Tulasidasa [Tulsidas]: Ramacaritamanasa [Ram Carit Manas] Sopana 3: Aranyakanda Input "by a group of volunteers at Ratlam" / ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding for NIA: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r  157 vocalic R ģ 187 long vocalic r Ž 174 vocalic l ¯ 175 long vocalic l ° 176 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 nasalized a Đ 208 nasalized long a Ģ 171 nasalized i Ņ 209 nasalized long i Ŧ 172 nasalized u Ō 210 nasalized long u Ø 216 nasalized e Ķ 211 nasalized o Ô 212 voiceless fricative Ė 204 (in Nagari: kh underdot) flapped r į 231 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷rã gaõe÷āya namaū ÷rã jānakãvallabho vijayate ÷rã rāmacaritamānasa ttãya sopāna (araõyakāõķa) ÷loka målaü dharmatarorvivekajaladheū pårõendumānandadaü vairāgyāmbujabhāskaraü hyaghaghanadhvāntāpahaü tāpaham / mohāmbhodharapågapāņanavidhau svaūsambhavaü ÷aīkaraü vande brahmakulaü kalaüka÷amanaü ÷rãrāmabhåpapriyam // 1 // sāndrānandapayodasaubhagatanuü pãtāmbaraü sundaraü pāõau bāõa÷arāsanaü kaņilasattåõãrabhāraü varam rājãvāyatalocanaü dhtajaņājåņena saü÷obhitaü sãtālakųmaõasaüyutaü pathigataü rāmābhirāmaü bhaje // 2 // so. umā rāma guna gåëha paüķita muni pāvahiü birati / pāvahiü moha bimåëha je hari bimukha na dharma rati // pura nara bharata prãti maiü gāã / mati anuråpa anåpa suhāã // aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana // eka bāra cuni kusuma suhāe / nija kara bhåųana rāma banāe // sãtahi pahirāe prabhu sādara / baiņhe phaņika silā para suüdara // surapati suta dhari bāyasa beųā / saņha cāhata raghupati bala dekhā // jimi pipãlikā sāgara thāhā / mahā maüdamati pāvana cāhā // sãtā carana cauüca hati bhāgā / måëha maüdamati kārana kāgā // calā rudhira raghunāyaka jānā / sãüka dhanuųa sāyaka saüdhānā // do. ati kpāla raghunāyaka sadā dãna para neha / tā sana āi kãnha chalu mårakha avaguna geha // 1 // prerita maütra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā // dhari nija rupa gaya_u pitu pāhãü / rāma bimukha rākhā tehi nāhãü // bhā nirāsa upajã mana trāsā / jathā cakra bhaya riųi durbāsā // brahmadhāma sivapura saba lokā / phirā ÷ramita byākula bhaya sokā // kāhØ baiņhana kahā na ohã / rākhi ko saka_i rāma kara drohã // mātu mtyu pitu samana samānā / sudhā hoi biųa sunu harijānā // mitra kara_i sata ripu kai karanã / tā kahĐ bibudhanadã baitaranã // saba jagu tāhi analahu te tātā / jo raghubãra bimukha sunu bhrātā // nārada dekhā bikala jayaütā / lāgi dayā komala cita saütā // paņhavā turata rāma pahiü tāhã / kahesi pukāri pranata hita pāhã // ātura sabhaya gahesi pada jāã / trāhi trāhi dayāla raghurāã // atulita bala atulita prabhutāã / maiü matimaüda jāni nahiü pāã // nija kta karma janita phala pāya_Ō / aba prabhu pāhi sarana taki āya_Ō // suni kpāla ati ārata bānã / ekanayana kari tajā bhavānã // so. kãnha moha basa droha jadyapi tehi kara badha ucita / prabhu chāëeu kari choha ko kpāla raghubãra sama // 2 // raghupati citrakåņa basi nānā / carita kie ÷ruti sudhā samānā // bahuri rāma asa mana anumānā / hoihi bhãra sabahiü mohi jānā // sakala muninha sana bidā karāã / sãtā sahita cale dvau bhāã // atri ke ā÷rama jaba prabhu gayaå / sunata mahāmuni haraųita bhayaå // pulakita gāta atri uņhi dhāe / dekhi rāmu ātura cali āe // karata daüķavata muni ura lāe / prema bāri dvau jana anhavāe // dekhi rāma chabi nayana juëāne / sādara nija ā÷rama taba āne // kari påjā kahi bacana suhāe / die måla phala prabhu mana bhāe // so. prabhu āsana āsãna bhari locana sobhā nirakhi / munibara parama prabãna jori pāni astuti karata // 3 // chaü. namāmi bhakta vatsalaü / kpālu ÷ãla komalaü // bhajāmi te padāübujaü / akāmināü svadhāmadaü // nikāma ÷yāma suüdaraü / bhavāmbunātha maüdaraü // praphulla kaüja locanaü / madādi doųa mocanaü // pralaüba bāhu vikramaü / prabho 'prameya vaibhavaü // niųaüga cāpa sāyakaü / dharaü triloka nāyakaü // dine÷a vaü÷a maüķanaü / mahe÷a cāpa khaüķanaü // munãüdra saüta raüjanaü / surāri vüda bhaüjanaü // manoja vairi vaüditaü / ajādi deva sevitaü // vi÷uddha bodha vigrahaü / samasta dåųaõāpahaü // namāmi iüdirā patiü / sukhākaraü satāü gatiü // bhaje sa÷akti sānujaü / ÷acã patiü priyānujaü // tvadaüghri måla ye narāū / bhajaüti hãna matsarā // pataüti no bhavārõave / vitarka vãci saükule // vivikta vāsinaū sadā / bhajaüti muktaye mudā // nirasya iüdriyādikaü / prayāüti te gatiü svakaü // tamekamabhdutaü prabhuü / nirãhamã÷varaü vibhuü // jagadguruü ca ÷ā÷vataü / turãyameva kevalaü // bhajāmi bhāva vallabhaü / kuyogināü sudurlabhaü // svabhakta kalpa pādapaü / samaü susevyamanvahaü // anåpa råpa bhåpatiü / nato 'hamurvijā patiü // prasãda me namāmi te / padābja bhakti dehi me // paņhaüti ye stavaü idaü / narādareõa te padaü // vrajaüti nātra saü÷ayaü / tvadãya bhakti saüyutā // do. binatã kari muni nāi siru kaha kara jori bahori / carana saroruha nātha jani kabahŌ tajai mati mori // 4 // ÷rã gaõe÷āya namaū ÷rã jānakãvallabho vijayate ÷rã rāmacaritamānasa \-\-\-\-\-\-\-\-\-\- ttãya sopāna (araõyakāõķa) ÷loka målaü dharmatarorvivekajaladheū pårõendumānandadaü vairāgyāmbujabhāskaraü hyaghaghanadhvāntāpahaü tāpaham / mohāmbhodharapågapāņanavidhau svaūsambhavaü ÷aīkaraü vande brahmakulaü kalaüka÷amanaü ÷rãrāmabhåpapriyam // 1 // sāndrānandapayodasaubhagatanuü pãtāmbaraü sundaraü pāõau bāõa÷arāsanaü kaņilasattåõãrabhāraü varam rājãvāyatalocanaü dhtajaņājåņena saü÷obhitaü sãtālakųmaõasaüyutaü pathigataü rāmābhirāmaü bhaje // 2 // so. umā rāma guna gåëha paüķita muni pāvahiü birati / pāvahiü moha bimåëha je hari bimukha na dharma rati // pura nara bharata prãti maiü gāã / mati anuråpa anåpa suhāã // aba prabhu carita sunahu ati pāvana / karata je bana sura nara muni bhāvana // eka bāra cuni kusuma suhāe / nija kara bhåųana rāma banāe // sãtahi pahirāe prabhu sādara / baiņhe phaņika silā para suüdara // surapati suta dhari bāyasa beųā / saņha cāhata raghupati bala dekhā // jimi pipãlikā sāgara thāhā / mahā maüdamati pāvana cāhā // sãtā carana cauüca hati bhāgā / måëha maüdamati kārana kāgā // calā rudhira raghunāyaka jānā / sãüka dhanuųa sāyaka saüdhānā // do. ati kpāla raghunāyaka sadā dãna para neha / tā sana āi kãnha chalu mårakha avaguna geha // 1 // prerita maütra brahmasara dhāvā / calā bhāji bāyasa bhaya pāvā // dhari nija rupa gaya_u pitu pāhãü / rāma bimukha rākhā tehi nāhãü // bhā nirāsa upajã mana trāsā / jathā cakra bhaya riųi durbāsā // brahmadhāma sivapura saba lokā / phirā ÷ramita byākula bhaya sokā // kāhØ baiņhana kahā na ohã / rākhi ko saka_i rāma kara drohã // mātu mtyu pitu samana samānā / sudhā hoi biųa sunu harijānā // mitra kara_i sata ripu kai karanã / tā kahĐ bibudhanadã baitaranã // saba jagu tāhi analahu te tātā / jo raghubãra bimukha sunu bhrātā // nārada dekhā bikala jayaütā / lāgi dayā komala cita saütā // paņhavā turata rāma pahiü tāhã / kahesi pukāri pranata hita pāhã // ātura sabhaya gahesi pada jāã / trāhi trāhi dayāla raghurāã // atulita bala atulita prabhutāã / maiü matimaüda jāni nahiü pāã // nija kta karma janita phala pāya_Ō / aba prabhu pāhi sarana taki āya_Ō // suni kpāla ati ārata bānã / ekanayana kari tajā bhavānã // so. kãnha moha basa droha jadyapi tehi kara badha ucita / prabhu chāëeu kari choha ko kpāla raghubãra sama // 2 // raghupati citrakåņa basi nānā / carita kie ÷ruti sudhā samānā // bahuri rāma asa mana anumānā / hoihi bhãra sabahiü mohi jānā // sakala muninha sana bidā karāã / sãtā sahita cale dvau bhāã // atri ke ā÷rama jaba prabhu gayaå / sunata mahāmuni haraųita bhayaå // pulakita gāta atri uņhi dhāe / dekhi rāmu ātura cali āe // karata daüķavata muni ura lāe / prema bāri dvau jana anhavāe // dekhi rāma chabi nayana juëāne / sādara nija ā÷rama taba āne // kari påjā kahi bacana suhāe / die måla phala prabhu mana bhāe // so. prabhu āsana āsãna bhari locana sobhā nirakhi / munibara parama prabãna jori pāni astuti karata // 3 // chaü. namāmi bhakta vatsalaü / kpālu ÷ãla komalaü // bhajāmi te padāübujaü / akāmināü svadhāmadaü // nikāma ÷yāma suüdaraü / bhavāmbunātha maüdaraü // praphulla kaüja locanaü / madādi doųa mocanaü // pralaüba bāhu vikramaü / prabho 'prameya vaibhavaü // niųaüga cāpa sāyakaü / dharaü triloka nāyakaü // dine÷a vaü÷a maüķanaü / mahe÷a cāpa khaüķanaü // munãüdra saüta raüjanaü / surāri vüda bhaüjanaü // manoja vairi vaüditaü / ajādi deva sevitaü // vi÷uddha bodha vigrahaü / samasta dåųaõāpahaü // namāmi iüdirā patiü / sukhākaraü satāü gatiü // bhaje sa÷akti sānujaü / ÷acã patiü priyānujaü // tvadaüghri måla ye narāū / bhajaüti hãna matsarā // pataüti no bhavārõave / vitarka vãci saükule // vivikta vāsinaū sadā / bhajaüti muktaye mudā // nirasya iüdriyādikaü / prayāüti te gatiü svakaü // tamekamabhdutaü prabhuü / nirãhamã÷varaü vibhuü // jagadguruü ca ÷ā÷vataü / turãyameva kevalaü // bhajāmi bhāva vallabhaü / kuyogināü sudurlabhaü // svabhakta kalpa pādapaü / samaü susevyamanvahaü // anåpa råpa bhåpatiü / nato 'hamurvijā patiü // prasãda me namāmi te / padābja bhakti dehi me // paņhaüti ye stavaü idaü / narādareõa te padaü // vrajaüti nātra saü÷ayaü / tvadãya bhakti saüyutā // do. binatã kari muni nāi siru kaha kara jori bahori / carana saroruha nātha jani kabahŌ tajai mati mori // 4 // anusuiyā ke pada gahi sãtā / milã bahori susãla binãtā // riųipatinã mana sukha adhikāã / āsiųa dei nikaņa baiņhāã // dibya basana bhåųana pahirāe / je nita nåtana amala suhāe // kaha riųibadhå sarasa mdu bānã / nāridharma kachu byāja bakhānã // mātu pitā bhrātā hitakārã / mitaprada saba sunu rājakumārã // amita dāni bhartā bayadehã / adhama so nāri jo seva na tehã // dhãraja dharma mitra aru nārã / āpada kāla parikhiahiü cārã // bddha rogabasa jaëa dhanahãnā / adhaü badhira krodhã ati dãnā // aisehu pati kara kiĶ apamānā / nāri pāva jamapura dukha nānā // eka_i dharma eka brata nemā / kāyĐ bacana mana pati pada premā // jaga pati bratā cāri bidhi ahahiü / beda purāna saüta saba kahahiü // uttama ke asa basa mana māhãü / sapanehŌ āna puruųa jaga nāhãü // madhyama parapati dekha_i kaiseü / bhrātā pitā putra nija jaiüseü // dharma bicāri samujhi kula rahaã / so nikiųņa triya ÷ruti asa kahaã // binu avasara bhaya teü raha joã / jānehu adhama nāri jaga soã // pati baücaka parapati rati karaã / raurava naraka kalpa sata paraã // chana sukha lāgi janama sata koņi / dukha na samujha tehi sama ko khoņã // binu ÷rama nāri parama gati lahaã / patibrata dharma chāëi chala gahaã // pati pratikula janama jahĐ jāã / bidhavā hoã pāã tarunāã // so. sahaja apāvani nāri pati sevata subha gati laha_i / jasu gāvata ÷ruti cāri ajahu tulasikā harihi priya // 5ka // sanu sãtā tava nāma sumira nāri patibrata karahi / tohi prānapriya rāma kahiŌ kathā saüsāra hita // 5kha // suni jānakãü parama sukhu pāvā / sādara tāsu carana siru nāvā // taba muni sana kaha kpānidhānā / āyasu hoi jāŌ bana ānā // saütata mo para kpā karehå / sevaka jāni tajehu jani nehå // dharma dhuraüdhara prabhu kai bānã / suni saprema bole muni gyānã // jāsu kpā aja siva sanakādã / cahata sakala paramāratha bādã // te tumha rāma akāma piāre / dãna baüdhu mdu bacana ucāre // aba jānã maiü ÷rã caturāã / bhajã tumhahi saba deva bihāã // jehi samāna atisaya nahiü koã / tā kara sãla kasa na asa hoã // kehi bidhi kahauü jāhu aba svāmã / kahahu nātha tumha aütarajāmã // asa kahi prabhu biloki muni dhãrā / locana jala baha pulaka sarãrā // chaü. tana pulaka nirbhara prema purana nayana mukha paükaja die / mana gyāna guna gotãta prabhu maiü dãkha japa tapa kā kie // japa joga dharma samåha teü nara bhagati anupama pāvaã / radhubãra carita punãta nisi dina dāsa tulasã gāvaã // do. kalimala samana damana mana rāma sujasa sukhamåla / sādara sunahi je tinha para rāma rahahiü anukåla // 6(ka) // so. kaņhina kāla mala kosa dharma na gyāna na joga japa / parihari sakala bharosa rāmahi bhajahiü te catura nara // 6(kha) // muni pada kamala nāi kari sãsā / cale banahi sura nara muni ãsā // āge rāma anuja puni pācheü / muni bara beųa bane ati kācheü // umaya bãca ÷rã soha_i kaisã / brahma jãva bica māyā jaisã // saritā bana giri avaghaņa ghāņā / pati pahicānã dehiü bara bāņā // jahĐ jahĐ jāhi deva raghurāyā / karahiü medha tahĐ tahĐ nabha chāyā // milā asura birādha maga jātā / āvatahãü raghuvãra nipātā // turatahiü rucira råpa tehiü pāvā / dekhi dukhã nija dhāma paņhāvā // puni āe jahĐ muni sarabhaügā / suüdara anuja jānakã saügā // do. dekhã rāma mukha paükaja munibara locana bhüga / sādara pāna karata ati dhanya janma sarabhaüga // 7 // kaha muni sunu raghubãra kpālā / saükara mānasa rājamarālā // jāta raheŌ biraüci ke dhāmā / suneŌ ÷ravana bana aihahiü rāmā // citavata paütha raheŌ dina rātã / aba prabhu dekhi juëānã chātã // nātha sakala sādhana maiü hãnā / kãnhã kpā jāni jana dãnā // so kachu deva na mohi nihorā / nija pana rākheu jana mana corā // taba lagi rahahu dãna hita lāgã / jaba lagi milauü tumhahi tanu tyāgã // joga jagya japa tapa brata kãnhā / prabhu kahĐ dei bhagati bara lãnhā // ehi bidhi sara raci muni sarabhaügā / baiņhe hdayĐ chāëi saba saügā // do. sãtā anuja sameta prabhu nãla jalada tanu syāma / mama hiyĐ basahu niraütara sagunarupa ÷rãrāma // 8 // asa kahi joga agini tanu jārā / rāma kpĢ baikuüņha sidhārā // tāte muni hari lãna na bhayaå / prathamahiü bheda bhagati bara layaå // riųi nikāya munibara gati dekhi / sukhã bhae nija hdayĐ biseųã // astuti karahiü sakala muni büdā / jayati pranata hita karunā kaüdā // puni raghunātha cale bana āge / munibara büda bipula sĐga lāge // asthi samåha dekhi raghurāyā / påchã muninha lāgi ati dāyā // jānatahŌ påchia kasa svāmã / sabadarasã tumha aütarajāmã // nisicara nikara sakala muni khāe / suni raghubãra nayana jala chāe // do. nisicara hãna kara_Ō mahi bhuja uņhāi pana kãnha / sakala muninha ke ā÷ramanhi jāi jāi sukha dãnha // 9 // muni agasti kara siųya sujānā / nāma sutãchana rati bhagavānā // mana krama bacana rāma pada sevaka / sapanehŌ āna bharosa na devaka // prabhu āgavanu ÷ravana suni pāvā / karata manoratha ātura dhāvā // he bidhi dãnabaüdhu raghurāyā / mo se saņha para karihahiü dāyā // sahita anuja mohi rāma gosāã / milihahiü nija sevaka kã nāã // more jiyĐ bharosa dëha nāhãü / bhagati birati na gyāna mana māhãü // nahiü satasaüga joga japa jāgā / nahiü dëha carana kamala anurāgā // eka bāni karunānidhāna kã / so priya jākeü gati na āna kã // hoihaiü suphala āju mama locana / dekhi badana paükaja bhava mocana // nirbhara prema magana muni gyānã / kahi na jāi so dasā bhavānã // disi aru bidisi paütha nahiü såjhā / ko maiü caleŌ kahĢ nahiü båjhā // kabahŌka phiri pācheü puni jāã / kabahŌka ntya kara_i guna gāã // abirala prema bhagati muni pāã / prabhu dekhaiü taru oņa lukāã // atisaya prãti dekhi raghubãrā / pragaņe hdayĐ harana bhava bhãrā // muni maga mājha acala hoi baisā / pulaka sarãra panasa phala jaisā // taba raghunātha nikaņa cali āe / dekhi dasā nija jana mana bhāe // munihi rāma bahu bhĢti jagāvā / jāga na dhyānajanita sukha pāvā // bhåpa råpa taba rāma durāvā / hdayĐ caturbhuja råpa dekhāvā // muni akulāi uņhā taba kaiseü / bikala hãna mani phani bara jaiseü // āgeü dekhi rāma tana syāmā / sãtā anuja sahita sukha dhāmā // pareu lakuņa iva carananhi lāgã / prema magana munibara baëabhāgã // bhuja bisāla gahi lie uņhāã / parama prãti rākhe ura lāã // munihi milata asa soha kpālā / kanaka taruhi janu bheüņa tamālā // rāma badanu biloka muni ņhāëhā / mānahŌ citra mājha likhi kāëhā // do. taba muni hdayĐ dhãra dhãra gahi pada bārahiü bāra / nija ā÷rama prabhu āni kari påjā bibidha prakāra // 10 // kaha muni prabhu sunu binatã morã / astuti karauü kavana bidhi torã // mahimā amita mori mati thorã / rabi sanmukha khadyota Đjorã // ÷yāma tāmarasa dāma ÷arãraü / jaņā mukuņa paridhana municãraü // pāõi cāpa ÷ara kaņi tåõãraü / naumi niraütara ÷rãraghuvãraü // moha vipina ghana dahana k÷ānuū / saüta saroruha kānana bhānuū // ni÷icara kari varåtha mgarājaū / trātu sadā no bhava khaga bājaū // aruõa nayana rājãva suve÷aü / sãtā nayana cakora ni÷e÷aü // hara hradi mānasa bāla marālaü / naumi rāma ura bāhu vi÷ālaü // saü÷aya sarpa grasana uragādaū / ÷amana sukarka÷a tarka viųādaū // bhava bhaüjana raüjana sura yåthaū / trātu sadā no kpā varåthaū // nirguõa saguõa viųama sama råpaü / j¤āna girā gotãtamanåpaü // amalamakhilamanavadyamapāraü / naumi rāma bhaüjana mahi bhāraü // bhakta kalpapādapa ārāmaū / tarjana krodha lobha mada kāmaū // ati nāgara bhava sāgara setuū / trātu sadā dinakara kula ketuū // atulita bhuja pratāpa bala dhāmaū / kali mala vipula vibhaüjana nāmaū // dharma varma narmada guõa grāmaū / saütata ÷aü tanotu mama rāmaū // jadapi biraja byāpaka abināsã / saba ke hdayĐ niraütara bāsã // tadapi anuja ÷rã sahita kharārã / basatu manasi mama kānanacārã // je jānahiü te jānahŌ svāmã / saguna aguna ura aütarajāmã // jo kosala pati rājiva nayanā / kara_u so rāma hdaya mama ayanā / asa abhimāna jāi jani bhore / maiü sevaka raghupati pati more // suni muni bacana rāma mana bhāe / bahuri haraųi munibara ura lāe // parama prasanna jānu muni mohã / jo bara māgahu deu so tohã // muni kaha mai bara kabahŌ na jācā / samujhi na para_i jhåņha kā sācā // tumhahi nãka lāgai raghurāã / so mohi dehu dāsa sukhadāã // abirala bhagati birati bigyānā / hohu sakala guna gyāna nidhānā // prabhu jo dãnha so baru maiü pāvā / aba so dehu mohi jo bhāvā // do. anuja jānakã sahita prabhu cāpa bāna dhara rāma / mama hiya gagana iüdu iva basahu sadā nihakāma // 11 // evamastu kari ramānivāsā / haraųi cale kubhaüja riųi pāsā // bahuta divasa gura darasana pāĶ / bhae mohi ehiü ā÷rama āĶ // aba prabhu saüga jāŌ gura pāhãü / tumha kahĐ nātha nihorā nāhãü // dekhi kpānidhi muni caturāã / lie saüga bihasai dvau bhāã // paütha kahata nija bhagati anåpā / muni ā÷rama pahŌce surabhåpā // turata sutãchana gura pahiü gayaå / kari daüķavata kahata asa bhayaå // nātha kausalādhãsa kumārā / āe milana jagata ādhārā // rāma anuja sameta baidehã / nisi dinu deva japata hahu jehã // sunata agasti turata uņhi dhāe / hari biloki locana jala chāe // muni pada kamala pare dvau bhāã / riųi ati prãti lie ura lāã // sādara kusala påchi muni gyānã / āsana bara baiņhāre ānã // puni kari bahu prakāra prabhu påjā / mohi sama bhāgyavaüta nahiü dåjā // jahĐ lagi rahe apara muni büdā / haraųe saba biloki sukhakaüdā // do. muni samåha mahĐ baiņhe sanmukha saba kã ora / sarada iüdu tana citavata mānahŌ nikara cakora // 12 // taba raghubãra kahā muni pāhãü / tumha sana prabhu durāva kachu nāhã // tumha jānahu jehi kārana āya_Ō / tāte tāta na kahi samujhāya_Ō // aba so maütra dehu prabhu mohã / jehi prakāra mārauü munidrohã // muni musakāne suni prabhu bānã / påchehu nātha mohi kā jānã // tumhareŅ bhajana prabhāva aghārã / jāna_Ō mahimā kachuka tumhārã // åmari taru bisāla tava māyā / phala brahmāüķa aneka nikāyā // jãva carācara jaütu samānā / bhãtara basahi na jānahiü ānā // te phala bhacchaka kaņhina karālā / tava bhayĐ ķarata sadā sou kālā // te tumha sakala lokapati sāãü / pØchehu mohi manuja kã nāãü // yaha bara māga_Ō kpāniketā / basahu hdayĐ ÷rã anuja sametā // abirala bhagati birati satasaügā / carana saroruha prãti abhaügā // jadyapi brahma akhaüķa anaütā / anubhava gamya bhajahiü jehi saütā // asa tava råpa bakhāna_Ō jāna_Ō / phiri phiri saguna brahma rati māna_Ō // saütata dāsanha dehu baëāã / tāteü mohi pØchehu raghurāã // hai prabhu parama manohara ņhāØ / pāvana paücabaņã tehi nāØ // daüķaka bana punãta prabhu karahå / ugra sāpa munibara kara harahå // bāsa karahu tahĐ raghukula rāyā / kãje sakala muninha para dāyā // cale rāma muni āyasu pāã / turatahiü paücabaņã niarāã // do. gãdharāja saiü bhaiüņa bha_i bahu bidhi prãti baëhāi // godāvarã nikaņa prabhu rahe parana gha chāi // 13 // jaba te rāma kãnha tahĐ bāsā / sukhã bhae muni bãtã trāsā // giri bana nadãü tāla chabi chāe / dina dina prati ati hauhiü suhāe // khaga mga büda anaüdita rahahãü / madhupa madhura gaüjata chabi lahahãü // so bana barani na saka ahirājā / jahĢ pragaņa raghubãra birājā // eka bāra prabhu sukha āsãnā / lachimana bacana kahe chalahãnā // sura nara muni sacarācara sāãü / maiü påcha_Ō nija prabhu kã nāã // mohi samujhāi kahahu soi devā / saba taji karauü carana raja sevā // kahahu gyāna birāga aru māyā / kahahu so bhagati karahu jehiü dāyā // do. ãsvara jãva bheda prabhu sakala kahau samujhāi // jāteü hoi carana rati soka moha bhrama jāi // 14 // thorehi mahĐ saba kaha_Ō bujhāã / sunahu tāta mati mana cita lāã // maiü aru mora tora taiü māyā / jehiü basa kãnhe jãva nikāyā // go gocara jahĐ lagi mana jāã / so saba māyā jānehu bhāã // tehi kara bheda sunahu tumha soå / bidyā apara abidyā doå // eka duųņa atisaya dukharåpā / jā basa jãva parā bhavakåpā // eka raca_i jaga guna basa jākeü / prabhu prerita nahiü nija bala tākeü // gyāna māna jahĐ eka_u nāhãü / dekha brahma samāna saba māhã // kahia tāta so parama birāgã / tna sama siddhi tãni guna tyāgã // do. māyā ãsa na āpu kahŌ jāna kahia so jãva / baüdha moccha prada sarbapara māyā preraka sãva // 15 // dharma teü birati joga teü gyānā / gyāna mocchaprada beda bakhānā // jāteü begi drava_Ō maiü bhāã / so mama bhagati bhagata sukhadāã // so sutaütra avalaüba na ānā / tehi ādhãna gyāna bigyānā // bhagati tāta anupama sukhamålā / mila_i jo saüta hoŅ anukålā // bhagati ki sādhana kaha_Ō bakhānã / sugama paütha mohi pāvahiü prānã // prathamahiü bipra carana ati prãtã / nija nija karma nirata ÷ruti rãtã // ehi kara phala puni biųaya birāgā / taba mama dharma upaja anurāgā // ÷ravanādika nava bhakti dëhāhãü / mama lãlā rati ati mana māhãü // saüta carana paükaja ati premā / mana krama bacana bhajana dëha nemā // guru pitu mātu baüdhu pati devā / saba mohi kahĐ jāne dëha sevā // mama guna gāvata pulaka sarãrā / gadagada girā nayana baha nãrā // kāma ādi mada daübha na jākeü / tāta niraütara basa maiü tākeü // do. bacana karma mana mori gati bhajanu karahiü niūkāma // tinha ke hdaya kamala mahŌ kara_Ō sadā bi÷rāma // 16 // bhagati joga suni ati sukha pāvā / lachimana prabhu carananhi siru nāvā // ehi bidhi gae kachuka dina bãtã / kahata birāga gyāna guna nãtã // såpanakhā rāvana kai bahinã / duųņa hdaya dāruna jasa ahinã // paücabaņã so ga_i eka bārā / dekhi bikala bha_i jugala kumārā // bhrātā pitā putra uragārã / puruųa manohara nirakhata nārã // hoi bikala saka manahi na rokã / jimi rabimani drava rabihi bilokã // rucira rupa dhari prabhu pahiü jāã / bolã bacana bahuta musukāã // tumha sama puruųa na mo sama nārã / yaha sĐjoga bidhi racā bicārã // mama anuråpa puruųa jaga māhãü / dekheŌ khoji loka tihu nāhãü // tāte aba lagi rahiŌ kumārã / manu mānā kachu tumhahi nihārã // sãtahi cita_i kahã prabhu bātā / aha_i kuāra mora laghu bhrātā // ga_i lachimana ripu bhaginã jānã / prabhu biloki bole mdu bānã // suüdari sunu maiü unha kara dāsā / parādhãna nahiü tora supāsā // prabhu samartha kosalapura rājā / jo kachu karahiü unahi saba chājā // sevaka sukha caha māna bhikhārã / byasanã dhana subha gati bibhicārã // lobhã jasu caha cāra gumānã / nabha duhi dådha cahata e prānã // puni phiri rāma nikaņa so āã / prabhu lachimana pahiü bahuri paņhāã // lachimana kahā tohi so baraã / jo tna tori lāja pariharaã // taba khisiāni rāma pahiü gaã / råpa bhayaükara pragaņata bhaã // sãtahi sabhaya dekhi raghurāã / kahā anuja sana sayana bujhāã // do. lachimana ati lāghavĐ so nāka kāna binu kãnhi / tāke kara rāvana kahĐ manau cunautã dãnhi // 17 // nāka kāna binu bha_i bikarārā / janu strava saila gairu kai dhārā // khara dåųana pahiü ga_i bilapātā / dhiga dhiga tava pauruųa bala bhrātā // tehi påchā saba kahesi bujhāã / jātudhāna suni sena banāã // dhāe nisicara nikara baråthā / janu sapaccha kajjala giri jåthā // nānā bāhana nānākārā / nānāyudha dhara ghora apārā // supanakhā āgeü kari lãnã / asubha råpa ÷ruti nāsā hãnã // asaguna amita hohiü bhayakārã / ganahiü na mtyu bibasa saba jhārã // garjahi tarjahiü gagana uëāhãü / dekhi kaņaku bhaņa ati haraųāhãü // kou kaha jiata dharahu dvau bhāã / dhari mārahu tiya lehu chaëāã // dhåri påri nabha maüķala rahā / rāma bolāi anuja sana kahā // lai jānakihi jāhu giri kaüdara / āvā nisicara kaņaku bhayaükara // rahehu sajaga suni prabhu kai bānã / cale sahita ÷rã sara dhanu pānã // dekhi rāma ripudala cali āvā / bihasi kaņhina kodaüķa caëhāvā // chaü. kodaüķa kaņhina caëhāi sira jaņa jåņa bĢdhata soha kyoü / marakata sayala para larata dāmini koņi soü juga bhujaga jyoü // kaņi kasi niųaüga bisāla bhuja gahi cāpa bisikha sudhāri kai // citavata manahŌ mgarāja prabhu gajarāja ghaņā nihāri kai // so. āi gae bagamela dharahu dharahu dhāvata subhaņa / jathā biloki akela bāla rabihi gherata danuja // 18 // prabhu biloki sara sakahiü na ķārã / thakita bhaã rajanãcara dhārã // saciva boli bole khara dåųana / yaha kou npabālaka nara bhåųana // nāga asura sura nara muni jete / dekhe jite hate hama kete // hama bhari janma sunahu saba bhāã / dekhã nahiü asi suüdaratāã // jadyapi bhaginã kãnha kuråpā / badha lāyaka nahiü puruųa anåpā // dehu turata nija nāri durāã / jãata bhavana jāhu dvau bhāã // mora kahā tumha tāhi sunāvahu / tāsu bacana suni ātura āvahu // dåtanha kahā rāma sana jāã / sunata rāma bole musakāã // hama chatrã mgayā bana karahãü / tumha se khala mga khaujata phirahãü // ripu balavaüta dekhi nahiü ķarahãü / eka bāra kālahu sana larahãü // jadyapi manuja danuja kula ghālaka / muni pālaka khala sālaka bālaka // jauü na hoi bala ghara phiri jāhå / samara bimukha maiü hata_Ō na kāhå // rana caëhi karia kapaņa caturāã / ripu para kpā parama kadarāã // dåtanha jāi turata saba kaheå / suni khara dåųana ura ati daheå // chaü. ura daheu kaheu ki dharahu dhāe bikaņa bhaņa rajanãcarā / sara cāpa tomara sakti såla kpāna parigha parasu dharā // prabhu kãnha dhanuųa ņakora prathama kaņhora ghora bhayāvahā / bhae badhira byākula jātudhāna na gyāna tehi avasara rahā // do. sāvadhāna hoi dhāe jāni sabala ārāti / lāge baraųana rāma para astra sastra bahu bhĢti // 19(ka) // tinha ke āyudha tila sama kari kāņe raghubãra / tāni sarāsana ÷ravana lagi puni chĢëe nija tãra // 19(kha) // chaü. taba cale jāna babāna karāla / phuükarata janu bahu byāla // kopeu samara ÷rãrāma / cale bisikha nisita nikāma // avaloki kharatara tãra / muri cale nisicara bãra // bhae kruddha tãniu bhāi / jo bhāgi rana te jāi // tehi badhaba hama nija pāni / phire marana mana mahŌ ņhāni // āyudha aneka prakāra / sanamukha te karahiü prahāra // ripu parama kope jāni / prabhu dhanuųa sara saüdhāni // chĢëe bipula nārāca / lage kaņana bikaņa pisāca // ura sãsa bhuja kara carana / jahĐ tahĐ lage mahi parana // cikkarata lāgata bāna / dhara parata kudhara samāna // bhaņa kaņata tana sata khaüķa / puni uņhata kari pāųaüķa // nabha uëata bahu bhuja muüķa / binu mauli dhāvata ruüķa // khaga kaüka kāka sgāla / kaņakaņahiü kaņhina karāla // chaü. kaņakaņahiü zaübuka bhåta preta pisāca kharpara saücahãü / betāla bãra kapāla tāla bajāi jogini naücahãü // raghubãra bāna pracaüķa khaüķahiü bhaņanha ke ura bhuja sirā / jahĐ tahĐ parahiü uņhi larahiü dhara dharu dharu karahiü bhayakara girā // aütāvarãü gahi uëata gãdha pisāca kara gahi dhāvahãü // saügrāma pura bāsã manahŌ bahu bāla guëã uëāvahãü // māre pachāre ura bidāre bipula bhaņa kahĐrata pare / avaloki nija dala bikala bhaņa tisirādi khara dåųana phire // sara sakti tomara parasu såla kpāna ekahi bārahãü / kari kopa ÷rãraghubãra para aganita nisācara ķārahãü // prabhu nimiųa mahŌ ripu sara nivāri pacāri ķāre sāyakā / dasa dasa bisikha ura mājha māre sakala nisicara nāyakā // mahi parata uņhi bhaņa bhirata marata na karata māyā ati ghanã / sura ķarata caudaha sahasa preta biloki eka avadha dhanã // sura muni sabhaya prabhu dekhi māyānātha ati kautuka kar yo / dekhahi parasapara rāma kari saügrāma ripudala lari mar yo // do. rāma rāma kahi tanu tajahiü pāvahiü pada nirbāna / kari upāya ripu māre chana mahŌ kpānidhāna // 20(ka) // haraųita baraųahiü sumana sura bājahiü gagana nisāna / astuti kari kari saba cale sobhita bibidha bimāna // 20(kha) // jaba raghunātha samara ripu jãte / sura nara muni saba ke bhaya bãte // taba lachimana sãtahi lai āe / prabhu pada parata haraųi ura lāe / sãtā citava syāma mdu gātā / parama prema locana na aghātā // paücavaņãü basi ÷rãraghunāyaka / karata carita sura muni sukhadāyaka // dhuĢ dekhi kharadåųana kerā / jāi supanakhĢ rāvana prerā // boli bacana krodha kari bhārã / desa kosa kai surati bisārã // karasi pāna sovasi dinu rātã / sudhi nahiü tava sira para ārātã // rāja nãti binu dhana binu dharmā / harihi samarpe binu satakarmā // bidyā binu bibeka upajāĶ / ÷rama phala paëhe kiĶ aru pāĶ // saüga te jatã kumaütra te rājā / māna te gyāna pāna teü lājā // prãti pranaya binu mada te gunã / nāsahi begi nãti asa sunã // so. ripu ruja pāvaka pāpa prabhu ahi gania na choņa kari / asa kahi bibidha bilāpa kari lāgã rodana karana // 21(ka) // do. sabhā mājha pari byākula bahu prakāra kaha roi / tohi jiata dasakaüdhara mori ki asi gati hoi // 21(kha) // sunata sabhāsada uņhe akulāã / samujhāã gahi bāhĐ uņhāã // kaha laükesa kahasi nija bātā / kĶŅ tava nāsā kāna nipātā // avadha npati dasaratha ke jāe / puruųa siügha bana khelana āe // samujhi parã mohi unha kai karanã / rahita nisācara karihahiü dharanã // jinha kara bhujabala pāi dasānana / abhaya bhae bicarata muni kānana // dekhata bālaka kāla samānā / parama dhãra dhanvã guna nānā // atulita bala pratāpa dvau bhrātā / khala badha rata sura muni sukhadātā // sobhādhāma rāma asa nāmā / tinha ke saüga nāri eka syāmā // rupa rāsi bidhi nāri sĐvārã / rati sata koņi tāsu balihārã // tāsu anuja kāņe ÷ruti nāsā / suni tava bhagini karahiü parihāsā // khara dåųana suni lage pukārā / chana mahŌ sakala kaņaka unha mārā // khara dåųana tisirā kara ghātā / suni dasasãsa jare saba gātā // do. supanakhahi samujhāi kari bala bolesi bahu bhĢti / gaya_u bhavana ati socabasa nãda para_i nahiü rāti // 22 // sura nara asura nāga khaga māhãü / more anucara kahĐ kou nāhãü // khara dåųana mohi sama balavaütā / tinhahi ko māra_i binu bhagavaütā // sura raüjana bhaüjana mahi bhārā / jauü bhagavaüta lãnha avatārā // tau mai jāi bairu haņhi karaØ / prabhu sara prāna tajeü bhava taraØ // hoihi bhajanu na tāmasa dehā / mana krama bacana maütra dëha ehā // jauü nararupa bhåpasuta koå / hariha_Ō nāri jãti rana doå // calā akela jāna caķhi tahavĢ / basa mārãca siüdhu taņa jahavĢ // ihĢ rāma jasi juguti banāã / sunahu umā so kathā suhāã // do. lachimana gae banahiü jaba lena måla phala kaüda / janakasutā sana bole bihasi kpā sukha büda // 23 // sunahu priyā brata rucira susãlā / maiü kachu karabi lalita naralãlā // tumha pāvaka mahŌ karahu nivāsā / jau lagi karauü nisācara nāsā // jabahiü rāma saba kahā bakhānã / prabhu pada dhari hiyĐ anala samānã // nija pratibiüba rākhi tahĐ sãtā / taisa_i sãla rupa subinãtā // lachimanahØ yaha maramu na jānā / jo kachu carita racā bhagavānā // dasamukha gaya_u jahĢ mārãcā / nāi mātha svāratha rata nãcā // navani nãca kai ati dukhadāã / jimi aükusa dhanu uraga bilāã // bhayadāyaka khala kai priya bānã / jimi akāla ke kusuma bhavānã // do. kari påjā mārãca taba sādara påchã bāta / kavana hetu mana byagra ati akasara āyahu tāta // 24 // dasamukha sakala kathā tehi āgeü / kahã sahita abhimāna abhāgeü // hohu kapaņa mga tumha chalakārã / jehi bidhi hari ānau npanārã // tehiü puni kahā sunahu dasasãsā / te nararupa carācara ãsā // tāsoü tāta bayaru nahiü kãje / māreü maria jiāĶ jãjai // muni makha rākhana gaya_u kumārā / binu phara sara raghupati mohi mārā // sata jojana āya_Ō chana māhãü / tinha sana bayaru kiĶ bhala nāhãü // bha_i mama kãņa bhüga kã nāã / jahĐ tahĐ maiü dekha_Ō dou bhāã // jauü nara tāta tadapi ati sårā / tinhahi birodhi na āihi pårā // do. jehiü tāëakā subāhu hati khaüķeu hara kodaüķa // khara dåųana tisirā badheu manuja ki asa baribaüķa // 25 // jāhu bhavana kula kusala bicārã / sunata jarā dãnhisi bahu gārã // guru jimi måëha karasi mama bodhā / kahu jaga mohi samāna ko jodhā // taba mārãca hdayĐ anumānā / navahi birodheü nahiü kalyānā // sastrã marmã prabhu saņha dhanã / baida baüdi kabi bhānasa gunã // ubhaya bhĢti dekhā nija maranā / taba tākisi raghunāyaka saranā // utaru deta mohi badhaba abhāgeü / kasa na marauü raghupati sara lāgeü // asa jiyĐ jāni dasānana saügā / calā rāma pada prema abhaügā // mana ati haraųa janāva na tehã / āju dekhiha_Ō parama sanehã // chaü. nija parama prãtama dekhi locana suphala kari sukha pāihauü / ÷rã sahita anuja sameta kpāniketa pada mana lāihauü // nirbāna dāyaka krodha jā kara bhagati abasahi basakarã / nija pāni sara saüdhāni so mohi badhihi sukhasāgara harã // do. mama pācheü dhara dhāvata dhareü sarāsana bāna / phiri phiri prabhuhi bilokiha_Ō dhanya na mo sama āna // 26 // tehi bana nikaņa dasānana gayaå / taba mārãca kapaņamga bhayaå // ati bicitra kachu barani na jāã / kanaka deha mani racita banāã // sãtā parama rucira mga dekhā / aüga aüga sumanohara beųā // sunahu deva raghubãra kpālā / ehi mga kara ati suüdara chālā // satyasaüdha prabhu badhi kari ehã / ānahu carma kahati baidehã // taba raghupati jānata saba kārana / uņhe haraųi sura kāju sĐvārana // mga biloki kaņi parikara bĢdhā / karatala cāpa rucira sara sĢdhā // prabhu lachimanihi kahā samujhāã / phirata bipina nisicara bahu bhāã // sãtā keri karehu rakhavārã / budhi bibeka bala samaya bicārã // prabhuhi biloki calā mga bhājã / dhāe rāmu sarāsana sājã // nigama neti siva dhyāna na pāvā / māyāmga pācheü so dhāvā // kabahŌ nikaņa puni dåri parāã / kabahŌka pragaņa_i kabahŌ chapāã // pragaņata durata karata chala bhårã / ehi bidhi prabhuhi gaya_u lai dårã // taba taki rāma kaņhina sara mārā / dharani pareu kari ghora pukārā // lachimana kara prathamahiü lai nāmā / pācheü sumiresi mana mahŌ rāmā // prāna tajata pragaņesi nija dehā / sumiresi rāmu sameta sanehā // aütara prema tāsu pahicānā / muni durlabha gati dãnhi sujānā // do. bipula sumana sura baraųahiü gāvahiü prabhu guna gātha / nija pada dãnha asura kahŌ dãnabaüdhu raghunātha // 27 // khala badhi turata phire raghubãrā / soha cāpa kara kaņi tånãrā // ārata girā sunã jaba sãtā / kaha lachimana sana parama sabhãtā // jāhu begi saükaņa ati bhrātā / lachimana bihasi kahā sunu mātā // bhkuņi bilāsa sųņi laya hoã / sapanehŌ saükaņa para_i ki soã // marama bacana jaba sãtā bolā / hari prerita lachimana mana ķolā // bana disi deva sauüpi saba kāhå / cale jahĢ rāvana sasi rāhå // såna bãca dasakaüdhara dekhā / āvā nikaņa jatã keü beųā // jākeü ķara sura asura ķerāhãü / nisi na nãda dina anna na khāhãü // so dasasãsa svāna kã nāã / ita uta cita_i calā bhaëihāã // imi kupaütha paga deta khagesā / raha na teja budhi bala lesā // nānā bidhi kari kathā suhāã / rājanãti bhaya prãti dekhāã // kaha sãtā sunu jatã gosāãü / bolehu bacana duųņa kã nāãü // taba rāvana nija råpa dekhāvā / bhaã sabhaya jaba nāma sunāvā // kaha sãtā dhari dhãraju gāëhā / āi gaya_u prabhu rahu khala ņhāëhā // jimi haribadhuhi chudra sasa cāhā / bhaesi kālabasa nisicara nāhā // sunata bacana dasasãsa risānā / mana mahŌ carana baüdi sukha mānā // do. krodhavaüta taba rāvana lãnhisi ratha baiņhāi / calā gaganapatha ātura bhayĐ ratha hĢki na jāi // 28 // hā jaga eka bãra raghurāyā / kehiü aparādha bisārehu dāyā // ārati harana sarana sukhadāyaka / hā raghukula saroja dinanāyaka // hā lachimana tumhāra nahiü dosā / so phalu pāya_Ō kãnheŌ rosā // bibidha bilāpa karati baidehã / bhåri kpā prabhu dåri sanehã // bipati mori ko prabhuhi sunāvā / puroķāsa caha rāsabha khāvā // sãtā kai bilāpa suni bhārã / bhae carācara jãva dukhārã // gãdharāja suni ārata bānã / raghukulatilaka nāri pahicānã // adhama nisācara lãnhe jāã / jimi malecha basa kapilā gāã // sãte putri karasi jani trāsā / kariha_Ō jātudhāna kara nāsā // dhāvā krodhavaüta khaga kaiseü / chåņa_i pabi parabata kahŌ jaise // re re duųņa ņhāëha kina hohã / nirbhaya calesi na jānehi mohã // āvata dekhi ktāüta samānā / phiri dasakaüdhara kara anumānā // kã maināka ki khagapati hoã / mama bala jāna sahita pati soã // jānā jaraņha jaņāyå ehā / mama kara tãratha chĢëihi dehā // sunata gãdha krodhātura dhāvā / kaha sunu rāvana mora sikhāvā // taji jānakihi kusala gha jāhå / nāhiü ta asa hoihi bahubāhå // rāma roųa pāvaka ati ghorā / hoihi sakala salabha kula torā // utaru na deta dasānana jodhā / tabahiü gãdha dhāvā kari krodhā // dhari kaca biratha kãnha mahi girā / sãtahi rākhi gãdha puni phirā // caucanha māri bidāresi dehã / daüķa eka bha_i muruchā tehã // taba sakrodha nisicara khisiānā / kāëhesi parama karāla kpānā // kāņesi paükha parā khaga dharanã / sumiri rāma kari adabhuta karanã // sãtahi jāni caëhāi bahorã / calā utāila trāsa na thorã // karati bilāpa jāti nabha sãtā / byādha bibasa janu mgã sabhãtā // giri para baiņhe kapinha nihārã / kahi hari nāma dãnha paņa ķārã // ehi bidhi sãtahi so lai gayaå / bana asoka mahĐ rākhata bhayaå // do. hāri parā khala bahu bidhi bhaya aru prãti dekhāi / taba asoka pādapa tara rākhisi jatana karāi // 29(ka) // navānhapārāyaõa, chaņhā vi÷rāma jehi bidhi kapaņa kuraüga sĐga dhāi cale ÷rãrāma / so chabi sãtā rākhi ura raņati rahati harināma // 29(kha) // raghupati anujahi āvata dekhã / bāhija ciütā kãnhi biseųã // janakasutā pariharihu akelã / āyahu tāta bacana mama pelã // nisicara nikara phirahiü bana māhãü / mama mana sãtā ā÷rama nāhãü // gahi pada kamala anuja kara jorã / kaheu nātha kachu mohi na khorã // anuja sameta gae prabhu tahavĢ / godāvari taņa ā÷rama jahavĢ // ā÷rama dekhi jānakã hãnā / bhae bikala jasa prākta dãnā // hā guna khāni jānakã sãtā / råpa sãla brata nema punãtā // lachimana samujhāe bahu bhĢtã / påchata cale latā taru pĢtã // he khaga mga he madhukara ÷renã / tumha dekhã sãtā mganainã // khaüjana suka kapota mga mãnā / madhupa nikara kokilā prabãnā // kuüda kalã dāëima dāminã / kamala sarada sasi ahibhāminã // baruna pāsa manoja dhanu haüsā / gaja kehari nija sunata prasaüsā // ÷rãphala kanaka kadali haraųāhãü / neku na saüka sakuca mana māhãü // sunu jānakã tohi binu ājå / haraųe sakala pāi janu rājå // kimi sahi jāta anakha tohi pāhãü / priyā begi pragaņasi kasa nāhãü // ehi bidhi khaujata bilapata svāmã / manahŌ mahā birahã ati kāmã // påranakāma rāma sukha rāsã / manuja carita kara aja abināsã // āge parā gãdhapati dekhā / sumirata rāma carana jinha rekhā // do. kara saroja sira paraseu kpāsiüdhu radhubãra // nirakhi rāma chabi dhāma mukha bigata bhaã saba pãra // 30 // taba kaha gãdha bacana dhari dhãrā / sunahu rāma bhaüjana bhava bhãrā // nātha dasānana yaha gati kãnhã / tehi khala janakasutā hari lãnhã // lai dacchina disi gaya_u gosāã / bilapati ati kurarã kã nāã // darasa lāgã prabhu rākheüŌ prānā / calana cahata aba kpānidhānā // rāma kahā tanu rākhahu tātā / mukha musakāi kahã tehiü bātā // jā kara nāma marata mukha āvā / adhama_u mukuta hoã ÷ruti gāvā // so mama locana gocara āgeü / rākhauü deha nātha kehi khĢgĶ // jala bhari nayana kahahŅ raghurāã / tāta karma nija te gatiü pāã // parahita basa jinha ke mana māhŦ / tinha kahŌ jaga durlabha kachu nāhŦ // tanu taji tāta jāhu mama dhāmā / deŌ kāha tumha påranakāmā // do. sãtā harana tāta jani kahahu pitā sana jāi // jaŌ maŅ rāma ta kula sahita kahihi dasānana āi // 31 // gãdha deha taji dhari hari rupā / bhåųana bahu paņa pãta anåpā // syāma gāta bisāla bhuja cārã / astuti karata nayana bhari bārã // chaü. jaya rāma råpa anåpa nirguna saguna guna preraka sahã / dasasãsa bāhu pracaüķa khaüķana caüķa sara maüķana mahã // pāthoda gāta saroja mukha rājãva āyata locanaü / nita naumi rāmu kpāla bāhu bisāla bhava bhaya mocanaü // 1 // balamaprameyamanādimajamabyaktamekamagocaraü / gobiüda gopara dvaüdvahara bigyānaghana dharanãdharaü // je rāma maütra japaüta saüta anaüta jana mana raüjanaü / nita naumi rāma akāma priya kāmādi khala dala gaüjanaü // 2 / jehi ÷ruti niraüjana brahma byāpaka biraja aja kahi gāvahãü // kari dhyāna gyāna birāga joga aneka muni jehi pāvahãü // so pragaņa karunā kaüda sobhā büda aga jaga mohaã / mama hdaya paükaja bhüga aüga anaüga bahu chabi sohaã // 3 // jo agama sugama subhāva nirmala asama sama sãtala sadā / pasyaüti jaü jogã jatana kari karata mana go basa sadā // so rāma ramā nivāsa saütata dāsa basa tribhuvana dhanã / mama ura basa_u so samana saüsti jāsu kãrati pāvanã // 4 // do. abirala bhagati māgi bara gãdha gaya_u haridhāma / tehi kã kriyā jathocita nija kara kãnhã rāma // 32 // komala cita ati dãnadayālā / kārana binu raghunātha kpālā // gãdha adhama khaga āmiųa bhogã / gati dãnhi jo jācata jogã // sunahu umā te loga abhāgã / hari taji hohiü biųaya anurāgã // puni sãtahi khojata dvau bhāã / cale bilokata bana bahutāã // saükula latā biņapa ghana kānana / bahu khaga mga tahĐ gaja paücānana // āvata paütha kabaüdha nipātā / tehiü saba kahã sāpa kai bātā // durabāsā mohi dãnhã sāpā / prabhu pada pekhi miņā so pāpā // sunu gaüdharba kaha_Ō mai tohã / mohi na sohāi brahmakula drohã // do. mana krama bacana kapaņa taji jo kara bhåsura seva / mohi sameta biraüci siva basa tākeü saba deva // 33 // sāpata tāëata paruųa kahaütā / bipra påjya asa gāvahiü saütā // påjia bipra sãla guna hãnā / sådra na guna gana gyāna prabãnā // kahi nija dharma tāhi samujhāvā / nija pada prãti dekhi mana bhāvā // raghupati carana kamala siru nāã / gaya_u gagana āpani gati pāã // tāhi dei gati rāma udārā / sabarã keü ā÷rama pagu dhārā // sabarã dekhi rāma ghĐ āe / muni ke bacana samujhi jiyĐ bhāe // sarasija locana bāhu bisālā / jaņā mukuņa sira ura banamālā // syāma gaura suüdara dou bhāã / sabarã parã carana lapaņāã // prema magana mukha bacana na āvā / puni puni pada saroja sira nāvā // sādara jala lai carana pakhāre / puni suüdara āsana baiņhāre // do. kaüda måla phala surasa ati die rāma kahŌ āni / prema sahita prabhu khāe bāraübāra bakhāni // 34 // pāni jori āgeü bha_i ņhāëhã / prabhuhi biloki prãti ati bāëhã // kehi bidhi astuti karau tumhārã / adhama jāti maiü jaëamati bhārã // adhama te adhama adhama ati nārã / tinha mahĐ maiü matimaüda aghārã // kaha raghupati sunu bhāmini bātā / māna_Ō eka bhagati kara nātā // jāti pĢti kula dharma baëāã / dhana bala parijana guna caturāã // bhagati hãna nara soha_i kaisā / binu jala bārida dekhia jaisā // navadhā bhagati kaha_Ō tohi pāhãü / sāvadhāna sunu dharu mana māhãü // prathama bhagati saütanha kara saügā / dåsari rati mama kathā prasaügā // do. gura pada paükaja sevā tãsari bhagati amāna / cauthi bhagati mama guna gana kara_i kapaņa taji gāna // 35 // maütra jāpa mama dëha bisvāsā / paücama bhajana so beda prakāsā // chaņha dama sãla birati bahu karamā / nirata niraütara sajjana dharamā // sātavĐ sama mohi maya jaga dekhā / moteü saüta adhika kari lekhā // āņhavĐ jathālābha saütoųā / sapanehŌ nahiü dekha_i paradoųā // navama sarala saba sana chalahãnā / mama bharosa hiyĐ haraųa na dãnā // nava mahŌ eka_u jinha ke hoã / nāri puruųa sacarācara koã // soi atisaya priya bhāmini more / sakala prakāra bhagati dëha toreü // jogi büda duralabha gati joã / to kahŌ āju sulabha bha_i soã // mama darasana phala parama anåpā / jãva pāva nija sahaja saråpā // janakasutā ka_i sudhi bhāminã / jānahi kahu karibaragāminã // paüpā sarahi jāhu raghurāã / tahĐ hoihi sugrãva mitāã // so saba kahihi deva raghubãrā / jānatahØ påchahu matidhãrā // bāra bāra prabhu pada siru nāã / prema sahita saba kathā sunāã // chaü. kahi kathā sakala biloki hari mukha hdayĐ pada paükaja dhare / taji joga pāvaka deha hari pada lãna bha_i jahĐ nahiü phire // nara bibidha karma adharma bahu mata sokaprada saba tyāgahå / bisvāsa kari kaha dāsa tulasã rāma pada anurāgahå // do. jāti hãna agha janma mahi mukta kãnhi asi nāri / mahāmaüda mana sukha cahasi aise prabhuhi bisāri // 36 // cale rāma tyāgā bana soå / atulita bala nara kehari doå // birahã iva prabhu karata biųādā / kahata kathā aneka saübādā // lachimana dekhu bipina ka_i sobhā / dekhata kehi kara mana nahiü chobhā // nāri sahita saba khaga mga büdā / mānahŌ mori karata hahiü niüdā // hamahi dekhi mga nikara parāhãü / mgãü kahahiü tumha kahĐ bhaya nāhãü // tumha ānaüda karahu mga jāe / kaücana mga khojana e āe // saüga lāi karinãü kari lehãü / mānahŌ mohi sikhāvanu dehãü // sāstra suciütita puni puni dekhia / bhåpa susevita basa nahiü lekhia // rākhia nāri jadapi ura māhãü / jubatã sāstra npati basa nāhãü // dekhahu tāta basaüta suhāvā / priyā hãna mohi bhaya upajāvā // do. biraha bikala balahãna mohi jānesi nipaņa akela / sahita bipina madhukara khaga madana kãnha bagamela // 37(ka) // dekhi gaya_u bhrātā sahita tāsu dåta suni bāta / ķerā kãnheu manahŌ taba kaņaku haņaki manajāta // 37(kha) // biņapa bisāla latā arujhānã / bibidha bitāna die janu tānã // kadali tāla bara dhujā patākā / daikhi na moha dhãra mana jākā // bibidha bhĢti phåle taru nānā / janu bānaita bane bahu bānā // kahŌ kahŌ sundara biņapa suhāe / janu bhaņa bilaga bilaga hoi chāe // kåjata pika mānahŌ gaja māte / ķheka mahokha Øņa bisarāte // mora cakora kãra bara bājã / pārāvata marāla saba tājã // tãtira lāvaka padacara jåthā / barani na jāi manoja baruthā // ratha giri silā duüdubhã jharanā / cātaka baüdã guna gana baranā // madhukara mukhara bheri sahanāã / tribidha bayāri basãņhãü āã // caturaüginã sena sĐga lãnheü / bicarata sabahi cunautã dãnheü // lachimana dekhata kāma anãkā / rahahiü dhãra tinha kai jaga lãkā // ehi keü eka parama bala nārã / tehi teü ubara subhaņa soi bhārã // do. tāta tãni ati prabala khala kāma krodha aru lobha / muni bigyāna dhāma mana karahiü nimiųa mahŌ chobha // 38(ka) // lobha keü icchā daübha bala kāma keü kevala nāri / krodha ke paruųa bacana bala munibara kahahiü bicāri // 38(kha) // gunātãta sacarācara svāmã / rāma umā saba aütarajāmã // kāminha kai dãnatā dekhāã / dhãranha keü mana birati dëhāã // krodha manoja lobha mada māyā / chåņahiü sakala rāma kãü dāyā // so nara iüdrajāla nahiü bhålā / jā para hoi so naņa anukålā // umā kaha_Ō maiü anubhava apanā / sata hari bhajanu jagata saba sapanā // puni prabhu gae sarobara tãrā / paüpā nāma subhaga gaübhãrā // saüta hdaya jasa nirmala bārã / bĢdhe ghāņa manohara cārã // jahĐ tahĐ piahiü bibidha mga nãrā / janu udāra gha jācaka bhãrā // do. pura_ini sabana oņa jala begi na pāia marma / māyāchanna na dekhiai jaise nirguna brahma // 39(ka) // sukhi mãna saba ekarasa ati agādha jala māhiü / jathā dharmasãlanha ke dina sukha saüjuta jāhiü // 39(kha) // bikase sarasija nānā raügā / madhura mukhara guüjata bahu bhügā // bolata jalakukkuņa kalahaüsā / prabhu biloki janu karata prasaüsā // cakravāka baka khaga samudāã / dekhata bana_i barani nahiü jāã // sundara khaga gana girā suhāã / jāta pathika janu leta bolāã // tāla samãpa muninha gha chāe / cahu disi kānana biņapa suhāe // caüpaka bakula kadaüba tamālā / pāņala panasa parāsa rasālā // nava pallava kusumita taru nānā / caücarãka paņalã kara gānā // sãtala maüda sugaüdha subhāå / saütata baha_i manohara bāå // kuhå kuhå kokila dhuni karahãü / suni rava sarasa dhyāna muni ņarahãü // do. phala bhārana nami biņapa saba rahe bhåmi niarāi / para upakārã puruųa jimi navahiü susaüpati pāi // 40 // dekhi rāma ati rucira talāvā / majjanu kãnha parama sukha pāvā // dekhã suüdara tarubara chāyā / baiņhe anuja sahita raghurāyā // tahĐ puni sakala deva muni āe / astuti kari nija dhāma sidhāe // baiņhe parama prasanna kpālā / kahata anuja sana kathā rasālā // birahavaüta bhagavaütahi dekhã / nārada mana bhā soca biseųã // mora sāpa kari aügãkārā / sahata rāma nānā dukha bhārā // aise prabhuhi biloka_Ō jāã / puni na banihi asa avasaru āã // yaha bicāri nārada kara bãnā / gae jahĢ prabhu sukha āsãnā // gāvata rāma carita mdu bānã / prema sahita bahu bhĢti bakhānã // karata daüķavata lie uņhāã / rākhe bahuta bāra ura lāã // svāgata pØchi nikaņa baiņhāre / lachimana sādara carana pakhāre // do. nānā bidhi binatã kari prabhu prasanna jiyĐ jāni / nārada bole bacana taba jori saroruha pāni // 41 // sunahu udāra sahaja raghunāyaka / suüdara agama sugama bara dāyaka // dehu eka bara māga_Ō svāmã / jadyapi jānata aütarajāmã // jānahu muni tumha mora subhāå / jana sana kabahŌ ki kara_Ō durāå // kavana bastu asi priya mohi lāgã / jo munibara na sakahu tumha māgã // jana kahŌ kachu adeya nahiü moreü / asa bisvāsa tajahu jani bhoreü // taba nārada bole haraųāã / asa bara māga_Ō kara_Ō ķhiņhāã // jadyapi prabhu ke nāma anekā / ÷ruti kaha adhika eka teü ekā // rāma sakala nāmanha te adhikā / hou nātha agha khaga gana badhikā // do. rākā rajanã bhagati tava rāma nāma soi soma / apara nāma uķagana bimala basuhŌ bhagata ura byoma // 42(ka) // evamastu muni sana kaheu kpāsiüdhu raghunātha / taba nārada mana haraųa ati prabhu pada nāya_u mātha // 42(kha) // ati prasanna raghunāthahi jānã / puni nārada bole mdu bānã // rāma jabahiü prereu nija māyā / mohehu mohi sunahu raghurāyā // taba bibāha maiü cāha_Ō kãnhā / prabhu kehi kārana karai na dãnhā // sunu muni tohi kaha_Ō saharosā / bhajahiü je mohi taji sakala bharosā // kara_Ō sadā tinha kai rakhavārã / jimi bālaka rākha_i mahatārã // gaha sisu baccha anala ahi dhāã / tahĐ rākha_i jananã aragāã // prauëha bhaĶ tehi suta para mātā / prãti kara_i nahiü pāchili bātā // more prauëha tanaya sama gyānã / bālaka suta sama dāsa amānã // janahi mora bala nija bala tāhã / duhu kahĐ kāma krodha ripu āhã // yaha bicāri paüķita mohi bhajahãü / pāehŌ gyāna bhagati nahiü tajahãü // do. kāma krodha lobhādi mada prabala moha kai dhāri / tinha mahĐ ati dāruna dukhada māyāråpã nāri // 43 // suni muni kaha purāna ÷ruti saütā / moha bipina kahŌ nāri basaütā // japa tapa nema jalā÷raya jhārã / hoi grãųama soųa_i saba nārã // kāma krodha mada matsara bhekā / inhahi haraųaprada baraųā ekā // durbāsanā kumuda samudāã / tinha kahĐ sarada sadā sukhadāã // dharma sakala sarasãruha büdā / hoi hima tinhahi daha_i sukha maüdā // puni mamatā javāsa bahutāã / paluha_i nāri sisira ritu pāã // pāpa ulåka nikara sukhakārã / nāri nibiëa rajanã Đdhiārã // budhi bala sãla satya saba mãnā / banasã sama triya kahahiü prabãnā // do. avaguna måla sålaprada pramadā saba dukha khāni / tāte kãnha nivārana muni maiü yaha jiyĐ jāni // 44 // suni raghupati ke bacana suhāe / muni tana pulaka nayana bhari āe // kahahu kavana prabhu kai asi rãtã / sevaka para mamatā aru prãtã // je na bhajahiü asa prabhu bhrama tyāgã / gyāna raüka nara maüda abhāgã // puni sādara bole muni nārada / sunahu rāma bigyāna bisārada // saütanha ke lacchana raghubãrā / kahahu nātha bhava bhaüjana bhãrā // sunu muni saütanha ke guna kahaØ / jinha te maiü unha keü basa rahaØ // ųaņa bikāra jita anagha akāmā / acala akiücana suci sukhadhāmā // amitabodha anãha mitabhogã / satyasāra kabi kobida jogã // sāvadhāna mānada madahãnā / dhãra dharma gati parama prabãnā // do. gunāgāra saüsāra dukha rahita bigata saüdeha // taji mama carana saroja priya tinha kahŌ deha na geha // 45 // nija guna ÷ravana sunata sakucāhãü / para guna sunata adhika haraųāhãü // sama sãtala nahiü tyāgahiü nãtã / sarala subhāu sabahiü sana prãtã // japa tapa brata dama saüjama nemā / guru gobiüda bipra pada premā // ÷raddhā chamā mayatrã dāyā / muditā mama pada prãti amāyā // birati bibeka binaya bigyānā / bodha jathāratha beda purānā // daübha māna mada karahiü na kāå / bhåli na dehiü kumāraga pāå // gāvahiü sunahiü sadā mama lãlā / hetu rahita parahita rata sãlā // muni sunu sādhunha ke guna jete / kahi na sakahiü sārada ÷ruti tete // chaü. kahi saka na sārada seųa nārada sunata pada paükaja gahe / asa dãnabaüdhu kpāla apane bhagata guna nija mukha kahe // siru nāha bārahiü bāra carananhi brahmapura nārada gae // te dhanya tulasãdāsa āsa bihāi je hari rĐga rĐe // do. rāvanāri jasu pāvana gāvahiü sunahiü je loga / rāma bhagati dëha pāvahiü binu birāga japa joga // 46(ka) // dãpa sikhā sama jubati tana mana jani hosi pataüga / bhajahi rāma taji kāma mada karahi sadā satasaüga // 46(kha) // māsapārāyaõa, bāãsavĢ vi÷rāma ~~~~~~~~~~ iti ÷rãmadrāmacaritamānase sakalakalikaluųavidhvaüsane ttãyaū sopānaū samāptaū / (araõyakāõķa samāpta)