Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 5: Sundarakanda

Input "by a group of volunteers at Ratlam"



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





śrījānakīvallabho vijayate
śrīrāmacaritamānasa

paṅcama sopāna
sundarakāṇḍa
śloka
śāntaṃ śāśvatamaprameyamanaghaṃ nirvāṇaśāntipradaṃ
brahmāśambhuphaṇīndrasevyamaniśaṃ vedāntavedyaṃ vibhum /
rāmākhyaṃ jagadīśvaraṃ suraguruṃ māyāmanuṣyaṃ hariṃ
vande 'haṃ karuṇākaraṃ raghuvaraṃ bhūpālacūḷāmaṇim // 1 //

nānyā spr̥hā raghupate hr̥daye 'smadīye
satyaṃ vadāmi ca bhavānakhilāntarātmā /
bhaktiṃ prayaccha raghupuṅgava nirbharāṃ me
kāmādidoṣarahitaṃ kuru mānasaṃ ca // 2 //

atulitabaladhāmaṃ hemaśailābhadehaṃ
danujavanakr̥śānuṃ jñānināmagragaṇyam /
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ
raghupatipriyabhaktaṃ vātajātaṃ namāmi // 3 //

jāmavaṃta ke bacana suhāe / suni hanumaṃta hr̥daya ati bhāe //
taba lagi mohi parikhehu tumha bhāī / sahi dukha kaṃda mūla phala khāī //
jaba lagi āvauṃ sītahi dekhī / hoihi kāju mohi haraṣa biseṣī //
yaha kahi nāi sabanhi kahũ māthā / caleu haraṣi hiyã dhari raghunāthā //
siṃdhu tīra eka bhūdhara suṃdara / kautuka kūdi caḷheu tā ūpara //
bāra bāra raghubīra sãbhārī / tarakeu pavanatanaya bala bhārī //
jehiṃ giri carana dei hanumaṃtā / caleu so gā pātāla turaṃtā //
jimi amogha raghupati kara bānā / ehī bhā̃ti caleu hanumānā //
jalanidhi raghupati dūta bicārī / taiṃ maināka hohi śramahārī //

do. hanūmāna tehi parasā kara puni kīnha pranāma /
rāma kāju kīnheṃ binu mohi kahā̃ biśrāma // 1 //

jāta pavanasuta devanha dekhā / jānaiṃ kahũ bala buddhi biseṣā //
surasā nāma ahinha kai mātā / paṭha_inhi āi kahī tehiṃ bātā //
āju suranha mohi dīnha ahārā / sunata bacana kaha pavanakumārā //
rāma kāju kari phiri maiṃ āvauṃ / sītā ka_i sudhi prabhuhi sunāvauṃ //
taba tava badana paiṭhiha_ũ āī / satya kaha_ũ mohi jāna de māī //
kabanehũ jatana dei nahiṃ jānā / grasasi na mohi kaheu hanumānā //
jojana bhari tehiṃ badanu pasārā / kapi tanu kīnha duguna bistārā //
soraha jojana mukha tehiṃ ṭhayaū / turata pavanasuta battisa bhayaū //
jasa jasa surasā badanu baḷhāvā / tāsu dūna kapi rūpa dekhāvā //
sata jojana tehiṃ ānana kīnhā / ati laghu rūpa pavanasuta līnhā //
badana pa_iṭhi puni bāhera āvā / māgā bidā tāhi siru nāvā //
mohi suranha jehi lāgi paṭhāvā / budhi bala maramu tora mai pāvā //

do. rāma kāju sabu karihahu tumha bala buddhi nidhāna /
āsiṣa deha gaī so haraṣi caleu hanumāna // 2 //

nisicari eka siṃdhu mahũ rahaī / kari māyā nabhu ke khaga gahaī //
jīva jaṃtu je gagana uḷāhīṃ / jala biloki tinha kai parichāhīṃ //
gaha_i chāhã saka so na uḷāī / ehi bidhi sadā gaganacara khāī //
soi chala hanūmāna kahã kīnhā / tāsu kapaṭu kapi turatahiṃ cīnhā //
tāhi māri mārutasuta bīrā / bāridhi pāra gaya_u matidhīrā //
tahā̃ jāi dekhī bana sobhā / guṃjata caṃcarīka madhu lobhā //
nānā taru phala phūla suhāe / khaga mr̥ga br̥ṃda dekhi mana bhāe //
saila bisāla dekhi eka āgeṃ / tā para dhāi caḍheu bhaya tyāgeṃ //
umā na kachu kapi kai adhikāī / prabhu pratāpa jo kālahi khāī //
giri para caḍhi laṃkā tehiṃ dekhī / kahi na jāi ati durga biseṣī //
ati utaṃga jalanidhi cahu pāsā / kanaka koṭa kara parama prakāsā //
chaṃ=kanaka koṭa bicitra mani kr̥ta suṃdarāyatanā ghanā /
ca_uhaṭṭa haṭṭa subaṭṭa bīthīṃ cāru pura bahu bidhi banā //
gaja bāji khaccara nikara padacara ratha barūthinha ko ganai //
bahurūpa nisicara jūtha atibala sena baranata nahiṃ banai // 1 //

bana bāga upabana bāṭikā sara kūpa bāpīṃ sohahīṃ /
nara nāga sura gaṃdharba kanyā rūpa muni mana mohahīṃ //
kahũ māla deha bisāla saila samāna atibala garjahīṃ /
nānā akhārenha bhirahiṃ bahu bidhi eka ekanha tarjahīṃ // 2 //

kari jatana bhaṭa koṭinha bikaṭa tana nagara cahũ disi racchahīṃ /
kahũ mahiṣa mānaṣu dhenu khara aja khala nisācara bhacchahīṃ //
ehi lāgi tulasīdāsa inha kī kathā kachu eka hai kahī /
raghubīra sara tīratha sarīranhi tyāgi gati paihahiṃ sahī // 3 //


do. pura rakhavāre dekhi bahu kapi mana kīnha bicāra /
ati laghu rūpa dharauṃ nisi nagara karauṃ pa_isāra // 3 //

masaka samāna rūpa kapi dharī / laṃkahi caleu sumiri naraharī //
nāma laṃkinī eka nisicarī / so kaha calesi mohi niṃdarī //
jānehi nahīṃ maramu saṭha morā / mora ahāra jahā̃ lagi corā //
muṭhikā eka mahā kapi hanī / rudhira bamata dharanīṃ ḍhanamanī //
puni saṃbhāri uṭhi so laṃkā / jori pāni kara binaya saṃsakā //
jaba rāvanahi brahma bara dīnhā / calata biraṃci kahā mohi cīnhā //
bikala hosi taiṃ kapi keṃ māre / taba jānesu nisicara saṃghāre //
tāta mora ati punya bahūtā / dekheũ nayana rāma kara dūtā //

do. tāta svarga apabarga sukha dharia tulā eka aṃga /
tūla na tāhi sakala mili jo sukha lava satasaṃga // 4 //

prabisi nagara kīje saba kājā / hr̥dayã rākhi kausalapura rājā //
garala sudhā ripu karahiṃ mitāī / gopada siṃdhu anala sitalāī //
garuḷa sumeru renū sama tāhī / rāma kr̥pā kari citavā jāhī //
ati laghu rūpa dhareu hanumānā / paiṭhā nagara sumiri bhagavānā //
maṃdira maṃdira prati kari sodhā / dekhe jahã tahã aganita jodhā //
gaya_u dasānana maṃdira māhīṃ / ati bicitra kahi jāta so nāhīṃ //
sayana kie dekhā kapi tehī / maṃdira mahũ na dīkhi baidehī //
bhavana eka puni dīkha suhāvā / hari maṃdira tahã bhinna banāvā //

do. rāmāyudha aṃkita gr̥ha sobhā barani na jāi /
nava tulasikā br̥ṃda tahã dekhi haraṣi kapirāi // 5 //

laṃkā nisicara nikara nivāsā / ihā̃ kahā̃ sajjana kara bāsā //
mana mahũ taraka karai kapi lāgā / tehīṃ samaya bibhīṣanu jāgā //
rāma rāma tehiṃ sumirana kīnhā / hr̥dayã haraṣa kapi sajjana cīnhā //
ehi sana haṭhi kariha_ũ pahicānī / sādhu te hoi na kāraja hānī //
bipra rupa dhari bacana sunāe / sunata bibhīṣaṇa uṭhi tahã āe //
kari pranāma pū̃chī kusalāī / bipra kahahu nija kathā bujhāī //
kī tumha hari dāsanha mahã koī / moreṃ hr̥daya prīti ati hoī //
kī tumha rāmu dīna anurāgī / āyahu mohi karana baḷabhāgī //

do. taba hanumaṃta kahī saba rāma kathā nija nāma /
sunata jugala tana pulaka mana magana sumiri guna grāma // 6 //

sunahu pavanasuta rahani hamārī / jimi dasananhi mahũ jībha bicārī //
tāta kabahũ mohi jāni anāthā / karihahiṃ kr̥pā bhānukula nāthā //
tāmasa tanu kachu sādhana nāhīṃ / prīti na pada saroja mana māhīṃ //
aba mohi bhā bharosa hanumaṃtā / binu harikr̥pā milahiṃ nahiṃ saṃtā //
jau raghubīra anugraha kīnhā / tau tumha mohi darasu haṭhi dīnhā //
sunahu bibhīṣana prabhu kai rītī / karahiṃ sadā sevaka para prītī //
kahahu kavana maiṃ parama kulīnā / kapi caṃcala sabahīṃ bidhi hīnā //
prāta lei jo nāma hamārā / tehi dina tāhi na milai ahārā //

do. asa maiṃ adhama sakhā sunu mohū para raghubīra /
kīnhī kr̥pā sumiri guna bhare bilocana nīra // 7 //

jānatahū̃ asa svāmi bisārī / phirahiṃ te kāhe na hohiṃ dukhārī //
ehi bidhi kahata rāma guna grāmā / pāvā anirbācya biśrāmā //
puni saba kathā bibhīṣana kahī / jehi bidhi janakasutā tahã rahī //
taba hanumaṃta kahā sunu bhrātā / dekhī caha_ũ jānakī mātā //
juguti bibhīṣana sakala sunāī / caleu pavanasuta bidā karāī //
kari soi rūpa gaya_u puni tahavā̃ / bana asoka sītā raha jahavā̃ //
dekhi manahi mahũ kīnha pranāmā / baiṭhehiṃ bīti jāta nisi jāmā //
kr̥sa tana sīsa jaṭā eka benī / japati hr̥dayã raghupati guna śrenī //

do. nija pada nayana diẽ mana rāma pada kamala līna /
parama dukhī bhā pavanasuta dekhi jānakī dīna // 8 //

taru pallava mahũ rahā lukāī / kara_i bicāra karauṃ kā bhāī //
tehi avasara rāvanu tahã āvā / saṃga nāri bahu kiẽ banāvā //
bahu bidhi khala sītahi samujhāvā / sāma dāna bhaya bheda dekhāvā //
kaha rāvanu sunu sumukhi sayānī / maṃdodarī ādi saba rānī //
tava anucarīṃ kara_ũ pana morā / eka bāra biloku mama orā //
tr̥na dhari oṭa kahati baidehī / sumiri avadhapati parama sanehī //
sunu dasamukha khadyota prakāsā / kabahũ ki nalinī kara_i bikāsā //
asa mana samujhu kahati jānakī / khala sudhi nahiṃ raghubīra bāna kī //
saṭha sūne hari ānehi mohi / adhama nilajja lāja nahiṃ tohī //

do. āpuhi suni khadyota sama rāmahi bhānu samāna /
paruṣa bacana suni kāḷhi asi bolā ati khisiāna // 9 //

sītā taiṃ mama kr̥ta apamānā / kaṭiha_ũ tava sira kaṭhina kr̥pānā //
nāhiṃ ta sapadi mānu mama bānī / sumukhi hoti na ta jīvana hānī //
syāma saroja dāma sama suṃdara / prabhu bhuja kari kara sama dasakaṃdhara //
so bhuja kaṃṭha ki tava asi ghorā / sunu saṭha asa pravāna pana morā //
caṃdrahāsa haru mama paritāpaṃ / raghupati biraha anala saṃjātaṃ //
sītala nisita bahasi bara dhārā / kaha sītā haru mama dukha bhārā //
sunata bacana puni mārana dhāvā / mayatanayā̃ kahi nīti bujhāvā //
kahesi sakala nisicarinha bolāī / sītahi bahu bidhi trāsahu jāī //
māsa divasa mahũ kahā na mānā / tau maiṃ mārabi kāḷhi kr̥pānā //

do. bhavana gaya_u dasakaṃdhara ihā̃ pisācini br̥ṃda /
sītahi trāsa dekhāvahi dharahiṃ rūpa bahu maṃda // 10 //

trijaṭā nāma rācchasī ekā / rāma carana rati nipuna bibekā //
sabanhau boli sunāesi sapanā / sītahi sei karahu hita apanā //
sapaneṃ bānara laṃkā jārī / jātudhāna senā saba mārī //
khara ārūḷha nagana dasasīsā / muṃḍita sira khaṃḍita bhuja bīsā //
ehi bidhi so dacchina disi jāī / laṃkā manahũ bibhīṣana pāī //
nagara phirī raghubīra dohāī / taba prabhu sītā boli paṭhāī //
yaha sapanā meṃ kaha_ũ pukārī / hoihi satya gaẽ dina cārī //
tāsu bacana suni te saba ḍarīṃ / janakasutā ke carananhi parīṃ //

do. jahã tahã gaīṃ sakala taba sītā kara mana soca /
māsa divasa bīteṃ mohi mārihi nisicara poca // 11 //

trijaṭā sana bolī kara jorī / mātu bipati saṃgini taiṃ morī //
tajauṃ deha karu begi upāī / dusahu birahu aba nahiṃ sahi jāī //
āni kāṭha racu citā banāī / mātu anala puni dehi lagāī //
satya karahi mama prīti sayānī / sunai ko śravana sūla sama bānī //
sunata bacana pada gahi samujhāesi / prabhu pratāpa bala sujasu sunāesi //
nisi na anala mila sunu sukumārī / asa kahi so nija bhavana sidhārī //
kaha sītā bidhi bhā pratikūlā / milahi na pāvaka miṭihi na sūlā //
dekhiata pragaṭa gagana aṃgārā / avani na āvata eka_u tārā //
pāvakamaya sasi stravata na āgī / mānahũ mohi jāni hatabhāgī //
sunahi binaya mama biṭapa asokā / satya nāma karu haru mama sokā //
nūtana kisalaya anala samānā / dehi agini jani karahi nidānā //
dekhi parama birahākula sītā / so chana kapihi kalapa sama bītā //

so. kapi kari hr̥dayã bicāra dīnhi mudrikā ḍārī taba /
janu asoka aṃgāra dīnhi haraṣi uṭhi kara gaheu // 12 //

taba dekhī mudrikā manohara / rāma nāma aṃkita ati suṃdara //
cakita citava mudarī pahicānī / haraṣa biṣāda hr̥dayã akulānī //
jīti ko saka_i ajaya raghurāī / māyā teṃ asi raci nahiṃ jāī //
sītā mana bicāra kara nānā / madhura bacana boleu hanumānā //
rāmacaṃdra guna baranaiṃ lāgā / sunatahiṃ sītā kara dukha bhāgā //
lāgīṃ sunaiṃ śravana mana lāī / ādihu teṃ saba kathā sunāī //
śravanāmr̥ta jehiṃ kathā suhāī / kahi so pragaṭa hoti kina bhāī //
taba hanumaṃta nikaṭa cali gayaū / phiri baiṃṭhīṃ mana bisamaya bhayaū //
rāma dūta maiṃ mātu jānakī / satya sapatha karunānidhāna kī //
yaha mudrikā mātu maiṃ ānī / dīnhi rāma tumha kahã sahidānī //
nara bānarahi saṃga kahu kaiseṃ / kahi kathā bha_i saṃgati jaiseṃ //

do. kapi ke bacana saprema suni upajā mana bisvāsa //
jānā mana krama bacana yaha kr̥pāsiṃdhu kara dāsa // 13 //

harijana jāni prīti ati gāḷhī / sajala nayana pulakāvali bāḷhī //
būḷata biraha jaladhi hanumānā / bhaya_u tāta moṃ kahũ jalajānā //
aba kahu kusala jāũ balihārī / anuja sahita sukha bhavana kharārī //
komalacita kr̥pāla raghurāī / kapi kehi hetu dharī niṭhurāī //
sahaja bāni sevaka sukha dāyaka / kabahũka surati karata raghunāyaka //
kabahũ nayana mama sītala tātā / hoihahi nirakhi syāma mr̥du gātā //
bacanu na āva nayana bhare bārī / ahaha nātha hauṃ nipaṭa bisārī //
dekhi parama birahākula sītā / bolā kapi mr̥du bacana binītā //
mātu kusala prabhu anuja sametā / tava dukha dukhī sukr̥pā niketā //
jani jananī mānahu jiyã ūnā / tumha te premu rāma keṃ dūnā //

do. raghupati kara saṃdesu aba sunu jananī dhari dhīra /
asa kahi kapi gada gada bhaya_u bhare bilocana nīra // 14 //

kaheu rāma biyoga tava sītā / mo kahũ sakala bhae biparītā //
nava taru kisalaya manahũ kr̥sānū / kālanisā sama nisi sasi bhānū //
kubalaya bipina kuṃta bana sarisā / bārida tapata tela janu barisā //
je hita rahe karata tei pīrā / uraga svāsa sama tribidha samīrā //
kahehū teṃ kachu dukha ghaṭi hoī / kāhi kahauṃ yaha jāna na koī //
tatva prema kara mama aru torā / jānata priyā eku manu morā //
so manu sadā rahata tohi pāhīṃ / jānu prīti rasu etenahi māhīṃ //
prabhu saṃdesu sunata baidehī / magana prema tana sudhi nahiṃ tehī //
kaha kapi hr̥dayã dhīra dharu mātā / sumiru rāma sevaka sukhadātā //
ura ānahu raghupati prabhutāī / suni mama bacana tajahu kadarāī //

do. nisicara nikara pataṃga sama raghupati bāna kr̥sānu /
jananī hr̥dayã dhīra dharu jare nisācara jānu // 15 //

jauṃ raghubīra hoti sudhi pāī / karate nahiṃ bilaṃbu raghurāī //
rāmabāna rabi uẽ jānakī / tama barūtha kahã jātudhāna kī //
abahiṃ mātu maiṃ jāũ lavāī / prabhu āyasu nahiṃ rāma dohāī //
kachuka divasa jananī dharu dhīrā / kapinha sahita a_ihahiṃ raghubīrā //
nisicara māri tohi lai jaihahiṃ / tihũ pura nāradādi jasu gaihahiṃ //
haiṃ suta kapi saba tumhahi samānā / jātudhāna ati bhaṭa balavānā //
moreṃ hr̥daya parama saṃdehā / suni kapi pragaṭa kīnha nija dehā //
kanaka bhūdharākāra sarīrā / samara bhayaṃkara atibala bīrā //
sītā mana bharosa taba bhayaū / puni laghu rūpa pavanasuta layaū //

do. sunu mātā sākhāmr̥ga nahiṃ bala buddhi bisāla /
prabhu pratāpa teṃ garuḷahi khāi parama laghu byāla // 16 //

mana saṃtoṣa sunata kapi bānī / bhagati pratāpa teja bala sānī //
āsiṣa dīnhi rāmapriya jānā / hohu tāta bala sīla nidhānā //
ajara amara gunanidhi suta hohū / karahũ bahuta raghunāyaka chohū //
karahũ kr̥pā prabhu asa suni kānā / nirbhara prema magana hanumānā //
bāra bāra nāesi pada sīsā / bolā bacana jori kara kīsā //
aba kr̥takr̥tya bhaya_ũ maiṃ mātā / āsiṣa tava amogha bikhyātā //
sunahu mātu mohi atisaya bhūkhā / lāgi dekhi suṃdara phala rūkhā //
sunu suta karahiṃ bipina rakhavārī / parama subhaṭa rajanīcara bhārī //
tinha kara bhaya mātā mohi nāhīṃ / jauṃ tumha sukha mānahu mana māhīṃ //

do. dekhi buddhi bala nipuna kapi kaheu jānakīṃ jāhu /
raghupati carana hr̥dayã dhari tāta madhura phala khāhu // 17 //

caleu nāi siru paiṭheu bāgā / phala khāesi taru toraiṃ lāgā //
rahe tahā̃ bahu bhaṭa rakhavāre / kachu māresi kachu jāi pukāre //
nātha eka āvā kapi bhārī / tehiṃ asoka bāṭikā ujārī //
khāesi phala aru biṭapa upāre / racchaka mardi mardi mahi ḍāre //
suni rāvana paṭhae bhaṭa nānā / tinhahi dekhi garjeu hanumānā //
saba rajanīcara kapi saṃghāre / gae pukārata kachu adhamāre //
puni paṭhaya_u tehiṃ acchakumārā / calā saṃga lai subhaṭa apārā //
āvata dekhi biṭapa gahi tarjā / tāhi nipāti mahādhuni garjā //

do. kachu māresi kachu mardesi kachu milaesi dhari dhūri /
kachu puni jāi pukāre prabhu markaṭa bala bhūri // 18 //

suni suta badha laṃkesa risānā / paṭhaesi meghanāda balavānā //
mārasi jani suta bāṃdhesu tāhī / dekhia kapihi kahā̃ kara āhī //
calā iṃdrajita atulita jodhā / baṃdhu nidhana suni upajā krodhā //
kapi dekhā dāruna bhaṭa āvā / kaṭakaṭāi garjā aru dhāvā //
ati bisāla taru eka upārā / biratha kīnha laṃkesa kumārā //
rahe mahābhaṭa tāke saṃgā / gahi gahi kapi marda_i nija aṃgā //
tinhahi nipāti tāhi sana bājā / bhire jugala mānahũ gajarājā /
muṭhikā māri caḷhā taru jāī / tāhi eka chana muruchā āī //
uṭhi bahori kīnhisi bahu māyā / jīti na jāi prabhaṃjana jāyā //

do. brahma astra tehiṃ sā̃dhā kapi mana kīnha bicāra /
jauṃ na brahmasara māna_ũ mahimā miṭa_i apāra // 19 //

brahmabāna kapi kahũ tehi mārā / paratihũ bāra kaṭaku saṃghārā //
tehi dekhā kapi muruchita bhayaū / nāgapāsa bā̃dhesi lai gayaū //
jāsu nāma japi sunahu bhavānī / bhava baṃdhana kāṭahiṃ nara gyānī //
tāsu dūta ki baṃdha taru āvā / prabhu kāraja lagi kapihiṃ bãdhāvā //
kapi baṃdhana suni nisicara dhāe / kautuka lāgi sabhā̃ saba āe //
dasamukha sabhā dīkhi kapi jāī / kahi na jāi kachu ati prabhutāī //
kara joreṃ sura disipa binītā / bhr̥kuṭi bilokata sakala sabhītā //
dekhi pratāpa na kapi mana saṃkā / jimi ahigana mahũ garuḷa asaṃkā //

do. kapihi biloki dasānana bihasā kahi durbāda /
suta badha surati kīnhi puni upajā hr̥dayã biṣāda // 20 //

kaha laṃkesa kavana taiṃ kīsā / kehiṃ ke bala ghālehi bana khīsā //
kī dhauṃ śravana sunehi nahiṃ mohī / dekha_ũ ati asaṃka saṭha tohī //
māre nisicara kehiṃ aparādhā / kahu saṭha tohi na prāna ka_i bādhā //
suna rāvana brahmāṃḍa nikāyā / pāi jāsu bala biracita māyā //
jākeṃ bala biraṃci hari īsā / pālata sr̥jata harata dasasīsā /
jā bala sīsa dharata sahasānana / aṃḍakosa sameta giri kānana //
dhara_i jo bibidha deha suratrātā / tumha te saṭhanha sikhāvanu dātā /
hara kodaṃḍa kaṭhina jehi bhaṃjā / tehi sameta nr̥pa dala mada gaṃjā //
khara dūṣana trisirā aru bālī / badhe sakala atulita balasālī //

do. jāke bala lavalesa teṃ jitehu carācara jhāri /
tāsu dūta maiṃ jā kari hari ānehu priya nāri // 21 //

jāna_ũ maiṃ tumhāri prabhutāī / sahasabāhu sana parī larāī //
samara bāli sana kari jasu pāvā / suni kapi bacana bihasi biharāvā //
khāya_ũ phala prabhu lāgī bhū̃khā / kapi subhāva teṃ toreũ rūkhā //
saba keṃ deha parama priya svāmī / mārahiṃ mohi kumāraga gāmī //
jinha mohi mārā te maiṃ māre / tehi para bā̃dheu tanayã tumhāre //
mohi na kachu bā̃dhe ka_i lājā / kīnha caha_ũ nija prabhu kara kājā //
binatī kara_ũ jori kara rāvana / sunahu māna taji mora sikhāvana //
dekhahu tumha nija kulahi bicārī / bhrama taji bhajahu bhagata bhaya hārī //
jākeṃ ḍara ati kāla ḍerāī / jo sura asura carācara khāī //
tāsoṃ bayaru kabahũ nahiṃ kījai / more kaheṃ jānakī dījai //

do. pranatapāla raghunāyaka karunā siṃdhu kharāri /
gaẽ sarana prabhu rākhihaiṃ tava aparādha bisāri // 22 //

rāma carana paṃkaja ura dharahū / laṃkā acala rāja tumha karahū //
riṣi pulista jasu bimala maṃyakā / tehi sasi mahũ jani hohu kalaṃkā //
rāma nāma binu girā na sohā / dekhu bicāri tyāgi mada mohā //
basana hīna nahiṃ soha surārī / saba bhūṣaṇa bhūṣita bara nārī //
rāma bimukha saṃpati prabhutāī / jāi rahī pāī binu pāī //
sajala mūla jinha saritanha nāhīṃ / baraṣi gae puni tabahiṃ sukhāhīṃ //
sunu dasakaṃṭha kaha_ũ pana ropī / bimukha rāma trātā nahiṃ kopī //
saṃkara sahasa biṣnu aja tohī / sakahiṃ na rākhi rāma kara drohī //

do. mohamūla bahu sūla prada tyāgahu tama abhimāna /
bhajahu rāma raghunāyaka kr̥pā siṃdhu bhagavāna // 23 //

jadapi kahi kapi ati hita bānī / bhagati bibeka birati naya sānī //
bolā bihasi mahā abhimānī / milā hamahi kapi gura baḷa gyānī //
mr̥tyu nikaṭa āī khala tohī / lāgesi adhama sikhāvana mohī //
ulaṭā hoihi kaha hanumānā / matibhrama tora pragaṭa maiṃ jānā //
suni kapi bacana bahuta khisiānā / begi na harahũ mūḷha kara prānā //
sunata nisācara mārana dhāe / sacivanha sahita bibhīṣanu āe /
nāi sīsa kari binaya bahūtā / nīti birodha na māria dūtā //
āna daṃḍa kachu karia gosā̃ī / sabahīṃ kahā maṃtra bhala bhāī //
sunata bihasi bolā dasakaṃdhara / aṃga bhaṃga kari paṭha_ia baṃdara //
do. kapi keṃ mamatā pū̃cha para sabahi kaha_ũ samujhāi /
tela bori paṭa bā̃dhi puni pāvaka dehu lagāi // 24 //

pū̃chahīna bānara tahã jāihi / taba saṭha nija nāthahi la_i āihi //
jinha kai kīnhasi bahuta baḷāī / dekheũ”maiṃ tinha kai prabhutāī //
bacana sunata kapi mana musukānā / bha_i sahāya sārada maiṃ jānā //
jātudhāna suni rāvana bacanā / lāge racaiṃ mūḷha soi racanā //
rahā na nagara basana ghr̥ta telā / bāḷhī pū̃cha kīnha kapi khelā //
kautuka kahã āe purabāsī / mārahiṃ carana karahiṃ bahu hā̃sī //
bājahiṃ ḍhola dehiṃ saba tārī / nagara pheri puni pū̃cha prajārī //
pāvaka jarata dekhi hanumaṃtā / bhaya_u parama laghu rupa turaṃtā //
nibuki caḷheu kapi kanaka aṭārīṃ / bhaī sabhīta nisācara nārīṃ //

do. hari prerita tehi avasara cale maruta unacāsa /
aṭṭahāsa kari garzā kapi baḷhi lāga akāsa // 25 //

deha bisāla parama haruāī / maṃdira teṃ maṃdira caḷha dhāī //
jara_i nagara bhā loga bihālā / jhapaṭa lapaṭa bahu koṭi karālā //
tāta mātu hā sunia pukārā / ehi avasara ko hamahi ubārā //
hama jo kahā yaha kapi nahiṃ hoī / bānara rūpa dhareṃ sura koī //
sādhu avagyā kara phalu aisā / jara_i nagara anātha kara jaisā //
jārā nagaru nimiṣa eka māhīṃ / eka bibhīṣana kara gr̥ha nāhīṃ //
tā kara dūta anala jehiṃ sirijā / jarā na so tehi kārana girijā //
ulaṭi palaṭi laṃkā saba jārī / kūdi parā puni siṃdhu majhārī //

do. pū̃cha bujhāi khoi śrama dhari laghu rūpa bahori /
janakasutā ke āgeṃ ṭhāḷha bhaya_u kara jori // 26 //

mātu mohi dīje kachu cīnhā / jaiseṃ raghunāyaka mohi dīnhā //
cūḷāmani utāri taba dayaū / haraṣa sameta pavanasuta layaū //
kahehu tāta asa mora pranāmā / saba prakāra prabhu pūranakāmā //
dīna dayāla biridu saṃbhārī / harahu nātha mama saṃkaṭa bhārī //
tāta sakrasuta kathā sunāehu / bāna pratāpa prabhuhi samujhāehu //
māsa divasa mahũ nāthu na āvā / tau puni mohi jiata nahiṃ pāvā //
kahu kapi kehi bidhi rākhauṃ prānā / tumhahū tāta kahata aba jānā //
tohi dekhi sītali bha_i chātī / puni mo kahũ soi dinu so rātī //

do. janakasutahi samujhāi kari bahu bidhi dhīraju dīnha /
carana kamala siru nāi kapi gavanu rāma pahiṃ kīnha // 27 //

calata mahādhuni garjesi bhārī / garbha stravahiṃ suni nisicara nārī //
nāghi siṃdhu ehi pārahi āvā / sabada kilakilā kapinha sunāvā //
haraṣe saba biloki hanumānā / nūtana janma kapinha taba jānā //
mukha prasanna tana teja birājā / kīnhesi rāmacandra kara kājā //
mile sakala ati bhae sukhārī / talaphata mīna pāva jimi bārī //
cale haraṣi raghunāyaka pāsā / pū̃chata kahata navala itihāsā //
taba madhubana bhītara saba āe / aṃgada saṃmata madhu phala khāe //
rakhavāre jaba barajana lāge / muṣṭi prahāra hanata saba bhāge //

do. jāi pukāre te saba bana ujāra jubarāja /
suni sugrīva haraṣa kapi kari āe prabhu kāja // 28 //

jauṃ na hoti sītā sudhi pāī / madhubana ke phala sakahiṃ ki khāī //
ehi bidhi mana bicāra kara rājā / āi gae kapi sahita samājā //
āi sabanhi nāvā pada sīsā / mileu sabanhi ati prema kapīsā //
pū̃chī kusala kusala pada dekhī / rāma kr̥pā̃ bhā kāju biseṣī //
nātha kāju kīnheu hanumānā / rākhe sakala kapinha ke prānā //
suni sugrīva bahuri tehi mileū / kapinha sahita raghupati pahiṃ caleū /
rāma kapinha jaba āvata dekhā / kiẽ kāju mana haraṣa biseṣā //
phaṭika silā baiṭhe dvau bhāī / pare sakala kapi carananhi jāī //

do. prīti sahita saba bheṭe raghupati karunā puṃja /
pū̃chī kusala nātha aba kusala dekhi pada kaṃja // 29 //

jāmavaṃta kaha sunu raghurāyā / jā para nātha karahu tumha dāyā //
tāhi sadā subha kusala niraṃtara / sura nara muni prasanna tā ūpara //
soi bijaī binaī guna sāgara / tāsu sujasu treloka ujāgara //
prabhu kīṃ kr̥pā bhaya_u sabu kājū / janma hamāra suphala bhā ājū //
nātha pavanasuta kīnhi jo karanī / sahasahũ mukha na jāi so baranī //
pavanatanaya ke carita suhāe / jāmavaṃta raghupatihi sunāe //
sunata kr̥pānidhi mana ati bhāe / puni hanumāna haraṣi hiyã lāe //
kahahu tāta kehi bhā̃ti jānakī / rahati karati racchā svaprāna kī //

do. nāma pāharu divasa nisi dhyāna tumhāra kapāṭa /
locana nija pada jaṃtrita jāhiṃ prāna kehiṃ bāṭa // 30 //

calata mohi cūḷāmani dīnhī / raghupati hr̥dayã lāi soi līnhī //
nātha jugala locana bhari bārī / bacana kahe kachu janakakumārī //
anuja sameta gahehu prabhu caranā / dīna baṃdhu pranatārati haranā //
mana krama bacana carana anurāgī / kehi aparādha nātha hauṃ tyāgī //
avaguna eka mora maiṃ mānā / bichurata prāna na kīnha payānā //
nātha so nayananhi ko aparādhā / nisarata prāna karihiṃ haṭhi bādhā //
biraha agini tanu tūla samīrā / svāsa jara_i chana māhiṃ sarīrā //
nayana stravahi jalu nija hita lāgī / jaraiṃ na pāva deha birahāgī /
sītā ke ati bipati bisālā / binahiṃ kaheṃ bhali dīnadayālā //

do. nimiṣa nimiṣa karunānidhi jāhiṃ kalapa sama bīti /
begi caliya prabhu ānia bhuja bala khala dala jīti // 31 //

suni sītā dukha prabhu sukha ayanā / bhari āe jala rājiva nayanā //
bacana kā̃ya mana mama gati jāhī / sapanehũ būjhia bipati ki tāhī //
kaha hanumaṃta bipati prabhu soī / jaba tava sumirana bhajana na hoī //
ketika bāta prabhu jātudhāna kī / ripuhi jīti ānibī jānakī //
sunu kapi tohi samāna upakārī / nahiṃ kou sura nara muni tanudhārī //
prati upakāra karauṃ kā torā / sanamukha hoi na sakata mana morā //
sunu suta urina maiṃ nāhīṃ / dekheũ kari bicāra mana māhīṃ //
puni puni kapihi citava suratrātā / locana nīra pulaka ati gātā //

do. suni prabhu bacana biloki mukha gāta haraṣi hanumaṃta /
carana pareu premākula trāhi trāhi bhagavaṃta // 32 //

bāra bāra prabhu caha_i uṭhāvā / prema magana tehi uṭhaba na bhāvā //
prabhu kara paṃkaja kapi keṃ sīsā / sumiri so dasā magana gaurīsā //
sāvadhāna mana kari puni saṃkara / lāge kahana kathā ati suṃdara //
kapi uṭhāi prabhu hr̥dayã lagāvā / kara gahi parama nikaṭa baiṭhāvā //
kahu kapi rāvana pālita laṃkā / kehi bidhi daheu durga ati baṃkā //
prabhu prasanna jānā hanumānā / bolā bacana bigata abhimānā //
sākhāmr̥ga ke baḷi manusāī / sākhā teṃ sākhā para jāī //
nāghi siṃdhu hāṭakapura jārā / nisicara gana bidhi bipina ujārā /
so saba tava pratāpa raghurāī / nātha na kachū mori prabhutāī //

do. tā kahũ prabhu kachu agama nahiṃ jā para tumha anukula /
taba prabhāvã baḷavānalahiṃ jāri saka_i khalu tūla // 33 //

nātha bhagati ati sukhadāyanī / dehu kr̥pā kari anapāyanī //
suni prabhu parama sarala kapi bānī / evamastu taba kaheu bhavānī //
umā rāma subhāu jehiṃ jānā / tāhi bhajanu taji bhāva na ānā //
yaha saṃvāda jāsu ura āvā / raghupati carana bhagati soi pāvā //
suni prabhu bacana kahahiṃ kapibr̥ṃdā / jaya jaya jaya kr̥pāla sukhakaṃdā //
taba raghupati kapipatihi bolāvā / kahā calaiṃ kara karahu banāvā //
aba bilaṃbu kehi kārana kīje / turata kapinha kahũ āyasu dīje //
kautuka dekhi sumana bahu baraṣī / nabha teṃ bhavana cale sura haraṣī //

do. kapipati begi bolāe āe jūthapa jūtha /
nānā barana atula bala bānara bhālu barūtha // 34 //

prabhu pada paṃkaja nāvahiṃ sīsā / garajahiṃ bhālu mahābala kīsā //
dekhī rāma sakala kapi senā / cita_i kr̥pā kari rājiva nainā //
rāma kr̥pā bala pāi kapiṃdā / bhae pacchajuta manahũ giriṃdā //
haraṣi rāma taba kīnha payānā / saguna bhae suṃdara subha nānā //
jāsu sakala maṃgalamaya kītī / tāsu payāna saguna yaha nītī //
prabhu payāna jānā baidehīṃ / pharaki bāma ãga janu kahi dehīṃ //
joi joi saguna jānakihi hoī / asaguna bhaya_u rāvanahi soī //
calā kaṭaku ko baranaiṃ pārā / garjahi bānara bhālu apārā //
nakha āyudha giri pādapadhārī / cale gagana mahi icchācārī //
keharināda bhālu kapi karahīṃ / ḍagamagāhiṃ diggaja cikkarahīṃ //

chaṃ. cikkarahiṃ diggaja ḍola mahi giri lola sāgara kharabhare /
mana haraṣa sabha gaṃdharba sura muni nāga kinnara dukha ṭare //
kaṭakaṭahiṃ markaṭa bikaṭa bhaṭa bahu koṭi koṭinha dhāvahīṃ /
jaya rāma prabala pratāpa kosalanātha guna gana gāvahīṃ // 1 //

sahi saka na bhāra udāra ahipati bāra bārahiṃ mohaī /
gaha dasana puni puni kamaṭha pr̥ṣṭa kaṭhora so kimi sohaī //
raghubīra rucira prayāna prasthiti jāni parama suhāvanī /
janu kamaṭha kharpara sarparāja so likhata abicala pāvanī // 2 //


do. ehi bidhi jāi kr̥pānidhi utare sāgara tīra /
jahã tahã lāge khāna phala bhālu bipula kapi bīra // 35 //

uhā̃ nisācara rahahiṃ sasaṃkā / jaba te jāri gaya_u kapi laṃkā //
nija nija gr̥hã saba karahiṃ bicārā / nahiṃ nisicara kula kera ubārā //
jāsu dūta bala barani na jāī / tehi āẽ pura kavana bhalāī //
dūtanhi sana suni purajana bānī / maṃdodarī adhika akulānī //
rahasi jori kara pati paga lāgī / bolī bacana nīti rasa pāgī //
kaṃta karaṣa hari sana pariharahū / mora kahā ati hita hiyã dharahu //
samujhata jāsu dūta ka_i karanī / stravahīṃ garbha rajanīcara dharanī //
tāsu nāri nija saciva bolāī / paṭhavahu kaṃta jo cahahu bhalāī //
taba kula kamala bipina dukhadāī / sītā sīta nisā sama āī //
sunahu nātha sītā binu dīnheṃ / hita na tumhāra saṃbhu aja kīnheṃ //

do. \-rāma bāna ahi gana sarisa nikara nisācara bheka /
jaba lagi grasata na taba lagi jatanu karahu taji ṭeka // 36 //

śravana sunī saṭha tā kari bānī / bihasā jagata bidita abhimānī //
sabhaya subhāu nāri kara sācā / maṃgala mahũ bhaya mana ati kācā //
jauṃ āva_i markaṭa kaṭakāī / jiahiṃ bicāre nisicara khāī //
kaṃpahiṃ lokapa jākī trāsā / tāsu nāri sabhīta baḷi hāsā //
asa kahi bihasi tāhi ura lāī / caleu sabhā̃ mamatā adhikāī //
maṃdodarī hr̥dayã kara ciṃtā / bhaya_u kaṃta para bidhi biparītā //
baiṭheu sabhā̃ khabari asi pāī / siṃdhu pāra senā saba āī //
būjhesi saciva ucita mata kahahū / te saba hãse maṣṭa kari rahahū //
jitehu surāsura taba śrama nāhīṃ / nara bānara kehi lekhe māhī //

do. saciva baida gura tīni jauṃ priya bolahiṃ bhaya āsa /
rāja dharma tana tīni kara hoi begihīṃ nāsa // 37 //

soi rāvana kahũ bani sahāī / astuti karahiṃ sunāi sunāī //
avasara jāni bibhīṣanu āvā / bhrātā carana sīsu tehiṃ nāvā //
puni siru nāi baiṭha nija āsana / bolā bacana pāi anusāsana //
jau kr̥pāla pū̃chihu mohi bātā / mati anurupa kaha_ũ hita tātā //
jo āpana cāhai kalyānā / sujasu sumati subha gati sukha nānā //
so paranāri lilāra gosāīṃ / taja_u ca_uthi ke caṃda ki nāī //
caudaha bhuvana eka pati hoī / bhūtadroha tiṣṭa_i nahiṃ soī //
guna sāgara nāgara nara joū / alapa lobha bhala kaha_i na koū //

do. kāma krodha mada lobha saba nātha naraka ke paṃtha /
saba parihari raghubīrahi bhajahu bhajahiṃ jehi saṃta // 38 //

tāta rāma nahiṃ nara bhūpālā / bhuvanesvara kālahu kara kālā //
brahma anāmaya aja bhagavaṃtā / byāpaka ajita anādi anaṃtā //
go dvija dhenu deva hitakārī / kr̥pāsiṃdhu mānuṣa tanudhārī //
jana raṃjana bhaṃjana khala brātā / beda dharma racchaka sunu bhrātā //
tāhi bayaru taji nāia māthā / pranatārati bhaṃjana raghunāthā //
dehu nātha prabhu kahũ baidehī / bhajahu rāma binu hetu sanehī //
sarana gaẽ prabhu tāhu na tyāgā / bisva droha kr̥ta agha jehi lāgā //
jāsu nāma traya tāpa nasāvana / soi prabhu pragaṭa samujhu jiyã rāvana //

do. bāra bāra pada lāga_ũ binaya kara_ũ dasasīsa /
parihari māna moha mada bhajahu kosalādhīsa // 39(ka) //

muni pulasti nija siṣya sana kahi paṭhaī yaha bāta /
turata so maiṃ prabhu sana kahī pāi suavasaru tāta // 39(kha) //

mālyavaṃta ati saciva sayānā / tāsu bacana suni ati sukha mānā //
tāta anuja tava nīti bibhūṣana / so ura dharahu jo kahata bibhīṣana //
ripu utakaraṣa kahata saṭha doū / dūri na karahu ihā̃ ha_i koū //
mālyavaṃta gr̥ha gaya_u bahorī / kaha_i bibhīṣanu puni kara jorī //
sumati kumati saba keṃ ura rahahīṃ / nātha purāna nigama asa kahahīṃ //
jahā̃ sumati tahã saṃpati nānā / jahā̃ kumati tahã bipati nidānā //
tava ura kumati basī biparītā / hita anahita mānahu ripu prītā //
kālarāti nisicara kula kerī / tehi sītā para prīti ghanerī //

do. tāta carana gahi māga_ũ rākhahu mora dulāra /
sīta dehu rāma kahũ ahita na hoi tumhāra // 40 //

budha purāna śruti saṃmata bānī / kahī bibhīṣana nīti bakhānī //
sunata dasānana uṭhā risāī / khala tohi nikaṭa mutyu aba āī //
jiasi sadā saṭha mora jiāvā / ripu kara paccha mūḷha tohi bhāvā //
kahasi na khala asa ko jaga māhīṃ / bhuja bala jāhi jitā maiṃ nāhī //
mama pura basi tapasinha para prītī / saṭha milu jāi tinhahi kahu nītī //
asa kahi kīnhesi carana prahārā / anuja gahe pada bārahiṃ bārā //
umā saṃta ka_i iha_i baḷāī / maṃda karata jo kara_i bhalāī //
tumha pitu sarisa bhalehiṃ mohi mārā / rāmu bhajeṃ hita nātha tumhārā //
saciva saṃga lai nabha patha gayaū / sabahi sunāi kahata asa bhayaū //
do0=rāmu satyasaṃkalpa prabhu sabhā kālabasa tori /

mai raghubīra sarana aba jāũ dehu jani khori // 41 //

asa kahi calā bibhīṣanu jabahīṃ / āyūhīna bhae saba tabahīṃ //
sādhu avagyā turata bhavānī / kara kalyāna akhila kai hānī //
rāvana jabahiṃ bibhīṣana tyāgā / bhaya_u bibhava binu tabahiṃ abhāgā //
caleu haraṣi raghunāyaka pāhīṃ / karata manoratha bahu mana māhīṃ //
dekhiha_ũ jāi carana jalajātā / aruna mr̥dula sevaka sukhadātā //
je pada parasi tarī riṣinārī / daṃḍaka kānana pāvanakārī //
je pada janakasutā̃ ura lāe / kapaṭa kuraṃga saṃga dhara dhāe //
hara ura sara saroja pada jeī / ahobhāgya mai dekhiha_ũ teī //
do0= jinha pāyanha ke pādukanhi bharatu rahe mana lāi /

te pada āju bilokiha_ũ inha nayananhi aba jāi // 42 //

ehi bidhi karata saprema bicārā / āya_u sapadi siṃdhu ehiṃ pārā //
kapinha bibhīṣanu āvata dekhā / jānā kou ripu dūta biseṣā //
tāhi rākhi kapīsa pahiṃ āe / samācāra saba tāhi sunāe //
kaha sugrīva sunahu raghurāī / āvā milana dasānana bhāī //
kaha prabhu sakhā būjhiai kāhā / kaha_i kapīsa sunahu naranāhā //
jāni na jāi nisācara māyā / kāmarūpa kehi kārana āyā //
bheda hamāra lena saṭha āvā / rākhia bā̃dhi mohi asa bhāvā //
sakhā nīti tumha nīki bicārī / mama pana saranāgata bhayahārī //
suni prabhu bacana haraṣa hanumānā / saranāgata bacchala bhagavānā //
do0=saranāgata kahũ je tajahiṃ nija anahita anumāni /

te nara pāvãra pāpamaya tinhahi bilokata hāni // 43 //

koṭi bipra badha lāgahiṃ jāhū / āẽ sarana taja_ũ nahiṃ tāhū //
sanamukha hoi jīva mohi jabahīṃ / janma koṭi agha nāsahiṃ tabahīṃ //
pāpavaṃta kara sahaja subhāū / bhajanu mora tehi bhāva na kāū //
jauṃ pai duṣṭahadaya soi hoī / moreṃ sanamukha āva ki soī //
nirmala mana jana so mohi pāvā / mohi kapaṭa chala chidra na bhāvā //
bheda lena paṭhavā dasasīsā / tabahũ na kachu bhaya hāni kapīsā //
jaga mahũ sakhā nisācara jete / lachimanu hana_i nimiṣa mahũ tete //
jauṃ sabhīta āvā saranāī / rakhiha_ũ tāhi prāna kī nāī //
do0=ubhaya bhā̃ti tehi ānahu hãsi kaha kr̥pāniketa /

jaya kr̥pāla kahi cale aṃgada hanū sameta // 44 //

sādara tehi āgeṃ kari bānara / cale jahā̃ raghupati karunākara //
dūrihi te dekhe dvau bhrātā / nayanānaṃda dāna ke dātā //
bahuri rāma chabidhāma bilokī / raheu ṭhaṭuki ekaṭaka pala rokī //
bhuja pralaṃba kaṃjāruna locana / syāmala gāta pranata bhaya mocana //
siṃgha kaṃdha āyata ura sohā / ānana amita madana mana mohā //
nayana nīra pulakita ati gātā / mana dhari dhīra kahī mr̥du bātā //
nātha dasānana kara maiṃ bhrātā / nisicara baṃsa janama suratrātā //
sahaja pāpapriya tāmasa dehā / jathā ulūkahi tama para nehā //

do. śravana sujasu suni āya_ũ prabhu bhaṃjana bhava bhīra /
trāhi trāhi ārati harana sarana sukhada raghubīra // 45 //

asa kahi karata daṃḍavata dekhā / turata uṭhe prabhu haraṣa biseṣā //
dīna bacana suni prabhu mana bhāvā / bhuja bisāla gahi hr̥dayã lagāvā //
anuja sahita mili ḍhiga baiṭhārī / bole bacana bhagata bhayahārī //
kahu laṃkesa sahita parivārā / kusala kuṭhāhara bāsa tumhārā //
khala maṃḍalīṃ basahu dinu rātī / sakhā dharama nibaha_i kehi bhā̃tī //
maiṃ jāna_ũ tumhāri saba rītī / ati naya nipuna na bhāva anītī //
baru bhala bāsa naraka kara tātā / duṣṭa saṃga jani dei bidhātā //
aba pada dekhi kusala raghurāyā / jauṃ tumha kīnha jāni jana dāyā //

do. taba lagi kusala na jīva kahũ sapanehũ mana biśrāma /
jaba lagi bhajata na rāma kahũ soka dhāma taji kāma // 46 //

taba lagi hr̥dayã basata khala nānā / lobha moha macchara mada mānā //
jaba lagi ura na basata raghunāthā / dhareṃ cāpa sāyaka kaṭi bhāthā //
mamatā taruna tamī ãdhiārī / rāga dveṣa ulūka sukhakārī //
taba lagi basati jīva mana māhīṃ / jaba lagi prabhu pratāpa rabi nāhīṃ //
aba maiṃ kusala miṭe bhaya bhāre / dekhi rāma pada kamala tumhāre //
tumha kr̥pāla jā para anukūlā / tāhi na byāpa tribidha bhava sūlā //
maiṃ nisicara ati adhama subhāū / subha ācaranu kīnha nahiṃ kāū //
jāsu rūpa muni dhyāna na āvā / tehiṃ prabhu haraṣi hr̥dayã mohi lāvā //

do. \-ahobhāgya mama amita ati rāma kr̥pā sukha puṃja /
dekheũ nayana biraṃci siba sebya jugala pada kaṃja // 47 //

sunahu sakhā nija kaha_ũ subhāū / jāna bhusuṃḍi saṃbhu girijāū //
jauṃ nara hoi carācara drohī / āve sabhaya sarana taki mohī //
taji mada moha kapaṭa chala nānā / kara_ũ sadya tehi sādhu samānā //
jananī janaka baṃdhu suta dārā / tanu dhanu bhavana suhrada parivārā //
saba kai mamatā tāga baṭorī / mama pada manahi bā̃dha bari ḍorī //
samadarasī icchā kachu nāhīṃ / haraṣa soka bhaya nahiṃ mana māhīṃ //
asa sajjana mama ura basa kaiseṃ / lobhī hr̥dayã basa_i dhanu jaiseṃ //
tumha sārikhe saṃta priya moreṃ / dhara_ũ deha nahiṃ āna nihoreṃ //

do. saguna upāsaka parahita nirata nīti dr̥ḷha nema /
te nara prāna samāna mama jinha keṃ dvija pada prema // 48 //

sunu laṃkesa sakala guna toreṃ / tāteṃ tumha atisaya priya moreṃ //
rāma bacana suni bānara jūthā / sakala kahahiṃ jaya kr̥pā barūthā //
sunata bibhīṣanu prabhu kai bānī / nahiṃ aghāta śravanāmr̥ta jānī //
pada aṃbuja gahi bārahiṃ bārā / hr̥dayã samāta na premu apārā //
sunahu deva sacarācara svāmī / pranatapāla ura aṃtarajāmī //
ura kachu prathama bāsanā rahī / prabhu pada prīti sarita so bahī //
aba kr̥pāla nija bhagati pāvanī / dehu sadā siva mana bhāvanī //
evamastu kahi prabhu ranadhīrā / māgā turata siṃdhu kara nīrā //
jadapi sakhā tava icchā nāhīṃ / mora darasu amogha jaga māhīṃ //
asa kahi rāma tilaka tehi sārā / sumana br̥ṣṭi nabha bhaī apārā //

do. rāvana krodha anala nija svāsa samīra pracaṃḍa /
jarata bibhīṣanu rākheu dīnhehu rāju akhaṃḍa // 49(ka) //

jo saṃpati siva rāvanahi dīnhi diẽ dasa mātha /
soi saṃpadā bibhīṣanahi sakuci dīnha raghunātha // 49(kha) //

asa prabhu chāḷi bhajahiṃ je ānā / te nara pasu binu pū̃cha biṣānā //
nija jana jāni tāhi apanāvā / prabhu subhāva kapi kula mana bhāvā //
puni sarbagya sarba ura bāsī / sarbarūpa saba rahita udāsī //
bole bacana nīti pratipālaka / kārana manuja danuja kula ghālaka //
sunu kapīsa laṃkāpati bīrā / kehi bidhi taria jaladhi gaṃbhīrā //
saṃkula makara uraga jhaṣa jātī / ati agādha dustara saba bhā̃tī //
kaha laṃkesa sunahu raghunāyaka / koṭi siṃdhu soṣaka tava sāyaka //
jadyapi tadapi nīti asi gāī / binaya karia sāgara sana jāī //

do. prabhu tumhāra kulagura jaladhi kahihi upāya bicāri /
binu prayāsa sāgara tarihi sakala bhālu kapi dhāri // 50 //

sakhā kahī tumha nīki upāī / karia daiva jauṃ hoi sahāī //
maṃtra na yaha lachimana mana bhāvā / rāma bacana suni ati dukha pāvā //
nātha daiva kara kavana bharosā / soṣia siṃdhu karia mana rosā //
kādara mana kahũ eka adhārā / daiva daiva ālasī pukārā //
sunata bihasi bole raghubīrā / aisehiṃ karaba dharahu mana dhīrā //
asa kahi prabhu anujahi samujhāī / siṃdhu samīpa gae raghurāī //
prathama pranāma kīnha siru nāī / baiṭhe puni taṭa darbha ḍasāī //
jabahiṃ bibhīṣana prabhu pahiṃ āe / pācheṃ rāvana dūta paṭhāe //

do. sakala carita tinha dekhe dhareṃ kapaṭa kapi deha /
prabhu guna hr̥dayã sarāhahiṃ saranāgata para neha // 51 //

pragaṭa bakhānahiṃ rāma subhāū / ati saprema gā bisari durāū //
ripu ke dūta kapinha taba jāne / sakala bā̃dhi kapīsa pahiṃ āne //
kaha sugrīva sunahu saba bānara / aṃga bhaṃga kari paṭhavahu nisicara //
suni sugrīva bacana kapi dhāe / bā̃dhi kaṭaka cahu pāsa phirāe //
bahu prakāra mārana kapi lāge / dīna pukārata tadapi na tyāge //
jo hamāra hara nāsā kānā / tehi kosalādhīsa kai ānā //
suni lachimana saba nikaṭa bolāe / dayā lāgi hãsi turata choḍāe //
rāvana kara dījahu yaha pātī / lachimana bacana bācu kulaghātī //

do. kahehu mukhāgara mūḷha sana mama saṃdesu udāra /
sītā dei milehu na ta āvā kāla tumhāra // 52 //

turata nāi lachimana pada māthā / cale dūta baranata guna gāthā //
kahata rāma jasu laṃkā̃ āe / rāvana carana sīsa tinha nāe //
bihasi dasānana pū̃chī bātā / kahasi na suka āpani kusalātā //
puni kahu khabari bibhīṣana kerī / jāhi mr̥tyu āī ati nerī //
karata rāja laṃkā saṭha tyāgī / hoihi jaba kara kīṭa abhāgī //
puni kahu bhālu kīsa kaṭakāī / kaṭhina kāla prerita cali āī //
jinha ke jīvana kara rakhavārā / bhaya_u mr̥dula cita siṃdhu bicārā //
kahu tapasinha kai bāta bahorī / jinha ke hr̥dayã trāsa ati morī //

do. \-kī bha_i bheṃṭa ki phiri gae śravana sujasu suni mora /
kahasi na ripu dala teja bala bahuta cakita cita tora // 53 //

nātha kr̥pā kari pū̃chehu jaiseṃ / mānahu kahā krodha taji taiseṃ //
milā jāi jaba anuja tumhārā / jātahiṃ rāma tilaka tehi sārā //
rāvana dūta hamahi suni kānā / kapinha bā̃dhi dīnhe dukha nānā //
śravana nāsikā kāṭai lāge / rāma sapatha dīnhe hama tyāge //
pū̃chihu nātha rāma kaṭakāī / badana koṭi sata barani na jāī //
nānā barana bhālu kapi dhārī / bikaṭānana bisāla bhayakārī //
jehiṃ pura daheu hateu suta torā / sakala kapinha mahã tehi balu thorā //
amita nāma bhaṭa kaṭhina karālā / amita nāga bala bipula bisālā //

do. dvibida mayaṃda nīla nala aṃgada gada bikaṭāsi /
dadhimukha kehari nisaṭha saṭha jāmavaṃta balarāsi // 54 //

e kapi saba sugrīva samānā / inha sama koṭinha gana_i ko nānā //
rāma kr̥pā̃ atulita bala tinhahīṃ / tr̥na samāna trelokahi ganahīṃ //
asa maiṃ sunā śravana dasakaṃdhara / paduma aṭhāraha jūthapa baṃdara //
nātha kaṭaka mahã so kapi nāhīṃ / jo na tumhahi jītai rana māhīṃ //
parama krodha mījahiṃ saba hāthā / āyasu pai na dehiṃ raghunāthā //
soṣahiṃ siṃdhu sahita jhaṣa byālā / pūrahīṃ na ta bhari kudhara bisālā //
mardi garda milavahiṃ dasasīsā / aisei bacana kahahiṃ saba kīsā //
garjahiṃ tarjahiṃ sahaja asaṃkā / mānahu grasana cahata hahiṃ laṃkā //

do. \-sahaja sūra kapi bhālu saba puni sira para prabhu rāma /
rāvana kāla koṭi kahu jīti sakahiṃ saṃgrāma // 55 //

rāma teja bala budhi bipulāī / taba bhrātahi pū̃cheu naya nāgara //
tāsu bacana suni sāgara pāhīṃ / māgata paṃtha kr̥pā mana māhīṃ //
sunata bacana bihasā dasasīsā / jauṃ asi mati sahāya kr̥ta kīsā //
sahaja bhīru kara bacana dr̥ḷhāī / sāgara sana ṭhānī macalāī //
mūḷha mr̥ṣā kā karasi baḷāī / ripu bala buddhi thāha maiṃ pāī //
saciva sabhīta bibhīṣana jākeṃ / bijaya bibhūti kahā̃ jaga tākeṃ //
suni khala bacana dūta risa bāḷhī / samaya bicāri patrikā kāḷhī //
rāmānuja dīnhī yaha pātī / nātha bacāi juḷāvahu chātī //
bihasi bāma kara līnhī rāvana / saciva boli saṭha lāga bacāvana //

do. \-bātanha manahi rijhāi saṭha jani ghālasi kula khīsa /
rāma birodha na ubarasi sarana biṣnu aja īsa // 56(ka) //

kī taji māna anuja iva prabhu pada paṃkaja bhr̥ṃga /
hohi ki rāma sarānala khala kula sahita pataṃga // 56(kha) //

sunata sabhaya mana mukha musukāī / kahata dasānana sabahi sunāī //
bhūmi parā kara gahata akāsā / laghu tāpasa kara bāga bilāsā //
kaha suka nātha satya saba bānī / samujhahu chāḷi prakr̥ti abhimānī //
sunahu bacana mama parihari krodhā / nātha rāma sana tajahu birodhā //
ati komala raghubīra subhāū / jadyapi akhila loka kara rāū //
milata kr̥pā tumha para prabhu karihī / ura aparādha na eka_u dharihī //
janakasutā raghunāthahi dīje / etanā kahā mora prabhu kīje /
jaba tehiṃ kahā dena baidehī / carana prahāra kīnha saṭha tehī //
nāi carana siru calā so tahā̃ / kr̥pāsiṃdhu raghunāyaka jahā̃ //
kari pranāmu nija kathā sunāī / rāma kr̥pā̃ āpani gati pāī //
riṣi agasti kīṃ sāpa bhavānī / rāchasa bhaya_u rahā muni gyānī //
baṃdi rāma pada bārahiṃ bārā / muni nija āśrama kahũ pagu dhārā //

do. binaya na mānata jaladhi jaḷa gae tīna dina bīti /
bole rāma sakopa taba bhaya binu hoi na prīti // 57 //

lachimana bāna sarāsana ānū / soṣauṃ bāridhi bisikha kr̥sānū //
saṭha sana binaya kuṭila sana prītī / sahaja kr̥pana sana suṃdara nītī //
mamatā rata sana gyāna kahānī / ati lobhī sana birati bakhānī //
krodhihi sama kāmihi hari kathā / ūsara bīja baẽ phala jathā //
asa kahi raghupati cāpa caḷhāvā / yaha mata lachimana ke mana bhāvā //
saṃghāneu prabhu bisikha karālā / uṭhī udadhi ura aṃtara jvālā //
makara uraga jhaṣa gana akulāne / jarata jaṃtu jalanidhi jaba jāne //
kanaka thāra bhari mani gana nānā / bipra rūpa āya_u taji mānā //

do. kāṭehiṃ pa_i kadarī phara_i koṭi jatana kou sīṃca /
binaya na māna khagesa sunu ḍāṭehiṃ pa_i nava nīca // 58 //

sabhaya siṃdhu gahi pada prabhu kere / chamahu nātha saba avaguna mere //
gagana samīra anala jala dharanī / inha ka_i nātha sahaja jaḷa karanī //
tava prerita māyā̃ upajāe / sr̥ṣṭi hetu saba graṃthani gāe //
prabhu āyasu jehi kahã jasa ahaī / so tehi bhā̃ti rahe sukha lahaī //
prabhu bhala kīnhī mohi sikha dīnhī / marajādā puni tumharī kīnhī //
ḍhola gavā̃ra sūdra pasu nārī / sakala tāḷanā ke adhikārī //
prabhu pratāpa maiṃ jāba sukhāī / utarihi kaṭaku na mori baḷāī //
prabhu agyā apela śruti gāī / karauṃ so begi jau tumhahi sohāī //

do. sunata binīta bacana ati kaha kr̥pāla musukāi /
jehi bidhi utarai kapi kaṭaku tāta so kahahu upāi // 59 //

nātha nīla nala kapi dvau bhāī / larikāī riṣi āsiṣa pāī //
tinha ke parasa kiẽ giri bhāre / tarihahiṃ jaladhi pratāpa tumhāre //
maiṃ puni ura dhari prabhutāī / kariha_ũ bala anumāna sahāī //
ehi bidhi nātha payodhi bãdhāia / jehiṃ yaha sujasu loka tihũ gāia //
ehi sara mama uttara taṭa bāsī / hatahu nātha khala nara agha rāsī //
suni kr̥pāla sāgara mana pīrā / turatahiṃ harī rāma ranadhīrā //
dekhi rāma bala pauruṣa bhārī / haraṣi payonidhi bhaya_u sukhārī //
sakala carita kahi prabhuhi sunāvā / carana baṃdi pāthodhi sidhāvā //

chaṃ. nija bhavana gavaneu siṃdhu śrīraghupatihi yaha mata bhāyaū /
yaha carita kali malahara jathāmati dāsa tulasī gāyaū //
sukha bhavana saṃsaya samana davana biṣāda raghupati guna ganā //
taji sakala āsa bharosa gāvahi sunahi saṃtata saṭha manā //

do. sakala sumaṃgala dāyaka raghunāyaka guna gāna /
sādara sunahiṃ te tarahiṃ bhava siṃdhu binā jalajāna // 60 //

māsapārāyaṇa, caubīsavā̃ viśrāma

iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
paṅcamaḥ sopānaḥ samāptaḥ /
(sundarakāṇḍa samāpta)