaci bījāce |
parī pāṇī gheṇeṃ muḷāceṃ |
teṃ muḷīṃci ghāpe ||Jn_9.346||

kāṃ dahāhī iṃḍriyeṃ āhātī |
iyeṃ jarī ekeci dehīṃcīṃ hotī |
āṇi ihīṃ sevile viṣayo jātī |
ekāci ṭhāyā ||Jn_9.347||

tari karoni rasasoya baravī |
kānīṃ keviṃ bharāvī |
phuleṃ āṇoni bāṃdhāvīṃ |
ḍoḷāṃ keviṃ ||Jn_9.348||

tetha rasu to mukheṃci sevāvā |
parimaḷu to ghrāṇeṃci ghyāvā |
taisā mī to yajāvā |
mīci mhaṇoni ||Jn_9.349||

yera māteṃ neṇoni bhajana |
teṃ vāyāṃci gā āneṃāna |
mhaṇoni karmāce ḍoḷe jñāna |
teṃ nirdoṣa hoāveṃ ||Jn_9.350||

[ ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca||
na tu māmabhijānanti tattvenātaścyavanti te ||Jn_9.bg9-24**]

erhavīṃ pāheṃ pāṃ paṃḍusutā |
yā yajñopahārāṃ samastāṃ |
mīvāṃcūni bhoktā |
kavaṇu āhe ||Jn_9.351||

mī sakaḷāṃ yajñāṃcā ādi |
āṇi yajanā yā mīci avadhi |
kīṃ māteṃ cukoni durbuddhi |
devāṃ bhajale ||Jn_9.352||

gaṃgece udaka gaṃge jaiseṃ |
arpije devapitaroddeśeṃ |
mājheṃ maja detī taiseṃ |
pari ānānīṃ bhāvīṃ ||Jn_9.353||
mhaṇaūni te pārthā |
māteṃ na pavatīci sarvathā |
maga manīṃ vāhilī je āsthā |
tetha āle ||Jn_9.354||

[ yānti devavṛtā devān pitṝn yānti pitṛvratāḥ||
bhūtāni yānti bhūtejyā yānti madyājino 'pi mām ||Jn_9.bg9-25**]
maneṃ vācā karaṇīṃ |
jayāṃcīṃ bhajaneṃ devāṃciyā vāhaṇī |
te śarīra jātiyekṣaṇīṃ |
devaci jāle ||Jn_9.355||

athavā pitarāṃcīṃ vrateṃ |
vahatī jayāṃcīṃ citteṃ |
jīvita saraliyā tayāṃteṃ |
pitṛtva varī ||Jn_9.356||

kām kṣūdradevatādi bhūteṃ |
tiyeci jayāṃcīṃ paramadaivateṃ |
jihīṃ abhicārikīṃ tayāteṃ |
upāsileṃ ||Jn_9.357||

tayāṃ dehācī javanika phiṭalī |
āṇi bhūtatvācī prāpti jāhalī |
evaṃ saṃkalpavaśeṃ phaḷalīṃ |
karmeṃ tayāṃ ||Jn_9.358||

maga mīci ḍoḷāṃ dekhilā |
jihīṃ kānīṃ mīci aikilā |
manīṃ mī bhāvilā |
vānilā vācā ||Jn_9.359||

sarvāṃgīṃ sarvāṃṭhāyīṃ |
mīci namaskārilā jihīṃ |
dānapuṇyādikeṃ jeṃ kāṃhīṃ |
teṃ mājhiyāci moharā ||Jn_9.360||

jihīṃ māteṃci adhyayana keleṃ |
je āṃtabāheri miyāṃci dhāle |
jayāṃceṃ jīvitva joḍaleṃ |
majacilāgīṃ ||Jn_9.361||

je ahaṃkāru vāhata āṃgīṃ |
āmhī harīce bhūṣāvayālāgīṃ |
je lobhiye ekaci jagīṃ |
mājheni lobheṃ ||Jn_9.362||

je mājheni kāmeṃ sakāma |
je mājheni premeṃ saprema |
je mājhiyā bhulī sabhrama |
neṇatī loka ||Jn_9.363||

jayāṃcīṃ jāṇatī majaci śāstreṃ |
mī joḍeṃ jayāṃceni maṃtreṃ |
aise je ceṣṭāmātreṃ |
bhajale maja ||Jn_9.364||

te maraṇāailīcakaḍe |
maja miḷoni gele phuḍe |
maga maraṇīṃ āṇikīkaḍe |
jātīla keviṃ ||Jn_9.365||

mhaṇoni madyāji je jāhale |
te mājhiyā sāyujyā āle |
jihīṃ upacāramiṣeṃ didhaleṃ |
āpaṇapeṃ maja ||Jn_9.366||

paiṃ arjunā mājhāṃ ṭhāyīṃ |
āpaṇapenavīṇa saurasu nāhīṃ |
mī upacārīṃ kavaṇāhī |
nākaḷeṃ gā ||Jn_9.367||

etha jāṇīva karī toci neṇe |
āthilepaṇa miravī teṃci uṇeṃ |
āmhī jāhaloṃ aiseṃ jo mhaṇe |
to kāṃhīṃci navhe ||Jn_9.368||

athavā yajñadānādi kirīṭī |
kāṃ tapeṃ hana je huṭahuṭī |
te tṛṇā ekāsāṭhīṃ |
na sare etha ||Jn_9.369||

pāheṃ pāṃ jāṇiveceni baḷeṃ |
koṇhī vedāpāsūni ase āgaḷe |
kīṃ śeṣāhūni toṃḍāgaḷeṃ |
bolakeṃ āthī ||Jn_9.370||

tohī āṃtharuṇātaḷavaṭī daḍe |
yeru neti neti mhāṇoni bahuḍe |
etha sanakādika veḍe |
pise jāhale ||Jn_9.371||
karitāṃ tāpasāṃcī kaḍasaṇī |
kavaṇu javaḷāṃ thevijaila śūḷapāṇī |
tohī abhimānu sāṃḍūni pāyavaṇī |
māthāṃ vāhe ||Jn_9.372||

nātarī āthilepaṇeṃ sarisī |
kavaṇī āhe lakṣmiyeaisī |
śriyesārikhiyā dāsī |
gharīṃ jiyeteṃ ||Jn_9.373||
tiyāṃ kheḷatāṃ karitī gharakulīṃ |
tayāṃ nāmeṃ amarapureṃ jari ṭhevilīṃ |
tari na hotī kāya bāhulīṃ |
iṃdrādika tayāṃcīṃ ||Jn_9.374||

tiyāṃ nāvaḍoni jevhāṃ moḍatī |
tevhāṃ maheṃdrāce raṃka hotī |
tiyāṃ jhāḍāṃ yeute jayāṃ pāhatī |
te kalpavṛkṣa ||Jn_9.375||

aiseṃ jiyeciyāṃ javaḷikāṃ |
sāmarthya gharīṃciyāṃ pāikāṃ |
te lakṣmī mukhyanāyakā |
na maneci etha ||Jn_9.376||

maga sarvasveṃ karūni sevā |
abhimāna sāṃḍuni pāṃḍavā |
te pāya dhuvāvayāciyā daivā |
pātra jāhālī ||Jn_9.377||

mhaṇoni thorapaṇa parhāṃci sāṃḍije |
vyutpatti āghavī visarije |
jaiṃ jagā dhākuṭeṃ hoije |
taiṃ javaḷīka mājhī ||Jn_9.378||

agā sahasrakiraṇāciye diṭhī |
puḍhāṃ caṃdruhī lope kirīṭī |
tetha khadyota gā huṭahuṭī |
āpuleni tejeṃ ||Jn_9.379||

taiseṃ lakṣmiyeceṃ thorapaṇa na sare |
jetha śaṃbhūceṃhī tapa na pure |
tetha yera prākṛta heṃdareṃ |
keviṃ jāṇoṃ lāhe ||Jn_9.380||

yālāgīṃ śarīrasāṃḍovā kīje |
sakaḷaguṇāṃceṃ loṇa utarije |
saṃpattimadu sāṃḍije |
kuravaṃḍī karūni ||Jn_9.381||

[ patraṃ puṣpaṃ phalaṃ toyaṃ yO me bhaktyā prayacchati||
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||Jn_9.bg9-26**]

maga nissīmabhāvaulhāseṃ |
maja arpāvayāceni miseṃ |
phaḷa āvaḍe taise |
bhalatayāceṃ ho ||Jn_9.382||

bhaktu mājhiyākaḍe dāvī |
āṇi mā donhīṃ hāta voḍavī |
maga deṃṭhu na pheḍitāṃ sevīṃ |
ādareṃśī ||Jn_9.383||

paiṃ gā bhaktīceni nāṃveṃ |
phūla ekamaja dyāveṃ |
teṃ lekheṃ tari myāṃ turaṃbāveṃ |
pari mukhīṃci ghālīṃ ||Jn_9.384||

heṃ aso kāyasīṃ phuleṃ |
pānaci eka āvaḍe teṃ jāhaleṃ |
teṃ sājukahī na ho sukaleṃ |
bhalataiseṃ ||Jn_9.385||

pari sarvabhāveṃ bharaleṃ dekheṃ |
āṇi bhukelā amṛteṃ tokhe |
taiseṃ patraci pari teṇeṃ sukheṃ |
ārogūṃ lāgeṃ ||Jn_9.386||

athavā aiseṃhī eka ghaḍe |
je pālāhī pari na joḍe |
tari udakāceṃ taṃva sāṃkaḍeṃ |
navhela kīṃ ||Jn_9.387||

teṃ bhalatetha nimoleṃ |
na joḍitāṃ joḍaleṃ |
teṃci sarvasva karūni arpileṃ |
jeṇeṃ maja ||Jn_9.388||

teṇeṃ vaikuṃṭhāṃpāsoni viśāḷeṃ |
majalāgīṃ kelī rāuḷeṃ |
kaustubhāhūni nirmaḷeṃ |
leṇīṃ didhalīṃ ||Jn_9.389||

dudhācīṃ śejāreṃ |
kṣīrābdhīaisīṃ manohare |
majalāgīṃ apāreṃ |
sṛjilīṃ teṇeṃ ||Jn_9.390||

karpūra caṃdana agaru |
aiseyā sugaṃdhācā mahāmeru |
maja hātīṃ lāvilā dinakaru |
dīpamāḷe ||Jn_9.391||

garuḍāsārikhī vāhaneṃ |
maja suratarūṃcīṃ udyāneṃ |
kāmadhenūṃcīṃ godhaneṃ |
arpilīṃ teṇeṃ ||Jn_9.392||

maja amṛtāhūni suraseṃ |
bonīṃ vogarilī bahuvaseṃ |
aisā bhaktāceni udakaleśeṃ |
paritoṣeṃ gā ||Jn_9.393||

heṃ sāṃgāveṃ kāya kirīṭī |
tumhīṃci dekhileṃ āpuliyā diṭhī |
mī sudāmayāciyā soḍīṃ gāṭhīṃ |
pavhayālāgīṃ ||Jn_9.394||

paiṃ bhakti ekī mī jāṇeṃ |
tetha sāneṃ thora na mhaṇeṃ |
āmhī bhāvāce pāhuṇe |
bhalateyā ||Jn_9.395||

yera patra puṣpa phaḷa |
teṃ bhjāvayā misa kevaḷa |
vāṃcūni āmucā lāga niṣkala |
bhaktitattva ||Jn_9.396||

mhaṇoni arjunā avadhārīṃ |
tūṃ buddhi ekī sopārī karīṃ |
tarī sahajeṃ āpulāṃ manomaṃdirīṃ |
na visaṃbeṃ māteṃ ||Jn_9.397||

[ yat karoṣi yadaśnāsi yajjuhoṣi dadāsi yat||
yat tapasyasi kaunteya tat kuruṣva madarpaṇam ||Jn_9.bg9-27**]
je je kāṃhīṃ vyāpāra karisī |
kāṃ bhoga hana bhogisī |
athavā yajñīṃ yajasī |
nānāvidhīṃ ||Jn_9.398||

nātarī pātraviśeṣEṃ dāneṃ |
kāṃ sevakāṃ desī jīvaneṃ |
tapādi ṣadhaneṃ |
vrateṃkarisī ||Jn_9.399||

teṃ kriyājāta āghaveṃ |
jeṃ jaiseṃ nipajela svabhāveṃ |
teṃ bhāvanā karoni karāveṃ |
mājhiyā moharā ||Jn_9.400||

pari sarvathā āpulāṃ jīvīṃ |
keliyācī śaṃkā kāṃhīṃci nuravīṃ |
aisīṃ dhuvoni karmeṃ dyāvīṃ |
mājhāṃ hātīṃ ||Jn_9.401||

[ śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ||
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||Jn_9.bg9-28**]

maga agnikuṃḍīṃ bījeṃ ghātalīṃ |
tiyeṃ aṃkuradaśe jeviṃ mukalīṃ |
teviṃ na phaḷatīci maja arpilīṃ |
śubhāśubheṃ ||Jn_9.402||

agā karmeṃ jaiṃ urāveṃ |
taiṃ tihīṃ sukhadḥkhīṃ phaḷāveṃ |
āṇi tayāteṃ bhogāvayā yāveṃ |
dehā ekā ||Jn_9.403||

te ugāṇileṃ maja karma |
tevhāci pusileṃ maraṇa janma |
janmāsaveṃ śrama |
varacilahī gele ||Jn_9.404||

mhaṇaūni arjunā yāparī |
pāhecā veḷu navhela bhārī |
he saṃnyāsayukti sopārī |
didhalītuja ||Jn_9.405||

yā dehāciyā bāṃdoḍī na paḍije |
sukhaduḥkhācāṃ sāgarīṃ na buḍije |
sukheṃ sukharūpā ghaḍije |
mājhiyāci aṃgā ||Jn_9.406||

[ samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ||
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||Jn_9.bg9-29**]
to mī pusasī kaisā |
tari jo sarvabhūtīṃ sadā sarisā |
jetha āpaparu aisā |
bhāgu nāhīṃ ||Jn_9.407||

je aisiyā māteṃ jāṇoni |
ahaṃkārācā kuruṭhā moḍoni |
je jīveṃ karmeṃ karūni |
bhajatī māteṃ ||Jn_9.408||

te vartata disatī dehīṃ |
pari te dehīṃ nā mājhāṃ ṭhāyīṃ |
āṇi mī tayāṃcāṃ hṛdayīṃ |
samagra ase ||Jn_9.409||

savistara vaṭatva jaiseṃ |
bījakaṇikemājīṃ ase |
āṇi bījakaṇu vase |
vaṭīṃ jevīṃ ||Jn_9.410||

tevīṃ āmhāṃ tayāṃ paraspareṃ |
bāherī nāmācīṃci aṃtareṃ |
vāṃcūni āṃtuvaṭa vastuvicāreṃ |
mī teci te ||Jn_9.411||

ātāṃ jāyāṃceṃ leṇeṃ |
jaiseṃ āṃgāvarī āhācavāṇeṃ |
taiseṃ deha dharaṇeṃ |
udāsa tayāceṃ ||Jn_9.412||

parimaḷu nighāliyā pavanāpāṭhīṃ |
māgeṃ vosa phūla rāhe deṭhīṃ |
taiseṃ āyuṣyāciye muṭhī |
kevaḷa deha ||Jn_9.413||

yera avaṣṭaṃbhu jo āghavā |
to ārūḍhoni madbhavā |
majaci āṃtu pāṃḍavā |
paiṭhā jāhalā ||Jn_9.414||

[ api cet sudurācāro bhajate māmananyabhāk||
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||Jn_9.bg9-30**]
aise bhajateni premabhāveṃ |
jayā śarīrahī pāṭhīṃ na pave |
teṇeṃ bhalatayā vhāveṃ |
jātīciyā ||Jn_9.415||

āṇi ācaraṇa pāhatāṃ subhaṭā |
to duṣkṛtācā kīra sela vāṃṭā |
pari jīvita vecileṃ cohaṭāṃ |
bhaktīciyā kīṃ ||Jn_9.416||

agā aṃtīciyā matī |
sācapaṇa puḍhile gatī |
mhaṇoni jīvita jeṇeṃ bhaktī |
didhaleṃ śekhīṃ ||Jn_9.417||

to ādhīṃ jarī anācārī |
tarī sarvottamuci avadhārīṃ |
jaisā buḍālā mahāpūrīṃ |
na maratu nighālā ||Jn_9.418||

tayāceṃ jīvita ailathaḍiye āleṃ |
mhaṇoni buḍālepaṇa jevīṃ vāyāṃ geleṃ |
tevīṃ nureci pāpa keleṃ |
śevaṭaliye bhaktī ||Jn_9.419||

yālāgīṃ duṣkṛtī jarhī jāhalā |
tari anutāpatīrthīṃ nhālā |
nhāūni majaāṃtu ālā |
sarvabhāveṃ ||Jn_9.420||

tari ātāṃ pavitra tayāceṃci kuḷa |
abhijātya teṃci nirmaḷa |
janmaleyā phaḷa |
tayāsīca joḍileṃ ||Jn_9.421||

to sakaḷahī paḍhinnalā |
tapeṃ toci tapinnalā |
aṣṭāṃga abhyāsilā |
yogu teṇeṃ ||Jn_9.422||

heṃ aso bahuta pārthā |
to utaralā karmeṃ sarvathā |
jayācī akhaṃḍa āsthā |
majacilāgīṃ ||Jn_9.423||

avaghiyā manobuddhīciyā rāhaṭī |
bharoni ekaniṣṭheciyā peṭī |
jeṇeṃ majamājīṃ kirīṭī |
nikṣepilī ||Jn_9.424||

[ kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati||
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||Jn_9.bg9-31**]
to ātāṃ avasareṃ majasārikhā hoīla |
aisāhī bhāva tuja jāīla |
hāṃ gā amṛtāaṃta rāhīla |
tayā maraṇa kaiceṃ ||Jn_9.425||

paiṃ sūrya jo veḷu nudaije |
tayā veḷā kīṃ rātri mhaṇije |
tevīṃ mājhiye bhaktīviṇa jeṃ kīje |
teṃ mahāpāpa nohe ||Jn_9.426||

mhaṇoni tayāciyā citta |
mājhī javaḷika pāṃḍusutā |
tevhāṃci to tattvatā |
svarūpa mājheṃ ||Jn_9.427||

jaisā dīpeṃ dīpu lāvije |
tetha ādīla koṇa heṃ noḷakhije |
taisā sarvasveṃ jo maja bhaje |
to mī hoūni ṭhāke ||Jn_9.428||

maga mājhī nitya śāṃtī |
tayā daśā teci kāṃtī |
kiṃbahunā jitī |
mājheni jīveṃ ||Jn_9.429||

etha pārthā puḍhatapuḍhatī |
teṃci teṃ sāṃgoṃ kitī |
jarī miyāṃ cāḍa jarī bhaktī |
na visaṃbije gā ||Jn_9.430||

agā kuḷāciyā cokhaṭapaṇā nalagā |
ābhijātya jhaṇīṃ ślāghā |
vyutpattīcā vāugā |
sosu kāṃ vāhāvā ||Jn_9.431||

kāṃ rūpeṃ vayasā mājā |
āthilepaṇeṃ kāṃ gājā |
eka bhāva nāhīṃ mājhā |
tarī pālhāḷa teṃ ||Jn_9.432||

kaṇeṃviṇa sopaṭeṃ |
kaṇaseṃ lāgalīṃ āthī eka dāṭeṃ |
kāya karāveṃ gomaṭeṃ |
vosa nagara ||Jn_9.433||

nātarī sarovara āṭaleṃ |
rānīṃ duḥkhiyā duḥkhī bheṭaleṃ |
kāṃ vājha phulīṃ phulaleṃ |
jhāḍa jaiseṃ ||Jn_9.434||

taiseṃ sakaḷa teṃ vaibhava |
athavā kuḷajātigaurava |
jaiseṃ śarīra āhe sāveva |
pari jīvaci nāhīṃ ||Jn_9.435||

mājhiye bhaktīviṇa |
jaḷo teṃ jiyālepaṇa |
agā pṛthvīvarī pāṣāṇa |
nasatī kāīṃ ||Jn_9.436||

paiṃ hivarācī dāṭa sāulī |
sajjanīṃ jaisī vāḷilī |
taisīṃ puṇyeṃ ḍāvalūni gelī |
abhaktāṃteṃ ||Jn_9.437||

niṃba niṃboḷiyāṃ moḍoni ālā |
tarī to kāuḷiyāṃsīci sukāḷu jāhalā |
taisā bhaktihīnu vāḍhinnalā |
doṣāṃcilāgīṃ ||Jn_9.438||

kāṃ ṣaḍrasa khāparīṃ vāḍhile |
vāḍhūni cohaṭāṃ rātrīṃ sāṃḍile |
te suṇiyāṃceci aise jhāle
jiyāparī ||Jn_9.439||

taiseṃ bhaktihīnāceṃ jiṇeṃ |
jo svapnīṃhi pari sukṛta neṇe |
saṃsāraduḥkhāsi āvaṃtaṇeṃ |
vogarile gā ||Jn_9.44o||

mhaṇoni kuḷa uttama nohāveṃ |
jātī aṃtyāhi vhāveṃ |
vari dehāceni nāṃveṃ |
paśūceṃhi lābho ||Jn_9.441||

pāheṃ pāṃ sāvajeṃ hātirūṃ dharileṃ |
teṇeṃ tayā kākuḷatī māteṃ smarileṃ |
kīṃ tayāceṃ paśutva vāvo jāhaleṃ |
pātaliyā māteṃ ||Jn_9.442||

[ māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ||
striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim ||Jn_9.bg9-32**]
agā nāṃveṃ ghetāṃ vokhaṭīṃ |
je āghaveyā adhamāṃciye śevaṭīṃ |
tiye pāpayonīhī kirīṭī |
janmale je ||Jn_9.443||

te pāpayoni mūḍha |
mūrkha aise je dagaḍa |
pari mājhāṃ ṭhāyīṃ dṛḍha |
sarvabhāveṃ ||Jn_9.444||

jayāṃciye vāce mājhe ālāpa |
dṛṣṭi bhogī mājheṃci rūpa |
jayāṃceṃ mana saṃkalpa |
mājhāci vāhe ||Jn_9.445||

mājhiyā kīrtīviṇa |
jayāṃce rite nāhīṃ śravaṇa |
jayāṃ sarvāṃgīṃ bhūṣaṇa |
mājhī sevā ||Jn_9.446||

jayāṃce jñāna viṣo neṇe |
jāṇīva majaci ekāteṃ jāṇe |
jayā aiseṃ lābhe tarī jiṇeṃ |
erhavīṃ maraṇa ||Jn_9.447||

aisā āghavāci pari pāṃḍavā |
jihīṃ āpuliyā sarvabhāvā |
jiyāvayālāgīṃ volāvā |
mīci kelā ||Jn_9.448||

te pāpayonīhī hotu kāṃ |
te śrutādhītahī na hotu kāṃ |
pari majasī tukitāṃ tukā |
tuṭī nāhīṃ ||Jn_9.449||

pāheṃ pāṃ bhaktīceni āthilepaṇeṃ |
daityīṃ devāṃ āṇileṃ uṇeṃ |
mājheṃ nṛsiṃhatva leṇeṃ |
jayāciye mahime ||Jn_9.450||
to pralhādu gā majasāṭhīṃ |
ghetāṃ bahuteṃ sadā kirīṭī |
kāṃ jeṃ miyāṃ dyāveṃ te goṣṭī |
tayāciyā joḍe ||Jn_9.451||

erhavīṃ daityakuḷa sācokāreṃ |
pari iṃdrahī sarī na lāhe upareṃ |
mhaṇoni bhakti gā etha sare |
jāti apramāṇa ||Jn_9.452||

rājājñecīṃ akṣareṃ āhātī |
tiyeṃ cāmā ekā jayā paḍatī |
tayā cāmāsāṭhīṃ joḍatī |
sakaḷa vastu ||Jn_9.453||

vāṃcūni soneṃ rupeṃ pramāṇa nohe |
etha rājājñāci samartha āhe |
teci cāma eka jaiṃ lāhe |
teṇeṃ vikatī āghavīṃ ||Jn_9.454||

taiseṃ uttamatva taiṃci tare |
taiṃci sarvajñatā sare |
jaiṃ manobuddhi bhare |
mājheni premeṃ ||Jn_9.455||

mhaṇoni kuḷa jāti varṇa |
heṃ āghaveṃci gā akāraṇa |
etha arjunā mājhepaṇa |
sārthaka eka ||Jn_9.456||

teṃci bhalateṇeṃ bhāveṃ |
mana majaāṃtu yeteṃ hoāveṃ |
āleṃ tarī āghaveṃ |
māgīla vāvo ||Jn_9.457||

jaiseṃ taṃvaci vahāḷa vohaḷa |
jaṃva na pavatī gaṃgājaḷa |
maga hoūni ṭhākatī kevaḷa |
gaṃgārūpa ||Jn_9.458||

kāṃ khaira caṃdana kāṣṭheṃ |
he vivaṃcanā taṃvaci ghaṭe |
jaṃva na ghāpatī ekavaṭeṃ |
agnīmājīṃ ||Jn_9.459||

taise kṣatrī vaiśya striyā |
kāṃ śūdra aṃtyādi iyā |
jātī taṃvaci vegaḷāliyā |
jaṃva na pavatī māteṃ ||Jn_9.460||

maga jātīvyaktī paḍe biṃduleṃ |
jevhāṃ bhāva hotī maja mīnale |
jaise lavaṇakaṇa ghātale |
sāgarāmājīṃ ||Jn_9.461||

taṃvavarī nadānadīṃcīṃ nāṃveṃ |
taṃvaci pūrvapaścimece yāve |
jaṃva nayetī āghave |
samudrāmājīṃ ||Jn_9.462||

heṃci kavaṇeṃ ekeṃ miseṃ |
citta mājhāṃ ṭhāyīṃ praveśe |
yetuleṃ ho maga āpaiseṃ |
mī hoṇeṃ ase ||Jn_9.463||

agā varī phoḍāvayāci lāgīṃ |
loho miḷo kāṃ parisācā āṃgīṃ |
kāṃ je miḷatiye prasaṃgī
soneṃci hoīla ||Jn_9.464||

pāheṃ pāṃ vālabhāceni vyājeṃ |
tiyā vrājāṃganācīṃ nijeṃ |
maja mīnaliyā kāya mājheṃ |
svarūpa navhatīci ||Jn_9.465||

nātarī bhayāceni miseṃ |
māteṃ na pavijeci kāya kaṃseṃ |
kīṃ akhaṃḍa vairavaśeṃ |
caidyādikīṃ ||Jn_9.466||

agā soyarepaṇeṃci pāṃḍavā |
mājheṃ sāyujya yādavāṃ |
kīṃ mamatveṃ vasudevā- |
dikāṃ sakaḷāṃ ||Jn_9.467||

nāradā dhruvā akrūrā |
śukā hana sanatkumārā |
yāṃ bhaktī mī dhanurdharā |
prāpyu jaisā ||Jn_9.468||

taisāci gopīsi kāmeṃ |
tayā kaṃsā bhayasaṃbhrameṃ |
yerāṃ ghātakeṃ manodharmeṃ |
śiśupālādikāṃ ||Jn_9.469||

agā mī ekulāṇīceṃ khāgeṃ |
maja yevoṃ ye bhalateni mārgeṃ |
bhaktī kāṃ viṣayeṃ virāgeṃ |
athavā vaireṃ ||Jn_9.470||

mhaṇoni pārthā pāhīṃ |
praveśāvayā mājhāṃ ṭhāyīṃ |
upāyāṃcī nāhīṃ |
keṇi etha ||Jn_9.471||
āṇi bhalatiyā jātī janmāveṃ |
maga bhjije kāṃ virodhāveṃ |
pari bhakta kāṃ vairiyā vhāveṃ |
mājhiyāci ||Jn_9.472||

agā kavaṇeṃ ekeṃ boleṃ |
mājhepaṇa jarhī jāhāleṃ |
tarī mī hoṇeṃ āleṃ |
hātā niruteṃ ||Jn_9.473||

yāparī pāpayonīhī arjunā |
kāṃ vaiśya śūdra aṃganā |
māteṃ bhajatāṃ sadanā |
mājhiyā yetī ||Jn_9.474||

[ kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā||
anityamasukhaṃ lokamimaṃ prāpya bhajasva māṃ ||Jn_9.bg9-33**]

maga varṇāmājīṃ chatracāmara |
svarga jayāṃceṃ agrahāra |
maṃtravidyesi māhera |
brāhmaṇa je ||Jn_9.475||

jetha akhaṃḍa vasije yāgīṃ |
je vedāṃcī vajrāṃgī |
jayāciye diṭhīcāṃ utsaṃgīṃ |
maṃgaḷa vāḍhe ||Jn_9.476||

je pṛthvītaḷīṃce deva |
je tapovatāra sāvayava |
sakaḷa tīrthāṃsi daiva |
udayaleṃ je ||Jn_9.477||

jayāṃciye āstheciye vole |
satkarma pālhāḷīṃ geleṃ |
saṃkalpeṃ satya jiyāleṃ |
jayāṃceni ||Jn_9.478||

jayāṃceni gā boleṃ |
agnīsi āyuṣya jāhāleṃ |
mhaṇoni samudreṃ pāṇī āpuleṃ |
didhaleṃ yāṃciyā prītī ||Jn_9.479||

miyāṃ lakṣmī ḍāvaloni kelī parautī |
pheḍOni kaustubha ghetalā hātīṃ |
maga voḍhavilī vakṣasthaḷācī vākhatī |
caraṇarajāṃ ||Jn_9.480||

ājhūni pāulācī mudrā |
mī hṛdayīṃ vāheṃ gā subhadrā |
je āpuliyā daivasamudrā |
jatanelāgīṃ ||Jn_9.481||

jayāṃcā kopa subhaṭā |
kāḷāgnirudrācā vasauṭā |
jayāṃcāṃ prasādīṃ phukaṭā |
joḍatī siddhī ||Jn_9.482||

aise puṇyapūjya je brāhmaṇa |
āṇi mājhāṃ ṭhāyīṃ atinipuṇa |
ātāṃ māteṃ pāvatī heṃ kavaṇa |
samarthaṇeṃ ||Jn_9.483||

pāheṃ pāṃ caṃdanāceni aṃgāniḷeṃ |
śivatile niṃba hote je javaḷe |
tihīṃ nirjīvīṃhī devāṃcīṃ niḍaḷeṃ |
baisaṇīṃ kelī ||Jn_9.484||

maga to caṃdanu tetha na pave |
aiseṃ manīṃ kaiseni dharāveṃ |
athavā pātalā heṃ samarthāveṃ |
tevhāṃ kāyi sāca ||Jn_9.485||

jetha nivavīla aisiyā āśā |
hareṃ caṃdramā ādhā aisā |
vāhijata ase śirasā |
niraṃtara ||Jn_9.486||

teth nivavitā āṇi sagaḷā |
parimaḷeṃ caṃdrāhūni āgaḷā |
to caṃdanu keviṃ avalīḷā |
sarvāṃgīṃ na baise ||Jn_9.487||

kāṃ rathyodakeṃ jiyeciye kāse |
lāgaliyā samudra jālīṃ anāyāseṃ |
tiye gaṃgesi kāya anāriseṃ |
gatyaṃtara ase ||Jn_9.488||

mhaṇoni rājarṣi kāṃ brāhmaṇa |
jayāṃ gatī matī mīci śaraṇa |
tayā triśuddhī mīci nirvāṇa |
sthitihī mīci ||Jn_9.489||

yālāgīṃ śatajarjare nāve |
rigoni keviṃ niściṃta hoāveṃ |
kaiseni ughaḍiyā asāveṃ |
śastravarṣīṃ ||Jn_9.490||

aṃgāvarī paḍatāṃ pāṣāṇa |
na suvāveṃ keviṃ voḍaṇa |
rogeṃ dāṭaliyā āṇi udāsapaṇa |
vokhadeṃsīṃ ||Jn_9.491||

jetha cahūṃkaḍe jaḷata vaṇavā |
tethūni na nigije keviṃ pāṃḍavā |
teviṃ lokāṃ yeuniyā sopadravāṃ |
keviṃ na bhajije māteṃ ||Jn_9.492||

agā māteṃ na bhjāvayālāgīṃ |
kavaṇa baḷa pāṃ āpulāṃ āṃgīṃ |
kāi gharīṃ kīṃ bhogīṃ |
niściṃtī kelī ||Jn_9.493||

nātarī vidyā kīṃ vasayā |
yāṃ prāṇiyāṃsi hā aisā |
maja na bhajatāṃ bharaṃvasā |
sukhācā koṇa ||Jn_9.494||

tarī bhogyajāta jetuleṃ |
teṃ ekā dehāciyā nikiyā lāgaleṃ |
āṇi yetha deha taṃva ase paḍileṃ |
kāḷācāṃ toṃḍī ||Jn_9.495||

bāpa duḥkhāceṃ keṇeṃ suṭaleṃ |
jetha maraṇāce bhare loṭale |
tiye mṛtyulokīṃciye śevaṭile |
yeṇeṃ jāhāleṃ hāṭaveḷe ||Jn_9.496||

ātāṃ sukheṃsi jīvitā |
kaiṃcī grāhikī kījela pāṃḍusutā |
kāya rākhoṃḍī phuṃkitāṃ |
dīpu lāge ||Jn_9.497||

agā viṣāce kāṃde vātunī |
jo rasa gheije piḷunī |
tayā nāma amṛta ṭheunī |
jaise amara hoṇeṃ ||Jn_9.498||

teviṃ viṣayāṃceṃ jeṃ sukha |
teṃ kevaḷa parama duḥkha |
pari kāya kīje mūrkha |
na sevitāṃ na sare ||Jn_9.499||

kāṃ śīsa khāṃḍuni āpuleṃ |
pāyīṃcāṃ khatīṃ bāṃdhileṃ |
taiseṃ mṛtyulokīṃceṃ bhaleṃ |
āhe āghaveṃ ||Jn_9.500||

mhaṇoni mṛtyulokīṃ sukhācī kahāṇī |
aikijela kavaṇācāṃ śravaṇīṃ |
kaiṃcī sukhanidrā āṃtharuṇīṃ |
iṃgaḷāṃcāṃ ||Jn_9.501||

jiye lokīṃcā caṃdra kṣayarogī |
jetha udayo hoya astālāgīṃ |
duḥkha leūni sukhācī āṃgī |
saḷita jagāteṃ ||Jn_9.502||

jetheṃ maṃgaḷācāṃ aṃkurīṃ |
saveṃci amaṃgaḷācī paḍe porī |
mṛtyu udarācāṃ parivarīṃ |
garbhu giṃvasī ||Jn_9.503||

jeṃ nāhīṃ tayāṃteṃ ciṃtavī |
taṃva teṃci neīje gaṃdharvīṃ |
geliyācī kavaṇe gāṃvīṃ |
śuddhi na labhe ||Jn_9.504||

agā giṃvasitāṃ āghavāṃ vāṭīṃ |
parataleṃ pāulaci nāhīṃ kirīṭī |
saiṃdha nimāliyāṃciyā goṭhī |
tiyeṃ purāṇeṃ jethiṃcī ||Jn_9.505||

jethīṃciye anityatecī thorī |
karitayā brahmayāceṃ āyuṣyaverī |
kaiseṃ nāhīṃ hoṇeṃ avadhārīṃ |
nipaṭūniyāṃ ||Jn_9.506||

aisī lokīṃcī jiye nāṃdaṇūka |
tetha janmale āthi je loka |
tayāṃciye niściṃtīceṃ kautuka |
disata ase ||Jn_9.507||

paiṃ dṛṣṭādṛṣṭīṃciye joḍī- |
lāgīṃ bhāṃḍavala na suṭe kavaḍī |
jetha sarvasveṃ hāni tetha koḍī |
veṃcitī gā ||Jn_9.508||

jo bahuveṃ viṣāyavilāseṃ guṃphe |
to mhaṇatī uvāyeṃ paḍilāā sāpeṃ |
jo abhilāṣabhāreṃ daḍape |
tayāteṃ sajñāna mhaṇatī ||Jn_9.509||

jayāceṃ āyuṣya dhākuṭeṃ hoya |
baḷa prajñā jironi jāya |
tayāce namaskāritī pāya |
vaḍila mhaṇoni ||Jn_9.510||

jaṃva jaṃva bāḷa baḷiyā vāḍhe |
taṃva taṃva bhojeṃ nācatī koḍeṃ |
āyuṣya nimāleṃ āṃtuliyekaḍe |
te glānīci nāhīṃ ||Jn_9.511||

janmaliyā divasadivaseṃ |
hoṃ lāge kāḷāciyāci aiseṃ |
kīṃ vāḍhatī karitī ulhāseṃ |
ubhavitī guḍhiyā ||Jn_9.512||

agā mara hā bolu na sāhatī |
āṇi meliyā tarī raḍatī |
pari asateṃ jāta na gaṇitī |
gahiṃsapaṇeṃ ||Jn_9.513||

dardura sāpeṃ giḷijatu āhe ubhā |
kīṃ to māsiyā veṭāḷī jibhā |
taise prāṇiye kavaṇā lobhā |
vāḍhavitī tṛṣṇā ||Jn_9.514||

ahā kaṭā heṃ vokhaṭeṃ |
mṛtyulokīṃceṃ upharāṭeṃ |
etha arjunā jarī avacaṭeṃ |
janmalāsī tūṃ ||Jn_9.515||

tari jhaḍajhaḍoni vahilā nigha |
iye bhaktīciye vāṭe lāga |
jiyā pāvasī avyaṃga |
nijadhāma mājheṃ ||Jn_9.516||

[ manmanā bhava madbhakto madyājī māṃ namaskuru||
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||Jn_9.bg9-34**]

tūṃ mana heṃ mīci karīṃ |
mājhāṃ bhajanīṃ prema dharīṃ |
sarvatra namaskārīṃ |
maja ekāteṃ ||Jn_9.517||

mājheni anusaṃdhāneṃ dekha |
saṃkalpu jāḷaṇeṃ niḥśekha |
madyājī cokha |
yāci nāṃva ||Jn_9.518||

aisā miyāṃ āthilā hosī |
tetha mājhiyāci svarūpā pāvasī |
heṃ āṃtaḥkaraṇīṃceṃ tujapāsīṃ |
bolijata ase ||Jn_9.519||
agā āvaghiyā coriyā āpuleṃ |
jeṃ sarvasva āmhīṃ ase ṭhevileṃ |
teṃ pāvoni sukha saṃcaleṃ |
hoūni ṭhāsī ||Jn_9.520||

aiseṃ sāṃvaḷeni parabrahmeṃ |
bhaktakāmakalpadrumeṃ |
bolileṃ ātmārāmeṃ |
saṃjayo mhaṇe ||Jn_9.521||

aho aikijata ase kīṃ avadhārā |
taṃva iyā bolā nivāṃta mhātārā |
jaisā mhaisā nuṭhī kāṃ purā |
taisā ugāci ase ||Jn_9.522||

tetha saṃjayeṃ māthā tukilā |
ahā amṛtācā pāūsa varṣalā |
kīṃ hā etha asatuci gelā |
sejiyā gāṃvā ||Jn_9.523||

tarhī dātāru hā āmucā |
mhaṇoni heṃ bolatāṃ maiḷela vācā |
kāi jhāleṃ yayācā |
svabhāvoci aisā ||Jn_9.524||

pari bāpa bhāgya mājheṃ |
je vṛttāṃtu sāṃgāvayāceni vyājeṃ |
kaisā rakṣiloṃ munirājeṃ |
śrīvyāsadeveṃ ||Jn_9.525||

yetuleṃ heṃ vāḍeṃ sāyāseṃ |
jaṃva bolata ase dṛḍheṃ mānaseṃ |
taṃva na dharaveci āpuliyā aiseṃ |
sāttvikeṃ keleṃ ||Jn_9.526||

citta cākāṭaleṃ āṭu dheta |
vācā pāṃguḷalī jethiṃcī tetha |
āpādakaṃcukita |
romāṃca āle ||Jn_9.527||

ardhonmīlita ḍoḷe |
varṣatāti ānaṃdajaḷeṃ |
āṃtuliyā sukhormīceni baḷeṃ |
bāheri kāṃpe ||Jn_9.528||

paiṃ āghavāṃci romamūḷīṃ |
ālī svedakaṇikā nirmaḷī |
leilā motiyāṃcīṃ kaḍiyāḷīṃ |
āvaḍe taisā ||Jn_9.529||

aisā mahāsukhāceni atiraseṃ |
jetha āṭaṇī hoīla jīvadaśe |
tethe nirovileṃ vyāseṃ |
teṃ nedīca hoṃ ||Jn_9.530||

āṇi kṛṣṇārjunāceṃ bolaṇeṃ |
ghoṃ karī āleṃ śravaṇeṃ |
kīṃ dehasmṛtīcā teṇeṃ |
vāpasā kelā ||Jn_9.531||

tevhāṃ netrīṃce jaḷa visarjīṃ |
sarvāṃgīṃcā svedu parimārjī |
tevīṃca avadhāna mhaṇe ho jī |
dhṛtarāṣṭrāteṃ ||Jn_9.532||

ātāṃ kṛṣṇavākyabījā nivāḍu |
āṇi saṃjaya sāttvikācā bivaḍu |
mhaṇoni śrotayā hoīla suravāḍu |
prameyapikācā ||Jn_9.533||

aho aḷumāḷa avadhāna deyāveṃ |
yetuleni ānaṃdāciyā rāśīvarī baisāveṃ |
bāpa śravaṇeṃdriyā daiveṃ |
ghātalī māḷa ||Jn_9.534||

mhaṇoni vibhūtīṃcā ṭhāvo |
arjunā dāvīla siddhāṃcā rāvo |
to aikā mhaṇe jñānadevo |
nivṛttīcā ||Jn_9.535||

[iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyā rājaguhyo nāma navamodhyāyaḥ**]
[śloka:34; oṃvyā:535.]

auṃ śrīsaccidānaṃdārpaṇamastu||


***********************************************************************



[śrīmadbhagavadgītā: daśamo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya dahāvā
-----------------------------------------------

namo viśadabodhavidagdhā |
vidyāraviṃdaprabodhā |
parāprameyapramadā- |
vilāsiyā ||Jn_10.1||

namo saṃsāratamasūryā |
apratimaparamavīryā |
taruṇataratūryā- |
lālanalīlā ||Jn_10.2||

namo jagadakhilapālanā |
maṃgaḷamaṇinidhānā |
svajanavanacaṃdanā |
ārādhyaliṃgā ||Jn_10.3||

namo cittacakoracaṇdrā |
ātmānubhavanareṃdrā |
śrutiguṇasamudrā |
manmathamanmathā ||Jn_10.4||

namo subhāvabhajanabhājanā |
bhavwbhakumbhabhaṃjanā |
viśvodbhavabhuvanā |
śrīgururāyā ||Jn_10.5||

tumacā anugraho gaṇeśu |
jaiṃ de āpulā saurasu |
taiṃ sārasvatīṃ praveśu |
bāḷakāhī āthī ||Jn_10.6||

daivikī udāra vācā |
jaiṃ uddeśu de nābhikārācā |
taiṃ navarasadīpāṃcā |
thāvo lābhe ||Jn_10.7||

jī āpuliyā snehācī vāgeśvarī |
jarī mukeyāteṃaṃgīkārī |
to vācaspatīśīṃ karī |
prabaṃdhuhoḍā ||Jn_10.8||

heṃ aso diṭhī jayāvarī jhaḷake |
kīṃ hā padmakaru māthāṃ pārukhe |
to jīvaci pari tuke |
maheśeṃśī ||Jn_10.9||

evaḍheṃ jiye mahimeceṃ karaṇeṃ |
te vācāḷapaṇeṃ vānūṃ mīṃ kavaṇeṃ |
kā sūryāciyā āṃgā uṭaṇeṃ |
lāgata ase ||Jn_10.10||

keutā kalpatarūvarī phulaurā |
kāyaseni pāhuṇeru kṣīrasāgarā |
aisā kavaṇeṃ vāsīṃ kāpurā |
suvāsu devoṃ ||Jn_10.11||

caṃdanāteṃ kāyaseni carcāveṃ |
amṛtāteṃ keuteṃ rāṃdhāveṃ |
gaganāvarī ubhavāveṃ |
ghaḍe kevīṃ ||Jn_10.12||

taiseṃ śrīguruceṃ mahimāna |
ākaḷiteṃ keṃ ase sādhana |
heṃ jāṇoni miyāṃ namana |
nivāṃta keleṃ ||Jn_10.13||

tarī prajñeceni āthilepaṇeṃ |
śrīgurusamarthā rūpa karūṃ mhaṇeṃ |
tari motiyāsī bhiṃga deṇeṃ |
taiseṃ hoīla ||Jn_10.14||

kāṃ sāḍepaṃdharayā rajatavaṇī |
taiśīṃ stutīcīṃ bolaṇīṃ |
ugiyāci māthāṃ ṭhevije caraṇīṃ |
heṃci bhaleṃ ||Jn_10.15||

maga mhaṇitaleṃ jī svāmī |
bhaleni mamatveṃ dekhileṃ tumhīṃ |
mhaṇoni kṛṣṇārjunasaṃgamīṃ |
prayāgavaṭu jāhalo ||Jn_10.16||

māgā dūdha de mhaṇataliyāsāṭhīṃ |
āghaviyāci kṣīrābdhīcī karūni vāṭī |
upamanyūpuḍheṃ dhūrjatī |
ṭhevilī jaisī ||Jn_10.17||

nā tarī vaikuṃṭhapīṭhanāyakeṃ |
rusalā dhruva kavatikeṃ |
bujhāvilā deūni bhātuke |
dhṛvapadāceṃ ||Jn_10.18||

taisī brahmavidyārāvo |
sakaḷa śāstrāṃcā visaṃbatā ṭhāvo |
te bhagvadgītā voviyā gāvoṃ |
aiseṃ keleṃ ||Jn_10.19||

je bolaṇiyācāṃ rānīṃ hiṃḍatāṃ |
nāyakije phaḷaliyā akṣarāṃcī vārtā |
pari te vācāci kelī kalpalatā |
vivekācī ||Jn_10.20||

hotī dehabuddhi ekasarī |
ānaṃdabhāṃḍārā kelī vovarī |
mana gītārthasāgarīṃ |
jaḷaśayana jāleṃ ||Jn_10.21||

taiseṃ ekaika devāṃceṃ karaṇeṃ |
apāra boloṃ kevīṃ mī jāṇeṃ |
tarhī anuvādaloṃ dhīṭapaṇeṃ |
teṃ upasāhijo jī ||Jn_10.22||

ātāṃ āpuleni kṛpāprasādeṃ |
miyā bhagvadgītā vovīprabaṃdheṃ |
pūrvakhaṃḍa vinodeṃ |
vākhāṇileṃ ||Jn_10.23||

prathamīṃ arjunācā viṣādu |
dujīṃ bolilā yogu viśadu |
pari sāṃkhyabuddhīsi bhedu |
dāūniyāṃ ||Jn_10.24||

tijīṃ kevaḷa karma pratiṣṭhileṃ |
teṃci caturthīṃ jñāneṃśīṃ pragaṭileṃ |
paṃcamīṃ gavharileṃ |
yogatattva ||Jn_10.25||

teṃci ṣaṣṭhāmājī pragaṭa |
āsanālāgoni spaṣṭa |
jīvātmabhāvaekavāṭa |
hotī jāṇa ||Jn_10.26||

taisīci je yogasthiti |
āṇi yogabhraṣṭāṃ je gati |
te āghavīci upapattī |
sāṃgitalī ||Jn_10.27||

tayāvarī saptamīṃ |
prakṛtiparihāra upakramīṃ |
bhajatī je puruṣottamīṃ |
te bolile cārhī ||Jn_10.28||

pāṭhīṃ saptamīṃcī praśnasiddhī |
boloni prayāṇasiddhī |
evaṃ te sakaḷavākyāvadhi |
aṣṭamādhyāyīṃ ||Jn_10.29||
ātām śabdabrahmīṃ asaṃkhyāke |
jetulā kāṃhīṃ abhiprāya pike |
tetulā mahābhārateṃ ekeṃ |
lakṣeṃ joḍe ||Jn_10.30||

ātāṃ aṭharā parvīṃ bhāratīṃ |
teṃ lābhe kṛṣṇārjunavācoktīṃ |
āṇi jo abhiprāvo sāteṃśatīṃ |
to ekalāci navamīṃ ||Jn_10.31||

mhaṇoni navamīṃciyā abhiprāyā |
sahasā mudrā lāvāvayā |
bihālā mī vāyāṃ |
garva kāṃ karūṃ ||Jn_10.32||

aho gūḷā sākhare māleyāce |
he bāṃdhe tarī ekāci rasāce |
pari svāda goḍiyece |
āna āna ase ||Jn_10.33||

eka jāṇoniyāṃ bolatī |
eka ṭhayeṃṭhāvo jāṇavitī |
eka jāṇoṃ jātāṃ hārapatī |
jāṇate guṇeṃśīṃ ||Jn_10.34||

he aise adhyāya gītece |
pari anirvācya navamāceṃ |
to anuvādaloṃ heṃ tumaceṃ |
sāmarthya prabho ||Jn_10.35||

kāṃ ekāci kāṭhi tapinnalī |
ekīṃ sṛṣṭīvarī sṛṣṭī kelī |
ekīṃ pāṣāṇa vāūni utaralīṃ |
samudrīṃ kaṭakeṃ ||Jn_10.36||

ekīṃ ākāśīṃ sūryāteṃ dharileṃ |
ekīṃ samudrā cuḷīṃ bharileṃ |
taiseṃ maja neṇatayākaravīṃ bolavileṃ |
anirvācya tumhīṃ ||Jn_10.37||

pari heṃ aso ethe aiseṃ |
rāmarāvaṇa jhuṃjinnale kaise |
rāmarāvaṇa jaise |
mīnale samarīṃ ||Jn_10.38||

taiseṃ navamīṃ kṛṣṇāceṃ bolaṇem |
teṃ navamīciyāci aiseṃ mī mhaṇeṃ |
yā nivāḍā tattvjñu jāṇe |
jayā gītārthu hātīṃ ||Jn_10.39||

evaṃ navahī adhyāya pahile |
miyāṃ matīsārikhe vākhāṇile |
ātāṃ uttarakhaṃḍa upāileṃ |
graṃthāceṃ aikā ||Jn_10.40||

yetha vibhūtī prativibhūtī |
prastuta arjunā sāṃgijetī |
te vidagdhā rasavṛṭṭī |
mhaṇipaila kathā ||Jn_10. 41||

deśiyeceni nāgarapaṇeṃ |
śaṃtu śṛṃgārāteṃ jiṇe |
tari oṃviyā hotī leṇeṃ |
sāhityāsī ||Jn_10.42||

mūḷagrṃthīciyā saṃskṛtā |
vari marhāṭī nīṭa paḍhatāṃ |
abhiprāya mānaliyā ucitā |
kavaṇa bhūmī heṃ na cojave ||Jn_10.43||

jaiseṃ aṃgāceni suṃdarapaṇeṃ |
leṇiyāsi āṃgaci hoya leṇeṃ |
aḷaṃkārileṃ kavaṇa kavaṇeṃ |
heṃ nirvacenā ||Jn_10.44||

taisī deśī āṇi saṃskṛta vāṇī |
ekā bhāvārthācāṃ sokāsanīṃ |
śobhatī āyaṇī |
cokhaṭa āikā ||Jn_10.45||

uṭhāvaliyā bhāvā rūpa |
karitāṃ rasavṛttīceṃ vaḍapa |
cāturya mhaṇe paḍapa |
joḍaleṃ āmhāṃ ||Jn_10.46||

taiseṃ deśiyeceṃ lāvaṇya |
hironi āṇileṃ tāruṇya |
maga racileṃ agaṇya |
gītātattva ||Jn_10.47||

taisā carācaraparamaguru |
caturacittacamatkārum
to aikā yādaveśvaru |
bolatā jāhalā ||Jn_10.48||

jñānadeva nivṛttīcā mhaṇe |
kāī bolileṃ śrīharī teṇeṃ |
arjunā āghaviyāci mātū aṃtaḥkaraṇeṃ |
dhaḍautā āhāsi ||Jn_10.49||

________________________________________
*{śrībhagavān uvāca Bhg_10.001 [=MBh_06,032.001]
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ Bhg_10.001a [=MBh_06,032.001a]
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā Bhg_10.001c [=MBh_06,032.001c]}*
________________________________________

āmhī je māgīla jeṃ nirūpaṇa keleṃ |
teṃ tujheṃ avadhānaci pāhileṃ |
taṃva ṭāṃceṃ navhe bhaleṃ |
purateṃ āhe ||Jn_10.50||
ghaṭīṃ thoḍeseṃ udaka ghālije |
teṇeṃ na gaḷe varitā bharije |
taisā parisauni pāhilāsi taṃva parisavije |
aiseṃci hotase ||Jn_10.51||

avacitayāvarī sarvasva sāṃḍije |
cokha tarī toci bhāṃḍārī kīje |
taisā tūṃ ātāṃ mājheṃ |
nijadhāma kīṃ ||Jn_10.52||

taiseṃ arjunā yeuteṃ sarveśvareṃ |
pāhoni bolileṃ ādareṃ |
girī dekhoni subhare |
meghu jaisā ||Jn_10.53||

taisā kṛpāḷuvāṃcā rāvo |
mhaṇe āikeṃ gā mahābāho |
sāṃgitalāci abhiprāvo |
sāṃgena puḍhatī ||Jn_10.54||

prativarṣīṃ kṣetra perije |
pike tarī vāho nubagije |
pikāsī nivāḍu dekhije |
adhikādhika ||Jn_10.55||

puḍhatapuḍhatī puṭeṃ detāṃ |
joḍe vāniyecī adhikatā |
teṃ soneṃ pāṃḍusutā |
śodhūṃci āvaḍe ||Jn_10.56||

taiseṃ etha pārthā |
tuja ābhāra nāhīṃ sarvathā |
āmhī āpuliyāci svārthā |
bolauni āho ||Jn_10.57||

agā bāḷakā levavije leṇeṃ |
tayāpramāneṃ teṃ kāya jāṇeṃ |
to sohaḷā bhogaṇeṃ |
janajīyesī dṛṣṭī ||Jn_10.58||

taiseṃ tujheṃ hita āghaveṃ |
jaṃva jaṃva kāṃ tuja phāve |
taṃva taṃva āmuceṃ sukha duṇāve |
aiseṃ ase ||Jn_10.59||

ātāṃ aso he vikaḍī |
maja ughaḍa tujhī āvaḍī |
mhaṇoni tṛptīcī savaḍī |
bolatāṃ na paḍe ||Jn_10.60||

āmhāṃ yetuliyāci kāraṇeṃ |
teṃci teṃ tujaśīṃ bolaṇeṃ |
pari āso heṃ aṃtaḥkaraṇeṃ |
avadhāna paḍe ||Jn_10.61||

aikeṃ aikeṃ suvarma |
vākya mājheṃ parama |
jeṃ akṣareṃ leūni parabrahma |
tuja kheṃvāsi āleṃ ||Jn_10.62||

tarī kirīṭī tūṃ māteṃ |
neṇasī nā niruteṃ |
tari gā jo mī yetheṃ |
teṃ viśvaci heṃ ||Jn_10.63||

________________________________________
*{na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ Bhg_10.002a [=MBh_06,032.002a]
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ Bhg_10.002c [=MBh_06,032.002c]}*
________________________________________

etha veda muke jāhāle |
mana pavana pāṃguḷale |
rāṭīviṇa māvaḷale |
raviśaśī ||Jn_10.64||

udarīṃcā garbhu jaisā |
neṇeṃ māyecī vayasā |
devāṃsī mī taisā |
cojavenā ||Jn_10.65||

āṇi jaḷacarāṃ udadhīceṃ māna |
maśakāṃ nolāṃḍave gagana |
taiseṃ maharṣīṃceṃ jñāna |
neṇe māteṃ ||Jn_10.66||

mī kavaṇa ketulā |
kavaṇācā kaiṃ jāhalā |
nirutī yā karitāṃ bolā |
yugeṃ gelīṃ ||Jn_10.67||

maharṣīṃ āṇi yā devāṃ |
yerāṃ bhūtajātāṃ sarvāṃ |
mī ādi mhaṇoni pāṃḍavā |
jāṇatāṃ avaghaḍa ||Jn_10.68||

utaraleṃ udaka parvata vaḷaghe |
kāṃ vāḍhateṃ jhāḍa muḷīṃ lāge |
tarī miyāṃ jāleni jageṃ |
jāṇije mī ||Jn_10.69||

kāṃ gābhevaneṃ vaṭu giṃvasave |
taraṃgīṃ sāgaru sāṃṭhave |
kāṃ paramāṇūmājīṃ sāmāve |
bhūgolu hā ||Jn_10.70||

tarī miyāṃ jāliyāṃ jīvāṃ |
maharṣīṃ athavā devāṃ |
māteṃ jāṇāvayā hoāvā |
avakāśu gā ||Jn_10.71||

aisāhī jarī vipāyeṃ |
sāṃḍuni puḍhīla pāye |
sarveṃdriyāsi hoye |
pāṭhimorā jo ||Jn_10.72||

pravartalāhī vegīṃ bahuḍe |
deha sāṃḍuni māgalīkaḍe |
mahābhūtāṃciyā caḍhe |
māthayāvarī ||Jn_10.73||

________________________________________
*{yo mām ajam anādiṃ ca vetti lokamaheśvaram Bhg_10.003a [=MBh_06,032.003a]
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate Bhg_10.003c [=MBh_06,032.003c]}*
________________________________________

taisā rāhoni ṭhāyaṭhike |
svaprakāśe cokheṃ |
ajatva mājheṃ dekhe |
āpuliye ḍoḷāṃ ||Jn_10.74||

mī ādīsi paru |
sakaḷalokamaheśvaru |
aisiyā māteṃ jo naru |
yāparī jāṇe ||Jn_10.75||

to pāṣāṇāmāji parisu |
rasāṃmājī siddharasu |
taisā manuṣyākṛti aṃśu |
to mājhāci jāṇa ||Jn_10.76||

to cālateṃ jñānāceṃ biṃba |
tayāce avayava te sukhāceṃ koṃbha |
parī māṇusapaṇācī bhāṃba |
lokāci bhāgu ||Jn_10.77||

agā avacitā kāpurā- |
mājīṃ sāṃpaḍalā hirā |
vari paḍaliyā nīrā |
na nige kevīṃ ||Jn_10.78||

taisā manuṣyalokāāṃtu |
to jarī jāhalā prākṛtu |
tarhī prakṛtidoṣācī mātu |
neṇije tetha ||Jn_10.79||

to āpasayeṃci sāṃḍije pāpīṃ |
jaisā jaḷata caṃdanu sarpīṃ |
taisā māteṃ jāṇe to saṃkalpīṃ |
varjūni ghālije ||Jn_10.80||

teṃci māteṃ kaiseṃ jāṇije |
aiseṃ kalpī jarī citta tujheṃ |
tarī mī aisā he mājhe |
bhāva aikeṃ ||Jn_10.81||

je vegaḷālāṃ bhūtīṃ |
sārikhe hoūni prakṛtī |
vikhurale āheti trijagatīṃ |
āghaviye ||Jn_10.82||

________________________________________
*{buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ Bhg_10.004a [=MBh_06,032.004a]
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca Bhg_10.004c [=MBh_06,032.004c]

ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ Bhg_10.005a [=MBh_06,032.005a]
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ Bhg_10.005c [=MBh_06,032.005c]}*
________________________________________

te prathama jāṇa buddhi |
maga jñāna jeṃ niravadhi |
asaṃmoha sahanasiddhi |
kṣamā satya ||Jn_10.83||

maga śama dama donhī |
sukha duḥkha vartata janīṃ |
arjunā bhāvābhāva mānīṃ |
bhāvācimājīṃ ||Jn_10.84||

ātāṃ bhaya āṇi nirbhayatā |
ahiṃsā āṇi samatā |
he mama rūpaci pāṃḍusutā |
oḷakha tūṃ ||Jn_10.85||

dāna yaśa apakīrti |
he je bhāva sarvatra vasatī |
te majaci pāsūni hotī |
bhūtāṃcāṃ ṭhāyīṃ ||Jn_10.86||

jaisīm bhūteṃ āhātīṃ sinānīṃ |
taiseci he vegaḷāle mānīṃ |
eka upajatī mājhāṃjñānīṃ |
eka neṇatī māteṃ ||Jn_10.87||

agā prakāśa āṇi kaḍavaseṃ |
sūryācistava jaiseṃ |
prakāśa udayīṃ dise |
tama astūsīṃ ||Jn_10.88||

āṇi mājheṃ jeṃ jāṇaṇeṃ neṇaṇeṃ |
teṃ taṃva bhūtāṃciyā daivāṃceṃ karaṇeṃ |
mhaṇoni bhūtīṃ bhāvāceṃ hoṇeṃ |
viṣama paḍe ||Jn_10.89||

yāparīṃ mājhāṃ bhāvīṃ |
heṃ jīvasṛṣṭi āhe āghavīṃ |
guṃtalī ase jāṇāvīṃ |
paṃḍukumarā ||Jn_10.90||

ātāṃ iye sṛṣṭīce pālaka |
tayāṃ ādhīna vartatī loka |
te akarā bhāva āṇika |
sāṃgena tuja ||Jn_10.91||

________________________________________
*{maharṣayaḥ sapta pūrve catvāro manavas tathā Bhg_10.006a [=MBh_06,032.006a]
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ Bhg_10.006c [=MBh_06,032.006c]}*
________________________________________

tarī āghavāṃci guṇīṃ vṛddha |
je maharṣīṃmāji prabuddha |
kaśyapādi prasiddha |
sapta ṛṣī ||Jn_10.92||

āṇikahī sāṃgijatīla |
je caudā āṃtīla |
svāyaṃbhū mukhya mudala |
cārī manu ||Jn_10.93||

aise he akarā |
mājhāṃ manīṃ jāhāledhanurdharā |
sṛṣṭīciyā vyāpārā- |
lāgoniyā ||Jn_10.94||

jaiṃ lokāṃcī ye vyavasthā na paḍe |
jaiṃ yā tribhuvanāceṃ kāhīṃ na māṃḍe |
taiṃ mahābhūtāṃceṃ daḷavāḍeṃ |
acuṃbita ase ||Jn_10.95||

taiṃci je jāhāle |
ihīṃ lokapāḷa kele |
adhyakṣa racuni ṭhevile |
ihīṃ jana ||Jn_10.96||

mhaṇoni akarā he rāja |
maga yera loka yāṃciyā prajā |
aisā hā vistāru mājhā |
oḷakha tūṃ ||Jn_10.97||

pāheṃ pāṃ āraṃbhīṃ bīja ekaleṃ |
maga teṃci virūḍaliyā buḍa jāhaleṃ |
buḍīṃ koṃbha nighāle |
khāṃdiyāṃce ||Jn_10.98||

khāṃdiyāṃpāsūni anekā |
pasaraliyā śākhopaśākhā |
śākhāstava dekhā |
pallava pāneṃ ||Jn_10.99||

pallavīṃ phūla phaḷa |
evaṃ vṛkṣatva jāhāleṃ sakaḷa |
teṃ nirdhāritāṃ kevaḷa |
bījaci te ||Jn_10.100||

aiseṃ mī ekaci pahileṃ |
maga mī teṃ manāteṃ vyāleṃ |
tetha sapta ṛṣi jāhāle |
āṇi cārī manu ||Jn_10.101||

ihīṃ lokapāḷa kele |
lokapāḷīṃ vividha loka srajile |
lokāṃpāsūni nipajale |
prajājāta ||Jn_10.102||

aiseni heṃ viśva yetheṃ |
mīci prasavalānā niruteṃ |
pari bhāvāceni hāteṃ |
māne jayā ||Jn_10.103||

________________________________________
*{etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ Bhg_10.007a [=MBh_06,032.007a]
so 'vikampena yogena yujyate nātra saṃśayaḥ Bhg_10.007c [=MBh_06,032.007c]}*
________________________________________

yālāgīṃ subhadrāpatī |
he bhāva iyā mājhiyā vibhūti |
āṇi yāṃciyā vyāptī |
vyāpileṃ viśva ||Jn_10.104||

mhaṇoni gā yāpari |
brahmādipipīlikāvarī |
mīvāṃcūni dusarī |
goṭhī nāhīṃ ||Jn_10.105||

aiseṃ jāṇe jo sāceṃ |
tayā ceīreṃ jāhāleṃ jñānāceṃ |
mhaṇoni uttamamadhyama bhedāceṃ |
duḥsvapna tayā ||Jn_10.106||

mī mājhiyā vibhūtī |
āṇi vibhūtīṃ vyaṣṭaliyā vyaktī |
heṃ āghaveṃ yogapratītī |
ekaci mānī ||Jn_10.107||

mhaṇoni niḥśaṃkeṃ yeṇeṃ mahāyogeṃ |
maja mīnalā manāceni āṃgeṃ |
etha saṃśaya karaṇeṃ na lage |
to triśuddhī jāhalā ||Jn_10.108||

kāṃ je aiseṃ kirītī |
māteṃ bhaje jo abhedā diṭhī |
tayāciye bhajanāciye nātīṃ |
sūtī maja ||Jn_10.109||

mhaṇaūni abhedeṃ jo bhaktiyoge |
tetha śaṃkā nāhīṃ naye khaṃgu |
karitāṃ ṭhelā tarī cāṃgu |
teṃ sāṃgitaleṃ ṣaṣṭhīṃ ||Jn_10.110||

toci abhedu kaisā |
heṃ jāṇāvayā mānasā |
sāda jālī tarī pariyesā |
bolijela ||Jn_10.111||

________________________________________
*{ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate Bhg_10.008a [=MBh_06,032.008a]
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ Bhg_10.008c [=MBh_06,032.008c]}*
________________________________________

tarī mīci eka sarvā |
yā jagā janma pāṃḍavā |
āṇi majapāsūni āghavā |
nirvāho yāṃcā ||Jn_10.112||

kalloḷamāḷā anegā |
janma jaḷīṃci paiṃ gā |
āṇi tayāṃ jaḷaci āśrayo taraṃgā |
jīvanahī jaḷa ||Jn_10.113||

aiseṃ āghavāṃci ṭhāyīṃ |
tayā jaḷaci jeviṃ pāhīṃ |
taisā mī vāṃcūni nāhīṃ |
viśvīṃ iye ||Jn_10.114||

aisiyā vyāpakāmāteṃ |
mānūni je bhajatī bhalatetheṃ |
pari sācokāreṃ uditeṃ |
premabhāveṃ ||Jn_10.115||

deśakāḷavartamāna |
āghaveṃ karūni abhinna |
jaisā vāyu hoūni gagana |
gaganīci vicare ||Jn_10.116||

aisini je nijajñānīṃ |
kheḷata sukheṃ tribhuvanīṃ |
jagadrūpā manīṃ |
sāṃṭhavūni māteṃ ||Jn_10.117||

jeṃ jeṃ bheṭe bhūta |
teṃ teṃ mānije bhagavaṃta |
hā bhaktiyogu niścita
jāṇa mājhā ||Jn_10.118||

________________________________________
*{maccittā madgataprāṇā bodhayantaḥ parasparam Bhg_10.009a [=MBh_06,032.009a]
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca Bhg_10.009c [=MBh_06,032.009c]}*
________________________________________

citteṃ mīci jāhāle |
miyāṃci prāṇeṃ dhāle |
jīvoṃ maroṃ visarale |
bodhāciyā bhulī ||Jn_10.119||

maga tayā bodhāceni mājeṃ |
nācatī saṃvādasukhācīṃ bhojeṃ |
ātāṃ ekamekāṃ ghepe dīje |
bodhaci varī ||Jn_10.120||

jaiśīṃ javaḷikeṃcī sarovareṃ |
ucaṃbaḷaliyā kālavatī paraspareṃ |
maga taraṃgāsi dhavaḷāreṃ |
taraṃgaci hotī ||Jn_10.121||

taisī yerayerāṃcī miḷaṇī |
paḍata ānaṃdakalloḷāṃcī veṇī |
tetha bodha bodhācī leṇīṃ |
bodheṃci miravī ||Jn_10.122||

jaiseṃ sūryāteṃ sūryāteṃ vovāḷile |
kīṃ caṃdreṃ caṃdramyā kṣema didhaleṃ |
nātarī sariseni pāḍeṃ mīnale |
donī vogha ||Jn_10.123||

taise prayāga hota sāmarasyāceṃ |
varī vosāṇa tarata sāttvikāceṃ |
te saṃvādacatuṣpathīṃce gaṇeśa jāhale ||Jn_10.124||

tevhāṃ tayā mahāsukhāceni bhareṃ |
dhāṃvoni dehāciye gāṃvāhereṃ |
miyāṃ dhāle teṇeṃ udgāreṃ |
lāgatī gājoṃ ||Jn_10.125||

paiṃ guruśiṣyāṃcāṃ ekāṃtīṃ |
je akṣarā ekācī vadaṃtī |
te meghāciyāparī trijagatīṃ |
garjatī saiṃgha ||Jn_10.126||

jaisī kamaḷakaḷikā jālepaṇeṃ |
hṛdayāciyā makaraṃdāteṃ rākhoṃ neṇe |
de rāyā raṃkā pāraṇeṃ |
āmodāceṃ ||Jn_10.127||

taiseni māteṃ viśvīṃ kathita |
kathiceni toṣeṃ kathūṃ visarata |
maga tayā visarāmājīṃ virata |
āṃgeṃ jīveṃ ||Jn_10.128||

aiseṃ premāceni bahuvasapaṇeṃ |
nāhīṃ rātī divo jāṇaṇeṃ |
keleṃ mājheṃ sukha avyaṃgavāṇeṃ |
āpaṇapeyāṃ jihīṃ ||Jn_10.129||

________________________________________
*{teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam Bhg_10.010a [=MBh_06,032.010a]
dadāmi buddhiyogaṃ taṃ yena mām upayānti te Bhg_10.010c [=MBh_06,032.010c]}*
________________________________________

tayāṃ maga jeṃ āmhīṃ kāṃhīṃ |
dyāveṃ arjunā pāhīṃ |
te ṭhāyīṃcīca tihīṃ |
ghetalī sela ||Jn_10.130||

kāṃ je te jayā vāṭā |
nigāle gā subhaṭā |
te soya pāhoni avhāṃṭā |
svargāpavarga ||Jn_10.131||

mhaṇoni tihīṃ jeṃ prema dharileṃ |
teṃci āmuceṃ deṇeṃ upāileṃ |
pari āmhīṃ deyāveṃ heṃhi keleṃ |
tihīṃci mhaṇiyeṃ ||Jn_10.132||

ātāṃ yāvarī yetuleṃ ghaḍe |
jeṃ teṃci sukha āgaḷeṃ vāḍhe |
āṇi kāḷācī diṭhī na paḍe |
heṃ āmhāṃ karaṇeṃ ||Jn_10.133||

laḷeyāciyā vāḷakā kirīṭi |
gavasaṇī karūni snehāciyā diṭhī |
jaisī kheḷatāṃ pāṭhopāṭhīṃ |
māulī dhāṃve ||Jn_10.134||

teṃ jo jo kheḷa dāvī |
to to puḍheṃ sonayācā karūni ṭhevī |
taisī upāstīcī padavī |
poṣita mī jāyeṃ ||Jn_10.135||

jiye padavīceni poṣakeṃ |
te māteṃ pāvatī yathāsukheṃ |
he pāḷatī maja viśekheṃ |
āvaḍe karūṃ ||Jn_10.136||

paiṃ gā bhaktāsi mājheṃ koḍa |
maja tayāce ananyagatīcī cāḍa |
kāṃ je premaḷāṃceṃ sāṃkaḍa |
āmateṃ gharīṃ ||Jn_10.137||

pāheṃ pāṃ svarga mokṣa upāyile |
donhī mārga tayāṃciye vāhaṇī kele |
āmhīṃ āṃgahī śeṣā veṃcile |
lakṣmīyesīṃ ||Jn_10.138||

pari āpaṇapeṃvīṇa jeṃ eka |
teṃ taiseṃci sukha sājuka |
sapremaḷāṃlāgīṃ dekha |
ṭhevileṃ jatana ||Jn_10.139||

hā ṭhāyavarī kirīṭī |
āmhī premaḷu ghevoṃ āpaṇapayāsāṭhīṃ |
yā bolīṃ bolijata goṣṭī |
taisiyā navhatī gā ||Jn_10.140||

________________________________________
*{teṣām evānukampārtham aham ajñānajaṃ tamaḥ Bhg_10.011a [=MBh_06,032.011a]
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā Bhg_10.011c [=MBh_06,032.011c]

arjuna uvāca Bhg_10.012 [=MBh_06,032.012]}*
________________________________________

mhaṇoni maja ātmayācā bhāvo |
jihīṃ jiyāvayā kelā ṭhāvo |
eka mīvāṃconi vāvo |
yera mānileṃ jihīṃ ||Jn_10.141||

tayāṃ tattvajñāṃ cokhaṭāṃ |
divī potāsācī subhaṭā |
maga mīci hoūni divaṭā |
puḍhāṃ puḍhāṃ cāle ||Jn_10.142||

ajñānāciye rātī- |
mājīṃ tayācī miḷaṇī dāṭatī |
te nāśūni ghālīṃ parautī |
karīṃ nityodayo ||Jn_10.143||

aise premaḷāceni priyottameṃ |
bolileṃ jetha puruṣottameṃ |
tetha arjuna manodharmeṃ |
nivāloṃ mhaṇatase ||Jn_10.144||

aho jī avadhārā |
bhalā keru pheḍilā saṃsārā |
jāhaloṃ jananījaṭharajoharā- |
vegaḷā prabhū ||Jn_10.145||

jī janmalepaṇa āpuleṃ |
heṃ āji miyāṃ ḍoḷāṃ dekhileṃ |
jīvita hātā caḍhaleṃ |
maja āvaḍatase ||Jn_10.146||

āji āyuṣyā ujavaṇa jāhalī |
mājhiyā daivā daśā udayalī |
je vākyakṛpā lādhalī |
daivikeni mukheṃ ||Jn_10.147||

ātāṃ yeṇeṃ vacanatejākāreṃ |
phiṭaleṃ āṃtīla bāherīla āṃdhāreṃ |
mhaṇoni dekhataseṃ sācokāreṃ |
svarūpa tujheṃ ||Jn_10.148||

________________________________________
*{paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān Bhg_10.012a [=MBh_06,032.012a]
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum Bhg_10.012c [=MBh_06,032.012c]}*
________________________________________

tarī hosī gā tūṃ parabrhma |
jeṃ yā mahābhūtāṃ visaṃbateṃ dhāma |
pavitra tūṃ parama |
jagannāthā ||Jn_10.149||

tūṃ parama daivata tihīṃ devāṃ |
tūṃ puruṣa jī paṃcavisāvā |
divya tūṃ prakṛtibhāvā- |
pailīkaḍīla ||Jn_10.150||

anādisiddha tūṃ svāmī |
jo nākaḷijasī janmadharmī |
to tūṃ heṃ āmhīṃ |
jāṇitaleṃ ātāṃ ||Jn_10.151||

tūṃ yā kālayaṃtrāsi sūtrī |
tūṃ jīvakaḷecī adhiṣṭhātrī |
tūṃ brhmakaṭāhadhātrī |
heṃ kaḷaleṃ phuḍeṃ ||Jn_10.152||

________________________________________
*{āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā Bhg_10.013a [=MBh_06,032.013a]
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me Bhg_10.013c [=MBh_06,032.013c]}*
________________________________________

paiṃ āṇikahī eke parī |
iyeci pratītīcī yetase thorī |
je māgeṃ aiseṃci ṛṣīśvarīṃ |
sāṃgitaleṃ tūṃteṃ ||Jn_10.153||

pari tayā sāṃgitaliyāceṃ sācapaṇa |
heṃ ātāṃ dekhatase aṃtaḥkaraṇa |
je kṛpā kelī āpaṇa |
mhaṇoni devā ||Jn_10.154||

erhavīṃ nāradu akhaṃḍa javaḷāṃ ye |
tohīṃ aisīṃci vacaneṃ gāye |
pari artha na bujoni ṭhāyeṃ |
gītasukhaci aikoṃ ||Jn_10.155||

hāṃ gā āṃdhaḷyāṃcāṃ gāṃvīṃ |
āpaṇapeṃ pragaṭale ravī |
tarī tihīṃ votapalīci ghyāvī |
vācūni prakāśu kaīṃcā ||Jn_10.156||

yeravīṃ devarṣihī adhyāma gātāṃ |
āhāca rāgāṃgeṃ sīṃ je madhuratā |
teci phāve yera cittā |
nalageci kāṃhīṃ ||Jn_10.157||

paiṃ asitadevalācenihī mukheṃ |
mī evaṃvidhā tūṃteṃ āikeṃ |
pari taiṃ buddhi viṣayavikheṃ |
ghārilī hotī ||Jn_10.158||

viṣayaviṣācā paḍipāḍū |
goḍa paramārthu lāge kaḍū |
viṣaya to goḍū |
jīvāsī jāhalā ||Jn_10.159||

āṇi heṃ āṇikāṃceṃ kāya sāṃgāveṃ |
rāuḷā āpaṇaci yeūni vyāsadeveṃ |
tujheṃ svarūpa āghaveṃ |
sarvadā sāṃgije ||Jn_10.160||

pari to aṃdhārīṃ ciṃtāmaṇi to dekhilā |
jevīṃ navhe yā buddhī upekṣilā |
pāṭhīṃ dinodayīṃ voḷakhilā |
hoya mhaṇoni ||Jn_10.161||

taisīṃ vyāsādikāṃcīṃ bolaṇīṃ |
tiyā majapāśīṃ cidratnāṃciyā khāṇī |
pari upekṣilyā jāta hotiyā taraṇī |
tujavīṇa kṛṣṇā ||Jn_10.162||

________________________________________
*{sarvam etad ṛtaṃ manye yan māṃ vadasi keśava Bhg_10.014a [=MBh_06,032.014a]
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ Bhg_10.014c [=MBh_06,032.014c]}*
________________________________________

te ātāṃ vākyasūryakara tujhe phākale |
āṇi ṛṣīṃ mārga hote je kathile |
tayāṃ āghavayāṃceṃci phiṭaleṃ |
anoḷakhapaṇa ||Jn_10.163||

jī jñānāceṃ bīja tayāṃce bola |
mājhiye hṛdayabhūmike paḍile sakhola |
vari iye kṛpecī jāhālī vola |
mhaṇoni saṃvādaphaḷeṃśīṃ uṭhale ||Jn_10.164||

aho nāradādikā saṃtāṃ |
tyāṃciyā yuktirūpa saritā |
mī mahodadhi jālāṃ anaṃtā |
saṃvādasukhācā ||Jn_10.165||

prabhu āghavoni yeṇeṃ janmeṃ |
jiyeṃ puṇyeṃ kelīṃ miyāṃ uttameṃ |
tayāṃcīṃ na ṭhakatīci aṃgīṃ kāmeṃ |
sadguru tuvāṃ ||Jn_10.166||

erhavīṃ vaḍilavaḍilāṃceni mukheṃ |
mī sadā tūṃteṃ kānīṃ āikeṃ |
pari kṛpā na kijeci tuvā ekeṃ |
taṃva neṇaveci kāṃhīṃ ||Jn_10.167||

mhaṇoni bhāgya jaiṃ sānakūḷa |
jāliyā kele udyama sadāṃ saphaḷa |
taiseṃ śrutādhīta sakaḷa |
gurukṛpā sāca ||Jn_10.168||

jī banakarū jhāḍeṃsī jīveṃsāṭīṃ |
pāḍūni janmeṃ kāḍhī āṭī |
pari phaḷeṃsīṃ taiṃci bheṭī |
jaiṃ vasaṃtu pāve ||Jn_10.169||

aho viṣamā jaiṃ vohaṭa paḍe |
taiṃ madhura teṃ madhura āvaḍe |
paiṃ rasāyaneṃ taiṃ goḍe |
jehīṃ ārogya dehīṃ ||Jn_10.170||

kāṃ iṃdriyeṃ vācā prāṇa |
yāṃ jāliyāṃceṃ taiṃci sārthakapaṇa |
jaiṃ caitanya yeuni āpaṇa |
saṃcare mājīṃ ||Jn_10.171||

taiseṃ śabdajāta āloḍile |
athavā yogādika abhyāsileṃ |
teṃ taiṃci mhaṇoṃ ye āpuleṃ |
jaiṃ sānakūḷa guru ||Jn_10.172||

aisiye jāliye pratītīceni mājeṃ |
arjuna niścayācīṃ nācatuse bhojeṃ |
tevīṃci mhaṇe devā tujheṃ |
vākya maja mānaleṃ ||Jn_10.173||

tari sācaci he kaivalyapatī |
maja triśuddhī ālī pratītī |
je tūṃ devadānavāciye matī- |
jogā navhasī ||Jn_10.174||

tujheṃ vākya vyaktī na yetāṃ devā |
āpuliyā jāṇe jāṇivā |
taiṃsā kahīṃci nāhīṃ heṃ sadbhāvā |
bharaṃvaseni āleṃ ||Jn_10.175||

________________________________________
*{svayam evātmanātmānaṃ vettha tvaṃ puruṣottama Bhg_10.015a [=MBh_06,032.015a]
bhūtabhāvana bhūteśa devadeva jagatpate Bhg_10.015c [=MBh_06,032.015c]}*
________________________________________

etha āpuleṃ vāḍapaṇa jaiseṃ |
āpaṇaci jāṇije āKāśeṃ |
kāṃ mī yetulī ghanavaṭa aiseṃ |
pṛthvīci jāṇe ||Jn_10.176||

taisā āpuliye sarvaśaktī |
tuja tūṃci jāṇīṃ lakṣmīpatī |
yera vedādika matī |
miravatī vāyāṃ ||Jn_10.177||

hāṃ gā manāteṃ māgāṃ sāṃḍāveṃ |
pavanāteṃ vāvīṃ mavāveṃ |
ādiśūnya utaroni jāveṃ |
keuteṃ bāhīṃ ||Jn_10.178||

taiseṃ heṃ jāṇaṇeṃ āhe |
mhaṇoni koṇāhī ṭhākateṃ nohe |
ātāṃ tujheṃ jñāna hoye |
tujacijogeṃ ||Jn_10.179||

jī āpaṇapayāteṃ tūṃci jāṇasī |
āṇikāteṃ sāṃgāvayāhī tūṃ samartha hosī |
tari ātāṃ eka veḷa ghāma pusīṃ |
ārtīṃciye niḍaḷīṃcā ||Jn_10.180||

heṃ āikileṃ kīṃ bhūtabhāvanā |
tribhunagajapaṃcānanā |
sakaladevadevatārcanā |
jagannāyakā ||Jn_10.181||

jarī thorī tujhī pāhata āhoṃ |
tarī pāsīṃ ubhe ṭhākāvayāhī yogya nohoṃ |
yā śocyatā vinavūṃ bihoṃ |
tarī āna upāyo nāhīṃ ||Jn_10.182||

bharale saritā samudra cahūṃkaḍe |
pari te bāpiyāsi koraḍe |
kāṃ jaiṃ meghauni theṃbuṭā paḍe |
teṃ pāṇī kīṃ tayā ||Jn_10.183||

taiseṃ guru jī sarvatra āthī |
pari kṛṣṇā āmhāṃ tūṃci gatī |
heṃ aso majapratī |
vibhūtī sāṃgeṃ ||Jn_10.184||

________________________________________
*{vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ Bhg_10.016a [=MBh_06,032.016a]
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi Bhg_10.016c [=MBh_06,032.016c]}*
________________________________________

jī tujhiyā vibhūtī āghaviyā |
pari vyāpitī yā śaktī divyā jiyā |
tiyā āpuliyā dāvāviyā |
āpaṇa maja ||Jn_10.185||

jihīṃ vibhūtīṃ yayāṃ samastāṃ |
lokāṃteṃ vyāpūni āhātī anaṃtā |
tiyā pradhānā nāmāṃkitā |
pragaṭā karīṃ ||Jn_10.186||

________________________________________
*{kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan Bhg_10.017a [=MBh_06,032.017a]
keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā Bhg_10.017c [=MBh_06,032.017c]}*
________________________________________

jī kaiseṃ miyāṃ tūṃteṃ jāṇāveṃ |
kāya jāṇoni sadā ciṃtāveṃ |
jarī tūṃci mhaṇoṃ āghaveṃ |
tari ciṃtanaci na ghaḍe ||Jn_10.187||

mhaṇoni māgāṃ bhāva jaise |
āpule sāṃgitale tuvāṃ uddeśeṃ |
ātāṃ vistāroni taise |
eka veḷa boleṃ ||Jn_10.188||

jayāṃ jayāṃ bhāvāṃcāṃ ṭhāyīṃ |
tūṃteṃ ciṃtitāṃ maja sāyāsu nāhīṃ |
to vivaḷāa karūni deīṃ |
yogu āpulā ||Jn_10.189||

________________________________________
*{vistareṇātmano yogaṃ vibhūtiṃ ca janārdana Bhg_10.018a [=MBh_06,032.018a]
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam Bhg_10.018c [=MBh_06,032.018c]}*
________________________________________

āṇi pusaliyā jiyā vibhūtī |
tyāhī bolāviyā bhūtapatī |
etha mhaṇasī jarī puḍhatīṃ |
kāya sāṃgoṃ ||Jn_10.190||

tarī hā bhāva manā |
jhaṇeṃ jāya ho janārdanā |
paim prākṛtāhī amṛtapānā |
nā na mhaṇave jī ||Jn_10.191||

jeṃ kāḷakūṭāceṃ sahodara |
jeṃ mṛtyubheṇeṃ pyāle amara |
tari dihāce puraṃdara |
caudā jātī ||Jn_10.192||

aisā kavaṇa eka kṣīrābdhīcā rasu |
jayā vāyāṃci amṛtapaṇācā ābhāsu |
tayācāhī miṭhāṃśu |
je pure mhaṇoṃ nedī ||Jn_10.193||

tayā pābaḷeyāhī yetulevarī |
goḍiyecī āthi thorī |
maga heṃ taṃva avadhārīṃ |
paramāmṛta sāceṃ ||Jn_10.194||

jeṃ maṃdarācaḷu na ḍhāḷitāṃ |
kṣīrasāgaru na ḍahuḷitāṃ |
anādi svabhāvatā |
āiteṃ āhe ||Jn_10.195||

jeṃ drava nā navhe baddha |
jetha neṇijatī rasa gaṃdha |
jeṃ bhalatayāṃhī siddha |
āṭhavaleṃci phāve ||Jn_10.196||

jayāci goṭhīci aikatakheṃvo |
āghavā saṃsāru hoya vāvo |
baḷiyā nityatā lāge yevoṃ |
āpaṇapeyām ||Jn_10.197||

janmamṛtyūṃcī bhākha |
hāraponī jāya niḥśekha |
āṃta bāherī mahāsukha |
vāḍhoṃci lāge ||Jn_10.198||

maga daivagatyā jarī sevije |
tarī teṃ āpaṇaci hoūni ṭhākije |
te tuja detāṃ citta mājheṃ |
pure mhaṇoṃ na śake ||Jn_10.199||

taṃva tujheṃ nāmaci jī āmhāṃ āvaḍe |
vari bheṭī hoya āṇi javaḷika joḍe |
pāṭhīṃ goṭhī sāṃgasī suravāḍeṃ |
ānaṃdāceni ||Jn_10.200||

ātāṃ heṃ sukha kāyisayāsārikheṃ |
kāṃhīṃ nirvacenā maja paritokheṃ |
tari yetuleṃ jāṇeṃ jeṃ yeṇeṃ mukheṃ |
punaruktahī ho ||Jn_10.201||

hāṃ gā sūrya kāya śiḷā |
agni mhaṇoṃ yeta āhe voṃviḷā |
kāṃ nitya vāhātayā gaṃgājaḷā |
pārasepaṇa ase ||Jn_10.202||

tuvāṃ svamukheṃ jeṃ bolileṃ |
heṃ āmhīṃ nādāsi rūpa dekhileṃ |
āji caṃdanatarūcī phuleṃ |
turaṃbīta āhoṃ mā ||Jn_10.203||

yā pārthāciyā bolā |
sarvāṃgeṃ kṛṣṇa ḍolalā |
mhaṇe bhaktijñānāsi jāhalā |
āgaru hā ||Jn_10.204||

aisā patakarāciyā topāāṃtu |
premācā vega ucaṃbaḷatu |
to sāyāseṃ sāṃvarūni anaṃtu |
kāya bole ||Jn_10.205||
________________________________________
*{śrībhagavān uvāca Bhg_10.019 [=MBh_06,032.019]
hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ Bhg_10.019a [=MBh_06,032.019a]
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me Bhg_10.019c [=MBh_06,032.019c]}*
________________________________________

mī pitāmahācā pitā |
heṃ āṭhavatāṃhī nāṭhave cittā |
kīṃ mhaṇatase bā pāṃḍusutā |
bhaleṃ keleṃ ||Jn_10.206||

arjunāteṃ bā mhaṇe etha kāṃhīṃ |
āmhāṃ vismo karāvayā kāraṇa nāhīṃ |
aṃgeṃ to lekarūṃ kāīṃ |
navheci naṃdāceṃ ||Jn_10.207||

pari prastuta aiseṃ aso |
heṃ karavī āvaḍīcā atiso |
maga mhaṇe āikeṃ sāṃgatasoṃ |
dhanurdharā ||Jn_10.208||

tari tuvāṃ pusaliyā vibhūtī |
tayāṃceṃ apārapaṇa subhadrāpatī |
jyā mājhiyāci pari mājhiye matī |
ākaḷatī nā ||Jn_10.209||

aṃgīṃciyā roma kitī |
jayāciyā tayāsi na gaṇavatī |
taisiyā mājhiyā vibhūtī |
asaṃkhyā maja ||Jn_10.210||

erhavOṃ tarī mī kaisā kevaḍhā |
mhaṇoni āpaṇapayāhī navheci phuḍā |
yālāgīṃ pradhānā jiyā rūḍhā |
tiyā vibhūtī āikeṃ ||Jn_10.211||

jiyā jāṇilaliyāsāṭhī |
āghviyā jāṇitaliyā hotī kirīṭī |
jaiseṃ bīja āliyā muṭhīṃ |
tarūci ālā hoya ||Jn_10.212||

kāṃ udyāna hātāṃ caḍhile |
tarī āpaisīṃ sāṃpaḍalīṃ phaḷeṃ phuleṃ |
tevīṃ dekhiliyā jiyā dekhavaleṃ |
viśva sakaḷa ||Jn_10.213||

erhavīṃ sācaci gā dhanurdharā |
nāhī śevaṭu mājhiyā vistārā |
paiṃ gaganā aisiyā apārā |
majamājīṃ lapaṇeṃ ||Jn_10.214||

________________________________________
*{aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ Bhg_10.020a [=MBh_06,032.020a]
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca Bhg_10.020c [=MBh_06,032.020c]}*
________________________________________

āikeṃ kuṭilālakamastakā |
dhanurvedatryaṃbakā |
mī ātmā aseṃ ekaikā |
bhūtamātrācāṃ ṭhāyīm ||Jn_10.215||

āṃtulīkaḍe mīci yāṃcāṃ aṃtaḥkaraṇīṃ |
bhūtābāherī mājhīca gavasaṇī |
ādi mī nirvāṇīṃ |
madhyahī mīci ||Jn_10.216||

jaiseṃ meghāṃ yā taḷīṃ varī |
eka ākāśaci āṃta bāherī |
āṇi ākāśīṃci jāle avadhārīṃ |
asaṇeṃhī ākāśīṃ ||Jn_10.217||

pāṭhīṃ layā je veḷīṃ jātī |
te veḷīṃ ākāśaci hoūni ṭhātī |
tevīṃ ādi sthitīaṃtagatī |
bhūtāṃsi mī ||Jn_10.218||

aiseṃ bahuvasa āṇi vyāpakapaṇa |
mājheṃ vibhūtiyogeṃ jāṇa |
tarī jīvaci karūni śravaṇa |
āikoni āika ||Jn_10.219||

yāhīvarī tyā vibhūtī |
sāṃgaṇeṃ ṭheleṃ tujapratī |
sāṃgena mhaṇitaleṃ tuja prītī |
tyā pradhānā āikeṃ ||Jn_10.220||

________________________________________
*{ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān Bhg_10.021a [=MBh_06,032.021a]
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī Bhg_10.021c [=MBh_06,032.021c]}*
________________________________________

heṃ boloni to kṛpāvaṃtu |
mhaṇe viṣṇu mī ādityāāṃtu |
ravī mī raśmivaṃtu |
suprabhāmājīṃ ||Jn_10.221||

marudgsṇāṃcāvargīṃ |
marīci mhaṇe mī śārṅgī |
caṃdra mī gaganaraṃgīṃ |
tārāṃmājīṃ ||Jn_10.222||

________________________________________
*{vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ Bhg_10.022a [=MBh_06,032.022a]
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā Bhg_10.022c [=MBh_06,032.022c]}*
________________________________________

vadāāṃtu sāmavedu |
to mī mhaṇe goviṃdu |
devāmājīṃ marudbaṃdhu |
maheṃdra to mī ||Jn_10.223||

iṃdriyāṃāṃtu akarāveṃ |
mana te mī jāṇāveṃ |
bhūtāṃmājīṃ svabhāveṃ |
cetanā te mī ||Jn_10.224||

________________________________________
*{rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām Bhg_10.023a [=MBh_06,032.023a]
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham Bhg_10.023c [=MBh_06,032.023c]}*
________________________________________

aśeṣāṃhiī rudrāmājhārīṃ |
śaṃkara jo madanārī |
to mī yetha na dharī |
bhrāṃti kāṃhīṃ ||Jn_10.225||

yakṣarakṣogaṇāṃāṃtu |
śaṃbhūcā sakhā jo dhanavaṃtu |
to kuberu mī heṃ anaṃtu |
mhaṇatā jāhalā ||Jn_10.226||

maga āṭhāṃhī vasūṃmājhārīṃ |
pāvaku to mī avadhārīṃ |
śikharāthiliyāṃ sarvoparī |
meru to mī ||Jn_10.227||

________________________________________
*{purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim Bhg_10.024a [=MBh_06,032.024a]
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ Bhg_10.024c [=MBh_06,032.024c]

maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram Bhg_10.025a [=MBh_06,032.025a]
yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ Bhg_10.025c [=MBh_06,032.025c]}*
________________________________________
jo svargasiṃhāsanā sāvāvo |
sarvajñate ādīcā ṭhāvo |
to purohitāṃmājīṃ rāvo |
bṛhaspatī mī ||Jn_10.228||

tribhuvanīṃciyā senāpatī- |
āṃta skaṃdu to mī mahāmatī |
jo haravīryeṃ agnisaṃgatī |
kṛttikāāṃtu jāhalā ||Jn_10.229||

sakaḷikāṃ sarovarāṃsī |
mājhāri samudra to mī jaḷarāśī |
maharṣīāṃtu taporāśī |
bhṛgu to mī ||Jn_10.230||

aśeṣāhī vācā- |
āṃtu naṭanāca satyācā |
teṃ akṣara eka mī vaikuṃṭhīṃcā |
velhāḷu mhaṇe ||Jn_10.231||

samastāṃhī yajñāṃcāṃ paikīṃ |
japayajñu to mīye lokīṃ |
jo karmatyāgeṃ praṇavādikīṃ |
niphajavije ||Jn_10.232||

nāmajapayajñu to parama |
bāṃdhū naśake snānādi karma |
nāmeṃ pāvana dharmādharma |
nāma parabrahma vedārtheṃ ||Jn_10.233||

sthāvarāṃ girivarāṃ āṃtu |
puṇyapuṃja jo himavaṃtu |
to mī mhaṇe kāṃtu |
lakṣmīyecā ||Jn_10.234||

________________________________________
*{aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ Bhg_10.026a [=MBh_06,032.026a]
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ Bhg_10.026c [=MBh_06,032.026c]

uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam Bhg_10.027a [=MBh_06,032.027a]
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam Bhg_10.027c [=MBh_06,032.027c]}*
________________________________________
kalpadruma hana pārijātu |
guṇe caṃdanuhī vāḍa vikhyātu |
tari yayāṃ vṛkṣajātāṃāṃtu |
aśvatthu to mī ||Jn_10.235||

devaṛṣī āṃtu pāṃḍavā |
nāradu to mī jāṇāvā |
citrarathu mī gaṃdharvāṃ |
sakaḷikāṃmājīṃ ||Jn_10.236||

yayāṃ aśeṣāṃhī siddhāṃ- |
mājīṃ kapalācāryu mī prbuddhā |
turaṃgajātāṃ prasiddhāṃ- |
āṃta uccaiḥśravā mī ||Jn_10.237||

rājabhūṣaṇa gajāṃāṃtu |
arjunā mī gā airāvatu |
payorāśī suramathitu |
amṛtāṃśu to mī ||Jn_10.238||

yayāṃ narāṃ mājīṃ rājā |
to vibhūtiviśeṣa mājhā |
jayāteṃ sakaḷa prajā |
hoūni sevitī ||Jn_10.239||

________________________________________
*{āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk Bhg_10.028a [=MBh_06,032.028a]
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ Bhg_10.028c [=MBh_06,032.028c]

anantaś cāsmi nāgānāṃ varuṇo yādasām aham Bhg_10.029a [=MBh_06,032.029a]
pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham Bhg_10.029c [=MBh_06,032.029c]}*
________________________________________
paiṃ āghaveyāṃ hātiyerāṃ- |
āṃta vajra teṃ mī dhanurdharā |
jeṃ śatamakhottīrṇakarā |
ārūḍhoni ase ||Jn_10.240||

dhenumadhyeṃ kāmadhenu |
te mī mhaṇe viṣvaksenu |
janmavitayāṃ āṃtamadanu |
to mī jāṇeṃ ||Jn_10.241||

sarpakuḷāāṃtu adhiṣṭhātā |
vāsukī gā mī kuṃtīsutā |
nāgāṃmājī samastāṃ |
anaṃtu to mī ||Jn_10.242||

agā yādasāṃāṃtu |
jo paścimapramadecā kāṃtu |
to varuṇa mī heṃ anaṃtu |
sāṃgata ase ||Jn_10.243||

āṇi pitṛgaṇāṃ samastāṃ- |
mājīṃ aryamā jo pitṛdevatā |
to mī heṃ tattvatāṃ |
bolata aheṃ ||Jn_10.244||
jagācīṃ śubhāśubheṃ lihitī |
prāṇiyāṃciyā mānasācā jhāḍā ghetī |
maga keliyānurūpa hotī |
bhoganiyama je ||Jn_10.245||

tayā niyamitayāṃmājīṃ yamu |
jo karmasākṣī dharmu |
to mī mhaṇe rāmu |
ramāpatī ||Jn_10.246||

________________________________________
*{prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham Bhg_10.030a [=MBh_06,032.030a]
mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām Bhg_10.030c [=MBh_06,032.030c]}*
________________________________________

agā daityāṃciyāṃ kuḷīṃ |
pralhādu to mī nyāhāḷīṃ |
mhaṇoni daityabhāvādimeḷīṃ |
liṃpecinā ||Jn_10.247||

paiṃ kaḷitayāṃmājīṃ mahākāḷu |
to mī mhaṇe gopāḷu |
śvāpadāṃāṃtu śārduḷu |
to mī jāṇa ||Jn_10.248||

pakṣijātīmājhārīṃ |
garuḍa to mī avadhārīṃ |
yālāgīṃ jo pāṭhīvarī |
vāhoṃ śake māteṃ ||Jn_10.249||

________________________________________
*{pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham Bhg_10.031a [=MBh_06,032.031a]
jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī Bhg_10.031c [=MBh_06,032.031c]}*
________________________________________

pṛthvīciyā paisārā- |
mājīṃ ghaḍī na lagatāṃ dhanurdharā |
ekeṃci uḍḍāṇeṃ sātāṃhī sāgarāṃ |
pradakṣiṇā karī jo ||Jn_10.250||

tayāṃ vahiliyāṃ gatimaṃtāṃ- |
āṃtu pavanu to mī pāṃḍusutā |
śastradharāṃ samastāṃ- |
mājīṃ śrīrāma to mī ||Jn_10.251||

jeṇeṃ sāṃkaḍaliyā dharmāceni kaivāreṃ |
āpaṇapayāṃ dhnuṣyakaruni dusareṃ |
vijayalakṣmīye eka mohareṃ |
keleṃ tretīṃ ||Jn_10.252||

pāṭhīṃ ubheṃ ṭhākūni suveḷīṃ |
pratāpalaṃkeśvarācīṃ sisāḷīṃ |
gaganīṃ udo mhaṇatayā hastabaḷī |
didhalīṃ bhūtāṃ ||Jn_10.253||

jeṇeṃ devāṃcā mānu giṃvasilā |
dharmāsi jīrṇoddhāra kelā |
sūryavaṃśīṃ udelā |
sūrya jo kāṃ ||Jn_10.254||

to hatiyeruparajitayāṃāṃtu |
rāmacaṃdra mī jānakīkāṃtu |
makara mī pucchavaṃtu |
jaḷacarāṃmājīṃ ||Jn_10.255||

paiṃ samastāṃhī voṃghāṃ- |
madhyeṃ je bhagīratheṃ āṇitāṃ gaṃgā |
janhūneṃ giḷilī maga jaṃghā |
phāḍūni didhalī ||Jn_10.256||

te tribhuvanaikasaritā |
jānhavī mī pāṃḍusutā |
jaḷapravāhāṃ samastāṃ- |
mājhārīṃ jāṇeṃ ||Jn_10.257||

aiseni vegaḷālāṃ sṛṣṭīpaikīṃ |
vibhūti nāma sutāṃ ekekī |
sagaḷena janmasahasreṃ avalokīṃ |
ardhyā navhatī ||Jn_10.258||




________________________________________
*{sargāṇām ādir antaś ca madhyaṃ caivāham arjuna Bhg_10.032a [=MBh_06,032.032a]
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham Bhg_10.032c [=MBh_06,032.032c]

akṣarāṇām akāro 'smi dvaṃdvaḥ sāmāsikasya ca Bhg_10.033a [=MBh_06,032.033a]
aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ Bhg_10.033c [=MBh_06,032.033c]}*
________________________________________


jaisī avaghīṃci nakṣatreṃ vecāvīṃ |
aisī cāḍa upajela jaiṃ jīvīṃ |
taiṃ gaganācī bāṃdhāvī |
lotha jevī ||Jn_10.259||

kāṃ pṛthvīye paramāṇūṃcā ugāṇā ghyāvā |
tari bhūgoluci kākhe suvāvā |
taisā vistāru mājhā pahāvā |
tari jāṇāveṃ māteṃ ||Jn_10.260||

jaiseṃ śākhāṃsī phūla phaḷa |
ekiheḷāṃ veṭāḷūṃ mhaṇije sakaḷa |
tari upaḍuniyāṃ mūḷa |
jevīṃ hātīṃ ghepe ||Jn_10.261||

tevīṃ mājhe vibhūtiviśeṣa |
arī jāṇoṃ pāhijetī aśeṣa |
tarī svarūpa eka nirdoṣa |
jāṇije mājheṃ ||Jn_10.262||

erhavīṃ vegaḷaliyā vibhūtī |
kāyieka parisasī kitī |
mhaṇoni ekiheḷāṃ mahāmatī |
sarva mī jāṇa ||Jn_10.263||

mī āghaviyeci sṛṣṭī |
ādimadhyāṃtīṃ kirīṭī |
otaprota paṭīṃ |
taṃtu jevīṃ ||Jn_10.264||

aisiyā vyāpakā māteṃ jaiṃ jāṇāveṃ |
taiṃ vibhūtibhedeṃ kāya karāveṃ |
pari he tujhī yogyatā navhe |
mhaṇoni aso ||Jn_10.265||

kāṃ je tuvāṃ pusaliyā vibhūtī |
mhaṇoni tiyā āīka subhadrāpatī |
tarī ātāṃ vidyāṃmājīṃ prastutī |
adhyātmavidyā te mī ||Jn_10.266||

agā boatayāṃciyā ṭhāyīṃ |
vādu to mī pāhīṃ |
jo sakalaśāstrasaṃmateṃ kahīṃ |
sarecinā ||Jn_10.267||

jo nirvacūṃ jātāṃ vāḍhe |
āikaliyāṃ utprekṣe saḷu caḍhe |
jayāvarī bolatayāṃcīṃ goḍeṃ |
bolaṇīṃ hotī ||Jn_10.268||

aisā pratipādanāmājīṃ vādu |
to mī mhaṇe goviṃdu |
akṣarāṃāṃtu viśadu |
akāru to mī ||Jn_10.269||

paiṃ gā samāsāṃmājhārīṃ |
dvaṃdva to mī avadhārīṃ |
maśakālāgoni brahmāverīṃ |
grāsitā to mī ||Jn_10.270||

merumaṃdarādikīṃ sarvīṃ |
sahita pṛthvīteṃviravī |
jo ekārṇavāteṃhī jiravī |
jethiṃcā tetheṃ ||Jn_10.271||

jo praḷayatejā deta miṭhī |
sagaḷiyā pavanāteṃ giḷī kirīṭī |
ākāśa jayāciyā poṭīṃ |
sāmāvaleṃ ||Jn_10.272||

aisā apāra jo kālu |
to mī lakṣmīlīḷu |
maga puḍhatī sṛṣṭīcā meḷu |
sṛjitā to mī ||Jn_10.273||

________________________________________
*{mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām Bhg_10.034a [=MBh_06,032.034a]
kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā Bhg_10.034c [=MBh_06,032.034c]}*
________________________________________

āṇi sṛjiliyā bhūtāṃteṃ mīci dharī |
sakaḷāṃ jīvanahī mīci avadhārīṃ |
śekhīṃ sarvāṃteṃ yā saṃhārī |
tevhāṃ mṛtyuhī mīci ||Jn_10.274||

atāṃ strīgaṇāṃcāṃ paikīṃ |
mājhiyā vibhūtī sāta āṇikī |
tiyā aika kavatikīṃ |
sāṃgijatīla ||Jn_10.275||

tarī nīca navī je kīrti |
arjunā te mājhī mūrtī |
āṇi audāryeṃsī je saṃpattī |
tehī mīci jāṇeṃ ||Jn_10.276||

āṇi te gā mī vācā |
je sukhāsanīṃ nyāyācāṃ |
ārūḍhoni vivekācāṃ |
mārgīṃ cāle ||Jn_10.277||

dekhileni padārtheṃ |
je āṭhvūni māteṃ |
te smṛtihī paiṃ etheṃ |
triśuddhi mī ||Jn_10.278||

paiṃ svahitā anujāyinī |
medhā te gā mī iye janīṃ |
dhṛtī mī tribhuvanīṃ |
kṣamā te mī ||Jn_10.279||

evaṃ nārīṃmājhārīṃ |
yā sātahī śakti mīci avadhārīṃ |
aiseṃ saṃsāragajakesarī |
mhaṇatā jāhalā ||Jn_10.280||

________________________________________
*{bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham Bhg_10.035a [=MBh_06,032.035a]
māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ Bhg_10.035c [=MBh_06,032.035c]}*
________________________________________

vedarāśīciyā sāmā- |
āṃta bṛhatsāma je priyottamā |
teṃ mī mhaṇe ramā- |
prāṇeśvaru ||Jn_10.281||

gāyatrī chaṃda jeṃ mhaṇije |
teṃ sakaḷāṃ chaṃdāṃmāji mājheṃ |
svarūpa heṃ jāṇije |
nibhrāṃta tuvaṃ ||Jn_10.282||

māsāṃāṃta mārgaśīru |
to mī mhaṇe śāṛṅgadharu |
ṛtūṃmājīṃ kusumākaru |
vasaṃtu to mī ||Jn_10.283||

________________________________________
*{dyūtaṃ chalayatām asmi tejas tejasvinām aham Bhg_10.036a [=MBh_06,032.036a]
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham Bhg_10.036c [=MBh_06,032.036c]

vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ Bhg_10.037a [=MBh_06,032.037a]
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ Bhg_10.037c [=MBh_06,032.037c]}*
________________________________________

chaḷitayāṃ viṃdāṇā- |
mājī jūṃ teṃ mī vicakṣaṇā |
mhaṇoni cohaṭāṃ corī pari kavaṇā |
nivārūṃ na ye ||Jn_10.284||

agā aśeṣāṃhī tejasāṃ- |
āṃta teja teṃ mī bhravasā |
vijayo mī kāryoddeśāṃ |
sakaḷāṃmājīṃ ||Jn_10.285||

jeṇeṃ cokhāḷata dise nyāya |
to vyavasāyāṃta vyavasāya |
mājheṃci svarūpa heṃ rāya |
surāṃcā mhaṇe ||Jn_10.286||

sattvāthiliyāṃāṃtu |
sattva mī mhaṇe anaṃtu |
yādavāmājīṃ śrīmaṃtu |
toci to mī ||Jn_10.287||

jo devakīvasudevāstava jāhalā |
kumārīsāṭhīṃ gokuḷīṃ gelā |
to mī prāṇāsakaṭa piyālā |
pūtaneteṃ ||Jn_10.288||

nughaḍatāṃ bāḷapaṇācī phulī |
jeṇeṃ miyāṃ adānavī sṛṣṭi kelī |
kaṛī giri dharūni umāṇilī |
maheṃdramahimā ||Jn_10.289||

kāliṃdīceṃ hṛdayaśalya pheḍile |
jeṇeṃ miyāṃ jaḷata gokuḷa rākhileṃ |
vāsaruvāṃsāṭhīṃ lāvileṃ |
viraṃcīsa piseṃ ||Jn_10.290||

prathamadaśeciye pahāṭeṃ- |
mājī kaṃsāaiśīṃ acāṭeṃ |
mahādheṃḍīṃ avacaṭeṃ |
līḷāci nāsilīṃ ||Jn_10.291||

heṃ kāya kitīeka sāṃgāveṃ |
tuvāṃhī dekhileṃ aikileṃ ase āghaveṃ |
tari yādavāmājī jāṇāveṃ |
heṃci svarūpa mājheṃ ||Jn_10.292||

āṇisomavaṃśī tomhāṃ pāṃḍavāṃ- |
mājīṃ arjuna to mī jāṇāvā |
mhaṇoni ekamekāṃciyā premabhāvā |
vighaḍu na paḍe ||Jn_10.293||

saṃnyāsī tuvāṃ hoūni janīṃ |
corūni nelī mājhī bhaginī |
tarhī vikalpu nupaje manīṃ |
mī tūṃ donhī svarūpa eka ||Jn_10.294||

munīṃāṃta vyāsadevo |
to mī mhaṇe yādavarāvo |
kavīśvarāṃmājīṃ dhairyā rāvo |
uśanācārya mī ||Jn_10.295||

________________________________________
*{daṇḍo damayatām asmi nītir asmi jigīṣatām Bhg_10.038a [=MBh_06,032.038a]
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham Bhg_10.038c [=MBh_06,032.038c]}*
________________________________________

agā damitayāṃmājhārīṃ |
anivāra daṃḍu to mī avadhārīṃ |
jo muṃgiyelāgoni brahmāverīṃ |
niyamita pāve ||Jn_10.296||

paiṃ sārāsāra nirdhāritayāṃ |
dharmajñānācā pakṣu dhritayā |
sakaḷaśāstrāṃmājīṃ yayāṃ |
nītiśāstra teṃ mī ||Jn_10.297||

āghaviyācī gūḍhāṃ- |
āṃtu mauna teṃ mī suhāḍā |
mhaṇoni na bolatayāṃ puḍhāṃ |
sraṣṭāhī neeṇa hoya ||Jn_10.298||

agā jñāniyāṃcāṃ ṭhāyīṃ |
jñāna teṃ mī pāhīṃ |
ātāṃ aso heṃ yayāṃ kāṃhīṃ |
pāra na dekhoṃ ||Jn_10.299||

________________________________________
*{yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna Bhg_10.039a [=MBh_06,032.039a]
na tad asti vinā yat syān mayā bhūtaṃ carācaram Bhg_10.039c [=MBh_06,032.039c]

nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa Bhg_10.040a [=MBh_06,032.040a]
eṣa tūddeśataḥ prokto vibhūter vistaro mayā Bhg_10.040c [=MBh_06,032.040c]}*
________________________________________
paiṃ parjanyāciyā dhārāṃ |
varī lekha karavela dhanurdharā |
kāṃ pṛthvīciyā tṛṇāṃkurāṃ |
hoīla ṭhī ||Jn_10.300||

paiṃ mahodadhīciyā taraṃgā |
vyavasthā dharūṃ naye jevīṃ gā |
tevīṃ mājhiyā viśeṣa liṃgāṃ |
nāhīṃ mitī ||Jn_10.301||

aiśiyāhī sātapāṃca pradhānā |
vibhūtī sāṃgitaliyā tuja arjunā |
to hā uddeśu jo gā manā |
āhāca gamalā ||Jn_10.302||

yerāṃ vibhūtivistārāṃsi kāṃhīṃ |
etha sarvathā lekha nāhīṃ |
mhaṇauni parisasīṃ tūṃ kāī |
āmhī sāṃgoṃ kitī ||Jn_10.303||

yālāgīṃ ekiheḷāṃ tuja |
dāūṃ ātāṃ varma nija |
sarvabhūtāṃkureṃ bīja |
virūḍhata ase teṃ mī ||Jn_10.304||

mhaṇoni sāneṃ thora na mhaṇāveṃ |
uṃca nīca bhāva sāṃḍāve |
eka mīci aiseṃ mānāveṃ |
vastujātāteṃ ||Jn_10.305||

tarī yāvarī sādhāraṇa |
āīka pāṃ āṇikahī khūṇa |
tarī arjunā te tūṃ jāṇa |
vibhūti mājhī ||Jn_10.306||
________________________________________

*{yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā Bhg_10.041a [=MBh_06,032.041a]
tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam Bhg_10.041c [=MBh_06,032.041c]}*
________________________________________

jetha jetha saṃpatti āṇi dayā |
donhī vasatī āliyā asatī ṭhāyā |
te te jāṇa dhanaṃjayā |
vibhūtī mājhī ||Jn_10.307||

________________________________________
*{atha vā bahunaitena kiṃ jñātena tavārjuna Bhg_10.042a [=MBh_06,032.042a]
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat Bhg_10.042c [=MBh_06,032.042c]}*
________________________________________

athavā ekaleṃ eka biṃba gaganīṃ |
tarī prabhā phāṃke tribhuvanīṃ |
tevīṃ ekākiyācī sakaḷa janīṃ |
ājñā pāḷije ||Jn_10.308||

tayāṃteṃ ekalem jhaṇī mhaṇa |
te nirdhana yā bhāṣā neṇa |
kāya kāmadhenūsaveṃ sarva sāhāna |
cālata ase ||Jn_10.309||

tiyeteṃ jeṃ jedhavāṃ jo māge |
teṃ te ekasareṃci prasavo lāge |
tevīṃ viśvavibhava tayā aṃgeṃ |
hoūni āhāti ||Jn_10.310||

tayāteṃ voḷakhāvayā heci saṃjñā |
je jageṃ namaskārije ājñā |
aiseṃ āthi te jāṇa prājñā |
avatāra mājhe ||Jn_10.311||

ātāṃ sāmānya viśeṣa |
heṃ jāṇaṇeṃ etha mahādoṣa |
kāṃ je mīci eka aśeṣa |
viśva āhe mhaṇoni ||Jn_10.312||

tarī ātāṃ sādhāraṇa āṇi cāṃgu |
aisā kaiseni pāṃ kalpāvā vibhāgu |
vāyāṃ āpuliyeci matī vaṃgu |
bhedācā lāvāvā ||Jn_10.313||

erhavīṃ tarī tūpa kāsayā ghusaḷāveṃ |
aṃṛta kā rāṃdhūni argheṃ karāveṃ |
hā vāyūsi kāya ḍāveṃ- |
ujaveṃ aṃga āhe ||Jn_10.314||

paiṃ sūryabiṃbāsi poṭa pāṭhīṃ |
pāhatāṃ nāsela āpulī diṭhī |
tevīṃ mājhāṃ svarūpīṃ goṭhī |
sāmānyaviśeṣācī nāhīṃ ||Jn_10.315||

āṇi sinānā vibhūtī |
maja apārāteṃ mavisīla kitī |
mhaṇoni kiṃbahunā subhadrāpatī |
aso heṃ jāṇaṇeṃ ||Jn_10.316||

ātāṃ paiṃ mājheni ekeṃ aṃśeṃ |
heṃ jaga vyāpileṃ ase |
yālāgīṃ bhedu sāṃḍūni sariseṃ |
sāmyeṃ bhaja ||Jn_10.317||

aiseṃ vibudhavanavasaṃteṃ |
teṇeṃ viraktāṃceni ekāṃteṃ |
bolile jetha śrīmaṃteṃ |
śrīkṛṣṇadeveṃ ||Jn_10.318||

tetha arjuna mhaṇe svāmī |
yetuleṃ heṃ rābhasya boliletī tumhī |
je bhedu eka āṇi āmhīṃ |
sāṃḍāvā ekīṃ ||Jn_10.319||

hāṃ ho sūrya mhaṇe kāya jagāteṃ |
aṃdhāreṃ davaḍā kāṃ parauteṃ |
kevīṃ dhasāḷa mhaṇe devā tūṃtem |
tarī adhika hā bolu ||Jn_10.320||

tujheṃ nāṃvacieka koṇhī veḷe |
jayāciye mukhāsi kāṃ kānā miḷe |
tayāṃciyā hṛdayāteṃ sāṃḍuni paḷe |
bhedu jī sāca ||Jn_10.321||

to tūṃ parabrahmaci asakeṃ |
maja daiveṃ didhalāsi hastodakeṃ |
tarī ātāṃ bhedu kāyasā keṃ |
dekhāvā kavaṇeṃ ||Jn_10.322||

jī caṃdrabiṃbācāṃ gābhārāṃ |
rigaliyāvarīhī ubārā |
pari rāṇepaṇeṃ śārṅgadharā |
bolā heṃ tumhīṃ ||Jn_10.323||

tetha sāviyāci paritoṣoni deveṃ |
arjunāteṃ āliṃgileṃ jīveṃ |
maga mhaṇe tuvāṃ na kopāveṃ |
āmuciyā bolā ||Jn_10.324||

āmhīṃ tuja bhedāciyā vāhāṇīṃ |
sāṃgitlīṃ je vibhūtīṃcī kahāṇī |
te abhedeṃ kāya aṃtaḥkaraṇīṃ |
mānilī kīṃ na mane ||Jn_10.325||

heṃci pahāvayālāgīṃ |
nṃveṃka boliloṃ bāherisavaḍiyā bhaṃgīṃ |
taṃva vibhūtī tuja cāṃgī |
āliyā bodhā ||Jn_10.326||

yetha arjuna mhaṇe deveṃ |
heṃ āpuleṃ āpaṇa jāṇāveṃ |
pari dekhaseṃ viśva āghaveṃ |
tuvāṃ bharaleṃ ||Jn_10.327||

paiṃ rāyā to pāṃḍusutu |
aisiye pratītīsi jāhalā varaitu |
yā saṃjayāciyā bolā nivāṃtu |
dhṛtarāṣṭra rāhe ||Jn_10.328||

kīṃ saṃjayo dukhaleni aṃtaḥkaraṇeṃ |
mhaṇatase navala navhe daiva davaḍaṇeṃ |
hā jīveṃ dhāḍasā āhe mī mhaṇeṃ |
tava āṃtuhī āṃdhaḷā ||Jn_10.329||

pari aso heṃ to arjunu |
svahitācā vāḍhvītase mānu |
kīṃ yāhīvarī tayā ānu |
dhiṃvasā upanalā ||Jn_10.330||

mhaṇe heci hṛdayāāṃtulī pratītī |
bāherī avataro kāṃ ḍoḷyāṃpratī |
iye ārtīcāṃ pāulīṃ matī |
uṭhatī jāhalī ||Jn_10.331||

miyāṃ ihīṃca dohīṃ ḍoḷāṃ |
jhoṃbāveṃ viśvarūpā sakaḷā |
evaḍhī hāṃva to daivāāgaḷā |
mhaṇaūni karī ||Jn_10.332||

āji to kalpatarūcī śākhā |
mhaṇoni vāṃjhoḷeṃ na lagatī dekhā |
jeṃ jeṃ yeīla tayāciyā mukhā |
teṃ teṃ sāca karītse yeru ||Jn_10.333||

jo pralhādāciyā bolā |
viṣāhīsakaṭa āpaṇa jāhalā |
to sadguru ase ase joḍalā |
kirīṭīsī ||Jn_10.334||

mhaṇoni viśvarūpa pusāvayālāgīṃ |
pārtha rigatā hoīla kavaṇe bhaṃgīṃ |
teṃ sāṃgena puḍhaliye prasaṃgīṃ |
jñānadeva mhaṇe nivṛttīcā ||Jn_10.335||

[||iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo 'dhyāyaḥ**]

[ śloka:42; oṃvyā:335.]

||auṃ śrīsaccidānandārpaṇamastu||



***********************************************************************


śrīmadbhagavadgītā: ekādaśo 'dhyāyaḥ]
-----------------------------------------------
jñāśvarī adhyāya akarāvā
-----------------------------------------------
ātāṃ yāvarī ekādaśīṃ |
kathā āhe donhīṃ rasīṃ |
jetha pārthā viśvarūpeṃsīṃ |
hoīla bhetī ||Jn_11.1||

jetha śāṃtāciyā gharā |
adbhuta ālā āhe pāhuṇerā |
āṇi yerāṃhī rasāṃ pāṃtikarāṃ |
jāhalā mānu ||Jn_11.2||

aho vadhuvarāṃciye miḷaṇīṃ |
jaiśī varāḍiyāṃhī lugaḍīṃ leṇīṃ |
taise deśiyecāṃ sokāsanīṃ |
miravile rasa ||Jn_11.3||

pari śāṃtādbhuta barave |
je ḍoḷiyāṃcāṃ aṃjuḷīṃ ghyāve |
jaise harihara premabhāveṃ |
āle kheṃvā ||Jn_11.4||

nā tarī aṃvasecāṃ divaśīṃ |
bheṭalī biṃbeṃ doni jaisī |
tevīṃ ekavaḷā rasīṃ |
kelā etha ||Jn_11.5||

mīnale gaṃgeyamunece ogha |
taiseṃ rasāṃ jāhaleṃ prayāga |
mhaṇoni susnāta hota jaga |
āghaveṃ etha ||Jn_11.6||

mājīṃ gītā sarasvatī gupta |
āṇi donī rasa te ogha mūrta |
yālāgīṃ triveṇī he ucita |
phāvalī bāpā ||Jn_11.7||

etha śravaṇāceni dvāreṃ |
tīrthīṃ righatāṃ sopāreṃ |
jñānadeva mhaṇe dātāreṃ |
mājheni keleṃ ||Jn_11.8||

tīreṃ saṃskṛtācīṃ gahaneṃ |
toḍoni marhāṭhiyāṃ śabdasopāneṃ |
racilī dharmanidhāneṃ |
nivṛttideveṃ ||Jn_11.9||

mhaṇauni bhalateṇeṃ etha sadbhāveṃ nāhāveṃ |
prayāgamādhava viśvarūpa pahāveṃ |
yetuleni saṃsārāsi dyāveṃ |
tilodaka ||Jn_11.10||

heṃ aso aise sāvayava |
jetha sāsinnale āthī rasabhāva |
je śravaṇasukhācī rāṇīva |
joḍalī jagā ||Jn_11.11||

jetha śāṃtādbhuta rokaḍe |
āṇi yerāṃ rasāṃ paḍapa joḍe |
heṃ alpaci parī ughaḍeṃ |
kaivalya jetha ||Jn_11.12||

to hā akarāvā adhyāyo |
jo devācā āpaṇapeṃ visaṃvatā ṭhāvo |
pari arjuna sadaivācā rāvo |
je ethahī pāvalā ||Jn_11.13||

etha arjunaci kāya mhaṇoṃ pātalā |
āji āvaḍatayāhī sukāḷu jāhalā |
je gītārthu hā ālā |
marhāṭhiye ||Jn_11.14||

yācilāgīṃ mājheṃ |
vinavileṃ teṃ āikije |
tarī avadhāna dīje |
sajjanīṃ tumhīṃ ||Jn_11.15||

tevīṃci tumhāṃ satṃāṃciye sabhe |
aisī salagī kīra karūṃ nalabhe |
pari mānāveṃ jī tumhīṃ lobheṃ |
apatyā maja ||Jn_11.16||

aho puṃsā āpaṇaci paḍhavije |
maga paḍhe tarī māthā tukije |
kāṃ karavileni cojeṃ na rijhe |
bāḷakā māya ||Jn_11.17||

tevīṃ mī jeṃ jeṃ boleṃ |
teṃ prbhu tumaceṃci śikavileṃ |
mhaṇoni avadhārijo āpuleṃ |
āpaṇa devā ||Jn_11.18||

heṃ sārasvatāceṃ goḍa |
tumhīṃci lāvileṃjī jhāḍa |
tarī ātāṃ avadhānāmṛteṃ vāḍha |
siṃponi kījo ||Jn_11.19||

maga heṃ rasabhāvaphulīṃ phulela |
nānārthaphaḷabhāreṃ phaḷā yeīla |
tumaceni dharmeṃ hoīla |
sukāḷa jagā ||Jn_11.20||

yābolā saṃta rijhale |
mhṇatī toṣaloṃ gā bhaleṃ keleṃ |
ātāṃ sāṃgeṃ jeṃ bolileṃ |
arjuneṃ tetha ||Jn_11.21||

taṃva nivṛttidāsa mhaṇe |
jī kṛṣṇārjunāṃceṃ bolaṇeṃ |
mī prākṛta kāya sāṃgoṃ jāṇeṃ |
pari sāṃgavā tumhī ||Jn_11.22||

aho rānīṃciyā pālekhāirā |
nevāṇeṃ karavije laṃkeśvarā |
ekalā arjuna parī akṣauhiṇī akarā |
na jiṇeci kāī ||Jn_11.23||

mhaṇoni samartha jeṃ jeṃ karī |
teṃ na ho na ye carācarīṃ |
tumhī saṃta tayāparī |
bolavā māteṃ ||Jn_11.24||

ātāṃ bolijatase āikā |
hā gītābhāva nikā |
jo vaikuṃṭhanāyakā |
mukhauni nighālā ||Jn_11.25||

bāpa bāpa graṃtha gītā |
jo vedīṃ pratipādya devatā |
to śrīkṛṣṇa vaktā |
jiye graṃthīṃ ||Jn_11.26||

tethiṃce gaurava kaiseṃ vānāveṃ |
jeṃ śaṃbhūciye mati nāgave |
teṃ ātāṃ namaskārije jīveṃ bhāveṃ |
heṃci bhaleṃ ||Jn_11.27||

maga āikā to kirīṭī |
ghālūni viśvarūpiṃ diṭhī |
pahilī kaisī goṭhī |
karitā jāhalā ||Jn_11.28||

heṃ sarvahī sarveśvaru |
aisā pratītigata jo patikaru |
to bāherī hoāvā gocaru |
locanāsī ||Jn_11.29||

he jivāāṃtulī cāḍa |
pari devāsi sāṃgatā sāṃkaḍa |
kāṃ je viśvarūpa gūḍha |
kaiseni pusāveṃ ||Jn_11.30||

mhaṇe māgāṃ kavaṇīṃ kahīṃ |
jeṃ paḍhiyaṃteni pusileṃ nāhīṃ |
sahasā kaiseṃ kāi |
sāṃgā mhaṇoṃ ||Jn_11.31||

mī jarī salagīcā cāṃgu |
tarī kāya āisīhunī aṃtaraṃgu |
pari tehī hā prasaṃgu |
bihālī pusoṃ ||Jn_11.32||

mājhī āvaḍe taisī sevā jāhalī |
tarī kāya hoīla garuḍāciyā yetulī |
parī tohī he bolī |
karīcinā ||Jn_11.33||

mī kāya sanakādikāṃhūni javaḷāṃ |
pari tayāhī nāgaveci hā cāḷā |
mī āvaḍena kāya premaḷāṃ |
gokuḷīṃciyā aisā ||Jn_11.34||

tayāteṃhī lekurapaṇeṃ jhakavileṃ |
ekāce garbhavāsahī sāhile |
pari viśvarūpa heṃ rāhavileṃ |
na dāvīca kavaṇā ||Jn_11.35||

hā ṭhāyavarī guja |
yāciye aṃtarīceṃ heṃ nija |
kevīṃ urāurī maja |
pusoṃ ye pāṃ ||Jn_11.36||

āṇi napuseṃci jarī mhaṇeṃ |
tarī viśvarūpa dekhiliyāviṇeṃ |
sukha noheci pari jiṇeṃ |
teṃhī vipāyeṃ ||Jn_11.37||

mhaṇoni ātāṃ pusoṃ aḷumāḷaseṃ |
maga karūṃ devā ṭhāke taiseṃ |
yeṇeṃ pravartalā sādhvaseṃ |
pārthu boloṃ ||Jn_11.38||

parī teṃci aiseni bhāveṃ |
jeṃekā doṃ uttarāṃsave |
dāvī viśvarūpa āghaveṃ |
jhāḍā deuni ||Jn_11.39||
aho vāṃsarū dekhiliyāci sāṭhī |
dhenu khaḍabaḍoni moheṃ uṭhī |
maga stanāmukhāciye bheṭī |
kāya pānhā na ye ||Jn_11.40||

pāhā pāṃ tayāṃ pāṃḍavāceni nāṃveṃ |
jo kṛṣṇa rānīṃhī pratipāḷuṃ dhāve |
tayāṃteṃ arjuneṃ jaṃva pusāveṃ |
taṃva sāhīla kāī ||Jn_11.41||

to sahajeṃci snehāceṃ avataraṇa |
āṇi yeru snehā ghātaleṃ āhe mājavaṇa |
aisiye miḷaṇī vegaḷepaṇa |
ure heṃci bahu ||Jn_11.42||

mhaṇoni arjunāciyā bolāsarisā |
deva viśvarūpa hoīla āpaisā |
tici pahilā prasaṃgu aisā |
aikijo tarī ||Jn_11.43||

________________________________________
*{arjuna uvāca Bhg_11.001 [=MBh_06,033.001]
madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam Bhg_11.001a [=MBh_06,033.001a]
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama Bhg_11.001c [=MBh_06,033.001c]}*
________________________________________

maga pārthu devāteṃ mhaṇe |
jī tumhīṃ majakāraṇeṃ |
vācya keleṃ na bolaṇeṃ |
kṛpānidhe ||Jn_11.44||

jaiṃ mahābhūteṃ brahmīṃ āṭatī |
jīvamahadādīṃceṃ ṭhāva phiṭatī |
taiṃ jeṃ deva hoūni ṭhākatī |
teṃ visavaṇeṃ śeṣīṃceṃ ||Jn_11.45||

hoteṃ hṛdayācāṃ parīvarīṃ |
roṃvileṃ kṛpaṇāciye parī |
śabdabrahmāsihī corī |
jayācī kelī ||Jn_11.46||

teṃ tumhīṃ āji āpuleṃ |
majapuḍhāṃ hiyeṃ phoḍileṃ |
jayā adhyātmā vovāḷileṃ |
aiśvarya hareṃ ||Jn_11.47||

te vastu maja svāmī |
ekiheḷāṃ didhalī tumhīṃ |
heṃ boloṃ tari āmhī |
tuja pāvoni bhinna kaiṃce ||Jn_11.48||

pari sācaci mahāmohācāṃ purīṃ |
buḍāleyā dekhoni sīsavarī |
tuvāṃ āpaṇapeṃ ghāloni śrīharī |
maga kāḍhileṃ māteṃ ||Jn_11.49||

eka tūṃ vāṃcūni kāṃhīṃ |
viśvīṃ dujiyācī bhāṣa nāhīṃ |
kīṃ āmuceṃ karma pāhīṃ |
je āmhī āthī mhaṇoṃ ||Jn_11.50||

mī jagīṃ eka arjunu |
aisā dehīṃ vāheṃ abhimānu |
āṇi kauravāṃteṃ iyā svajanu |
āpulā mhaṇeṃ ||Jn_11.51||

yāhīvarī yāṃteṃ mī mārīna |
mhaṇeṃ teṇeṃ pāpeṃ ke rigena |
aiseṃ dekhata hotoṃ duḥsvapna |
toṃ cevavilā prabhu ||Jn_11.52||

devā gaṃdharvanagarīcī vastī |
soḍūni nighāloṃ lakṣmīpatī |
hotoṃ udakāciyā ārtīṃ |
rohiṇī pīta ||Jn_11.53||

jī kiraḍūṃ tarī kāpaḍāceṃ |
parī laharī yeta hotiyā sāceṃ |
aiseṃ vāyāṃ maratayā jīvāceṃ |
śreya tuvāṃ ghetaleṃ ||Jn_11.54||

āpuleṃ pratibiṃba neṇatāṃ |
siṃha kuhāṃ ghālīla dekhoni ātāṃ |
aisā dharije tevīṃ anaṃtā |
rākhile māteṃ ||Jn_11.55||

erhavīṃ mājhā tarīṃ yetulevarī |
etha niścaya hotā avadhārīṃ |
jeṃ ātāṃci sātāṃhī sāgarīṃ |
ekatra miḷije ||Jn_11.56||

heṃ yugaci āghaveṃ buḍāveṃ |
vari ākāśahi tuṭoni paḍāveṃ |
pari jhuṃjaṇeṃ na ghaḍāveṃ |
gotreṃśīṃ maja ||Jn_11.57||

aisiyā ahaṃkārāciye vāḍhī |
miyāṃ āgrahajaḷīṃ didhlī hotī buḍī |
cāṃgaci tūṃ erhavīṃ kāḍhī |
kavaṇu māteṃ ||Jn_11.58||

nāthileṃ āpaṇapeṃ eka mānileṃ |
āṇi navhatayā nāma gotra ṭhevileṃ |
thora piseṃ hoteṃ lāgaleṃ |
pari rākhileṃ tumhīṃ ||Jn_11.59||

māgāṃ jaḷata kāḍhiloṃ joharīṃ |
taiṃ teṃ dehāsīca bhaya avadhārīṃ |

ātāṃ he joharavāhara dusarī |
caitanyāsakaṭa ||Jn_11.60||

durāgraheṃ hiraṇyākṣeṃ |
mājhī buddhivasuṃdharā sūdalī kākhe |
maga mohārṇavagavākṣe |
righoni ṭhelā ||Jn_11.61||

tetha tujheni gosāvīpaṇeṃ |
ekaveḷa buddhīciyā ṭhāyā yeṇeṃ |
heṃ dusareṃvarāha hoṇeṃ |
paḍile tuja ||Jn_11.62||

aiseṃ apāra tujheṃ keleṃ |
ekī vācā kāya mī boleṃ |
pari pāṃcahī pālava mokalile |
majapratī ||Jn_11.63||

teṃ kāṃhīṃ na vaceci vāyāṃ |
bhaleṃ yaśa phāvaleṃ devarāyā |
je sādyanta māyā |
nirasilī mājhī ||Jn_11.64||

jī ānaṃdasarovarīṃcīṃ kamaḷeṃ |
taise je he tujhe ḍoḷe |
āpuliyā prasādācī rāuḷeṃ |
jayālāgīṃ karitī ||Jn_11.65||

hāṃ ho tayāhī āṇi mohācī bheṭī |
he kāyasī pābaḷī goṭhī |
keutī mṛgajaḷācī vṛṣṭī |
vaḍavānaḷeṃsīṃ ||Jn_11.66||

āṇi mī taṃva dātārā |
kṛpecāṃ ye righoni gābhārāṃ |
gheta āheṃ cārā |
brahmarasācā ||Jn_11.67||

teṇeṃ mājhā jī moha jāye |
etha vismo kāṃhīṃ āhe |
tarī uddharaloṃ kīṃ tujhe pāya |
śivatale āhātī ||Jn_11.68||

________________________________________
*{bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā Bhg_11.002a [=MBh_06,033.002a]
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam Bhg_11.002c [=MBh_06,033.002c]}*
________________________________________

paiṃ kamalāyataḍoḷasā |
sūryakoṭitejasā |
miyāṃ tujapāsoni maheśā |
parisileṃ āji ||Jn_11.69||

iyeṃ bhūteṃ jayāparī hotī |
athavā layā hana jaiseni jātī |
te majapuḍhāṃ prakṛtī |
vivaṃcilī deveṃ ||Jn_11.70||

āṇi prakṛti kīra ugāṇā didhalā |
pari puruṣācāhī ṭhāvo dāvilā |
jayācā mahimā pāṃgharoni jāhalā |
dhaḍautā vedu ||Jn_11.71||

jī śabdarāśī vāḍhe jiye |
kāṃ dharmāaiśiyā ratnāteṃ viye |
te ethice prabhece pāye |
voḷage mhaṇoni ||Jn_11.72||

aiseṃ agādha māhātmya |
jeṃ sakaḷamārgaikagamya |
jeṃ svātmānubhavaramya |
teṃ iyāparī dāvileṃ ||Jn_11.73||

jaisā keru phiṭaliyā ābhāḷīṃ |
diṭhī rige sūryamaṃḍaḷīṃ |
kāṃ hāteṃ sārūni bābuḷī |
jaḷa dāvije ||Jn_11.74||

nātarī ukalatayāṃ sāpāce veḍhe |
jaiseṃ caṃdanā kheṃva deṇeṃ ghaḍe |
athavā vivasī paḷe maga caḍhe |
niḍhāna hātāṃ ||Jn_11.75||

taisī prkṛti he āda hotī |
te deveṃci sārilī parautī |
maga paratattva mājhiye matī |
śejāra keleṃ ||Jn_11.76||

mhaṇoni iyeviṣayīṃcā maja devā |
bharaṃvasā kīra jahalā jīvā |
pari āṇīka eka hevā |
upanalā ase ||Jn_11.77||

to bhiḍāṃ jarī mhaṇoṃ rāhoṃ |
tarī ānā kavaṇā pusoṃ jāvoṃ |
kāi tuṃvāṃconi ṭhāvo |
jāṇata āhoṃ āmhī ||Jn_11.78||

jaḷacaru jaḷācā ābhāru dharī |
bāḷaka stanapānīṃ uparodhu karī |
tarī tayā jiṇayāsī śrīharī |
āna upāyo ase ||Jn_11.79||

mhaṇoni bhīḍasāṃkaḍī na dharave |
jīvīṃ āvaḍe teṃhī tujapuḍhāṃ bolāveṃ |
taṃva rāheṃ mhaṇitaleṃ deveṃ |
cāḍa sāṃgeṃ ||Jn_11.80||

________________________________________
*{evam etad yathāttha tvam ātmānaṃ parameśvara Bhg_11.003a [=MBh_06,033.003a]
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama Bhg_11.003c [=MBh_06,033.003c]}*
________________________________________

maga bolilā to kirīṭī |
mhaṇetumhīṃ kelī je goṭhī |
tiyā pratītīcī diṭhī |
nivālī mājhī ||Jn_11.81||

ātāṃ jayāceni saṃkalpeṃ |
he lokaparaṃparāhoya hārape |
jayāṭhāyāteṃ āpaṇapeṃ |
mī aiseṃ mhaṇasī ||Jn_11.82||

teṃ muddala svarūpa tujheṃ |
jethūni iyeṃ dvibhujeṃ hana caturbhujeṃ |
surakāryāceni vyājeṃ |
ghevoṃghevoṃ yesī ||Jn_11.83||

paiṃ jaḷaśayanāciyā avagaṇiyā |
kāṃ matsya kūrma iyā miravaṇiyā |
kheḷu saraliyā tūṃ guṇiyā |
sāṃṭhavisī jetha ||Jn_11.84||

upaniṣadeṃ jeṃ gātī |
yogiye hṛdayīṃ rigoni pāhātī |
jayāteṃ sanakādika āhātī |
poṭāḷuniyāṃ ||Jn_11.85||

aiseṃ agādha jeṃ tujheṃ |
viśvarūpa kānīṃ aikije |
teṃ dekhāvayā citta mājheṃ |
utāvīḷā devā ||Jn_11.86||

deveṃ pheḍūniyāṃ sāṃkaḍa |
lobheṃ pusilī jarī cāḍa |
tari heci ekī vāḍa |
ārtīṃ jī maja ||Jn_11.87||

tujheṃ viśvarūpapaṇa āghaveṃ |
mājhiye diṭhīsi gocara hoāveṃ |
aisī thora āsa jīveṃ |
bāṃdhoni āheṃ ||Jn_11.88||

________________________________________
*{manyase yadi tac chakyaṃ mayā draṣṭum iti prabho Bhg_11.004a [=MBh_06,033.004a]
yogeśvara tato me tvaṃ darśayātmānam avyayam Bhg_11.004c [=MBh_06,033.004c]}*
________________________________________

pari āṇīka eka etha śārṅgī |
tuja viśvarūpāteṃ dekhāvayālāgīṃ |
yogyatā mājhāṃ aṃgīṃ |
ase kīṃ nāhīṃ ||Jn_11.89||

heṃ āpaleṃ āpaṇa mī neṇeṃ |
teṃkāṃ neṇasī jarī deva mhaṇe |
tarī sarogu kāya jāṇe |
nidāna rogāceṃ ||Jn_11.90||

āṇi jī ārtīceni paḍibhareṃ |
ārtu āpulī ṭhākī paiṃ visare |
tānhelā mhaṇe na pure |
samudra maja ||Jn_11.91||

aisī sacāḍapaṇāciye bhulī |
na sāṃbhāḷave samasyā āpulī |
yālāgīṃ yogyatā jevīṃ māulī |
bāḷakācī jāṇe ||Jn_11.92||

tayāparī janārdanā |
vicārijo mājhī saṃbhāvanā |
maga viśvarūpadarśanā |
upakrama kīje ||Jn_11.93||

tarī taisī te kṛpā karā |
erhavīṃ navhe heṃ mhaṇāṃ avadhārā |
vāyāṃ paṃcamālāpeṃ badhirā |
sukha keuteṃ deṇeṃ ||Jn_11.94||

erhavīṃ yekalyā bāpiyāciyā tṛṣe |
megha jagāpurateṃ kāya na varṣe |
pari jahālīhī vṛṣṭi upakhe |
jarhī khaḍakīṃ hoya ||Jn_11.95||

cakorā caṃdṛāmṛta phāvale |
yerā āṇa vāhuni kāya vārileṃ |
pari ḍoḷyāṃvīṇa pāhaleṃ |
vāyā jāya ||Jn_11.96||

mhaṇoni viśvarūpa tūṃ sahasā |
dāvisī hā kīrabharavaṃsā |
kāṃ je kaḍāḍāṃ āṇi gahiṃsāṃ- |
mājī nīca navā tūṃ kīṃ ||Jn_11.97||

tujheṃ audārya jāṇoṃ svataṃtra |
detāṃ na mhaṇasī pātrāpātra |
paiṃ kaivalyāaiseṃ pavitra |
kīṃ vairiyāṃhī didhaleṃ ||Jn_11.98||

mokṣu durārādhyu kīra hoya |
pari tohī ārādhī tujhe pāya |
mhaṇoni dhāḍisī tetha jāya |
pāiku jaisā ||Jn_11.99||

tuvāṃ sanakādikāṃceni māneṃ |
sāyujyīṃ saurasu kelā pūtane |
je viṣāceni stanapāneṃ |
mārūṃ ālī ||Jn_11.100||

hāṃ gā rājasūyācāṃ sabhāsadīṃ |
dekhatāṃ tribhuvanācī māṃdī |
kaisā śatadhā durvādīṃ |
nistejilāsī ||Jn_11.101||

aiśiyā aparādhiyā śiśupāḷā |
āpaṇapayāṃ ṭhāvo didhalā gopāḷā |
āṇi uttānacaraṇāciyā bāḷā |
kāya dhruvapadīṃ cāḍa ||Jn_11.102||

to vanā āḷā yācilāgīṃ |
je baisāveṃ pitayācāṃ utsaṃgīṃ |
kīṃ to caṃdrasūryādikāṃparisa jagīṃ |
ślāghyu kelā ||Jn_11.103||

aisā vanavāsiyāṃ sakaḷāṃ |
detāṃ ekaci tūṃ dhasāḷā |
putrā āḷavitāṃ ajāmiḷā |
āpaṇapeṃ desī ||Jn_11.104||

jeṇeṃ urīṃ hāṇitalāsi pāṃparā |
tayācā caraṇu vāhāsī dātārā |
ajhuni vairiyāṃciyā kalevarā |
visaṃbasīnā ||Jn_11.105||

aisā apakāriyāṃ tujhā upakāru |
tūṃ apātrīṃhī pari udāru |
dāna māgoni dāravaṃṭekaru |
jāhalāsī baḷīcā ||Jn_11.106||

tūṃteṃ ārādhī nā āyake |
hotī puṃsā bolāvita kautukeṃ |
tiye vaikuṃṭhīṃ tuvāṃ gaṇike |
suravāḍu kelā ||Jn_11.107||

aisīṃ pāhūni vāyāṇīṃ miṣeṃ |
lāgalāsī āpaṇapeṃ devoṃ vānivaseṃ |
to tūṃ kāṃ anāriseṃ |
majalāgīṃ karisī ||Jn_11.108||

hāṃ gā dubhatayāceni pavāḍeṃ |
je jagāceṃ pheḍī sākaḍeṃ |
tiye kāmadhenūce pāḍe |
kāya bhukele ṭhātī ||Jn_11.109||

mhaṇoni miyāṃ jeṃ vinavileṃ kāṃhīṃ |
teṃ deva na dākhavitī heṃ kīra nāhīṃ |
pari dekhāvayālāgīṃ deīṃ |
pātratā maja ||Jn_11.110||

tujheṃ viśvarūpa ākaḷe |
aise jarī jāṇasī mājhe ḍoḷe |
tari ārtīce ḍohaḷe |
puravīṃ devā ||Jn_11.111||

aisī ṭhāyeṃṭhāvo vinaṃtī |
jaṃva karūṃ saraila subhadrāpatī |
taṃva tayā ṣaḍguṇacakravartī |
sāhavecinā ||Jn_11.112||

to kṛpāpīyuṣasajaḷu |
āṇi yeru javaḷāṃ ālā varṣākāḷu |
nānā kṛṣṇa kokiḷu |
arjuna vasaṃtu ||Jn_11.113||

nātarī caṃdrabiṃba vāṭoḷeṃ |
dekhoni kṣīrasāgaraucaṃbaḷe |
taisā duṇeṃhī varī premabaḷeṃ |
ullasitu jāhalā ||Jn_11.114||

maga tiye prasannateceni āṭopeṃ |
gājoni mhaṇitaleṃ sakṛpeṃ |
pārthā dekh dekh umapeṃ |
svarūpeṃ mājhīṃ ||Jn_11.115||

ekaci viśvarūpa dekhāveṃ |
aisā manorathu kelā pāṃḍaveṃ |
kīṃ viśvarūpamaya āghaveṃ |
karūni ghātaleṃ ||Jn_11.116||

bāpa udāra devo aparimitu |
yācaka svecchā sadoditu |
ase sahasravarī detu |
sarvasva āpuleṃ ||Jn_11.117||

aho śeṣācehi ḍoḷe corile |
veda jayālāgīṃ jhakavile |
lakṣmīyehī pari rāhileṃ |
jivhāra jeṃ ||Jn_11.118||

teṃ ātāṃ pragaṭunī anekadhā |
karīta viśvarūpadarśanācā dhāṃdā |
bāpa bhāgyā agādhā |
pārthāciyā ||Jn_11.119||

jo jāgatā svapnāvasthe jāye |
to jevīṃ svapnīṃceṃ āghaveṃ hoye |
tevīṃ anaṃta brahmakaṭāha āhe |
āpaṇaci jāhalā ||Jn_11.120||

tethiṃcī sahasā mudrā soḍilī |
āṇi sthūḷa dṛṣṭīcī javanikā phāḍilī |
kiṃbahunā ughaḍilī |
yogaṛddhi ||Jn_11.121||

pari hā heṃ dekhela kīṃ nāhīṃ |
aisī seci na karī kāṃhīṃ |
ekasarāṃ mhaṇatase pāhīṃ |
snehātura ||Jn_11.122||

________________________________________
*{śrībhagavān uvāca Bhg_11.005 [=MBh_06,033.005]
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ Bhg_11.005a [=MBh_06,033.005a]
nānāvidhāni divyāni nānāvarṇākṛtīni ca Bhg_11.005c [=MBh_06,033.005c]}*
________________________________________

arjunā tuvāṃ eka dāvā mhaṇitaleṃ |
āṇi teṃci dāvūṃ tari kāya dāvileṃ |
ātāṃ dekheṃ āghaveṃ bharileṃ |
mājhāṃci rūpīṃ ||Jn_11.123||

ekeṃ kṛśeṃ ekeṃ sthūḷeṃ |
ekeṃ rhasveṃ ekeṃ viśāḷeṃ |
pṛthutareṃ saraḷeṃ |
aprāṃteṃ ekeṃ ||Jn_11.124||

ekeṃ anāvareṃ prāṃjaḷeṃ |
savyāpāreṃ niścaḷeṃ |
udāsīneṃ snehāḷeṃ |
tīvreṃ ekeṃ ||Jn_11.125||

eke ghūrṇiteṃ sāvadheṃ |
asalageṃ ekeṃ agādheṃ |
ekeṃ udāreṃ atibaddheṃ |
kruddheṃ ekeṃ ||Jn_11.126||

ekeṃ saṃteṃ sadāmadeṃ |
stabdheṃ ekeṃ sānaṃdeṃ |
garjiteṃ niḥśabdeṃ |
saumyeṃ ekeṃ ||Jn_11.127||

ekeṃ sābhilāṣeṃ virakteṃ |
unnidriteṃ ekeṃ nidriteṃ |
parituṣṭeṃ ekeṃ ārteṃ |
prasanneṃ ekeṃ ||Jn_11.128||
ekeṃ aśastreṃ saśastreṃ |
ekeṃ raudreṃ atimitreṃ |
bhayānakeṃ ekeṃ pavitreṃ |
layastheṃ ekeṃ ||Jn_11.129||

ekeṃ janalīlāvilāseṃ |
ekeṃ pālanaśīleṃ lālaseṃ |
ekeṃ saṃhārakeṃ sāveśeṃ |
sākṣibhūteṃ ekeṃ ||Jn_11.130||

evaṃ nānāvidheṃ pari bahuvaseṃ |
āṇi divyatejaprakāśeṃ |
tevīṃci ekaekāaiseṃ |
varṇeṃhī navhe ||Jn_11.131||

ekeṃ tātaleṃ sāḍepaṃdhareṃ |
taisīṃ kapilavarṇeṃ apāreṃ |
ekeṃ sarāgeṃ jaiseṃ seṃdureṃ |
ḍavaraleṃ nabha ||Jn_11.132||

ekeṃ sāviyāci cuḷukī |
jaiseṃ brahmakaṭāha khcilem māṇikīṃ |
ekeṃ aruṇodayāsārikhīṃ |
kuṃkumavarṇeṃ ||Jn_11.133||

ekeṃ śuddhasphaṭikasojvaḷeṃ |
ekeṃ iṃdranīḷasunīḷeṃ |
ekeṃ aṃjanācalasakāḷeṃ |
raktavarṇeṃ ekeṃ ||Jn_11.134||

ekeṃ lasatkāṃcanasama pivaḷīṃ |
ekeṃ navajaladaśyāmaḷīṃ |
ekeṃ cāṃpegaurīṃ kevaḷīṃ |
hariteṃ ekeṃ ||Jn_11.135||

ekeṃ taptatāmratāṃbaḍīṃ |
ekeṃ śvetacaṃdra cokhaḍīṃ |
aisīṃ nānāvarṇeṃ rūpaḍīṃ |
dekha mājhīṃ ||Jn_11.136||

he jaise kāṃ ānāna varṇa |
taiseṃ ākṛtīṃhī anārisepaṇa |
lājā kaṃdarpa righālā śaraṇa |
taiseṃ suṃdareṃ ekeṃ ||Jn_11.137||

ekeṃ atilāvaṇyasākāreṃ |
ekeṃ snigdhavapumanohareṃ |
śṛṃgāraśriyecīṃ bhāṃḍāreṃ |
ughaḍilī jaisīṃ ||Jn_11.138||

ekeṃ pīnāvayava māṃsāḷeṃ |
ekeṃ śuṣkeṃ ativikrāḷeṃ |
ekeṃ dīrghakaṃṭheṃ vitāḷeṃ |
vikaṭeṃ ekeṃ ||Jn_11.139||

evaṃ nānāvidhākṛtī |
iyāṃ pāhatāṃ pāru nāhīṃ subhadrāpatī |
jayācāṃ ekekīṃ aṃgaprāṃtīṃ |
dekhapāṃ jaga ||Jn_11.140||

________________________________________
*{paśyādityān vasūn rudrān aśvinau marutas tathā Bhg_11.006a [=MBh_06,033.006a]
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata Bhg_11.006c [=MBh_06,033.006c]}*
________________________________________

jetha unmīlana hota ahe diṭhī |
tetha pasaratī ādityāṃciyā sṛṣṭī |
puḍhatī nimīlanīṃ miṭhī |
deta āhātī ||Jn_11.141||

vadanīṃciyā vāphesaveṃ |
hota jvāḷāmaya āghaveṃ |
jetha pāvakādika pāve |
samūha vasūṃce ||Jn_11.142||

āṇi bhrūlatāṃce śevaṭa |
kopeṃ miḷoṃ pāhatī ekavāṭa |
tetha rudragaṇāṃce saṃghāṭa |
avatarata dekheṃ ||Jn_11.143||

paiṃ saumyatecāṃ bolāvāṃ |
mitī neṇije aśvinaudevāṃ |
śrotrīṃ hotī pāṃḍavā |
anekavāyu ||Jn_11.144||

yāparī ekekāciye līḷe |
janmatī surasiddhāṃcīṃ kuḷeṃ |
aisīṃ apāreṃ āṇi viśāḷeṃ |
rūpeṃ iyeṃ pāhīṃ ||Jn_11.145||

jayāteṃ sāṃgāvayā veda bobaḍe |
pahāvayā kāḷāceṃhī āyuṣya thoḍeṃ |
dhātayāhī pari na sāṃpaḍe |
ṭhāva jayāṃcā ||Jn_11.146||

jayāṃteṃ devatrayī kahīṃ nāyake |
tiyeṃ iyeṃ pratyakṣa dekha anekeṃ |
bhogīṃ āścaryācī kavatikeṃ |
mahāṛddhī ||Jn_11.147||

________________________________________
*{ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram Bhg_11.007a [=MBh_06,033.007a]
mama dehe guḍākeśa yac cānyad draṣṭum icchasi Bhg_11.007c [=MBh_06,033.007c]}*
________________________________________

iyā mūrtīciyā kirīṭī |
romamūḷīṃ dekheṃ pāṃ sṛṣṭī |
suratarutaḷavaṭīṃ |
tṛṇāṃkura jaise ||Jn_11.148||

āṇi vātāceni prakāśeṃ |
uḍatāṃ paramāṇu disatī jaise |
bhramata brahmakaṭāha taiseṃ |
avayavasaṃdhīṃ ||Jn_11.149||

etha ekaikāciyā pradeśīṃ |
viśva dekha vistāreṃśī |
āṇi viśvāhī parauteṃ mānasī |
jarī dekhāveṃ varte ||Jn_11.150||

tarī tiyehī viṣayīṃceṃ kāṃhīṃ |
etha sarvathā sāṃkaḍeṃ nāhīṃ |
sukheṃ āvaḍe teṃ mājhāṃ dehīṃ |
dekhasī tūṃ ||Jn_11.151||

aiseṃ viśvamūrtī teṇeṃ |
bolileṃ kāruṇyapūrṇeṃ |
taṃva dekhata āhe kīṃ nāhīṃ na mhaṇeṃ |
nivāṃtuci yeru ||Jn_11.152||

etha kāṃ pāṃ hā ugalā |
mhaṇoni kṛṣṇeṃ jaṃva pāhilā |
taṃva ārtīṃceṃ leṇeṃ leilā |
taisāci āhe ||Jn_11.153||

________________________________________
*{na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā Bhg_11.008a [=MBh_06,033.008a]
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram Bhg_11.008c [=MBh_06,033.008c]}*
________________________________________

maga mhaṇeṃ utkaṃṭhe vohaṭa na paḍe |
ajhunī sukhācī soya na sāṃpaḍe |
pari dāvileṃ teṃ phuḍeṃ |
nākaḷeci yayā ||Jn_11.154||

he boloni devo hāṃsile |
hāṃsoni dekhaṇiyā mhaṇitaleṃ |
āmhīṃ viśvarūpa tarī dāvileṃ |
pari na dekhasīca tūṃ ||Jn_11.155||

yayā bolā yereṃ vicakṣaṇeṃ |
mhaṇitaleṃ hāṃ jī kavaṇāsī teṃ uṇeṃ |
tumhī bakākaravīṃ cāṃdiṇeṃ |
caraūṃ phā mā ||Jn_11.156||

hāṃ ho uṭoniyāṃ ārisā |
āṃdhaḷiyā dāūṃ baisā |
bahiriyāpuḍheṃ hṛṣīkeśā |
gāṇīva karā ||Jn_11.157||

makaraṃdakaṇācā cārā |
jāṇatāṃ ghālūni dardurā |
vāyāṃ dhāḍā śāṛṅgadharā |
kopā kavaṇā ||Jn_11.158||

jeṃ atīṃdriya mhaṇoni vyavasthileṃ |
kevaḷa jñānadṛṣṭīciyā vibhāgā phiṭaleṃ |
teṃ tumhīṃ carmacakṣūṃpuḍheṃ sūdaleṃ |
mī kaiseni dekhoṃ ||Jn_11.159||

pari heṃ tumaceṃ uṇeṃ na bolāveṃ |
mīci sāheṃ teṃci baraveṃ |
etha āthi mhaṇitaleṃ deveṃ |
mānūṃ bāpā ||Jn_11.160||

sāca svarūpa jarī āmhīṃ dāvāveṃ |
tarī adhīṃ dekhāvayā sāmarthya kīṃ dyāveṃ |
pari bolata premabhāveṃ |
dhasāḷa geloṃ ||Jn_11.161||

kāya jāhaleṃ na vāhatāṃ bhuī perije |
tarī to veḷu vilayā jāije |
tarī ātāṃ mājheṃ nijarūpa dekhije |
te dṛṣṭī devoṃ tuja ||Jn_11.162||

maga tiyā dṛṣṭī pāṃḍavā |
āmucā aiśvaryayogu āghavā |
dekhoniyāṃanubhavā |
mājivaḍā karīṃ ||Jn_11.163||

aiseṃ teṇeṃ vedāṃtavedyeṃ |
sakaḷalokaādyeṃ |
bolileṃ ārādhyeṃ |
jagāceni ||Jn_11.164||

________________________________________
*{saṃjaya uvāca Bhg_11.009 [=MBh_06,033.009]
evam uktvā tato rājan mahāyogeśvaro hariḥ Bhg_11.009a [=MBh_06,033.009a]
darśayām āsa pārthāya paramaṃ rūpam aiśvaram Bhg_11.009c [=MBh_06,033.009c]}*
________________________________________
paiṃ kauravakuḷacakravartī |
maja hāci vismayo puḍhatapuḍhatī |
je śriyehuni trijagatīṃ |
sadaiva ase kavaṇī ||Jn_11.165||

nā tarī khuṇeceṃ vānāvayālāgīṃ |
śrutīvāṃcūni dāvā pāṃ jagīṃ |
nā sevakapaṇa tarī aṃgīṃ |
śeṣācāṃci āthi ||Jn_11.166||

hāṃ ho jayāceni soseṃ |
śiṇata āṭhahī pāhāra yogī jaise |
anusaraleṃ garuḍāaiseṃ |
kavana āhe ||Jn_11.167||

pari teṃ āghaveṃci ekīkaḍe ṭheleṃ |
sāpeṃ kṛṣṇasukha ekaṃdareṃ jāhaleṃ |
jiye diuni janmale |
pāṃḍava he ||Jn_11.168||

pari pāṃcāṃhī āṃtu arjunā |
kṛṣṇa sāviyāci jāhalā adhīnā |
kāmuka kāṃ jaisā aṃganā |
āpaitā kīje ||Jn_11.169||

paḍhavileṃ pākhirūṃ aiseṃ na bole |
yāparī krīḍāmṛgahī taisā na cale |
kaiseṃ daiva etha suravāḍaleṃ |
teṃ jāṇoṃ na ye ||Jn_11.170||

āji parabrahma heṃ sagaḷeṃ |
bhogāvayā sadaiva yāceci ḍoḷe |
kaiseṃ vācece hana laḷe |
pāḷīta ase ||Jn_11.171||

hā kope kīṃ nivāṃtu sāhe |
hā ruse tarī bujhāvīta jāye |
navala piseṃ lāgaleṃ āhe |
pārthāceṃ devā ||Jn_11.172||

erhavīṃ viṣaya jiṇOni janmale |
je śukādika dādule |
te viṣayoci vānitāṃ jāhale |
bhāṭa yayāce ||Jn_11.173||

hā yogiyāṃceṃ samādhidhana |
kīṃ hoūni ṭheleṃ pārthāadhīna |
yālāgīṃ vismayo mājheṃ mana |
karītase rāyā ||Jn_11.174||

tevīṃci saṃjaya mhaṇe kāyasā |
vismayo etha kauraveśā |
kṛṣṇeṃ svīkārije tayā aisā |
bhāgyodaya hoya ||Jn_11.175||
mhaṇoni to devāṃcā rāvo |
mhaṇe pārthā te tuja dṛṣṭi devoṃ |
jayā viśvarūpācā ṭhāvo |
dekhasī tūṃ ||Jn_11.176||

aisīṃ śrīmukhauni akṣareṃ |
nighatī nā jaṃva ekasareṃ |
taṃva avidyeceṃ āṃdhāreṃ |
jāvoṃci lāge ||Jn_11.177||

tīṃ akṣareṃ navhatī dekhā |
brahmasāmrājyadīpikā |
arjunālāgīṃ citkaḷikā |
ujaḷaliyā kṛṣṇeṃ ||Jn_11.178||

maga divyacakṣu pragaṭalā |
tayā jñānadṛṣṭī pāṭā phuṭalā |
yayāparī dāviṭā jāhalā |
aiśvarya āpuleṃ ||Jn_11.179||

he avatāra je sakaḷa |
te jiye samudrīṃce kāṃ kalloḷa |
viśva heṃ mṛgajaḷa |
jayā raśmīstava dise ||Jn_11.180||

jiye anādibhūmike niṭe |
carācara heṃ citra umaṭe |
āpaṇapeṃ vaikuṃṭheṃ |
dāvileṃ tayā ||Jn_11.181||

māgāṃ bāḷapaṇīṃ yeṇeṃ śrīpatī |
jaiṃ eka veḷa khādalī hotī mātī |
taiṃ koponiyāṃ hātīṃ |
yaśodā dharilā ||Jn_11.182||

maga bheṇeṃ bheṇeṃ jaiseṃ |
mukhīṃ jhāḍā dyāvayāceni miseṃ |
cavadāhī bhuvaneṃ sāvakāśeṃ |
dāvilīṃ tiye ||Jn_11.183||

nā tarī madhuvanīṃ dhruvāsi keleṃ |
jaiseṃ kapola śaṃkheṃ śivataleṃ |
āṇi vedāṃciyehī matī ṭhele |
teṃ lāgalā boloṃ ||Jn_11.184||

taisā anugraho paiṃ rāyā |
śrīharī kelā dhanaṃjayā |
ātāṃ kavaṇekaḍehī māyā |
aisī bhāṣa neṇe to ||Jn_11.185||

ekasareṃ aiśvaryatejeṃ pāhaleṃ |
taya camatkārāce ekārṇava jāhaleṃ |
citta samājīṃ buḍoni ṭheleṃ |
vismayācāṃ ||Jn_11.186||

jaisā ābrahma pūrṇodakīṃ |
pavhe mārkaṃḍeya ekākī |
taisā viśvarūpakautukīṃ |
pārthu loḷe ||Jn_11.187||

mhaṇe kevaḍheṃ gagana etha hoteṃ |
teṃ kavaṇeṃ neleṃ pāṃ keuteṃ |
tīṃ carācara mahābhūteṃ |
kāya jahalīṃ ||Jn_11.188||

diśāṃce ṭhāvahī hārapale |
adhordhva kāya neṇoṃ jāhale |
ceiliyā svapna taise gele |
lokākāra ||Jn_11.189||

nānā sūryatejapratāpeṃ |
sacaṃdra tārāṃgaṇa jaiseṃ lope |
taisī giḷilī viśvarūpeṃ |
prapaṃcaracanā ||Jn_11.190||

tevhāṃ manāsī manapaṇa na sphure |
buddhi āpaṇapeṃ na sāvare |
iṃdriyāṃce raśmī māghāre |
hṛdayavarī bharale ||Jn_11.191||

tetha tāṭasthyā tāṭasthya paḍileṃ |
ṭakāsī ṭaka lāgaleṃ |
jaiseṃ mohanāstra ghātaleṃ |
vicārajātāṃ ||Jn_11.192||

taisā vismitu pāhe koḍeṃ |
taṃva puḍhāṃ hoteṃ caturbhuja rūpaḍeṃ |
teṃci nānārūpa cahūṃkaḍe |
māṃḍoni ṭheleṃ ||Jn_11.193||

jaiseṃ varṣākāḷīṃceṃ meghauḍeṃ |
kā mahāpraḷayīṃceṃ teja vāḍhe |
taiseṃ āpaṇenavīṇa kavaṇīkaḍe |
nedīci uroṃ ||Jn_11.194||

prathama svarūpasamādhāna |
pavoni ṭhelā arjuna |
saveci ughaḍī locana |
tamva viśvarūpa dekhe ||Jn_11.195||

ihīṃci dohīṃ ḍoḷāṃ |
pāhāveṃ viśvarūpā sakaḷā |
tohi śrīkṛṣṇeṃ sohaḷā |
puravilā aisā ||Jn_11.196||

________________________________________
*{anekavaktranayanam anekādbhutadarśanam Bhg_11.010a [=MBh_06,033.010a]
anekadivyābharaṇaṃ divyānekodyatāyudham Bhg_11.010c [=MBh_06,033.010c]}*
________________________________________

maga tetha saiṃgha dekhe vadaneṃ |
jaisī ramānāyakācī rājabhuvaneṃ |
nānā pragaṭalīṃ nidhāneṃ |
lāvaṇyaśriyecīṃ ||Jn_11.197||

kīṃ ānaṃdācīṃ vaneṃ sāsinnalīṃ |
jaisī sauṃdaryā rāṇīva joḍalī |
taisīṃ manohareṃ dekhilīṃ |
harīcīṃ vaktreṃ teṇeṃ ||Jn_11.198||

tayāṃhī mājīṃ ekaikeṃ |
sāviyāci bhayānakeṃ |
kāḷarātrīcīṃ kaṭakeṃ |
uṭhavalīṃ jaisīṃ ||Jn_11.199||

kīṃ yeṃ mṛtyūsīci mukheṃ jāhalīṃ |
ho kāṃ jeṃ bhayācīṃ durgeṃ pannāsilīṃ |
kīṃ mahākuṃḍe ughaḍlīṃ |
praḷayānaḷācīṃ ||Jn_11.200||

taisīṃ adbhuteṃ bhayāsureṃ |
tetha vadaneṃ dekhilīṃ vīreṃ |
āṇikeṃ asādhāraṇeṃ sāḷaṃkāreṃ |
saumyeṃ bahuteṃ ||Jn_11.201||

paiṃ jñānadṛṣṭīceni avalokeṃ |
pari vadanāṃcā śevaṭu na ṭake |
maga locana teṃ kavatikeṃ |
lāgalā pāhoṃ ||Jn_11.202||

taṃva nānāvarṇeṃ kamaḷavaneṃ |
kīṃ vikasilīṃ taise arjuneṃ |
ḍoḷe dekhile pāliṃganeṃ |
ādityāṃcī ||Jn_11.203||

tetheṃci kṛṣṇameghāciyā dāṭī- |
mājīṃ kalpāṃta vijūṃciyā sphuṭī |
taisiyā vanhi piṃgaḷā diṭhī |
bhrūbhaṃgātaḷīṃ ||Jn_11.204||

heṃ ekeka āścarya pāhatāṃ |
tiye ekeci rūpīṃ pāṃḍusutā |
darśanācī anekatā |
pratiphaḷalī ||Jn_11.205||

maga mhaṇe caraṇa te kavaṇekaḍe |
keute mukuṭa keṃ dordaṃḍeṃ |
aisī vāḍhavitāhe koḍeṃ |
cāḍa dekhāvayācī ||Jn_11.206||

tetha bhāgyanidhi pārthā |
kāṃ viphalatva hoīla manorathā |
kāya pinākapāṇīcāṃ bhātāṃ |
vāyakāṃḍīṃ āhātī ||Jn_11.207||

nā tarī caturānanāciye vāce |
āhātī laṭikiyā akṣarāṃce sāṃce |
mhaṇoni sādyaṃtapaṇa apārāṃce |
dekhileṃ teṇeṃ ||Jn_11.208||

jayācī soya vedā nākaḷe |
tayāce sakaḷāvayava ekeci veḷe |
arjunācedonhī ḍoḷe |
bhogite jāhale ||Jn_11.209||

caraṇauni mukuṭavarī |
dekhata viśvarūpācī thorī |
je nānā ratna alaṃkārīṃ |
miravata ase ||Jn_11.210||

parabrahma āpuleni āṃgeṃ |
lyāvayā āpaṇaci jāhalā anegeṃ |
tiyeṃ leṇīṃ mī sāṃgeṃ |
kāisayāsārikhīṃ ||Jn_11.211||

jiye prabheciye jhaḷāḷā |
ujāḷu caṃdrādityamaṃḍaḷā |
je mahātejācā jivhāḷā |
jeṇeṃ viśva prakaṭe ||Jn_11.212||

to divyateja śṛṃgāru |
koṇāciye matīsī hoya gocaru |
deva āpaṇapeṃci leile aiseṃ vīru |
dekhata ase ||Jn_11.213||

āpaṇa āṃga āpaṇa alaṃkāra |
āpaṇa hāta āpaṇa hātiyera |
āpaṇa jīva āpaṇa śarīra |
dekheṃ carācarakoṃdaleṃ deve ||Jn_11.214||

maga tetheṃci jñānācāṃ ḍoḷāṃ |
pahāta karapallavāṃ jaṃva saraḷā |
taṃva toḍita kalpāṃtīciyā jvāḷā |
taisīṃ śastreṃ jhaḷakata dekhe ||Jn_11.215||

jayāṃciyā kiraṇāṃceni nikharepaṇeṃ |
nakṣatrāṃce hota phuṭāṇe |
tejeṃ khiraḍalā vanhi mhaṇe |
samudrīṃ righoṃ ||Jn_11.216||

maga kālakūṭakalloḷīṃ kavaḷileṃ |
nānā mahāvijūṃceṃ dāṃga umaṭaleṃ |
taise apāra kara dekhile |
uditāyudhīṃ ||Jn_11.217||

________________________________________
*{divyamālyāmbaradharaṃ divyagandhānulepanam Bhg_11.011a [=MBh_06,033.011a]
sarvāścaryamayaṃ devam anantaṃ viśvatomukham Bhg_11.011c [=MBh_06,033.011c]}*
________________________________________

kīṃ bheṇeṃ tethūni kāḍhilī diṭhī |
maga kaṃṭhamuguṭa pahātase kirīṭī |
taṃva surtarūṃcī sṛṣṭī |
jayāpāsoni jāhalī ||Jn_11.218||

jiye ṃ mahāsiddhīṃcīṃ mūḷapīṭheṃ |
śiṇalī kamaḷā jetha vāvaṭe |
taisīṃ kusumeṃ ati cokhaṭeṃ |
turaṃbilīṃ dekhilīṃ ||Jn_11.219||

muguṭāvarī stabaka |
ṭhāyīṃ ṭhāyīṃ pūjābaṃdha aneka |
kaṃṭhīṃ ruḷatāti alaukika |
māḷādaṃḍa ||Jn_11.220||

svargeṃ sūryateja veḍhileṃ |
jaiseṃ paṃdhareneṃ merūteṃ maḍhileṃ |
taiseṃ nitaṃbāvarī gāḍhileṃ |
pītāṃbaru jhaḷake ||Jn_11.221||

śrīmahādevo kāpureṃ uṭilā |
kāṃ kailāsu pāradeṃ ḍavarilā |
nānā kṣīrodakeṃ pāṃgharavilā |
kṣīrārṇavo jaisā ||Jn_11.222||

jaisī caṃdramayācī ghaḍī upalavilī |
maga gaganākaravīṃ buṃthī ghālavilī |
taisī caṃdanapiṃjarīdekhilī |
sarvāṃgīṃ teṇeṃ ||Jn_11.223||

jeṇeṃ svaprakāśā kāṃtīṃ caḍhe |
brahmānaṃdācā nidāghu moḍe |
jayāceni saurabhyeṃ jīvita joḍe |
vedavatīye ||Jn_11.224||

jayāce nirlepa anulepu karī |
je anaṃguhī sarvāṃgīṃ dharī |
tayā sugaṃdhācī thorī |
kavaṇa vānī ||Jn_11.225||

aisī ekaika śṛṃgāraśobhā |
pāhatāṃ arjuna jātase kṣobhā |
tevīṃci devo baisalā kīṃ ubhā |
kā seyāṃtu heṃ neṇave ||Jn_11.226||

bāhera diṭhī ughaḍoni pāhe |
tari āghaveṃ mūrtimaya dekhatu jāye |
maga ātāṃ na pāhe mhaṇoni ugā rāhe |
tarī āṃtuhī taiseṃci ||Jn_11.227||

anāvareṃ mukheṃ samora dekhe |
tayābheṇeṃ pāṭhīmorā jaṃva ṭhāke |
taṃva tayāhīkaḍe śrīmukheṃ |
karacaraṇa taiseci ||Jn_11.228||

aho pāhatāṃ kīra prtibhāse |
etha kāṃhīṃ navalāvo kāī ase |
pari napāhatāṃhī dise |
coja āikā ||Jn_11.229||

kaiseṃ anugrahāceṃ karaṇeṃ |
pārthāceṃ pāhaṇeṃ āṇi na pāhaṇeṃ |
tayāhīsakaṭa nārāyaṇeṃ |
vyāpūni ghātaleṃ ||Jn_11.230||

mhaṇoni āścaryācāṃ purīṃ ekīṃ |
paḍilā ṭhāyeṭhāva thaḍī ṭhākī |
taṃva camatkārācāṃ āṇikīṃ |
mahārṇavīṃ paḍe ||Jn_11.231||

aisā arjunu asādhāraṇeṃ |
āpuliyā darśanāceni viṃdāṇeṃ |
kavaḷūni ghetalā teṇeṃ |
anaṃtarūpeṃ ||Jn_11.232||

to viśvatomukha svabhāveṃ |
āṇi teṃci dākhavāvayālāgīṃ pāṃḍaveṃ |
prārthilā ātāṃ āghaveṃ |
hoūni ṭhelā ||Jn_11.233||

āṇi dīpeṃ kāṃ sūryeṃ pragaṭe |
athavā nimuṭaliyā dekhāveṃci khuṃṭe |
taisī diṭhī navhe je vaikuṃṭheṃ |
didhalī āhe ||Jn_11.234||

mhaṇoni kirīṭīsi dohīṃ parī |
teṃ dekhaṇeṃ dekhe āṃdhārī |
heṃ saṃjayo hastināpurīṃ |
sāṃgatase rāyā ||Jn_11.235||

mhaṇe kiṃbahunā avadhārileṃ |
pārtheṃ viśvarūpa dekhileṃ |
nānā ābharaṇīṃ bharaleṃ |
viśvatomukha ||Jn_11.236||
________________________________________
*{divi sūryasahasrasya bhaved yugapad utthitā Bhg_11.012a [=MBh_06,033.012a]
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ Bhg_11.012c [=MBh_06,033.012c]}*
________________________________________

tiye aṃgaprabhecā devā |
navalāvo kāisayāsārikhā sāṃgāvā |
kalpāṃtīṃ ekuci meḷāvā |
dvādaśādityāṃcā hoya ||Jn_11.237||

taise te divyasūrya sahasravarī |
jarī udayajatī kāṃ ekeci avasarīṃ |
tarhī tayā tejācī thorī |
upamūṃ na ye ||Jn_11.238||

āghavayāci vijūṃcā meḷāvā kīje |
āṇi praḷayāgnīcī sarva sāmagrī āṇije |
tevīṃci daśakuhī meḷavije |
mahātejāṃcā ||Jn_11.239||

tarhī tiye aṃgaprabheceni pāḍeṃ |
heṃ teja kāṃhīṃ hoīla thoḍeṃ |
āṇi tayāaiseṃ kī cokhaḍeṃ |
triśuddhī nohe ||Jn_11.240||

aiseṃ mahātmayā harīceṃ sahaja |
phāṃkatase sarvāṃgīṃceṃ teja |
teṃ munikṛpā kī maja |
dṛṣṭa jāhaleṃ ||Jn_11.241||

________________________________________
*{tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā Bhg_11.013a [=MBh_06,033.013a]
apaśyad devadevasya śarīre pāṇḍavas tadā Bhg_11.013c [=MBh_06,033.013c]}*
________________________________________

āṇi tiye viśvarūpīṃ ekīkaḍe |
jaga āghaveṃ āpuleni pavāḍeṃ |
jaise mahodadhīmājī buḍabuḍe |
sināne disatī ||Jn_11.242||

kāṃ ākāśīṃ gaṃdharvanagara |
bhūtaḷīṃ pipīlikā bāṃdhe ghara |
nānā merūvarī sapūra |
paramāṇu baisale ||Jn_11.243||

viśva āghaveṃci tayāparī |
tayā devacakravartīciyā śarīrīṃ |
arjuna tiye avasarīṃ |
dekhatā jāhalā ||Jn_11.244||

________________________________________
*{tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ Bhg_11.014a [=MBh_06,033.014a]
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata Bhg_11.014c [=MBh_06,033.014c]}*
________________________________________

tetha eka viśva eka āpaṇa |
aiseṃ aḷumāḷa hoteṃ jeṃ dujepaṇa |
teṃhī āṭoni geleṃ āṃtaḥkaraṇa |
virāleṃ sahasā ||Jn_11.245||

āṃtulā mahānaṃdā ceireṃ jāhaleṃ |
bāheri gātrāṃceṃ baḷa hāraponi geleṃ |
āpāda pāṃ guṃtaleṃ |
pulakāṃcaleṃ ||Jn_11.246||


vārṣiye prathamadaśe |
vohaḷalayā śailāceṃ sarvāṃga jaisem |
virūḍhe komalāṃkurīṃ taise |
romāṃca āle ||Jn_11.247||

śivatalā caṃdrakarīṃ |
somakāṃtu drāvo dharī |
taisiyā svedakaṇikā śarīrīṃ |
dāṭliyā ||Jn_11.248||

mājīṃ sāpaḍaleni ālikuḷeṃ |
jaḷāvarī kamaḷakaḷikā jevīṃ āṃdoḷe |
tevīṃ āṃtuliyā sukhormīceni baḷeṃ |
bāheri kāṃpe ||Jn_11.249||

karpūra keḷīcīṃ garbhapuṭeṃ |
ukalatāṃ kāpurāceni koṃdāṭeṃ |
pulikā gaḷatī tevīṃ theṃbuṭeṃ |
netroni paḍatī ||Jn_11.250||

aisā sāttvikāṃhī āṭhāṃ bhāvāṃ |
paraspareṃ vartatase hevā |
tetha brahmānaṃdācī jīvā |
rāṇīva phāvalī ||Jn_11.251||

udayaleni sudhākareṃ |
jaisā bharalāci samudra bhare |
taisā veḷoveḷāṃ urmībhareṃ |
ucaṃbaḷata ase ||Jn_11.252||

taisāci tayā sukhānubhavāpāṭhīṃ |
kelā dvaitācā sāṃbhāḷu diṭhī |
maga usasauni kirīṭī |
vāsa pāhilī ||Jn_11.253||

tetha baiṭhalā hotā jiyā savā |
tayācikaḍe mastaka khālavilā devā |
joḍūnni karasaṃpuṭa baravā |
bolatu ase ||Jn_11.254||

________________________________________
*{arjuna uvāca Bhg_11.015 [=MBh_06,033.015]
paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān Bhg_11.015a [=MBh_06,033.015a]
brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān Bhg_11.015c [=MBh_06,033.015c]}*
________________________________________

mhaṇe jayajayāji svāmī |
navala kṛpākelī tumhīṃ |
je heṃ viśvarūpa kīṃ āmhīṃ |
prākṛta dekhoṃ ||Jn_11.255||

pari sācaci bhaleṃ keleṃ gosāviyā |
maja paritoṣu jāhalā sāviyā |
jī dekhalāsi jo iyā |
sṛṣṭīsī tūṃ āśrayo ||Jn_11.256||

devā maṃdarāceni aṃgalageṃ |
ṭhāyīṃ ṭhāyīṃ śvāpadāṃcīṃ dāṃgeṃ |
taisīṃ iye tujhāṃ dehīṃ anegeṃ |
dekhataseṃ bhuvaneṃ ||Jn_11.257||

aho ākāśaciye khoḷe |
disatī grahagaṇāṃcīṃ kuḷeṃ |
kāṃ mahāvṛkṣīṃ avisāḷeṃ |
pakṣijātīcīṃ ||Jn_11.258||
tayāparī śrīharī |
tujhāṃ viśvātmakīṃ iye śarīrīṃ |
svarga dekhataseṃ avadhārīṃ |
suragaṇeṃsīṃ ||Jn_11.259||

prabhu mahābhūtāṃceṃ paṃcaka |
yetha dekhata āheṃ aneka |
āṇi bhūtagrāma ekaika |
bhūtasṛṣṭīceṃ ||Jn_11.260||

jī satyaloku tujamājīṃ āhe |
dekhilā caturānanu hā nohe |
āṇi yerīkaḍe jaṃva pāheṃ |
taṃva kailāsuhī dise ||Jn_11.261||

śrīmahādeva bhavāniyeśīṃ |
tujhāṃ disatase eke aṃśī |
āṇi tūṃteṃhī gā hṛṣīkeśī |
tujamājīṃ dekheṃ ||Jn_11.262||

paiṃ kaśyapādi ṛṣikuḷem |
iyeṃ tujhāṃ svarūpīṃ sakaḷeṃ |
dekhataseṃ pātāḷeṃ |
pannageṃśīṃ ||Jn_11.263||

kiṃbahunā trailokyapati |
tujhiyā ekekāci avayavāciye bhṃtī |
iyeṃ caturdaśabhuvaneṃ citrākṛtī |
aṃkuralīṃ jāṇoṃ ||Jn_11.264||

āṇi tethiṃcE je je loka |
te citraracanā jī aneka |
aiseṃ dekhataseṃ alaukika |
gāṃbhīrya tujheṃ ||Jn_11.265||

________________________________________
*{anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam Bhg_11.016a [=MBh_06,033.016a]
nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa Bhg_11.016c [=MBh_06,033.016c]}*
________________________________________
tayā divyacakṣūṃceni paiseṃ |
cahuṃkaḍe jaṃva pāhata ase |
taṃva dordaṃḍīṃ jaiseṃ |
ākāśa koṃbhaileṃ ||Jn_11.266||

taise ekaci niraṃtara |
devā dekhataseṃ tujhe kara |
karīta āghaveci vyāpāra |
ekīṃ kāḷīṃ ||Jn_11.267||

maga mahāśūnyāceni paisāreṃ |
ughaḍalīṃ brahmakaṭāhācīṃ bhāṃḍāreṃ |
taisīṃ dekhataseṃ apāreṃ |
udareṃ tujhīṃ ||Jn_11.268||

jī sahasraśīrṣayāceṃ dekhileṃ |
koḍīvarī hotāti ekīveḷeṃ |
kīṃ parabrahmaci vadanaphaḷeṃ |
moḍoni āleṃ ||Jn_11.269||

taisīṃ vaktreṃ jī jeutīṃ teutīṃ |
tujhīṃ dekhitase viśvamūrtī |
āṇi tayāciparī netrapaṃkti |
anekā saiṃgha ||Jn_11.270||

heṃ aso svarga pātāḷa |
kīṃ bhūmī diśā aṃtarāḷa |
he vivakṣā ṭhelī sakaḷa |
mūṛtimaya dekhataseṃ ||Jn_11.271||

tujavīṇa ekādiyākaḍe |
paramāṇuhi etulā koḍeṃ |
avakāśu pāhataseṃ pari na sāṃpaḍe |
aiseṃ vyāpileṃ tuvāṃ ||Jn_11.272||

ihīṃ nānā bhūtīṃ sahiteṃ |
jetulīṃ sāṭhavilīṃ hotīṃ mahābhūteṃ |
tetulāhi pavāḍu tuvā anaṃteṃ |
koṃdalā dekhataseṃ ||Jn_11.273||

aisā kavaṇe ṭhāyāhūni ālāsī |
etha baisalāsi kīṃ ubhā āhāsi |
āṇi tūṃ kavaṇiye māyeciye poṭīṃ hotāsī |
tujheṃ ṭhāṇa kevaḍheṃ ||Jn_11.274||

tujheṃ rūpa vaya kaiseṃ |
tujapailīkaḍe kāya ase |
tūṃ kāisayāvarī āhāsi aiseṃ |
pāhileṃ miyāṃ ||Jn_11.275||

taṃva dekhileṃ jī āghaveṃci |
tari ātāṃ tuja ṭhāvo tūṃci |
tūṃ kavaṇācā navhesi aisāci |
anādi āyatā ||Jn_11.276||

tūṃ ubhā nā baiṭhā |
dighaḍu nā khujaṭā |
tuja taḷīṃ varī vaikuṃṭhā |
tūṃci āhāsī ||Jn_11.277||

tūṃ rūpeṃ āpaṇayāṃci aisā |
devā tujhī tūṃci vayasā |
pāṭhīṃ poṭa pareśā |
tujheṃ tūṃ gā ||Jn_11.278||

kiṃbahunā ātāṃ |
tuja tūṃci āghaveṃ anaṃtā |
heṃ puḍhata puḍhatī pāhatāṃ |
dekhileṃ miyāṃ ||Jn_11.279||

pari yā tujhiyā rūpāāṃtu |
jī uṇīva eka aseṃ dekhatu |
je ādi madhya aṃtu |
tinhīṃ nāhīṃ ||Jn_11.280||

erhavīṃ giṃvasileṃ āghavāṃ ṭhāyīṃ |
pari soya na lāheci kahīṃ |
mhaṇoni triśuddhī he nāhīṃ |
tinhī etha ||Jn_11.281||

evaṃ ādimadhyāṃtarahitā |
viśveśvarā aparimitā |
tūṃ dekhilāsi jī tattvatāṃ |
viśvarūpā ||Jn_11.282||

tuja mahāmūrtīcāṃ āṃgī |
umaṭaliyā pṛthak mūrtī anegī |
leilāsi vāneṃ parīṃcīṃ āṃgīṃ |
aisā āvaḍatu āhāsī ||Jn_11.283||

nānā pṛthak mūrtī tiyā drumavelī |
tujhāṃ svarūpa mahācaḷīṃ |
divyālaṃkāraphulīṃ phaḷīṃ |
sāsinnaliyā ||Jn_11.284||

ho kāṃ je mahodadhī tūṃ devā |
jāhalāsi taraṃgīṃ mūrtī helāvā |
kīṃ tūṃ vṛkṣu eka baravā |
mūrtiphaḷīṃ phaḷalāsi ||Jn_11.285||

jī bhūtīṃ bhūtaḷa māṃḍileṃ |
jaiseṃ nakṣatrīṃ gagana guḍhaleṃ |
taiseṃ mūrtimaya bharaleṃ |
tujheṃ dekhataseṃ rūpa ||Jn_11.286||

jī ekekīcāṃ aṃgaprāṃtīṃ |
hoya jāya heṃ trijagatīṃ |
evaḍhiyāhī tujhāṃ āṃgīṃ mūrtī |
kīṃ romāṃ jāliyā ||Jn_11.287||

aisā pavāḍu māṃḍūni viśvācā |
tūṃ kavaṇa pāṃ etha kaicā |
heṃ pāhileṃ taṃva āmucā |
sārathī toci tūṃ ||Jn_11.288||

tarī maja pāhatā mukuṃdā |
tūṃ aisāci vyāpaku sarvadā |
bhaktānugraheṃ tayā mugdhā |
rūpāteṃ dharisī ||Jn_11.289||

kaiseṃ cahūṃ bhujāṃceṃ sāṃvaḷeṃ |
pāhatāṃ volhāvatī mana ḍoḷe |
kheṃva deūṃ jāije tari ākaḷe |
dohīṃci bāhīṃ ||Jn_11.290||

aisī mūrti koḍisavāṇī kṛpā |
karūni hosī viśvarūpā |
kīṃ amuciyāci diṭhī salepā |
je sāmānyatveṃ dekhatī ||Jn_11.291||

tarī ātāṃ diṭhīcā viṭāḷu gelā |
tuvāṃ sahajeṃ divyacakṣū kelā |
mhaṇoni yathārūpeṃ dekhavalā |
mahimā tujhā ||Jn_11.292||

pari makaratuṃḍāmāgilekaḍe |
hotāsi toci tūṃ evaḍheṃ |
rūpa jāhalāsi heṃ phuḍeṃ |
voḷakhileṃ miyāṃ ||Jn_11.293||

________________________________________
*{kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam Bhg_11.017a [=MBh_06,033.017a]
paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam Bhg_11.017c [=MBh_06,033.017c]}*
________________________________________

nohe toci hā śirīṃ |
mukuṭa leilāsi śrīharī |
pari ātāṃceṃ teja āṇi thorī |
navala kīṃ bahuveṃ ||Jn_11.294||

teṃci heṃ variliye hātīṃ |
cakra parijitayā āyatī |
sāṃvaratāsi viśvamūrtī |
te na moḍe khuṇa ||Jn_11.295||

yerīkaḍe teci he nohe gadā |
āṇi taḷiliyā donī bhujā nirāyudhā |
vāgore sāṃvarāvayā goviṃdā |
saṃsariliyā ||Jn_11.296||

āṇi teṇeṃci vegeṃ sahasā |
mājhiyā manorathāsarisā |
jāhalāsi viśvarūpā viśveśā |
mhaṇoni jāṇeṃ ||Jn_11.297||

pari kāyaseṃ bā heṃ coja |
vismayo karāvayāhi pavāḍu nāhīṃ maja |
citta hoūni jātaāhe nirbuja |
āścryeṃ yeṇeṃ ||Jn_11.298||

heṃ etha āthi kāṃ yetha nāhīṃ |
aiseṃ śvasoṃhī naye kāṃhīṃ |
navala aṃgaprabhecī navāī |
kaisī koṃdalīsaiṃgha ||Jn_11.299||

ethacīhī diṭhī karapata |
sūrya khadyotu taise hārapata |
aiseṃ tīvrapaṇa adbhuta |
tejāceṃ yayā ||Jn_11.300||

ho kāṃ je mahātejacāṃ mahārṇavīṃ |
buḍoni gelī sṛṣṭi āghavī |
kīṃ yugāṃtavijūṃcāṃ pālavīṃ |
jhāṃkaleṃ gagana ||Jn_11.301||

nātarī saṃhāratejāciyā jvāḷā |
toḍoni mācu bāṃdhalā aṃtarāḷāṃ |
ātāṃ divya jñānācāṃhi ḍoḷāṃ |
pāhavenā ||Jn_11.302||

ujāḷu adhikādhika bahuvasu |
dhaḍdhaḍiīta āhe atidāsu |
paḍata divyacakṣuṃhī trāsu |
nyāhāḷitāṃ ||Jn_11.303||

ho kāṃ je mahāpraḷayīṃcā bhaḍāḍu |
hotā kāḷāgnirudrācāṃ ṭhāyīṃ gūḍhu |
to tṛtīyanayanācā maḍhu |
phuṭalā jaisā ||Jn_11.304||

taiseṃ pasaraleni prakāśeṃ |
saiṃgha pāṃcavaniyā jvāḷāṃce vaḷase |
paḍatāṃ brahmakaṭāha koḷise |
hota āhātī ||Jn_11.305||

aisā adbhuta tejorāśī |
janmā navala myāṃ dekhilāsī |
nāhīṃ vyāptī āṇi kāṃtīsī |
pāru jī tujhiye ||Jn_11.306||

________________________________________
*{tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam Bhg_11.018a [=MBh_06,033.018a]
tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me Bhg_11.018c [=MBh_06,033.018c]}*
________________________________________

devā tūṃ akṣara |
auṭāviye mātresi para |
śruti jayāceṃ ghara |
giṃvasīta āhātī ||Jn_11.307||

jeṃ ākārāceṃ āyatana |
jeṃ viśvanikṣepaikanidhāna |
teṃ avyaya tūṃ gahana |
avināśa jī ||Jn_11.308||

tūṃ dharmācā volāvā |
anādisiddha tūṃ nīca navā |
jāṇeṃ mī sadatisāvā |
puruṣa viśeṣa tūṃ ||Jn_11.309||

________________________________________
*{anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram Bhg_11.019a [=MBh_06,033.019a]
paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam Bhg_11.019c [=MBh_06,033.019c]}*
________________________________________

tūṃ ādimadhyāṃtarahitu |
svasāmarthyeṃ tūṃ anaṃtu |
viśvabāhu aparimitu |
viśvacaraṇa tūṃ ||Jn_11.310||

paiṃ caṃdracaṃḍāṃśuḍoḷāṃ |
dāvitāsi kopaprasāda līḷā |
ekāṃ rusasī tamācāṃ ḍOḷāṃ |
ekāṃ pāḷitosi kṛpādṛṣṭī ||Jn_11.311||

jī evaṃvidhā tūṃteṃ |
mī dekhataseṃ heṃ niruteṃ |
peṭaleṃ praḷayāgnīceṃ ujiteṃ |
taiseṃ vaktra heṃ tujheṃ ||Jn_11.312||

vaṇiveni peṭale parvata |
kavaḷūni jvāḷāṃce ubhaḍa uṭhata |
taisī cāṭīta dāḍhā dāṃta |
jībha loḷe ||Jn_11.313||

iye vadanīṃciyā ubā |
āṇi jī sarvāṃgakāṃticiyā prabhā |
viśva tātaleṃ ati kṣobhā |
jāta āhe ||Jn_11.314||

________________________________________
*{dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ Bhg_11.020a [=MBh_06,033.020a]
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman Bhg_11.020c [=MBh_06,033.020c]}*
________________________________________

kāṃ je bhūrloka pātāḷa |
pṛthivī hana aṃtarāḷa |
athavā daśadiśā samākuḷa |
diśācakra ||Jn_11.315||

teṃ āghaveṃci tuṃvā ekeṃ |
bharaleṃ dekhata āheṃ kautukeṃ |
pari gaganāhīsakaṭa bhayānakeṃ |
āplavije jevīṃ ||Jn_11.316||

nātarī adbhutarasācāṃ kalloḷīṃ |
jāhalī cavadāhī bhuvanāṃsi kaḍiyāḷī |
taiseṃ āścaryaci maga mī ākaḷīṃ |
kāya eka ||Jn_11.317||

nāvare vyāptī he asādhāraṇa |
na sāhave rūpāceṃ ugrapaṇa |
sukha dūrī geleṃ parī prāṇa |
vipāyeṃ dharī jaga ||Jn_11.318||

devā dekhoniyāṃ tūṃteṃ |
neṇOṃ kaiseṃ āleṃ bhayāceṃ bhariteṃ |
ātāṃ duḥkhakalloḷīṃ jhaḷaṃbateṃ |
tinhīṃ bhuvaneṃ ||Jn_11.319||

erhavīṃ tuja mahātmayāceṃ dekhaṇeṃ |
tari bhayaduḥkhāsi kāṃ meḷavaṇeṃ |
pari heṃ sukha navheci jeṇeṃ guṇeṃ |
teṃ jāṇavata āhe maja ||Jn_11.320||

jaṃva tujheṃ rūpa nohe diṭheṃ |
taṃva jagāsi saṃsārika gomaṭeṃ |
ātāṃ dekhilāsi tarī viṣayaviṭe |
upanalā trāsu ||Jn_11.321||

tevīṃci tūṃteṃ dekhiliyāsāṭhīṃ |
kāi sahasā tuja devoṃ yeīla miṭhī |
āṇi nedīṃ tarī saṃkaṭīṃ |
rāhoṃ kevīṃ ||Jn_11.322||

mhaṇoni māgāṃ saroṃ taṃva saṃsāru |
āḍvīta yetase anivāru |
āṇi puḍhāṃ tūṃ taṃva anāvaru |
nayesi ghevoṃ ||Jn_11.323||

aisā mājhārilīṃ sāṃkaḍāṃ |
bāpuḍyā trailokyācā hotase huraḍā |
hā dhvani jī phuḍā |
cojavalā maja ||Jn_11.324||

jaisā āraṃbaḷalā āgī |
samudrā ye nivāvayālāgīṃ |
taṃva kalloḷapāṇiyācāṃ taraṃgīṃ |
āgaḷā bihe ||Jn_11.325||

taiseṃ yā jagāsi jāhaleṃ |
tūṃteṃ dekhoni taḷamaḷita ṭheleṃ |
yāmājīṃ paila bhale |
jñānāsurāṃce meḷāve ||Jn_11.326||

________________________________________
*{amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti Bhg_11.021a [=MBh_06,033.021a]
svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ Bhg_11.021c [=MBh_06,033.021c]}*
________________________________________

he tujheni āṃgikeṃ tejeṃ |
jāḷūni sarva karmāṃcīṃ bījeṃ |
miḷata tujaāṃtu nijeṃ |
sadbhāvesīṃ ||Jn_11.327||

āṇika eka sāviyā bhayabhīru |
sarvasveṃ dharūni tujhī moharu |
tuja prārthitāti karu |
joḍoniyāṃ ||Jn_11.328||

devā avidyārṇavīṃ paḍiloṃ |
jī viṣayavāgureṃ āṃtuḍaloṃ |
svargasaṃsārācāṃ sāṃkaḍaloṃ |
donhīṃ bhāgīṃ ||Jn_11.329||

aisā āmuceṃ soḍavaṇeṃ |
tujavāṃconi kījela kavaṇeṃ |
tuja śaraṇa gā sarvaprāṇeṃ |
mhaṇata devā ||Jn_11.330||

āṇi maharṣī athavā siddha |
kāṃ vidyādharasamūha vividha |
he bolata tuja svastivāda |
karitī stavana ||Jn_11.331||

________________________________________
*{rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca Bhg_11.022a [=MBh_06,033.022a]
gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvā vismitāś caiva sarve Bhg_11.022c [=MBh_06,033.022c]}*
________________________________________

he rudrādityāṃce meḷāve |
vasu hana sādhya āghave |
aśvinaudeva vibhaveṃ |
vāyuhi he jī ||Jn_11.332||

avadhārā agni hana gaṃdharva |
paila yakṣarakṣogaṇa sarva |
jī maheṃdramukhya deva |
kāṃ siddhādika ||Jn_11.333||

he āghavecī āpulāṃ lokīṃ |
sotkaṃṭhita avalokīṃ |
he mahāmūrtī daivikī |
pāhata āhātī ||Jn_11.334||

maga pāhāta pāhāta pratikṣaṇīṃ |
vismita hoūni aṃtaḥkaraṇīṃ |
karita nijamukaṭīṃ vovāḷaṇī |
prabhujī tuja ||Jn_11.335||

te jaya jaya ghoṣa kalaraveṃ |
svarga gājavitātī āghave |
ṭhevita lalāṭāvarī barave |
karasaṃpuṭa ||Jn_11.336||

tiye vinayadrumāciye āravīṃ |
suravāḍalī sāttvikāṃcī mādhavī |
mhaṇoni karasaṃpuṭapallavīṃ |
tūṃ hotāsi phaḷa ||Jn_11.337||

________________________________________
*{rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam Bhg_11.023a [=MBh_06,033.023a]
bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham Bhg_11.023c [=MBh_06,033.023c]}*
________________________________________

jī locanā bhāgya udeleṃ |
jīvā sukhāceṃ suyāṇeṃ pāhaleṃ |
je agādha tujheṃ dekhileṃ |
viśvarūpa ihīṃ ||Jn_11.338||

heṃ lokavyāpaka rūpadeṃ |
pāhatāṃ devāhī cavaku paḍe |
yāceṃ sanmukhapaṇa joḍeṃ |
bhalatayākaḍūnī ||Jn_11.339||

aiseṃ ekaci pari vicitreṃ |
āṇi bhayānakeṃ tevīṃci bahu vaktreṃ |
bahulocana he saśastre |
anaṃtabhujā ||Jn_11.340||

he anaṃta cāru caraṇa |
bahu udara āṇi nānāvarṇa |
kaiseṃ prativadanīṃ mātalepaṇa |
āveśāceṃ ||Jn_11.341||

ho kāṃ je mahākalpācāṃ aṃtīṃ |
tavakaleni yameṃ jeutateutīṃ |
praḷayāgnīcīṃ ujitī |
āṃbukhilīṃ jaisīṃ ||Jn_11.342||

nātarī saṃhāratripurārīcīṃ yaṃtreṃ |
kīṃ praḷayabhairavāṃcīṃ kṣetreṃ |
nānā yugāṃtaśaktīcī pātreṃ |
bhūtakhicā voḍhavilīṃ ||Jn_11.343||

taisīṃ jiyetiyekaḍe |
tujhīṃ vaktreṃ jīṃ pracaṃḍeṃ |
na samātī darīmājīṃ siṃhāḍe |
taise dāṃta disatī rāgiṭa ||Jn_11.344||

jaiseṃ kāḷarātrīceni aṃdhāreṃ |
ulhāsata nighatī saṃhārakheṃcareṃ |
taisiyā vadanīṃ praḷayarudhireṃ |
kāṭliyā dāḍhā ||Jn_11.345||

heṃ aso kāḷeṃ avaṃtileṃ raṇa |
kāṃ sarvasaṃhāreṃ mātaleṃ maraṇa |
taiseṃ atibhiṃguḷavāṇepaṇa |
vadanīṃ tujhiye ||Jn_11.346||

he bāpaḍī lokasṛṣṭī |
moṭakīye vipāilī diṭhī |
āṇi duḥkhakāliṃdīcāṃ taṭīṃ |
jhāḍa hoūni ṭhelī ||Jn_11.347||

tuja mahāmṛtyūcāṃ sāgarīṃ |
he trailokyajīvitācī tarī |
śokadurvātalaharī |
āṃdoḷata ase ||Jn_11.348||

etha koponi jarī vaikuṃṭheṃ |
aiseṃ hana mhṇipaila avacaṭeṃ |
jeṃ tuja lokāṃceṃ kāi vāte |
tūṃ dhyānasukha heṃ bhogīṃ ||Jn_11.349||

varī jī lokāṃceṃ kīra sādhhāraṇa |
vāyāṃ āḍa sūtaseṃ voḍaṇa |
kevīṃ sahasā mhaṇeṃ prāṇa |
mājheci kāṃpatī ||Jn_11.350||

jyā maja saṃhārarudra vāsipe |
jyā majabheṇeṃ mṛtyu lape |
to mī ahāḷabāhaḷī kāṃpeṃ |
aiseṃ tuvāṃ keleṃ ||Jn_11.351||

pari navala bāpā he mahāmārī |
iyā nāma viśvarūpa jarī |
he bhyāsurapaṇeṃ harī |
bhayāsi āṇī ||Jn_11.352||

________________________________________
*{nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram Bhg_11.024a [=MBh_06,033.024a]
dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo Bhg_11.024c [=MBh_06,033.024c]}*
________________________________________

ṭhelīṃ mhākāḷeṃsi haṭataṭeṃ |
taisīṃ kitīekeṃ mukheṃ rāgiṭeṃ |
ihīṃ vāḍhoniyāṃ dhākuṭeṃ |
ākāśa keleṃ ||Jn_11.353||

gaganāceni vāḍapaṇeṃ nākaḷe |
tribhuvanīṃciyā vāriyā na veṃṭāḷe |
yayāceni vāphā āgī jaḷe |
kaiseṃ dhaḍādīta ase ||Jn_11.354||
tevīṃci ekasārikheṃ eka nohe |
etha varṇāvarṇācā bhedu āhe |
ho kāṃ je praḷayīṃ sāvāvo lāhe |
vahni yayācā ||Jn_11.355||

jayāciye āṃgīṃcī dīptī yevaḍhī |
je trailokya kīje rākhoṃḍī |
kīṃ tayāhī toṃḍeṃ āṇi toṃḍīṃ |
dāṃta dāḍhā ||Jn_11.356||

kaisā vārayā dhanurvāta caḍhalā |
samudra kīṃ mahāpurīṃ paḍilā |
viṣāgni mārā pravartalā |
vaḍavānaḷāsī ||Jn_11.357||

haḷāhaḷa āgīṃ piyāleṃ |
navala maraṇa mārā peṭaleṃ |
taiseṃ saṃhāratejā yā jāhaleṃ |
vadana dekhā ||Jn_11.358||

parī koṇeṃ māneṃ viśāḷa |
jaiseṃ tuṭaliyā aṃtarāḷa |
ākāśāsi kavhaḷa |
paḍoni ṭheleṃ ||Jn_11.359||

nātarī kākhe sūni vasundharī |
jaiṃ hiraṇyākṣu rigālā vivarīṃ |
taiṃ ughaḍale hāṭakeśvarīṃ |
jevīṃ pātāḷakuhara ||Jn_11.360||

taisā vaktrāṃcā vikāśu |
mājīṃ jivhāṃcā āgaḷāci āveśu |
viśva napure mhaṇoni ghāṃsu |
nabharīci koṃḍeṃ ||Jn_11.361||

āṇi pātālavyāḷāṃcāṃ phūtkārīṃ |
garaḷajvālā lāgatī aṃbarīṃ |
taisī pasaraliye vadanadarī- |
mājīṃ he jivhā ||Jn_11.362||

kāḍhūni praḷaya vijūṃcīṃ juṃbāḍeṃ |
jaise pannāsile gaganāce huḍe |
taise āvāḷuvāṃvarī āṃkaḍe |
dhagadhgita dāḍhāṃce ||Jn_11.363||

āṇi lalāṭpaṭāciye khoḷe |
kaiseṃ bhayāteṃ bheḍavitātī ḍoḷe |
ho kāṃ je mahāmṛtyuce umāḷe |
kaḍavasāṃ rāhile ||Jn_11.364||

aiseṃ vāūni mahābhayāceṃ bhoja |
etha kāyanipajavūṃ pāhatosi kāja |
teṃ neṇeṃ parī maja |
maraṇabhaya āleṃ ||Jn_11.365||

devā viśvarūpa pahāvayāce ḍohaḷe |
kele tiyeṃ pāvaloṃ pratiphaḷeṃ |
bā dekhalāsi ātāṃ ḍoḷe |
nivāve taise nivāle ||Jn_11.366||

aho deho pārthiva kīra jāye |
yayācī kākuḷatī kavaṇā āhe |
pari ātāṃ caitanya mājheṃ vipāyeṃ |
vāṃce kīṃ na vāṃce ||Jn_11.367||

erhavīṃ bhayāstava āṃga kāṃpe |
nāveka āgaḷeṃ tarī mana tāpe |
athavā buddhihī vāsipe |
abhimānu visarije ||Jn_11.368||

parī yetuliyāhī vegaḷā |
jo kevaḷa ānaṃdaikakaḷā |
tayā aṃtarātmayāhī niścaḷā |
śiyārī ālī ||Jn_11.369||

bapa sākṣātkārācā vedhu |
kaisā deśadhaḍī kelā bodhu |
hā guruśiṣyasaṃbaṃdhu |
vipāyeṃ nāṃde ||Jn_11.370||

devā tujhāṃ ye darśanīṃ |
jeṃ vaikalya upajaleṃ āhe aṃtaḥkaraṇī |
teṃ sāvarāvayālāgīṃ gaṃvasaṇī |
dhairyācī karitaseṃ ||Jn_11.371||

taṃva mājheni nāmeṃ dhairya hārapaleṃ |
kīṃ tayāhīvarī viśvarūpadarśana jāhaleṃ |
heṃ aso pari maja ātuḍavileṃ |
upadeśāsī ||Jn_11.372||

jīva visaṃvāvayāciyā cāḍā |
dhāṃvādhāṃvī karitase bāpuḍā |
pari soya hī kavaṇekaḍā |
na labhe etha ||Jn_11.373||

aiseṃ viśvarūpāciyā mahāmārī |
jīvitva geleṃ āheṃ carācarīṃ |
jī na boleṃ tari kāya karīṃ |
kaiseni rāheṃ ||Jn_11.374||

________________________________________
*{daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni Bhg_11.025a [=MBh_06,033.025a]
diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa Bhg_11.025c [=MBh_06,033.025c]}*
________________________________________

paiṃ akhaṃḍa ḍoḷyāṃpuḍheṃ |
phuṭaleṃ jaiseṃ mahābhayāceṃ bhāṃḍeṃ |
taiśīṃ tujhīṃ mukheṃ vitaṃḍeṃ |
pasaralīṃ dekheṃ ||Jn_11.375||

aso dāṃtadāḍhāṃcī dāṭī |
najhāṃkave mā doṃdoṃ voṭhīṃ |
saigha praḷayaśastrāciyā dāṭa kāṃṭī |
lāgaliyā jaiśā ||Jn_11.376||

jaiseṃ takṣakā viṣa bharaleṃ |
ho kāṃ je kāḷarātrīṃ bhūta saṃcaraleṃ |
kīṃ agneyāstra parajileṃ |
vajrāgni jaiseṃ ||Jn_11.377||

taiśīṃ tujhīṃ vaktreṃ pracaṃḍeṃ |
varī āveśa hā bāherī vosaṃḍe |
āle maraṇarasāce loṃḍhe |
āmhāṃvarī ||Jn_11.378||

saṃhārasamayīṃcā caṃḍāniḷu |
āṇi mahākalpāṃta praḷayāniḷu |
yādohīṃjaiṃ hoya meḷu |
taiṃ kāya eka na jaḷe ||Jn_11.379||

taisīṃ saṃhārakeṃ tujhīṃ mukheṃ |
dekhoni dhīru kāṃ āmhāṃ pārukhe |
ātāṃ bhulaloṃ mī diśā na dekheṃ |
āpaṇapeṃ neṇeṃ ||Jn_11.380||

moṭakeṃ viśvarūpa ḍoḷāṃ dekhileṃ |
āṇi sukhāceṃ avarṣaṇa paḍileṃ |
ātāṃ jāpāṇīṃ jāpāṇīṃ āpuleṃ |
astāvyasta heṃ ||Jn_11.381||

aiseṃ karisī mhaṇoni jari jāṇeṃ |
tari he goṣṭi sāṃgāvī kāṃ mī mhaṇeṃ |
ātāṃ eka veḷa vācavīṃ jī prāṇeṃ |
yāṃ svarūpapraḷayāpāsoni ||Jn_11.382||

jarī tūṃ gosāvī āmucā anaṃtā |
tari suīṃ voḍaṇa mājhiyā jīvitā |
sāṃṭavīṃ pasārā hā māgutā |
mahāmārīcā ||Jn_11.383||

āikeṃ sakaḷa devāṃciyā paradevate |
tuvāṃ caitanyeṃ gā viśva vasateṃ |
teṃ visaralāsī heṃ uparateṃ |
saṃhārūṃ ādarileṃ ||Jn_11.384||

mhaṇoni vegīṃ prasanna hoīṃ devarāyā |
saṃharīṃ saṃharīṃ āpulī māyā |
kāḍhīṃ māteṃ mahābhayā- |
pāsoniyāṃ ||Jn_11.385||

hā ṭhāyavarī puḍhatapuḍhatī |
tūṃteṃ mhaṇije bahuvā kākuḷatī |
aisā mī viśvamūrtī |
bheḍakā jāhaloṃ ||Jn_11.386||

jeṃ amarāvatīye ālā dhāḍā |
taiṃ myāṃ ekaleni kelā uveḍā |
jo mī kāḷāciyāhī toṃḍā |
vāsipu na dharīṃ ||Jn_11.387||

pari tayā āṃtula navhe he devā |
etha mṛtyūsahī karūni caḍhāvā |
tuvāṃ āmucāci ghoṭu bharāvā |
yā sakaḷa viśveṃsīṃ ||Jn_11.388||

kaisā navhatā praḷayācā veḷu |
gokhā tūṃci minalāsi kāḷu |
bāpuḍā hā tribhuvanagoḷu |
alpāyu jāhalā ||Jn_11.389||

ahā bhāgyā viparītā |
vighna uṭhileṃ śāṃta karitāṃ |
kaṭā viśva geleṃ ātāṃ |
tūṃ lāgalāsi grāsūṃ ||Jn_11.390||

he navhe mā rokaḍeṃ |
saiṃgh pasarūniyā toṃḍeṃ |
kavaḷitāsi cahūṃkaḍe |
sainyeṃ iyeṃ ||Jn_11.391||

________________________________________
*{amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ Bhg_11.026a [=MBh_06,033.026a]
bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ Bhg_11.026c [=MBh_06,033.026c]}*
________________________________________

noheti he kauravakuḷīṃce vīra |
āṃdhaḷiyā dhṛtarāṣṭrāce kumara |
he gele gele saparivāra |
tujhāṃ vadanīṃ ||Jn_11.392||

āṇi je je yāṃceni sāṃvāyeṃ |
āle deśodeśīṃce rāye |
tayāṃceṃ sāṃgāvayā jāvoṃ na lāhe |
aiseṃ sarakaṭitu āhāsī ||Jn_11.393||

madamukhāciyā saṃghaṭā |
gheta āhāsi ghaṭaghaṭāṃ |
āraṇīṃ hana thāṭā |
detosi miṭhī ||Jn_11.394||

jaṃtrāvaricīla māra |
padātīṃce mogara |
mukhāāṃta bhāra |
hārapatāti mā ||Jn_11.395||

kṛtāṃtāciyā jāvaḷī |
jeṃ ekaci viśvāteṃ giḷī |
tiyeṃ koṭīvarīla sagaḷīṃ |
giḷitāsi śastreṃ ||Jn_11.396||

caturaṃgā parivārā |
saṃjoḍiyāṃ rahaṃvarāṃ |
dāṃta na lāvisī mā parameśvarā |
kasā tuṣṭalāsi baravā ||Jn_11.397||

hāṃ gā bhīṣmāaisā kavaṇu |
satyaśauryanipuṇu |
tohī āṇi brāhmaṇa droṇu |
grāsilāsi kaṭakaṭā ||Jn_11.398||

ahā sahasrakarācā kumaru |
etha gelā gelā karṇavīru |
āṇi āmuciyā āghavayāṃcā keru |
pheḍilā dekheṃ ||Jn_11.399||

kaṭakaṭā dhātayā |
kaseṃ jāhaleṃ anugrahā yayā |
miyāṃ prārthūni jagā bāpuḍiyā |
āṇileṃ maraṇa ||Jn_11.400||

māgāṃ thoḍiyā bahuvā upapattī |
yeṇeṃ sāṃgitaliyā vibhūtī |
taisā naseci mā puḍhatī |
baisaloṃ pusoṃ ||Jn_11.401||

mhaṇoni bhogya teṃ triśuddhī na cuke |
āṇi buddhihī hoṇārāsārikhī ṭhāke |
mājhāṃ kapāḷīṃ piṭāveṃ lokeṃ |
teṃ loṭela kāhyā ||Jn_11.402||

pūrvī amṛtahī hātāṃ āleṃ |
pari deva nasatīci ugale |
maga kāḷakūṭa uṭhavileṃ |
śevaṭīṃ jaiseṃ ||Jn_11.403||

pari teṃ ekabagīṃ thoḍeṃ |
keliyā pratikārāmājivaḍeṃ |
āṇi tiye avasarīṃce teṃ sāṃkaḍeṃ |
nistaravileṃ śaṃbhū ||Jn_11.404||

ātāṃ hā jaḷatā vārā keṃ veṃṭāḷe |
koṇāhī viṣā bharaleṃ gagana giḷe |
mahākāḷeṃsi kheḷeṃ |
āṃgavata ase ||Jn_11.405||

aisā arjuna duḥkheṃ śiṇatu |
śocita ase jivāāṃtu |
pari na dekhe to prastutu |
abhiprāvo devācā ||Jn_11.406||

je mī mārita he kaurava marate |
aiseni veṃṭāḷilā hotā moheṃ bahuteṃ |
to pheḍāvayālāgīṃ anaṃteṃ |
heṃ dākhavileṃ nija ||Jn_11.407||

are koṇhī koṇāteṃ na mārī |
etha mīci ho sarva saṃhārī |
heṃ viśvarūpavyājeṃ harī |
prakaṭita ase ||Jn_11.408||

pari vāyāṃci vyākuḷatā |
te na cojaveci paṃḍusutā |
maga ahā kaṃpu navhatā |
vāḍhavita ase ||Jn_11.409||

________________________________________
*{vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni Bhg_11.027a [=MBh_06,033.027a]
ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ Bhg_11.027c [=MBh_06,033.027c]}*
________________________________________

tetha mhaṇe pāhā ho eke veḷe |
sāsikavaceṃsi donhī daḷeṃ |
vadanīṃ gelīṃ ābhāḷeṃ |
gaganīṃ kāṃ jaisīṃ ||Jn_11.410||

kāṃ mahākalpācāṃ śevaṭīṃ |
jaiṃ kṛtāṃtu kopalā hoya sṛṣṭī |
taiṃ ekavisāhī svargā miṭhī |
pātāḷāsakaṭa de ||Jn_11.411||

nātarī udāsīneṃ daiveṃ |
saṃcakācīṃ vaibhaveṃ |
jethicīṃ tetha svabhāveṃ |
vilayā jātī ||Jn_11.412||

taisīṃ sāṃcalīṃ sainyeṃ ekavāṭeṃ |
iye mukhīṃ jāhalīṃ praviṣṭem |
pari ekahī toṃḍauni na suṭe |
kaiseṃ karma dekhā ||Jn_11.413||

aśokāce aṃgavase |
caghaḷile karheni jaise |
vaktrāmājīṃ taise |
vāyāṃ gele ||Jn_11.414||

pari sisāḷeṃ mukuṭeṃsīṃ |
paḍilī dāḍhāṃcāṃ sāṃḍasīṃ |
pīṭha hota kaisīṃ |
disata āhātī ||Jn_11.415||

tiyeṃ ratneṃ dāṃtāciye savaḍī |
kūṭa lāgaleṃ jibhecāṃ buḍīṃ |
kaṃhīṃ kāṃhīṃ āgaraḍīṃ |
draṃṣṭrāṃcīṃ mākhalīṃ ||Jn_11.416||

ho kāṃ je viśvarūpeṃ kāḷeṃ |
grāsilīṃ lokāṃcīṃ śarīreṃ baḷeṃ |
pari jīvadehīṃcīṃ sisāḷeṃ |
avaśya kīṃ rākhilīṃ ||Jn_11.417||

taisīṃ śarīrāmājīṃ cokhaḍīṃ |
hotīṃ uttamāṃgeṃ iyeṃ phuḍīṃ |
mhaṇoni mahākāḷācāṃhi toṃḍīṃ |
pari uralīṃ śekhīṃ ||Jn_11.418||

maga mhaṇe heṃ kāī |
janmalayāṃ āna moharaci nāhīṃ |
jaga apaiseṃci vadanaḍohīṃ |
saṃcaratāhe ||Jn_11.419||

yā āghaviyāci sṛṣṭī |
lāgaliyā āhāti vadanācāṃ vāṭīṃ |
āṇi hā jethiṃciyā tetha miṭhī |
detase ugalā ||Jn_11.420||

brahmādika samasta |
uṃcaṃ mukhāmājīṃ dhāṃvata |
yera sāmānya he bharata |
ailīca vadanīṃ ||Jn_11.421||

āṇīkahī bhūtajāta |
teṃ upajaleci ṭhāyīṃ grāsita |
pari yāciyā mukhā nibhrāṃta |
na suṭeci kāṃhīṃ ||Jn_11.422||

________________________________________
*{yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti Bhg_11.028a [=MBh_06,033.028a]
tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti Bhg_11.028c [=MBh_06,033.028c]}*
________________________________________

jaise mahānadīce vogha |
vahile ṭhākitī samudrāceṃ āṃga |
taiseṃ aghavāṃcikaḍūni jaga |
praveśata mukhīṃ ||Jn_11.423||

āyuṣyapaṃtheṃ prāṇigaṇīṃ |
karoni ahorātrāṃcī sovāṇī |
vegeṃ vaktrāmiḷaṇīṃ |
sādhijata āhātī ||Jn_11.424||

________________________________________
*{yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ Bhg_11.029a [=MBh_06,033.029a]
tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ Bhg_11.029c [=MBh_06,033.029c]}*
________________________________________

jaḷatayā girīciyā gavakhā- |
mājīṃ ghāpatī pataṃgāciyā jhākā |
taise samagra loka dekhā |
iye vadanīṃ paḍata ||Jn_11.425||

pari jetuleṃ yetha praveśaleṃ |
tetulayā loheṃ pāṇīci pāṃ giḷileṃ |
vahavaṭīṃhi pusileṃ |
nāmarūpa tayāṃceṃ ||Jn_11.426||

________________________________________
*{lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ Bhg_11.030a [=MBh_06,033.030a]
tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo Bhg_11.030c [=MBh_06,033.030c]}*
________________________________________

āṇi yetulāhī ārogaṇa |
karitāṃ bhuke nāhīṃ uṇepaṇa |
kaiseṃ dīpana asādhāraṇa |
udayaleṃ yayā ||Jn_11.427||

jaisā rogiyā jvarāhūni uṭhilā |
kā bhaṇaṃgā duṣkāḷu pāhalā |
taisājibhāṃcā laḷalaḷāṭu dekhilā |
āvāḷuveṃ cāṭitāṃ ||Jn_11.428||

taiseṃ āhārācena nāṃveṃ kāṃhīṃ |
toṃḍāpāsūni uraleṃci nāhīṃ |
kaisī samasamita navāī |
bhukelepaṇācī ||Jn_11.429||

kāya sāgarācā ghoṃṭu bharāvā |
kīṃ parvatācā ghāṃsu karāvā |
brahmakaṭāho ghālāvā |
āsakāci dāḍhe ||Jn_11.430||

diśā sagaḷiyāci giḷāviyā |
cāṃdiṇiyā cāṭūni ghyāviyā |
aiseṃ vartata āhe sāviyā |
laulya bā tuja ||Jn_11.431||

jaisā bhogīṃ kāmu vāḍhe |
kāṃ iṃdhaneṃ agīsi hākāka caḍhe |
taisī khātakhātāṃci toṃḍeṃ |
khākhāteṃ ṭhelīṃ ||Jn_11.432||

kaiseṃ ekaci kevaḍheṃ pasaraleṃ |
tribhuvana jivhāgrīṃ āhe ṭekaleṃ |
jaiseṃ kāṃ kavīṃṭh ghātaleṃ |
vaḍavānaḷīṃ ||Jn_11.433||

aisīṃ apāreṃ vadaneṃ |
ātāṃ yetulīṃ kaicīṃ tribhuvaneṃ |
kāṃ āhāru na miḷatāṃ yeṇeṃ māneṃ |
vāḍhavilīṃ asahyā ||Jn_11.434||

agā hāloku bāpuḍā |
jāhalā vadanajvāḷāṃ varapaḍā |
jaisīṃ vaṇaveyāciyā veḍhāṃ |
sāṃpaḍatī mṛgeṃ ||Jn_11.435||

ātāṃ taiseṃ viśvāsi jāhāleṃ |
devo navhe heṃ karma āleṃ |
kīm jaḷacarāṃ pāṃgile |
kāḷajāḷeṃ ||Jn_11.436||

ātāṃ iye aṃgaprabheciye vāgure |
koṇīkaḍūni nigijaila carācareṃ |
vaktreṃ navhatī johareṃ |
voḍavalīṃ jagā ||Jn_11.437||

āgī āpuleni dāhakapaṇeṃ |
kaiseni poḷije teṃ neṇe |
pari jayā lāge tayā prāṇeṃ |
suṭikā nāhīṃ ||Jn_11.438||

mājheni tikhaṭapaṇeṃ |
kaiseṃ nivaṭe heṃ śastra kāyi jāṇe |
kāṃ āpuliyā mārā neṇe |
viṣa jaiseṃ ||Jn_11.439||

taisī tuja kāhīṃ |
āpuliyā ugrapaṇācī seci nāhīṃ |
pari ailīkaḍe mukhīṃ khāī |
hoṃ saralī jagācī ||Jn_11.440||

agā ātmā tūṃ eku |
sakaḷa viśvavyāpaku |
tarī kā āmhāṃ aṃtaku |
voḍavalāsī ||Jn_11.441||

tari miyāṃ sāṃḍilī jīvitācī cāḍa |
āṇi tuvāṃhī na dharāvī bhīḍa |
manīṃ āhe teṃ ughaḍa |
bola pāṃ sukheṃ ||Jn_11.442||

kitī vāḍhvisī yā ugrarūpā |
aṃgīṃceṃ bhagavaṃtapaṇa āṭhavīṃ bāpā |
nāhīṃ tari kṛpā |
majapuratī pāhīṃ ||Jn_11.443||

________________________________________
*{ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda Bhg_11.031a [=MBh_06,033.031a]
vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim Bhg_11.031c [=MBh_06,033.031c]

śrībhagavān uvāca Bhg_11.032 [=MBh_06,033.032]}*
________________________________________

pari eka veḷa vedavedyā |
tribhuvanāciyā ādyā |
vinavaṇī viśvavaṃdyā |
āikeṃ mājhī ||Jn_11.444||

aiseṃ boloni vīreṃ |
caraṇa namaskārile śireṃ |
maga mhaṇe tari sarveśvareṃ |
avadhārijo ||Jn_11.445||

miyāṃ hoāvayā samādhāna |
pusileṃ viśvarūpadhyāna |
āṇi ekeṃ kāḷeṃ tribhuvana |
giḷituci uṭhilāsī ||Jn_11.446||

tari tūṃ koṇa kāṃ yetulīṃ |
iyeṃ bhyāsureṃ mukheṃ kāṃ meḷavilī |
āghavāṃci karīṃ parijilīṃ |
śastreṃ kāhyā ||Jn_11.447||

jī jaṃva taṃva rāgiṭapaṇeṃ |
vāḍhoni gaganā āṇitosi uṇeṃ |
kāṃ ḍoḷe karūni bhiṃguḷavāṇe |
bheḍasāvīta āhāsī ||Jn_11.448||

etha kṛtāṃtesīṃ devā |
kāsayā kijatase hevā |
āpulā tuvāṃ sāṃgāvā |
abhiprāya maja ||Jn_11.449||

yābolā mhaṇe anaṃtu |
mī koṇa heṃ āhāsī pusatu |
āṇi kāyisayālāgīṃ ase vāḍhtu |
ugratesīṃ ||Jn_11.450||

________________________________________
*{kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ Bhg_11.032a [=MBh_06,033.032a]
ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ Bhg_11.032c [=MBh_06,033.032c]}*
________________________________________

tari mī kālu gā heṃ phuḍeṃ |
loka saṃhārāvayālāgīṃ vāḍheṃ |
saiṃgha pasarilī āthi toṃḍeṃ |
ātāṃ grāsīna heṃ āghaveṃ ||Jn_11.451||

tethā arjuna mhaṇe kaṭakaṭāṃ |
ubagiloṃ māgilyā saṃkaṭā |
mhaṇoni āḷavilā taṃva vokhaṭā |
udhāilā hā ||Jn_11.452||

tevīṃci kaṭhiṇa boleṃ āsatuṭī |
arjuna hoīla hiṃpuṭī |
mhaṇoni saveṃci mhaṇe kirīṭī |
pari āna eka ase ||Jn_11.453||

tari ātāṃci ye saṃhārabāhare |
tumhīṃ pāṃḍava asā bāhire |
tetha jātajāta dhanurdhreṃ |
sāṃvarile prāṇa ||Jn_11.454||

hotā maraṇamahāmārīṃ gelā |
to māgutā sāvadhu jāhalā |
maga lāgalā bolā |
citta deūṃ ||Jn_11.455||

aiseṃ mhaṇijata āhe deveṃ |
arjunā tumhī mājhe heṃ jāṇāveṃ |
yera jāṇa mī āghaveṃ |
saraloṃ grāsūṃ ||Jn_11.456||

vajrānaḷīṃ pracaṃḍīṃ |
jaisī ghāpe loṇiyācī uṃḍī |
taiseṃ jaga heṃ mājhāṃ toṃḍīṃ |
tuvāṃ dekhileṃ jeṃ ||Jn_11.457||

tari tayāmājhārīṃ kāṃhīṃ |
bharaṃvaseni uṇeṃ nāhīṃ |
iyeṃ vāyāṃci sainyeṃ pāhīṃ |
valgijata āhātī ||Jn_11.458||

he je miḷoniyāṃ meḷe |
kuṃthatī vīravṛttīceni baḷeṃ |
yamāvari gajadaḷeṃ |
vākhāṇijatātī ||Jn_11.459||

mhaṇatī sṛṣṭīvarī sṛṣṭī karūṃ |
āṇa vāhūni mṛtyūteṃ mārūṃ |
jagācā bhrūṃ |
ghoṭu yayā ||Jn_11.460||

pṛthvī sagaḷīci giḷūṃ |
ākāśa varicyāvari jāḷūṃ |
kāī bāṇavarī khiḷūṃ |
vārayāteṃ ||Jn_11.461||

aiśā caturaṃgāciyā saṃpadā |
karita mahākāḷeṃsīṃ spardhā |
vāṃṭiveciyā madā |
vaghaḷale je ||Jn_11.462||

bola hatiyerāhūni tikhaṭa |
disatī agniparisa dāsaṭa |
mārakapaṇeṃ kāḷakūṭa |
mahura mhaṇata ||Jn_11.463||

tari he gaṃdharvanagarīṃce umāḷe |
jāṇa pokaḷīce peṃḍavaḷe |
agā citrīṃcīṃ phaḷeṃ |
vīra he dekhe ||Jn_11.464||

hā mṛgajaḷācā pūra ālā |
daḷa navhe kāpaḍācā sāpa kelā |
iyā śṛṃgārūniyāṃ khālā |
māṃḍiliyā paiṃ ||Jn_11.465||

________________________________________
*{tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham Bhg_11.033a [=MBh_06,033.033a]
mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin Bhg_11.033c [=MBh_06,033.033c]}*
________________________________________

yera ceṣṭaviteṃ je baḷa |
teṃ miyāṃ māgāṃci grāsileṃ sakaḷa |
jātāṃ kolaurīce vetāḷa |
taise nirjīva he āhātī ||Jn_11.466||

hālavitī dorī tuṭalī |
tari tiye khāṃbāvarīla bāhulīṃ |
bhalateṇeṃ loṭilīṃ |
ulathoni paḍatī ||Jn_11.467||

taisā sainyācā yayā bagā |
modatāṃ veḷu na lagela paiṃ gā |
mhaṇoni uṭhīṃ uṭhīṃ vegā |
śāhāṇā hoīṃ ||Jn_11.468||

tuvāṃ gograhaṇāceni avasareṃ |
ghātaleṃ mohanāstra ekasareṃ |
maga virāṭāceni mahābheḍeṃ uttareṃ |
āsaḍūni nāgāvileṃ ||Jn_11.469||

ātāṃ heṃ tyāhūni nipaṭāreṃ jāhaleṃ |
nivaṭīṃ āyiteṃ raṇa paḍileṃ |
gheīṃ yaśa ripu jiṃtile |
ekaleni arjuneṃ ||Jn_11.470||

āṇi koraḍeṃ yaśaci nohe |
samagra rājyahī āleṃ āhe |
tūṃ nimittamātraci hoye |
savyasācī ||Jn_11.471||

________________________________________
*{droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān Bhg_11.034a [=MBh_06,033.034a]
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān Bhg_11.034c [=MBh_06,033.034c]}*
________________________________________

droṇācā pāḍu na karīṃ |
bhīṣmāce bhaya na dharī |
kaiseni karṇāvarī |
parajūṃ heṃ na mhaṇa ||Jn_11.472||

koṇa upāyo jayadrathā kīje |
heṃ na ciṃtū citta tujheṃ |
āṇikahī āthi je je |
nāvaṇige vīra ||Jn_11.473||

tehī eka eka āghave |
citrīṃce siṃhāḍe mānāve |
jaise voleni hāteṃ ghyāve |
pusoniyāṃ ||Jn_11.474||

yāvarī pāṃḍavā |
kāisā jhuṃjācā meḷāvā |
hā ābhāsu gā āghavā |
yera grāsileṃ miyāṃ ||Jn_11.475||

jevhāṃ tuvāṃ dekhile |
he mājhāṃ vadanīṃ paḍile |
tevhāṃci yāṃceṃ āyuṣya saraleṃ |
ātāṃ ritīṃ sopeṃ ||Jn_11.476||

mhaṇoni vahilā uṭhīṃ |
miyāṃ mārileṃ tūṃ nivaṭīṃ |
na rige śokasaṃkaṭīṃ |
nāthiliyā ||Jn_11.477||

āpaṇaci āḍakhiḷā kīje |
to kautukeṃ jaisā viṃdhoni pāḍije |
taiseṃ dekheṃ gā tujheṃ |
nimitta āhe ||Jn_11.478||

bāpā viruddha jeṃ jāhaleṃ |
teṃ upajatāṃci vāgheṃ neleṃ |
ātāṃ rājyeṃśīṃ saṃcaleṃ |
yaśa tūṃ bhogīṃ ||Jn_11.479||

sāviyāci utata hote dāyāda |
āṇi baḷiye jagīṃ durmada |
te vadhile viśada |
sāyāsu na lāgatāṃ ||Jn_11.480||

aisiyā iyā goṣṭī |
viśvācāṃ vākpaṭīṃ |
lihūni ghālī kirīṭī |
jagāmājīṃ ||Jn_11.481||

________________________________________
*{saṃjaya uvāca Bhg_11.035 [=MBh_06,033.035]
etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī Bhg_11.035a [=MBh_06,033.035a]
namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya Bhg_11.035c [=MBh_06,033.035c]}*
________________________________________

aisī āghavīci he kathā |
tayā apūrṇa manorathā |
saṃjayo sāṃge kurunāthā |
jñānadevo mhaṇe ||Jn_11.482||

maga satyalokauni gaṃgājaḷa |
suṭaliyā vājata khaḷāḷa |
taiśī vācā viśāḷa |
bolatāṃ tayā ||Jn_11.483||

nātarī mahāmeghāṃce umāḷe |
ghaḍaghaḍīta eke veḷe |
ghumaghumilā maṃdarācaḷeṃ |
kṣīrābdhī jaisā ||Jn_11.484||

taiseṃ gaṃbhīreṃ mahānādeṃ |
heṃ vākya viśvakaṃdeṃ |
bolileṃ agādheṃ |
anaṃtarūpeṃ ||Jn_11.485||

teṃ arjuneṃ moṭakeṃ aikileṃ |
āṇi sukha kīṃ bhaya duṇāvaleṃ |
heṃ neṇoṃ pari kāpinnaleṃ |
sarvāṃga tayāceṃ ||Jn_11.486||

sakholapaṇeṃ vaḷalī moṭa |
āṇi taiseci joḍale karasaṃpuṭa |
veḷoveḷāṃ lalāṭa |
caraṇīṃ ṭhevī ||Jn_11.487||

tevīṃci kāṃhīṃ boloṃ jāye |
taṃva gaḷā bujālāci ṭhāye |
heṃ sukha kīṃ bhaya hoye |
heṃ vicārā tumhī ||Jn_11.488||

pari tevhāṃ devāceni boleṃ |
arjunā heṃ aiseṃ jāhaleṃ |
miyāṃ padāṃvari dekhileṃ |
ślokīṃciyā ||Jn_11.489||

maga taisāci bheṇabheṇa |
puḍhatī johārūni caraṇa |
maga mhaṇe jī āpaṇa |
aiseṃ bolileti ||Jn_11.490||

________________________________________
*{arjuna uvāca Bhg_11.036 [=MBh_06,033.036]
sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca Bhg_11.036a [=MBh_06,033.036a]
rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ Bhg_11.036c [=MBh_06,033.036c]}*
________________________________________

nā arjunā mī kāḷu |
āṇi grāsije to mājhā kheḷu |
hā bolu kīra aḍhaḷu |
mānūṃ āmhī ||Jn_11.491||

pari tuvāṃ jī kāḷeṃ |
āji sthitīciye veḷe |
grāsije heṃ na miḷe |
vicārāsī ||Jn_11.492||

aiseni āṃgīṃceṃ tāruṇya moḍāveṃ |
kaiceṃ navhe teṃ vārdhakya kāḍhāveṃ |
mhaṇoni karūṃ mhaṇasī tī navhe |
bahutakaruni ||Jn_11.493||

hāṃ jī caupāhārī na bharatāṃ |
koṇehī veḷe śrīanaṃtā |
kāya mādhyānhīṃ savitā |
māvaḷatu āhe ||Jn_11.494||

paiṃ tuja akhaṃḍitā kāḷā |
tinhī āhātī jī veḷā |
tyā tinhī parī sabaḷā |
āpulālāṃ samayīṃ ||Jn_11.495||

je veḷīṃ ho lāge utpattī |
te veḷīṃ sthitī praḷayo hārapatī |
āṇi sthitīkāḷīṃ na miravitī |
utpatti praḷayo ||Jn_11.496||

pāṭhīṃ praḷayāciye veḷe |
utpatti sthiti māvaḷe |
heṃ kāyasenahī na ḍhaḷe |
anādi aiseṃ ||Jn_11.497||

mhaṇoni āji tarī bhareṃ bhogeṃ |
sthiti vartijata āhe jageṃ |
etha grasisī tūṃ heṃ nalage |
mājhāṃ jīvīṃ ||Jn_11.498||

taṃva saṃketeṃ deva bole |
agā yā donhī sainyāṃsīci maraṇa puraleṃ |
teṃ pratyakṣa tuja dāvileṃ |
yera yathākāḷeṃ jāṇa ||Jn_11.499||

hā saṃketu jaṃva anaṃtā |
veḷu lāgalā bolatāṃ |
taṃva arjuneṃ loku māgutā |
dekhilā yathāsthiti ||Jn_11.500||

maga mhaṇatase devā |
tūṃ sūtrī viśvalāghavā |
jaga ālā mā āghavā |
pūrvasthitīpuḍhatī ||Jn_11.501||

pari paḍiliyā duḥkhasāgarīṃ |
tūṃ kāḍisī kāṃ jayāparī |
te kīrtī tujhī harī |
āṭhvīta aseṃ ||Jn_11.502||

kīrtī āṭhvitāṃ veḷOveḷāṃ |
bhogitaseṃ mahāsukhācā sohaḷā |
tetha harṣāmṛtakalloḷā |
vari loḷata āhoṃ ||Jn_11.503||

devā jiyālepaṇeṃ jaga |
dharī tujhāṃ ṭhāyīṃ anurāga |
āṇi duṣṭāṃ tayāṃ bhaṃga |
adhikādhika ||Jn_11.504||

paiṃ tribhuvanīṃciyā rākṣasā |
mahābhaya tūṃ hṛṣīkeśā |
mhaṇoni paḷatātī diśāṃ |
pailīkaḍe ||Jn_11.505||

yera sura siddha kinnara |
kiṃbahunā carācara |
te tuja dekhoni harṣanirbhara |
namaskārita asatī ||Jn_11.506||

________________________________________
*{kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre Bhg_11.037a [=MBh_06,033.037a]
ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat Bhg_11.037c [=MBh_06,033.037c]}*
________________________________________

etha gā kavaṇā kāraṇā |
rākṣāsa he nārāyaṇā |
na lagatīcī caraṇā |
paḷate jāhale ||Jn_11.507||

āṇi heṃ tūteṃ kāi pusāveṃ |
yetulāleṃ āmhāṃsihī jāṇave |
tarī sūryodayīṃ rāhāveṃ |
kaiseni tameṃ ||Jn_11.508||

tūṃ svaprakāśācā āgaru |
āṇi jālā āhāsi gocaru |
mhaṇoniyā niśācarāṃ keru |
phiṭalā sahaje ||Jn_11.509||

heṃ yetule divasa āmhāṃ |
kāṃhīṃ neṇaveci śrīrāmā |
ātāṃ dekhatasoṃ mahimā |
gaṃbhīra tujhā ||Jn_11.510||

jethūni nānā sṛṣṭīciyā voḷī |
pasaratī bhūtagrāmāciyā velī |
tayā mahadbrahmāteṃ vyālī |
daivikī icchā ||Jn_11.511||

devo niḥsīmatattvasadoditu |
devo niḥsīmaguṇa anaṃtu |
devo niḥsīmasāmya satatu |
naraṃdra devāṃcā ||Jn_11.512||

jī tūṃ trijagatiye bolāvā |
akṣara tūṃ sadāśivā |
tūṃci saṃtāsaṃta devā |
tayāhī atīta teṃ tūṃ ||Jn_11.513||

________________________________________
*{tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam Bhg_11.038a [=MBh_06,033.038a]
vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa Bhg_11.038c [=MBh_06,033.038c]}*
________________________________________

prakṛtipuruṣāṃcā adī |
jī mahattatvā tūṃci avadhī |
svayeṃ tūṃ anādī |
purātanu ||Jn_11.514||

sakaḷa viśvajīvana |
jīvāṃsi tūṃci nidhāna |
bhūtabhaviṣyāceṃ jñāna |
tujhāṃci hātīṃ ||Jn_11.515||

jī śrutīciyā locanā |
svarūpasukha tūṃ abhinna |
tribhuvanāciyā āyatanā |
āyatana tūṃ ||Jn_11.516||

mhaṇoni jī parama |
tūṃteṃ mhṇije mahādhāma |
kalpāṃtīṃ mahadbrahma |
tujhāṃ aṃkīṃ rige ||Jn_11.517||

kiṃbahunā deveṃ |
viśva vistārileṃ āhe āghaveṃ |
anaṃtarūpā vānāveṃ |
kavaṇeṃ tūṃteṃ ||Jn_11.518||

________________________________________
*{vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca Bhg_11.039a [=MBh_06,033.039a]
namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te Bhg_11.039c [=MBh_06,033.039c]}*
________________________________________

________________________________________
*{namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva Bhg_11.040a [=MBh_06,033.040a]
anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ Bhg_11.040c [=MBh_06,033.040c]}*
________________________________________

jī kāya eka tūṃ navhasī |
tūm kavaṇe ṭhāyīṃ gā nasasī |
heṃ aso jaisā āhāsī |
taisiyā namo ||Jn_11.519||

vāyu tūṃ anaṃtā |
yama tūṃ niyamitā |
prāṇigaṇīṃ vasatā |
agni jī tūṃ ||Jn_11.520||

varuṇa tūṃ soma |
sraṣṭā tūṃ brahma |
pitāmahācāhī parama |
ādijanaka tūṃ ||Jn_11.521||

āṇikahī jeṃ jeṃ kāṃhīṃ |
rūpa āthi athavā nāhīṃ |
tayā namo tuja taisayāhī |
jagannāthā ||Jn_11.522||

aiseṃ sānurāgeṃ citteṃ |
stavana keleṃ pāṃḍusuteṃ |
maga puḍhatī mhaṇe namaste |
namaste prabho ||Jn_11.523||

pāṭhī tiye sādyaṃte |
nyāhāḷī śrīmūrtīteṃ |
āṇi puḍhatī mhaṇe namaste |
namaste prabho ||Jn_11.524||

pāhatāṃ pahatāṃ prāṃteṃ |
samādhāna pāve citteṃ |
āṇi puḍhatī mhaṇe namaste |
namaste prabho ||Jn_11.525||

iye carācarīṃ samasteṃ |
akhaṃditā dekhe tayāṃteṃ
āṇi puḍhatī mhaṇe namaste |
namaste prabho ||Jn_11.526||

aisīṃ rūpeṃ tiyeṃ adbhuteṃ |
āścaryeṃ sphuratī anaṃteṃ |
taṃva taṃva namaste |
namasteci mhaṇe ||Jn_11.527||

āṇika stuti nāṭhave |
āṇi nivāṃtāhī nasave |
neṇoṃ kaisā premabhāveṃ |
gājoṃci lāge ||Jn_11.528||

kiṃbahunā iyāparī |
namana keleṃ sahasrāvarī |
kīṃ puḍhatī mhaṇe śrīharī |
tuja sanmukhā namo ||Jn_11.529||

devāsi pāṭhī pota āthi kīṃ nāhīṃ |
yeṇeṃ upayogu āmhāṃ kāī |
tarī pāṭhimoreyāhī |
namo svāmī ||Jn_11.530||

ubhā mājhiye pāṭhīsīṃ |
mhaṇoni pāṭhīmoreṃ mhaṇāveṃ tumhāṃsī |
sanmukha vinmukha jageṃsīṃ |
na ghaḍeṃ tuja ||Jn_11.531||
ātāṃ vegaḷāliyā avevāṃ |
neṇeṃ rūpa karūṃ devā |
mhaṇoni namo tuja sarvā |
sarvātmakā ||Jn_11.532||

jī anaṃtabaḷasaṃbhramā |
tuja namo amitavikramā |
sakaḷakāḷīṃ samā |
sarvadevā ||Jn_11.533||

āghavāṃ ākāśīṃ jaiseṃ |
avakāśaci hoūni ākāśa ase |
tūṃ sarvapaṇeṃ taiseṃ |
pātalāsi sarva ||Jn_11.534||

kiṃbahunā kevaḷa |
sarva heṃ tūṃci nikhiḷa |
pari kṣīrārṇavīṃ kalloḷa |
payāce jaise ||Jn_11.535||

mhaṇoniyā devā |
tūṃ vegaḷā navhasī sarvāṃ |
heṃ āleṃ maja sadbhāvā |
ātāṃ tūṃci sarva ||Jn_11.536||

________________________________________
*{sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti Bhg_11.041a [=MBh_06,033.041a]
ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi Bhg_11.041c [=MBh_06,033.041c]}*
________________________________________

pari aisiyā tūteṃ svāmī |
kahīṃca neṇoṃ jī āmhī |
mhaṇoni soyare saṃbaṃdhdharmīṃ |
rāhāṭaloṃ tujasīṃ ||Jn_11.537||

ahā thora vāur jāhaleṃ |
amṛteṃ saṃmārjana myāṃ keleṃ |
vārikeṃ gheūni didhaleṃ |
kāmadhenūteṃ ||Jn_11.538||

parisācā khaḍavāci joḍalā |
kīṃ phoḍoni gāḍorā amhīṃ ghatalā |
kalpatarū toḍoni kelā |
kuṃpu śetā ||Jn_11.539||

ciṃtāmaṇīcī khāṇī lāgalī |
teṇeṃvarī voḍhāḷeṃ volhāṃṭilī |
taisī tujhī javaḷika dhāḍilī |
sāṃgātīpaṇeṃ ||Jn_11.540||

heṃ ājiceṃci pāheṃ pāṃ rokaḍeṃ |
kavaṇa jhuṃja heṃ kevaḍheṃ |
pari parabrahma tūṃ ughaḍeṃ |
sārathī kelāsī ||Jn_11.541||

yayā kauravāṃciyā gharā |
śiṣṭāī dhāḍilāsi dātārā |
aisā vaṇijesāṭhīṃ jāgeśvarā |
vikalāsi āmhīṃ ||Jn_11.542||

tūṃ yogiyāṃceṃ samādhisukha |
kaisā jāṇecinā mī mūrkha |
uparodhu jī sanmukha |
tujasīṃ karūṃ ||Jn_11.543||

________________________________________
*{yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu Bhg_11.042a [=MBh_06,033.042a]
eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam Bhg_11.042c [=MBh_06,033.042c]}*
________________________________________

tūṃ yā viśvācī anādi ādī |
baisasī jiyeṃ sabhāsadīṃ |
tetheṃ soyarīkīciyā śabdīṃ |
raḷīṃ boloṃ ||Jn_11.544||

vipāyeṃ rāuḷā yevoṃ |
tari tujheṃni aṃgeṃ mānu pāvoṃ |
mānasī tarī jāvoṃ |
rusoni salagī ||Jn_11.545||

pāyāṃ lāgoni bujhāvaṇī |
tujhāṃ ṭhāyīṃ śārṅgapāṇī |
pāhije aiśī karaṇī |
bahu kelī āmhīṃ ||Jn_11.546||

sajjanapaṇāciyā vāṭā |
tujapuḍheṃ baiseṃ upharāṭā |
hā pāḍu kāya vaikuṃṭhā |
pari cukaloṃ jī ||Jn_11.547||

deveṃsi kolakāṭhī dharūṃ |
ākhāḍāṃ jhoṃbājhoṃbī karūṃ |
sārī kheḷatāṃ askarūṃ |
nikareṃhī bhāṃḍoṃ ||Jn_11.548||

cāṃga teṃ urāurīṃ māgoṃ |
devāsi kīṃ buddhi sāṃgoṃ |
tevīṃci mhaṇoṃ kāya lāgoṃ |
tujheṃ āmhī ||Jn_11.549||

aisā aparādhu hā āhe |
jo tribhuvanīṃ na samāye |
jī neṇeṃci kāṃ pāye |
śivatile tujhe ||Jn_11.550||

devo bonayācāṃ avasarīṃ |
lobheṃ kīra āṭhavaṇa karī |
pari mājhā nisuga garva avadhārīṃ |
je phugūnici baiseṃ ||Jn_11.551||

devāciyā bhogāyatanīṃ |
kheḷatāṃ āśaṃkenā manīṃ |
jī rigoniyā śayanīṃ |
sarisā pahuḍeṃ ||Jn_11.552||

'kṛṣṇā' mhaṇoni hākārije |
yādavapaṇeṃ tūteṃ lekhije |
āpalī āṇa ghālije |
jātāṃ tuja ||Jn_11.553||

maja ekāsanīṃ baisaṇeṃ |
kāṃ tujhā bolu na mānaṇeṃ |
heṃ voḷakhīceni dāṭapaṇeṃ |
bahuta ghaḍaleṃ ||Jn_11.554||

mhaṇoni kāya kāya ātāṃ |
nivedijela anaṃtā |
mī rāśi āheṃ samastāṃ |
aparādhāṃcī ||Jn_11.555||

yālāgīṃ puḍhāṃ athavā pāṭhīṃ |
jiyeṃ rāhāṭaloṃ bahuveṃ vokhaṭīṃ |
tiyeṃ mayeciyā parī poṭīṃ |
sāmāvoṃ prabho ||Jn_11.556||

jī koṇhī eke veḷe |
saritā gheuni yetī khaḍuḷeṃ |
tiyeṃ sāmāvijeti siṃdhujaḷeṃ |
āna upāyo nāhīṃ ||Jn_11.557||

taisīṃ prītī kāṃ pramādeṃ |
deveṃsīṃ maja viruddheṃ |
bolavilīṃ tiyeṃ mukuṃdeṃ |
upasāhāvīṃ jī ||Jn_11.558||

āṇi devāceni kṣamatveṃ kṣamā |
ādhāru jālī āhe yā bhūtagrāmā |
mhaṇoni puruṣottamā |
vinavūṃ teṃ thoḍeṃ ||Jn_11.559||

tari ātāṃ aprameyā |
maja śaraṇāgatā āpuliyā |
kṣamā kījo kī yayā |
aparādhāṃsī ||Jn_11.560||

________________________________________
*{pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān Bhg_11.043a [=MBh_06,033.043a]
na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva Bhg_11.043c [=MBh_06,033.043c]}*
________________________________________

jī jāṇitaleṃmiyāṃ sāceṃ |
mahimāna ātāṃ devāceṃ |
devo hoya carācarāceṃ |
janmasthāna ||Jn_11.561||

hariharādi samastāṃ |
devā tūṃ parama devatā |
vedāṃteṃhī paḍhavitā |
ādiguru tūṃ ||Jn_11.562||

gaṃbhīra tūṃ śrīrāmā |
nānābhūtaikasamā |
sakaḷaguṇīṃ apratimā |
advitīyā ||Jn_11.563||

tujasī nāhīṃ sariseṃ |
heṃ pratipādanaci kāyaseṃ |
tuvāṃ jāleni ākāśeṃ |
sāmāvileṃ jaga ||Jn_11.564||

tayā tujheni pāḍeṃ dujeṃ |
aiseṃ bolatāṃci lājije |
tetha adhikāci kīje |
goṭhī kevīṃ ||Jn_11.565||

mhaṇoni tribhuvanīṃ tūṃ eku |
tujasarisā na adhiku |
tujhā mahimā alaukiku |
naṇije vānūṃ ||Jn_11.566||

________________________________________
*{tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam Bhg_11.044a [=MBh_06,033.044a]
piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum Bhg_11.044c [=MBh_06,033.044c]}*
________________________________________

aiseṃ arjuneṃ mhaṇitaleṃ |
maga puḍhatī daṃḍavata ghātaleṃ |
sāttvikāceṃ āleṃ |
bharateṃ tayā ||Jn_11.567||

maga mhaṇatase prasīda prasīda |
vācā hotase sadgada |
kāḍhīṃ jī aparādha- |
samudrauni māteṃ ||Jn_11.568||

tuja viśvasuhṛdāteṃkaṃhī |
soyarapaṇeṃ na manūṃci pāhīṃ |
tuja īśvareśvarācāṃ ṭhāyīṃ |
aiśvarya keleṃ ||Jn_11.569||

tūṃ varṇanīya parī lobheṃ |
māteṃ varṇisī pāṃ sabhe |
tari miyāṃ valgije kṣobheṃ |
adhikādhika ||Jn_11.570||

ātāṃ aisāiseyā aparādhāṃ |
maryādā nāhīṃ mukuṃdā |
mhaṇoni rakṣa rakṣa pramādā |
pasāvo mhaṇunī ||Jn_11.571||

jī heṃci vinavāvayālāgī |
kaiṃcī yogyatā mājhāṃ āṃgīṃ |
pari apatya jaiseṃ salagīṃ |
bāpeṃsi boleṃ ||Jn_11.572||

putrāce aparādha |
jarī jāhale agādha |
tarī pitā sāhe nirdvaṃdva |
taiseṃ sāhijo jī ||Jn_11.573||

sakhyāceṃ uddhata |
sakhā sāhe nivāṃta |
taiseṃ tuvāṃ samasta |
sāhijo jī ||Jn_11.574||

priyācāṃ ṭhāyīṃ sanmāna |
priya na pāhe samarthā jāṇa |
tevīṃ ucchiṣṭa kāḍhileṃ āpaṇa |
te kṣamā kījo ||Jn_11.575||

nātarī prāṇāceṃ soyareṃ bheṭe |
maga jīveṃ bhūtalīṃ jiyeṃ saṃkaṭeṃ |
tiyeṃ niveditāṃ na vāṭe |
saṃkocu kāṃhīṃ ||Jn_11.576||

kāṃ ukhiteṃ āṃgeṃ jīveṃ |
āpaṇapeṃ didhaleṃ jiyā bhāveṃ |
tiye kāṃtu minaliyā na rāhaveṃ |
hṛdaya jevīṃ ||Jn_11.577||

tayāparī jī miyāṃ |
heṃ vinavileṃ tumateṃ gosāviyā |
āṇi kāṃhīṃ eka mhaṇāvayā |
kāraṇa ase ||Jn_11.578||

________________________________________
*{adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me Bhg_11.045a [=MBh_06,033.045a]
tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa Bhg_11.045c [=MBh_06,033.045c]}*
________________________________________

tari deveṃsīṃ salagī kelī |
je viśvarūpācī āḷī ghetalī |
te māyabāpeṃ puravilī |
snehāḷāceni ||Jn_11.579||

suratarūṃcīṃ jhāḍeṃ |
āṃgaṇīṃ lāvāvīṃ koḍeṃ |
deyāveṃ kāmadhenuceṃ pāḍeṃ |
kheḷāvayā ||Jn_11.580||

miyāṃ nakṣatrīṃ ḍava pāḍāvā |
caṃdra ceṃḍūvālāgīṃ deyāvā |
hā chaṃdu siddhī nelā āghavā |
māuliye tuvāṃ ||Jn_11.581||

jayā amṛtaleśālāgīṃ sāyāsa |
tayācā pāūsa kelā cārī māsa |
pṛthvī vāhūna cāsecāsa |
ciṃtāmaṇi perile ||Jn_11.582||

aisā kṛtakṛtya kelā svāmī |
bahuve laḷā pāḷilā tumhīṃ |
dāvileṃ jeṃ harabrahmīṃ |
nāyakije kānīṃ ||Jn_11.583||

maga dekhāvayācī keutī goṭhī |
jayācī upaniṣadāṃ nāhīṃ bheṭī |
te jivhārīṃcī gāṃṭhī |
majalāgīṃ soḍilī ||Jn_11.584||

jī kalpādīlāgonī |
ājicī ghaḍī dharunī |
mājhīṃ jetulīṃ hounī |
gelīṃ janmeṃ ||Jn_11.585||

tayāṃ āghaviyāṃciāṃtu |
gharaḍoḷī gheūni aseṃ pāhatu |
pari hī dekhilī aikilī mātu |
ātuḍecinā ||Jn_11.586||

buddhīceṃ jāṇaṇeṃ |
kahīṃ na vaceci yāceni āṃgaṇeṃ |
he sādahī aṃtaḥkaraṇeṃ |
karavecinā ||Jn_11.587||

tethā ḍoḷyāṃ dekhī hoāvī |
hī goṭhīci kāyasayā karāvī |
kiṃbahunā pūrvīṃ |
dṛṣṭa nā śruta ||Jn_11.588||

teṃ heṃ viśvarūpa āpuleṃ |
tumhīṃ maja ḍoḷāṃ dāvileṃ |
tari mājheṃ mana jhāleṃ |
hṛṣṭa devā ||Jn_11.589||

pari ātāṃ aisī cāḍa jīvīṃ |
je tujasī goṭhī karāvī |
javaḷīka he bhogāvī |
āliṃgāvāsī ||Jn_11.590||

te yeci svarūpīṃ karūṃ mhaṇije |
tari koṇe eke mukheṃsī cāvaḷije |
āṇi koṇā kheṃva deije |
tuja lekha nāhīṃ ||Jn_11.591||

mhaṇoni vāriyāsaveṃ dhāvaṇeṃ |
naṭhake gaganā kheṃva deṇeṃ |
jaḷakelī kheḷaṇeṃ |
samudrīṃ keuteṃ ||Jn_11.592||

yālāgīṃ jī devā |
ethiṃceṃ bhaya upajatase jīvā |
mhaṇoni yetulā laḷā pāḷāvā |
je pure heṃ ātāṃ ||Jn_11.593||

paiṃ carācara vinodeṃ pahije |
maga teṇeṃ sukheṃ gharīṃ rāhije |
taiseṃ caturbhuja rūpa tujheṃ |
to visāvā āmhāṃ ||Jn_11.594||

āmhīṃ yogajāta abhyāsāveṃ |
teṇeṃ yāci anubhavā yāveṃ |
śāstrāṃteṃ āloḍāveṃ |
pari siddhāṃtu to hāci ||Jn_11.595||

āmhīṃ yajaneṃ kijatī sakaḷeṃ |
pari tiyeṃ phaḷāvīṃ yeṇeṃci phaḷeṃ |
tīrtheṃ hotu sakaḷeṃ |
yācilāgīṃ ||Jn_11.596||

āṇīkahī kāṃhīṃ jeṃ jeṃ |
dāna puṇya āmhīṃ kīje |
tayā phaḷīṃ phaḷa heṃci tujheṃ |
caturbhuja rūpa ||Jn_11.597||

aisī tethiṃcī jīvā āvaḍī |
mhaṇoni teṃci dekhāvayā lavaḍasavaḍī |
vartata ase te sāṃkaḍī |
pheḍīṃ vegāṃ ||Jn_11.598||

agā jīvīṃceṃ jāṇateyā |
sakaḷa viśvavasaviteyā |
prasanna hoīṃ pūjitayā |
devāṃciyā devā ||Jn_11.599||

________________________________________
*{kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva Bhg_11.046a [=MBh_06,033.046a]
tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte Bhg_11.046c [=MBh_06,033.046c]

śrībhagavān uvāca Bhg_11.047 [=MBh_06,033.047]}*
________________________________________

kaiseṃ nīlotpalāteṃ rāṃvita |
ākāśāhī raṃgu lāvita |
tejācī voja dāvita |
iṃdranīḷā ||Jn_11.600||

jaisā parimaḷa jāhalā maragajā |
kāṃ ānaṃdāsīci nighāliyā bhujā |
jyāceṃ jānuvarī makaradhvajā |
joḍalī barava ||Jn_11.601||

mastakīṃ mukuṭāteṃ ṭhevileṃ |
kīṃ mukuṭā mukuṭa mastaka jhāleṃ |
śṛṃgārā leṇeṃ lādhaleṃ |
āṃgāceni jayā ||Jn_11.602||

iṃdradhanuṣyāciye āḍaṇī |
mājīṃ megha gaganaraṃgaṇīṃ |
taiseṃ āvarileṃ śārṅgapāṇī |
vaijayaṃtiyā ||Jn_11.603||

kavaṇī te udāra gadā |
asurāṃ deta kaivalya sadā |
kaiseṃ cakra hana goviṃdā |
saumyatejeṃ mirave ||Jn_11.604||

kiṃbahunā svāmī |
teṃ dekhāvayā utkaṃṭhita pāṃ mī |
mhaṇoni ātāṃ tumhīṃ |
taisayā hoāveṃ ||Jn_11.605||

he viśvarūpāce sohaḷe |
bhogūni nivāle jī ḍoḷe |
ātāṃ hotāti ādhale |
kṛṣṇamūrtīlāgīṃ ||Jn_11.606||
teṃ sākāra kṛṣṇarūpaḍeṃ |
vāṃcūni pāhoṃ nāvaḍe |
teṃ na dekhatāṃ thoḍeṃ |
mānitātī he ||Jn_11.607||

āmhāṃ bhogamokṣācāṃ ṭhāyīṃ |
śrīmūrtīvāṃcūni nāhīṃ |
mhaṇoni taisāci sākāru hoīṃ |
heṃ sāṃvarīṃ ātāṃ ||Jn_11.608||

________________________________________
*{śrībhagavān uvāca Bhg_11.047 [=MBh_06,033.047]
mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt Bhg_11.047a [=MBh_06,033.047a]
tejomayaṃ viśvam anantam ādyaṃ; yan me tvad anyena na dṛṣṭapūrvam Bhg_11.047c [=MBh_06,033.047c]}*
________________________________________

yā arjunāciyā bolā |
viśvarūpā vismayo jāhalā |
mhaṇe aisā nāhīṃ dekhilā |
dhasāḷa koṇī ||Jn_11.609||

koṇa he vastu pāvalā āhāsī |
tayā lābhācā toṣu naghesī |
mā bheṇeṃ kāya neṇoṃ bolasī |
hekāḍu aisā ||Jn_11.610||

āmhīṃsāviyācī jaiṃ prasanna hoṇeṃ |
taiṃ āṃgacicivarī mhaṇe deṇeṃ |
vāṃconi jiva ase vecaṇeṃ |
kavaṇāsi gā ||Jn_11.611||

teṃ heṃ tujhiye cāḍe |
āji jivāceṃci daḷavāḍeṃ |
kāmaūniyāṃ yevaḍheṃ |
racileṃ dyāna ||Jn_11.612||

aisī kāya neṇoṃ tujhiye āvaḍī |
jāhalī prasannatā āmucī veḍī |
mhaṇoni gaupyācīhī guḍhī |
ubhavilī jagīṃ ||Jn_11.613||

teṃ heṃ aparāṃ apāra |
svarūpa mājheṃ parātpara |
ethūni te avatāra |
kṛṣṇādika ||Jn_11.614||

heṃ jñānatejāceṃ nikhaḷa |
viśvātmaka kevaḷa |
anaṃta he aḍhaḷa |
ādya sakaḷāṃ ||Jn_11.615||
heṃ tujavāṃconi arjunā |
pūrvīṃ śruta dṛṣṭa nāhīṃ ānā |
je jogeṃ navhe sādhanā |
mhaṇoniyāṃ ||Jn_11.616||

________________________________________
*{na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ Bhg_11.048a [=MBh_06,033.048a]
evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvad anyena kurupravīra Bhg_11.048c [=MBh_06,033.048c]}*
________________________________________

yācī soya pātale |
āṇi vedīṃ maunaci ghetaleṃ |
yajña kī māghaute āle |
svargaunīci ||Jn_11.617||

sādhakīṃ dekhilā abhyāsu |
mhaṇoni vāḷilā yogābhyāsu |
āṇi adhyayaneṃ saurasu |
nāhīṃ etha ||Jn_11.618||

sīgecīṃ satkarme |
dhāvinnalīṃ saṃbhrameṃ |
tihīṃ bahutekīṃ śrameṃ |
satyaloku ṭhākilā ||Jn_11.619||

tapīṃ aiśvarya dekhileṃ |
āṇi ugrapaṇa ubhayāṃci sāṃḍileṃ |
evaṃ tapasādhana jeṃ ṭheleṃ |
apārāṃtarīṃ ||Jn_11.620||

teṃ heṃ tuvāṃ anāyāseṃ |
viśvarūpa dekhileṃ jaiseṃ |
iye manuṣyalokīṃ taiseṃ |
na phāveci kavaṇā ||Jn_11.621||

āji dhyānasaṃpattīlāgīṃ |
tūṃci eku āthilā jagīṃ |
heṃ paramabhāgya āṃgīṃ |
viraṃcīṃhī nāhīṃ ||Jn_11.622||

________________________________________
*{mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam Bhg_11.049a [=MBh_06,033.049a]
vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya Bhg_11.049c [=MBh_06,033.049c]}*
________________________________________

mhaṇoni viśvarūpalābheṃ ślāgha |
ethiceṃ bhaya negha negha |
heṃvāṃcūni cāṃga |
namanīṃ kāṃhīṃ ||Jn_11.623||

hāṃ gā samudru amṛtācā bharalā |
āṇi avasāṃta varapaḍā jāhalā |
maga koṇīhī āthi vosaṃḍilā |
buḍijela mhaṇoni ||Jn_11.624||

nātarī sonayācā ḍoṃgaru |
yesaṇā na cale ha thoru |
aiseṃ mhaṇoni avheru |
karaṇeṃ ghaḍe ||Jn_11.625||

daiveṃ ciṃtāmaṇi leije |
kīṃ heṃ ojheṃ mhaṇoni sāṃḍije |
kāmadhenu davaḍije |
na posave mhaṇoni ||Jn_11.626||

caṃdramā āliyā gharā |
mhaṇije nigeṃ karitosi ubārā |
paḍisāyi pāḍitosi dinakarā |
paratā sara ||Jn_11.627||

taiseṃ aiśvarya heṃ mahāteja |
āji hātāṃ āleṃ āhe sahaja |
kī etha tuja gajabaja |
hoāvī kāṃ ||Jn_11.628||

parī neṇasīca gāṃvaḍhiyā |
kayakopoṃ ātāṃ dhanaṃjayā |
āṃga sāṃḍoni chāyā |
āliṃgitosi mā ||Jn_11.629||

heṃ navhe jo mī sāceṃ |
etha mana karūniyāṃ kāceṃ |
prema dharisī avagaṇiyeceṃ |
caturbhuja jeṃ ||Jn_11.630||

tari ājhunivarī pārthā |
sāṃḍīṃ sāṃḍīṃ he vyavasthā |
iyeviṣayīṃ āsthā |
karisī jhaṇeṃ ||Jn_11.631||

heṃ rūpa jarī ghora |
vikṛti āṇī thora |
tarī kṛtaniścayāceṃ ghara |
heṃci karī ||Jn_11.632||

kṛpaṇa cittavṛtti jaisī |
rovoni ghālī ṭhevayāpāsīṃ |
maga nusadheni deheṃsīṃ |
āpaṇa ase ||Jn_11.633||

kāṃ ajātapakṣiyā javaḷā |
jīva baisavūni avisāḷāṃ |
pakṣiṇī aṃtarāḷā- |
mājīṃ jāya ||Jn_11.634||

nānā gāya care ḍOṃgarīṃ |
pari citta bāṃdhileṃ vatseṃ gharīṃ |
taiseṃ prema ethiṃceṃ karīṃ |
sthānapatī ||Jn_11.635||

yereṃ varicileni citteṃ |
citta bāhyasakhyasukhāpurateṃ |
bhogijo kāṃ śrīmūrtīṃteṃ |
caturbhuja ||Jn_11.636||

pari puḍhatapuḍhatī pāṃḍavā |
hā eka bolu na visarāvā |
je iye svarūpauni sadbhāvā |
nedāveṃ nighoṃ ||Jn_11.637||

heṃ kahīṃ navhateṃ dekhileṃ |
mhaṇoni bhaya jeṃ tuja upajaleṃ |
teṃ sāṃḍīṃ etha saṃcaleṃ |
asoṃ de prema ||Jn_11.638||

ātāṃ karūṃ tujayāsārikheṃ |
mhaṇitaleṃ viśvatomukheṃ |
tari rūpa sukheṃ |
nyāhāḷīṃ pāṃ tūṃ ||Jn_11.639||

________________________________________
*{saṃjaya uvāca Bhg_11.050 [=MBh_06,033.050]
ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ Bhg_11.050a [=MBh_06,033.050a]
āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā Bhg_11.050c [=MBh_06,033.050c]}*
________________________________________

aiseṃ vākya jī bolatakheṃvo |
magutā manuṣya jāhalā devo |
heṃ nā pari navalāvo |
āvaḍīcā tiye ||Jn_11.640||

śrīkṛṣṇaci kaivalya ughaḍeṃ |
varī sarvasva viśvarūpāyevaḍheṃ |
hātīṃ didhaleṃ kīṃ nāvaḍe |
arjunāsī ||Jn_11.641||

vastu gheūni vāḷije |
jaiseṃ ratnāsi dūṣaṇa ṭhevije |
natarī kanyā pāhūniyāṃ mhaṇije |
manā naye he ||Jn_11.642||
tayā viśvarūpāyevaḍhī daśā |
karitāṃ prītīcā vāḍhu kaisā |
sela dīdhalīse upadeśā |
kirīṭīsi deveṃ ||Jn_11.643||

moḍoni bhāṃgārācā ravā |
leṇeṃ ghaḍileṃ āpaliyā savā |
maga navaḍe jarī jīvā |
tarī āṭije puḍhatī ||Jn_11.644||

taiseṃ śiṣyāciye prītī jahaleṃ |
kṛṣṇatva hoteṃ teṃ viśvarūpa keleṃ |
teṃ manā nayeci maga āṇile |
kṛṣṇapaṇa māguteṃ ||Jn_11.645||

hā ṭhāvavarī śiṣyācī nisī |
sahāte guru āhātī kavaṇe deśīṃ |
parī neṇije āvaḍī kaiśī |
saṃjayo mhaṇe ||Jn_11.646||

maga viśvarūpa vyāpunī bhoṃvateṃ |
jeṃ divya yogateja pragaṭaleṃ hoteṃ |
teṃci sāmāvaleṃ māguteṃ |
kṛṣṇarūpīṃ tiye ||Jn_11.647||

jaseṃ tvaṃpada heṃ āghaveṃ |
tatpadārthīṃ sāmāve |
athavā drumākāru sāṭhave |
bījakaṇike jevīṃ ||Jn_11.648||

nātarī svapnasaṃbhramu jaisā |
giḷī ceilī jīvadaśā |
śrīkṛṣṇeṃ yogu taisā |
saṃhārilā to ||Jn_11.649||

jaisī prabhā harati biṃbīṃ |
kī jaḷadasaṃpattī nabhīṃ |
bharteṃ siṃdhugarbhīṃ |
rigāleṃ rāyā ||Jn_11.650||

ho kāṃ je kṛṣṇākṛtīciye moḍī |
hotī viśvarūpapaṭācī ghaḍī |
te arjunāciye āvaḍī |
ukalūni dāvilī ||Jn_11.651||

taṃva parimāṇā raṃgu |
teṇeṃ dekhilā sāviyā cāṃgu |
tetha grāhakīye navheci lāgu |
mhaṇoni ghaḍī kelī puḍhatī ||Jn_11.652||

taiseṃ vāḍhīceni bahuvasapaṇeṃ |
rūpeṃ viśva jiṃtileṃ jeṇeṃ |
teṃ saumya koḍisavāṇeṃ |
sākāra jāhaleṃ ||Jn_11.653||

kiṃbahunā anaṃteṃ |
dharile dhākuṭapaṇa māguteṃ |
pari āśvāsileṃ pārthāteṃ |
bihāliyāsī ||Jn_11.654||

tetha jo svapnīṃ svargā gelā |
to avasāṃta jaisā ceilā |
taisā vismayo jāhalā |
kirīṭīsī ||Jn_11.655||

nātarī gurukṛpesaveṃ |
vosaraleyā prapaṃcajñāna āghaveṃ |
sphure tattva tevīṃ pāṃḍaveṃ |
śrīmūrti dekhilī ||Jn_11.656||

tayā pāṃḍavā aiseṃ cittīṃ |
āḍa viśvarūpācī javanikā hotī |
te phiṭoni gelī parautī |
heṃ bhaleṃ jāhaleṃ ||Jn_11.657||

kāya kāḷāteṃ jiṇOni ālā |
mahāvātu māgāṃ sāṃḍilā |
āpuliyā bāhīṃ utaralā |
sāta siṃdhu ||Jn_11.658||

aisā saṃtoṣu bahu citteṃ |
gheijata ase pāṃḍusuteṃ |
viśvarūpāpāṭhīṃ kṛṣṇāteṃ |
dekhoniyāṃ ||Jn_11.659||

maga sūryācāṃ astamānīṃ |
māgutī tārā ugavatī gaganīṃ |
taisī dekhoṃ lāgalā avanī |
lokāṃsahita ||Jn_11.660||

pāhe taṃva teṃ kurukṣetra |
taiseṃci dohīṃ bhāgīṃ jhāleṃ gotra |
vira varṣatātī śastrāstra |
saṃghāṭavārī ||Jn_11.661||

tayā bāṇāṃciyā māṃḍavāāṃtu |
taisāci rathu āhe nivāṃtu |
dhure baisalā lakṣmīkāṃtu |
āpaṇa taḷīṃ ||Jn_11.662||

________________________________________
*{arjuna uvāca Bhg_11.051 [=MBh_06,033.051]
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana Bhg_11.051a [=MBh_06,033.051a]
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ Bhg_11.051c [=MBh_06,033.051c]}*
________________________________________

evaṃ māgīla jaiseṃ taiseṃ |
teṇeṃ dekhileṃ vīryavilāseṃ |
maga mhaṇe jiyāloṃ aiseṃ |
jahaleṃ ātāṃ ||Jn_11.663||

buddhīteṃ sāṃḍoni jñāna |
bheṇeṃ vaghaḷaleṃ rāna |
ahaṃkāreṃsī mana |
deśadhaḍī jāhaleṃ ||Jn_11.664||

iṃdriyeṃ pravṛttī bhulalī |
vācā prāṇā cukalī |
aisī āpāṃparī hotī jālī |
śarīragrāmīṃ ||Jn_11.665||
tiyeṃ āghavīṃci māgutīṃ |
jivaṃta bheṭalīṃ prakṛtī |
ātāṃ jitāṇeṃ śrīmūrtī |
jāhaleṃ iyāṃ ||Jn_11.666||

aiseṃ sukha jīvīṃ ghetaleṃ |
maga kṛṣṇāteṃ jī mhaṇitaleṃ |
miyāṃ tumace rūpa dekhileṃ |
mānuṣa heṃ ||Jn_11.667||

heṃ rūpa dākhavaṇeṃ devarāyā |
kīṃ maja apatyā cukaliyā |
bujhāvoni tuvāṃ māyā |
stanapāna didhaleṃ ||Jn_11.668||

jī viśvarūpācāṃ sāgarīṃ |
hotoṃ taraṃga mavita vāṃvevarī |
to iyeṃ nijamūrtīcāṃ tīrīṃ |
nigāloṃ ātāṃ ||Jn_11.669||

āikeṃ dvārakāpurasuhāḍā |
maja sukatiyā jī jhāḍā |
he bheṭī navhe bahuḍā |
meghācā kelā ||Jn_11.670||

sāviyācī tṛṣā phuṭalā |
tayā maja amṛtasiṃdhu hā bheṭalā |
ātāṃ jiṇayācā phiṭalā |
abharaṃvasā ||Jn_11.671||
mājhāṃ hṛdayaraṃgaṇīṃ |
hotāhe harikhalatāṃcī lāvaṇī |
sukheṃsīṃ bujhāvaṇī |
jāhalī maja ||Jn_11.672||

________________________________________
*{śrībhagavān uvāca Bhg_11.052 [=MBh_06,033.052]
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama Bhg_11.052a [=MBh_06,033.052a]
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ Bhg_11.052c [=MBh_06,033.052c]}*
________________________________________

yayā pārthāciye bolāsaveṃ |
heṃ kāya gā mhaṇitaleṃ deveṃ |
tuvāṃ prema ṭhevuni yāveṃ |
viśvarūpīṃ kīṃ ||Jn_11.673||

maga iye śrīmūrtī |
bheṭāveṃ saḍiyā āyatī |
te śikavaṇa subhadrāpatī |
visaralāsi ||Jn_11.674||

agā āṃdhaḷiyā arjunā |
hātā āliyā merūhī hoya sānā |
aisā āthī manā |
cukīcā bhāvo ||Jn_11.675||

tari viśvātmaka rūpaḍeṃ |
jeṃ dāvileṃ amhīṃ tujapuḍheṃ |
teṃ śaṃbhūhī pari na joḍe |
tapeṃ karitāṃ ||Jn_11.676||

āṇi aṣṭāṃgādisaṃkaṭī |
yogī śiṇatātī kirīṭī |
pari avasaru nāhī bheṭī |
jayāciye ||Jn_11.677||

teṃ viśvarūpa ekāde veḷa |
kaiṃ dekhoṃ aḷumāḷa |
aiseṃ saratāṃ kāḷa |
jātase devāṃ ||Jn_11.678||

āśeciyā aṃjuḷī |
ṭheūni hṛdayācāṃ niḍaḷīṃ |
cātaka nirāḷīṃ |
lāgale jaise ||Jn_11.679||

taise utkaṃṭhānirbhara
houniyāṃ suranara |
ghokīta āṭhahī pāhāra |
bheṭī jayācī ||Jn_11.680||
pari viśvarūpāsārikheṃ |
svapnīṃhī koṇhī na dekhe |
teṃ pratyakṣa tuvāṃ sukheṃ |
dekhileṃ heṃ ||Jn_11.681||

________________________________________
*{nāhaṃ vedair na tapasā na dānena na cejyayā Bhg_11.053a [=MBh_06,033.053a]
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā Bhg_11.053c [=MBh_06,033.053c]}*
________________________________________

paiṃ upāyāsi vāṭā |
navāhatī etha subhaṭā |
sāhisahita vohaṭā |
vāhilā vedīṃ ||Jn_11.682||

maja viśvarūpāciyā moharā |
cālāvayā dhanurdharā |
tapāṃciyāhī sarvabhārā |
navheci lāgu ||Jn_11.683||

āṇi dānā kīra kānaḍeṃ |
mī yajñīṃhī taisā na sāṃpaḍeṃ |
jaiseni kāṃ suravāḍeṃ |
dekhilā tuvāṃ ||Jn_11.684||

taisā mī ekīci parī |
āṃtuḍeṃ mā avadhārīṃ |
jarī bhakti yeuni varī |
cittāteṃ gā ||Jn_11.685||

________________________________________
*{bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna Bhg_11.054a [=MBh_06,033.054a]
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa Bhg_11.054c [=MBh_06,033.054c]}*
________________________________________

pari teci bhakti aisī |
parjanyācī suṭikā jaisī |
dharāvāṃcūni anārisī |
gatīci neṇe ||Jn_11.686||

kāṃ sakaḷa jaḷasaṃpattī |
gheūni samudrāteṃ giṃvasitī |
gaṃgā jaisī ananyagatī |
miḷālīci miḷe ||Jn_11.687||

taise sarvabhāvasaṃbhāreṃ |
na dharata prema ekasareṃ |
majamājīṃ saṃcare |
mīci hoūni ||Jn_11.688||

āṇi tevīṃci mī aisā |
thaḍiye mājhārīṃ sarisā |
kṣīrābdhi kāṃ jaisā |
kṣīrācāci ||Jn_11.689||

taiseṃ majalāguni muṃgīvarī |
kiṃbahunā carācarīṃ |
bhajanāsi kāṃ dusarī |
bhrāṃti nāhīṃ ||Jn_11.690||

tayāci kṣaṇāsaveṃ |
evaṃvidhi mī jāṇaveṃ |
jāṇitalā tarī svabhāveṃ |
dṛṣṭa hoya ||Jn_11.691||

maga iṃdhanīṃ agni uddīpe |
āṇi iṃdhana he bhāṣa hārape |
teṃ agnici hoūni ārope |
mūrta jevīṃ ||Jn_11.692||

kāṃ udaya na kīje tejākāreṃ |
taṃva gaganaci hoūni āse āṃdhāreṃ |
maga udeliyāṃ ekasareṃ |
prakāśu hoya ||Jn_11.693||

taiseṃ mājhāṃ sākṣātkārīṃ |
sare ahaṃkārācī vārī |
ahaṃkāralopīṃ avadhārīṃ |
dvaita jāya ||Jn_11.694||

maga mī to heṃ āghaveṃ |
eka mīci āthī svabhāveṃ |
kiṃbahunā sāmāve |
samaraseṃ to ||Jn_11.695||

________________________________________
*{matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ Bhg_11.055a [=MBh_06,033.055a]
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava Bhg_11.055c [=MBh_06,033.055c]}*
________________________________________

jo majaci ekālāgīṃ |
karmeṃ vāhātase āṃgīṃ |
jayā mīvāṃconi jagīṃ |
gomaṭeṃ nāhīṃ ||Jn_11.696||

dṛṣṭādṛṣṭa sakaḷa |
jayāceṃ mīci kevaḷa |
jeṇeṃ jiṇayāceṃ phaḷa |
majaci nāma ṭhevileṃ ||Jn_11.697||

bhūteṃ he bhāṣa visaralā |
je diṭhī mīci āhe bāṃdhalā |
mhaṇoni nirvaira jāhalā |
sarvatra bhaje ||Jn_11.698||

aisā jo bhaktu hoye |
tayāceṃ tridhātuka heṃ jaiṃ jāye |
taiṃ mīci houni ṭhāye |
pāṃḍavā gā ||Jn_11.699||

aiseṃ jagadudaradoṃdileṃ |
teṇeṃ karuṇārasarasāḷeṃ |
saṃjayo mhaṇe bolileṃ |
śrīkṛṣṇadeveṃ ||Jn_11.700||

yayāvarī to pāṃḍukumaru |
jāhalā ānaṃdasaṃpadā thoru |
āṇi kṛṣṇacaraṇacaturu |
eka to jagīṃ ||Jn_11.701||

teṇeṃ devāciyā donahī mūrtī |
nikiyā nyāhāḷiliyā cittīṃ |
taṃva viśvarūpāhūni kṛṣṇākṛtī |
dekhilā lābhu ||Jn_11.702||

pari tayāciye jāṇive |
mānu na kījeci deveṃ |
jeṃ vyāpakāhūni navhe |
ekadeśī ||Jn_11.703||

heṃci samarthāvayālāgīṃ |
eka dona cāṃgī |
upapattī śārṅgī |
dāvitā jāhalā ||Jn_11.704||

tiyā aikonī subhadrākāṃtu |
cittīṃ āhe mhaṇatu |
tarī hoya baraveṃ donhīṃāṃtu |
teṃ puḍhatī pusoṃ ||Jn_11.705||

aisā ālocu karūni jīvīṃ |
ātāṃ pusatī voja baravī |
ādarīla te parisāvī |
puḍhāṃ kathā ||Jn_11.706||

prāṃjaḷa oṃvīprabaṃdheṃ |
goṣṭī sāgijela vinodeṃ |
nivṛṭṭipādaprasādeṃ |
jñānadevo mhaṇe ||Jn_11.707||

bharoni sadbhāvācī aṃjuḷī |
miyāṃ voṃviyāphuleṃ mokaḷīṃ |
arpilī aṃghriyugulīṃ |
viśvarūpācāṃ ||Jn_11.708||

[ ||iti śrīmadbhagvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāma ekādaśo 'dhyāyaḥ**]
[(śloka:55, oṃvyā:708)]
||aum śrīsaccidānandārpaṇamastu||

***********************************************************************

śrīmadbhagavadgītā: dvādaśo 'dhyāyaḥ]
-----------------------------------------------
jñāśvarī adhyāya barāvā
-----------------------------------------------


jaya jaya śuddhe |
udāre prasiddhe |
anavrata ānande |
varṣatiye ||Jn_12.1||

viṣayavyāḷeṃ miṭhī |
didhaliyā nuṭhī taṭhī |
te tujhiye gurukṛpadṛṣṭī |
nirviṣa hoya ||Jn_12.2||

tari kavaṇāteṃ tāpu poḷī |
kaiseni vo śok jāḷī |
jari prasadarasakalloḷīṃ |
pūreṃ yesi tūṃ ||Jn_12.3||

yogasukhāce sohaḷe |
sevakaṃ tujheni snehāḷe |
so 'haṃsidhdīce laḷe |
pāḷisī tūṃ ||Jn_12.4||

ādhāraśaktīcaṃ aṃkīṃ |
vāḍhavisī kautukīṃ |
hṛdayākāśapallakīṃ |
pariye desi nije ||Jn_12.5||

pratyagjyotīcī vovāḷaṇī |
karisī manapavanāṃcīṃ kheḷaṇīṃ |
ātmasukhācī bāḷaleṇīṃ |
levavisī ||Jn_12.6||

satarāviyeceṃ stanya desī |
anāhatācā hallaru gāsī |
samādhibodheṃ nijavisī |
bujhāunī ||Jn_12.7||

mhaṇoni sādhakaṃ tūṃ māulī |
pike sārasvata tūjhāṃ pāulīṃ |
yā kāraṇeṃ mī sāulī |
na sanḍīṃ tujhī ||Jn_12.8||

aho sadguruciye kṛpadṛṣṭī |
tujheṃ kāruṇya jayāteṃ adhiṣṭhī |
to sakalavidyāṃciye sṛṣṭīṃ |
dhātrā hoya ||Jn_12.9||

mhaṇoni aṃbe śrīmaṃte |
nijajanakalpalate |
ājñāpīṃ māteṃ |
graṃthanirūpaṇīṃ ||Jn_12.10||

navarasīṃ bharavīṃ sāgaru |
karavīṃ ucita ratnāṃce āgaru |
bhāvārthāce girivaru |
niphajavīṃ māye ||Jn_12.11||

sāhityasoniyāciyā khāṇī |
ughaḍavīṃ deśiyeciyā ākṣoṇīṃ |
vivekavelīcī lāvaṇī |
hoṃ deī saiṃgha ||Jn_12.12||

saṃvādaphaḷanidhāneṃ |
prameyācīṃ udyāneṃ |
lāvīṃ mhaṇe gahaneṃ |
nirṃtara ||Jn_12.13||

pākhāṃḍāce darakute |
moḍīṃ vāgvādāvhāṃṭe |
kutarkācīṃ duṣṭeṃ |
sāvajeṃ pheḍīṃ ||Jn_12.14||

śrīkṛṣṇaguṇīṃ māteṃ |
sarvatra karīṃ vo sarateṃ |
rāṇive baisavīṃ śrote |
śravaṇāciye ||Jn_12.15||

marhāṭhiyecāṃ nagarīṃ |
brahmavidyecā sukāḷu karīṃ |
gheṇeṃ deṇeṃ sukhacivarī |
hoṃ deīṃ yā jagā ||Jn_12.16||

tūṃ āpuleni snehapallaveṃ |
māteṃ pāṃgharuviśīla sadaiveṃ |
tari ātāṃci heṃ āghaveṃ |
nirmīna māye ||Jn_12.17||

iye vinavaṇīyesāṭhīṃ |
avalokileṃ guru kṛpādṛṣṭī |
mhaṇegītārtheṃsī uṭhī |
na bole bahu ||Jn_12.18||

tetha jī jī mahāprasādu |
mhaṇoni sāviyā jālā svānandu |
ātāṃ niropīna prabandhu |
avadhāna dīje ||Jn_12.19||

________________________________________
*{arjuna uvāca Bhg_12.001 [=MBh_06,034.001]
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate Bhg_12.001a [=MBh_06,034.001a]
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ Bhg_12.001c [=MBh_06,034.001c]}*
________________________________________

tarī sakalavīrādhirāju |
jo somavaṃśiṃ vijayadhvaju |
to bolatā jāhalā ātmaju |
pāṃḍunṛpācā ||Jn_12.20||

kṛṣṇāteṃ mhaṇe āvadhārileṃ |
āpaṇa viśvarūpa maja dāvileṃ |
taṃva navala mhaṇoni bihāleṃ |
citta mājheṃ ||Jn_12.21||

āṇi ye kṛṣṇamūrtīcī save |
yālāgīṃ soya dharilī jīveṃ
taṃva nako mhaṇoni deveṃ |
vārileṃ māteṃ ||Jn_12.22||

tari vyakta āṇi avyakta |
tūṃci ek nibhrāṃta |
bhaktī pāvije vyakta |
avyakta yogeṃ ||Jn_12.23||

ya donī jī vāṭā |
tūteṃ pāvāvayā vaikuṃṭhā |
vyaktāvyakta dāravaṃṭhāṃ |
rigije yeth ||Jn_12.24||

paiṃ je vānī śyātukā |
teci vegaḷiyā vālā yekā |
mhaṇoni ekadeśīyā vyāpakā |
sarisā pāḍu ||Jn_12.25||

amṛtācāṃ sāgarīṃ |
je lābhe sāmarthyācī thorī |
teci de amṛtalaharī |
cuḷīṃ ghetaleyaṃ ||Jn_12.26||

he kīra mājhāṃ cittīṃ |
pratīti āthi jī nirutī |
pari pusaṇeṃ yogapatī |
teṃ yācilāgīṃ ||Jn_12.27||

jeṃ deva tumhīṃ nāveka |
aṃgīkārileṃ vyāpaka |
teṃ sāca kīṃ kavatika |
heṃ jāṇāvayā ||Jn_12.28||

tari tujalāgiṃ karma |
tūṃci jayāṃceṃ parama |
bhaktīsī manodharma |
vikoni ghātala ||Jn_12.29||

ityādi sarvīṃ parīṃ |
je bhakta tūṃteṃ harī |
bāṃdhoniyāṃ jivhārīṃ |
upāsitī ||Jn_12.30||

āṇi jeṃ praṇavapailīkaḍe |
vaikharīsi jeṃ kānaḍeṃ |
kāisayāhi saṃgaḍeṃ |
navhe jeṃ vastu ||Jn_12.31||

teṃ akshara jī avyakta |
nirdeshadesharahita |
so 'haṃbhāveṃ upāsita |
jñaniye je ||Jn_12.32||

tayāṃ āṇi jī bhaktāṃ |
yerayerāṃmāji anaṃtā |
kavaṇeṃ yogu tattvatā |
jāṇitalā sāṃgā ||Jn_12.33||



iyā kirīṭīciyā bolā |
to jagadbaṃdhu saṃtoṣalā |
mhaṇe ho praśnu bhalā |
jāṇasī karūṃ ||Jn_12.34||

________________________________________
*{śrībhagavān uvāca Bhg_12.002 [=MBh_06,034.002]
mayy āveśya mano ye māṃ nityayuktā upāsate Bhg_12.002a [=MBh_06,034.002a]
śraddhayā parayopetās te me yuktatamā matāḥ Bhg_12.002c [=MBh_06,034.002c]}*
________________________________________

tari astugirīcāṃ upakaṃṭhīṃ |
rigāliyā ravibiṃbāpāṭhīṃ |
raśmī jaise kirīṭī |
saṃcaratī ||Jn_12.35||

varṣākāḷīṃ saritā |
jaisī caḍhoṃ lāgeṃ pāṃḍusutā |
taisī nīca navī bhajatāṃ |
śraddhā dise ||Jn_12.36||

pari ṭhākiliyāhi sāgaru |
jaisā māgīlahī yāvā anivāru |
tiye gaṃgeciye aisā paḍibharu |
premabhāvā ||Jn_12.37||

taiseṃ sarveṃdriyāsahita sahita |
majamājiṃ sūni citta |
je rātidivo na mhaṇata |
upāsitī ||Jn_12.38||

yāparī je bhakta |
āpaṇapeṃ maja det |
teci mī yogayukta |
parama mānīṃ ||Jn_12.39||

________________________________________
*{ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate Bhg_12.003a [=MBh_06,034.003a]
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam Bhg_12.003c [=MBh_06,034.003c]}*
________________________________________

āṇi yera tehī pāṃḍavā |
je ārūḍhoni so 'haṃbhāvā |
jhoṃbatī niravayavā |
akṣarāsi ||Jn_12.40||

manācī nakhī na lage |
jetha buddhīcī dṛṣṭī na rige |
iṃdriyāṃ kīra jogeṃ |
kāi hoīla ||Jn_12.41||

pari dhyānāhī kuvāḍeṃ |
mhaṇoni eke ṭhāyīṃ na saṃpaḍe |
vyaktīsi mājivaḍeṃ |
kavaṇehī nohe ||Jn_12.42||

jayā sarvatra sarvapaṇeṃ |
sarvāṃhī kāḷīṃ asaṇeṃ |
jeṃ pāvūni ciṃtavaṇeṃ |
hiṃpuṭī jāeṃ ||Jn_12.43||

jeṃ hoya nā nohe |
jeṃ nāhīṃ nā āhe |
aiseṃ mhaṇoni upāye |
upajatīcinā ||Jn_12.44||

jeṃ caḷe nā ḍhaḷe |
sare nā maiḷe |
teṃ āpulenici baḷeṃ |
āṃgavileṃ jihīṃ ||Jn_12.45||

________________________________________
*{saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ Bhg_12.004a [=MBh_06,034.004a]
te prāpnuvanti mām eva sarvabhūtahite ratāḥ Bhg_12.004c [=MBh_06,034.004c]}*
________________________________________

paiṃ vairāgyamahāpāvakeṃ |
jāḷūni viṣayāṃcīṃ kaṭakeṃ |
adhpalīṃ tavakeṃ |
iṃdriyeṃ dharilīṃ ||Jn_12.46||

maga saṃyamācī dhāṭī |
sūni muraḍilīṃ upharāṭīṃ |
iṃdriyEṃ koṃḍilīṃ kapāṭīṃ |
hṛdayācāṃ ||Jn_12.47||

apānīṃciyā kavāḍā |
lāvoni āsanamudrā suhāḍā |
mūḷabaṃdhācā huḍā |
pannāsilā ||Jn_12.48||

āśece lāga toḍile |
adhairyāce kaḍe jhāḍile |
nidreceṃ śodhileṃ |
kāḷavakhEṃ ||Jn_12.49||

vajrāgnīcāṃ jvāḷīṃ |
karūni āpāna dhātūṃcī hoḷī |
vyādhīṃcāṃ sisāḷīṃ |
pūjilīṃ yaṃtreṃ ||Jn_12.50||

maga kuṃḍaliniyecā ṭeṃbhā |
ādhārīṃ kelā ubhā |
tayā cojavileṃ prabhā |
nimathāvarī ||Jn_12.51||

navadvārāṃcāṃ caucakīṃ |
bāṇūni saṃyatīcī ādavaṃkī |
ughaḍalī khiḍakī |
kakārāṃtīṃcī ||Jn_12.52||

prāṇaśkticāmuṃḍe |
prahārūni saṃkalpameṃḍhe |
manomahiṣāceni muṃḍeṃ |
didhalīṃ baḷī ||Jn_12.53||

caṃdrasūryāṃ bujhāvaṇī |
karūni anāhatācī suḍāvaṇī |
satarāviyeceṃ pāṇī |
jiṃtileṃ vegeṃ ||Jn_12.54||

maga madhyamāmadhyavivareṃ |
teṇeṃ koriveṃ dādareṃ |
ṭhākilEṃ cavareṃ |
brahmaraṃdhrīṃceṃ ||Jn_12.55||

varī makārāṃta sopāna |
te sāṃḍoniyā gahana |
kākhe sūniyāṃ gagana |
bharale brahmīṃ ||Jn_12.56||

aiseni je samabuddhi |
giḷāvayā so 'haṃsiddhi |
āṃgavitātī niravadhi |
yogadurgeṃ ||Jn_12.57||

āpuliyā sāṭovāṭī |
śūnya ghetī uṭhāuṭhī |
tehī māteṃci kirīṭī |
pāvatī gā ||Jn_12.58||

vāṃcūni yogaceni baḷeṃ |
adhika kāṃhīṃ miḷe |
aiseṃ nāhīṃ āgaḷeṃ |
kaṣṭaci tayā ||Jn_12.59||

________________________________________
*{kleśo 'dhikataras teṣām avyaktāsaktacetasām Bhg_12.005a [=MBh_06,034.005a]
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate Bhg_12.005c [=MBh_06,034.005c]}*
________________________________________

jihīṃ sakalabhūtāṃcāṃ hitiṃ |
nirālaṃbīṃ avyaktīṃ |
pasaraliyā āsaktī |
bhaktīvīṇa ||Jn_12.60||

tayāṃ mahendrādi padeṃ |
karitāti vāṭavadheṃ |
āṇi ṛddhisiddhīṃcīṃ dvaṃdveṃ |
pāḍoni ṭhātī ||Jn_12.61||

kāmakrodhāṃce vilaga |
uṭhāvatī anega |
āṇi śūnyeṃsīṃ āṃga |
juṃjhavāveṃ kīṃ ||Jn_12.62||

tāhāne tāhānaci piyāvī |
bhukeliyā bhūkaci khāvī |
ahorātra vāvīṃ |
mavāvā vārā ||Jn_12.63||

unnīdreyāceṃ pahuḍaṇeṃ |
nirodhāceṃ velhāvaṇeṃ |
jhāḍāsi sājaṇEṃ |
cāvaḷāveṃ gā ||Jn_12.64||

śīta veḍhāveṃ |
uṣṇa pāṃghurāveṃ |
vṛṣṭīciyā asāveṃ |
gharāāṃtu ||Jn_12.65||

kiṃbahunā pāṃḍavā |
hā agniprveśu nīca navā |
bhātāreṃvīṇa karāvā |
to hā yogu ||Jn_12.66||

etha svāmīceṃ kāja |
nā vāpikeṃ vyāja |
pari maraṇesīṃ jhuṃja |
nīca naveṃ ||Jn_12.67||

aiseṃ mṛtyūhūni tīkha |
kāṃ ghoṃte kaḍhata vikha |
ḍoṃgara giḷitāṃ mukha |
na phāṭe kāī ||Jn_12.68||

mhaṇoni yogāciyā vāṭā |
je nigāle gā subhaṭā |
tayāṃ duḥkhācāci vāṭā |
bhāgā ālā ||Jn_12.69||

pāheṃ pāṃ lohāce caṇe |
jaiṃ bocariyā paḍatī khāṇeṃ |
taiṃ poṭa bharaṇeṃ kīṃ prāṇeṃ |
shuddhī mhaṇoṃ ||Jn_12.70||

mhaṇoni samudra bāhīṃ |
taraṇe āthi keṃhī |
kāṃ gaganāmājīṃ pāīṃ |
kholijat aseṃ ||Jn_12.71||

vaḷaghaliyā raṇācī thāṭī |
āṃgīṃ na lagatāṃ kāṭhī |
sūryācī pāuṭī |
kāṃ hoya gā ||Jn_12.72||

yālāgīṃ pāṃguḷā hevā |
navhe vāyūsi pāṃḍavā |
teviṃ dehavaṃtāṃ jīvāṃ |
avyaktīṃ gati ||Jn_12.73||

aisāhī jarī dhīṃvasā |
bāṃdhoniyāṃ ākāśā |
jhoṃbatī tarī kleśā |
pātra hotī ||Jn_12.74||

mhaṇoni yera te pārthā |
neṇatīci he vyathā |
je kāṃ bhaktipaṃthā |
voṭaṃgale ||Jn_12.75||

________________________________________
*{ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ Bhg_12.006a [=MBh_06,034.006a]
ananyenaiva yogena māṃ dhyāyanta upāsate Bhg_12.006c [=MBh_06,034.006c]}*
________________________________________

karmeṃdriyeṃ sukheṃ |
karitī karmeṃ aśekheṃ |
jiyeṃ kāṃ varṇaviśekheṃ |
bhāgāṃ ālīṃ ||Jn_12.76||

vidhīteṃ pāḷita |
niṣedhāteṃ gāḷita |
maja deūni jāḷita |
karmaphaḷeṃ ||Jn_12.77||

yayāparī pāhīṃ |
arjunā mājhāṃ ṭhāī |
saṃnyāsūni nāhīṃ |
karitī karmeṃ ||Jn_12.78||

āṇīkahī je je sarva |
kāyika vācika mānasika bhāva |
tayāṃ mīvāṃcūni dhāṃva |
ānautī nāhīṃ ||Jn_12.79||

aise je matpara |
upāsitī niraṃtara |
dhyānamiseṃ ghara |
mājheṃ jhāle ||Jn_12.80||

jayāṃciye āvaḍī |
kelī majaśīṃ kuḷavāḍī |
bhoga mokṣa bāpuḍīṃ |
tyajilīṃ kuḷeṃ ||Jn_12.81||

aise ananyayogeṃ |
vikale jīveṃ maneṃāṃgeṃ |
tayāṃce kāyi eka sāṃgeṃ |
jeṃ sarva mī karīṃ ||Jn_12.82||

________________________________________
*{teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt Bhg_12.007a [=MBh_06,034.007a]
bhavāmi nacirāt pārtha mayy āveśitacetasām Bhg_12.007c [=MBh_06,034.007c]}*
________________________________________

kiṃbahunā dhanurdharā |
jo māteciyā ye udarā |
to mātecā soyarā |
ketulā pāṃ ||Jn_12.83||

tevīṃ mī tayāṃ |
jaise asatī taisiyāṃ |
kaḷikāḷa nokūniyāṃ |
ghetalā paṭā ||Jn_12.84||

eravhīṃ tarī mājheyāṃ bhaktāṃ |
āṇi saṃsārācī ciṃtā |
kāya samarthācī kāṃtā |
korānna māge ||Jn_12.85||

taise te mājheṃ |
kalatra heṃ jāṇije |
kāyisenihī na lajeṃ |
tayāṃceni mī ||Jn_12.86||

janmamṛtyūcāṃ lāṭīṃ |
jhaḷaṃbatī iyā sṛṣṭī |
dekhoniyāṃ poṭīṃ |
aiseṃ jāhaleṃ ||Jn_12.87||

bhavasindhūceni mājeṃ |
kavaṇāsi dhāku nupaje |
yetha jarī kīṃ mājhe |
bihitī hana ||Jn_12.88||

mhaṇoni gā pāṃḍavā |
mūrtīcā meḷāvā |
karūni tyāṃciyā gāṃvā |
dhāvatu āloṃ ||Jn_12.89||

nāmāciyā sahasravarī |
nāvā iyā avadhārīṃ |
sajūniyāṃ saṃsārīṃ |
tārū jāhaloṃ ||Jn_12.90||

saḍe je dekhile |
te dhyānakāse lāvile |
parigrahī ghātale |
tariyāvarī ||Jn_12.91||

premācī peṭī |
bāṃdhalī ekācāṃ poṭīṃ |
maga āṇile taṭīṃ |
sāyujyācāṃ ||Jn_12.92||

pari bhaktāṃceni nāveṃ |
catuṣpadādi āghave |
vaikuṃṭhīciye rāṇive |
yogya kele ||Jn_12.93||

mhaṇoni gā bhaktāṃ |
nāhīṃ ekahī ciṃtā |
tayāteṃ samuddhartā |
āthi mī sadā ||Jn_12.94||

āṇi jevhāṃci kāṃ bhaktīṃ |
dīdhalī cittavṛttī |
tevhāṃci maja sūtī |
teyāṃciye hitīṃ ||Jn_12.95||

yākāraṇEṃ gā bhaktarāyā |
hā mantra tuvāṃ ḍhananjayā |
kīje je yayā |
mārgā bhajije ||Jn_12.96||

________________________________________
*{mayy eva mana ādhatsva mayi buddhiṃ niveśaya Bhg_12.008a [=MBh_06,034.008a]
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ Bhg_12.008c [=MBh_06,034.008c]}*
________________________________________

agā mānasa heṃ eka |
mājhāṃ svarūpīṃ savṛttika |
karūni ghālī niṣṭaṃka |
buddhiniścayeṃsīṃ ||Jn_12.97||

iyeṃ donī sarisīṃ |
majamājīṃ premeṃsīṃ |
rigālīṃ tarī pāvasī |
māteṃ tūṃ gā ||Jn_12.98||

je mana buddhi ihīṃ |
ghara keleṃ mājhāṃ ṭhāyīṃ |
tarī sāṃgeṃ maga kāi |
mī tū aiseṃ ure ||Jn_12.99||

mhaṇoni divā pālave |
saveṃci teja mālave |
kāṃ ravibiṃbāsaveṃ |
prakāśu jāya ||Jn_12.100||

ucalaleyā prāṇāsrisīṃ |
iṃdriyeṃhī nigatī jaisīṃ |
taisā manobuddhipāsīṃ |
ahaṃkāru ye ||Jn_12.101||

mhaṇoni mājhāṃ svarūpīṃ |
manabddhi iyeṃ nikṣepīṃ |
yetuleni sarvavyāpī |
mī ci hosī ||Jn_12.102||

yayā bolā kāṃhīṃ |
anāriseṃ nāhīṃ |
āpalī āṇa pāhīṃ |
vāhatu aseṃ gā ||Jn_12.103||

________________________________________
*{atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram Bhg_12.009a [=MBh_06,034.009a]
abhyāsayogena tato mām icchāptuṃ dhanaṃjaya Bhg_12.009c [=MBh_06,034.009c]}*
________________________________________

athavā heṃ citta |
manabuddhīsahita |
mājhāṃ hātīṃ acuṃbita |
na śakasī devoṃ ||Jn_12.104||

tari gā aiseṃ karīṃ |
yā āṭhāṃ pāhārāṃ mājhārīṃ |
moṭakeṃ nimiṣabharī |
detu jāya ||Jn_12.105||

maga jeṃ jeṃ kaṃ nimikha |
dekhela mājheṃ sukha |
tetuleṃ arocaka |
viṣayīṃ gheīla ||Jn_12.106||

jaisā śaratkālu rige |
āṇi saritā vohaṭoṃ lāge |
taiseṃ citta kāḍhela vegeṃ |
prapaṃcauni ||Jn_12.107||

maga punavehūni jaiseṃ |
śaśibiṃba diseṃ diseṃ |
harapat aṃvase |
nāhīṃci hoya ||Jn_12.108||

taiseṃ bhogāāṃtūni nigatāṃ |
citta majamājīṃ rigatāṃ |
haḷūhaḷū pāṃḍusutā |
mīci hoīla ||Jn_12.109||

agā abhyāsayogu mhaṇije |
to hā eku jāṇije |
yeṇeṃ kāhīṃ na nipaje |
aiseṃ nāhīṃ ||Jn_12.110||

paiṃ abhyāsāceni baḷeṃ |
ekāṃ gati aṃtarāḷe |
vyāghra sarpa prāṃjaḷe |
kele ekīṃ ||Jn_12.111||

viṣa kīṃ āhārīṃ paḍe |
samudrīṃ pāyavāṭa joḍe |
ekīṃ vāgbrahma thokaḍeṃ |
abhṝāseṃ keleṃ ||Jn_12.112||

mhaṇoni abhyāsāsi kāṃhīṃ |
sarvathā duṣkara nāhīṃ |
yālāgi mājhāṃ ṭhāyīṃ |
abhyāseṃ miḷa ||Jn_12.113||

________________________________________
*{abhyāse 'py asamartho 'si matkarmaparamo bhava Bhg_12.010a [=MBh_06,034.010a]
madartham api karmāṇi kurvan siddhim avāpsyasi Bhg_12.010c [=MBh_06,034.010c]}*
________________________________________

kāṃ abhyāsāhī lāgīṃ |
kasu nāhīṃ tujhāṃ āṃgīṃ |
tarī āhāsī jayā bhaṃgīṃ |
taisāci asa ||Jn_12.114||

iṃdryeṃ na koṃḍīṃ |
bhogāteṃ na toḍīṃ |
abhimānu na saṃḍīṃ |
svajātīcā ||Jn_12.115||

kuḷadharmu cāḷīṃ |
vidhiniṣedha pāḷīṃ |
maga sukheṃ tuja saraḷī |
didhalī ase ||Jn_12.116||

pari maneṃ vācā deheṃ |
jaisā jo vyāpāru hoye |
to mī karītu āheṃ |
aiseṃ na mhaṇeṃ ||Jn_12.117||

karaṇeṃ kāṃ na karaṇeṃ |
heṃ āghaveṃ toci jāṇe |
viśva caḷatase jeṇeṃ |
paramātmeni ||Jn_12.118||

uṇayāpureyāceṃ kāhīṃ |
uroṃ nedī āpulāṃ ṭhāyīṃ |
svajātīci karūni gheīṃ |
jīvita heṃ ||Jn_12.119||

māḷiyeṃ jeuteṃ neleṇ |
teuteṃ nivāṃtaci geleṃ |
tayā pāṇiyā aiseṃ keleṃ |
hoāveṃ gā ||Jn_12.120||

erhavīṃ tarī subhaṭā |
ujū kāṃ avhāṭāṃ |
rathu kāī khaṭapaṭā |
karitu ase ||Jn_12.121||

mhaṇoni pravṛtti āṇi nivṛtti |
iyEṃ vojhīṃ neghe matī |
akhaṃḍa cittavṛttī |
āṭhavīṃ māteṃ ||Jn_12.122||

āṇi jeṃ jem karma nipaje |
teṃ thoḍeṃ bahu na mhaṇije |
nivāṃtaci arpije |
mājhāṃ ṭhāyīṃ ||Jn_12.123||

aisiyā madbhāvanā |
tanutyāgīṃ arjunā |
tūṃ sāyujyasadanā |
mājhiyā yesī ||Jn_12.124||

________________________________________
*{athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ Bhg_12.011a [=MBh_06,034.011a]
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān Bhg_12.011c [=MBh_06,034.011c]}*
________________________________________

nā tarī heṃhī tūja |
nedave karma maja |
tarī gā tūṃ bhaja |
paṃḍukumarā ||Jn_12.125||

buddhīṃcāṃ pāṭhīṃ poṭīṃ |
karmā ādi kāṃ śevatīṃ |
māteṃ bāṃdhaṇeṃ kirīṭī |
duvāḍ jarī ||Jn_12.126||

tari heṃhī aso |
sāṃḍīṃ mājhā atiso |
pari saṃyatisīṃ vaso |
buddhi tujhī ||Jn_12.127||

āṇi jeṇeṃ jeṇeṃ veḷeṃ |
ghaḍatī karmeṃ sakaḷeṃ |
tayāṃcīṃ tiyeṃ phaḷeṃ |
tyajitu jāya ||Jn_12.128||

vṛkṣa kāṃ velī |
loṭatī phaḷeṃ ālīṃ |
taisīṃ sāṃḍīṃ nipajalīṃ |
karmeṃ siddheṃ ||Jn_12.129||

pari māteṃ manīṃ dharāveṃ |
kāṃ maja uddeśeṃ karāveṃ |
heṃ kāṃhīṃ nako āghaveṃ |
jāūṃ de śūnyīṃ ||Jn_12.130||

khaḍakīṃ jaiseṃ varṣaleṃ |
kāṃ āgīmājiṃ perileṃ |
karma mānī dekhileṃ |
svapna jaiseṃ ||Jn_12.131||

agā ātmajecāṃ viṣīṃ |
jīvu jaisā nirabhilāṣī |
taisā karmīṃ aśeṣīṃ |
niṣkāmu hoīṃ ||Jn_12.132||

vanhīcī jvāḷā jaisī |
vāyāṃ jāya ākāśīṃ |
kriyā jirOṃ de taisī |
śūnyāmājī ||Jn_12.133||

arjunā hā phalatyāgu |
āvaḍe kīra āsalagu |
pari yogāmājiṃ yogu |
dhurecā hā ||Jn_12.134||

yeṇeṃ phalatyāgeṃ sāṃḍe |
teṃ teṃ karma na virūḍhe |
ekaci veḷe veḷujhāḍeṃ |
vāṃjheṃ jaisīṃ ||Jn_12.135||

taiseṃ yeṇeṃci śarīreṃ |
śarīrā yeṇeṃ sare |
kiṃbahunā yerajhāre |
cirā paḍe ||Jn_12.136||

paiṃ abhyāsāciye pāuṭīṃ |
ṭhākije jñāna kirīṭī |
jñāneṃ yeije bheṭī |
dhyānāciye ||Jn_12.137||

maga jñānāsi kheṃva |
detī āghaveci bhāva |
tevhāṃ karmajāta sarva |
dūrī ṭhāke ||Jn_12.138||

karma jetha durāve |
tetha phalatyāgu saṃbhave |
tyāgāstava āṃgave |
śāṃti sagaḷī ||Jn_12.139||

mhaṇoni yāvayā śāṃti |
hāci anukramu subhadrāpati |
abhyāsuci prastutīṃ |
kāraṇeṃ etha ||Jn_12.140||

________________________________________
*{śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate Bhg_12.012a [=MBh_06,034.012a]
dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram Bhg_12.012c [=MBh_06,034.012c]}*
________________________________________

abhyāsāhūni gahana |
pārthā maga jñāna |
jñānāpāsoni dhyāna |
viśeṣije ||Jn_12.141||

maga karmaphalatyāgu |
to dhyānāpāsoni cāṃgu |
tyāgāhūni bhogu |
śāṃtisukhācā ||Jn_12.142||

aisiyā yā vāṭā |
ihīṃci peṇā subhaṭā |
śāṃtīcā mājivaṭā |
ṭhākilā jeṇeṃ ||Jn_12.143||

________________________________________
*{adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca Bhg_12.013a [=MBh_06,034.013a]
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī Bhg_12.013c [=MBh_06,034.013c]}*
________________________________________

jo sarva bhūtāṃcāṃ ṭhāyīṃ |
dveṣāṃteṃ neṇeṃ ci kāṃhīṃ |
āpaparu nāhīṃ |
caitanyā jaisā ||Jn_12.144||

uttamāteṃ dharije |
adhamāteṃ avherije |
heṃ kāhīṃci neṇije |
vasudhā jevīṃ ||Jn_12.145||

kāṃ rāyāceṃ deha cāḷūṃ |
raṃkāteṃ parauteṃ gāḷūṃ |
heṃ neṇeṃci kṛpāḷū |
prāṇu paiṃ gā ||Jn_12.146||

gāīcī tṛṣā harūṃ |
kāṃ vyāghrā viṣa hoūni mārūṃ |
aiseṃ neṇeṃci gā karūṃ |
toya jaiseṃ ||Jn_12.147||

taisī āghavāṃci bhūtamātrīṃ |
ekapaṇeṃ jayā maitrī |
kṛpeśīṃ dhātrī |
āpaṇapāṃ jo ||Jn_12.148||

āṇi mī tūṃ he bhāṣa neṇeṃ |
mājheṃ kāhīṃci na mhaṇe |
sukhaduḥkha jāṇaṇeṃ |
nāhīṃ jayā ||Jn_12.149||

tevīṃci kṣamelāgīṃ |
pṛthvīsi pavāḍu āṃgīṃ |
saṃtoṣā utsaṃgīṃ |
didhaleṃ ghara ||Jn_12.150||

________________________________________
*{saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ Bhg_12.014a [=MBh_06,034.014a]
mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ Bhg_12.014c [=MBh_06,034.014c]}*
________________________________________


vārṣiyevīṇa sāgarū |
jaisā jaḷeṃ nitya nirbharu |
taisā nirupacāru |
saṃtoṣī jo ||Jn_12.151||

vāhūni āpulī āṇ |
dharī jo aṃtaḥkaraṇa |
niścayā sācapaṇa |
jayāceni ||Jn_12.152||

jīva paramātmā donī |
baisoniyā aikyāsanīṃ |
jayācāṃ hṛdayabhuvanīṃ |
virājatī ||Jn_12.153||

aisā yogasamṛddhi |
hoūni jo niravadhi |
arpī manobuddhi |
mājhāṃ ṭhāyīṃ ||Jn_12.154||

āṃtu bāheri yogu |
nirvāḷaleyāhi cāṃgu |
tarī mājhā anurāgu |
saprema jayā ||Jn_12.155||

arjunā gā to bhaktu |
to ci yogī to ci muktu |
to vallabhā mī kāṃtu |
aisā paḍhiye ||Jn_12.156||

heṃ nā to āvaḍe |
majajīvāceni pāḍe |
heṃhī etha thoḍeṃ |
rūpa karaṇeṃ ||Jn_12.157||

tari paḍhiyaṃtayācī kahāṇī |
he bhūlīcī bhāraṇī |
iyeṃ taṃva na bolaṇīṃ |
pari bolavī śraddhā ||Jn_12.158||

mhaṇoni gā āmhāṃ |
vegā ālī upamā |
erhavīṃ kāya premā |
anuvādu ase ||Jn_12.159||

ātāṃ aso heṃ kirīṭī |
paiṃ priyāciyā goṣṭī |
duṇā thāṃva uṭhī |
āvaḍī gā ||Jn_12.160||

taṝāhī varī vipāyeṃ |
premaḷu saṃvādiyā hoye |
tiye goḍīsī āhe |
kāṃṭāḷeṃ maga ||Jn_12.161||

mhaṇoni gā pāṃḍusutā |
tūṃci priyu āṇi tūṃci śrotā |
varī priyācī vārtā |
prasaṃgeṃ ālī ||Jn_12.162||

tarī ātāṃ boloṃ |
bhaleyā sukhāṃ mīnaloṃ |
aiseṃ mhaṇatakheṃvīṃ ḍoloṃ |
lāgale devo ||Jn_12.163||

maga mhaṇe jāṇa |
tayā bhaktāṃce lakṣaṇa |
jayā mī aṃtaḥkaraṇa |
baisoṃ ghālīṃ ||Jn_12.164||

________________________________________
*{yasmān nodvijate loko lokān nodvijate ca yaḥ Bhg_12.015a [=MBh_06,034.015a]
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ Bhg_12.015c [=MBh_06,034.015c]}*
________________________________________

tarī siṃdhūceni mājeṃ |
jaḷacarāṃ bhaya nupaje |
āṇi jalacarīṃ nubagije |
samudru jaisā ||Jn_12.165||

teviṃ unmatteṃ jageṃ |
jayāsi khaṃti na lage |
āṇi jayāceni āṃgeṃ |
na śiṇe loku ||Jn_12.166||

kiṃbahunā pāṃḍavā |
śarīra jaiseṃ avayavāṃ |
taisā nubage jīvāṃ |
jīvapaṇeṃ jo ||Jn_12.167||

jagaci deha jāhaleṃ |
mhaṇoni priyāpriya geleṃ |
harṣāmarṣa ṭhele |
dujenaviṇa ||Jn_12.168||

aisā dvandvanirmuktu |
bhayodvegarahitu |
yāhivari bhaktu |
mājhāṃ ṭhāyīṃ ||Jn_12.169||

tarī tayācā gā maja moho |
kāya sāṃgoṃ to paḍhiyāvo |
heṃ ase jīveṃ jīvo |
mājheni to ||Jn_12.170||

jo nijānaṃdeṃ dhālā |
pariṇāmu āyuṣyā ālā |
pūrṇate jāhalā |
vallabhu jo ||Jn_12.171||

________________________________________
*{anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ Bhg_12.016a [=MBh_06,034.016a]
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ Bhg_12.016c [=MBh_06,034.016c]}*
________________________________________

jayācāṃ ṭhāyīṃ pāṃḍavā |
apekṣe nāhīṃ rigāvā |
sukhāci caḍhāvā |
jayāceṃ asaṇeṃ ||Jn_12.172||

mokṣa deūni udāra |
kāśī hoya kīra |
pari vece śarīra |
tiye gāṃvīṃ ||Jn_12.173||

himavaṃtu doṣa khāye |
pari jīvitācī hāni hoye |
taiseṃ śucitva nohe |
sajjanāceṃ ||Jn_12.174||

śucitveṃ śucigāṃga hoye |
āṇi pāpatāpahī jāye |
pari tetheṃ āhe |
buḍaṇeṃ eka ||Jn_12.175||

kholiye pāru neṇije |
tarī bhakīṃ na buḍije |
rokaḍāci lāhije |
na maratāṃ mokṣu ||Jn_12.176||

saṃtāceni aṃgalageṃ |
pāpāteṃ jiṇaṇeṃ gaṃge |
teṇeṃ saṃtasaṃgeṃ |
śucitva kaiseṃ ||Jn_12.177||

mhaṇoni aso jo aisā |
śucitveṃ tīrthāṃ kuvāsā |
jeṇeṃ laṃghavileṃ diśā |
manomaḷa ||Jn_12.178||

āṃtu bāheru cokhāḷu |
sūrya jaisā nirmaḷu |
āṇi tattvārthīṃcā pāyāḷu |
dekhaṇā jo ||Jn_12.179||

vyāpaka āṇi udāsa |
jaiseṃ kāṃ ākāśa |
taiseṃ jayāceṃ mānasa |
sarvatra gā ||Jn_12.180||

saṃsāravyathe phiṭalā |
jo nairāśyeṃ vinaṭalā |
vyādhāhātoni suṭalā |
vihaṃgamu jaisā ||Jn_12.181||

taisā satata jo sukheṃ |
koṇīhī ṭavaṃca na dekhe |
neṇije gatāyuṣeṃ |
lajjā jevīṃ ||Jn_12.182||

āṇi karmāraṃbhālāgīṃ |
jayā ahaṃkṛtī nāhī āṃgīṃ |
jaisā niriṃdhana āgī |
vijhoni jāya ||Jn_12.183||

taisā upaśamuci bhāgā |
jayāsi ālā paiṃ gā |
jo mokṣāciyā āṃgā |
lihilā ase ||Jn_12.184||

arjunā hā ṭhāvovarī |
jo sohaṃbhāvo sarobharīṃ |
to dvaitācāṃ pailatīrīṃ |
nigoṃ saralā ||Jn_12.185||

kīṃ bhaktisukhālāgīṃ |
āpaṇapeṃci dohī bhāgīṃ |
vāṃṭūniyā āṃgīṃ |
sevakai bāṇī ||Jn_12.186||

yerā nāma mī ṭhevī |
maga bhajatī voja baravī |
na bhajatayā dāvī |
yogiyā jo ||Jn_12.187||

tayāṃce āmhāṃ vyasana |
āmuceṃ to nidhāna |
kiṃbahunā samādhāna |
to miḷe taiṃ ||Jn_12.188||

tayālāgīṃ maja rūpā yeṇeṃ |
tayāceni maja etheṃ asaṇeṃ |
tayā loṇa kīje jīveṃ praāṇeṃ |
aisā paḍhiye ||Jn_12.189||

________________________________________
*{yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati Bhg_12.017a [=MBh_06,034.017a]
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ Bhg_12.017c [=MBh_06,034.017c]}*
________________________________________

jo ātmalābhāsārikheṃ |
gomaṭeṃ kāṃhīṃci na dekhe |
mhaṇoni bhogaviśekheṃ |
harikhejenā ||Jn_12.190||

āpaṇaci viśva jālā |
tari bhedabhāvo sahajaci gelā |
mhaṇoni dveṣu ṭhelā |
jayā puruṣā ||Jn_12.191||

paiṃ āpuleṃ jeṃ sāceṃ |
teṃ kalpāṃtīṃhīṃ na vace |
heṃ jāṇoni gatāceṃ |
na śocī jo ||Jn_12.192||

āṇi jayāparauteṃ kāṃhīṃ nāhīṃ |
teṃ āpaṇapeṃci āpulāṃ ṭhāyīṃ |
jāhalā yā lāgīṃ jo kāṃhīṃ |
ākāṃkṣī nā ||Jn_12.193||

vokhaṭeṃ kāṃ gomaṭeṃ |
heṃ kāhīṃci tayā numaṭeṃ |
rātridivasa na ghaṭe |
sūryāsi jevīṃ ||Jn_12.194||

aisā bodhuci kevaḷū |
jo hoūni niṣkaḷu |
tyāhīvarī bhajanaśīḷu |
mājhāṃ ṭhāyīṃ ||Jn_12.195||

tari tayāṃ aiseṃ dusareṃ |
āmhāṃ paḍhiyaṃteṃ soyareṃ |
nāhīṃ gā sācokāreṃ |
tujhī āṇa ||Jn_12.196||

________________________________________
*{samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ Bhg_12.018a [=MBh_06,034.018a]
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ Bhg_12.018c [=MBh_06,034.018c]}*
________________________________________

pārthā jayācāṃ ṭhāyīṃ |
vaiṣamyācī vārtā nāhīṃ |
ripumitrāṃ dohīṃ |
sarisā pāḍu ||Jn_12.197||

kāṃ ghrīṃciyāṃ ujeḍu karāvā |
pārakhiyāṃ āṃdhāru pāḍāvā |
heṃ neṇeci gā pāṃḍavā |
dīpu jaisā ||Jn_12.198||

jo khāṃḍāvayā ghāvo ghālī |
kāṃ lāvaṇī jayāneṃ kelī |
doghāṃ ekaci sāulī |
vṛkṣa de jaisā ||Jn_12.199||

nātarī ikṣudaṃḍu |
pāḷitayā goḍu |
gāḷitayā kaḍu |
noheci jevīṃ ||Jn_12.200||

arimitrīṃ taisā |
arjunā jayā bhāvo aisā |
mānāpamānīṃ sarisā |
hotu jāye ||Jn_12.201||

tihīṃ ṛtūṃ samāna |
jaiseṃ kā gagana |
taiseṃ ekaci māna |
śītoṣṇīṃ jayā ||Jn_12.202||

dakṣiṇa uttara mārutā |
meru jaisā pāṃḍusutā |
taisā sukhaduḥkhaprāptā |
madhyasthu jo ||Jn_12.203||

mādhuryeṃ caṃdrikā |
sarisī rāyāṃ raṃkā |
taisā jo sakalikāṃ |
bhūtāṃ samu ||Jn_12.204||

aghaviyā jagā eka |
sevya jaiseṃ udaka |
taiseṃ tayāṃteṃ tinhī loka |
ākāṃkṣitī ||Jn_12.205||

jo sabāhyasaṃgu |
sāṃḍoniyā lāgu |
ekākī ase āṃgu |
āṃgīṃ sūnī ||Jn_12.206||

________________________________________
*{tulyanindāstutir maunī saṃtuṣṭo yena kena cit Bhg_12.019a [=MBh_06,034.019a]
aniketaḥ sthiramatir bhaktimān me priyo naraḥ Bhg_12.019c [=MBh_06,034.019c]}*
________________________________________

jo niṃdeteṃ neghe |
stuti na ślāghe |
ākāśā na lage |
lepu jaisā ||Jn_12.207||

taiseṃ niṃde āṇi stutī |
mānu karūni eke pāṃtī |
vicare prāṇavṛttī |
janīṃ vanīṃ ||Jn_12.208||

sāca laṭikeṃ donhī |
boloni na bole jāhalā maunī |
jo bhogitṃ unmanī |
ārāyenā ||Jn_12.209||

jo yathālābheṃ na tokhe |
alābheṃ na pārukhe |
pāusevīṇa na suke |
samudra jaisā ||Jn_12.210||

āṇi vāyūsi eke ṭhāyīṃ |
biḍhāra jaiseṃ nāhīṃ |
taisā na dharīci kehīṃ |
āśrayo jo ||Jn_12.211||

āghavāci ākāśasthiti |
jevīṃ vāyūsi nitya vasati |
tevīṃ jagaci viśrāṃti- |
sthāna jayā ||Jn_12.212||

heṃ viśvaci mājheṃ ghara |
aisī matī jayācī sthira |
kiṃbahunā carācara |
āpaṇa jāhalā ||Jn_12.213||

maga yāhivarī pārthā |
mājhāṃ bhajanīṃ āsthā |
tarī tayāteṃ mī māthāṃ |
mukuṭa karīṃ ||Jn_12.214||

uttamāsi mastaka |
Khālavīje heṃ kāya kautuka |
pari mānu karitī tinhī loka |
pāyavaṇiyā ||Jn_12.215||

tari śraddhāvastusi ādaru |
karitā jāṇije prakāru |
jarī hoya śrīguru |
sadāśivu ||Jn_12.216||

pari heṃ aso ātāṃ |
maheśāteṃ vānitāṃ |
ātmastuti hotāṃ |
saṃcāru ase ||Jn_12.217||

yayālāgīṃ heṃ nohe |
mhaṇitaleṃ ramānāheṃ |
arjunā mī vāheṃ |
śirīṃ tayāteṃ ||Jn_12.218||

je puruṣārthasiddhī cauthī |
gheūni āpulāṃ hātīṃ |
rigālā bhaktipaṃthīṃ |
jagā detu ||Jn_12.219||

kaivalyācā adhikārī |
mokṣācī sodībāṃdhī karī |
kīṃ jaḷāciye parī |
taḷavaṭu ghe ||Jn_12.220||

mhaṇoni gā namaskārūṃ |
tayāteṃ āmhī māthā muguṭa karūṃ |
tayācī ṭāṃca dharūṃ |
hṛdayīṃ āmhī ||Jn_12.221||

tayāciyā guṇāṃcī leṇīṃ |
levavūṃ apuliye vāṇī |
tayācī kīrtiṃ śravaṇīṃ |
āmhī leūṃ ||Jn_12.222||

to pāhāvā he ḍohaḷe |
mhaṇoni acakṣusī maja ḍoḷe |
hātiṃceni līlākamaḷeṃ |
pujūṃ tayāteṃ ||Jn_12.223||

doṃvarī donī |
bhujā ālo gheuni |
āliṃgāvayālāguni |
tayāceṃ āṃga ||Jn_12.224||

tayā saṃgāceni suravāḍeṃ |
maja videhā deha dharaṇeṃ ghaḍe |
kiṃbahunā āvaḍe |
nirupamu ||Jn_12.225||

teṇeṃsīṃ āmhāṃ maitra |
etha kāyaseṃ vicitra |
pari tayāceṃ caritra |
āikatī je ||Jn_12.226||

tehī praṇāparaute |
āvadatī heṃ niruteṃ |
je bhaktacaritrāteṃ |
praśaṃsitī ||Jn_12.227||

jeṃ heṃ arjunā sādyaṃta |
sāṃgitaleṃ prastuta |
bhaktiyogu samasta |
yogarūpa ||Jn_12.228||

je mī prīti karīṃ |
kāṃ manīṃ śirasā dharīṃ |
yevaḍhī thorī |
jayā sthitīye ||Jn_12.229||

________________________________________
*{ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate Bhg_12.020a [=MBh_06,034.020a]
śraddadhānā matparamā bhaktās te 'tīva me priyāḥ Bhg_12.020c [=MBh_06,034.020c]}*
________________________________________

te he goṣṭī ramya |
amṛtadhārā dharmya |
karitī pratītigamya |
āikoni je ||Jn_12.230||

taisīci śraddheceni ādareṃ |
jayāṃcā ṭhāyīṃ vistare |
jīvīṃ jayā thāre |
anuṣṭhitī ||Jn_12.231||

pari nirūpalī jaisī |
taisīca sthiti mānasīṃ |
maga sukṣetrīṃ jaisī |
peraṇī kelī ||Jn_12.232||

pari māteṃ parama karūni |
iyeṃ arthīṃ prema dharūni |
heṃci sarvasva mānūni |
ghetī je paiṃ ||Jn_12.233||

pārthā gā jagīṃ |
teci bhakta teci yogī |
utkaṃṭhā tayālāgīṃ |
akhaṃḍa maja ||Jn_12.234||

te tīrtha te kṣetra |
jagīṃ teci pavitra |
bhaktikathesi maitra |
jayāṃ puruṣāṃ ||Jn_12.235||

āmhīṃ tayāceṃ karūṃ dhyāna |
to āmuceṃ devatārcana |
tevāṃcūni āna |
gomaṭeṃ nāhīṃ ||Jn_12.236||

teyāceṃ āmhāṃ vyasana |
to āmuceṃ nidhinidhāna |
kiṃbahunā samādhāna |
to miḷe taiṃ ||Jn_12.237||

paiṃ premaḷācī vārtā |
je anuvādatī pāṃḍusutā |
te mānūṃ paramadevatā |
āpulī āmhī ||Jn_12.238||

aise nijajanānaṃdeṃ |
teṇeṃ jagadādikaṃdeṃ |
bolileṃ mukuṃdeṃ |
saṃjayo mhaṇe ||Jn_12.239||

rāyā jo nirmaḷu |
niṣkala lokakṛpāḷu |
śaraṇāgataṃpratipāḷu |
śaraṇyu jo ||Jn_12.240||

jo dharmakīrtidhavaḷu |
āgādha datṛtveṃ saraḷu |
atulabaḷeṃ prabaḷu |
baḷibaṃdhanu ||Jn_12.241||

jo paiṃ surasāhyaśīḷu |
lokalālanalīḷu |
praṇatapratipāḷu |
hā kheḷu jayācā ||Jn_12.242||

jo bhaktajanavatsaḷu |
premajanaprāṃjaḷu |
satyasetu saraḷu |
kalānidhi ||Jn_12.243||

to kṛṣṇajī vaikuṃṭhīṃcā |
cakravartī nijāṃcā |
sāṃgatuse yerū daivācā |
āikatu ase ||Jn_12.244||

ātāṃ yayāvarī |
nirūpitī parī |
saṃjayo mhaṇe avadhārīṃ |
dhṛtarāṣṭrāteṃ ||Jn_12.245||

teci rasāḷa kathā |
marhāṭhiyā pratipathā |
jāṇijela ātāṃ |
āvadhārijo ||Jn_12.246||

jñānadeva mhaṇe tumhī |
saṃta voḷagāveti āmhī |
heṃ paḍhaviloṃ jī svāmī |
nivṛttidevīṃ ||Jn_12.247||

iti śrīmadbhagvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde bhaktiyogonāma dvādaśo 'dhyāyaḥ
(śloka20, oṃvyā247)
aum saccidānandārpaṇamastu |


***********************************************************************

[śrīmadbhagavadgītā: trayodaśo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya terāvā
-----------------------------------------------

ātmarūpa gaṇeśu smaraṇa |
sakaḷa vidyāṃceṃ adhikaraṇa |
teci vaṃdū śrīcaraṇa |
śrīgurūce ||Jn_13.1||

jayāṃceni āṭhveṃ |
śabdasṛṣṭī āṃgave |
sārasvata āghaveṃ |
jivhesi ye ||Jn_13.2||

vaktṛtva goḍapaṇeṃ |
amṛtāteṃ pāru mhaṇe |
rasa hotī voḷagaṇeṃ |
akṣarāṃsī ||Jn_13.3||

bhāvāceṃ avataraṇa |
avataravitī khūṇa |
hātā caḍhe saṃpūrṇa |
tattvabhedeṃ ||Jn_13.4||

śrīgurūce pāya |
jaiṃ hṛdaya giṃvasūni ṭhāya |
taiṃ yevaḍheṃ bhāgya hoya |
unmeṣāsī ||Jn_13.5||

te namaskārūni ātāṃ |
to pitāmahācā pitā |
lakṣmīyecā bhartā |
aiseṃ mhaṇe ||Jn_13.6||
________________________________________
*{śrībhagavān uvāca Bhg_13.001 [=MBh_06,035.001]
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate Bhg_13.001a [=MBh_06,035.001a]
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ Bhg_13.001c [=MBh_06,035.001c]}*
________________________________________

pārthā parisije |
deha he kṣetra mhaṇije |
heṃci jāṇe to bolije |
kṣetrajñu etheṃ ||Jn_13.7||

________________________________________
*{kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata Bhg_13.002a [=MBh_06,035.002a]
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama Bhg_13.002c [=MBh_06,035.002c]}*
________________________________________

tari kṣetrajñu jo etheṃ |
to mī jāṇa niruteṃ |
jo sarva kṣetrāteṃ |
saṃgoponi ase ||Jn_13.8||

kṣetra āṇi kṣetrajñāteṃ |
jāṇaṇeṃ jeṃ niruteṃ |
jñāna aiseṃ tayāteṃ |
mānūṃ āmhī ||Jn_13.9||

________________________________________
*{tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat Bhg_13.003a [=MBh_06,035.003a]
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu Bhg_13.003c [=MBh_06,035.003c]}*
________________________________________

tari kṣetra yeṇeṃ nāveṃ |
heṃ śarīra jeṇeṃ bhāveṃ |
mhaṇitaleṃ teṃ āghaveṃ |
sāṃgoṃ atāṃ ||Jn_13.10||

heṃ kṣetra kā mhaṇije |
kaiseṃ keṃ upaje |
kavaṇākavaṇīṃ vāḍhavije |
vikārīṃ etha ||Jn_13.11||

heṃ auṭa hāta moṭakeṃ |
kīṃ kevaḍheṃ pāṃ ketukeṃ |
baraḍa kīṃ pike |
koṇāceṃ heṃ ||Jn_13.12||

ityādi sarva |
je je yāce bhāva |
te bolijatī sāveva |
avadhāna deīṃ ||Jn_13.13||
paiṃ yāci sthaḷākāraṇeṃ |
śruti sadā bobāṇe |
tarku yeṇeṃci ṭhikāṇeṃ |
toṃḍāḷu kelā ||Jn_13.14||

cāḷitā heci bolī |
darśaneṃ śevaṭā ālīṃ |
tevīṃci nāhīṃ bujhavilī |
ajhuni dvaṃdveṃ ||Jn_13.15||
śāstrāṃciye soyarike |
vicaḷije yeṇeṃci ekeṃ |
yāceni ekavaṃkeṃ |
jagāsi vādu ||Jn_13.16||

toṃḍesīṃ toṃḍā na paḍe |
boleṃsīṃ bolā na ghaḍe |
iyā yuktī baḍabaḍe |
trāya jāhalī ||Jn_13.17||

neṇoṃ koṇāceṃ heṃ sthaḷa |
pari kaiseṃ abhilāṣāceṃ baḷa |
jegharogharīṃ kapāḷa |
piṭavīta ase ||Jn_13.18||

nāstikā dyāvayā toṃḍa |
vedāṃceṃ gāḍheṃ baṃḍa |
de dekhoni pākhāṃḍa |
ānaci vāje ||Jn_13.19||

mhaṇe tumhī nirmūḷa |
laṭikeṃ heṃ vāgjāḷa |
nā mhaṇasī tarī pophaḷa |
ghātaleṃ āhe ||Jn_13.20||

pākhāṃḍāce kaḍe |
nāgavīṃ luṃcitī muṃḍe |
niyojilī vitaṃḍeṃ |
tāḷāsi yetī ||Jn_13.21||

mṛtyubaḷāceni mājeṃ |
heṃ jāīla vīṇa kājeṃ |
teṃ dekhoniyāṃ vyājeṃ |
nighāle yogī ||Jn_13.22||

mṛtyūni ādhādhile |
tihīṃ niraṃjana sevileṃ |
yamadamāṃce kele |
meḷāve pure ||Jn_13.23||

yeṇeṃci kṣetrābhimāneṃ |
rājya tyajileṃ īśāneṃ |
guṃti jāṇoni smaśāneṃ |
vāsu kelā ||Jn_13.24||

aisiyā paijā maheśā |
pāṃghuraṇeṃ dāhī diśā |
lāṃcakarū mhaṇoni koḷasā |
kāmu kelā ||Jn_13.25||

paiṃ satyalokanāthā |
vadaneṃ ālīṃ baḷārthā |
tarī to sarvathā |
jāṇecinā ||Jn_13.26||
________________________________________
*{ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak Bhg_13.004a [=MBh_06,035.004a]
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ Bhg_13.004c [=MBh_06,035.004c]}*
________________________________________

eka mhaṇatī heṃ sthaḷa |
jīvāceṃci samūḷa |
maga prāṇa heṃ kūḷa |
tayāceṃ etha ||Jn_13.27||

je prāṇācaṃ gharī |
aṃgeṃ rābate bhāū cārī |
āṇi manā aisā āvārī |
kuḷavāḍīkaru ||Jn_13.28||

tayāteṃ iṃdriyabailāṃcī peṭī |
namhaṇe avasīṃ pāhāṭīṃ |
viṣayakṣetrīṃ āṭī |
kāḍhī bhalī ||Jn_13.29||

maga vidhīcī vāpha cukavī |
āṇi anyāyāceṃ bī vāphavī |
kukarmācā karavī |
rābu jarī ||Jn_13.30||

tarī tayāci sārikheṃ |
asaṃbhāḍa pāpa pike |
maga janmakoṭī duḥkheṃ |
bhogī jīvu ||Jn_13.31||

nātarī vidhīciye vāphe |
satkriyābīja ārope |
tarī janmaśata māpeṃ |
sukhaci mavije ||Jn_13.32||

taṃva āṇika mhaṇatī heṃ navhe |
heṃ jivāceṃci na mhaṇāveṃ |
āmuteṃ pusā āghaveṃ |
śetāceṃ yā ||Jn_13.33||

aho jīvu etha ukhitā |
vastīkaru vāṭe jātāṃ |
āṇi prāṇu hā balautā |
mhaṇoni jāge ||Jn_13.34||

anādi je prakṛtī |
sāṃkhya jiyeteṃ gātī |
kṣetra he vṛttī |
iyecī jāṇaiṃ ||Jn_13.35||

āṇi iyeteṃci āghavā |
āthī gharameḷāvā |
mhaṇoni vāhivā |
gharīṃ vāhe ||Jn_13.36||

vāhivyāciye rāhaṭī |
je kāṃ mudala tighe iye sṛṣṭī |
te iyecāṃci poṭīṃ |
jahāle guṇa ||Jn_13.37||

rajoguṇa perī |
tetuleṃ sattva soṃkarī |
ekaleṃ tama karī |
saṃvaṃgaṇī ||Jn_13.38||

racūni mahattattvāceṃ khaḷeṃ |
maḷī ekeṃkāḷugeni poḷeṃ |
tetha avyaktācī miḷe |
sāṃja bhalī ||Jn_13.39||

taṃva ekīṃ mativaṃtīṃ |
yā bolāciyā khaṃtī |
mhaṇitaleṃ yā jñaptī |
arvācīnā ||Jn_13.40||

hāṃ ho paratattvāāṃtu |
keṃ prakṛtīcī mātu |
hā kṣetravṛṭṭāṃtu |
ugeṃ āikā ||Jn_13.41||

śūnyasejasāḷiye |
sulīnateciye tuḷiye |
nidrā kelī hotī baḷiye |
saṃkalpeṃ yeṇeṃ ||Jn_13.42||

to avasāṃta ceilā |
udyamīṃ sadaiva bhalā |
mhaṇoni ṭhevā jhālā |
icchesaveṃ ||Jn_13.43||

nirālaṃbīṃcī vāḍī |
tribhuvanāyevaḍhī |
he tayāciye joḍī |
rūpā ālī ||Jn_13.44||

mahābhūtāṃceṃ ekavāṭa |
sairā veṃṭāḷūni bhāṭa |
bhūtagrāmāṃce āghāṭa |
cirile cārī ||Jn_13.45||

yāvarī ādī |
pāṃcavaṭeyācībāṃdhī |
bāṃdhalī prabhedīṃ |
paṃcabhūtikīṃ ||Jn_13.46||

karmākarmāce guṃḍe |
bāṃdha ghātale dohīṃkaḍe |
napuṃsakeṃ baraḍeṃ |
rāneṃ kelīṃ ||Jn_13.47||

tetha yerajhārelāgīṃ |
janmamṛtyūcī suraṃgī |
suhāvilī nilāgī |
saṃkalpeṃ yeṇeṃ ||Jn_13.48||

maga ahaṃkārāsi ekalādhī |
karūni jīvitāvadhī |
vahāvileṃ buddhī |
carācara ||Jn_13.49||

yāparī nirāḷīṃ |
vāḍhe saṃkalpācī ḍāhāḷī |
mhaṇoni to muḷīṃ |
prapaṃcā yayā ||Jn_13.50||

iyā matamuktakīṃ |
tetha paḍighāyileṃāṇikīṃ |
mhaṇatī hāṃ ho vivekī |
tarī tumhī bhale ||Jn_13.51||

paratattvācāṃ gāṃvī |
saṃkalpateja dekhāvī |
tarī kā pāṃ na manāvī |
prakṛti tayāṃcī ||Jn_13.52||

pari heṃ aso navhe |
tumhī yā na lagāveṃ |
ātāṃci heṃ āghaveṃ |
sāṃgijela ||Jn_13.53||

tari ākāśīṃ kavaṇeṃ |
kelīṃ meghācīṃ bharaṇeṃ |
aṃtarikṣīṃ tārāṃgaṇeṃ |
dharī kavaṇa ||Jn_13.54||

gaganācā taḍavā |
koṇeṃ voḍhilā kedhavāṃ |
vārā hiṃḍatu asāvā |
heṃ kavaṇāceṃ mata ||Jn_13.55||

romāṃ kavaṇa perī |
koṇa samudra bharī |
parjanyāciyā karī |
dhārā kavaṇa ||Jn_13.56||

taiseṃ kṣetra heṃ svabhāveṃ |
he vṛttī kavaṇācī navhe |
heṃ vāhe tayā phāve |
yerāṃ tuṭe ||Jn_13.57||

taṃva āṇikeṃ ekeṃ |
kṣobheṃ mhaṇitaleṃ nikeṃ |
tari bhogije ekeṃ |
kāḷeṃ kevīṃ ||Jn_13.58||

heṃ jāṇoṃ mṛtyu rāgiṭā |
siṃhāḍayācā darakuṭā |
parī kāya vāṃjaṭā |
pūrījata ase ||Jn_13.59||

tari yācā māru |
dekhatāti anivāru |
parī svamatīṃ bharu |
abhimāniyāṃ ||Jn_13.60||

mahākalpāparautī |
kava ghāluni avacitīṃ |
satyalokabhadrajātī |
āṃgīṃ vāje ||Jn_13.61||

lokapāḷa nīca nave |
diggaja meḷāve |
svargīṃciye āḍave |
rigoni moḍī ||Jn_13.62||

yereṃ yāceni aṃgavāteṃ |
janmamṛtyūciye garte |
nirjīveṃ hoūni bhramateṃ |
jīvamṛgeṃ ||Jn_13.63||

nyāhāḷā pāṃ kevhaḍā |
pasaralāse cavaḍā |
jo karūniyāṃ mājivaḍā |
ākāragaju ||Jn_13.64||
he bahu mhaṇoni kāḷācī sattā |
hā bolu nirutā |
aise vādu pāṃḍusutā |
kṣetrālāgīṃ ||Jn_13.65||

he bahu ukhivikhī |
ṛṣīṃ kelī naimiṣīṃ |
purāṇeṃ iyeviṣīṃ |
matapatrikā ||Jn_13.66||

anuṣṭubhādi chaṃdeṃ |
prabaṃdhīṃ jiyeṃ vividheṃ |
te patrāvalaṃbana madeṃ |
karitāti ajhunī ||Jn_13.67||

vedīṃceṃ bṛhatsāmasūtra |
dekhaṇepaṇeṃ pavitra |
parī tayāhī heṃ kṣetra |
neṇaveci ||Jn_13.68||

āṇīka āṇīkīṃhī bahutīṃ |
mahākavīṃ hetumaṃtīṃ |
yayālāgīṃ matī |
veṃciliyā ||Jn_13.69||

parī aiseṃ heṃ evaḍheṃ |
kīṃ amukeyāceṃci phuḍeṃ |
heṃ koṇāhī varapaḍeṃ |
hoyacinā ||Jn_13.70||

ātāṃ yāvarī jaiseṃ |
kṣetra heṃ ase |
tuja sāṃgoṃ taiseṃ |
sādyaṃtu gā ||Jn_13.71||

________________________________________
*{mahābhūtāny ahaṃkāro buddhir avyaktam eva ca Bhg_13.005a [=MBh_06,035.005a]
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ Bhg_13.005c [=MBh_06,035.005c]}*
________________________________________

________________________________________
*{icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ Bhg_13.006a [=MBh_06,035.006a]
etat kṣetraṃ samāsena savikāram udāhṛtam Bhg_13.006c [=MBh_06,035.006c]}*
________________________________________

tari mahābhūtapaṃcaku |
āṇi ahaṃkāru eku |
buddhi avyakta daśaku |
iṃdriyāṃcā ||Jn_13.72||

āṇīkahī eku |
viṣayāṃcādaśaku |
skha duḥkha dveṣu |
saṃghāta icchā ||Jn_13.73||

āṇi cetanā dhṛtī |
evaṃ kṣetravyktī |
sāṃgitalī tujapratī |
āghavīci ||Jn_13.74||

ātāṃ mahābhūteṃ kavaṇeṃ |
kavaṇa viṣayo kaisīṃ karaṇe |
heṃ vegaḷālepaṇeṃ |
ekaika sāṃgoṃ ||Jn_13.75||

tarī pṛthvī āpa teja |
vāyu vyoma iyeṃ tuja |
sāṃgitalīṃ bujha |
mahābhūteṃ pāṃceṃ ||Jn_13.76||

āṇi jāgatiye daśe |
svapna lapāleṃ ase |
nātarī aṃvase |
caṃdra gūḍhu ||Jn_13.77||

nānā aprauḍhabāḷakīṃ |
tāryṇya rāhe thokīṃ |
kāṃ na phulatāṃ kaḷikīṃ |
āmodu jaisā ||Jn_13.78||

kiṃbahunā kāṣṭhīṃ |
vahni jevīṃ kirīṭī |
tevīṃ prakṛticāṃ poṭīṃ |
gopyu jo ase ||Jn_13.79||

jaisā jvaru dhātugatu |
apathyāceṃ miṣa pahātu |
maga jāliyā āṃtu |
bāherī vyāpī ||Jn_13.80||

taisī pāṃcāhīṃ gāṃṭhī paḍe |
jaiṃ dehākāru ughaḍe |
taiṃ nācavī cahūṃkaḍe |
to ahaṃkāru gā ||Jn_13.81||

navala ahaṃkārācī goṭhī |
viśeṣeṃ na lage ajñānāpāṭhīṃ |
sajñānāce jhoṃbe kaṃṭhīṃ |
nanā saṃkaṭī nācavī ||Jn_13.82||

ātāṃ buddhi je mhaṇije |
te aisāṃ cinhīṃ jāṇije |
bolileṃ yadurājeṃ |
teṃ āikeṃ sāṃgoṃ ||Jn_13.83||

tarī kaṃdarpāceni baḷeṃ |
iṃdriyeṃ vṛttīceni meḷeṃ |
vibhāṃḍūni yetī pāḷe |
viṣayāṃce ||Jn_13.84||

to sukhaduḥkhāṃcā nāgovā |
jetha umāṇoṃ lāge jīvā |
tetha dohīṃsīhī baravā |
pāḍu je dharī ||Jn_13.85||

heṃ sukha heṃ duḥkha |
heṃ puṇya heṃ doṣa |
kāṃ heṃ maiḷa heṃ cokha |
aiseṃ nivaḍī ||Jn_13.86||

jithe adhamottama sujhe |
jiye sāneṃ thora bujhe |
jiyā diṭhī pārakhije |
viṣo jīveṃ ||Jn_13.87||

je tejatattvācī ādī |
je sattvaguṇācī vṛddhī |
je ātmayā jīvācī saṃdhī |
vasavīta ase ||Jn_13.88||

arjunā te gā jāṇa |
buddhi tūṃ saṃpūrṇa |
ātāṃ āikeṃ voḷakhaṇa |
avyaktācī ||Jn_13.89||

paiṃ sāṃkhyāṃcāṃ siddhāṃtīṃ |
prakṛtī je mahāmatī |
teci etheṃ prastutīṃ |
avyakta gā ||Jn_13.90||

āṇi sāṃkhyayogamateṃ |
prakṛtī parisavilī tūṃteṃ |
aisī dohīṃ parīṃ jetheṃ |
vivaṃcilī ||Jn_13.91||

tetha dujī je jīvadaśā |
tiye nāṃva vīreśā |
yetha avyakta aisā |
paryāvo hā ||Jn_13.92||

tarhī pāhālayā rajanī |
tārā lopatī gaganīṃ |
kāṃ hārapeṃ astamānīṃ |
bhūtakriyā ||Jn_13.93||

nātarī deho geliyā pāṭhīṃ |
dehādika kirīṭī |
upādhi lape poṭīṃ |
kṛtakarmācāṃ ||Jn_13.94||

kāṃbījamudreāṃtu |
thoke taru samastu |
kāṃ vastrapaṇa taṃtu- |
daśe rāhe ||Jn_13.95||

taise sāṃḍoniyāṃ sthūḷadharma |
mahābhūteṃ bhūtagrāma |
layā jātī sūkṣma |
hoūni jethe ||Jn_13.96||

arjunā tayā nāṃveṃ |
avyakta heṃ jāṇāveṃ |
ātāṃ āikeṃ āghave |
iṃdriyabheda ||Jn_13.97||

tari śravaṇa nayana |
tvacā ghrāṇa rasana |
iyeṃ jāṇeṃ jñāna- |
karaṇeṃ pāṃceṃ ||Jn_13.98||

iye tattvameḷāpaṃkīṃ |
sukhaduḥkhācī ukhivikhī |
buddhi karite mukhīṃ |
pāṃceṃ ihīṃ ||Jn_13.99||

maga vacā āṇi kara |
caraṇa āṇi adhodvāra |
pāyu he prakāra |
pāṃca āṇika ||Jn_13.100||

karmeṃndriyeṃ mhaṇipatī |
tīṃ iyeṃ jāṇijatī |
āikeṃ kaivalyapatī |
sāṃgatase ||Jn_13.101||

paiṃ prāṇācī aṃtaurī |
kriyāśaktī je śarīrīṃ |
tiyeci riginigī dvārīṃ |
pāṃce ihīṃ ||Jn_13.102||

evaṃ dāhāhī karaṇeṃ |
sāṃgitalīṃ devo mhaṇe |
parisa ātāṃ phuḍepaṇeṃ |
mana teṃ aiseṃ ||Jn_13.103||

jeṃ iṃdriyāṃ āṇi buddhī |
mājhāriliye saṃdhīṃ |
rajoguṇācāṃ khāṃdīṃ |
taraḷata ase ||Jn_13.104||

nīḷimā aṃbarīṃ |
kāṃ mṛgatṛṣṇālaharī |
taiseṃ vāyāṃci pharārī |
vāvo jāhaleṃ ||Jn_13.105||

āṇi śukraśoṇitācā sāṃdhā |
miḷatāṃ pāṃcācāṃ bāṃdhā |
vāyutattva daśadhā |
ekaci jāhaleṃ ||Jn_13.106||

maga tihīṃ dāhībhāgīṃ |
dehadharmācāṃ khaivaṃgīṃ |
adhiṣṭhileṃ āṃgīṃ |
āpulālāṃ ||Jn_13.107||

tetha cāṃcalya nikhaḷa |
ekaleṃ ṭheleṃ niḍhāḷa |
mhaṇoni rajāceṃ baḷa |
dharileṃ teṇeṃ ||Jn_13.108||

teṃ buddhīsi bāherī |
ahaṃkārāciyā urāvarī |
aisāṃ ṭhāyīṃ mājhārīṃ |
baḷiyāvaleṃ ||Jn_13.109||

vāyāṃ mana heṃ nāṃva |
erhavīṃ kalpanāci sāveva |
jayāceni saṃgeṃ jīva- |
daśā vastu ||Jn_13.110||

jeṃ pravṛttīsi mūḷa |
kāmā jayāce baḷa |
jeṃ akhaṃḍa sūye chaḷa |
ahaṃkārāsī ||Jn_13.111||

jeṃ iccheteṃ vāḍhavī |
āśeteṃ caḍhavī |
jeṃ pāṭhī puravī |
bhayāsi gā ||Jn_13.112||

dvaita jetheṃ uṭhī |
avidyā jeṇeṃ lāṭhī |
jeṃ iṃdriyāteṃ loṭī |
viṣayāṃmajī ||Jn_13.113||

saṃkalpeṃ sṛṣṭī ghaḍī |
saveṃci vikalpūni moḍī |
manorathāṃciyā utaraṃḍī |
utarī racī ||Jn_13.114||

jeṃ bhulīceṃ kuhara |
vāyutattvāceṃ aṃtara |
buddhīceṃ dvāra |
jhākavileṃ jeṇeṃ ||Jn_13.115||

teṃ gā kirīṭī mana |
yā bolā nāhīṃ āna |
ātāṃ viṣayābhidhāna |
bhedu āikeṃ ||Jn_13.116||

tarī sparśu āṇi śabdu
rūpa rasa gaṃdhu |
hā viṣayo paṃcavidhu |
jñāneṃdriyāṃcā ||Jn_13.117||

ehīṃci pāṃcaiṃ dvārīṃ |
jñānāsi dhāṃva bāherī |
jaisā kāṃ hirave cārīṃ |
bhāṃbāve paśu ||Jn_13.118||

maga svara varṇu visargu |
athavā svīkāra tyāgu |
caṃkramaṇa utsargu |
viṇmūtrācā ||Jn_13.119||

he karmeṃdriyāṃce pāṃca |
viṣaya gā sāca |
je bāṃdhoniyāṃ māca |
kriyā dhāṃve ||Jn_13.120||

aise he dāhī |
viṣaya iye dehīṃ |
ātāṃ icchā tehī |
sāṃgijaila ||Jn_13.121||

tari bhūtaleṃ āṭhave |
kāṃ boleṃ kānu jhāṃkave |
aisiyāvari cetave |
je gā vṛttī ||Jn_13.122||

iṃdriyāviṣayāṃciye bheṭī- |
sarasīca vegeṃ uṭhī |
kāmācī bāhuṭī |
dharūniyāṃ ||Jn_13.123||

jiyeceni uṭhilepaṇeṃ |
manā saiṃgha dhāvaṇeṃ |
na rigāveṃ tetha karaṇeṃ |
toṃḍeṃ sutī ||Jn_13.124||

jiya vṛttīciyā āvaḍī |
buddhī hoya veḍī |
viṣayāṃ jiyā goḍī |
te gā icchā ||Jn_13.125||

āṇī icchiliyā sāṃgaḍeṃ |
iṃdriyāṃ āmiṣa na joḍe |
tetha joḍe aisā jo ḍāvo paḍe |
toci dveṣu ||Jn_13.126||

ātāṃ yāvarī sukha |
teṃ evaṃvidha dekha |
jeṇeṃ ekeṃci aśeṣa |
visare jīvu ||Jn_13.127||

manā vāce kāye |
jeṃ āpulī āṇa vāye |
dehasmṛtīcī trāye |
moḍita jem ye ||Jn_13.128||

jayāceni jālepaṇeṃ |
pāṃguḷā hoije prāṇeṃ |
sāttvikāsī duṇeṃ |
varīhī lābhu ||Jn_13.129||

kāṃ āghaviyāci iṃdriyavṛttī |
hṛdayācāṃ ekāṃtī |
thāpaṭūni suṣuptī |
āṇī jeṃ gā ||Jn_13.130||

kiṃbahunā soye |
jīva ātmayācī lāhe |
tetha je hoye |
tayā nāma sukha ||Jn_13.131||

āṇi aisī he avasthā |
na joḍatāṃ pārthā |
jīje teṃci sarvathā |
duḥkha jāṇeṃ ||Jn_13.132||

teṃ manoratha saṃgeṃ navhe |
erhavīṃ siddhī geleṃci āhe |
he donīci upāye |
sukhduḥkhāsī ||Jn_13.133||

ātāṃ asaṃgā sākṣibhūtā |
dehīṃ caitanyācī je sattā |
tiye nāṃva pāṃḍusutā |
cetanā yethe ||Jn_13.134||

je nakhauni keśabarī |
ubhī jāge śarīrīṃ |
je tihīṃ avasthāṃtarī |
pālaṭenā ||Jn_13.135||

manabuddhyādi āghavīṃ |
jiyeceni ṭavaṭavī |
prakṛtivanamādhavī |
sadāṃci je ||Jn_13.136||

jaḍājaḍīṃ aṃśīṃ |
rāhāṭe je sarisī |
te cetanā gā tujasīṃ |
laṭikeṃ nāhīṃ ||Jn_13.137||

paiṃ rāvo parivāru neṇe |
ājñāci paracakra jiṇeṃ |
kāṃ caṃdrāceni pūrṇapaṇeṃ |
siṃdhu bharatī ||Jn_13.138||

nānā bhrāmakāceṃ sannidhāna |
loho karī sacetana |
kāṃ sūryasaṃgu jana |
ceṣṭavī gā ||Jn_13.139||

agā mukhameḷeṃviṇa |
piliyāceṃ poṣaṇa |
karī nirīkṣaṇa |
kūrmī jevīṃ ||Jn_13.140||

pārthā tiyāparī |
ātmasaṃgatī iye śarīrīṃ |
sajīvatvācā karī |
upegu jaḍā ||Jn_13.141||

maga tiyeteṃ cetanā |
mhṇipe paiṃ arjunā |
ātāṃ dhṛtivivaṃcanā |
bhedu āika ||Jn_13.142||

tarī tattvāṃ paraspareṃ |
ughaḍa jātisvabhāvavaireṃ |
navhe pṛthvīteṃ nīreṃ |
na nāśije ||Jn_13.143||

nīrāteṃ āṭī teja |
tejā vāyūṃsi juṃjha |
āṇi gagana taṃva sahaja |
vāyū bhakṣī ||Jn_13.144||

tevīṃci koṇehī veḷe |
āpaṇa kāyisayāhī na miḷe |
āṃta rigoni vegaḷeṃ |
ākāśa heṃ ||Jn_13.145||

aisīṃ pāṃcahī bhūteṃ |
na sāhatī ekamekāṃteṃ |
kīṃ tiyeṃhī aikyāteṃ |
dehāsī yetī ||Jn_13.146||

dvaṃdvācī ukhivikhī |
soḍūni vasatī ekīṃ |
ekekāteṃ pokhī |
nijaguṇeṃ gā ||Jn_13.147||

aiseṃ na miḷe tayāṃ sājaṇeṃ |
caḷe dhairyeṃ jeṇeṃ |
tayāṃ nāṃva mhaṇeṃ |
dhṛtī gā ||Jn_13.148||

āṇi jīveṃsīṃ pāṃḍavā |
yā chattisāṃcā meḷāvā |
to hā etha jāṇāvā |
saṃghātu paiṃ gā ||Jn_13.149||

evaṃ chattīsahī bheda |
sāṃgitale tuja viśada |
yayā yetuliyāteṃ prasiddha |
kṣetra mhaṇije ||Jn_13.150||

rathāṃgāṃcā meḷāvā |
jevīṃ rathu mhaṇije pāṃḍavā |
kāṃ adhordhva avevāṃ |
nāṃva deho ||Jn_13.151||

karīturaṃgasamājeṃ |
senā nāma niphaje |
kāṃ vākyeṃ mhaṇijatī puṃje |
akṣarāṃce ||Jn_13.152||

kāṃ jaḷadharāṃcā meḷā |
vācya hoya ābhāḷā |
nānā lokāṃ sakaḷāṃ |
nāma jaga ||Jn_13.153||

kāṃ snehasūtravanhī |
meḷu eke sthānīṃ |
dharije to janīṃ |
dīpu hoya ||Jn_13.154||

taisīṃ chattīsahī iyeṃ tattveṃ |
miḷatī jeṇeṃ ekatveṃ |
teṇeṃ samūhaparatveṃ |
kṣetra mhaṇipe ||Jn_13.155||

āṇi vāhateni bhautikeṃ |
pāpapuṇya yetheṃ pike |
mhaṇoni āmhī kautukeṃ |
kṣetra mhaṇoṃ ||Jn_13.156||

ekāceni mateṃ |
deha mhaṇatī yayāteṃ |
pari aso heṃ anaṃteṃ |
nāmeṃ yayā ||Jn_13.157||

paiṃ paratattvāarauteṃ |
āṇi sthāvarāṃtā āṃtauteṃ |
jeṃ kāṃhīṃ hoteṃ jāteṃ |
teṃ kṣetraci heṃ ||Jn_13.158||

pari suranarauragīṃ |
ghaḍata āhe yonivibhāgīṃ |
teṃ guṇakarmasaṃgīṃ |
paḍileṃsāteṃ ||Jn_13.159||
heci guṇavivaṃcanā |
puḍhāṃ mhaṇipaila arjunā |
prastuta ātāṃ jñānā |
rūpa dāvūṃ ||Jn_13.160||

kṣetra taṃva savistara |
sāṃgitaleṃ savikāra |
mhaṇoni ātāṃ udāra |
jñāna āika ||Jn_13.161||

jayā jñānālāgīṃ |
gagana giḷitātī yogī |
svargācī āḍavaṃgī |
umaraḍoni ||Jn_13.162||

nakaritī siddhīcī cāḍa |
na dharitī ṛddhīcī bhīḍa |
yogāaiseṃ duvāḍa |
heḷasitī ||Jn_13.163||

tapodurgeṃ volāṃḍita |
kratukoṭi vovāṃḍita |
ulathūni sāṃḍita |
karmavallī ||Jn_13.164||

nānā bhajanamārgī |
dhāṃvata ughaḍāṃ āṃgīṃ |
eka rigatāti suraṃgīṃ |
suṣumneciye ||Jn_13.165||

aisī jiye jñānīṃ |
munīśvarāṃsī utānhī |
vedatarūcāṃ pānovānīṃ |
hiṃḍatātī ||Jn_13.166||

deīla gurusevā |
iyā buddhī pāṃḍavā |
janmācā sāṃḍovā |
ṭākita je ||Jn_13.167||

jayā jñānācī rigavaṇī |
avidye uṇeṃ āṇī |
jīvāātmayā bujhāvaṇī |
māṃḍūni de ||Jn_13.168||

jeṃ iṃdriyāṃcīṃ dvāreṃ āḍī |
pravṛttīce pāya moḍī |
jeṃ dainyaci pheḍī |
mānasāceṃ ||Jn_13.169||

dvaitācā dukāḷu pāhe |
sāmyāceṃ suyāṇeṃ hoye |
jayā jñānācī soye |
aiseṃ karī ||Jn_13.170||

madācā ṭhāvoci pusī |
jeṃ mahāmohāteṃ grāsī |
nedī āpaparu aisī |
bhāṣa uroṃ ||Jn_13.171||

jeṃ saṃsārāteṃ unmūḷī |
saṃkalpapaṃku pākhāḷī |
anāvarā veṃṭāḷī |
jñeyāteṃ jeṃ ||Jn_13.172||

jayāceni ujāḷeṃ |
ughaḍatī buddhīce ḍoḷe |
jīvu doṃdāvarī loḷe |
ānaṃdāciyā ||Jn_13.173||

aiseṃ jeṃ jñāna |
pavitraikanidhāna |
jetha viṭāḷaleṃ mana |
cokha kīje ||Jn_13.174||

ātmayā jīvabuddhī |
je lāgalī hotī kṣayavyādhī |
te jayāciyā sannidhī |
nirujā karī ||Jn_13.175||

teṃ anirūpa kīṃ nirūpije |
aikatāṃ buddhī āṇije |
vāṃcūni ḍoḷāṃ dekhije |
aiseṃ nāhīṃ ||Jn_13.176||

maga teṃca iye śarīrīṃ |
jaiṃ āpulā prabhāvo karī |
taiṃ iṃdriyāṃcāṃ vyāpārīṃ |
ḍoḷāṃhi dise ||Jn_13.177||

paiṃ vasaṃtāceṃ rigavaṇeṃ |
jhāḍāṃceni sājepaṇeṃ |
jāṇije tevīṃ karaṇeṃ |
sāṃgatī jñāna ||Jn_13.178||

agā vṛkṣāsi pātāḷīṃ |
jaḷa sāṃpaḍe muḷīṃ |
teṃ śākhāṃciye bāhāḷīṃ |
bāhera dise ||Jn_13.179||

kāṃ bhūmīceṃ mārdava |
sāṃge koṃbhācī lavalava |
nānā ācāragaurava |
sukulīnāceṃ ||Jn_13.180||

athavā saṃbhramāciyā āyatī |
sneho jaisā ye vyakti |
kāṃ darśanāciye praśastī |
puṇyapuruṣa ||Jn_13.181||

nātarī keḷīṃ kāpūra jāhalā |
jevīṃ parimaḷeṃ jāṇoṃ ālā |
kāṃ bhiṃgārīṃ dīpu ṭhevilā |
bāherī phāṃke ||Jn_13.182||

taiseṃ hṛdayīṃceni jñāneṃ |
jiyeṃ dehīṃ umaṭatī cinheṃ |
tiyeṃ sāṃgoṃ ātāṃ avadhāneṃ |
cāṃgeṃ āika ||Jn_13.183||

________________________________________
*{amānitvam adambhitvam ahiṃsā kṣāntir ārjavam Bhg_13.007a [=MBh_06,035.007a]
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ Bhg_13.007c [=MBh_06,035.007c]}*
________________________________________

tarī kavaṇehī viṣayīṃceṃ |
sāmya hoṇeṃ na ruce |
saṃbhāvitapaṇāceṃ |
vojhe jayā ||Jn_13.184||

āthileci guṇa vānitāṃ |
mānyapaṇeṃ mānitāṃ |
yogyateceṃ yetāṃ |
rūpa āṃgā ||Jn_13.185||

taiṃ gajabajoṃ lāge kaisā |
vyādheṃ ruṃdhalā mṛgu jaisā |
kāṃ bāhīṃ taratāṃ vaḷasāṃ |
dāṭalā jevīṃ ||Jn_13.186||

pārthā teṇeṃ pāḍeṃ |
sanmāneṃ jo sāṃkaḍe |
garimeteṃ āṃgākaḍe |
yevoṃci nedī ||Jn_13.187||

pūjyatā ḍoḷāṃ na dekhāvī |
svakīrtī kānīṃ nāyakāvī |
hā amukā aisī nohāvī |
seci lokāṃ ||Jn_13.188||

tetha satkārācī goṭhī |
keṃ ādarā deīla bheṭī |
maraṇeṃsīṃ sāṭī |
namaskāritā ||Jn_13.189||

vācaspatī ceni pāḍeṃ |
sarvajñatā tarī joḍe |
pari veḍivemājīṃ daḍe |
mahamebheṇeṃ ||Jn_13.190||

cāturya lapavī |
mahattva hāravī |
pisepaṇa miravī |
āvaḍoni ||Jn_13.191||

laukikācā udvegu |
śāstrāṃvarī ubagu |
ugepaṇīṃ cāṃgu |
āthī bharu ||Jn_13.192||

jageṃ avajñāci karāvī |
saṃbaṃdhīṃ soyaci na dharāvī |
aisī aisī jīvīṃ |
cāḍa bahu ||Jn_13.193||

taḷauṭepaṇa bāṇe |
āṃgīṃ hiṇāvo khevaṇeṃ |
teṃ teṃci karaṇeṃ |
bahutakarunī ||Jn_13.194||

hā jītu nā nohe |
loka kalpī yeṇeṃ bhāveṃ |
taiseṃ jiṇeṃ hoāveṃ |
aisī āśā ||Jn_13.195||

paila cālatu kāṃ nohe |
kīṃ vāreni jātu āhe |
janā aisā bhramu jāye |
taiseṃ hoije ||Jn_13.196||

mājheṃ asatepaṇa lopo |
nāṃvarūpa hārapo |
maja jhaṇeṃ vāsipo |
bhūtajāta ||Jn_13.197||

aisīṃ jayācīṃ navasiyeṃ |
jo nitya ekāṃtā jātu jāye |
nāṃveṃci jo jiye |
vijanāceni ||Jn_13.198||

vāyū āṇi tayā paḍe |
gaganesīṃ boloṃ āvaḍe |
jīveṃ prāṇeṃ jhāḍeṃ |
paḍhiyaṃtīṃ jayā ||Jn_13.199||

kiṃbahunā aisīṃ |
cinheṃ jayā dekhasī |
jāṇa tayā jñāneṃsīṃ |
śeja jāhalī ||Jn_13.200||

paiṃ amānitva puruṣīṃ |
teṃ jāṇāveṃ ihīṃ miṣīṃ |
ātāṃ adaṃbhāciyā voḷakhīsī |
saurasu devoṃ ||Jn_13.201||

tari adaṃbhitva aiseṃ |
lobhiyāceṃ mana jaiseṃ |
jīvu jāvo pari numase |
ṭhevilā ṭhāvo ||Jn_13.202||

tayā parī kirīṭī |
paḍilāhī prāṇasaṃkaṭīṃ |
pari sukṛta na prakaṭī |
āṃgeṃ boleṃ ||Jn_13.203||

khaḍāṇe ālā pānhā |
paḷavī jevīṃ arjunā |
kāṃ rāhe paṇyāṃganā |
vaḍilapaṇeṃ ||Jn_13.204||

āḍhyu ātuḍe āḍvīṃ |
maga āḍhyatā hāravī |
nātarī kuḷavadhū lapavī |
avevāṃteṃ ||Jn_13.205||

nānā kṛṣīvaḷu āpuleṃ |
pāṃghuravī perileṃ |
taiseṃ jhāṃkī nipajaleṃ |
dānapuṇya ||Jn_13.206||

varivarī deha na pūjī |
lokāṃteṃ na raṃjī |
svadharmu vāgdhvajīṃ |
bāṃdhoṃ neṇe ||Jn_13.207||

paropakāru na bole |
na miravī abhyāsileṃ |
na śake vikūṃ joḍaleṃ |
sphītīsāṭhīṃ ||Jn_13.208||

aṃgabhogāṃkaḍe |
pāhatāṃ kṛpaṇu āvaḍe |
erhavīṃ dharmāviṣayīṃ thoḍeṃ |
bahu na mhaṇe ||Jn_13.209||

gharīṃ dise sāṃkaḍa |
dehīṃcī āyatī roḍa |
parī dānīṃ jayā hoḍa |
suratarūsīṃ ||Jn_13.210||

kiṃbahunā svadharmīṃ thoru |
avasarīṃ udāru |
ātmacarce caturu |
erhavī veḍā ||Jn_13.211||

keḷīṃceṃ daḷavāḍeṃ |
haḷū pokaḷa āvaḍe |
pari phaḷoniyā gāḍheṃ |
rasāḷa jaiseṃ ||Jn_13.212||

kāṃ meghāceṃ āṃga jhīla |
dise vāreni jaiseṃ jāīla |
pari varṣatī navala |
ghanavaṭa teṃ ||Jn_13.213||

taisā jo pūrṇapaṇīṃ |
pāhatāṃ dhātī āyaṇī |
erhavīṃ tarī vāṇī |
toci ṭhāvo ||Jn_13.214||

heṃ aso yā cinhāṃcā |
naṭanācu ṭhāyīṃ jayācāṃ |
jāṇa jñāna tayāciyā |
hātā caḍhaleṃ ||Jn_13.215||

paiṃ gā adaṃbhapaṇa |
mhaṇitaleṃ teṃ heṃ jāṇa |
ātāṃ āīka khūṇa |
ahiṃsecī ||Jn_13.216||

tarī ahiṃsā bahutīṃ parīṃ |
bolilī ase avadhārīṃ |
āpulālāṃ matāṃtarīṃ |
nirūpitāṃ ||Jn_13.217||

pari te aisī dekhā |
jaisā khāṃḍūniyāṃ śākhā |
maga tayāṃciyā buḍukhā |
kuṃpa kīje ||Jn_13.218||

kāṃ bāhu toḍoni vikije |
maga bhūkecī pīḍā rākhije |
nānā deūla moḍūni kīje |
pauḷī devā ||Jn_13.219||

taisī hiṃsāci karūni ahiṃsā |
niphajavije hā aisā |
paiṃ pūrvamīmāṃsā |
nirṇo kelā ||Jn_13.220||

je avṛṣṭīceni upadrave |
gādaleṃ viśva āghaveṃ |
mhaṇoni parjanyeṣṭī karāve |
nānā yāga ||Jn_13.221||

taṃva tiye iṣṭīcāṃ buḍīṃ |
paśuhiṃsā rokaḍī |
maga ahiṃsecī thaḍī |
kaiṃcī dise ||Jn_13.222||

perije nusadhī hiṃsā |
tetha ugavaila kāya ahiṃsā |
pari navala bāpā dhiṃvasā |
yā yājñikāṃcā ||Jn_13.223||

āṇi āyurveduhī āghavā |
yāci mohorā pāṃḍavā |
je jīvākāraṇeṃ karāvā |
jīvaghātu ||Jn_13.224||

nānā rogīṃ ahāḷalīṃ |
loḷatīṃ bhūteṃ dekhilīṃ |
te hiṃsā nivārāvayā kelī |
cikitsā kāṃ ||Jn_13.225||

taṃva te cikitse pahileṃ |
ekāce kaṃda khaṇavile |
ekā upaḍavileṃ |
samūḷīṃ sapatrīṃ ||Jn_13.226||

ekeṃ āḍa moḍavilī |
ajaṃgamācī khāla kāḍhavilī |
ekeṃ garbhīṃ ukaḍavilī |
puṭāmājīṃ ||Jn_13.227||

ajātaśatru taruvarāṃ |
sarvāṃgīṃ devaviliyā śirā |
aise jīva gheūni dhanurdharā |
koraḍe kele ||Jn_13.228||

āṇi jaṃgamāhī hāta |
lāūni kāḍhileṃ pitta |
maga rākhile śiṇata |
āṇika jīva ||Jn_13.229||

aho vasatīṃ dhavaḷāreṃ |
moḍūni kele deūḷa devhāre |
nāgauni vevhāreṃ |
gavādī ghātalī ||Jn_13.230||

mastaka pāṃghuravileṃ |
taṃva taḷavaṭīṃ ughaḍeṃ paḍaleṃ |
ghara moḍoni kele |
māṃḍava puḍheṃ ||Jn_13.231||

nānā pāṃghuraṇeṃ |
jāḷūni jaiseṃ tāpaṇeṃ |
jāleṃ āṃgadhuṇeṃ |
kuṃjarāceṃ ||Jn_13.232||

baila vikūni goṭhā |
puṃsā lāvoni gāṃṭhā |
iyā karaṇī kīṃ ceṣṭā |
kāi haṃsoṃ ||Jn_13.233||

ekīṃ dharmāciyā vāhaṇī |
gāḷūṃ ādarileṃ pāṇī |
taṃva gāḷitayā āhāḷaṇīṃ |
jīva mele ||Jn_13.234||

eka na pacitīci kaṇa |
iye hiṃsece bheṇa |
tetha kadarthale prāṇa |
heci hiṃsā ||Jn_13.235||

evaṃ hiṃsāci ahiṃsā |
karmakāṃḍīṃ hā aisā |
siddhāṃtu sumanasā |
voḷakheṃ tūṃ ||Jn_13.236||

pahileṃ ahiṃseceṃ nāṃva |
āmhīṃ keleṃ jaṃva |
taṃva sphūrti bāṃdhalī hāṃva |
iye matī ||Jn_13.237||

tari kaiseni yayāteṃ gāḷāveṃ |
mhaṇoni paḍileṃ bolāveṃ |
tevīṃci tuvāṃhī jāṇāveṃ |
aisā bhāvo ||Jn_13.238||

bahutakarūni kirīṭī |
hāci viṣayo iye goṣṭī |
erhavī kāṃ āḍavāṭīṃ |
dhāvijaila ||Jn_13.239||

āṇi svamatāciyā nirdhārā- |
lāgoniyāṃ dhanurdharā |
prāptāṃ matāṃtarāṃ |
nirvecu kīje ||Jn_13.240||

aisī he avadhārīṃ |
nirūpitī parī |
ātāṃ yayāvarī |
mukhya jeṃ gā ||Jn_13.241||

teṃ svamata bolijela |
ahiṃse rūpakijaila |
jeṇeṃ uṭhaliyā āṃtula |
jñāna dise ||Jn_13.242||

pari adhiṣṭhileni āṃgeṃ |
jāṇije ācarateni bageṃ |
jaisī kasavaṭī sāṃge |
vāniyāteṃ ||Jn_13.243||

taiseṃ jñānāmanāciye bheṭī |
sariseṃci ahiṃseceṃ biṃba uṭhī |
teṃci aiseṃ kirīṭī |
parisa ātāṃ ||Jn_13.244||

tari taraṃgu nolāṃḍitu |
laharī pāyeṃ na phoḍitu |
sāṃcalu na moḍitu |
pāṇiyācā ||Jn_13.245||

vegeṃ āṇi lesā |
diṭhī ghālūni āṃvisā |
jaḷīṃ baku jaisā |
pāūla suye ||Jn_13.246||

kāṃ kamaḷāvarī bhramara |
pāya ṭhevitī haḷuvāra |
kucuṃbaila kesara |
iyā śaṃkā ||Jn_13.247||

taise paramāṇu pāṃ guṃtale |
jāṇūni jīva sānule |
kāruṇyāmājīṃ pāuleṃ |
lapavūni cāle ||Jn_13.248||

te vāṭa kṛpecī karitu |
te diśāci snehā bharitu |
jīvātaḷīṃ āṃtharitu |
āpulā jīvu ||Jn_13.249||

aisiyā jatanā |
cālaṇeṃ jayā arjunā |
heṃ anirvācya parimāṇā |
purijenā ||Jn_13.250||

paiṃ mohāceni sāṃgaḍeṃ |
lāsī pileṃ dharī toṃḍeṃ |
tetha dāṃtāṃce āragaḍe |
lāgatī jaise ||Jn_13.251||

kāṃ snehāḷu māye |
tānhayācī vāsa pāhe |
tiye diṭhī āhe |
haḷuvāra jeṃ ||Jn_13.252||

nānā kamaḷadaḷeṃ |
ḍolavijatī ḍhāḷeṃ |
to jeṇeṃ pāḍeṃ bubuḷeṃ |
vārā ghepe ||Jn_13.253||

taiseni mārdaveṃ pāya |
bhūmīvarī nyasītu jāya |
lāgatī tetha hoya |
janāṃ sukha ||Jn_13.254||

aisiyā laghimā cālatāṃ |
kṛmikīṭaka pāṃḍusutā |
dekhe tari māghautā |
haḷūci nighe ||Jn_13.255||
mhaṇe pāvo dhaḍaphaḍīla |
tari svāmīcī nidrā moḍaila |
racalepaṇā paḍaila |
jhotī hana ||Jn_13.256||

iyā kākuḷatī |
vāhaṇī ghe māghautī |
koṇehī vyaktī |
na vace varī ||Jn_13.257||

jīvāceni nāveṃ |
tṛṇāteṃhī nolāṃḍave |
maga na lekhitāṃ jāveṃ |
he keṃ goṭhī ||Jn_13.258||

muṃgiye meru nolāṃḍave |
maśakā siṃdhu na tarave |
taisā bheṭaliyāṃ na karave |
atikramu ||Jn_13.259||

aisī jayācī cālī |
kṛpāphaḷīṃ phaḷā ālī |
dekhasī jiyālī |
dayā vāce ||Jn_13.260||

svayeṃ śvasaṇeṃci teṃ sukumāra |
mukha mohāceṃ māhera |
mādhuryā jāhale aṃkura |
daśana taise ||Jn_13.261||

puḍhāṃ sneha pājhare |
māgāṃ cālatī akṣareṃ |
śabda pāṭhīṃ avatare |
kṛpā ādhīṃ ||Jn_13.262||

taṃva bolaṇeṃci nāhīṃ |
boloṃ mhaṇe jarī kāṃhīṃ |
tari bola koṇāhī |
khupela kāṃ ||Jn_13.263||

bolatāṃ adhikuhī nighe |
tari koṇhāhī varmīṃ na lage |
koṇhāsi na righe |
śaṃkā manīṃ ||Jn_13.264||

māṃḍilī goṭhī hana moḍaila |
vāsipaila koṇī uḍaila |
āikonici vovāṃḍila |
koṇhī jarī ||Jn_13.265||

tari duvāḷī koṇā na vhāvī |
kavaṇācī bhaṃvaīnucalāvī |
aisā bhāvo jīvīṃ |
mhaṇoni ugā ||Jn_13.266||

maga prārthilā vipāyeṃ |
jari lobheṃ boloṃ jāye |
tari parise tayā hoye |
māyabāpu ||Jn_13.267||

kāṃ nādabrahmaci muse āleṃ |
kīṃ gaṃgāpaya asaleleṃ |
pativrate āleṃ |
vārdhakya kāṃ ||Jn_13.268||

taise sāca āṇi mavāḷa |
mitale pari saraḷa |
bole jaise kalloḷa |
amṛtāce ||Jn_13.269||

virodhu vādubaḷu |
prāṇupāpaḍhāḷu |
upahāsu cāḷu |
varmasparśu ||Jn_13.270||

āṭu vegu viṃdāṇu |
āśā śaṃkā pratāraṇu |
he saṃnyāsile avaguṇu |
jiyā vācā ||Jn_13.271||

āṇi tayāci parī kirīṭī |
thāu jayāciye diṭhī |
sāṃḍiliyā bhrukuṭī |
mokaḷiyā ||Jn_13.272||

bhūtīṃ vastu āhe |
tiyeṃ rupoṃ śake vipāyeṃ |
mhaṇoni vāsa na pāhe |
bahutakarūni ||Jn_13.273||

aisāhī koṇe eke veḷe |
āṃtulī kṛpeceni baḷeṃ |
ughaḍoniyāṃ ḍoḷe |
diṭhī ghālī ||Jn_13.274||

tari caṃdrabiṃbauni dhārā |
nighatāṃ navhatī gocarā |
pari ekasareṃ cakorāṃ |
nighatī doṃdeṃ ||Jn_13.275||

taiseṃ prāṇiyāṃsi hoye |
jarī to vāsa pāhe |
tayā avalokanācī soye |
kūrmīṃhī neṇe ||Jn_13.276||

kiṃbahunā aisī |
diṭhī jayācī bhūtāṃsī |
karahī dekhasī |
taiseci te ||Jn_13.277||

hoūniyāṃ kṛtārtha |
rāhile siddhāce manoratha |
taise jayāce hāta |
nirvyāpāra ||Jn_13.278||

akṣameṃ āṇi saṃnyāsileṃ |
kīṃ niriṃdhana āṇi vijhāleṃ |
mukeni ghetaleṃ |
mauna jaiseṃ ||Jn_13.279||

tayāparī kāṃhīṃ |
jayāṃ karāṃ karaṇeṃ nāhīṃ |
je akartayācāṃ ṭhāyīm |
baisoṃ yetī ||Jn_13.280||

āsuḍaila vārā |
nakha lāgela aṃbarā |
iyā buddhī karā |
caḷoṃ nedī ||Jn_13.281||

tetha āṃgāvarilī uḍavāvīṃ |
kāṃ ḍoḷāṃ rigateṃ jhāḍāvīṃ |
paśupakṣyāṃ dāvāvī |
trāsamudrā ||Jn_13.282||

iyā keutiyā goṭhī |
nāvaḍe daṃḍu kāṭhī |
maga śastrāceṃ kirīṭī |
bolaṇeṃ keṃ ||Jn_13.283||

līlākamaḷeṃ kheḷaṇeṃ |
puṣpamāḷā jhelaṇeṃ |
na karī mhaṇe gophaṇeṃ |
aiseṃ hoīla ||Jn_13.284||

hālavatī romāvaḷī |
yālāgīṃ āṃga na kuravāḷī |
nakhāṃcī guṃḍāḷī |
boṭāṃvarī ||Jn_13.285||

taṃva karaṇeyācāci abhāvo |
pari aisāhī paḍe ṭhāvo |
tari hātāṃ hāci sarāvo |
je joḍijatī ||Jn_13.286||

kāṃ nābhikārā ucalije |
hātu paḍiliyā deije |
ārtāteṃ sparśije |
aḷumāḷu ||Jn_13.287||

heṃhī uparodheṃ karaṇeṃ |
tarī artabhaya haraṇeṃ |
neṇatī caṃdrakiraṇeṃ |
jivhāḷā to ||Jn_13.288||

pāvoni to sparśu |
malayāniḷu kharapusu |
teṇeṃ māneṃ paśu |
kuravāḷaṇeṃ ||Jn_13.289||

je sadā rite mokaḷe |
jaiśī caṃdanāṃgeṃ nisaḷeṃ |
na phaḷatāṃhī niṣphaḷeṃ |
hotīci nā ||Jn_13.290||

ātāṃ aso heṃ vāgjāḷa |
jāṇeṃ teṃ karataḷa |
sajjanāce śīḷa |
svabhāva jaise ||Jn_13.291||

ātāṃ mana tayāceṃ |
sāṃgoṃ mhaṇoṃ jarī sāceṃ |
tarī sāṃgitale koṇāce |
vilāsa he ||Jn_13.292||

kāi śākhā navhe taru |
jaḷeṃvīṇa ase sāgaru |
teja āṇi tejākāru |
āna kāī ||Jn_13.293||

avayava āṇi śarīra |
he vegaḷāle kāi kīra |
kīṃ rasu āṇi nīra |
sinīṃ āthī ||Jn_13.294||

mhaṇoni he je sarva |
sāṃgitale bāhya bhāva |
te manaci sāvayava |
aiseṃ jāṇeṃ ||Jn_13.295||

jeṃ bīja bhuīṃ khoṃvileṃ |
teṃci varī rukha jāhaleṃ |
taiseṃ iṃdriyādvārīṃ phāṃkaleṃ |
aṃtaraci ||Jn_13.296||

paiṃ mānasīṃci jarī |
ahiṃsecī avasarī |
tarī kaiṃcī vāherī |
vosaṃḍela ||Jn_13.297||

āvaḍe te vṛttī kirīṭī |
ādhīṃ manaunī uṭhī |
maga tevāce diṭhī |
karāṃsi ye ||Jn_13.298||

vāṃcūni manīṃci nāhīṃ |
teṃ vācesi umaṭela kāī |
bījeṃvīṇa bhuīṃ |
aṃkura ase ||Jn_13.299||

ugamīṃci vāḷui jāye |
teṃ voghīṃ kaiceṃ vāhe |
jīvu geliyā āhe |
ceṣṭā dehīṃ ||Jn_13.300||

mhaṇoni manapaṇa moḍe |
taiṃ iṃdriyā ādhīṃca uṃbaḍeṃ |
sūtradhāreṃvīṇa sāikhaḍeṃ |
vāvo jaiseṃ ||Jn_13.301||

taiseṃ mana heṃ pāṃḍavā |
mūḷa yayā iṃdriyabhāvā |
heṃci rāhaṭe āghavāṃ |
dvārīṃ ihīṃ ||Jn_13.302||

pari jiye veḷīṃ jaiseṃ |
jeṃ hoūni āṃtu ase |
bāheri ye taiseṃ |
vyāpārarūpeṃ ||Jn_13.303||

yālāgī sācokāreṃ |
manīṃ ahiṃsā thāṃve thoreṃ |
pikalī drutī ādareṃ |
bobhāta nighe ||Jn_13.304||

mhaṇoni iṃdriyeṃ teci saṃpadā |
vecitāṃhī udāvādā |
ahiṃsecā dhaṃdā |
kariteṃ āhātī ||Jn_13.305||

samudrīṃ dāṭe bhariteṃ |
taiṃ samudraci bharī tariyāṃte |
taiseṃ svasaṃpattī citteṃ |
iṃdriyāṃ keleṃ ||Jn_13.306||

heṃ bahu aso paṃḍitu |
dharuni bāḷakācā hātu |
voḷī lihī vyaktu |
āpaṇaci ||Jn_13.307||

taiseṃ dayālutva āpuleṃ |
maneṃ hātāpāyāṃ āṇileṃ |
maga tetha upajavileṃ |
ahiṃseteṃ ||Jn_13.308||

yākāraṇeṃ kirīṭī |
iṃdriyāṃciyā goṭhī |
manāciyeci rāhāṭī |
rūpa keleṃ ||Jn_13.309||

aisā maneṃ deheṃ vācā |
sarva saṃnyāsu daṃḍācā |
jāhalā ṭhāyīṃ jayācāṃ |
dekhaśīla ||Jn_13.310||

to jāṇa velhāḷa |
jñānāceṃ veḷāuḷa |
heṃ aso nikhaḷa |
jñānaci to ||Jn_13.311||

je ahiṃsā kāneṃ aikije |
graṃthādhāreṃ nirūpije |
te pāhāvī heṃ upaje |
taiṃ toci pāhāvā ||Jn_13.312||

aiseṃ mhaṇitaleṃ deveṃ |
teṃ boleṃ ekeṃ sāṃgāveṃ |
pari phāṃkalā heṃ upasāhāveṃ |
tumhīṃ maja ||Jn_13.313||

mhaṇāla hiraveṃ cārīṃ gurūṃ |
visare māgīla mohara dharūṃ |
kāṃ vārelageṃ pāṃkhirūṃ |
gaganīṃ bhare ||Jn_13.314||

taisiyā premāciyā sphūrtī |
phāvaliyā rasavṛttī |
vāhavilā matī |
ākaḷenā ||Jn_13.315||

tari taiseṃ nohe avadhārā |
kāraṇa āhe vistārā |
erhavīṃ pada tarī akṣarāṃ |
tihīṃceṃci ||Jn_13.316||

ahiṃsā mhaṇatāṃ thoḍī |
pari teci hoya jī ughaḍī |
jaiṃ loṭijatī koḍī |
matāṃciyā ||Jn_13.317||

erhavīṃ prāpteṃ matāṃtareṃ |
thātaṃbūni āṃgabhareṃ |
bolijaila teṃ na sare |
tumhāṃpāśīṃ ||Jn_13.318||

ratnapārakhiyāṃcāṃ gāṃvīṃ |
jāīla gaṃḍakī tari soḍāvī |
kāśmīrīṃ na karāvī |
miḍagaṇe je ||Jn_13.319||

kāisā vāsu kāpurā |
maṃda jetha avadhārā |
piṭhācā vikarā |
tiye sāteṃ ||Jn_13.320||

mhaṇoni iye sabhe |
bolakepaṇāceni kṣobheṃ |
lāgasara na labhe |
bolā prabhu ||Jn_13.321||

sāmānyā āṇi viśeṣā |
sakaḷe kījela dekhā |
tarī kānāceṝā mukhā- |
kaḍe neyāla nā tumhī ||Jn_13.322||

śaṃkeceni gadaḷeṃ |
jaiṃ śuddha prameya meḷe |
taiṃ māgutāṃ pāulīṃ paḷe |
avadhāna yeteṃ ||Jn_13.323||

kāṃ karūni bābuḷiyecī buṃthī |
jaḷeṃ jiyeṃ ṭhātī |
tayāṃcā vāsa pāhātī |
haṃsa kāī ||Jn_13.324||

kāṃ abhrāpailīkaḍe |
yeta cāṃdiṇeṃ koḍeṃ |
taiṃ cakoreṃ cāṃcuvaḍeṃ |
ucalitīnā ||Jn_13.325||

taise tumhī vāsa na pāhāla |
graṃthu neghā vari kopāla |
jarī nirvivāda navhaila |
nirūpaṇa ||Jn_13.326||

na bujhāvitāṃ mateṃ |
na phiṭe ākṣepāceṃ lāgateṃ |
teṃ vyākhyāna jī tumateṃ |
joḍūni nedī ||Jn_13.327||

āṇi mājheṃ taṃva āghaveṃ |
grathana yeṇeṃci bhāveṃ |
je tumhīṃ saṃtīṃ hoāveṃ |
sanmukha sadā ||Jn_13.328||

erhavīṃ tarī sācokāreṃ |
tumhī gītārthāce soire |
jāṇoni gītā jīvasareṃ |
dharisī miyāṃ ||Jn_13.329||

jeṃ āpuleṃ sarvasva dyāla |
maga iyeteṃ soḍavuni nyāla |
mhaṇoni graṃthu navhe bola |
sācaci he ||Jn_13.330||

kāṃ sarsvācā lobhu dharā |
volīcā avheru karā |
tari gīte maja avadhārā |
ekacigatī ||Jn_13.331||

kiṃbahunā maja |
tumaciyā kṛpā kāja |
tiyelāgīṃ vyāja |
graṃthāceṃ keleṃ ||Jn_13.332||

tari tumhāṃ rasikāṃjogeṃ |
vyākhyāna śodhāveṃ lāge |
mhaṇūni matāṃgeṃ |
boloṃ ṭhelāṃ ||Jn_13.333||

taṃva kathe pasaru jāhalā |
ślokārthu dūrī gelā |
kījo kṣamā yā bolā |
apatyā maja ||Jn_13.334||

āṇi ghāṃsāāṃtila haraḷu |
pheḍitāṃ lāge veḷu |
te dūṣaṇa navhe khaḍaḷu |
sāṃḍvā kīṃ ||Jn_13.335||

kāṃ saṃvacorāṃ cukavitāṃ |
divasa lāgaliyā mātā |
kopāveṃ kīṃ jīvitā |
jitāṇeṃ kīje ||Jn_13.336||

pari yāvarīla heṃ navhe |
tumhīṃ sāhileṃ teṃci baraveṃ |
ātāṃ avadhārijo deveṃ |
bolileṃ aiseṃ ||Jn_13.337||

mhaṇe unmekhasulocanā |
sāvadha hoīṃ arjunā |
karūṃ tuja jñānā |
voḷakhī ātāṃ ||Jn_13.338||

tari jñāna gā teṃ etheṃ |
voḷakha tūṃ niruteṃ |
ākrośeṃvīṇa jetheṃ |
kṣamā ase ||Jn_13.339||

agādha sarovarīṃ |
kamaḷiṇī jiyāparī |
kāṃ sadaivācāṃ gharīṃ |
saṃpatti jaisī ||Jn_13.340||

pārthā teṇeṃ pāḍeṃ |
kṣamā jayāteṃ vāḍhe |
tehī lakṣe teṃ phuḍeṃ |
lakṣaṇa sāṃgoṃ ||Jn_13.341||

tari paḍhiye teṃ leṇeṃ |
āṃgīṃ bhāveṃ jeṇeṃ |
dharije tevīṃ sāhaṇeṃ |
sarvaci jayā ||Jn_13.342||

trividha mukhya āghave |
upadravāṃce meḷāve |
vari paḍiliyā navhe |
bāṃkuḍā jo ||Jn_13.343||

apekṣita pāve |
teṃ jeṇeṃ toṣeṃ mānave |
anapekṣitāhī karave |
toci mānu ||Jn_13.344||

jo mānāpamānāteṃ sāhe |
sukhaduḥkha jetha sāmāye |
niṃdāstutī nohe |
dukhaṃḍu jo ||Jn_13.345||

unhāḷeni jo na tāpe |
himavaṃtī na kāṃpe |
kayasenihī na vāsipe |
pātaleyā ||Jn_13.346||

svaśikharāṃcā bhāru |
neṇe jaisā meru |
dharā yajñasukaru |
vojheṃ na mhaṇe ||Jn_13.347||

nānā carācarīṃ bhūtīṃ |
dāṭaṇī navhe kṣitī |
taisā nānā dvaṃdvīṃ prāptīṃ |
ghāmejenā ||Jn_13.348||

gheunī jaḷāce loṭa |
āliyā nadīnadāṃce saṃghāṭa |
karī vāḍa poṭa |
samudra jevīṃ ||Jn_13.349||

taiseṃ jayācāṃ ṭhāyīṃ |
na sāhaṇeṃ kahīṃci nāhīṃ |
āṇi sāhatu ase aiseṃhī |
smaraṇa nure ||Jn_13.350||

āṃgā jeṃ pataleṃ |
teṃ karūni ghālī āpuleṃ |
yetha sāhateni navaleṃ |
ghepijenā ||Jn_13.351||

he anākrośa ksamā |
jayāpāśīṃ priyottamā |
jāṇa teṇa mahamā |
jñānāsi gā ||Jn_13.352||
to puruṣu pāṃḍavā |
jñānācā volāvā |
ātāṃ parisa ārjavā |
rūpa karūṃ ||Jn_13.353||

tari ārjava teṃ aiseṃ |
prāṇāceṃ sojanya jaiseṃ |
āvaḍe tayāhī doṣeṃ |
ekaci gā ||Jn_13.354||

kāṃ toṃḍa pāhūni prakāṣu |
na karī jevā caṃḍāṃśu |
jagā ekaci avakāśu |
ākāśa jaiseṃ ||Jn_13.355||

taiseṃ jayāceṃ mana |
māṇusāprati āna āna |
navhe āṇi vartana |
aiseṃ paiṃ teṃ ||Jn_13.356||

je jagaci sanoḷakha |
jageṃsīṃ junāṭ soyarika |
āpapara heṃ bhākha |
jāṇaṇeṃ nāhīṃ ||Jn_13.357||

bhalateṇeṃsīṃhi meḷu |
pāṇiyā aisā ḍhāḷu |
kavaṇevikhīṃ āḍaḷu |
neghe citta ||Jn_13.358||

vāriyācī dhāṃva |
taise saraḷa bhāva |
śaṃkā āṇi hāṃva |
nāhīṃ jayā ||Jn_13.359||

māyepuḍheṃ bāḷakā |
rigatāṃ na paḍe āvāṃkā |
taiseṃ mana detāṃ lokāṃ |
nālocī jo ||Jn_13.360||

phāṃkaliyā iṃdīvarā |
parivāru nāhīṃ dhanurdharā |
taisā konakoṃparā |
neṇe jīva ||Jn_13.361||

cokhāḷapaṇa ratnāceṃ |
ratnāvarī kiraṇāceṃ |
taiseṃ puḍhāṃ mana jayāceṃ |
karaṇeṃ pāṭhīṃ ||Jn_13.362||

ālocūṃ jo neṇe |
anubhavaci jogāvaṇeṃ |
dharī mokaḷī aṃtaḥkaraṇeṃ |
navheci jayā ||Jn_13.363||

diṭhī nohe miṇadhī |
bolaṇeṃ nāhīṃ saṃdigdhī |
kavaṇesīṃ hīnabuddhī |
rāhāṭije nā ||Jn_13.364||

dāhāhī iṃdriyeṃ prāṃjaḷeṃ |
niṣprapaṃceṃ nirmaḷeṃ |
pāṃcahī pālava mokaḷe |
āṭhahī pāhara ||Jn_13.365||

amṛtācī dhāra |
taiseṃ ujū aṃtara |
kiṃbahunā jo māhera |
yā cinhāṃceṃ ||Jn_13.366||

to puruṣa subhaṭā |
ārjavācā āṃgavaṭhā |
jāṇa tetheṃci gharaṭā |
jñāneṃ kelā ||Jn_13.367||

ātāṃ yayāvarī |
gurubhaktīcī parī |
sāṃgoṃ gā avadhārīṃ |
caturanāthā ||Jn_13.368||

āghaviyāṃci daivā |
janmabhūmi he sevā |
je brahma karī jīvāṃ |
śocyāteṃ ||Jn_13.369||

te ācāryopāstī |
prakaṭijaila tujapratī |
baisoṃ de ekapāṃtī |
avadhānācī ||Jn_13.370||

tari sakaḷa jaḷasamṛddhī |
gheūni gaṃgā rigālī udadhī |
kīṃ śruti he mahāpadīṃ |
paiṭhī jāhālī ||Jn_13.371||

nānā veṃṭāḷūni jīviteṃ |
guṇāguṇa ukhiteṃ |
prāṇanāthā uciteṃ |
didhaleṃ priyā ||Jn_13.372||

taiseṃ sabāhya āpuleṃ |
jeṇeṃ gurukuḷīṃ vopileṃ |
āpaṇapeṃ keleṃ |
bhaktīceṃ ghara ||Jn_13.373||

gurugṛha jiye deśīṃ |
to deśuci vase mānasīṃ |
virahiṇī kāṃ jaisī |
vallabhāteṃ ||Jn_13.374||

tiyekaḍoni yetase vārā |
dekhoni dhāṃve sāmorā |
āḍa paḍe mhaṇe gharā |
bījeṃ kījo ||Jn_13.375||

sācā premāciyā bhulī |
tayā diśesīci āvaḍe bolī |
jīvu thānāpatī karūni ghālī |
gurugṛhīṃ jo ||Jn_13.376||

pari guruājñā dhrileṃ |
deha gāṃvīṃ ase ekaleṃ |
vāṃsaruvā lāvileṃ |
dāveṃ jaiseṃ ||Jn_13.377||

mhaṇe kaiṃ heṃ biraḍeṃ phiṭela |
kaiṃ to svāmī bheṭela |
yugāhihūni vaḍila |
nimiṣa mānī ||Jn_13.378||

aiseyā gurugrāmīṃceṃ āleṃ |
kāṃ svayeṃ gurūṃnīṃca dhāḍileṃ |
tarī gatāyuṣyā joḍaleṃ |
āyuṣya jaiseṃ ||Jn_13.379||

kāṃ sukatayā aṃkurā- |
vari paḍiliyā pīyūṣadhārā |
nānā alpodakīṃcā sāgarā |
ālā māsā ||Jn_13.380||

nātarī raṃkeṃ nidhāna dekhileṃ |
āṃdhaḷiyā ḍoḷe ughaḍale |
bhaṇaṃgāciyā āṃgā āleṃ |
iṃdrapada ||Jn_13.381||

taiseṃ gurukuḷīṃceni nāṃveṃ |
mahāsukheṃ ati thorāve |
je koḍeṃhī poṭāḷāveṃ |
ākāśa kāṃ ||Jn_13.382||

paiṃ gurukuḷīṃ aisī |
āvaḍī jayā dekhasī |
jāṇa jñāna tayāpāsīṃ |
pāikī karī ||Jn_13.383||

āṇi abhyaṃtariliyekaḍe |
premāceni pavāḍeṃ |
śrīgurūṃceṃ rūpaḍeṃ |
upāsī dhyānīṃ ||Jn_13.384||

hṛdayaśuddhīcāṃ āvārīṃ |
ārādhyu to dhuru karī |
maga sarva bhāveṃsī parivārīṃ |
āpaṇa hoya ||Jn_13.385||

kāṃ caitanyāciye povaḷī- |
mājīṃ ānaṃdācāṃ rāuḷīṃ |
guruliṃgā ḍhāḷī |
dhyānāmṛta ||Jn_13.386||


udayijatāṃ bodhārkā |
buddhīcī ḍāla sāttvikā |
bharoni tryaṃbakā |
lākholī vāhe ||Jn_13.387||

kāḷaśuddhī trikāḷīṃ |
jīvadaśādhūpa jāḷīṃ |
jñānadīpa voṃvāḷī |
niraṃtara ||Jn_13.388||

sāmarasyācī rasasoya |
akhaṃḍa arpitu jāya |
āpaṇa bharāḍā hoya |
guru to liṃga ||Jn_13.389||

nātarī jīvāciye seje |
guru kāṃtu karūni bhuṃje |
aisīṃ premācīṃ bhojeṃ |
buddhī vāhe ||Jn_13.390||

koṇe eke avasarīṃ |
anurāgu bhare aṃtarīṃ |
kīṃ tayā nāṃva karī |
kṣīrābdhī ||Jn_13.391||

tetha dhyeya dhyāna bahu sukha |
teci śeṣatulī nirdokha |
vari jalaśayanu dekha |
bhāvī guru ||Jn_13.392||

maga vogaḷatī pāya |
lakṣmī āpaṇa hoya |
garuḍa hoūni ubhā rāhe |
āpaṇaci ||Jn_13.393||

nābhīṃ āpaṇaci janme |
aiseṃ gurumūrtipremeṃ |
anubhavī manodharmeṃ |
dhyānasukha ||Jn_13.394||

ekādheni veḷeṃ |
guru māya karī bhāvabaḷeṃ |
maga stanyasukhe loḷe |
aṃkāvarī ||Jn_13.395||

natarī gā kirīṭī |
caitanyatarutaḷavaṭīṃ |
guru dhenu āpaṇa pāṭhīṃ |
vatsa hoya ||Jn_13.396||

gurukṛpāsnehasalilīṃ |
āpaṇa hoya māsoḷī |
koṇe eke veḷīṃ |
heṃci bhāvī ||Jn_13.397||

gurukṛpāmṛtāceṃ vaḍapa |
āpaṇa sevāvṛttīceṃ hoya ropa |
aisese saṃkalpa |
viye mana ||Jn_13.398||

cakṣupakṣeṃvīṇa |
pilūṃ hoya āpaṇa |
kaiseṃ paiṃ apārapaṇa |
āvaḍīceṃ ||Jn_13.399||

gurūteṃ pakṣiṇī karī |
cārā ghe cāṃcūvarī |
guru tāru dharī |
āpaṇa kāsa ||Jn_13.400||

aiseṃ premāceni thāveṃ |
dhyānaci dhyānāteṃ prasave |
pūrṇasiṃdhu helāve |
phuṭatī jaise ||Jn_13.401||

kiṃbahunā yaparī |
śrīgurumūrtī amtarīṃ |
bhogī ātāṃ avadhārīṃ |
bāhyasevā ||Jn_13.402||

tari jivoṃ aise āvāṃke |
mhaṇe dāsya karīna nikeṃ |
jaiseṃ guru kautukeṃ |
māga mhaṇatī ||Jn_13.403||

taisiyā sācā upāstī |
gosāvī suprasanna hotī |
tetha mī vinaṃtī |
aisī karīna ||Jn_13.404||

mhaṇena tumacā devā |
privāru jo āghavā |
tetuleṃ rūpa hoāvā |
mīci eku ||Jn_13.405||

āṇi upakaratīṃ āpulīṃ |
upakaraṇeṃ āthi jetulīṃ |
mājhīṃ rūpeṃ tetulīṃ |
hoāvīṃ jī ||Jn_13.406||

aisā māgena varu |
tetha ho mhaṇatī guru |
maga to parivāru |
mīci hoīna ||Jn_13.407||

upakaraṇajāta sakaḷika |
teṃhi mīci hoīna ekaika |
tevhāṃ upāstīceṃ kavatika |
dekhijela ||Jn_13.408||

guru bahutāṃcī māye |
pari ekalautī hoūni ṭhāye |
taiseṃ karūni āṇa vāye |
kṛpe tiye ||Jn_13.409||

tayā anurāgā vedhu lāvīṃ |
ekapatnīvrataci ghevavīṃ |
kṣetrasaṃnyāsu karavīṃ |
lobhākaravīṃ ||Jn_13.410||

caturdikṣu vārā |
na lahe nighoṃ bāhirā |
taisā gurukṛpe pāṃjirā |
mīci hoīna ||Jn_13.411||

āpuliyā guṇāṃcīṃ leṇīṃ |
karīna guruseve sVāmiṇī |
hem aso hoīna gaṃvasaṇī |
mīci bhaktī ||Jn_13.412||

gurusnehāciye vṛṣṭī |
mī pṛthvī hoīna taḷavaṭīṃ |
aisiyā manorathāṃciyā sṛṣṭī |
anaṃtā racī ||Jn_13.413||

mhaṇe gurūceṃ bhuvana |
āpaṇa mī hoīna |
āṇi dāsa hoūni karīna |
dāsya tethiṃceṃ ||Jn_13.414||

nirgamāgamīṃ dātāreṃ |
je volāṃḍijatī uṃbare |
te mī hoīna āṇi dvāreṃ |
dvārapāla ||Jn_13.415||

pāuvā mī hoīna |
tiyāṃ mīci levavīna |
chatra mī āṇi karīna |
vārīpaṇa ||Jn_13.416||

mī taḷa uparu jāṇavitā |
caṃvara dharu hātudetā |
svāmīpuḍhāṃ kholatā |
hoīna mī ||Jn_13.417||

mīci hoīna sāgaḷā |
karūṃ suīna guḷaḷāṃ |
sāṃḍitī to nepāḷā |
paḍighā mīci ||Jn_13.418||

haḍapa mī vogaḷena |
mīci ugāḷu gheīna |
uḷiga mī karīna |
āṃghoḷīceṃ ||Jn_13.419||

hoīna gurūceṃ āsana |
alaṃkāra paridhāna |
caṃdanādi hoīna |
upacāra te ||Jn_13.420||

mīci hoīna suāru |
vogarīna upahāru |
āpaṇapeni śrīguru |
voṃvāḷīna ||Jn_13.421||

je veḷīṃ devo ārogitī |
tevhāṃ pāṃtīkaru mīci pāṃtī |
mīci hoīna puḍhatī |
deīna viḍā ||Jn_13.422||

tāṭa mī kāḍhīna |
seja mī jhāḍīna |
caraṇasaṃvāhana |
kaṛina mīci ||Jn_13.423||

siṃhāsana hoīna āpaṇa |
vari śrīguru karitī ārohaṇa |
hoīna purepaṇa |
voḷageceṃ ||Jn_13.424||

śrīguruceṃ mana |
jayā deīla avadhāna |
teṃ mī puḍhā hoīna |
camatkāru ||Jn_13.425||

tayā śravaṇācāṃ aṃgaṇīṃ |
hoīna śabdāciyā ākṣoṇī |
parisu hoīna ghasaṇī |
āṃgāciyā ||Jn_13.426||

śrīgurūce ḍoḷe |
avalokaneṃ snehāḷeṃ |
pāhātī tiyeṃ sakaḷeṃ |
hoīna rūpeṃ ||Jn_13.427||

tiye rasane jo jo rucela |
to to rasu myāṃ hoījela |
gaṃdharūpeṃ kījela |
ghrāṇasevā ||Jn_13.428||

evaṃ bāhyamanogata |
gurusevā samasta |
veṃṭāḷīna vastujāta |
hoūniyāṃ ||Jn_13.429||

jaṃva deha heṃ asela |
taṃva aisī voḷagī kījela |
maga dehāṃtīṃ navala |
buddhi āhe ||Jn_13.430||

iye śarīrīṃcī mātī |
meḷavīna tiye kṣitī |
jetha śrīcaraṇa ubhe ṭhātī |
ārādhyāce ||Jn_13.431||

mājhā svāmī kavatikeṃ |
sparśati jiyeṃ udakeṃ |
tetha layā neīna nikeṃ |
āpīṃ āpa ||Jn_13.432||

śrīguru voṃvāḷijatī |
kāṃ bhuvanīṃ je ujaḷitī |
tayāṃ dīpāciyā dīptīṃ |
ṭhevīna teja ||Jn_13.433||

cavarī hana viṃjaṇā |
tetha layo karīna prāṇā |
maga āṃgācā voḷagaṇā |
hoīna mī ||Jn_13.434||

jiye jiye avakāśīṃ |
guru asatī parivāreṃsīṃ |
ākāśa layā ākāśīṃ |
neīna tiye ||Jn_13.435||

pari jītu melā na saṃḍīṃ |
nimeṣu lokā na dhaḍīṃ |
aiseni gaṇāvayā koḍī |
kalpāṃciyā ||Jn_13.436||

yetuleṃvarī dhiṃvasā |
jayāciyā mānasā |
āṇi karūniyāhi taisā |
apāruci ||Jn_13.437||

rātrī divo neṇe |
thoḍeṃ bahu na mhaṇe |
mhaṇiyāceni dāṭapaṇeṃ |
sājā hoya ||Jn_13.438||

to vyāpāru yeṇeṃ nāṃveṃ |
gaganāhūni thorāve |
ekalā karī āghaveṃ |
eke kāḷīṃ ||Jn_13.439||

hṛdayavṛttī puḍhāṃ |
āṃgaci ghe davaḍā |
kāja karī hoḍā |
mānaseṃśīṃ ||Jn_13.440||

ekādiyā āḷāmāḷā |
śrīguruciyā kheḷā |
loṇa karī sakaḷā |
jīvitāceṃ ||Jn_13.441||

jo gurudāsyeṃ kṛśu |
jo gurupremeṃ sapoṣu |
guruājñe nijavāsu |
āpaṇaci jo ||Jn_13.442||

jo gurukuḷeṃ sukulīnu |
jo gurubaṃdhusaujanyeṃ sujanu |
jo gurusevāvyasaneṃ savyasanu |
niraṃtara ||Jn_13.443||

gurusaṃpradāyadharma |
te jayāce varṇāśrama |
guruparicaryā nityakarma |
jayāce gā ||Jn_13.444||

guru kṣetra guru devatā |
guru māya guru pitā |
jo gurupūjeparautā |
mārgu neṇe ||Jn_13.445||

śrīguruceṃ dvāra |
teṃ jayāceṃ sarvasva sāra |
gurusevakāṃ sahodara |
premeṃ bhaje ||Jn_13.446||

jayāceṃ vaktra |
vāhe gurunāmāce maṃtra |
guruvākyāvāṃcūni śāstra |
hātīṃ na śive ||Jn_13.447||

śivataleṃ gurucaraṇīṃ |
bhalateṃ jeṃ pāṇī |
tayā tīrthayātreṃ āṇī |
tīrtheṃ trailokyīṃcīṃ ||Jn_13.448||

śrīgurūceṃ uśiṭeṃ |
lāhe jaiṃ avacaṭeṃ |
taiṃ teṇeṃ lābheṃ viṭe |
samādhīsī ||Jn_13.449||

kaivalyasukhāsāṭhī |
paramāṇu ghe kirīṭī |
udhaḷatī pāyāṃpāṭhīṃ |
cālatāṃ je ||Jn_13.450||

heṃ aso sāṃgoṃ kitī |
nāhīṃ pāru gurubhaktī |
parī gā utkrāṃtamatī |
kāraṇa heṃ ||Jn_13.451||

jayā iye bhaktīcī cāḍa |
jayā iye viṣayīṃceṃ koḍa |
jo he sevevāṃcūna goḍa |
na manī kāṃhīṃ ||Jn_13.452||

to tattvajñācā ṭhāvo |
jñānā teṇeṃci āvo |
heṃ aso to devo |
jñāna bhaktu ||Jn_13.453||

heṃ jāṇa pāṃ sācokāreṃ |
tetha jñāna ughaḍoni dvāreṃ |
nāṃdata ase jagā pure |
iyā rītī ||Jn_13.454||

jiye gurusevevikhīṃ |
mājhā jīva abhilākhī |
mhaṇoni soyacukī |
bolī kelī ||Jn_13.455||

erhavīṃ asatāṃ hātīṃ khuḷā |
bhajanāvadhānīṃ āṃdhaḷā |
paricaryelāgīṃ pāṃguḷā- |
pāsūni maṃdu ||Jn_13.456||

guruvarṇanīṃ mukā |
āḷaśī pośije phukā |
pari manīṃ āthi nikā |
sānurāgu ||Jn_13.457||

teṇeṃci paiṃ kāraṇeṃ |
heṃ sthaḷa pokhaṇeṃ |
paḍaleṃ maja mhaṇe |
jñānadevo ||Jn_13.458||

pari to bolu upasāhāvā |
āṇi voḷage avasaru deyāvā |
ātāṃ mhaṇena jī baravā |
graṃthārthuci ||Jn_13.459||

parisā parisā śrīkṛṣṇu |
jo bhūtabhārasahiṣṇu |
to bolatase viṣṇu |
pārthu aike ||Jn_13.460||

mhaṇe śucitva gā aiseṃ |
jayāpāśīṃ dise |
āṃga mana jaiseṃ |
kāpurāceṃ ||Jn_13.461||

kāṃ ratnāceṃ daḷavāḍeṃ |
taiseṃ sabāhya cokhaḍeṃ |
āṃta bāheri ekeṃ pāḍeṃ |
sūryu jaisā ||Jn_13.462||

bāherīṃ karmeṃ kṣāḷalā |
bhitarīṃ jñāneṃ ujaḷalā |
ihīṃ dohīṃ parīṃ ālā |
pākhāḷā ekā ||Jn_13.463||

mṛttikā āṇi jaḷeṃ |
bāhya yeṇeṃ meḷeṃ |
nirmaḷu hoya boleṃ |
vedāceni ||Jn_13.464||

bhalateth buddhī baḷī |
rajeṃ ārisā ujaḷī |
sauṃdaṇī pheḍī thigaḷī |
vastrāṃciyā ||Jn_13.465||

kiṃbahunā iyāparī |
bāhya cokha avadhārīṃ |
āṇi jñānadīpu aṃtarīṃ |
mhaṇauni śuddha ||Jn_13.466||

erhavīṃ tarī pāṃḍusutā |
āṃta śuddha nasatāṃ |
bāheri karma to tattvatāṃ |
viṭaṃbu gā ||Jn_13.467||

mṛta jaisā śṛṃgārilā |
gāḍhava tīrthīṃ nhāṇilā |
kaṭududhiyā mākhilā |
guḷeṃ jaisā ||Jn_13.468||

vosa gṛhīṃ toraṇa bāṃdhileṃ |
kāṃ upavāsī anneṃ liṃpileṃ |
kuṃkuseṃdura keleṃ |
kāṃtahīne ||Jn_13.469||

kaḷasa ḍhimāce pokaḷa |
jaḷo varīle jhaḷāḷa |
kāya karūṃ citrīṃva phaḷa |
āṃtu śeṇa ||Jn_13.470||

taiseṃ karmavaricilekaḍāṃ |
na sare thora moleṃ kuḍā |
navhe madirecā ghaḍā |
pavitra gaṃge ||Jn_13.471||

mhaṇoni aṃtarīṃ jñāna vhāveṃ |
maga bāhya lābhela svabhāveṃ |
vari jñānakarmeṃ saṃbhave |
aiseṃ keṃ joḍe ||Jn_13.472||

yālāgī bāhya vibhāgu |
karmeṃ dhutalā cāṃgu |
āṇi jñāneṃ pheḍilā vaṃgu |
aṃtarīṃcā ||Jn_13.473||

tetha aṃtarbāhya gele |
nirmaḷatva eka jāhaleṃ |
kiṃbahunā uraleṃ |
śucitvaci ||Jn_13.474||

mhaṇoni sadbhāva jīvagata |
bāheri disatī phāṃkata |
je sphaṭikagṛhīṃce ḍolata |
dīpa jaise ||Jn_13.475||

vikalpa jeṇeṃ jeṇeṃ upaje |
nāthilī vikṛti nipaje |
apravṛttīcīṃ bījeṃ |
aṃkura ghetī ||Jn_13.476||

teṃ āike dekhe athavā bheṭe |
pari manīṃ kāṃhīṃci numaṭe |
megharaṃgeṃ na kāṃṭe |
vyoma jaiseṃ ||Jn_13.477||

erhavīṃ iṃdriyāṃceni meḷeṃ |
viṣayāṃvarī tarī loḷe |
pari vikārāceni viṭāḷeṃ |
liṃpijenā ||Jn_13.478||

bheṭaliyā vāṭevarī |
cokhī āṇi māhārī |
tetha nātaḷe tiyāparī |
rāhāṭo jāṇe ||Jn_13.479||

kāṃ patiputrāṃteṃ āliṃgī |
ekaci te taruṇāṃgī |
tetha putrabhāvācāṃ aṃgīṃ |
na lageci kāmu ||Jn_13.480||

taiseṃ hṛdaya cokha |
saṃkalpavikalpīṃ sanoḷakha |
kṛtyākṛtya viśekha |
phuḍeṃ jāṇe ||Jn_13.481||

pāṇiyeṃ hirā na bhije |
ādhaṇīṃ haraḷu na śije |
taisī vikalpajāteṃ na liṃpije |
manovṛttī ||Jn_13.482||

tayā nāṃva śucitvapaṇa |
pārthā gā saṃpūrṇa |
heṃ dekhasī tetha jāṇa |
jñāna āhe ||Jn_13.483||

āṇi sthiratā sāceṃ |
ghara rigālī jayāceṃ |
to puruṣa jñānāceṃ |
āyuṣya gā ||Jn_13.484||

deha tarī varīlīkaḍe |
āpuliyā pari hiṃḍe |
pari baisakā na moḍe |
mānasīṃcī ||Jn_13.485||

vatsāvarūni dhenūceṃ |
sneha rānā na vace |
navhatī bhoga satiyece |
premabhoga ||Jn_13.486||

kāṃ lobhiyā dūra jāye |
pari jīva ṭhevāci ṭhāye |
taisā deho cāḷitāṃ navhe |
caḷu cittā ||Jn_13.487||

jātayā abhrāsaveṃ |
jaiseṃ ākāśa na dhāṃve |
bhramaṇacakrīṃ na bhaṃve |
dhruva jaisā ||Jn_13.488||

pāṃthikāciyā yerjhārā |
saveṃ paṃthu na vace dhanurdhrā |
kāṃ nāhīṃ jevīṃ taruvarā |
yeṇeṃ jāṇeṃ ||Jn_13.489||

taisā caḷaṇavaḷaṇātmakīṃ |
asoni ye pāṃcabhautikīṃ |
bhūtormī ekī |
caḷijenā ||Jn_13.490||

vāhuṭaḷīceni baḷeṃ |
pṛthvī jaisī na ḍhaḷe |
taisā upadrava umāḷeṃ |
na loṭe jo ||Jn_13.491||

dainyaduḥkhīṃ na tape |
bhavaśokīṃ na kaṃpe |
dehamṛtyu na vāsipe |
pātaleni ||Jn_13.492||

ārtiāśāpaḍibhareṃ |
vayavyādhīgajareṃ |
ujū asatāṃ pāṭhimoreṃ |
navhe citta ||Jn_13.493||

niṃdā nisteja daṃḍī |
kāmalobhā varapaḍī |
parī romā navhe vāṃkuḍī |
mānasācī ||Jn_13.494||

ākāśa heṃ vosaro |
pṛthvī vari viro |
parī neṇe moharoṃ |
hṛdayavṛttī ||Jn_13.495||

hātī hālā phulīṃ |
pāsavaṇā jevīṃ na ghālī |
taisā nohoṭe durvākyaśelīṃ |
selilā sāṃtā ||Jn_13.496||

kṣīrārṇavācāṃ kalloḷīṃ |
kaṃpu nāhīṃ maṃdarācaḷīṃ |
kāṃ ākāśa na jaḷe jāḷīṃ |
vaṇaviyācāṃ ||Jn_13.497||

taiśā ālyā gelyā ūrmī |
navhe gajabaja manodharmīṃ |
kiṃbahunā dhiru kṣamī |
kalpāṃtīṃhī ||Jn_13.498||

paiṃ sthairya aiśī bhāṣa |
bolije je saviśeṣa |
te he daśā gā dekha |
dekhaṇeyā ||Jn_13.499||

heṃ sthairya nidhaḍeṃ |
jetha āṃgeṃ jīveṃ joḍe |
teṃ jñānāceṃ ughaḍeṃ |
nidhāna sāceṃ ||Jn_13.500||

āṇi isāḷu jaisā gharā |
kāṃ daṃdiyā hātayarā |
na visaṃbe bhāṃḍārā
baddhaku jaisā ||Jn_13.501||

ekalautiyā bāḷakā- |
vari paḍauni ṭhāke aṃbikā |
madhuviṣīṃ madhumakṣikā |
lobhiṇī jaisī ||Jn_13.502||

arjunā jo yāparī |
aṃtaḥkaraṇa jatana karī |
nedī ubheṃ ṭhākoṃ dvārīṃ |
iṃdriyāṃcāṃ ||Jn_13.503||

mhaṇe kāma bāgula aikela |
he āśā siyārī dekhaila |
tari jīvā ṭeṃkaila |
mhaṇoni bihe ||Jn_13.504||

bāherī dhīṭa jaisī |
dāṭugā pati kaḷāsī |
karī ṭehaṇī taisī
pravṛttīsīṃ ||Jn_13.505||

sacetanīṃ vāṇepaṇeṃ |
dehāsakaṭa āṭaṇeṃ |
saṃyamāvarīṃ karaṇeṃ |
bujhūni ghālī ||Jn_13.506||

manācāṃ mahādvārīṃ |
pratyāhārācāṃ ṭhāṇāṃtarīṃ |
jo yama dama śarīrīṃ |
jāgavī ubhe ||Jn_13.507||

ādhārīṃ nābhīṃ kaṃṭhīṃ |
baṃdhatrayācīṃ gharaṭīṃ |
caṃdrasūryasaṃpuṭīṃ |
suye citta ||Jn_13.508||

samādhīce śejepāsīṃ |
bāṃdhoni ghālī dhyāneṃsīṃ |
citta caitanya samarasīṃ |
āṃtu rate ||Jn_13.509||

agā aṃtaḥkaraṇanigraho jo |
to hā heṃ jāṇijo |
hā āthi tetha vijayo |
jñānācā paiṃ ||Jn_13.510||

jayācī ājñā āpaṇa |
śirīṃ vāhe aṃtaḥkaraṇa |
manuṣyākāreṃ jāṇa |
jñānaci to ||Jn_13.511||

________________________________________
*{indriyārtheṣu vairāgyam anahaṃkāra eva ca Bhg_13.008a [=MBh_06,035.008a]
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam Bhg_13.008c [=MBh_06,035.008c]}*
________________________________________

āṇi viṣayāṃvikhīṃ |
vairāgyācī nikī |
puravaṇī mānasīṃ kīṃ |
jitī āthī ||Jn_13.512||

vamileyā annā |
lāḷa na ghoṃṭī jevīṃ rasanā |
āṃga na sūye āliṃganā |
pretāciyā ||Jn_13.513||

viṣa khāṇeṃ nāgave |
jaḷata gharīṃ na rigave |
vyāghravivarāṃ na vicave |
vastī jevīṃ ||Jn_13.514||

dhaḍāḍīta loharasīṃ |
uḍī na ghālave jaisī |
na karave uśī |
ajagarācī ||Jn_13.515||

arjunā teṇeṃ pāḍeṃ |
jayāsī viṣayavārtā nāvaḍe |
nedī iṃdriyāceni toṃḍeṃ |
kāṃhīṃca jāvoṃ ||Jn_13.516||

jayācāṃ manīṃ ālasya |
dehī atikārśya |
yamadamīṃ sāmarasya |
jayāsi gā ||Jn_13.517||

tapovratāṃcā meḷāvā |
jayācāṃ ṭhāyīṃ pāṃḍavā |
yugāṃta jayā gāṃvā- |
āṃtu yetāṃ ||Jn_13.518||

bahu yogābhyāsīṃ hāṃva |
vijanākaḍe dhāṃva |
na sāhe jo nāṃva |
saṃghātāceṃ ||Jn_13.519||

nārācācīṃ āṃthuraṇeṃ |
pūyapaṃkīṃ loḷaṇeṃ |
taiseṃ lekhī bhogaṇeṃ |
aihikīṃceṃ ||Jn_13.520||

svargāteṃ mānaseṃ |
aikoni mānī aiseṃ |
kuhileṃ piśita jaiseṃ |
śvānāceṃ kāṃ ||Jn_13.521||

teṃ heṃ viṣayavairāgya |
jeṃ ātmalābhāceṃ bhāgya |
yeṇeṃ brahmānaṃdā yogya |
jīva hotī ||Jn_13.522||

aisā ubhayabhogīṃ trāsu |
dekhasī jetha bahuvasu |
tetha jāṇa rahivāsu |
jñānācā tūṃ ||Jn_13.523||

āṇi sacāḍāciye parī |
iṣṭāpūrte karī |
pari kelepaṇa śarīrīṃ |
vasoṃ nedī ||Jn_13.524||

varṇāśramapoṣakeṃ |
karmeṃ nityanaimittikeṃ |
tayāmājīṃ kāṃhīṃ na ṭhake |
ācaratāṃ ||Jn_13.525||

pari heṃ miyāṃ keleṃ |
kīṃ heṃ mājheni jāleṃ |
aiseṃ nāhīṃ ṭhevileṃ |
vāsanemājīṃ ||Jn_13.526||

jaiseṃ avacitapaṇeṃ |
vāyūsi sarvatra vicaraṇeṃ |
kāṃ nirabhimāna udaijaṇeṃ |
sūryāceṃ jaiseṃ ||Jn_13.527||

kāṃ śruti svabhāvatā bole |
gaṃgā kājeṃviṇa cāle |
taiseṃ avaṣṭaṃbhahīna bhaleṃ |
vartaṇeṃ jayāceṃ ||Jn_13.528||

ṛtukāḷīṃ tarī phaḷatī |
parī phaḷalīṃ heṃ neṇatī |
tayāṃ vṛkṣāciye aisī vṛttī |
karmīṃ sadā ||Jn_13.529||

evaṃ manīṃ karmīṃ bolīṃ |
jetha ahaṃkārā ukhī jāhalī |
ekāvaḷīcī kāḍhilī |
dorī jaisī ||Jn_13.530||

saṃbaṃdheṃvīṇa jaisīṃ |
abhreṃ asatī ākāśīṃ |
dehīṃ karmeṃ taisīṃ |
jayāsi gā ||Jn_13.531||

madyapāāṃgīṃceṃ vastra |
lepāhātīṃceṃ śastra |
bailāvarī śāstra |
bāṃdhaleṃ ahe ||Jn_13.532||

tayā pāḍeṃ dehīṃ |
jayā āhe he seci nāhīṃ |
nirahakāratā pāhīṃ |
tayā nāṃva ||Jn_13.533||

heṃ saṃpūrṇa jetheṃ dise |
tetheṃci jñāna ase |
iyeviṣīṃ anāriseṃ |
boloṃ naye ||Jn_13.534||

āṇi janmamṛtyuduḥkheṃ |
vyādhivārdhakyakaluṣeṃ |
iyeṃ āṃgā na yetāṃ dekhe |
durūni jo ||Jn_13.535||

sādhaku vivasiyā |
kāṃ upasargu yogiyā |
pāve uṇeyāpureyā |
vothaṃbā jevīṃ ||Jn_13.536||

vaira janmāṃtarīceṃ |
sarpā manauni na vace |
tevīṃ atītā janmāceṃ |
uṇeṃ jo vāhe ||Jn_13.537||

ḍoḷā haraḷa na vire |
ghāyīṃ kota na jire |
taiseṃ kāḷīṃceṃ na visare |
janmaduḥkha ||Jn_13.538||

mhaṇe pūyagarte rigālā |
ahā mūtraraṃdhreṃ nighālā |
kaṭā miyāṃ cāṭilā |
kucasvedu ||Jn_13.539||

aisiaisiyāparī |
janmācā kāṃṭāḷā dharī |
mhaṇe ātāṃ teṃ na karīṃ |
jeṇeṃ aiseṃ hoya ||Jn_13.540||

hārī umacāvayā |
juṃvārī jaisā ye ḍāyā |
kīṃ vairā bāpāceyā |
putra jace ||Jn_13.541||

māriliyāceni rāgeṃ |
pāṭhīcā jevīṃ sūḍa māgeṃ |
teṇeṃ ākṣepeṃ lāge |
janmāpāṭhīṃ ||Jn_13.542||

pari janmatī te lāja |
na sāṃḍī jayāceṃ nija |
saṃbhāvitā nisteja |
na jire jevīṃ ||Jn_13.543||

āṇi mṛtyu puḍheṃ āhe |
toci kalpāṃtīṃ kāṃ pāhe |
pari ājīci hoye |
sāvadhu jo ||Jn_13.544||

mājīṃ athāṃva mhaṇatā |
thaḍiyeci pāṃḍusutā |
pohaṇāra āitā |
kāse jevīṃ ||Jn_13.545||

kāṃ na pavatāṃ raṇācā ṭhāvo |
sāṃbhāḷije jaisā āvo |
voḍaṇa suije ghāvo |
na lagatāṃci ||Jn_13.546||

pāhecā peṇā vāṭabaṃdhā |
taṃva ājīci hoije sāvadhā |
jīva na nigatāṃ auṣadhā |
dhāṃvije jevīṃ ||Jn_13.547||

yerhavīṃ aiseṃ ghaḍe |
jo jaḷatāṃ gharīṃ sāṃpaḍe |
to maga na pavāḍe |
kuhā khaṇoṃ ||Jn_13.548||

coṃḍhiye pātharu gelā |
taiseni jo buḍālā |
to boṃbehisakaṭa nimālā |
koṇa sāṃge ||Jn_13.549||

mhaṇoni samartheṃsi vaira |
jayā paḍileṃ hāḍakhāira |
to jaisā āṭhahī pāhara |
parajūni ase ||Jn_13.550||

nātarī keḷavalī novarī |
kā saṃnyāsī jiyāparī |
taisā na maratāṃ jo karī |
mṛtyusūcanā ||Jn_13.551||

paiṃ gā jo yayāparī |
janmeṃci janma nivārī |
maraṇeṃ mṛtyu mārī |
āpaṇa ure ||Jn_13.552||

tayā gharīṃ jñānāceṃ |
sāṃkaḍeṃ nāhīṃ sāceṃ |
jayā janmamṛtyuceṃ |
hṛdayīṃ śalya ||Jn_13.553||

āṇi tayāciparī jarā |
na ṭeṃkatāṃ śarīrā |
tāruṇyāciyā bharā- |
mājīṃ dekhe ||Jn_13.554||

mhaṇe ājicāṃ avasarīṃ |
puṣṭi je śarīrīṃ |
te pāhe hoīla kācarī |
vāḷalī jaisī ||Jn_13.555||

nidaivyāce vyavasāya |
taise ṭhākatī hātapāya |
amaṃtriyā rājyācī parī āhe |
baḷā yayā ||Jn_13.556||

phulāṃciyā bhogā- |
lāgīṃ prema ṭāṃgā |
teṃ kareyācā guḍaghā |
taiseṃ hoīla ||Jn_13.557||

voḍhāḷācāṃ khurīṃ |
ākharu āteṃ burī |
te daśā mājhāṃ śirīṃ |
pāvela gā ||Jn_13.558||

padmadaḷeṃsīisāḷe |
bhāṃḍatāti je he ḍoḷe |
te hotī paḍavaḷeṃ |
pikalīṃ jaisīṃ ||Jn_13.559||

bhaṃvaīcīṃ paḍaḷeṃ |
vomathatī sinasāḷe |
uru kuhijela jaḷeṃ |
āṃsuvāṃceni ||Jn_13.560||

jaiseṃ bābhuḷīceṃ khoḍa |
girabaḍūni jātī saraḍa |
taiseṃ picaḍīṃ toṃḍa |
sarakaṭijela ||Jn_13.561||

rāṃdhavaṇī volīpuḍheṃ |
parhe unmādatī khātavaḍe |
taisīṃci yeṃ nākāḍeṃ |
biḍabiḍatī ||Jn_13.562||

tāṃbuleṃ oṭha rāūṃ |
hāṃsatāṃ dāṃta dāūṃ |
sanāgara miraūṃ |
bola jeṇeṃ ||Jn_13.563||

tayāci pāhe yā toṃḍā |
yeīla jaḷaṃbaṭācā loṃḍhā |
iyā umaḷatī dāḍhā |
dātāṃsīṃhi ||Jn_13.564||

kuḷavāḍī riṇeṃ dāṭalī |
kāṃ vāṃkaḍiyā ḍhoreṃ baisalīṃ |
taisī nuṭhīla kāṃhīṃ kelī |
jībhaci he ||Jn_13.565||

kusaḷeṃ koraḍīṃ |
vāreni jātī baraḍīṃ |
tiasī āpatti toṃḍīṃ |
dāḍhiyesī ||Jn_13.566||

āṣāḍhīṃceni jaḷeṃ |
jaisīṃ jhirapatī śailācīṃ mauḷeṃ |
taiseṃ khāṃḍīhūni lāḷe |
paḍatī pūra ||Jn_13.567||

vācesi apavāḍu |
kānīṃ anughaḍu |
piṃḍa garuvā mākaḍu |
hoīla hā ||Jn_13.568||

tṛṇāceṃ bujavaṇeṃ |
āṃdoḷe vāreguṇeṃ |
taiseṃ yeīla kāṃpaṇeṃ |
sarvāṃgāsī ||Jn_13.569||

pāyāṃ paḍatī veṃgaḍī |
hāta vaḷatī murakuṃḍī |
baravapaṇā bāgaḍī |
nācavijaila ||Jn_13.570||

maḷamūtradvāreṃ |
hoūni ṭhākatī khoṃkareṃ |
navasiyeṃ hotī itareṃ |
mājhāṃ nidhanīṃ ||Jn_13.571||

dekhoni thuṃkīla jagu |
maraṇācā paḍaila pāṃgu |
soyariyāṃ ubagu |
yeīla mājhā ||Jn_13.572||

striyāṃ mhaṇatī vivasī |
bāḷeṃ jātī mūrchī |
kiṃbahunā ciḷasī |
pātra hoīna ||Jn_13.573||

ubhaḷīcā ujagarā |
sejeyā sāiliyā gharā |
śiṇavīla mhaṇatī mhātārā |
bahutāṃteṃ hā ||Jn_13.574||

aisī vārdhakyācī sūcaṇī |
āpaṇiyā taruṇapaṇīṃ |
dekhe maga manīṃ |
viṭe jo gā ||Jn_13.575||

mhaṇe pāhe heṃ yeīla |
āṇi ātāṃceṃ bhogitāṃ jāīla |
maga kāya urela |
hitālāgīṃ ||Jn_13.576||

mhaṇoni nāikaṇeṃ pāve |
taṃva āīkoni ghālī āghaveṃ |
paṃgu na hotā jāveṃ |
tetha jāya ||Jn_13.577||

diṭhī jaṃva jāye |
taṃva pāhāveṃ tetuleṃ pāhe |
mūkatvā ādhīṃ vācā vāhe |
subhāṣiteṃ ||Jn_13.578||

hāta hotī khuḷe |
heṃ puḍhīla moṭakeṃ kaḷe |
āṇi karūni ghālī sakaḷeṃ |
dānādikeṃ ||Jn_13.579||

tevhāṃ aisī daśā yeīla puḍheṃ |
taiṃ mana hoīla veḍeṃ |
taṃva ciṃtūni ṭhevī cokhaḍeṃ |
ātmajñāna ||Jn_13.580||

jaise cora pāhe jhoṃbatī |
taṃva ājīci rusije saṃpattī |
kā jhāṃkājhākī vātī |
na vacatāṃ kīje ||Jn_13.581||

taiseṃ vārdhakya pāveṃ |
maga jeṃ vāyāṃ jāveṃ |
teṃ ātāṃci āghaveṃ |
savateṃ keleṃ ||Jn_13.582||

ātāṃ moḍūniṭhelīṃ durgeṃ |
kāṃ vaḷita dharileṃ khageṃ |
tetha upekṣūni jo rige |
to nāgavalā kīṃ ||Jn_13.583||

taiseṃ vṛddhāpya hoye |
ālepaṇeṃ vāyāṃ jāye |
je to śatavṛddha āhe |
neṇoṃ kaiṃcā ||Jn_13.584||

jhāḍilīṃ koḷeṃ jhāḍī |
tayā na phaḷe jevīṃ boṃḍīṃ |
jāhalā agni tari rākhoṃḍī |
jāḷīla kāī ||Jn_13.585||

mhaṇoni vṛddhāpyāceni āṭhaveṃ |
vṛddhāpyā jo nāgave |
tayācāṃ ṭhāyīṃ jāṇāveṃ |
jñāna āhe ||Jn_13.586||

taiseci nānā roga |
paḍighātī puḍhāṃ āṃga |
taṃva ārogyāce upega |
karūni ghālī ||Jn_13.587||

sāpācāṃ toṃḍī |
paḍilī je uṃḍī |
te lāūni sāṃḍī |
prabuddhu jaisā ||Jn_13.588||

taisā viyoga jeṇeṃ duḥkhe |
vipatti śoka pokhe |
teṃ sneha sāṃḍūni sukheṃ |
udāsu hoya ||Jn_13.589||

āṇi jeṇeṃ jeṇeṃ kaḍe |
doṣa sūtīla toṃḍeṃ |
tayāṃ karmaraṃdhrā guṃḍe |
niyamāce dāṭī ||Jn_13.590||

aisāisiyā āitī |
jayācī parī asatī |
toci jñānasaṃpattī- |
gosāvī gā ||Jn_13.591||

ātāṃ āṇīkahī eka |
lakṣaṇa alaukika |
sāṃgena āika |
dhanaṃjayā ||Jn_13.592||

________________________________________
*{asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu Bhg_13.009a [=MBh_06,035.009a]
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu Bhg_13.009c [=MBh_06,035.009c]}*
________________________________________
tari jo yā dehāvarī |
udāsu aisiyā parī |
ukhitā jaisā biḍhārīṃ |
baisavilā āhe ||Jn_13.593||

kāṃ jhāḍācī sāulī |
vāṭe jātāṃ mīnalī |
gharāvarī tetulī |
āsthā nāhīṃ ||Jn_13.594||

sāulī sarisīca ase |
parī ase heṃ neṇije jaiseṃ |
striyeceṃ taiseṃ |
lolupya nāhīṃ ||Jn_13.595||

āṇi prajā je jālī |
tiyeṃ vastī kīra ālīṃ |
kāṃ goruveṃ baisalīṃ |
rukhātaḷīṃ ||Jn_13.596||

jo saṃpattīmājī asatāṃ |
aisā game pāṃḍusutā |
jaisā kāṃ vāṭe jātāṃ |
sākṣī ṭhevilā ||Jn_13.597||

kiṃbahunā puṃsā |
pāṃjariyāmājīṃ jaisā |
vedājñesī taisā |
bihūni ase ||Jn_13.598||

erhavīṃ dārāgṛhaputrīṃ |
nāhīṃ jayā maitrī |
to jāṇa pāṃ dhātrī |
jñānāsi gā ||Jn_13.599||

āṇi mahāsiṃdhū jaise |
grīṣmavarṣīṃ sarise |
iṣṭāniṣṭa taiseṃ |
jayācāṃ ṭhāyīṃ ||Jn_13.600||

kāṃ tinhī kāḷa hotāṃ |
tridhā navhe savitā |
taisā sukhaduḥkhīṃ cittā |
bhedu nāhīṃ ||Jn_13.601||

jetha nabhāceni pāḍeṃ |
samatvā uṇeṃ na paḍe |
tethaci jñāna rokaḍeṃ |
voḷakha tūṃ ||Jn_13.602||

________________________________________
*{mayi cānanyayogena bhaktir avyabhicāriṇī Bhg_13.010a [=MBh_06,035.010a]
viviktadeśasevitvam aratir janasaṃsadi Bhg_13.010c [=MBh_06,035.010c]}*
________________________________________

āṇi mīvāṃcūni kāṃhīṃ |
āṇīka gomaṭeṃ nāhīṃ |
aisā niścayoci tihīṃ |
jayācāṃ kelā ||Jn_13.603||

śarīra vaca mānasa |
piyālī kṛtaniścayācā kośa |
eka mīvāṃcūni vāsa |
na pāhatī āna ||Jn_13.604||

kiṃbahunā nikaṭa nija |
jayāceṃ jāhaleṃ maja |
teṇeṃ āpaṇayāṃ āmhāṃ seja |
ekī kelī ||Jn_13.605||

rigatāṃ vallabhāṃpuḍheṃ |
nāhīṃ āṃgīṃ jīvīṃ sāṃkaḍeṃ |
tiye kāṃteceni pāḍeṃ |
ekasaralā jo ||Jn_13.606||

miḷoni miḷataci ase |
samudrīṃ gaṃgājaḷa jaiseṃ |
mī hoūni maja taiseṃ |
sarvasveṃ bhajatī ||Jn_13.607||

sūryācā hoṇāṃ hoije |
kāṃ sūryāsaveṃci jāije |
heṃ vikalepaṇa sāje |
prabhesī jevīṃ ||Jn_13.608||

paiṃ pāṇiyāciye bhūmike |
pāṇī taḷape kautukeṃ |
te laharī mhaṇatī laukikeṃ |
erhavīṃ teṃ pāṇī ||Jn_13.609||

jo ananya yāparī |
mī jāhalāhi māteṃ varī |
toci to mūrtadhārī |
jñāna paiṃ gā ||Jn_13.610||

āṇi tīrtheṃ dhauteṃ taṭeṃ |
tapovaneṃ cokhaṭeṃ |
āvaḍatī kapāṭeṃ |
vasavūṃ jayā ||Jn_13.611||

śailakakṣāṃcīṃ kuhareṃ |
jaḷāśayaparisareṃ |
adhiṣṭhī jo ādareṃ |
nagarā na ye ||Jn_13.612||

bahu ekāṃtāvarī prīti |
jayā janapadāvarī khaṃtī |
jāṇa manuṣyakāreṃ mūrtī |
jñānācī to ||Jn_13.613||

āṇikahi puḍhatī |
cinheṃ gā sumatī |
jñāciye nirutī- |
lāgīṃ sāṃgoṃ ||Jn_13.614||

________________________________________
*{adhyātmajñānanityatvaṃ tattvajñānārthadarśanam Bhg_13.011a [=MBh_06,035.011a]
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā Bhg_13.011c [=MBh_06,035.011c]}*
________________________________________

tarī paramātmā aiseṃ |
jeṃ eka vastu ase |
teṃ jayā dise |
jñānāstava ||Jn_13.615||

teṃ ekavāṃcūni āneṃ |
jiyeṃ bhavasvargādi jñāneṃ |
teṃ ajñāna aiseṃ maneṃ |
niścayo karī ||Jn_13.616||

svargā jāṇeṃ heṃ sāṃḍī |
bhavaviṣayīṃ kāna jhāḍī |
de ātmajñānīṃ buḍī |
sadbhāvācī ||Jn_13.617||

bhaṃgaliye vāṭe |
śodhūniyā avhāṃṭe |
nighije jevīṃ nīṭeṃ |
rājapaṃtheṃ ||Jn_13.618||

taiseṃ jñānajātākarī |
āghaveṃci ekīkaḍe sārī |
maga mana buddhi moharī |
ātmajñānīṃ ||Jn_13.619||

mhaṇe eka heṃci āthī |
yera jāṇaṇeṃ te bhrāṃtī |
aisī nikureṃsī matī |
meru hoya ||Jn_13.620||

evaṃ niścayo jayācā |
dvārīṃ ādhyātmajñānācāṃ |
dhruva devo gaganīṃcā |
taisā rāhilā ||Jn_13.621||

tayācāṃ ṭhāyīṃ jñāna |
yā bolā mhaṇasī vyavadhāna |
je jñānīṃ baisaleṃ mana |
tevhāṃci teṃ to ||Jn_13.622||

tari baisalepaṇeṃ jeṃ hoye |
teṃ baisatāṃci boleṃ na hoye |
tari jñānā tayā āhe |
sarisā pāḍu ||Jn_13.623||

āṇi tattvajñāna nirmaḷa |
phaḷe jeṃ eka phaḷa |
teṃ jñeyahīvarī saraḷa |
diṭhī jayā ||Jn_13.624||

erhavīṃ bodhā āleni jñāneṃ |
jarī jñeya na diseci maneṃ |
tarī jñānalābhuhī na maneṃ |
jahalā sāṃtā ||Jn_13.625||

āṃdhaḷeni hātīṃ divā |
gheūni kāya karāvā |
taisā jñānaniścayo āghavā |
vāyāṃ jāya ||Jn_13.626||

jari jñānāceni prakāśeṃ |
paratattvīṃ diṭhī na paise |
te sphūrtīci ase |
aṃdha hoūni ||Jn_13.627||

mhaṇoni jñāna jetuleṃ dāvī |
tetulī hī vastuci āghavī |
te dekhe aisī vhāvī |
buddhi cokha ||Jn_13.628||

yālāgīṃ jñāneṃ nirdokheṃ |
dāvileṃ jñeya dekhe |
taiseni unmekheṃ |
āthilā jo ||Jn_13.629||

jevaḍhī jñānācī vṛddhī |
tevaḍhīca jayācī buddhī |
to jñāna heṃ śabdīṃ |
karaṇeṃ na lage ||Jn_13.630||

paiṃ jñānāciye prabhesaveṃ |
jayācī matī jñeyīṃ pāve |
to hātadharaṇiyā śive |
paratattvāteṃ ||Jn_13.631||

toci jñāna heṃ bolatāṃ |
vismo kavaṇa pāṃḍusutā |
kāya savitayāteṃ savitā |
mhaṇāveṃ ase ||Jn_13.632||

taṃva śrotāṃ mhaṇitaleṃ aso |
na sāṃgatiyācā atiso |
graṃthoktī tetha āḍaso |
ghālisī kāṃ ||Jn_13.633||

tujhā hāci āmhāṃ thoru |
vaktṛtvācā pāhuṇeru |
je jñānaviṣo phāru |
niropilā ||Jn_13.634||

rasu hoāvā atimātru |
hā ghetāsi kavimaṃtru |
tari avaṃtūni śatru |
karitosi kāṃ gā ||Jn_13.635||

ṭhāyīṃ baisatiye veḷe |
je rasasoya gheūni paḷe |
tiyecā yeru voḍava miḷe |
koṇā arthā ||Jn_13.636||

āghavāṃci viṣayīṃ bhādī |
pari sāṃjavaṇī teṃkoṃ nedī |
te khuratoḍī nusadhī |
poṣī kavaṇa ||Jn_13.637||

taisī jñānīṃ matī na phāṃke |
yera jalpatī neṇoṃ ketukeṃ |
pari teṃ aso nikeṃ |
keleṃ tuvāṃ ||Jn_13.638||

jayā jñānaleśoddeśeṃ |
kījatī yogādi sāyāseṃ |
dhaṇīceṃ āṇi tujhiyā aiseṃ |
nirūpaṇa ||Jn_13.639||

amṛtācī sāṃtavāṃkuḍī |
lāgo kāṃ anughaḍī |
sukhācāṃ disīṃ koḍī |
gaṇijatu kāṃ ||Jn_13.640||

pūrṇacaṃdresīṃ rātī |
yuga eka aso na pāhatī |
tari kāya pāhata āhātī |
cakoreṃ te ||Jn_13.641||

taiseṃ jñānāceṃ bolaṇeṃ |
āṇi yeṇeṃ rasāḷapaṇeṃ |
ātāṃ pure koṇa mhaṇe |
ākarṇitāṃ ||Jn_13.642||

āṇi sabhāgyu pāhuṇā ye |
subhagāci vāḍhtī hoye |
taiṃ saroṃ neṇe rasasoye |
aiseṃ āthī ||Jn_13.643||

taisā jāhalā prasaṃgu |
je jñānīṃ āmhāṃsi lāgu |
āṇi tujahī anurāgu |
āthi yetha ||Jn_13.644||

mhaṇoni yayā vākhāṇā- |
pāsīṃ se ālī cauguṇā |
nā mhaṇoṃ naye dekhaṇā |
hosī jñānī ||Jn_13.645||

tarī ātāṃ yayāvarī |
prajñecā māju dharīṃ |
padeṃ sāca karīṃ |
nirūpaṇīṃ ||Jn_13.646||

yā saṃtavākyāsarise |
mhaṇitaleṃ nivṛttidāseṃ |
mājheṃhī jī aise |
manogata ||Jn_13.647||

ya varī ātāṃ tumhīṃ |
ājñāpilā svāmī |
vayāṃ vāg mī |
vāḍho nedīṃ ||Jn_13.648||

evaṃ iyeṃ avadhārā |
jñānalakṣaṇeṃ aṭharā |
śrīkṛṣṇeṃ dhanurdharā |
nirūpilī ||Jn_13.649||

maga mhaṇeṃ yā nāṃveṃ |
jñāna etha jāṇāveṃ |
he svamata āṇi āghave |
jñāniyehī mhaṇatī ||Jn_13.650||

karataḷāvarī vāṭoḷā |
ḍolatu dekhije āṃvaḷā |
taiseṃ jñāna āmhīṃ ḍoḷā |
dāvileṃ tuja ||Jn_13.651||

ātā dhanaṃjayā mahāmatī |
ajñāna aisī vadaṃtī |
tehī sāṃgoṃ vyaktī |
lakṣaṇeṃsīṃ ||Jn_13.652||

erhavīṃ jñāna phuḍeṃ jāliyā |
ajñāna jāṇave dhanaṃjayā |
jeṃ jñāna navhe teṃ apaisayā |
ajñānaci ||Jn_13.653||

pāheṃ pāṃ divasu āghavā sare |
maga rātrīcī bārī ure |
vāṃcūni kāṃhīṃ tisareṃ |
nāhīṃ jevīṃ ||Jn_13.654||

taiseṃ jñāna jetha nāhīṃ |
teṃci ajñāna pāhīṃ |
tari sāṃgoṃ kāṃhīṃ kāṃhīṃ |
cinheṃ tiyeṃ ||Jn_13.655||

tari saṃbhāvane jiye |
jo mānācī vāṭa pāhe |
satkāreṃ hoye |
toṣu jayā ||Jn_13.656||

garveṃ parvatācīṃ śikhareṃ |
taisā mahattvāvarūni nutare |
tayācāṃ ṭhāyīṃ pure |
ajñāna āhe ||Jn_13.657||

āṇi svadharmācī māṃgaḷī |
bāṃdhe vācecāṃ piṃpaḷīṃ |
ubhilā jaisā deuḷīṃ |
jāṇoni kuṃcā ||Jn_13.658||

ghālī vidyecā pasārā |
sūye sukṛtācā ḍāṃgorā |
karī tetuleṃ moharā |
sphītīciyā ||Jn_13.659||

āṃga varivarī carcī |
janāteṃ abhyarcitā vaṃcī |
to jāṇa pāṃ ajñānācī |
khāṇī etha ||Jn_13.660||

āṇi vanhī vanīṃ vicare |
tetha jaḷatī jaisīṃ jaṃgameṃ sthāvareṃ |
taiseṃ jayāceni ācareṃ |
jagā duḥkha ||Jn_13.661||

kautukeṃ jeṃ jeṃ jalpe |
teṃ sabaḷāhūni tīkha rupe |
viṣāhuni saṃkalpeṃ |
māraku jo ||Jn_13.662||

tayāteṃ bahu ajñāna |
toci ajñānāceṃ nidhāna |
hiṃsesi āyatana |
jayāceṃ jiṇeṃ ||Jn_13.663||

āṇi phuṃkeṃ bhātā phuge |
reciliyā saveṃci uphage |
taisā saṃyogaviyogeṃ |
caḍhe vohaṭe ||Jn_13.664||

paḍalī vārayācāṃ vaḷasāṃ |
dhuḷī caḍhe ākāśā |
harikhā vaḷaghe taisā |
stutīveḷe ||Jn_13.665||

niṃdā moṭakī āike |
āṇi kapāḷa dharūni ṭhāke |
theṃbeṃ vire vāreni śokhe |
cikhalu jaisā ||Jn_13.666||

taisā mānāpamānīṃ hoye |
jo koṇhīhī urmī na sāhe |
tayācāṃ ṭhāyīṃ āhe |
ājñāna pureṃ ||Jn_13.667||

āṇi jayācāṃ manīṃ gāṃṭhī |
varivarī mokaḷī vācā diṭhī |
āṃgeṃ miḷe jīveṃ pāṭhī |
bhalatayā de ||Jn_13.668||

vyādhāceṃ cārā ghālaṇeṃ |
taiseṃ prāṃjaḷa jogāvaṇeṃ |
cāṃgācīṃ aṃtaḥkaraṇeṃ |
viru karī ||Jn_13.669||

gāra śevāḷeṃ guṃḍāḷalī |
kāṃ niṃboḷī jaisī pikalī |
taisī jayācī bhalī |
bāhya kriyā ||Jn_13.670||

ajñāna tayācāṃ ṭhāyīṃ |
ṭhevile ase pāhī |
yābolā āna nāhīṃ |
satya mānīṃ ||Jn_13.671||

āṇi gurukuḷeṃ lāje |
jo gurubhaktī ubhaje |
vidyā gheūni māje |
gurūsīṃci ||Jn_13.672||

tayāceṃ nāṃva gheṇeṃ |
heṃ vāce śūdrānna hoṇeṃ |
pari ghaḍaleṃ lakṣaṇeṃ |
bolatāṃ iyeṃ ||Jn_13.673||

ātā gurubhaktāceṃ nāṃva ghevoṃ |
teṇeṃ vāce prāyaścita devoṃ |
gurusevakā nāṃva pāhā ho |
sūrya jaisā ||Jn_13.674||

yetuleni pāṃgu pāpācā |
nistarela he vācā |
jo gurutalpagācāṃ |
nāmīṃ ālā ||Jn_13.675||

hā ṭhāyavarī |
tayā nāṃvāceṃ bhaya harī |
maga mhaṇe avadhārīṃ |
āṇikeṃ cinheṃ ||Jn_13.676||

tarī āṃgeṃ karmeṃ ḍhilā |
jo maneṃ vikalpa bharalā |
aḍavīṃcā āvagaḷalā |
kuhā jaisā ||Jn_13.677||

tayā toṃḍīṃ kāṃṭivaḍeṃ |
āṃtu nusatīṃ hāḍeṃ |
aśuci teṇeṃ pāḍeṃ |
sabāhya jo ||Jn_13.678||

jaiseṃ poṭālāgīṃ suṇeṃ |
ughaḍeṃ jhāṃkaleṃ na mhaṇe |
taiseṃ āpuleṃ parāveṃ neṇe |
dravyālāgīṃ ||Jn_13.679||

eyā grāmakulācāṃ ṭhāyīṃ |
jaisā miḷaṇī ṭhāvo aṭhāvo nāhīṃ |
taisā strīviṣayīṃ kāṃhīṃ |
vicārīnā ||Jn_13.680||

karmācā veḷu cuke |
kāṃ nitya naimityika ṭhāke |
teṃ jayā na dukhe |
jīvāmājīṃ ||Jn_13.681||

pāpī jo nisagu |
puṇyāviṣayīṃ ati nilāgu |
jayācāṃ manīṃ vegu |
vikalpācā ||Jn_13.682||

to jāṇ nikhaḷā |
ajñānācā putaḷā |
jo bāṃdhoni ase ḍoḷāṃ |
vittāśeteṃ ||Jn_13.683||

āṇi svārtheṃ aḷumāḷeṃ |
jo dhairyāpāsoni caḷe |
jaiseṃ tṛṇabīja ḍhaḷe |
muṃgiyeceni ||Jn_13.684||

pāvo sūdaliyā saveṃ |
jaiseṃ thillara kālave |
taisā bhayāceni nāṃveṃ |
gajabaje jo ||Jn_13.685||

vāyūceni sāvāyeṃ |
dhū digaṃtavarī jāye |
duḥkhavārtā hoye |
taiseṃ jayā ||Jn_13.686||

manorathāṃciyā dhārasā |
vāhaṇeṃ jayāciyā mānasā |
pūrīṃ paḍilā jaisā |
dudhiyā pāhīṃ ||Jn_13.687||
vāudhaṇāciyā parī |
jo āśrī kehīṃci na dharī |
kṣetrīṃ tīrthīṃ purīṃ |
thāroṃ neṇe ||Jn_13.688||

kāṃ mātaliyā saraḍā |
puḍhatī buḍa puḍhatī śeṃḍa |
hiṃḍaṇavārā koraḍā |
taisā jayā ||Jn_13.689||

jaisā roṃvilyāviṇeṃ |
rāṃjaṇu thāroṃ neṇe |
taisā paḍe taiṃ rāhaṇeṃ |
erhavīṃ hiṃḍe ||Jn_13.690||

tayācāṃ ṭhāyīṃ udaṃḍa |
ajñāna ase vitaṃḍa |
jo cāṃcalyeṃ bhāvaṃḍa |
markaṭāceṃ ||Jn_13.691||

āṇi paiṃ gā dhanurdharā |
jayāciyā aṃtarā |
nāhīṃ voḍhāvārā |
saṃyamācā ||Jn_13.692||

leṃḍiye ālā loṃḍhā |
na manī vāḷuvecā varaṃḍā |
taisā niṣedhāciyā toṃḍā |
bihenā jo ||Jn_13.693||

vratāteṃ āḍa moḍī |
dharmāteṃ pāyeṃ volāṃḍī |
niyamācī āsa toḍī |
jayācī kriyā ||Jn_13.694||

nāhīṃ pāpācā kaṃṭāḷā |
nedī puṇyāsī jivhāḷā |
lājecā peṃḍavaḷā |
kḥāṇoni ghālī ||Jn_13.695||

kuḷeṃsīṃ jo pāṭhamorā |
vedājñesī durhā |
kṛtyākṛtyavyāpārā |
nivāḍu neṇe ||Jn_13.696||

vaso jaisā mokāṭu |
vārā jaisā aphāṭu |
phuṭalā jaisā pāṭu |
niraṃjanīṃ ||Jn_13.697||

āṃdhaḷeṃ hātirūṃ mātaleṃ |
ḍoṃgarīṃ jaiseṃ peṭaleṃ |
taiseṃ viṣayīṃ suṭaleṃ |
citta jayāceṃ ||Jn_13.698||

paiṃ ubaḍāṃ kāi na paḍe |
mokāṭu koṇāṃ nātuḍe |
grāmadvārīceṃ āḍeṃ |
nolāṃḍī koṇa ||Jn_13.699||

jaiseṃ satrīṃ anna jāleṃ |
kīṃ sāmānyā bīka āleṃ |
vāṇasiyeceṃ ubhaleṃ |
koṇa na rige ||Jn_13.700||

taiseṃ jayāceṃ aṃtaḥkaraṇa |
tayācāṃ ṭhāyīṃ saṃpūrṇa |
ajñānācī jāṇa |
ṛddhi āhe ||Jn_13.701||

āṇi viṣayāṃcī goḍī |
jo jītu melā na saṃḍī |
svargīṃhī khāvayā joḍī |
yethaunici ||Jn_13.702||

jo akhaṃḍa bhogā jace |
jayā vysana kāmyakriyeceṃ |
mukha dekhoni viraktāceṃ |
sacaila karī ||Jn_13.703||

viṣo śiṇoni jāye |
pari na śiṇe sāvadhu nohe |
kuhilāṃ hātīṃ khāye |
koḍhī jaisā ||Jn_13.704||

kharī ṭeṃkoṃ nedī uḍe |
lātauni phoḍī nākāḍeṃ |
tarhī jevīṃ na kāḍhe |
māghautā kharu ||Jn_13.705||

taisā jo viṣayāṃlāgīṃ |
uḍī ghālī jaḷatiye āgīṃ |
vyasanācīṃ āṃgīṃ |
leṇī miravī ||Jn_13.706||

phuṭoni paḍe taṃva |
mṛga vāḍhvī hāṃva |
pari na mhaṇe te māva |
rohiṇīcī ||Jn_13.707||

taisā janmoni mṛtyūvarī |
viṣayīṃ trāsitāṃ bahutīṃ parīṃ |
tarhī trāsu neghe dharī |
adhika prema ||Jn_13.708||

pahiliye bāḷadaśe |
āī bā heṃci piseṃ |
teṃ sare maga strīmāṃseṃ |
bhuloni ṭhāke ||Jn_13.709||

maga strī bhogitāṃ thāvo |
vṛddhāpya lāge yevo |
tevhāṃ toci premabhāvo |
bāḷakāsi āṇī ||Jn_13.710||

āṃdhaḷeṃ vyāleṃ jaiseṃ |
taisā bāḷeṃ parivase |
pari jī mare to na trāse |
viṣayāṃsi jo ||Jn_13.711||

jāṇa tayācāṃ ṭhāyīṃ |
ajñānāsi pāru nāhīṃ |
ātāṃ āṇikeṃ kāṃhīṃ |
cinheṃ sāṃgoṃ ||Jn_13.712||

tari deha heṃci ātmā |
aiseyā jo manodharmā |
vaḷaghoniyā karmā |
āraṃbhu karī ||Jn_13.713||

āṇi uṇeṃ kāṃ pureṃ |
jeṃ jeṃ kāṃhīṃ ācare |
tayāceni āviṣkāreṃ |
kuṃthoṃ lāge ||Jn_13.714||

ḍoiye ṭhevileni bhojeṃ |
devalaviseṃ jevīṃ phuṃje |
taisā vidyāvayasā māje |
utāṇā cāle ||Jn_13.715||

mhaṇe mīci eku āthī |
mājhāṃci gharīṃ saṃpattī |
mājhī ācaratī rītī |
koṇā āhe ||Jn_13.716||

nāhīṃ mājheṃni pāḍeṃ vāḍu |
mī sarvajñu ekuci rūḍhu |
aisā garvatuṣṭīgaṃḍu |
gheūni ṭhāke ||Jn_13.717||

vyādhi lāgaliyā māṇusā |
naye bhoga dāūṃ jaisā |
nikeṃ na sāhe jo taisā |
puḍhilāṃceṃ ||Jn_13.718||

paiṃ guṇu tetulā khāya |
sneha kīṃ jāḷitu jāya |
jetha ṭhevije tetha hoya |
masīaiseṃ ||Jn_13.719||

jīvaneṃ śiṃpilā tiḍapiḍī |
vijilā prāṇa sāṃḍī |
lāgalā tarī kāḍī |
uroṃ nedī ||Jn_13.720||

āḷumāḷu prakāśu karī |
tetulenīci ubārā dharī |
taisiyā dīpāciyā parī |
suvidyu jo ||Jn_13.721||

auṣadhāceni nāṃve amṛteṃ |
navajvaru jaisā āṃbuthe |
kāṃ viṣaci hoūni parateṃ |
sarpā dūdha ||Jn_13.722||

taisā sadguṇīṃ matsaru |
vyutpattī ahaṃkāru |
tapojñāneṃ apāru |
tāṭhā caḍhe ||Jn_13.723||

aṃtyu rāṇive baisavilā |
āreṃ dhāraṇu giḷilā |
taisā garveṃ phugalā |
dekhsī jo ||Jn_13.724||

jo lāṭaṇeṃ aisā na lave |
pāthru tevīṃ na drave |
guṇiyāsi nāgave |
phoḍaseṃ jaiseṃ ||Jn_13.725||

kiṃbahunā tayāpāsī |
ajñāna āhe vāḍhīsī |
heṃ nikareṃ gā tujasīṃ |
bolata asoṃ ||Jn_13.726||

āṇika pāhīṃ dhanaṃjayā |
jo gṛhadeha sāmagriyā |
nadekhe kālaceyā |
janmāteṃ gā ||Jn_13.727||

kṛtaghnā upegu kelā |
kā corā vyavahāru didhalā |
nisugu stavilā |
visare jaisā ||Jn_13.728||

voḍhāḷitā lāvileṃ |
teṃ taiseṃca kāna pūṃsa voleṃ |
kīṃ puḍhatī voḍhāḷuṃ āleṃ |
suṇeṃ jaiseṃ ||Jn_13.729||

beḍūka sāpācāṃ toṃḍīṃ |
jātase sabuḍabuḍīṃ |
to makṣikāciyā koḍīṃ |
smarenā kāṃhīṃ ||Jn_13.730||

taisīṃ navahī dvāreṃ sravatī |
āṃgīṃ dehācī lutī jitī |
jeṇeṃ jālī teṃ cittīṃ |
salenā jayā ||Jn_13.731||

mātṛkodarakuharīṃ |
sūni viṣṭhecāṃ dātharīṃ |
jaṭharīṃ navamāsavarī |
ukaḍalā jaiṃ ||Jn_13.732||

te garbhīṃcī vyathā |
kāṃ jeṃ jāleṃ upajatāṃ |
teṃ kāṃhīṃci sarvathā |
nāṭhavī jo ||Jn_13.733||

malamūtrapaṃkīṃ |
loḷateṃ bāḷa aṃkīṃ |
teṃ dekhoni jo na thuṃkī |
trāsu neghe ||Jn_13.734||

kālaci nā janma geleṃ |
pāheci puḍhatī āleṃ |
heṃ aiseṃ kāṃhīṃ vāṭaleṃ |
nāhīṃ jayā ||Jn_13.735||

āṇi paiṃ tayācī parī |
jīvitācī pharārī |
dekhoni jo na karī |
mṛtyuciṃtā ||Jn_13.736||

jiṇeyāceni viśvāseṃ |
mṛtyueka etha ase |
heṃ jayāceni mānaseṃ |
mānijenā ||Jn_13.737||

alpodakīṃcā māsā |
heṃ nāṭe aisiyā āśā |
na vaceci kāṃ jaisā |
agādha ḍohā ||Jn_13.738||

kāṃ gorīciyā bhulī |
mṛga vyādhā diṭhī na ghālī |
gaḷu na pāhatāṃ giḷilī |
uṃḍī mīneṃ ||Jn_13.739||

dīpāciyā jhagamagā |
jāḷīla heṃ pataṃgā |
neṇaveci paiṃ gā |
jayāparī ||Jn_13.740||

gavhāru nidrāsukheṃ |
ghara jalata ase tem na dekhe |
neṇatāṃ jevī vikheṃ |
rāṃdhileṃ anna ||Jn_13.741||

taisā jīvitāceni miṣeṃ |
hā mṛtyuci ālā ase |
heṃ neṇeci rājaseṃ |
sukheṃ jo gā ||Jn_13.742||

śarīrīṃcīṃ vāḍhī |
ahorātrāṃcī joḍī |
viṣayasukhaprauḍhī |
sācaci mānī ||Jn_13.743||

pari bāpuḍā aiseṃ neṇe |
jeṃ veśyeceṃ sarvasva deṇeṃ |
teṃci nāgavaṇeṃ |
rūpa etha ||Jn_13.744||

saṃvacorāceṃ sājaṇe |
teṃci teṃ prāṇa gheṇeṃ |
lepā snapana karaṇeṃ |
teṃci maraṇa ||Jn_13.745||

pāṃḍurogeṃ āṃga suṭaleṃ |
teṃ tayāci nāṃve khuṃṭaleṃ |
taiseṃ neṇe bhulaleṃ |
āhāranidrā ||Jn_13.746||

sanmukha śūlā |
dhāṃvatayā pāyeṃ capaḷā |
pratipadīṃ ye javaḷā |
mṛtyu jevīṃ ||Jn_13.747||

tevīṃ dehā jaṃva jaṃva vāḍhu |
jaṃva jaṃva divasāṃcā pavāḍu |
jaṃva jaṃva suravāḍu |
bhogāṃcā hā ||Jn_13.748||

taṃva taṃva adhikādhikeṃ |
maraṇa āyuṣyāteṃ jiṃke |
mīṭha jaiseṃ udakeṃ |
ghāṃsijata ase ||Jn_13.749||

taiseṃ jīvita jāye |
tayāstava kāḷu pāhe |
heṃ hātohātīṃceṃ navhe |
ṭhāukeṃ jayā ||Jn_13.750||


kimbahunā pāṃḍavā |
hā āṃgīṃcā mṛtyu nīca navā |
na dekhe jo māvā |
viṣayāṃciyā ||Jn_13.751||

to ajñānadeśīṃcā rāvo |
yā bolā mahābāho |
na paḍe gā vāṭāvo |
āṇikāṃcā ||Jn_13.752||

paiṃ jīvitāceni sukheṃ |
jaisā kāṃ mṛtyu na dekhe |
taisāci tāruṇyatoṣeṃ |
jarā na gaṇī ||Jn_13.753||

kaḍāḍīṃ loṭalā gāḍā |
śikharauni suṭalā dhoṃḍā |
taisā na dekhe jo puḍhāṃ |
vṛddhāpya āhe ||Jn_13.754||

kāṃ āḍavohaḷā pāṇī āleṃ |
mhaisayāṃceṃ jhuṃja mātaleṃ |
taiseṃ tāruṇyāce caḍhaleṃ |
bhurare jayā ||Jn_13.755||

puṣṭi lāge vigharoṃ |
kāṃti pāhe nisaroṃ |
māthā ādarī śiroṃ |
bāgībaḷa ||Jn_13.756||

dāḍhī sāuḷa dharī |
māna hālauni vārī |
tarī jo karī |
priyecā paisu ||Jn_13.757||

puḍhīla urīṃ ādaḷe |
taṃva na dekhe jevīṃ āṃdhaḷeṃ |
kāṃ ḍoḷyāvaraleṃ nigaḷeṃ |
āḷaśī toṣe ||Jn_13.758||

taiseṃ taruṇapaṇa ājiceṃ |
bhogitāṃ vṛddhāpya pāheceṃ |
na dekhe toci sāceṃ |
ajñānu gā ||Jn_13.759||

dekhe akṣameṃ kubjeṃ |
kīṃ viṭāvūṃ lāge phuṃjeṃ |
pari na mhaṇe pāhe mājheṃ |
heṃci bhave ||Jn_13.760||

āṇi āṃgīṃ vṛddhatecī |
saṃjñā ye maraṇācī |
pari jayā tāruṇyācī |
bhulī na phiṭe ||Jn_13.761||

to ajñānāceṃ ghara |
heṃ sācaci ghe uttara |
tevīṃci pariyesīṃ thora |
cinheṃ āṇika ||Jn_13.762||

tarī vāghāciye aḍave |
caroni eka veḷa ālā daive |
teṇeṃ viśvāseṃ puḍhatī dhāṃve |
vasū jaisā ||Jn_13.763||

kāṃ sarpagharāāṃtu |
avacaṭeṃ ṭhevā āṇilā svasthu |
yetuliyāsāṭhī niścitu |
nāstika hoya ||Jn_13.764||

taiseni avacaṭeṃ heṃ |
ekadonī veḷāṃ lāhe |
etha roga eka āhe |
heṃ mānīnā jo ||Jn_13.765||

vairiyā nīda ālī |
ātāṃ dvaṃdveṃ mājhīṃ saralīṃ |
heṃ mānī to sapilīṃ |
mukalā jevīṃ ||Jn_13.766||

taisī āhāranidrecī ujarī |
roga nirvātu joṃvarī |
taṃva jo na karī |
vyādhīciṃtā ||Jn_13.767||

āṇi strīputrādimeḷeṃ |
saṃpatti jaṃva jaṃva phaḷe |
teṇeṃ rajeṃ ḍoḷe |
jātī jayāce ||Jn_13.768||

savaḷeciviyogu paḍela |
viḷonī vipatti yeīla |
heṃ duḥkha puḍhīla |
dekhenā jo ||Jn_13.769||

to ajñāna gā pāṃḍavā |
āṇi tohī toci jāṇāvā |
jo iṃdriyeṃ avhāsavā |
cārī etha ||Jn_13.770||

vayaseceni uvāyeṃ |
saṃpattīceni sāvāyeṃ |
sevyāsevya jāye |
sarakaṭitu ||Jn_13.771||

na karāve teṃ karī |
asaṃbhāvya manīṃ dharī |
ciṃtū naye teṃ vicārī |
jayācī matī ||Jn_13.772||

righe jetha na righāveṃ |
māge jeṃ na ghyāveṃ |
sparśe jetha na lāgāveṃ |
āṃga mana ||Jn_13.773||

na vacāveṃ tetha jāye |
na pāhāveṃ teṃ jo pāhe |
na khāveṃ teṃ khāye |
tevīṃci toṣe ||Jn_13.774||

na dharāvā to saṃgu |
na lagāveṃ tetha lāgu |
nācarāvā to mārgu |
ācare jo ||Jn_13.775||

nāyakāveṃ teṃ āike |
na bolāveṃ teṃ bhuṃke |
pari doṣa hoīla heṃ na dekhe |
pravartatāṃ ||Jn_13.776||

aṃgā manāsi rucī yāveṃ |
yetuleni kṛtyākṛtya nāṭhave |
jo karaṇeyāceni nāṃveṃ |
bhalateṃci karī ||Jn_13.777||

pari pāpa maja hoīla |
kāṃ narakayātanā yeīla |
heṃ kāṃhīṃci puḍhīla |
dekhenā jo ||Jn_13.778||

tayāceni āṃgalageṃ |
ajñāna jagīṃ dāṭugeṃ |
jeṃ sajñānāhī saṃgeṃ |
jhoṃboṃ sake ||Jn_13.779||

aso heṃ āika |
ajñānacinheṃ āṇika |
jeṇeṃ tuja saṃyak |
jāṇave teṃ ||Jn_13.780||

tarī jayācī prīti purī |
guṃtalī dekhasī gharīṃ |
navagaṃdhakesarīṃ |
bhramarī jaiśī ||Jn_13.781||

sākareciyā rāśī |
baisalī nuḍe māśī |
taiseni strīcitta āveśī |
jayāceṃ mana ||Jn_13.782||

ṭhelā beḍuka kuṃḍīṃ |
maśaka guṃtalā śeṃbuḍīṃ |
ḍhoru sabuḍabuḍīṃ |
rutalā paṃkī ||Jn_13.783||

taiseṃ gharīṃhūni nighaṇeṃ |
nāhīṃ jīviteṃ maraṇeṃ |
jayā sāpa hoūni asaṇeṃ |
bhāṭīm tiye ||Jn_13.784||

pryottamācāṃ kaṃṭhīṃ |
pramadā ghe āṭī |
taiśī jīveṃsī koṃpaṭī |
dharūni ṭhāke ||Jn_13.785||

madhurasādośeṃ |
madhukarī jace jaiseṃ |
gṛhasaṃgopana taiseṃ |
karī jo gā ||Jn_13.786||

mhātārapaṇīṃ jāleṃ |
māṇika eka vipāyileṃ |
tayāceṃ kāṃ jetuleṃ |
matāpitarāṃ ||Jn_13.787||

tetuleni pāḍeṃ pārthā |
ghrīṃ jayā prema āsthā |
āṇi strīvāṃcūni sarvathā |
jāṇenā jo ||Jn_13.788||

mahāpuruṣāṃceṃ citta |
jāliyā vastugata |
ṭhāke vyavahārajāta |
jayāparī ||Jn_13.789||

taisā strīdehīṃ jo jīveṃ |
paḍoniyā sarvabhāveṃ |
koṇa mī kāya karāveṃ |
kāhīṃ neṇe ||Jn_13.790||

hāni lāja na dekhe |
parāpavādu nāike |
jayācīṃ iṃdriyeṃ ekamukheṃ |
striyā kelīṃ ||Jn_13.791||

citta ārādhī strīyeceṃ |
strīyeceni chaṃdeṃ nāce |
mākaḍa gāruḍiyāceṃ |
jaiseṃ hoya ||Jn_13.792||

āpaṇapeṃhī śiṇavī |
iṣṭamitra durāvī |
maga kavaḍāci vāḍhavī |
lobhī jaisā ||Jn_13.793||

taisā dānapuṇyeṃ khāṃcī |
gotrakuṭūṃbā vaṃcī |
pari gārī bharī striyecī |
uṇī hoṃ nedī ||Jn_13.794||

pūjitīṃ daivateṃ jogāvī |
gurūteṃ bole jhakavī |
māyabāpāṃ dāvī |
nidārapaṇa ||Jn_13.795||

striyecāṃ tarī vikhīṃ |
bhogusaṃpatti anekīṃ |
āṇī vastunikī |
je je dekhe ||Jn_13.796||

premāthileni bhakteṃ |
jaiseni bhajije kuḷadaivateṃ |
taisā ekāgracitteṃ |
strī jo upāsī ||Jn_13.797||

sāca āṇi cokha |
teṃ striyesīci aśekha |
yerāṃviṣayīṃ jogāvaṇūka |
tehī nāhīṃ ||Jn_13.798||

iyeteṃ hana koṇī dekhaila |
iyesī vekhāseṃ jāīla |
tari yugaci buḍaila |
aiseṃ jayā ||Jn_13.799||

nāyaṭeyāṃ bheṇa |
na moḍije nāgāṃcī āṇa |
taisī pāḷī uṇakhuṇa |
strīyecī jo ||Jn_13.800||

kiṃbahunā dhanaṃjayā |
strīci sarvasva jayā |
āṇi tiyeciyāṃ jāliyāṃ- |
lāgīṃ prema ||Jn_13.801||

āṇikahī jeṃ samasta |
tethiṃceṃ saṃpattijāta |
teṃ jīvāhūni āpta |
mānī jo gā ||Jn_13.802||

to ajñānāsī mūḷa |
ajñānā teṇeṃ baḷa |
heṃaso kevaḷa |
to teṃci rūpa ||Jn_13.803||

āṇi mātaliyā sāgarīṃ |
mokaliliyā tarī |
lāṭāṃcāṃ yerajhārīṃ |
āṃdoḷe jevīṃ ||Jn_13.804||

tevīṃ priya vastu pāve |
āṇi sukheṃ jo uṃcāve |
taisāci apriyāsaveṃ |
taḷavaṭu ghe ||Jn_13.805||

aiseni jayācāṃ cittīṃ |
vaiṣamyasāmyācī vokhatī |
vāhe to mahāmatī |
ajñāna gā ||Jn_13.806||

āṇi mājhāṃ ṭhāyīṃ bhaktī |
phaḷālāgīṃ jayā ārtī |
dhanoddeśeṃ viraktī |
naṭaṇeṃ jevīṃ ||Jn_13.807||

kāṃ kāṃtācāṃ mānasī |
rigoni svairiṇī jaisī |
rāhāṭe jāreṃsīṃ |
jāvayālāgīṃ ||Jn_13.808||

taisā māteṃ kirīṭī |
bhajatī gā pāuṭī |
karūni jo diṭhī |
viṣo sūye ||Jn_13.809||

āṇi bhajinnaliyāsaveṃ |
ti viṣo jarī na pave |
tarī sāṃḍī mhaṇe āghaveṃ |
ṭavāḷa heṃ ||Jn_13.810||

kuṇabaṭa kuḷavāḍī |
taisā āna āna deva māṃḍī |
ādilācī paravaḍī |
varī tayā ||Jn_13.811||

tayā gurumārgā ṭekeṃ |
jayācā sugaravā dekhe |
tarī tayācā maṃtra śike |
yeru neghe ||Jn_13.812||

prāṇijāteṃsīṃ niṣṭhuru |
sthāvarīṃ bahu bharu |
tevīṃci nāhīṃ ekasaru |
nirvāho jayā ||Jn_13.813||

mājhī mūrti niphajavī |
te gharācāṃ konīṃ baisavī |
āpaṇa devo devī |
yātre jāya ||Jn_13.814||

nitya ārādhana mājheṃ |
kājīṃ kuḷadevatā bhaje |
parvaviśeṣeṃ kīje |
pūjā ānā ||Jn_13.815||

mājheṃ adhiṣṭhāna gharīṃ |
āṇi vovase ānāce karī |
pitṛkāryāvasarīṃ |
pitarāṃcā hoya ||Jn_13.816||

ekādaśīcāṃ divaśīṃ |
jetulā pāḍu āmhāṃsī |
tetulāci nāgāṃsī |
paṃcamīcāṃ divaśīṃ ||Jn_13.817||

cautha moṭakī pāhe |
āṇi gaṇeśācāci hoye |
cāvadasī mhaṇe māye |
tujhāca vo durge ||Jn_13.818||

nitya naimittikeṃ karmeṃ sāṃḍī |
maga baise navacaṃḍī |
ādityavārīṃ vāḍhī |
bhairavāṃ pātrīṃ ||Jn_13.819||

pāṭhīṃ somavāra pāve |
āṇi belesīṃ liṃgā dhāṃve |
aisā ekalāci āghave |
jogāvī jo ||Jn_13.820||

aisā akhaṃḍa bhajana karī |
ugā nase kṣaṇabharī |
āghaveni gāṃvadvārīṃ |
aheva jaisī ||Jn_13.821||

taiseni jo gā bhaktu |
sairā dekhasī dhāṃvatu |
jāṇa ajñānācā mūrtu |
avatāra to ||Jn_13.822||

āṇi ekāṃteṃ cokhaṭeṃ |
tapovaneṃ tīrthe taṭeṃ |
dekhoni jo gā viṭe |
tohi toci ||Jn_13.823||

jayā janapadīṃ sukha |
gajabajeceṃ kavatika |
vānūṃ āvaḍe laukika |
tohi toci ||Jn_13.824||

āṇi ātmā gocaru hoye |
aisī je vidyā āhe |
te āīkoni ḍaura vāhe |
vidvāṃsu jo ||Jn_13.825||

upaniṣadāṃkaḍe na vace||
yogaśāstra na ruce |
adhyātmajñānīṃ jayāceṃ |
manaci nāhīṃ ||Jn_13.826||

ātmacaryā ekī āthī |
aisiye buddhīcī bhiṃtī |
pāḍūni jayācī matī |
voḍhāḷa jāhalī ||Jn_13.827||

karmakāṃḍa tarī jāṇe |
mukhodgata purāṇeṃ |
jyotiṣīṃ to mhaṇe |
taiseṃci hoya ||Jn_13.828||

śilpīṃ ati nipuṇa |
sūpakarmīṃhī pravīṇa |
vidhi āthrvaṇa |
hātīṃ āthī ||Jn_13.829||

kokīṃ nāhīṃ ṭheleṃ |
bhārata tarī mhaṇitaleṃ |
āgama āphāvile |
mūrta hotī ||Jn_13.830||

nītijāta sujhe |
vaidyakahī bujhe |
kāvyanāṭakīṃ dujeṃ |
catura nāhīṃ ||Jn_13.831||

smṛtīṃcī carcā |
daṃśu jāṇe gāruḍiyācā |
nighaṃṭu prajñecā |
pāikī karī ||Jn_13.832||

vyākaraṇīṃ cokhaḍā |
tarkīṃ atigāḍhā |
pari eka adhyātmajñānīṃ phuḍā |
jātyaṃdhu jo ||Jn_13.833||

teṃ ekavāṃcūni āghavāṃ śāstrīṃ |
siddhāṃtanirmāṇadhātrī |
pari jaḷo teṃ mūḷanakṣatrīṃ |
na pāheṃ gā ||Jn_13.834||

morācāṃ āṃgīṃ asoseṃ |
piseṃ āhāti ḍoḷaseṃ |
parī ekalī diṭhī nase |
taiseṃ teṃ gā ||Jn_13.835||

jarī paramāṇūevaḍheṃ |
saṃjīvanīmūḷa joḍe |
tarī bahu kāya gāḍe |
bharaṇeṃ yereṃ ||Jn_13.836||

āyuṣyeṃvīṇa lakṣaṇeṃ |
siseṃvīṇa aḷaṃkaraṇeṃ |
vohareṃvīṇa vādhāvaṇeṃ |
to viṭaṃbu gā ||Jn_13.837||

taiseṃ śāstrajāta jāṇa |
āghaveṃci apramāṇa |
adhyātmajñāneṃviṇa |
ekalenī ||Jn_13.838||

yālāgīṃ arjunā pāhīṃ |
adhyātmajñānācāṃ ṭhāyīṃ |
jayā nityabodhu nāhīṃ |
śāstramūḍhā ||Jn_13.839||

tayā śarīra jeṃ jāleṃ |
teṃ ajñānāceṃ bīṃ viruḍhaleṃ |
tayāceṃ vyutpattitva geleṃ |
ajñānavelīṃ ||Jn_13.840||

to jeṃ jeṃ bole |
teṃ ajñānaci phulaleṃ |
tayāceṃ puṇya jeṃ phaḷaleṃ |
teṃ ajñānaci gā ||Jn_13.841||

āṇi adhyātmajñāna kahīṃ |
jeṇeṃ mānileṃci nāhīṃ |
to jñānārthu na dekhe kāī |
heṃ bolāveṃ ase ||Jn_13.842||

ailīci thaḍī na pavatā |
paḷe jo māghautā |
tayā pailadvīpīcī vārtā |
kāya hoya ||Jn_13.843||

kāṃ dāravaṃṭhāṃci jayāceṃ |
śīra roṃvileṃ khāṃce |
to kevīṃ parivarīṃceṃ |
ṭhevileṃ dekhe ||Jn_13.844||

tevīṃ adhyātmajñānīṃ jayā |
anoḷakha dhanaṃjayā |
tayā jñānārthu dekhāvayā |
viṣo kāī ||Jn_13.845||

mhaṇoni ātāṃ viśeṣeṃ |
to jñānāceṃ tattva na dekhe |
heṃ sāṃgāveṃ āṃkheṃlekheṃ |
na lage tuja ||Jn_13.846||

jevhāṃ sagarbhe vāḍhileṃ |
tevhāṃci poṭīṃceṃ dhāleṃ |
jaiseṃ māgileṃ padeṃ bolile |
heṃci hoya ||Jn_13.847||

vāṃcūniyāṃ vegaḷeṃ |
rūpa karaṇeṃ heṃ na miḷe |
gheī avaṃtileṃ āṃdhaḷeṃ |
teṃ dujenasīṃ ye ||Jn_13.848||

evaṃ iye uparatīṃ |
jñānacinheṃ māgutīṃ |
amānitvādi prabhṛtī |
vākhāṇilīṃ ||Jn_13.849||

je jñānapadeṃ aṭharā |
keliyāṃ yerī moharāṃ |
ajñāna yā ākārā |
sahajeṃ yetī ||Jn_13.850||

māgāṃ ślokāceni ardhārdheṃ |
aiseṃ sāṃgitaleṃ mukuṃdeṃ |
upharāṭīṃ iyeṃ jñānapadeṃ |
teṃci ajñāna ||Jn_13.851||

mhaṇoni iyā vāhaṇī |
kelī myāṃ upalavaṇī |
vāṃcūni dūdhā meḷaūni pāṇī |
phāra kīje ||Jn_13.852||

taiseṃ jī na baḍabaḍī |
padācī kora na sāṃḍī |
pari mūḷadhvanīṃciye vāḍhī |
nimitta jāloṃ ||Jn_13.853||

taṃva śrote mhaṇatī rāheṃ |
keṃ parihārā ṭhāvo āhe |
bihisī kāṃ vāye |
kavipoṣakā ||Jn_13.854||

tūteṃ śrīmurārī |
mhaṇitaleṃ prakaṭa karīṃ |
je abhiprāya gavharīṃ |
jhāṃkile āmhīṃ ||Jn_13.855||

teṃ devāceṃ manogata |
dāvita āhāsī tūṃ mūrta |
heṃhī mhaṇatāṃ citta |
dāṭaila tujheṃ ||Jn_13.856||

mhaṇoni aso heṃ na boloṃ |
pari sāviyā gā toṣaloṃ |
je jñānatariye meḷaviloṃ |
śravaṇasukhāciye ||Jn_13.857||

ātāṃ iyāvarī |
je to śrīharī |
bolilā teṃ karīṃ |
kathana vegāṃ ||Jn_13.858||

iyā saṃtavākyāsariseṃ |
mhaṇitaleṃ nivṛttidāseṃ |
jī avadhārā tarī aiseṃ |
bolileṃ deveṃ ||Jn_13.859||

mhaṇatī tuvāṃ pāṃḍavā |
hā cinhasamuccayo āghavā |
āyakilā to jāṇāvā |
ajñānabhāgu ||Jn_13.860||

iyā ajñāna vibhāgā |
pāṭhī deūni paiṃ gā |
jñānavikhīṃ cāṃgā |
dṛḍhā hoije ||Jn_13.861||

maga nirvāḷileni jñāneṃ |
jñeya bhedaila maneṃ |
teṃ jāṇāvayā arjuneṃ |
āsa kelī ||Jn_13.862||

taṃva sarvajñāṃcā rāvo |
mhaṇe jāṇoni tayācā bhāvo |
pariseṃ jñeyācā abhiprāvo |
sāṃgoṃ ātāṃ ||Jn_13.863||

________________________________________
*{jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute Bhg_13.012a [=MBh_06,035.012a]
anādimat paraṃ brahma na sat tan nāsad ucyate Bhg_13.012c [=MBh_06,035.012c]}*
________________________________________

tari jñeya aiseṃ mhaṇaṇeṃ |
vastūteṃ yeṇeṃci kāraṇeṃ |
jeṃ jñāneṃvāṃcūni kavaṇeṃ |
upāyeṃ naye ||Jn_13.864||

āṇi jāṇitaleyāvarauteṃ |
kāṃhīṃ karaṇeṃ nāhīṃ jetheṃ |
jāṇaṇeṃci tanmayāteṃ |
āṇī jayāceṃ ||Jn_13.865||

jeṃ jāṇitaleyācisāṭhīṃ |
saṃsārācī kāḍhūniyāṃ kāṃṭī |
jironi jāije poṭīṃ |
nityānaṃdācāṃ ||Jn_13.866||

teṃ jñeya gā aiseṃ |
ādi jayā nase |
parabrahma āpaiseṃ |
nāṃva jayā ||Jn_13.867||

jeṃ nāhīṃ mhaṇoṃ jāije |
taṃva viśvākāra dekhije |
āṇi viśvaci aiseṃ mhaṇije |
tari he māyā ||Jn_13.868||

rūpa varṇa vyaktī |
nāhīṃ dṛśya draṣṭā sthitī |
tari koṇeṃ kaiseṃ āthī |
mhaṇāveṃ pāṃ ||Jn_13.869||

āṇi sācaci jarī nāhīṃ |
tari mahadādika koṇeṃ ṭhāīṃ |
sphurata kaiceṃ kāī |
teṇeṃvīṇa ase ||Jn_13.870||

mhaṇoni āthī nāthī he bolī |
jeṃ dekhoni mukī jāhalī |
vicārāsīṃ moḍalī |
vāṭa jetheṃ ||Jn_13.871||

jaisī bhāṃḍaghaṭaśarāvīṃ |
tadākāreṃ ase pṛthvī |
taiseṃ sarva hoūniyāṃ sarvīṃ |
ase je vastu ||Jn_13.872||

________________________________________
*{sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham Bhg_13.013a [=MBh_06,035.013a]
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati Bhg_13.013c [=MBh_06,035.013c]}*
________________________________________

āghavāṃci deśīṃ kāḷīṃ |
navhatāṃ deśakāḷāṃvegaḷī |
je kriyā sthūḷāsthūḷīṃ |
teci hāta jayāce ||Jn_13.873||

tayāteṃ yākāraṇeṃ |
viśvabāhū aiseṃ mhaṇaṇeṃ |
jeṃ sarvaci sarvapaṇeṃ |
sarvadā karī ||Jn_13.874||

āṇi samastāṃhī ṭhāyāṃ |
eke kāḷīṃ dhanaṃjayā |
āleṃ ase mhaṇoni jayā |
viśvāṃghrī nāṃva ||Jn_13.875||

paiṃ savitayā āṃga ḍoḷe |
nāhīṃta vegavegaḷe |
taiseṃ sarvadraṣṭeṃ sakaḷeṃ |
svarūpeṃ jeṃ ||Jn_13.876||

mhaṇoni viśvataścakṣu |
hā acakṣūcāṃ ṭhāyīṃ pakṣu |
bolāvayā dakṣu |
jāhalā vedu ||Jn_13.877||

jeṃ sarvāṃciyā śirāvarī |
je nitya nāṃde sarvāparī |
aisiye sthitīvarī |
viśvamūrdhā mhaṇipe ||Jn_13.878||

paiṃ gā mūrti teṃci mukha |
hutāśanīṃ jaiseṃ dekha |
taiseṃ sarvapaṇeṃ aśekha |
bhokteṃ jeṃ ||Jn_13.879||

yālāgīṃ tayā pārthā |
viśvatomukha he vyavasthā |
ālī vākprathā |
śrutīciyā ||Jn_13.880||

āṇi vastumātrīṃ gagana |
jaiseṃ ase saṃlagna |
taiseṃ śabdajātīṃ kāna |
sarvatra jayā ||Jn_13.881||

mhaṇoni āmhī tayāteṃ |
mhaṇoṃ sarvatra āikateṃ |
evaṃ jeṃ sarvāteṃ |
āvarūni ase ||Jn_13.882||

erhavīṃ tarī mahāmatī |
viśvataścakṣu iyā śrutī |
tayāciye vyāptī |
rūpa keleṃ ||Jn_13.883||

vāṃcūni hasta netra pāye |
he bhāṣa tetha keṃ āhe |
sarva śūnyatvācā na sāhe |
niṣkarṣu jeṃ ||Jn_13.884||

paiṃ kalloḷāteṃ kalloḷeṃ |
grasijata ase aiseṃ kaḷe |
pari grasiteṃ grāsāvegaḷeṃ |
āhe kāī ||Jn_13.885||

taiseṃ sācaci jeṃ eka |
tetha keṃ vyāpyavyāpaka |
pari bolāvayā nāveka |
karāveṃ lāge ||Jn_13.886||

paiṃ śūnya jaiṃ dāvāveṃ jāhaleṃ |
taiṃ biṃduleṃ eka pāhije keleṃ |
taiseṃ advaita sāṃgāveṃ boleṃ |
taiṃ dvaita kīje ||Jn_13.887||

erhavīṃ tarī pārthā |
guruśiṣyasatpathā |
āḍaḷu paḍe sarvathā |
bola khuṃṭe ||Jn_13.888||

mhaṇoni gā śrutī |
dvaitabhāveṃ advaitīṃ |
nirūpaṇācī vāhatī |
vāṭa kelī ||Jn_13.889||

teṃci ātāṃ avadhārīṃ |
iye netragocare ākārīṃ |
teṃ jñeya jiyāparī |
vyāpaka ase ||Jn_13.890||

________________________________________
*{sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam Bhg_13.014a [=MBh_06,035.014a]
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca Bhg_13.014c [=MBh_06,035.014c]}*
________________________________________

tarī teṃ gā kirīṭī aiseṃ |
avakāśīṃ ākāśa jaiseṃ |
paṭīṃ paṭu hoūni ase |
taṃtu jevīṃ ||Jn_13.891||

udaka hoūni udakīṃ |
rasu jaisā avalokīṃ |
dīpapaṇeṃ dīpakīṃ |
teja jaiseṃ ||Jn_13.892||

karpūratveṃ kāpurīṃ |
saurabhya ase jayāparī |
śarīra hoūni śarīrīṃ |
karma jevīṃ ||Jn_13.893||

kiṃbahunā jaiseṃ pāṃḍavā |
soneṃci sonayācā ravā |
taiseṃ jeṃ yā sarvāṃ |
sarvāṃgīṃ ase ||Jn_13.894||

parī ravepaṇāmājivaḍe |
taṃva ravā aiseṃ āvaḍe |
vāṃcūni soneṃ sāṃgaḍeṃ |
sonayā jevīṃ ||Jn_13.895||

paiṃ gā voghuci vāṃkuḍā |
pari pāṇī ujū suhāḍā |
vanhi ālā lokhaṃḍā |
loha navhe kīṃ ||Jn_13.896||

ghaṭākāreṃ veṃṭāḷeṃ |
tetha nabha game vāṭoḷeṃ |
maṭhīṃ tarī cauphaḷeṃ |
āyeṃ dise ||Jn_13.897||

pari te avakāśa jaise |
nohejatīci kāṃ ākāśeṃ |
jeṃ vikāra hoūni taiseṃ |
vikārī nohe ||Jn_13.898||

mana mukhya iṃdriyāṃ |
sattvādi guṇā yayāṃ- |
sārikheṃ aiseṃ dhanaṃjayā |
āvaḍe kīra ||Jn_13.899||

pari paiṃ guḷācī goḍī |
nohe bāṃdhayā sāṃgaḍī |
taisīṃ guṇa iṃdriyeṃ phuḍīṃ |
nāhīṃ tetha ||Jn_13.900||

agā kṣīrāciye daśe |
ghṛta kṣīrākāreṃ ase |
pari kṣīraci nohe jaiseṃ |
kapidhvajā ||Jn_13.901||

taiseṃ jeṃ iye vikārīṃ |
vikāra nohe avadhārīṃ |
paiṃ ākārā nāma bhoṃvarī |
yera sone teṃ soneṃ ||Jn_13.902||

iyā ughaḍa marhātiyā |
teṃ vegaḷepaṇa dhanaṃjayā |
jāṇa guṇaiṃdriyāṃ- |
pasoniyāṃ ||Jn_13.903||

nāmarūpasaṃbaṃdhu |
jātikriyābhedu |
hā ākārāsīca pravādu |
vastūsi nāhīṃ ||Jn_13.904||

teṃ guṇa navhe kahīṃ |
guṇā tayā saṃbaṃdhu nāhīṃ |
tari tayācāṃci ṭhāyīṃ |
ābhāsatī ||Jn_13.905||

yetuleyāsāṭhīṃ |
saṃbhrāṃtācāṃ poṭīṃ |
aiseṃ jāya kirīṭī |
nāheṃci dharī ||Jn_13.906||

tari teṃ gā dharaṇeṃ aiseṃ |
abhrāteṃ jevīṃ ākāśeṃ |
kāṃ prativadana jaiseṃ |
ārseni ||Jn_13.907||

sūrya pratimaṃḍaḷa |
jaiseni dharī salila |
kāṃ raśmikarīṃ mṛgajaḷa |
dharije jevīṃ ||Jn_13.908||

taiseṃ gā saṃbaṃdheṃvīṇa |
yayā sarvāṃteṃ dharī nirguṇa |
yerī teṃ vāyāṃ jāṇa |
mityādṛṣṭī ||Jn_13.909||

āṇi yāparī nirguṇeṃ |
guṇāteṃ bhogaṇeṃ |
raṃkā rājya karaṇeṃ |
svapnīṃ jaiseṃ ||Jn_13.910||

mhaṇoni guṇācā saṃgu |
athavā guṇabhogu |
hā nirguṇīṃ lāgu |
boloṃ naye ||Jn_13.911||

________________________________________
*{bahir antaś ca bhūtānām acaraṃ caram eva ca Bhg_13.015a [=MBh_06,035.015a]
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat Bhg_13.015c [=MBh_06,035.015c]}*
________________________________________

jeṃ carācara bhūtāṃ- |
mājīṃ ase pāṃḍusutā |
nānā vanhīṃ uṣṇatā |
abhede jaisī ||Jn_13.912||

taiseni avināśabhāveṃ |
jeṃ sūkṣmadaśe āghaveṃ |
vyāpūni ase teṃ jāṇāveṃ |
jñeya etha ||Jn_13.913||

jeṃ eka āṃtu bāherī |
jeṃ eka javaḷa durī |
jeṃ ekavāṃcūni parī |
dujī nāhīṃ ||Jn_13.914||

kṣīrasāgarīṃcī goḍī |
mājīṃ bahu thaḍiye thoḍī |
heṃ nāhīṃ tayā paravaḍī
pūrṇa jeṃ gā ||Jn_13.915||

svedajaprabhṛtī |
vegaḷālāṃ bhūtīṃ |
jayāciye anusyūtī |
khomaṇeṃ nāhīṃ ||Jn_13.916||

paiṃ śrotemukhaṭiḷakā |
ghaṭasahasrā anekāṃ- |
mājīṃ biṃboni caṃdrikā |
na bhede jevīṃ ||Jn_13.917||

nānā lavaṇakaṇāciye rāśī |
kṣāratā ekaci jaisī |
kāṃ koḍīṃ ekīṃ usīṃ |
ekaci goḍī ||Jn_13.918||

________________________________________
*{avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam Bhg_13.016a [=MBh_06,035.016a]
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca Bhg_13.016c [=MBh_06,035.016c]}*
________________________________________

taise anekīṃ bhūtajātīṃ |
jeṃ āhe ekī vyāptī |
viśvakāryā sumatī |
kāraṇa jeṃ gā ||Jn_13.919||

mhaṇoni hā bhūtākāru |
jethauni teṃci tayā ādhāru |
kalloḷā sāgaru |
jiyāparī ||Jn_13.920||

bālyādi tinhīṃ vayasīṃ |
kāyā ekaci jaisī |
taiseṃ ādisthitigrāsīṃ |
akhaṃḍa jeṃ ||Jn_13.921||

sāyaṃprātarmadyānha |
hotāṃ jātāṃ dinamāna |
jaiseṃ kāṃ gagana |
pālaṭenā ||Jn_13.922||

agā sṛṣṭīveḷe priyottamā |
jayā nāṃva mhaṇatī brahmā |
vyāpti jeṃ viṣṇunāmā |
pātra jāhaleṃ ||Jn_13.923||

maga ākāru hā hārape |
tevhāṃ rudra jeṃ mhaṇipe |
teṃhī guṇatraya jevhāṃ lope |
taiṃ jeṃ śūnya ||Jn_13.924||
nabhāceṃ śūnyatva giḷūna |
guṇatrayāteṃ nuraūna |
teṃ śūnya teṃ mahāśūnya |
śrutivacanasaṃmata ||Jn_13.925||

________________________________________
*{jyotiṣām api taj jyotis tamasaḥ param ucyate Bhg_13.017a [=MBh_06,035.017a]
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam Bhg_13.017c [=MBh_06,035.017c]}*
________________________________________

jeṃ agnīceṃ dīpana |
jeṃ caṃdrāceṃ jīvana |
sūryāce nayana |
dekhatī jeṇeṃ ||Jn_13.926||

jayāceni ujiyeḍeṃ |
tārāṃgaṇa ubaḍeṃ |
mahāteja suravāḍeṃ |
jeṇeṃ rāhāṭe ||Jn_13.927||

jeṃ ādīcī ādī |
jeṃ vṛddhīcī vṛddhī |
buddhīcī buddhī |
jīvācā jīvu ||Jn_13.928||

jeṃ manāceṃ mana |
jeṃ netrāce nayana |
kanāce kāna |
vācecī vācā ||Jn_13.929||

jeṃ prāṇācā prāṇa |
jeṃ gatīce caraṇa |
kriyeceṃ kartepaṇa |
jayāceni ||Jn_13.930||

ākāru jeṇeṃ ākāre |
vistāru jeṇeṃ vistāre |
saṃhāru jeṇeṃ saṃhāre |
pāṃḍukumarā ||Jn_13.931||

jeṃ medinīcī medinī |
jeṃ pāṇī piuni ase pāṇī |
tejā divelāvaṇī |
jeṇeṃ tejeṃ ||Jn_13.932||

jeṃ vāyūcā śvāsośvāsu |
jeṃ gaganācā avakāśu |
heṃ aso āghavāci ābhāsu |
ābhāse jeṇeṃ ||Jn_13.933||

kiṃbahunā pāṃḍavā |
jeṃ āghaveṃci ase āghavā |
jetha nāhīṃ rigāvā |
dvaitabhāvāsī ||Jn_13.934||

jeṃ dekhiliyācisaveṃ |
dṛśya draṣṭā heṃ āghaveṃ |
ekavāṭa kālave |
sāmarasye ||Jn_13.935||

maga teṃci hoya jñāna |
jñātā jñeya hana |
jñāneṃ gamije sthāna |
teṃhi teṃci ||Jn_13.936||

jaiseṃ saraliyāṃ lekha |
āṃkha hotī eka |
taiseṃ sādhyasādhanādika |
aikyāsi ye ||Jn_13.937||

arjunā jiye ṭhāyīṃ |
na sare dvaitācī vahī |
heṃ aso jeṃ hṛdayīṃ |
sarvāṃcāṃ ase ||Jn_13.938||

________________________________________
*{iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ Bhg_13.018a [=MBh_06,035.018a]
madbhakta etad vijñāya madbhāvāyopapadyate Bhg_13.018c [=MBh_06,035.018c]}*
________________________________________

evaṃ tujapuḍhāṃ |
ādīṃ kṣetra suhāḍā |
dāvileṃ phāḍovāḍāṃ |
vivaṃcunī ||Jn_13.939||

taiseṃci kṣetrāpāṭhīṃ |
jaiseni dekhasī diṭhī |
taiseṃ jñāna kirīṭī |
sāṃgitaleṃ ||Jn_13.940||

ajñānāhi kautukeṃ |
rūpakeleṃ nikeṃ |
jaṃva āyaṇī tujhī ṭeṃke |
pure mhaṇe ||Jn_13.941||

āṇi ātāṃ heṃ rokaḍeṃ |
upapattīceṃni pavāḍe |
nirūpileṃ ughaḍeṃ |
jñeya paiṃ gā ||Jn_13.942||

he āghavīca vivaṃcanā |
buddhi bharoni arjunā |
matsiddhibhāvanā |
mājhiyā yetī ||Jn_13.943||

dehādiparigrahīṃ |
saṃnyāsu karūniyāṃ jihīṃ |
jīvu mājhāṃ ṭhāyīṃ |
vṛttiku kelā ||Jn_13.944||

te māteṃ kirīṭī |
heṃci jāṇoniyāṃ śevaṭīṃ |
āpaṇapayāṃ sāṭovāṭīṃ |
mīci hotī ||Jn_13.945||

mīci hotī parī |
he mukhya gā avadhārīṃ |
sohopī sarvāṃparī |
racilī āmhīṃ ||Jn_13.946||

kaḍāṃ pāyarī kīje |
nirāḷī mācu bāṃdhije |
athāvīṃ suije |
tarī jaisī ||Jn_13.947||

erhavīṃ avagheṃci ātmā |
heṃ sāṃgoṃ jarī vīrottamā |
tarī tujhiyā manodharmā |
giḷela nā ||Jn_13.948||

mhaṇoni ekaci saṃcaleṃ |
caturdhā āmhīṃ keleṃ |
jeṃ adaḷapaṇa dekhileṃ |
tujhiye prajñe ||Jn_13.949||

paiṃ bāḷa jaiṃ jevavije |
taiṃ ghāṃsu visā ṭhāyīṃ kīje |
taiseṃ ekaci caturvyājeṃ |
kathileṃ āmhīṃ ||Jn_13.950||

eka kṣetra eka jñāna |
eka jñeya eka ajñāna |
he māga kele avadhāna |
jāṇoni tujheṃ ||Jn_13.951||

āṇi aisenahī pārthā |
jarī hā abhiprāvo tuja hātā |
naye tarī he vyavasthā |
eka veḷa sāṃgoṃ ||Jn_13.952||

ātāṃ cauṭhāyīṃ na karūṃ |
ekahī mhaṇoni na sarūṃ |
ātmānātmayā dharūṃ |
sarisā pāḍu ||Jn_13.953||

pari tuvāṃ yetuleṃ karāveṃ |
māgauni teṃ āmhāṃ deyāveṃ |
je kānāci nāṃva ṭhevāveṃ |
āpaṇa paiṃ gā ||Jn_13.954||

yā śrīkṛṣṇāciyābolā |
pārthu romāṃcitu jālā |
tetha devo mhaṇatī bhalā |
ucaṃbaḷenā ||Jn_13.955||

aiseni to yetāṃ vegu |
dharūni mhaṇe śrīraṃgu |
prakṛtipuruṣavibhāgu |
pariseṃ sāṃgoṃ ||Jn_13.956||

________________________________________
*{prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api Bhg_13.019a [=MBh_06,035.019a]
vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān Bhg_13.019c [=MBh_06,035.019c]}*
________________________________________

jayā mārgāteṃ jagīṃ |
sāṃkhya mhaṇatī yogī |
jayāciye bhāṭivelāgīṃ |
mī kapila jāhaloṃ ||Jn_13.957||

to āika nirdokhu |
prakṛtipuruṣaviveku |
mhaṇe ādipurukhu |
arjunāteṃ ||Jn_13.958||

tarī puruṣa anādi āthī |
āṇi taiṃci lāgoni prakṛti |
saṃvasarisī divorātī |
donī jaisī ||Jn_13.959||

kāṃ rūpa nohe vāyāṃ |
parī rūpā lāgalī chāyā |
nikaṇu vāḍhe dhanaṃjayā |
kaṇeṃsi koṃḍā ||Jn_13.960||

taisīṃ jāṇa javaṭeṃ |
donhī iyeṃ ekavāṭe |
prakṛtipuruṣa pragaṭeṃ |
anādisiddheṃ ||Jn_13.961||

paiṃ kṣetra yeṇeṃ nāṃveṃ |
jeṃ sāṃgitaleṃ āghaveṃ |
teṃci eka jāṇāveṃ |
prakṛti he gā ||Jn_13.962||

āṇi kṣetrajñu aiseṃ |
jayāteṃ mhaṇitaleṃ ase |
to puruṣa heṃ anārise |
na boloṃ gheī ||Jn_13.963||

iyeṃ ānāneṃ nāṃveṃ |
pari nirūpya āna nohe |
heṃ lakṣaṇa na cukāveṃ |
puḍhatapuḍhatīṃ ||Jn_13.964||

tarī kevaḷa je sattā |
to puruṣa gā pāṃḍusutā |
prakṛti teṃ samastā |
kriyā nāṃva ||Jn_13.965||

buddhi iṃdriyeṃ aṃtaḥkaraṇa |
ityādi vikārabharaṇa |
āṇi te tīnhī guṇa |
sattvādika ||Jn_13.966||

hā āghavāci meḷāvā |
prakṛti jāhalā jāṇāvā |
heci hetu saṃbhavā |
karmāciyā ||Jn_13.967||

________________________________________
*{kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate Bhg_13.020a [=MBh_06,035.020a]
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate Bhg_13.020c [=MBh_06,035.020c]}*
________________________________________

tetha icchā āṇi buddhī |
ghaḍavī ahaṃkāresīṃ ādhīṃ |
maga tiyā lāvitī vedhīṃ |
kāraṇācāṃ ||Jn_13.968||

teṃci kāraṇa ṭhākāvayā |
jeṃ sūtra dharaṇeṃ upāyā |
tayā nāṃva dhanaṃjayā |
kārya paiṃ gā ||Jn_13.969||

āṇi icchā madācāṃ thāvīṃ |
lāgalī manāteṃ uṭhavī |
teṃ iṃdriyeṃ rāhāṭavī |
heṃ kartṛtva paiṃ ||Jn_13.970||

mhaṇoni tinhī yā jāṇā |
kāryakartṛtvakāraṇā |
prakṛti mūḷa he rāṇā |
siddhāṃcā mhaṇe ||Jn_13.971||

evaṃ tihīṃceni samavāyeṃ |
prakṛti karmarūpa hoye |
pari jayā guṇā vāḍhe trāye |
tyāci sārikhī ||Jn_13.972||

jeṃ sattvaguṇeṃ adhiṣṭhije |
teṃ satkarma mhaṇije |
rajoguṇeṃ nipaje |
madhyama teṃ ||Jn_13.973||

jeṃ kāṃ kevaḷeṃ tameṃ |
hotī jiyeṃ karme |
niṣiddheṃ adhameṃ |
jāṇa tiyeṃ ||Jn_13.974||

aiseni saṃtāsaṃteṃ |
karme prakṛtīstava hote |
tayāpāsoni nirvāḷeṃ teṃ |
sukhaduḥkha gā ||Jn_13.975||

asaṃtīṃ duḥkha upaje |
satkarmīṃ sukha nipaje |
tayā dohīṃcā bolije |
bhogu puruṣā ||Jn_13.976||

sukhaduḥkheṃ jaṃvavarī |
niphajatī sācokārīṃ |
taṃva prakṛti udyamu karī |
puruṣu bhogī ||Jn_13.977||

prakṛtipuruṣāṃcī kuḷavāḍī |
sāṃgatāṃ asaṃgaḍī |
je āṃbulī joḍī
āmulā khāya ||Jn_13.978||

āmulayā āṃbuliye |
saṃgatī nā soye |
kīṃ āṃbulī jaga viye |
coja aikeṃ ||Jn_13.979||

________________________________________
*{puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān Bhg_13.021a [=MBh_06,035.021a]
kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu Bhg_13.021c [=MBh_06,035.021c]}*
________________________________________

je anaṃgu to peṃdhā |
nikavaḍā nusadhā |
jīrṇu ativṛddhā- |
pāsoni vṛddhu ||Jn_13.980||

tayā āḍanāṃva puruṣu |
erhavīṃ strī nā napuṃsaku |
kiṃbahunā eku |
niścayo navheṃ ||Jn_13.981||

acakṣu aśravaṇu |
ahastu acaraṇu |
rūpa nā varṇu |
nāma āthī ||Jn_13.982||

arjunā kāṃhīṃci jetha nāhīṃ |
to prakṛtīcā bhartā pāhīṃ |
kīṃ bhogaṇeṃ aiseyāhī |
sukhaduḥkhāceṃ ||Jn_13.983||

to tarī akartā |
udāsu abhoktā |
pari iyā pativratā |
bhogavije ||Jn_13.984||

jiyeteṃ aḷumāḷu |
rūpāguṇācā cāḷaḍhāḷu |
te bhalataisāhī kheḷu |
lekhā āṇī ||Jn_13.985||

mā iye prakṛtī taṃva |
guṇamayī heṃci nāṃva |
kiṃbahunā sāveva |
guṇa teci he ||Jn_13.986||

he prakṛti kṣaṇīṃ nīca navī |
rūpācīca āghavī |
jaḍāteṃhī mājavī |
iyecā māju ||Jn_13.987||

nāṃve iyā prasiddheṃ |
sneho iyā snigdheṃ |
iṃdriyeṃ prabuddheṃ |
iyeceni ||Jn_13.988||

kāyi mana heṃ napuṃsaka |
kīṃ te bhogavī tinhī loka |
aiseṃ alaukika |
karaṇeṃ iyeceṃ ||Jn_13.989||

he bhramāceṃ mahādvīpa |
vyāptīceṃci rūpa |
vikāra umapa |
iyā kele ||Jn_13.990||

he kāmācī māṃḍavī |
he mohavanīṃcī mādhavī |
iye prasiddhaci daivī |
māyā he nāṃva ||Jn_13.991||

he vāṅmayācī vāḍhī |
he sākārapaṇācī joḍī |
prapaṃcācī dhāḍī |
abhaṃga he ||Jn_13.992||

kaḷā ethuni jāliyā |
vidyā iyeciyā keliyā |
icchā jñāna kriyā |
viyālī he ||Jn_13.993||

he nādācī ṭāṃkasāḷa |
he camatkārāceṃ veḷāuḷa |
kiṃbahunā sakaḷa |
kheḷu iyecā ||Jn_13.994||

je utpatti pralayo hota |
te iyece sāyaṃprāta |
heṃ aso adbhuta |
mohana he ||Jn_13.995||

he advayāceṃ dusareṃ |
he niḥsaṃgāceṃ soyareṃ |
nirāḷeṃsi ghareṃ |
nāṃdata ase ||Jn_13.996||

iyeteṃ yetulāvarī |
saubhāgyavyāptīcī thorī |
mhaṇoni tayā āvarī |
anāvarāteṃ ||Jn_13.997||

tayācāṃ taṃva ṭhāyīṃ |
nipaṭūni kāṃhīṃci nāhīṃ |
kīṃ tayā āghaveṃhīṃ |
āpaṇaci hoya ||Jn_13.998||

tayā svayaṃbḥācī saṃbhūtī |
tayā amūrtācī mūrtī |
āpaṇa hoya sthitī |
ṭhāvo tayā ||Jn_13.999||

tayā anārtācī ārtī |
tayā pūrṇācī tṛptī |
tayā akuḷācī jātī |
gota hoya ||Jn_13.1000||

nirākārācā ākāru |
tayā nirvyāpārācā vyāpāru |
nirahaṃkārācā ahaṃkāru |
hoūni ṭhāke ||Jn_13.1001||

tayā acarcāceṃ cinha |
tayā apārāceṃ māna |
tayā amanaskāceṃ mana
buddhīhī hoya ||Jn_13.1002||

tayā anāmāceṃ nāma |
tayā ajāceṃ janma |
āpaṇa hoya karma |
kriyā tayā ||Jn_13.1003||

tayā nirguṇāce guṇa |
tayā acaraṇāce caraṇa |
tayā aśravaṇāce śravaṇa |
acakṣūce cakṣu ||Jn_13.1004||

tayā bhāvātītāce bhāva |
tayā niravayavāce avayava |
kiṃbahunā hoya sarva |
puruṣāceṃ he ||Jn_13.1005||

aiseni iyā prakṛtī |
āpuliyā sarva vyāptī |
avikārāteṃ vikṛtī- |
mājīṃ kīje ||Jn_13.1006||

tetha puruṣatva jeṃ ase |
teṃ ye iye prakṛtidaśe |
caṃdramā aṃvase |
paḍilā jaisā ||Jn_13.1007||

vidaḷa bahu cokhā |
mīnaliyā vālā ekā |
kasu hoya pāṃcikā |
jayāparī ||Jn_13.1008||

kāṃ sādhūteṃ goṃdaḷī |
saṃcāroni suye maiḷī |
nānā sudinācā ābhāḷīṃ |
durdinu kīje ||Jn_13.1009||

tetha paya paśūcāṃ poṭīṃ |
vanhi jaisā kāṣṭhīṃ |
guṃḍūni ghetalā paṭīṃ |
ratnadīpu ||Jn_13.1010||

rājā parādhīnu jāhalā |
kāṃ siṃhu rogeṃ ruṃdhalā |
taisā puruṣa prakṛtī ālā |
svatejā muke ||Jn_13.1011||

jāgatā naru sahasā |
nidrā pāḍūni jaisā |
svapnīṃciyā sosā |
vaśyu kīje ||Jn_13.1012||

taiseṃ prakṛtijālepaṇeṃ |
puruṣā guṇa bhogaṇeṃ |
udāsa aṃturīguṇeṃ |
ātuḍe jevīṃ ||Jn_13.1013||

taiseṃ ajā nityā hoye |
āṃgīṃ janmamṛtyūce ghāye |
vājatī jaiṃ lāhe |
guṇasaṃgāteṃ ||Jn_13.1014||

pari teṃ aiseṃ paṃḍusutā |
tātaleṃ loha piṭitāṃ |
jevīṃ vanhīsīci ghātā |
bolatī tayā ||Jn_13.1015||

kāṃ āṃdoḷaliyā udaka |
pratimā hoya aneka |
teṃ nānātva mhaṇatī loka |
caṃdrīṃ jevīṃ ||Jn_13.1016||
darpaṇāciyā javaḷikā |
dujepaṇa jaiseṃ ye mukhā |
kāṃ kuṃkumeṃ sphaṭikā |
lohitva ye ||Jn_13.1017||

taisā guṇasaṃgameṃ |
ajanmā hā janme |
pāvatu aisā game |
erhavīṃ nāhīṃ ||Jn_13.1018||

adhamottamā yonī |
yāsi aisiyā mānīṃ |
jaisā saṃnyāsī hoya svapnīṃ |
aṃtyādi jātī ||Jn_13.1019||

mhaṇoni kevaḷā puruṣā |
nāhīṃ hoṇeṃ bhogaṇeṃ dekhā |
yetha guṇasaṃguci aśekhā- |
lāgīṃ mūḷa ||Jn_13.1020||

________________________________________
*{upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ Bhg_13.022a [=MBh_06,035.022a]
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ Bhg_13.022c [=MBh_06,035.022c]}*
________________________________________

hā prakṛtimājīṃ ubhā |
pari juīṃ jaisā vothaṃbā |
yathā prakṛtī pṛthvīnabhā |
tetulā pāḍu ||Jn_13.1021||

prakṛtisaritecāṃ taṭīṃ |
meru hā kirīṭī |
mājīṃ biṃbe parī loṭīṃ |
loṭoṃ neṇe ||Jn_13.1022||

prakṛti hoya jāye |
hā to asatuci āhe |
mhaṇoni ābrahmāceṃ hoye |
śāsana hā ||Jn_13.1023||

prakṛti yeṇeṃ jiye |
yāciyā sattā jaga viye |
iyālāgīṃ iye |
varayatu hā ||Jn_13.1024||

anaṃteṃ kāḷeṃ kirīṭī |
jiyā miḷatī iyā sṛṣṭī |
tiyā rigatī yayācāṃ poṭīṃ |
kalpāṃtasamayīṃ ||Jn_13.1025||

hā mahadbrahmagosāvī |
brahmagolalāghavī |
apārapaṇeṃ mavī |
prapaṃcāteṃ ||Jn_13.1026||

paiṃ yā dehāmājhārīṃ |
paramātmā aisī je parī |
bolije teṃ avadhārīṃ |
yayāteṃci ||Jn_13.1027||

asā prakṛtiparautā |
eka āthī paṃḍusutā |
aisā pravādu to tattvatā |
puruṣu hā paiṃ ||Jn_13.1028||

________________________________________
*{ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha Bhg_13.023a [=MBh_06,035.023a]
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate Bhg_13.023c [=MBh_06,035.023c]}*
________________________________________

jo nikhaḷapaṇeṃ yeṇeṃ |
puruṣāteṃ yayā jāṇe |
āṇi guṇāceṃ karaṇeṃ |
prakṛtīceṃ teṃ ||Jn_13.1029||

heṃ rūpa he chāyā |
paila jaḷa he māyā |
aisā nivāḍu dhanaṃjayā |
jevīṃ kīje ||Jn_13.1030||

teṇeṃ pāḍeṃ arjunā |
prakṛtipuruṣavivaṃcanā |
jayāciyā manā |
gocara jāhalī ||Jn_13.1031||

to śarīrāceni meḷeṃ |
karūṃ kāṃ karmeṃ sakaḷeṃ |
pari ākāśa dhuye na maiḷe |
taisā ase ||Jn_13.1032||

āthileni deheṃ |
jo na ghepe dehamoheṃ |
deha geliyā nohe |
punarapi to ||Jn_13.1033||

aisā tayā eku |
prakṛtipuruṣaviveku |
upakāru alaukiku |
karī paiṃ gā ||Jn_13.1034||

pari hāci aṃtarīṃ |
vivekabhānūciyāparī |
udaije te avadhārīṃ |
upāya bahuta ||Jn_13.1035||

________________________________________
*{dhyānenātmani paśyanti ke cid ātmānam ātmanā Bhg_13.024a [=MBh_06,035.024a]
anye sāṃkhyena yogena karmayogena cāpare Bhg_13.024c [=MBh_06,035.024c]}*
________________________________________

koṇī eku subhaṭā |
vicārācāṃ āgiṭāṃ |
ātmānātmakiṭā |
puṭeṃ deunī ||Jn_13.1036||

chattīsahī vānībheda |
toḍoniyā nirvivāda |
nivaḍitī śuddha |
āpaṇapeṃ ||Jn_13.1037||

tayā āpaṇapayācāṃ poṭīṃ |
ātmadhyānāciyā diṭhī |
dekhatī gā kirīṭī |
āpaṇapeṃci ||Jn_13.1038||

āṇika paiṃ daivabageṃ |
citta detī sāṃkhyayogeṃ |
eka te aṃgalageṃ |
karmāceni ||Jn_13.1039||

________________________________________
*{anye tv evam ajānantaḥ śrutvānyebhya upāsate Bhg_13.025a [=MBh_06,035.025a]
te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ Bhg_13.025c [=MBh_06,035.025c]}*
________________________________________

yeṇeṃ yeṇeṃ prakāreṃ |
nistaratī sācokāreṃ |
heṃ bhavabheureṃ |
āghaveṃci ||Jn_13.1040||

pari te karitī aiseṃ |
abhimānu davaḍuni deśeṃ |
ekāciyā viśvāseṃ |
ṭEṃkatī bolā ||Jn_13.1041||

je hitāhita dekhatī |
hāni kaṇavā ghepatī |
pusoni śiṇu haritī |
detī sukha ||Jn_13.1042||

tayāṃceni mukheṃ nighe |
tetuleṃ ādareṃ cāṃgeṃ |
aikoniyāṃ āṃgeṃ |
maneṃ hotī ||Jn_13.1043||

tayāaikaṇeyāci nāṃve |
ṭhevitī gā āghaveṃ |
tayā akṣarāsī jīveṃ |
loṇa karitī ||Jn_13.1044||

tehī aṃtīṃ kapidhvajā |
iyā maraṇārṇavasamājā- |
pāsūni nighatī vojā |
gomaṭiyā ||Jn_13.1045||

aisese he upāye |
bahuvasa etheṃ pāheṃ |
jāṇāvayā hoye |
ekī vastu ||Jn_13.1046||

ātāṃ pure hEṃ bahuta |
paiṃ sarvārthāceṃ mathita |
siddhāṃtanavanīta |
deūṃ tuja ||Jn_13.1047||

yetuleni paṃḍusutā |
anubhava lāhāṇā āyitā |
yera taṃva tuja hotāṃ |
sāyāsa nāhīṃ ||Jn_13.1048||

mhaṇoni buddhi racūṃ |
matavāda he khāṃcūṃ |
solīṃva nirvacūṃ |
phalitārthaci ||Jn_13.1049||

________________________________________
*{yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam Bhg_13.026a [=MBh_06,035.026a]
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha Bhg_13.026c [=MBh_06,035.026c]}*
________________________________________

tarī kṣetrajña yeṇeṃ boleṃ |
tuja āpaṇapeṃ jeṃ dāvileṃ |
āṇi kṣetra sāṃgitaleṃ |
āghaveṃ jeṃ ||Jn_13.1050||

tayā yerayerāṃcāṃ meḷīṃ |
hoije bhūtīṃ sakaḷīm |
anilasaṃgeṃ jaḷīṃ |
kalloḷa jaise ||Jn_13.1051||

kāṃ tejā āṇi ukharā |
bheṭī jāliyā vīrā |
mṛgajaḷāciyā pūrā |
rūpa hoya ||Jn_13.1052||

nānā dhārādharadhārīṃ |
jhaḷaṃbaliyā vasuṃdharī |
uṭhije jevīṃ aṃkurīṃ |
nānāvidhīṃ ||Jn_13.1053||

taisem carācara āghaveṃ |
jeṃ kāṃhīṃ jīvu nāveṃ |
teṃ toṃ ubhayayogeṃ saṃbhave |
aiseṃ jāṇa ||Jn_13.1054||

iyālāgīṃ arjunā |
kṣetrajñā pradhānā- |
pāsūni na hotī bhinnā |
bhūtavyakti ||Jn_13.1055||

________________________________________
*{samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram Bhg_13.027a [=MBh_06,035.027a]
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati Bhg_13.027c [=MBh_06,035.027c]}*
________________________________________

paiṃ paṭatva tamtu navhe |
tari taṃtūsīci teṃ āhe |
aisāṃ kholīṃ ḍoḷāṃ pāheṃ |
aikya heṃ gā ||Jn_13.1056||

bhūteṃ āghavīṃci hotī |
ekācīṃ eka āhātī |
parī paiṃ bhūtapratītīṃ |
vegaḷīka ase ||Jn_13.1057||

yāṃcīṃ nāmeṃ hī ānāneṃ |
anārisīṃ vartaneṃ |
veṣahī sināne |
aghaveyāṃce ||Jn_13.1058||

aiseṃ dekhoni kirīṭī |
bheda sūsī hana poṭīṃ |
tari janmāciyā koṭī |
na lāhasī nighoṃ ||Jn_13.1059||

paiṃ nānāprayojanaśīḷeṃ |
dīrgheṃ vakreṃ vartuḷeṃ |
hotī ekīcīṃca phaḷeṃ |
tuṃbiṇīyecīṃ ||Jn_13.1060||

hotu kā ujū vāṃkuḍeṃ |
pari borīceṃ heṃ na moḍe |
taisī bhūteṃ avaghaḍeṃ |
vastu ujū ||Jn_13.1061||

aṃgārakaṇīṃ bahuvasīṃ |
uṣṇatā samāna jaisī |
taisā nānā jīvarāśīṃ |
pareśu ase ||Jn_13.1062||

gaganabharī dhārā |
parī pāṇī ekaci vīrā |
taisā yā bhūtākārā |
sarvāṃgīṃ to ||Jn_13.1063||

heṃ bhūtagrāma viṣama |
parī vastū te etha sama |
ghaṭamaṭhīṃ vyoma |
jiyāparī ||Jn_13.1064||

hā nāśatāṃ bhūtābhāsu |
etha ātmā to avināśu |
jaisā keyūrādikīṃ kasu |
suvarṇācā ||Jn_13.1065||

evaṃ jīvadharmahīnu |
jo jīvāsīṃ abhinnu |
dekhe to sunayanu |
jñāniyāṃmājīṃ ||Jn_13.1066||

jñānācā ḍoḷāṃ ḍoḷasāṃ- |
mājīṃ ḍoḷasu to vīreśā |
he stuti nohe bahuvasā |
bhāgyācā to ||Jn_13.1067||

________________________________________
*{samaṃ paśyan hi sarvatra samavasthitam īśvaram Bhg_13.028a [=MBh_06,035.028a]
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim Bhg_13.028c [=MBh_06,035.028c]}*
________________________________________

je guṇeṃdriyadhokaṭī |
deha dhātūṃcī trikuṭī |
pāṃcameḷāvā vokhaṭī |
dāruṇa he ||Jn_13.1068||

heṃ ughaḍa pāṃcaveṃulī |
he paṃcadhā āṃgīṃ lāgalī |
jīvapaṃcānanā sāṃpaḍalī |
hariṇakuṭī he ||Jn_13.1069||

aisā asoni iye śarīrīṃ |
koṇa nityabuddhīcī surī |
anityabhāvācāṃ udarīṃ |
dāṭīcinā ||Jn_13.1070||

parī iye dehīṃ asatāṃ |
jo nayeci āpaṇayā ghātā |
āṇi śekhīṃ paṃḍusutā |
tetheṃci miḷe ||Jn_13.1071||

je yogajñānāciyā prauḍhī |
volāṃḍūniyāṃ janmakoḍī |
na nigoṃ iyā bhāṣā buḍī |
detī yogī ||Jn_13.1072||

jeṃ ākārāceṃ paila tīra |
jeṃ nādācī paila mera |
turyeceṃ mājaghara |
parabrahma jeṃ ||Jn_13.1073||

mokṣāsakaṭa gatī |
jetheṃ yetī viśrāṃtī |
gaṃgādi apāṃpatī |
saritā jevīṃ ||Jn_13.1074||

teṃ sukha yeṇeṃci deheṃ |
pāyapākhāḷaṇiyā lāhe |
bhūta vaiṣamyeṃ nohe |
viṣamabuddhī ||Jn_13.1075||

dīpāṃcāṃ koḍīṃ jaiseṃ |
ekaci teja sariseṃ |
taisā jo ase |
sarvatra īśu ||Jn_13.1076||

aiseni samatveṃ paṃḍusutā |
jiye jo dekhatasātā |
to maraṇā āṇi jīvitā |
nāgave phuḍā ||Jn_13.1077||

mhaṇoni to daivāgaḷā |
vānīta asoṃ veḷoveḷāṃ |
je sāmyaseje ḍoḷā |
lāgalā tayā ||Jn_13.1078||

________________________________________
*{prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ Bhg_13.029a [=MBh_06,035.029a]
yaḥ paśyati tathātmānam akartāraṃ sa paśyati Bhg_13.029c [=MBh_06,035.029c]}*
________________________________________

āṇi manobuddhipramukheṃ |
karmeṃdriyeṃ aśekheṃ |
karī prakṛtīci heṃ dekhe |
sāceṃ jo gā ||Jn_13.1079||

gharīṃcīṃ rāhaṭatī gharīṃ |
ghara kāṃhīṃ na karī |
abhra dhāṃve aṃbarīṃ |
aṃbara teṃ ugeṃ ||Jn_13.1080||

taisī prakṛti ātmaprabhā |
kheḷe guṇīṃ vividḥāraṃbhā |
yetha ātmā to vothaṃbā |
neṇe koṇa ||Jn_13.1081||

aiseni yeṇeṃ nivāḍeṃ |
jayācāṃ jīvīṃ ujivaḍeṃ |
akartayāteṃ phuḍeṃ |
dekhileṃ teṇeṃ ||Jn_13.1082||

________________________________________
*{yadā bhūtapṛthagbhāvam ekastham anupaśyati Bhg_13.030a [=MBh_06,035.030a]
tata eva ca vistāraṃ brahma saṃpadyate tadā Bhg_13.030c [=MBh_06,035.030c]}*
________________________________________

erhavīṃ taiṃci arjunā |
hoīje brahmasaṃpannā |
jaiṃ yā bhūtākṛtī bhinnā |
disatī ekī ||Jn_13.1083||

laharī jaisiyā jaḷīṃ |
paramāṇukaṇikā sthaḷīṃ |
raśmīkara maṃḍaḷīṃ |
sūryācāṃ ||Jn_13.1084||

nātarī dehīṃ aveva |
manīṃ āghaveci bhāva |
visphulliṃga sāveva |
vanhīṃ ekīṃ ||Jn_13.1085||

taise bhūtākāra ekāce |
heṃ diṭhī rige jaiṃ sāceṃ |
taiṃci brahmasaṃpattīceṃ |
tārūṃ lāge ||Jn_13.1086||

maga jayātayākaḍe |
brahmeṃci diṭhī ughaḍe |
kiṃbahunā joḍe |
apāra sukha ||Jn_13.1087||

yetuleni tuja pārthā |
prakṛtipuruṣavyavasthā |
ṭhāyeṃ ṭhāvo pratītipathā- |
mājīṃ jāhalī ||Jn_13.1088||

amṛta jaiseṃ ye cuḷā |
kām nidhāna dekhije ḍoḷāṃ |
tatulā jivhāḷā
mānāvā gā ||Jn_13.1089||

hā jī jāhaliye pratīti |
ghara bāṃdhaṇeṃ jeṃ cittīṃ |
teṃ ātāṃ nā subhadrāpatī |
iyāvarī ||Jn_13.1090||

tarī ekadonhī te bola |
bolijatī sakhola |
deīṃ manāteṃ bola |
maga te gheīṃ ||Jn_13.1091||

aiseṃ deveṃ mhaṇitaleṃ |
maga boloṃ ādarileṃ |
tetheṃ avadhānāceṃci keleṃ |
sarvāṃga yereṃ ||Jn_13.1092||

________________________________________
*{anāditvān nirguṇatvāt paramātmāyam avyayaḥ Bhg_13.031a [=MBh_06,035.031a]
śarīrastho 'pi kaunteya na karoti na lipyate Bhg_13.031c [=MBh_06,035.031c]}*
________________________________________

mhaṇe paramātmā mhaṇipe |
to aisā jāṇa svarūpeṃ |
jaḷīṃ jaḷeṃ na liṃpe |
sūryu jaisā ||Jn_13.1093||

kāṃ ja jaḷā ādīṃ pāṭhīṃ |
sūrya asatuci ase kirīṭī |
mājīṃ biṃbe teṃ dṛṣṭī |
āṇikāṃciye ||Jn_13.1094||

taisā ātmā dehīṃ |
āthi mhaṇipe heṃ kāṃhīṃ |
sāceṃ tarī nāhīṃ |
to jethiṃcā tetheṃ ||Jn_13.1095||

ārisāṃmukha jaiseṃ |
biṃbaliyā nāma ase |
dehīṃ basaṇeṃ taiseṃ |
ātmatattvā ||Jn_13.1096||

tayā dehā mhaṇatī bheṭī |
he sapāyī nirjiva goṭhī |
vāriyā vāḷuve gāṃṭhī |
keṃhī āhe ||Jn_13.1097||

āgī āṇi pīṃsā |
dorā suvavā kaisā |
keutā sāṃdā ākāśā |
pāṣāṇeṃsī ||Jn_13.1098||

eka nighe pūrvekaḍe |
eka teṃ paścimekaḍe |
tiye bheṭīceni pāḍeṃ |
saṃbaṃdhu hā ||Jn_13.1090||

ujivaḍā āṇi adhāreyā |
jo pāḍu mṛtā ubhayā |
toci ga ātmayā |
dehā jāṇa ||Jn_13.1100||

rātrī āṇi divasā |
kanakā āṇi kāpusā |
apāḍu kāṃ jaisā |
taisāci hā ||Jn_13.1101||

deha taṃva pāṃcāṃceṃ jāleṃ |
heṃ karmācāṃ guṇīṃ guṃthale |
bhaṃvatase cākīṃ sūdaleṃ |
janmamṛtyūcāṃ ||Jn_13.1102||

heṃ kāḷānaḷācāṃ kuṃḍīṃ |
ghātalī loṇiyācī uṃḍī |
māśī pāṃkhu pākhaḍī |
taṃva heṃ sare ||Jn_13.1103||
heṃ vipāyeṃ āṃgī paḍe |
tarī bhasma hoūni uḍe |
jāhaleṃ śvānā varapaḍeṃ |
tarī te viṣṭhā ||Jn_13.1104||

yā cuke donhīṃ kājā |
tarī hoya kṛmīṃcā puṃjā |
hā pariṇāmu kapidhvajā |
kaśmalu gā ||Jn_13.1105||

yā dehācī he daśā |
āṇi ātmā to etha aisā |
paiṃ nitya siddha āpaisā |
anādipaṇeṃ ||Jn_13.1106||

sakaḷu nā niṣkaḷu |
akriyu nā kriyāśīḷu |
kṛśa nā sthuḷu |
nirguṇapaṇeṃ ||Jn_13.1107||

ābhāsu nā nirābhāsu |
prakāśu nā aprakāśu |
alpa nā bahuvasu |
arūpapaṇeṃ ||Jn_13.1108||

ritā nā bharitu |
rahitu nā sahitu |
mūrtu nā amūrtu |
śūnyapaṇeṃ ||Jn_13.1109||

ānaṃdu nā nirānaṃdu |
eku nā vividhu |
mokaḷā nā baddhu |
ātmapaṇeṃ ||Jn_13.1110||

yetulā nā tetulā |
āitā nā racilā |
bolatā nā ugalā |
alaKṣapaṇeṃ ||Jn_13.1111||

sṛṣṭīcāṃ hoṇāṃ na race |
sarvasaṃhāreṃ na veṃce |
āthī nāthī yā dohīṃceṃ |
paṃcatva to ||Jn_13.1112||

mave nā carce |
vāḍhe nā khāṃce |
viṭe nā veṃce |
avyayapaṇeṃ ||Jn_13.1113||

evaṃ rūpa paiṃ ātmā |
dehīṃ jeṃ mhaṇatī pryottamā |
teṃ maṭhākāreṃ vyomā |
nāma jaiseṃ ||Jn_13.1114||

taiseṃ tayāciye anusyūtī |
hotī jātī dehākṛtī |
to ghe nā sāṃḍī sumatī |
jaisā taisā ||Jn_13.1115||

ahorātreṃ jaiśī |
yetī jātī ākāśīṃ |
ātmasatte taisīṃ |
deheṃ jāṇa ||Jn_13.1116||

mhaṇoni iye śarīrīṃ |
kāṃhīṃ karavī nā karī |
āyatāhī vyāpārīṃ |
sajju navhe ||Jn_13.1117||

yālāgīṃ svarūpeṃ |
uṇā purā na ghepe |
heṃ aso to na liṃpe |
dehīṃ dehā ||Jn_13.1118||

________________________________________
*{yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate Bhg_13.032a [=MBh_06,035.032a]
sarvatrāvasthito dehe tathātmā nopalipyate Bhg_13.032c [=MBh_06,035.032c]}*
________________________________________

agā ākāśa keṃ nāhīṃ |
heṃ na righeci kavaṇe ṭhāyīṃ |
pari kāyiseni kahīṃ |
gādijenā ||Jn_13.1119||

taisā sarvatra sarva dehīṃ |
ātmā asatuci ase pāhīṃ |
saṃgadoṣeṃ ekeṃhī |
liptu navhe ||Jn_13.1120||

puḍhatapuḍhatī etheṃ |
heṃci lakṣaṇa niruteṃ |
je jāṇāveṃ kṣetrajñāteṃ |
kṣetravihīnā ||Jn_13.1121||

________________________________________
*{yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ Bhg_13.033a [=MBh_06,035.033a]
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata Bhg_13.033c [=MBh_06,035.033c]}*
________________________________________

saṃsarge ceṣṭije lohe |
pari loha bhrāmaka nohe |
kṣetrakṣetrajñāṃ āhe |
tetulā pāḍu ||Jn_13.1122||

dīpakācī arcī |
rāhāṭī vāhe gharīṃcī |
parī vegaḷīka koḍīcī |
dīpā āṇi gharā ||Jn_13.1123||

kāṣṭhāṃcāṃ poṭīṃ |
vanhi ase kirīṭī |
pari kāṣṭha nohe yā diṭhī |
pāhije gā ||Jn_13.1124||

apāḍu nabhā ābhāḷā |
ravi āṇi mṛgajaḷā |
tailāci hāhī ḍoḷāṃ |
dekhasī jarī ||Jn_13.1125||

heṃ āghaveṃci aso eku |
gaganauni jaisā arku |
pragaṭavī loku |
nāṃveṃ nāṃveṃ ||Jn_13.1126||

etha kṣetrajñu to aisā |
prakāśaku kṣetrābhāsā |
yāvaruteṃ heṃ na pusā |
śaṃkā neghā ||Jn_13.1127||

________________________________________
*{kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā Bhg_13.034a [=MBh_06,035.034a]
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param Bhg_13.034c [=MBh_06,035.034c]}*
________________________________________

śabdatattvasārajñā |
paiṃ dekhaṇī teci prajñā |
je kṣetrā kṣetrajñā |
apāḍu dekhe ||Jn_13.1128||

iyā dohīṃceṃ aṃtara |
dekhāvayā catura |
jñāniyāṃce dvāra |
ārādhitī ||Jn_13.1129||

yācilāgīṃ sumatī |
joḍitī śāṃtisaṃpattī |
śāstrāṃcīṃ dubhatīṃ |
positī gharīṃ ||Jn_13.1130||

yogaciyā ākāśā |
vaḷaghije yevaḍhāci dhṃvasā |
yāciyāci āśā |
puruṣāsi gā ||Jn_13.1131||

śarīrādi samasta |
mānitāti tṛṇavata |
jīveṃ saṃtāṃce hota |
vāhaṇadharu ||Jn_13.1132||

aisaisiyāparī |
jñānāciyā bharovarī |
karūniyāṃ aṃtarīṃ |
nirute hota ||Jn_13.1133||

maga kṣetrajñā kṣetrāceṃ |
je aṃtar dekhatī sāceṃ |
jñāneṃ unmekha tayāṃceṃ |
vovāḷūṃ amhī ||Jn_13.1134||

āṇi mahābhūtādikīṃ |
prabhedalīṃ anekīṃ |
pasaralīse laṭikī |
prakṛti je he ||Jn_13.1135||

te śukanaḷikānyāyeṃ |
na lagatī lāgalī āhe |
heṃ jaiseṃ taiseṃ hoye |
ṭhāuveṃ jayāṃ ||Jn_13.1136||

jaisī māḷā te māḷā |
aisīci dekhije ḍoḷāṃ |
sarpabuddhi ṭavāḷā |
ukhī houni ||Jn_13.1137||

kāṃ śukti te śukti |
he sāca hoya pratītī |
rupeyācī bhrāṃtī |
jāūniyāṃ ||Jn_13.1138||

taisī vegaḷī vegaḷepaṇeṃ |
prakṛti je aṃtaḥkaraṇeṃ |
dekhatī te mī mhaṇeṃ |
brahma hotī ||Jn_13.1139||

jeṃ ākāśāhūni vāḍa |
jeṃ avyaktācī paila kaḍa |
jeṃ bheṭaliyā apāḍā pāḍa |
paḍoṃ nedī ||Jn_13.1140||

ākāru jetha sare |
jīvatva jetheṃ vire |
dvaita jetha nure |
advaya jeṃ ||Jn_13.1141||

teṃ paramatattva pārthā |
hotī te sarvathā |
je ātmānātmavyavasthā- |
rājahaṃsu ||Jn_13.1142||

aisā hā jī āghavā |
śrīkṛṣṇeṃ tayā pāṃḍavā |
ugāṇā didhalā jīvā |
jīvāciyā ||Jn_13.1143||

yer kalaśīceṃ yerīṃ |
ricavije jayāparī |
āpaṇapeṃ tayā harī |
didhaleṃ taiseṃ ||Jn_13.1144||

āṇi koṇā detā koṇa |
to nara taisā nārāyaṇa |
varī arjunāteṃ kṛṣṇa |
hāmī mhaṇe ||Jn_13.1145||

pari aso teṃ nāthileṃ |
na pusatāṃ kāṃ mī boleṃ |
kiṃbahunā didhaleṃ |
sarvasva deveṃ ||Jn_13.1146||

kīṃ to pārthu jī manīṃ |
ajhunī tṛptī na manī |
adhikādhika utānhī |
vāḍhvītu ase ||Jn_13.1147||

snehāciyā bharovarī |
āṃbuthilā dīpu ghe thorī |
cāḍa arjunā aṃtarīṃ |
parisatāṃ taisī ||Jn_13.1148||

tetha sugaraṇī udāre |
rasajña āṇi jevaṇāre |
miḷatī maga avatare |
hātu jaisā ||Jn_13.1149||

taiseṃ jī hotase devā |
tayā avadhānāciyā lavalavā |
pāhātāṃ vyākhyāna caḍhaleṃ thāṃvā |
cauguṇeṃ varī ||Jn_13.1150||

suvāyeṃ meghu sāṃvare |
jaisā caṃdreṃ siṃdhu bhare |
taisā mātulā rasu ādareṃ |
śrotayāṃceni ||Jn_13.1151||

ātāṃ ānaṃdamaya āghaveṃ |
viśva kījela deveṃ |
teṃ rāyeṃ parisāveṃ |
saṃjayo mhaṇe ||Jn_13.1152||

evaṃ je mahābhāratīṃ |
śrīvyāseṃ aprāṃtamatī |
bhīṣmaparvīṃ śāṃtī |
mhaṇitalī kathā ||Jn_13.1153||

to kṛṣṇārjunasaṃvādu |
nāgarīṃ bolīṃ viśadu |
sāṃgoni dāūṃ prabaṃdhu |
voviyecā ||Jn_13.1154||

nusadhīci śāṃtikathā |
āṇijela kīra vākpathā |
je śṛṃgārācāṃ māthāṃ |
pāya thevitī ||Jn_13.1155||

dāūṃ velhāḷe deśī navī |
je sāhityāteṃ vojāvī |
amṛtāteṃ cukī ṭhevī |
goḍisepaṇeṃ ||Jn_13.1156||

bola volhāvateni guṇeṃ |
caṃdrāsi ghe umāṇe |
rasaraṃgīṃ bhulavaṇeṃ |
nādu lopī ||Jn_13.1157||

khecarāciyāhī manā |
āṇī sāttvikācā pānhā |
śravaṇāsaveṃ sumanā |
samādhi joḍe ||Jn_13.1158||

taisā vāgvilāsa vistārūṃ |
gītārtheṃsīṃ viśva bharūṃ |
āṇaṃdāceṃ āvārūṃ |
māṃḍūṃ jagā ||Jn_13.1159||

phiṭo vivekācī vāṇī |
ho kānāmanācī jiṇī |
dekho āvaḍe te khāṇī |
brahmavidyecī ||Jn_13.1160||

diso paratattva ḍoḷāṃ |
pāho sukhācā sohaḷā |
righo mahābodhasukāḷā- |
mājīṃ viśva ||Jn_13.1161||

heṃ niphajela ātāṃ āghaveṃ |
aiseṃ bolijela baraveṃ |
je adhiṣṭhilā aseṃ paramadeveṃ |
nivṛttī mī ||Jn_13.1162||

mhaṇoni akṣarīṃ subhedīṃ |
upamā śloka koṃdākoṃdī |
jhāḍā deīna pratipadīṃ |
graṃthārtḥāsī ||Jn_13.1163||

hā ṭhāvovarī māteṃ |
puratayā sārasvateṃ |
keleṃ ase śrīmaṃteṃ |
śrīgururāyeṃ ||Jn_13.1164||

teṇeṃ jī kṛpāsāvāyeṃ |
mī boleṃ tetuleṃ sāmāye |
āṇi tumaciye sabhe lāheṃ |
gītā mhaṇoṃ ||Jn_13.1165||

viri tumhā saṃtāṃce pāye |
āji mī pātaloṃ āheṃ |
mhaṇoni jī nohe |
aṭaku kāhīṃ ||Jn_13.1166||

prabhu kāśmirīṃ mukeṃ |
nupaje heṃ kautukeṃ |
nāhīṃ uṇīṃ sāmudrikeṃ |
lakṣmīyesī ||Jn_13.1167||

taisī tumhāṃ saṃtāṃpāsīṃ |
ajñānācī goṭhī kāyasī |
yālāgīṃ navarasīṃ |
varuṣena mī ||Jn_13.1168||

kiṃbahunā ātāṃ devā |
avasaru maja deyāvā |
jñānadeva mhaṇe baravā |
sāṃgena graṃthu ||Jn_13.1169||

[ ||iti śrīmadbhagvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāga(prakṛtipuruṣaviveka)yogonāma trayodaśo 'dhyāyaḥ**]
(śloka:34; oṃvyā:1169)


aum saccidānandārpaṇamastu |


***********************************************************************


[śrīmadbhagavadgītā: caturdaśo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya caudāvā
-----------------------------------------------
jaya jaya ācāryā |
samastasuravaryā |
prajñāprabhātasūryā |
sukhodayā ||Jn_14.1||

jaya jaya sarva visāṃvayā |
so 'haṃbhāvasuhāvayā |
nānā loka helāvayā |
samudrā tūṃ ||Jn_14.2||

āikeṃ gā ārtabaṃdhū |
niraṃtarakāruṇyasiṃdhū |
viśadavidyāvadhū- |
vallabhā jī ||Jn_14.3||

tū jayāṃprati lapasī |
tayā jaga he dāvisī |
prakaṭu taiṃ karisī |
āghaveṃci tū ||Jn_14.4||

kīṃ puḍhilācī dṛṣṭi corije |
hā dṛṣṭibaṃdhu niphaje |
parī navala lāghava tujheṃ |
jeṃ āpaṇapeṃ core ||Jn_14.5||

je tūṃci tūṃ sarvā yayā |
mā koṇā bodhu koṇā māyā |
aisiyā āpeṃāpa lāghaviyā |
namo tuja ||Jn_14.6||

jāṇoṃ jagīṃ āpa boleṃ |
teṃ tujhiyā bolā surasa jāleṃ |
tujheni kṣamatva āleṃ |
pṛthviyesī ||Jn_14.7||

ravicaṃdrādi śukti |
udo karitī trijagatīṃ |
teṃ tujhiyā dīptīṃ |
teja tejāṃ ||Jn_14.8||

caḷavaḷije aniḷeṃ |
taiṃ daivikeni jī nijabaḷeṃ |
nabha tujamājīṃ kheḷe |
lapīthapī ||Jn_14.9||

kiṃbahunā māyā asosa |
jñāna jī tujheni ḍoḷasa |
aso vānaṇeṃ sāyāsa |
śrūtīsi heṃ ||Jn_14.10||

veda vāṃnūni taṃva cāṃga |
jaṃva na dise tujheṃ āṃga |
maga āmhāṃ tayā mūga |
ekī pāṃtī ||Jn_14.11||

jī ekārṇavācāṃ ṭhāīṃ |
pāhatāṃtheṃbācā pāḍu nāhīṃ |
mā mahānadī kāī |
jāṇijatī ||Jn_14.12||

kāṃ uadayaliyā bhāsvatu |
caṃdra jaisā khadyotu |
āmhāṃ śruti tujaāṃtu |
to pāḍu ase ||Jn_14.13||

āṇi dujiyā thāṃvo moḍe |
jetha pareśīṃ vaikharī buḍe |
to tūṃ mā koṇa toṃḍeṃ |
vānāvāsī ||Jn_14.14||

yālāgīṃ ātāṃ |
stuti sāṃḍūni nivāṃtā |
caraṇīṃ ṭhevije māthā |
heṃci bhaleṃ ||Jn_14.15||

tarī tuja taisiyā |
namo jī gururāyā |
maja graṃthodyamu phaḷāvayā |
vevhārā hoīṃ ||Jn_14.16||

ātāṃ kṛpābhāṃḍavala soḍīṃ |
bharīṃ mati mājhī potaḍī |
karīṃ jñānapadyajoḍī |
thorā māteṃ ||Jn_14.17||

maga mī saṃsarena teṇeṃ |
karīna saṃtāṃsī karṇabhūṣaṇeṃ |
levavīna sulakṣaṇeṃ |
vivekācīṃ ||Jn_14.18||

jī gītārthanidhāna |
kāḍhū mājheṃ mana |
suyīṃ snehāṃjana |
āpaleṃ tūṃ ||Jn_14.19||

he vāksṛṣṭi eke veḷe |
dekhatu mājhe buddhīce ḍoḷe |
taisā udajo jo nirmaḷeṃ |
kāruṇyabiṃbeṃ ||Jn_14.20||

mājhī prajñāvelī velhāḷa |
kāvyeṃ hoya suphaḷa |
to vasaṃtu hoya snehāḷa- |
śiromaṇī ||Jn_14.21||

prameyamahāpūreṃ |
matigaṃgā ye thore |
taisā variṣa udāre |
diṭhīvenī ||Jn_14.22||

agā viśvaikadhāmā |
tujhā prasāducaṃdramā |
karū maja pūrṇimā |
sphūrtīcī jī ||Jn_14.23||

jī avalokiliyā māteṃ |
unmeṣasāgarīṃ bhariteṃ |
vosaṃḍela sphūrtīteṃ |
rasavṛttīceṃ ||Jn_14.24||

taṃva toṣoni gururājeṃ |
mhaṇitaleṃ vinativyājeṃ |
māṃḍileṃ dekhoṃ dujeṃ |
stavanamiṣeṃ ||Jn_14.25||
heṃ aso ātāṃ vāṃjaṭā |
to jñānārtha karūni gomaṭā |
graṃthu dāvīṃ utkaṃṭhā |
bhaṃgo nedīṃ ||Jn_14.26||

ho kāṃ jī svāmī |
heṃci pāhatu hotoṃ mī |
je śrīmukheṃ mhaṇā tumhī |
graṃthu sāṃga ||Jn_14.27||

sahajeṃ durvecā hiru |
āṃgeṃci taṃva amaru |
varī ālā pūru |
pīyūṣācā ||Jn_14.28||

tarī ātāṃ yeṇeṃ prasādeṃ |
vinyāseṃ vidagdheṃ |
mūḷaśāstrapadeṃ |
vākhāṇīna ||Jn_14.29||

parī jīvā āṃtulīkaḍe |
jaisī saṃdehācī ḍoṇī buḍe |
nā śravaṇīṃ tarī cāḍe |
vāḍhu dise ||Jn_14.30||

taisī bolī sācārī |
avataro mājhī mādhurī |
māle māgūni gharīṃ |
gurukṛpecāṃ ||Jn_14.31||

tarī māgāṃ trayodaśīṃ |
adhyāyīṃ goṣṭi aisī |
śrīkṛṣṇu arjuneṃsī |
cāvaḷale ||Jn_14.32||

je kṣetrakṣetrajñayogeṃ |
hoije yeṇeṃ jageṃ |
ātmā guṇasaṃgeṃ |
saṃsāriyā ||Jn_14.33||

āṇi hāci prakṛtigatu |
sukhaduḥkhabhogīṃ hetu |
athavā guṇātītu |
kevaḷu hā ||Jn_14.34||

tarī kaisā pāṃ asaṃgā saṃgu |
koṇa to kṣetrakṣetrajñayogeṃ |
sukhaduḥkhadi bhogu |
kevīṃ tayā ||Jn_14.35||

guṇa te kaise kitī |
bāṃdhatī kavaṇe rītī |
nātarī guṇātītīṃ |
cinheṃ kāī ||Jn_14.36||

evaṃ yayā āghaveyā |
arthā rūpa karāvayā |
viṣo etha caudāviyā |
adhyāyāsī ||Jn_14.37||

tari to ātāṃ aisā |
prastuta pariyesā |
abhiprāvoviśveśā |
vaikuṃṭhācā ||Jn_14.38||

to mhaṇe gā arjunā |
avadhānācī sarva senā |
meḷauni iyā jñānā |
jhoṃbāveṃ ho ||Jn_14.39||

āmhīṃ māgāṃ tuja bahutīṃ |
dāvileṃ heṃ upapattīṃ |
tarī ājhunī pratītī- |
kuśī na nighe ||Jn_14.40||

________________________________________
*{śrībhagavān uvāca Bhg_14.001 [=MBh_06,036.001]
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam Bhg_14.001a [=MBh_06,036.001a]
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ Bhg_14.001c [=MBh_06,036.001c]}*
________________________________________

mhaṇoni gā puḍhatī |
sāṃgijela tujapratī |
para mhaṇo śrutīṃ |
ḍāhārileṃ jeṃ ||Jn_14.41||

erhavīṃ jñāna heṃ āpuleṃ |
pari aiseni jāleṃ |
je āvaḍoni ghetaleṃ |
bhavasvargādika ||Jn_14.42||

agā yāci kāraṇeṃ |
heṃ uttama sarvāṃparī mī mhaṇeṃ |
je vanhi heṃ tṛṇeṃ |
yereṃ jñāneṃ ||Jn_14.43||

jiyeṃ bhavasvargāteṃ jāṇatī |
yāgaci cāṃga mhaṇatī |
pārakhī phuḍī āthī |
bhedīṃ jeyāṃ ||Jn_14.44||

tiyeṃ āghavīci jñāneṃ |
kelī yeṇeṃ svapneṃ |
jaiśā vātormī gaganeṃ |
giḷijatī aṃtīṃ ||Jn_14.45||

kāṃ uditeṃ raśmirājeṃ |
lopilī caṃdrādi tejeṃ |
nānā praḷayāṃbumājeṃ |
nadī nada ||Jn_14.46||

taiseṃ heṃ yeṇeṃ pāhaleyā |
jñānajāta jāya layā |
mhaṇoniyāṃ dhanaṃjayā |
uttama heṃ ||Jn_14.47||

anādi je muktatā |
āpulī ase paṃḍusutā |
to mokṣu hātā yetā |
hoya yeṇeṃ ||Jn_14.48||

jayāciyā pratītī |
vicāravīrīṃ samastīṃ |
nedijeci saṃsṛtī |
māthāṃ ughaḍūṃ ||Jn_14.49||
maneṃ mana ghālūni māgeṃ |
viśrāṃti jāliyā āṃgeṃ |
te dehīṃ dehājoge |
hotīci nā ||Jn_14.50||

maga teṃ dehāceṃ beḷeṃ |
volāṃḍūni ekeci veḷe |
saṃvatukī kāṃṭāḷeṃ |
mājheṃ jāle ||Jn_14.51||
________________________________________

*{idaṃ jñānam upāśritya mama sādharmyam āgatāḥ Bhg_14.002a [=MBh_06,036.002a]
sarge 'pi nopajāyante pralaye na vyathanti ca Bhg_14.002c [=MBh_06,036.002c]}*
________________________________________

je mājhiyā nityatā |
teṇeṃ nitya te paṃḍusutā |
paripūrṇa pūrṇatā |
mājhiyāci ||Jn_14.52||

mī jaisā anaṃtānaṃdu |
jaisāci satyasiṃdhu |
taiseci te bhedu |
ureci nā ||Jn_14.53||

jeṃ mī jevaḍheṃ jaiseṃ |
teṃci te jāle taiseṃ |
ghaṭabhaṃgīṃ ghaṭākāśeṃ |
ākāśa jevīṃ ||Jn_14.54||

nātarīṃ dīpamūḷakīṃ |
dīpaśikhā anekī |
mīnaliyā avalokīṃ |
hoya jaiseṃ ||Jn_14.55||

arjunā tayāparī |
saralī dvaitācī vārī |
nāṃdo nāmārtha ekāhārīṃ |
mītūṃviṇa ||Jn_14.56||

yeṇEṃci paiṃ kāraṇeṃ |
jaiṃ pahileṃ sṛṣṭīceṃ juṃpaṇeṃ |
taiṃ hī tayā hoṇeṃ |
paḍecinā ||Jn_14.57||

sṛṣṭīciye sarvādī |
jeyāṃ dehācī nāhī bāṃdhī |
taiṃ kaiceṃ praḷayāvadhī |
nimatīla pāṃ ||Jn_14.58||

mhaṇauni janmakṣayāṃ- |
atīta te dhanaṃjayā |
mī jāle jñānā yayā |
anusaronī ||Jn_14.59||

aisī jñānācī vāḍhī |
vānilī deveṃ āvaḍī |
tevīṃci pārthāhī goḍī |
lāvāvayā ||Jn_14.60||

taṃva tayā jāleṃ āna |
sarvāṃgīṃ nighāle kāna |
sapāīṃ avadhāna |
ātalāṃ pāṃ ||Jn_14.61||

ātāṃ devāciyā aiseṃ |
jākaḷījatu ase boraseṃ |
mhaṇoni nirūpaṇa ākāśeṃ |
veṃṭāḷenā ||Jn_14.62||

maga mhaṇe gā prajñākāṃtā |
ujavalī āji vaktṛtvatā |
je bolāyevaḍhā śrotā |
joḍalāsi ||Jn_14.63||

tari eku mī anekīṃ |
goṃvije dehapāśakīṃ |
triguṇīṃ lubdhakīṃ |
koṇīṃ parī ||Jn_14.64||

kaisā kṣetrayogeṃ |
viyeṃ iyeṃ jageṃ |
teṃ parisa sāṃgeṃ |
koṇe parī ||Jn_14.65||

paiṃ kṣetra yeṇeṃ vyājeṃ |
heṃ yālāgīṃ bolije |
je matsaṃgabījeṃ |
bhūtīṃ pike ||Jn_14.66||

________________________________________
*{mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham Bhg_14.003a [=MBh_06,036.003a]
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata Bhg_14.003c [=MBh_06,036.003c]}*
________________________________________

erhavīṃ tarī mahadbrahama |
yālāgīṃ heṃ aiseṃ nāma |
je mahadādivaśrāma |
śālikā heṃ ||Jn_14.67||

vikārāṃ bahuvasa thorī |
arjunā heṃci karī |
mhaṇoni avadhārīṃ |
mahadbrahma ||Jn_14.68||

avyaktavādamatīṃ |
avyakta aisī vadaṃtī |
sāṃkhyāciyā pratītī |
prakṛti heci ||Jn_14.69||

vedāṃtīṃ iyeteṃ māyā |
aiseṃ mhaṇije prājñarāyā |
aso kitī boloṃ vāyāṃ |
ajñāna he? ||Jn_14.70||

āpulā āpaṇapeyāṃ |
visaru jo dhanaṃjayā |
teṃci rūpa yayā |
ajñānāsī ||Jn_14.71||

āṇikahī eka ase |
jeṃ vicārāveḷe na dise |
vātīṃ pāhatāṃ jaiseṃ |
āṃdhāreṃ kāṃ ||Jn_14.72||

hālaviliyā jāye |
niścaḷīṃ tarī hoyeṃ |
dudhīṃ jaisī sāye |
dudhācī te ||Jn_14.73||

paiṃ jāgaru nā svapna |
nā svarūpāvasthāna |
te suṣupti kāṃ ghana |
jaisī hoya ||Jn_14.74||

kāṃ na viyatā vāyūteṃ |
vāṃjheṃ ākāśa riteṃ |
tayāaiseṃ niruteṃ |
ajñāna gā ||Jn_14.75||

paila khāṃba kāṃ purukhu |
aisā niścayo nāhīṃ eku |
parī kāya neṇoṃ āloku |
disata ase ||Jn_14.76||

tevīṃ vastu jaisī ase |
taisī kīra na dise |
parī kāṃhīṃ anāriseṃ |
dekhijenā ||Jn_14.77||

nā rātī nā teja |
te saṃdhi jevīṃ sāṃja |
tevīṃ viruddha nā nija |
ajñāna āthī ||Jn_14.78||

aisī koṇhī ekī diśā |
tiye vādu ajñāna aisā |
tayā guṇdaliyā prakāśā |
kṣetrajñu nāṃva ||Jn_14.79||

ajñāna thoriye āṇije |
āpaṇapeṃ tarī neṇije |
teṃ rūpa jāṇije |
kṣetrajñāceṃ ||Jn_14.80||

hāci ubhaya yogu |
bujheṃ bāpā cāṃgu |
sattecā naisargu
svabhāvo hā ||Jn_14.81||

ātāṃ ajñānāsārikheṃ |
vastu āpaṇapeṃci dekhe |
parī rūpeṃ anekeṃ |
neṇoṃ koṇeṃ ||Jn_14.82||

jaisā raṃku bhramalā |
mhaṇe jā re mī rāvo ālā |
kāṃ mūrcchitu gelā |
svargalokā ||Jn_14.83||

tevīṃ lacakaliyā diṭhī |
maga dekhaṇe jeṃ jeṃ uṭhī |
tayā nāṃva sṛṣṭī |
mīci viyeṃ paiṃ gā ||Jn_14.84||

jaiseṃ kāṃ svapnamohā |
to ekākī dekhije bahuvā |
toci pāḍu ātmayā |
smaraṇeṃvīṇa ase ||Jn_14.85||

heṃci āni bhāṃtī |
prameya upalavūṃ puḍhatī |
pari tū pratītī |
yāci ghepāṃ ||Jn_14.86||

tarī mājhī he gṛhiṇī |
anādi taruṇī |
anirvācyaguṇī |
avidyā he ||Jn_14.87||

iye nāhīṃ heṃci rūpa |
ṭhāṇeṃ heṃ ati umapa |
he nidritā samīpa |
cetāṃ durī ||Jn_14.88||

paiṃ mājhenici āṃgeṃ |
pauḍhalyā hejāge |
āṇi sattāsaṃbhogeṃ |
gurviṇī hoya ||Jn_14.89||

mahadbrahmaudarīṃ |
prakṛtīṃ āṭhaiṃ vikārīṃ |
garbhācī karī |
pelovelī ||Jn_14.90||

ubhayasaṃgu pahileṃ |
buddhitattva prasavaleṃ |
buddhitattva bhāraileṃ |
hoya mana ||Jn_14.91||

taruṇī mamatā manācī |
te ahaṃkāra tattva racī |
teṇeṃ mahābhūtāṃcī |
abhivyakti hoya ||Jn_14.92||

āṇi viṣayeṃdriyā gosī |
svabhāveṃ taṃva bhūtāṃsī |
mhaṇoni yetī sarisīṃ |
tiyeṃhī rūpā ||Jn_14.93||

jāleni vikārakṣobheṃ |
pāṭhīṃ triguṇāceṃ ubheṃ |
tevhāṃ ye vāsanāgarbhe |
ṭhāyeṃṭhāvO ||Jn_14.94||


rukhācā āvāṃkā |
jaisī bījakaṇikā |
jīvīṃ bāṃdheṃ udakā |
bheṭatakheṃvO ||Jn_14.95||

taisī mājheni saṃgeṃ |
avidyā nānā jageṃ |
āra ghevo lāge |
aṇiyācī ||Jn_14.96||

maga garbhagoḷā tayā |
kaiseṃ rūpa taiṃ āyā |
teṃ pariyeseṃ rāyā |
sujanāciyā ||Jn_14.97||
paiṃ maṇija svedaja |
udbhija jāraja |
umaṭatī sahaja |
aveva he ||Jn_14.98||

vyomavāyuvaśeṃ |
vāḍhaleni garbharaseṃ |
maṇiju usase |
avevu hā ||Jn_14.99||

poṭīṃ sūni tamarajeṃ |
āgaḷikāṃ toya tejeṃ |
uṭhitāṃ niphaje |
svedaju mā ||Jn_14.100||

āpapṛthvīutkaṭeṃ |
āṇi tamomātreṃ nikṛṣṭeṃ |
sthāvaru umaṭe |
udbhiju hā ||Jn_14.101||

pāṃcāṃ pāṃcahī virajīṃ |
hotī manabuddhyādi sājīṃ |
hīṃ hetu jārajī |
aiseṃ jāṇa ||Jn_14.102||

aise cārī he saraḷa |
karacaraṇataḷa |
mahāprakṛti sthūḷa |
teṃci śira ||Jn_14.103||

pravṛtti pelaleṃ poṭa |
nivṛtti te pāṭhī nīṭa |
surayonī āṃgeṃ āṭha |
ūrdhvācīṃ ||Jn_14.104||

kaṃṭhu ulhāsatā svargu |
mṛtyuloka madhyārdhabhāgu |
adhodeśu cāṃgu |
nitaṃbu to ||Jn_14.105||

aiseṃ lekarūṃ eka |
prasavalī he dekha |
jayāceṃ tinhī loka |
bāḷaseṃ gā ||Jn_14.106||

cauryāṃśīṃ lakṣa yonī |
tiyeṃ kāṃḍāṃ perāṃ sāṃdaṇī |
vāḍhe pratidinīṃ |
bāḷaka heṃ ||Jn_14.107||

nānā deha avayavīṃ |
nāmāṃcīṃ leṇīṃ levavī |
mohastanyeṃ vāḍhavī |
nīca navena ||Jn_14.108||

sṛṣṭī vegavegaḷīyā |
tiyā karāṃghrīṃ āṃgoḷiyāṃ |
bhinnābhimāna sūdaliyā |
mudiyā tetheṃ ||Jn_14.109||

heṃ ekalauteṃ carācara |
avicārita suṃdara |
prasavoni thora |
thorāvalī ||Jn_14.110||

paiṃ brahmā prātaḥkāḷu |
viṣṇu to mādhyānha veḷu |
sadāśiva sāyaṃkāḷu |
bāḷā yayā ||Jn_14.111||

mahāpraḷayaseje |
khiḷauni āleṃ nidije |
viṣamajñāneṃ umaje |
kalpodayīṃ ||Jn_14.112||

arjunā yāparī |
mithyādṛṣṭīcāṃ gharīṃ |
yugānuvṛttīcīṃ karī |
coja pāuleṃ ||Jn_14.113||

saṃkalpu eyācā iṣṭu |
ahaṃkāru vinaṭu |
aisiyā hoya taiṃ śevaṭu |
jñāneṃ yayā ||Jn_14.114||

ātāṃ aso he bahu bolī |
aiseṃ viśva māyā vyālī |
tetha jāṃghu jālī |
mājhī sattā ||Jn_14.115||

________________________________________
*{sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ Bhg_14.004a [=MBh_06,036.004a]
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā Bhg_14.004c [=MBh_06,036.004c]}*
________________________________________

yākāraṇeṃ mī pitā |
mahadbrahma mātā |
apatya paṃḍusutā |
jagaḍaṃbaru ||Jn_14.116||

ātāṃ śarīreṃbahuteṃ |
dekhoni na bheda ho citteṃ |
je manabuddhyādi bhūteṃ |
ekeṃci yetheṃ ||Jn_14.117||

hāṃ gā ekeci dehīṃ |
kāya anārise avayava nāhīṃ |
tevīṃ vicitra viśva pāhīṃ |
ekaci heṃ ||Jn_14.118||
paiṃ uṃcānīcā ḍāhāḷiyā |
viṣamā vegaḷāliyā |
yekāci jevīṃ jāliyā |
bījāciyā ||Jn_14.119||

āṇi saṃbaṃdhu tohī aisā |
mṛttike ghaṭu leṃku jaisā |
kāṃ paṭatva kāpusā |
nātu hoya ||Jn_14.120||

nānā kalloḷaparaṃparā |
saṃtatī jaisī sāgarā |
āmhāṃ āṇi carācarā |
saṃbaṃdhu taisā ||Jn_14.121||

mhaṇoni vanhi āṇi jvāḷa |
donhī vanhīci kevaḷa |
tevīṃ mī gā sakaḷa |
saṃbaṃdhu vāvo ||Jn_14.122||

jāleni jageṃ mī jhāṃkeṃ |
tarī jagatveṃ koṇa phāṃke |
kiḷevarī māṇikeṃ |
lopije kāī ||Jn_14.123||

aḷaṃkārāteṃ āleṃ |
tarī sonepaṇa kāi geleṃ |
kīṃ kamaḷa phāṃkaleṃ |
kamaḷatvā muke ||Jn_14.124||

sāṃga pāṃ dhanaṃjayā |
avayavīṃ avayaviyā |
ācchādije kīṃ tayā |
teṃci rūpa ||Jn_14.125||

kīṃ virūḍhaleyā joṃdhaḷā |
kaṇisācā nirvāḷā |
veṃcalā kīṃ āgaḷā |
disatase ||Jn_14.126||

mhaṇoni jaga parauteṃ |
sārūni pāhije māteṃ |
taisā navhe ukhiteṃ |
āghaveṃ mīci ||Jn_14.127||

hā tūṃ sācokārā |
niścayācā kharā |
gāṃṭhī bāṃdha vīrā |
jīvāciye ||Jn_14.128||

ātāṃ miyāṃ maja dāvilā |
śarīrīṃ vegaḷālāṃ |
guṇīṃ mīci bāṃdhalā |
aisā āvaḍeṃ ||Jn_14.129||

jaiseṃ svapnīṃ āpaṇa |
uṭhavūniyāṃ ātmamaraṇa |
bhogije jāṇa |
kapidhvajā ||Jn_14.130||

kāṃ kavaḷāteṃ ḍoḷe |
prakāśūni pivaḷeṃ |
dekhatī teṃhī kaḷe |
tayāṃsīci ||Jn_14.131||

nānā sūrya prakāśeṃ |
prakaṭī taiṃ abhra bhāse |
to lopalā heṃhī dise |
sūryeṃci kīṃ ||Jn_14.132||

paiṃ āpaṇapeni jāliyā |
chāyā gā āpuliyā |
bihoni bihāliyā |
āna āhe ||Jn_14.133||

taisīṃ iyeṃ nānā deheṃ |
dāūni mī nānā hoyeṃ |
tetha aisā baṃdhu āhe |
teṃhī dekheṃ ||Jn_14.134||

baṃdhu kāṃ na baṃdhije |
heṃ jāṇaṇeṃ maja mājheṃ |
neṇaṇeni upaje |
āpaleni ||Jn_14.135||

tarī koṇeṃ guṇeṃ kaisā |
majaci mī baṃdhu aisā |
āvaḍe te pariyesā |
arjunadevā ||Jn_14.136||

guṇa kitī kiṃdharma |
kāyi yayāṃ rūpanāma |
keṃ jāleṃ heṃ varma |
avadhārije ||Jn_14.137||

________________________________________
*{sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ Bhg_14.005a [=MBh_06,036.005a]
nibadhnanti mahābāho dehe dehinam avyayam Bhg_14.005c [=MBh_06,036.005c]}*
________________________________________

tarī sattvarajatama |
tighāṃsihī he nāma |
āṇi prakṛti janma- |
bhūmikā yayāṃ ||Jn_14.138||

yetha sattva te uttama |
raja te madhyama |
tihīṃmājīṃ tama |
sāviyādhāreṃ ||Jn_14.139||

heṃ ekeci vṛttīcāṃ ṭhāyīṃ |
triguṇatva āvaḍe pāhīṃ |
vayasātraya dehīṃ |
yekīṃ jevīṃ ||Jn_14.140||

kāṃ mīnaleni koḍeṃ |
jaṃva jaṃva tūka vāḍhe |
taṃva taṃva soneṃ hīna paḍe |
pāṃcikāṃ kasīṃ ||Jn_14.141||

paiṃ sāvadhapaṇa jaiseṃ |
vāhavileṃ āḷaseṃ |
suṣupti baise |
ghaṇāvonī ||Jn_14.142||

taisī ajñānāṃgīkāreṃ |
nigālī vṛtti vikhure |
te sattvarajadvāreṃ |
tamahī hoya ||Jn_14.143||

arjunā gā jāṇa |
yayāṃ nāma guṇa |
ātāṃ dākhūṃ khuṇa |
bāṃdhitī te ||Jn_14.144||

tarī kṣetrajñadaśe |
ātmā moṭakā paise |
heṃ deha mī aiseṃ |
muhūrta karī ||Jn_14.145||

ājanmamaraṇāṃtīṃ |
dehadharmīṃ samastīṃ |
mamatvācī sūtī |
ghe nā jaṃva ||Jn_14.146||

jaisī mīnācāṃ toṃḍīṃ |
paḍenā jaṃva uṃḍī |
taṃva gaḷa āsuḍī |
jaḷapāradhī ||Jn_14.147||

________________________________________
*{tatra sattvaṃ nirmalatvāt prakāśakam anāmayam Bhg_14.006a [=MBh_06,036.006a]
sukhasaṅgena badhnāti jñānasaṅgena cānagha Bhg_14.006c [=MBh_06,036.006c]}*
________________________________________

tevīṃ sattveṃ lubdhakeṃ |
sukhajñānāci pāśikeṃ |
voḍhijatī maga khuḍake |
mṛgu jaisā ||Jn_14.148||

maga jñāneṃ caḍaphaḍī |
jāṇivece khurakhoḍī |
svayaṃsukha heṃ dhāḍī |
hātīṃceṃ gā ||Jn_14.149||

tevhāṃ vidyāmāneṃ tokhe |
lābhamātreṃ harikhe |
mī saṃtuṣṭa heṃhī dekhe |
ślāghoṃ lāge ||Jn_14.150||

mhaṇe bhāgya nā mājheṃ |
āji sukhiyeṃ nāhīṃ dujeṃ |
vikārāṣṭakeṃ phuṃje |
sāttvikāceni ||Jn_14.151||

āṇi yeṇeṃhī na sare |
lākaṇa lāge dusareṃ |
jeṃ vidvatteceṃ bhare |
bhūta āṃgīṃ ||Jn_14.152||

āpaṇacijñānasvarūpa āhe |
teṃ geleṃ heṃ duḥkha na vāhe |
kīṃ viṣayajñāneṃ hoye |
gaganāyevaḍhā ||Jn_14.153||

rāvojaise svapnīṃ |
raṃkapaṇeṃ righe dhānīṃ |
to doṃ dāṇā mānīṃ |
iṃdrū nā mī ||Jn_14.154||

taiseṃ gā dehātītā |
jāleyā dehavaṃtā |
hoṃ lāge paṃḍusutā |
bāhyajñāneṃ ||Jn_14.155||

pravṛttiśāstra bujhe |
yajñavidyā umaje |
kiṃbahunā sujhe |
svargavarī ||Jn_14.156||

āṇi mhaṇe āji āna |
mīvāṃcūni nāhīṃ sajñāna |
cāturyacaṃdrā gagana |
citta mājheṃ ||Jn_14.157||

aiseṃ sattva sukhajñānīṃ |
jīvāsi lāvūni kānī |
bailācī karī vānī |
pāṃguḷāciyā ||Jn_14.158||

ātāṃ hāci śarīrīṃ |
rajeṃ jiyāparī |
bāṃdhije teṃ avadhārīṃ |
sāṃgijela ||Jn_14.159||

________________________________________
*{rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam Bhg_14.007a [=MBh_06,036.007a]
tan nibadhnāti kaunteya karmasaṅgena dehinam Bhg_14.007c [=MBh_06,036.007c]}*
________________________________________

heṃ raja yāci kāraṇeṃ |
jīvāteṃ raṃjaūṃ jāṇe |
heṃ abhilākhāceṃ taruṇeṃ |
sadāci gā ||Jn_14.160||

heṃ jīvīṃ moṭakeṃ rige |
āṇi kāmācāṃ madīṃ lāge |
maga vārayā vaḷave?
ciṃteciyā ||Jn_14.161||

ghṛteṃ āṃbukhūni āgiyāḷeṃ |
vajrāgnīceṃ sādukaleṃ |
ātāṃ bahu theṃkuleṃ |
āhe tetha ||Jn_14.162||

taisī khavaḷe cāḍa |
hoya duḥkhāsakaṭa goḍa |
iṃdraśrīhi sāṃkaḍa |
gamoṃ lāge ||Jn_14.163||

taisī tṛṣṇā vāḍhinaliyā |
meruhī ātā āliyā |
tarhī mhaṇe ekhādiyā |
dāruṇāhi vaḷagho ||Jn_14.164||

āji asateṃ veṃcijela |
parī pāhe kāya kījela |
aisā pāṃgīṃ vaḍīla |
vyavasāya māṃḍī ||Jn_14.165||

jīvitāci kuroṃḍī |
vovāḷūṃ lāge kavaḍī |
mānī tṛṇāciye joḍī |
kṛtakṛtyatā ||Jn_14.166||

mhaṇe svargā hana jāveṃ |
tarī kāya tetheṃ khāveṃ |
yayālāgīṃ dhāveṃ |
yāga karūṃ ||Jn_14.167||

vratāpāṭhīṃ vrateṃ |
ācareṃ iṣṭapūrteṃ |
kāmyāvāṃcūni hāteṃ |
śivaṇeṃ nāhīṃ ||Jn_14.168||

paiṃ grīṣmāṃtīṃcā vārā |
visavoṃ neṇe vīrā |
taisā na mhaṇe vyāpārā |
rātidivo ||Jn_14.169||

kāya caṃcaḷu māsā |
kāminīkaṭākṣy jaisā |
lavalāho taisā |
vijū nāhīṃ ||Jn_14.170||

tetuleni gā vegeṃ |
svargasaṃsārapāṃgeṃ |
āgīmājīṃ rige |
kriyāṃciye ||Jn_14.171||

aisā dehīṃ dehāvegaḷā |
le tṛṣṇeciyā sāṃkhaḷā |
khaṭāṭopu vāhe gaḷāṃ |
vyāpārācā ||Jn_14.172||

heṃ rajoguṇāceṃ dāruṇa |
dehīṃ dehiyāsi baṃdhana |
parisa ātāṃ viṃdāṇa |
tamāceṃ teṃ ||Jn_14.173||

________________________________________
*{tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām Bhg_14.008a [=MBh_06,036.008a]
pramādālasyanidrābhis tan nibadhnāti bhārata Bhg_14.008c [=MBh_06,036.008c]}*
________________________________________

vyavahārācehi ḍoḷe |
maṃda jeṇeṃ paḍaḷeṃ |
moharātrīceṃ kāḷeṃ |
mehuḍeṃ jeṃ ||Jn_14.174||

ajñānāceṃ jiyāleṃ |
tayā ekā lāgaleṃ |
jeṇeṃ viśva bhulaleṃ |
nācata ase ||Jn_14.175||

avivekamahāmaṃtra |
jeṃ mauḍhyamadyāceṃ pātra |
heṃ aso mohanāstra |
jīvāṃsi jeṃ ||Jn_14.176||

pārthā teṃ gā tama |
racūni aiseṃ varma |
caukhurī dehātma- |
māniyāteṃ ||Jn_14.177||

heṃ ekaci kīra śarīrīṃ |
majoṃ lāge carācarīṃ |
āṇi tetha dusarī |
goṭhī nāhīṃ ||Jn_14.178||

sarveṃdriyā jaḍya |
manāmājīṃ mauḍhya |
mālhātī ālasyāceṃṃ ||Jn_14.179||

āṃgeṃ āmga moḍāmoḍī |
kāryajātīṃ anāvaḍī |
nusatī paravaḍī |
jāṃbhayāṃcī ||Jn_14.180||

ughaḍiyācī diṭhī |
dekhaṇeṃ nāhīṃ kirīṭī |
nāḷaviḷāvitāṃci uṭhī |
vo mhaṇauni ||Jn_14.181||

paḍaliye dhoṃḍī |
neṇe kānī muraḍī |
tayāci parī murakuṃḍī |
ukalūṃ neṇe ||Jn_14.182||

pṛthvī pātāḷīṃ jāṃvo |
kāṃ ākāśahī varī yevo |
parī uṭhaṇeṃ hā bhāvo |
upajoṃ neṇeṃ ||Jn_14.183||

ucitānucita āghaveṃ |
jhāṃsuratā nāāṭhave jīveṃ |
jethīṃcā tetha loḷāveṃ |
aisī medhā ||Jn_14.184||

ubhaūni karataḷeṃ |
paḍighāye kapoḷeṃ |
pāyāceṃ śiriyāḷeṃ |
māṃḍū lāge ||Jn_14.185||

āṇi nidreviṣayīṃ cāṃgu |
jīvīṃ āthi lāgu |
jhoṃpīṃ ātāṃ svargu |
vāvo mhaṇe ||Jn_14.186||

brahmāyu hoije |
maga nijaleyāci asije |
heṃ vāṃcūni dujeṃ
vyasana nāhīṃ ||Jn_14.187||

vāṭā jātāṃ vodheṃ |
kalhātāṃhī ḍoḷā lāge |
amṛtahī parī neghe |
jarī nīda ālī ||Jn_14.188||

tevīṃci ākrośabaḷeṃ |
vyāpāre koṇe eke veḷe |
nigāleṃ tarī āṃdhaḷeṃ |
roṣeṃ jaise ||Jn_14.189||

kedhavāṃ kaise rāhāṭāveṃ |
koṇesīṃ kāya bolāveṃ |
heṃ ṭhākateṃ kīṃ nāgave |
heṃhī neṇe ||Jn_14.190||

vaṇavā miyāṃ āghavā |
pāṃkheṃci pusoni gheyāvā |
pataṃgu yā hāṃvā |
ghālī jevīṃ ||Jn_14.191||

taisā vaḷaghe sāhasā |
akaraṇīṃca dhiṃvasā |
kiṃbahunā aisā |
pramāda ruche ||Jn_14.192||

evaṃ nidrālasyapramādīṃ |
tama ihīṃ trividhīṃ |
bāṃdhe nirupādhīṃ |
cokhaṭāteṃ ||Jn_14.193||

jaisā vanhī kāṣṭhīṃ bhare |
taiṃ dise kāṣṭhākāreṃ |
vyoma ghaṭeṃ āvare |
teṃ ghaṭākāśa ||Jn_14.194||

nānā sarovara bharaleṃ |
taiṃ caṃdratva tetheṃ biṃbaleṃ |
taiseṃ guṇāmāsīṃ bāṃdhaleṃ |
ātmatva game ||Jn_14.195||

________________________________________
*{sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata Bhg_14.009a [=MBh_06,036.009a]
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta Bhg_14.009c [=MBh_06,036.009c]

rajas tamaś cābhibhūya sattvaṃ bhavati bhārata Bhg_14.010a [=MBh_06,036.010a]
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā Bhg_14.010c [=MBh_06,036.010c]}*
________________________________________

pari harūni kaphavāta |
jaiṃ dehī āṭope pitta |
taiṃ karī saṃtapta |
deha jevīṃ ||Jn_14.196||

kāṃ variṣa ātapa jaiseṃ |
jiṇoni śīta dise |
tevhāṃ hoya hiṃva aiseṃ |
ākāśa heṃ ||Jn_14.197||

nānā svapna jāgṛtī |
lopūni ye suṣupti |
taiṃ kṣaṇu eka cittavṛttī |
teci hoya ||Jn_14.198||

taisīṃ rajatameṃ hāravī |
jaiṃ sattva māju miravī |
taiṃ jīvākaravīṃ mhaṇavī |
sukhiyā nā mī ||Jn_14.199||

taiseṃci sattva raja |
lopūni tamāceṃ bhoja |
vaḷagheṃ taiṃ sahaj |
pramādī hoya ||Jn_14.200||

tamāci gā paripāṭhīṃ |
sattvatamāteṃ poṭīṃ |
ghālūni jevhāṃ uṭhī |
rajoguṇa ||Jn_14.201||

tevhāṃ karmāvāṃcūni kāṃhīṃ |
āna sauṃdaraci nāhīṃ |
aiseṃ mānī dehīṃ |
deharāju ||Jn_14.202||

triguṇavṛddhinirūpaṇa |
tīṃ ślokīṃ sāṃgitaleṃ jāṇa |
ātāṃ sattvādivṛddhilakṣaṇa |
sādara parisā ||Jn_14.203||

________________________________________
*{sarvadvāreṣu dehe 'smin prakāśa upajāyate Bhg_14.011a [=MBh_06,036.011a]
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta Bhg_14.011c [=MBh_06,036.011c]

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā Bhg_14.012a [=MBh_06,036.012a]
rajasy etāni jāyante vivṛddhe bharatarṣabha Bhg_14.012c [=MBh_06,036.012c]

aprakāśo 'pravṛttiś ca pramādo moha eva ca Bhg_14.013a [=MBh_06,036.013a]
tamasy etāni jāyante vivṛddhe kurunandana Bhg_14.013c [=MBh_06,036.013c]

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt Bhg_14.014a [=MBh_06,036.014a]
tadottamavidāṃ lokān amalān pratipadyate Bhg_14.014c [=MBh_06,036.014c]

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate Bhg_14.015a [=MBh_06,036.015a]
tathā pralīnas tamasi mūḍhayoniṣu jāyate Bhg_14.015c [=MBh_06,036.015c]}*
________________________________________

paiṃ rajatamavijayeṃ |
sattva gā dehīṃ iye |
vāḍhatāṃ cinheṃ tiyeṃ |
aisīṃ hotī ||Jn_14.204||

je prajñā āṃtulīkaḍe |
na samātī bāherī vosaṃḍe |
vasaṃtīṃ padmakhaṃḍeṃ |
dṛtī jaisī ||Jn_14.205||

sarveṃdriyāṃcāṃ āṃgaṇīṃ |
viveka karī rābaṇī |
sācaci karacaraṇīṃ |
hotī ḍoḷe ||Jn_14.206||

rājahaṃsāpuḍheṃ |
cāṃcūceṃ āgaraḍeṃ |
toḍī jevīṃ jhagaḍe |
kṣīranīrāce ||Jn_14.207||

tevīṃ doṣādoṣavivekīṃ |
iṃdriyeṃci hotī pārakhīṃ |
niyamu bāre pāyikī |
voḷāage taiṃ ||Jn_14.208||

nāikaṇeṃ teṃ kānaci vāḷī |
na pahāṇeṃ teṃ diṭhīci gāḷī |
avācya teṃ ṭāḷī |
jībhaci gā ||Jn_14.209||

vātī puḍhāṃ jaiseṃ |
paḷo lāge kāḷavaseṃ |
niṣiddha iṃdriyāṃ taiseṃ |
samora nohe ||Jn_14.210||

dhārādharakāḷeṃ |
mahānadī ucaṃbaḷe |
taisī buddhi paghaḷe |
śāstrajātīṃ ||Jn_14.211||

agā punavecāṃ divaśīṃ |
caṃdraprabhā dhāṃve ākāśīṃ |
jñānīṃ vṛtti taisī |
phāṃke saiṃgha ||Jn_14.212||

vāsanā ekavaṭe |
pravṛtti vohaṭe |
mānasa viṭe |
viṣayāṃvarī ||Jn_14.213||

evaṃ sattva vāḍhe |
taiṃ he cinha phuḍeṃ |
āṇi nidhanahī paḍe |
tevhāṃci jarī ||Jn_14.214||

tarī jaisīci gharīṃcī saṃpattī |
āṇi taisīci audāryadhairyavṛttī |
mā paratrā āṇi kīrtī |
kāṃ nohāveṃ ||Jn_14.215||

kāṃ pāhāleni suyāṇeṃ |
jālayāṃ paraguṇeṃ |
paḍiyaṃteṃ ye pāhuṇeṃ |
svargoniyāṃ ||Jn_14.216||

maga gomaṭeyā tayā |
jāvaḷī ase dhanaṃjayā |
tevīṃ sattvīṃ jāṇe dehā |
keṃ āthi gā ||Jn_14.217||

je svaguṇīṃ udbhaṭa |
gheūni sattva cokhaṭa |
nige sāṃḍūni kopaṭa |
bhogakṣama heṃ ||Jn_14.218||

avacaṭeṃ aisā jo jāye |
to sattvācāci navā hoye |
kiṃbahunā janma lāhe |
jñāniyāṃmājīṃ ||Jn_14.219||

sāṃga pāṃ dhanurdharā |
rāvo rāyapaṇeṃ ḍoṃgarā |
geliyā apurā |
hoya kāī ||Jn_14.220||

nātarīṃ yethiṃcā divā |
neliyā sejiyā gāṃvā |
te tetheṃ tarī pāṃḍavā |
dīpaci kīṃ ||Jn_14.221||

taisī te sattvaśuddhī |
āgaḷī jñāneṃsī vṛddhī |
taraṃgāvoṃ lāge buddhī |
vivekāvarO ||Jn_14.222||

paiṃ mahadādi paripāṭī |
vicārūni śevaṭīṃ |
vicārāsakaṭa poṭīṃ |
jironi jāya ||Jn_14.223||

chattisāṃ sadatisāveṃ |
covisāṃ paṃcavisāveṃ |
tinhīṃ nuroni svabhāveṃ |
caturtha jeṃ ||Jn_14.224||

aiseṃ sarva jeṃ sarvottama |
āleṃ ase jayā sugama |
tayāsaveṃ nirupama |
lāhe deha ||Jn_14.225||

iyāci parī dekha |
tamasattva adhomukha |
baisoni jaiṃ āgaḷīka |
dharī raja ||Jn_14.226||

āpaliyā kāryācā |
dhumāḍa gāṃvīṃ dehācāṃ |
mājavī taiṃ cinhāṃcā |
udayo aisā ||Jn_14.227||

pāṃjaralī vāhuṭaḷī |
karī vegaḷa veṭāḷī |
taisī viṣayīṃ saraḷī |
iṃdriyāṃ hoya ||Jn_14.228||

paradārādika paḍe |
parī viruddha aiseṃ nāvaḍe |
maga śeḷiyeceni toṃḍeṃ |
saiṃgha cārī ||Jn_14.229||

hā ṭhāyavarī lobhu |
karī svairatvācā rābu |
veṃṭāḷitāṃ alābhu |
teṃ teṃ ure ||Jn_14.230||

āṇi āḍa paḍaliyā |
udyamajātāṃ bhalateyā |
pravṛttī dhanaṃjayā |
hātu na kāḍhī ||Jn_14.231||

tevīṃci ekhādā prāsādu |
kāṃ karāvā aśvamedhu |
aisā acāṭa chaṃdu |
gheūni uṭhī ||Jn_14.232||

nagareṃci racāvīṃ |
jaḷāśayeṃ nirmāvīṃ |
mahāvaneṃ lāvāvīṃ |
nānāvidheṃ ||Jn_14.233||

aisaisāṃ aphāṭīṃ karmīṃ |
samāraṃbhu upakramīṃ |
āṇi dṛṣṭādṛṣṭa kāmīṃ |
pure na mhaṇe ||Jn_14.234||

sāgaruhī sāṃḍīṃ paḍe |
āgī na lāhe tīna kavaḍe |
aiseṃ abhilāṣīṃ joḍe |
durbharatva ||Jn_14.235||

spṛhā manā puḍhāṃ puḍhāṃ |
āśecā ghe davaḍā |
viśva ghāpe cāḍā |
pāyāṃtaḷīṃ ||Jn_14.236||

ityādi vāḍhatāṃ rajīṃ |
iyeṃ cinheṃ hotī sājīṃ |
āṇi aiśā samājī?
veṃce jarī deha ||Jn_14.237||

tarī āghavāṃci ihīṃ |
parivāralā ānīṃ dehīṃ |
rige parī yonihī |
mānuṣīci ||Jn_14.238||

suravāḍeṃsi bhikārī |
vaso pāṃ rājamaṃdirīṃ |
tarī kāya avadhārīṃ |
rāvo hoīla ||Jn_14.239||

baila tetheṃ karabāḍeṃ |
heṃ na cuke gā phuḍeṃ |
neijo kāṃ varhāḍeṃ |
samarthāceni ||Jn_14.240||

mhaṇoni vyāpārāhātīṃ |
usaṃtu dehā nā rātī |
taisayāṃciye pāṃtī |
juṃpije jo ||Jn_14.241||

karmajaḍācāṃ ṭhāyīṃ |
kiṃbahunā hoya dehīṃ |
jo rajovṛddhīcāṃ ḍohīṃ |
buḍoni nime ||Jn_14.242||

maga taisāci puḍhatī |
rajasattvavṛttī |
giḷūni ye unnatī |
tamoguṇa ||Jn_14.243||

taiṃci jiyeṃ liṃgeṃ |
dehīṃcīṃ sabāhya sāṃgeṃ |
tiyeṃ parisa cāṃgeṃ |
śrotrabaḷeṃ ||Jn_14.244||

tarī hoya aiseṃ mana |
jaiseṃ ravicaṇdrahīna |
rātrīṃceṃ kāṃ gagana |
aṃvaseciye ||Jn_14.245||

taiseṃ aṃtara asosa |
hoya sphūrtihīna udvasa |
vicārācī bhāṣa |
hārape paiṃ ||Jn_14.246||

buddhi mecavenā dhoṃḍīṃ |
hā thāyavarī mavāḷeṃ sāṃḍī |
āṭhavo deśadhaḍī |
jālā ase ||Jn_14.247||

avivekāceni mājeṃ |
sabāhya śarīra gāje |
ekaleni ghepe dīje |
mauḍhyeṃ tetha ||Jn_14.248||

ācārabhaṃgācīṃ hāḍeṃ |
rupatī iṃdriyāṃpuḍheṃ |
mare jarī teṇeṃkaḍe |
kriyā jāya ||Jn_14.249||

pāhīṃ āṇikahī eka dise |
je duṣkṛtīṃ citta ulhāse |
āṃdhārī dekhaṇeṇ jaiseṃ |
ḍuḍuḷāceṃ ||Jn_14.250||

taiseṃ niṣiddhāceni nāṃveṃ |
bhalateṃhī bhare hāve |
tiyeviṣayīṃ dhāṃve |
ghetī karaṇeṃ ||Jn_14.251||

madirā na ghetāṃ ḍule |
sannipāteṃvīṇa baraḷe |
niṣpremeṃci bhule |
piseṃ jaiseṃ ||Jn_14.252||

citta tarī geleṃ āhe |
parī unmanī te nohe |
aiseṃ mālhātije moheṃ |
mājireni ||Jn_14.253||

kiṃbahunā aisaisīṃ |
iyeṃ cinheṃ tama poṣī |
jaiṃ vāḍhe āyitīsī
āpuliyā ||Jn_14.254||

āṇi heṃci hoya prasaṃgeṃ |
maraṇāceṃ jarī khāgeṃ |
tarī tetuleni rige |
tameṃsīṃ to ||Jn_14.255||

rāī rāīpaṇa bījīṃ |
sāṃṭhavūniyāṃ aṃga tyajī |
maga virūḍhe taiṃ dujī |
goṭhī āhe gā ||Jn_14.256||

paiṃ hoūni dīpakalikā |
yeru āgī vijho kāṃ |
kāṃ jetha lāge tetha asakā |
toci āhe ||Jn_14.257||

mhaṇoniyā tamāciye lothe |
bāṃdhoniyāṃ saṃkalpāteṃ |
deha jāya taiṃ māgauteṃ |
tamāceṃci hoya ||Jn_14.258||

ātām kāya yeṇeṃ bavheṃ |
jo tamovṛddhi mṛtyu lāhe |
to paśu kāṃ pakṣī hoye |
jhāḍa kāṃ kṛmī ||Jn_14.259||

________________________________________
*{karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam Bhg_14.016a [=MBh_06,036.016a]
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam Bhg_14.016c [=MBh_06,036.016c]}*
________________________________________

yeṇeṃci paiṃ kāraṇeṃ |
jeṃ nipaje sattvaguṇeṃ |
teṃ sukṛta aiseṃ mhaṇe |
śrautasamo ||Jn_14.260||

mhaṇauniyā tayā nirmaḷā |
sukhajñānīṃ saraḷā |
apūrva ye phaḷā |
sāttvika teṃ ||Jn_14.261||

maga rājasā jiyā kriyā |
tayā iṃdrāvaṇī pikaliyā |
je sukheṃ citārūniyāṃ |
phaḷatī duḥkheṃ ||Jn_14.262||

kāṃ niṃboḷiyeceṃ pika |
vari goḍa āṃta vikha |
taiseṃ teṃ rājasa dekha |
kriyāphaḷa ||Jn_14.263||

tāmasa karma jitukeṃ |
ajñānaphaḷeṃci pike |
viṣāṃkura vikheṃ |
jiyāparī ||Jn_14.264||

________________________________________
*{sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca Bhg_14.017a [=MBh_06,036.017a]
pramādamohau tamaso bhavato 'jñānam eva ca Bhg_14.017c [=MBh_06,036.017c]}*
________________________________________

mhaṇauni bā arjunā |
yetha sattvaci hetu jñānā |
jaisā kāṃ dinamānā |
sūrya hā paiṃ ||Jn_14.265||

āṇi taiseṃci heṃ jāṇa |
lobhāsi raja kāraṇa |
āpaleṃ vismaraṇa |
advaitā jevīṃ ||Jn_14.266||

moha-ajñāna-pramādā |
yayāṃ maiḷeyā doṣavṛṃdā |
puḍhatī puḍhatī prabuddhā |
tamaci mūḷa ||Jn_14.267||

aiseṃ vicārācāṃ ḍoḷāṃ |
tinhīṃ guṇa he vegaḷavegaḷāṃ |
dāvile jaisā āṃvaḷā |
taḷahātīṃcā ||Jn_14.268||

taṃva rajatameṃ donhīṃ |
dekhilīṃ prauḍha patanīṃ |
sattvāvāṃcūni nāṇīṃ |
jñānākaḍe ||Jn_14.269||

mhaṇauni sāttvikā vṛttī |
eka jāle gā janmavratī |
sarvatyāgeṃ caturthī |
bhakti jaisī ||Jn_14.270||

________________________________________
*{ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ Bhg_14.018a [=MBh_06,036.018a]
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ Bhg_14.018c [=MBh_06,036.018c]}*
________________________________________

taiseṃ sattvāceni naṭanāceṃ |
asṇeṃ jāṇeṃ jayāṃceṃ |
te tanutyāgīṃ svargīṃce |
rāya hotī ||Jn_14.271||

iyāci pari rajeṃ |
jihīṃ kāṃ jīñe marije |
tihīṃ manuṣya hoīje |
mṛtyulokīṃ ||Jn_14.272||

tetha sukhaduḥkhāceṃ khicaṭeṃ |
jevije ekeṃci tāṭeṃ |
jetha iye maraṇavāṭe |
paḍileṃ nuṭhī ||Jn_14.273||

āṇi tayāci sthiti tamīṃ |
je vāḍhoni nimatī bhogakṣamīṃ |
te ghetī narakabhūmī |
mūḷapatra ||Jn_14.274||

evaṃ vastūciyā sattā |
triguṇāsī paṃḍusutā |
dāvilī sakāraṇatā |
āghavīcī ||Jn_14.275||

paiṃ vastu vastutveṃ asikeṃ |
teṃ āpaṇapeṃ guṇāsārikheṃ |
dekhoni kāryaviśekheṃ |
anukare gā ||Jn_14.276||

jaiseṃ kāṃ svapnīṃceni rājeṃ |
jaiṃ paracakra dekhije |
taiṃ hārī jaita hoīje |
āpaṇaci ||Jn_14.277||

taiseṃ madhyordhvādha |
he je guṇavṛttibheda |
te dṛṣṭīvāṃcūni śuddha |
vastuci ase ||Jn_14.278||

________________________________________
*{nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati Bhg_14.019a [=MBh_06,036.019a]
guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati Bhg_14.019c [=MBh_06,036.019c]}*
________________________________________

parī he bāhaṇī aso |
tarī āna nā diso |
pariseṃ teṃ sāṃgatasOṃ |
māgīla goṭhī ||Jn_14.279||

tarī aiseṃ nijanijeṃ |
sāmarthyeṃ tinhī sahajeṃ |
hotī dehavyājeṃ |
guṇaci he ||Jn_14.280||

iṃdhanāceni ākāreṃ |
agni jaisā avatare |
kāṃ avage taruvareṃ |
bhūmirasu ||Jn_14.281||

nānā dahiyāṃceni miseṃ |
pariṇame dūdhaci jaiseṃ |
kāṃ mūrta hoya ūṃseṃ |
goḍījevīṃ ||Jn_14.282

taiseṃ he sāṃtaḥkaraṇa |
dehaci hotī triguṇa |
mhaṇoni baṃdhā kāraṇa |
ghaḍe kīra ||Jn_14.283||

parī coja heṃ dhanurdharā |
je evaḍhā guṃphirā |
mokṣācā saṃsārā |
uṇā nohe ||Jn_14.284||

guṇa āpulāleni dharmeṃ |
dehīṃce māghuta sāumeṃ |
cāḷitāṃhī na khome |
guṇātītatā ||Jn_14.285||

aisī muktī ase sahaja |
te ātāṃ parisaūṃ tuja |
je tūṃ jñānāṃbuja- |
dvirefu kīṃ ||Jn_14.286||

āṇi guṇīṃ guṇājogeṃ |
caitanyā nohe māgeṃ |
boliloṃ teṃ khāgeṃ |
tevīṃci heṃ ||Jn_14.287||

tarī pārthā jaiṃ aiseṃ |
bodhaleni jīveṃ dise |
svapna kāṃ jaiseṃ |
ceilenī ||Jn_14.288||

nātarī āpaṇa jaḷīṃ |
biṃbaloṃ tīronī nyāhāḷī |
caḷaṇa hotāṃ kalloḷīṃ |
anekadhā ||Jn_14.289||

kāṃ naṭaleni lāghaveṃ |
naṭu jaisā na jhakave |
taiseṃ guṇajāta dekhāveṃ |
na honiyāṃ ||Jn_14.290||

paiṃ ṛtutraya ākāśeṃ |
dharūniyāṃhī jaiseṃ |
nedijeci yevoṃ voseṃ |
vegaḷepaṇā ||Jn_14.291||

taiseṃ guṇīṃ guṇāparauteṃ |
jeṃ āpaṇapeṃ ase āyiteṃ |
tiye ahaṃ baise ahaṃte |
mūḷakeciye ||Jn_14.292||

taiṃ tethūni maga pāhātāṃ |
mhaṇe sākṣī mī akartā |
he guṇaci kriyājātāṃ |
niyojanā ||Jn_14.293||

sattvarajatamāṃcāṃ |
bhedīṃ pasaru karmācā |
hota ase to guṇāṃcā |
vikāru hā ||Jn_14.294||

yayāmājīṃ mī aisā |
vanīṃ kāṃ vasaṃtu jaisā |
vanalakṣmīvilāsā |
hetubhūta ||Jn_14.295||

kāṃ tārāṃgaṇīṃ lopāveṃ |
sūryakāṃtīṃ uddīpāveṃ |
kamaḷīṃ vikāsāveṃ |
jāveṃ tameṃ ||Jn_14.296||

ye koṇācīṃ kājīṃ kahīṃ |
savitā jaisā nāhīṃ |
taisā akartā mī dehīṃ |
sattārūpa ||Jn_14.297||

mī dāūni guṇa dekheṃ |
guṇatāṃ he miyāṃ pokhe |
yayāceni niḥśekheṃ |
ure teṃ mī ||Jn_14.298||

aiseni vivekeṃ jayā |
udo hoya dhanaṃjayā |
ye guṇātītatva tayā |
ardhapaṃtheṃ ||Jn_14.299||
________________________________________
*{guṇān etān atītya trīn dehī dehasamudbhavān Bhg_14.020a [=MBh_06,036.020a]
janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute Bhg_14.020c [=MBh_06,036.020c]}*
________________________________________

ātāṃ nirguṇa ase ānika |
teṃ to jāṇe acuka |
jeṃ jñāneṃ keleṃ ṭīka |
tayācvarī ||Jn_14.300||

kiṃbahunā paṃḍusutā |
aisā to mājhī sattā |
pāve jaisī saritā |
siṃdhutva gā ||Jn_14.301||

naḷikevaruni uṭhilā
jaisā śuka śākhe baisalā |
taisā mūḷa ahaṃte veḍhilā |
to mhaṇauniyāṃ ||Jn_14.302||

agā ajñānāciyā nidā |
jo ghorata hotā badabadā |
to svasvarūpīṃ prabuddhā |
ceilā kīṃ ||Jn_14.303||

paiṃ buddhibhedācā ārisā |
tayā hātoni paḍilā vīreśā |
mhaṇauni pratimukhābhāsā |
mukalā to ||Jn_14.304||

dehābhimānācāvārā |
ātāṃ vājoṃ ṭhelā vīrā |
taiṃ aikya vīcisāgarāṃ |
jīveśāṃ heṃ ||Jn_14.305||

mhaṇauni madbhāveṃsī |
prāpti pāvije teṇeṃsarisī |
varṣāṃtīṃ ākāśīṃ |
ghanajāta jevīṃ ||Jn_14.306||

tevīṃ mī hOūni nirutā |
maga dehīṃci ye asatāṃ |
nāgave dehasaṃbhūtāṃ |
guṇāṃsi to ||Jn_14.307||

jaisā bhiṃgāceni ghareṃ |
dīpaprakāśu nāvare |
kāṃ na vijheci sāgareṃ |
vaḍavānaḷā ||Jn_14.308||

taisā ālā gelā guṇācā |
bodhu na maiḷe tayācā |
to dehīṃ jaisā vyomīṃcā |
caṃdra jaḷīṃ ||Jn_14.309||

tinhī guṇa āpulāliye prauḍhī |
dehīṃ nācavitī bāgaḍīṃ |
to pāhoṃhī na dhāḍī |
ahaṃteteṃ ||Jn_14.310||

hā ṭhāyevarī |
nehaṭoni ṭhelā aṃtarīṃ |
ātāṃ kāya varte śarīrīṃ |
kāṃhīṃ neṇe ||Jn_14.311||

sāṃḍuni āṃgīcī khoḷī |
sarpa rigāliyā pātāḷīṃ |
te tvacā koṇa sāṃbhāḷī |
taise jāleṃ ||Jn_14.312||

kāṃ saurabhyajīrṇi jaisā |
āmodu miḷoni jāya ākāśā |
māghārā kamaḷakośā |
na yeci to ||Jn_14.313||

paiṃ svarūpasamaraseṃ |
tayāhī gā jāleṃ taiseṃ |
tetha kiṃdharma heṃ kaiseṃ |
neṇe dei ||Jn_14.314||

mhaṇauni janmajarāmaraṇa |
ityādi je sāhī guṇa |
te dehīṃci ṭhele kāraṇa |
nāhīṃ tayā ||Jn_14.315||

ghaṭāciyā khāpariyā |
ghaṭabhaṃgīṃ pheḍiliyā |
mahadākāśa āpaisayā |
jāleṃci ase ||Jn_14.316||

taisī dehabuddhi jāye |
jaiṃ āpaṇapāṃ āṭhau hoya |
taiṃ āna kāṃhīṃ āhe |
taiṃvāṃcunī ||Jn_14.317||

yeṇeṇ thora bodhalepaṇeṃ |
tayāsi gā dehīṃ asaṇeṃ |
mhaṇūni to mī mhaṇeṃ |
guṇātīta ||Jn_14.318||

yayā devāciyā bolā |
pārthu ati sukhāvalā |
megheṃ saṃbokhilā |
moru jaisā ||Jn_14.319||

________________________________________
*{arjuna uvāca Bhg_14.021 [=MBh_06,036.021]
kair liṅgais trīn guṇān etān atīto bhavati prabho Bhg_14.021a [=MBh_06,036.021a]
kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate Bhg_14.021c [=MBh_06,036.021c]}*
________________________________________

teṇeṃ toṣeṃ vīra puse |
jī koṇhīṃ cinhīṃ to dise |
jayāmājīṃ vase |
aisā bodhū ||Jn_14.320||

to nirguṇa kāya ācare |
kaiseni guṇa nistare |
heṃ sāṃgijo māhereṃ |
kṛpeceni ||Jn_14.321||

tayā arjunāciyā praśnā |
ṣaḍguṇāṃcā rāṇā |
parihāru ākarṇā |
bolatu ase ||Jn_14.322||

mhaṇe pārthā tujhī navāī |
heṃ yetuleṃci pusasī kāī |
teṃ nāmaci tayā pāhī?
sāceṃ laṭikeṃ ||Jn_14.323||

guṇātīta jayā nāṃveṃ |
to guṇādhīna tarī navhe |
na hoya tarī nāgave |
guṇāṃ yayā ||Jn_14.324||

parī adhīna kāṃ nāgaveṃ |
heṃci kaiseni jāṇāveṃ |
guṇāṃciye ukharave- |
mājīṃ asatāṃ ||Jn_14.325||

hā saṃdeha jarī vāhasī |
tarī sukheṃ pusoṃ lāhasī |
parisa ātāṃ tayāsī |
rūpa karūṃ ||Jn_14.326||

________________________________________
*{śrībhagavān uvāca Bhg_14.022 [=MBh_06,036.022]
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava Bhg_14.022a [=MBh_06,036.022a]
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati Bhg_14.022c [=MBh_06,036.022c]}*
________________________________________

tarī rajāceni mājeṃ |
dehīṃ karmāceṃ āṇojeṃ |
pravṛtti jaiṃ gheīje |
veṃṭāḷuni ||Jn_14.327||

taiṃ mīci kāṃ karmaṭha |
aisā na ye śrīmāṭha |
daridraliye buddhī vīṭa |
tohī nāhīṃ ||Jn_14.328||

athavā sattveṃci adhikeṃ |
jaiṃ sarveṃdriyīṃ jñāna phāṃke |
taiṃ suvidyatā tokhe |
ubhajehī nā ||Jn_14.329||

kāṃ vāḍhileni tameṃ |
na giḷijeci mohabhrameṃ |
taiṃ ajñānatveṃ na śrame |
gheṇeṃhī nāhīṃ ||Jn_14.330||
paiṃ mohācāṃ avasarīṃ |
jñānācī cāḍa na dharī |
jñāneṃ karmeṃ nādarī |
hotāṃ na duḥkhī ||Jn_14.331||

sāyaṃpratarmadhyānhā |
yā tihīṃ kāḷāṃcī gaṇanā |
nāhīṃ jevīṃ tapanā |
taisā ase ||Jn_14.332||

tayā vegaḷāci kāya prakāśeṃ |
jñānitva yāveṃ ase |
kāyi jaḷārṇava pāuseṃ |
sājā hoya ||Jn_14.333||

nā pravartaleni karmeṃ |
karmaṭhatva tayā kāṃ game |
sāṃgeṃ himavaṃtu himeṃ |
kāṃpeṃ kāyi ||Jn_14.334||

nātarī moha āliyā |
kāi pāṃ jñānā mukijela tayā |
mahāāgīteṃ unhāḷeyā |
jālavata ase ||Jn_14.335||

________________________________________
*{udāsīnavad āsīno guṇair yo na vicālyate Bhg_14.023a [=MBh_06,036.023a]
guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate Bhg_14.023c [=MBh_06,036.023c]}*
________________________________________

taise guṇāguṇakārya heṃ |
āghaveṃci āpaṇa āhe |
maṇauni ekekā nohe |
taḍātoḍī ||Jn_14.336||

yevaḍheyā gā pratītī |
to dehā ālāse vastī |
vāṭe jātāṃ guṃtī- |
mājīṃ jaisā ||Jn_14.337||

to jiṇatā nā haravī |
taisā guṇa navhe nā karavī |
jaisī kāṃ śroṇavī |
saṃgrāmīṃcīṃ ||Jn_14.338||

kāṃ śarīrāāṃtīla prāṇu |
gharīṃ ātithyācā brāhmaṇu |
nānā cohaṭācā sthāṇu |
udāsu jaisā ||Jn_14.339||

āṇi guṇācā yāvājāvā |
ḍhaḷe caḷe nā pāṃḍavā |
mṛgajaḷācā helāvā |
meru jaisā ||Jn_14.340||

heṃ bahuta kāyi bolije |
vyoma vāreni na vacije |
kāṃ sūrya nā giḷije |
aṃdhaḥkāreṃ ||Jn_14.341||

svapna kāṃ gā jiyāparī |
jagatayāteṃ na siṃtarī |
guṇīṃ taisā avadhārīṃ |
na baṃdhije to ||Jn_14.342||

guṇāṃ kīra nātuḍe |
parī durūni jaiṃ pāhe koḍeṃ |
taiṃ guṇadoṣa sāyikhaḍeṃ |
sabhyu jaisā ||Jn_14.343||

satkarmeṃ sāttvikīṃ |
raja teṃ rajoviṣayakīṃ |
tama mohādikīṃ |
vartata ase ||Jn_14.344||

parisa tayāciyā gā sattā |
hotī guṇakriyā samastā |
heṃ phuḍeṃ jāṇe savitā |
laukikājevīṃ ||Jn_14.345||

samudraci bharatī |
somakāṃtaci pājharatī |
kumudeṃ vikāsatī |
caṃdru to ugā ||Jn_14.346||

kāṃ vārāci vāje vijhe |
gaganeṃ niścaḷa asije |
taisā guṇāciye gajabaje |
ḍolenā jo ||Jn_14.347||

arjunā yeṇeṃ lakṣaṇeṃ |
to guṇātītu jāṇaṇeṃ |
parisa ātāṃ ācaraṇeṃ |
tayāciyeṃ ||Jn_14.348||

________________________________________
*{samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ Bhg_14.024a [=MBh_06,036.024a]
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ Bhg_14.024c [=MBh_06,036.024c]}*
________________________________________

tarī vastrāsi pāṭhīṃ poṭīṃ |
nāhīṃ sutāvāṃcūni kirīṭī |
aiseṃ suye diṭhī |
carācara madrūpeṃ ||Jn_14.349||

mhaṇoni sukhduḥkhāsariseṃ |
kāṃṭāḷeṃ ācare aiseṃ |
ripubhaktāṃ jaiseṃ |
harīceṃ deṇeṃ ||Jn_14.350||

erhavīṃ tarī sahajeṃ |
sukhaduḥkha taiṃci sevije |
dehajaḷīṃ hoīje |
māsoḷī jaiṃ ||Jn_14.351||

ātāṃ teṃ taṃva teṇeṃ sāṃḍileṃ |
āhe svasvarūpeṃsīci māṃḍileṃ |
sasyāṃtīṃ nivaḍileṃ |
bīja jaiseṃ ||Jn_14.352||

kāṃ vogha sāṃḍūni gāṃga |
righoni samudrāceṃ āṃga |
nistaralī lagabaga |
khaḷāḷācī ||Jn_14.353||

tevīṃ āpaṇapāṃci jayā |
vastī jālī gā dhanaṃjayā |
tayā dehīṃ āpasayā |
sukh taiseṃ duḥkha ||Jn_14.354||

rātri taiseṃ pāhaleṃ |
heṃ dhāraṇā jevīṃ eka jāleṃ |
ātmārāmā dehaātaleṃ |
dvaṃdva taiseṃ ||Jn_14.355||

paiṃ nidritāceni āṃgeṃśīṃ |
sāpu taiśī urvaśī |
tevīṃ svarūpasthā sarisīṃ |
dehīṃ dvaṃdveṃ ||Jn_14.356||

mhaṇoni tayācāṃ ṭhāyīṃ |
śeṇā sonayā viśeṣa nāhīṃ |
ratnā guṃḍeyā kāṃhīṃ |
neṇije bhedu ||Jn_14.357||

gharā yevoṃ pāṃ svarga |
kāṃ varipaḍo vāgha |
parī ātmabuddhīsi bhaṃga |
kadā navhe ||Jn_14.358||

nivaṭaleṃ na upavaḍhe |
jaḷīnaleṃ na virūḍhe |
sāmyabuddhī na moḍe |
tayāparī ||Jn_14.359||

hā brhmā aiseni stavijo |
kāṃ nīca mhaṇoni niṃdijo |
parī neṇe jaḷo vijhoṃ |
rākhoṃḍī jaisī ||Jn_14.360||

taisī niṃdā āṇi stutī |
naye koṇheci vyaktī |
nāhīṃ aṃdhāreṃ kāṃ vātī |
sūryāgharīṃ ||Jn_14.361||

________________________________________
*{mānāvamānayos tulyas tulyo mitrāripakṣayoḥ Bhg_14.025a [=MBh_06,036.025a]
sarvārambhaparityāgī guṇātītaḥ sa ucyate Bhg_14.025c [=MBh_06,036.025c]}*
________________________________________

īśvarabuddhī pūjilā |
kāṃ coru mhaṇoni gāṃjilā |
vṛṣagajīṃ veḍhilā |
kelā rāvo ||Jn_14.362||

kāṃ suhṛda pāsīṃ āle |
athavā vairī varapaḍe jāle |
parī neṇe rātī pāhāleṃ |
teja jevīṃ ||Jn_14.363||

sāhīṃ ṛtu yetāṃ ākāśeṃ |
liṃpijeci nā jaiseṃ |
tevīṃ vaiśamya mānaseṃ |
jāṇijenā ||Jn_14.364||

āṇīkahī eku pāhīṃ |
ācāru tayācāṃ ṭhāyīṃ |
tarī vyāpārāsi nāhīṃ |
jāleṃ dise ||Jn_14.365||

sarvāraṃbhā uṭakaleṃ |
pravṛttīceṃ tetha māvaḷe |
jaḷatī gā karmaphaḷeṃ |
te to āgī ||Jn_14.366||

dṛṣṭādṛṣṭāceni nāṃveṃ |
bhāvoci jīvīṃ nugaveṃ |
sevī jeṃ svabhāveṃ |
paiṭheṃ hoye ||Jn_14.367||

sukhe nā śiṇe |
pāpāṇū kāṃ jeṇeṃ māneṃ |
taisī sāṃḍīmāṃḍī maneṃ |
varjilī ase ||Jn_14.368||

ātāṃ kitī hāci vistāru |
jāṇeṃ aisā ācāru |
tayā toci sācāru |
guṇātītu ||Jn_14.369||

guṇāṃteṃ atikramaṇeṃ |
ghaḍe upāye jeṇeṃ |
to ātāṃ āṇiku āīka mhaṇe |
śrīkṛṣṇanāthu ||Jn_14.370||

________________________________________
*{māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate Bhg_14.026a [=MBh_06,036.026a]
sa guṇān samatītyaitān brahmabhūyāya kalpate Bhg_14.026c [=MBh_06,036.026c]}*
________________________________________

tarī vyabhicārarahiteṃ citteṃ |
bhaktiyoge māteṃ |
sevī to guṇāteṃ |
jākaḷū śake ||Jn_14.371||

tarī koṇu mā kaisī bhaktī |
avyabhicārā kāya vyaktī |
he āghavīci nirutī |
hoāvī lāge ||Jn_14.372||

taṛī parthā pariyesī |
mī taṃva yetha aisā |
ratnīṃ kiḷāvo jaisā |
ratnaci to ||Jn_14.373||

kāṃ dravapaṇaci nīra |
avakāśuci aṃbara |
goḍī teci sākhara |
āna nāhīṃ ||Jn_14.374||

vanhīṃ teṃci jvāḷa |
daḷāci nāṃva kamaḷa |
rūkha teṃci ḍāḷa |
phaḷādika ||Jn_14.375||

agā hiṃva jeṃ ākarṣaleṃ |
teṃci himavaṃta jevīṃ jāleṃ |
nānā dūdha murāleṃ |
teṃci dahīṃ ||Jn_14.376||

taiseṃ viśva yeṇeṃ nāṃveṃ |
heṃ mīci paiṃ āghaveṃ |
gheīṃ caṃdrabiṃba solāveṃ |
na lage jevīṃ ||Jn_14.377||

ghṛtāceṃ thijalepaṇa |
na moḍitāṃ ghṛtaci jāṇa |
kāṃ nāṭitāṃ kāṃkaṇa |
soneṃci teṃ ||Jn_14.378||

nukalitāṃ paṭu |
taṃtuci ase spaṣṭu |
na viravitāṃ ghaṭu |
mṛttikā jevīṃ ||Jn_14.379||

mhaṇoni viśvapaṇa jāveṃ |
maga māteṃ gheyāveṃ |
taisā navhe āghaveṃ |
sakaṭaci mī ||Jn_14.380||

aiseni māteṃ jāṇije |
te avyabhicāra bhakti mhaṇije |
yetha bhedu kāṃhīṃ dekhije |
tarī vyabhicāru to ||Jn_14.381||

yākāraṇeṃ bhedāteṃ |
sāṃḍūni abhedeṃ citteṃ |
āpaṇayāsakaṭa māteṃ |
jāṇāveṃ gā ||Jn_14.382||

pārthā sonayācī ṭika |
sonayāsī lāgalī dekha |
taiseṃ āpaṇapeṃ āṇika |
mānāveṃ nā ||Jn_14.383||

tejācā tejauni nighālā |
parī tejīṃci ase lāgalā |
tayā raśmī aisā bhalā |
bodhu hoāvā ||Jn_14.384||

paiṃ paramāṇu bhūtaḷīṃ |
himakaṇu himācaḷīṃ |
majamājīṃ nyāhāḷīṃ |
ahaṃtaiseṃ ||Jn_14.385||

ho kāṃ taraṃgu lahānu |
parī siṃdhūsī nāhīṃ bhinnu |
taisā īśvarīṃ mī ānu |
noheci gā ||Jn_14.386||

aiseni yā samaraseṃ |
dṛṣṭi jaiṃ ulhāse |
te bhakti paiṃ aiseṃ |
āmhī mhaṇoṃ ||Jn_14.387||

āṇi jñānāceṃ cāṃgāveṃ |
iyeci dṛṣṭi nāṃveṃ |
yogāceṃhī āghaveṃ |
sarvasva heṃ ||Jn_14.388||

siṃdhū āṇi jaḷadharā- |
mājīṃ lāgalī akhaṃḍa dhārā |
taisī vṛtti vīrā |
pravarte te ||Jn_14.389||

kāṃ kuhesīṃ ākāśā |
toṃḍīṃ sāṃdā nāhīṃ taisā |
to paramarasu taisā |
ekavaṭe gā ||Jn_14.390||

pratibiṃbauni biṃbavarī |
prabhecī jaisī ujarī |
te so 'haṃvṛttī avadhārīṃ |
taisī hoya ||Jn_14.391||

aiseni maga paraspareṃ |
te so 'haṃvṛttī avatare |
taiṃ tiyehisakaṭa sare |
āpaisayā ||Jn_14.392||

jaisā saiṃdhavācā ravā |
siṃdhūmājīṃ pāṃḍavā |
viraleyā viravāvā |
heṃhī ṭhāke ||Jn_14.393||

nātarī jāḷūni tṛṇa |
vanhihī vijhe āpaṇa |
taiseṃ bhedu nāśūni jāṇa |
jñāna nure ||Jn_14.394||

mājheṃ pailapaṇa jāye |
bhakta heṃ ailapaṇa ṭhāye |
anādi aikya jeṃ āhe |
teṃci nivaḍe ||Jn_14.395||

ātāṃ guṇāteṃ to kirīṭī |
jiṇe yā navhatī goṣṭī |
je ekapaṇāhī miṭhī |
paḍoṃ saralī ||Jn_14.396||

kiṃbahunā aiśī daśā |
teṃ brahmatva gā sudaṃśā |
heṃ to pāve jo aisā |
māteṃ bhaje ||Jn_14.397||

puḍhatīṃ ihīṃ liṃgīṃ |
bhaktu jo mājhā jagīṃ |
he brahmatā tayālāgīṃ |
pativratā ||Jn_14.398||

jaiseṃ gaṃgeceni vogheṃ |
ḍaḷamaḷita jaḷa jeṃ nighe |
siṃdhupada tayājogeṃ |
āna nāhīṃ ||Jn_14.399||

taisā jñānāciyā diṭhī |
jo māteṃ sevī kirīṭī |
to hoya brahmatecāṃ mukuṭīṃ |
cūḍāratna ||Jn_14.400||

yayā brahmatvāsīci pārthā |
sāyujya aisī vyavasthā |
yāci nāṃveṃ cauthā |
puruṣārtha gā ||Jn_14.401||

parī majheṃ ārādhana |
brahmatvīṃ hoya sopāna |
etha mī hana sādhana |
gamena ho ||Jn_14.402||

tarī jhaṇeṃ jhaṇeṃ aiseṃ |
tujhāṃ cittīṃ paiseṃ |
paiṃ brahma āna nase |
mīvāṃcūni ||Jn_14.403||

________________________________________
*{brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca Bhg_14.027a [=MBh_06,036.027a]
śāśvatasya ca dharmasya sukhasyaikāntikasya ca Bhg_14.027c [=MBh_06,036.027c]}*
________________________________________

agā brahma yā nāṃvā |
abhiprāvo mī pāṃḍavā |
mīci bolije āghavāṃ |
śabdīṃ ihīṃ ||Jn_14.404||

paiṃ maṃḍaḷa āṇi caṃdramā |
donhī navhatī suvarmā |
taisā maja āṇi brahmā |
bhedu nāhīṃ ||Jn_14.405||

agā nitya jeṃ niṣkaṃpa |
anāvṛtta dharmarūpa |
sukha jeṃumapa |
advitīya ||Jn_14.406||

viveku āpaleṃ kāma |
sārūni ṭhākī jeṃ dhāma |
niṣkarṣāceṃ niḥsīma |
kiṃbahunā mī ||Jn_14.407||

aiseseṃ ho avadhārā |
to ananyācā soyarā |
sāṃgatase vīrā |
pārthāsī ||Jn_14.408||

yetha dhṛtarāṣṭra mhaṇe |
saṃjayā heṃ tūteṃ koṇeṃ |
pusaleniviṇa vāyāṇeṃ |
kāṃ bolasī ||Jn_14.409||

mājhī avasarī te pheḍīṃ |
vijayācī sāṃgeṃ guḍhī |
yeru jīvīṃ mhaṇe sāṃḍīṃ |
goṭhī yiyā ||Jn_14.410||

saṃjayo vismayeṃ mānasīṃ |
āhā karūni rasarasīṃ |
mhaṇe kaiseṃ pāṃ deveṃsīṃ |
dvaṃdva yayā ||Jn_14.411||

tarī kṛpāḷu to tuṣṭo |
yayā viveku hā ghoṃṭo |
mohācā phiṭo |
mahārogu ||Jn_14.412||

saṃjayo aiseṃ ciṃtitāṃ |
saṃvādu to sāṃbhāḷitāṃ |
harikhācā yetu cittā |
mahāpūru ||Jn_14.413||

mhaṇoni ātāṃ yeṇeṃ |
utsāhāceni avataraṇeṃ |
śrīkṛṣṇāceṃ bolaṇeṃ |
sāṃgijaila ||Jn_14.414||

tayā akṣarāāṃtīla bhāvo |
pāvavīna mī tumacā ṭhāvā |
āikā mhaṇe jñānadevo |
nivṛttīcā ||Jn_14.415||

[ ||iti śrīmadbhagvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde guṇātīta(guṇatrayavibhāga)yogonāma
caturdaśo 'dhyāyaḥ**]
(śloka:27; oṃvyā:415)

||aum saccidānandārpaṇamastu||


***********************************************************************

[śrīmadbhagavadgītā: pañcadaśo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya paṃdharāvā
-----------------------------------------------

ātāṃ hṛdaya heṃ āpuleṃ |
cauphaḷuniyāṃ bhaleṃ |
varī baisaūṃ pāuleṃ |
śrīgurūcīṃ ||Jn_15.1||

aikya bhāvācī aṃjuḷī |
sarveṃdriyakuḍmuḷī |
bharūniyāṃ puṣpāṃjuḷī |
arghyu devoṃ ||Jn_15.2||

ananyodakeṃ dhuvaṭa |
vāsanā je tanniṣṭha |
te lāgalese aboṭa |
caṃdanāceṃ ||Jn_15.3||

premāceni bhāṃgāreṃ |
nirvāḷūni nūpareṃ |
levaūṃ sukumāreṃ |
pādeṃ tiyeṃ ||Jn_15.4||

ghaṇāvalī āvaḍī |
avyabhcāreṃ cokhaḍī |
tiye ghālūṃ joḍī |
āṃgoḷiyā ||Jn_15.5||

ānaṃdāmodabahaḷa |
sāttvikāceṃ mukuḷa |
teṃ umalaleṃ aṣṭadaḷa |
ṭheūṃ varī ||Jn_15.6||

tethe ahaṃ hā dhūpa jāḷūṃ |
nāhaṃtejeṃ vovāḷūṃ |
sāmarasyeṃ poṭāḷūṃ |
niraṃtara ||Jn_15.7||

mājhī tanu āṇi prāṇa |
iyā donī pāuvā leūṃ śrīcaraṇa |
karūṃ bhogamokṣaniṃbaloṇa |
pāyāṃ tayāṃ ||Jn_15.8||

iyā gurucaraṇasevā |
hoṃ pātra tayā daivā |
jeṃ sakaḷārthameḷāvā |
pāṭu bāṃdhe ||Jn_15.9||

brahmīceṃ visavaṇeṃvarī |
unmekha lāhe ujarī |
jeṃ vāceteṃ iye karī |
sudhāsiṃdhu ||Jn_15.10||

pūrṇacaṃdrāciyā koḍī |
vaktṛtvā ghāpe kuroṃḍī |
taisī āṇī goḍī |
akṣarāṃteṃ ||Jn_15.11||

sūryeṃ adhiṣṭhilī prācī |
jagā rāṇīva de prakāśācī |
taiśī vācā śrotayāṃ jñānācī |
divāḷī karī ||Jn_15.12||

nādabrahma khujeṃ |
kaivalyahī taiseṃ na saje |
aisā bolu dekhije |
jeṇeṃ daiveṃ ||Jn_15.13||

śravaṇasukhācāṃ māṃḍavīṃ |
viśva bhogī mādhavī |
taisī sāsine baravī |
vācāvallī ||Jn_15.14||

ṭhāvo na pavatāṃ jayācā |
maneṃsī muraḍalī vācā |
to devo hoya śabdācā |
camatkāru ||Jn_15.15||

jeṃ jñānāsi na cojave |
dhyānāsihī jeṃ nāgave |
teṃ agocara phāve |
goṭhīmājīṃ ||Jn_15.16||

yevaḍheṃ eka saubhaga |
vaḷaghe vāceceṃ āṃga |
gurupadapadmaparāga |
lāhe jaiṃ kāṃ ||Jn_15.17||

tarī bahu bolūṃ kāī |
āji teṃ ānīṃ ṭhāīṃ |
māteṃ vācūni nāhīṃ |
jñānadevo mhaṇe ||Jn_15.18||

je tānheni miyā apatyeṃ |
āṇi mājhe guru ekalaute |
mhaṇauni kṛpesi ekahāteṃ |
jāleṃ tiye ||Jn_15.19||

pāhā pāṃ bharovarī āghavī |
megha cātakāṃsī ricavī |
majalāgī gosāvīṃ |
taiseṃ keleṃ ||Jn_15.20||

mhaṇoni rikāmeṃ toṃḍa |
karūṃ geleṃ baḍabaḍā |
kīṃ gītā aiseṃ goḍa |
ātuḍaleṃ ||Jn_15.21||

hoya adṛṣṭa āpaiteṃ |
taiṃ vāḷūci ratneṃ parate |
ujū āyuṣya taiṃ māriteṃ |
lobhu karī ||Jn_15.22||

ādhaṇīṃ ghātaliyā haraḷa |
hotī amṛtāce tāṃduḷa |
jarī bhukecī rākhe veḷa |
jagannāthu ||Jn_15.23||

tayāparī śrīguru |
karitī jaiṃ aṃgīkāru |
taiṃ hoūni ṭhāke saṃsāru |
mokṣamaya āghavā ||Jn_15.24||

pāhā pāṃ kāī nārāyaṇeṃ |
tayā pāṃḍavāṃceṃ uṇeṃ |
kījeci nā purāṇeṃ |
viśvavaṃdyeṃ ||Jn_15.25||

taiseṃ śrīnivṛttirājeṃ |
ajñānapaṇa heṃ mājheṃ |
āṇileṃ voje |
jñānāciyā ||Jn_15.26||

pari heṃ aso ātāṃ |
prema ruḷatase bolatāṃ |
keṃ gurugaurava varṇitāṃ |
unmeṣa ase ||Jn_15.27||

ātāṃ teṇeṃci pasāyeṃ |
tumhāṃ saṃtāce mī pāye |
voḷagena abhiprāyeṃ |
gīteceni ||Jn_15.28||

tarī toci prastutīṃ |
caudāviyā adhyāyācāṃ aṃtīṃ |
nirṇayo kaivalyapatī |
aisā kelā ||Jn_15.29||

jeṃ jñāna jayācāṃ hātīṃ |
toci samarthu muktī |
jaisā śatamakha saṃpattī |
svargīṃciye ||Jn_15.30||

kāṃ śata eka janmāṃ |
jo janmoni brahmakarmā |
karī toci brahmā |
ānu nohe ||Jn_15.31||

nānā sūryācā prakāśu |
lāhe jevīṃ ḍoḷasu |
tevīṃ jñāneṃci saurasu |
mokṣācā to ||Jn_15.32||

tarī tayā jñānālāgīṃ |
kavaṇā pā yogyatā āṃgīṃ |
heṃ pāhatāṃ jagīṃ |
dekhilā eku ||Jn_15.33||

jeṃ pātāḷīṃcehī nidhāna |
dāvīla kīra aṃjana |
parī hoāve locana |
pāyāḷāce ||Jn_15.34||

taiseṃ mokṣa deīla jñāna |
yetha kīra nāhīṃ āna |
parī teṃci thāre aiseṃ mana |
śuddha hoāveṃ ||Jn_15.35||

tarī viraktīvāṃcūni kehīṃ |
jñānāsi tagaṇeṃ nāhīṃ |
heṃ vicārūni ṭhāīṃ |
ṭhevileṃ deveṃ ||Jn_15.36||

ātāṃ viraktīcī kavaṇa parī |
je yeūni manāteṃ varī |
heṃhī sarvajñeṃ śrīharī |
dekhileṃ ase ||Jn_15.37||

je viṣe rāṃdhilī rasasoye |
jaiṃ jevaṇārā ṭhāuvī hoye |
taiṃ to tāṭaci sāṃḍūni jāye |
jayāparī ||Jn_15.38||

taisī saṃsārā yā samastā |
jāṇije jaiṃ anityatā |
taiṃ vairāgya davaḍitāṃ |
pāṭhīṃ lāge ||Jn_15.39||

ātāṃ anityatva yā kaiseṃ |
teṃci vṛkṣākāramiṣeṃ |
sāṃgijata ase viśveśeṃ |
paṃcadaśīṃ ||Jn_15.40||

upaḍileṃ kavatikeṃ |
jhāḍa yerī moharā ṭhāke |
teṃ vegeṃ jaiseṃ suke |
taiseṃ heṃ navhe jāṇa ||Jn_15.41||

yāci ekeparī |
rūpakāciyā kusarī |
sārītase vārī |
saṃsārācī ||Jn_15.42||

karūni saṃsāra vāvo |
svarūpīṃ ahaṃte ṭhāvo |
hoāvayā adhyāvo |
paṃdharāvā hā ||Jn_15.43||

ātāṃ heṃci āghaveṃ |
graṃthagarbhīṃceṃ cāṃgāveṃ |
upalavijela jīveṃ |
ākarṇije ||Jn_15.44||

tarī mahānaṃdasamudra |
jo pūrṇapūrṇīmācaṃdra |
to dvārakecā nareṃdra |
aiseṃ mhaṇe ||Jn_15.45||

agā paiṃ paṃḍukumarā |
yetāṃ svarūpāciyā gharā |
karītase āḍavārā |
viśvābhāsu jo ||Jn_15.46||

to hā jagaḍaṃbaru |
nohe yetha saṃsāru |
hā jāṇeṃ mahātaru |
thāṃvalā ase ||Jn_15.47||

parī yerāṃ rukhāṃsārikhā |
taḷīṃ mūḷeṃ varī śākhā |
taisā nohe mhaṇoni lekhā |
naye kavaṇā ||Jn_15.48||

āgī kā kurhāḍī |
hoya rigāvā jarī buḍīṃ |
tarī ho kāṃ bhalatevaḍhī |
varicīla vāḍhī ||Jn_15.49||

je tuṭaliyā mūḷāpāśīṃ |
ulaṃḍEla kāṃ śākhāṃśīṃ |
parī taiśī goṭhī kāyaśī |
hā sopā navhe ||Jn_15.50||

arjunā heṃ kavatika |
sāṃgatāṃ ase alaukika |
je vāḍhī adhomukha |
rukhā yayā ||Jn_15.51||

jaisā bhānu uṃcīṃ neṇO keṃ |
raśmijāḷataḷīṃ phāṃke |
saṃsāra heṃ kāvarukheṃ |
jhāḍa taiseṃ ||Jn_15.52||

āṇi āthī nāthī titukeṃ |
ruṃdhaleṃ ase yeṇeṃci ekeṃ |
kalpāṃtīṃceni udakeṃ |
vyoma jaiseṃ ||Jn_15.53||

kāṃ ravīcāṃ astamānīṃ |
āṃdhāreni koṃde rajanī |
taisā hāci gaganīṃ |
māṃḍalā ase ||Jn_15.54||

yayā phaḷa nā cuṃbitāṃ |
phūla nā turaṃbitāṃ |
jeṃ kāṃhīṃ paṃḍusutā |
teṃ rukhuci hā ||Jn_15.55||

hā ūrdhvamūḷa āhe |
parī unmūḷilā nohe |
yeṇeṃci hā hoye |
śāḍvaḷu gā ||Jn_15.56||

āṇi ūrdhvamūḷa aiseṃ |
nigadileṃ kīra ase |
parī adhīṃhī asoseṃ |
mūḷeṃ yayā ||Jn_15.57||

paiṃ balvaceci mahābhārī |
piṃpaḷā kāṃ vaḍāciyā parī |
je pāraṃbiyāṃmājhārīṃ |
ḍahāḷiyā asatī ||Jn_15.58||

tevīṃci gā dhanaṃjayā |
saṃsārataru yayā |
adhīṃci āthī khāṃdiyā |
heṃhī nāhīṃ ||Jn_15.59||

tarī ūrdhvāhīkaḍe |
śākhāṃce māṃdoḍe |
disatāti apāḍeṃ |
sāsinnale ||Jn_15.60||

jāleṃ gaganaci pāṃ veliye |
kāṃ vārā māṃḍalā rukhāceni āyeṃ |
nānā avasthātrayeṃ |
udayalā ase ||Jn_15.61||

aisā hā eku |
viśvākāra viṭaṃku |
udayalā jāṇa rūkhu |
ūrdhvamūḷu ||Jn_15.62||

ātāṃ ūrdhva yā kavaṇa |
yetheṃ mūḷa teṃ kiṃ lakṣaṇa |
kāṃ adhomukhapaṇa |
śākhā kaisiyā ||Jn_15.63||

athavā drumā yayā |
adhīṃ jiyā mūḷiyā |
tiyā koṇa kaisiyā |
ūrdhva śākhā ||Jn_15.64||

āṇi aśvatthu hā aisī |
prasiddhī kāyasī |
ātmavidavilāsīṃ |
nirṇayo kelā ||Jn_15.65||

heṃ āghaveṃci baraveṃ |
tujhiye pratītīsi phāve |
taiseni sāṃgoṃ soliveṃ |
vinyāseṃ gā ||Jn_15.66||

parī aikeṃ gā subhagā |
hā prasaṃgu ase tujaci jogā |
kānaci karī ho sarvāṃgā |
hiyeṃ āthiliyā ||Jn_15.67||

aiseṃ premaraseṃ suraphureṃ |
bolileṃ jaṃva yādavavareṃ |
jaṃva avadhāna arjunākāreṃ |
mūrta jāleṃ ||Jn_15.68||

deva nirūpitī teṃ theṃkuleṃ |
yevaḍheṃ śrotepaṇa phāṃkaleṃ |
jaiseṃ ākāśā kheṃva pasarileṃ |
dāhīṃ diśīṃ ||Jn_15.69||

śrīkṛṣṇoktisāgarā |
hā agastīci dusarā |
mhanauni ghoṃṭu bharoṃ pāhe ekasarā |
avagheyācā ||Jn_15.70||

aisī soya sāṃḍūni khavaḷilī |
āvaḍī arjunīṃ deveṃ dekhilī |
tetha jāleni sukheṃ kelī |
kuravaṃḍī tayā ||Jn_15.71||

________________________________________
*{śrībhagavān uvāca Bhg_15.001 [=MBh_06,037.001]
ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam Bhg_15.001a [=MBh_06,037.001a]
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit Bhg_15.001c [=MBh_06,037.001c]}*
________________________________________

maga mhaṇe dhanaṃjayā |
teṃ ūrdhva gā tarū yayā |
yeṇeṃ rukheṃci kāṃ jayā |
ūrdhvatā game ||Jn_15.72||

erhavīṃ madhya ūrdhva adha |
he nāhīṃ jetha bheda |
advayāsīṃ ekavada |
jayā ṭhāyīṃ ||Jn_15.73||

jo nāikijatāṃ nādu |
jo asaurabhya makaraṃdu |
jo āṃgāthilā ānaṃdu |
surateṃviṇa ||Jn_15.74||

jayā jeṃ ārhāṃ parauteṃ |
jayā jeṃ puḍheṃ māgauteṃ |
disateviṇa disate |
adṛśya jeṃ ||Jn_15.75||

upādhīcā dusarā |
ghālitāṃ vopasarā |
nāmarūpācā saṃsārā |
hoya jayāteṃ ||Jn_15.76||
jñātṛjñeyāvihīna |
nusadheci jeṃ jñāna |
sukhā bharaleṃ gagana |
gāḷīṃva jeṃ ||Jn_15.77||

jeṃ kārya nā kāraṇa |
jayā dujeṃ nā ekapaṇa |
āpaṇayāṃ jeṃ jāṇa |
āpaṇaci ||Jn_15.78||

aiseṃ vastu jeṃ sāceṃ |
teṃ ūrdhva gā yayā tarūceṃ |
tetha āra gheṇeṃ mūḷāceṃ |
teṃ aiseṃ ase ||Jn_15.79||

tarī māyā aisī khyātī |
nasatīca tayā āthī |
kāṃ vāṃjhecī saṃtatī |
vānaṇeṃ jaiśī ||Jn_15.80||

taiśī sat nā asat hoye |
je vicārāceṃ nāma na sāhe |
aiseyā parīcī āhe |
anādi mhaṇatī ||Jn_15.81||

je bhavadrumabījikā |
je prapaṃcācī bhūmikā |
viparītajñānadīpikā |
sāṃcalī je ||Jn_15.82||

je nānāśaktīṃcī māṃdusa |
jagadabhrāceṃ ākāśa |
je ākārajātāceṃ dusa |
ghaḍī keleṃ ||Jn_15.83||

te māyā vastūcāṃ ṭhāyīṃ |
ase jaiseni nāhīṃ |
maga vastuprabhāci pāhīṃ |
pragaṭa hoya ||Jn_15.84||

jevhāṃ āpaṇayā ālī nida |
karī āpaṇapeṃ jevīṃ mugdha |
kāṃ kājaḷī āṇī maṃda |
prabhā dīpīṃ ||Jn_15.85||

svapnīṃ priyāpuḍheṃ taruṇāṃgī |
nidelī cevaūni vegīṃ |
āliṃgilenivīṇa āliṃgī |
sakāmu karī ||Jn_15.86||

taisī svarūpīṃ jālī māyā |
āṇī svāśrayīṃ neṇaṇeṃ dhanaṃjayā |
teṃci rukhā yayā |
mūḷa pahileṃ ||Jn_15.87||

vastūsī āpulā jo abodhu |
to ūrdhvīṃ āṭhuḷaije kaṃdu |
vedāṃtīṃhī hāci prasiddhu |
bījabhāvo ||Jn_15.88||

ghana ajñānasuṣuptī |
to bījāṃkurabhāvo mhaṇatī |
yera svapna hana jāgṛtī |
hā phaḷabhāvo tayācā ||Jn_15.89||

aisī yayā vedāṃtī |
nirūpaṇabhāṣāpratītī |
parī teṃ aso prastutīṃ |
ajñāna mūḷa ||Jn_15.90||

te ūrdhva ātmā nirmaḷe?
adhordhva sūcitī mūḷeṃ |
baḷiyā bāṃdhoni āḷeṃ |
māyāyogāceṃ ||Jn_15.91||

maga ādhilīṃ sadehāṃtareṃ |
uṭhatī jiyeṃ apāreṃ |
teṃ caupāsi gheūni āgāreṃ |
kholāvatī ||Jn_15.92||

aiseṃ bhavadrumāceṃ mūḷa |
heṃ ūrdhvīṃ karī baḷa |
maga āṇiyāṃceṃ beṃcaḷa |
adhīṃ dāvī ||Jn_15.93||

teth cidvṛtti pahileṃ |
mahattattva umalaleṃ |
teṃ pāna vālheṃ dulheṃ |
eka nighe ||Jn_15.94||

maga sattvarajatamātmaku |
trividha ahaṃkāru jo eku |
to tivaṇā adhomukhu |
ḍiru phuṭe ||Jn_15.95||

to buddhīcī gheūni āgārī |
bhedācī vṛddhi karī |
tetheṃ manāceṃ ḍāḷa dharī |
sājepaṇeṃ ||Jn_15.96||

aisā mūḷāciyā gāḍhikā |
vikalparasa koṃvaḷikā |
cittacatuṣṭaya ḍāhāḷikā |
koṃbhaije to ||Jn_15.97||

maga ākāśa vāyu dyotaka |
āpa pṛthvī he pāṃca phoṃka |
mahābhūtāṃce sārokha |
saraḷe hotī ||Jn_15.98||

taisīṃci śrotrādi tanmātreṃ |
tiyeṃ aṃgavasāṃ garbhapatreṃ |
luḷaluḷiteṃ vicitreṃ |
umaḷatī gā ||Jn_15.99||

tetha śabdāṃkura varipaḍī |
śrotrā vāḍhī devhaḍī |
hotā karita kāṃḍīṃ |
ākāṃkṣecīṃ ||Jn_15.100||

aṃgatvacece velapallava |
sparśāṃkurīṃ ghetī dhāṃva |
tetha bāṃbaḷa paḍe abhinava |
vikārāṃceṃ ||Jn_15.101||

pāṭhīṃ rūpapatra pelovelīṃ |
cakṣu lāṃba teṃ kāṃḍeṃ ghālī |
tetha vyāmohatā bhalī |
pāhāḷīṃ jāya ||Jn_15.102||

āṇi rasāce āṃgavaseṃ |
vāḍhatāṃ vegeṃ bahuvaseṃ
jivhe ārtīcīṃ asoseṃ |
nighatī beceṃ ||Jn_15.103||

taisīci koṃbhaileni gaṃdheṃ |
ghrāṇācī ḍirī thāṃbu bāṃdhe |
tetha taḷu ghe svānaṃdeṃ |
pralobhācā ||Jn_15.104||

evaṃ mahadahaṃbuddhi |
maneṃ mahābhūtasamṛddhi |
iyā saṃsārāciyā avadhi |
sāsanije ||Jn_15.105||

kiṃbahunā iṭhīṃ āṭheṃ |
āṃgīṃ hā adhika phāṃte |
parī śiṃpīci yevaḍheṃ umaṭe |
rupeṃ jevīṃ ||Jn_15.106||

kāṃ samudrāceni paisāreṃ |
varī taraṃgatā asāre |
taiseṃ brahmaci hoya vṛkṣākāreṃ |
ajñānamūḷa ||Jn_15.107||

ātāṃ yācā hāci vistāru |
hāci yayā paisāru |
jaisā āpaṇapeṃ svapnīṃ parivāru |
yekākiyā ||Jn_15.108||

parī teṃ aso heṃ aiseṃ |
kāvareṃ jhāḍa usase |
yayā mahadādi avaraseṃ |
adhośākhā ||Jn_15.109||

āṇi aśvatthu aiseṃ yayāteṃ |
mhaṇatī je jāṇate |
teṃhī parisa ho yetheṃ |
sāṃgijela ||Jn_15.110||

tarī śvaḥ mhaṇije ukhā |
toṃvari ekasārikhā |
nāhīṃ nirvāho yayā rukhā |
prapaṃcarūpā ||Jn_15.111||

jaisā na loṭatāṃ kṣaṇu |
meghu hoya nānāvarṇu |
kāṃ viju nase saṃpūrṇu |
nimeṣabharī ||Jn_15.112||

nā kāṃpatayā padmadaḷā |
virīliyā baisakā nāhīṃ jaḷā |
kāṃ citta jaiseṃ vyākuḷā |
māṇusāceṃ ||Jn_15.113||

taisīci yayācī sthitī |
nasata jāya kṣaṇakṣaṇāpratī |
mhaṇauni yayāteṃ mhaṇatī |
aśvatthu hā ||Jn_15.114||
āṇi aśvatthu yeṇeṃ nāṃveṃ |
piṃpaḷu mhaṇatī svabhāveṃ |
parī to abhiprāvo navhe |
śrīharīcā ||Jn_15.115||

erhavīṃ piṃpaḷu ghaḍatāṃ vikhīṃ |
miyāṃ gati dekhilī ase nikī |
parī teṃ aso kāya laukikīṃ |
hetu kāja ||Jn_15.116||

mhaṇoni hā prastutu |
alaukiku pariyesā graṃthu |
tarī kṣaṇikatveṃci aśvatthu
bolije hā ||Jn_15.117||

āṇīkahī eku thoru |
yayā avyayatvācā ḍagaru |
āthī parī to bhītaru |
aisā ase ||Jn_15.118||

jaisā meghāṃceni toṃḍeṃ |
siṃdhu akeṃ āṃgeṃ kāḍhe |
āṇi nadī yerīkaḍe |
bharitīci asatī ||Jn_15.119||

tetha vohaṭe nā caḍhe |
aisā paripūrṇuci āvaḍe |
parī te phulī jaṃva nughaḍe |
meghāṃnadīṃcī ||Jn_15.120||

aiseṃ yā rukhāceṃ hoṇeṃjāṇeṃ |
na tarke hoteni vahilepaṇeṃ |
mhaṇauni loku yāteṃ mhaṇe |
avyayu hā ||Jn_15.121||

erhavīṃ dānaśīḷu puruṣu |
veṃcakapaṇeṃ saṃcaku |
taisā vyayeṃhīṃ hā rukhu |
avyayo game ||Jn_15.122||

jātāṃ vegeṃ bahuvaseṃ |
na vace kāṃ bhūmī rutaleṃ ase |
rathāceṃ cakra dise |
jiyāparī ||Jn_15.123||

taiseṃ kāḷātikrameṃ je vāḷe |
te bhūtaśākhā jetha gaḷe |
tetha koḍīvarī umāḷe |
uṭhatī āṇika ||Jn_15.124||

parī yekī kedhavāṃ gelī |
śākhākoḍī kedhavāṃ jālī |
heṃ neṇave jevīṃ umalalīṃ |
āṣāḍhābhreṃ ||Jn_15.125||

mahākalpācāṃ śevaṭīṃ |
udeliyā umaḷatī sṛṣṭī |
taiseṃci āṇikhīceṃ dāṃga uṭhī |
sāsinnaleṃ ||Jn_15.126||

saṃhāravāteṃ pracaṃḍeṃ |
paḍatī praḷayāṃtīṃcīṃ sālaḍeṃ |
taṃva kalpādīcīṃ juṃbāḍeṃ |
pālhejatī ||Jn_15.127||

rige manvaṃtara manūpuḍheṃ |
vaṃśāvarī vaṃśāṃceṃ māṃḍe |
jaisī ikṣuvṛddhī kāṃḍenakāṃḍeṃ |
jiṃke jevīṃ ||Jn_15.128||

kaliyugāṃtīṃ koraḍīṃ
cahuṃ yugāṃcī sāleṃ sāṃḍī |
taṃva kṛtayugācī pelī devhaḍī |
paḍe puḍhatī ||Jn_15.129||

vartateṃ varṣa jāye |
teṃ puḍhilā muḷahārī hoye |
jaisā divasu jāta kīṃ yeta āhe |
heṃ cojavenā ||Jn_15.130||

jaiśā vāriyācāṃ jhuḷakāṃ |
sāṃdā ṭhāuvā nvhe dekhā |
taisiyā uṭhatī paḍatī śākhā |
neṇoṃ kitī ||Jn_15.131||

ekī dehācī ḍirī tuṭe |
taṃva dehāṃkurīṃ bahuvī phuṭe |
aiseni bhavataru hā vāṭe |
avyayo aisā ||Jn_15.132||

jaiseṃ vāhateṃ pāṇī jāya vegeṃ |
taiseṃci āṇika miḷe māge |
tevīṃ asaṃtaci asije jageṃ |
mānije saṃta ||Jn_15.133||

kāṃ lāgoni ḍoḷā ughaḍe |
taṃva koḍīvarī ghaḍe moḍe |
teṃ neṇatayā taraṃgu āvaḍe |
nityu aisā ||Jn_15.134||

vāyasā ekeṃ bubuḷeṃ dohīṃkaḍe |
ḍoḷā cāḷītāṃ apāḍeṃ |
donhī āthī aisā paḍe |
bhramu jevīṃ jagā ||Jn_15.135||

paiṃ bhiṃgorī nidhiye paḍalī |
te game bhūmīvarī jaisī jaḍalī |
aisā vegātiśayo bhulī |
hetu hoya ||Jn_15.136||

heṃ bahu aso jhaḍatī |
āṃdhāre bhovaṃḍitāṃ kolatī |
te dise jaisī āyatī |
cakrākāra ||Jn_15.137||

hā saṃsāravṛkṣu taisā |
moḍatu māṃḍatu sahasā |
na dekhoni loku pisā |
avyayo mānī ||Jn_15.138||

pari yayācā vegu dekhe |
jo hā kṣaṇika aisā voḷakhe |
jāṇe koḍiveḷāṃ nimikhe |
hota jāta ||Jn_15.139||

nāhīṃ ajñānāvāṃcūni mūḷa |
yayāceṃ asilepaṇa ṭavāḷa |
aiseṃ jhāḍa sinasāḷa |
dekhileṃ jeṇeṃ ||Jn_15.140||

tayāteṃ gā paṃḍusutā |
mī sarvajñuhī mhaṇeṃ jāṇatā |
paiṃ vāgbrahmasiddhāṃtā |
vaṃdyu toci ||Jn_15.141||

yogajātāceṃ joḍaleṃ |
tayā ekāsīci upegā geleṃ |
kiṃbahunā jiyāleṃ |
jñānahī teṇeṃ ||Jn_15.142||

aso bahu heṃ bolaṇeṃ |
vānijela to kavaṇeṃ |
jo bhavarukhu jāṇe |
ukhi aisā ||Jn_15.143||

________________________________________
*{adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ Bhg_15.002a [=MBh_06,037.002a]
adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke Bhg_15.002c [=MBh_06,037.002c]}*
________________________________________

maga yayāci prapaṃcarūpā |
adhośākhiyā pādapā |
ḍāhāḷiyā jātī upamā |
ūrdhvāhī ujū ||Jn_15.144||

āṇi adhīṃ phāṃkalīṃ ḍāḷeṃ |
tiyeṃ hotīṃ mūḷeṃ |
tayāṃhī taḷīṃ paghaḷe |
vela pālavu ||Jn_15.145||

aiseṃ jeṃ āmhīṃ |
mhaṇitaleṃ upakramīṃ |
teṃhī pariseṃ sgamīṃ |
bolīṃ sāṃgoṃ ||Jn_15.146||

tarī baddhamūḷeṃ ajñāneṃ |
mahadādikīṃ śāsaneṃ |
vedāṃcīṃ thoravaneṃ |
gheūniyāṃ ||Jn_15.147||

pari ādhīṃ taṃva svedaja |
jāraja udbhija maṇija |
he buḍauni mahābhuja |
uṭhatī cārī ||Jn_15.148||

yayā ekaikāceni āṇagaṭeṃ |
cauryāṃśīṃ lakṣadhā phuṭe |
te veḷīṃ jīvaśākhīṃ phāṃtṭe |
saiṃdha hotī ||Jn_15.149||

prasavatī śākhā saraḷiyā |
nānāsṛṣṭi ḍāhāḷiyā |
āḍa phāṃṭatī māḷiyā |
jāticiyā ||Jn_15.150||

strī puruṣa napuṃsakeṃ |
he vyaktibhedāṃce ṭake |
āṃdoḷatī āṃgikeṃ |
vikārabhāreṃ ||Jn_15.151||

jaisā varṣākāḷu gaganīṃ |
pālheje navaghanīṃ |
taiseṃ ākārajāta ajñānīṃ |
velā jāya ||Jn_15.152||

maga śākhāceni āṃgabhāreṃ |
lavoni guṃphatī paraspareṃ |
guṇakṣobhāce vāre |
udayajatī ||Jn_15.153||

tetha teṇeṃ acāṭeṃ |
guṇāceni jhaḍajhaḍāṭeṃ |
tihīṃ ṭhāyīṃ hā phāṃṭe |
ūrdhvamūḷa ||Jn_15.154||

aisā rajāciyā jhuḷukā |
jhaḍāḍitāṃ āgaḷikā |
manuṣyajātīśākhā |
thorāvatī ||Jn_15.155||

tiyā ūrdhvīṃ nā adhīṃ |
mājhārīṃci koṃdākoṃdī |
āḍa phāṃṭatī khāṃdī |
caturvarṇāciyā ||Jn_15.156||

tetha vidhiniṣedhīṃ sapallava |
vedavākyāṃce abhinava |
pālava ḍolatī barava |
āṇitī tayāṃ ||Jn_15.157||

arthu kāmu pasare |
agravaneṃ ghetī thāre |
tetha kṣaṇikeṃ padāṃtareṃ |
ihabhogāṃcīṃ ||Jn_15.158||

tetha pravṛttīceni vṛddhilābhe |
khāṃkarejatī śubhāśubheṃ |
nānākarmāṃce khāṃbe |
neṇoṃ kitī ||Jn_15.159||

tevīṃci bhogakṣayeṃ māgileṃ |
paḍatī dehāṃcīṃ buḍasaḷeṃ |
taṃva puḍhāṃ vāḍhī pele |
naveyā dehāṃcī ||Jn_15.160||

āni śabdādika suhāve |
sahaja raṃgeṃ havāve |
visayapallava nave |
nīcaci hotī ||Jn_15.161||

aiseṃ rajovāteṃ pracaṃḍeṃ |
manuṣyaśākhāṃce māṃdoḍe |
vāḍhatī to etha ruḍhe |
manuṣyaloku ||Jn_15.162||

taisāci to rajācā vārā |
nāveka dharī vosarā |
maga vājoṃ lāge ghorā |
tamācā to ||Jn_15.163||

tedhavāṃ yāci manuṣyaśākhā |
nīca vāsanā adhīṃ dekhā |
palhejatī ḍāḷukā |
kukarmāciyā ||Jn_15.164||

apravṛttīce khaṇuvāḷe |
phoka nighatī saraḷe |
gheta pāna pālava ḍāḷeṃ |
pramādācīṃ ||Jn_15.165||

bolatī niṣedhaniyameṃ |
jiyā ṛcā yajuḥsāmeṃ |
to pālā tayā ghume |
ṭakeyāvarī ||Jn_15.166||

pratipāditī abhicāra |
āgama je paramāra |
tehī pānīṃ ghetī prasara |
vāsanā velī ||Jn_15.167||

taṃva taṃva hotī thorāḍeṃ |
akarmācīṃ taḷabuḍeṃ |
āṇi janmaśākhā puḍheṃ puḍheṃ |
ghetī dhāṃva ||Jn_15.168||

tetha cāṃḍāḷādi nikṛṣṭā |
doṣajātīcā thora phāṃṭā |
jāḷa paḍe karmabhraṣṭāṃ |
bhuloniyāṃ ||Jn_15.169||

paśu pakṣī sūkara |
vyāghra vṛścika vikhāra |
he āḍaśākhānikara |
thorāvatī ||Jn_15.170||

parī aiśā śākhā pāṃḍavā |
sarvāṃgīṃhi nitya navā |
nirayabhoga yāvā |
phaḷācā to ||Jn_15.171||

āṇi hiṃsāviṣayapuḍhārī |
kukarmasaṃgeṃ dhuradhurī |
janmavarī āgārī |
vāḍhatīci ase ||Jn_15.172||

aise hotī taru tṛṇa |
loha loṣṭa pāṣāṇa |
iyā khāṃdiyā tevīṃ jāṇa |
phaḷeṃhi heṃci ||Jn_15.173||

arjunā gā avadhārīṃ |
manuṣyalāgoni iyā parī |
vṛddhi sthāvarāṃtavarī |
adhośākhāṃcī ||Jn_15.174||

mhaṇoni jīṃ manuṣyaḍāḷeṃ |
yeṃci jāṇāvīṃ adhīṃci mūḷeṃ |
je ethūni maga paghaḷe |
saṃsāra taru ||Jn_15.175||

erhavīṃ ūrdhvīṃceṃ pārthā |
muddala mūḷa pāhatāṃ |
adhīṃciyā madhyasthā |
śākhā iyā ||Jn_15.176||

parī tāmasīṃ sāttvikīṃ |
sukṛtaduṣkṛtātmakīṃ |
viruḍhatī yā śākhīṃ |
adhordhvīṃcāṃ ||Jn_15.177||

āṇi vedatrayīciyā pānā |
naye anyatra lāgoṃ arjunā |
je manuṣyāvāṃcūni vidhānā |
viṣo nahīṃ ||Jn_15.178||

mhaṇoni tanu mānuṣā |
iyā ūrdhvamūḷauni jarī śākhā |
tarī karmavṛddhīsi dekhā |
iyāci mūḷeṃ ||Jn_15.179||

āṇi ānīṃ tarī jhāḍīṃ |
śākhā vāḍhatāṃ muḷeṃ gāḍhīṃ |
mūḷa gāḍheṃ taṃva vāḍhī |
paisa āthī ||Jn_15.180||

taiseṃci iya śarīrā |
karmeṃ taṃva dehā saṃsārā |
āṇi deha taṃva vyāpārā |
nā mhaṇoṃci naye ||Jn_15.181||

mhaṇoni deheṃ mānuṣeṃ |
iyeṃ muḷeṃhotī na cuke |
aiseṃ jagajjanakeṃ |
bolileṃ teṇeṃ ||Jn_15.182||

maga tamāceṃ tem dāruṇa |
sthiravalelya vaudhāṇa |
sattvācī sute satrāṇa |
vāhuṭaḷī ||Jn_15.183||

taim yaci manuṣyākārā |
muḷīṃ suvasanā nighatī ārā |
gheūni phuṭatī koṃbārā |
sukṛtāṃkurī ||Jn_15.184||

ukalateni unmekheṃ |
prajñākuśalatecī tikheṃ |
ḍiriyā nighatī nimikheṃ |
bābaḷaijunī ||Jn_15.185||

matīce soṭa vāve |
ghālitī sphūrtīṃceni thāṃveṃ |
buddhi prakāśa ghe dhāṃveṃ |
vivekāceni ||Jn_15.186||

tetha medharaseṃ sagarbha |
āsthā patrīṃ saboṃba |
saraḷa nighatī koṃbha |
sadvṛttīce ||Jn_15.187||

sadācārāciyā sahasā |
ṭakā uṭhatī bahuvasā |
ghumaghumiti ghoṣāṃ |
vedapadyāṃcāṃ ||Jn_15.188||

śiṣṭāgamavidhāneṃ |
vividhayāgavitāneṃ |
iyeṃ pānāvarī pāneṃ |
pāṃjaratī ||Jn_15.189||

aiśā yamadamīṃ ghoṃsāḷiyā |
uṭhatī tapāciyā ḍāhāḷiyā
detī vairāgyaśākhā kavaḷiyā |
velhāḷapaṇeṃ ||Jn_15.190||

viśiṣṭāṃ vratāṃce phoka |
dhirācāṃ āṇagaṭīṃ tikha |
janmavegeṃ ūrdhvamukha |
uṃcāvatī ||Jn_15.191||

mājīṃ vedāṃcā palā dāṭa |
to karī suvidyecā jhaḍajhaḍāṭa |
jaṃva vāje acāṭa |
sattvāniḷu to ||Jn_15.192||

tetha dharmaḍāḷa bāhāḷī |
disatī janmaśākhā saraḷī |
tiyā āḍa phuṭatī phaḷīṃ |
svargādikīṃ ||Jn_15.193||

puḍhāṃ uparatī rāgeṃ lohivī |
dharmamokṣācī śākhā pālavī |
lāhalāhāta nitya navī |
vāḍhatīci ase ||Jn_15.194||

paiṃ ravicaṃdrādi grahavara |
pitṛ ṛṣī vidyādhara |
he āḍaśākhā prakāra |
paisu ghetī ||Jn_15.195||

yāhīpāsūna uṃcabaḍe |
guḍhale phaḷāceni buḍem |
iṃdrādika te māṃḍode |
thora śākhāṃce ||Jn_15.196||

maga tayāṃhī uparī ḍāhāḷiyā |
tapojñānīṃ uṃcāvaliyā |
marīci kaśyapādi iyā |
uparī śākhā ||Jn_15.197||

evaṃ māḷovāḷī uttarottaru |
ūrdhvaśākhāṃcā hā paisāru |
buḍīṃ sānā agrīṃ thoru |
phalāḍhyapaṇeṃ ||Jn_15.198||

varī upariśākhāhī pāṭhīṃ |
yetī phaḷabhāra te kirīṭī |
te brahmeśāṃta aṇagaṭīṃ |
koṃbha nighatī ||Jn_15.199||

phaḷāceni vojhepaṇeṃ |
ūrdhvīṃ vovāṃḍeṃ duṇeṃ |
jaṃva māghauteṃ baisaṇeṃ |
mūlīṃci hoya ||Jn_15.200||

prākṛtāhī tarī rukhā |
je phaḷeṃ dāṭalī hoya śākhā |
te vovāṃḍalī dekhā |
buḍāsi ye ||Jn_15.201||

taiseṃ jethūni hā āghavā |
saṃsāratarūcā uṭhāvā |
tiyeṃ mūḷīṃ ṭeṃkatī pāṃḍavā |
vāḍhateni jñāneṃ ||Jn_15.202||

mhaṇauni brahmeśānāparauteṃ |
vāḍhaṇeṃ nāhīṃ jīvāteṃ |
tethūni maga varauteṃ |
brahmaci kīṃ ||Jn_15.203||

pari he aso aise |
brahmādika te āṃgavase |
ūrdhvamuḷāsarise |
natukatī gā ||Jn_15.204||

āṇīkahī śākhā uparatā |
jiyā sanakādikanāmeṃ vikhyātā |
tiyā phaḷīṃ mūḷīṃ nāḍaḷatāṃ |
bharaliyā brahmāṃ ||Jn_15.205||

manuṣyālāgauni jāṇāvī |
ūrdhvāṃ brahmādiśeṣa palavī |
śākhāṃcī vāḍhī baravī |
uṃcāve paiṃ ||Jn_15.206||

pārthā ūrdhvīṃciyā brahmādī |
manuṣyatvaci hoya ādī |
mhaṇauni iyeṃ adhīṃ |
mhaṇitalīṃ mūḷeṃ ||Jn_15.207||

evaṃ tuja alaukiku |
hā adhordhvaśākhu |
sāṃgitalā bhavarukhu |
ūrdhvamūḷu ||Jn_15.208||

āṇi adhīcīṃ hīṃ mūḷeṃ |
upapattī parisavilīṃ savivaḷeṃ |
ātāṃ parisa unmūḷe |
kaiseni hā ||Jn_15.209||

________________________________________
*{na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā Bhg_15.003a [=MBh_06,037.003a]
aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā Bhg_15.003c [=MBh_06,037.003c]}*
________________________________________
parī tujhāṃ hana poṭīṃ |
aiseṃ gamela kirīṭī |
je evaḍheṃ jhāḍa utpāṭī |
aiseṃ kāyi ase ||Jn_15.210||

keṃ brahmayācāṃ śevaṭavarī |
ūrdhva śākhāṃcī thorī |
āṇi mūḷā taṃva nirākārīṃ |
ūrdhvīṃ ase ||Jn_15.211||

hā sthāvarāhī taḷīṃ |
phāṃkata ase adhīṃcāṃ ḍāḷīṃ |
mājīṃ dhāṃvatase dujāṃ mūḷīṃ |
manuṣyarūpīṃ ||Jn_15.212||

aisā gāḍhā āṇi aphāṭu |
ātāṃ koṇa karī yayā śevaṭu |
tarī jhaṇīṃ hā haḷuvaṭu |
dharisī bhāvo ||Jn_15.213||

parī hā unmūḷāvayā doṣeṃ |
yetha sāyāsaci kāyise |
kāya bāḷā bāgula deśeṃ |
davaḍāvā āhe ||Jn_15.214||

gaṃdharvadurga kāyī pāḍāve |
kāya śaśaviṣāṇa moḍāveṃ |
hoāveṃ maga toḍāveṃ |
khapuṣpa kīṃ ||Jn_15.215||

taisā saṃsāru hā vīrā |
rukha nāhīṃ sācokārā |
mā unmūḷaṇīṃ darārā |
kāyisā tarī ||Jn_15.216||

āmhīṃ sāṃgitalī je parī |
mūḷaḍāḷāṃcī ujarī |
te vāṃjhecīṃ gharabharīṃ |
lekureṃ jaiśīṃ ||Jn_15.217||

kaya kījatī ceilepaṇīṃ |
svapnīṃcī tiyeṃ bolaṇīṃ |
taiśī jāṇa te kāhāṇī |
dugaḷīci te ||Jn_15.218||

vāṃcūni āmhīṃ nirūpileṃ jaiseṃ |
yayāceṃ acaḷa mūḷa ase taiseṃ |
āṇi taisāci jarī hā ase |
sācokārā ||Jn_15.219||

tarī koṇāceni saṃtāneṃ |
nipajatī yā unmūḷaṇeṃ |
kāya phuṃkiliyā gaganeṃ |
jāijela gā ||Jn_15.220||

mhaṇauni paiṃ dhanaṃjayā |
āmhīṃ vānileṃ rūpa teṃ māyā |
kāsavīceni tupeṃ rāyā |
vogarileṃ jaiseṃ ||Jn_15.221||

mṛgajaḷācīṃ gā taḷīṃ |
tiye diṭhī durūnici nyāhāḷīṃ |
vāṃcūni teṇeṃ pāṇiyeṃ sāḷī keḷī |
lāvisī kāī ||Jn_15.222||

mūḷa ajñānaci laṭikeṃ |
mā tayāceṃ kārya heṃ ketukeṃ |
mhaṇoni saṃsārarukha satya keṃ |
vāvoci gā ||Jn_15.223||

āṇi aṃtu yayā nāhīṃ |
aiseṃ bolije jeṃ kāṃhīṃ |
teṃhī sācaci pāhīṃ |
parī yekī ||Jn_15.224||

tarī prabodhu jaṃva nohe |
taṃva nidre kāya aṃtu āhe |
kīṃ rātrī na sare taṃva na pāhe |
tayā ārauteṃ ||Jn_15.225||

taisā jaṃva pārthā |
viveku nudhavī māthā |
taṃva aṃtu nāhīṃ aśvatthā |
bhavarūpā yā ||Jn_15.226||

vājateṃ vāreṃ nivāṃta |
jaṃva na rāhe jethiṃceṃ tetha |
taṃva taraṃgatā anaṃta |
mhaṇāvīci kī ||Jn_15.227||

mhaṇauni sūrya jaiṃ hārape |
taiṃ mṛgajaḷābhāsu lope |
kāṃ prabhā jāya dīpe |
mālavaleni ||Jn_15.228||

taiseṃ mūḷa avidyā khāye |
teṃ jñāna jaiṃ ubheṃ hoye |
taiṃci yayā aṃtu āhe |
erhavīṃ nāhīṃ ||Jn_15.229||

tevīṃci hā anādī |
aisī āthī śābdī |
to āḷu nohe nurodhī |
bola tayā ||Jn_15.230||

je saṃsāravṛkṣācāṃ ṭhāyīṃ |
sācokāra taṃva nāhīṃ |
mā nāhīṃ tayā ādi kāī |
koṇa hoīla ||Jn_15.231||

jo sāca jethūni upaje||
tapāteṃ ādi heṃ sāje |
ātāṃ nāhīṃci to mhaṇije |
koṭhūniyāṃ ||Jn_15.232||

mhaṇoni janme nā āhe |
taisiyā sāṃgoṃ kavaṇa māye |
yālāgīṃ nāhīṃpaṇeṃci hoye |
anādi hā ||Jn_15.233||

vāṃjheciyā leṃkā |
kaiṃcī janmapatrikā |
nabhīṃ niḷī bhūmikā |
keṃ kalpū pāṃ ||Jn_15.234||

vyomakusumācā pāṃḍavā |
kavaṇeṃ deṃṭha toḍāvā |
mhaṇoni nāhīṃ aisiyā bhavā |
ādi kaiṃcī ||Jn_15.235||

jaiseṃ ghaṭāceṃ nāhīṃpaṇa |
asataci ase kelenivīṇa |
taisā samūḷa vṛkṣa jāṇa |
anādi hā ||Jn_15.236||

arjunā aiseni pāhīṃ |
ādyaṃtu yayāsi nāhīṃ |
mājīṃ sthitī ābhāse kāṃhīṃ |
parī ṭavāḷa teṃ gā ||Jn_15.237||

brahmagirīhūni na nige |
āṇi samudrīṃhī kīra na rige |
tarī mājīṃ dise vāugeṃ |
mṛgāṃbu jaiseṃ ||Jn_15.238||

tesā ādyaṃtīṃ kīra nahīṃ |
āṇi sācahī nohe kahīṃ |
pari laṭikepaṇācī navāī |
paḍibhāse gā ||Jn_15.239||

nanā raṃgīṃ gajabaje |
jaiseṃ iṃdradhanuṣya dekhije |
taisā naṇatayā āpaje |
āhe aisā ||Jn_15.240||

aiseni sthitīciye veḷe |
bhulavī ajñānāce ḍoḷe |
lāghavī harī mekhaḷe |
loku jaisā ||Jn_15.241||

āṇi nasatīci śyāmikā |
vyomīṃ dise taisī diso kāṃ |
tarī disaṇeṃhī kṣaṇā ekā |
hoya jāya ||Jn_15.242||

svapnīṃhī manileṃ laṭikeṃ |
tarī nirvāho kāṃ ekasārikheṃ |
tevīṃ ābhāsu hā kṣaṇike |
rītīcā gā ||Jn_15.243||

dekhatāṃ āhe āvaḍe |
gheūṃ jāije tarī nātuḍe |
jaisā ṭiku kīje mākaḍeṃ |
jaḷāmājīṃ ||Jn_15.244||

taraṃgabhaṃgu sāṃḍī paḍe |
vijūhī na pure hoḍe |
ābhāsāsi teṇeṃ pāḍeṃ |
hoṇeṃ jāṇeṃ gā ||Jn_15.245||

jaisā grīṣmaśeṣīṃcā vārā |
neṇije samora kī pāṭhīmorā |
taisī sthitī nāhīṃ taruvarā |
bhavarūpā yayā ||Jn_15.246||

evaṃ āḍi nā aṃta sthitī |
nā rūpa yayāsi āthī |
ātāṃ kāyasī kuṃthākuṃthī |
unmūḷaṇīṃ gā ||Jn_15.247||

āpuliyā ajñānāsāṭhīṃ |
navhatā thāṃvalā kirīṭī |
tarī ātāṃ ātmājñānāceni loṭīṃ |
khāṃḍeni gā ||Jn_15.248||

vāṃcūṇi jñāneṃvīṇa aikeṃ |
upāya karisī jituke |
tihīṃ guṃphasi adhikeṃ |
rukhīṃ iye ||Jn_15.249||

maga kitī khāṃdOkhāṃdīṃ |
yayā hiṃḍāveṃ ūrdhvīṃ adhīṃ |
mhaṇauni mūḷaci ajñāna chedī |
samyagjñāneṃ ||Jn_15.250||

erhavīṃ dorīciyā uragā |
ḍāṃgā meḷavitāṃ paiṃ gā |
to vavoci bhāru gā |
kela hoya ||Jn_15.251||

tarāvayā mṛgajaḷācī gaṃgā |
ḍoṇīlāgīṃ dhāṃvatāṃ dāṃgā- |
mājīṃ vohaḷeṃ buḍije paiṃ gā |
sāca jevīṃ ||Jn_15.252||

tevīṃ nāthiliyā saṃsārā |
upāyīṃ jācatayā vīrā |
āpaṇapeṃ lope vārā |
vikopīṃ jāya ||Jn_15.253||

mhaṇoni svapnīṃceyā bhayā |
okhada cevoci dhanaṃjayā |
tevīṃ ajñānamūḷā yayā |
jñānaci khaḍga ||Jn_15.254||

pari teṃci līlā parajave |
taiseṃ vairāgyāceṃ nīca naveṃ |
abhaṃgabaḷa hoāveṃ |
buddhīsī gā ||Jn_15.255||

uṭhaleni vairāgyeṃ jeṇeṃ |
hātrivargu aisā sāṃḍaṇeṃ |
jaiseṃ vamuniyāṃ suṇeṃ |
ātāṃci geleṃ ||Jn_15.256||

hā ṭhāyavarī pāṃḍavā |
padārthajātīṃ āghavā |
viṭavī to hoāvā |
vairāgya lāṭhu ||Jn_15.257||

maga dehāhaṃteceṃ |
daḷeṃ |
sāṃḍūni ekeci veḷe |
pratyagbuddhī karataḷeṃ |
hātavasāveṃ ||Jn_15.258||

nisileṃ vivekasāhaṇeṃ |
jeṃ brahmāhamasmibodheṃ saṇāṇeṃ |
maga purateni bodheṃ uṭaṇeṃ |
ekaleṃci ||Jn_15.259||

pari niścayāceṃ muṣṭibaḷa |
pāhāveṃ ekadonī veḷa |
maga tuḷāveṃ ati cokhāḷa |
mananaverī ||Jn_15.260||

pāṭhīṃ hatiyerāṃ āpaṇayāṃ |
nididhyāseṃ eka jāliyā |
puḍhāṃ dujeṃ nurela ghāyā- |
purateṃ gā ||Jn_15.261||

tem ātmajñānāceṃ khāṃḍeṃ |
advaitaprabheceni vāḍheṃ |
nedīla uroṃ kavaṇekaḍe |
bhavavṛkṣāsi ||Jn_15.262||

śaradāgamīṃcā vārā |
jaisā keru pheḍī aṃbarā |
kā udayalā ravī āṃdhārā |
ghoṃṭu bharī ||Jn_15.263||

nānā upavaḍha hotāṃ kheṃvo |
nure svapnasaṃbhramācā ṭhāvo |
svapnapratītidhārecā vāho |
karīlataise ||Jn_15.264||
tevhāṃ ūrdhva kāṃ ūrdhvīṃceṃ mūḷa |
kāṃ adhīṃceṃ hana śākhājāḷa |
teṃ kāṃhīṃci na dise mṛgajaḷa |
cāṃdiṇāṃ jevīṃ ||Jn_15.265||

aiseni gā vīranāthā |
ātmajñānāciyā khadgalatā |
cheduniyā bhavāśvatthā |
ūrdhvamūḷāteṃ ||Jn_15.266||

________________________________________
*{tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ Bhg_15.004a [=MBh_06,037.004a]
tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī Bhg_15.004c [=MBh_06,037.004c]}*
________________________________________

maga idamtesi vāḷaleṃ |
jeṃ mīpaṇeṃvīṇa ḍāhāraleṃ |
teṃ rūpa pāhije āpaleṃ |
āpaṇaci ||Jn_15.267||

pari darpaṇāceni ādhāreṃ |
ekaci karūna dusareṃ |
mukha pāhātī gavhāreṃ |
taiseṃ nako heṃ ||Jn_15.268||

heṃ pāhāṇeṃ aiseṃ ase vīrā |
jaisā na moḍaliyā vihirā |
maga āpaliyā ugamīṃ jharā |
bharoni ṭhāke ||Jn_15.269||

nātarī āṭaliyā aṃbha |
nijabiṃbīṃ pratibiṃba |
nehaṭe kāṃ nabhīṃ nabha |
ghaṭābhāvīṃ ||Jn_15.270||

nā nā iṃdhanāṃśu saraleyā |
vanhi parate jevīṃ āpaṇapayāṃ |
taiseṃ āpeṃāpa dhanaṃjayā |
nyāhāḷaṇeṃ jeṃ gā ||Jn_15.271||

jivhe āpalī cavī cākhaṇeṃ |
cakṣū nija bubuḷa dekhaṇeṃ |
āhe tayā aiseṃ nirīkṣaṇeṃ |
āpuleṃ paiṃ ||Jn_15.272||

kāṃ prabhesi prabhā miḷe |
gagana gaganāvarī loḷe |
nānā pāṇī bharaleṃ khoḷe |
pāṇiyāciye ||Jn_15.273||

āpaṇaci āpaṇayāteṃ |
pāhije jeṃ advaiteṃ |
teṃ aiseṃ hoya niruteṃ |
bolijatu ase ||Jn_15.274||

jeṃ pāhijatenavīṇa pāhije |
kāṃhīṃ neṇaṇāci jāṇije |
ādyapuruṣa kāṃ mhaṇije |
jayā ṭhāyāteṃ ||Jn_15.275||

tethahī upādhīcā vothaṃbā |
gheūni śruti udhavitī jibhā |
maga nāmarūpācā baḍaṃbā |
karitī vāyāṃ ||Jn_15.276||

paiṃ bhavasvargā ubagale |
mumukṣu yogajñānā vaḷavale |
puḍhatī na yoṃ iyā nigāle |
paijā jetha ||Jn_15.277||

saṃsārāciyā pāyāṃ puḍhāṃ |
palatī vītarāga hoḍā |
olāṃḍoni brahmapadācā karmakaḍā |
ghālitī māgāṃ ||Jn_15.278||

ahamtādibhāvāṃ āpuliyāṃ |
jhāḍā deūni āghaveyāṃ |
patra ghetī jñāniye jayā |
mūḷagharāsī ||Jn_15.279||

jiyeṃ kāṃ vastūceṃ neṇaṇeṃ |
āṇileṃ thora jagā jāṇaṇeṃ |
nāhīṃ teṃ nāṃdavileṃ jeṇeṃ |
mī tūṃ jagīṃ ||Jn_15.280||

paiṃ jethunī he evaḍhī |
viśvaparaṃparecī velāṃḍī |
vāḍhatī āśā jaiśī koraḍī |
nidaivācī ||Jn_15.281||

pārthā teṃ vastu pahileṃ |
āpaṇapeṃ paiṃ āpuleṃ |
pāhije jaiseṃ hiṃvaleṃ |
hiṃva hiṃveṃ ||Jn_15.282||

āṇīkahī eka tayā |
voḷakhaṇa ase dhanaṃjayā |
tarī jayā kāṃ bheṭaliyā |
yeṇeṃci nāhīṃ ||Jn_15.283||

parī tayā bheṭatī aise |
je jñāneṃ sarvatra sarise |
mahāpraḷayāṃbūce jaiseṃ |
bharalepaṇa ||Jn_15.284||

________________________________________
*{nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ Bhg_15.005a [=MBh_06,037.005a]
dvaṃdvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat Bhg_15.005c [=MBh_06,037.005c]}*
________________________________________

jayā puruṣāṃceṃ kāṃ mana |
sāṃḍoni gele mohamāna |
varṣāṃtīṃ jaise ghana |
ākāśāteṃ ||Jn_15.285||

nikavaḍyā niṣṭhurā |
ubagije jevīṃ soyarā |
taise nāgavatī vikārāṃ |
veṭāḷūṃ je ||Jn_15.286||

phaḷalī keḷī unmaḷe |
taisī ātmalābheṃ prabaḷeṃ |
jayāṃcī kriyā ḍhāḷeṃḍhāḷeṃ |
gaḷatī āhe ||Jn_15.287||

āgī lagaliyā rukhīṃ |
dekhoni sairā palatī pakṣī |
taise sāṃḍile aśekhīṃ |
vikalpīṃ je ||Jn_15.288||

āikeṃ sakaḷa doṣatṛṇīṃ |
aṃkurijatī jiye medinī |
tiye bhedabuddhīcī kāhāṇī |
nāhīṃ jayāteṃ ||Jn_15.289||

sūryodayāsarisī |
rātrī paḷOni jāya āpaisī |
gelī dehāhaṃtā taisī |
avidyesaveṃ ||Jn_15.290||

paiṃ āyuṣyahīnā jīvāteṃ |
śarīra sāṃḍī jevīṃ avaciteṃ |
tevīṃ nidasureṃ dvaiteṃ |
sāṃḍile je ||Jn_15.291||

lohāceṃ sākaḍeṃ parisā |
na joḍe aṃdhāru ravi jaisā |
dvaitabuddhīcā taisā |
sadā dukāḷa jayā ||Jn_15.292||

agā sukhaduḥkhākāreṃ |
dvaṃdveṃ dehīṃ jiyeṃ gocareṃ |
tiyeṃ jayāṃ kāṃ samoreṃ |
hotīcinā ||Jn_15.293||

svapnīṃceṃ rājya kāṃ maraṇa |
nohe harṣaśokāsi kāraṇa |
upavaḍhliyā jāṇa |
jiyaparī ||Jn_15.294||

taise sukhaduḥkharūpīṃ |
dvaṃdvīṃ je puṇyapāpīṃ |
ghepijatī sarpīṃ |
garuḍa jaise ||Jn_15.295||

āṇi anātmavarganīra |
sāṃḍūni ātmarasāceṃ kṣīra |
caratāti je savicāra |
rājahaṃsa ||Jn_15.296||

jaisā varṣeni bhūtaḷīṃ |
āpalā rasu aṃśumāḷī |
māgautā āṇī raśmijāḷīṃ |
biṃbāsīci ||Jn_15.297||

taise ātmabhrāṃtīsāṭhīṃ |
vastu vikhuralī barāvāṭīṃ |
te ekavaṭitī jñānadṛṣṭī |
akhaṃḍa je ||Jn_15.298||

kiṃbahunā ātmayācāṃ |
nirdhārīṃ viveku jayāṃcā |
buḍālā voghu gaṃgecā |
siṃdhū jaisā ||Jn_15.299||

paiṃ āghaveṃci āpuleṃ paṇeṃ |
jaiseṃ yethūni parhāṃ jāṇeṃ |
ākāśā nāhīṃ ||Jn_15.300||

jaisā agnīcā ḍoṃgaru |
neghe koṇī bījāṃkuru |
taisā manīṃ jayāṃ vikāru |
udaijenā ||Jn_15.301||

jaisā kāḍhiliyā maṃdarācaḷu |
rāhe kṣīrābdhi niścaḷu |
taisā nuṭhī jayāṃ saḷu |
kāmormīṃcā ||Jn_15.302||

caṃdramā kaḷīṃ dhālā |
na dise koṇeṃ āṃgī vosāvalā |
tevīṃ apekṣecā avakhaḷā |
na paḍe jayāṃ ||Jn_15.303||

heṃ kitī bolūṃ asāṃgaḍeṃ |
jevīṃ paramāṇu nure vāyūpuḍhe |
taiseṃ viṣayāṃceṃ nāvaḍe |
nāṃvaci jayāṃ ||Jn_15.304||

evaṃ je je koṇī aise |
kele jñānākhyahutāśeṃ |
te tetha miḷatī jaiseṃ |
hemīṃ hema ||Jn_15.305||

tetha mhaṇije kavaṇeṃ ṭhāīṃ |
aiseṃhī pusasī kāṃhīṃ |
tarī teṃ pada gā nāhīṃ |
veṃcu jayā ||Jn_15.306||

dṛśyapaṇeṃ dekhije |
kāṃ jñeyatveṃ jāṇije |
amukeṃ aiseṃ mhaṇije |
teṃ jeṃ navhe ||Jn_15.307||

________________________________________
*{na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ Bhg_15.006a [=MBh_06,037.006a]
yad gatvā na nivartante tad dhāma paramaṃ mama Bhg_15.006c [=MBh_06,037.006c]}*
________________________________________

paiṃ dīpāciyā baṃbāḷīṃ |
kāṃ caṃdra hana jeṃ ujaḷī |
heṃ kāya boloṃ aṃśumāḷī |
prakāśī jeṃ ||Jn_15.308||

teṃ āghaveṃci disaṇeṃ |
jayāteṃ kāṃ na dekhaṇeṃ |
viśva bhāsatase jeṇeṃ |
lapāleni ||Jn_15.309||

jaiseṃ śiṃpīpaṇā hārape |
taṃva taṃva khareṃ hoya rupe |
kāṃ dorī lapatāṃ sāpeṃ |
phāra hoije ||Jn_15.310||

taisīṃ caṃdrasūryādi thoreṃ |
iyeṃ tejeṃ jiyeṃ phāreṃ |
tiyeṃ jayāceni āṃdhāreṃ |
prakāśatī ||Jn_15.311||

te vastu kīṃ tejorāśī |
sarvabhūtātmaka sarisī |
caṃdrasūryācāṃ manasīṃ |
prakāśe je ||Jn_15.312||

mhaṇauni caṃdrasūrya kavaḍasāṃ |
paḍatī vastūciyā prakāśā |
yālāgīṃ teja jeṃ tejasā |
teṃ vastūceṃ āṃga ||Jn_15.313||

āṇi jayācāṃ prakāśīṃ |
jaga hārapeṃ caṃdrārkeṃsīṃ |
sacaṃdra nakṣatreṃ jaisīṃ |
dinodayīṃ ||Jn_15.314||

nātarī prabodhliye veḷe |
te svapnīṃcī ḍiṃḍī māvaḷe |
kāṃ nureci sāṃjaveḷe |
mṛgatṛṣṇikā ||Jn_15.315||

taisā jiye vastūcāṃ ṭhāyīṃ |
koṇḥhīca kāṃ ābhāsu nāhīṃ |
teṃ mājheṃ nijadhāma pāhīṃ |
pāṭāceṃ gā ||Jn_15.316||

puḍhatī je tetha gele |
te na ghetīci māghautīṃ pāuleṃ |
mahodadhīṃ kāṃ minale |
srota jaise ||Jn_15.317||

kāṃ lavaṇājī kuṃjarī |
sūdaliyā lavaṇasāgarīṃ |
hoyaci nā māghārī |
paratī jaisī ||Jn_15.318||

nānā geliyā aṃtarāḷā |
na yetīci vanhijvāḷā |
nāhīṃ taptalohauni jaḷā |
nighaṇeṃ jevīṃ ||Jn_15.319||

tevīṃ majasīṃ ekavāṭa |
je jāle jñāneṃ cokhaṭa |
tayāṃ punarāvṛttīcī vāṭa |
moḍalī gā ||Jn_15.320||

tetha prajñāpṛthvīcā rāvo |
pārthu mhaṇe jī jī mahāpasāvo |
parī vinaṃtī ekī devo |
citta detu ||Jn_15.321||

tarī deveṃsi svayeṃ eka hotī |
maga māghaute je na yetī |
te deveṃsi bhinna āthī |
kīṃabhinna jī ||Jn_15.322||

jarī bhinnaci anādisiddha |
tarī na yetī heṃ asaṃbaddha |
je phulāṃ gele ṣaṭapada |
te phuleṃci hotu pāṃ ||Jn_15.323||

paiṃ lakṣyāhūni anārise |
bāṇa lakṣyīṃ śivoni jaise |
māgute paḍatī taise |
yetīci te ||Jn_15.324||

nātarī tūṃci te svabhāveṃ |
tarī koṇeṃ koṇāsi miḷāveṃ |
āpaṇayasī āpaṇa rupāveṃ |
sastreṃ kevīṃ ||Jn_15.325||

mhaṇoni tujasī abhinnāṃ jīvāṃ |
tujhā saṃyogaviyogu devā |
naye boloṃ avayavāṃ |
śarīreṃsī ||Jn_15.326||

āṇi je sadā vegaḷetujasīṃ |
tayā miḷaṇī nāhīṃ koṇe divasīṃ |
mā yetī na yetī he kāyasī |
vāyabuddhi ||Jn_15.327||

tarī koṇa gā tūteṃ |
pāvoni na yetī māghaute |
heṃ viśvatomukhā māteṃ |
bujhāvīṃ jī ||Jn_15.328||

iye ākṣepīṃ arjunācāṃ |
jo śiromaṇi sarvajñāṃcā |
toṣalā bodha śiṣyācā |
dekhoniyāṃ ||Jn_15.329||

maga mhaṇe gā mahāmatī |
māteṃ pāvoni na yetī puḍhatī |
te bhinnābhinna ritī |
āhātī donī ||Jn_15.330||

jaiṃ vivekeṃ kholeṃ pahije |
tarī mī teci te sahaje |
nā āhācavāhāca tarī duje |
aiseṃhī gamatī ||Jn_15.331||

jaise pāṇiyāṃhi vegaḷa |
āpajatāṃ disatī kalloḷa |
erhavīṃ tarī nikhiḷa |
pāṇīci te ||Jn_15.332||

kāṃ suvarṇāhuni āneṃ |
leṇīṃ gamatī bhinneṃ |
maga pāhije taṃva sone |
āghaveṃci teṃ ||Jn_15.333||

taiseṃ jñānāciye diṭhī |
majasīṃ abhinnaci te kirīṭī |
yera bhinnapaṇa teṃ uṭhī |
ajñānāstava ||Jn_15.334||

āṇi sācokāroni vastuvicāreṃ |
kaiceṃ maja ekāsi dusareṃ |
bhinnābhinnavyavahāreṃ |
umasijela ||Jn_15.335||

āghaveṃci ākāśa sūni poṭīṃ |
biṃbaci jaiṃ āte khoṭī |
taiṃ pratibiṃba keṃ uṭhī |
keṃ raśmi śire ||Jn_15.336||

kāṃ kalpāṃtīṃciyā pāṇiyā |
kāya vota bharatātī dhanaṃjayā |
mhaṇauni kaiṃce aṃśa avikriyā |
ekā maja ||Jn_15.337||

parī oghāceni meḷeṃ |
pāṇī ujū parī vāṃkuḍeṃ jāleṃ |
ravī dujepaṇa āleṃ |
toyabageṃ ||Jn_15.338||

vyoma cauphaḷeṃ kīṃ vāṭoḷeṃ |
heṃ aiseṃ kāyisayāhī miḷe |
parī ghatamaṭhīṃ veṃṭāḷeṃ |
taiseṃhī āthī ||Jn_15.339||

hāṃ gā nidreceni ādhāreṃ |
kāya ekaleni jaga na bhare |
svapnīṃceni jaiṃ avatare |
rāyapaṇeṃ ||Jn_15.340||

kāṃ minaleni kiḍāḷeṃ |
vānibhedāsi ye soḷeṃ |
taisā svamāyā veṃṭāḷeṃ |
śuddha jaiṃ mī ||Jn_15.341||

taiṃ ajñāna eka rūḍhe |
teṇeṃ ko 'haṃvikalpāṃceṃ māṃḍe |
maga vivarūni kīje phuḍeṃ |
deho mī aiseṃ ||Jn_15.342||

________________________________________
*{mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ Bhg_15.007a [=MBh_06,037.007a]
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati Bhg_15.007c [=MBh_06,037.007c]}*
________________________________________

aseṃ śarīrāci yevaḍheṃ |
jai ātmajñāna vegaḷeṃ paḍe |
taiṃ mājhā aṃśu aise āvaḍe |
thoḍe paṇeṃ ||Jn_15.343||

samudra kāṃ vāyuvaśeṃ |
taraṃgākāra ullase |
to samudrāṃśu aisā dise |
sānivā jevīṃ ||Jn_15.344||

tevīṃ jaḍāteṃ jīvavitā |
dehāhaṃtā upajavitā |
mī jīva gameṃ paṃḍusutā |
jīvalokīṃ ||Jn_15.345||

paiṃ jīvāciyā bodhā |
gocaru jo hā dhāṃdā |
to jīvalokaśabdā |
abhiprāvo ||Jn_15.346||

agā upajaṇeṃ nimaṇeṃ |
heṃ sācaci jeṃ kāṃ mānaṇeṃ |
to jīvaloku mī mhaṇeṃ |
saṃsāru hana ||Jn_15.347||

evaṃvidha jīvalokīṃ |
tūṃ māteṃ aisā avalokīṃ |
jaisā caṃdru kāṃ udakīṃ |
udakātīta ||Jn_15.348||

paiṃ kāśmīrācā ravā |
kuṃkumāvarī pāṃḍavā |
āṇikā game lohivā |
to tarī navhe ||Jn_15.349||

taise anādipaṇa na moḍe |
mājheṃ akriyatva na khaṃḍe |
parī kartā bhoktā aiseṃ āvaḍe |
te jāṇa gā bhrāṃtī ||Jn_15.350||

kiṃbahunā ātmā cokhaṭu |
hoūni prakṛtīsī ekavaṭu |
bāṃdhe prakṛtidharmācā pāṭu |
āpaṇapayāṃ ||Jn_15.351||

paiṃ manādi sāhī iṃdriyeṃ |
śrotrādi prakṛtikāryeṃ |
tiyeṃ mājhīṃ mhaṇauni hoye |
vyāpārārūḍha ||Jn_15.352||

jaiseṃ svapnīṃ parivrājeṃ |
āpaṇapayāṃ āpaṇa kuṭuṃba hoije |
maga tayāceni dhāṃvije |
moheṃ sairā ||Jn_15.353||

taisā āpaliyā vismṛtī |
ātmā āpaṇaci prakṛtī- |
sārikhā gamoni puḍhatī |
tiyesīci bhaje ||Jn_15.354||

manācāṃ rathīṃ vaḷagheṃ |
śravaṇāciyā dvāreṃ nighe |
maga śabdāciyā righe |
rānāmājīṃ ||Jn_15.355||

toci prakṛtīcā vāgorā |
karī tvaceciyā moharā |
āṇi sparśāciyā dhorā |
vanā jāya ||Jn_15.356||

koṇe eke avasarīṃ |
righoni netrācāṃ dvārīṃ |
maga rūpācāṃ ḍoṃgarīṃ |
sairā hiṃḍe ||Jn_15.357||

kāṃ rasaneciyā vāṭā |
nighoni gā subhaṭā |
rasācā darakuṭā |
bharoṃci lāge ||Jn_15.358||

nātarī yeṇeṃci ghrāṇeṃ |
deheśu karī nighaṇeṃ |
maga gaṃdhācīṃ dāruṇeṃ |
ādaveṃ laṃghī ||Jn_15.359||

aiseni deheṃdriyanāyakeṃ |
dharūni mana javaḷikeṃ |
bhogijatī śabdādikeṃ |
viṣayabharaṇeṃ ||Jn_15.360||

________________________________________
*{śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ Bhg_15.008a [=MBh_06,037.008a]
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt Bhg_15.008c [=MBh_06,037.008c]}*
________________________________________

parī kartā bhoktā aiseṃ |
heṃ jīvāceṃ taiṃci dise |
jaiṃ śarīrīṃ kāṃ paise |
yekādhiye ||Jn_15.361||

jaisā āthilā āṇi vilāsiyā |
taiṃci voḷakhoṃ ye dhanaṃjayā |
jaiṃ rājasevyā ṭhāyā |
vastīsi ye ||Jn_15.362||

taisā ahaṃkatṛtvācā vāḍhu |
kāṃ viṣayeṃdryācā ghumāḍu |
hā jāṇije taiṃ nivāḍu |
jaiṃ deha pāve ||Jn_15.363||

athavā śarīrāteṃ sāṃḍī |
tarhī iṃdriyāṃcī tāṃḍī |
he āpaṇapayāṃsaveṃ kāḍhī |
gheūni jāya ||Jn_15.364||

jaisā apamānilā atithi |
ne sukṛtācī saṃpatti |
kāṃ sāikhaḍeyācī gati |
sūtrataṃtū ||Jn_15.365||

nā nā māvaḷateni tapaneṃ |
neijatī lokāṃcīṃ darśaneṃ |
heṃ aso druti pavaneṃ |
neije jaisī ||Jn_15.366||

tevīṃ manaḥṣaṣṭhāṃ yayāṃ |
iṃdriyāṃteṃ dhanaṃjayā |
deharāju ne dehā- |
pāsūni gelā ||Jn_15.367||

________________________________________
*{śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca Bhg_15.009a [=MBh_06,037.009a]
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate Bhg_15.009c [=MBh_06,037.009c]}*
________________________________________

maga yetha athavā svargīṃ |
jetha jeṃ deha āpaṃgī |
tetha taiseṃci puḍhatī pāṃgī |
manādika ||Jn_15.368||

jaisā malavaliyā divā |
prabhesīṃ jāya pāṃḍavā |
maga ujaḷije tetha tedhavāṃ |
taisāci phāṃke ||Jn_15.369||

parī aisesiyā rāhāṭī |
avivekiyāṃciye diṭhī |
yetuleṃ heṃ kirīṭī |
gameci gā ||Jn_15.370||

je ātmā dehā ālā |
āṇi visayo yeṇeṃci bhogilā |
athavā dehoni gelā |
heṃ sācaci mānī ||Jn_15.371||

erhavīṃ yeṇeṃ āṇi jāṇeṃ |
kāṃ karaṇeṃ āṇi bhogaṇeṃ |
heṃ prakṛtīceṃ teṇeṃ |
māniyeleṃ ||Jn_15.372||

________________________________________
*{utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam Bhg_15.010a [=MBh_06,037.010a]
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ Bhg_15.010c [=MBh_06,037.010c]}*
________________________________________

________________________________________
*{yatanto yoginaś cainaṃ paśyanty ātmany avasthitam Bhg_15.011a [=MBh_06,037.011a]
yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ Bhg_15.011c [=MBh_06,037.011c]}*
________________________________________

parī dehāce moṭakeṃ ubheṃ |
āṇi cetanā tetha upalabhe |
tiye caḷavaḷeni lobheṃ |
ālā mhaṇatī ||Jn_15.373||

taiseṃci tayāṃ saṃgatī |
iṃdriyeṃ āpalālāṃ arthīṃ vartatī?
tayā nāṃva subhadrāpatī |
bhogaṇeṃ jayā ||Jn_15.374||

pāṭhīṃ bhogakṣīṇa āpaiseṃ |
deha geliyā teṃ na dise |
tetheṃ gelā gelā aiseṃ |
bobhātī gā ||Jn_15.375||

paiṃ rukhu ḍolatu dekhāvā |
tarī vārā vājatu mānāvā |
rukhu nase tetheṃ pāṃḍavā |
nāhīṃ to gā ||Jn_15.376||

kāṃ ārasā samora ṭhevije |
āṇi āpaṇapeṃ tetha dekhije |
tarī tedhavāṃci jāleṃ mānije |
kāya ādhīṃ nāhīṃ ||Jn_15.377||

kāṃ paratā keliyā ārisā |
lopu jālā tayā ābhāsā |
tarī āpaṇapeṃ nāhīṃ aisā |
niścayo karāvā ||Jn_15.378||

śabda tarī ākāśācā |
parī kapāḷīṃ piṭe meghāṃcāṃ |
kāṃ caṃdrīṃ vegu abhrācā |
aropije ||Jn_15.379||

taiseṃ hoije jāije deheṃ |
teṃ ātmasatte avikriye |
niṣṭaṃkitī gā moheṃ |
āṃdhaḷe te ||Jn_15.380||

yetha ātmā ātmayācāṃ ṭhāyīṃ |
dekhije dehīṃcā dharmu dehīṃ |
aiseṃ dekhaṇeṃ te pāhīṃ |
āna āhātī ||Jn_15.381||

jñāneṃ kāṃ jayāṃce ḍoḷe |
dekhoni na rāhātī dehīṃce khoḷe |
sūryaraśmī āṇiyāḷe |
grīṣmīṃ jaise ||Jn_15.382||

taisī vivekāceni paiseṃ |
jayāṃcī sphūrtī svarūpīṃ baise |
te jñāniye dekhatī aiseṃ |
ātmayāteṃ ||Jn_15.383||

jaiseṃ tārāṃgaṇīṃ bharaleṃ |
gagana samudrīṃ biṃbaleṃ |
parī teṃ tuṭoni nāhīṃ paḍileṃ |
aiseṃ nivaḍe ||Jn_15.384||

gagana gaganīṃci āhe |
heṃ ābhāse teṃ vāye |
taisā ātmā dekhatī deheṃ |
gaṃvasilāhī ||Jn_15.385||

khaḷāḷācāṃ lagabagīṃ |
pheḍūni khaḷāḷācāṃ bhāgīṃ |
dekhije caṃdrikā kāṃ ugī |
caṃdrīṃ jevīṃ ||Jn_15.386||

kāṃ nāḍaraci bhare śoṣe |
sūryu to jaisā taisāci ase |
deha hotāṃ jātāṃ taiseṃ |
dekhatī māteṃ ||Jn_15.387||

ghaṭa maṭhu ghaḍale |
teci pāṭhīṃ moḍale |
pari ākāśa teṃ saṃcaleṃ |
asataci ase ||Jn_15.388||

taiseṃ akhaṃḍe atmasatte |
ajñānadṛṣṭikalpiteṃ |
heṃ dehaci hoteṃ jāteṃ |
jāṇatīṃ phuḍeṃ ||Jn_15.389||

caitanya caḍhe nā vohaṭe |
ceceṣṭavī nā ceṣṭe |
aiseṃ ātmajñāneṃ cokhaṭeṃ |
jāṇatī te ||Jn_15.390||

āṇi jñānahī āpaiteṃ hoīla |
prajñā paramāṇuhī ugāṇā deīla |
sakala śāstrāṃceṃ yeīla |
sarvasva hātāṃ ||Jn_15.391||

parī te vyutpatti aisī |
jarī virakti na rige mānasīṃ |
tarī sarvātmakā majasīṃ |
navheci bheṭī ||Jn_15.392||

paiṃ toṃḍa bharo kāṃ vicārā |
āṇi aṃtaḥkaraṇīṃ viṣayāṃsī thārā |
tarī nātuḍeṃ dhanurdharā |
triśuddhīṃ mī ||Jn_15.393||

hāṃ gā vosaṇatayācāṃ graṃthīṃ |
kāi tuṭatī saṃsāraguṃtī |
kīṃ parivasileyā pothī |
vācilī hoya ||Jn_15.394||

nānā bāṃdhoniyāṃ ḍoḷe |
ghrāṇīṃ lāvijatī muktāphaḷeṃ |
tarī tayāṃceṃ kāya kaḷe |
mola māna ||Jn_15.395||
taisā cittīṃ ahaṃte ṭhāvo |
āṇi jibhe sakaḷaśāstrāṃcā sarāvo |
aiseni koḍī eka janma jāvo |
parī na pavije māteṃ ||Jn_15.396||

jo eka mī kāṃ samastīṃ |
vyāpaku aseṃ bhūtajātīṃ |
aika tiye vyāptī |
rūpa karūṃ ||Jn_15.397||

________________________________________
*{yad ādityagataṃ tejo jagad bhāsayate 'khilam Bhg_15.012a [=MBh_06,037.012a]
yac candramasi yac cāgnau tat tejo viddhi māmakam Bhg_15.012c [=MBh_06,037.012c]}*
________________________________________

tarī sūryāsakaṭa āghavī |
he viśvaracanā je dāvī |
te dīpti mājhī jāṇāvī |
ādyaṃtīṃ āhe ||Jn_15.398||

jaḷa śoṣuni geliyā savitā |
olāṃśa puravītase māghautā |
te caṃdrīṃ paṃḍusutā |
jyotsnā mājhī ||Jn_15.399||

āṇi dahanapacanasiddhī |
karītase jeṃ niravadhī |
te hutāśīṃ tejovṛddhī |
mājhīci gā ||Jn_15.400||

________________________________________
*{gām āviśya ca bhūtāni dhārayāmy aham ojasā Bhg_15.013a [=MBh_06,037.013a]
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ Bhg_15.013c [=MBh_06,037.013c]}*
________________________________________

mī rigāloṃ ase bhūtaḷīṃ |
mhaṇauni samudramahājaḷīṃ |
he pāṃsūcī ḍheṃpuḷī |
virecinā ||Jn_15.401||

āṇī bhūteṃhī carācareṃ |
he dharitase jiyeṃ apāreṃ |
tiyeṃ mīci dharīṃ dhare |
rigoniyā ||Jn_15.402||

gaganīṃ mī paṃḍusutā |
caṃdrāceni miseṃ amṛtā |
bharalā jāloṃ cālatā |
sarovaru ||Jn_15.403||

tethūni phāṃkatī raśmikara |
te pāṭa peluni apāra |
sarvauṣadhīṃce āgara |
bharitu aseṃ mī ||Jn_15.404||

aiseni sasyādikāṃ sakaḷā |
karī dhānyajātī sukāḷā |
deṃ annadvārā jivhāḷā |
bhūtajātāṃ ||Jn_15.405||

āṇi nipajavileṃ anna |
tarī taiseṃ kaiceṃ dīpana |
jeṇeṃ jirūni samādhāna |
bhogitī jīva ||Jn_15.406||

________________________________________
*{ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ Bhg_15.014a [=MBh_06,037.014a]
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham Bhg_15.014c [=MBh_06,037.014c]}*
________________________________________

mhaṇauni prāṇijātācāṃ ghaṭīṃ |
karūni kaṃdāvarī āgiṭhī |
dīpti jaṭharīṃ kirīṭī |
mīci jāloṃ ||Jn_15.407||

prāṇāpānācāṃ joḍabhātīṃ |
phuṃkaphuṃkoniyāṃ ahorātī |
āṭītaseṃ neṇOṃ kitī |
udarāmājīṃ ||Jn_15.408||

śuṣkeṃ athavā snigdheṃ |
supakveṃ kāṃ vidagdheṃ |
parī mīci gā caturvidheṃ |
anneṃ pacīṃ ||Jn_15.409||

evaṃ mīci āghaveṃ jana |
janā jīvaviteṃ mīci jīvana |
jīvanīṃ mukhya sādhana |
vanhihī mīci ||Jn_15.410||

ātāṃ aisiyāhīvarī kāī |
sāṃgoṃ vyāptīcī navāī |
yetha dujeṃ nahīṃcī gheīṃ |
sarvatra mī gā ||Jn_15.411||

tarī kaiseni pāṃ vekheṃ |
sadā sukhiyeṃ ekeṃ |
ekeṃ tiyeṃ duḥkheṃ |
krāṃteṃ bhūteṃ ||Jn_15.412||

jasī sagaḷiye pāṭaṇīṃ |
ekeṃci dīpeṃ divelāvaṇīṃ |
jāliyā kāṃ na dekhaṇīṃ |
uralīṃ ekeṃ ||Jn_15.413||

aisī hana ukhivikhī |
karita āhāsi mānasīṃ kīṃ |
tarī parisa tehī nikī |
śaṃkā pheḍīṃ ||Jn_15.414||

paiṃ āghavā mīci aseṃ |
yetha nāhīṃ kīra anāriseṃ |
parī prāṇiyāṃciyā ullāseṃ |
buddhī aisā ||Jn_15.415||

jaiseṃ ekaci ākāśadhvani |
vādyaviśeṣīṃ ānānī |
vājāveṃ paḍe bhinnī |
nādāṃtarīṃ ||Jn_15.416||

kāṃ lokaceṣṭīṃ vagaḷālāṃ |
jo hā ekaci bhānu udailā |
to ānānī parī gelā |
upegāsī ||Jn_15.417||

nānā bījadharmānurūpa |
jhāḍīṃ upajavī āpa |
taiseṃ pariṇamaleṃ svarūpa |
mājheṃ jīvāṃ ||Jn_15.418||

agā neṇā āṇi caturā |
puḍhāṃ niḷayāṃcā dusarā |
neṇā sarpatveṃ jālā yerā |
sukhālāgīṃ ||Jn_15.419||

heṃ aso svātīceṃ udaka |
śuktīṃ motīṃ vyāḷīṃ vikha |
taisā sajñānāsī mī sukha |
duḥkha toṃ ajñānāsī ||Jn_15.420||

________________________________________
*{sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca Bhg_15.015a [=MBh_06,037.015a]
vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham Bhg_15.015c [=MBh_06,037.015c]}*
________________________________________

erhavīṃ sarvāṃcāṃ hṛdayadeśīṃ |
mī amukā āheṃ aisī |
je buddhi sphure aharniśīṃ |
te vastu gā mī ||Jn_15.421||

parī saṃtāsaveṃ vasatāṃ |
yogajñānīṃ paisatāṃ |
gurucaraṇa upāsitāṃ |
vairāgyeṃsīṃ ||Jn_15.422||

yeṇeṃci satkarmeṃ |
aśeṣahī ajñāna virame |
jayāṃceṃ ahaṃ viśrāme |
ātmarūpīṃ ||Jn_15.423||

te āpeṃāpa dekhoni dekhīṃ |
miyāṃ ātmeni sadā sukhī |
yetheṃ mīvāṃcūna avalokīṃ |
āna hetu ase ||Jn_15.424||

agā sūryodayo jāliyā |
sūryeṃ sūryaci pahāvā dhanaṃjayā |
tevīṃ māteṃ miyāṃ jāṇāvayā |
mīci hetu ||Jn_15.425||

nā śarīraparāteṃ sevitāṃ |
saṃsāragauravaci aikatāṃ |
dehīṃ jayācī ahaṃtā |
buḍoni ṭhelī ||Jn_15.426||

te svargasaṃsārālāgīṃ |
dhāṃvatāṃ karmamārgīṃ |
duḥkhācāṃ selabhāgīṃ |
bhāgīna hotī ||Jn_15.427||

parī heṃhī hoṇeṃ arjunā |
majacistava tayā ajñānā |
jaisā jāgatāci hetu svapnā |
nidriteṃ hoya ||Jn_15.428||

paiṃ abhreṃ divasu hārapalā |
tohi divaseṃci jāṇoṃ ālā |
tevīṃ mī neṇoni viṣayo dekhilā |
majacistava bhūtīṃ ||Jn_15.429||

evaṃ nidrā kāṃ jāgaṇiyā |
prabodhuci hetu danaṃjayā |
tevīṃ jñānā ajñānā jīvāṃciyā |
mīci mūḷa ||Jn_15.430||

jaiseṃ sarpatvā kāṃ dorā |
doruci mūḷa dhanurdharā?
taisā jñānā ajñānāciyā saṃsārā |
miyāṃci siddhu ||Jn_15.431||

mhaṇoni jaisā aseṃ taisayā |
māteṃ neṇoni dhanaṃjayā |
vedu jāṇoṃ gelā taṃva tayā |
jāliyā śākhā ||Jn_15.432||

tarī tihīṃ śākhābhedīṃ |
mīci jāṇije triśuddhī |
jaisā pūrvāpāra nadī |
samudraci ṭhī ||Jn_15.433||

āṇi mahāsiddhāṃtāpāsīṃ |
śruti hārapatī śabdeṃsīṃ |
jaisiyā sagaṃdhā ākāśīṃ |
vātalaharī ||Jn_15.434||

taiseṃ samastahī śrutijāta |
ṭhāke lājileṃ aiseṃ nivāṃta |
teṃ mīci karīṃ yathāvata |
prakaṭoniyāṃ ||Jn_15.435||

pāṭhīṃ śrutisakaṭa aśeṣa |
jaga hārape jetha niḥśeṣa |
teṃ nijajñānahī cokha |
jāṇatā mīci ||Jn_15.436||

jaiseṃ nideliyā jāgije |
tevhāṃ svapnīṃce kīra nāhīṃ dujeṃ |
parī ekatvahī dekhoṃ pāvije |
āpaleṃci ||Jn_15.437||

taiseṃ āpaleṃ advayapaṇa |
mī jāṇataseṃ dujenavīṇa |
tayāhī bodhā kāraṇa |
jāṇatā mīci ||Jn_15.438||

maga āgī lāgaliyā kāpurā |
nā kājaḷī nā vaiśvānarā |
uraṇeṃ nāhīṃ vīrā |
jayāparī ||Jn_15.439||

tevīṃ samūḷa avidyā khāye |
teṃ jñānahī jaiṃ buḍoni jāye |
tarhī jeṃ nāhīṃ kīra nohe |
āṇi na sāhe asaṇeṃhī ||Jn_15.440||

paiṃ viśva gheūni gelā māgeṃsīṃ |
tayā corāteṃ kavaṇa keṃ giṃvasī |
je koṇī ekī daśā aisī |
śuddha te mī ||Jn_15.441||

aiseṃ jaḍājaḍavyāptī |
rūpa karitāṃ kaivalyapatī |
ṭhī kelī nirupahitīṃ |
āpulāṃ rūpīṃ ||Jn_15.442||

to āghavaci bodhu sahasā |
arjunīṃ umaṭalā kaisā |
vyomīṃcā caṃdramā jaisā |
kṣīrārṇavīṃ ||Jn_15.443||

kāṃ pratibhiṃtī cokhaṭe |
samorīla citra umaṭe |
taisā arjuneṃ āṇi vaikuṃṭheṃ |
nāṃdatase bodhu ||Jn_15.444||

tarī bāpa vastusvabhāvo |
phāve taṃva taṃva goḍiye thāṃvo |
mhaṇauni anubhaviyāṃcā rāvo |
aejuna mhaṇe ||Jn_15.445||

jī vyāpakapaṇa bolatāṃ |
nirupādhika jeṃ ātāṃ |
svarūpa prasaṃgatā |
bolile devo ||Jn_15.446||

ta eka veḷa avyaṃgapaṇeṃ |
kījo kāṃ maja sāṃgaṇeṃ |
tetha dvārakecā nāthu mhaṇe |
bhaleṃ keleṃ ||Jn_15.447||

paiṃ arjunā āmhāṃhi vāḍeṃkoḍeṃ |
akhaṃḍā boloṃ āvaḍe |
parī kāya kīje na joḍe |
pusateṃ aiseṃ ||Jn_15.448||

āji manorathāṃsi phaḷa |
joḍalāsi tūṃ kevaḷa |
je toṃḍa bharūni nikhaḷa |
ālāsi pusoṃ ||Jn_15.449||

jeṃ advaitāvarīhī bhogije |
teṃ anubhavīṃceṃ tūṃ virajeṃ |
pusoni maja mājheṃ |
detosi sukha ||Jn_15.450||

jaisā ārisā āliyā javaḷā |
dise āpaṇapeṃ āpalāṃ ḍoḷāṃ |
taisā saṃvādiyā tūṃ nirmaḷā |
śiromaṇī ||Jn_15.451||

tuvāṃ neṇoni pusāveṃ |
maga āmhīṃ parisaūṃ baisāveṃ |
to gā hā pāḍu navhe |
soyareyā ||Jn_15.452||

aiseṃ mhaṇauni āliṃgileṃ |
kṛpādṛṣṭī avalokileṃ |
maga devo kāya bolile |
arjuneṃsīṃ ||Jn_15.453||

paiṃ dohīṃ voṭhīṃ eka bolaṇeṃ |
dohīṃ caraṇīṃ eka cālaṇeṃ |
taiseṃ pusaṇeṃ sāṃgaṇeṃ |
tujheṃ mājheṃ ||Jn_15.454||

evaṃ āmhīṃ tumhīṃ yetheṃ |
dekhāveṃ ekā arthāteṃ |
sāṃgateṃ pusateṃ yetheṃ |
donhīṃ eka ||Jn_15.455||

aisā bhulalā devo moheṃ |
arjunāteṃ āliṃgūni ṭhāye |
maga bihālā mhaṇe nohe |
āvaḍī he ||Jn_15.456||

jāle ikṣurasāce ḍhāḷa |
tarī lavaṇa deṇeṃ kiḍāḷa |
je saṃvādasukhāceṃ rasāḷa |
nāsela thiteṃ ||Jn_15.457||

ādhīṃca āmhāṃ yayā kāṃhīṃ |
naranārāyaṇā sineṃ nāhīṃ |
parī ātāṃ jiro mājhāṃ thāyīṃ |
vegu hā mājhā ||Jn_15.458||

iyā buddhī sahasā |
śrīkṛṣṇa mhaṇe vīreśā |
paiṃ gā to tuvāṃ kaisā |
prśnu kelā ||Jn_15.459||

jo arjuna kṛṣṇīṃ virata hotā |
to paratoniyā māgutā |
praśnāvaḷīcī kathā |
aikoṃ ālā ||Jn_15.460||

yetha sadgadeṃ bole |
arjuneṃ jī jī mhaṇitaleṃ |
nirupādhika āpuleṃ |
rūpa sāṃgā ||Jn_15.461||

yayā bolā to śārṅgī |
teṃci sāṃgāvayālāgīṃ |
upādhī dohīṃ bhāgīṃ |
nirūpīta ase ||Jn_15.462||

pusiliyā nirupahita |
upādhi kāṃ sāṃge yetha |
heṃ koṇhāhī prastuta |
game jarī ||Jn_15.463||

tarī tākāce aṃśa pheḍaṇeṃ |
yāci nāṃva loṇī kāḍhaṇeṃ |
cokhāciye śuddhī toḍaṇeṃ |
kīḍaci jevīṃ ||Jn_15.464||

bābuḷīci sārāvī hāteṃ |
parī pāṇī taṃva ase āiteṃ |
abhraci jāveṃ gagana teṃ |
siddhaci kīṃ ||Jn_15.465||

varīla koṃḍyācā guṃḍāḷā |
jhāḍūni keliyā vegaḷā |
kaṇu ghetāṃ viraṃgoḷā |
ase kāī ||Jn_15.466||

taisā upādhi upahitāṃ |
śevaṭu jetha vicāritāṃ |
teṃ koṇāteṃhīṃ na pusatāṃ |
nirupādhika ||Jn_15.467||

jaiseṃ na sāṃgaṇevarī |
bāḷā patīsī rūpa karī |
bolu nimālepaṇeṃ vivarī |
acarcāteṃ ||Jn_15.468||

paiṃ sāṃgaṇeyājogeṃ navhe |
tethīṃceṃ sāṃgaṇeṃ aiseṃ āhe |
mhaṇauni upādhi lakṣmīnāheṃ |
bolije ādīṃ ||Jn_15.469||

pāḍivyācī caṃdrarekhā |
nirutī dāvāvayā śākhā |
dāvije tevīṃ aupādhikā |
bolī iyā ||Jn_15.470||

________________________________________
*{dvāv imau puruṣau loke kṣaraś cākṣara eva ca Bhg_15.016a [=MBh_06,037.016a]
kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate Bhg_15.016c [=MBh_06,037.016c]}*
________________________________________

maga to mhaṇe gā savyasācī |
paiṃ iye saṃsārapāṭaṇīṃcī |
vastī sāviyā ṭāṃcī |
dupuruṣīṃ ||Jn_15.471||

jaisī āghavāṃci gaganīṃ |
nāṃdateṃ divorātrī donhī |
taise saṃsārarājadhānīṃ |
donhīci he ||Jn_15.472||

āṇikahī tijā puruṣu āhe |
parī to yā dohīṃceṃ nāṃva na sāhe |
jo udelā gāṃveṃsīṃ khāye |
dohīṃteṃ yayāṃ ||Jn_15.473||

parī te taṃva goṭhī aso |
ādhīṃ dohīṃci he pariyesoṃ |
saṃsāragrāmā vasoṃ |
āle asatī ||Jn_15.474||

eka āṃdhaḷā veḍā paṃgu |
yera sarvāṃgeṃ puratā cāṃgu |
parī grāmaguṇeṃ saṃgu |
ghaḍalā doghāṃ ||Jn_15.475||

tayā ekā nāma kṣaru |
yerāteṃ mhaṇatī akṣaru |
ihīṃ dohīṃci parī saṃsāru |
koṃdalā ase ||Jn_15.476||

ātāṃ kṣaru to kavaṇu |
akṣaru to kiṃlakṣaṇu |
hā abhiprāvo saṃpūrṇu |
vivaṃcūṃ gā ||Jn_15.477||

tarī mahadahaṃkārā |
lāgūniyāṃ dhanurdharā |
tṛṇāṃtīṃcā pāṃgorā- |
varī paiṃ gā ||Jn_15.478||

jeṃ kāṃhīṃ sāneṃ thora |
cālateṃ athavā sthira |
kiṃbahunā gocara |
manabuddhī jeṃ ||Jn_15.479||

jetuleṃ pāṃcabhautika ghaḍateṃ |
jeṃ nāmarūpā sāṃpaḍateṃ |
guṇatrayācāṃ paḍateṃ |
kāmaṭhāṃ jeṃ ||Jn_15.480||

bhūtākṛtīceṃ nāṇeṃ |
ghaḍata bhāṃgāreṃ jeṇeṃ |
kāḷāsi jūṃ kheḷaṇeṃ |
jihīṃ kavaḍāṃ ||Jn_15.481||

jāṇaṇeṃci viparīteṃ |
jeṃ jeṃ kāṃhīṃ jāṇijateṃ |
jeṃ pratikṣaṇīṃ nimateṃ |
hoūniyāṃ ||Jn_15.482||

agā kāḍhūni bhrāṃtīceṃ dāṃga |
ubhavī sṛṣṭīceṃ āṃga |
heṃ aso bahu jaga |
jayā nāma ||Jn_15.483||

paiṃ aṣṭadhā bhinna aiseṃ |
jeṃ dāvileṃ prakṛtimiseṃ |
jeṃ kṣetradvārā chattiseṃ |
bhāgīṃ keleṃ ||Jn_15.484||

heṃ māgīla sāṃgoṃ kitī |
agā ātāṃcijeṃ prastutī |
vṛkṣākārarūpakarītī |
nirūpileṃ ||Jn_15.485||

teṃ āghaveṃci sākāreṃ |
kalpūni āpaṇapayāṃ pureṃ |
jāleṃ ase tadanusāreṃ |
caitanyaci ||Jn_15.486||

teṃ jaisā kuhāṃ āpaṇaci biṃbe |
siṃha pratibiṃba pāhatāṃ kṣobhe |
maga kṣobhalā samāraṃbheṃ |
ghālī tetha ||Jn_15.487||
kāṃ salilīṃ asataci ase |
vyomāvarī vyoma biṃbe jaiseṃ |
advaita hoūni taiseṃ |
dvaiteṃ ghepe ||Jn_15.488||

arjunā gā yāparī |
sākāra kalpūni purī |
ātmā vismṛtīcī karī |
nidrā tetha ||Jn_15.489||

paiṃ svapnīṃ sejāra dekhije |
maga pahuḍāṇeṃ jaiseṃ tetha kīje |
taiseṃ purīṃ śayana jāṇije |
ātmayāsī ||Jn_15.490||

pāṭhīṃ tiye nidreceni bhareṃ |
mī sukhī duḥkhī mhaṇata ghore |
ahaṃsamādhīceni thoreṃ |
visaṇāye sādeṃ ||Jn_15.491||

hā janaku he mātā |
hā mī gaura hīna puratā |
putra vitta kāṃtā |
mājheṃ heṃ nā ||Jn_15.492||

aisiyā veṃdhauni svapnā |
dhāṃvata bhavasvargāciyā rānā |
tayā caitanyā nāma arjunā |
kṣara puruṣu gā ||Jn_15.493||

ātāṃ aika kṣetradnu yeṇeṃ |
nāmeṃ jayāteṃ bolaṇeṃ |
jaga jīvu kāṃ mhaṇe |
jiye daśeteṃ ||Jn_15.494||

jo āpuleni visareṃ |
sarvabhūtatveṃ anukare |
to atmā bolije kṣareṃ |
puruṣanāṃveṃ ||Jn_15.495||

je to vastusthiti puratā |
mhaṇauni ālī puruṣatā |
varī dehapurīṃ nidaijatāṃ |
puruṣanāṃveṃ ||Jn_15.496||

āṇi kṣarapaṇācā nāthilā |
āḷu yayā aiseni ālā |
je upādhīci ātalā |
mhaṇoniyāṃ ||Jn_15.497||

jaisī khaḷāḷīciyā udakā- |
sarasīṃ udāḷe caṃdrikā |
taisā vikārāṃ aupādhkāṃ |
aisāci game ||Jn_15.498||

kāṃ khaḷāḷu moṭakā śoṣe |
āṇi caṃdrikā taiṃ sarisīṃca bhraṃśe |
taisā upādhināśīṃ na dise |
upādhiku ||Jn_15.499||

aiseṃ upādhīceni pāḍeṃ |
kṣaṇikatva yāteṃ joḍe |
teṇeṃ khoṃkarapaṇeṃ ghaḍe |
kṣara heṃ nāṃva ||Jn_15.500||

evaṃ jīvacaitanya āghaveṃ |
heṃ kṣara puruṣa jāṇāveṃ |
ātāṃ rūpa karūṃ baraveṃ |
akṣarāsī ||Jn_15.501||

tarī akṣaru jo dusarā |
puruṣa paiṃ dhanurdharā |
to madhyasthu gā girivarāṃ |
meru jaisā ||Jn_15.502||

je to pṛthvī pātāḷasvargīṃ |
ihīṃ na bhede tihīṃ bhāgīṃ |
taisā dohī jñānājñānāṃgīṃ |
paḍenā jo ||Jn_15.503||

nāyetha yathārthajñāneṃ eka hoṇeṃ |
nā anyatveṃ dujeṃ gheṇeṃ |
aiseṃ nikhaḷa jeṃ neṇaṇeṃ |
teṃci teṃ rūpa ||Jn_15.504||

pāṃsutā niḥśeṣa jāye |
nā ghaṭabhāṃḍādikeṃ hoye |
tayā mṛtpiṃḍā aiseṃ āhe |
madhyastha jeṃ ||Jn_15.505||

paiṃ āṭoni geliyā sāgaru |
maga taraṃgu nā nīru |
tayā aiśī anākāru |
je daśā gā ||Jn_15.506||

pārthā jāgaṇeṃ tarī buḍe |
parī svapnāceṃ kāṃhīṃ na māṃḍe |
taisiye nidre sāṃgaḍeṃ |
nihāḷije ||Jn_15.507||

viśva āghaveṃci māvaḷe |
āṇi ātmabodhu tarī nujaḷe |
tiye ajñānadaśe kevaḷe |
akṣaru nāṃva ||Jn_15.508||

ajāmekāṃ |
ajā mhaṇatāṃ janma janma nāhīṃ |
tyāsi nāśu kaicā kāyī |
yālāgīṃ akṣaru pāhīṃ |
ajñānaghana ||Jn_15.508a||

sarvāṃ kaḷī sāṃḍileṃ jaiseṃ |
caṃdrapaṇa ure aṃvase |
rūpa jāṇāveṃ taiseṃ |
akṣarāceṃ ||Jn_15.509||

paiṃ sarvopādhivināśeṃ |
he jīvadaśā jetha paise |
phaḷapākāṃta jaiseṃ |
jhāḍa bījīṃ ||Jn_15.510||

taiseṃ upādhī upahita |
thokoni ṭhāke jetha |
tayāteṃ avyakta |
bolatī gā ||Jn_15.511||

jayāsī kāṃ bījabhāvo |
vedāṃtīṃ kelā aisā āvo |
to tayā puruṣā ṭhāvo |
akṣarācā ||Jn_15.512||

jethūni anyathājñāna |
phāṃkoni jāgṛti svapna |
nānābuddhīceṃ rāna |
rigāleṃ ase ||Jn_15.513||

jīvatva jethuni kirīṭī |
viśva uṭhavitaci uṭhī |
te ubhaya bodhāṃcī miṭhī |
akṣaru puruṣu ||Jn_15.514||

yeru kṣaru puruṣu kāṃ janīṃ |
jihīṃ kheḷe jāgṛtīṃ svapnīṃ |
tiyā avasthā jo donhī |
viyālā gā ||Jn_15.515||

paiṃ ajñānaghanasuṣuptī |
aisesī je kā khyātī |
yā uṇī yekī prāptī |
brahmācī je ||Jn_15.516||

sācaci puḍhatī vīrā |
jarī na yetāṃ svapnajāgarāṃ |
tarī brahmabhāvo sācokārā |
mhaṇoṃ yetā ||Jn_15.517||

parī prakṛtipuruṣeṃ donī |
abhreṃ jālīṃ jiyeṃ gaganīṃ |
kṣetrakṣetrajñu svapnīṃ |
dekhilā jiyeṃ ||Jn_15.518||

heṃ aso adhośākhā |
yā saṃsārarūpā rukhā |
mūḷa teṃ puruṣā |
akṣarāceṃ ||Jn_15.519||

hā puruṣu kāṃ mhaṇije |
je pūrṇapaṇeci nijeṃ |
paiṃ māyāpurīṃ pahuḍije |
teṇeṃhī boleṃ ||Jn_15.520||

āṇi vikarāṃcī je vārī |
te viparīta jñānācī parī |
neṇije jiye mājhārīṃ |
te suṣuptī gā hā ||Jn_15.521||

mhaṇauni yayā āpaise |
kṣaraṇeṃ pāṃ nase |
āṇi kahīṃ hā na nāśe |
jñānāuṇeṃ ||Jn_15.522||

yālāgīṃ hā akṣaru |
aisā vedāṃtīṃ ḍagaru |
kelā dekhasī thoru |
siddhāṃtācā ||Jn_15.523||

aiseṃ jīvakāryakāraṇa |
jayā māyāsaṃguci lakṣaṇa |
akṣara puruṣu jāṇa |
caitanya teṃ ||Jn_15.524||

________________________________________
*{uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ Bhg_15.017a [=MBh_06,037.017a]
yo lokatrayam āviśya bibharty avyaya īśvaraḥ Bhg_15.017c [=MBh_06,037.017c]}*
________________________________________

ātāṃ anyathājñānīṃ |
yā donī avasthā jayā janīṃ |
tayā hārapatī ghanīṃ |
ajñānatattvīṃ ||Jn_15.525||

teṃ ajñāna jñānīṃ buḍāliyā |
jñāneṃ kīrtimukhatva keliyā |
jaisā vanhi kāṣṭha jāḷuniyā |
svayeṃ jaḷe ||Jn_15.526||

taiseṃ ajñāna jñāneṃ neleṃ |
āpaṇa vastu deūni geleṃ |
aiseṃ jāṇaṇenivīṇa uraleṃ |
jāṇateṃ jeṃ ||Jn_15.527||

teṃ to gā uttama puruṣu |
jo tṛtīya kāṃ niṣkarṣu |
dohīṃhūna āṇiku |
māgilā jo ||Jn_15.528||

suṣuptī āṇi svapnā- |
pāsūni bahuveṃ arjunā |
jāgaṇeṃ jaiseṃ ānā |
bodhāceṃci ||Jn_15.529||

kāṃ raśmī hana mṛgajaḷā- |
pāsūni arkamaṃḍaḷā |
aphāṭu tevīṃ vegaḷā |
uttamu gā ||Jn_15.530||

heṃ nā kāṣṭhīṃcā kāṣṭhāhunī |
anārisā jaisā vanhī |
taisā kṣarākṣarāpāsunī |
ānaci to ||Jn_15.531||

paiṃ grasūni āpalī maryādā |
eka karīta nadīnadāṃ |
uṭhī kalpāṃtīṃ udāvādā |
ekārṇavācā ||Jn_15.532||

taiseṃ svapna nā suṣuptī |
nā jāgarācī goṭhī āthī |
jaisī giḷilī divorātī |
praḷayatejeṃ ||Jn_15.533||

maga ekapaṇa nā dujeṃ |
aseṃ nāhīṃ heṃ neṇije |
anubhava nirbuje |
buḍālā jetheṃ ||Jn_15.534||

aiseṃ āthi jeṃ kāṃhīṃ |
teṃ to uttama puruṣu pāhīṃ |
jeṃ paramātmā ihīṃ |
bolije nāmīṃ ||Jn_15.535||

teṃhī etha na misaḷatāṃ |
bolaṇeṃ jīvatveṃ paṃḍusutā |
jaisī buḍaṇeyācī vārtā |
thaḍiyecā kīje ||Jn_15.536||

taiseṃ vivekāciye kāṃṭhīṃ |
ubheṃ keleyā kirīṭī |
pārāvārāciyā goṭhī |
karaṇeṃ vedāṃ ||Jn_15.537||

mhaṇauni puruṣu kṣarākṣara |
donhī dekhoni avara |
yāteṃ mhaṇatī para |
ātmarūpa ||Jn_15.538||

arjunā aisiyā parī |
paramātmā śabdavarī |
sūcije gā avadhārīṃ |
puruṣottamu ||Jn_15.539||

erhavīṃ na bolaṇeni bolaṇeṃ |
jethiceṃ sarva neṇivā jāṇaṇeṃ |
kāṃhīṃca na honi hoṇeṃ |
je vastu gā ||Jn_15.540||

so 'haṃ teṃhī astavaleṃ |
jetha sāṃgateṃci sāṃgaṇeṃ jāleṃ |
draṣṭatveṃsīṃ geleṃ |
dṛśya jetha ||Jn_15.541||

ātāṃ biṃbā āṇi pratibiṃbā- |
mājī kaiṃcī heṃ mhaṇoṃ naye prabhā |
jarhī kaiseni he lābhā |
jāyeci nā ||Jn_15.542||

kāṃ ghrāṇā phulā dohīṃ |
druti ase je mājhārilāṃ ṭhāyīṃ |
te na dise tarī nāhīṃ |
aiseṃ boloṃ naye ||Jn_15.543||

taiseṃ draṣṭā dṛśya heṃ jāye |
maga koṇa mhaṇe kāya ahe |
heṃci anubhaveṃ teṃci pāhe |
rūpa tayā ||Jn_15.544||

jo prakāśyeṃvīṇa prakāśu |
īśitavyeṃvīṇa īśu |
āpaṇenici avakāśu |
vasavīta ase jo ||Jn_15.545||

jo nādeṃ aikijatā nādu |
svādeṃ cākhijatā svādu |
jo bhogijatase ānaṃdu |
ānaṃdeṃci ||Jn_15.546||

sukhāsi sukha joḍileṃ |
jeṃ teja tejāsi sāṃpaḍaleṃ |
śūnyahī buḍāleṃ |
mahāśūnyīṃ jiye ||Jn_15.547||

jo pūrṇatecā pariṇāmu |
puruṣu gā sarvottamu |
viśrāṃtīcāhī viśrāmu |
virālā jetheṃ ||Jn_15.548||

jo vikāsāhī varī uratā |
grāsāteṃhī grāsūni puratā |
jo bahuteṃ pāḍeṃ bahutāṃ- |
pāsūni bahu ||Jn_15.549||

paiṃ neṇatayāpratī |
rupepaṇācī pratītī |
rupeṃ na hoūni śuktī |
dāvī jevīṃ ||Jn_15.550||

kāṃ nānā alaṃkāradaśe |
sone na lapata lapāleṃ ase |
viśva na honiyāṃ taiseṃ |
viśva jo dharī ||Jn_15.551||

heṃ aso jalataraṃgā |
nāhīṃ sinānepaṇa jevīṃ gā |
tevīṃ disatā prakāśu jagā |
āpaṇaci jo ||Jn_15.552||

āpuliyā saṃkocavikāśā |
āpaṇaci rūpa vīreśā |
hā jaḷīṃ caṃdra hana jaisā |
samagra gā ||Jn_15.553||

taisā viśvapaṇeṃ kāṃhīṃ hoye |
viśvalopīṃ kehīṃ na jāye |
jaisā rātrī divaseṃ nohe |
dvidhā ravi ||Jn_15.554||

taisā kahīci koṇīkaḍe |
kāyisenihi veṃcīṃ na paḍe |
jayāceṃ sāṃgaḍeṃ |
jayāsīci ||Jn_15.555||

________________________________________
*{yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ Bhg_15.018a [=MBh_06,037.018a]
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ Bhg_15.018c [=MBh_06,037.018c]}*
________________________________________

jo āpaṇapeṃci āpaṇayā |
prakāśitase dhanaṃjayā |
kāya bahu boloṃ jayā |
nāhīṃ duje ||Jn_15.556||

to gā mī nirupādhiku |
kṣarākṣarottamu eku |
mhaṇoni mhaṇe veda loku |
puruṣottamu ||Jn_15.557||

________________________________________
*{yo mām evam asaṃmūḍho jānāti puruṣottamam Bhg_15.019a [=MBh_06,037.019a]
sa sarvavid bhajati māṃ sarvabhāvena bhārata Bhg_15.019c [=MBh_06,037.019c]}*
________________________________________

parī heṃ aso aisiyā |
maja puruṣottamāteṃ dhanaṃjayā |
jāṇe jo pāhaleyā |
jñānamitreṃ ||Jn_15.558||

ceiliyā āpuleṃ jñāna |
jaiseṃ nāhīṃci hoya svapna |
taiseṃ sphurateṃ jayā tribhuvana |
vāvo jāleṃ ||Jn_15.559||

kāṃ hatīṃ ghetaliyā māḷā |
phiṭe sarpābhāsācā kāṃṭāḷā |
taisā mājheni bodhe ṭavāḷā |
nāgave jo ||Jn_15.560||

leṇeṃ soneṃci jo jāṇe |
to leṇepaṇa teṃ vāvo mhaṇe |
tevīṃ mī jāṇOni jeṇeṃ |
vāḷilā bhedu ||Jn_15.561||

maga mhaṇe sarvatra saccidānaṃdu |
mīci eku svataḥsiddhu |
jo āpaṇenasīṃ bhedu |
neṇoni jāṇe ||Jn_15.562||

teṇeṃci sarva jāṇitaleṃ |
heṃhī mhaṇaṇeṃ theṃkuleṃ |
je tayā sarva uraleṃ |
dvaita nāhīṃ ||Jn_15.563||

mhaṇoni mājhiyā bhajanā |
ucitu toci arjunā |
gagana jaiseṃ āliṃganā |
gaganāciyā ||Jn_15.564||

kṣīrasāgarā paraguṇeṃ |
kīje kṣīrasāgaracipaṇeṃ |
amṛtaci hoūni miḷaṇeṃ |
amṛtīṃ jevīṃ ||Jn_15.565||

sāḍepaṃdharā misaḷāveṃ |
taiṃ sāḍepaṃdhareṃcihoāveṃ |
tevīṃ mī jāliyā saṃbhave |
bhakti mājhī ||Jn_15.566||

hāṃ gā siṃdhūsi ānī hotī |
tarī gaṃgā kaiseni miḷatī |
mhaṇauni mī na hotāṃ bhaktī |
anvayo āhe ||Jn_15.567||

aisiyālāgīṃ sarva prakārīṃ |
jaisā kalloḷu ananyu sāgarīṃ |
taisā māteṃ avadhārīṃ |
bhjinnalā jo ||Jn_15.568||

sūryā āṇi prabhe |
ekavaṃkī jeṇeṃ lobheṃ |
to pāḍu mānūṃ lābhe |
bhajanā tayā ||Jn_15.569||

________________________________________
*{iti guhyatamaṃ śāstram idam uktaṃ mayānagha Bhg_15.020a [=MBh_06,037.020a]
etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata Bhg_15.020c [=MBh_06,037.020c]}*
________________________________________

evaṃ kathilayādārabhya |
jeṃ heṃ sarva śāstraikalabhya |
upaniṣadāṃ saurabhya |
kamaḷadaḷāṃ jevīṃ ||Jn_15.570||

heṃ śabdabrahmāceṃ mathiteṃ |
vyāsaprajñeceni hāteṃ |
mathuni kāḍhileṃ āyiteṃ |
sāra āmhīṃ ||Jn_15.571||

je jñānāmṛtācī jāhnavī |
je anaṃdacaṃdrīṃcī satarāvī |
vicārakṣīrārṇavīṃcī navī |
lakṣmī je he ||Jn_15.572||

mhaṇoni āpuleni padeṃ varṇeṃ |
arthāceni jīveṃprāṇeṃ |
mīvāṃconi hoṃ neṇeṃ |
āna kāṃhīṃ ||Jn_15.573||

kṣarākṣaratveṃ samora jāleṃ |
tayāṃceṃ puruṣatva vāḷileṃ |
maga sarvasva maja didhaleṃ |
puruṣottamīṃ ||Jn_15.574||

mhaṇauni jagīṃ gītā |
miyāṃ ātmeni pativratā |
je he prastuta tuvāṃ ātāṃ |
ākarṇilī ||Jn_15.575||

sācaci bolāceṃ navhe heṃ śāstra |
paiṃ saṃsāru jiṇateṃ heṃ śastra |
ātmā avataravite maṃtra |
akṣareṃ iyeṃ ||Jn_15.576||

parī tujapuḍhāṃ sāṃgitaleṃ |
teṃ arjunā aiseṃ jāleṃ |
jeṃ gaupyadhana kāḍhileṃ |
mājheṃ āji ||Jn_15.577||

maja caitanyaśaṃbhūcāṃ māthāṃ |
jo nikṣepu hotā pārthā |
tayā gautamu jālāsi āsthā- |
nidhī tūṃ gā ||Jn_15.578||

cokhaṭivā āpuliyā |
puḍhilā ugāṇā gheyāvayā |
tayā darpaṇācīci parī dhanaṃjayā |
kelī āmhāṃ ||Jn_15.579||

kāṃ bharaleṃ caṃdratārāṃgaṇīṃ |
nabha siṃdhū āpaṇayāmājīṃ āṇī |
taisā gītesīṃ mī aṃtaḥkaraṇīm |
sūdalā tuvāṃ ||Jn_15.580||

je trividhamaḷakaṭā |
tūṃ sāṃḍilāsī subhaṭā |
mhaṇauni gītesīṃ maja vasauṭā |
jālāsi gā ||Jn_15.581||

parī heṃ boloṃ kāya gītā |
je he mājhī unmeṣalatā |
jāṇe to samastā |
mohā muke ||Jn_15.582||

sevilī amṛtasaritā |
rogu davaḍūni paṃḍusutā |
amarapaṇa ucitā |
deūni ghālī ||Jn_15.583||

taisī gītā he jāṇitaliyā |
kāya vismayo moha jāvayā |
parī ātmajñāneṃ āpaṇāpayāṃ |
miḷije yetha ||Jn_15.584||

jayā ātmajñānācāṃ ṭhāyīṃ |
karma āpuleyā jīvitā pāhīṃ |
hoūniyāṃ utarāī |
layā jāya ||Jn_15.585||

hārapaleṃ dāvūni jaisā |
māgu sare vīravilāsā |
jñānaci kaḷasa vaḷaghe taisā |
karmaprāsādā ||Jn_15.586||

mhaṇauni jñāniyā puruṣā |
kṛtya karūṃ saraleṃ dekhā |
aisā anāthāṃcā sakhā |
bolilā to ||Jn_15.587||

teṃ śrīkṛṣṇavacanāmṛta |
pārthīṃ bharoni ase vosaṃḍata |
maga vyāsakṛpā prāpta |
saṃjayāsī ||Jn_15.588||

to dhṛtarāṣṭrarāyā |
sūtase pāna karāvayā |
mhaṇauni jīvitāṃtu tayā |
navheci bhārī ||Jn_15.589||

erhavīṃ gītāśravaṇāvasarīṃ |
āvaḍo lāgatāṃ anadhikārī |
parī śekhīṃ teci ujarī |
pātalā bhalī ||Jn_15.590||

jevhāṃ drākṣīṃ dūdha ghātaleṃ |
tevhāṃ vāyāṃ geleṃ gamaleṃ |
parī phaḷapākīṃ duṇāvaleṃ |
dekhije jevīṃ ||Jn_15.591||

taisī harīvaktrīṃcīṃ akṣareṃ |
saṃjayeṃ sāṃgitalīṃ ādareṃ |
tihīṃ aṃdhu tohī avasareṃ |
sukhiyā jālā ||Jn_15.592||

teṃci marhāteni vinyāseṃ |
miyāṃ unmeṣeṃ ṭhaseṃṭhOṃbaseṃ |
jāṇeṃ neṇeṃ taiseṃ |
niropileṃ ||Jn_15.593||

sevaṃtīye arasikāṃhī |
āṃga pāhatāṃ viśeṣu tarī nāhīṃ |
parī saurabhya neleṃtihīṃ |
bhramarīṃ jāṇije ||Jn_15.594||

taiseṃ ghaḍateṃ prameya gheije |
uṇeṃ teṃ maja deije |
jeṃ neṇaṇeṃ heṃci sahajeṃ |
rūpa kīṃ bāḷā ||Jn_15.595||

parī neṇateṃ jarhī hoye |
tarhī dekhoni bāpa kīṃ māye |
harṣa keṃhi na samāye |
cojakaritī ||Jn_15.596||

taiseṃ saṃta māhera mājheṃ |
tumhī minaliyā mī lāḍaijeṃ |
teṃci graṃthāceni vyājeṃ |
jāṇijo jī ||Jn_15.597||

ātāṃ viśvātmaku hā mājhā |
svāmī śrīnivṛttirājā |
to avadhārū vākyapūjā |
jñānadevo mhaṇe ||Jn_15.598||

[ ||iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde puruṣottamayogonāma pañcadaśo 'dhyāyaḥ**]
[śloka:20; oṃvyā:598]

||aum śrī saccidānandārpaṇamastu ||


***********************************************************************


[śrīmadbhagavadgītā: ṣoḍaśo 'dhyāyaḥ]
-----------------------------------------------
jñāneśvarī adhyāya soḷāvā
-----------------------------------------------
māvaḷavīta viśvābhāsu |
navala udayalā caṃḍāṃśu |
advayābjinīvikāśu |
vaṃdūṃ ātāṃ ||Jn_16.1||

jo avidyārātī rusoniyāṃ |
giḷī jñānājñānacāṃdaṇiyāṃ |
jo sudinu karī jñāniyāṃ |
svabodhācā ||Jn_16.2||

jeṇeṃ vivaḷatiye savaḷe |
lāhoni ātmajñānāce ḍoḷe |
sāṃḍitī dehāhaṃtecīṃ avisāḷeṃ |
jīvapakṣī ||Jn_16.3||

liṃgadehakamaḷācāṃ |
poṭīṃ veṃcatayā cidbhramarācā |
baṃdimokṣu jayācā |
udailā hoya ||Jn_16.4||

śabdāciyā āsakaḍīṃ |
bhedanadīcāṃ dohīṃ thaḍīṃ |
āraḍāte virahaveḍīṃ |
buddhibodhu ||Jn_16.5||

tayā cakravākāṃceṃ mithuna |
sāmarasyāceṃ samādhāna |
bhogavī jo cidgagana- |
bhuvanadivā ||Jn_16.6||

jeṇeṃ pāhāliye pāhāṃṭe |
bhedācī coraḷī phiṭe |
righatī ātmānubhavavāṭe |
pāṃthika yogī ||Jn_16.7||

jayāceni vivekakiraṇasaṃgeṃ |
unmekhasūryakāṃtaphuṇageṃ |
dīpale jāḷitī dāṃgeṃ |
saṃsārācīṃ ||Jn_16.8||

jayācā raśmipuṃju nibaru |
hotāṃ svarūpa ukharīṃ sthiru |
ye mahāsiddhīcā pūru |
mṛgajaḷācā ||Jn_16.9||

jo pratyagbodhāciyā māthayā |
so 'haṃtecāṃmadhyānhīṃ āliyā |
lape ātmabhrāṃti chāyā |
āpaṇapāṃ taḷīṃ ||Jn_16.10||

tevhāṃ viśvasvapnāsahiteṃ |
koṇa anyathāmatinidreteṃ |
sāṃbhāḷī nureci jetheṃ |
māyārātī ||Jn_16.11||

mhaṇauni advayabodhapāṭaṇīṃ |
tetha mahānaṃdācī dāṭaṇī |
maga sukhānubhūtīcīṃ gheṇīṃ deṇīṃ |
maṃdāvo lāgatī ||Jn_16.12||

kiṃbahunā aisaiseṃ |
muktakaivalya sudivaseṃ |
sadā lāhije kāṃ prakāśeṃ |
jayāceni ||Jn_16.13||

jo nijadhāmavyomīṃcā rāvo |
udalāci udaijatakheṃvo |
pheḍī pūrvādi diśāṃsīṃ ṭhāvo |
udoastūcā ||Jn_16.14||

nadisaṇeṃ disaṇeṃnasī māvaḷavī |
donhīṃ jhāṃkileṃ teṃ saiṃgha pālavī |
kāya bahu boloṃ te āghavī |
ukhāci ānī ||Jn_16.15||

to ahorātrāṃcā pailakaḍu |
koṇeṇ dekhāvā jñānamārtaṃḍu |
jo prakāśyevīṇa suravāḍu |
prakāśācā ||Jn_16.16||

tayā citsūryā śrīnivṛttī |
ātāṃ namo mhaṇoṃ puḍhatapuḍhata |
je bādhakā yeijatase stutī |
bolāciyā ||Jn_16.17||

devāceṃ mahimāna pāhoniyāṃ |
stuti tarī yeije cāṃgāvayā |
jarī stavyabuddhīsīṃ layā |
jāije kāṃ ||Jn_16.18||

jo sarva neṇivāṃ jāṇije |
maunāciyā miṭhīyā vānije |
kāṃhīṃca na honi āṇije |
āpaṇapayāṃ jo ||Jn_16.19||

jayā tujhiyā uddeśāsāṭhīṃ |
paśyaṃtī madhyamā poṭīṃ |
sūni paresīṃhī pāṭhīṃ |
vaikharī vire ||Jn_16.20||

tayā tūteṃ sevakapaṇeṃ |
levavīṃ bolakeyā stotrāceṃ leṇeṇ |
heṃ upasāhāveṃhī mhaṇatāṃ uṇeṃ |
advayānaṃdā ||Jn_16.21||

parī raṃkeṃ amṛtācā sāgaru |
dekhiliyā paḍe ucitācā visaru |
maga karūṃ dhāṃve pāhuṇeru |
śākāṃcā tayā ||Jn_16.22||

tetha śākuhī kīra bahuta mhaṇāvā |
tayācā harṣaveguci to ghyāvā |
ujaḷoni divyatejā hātivā |
te bhaktīci pāhāvī ||Jn_16.23||

bāḷā ucita jāṇaṇeṃ hoye |
tarī bālapaṇaci keṃ āhe |
parī sācaci yerī māye |
mhaṇoni toṣe ||Jn_16.24||

hāṃ gā gāṃvaraseṃ bharaleṃ |
pāṇī pāṭhīṃ pāya deta āleṃ |
teṃ gaṃgā mhaṇitaleṃ |
parateṃ sara ||Jn_16.25||

jī bhṛgūcā kaisā apakāru |
kīṃ to mānūni priyopacāru |
toṣecinā śārṅgadharu |
gurutvāsī ||Jn_16.26||

kīṃ āṃdhāreṃ khateleṃ aṃbara |
jhāleyā divasanāthāsamora |
teṇeṃ tayāteṃ parhā sara |
mhaṇitaleṃ kāī ||Jn_16.27||

tevīṃ bhedabuddhīciye tuḷe |
ghālūni sūryaśleṣāceṃ kāṃṭāḷeṃ |
tukilāsī te yekī veḷe |
upasāhijo jī ||Jn_16.28||

jihīṃ dhyānācāṃ ḍoḷāṃ pāhilāsī |
vedādi vācāṃ vānilāsī |
upasāhileṃ tayāṃsī |
teṃ āmhāṃhī karīṃ ||Jn_16.29||

parī mī āji tujhāṃ guṇīṃ |
lācāvaloṃ aparādhu na gaṇīṃ |
bhalateṃ karīṃ parī ardhadhaṇīṃ |
nuṭhīṃ kadā ||Jn_16.30||

miyāṃ gītāṃ yeṇeṃ nāṃveṃ |
tujheṃ pasāyamṛta suhāveṃ |
vānūṃ lādhaloṃ teṃ duṇena thāṃveṃ |
daivaleṃ daiva ||Jn_16.31||

mājhiyā satyavādāceṃ tapa |
vācā keleṃ bahuta kalpa |
tayāṃ phaḷāṃceṃ heṃ mahādvīpa |
pātalī prabhu ||Jn_16.32||

puṇyeṃ poṣilīṃ asādharaṇeṃ |
tiyeṃ tujheṃ guṇa vānaṇeṃ |
deūni maja uttīrṇeṃ |
jālīṃ ājī ||Jn_16.33||

jī jīvitvācāṃ āḍavīṃ |
ātuḍaloṃ hotoṃ maraṇagāṃvīṃ |
te avadasācī āghavī |
pheḍilī ājī ||Jn_16.34||


je gītā yeṇeṃ nāveṃ nāvāṇigī |
je avidyā jiṇoni dāṭugī |
te kīrtī tujhī āmhāṃ jogī |
vānāvayā jālī ||Jn_16.35||

paiṃ nirdhanā gharīṃ vānivase |
mahālakṣmīci yeūni baise |
tayāteṃ nirdhana aiseṃ |
mhaṇoṃ ye kāī ||Jn_16.36||

kāṃ aṃdhakārāciyā ṭhāyā |
daiveṃ sūryu āliyā |
to aṃdhāruci jagā yayā |
prakāśu nohe ||Jn_16.37||

jayā devācī pāhatāṃ thorī |
viśva paramāṇuhī daśā na dharī |
to bhāvāciye sarobharī |
navheci kāī ||Jn_16.38||

taisā mī gītā vākhāṇīṃ |
he khapuṣpācī turaṃbaṇi |
parī samartheṃ tuvāṃ śirayāṇīṃ |
pheḍilī te ||Jn_16.39||

mhaṇauni tujheni prasādeṃ |
mī gītāpadyeṃ agādheṃ |
nirūpīna jī viśadeṃ |
jñānadevo mhaṇe ||Jn_16.40||

tarī adhyāyīṃ paṃdharāvāṃ |
śrīkṛṣṇeṃ tayā pāṃḍavā |
śāstrasiddhṃtu āghavā |
ugāṇilā ||Jn_16.41||

je vṛkṣarūpaka paribhāṣā |
keleṃ upādhirūpa aśeṣā |
sadvaidyeṃ jaiseṃ doṣā |
aṃgalīnā ||Jn_16.42||

āṇi kūṭasthu jo akṣaru |
dāvilā puruṣaprakāru |
teṇeṃ upahitāhī ākāru |
caitanyā kelā ||Jn_16.43||

pāṭhīṃ uttamapuruṣa |
śabdāṃceṃ karūni miṣa |
dāvileṃ cokha |
ātmatattva ||Jn_16.44||

ātmaviṣayīṃ āṃtuvaṭa |
sādhana jeṃ āṃgadaṭa |
jñāna heṃhī spaṣṭa |
cāvaḷalā ||Jn_16.45||

mhaṇauni iye adhyāyīṃ |
nirūpya nureci kāṃhīṃ |
ātāṃ guruśiṣyā dohīṃ |
sneho lāhaṇa ||Jn_16.46||

evaṃ iyeviṣayīṃ kīra |
jānate bujhāvaleṃ apāra |
parī mumukṣu itara |
sākāṃkṣa jāle ||Jn_16.47||

tyā maja puruṣottamā |
jñāneṃ bheṭe jo suvarmā |
to sarvajñu toci sīmā |
bhaktīcīhī ||Jn_16.48||

aiseṃ heṃ trailokyanāyakeṃ |
bolileṃ adhyāṃta ślokeṃ |
tetheṃ jñānaci bahutekeṃ |
vānileṃ toṣeṃ ||Jn_16.49||

bharūni prapaṃcācā ghoṃṭu |
kīje dekhatayāci dekhatāṃ draṣṭu |
ānaṃdāsāmrājyīṃ pāṭu |
bāṃdhije jīvā ||Jn_16.50||

yevaḍhyā lāṭhepaṇācā āvo |
ānu nāhīṃci mhaṇe devo |
hā samyagjñānācā rāvo |
upāyāmājīṃ ||Jn_16.51||

aise ātmajijñāsu je hote |
tihīṃ toṣaleni citteṃ |
ādareṃ tayā jñānāteṃ |
vovāḷileṃ jīva ||Jn_16.52||

ātāṃ āvaḍī jetha paḍe |
tayāci avasarīṃ puḍheṃ puḍheṃ |
rigoṃ lāge heṃ ghaḍe |
prema aiseṃ ||Jn_16.53||

mhaṇauni jijñāsūṃcāṃ paikīṃ |
jñānīṃ pratītī hoya nā jaṃva nikī |
taṃva yogakṣemu jñānavikhīṃ |
sphurelaci kīṃ ||Jn_16.54||

mhaṇoni teṃci samyagjñāna |
kaiseni hoya svādhīna |
jāliyā vṛddhiyatna |
ghaḍela kevīṃ ||Jn_16.55||

kāṃ upajOṃci jeṃ na lāhe |
jeṃ upajaleṃhī avhāṃṭā sūye |
teṃ jñānī viruddha kāya āhe |
heṃ jāṇāveṃ kīṃ ||Jn_16.56||

maga jāṇatayāṃ jeṃ virūṃ |
tayācīṃ vāṭa vāhatī karūṃ |
jñānā hita teṃci vicārūṃ |
sarvabhāveṃ ||Jn_16.57||

aisā jijñāsu tumhīṃ samastīṃ |
bhāvo jo dharilā ase cittīṃ |
to puravāvayā lakṣmīpatī |
bolijela ||Jn_16.58||

jñānāsi sujanma joḍe |
āpalī viśrāṃtīhī varī vāḍhe |
te saṃpattīce pavāḍe |
sāṃgijela daivī ||Jn_16.59||

āṇi jñānāceni kāmākāreṃ |
je rāgadveṣāṃsi de thāre |
tiye āsuriyehi ghore |
karīla rūpa ||Jn_16.60||

sahaja iṣṭāniṣṭakaraṇī |
doghīci iyā kavatukiṇī |
he navamādhyāyīṃ ubhāraṇī |
kelī hotī ||Jn_16.61||

tetha sāumā gheyāvā uvāvo |
taṃva voḍavalā āna prastāvo |
tarī tayāṃ prasaṃgeṃ ātāṃ devo |
nirūpīta ase ||Jn_16.62||

yā nirūpaṇāceni nāṃveṃ |
adhyāya pada soḷāveṃ |
lāvaṇī pāhatāṃ jāṇāveṃ |
māgilāvarī ||Jn_16.63||

parī aso heṃ ātāṃ prastutīṃ |
jñānācāṃ hitāhitīṃ |
samarthā saṃpattī |
iyāci donhī ||Jn_16.64||

je mumukṣumārgīṃcī boḷāvī |
je moharātrīcī dharmadivī |
te ādhīṃ taṃva daivī |
saṃpattī aikā ||Jn_16.65||

jetha eka ekāteṃ pokhī |
aise bahuta padārtha yekīṃ |
saṃpādijatī te lokīṃ |
saṃpatti mhaṇije ||Jn_16.66||

te daivī sukha saṃbhavī |
tetha daivāṃ guṇāṃ yekopajīvī |
jālī mhaṇauni daivī |
saṃpatti he ||Jn_16.67||

________________________________________
*{śrībhagavān uvāca Bhg_16.001 [=MBh_06,038.001]
abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ Bhg_16.001a [=MBh_06,038.001a]
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam Bhg_16.001c [=MBh_06,038.001c]}*
________________________________________

ātāṃ tayāci daivaguṇāṃ- |
mājī dhurecā baisaṇā |
baise tayā ākarṇā |
abhaya ase ||Jn_16.68||

tarī na ghālūni mahāpurīṃ |
na ghepe buḍaṇyācī śiyārī |
kāṃ rogu na gaṇije gharīṃ |
pathyāciyā ||Jn_16.69||

taisā karmākarmāciyā moharā |
uṭhūṃ nedūni ahaṃkārā |
saṃsārācā darārā |
sāṃḍaṇeṃ yeṇeṃ ||Jn_16.70||

athavā aikyabhāvāceni paiseṃ |
duje mānūni ātmā aiseṃ |
bhayavārtā deśeṃ |
daḍavaṇeṃ jeṃ ||Jn_16.71||

pāṇī buḍavūṃ ye miṭhāteṃ |
taṃva ṃīṭhaci pāṇī āteṃ |
tevīṃ āpaṇa jāleni advaiteṃ |
nāśe bhaya ||Jn_16.72||

agā abhaya yeṇeṃ nāṃveṃ |
bolije teṃ heṃ jāṇāveṃ |
samyagjñānāceṃ āghaveṃ |
dhāṃvaṇeṃ heṃ ||Jn_16.73||

ātāṃ sattvaśuddhī je mhaṇije |
te aisāṃ cinhīṃ jāṇije |
tarī jaḷe nā vijhe |
rākhoṃḍī jaisī ||Jn_16.74||
kāṃ pāḍivā vāḍhī na mage |
aṃvase tuṭī sāṃḍūni māgeṃ |
mājīṃ atisūkṣma aṃgeṃ |
caṃdru jaisā rāhe ||Jn_16.75||

nātarī vārṣiyā sāṃḍilī |
grīṣmeṃ nāhīṃ māṃḍilī |
mājīṃ nijarūpeṃ nivaḍalī |
gaṃgā jaisī ||Jn_16.76||

taisī saṃkalpavikalpācī voḍhī |
sāṃḍūni rajatamācī kāvaḍi |
bhogitāṃ nijadharmācī āvaḍī |
buddhi ure ||Jn_16.77||

iṃdriyavargeṃ dākhaviliyā |
viruddhā athavā bhalīyā |
vismayo kāṃhīṃ keliyā |
nuṭhī cittīṃ ||Jn_16.78||

gāṃvā geliyā vallabhu |
pativratecā virahakṣobhu |
bhalatesaṇī hānilābhu |
na manīṃ jevīṃ ||Jn_16.79||

tevīṃ sattvarūpa rucalepaṇeṃ |
buddhī jeṃ aiseṃ ananya hoṇeṃ |
te sattvaśuddhī mhaṇe |
keśihaṃtā ||Jn_16.80||

ātāṃ ātmalābhavikhīṃ |
jñānayogāmājīṃ ekīṃ |
je āpuliyā ṭhākīṃ |
hāṃve bhare ||Jn_16.81||

tetha sagaḷiye cittavṛttī |
tyāgu karaṇeṃ aiśā rītī |
niṣkāmeṃ pūrṇāhutī |
hutāśīṃ jaisī ||Jn_16.82||

kāṃ sukuḷīneṃ āpulī |
ātmajā satkuḷīṃca didhalī |
heṃ aso lakṣmī sthirāvalī |
mukuṃdīṃ jaisī ||Jn_16.83||

taiseni vikalepaṇeṃ |
jeṃ yogajñānīṃca yā vṛttika hoṇeṃ |
to tijā guṇa mhaṇe |
śrīkṛṣṇanātha ||Jn_16.84||

ātāṃ dehavācācitteṃ |
yathāsaṃpanneṃ vitteṃ |
vairī jāliyāhī ārtāteṃ |
na vaṃcaṇeṇ jeṃ kāṃ ||Jn_16.85||

patra puṣpa chāyā |
phaḷeṃ mūḷeṃ dhanaṃjayā |
vāṭecā na cuke āliyā |
vṛkṣu jaisā ||Jn_16.86||

taiseṃ manauni dhanavarī |
vidyamāneṃ ālyā avasarīṃ |
śrāṃtāṃciye manohārīṃ |
upayogā jāṇeṃ ||Jn_16.87||

tayāṃ nāṃva jāṇa dāna |
jeṃ mokṣanidhānāceṃ aṃjana |
heṃ aso aika cinha |
damāceṃ teṃ ||Jn_16.88||

tarī viṣayeṃdramiḷaṇī |
karūni ghāpe vituṭaṇī |
jaiseṃ toḍije khaḍu pāṇī |
pārakeyā ||Jn_16.89||

taisā viṣayajātāṃcā vārā |
vājoṃ nedije iṃdriyadvārāṃ |
iye bāṃdhoni pratyāhārā |
hātīṃ vopī ||Jn_16.90||

āṃtulā cittāce aṃgavarīṃ |
sāṃḍoni pravṛtti paḷe parabāherī |
āgī suyije dāhīṃhi dvārīṃ |
vairāgyācī ||Jn_16.91||

śvāsośvāsāhuni bahuvaseṃ |
vrateṃ ācare kharpuseṃ |
vosaṃtitā rātridivaseṃ |
nārāṇaku jayā ||Jn_16.92||

paiṃ damu aiseṃ mhaṇipe |
to hā jāṇa svarūpeṃ |
yāgārthuhī saṃkṣepeṃ |
sāṃgoṃ aika ||Jn_16.93||

tarī brahmaṇa karuni dhure |
striyādika paila mere |
mājhārīṃ adhikāreṃ |
āpulāleni ||Jn_16.94||

jayā je sarvottama |
bhajanīya devatādharma |
te yeṇeṃ yathāgama- |
vidhī yajije ||Jn_16.95||

jaisā dvija ṣaṭkarmeṃ karī |
śūdra tayāteṃ namaskārī |
kīṃ dohīṃsihī sarobharī |
nipaje yāgu ||Jn_16.96||

taiseṃ adhikāraparyāloceṃ |
heṃ yajña karaṇeṃ sarvāṃceṃ |
parī viṣa phaḷāśeceṃ |
na ghāpe mājīṃ ||Jn_16.97||

āṇi mī kartā aisā bhāvo |
nedije dehāceni dvāreṃ jāvoṃ |
nā vedājñesi tarī ṭhāvo |
hoije svayeṃ ||Jn_16.98||

arjunā evaṃ saṃjñu |
sarvatra jāṇa yajñu |
kaivalyamārgīṃcā abhijñu |
sāṃgātī hā ||Jn_16.99||

ātāṃ ceṃḍuveṃbhūmī hāṇije |
heṃ navhe to hātā āṇije |
kīṃ śetīṃ bīṃ vikhuraje |
parī pikīṃ lakṣa ||Jn_16.100||

nātarī ṭhevile dekhāvayā |
ādara kīje diviyā |
kāṃ śākhā phaḷeṃ yāvayā |
siṃpije mūḷa ||Jn_16.101||

heṃ bahu aso ārisā |
āpaṇapeṃ dekhāvayā jaisā |
puḍhatapuḍhatī bahuvasā |
uṭije prītī ||Jn_16.102||

taisā pratipādyu jo īśvaru |
to hoāvayālāgī gocaru |
śruṭīcā niraṃtaru |
abhyāsu karaṇeṃ ||Jn_16.103||

te dvijāṃsīca brahmasūtra |
yerā stotra kāṃ nāmamaṃtra |
āvartaṇeṃ pavitra |
pāvāvayā tattva ||Jn_16.104||

pārthā gā svādhyāvo |
bolije to hā mhaṇe devo |
ātāṃ tapa śabdābhiprāvo |
āīka sāṃgoṃ ||Jn_16.105||

tarī dāneṃ sarvasva deṇeṃ |
veṃcaṇeṃ teṃ vyartha karaṇeṃ |
jaise phaḷoni svayeṃ sukaṇeṃ |
auṣadhīceṃ jevīṃ ||Jn_16.106||

nānā dhupācā agnipraveśu |
kanakīṃ tukācā nāśu |
kāṃ pitṛpakṣu poṣitāṃ rhāsu |
caṃdrācā jaisā ||Jn_16.107||

taisā svarūpāciyā prasarā- |
lāgīṃ prāṇeṃdriyaśarīrāṃ |
āṭaṇī karaṇeṃ jeṃ vīrā |
teṃci tapa ||Jn_16.108||

athavā anāriseṃ |
tapāceṃ rūpa jarī ase |
tarī jāṇa jevīṃ dudhīṃ haṃseṃ |
sūdalī cāṃcū ||Jn_16.109||

taiseṃ dehajīvāciye miḷaṇī |
jo udayajata sūye pāṇī |
to viveka aṃtaḥkaraṇīṃ |
jāgavīje ||Jn_16.110||

pāhatāṃ ātmayākaḍe |
parī buddhīcā paisu sāṃkaḍe |
sanidra svapna buḍe |
jāgaṇīṃ jaise ||Jn_16.111||

taisā ātmaparyālocu |
pravarte jo sācu |
tapācā hā nirvecu |
dhanurdharā ||Jn_16.112||

ātāṃ bāḷācāṃ hitīṃ stanya |
jaiseṃ nānābhūtīṃ caitanya |
taiseṃ prāṇimātrīṃ saujanya |
ārjava teṃ ||Jn_16.113||

________________________________________
*{ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam Bhg_16.002a [=MBh_06,038.002a]
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam Bhg_16.002c [=MBh_06,038.002c]}*
________________________________________

āṇi jagāciyā sukhoddeśeṃ |
śarīreṃ vācā mānaseṃ |
rāhāṭaṇeṃ teṃ ahiṃse |
rūpa jāṇa ||Jn_16.114||

ātāṃ tīkha hoūnī mavāḷa |
jaiseṃ jātīceṃ mukuḷa |
kāṃ teja parī śītaḷa |
śaśāṃkāceṃ ||Jn_16.115||

śake dāvitāṃci roga pheḍūṃ |
āṇi jibhe tarī navhe kaḍu |
te vokhdu nāḥīṃ mā ghaḍūṃ |
upamā kaiṃcī ||Jn_16.116||

tarī maūpaṇeṃ bubuḷeṃ |
jhagaḍatāṃhī parī nāḍaḷe |
erhavīṃ phoḍī korāḷeṃ |
pāṇī jaise ||Jn_16.117||

taiseṃ toḍāvayā saṃdeha |
tīkha jaiseṃ kāṃ loha |
śrāvyatveṃ tarī mādhurya |
pāyīṃ ghālī ||Jn_16.118||

āikatāṃ kautukeṃ |
kānāteṃci nighatī mukheṃ |
jeṃ sācāriveceni bikeṃ |
brahmahī bhedī ||Jn_16.119||

kiṃbahunā priyapaṇeṇ |
koṇāteṃhī jhakavūṃ neṇe |
yathārtha tarī khupaṇeṃ |
nāhīṃ kavaṇa ||Jn_16.120||

erhavīṃ gorī kīra kānā goḍa |
parī sācācāṃ pākhāḷīṃ kīḍa |
āgīceṃ karaṇeṃ ughaḍa |
parī jaḷo teṃ sāca ||Jn_16.121||
kānīṃ lāgatāṃ mahura |
artheṃ vibhāṃḍī jivhāra |
teṃ vācā navhe suṃdara |
lāṃvaci pāṃ ||Jn_16.122||

parī ahitīṃ koponi sopa |
lālanīṃ maū jaiseṃ puṣpa |
tiye māteceṃ svarūpa |
jaiseṃ kāṃ hoya ||Jn_16.123||

taiseṃ śravaṇasukhacatura |
pariṇamoni sācāra |
bolaṇeṃ jeṃ avikāra |
teṃ satya yetheṃ ||Jn_16.124||

ātāṃ ghālitāṃhī pāṇī |
jaisī pāṣāṇīṃ na nighe āṇī |
kā mathiliyā loṇī |
kāṃjī nedī ||Jn_16.125||

tvacā pāyeṃ śirīṃ |
hāleyāhī phaḍe na karī |
vasaṃtīṃhī aṃbarīṃ |
na hotī puṣpeṃ ||Jn_16.126||

nānā raṃbhecenihī rūpeṃ |
śukīṃ nuṭijeci kaṃdarpeṃ |
kāṃ bhasmīṃ vanhi na uddīpe |
ghṛteṃhī jevīṃ ||Jn_16.127||

tevīṃci kumāru krodheṃ bhare |
taisiyā maṃtrācīṃ bījākṣareṃ |
tiyeṃ nimitteṃhī apāreṃ |
mīnaliyā ||Jn_16.128||

pari dhātayāhī pāyāṃ paḍatāṃ |
nuṭhī gatāyu paṃḍusutā |
taisī nupaje upajavitāṃ |
krodhormī gā ||Jn_16.129||

akrodhatva aiseṃ |
nāṃva teṃ ye daśe |
jāṇa śrīnivāseṃ |
mhaṇitaleṃ tayā ||Jn_16.130||

ātāṃ mṛttikātyāgeṃ ghaṭu |
taṃtutyāgeṃ paṭu |
tyajije jevīṃ vaṭu |
bījatyāgeṃ ||Jn_16.131||

kāṃ tyajuni bhiṃtimātra |
tyajije āghaveṃci citra |
kāṃ nidrātyāgeṃ vicitra |
svapnajāḷa ||Jn_16.132||

nānā jaḷatyāgeṃ taraṃga |
varṣātyāgeṃ megha |
tyajijatī jaise bhoga |
dhanatyāgeṃ ||Jn_16.133||

tevīṃ buddhimaṃtīṃ dehīṃ |
ahaṃtā sāṃḍūni pāhīṃ |
sāṃḍije aśeṣahī |
saṃsārajāta ||Jn_16.134||

tayā nāṃva tyāgu |
mhaṇe to yajñāṃgu |
he mānūni subhagu |
pārthu puse ||Jn_16.135||

ātāṃ śāṃtīceṃ jī liṃga |
teṃ vyakta maja sāṃga |
devo mhaṇatī cāṃga |
avadhānadeī ||Jn_16.136||

tarī giḷoni jñeyāteṃ |
jñātā jñānahī māghauteṃ |
hārapeṃ nirūteṃ |
te śāṃti paiṃ gā ||Jn_16.137||

jaisā praḷayāṃbūcā ubhaḍu |
buḍavūni viśvācā pavāḍu |
hoya āpaṇapeṃ niviḍu |
āpaṇapāṃci ||Jn_16.138||

maga ugama ogha siṃdhu |
hā nureci vyavahārabhedu |
parī jalaikyācā bodhu |
tohī kavaṇā ||Jn_16.139||

taisī jñeyā detā miṭhī |
jñātṛtvahī paḍe poṭīṃ |
maga ure teṃci kirīṭī |
śāṃtīceṃ rūpa ||Jn_16.140||

ātāṃ kadarthavita vyādhī |
baḷīkaraṇāciyā ādhīṃ |
āpaparu na śodhī |
sadvaidya jaisā ||Jn_16.141||

kā cikhalīṃ rutalī gāye |
dhaḍa bhākaḍa na pāhe |
jo tiyeciyā glānī hoye |
kālābhulā ||Jn_16.142||

nānā buḍatiyāteṃ sakaruṇu |
napuseṃ aṃtyaju kīṃ brāhmaṇu |
kāḍhūni rākhe prāṇu |
heṃci jāṇe ||Jn_16.143||

kīṃ mahāvanīṃ pāpiyeṃ |
ughaḍī kelī vipāyeṃ |
te nesavilyāvīṇa na pāhe
śiṣṭu jaisā ||Jn_16.144||

taise ajñānapramādādikīṃ |
kāṃ prāktanīṃhī sadokhīṃ |
niṃdyatvācāṃ sarvavikhīṃ
khiḷile je ||Jn_16.145||

tayāṃ āṃgīka āpuleṃ |
deūniyāṃ bhaleṃ |
visaravijatī saleṃ |
salatīṃ tiyeṃ ||Jn_16.146||

agā puḍhilācā doṣu |
karūni āpuliye diṭhī cokhu |
maga ghāpe avaloku |
tayāvarī ||Jn_16.147||

jaisā pujūni devo pāhije |
perūni śetā jāije |
toṣoni prasādu gheije |
atithīcā ||Jn_16.148||

taiseṃ āpuleni guṇeṃ |
puḍhilāceṃ uṇeṃ |
pheḍuniyāṃ pāhaṇeṃ |
tayākaḍe ||Jn_16.149||

vāṃcūni na viṃdhije varmīṃ |
nātuḍavije akarmīṃ |
na bolavije nāmīṃ |
sadoṣīṃ tihīṃ ||Jn_16.150||

varī koṇe ekeṃ upāyeṃ |
paḍileṃ teṃ ubheṃ hoye |
teṃci kīje parī ghāye |
nedāve varmīṃ ||Jn_16.151||

paiṃ uttamāciyāsāṭhīṃ |
nīca mānije kirīṭī |
heṃ vāṃconi diṭhī |
doṣu na ghepe ||Jn_16.152||

apaiśūnyāceṃ lakṣaṇa |
arjunā heṃ phuḍeṃ jāṇa |
mokṣa mārgīṃceṃ sukhāsana |
mumukṣūṃ heṃ ||Jn_16.153||

ātāṃ dayā te aisī |
pūrṇacaṃdrikā jaisī |
nivavitāṃ na kaḍasī |
sāneṇ thora ||Jn_16.154||

taiseṃ duḥkhitāceṃ śiṇaṇeṃ |
hiratāṃ sakaṇavapaṇeṇ |
uttamādhama neṇeṃ |
vivaṃcūṃ gā ||Jn_16.155||

paiṃ jagīṃ jīvanāsārikheṃ |
vastu aṃgavarī upakhe |
parī jāteṃ jīvita rākhe |
tṛṇāceṃhi ||Jn_16.156||

taiseṃ puḍilāceni tāpeṃ |
kaḷavaḷaliye kṛpe |
sarvasveṃsīṃ didhaleṃ āpaṇapeṃ |
tarī thoḍeṃci game ||Jn_16.157||

nimna bharaliyā uṇeṃ |
pāṇī ḍhaḷoṃci neṇe |
tevīṃ śrātā toṣauni jāṇeṃ |
sāmoreyā ||Jn_16.158||

paiṃ pāyīṃ kāṃṭā nehaṭe |
taṃva vyathā jīvīṃ umaṭe |
taisā poḷe saṃkaṭeṃ |
puḍhilāṃceni ||Jn_16.159||

kāṃ pāvo śītaḷatā lāhe |
kīṃ te ḍoḷyāṃcilāgīṃ hoye |
taisā parasukheṃ jāye |
sakhāvatu ||Jn_16.160||

kiṃbahunā tṛṣitālāgīṃ |
pāṇī ārāyileṃ ase jagīṃ |
taiseṃ duḥkhitāṃcāṃ selabhāgīṃ |
jiṇeṃ jayāceṃ ||Jn_16.161||

to puruṣu vīrarāyā |
mūrtimaṃta jāṇa dayā |
mī udayajatāṃci tayā |
ṛṇiyā lābheṃ ||Jn_16.162||

ātāṃ sūryāsi jīveṃ |
anusaraliyā rājīveṃ |
parī teṃ to na śive |
saurabhya jaiseṃ ||Jn_16.163||

kāṃ vasaṃtāciyā vāhāṇī |
āliyā vanaśrīciyā akṣauhiṇī |
te na karītuci gheṇī |
nigālā to ||Jn_16.164||

heṃ aso mahāsiddhīsī |
lakṣmīhī āliyā pāśīṃ |
parī mahāviṣṇu jaisī |
gaṇīcinā te ||Jn_16.165||

taise aihikīṃce kāṃ svargīṃce |
bhoga pāīka jāliyā icchece |
parī bhogāve heṃ na ruce |
manāmājīṃ ||Jn_16.166||

bahuveṃkāya kautukīṃ |
jīva nohe viṣayābhilākhī |
aloluptvadaśā ṭhāukī |
jāṇa te he ||Jn_16.167||

ātāṃ māśiyāṃ jaiseṃ mohaḷa |
jaḷacarāṃ jevīṃ jaḷa |
kāṃ pakṣiyāṃ aṃtarāḷa |
mokaḷeṃ heṃ ||Jn_16.168||

nātarī bāḷakoddeśeṃ |
māteceṃ sneha jaiseṃ |
kāṃ vasaṃtīṃcā sparśeṃ |
maū malayāniḷu ||Jn_16.169||

ḍḷyāṃ priyācī bheṭī |
kāṃ piliyāṃ kūrmīcī diṭhī |
taisīṃ bhūtamātrīṃ rāhaṭī |
mavāḷa te ||Jn_16.170||

sparśeṃ atimṛdu |
mukhīṃ ghetāṃ susvādu |
ghrāṇāsi sugaṃdhu |
ujāḷu āṃgeṃ ||Jn_16.171||

to āvaḍe tevaḍhā ghetāṃ |
bhalateyā viruddha jarī na hotāṃ |
tarī upame yetā |
kāpūra kīṃ ||Jn_16.172||

parī mahābhūteṃ poṭīṃ vāhe |
tevīṃci paramāṇūmājīṃ sāmāye |
yā viśvānusāra hoye |
gagana jaiseṃ ||Jn_16.173||

kāya sāṃgoṃ aiseṃ jiṇeṃ |
jeṃ jagāceni jīveṃ prāṇeṃ |
tayā nāṃva mhaṇeṃ |
mārdava mī ||Jn_16.174||

ātāṃ parājayeṃ rājā |
jaisā kadarthije lājā |
kāṃ māniyā nistejā |
nikṛṣṭāstava ||Jn_16.175||

nānā cāṃḍāḷamaṃdirāśīṃ |
avacaṭeṃ āliyā saṃnyāśī |
maga lāja hoya jaisī |
uttamā tayā ||Jn_16.176||

kṣatriyā raṇīṃ paḷoni jāṇeṃ |
teṃ koṇa sāhe lājiravāṇeṃ |
kāṃ vaidhavyeṃ pācāraṇeṃ |
mahāsatiyeteṃ ||Jn_16.177||

rūpasā udayaleṃ kuṣṭa |
saṃbhāvitā kuṭīceṃ boṭa |
tayā lājā prāṇasaṃkaṭa |
hoya jaiseṃ ||Jn_16.178||

taiseṃ auṭahātapaṇeṃ |
jeṃ śava hoūni jiṇeṃ |
upajoṃ upajoṃ maraṇeṃ |
nāvāṃ nāvāṃ ||Jn_16.179||

tiyeṃ garbhamedamuseṃ |
raktamūtraraseṃ |
voṃtīva hoūni ase |
teṃ lājiravāṇeṃ ||Jn_16.180||

heṃ bahu aso dehapaṇeṃ |
nāṃvārūpāsi yeṇeṃ |
nāhīṃ lājiravāṇeṃ |
yāhūni ||Jn_16.181||

aisaisiyā avakaḷā |
ghepe śarīrācā kaṃṭāḷā |
te lāja paiṃ nirmaḷā |
nisugā goḍa ||Jn_16.182||

ātāṃ sūtrataṃtu tuṭaliyā |
ceṣṭāci ṭhāke sāyakhaḍiyā |
taiseṃ prāṇajayeṃ karmeṃdriyāṃ |
khuṃṭe gatī ||Jn_16.183||

kīṃ māvaḷaliyā dinakaru |
sare kiraṇāṃcā pasaru |
taisā manojayeṃ pracāru |
buddhīndriyāṃcā ||Jn_16.184||

evaṃ manapavananiyameṃ |
hotī dāhī iṃdriyeṃ akṣameṃ |
teṃ acāpalya varmeṃ |
yeṇeṃ hoya ||Jn_16.185||

________________________________________
*{tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā Bhg_16.003a [=MBh_06,038.003a]
bhavanti saṃpadaṃ daivīm abhijātasya bhārata Bhg_16.003c [=MBh_06,038.003c]}*
________________________________________

vokaṭeṃ maraṇāaiseṃ |
teṃhī āleṃ agnipraveśeṃ |
parī prāṇeśvaroddeśeṃ |
na gaṇīci satī ||Jn_16.186||

taiseṃ ātmanāthāciyā ādhī |
lāūni viṣayaviṣācī bādhī |
dhāṃvoṃ āvaḍe pāṇadhī |
śūnyāciye ||Jn_16.187||

na ṭhāke niṣedhu āḍa |
na paḍe vidhīcī bhīḍa |
nupajeci jīvīṃ koḍa |
mahāsiddhīceṃ ||Jn_16.188||

aiseṃ īśvarākaḍe nija |
dhāṃve āpasayā sahaja |
tayāṃ nāṃva teja |
ādhyātmika teṃ ||Jn_16.189||

ātāṃ sarvahī sāhātiyā garimā |
garvā na ye teci kṣamā |
jaiseṃ deha vāhoni romā |
vāhaṇeṃ neṇeṃ ||Jn_16.190||

āṇi mātaliyā iṃdriyāṃce vega |
kāṃ prācīneṃ khavaḷale roga |
athavā yogaviyoga |
priyāpriyāṃce ||Jn_16.191||

yayā āghaviyāṃcāci thoru |
eke veḷe āliyā pūru |
tarī agasti kāṃ hoūni dhīru |
ubhā ṭhāke ||Jn_16.192||

ākāśīṃ dhūmācī rekhā |
uṭhilī bahudhā āgaḷikā |
te giḷī yekī jhuḷukā |
vārā jevīṃ ||Jn_16.193||

taiseṃ adhibhūtādhidaivāṃ |
adhyātmādi upadravāṃ |
pātaleyāṃ pāṃḍavā |
giḷuni ghālī ||Jn_16.194||

ātāṃ īśvaraprāptīlāgīṃ |
pravartatāṃ jñānayogīṃ |
dhiṃvaseyācī āṃgīṃ |
uṇīva nohe ||Jn_16.195||

aiseṃ cittakṣobhācāṃ avasarīṃ |
ucalūni dhairyā jeṃ cāṃgāveṃ karī |
dhṛti mhaṇipe avadhārīṃ |
tiyeteṃ gā ||Jn_16.196||

ātāṃ nirvāḷūni kanakeṃ |
bharilā gāṃgeṃ pīyūkheṃ |
tayā kalaśāciyāsārikheṃ |
śauca ase ||Jn_16.197||

je āṃgīṃ niṣkāma ācāru |
jīvīṃ viveku sācāru |
to sabāhya ghaḍalā ākāru |
śucitvācā ||Jn_16.198||

kāṃ pheḍita pāpa tāpa |
pokhīta tīrīṃce pādapa |
samudrā jāya āpa |
gaṃgaeceṃ jaiseṃ ||Jn_16.199||

kāṃ jagāceṃ āṃdhya pheḍitu |
śriyecīṃ rāuḷeṃ ughaḍitu |
nighe jaisā bhāsvatu |
pradakṣiṇe ||Jn_16.200||

taisīṃ bāṃdhalīṃ soḍita |
buḍālīṃ kāḍhita |
sāṃkaḍī pheḍīta
ārtāṃciyā ||Jn_16.201||

kiṃbahunā divasarātī |
puḍhilāceṃ sukha unnatī |
āṇita āṇitasvārthīṃ |
praveśije ||Jn_16.202||

vāṃcūni āpuliyā kājālāgīṃ |
prāṇijātāṃcāṃ ahitabhāgīṃ |
saṃkalpācīhī āḍavaṃgī |
na karaṇeṃ jeṃ ||Jn_16.203||

paiṃ adrohatva aiśiyā goṣṭī |
aikasī jiyā kirīṭī |
teṃ sāṃgitaleṃ heṃ diṭhī |
pāhoṃ ye taiseṃ ||Jn_16.204||

āṇi gaṃgā śaṃbhūcāṃ māthāṃ |
pāvoni saṃkoce jevīṃ pārthā |
tevīṃ mānyapaṇeṃsarvathā |
lājaṇeṃ je ||Jn_16.205||

teṃ heṃ puḍhatapuḍhatī |
amānitva jāṇa sumatī |
māgāṃ sāṃgitaleṃse kitī |
teṃci teṃ boloṃ ||Jn_16.206||

evaṃ ihīṃ savviseṃ |
brahmasaṃpadā he vasata ase |
mokṣacakravartīceṃ jaiseṃ |
agrahāra hoya ||Jn_16.207||

nānā he saṃpatti daivī |
yā guṇatīthāṃcī nīca navī |
nirviṇṇasagarāṃcī daivī |
gaṃgāci ālī ||Jn_16.208||

kīṃ gaṇakusumāṃcī māḷā |
he gheūni muktibāḷā |
vairāgyanirapekṣācā gaḷā |
giṃvasīta ase ||Jn_16.209||

kīṃ savviseṃ guṇajyotī |
ihīṃ ujaḷūni āratī |
gītā ātmayā nijapatī |
nīrāṃjanā ālī ||Jn_16.210||

ugaḷitīṃ nirmaḷeṃ |
guṇa iyeṃci muktāphaḷeṃ |
daivī śuktikaḷeṃ |
gītārṇavīṃcī ||Jn_16.211||

kāya bahu vānīṃ aisī |
abhivyaktī ye apaisī |
keleṃ daivī guṇarāśī |
saṃpattirūpa ||Jn_16.212||

ātāṃ duḥkhācī āṃtuvaṭa veḷī |
doṣakāṭyāṃcī jarī bharalī |
tarī nijābhidhānīṃ ghālīṃ |
āsurī te ||Jn_16.213||

paiṃ tyājya tyajāvayālāgīṃ |
jāṇāvī jarī anupayogī |
tarī aikā te cāṃgī |
śrotraśaktī ||Jn_16.214||

tarī narakavyathā thorī |
āṇāvayā doṣīṃ aghorīṃ |
maḷu kelā te āsurī |
saṃpatti he ||Jn_16.215||

nānā viṣavargu ekavaṭu |
tayāṃ nāṃva jaisā bāsaṭu |
āsurī saṃpattī hā khoṭu |
doṣāṃcā taisā ||Jn_16.216||

________________________________________
*{dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca Bhg_16.004a [=MBh_06,038.004a]
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm Bhg_16.004c [=MBh_06,038.004c]}*
________________________________________
tarī tayāci āsurāṃ |
doṣāṃmājī jayā vīrā |
vāḍapaṇācā ḍāṃgorā |
to daṃbhu aisā ||Jn_16.217||

jaisī āpulī jananī |
nagna dāviliyā janīṃ |
te tīrthaci parī patanīṃ
kāraṇa hoya ||Jn_16.218||

kāṃ vidyā gurūpadiṣṭā |
bobhāiliyāṃ cohaṭāṃ |
iṣṭadā parī aniṣṭā |
hetu hotī ||Jn_16.219||

paiṃ āṃgeṃ buḍatāṃmahāpūrīṃ |
je vegeṃ kāḍhī pailatīrīṃ |
te nāṃvaci bāṃdhiliyā śirīṃ |
buḍavī jaisī ||Jn_16.220||

kāraṇa jeṃ jīvitā |
teṃ vānileṃ jarī sevitāṃ |
tarī annaci paṃḍusutā |
hoya viṣa ||Jn_16.221||

taisā dṛṣṭādṛṣṭācā sakhā |
dharmu jālā to phokārije dekhā |
tarī tāritā toci dokhā- |
lāgīṃ hoya ||Jn_16.222||

mhaṇauni vācecā caubārā |
ghātaliyā dharmācā pasārā |
dharmuci to adharmu hoya vīrā |
to daṃbhu jāṇeṃ ||Jn_16.223||

ātāṃ mūrkhāciye jibhe |
akṣarācā āṃbukhā subhe |
āṇi to brahmasabhe |
na rijhe jaisā ||Jn_16.224||

kāṃ mādurū lokāṃcā ghoḍā |
gajapatihī mānī thoḍā |
kāṃ kāṃṭiyevariliyā saraḍā |
svarguhī nīca ||Jn_16.225||

tṛṇāceni iṃdhaneṃ |
āgī dhāve gaganeṃ |
thillarabaḷeṃ mīneṃ |
na gaṇije siṃdhu ||Jn_16.226||

taisā māje striyā dhaneṃ |
vidyā stutī bahuteṃ māneṃ |
eke divasīṃceni parānneṃ |
alpaku jaisā ||Jn_16.227||

abhracchāyeciyā joḍī |
nidaivu ghara moḍī |
mṛgāṃbu dekhoni phoḍī |
pāṇiyādeṃ mūrkha ||Jn_16.228||

kiṃbahunā aisaiseṃ |
utaṇeṃ jeṃ saṃpattimiseṃ |
to darpu gā anāriseṃ |
na boleṃ gheīṃ ||Jn_16.229||

āṇi jagā vedīṃ viśvāsu |
āṇi viśvāsīṃ pūjya īśu |
jagīṃ eka tejasu |
sūryaci hā ||Jn_16.230||

jagaspṛhe āspada |
eka sārvabhaumapada |
na maraṇeṃ nirvivāda |
jagā paḍhiyeṃ ||Jn_16.231||

mhaṇauni jarī utsāheṃ |
yāteṃ vānūṃ jāye |
kīṃ teṃ āikoni matsaru vāhe |
phugoṃ lāge ||Jn_16.232||

mhaṇe īśvarāteṃ khāyeṃ |
tayā vedā viṣa sūyeṃ |
gauravāmājīṃ trāye |
bhaṃgīta ase ||Jn_16.233||

pataṃgā nāvaḍe jyotī |
khadyotā bhānūcī khaṃtī |
kāṃ ṭiṭibheneṃ apāpaṃtī |
vairī kelā ||Jn_16.234||

taisā ahaṃnāmāceni moheṃ |
īśvarāceṃ nāmahī na sāhe |
vedāteṃ mhaṇe maja he |
savatī jālī ||Jn_16.235||

aisā ahaṃmanyatecā puṣṭagaṃḍu |
to abhimānī paramalaṃḍu |
rauravācā rūḍhu |
mārguci to hā ||Jn_16.236||

āṇi puḍhilāṃceṃ sukha |
dekhaṇiyāceṃ hoya mikha |
caḍhe krodhāceṃ vikha |
manovṛttī ||Jn_16.237||

śītaḷāciye bheṭī |
tātalā telīṃ āgīṃ uṭhī |
caṃdru dekhoni jaḷe poṭīṃ |
kolhā jaisā ||Jn_16.238||

viśvāceṃ āyuṣya jeṇeṃ ujaḷe |
to sūryu udailā dekhoni savaḷe |
pāpiyā phuṭatī ḍoḷe |
ḍuḍuḷāce ||Jn_16.239||

jagācī sukhapahāṃṭa |
corāṃ maraṇāhūni nikṛṣṭa |
dudhāceṃ kāḷakūṭa |
vyāḷīṃ ||Jn_16.240||

agādheṃ samudrajaḷeṃ |
prāśitāṃ adhikeṃ jaḷe |
vaḍavgni na miḷe |
śāṃti kahīṃ ||Jn_16.241||

taisā vidyāvinidavibhaveṃ |
dekhe puḍhilāṃcīṃ daiveṃ |
taṃva taṃva roṣu duṇāve |
krodhu to jāṇa ||Jn_16.242||

āṇi mana sarpācī kuṭī |
ḍoḷe nārācāṃcī suṭī
bolaṇeṃ te vṛṣṭī
iṃgaḷāṃcī ||Jn_16.243||

yera je kriyājāta |
teṃ tikhayāceṃ karvata |
aiseṃ sabāhya khasāsita |
jayāceṃ gā ||Jn_16.244||

to manuṣyāṃta adhamu jāna |
pāruṣyāceṃ avataraṇa |
ātāṃ āika khuṇa |
ajñānācī ||Jn_16.245||

tarī śītoṣṇasparśā |
nivāḍu neṇe pāṣāṇu jaisā |
kāṃ rātrī āṇi divasā |
jātyaṃdhu to ||Jn_16.246||

āgī uṭhilā ārogaṇeṃ |
jaisā khādyākhādya na mhaṇe |
kāṃ parisu pāḍu neṇe |
sonayā lohā ||Jn_16.247||

nātarī nānārasīṃ |
righoni darvī jaisī |
parī rasasvādāsī |
neṇe jevīṃ ||Jn_16.248||

kāṃ vārā jaisā pārakhī |
navheci gā mārgāmārgāvikhīṃ |
taise kṛtyākṛtyavivekīṃ |
aṃdhapaṇa jeṃ ||Jn_16.249||

heṃ cokha heṃ maiḷa |
aiseṃ neṇoniyāṃ bāḷa |
dekhe teṃ kevala |
mukhīṃci ghālī ||Jn_16.250||

taiseṃ pāpapuṇyāceṃ khicaṭeṃ |
karoni khātāṃ buddhiceṣṭe |
kaḍu mahura na vāṭe |
aisī je daśā ||Jn_16.251||

tiye nāma ajñāna |
yā bolā nāhīṃ āna |
evaṃ sāhī doṣāceṃ cinha |
sāṃgitaleṃ ||Jn_16.252||

ihīṃca sāhīṃ doṣāṃgīṃ |
he āsurī saṃpatti dāṭugī |
jaiseṃ thora viṣaya subhage aṃgīṃ |
aṃga sāneṃ ||Jn_16.253||

kāṃ tighāṃ vanhīṃcī pāṃtī |
pāhatāṃ thoḍe ṭhāya gamatī |
parī viśvahī prāṇāhutī |
karūṃ na pure ||Jn_16.254||

dhātayāhī geliyā śaraṇa |
tridoṣīṃ na cuke maraṇa |
tayā tihīṃcī duṇī jāṇa |
sāhī doṣa he ||Jn_16.255||

ihīṃ sāhī doṣīṃ saṃpūrṇīṃ |
jālī iyeci ubhāraṇī |
mhaṇoni āsurī uṇī |
saṃpadā navhe ||Jn_16.256||

parī krūragrahāṃcī jaisī |
māṃdī miḷe ekeci rāśī |
kāṃ yetī niṃdakāpāsīṃ |
aśeṣa pāpeṃ ||Jn_16.257||

maraṇārāceṃ āṃga |
paḍighātī āghave roga |
kāṃ kumuhūrtīṃ duryoga |
ekavaṭatī ||Jn_16.258||

kāṃ āyuṣya jātiye veḷe |
śeḷiye sātaveuḷi miḷe |
taise sāhī doṣa sagaḷe |
joḍatī tayā ||Jn_16.259||

viśvāsalā ātuḍavīje corā |
śiṇalā suije mahāpurā |
taiseṃ doṣīṃ ihīṃ narā |
aniṣṭa kīje ||Jn_16.260||

mokṣamārgyākaḍe |
jaiṃ yāṃcā āṃbukhā paḍe |
taiṃ na nigheci mhaṇauni buḍe |
saṃsārīṃ to ||Jn_16.261||

adhamāṃ yonīṃcāṃ pāuṭīṃ |
utarata jo kirīṭī |
sthāvarṃhī taḷavaṭīṃ |
baisaṇeṃ ghe ||Jn_16.262||

heṃ aso tayācāṃ ṭhāyīṃ |
miḷoni sāhī dohīṃ ihīṃ |
āsurī saṃpatti pāhīṃ |
vāḍhavije ||Jn_16.263||

aisiyā yā donī |
saṃpadā prasiddhā janīṃ |
sāṃgitaliyā cinhīṃ |
vegaḷālāṃ ||Jn_16.264||

________________________________________
*{daivī saṃpad vimokṣāya nibandhāyāsurī matā Bhg_16.005a [=MBh_06,038.005a]
mā śucaḥ saṃpadaṃ daivīm abhijāto 'si pāṇḍava Bhg_16.005c [=MBh_06,038.005c]}*
________________________________________

iyā donhīṃmājīṃ pahilī |
daivī je mhaṇitalī |
te mokṣasūryeṃ pāhalī |
ukhāci jāṇa ||Jn_16.265||

yerī je dusarī |
saṃpatti kāṃ āsurī |
te mohalohācī kharī |
sāṃkhaḷī jīvāṃ ||Jn_16.266||

pari heṃ āikoni jhaṇeṃ |
bhaya ghesī ho maneṃ |
kāya rātrīcā dineṃ |
dhāku karije ||Jn_16.267||

he āsurī saṃpatti tayā |
baṃdhālāgīṃ dhanaṃjayā |
jo sāhī doṣāṃ yayāṃ |
āśro hoye ||Jn_16.268||

tūṃ taṃva pāṃḍavā |
sāṃgitaleyā daivā |
guṇanidhī baravā |
janmalāsī ||Jn_16.269||

mhaṇauni pārthā tūṃ yā |
daivī saṃpattī svāmiyā |
hoūni yāveṃ uvāyā |
kaivalyāciyā ||Jn_16.270||

________________________________________
*{dvau bhūtasargau loke 'smin daiva āsura eva ca Bhg_16.006a [=MBh_06,038.006a]
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu Bhg_16.006c [=MBh_06,038.006c]}*
________________________________________

āṇi daivāṃ āsurāṃ |
saṃpattivaṃtāṃ narāṃ |
anādisiddhā ujarā |
rāhāṭīcā āhe ||Jn_16.271||

jaiseṃ rātrīcāṃ avasarīṃ |
vyāpārije niśācarīṃ |
divasā suvyavahārīṃ |
manuṣyādikīṃ ||Jn_16.272||

taisiyā āpulāliyā rāhāṭīṃ |
vartatī donī sṛṣṭī |
daivī āṇi kirīṭī |
āsurī yetha ||Jn_16.273||

tevīṃci vistārūni daivī |
jñānakathanādi prastāvīṃ |
māgīla graṃthīṃ baravī |
sāṃgitalī ||Jn_16.274||

ātāṃ āsurī je sṛṣṭi |
tethiṃcī upalaūṃ goṭhī |
avadhānācī diṭhī |
de pāṃ nikī ||Jn_16.275||

tarī vādyevīṇa nādu |
nedī kavaṇāhī sādu |
kāṃ apuṣpīṃ makaraṃdu |
na labhe jaisā ||Jn_16.276||

taisī prakṛti he āsura |
ekalī nohe gocara |
jaṃva ekādheṃ śarīra |
mālhātī nā ||Jn_16.277||

maga āviṣkāralā lāṃkuḍeṃ |
pāvaku jaisā joḍe |
taisī prāṇadehīṃ sāṃpaḍe |
āṭopalī he ||Jn_16.278||

te veḷīṃ je vāḍhī ūṃsā |
teci āṃtulā rasā |
dehākāru hoya taisā |
āṇiyāṃcā ||Jn_16.279||

ātāṃ tayāci prāṇiyāṃ |
rūpa karūṃ dhanaṃjayā |
ghaḍale je āsurīyā |
doṣavṛddhī ||Jn_16.280||

________________________________________
*{pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ Bhg_16.007a [=MBh_06,038.007a]
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate Bhg_16.007c [=MBh_06,038.007c]}*
________________________________________

tarī puṇyālāgīṃ pravṛttī |
kāṃ pāpāviṣayīṃ nivṛttī |
yā jāṇaṇeyācī rātī |
tayāṃceṃ mana ||Jn_16.281||

nigaṇeyā āṇi praveśā |
citta nedītu āveśā |
kośakiṭu jaisā |
jācinnalā paiṃ ||Jn_16.282||

kāṃ didhaleṃ māgutī yeīla |
kīṃ na ye heṃ puḍhīḷa |
na pāhātāṃ de bhāṃḍavala |
mūrkha corāṃ ||Jn_16.283||

taisiyā pravṛtti nivṛttiṃ donī |
neṇijatī āsurīṃ janīṃ |
āṇi śucitva svapnīṃ |
na dekhatī te ||Jn_16.284||

kāḷimā sāṃḍīla koḷasā |
varī cokhī hoīla vāyasā |
rākṣasahī māṃsā |
viṭo śake ||Jn_16.285||

parī āsurī prāṇiyāṃ |
śauca nāhīṃ dhanaṃjayā |
pavitratva jevīṃ bhāṃḍiyā |
madyāciyā ||Jn_16.286||

vāḍhavitī vidhīcī āsa |
kā pāhātī vaḍilācī vāsa |
ācārācī bhāṣa |
neṇatīci te ||Jn_16.287||

jaiseṃ caraṇeṃ śeḷiyeceṃ |
kāṃ dhāvaṇeṃ vāriyeceṃ |
jāḷaṇeṃ āgīceṃ |
bhalateuteṃ ||Jn_16.288||

taiseṃ puḍhāṃ sūni svaira |
ācaratī te āsura |
satyeṃsi vaira |
sadāci tayāṃ ||Jn_16.289||

jarī nāṃgiyā āpuliyā |
viṃcū karī gudaguliyā |
tarī sācā boliyā |
bolatī te ||Jn_16.290||

āpāneceni toṃḍeṃ |
jarī sugaṃdhā yeṇeṃ ghaḍe |
tarī satya tayāṃ joḍe |
āsurāṃteṃ ||Jn_16.291||

aiseṃ te na karitāṃ kāṃhīṃ |
āṃgeṃci vokhaṭe pāhīṃ |
ātāṃ bolatī te navāī |
sāṃgijela ||Jn_16.292||

erhavīṃ kareyācāṃ ṭhāyīṃ cāṃga |
teṃ tayāsi kaiṃceṃ nīṭa āṃga |
taisā āsurāṃcā prasaṃga |
prasaṃgeṃ parisa ||Jn_16.293||

udhavaṇīceṃ jevīṃ toṃḍa |
ugaḷī dhuṃvāce ubhaḍa |
heṃ jāṇije tevīṃ ughaḍa |
sāṃgoṃ te bola ||Jn_16.294||

________________________________________
*{asatyam apratiṣṭhaṃ te jagad āhur anīśvaram Bhg_16.008a [=MBh_06,038.008a]
aparasparasaṃbhūtaṃ kim anyat kāmahaitukam Bhg_16.008c [=MBh_06,038.008c]}*
________________________________________

tarī viśva hā anādi ṭhāvo |
yetha niyaṃtā īśvararāvo |
cāvaḍiye nyāvo anyāvo |
nivaḍī vedu ||Jn_16.295||

vedīṃ anyāyīṃ paḍe |
to nirayabhogeṃ daṃḍe |
saṃnyāyī to suravāḍe |
svargīṃ jāye ||Jn_16.296||

aisī he viśvś vyavasthā |
anādi je pārthā |
iyeteṃ mhaṇatī te vṛthā |
avagheṃci heṃ ||Jn_16.297||

yajñamūḍha ṭhakile yāgīṃ |
devapiseṃ pratimāliṃgīṃ |
nāgavile bhagave yogī |
samādhibhrameṃ ||Jn_16.298||

tetha āpaleni baḷeṃ |
bhogije jeṃ jeṃ veṃṭāḷeṃ |
heṃ vāṃconi keṃ vegaḷeṃ |
puṇya āhe ||Jn_16.299||

nā aśaktapaṇeṃ āṃgikeṃ |
vegaḷaveṃṭāḷī na ṭake |
aisā gādije vīṇa viṣayasukheṃ |
teṃci pāpa ||Jn_16.300||

prāṇa ghepatī saṃpannāṃce |
te pāpa jarī sāceṃ |
tarī sarvasva hātā ye tayāṃceṃ |
heṃ puṇyaphaḷa kīṃ ||Jn_16.301||

baḷī abaḷāteṃ khāya |
heṃci bādhita jarī hoya |
tarī māṃsayā kāṃ na hoya |
nisaṃtāna ||Jn_16.302||

āṇi kuḷeṃ śodhūni donhī |
kumāreṃci śubhalagnīṃ |
meḷavījatī prajāsādhanīṃ |
hetu jarī ||Jn_16.303||

tarī paśupakṣyādi jātī |
jayā mitī nāhīṃ saṃtatī |
tayā koṇeṃ pratipattī |
vivāha kele ||Jn_16.304||

coriyeceṃ dhana āleṃ |
tarī teṃ koṇāsi viṣa jāleṃ |
vālameṃ paradvāra keleṃ |
koḍhī koṇī hoya ||Jn_16.305||

mhaṇoni devo gosāvī |
to dharmādharmu bhogavī |
āṇi paratrācāṃ gāṃvīṃ |
karī to bhogī ||Jn_16.306||

parī paratra nā devo |
na dise mhaṇoni teṃ vāvo |
āṇi kartā nime mā ṭhāvo |
bhogyāsi kavaṇu ||Jn_16.307||

yetha urvaśiyā iṃdra sukhī |
jaisā kāṃ svargalokīṃ |
taisāci kṛmihī narakīṃ |
loḷatu ślāghe ||Jn_16.308||

mhaṇauni naraka svargu |
navhe pāpapuṇyabhāgu |
je dohīṃ ṭhāyīṃ sukhabhogu |
kāmācāci to ||Jn_16.309||
yākāraṇeṃ kāmeṃ |
strīpuruṣayugmeṃ |
miḷatī tetha janme |
āghaveṃ jaga ||Jn_16.310||

āṇi jeṃ jeṃ abhilāṣeṃ |
svārthālāgīṃ heṃ poṣe |
pāṭhīṃ paraspareṃ dveṣeṃ |
kāmaci nāśī ||Jn_16.311||

evaṃ kāmāvāṃcūni kāṃhīṃ |
jagā mūḷaci āna nāhīṃ |
aiseṃ bolatī pāhīṃ |
āsura te ||Jn_16.312||

ātāṃ aso heṃ kiḍāḷa |
bolī na karūṃ paghaḷa |
sāṃgatāṃci saphola |
hotase vācā ||Jn_16.313||

________________________________________
*{etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ Bhg_16.009a [=MBh_06,038.009a]
prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'hitāḥ Bhg_16.009c [=MBh_06,038.009c]}*
________________________________________

āṇi īśvarāciyā khaṃtī |
nusadhiyāci karitī cāṃthī |
heṃhī nāhīṃ cittīṃ |
niścayo eku ||Jn_16.314||

kiṃbahunā ughaḍa |
āṃgī bharūniyāṃ pākhāṃḍa |
nāstikapaṇāceṃ hāḍa |
roṃvileṃ jīvīṃ ||Jn_16.315||

te veḷīṃ svargālāgīṃ ādaru |
kāṃ narakācā aḍadaru |
yā vāsanāṃcā aṃkuru |
jaḷoni gelā ||Jn_16.316||

maga kevaḷa ye dehakhoḍāṃ |
amedhyodakācā buḍabuḍā |
viṣayapaṃkīṃ suhāḍā |
buḍāle gā ||Jn_16.317||

jaiṃ āṭāve hotī jaḷacara |
taiṃ ḍohīṃ miḷatī ḍhīvara |
kāṃ paḍāveṃ hoya śarīra |
taiṃ rogā udayo ||Jn_16.318||

udaijaṇeṃ ketūceṃ jaiseṃ |
viśvā aniṣṭāci doṣeṃ |
janmatī te taise |
lokāṃ āṭūṃ ||Jn_16.319||

virūḍhaliyā aśubha |
phuṭatī taiṃ te koṃbha |
pāpāce kīrtistaṃbha |
cālate te ||Jn_16.320||

āṇi māgāṃ puḍhāṃ jāḷaṇeṃ |
vāṃcūni āgī kāṃhīṃ neṇeṃ |
taiseṃ viruci eka karaṇeṃ |
bhalateyāṃ ||Jn_16.321||

parī teṃci gā karaṇeṃ |
ādaritī saṃbhrameṃ jeṇeṃ |
to āika pārthā mhaṇe |
śrīnivāsu ||Jn_16.322||

________________________________________
*{kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ Bhg_16.010a [=MBh_06,038.010a]
mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ Bhg_16.010c [=MBh_06,038.010c]}*
________________________________________

tarī jāḷa pāṇiyeṃ na bhare |
āgī iṃdhana na pure |
tayāṃ durbharāṃciye dhure |
bhukāḷu jo ||Jn_16.323||

tayā kāmācā bolāvā |
jīvīṃ dharuniyā pāṃḍavā |
daṃbhamānācā meḷāvā |
meḷavitī ||Jn_16.324||

mātaliyā kuṃjarā |
āgaḷī jālī madirā |
taisā madācā tāṭhā taṃva jarā |
caḍhatāṃ āṃgīṃ ||Jn_16.325||

āṇi āgrahā toci ṭhāvo |
vari mauḍhyāaisā sāvāvo |
maga kāya vānūṃ nirvāho |
niścayācā ||Jn_16.326||

jihīṃ paropatāpu ghaḍe |
parāvā jīvuṃ ragaḍe |
tihīṃ karmīṃ hoūni gāḍhe |
janmavṛttī ||Jn_16.327||

maga āpuleṃ keleṃ phokāritī |
āṇi jagāteṃ dhikkāritī |
dāhīṃ diśā pasaritī |
spṛhājāḷa ||Jn_16.328||

aiseni gā āṭopeṃ |
thoriye āṇatī pāpeṃ |
dharmadhenu khurapeṃ |
suṭaleṃ jaiseṃ ||Jn_16.329||

________________________________________
*{cintām aparimeyāṃ ca pralayāntām upāśritāḥ Bhg_16.011a [=MBh_06,038.011a]
kāmopabhogaparamā etāvad iti niścitāḥ Bhg_16.011c [=MBh_06,038.011c]}*
________________________________________

yāci ekā āyatī |
tayāciyā karmapravṛttī |
āṇi jiṇiyāhī parautī |
vāhatī ciṃtā ||Jn_16.330||

pātāḷāhūni nimna |
jiyeciye uṃciye sāneṃ gagana |
jeṃ pāhatāṃ tribhuvana |
aṇuhī nohe ||Jn_16.331||

te yogapaṭācī mavaṇī |
jīvīṃ aniyama ciṃtavaṇī |
je sāṃḍūṃ neṇe maraṇīṃ |
vallabhā jaisī ||Jn_16.332||

taisī ciṃtā apāra |
vāḍhavitī niraṃtara |
jīvīṃ sūni asāra |
viṣayādika ||Jn_16.333||

striyā gāileṃ āikāve |
strīrūpa ḍoḷāṃ dekhāveṃ |
sarveṃdriyīṃ āliṃgāveṃ |
striyeteṃci ||Jn_16.334||

kuravaṃḍī kīje amṛteṃ |
aiseṃ sukha striyeparauteṃ |
nāhīṃci mhaṇauni citteṃ |
niścayo kelā ||Jn_16.335||

maga tayāci strībhogā- |
lāgīṃ pātāḷasvargā- |
dhāṃvatī digvibhāgā- |
parautehī ||Jn_16.336||

________________________________________
*{āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ Bhg_16.012a [=MBh_06,038.012a]
īhante kāmabhogārtham anyāyenārthasaṃcayān Bhg_16.012c [=MBh_06,038.012c]}*
________________________________________

āmiṣakavaḷu thorī āśā |
na vicāritāṃ giḷī māsā |
taiseṃ kīje viṣayāśā |
tayāṃsi gā ||Jn_16.337||

vāṃchita taṃva na pavatī |
maga koraḍiyeci āśecī saṃtatī |
vāḍhaūṃ vāḍhaūṃ hotī |
kośakiḍe ||Jn_16.338||

āṇi pasarilā abhilāṣu |
apūrṇu hoya toci dveṣu |
evaṃ kāmakrodhāṃhūni adhiku |
puruṣārthu nāhīṃ ||Jn_16.339||

dihā kholaṇeṃ rātrīṃ jāgovā |
ṭhāṇāṃtariyāṃ jaisā pāṃḍavā |
ahorātrīṃhī visāṃvā |
bheṭecinā ||Jn_16.340||

taiseṃ uṃconi loṭileṃ kāmeṃ |
nehaṭatī krodhāciye ḍheme |
tarī rāgadveṣeṃ premeṃ |
na mātī keṃhī ||Jn_16.341||

teviṃci jīvīṃciyā hāṃvā |
viṣayavāsanāṃcā meḷāvā |
kelā parī to bhogāvā |
artheṃ kīṃ nā ||Jn_16.342||

mhaṇoni bhogāvayājogā |
puratā artha paiṃ gā |
āṇāvayā jagā |
jhoṃbatī sairā ||Jn_16.343||

ekāteṃ sādhūni māritī |
ekāci sarvasveṃ haritī |
ekālāgīṃ ubhāritī |
apāyayaṃtreṃ ||Jn_16.344||

pāśikeṃ potīṃ vāgurā |
suṇīṃ sasāṇeṃ cikāṭī khoṃcarā |
gheūni nighatī ḍoṃgarā |
pāradhī jaise ||Jn_16.345||

te posāvayā poṭa |
mārūni prāṇiyāṃce saṃghāṭa |
āṇitī aiseṃ nikṛṣṭa |
teṃhī karitī ||Jn_16.346||

paraprāṇaghāteṃ |
meḷavitī vitteṃ |
minalayāṃ citteṃ |
toṣaṇeṃ kaiseṃ ||Jn_16.347||

________________________________________
*{idam adya mayā labdham idaṃ prāpsye manoratham Bhg_16.013a [=MBh_06,038.013a]
idam astīdam api me bhaviṣyati punar dhanam Bhg_16.013c [=MBh_06,038.013c]}*
________________________________________

mhaṇe āji miyāṃ |
saṃpatti bahutekāṃciyā |
āpulāṃ hātīṃ keliyā |
dhanyu nā mī ||Jn_16.348||

aisā ślāghoṃ jaṃva jāye |
taṃva manīṃ āṇīkahī vāhe |
saveṃci mhaṇe pāhe |
āṇikāṃceṃhī ||Jn_16.349||

heṃ jetuleṃ ase joḍileṃ |
tayāceni bhāṃḍavaleṃ |
lābhā gheīna uraleṃ |
carācara heṃ ||Jn_16.350||

aiseni dhanā viśvāciyā |
mīci hoīna svāmiyā |
maga diṭhī paḍe tayā |
uro nedī ||Jn_16.351||

________________________________________
*{asau mayā hataḥ śatrur haniṣye cāparān api Bhg_16.014a [=MBh_06,038.014a]
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī Bhg_16.014c [=MBh_06,038.014c]}*
________________________________________

he mārile te vara thoḍe |
āṇīkahī sādhīna gāḍhe |
maga nāṃdena pavāḍeṃ |
yekalāci mī ||Jn_16.352||

mājhīṃ hotīla kāmārīṃ |
tiyeṃvāṃcūni yereṃ mārīṃ |
kiṃbahunā carācarīṃ |
īśvaru to mī ||Jn_16.353||

mī bhogabhūmīcā rāvo |
āṇi sarvasukhāsī ṭhāvo |
mhaṇoni iṃdruhī vāvo |
māteṃ pāhuni ||Jn_16.354||

mī maneṃ vācā deheṃ |
karīṃ teṃ kaiseṃ nohe |
keṃ majavāṃcūni āhe |
ājñāsiddha āna ||Jn_16.355||

taṃvaci baḷiyā kāḷu |
jaṃva na diseṃ mī aturbaḷu |
sukhācā kīra nikhaḷu |
rāsivā mīci ||Jn_16.356||

________________________________________
*{āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā Bhg_16.015a [=MBh_06,038.015a]
yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ Bhg_16.015c [=MBh_06,038.015c]}*
________________________________________

kuberu āthilā hoye |
parī to neṇeṃ mājhī soye |
saṃpattī majasama navhe |
śrīnāthāhī ||Jn_16.357||

mājhiyā kuḷācā ujāḷu |
kāṃ jātigotāṃcā meḷu |
pāhatāṃ brahmāhī haḷu |
uṇāci dise ||Jn_16.358||

mhaṇoni miravitī nāṃveṃ |
vāyāṃ īśvarādi āghave |
nāhīṃ majasīṃ sarī pāve |
aiseṃ koṇhī ||Jn_16.359||

ātāṃ lopalā abhicāru |
tyācā karīna mī jīrṇoddhāru |
pratiṣṭhīna paramāru |
yāgavarī ||Jn_16.360||

māteṃ gātī vānitī |
naṭanāceṃ rijhavitī |
tayāṃ deīna māgatī |
te te vastu ||Jn_16.361||

mājirāṃ annapānīṃ |
pramadāṃcāṃ āliṃganīṃ |
mī hoīna tribhuvanīṃ |
ānaṃdākāru ||Jn_16.362||

kāya bahu sāṃgoṃ aiseṃ |
te āsurīprakṛtīpiseṃ |
turaṃbitī asoseṃ |
gaganauḷeṃ tiyeṃ ||Jn_16.363||

________________________________________
*{anekacittavibhrāntā mohajālasamāvṛtāḥ Bhg_16.016a [=MBh_06,038.016a]
prasaktāḥ kāmabhogeṣu patanti narake 'śucau Bhg_16.016c [=MBh_06,038.016c]}*
________________________________________

jvarāceni āṭopeṃ |
rogī bhalataiseṃ jalpe |
cāvaḷatī saṃkalpeṃ |
jāṇa te taise ||Jn_16.364||

ajñāna ātale dhuḷī |
mhaṇauni āśā vāhaṭuḷī |
bhovaṃḍījatī aṃtarāḷīṃ |
manorathāṃcāṃ ||Jn_16.365||

aniyama āṣāḍhamegha |
kāṃ samudrormī abhaṃga |
taise kāmitī anega |
akhaṃḍa kāma ||Jn_16.366||

maga paiṃ kāmanāci tayāṃ |
jīvīṃ jālyā velariyā |
vorapilīṃ kāṃṭiyā |
kamaḷeṃ jaisīṃ ||Jn_16.367||

kāṃ pāṣāṇāciyā māthāṃ |
hāṃḍī phuṭalī pārthā |
jīvīṃ taise sarvathā |
kuṭake jāle ||Jn_16.368||

tevhāṃ caḍhatiye rajanī |
tamācī hoya puravaṇī |
taisā moho aṃtaḥkaraṇīṃ |
vāḍhOṃci lāge ||Jn_16.369||

āṇi vāḍhe jaṃva jaṃava moho |
taṃva taṃva viṣayīṃ roho |
viṣaya tetha ṭhāvo |
pātakāṃsī ||Jn_16.370||

pāpeṃ āpaleni thāveṃ |
jaṃva karitī meḷāve |
taṃva jitāṃci āghave |
yetī naraka ||Jn_16.371||

mhaṇauni gā sumatī |
je kumanorathāṃ pāḷitī |
te asura yetī vastī |
tayā ṭhāyā ||Jn_16.372||

jetha asipatrataruvara |
khadirāṃgārāce ḍoṃgara |
tātalāṃ telīṃ sāgara |
utatātī ||Jn_16.373||

jetha yātanāṃcī śreṇī |
he nitya navī yamajācaṇī |
paḍatī tiye dāruṇīṃ |
narakalokīṃ ||Jn_16.374||

aise narakācyā sele |
bhāgīna je je janmale |
tehī dekhoṃ bhulale |
narakalokīṃ ||Jn_16.375||

erhavīṃ yāgādika kriyā |
lāhaṇeṃ teci dhanaṃjayā |
parī viphaḷatī ācaroniyāṃ |
nāṭakī jaise ||Jn_16.376||

vallabhāciyā ujariyā |
āpaṇayā pati kustriyā |
joḍoni toṣitī jaisiyā |
ahevapaṇeṃ ||Jn_16.377||

________________________________________
*{ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ Bhg_16.017a [=MBh_06,038.017a]
yajante nāmayajñais te dambhenāvidhipūrvakam Bhg_16.017c [=MBh_06,038.017c]}*
________________________________________

taiseṃ āpaṇayāṃ āpaṇa |
mānitāṃ mahaṃtapaṇa |
phugatī asādhāraṇa |
garveṃ teṇeṃ ||Jn_16.378||

maga lavoṃ neṇatī kaise |
āṭivā lohāce khāṃba jaise |
kāṃ udhavale ākāśe |
śiḷārāśī ||Jn_16.379||

taiseṃ āpuliye barave |
āpaṇaci rijhatāṃ jīveṃ |
tṛṇāhīhūni āghaveṃ |
mānitī nīca ||Jn_16.380||

varī dhanāciyā madirā |
mājūni dhanurdharā |
kṛtyākṛtyavisarā |
savateṃ keleṃ ||Jn_16.381||

jayā āṃgīṃ āyatī aisī |
tetha yajñācī goṭhī kāyasī |
tarī kāya kāya pisīṃ |
na karitī gā ||Jn_16.382||

mhaṇauni koṇe eke veḷe |
mauḍhyamdyāceni baḷeṃ |
yāgācīhī ṭavāḷeṃ |
ādaritī ||Jn_16.383||

nā kuṃḍa maṃḍapa vedī |
nā ucita sādhanasāmṛddhī |
āṇi tayāṃsī taṃva vidhī |
dvaṃdvaci sadā ||Jn_16.384||

devāṃ brāhmaṇāṃceni nāṃveṃ |
āḍavārenahi nohāveṃ |
aiseṃ āthī tetha yāveṃ |
lāge kavaṇā ||Jn_16.385||

paiṃ vāsaruvācā bhokasā |
gāīpuḍheṃ ṭhevūni jaisā |
ugāṇā ghetī kṣīrarasā |
buddhivaṃta ||Jn_16.386||

taiseṃ yāgāceni nāṃveṃ |
jaga vāūni hāṃve |
nāgavitī āghaveṃ |
aherāvarīṃ ||Jn_16.387||

aiśā kāṃhīṃ āpuliyā |
homitī je ujariyā |
teṇeṃ kāmitī prāṇiyā |
sarvanāśu ||Jn_16.388||

________________________________________
*{ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ Bhg_16.018a [=MBh_06,038.018a]
mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ Bhg_16.018c [=MBh_06,038.018c]}*
________________________________________

maga puḍhāṃ bherī niśāṇa |
lāunī te dīkṣitapaṇa |
jagīṃ phokāritī āpaṇa |
vavo vāvo ||Jn_16.389||

tevhāṃ mahattveṃ teṇeṃ adhamāṃ |
garvā caḍhe mahimā |
jaise leve didhale tamā |
kājaḷāce ||Jn_16.390||

taiseṃ mauḍhya ghaṇāve |
auddhitya uṃcāve |
ahaṃkāru duṇāve |
avivekuhī ||Jn_16.391||

maga dujayācī bhāṣa |
nuravāvayā niśeṣa |
baḷīyepaṇā adhika |
hoya baḷa ||Jn_16.392||

aisā ahaṃkāra baḷā |
jāliyā ekavaḷā |
darpasāgaru veḷā |
sāṃḍūni ute ||Jn_16.393||

maga vosaṃḍileni darpeṃ |
kāmāhī pitta kurupe |
tayā dhagīṃ saiṃgha paḷipe |
krodhāgni to ||Jn_16.394||

tetha unhāḷā āgī kharamarā |
telā tupāciyā koṭhārā |
lāgalā āṇi vārā |
suṭalā jaisā ||Jn_16.395||

taisā ahaṃkāru baḷā ālā |
darpu kāmakrodhīṃ guḍhalā |
yā dohoṃcā meḷu jālā |
jayāṃcāṃ ṭhāyīṃ ||Jn_16.396||
te āpuliyāsaveśā |
maga koṇī koṇī hiṃsā |
yā prāṇiyāṃteṃ vīreśā |
na sādhitī gā ||Jn_16.397||

pahileṃ taṃva dhanurdharā |
āpuliyā māṃsarudhirā |
veṃcu karitī abhicārā- |
lāgoniyāṃ ||Jn_16.398||

tetha jāḷitī jiyeṃ deheṃ |
yāṃmājīṃ jo mī āheṃ |
tayā ātmayā maja ghāye |
vājatī te ||Jn_16.399||

āṇi abhicārakīṃ tihīṃ |
upadravije jetuleṃ kāṃhīṃ |
tetha caitanya mī pāhīṃ |
śīṇu pāveṃ ||Jn_16.400||

āṇi abhicārāvegaḷeṃ |
vipāyeṃ jeṃ avagaḷe |
tayā ṭākitī iṭāḷeṃ |
paiśunyācīṃ ||Jn_16.401||

satī āṇi satpurukha |
dānaśīḷa yājñika |
tapasvī alaukika |
saṃnyāsī je ||Jn_16.402||

kāṃ bhakta hana mahātme |
iyeṃ mājhīṃ nijācīṃ dhāmeṃ |
nirvāḷalīṃ homadharmeṃ |
śrautādikīṃ ||Jn_16.403||

tayāṃ dveṣāceni kāḷakūṭeṃ |
bāsaṭoni tikhaṭeṃ |
kubolāṃcīṃ sadaṭeṃ |
sūti kāṃḍeṃ ||Jn_16.404||

________________________________________
*{tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān Bhg_16.019a [=MBh_06,038.019a]
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu Bhg_16.019c [=MBh_06,038.019c]}*
________________________________________

aise āghavāṃci parī |
pravartale mājhāṃ vairīṃ |
tarī tayāṃ pāpiyāṃ jeṃ mī karīṃ |
teṃāika pāṃ ||Jn_16.405||

tarī manuṣyadehācā tāgā |
gheūni rusatī je jagā |
padavī hironi paiṃ gā |
aiseṃ ṭhevīṃ ||Jn_16.406||

je kleśagāṃvīṃcā ukaraḍā |
bhavapurīṃcā pānavaḍā |
te tamoyoni tayāṃ mūḍhāṃ |
vṛttīci deṃ ||Jn_16.407||

maga āhārāceni nāṃveṃ |
tṛṇahī jetha nugave |
te vyāghravṛścika āḍave |
taisiye karīṃ ||Jn_16.408||

tetha kṣudhāduḥkheṃ bahuteṃ |
toḍūni khātī āpaṇayāteṃ |
maramaroṃ māguteṃ |
hotaci asatī ||Jn_16.409||

kāṃ āpalāṃ garaḷajāḷīṃ |
jaḷatayā āṃgācī peṃdaḷī |
te sarpaci karīṃ biḷīṃ |
niruṃdhalā ||Jn_16.410||

parī ghetalā śvāsu ghāpe |
yetulenahī māpeṃ |
visāṃvā tayāṃ nāṭope |
durjanāṃsī ||Jn_16.411||

aiseni kalpāṃciyā koḍī |
gaṇitāṃhī saṃkhyā thoḍī |
tetulā veḷu na kāḍhīṃ |
kleśauni tayāṃ ||Jn_16.412||

tarī tayāṃsī jetha jāṇeṃ |
tethiṃceṃ heṃ pahileṃ peṇeṃ |
teṃ pāvoni yereṃ dāruṇeṃ |
na hotī duḥkheṃ ||Jn_16.413||

________________________________________
*{āsurīṃ yonim āpannā mūḍhā janmani janmani Bhg_16.020a [=MBh_06,038.020a]
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim Bhg_16.020c [=MBh_06,038.020c]}*
________________________________________

hā ṭhāyavarī |
saṃpatti te āsurī |
adhogatī avadhārīṃ |
joḍilī tihīṃ ||Jn_16.414||

pāthīṃ vyāghrādi tāmasā |
yonī to alumāḷu aisā |
dehadhārācā usāsā |
āthī jo hī ||Jn_16.415||

tohī mī volhāvā hireṃ |
maga tamaci hotī ekasareṃ |
jetheṃ geleṃ āṃdhāreṃ |
kāḷavaṃḍaije ||Jn_16.416||

jayācī pāpā ciḷasī |
naraka ghetī vivasī |
śīṇa jāya mūrcchī |
śiṇeṃ jeṇeṃ ||Jn_16.417||

maḷu jeṇeṃ maiḷe |
tāpu jeṇeṃ poḷe |
jayāceni nāṃveṃ saḷe |
mahābhaya ||Jn_16.418||

pāpa jayācā kaṃṭāḷā |
upaje amaṃgaḷa amaṃgaḷā |
viṭāḷuhi viṭāḷā |
bihe jayā ||Jn_16.419||

aiseṃ viśvāceyā vokhaṭeyā |
adhama je dhanaṃjayā |
teṃ te hotī bhogūniyāṃ |
tāmasā yoni ||Jn_16.420||

ahā sāṃgatāṃ vācā raḍe |
āṭhavitāṃ mana khiraḍe |
kaṭāreṃ mūrkhī kevaḍheṃ |
joḍile niraya ||Jn_16.421||

kāyisayā te asura |
saṃpatti poṣitī vāura |
jiyā didhaleṃ ghora |
patana aiseṃ ||Jn_16.422||

mhaṇoni tuvāṃ dhanurdharā |
nohāveṃ gā tiyā moharā |
jeutā vāsu āsurā |
saṃpattivaṃtā ||Jn_16.423||

āṇi daṃbhādi doṣa sāhī |
he saṃpūrṇa jayāṃcāṃ ṭhāyīṃ |
te tyajāve heṃ kāī |
mhaṇoṃ kīra ||Jn_16.424||

________________________________________
*{trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ Bhg_16.021a [=MBh_06,038.021a]
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet Bhg_16.021c [=MBh_06,038.021c]}*
________________________________________

parī kāma krodha lobha |
yā tihīṃceci thoṃba |
thāṃve tetheṃ aśubha |
pikaleṃ jāṇa ||Jn_16.425||

sarva duḥkhīṃ āpuliyā |
darśanā dhanaṃjayā |
pāḍhāū he bhalatayā |
didhale āhātī ||Jn_16.426||

kāṃ pāpiyāṃ narakabhogīṃ |
suvāvayālāgīṃ jagīṃ |
pātakāṃcī dāṭugī |
sabhāci he ||Jn_16.427||

te raurava gā taṃvacivarī |
āikijatī paṭāṃtarīṃ |
jaṃva he tinhī aṃtarīṃ |
uṭhatī nā ||Jn_16.428||

apāya ihīṃ āsalaga |
yātanā ihīṃ savaṃga |
hāṇī hāṇī nohe he tigha |
heci hāṇī ||Jn_16.429||

kāya bahu boloṃ subhaṭā |
sāṃgitaliyā nikṛṣṭā |
narakācā dāravaṃṭā |
triśaṃku hā ||Jn_16.430||

yā kāmakrodhalobhāṃ- |
mājīṃ jīveṃ jo hoya ubhā |
to nirayapuricī sabhā |
sanmānu pave ||Jn_16.431||

mhaṇauni puḍhatapuḍhatīṃ kirīṭī |
he kāmādidoṣatripuṭī |
tyajāvīci gā vokhaṭī |
āghavāṃ viṣīṃ ||Jn_16.432||

________________________________________
*{etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ Bhg_16.022a [=MBh_06,038.022a]
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim Bhg_16.022c [=MBh_06,038.022c]}*
________________________________________

dharmādikāṃ cauhīāṃtu |
puruṣārthāci taiṃci mātu |
karāvī jaiṃ saṃghātu |
sāṃḍīla hā ||Jn_16.433||

he tinhī jīvīṃ jaṃva jāgatī |
taṃvavarī nikiyācī prāptī |
he mājhe kāna nāikatī |
devohī mhaṇe ||Jn_16.434||

jayā āpaṇapeṃ paḍhiye |
ātmanāśā jo bihe |
teṇeṃ na dharāvī he soye |
sāvadhā hoije ||Jn_16.435||

potīṃ bāṃdhoni pāṣāṇa |
samudrīṃ bāhīṃ āṃgavaṇa |
kāṃ jiyāvayā jevaṇa |
kāḷakūṭāceṃ ||Jn_16.436||

ihīṃ kāmakrodhalobheṃsīṃ |
kāryasiddhi jāṇa taisī |
mhaṇoni ṭhāvoci pusīṃ |
yayāṃcā gā ||Jn_16.437||

jaiṃ kahīṃ avacaṭeṃ |
he tikaḍī sāṃkhaḷa tuṭe |
taiṃ sukheṃ āpuliye vāṭe |
cāloṃ lābhe ||Jn_16.438||

tridoṣīṃ sāṃḍile śarīra |
trikuṭīṃ phiṭaliyā nagara |
tridāha nimāliyā aṃtara |
jaiseṃ hoya ||Jn_16.439||

taisā kāmādikīṃ tighīṃ |
sāṃḍilā sukha pāvoni jagīṃ |
saṃgu lāhe mokṣamārgīṃ |
sajjanāṃcā ||Jn_16.440||

maga satsaṃgeṃ prabaḷeṃ |
sacchāstrāceni baḷeṃ |
janmamṛtyūcīṃ nimāḷeṃ |
nistare rāneṃ ||Jn_16.441||

te veḷīṃ ātmānaṃdeṃ āghaveṃ |
jeṃ sadā vasateṃ baraveṃ |
teṃ taiseṃci pāṭaṇa pāve |
gurukṛpeceṃ ||Jn_16.442||

tetha priyācī paramasīmā |
to bheṭe māulī ātmā |
taye khevīṃ āte ḍiṃḍimā |
sāṃsārika he ||Jn_16.443||

aisā jo kāmakrodhalobhāṃ |
jhāḍī karūni ṭhāke ubhā |
to yevaḍhiyā lābhā |
gosāvī hoya ||Jn_16.444||

________________________________________
*{yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ Bhg_16.023a [=MBh_06,038.023a]
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim Bhg_16.023c [=MBh_06,038.023c]}*
________________________________________

nā heṃ nāvaḍoni kāṃhīṃ |
kāmādikāṃcāṃci ṭhāyīṃ |
dāṭilī jeṇeṃ ḍoī |
ātmacoreṃ ||Jn_16.445||

jo jagīṃ samāna sakṛpu |
hitāhita dāvitā dīpu |
to amānyu kelā bāpu |
vedu jeṇeṃ ||Jn_16.446||

na dharīci vidhīcī bhīḍa |
na karīci āpalī cāḍa |
vāḍhavīta gelā koḍa |
iṃdriyāṃceṃ ||Jn_16.447||

kāmakrodhalobhāṃcī kāsa |
na soḍīca pāḷilī bhāṣa |
svairācārāṃceṃ asosa |
vaḷaghalā rāna ||Jn_16.448||

to suṭakeciyā vāhaṇīṃ |
maga pivoṃ na lāhe pāṇī |
svapnīṃhī te kahāṇī |
dūrīci tayā ||Jn_16.449||

āṇi paratra taṃva jāye |
heṃ kīra tayā āhe |
parī aihikahī na lāhe |
bhoga bhogūṃ ||Jn_16.450||

tarī māśālāgīṃ bhulalā |
brāhmaṇa pāṇabuḍāṃ righālā |
kīṃ tethahī pāvalā |
nāstikavādu ||Jn_16.451||

taiseṃ viṣayāṃceni koḍeṃ |
jeṇeṃ paratrā keleṃ ubaḍeṃ |
taṃva toci āṇikīkaḍe |
maraṇeṃ nelā ||Jn_16.452||

evaṃ paratra nā svargu |
nā aihikahī viṣayabhogu |
tetha keutā prasaṃgu |
mokṣācā to ||Jn_16.453||

mhaṇoni kāmāceni baḷeṃ |
jo viṣaya seūṃ pāhe saḷeṃ |
tayā viṣayo nā svarga miḷe |
nā uddhare to ||Jn_16.454||

tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau Bhg_16.024a [=MBh_06,038.024a]
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi Bhg_16.024c [=MBh_06,038.024c]}*
________________________________________

yākāraṇeṃ paiṃ bāpā |
jayā āthī āpalī kṛpā |
teṇeṃ vedāṃciyā niropā |
āna na kīje ||Jn_16.455||

patīciyā matā |
anusaroni pativratā |
anāyāseṃ ātmahitā |
bheṭeci te ||Jn_16.456||

nātarī śrīguruvacanā |
diṭhī detu jatanā |
śiṣya ātmabhuvanā- |
majīṃ paise ||Jn_16.457||

heṃ aso āpulā ṭhevā |
hātā āthī jarī yāvā |
tarī ādareṃ jevīṃ divā |
puḍhāṃ kīje ||Jn_16.458||

taisā aśeṣāṃhī puruṣārthā |
jo gosāvī ho mhaṇe pārthā |
teṇeṃ śruti smṛti mathāṃ |
baisaṇeṃ ghāpe ||Jn_16.459||

śāstra mhaṇela sāṃḍāveṃ |
teṃ rājyahī tṛṇa mānāveṃ |
jeṃ ghevavī teṃ na mhaṇāveṃ |
viṣahī viruddha ||Jn_16.460||

aisiyā vedaikaniṣṭhā |
jāliyā jarī subhaṭā |
tarī keṃ āhe aniṣṭā |
bheṭaṇeṃ gā ||Jn_16.461||

paiṃ ahitāpāsūni kāḍhitī |
hita deunī vāḍhavitī |
nāhīṃ śrutiparautī |
māulī jagā ||Jn_16.462||

mhaṇauni brahmeṃsīṃ meḷavī |
taṃva he koṇeṃ na saṃḍāvī |
agā tuvāṃhī aisīci bhajāvī |
viśeṣeṃsīṃ ||Jn_16.463||

je āji arjunā tūṃ yetheṃ |
karāvayā satya śāstreṃ sārtheṃ |
janmalāsi baḷārtheṃ |
dharmāceni ||Jn_16.464||

āṇi dharmānuja heṃ aiseṃ |
bodheṃci āleṃ āpaiseṃ |
mhaṇoni ānāriseṃ |
karūṃ naye ||Jn_16.465||

kāryākāryavivekīṃ |
śāstreṃci karāvīṃ pārakhīṃ |
akṛtya kuḍeṃ teṃ lokīṃ |
vāḷāveṃ gā ||Jn_16.466||

maga kṛtyapaṇeṃ khareṃ nige |
teṃ tuvāṃ āpuleni āṃgeṃ |
ācarauni ādareṃ cāṃgeṃ |
sārāveṃ gā ||Jn_16.467||

je viśvaprāmāṇyācī mudī |
āji tujhāṃ hātīṃ ase subuddhī |
lokasaṃgrahāsi triśuddhī |
yogyu hosī ||Jn_16.468||

evaṃ āsuravargu āghavā |
sāṃgoni tethiṃcā nigāvā |
tohi deveṃ pāṃḍavā |
nirūpilā ||Jn_16.469||

iyāvarī to paṃḍūcā |
kumaru sadbhāvo jīvīṃcā |
pusela to caitanyācāṃ |
kānīṃ aikā ||Jn_16.470||

saṃjayeṃ vyāsāciyā niropā |
to veḷu pheḍilā tayā nṛpā |
taisā mīhi nivṛttikṛpā |
sāṃgena tumhāṃ ||Jn_16.471||

tumhī saṃta mājhiyā kaḍā |
diṭhīcā karāla bahuḍā |
tarī tumhāṃ māne yevaḍhā |
hoīna mī ||Jn_16.472||

mhaṇoni nija avadhāna |
maja voḷage pasāyadāna |
dījo jī samartha hoīna |
jñānadevo mhaṇe ||Jn_16.473||

[ ||iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre
śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpadvibhāgayogonāma ṣoḍaśo 'dhyāyaḥ**]
[śloka:24; oṃvyā:473]

||aum śrī saccidānandārpaṇamastu ||