Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas]
Sopana 3: Aranyakanda

Input "by a group of volunteers at Ratlam" /



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
anunasika
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
nasalized a ã
nasalized long a ā̃
a breve ă
nasalized i ĩ
i dieresis ï
nasalized long i ī̃
nasalized u ũ
u dieresis ü
nasalized long u ū̃
nasalized e
e breve ĕ
nasalized o õ
o breve ŏ
intervocalic y
voiceless fricative k‍h̲
(in Nagari: kh underdot)
flapped r
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf





śrī gaṇeśāya namaḥ
śrī jānakīvallabho vijayate
śrī rāmacaritamānasa
\-\-\-\-\-\-\-\-\-\-
tr̥tīya sopāna
(araṇyakāṇḍa)
śloka
mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham /
mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 //

sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 //


so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati /
pāvahiṃ moha bimūḷha je hari bimukha na dharma rati //
pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī //
aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana //
eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe //
sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara //
surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā //
jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā //
sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā //
calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā //

do. ati kr̥pāla raghunāyaka sadā dīna para neha /
tā sana āi kīnha chalu mūrakha avaguna geha // 1 //

prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā //
dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ //
bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā //
brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā //
kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī //
mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā //
mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī //
saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā //
nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā //
paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī //
ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī //
atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī //
nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ //
suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī //

so. kīnha moha basa droha jadyapi tehi kara badha ucita /
prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 //

raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā //
bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā //
sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī //
atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū //
pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe //
karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe //
dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne //
kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe //

so. prabhu āsana āsīna bhari locana sobhā nirakhi /
munibara parama prabīna jori pāni astuti karata // 3 //


chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ //
bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ //
nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ //
praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ //
pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ //
niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ //
dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ //
munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ //
manoja vairi vaṃditaṃ / ajādi deva sevitaṃ //
viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ //
namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ //
bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ //
tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā //
pataṃti no bhavārṇave / vitarka vīci saṃkule //
vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā //
nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ //
tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ //
jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ //
bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ //
svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ //
anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ //
prasīda me namāmi te / padābja bhakti dehi me //
paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ //
vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā //

do. binatī kari muni nāi siru kaha kara jori bahori /
carana saroruha nātha jani kabahũ tajai mati mori // 4 //

śrī gaṇeśāya namaḥ
śrī jānakīvallabho vijayate
śrī rāmacaritamānasa
\-\-\-\-\-\-\-\-\-\-
tr̥tīya sopāna
(araṇyakāṇḍa)
śloka
mūlaṃ dharmatarorvivekajaladheḥ pūrṇendumānandadaṃ
vairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham /
mohāmbhodharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃ
vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāmabhūpapriyam // 1 //

sāndrānandapayodasaubhagatanuṃ pītāmbaraṃ sundaraṃ
pāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varam
rājīvāyatalocanaṃ dhr̥tajaṭājūṭena saṃśobhitaṃ
sītālakṣmaṇasaṃyutaṃ pathigataṃ rāmābhirāmaṃ bhaje // 2 //


so. umā rāma guna gūḷha paṃḍita muni pāvahiṃ birati /
pāvahiṃ moha bimūḷha je hari bimukha na dharma rati //
pura nara bharata prīti maiṃ gāī / mati anurūpa anūpa suhāī //
aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana //
eka bāra cuni kusuma suhāe / nija kara bhūṣana rāma banāe //
sītahi pahirāe prabhu sādara / baiṭhe phaṭika silā para suṃdara //
surapati suta dhari bāyasa beṣā / saṭha cāhata raghupati bala dekhā //
jimi pipīlikā sāgara thāhā / mahā maṃdamati pāvana cāhā //
sītā carana cauṃca hati bhāgā / mūḷha maṃdamati kārana kāgā //
calā rudhira raghunāyaka jānā / sīṃka dhanuṣa sāyaka saṃdhānā //

do. ati kr̥pāla raghunāyaka sadā dīna para neha /
tā sana āi kīnha chalu mūrakha avaguna geha // 1 //

prerita maṃtra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā //
dhari nija rupa gaya_u pitu pāhīṃ / rāma bimukha rākhā tehi nāhīṃ //
bhā nirāsa upajī mana trāsā / jathā cakra bhaya riṣi durbāsā //
brahmadhāma sivapura saba lokā / phirā śramita byākula bhaya sokā //
kāhū̃ baiṭhana kahā na ohī / rākhi ko saka_i rāma kara drohī //
mātu mr̥tyu pitu samana samānā / sudhā hoi biṣa sunu harijānā //
mitra kara_i sata ripu kai karanī / tā kahã bibudhanadī baitaranī //
saba jagu tāhi analahu te tātā / jo raghubīra bimukha sunu bhrātā //
nārada dekhā bikala jayaṃtā / lāgi dayā komala cita saṃtā //
paṭhavā turata rāma pahiṃ tāhī / kahesi pukāri pranata hita pāhī //
ātura sabhaya gahesi pada jāī / trāhi trāhi dayāla raghurāī //
atulita bala atulita prabhutāī / maiṃ matimaṃda jāni nahiṃ pāī //
nija kr̥ta karma janita phala pāya_ũ / aba prabhu pāhi sarana taki āya_ũ //
suni kr̥pāla ati ārata bānī / ekanayana kari tajā bhavānī //

so. kīnha moha basa droha jadyapi tehi kara badha ucita /
prabhu chāḷeu kari choha ko kr̥pāla raghubīra sama // 2 //

raghupati citrakūṭa basi nānā / carita kie śruti sudhā samānā //
bahuri rāma asa mana anumānā / hoihi bhīra sabahiṃ mohi jānā //
sakala muninha sana bidā karāī / sītā sahita cale dvau bhāī //
atri ke āśrama jaba prabhu gayaū / sunata mahāmuni haraṣita bhayaū //
pulakita gāta atri uṭhi dhāe / dekhi rāmu ātura cali āe //
karata daṃḍavata muni ura lāe / prema bāri dvau jana anhavāe //
dekhi rāma chabi nayana juḷāne / sādara nija āśrama taba āne //
kari pūjā kahi bacana suhāe / die mūla phala prabhu mana bhāe //

so. prabhu āsana āsīna bhari locana sobhā nirakhi /
munibara parama prabīna jori pāni astuti karata // 3 //


chaṃ. namāmi bhakta vatsalaṃ / kr̥pālu śīla komalaṃ //
bhajāmi te padāṃbujaṃ / akāmināṃ svadhāmadaṃ //
nikāma śyāma suṃdaraṃ / bhavāmbunātha maṃdaraṃ //
praphulla kaṃja locanaṃ / madādi doṣa mocanaṃ //
pralaṃba bāhu vikramaṃ / prabho 'prameya vaibhavaṃ //
niṣaṃga cāpa sāyakaṃ / dharaṃ triloka nāyakaṃ //
dineśa vaṃśa maṃḍanaṃ / maheśa cāpa khaṃḍanaṃ //
munīṃdra saṃta raṃjanaṃ / surāri vr̥ṃda bhaṃjanaṃ //
manoja vairi vaṃditaṃ / ajādi deva sevitaṃ //
viśuddha bodha vigrahaṃ / samasta dūṣaṇāpahaṃ //
namāmi iṃdirā patiṃ / sukhākaraṃ satāṃ gatiṃ //
bhaje saśakti sānujaṃ / śacī patiṃ priyānujaṃ //
tvadaṃghri mūla ye narāḥ / bhajaṃti hīna matsarā //
pataṃti no bhavārṇave / vitarka vīci saṃkule //
vivikta vāsinaḥ sadā / bhajaṃti muktaye mudā //
nirasya iṃdriyādikaṃ / prayāṃti te gatiṃ svakaṃ //
tamekamabhdutaṃ prabhuṃ / nirīhamīśvaraṃ vibhuṃ //
jagadguruṃ ca śāśvataṃ / turīyameva kevalaṃ //
bhajāmi bhāva vallabhaṃ / kuyogināṃ sudurlabhaṃ //
svabhakta kalpa pādapaṃ / samaṃ susevyamanvahaṃ //
anūpa rūpa bhūpatiṃ / nato 'hamurvijā patiṃ //
prasīda me namāmi te / padābja bhakti dehi me //
paṭhaṃti ye stavaṃ idaṃ / narādareṇa te padaṃ //
vrajaṃti nātra saṃśayaṃ / tvadīya bhakti saṃyutā //

do. binatī kari muni nāi siru kaha kara jori bahori /
carana saroruha nātha jani kabahũ tajai mati mori // 4 //

anusuiyā ke pada gahi sītā / milī bahori susīla binītā //
riṣipatinī mana sukha adhikāī / āsiṣa dei nikaṭa baiṭhāī //
dibya basana bhūṣana pahirāe / je nita nūtana amala suhāe //
kaha riṣibadhū sarasa mr̥du bānī / nāridharma kachu byāja bakhānī //
mātu pitā bhrātā hitakārī / mitaprada saba sunu rājakumārī //
amita dāni bhartā bayadehī / adhama so nāri jo seva na tehī //
dhīraja dharma mitra aru nārī / āpada kāla parikhiahiṃ cārī //
br̥ddha rogabasa jaḷa dhanahīnā / adhaṃ badhira krodhī ati dīnā //
aisehu pati kara kiẽ apamānā / nāri pāva jamapura dukha nānā //
eka_i dharma eka brata nemā / kāyã bacana mana pati pada premā //
jaga pati bratā cāri bidhi ahahiṃ / beda purāna saṃta saba kahahiṃ //
uttama ke asa basa mana māhīṃ / sapanehũ āna puruṣa jaga nāhīṃ //
madhyama parapati dekha_i kaiseṃ / bhrātā pitā putra nija jaiṃseṃ //
dharma bicāri samujhi kula rahaī / so nikiṣṭa triya śruti asa kahaī //
binu avasara bhaya teṃ raha joī / jānehu adhama nāri jaga soī //
pati baṃcaka parapati rati karaī / raurava naraka kalpa sata paraī //
chana sukha lāgi janama sata koṭi / dukha na samujha tehi sama ko khoṭī //
binu śrama nāri parama gati lahaī / patibrata dharma chāḷi chala gahaī //
pati pratikula janama jahã jāī / bidhavā hoī pāī tarunāī //

so. sahaja apāvani nāri pati sevata subha gati laha_i /
jasu gāvata śruti cāri ajahu tulasikā harihi priya // 5ka //

sanu sītā tava nāma sumira nāri patibrata karahi /
tohi prānapriya rāma kahiũ kathā saṃsāra hita // 5kha //

suni jānakīṃ parama sukhu pāvā / sādara tāsu carana siru nāvā //
taba muni sana kaha kr̥pānidhānā / āyasu hoi jāũ bana ānā //
saṃtata mo para kr̥pā karehū / sevaka jāni tajehu jani nehū //
dharma dhuraṃdhara prabhu kai bānī / suni saprema bole muni gyānī //
jāsu kr̥pā aja siva sanakādī / cahata sakala paramāratha bādī //
te tumha rāma akāma piāre / dīna baṃdhu mr̥du bacana ucāre //
aba jānī maiṃ śrī caturāī / bhajī tumhahi saba deva bihāī //
jehi samāna atisaya nahiṃ koī / tā kara sīla kasa na asa hoī //
kehi bidhi kahauṃ jāhu aba svāmī / kahahu nātha tumha aṃtarajāmī //
asa kahi prabhu biloki muni dhīrā / locana jala baha pulaka sarīrā //

chaṃ. tana pulaka nirbhara prema purana nayana mukha paṃkaja die /
mana gyāna guna gotīta prabhu maiṃ dīkha japa tapa kā kie //
japa joga dharma samūha teṃ nara bhagati anupama pāvaī /
radhubīra carita punīta nisi dina dāsa tulasī gāvaī //

do. kalimala samana damana mana rāma sujasa sukhamūla /
sādara sunahi je tinha para rāma rahahiṃ anukūla // 6(ka) //


so. kaṭhina kāla mala kosa dharma na gyāna na joga japa /
parihari sakala bharosa rāmahi bhajahiṃ te catura nara // 6(kha) //

muni pada kamala nāi kari sīsā / cale banahi sura nara muni īsā //
āge rāma anuja puni pācheṃ / muni bara beṣa bane ati kācheṃ //
umaya bīca śrī soha_i kaisī / brahma jīva bica māyā jaisī //
saritā bana giri avaghaṭa ghāṭā / pati pahicānī dehiṃ bara bāṭā //
jahã jahã jāhi deva raghurāyā / karahiṃ medha tahã tahã nabha chāyā //
milā asura birādha maga jātā / āvatahīṃ raghuvīra nipātā //
turatahiṃ rucira rūpa tehiṃ pāvā / dekhi dukhī nija dhāma paṭhāvā //
puni āe jahã muni sarabhaṃgā / suṃdara anuja jānakī saṃgā //

do. dekhī rāma mukha paṃkaja munibara locana bhr̥ṃga /
sādara pāna karata ati dhanya janma sarabhaṃga // 7 //

kaha muni sunu raghubīra kr̥pālā / saṃkara mānasa rājamarālā //
jāta raheũ biraṃci ke dhāmā / suneũ śravana bana aihahiṃ rāmā //
citavata paṃtha raheũ dina rātī / aba prabhu dekhi juḷānī chātī //
nātha sakala sādhana maiṃ hīnā / kīnhī kr̥pā jāni jana dīnā //
so kachu deva na mohi nihorā / nija pana rākheu jana mana corā //
taba lagi rahahu dīna hita lāgī / jaba lagi milauṃ tumhahi tanu tyāgī //
joga jagya japa tapa brata kīnhā / prabhu kahã dei bhagati bara līnhā //
ehi bidhi sara raci muni sarabhaṃgā / baiṭhe hr̥dayã chāḷi saba saṃgā //

do. sītā anuja sameta prabhu nīla jalada tanu syāma /
mama hiyã basahu niraṃtara sagunarupa śrīrāma // 8 //

asa kahi joga agini tanu jārā / rāma kr̥pā̃ baikuṃṭha sidhārā //
tāte muni hari līna na bhayaū / prathamahiṃ bheda bhagati bara layaū //
riṣi nikāya munibara gati dekhi / sukhī bhae nija hr̥dayã biseṣī //
astuti karahiṃ sakala muni br̥ṃdā / jayati pranata hita karunā kaṃdā //
puni raghunātha cale bana āge / munibara br̥ṃda bipula sãga lāge //
asthi samūha dekhi raghurāyā / pūchī muninha lāgi ati dāyā //
jānatahũ pūchia kasa svāmī / sabadarasī tumha aṃtarajāmī //
nisicara nikara sakala muni khāe / suni raghubīra nayana jala chāe //

do. nisicara hīna kara_ũ mahi bhuja uṭhāi pana kīnha /
sakala muninha ke āśramanhi jāi jāi sukha dīnha // 9 //

muni agasti kara siṣya sujānā / nāma sutīchana rati bhagavānā //
mana krama bacana rāma pada sevaka / sapanehũ āna bharosa na devaka //
prabhu āgavanu śravana suni pāvā / karata manoratha ātura dhāvā //
he bidhi dīnabaṃdhu raghurāyā / mo se saṭha para karihahiṃ dāyā //
sahita anuja mohi rāma gosāī / milihahiṃ nija sevaka kī nāī //
more jiyã bharosa dr̥ḷha nāhīṃ / bhagati birati na gyāna mana māhīṃ //
nahiṃ satasaṃga joga japa jāgā / nahiṃ dr̥ḷha carana kamala anurāgā //
eka bāni karunānidhāna kī / so priya jākeṃ gati na āna kī //
hoihaiṃ suphala āju mama locana / dekhi badana paṃkaja bhava mocana //
nirbhara prema magana muni gyānī / kahi na jāi so dasā bhavānī //
disi aru bidisi paṃtha nahiṃ sūjhā / ko maiṃ caleũ kahā̃ nahiṃ būjhā //
kabahũka phiri pācheṃ puni jāī / kabahũka nr̥tya kara_i guna gāī //
abirala prema bhagati muni pāī / prabhu dekhaiṃ taru oṭa lukāī //
atisaya prīti dekhi raghubīrā / pragaṭe hr̥dayã harana bhava bhīrā //
muni maga mājha acala hoi baisā / pulaka sarīra panasa phala jaisā //
taba raghunātha nikaṭa cali āe / dekhi dasā nija jana mana bhāe //
munihi rāma bahu bhā̃ti jagāvā / jāga na dhyānajanita sukha pāvā //
bhūpa rūpa taba rāma durāvā / hr̥dayã caturbhuja rūpa dekhāvā //
muni akulāi uṭhā taba kaiseṃ / bikala hīna mani phani bara jaiseṃ //
āgeṃ dekhi rāma tana syāmā / sītā anuja sahita sukha dhāmā //
pareu lakuṭa iva carananhi lāgī / prema magana munibara baḷabhāgī //
bhuja bisāla gahi lie uṭhāī / parama prīti rākhe ura lāī //
munihi milata asa soha kr̥pālā / kanaka taruhi janu bheṃṭa tamālā //
rāma badanu biloka muni ṭhāḷhā / mānahũ citra mājha likhi kāḷhā //

do. taba muni hr̥dayã dhīra dhīra gahi pada bārahiṃ bāra /
nija āśrama prabhu āni kari pūjā bibidha prakāra // 10 //

kaha muni prabhu sunu binatī morī / astuti karauṃ kavana bidhi torī //
mahimā amita mori mati thorī / rabi sanmukha khadyota ãjorī //
śyāma tāmarasa dāma śarīraṃ / jaṭā mukuṭa paridhana municīraṃ //
pāṇi cāpa śara kaṭi tūṇīraṃ / naumi niraṃtara śrīraghuvīraṃ //
moha vipina ghana dahana kr̥śānuḥ / saṃta saroruha kānana bhānuḥ //
niśicara kari varūtha mr̥garājaḥ / trātu sadā no bhava khaga bājaḥ //
aruṇa nayana rājīva suveśaṃ / sītā nayana cakora niśeśaṃ //
hara hradi mānasa bāla marālaṃ / naumi rāma ura bāhu viśālaṃ //
saṃśaya sarpa grasana uragādaḥ / śamana sukarkaśa tarka viṣādaḥ //
bhava bhaṃjana raṃjana sura yūthaḥ / trātu sadā no kr̥pā varūthaḥ //
nirguṇa saguṇa viṣama sama rūpaṃ / jñāna girā gotītamanūpaṃ //
amalamakhilamanavadyamapāraṃ / naumi rāma bhaṃjana mahi bhāraṃ //
bhakta kalpapādapa ārāmaḥ / tarjana krodha lobha mada kāmaḥ //
ati nāgara bhava sāgara setuḥ / trātu sadā dinakara kula ketuḥ //
atulita bhuja pratāpa bala dhāmaḥ / kali mala vipula vibhaṃjana nāmaḥ //
dharma varma narmada guṇa grāmaḥ / saṃtata śaṃ tanotu mama rāmaḥ //
jadapi biraja byāpaka abināsī / saba ke hr̥dayã niraṃtara bāsī //
tadapi anuja śrī sahita kharārī / basatu manasi mama kānanacārī //
je jānahiṃ te jānahũ svāmī / saguna aguna ura aṃtarajāmī //
jo kosala pati rājiva nayanā / kara_u so rāma hr̥daya mama ayanā /
asa abhimāna jāi jani bhore / maiṃ sevaka raghupati pati more //
suni muni bacana rāma mana bhāe / bahuri haraṣi munibara ura lāe //
parama prasanna jānu muni mohī / jo bara māgahu deu so tohī //
muni kaha mai bara kabahũ na jācā / samujhi na para_i jhūṭha kā sācā //
tumhahi nīka lāgai raghurāī / so mohi dehu dāsa sukhadāī //
abirala bhagati birati bigyānā / hohu sakala guna gyāna nidhānā //
prabhu jo dīnha so baru maiṃ pāvā / aba so dehu mohi jo bhāvā //

do. anuja jānakī sahita prabhu cāpa bāna dhara rāma /
mama hiya gagana iṃdu iva basahu sadā nihakāma // 11 //

evamastu kari ramānivāsā / haraṣi cale kubhaṃja riṣi pāsā //
bahuta divasa gura darasana pāẽ / bhae mohi ehiṃ āśrama āẽ //
aba prabhu saṃga jāũ gura pāhīṃ / tumha kahã nātha nihorā nāhīṃ //
dekhi kr̥pānidhi muni caturāī / lie saṃga bihasai dvau bhāī //
paṃtha kahata nija bhagati anūpā / muni āśrama pahũce surabhūpā //
turata sutīchana gura pahiṃ gayaū / kari daṃḍavata kahata asa bhayaū //
nātha kausalādhīsa kumārā / āe milana jagata ādhārā //
rāma anuja sameta baidehī / nisi dinu deva japata hahu jehī //
sunata agasti turata uṭhi dhāe / hari biloki locana jala chāe //
muni pada kamala pare dvau bhāī / riṣi ati prīti lie ura lāī //
sādara kusala pūchi muni gyānī / āsana bara baiṭhāre ānī //
puni kari bahu prakāra prabhu pūjā / mohi sama bhāgyavaṃta nahiṃ dūjā //
jahã lagi rahe apara muni br̥ṃdā / haraṣe saba biloki sukhakaṃdā //

do. muni samūha mahã baiṭhe sanmukha saba kī ora /
sarada iṃdu tana citavata mānahũ nikara cakora // 12 //

taba raghubīra kahā muni pāhīṃ / tumha sana prabhu durāva kachu nāhī //
tumha jānahu jehi kārana āya_ũ / tāte tāta na kahi samujhāya_ũ //
aba so maṃtra dehu prabhu mohī / jehi prakāra mārauṃ munidrohī //
muni musakāne suni prabhu bānī / pūchehu nātha mohi kā jānī //
tumhareĩ bhajana prabhāva aghārī / jāna_ũ mahimā kachuka tumhārī //
ūmari taru bisāla tava māyā / phala brahmāṃḍa aneka nikāyā //
jīva carācara jaṃtu samānā / bhītara basahi na jānahiṃ ānā //
te phala bhacchaka kaṭhina karālā / tava bhayã ḍarata sadā sou kālā //
te tumha sakala lokapati sāīṃ / pū̃chehu mohi manuja kī nāīṃ //
yaha bara māga_ũ kr̥pāniketā / basahu hr̥dayã śrī anuja sametā //
abirala bhagati birati satasaṃgā / carana saroruha prīti abhaṃgā //
jadyapi brahma akhaṃḍa anaṃtā / anubhava gamya bhajahiṃ jehi saṃtā //
asa tava rūpa bakhāna_ũ jāna_ũ / phiri phiri saguna brahma rati māna_ũ //
saṃtata dāsanha dehu baḷāī / tāteṃ mohi pū̃chehu raghurāī //
hai prabhu parama manohara ṭhāū̃ / pāvana paṃcabaṭī tehi nāū̃ //
daṃḍaka bana punīta prabhu karahū / ugra sāpa munibara kara harahū //
bāsa karahu tahã raghukula rāyā / kīje sakala muninha para dāyā //
cale rāma muni āyasu pāī / turatahiṃ paṃcabaṭī niarāī //

do. gīdharāja saiṃ bhaiṃṭa bha_i bahu bidhi prīti baḷhāi //
godāvarī nikaṭa prabhu rahe parana gr̥ha chāi // 13 //

jaba te rāma kīnha tahã bāsā / sukhī bhae muni bītī trāsā //
giri bana nadīṃ tāla chabi chāe / dina dina prati ati hauhiṃ suhāe //
khaga mr̥ga br̥ṃda anaṃdita rahahīṃ / madhupa madhura gaṃjata chabi lahahīṃ //
so bana barani na saka ahirājā / jahā̃ pragaṭa raghubīra birājā //
eka bāra prabhu sukha āsīnā / lachimana bacana kahe chalahīnā //
sura nara muni sacarācara sāīṃ / maiṃ pūcha_ũ nija prabhu kī nāī //
mohi samujhāi kahahu soi devā / saba taji karauṃ carana raja sevā //
kahahu gyāna birāga aru māyā / kahahu so bhagati karahu jehiṃ dāyā //

do. īsvara jīva bheda prabhu sakala kahau samujhāi //
jāteṃ hoi carana rati soka moha bhrama jāi // 14 //

thorehi mahã saba kaha_ũ bujhāī / sunahu tāta mati mana cita lāī //
maiṃ aru mora tora taiṃ māyā / jehiṃ basa kīnhe jīva nikāyā //
go gocara jahã lagi mana jāī / so saba māyā jānehu bhāī //
tehi kara bheda sunahu tumha soū / bidyā apara abidyā doū //
eka duṣṭa atisaya dukharūpā / jā basa jīva parā bhavakūpā //
eka raca_i jaga guna basa jākeṃ / prabhu prerita nahiṃ nija bala tākeṃ //
gyāna māna jahã eka_u nāhīṃ / dekha brahma samāna saba māhī //
kahia tāta so parama birāgī / tr̥na sama siddhi tīni guna tyāgī //

do. māyā īsa na āpu kahũ jāna kahia so jīva /
baṃdha moccha prada sarbapara māyā preraka sīva // 15 //

dharma teṃ birati joga teṃ gyānā / gyāna mocchaprada beda bakhānā //
jāteṃ begi drava_ũ maiṃ bhāī / so mama bhagati bhagata sukhadāī //
so sutaṃtra avalaṃba na ānā / tehi ādhīna gyāna bigyānā //
bhagati tāta anupama sukhamūlā / mila_i jo saṃta hoĩ anukūlā //
bhagati ki sādhana kaha_ũ bakhānī / sugama paṃtha mohi pāvahiṃ prānī //
prathamahiṃ bipra carana ati prītī / nija nija karma nirata śruti rītī //
ehi kara phala puni biṣaya birāgā / taba mama dharma upaja anurāgā //
śravanādika nava bhakti dr̥ḷhāhīṃ / mama līlā rati ati mana māhīṃ //
saṃta carana paṃkaja ati premā / mana krama bacana bhajana dr̥ḷha nemā //
guru pitu mātu baṃdhu pati devā / saba mohi kahã jāne dr̥ḷha sevā //
mama guna gāvata pulaka sarīrā / gadagada girā nayana baha nīrā //
kāma ādi mada daṃbha na jākeṃ / tāta niraṃtara basa maiṃ tākeṃ //

do. bacana karma mana mori gati bhajanu karahiṃ niḥkāma //
tinha ke hr̥daya kamala mahũ kara_ũ sadā biśrāma // 16 //

bhagati joga suni ati sukha pāvā / lachimana prabhu carananhi siru nāvā //
ehi bidhi gae kachuka dina bītī / kahata birāga gyāna guna nītī //
sūpanakhā rāvana kai bahinī / duṣṭa hr̥daya dāruna jasa ahinī //
paṃcabaṭī so ga_i eka bārā / dekhi bikala bha_i jugala kumārā //
bhrātā pitā putra uragārī / puruṣa manohara nirakhata nārī //
hoi bikala saka manahi na rokī / jimi rabimani drava rabihi bilokī //
rucira rupa dhari prabhu pahiṃ jāī / bolī bacana bahuta musukāī //
tumha sama puruṣa na mo sama nārī / yaha sãjoga bidhi racā bicārī //
mama anurūpa puruṣa jaga māhīṃ / dekheũ khoji loka tihu nāhīṃ //
tāte aba lagi rahiũ kumārī / manu mānā kachu tumhahi nihārī //
sītahi cita_i kahī prabhu bātā / aha_i kuāra mora laghu bhrātā //
ga_i lachimana ripu bhaginī jānī / prabhu biloki bole mr̥du bānī //
suṃdari sunu maiṃ unha kara dāsā / parādhīna nahiṃ tora supāsā //
prabhu samartha kosalapura rājā / jo kachu karahiṃ unahi saba chājā //
sevaka sukha caha māna bhikhārī / byasanī dhana subha gati bibhicārī //
lobhī jasu caha cāra gumānī / nabha duhi dūdha cahata e prānī //
puni phiri rāma nikaṭa so āī / prabhu lachimana pahiṃ bahuri paṭhāī //
lachimana kahā tohi so baraī / jo tr̥na tori lāja pariharaī //
taba khisiāni rāma pahiṃ gaī / rūpa bhayaṃkara pragaṭata bhaī //
sītahi sabhaya dekhi raghurāī / kahā anuja sana sayana bujhāī //

do. lachimana ati lāghavã so nāka kāna binu kīnhi /
tāke kara rāvana kahã manau cunautī dīnhi // 17 //

nāka kāna binu bha_i bikarārā / janu strava saila gairu kai dhārā //
khara dūṣana pahiṃ ga_i bilapātā / dhiga dhiga tava pauruṣa bala bhrātā //
tehi pūchā saba kahesi bujhāī / jātudhāna suni sena banāī //
dhāe nisicara nikara barūthā / janu sapaccha kajjala giri jūthā //
nānā bāhana nānākārā / nānāyudha dhara ghora apārā //
supanakhā āgeṃ kari līnī / asubha rūpa śruti nāsā hīnī //
asaguna amita hohiṃ bhayakārī / ganahiṃ na mr̥tyu bibasa saba jhārī //
garjahi tarjahiṃ gagana uḷāhīṃ / dekhi kaṭaku bhaṭa ati haraṣāhīṃ //
kou kaha jiata dharahu dvau bhāī / dhari mārahu tiya lehu chaḷāī //
dhūri pūri nabha maṃḍala rahā / rāma bolāi anuja sana kahā //
lai jānakihi jāhu giri kaṃdara / āvā nisicara kaṭaku bhayaṃkara //
rahehu sajaga suni prabhu kai bānī / cale sahita śrī sara dhanu pānī //
dekhi rāma ripudala cali āvā / bihasi kaṭhina kodaṃḍa caḷhāvā //

chaṃ. kodaṃḍa kaṭhina caḷhāi sira jaṭa jūṭa bā̃dhata soha kyoṃ /
marakata sayala para larata dāmini koṭi soṃ juga bhujaga jyoṃ //
kaṭi kasi niṣaṃga bisāla bhuja gahi cāpa bisikha sudhāri kai //
citavata manahũ mr̥garāja prabhu gajarāja ghaṭā nihāri kai //

so. āi gae bagamela dharahu dharahu dhāvata subhaṭa /
jathā biloki akela bāla rabihi gherata danuja // 18 //

prabhu biloki sara sakahiṃ na ḍārī / thakita bhaī rajanīcara dhārī //
saciva boli bole khara dūṣana / yaha kou nr̥pabālaka nara bhūṣana //
nāga asura sura nara muni jete / dekhe jite hate hama kete //
hama bhari janma sunahu saba bhāī / dekhī nahiṃ asi suṃdaratāī //
jadyapi bhaginī kīnha kurūpā / badha lāyaka nahiṃ puruṣa anūpā //
dehu turata nija nāri durāī / jīata bhavana jāhu dvau bhāī //
mora kahā tumha tāhi sunāvahu / tāsu bacana suni ātura āvahu //
dūtanha kahā rāma sana jāī / sunata rāma bole musakāī //
hama chatrī mr̥gayā bana karahīṃ / tumha se khala mr̥ga khaujata phirahīṃ //
ripu balavaṃta dekhi nahiṃ ḍarahīṃ / eka bāra kālahu sana larahīṃ //
jadyapi manuja danuja kula ghālaka / muni pālaka khala sālaka bālaka //
jauṃ na hoi bala ghara phiri jāhū / samara bimukha maiṃ hata_ũ na kāhū //
rana caḷhi karia kapaṭa caturāī / ripu para kr̥pā parama kadarāī //
dūtanha jāi turata saba kaheū / suni khara dūṣana ura ati daheū //
chaṃ. ura daheu kaheu ki dharahu dhāe bikaṭa bhaṭa rajanīcarā /
sara cāpa tomara sakti sūla kr̥pāna parigha parasu dharā //
prabhu kīnha dhanuṣa ṭakora prathama kaṭhora ghora bhayāvahā /
bhae badhira byākula jātudhāna na gyāna tehi avasara rahā //

do. sāvadhāna hoi dhāe jāni sabala ārāti /
lāge baraṣana rāma para astra sastra bahu bhā̃ti // 19(ka) //

tinha ke āyudha tila sama kari kāṭe raghubīra /
tāni sarāsana śravana lagi puni chā̃ḷe nija tīra // 19(kha) //


chaṃ. taba cale jāna babāna karāla / phuṃkarata janu bahu byāla //
kopeu samara śrīrāma / cale bisikha nisita nikāma //
avaloki kharatara tīra / muri cale nisicara bīra //
bhae kruddha tīniu bhāi / jo bhāgi rana te jāi //
tehi badhaba hama nija pāni / phire marana mana mahũ ṭhāni //
āyudha aneka prakāra / sanamukha te karahiṃ prahāra //
ripu parama kope jāni / prabhu dhanuṣa sara saṃdhāni //
chā̃ḷe bipula nārāca / lage kaṭana bikaṭa pisāca //
ura sīsa bhuja kara carana / jahã tahã lage mahi parana //
cikkarata lāgata bāna / dhara parata kudhara samāna //
bhaṭa kaṭata tana sata khaṃḍa / puni uṭhata kari pāṣaṃḍa //
nabha uḷata bahu bhuja muṃḍa / binu mauli dhāvata ruṃḍa //
khaga kaṃka kāka sr̥gāla / kaṭakaṭahiṃ kaṭhina karāla //

chaṃ. kaṭakaṭahiṃ zaṃbuka bhūta preta pisāca kharpara saṃcahīṃ /
betāla bīra kapāla tāla bajāi jogini naṃcahīṃ //
raghubīra bāna pracaṃḍa khaṃḍahiṃ bhaṭanha ke ura bhuja sirā /
jahã tahã parahiṃ uṭhi larahiṃ dhara dharu dharu karahiṃ bhayakara girā //
aṃtāvarīṃ gahi uḷata gīdha pisāca kara gahi dhāvahīṃ //
saṃgrāma pura bāsī manahũ bahu bāla guḷī uḷāvahīṃ //
māre pachāre ura bidāre bipula bhaṭa kahãrata pare /
avaloki nija dala bikala bhaṭa tisirādi khara dūṣana phire //
sara sakti tomara parasu sūla kr̥pāna ekahi bārahīṃ /
kari kopa śrīraghubīra para aganita nisācara ḍārahīṃ //
prabhu nimiṣa mahũ ripu sara nivāri pacāri ḍāre sāyakā /
dasa dasa bisikha ura mājha māre sakala nisicara nāyakā //
mahi parata uṭhi bhaṭa bhirata marata na karata māyā ati ghanī /
sura ḍarata caudaha sahasa preta biloki eka avadha dhanī //
sura muni sabhaya prabhu dekhi māyānātha ati kautuka kar yo /
dekhahi parasapara rāma kari saṃgrāma ripudala lari mar yo //

do. rāma rāma kahi tanu tajahiṃ pāvahiṃ pada nirbāna /
kari upāya ripu māre chana mahũ kr̥pānidhāna // 20(ka) //

haraṣita baraṣahiṃ sumana sura bājahiṃ gagana nisāna /
astuti kari kari saba cale sobhita bibidha bimāna // 20(kha) //

jaba raghunātha samara ripu jīte / sura nara muni saba ke bhaya bīte //
taba lachimana sītahi lai āe / prabhu pada parata haraṣi ura lāe /
sītā citava syāma mr̥du gātā / parama prema locana na aghātā //
paṃcavaṭīṃ basi śrīraghunāyaka / karata carita sura muni sukhadāyaka //
dhuā̃ dekhi kharadūṣana kerā / jāi supanakhā̃ rāvana prerā //
boli bacana krodha kari bhārī / desa kosa kai surati bisārī //
karasi pāna sovasi dinu rātī / sudhi nahiṃ tava sira para ārātī //
rāja nīti binu dhana binu dharmā / harihi samarpe binu satakarmā //
bidyā binu bibeka upajāẽ / śrama phala paḷhe kiẽ aru pāẽ //
saṃga te jatī kumaṃtra te rājā / māna te gyāna pāna teṃ lājā //
prīti pranaya binu mada te gunī / nāsahi begi nīti asa sunī //

so. ripu ruja pāvaka pāpa prabhu ahi gania na choṭa kari /
asa kahi bibidha bilāpa kari lāgī rodana karana // 21(ka) //


do. sabhā mājha pari byākula bahu prakāra kaha roi /
tohi jiata dasakaṃdhara mori ki asi gati hoi // 21(kha) //

sunata sabhāsada uṭhe akulāī / samujhāī gahi bāhã uṭhāī //
kaha laṃkesa kahasi nija bātā / kẽĩ tava nāsā kāna nipātā //
avadha nr̥pati dasaratha ke jāe / puruṣa siṃgha bana khelana āe //
samujhi parī mohi unha kai karanī / rahita nisācara karihahiṃ dharanī //
jinha kara bhujabala pāi dasānana / abhaya bhae bicarata muni kānana //
dekhata bālaka kāla samānā / parama dhīra dhanvī guna nānā //
atulita bala pratāpa dvau bhrātā / khala badha rata sura muni sukhadātā //
sobhādhāma rāma asa nāmā / tinha ke saṃga nāri eka syāmā //
rupa rāsi bidhi nāri sãvārī / rati sata koṭi tāsu balihārī //
tāsu anuja kāṭe śruti nāsā / suni tava bhagini karahiṃ parihāsā //
khara dūṣana suni lage pukārā / chana mahũ sakala kaṭaka unha mārā //
khara dūṣana tisirā kara ghātā / suni dasasīsa jare saba gātā //
do. supanakhahi samujhāi kari bala bolesi bahu bhā̃ti /
gaya_u bhavana ati socabasa nīda para_i nahiṃ rāti // 22 //

sura nara asura nāga khaga māhīṃ / more anucara kahã kou nāhīṃ //
khara dūṣana mohi sama balavaṃtā / tinhahi ko māra_i binu bhagavaṃtā //
sura raṃjana bhaṃjana mahi bhārā / jauṃ bhagavaṃta līnha avatārā //
tau mai jāi bairu haṭhi karaū̃ / prabhu sara prāna tajeṃ bhava taraū̃ //
hoihi bhajanu na tāmasa dehā / mana krama bacana maṃtra dr̥ḷha ehā //
jauṃ nararupa bhūpasuta koū / hariha_ũ nāri jīti rana doū //
calā akela jāna caḍhi tahavā̃ / basa mārīca siṃdhu taṭa jahavā̃ //
ihā̃ rāma jasi juguti banāī / sunahu umā so kathā suhāī //

do. lachimana gae banahiṃ jaba lena mūla phala kaṃda /
janakasutā sana bole bihasi kr̥pā sukha br̥ṃda // 23 //

sunahu priyā brata rucira susīlā / maiṃ kachu karabi lalita naralīlā //
tumha pāvaka mahũ karahu nivāsā / jau lagi karauṃ nisācara nāsā //
jabahiṃ rāma saba kahā bakhānī / prabhu pada dhari hiyã anala samānī //
nija pratibiṃba rākhi tahã sītā / taisa_i sīla rupa subinītā //
lachimanahū̃ yaha maramu na jānā / jo kachu carita racā bhagavānā //
dasamukha gaya_u jahā̃ mārīcā / nāi mātha svāratha rata nīcā //
navani nīca kai ati dukhadāī / jimi aṃkusa dhanu uraga bilāī //
bhayadāyaka khala kai priya bānī / jimi akāla ke kusuma bhavānī //

do. kari pūjā mārīca taba sādara pūchī bāta /
kavana hetu mana byagra ati akasara āyahu tāta // 24 //

dasamukha sakala kathā tehi āgeṃ / kahī sahita abhimāna abhāgeṃ //
hohu kapaṭa mr̥ga tumha chalakārī / jehi bidhi hari ānau nr̥panārī //
tehiṃ puni kahā sunahu dasasīsā / te nararupa carācara īsā //
tāsoṃ tāta bayaru nahiṃ kīje / māreṃ maria jiāẽ jījai //
muni makha rākhana gaya_u kumārā / binu phara sara raghupati mohi mārā //
sata jojana āya_ũ chana māhīṃ / tinha sana bayaru kiẽ bhala nāhīṃ //
bha_i mama kīṭa bhr̥ṃga kī nāī / jahã tahã maiṃ dekha_ũ dou bhāī //
jauṃ nara tāta tadapi ati sūrā / tinhahi birodhi na āihi pūrā //

do. jehiṃ tāḷakā subāhu hati khaṃḍeu hara kodaṃḍa //
khara dūṣana tisirā badheu manuja ki asa baribaṃḍa // 25 //

jāhu bhavana kula kusala bicārī / sunata jarā dīnhisi bahu gārī //
guru jimi mūḷha karasi mama bodhā / kahu jaga mohi samāna ko jodhā //
taba mārīca hr̥dayã anumānā / navahi birodheṃ nahiṃ kalyānā //
sastrī marmī prabhu saṭha dhanī / baida baṃdi kabi bhānasa gunī //
ubhaya bhā̃ti dekhā nija maranā / taba tākisi raghunāyaka saranā //
utaru deta mohi badhaba abhāgeṃ / kasa na marauṃ raghupati sara lāgeṃ //
asa jiyã jāni dasānana saṃgā / calā rāma pada prema abhaṃgā //
mana ati haraṣa janāva na tehī / āju dekhiha_ũ parama sanehī //

chaṃ. nija parama prītama dekhi locana suphala kari sukha pāihauṃ /
śrī sahita anuja sameta kr̥pāniketa pada mana lāihauṃ //
nirbāna dāyaka krodha jā kara bhagati abasahi basakarī /
nija pāni sara saṃdhāni so mohi badhihi sukhasāgara harī //

do. mama pācheṃ dhara dhāvata dhareṃ sarāsana bāna /
phiri phiri prabhuhi bilokiha_ũ dhanya na mo sama āna // 26 //

tehi bana nikaṭa dasānana gayaū / taba mārīca kapaṭamr̥ga bhayaū //
ati bicitra kachu barani na jāī / kanaka deha mani racita banāī //
sītā parama rucira mr̥ga dekhā / aṃga aṃga sumanohara beṣā //
sunahu deva raghubīra kr̥pālā / ehi mr̥ga kara ati suṃdara chālā //
satyasaṃdha prabhu badhi kari ehī / ānahu carma kahati baidehī //
taba raghupati jānata saba kārana / uṭhe haraṣi sura kāju sãvārana //
mr̥ga biloki kaṭi parikara bā̃dhā / karatala cāpa rucira sara sā̃dhā //
prabhu lachimanihi kahā samujhāī / phirata bipina nisicara bahu bhāī //
sītā keri karehu rakhavārī / budhi bibeka bala samaya bicārī //
prabhuhi biloki calā mr̥ga bhājī / dhāe rāmu sarāsana sājī //
nigama neti siva dhyāna na pāvā / māyāmr̥ga pācheṃ so dhāvā //
kabahũ nikaṭa puni dūri parāī / kabahũka pragaṭa_i kabahũ chapāī //
pragaṭata durata karata chala bhūrī / ehi bidhi prabhuhi gaya_u lai dūrī //
taba taki rāma kaṭhina sara mārā / dharani pareu kari ghora pukārā //
lachimana kara prathamahiṃ lai nāmā / pācheṃ sumiresi mana mahũ rāmā //
prāna tajata pragaṭesi nija dehā / sumiresi rāmu sameta sanehā //
aṃtara prema tāsu pahicānā / muni durlabha gati dīnhi sujānā //

do. bipula sumana sura baraṣahiṃ gāvahiṃ prabhu guna gātha /
nija pada dīnha asura kahũ dīnabaṃdhu raghunātha // 27 //

khala badhi turata phire raghubīrā / soha cāpa kara kaṭi tūnīrā //
ārata girā sunī jaba sītā / kaha lachimana sana parama sabhītā //
jāhu begi saṃkaṭa ati bhrātā / lachimana bihasi kahā sunu mātā //
bhr̥kuṭi bilāsa sr̥ṣṭi laya hoī / sapanehũ saṃkaṭa para_i ki soī //
marama bacana jaba sītā bolā / hari prerita lachimana mana ḍolā //
bana disi deva sauṃpi saba kāhū / cale jahā̃ rāvana sasi rāhū //
sūna bīca dasakaṃdhara dekhā / āvā nikaṭa jatī keṃ beṣā //
jākeṃ ḍara sura asura ḍerāhīṃ / nisi na nīda dina anna na khāhīṃ //
so dasasīsa svāna kī nāī / ita uta cita_i calā bhaḷihāī //
imi kupaṃtha paga deta khagesā / raha na teja budhi bala lesā //
nānā bidhi kari kathā suhāī / rājanīti bhaya prīti dekhāī //
kaha sītā sunu jatī gosāīṃ / bolehu bacana duṣṭa kī nāīṃ //
taba rāvana nija rūpa dekhāvā / bhaī sabhaya jaba nāma sunāvā //
kaha sītā dhari dhīraju gāḷhā / āi gaya_u prabhu rahu khala ṭhāḷhā //
jimi haribadhuhi chudra sasa cāhā / bhaesi kālabasa nisicara nāhā //
sunata bacana dasasīsa risānā / mana mahũ carana baṃdi sukha mānā //

do. krodhavaṃta taba rāvana līnhisi ratha baiṭhāi /
calā gaganapatha ātura bhayã ratha hā̃ki na jāi // 28 //

hā jaga eka bīra raghurāyā / kehiṃ aparādha bisārehu dāyā //
ārati harana sarana sukhadāyaka / hā raghukula saroja dinanāyaka //
hā lachimana tumhāra nahiṃ dosā / so phalu pāya_ũ kīnheũ rosā //
bibidha bilāpa karati baidehī / bhūri kr̥pā prabhu dūri sanehī //
bipati mori ko prabhuhi sunāvā / puroḍāsa caha rāsabha khāvā //
sītā kai bilāpa suni bhārī / bhae carācara jīva dukhārī //
gīdharāja suni ārata bānī / raghukulatilaka nāri pahicānī //
adhama nisācara līnhe jāī / jimi malecha basa kapilā gāī //
sīte putri karasi jani trāsā / kariha_ũ jātudhāna kara nāsā //
dhāvā krodhavaṃta khaga kaiseṃ / chūṭa_i pabi parabata kahũ jaise //
re re duṣṭa ṭhāḷha kina hohī / nirbhaya calesi na jānehi mohī //
āvata dekhi kr̥tāṃta samānā / phiri dasakaṃdhara kara anumānā //
kī maināka ki khagapati hoī / mama bala jāna sahita pati soī //
jānā jaraṭha jaṭāyū ehā / mama kara tīratha chā̃ḷihi dehā //
sunata gīdha krodhātura dhāvā / kaha sunu rāvana mora sikhāvā //
taji jānakihi kusala gr̥ha jāhū / nāhiṃ ta asa hoihi bahubāhū //
rāma roṣa pāvaka ati ghorā / hoihi sakala salabha kula torā //
utaru na deta dasānana jodhā / tabahiṃ gīdha dhāvā kari krodhā //
dhari kaca biratha kīnha mahi girā / sītahi rākhi gīdha puni phirā //
caucanha māri bidāresi dehī / daṃḍa eka bha_i muruchā tehī //
taba sakrodha nisicara khisiānā / kāḷhesi parama karāla kr̥pānā //
kāṭesi paṃkha parā khaga dharanī / sumiri rāma kari adabhuta karanī //
sītahi jāni caḷhāi bahorī / calā utāila trāsa na thorī //
karati bilāpa jāti nabha sītā / byādha bibasa janu mr̥gī sabhītā //
giri para baiṭhe kapinha nihārī / kahi hari nāma dīnha paṭa ḍārī //
ehi bidhi sītahi so lai gayaū / bana asoka mahã rākhata bhayaū //

do. hāri parā khala bahu bidhi bhaya aru prīti dekhāi /
taba asoka pādapa tara rākhisi jatana karāi // 29(ka) //

navānhapārāyaṇa, chaṭhā viśrāma
jehi bidhi kapaṭa kuraṃga sãga dhāi cale śrīrāma /
so chabi sītā rākhi ura raṭati rahati harināma // 29(kha) //

raghupati anujahi āvata dekhī / bāhija ciṃtā kīnhi biseṣī //
janakasutā pariharihu akelī / āyahu tāta bacana mama pelī //
nisicara nikara phirahiṃ bana māhīṃ / mama mana sītā āśrama nāhīṃ //
gahi pada kamala anuja kara jorī / kaheu nātha kachu mohi na khorī //
anuja sameta gae prabhu tahavā̃ / godāvari taṭa āśrama jahavā̃ //
āśrama dekhi jānakī hīnā / bhae bikala jasa prākr̥ta dīnā //
hā guna khāni jānakī sītā / rūpa sīla brata nema punītā //
lachimana samujhāe bahu bhā̃tī / pūchata cale latā taru pā̃tī //
he khaga mr̥ga he madhukara śrenī / tumha dekhī sītā mr̥ganainī //
khaṃjana suka kapota mr̥ga mīnā / madhupa nikara kokilā prabīnā //
kuṃda kalī dāḷima dāminī / kamala sarada sasi ahibhāminī //
baruna pāsa manoja dhanu haṃsā / gaja kehari nija sunata prasaṃsā //
śrīphala kanaka kadali haraṣāhīṃ / neku na saṃka sakuca mana māhīṃ //
sunu jānakī tohi binu ājū / haraṣe sakala pāi janu rājū //
kimi sahi jāta anakha tohi pāhīṃ / priyā begi pragaṭasi kasa nāhīṃ //
ehi bidhi khaujata bilapata svāmī / manahũ mahā birahī ati kāmī //
pūranakāma rāma sukha rāsī / manuja carita kara aja abināsī //
āge parā gīdhapati dekhā / sumirata rāma carana jinha rekhā //

do. kara saroja sira paraseu kr̥pāsiṃdhu radhubīra //
nirakhi rāma chabi dhāma mukha bigata bhaī saba pīra // 30 //

taba kaha gīdha bacana dhari dhīrā / sunahu rāma bhaṃjana bhava bhīrā //
nātha dasānana yaha gati kīnhī / tehi khala janakasutā hari līnhī //
lai dacchina disi gaya_u gosāī / bilapati ati kurarī kī nāī //
darasa lāgī prabhu rākheṃũ prānā / calana cahata aba kr̥pānidhānā //
rāma kahā tanu rākhahu tātā / mukha musakāi kahī tehiṃ bātā //
jā kara nāma marata mukha āvā / adhama_u mukuta hoī śruti gāvā //
so mama locana gocara āgeṃ / rākhauṃ deha nātha kehi khā̃gẽ //
jala bhari nayana kahahĩ raghurāī / tāta karma nija te gatiṃ pāī //
parahita basa jinha ke mana māhī̃ / tinha kahũ jaga durlabha kachu nāhī̃ //
tanu taji tāta jāhu mama dhāmā / deũ kāha tumha pūranakāmā //

do. sītā harana tāta jani kahahu pitā sana jāi //
jaũ maĩ rāma ta kula sahita kahihi dasānana āi // 31 //

gīdha deha taji dhari hari rupā / bhūṣana bahu paṭa pīta anūpā //
syāma gāta bisāla bhuja cārī / astuti karata nayana bhari bārī //

chaṃ. jaya rāma rūpa anūpa nirguna saguna guna preraka sahī /
dasasīsa bāhu pracaṃḍa khaṃḍana caṃḍa sara maṃḍana mahī //
pāthoda gāta saroja mukha rājīva āyata locanaṃ /
nita naumi rāmu kr̥pāla bāhu bisāla bhava bhaya mocanaṃ // 1 //

balamaprameyamanādimajamabyaktamekamagocaraṃ /
gobiṃda gopara dvaṃdvahara bigyānaghana dharanīdharaṃ //
je rāma maṃtra japaṃta saṃta anaṃta jana mana raṃjanaṃ /
nita naumi rāma akāma priya kāmādi khala dala gaṃjanaṃ // 2 /

jehi śruti niraṃjana brahma byāpaka biraja aja kahi gāvahīṃ //
kari dhyāna gyāna birāga joga aneka muni jehi pāvahīṃ //
so pragaṭa karunā kaṃda sobhā br̥ṃda aga jaga mohaī /
mama hr̥daya paṃkaja bhr̥ṃga aṃga anaṃga bahu chabi sohaī // 3 //

jo agama sugama subhāva nirmala asama sama sītala sadā /
pasyaṃti jaṃ jogī jatana kari karata mana go basa sadā //
so rāma ramā nivāsa saṃtata dāsa basa tribhuvana dhanī /
mama ura basa_u so samana saṃsr̥ti jāsu kīrati pāvanī // 4 //


do. abirala bhagati māgi bara gīdha gaya_u haridhāma /
tehi kī kriyā jathocita nija kara kīnhī rāma // 32 //

komala cita ati dīnadayālā / kārana binu raghunātha kr̥pālā //
gīdha adhama khaga āmiṣa bhogī / gati dīnhi jo jācata jogī //
sunahu umā te loga abhāgī / hari taji hohiṃ biṣaya anurāgī //
puni sītahi khojata dvau bhāī / cale bilokata bana bahutāī //
saṃkula latā biṭapa ghana kānana / bahu khaga mr̥ga tahã gaja paṃcānana //
āvata paṃtha kabaṃdha nipātā / tehiṃ saba kahī sāpa kai bātā //
durabāsā mohi dīnhī sāpā / prabhu pada pekhi miṭā so pāpā //
sunu gaṃdharba kaha_ũ mai tohī / mohi na sohāi brahmakula drohī //

do. mana krama bacana kapaṭa taji jo kara bhūsura seva /
mohi sameta biraṃci siva basa tākeṃ saba deva // 33 //

sāpata tāḷata paruṣa kahaṃtā / bipra pūjya asa gāvahiṃ saṃtā //
pūjia bipra sīla guna hīnā / sūdra na guna gana gyāna prabīnā //
kahi nija dharma tāhi samujhāvā / nija pada prīti dekhi mana bhāvā //
raghupati carana kamala siru nāī / gaya_u gagana āpani gati pāī //
tāhi dei gati rāma udārā / sabarī keṃ āśrama pagu dhārā //
sabarī dekhi rāma gr̥hã āe / muni ke bacana samujhi jiyã bhāe //
sarasija locana bāhu bisālā / jaṭā mukuṭa sira ura banamālā //
syāma gaura suṃdara dou bhāī / sabarī parī carana lapaṭāī //
prema magana mukha bacana na āvā / puni puni pada saroja sira nāvā //
sādara jala lai carana pakhāre / puni suṃdara āsana baiṭhāre //

do. kaṃda mūla phala surasa ati die rāma kahũ āni /
prema sahita prabhu khāe bāraṃbāra bakhāni // 34 //

pāni jori āgeṃ bha_i ṭhāḷhī / prabhuhi biloki prīti ati bāḷhī //
kehi bidhi astuti karau tumhārī / adhama jāti maiṃ jaḷamati bhārī //
adhama te adhama adhama ati nārī / tinha mahã maiṃ matimaṃda aghārī //
kaha raghupati sunu bhāmini bātā / māna_ũ eka bhagati kara nātā //
jāti pā̃ti kula dharma baḷāī / dhana bala parijana guna caturāī //
bhagati hīna nara soha_i kaisā / binu jala bārida dekhia jaisā //
navadhā bhagati kaha_ũ tohi pāhīṃ / sāvadhāna sunu dharu mana māhīṃ //
prathama bhagati saṃtanha kara saṃgā / dūsari rati mama kathā prasaṃgā //

do. gura pada paṃkaja sevā tīsari bhagati amāna /
cauthi bhagati mama guna gana kara_i kapaṭa taji gāna // 35 //

maṃtra jāpa mama dr̥ḷha bisvāsā / paṃcama bhajana so beda prakāsā //
chaṭha dama sīla birati bahu karamā / nirata niraṃtara sajjana dharamā //
sātavã sama mohi maya jaga dekhā / moteṃ saṃta adhika kari lekhā //
āṭhavã jathālābha saṃtoṣā / sapanehũ nahiṃ dekha_i paradoṣā //
navama sarala saba sana chalahīnā / mama bharosa hiyã haraṣa na dīnā //
nava mahũ eka_u jinha ke hoī / nāri puruṣa sacarācara koī //
soi atisaya priya bhāmini more / sakala prakāra bhagati dr̥ḷha toreṃ //
jogi br̥ṃda duralabha gati joī / to kahũ āju sulabha bha_i soī //
mama darasana phala parama anūpā / jīva pāva nija sahaja sarūpā //
janakasutā ka_i sudhi bhāminī / jānahi kahu karibaragāminī //
paṃpā sarahi jāhu raghurāī / tahã hoihi sugrīva mitāī //
so saba kahihi deva raghubīrā / jānatahū̃ pūchahu matidhīrā //
bāra bāra prabhu pada siru nāī / prema sahita saba kathā sunāī //

chaṃ. kahi kathā sakala biloki hari mukha hr̥dayã pada paṃkaja dhare /
taji joga pāvaka deha hari pada līna bha_i jahã nahiṃ phire //
nara bibidha karma adharma bahu mata sokaprada saba tyāgahū /
bisvāsa kari kaha dāsa tulasī rāma pada anurāgahū //

do. jāti hīna agha janma mahi mukta kīnhi asi nāri /
mahāmaṃda mana sukha cahasi aise prabhuhi bisāri // 36 //

cale rāma tyāgā bana soū / atulita bala nara kehari doū //
birahī iva prabhu karata biṣādā / kahata kathā aneka saṃbādā //
lachimana dekhu bipina ka_i sobhā / dekhata kehi kara mana nahiṃ chobhā //
nāri sahita saba khaga mr̥ga br̥ṃdā / mānahũ mori karata hahiṃ niṃdā //
hamahi dekhi mr̥ga nikara parāhīṃ / mr̥gīṃ kahahiṃ tumha kahã bhaya nāhīṃ //
tumha ānaṃda karahu mr̥ga jāe / kaṃcana mr̥ga khojana e āe //
saṃga lāi karinīṃ kari lehīṃ / mānahũ mohi sikhāvanu dehīṃ //
sāstra suciṃtita puni puni dekhia / bhūpa susevita basa nahiṃ lekhia //
rākhia nāri jadapi ura māhīṃ / jubatī sāstra nr̥pati basa nāhīṃ //
dekhahu tāta basaṃta suhāvā / priyā hīna mohi bhaya upajāvā //

do. biraha bikala balahīna mohi jānesi nipaṭa akela /
sahita bipina madhukara khaga madana kīnha bagamela // 37(ka) //

dekhi gaya_u bhrātā sahita tāsu dūta suni bāta /
ḍerā kīnheu manahũ taba kaṭaku haṭaki manajāta // 37(kha) //

biṭapa bisāla latā arujhānī / bibidha bitāna die janu tānī //
kadali tāla bara dhujā patākā / daikhi na moha dhīra mana jākā //
bibidha bhā̃ti phūle taru nānā / janu bānaita bane bahu bānā //
kahũ kahũ sundara biṭapa suhāe / janu bhaṭa bilaga bilaga hoi chāe //
kūjata pika mānahũ gaja māte / ḍheka mahokha ū̃ṭa bisarāte //
mora cakora kīra bara bājī / pārāvata marāla saba tājī //
tītira lāvaka padacara jūthā / barani na jāi manoja baruthā //
ratha giri silā duṃdubhī jharanā / cātaka baṃdī guna gana baranā //
madhukara mukhara bheri sahanāī / tribidha bayāri basīṭhīṃ āī //
caturaṃginī sena sãga līnheṃ / bicarata sabahi cunautī dīnheṃ //
lachimana dekhata kāma anīkā / rahahiṃ dhīra tinha kai jaga līkā //
ehi keṃ eka parama bala nārī / tehi teṃ ubara subhaṭa soi bhārī //

do. tāta tīni ati prabala khala kāma krodha aru lobha /
muni bigyāna dhāma mana karahiṃ nimiṣa mahũ chobha // 38(ka) //

lobha keṃ icchā daṃbha bala kāma keṃ kevala nāri /
krodha ke paruṣa bacana bala munibara kahahiṃ bicāri // 38(kha) //

gunātīta sacarācara svāmī / rāma umā saba aṃtarajāmī //
kāminha kai dīnatā dekhāī / dhīranha keṃ mana birati dr̥ḷhāī //
krodha manoja lobha mada māyā / chūṭahiṃ sakala rāma kīṃ dāyā //
so nara iṃdrajāla nahiṃ bhūlā / jā para hoi so naṭa anukūlā //
umā kaha_ũ maiṃ anubhava apanā / sata hari bhajanu jagata saba sapanā //
puni prabhu gae sarobara tīrā / paṃpā nāma subhaga gaṃbhīrā //
saṃta hr̥daya jasa nirmala bārī / bā̃dhe ghāṭa manohara cārī //
jahã tahã piahiṃ bibidha mr̥ga nīrā / janu udāra gr̥ha jācaka bhīrā //

do. pura_ini sabana oṭa jala begi na pāia marma /
māyāchanna na dekhiai jaise nirguna brahma // 39(ka) //

sukhi mīna saba ekarasa ati agādha jala māhiṃ /
jathā dharmasīlanha ke dina sukha saṃjuta jāhiṃ // 39(kha) //

bikase sarasija nānā raṃgā / madhura mukhara guṃjata bahu bhr̥ṃgā //
bolata jalakukkuṭa kalahaṃsā / prabhu biloki janu karata prasaṃsā //
cakravāka baka khaga samudāī / dekhata bana_i barani nahiṃ jāī //
sundara khaga gana girā suhāī / jāta pathika janu leta bolāī //
tāla samīpa muninha gr̥ha chāe / cahu disi kānana biṭapa suhāe //
caṃpaka bakula kadaṃba tamālā / pāṭala panasa parāsa rasālā //
nava pallava kusumita taru nānā / caṃcarīka paṭalī kara gānā //
sītala maṃda sugaṃdha subhāū / saṃtata baha_i manohara bāū //
kuhū kuhū kokila dhuni karahīṃ / suni rava sarasa dhyāna muni ṭarahīṃ //

do. phala bhārana nami biṭapa saba rahe bhūmi niarāi /
para upakārī puruṣa jimi navahiṃ susaṃpati pāi // 40 //

dekhi rāma ati rucira talāvā / majjanu kīnha parama sukha pāvā //
dekhī suṃdara tarubara chāyā / baiṭhe anuja sahita raghurāyā //
tahã puni sakala deva muni āe / astuti kari nija dhāma sidhāe //
baiṭhe parama prasanna kr̥pālā / kahata anuja sana kathā rasālā //
birahavaṃta bhagavaṃtahi dekhī / nārada mana bhā soca biseṣī //
mora sāpa kari aṃgīkārā / sahata rāma nānā dukha bhārā //
aise prabhuhi biloka_ũ jāī / puni na banihi asa avasaru āī //
yaha bicāri nārada kara bīnā / gae jahā̃ prabhu sukha āsīnā //
gāvata rāma carita mr̥du bānī / prema sahita bahu bhā̃ti bakhānī //
karata daṃḍavata lie uṭhāī / rākhe bahuta bāra ura lāī //
svāgata pū̃chi nikaṭa baiṭhāre / lachimana sādara carana pakhāre //

do. nānā bidhi binatī kari prabhu prasanna jiyã jāni /
nārada bole bacana taba jori saroruha pāni // 41 //

sunahu udāra sahaja raghunāyaka / suṃdara agama sugama bara dāyaka //
dehu eka bara māga_ũ svāmī / jadyapi jānata aṃtarajāmī //
jānahu muni tumha mora subhāū / jana sana kabahũ ki kara_ũ durāū //
kavana bastu asi priya mohi lāgī / jo munibara na sakahu tumha māgī //
jana kahũ kachu adeya nahiṃ moreṃ / asa bisvāsa tajahu jani bhoreṃ //
taba nārada bole haraṣāī / asa bara māga_ũ kara_ũ ḍhiṭhāī //
jadyapi prabhu ke nāma anekā / śruti kaha adhika eka teṃ ekā //
rāma sakala nāmanha te adhikā / hou nātha agha khaga gana badhikā //

do. rākā rajanī bhagati tava rāma nāma soi soma /
apara nāma uḍagana bimala basuhũ bhagata ura byoma // 42(ka) //

evamastu muni sana kaheu kr̥pāsiṃdhu raghunātha /
taba nārada mana haraṣa ati prabhu pada nāya_u mātha // 42(kha) //

ati prasanna raghunāthahi jānī / puni nārada bole mr̥du bānī //
rāma jabahiṃ prereu nija māyā / mohehu mohi sunahu raghurāyā //
taba bibāha maiṃ cāha_ũ kīnhā / prabhu kehi kārana karai na dīnhā //
sunu muni tohi kaha_ũ saharosā / bhajahiṃ je mohi taji sakala bharosā //
kara_ũ sadā tinha kai rakhavārī / jimi bālaka rākha_i mahatārī //
gaha sisu baccha anala ahi dhāī / tahã rākha_i jananī aragāī //
prauḷha bhaẽ tehi suta para mātā / prīti kara_i nahiṃ pāchili bātā //
more prauḷha tanaya sama gyānī / bālaka suta sama dāsa amānī //
janahi mora bala nija bala tāhī / duhu kahã kāma krodha ripu āhī //
yaha bicāri paṃḍita mohi bhajahīṃ / pāehũ gyāna bhagati nahiṃ tajahīṃ //

do. kāma krodha lobhādi mada prabala moha kai dhāri /
tinha mahã ati dāruna dukhada māyārūpī nāri // 43 //

suni muni kaha purāna śruti saṃtā / moha bipina kahũ nāri basaṃtā //
japa tapa nema jalāśraya jhārī / hoi grīṣama soṣa_i saba nārī //
kāma krodha mada matsara bhekā / inhahi haraṣaprada baraṣā ekā //
durbāsanā kumuda samudāī / tinha kahã sarada sadā sukhadāī //
dharma sakala sarasīruha br̥ṃdā / hoi hima tinhahi daha_i sukha maṃdā //
puni mamatā javāsa bahutāī / paluha_i nāri sisira ritu pāī //
pāpa ulūka nikara sukhakārī / nāri nibiḷa rajanī ãdhiārī //
budhi bala sīla satya saba mīnā / banasī sama triya kahahiṃ prabīnā //

do. avaguna mūla sūlaprada pramadā saba dukha khāni /
tāte kīnha nivārana muni maiṃ yaha jiyã jāni // 44 //

suni raghupati ke bacana suhāe / muni tana pulaka nayana bhari āe //
kahahu kavana prabhu kai asi rītī / sevaka para mamatā aru prītī //
je na bhajahiṃ asa prabhu bhrama tyāgī / gyāna raṃka nara maṃda abhāgī //
puni sādara bole muni nārada / sunahu rāma bigyāna bisārada //
saṃtanha ke lacchana raghubīrā / kahahu nātha bhava bhaṃjana bhīrā //
sunu muni saṃtanha ke guna kahaū̃ / jinha te maiṃ unha keṃ basa rahaū̃ //
ṣaṭa bikāra jita anagha akāmā / acala akiṃcana suci sukhadhāmā //
amitabodha anīha mitabhogī / satyasāra kabi kobida jogī //
sāvadhāna mānada madahīnā / dhīra dharma gati parama prabīnā //

do. gunāgāra saṃsāra dukha rahita bigata saṃdeha //
taji mama carana saroja priya tinha kahũ deha na geha // 45 //

nija guna śravana sunata sakucāhīṃ / para guna sunata adhika haraṣāhīṃ //
sama sītala nahiṃ tyāgahiṃ nītī / sarala subhāu sabahiṃ sana prītī //
japa tapa brata dama saṃjama nemā / guru gobiṃda bipra pada premā //
śraddhā chamā mayatrī dāyā / muditā mama pada prīti amāyā //
birati bibeka binaya bigyānā / bodha jathāratha beda purānā //
daṃbha māna mada karahiṃ na kāū / bhūli na dehiṃ kumāraga pāū //
gāvahiṃ sunahiṃ sadā mama līlā / hetu rahita parahita rata sīlā //
muni sunu sādhunha ke guna jete / kahi na sakahiṃ sārada śruti tete //

chaṃ. kahi saka na sārada seṣa nārada sunata pada paṃkaja gahe /
asa dīnabaṃdhu kr̥pāla apane bhagata guna nija mukha kahe //
siru nāha bārahiṃ bāra carananhi brahmapura nārada gae //
te dhanya tulasīdāsa āsa bihāi je hari rãga rãe //

do. rāvanāri jasu pāvana gāvahiṃ sunahiṃ je loga /
rāma bhagati dr̥ḷha pāvahiṃ binu birāga japa joga // 46(ka) //

dīpa sikhā sama jubati tana mana jani hosi pataṃga /
bhajahi rāma taji kāma mada karahi sadā satasaṃga // 46(kha) //

māsapārāyaṇa, bāīsavā̃ viśrāma
~~~~~~~~~~
iti śrīmadrāmacaritamānase sakalakalikaluṣavidhvaṃsane
tr̥tīyaḥ sopānaḥ samāptaḥ /
(araṇyakāṇḍa samāpta)