Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 4: Kiskindhakanda

Input "by a group of volunteers at Ratlam" /


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





// rāma //
śrīgaṇeśāya namaḥ
śrījānakīvallabho vijayate
śrīrāmacaritamānasa
caturtha sopāna
( kiṣkindhākāṇḍa)
śloka
kundendīvarasundarāvatibalau vijñānadhāmāvubhau
śobhāḍhyau varadhanvinau śrutinutau govipravr̥ndapriyau /
māyāmānuṣarūpiṇau raghuvarau saddharmavarmauṃ hitau
sītānveṣaṇatatparau pathigatau bhaktipradau tau hi naḥ // 1 //

brahmāmbhodhisamudbhavaṃ kalimalapradhvaṃsanaṃ cāvyayaṃ
śrīmacchambhumukhendusundaravare saṃśobhitaṃ sarvadā /
saṃsārāmayabheṣajaṃ sukhakaraṃ śrījānakījīvanaṃ
dhanyāste kr̥tinaḥ pibanti satataṃ śrīrāmanāmāmr̥tam // 2 //


so. mukti janma mahi jāni gyāna khāni agha hāni kara
jahã basa saṃbhu bhavāni so kāsī seia kasa na //
jarata sakala sura br̥ṃda biṣama garala jehiṃ pāna kiya /
tehi na bhajasi mana maṃda ko kr̥pāla saṃkara sarisa //
āgeṃ cale bahuri raghurāyā / riṣyamūka paravata niarāyā //
tahã raha saciva sahita sugrīvā / āvata dekhi atula bala sīṃvā //
ati sabhīta kaha sunu hanumānā / puruṣa jugala bala rūpa nidhānā //
dhari baṭu rūpa dekhu taiṃ jāī / kahesu jāni jiyã sayana bujhāī //
paṭhae bāli hohiṃ mana mailā / bhāgauṃ turata tajauṃ yaha sailā //
bipra rūpa dhari kapi tahã gayaū / mātha nāi pūchata asa bhayaū //
ko tumha syāmala gaura sarīrā / chatrī rūpa phirahu bana bīrā //
kaṭhina bhūmi komala pada gāmī / kavana hetu bicarahu bana svāmī //
mr̥dula manohara suṃdara gātā / sahata dusaha bana ātapa bātā //
kī tumha tīni deva mahã koū / nara nārāyana kī tumha doū //

do. jaga kārana tārana bhava bhaṃjana dharanī bhāra /
kī tumha akila bhuvana pati līnha manuja avatāra // 1 //

kosalesa dasaratha ke jāe / hama pitu bacana māni bana āe //
nāma rāma lachimana daū bhāī / saṃga nāri sukumāri suhāī //
ihā̃ hari nisicara baidehī / bipra phirahiṃ hama khojata tehī //
āpana carita kahā hama gāī / kahahu bipra nija kathā bujhāī //
prabhu pahicāni pareu gahi caranā / so sukha umā nahiṃ baranā //
pulakita tana mukha āva na bacanā / dekhata rucira beṣa kai racanā //
puni dhīraju dhari astuti kīnhī / haraṣa hr̥dayã nija nāthahi cīnhī //
mora nyāu maiṃ pūchā sāīṃ / tumha pūchahu kasa nara kī nāīṃ //
tava māyā basa phira_ũ bhulānā / tā te maiṃ nahiṃ prabhu pahicānā //

do. eku maiṃ maṃda mohabasa kuṭila hr̥daya agyāna /
puni prabhu mohi bisāreu dīnabaṃdhu bhagavāna // 2 //

jadapi nātha bahu avaguna moreṃ / sevaka prabhuhi parai jani bhoreṃ //
nātha jīva tava māyā̃ mohā / so nistara_i tumhārehiṃ chohā //
tā para maiṃ raghubīra dohāī / jāna_ũ nahiṃ kachu bhajana upāī //
sevaka suta pati mātu bharoseṃ / raha_i asoca bana_i prabhu poseṃ //
asa kahi pareu carana akulāī / nija tanu pragaṭi prīti ura chāī //
taba raghupati uṭhāi ura lāvā / nija locana jala sīṃci juḷāvā //
sunu kapi jiyã mānasi jani ūnā / taiṃ mama priya lachimana te dūnā //
samadarasī mohi kaha saba koū / sevaka priya ananyagati soū //

do. so ananya jākeṃ asi mati na ṭara_i hanumaṃta /
maiṃ sevaka sacarācara rūpa svāmi bhagavaṃta // 3 //

dekhi pavana suta pati anukūlā / hr̥dayã haraṣa bītī saba sūlā //
nātha saila para kapipati rahaī / so sugrīva dāsa tava ahaī //
tehi sana nātha mayatrī kīje / dīna jāni tehi abhaya karīje //
so sītā kara khoja karāihi / jahã tahã marakaṭa koṭi paṭhāihi //
ehi bidhi sakala kathā samujhāī / lie duau jana pīṭhi caḷhāī //
jaba sugrīvã rāma kahũ dekhā / atisaya janma dhanya kari lekhā //
sādara mileu nāi pada māthā / bhaiṃṭeu anuja sahita raghunāthā //
kapi kara mana bicāra ehi rītī / karihahiṃ bidhi mo sana e prītī //

do. taba hanumaṃta ubhaya disi kī saba kathā sunāi //
pāvaka sākhī dei kari jorī prītī dr̥ḷhāi // 4 //

kīnhī prīti kachu bīca na rākhā / lachamina rāma carita saba bhāṣā //
kaha sugrīva nayana bhari bārī / milihi nātha mithilesakumārī //
maṃtrinha sahita ihā̃ eka bārā / baiṭha raheũ maiṃ karata bicārā //
gagana paṃtha dekhī maiṃ jātā / parabasa parī bahuta bilapātā //
rāma rāma hā rāma pukārī / hamahi dekhi dīnheu paṭa ḍārī //
māgā rāma turata tehiṃ dīnhā / paṭa ura lāi soca ati kīnhā //
kaha sugrīva sunahu raghubīrā / tajahu soca mana ānahu dhīrā //
saba prakāra kariha_ũ sevakāī / jehi bidhi milihi jānakī āī //

do. sakhā bacana suni haraṣe kr̥pāsidhu balasīṃva /
kārana kavana basahu bana mohi kahahu sugrīva // 5 //

nāta bāli aru maiṃ dvau bhāī / prīti rahī kachu barani na jāī //
maya suta māyāvī tehi nāū̃ / āvā so prabhu hamareṃ gāū̃ //
ardha rāti pura dvāra pukārā / bālī ripu bala sahai na pārā //
dhāvā bāli dekhi so bhāgā / maiṃ puni gaya_ũ baṃdhu sãga lāgā //
giribara guhā̃ paiṭha so jāī / taba bālīṃ mohi kahā bujhāī //
parikhesu mohi eka pakhavārā / nahiṃ āvauṃ taba jānesu mārā //
māsa divasa tahã raheũ kharārī / nisarī rudhira dhāra tahã bhārī //
bāli hatesi mohi mārihi āī / silā dei tahã caleũ parāī //
maṃtrinha pura dekhā binu sāīṃ / dīnheu mohi rāja bariāī //
bāli tāhi māri gr̥ha āvā / dekhi mohi jiyã bheda baḷhāvā //
ripu sama mohi māresi ati bhārī / hari līnhesi sarbasu aru nārī //
tākeṃ bhaya raghubīra kr̥pālā / sakala bhuvana maiṃ phireũ bihālā //
ihā̃ sāpa basa āvata nāhīṃ / tadapi sabhīta raha_ũ mana māhī̃ //
suni sevaka dukha dīnadayālā / pharaki uṭhīṃ dvai bhujā bisālā //

do. sunu sugrīva māriha_ũ bālihi ekahiṃ bāna /
bramha rudra saranāgata gaẽ na ubarihiṃ prāna // 6 //

je na mitra dukha hohiṃ dukhārī / tinhahi bilokata pātaka bhārī //
nija dukha giri sama raja kari jānā / mitraka dukha raja meru samānā //
jinha keṃ asi mati sahaja na āī / te saṭha kata haṭhi karata mitāī //
kupatha nivāri supaṃtha calāvā / guna pragaṭe avagunanhi durāvā //
deta leta mana saṃka na dharaī / bala anumāna sadā hita karaī //
bipati kāla kara sataguna nehā / śruti kaha saṃta mitra guna ehā //
āgeṃ kaha mr̥du bacana banāī / pācheṃ anahita mana kuṭilāī //
jā kara cita ahi gati sama bhāī / asa kumitra pariharehi bhalāī //
sevaka saṭha nr̥pa kr̥pana kunārī / kapaṭī mitra sūla sama cārī //
sakhā soca tyāgahu bala moreṃ / saba bidhi ghaṭaba kāja maiṃ toreṃ //
kaha sugrīva sunahu raghubīrā / bāli mahābala ati ranadhīrā //
duṃdubhī asthi tāla dekharāe / binu prayāsa raghunātha ḍhahāe //
dekhi amita bala bāḷhī prītī / bāli badhaba inha bha_i paratītī //
bāra bāra nāva_i pada sīsā / prabhuhi jāni mana haraṣa kapīsā //
upajā gyāna bacana taba bolā / nātha kr̥pā̃ mana bhaya_u alolā //
sukha saṃpati parivāra baḷāī / saba parihari kariha_ũ sevakāī //
e saba rāmabhagati ke bādhaka / kahahiṃ saṃta taba pada avarādhaka //
satru mitra sukha dukha jaga māhīṃ / māyā kr̥ta paramāratha nāhīṃ //
bāli parama hita jāsu prasādā / milehu rāma tumha samana biṣādā //
sapaneṃ jehi sana hoi larāī / jāgeṃ samujhata mana sakucāī //
aba prabhu kr̥pā karahu ehi bhā̃tī / saba taji bhajanu karauṃ dina rātī //
suni birāga saṃjuta kapi bānī / bole bihãsi rāmu dhanupānī //
jo kachu kahehu satya saba soī / sakhā bacana mama mr̥ṣā na hoī //
naṭa marakaṭa iva sabahi nacāvata / rāmu khagesa beda asa gāvata //
lai sugrīva saṃga raghunāthā / cale cāpa sāyaka gahi hāthā //
taba raghupati sugrīva paṭhāvā / garjesi jāi nikaṭa bala pāvā //
sunata bāli krodhātura dhāvā / gahi kara carana nāri samujhāvā //
sunu pati jinhahi mileu sugrīvā / te dvau baṃdhu teja bala sīṃvā //
kosalesa suta lachimana rāmā / kālahu jīti sakahiṃ saṃgrāmā //

do. kaha bāli sunu bhīru priya samadarasī raghunātha /
jauṃ kadāci mohi mārahiṃ tau puni hoũ sanātha // 7 //

asa kahi calā mahā abhimānī / tr̥na samāna sugrīvahi jānī //
bhire ubhau bālī ati tarjā / muṭhikā māri mahādhuni garjā //
taba sugrīva bikala hoi bhāgā / muṣṭi prahāra bajra sama lāgā //
maiṃ jo kahā raghubīra kr̥pālā / baṃdhu na hoi mora yaha kālā //
ekarūpa tumha bhrātā doū / tehi bhrama teṃ nahiṃ māreũ soū //
kara parasā sugrīva sarīrā / tanu bhā kulisa gaī saba pīrā //
melī kaṃṭha sumana kai mālā / paṭhavā puni bala dei bisālā //
puni nānā bidhi bhaī larāī / biṭapa oṭa dekhahiṃ raghurāī //

do. bahu chala bala sugrīva kara hiyã hārā bhaya māni /
mārā bāli rāma taba hr̥daya mājha sara tāni // 8 //

parā bikala mahi sara ke lāgeṃ / puni uṭhi baiṭha dekhi prabhu āgeṃ //
syāma gāta sira jaṭā banāẽ / aruna nayana sara cāpa caḷhāẽ //
puni puni cita_i carana cita dīnhā / suphala janma mānā prabhu cīnhā //
hr̥dayã prīti mukha bacana kaṭhorā / bolā cita_i rāma kī orā //
dharma hetu avatarehu gosāī / mārehu mohi byādha kī nāī //
maiṃ bairī sugrīva piārā / avaguna kabana nātha mohi mārā //
anuja badhū bhaginī suta nārī / sunu saṭha kanyā sama e cārī //
inhahi kuddaṣṭi biloka_i joī / tāhi badheṃ kachu pāpa na hoī //
muḷha tohi atisaya abhimānā / nāri sikhāvana karasi na kānā //
mama bhuja bala āśrita tehi jānī / mārā cahasi adhama abhimānī //

do. sunahu rāma svāmī sana cala na cāturī mori /
prabhu ajahū̃ maiṃ pāpī aṃtakāla gati tori // 9 //

sunata rāma ati komala bānī / bāli sīsa paraseu nija pānī //
acala karauṃ tanu rākhahu prānā / bāli kahā sunu kr̥pānidhānā //
janma janma muni jatanu karāhīṃ / aṃta rāma kahi āvata nāhīṃ //
jāsu nāma bala saṃkara kāsī / deta sabahi sama gati avināsī //
mama locana gocara soi āvā / bahuri ki prabhu asa banihi banāvā //

chaṃ. so nayana gocara jāsu guna nita neti kahi śruti gāvahīṃ /
jiti pavana mana go nirasa kari muni dhyāna kabahũka pāvahīṃ //
mohi jāni ati abhimāna basa prabhu kaheu rākhu sarīrahī /
asa kavana saṭha haṭhi kāṭi surataru bāri karihi babūrahī // 1 //

aba nātha kari karunā bilokahu dehu jo bara māgaū̃ /
jehiṃ joni janmauṃ karma basa tahã rāma pada anurāgaū̃ //
yaha tanaya mama sama binaya bala kalyānaprada prabhu lījiai /
gahi bāhã sura nara nāha āpana dāsa aṃgada kījiai // 2 //

do. rāma carana dr̥ḷha prīti kari bāli kīnha tanu tyāga /
sumana māla jimi kaṃṭha te girata na jāna_i nāga // 10 //

rāma bāli nija dhāma paṭhāvā / nagara loga saba byākula dhāvā //
nānā bidhi bilāpa kara tārā / chūṭe kesa na deha sãbhārā //
tārā bikala dekhi raghurāyā / dīnha gyāna hari līnhī māyā //
chiti jala pāvaka gagana samīrā / paṃca racita ati adhama sarīrā //
pragaṭa so tanu tava āgeṃ sovā / jīva nitya kehi lagi tumha rovā //
upajā gyāna carana taba lāgī / līnhesi parama bhagati bara māgī //
umā dāru joṣita kī nāī / sabahi nacāvata rāmu gosāī //
taba sugrīvahi āyasu dīnhā / mr̥taka karma bidhibata saba kīnhā //
rāma kahā anujahi samujhāī / rāja dehu sugrīvahi jāī //
raghupati carana nāi kari māthā / cale sakala prerita raghunāthā //

do. lachimana turata bolāe purajana bipra samāja /
rāju dīnha sugrīva kahã aṃgada kahã jubarāja // 11 //

umā rāma sama hita jaga māhīṃ / guru pitu mātu baṃdhu prabhu nāhīṃ //
sura nara muni saba kai yaha rītī / svāratha lāgi karahiṃ saba prītī //
bāli trāsa byākula dina rātī / tana bahu brana ciṃtā̃ jara chātī //
soi sugrīva kīnha kapirāū / ati kr̥pāla raghubīra subhāū //
jānatahũ asa prabhu pariharahīṃ / kāhe na bipati jāla nara parahīṃ //
puni sugrīvahi līnha bolāī / bahu prakāra nr̥panīti sikhāī //
kaha prabhu sunu sugrīva harīsā / pura na jāũ dasa cāri barīsā //
gata grīṣama baraṣā ritu āī / rahiha_ũ nikaṭa saila para chāī //
aṃgada sahita karahu tumha rājū / saṃtata hr̥daya dharehu mama kājū //
jaba sugrīva bhavana phiri āe / rāmu prabaraṣana giri para chāe //

do. prathamahiṃ devanha giri guhā rākheu rucira banāi /
rāma kr̥pānidhi kachu dina bāsa karahiṃge āi // 12 //

suṃdara bana kusumita ati sobhā / guṃjata madhupa nikara madhu lobhā //
kaṃda mūla phala patra suhāe / bhae bahuta jaba te prabhu āe //
dekhi manohara saila anūpā / rahe tahã anuja sahita surabhūpā //
madhukara khaga mr̥ga tanu dhari devā / karahiṃ siddha muni prabhu kai sevā //
maṃgalarupa bhaya_u bana taba te / kīnha nivāsa ramāpati jaba te //
phaṭika silā ati subhra suhāī / sukha āsīna tahā̃ dvau bhāī //
kahata anuja sana kathā anekā / bhagati birati nr̥panīti bibekā //
baraṣā kāla megha nabha chāe / garajata lāgata parama suhāe //

do. lachimana dekhu mora gana nācata bārida paikhi /
gr̥hī birati rata haraṣa jasa biṣnu bhagata kahũ dekhi // 13 //

ghana ghamaṃḍa nabha garajata ghorā / priyā hīna ḍarapata mana morā //
dāmini damaka raha na ghana māhīṃ / khala kai prīti jathā thira nāhīṃ //
baraṣahiṃ jalada bhūmi niarāẽ / jathā navahiṃ budha bidyā pāẽ //
bū̃da aghāta sahahiṃ giri kaiṃseṃ / khala ke bacana saṃta saha jaiseṃ //
chudra nadīṃ bhari calīṃ torāī / jasa thorehũ dhana khala itarāī //
bhūmi parata bhā ḍhābara pānī / janu jīvahi māyā lapaṭānī //
samiṭi samiṭi jala bharahiṃ talāvā / jimi sadaguna sajjana pahiṃ āvā //
saritā jala jalanidhi mahũ jāī / hoī acala jimi jiva hari pāī //

do. harita bhūmi tr̥na saṃkula samujhi parahiṃ nahiṃ paṃtha /
jimi pākhaṃḍa bāda teṃ gupta hohiṃ sadagraṃtha // 14 //

dādura dhuni cahu disā suhāī / beda paḷhahiṃ janu baṭu samudāī //
nava pallava bhae biṭapa anekā / sādhaka mana jasa mileṃ bibekā //
arka jabāsa pāta binu bhayaū / jasa surāja khala udyama gayaū //
khojata katahũ mila_i nahiṃ dhūrī / kara_i krodha jimi dharamahi dūrī //
sasi saṃpanna soha mahi kaisī / upakārī kai saṃpati jaisī //
nisi tama ghana khadyota birājā / janu daṃbhinha kara milā samājā //
mahābr̥ṣṭi cali phūṭi kiārīṃ / jimi sutaṃtra bhaẽ bigarahiṃ nārīṃ //
kr̥ṣī nirāvahiṃ catura kisānā / jimi budha tajahiṃ moha mada mānā //
dekhiata cakrabāka khaga nāhīṃ / kalihi pāi jimi dharma parāhīṃ //
ūṣara baraṣa_i tr̥na nahiṃ jāmā / jimi harijana hiyã upaja na kāmā //
bibidha jaṃtu saṃkula mahi bhrājā / prajā bāḷha jimi pāi surājā //
jahã tahã rahe pathika thaki nānā / jimi iṃdriya gana upajeṃ gyānā //

do. kabahũ prabala baha māruta jahã tahã megha bilāhiṃ /
jimi kapūta ke upajeṃ kula saddharma nasāhiṃ // 15(ka) //

kabahũ divasa mahã nibiḷa tama kabahũka pragaṭa pataṃga /
binasa_i upaja_i gyāna jimi pāi kusaṃga susaṃga // 15(kha) //

baraṣā bigata sarada ritu āī / lachimana dekhahu parama suhāī //
phūleṃ kāsa sakala mahi chāī / janu baraṣā̃ kr̥ta pragaṭa buḷhāī //
udita agasti paṃtha jala soṣā / jimi lobhahi soṣa_i saṃtoṣā //
saritā sara nirmala jala sohā / saṃta hr̥daya jasa gata mada mohā //
rasa rasa sūkha sarita sara pānī / mamatā tyāga karahiṃ jimi gyānī //
jāni sarada ritu khaṃjana āe / pāi samaya jimi sukr̥ta suhāe //
paṃka na renu soha asi dharanī / nīti nipuna nr̥pa kai jasi karanī //
jala saṃkoca bikala bha_ĩ mīnā / abudha kuṭuṃbī jimi dhanahīnā //
binu dhana nirmala soha akāsā / harijana iva parihari saba āsā //
kahũ kahũ br̥ṣṭi sāradī thorī / kou eka pāva bhagati jimi morī //

do. cale haraṣi taji nagara nr̥pa tāpasa banika bhikhāri /
jimi haribhagata pāi śrama tajahi āśramī cāri // 16 //

sukhī mīna je nīra agādhā / jimi hari sarana na eka_u bādhā //
phūleṃ kamala soha sara kaisā / nirguna bramha saguna bhaẽ jaisā //
guṃjata madhukara mukhara anūpā / suṃdara khaga rava nānā rūpā //
cakrabāka mana dukha nisi paikhī / jimi durjana para saṃpati dekhī //
cātaka raṭata tr̥ṣā ati ohī / jimi sukha laha_i na saṃkaradrohī //
saradātapa nisi sasi apaharaī / saṃta darasa jimi pātaka ṭaraī //
dekhi iṃdu cakora samudāī / citavatahiṃ jimi harijana hari pāī //
masaka daṃsa bīte hima trāsā / jimi dvija droha kiẽ kula nāsā //

do. bhūmi jīva saṃkula rahe gae sarada ritu pāi /
sadagura mile jāhiṃ jimi saṃsaya bhrama samudāi // 17 //

baraṣā gata nirmala ritu āī / sudhi na tāta sītā kai pāī //
eka bāra kaisehũ sudhi jānauṃ / kālahu jīta nimiṣa mahũ ānauṃ //
katahũ raha_u jauṃ jīvati hoī / tāta jatana kari āneũ soī //
sugrīvahũ sudhi mori bisārī / pāvā rāja kosa pura nārī //
jehiṃ sāyaka mārā maiṃ bālī / tehiṃ sara hatauṃ mūḷha kahã kālī //
jāsu kr̥pā̃ chūṭahīṃ mada mohā / tā kahũ umā ki sapanehũ kohā //
jānahiṃ yaha caritra muni gyānī / jinha raghubīra carana rati mānī //
lachimana krodhavaṃta prabhu jānā / dhanuṣa caḷhāi gahe kara bānā //

do. taba anujahi samujhāvā raghupati karunā sīṃva //
bhaya dekhāi lai āvahu tāta sakhā sugrīva // 18 //

ihā̃ pavanasuta hr̥dayã bicārā / rāma kāju sugrīvã bisārā //
nikaṭa jāi carananhi siru nāvā / cārihu bidhi tehi kahi samujhāvā //
suni sugrīvã parama bhaya mānā / biṣayã mora hari līnheu gyānā //
aba mārutasuta dūta samūhā / paṭhavahu jahã tahã bānara jūhā //
kahahu pākha mahũ āva na joī / moreṃ kara tā kara badha hoī //
taba hanumaṃta bolāe dūtā / saba kara kari sanamāna bahūtā //
bhaya aru prīti nīti dekhāī / cale sakala carananhi sira nāī //
ehi avasara lachimana pura āe / krodha dekhi jahã tahã kapi dhāe //

do. dhanuṣa caḷhāi kahā taba jāri kara_ũ pura chāra /
byākula nagara dekhi taba āya_u bālikumāra // 19 //

carana nāi siru binatī kīnhī / lachimana abhaya bā̃ha tehi dīnhī //
krodhavaṃta lachimana suni kānā / kaha kapīsa ati bhayã akulānā //
sunu hanumaṃta saṃga lai tārā / kari binatī samujhāu kumārā //
tārā sahita jāi hanumānā / carana baṃdi prabhu sujasa bakhānā //
kari binatī maṃdira lai āe / carana pakhāri palãga baiṭhāe //
taba kapīsa carananhi siru nāvā / gahi bhuja lachimana kaṃṭha lagāvā //
nātha biṣaya sama mada kachu nāhīṃ / muni mana moha kara_i chana māhīṃ //
sunata binīta bacana sukha pāvā / lachimana tehi bahu bidhi samujhāvā //
pavana tanaya saba kathā sunāī / jehi bidhi gae dūta samudāī //

do. haraṣi cale sugrīva taba aṃgadādi kapi sātha /
rāmānuja āgeṃ kari āe jahã raghunātha // 20 //

nāi carana siru kaha kara jorī / nātha mohi kachu nāhina khorī //
atisaya prabala deva taba māyā / chūṭa_i rāma karahu jauṃ dāyā //
biṣaya basya sura nara muni svāmī / maiṃ pāvãra pasu kapi ati kāmī //
nāri nayana sara jāhi na lāgā / ghora krodha tama nisi jo jāgā //
lobha pā̃sa jehiṃ gara na bãdhāyā / so nara tumha samāna raghurāyā //
yaha guna sādhana teṃ nahiṃ hoī / tumharī kr̥pā̃ pāva koi koī //
taba raghupati bole musakāī / tumha priya mohi bharata jimi bhāī //
aba soi jatanu karahu mana lāī / jehi bidhi sītā kai sudhi pāī //

do. ehi bidhi hota batakahī āe bānara jūtha /
nānā barana sakala disi dekhia kīsa barutha // 21 //

bānara kaṭaka umā meṃ dekhā / so mūrukha jo karana caha lekhā //
āi rāma pada nāvahiṃ māthā / nirakhi badanu saba hohiṃ sanāthā //
asa kapi eka na senā māhīṃ / rāma kusala jehi pūchī nāhīṃ //
yaha kachu nahiṃ prabhu ka_i adhikāī / bisvarūpa byāpaka raghurāī //
ṭhāḷhe jahã tahã āyasu pāī / kaha sugrīva sabahi samujhāī //
rāma kāju aru mora nihorā / bānara jūtha jāhu cahũ orā //
janakasutā kahũ khojahu jāī / māsa divasa mahã āehu bhāī //
avadhi meṭi jo binu sudhi pāẽ / āva_i banihi so mohi marāẽ //

do. bacana sunata saba bānara jahã tahã cale turaṃta /
taba sugrīvã bolāe aṃgada nala hanumaṃta // 22 //

sunahu nīla aṃgada hanumānā / jāmavaṃta matidhīra sujānā //
sakala subhaṭa mili dacchina jāhū / sītā sudhi pū̃cheu saba kāhū //
mana krama bacana so jatana bicārehu / rāmacaṃdra kara kāju sãvārehu //
bhānu pīṭhi seia ura āgī / svāmihi sarba bhāva chala tyāgī //
taji māyā seia paralokā / miṭahiṃ sakala bhava saṃbhava sokā //
deha dhare kara yaha phalu bhāī / bhajia rāma saba kāma bihāī //
soi gunagya soī baḷabhāgī / jo raghubīra carana anurāgī //
āyasu māgi carana siru nāī / cale haraṣi sumirata raghurāī //
pācheṃ pavana tanaya siru nāvā / jāni kāja prabhu nikaṭa bolāvā //
parasā sīsa saroruha pānī / karamudrikā dīnhi jana jānī //
bahu prakāra sītahi samujhāehu / kahi bala biraha begi tumha āehu //
hanumata janma suphala kari mānā / caleu hr̥dayã dhari kr̥pānidhānā //
jadyapi prabhu jānata saba bātā / rājanīti rākhata suratrātā //

do. cale sakala bana khojata saritā sara giri khoha /
rāma kāja layalīna mana bisarā tana kara choha // 23 //

katahũ hoi nisicara saiṃ bheṭā / prāna lehiṃ eka eka capeṭā //
bahu prakāra giri kānana herahiṃ / kou muni milata tāhi saba gherahiṃ //
lāgi tr̥ṣā atisaya akulāne / mila_i na jala ghana gahana bhulāne //
mana hanumāna kīnha anumānā / marana cahata saba binu jala pānā //
caḷhi giri sikhara cahū̃ disi dekhā / bhūmi bibira eka kautuka pekhā //
cakrabāka baka haṃsa uḷāhīṃ / bahutaka khaga prabisahiṃ tehi māhīṃ //
giri te utari pavanasuta āvā / saba kahũ lai soi bibara dekhāvā //
āgeṃ kai hanumaṃtahi līnhā / paiṭhe bibara bilaṃbu na kīnhā //

do. dīkha jāi upavana bara sara bigasita bahu kaṃja /
maṃdira eka rucira tahã baiṭhi nāri tapa puṃja // 24 //

dūri te tāhi sabanhi sira nāvā / pūcheṃ nija br̥ttāṃta sunāvā //
tehiṃ taba kahā karahu jala pānā / khāhu surasa suṃdara phala nānā //
majjanu kīnha madhura phala khāe / tāsu nikaṭa puni saba cali āe //
tehiṃ saba āpani kathā sunāī / maiṃ aba jāba jahā̃ raghurāī //
mūdahu nayana bibara taji jāhū / paihahu sītahi jani pachitāhū //
nayana mūdi puni dekhahiṃ bīrā / ṭhāḷhe sakala siṃdhu keṃ tīrā //
so puni gaī jahā̃ raghunāthā / jāi kamala pada nāesi māthā //
nānā bhā̃ti binaya tehiṃ kīnhī / anapāyanī bhagati prabhu dīnhī //

do. badarībana kahũ so gaī prabhu agyā dhari sīsa /
ura dhari rāma carana juga je baṃdata aja īsa // 25 //

ihā̃ bicārahiṃ kapi mana māhīṃ / bītī avadhi kāja kachu nāhīṃ //
saba mili kahahiṃ paraspara bātā / binu sudhi laẽ karaba kā bhrātā //
kaha aṃgada locana bhari bārī / duhũ prakāra bha_i mr̥tyu hamārī //
ihā̃ na sudhi sītā kai pāī / uhā̃ gaẽ mārihi kapirāī //
pitā badhe para mārata mohī / rākhā rāma nihora na ohī //
puni puni aṃgada kaha saba pāhīṃ / marana bhaya_u kachu saṃsaya nāhīṃ //
aṃgada bacana sunata kapi bīrā / boli na sakahiṃ nayana baha nīrā //
chana eka soca magana hoi rahe / puni asa vacana kahata saba bhae //
hama sītā kai sudhi linheṃ binā / nahiṃ jaiṃhaiṃ jubarāja prabīnā //
asa kahi lavana siṃdhu taṭa jāī / baiṭhe kapi saba darbha ḍasāī //
jāmavaṃta aṃgada dukha dekhī / kahiṃ kathā upadesa biseṣī //
tāta rāma kahũ nara jani mānahu / nirguna bramha ajita aja jānahu //

do. nija icchā prabhu avatara_i sura mahi go dvija lāgi /
saguna upāsaka saṃga tahã rahahiṃ moccha saba tyāgi // 26 //

ehi bidhi kathā kahahi bahu bhā̃tī giri kaṃdarā̃ sunī saṃpātī //
bāhera hoi dekhi bahu kīsā / mohi ahāra dīnha jagadīsā //
āju sabahi kahã bhacchana karaū̃ / dina bahu cale ahāra binu maraū̃ //
kabahũ na mila bhari udara ahārā / āju dīnha bidhi ekahiṃ bārā //
ḍarape gīdha bacana suni kānā / aba bhā marana satya hama jānā //
kapi saba uṭhe gīdha kahã dekhī / jāmavaṃta mana soca biseṣī //
kaha aṃgada bicāri mana māhīṃ / dhanya jaṭāyū sama kou nāhīṃ //
rāma kāja kārana tanu tyāgī / hari pura gaya_u parama baḷa bhāgī //
suni khaga haraṣa soka juta bānī / āvā nikaṭa kapinha bhaya mānī //
tinhahi abhaya kari pūchesi jāī / kathā sakala tinha tāhi sunāī //
suni saṃpāti baṃdhu kai karanī / raghupati mahimā badhubidhi baranī //

do. mohi lai jāhu siṃdhutaṭa deũ tilāṃjali tāhi /
bacana sahāi karavi maiṃ paihahu khojahu jāhi // 27 //

anuja kriyā kari sāgara tīrā / kahi nija kathā sunahu kapi bīrā //
hama dvau baṃdhu prathama tarunāī / gagana gae rabi nikaṭa uḍāī //
teja na sahi saka so phiri āvā / mai abhimānī rabi niarāvā //
jare paṃkha ati teja apārā / pareũ bhūmi kari ghora cikārā //
muni eka nāma caṃdramā ohī / lāgī dayā dekhī kari mohī //
bahu prakāra teṃhi gyāna sunāvā / dehi janita abhimānī chaḷāvā //
tretā̃ brahma manuja tanu dharihī / tāsu nāri nisicara pati harihī //
tāsu khoja paṭha_ihi prabhū dūtā / tinhahi mileṃ taiṃ hoba punītā //
jamihahiṃ paṃkha karasi jani ciṃtā / tinhahi dekhāi dehesu taiṃ sītā //
muni ka_i girā satya bha_i ājū / suni mama bacana karahu prabhu kājū //
giri trikūṭa ūpara basa laṃkā / tahã raha rāvana sahaja asaṃkā //
tahã asoka upabana jahã rahaī // sītā baiṭhi soca rata ahaī //
do. maiṃ dekha_ũ tumha nāhi gīghahi daṣṭi apāra //
būḍha bhaya_ũ na ta karateũ kachuka sahāya tumhāra // 28 //

jo nāgha_i sata jojana sāgara / kara_i so rāma kāja mati āgara //
mohi biloki dharahu mana dhīrā / rāma kr̥pā̃ kasa bhaya_u sarīrā //
pāpiu jā kara nāma sumirahīṃ / ati apāra bhavasāgara tarahīṃ //
tāsu dūta tumha taji kadarāī / rāma hr̥dayã dhari karahu upāī //
asa kahi garuḷa gīdha jaba gayaū / tinha keṃ mana ati bisamaya bhayaū //
nija nija bala saba kāhū̃ bhāṣā / pāra jāi kara saṃsaya rākhā //
jaraṭha bhaya_ũ aba kaha_i richesā / nahiṃ tana rahā prathama bala lesā //
jabahiṃ tribikrama bhae kharārī / taba maiṃ taruna raheũ bala bhārī //

do. bali bā̃dhata prabhu bāḍheu so tanu barani na jāī /
ubhaya dharī mahã dīnhī sāta pradacchina dhāi // 29 //

aṃgada kaha_i jāũ maiṃ pārā / jiyã saṃsaya kachu phiratī bārā //
jāmavaṃta kaha tumha saba lāyaka / paṭha_ia kimi saba hī kara nāyaka //
kaha_i rīchapati sunu hanumānā / kā cupa sādhi rahehu balavānā //
pavana tanaya bala pavana samānā / budhi bibeka bigyāna nidhānā //
kavana so kāja kaṭhina jaga māhīṃ / jo nahiṃ hoi tāta tumha pāhīṃ //
rāma kāja lagi taba avatārā / sunatahiṃ bhaya_u parvatākārā //
kanaka barana tana teja birājā / mānahu apara girinha kara rājā //
siṃhanāda kari bārahiṃ bārā / līlahīṃ nāṣa_ũ jalanidhi khārā //
sahita sahāya rāvanahi mārī / āna_ũ ihā̃ trikūṭa upārī //
jāmavaṃta maiṃ pū̃cha_ũ tohī / ucita sikhāvanu dījahu mohī //
etanā karahu tāta tumha jāī / sītahi dekhi kahahu sudhi āī //
taba nija bhuja bala rājiva nainā / kautuka lāgi saṃga kapi senā //

chaṃ. \-kapi sena saṃga sãghāri nisicara rāmu sītahi ānihaiṃ /
trailoka pāvana sujasu sura muni nāradādi bakhānihaiṃ //
jo sunata gāvata kahata samujhata parama pada nara pāvaī /
raghubīra pada pāthoja madhukara dāsa tulasī gāvaī //

do. bhava bheṣaja raghunātha jasu sunahi je nara aru nāri /
tinha kara sakala manoratha siddha karihi trisirāri // 30(ka) //


so. nīlotpala tana syāma kāma koṭi sobhā adhika /
sunia tāsu guna grāma jāsu nāma agha khaga badhika // 30(kha) //

māsapārāyaṇa, teīsavā̃ viśrāma
\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-
iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
caturtha sopānaḥ samāptaḥ /
(kiṣkindhākāṇḍa samāpta)