Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas] Sopana 4: Sundarakanda Input "by a group of volunteers at Ratlam" ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding for NIA: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r  157 vocalic R ģ 187 long vocalic r Ž 174 vocalic l ¯ 175 long vocalic l ° 176 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 nasalized a Đ 208 nasalized long a Ģ 171 nasalized i Ņ 209 nasalized long i Ŧ 172 nasalized u Ō 210 nasalized long u Ø 216 nasalized e Ķ 211 nasalized o Ô 212 voiceless fricative Ė 204 (in Nagari: kh underdot) flapped r į 231 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rãjānakãvallabho vijayate ÷rãrāmacaritamānasa paīcama sopāna sundarakāõķa ÷loka ÷āntaü ÷ā÷vatamaprameyamanaghaü nirvāõa÷āntipradaü brahmā÷ambhuphaõãndrasevyamani÷aü vedāntavedyaü vibhum / rāmākhyaü jagadã÷varaü suraguruü māyāmanuųyaü hariü vande 'haü karuõākaraü raghuvaraü bhåpālacåëāmaõim // 1 // nānyā sphā raghupate hdaye 'smadãye satyaü vadāmi ca bhavānakhilāntarātmā / bhaktiü prayaccha raghupuīgava nirbharāü me kāmādidoųarahitaü kuru mānasaü ca // 2 // atulitabaladhāmaü hema÷ailābhadehaü danujavanak÷ānuü j¤ānināmagragaõyam / sakalaguõanidhānaü vānarāõāmadhã÷aü raghupatipriyabhaktaü vātajātaü namāmi // 3 // jāmavaüta ke bacana suhāe / suni hanumaüta hdaya ati bhāe // taba lagi mohi parikhehu tumha bhāã / sahi dukha kaüda måla phala khāã // jaba lagi āvauü sãtahi dekhã / hoihi kāju mohi haraųa biseųã // yaha kahi nāi sabanhi kahŌ māthā / caleu haraųi hiyĐ dhari raghunāthā // siüdhu tãra eka bhådhara suüdara / kautuka kådi caëheu tā åpara // bāra bāra raghubãra sĐbhārã / tarakeu pavanatanaya bala bhārã // jehiü giri carana dei hanumaütā / caleu so gā pātāla turaütā // jimi amogha raghupati kara bānā / ehã bhĢti caleu hanumānā // jalanidhi raghupati dåta bicārã / taiü maināka hohi ÷ramahārã // do. hanåmāna tehi parasā kara puni kãnha pranāma / rāma kāju kãnheü binu mohi kahĢ bi÷rāma // 1 // jāta pavanasuta devanha dekhā / jānaiü kahŌ bala buddhi biseųā // surasā nāma ahinha kai mātā / paņha_inhi āi kahã tehiü bātā // āju suranha mohi dãnha ahārā / sunata bacana kaha pavanakumārā // rāma kāju kari phiri maiü āvauü / sãtā ka_i sudhi prabhuhi sunāvauü // taba tava badana paiņhiha_Ō āã / satya kaha_Ō mohi jāna de māã // kabanehŌ jatana dei nahiü jānā / grasasi na mohi kaheu hanumānā // jojana bhari tehiü badanu pasārā / kapi tanu kãnha duguna bistārā // soraha jojana mukha tehiü ņhayaå / turata pavanasuta battisa bhayaå // jasa jasa surasā badanu baëhāvā / tāsu dåna kapi råpa dekhāvā // sata jojana tehiü ānana kãnhā / ati laghu råpa pavanasuta lãnhā // badana pa_iņhi puni bāhera āvā / māgā bidā tāhi siru nāvā // mohi suranha jehi lāgi paņhāvā / budhi bala maramu tora mai pāvā // do. rāma kāju sabu karihahu tumha bala buddhi nidhāna / āsiųa deha gaã so haraųi caleu hanumāna // 2 // nisicari eka siüdhu mahŌ rahaã / kari māyā nabhu ke khaga gahaã // jãva jaütu je gagana uëāhãü / jala biloki tinha kai parichāhãü // gaha_i chāhĐ saka so na uëāã / ehi bidhi sadā gaganacara khāã // soi chala hanåmāna kahĐ kãnhā / tāsu kapaņu kapi turatahiü cãnhā // tāhi māri mārutasuta bãrā / bāridhi pāra gaya_u matidhãrā // tahĢ jāi dekhã bana sobhā / guüjata caücarãka madhu lobhā // nānā taru phala phåla suhāe / khaga mga büda dekhi mana bhāe // saila bisāla dekhi eka āgeü / tā para dhāi caķheu bhaya tyāgeü // umā na kachu kapi kai adhikāã / prabhu pratāpa jo kālahi khāã // giri para caķhi laükā tehiü dekhã / kahi na jāi ati durga biseųã // ati utaüga jalanidhi cahu pāsā / kanaka koņa kara parama prakāsā // chaü=kanaka koņa bicitra mani kta suüdarāyatanā ghanā / ca_uhaņņa haņņa subaņņa bãthãü cāru pura bahu bidhi banā // gaja bāji khaccara nikara padacara ratha baråthinha ko ganai // bahuråpa nisicara jåtha atibala sena baranata nahiü banai // 1 // bana bāga upabana bāņikā sara kåpa bāpãü sohahãü / nara nāga sura gaüdharba kanyā råpa muni mana mohahãü // kahŌ māla deha bisāla saila samāna atibala garjahãü / nānā akhārenha bhirahiü bahu bidhi eka ekanha tarjahãü // 2 // kari jatana bhaņa koņinha bikaņa tana nagara cahŌ disi racchahãü / kahŌ mahiųa mānaųu dhenu khara aja khala nisācara bhacchahãü // ehi lāgi tulasãdāsa inha kã kathā kachu eka hai kahã / raghubãra sara tãratha sarãranhi tyāgi gati paihahiü sahã // 3 // do. pura rakhavāre dekhi bahu kapi mana kãnha bicāra / ati laghu råpa dharauü nisi nagara karauü pa_isāra // 3 // masaka samāna råpa kapi dharã / laükahi caleu sumiri naraharã // nāma laükinã eka nisicarã / so kaha calesi mohi niüdarã // jānehi nahãü maramu saņha morā / mora ahāra jahĢ lagi corā // muņhikā eka mahā kapi hanã / rudhira bamata dharanãü ķhanamanã // puni saübhāri uņhi so laükā / jori pāni kara binaya saüsakā // jaba rāvanahi brahma bara dãnhā / calata biraüci kahā mohi cãnhā // bikala hosi taiü kapi keü māre / taba jānesu nisicara saüghāre // tāta mora ati punya bahåtā / dekheŌ nayana rāma kara dåtā // do. tāta svarga apabarga sukha dharia tulā eka aüga / tåla na tāhi sakala mili jo sukha lava satasaüga // 4 // prabisi nagara kãje saba kājā / hdayĐ rākhi kausalapura rājā // garala sudhā ripu karahiü mitāã / gopada siüdhu anala sitalāã // garuëa sumeru renå sama tāhã / rāma kpā kari citavā jāhã // ati laghu råpa dhareu hanumānā / paiņhā nagara sumiri bhagavānā // maüdira maüdira prati kari sodhā / dekhe jahĐ tahĐ aganita jodhā // gaya_u dasānana maüdira māhãü / ati bicitra kahi jāta so nāhãü // sayana kie dekhā kapi tehã / maüdira mahŌ na dãkhi baidehã // bhavana eka puni dãkha suhāvā / hari maüdira tahĐ bhinna banāvā // do. rāmāyudha aükita gha sobhā barani na jāi / nava tulasikā büda tahĐ dekhi haraųi kapirāi // 5 // laükā nisicara nikara nivāsā / ihĢ kahĢ sajjana kara bāsā // mana mahŌ taraka karai kapi lāgā / tehãü samaya bibhãųanu jāgā // rāma rāma tehiü sumirana kãnhā / hdayĐ haraųa kapi sajjana cãnhā // ehi sana haņhi kariha_Ō pahicānã / sādhu te hoi na kāraja hānã // bipra rupa dhari bacana sunāe / sunata bibhãųaõa uņhi tahĐ āe // kari pranāma pØchã kusalāã / bipra kahahu nija kathā bujhāã // kã tumha hari dāsanha mahĐ koã / moreü hdaya prãti ati hoã // kã tumha rāmu dãna anurāgã / āyahu mohi karana baëabhāgã // do. taba hanumaüta kahã saba rāma kathā nija nāma / sunata jugala tana pulaka mana magana sumiri guna grāma // 6 // sunahu pavanasuta rahani hamārã / jimi dasananhi mahŌ jãbha bicārã // tāta kabahŌ mohi jāni anāthā / karihahiü kpā bhānukula nāthā // tāmasa tanu kachu sādhana nāhãü / prãti na pada saroja mana māhãü // aba mohi bhā bharosa hanumaütā / binu harikpā milahiü nahiü saütā // jau raghubãra anugraha kãnhā / tau tumha mohi darasu haņhi dãnhā // sunahu bibhãųana prabhu kai rãtã / karahiü sadā sevaka para prãtã // kahahu kavana maiü parama kulãnā / kapi caücala sabahãü bidhi hãnā // prāta lei jo nāma hamārā / tehi dina tāhi na milai ahārā // do. asa maiü adhama sakhā sunu mohå para raghubãra / kãnhã kpā sumiri guna bhare bilocana nãra // 7 // jānatahØ asa svāmi bisārã / phirahiü te kāhe na hohiü dukhārã // ehi bidhi kahata rāma guna grāmā / pāvā anirbācya bi÷rāmā // puni saba kathā bibhãųana kahã / jehi bidhi janakasutā tahĐ rahã // taba hanumaüta kahā sunu bhrātā / dekhã caha_Ō jānakã mātā // juguti bibhãųana sakala sunāã / caleu pavanasuta bidā karāã // kari soi råpa gaya_u puni tahavĢ / bana asoka sãtā raha jahavĢ // dekhi manahi mahŌ kãnha pranāmā / baiņhehiü bãti jāta nisi jāmā // ksa tana sãsa jaņā eka benã / japati hdayĐ raghupati guna ÷renã // do. nija pada nayana diĶ mana rāma pada kamala lãna / parama dukhã bhā pavanasuta dekhi jānakã dãna // 8 // taru pallava mahŌ rahā lukāã / kara_i bicāra karauü kā bhāã // tehi avasara rāvanu tahĐ āvā / saüga nāri bahu kiĶ banāvā // bahu bidhi khala sãtahi samujhāvā / sāma dāna bhaya bheda dekhāvā // kaha rāvanu sunu sumukhi sayānã / maüdodarã ādi saba rānã // tava anucarãü kara_Ō pana morā / eka bāra biloku mama orā // tna dhari oņa kahati baidehã / sumiri avadhapati parama sanehã // sunu dasamukha khadyota prakāsā / kabahŌ ki nalinã kara_i bikāsā // asa mana samujhu kahati jānakã / khala sudhi nahiü raghubãra bāna kã // saņha såne hari ānehi mohi / adhama nilajja lāja nahiü tohã // do. āpuhi suni khadyota sama rāmahi bhānu samāna / paruųa bacana suni kāëhi asi bolā ati khisiāna // 9 // sãtā taiü mama kta apamānā / kaņiha_Ō tava sira kaņhina kpānā // nāhiü ta sapadi mānu mama bānã / sumukhi hoti na ta jãvana hānã // syāma saroja dāma sama suüdara / prabhu bhuja kari kara sama dasakaüdhara // so bhuja kaüņha ki tava asi ghorā / sunu saņha asa pravāna pana morā // caüdrahāsa haru mama paritāpaü / raghupati biraha anala saüjātaü // sãtala nisita bahasi bara dhārā / kaha sãtā haru mama dukha bhārā // sunata bacana puni mārana dhāvā / mayatanayĢ kahi nãti bujhāvā // kahesi sakala nisicarinha bolāã / sãtahi bahu bidhi trāsahu jāã // māsa divasa mahŌ kahā na mānā / tau maiü mārabi kāëhi kpānā // do. bhavana gaya_u dasakaüdhara ihĢ pisācini büda / sãtahi trāsa dekhāvahi dharahiü råpa bahu maüda // 10 // trijaņā nāma rācchasã ekā / rāma carana rati nipuna bibekā // sabanhau boli sunāesi sapanā / sãtahi sei karahu hita apanā // sapaneü bānara laükā jārã / jātudhāna senā saba mārã // khara āråëha nagana dasasãsā / muüķita sira khaüķita bhuja bãsā // ehi bidhi so dacchina disi jāã / laükā manahŌ bibhãųana pāã // nagara phirã raghubãra dohāã / taba prabhu sãtā boli paņhāã // yaha sapanā meü kaha_Ō pukārã / hoihi satya gaĶ dina cārã // tāsu bacana suni te saba ķarãü / janakasutā ke carananhi parãü // do. jahĐ tahĐ gaãü sakala taba sãtā kara mana soca / māsa divasa bãteü mohi mārihi nisicara poca // 11 // trijaņā sana bolã kara jorã / mātu bipati saügini taiü morã // tajauü deha karu begi upāã / dusahu birahu aba nahiü sahi jāã // āni kāņha racu citā banāã / mātu anala puni dehi lagāã // satya karahi mama prãti sayānã / sunai ko ÷ravana såla sama bānã // sunata bacana pada gahi samujhāesi / prabhu pratāpa bala sujasu sunāesi // nisi na anala mila sunu sukumārã / asa kahi so nija bhavana sidhārã // kaha sãtā bidhi bhā pratikålā / milahi na pāvaka miņihi na sålā // dekhiata pragaņa gagana aügārā / avani na āvata eka_u tārā // pāvakamaya sasi stravata na āgã / mānahŌ mohi jāni hatabhāgã // sunahi binaya mama biņapa asokā / satya nāma karu haru mama sokā // nåtana kisalaya anala samānā / dehi agini jani karahi nidānā // dekhi parama birahākula sãtā / so chana kapihi kalapa sama bãtā // so. kapi kari hdayĐ bicāra dãnhi mudrikā ķārã taba / janu asoka aügāra dãnhi haraųi uņhi kara gaheu // 12 // taba dekhã mudrikā manohara / rāma nāma aükita ati suüdara // cakita citava mudarã pahicānã / haraųa biųāda hdayĐ akulānã // jãti ko saka_i ajaya raghurāã / māyā teü asi raci nahiü jāã // sãtā mana bicāra kara nānā / madhura bacana boleu hanumānā // rāmacaüdra guna baranaiü lāgā / sunatahiü sãtā kara dukha bhāgā // lāgãü sunaiü ÷ravana mana lāã / ādihu teü saba kathā sunāã // ÷ravanāmta jehiü kathā suhāã / kahi so pragaņa hoti kina bhāã // taba hanumaüta nikaņa cali gayaå / phiri baiüņhãü mana bisamaya bhayaå // rāma dåta maiü mātu jānakã / satya sapatha karunānidhāna kã // yaha mudrikā mātu maiü ānã / dãnhi rāma tumha kahĐ sahidānã // nara bānarahi saüga kahu kaiseü / kahi kathā bha_i saügati jaiseü // do. kapi ke bacana saprema suni upajā mana bisvāsa // jānā mana krama bacana yaha kpāsiüdhu kara dāsa // 13 // harijana jāni prãti ati gāëhã / sajala nayana pulakāvali bāëhã // båëata biraha jaladhi hanumānā / bhaya_u tāta moü kahŌ jalajānā // aba kahu kusala jāŌ balihārã / anuja sahita sukha bhavana kharārã // komalacita kpāla raghurāã / kapi kehi hetu dharã niņhurāã // sahaja bāni sevaka sukha dāyaka / kabahŌka surati karata raghunāyaka // kabahŌ nayana mama sãtala tātā / hoihahi nirakhi syāma mdu gātā // bacanu na āva nayana bhare bārã / ahaha nātha hauü nipaņa bisārã // dekhi parama birahākula sãtā / bolā kapi mdu bacana binãtā // mātu kusala prabhu anuja sametā / tava dukha dukhã sukpā niketā // jani jananã mānahu jiyĐ ånā / tumha te premu rāma keü dånā // do. raghupati kara saüdesu aba sunu jananã dhari dhãra / asa kahi kapi gada gada bhaya_u bhare bilocana nãra // 14 // kaheu rāma biyoga tava sãtā / mo kahŌ sakala bhae biparãtā // nava taru kisalaya manahŌ ksānå / kālanisā sama nisi sasi bhānå // kubalaya bipina kuüta bana sarisā / bārida tapata tela janu barisā // je hita rahe karata tei pãrā / uraga svāsa sama tribidha samãrā // kahehå teü kachu dukha ghaņi hoã / kāhi kahauü yaha jāna na koã // tatva prema kara mama aru torā / jānata priyā eku manu morā // so manu sadā rahata tohi pāhãü / jānu prãti rasu etenahi māhãü // prabhu saüdesu sunata baidehã / magana prema tana sudhi nahiü tehã // kaha kapi hdayĐ dhãra dharu mātā / sumiru rāma sevaka sukhadātā // ura ānahu raghupati prabhutāã / suni mama bacana tajahu kadarāã // do. nisicara nikara pataüga sama raghupati bāna ksānu / jananã hdayĐ dhãra dharu jare nisācara jānu // 15 // jauü raghubãra hoti sudhi pāã / karate nahiü bilaübu raghurāã // rāmabāna rabi uĶ jānakã / tama baråtha kahĐ jātudhāna kã // abahiü mātu maiü jāŌ lavāã / prabhu āyasu nahiü rāma dohāã // kachuka divasa jananã dharu dhãrā / kapinha sahita a_ihahiü raghubãrā // nisicara māri tohi lai jaihahiü / tihŌ pura nāradādi jasu gaihahiü // haiü suta kapi saba tumhahi samānā / jātudhāna ati bhaņa balavānā // moreü hdaya parama saüdehā / suni kapi pragaņa kãnha nija dehā // kanaka bhådharākāra sarãrā / samara bhayaükara atibala bãrā // sãtā mana bharosa taba bhayaå / puni laghu råpa pavanasuta layaå // do. sunu mātā sākhāmga nahiü bala buddhi bisāla / prabhu pratāpa teü garuëahi khāi parama laghu byāla // 16 // mana saütoųa sunata kapi bānã / bhagati pratāpa teja bala sānã // āsiųa dãnhi rāmapriya jānā / hohu tāta bala sãla nidhānā // ajara amara gunanidhi suta hohå / karahŌ bahuta raghunāyaka chohå // karahŌ kpā prabhu asa suni kānā / nirbhara prema magana hanumānā // bāra bāra nāesi pada sãsā / bolā bacana jori kara kãsā // aba ktaktya bhaya_Ō maiü mātā / āsiųa tava amogha bikhyātā // sunahu mātu mohi atisaya bhåkhā / lāgi dekhi suüdara phala råkhā // sunu suta karahiü bipina rakhavārã / parama subhaņa rajanãcara bhārã // tinha kara bhaya mātā mohi nāhãü / jauü tumha sukha mānahu mana māhãü // do. dekhi buddhi bala nipuna kapi kaheu jānakãü jāhu / raghupati carana hdayĐ dhari tāta madhura phala khāhu // 17 // caleu nāi siru paiņheu bāgā / phala khāesi taru toraiü lāgā // rahe tahĢ bahu bhaņa rakhavāre / kachu māresi kachu jāi pukāre // nātha eka āvā kapi bhārã / tehiü asoka bāņikā ujārã // khāesi phala aru biņapa upāre / racchaka mardi mardi mahi ķāre // suni rāvana paņhae bhaņa nānā / tinhahi dekhi garjeu hanumānā // saba rajanãcara kapi saüghāre / gae pukārata kachu adhamāre // puni paņhaya_u tehiü acchakumārā / calā saüga lai subhaņa apārā // āvata dekhi biņapa gahi tarjā / tāhi nipāti mahādhuni garjā // do. kachu māresi kachu mardesi kachu milaesi dhari dhåri / kachu puni jāi pukāre prabhu markaņa bala bhåri // 18 // suni suta badha laükesa risānā / paņhaesi meghanāda balavānā // mārasi jani suta bāüdhesu tāhã / dekhia kapihi kahĢ kara āhã // calā iüdrajita atulita jodhā / baüdhu nidhana suni upajā krodhā // kapi dekhā dāruna bhaņa āvā / kaņakaņāi garjā aru dhāvā // ati bisāla taru eka upārā / biratha kãnha laükesa kumārā // rahe mahābhaņa tāke saügā / gahi gahi kapi marda_i nija aügā // tinhahi nipāti tāhi sana bājā / bhire jugala mānahŌ gajarājā / muņhikā māri caëhā taru jāã / tāhi eka chana muruchā āã // uņhi bahori kãnhisi bahu māyā / jãti na jāi prabhaüjana jāyā // do. brahma astra tehiü sĢdhā kapi mana kãnha bicāra / jauü na brahmasara māna_Ō mahimā miņa_i apāra // 19 // brahmabāna kapi kahŌ tehi mārā / paratihŌ bāra kaņaku saüghārā // tehi dekhā kapi muruchita bhayaå / nāgapāsa bĢdhesi lai gayaå // jāsu nāma japi sunahu bhavānã / bhava baüdhana kāņahiü nara gyānã // tāsu dåta ki baüdha taru āvā / prabhu kāraja lagi kapihiü bĐdhāvā // kapi baüdhana suni nisicara dhāe / kautuka lāgi sabhĢ saba āe // dasamukha sabhā dãkhi kapi jāã / kahi na jāi kachu ati prabhutāã // kara joreü sura disipa binãtā / bhkuņi bilokata sakala sabhãtā // dekhi pratāpa na kapi mana saükā / jimi ahigana mahŌ garuëa asaükā // do. kapihi biloki dasānana bihasā kahi durbāda / suta badha surati kãnhi puni upajā hdayĐ biųāda // 20 // kaha laükesa kavana taiü kãsā / kehiü ke bala ghālehi bana khãsā // kã dhauü ÷ravana sunehi nahiü mohã / dekha_Ō ati asaüka saņha tohã // māre nisicara kehiü aparādhā / kahu saņha tohi na prāna ka_i bādhā // suna rāvana brahmāüķa nikāyā / pāi jāsu bala biracita māyā // jākeü bala biraüci hari ãsā / pālata sjata harata dasasãsā / jā bala sãsa dharata sahasānana / aüķakosa sameta giri kānana // dhara_i jo bibidha deha suratrātā / tumha te saņhanha sikhāvanu dātā / hara kodaüķa kaņhina jehi bhaüjā / tehi sameta npa dala mada gaüjā // khara dåųana trisirā aru bālã / badhe sakala atulita balasālã // do. jāke bala lavalesa teü jitehu carācara jhāri / tāsu dåta maiü jā kari hari ānehu priya nāri // 21 // jāna_Ō maiü tumhāri prabhutāã / sahasabāhu sana parã larāã // samara bāli sana kari jasu pāvā / suni kapi bacana bihasi biharāvā // khāya_Ō phala prabhu lāgã bhØkhā / kapi subhāva teü toreŌ råkhā // saba keü deha parama priya svāmã / mārahiü mohi kumāraga gāmã // jinha mohi mārā te maiü māre / tehi para bĢdheu tanayĐ tumhāre // mohi na kachu bĢdhe ka_i lājā / kãnha caha_Ō nija prabhu kara kājā // binatã kara_Ō jori kara rāvana / sunahu māna taji mora sikhāvana // dekhahu tumha nija kulahi bicārã / bhrama taji bhajahu bhagata bhaya hārã // jākeü ķara ati kāla ķerāã / jo sura asura carācara khāã // tāsoü bayaru kabahŌ nahiü kãjai / more kaheü jānakã dãjai // do. pranatapāla raghunāyaka karunā siüdhu kharāri / gaĶ sarana prabhu rākhihaiü tava aparādha bisāri // 22 // rāma carana paükaja ura dharahå / laükā acala rāja tumha karahå // riųi pulista jasu bimala maüyakā / tehi sasi mahŌ jani hohu kalaükā // rāma nāma binu girā na sohā / dekhu bicāri tyāgi mada mohā // basana hãna nahiü soha surārã / saba bhåųaõa bhåųita bara nārã // rāma bimukha saüpati prabhutāã / jāi rahã pāã binu pāã // sajala måla jinha saritanha nāhãü / baraųi gae puni tabahiü sukhāhãü // sunu dasakaüņha kaha_Ō pana ropã / bimukha rāma trātā nahiü kopã // saükara sahasa biųnu aja tohã / sakahiü na rākhi rāma kara drohã // do. mohamåla bahu såla prada tyāgahu tama abhimāna / bhajahu rāma raghunāyaka kpā siüdhu bhagavāna // 23 // jadapi kahi kapi ati hita bānã / bhagati bibeka birati naya sānã // bolā bihasi mahā abhimānã / milā hamahi kapi gura baëa gyānã // mtyu nikaņa āã khala tohã / lāgesi adhama sikhāvana mohã // ulaņā hoihi kaha hanumānā / matibhrama tora pragaņa maiü jānā // suni kapi bacana bahuta khisiānā / begi na harahŌ måëha kara prānā // sunata nisācara mārana dhāe / sacivanha sahita bibhãųanu āe / nāi sãsa kari binaya bahåtā / nãti birodha na māria dåtā // āna daüķa kachu karia gosĢã / sabahãü kahā maütra bhala bhāã // sunata bihasi bolā dasakaüdhara / aüga bhaüga kari paņha_ia baüdara // do. kapi keü mamatā pØcha para sabahi kaha_Ō samujhāi / tela bori paņa bĢdhi puni pāvaka dehu lagāi // 24 // pØchahãna bānara tahĐ jāihi / taba saņha nija nāthahi la_i āihi // jinha kai kãnhasi bahuta baëāã / dekheŌûmaiü tinha kai prabhutāã // bacana sunata kapi mana musukānā / bha_i sahāya sārada maiü jānā // jātudhāna suni rāvana bacanā / lāge racaiü måëha soi racanā // rahā na nagara basana ghta telā / bāëhã pØcha kãnha kapi khelā // kautuka kahĐ āe purabāsã / mārahiü carana karahiü bahu hĢsã // bājahiü ķhola dehiü saba tārã / nagara pheri puni pØcha prajārã // pāvaka jarata dekhi hanumaütā / bhaya_u parama laghu rupa turaütā // nibuki caëheu kapi kanaka aņārãü / bhaã sabhãta nisācara nārãü // do. hari prerita tehi avasara cale maruta unacāsa / aņņahāsa kari garzā kapi baëhi lāga akāsa // 25 // deha bisāla parama haruāã / maüdira teü maüdira caëha dhāã // jara_i nagara bhā loga bihālā / jhapaņa lapaņa bahu koņi karālā // tāta mātu hā sunia pukārā / ehi avasara ko hamahi ubārā // hama jo kahā yaha kapi nahiü hoã / bānara råpa dhareü sura koã // sādhu avagyā kara phalu aisā / jara_i nagara anātha kara jaisā // jārā nagaru nimiųa eka māhãü / eka bibhãųana kara gha nāhãü // tā kara dåta anala jehiü sirijā / jarā na so tehi kārana girijā // ulaņi palaņi laükā saba jārã / kådi parā puni siüdhu majhārã // do. pØcha bujhāi khoi ÷rama dhari laghu råpa bahori / janakasutā ke āgeü ņhāëha bhaya_u kara jori // 26 // mātu mohi dãje kachu cãnhā / jaiseü raghunāyaka mohi dãnhā // cåëāmani utāri taba dayaå / haraųa sameta pavanasuta layaå // kahehu tāta asa mora pranāmā / saba prakāra prabhu påranakāmā // dãna dayāla biridu saübhārã / harahu nātha mama saükaņa bhārã // tāta sakrasuta kathā sunāehu / bāna pratāpa prabhuhi samujhāehu // māsa divasa mahŌ nāthu na āvā / tau puni mohi jiata nahiü pāvā // kahu kapi kehi bidhi rākhauü prānā / tumhahå tāta kahata aba jānā // tohi dekhi sãtali bha_i chātã / puni mo kahŌ soi dinu so rātã // do. janakasutahi samujhāi kari bahu bidhi dhãraju dãnha / carana kamala siru nāi kapi gavanu rāma pahiü kãnha // 27 // calata mahādhuni garjesi bhārã / garbha stravahiü suni nisicara nārã // nāghi siüdhu ehi pārahi āvā / sabada kilakilā kapinha sunāvā // haraųe saba biloki hanumānā / nåtana janma kapinha taba jānā // mukha prasanna tana teja birājā / kãnhesi rāmacandra kara kājā // mile sakala ati bhae sukhārã / talaphata mãna pāva jimi bārã // cale haraųi raghunāyaka pāsā / pØchata kahata navala itihāsā // taba madhubana bhãtara saba āe / aügada saümata madhu phala khāe // rakhavāre jaba barajana lāge / muųņi prahāra hanata saba bhāge // do. jāi pukāre te saba bana ujāra jubarāja / suni sugrãva haraųa kapi kari āe prabhu kāja // 28 // jauü na hoti sãtā sudhi pāã / madhubana ke phala sakahiü ki khāã // ehi bidhi mana bicāra kara rājā / āi gae kapi sahita samājā // āi sabanhi nāvā pada sãsā / mileu sabanhi ati prema kapãsā // pØchã kusala kusala pada dekhã / rāma kpĢ bhā kāju biseųã // nātha kāju kãnheu hanumānā / rākhe sakala kapinha ke prānā // suni sugrãva bahuri tehi mileå / kapinha sahita raghupati pahiü caleå / rāma kapinha jaba āvata dekhā / kiĶ kāju mana haraųa biseųā // phaņika silā baiņhe dvau bhāã / pare sakala kapi carananhi jāã // do. prãti sahita saba bheņe raghupati karunā puüja / pØchã kusala nātha aba kusala dekhi pada kaüja // 29 // jāmavaüta kaha sunu raghurāyā / jā para nātha karahu tumha dāyā // tāhi sadā subha kusala niraütara / sura nara muni prasanna tā åpara // soi bijaã binaã guna sāgara / tāsu sujasu treloka ujāgara // prabhu kãü kpā bhaya_u sabu kājå / janma hamāra suphala bhā ājå // nātha pavanasuta kãnhi jo karanã / sahasahŌ mukha na jāi so baranã // pavanatanaya ke carita suhāe / jāmavaüta raghupatihi sunāe // sunata kpānidhi mana ati bhāe / puni hanumāna haraųi hiyĐ lāe // kahahu tāta kehi bhĢti jānakã / rahati karati racchā svaprāna kã // do. nāma pāharu divasa nisi dhyāna tumhāra kapāņa / locana nija pada jaütrita jāhiü prāna kehiü bāņa // 30 // calata mohi cåëāmani dãnhã / raghupati hdayĐ lāi soi lãnhã // nātha jugala locana bhari bārã / bacana kahe kachu janakakumārã // anuja sameta gahehu prabhu caranā / dãna baüdhu pranatārati haranā // mana krama bacana carana anurāgã / kehi aparādha nātha hauü tyāgã // avaguna eka mora maiü mānā / bichurata prāna na kãnha payānā // nātha so nayananhi ko aparādhā / nisarata prāna karihiü haņhi bādhā // biraha agini tanu tåla samãrā / svāsa jara_i chana māhiü sarãrā // nayana stravahi jalu nija hita lāgã / jaraiü na pāva deha birahāgã / sãtā ke ati bipati bisālā / binahiü kaheü bhali dãnadayālā // do. nimiųa nimiųa karunānidhi jāhiü kalapa sama bãti / begi caliya prabhu ānia bhuja bala khala dala jãti // 31 // suni sãtā dukha prabhu sukha ayanā / bhari āe jala rājiva nayanā // bacana kĢya mana mama gati jāhã / sapanehŌ båjhia bipati ki tāhã // kaha hanumaüta bipati prabhu soã / jaba tava sumirana bhajana na hoã // ketika bāta prabhu jātudhāna kã / ripuhi jãti ānibã jānakã // sunu kapi tohi samāna upakārã / nahiü kou sura nara muni tanudhārã // prati upakāra karauü kā torā / sanamukha hoi na sakata mana morā // sunu suta urina maiü nāhãü / dekheŌ kari bicāra mana māhãü // puni puni kapihi citava suratrātā / locana nãra pulaka ati gātā // do. suni prabhu bacana biloki mukha gāta haraųi hanumaüta / carana pareu premākula trāhi trāhi bhagavaüta // 32 // bāra bāra prabhu caha_i uņhāvā / prema magana tehi uņhaba na bhāvā // prabhu kara paükaja kapi keü sãsā / sumiri so dasā magana gaurãsā // sāvadhāna mana kari puni saükara / lāge kahana kathā ati suüdara // kapi uņhāi prabhu hdayĐ lagāvā / kara gahi parama nikaņa baiņhāvā // kahu kapi rāvana pālita laükā / kehi bidhi daheu durga ati baükā // prabhu prasanna jānā hanumānā / bolā bacana bigata abhimānā // sākhāmga ke baëi manusāã / sākhā teü sākhā para jāã // nāghi siüdhu hāņakapura jārā / nisicara gana bidhi bipina ujārā / so saba tava pratāpa raghurāã / nātha na kachå mori prabhutāã // do. tā kahŌ prabhu kachu agama nahiü jā para tumha anukula / taba prabhāvĐ baëavānalahiü jāri saka_i khalu tåla // 33 // nātha bhagati ati sukhadāyanã / dehu kpā kari anapāyanã // suni prabhu parama sarala kapi bānã / evamastu taba kaheu bhavānã // umā rāma subhāu jehiü jānā / tāhi bhajanu taji bhāva na ānā // yaha saüvāda jāsu ura āvā / raghupati carana bhagati soi pāvā // suni prabhu bacana kahahiü kapibüdā / jaya jaya jaya kpāla sukhakaüdā // taba raghupati kapipatihi bolāvā / kahā calaiü kara karahu banāvā // aba bilaübu kehi kārana kãje / turata kapinha kahŌ āyasu dãje // kautuka dekhi sumana bahu baraųã / nabha teü bhavana cale sura haraųã // do. kapipati begi bolāe āe jåthapa jåtha / nānā barana atula bala bānara bhālu baråtha // 34 // prabhu pada paükaja nāvahiü sãsā / garajahiü bhālu mahābala kãsā // dekhã rāma sakala kapi senā / cita_i kpā kari rājiva nainā // rāma kpā bala pāi kapiüdā / bhae pacchajuta manahŌ giriüdā // haraųi rāma taba kãnha payānā / saguna bhae suüdara subha nānā // jāsu sakala maügalamaya kãtã / tāsu payāna saguna yaha nãtã // prabhu payāna jānā baidehãü / pharaki bāma Đga janu kahi dehãü // joi joi saguna jānakihi hoã / asaguna bhaya_u rāvanahi soã // calā kaņaku ko baranaiü pārā / garjahi bānara bhālu apārā // nakha āyudha giri pādapadhārã / cale gagana mahi icchācārã // keharināda bhālu kapi karahãü / ķagamagāhiü diggaja cikkarahãü // chaü. cikkarahiü diggaja ķola mahi giri lola sāgara kharabhare / mana haraųa sabha gaüdharba sura muni nāga kinnara dukha ņare // kaņakaņahiü markaņa bikaņa bhaņa bahu koņi koņinha dhāvahãü / jaya rāma prabala pratāpa kosalanātha guna gana gāvahãü // 1 // sahi saka na bhāra udāra ahipati bāra bārahiü mohaã / gaha dasana puni puni kamaņha pųņa kaņhora so kimi sohaã // raghubãra rucira prayāna prasthiti jāni parama suhāvanã / janu kamaņha kharpara sarparāja so likhata abicala pāvanã // 2 // do. ehi bidhi jāi kpānidhi utare sāgara tãra / jahĐ tahĐ lāge khāna phala bhālu bipula kapi bãra // 35 // uhĢ nisācara rahahiü sasaükā / jaba te jāri gaya_u kapi laükā // nija nija ghĐ saba karahiü bicārā / nahiü nisicara kula kera ubārā // jāsu dåta bala barani na jāã / tehi āĶ pura kavana bhalāã // dåtanhi sana suni purajana bānã / maüdodarã adhika akulānã // rahasi jori kara pati paga lāgã / bolã bacana nãti rasa pāgã // kaüta karaųa hari sana pariharahå / mora kahā ati hita hiyĐ dharahu // samujhata jāsu dåta ka_i karanã / stravahãü garbha rajanãcara dharanã // tāsu nāri nija saciva bolāã / paņhavahu kaüta jo cahahu bhalāã // taba kula kamala bipina dukhadāã / sãtā sãta nisā sama āã // sunahu nātha sãtā binu dãnheü / hita na tumhāra saübhu aja kãnheü // do. \-rāma bāna ahi gana sarisa nikara nisācara bheka / jaba lagi grasata na taba lagi jatanu karahu taji ņeka // 36 // ÷ravana sunã saņha tā kari bānã / bihasā jagata bidita abhimānã // sabhaya subhāu nāri kara sācā / maügala mahŌ bhaya mana ati kācā // jauü āva_i markaņa kaņakāã / jiahiü bicāre nisicara khāã // kaüpahiü lokapa jākã trāsā / tāsu nāri sabhãta baëi hāsā // asa kahi bihasi tāhi ura lāã / caleu sabhĢ mamatā adhikāã // maüdodarã hdayĐ kara ciütā / bhaya_u kaüta para bidhi biparãtā // baiņheu sabhĢ khabari asi pāã / siüdhu pāra senā saba āã // båjhesi saciva ucita mata kahahå / te saba hĐse maųņa kari rahahå // jitehu surāsura taba ÷rama nāhãü / nara bānara kehi lekhe māhã // do. saciva baida gura tãni jauü priya bolahiü bhaya āsa / rāja dharma tana tãni kara hoi begihãü nāsa // 37 // soi rāvana kahŌ bani sahāã / astuti karahiü sunāi sunāã // avasara jāni bibhãųanu āvā / bhrātā carana sãsu tehiü nāvā // puni siru nāi baiņha nija āsana / bolā bacana pāi anusāsana // jau kpāla pØchihu mohi bātā / mati anurupa kaha_Ō hita tātā // jo āpana cāhai kalyānā / sujasu sumati subha gati sukha nānā // so paranāri lilāra gosāãü / taja_u ca_uthi ke caüda ki nāã // caudaha bhuvana eka pati hoã / bhåtadroha tiųņa_i nahiü soã // guna sāgara nāgara nara joå / alapa lobha bhala kaha_i na koå // do. kāma krodha mada lobha saba nātha naraka ke paütha / saba parihari raghubãrahi bhajahu bhajahiü jehi saüta // 38 // tāta rāma nahiü nara bhåpālā / bhuvanesvara kālahu kara kālā // brahma anāmaya aja bhagavaütā / byāpaka ajita anādi anaütā // go dvija dhenu deva hitakārã / kpāsiüdhu mānuųa tanudhārã // jana raüjana bhaüjana khala brātā / beda dharma racchaka sunu bhrātā // tāhi bayaru taji nāia māthā / pranatārati bhaüjana raghunāthā // dehu nātha prabhu kahŌ baidehã / bhajahu rāma binu hetu sanehã // sarana gaĶ prabhu tāhu na tyāgā / bisva droha kta agha jehi lāgā // jāsu nāma traya tāpa nasāvana / soi prabhu pragaņa samujhu jiyĐ rāvana // do. bāra bāra pada lāga_Ō binaya kara_Ō dasasãsa / parihari māna moha mada bhajahu kosalādhãsa // 39(ka) // muni pulasti nija siųya sana kahi paņhaã yaha bāta / turata so maiü prabhu sana kahã pāi suavasaru tāta // 39(kha) // mālyavaüta ati saciva sayānā / tāsu bacana suni ati sukha mānā // tāta anuja tava nãti bibhåųana / so ura dharahu jo kahata bibhãųana // ripu utakaraųa kahata saņha doå / dåri na karahu ihĢ ha_i koå // mālyavaüta gha gaya_u bahorã / kaha_i bibhãųanu puni kara jorã // sumati kumati saba keü ura rahahãü / nātha purāna nigama asa kahahãü // jahĢ sumati tahĐ saüpati nānā / jahĢ kumati tahĐ bipati nidānā // tava ura kumati basã biparãtā / hita anahita mānahu ripu prãtā // kālarāti nisicara kula kerã / tehi sãtā para prãti ghanerã // do. tāta carana gahi māga_Ō rākhahu mora dulāra / sãta dehu rāma kahŌ ahita na hoi tumhāra // 40 // budha purāna ÷ruti saümata bānã / kahã bibhãųana nãti bakhānã // sunata dasānana uņhā risāã / khala tohi nikaņa mutyu aba āã // jiasi sadā saņha mora jiāvā / ripu kara paccha måëha tohi bhāvā // kahasi na khala asa ko jaga māhãü / bhuja bala jāhi jitā maiü nāhã // mama pura basi tapasinha para prãtã / saņha milu jāi tinhahi kahu nãtã // asa kahi kãnhesi carana prahārā / anuja gahe pada bārahiü bārā // umā saüta ka_i iha_i baëāã / maüda karata jo kara_i bhalāã // tumha pitu sarisa bhalehiü mohi mārā / rāmu bhajeü hita nātha tumhārā // saciva saüga lai nabha patha gayaå / sabahi sunāi kahata asa bhayaå // do0=rāmu satyasaükalpa prabhu sabhā kālabasa tori / mai raghubãra sarana aba jāŌ dehu jani khori // 41 // asa kahi calā bibhãųanu jabahãü / āyåhãna bhae saba tabahãü // sādhu avagyā turata bhavānã / kara kalyāna akhila kai hānã // rāvana jabahiü bibhãųana tyāgā / bhaya_u bibhava binu tabahiü abhāgā // caleu haraųi raghunāyaka pāhãü / karata manoratha bahu mana māhãü // dekhiha_Ō jāi carana jalajātā / aruna mdula sevaka sukhadātā // je pada parasi tarã riųinārã / daüķaka kānana pāvanakārã // je pada janakasutĢ ura lāe / kapaņa kuraüga saüga dhara dhāe // hara ura sara saroja pada jeã / ahobhāgya mai dekhiha_Ō teã // do0= jinha pāyanha ke pādukanhi bharatu rahe mana lāi / te pada āju bilokiha_Ō inha nayananhi aba jāi // 42 // ehi bidhi karata saprema bicārā / āya_u sapadi siüdhu ehiü pārā // kapinha bibhãųanu āvata dekhā / jānā kou ripu dåta biseųā // tāhi rākhi kapãsa pahiü āe / samācāra saba tāhi sunāe // kaha sugrãva sunahu raghurāã / āvā milana dasānana bhāã // kaha prabhu sakhā båjhiai kāhā / kaha_i kapãsa sunahu naranāhā // jāni na jāi nisācara māyā / kāmaråpa kehi kārana āyā // bheda hamāra lena saņha āvā / rākhia bĢdhi mohi asa bhāvā // sakhā nãti tumha nãki bicārã / mama pana saranāgata bhayahārã // suni prabhu bacana haraųa hanumānā / saranāgata bacchala bhagavānā // do0=saranāgata kahŌ je tajahiü nija anahita anumāni / te nara pāvĐra pāpamaya tinhahi bilokata hāni // 43 // koņi bipra badha lāgahiü jāhå / āĶ sarana taja_Ō nahiü tāhå // sanamukha hoi jãva mohi jabahãü / janma koņi agha nāsahiü tabahãü // pāpavaüta kara sahaja subhāå / bhajanu mora tehi bhāva na kāå // jauü pai duųņahadaya soi hoã / moreü sanamukha āva ki soã // nirmala mana jana so mohi pāvā / mohi kapaņa chala chidra na bhāvā // bheda lena paņhavā dasasãsā / tabahŌ na kachu bhaya hāni kapãsā // jaga mahŌ sakhā nisācara jete / lachimanu hana_i nimiųa mahŌ tete // jauü sabhãta āvā saranāã / rakhiha_Ō tāhi prāna kã nāã // do0=ubhaya bhĢti tehi ānahu hĐsi kaha kpāniketa / jaya kpāla kahi cale aügada hanå sameta // 44 // sādara tehi āgeü kari bānara / cale jahĢ raghupati karunākara // dårihi te dekhe dvau bhrātā / nayanānaüda dāna ke dātā // bahuri rāma chabidhāma bilokã / raheu ņhaņuki ekaņaka pala rokã // bhuja pralaüba kaüjāruna locana / syāmala gāta pranata bhaya mocana // siügha kaüdha āyata ura sohā / ānana amita madana mana mohā // nayana nãra pulakita ati gātā / mana dhari dhãra kahã mdu bātā // nātha dasānana kara maiü bhrātā / nisicara baüsa janama suratrātā // sahaja pāpapriya tāmasa dehā / jathā ulåkahi tama para nehā // do. ÷ravana sujasu suni āya_Ō prabhu bhaüjana bhava bhãra / trāhi trāhi ārati harana sarana sukhada raghubãra // 45 // asa kahi karata daüķavata dekhā / turata uņhe prabhu haraųa biseųā // dãna bacana suni prabhu mana bhāvā / bhuja bisāla gahi hdayĐ lagāvā // anuja sahita mili ķhiga baiņhārã / bole bacana bhagata bhayahārã // kahu laükesa sahita parivārā / kusala kuņhāhara bāsa tumhārā // khala maüķalãü basahu dinu rātã / sakhā dharama nibaha_i kehi bhĢtã // maiü jāna_Ō tumhāri saba rãtã / ati naya nipuna na bhāva anãtã // baru bhala bāsa naraka kara tātā / duųņa saüga jani dei bidhātā // aba pada dekhi kusala raghurāyā / jauü tumha kãnha jāni jana dāyā // do. taba lagi kusala na jãva kahŌ sapanehŌ mana bi÷rāma / jaba lagi bhajata na rāma kahŌ soka dhāma taji kāma // 46 // taba lagi hdayĐ basata khala nānā / lobha moha macchara mada mānā // jaba lagi ura na basata raghunāthā / dhareü cāpa sāyaka kaņi bhāthā // mamatā taruna tamã Đdhiārã / rāga dveųa ulåka sukhakārã // taba lagi basati jãva mana māhãü / jaba lagi prabhu pratāpa rabi nāhãü // aba maiü kusala miņe bhaya bhāre / dekhi rāma pada kamala tumhāre // tumha kpāla jā para anukålā / tāhi na byāpa tribidha bhava sålā // maiü nisicara ati adhama subhāå / subha ācaranu kãnha nahiü kāå // jāsu råpa muni dhyāna na āvā / tehiü prabhu haraųi hdayĐ mohi lāvā // do. \-ahobhāgya mama amita ati rāma kpā sukha puüja / dekheŌ nayana biraüci siba sebya jugala pada kaüja // 47 // sunahu sakhā nija kaha_Ō subhāå / jāna bhusuüķi saübhu girijāå // jauü nara hoi carācara drohã / āve sabhaya sarana taki mohã // taji mada moha kapaņa chala nānā / kara_Ō sadya tehi sādhu samānā // jananã janaka baüdhu suta dārā / tanu dhanu bhavana suhrada parivārā // saba kai mamatā tāga baņorã / mama pada manahi bĢdha bari ķorã // samadarasã icchā kachu nāhãü / haraųa soka bhaya nahiü mana māhãü // asa sajjana mama ura basa kaiseü / lobhã hdayĐ basa_i dhanu jaiseü // tumha sārikhe saüta priya moreü / dhara_Ō deha nahiü āna nihoreü // do. saguna upāsaka parahita nirata nãti dëha nema / te nara prāna samāna mama jinha keü dvija pada prema // 48 // sunu laükesa sakala guna toreü / tāteü tumha atisaya priya moreü // rāma bacana suni bānara jåthā / sakala kahahiü jaya kpā baråthā // sunata bibhãųanu prabhu kai bānã / nahiü aghāta ÷ravanāmta jānã // pada aübuja gahi bārahiü bārā / hdayĐ samāta na premu apārā // sunahu deva sacarācara svāmã / pranatapāla ura aütarajāmã // ura kachu prathama bāsanā rahã / prabhu pada prãti sarita so bahã // aba kpāla nija bhagati pāvanã / dehu sadā siva mana bhāvanã // evamastu kahi prabhu ranadhãrā / māgā turata siüdhu kara nãrā // jadapi sakhā tava icchā nāhãü / mora darasu amogha jaga māhãü // asa kahi rāma tilaka tehi sārā / sumana bųņi nabha bhaã apārā // do. rāvana krodha anala nija svāsa samãra pracaüķa / jarata bibhãųanu rākheu dãnhehu rāju akhaüķa // 49(ka) // jo saüpati siva rāvanahi dãnhi diĶ dasa mātha / soi saüpadā bibhãųanahi sakuci dãnha raghunātha // 49(kha) // asa prabhu chāëi bhajahiü je ānā / te nara pasu binu pØcha biųānā // nija jana jāni tāhi apanāvā / prabhu subhāva kapi kula mana bhāvā // puni sarbagya sarba ura bāsã / sarbaråpa saba rahita udāsã // bole bacana nãti pratipālaka / kārana manuja danuja kula ghālaka // sunu kapãsa laükāpati bãrā / kehi bidhi taria jaladhi gaübhãrā // saükula makara uraga jhaųa jātã / ati agādha dustara saba bhĢtã // kaha laükesa sunahu raghunāyaka / koņi siüdhu soųaka tava sāyaka // jadyapi tadapi nãti asi gāã / binaya karia sāgara sana jāã // do. prabhu tumhāra kulagura jaladhi kahihi upāya bicāri / binu prayāsa sāgara tarihi sakala bhālu kapi dhāri // 50 // sakhā kahã tumha nãki upāã / karia daiva jauü hoi sahāã // maütra na yaha lachimana mana bhāvā / rāma bacana suni ati dukha pāvā // nātha daiva kara kavana bharosā / soųia siüdhu karia mana rosā // kādara mana kahŌ eka adhārā / daiva daiva ālasã pukārā // sunata bihasi bole raghubãrā / aisehiü karaba dharahu mana dhãrā // asa kahi prabhu anujahi samujhāã / siüdhu samãpa gae raghurāã // prathama pranāma kãnha siru nāã / baiņhe puni taņa darbha ķasāã // jabahiü bibhãųana prabhu pahiü āe / pācheü rāvana dåta paņhāe // do. sakala carita tinha dekhe dhareü kapaņa kapi deha / prabhu guna hdayĐ sarāhahiü saranāgata para neha // 51 // pragaņa bakhānahiü rāma subhāå / ati saprema gā bisari durāå // ripu ke dåta kapinha taba jāne / sakala bĢdhi kapãsa pahiü āne // kaha sugrãva sunahu saba bānara / aüga bhaüga kari paņhavahu nisicara // suni sugrãva bacana kapi dhāe / bĢdhi kaņaka cahu pāsa phirāe // bahu prakāra mārana kapi lāge / dãna pukārata tadapi na tyāge // jo hamāra hara nāsā kānā / tehi kosalādhãsa kai ānā // suni lachimana saba nikaņa bolāe / dayā lāgi hĐsi turata choķāe // rāvana kara dãjahu yaha pātã / lachimana bacana bācu kulaghātã // do. kahehu mukhāgara måëha sana mama saüdesu udāra / sãtā dei milehu na ta āvā kāla tumhāra // 52 // turata nāi lachimana pada māthā / cale dåta baranata guna gāthā // kahata rāma jasu laükĢ āe / rāvana carana sãsa tinha nāe // bihasi dasānana pØchã bātā / kahasi na suka āpani kusalātā // puni kahu khabari bibhãųana kerã / jāhi mtyu āã ati nerã // karata rāja laükā saņha tyāgã / hoihi jaba kara kãņa abhāgã // puni kahu bhālu kãsa kaņakāã / kaņhina kāla prerita cali āã // jinha ke jãvana kara rakhavārā / bhaya_u mdula cita siüdhu bicārā // kahu tapasinha kai bāta bahorã / jinha ke hdayĐ trāsa ati morã // do. \-kã bha_i bheüņa ki phiri gae ÷ravana sujasu suni mora / kahasi na ripu dala teja bala bahuta cakita cita tora // 53 // nātha kpā kari pØchehu jaiseü / mānahu kahā krodha taji taiseü // milā jāi jaba anuja tumhārā / jātahiü rāma tilaka tehi sārā // rāvana dåta hamahi suni kānā / kapinha bĢdhi dãnhe dukha nānā // ÷ravana nāsikā kāņai lāge / rāma sapatha dãnhe hama tyāge // pØchihu nātha rāma kaņakāã / badana koņi sata barani na jāã // nānā barana bhālu kapi dhārã / bikaņānana bisāla bhayakārã // jehiü pura daheu hateu suta torā / sakala kapinha mahĐ tehi balu thorā // amita nāma bhaņa kaņhina karālā / amita nāga bala bipula bisālā // do. dvibida mayaüda nãla nala aügada gada bikaņāsi / dadhimukha kehari nisaņha saņha jāmavaüta balarāsi // 54 // e kapi saba sugrãva samānā / inha sama koņinha gana_i ko nānā // rāma kpĢ atulita bala tinhahãü / tna samāna trelokahi ganahãü // asa maiü sunā ÷ravana dasakaüdhara / paduma aņhāraha jåthapa baüdara // nātha kaņaka mahĐ so kapi nāhãü / jo na tumhahi jãtai rana māhãü // parama krodha mãjahiü saba hāthā / āyasu pai na dehiü raghunāthā // soųahiü siüdhu sahita jhaųa byālā / pårahãü na ta bhari kudhara bisālā // mardi garda milavahiü dasasãsā / aisei bacana kahahiü saba kãsā // garjahiü tarjahiü sahaja asaükā / mānahu grasana cahata hahiü laükā // do. \-sahaja såra kapi bhālu saba puni sira para prabhu rāma / rāvana kāla koņi kahu jãti sakahiü saügrāma // 55 // rāma teja bala budhi bipulāã / taba bhrātahi pØcheu naya nāgara // tāsu bacana suni sāgara pāhãü / māgata paütha kpā mana māhãü // sunata bacana bihasā dasasãsā / jauü asi mati sahāya kta kãsā // sahaja bhãru kara bacana dëhāã / sāgara sana ņhānã macalāã // måëha mųā kā karasi baëāã / ripu bala buddhi thāha maiü pāã // saciva sabhãta bibhãųana jākeü / bijaya bibhåti kahĢ jaga tākeü // suni khala bacana dåta risa bāëhã / samaya bicāri patrikā kāëhã // rāmānuja dãnhã yaha pātã / nātha bacāi juëāvahu chātã // bihasi bāma kara lãnhã rāvana / saciva boli saņha lāga bacāvana // do. \-bātanha manahi rijhāi saņha jani ghālasi kula khãsa / rāma birodha na ubarasi sarana biųnu aja ãsa // 56(ka) // kã taji māna anuja iva prabhu pada paükaja bhüga / hohi ki rāma sarānala khala kula sahita pataüga // 56(kha) // sunata sabhaya mana mukha musukāã / kahata dasānana sabahi sunāã // bhåmi parā kara gahata akāsā / laghu tāpasa kara bāga bilāsā // kaha suka nātha satya saba bānã / samujhahu chāëi prakti abhimānã // sunahu bacana mama parihari krodhā / nātha rāma sana tajahu birodhā // ati komala raghubãra subhāå / jadyapi akhila loka kara rāå // milata kpā tumha para prabhu karihã / ura aparādha na eka_u dharihã // janakasutā raghunāthahi dãje / etanā kahā mora prabhu kãje / jaba tehiü kahā dena baidehã / carana prahāra kãnha saņha tehã // nāi carana siru calā so tahĢ / kpāsiüdhu raghunāyaka jahĢ // kari pranāmu nija kathā sunāã / rāma kpĢ āpani gati pāã // riųi agasti kãü sāpa bhavānã / rāchasa bhaya_u rahā muni gyānã // baüdi rāma pada bārahiü bārā / muni nija ā÷rama kahŌ pagu dhārā // do. binaya na mānata jaladhi jaëa gae tãna dina bãti / bole rāma sakopa taba bhaya binu hoi na prãti // 57 // lachimana bāna sarāsana ānå / soųauü bāridhi bisikha ksānå // saņha sana binaya kuņila sana prãtã / sahaja kpana sana suüdara nãtã // mamatā rata sana gyāna kahānã / ati lobhã sana birati bakhānã // krodhihi sama kāmihi hari kathā / åsara bãja baĶ phala jathā // asa kahi raghupati cāpa caëhāvā / yaha mata lachimana ke mana bhāvā // saüghāneu prabhu bisikha karālā / uņhã udadhi ura aütara jvālā // makara uraga jhaųa gana akulāne / jarata jaütu jalanidhi jaba jāne // kanaka thāra bhari mani gana nānā / bipra råpa āya_u taji mānā // do. kāņehiü pa_i kadarã phara_i koņi jatana kou sãüca / binaya na māna khagesa sunu ķāņehiü pa_i nava nãca // 58 // sabhaya siüdhu gahi pada prabhu kere / chamahu nātha saba avaguna mere // gagana samãra anala jala dharanã / inha ka_i nātha sahaja jaëa karanã // tava prerita māyĢ upajāe / sųņi hetu saba graüthani gāe // prabhu āyasu jehi kahĐ jasa ahaã / so tehi bhĢti rahe sukha lahaã // prabhu bhala kãnhã mohi sikha dãnhã / marajādā puni tumharã kãnhã // ķhola gavĢra sådra pasu nārã / sakala tāëanā ke adhikārã // prabhu pratāpa maiü jāba sukhāã / utarihi kaņaku na mori baëāã // prabhu agyā apela ÷ruti gāã / karauü so begi jau tumhahi sohāã // do. sunata binãta bacana ati kaha kpāla musukāi / jehi bidhi utarai kapi kaņaku tāta so kahahu upāi // 59 // nātha nãla nala kapi dvau bhāã / larikāã riųi āsiųa pāã // tinha ke parasa kiĶ giri bhāre / tarihahiü jaladhi pratāpa tumhāre // maiü puni ura dhari prabhutāã / kariha_Ō bala anumāna sahāã // ehi bidhi nātha payodhi bĐdhāia / jehiü yaha sujasu loka tihŌ gāia // ehi sara mama uttara taņa bāsã / hatahu nātha khala nara agha rāsã // suni kpāla sāgara mana pãrā / turatahiü harã rāma ranadhãrā // dekhi rāma bala pauruųa bhārã / haraųi payonidhi bhaya_u sukhārã // sakala carita kahi prabhuhi sunāvā / carana baüdi pāthodhi sidhāvā // chaü. nija bhavana gavaneu siüdhu ÷rãraghupatihi yaha mata bhāyaå / yaha carita kali malahara jathāmati dāsa tulasã gāyaå // sukha bhavana saüsaya samana davana biųāda raghupati guna ganā // taji sakala āsa bharosa gāvahi sunahi saütata saņha manā // do. sakala sumaügala dāyaka raghunāyaka guna gāna / sādara sunahiü te tarahiü bhava siüdhu binā jalajāna // 60 // māsapārāyaõa, caubãsavĢ vi÷rāma iti ÷rãmadrāmacaritamānase sakalakalikaluųavidhvaüsane paīcamaū sopānaū samāptaū / (sundarakāõķa samāpta)