Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 7: Uttarakanda

Input "by a group of volunteers at Ratlam" /



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





śrī gaṇeśāya namaḥ
śrījānakīvallabho vijayate
śrīrāmacaritamānasa
saptama sopāna
(uttarakāṇḍa)
śloka
kekīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjacihnaṃ
śobhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam /
pāṇau nārācacāpaṃ kapinikarayutaṃ bandhunā sevyamānaṃ
naumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam // 1 //

kosalendrapadakaṅjamaṅjulau komalāvajamaheśavanditau /
jānakīkarasarojalālitau cintakasya manabhr̥ṅgasaḍginau // 2 //

kunda_indudaragaurasundaraṃ ambikāpatimabhīṣṭasiddhidam /
kāruṇīkakalakaṅjalocanaṃ naumi śaṃkaramanaṃgamocanam // 3 //


do. rahā eka dina avadhi kara ati ārata pura loga /
jahã tahã socahiṃ nāri nara kr̥sa tana rāma biyoga //
saguna hohiṃ suṃdara sakala mana prasanna saba kera /
prabhu āgavana janāva janu nagara ramya cahũ phera //
kausalyādi mātu saba mana anaṃda asa hoi /
āya_u prabhu śrī anuja juta kahana cahata aba koi //
bharata nayana bhuja dacchina pharakata bārahiṃ bāra /
jāni saguna mana haraṣa ati lāge karana bicāra //
raheu eka dina avadhi adhārā / samujhata mana dukha bhaya_u apārā //
kārana kavana nātha nahiṃ āya_u / jāni kuṭila kidhauṃ mohi bisarāya_u //
ahaha dhanya lachimana baḷabhāgī / rāma padārabiṃdu anurāgī //
kapaṭī kuṭila mohi prabhu cīnhā / tāte nātha saṃga nahiṃ līnhā //
jauṃ karanī samujhai prabhu morī / nahiṃ nistāra kalapa sata korī //
jana avaguna prabhu māna na kāū / dīna baṃdhu ati mr̥dula subhāū //
mori jiyã bharosa dr̥ḷha soī / milihahiṃ rāma saguna subha hoī //
bīteṃ avadhi rahahi jauṃ prānā / adhama kavana jaga mohi samānā //

do. rāma biraha sāgara mahã bharata magana mana hota /
bipra rūpa dhari pavana suta āi gaya_u janu pota // 1(ka) //

baiṭhi dekhi kusāsana jaṭā mukuṭa kr̥sa gāta /
rāma rāma raghupati japata stravata nayana jalajāta // 1(kha) //

dekhata hanūmāna ati haraṣeu / pulaka gāta locana jala baraṣeu //
mana mahã bahuta bhā̃ti sukha mānī / boleu śravana sudhā sama bānī //
jāsu birahã socahu dina rātī / raṭahu niraṃtara guna gana pā̃tī //
raghukula tilaka sujana sukhadātā / āya_u kusala deva muni trātā //
ripu rana jīti sujasa sura gāvata / sītā sahita anuja prabhu āvata //
sunata bacana bisare saba dūkhā / tr̥ṣāvaṃta jimi pāi piyūṣā //
ko tumha tāta kahā̃ te āe / mohi parama priya bacana sunāe //
māruta suta maiṃ kapi hanumānā / nāmu mora sunu kr̥pānidhānā //
dīnabaṃdhu raghupati kara kiṃkara / sunata bharata bheṃṭeu uṭhi sādara //
milata prema nahiṃ hr̥dayã samātā / nayana stravata jala pulakita gātā //
kapi tava darasa sakala dukha bīte / mile āju mohi rāma pirīte //
bāra bāra būjhī kusalātā / to kahũ deũ kāha sunu bhrātā //
ehi saṃdesa sarisa jaga māhīṃ / kari bicāra dekheũ kachu nāhīṃ //
nāhina tāta urina maiṃ tohī / aba prabhu carita sunāvahu mohī //
taba hanumaṃta nāi pada māthā / kahe sakala raghupati guna gāthā //
kahu kapi kabahũ kr̥pāla gosāīṃ / sumirahiṃ mohi dāsa kī nāīṃ //

chaṃ. nija dāsa jyoṃ raghubaṃsabhūṣana kabahũ mama sumirana kar yo /
suni bharata bacana binīta ati kapi pulakita tana carananhi par yo //
raghubīra nija mukha jāsu guna gana kahata aga jaga nātha jo /
kāhe na hoi binīta parama punīta sadaguna siṃdhu so //

do. rāma prāna priya nātha tumha satya bacana mama tāta /
puni puni milata bharata suni haraṣa na hr̥dayã samāta // 2(ka) //


so. bharata carana siru nāi turita gaya_u kapi rāma pahiṃ /
kahī kusala saba jāi haraṣi caleu prabhu jāna caḷhi // 2(kha) //

haraṣi bharata kosalapura āe / samācāra saba gurahi sunāe //
puni maṃdira mahã bāta janāī / āvata nagara kusala raghurāī //
sunata sakala jananīṃ uṭhi dhāīṃ / kahi prabhu kusala bharata samujhāī //
samācāra purabāsinha pāe / nara aru nāri haraṣi saba dhāe //
dadhi durbā rocana phala phūlā / nava tulasī dala maṃgala mūlā //
bhari bhari hema thāra bhāminī / gāvata caliṃ siṃdhu siṃdhuragāminī //
je jaisehiṃ taisehiṃ uṭi dhāvahiṃ / bāla br̥ddha kahã saṃga na lāvahiṃ //
eka ekanha kahã būjhahiṃ bhāī / tumha dekhe dayāla raghurāī //
avadhapurī prabhu āvata jānī / bhaī sakala sobhā kai khānī //
baha_i suhāvana tribidha samīrā / bha_i sarajū ati nirmala nīrā //

do. haraṣita gura parijana anuja bhūsura br̥ṃda sameta /
cale bharata mana prema ati sanmukha kr̥pāniketa // 3(ka) //

bahutaka caḷhī aṭārinha nirakhahiṃ gagana bimāna /
dekhi madhura sura haraṣita karahiṃ sumaṃgala gāna // 3(kha) //

rākā sasi raghupati pura siṃdhu dekhi haraṣāna /
baḷhayo kolāhala karata janu nāri taraṃga samāna // 3(ga) //

ihā̃ bhānukula kamala divākara / kapinha dekhāvata nagara manohara //
sunu kapīsa aṃgada laṃkesā / pāvana purī rucira yaha desā //
jadyapi saba baikuṃṭha bakhānā / beda purāna bidita jagu jānā //
avadhapurī sama priya nahiṃ soū / yaha prasaṃga jāna_i kou koū //
janmabhūmi mama purī suhāvani / uttara disi baha sarajū pāvani //
jā majjana te binahiṃ prayāsā / mama samīpa nara pāvahiṃ bāsā //
ati priya mohi ihā̃ ke bāsī / mama dhāmadā purī sukha rāsī //
haraṣe saba kapi suni prabhu bānī / dhanya avadha jo rāma bakhānī //

do. āvata dekhi loga saba kr̥pāsiṃdhu bhagavāna /
nagara nikaṭa prabhu prereu utareu bhūmi bimāna // 4(ka) //

utari kaheu prabhu puṣpakahi tumha kubera pahiṃ jāhu /
prerita rāma caleu so haraṣu birahu ati tāhu // 4(kha) //

āe bharata saṃga saba logā / kr̥sa tana śrīraghubīra biyogā //
bāmadeva basiṣṭha munināyaka / dekhe prabhu mahi dhari dhanu sāyaka //
dhāi dhare gura carana saroruha / anuja sahita ati pulaka tanoruha //
bheṃṭi kusala būjhī munirāyā / hamareṃ kusala tumhārihiṃ dāyā //
sakala dvijanha mili nāya_u māthā / dharma dhuraṃdhara raghukulanāthā //
gahe bharata puni prabhu pada paṃkaja / namata jinhahi sura muni saṃkara aja //
pare bhūmi nahiṃ uṭhata uṭhāe / bara kari kr̥pāsiṃdhu ura lāe //
syāmala gāta roma bhae ṭhāḷhe / nava rājīva nayana jala bāḷhe //

chaṃ. rājīva locana stravata jala tana lalita pulakāvali banī /
ati prema hr̥dayã lagāi anujahi mile prabhu tribhuana dhanī //
prabhu milata anujahi soha mo pahiṃ jāti nahiṃ upamā kahī /
janu prema aru siṃgāra tanu dhari mile bara suṣamā lahī // 1 //

būjhata kr̥pānidhi kusala bharatahi bacana begi na āvaī /
sunu sivā so sukha bacana mana te bhinna jāna jo pāvaī //
aba kusala kausalanātha ārata jāni jana darasana diyo /
būḷata biraha bārīsa kr̥pānidhāna mohi kara gahi liyo // 2 //


do. puni prabhu haraṣi satruhana bheṃṭe hr̥dayã lagāi /
lachimana bharata mile taba parama prema dou bhāi // 5 //

bharatānuja lachimana puni bheṃṭe / dusaha biraha saṃbhava dukha meṭe //
sītā carana bharata siru nāvā / anuja sameta parama sukha pāvā //
prabhu biloki haraṣe purabāsī / janita biyoga bipati saba nāsī //
premātura saba loga nihārī / kautuka kīnha kr̥pāla kharārī //
amita rūpa pragaṭe tehi kālā / jathājoga mile sabahi kr̥pālā //
kr̥pādr̥ṣṭi raghubīra bilokī / kie sakala nara nāri bisokī //
chana mahiṃ sabahi mile bhagavānā / umā marama yaha kāhũ na jānā //
ehi bidhi sabahi sukhī kari rāmā / āgeṃ cale sīla guna dhāmā //
kausalyādi mātu saba dhāī / nirakhi baccha janu dhenu lavāī //

chaṃ. janu dhenu bālaka baccha taji gr̥hã carana bana parabasa gaīṃ /
dina aṃta pura rukha stravata thana huṃkāra kari dhāvata bhaī //
ati prema saba mātu bheṭīṃ bacana mr̥du bahubidhi kahe /
ga_i biṣama biyoga bhava tinha haraṣa sukha aganita lahe //

do. bheṭeu tanaya sumitrā̃ rāma carana rati jāni /
rāmahi milata kaikeī hr̥dayã bahuta sakucāni // 6(ka) //

lachimana saba mātanha mili haraṣe āsiṣa pāi /
kaikei kahã puni puni mile mana kara chobhu na jāi // 6 //

sāsunha sabani milī baidehī / carananhi lāgi haraṣu ati tehī //
dehiṃ asīsa būjhi kusalātā / hoi acala tumhāra ahivātā //
saba raghupati mukha kamala bilokahiṃ / maṃgala jāni nayana jala rokahiṃ //
kanaka thāra ārati utārahiṃ / bāra bāra prabhu gāta nihārahiṃ //
nānā bhā̃ti nichāvari karahīṃ / paramānaṃda haraṣa ura bharahīṃ //
kausalyā puni puni raghubīrahi / citavati kr̥pāsiṃdhu ranadhīrahi //
hr̥dayã bicārati bārahiṃ bārā / kavana bhā̃ti laṃkāpati mārā //
ati sukumāra jugala mere bāre / nisicara subhaṭa mahābala bhāre //

do. lachimana aru sītā sahita prabhuhi bilokati mātu /
paramānaṃda magana mana puni puni pulakita gātu // 7 //

laṃkāpati kapīsa nala nīlā / jāmavaṃta aṃgada subhasīlā //
hanumadādi saba bānara bīrā / dhare manohara manuja sarīrā //
bharata saneha sīla brata nemā / sādara saba baranahiṃ ati premā //
dekhi nagarabāsinha kai rītī / sakala sarāhahi prabhu pada prītī //
puni raghupati saba sakhā bolāe / muni pada lāgahu sakala sikhāe //
gura basiṣṭa kulapūjya hamāre / inha kī kr̥pā̃ danuja rana māre //
e saba sakhā sunahu muni mere / bhae samara sāgara kahã bere //
mama hita lāgi janma inha hāre / bharatahu te mohi adhika piāre //
suni prabhu bacana magana saba bhae / nimiṣa nimiṣa upajata sukha nae //

do. kausalyā ke carananhi puni tinha nāya_u mātha //
āsiṣa dīnhe haraṣi tumha priya mama jimi raghunātha // 8(ka) //

sumana br̥ṣṭi nabha saṃkula bhavana cale sukhakaṃda /
caḷhī aṭārinha dekhahiṃ nagara nāri nara br̥ṃda // 8(kha) //

kaṃcana kalasa bicitra sãvāre / sabahiṃ dhare saji nija nija dvāre //
baṃdanavāra patākā ketū / sabanhi banāe maṃgala hetū //
bīthīṃ sakala sugaṃdha siṃcāī / gajamani raci bahu cauka purāī //
nānā bhā̃ti sumaṃgala sāje / haraṣi nagara nisāna bahu bāje //
jahã tahã nāri nichāvara karahīṃ / dehiṃ asīsa haraṣa ura bharahīṃ //
kaṃcana thāra āratī nānā / jubatī sajeṃ karahiṃ subha gānā //
karahiṃ āratī āratihara keṃ / raghukula kamala bipina dinakara keṃ //
pura sobhā saṃpati kalyānā / nigama seṣa sāradā bakhānā //
teu yaha carita dekhi ṭhagi rahahīṃ / umā tāsu guna nara kimi kahahīṃ //

do. nāri kumudinīṃ avadha sara raghupati biraha dinesa /
asta bhaẽ bigasata bhaīṃ nirakhi rāma rākesa // 9(ka) //

hohiṃ saguna subha bibidha bidhi bājahiṃ gagana nisāna /
pura nara nāri sanātha kari bhavana cale bhagavāna // 9(kha) //

prabhu jānī kaikeī lajānī / prathama tāsu gr̥ha gae bhavānī //
tāhi prabodhi bahuta sukha dīnhā / puni nija bhavana gavana hari kīnhā //
kr̥pāsiṃdhu jaba maṃdira gae / pura nara nāri sukhī saba bhae //
gura basiṣṭa dvija lie bulāī / āju sugharī sudina samudāī //
saba dvija dehu haraṣi anusāsana / rāmacaṃdra baiṭhahiṃ siṃghāsana //
muni basiṣṭa ke bacana suhāe / sunata sakala bipranha ati bhāe //
kahahiṃ bacana mr̥du bipra anekā / jaga abhirāma rāma abhiṣekā //
aba munibara bilaṃba nahiṃ kīje / mahārāja kahã tilaka karījai //

do. taba muni kaheu sumaṃtra sana sunata caleu haraṣāi /
ratha aneka bahu bāji gaja turata sãvāre jāi // 10(ka) //

jahã tahã dhāvana paṭha_i puni maṃgala drabya magāi /
haraṣa sameta basiṣṭa pada puni siru nāya_u āi // 10(kha) //

navānhapārāyaṇa, āṭhavā̃ viśrāma
avadhapurī ati rucira banāī / devanha sumana br̥ṣṭi jhari lāī //
rāma kahā sevakanha bulāī / prathama sakhanha anhavāvahu jāī //
sunata bacana jahã tahã jana dhāe / sugrīvādi turata anhavāe //
puni karunānidhi bharatu hãkāre / nija kara rāma jaṭā niruāre //
anhavāe prabhu tīniu bhāī / bhagata bachala kr̥pāla raghurāī //
bharata bhāgya prabhu komalatāī / seṣa koṭi sata sakahiṃ na gāī //
puni nija jaṭā rāma bibarāe / gura anusāsana māgi nahāe //
kari majjana prabhu bhūṣana sāje / aṃga anaṃga dekhi sata lāje //

do. sāsunha sādara jānakihi majjana turata karāi /
dibya basana bara bhūṣana ãga ãga saje banāi // 11(ka) //

rāma bāma disi sobhati ramā rūpa guna khāni /
dekhi mātu saba haraṣīṃ janma suphala nija jāni // 11(kha) //

sunu khagesa tehi avasara brahmā siva muni br̥ṃda /
caḷhi bimāna āe saba sura dekhana sukhakaṃda // 11(ga) //

prabhu biloki muni mana anurāgā / turata dibya siṃghāsana māgā //
rabi sama teja so barani na jāī / baiṭhe rāma dvijanha siru nāī //
janakasutā sameta raghurāī / pekhi praharaṣe muni samudāī //
beda maṃtra taba dvijanha ucāre / nabha sura muni jaya jayati pukāre //
prathama tilaka basiṣṭa muni kīnhā / puni saba bipranha āyasu dīnhā //
suta biloki haraṣīṃ mahatārī / bāra bāra āratī utārī //
bipranha dāna bibidha bidhi dīnhe / jācaka sakala ajācaka kīnhe //
siṃghāsana para tribhuana sāī / dekhi suranha duṃdubhīṃ bajāīṃ //

chaṃ. nabha duṃdubhīṃ bājahiṃ bipula gaṃdharba kiṃnara gāvahīṃ /
nācahiṃ apacharā br̥ṃda paramānaṃda sura muni pāvahīṃ //
bharatādi anuja bibhīṣanāṃgada hanumadādi sameta te /
gaheṃ chatra cāmara byajana dhanu asi carma sakti birājate // 1 //

śrī sahita dinakara baṃsa būṣana kāma bahu chabi sohaī /
nava aṃbudhara bara gāta aṃbara pīta sura mana mohaī //
mukuṭāṃgadādi bicitra bhūṣana aṃga aṃganhi prati saje /
aṃbhoja nayana bisāla ura bhuja dhanya nara nirakhaṃti je // 2 //


do. vaha sobhā samāja sukha kahata na bana_i khagesa /
baranahiṃ sārada seṣa śruti so rasa jāna mahesa // 12(ka) //

bhinna bhinna astuti kari gae sura nija nija dhāma /
baṃdī beṣa beda taba āe jahã śrīrāma // 12(kha) //

prabhu sarbagya kīnha ati ādara kr̥pānidhāna /
lakheu na kāhū̃ marama kachu lage karana guna gāna // 12(ga) //


chaṃ. jaya saguna nirguna rūpa anūpa bhūpa siromane /
dasakaṃdharādi pracaṃḍa nisicara prabala khala bhuja bala hane //
avatāra nara saṃsāra bhāra bibhaṃji dāruna dukha dahe /
jaya pranatapāla dayāla prabhu saṃjukta sakti namāmahe // 1 //

tava biṣama māyā basa surāsura nāga nara aga jaga hare /
bhava paṃtha bhramata amita divasa nisi kāla karma gunani bhare //
je nātha kari karunā biloke tribidhi dukha te nirbahe /
bhava kheda chedana daccha hama kahũ raccha rāma namāmahe // 2 //

je gyāna māna bimatta tava bhava harani bhakti na ādarī /
te pāi sura durlabha padādapi parata hama dekhata harī //
bisvāsa kari saba āsa parihari dāsa tava je hoi rahe /
japi nāma tava binu śrama tarahiṃ bhava nātha so samarāmahe // 3 //

je carana siva aja pūjya raja subha parasi munipatinī tarī /
nakha nirgatā muni baṃditā treloka pāvani surasarī //
dhvaja kulisa aṃkusa kaṃja juta bana phirata kaṃṭaka kina lahe /
pada kaṃja dvaṃda mukuṃda rāma ramesa nitya bhajāmahe // 4 //

abyaktamūlamanādi taru tvaca cāri nigamāgama bhane /
ṣaṭa kaṃdha sākhā paṃca bīsa aneka parna sumana ghane //
phala jugala bidhi kaṭu madhura beli akeli jehi āśrita rahe /
pallavata phūlata navala nita saṃsāra biṭapa namāmahe // 5 //

je brahma ajamadvaitamanubhavagamya manapara dhyāvahīṃ /
te kahahũ jānahũ nātha hama tava saguna jasa nita gāvahīṃ //
karunāyatana prabhu sadagunākara deva yaha bara māgahīṃ /
mana bacana karma bikāra taji tava carana hama anurāgahīṃ // 6 //


do. saba ke dekhata bedanha binatī kīnhi udāra /
aṃtardhāna bhae puni gae brahma āgāra // 13(ka) //

bainateya sunu saṃbhu taba āe jahã raghubīra /
binaya karata gadagada girā pūrita pulaka sarīra // 13(kha) //


chaṃ. jaya rāma ramāramanaṃ samanaṃ / bhava tāpa bhayākula pāhi janaṃ //
avadhesa suresa ramesa bibho / saranāgata māgata pāhi prabho // 1 //

dasasīsa bināsana bīsa bhujā / kr̥ta dūri mahā mahi bhūri rujā //
rajanīcara br̥ṃda pataṃga rahe / sara pāvaka teja pracaṃḍa dahe // 2 //

mahi maṃḍala maṃḍana cārutaraṃ / dhr̥ta sāyaka cāpa niṣaṃga baraṃ //
mada moha mahā mamatā rajanī / tama puṃja divākara teja anī // 3 //

manajāta kirāta nipāta kie / mr̥ga loga kubhoga sarena hie //
hati nātha anāthani pāhi hare / biṣayā bana pāvãra bhūli pare // 4 //

bahu roga biyoganhi loga hae / bhavadaṃghri nirādara ke phala e //
bhava siṃdhu agādha pare nara te / pada paṃkaja prema na je karate // 5 //

ati dīna malīna dukhī nitahīṃ / jinha ke pada paṃkaja prīti nahīṃ //
avalaṃba bhavaṃta kathā jinha ke // priya saṃta anaṃta sadā tinha keṃ // 6 //

nahiṃ rāga na lobha na māna madā // tinha keṃ sama baibhava vā bipadā //
ehi te tava sevaka hota mudā / muni tyāgata joga bharosa sadā // 7 //

kari prema niraṃtara nema liẽ / pada paṃkaja sevata suddha hiẽ //
sama māni nirādara ādarahī / saba saṃta sukhī bicaraṃti mahī // 8 //

muni mānasa paṃkaja bhr̥ṃga bhaje / raghubīra mahā ranadhīra aje //
tava nāma japāmi namāmi harī / bhava roga mahāgada māna arī // 9 //

guna sīla kr̥pā paramāyatanaṃ / pranamāmi niraṃtara śrīramanaṃ //
raghunaṃda nikaṃdaya dvaṃdvaghanaṃ / mahipāla bilokaya dīna janaṃ // 10 //


do. bāra bāra bara māga_ũ haraṣi dehu śrīraṃga /
pada saroja anapāyanī bhagati sadā satasaṃga // 14(ka) //

barani umāpati rāma guna haraṣi gae kailāsa /
taba prabhu kapinha divāe saba bidhi sukhaprada bāsa // 14(kha) //

sunu khagapati yaha kathā pāvanī / tribidha tāpa bhava bhaya dāvanī //
mahārāja kara subha abhiṣekā / sunata lahahiṃ nara birati bibekā //
je sakāma nara sunahiṃ je gāvahiṃ / sukha saṃpati nānā bidhi pāvahiṃ //
sura durlabha sukha kari jaga māhīṃ / aṃtakāla raghupati pura jāhīṃ //
sunahiṃ bimukta birata aru biṣaī / lahahiṃ bhagati gati saṃpati naī //
khagapati rāma kathā maiṃ baranī / svamati bilāsa trāsa dukha haranī //
birati bibeka bhagati dr̥ḷha karanī / moha nadī kahã suṃdara taranī //
nita nava maṃgala kausalapurī / haraṣita rahahiṃ loga saba kurī //
nita na_i prīti rāma pada paṃkaja / sabakeṃ jinhahi namata siva muni aja //
maṃgana bahu prakāra pahirāe / dvijanha dāna nānā bidhi pāe //

do. brahmānaṃda magana kapi saba keṃ prabhu pada prīti /
jāta na jāne divasa tinha gae māsa ṣaṭa bīti // 15 //

bisare gr̥ha sapanehũ sudhi nāhīṃ / jimi paradroha saṃta mana māhī //
taba raghupati saba sakhā bolāe / āi sabanhi sādara siru nāe //
parama prīti samīpa baiṭhāre / bhagata sukhada mr̥du bacana ucāre //
tumha ati kīnha mori sevakāī / mukha para kehi bidhi karauṃ baḷāī //
tāte mohi tumha ati priya lāge / mama hita lāgi bhavana sukha tyāge //
anuja rāja saṃpati baidehī / deha geha parivāra sanehī //
saba mama priya nahiṃ tumhahi samānā / mr̥ṣā na kaha_ũ mora yaha bānā //
saba ke priya sevaka yaha nītī / moreṃ adhika dāsa para prītī //

do. aba gr̥ha jāhu sakhā saba bhajehu mohi dr̥ḷha nema /
sadā sarbagata sarbahita jāni karehu ati prema // 16 //

suni prabhu bacana magana saba bhae / ko hama kahā̃ bisari tana gae //
ekaṭaka rahe jori kara āge / sakahiṃ na kachu kahi ati anurāge //
parama prema tinha kara prabhu dekhā / kahā bibidha bidhi gyāna biseṣā //
prabhu sanmukha kachu kahana na pārahiṃ / puni puni carana saroja nihārahiṃ //
taba prabhu bhūṣana basana magāe / nānā raṃga anūpa suhāe //
sugrīvahi prathamahiṃ pahirāe / basana bharata nija hātha banāe //
prabhu prerita lachimana pahirāe / laṃkāpati raghupati mana bhāe //
aṃgada baiṭha rahā nahiṃ ḍolā / prīti dekhi prabhu tāhi na bolā //

do. jāmavaṃta nīlādi saba pahirāe raghunātha /
hiyã dhari rāma rūpa saba cale nāi pada mātha // 17(ka) //

taba aṃgada uṭhi nāi siru sajala nayana kara jori /
ati binīta boleu bacana manahũ prema rasa bori // 17(kha) //

sunu sarbagya kr̥pā sukha siṃdho / dīna dayākara ārata baṃdho //
maratī bera nātha mohi bālī / gaya_u tumhārehi koṃcheṃ ghālī //
asarana sarana biradu saṃbhārī / mohi jani tajahu bhagata hitakārī //
moreṃ tumha prabhu gura pitu mātā / jāũ kahā̃ taji pada jalajātā //
tumhahi bicāri kahahu naranāhā / prabhu taji bhavana kāja mama kāhā //
bālaka gyāna buddhi bala hīnā / rākhahu sarana nātha jana dīnā //
nīci ṭahala gr̥ha kai saba kariha_ũ / pada paṃkaja biloki bhava tariha_ũ //
asa kahi carana pareu prabhu pāhī / aba jani nātha kahahu gr̥ha jāhī //

do. aṃgada bacana binīta suni raghupati karunā sīṃva /
prabhu uṭhāi ura lāya_u sajala nayana rājīva // 18(ka) //

nija ura māla basana mani bālitanaya pahirāi /
bidā kīnhi bhagavāna taba bahu prakāra samujhāi // 18(kha) //

bharata anuja saumitra sametā / paṭhavana cale bhagata kr̥ta cetā //
aṃgada hr̥dayã prema nahiṃ thorā / phiri phiri citava rāma kīṃ orā //
bāra bāra kara daṃḍa pranāmā / mana asa rahana kahahiṃ mohi rāmā //
rāma bilokani bolani calanī / sumiri sumiri socata hãsi milanī //
prabhu rukha dekhi binaya bahu bhāṣī / caleu hr̥dayã pada paṃkaja rākhī //
ati ādara saba kapi pahũcāe / bhāinha sahita bharata puni āe //
taba sugrīva carana gahi nānā / bhā̃ti binaya kīnhe hanumānā //
dina dasa kari raghupati pada sevā / puni tava carana dekhiha_ũ devā //
punya puṃja tumha pavanakumārā / sevahu jāi kr̥pā āgārā //
asa kahi kapi saba cale turaṃtā / aṃgada kaha_i sunahu hanumaṃtā //

do. kahehu daṃḍavata prabhu saiṃ tumhahi kaha_ũ kara jori /
bāra bāra raghunāyakahi surati karāehu mori // 19(ka) //

asa kahi caleu bālisuta phiri āya_u hanumaṃta /
tāsu prīti prabhu sana kahi magana bhae bhagavaṃta // !9(kha) //

kulisahu cāhi kaṭhora ati komala kusumahu cāhi /
citta khagesa rāma kara samujhi para_i kahu kāhi // 19(ga) //

puni kr̥pāla liyo boli niṣādā / dīnhe bhūṣana basana prasādā //
jāhu bhavana mama sumirana karehū / mana krama bacana dharma anusarehū //
tumha mama sakhā bharata sama bhrātā / sadā rahehu pura āvata jātā //
bacana sunata upajā sukha bhārī / pareu carana bhari locana bārī //
carana nalina ura dhari gr̥ha āvā / prabhu subhāu parijananhi sunāvā //
raghupati carita dekhi purabāsī / puni puni kahahiṃ dhanya sukharāsī //
rāma rāja baiṃṭheṃ trelokā / haraṣita bhae gae saba sokā //
bayaru na kara kāhū sana koī / rāma pratāpa biṣamatā khoī //

do. baranāśrama nija nija dharama banirata beda patha loga /
calahiṃ sadā pāvahiṃ sukhahi nahiṃ bhaya soka na roga // 20 //

daihika daivika bhautika tāpā / rāma rāja nahiṃ kāhuhi byāpā //
saba nara karahiṃ paraspara prītī / calahiṃ svadharma nirata śruti nītī //
cāriu carana dharma jaga māhīṃ / pūri rahā sapanehũ agha nāhīṃ //
rāma bhagati rata nara aru nārī / sakala parama gati ke adhikārī //
alpamr̥tyu nahiṃ kavaniu pīrā / saba suṃdara saba biruja sarīrā //
nahiṃ daridra kou dukhī na dīnā / nahiṃ kou abudha na lacchana hīnā //
saba nirdaṃbha dharmarata punī / nara aru nāri catura saba gunī //
saba gunagya paṃḍita saba gyānī / saba kr̥tagya nahiṃ kapaṭa sayānī //

do. rāma rāja nabhagesa sunu sacarācara jaga māhiṃ //
kāla karma subhāva guna kr̥ta dukha kāhuhi nāhiṃ // 21 //

bhūmi sapta sāgara mekhalā / eka bhūpa raghupati kosalā //
bhuana aneka roma prati jāsū / yaha prabhutā kachu bahuta na tāsū //
so mahimā samujhata prabhu kerī / yaha baranata hīnatā ghanerī //
sou mahimā khagesa jinha jānī / phirī ehiṃ carita tinhahũ rati mānī //
sou jāne kara phala yaha līlā / kahahiṃ mahā munibara damasīlā //
rāma rāja kara sukha saṃpadā / barani na saka_i phanīsa sāradā //
saba udāra saba para upakārī / bipra carana sevaka nara nārī //
ekanāri brata rata saba jhārī / te mana baca krama pati hitakārī //

do. daṃḍa jatinha kara bheda jahã nartaka nr̥tya samāja /
jītahu manahi sunia asa rāmacaṃdra keṃ rāja // 22 //

phūlahiṃ pharahiṃ sadā taru kānana / rahahi eka sãga gaja paṃcānana //
khaga mr̥ga sahaja bayaru bisarāī / sabanhi paraspara prīti baḷhāī //
kūjahiṃ khaga mr̥ga nānā br̥ṃdā / abhaya carahiṃ bana karahiṃ anaṃdā //
sītala surabhi pavana baha maṃdā / gūṃjata ali lai cali makaraṃdā //
latā biṭapa māgeṃ madhu cavahīṃ / manabhāvato dhenu paya stravahīṃ //
sasi saṃpanna sadā raha dharanī / tretā̃ bha_i kr̥tajuga kai karanī //
pragaṭīṃ girinha bibidha mani khānī / jagadātamā bhūpa jaga jānī //
saritā sakala bahahiṃ bara bārī / sītala amala svāda sukhakārī //
sāgara nija marajādā̃ rahahīṃ / ḍārahiṃ ratna taṭanhi nara lahahīṃ //
sarasija saṃkula sakala taḷāgā / ati prasanna dasa disā bibhāgā //

do. bidhu mahi pūra mayūkhanhi rabi tapa jetanehi kāja /
māgeṃ bārida dehiṃ jala rāmacaṃdra ke rāja // 23 //

koṭinha bājimedha prabhu kīnhe / dāna aneka dvijanha kahã dīnhe //
śruti patha pālaka dharma dhuraṃdhara / gunātīta aru bhoga puraṃdara //
pati anukūla sadā raha sītā / sobhā khāni susīla binītā //
jānati kr̥pāsiṃdhu prabhutāī / sevati carana kamala mana lāī //
jadyapi gr̥hã sevaka sevakinī / bipula sadā sevā bidhi gunī //
nija kara gr̥ha paricarajā karaī / rāmacaṃdra āyasu anusaraī //
jehi bidhi kr̥pāsiṃdhu sukha māna_i / soi kara śrī sevā bidhi jāna_i //
kausalyādi sāsu gr̥ha māhīṃ / seva_i sabanhi māna mada nāhīṃ //
umā ramā brahmādi baṃditā / jagadaṃbā saṃtatamaniṃditā //

do. jāsu kr̥pā kaṭācchu sura cāhata citava na soi /
rāma padārabiṃda rati karati subhāvahi khoi // 24 //

sevahiṃ sānakūla saba bhāī / rāma carana rati ati adhikāī //
prabhu mukha kamala bilokata rahahīṃ / kabahũ kr̥pāla hamahi kachu kahahīṃ //
rāma karahiṃ bhrātanha para prītī / nānā bhā̃ti sikhāvahiṃ nītī //
haraṣita rahahiṃ nagara ke logā / karahiṃ sakala sura durlabha bhogā //
ahanisi bidhihi manāvata rahahīṃ / śrīraghubīra carana rati cahahīṃ //
dui suta sundara sītā̃ jāe / lava kusa beda purānanha gāe //
dou bijaī binaī guna maṃdira / hari pratibiṃba manahũ ati suṃdara //
dui dui suta saba bhrātanha kere / bhae rūpa guna sīla ghanere //

do. gyāna girā gotīta aja māyā mana guna pāra /
soi saccidānaṃda ghana kara nara carita udāra // 25 //

prātakāla saraū kari majjana / baiṭhahiṃ sabhā̃ saṃga dvija sajjana //
beda purāna basiṣṭa bakhānahiṃ / sunahiṃ rāma jadyapi saba jānahiṃ //
anujanha saṃjuta bhojana karahīṃ / dekhi sakala jananīṃ sukha bharahīṃ //
bharata satruhana dona_u bhāī / sahita pavanasuta upabana jāī //
būjhahiṃ baiṭhi rāma guna gāhā / kaha hanumāna sumati avagāhā //
sunata bimala guna ati sukha pāvahiṃ / bahuri bahuri kari binaya kahāvahiṃ //
saba keṃ gr̥ha gr̥ha hohiṃ purānā / rāmacarita pāvana bidhi nānā //
nara aru nāri rāma guna gānahiṃ / karahiṃ divasa nisi jāta na jānahiṃ //

do. avadhapurī bāsinha kara sukha saṃpadā samāja /
sahasa seṣa nahiṃ kahi sakahiṃ jahã nr̥pa rāma birāja // 26 //

nāradādi sanakādi munīsā / darasana lāgi kosalādhīsā //
dina prati sakala ajodhyā āvahiṃ / dekhi nagaru birāgu bisarāvahiṃ //
jātarūpa mani racita aṭārīṃ / nānā raṃga rucira gaca ḍhārīṃ //
pura cahũ pāsa koṭa ati suṃdara / race kãgūrā raṃga raṃga bara //
nava graha nikara anīka banāī / janu gherī amarāvati āī //
mahi bahu raṃga racita gaca kā̃cā / jo biloki munibara mana nācā //
dhavala dhāma ūpara nabha cuṃbata / kalasa manahũ rabi sasi duti niṃdata //
bahu mani racita jharokhā bhrājahiṃ / gr̥ha gr̥ha prati mani dīpa birājahiṃ //

chaṃ. mani dīpa rājahiṃ bhavana bhrājahiṃ deharīṃ bidruma racī /
mani khaṃbha bhīti biraṃci biracī kanaka mani marakata khacī //
suṃdara manohara maṃdirāyata ajira rucira phaṭika race /
prati dvāra dvāra kapāṭa puraṭa banāi bahu bajranhi khace //

do. cāru citrasālā gr̥ha gr̥ha prati likhe banāi /
rāma carita je nirakha muni te mana lehiṃ corāi // 27 //

sumana bāṭikā sabahiṃ lagāī / bibidha bhā̃ti kari jatana banāī //
latā lalita bahu jāti suhāī / phūlahiṃ sadā baṃsata ki nāī //
guṃjata madhukara mukhara manohara / māruta tribidha sadā baha suṃdara //
nānā khaga bālakanhi jiāe / bolata madhura uḷāta suhāe //
mora haṃsa sārasa pārāvata / bhavanani para sobhā ati pāvata //
jahã tahã dekhahiṃ nija parichāhīṃ / bahu bidhi kūjahiṃ nr̥tya karāhīṃ //
suka sārikā paḷhāvahiṃ bālaka / kahahu rāma raghupati janapālaka //
rāja duāra sakala bidhi cārū / bīthīṃ cauhaṭa rūcira bajārū //

chaṃ. bājāra rucira na bana_i baranata bastu binu gatha pāie /
jahã bhūpa ramānivāsa tahã kī saṃpadā kimi gāie //
baiṭhe bajāja sarāpha banika aneka manahũ kubera te /
saba sukhī saba saccarita suṃdara nāri nara sisu jaraṭha je //

do. uttara disi sarajū baha nirmala jala gaṃbhīra /
bā̃dhe ghāṭa manohara svalpa paṃka nahiṃ tīra // 28 //

dūri pharāka rucira so ghāṭā / jahã jala piahiṃ bāji gaja ṭhāṭā //
panighaṭa parama manohara nānā / tahā̃ na puruṣa karahiṃ asnānā //
rājaghāṭa saba bidhi suṃdara bara / majjahiṃ tahā̃ barana cāriu nara //
tīra tīra devanha ke maṃdira / cahũ disi tinha ke upabana suṃdara //
kahũ kahũ saritā tīra udāsī / basahiṃ gyāna rata muni saṃnyāsī //
tīra tīra tulasikā suhāī / br̥ṃda br̥ṃda bahu muninha lagāī //
pura sobhā kachu barani na jāī / bāhera nagara parama rucirāī //
dekhata purī akhila agha bhāgā / bana upabana bāpikā taḷāgā //

chaṃ. bāpīṃ taḷāga anūpa kūpa manoharāyata sohahīṃ /
sopāna suṃdara nīra nirmala dekhi sura muni mohahīṃ //
bahu raṃga kaṃja aneka khaga kūjahiṃ madhupa guṃjārahīṃ /
ārāma ramya pikādi khaga rava janu pathika haṃkārahīṃ //

do. ramānātha jahã rājā so pura barani ki jāi /
animādika sukha saṃpadā rahīṃ avadha saba chāi // 29 //

jahã tahã nara raghupati guna gāvahiṃ / baiṭhi parasapara iha_i sikhāvahiṃ //
bhajahu pranata pratipālaka rāmahi / sobhā sīla rūpa guna dhāmahi //
jalaja bilocana syāmala gātahi / palaka nayana iva sevaka trātahi //
dhr̥ta sara rucira cāpa tūnīrahi / saṃta kaṃja bana rabi ranadhīrahi //
kāla karāla byāla khagarājahi / namata rāma akāma mamatā jahi //
lobha moha mr̥gajūtha kirātahi / manasija kari hari jana sukhadātahi //
saṃsaya soka nibiḷa tama bhānuhi / danuja gahana ghana dahana kr̥sānuhi //
janakasutā sameta raghubīrahi / kasa na bhajahu bhaṃjana bhava bhīrahi //
bahu bāsanā masaka hima rāsihi / sadā ekarasa aja abināsihi //
muni raṃjana bhaṃjana mahi bhārahi / tulasidāsa ke prabhuhi udārahi //

do. ehi bidhi nagara nāri nara karahiṃ rāma guna gāna /
sānukūla saba para rahahiṃ saṃtata kr̥pānidhāna // 30 //

jaba te rāma pratāpa khagesā / udita bhaya_u ati prabala dinesā //
pūri prakāsa raheu tihũ lokā / bahutenha sukha bahutana mana sokā //
jinhahi soka te kaha_ũ bakhānī / prathama abidyā nisā nasānī //
agha ulūka jahã tahā̃ lukāne / kāma krodha kairava sakucāne //
bibidha karma guna kāla subhāū / e cakora sukha lahahiṃ na kāū //
matsara māna moha mada corā / inha kara hunara na kavanihũ orā //
dharama taḷāga gyāna bigyānā / e paṃkaja bikase bidhi nānā //
sukha saṃtoṣa birāga bibekā / bigata soka e koka anekā //

do. yaha pratāpa rabi jākeṃ ura jaba kara_i prakāsa /
pachile bāḷhahiṃ prathama je kahe te pāvahiṃ nāsa // 31 //

bhrātanha sahita rāmu eka bārā / saṃga parama priya pavanakumārā //
suṃdara upabana dekhana gae / saba taru kusumita pallava nae //
jāni samaya sanakādika āe / teja puṃja guna sīla suhāe //
brahmānaṃda sadā layalīnā / dekhata bālaka bahukālīnā //
rūpa dhareṃ janu cāriu bedā / samadarasī muni bigata bibhedā //
āsā basana byasana yaha tinhahīṃ / raghupati carita hoi tahã sunahīṃ //
tahā̃ rahe sanakādi bhavānī / jahã ghaṭasaṃbhava munibara gyānī //
rāma kathā munibara bahu baranī / gyāna joni pāvaka jimi aranī //

do. dekhi rāma muni āvata haraṣi daṃḍavata kīnha /
svāgata pū̃chi pīta paṭa prabhu baiṭhana kahã dīnha // 32 //

kīnha daṃḍavata tīniũ bhāī / sahita pavanasuta sukha adhikāī //
muni raghupati chabi atula bilokī / bhae magana mana sake na rokī //
syāmala gāta saroruha locana / suṃdaratā maṃdira bhava mocana //
ekaṭaka rahe nimeṣa na lāvahiṃ / prabhu kara joreṃ sīsa navāvahiṃ //
tinha kai dasā dekhi raghubīrā / stravata nayana jala pulaka sarīrā //
kara gahi prabhu munibara baiṭhāre / parama manohara bacana ucāre //
āju dhanya maiṃ sunahu munīsā / tumhareṃ darasa jāhiṃ agha khīsā //
baḷe bhāga pāiba satasaṃgā / binahiṃ prayāsa hohiṃ bhava bhaṃgā //

do. saṃta saṃga apabarga kara kāmī bhava kara paṃtha /
kahahi saṃta kabi kobida śruti purāna sadagraṃtha // 33 //

suni prabhu bacana haraṣi muni cārī / pulakita tana astuti anusārī //
jaya bhagavaṃta anaṃta anāmaya / anagha aneka eka karunāmaya //
jaya nirguna jaya jaya guna sāgara / sukha maṃdira suṃdara ati nāgara //
jaya iṃdirā ramana jaya bhūdhara / anupama aja anādi sobhākara //
gyāna nidhāna amāna mānaprada / pāvana sujasa purāna beda bada //
tagya kr̥tagya agyatā bhaṃjana / nāma aneka anāma niraṃjana //
sarba sarbagata sarba urālaya / basasi sadā hama kahũ paripālaya //
dvaṃda bipati bhava phaṃda bibhaṃjaya / hradi basi rāma kāma mada gaṃjaya //

do. paramānaṃda kr̥pāyatana mana paripūrana kāma /
prema bhagati anapāyanī dehu hamahi śrīrāma // 34 //

dehu bhagati raghupati ati pāvani / tribidha tāpa bhava dāpa nasāvani //
pranata kāma suradhenu kalapataru / hoi prasanna dījai prabhu yaha baru //
bhava bāridhi kuṃbhaja raghunāyaka / sevata sulabha sakala sukha dāyaka //
mana saṃbhava dāruna dukha dāraya / dīnabaṃdhu samatā bistāraya //
āsa trāsa iriṣādi nivāraka / binaya bibeka birati bistāraka //
bhūpa mauli mana maṃḍana dharanī / dehi bhagati saṃsr̥ti sari taranī //
muni mana mānasa haṃsa niraṃtara / carana kamala baṃdita aja saṃkara //
raghukula ketu setu śruti racchaka / kāla karama subhāu guna bhacchaka //
tārana tarana harana saba dūṣana / tulasidāsa prabhu tribhuvana bhūṣana //

do. bāra bāra astuti kari prema sahita siru nāi /
brahma bhavana sanakādi ge ati abhīṣṭa bara pāi // 35 //

sanakādika bidhi loka sidhāe / bhrātanha rāma carana siru nāe //
pūchata prabhuhi sakala sakucāhīṃ / citavahiṃ saba mārutasuta pāhīṃ //
suni cahahiṃ prabhu mukha kai bānī / jo suni hoi sakala bhrama hānī //
aṃtarajāmī prabhu sabha jānā / būjhata kahahu kāha hanumānā //
jori pāni kaha taba hanumaṃtā / sunahu dīnadayāla bhagavaṃtā //
nātha bharata kachu pū̃chana cahahīṃ / prasna karata mana sakucata ahahīṃ //
tumha jānahu kapi mora subhāū / bharatahi mohi kachu aṃtara kāū //
suni prabhu bacana bharata gahe caranā / sunahu nātha pranatārati haranā //

do. nātha na mohi saṃdeha kachu sapanehũ soka na moha /
kevala kr̥pā tumhārihi kr̥pānaṃda saṃdoha // 36 //

kara_ũ kr̥pānidhi eka ḍhiṭhāī / maiṃ sevaka tumha jana sukhadāī //
saṃtanha kai mahimā raghurāī / bahu bidhi beda purānanha gāī //
śrīmukha tumha puni kīnhi baḷāī / tinha para prabhuhi prīti adhikāī //
sunā caha_ũ prabhu tinha kara lacchana / kr̥pāsiṃdhu guna gyāna bicacchana //
saṃta asaṃta bheda bilagāī / pranatapāla mohi kahahu bujhāī //
saṃtanha ke lacchana sunu bhrātā / aganita śruti purāna bikhyātā //
saṃta asaṃtanhi kai asi karanī / jimi kuṭhāra caṃdana ācaranī //
kāṭa_i parasu malaya sunu bhāī / nija guna dei sugaṃdha basāī //

do. tāte sura sīsanha caḷhata jaga ballabha śrīkhaṃḍa /
anala dāhi pīṭata ghanahiṃ parasu badana yaha daṃḍa // 37 //

biṣaya alaṃpaṭa sīla gunākara / para dukha dukha sukha sukha dekhe para //
sama abhūtaripu bimada birāgī / lobhāmaraṣa haraṣa bhaya tyāgī //
komalacita dīnanha para dāyā / mana baca krama mama bhagati amāyā //
sabahi mānaprada āpu amānī / bharata prāna sama mama te prānī //
bigata kāma mama nāma parāyana / sāṃti birati binatī muditāyana //
sītalatā saralatā mayatrī / dvija pada prīti dharma janayatrī //
e saba lacchana basahiṃ jāsu ura / jānehu tāta saṃta saṃtata phura //
sama dama niyama nīti nahiṃ ḍolahiṃ / paruṣa bacana kabahū̃ nahiṃ bolahiṃ //

do. niṃdā astuti ubhaya sama mamatā mama pada kaṃja /
te sajjana mama prānapriya guna maṃdira sukha puṃja // 38 //

sanahu asaṃtanha kera subhāū / bhūlehũ saṃgati karia na kāū //
tinha kara saṃga sadā dukhadāī / jimi kalapahi ghāla_i harahāī //
khalanha hr̥dayã ati tāpa biseṣī / jarahiṃ sadā para saṃpati dekhī //
jahã kahũ niṃdā sunahiṃ parāī / haraṣahiṃ manahũ parī nidhi pāī //
kāma krodha mada lobha parāyana / nirdaya kapaṭī kuṭila malāyana //
bayaru akārana saba kāhū soṃ / jo kara hita anahita tāhū soṃ //
jhūṭha_i lenā jhūṭha_i denā / jhūṭha_i bhojana jhūṭha cabenā //
bolahiṃ madhura bacana jimi morā / khāi mahā ati hr̥daya kaṭhorā //

do. para drohī para dāra rata para dhana para apabāda /
te nara pā̃vara pāpamaya deha dhareṃ manujāda // 39 //

lobha_i oḷhana lobha_i ḍāsana / sistrodara para jamapura trāsa na //
kāhū kī jauṃ sunahiṃ baḷāī / svāsa lehiṃ janu jūḷī āī //
jaba kāhū kai dekhahiṃ bipatī / sukhī bhae mānahũ jaga nr̥patī //
svāratha rata parivāra birodhī / laṃpaṭa kāma lobha ati krodhī //
mātu pitā gura bipra na mānahiṃ / āpu gae aru ghālahiṃ ānahiṃ //
karahiṃ moha basa droha parāvā / saṃta saṃga hari kathā na bhāvā //
avaguna siṃdhu maṃdamati kāmī / beda bidūṣaka paradhana svāmī //
bipra droha para droha biseṣā / daṃbha kapaṭa jiyã dhareṃ subeṣā //

do. aise adhama manuja khala kr̥tajuga tretā nāhiṃ /
dvāpara kachuka br̥ṃda bahu hoihahiṃ kalijuga māhiṃ // 40 //

para hita sarisa dharma nahiṃ bhāī / para pīḷā sama nahiṃ adhamāī //
nirnaya sakala purāna beda kara / kaheũ tāta jānahiṃ kobida nara //
nara sarīra dhari je para pīrā / karahiṃ te sahahiṃ mahā bhava bhīrā //
karahiṃ moha basa nara agha nānā / svāratha rata paraloka nasānā //
kālarūpa tinha kahã maiṃ bhrātā / subha aru asubha karma phala dātā //
asa bicāri je parama sayāne / bhajahiṃ mohi saṃsr̥ta dukha jāne //
tyāgahiṃ karma subhāsubha dāyaka / bhajahiṃ mohi sura nara muni nāyaka //
saṃta asaṃtanha ke guna bhāṣe / te na parahiṃ bhava jinha lakhi rākhe //

do. sunahu tāta māyā kr̥ta guna aru doṣa aneka /
guna yaha ubhaya na dekhiahiṃ dekhia so abibeka // 41 //

śrīmukha bacana sunata saba bhāī / haraṣe prema na hr̥dayã samāī //
karahiṃ binaya ati bārahiṃ bārā / hanūmāna hiyã haraṣa apārā //
puni raghupati nija maṃdira gae / ehi bidhi carita karata nita nae //
bāra bāra nārada muni āvahiṃ / carita punīta rāma ke gāvahiṃ //
nita nava carana dekhi muni jāhīṃ / brahmaloka saba kathā kahāhīṃ //
suni biraṃci atisaya sukha mānahiṃ / puni puni tāta karahu guna gānahiṃ //
sanakādika nāradahi sarāhahiṃ / jadyapi brahma nirata muni āhahiṃ //
suni guna gāna samādhi bisārī // sādara sunahiṃ parama adhikārī //

do. jīvanamukta brahmapara carita sunahiṃ taji dhyāna /
je hari kathā̃ na karahiṃ rati tinha ke hiya pāṣāna // 42 //

eka bāra raghunātha bolāe / gura dvija purabāsī saba āe //
baiṭhe gura muni aru dvija sajjana / bole bacana bhagata bhava bhaṃjana //
sanahu sakala purajana mama bānī / kaha_ũ na kachu mamatā ura ānī //
nahiṃ anīti nahiṃ kachu prabhutāī / sunahu karahu jo tumhahi sohāī //
soi sevaka priyatama mama soī / mama anusāsana mānai joī //
jauṃ anīti kachu bhāṣauṃ bhāī / tauṃ mohi barajahu bhaya bisarāī //
baḷeṃ bhāga mānuṣa tanu pāvā / sura durlabha saba graṃthinha gāvā //
sādhana dhāma moccha kara dvārā / pāi na jehiṃ paraloka sãvārā //

do. so paratra dukha pāva_i sira dhuni dhuni pachitāi /
kālahi karmahi īsvarahi mithyā doṣa lagāi // 43 //

ehi tana kara phala biṣaya na bhāī / svarga_u svalpa aṃta dukhadāī //
nara tanu pāi biṣayã mana dehīṃ / palaṭi sudhā te saṭha biṣa lehīṃ //
tāhi kabahũ bhala kaha_i na koī / guṃjā graha_i parasa mani khoī //
ākara cāri laccha caurāsī / joni bhramata yaha jiva abināsī //
phirata sadā māyā kara prerā / kāla karma subhāva guna gherā //
kabahũka kari karunā nara dehī / deta īsa binu hetu sanehī //
nara tanu bhava bāridhi kahũ bero / sanmukha maruta anugraha mero //
karanadhāra sadagura dr̥ḷha nāvā / durlabha sāja sulabha kari pāvā //

do. jo na tarai bhava sāgara nara samāja asa pāi /
so kr̥ta niṃdaka maṃdamati ātmāhana gati jāi // 44 //

jauṃ paraloka ihā̃ sukha cahahū / suni mama bacana hrr̥dayã dr̥ḷha gahahū //
sulabha sukhada māraga yaha bhāī / bhagati mori purāna śruti gāī //
gyāna agama pratyūha anekā / sādhana kaṭhina na mana kahũ ṭekā //
karata kaṣṭa bahu pāva_i koū / bhakti hīna mohi priya nahiṃ soū //
bhakti sutaṃtra sakala sukha khānī / binu satasaṃga na pāvahiṃ prānī //
punya puṃja binu milahiṃ na saṃtā / satasaṃgati saṃsr̥ti kara aṃtā //
punya eka jaga mahũ nahiṃ dūjā / mana krama bacana bipra pada pūjā //

sānukūla tehi para muni devā / jo taji kapaṭu kara_i dvija sevā //

do. aura_u eka guputa mata sabahi kaha_ũ kara jori /
saṃkara bhajana binā nara bhagati na pāva_i mori // 45 //

kahahu bhagati patha kavana prayāsā / joga na makha japa tapa upavāsā //
sarala subhāva na mana kuṭilāī / jathā lābha saṃtoṣa sadāī //
mora dāsa kahāi nara āsā / kara_i tau kahahu kahā bisvāsā //
bahuta kaha_ũ kā kathā baḷhāī / ehi ācarana basya maiṃ bhāī //
baira na bigraha āsa na trāsā / sukhamaya tāhi sadā saba āsā //
anāraṃbha aniketa amānī / anagha aroṣa daccha bigyānī //
prīti sadā sajjana saṃsargā / tr̥na sama biṣaya svarga apabargā //
bhagati paccha haṭha nahiṃ saṭhatāī / duṣṭa tarka saba dūri bahāī //

do. mama guna grāma nāma rata gata mamatā mada moha /
tā kara sukha soi jāna_i parānaṃda saṃdoha // 46 //

sunata sudhāsama bacana rāma ke / gahe sabani pada kr̥pādhāma ke //
janani janaka gura baṃdhu hamāre / kr̥pā nidhāna prāna te pyāre //
tanu dhanu dhāma rāma hitakārī / saba bidhi tumha pranatārati hārī //
asi sikha tumha binu dei na koū / mātu pitā svāratha rata oū //
hetu rahita jaga juga upakārī / tumha tumhāra sevaka asurārī //
svāratha mīta sakala jaga māhīṃ / sapanehũ prabhu paramāratha nāhīṃ //
sabake bacana prema rasa sāne / suni raghunātha hr̥dayã haraṣāne //
nija nija gr̥ha gae āyasu pāī / baranata prabhu batakahī suhāī //

do. \-umā avadhabāsī nara nāri kr̥tāratha rūpa /
brahma saccidānaṃda ghana raghunāyaka jahã bhūpa // 47 //

eka bāra basiṣṭa muni āe / jahā̃ rāma sukhadhāma suhāe //
ati ādara raghunāyaka kīnhā / pada pakhāri pādodaka līnhā //
rāma sunahu muni kaha kara jorī / kr̥pāsiṃdhu binatī kachu morī //
dekhi dekhi ācarana tumhārā / hota moha mama hr̥dayã apārā //
mahimā amita beda nahiṃ jānā / maiṃ kehi bhā̃ti kaha_ũ bhagavānā //
uparohitya karma ati maṃdā / beda purāna sumr̥ti kara niṃdā //
jaba na leũ maiṃ taba bidhi mohī / kahā lābha āgeṃ suta tohī //
paramātamā brahma nara rūpā / hoihi raghukula bhūṣana bhūpā //

do. \-taba maiṃ hr̥dayã bicārā joga jagya brata dāna /
jā kahũ karia so paiha_ũ dharma na ehi sama āna // 48 //

japa tapa niyama joga nija dharmā / śruti saṃbhava nānā subha karmā //
gyāna dayā dama tīratha majjana / jahã lagi dharma kahata śruti sajjana //
āgama nigama purāna anekā / paḷhe sune kara phala prabhu ekā //
taba pada paṃkaja prīti niraṃtara / saba sādhana kara yaha phala suṃdara //
chūṭa_i mala ki malahi ke dhoẽ / ghr̥ta ki pāva koi bāri biloẽ //
prema bhagati jala binu raghurāī / abhiaṃtara mala kabahũ na jāī //
soi sarbagya tagya soi paṃḍita / soi guna gr̥ha bigyāna akhaṃḍita //
daccha sakala lacchana juta soī / jākeṃ pada saroja rati hoī //

do. nātha eka bara māga_ũ rāma kr̥pā kari dehu /
janma janma prabhu pada kamala kabahũ ghaṭai jani nehu // 49 //

asa kahi muni basiṣṭa gr̥ha āe / kr̥pāsiṃdhu ke mana ati bhāe //
hanūmāna bharatādika bhrātā / saṃga lie sevaka sukhadātā //
puni kr̥pāla pura bāhera gae / gaja ratha turaga magāvata bhae //
dekhi kr̥pā kari sakala sarāhe / die ucita jinha jinha tei cāhe //
harana sakala śrama prabhu śrama pāī / gae jahā̃ sītala avãrāī //
bharata dīnha nija basana ḍasāī / baiṭhe prabhu sevahiṃ saba bhāī //
mārutasuta taba mārūta karaī / pulaka bapuṣa locana jala bharaī //
hanūmāna sama nahiṃ baḷabhāgī / nahiṃ kou rāma carana anurāgī //
girijā jāsu prīti sevakāī / bāra bāra prabhu nija mukha gāī //

do. tehiṃ avasara muni nārada āe karatala bīna /
gāvana lage rāma kala kīrati sadā nabīna // 50 //

māmavalokaya paṃkaja locana / kr̥pā bilokani soca bimocana //
nīla tāmarasa syāma kāma ari / hr̥daya kaṃja makaraṃda madhupa hari //
jātudhāna barūtha bala bhaṃjana / muni sajjana raṃjana agha gaṃjana //
bhūsura sasi nava br̥ṃda balāhaka / asarana sarana dīna jana gāhaka //
bhuja bala bipula bhāra mahi khaṃḍita / khara dūṣana birādha badha paṃḍita //
rāvanāri sukharūpa bhūpabara / jaya dasaratha kula kumuda sudhākara //
sujasa purāna bidita nigamāgama / gāvata sura muni saṃta samāgama //
kārunīka byalīka mada khaṃḍana / saba bidhi kusala kosalā maṃḍana //
kali mala mathana nāma mamatāhana / tulasīdāsa prabhu pāhi pranata jana //

do. prema sahita muni nārada barani rāma guna grāma /
sobhāsiṃdhu hr̥dayã dhari gae jahā̃ bidhi dhāma // 51 //

girijā sunahu bisada yaha kathā / maiṃ saba kahī mori mati jathā //
rāma carita sata koṭi apārā / śruti sāradā na baranai pārā //
rāma anaṃta anaṃta gunānī / janma karma anaṃta nāmānī //
jala sīkara mahi raja gani jāhīṃ / raghupati carita na barani sirāhīṃ //
bimala kathā hari pada dāyanī / bhagati hoi suni anapāyanī //
umā kahiũ saba kathā suhāī / jo bhusuṃḍi khagapatihi sunāī //
kachuka rāma guna kaheũ bakhānī / aba kā kahauṃ so kahahu bhavānī //
suni subha kathā umā haraṣānī / bolī ati binīta mr̥du bānī //
dhanya dhanya maiṃ dhanya purārī / suneũ rāma guna bhava bhaya hārī //

do. tumharī kr̥pā̃ kr̥pāyatana aba kr̥takr̥tya na moha /
jāneũ rāma pratāpa prabhu cidānaṃda saṃdoha // 52(ka) //

nātha tavānana sasi sravata kathā sudhā raghubīra /
śravana puṭanhi mana pāna kari nahiṃ aghāta matidhīra // 52(kha) //

rāma carita je sunata aghāhīṃ / rasa biseṣa jānā tinha nāhīṃ //
jīvanamukta mahāmuni jeū / hari guna sunahīṃ niraṃtara teū //
bhava sāgara caha pāra jo pāvā / rāma kathā tā kahã dr̥ḷha nāvā //
biṣa_inha kahã puni hari guna grāmā / śravana sukhada aru mana abhirāmā //
śravanavaṃta asa ko jaga māhīṃ / jāhi na raghupati carita sohāhīṃ //
te jaḷa jīva nijātmaka ghātī / jinhahi na raghupati kathā sohātī //
haricaritra mānasa tumha gāvā / suni maiṃ nātha amiti sukha pāvā //
tumha jo kahī yaha kathā suhāī / kāgabhasuṃḍi garuḷa prati gāī //

do. birati gyāna bigyāna dr̥ḷha rāma carana ati neha /
bāyasa tana raghupati bhagati mohi parama saṃdeha // 53 //

nara sahastra mahã sunahu purārī / kou eka hoi dharma bratadhārī //
dharmasīla koṭika mahã koī / biṣaya bimukha birāga rata hoī //
koṭi birakta madhya śruti kahaī / samyaka gyāna sakr̥ta kou lahaī //
gyānavaṃta koṭika mahã koū / jīvanamukta sakr̥ta jaga soū //
tinha sahastra mahũ saba sukha khānī / durlabha brahmalīna bigyānī //
dharmasīla birakta aru gyānī / jīvanamukta brahmapara prānī //
saba te so durlabha surarāyā / rāma bhagati rata gata mada māyā //
so haribhagati kāga kimi pāī / bisvanātha mohi kahahu bujhāī //

do. rāma parāyana gyāna rata gunāgāra mati dhīra /
nātha kahahu kehi kārana pāya_u kāka sarīra // 54 //

yaha prabhu carita pavitra suhāvā / kahahu kr̥pāla kāga kahã pāvā //
tumha kehi bhā̃ti sunā madanārī / kahahu mohi ati kautuka bhārī //
garuḷa mahāgyānī guna rāsī / hari sevaka ati nikaṭa nivāsī //
tehiṃ kehi hetu kāga sana jāī / sunī kathā muni nikara bihāī //
kahahu kavana bidhi bhā saṃbādā / dou haribhagata kāga uragādā //
gauri girā suni sarala suhāī / bole siva sādara sukha pāī //
dhanya satī pāvana mati torī / raghupati carana prīti nahiṃ thorī //
sunahu parama punīta itihāsā / jo suni sakala loka bhrama nāsā //
upaja_i rāma carana bisvāsā / bhava nidhi tara nara binahiṃ prayāsā //

do. aisia prasna bihaṃgapati kīnha kāga sana jāi /
so saba sādara kahiha_ũ sunahu umā mana lāi // 55 //

maiṃ jimi kathā sunī bhava mocani / so prasaṃga sunu sumukhi sulocani //
prathama daccha gr̥ha tava avatārā / satī nāma taba rahā tumhārā //
daccha jagya taba bhā apamānā / tumha ati krodha taje taba prānā //
mama anucaranha kīnha makha bhaṃgā / jānahu tumha so sakala prasaṃgā //
taba ati soca bhaya_u mana moreṃ / dukhī bhaya_ũ biyoga priya toreṃ //
suṃdara bana giri sarita taḷāgā / kautuka dekhata phira_ũ berāgā //
giri sumera uttara disi dūrī / nīla saila eka sundara bhūrī //
tāsu kanakamaya sikhara suhāe / cāri cāru more mana bhāe //
tinha para eka eka biṭapa bisālā / baṭa pīpara pākarī rasālā //
sailopari sara suṃdara sohā / mani sopāna dekhi mana mohā //

do. \-sītala amala madhura jala jalaja bipula bahuraṃga /
kūjata kala rava haṃsa gana guṃjata majuṃla bhr̥ṃga // 56 //

tehiṃ giri rucira basa_i khaga soī / tāsu nāsa kalpāṃta na hoī //
māyā kr̥ta guna doṣa anekā / moha manoja ādi abibekā //
rahe byāpi samasta jaga māhīṃ / tehi giri nikaṭa kabahũ nahiṃ jāhīṃ //
tahã basi harihi bhaja_i jimi kāgā / so sunu umā sahita anurāgā //
pīpara taru tara dhyāna so dharaī / jāpa jagya pākari tara karaī //
ā̃ba chāhã kara mānasa pūjā / taji hari bhajanu kāju nahiṃ dūjā //
bara tara kaha hari kathā prasaṃgā / āvahiṃ sunahiṃ aneka bihaṃgā //
rāma carita bicītra bidhi nānā / prema sahita kara sādara gānā //
sunahiṃ sakala mati bimala marālā / basahiṃ niraṃtara je tehiṃ tālā //
jaba maiṃ jāi so kautuka dekhā / ura upajā ānaṃda biseṣā //

do. taba kachu kāla marāla tanu dhari tahã kīnha nivāsa /
sādara suni raghupati guna puni āya_ũ kailāsa // 57 //

girijā kaheũ so saba itihāsā / maiṃ jehi samaya gaya_ũ khaga pāsā //
aba so kathā sunahu jehī hetū / gaya_u kāga pahiṃ khaga kula ketū //
jaba raghunātha kīnhi rana krīḷā / samujhata carita hoti mohi brīḷā //
iṃdrajīta kara āpu bãdhāyo / taba nārada muni garuḷa paṭhāyo //
baṃdhana kāṭi gayo uragādā / upajā hr̥dayã pracaṃḍa biṣādā //
prabhu baṃdhana samujhata bahu bhā̃tī / karata bicāra uraga ārātī //
byāpaka brahma biraja bāgīsā / māyā moha pāra paramīsā //
so avatāra suneũ jaga māhīṃ / dekheũ so prabhāva kachu nāhīṃ //

do. \-bhava baṃdhana te chūṭahiṃ nara japi jā kara nāma /
kharca nisācara bā̃dheu nāgapāsa soi rāma // 58 //

nānā bhā̃ti manahi samujhāvā / pragaṭa na gyāna hr̥dayã bhrama chāvā //
kheda khinna mana tarka baḷhāī / bhaya_u mohabasa tumharihiṃ nāī //
byākula gaya_u devariṣi pāhīṃ / kahesi jo saṃsaya nija mana māhīṃ //
suni nāradahi lāgi ati dāyā / sunu khaga prabala rāma kai māyā //
jo gyāninha kara cita apaharaī / bariāī bimoha mana karaī //
jehiṃ bahu bāra nacāvā mohī / soi byāpī bihaṃgapati tohī //
mahāmoha upajā ura toreṃ / miṭihi na begi kaheṃ khaga moreṃ //
caturānana pahiṃ jāhu khagesā / soi karehu jehi hoi nidesā //

do. asa kahi cale devariṣi karata rāma guna gāna /
hari māyā bala baranata puni puni parama sujāna // 59 //

taba khagapati biraṃci pahiṃ gayaū / nija saṃdeha sunāvata bhayaū //
suni biraṃci rāmahi siru nāvā / samujhi pratāpa prema ati chāvā //
mana mahũ kara_i bicāra bidhātā / māyā basa kabi kobida gyātā //
hari māyā kara amiti prabhāvā / bipula bāra jehiṃ mohi nacāvā //
aga jagamaya jaga mama uparājā / nahiṃ ācaraja moha khagarājā //
taba bole bidhi girā suhāī / jāna mahesa rāma prabhutāī //
bainateya saṃkara pahiṃ jāhū / tāta anata pūchahu jani kāhū //
tahã hoihi tava saṃsaya hānī / caleu bihaṃga sunata bidhi bānī //

do. paramātura bihaṃgapati āya_u taba mo pāsa /
jāta raheũ kubera gr̥ha rahihu umā kailāsa // 60 //

tehiṃ mama pada sādara siru nāvā / puni āpana saṃdeha sunāvā //
suni tā kari binatī mr̥du bānī / parema sahita maiṃ kaheũ bhavānī //
milehu garuḷa māraga mahã mohī / kavana bhā̃ti samujhāvauṃ tohī //
tabahi hoi saba saṃsaya bhaṃgā / jaba bahu kāla karia satasaṃgā //
sunia tahā̃ hari kathā suhāī / nānā bhā̃ti muninha jo gāī //
jehi mahũ ādi madhya avasānā / prabhu pratipādya rāma bhagavānā //
nita hari kathā hota jahã bhāī / paṭhava_ũ tahā̃ sunahi tumha jāī //
jāihi sunata sakala saṃdehā / rāma carana hoihi ati nehā //

do. binu satasaṃga na hari kathā tehi binu moha na bhāga /
moha gaẽ binu rāma pada hoi na dr̥ḷha anurāga // 61 //

milahiṃ na raghupati binu anurāgā / kiẽ joga tapa gyāna birāgā //
uttara disi suṃdara giri nīlā / tahã raha kākabhusuṃḍi susīlā //
rāma bhagati patha parama prabīnā / gyānī guna gr̥ha bahu kālīnā //
rāma kathā so kaha_i niraṃtara / sādara sunahiṃ bibidha bihaṃgabara //
jāi sunahu tahã hari guna bhūrī / hoihi moha janita dukha dūrī //
maiṃ jaba tehi saba kahā bujhāī / caleu haraṣi mama pada siru nāī //
tāte umā na maiṃ samujhāvā / raghupati kr̥pā̃ maramu maiṃ pāvā //
hoihi kīnha kabahũ abhimānā / so khauvai caha kr̥pānidhānā //
kachu tehi te puni maiṃ nahiṃ rākhā / samujha_i khaga khagahī kai bhāṣā //
prabhu māyā balavaṃta bhavānī / jāhi na moha kavana asa gyānī //

do. gyāni bhagata siromani tribhuvanapati kara jāna /
tāhi moha māyā nara pāvãra karahiṃ gumāna // 62(ka) //

māsapārāyaṇa, aṭṭhāīsavā̃ viśrāma
siva biraṃci kahũ moha_i ko hai bapurā āna /
asa jiyã jāni bhajahiṃ muni māyā pati bhagavāna // 62(kha) //

gaya_u garuḷa jahã basa_i bhusuṃḍā / mati akuṃṭha hari bhagati akhaṃḍā //
dekhi saila prasanna mana bhayaū / māyā moha soca saba gayaū //
kari taḷāga majjana jalapānā / baṭa tara gaya_u hr̥dayã haraṣānā //
br̥ddha br̥ddha bihaṃga tahã āe / sunai rāma ke carita suhāe //
kathā araṃbha karai soi cāhā / tehī samaya gaya_u khaganāhā //
āvata dekhi sakala khagarājā / haraṣeu bāyasa sahita samājā //
ati ādara khagapati kara kīnhā / svāgata pūchi suāsana dīnhā //
kari pūjā sameta anurāgā / madhura bacana taba boleu kāgā //

do. nātha kr̥tāratha bhaya_ũ maiṃ tava darasana khagarāja /
āyasu dehu so karauṃ aba prabhu āyahu kehi kāja // 63(ka) //

sadā kr̥tāratha rūpa tumha kaha mr̥du bacana khagesa /
jehi kai astuti sādara nija mukha kīnhi mahesa // 63(kha) //

sunahu tāta jehi kārana āya_ũ / so saba bhaya_u darasa tava pāya_ũ //
dekhi parama pāvana tava āśrama / gaya_u moha saṃsaya nānā bhrama //
aba śrīrāma kathā ati pāvani / sadā sukhada dukha puṃja nasāvani //
sādara tāta sunāvahu mohī / bāra bāra binava_ũ prabhu tohī //
sunata garuḷa kai girā binītā / sarala suprema sukhada supunītā //
bhaya_u tāsu mana parama uchāhā / lāga kahai raghupati guna gāhā //
prathamahiṃ ati anurāga bhavānī / rāmacarita sara kahesi bakhānī //
puni nārada kara moha apārā / kahesi bahuri rāvana avatārā //
prabhu avatāra kathā puni gāī / taba sisu carita kahesi mana lāī //

do. bālacarita kahiṃ bibidha bidhi mana mahã parama uchāha /
riṣi āgavana kahesi puni śrī raghubīra bibāha // 64 //

bahuri rāma abhiṣeka prasaṃgā / puni nr̥pa bacana rāja rasa bhaṃgā //
purabāsinha kara biraha biṣādā / kahesi rāma lachimana saṃbādā //
bipina gavana kevaṭa anurāgā / surasari utari nivāsa prayāgā //
bālamīka prabhu milana bakhānā / citrakūṭa jimi base bhagavānā //
sacivāgavana nagara nr̥pa maranā / bharatāgavana prema bahu baranā //
kari nr̥pa kriyā saṃga purabāsī / bharata gae jahã prabhu sukha rāsī //
puni raghupati bahu bidhi samujhāe / lai pādukā avadhapura āe //
bharata rahani surapati suta karanī / prabhu aru atri bheṃṭa puni baranī //

do. kahi birādha badha jehi bidhi deha tajī sarabhaṃga //
barani sutīchana prīti puni prabhu agasti satasaṃga // 65 //

kahi daṃḍaka bana pāvanatāī / gīdha ma_itrī puni tehiṃ gāī //
puni prabhu paṃcavaṭīṃ kr̥ta bāsā / bhaṃjī sakala muninha kī trāsā //
puni lachimana upadesa anūpā / sūpanakhā jimi kīnhi kurūpā //
khara dūṣana badha bahuri bakhānā / jimi saba maramu dasānana jānā //
dasakaṃdhara mārīca batakahīṃ / jehi bidhi bhaī so saba tehiṃ kahī //
puni māyā sītā kara haranā / śrīraghubīra biraha kachu baranā //
puni prabhu gīdha kriyā jimi kīnhī / badhi kabaṃdha sabarihi gati dīnhī //
bahuri biraha baranata raghubīrā / jehi bidhi gae sarobara tīrā //

do. prabhu nārada saṃbāda kahi māruti milana prasaṃga /
puni sugrīva mitāī bāli prāna kara bhaṃga // 66((ka) //

kapihi tilaka kari prabhu kr̥ta saila prabaraṣana bāsa /
baranana barṣā sarada aru rāma roṣa kapi trāsa // 66(kha) //

jehi bidhi kapipati kīsa paṭhāe / sītā khoja sakala disi dhāe //
bibara prabesa kīnha jehi bhā̃tī / kapinha bahori milā saṃpātī //
suni saba kathā samīrakumārā / nāghata bhaya_u payodhi apārā //
laṃkā̃ kapi prabesa jimi kīnhā / puni sītahi dhīraju jimi dīnhā //
bana ujāri rāvanahi prabodhī / pura dahi nāgheu bahuri payodhī //
āe kapi saba jahã raghurāī / baidehī ki kusala sunāī //
sena sameti jathā raghubīrā / utare jāi bārinidhi tīrā //
milā bibhīṣana jehi bidhi āī / sāgara nigraha kathā sunāī //

do. setu bā̃dhi kapi sena jimi utarī sāgara pāra /
gaya_u basīṭhī bīrabara jehi bidhi bālikumāra // 67(ka) //

nisicara kīsa larāī baranisi bibidha prakāra /
kuṃbhakarana ghananāda kara bala pauruṣa saṃghāra // 67(kha) //

nisicara nikara marana bidhi nānā / raghupati rāvana samara bakhānā //
rāvana badha maṃdodari sokā / rāja bibhīṣaṇa deva asokā //
sītā raghupati milana bahorī / suranha kīnha astuti kara jorī //
puni puṣpaka caḷhi kapinha sametā / avadha cale prabhu kr̥pā niketā //
jehi bidhi rāma nagara nija āe / bāyasa bisada carita saba gāe //
kahesi bahori rāma abhiṣaikā / pura baranata nr̥panīti anekā //
kathā samasta bhusuṃḍa bakhānī / jo maiṃ tumha sana kahī bhavānī //
suni saba rāma kathā khaganāhā / kahata bacana mana parama uchāhā //

so. gaya_u mora saṃdeha suneũ sakala raghupati carita /
bhaya_u rāma pada neha tava prasāda bāyasa tilaka // 68(ka) //

mohi bhaya_u ati moha prabhu baṃdhana rana mahũ nirakhi /
cidānaṃda saṃdoha rāma bikala kārana kavana / 68(kha) //

dekhi carita ati nara anusārī / bhaya_u hr̥dayã mama saṃsaya bhārī //
soi bhrama aba hita kari maiṃ mānā / kīnha anugraha kr̥pānidhānā //
jo ati ātapa byākula hoī / taru chāyā sukha jāna_i soī //
jauṃ nahiṃ hota moha ati mohī / milateũ tāta kavana bidhi tohī //
sunateũ kimi hari kathā suhāī / ati bicitra bahu bidhi tumha gāī //
nigamāgama purāna mata ehā / kahahiṃ siddha muni nahiṃ saṃdehā //
saṃta bisuddha milahiṃ pari tehī / citavahiṃ rāma kr̥pā kari jehī //
rāma kr̥pā̃ tava darasana bhayaū / tava prasāda saba saṃsaya gayaū //

do. suni bihaṃgapati bānī sahita binaya anurāga /
pulaka gāta locana sajala mana haraṣeu ati kāga // 69(ka) //

śrotā sumati susīla suci kathā rasika hari dāsa /
pāi umā ati gopyamapi sajjana karahiṃ prakāsa // 69(kha) //

boleu kākabhasuṃḍa bahorī / nabhaga nātha para prīti na thorī //
saba bidhi nātha pūjya tumha mere / kr̥pāpātra raghunāyaka kere //
tumhahi na saṃsaya moha na māyā / mo para nātha kīnha tumha dāyā //
paṭha_i moha misa khagapati tohī / raghupati dīnhi baḷāī mohī //
tumha nija moha kahī khaga sāīṃ / so nahiṃ kachu ācaraja gosāīṃ //
nārada bhava biraṃci sanakādī / je munināyaka ātamabādī //
moha na aṃdha kīnha kehi kehī / ko jaga kāma nacāva na jehī //
tr̥snā̃ kehi na kīnha baurāhā / kehi kara hr̥daya krodha nahiṃ dāhā //

do. gyānī tāpasa sūra kabi kobida guna āgāra /
kehi kai laubha biḍaṃbanā kīnhi na ehiṃ saṃsāra // 70(ka) //

śrī mada bakra na kīnha kehi prabhutā badhira na kāhi /
mr̥galocani ke naina sara ko asa lāga na jāhi // 70(kha) //

guna kr̥ta sanyapāta nahiṃ kehī / kou na māna mada tajeu nibehī //
jobana jvara kehi nahiṃ balakāvā / mamatā kehi kara jasa na nasāvā //
macchara kāhi kalaṃka na lāvā / kāhi na soka samīra ḍolāvā //
ciṃtā sā̃pini ko nahiṃ khāyā / ko jaga jāhi na byāpī māyā //
kīṭa manoratha dāru sarīrā / jehi na lāga ghuna ko asa dhīrā //
suta bita loka īṣanā tīnī / kehi ke mati inha kr̥ta na malīnī //
yaha saba māyā kara parivārā / prabala amiti ko baranai pārā //
siva caturānana jāhi ḍerāhīṃ / apara jīva kehi lekhe māhīṃ //

do. byāpi raheu saṃsāra mahũ māyā kaṭaka pracaṃḍa //
senāpati kāmādi bhaṭa daṃbha kapaṭa pāṣaṃḍa // 71(ka) //

so dāsī raghubīra kai samujheṃ mithyā sopi /
chūṭa na rāma kr̥pā binu nātha kaha_ũ pada ropi // 71(kha) //
jo māyā saba jagahi nacāvā / jāsu carita lakhi kāhũ na pāvā //
soi prabhu bhrū bilāsa khagarājā / nāca naṭī iva sahita samājā //
soi saccidānaṃda ghana rāmā / aja bigyāna rūpo bala dhāmā //
byāpaka byāpya akhaṃḍa anaṃtā / akhila amoghasakti bhagavaṃtā //
aguna adabhra girā gotītā / sabadarasī anavadya ajītā //
nirmama nirākāra niramohā / nitya niraṃjana sukha saṃdohā //
prakr̥ti pāra prabhu saba ura bāsī / brahma nirīha biraja abināsī //
ihā̃ moha kara kārana nāhīṃ / rabi sanmukha tama kabahũ ki jāhīṃ //

do. bhagata hetu bhagavāna prabhu rāma dhareu tanu bhūpa /
kie carita pāvana parama prākr̥ta nara anurūpa // 72(ka) //

jathā aneka beṣa dhari nr̥tya kara_i naṭa koi /
soi soi bhāva dekhāva_i āpuna hoi na soi // 72(kha) //

asi raghupati līlā uragārī / danuja bimohani jana sukhakārī //
je mati malina biṣayabasa kāmī / prabhu moha dharahiṃ imi svāmī //
nayana doṣa jā kahã jaba hoī / pīta barana sasi kahũ kaha soī //
jaba jehi disi bhrama hoi khagesā / so kaha pacchima uya_u dinesā //
naukārūḷha calata jaga dekhā / acala moha basa āpuhi lekhā //
bālaka bhramahiṃ na bhramahiṃ gr̥hādīṃ / kahahiṃ paraspara mithyābādī //
hari biṣa_ika asa moha bihaṃgā / sapanehũ nahiṃ agyāna prasaṃgā //
māyābasa matimaṃda abhāgī / hr̥dayã jamanikā bahubidhi lāgī //
te saṭha haṭha basa saṃsaya karahīṃ / nija agyāna rāma para dharahīṃ //

do. kāma krodha mada lobha rata gr̥hāsakta dukharūpa /
te kimi jānahiṃ raghupatihi mūḷha pare tama kūpa // 73(ka) //

nirguna rūpa sulabha ati saguna jāna nahiṃ koi /
sugama agama nānā carita suni muni mana bhrama hoi // 73(kha) //

sunu khagesa raghupati prabhutāī / kaha_ũ jathāmati kathā suhāī //
jehi bidhi moha bhaya_u prabhu mohī / sou saba kathā sunāva_ũ tohī //
rāma kr̥pā bhājana tumha tātā / hari guna prīti mohi sukhadātā //
tāte nahiṃ kachu tumhahiṃ durāva_ũ / parama rahasya manohara gāva_ũ //
sunahu rāma kara sahaja subhāū / jana abhimāna na rākhahiṃ kāū //
saṃsr̥ta mūla sūlaprada nānā / sakala soka dāyaka abhimānā //
tāte karahiṃ kr̥pānidhi dūrī / sevaka para mamatā ati bhūrī //
jimi sisu tana brana hoi gosāī / mātu cirāva kaṭhina kī nāīṃ //

do. jadapi prathama dukha pāva_i rova_i bāla adhīra /
byādhi nāsa hita jananī ganati na so sisu pīra // 74(ka) //

timi raghupati nija dāsakara harahiṃ māna hita lāgi /
tulasidāsa aise prabhuhi kasa na bhajahu bhrama tyāgi // 74(kha) //

rāma kr̥pā āpani jaḷatāī / kaha_ũ khagesa sunahu mana lāī //
jaba jaba rāma manuja tanu dharahīṃ / bhakta hetu līla bahu karahīṃ //
taba taba avadhapurī maiṃ zāū̃ / bālacarita biloki haraṣāū̃ //
janma mahotsava dekha_ũ jāī / baraṣa pā̃ca tahã raha_ũ lobhāī //
iṣṭadeva mama bālaka rāmā / sobhā bapuṣa koṭi sata kāmā //
nija prabhu badana nihāri nihārī / locana suphala kara_ũ uragārī //
laghu bāyasa bapu dhari hari saṃgā / dekha_ũ bālacarita bahuraṃgā //

do. larikāīṃ jahã jahã phirahiṃ tahã tahã saṃga uḷāũ /
jūṭhani para_i ajira mahã so uṭhāi kari khāũ // 75(ka) //

eka bāra atisaya saba carita kie raghubīra /
sumirata prabhu līlā soi pulakita bhaya_u sarīra // 75(kha) //

kaha_i bhasuṃḍa sunahu khaganāyaka / rāmacarita sevaka sukhadāyaka //
nr̥pamaṃdira suṃdara saba bhā̃tī / khacita kanaka mani nānā jātī //
barani na jāi rucira ãganāī / jahã khelahiṃ nita cāriu bhāī //
bālabinoda karata raghurāī / bicarata ajira janani sukhadāī //
marakata mr̥dula kalevara syāmā / aṃga aṃga prati chabi bahu kāmā //
nava rājīva aruna mr̥du caranā / padaja rucira nakha sasi duti haranā //
lalita aṃka kulisādika cārī / nūpura cārū madhura ravakārī //
cāru puraṭa mani racita banāī / kaṭi kiṃkina kala mukhara suhāī //

do. rekhā traya sundara udara nābhī rucira gãbhīra /
ura āyata bhrājata bibidha bāla bibhūṣana cīra // 76 //

aruna pāni nakha karaja manohara / bāhu bisāla bibhūṣana suṃdara //
kaṃdha bāla kehari dara grīvā / cāru cibuka ānana chabi sīṃvā //
kalabala bacana adhara arunāre / dui dui dasana bisada bara bāre //
lalita kapola manohara nāsā / sakala sukhada sasi kara sama hāsā //
nīla kaṃja locana bhava mocana / bhrājata bhāla tilaka gorocana //
bikaṭa bhr̥kuṭi sama śravana suhāe / kuṃcita kaca mecaka chabi chāe //
pīta jhīni jhagulī tana sohī / kilakani citavani bhāvati mohī //
rūpa rāsi nr̥pa ajira bihārī / nācahiṃ nija pratibiṃba nihārī //
mohi sana karahīṃ bibidha bidhi krīḷā / baranata mohi hoti ati brīḷā //
kilakata mohi dharana jaba dhāvahiṃ / cala_ũ bhāgi taba pūpa dekhāvahiṃ //

do. āvata nikaṭa hãsahiṃ prabhu bhājata rudana karāhiṃ /
jāũ samīpa gahana pada phiri phiri cita_i parāhiṃ // 77(ka) //

prākr̥ta sisu iva līlā dekhi bhaya_u mohi moha /
kavana caritra karata prabhu cidānaṃda saṃdoha // 77(kha) //

etanā mana ānata khagarāyā / raghupati prerita byāpī māyā //
so māyā na dukhada mohi kāhīṃ / āna jīva iva saṃsr̥ta nāhīṃ //
nātha ihā̃ kachu kārana ānā / sunahu so sāvadhāna harijānā //
gyāna akhaṃḍa eka sītābara / māyā basya jīva sacarācara //
jauṃ saba keṃ raha gyāna ekarasa / īsvara jīvahi bheda kahahu kasa //
māyā basya jīva abhimānī / īsa basya māyā gunakhānī //
parabasa jīva svabasa bhagavaṃtā / jīva aneka eka śrīkaṃtā //
mudhā bheda jadyapi kr̥ta māyā / binu hari jāi na koṭi upāyā //

do. rāmacaṃdra ke bhajana binu jo caha pada nirbāna /
gyānavaṃta api so nara pasu binu pū̃cha biṣāna // 78(ka) //

rākāpati ṣoḷasa uahiṃ tārāgana samudāi //
sakala girinha dava lāia binu rabi rāti na jāi // 78(kha) //

aisehiṃ hari binu bhajana khagesā / miṭa_i na jīvanha kera kalesā //
hari sevakahi na byāpa abidyā / prabhu prerita byāpa_i tehi bidyā //
tāte nāsa na hoi dāsa kara / bheda bhagati bhāḷha_i bihaṃgabara //
bhrama te cakita rāma mohi dekhā / bihãse so sunu carita biseṣā //
tehi kautuka kara maramu na kāhū̃ / jānā anuja na mātu pitāhū̃ //
jānu pāni dhāe mohi dharanā / syāmala gāta aruna kara caranā //
taba maiṃ bhāgi caleũ uragāmī / rāma gahana kahã bhujā pasārī //
jimi jimi dūri uḷāũ akāsā / tahã bhuja hari dekha_ũ nija pāsā //

do. brahmaloka lagi gaya_ũ maiṃ citaya_ũ pācha uḷāta /
juga aṃgula kara bīca saba rāma bhujahi mohi tāta // 79(ka) //

saptābarana bheda kari jahā̃ lageṃ gati mori /
gaya_ũ tahā̃ prabhu bhuja nirakhi byākula bhaya_ũ bahori // 79(kha) //

mūdeũ nayana trasita jaba bhaya_ũ / puni citavata kosalapura gayaū̃ //
mohi biloki rāma musukāhīṃ / bihãsata turata gaya_ũ mukha māhīṃ //
udara mājha sunu aṃḍaja rāyā / dekheũ bahu brahmāṃḍa nikāyā //
ati bicitra tahã loka anekā / racanā adhika eka te ekā //
koṭinha caturānana gaurīsā / aganita uḍagana rabi rajanīsā //
aganita lokapāla jama kālā / aganita bhūdhara bhūmi bisālā //
sāgara sari sara bipina apārā / nānā bhā̃ti sr̥ṣṭi bistārā //
sura muni siddha nāga nara kiṃnara / cāri prakāra jīva sacarācara //

do. jo nahiṃ dekhā nahiṃ sunā jo manahū̃ na samāi /
so saba adbhuta dekheũ barani kavani bidhi jāi // 80(ka) //

eka eka brahmāṃḍa mahũ raha_ũ baraṣa sata eka /
ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) //

ehi bidhi dekhata phira_ũ maiṃ aṃḍa kaṭāha aneka // 80(kha) //

loka loka prati bhinna bidhātā / bhinna biṣnu siva manu disitrātā //
nara gaṃdharba bhūta betālā / kiṃnara nisicara pasu khaga byālā //
deva danuja gana nānā jātī / sakala jīva tahã ānahi bhā̃tī //
mahi sari sāgara sara giri nānā / saba prapaṃca tahã āna_i ānā //
aṃḍakosa prati prati nija rupā / dekheũ jinasa aneka anūpā //
avadhapurī prati bhuvana ninārī / sarajū bhinna bhinna nara nārī //
dasaratha kausalyā sunu tātā / bibidha rūpa bharatādika bhrātā //
prati brahmāṃḍa rāma avatārā / dekha_ũ bālabinoda apārā //

do. bhinna bhinna mai dīkha sabu ati bicitra harijāna /
aganita bhuvana phireũ prabhu rāma na dekheũ āna // 81(ka) //

soi sisupana soi sobhā soi kr̥pāla raghubīra /
bhuvana bhuvana dekhata phira_ũ prerita moha samīra // 81(kha)

bhramata mohi brahmāṃḍa anekā / bīte manahũ kalpa sata ekā //
phirata phirata nija āśrama āya_ũ / tahã puni rahi kachu kāla gavā̃ya_ũ //
nija prabhu janma avadha suni pāya_ũ / nirbhara prema haraṣi uṭhi dhāya_ũ //
dekha_ũ janma mahotsava jāī / jehi bidhi prathama kahā maiṃ gāī //
rāma udara dekheũ jaga nānā / dekhata bana_i na jāi bakhānā //
tahã puni dekheũ rāma sujānā / māyā pati kr̥pāla bhagavānā //
kara_ũ bicāra bahori bahorī / moha kalila byāpita mati morī //
ubhaya gharī mahã maiṃ saba dekhā / bhaya_ũ bhramita mana moha biseṣā //

do. dekhi kr̥pāla bikala mohi bihãse taba raghubīra /
bihãsatahīṃ mukha bāhera āya_ũ sunu matidhīra // 82(ka) //

soi larikāī mo sana karana lage puni rāma /
koṭi bhā̃ti samujhāva_ũ manu na laha_i biśrāma // 82(kha) //

dekhi carita yaha so prabhutāī / samujhata deha dasā bisarāī //
dharani pareũ mukha āva na bātā / trāhi trāhi ārata jana trātā //
premākula prabhu mohi bilokī / nija māyā prabhutā taba rokī //
kara saroja prabhu mama sira dhareū / dīnadayāla sakala dukha hareū //
kīnha rāma mohi bigata bimohā / sevaka sukhada kr̥pā saṃdohā //
prabhutā prathama bicāri bicārī / mana mahã hoi haraṣa ati bhārī //
bhagata bachalatā prabhu kai dekhī / upajī mama ura prīti biseṣī //
sajala nayana pulakita kara jorī / kīnhiũ bahu bidhi binaya bahorī //

do. suni saprema mama bānī dekhi dīna nija dāsa /
bacana sukhada gaṃbhīra mr̥du bole ramānivāsa // 83(ka) //

kākabhasuṃḍi māgu bara ati prasanna mohi jāni /
animādika sidhi apara ridhi moccha sakala sukha khāni // 83(kha) //

gyāna bibeka birati bigyānā / muni durlabha guna je jaga nānā //
āju deũ saba saṃsaya nāhīṃ / māgu jo tohi bhāva mana māhīṃ //
suni prabhu bacana adhika anurāgeũ / mana anumāna karana taba lāgeū̃ //
prabhu kaha dena sakala sukha sahī / bhagati āpanī dena na kahī //
bhagati hīna guna saba sukha aise / lavana binā bahu biṃjana jaise //
bhajana hīna sukha kavane kājā / asa bicāri boleũ khagarājā //
jauṃ prabhu hoi prasanna bara dehū / mo para karahu kr̥pā aru nehū //
mana bhāvata bara māga_ũ svāmī / tumha udāra ura aṃtarajāmī //

do. abirala bhagati bisudhda tava śruti purāna jo gāva /
jehi khojata jogīsa muni prabhu prasāda kou pāva // 84(ka) //

bhagata kalpataru pranata hita kr̥pā siṃdhu sukha dhāma /
soi nija bhagati mohi prabhu dehu dayā kari rāma // 84(kha) //

evamastu kahi raghukulanāyaka / bole bacana parama sukhadāyaka //
sunu bāyasa taiṃ sahaja sayānā / kāhe na māgasi asa baradānā //

saba sukha khāni bhagati taiṃ māgī / nahiṃ jaga kou tohi sama baḷabhāgī //
jo muni koṭi jatana nahiṃ lahahīṃ / je japa joga anala tana dahahīṃ //
rījheũ dekhi tori caturāī / māgehu bhagati mohi ati bhāī //
sunu bihaṃga prasāda aba moreṃ / saba subha guna basihahiṃ ura toreṃ //
bhagati gyāna bigyāna birāgā / joga caritra rahasya bibhāgā //
jānaba taiṃ sabahī kara bhedā / mama prasāda nahiṃ sādhana khedā //

doṃ\ṃāyā saṃbhava bhrama saba aba na byāpihahiṃ tohi /
jānesu brahma anādi aja aguna gunākara mohi // 85(ka) //

mohi bhagata priya saṃtata asa bicāri sunu kāga /
kāyã bacana mana mama pada karesu acala anurāga // 85(kha) //

aba sunu parama bimala mama bānī / satya sugama nigamādi bakhānī //
nija siddhāṃta sunāva_ũ tohī / sunu mana dharu saba taji bhaju mohī //
mama māyā saṃbhava saṃsārā / jīva carācara bibidhi prakārā //
saba mama priya saba mama upajāe / saba te adhika manuja mohi bhāe //
tinha mahã dvija dvija mahã śrutidhārī / tinha mahũ nigama dharama anusārī //
tinha mahã priya birakta puni gyānī / gyānihu te ati priya bigyānī //
tinha te puni mohi priya nija dāsā / jehi gati mori na dūsari āsā //
puni puni satya kaha_ũ tohi pāhīṃ / mohi sevaka sama priya kou nāhīṃ //
bhagati hīna biraṃci kina hoī / saba jīvahu sama priya mohi soī //
bhagativaṃta ati nīca_u prānī / mohi prānapriya asi mama bānī //

do. suci susīla sevaka sumati priya kahu kāhi na lāga /
śruti purāna kaha nīti asi sāvadhāna sunu kāga // 86 //

eka pitā ke bipula kumārā / hohiṃ pr̥thaka guna sīla acārā //
kou paṃḍiṃta kou tāpasa gyātā / kou dhanavaṃta sūra kou dātā //
kou sarbagya dharmarata koī / saba para pitahi prīti sama hoī //
kou pitu bhagata bacana mana karmā / sapanehũ jāna na dūsara dharmā //
so suta priya pitu prāna samānā / jadyapi so saba bhā̃ti ayānā //
ehi bidhi jīva carācara jete / trijaga deva nara asura samete //
akhila bisva yaha mora upāyā / saba para mohi barābari dāyā //
tinha mahã jo parihari mada māyā / bhajai mohi mana baca arū kāyā //

do. purūṣa napuṃsaka nāri vā jīva carācara koi /
sarba bhāva bhaja kapaṭa taji mohi parama priya soi // 87(ka) //


so. satya kaha_ũ khaga tohi suci sevaka mama prānapriya /
asa bicāri bhaju mohi parihari āsa bharosa saba // 87(kha) //

kabahū̃ kāla na byāpihi tohī / sumiresu bhajesu niraṃtara mohī //
prabhu bacanāmr̥ta suni na aghāū̃ / tanu pulakita mana ati haraṣāū̃ //
so sukha jāna_i mana aru kānā / nahiṃ rasanā pahiṃ jāi bakhānā //
prabhu sobhā sukha jānahiṃ nayanā / kahi kimi sakahiṃ tinhahi nahiṃ bayanā //
bahu bidhi mohi prabodhi sukha deī / lage karana sisu kautuka teī //
sajala nayana kachu mukha kari rūkhā / cita_i mātu lāgī ati bhūkhā //
dekhi mātu ātura uṭhi dhāī / kahi mr̥du bacana lie ura lāī //
goda rākhi karāva paya pānā / raghupati carita lalita kara gānā //

so. jehi sukha lāgi purāri asubha beṣa kr̥ta siva sukhada /
avadhapurī nara nāri tehi sukha mahũ saṃtata magana // 88(ka) //

soi sukha lavalesa jinha bāraka sapanehũ laheu /
te nahiṃ ganahiṃ khagesa brahmasukhahi sajjana sumati // 88(kha) //

maiṃ puni avadha raheũ kachu kālā / dekheũ bālabinoda rasālā //
rāma prasāda bhagati bara pāya_ũ / prabhu pada baṃdi nijāśrama āya_ũ //
taba te mohi na byāpī māyā / jaba te raghunāyaka apanāyā //
yaha saba gupta carita maiṃ gāvā / hari māyā̃ jimi mohi nacāvā //
nija anubhava aba kaha_ũ khagesā / binu hari bhajana na jāhi kalesā //
rāma kr̥pā binu sunu khagarāī / jāni na jāi rāma prabhutāī //
jāneṃ binu na hoi paratītī / binu paratīti hoi nahiṃ prītī //
prīti binā nahiṃ bhagati diḷhāī / jimi khagapati jala kai cikanāī //

so. binu gura hoi ki gyāna gyāna ki hoi birāga binu /
gāvahiṃ beda purāna sukha ki lahia hari bhagati binu // 89(ka) //

kou biśrāma ki pāva tāta sahaja saṃtoṣa binu /
calai ki jala binu nāva koṭi jatana paci paci maria // 89(kha) //

binu saṃtoṣa na kāma nasāhīṃ / kāma achata sukha sapanehũ nāhīṃ //
rāma bhajana binu miṭahiṃ ki kāmā / thala bihīna taru kabahũ ki jāmā //
binu bigyāna ki samatā āva_i / kou avakāsa ki nabha binu pāva_i //
śraddhā binā dharma nahiṃ hoī / binu mahi gaṃdha ki pāva_i koī //
binu tapa teja ki kara bistārā / jala binu rasa ki hoi saṃsārā //
sīla ki mila binu budha sevakāī / jimi binu teja na rūpa gosāī //
nija sukha binu mana hoi ki thīrā / parasa ki hoi bihīna samīrā //
kavaniu siddhi ki binu bisvāsā / binu hari bhajana na bhava bhaya nāsā //

do. binu bisvāsa bhagati nahiṃ tehi binu dravahiṃ na rāmu /
rāma kr̥pā binu sapanehũ jīva na laha biśrāmu // 90(ka) //


so. asa bicāri matidhīra taji kutarka saṃsaya sakala /
bhajahu rāma raghubīra karunākara suṃdara sukhada // 90(kha) //

nija mati sarisa nātha maiṃ gāī / prabhu pratāpa mahimā khagarāī //
kaheũ na kachu kari juguti biseṣī / yaha saba maiṃ nija nayananhi dekhī //
mahimā nāma rūpa guna gāthā / sakala amita anaṃta raghunāthā //
nija nija mati muni hari guna gāvahiṃ / nigama seṣa siva pāra na pāvahiṃ //
tumhahi ādi khaga masaka prajaṃtā / nabha uḷāhiṃ nahiṃ pāvahiṃ aṃtā //
timi raghupati mahimā avagāhā / tāta kabahũ kou pāva ki thāhā //
rāmu kāma sata koṭi subhaga tana / durgā koṭi amita ari mardana //
sakra koṭi sata sarisa bilāsā / nabha sata koṭi amita avakāsā //

do. maruta koṭi sata bipula bala rabi sata koṭi prakāsa /
sasi sata koṭi susītala samana sakala bhava trāsa // 91(ka) //

kāla koṭi sata sarisa ati dustara durga duraṃta /
dhūmaketu sata koṭi sama durādharaṣa bhagavaṃta // 91(kha) //

\
prabhu agādha sata koṭi patālā / samana koṭi sata sarisa karālā //
tīratha amita koṭi sama pāvana / nāma akhila agha pūga nasāvana //
himagiri koṭi acala raghubīrā / siṃdhu koṭi sata sama gaṃbhīrā //
kāmadhenu sata koṭi samānā / sakala kāma dāyaka bhagavānā //
sārada koṭi amita caturāī / bidhi sata koṭi sr̥ṣṭi nipunāī //
biṣnu koṭi sama pālana kartā / rudra koṭi sata sama saṃhartā //
dhanada koṭi sata sama dhanavānā / māyā koṭi prapaṃca nidhānā //
bhāra dharana sata koṭi ahīsā / niravadhi nirupama prabhu jagadīsā //

chaṃ. nirupama na upamā āna rāma samāna rāmu nigama kahai /
jimi koṭi sata khadyota sama rabi kahata ati laghutā lahai //
ehi bhā̃ti nija nija mati bilāsa munisa harihi bakhānahīṃ /
prabhu bhāva gāhaka ati kr̥pāla saprema suni sukha mānahīṃ //

do. rāmu amita guna sāgara thāha ki pāva_i koi /
saṃtanha sana jasa kichu suneũ tumhahi sunāya_ũ soi // 92(ka) //


so. bhāva basya bhagavāna sukha nidhāna karunā bhavana /
taji mamatā mada māna bhajia sadā sītā ravana // 92(kha) //

suni bhusuṃḍi ke bacana suhāe / haraṣita khagapati paṃkha phulāe //
nayana nīra mana ati haraṣānā / śrīraghupati pratāpa ura ānā //
pāchila moha samujhi pachitānā / brahma anādi manuja kari mānā //
puni puni kāga carana siru nāvā / jāni rāma sama prema baḷhāvā //
gura binu bhava nidhi tara_i na koī / jauṃ biraṃci saṃkara sama hoī //
saṃsaya sarpa graseu mohi tātā / dukhada lahari kutarka bahu brātā //
tava sarūpa gāruḷi raghunāyaka / mohi jiāya_u jana sukhadāyaka //
tava prasāda mama moha nasānā / rāma rahasya anūpama jānā //

do. tāhi prasaṃsi bibidha bidhi sīsa nāi kara jori /
bacana binīta saprema mr̥du boleu garuḷa bahori // 93(ka) //

prabhu apane abibeka te būjha_ũ svāmī tohi /
kr̥pāsiṃdhu sādara kahahu jāni dāsa nija mohi // 93(kha) //

tumha sarbagya tanya tama pārā / sumati susīla sarala ācārā //
gyāna birati bigyāna nivāsā / raghunāyaka ke tumha priya dāsā //
kārana kavana deha yaha pāī / tāta sakala mohi kahahu bujhāī //
rāma carita sara suṃdara svāmī / pāyahu kahā̃ kahahu nabhagāmī //
nātha sunā maiṃ asa siva pāhīṃ / mahā pralayahũ nāsa tava nāhīṃ //
mudhā bacana nahiṃ īsvara kahaī / sou moreṃ mana saṃsaya ahaī //
aga jaga jīva nāga nara devā / nātha sakala jagu kāla kalevā //
aṃḍa kaṭāha amita laya kārī / kālu sadā duratikrama bhārī //

so. tumhahi na byāpata kāla ati karāla kārana kavana /
mohi so kahahu kr̥pāla gyāna prabhāva ki joga bala // 94(ka) //


do. prabhu tava āśrama āẽ mora moha bhrama bhāga /
kārana kavana so nātha saba kahahu sahita anurāga // 94(kha) //

garuḷa girā suni haraṣeu kāgā / boleu umā parama anurāgā //
dhanya dhanya tava mati uragārī / prasna tumhāri mohi ati pyārī //
suni tava prasna saprema suhāī / bahuta janama kai sudhi mohi āī //
saba nija kathā kaha_ũ maiṃ gāī / tāta sunahu sādara mana lāī //
japa tapa makha sama dama brata dānā / birati bibeka joga bigyānā //
saba kara phala raghupati pada premā / tehi binu kou na pāva_i chemā //
ehi tana rāma bhagati maiṃ pāī / tāte mohi mamatā adhikāī //
jehi teṃ kachu nija svāratha hoī / tehi para mamatā kara saba koī //

so. pannagāri asi nīti śruti saṃmata sajjana kahahiṃ /
ati nīcahu sana prīti karia jāni nija parama hita // 95(ka) //

pāṭa kīṭa teṃ hoi tehi teṃ pāṭaṃbara rucira /
kr̥mi pāla_i sabu koi parama apāvana prāna sama // 95(kha) //

svāratha sā̃ca jīva kahũ ehā / mana krama bacana rāma pada nehā //
soi pāvana soi subhaga sarīrā / jo tanu pāi bhajia raghubīrā //
rāma bimukha lahi bidhi sama dehī / kabi kobida na prasaṃsahiṃ tehī //
rāma bhagati ehiṃ tana ura jāmī / tāte mohi parama priya svāmī //
taja_ũ na tana nija icchā maranā / tana binu beda bhajana nahiṃ baranā //
prathama mohã mohi bahuta bigovā / rāma bimukha sukha kabahũ na sovā //
nānā janama karma puni nānā / kie joga japa tapa makha dānā //
kavana joni janameũ jahã nāhīṃ / maiṃ khagesa bhrami bhrami jaga māhīṃ //
dekheũ kari saba karama gosāī / sukhī na bhaya_ũ abahiṃ kī nāī //
sudhi mohi nātha janma bahu kerī / siva prasāda mati mohã na gherī //

do. prathama janma ke carita aba kaha_ũ sunahu bihagesa /
suni prabhu pada rati upaja_i jāteṃ miṭahiṃ kalesa // 96(ka) //

pūruba kalpa eka prabhu juga kalijuga mala mūla //
nara aru nāri adharma rata sakala nigama pratikūla // 96(kha) //

tehi kalijuga kosalapura jāī / janmata bhaya_ũ sūdra tanu pāī //
siva sevaka mana krama aru bānī / āna deva niṃdaka abhimānī //
dhana mada matta parama bācālā / ugrabuddhi ura daṃbha bisālā //
jadapi raheũ raghupati rajadhānī / tadapi na kachu mahimā taba jānī //
aba jānā maiṃ avadha prabhāvā / nigamāgama purāna asa gāvā //
kavanehũ janma avadha basa joī / rāma parāyana so pari hoī //
avadha prabhāva jāna taba prānī / jaba ura basahiṃ rāmu dhanupānī //
so kalikāla kaṭhina uragārī / pāpa parāyana saba nara nārī //

do. kalimala grase dharma saba lupta bhae sadagraṃtha /
daṃbhinha nija mati kalpi kari pragaṭa kie bahu paṃtha // 97(ka) //

bhae loga saba mohabasa lobha grase subha karma /
sunu harijāna gyāna nidhi kaha_ũ kachuka kalidharma // 97(kha) //

barana dharma nahiṃ āśrama cārī / śruti birodha rata saba nara nārī //
dvija śruti becaka bhūpa prajāsana / kou nahiṃ māna nigama anusāsana //
māraga soi jā kahũ joi bhāvā / paṃḍita soi jo gāla bajāvā //
mithyāraṃbha daṃbha rata joī / tā kahũ saṃta kaha_i saba koī //
soi sayāna jo paradhana hārī / jo kara daṃbha so baḷa ācārī //
jau kaha jhū̃ṭha masakharī jānā / kalijuga soi gunavaṃta bakhānā //
nirācāra jo śruti patha tyāgī / kalijuga soi gyānī so birāgī //
jākeṃ nakha aru jaṭā bisālā / soi tāpasa prasiddha kalikālā //

do. asubha beṣa bhūṣana dhareṃ bhacchābhaccha je khāhiṃ /
tei jogī tei siddha nara pūjya te kalijuga māhiṃ // 98(ka) //


so. je apakārī cāra tinha kara gaurava mānya tei /
mana krama bacana labāra tei bakatā kalikāla mahũ // 98(kha) //

nāri bibasa nara sakala gosāī / nācahiṃ naṭa markaṭa kī nāī //
sūdra dvijanha upadesahiṃ gyānā / meli janeū lehiṃ kudānā //
saba nara kāma lobha rata krodhī / deva bipra śruti saṃta birodhī //
guna maṃdira suṃdara pati tyāgī / bhajahiṃ nāri para puruṣa abhāgī //
saubhāginīṃ bibhūṣana hīnā / bidhavanha ke siṃgāra nabīnā //
gura siṣa badhira aṃdha kā lekhā / eka na suna_i eka nahiṃ dekhā //
hara_i siṣya dhana soka na haraī / so gura ghora naraka mahũ paraī //
mātu pitā bālakanhi bolābahiṃ / udara bharai soi dharma sikhāvahiṃ //

do. brahma gyāna binu nāri nara kahahiṃ na dūsari bāta /
kauḷī lāgi lobha basa karahiṃ bipra gura ghāta // 99(ka) //

bādahiṃ sūdra dvijanha sana hama tumha te kachu ghāṭi /
jāna_i brahma so biprabara ā̃khi dekhāvahiṃ ḍāṭi // 99(kha) //

para triya laṃpaṭa kapaṭa sayāne / moha droha mamatā lapaṭāne //
tei abhedabādī gyānī nara / dekhā meṃ caritra kalijuga kara //
āpu gae aru tinhahū ghālahiṃ / je kahũ sata māraga pratipālahiṃ //
kalpa kalpa bhari eka eka narakā / parahiṃ je dūṣahiṃ śruti kari tarakā //
je baranādhama teli kumhārā / svapaca kirāta kola kalavārā //
nāri muī gr̥ha saṃpati nāsī / mūḷa muḷāi hohiṃ sanyāsī //
te bipranha sana āpu pujāvahiṃ / ubhaya loka nija hātha nasāvahiṃ //
bipra niracchara lolupa kāmī / nirācāra saṭha br̥ṣalī svāmī //
sūdra karahiṃ japa tapa brata nānā / baiṭhi barāsana kahahiṃ purānā //
saba nara kalpita karahiṃ acārā / jāi na barani anīti apārā //

do. bhae barana saṃkara kali bhinnasetu saba loga /
karahiṃ pāpa pāvahiṃ dukha bhaya ruja soka biyoga // 100(ka) //

śruti saṃmata hari bhakti patha saṃjuta birati bibeka /
tehi na calahiṃ nara moha basa kalpahiṃ paṃtha aneka // 100(kha) //


chaṃ. bahu dāma sãvārahiṃ dhāma jatī / biṣayā hari līnhi na rahi biratī //
tapasī dhanavaṃta daridra gr̥hī / kali kautuka tāta na jāta kahī //
kulavaṃti nikārahiṃ nāri satī / gr̥ha ānihiṃ cerī niberi gatī //
suta mānahiṃ mātu pitā taba lauṃ / abalānana dīkha nahīṃ jaba lauṃ //
sasurāri piāri lagī jaba teṃ / riparūpa kuṭuṃba bhae taba teṃ //
nr̥pa pāpa parāyana dharma nahīṃ / kari daṃḍa biḍaṃba prajā nitahīṃ //
dhanavaṃta kulīna malīna apī / dvija cinha janeu ughāra tapī //
nahiṃ māna purāna na bedahi jo / hari sevaka saṃta sahī kali so /
kabi br̥ṃda udāra dunī na sunī / guna dūṣaka brāta na kopi gunī //
kali bārahiṃ bāra dukāla parai / binu anna dukhī saba loga marai //

do. sunu khagesa kali kapaṭa haṭha daṃbha dveṣa pāṣaṃḍa /
māna moha mārādi mada byāpi rahe brahmaṃḍa // 101(ka) //

tāmasa dharma karahiṃ nara japa tapa brata makha dāna /
deva na baraṣahiṃ dharanīṃ bae na jāmahiṃ dhāna // 101(kha) //


chaṃ. abalā kaca bhūṣana bhūri chudhā / dhanahīna dukhī mamatā bahudhā //
sukha cāhahiṃ mūḷha na dharma ratā / mati thori kaṭhori na komalatā // 1 //

nara pīḷita roga na bhoga kahīṃ / abhimāna birodha akāranahīṃ //
laghu jīvana saṃbatu paṃca dasā / kalapāṃta na nāsa gumānu asā // 2 //

kalikāla bihāla kie manujā / nahiṃ mānata kvau anujā tanujā /
nahiṃ toṣa bicāra na sītalatā / saba jāti kujāti bhae magatā // 3 //

iriṣā paruṣācchara lolupatā / bhari pūri rahī samatā bigatā //
saba loga biyoga bisoka hue / baranāśrama dharma acāra gae // 4 //

dama dāna dayā nahiṃ jānapanī / jaḷatā parabaṃcanatāti ghanī //
tanu poṣaka nāri narā sagare / paraniṃdaka je jaga mo bagare // 5 //


do. sunu byālāri kāla kali mala avaguna āgāra /
guna_ũ bahuta kalijuga kara binu prayāsa nistāra // 102(ka) //

kr̥tajuga tretā dvāpara pūjā makha aru joga /
jo gati hoi so kali hari nāma te pāvahiṃ loga // 102(kha) //

kr̥tajuga saba jogī bigyānī / kari hari dhyāna tarahiṃ bhava prānī //
tretā̃ bibidha jagya nara karahīṃ / prabhuhi samarpi karma bhava tarahīṃ //
dvāpara kari raghupati pada pūjā / nara bhava tarahiṃ upāya na dūjā //
kalijuga kevala hari guna gāhā / gāvata nara pāvahiṃ bhava thāhā //
kalijuga joga na jagya na gyānā / eka adhāra rāma guna gānā //
saba bharosa taji jo bhaja rāmahi / prema sameta gāva guna grāmahi //
soi bhava tara kachu saṃsaya nāhīṃ / nāma pratāpa pragaṭa kali māhīṃ //
kali kara eka punīta pratāpā / mānasa punya hohiṃ nahiṃ pāpā //

do. kalijuga sama juga āna nahiṃ jauṃ nara kara bisvāsa /
gāi rāma guna gana bimalã bhava tara binahiṃ prayāsa // 103(ka) //

pragaṭa cāri pada dharma ke kalila mahũ eka pradhāna /
jena kena bidhi dīnheṃ dāna kara_i kalyāna // 103(kha) //

nita juga dharma hohiṃ saba kere / hr̥dayã rāma māyā ke prere //
suddha satva samatā bigyānā / kr̥ta prabhāva prasanna mana jānā //
satva bahuta raja kachu rati karmā / saba bidhi sukha tretā kara dharmā //
bahu raja svalpa satva kachu tāmasa / dvāpara dharma haraṣa bhaya mānasa //
tāmasa bahuta rajoguna thorā / kali prabhāva birodha cahũ orā //
budha juga dharma jāni mana māhīṃ / taji adharma rati dharma karāhīṃ //
kāla dharma nahiṃ byāpahiṃ tāhī / raghupati carana prīti ati jāhī //
naṭa kr̥ta bikaṭa kapaṭa khagarāyā / naṭa sevakahi na byāpa_i māyā //

do. hari māyā kr̥ta doṣa guna binu hari bhajana na jāhiṃ /
bhajia rāma taji kāma saba asa bicāri mana māhiṃ // 104(ka) //

tehi kalikāla baraṣa bahu baseũ avadha bihagesa /
pareu dukāla bipati basa taba maiṃ gaya_ũ bidesa // 104(kha) //

gaya_ũ ujenī sunu uragārī / dīna malīna daridra dukhārī //
gaẽ kāla kachu saṃpati pāī / tahã puni kara_ũ saṃbhu sevakāī //
bipra eka baidika siva pūjā / kara_i sadā tehi kāju na dūjā //
parama sādhu paramāratha biṃdaka / saṃbhu upāsaka nahiṃ hari niṃdaka //
tehi seva_ũ maiṃ kapaṭa sametā / dvija dayāla ati nīti niketā //
bāhija namra dekhi mohi sāīṃ / bipra paḷhāva putra kī nāīṃ //
saṃbhu maṃtra mohi dvijabara dīnhā / subha upadesa bibidha bidhi kīnhā //
japa_ũ maṃtra siva maṃdira jāī / hr̥dayã daṃbha ahamiti adhikāī //

do. maiṃ khala mala saṃkula mati nīca jāti basa moha /
hari jana dvija dekheṃ jara_ũ kara_ũ biṣnu kara droha // 105(ka) //


so. gura nita mohi prabodha dukhita dekhi ācarana mama /
mohi upaja_i ati krodha daṃbhihi nīti ki bhāvaī // 105(kha) //

eka bāra gura līnha bolāī / mohi nīti bahu bhā̃ti sikhāī //
siva sevā kara phala suta soī / abirala bhagati rāma pada hoī //
rāmahi bhajahiṃ tāta siva dhātā / nara pāvãra kai ketika bātā //
jāsu carana aja siva anurāgī / tātu drohã sukha cahasi abhāgī //
hara kahũ hari sevaka gura kaheū / suni khaganātha hr̥daya mama daheū //
adhama jāti maiṃ bidyā pāẽ / bhaya_ũ jathā ahi dūdha piāẽ //
mānī kuṭila kubhāgya kujātī / gura kara droha kara_ũ dinu rātī //
ati dayāla gura svalpa na krodhā / puni puni mohi sikhāva subodhā //
jehi te nīca baḷāī pāvā / so prathamahiṃ hati tāhi nasāvā //
dhūma anala saṃbhava sunu bhāī / tehi bujhāva ghana padavī pāī //
raja maga parī nirādara rahaī / saba kara pada prahāra nita sahaī //
maruta uḷāva prathama tehi bharaī / puni nr̥pa nayana kirīṭanhi paraī //
sunu khagapati asa samujhi prasaṃgā / budha nahiṃ karahiṃ adhama kara saṃgā //
kabi kobida gāvahiṃ asi nītī / khala sana kalaha na bhala nahiṃ prītī //
udāsīna nita rahia gosāīṃ / khala pariharia svāna kī nāīṃ //
maiṃ khala hr̥dayã kapaṭa kuṭilāī / gura hita kaha_i na mohi sohāī //

do. eka bāra hara maṃdira japata raheũ siva nāma /
gura āya_u abhimāna teṃ uṭhi nahiṃ kīnha pranāma // 106(ka) //

so dayāla nahiṃ kaheu kachu ura na roṣa lavalesa /
ati agha gura apamānatā sahi nahiṃ sake mahesa // 106(kha) //

maṃdira mājha bhaī nabha bānī / re hatabhāgya agya abhimānī //
jadyapi tava gura keṃ nahiṃ krodhā / ati kr̥pāla cita samyaka bodhā //
tadapi sāpa saṭha daiha_ũ tohī / nīti birodha sohāi na mohī //
jauṃ nahiṃ daṃḍa karauṃ khala torā / bhraṣṭa hoi śrutimāraga morā //
je saṭha gura sana iriṣā karahīṃ / raurava naraka koṭi juga parahīṃ //
trijaga joni puni dharahiṃ sarīrā / ayuta janma bhari pāvahiṃ pīrā //
baiṭha rahesi ajagara iva pāpī / sarpa hohi khala mala mati byāpī //
mahā biṭapa koṭara mahũ jāī // rahu adhamādhama adhagati pāī //

do. hāhākāra kīnha gura dāruna suni siva sāpa //
kaṃpita mohi biloki ati ura upajā paritāpa // 107(ka) //

kari daṃḍavata saprema dvija siva sanmukha kara jori /
binaya karata gadagada svara samujhi ghora gati mori // 107(kha) //

namāmīśamīśāna nirvāṇarūpaṃ / viṃbhuṃ byāpakaṃ brahma vedasvarūpaṃ /
nijaṃ nirguṇaṃ nirvikalpaṃ nirīṃha / cidākāśamākāśavāsaṃ bhaje 'haṃ //
nirākāramoṃkāramūlaṃ turīyaṃ / girā gyāna gotītamīśaṃ girīśaṃ //
karālaṃ mahākāla kālaṃ kr̥pālaṃ / guṇāgāra saṃsārapāraṃ nato 'haṃ //
tuṣārādri saṃkāśa gauraṃ gabhīraṃ / manobhūta koṭi prabhā śrī śarīraṃ //
sphuranmauli kallolinī cāru gaṃgā / lasadbhālabālendu kaṃṭhe bhujaṃgā //
calatkuṃḍalaṃ bhrū sunetraṃ viśālaṃ / prasannānanaṃ nīlakaṃṭhaṃ dayālaṃ //
mr̥gādhīśacarmāmbaraṃ muṇḍamālaṃ / priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi //
pracaṃḍaṃ prakr̥ṣṭaṃ pragalbhaṃ pareśaṃ / akhaṃḍaṃ ajaṃ bhānukoṭiprakāśaṃ //
trayaḥśūla nirmūlanaṃ śūlapāṇiṃ / bhaje 'haṃ bhavānīpatiṃ bhāvagamyaṃ //
kalātīta kalyāṇa kalpāntakārī / sadā sajjanāndadātā purārī //
cidānaṃdasaṃdoha mohāpahārī / prasīda prasīda prabho manmathārī //
na yāvad umānātha pādāravindaṃ / bhajaṃtīha loke pare vā narāṇāṃ //
na tāvatsukhaṃ śānti santāpanāśaṃ / prasīda prabho sarvabhūtādhivāsaṃ //
na jānāmi yogaṃ japaṃ naiva pūjāṃ / nato 'haṃ sadā sarvadā śaṃbhu tubhyaṃ //
jarā janma duḥkhaugha tātapyamānaṃ / prabho pāhi āpannamāmīśa śaṃbho //
śloka\-rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye /
ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati // 9 //


do. \-suni binatī sarbagya siva dekhi bripra anurāgu /
puni maṃdira nabhabānī bha_i dvijabara bara māgu // 108(ka) //

jauṃ prasanna prabhu mo para nātha dīna para nehu /
nija pada bhagati dei prabhu puni dūsara bara dehu // 108(kha) //

tava māyā basa jīva jaḷa saṃtata phira_i bhulāna /
tehi para krodha na karia prabhu kr̥pā siṃdhu bhagavāna // 108(ga) //

saṃkara dīnadayāla aba ehi para hohu kr̥pāla /
sāpa anugraha hoi jehiṃ nātha thorehīṃ kāla // 108(gha) //

ehi kara hoi parama kalyānā / soi karahu aba kr̥pānidhānā //
bipragirā suni parahita sānī / evamastu iti bha_i nabhabānī //
jadapi kīnha ehiṃ dāruna pāpā / maiṃ puni dīnha kopa kari sāpā //
tadapi tumhāra sādhutā dekhī / kariha_ũ ehi para kr̥pā biseṣī //
chamāsīla je para upakārī / te dvija mohi priya jathā kharārī //
mora śrāpa dvija byartha na jāihi / janma sahasa avasya yaha pāihi //
janamata marata dusaha dukha hoī / ahi svalpa_u nahiṃ byāpihi soī //
kavaneũ janma miṭihi nahiṃ gyānā / sunahi sūdra mama bacana pravānā //
raghupati purīṃ janma taba bhayaū / puni taiṃ mama sevā̃ mana dayaū //
purī prabhāva anugraha moreṃ / rāma bhagati upajihi ura toreṃ //
sunu mama bacana satya aba bhāī / haritoṣana brata dvija sevakāī //
aba jani karahi bipra apamānā / jānehu saṃta anaṃta samānā //
iṃdra kulisa mama sūla bisālā / kāladaṃḍa hari cakra karālā //
jo inha kara mārā nahiṃ maraī / bipradroha pāvaka so jaraī //
asa bibeka rākhehu mana māhīṃ / tumha kahã jaga durlabha kachu nāhīṃ //
aura_u eka āsiṣā morī / apratihata gati hoihi torī //

do. suni siva bacana haraṣi gura evamastu iti bhāṣi /
mohi prabodhi gaya_u gr̥ha saṃbhu carana ura rākhi // 109(ka) //

prerita kāla bidhi giri jāi bhaya_ũ maiṃ byāla /
puni prayāsa binu so tanu jajeũ gaẽ kachu kāla // 109(kha) //

joi tanu dhara_ũ taja_ũ puni anāyāsa harijāna /
jimi nūtana paṭa pahira_i nara parihara_i purāna // 109(ga) //

sivã rākhī śruti nīti aru maiṃ nahiṃ pāvā klesa /
ehi bidhi dhareũ bibidha tanu gyāna na gaya_u khagesa // 109(gha) //

trijaga deva nara joi tanu dhara_ũ / tahã tahã rāma bhajana anusaraū̃ //
eka sūla mohi bisara na kāū / gura kara komala sīla subhāū //
carama deha dvija kai maiṃ pāī / sura durlabha purāna śruti gāī //
khela_ũ tahū̃ bālakanha mīlā / kara_ũ sakala raghunāyaka līlā //
prauḷha bhaẽ mohi pitā paḷhāvā / samajha_ũ suna_ũ guna_ũ nahiṃ bhāvā //
mana te sakala bāsanā bhāgī / kevala rāma carana laya lāgī //
kahu khagesa asa kavana abhāgī / kharī seva suradhenuhi tyāgī //
prema magana mohi kachu na sohāī / hāreu pitā paḷhāi paḷhāī //
bhae kālabasa jaba pitu mātā / maiṃ bana gaya_ũ bhajana janatrātā //
jahã jahã bipina munīsvara pāva_ũ / āśrama jāi jāi siru nāva_ũ //
būjhata tinhahi rāma guna gāhā / kahahiṃ suna_ũ haraṣita khaganāhā //
sunata phira_ũ hari guna anubādā / abyāhata gati saṃbhu prasādā //
chūṭī tribidha īṣanā gāḷhī / eka lālasā ura ati bāḷhī //
rāma carana bārija jaba dekhauṃ / taba nija janma saphala kari lekhauṃ //
jehi pū̃cha_ũ soi muni asa kahaī / īsvara sarba bhūtamaya ahaī //
nirguna mata nahiṃ mohi sohāī / saguna brahma rati ura adhikāī //

do. gura ke bacana surati kari rāma carana manu lāga /
raghupati jasa gāvata phira_ũ chana chana nava anurāga // 110(ka) //

meru sikhara baṭa chāyā̃ muni lomasa āsīna /
dekhi carana siru nāya_ũ bacana kaheũ ati dīna // 110(kha) //

suni mama bacana binīta mr̥du muni kr̥pāla khagarāja /
mohi sādara pū̃chata bhae dvija āyahu kehi kāja // 110(ga) //

taba maiṃ kahā kr̥pānidhi tumha sarbagya sujāna /
saguna brahma avarādhana mohi kahahu bhagavāna // 110(gha) //

taba muniṣa raghupati guna gāthā / kahe kachuka sādara khaganāthā //
brahmagyāna rata muni bigyāni / mohi parama adhikārī jānī //
lāge karana brahma upadesā / aja adveta aguna hr̥dayesā //
akala anīha anāma arupā / anubhava gamya akhaṃḍa anūpā //
mana gotīta amala abināsī / nirbikāra niravadhi sukha rāsī //
so taiṃ tāhi tohi nahiṃ bhedā / bāri bīci iva gāvahi bedā //
bibidha bhā̃ti mohi muni samujhāvā / nirguna mata mama hr̥dayã na āvā //
puni maiṃ kaheũ nāi pada sīsā / saguna upāsana kahahu munīsā //
rāma bhagati jala mama mana mīnā / kimi bilagāi munīsa prabīnā //
soi upadesa kahahu kari dāyā / nija nayananhi dekhauṃ raghurāyā //
bhari locana biloki avadhesā / taba suniha_ũ nirguna upadesā //
muni puni kahi harikathā anūpā / khaṃḍi saguna mata aguna nirūpā //
taba maiṃ nirguna mata kara dūrī / saguna nirūpa_ũ kari haṭha bhūrī //
uttara pratiuttara maiṃ kīnhā / muni tana bhae krodha ke cīnhā //
sunu prabhu bahuta avagyā kiẽ / upaja krodha gyāninha ke hiẽ //
ati saṃgharaṣana jauṃ kara koī / anala pragaṭa caṃdana te hoī //

do. \-bāraṃbāra sakopa muni kara_i nirupana gyāna /
maiṃ apaneṃ mana baiṭha taba kara_ũ bibidha anumāna // 111(ka) //

krodha ki dvetabuddhi binu dvaita ki binu agyāna /
māyābasa parichinna jaḷa jīva ki īsa samāna // 111(kha) //

kabahũ ki dukha saba kara hita tākeṃ / tehi ki daridra parasa mani jākeṃ //
paradrohī kī hohiṃ nisaṃkā / kāmī puni ki rahahiṃ akalaṃkā //
baṃsa ki raha dvija anahita kīnheṃ / karma ki hohiṃ svarūpahi cīnheṃ //
kāhū sumati ki khala sãga jāmī / subha gati pāva ki paratriya gāmī //
bhava ki parahiṃ paramātmā biṃdaka / sukhī ki hohiṃ kabahũ hariniṃdaka //
rāju ki raha_i nīti binu jāneṃ / agha ki rahahiṃ haricarita bakhāneṃ //
pāvana jasa ki punya binu hoī / binu agha ajasa ki pāva_i koī //
lābhu ki kichu hari bhagati samānā / jehi gāvahiṃ śruti saṃta purānā //
hāni ki jaga ehi sama kichu bhāī / bhajia na rāmahi nara tanu pāī //
agha ki pisunatā sama kachu ānā / dharma ki dayā sarisa harijānā //
ehi bidhi amiti juguti mana gunaū̃ / muni upadesa na sādara sunaū̃ //
puni puni saguna paccha maiṃ ropā / taba muni boleu bacana sakopā //
mūḷha parama sikha deũ na mānasi / uttara pratiuttara bahu ānasi //
satya bacana bisvāsa na karahī / bāyasa iva sabahī te ḍarahī //
saṭha svapaccha taba hr̥dayã bisālā / sapadi hohi pacchī caṃḍālā //
līnha śrāpa maiṃ sīsa caḷhāī / nahiṃ kachu bhaya na dīnatā āī //

do. turata bhaya_ũ maiṃ kāga taba puni muni pada siru nāi /
sumiri rāma raghubaṃsa mani haraṣita caleũ uḷāi // 112(ka) //

umā je rāma carana rata bigata kāma mada krodha //
nija prabhumaya dekhahiṃ jagata kehi sana karahiṃ birodha // 112(kha) //

sunu khagesa nahiṃ kachu riṣi dūṣana / ura preraka raghubaṃsa bibhūṣana //
kr̥pāsiṃdhu muni mati kari bhorī / līnhi prema paricchā morī //
mana baca krama mohi nija jana jānā / muni mati puni pherī bhagavānā //
riṣi mama mahata sīlatā dekhī / rāma carana bisvāsa biseṣī //
ati bisamaya puni puni pachitāī / sādara muni mohi līnha bolāī //
mama paritoṣa bibidha bidhi kīnhā / haraṣita rāmamaṃtra taba dīnhā //
bālakarūpa rāma kara dhyānā / kaheu mohi muni kr̥pānidhānā //
suṃdara sukhada mihi ati bhāvā / so prathamahiṃ maiṃ tumhahi sunāvā //
muni mohi kachuka kāla tahã rākhā / rāmacaritamānasa taba bhāṣā //
sādara mohi yaha kathā sunāī / puni bole muni girā suhāī //
rāmacarita sara gupta suhāvā / saṃbhu prasāda tāta maiṃ pāvā //
tohi nija bhagata rāma kara jānī / tāte maiṃ saba kaheũ bakhānī //
rāma bhagati jinha keṃ ura nāhīṃ / kabahũ na tāta kahia tinha pāhīṃ //
muni mohi bibidha bhā̃ti samujhāvā / maiṃ saprema muni pada siru nāvā //
nija kara kamala parasi mama sīsā / haraṣita āsiṣa dīnha munīsā //
rāma bhagati abirala ura toreṃ / basihi sadā prasāda aba moreṃ //

do. \-sadā rāma priya hohu tumha subha guna bhavana amāna /
kāmarūpa icdhāmarana gyāna birāga nidhāna // 113(ka) //

jeṃhiṃ āśrama tumha basaba puni sumirata śrībhagavaṃta /
byāpihi tahã na abidyā jojana eka prajaṃta // 113(kha) //

kāla karma guna doṣa subhāū / kachu dukha tumhahi na byāpihi kāū //
rāma rahasya lalita bidhi nānā / gupta pragaṭa itihāsa purānā //
binu śrama tumha jānaba saba soū / nita nava neha rāma pada hoū //
jo icchā karihahu mana māhīṃ / hari prasāda kachu durlabha nāhīṃ //
suni muni āsiṣa sunu matidhīrā / brahmagirā bha_i gagana gãbhīrā //
evamastu tava baca muni gyānī / yaha mama bhagata karma mana bānī //
suni nabhagirā haraṣa mohi bhayaū / prema magana saba saṃsaya gayaū //
kari binatī muni āyasu pāī / pada saroja puni puni siru nāī //
haraṣa sahita ehiṃ āśrama āya_ũ / prabhu prasāda durlabha bara pāya_ũ //
ihā̃ basata mohi sunu khaga īsā / bīte kalapa sāta aru bīsā //
kara_ũ sadā raghupati guna gānā / sādara sunahiṃ bihaṃga sujānā //
jaba jaba avadhapurīṃ raghubīrā / dharahiṃ bhagata hita manuja sarīrā //
taba taba jāi rāma pura rahaū̃ / sisulīlā biloki sukha lahaū̃ //
puni ura rākhi rāma sisurūpā / nija āśrama āva_ũ khagabhūpā //
kathā sakala maiṃ tumhahi sunāī / kāga deha jehiṃ kārana pāī //
kahiũ tāta saba prasna tumhārī / rāma bhagati mahimā ati bhārī //

do. tāte yaha tana mohi priya bhaya_u rāma pada neha /
nija prabhu darasana pāya_ũ gae sakala saṃdeha // 114(ka) //

māsapārāyaṇa, untīsavā̃ viśrāma
bhagati paccha haṭha kari raheũ dīnhi mahāriṣi sāpa /
muni durlabha bara pāya_ũ dekhahu bhajana pratāpa // 114(kha) //

je asi bhagati jāni pariharahīṃ / kevala gyāna hetu śrama karahīṃ //
te jaḷa kāmadhenu gr̥hã tyāgī / khojata āku phirahiṃ paya lāgī //
sunu khagesa hari bhagati bihāī / je sukha cāhahiṃ āna upāī //
te saṭha mahāsiṃdhu binu taranī / pairi pāra cāhahiṃ jaḷa karanī //
suni bhasuṃḍi ke bacana bhavānī / boleu garuḷa haraṣi mr̥du bānī //
tava prasāda prabhu mama ura māhīṃ / saṃsaya soka moha bhrama nāhīṃ //
suneũ punīta rāma guna grāmā / tumharī kr̥pā̃ laheũ biśrāmā //
eka bāta prabhu pū̃cha_ũ tohī / kahahu bujhāi kr̥pānidhi mohī //
kahahiṃ saṃta muni beda purānā / nahiṃ kachu durlabha gyāna samānā //
soi muni tumha sana kaheu gosāīṃ / nahiṃ ādarehu bhagati kī nāīṃ //
gyānahi bhagatihi aṃtara ketā / sakala kahahu prabhu kr̥pā niketā //
suni uragāri bacana sukha mānā / sādara boleu kāga sujānā //
bhagatihi gyānahi nahiṃ kachu bhedā / ubhaya harahiṃ bhava saṃbhava khedā //
nātha munīsa kahahiṃ kachu aṃtara / sāvadhāna sou sunu bihaṃgabara //
gyāna birāga joga bigyānā / e saba puruṣa sunahu harijānā //
puruṣa pratāpa prabala saba bhā̃tī / abalā abala sahaja jaḷa jātī //

do. \-puruṣa tyāgi saka nārihi jo birakta mati dhīra //
na tu kāmī biṣayābasa bimukha jo pada raghubīra // 115(ka) //


so. sou muni gyānanidhāna mr̥ganayanī bidhu mukha nirakhi /
bibasa hoi harijāna nāri biṣnu māyā pragaṭa // 115(kha) //

ihā̃ na pacchapāta kachu rākha_ũ / beda purāna saṃta mata bhāṣa_ũ //
moha na nāri nāri keṃ rūpā / pannagāri yaha rīti anūpā //
māyā bhagati sunahu tumha doū / nāri barga jāna_i saba koū //
puni raghubīrahi bhagati piārī / māyā khalu nartakī bicārī //
bhagatihi sānukūla raghurāyā / tāte tehi ḍarapati ati māyā //
rāma bhagati nirupama nirupādhī / basa_i jāsu ura sadā abādhī //
tehi biloki māyā sakucāī / kari na saka_i kachu nija prabhutāī //
asa bicāri je muni bigyānī / jācahīṃ bhagati sakala sukha khānī //

do. yaha rahasya raghunātha kara begi na jāna_i koi /
jo jāna_i raghupati kr̥pā̃ sapanehũ moha na hoi // 116(ka) //

aura_u gyāna bhagati kara bheda sunahu suprabīna /
jo suni hoi rāma pada prīti sadā abichīna // 116(kha) //

sunahu tāta yaha akatha kahānī / samujhata bana_i na jāi bakhānī //
īsvara aṃsa jīva abināsī / cetana amala sahaja sukha rāsī //
so māyābasa bhaya_u gosāīṃ / bãdhyo kīra marakaṭa kī nāī //
jaḷa cetanahi graṃthi pari gaī / jadapi mr̥ṣā chūṭata kaṭhinaī //
taba te jīva bhaya_u saṃsārī / chūṭa na graṃthi na hoi sukhārī //
śruti purāna bahu kaheu upāī / chūṭa na adhika adhika arujhāī //
jīva hr̥dayã tama moha biseṣī / graṃthi chūṭa kimi para_i na dekhī //
asa saṃjoga īsa jaba karaī / tabahũ kadācita so niruaraī //
sāttvika śraddhā dhenu suhāī / jauṃ hari kr̥pā̃ hr̥dayã basa āī //
japa tapa brata jama niyama apārā / je śruti kaha subha dharma acārā //
tei tr̥na harita carai jaba gāī / bhāva baccha sisu pāi penhāī //
noi nibr̥tti pātra bisvāsā / nirmala mana ahīra nija dāsā //
parama dharmamaya paya duhi bhāī / avaṭai anala akāma bihāī //
toṣa maruta taba chamā̃ juḷāvai / dhr̥ti sama jāvanu dei jamāvai //
muditā̃ mathaiṃ bicāra mathānī / dama adhāra raju satya subānī //
taba mathi kāḷhi lei navanītā / bimala birāga subhaga supunītā //

do. joga agini kari pragaṭa taba karma subhāsubha lāi /
buddhi sirāvaiṃ gyāna ghr̥ta mamatā mala jari jāi // 117(ka) //

taba bigyānarūpini buddhi bisada ghr̥ta pāi /
citta diā bhari dharai dr̥ḷha samatā diaṭi banāi // 117(kha) //

tīni avasthā tīni guna tehi kapāsa teṃ kāḷhi /
tūla turīya sãvāri puni bātī karai sugāḷhi // 117(ga) //


so. ehi bidhi lesai dīpa teja rāsi bigyānamaya //
jātahiṃ jāsu samīpa jarahiṃ madādika salabha saba // 117(gha) //

sohamasmi iti br̥tti akhaṃḍā / dīpa sikhā soi parama pracaṃḍā //
ātama anubhava sukha suprakāsā / taba bhava mūla bheda bhrama nāsā //
prabala abidyā kara parivārā / moha ādi tama miṭa_i apārā //
taba soi buddhi pāi ũjiārā / ura gr̥hã baiṭhi graṃthi niruārā //
chorana graṃthi pāva jauṃ soī / taba yaha jīva kr̥tāratha hoī //
chorata graṃthi jāni khagarāyā / bighna aneka kara_i taba māyā //
riddhi siddhi prera_i bahu bhāī / buddhahi lobha dikhāvahiṃ āī //
kala bala chala kari jāhiṃ samīpā / aṃcala bāta bujhāvahiṃ dīpā //
hoi buddhi jauṃ parama sayānī / tinha tana citava na anahita jānī //
jauṃ tehi bighna buddhi nahiṃ bādhī / tau bahori sura karahiṃ upādhī //
iṃdrīṃ dvāra jharokhā nānā / tahã tahã sura baiṭhe kari thānā //
āvata dekhahiṃ biṣaya bayārī / te haṭhi dehī kapāṭa ughārī //
jaba so prabhaṃjana ura gr̥hã jāī / tabahiṃ dīpa bigyāna bujhāī //
graṃthi na chūṭi miṭā so prakāsā / buddhi bikala bha_i biṣaya batāsā //
iṃdrinha suranha na gyāna sohāī / biṣaya bhoga para prīti sadāī //
biṣaya samīra buddhi kr̥ta bhorī / tehi bidhi dīpa ko bāra bahorī //

do. taba phiri jīva bibidha bidhi pāva_i saṃsr̥ti klesa /
hari māyā ati dustara tari na jāi bihagesa // 118(ka) //

kahata kaṭhina samujhata kaṭhina sādhana kaṭhina bibeka /
hoi ghunācchara nyāya jauṃ puni pratyūha aneka // 118(kha) //

gyāna paṃtha kr̥pāna kai dhārā / parata khagesa hoi nahiṃ bārā //
jo nirbighna paṃtha nirbahaī / so kaivalya parama pada lahaī //
ati durlabha kaivalya parama pada / saṃta purāna nigama āgama bada //
rāma bhajata soi mukuti gosāī / ana_icchita āva_i bariāī //
jimi thala binu jala rahi na sakāī / koṭi bhā̃ti kou karai upāī //
tathā moccha sukha sunu khagarāī / rahi na saka_i hari bhagati bihāī //
asa bicāri hari bhagata sayāne / mukti nirādara bhagati lubhāne //
bhagati karata binu jatana prayāsā / saṃsr̥ti mūla abidyā nāsā //
bhojana karia tr̥piti hita lāgī / jimi so asana pacavai jaṭharāgī //
asi haribhagati sugama sukhadāī / ko asa mūḷha na jāhi sohāī //

do. sevaka sebya bhāva binu bhava na taria uragāri //
bhajahu rāma pada paṃkaja asa siddhāṃta bicāri // 119(ka) //

jo cetana kahã zaḷa kara_i zaḷahi kara_i caitanya /
asa samartha raghunāyakahiṃ bhajahiṃ jīva te dhanya // 119(kha) //

kaheũ gyāna siddhāṃta bujhāī / sunahu bhagati mani kai prabhutāī //
rāma bhagati ciṃtāmani suṃdara / basa_i garuḷa jāke ura aṃtara //
parama prakāsa rūpa dina rātī / nahiṃ kachu cahia diā ghr̥ta bātī //
moha daridra nikaṭa nahiṃ āvā / lobha bāta nahiṃ tāhi bujhāvā //
prabala abidyā tama miṭi jāī / hārahiṃ sakala salabha samudāī //
khala kāmādi nikaṭa nahiṃ jāhīṃ / basa_i bhagati jāke ura māhīṃ //
garala sudhāsama ari hita hoī / tehi mani binu sukha pāva na koī //
byāpahiṃ mānasa roga na bhārī / jinha ke basa saba jīva dukhārī //
rāma bhagati mani ura basa jākeṃ / dukha lavalesa na sapanehũ tākeṃ //
catura siromani tei jaga māhīṃ / je mani lāgi sujatana karāhīṃ //
so mani jadapi pragaṭa jaga ahaī / rāma kr̥pā binu nahiṃ kou lahaī //
sugama upāya pāibe kere / nara hatabhāgya dehiṃ bhaṭamere //
pāvana parbata beda purānā / rāma kathā rucirākara nānā //
marmī sajjana sumati kudārī / gyāna birāga nayana uragārī //
bhāva sahita khoja_i jo prānī / pāva bhagati mani saba sukha khānī //
moreṃ mana prabhu asa bisvāsā / rāma te adhika rāma kara dāsā //
rāma siṃdhu ghana sajjana dhīrā / caṃdana taru hari saṃta samīrā //
saba kara phala hari bhagati suhāī / so binu saṃta na kāhū̃ pāī //
asa bicāri joi kara satasaṃgā / rāma bhagati tehi sulabha bihaṃgā //

do. brahma payonidhi maṃdara gyāna saṃta sura āhiṃ /
kathā sudhā mathi kāḷhahiṃ bhagati madhuratā jāhiṃ // 120(ka) //

birati carma asi gyāna mada lobha moha ripu māri /
jaya pāia so hari bhagati dekhu khagesa bicāri // 120(kha) //

puni saprema boleu khagarāū / jauṃ kr̥pāla mohi ūpara bhāū //
nātha mohi nija sevaka jānī / sapta prasna kahahu bakhānī //
prathamahiṃ kahahu nātha matidhīrā / saba te durlabha kavana sarīrā //
baḷa dukha kavana kavana sukha bhārī / sou saṃchepahiṃ kahahu bicārī //
saṃta asaṃta marama tumha jānahu / tinha kara sahaja subhāva bakhānahu //
kavana punya śruti bidita bisālā / kahahu kavana agha parama karālā //
mānasa roga kahahu samujhāī / tumha sarbagya kr̥pā adhikāī //
tāta sunahu sādara ati prītī / maiṃ saṃchepa kaha_ũ yaha nītī //
nara tana sama nahiṃ kavaniu dehī / jīva carācara jācata tehī //
naraga svarga apabarga nisenī / gyāna birāga bhagati subha denī //
so tanu dhari hari bhajahiṃ na je nara / hohiṃ biṣaya rata maṃda maṃda tara //
kā̃ca kirica badaleṃ te lehī / kara te ḍāri parasa mani dehīṃ //
nahiṃ daridra sama dukha jaga māhīṃ / saṃta milana sama sukha jaga nāhīṃ //
para upakāra bacana mana kāyā / saṃta sahaja subhāu khagarāyā //
saṃta sahahiṃ dukha parahita lāgī / paradukha hetu asaṃta abhāgī //
bhūrja tarū sama saṃta kr̥pālā / parahita niti saha bipati bisālā //
sana iva khala para baṃdhana karaī / khāla kaḷhāi bipati sahi maraī //
khala binu svāratha para apakārī / ahi mūṣaka iva sunu uragārī //
para saṃpadā bināsi nasāhīṃ / jimi sasi hati hima upala bilāhīṃ //
duṣṭa udaya jaga ārati hetū / jathā prasiddha adhama graha ketū //
saṃta udaya saṃtata sukhakārī / bisva sukhada jimi iṃdu tamārī //
parama dharma śruti bidita ahiṃsā / para niṃdā sama agha na garīsā //
hara gura niṃdaka dādura hoī / janma sahastra pāva tana soī //
dvija niṃdaka bahu naraka bhoga kari / jaga janama_i bāyasa sarīra dhari //
sura śruti niṃdaka je abhimānī / raurava naraka parahiṃ te prānī //
hohiṃ ulūka saṃta niṃdā rata / moha nisā priya gyāna bhānu gata //
saba ke niṃdā je jaḷa karahīṃ / te camagādura hoi avatarahīṃ //
sunahu tāta aba mānasa rogā / jinha te dukha pāvahiṃ saba logā //
moha sakala byādhinha kara mūlā / tinha te puni upajahiṃ bahu sūlā //
kāma bāta kapha lobha apārā / krodha pitta nita chātī jārā //
prīti karahiṃ jauṃ tīniu bhāī / upaja_i sanyapāta dukhadāī //
biṣaya manoratha durgama nānā / te saba sūla nāma ko jānā //
mamatā dādu kaṃḍu iraṣāī / haraṣa biṣāda garaha bahutāī //
para sukha dekhi jarani soi chaī / kuṣṭa duṣṭatā mana kuṭilaī //
ahaṃkāra ati dukhada ḍamaruā / daṃbha kapaṭa mada māna neharuā //
tr̥snā udarabr̥ddhi ati bhārī / tribidha īṣanā taruna tijārī //
juga bidhi jvara matsara abibekā / kahã lāgi kahauṃ kuroga anekā //

do. eka byādhi basa nara marahiṃ e asādhi bahu byādhi /
pīḷahiṃ saṃtata jīva kahũ so kimi lahai samādhi // 121(ka) //

nema dharma ācāra tapa gyāna jagya japa dāna /
bheṣaja puni koṭinha nahiṃ roga jāhiṃ harijāna // 121(kha) //

ehi bidhi sakala jīva jaga rogī / soka haraṣa bhaya prīti biyogī //
mānaka roga kachuka maiṃ gāe / hahiṃ saba keṃ lakhi biralenha pāe //
jāne te chījahiṃ kachu pāpī / nāsa na pāvahiṃ jana paritāpī //
biṣaya kupathya pāi aṃkure / munihu hr̥dayã kā nara bāpure //
rāma kr̥pā̃ nāsahi saba rogā / jauṃ ehi bhā̃ti banai saṃyogā //
sadagura baida bacana bisvāsā / saṃjama yaha na biṣaya kai āsā //
raghupati bhagati sajīvana mūrī / anūpāna śraddhā mati pūrī //
ehi bidhi bhalehiṃ so roga nasāhīṃ / nāhiṃ ta jatana koṭi nahiṃ jāhīṃ //
jānia taba mana biruja gosā̃ī / jaba ura bala birāga adhikāī //
sumati chudhā bāḷha_i nita naī / biṣaya āsa durbalatā gaī //
bimala gyāna jala jaba so nahāī / taba raha rāma bhagati ura chāī //
siva aja suka sanakādika nārada / je muni brahma bicāra bisārada //
saba kara mata khaganāyaka ehā / karia rāma pada paṃkaja nehā //
śruti purāna saba graṃtha kahāhīṃ / raghupati bhagati binā sukha nāhīṃ //
kamaṭha pīṭha jāmahiṃ baru bārā / baṃdhyā suta baru kāhuhi mārā //
phūlahiṃ nabha baru bahubidhi phūlā / jīva na laha sukha hari pratikūlā //
tr̥ṣā jāi baru mr̥gajala pānā / baru jāmahiṃ sasa sīsa biṣānā //
aṃdhakāru baru rabihi nasāvai / rāma bimukha na jīva sukha pāvai //
hima te anala pragaṭa baru hoī / bimukha rāma sukha pāva na koī //
do0=bāri matheṃ ghr̥ta hoi baru sikatā te baru tela /

binu hari bhajana na bhava taria yaha siddhāṃta apela // 122(ka) //

masakahi kara_i biṃraṃci prabhu ajahi masaka te hīna /
asa bicāri taji saṃsaya rāmahi bhajahiṃ prabīna // 122(kha) //

śloka\- vinicśritaṃ vadāmi te na anyathā vacāṃsi me /
hariṃ narā bhajanti ye 'tidustaraṃ taranti te // 122(ga) //

kaheũ nātha hari carita anūpā / byāsa samāsa svamati anurupā //
śruti siddhāṃta iha_i uragārī / rāma bhajia saba kāja bisārī //
prabhu raghupati taji seia kāhī / mohi se saṭha para mamatā jāhī //
tumha bigyānarūpa nahiṃ mohā / nātha kīnhi mo para ati chohā //
pūchihũ rāma kathā ati pāvani / suka sanakādi saṃbhu mana bhāvani //
sata saṃgati durlabha saṃsārā / nimiṣa daṃḍa bhari eka_u bārā //
dekhu garuḷa nija hr̥dayã bicārī / maiṃ raghubīra bhajana adhikārī //
sakunādhama saba bhā̃ti apāvana / prabhu mohi kīnha bidita jaga pāvana //

do. āju dhanya maiṃ dhanya ati jadyapi saba bidhi hīna /
nija jana jāni rāma mohi saṃta samāgama dīna // 123(ka) //

nātha jathāmati bhāṣeũ rākheũ nahiṃ kachu goi /
carita siṃdhu raghunāyaka thāha ki pāva_i koi // 123 //

sumiri rāma ke guna gana nānā / puni puni haraṣa bhusuṃḍi sujānā //
mahimā nigama neti kari gāī / atulita bala pratāpa prabhutāī //
siva aja pūjya carana raghurāī / mo para kr̥pā parama mr̥dulāī //
asa subhāu kahũ suna_ũ na dekha_ũ / kehi khagesa raghupati sama lekha_ũ //
sādhaka siddha bimukta udāsī / kabi kobida kr̥tagya saṃnyāsī //
jogī sūra sutāpasa gyānī / dharma nirata paṃḍita bigyānī //
tarahiṃ na binu seẽ mama svāmī / rāma namāmi namāmi namāmī //
sarana gaẽ mo se agha rāsī / hohiṃ suddha namāmi abināsī //

do. jāsu nāma bhava bheṣaja harana ghora traya sūla /
so kr̥pālu mohi to para sadā raha_u anukūla // 124(ka) //

suni bhusuṃḍi ke bacana subha dekhi rāma pada neha /
boleu prema sahita girā garuḷa bigata saṃdeha // 124(kha) //

mai kr̥tkr̥tya bhaya_ũ tava bānī / suni raghubīra bhagati rasa sānī //
rāma carana nūtana rati bhaī / māyā janita bipati saba gaī //
moha jaladhi bohita tumha bhae / mo kahã nātha bibidha sukha dae //
mo pahiṃ hoi na prati upakārā / baṃda_ũ tava pada bārahiṃ bārā //
pūrana kāma rāma anurāgī / tumha sama tāta na kou baḷabhāgī //
saṃta biṭapa saritā giri dharanī / para hita hetu sabanha kai karanī //
saṃta hr̥daya navanīta samānā / kahā kabinha pari kahai na jānā //
nija paritāpa drava_i navanītā / para dukha dravahiṃ saṃta supunītā //
jīvana janma suphala mama bhayaū / tava prasāda saṃsaya saba gayaū //
jānehu sadā mohi nija kiṃkara / puni puni umā kaha_i bihaṃgabara //

do. tāsu carana siru nāi kari prema sahita matidhīra /
gaya_u garuḷa baikuṃṭha taba hr̥dayã rākhi raghubīra // 125(ka) //

girijā saṃta samāgama sama na lābha kachu āna /
binu hari kr̥pā na hoi so gāvahiṃ beda purāna // 125(kha) //

kaheũ parama punīta itihāsā / sunata śravana chūṭahiṃ bhava pāsā //
pranata kalpataru karunā puṃjā / upaja_i prīti rāma pada kaṃjā //
mana krama bacana janita agha jāī / sunahiṃ je kathā śravana mana lāī //
tīrthāṭana sādhana samudāī / joga birāga gyāna nipunāī //
nānā karma dharma brata dānā / saṃjama dama japa tapa makha nānā //
bhūta dayā dvija gura sevakāī / bidyā binaya bibeka baḷāī //
jahã lagi sādhana beda bakhānī / saba kara phala hari bhagati bhavānī //
so raghunātha bhagati śruti gāī / rāma kr̥pā̃ kāhū̃ eka pāī //

do. muni durlabha hari bhagati nara pāvahiṃ binahiṃ prayāsa /
je yaha kathā niraṃtara sunahiṃ māni bisvāsa // 126 //

soi sarbagya gunī soi gyātā / soi mahi maṃḍita paṃḍita dātā //
dharma parāyana soi kula trātā / rāma carana jā kara mana rātā //
nīti nipuna soi parama sayānā / śruti siddhāṃta nīka tehiṃ jānā //
soi kabi kobida soi ranadhīrā / jo chala chāḷi bhaja_i raghubīrā //
dhanya desa so jahã surasarī / dhanya nāri patibrata anusarī //
dhanya so bhūpu nīti jo karaī / dhanya so dvija nija dharma na ṭaraī //
so dhana dhanya prathama gati jākī / dhanya punya rata mati soi pākī //
dhanya gharī soi jaba satasaṃgā / dhanya janma dvija bhagati abhaṃgā //

do. so kula dhanya umā sunu jagata pūjya supunīta /
śrīraghubīra parāyana jehiṃ nara upaja binīta // 127 //

mati anurūpa kathā maiṃ bhāṣī / jadyapi prathama gupta kari rākhī //
tava mana prīti dekhi adhikāī / taba maiṃ raghupati kathā sunāī //
yaha na kahia saṭhahī haṭhasīlahi / jo mana lāi na suna hari līlahi //
kahia na lobhihi krodhahi kāmihi / jo na bhaja_i sacarācara svāmihi //
dvija drohihi na sunāia kabahū̃ / surapati sarisa hoi nr̥pa jabahū̃ //
rāma kathā ke tei adhikārī / jinha keṃ satasaṃgati ati pyārī //
gura pada prīti nīti rata jeī / dvija sevaka adhikārī teī //
tā kahã yaha biseṣa sukhadāī / jāhi prānapriya śrīraghurāī //

do. rāma carana rati jo caha athavā pada nirbāna /
bhāva sahita so yaha kathā kara_u śravana puṭa pāna // 128 //

rāma kathā girijā maiṃ baranī / kali mala samani manomala haranī //
saṃsr̥ti roga sajīvana mūrī / rāma kathā gāvahiṃ śruti sūrī //
ehi mahã rucira sapta sopānā / raghupati bhagati kera paṃthānā //
ati hari kr̥pā jāhi para hoī / pāũ dei ehiṃ māraga soī //
mana kāmanā siddhi nara pāvā / je yaha kathā kapaṭa taji gāvā //
kahahiṃ sunahiṃ anumodana karahīṃ / te gopada iva bhavanidhi tarahīṃ //
suni saba kathā hr̥dayã ati bhāī / girijā bolī girā suhāī //
nātha kr̥pā̃ mama gata saṃdehā / rāma carana upajeu nava nehā //

do. maiṃ kr̥takr̥tya bha_iũ aba tava prasāda bisvesa /
upajī rāma bhagati dr̥ḷha bīte sakala kalesa // 129 //

yaha subha saṃbhu umā saṃbādā / sukha saṃpādana samana biṣādā //
bhava bhaṃjana gaṃjana saṃdehā / jana raṃjana sajjana priya ehā //
rāma upāsaka je jaga māhīṃ / ehi sama priya tinha ke kachu nāhīṃ //
raghupati kr̥pā̃ jathāmati gāvā / maiṃ yaha pāvana carita suhāvā //
ehiṃ kalikāla na sādhana dūjā / joga jagya japa tapa brata pūjā //
rāmahi sumiria gāia rāmahi / saṃtata sunia rāma guna grāmahi //
jāsu patita pāvana baḷa bānā / gāvahiṃ kabi śruti saṃta purānā //
tāhi bhajahi mana taji kuṭilāī / rāma bhajeṃ gati kehiṃ nahiṃ pāī //

chaṃ. pāī na kehiṃ gati patita pāvana rāma bhaji sunu saṭha manā /
ganikā ajāmila byādha gīdha gajādi khala tāre ghanā //
ābhīra jamana kirāta khasa svapacādi ati agharūpa je /
kahi nāma bāraka tepi pāvana hohiṃ rāma namāmi te // 1 //

raghubaṃsa bhūṣana carita yaha nara kahahiṃ sunahiṃ je gāvahīṃ /
kali mala manomala dhoi binu śrama rāma dhāma sidhāvahīṃ //
sata paṃca caupāīṃ manohara jāni jo nara ura dharai /
dāruna abidyā paṃca janita bikāra śrīraghubara harai // 2 //

suṃdara sujāna kr̥pā nidhāna anātha para kara prīti jo /
so eka rāma akāma hita nirbānaprada sama āna ko //
jākī kr̥pā lavalesa te matimaṃda tulasīdāsahū̃ /
pāyo parama biśrāmu rāma samāna prabhu nāhīṃ kahū̃ // 3 //


do. mo sama dīna na dīna hita tumha samāna raghubīra /
asa bicāri raghubaṃsa mani harahu biṣama bhava bhīra // 130(ka) //

kāmihi nāri piāri jimi lobhahi priya jimi dāma /
timi raghunātha niraṃtara priya lāgahu mohi rāma // 130(kha) //

śloka\-yatpūrva prabhuṇā kr̥taṃ sukavinā śrīśambhunā durgamaṃ
śrīmadrāmapadābjabhaktimaniśaṃ prāptyai tu rāmāyaṇam /
matvā tadraghunāthamanirataṃ svāntastamaḥśāntaye
bhāṣābaddhamidaṃ cakāra tulasīdāsastathā mānasam // 1 //

puṇyaṃ pāpaharaṃ sadā śivakaraṃ vijñānabhaktipradaṃ
māyāmohamalāpahaṃ suvimalaṃ premāmbupūraṃ śubham /
śrīmadrāmacaritramānasamidaṃ bhaktyāvagāhanti ye
te saṃsārapataṅgaghorakiraṇairdahyanti no mānavāḥ // 2 //

māsapārāyaṇa, tīsavā̃ viśrāma
navānhapārāyaṇa, navā̃ viśrāma
\-\-\-\-\-\-\-\-\-
iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
saptamaḥ sopānaḥ samāptaḥ /
(uttarakāṇḍa samāpta)
\-\-\-\-\-\-\-\-
ārati śrīrāmāyanajī kī / kīrati kalita lalita siya pī kī //
gāvata brahmādika muni nārada / bālamīka bigyāna bisārada /
suka sanakādi seṣa aru sārada / barani pavanasuta kīrati nīkī // 1 //

gāvata beda purāna aṣṭadasa / chao sāstra saba graṃthana ko rasa /
muni jana dhana saṃtana ko sarabasa / sāra aṃsa saṃmata sabahī kī // 2 //

gāvata saṃtata saṃbhu bhavānī / aru ghaṭasaṃbhava muni bigyānī /
byāsa ādi kabibarja bakhānī / kāgabhusuṃḍi garuḍa ke hī kī // 3 //

kalimala harani biṣaya rasa phīkī / subhaga siṃgāra mukti jubatī kī /
dalana roga bhava mūri amī kī / tāta māta saba bidhi tulasī kī // 4 //