Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas] Sopana 6: Lankakanda Input "by a group of volunteers at Ratlam" / ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding for NIA: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r  157 vocalic R ģ 187 long vocalic r Ž 174 vocalic l ¯ 175 long vocalic l ° 176 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 nasalized a Đ 208 nasalized long a Ģ 171 nasalized i Ņ 209 nasalized long i Ŧ 172 nasalized u Ō 210 nasalized long u Ø 216 nasalized e Ķ 211 nasalized o Ô 212 voiceless fricative Ė 204 (in Nagari: kh underdot) flapped r į 231 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rã gaõe÷āya namaū ÷rã jānakãvallabho vijayate ÷rã rāmacaritamānasa ųaųņha sopāna (laükākāõķa) ÷loka rāmaü kāmārisevyaü bhavabhayaharaõaü kālamattebhasiühaü yogãndraü j¤ānagamyaü guõanidhimajitaü nirguõaü nirvikāram / māyātãtaü sure÷aü khalavadhanirataü brahmavndaikadevaü vande kandāvadātaü sarasijanayanaü devamurvã÷aråpam // 1 // ÷aükhendvābhamatãvasundaratanuü ÷ārdålacarmāmbaraü kālavyālakarālabhåųaõadharaü gaügā÷a÷āükapriyam / kā÷ã÷aü kalikalmaųaugha÷amanaü kalyāõakalpadrumaü naumãķyaü girijāpatiü guõanidhiü kandarpahaü ÷aīkaram // 2 // yo dadāti satāü ÷ambhuū kaivalyamapi durlabham / khalānāü daõķakdyo 'sau ÷aīkaraū ÷aü tanotu me // 3 // do. lava nimeųa paramānu juga baraųa kalapa sara caüķa / bhajasi na mana tehi rāma ko kālu jāsu kodaüķa // so. siüdhu bacana suni rāma saciva boli prabhu asa kaheu / aba bilaübu kehi kāma karahu setu utarai kaņaku // sunahu bhānukula ketu jāmavaüta kara jori kaha / nātha nāma tava setu nara caëhi bhava sāgara tarihiü // yaha laghu jaladhi tarata kati bārā / asa suni puni kaha pavanakumārā // prabhu pratāpa baëavānala bhārã / soųeu prathama payonidhi bārã // taba ripu nārã rudana jala dhārā / bhareu bahori bhaya_u tehiü khārā // suni ati ukuti pavanasuta kerã / haraųe kapi raghupati tana herã // jāmavaüta bole dou bhāã / nala nãlahi saba kathā sunāã // rāma pratāpa sumiri mana māhãü / karahu setu prayāsa kachu nāhãü // boli lie kapi nikara bahorã / sakala sunahu binatã kachu morã // rāma carana paükaja ura dharahå / kautuka eka bhālu kapi karahå // dhāvahu markaņa bikaņa baråthā / ānahu biņapa girinha ke jåthā // suni kapi bhālu cale kari håhā / jaya raghubãra pratāpa samåhā // do. ati utaüga giri pādapa lãlahiü lehiü uņhāi / āni dehiü nala nãlahi racahiü te setu banāi // 1 // saila bisāla āni kapi dehãü / kaüduka iva nala nãla te lehãü // dekhi setu ati suüdara racanā / bihasi kpānidhi bole bacanā // parama ramya uttama yaha dharanã / mahimā amita jāi nahiü baranã // kariha_Ō ihĢ saübhu thāpanā / more hdayĐ parama kalapanā // suni kapãsa bahu dåta paņhāe / munibara sakala boli lai āe // liüga thāpi bidhivata kari påjā / siva samāna priya mohi na dåjā // siva drohã mama bhagata kahāvā / so nara sapanehŌ mohi na pāvā // saükara bimukha bhagati caha morã / so nārakã måëha mati thorã // do. saükara priya mama drohã siva drohã mama dāsa / te nara karahi kalapa bhari dhora naraka mahŌ bāsa // 2 // je rāmesvara darasanu karihahiü / te tanu taji mama loka sidharihahiü // jo gaügājalu āni caëhāihi / so sājujya mukti nara pāihi // hoi akāma jo chala taji seihi / bhagati mori tehi saükara deihi // mama kta setu jo darasanu karihã / so binu ÷rama bhavasāgara tarihã // rāma bacana saba ke jiya bhāe / munibara nija nija ā÷rama āe // girijā raghupati kai yaha rãtã / saütata karahiü pranata para prãtã // bĢdhā setu nãla nala nāgara / rāma kpĢ jasu bhaya_u ujāgara // båëahiü ānahi borahiü jeã / bhae upala bohita sama teã // mahimā yaha na jaladhi ka_i baranã / pāhana guna na kapinha ka_i karanã // do0=÷rã raghubãra pratāpa te siüdhu tare pāųāna / te matimaüda je rāma taji bhajahiü jāi prabhu āna // 3 // bĢdhi setu ati sudëha banāvā / dekhi kpānidhi ke mana bhāvā // calã sena kachu barani na jāã / garjahiü markaņa bhaņa samudāã // setubaüdha ķhiga caëhi raghurāã / citava kpāla siüdhu bahutāã // dekhana kahŌ prabhu karunā kaüdā / pragaņa bhae saba jalacara büdā // makara nakra nānā jhaųa byālā / sata jojana tana parama bisālā // a_iseu eka tinhahi je khāhãü / ekanha keü ķara tepi ķerāhãü // prabhuhi bilokahiü ņarahiü na ņāre / mana haraųita saba bhae sukhāre // tinha kã oņa na dekhia bārã / magana bhae hari råpa nihārã // calā kaņaku prabhu āyasu pāã / ko kahi saka kapi dala bipulāã // do. setubaüdha bha_i bhãra ati kapi nabha paütha uëāhiü / apara jalacaranhi åpara caëhi caëhi pārahi jāhiü // 4 // asa kautuka biloki dvau bhāã / bihĐsi cale kpāla raghurāã // sena sahita utare raghubãrā / kahi na jāi kapi jåthapa bhãrā // siüdhu pāra prabhu ķerā kãnhā / sakala kapinha kahŌ āyasu dãnhā // khāhu jāi phala måla suhāe / sunata bhālu kapi jahĐ tahĐ dhāe // saba taru phare rāma hita lāgã / ritu aru kuritu kāla gati tyāgã // khāhiü madhura phala baņapa halāvahiü / laükā sanmukha sikhara calāvahiü // jahĐ kahŌ phirata nisācara pāvahiü / gheri sakala bahu nāca nacāvahiü // dasananhi kāņi nāsikā kānā / kahi prabhu sujasu dehiü taba jānā // jinha kara nāsā kāna nipātā / tinha rāvanahi kahã saba bātā // sunata ÷ravana bāridhi baüdhānā / dasa mukha boli uņhā akulānā // do. bāüdhyo bananidhi nãranidhi jaladhi siüdhu bārãsa / satya toyanidhi kaüpati udadhi payodhi nadãsa // 5 // nija bikalatā bicāri bahorã / bihĐsi gaya_u graha kari bhaya bhorã // maüdodarãü sunyo prabhu āyo / kautukahãü pāthodhi bĐdhāyo // kara gahi patihi bhavana nija ānã / bolã parama manohara bānã // carana nāi siru aücalu ropā / sunahu bacana piya parihari kopā // nātha bayaru kãje tāhã soü / budhi bala sakia jãti jāhã soü // tumhahi raghupatihi aütara kaisā / khalu khadyota dinakarahi jaisā // atibala madhu kaiņabha jehiü māre / mahābãra ditisuta saüghāre // jehiü bali bĢdhi sahajabhuja mārā / soi avatareu harana mahi bhārā // tāsu birodha na kãjia nāthā / kāla karama jiva jākeü hāthā // do. rāmahi saupi jānakã nāi kamala pada mātha / suta kahŌ rāja samarpi bana jāi bhajia raghunātha // 6 // nātha dãnadayāla raghurāã / bāgha_u sanamukha gaĶ na khāã // cāhia karana so saba kari bãte / tumha sura asura carācara jãte // saüta kahahiü asi nãti dasānana / cautheüpana jāihi npa kānana // tāsu bhajana kãjia tahĐ bhartā / jo kartā pālaka saühartā // soi raghuvãra pranata anurāgã / bhajahu nātha mamatā saba tyāgã // munibara jatanu karahiü jehi lāgã / bhåpa rāju taji hohiü birāgã // soi kosaladhãsa raghurāyā / āya_u karana tohi para dāyā // jauü piya mānahu mora sikhāvana / sujasu hoi tihŌ pura ati pāvana // do. asa kahi nayana nãra bhari gahi pada kaüpita gāta / nātha bhajahu raghunāthahi acala hoi ahivāta // 7 // taba rāvana mayasutā uņhāã / kahai lāga khala nija prabhutāã // sunu tai priyā bthā bhaya mānā / jaga jodhā ko mohi samānā // baruna kubera pavana jama kālā / bhuja bala jiteŌ sakala digapālā // deva danuja nara saba basa moreü / kavana hetu upajā bhaya toreü // nānā bidhi tehi kahesi bujhāã / sabhĢ bahori baiņha so jāã // maüdodarãü hadayĐ asa jānā / kāla basya upajā abhimānā // sabhĢ āi maütrinha teühi båjhā / karaba kavana bidhi ripu saiü jåjhā // kahahiü saciva sunu nisicara nāhā / bāra bāra prabhu påchahu kāhā // kahahu kavana bhaya karia bicārā / nara kapi bhālu ahāra hamārā // do. saba ke bacana ÷ravana suni kaha prahasta kara jori / niti birodha na karia prabhu matriünha mati ati thori // 8 // kahahiü saciva saņha ņhakurasohātã / nātha na påra āva ehi bhĢtã // bāridhi nāghi eka kapi āvā / tāsu carita mana mahŌ sabu gāvā // chudhā na rahã tumhahi taba kāhå / jārata nagaru kasa na dhari khāhå // sunata nãka āgeü dukha pāvā / sacivana asa mata prabhuhi sunāvā // jehiü bārãsa bĐdhāya_u helā / utareu sena sameta subelā // so bhanu manuja khāba hama bhāã / bacana kahahiü saba gāla phulāã // tāta bacana mama sunu ati ādara / jani mana gunahu mohi kari kādara // priya bānã je sunahiü je kahahãü / aise nara nikāya jaga ahahãü // bacana parama hita sunata kaņhore / sunahiü je kahahiü te nara prabhu thore // prathama basãņha paņha_u sunu nãtã / sãtā dei karahu puni prãtã // do. nāri pāi phiri jāhiü jauü tau na baëhāia rāri / nāhiü ta sanmukha samara mahi tāta karia haņhi māri // 9 // yaha mata jauü mānahu prabhu morā / ubhaya prakāra sujasu jaga torā // suta sana kaha dasakaüņha risāã / asi mati saņha kehiü tohi sikhāã // abahãü te ura saüsaya hoã / benumåla suta bhayahu ghamoã // suni pitu girā paruųa ati ghorā / calā bhavana kahi bacana kaņhorā // hita mata tohi na lāgata kaiseü / kāla bibasa kahŌ bheųaja jaiseü // saüdhyā samaya jāni dasasãsā / bhavana caleu nirakhata bhuja bãsā // laükā sikhara upara āgārā / ati bicitra tahĐ hoi akhārā // baiņha jāi tehã maüdira rāvana / lāge kiünara guna gana gāvana // bājahiü tāla pakhāuja bãnā / ntya karahiü apacharā prabãnā // do. sunāsãra sata sarisa so saütata kara_i bilāsa / parama prabala ripu sãsa para tadyapi soca na trāsa // 10 // ihĢ subela saila raghubãrā / utare sena sahita ati bhãrā // sikhara eka utaüga ati dekhã / parama ramya sama subhra biseųã // tahĐ taru kisalaya sumana suhāe / lachimana raci nija hātha ķasāe // tā para råcira mdula mgachālā / tehãü āsāna āsãna kpālā // prabhu kta sãsa kapãsa uchaügā / bāma dahina disi cāpa niųaügā // duhŌ kara kamala sudhārata bānā / kaha laükesa maütra lagi kānā // baëabhāgã aügada hanumānā / carana kamala cāpata bidhi nānā // prabhu pācheü lachimana bãrāsana / kaņi niųaüga kara bāna sarāsana // do. ehi bidhi kpā råpa guna dhāma rāmu āsãna / dhanya te nara ehiü dhyāna je rahata sadā layalãna // 11(ka) // påraba disā biloki prabhu dekhā udita maüyaka / kahata sabahi dekhahu sasihi mgapati sarisa asaüka // 11(kha) // påraba disi giriguhā nivāsã / parama pratāpa teja bala rāsã // matta nāga tama kuübha bidārã / sasi kesarã gagana bana cārã // bithure nabha mukutāhala tārā / nisi suüdarã kera siügārā // kaha prabhu sasi mahŌ mecakatāã / kahahu kāha nija nija mati bhāã // kaha suÍãva sunahu raghurāã / sasi mahŌ pragaņa bhåmi kai jhĢã // māreu rāhu sasihi kaha koã / ura mahĐ parã syāmatā soã // kou kaha jaba bidhi rati mukha kãnhā / sāra bhāga sasi kara hari lãnhā // chidra so pragaņa iüdu ura māhãü / tehi maga dekhia nabha parichāhãü // prabhu kaha garala baüdhu sasi kerā / ati priya nija ura dãnha baserā // biųa saüjuta kara nikara pasārã / jārata birahavaüta nara nārã // do. kaha hanumaüta sunahu prabhu sasi tumhārā priya dāsa / tava mårati bidhu ura basati soi syāmatā abhāsa // 12(ka) // navānhapārāyaõa // sātavĢ vi÷rāma pavana tanaya ke bacana suni bihĐse rāmu sujāna / dacchina disi avaloki prabhu bole kpā nidhāna // 12(kha) // dekhu bibhãųana dacchina āsā / ghana ghaümaķa dāmini bilāsā // madhura madhura garaja_i ghana ghorā / hoi bųņi jani upala kaņhorā // kahata bibhãųana sunahu kpālā / hoi na taëita na bārida mālā // laükā sikhara upara āgārā / tahĐ dasakaüghara dekha akhārā // chatra meghaķaübara sira dhārã / soi janu jalada ghaņā ati kārã // maüdodarã ÷ravana tāņaükā / soi prabhu janu dāminã damaükā // bājahiü tāla mdaüga anåpā / soi rava madhura sunahu surabhåpā // prabhu musukāna samujhi abhimānā / cāpa caëhāi bāna saüdhānā // do. chatra mukuņa tāņaüka taba hate ekahãü bāna / sabakeü dekhata mahi pare maramu na koå jāna // 13(ka) // asa kautuka kari rāma sara prabiseu āi niųaüga / rāvana sabhā sasaüka saba dekhi mahā rasabhaüga // 13(kha) // kaüpa na bhåmi na maruta biseųā / astra sastra kachu nayana na dekhā // socahiü saba nija hdaya majhārã / asaguna bhaya_u bhayaükara bhārã // dasamukha dekhi sabhā bhaya pāã / bihasi bacana kaha juguti banāã // sira_u gire saütata subha jāhã / mukuņa pare kasa asaguna tāhã // sayana karahu nija nija gha jāã / gavane bhavana sakala sira nāã // maüdodarã soca ura baseå / jaba te ÷ravanapåra mahi khaseå // sajala nayana kaha juga kara jorã / sunahu prānapati binatã morã // kaüta rāma birodha pariharahå / jāni manuja jani haņha mana dharahå // do. bisvarupa raghubaüsa mani karahu bacana bisvāsu / loka kalpanā beda kara aüga aüga prati jāsu // 14 // pada pātāla sãsa aja dhāmā / apara loka Đga Đga bi÷rāmā // bhkuņi bilāsa bhayaükara kālā / nayana divākara kaca ghana mālā // jāsu ghrāna asvinãkumārā / nisi aru divasa nimeųa apārā // ÷ravana disā dasa beda bakhānã / māruta svāsa nigama nija bānã // adhara lobha jama dasana karālā / māyā hāsa bāhu digapālā // ānana anala aübupati jãhā / utapati pālana pralaya samãhā // roma rāji aųņādasa bhārā / asthi saila saritā nasa jārā // udara udadhi adhago jātanā / jagamaya prabhu kā bahu kalapanā // do. ahaükāra siva buddhi aja mana sasi citta mahāna / manuja bāsa sacarācara rupa rāma bhagavāna // 15 ka // asa bicāri sunu prānapati prabhu sana bayaru bihāi / prãti karahu raghubãra pada mama ahivāta na jāi // 15 kha // bihĐsā nāri bacana suni kānā / aho moha mahimā balavānā // nāri subhāu satya saba kahahãü / avaguna āņha sadā ura rahahãü // sāhasa anta capalatā māyā / bhaya abibeka asauca adāyā // ripu kara rupa sakala taiü gāvā / ati bisāla bhaya mohi sunāvā // so saba priyā sahaja basa moreü / samujhi parā prasāda aba toreü // jāniŌ priyā tori caturāã / ehi bidhi kahahu mori prabhutāã // tava batakahã gåëha mgalocani / samujhata sukhada sunata bhaya mocani // maüdodari mana mahŌ asa ņhayaå / piyahi kāla basa matibhrama bhayaå // do. ehi bidhi karata binoda bahu prāta pragaņa dasakaüdha / sahaja asaüka laükapati sabhĢ gaya_u mada aüdha // 16(ka) // so. phålaha phara_i na beta jadapi sudhā baraųahiü jalada / mårukha hdayĐ na ceta jauü gura milahiü biraüci sama // 16(kha) // ihĢ prāta jāge raghurāã / påchā mata saba saciva bolāã // kahahu begi kā karia upāã / jāmavaüta kaha pada siru nāã // sunu sarbagya sakala ura bāsã / budhi bala teja dharma guna rāsã // maütra kaha_Ō nija mati anusārā / dåta paņhāia bālikumārā // nãka maütra saba ke mana mānā / aügada sana kaha kpānidhānā // bālitanaya budhi bala guna dhāmā / laükā jāhu tāta mama kāmā // bahuta bujhāi tumhahi kā kahaØ / parama catura maiü jānata ahaØ // kāju hamāra tāsu hita hoã / ripu sana karehu batakahã soã // so. prabhu agyā dhari sãsa carana baüdi aügada uņheu / soi guna sāgara ãsa rāma kpā jā para karahu // 17(ka) // svayaü siddha saba kāja nātha mohi ādaru diya_u / asa bicāri jubarāja tana pulakita haraųita hiya_u // 17(kha) // baüdi carana ura dhari prabhutāã / aügada caleu sabahi siru nāã // prabhu pratāpa ura sahaja asaükā / rana bĢkurā bālisuta baükā // pura paiņhata rāvana kara beņā / khelata rahā so hoi gai bhaiüņā // bātahiü bāta karaųa baëhi āã / jugala atula bala puni tarunāã // tehi aügada kahŌ lāta uņhāã / gahi pada paņakeu bhåmi bhavĢã // nisicara nikara dekhi bhaņa bhārã / jahĐ tahĐ cale na sakahiü pukārã // eka eka sana maramu na kahahãü / samujhi tāsu badha cupa kari rahahãü // bhaya_u kolāhala nagara majhārã / āvā kapi laükā jehãü jārã // aba dhauü kahā karihi karatārā / ati sabhãta saba karahiü bicārā // binu påcheü magu dehiü dikhāã / jehi biloka soi jāi sukhāã // do. gaya_u sabhā darabāra taba sumiri rāma pada kaüja / siüha ņhavani ita uta citava dhãra bãra bala puüja // 18 // turata nisācara eka paņhāvā / samācāra rāvanahi janāvā // sunata bihĐsi bolā dasasãsā / ānahu boli kahĢ kara kãsā // āyasu pāi dåta bahu dhāe / kapikuüjarahi boli lai āe // aügada dãkha dasānana baiüseü / sahita prāna kajjalagiri jaiseü // bhujā biņapa sira süga samānā / romāvalã latā janu nānā // mukha nāsikā nayana aru kānā / giri kaüdarā khoha anumānā // gaya_u sabhĢ mana neku na murā / bālitanaya atibala bĢkurā // uņhe sabhāsada kapi kahŌ dekhã / rāvana ura bhā kraudha biseųã // do. jathā matta gaja jåtha mahŌ paücānana cali jāi / rāma pratāpa sumiri mana baiņha sabhĢ siru nāi // 19 // kaha dasakaüņha kavana taiü baüdara / maiü raghubãra dåta dasakaüdhara // mama janakahi tohi rahã mitāã / tava hita kārana āya_Ō bhāã // uttama kula pulasti kara nātã / siva biraüci påjehu bahu bhĢtã // bara pāyahu kãnhehu saba kājā / jãtehu lokapāla saba rājā // npa abhimāna moha basa kiübā / hari ānihu sãtā jagadaübā // aba subha kahā sunahu tumha morā / saba aparādha chamihi prabhu torā // dasana gahahu tna kaüņha kuņhārã / parijana sahita saüga nija nārã // sādara janakasutā kari āgeü / ehi bidhi calahu sakala bhaya tyāgeü // do. pranatapāla raghubaüsamani trāhi trāhi aba mohi / ārata girā sunata prabhu abhaya karaigo tohi // 20 // re kapipota bolu saübhārã / måëha na jānehi mohi surārã // kahu nija nāma janaka kara bhāã / kehi nāteü māniai mitāã // aügada nāma bāli kara beņā / tāsoü kabahŌ bhaã hã bheņā // aügada bacana sunata sakucānā / rahā bāli bānara maiü jānā // aügada tahãü bāli kara bālaka / upajehu baüsa anala kula ghālaka // garbha na gayahu byartha tumha jāyahu / nija mukha tāpasa dåta kahāyahu // aba kahu kusala bāli kahĐ ahaã / bihĐsi bacana taba aügada kahaã // dina dasa gaĶ bāli pahiü jāã / båjhehu kusala sakhā ura lāã // rāma birodha kusala jasi hoã / so saba tohi sunāihi soã // sunu saņha bheda hoi mana tākeü / ÷rãraghubãra hdaya nahiü jākeü // do. hama kula ghālaka satya tumha kula pālaka dasasãsa / aüdha_u badhira na asa kahahiü nayana kāna tava bãsa // 21 / siva biraüci sura muni samudāã / cāhata jāsu carana sevakāã // tāsu dåta hoi hama kula borā / a_isihŌ mati ura bihara na torā // suni kaņhora bānã kapi kerã / kahata dasānana nayana tarerã // khala tava kaņhina bacana saba sahaØ / nãti dharma maiü jānata ahaØ // kaha kapi dharmasãlatā torã / hamahŌ sunã kta para triya corã // dekhã nayana dåta rakhavārã / båëi na marahu dharma bratadhārã // kāna nāka binu bhagini nihārã / chamā kãnhi tumha dharma bicārã // dharmasãlatā tava jaga jāgã / pāvā darasu hamahŌ baëabhāgã // do. jani jalpasi jaëa jaütu kapi saņha biloku mama bāhu / lokapāla bala bipula sasi grasana hetu saba rāhu // 22(ka) // puni nabha sara mama kara nikara kamalanhi para kari bāsa / sobhata bhaya_u marāla iva saübhu sahita kailāsa // 22(kha) // tumhare kaņaka mājha sunu aügada / mo sana bhirihi kavana jodhā bada // tava prabhu nāri birahĐ balahãnā / anuja tāsu dukha dukhã malãnā // tumha sugrãva kåladruma doå / anuja hamāra bhãru ati soå // jāmavaüta maütrã ati båëhā / so ki hoi aba samarāråëhā // silpi karma jānahiü nala nãlā / hai kapi eka mahā balasãlā // āvā prathama nagaru jeühiü jārā / sunata bacana kaha bālikumārā // satya bacana kahu nisicara nāhā / sĢcehŌ kãsa kãnha pura dāhā // rāvana nagara alpa kapi dahaã / suni asa bacana satya ko kahaã // jo ati subhaņa sarāhehu rāvana / so sugrãva kera laghu dhāvana // cala_i bahuta so bãra na hoã / paņhavā khabari lena hama soã // do. satya nagaru kapi jāreu binu prabhu āyasu pāi / phiri na gaya_u sugrãva pahiü tehiü bhaya rahā lukāi // 23(ka) // satya kahahi dasakaüņha saba mohi na suni kachu koha / kou na hamāreü kaņaka asa to sana larata jo soha // 23(kha) // prãti birodha samāna sana karia nãti asi āhi / jauü mgapati badha meëukanhi bhala ki kaha_i kou tāhi // 23(ga) // jadyapi laghutā rāma kahŌ tohi badheü baëa doųa / tadapi kaņhina dasakaüņha sunu chatra jāti kara roųa // 23(gha) // bakra ukti dhanu bacana sara hdaya daheu ripu kãsa / pratiuttara saëasinha manahŌ kāëhata bhaņa dasasãsa // 23(īa) // hĐsi boleu dasamauli taba kapi kara baëa guna eka / jo pratipāla_i tāsu hita kara_i upāya aneka // 23(cha) // dhanya kãsa jo nija prabhu kājā / jahĐ tahĐ nāca_i parihari lājā // nāci kådi kari loga rijhāã / pati hita kara_i dharma nipunāã // aügada svāmibhakta tava jātã / prabhu guna kasa na kahasi ehi bhĢtã // maiü guna gāhaka parama sujānā / tava kaņu raņani kara_Ō nahiü kānā // kaha kapi tava guna gāhakatāã / satya pavanasuta mohi sunāã // bana bidhaüsi suta badhi pura jārā / tadapi na tehiü kachu kta apakārā // soi bicāri tava prakti suhāã / dasakaüdhara maiü kãnhi ķhiņhāã // dekheŌ āi jo kachu kapi bhāųā / tumhareü lāja na roųa na mākhā // jauü asi mati pitu khāe kãsā / kahi asa bacana hĐsā dasasãsā // pitahi khāi khāteŌ puni tohã / abahãü samujhi parā kachu mohã // bāli bimala jasa bhājana jānã / hata_Ō na tohi adhama abhimānã // kahu rāvana rāvana jaga kete / maiü nija ÷ravana sune sunu jete // balihi jitana eka gaya_u patālā / rākheu bĢdhi sisunha hayasālā // khelahiü bālaka mārahiü jāã / dayā lāgi bali dãnha choëāã // eka bahori sahasabhuja dekhā / dhāi dharā jimi jaütu biseųā // kautuka lāgi bhavana lai āvā / so pulasti muni jāi choëāvā // do. eka kahata mohi sakuca ati rahā bāli kã kĢkha / inha mahŌ rāvana taiü kavana satya badahi taji mākha // 24 // sunu saņha soi rāvana balasãlā / haragiri jāna jāsu bhuja lãlā // jāna umāpati jāsu surāã / påjeŌ jehi sira sumana caëhāã // sira saroja nija karanhi utārã / påjeŌ amita bāra tripurārã // bhuja bikrama jānahiü digapālā / saņha ajahØ jinha keü ura sālā // jānahiü diggaja ura kaņhināã / jaba jaba bhira_Ō jāi bariāã // jinha ke dasana karāla na phåņe / ura lāgata målaka iva ņåņe // jāsu calata ķolati imi dharanã / caëhata matta gaja jimi laghu taranã // soi rāvana jaga bidita pratāpã / sunehi na ÷ravana alãka pralāpã // do. tehi rāvana kahĐ laghu kahasi nara kara karasi bakhāna / re kapi barbara kharba khala aba jānā tava gyāna // 25 // suni aügada sakopa kaha bānã / bolu sĐbhāri adhama abhimānã // sahasabāhu bhuja gahana apārā / dahana anala sama jāsu kuņhārā // jāsu parasu sāgara khara dhārā / båëe npa aganita bahu bārā // tāsu garba jehi dekhata bhāgā / so nara kyoü dasasãsa abhāgā // rāma manuja kasa re saņha baügā / dhanvã kāmu nadã puni gaügā // pasu suradhenu kalpataru råkhā / anna dāna aru rasa pãyåųā // bainateya khaga ahi sahasānana / ciütāmani puni upala dasānana // sunu matimaüda loka baikuüņhā / lābha ki raghupati bhagati akuüņhā // do. sena sahita taba māna mathi bana ujāri pura jāri // kasa re saņha hanumāna kapi gaya_u jo tava suta māri // 26 // sunu rāvana parihari caturāã / bhajasi na kpāsiüdhu raghurāã // jau khala bhaesi rāma kara drohã / brahma rudra saka rākhi na tohã // måëha bthā jani mārasi gālā / rāma bayara asa hoihi hālā // tava sira nikara kapinha ke āgeü / parihahiü dharani rāma sara lāgeü // te tava sira kaüduka sama nānā / khelahahiü bhālu kãsa caugānā // jabahiü samara kopahi raghunāyaka / chuņihahiü ati karāla bahu sāyaka // taba ki calihi asa gāla tumhārā / asa bicāri bhaju rāma udārā // sunata bacana rāvana parajarā / jarata mahānala janu ghta parā // do. kuübhakarana asa baüdhu mama suta prasiddha sakrāri / mora parākrama nahiü sunehi jiteŌ carācara jhāri // 27 // saņha sākhāmga jori sahāã / bĢdhā siüdhu iha_i prabhutāã // nāghahiü khaga aneka bārãsā / såra na hohiü te sunu saba kãsā // mama bhuja sāgara bala jala pårā / jahĐ båëe bahu sura nara sårā // bãsa payodhi agādha apārā / ko asa bãra jo pāihi pārā // digapālanha maiü nãra bharāvā / bhåpa sujasa khala mohi sunāvā // jauü pai samara subhaņa tava nāthā / puni puni kahasi jāsu guna gāthā // tau basãņha paņhavata kehi kājā / ripu sana prãti karata nahiü lājā // haragiri mathana nirakhu mama bāhå / puni saņha kapi nija prabhuhi sarāhå // do. såra kavana rāvana sarisa svakara kāņi jehiü sãsa / hune anala ati haraųa bahu bāra sākhi gaurãsa // 28 // jarata bilokeŌ jabahiü kapālā / bidhi ke likhe aüka nija bhālā // nara keü kara āpana badha bĢcã / haseŌ jāni bidhi girā asĢcã // sou mana samujhi trāsa nahiü moreü / likhā biraüci jaraņha mati bhoreü // āna bãra bala saņha mama āgeü / puni puni kahasi lāja pati tyāge // kaha aügada salajja jaga māhãü / rāvana tohi samāna kou nāhãü // lājavaüta tava sahaja subhāå / nija mukha nija guna kahasi na kāå // sira aru saila kathā cita rahã / tāte bāra bãsa taiü kahã // so bhujabala rākheu ura ghālã / jãtehu sahasabāhu bali bālã // sunu matimaüda dehi aba pårā / kāņeü sãsa ki hoia sårā // iüdrajāli kahu kahia na bãrā / kāņa_i nija kara sakala sarãrā // do. jarahiü pataüga moha basa bhāra bahahiü khara büda / te nahiü såra kahāvahiü samujhi dekhu matimaüda // 29 // aba jani batabaëhāva khala karahã / sunu mama bacana māna pariharahã // dasamukha maiü na basãņhãü āya_Ō / asa bicāri raghubãųa paņhāya_Ō // bāra bāra asa kaha_i kpālā / nahiü gajāri jasu badheü skālā // mana mahŌ samujhi bacana prabhu kere / saheŌ kaņhora bacana saņha tere // nāhiü ta kari mukha bhaüjana torā / lai jāteŌ sãtahi barajorā // jāneŌ tava bala adhama surārã / såneü hari ānihi paranārã // taiü nisicara pati garba bahåtā / maiü raghupati sevaka kara dåtā // jauü na rāma apamānahi ķara_Ō / tohi dekhata asa kautuka karaØ // do. tohi paņaki mahi sena hati caupaņa kari tava gāŌ / tava jubatinha sameta saņha janakasutahi lai jāŌ // 30 // jau asa karauü tadapi na baëāã / muehi badheü nahiü kachu manusāã // kaula kāmabasa kpina bimåëhā / ati daridra ajasã ati båëhā // sadā rogabasa saütata krodhã / biųnu bimåkha ÷ruti saüta birodhã // tanu poųaka niüdaka agha khānã / jãvana sava sama caudaha prānã // asa bicāri khala badha_Ō na tohã / aba jani risa upajāvasi mohã // suni sakopa kaha nisicara nāthā / adhara dasana dasi mãjata hāthā // re kapi adhama marana aba cahasã / choņe badana bāta baëi kahasã // kaņu jalpasi jaëa kapi bala jākeü / bala pratāpa budhi teja na tākeü // do. aguna amāna jāni tehi dãnha pitā banabāsa / so dukha aru jubatã biraha puni nisi dina mama trāsa // 31(ka) // jinha ke bala kara garba tohi a_ise manuja aneka / khāhãü nisācara divasa nisi måëha samujhu taji ņeka // 31(kha) // jaba tehiü kãnha rāma kai niüdā / krodhavaüta ati bhaya_u kapiüdā // hari hara niüdā suna_i jo kānā / hoi pāpa goghāta samānā // kaņakaņāna kapikuüjara bhārã / duhu bhujadaüķa tamaki mahi mārã // ķolata dharani sabhāsada khase / cale bhāji bhaya māruta grase // girata sĐbhāri uņhā dasakaüdhara / bhåtala pare mukuņa ati suüdara // kachu tehiü lai nija siranhi sĐvāre / kachu aügada prabhu pāsa pabāre // āvata mukuņa dekhi kapi bhāge / dinahãü låka parana bidhi lāge // kã rāvana kari kopa calāe / kulisa cāri āvata ati dhāe // kaha prabhu hĐsi jani hdayĐ ķerāhå / låka na asani ketu nahiü rāhå // e kirãņa dasakaüdhara kere / āvata bālitanaya ke prere // do. taraki pavanasuta kara gahe āni dhare prabhu pāsa / kautuka dekhahiü bhālu kapi dinakara sarisa prakāsa // 32(ka) // uhĢ sakopi dasānana saba sana kahata risāi / dharahu kapihi dhari mārahu suni aügada musukāi // 32(kha) // ehi bidhi begi såbhaņa saba dhāvahu / khāhu bhālu kapi jahĐ jahĐ pāvahu // markaņahãna karahu mahi jāã / jiata dharahu tāpasa dvau bhāã // puni sakopa boleu jubarājā / gāla bajāvata tohi na lājā // maru gara kāņi nilaja kulaghātã / bala biloki biharati nahiü chātã // re triya cora kumāraga gāmã / khala mala rāsi maüdamati kāmã // sanyapāta jalpasi durbādā / bhaesi kālabasa khala manujādā // yāko phalu pāvahigo āgeü / bānara bhālu capeņanhi lāgeü // rāmu manuja bolata asi bānã / girahiü na tava rasanā abhimānã // girihahiü rasanā saüsaya nāhãü / siranhi sameta samara mahi māhãü // so. so nara kyoü dasakaüdha bāli badhyo jehiü eka sara / bãsahŌ locana aüdha dhiga tava janma kujāti jaëa // 33(ka) // taba sonita kã pyāsa tųita rāma sāyaka nikara / taja_Ō tohi tehi trāsa kaņu jalpaka nisicara adhama // 33(kha) // mai tava dasana toribe lāyaka / āyasu mohi na dãnha raghunāyaka // asi risa hoti dasa_u mukha torauü / laükā gahi samudra mahĐ borauü // gålari phala samāna tava laükā / basahu madhya tumha jaütu asaükā // maiü bānara phala khāta na bārā / āyasu dãnha na rāma udārā // jugati sunata rāvana musukāã / måëha sikhihi kahĐ bahuta jhuņhāã // bāli na kabahŌ gāla asa mārā / mili tapasinha taiü bhaesi labārā // sĢcehŌ maiü labāra bhuja bãhā / jauü na upāriŌ tava dasa jãhā // samujhi rāma pratāpa kapi kopā / sabhā mājha pana kari pada ropā // jauü mama carana sakasi saņha ņārã / phirahiü rāmu sãtā maiü hārã // sunahu subhaņa saba kaha dasasãsā / pada gahi dharani pachārahu kãsā // iüdrajãta ādika balavānā / haraųi uņhe jahĐ tahĐ bhaņa nānā // jhapaņahiü kari bala bipula upāã / pada na ņara_i baiņhahiü siru nāã // puni uņhi jhapaņahãü sura ārātã / ņara_i na kãsa carana ehi bhĢtã // puruųa kujogã jimi uragārã / moha biņapa nahiü sakahiü upārã // do. koņinha meghanāda sama subhaņa uņhe haraųāi / jhapaņahiü ņarai na kapi carana puni baiņhahiü sira nāi // 34(ka) // bhåmi na chĢķata kapi carana dekhata ripu mada bhāga // koņi bighna te saüta kara mana jimi nãti na tyāga // 34(kha) // kapi bala dekhi sakala hiyĐ hāre / uņhā āpu kapi keü paracāre // gahata carana kaha bālikumārā / mama pada gaheü na tora ubārā // gahasi na rāma carana saņha jāã / sunata phirā mana ati sakucāã // bhaya_u tejahata ÷rã saba gaã / madhya divasa jimi sasi sohaã // siüghāsana baiņheu sira nāã / mānahŌ saüpati sakala gĐvāã // jagadātamā prānapati rāmā / tāsu bimukha kimi laha bi÷rāmā // umā rāma kã bhkuņi bilāsā / hoi bisva puni pāva_i nāsā // tna te kulisa kulisa tna karaã / tāsu dåta pana kahu kimi ņaraã // puni kapi kahã nãti bidhi nānā / māna na tāhi kālu niarānā // ripu mada mathi prabhu sujasu sunāyo / yaha kahi calyo bāli npa jāyo // hatauü na kheta khelāi khelāã / tohi abahiü kā karauü baëāã // prathamahiü tāsu tanaya kapi mārā / so suni rāvana bhaya_u dukhārā // jātudhāna aügada pana dekhã / bhaya byākula saba bhae biseųã // do. ripu bala dharaųi haraųi kapi bālitanaya bala puüja / pulaka sarãra nayana jala gahe rāma pada kaüja // 35(ka) // sĢjha jāni dasakaüdhara bhavana gaya_u bilakhāi / maüdodarã rāvanahi bahuri kahā samujhāi // (kha) // kaüta samujhi mana tajahu kumatihã / soha na samara tumhahi raghupatihã // rāmānuja laghu rekha khacāã / sou nahiü nāghehu asi manusāã // piya tumha tāhi jitaba saügrāmā / jāke dåta kera yaha kāmā // kautuka siüdhu nāghã tava laükā / āya_u kapi keharã asaükā // rakhavāre hati bipina ujārā / dekhata tohi accha tehiü mārā // jāri sakala pura kãnhesi chārā / kahĢ rahā bala garba tumhārā // aba pati mųā gāla jani mārahu / mora kahā kachu hdayĐ bicārahu // pati raghupatihi npati jani mānahu / aga jaga nātha atula bala jānahu // bāna pratāpa jāna mārãcā / tāsu kahā nahiü mānehi nãcā // janaka sabhĢ aganita bhåpālā / rahe tumha_u bala atula bisālā // bhaüji dhanuųa jānakã biāhã / taba saügrāma jitehu kina tāhã // surapati suta jāna_i bala thorā / rākhā jiata Ģkhi gahi phorā // såpanakhā kai gati tumha dekhã / tadapi hdayĐ nahiü lāja biųeųã // do. badhi birādha khara dåųanahi lŦlĢ hatyo kabaüdha / bāli eka sara mārayo tehi jānahu dasakaüdha // 36 // jehiü jalanātha bĐdhāya_u helā / utare prabhu dala sahita subelā // kārunãka dinakara kula ketå / dåta paņhāya_u tava hita hetå // sabhā mājha jehiü tava bala mathā / kari baråtha mahŌ mgapati jathā // aügada hanumata anucara jāke / rana bĢkure bãra ati bĢke // tehi kahĐ piya puni puni nara kahahå / mudhā māna mamatā mada bahahå // ahaha kaüta kta rāma birodhā / kāla bibasa mana upaja na bodhā // kāla daüķa gahi kāhu na mārā / hara_i dharma bala buddhi bicārā // nikaņa kāla jehi āvata sāãü / tehi bhrama hoi tumhārihi nāãü // do. dui suta mare daheu pura ajahŌ påra piya dehu / kpāsiüdhu raghunātha bhaji nātha bimala jasu lehu // 37 // nāri bacana suni bisikha samānā / sabhĢ gaya_u uņhi hota bihānā // baiņha jāi siüghāsana phålã / ati abhimāna trāsa saba bhålã // ihĢ rāma aügadahi bolāvā / āi carana paükaja siru nāvā // ati ādara sapãpa baiņhārã / bole bihĐsi kpāla kharārã // bālitanaya kautuka ati mohã / tāta satya kahu påcha_Ō tohã // / rāvanu jātudhāna kula ņãkā / bhuja bala atula jāsu jaga lãkā // tāsu mukuņa tumha cāri calāe / kahahu tāta kavanã bidhi pāe // sunu sarbagya pranata sukhakārã / mukuņa na hohiü bhåpa guna cārã // sāma dāna aru daüķa bibhedā / npa ura basahiü nātha kaha bedā // nãti dharma ke carana suhāe / asa jiyĐ jāni nātha pahiü āe // do. dharmahãna prabhu pada bimukha kāla bibasa dasasãsa / tehi parihari guna āe sunahu kosalādhãsa // 38(((ka) // parama caturatā ÷ravana suni bihĐse rāmu udāra / samācāra puni saba kahe gaëha ke bālikumāra // 38(kha) // ripu ke samācāra jaba pāe / rāma saciva saba nikaņa bolāe // laükā bĢke cāri duārā / kehi bidhi lāgia karahu bicārā // taba kapãsa ricchesa bibhãųana / sumiri hdayĐ dinakara kula bhåųana // kari bicāra tinha maütra dëhāvā / cāri anã kapi kaņaku banāvā // jathājoga senāpati kãnhe / jåthapa sakala boli taba lãnhe // prabhu pratāpa kahi saba samujhāe / suni kapi siüghanāda kari dhāe // haraųita rāma carana sira nāvahiü / gahi giri sikhara bãra saba dhāvahiü // garjahiü tarjahiü bhālu kapãsā / jaya raghubãra kosalādhãsā // jānata parama durga ati laükā / prabhu pratāpa kapi cale asaükā // ghaņāņopa kari cahŌ disi gherã / mukhahiü nisāna bajāvahãü bherã // do. jayati rāma jaya lachimana jaya kapãsa sugrãva / garjahiü siüghanāda kapi bhālu mahā bala sãüva // 39 // laükĢ bhaya_u kolāhala bhārã / sunā dasānana ati ahĐkārã // dekhahu banaranha keri ķhiņhāã / bihĐsi nisācara sena bolāã // āe kãsa kāla ke prere / chudhāvaüta saba nisicara mere // asa kahi aņņahāsa saņha kãnhā / gha baiņhe ahāra bidhi dãnhā // subhaņa sakala cārihŌ disi jāhå / dhari dhari bhālu kãsa saba khāhå // umā rāvanahi asa abhimānā / jimi ņiņņibha khaga såta utānā // cale nisācara āyasu māgã / gahi kara bhiüķipāla bara sĢgã // tomara mugdara parasu pracaüķā / sula kpāna parigha girikhaüķā // jimi arunopala nikara nihārã / dhāvahiü saņha khaga māüsa ahārã // coüca bhaüga dukha tinhahi na såjhā / timi dhāe manujāda abåjhā // do. nānāyudha sara cāpa dhara jātudhāna bala bãra / koņa kĐgåranhi caëhi gae koņi koņi ranadhãra // 40 // koņa kĐgåranhi sohahiü kaise / meru ke sügani janu ghana baise // bājahiü ķhola nisāna jujhāå / suni dhuni hoi bhaņanhi mana cāå // bājahiü bheri naphãri apārā / suni kādara ura jāhiü darārā // dekhinha jāi kapinha ke ņhaņņā / ati bisāla tanu bhālu subhaņņā // dhāvahiü ganahiü na avaghaņa ghāņā / parbata phori karahiü gahi bāņā // kaņakaņāhiü koņinha bhaņa garjahiü / dasana oņha kāņahiü ati tarjahiü // uta rāvana ita rāma dohāã / jayati jayati jaya parã larāã // nisicara sikhara samåha ķhahāvahiü / kådi dharahiü kapi pheri calāvahiü // do. dhari kudhara khaüķa pracaüķa karkaņa bhālu gaëha para ķārahãü / jhapaņahiü carana gahi paņaki mahi bhaji calata bahuri pacārahãü // ati tarala taruna pratāpa tarapahiü tamaki gaëha caëhi caëhi gae / kapi bhālu caëhi maüdiranha jahĐ tahĐ rāma jasu gāvata bhae // do. eku eku nisicara gahi puni kapi cale parāi / åpara āpu heņha bhaņa girahiü dharani para āi // 41 // rāma pratāpa prabala kapijåthā / mardahiü nisicara subhaņa baråthā // caëhe durga puni jahĐ tahĐ bānara / jaya raghubãra pratāpa divākara // cale nisācara nikara parāã / prabala pavana jimi ghana samudāã // hāhākāra bhaya_u pura bhārã / rovahiü bālaka ātura nārã // saba mili dehiü rāvanahi gārã / rāja karata ehiü mtyu hĐkārã // nija dala bicala sunã tehiü kānā / pheri subhaņa laükesa risānā // jo rana bimukha sunā maiü kānā / so maiü hataba karāla kpānā // sarbasu khāi bhoga kari nānā / samara bhåmi bhae ballabha prānā // ugra bacana suni sakala ķerāne / cale krodha kari subhaņa lajāne // sanmukha marana bãra kai sobhā / taba tinha tajā prāna kara lobhā // do. bahu āyudha dhara subhaņa saba bhirahiü pacāri pacāri / byākula kie bhālu kapi parigha trisålanhi mārã // 42 // bhaya ātura kapi bhāgana lāge / jadyapi umā jãtihahiü āge // kou kaha kahĐ aügada hanumaütā / kahĐ nala nãla dubida balavaütā // nija dala bikala sunā hanumānā / pacchima dvāra rahā balavānā // meghanāda tahĐ kara_i larāã / ņåņa na dvāra parama kaņhināã // pavanatanaya mana bhā ati krodhā / garjeu prabala kāla sama jodhā // kådi laüka gaëha åpara āvā / gahi giri meghanāda kahŌ dhāvā // bhaüjeu ratha sārathã nipātā / tāhi hdaya mahŌ māresi lātā // dusareü såta bikala tehi jānā / syaüdana ghāli turata gha ānā // do. aügada sunā pavanasuta gaëha para gaya_u akela / rana bĢkurā bālisuta taraki caëheu kapi khela // 43 // juddha biruddha kruddha dvau baüdara / rāma pratāpa sumiri ura aütara // rāvana bhavana caëhe dvau dhāã / karahi kosalādhãsa dohāã // kalasa sahita gahi bhavanu ķhahāvā / dekhi nisācarapati bhaya pāvā // nāri büda kara pãņahiü chātã / aba dui kapi āe utapātã // kapilãlā kari tinhahi ķerāvahiü / rāmacaüdra kara sujasu sunāvahiü // puni kara gahi kaücana ke khaübhā / kahenhi karia utapāta araübhā // garji pare ripu kaņaka majhārã / lāge mardai bhuja bala bhārã // kāhuhi lāta capeņanhi kehå / bhajahu na rāmahi so phala lehå // do. eka eka soü mardahiü tori calāvahiü muüķa / rāvana āgeü parahiü te janu phåņahiü dadhi kuüķa // 44 // mahā mahā mukhiā je pāvahiü / te pada gahi prabhu pāsa calāvahiü // kaha_i bibhãųanu tinha ke nāmā / dehiü rāma tinhahå nija dhāmā // khala manujāda dvijāmiųa bhogã / pāvahiü gati jo jācata jogã // umā rāma mducita karunākara / bayara bhāva sumirata mohi nisicara // dehiü parama gati so jiyĐ jānã / asa kpāla ko kahahu bhavānã // asa prabhu suni na bhajahiü bhrama tyāgã / nara matimaüda te parama abhāgã // aügada aru hanumaüta prabesā / kãnha durga asa kaha avadhesā // laükĢ dvau kapi sohahiü kaiseü / mathahi siüdhu dui maüdara jaiseü // do. bhuja bala ripu dala dalamali dekhi divasa kara aüta / kåde jugala bigata ÷rama āe jahĐ bhagavaüta // 45 // prabhu pada kamala sãsa tinha nāe / dekhi subhaņa raghupati mana bhāe // rāma kpā kari jugala nihāre / bhae bigata÷rama parama sukhāre // gae jāni aügada hanumānā / phire bhālu markaņa bhaņa nānā // jātudhāna pradoųa bala pāã / dhāe kari dasasãsa dohāã // nisicara anã dekhi kapi phire / jahĐ tahĐ kaņakaņāi bhaņa bhire // dvau dala prabala pacāri pacārã / larata subhaņa nahiü mānahiü hārã // mahābãra nisicara saba kāre / nānā barana balãmukha bhāre // sabala jugala dala samabala jodhā / kautuka karata larata kari krodhā // prābiņa sarada payoda ghanere / larata manahŌ māruta ke prere // anipa akaüpana aru atikāyā / bicalata sena kãnhi inha māyā // bhaya_u nimiųa mahĐ ati Đdhiyārā / bųņi hoi rudhiropala chārā // do. dekhi nibiëa tama dasahŌ disi kapidala bhaya_u khabhāra / ekahi eka na dekhaã jahĐ tahĐ karahiü pukāra // 46 // sakala maramu raghunāyaka jānā / lie boli aügada hanumānā // samācāra saba kahi samujhāe / sunata kopi kapikuüjara dhāe // puni kpāla hĐsi cāpa caëhāvā / pāvaka sāyaka sapadi calāvā // bhaya_u prakāsa katahŌ tama nāhãü / gyāna udayĐ jimi saüsaya jāhãü // bhālu balãmukha pāi prakāsā / dhāe haraųa bigata ÷rama trāsā // hanåmāna aügada rana gāje / hĢka sunata rajanãcara bhāje // bhāgata paņa paņakahiü dhari dharanã / karahiü bhālu kapi adbhuta karanã // gahi pada ķārahiü sāgara māhãü / makara uraga jhaųa dhari dhari khāhãü // do. kachu māre kachu ghāyala kachu gaëha caëhe parāi / garjahiü bhālu balãmukha ripu dala bala bicalāi // 47 // nisā jāni kapi cāriu anã / āe jahĢ kosalā dhanã // rāma kpā kari citavā sabahã / bhae bigata÷rama bānara tabahã // uhĢ dasānana saciva hĐkāre / saba sana kahesi subhaņa je māre // ādhā kaņaku kapinha saüghārā / kahahu begi kā karia bicārā // mālyavaüta ati jaraņha nisācara / rāvana mātu pitā maütrã bara // bolā bacana nãti ati pāvana / sunahu tāta kachu mora sikhāvana // jaba te tumha sãtā hari ānã / asaguna hohiü na jāhiü bakhānã // beda purāna jāsu jasu gāyo / rāma bimukha kāhŌ na sukha pāyo // do. hiranyāccha bhrātā sahita madhu kaiņabha balavāna / jehi māre soi avatareu kpāsiüdhu bhagavāna // 48(ka) // māsapārāyaõa, pacãsavĢ vi÷rāma kālaråpa khala bana dahana gunāgāra ghanabodha / siva biraüci jehi sevahiü tāsoü kavana birodha // 48(kha) // parihari bayaru dehu baidehã / bhajahu kpānidhi parama sanehã // tāke bacana bāna sama lāge / kariā muha kari jāhi abhāge // båëha bhaesi na ta marateŌ tohã / aba jani nayana dekhāvasi mohã // tehi apane mana asa anumānā / badhyo cahata ehi kpānidhānā // so uņhi gaya_u kahata durbādā / taba sakopa boleu ghananādā // kautuka prāta dekhiahu morā / kariha_Ō bahuta kahauü kā thorā // suni suta bacana bharosā āvā / prãti sameta aüka baiņhāvā // karata bicāra bhaya_u bhinusārā / lāge kapi puni cahØ duārā // kopi kapinha durghaņa gaëhu gherā / nagara kolāhalu bhaya_u ghanerā // bibidhāyudha dhara nisicara dhāe / gaëha te parbata sikhara ķhahāe // chaü. ķhāhe mahãdhara sikhara koņinha bibidha bidhi golā cale / ghaharāta jimi pabipāta garjata janu pralaya ke bādale // markaņa bikaņa bhaņa juņata kaņata na laņata tana jarjara bhae / gahi saila tehi gaëha para calāvahiü jahĐ so tahĐ nisicara hae // do. meghanāda suni ÷ravana asa gaëhu puni cheükā āi / utaryo bãra durga teü sanmukha calyo bajāi // 49 // kahĐ kosalādhãsa dvau bhrātā / dhanvã sakala loka bikhyātā // kahĐ nala nãla dubida sugrãvā / aügada hanåmaüta bala sãüvā // kahĢ bibhãųanu bhrātādrohã / āju sabahi haņhi māra_Ō ohã // asa kahi kaņhina bāna saüdhāne / atisaya krodha ÷ravana lagi tāne // sara samuha so chāëai lāgā / janu sapaccha dhāvahiü bahu nāgā // jahĐ tahĐ parata dekhiahiü bānara / sanmukha hoi na sake tehi avasara // jahĐ tahĐ bhāgi cale kapi rãchā / bisarã sabahi juddha kai ãchā // so kapi bhālu na rana mahĐ dekhā / kãnhesi jehi na prāna avaseųā // do. dasa dasa sara saba māresi pare bhåmi kapi bãra / siühanāda kari garjā meghanāda bala dhãra // 50 // dekhi pavanasuta kaņaka bihālā / krodhavaüta janu dhāya_u kālā // mahāsaila eka turata upārā / ati risa meghanāda para ķārā // āvata dekhi gaya_u nabha soã / ratha sārathã turaga saba khoã // bāra bāra pacāra hanumānā / nikaņa na āva maramu so jānā // raghupati nikaņa gaya_u ghananādā / nānā bhĢti karesi durbādā // astra sastra āyudha saba ķāre / kautukahãü prabhu kāņi nivāre // dekhi pratāpa måëha khisiānā / karai lāga māyā bidhi nānā // jimi kou karai garuëa saiü khelā / ķarapāvai gahi svalpa sapelā // do. jāsu prabala māyā bala siva biraüci baëa choņa / tāhi dikhāva_i nisicara nija māyā mati khoņa // 51 // nabha caëhi baraųa bipula aügārā / mahi te pragaņa hohiü jaladhārā // nānā bhĢti pisāca pisācã / māru kāņu dhuni bolahiü nācã // biųņā påya rudhira kaca hāëā / baraųa_i kabahŌ upala bahu chāëā // baraųi dhåri kãnhesi Đdhiārā / såjha na āpana hātha pasārā // kapi akulāne māyā dekheü / saba kara marana banā ehi lekheü // kautuka dekhi rāma musukāne / bhae sabhãta sakala kapi jāne // eka bāna kāņã saba māyā / jimi dinakara hara timira nikāyā // kpādųņi kapi bhālu biloke / bhae prabala rana rahahiü na roke // do. āyasu māgi rāma pahiü aügadādi kapi sātha / lachimana cale kruddha hoi bāna sarāsana hātha // 52 // chataja nayana ura bāhu bisālā / himagiri nibha tanu kachu eka lālā // ihĢ dasānana subhaņa paņhāe / nānā astra sastra gahi dhāe // bhådhara nakha biņapāyudha dhārã / dhāe kapi jaya rāma pukārã // bhire sakala jorihi sana jorã / ita uta jaya icchā nahiü thorã // muņhikanha lātanha dātanha kāņahiü / kapi jayasãla māri puni ķāņahiü // māru māru dharu dharu dharu mārå / sãsa tori gahi bhujā upārå // asi rava påri rahã nava khaüķā / dhāvahiü jahĐ tahĐ ruüķa pracaüķā // dekhahiü kautuka nabha sura büdā / kabahŌka bisamaya kabahŌ anaüdā // do. rudhira gāëa bhari bhari jamyo åpara dhåri uëāi / janu Đgāra rāsinha para mtaka dhåma rahyo chāi // 53 // ghāyala bãra birājahiü kaise / kusumita kiüsuka ke taru jaise // lachimana meghanāda dvau jodhā / bhirahiü parasapara kari ati krodhā // ekahi eka saka_i nahiü jãtã / nisicara chala bala kara_i anãtã // krodhavaüta taba bhaya_u anaütā / bhaüjeu ratha sārathã turaütā // nānā bidhi prahāra kara seųā / rācchasa bhaya_u prāna avaseųā // rāvana suta nija mana anumānā / saükaņha bhaya_u harihi mama prānā // bãraghātinã chāëisi sĢgã / teja puüja lachimana ura lāgã // muruchā bhaã sakti ke lāgeü / taba cali gaya_u nikaņa bhaya tyāgeü // do. meghanāda sama koņi sata jodhā rahe uņhāi / jagadādhāra seųa kimi uņhai cale khisiāi // 54 // sunu girijā krodhānala jāså / jāra_i bhuvana cāridasa āså // saka saügrāma jãti ko tāhã / sevahiü sura nara aga jaga jāhã // yaha kautåhala jāna_i soã / jā para kpā rāma kai hoã // saüdhyā bha_i phiri dvau bāhanã / lage sĐbhārana nija nija anã // byāpaka brahma ajita bhuvanesvara / lachimana kahĢ båjha karunākara // taba lagi lai āya_u hanumānā / anuja dekhi prabhu ati dukha mānā // jāmavaüta kaha baida suųenā / laükĢ raha_i ko paņhaã lenā // dhari laghu råpa gaya_u hanumaütā / āneu bhavana sameta turaütā // do. rāma padārabiüda sira nāya_u āi suųena / kahā nāma giri auųadhã jāhu pavanasuta lena // 55 // rāma carana sarasija ura rākhã / calā prabhaüjana suta bala bhāųã // uhĢ dåta eka maramu janāvā / rāvana kālanemi gha āvā // dasamukha kahā maramu tehiü sunā / puni puni kālanemi siru dhunā // dekhata tumhahi nagaru jehiü jārā / tāsu paütha ko rokana pārā // bhaji raghupati karu hita āpanā / chĢëahu nātha mųā jalpanā // nãla kaüja tanu suüdara syāmā / hdayĐ rākhu locanābhirāmā // maiü taiü mora måëhatā tyāgå / mahā moha nisi såtata jāgå // kāla byāla kara bhacchaka joã / sapanehŌ samara ki jãtia soã // do. suni dasakaüņha risāna ati tehiü mana kãnha bicāra / rāma dåta kara marauü baru yaha khala rata mala bhāra // 56 // asa kahi calā racisi maga māyā / sara maüdira bara bāga banāyā // mārutasuta dekhā subha ā÷rama / munihi båjhi jala piyauü jāi ÷rama // rācchasa kapaņa beųa tahĐ sohā / māyāpati dåtahi caha mohā // jāi pavanasuta nāya_u māthā / lāga so kahai rāma guna gāthā // hota mahā rana rāvana rāmahiü / jitahahiü rāma na saüsaya yā mahiü // ihĢ bhaĶ maiü dekheŌ bhāã / gyāna dųņi bala mohi adhikāã // māgā jala tehiü dãnha kamaüķala / kaha kapi nahiü aghāŌ thoreü jala // sara majjana kari ātura āvahu / dicchā deŌ gyāna jehiü pāvahu // do. sara paiņhata kapi pada gahā makarãü taba akulāna / mārã so dhari divya tanu calã gagana caëhi jāna // 57 // kapi tava darasa bha_iŌ niųpāpā / miņā tāta munibara kara sāpā // muni na hoi yaha nisicara ghorā / mānahu satya bacana kapi morā // asa kahi gaã apacharā jabahãü / nisicara nikaņa gaya_u kapi tabahãü // kaha kapi muni guradachinā lehå / pācheü hamahi maütra tumha dehå // sira laügåra lapeņi pachārā / nija tanu pragaņesi maratã bārā // rāma rāma kahi chāëesi prānā / suni mana haraųi caleu hanumānā // dekhā saila na auųadha cãnhā / sahasā kapi upāri giri lãnhā // gahi giri nisi nabha dhāvata bhayaå / avadhapurã upara kapi gayaå // do. dekhā bharata bisāla ati nisicara mana anumāni / binu phara sāyaka māreu cāpa ÷ravana lagi tāni // 58 // pareu muruchi mahi lāgata sāyaka / sumirata rāma rāma raghunāyaka // suni priya bacana bharata taba dhāe / kapi samãpa ati ātura āe // bikala biloki kãsa ura lāvā / jāgata nahiü bahu bhĢti jagāvā // mukha malãna mana bhae dukhārã / kahata bacana bhari locana bārã // jehiü bidhi rāma bimukha mohi kãnhā / tehiü puni yaha dāruna dukha dãnhā // jauü moreü mana baca aru kāyā / prãti rāma pada kamala amāyā // tau kapi hou bigata ÷rama sålā / jauü mo para raghupati anukålā // sunata bacana uņhi baiņha kapãsā / kahi jaya jayati kosalādhãsā // so. lãnha kapihi ura lāi pulakita tanu locana sajala / prãti na hdayĐ samāi sumiri rāma raghukula tilaka // 59 // tāta kusala kahu sukhanidhāna kã / sahita anuja aru mātu jānakã // kapi saba carita samāsa bakhāne / bhae dukhã mana mahŌ pachitāne // ahaha daiva maiü kata jaga jāya_Ō / prabhu ke ekahu kāja na āya_Ō // jāni kuavasaru mana dhari dhãrā / puni kapi sana bole balabãrā // tāta gaharu hoihi tohi jātā / kāju nasāihi hota prabhātā // caëhu mama sāyaka saila sametā / paņhavauü tohi jahĐ kpāniketā // suni kapi mana upajā abhimānā / moreü bhāra calihi kimi bānā // rāma prabhāva bicāri bahorã / baüdi carana kaha kapi kara jorã // do. tava pratāpa ura rākhi prabhu jeha_Ō nātha turaüta / asa kahi āyasu pāi pada baüdi caleu hanumaüta // 60(ka) // bharata bāhu bala sãla guna prabhu pada prãti apāra / mana mahŌ jāta sarāhata puni puni pavanakumāra // 60(kha) // uhĢ rāma lachimanahiü nihārã / bole bacana manuja anusārã // ardha rāti ga_i kapi nahiü āya_u / rāma uņhāi anuja ura lāya_u // sakahu na dukhita dekhi mohi kāå / baüdhu sadā tava mdula subhāå // mama hita lāgi tajehu pitu mātā / sahehu bipina hima ātapa bātā // so anurāga kahĢ aba bhāã / uņhahu na suni mama baca bikalāã // jauü janateŌ bana baüdhu bichohå / pitā bacana manateŌ nahiü ohå // suta bita nāri bhavana parivārā / hohiü jāhiü jaga bārahiü bārā // asa bicāri jiyĐ jāgahu tātā / mila_i na jagata sahodara bhrātā // jathā paükha binu khaga ati dãnā / mani binu phani karibara kara hãnā // asa mama jivana baüdhu binu tohã / jauü jaëa daiva jiāvai mohã // jaiha_Ō avadha kavana muhu lāã / nāri hetu priya bhāi gĐvāã // baru apajasa sahateŌ jaga māhãü / nāri hāni biseųa chati nāhãü // aba apaloku soku suta torā / sahihi niņhura kaņhora ura morā // nija jananã ke eka kumārā / tāta tāsu tumha prāna adhārā // sauüpesi mohi tumhahi gahi pānã / saba bidhi sukhada parama hita jānã // utaru kāha daiha_Ō tehi jāã / uņhi kina mohi sikhāvahu bhāã // bahu bidhi sicata soca bimocana / stravata salila rājiva dala locana // umā eka akhaüķa raghurāã / nara gati bhagata kpāla dekhāã // so. prabhu pralāpa suni kāna bikala bhae bānara nikara / āi gaya_u hanumāna jimi karunā mahĐ bãra rasa // 61 // haraųi rāma bheüņeu hanumānā / ati ktagya prabhu parama sujānā // turata baida taba kãnha upāã / uņhi baiņhe lachimana haraųāã // hdayĐ lāi prabhu bheüņeu bhrātā / haraųe sakala bhālu kapi brātā // kapi puni baida tahĢ pahŌcāvā / jehi bidhi tabahiü tāhi la_i āvā // yaha bttāüta dasānana suneå / ati biųāda puni puni sira dhuneå // byākula kuübhakarana pahiü āvā / bibidha jatana kari tāhi jagāvā // jāgā nisicara dekhia kaisā / mānahŌ kālu deha dhari baisā // kuübhakarana båjhā kahu bhāã / kāhe tava mukha rahe sukhāã // kathā kahã saba tehiü abhimānã / jehi prakāra sãtā hari ānã // tāta kapinha saba nisicara māre / mahāmahā jodhā saüghāre // durmukha suraripu manuja ahārã / bhaņa atikāya akaüpana bhārã // apara mahodara ādika bãrā / pare samara mahi saba ranadhãrā // do. suni dasakaüdhara bacana taba kuübhakarana bilakhāna / jagadaübā hari āni aba saņha cāhata kalyāna // 62 // bhala na kãnha taiü nisicara nāhā / aba mohi āi jagāehi kāhā // ajahØ tāta tyāgi abhimānā / bhajahu rāma hoihi kalyānā // haiü dasasãsa manuja raghunāyaka / jāke hanåmāna se pāyaka // ahaha baüdhu taiü kãnhi khoņāã / prathamahiü mohi na sunāehi āã // kãnhehu prabhå birodha tehi devaka / siva biraüci sura jāke sevaka // nārada muni mohi gyāna jo kahā / kahateŌ tohi samaya nirabahā // aba bhari aüka bheüņu mohi bhāã / locana såphala karau maiü jāã // syāma gāta sarasãruha locana / dekhauü jāi tāpa traya mocana // do. rāma råpa guna sumirata magana bhaya_u chana eka / rāvana māgeu koņi ghaņa mada aru mahiųa aneka // 63 // mahiųa khāi kari madirā pānā / garjā bajrāghāta samānā // kuübhakarana durmada rana raügā / calā durga taji sena na saügā // dekhi bibhãųanu āgeü āya_u / pareu carana nija nāma sunāya_u // anuja uņhāi hdayĐ tehi lāyo / raghupati bhakta jāni mana bhāyo // tāta lāta rāvana mohi mārā / kahata parama hita maütra bicārā // tehiü galāni raghupati pahiü āya_Ō / dekhi dãna prabhu ke mana bhāya_Ō // sunu suta bhaya_u kālabasa rāvana / so ki māna aba parama sikhāvana // dhanya dhanya taiü dhanya bibhãųana / bhayahu tāta nisicara kula bhåųana // baüdhu baüsa taiü kãnha ujāgara / bhajehu rāma sobhā sukha sāgara // do. bacana karma mana kapaņa taji bhajehu rāma ranadhãra / jāhu na nija para såjha mohi bhaya_Ō kālabasa bãra / 64 // baüdhu bacana suni calā bibhãųana / āya_u jahĐ trailoka bibhåųana // nātha bhådharākāra sarãrā / kuübhakarana āvata ranadhãrā // etanā kapinha sunā jaba kānā / kilakilāi dhāe balavānā // lie uņhāi biņapa aru bhådhara / kaņakaņāi ķārahiü tā åpara // koņi koņi giri sikhara prahārā / karahiü bhālu kapi eka eka bārā // mur yo na mana tanu ņar yo na ņār yo / jimi gaja arka phalani ko māryo // taba mārutasuta muņhikā hanyo / par yo dharani byākula sira dhunyo // puni uņhi tehiü māreu hanumaütā / ghurmita bhåtala pareu turaütā // puni nala nãlahi avani pachāresi / jahĐ tahĐ paņaki paņaki bhaņa ķāresi // calã balãmukha sena parāã / ati bhaya trasita na kou samuhāã // do. aügadādi kapi muruchita kari sameta sugrãva / kĢkha dābi kapirāja kahŌ calā amita bala sãüva // 65 // umā karata raghupati naralãlā / khelata garuëa jimi ahigana mãlā // bhkuņi bhaüga jo kālahi khāã / tāhi ki soha_i aisi larāã // jaga pāvani kãrati bistarihahiü / gāi gāi bhavanidhi nara tarihahiü // muruchā ga_i mārutasuta jāgā / sugrãvahi taba khojana lāgā // sugrãvahu kai muruchā bãtã / nibuka gaya_u tehi mtaka pratãtã // kāņesi dasana nāsikā kānā / garaji akāsa cala_u tehiü jānā // gaheu carana gahi bhåmi pachārā / ati lāghavĐ uņhi puni tehi mārā // puni āyasu prabhu pahiü balavānā / jayati jayati jaya kpānidhānā // nāka kāna kāņe jiyĐ jānã / phirā krodha kari bha_i mana glānã // sahaja bhãma puni binu ÷ruti nāsā / dekhata kapi dala upajã trāsā // do. jaya jaya jaya raghubaüsa mani dhāe kapi dai håha / ekahi bāra tāsu para chāëenhi giri taru jåha // 66 // kuübhakarana rana raüga biruddhā / sanmukha calā kāla janu kruddhā // koņi koņi kapi dhari dhari khāã / janu ņãëã giri guhĢ samāã // koņinha gahi sarãra sana mardā / koņinha mãji milava mahi gardā // mukha nāsā ÷ravananhi kãü bāņā / nisari parāhiü bhālu kapi ņhāņā // rana mada matta nisācara darpā / bisva grasihi janu ehi bidhi arpā // mure subhaņa saba phirahiü na phere / såjha na nayana sunahiü nahiü ņere // kuübhakarana kapi phauja biķārã / suni dhāã rajanãcara dhārã // dekhi rāma bikala kaņakāã / ripu anãka nānā bidhi āã // do. sunu sugrãva bibhãųana anuja sĐbhārehu saina / maiü dekha_Ō khala bala dalahi bole rājivanaina // 67 // kara sāraüga sāji kaņi bhāthā / ari dala dalana cale raghunāthā // prathama kãnha prabhu dhanuųa ņĐkorā / ripu dala badhira bhaya_u suni sorā // satyasaüdha chĢëe sara lacchā / kālasarpa janu cale sapacchā // jahĐ tahĐ cale bipula nārācā / lage kaņana bhaņa bikaņa pisācā // kaņahiü carana ura sira bhujadaüķā / bahutaka bãra hohiü sata khaüķā // ghurmi ghurmi ghāyala mahi parahãü / uņhi saübhāri subhaņa puni larahãü // lāgata bāna jalada jimi gājahãü / bahutaka dekhã kaņhina sara bhājahiü // ruüķa pracaüķa muüķa binu dhāvahiü / dharu dharu mārå māru dhuni gāvahiü // do. chana mahŌ prabhu ke sāyakanhi kāņe bikaņa pisāca / puni raghubãra niųaüga mahŌ prabise saba nārāca // 68 // kuübhakarana mana dãkha bicārã / hati dhana mājha nisācara dhārã // bhā ati kruddha mahābala bãrā / kiyo mganāyaka nāda gĐbhãrā // kopi mahãdhara lei upārã / ķāra_i jahĐ markaņa bhaņa bhārã // āvata dekhi saila prabhå bhāre / saranhi kāņi raja sama kari ķāre // / puni dhanu tāni kopi raghunāyaka / chĢëe ati karāla bahu sāyaka // tanu mahŌ prabisi nisari sara jāhãü / jimi dāmini ghana mājha samāhãü // sonita stravata soha tana kāre / janu kajjala giri geru panāre // bikala biloki bhālu kapi dhāe / bihĐsā jabahiü nikaņa kapi āe // do. mahānāda kari garjā koņi koņi gahi kãsa / mahi paņaka_i gajarāja iva sapatha kara_i dasasãsa // 69 // bhāge bhālu balãmukha jåthā / bku biloki jimi meųa baråthā // cale bhāgi kapi bhālu bhavānã / bikala pukārata ārata bānã // yaha nisicara dukāla sama ahaã / kapikula desa parana aba cahaã // kpā bāridhara rāma kharārã / pāhi pāhi pranatārati hārã // sakaruna bacana sunata bhagavānā / cale sudhāri sarāsana bānā // rāma sena nija pāchaiü ghālã / cale sakopa mahā balasālã // khaiüci dhanuųa sara sata saüdhāne / chåņe tãra sarãra samāne // lāgata sara dhāvā risa bharā / kudhara ķagamagata ķolati dharā // lãnha eka tehiü saila upāņã / raghukula tilaka bhujā soi kāņã // dhāvā bāma bāhu giri dhārã / prabhu sou bhujā kāņi mahi pārã // kāņeü bhujā soha khala kaisā / pacchahãna maüdara giri jaisā // ugra bilokani prabhuhi bilokā / grasana cahata mānahŌ trelokā // do. kari cikkāra ghora ati dhāvā badanu pasāri / gagana siddha sura trāsita hā hā heti pukāri // 70 // sabhaya deva karunānidhi jānyo / ÷ravana prajaüta sarāsanu tānyo // bisikha nikara nisicara mukha bhareå / tadapi mahābala bhåmi na pareå // saranhi bharā mukha sanmukha dhāvā / kāla trona sajãva janu āvā // taba prabhu kopi tãbra sara lãnhā / dhara te bhinna tāsu sira kãnhā // so sira pareu dasānana āgeü / bikala bhaya_u jimi phani mani tyāgeü // dharani dhasa_i dhara dhāva pracaüķā / taba prabhu kāņi kãnha dui khaüķā // pare bhåmi jimi nabha teü bhådhara / heņha dābi kapi bhālu nisācara // tāsu teja prabhu badana samānā / sura muni sabahiü acaübhava mānā // sura duüdubhãü bajāvahiü haraųahiü / astuti karahiü sumana bahu baraųahiü // kari binatã sura sakala sidhāe / tehã samaya devariųi āe // gaganopari hari guna gana gāe / rucira bãrarasa prabhu mana bhāe // begi hatahu khala kahi muni gae / rāma samara mahi sobhata bhae // chaü. saügrāma bhåmi birāja raghupati atula bala kosala dhanã / ÷rama biüdu mukha rājãva locana aruna tana sonita kanã // bhuja jugala pherata sara sarāsana bhālu kapi cahu disi bane / kaha dāsa tulasã kahi na saka chabi seųa jehi ānana ghane // do. nisicara adhama malākara tāhi dãnha nija dhāma / girijā te nara maüdamati je na bhajahiü ÷rãrāma // 71 // dina keü aüta phirãü dou anã / samara bhaã subhaņanha ÷rama ghanã // rāma kpĢ kapi dala bala bāëhā / jimi tna pāi lāga ati ķāëhā // chãjahiü nisicara dinu aru rātã / nija mukha kaheü sukta jehi bhĢtã // bahu bilāpa dasakaüdhara karaã / baüdhu sãsa puni puni ura dharaã // rovahiü nāri hdaya hati pānã / tāsu teja bala bipula bakhānã // meghanāda tehi avasara āya_u / kahi bahu kathā pitā samujhāya_u // dekhehu kāli mori manusāã / abahiü bahuta kā karauü baëāã // iųņadeva saiü bala ratha pāya_Ō / so bala tāta na tohi dekhāya_Ō // ehi bidhi jalpata bhaya_u bihānā / cahŌ duāra lāge kapi nānā // ita kapi bhālu kāla sama bãrā / uta rajanãcara ati ranadhãrā // larahiü subhaņa nija nija jaya hetå / barani na jāi samara khagaketå // do. meghanāda māyāmaya ratha caëhi gaya_u akāsa // garjeu aņņahāsa kari bha_i kapi kaņakahi trāsa // 72 // sakti såla taravāri kpānā / astra sastra kulisāyudha nānā // ķāraha parasu parigha pāųānā / lāgeu bųņi karai bahu bānā // dasa disi rahe bāna nabha chāã / mānahŌ maghā megha jhari lāã // dharu dharu māru sunia dhuni kānā / jo māra_i tehi kou na jānā // gahi giri taru akāsa kapi dhāvahiü / dekhahi tehi na dukhita phiri āvahiü // avaghaņa ghāņa bāņa giri kaüdara / māyā bala kãnhesi sara paüjara // jāhiü kahĢ byākula bhae baüdara / surapati baüdi pare janu maüdara // mārutasuta aügada nala nãlā / kãnhesi bikala sakala balasãlā // puni lachimana sugrãva bibhãųana / saranhi māri kãnhesi jarjara tana // puni raghupati saiü jåjhe lāgā / sara chĢëa_i hoi lāgahiü nāgā // byāla pāsa basa bhae kharārã / svabasa anaüta eka abikārã // naņa iva kapaņa carita kara nānā / sadā svataütra eka bhagavānā // rana sobhā lagi prabhuhiü bĐdhāyo / nāgapāsa devanha bhaya pāyo // do. girijā jāsu nāma japi muni kāņahiü bhava pāsa / so ki baüdha tara āva_i byāpaka bisva nivāsa // 73 // carita rāma ke saguna bhavānã / tarki na jāhiü buddhi bala bānã // asa bicāri je tagya birāgã / rāmahi bhajahiü tarka saba tyāgã // byākula kaņaku kãnha ghananādā / puni bhā pragaņa kaha_i durbādā // jāmavaüta kaha khala rahu ņhāëhā / suni kari tāhi krodha ati bāëhā // båëha jāni saņha chĢëeŌ tohã / lāgesi adhama pacārai mohã // asa kahi tarala trisåla calāyo / jāmavaüta kara gahi soi dhāyo // mārisi meghanāda kai chātã / parā bhåmi ghurmita suraghātã // puni risāna gahi carana phirāyau / mahi pachāri nija bala dekharāyo // bara prasāda so mara_i na mārā / taba gahi pada laükā para ķārā // ihĢ devariųi garuëa paņhāyo / rāma samãpa sapadi so āyo // do. khagapati saba dhari khāe māyā nāga baråtha / māyā bigata bhae saba haraųe bānara jåtha / 74(ka) // gahi giri pādapa upala nakha dhāe kãsa risāi / cale tamãcara bikalatara gaëha para caëhe parāi // 74(kha) // meghanāda ke murachā jāgã / pitahi biloki lāja ati lāgã // turata gaya_u giribara kaüdarā / karauü ajaya makha asa mana dharā // ihĢ bibhãųana maütra bicārā / sunahu nātha bala atula udārā // meghanāda makha kara_i apāvana / khala māyāvã deva satāvana // jauü prabhu siddha hoi so pāihi / nātha begi puni jãti na jāihi // suni raghupati atisaya sukha mānā / bole aügadādi kapi nānā // lachimana saüga jāhu saba bhāã / karahu bidhaüsa jagya kara jāã // tumha lachimana mārehu rana ohã / dekhi sabhaya sura dukha ati mohã // mārehu tehi bala buddhi upāã / jehiü chãjai nisicara sunu bhāã // jāmavaüta sugrãva bibhãųana / sena sameta rahehu tãniu jana // jaba raghubãra dãnhi anusāsana / kaņi niųaüga kasi sāji sarāsana // prabhu pratāpa ura dhari ranadhãrā / bole ghana iva girā gĐbhãrā // jauü tehi āju badheü binu āvauü / tau raghupati sevaka na kahāvauü // jauü sata saükara karahiü sahāã / tadapi hata_Ō raghubãra dohāã // do. raghupati carana nāi siru caleu turaüta anaüta / aügada nãla mayaüda nala saüga subhaņa hanumaüta // 75 // jāi kapinha so dekhā baisā / āhuti deta rudhira aru bhaiüsā // kãnha kapinha saba jagya bidhaüsā / jaba na uņha_i taba karahiü prasaüsā // tadapi na uņha_i dharenhi kaca jāã / lātanhi hati hati cale parāã // lai trisula dhāvā kapi bhāge / āe jahĐ rāmānuja āge // āvā parama krodha kara mārā / garja ghora rava bārahiü bārā // kopi marutasuta aügada dhāe / hati trisåla ura dharani girāe // prabhu kahĐ chĢëesi såla pracaüķā / sara hati kta anaüta juga khaüķā // uņhi bahori māruti jubarājā / hatahiü kopi tehi ghāu na bājā // phire bãra ripu mara_i na mārā / taba dhāvā kari ghora cikārā // āvata dekhi kruddha janu kālā / lachimana chāëe bisikha karālā // dekhesi āvata pabi sama bānā / turata bhaya_u khala aütaradhānā // bibidha beųa dhari kara_i larāã / kabahŌka pragaņa kabahŌ duri jāã // dekhi ajaya ripu ķarape kãsā / parama kruddha taba bhaya_u ahãsā // lachimana mana asa maütra dëhāvā / ehi pāpihi maiü bahuta khelāvā // sumiri kosalādhãsa pratāpā / sara saüdhāna kãnha kari dāpā // chāëā bāna mājha ura lāgā / maratã bāra kapaņu saba tyāgā // do. rāmānuja kahĐ rāmu kahĐ asa kahi chĢëesi prāna / dhanya dhanya tava jananã kaha aügada hanumāna // 76 // binu prayāsa hanumāna uņhāyo / laükā dvāra rākhi puni āyo // tāsu marana suni sura gaüdharbā / caëhi bimāna āe nabha sarbā // baraųi sumana duüdubhãü bajāvahiü / ÷rãraghunātha bimala jasu gāvahiü // jaya anaüta jaya jagadādhārā / tumha prabhu saba devanhi nistārā // astuti kari sura siddha sidhāe / lachimana kpāsindhu pahiü āe // suta badha sunā dasānana jabahãü / muruchita bhaya_u pareu mahi tabahãü // maüdodarã rudana kara bhārã / ura tāëana bahu bhĢti pukārã // nagara loga saba byākula socā / sakala kahahiü dasakaüdhara pocā // do. taba dasakaüņha bibidha bidhi samujhāãü saba nāri / nasvara råpa jagata saba dekhahu hdayĐ bicāri // 77 // tinhahi gyāna upadesā rāvana / āpuna maüda kathā subha pāvana // para upadesa kusala bahutere / je ācarahiü te nara na ghanere // nisā sirāni bhaya_u bhinusārā / lage bhālu kapi cārihŌ dvārā // subhaņa bolāi dasānana bolā / rana sanmukha jā kara mana ķolā // so abahãü baru jāu parāã / saüjuga bimukha bhaĶ na bhalāã // nija bhuja bala maiü bayaru baëhāvā / deha_Ō utaru jo ripu caëhi āvā // asa kahi maruta bega ratha sājā / bāje sakala jujhāå bājā // cale bãra saba atulita balã / janu kajjala kai Ģdhã calã // asaguna amita hohiü tehi kālā / gana_i na bhujabala garba bisālā // chaü. ati garba gana_i na saguna asaguna stravahiü āyudha hātha te / bhaņa girata ratha te bāji gaja cikkarata bhājahiü sātha te // gomāya gãdha karāla khara rava svāna bolahiü ati ghane / janu kāladåta ulåka bolahiü bacana parama bhayāvane // do. tāhi ki saüpati saguna subha sapanehŌ mana bi÷rāma / bhåta droha rata mohabasa rāma bimukha rati kāma // 78 // caleu nisācara kaņaku apārā / caturaüginã anã bahu dhārā // bibidha bhĢti bāhana ratha jānā / bipula barana patāka dhvaja nānā // cale matta gaja jåtha ghanere / prābiņa jalada maruta janu prere // barana barada biradaita nikāyā / samara såra jānahiü bahu māyā // ati bicitra bāhinã birājã / bãra basaüta sena janu sājã // calata kaņaka digasidhuüra ķagahãü / chubhita payodhi kudhara ķagamagahãü // uņhã renu rabi gaya_u chapāã / maruta thakita basudhā akulāã // panava nisāna ghora rava bājahiü / pralaya samaya ke ghana janu gājahiü // bheri naphãri bāja sahanāã / mārå rāga subhaņa sukhadāã // kehari nāda bãra saba karahãü / nija nija bala pauruųa uccarahãü // kaha_i dasānana sunahu subhaņņā / mardahu bhālu kapinha ke ņhaņņā // hauü māriha_Ō bhåpa dvau bhāã / asa kahi sanmukha phauja reügāã // yaha sudhi sakala kapinha jaba pāã / dhāe kari raghubãra dohāã // chaü. dhāe bisāla karāla markaņa bhālu kāla samāna te / mānahŌ sapaccha uëāhiü bhådhara büda nānā bāna te // nakha dasana saila mahādrumāyudha sabala saüka na mānahãü / jaya rāma rāvana matta gaja mgarāja sujasu bakhānahãü // do. duhu disi jaya jayakāra kari nija nija jorã jāni / bhire bãra ita rāmahi uta rāvanahi bakhāni // 79 // rāvanu rathã biratha raghubãrā / dekhi bibhãųana bhaya_u adhãrā // adhika prãti mana bhā saüdehā / baüdi carana kaha sahita sanehā // nātha na ratha nahiü tana pada trānā / kehi bidhi jitaba bãra balavānā // sunahu sakhā kaha kpānidhānā / jehiü jaya hoi so syaüdana ānā // sauraja dhãraja tehi ratha cākā / satya sãla dëha dhvajā patākā // bala bibeka dama parahita ghore / chamā kpā samatā raju jore // ãsa bhajanu sārathã sujānā / birati carma saütoųa kpānā // dāna parasu budhi sakti pracaüëā / bara bigyāna kaņhina kodaüķā // amala acala mana trona samānā / sama jama niyama silãmukha nānā // kavaca abheda bipra gura påjā / ehi sama bijaya upāya na dåjā // sakhā dharmamaya asa ratha jākeü / jãtana kahĐ na katahŌ ripu tākeü // do. mahā ajaya saüsāra ripu jãti saka_i so bãra / jākeü asa ratha hoi dëha sunahu sakhā matidhãra // 80(ka) // suni prabhu bacana bibhãųana haraųi gahe pada kaüja / ehi misa mohi upadesehu rāma kpā sukha puüja // 80(kha) // uta pacāra dasakaüdhara ita aügada hanumāna / larata nisācara bhālu kapi kari nija nija prabhu āna // 80(ga) // sura brahmādi siddha muni nānā / dekhata rana nabha caëhe bimānā // hamahå umā rahe tehi saügā / dekhata rāma carita rana raügā // subhaņa samara rasa duhu disi māte / kapi jayasãla rāma bala tāte // eka eka sana bhirahiü pacārahiü / ekanha eka mardi mahi pārahiü // mārahiü kāņahiü dharahiü pachārahiü / sãsa tori sãsanha sana mārahiü // udara bidārahiü bhujā upārahiü / gahi pada avani paņaki bhaņa ķārahiü // nisicara bhaņa mahi gāëahi bhālå / åpara ķhāri dehiü bahu bālå // bãra balimukha juddha biruddhe / dekhiata bipula kāla janu kruddhe // chaü. kruddhe ktāüta samāna kapi tana stravata sonita rājahãü / mardahiü nisācara kaņaka bhaņa balavaüta ghana jimi gājahãü // mārahiü capeņanhi ķāņi dātanha kāņi lātanha mãjahãü / cikkarahiü markaņa bhālu chala bala karahiü jehiü khala chãjahãü // dhari gāla phārahiü ura bidārahiü gala Đtāvari melahãü / prahalādapati janu bibidha tanu dhari samara aügana khelahãü // dharu māru kāņu pachāru ghora girā gagana mahi bhari rahã / jaya rāma jo tna te kulisa kara kulisa te kara tna sahã // do. nija dala bicalata dekhesi bãsa bhujĢ dasa cāpa / ratha caëhi caleu dasānana phirahu phirahu kari dāpa // 81 // dhāya_u parama kruddha dasakaüdhara / sanmukha cale håha dai baüdara // gahi kara pādapa upala pahārā / ķārenhi tā para ekahiü bārā // lāgahiü saila bajra tana tāså / khaüķa khaüķa hoi phåņahiü āså // calā na acala rahā ratha ropã / rana durmada rāvana ati kopã // ita uta jhapaņi dapaņi kapi jodhā / mardai lāga bhaya_u ati krodhā // cale parāi bhālu kapi nānā / trāhi trāhi aügada hanumānā // pāhi pāhi raghubãra gosāã / yaha khala khāi kāla kã nāã // tehi dekhe kapi sakala parāne / dasahŌ cāpa sāyaka saüdhāne // chaü. saüdhāni dhanu sara nikara chāëesi uraga jimi uëi lāgahãü / rahe påri sara dharanã gagana disi bidasi kahĐ kapi bhāgahãü // bhayo ati kolāhala bikala kapi dala bhālu bolahiü āture / raghubãra karunā siüdhu ārata baüdhu jana racchaka hare // do. nija dala bikala dekhi kaņi kasi niųaüga dhanu hātha / lachimana cale kruddha hoi nāi rāma pada mātha // 82 // re khala kā mārasi kapi bhālå / mohi biloku tora maiü kālå // khojata raheŌ tohi sutaghātã / āju nipāti juëāva_Ō chātã // asa kahi chāëesi bāna pracaüķā / lachimana kie sakala sata khaüķā // koņinha āyudha rāvana ķāre / tila pravāna kari kāņi nivāre // puni nija bānanha kãnha prahārā / syaüdanu bhaüji sārathã mārā // sata sata sara māre dasa bhālā / giri süganha janu prabisahiü byālā // puni sata sara mārā ura māhãü / pareu dharani tala sudhi kachu nāhãü // uņhā prabala puni muruchā jāgã / chāëisi brahma dãnhi jo sĢgã // chaü. so brahma datta pracaüķa sakti anaüta ura lāgã sahã / paryo bãra bikala uņhāva dasamukha atula bala mahimā rahã // brahmāüķa bhavana birāja jākeü eka sira jimi raja kanã / tehi caha uņhāvana måëha rāvana jāna nahiü tribhuana dhanã // do. dekhi pavanasuta dhāya_u bolata bacana kaņhora / āvata kapihi hanyo tehiü muųņi prahāra praghora // 83 // jānu ņeki kapi bhåmi na girā / uņhā sĐbhāri bahuta risa bharā // muņhikā eka tāhi kapi mārā / pareu saila janu bajra prahārā // muruchā gai bahori so jāgā / kapi bala bipula sarāhana lāgā // dhiga dhiga mama pauruųa dhiga mohã / jauü taiü jiata rahesi suradrohã // asa kahi lachimana kahŌ kapi lyāyo / dekhi dasānana bisamaya pāyo // kaha raghubãra samujhu jiyĐ bhrātā / tumha ktāüta bhacchaka sura trātā // sunata bacana uņhi baiņha kpālā / gaã gagana so sakati karālā // puni kodaüķa bāna gahi dhāe / ripu sanmukha ati ātura āe // chaü. ātura bahori bibhaüji syaüdana såta hati byākula kiyo / gir yo dharani dasakaüdhara bikalatara bāna sata bedhyo hiyo // sārathã dåsara ghāli ratha tehi turata laükā lai gayo / raghubãra baüdhu pratāpa puüja bahori prabhu carananhi nayo // do. uhĢ dasānana jāgi kari karai lāga kachu jagya / rāma birodha bijaya caha saņha haņha basa ati agya // 84 // ihĢ bibhãųana saba sudhi pāã / sapadi jāi raghupatihi sunāã // nātha kara_i rāvana eka jāgā / siddha bhaĶ nahiü marihi abhāgā // paņhavahu nātha begi bhaņa baüdara / karahiü bidhaüsa āva dasakaüdhara // prāta hota prabhu subhaņa paņhāe / hanumadādi aügada saba dhāe // kautuka kådi caëhe kapi laükā / paiņhe rāvana bhavana asaükā // jagya karata jabahãü so dekhā / sakala kapinha bhā krodha biseųā // rana te nilaja bhāji gha āvā / ihĢ āi baka dhyāna lagāvā // asa kahi aügada mārā lātā / citava na saņha svāratha mana rātā // chaü. nahiü citava jaba kari kopa kapi gahi dasana lātanha mārahãü / dhari kesa nāri nikāri bāhera te 'tidãna pukārahãü // taba uņheu kruddha ktāüta sama gahi carana bānara ķāraã / ehi bãca kapinha bidhaüsa kta makha dekhi mana mahŌ hāraã // do. jagya bidhaüsi kusala kapi āe raghupati pāsa / caleu nisācara krurddha hoi tyāgi jivana kai āsa // 85 // calata hohiü ati asubha bhayaükara / baiņhahiü gãdha uëāi siranha para // bhaya_u kālabasa kāhu na mānā / kahesi bajāvahu juddha nisānā // calã tamãcara anã apārā / bahu gaja ratha padāti asavārā // prabhu sanmukha dhāe khala kaiüseü / salabha samåha anala kahĐ jaiüseü // ihĢ devatanha astuti kãnhã / dāruna bipati hamahi ehiü dãnhã // aba jani rāma khelāvahu ehã / atisaya dukhita hoti baidehã // deva bacana suni prabhu musakānā / uņhi raghubãra sudhāre bānā / jaņā jåņa dëha bĢdhai māthe / sohahiü sumana bãca bica gāthe // aruna nayana bārida tanu syāmā / akhila loka locanābhirāmā // kaņitaņa parikara kasyo niųaügā / kara kodaüķa kaņhina sāraügā // chaü. sāraüga kara suüdara niųaüga silãmukhākara kaņi kasyo / bhujadaüķa pãna manoharāyata ura dharāsura pada lasyo // kaha dāsa tulasã jabahiü prabhu sara cāpa kara pherana lage / brahmāüķa diggaja kamaņha ahi mahi siüdhu bhådhara ķagamage // do. sobhā dekhi haraųi sura baraųahiü sumana apāra / jaya jaya jaya karunānidhi chabi bala guna āgāra // 86 // ehãü bãca nisācara anã / kasamasāta āã ati ghanã / dekhi cale sanmukha kapi bhaņņā / pralayakāla ke janu ghana ghaņņā // bahu kpāna taravāri camaükahiü / janu dahĐ disi dāminãü damaükahiü // gaja ratha turaga cikāra kaņhorā / garjahiü manahŌ balāhaka ghorā // kapi laügåra bipula nabha chāe / manahŌ iüdradhanu ue suhāe // uņha_i dhåri mānahŌ jaladhārā / bāna buüda bhai bųņi apārā // duhŌ disi parbata karahiü prahārā / bajrapāta janu bārahiü bārā // raghupati kopi bāna jhari lāã / ghāyala bhai nisicara samudāã // lāgata bāna bãra cikkarahãü / ghurmi ghurmi jahĐ tahĐ mahi parahãü // stravahiü saila janu nirjhara bhārã / sonita sari kādara bhayakārã // chaü. kādara bhayaükara rudhira saritā calã parama apāvanã / dou kåla dala ratha reta cakra abarta bahati bhayāvanã // jala jaütugaja padacara turaga khara bibidha bāhana ko gane / sara sakti tomara sarpa cāpa taraüga carma kamaņha ghane // do. bãra parahiü janu tãra taru majjā bahu baha phena / kādara dekhi ķarahiü tahĐ subhaņanha ke mana cena // 87 // majjahi bhåta pisāca betālā / pramatha mahā jhoņiüga karālā // kāka kaüka lai bhujā uëāhãü / eka te chãni eka lai khāhãü // eka kahahiü aisiu sauüghāã / saņhahu tumhāra daridra na jāã // kahĐrata bhaņa ghāyala taņa gire / jahĐ tahĐ manahŌ ardhajala pare // khaiücahiü gãdha Ģta taņa bhae / janu baüsã khelata cita dae // bahu bhaņa bahahiü caëhe khaga jāhãü / janu nāvari khelahiü sari māhãü // jogini bhari bhari khappara saücahiü / bhåta pisāca badhå nabha naücahiü // bhaņa kapāla karatāla bajāvahiü / cāmuüķā nānā bidhi gāvahiü // jaübuka nikara kaņakkaņa kaņņahiü / khāhiü huāhiü aghāhiü dapaņņahiü // koņinha ruüķa muüķa binu ķollahiü / sãsa pare mahi jaya jaya bollahiü // chaü. bollahiü jo jaya jaya muüķa ruüķa pracaüķa sira binu dhāvahãü / khapparinha khagga alujjhi jujjhahiü subhaņa bhaņanha ķhahāvahãü // bānara nisācara nikara mardahiü rāma bala darpita bhae / saügrāma aügana subhaņa sovahiü rāma sara nikaranhi hae // do. rāvana hdayĐ bicārā bhā nisicara saüghāra / maiü akela kapi bhālu bahu māyā karauü apāra // 88 // devanha prabhuhi payādeü dekhā / upajā ura ati chobha biseųā // surapati nija ratha turata paņhāvā / haraųa sahita mātali lai āvā // teja puüja ratha dibya anåpā / haraųi caëhe kosalapura bhåpā // caücala turaga manohara cārã / ajara amara mana sama gatikārã // rathāråëha raghunāthahi dekhã / dhāe kapi balu pāi biseųã // sahã na jāi kapinha kai mārã / taba rāvana māyā bistārã // so māyā raghubãrahi bĢcã / lachimana kapinha so mānã sĢcã // dekhã kapinha nisācara anã / anuja sahita bahu kosaladhanã // chaü. bahu rāma lachimana dekhi markaņa bhālu mana ati apaķare / janu citra likhita sameta lachimana jahĐ so tahĐ citavahiü khare // nija sena cakita biloki hĐsi sara cāpa saji kosala dhanã / māyā harã hari nimiųa mahŌ haraųã sakala markaņa anã // do. bahuri rāma saba tana cita_i bole bacana gĐbhãra / dvaüdajuddha dekhahu sakala ÷ramita bhae ati bãra // 89 // asa kahi ratha raghunātha calāvā / bipra carana paükaja siru nāvā // taba laükesa krodha ura chāvā / garjata tarjata sanmukha dhāvā // jãtehu je bhaņa saüjuga māhãü / sunu tāpasa maiü tinha sama nāhãü // rāvana nāma jagata jasa jānā / lokapa jākeü baüdãkhānā // khara dåųana birādha tumha mārā / badhehu byādha iva bāli bicārā // nisicara nikara subhaņa saüghārehu / kuübhakarana ghananādahi mārehu // āju bayaru sabu leŌ nibāhã / jauü rana bhåpa bhāji nahiü jāhãü // āju kara_Ō khalu kāla havāle / parehu kaņhina rāvana ke pāle // suni durbacana kālabasa jānā / bihĐsi bacana kaha kpānidhānā // satya satya saba tava prabhutāã / jalpasi jani dekhāu manusāã // chaü. jani jalpanā kari sujasu nāsahi nãti sunahi karahi chamā / saüsāra mahĐ påruųa tribidha pāņala rasāla panasa samā // eka sumanaprada eka sumana phala eka phala_i kevala lāgahãü / eka kahahiü kahahiü karahiü apara eka karahiü kahata na bāgahãü // do. rāma bacana suni bihĐsā mohi sikhāvata gyāna / bayaru karata nahiü taba ķare aba lāge priya prāna // 90 // kahi durbacana kruddha dasakaüdhara / kulisa samāna lāga chĢëai sara // nānākāra silãmukha dhāe / disi aru bidisa gagana mahi chāe // pāvaka sara chĢëeu raghubãrā / chana mahŌ jare nisācara tãrā // chāëisi tãbra sakti khisiāã / bāna saüga prabhu pheri calāã // koņika cakra trisåla pabārai / binu prayāsa prabhu kāņi nivārai // niphala hohiü rāvana sara kaiseü / khala ke sakala manoratha jaiseü // taba sata bāna sārathã māresi / pareu bhåmi jaya rāma pukāresi // rāma kpā kari såta uņhāvā / taba prabhu parama krodha kahŌ pāvā // chaü. bhae kruddha juddha biruddha raghupati trona sāyaka kasamase / kodaüķa dhuni ati caüķa suni manujāda saba māruta grase // mĐdodarã ura kaüpa kaüpati kamaņha bhå bhådhara trase / cikkarahiü diggaja dasana gahi mahi dekhi kautuka sura hĐse // do. tāneu cāpa ÷ravana lagi chĢëe bisikha karāla / rāma māragana gana cale lahalahāta janu byāla // 91 // cale bāna sapaccha janu uragā / prathamahiü hateu sārathã turagā // ratha bibhaüji hati ketu patākā / garjā ati aütara bala thākā // turata āna ratha caëhi khisiānā / astra sastra chĢëesi bidhi nānā // biphala hohiü saba udyama tāke / jimi paradroha nirata manasā ke // taba rāvana dasa såla calāvā / bāji cāri mahi māri girāvā // turaga uņhāi kopi raghunāyaka / khaiüci sarāsana chĢëe sāyaka // rāvana sira saroja banacārã / cali raghubãra silãmukha dhārã // dasa dasa bāna bhāla dasa māre / nisari gae cale rudhira panāre // stravata rudhira dhāya_u balavānā / prabhu puni kta dhanu sara saüdhānā // tãsa tãra raghubãra pabāre / bhujanhi sameta sãsa mahi pāre // kāņatahãü puni bhae nabãne / rāma bahori bhujā sira chãne // prabhu bahu bāra bāhu sira hae / kaņata jhaņiti puni nåtana bhae // puni puni prabhu kāņata bhuja sãsā / ati kautukã kosalādhãsā // rahe chāi nabha sira aru bāhå / mānahŌ amita ketu aru rāhå // chaü. janu rāhu ketu aneka nabha patha stravata sonita dhāvahãü / raghubãra tãra pracaüķa lāgahiü bhåmi girana na pāvahãü // eka eka sara sira nikara chede nabha uëata imi sohahãü / janu kopi dinakara kara nikara jahĐ tahĐ bidhuütuda pohahãü // do. jimi jimi prabhu hara tāsu sira timi timi hohiü apāra / sevata biųaya bibardha jimi nita nita nåtana māra // 92 // dasamukha dekhi siranha kai bāëhã / bisarā marana bhaã risa gāëhã // garjeu måëha mahā abhimānã / dhāya_u dasahu sarāsana tānã // samara bhåmi dasakaüdhara kopyo / baraųi bāna raghupati ratha topyo // daüķa eka ratha dekhi na pareå / janu nihāra mahŌ dinakara dureå // hāhākāra suranha jaba kãnhā / taba prabhu kopi kāramuka lãnhā // sara nivāri ripu ke sira kāņe / te disi bidisa gagana mahi pāņe // kāņe sira nabha māraga dhāvahiü / jaya jaya dhuni kari bhaya upajāvahiü // kahĐ lachimana sugrãva kapãsā / kahĐ raghubãra kosalādhãsā // chaü. kahĐ rāmu kahi sira nikara dhāe dekhi markaņa bhaji cale / saüdhāni dhanu raghubaüsamani hĐsi saranhi sira bedhe bhale // sira mālikā kara kālikā gahi büda büdanhi bahu milãü / kari rudhira sari majjanu manahŌ saügrāma baņa påjana calãü // do. puni dasakaüņha kruddha hoi chĢëã sakti pracaüķa / calã bibhãųana sanmukha manahŌ kāla kara daüķa // 93 // āvata dekhi sakti ati ghorā / pranatārati bhaüjana pana morā // turata bibhãųana pācheü melā / sanmukha rāma saheu soi selā // lāgi sakti muruchā kachu bhaã / prabhu kta khela suranha bikalaã // dekhi bibhãųana prabhu ÷rama pāyo / gahi kara gadā kruddha hoi dhāyo // re kubhāgya saņha maüda kubuddhe / taiü sura nara muni nāga biruddhe // sādara siva kahŌ sãsa caëhāe / eka eka ke koņinha pāe // tehi kārana khala aba lagi bĢcyo / aba tava kālu sãsa para nācyo // rāma bimukha saņha cahasi saüpadā / asa kahi hanesi mājha ura gadā // chaü. ura mājha gadā prahāra ghora kaņhora lāgata mahi par yo / dasa badana sonita stravata puni saübhāri dhāyo risa bhar yo // dvau bhire atibala mallajuddha biruddha eku ekahi hanai / raghubãra bala darpita bibhãųanu ghāli nahiü tā kahŌ ganai // do. umā bibhãųanu rāvanahi sanmukha citava ki kāu / so aba bhirata kāla jyoü ÷rãraghubãra prabhāu // 94 // dekhā ÷ramita bibhãųanu bhārã / dhāya_u hanåmāna giri dhārã // ratha turaüga sārathã nipātā / hdaya mājha tehi māresi lātā // ņhāëha rahā ati kaüpita gātā / gaya_u bibhãųanu jahĐ janatrātā // puni rāvana kapi hateu pacārã / caleu gagana kapi pØcha pasārã // gahisi pØcha kapi sahita uëānā / puni phiri bhireu prabala hanumānā // larata akāsa jugala sama jodhā / ekahi eku hanata kari krodhā // sohahiü nabha chala bala bahu karahãü / kajjala giri sumeru janu larahãü // budhi bala nisicara para_i na pār yo / taba māruta suta prabhu saübhār yo // chaü. saübhāri ÷rãraghubãra dhãra pacāri kapi rāvanu hanyo / mahi parata puni uņhi larata devanha jugala kahŌ jaya jaya bhanyo // hanumaüta saükaņa dekhi markaņa bhālu krodhātura cale / rana matta rāvana sakala subhaņa pracaüķa bhuja bala dalamale // do. taba raghubãra pacāre dhāe kãsa pracaüķa / kapi bala prabala dekhi tehiü kãnha pragaņa pāųaüķa // 95 // aütaradhāna bhaya_u chana ekā / puni pragaņe khala råpa anekā // raghupati kaņaka bhālu kapi jete / jahĐ tahĐ pragaņa dasānana tete // dekhe kapinha amita dasasãsā / jahĐ tahĐ bhaje bhālu aru kãsā // bhāge bānara dharahiü na dhãrā / trāhi trāhi lachimana raghubãrā // dahĐ disi dhāvahiü koņinha rāvana / garjahiü ghora kaņhora bhayāvana // ķare sakala sura cale parāã / jaya kai āsa tajahu aba bhāã // saba sura jite eka dasakaüdhara / aba bahu bhae takahu giri kaüdara // rahe biraüci saübhu muni gyānã / jinha jinha prabhu mahimā kachu jānã // chaü. jānā pratāpa te rahe nirbhaya kapinha ripu māne phure / cale bicali markaņa bhālu sakala kpāla pāhi bhayāture // hanumaüta aügada nãla nala atibala larata rana bĢkure / mardahiü dasānana koņi koņinha kapaņa bhå bhaņa aükure // do. sura bānara dekhe bikala hĐsyo kosalādhãsa / saji sāraüga eka sara hate sakala dasasãsa // 96 // prabhu chana mahŌ māyā saba kāņã / jimi rabi uĶ jāhiü tama phāņã // rāvanu eku dekhi sura haraųe / phire sumana bahu prabhu para baraųe // bhuja uņhāi raghupati kapi phere / phire eka ekanha taba ņere // prabhu balu pāi bhālu kapi dhāe / tarala tamaki saüjuga mahi āe // astuti karata devatanhi dekheü / bhaya_Ō eka maiü inha ke lekheü // saņhahu sadā tumha mora marāyala / asa kahi kopi gagana para dhāyala // hāhākāra karata sura bhāge / khalahu jāhu kahĐ moreü āge // dekhi bikala sura aügada dhāyo / kådi carana gahi bhåmi girāyo // chaü. gahi bhåmi pār yo lāta mār yo bālisuta prabhu pahiü gayo / saübhāri uņhi dasakaüņha ghora kaņhora rava garjata bhayo // kari dāpa cāpa caëhāi dasa saüdhāni sara bahu baraųaã / kie sakala bhaņa ghāyala bhayākula dekhi nija bala haraųaã // do. taba raghupati rāvana ke sãsa bhujā sara cāpa / kāņe bahuta baëhe puni jimi tãratha kara pāpa / 97 // sira bhuja bāëhi dekhi ripu kerã / bhālu kapinha risa bhaã ghanerã // marata na måëha kaņeu bhuja sãsā / dhāe kopi bhālu bhaņa kãsā // bālitanaya māruti nala nãlā / bānararāja dubida balasãlā // biņapa mahãdhara karahiü prahārā / soi giri taru gahi kapinha so mārā // eka nakhanhi ripu bapuųa bidārã / bhāgi calahiü eka lātanha mārã // taba nala nãla siranhi caëhi gayaå / nakhanhi lilāra bidārata bhayaå // rudhira dekhi biųāda ura bhārã / tinhahi dharana kahŌ bhujā pasārã // gahe na jāhiü karanhi para phirahãü / janu juga madhupa kamala bana carahãü // kopi kådi dvau dharesi bahorã / mahi paņakata bhaje bhujā marorã // puni sakopa dasa dhanu kara lãnhe / saranhi māri ghāyala kapi kãnhe // hanumadādi muruchita kari baüdara / pāi pradoųa haraųa dasakaüdhara // muruchita dekhi sakala kapi bãrā / jāmavaüta dhāya_u ranadhãrā // saüga bhālu bhådhara taru dhārã / mārana lage pacāri pacārã // bhaya_u kruddha rāvana balavānā / gahi pada mahi paņaka_i bhaņa nānā // dekhi bhālupati nija dala ghātā / kopi mājha ura māresi lātā // chaü. ura lāta ghāta pracaüķa lāgata bikala ratha te mahi parā / gahi bhālu bãsahŌ kara manahŌ kamalanhi base nisi madhukarā // muruchita biloki bahori pada hati bhālupati prabhu pahiü gayau / nisi jāni syaüdana ghāli tehi taba såta jatanu karata bhayo // do. muruchā bigata bhālu kapi saba āe prabhu pāsa / nisicara sakala rāvanahi gheri rahe ati trāsa // 98 // māsapārāyaõa, chabbãsavĢ vi÷rāma tehã nisi sãtā pahiü jāã / trijaņā kahi saba kathā sunāã // sira bhuja bāëhi sunata ripu kerã / sãtā ura bha_i trāsa ghanerã // mukha malãna upajã mana ciütā / trijaņā sana bolã taba sãtā // hoihi kahā kahasi kina mātā / kehi bidhi marihi bisva dukhadātā // raghupati sara sira kaņehŌ na maraã / bidhi biparãta carita saba karaã // mora abhāgya jiāvata ohã / jehiü hau hari pada kamala bichohã // jehiü kta kapaņa kanaka mga jhåņhā / ajahŌ so daiva mohi para råņhā // jehiü bidhi mohi dukha dusaha sahāe / lachimana kahŌ kaņu bacana kahāe // raghupati biraha sabiųa sara bhārã / taki taki māra bāra bahu mārã // aisehŌ dukha jo rākha mama prānā / soi bidhi tāhi jiāva na ānā // bahu bidhi kara bilāpa jānakã / kari kari surati kpānidhāna kã // kaha trijaņā sunu rājakumārã / ura sara lāgata mara_i surārã // prabhu tāte ura hata_i na tehã / ehi ke hdayĐ basati baidehã // chaü. ehi ke hdayĐ basa jānakã jānakã ura mama bāsa hai / mama udara bhuana aneka lāgata bāna saba kara nāsa hai // suni bacana haraųa biųāda mana ati dekhi puni trijaņĢ kahā / aba marihi ripu ehi bidhi sunahi suüdari tajahi saüsaya mahā // do. kāņata sira hoihi bikala chuņi jāihi tava dhyāna / taba rāvanahi hdaya mahŌ marihahiü rāmu sujāna // 99 // asa kahi bahuta bhĢti samujhāã / puni trijaņā nija bhavana sidhāã // rāma subhāu sumiri baidehã / upajã biraha bithā ati tehã // nisihi sasihi niüdati bahu bhĢtã / juga sama bhaã sirāti na rātã // karati bilāpa manahiü mana bhārã / rāma birahĐ jānakã dukhārã // jaba ati bhaya_u biraha ura dāhå / pharakeu bāma nayana aru bāhå // saguna bicāri dharã mana dhãrā / aba milihahiü kpāla raghubãrā // ihĢ ardhanisi rāvanu jāgā / nija sārathi sana khãjhana lāgā // saņha ranabhåmi chaëāisi mohã / dhiga dhiga adhama maüdamati tohã // tehiü pada gahi bahu bidhi samujhāvā / bhauru bhaĶ ratha caëhi puni dhāvā // suni āgavanu dasānana kerā / kapi dala kharabhara bhaya_u ghanerā // jahĐ tahĐ bhådhara biņapa upārã / dhāe kaņakaņāi bhaņa bhārã // chaü. dhāe jo markaņa bikaņa bhālu karāla kara bhådhara dharā / ati kopa karahiü prahāra mārata bhaji cale rajanãcarā // bicalāi dala balavaüta kãsanha gheri puni rāvanu liyo / cahŌ disi capeņanhi māri nakhanhi bidāri tanu byākula kiyo // do. dekhi mahā markaņa prabala rāvana kãnha bicāra / aütarahita hoi nimiųa mahŌ kta māyā bistāra // 100 // chaü. jaba kãnha tehiü pāųaüķa / bhae pragaņa jaütu pracaüķa // betāla bhåta pisāca / kara dhareü dhanu nārāca // 1 // jogini gaheü karabāla / eka hātha manuja kapāla // kari sadya sonita pāna / nācahiü karahiü bahu gāna // 2 // dharu māru bolahiü ghora / rahi påri dhuni cahŌ ora // mukha bāi dhāvahiü khāna / taba lage kãsa parāna // 3 // jahĐ jāhiü markaņa bhāgi / tahĐ barata dekhahiü āgi // bhae bikala bānara bhālu / puni lāga baraųai bālu // 4 // jahĐ tahĐ thakita kari kãsa / garjeu bahuri dasasãsa // lachimana kapãsa sameta / bhae sakala bãra aceta // 5 // hā rāma hā raghunātha / kahi subhaņa mãjahiü hātha // ehi bidhi sakala bala tori / tehiü kãnha kapaņa bahori // 6 // pragaņesi bipula hanumāna / dhāe gahe pāųāna // tinha rāmu ghere jāi / cahŌ disi baråtha banāi // 7 // mārahu dharahu jani jāi / kaņakaņahiü pØcha uņhāi // dahĐ disi lĐgåra birāja / tehiü madhya kosalarāja // 8 // chaü. tehiü madhya kosalarāja suüdara syāma tana sobhā lahã / janu iüdradhanuųa aneka kã bara bāri tuüga tamālahã // prabhu dekhi haraųa biųāda ura sura badata jaya jaya jaya karã / raghubãra ekahi tãra kopi nimeųa mahŌ māyā harã // 1 // māyā bigata kapi bhālu haraųe biņapa giri gahi saba phire / sara nikara chāëe rāma rāvana bāhu sira puni mahi gire // ÷rãrāma rāvana samara carita aneka kalpa jo gāvahãü / sata seųa sārada nigama kabi teu tadapi pāra na pāvahãü // 2 // do. tāke guna gana kachu kahe jaëamati tulasãdāsa / jimi nija bala anuråpa te māchã uëa_i akāsa // 101(ka) // kāņe sira bhuja bāra bahu marata na bhaņa laükesa / prabhu krãëata sura siddha muni byākula dekhi kalesa // 101(kha) // kāņata baëhahiü sãsa samudāã / jimi prati lābha lobha adhikāã // mara_i na ripu ÷rama bhaya_u biseųā / rāma bibhãųana tana taba dekhā // umā kāla mara jākãü ãchā / so prabhu jana kara prãti parãchā // sunu sarabagya carācara nāyaka / pranatapāla sura muni sukhadāyaka // nābhikuüķa piyåųa basa yākeü / nātha jiata rāvanu bala tākeü // sunata bibhãųana bacana kpālā / haraųi gahe kara bāna karālā // asubha hona lāge taba nānā / rovahiü khara skāla bahu svānā // bolahi khaga jaga ārati hetå / pragaņa bhae nabha jahĐ tahĐ ketå // dasa disi dāha hona ati lāgā / bhaya_u paraba binu rabi uparāgā // maüdodari ura kaüpati bhārã / pratimā stravahiü nayana maga bārã // chaü. pratimā rudahiü pabipāta nabha ati bāta baha ķolati mahã / baraųahiü balāhaka rudhira kaca raja asubha ati saka ko kahã // utapāta amita biloki nabha sura bikala bolahi jaya jae / sura sabhaya jāni kpāla raghupati cāpa sara jorata bhae // do. khaici sarāsana ÷ravana lagi chāëe sara ekatãsa / raghunāyaka sāyaka cale mānahŌ kāla phanãsa // 102 // sāyaka eka nābhi sara soųā / apara lage bhuja sira kari roųā // lai sira bāhu cale nārācā / sira bhuja hãna ruüķa mahi nācā // dharani dhasa_i dhara dhāva pracaüķā / taba sara hati prabhu kta dui khaüķā // garjeu marata ghora rava bhārã / kahĢ rāmu rana hatauü pacārã // ķolã bhåmi girata dasakaüdhara / chubhita siüdhu sari diggaja bhådhara // dharani pareu dvau khaüķa baëhāã / cāpi bhālu markaņa samudāã // maüdodari āgeü bhuja sãsā / dhari sara cale jahĢ jagadãsā // prabise saba niųaüga mahu jāã / dekhi suranha duüdubhãü bajāã // tāsu teja samāna prabhu ānana / haraųe dekhi saübhu caturānana // jaya jaya dhuni pårã brahmaüķā / jaya raghubãra prabala bhujadaüķā // baraųahi sumana deva muni büdā / jaya kpāla jaya jayati mukuüdā // chaü. jaya kpā kaüda mukaüda dvaüda harana sarana sukhaprada prabho / khala dala bidārana parama kārana kārunãka sadā bibho // sura sumana baraųahiü haraųa saükula bāja duüdubhi gahagahã / saügrāma aügana rāma aüga anaüga bahu sobhā lahã // sira jaņā mukuņa prasåna bica bica ati manohara rājahãü / janu nãlagiri para taëita paņala sameta uëugana bhrājahãü // bhujadaüķa sara kodaüķa pherata rudhira kana tana ati bane / janu rāyamunãü tamāla para baiņhãü bipula sukha āpane // do. kpādųņi kari prabhu abhaya kie sura büda / bhālu kãsa saba haraųe jaya sukha dhāma mukaüda // 103 // pati sira dekhata maüdodarã / muruchita bikala dharani khasi parã // jubati büda rovata uņhi dhāãü / tehi uņhāi rāvana pahiü āã // pati gati dekhi te karahiü pukārā / chåņe kaca nahiü bapuųa sĐbhārā // ura tāëanā karahiü bidhi nānā / rovata karahiü pratāpa bakhānā // tava bala nātha ķola nita dharanã / teja hãna pāvaka sasi taranã // seųa kamaņha sahi sakahiü na bhārā / so tanu bhåmi pareu bhari chārā // baruna kubera suresa samãrā / rana sanmukha dhari kāhŌ na dhãrā // bhujabala jitehu kāla jama sāãü / āju parehu anātha kã nāãü // jagata bidita tumhārã prabhutāã / suta parijana bala barani na jāã // rāma bimukha asa hāla tumhārā / rahā na kou kula rovanihārā // tava basa bidhi prapaüca saba nāthā / sabhaya disipa nita nāvahiü māthā // aba tava sira bhuja jaübuka khāhãü / rāma bimukha yaha anucita nāhãü // kāla bibasa pati kahā na mānā / aga jaga nāthu manuja kari jānā // chaü. jānyo manuja kari danuja kānana dahana pāvaka hari svayaü / jehi namata siva brahmādi sura piya bhajehu nahiü karunāmayaü // ājanma te paradroha rata pāpaughamaya tava tanu ayaü / tumhahå diyo nija dhāma rāma namāmi brahma nirāmayaü // do. ahaha nātha raghunātha sama kpāsiüdhu nahiü āna / jogi büda durlabha gati tohi dãnhi bhagavāna // 104 // maüdodarã bacana suni kānā / sura muni siddha sabanhi sukha mānā // aja mahesa nārada sanakādã / je munibara paramārathabādã // bhari locana raghupatihi nihārã / prema magana saba bhae sukhārã // rudana karata dekhãü saba nārã / gaya_u bibhãųanu mana dukha bhārã // baüdhu dasā biloki dukha kãnhā / taba prabhu anujahi āyasu dãnhā // lachimana tehi bahu bidhi samujhāyo / bahuri bibhãųana prabhu pahiü āyo // kpādųņi prabhu tāhi bilokā / karahu kriyā parihari saba sokā // kãnhi kriyā prabhu āyasu mānã / bidhivata desa kāla jiyĐ jānã // do. maüdodarã ādi saba dei tilāüjali tāhi / bhavana gaã raghupati guna gana baranata mana māhi // 105 // āi bibhãųana puni siru nāyo / kpāsiüdhu taba anuja bolāyo // tumha kapãsa aügada nala nãlā / jāmavaüta māruti nayasãlā // saba mili jāhu bibhãųana sāthā / sārehu tilaka kaheu raghunāthā // pitā bacana maiü nagara na āva_Ō / āpu sarisa kapi anuja paņhāva_Ō // turata cale kapi suni prabhu bacanā / kãnhã jāi tilaka kã racanā // sādara siühāsana baiņhārã / tilaka sāri astuti anusārã // jori pāni sabahãü sira nāe / sahita bibhãųana prabhu pahiü āe // taba raghubãra boli kapi lãnhe / kahi priya bacana sukhã saba kãnhe // chaü. kie sukhã kahi bānã sudhā sama bala tumhāreü ripu hayo / pāyo bibhãųana rāja tihŌ pura jasu tumhāro nita nayo // mohi sahita subha kãrati tumhārã parama prãti jo gāihaiü / saüsāra siüdhu apāra pāra prayāsa binu nara pāihaiü // do. prabhu ke bacana ÷ravana suni nahiü aghāhiü kapi puüja / bāra bāra sira nāvahiü gahahiü sakala pada kaüja // 106 // puni prabhu boli liya_u hanumānā / laükā jāhu kaheu bhagavānā // samācāra jānakihi sunāvahu / tāsu kusala lai tumha cali āvahu // taba hanumaüta nagara mahŌ āe / suni nisicarã nisācara dhāe // bahu prakāra tinha påjā kãnhã / janakasutā dekhāi puni dãnhã // dårahi te pranāma kapi kãnhā / raghupati dåta jānakãü cãnhā // kahahu tāta prabhu kpāniketā / kusala anuja kapi sena sametā // saba bidhi kusala kosalādhãsā / mātu samara jãtyo dasasãsā // abicala rāju bibhãųana pāyo / suni kapi bacana haraųa ura chāyo // chaü. ati haraųa mana tana pulaka locana sajala kaha puni puni ramā / kā deŌ tohi treloka mahŌ kapi kimapi nahiü bānã samā // sunu mātu maiü pāyo akhila jaga rāju āju na saüsayaü / rana jãti ripudala baüdhu juta pasyāmi rāmamanāmayaü // do. sunu suta sadaguna sakala tava hdayĐ basahŌ hanumaüta / sānukåla kosalapati rahahŌ sameta anaüta // 107 // aba soi jatana karahu tumha tātā / dekhauü nayana syāma mdu gātā // taba hanumāna rāma pahiü jāã / janakasutā kai kusala sunāã // suni saüdesu bhānukulabhåųana / boli lie jubarāja bibhãųana // mārutasuta ke saüga sidhāvahu / sādara janakasutahi lai āvahu // turatahiü sakala gae jahĐ sãtā / sevahiü saba nisicarãü binãtā // begi bibhãųana tinhahi sikhāyo / tinha bahu bidhi majjana karavāyo // bahu prakāra bhåųana pahirāe / sibikā rucira sāji puni lyāe // tā para haraųi caëhã baidehã / sumiri rāma sukhadhāma sanehã // betapāni racchaka cahŌ pāsā / cale sakala mana parama hulāsā // dekhana bhālu kãsa saba āe / racchaka kopi nivārana dhāe // kaha raghubãra kahā mama mānahu / sãtahi sakhā payādeü ānahu // dekhahŌ kapi jananã kã nāãü / bihasi kahā raghunātha gosāã // suni prabhu bacana bhālu kapi haraųe / nabha te suranha sumana bahu baraųe // sãtā prathama anala mahŌ rākhã / pragaņa kãnhi caha aütara sākhã // do. tehi kārana karunānidhi kahe kachuka durbāda / sunata jātudhānãü saba lāgãü karai biųāda // 108 // prabhu ke bacana sãsa dhari sãtā / bolã mana krama bacana punãtā // lachimana hohu dharama ke negã / pāvaka pragaņa karahu tumha begã // suni lachimana sãtā kai bānã / biraha bibeka dharama niti sānã // locana sajala jori kara doå / prabhu sana kachu kahi sakata na oå // dekhi rāma rukha lachimana dhāe / pāvaka pragaņi kāņha bahu lāe // pāvaka prabala dekhi baidehã / hdayĐ haraųa nahiü bhaya kachu tehã // jauü mana baca krama mama ura māhãü / taji raghubãra āna gati nāhãü // tau ksānu saba kai gati jānā / mo kahŌ hou ÷rãkhaüķa samānā // chaü. ÷rãkhaüķa sama pāvaka prabesa kiyo sumiri prabhu maithilã / jaya kosalesa mahesa baüdita carana rati ati nirmalã // pratibiüba aru laukika kalaüka pracaüķa pāvaka mahŌ jare / prabhu carita kāhŌ na lakhe nabha sura siddha muni dekhahiü khare // 1 // dhari råpa pāvaka pāni gahi ÷rã satya ÷ruti jaga bidita jo / jimi chãrasāgara iüdirā rāmahi samarpã āni so // so rāma bāma bibhāga rājati rucira ati sobhā bhalã / nava nãla nãraja nikaņa mānahŌ kanaka paükaja kã kalã // 2 // do. baraųahiü sumana haraųi suna bājahiü gagana nisāna / gāvahiü kiünara surabadhå nācahiü caëhãü bimāna // 109(ka) // janakasutā sameta prabhu sobhā amita apāra / dekhi bhālu kapi haraųe jaya raghupati sukha sāra // 109(kha) // taba raghupati anusāsana pāã / mātali caleu carana siru nāã // āe deva sadā svārathã / bacana kahahiü janu paramārathã // dãna baüdhu dayāla raghurāyā / deva kãnhi devanha para dāyā // bisva droha rata yaha khala kāmã / nija agha gaya_u kumāragagāmã // tumha samaråpa brahma abināsã / sadā ekarasa sahaja udāsã // akala aguna aja anagha anāmaya / ajita amoghasakti karunāmaya // mãna kamaņha såkara naraharã / bāmana parasurāma bapu dharã // jaba jaba nātha suranha dukhu pāyo / nānā tanu dhari tumha_Ņ nasāyo // yaha khala malina sadā suradrohã / kāma lobha mada rata ati kohã // adhama siromani tava pada pāvā / yaha hamare mana bisamaya āvā // hama devatā parama adhikārã / svāratha rata prabhu bhagati bisārã // bhava prabāhĐ saütata hama pare / aba prabhu pāhi sarana anusare // do. kari binatã sura siddha saba rahe jahĐ tahĐ kara jori / ati saprema tana pulaki bidhi astuti karata bahori // 110 // chaü. jaya rāma sadā sukhadhāma hare / raghunāyaka sāyaka cāpa dhare // bhava bārana dārana siüha prabho / guna sāgara nāgara nātha bibho // tana kāma aneka anåpa chabã / guna gāvata siddha munãüdra kabã // jasu pāvana rāvana nāga mahā / khaganātha jathā kari kopa gahā // jana raüjana bhaüjana soka bhayaü / gatakrodha sadā prabhu bodhamayaü // avatāra udāra apāra gunaü / mahi bhāra bibhaüjana gyānaghanaü // aja byāpakamekamanādi sadā / karunākara rāma namāmi mudā // raghubaüsa bibhåųana dåųana hā / kta bhåpa bibhãųana dãna rahā // guna gyāna nidhāna amāna ajaü / nita rāma namāmi bibhuü birajaü // bhujadaüķa pracaüķa pratāpa balaü / khala büda nikaüda mahā kusalaü // binu kārana dãna dayāla hitaü / chabi dhāma namāmi ramā sahitaü // bhava tārana kārana kāja paraü / mana saübhava dāruna doųa haraü // sara cāpa manohara trona dharaü / jarajāruna locana bhåpabaraü // sukha maüdira suüdara ÷rãramanaü / mada māra mudhā mamatā samanaü // anavadya akhaüķa na gocara go / sabaråpa sadā saba hoi na go // iti beda badaüti na daütakathā / rabi ātapa bhinnamabhinna jathā // ktaktya bibho saba bānara e / nirakhaüti tavānana sādara e // dhiga jãvana deva sarãra hare / tava bhakti binā bhava bhåli pare // aba dãna dayāla dayā kariai / mati mori bibhedakarã hariai // jehi te biparãta kriyā kariai / dukha so sukha māni sukhã cariai // khala khaüķana maüķana ramya chamā / pada paükaja sevita saübhu umā // npa nāyaka de baradānamidaü / caranāübuja prema sadā subhadaü // do. binaya kãnhi caturānana prema pulaka ati gāta / sobhāsiüdhu bilokata locana nahãü aghāta // 111 // tehi avasara dasaratha tahĐ āe / tanaya biloki nayana jala chāe // anuja sahita prabhu baüdana kãnhā / āsirabāda pitĢ taba dãnhā // tāta sakala tava punya prabhāå / jãtyoü ajaya nisācara rāå // suni suta bacana prãti ati bāëhã / nayana salila romāvali ņhāëhã // raghupati prathama prema anumānā / cita_i pitahi dãnheu dëha gyānā // tāte umā moccha nahiü pāyo / dasaratha bheda bhagati mana lāyo // sagunopāsaka moccha na lehãü / tinha kahŌ rāma bhagati nija dehãü // bāra bāra kari prabhuhi pranāmā / dasaratha haraųi gae suradhāmā // do. anuja jānakã sahita prabhu kusala kosalādhãsa / sobhā dekhi haraųi mana astuti kara sura ãsa // 112 // chaü. jaya rāma sobhā dhāma / dāyaka pranata bi÷rāma // dhta trona bara sara cāpa / bhujadaüķa prabala pratāpa // 1 // jaya dåųanāri kharāri / mardana nisācara dhāri // yaha duųņa māreu nātha / bhae deva sakala sanātha // 2 // jaya harana dharanã bhāra / mahimā udāra apāra // jaya rāvanāri kpāla / kie jātudhāna bihāla // 3 // laükesa ati bala garba / kie basya sura gaüdharba // muni siddha nara khaga nāga / haņhi paütha saba keü lāga // 4 // paradroha rata ati duųņa / pāyo so phalu pāpiųņa // aba sunahu dãna dayāla / rājãva nayana bisāla // 5 // mohi rahā ati abhimāna / nahiü kou mohi samāna // aba dekhi prabhu pada kaüja / gata māna prada dukha puüja // 6 // kou brahma nirguna dhyāva / abyakta jehi ÷ruti gāva // mohi bhāva kosala bhåpa / ÷rãrāma saguna saråpa // 7 // baidehi anuja sameta / mama hdayĐ karahu niketa // mohi jānie nija dāsa / de bhakti ramānivāsa // 8 // de bhakti ramānivāsa trāsa harana sarana sukhadāyakaü / sukha dhāma rāma namāmi kāma aneka chabi raghunāyakaü // sura büda raüjana dvaüda bhaüjana manuja tanu atulitabalaü / brahmādi saükara sebya rāma namāmi karunā komalaü // do. aba kari kpā biloki mohi āyasu dehu kpāla / kāha karauü suni priya bacana bole dãnadayāla // 113 // sunu surapati kapi bhālu hamāre / pare bhåmi nisacaranhi je māre // mama hita lāgi taje inha prānā / sakala jiāu suresa sujānā // sunu khagesa prabhu kai yaha bānã / ati agādha jānahiü muni gyānã // prabhu saka tribhuana māri jiāã / kevala sakrahi dãnhi baëāã // sudhā baraųi kapi bhālu jiāe / haraųi uņhe saba prabhu pahiü āe // sudhābųņi bhai duhu dala åpara / jie bhālu kapi nahiü rajanãcara // rāmākāra bhae tinha ke mana / mukta bhae chåņe bhava baüdhana // sura aüsika saba kapi aru rãchā / jie sakala raghupati kãü ãchā // rāma sarisa ko dãna hitakārã / kãnhe mukuta nisācara jhārã // khala mala dhāma kāma rata rāvana / gati pāã jo munibara pāva na // do. sumana baraųi saba sura cale caëhi caëhi rucira bimāna / dekhi suavasaru prabhu pahiü āya_u saübhu sujāna // 114(ka) // parama prãti kara jori juga nalina nayana bhari bāri / pulakita tana gadagada girĢ binaya karata tripurāri // 114(kha) // chaü. māmabhirakųaya raghukula nāyaka / dhta bara cāpa rucira kara sāyaka // moha mahā ghana paņala prabhaüjana / saüsaya bipina anala sura raüjana // 1 // aguna saguna guna maüdira suüdara / bhrama tama prabala pratāpa divākara // kāma krodha mada gaja paücānana / basahu niraütara jana mana kānana // 2 // biųaya manoratha puüja kaüja bana / prabala tuųāra udāra pāra mana // bhava bāridhi maüdara paramaü dara / bāraya tāraya saüsti dustara // 3 // syāma gāta rājãva bilocana / dãna baüdhu pranatārati mocana // anuja jānakã sahita niraütara / basahu rāma npa mama ura aütara // 4 // muni raüjana mahi maüķala maüķana / tulasidāsa prabhu trāsa bikhaüķana // 5 // do. nātha jabahiü kosalapurãü hoihi tilaka tumhāra / kpāsiüdhu maiü āuba dekhana carita udāra // 115 // kari binatã jaba saübhu sidhāe / taba prabhu nikaņa bibhãųanu āe // nāi carana siru kaha mdu bānã / binaya sunahu prabhu sārĐgapānã // sakula sadala prabhu rāvana mār yo / pāvana jasa tribhuvana bistār yo // dãna malãna hãna mati jātã / mo para kpā kãnhi bahu bhĢtã // aba jana gha punãta prabhu kãje / majjanu karia samara ÷rama chãje // dekhi kosa maüdira saüpadā / dehu kpāla kapinha kahŌ mudā // saba bidhi nātha mohi apanāia / puni mohi sahita avadhapura jāia // sunata bacana mdu dãnadayālā / sajala bhae dvau nayana bisālā // do. tora kosa gha mora saba satya bacana sunu bhrāta / bharata dasā sumirata mohi nimiųa kalpa sama jāta // 116(ka) // tāpasa beųa gāta ksa japata niraütara mohi / dekhauü begi so jatanu karu sakhā nihora_Ō tohi // 116(kha) // bãteü avadhi jāŌ jauü jiata na pāva_Ō bãra / sumirata anuja prãti prabhu puni puni pulaka sarãra // 116(ga) // karehu kalpa bhari rāju tumha mohi sumirehu mana māhiü / puni mama dhāma pāihahu jahĢ saüta saba jāhiü // 116(gha) // sunata bibhãųana bacana rāma ke / haraųi gahe pada kpādhāma ke // bānara bhālu sakala haraųāne / gahi prabhu pada guna bimala bakhāne // bahuri bibhãųana bhavana sidhāyo / mani gana basana bimāna bharāyo // lai puųpaka prabhu āgeü rākhā / hĐsi kari kpāsiüdhu taba bhāųā // caëhi bimāna sunu sakhā bibhãųana / gagana jāi baraųahu paņa bhåųana // nabha para jāi bibhãųana tabahã / baraųi die mani aübara sabahã // joi joi mana bhāva_i soi lehãü / mani mukha meli ķāri kapi dehãü // hĐse rāmu ÷rã anuja sametā / parama kautukã kpā niketā // do. muni jehi dhyāna na pāvahiü neti neti kaha beda / kpāsiüdhu soi kapinha sana karata aneka binoda // 117(ka) // umā joga japa dāna tapa nānā makha brata nema / rāma kpā nahi karahiü tasi jasi niųkevala prema // 117(kha) // bhālu kapinha paņa bhåųana pāe / pahiri pahiri raghupati pahiü āe // nānā jinasa dekhi saba kãsā / puni puni hĐsata kosalādhãsā // cita_i sabanhi para kãnhi dāyā / bole mdula bacana raghurāyā // tumhareü bala maiü rāvanu mār yo / tilaka bibhãųana kahĐ puni sār yo // nija nija gha aba tumha saba jāhå / sumirehu mohi ķarapahu jani kāhå // sunata bacana premākula bānara / jori pāni bole saba sādara // prabhu joi kahahu tumhahi saba sohā / hamare hota bacana suni mohā // dãna jāni kapi kie sanāthā / tumha treloka ãsa raghunāthā // suni prabhu bacana lāja hama marahãü / masaka kahØ khagapati hita karahãü // dekhi rāma rukha bānara rãchā / prema magana nahiü gha kai ãchā // do. prabhu prerita kapi bhālu saba rāma råpa ura rākhi / haraųa biųāda sahita cale binaya bibidha bidhi bhāųi // 118(ka) // kapipati nãla rãchapati aügada nala hanumāna / sahita bibhãųana apara je jåthapa kapi balavāna // 118(kha) // do. kahi na sakahiü kachu prema basa bhari bhari locana bāri / sanmukha citavahiü rāma tana nayana nimeųa nivāri // 118(ga) // ~ atisaya prãti dekha raghurāã / linhe sakala bimāna caëhāã // mana mahŌ bipra carana siru nāyo / uttara disihi bimāna calāyo // calata bimāna kolāhala hoã / jaya raghubãra kaha_i sabu koã // siühāsana ati ucca manohara / ÷rã sameta prabhu baiņhai tā para // rājata rāmu sahita bhāminã / meru süga janu ghana dāminã // rucira bimānu caleu ati ātura / kãnhã sumana bųņi haraųe sura // parama sukhada cali tribidha bayārã / sāgara sara sari nirmala bārã // saguna hohiü suüdara cahŌ pāsā / mana prasanna nirmala nabha āsā // kaha raghubãra dekhu rana sãtā / lachimana ihĢ hatyo Ņdrajãtā // hanåmāna aügada ke māre / rana mahi pare nisācara bhāre // kuübhakarana rāvana dvau bhāã / ihĢ hate sura muni dukhadāã // do. ihĢ setu bĢdhyo aru thāpeŌ siva sukha dhāma / sãtā sahita kpānidhi saübhuhi kãnha pranāma // 119(ka) // jahĐ jahĐ kpāsiüdhu bana kãnha bāsa bi÷rāma / sakala dekhāe jānakihi kahe sabanhi ke nāma // 119(kha) // turata bimāna tahĢ cali āvā / daüķaka bana jahĐ parama suhāvā // kuübhajādi munināyaka nānā / gae rāmu saba keü asthānā // sakala riųinha sana pāi asãsā / citrakåņa āe jagadãsā // tahĐ kari muninha kera saütoųā / calā bimānu tahĢ te cokhā // bahuri rāma jānakihi dekhāã / jamunā kali mala harani suhāã // puni dekhã surasarã punãtā / rāma kahā pranāma karu sãtā // tãrathapati puni dekhu prayāgā / nirakhata janma koņi agha bhāgā // dekhu parama pāvani puni benã / harani soka hari loka nisenã // puni dekhu avadhapurã ati pāvani / tribidha tāpa bhava roga nasāvani // / do. sãtā sahita avadha kahŌ kãnha kpāla pranāma / sajala nayana tana pulakita puni puni haraųita rāma // 120(ka) // puni prabhu āi tribenãü haraųita majjanu kãnha / kapinha sahita bipranha kahŌ dāna bibidha bidhi dãnha // 120(kha) // prabhu hanumaütahi kahā bujhāã / dhari baņu råpa avadhapura jāã // bharatahi kusala hamāri sunāehu / samācāra lai tumha cali āehu // turata pavanasuta gavanata bhaya_u / taba prabhu bharadvāja pahiü gayaå // nānā bidhi muni påjā kãnhã / astutã kari puni āsiųa dãnhã // muni pada baüdi jugala kara jorã / caëhi bimāna prabhu cale bahorã // ihĢ niųāda sunā prabhu āe / nāva nāva kahĐ loga bolāe // surasari nāghi jāna taba āyo / utareu taņa prabhu āyasu pāyo // taba sãtĢ påjã surasarã / bahu prakāra puni carananhi parã // dãnhi asãsa haraųi mana gaügā / suüdari tava ahivāta abhaügā // sunata guhā dhāya_u premākula / āya_u nikaņa parama sukha saükula // prabhuhi sahita biloki baidehã / pareu avani tana sudhi nahiü tehã // prãti parama biloki raghurāã / haraųi uņhāi liyo ura lāã // chaü. liyo hdayĐ lāi kpā nidhāna sujāna rāyĐ ramāpatã / baiņhāri parama samãpa båjhã kusala so kara bãnatã / aba kusala pada paükaja biloki biraüci saükara sebya je / sukha dhāma påranakāma rāma namāmi rāma namāmi te // 1 // saba bhĢti adhama niųāda so hari bharata jyoü ura lāiyo / matimaüda tulasãdāsa so prabhu moha basa bisarāiyo // yaha rāvanāri caritra pāvana rāma pada ratiprada sadā / kāmādihara bigyānakara sura siddha muni gāvahiü mudā // 2 // do. samara bijaya raghubãra ke carita je sunahiü sujāna / bijaya bibeka bibhåti nita tinhahi dehiü bhagavāna // 121(ka) // yaha kalikāla malāyatana mana kari dekhu bicāra / ÷rãraghunātha nāma taji nāhina āna adhāra // 121(kha) // māsapārāyaõa, sattāãsavĢ vi÷rāma \-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\- iti ÷rãmadrāmacaritamānase sakalakalikaluųavidhvaüsane ųaųņhaū sopānaū samāptaū / (laükākāõķa samāpta) \-\-\-\-\-\-\-\-\-\-\-\-